भागेशभह विरचितः | 20 OB हन मवललभणमेशा परिशोधितः । बङ्गदेषोयाियारिक्षोषाद्व्याख्यसमाजानामनुमत्या व्ययेन च| ~ नि या पा न क लिक्षातारानधार्न्या वात्तिलमिप्रनयन्तरे afar: | WATT १८२३ | 2. 14 | nan oO 6}. + 54 ५७ महाभा्यपरदौ पोद्योतः॥ Gitar ८) नत्वा साम्बशिवं देवौ वागधिष्ठानिकां गुरून्‌ 1 पाणिन्धादिमुनौन्‌ वन्द्ान्पितरौच सतौश्िवो ॥ १॥ नागेश्भदटरो नागेशभाषितार्थविचक्षणः | इरिदौरितपादाजसेवनावाप्तसन्मतिः ॥२॥ याचकानां कल्यतरोररिकष्चहताश्नात्‌ | 'अङ्गवेर पुराधौशद्रामतो MAHAR ॥३॥ नाविस्तौणं न विस्तौण मध्यानामपि area | भाष्यप्रदौपव्यास्यानं Fase तु यथामति ॥ ४॥ we व्याचिकोषेः frac मङ्गलं भिष्यशिक्षाये नि- बप्राति सर्वेति | क्रान्तानां पञ्चमक्ञौकोन्तर द्व॑नाग्वथः ॥ सर्वा- AIT सर्वोपाद्‌ानकारणवात्‌ | खदादिवत्‌ । कार्य्यातिरिक्रदृष्ष- खकूपाभावान्निराकारत्म्‌ | कटेलादिश्वाध्यज्चतम्‌ । स teats श्रुतेः । श्रत द्धियलं विगतेद्धियलेन । पश्वत्य चच्‌रिग्यादिश्चतेः | सर्प्रत्य्षोकरणं तु खरूपचेतन्येनेव | दद्धिया विषयवेनवातो fa लम्‌ । सदसद्रपता । प्रपञ्चधमेः। ua, स्यामिति qa awa तामतोतम्‌ । तद्रदितमित्ययेः । एवञ्च सदेवेति भावः । नन्वौ- दृश्मस्नाभिः कुतो न रदत इत्यत श्रा अहश्यभित्यादि ॥१॥ १ प्रटङ्वेरुपुराधौश्रामतः॥ क । 1 w ८ ¢ ९. र महाभाव्यपदोपोद्योतः। (MRA. UTR) माचयाढतैरि्थख weary न्नानेति | पत्नमच्या दिवाष्य- जनिताखष्डादि्तोयसन्िदागन्दनह्माकाराटन्तिरथागम्‌ | तदेव शोचनं तेन, समच्यमिन्यवयः नासयरेमित्यादि । सवेनर- समूहामार्थामिरमिल्य्ेः । सव॑ विद्यावेदरूपा तदिधायिनम्‌ ॥ ९॥ वचमसन्दभंविगेषरूपे सन्ये समुचितलाद्रागधिदेवतां नमति | पुरुषा शति। देवत्वम्‌ । पाण्डित्यम्‌ ॥२॥ waranty चो- तयन्‌ गुरं नमति । पदेति । वयाकरणमोमां शातक्कणा मिल्धर्ैः ॥ धौमतः। जहापोरुग्रलख nen महाभाष्येति । aren दलेऽ्खे्टवा दि कथनेनान्वास्थाटलादितरभाय्वेलचप्ठेन AWA ॥ अवारपारयोभवम्‌ ॥ शूयतेऽनेने तिञ्चवः सकेतुः ॥ यथागमम्‌ | सम््मदायममतिशद्ोव्यधेः un age परिदरति भाष्येति , मयूरव्यंसकादि षमासो रूपकश्चेति बोध्यम्‌ । fred दुष्टम्‌ ॥ १॥ नन्वेवं कथं प्रटन्तिरत चार्‌" तथापोति) त्‌चत्यसारा Vara निबद्ध इति भावः । भरनेररित्यनेनात्यन्तयन्धासंको चः । पङ्कवदिल्य- नेन व्याल्येवांश्रापरिद्यागो व्ास्यानस्या विसतृततवेच बोध्यते en यद्यपि पाणिनिना wget निष्कारण इत्यादिश्रुतेः संध्योपा- , खनादाविव प्रत्यवायपरिहाराचितथेवोत्तमार्भिका रिपरटृन्तिसंभवात्‌ प्रयोजनं गोक्तं॒वा्तिकषतापि गशस्तपूवेकप्रयोगे धमे इत्यनेन मथ्यमाभिकारिणः wate दर्भितम्‌ unaty faacu- कारलान्मन्दाधिकारिण sed: प्रोचकप्रयोजनप्रतिपन्तिप्रवणला- gateay सगा पूर्वादिव्वनाश्रासात्वा्ारयोजनं शरब्दथुत्पन्तिलवणं १ AMAA ETAT | क र श्वं SATAN TIS (SUI) मदाभाव्यप्रदोपोदयोतः | R वदतौत्थाह भाष्यकार इति । तज शब्दन्ञानरूपे प्रयोजने उक्ते fares एव श्ास्त्रजन्यन्ञानविषयद्देव श्स्लनिषयलादिति बोध्यम्‌ | तश्िन्नासरधिकारौ । प्रतिधाद्यप्रतिपाद कभावस्सम्बन्ध इत्धर्यादेवलग्धम्‌ ॥ नतु कानि पुमरित्यादिना प्रयोजनानि avafa तेन पौनरश्षमत wie सास्ादिति तदेवाह प्रयोजन- प्रयोजनानोति ॥ व्याख्यातुसिव्यस्व शब्दातुग्राखममित्या- दिनेति tan तावत्‌ प्रथमम्‌ । व्याचष्टे इति पदाथश्नाना- यानन्तर्याद्य्ेकल्व निरासायचेति ओषः । भाव्यत्वादेवच ware व्याख्याममिति भावः ॥ नन्विति । विनाणययश्ब्दोऽधिकारा्ं इत्ये- वोच्यतामत WTS wa ति it पर्‌ान्तरैः शनब्दपदाधिकारायं- पदप्रयुव्यत इति पदैः ॥ व्याख्यातुमिति | अधिकाराथेतवेनेति जेषः ॥ श्येतिशन्दोऽचिकाराथं इत्युक्ते आरानन्तर्या्धेकलमप्रमा ण- fafa waensafafa aa योऽयमस्मिन्‌ वाक्ये ख care: ॥ विस्यषटेति भवेतोत्धादावथेपरताया दशनेन तथा समं निवन्तयितुनमित्यथैः ॥ ननु निपातानां द्योतकलादभिधेयवाच्यये- आब्दोऽलुपपन्लोऽत we अधिकार इति ॥ ` प्रस्ताव इति प्रारम्भ Tae: । सचार्थाद्याख्यायमानस्य । woe: प्रयोजन- , aratfa भावः ॥ निपातानां च द्योतकत्वमिति । निपा- तानां “enaaa चेत्यथेः । उपसर्गा तेरिक्रनिपातानां द्ोतकत्व- वाखकत्वोभयस््तो कारस्याव्ययं विभक्तीति खने ara खयष्टलात्‌ | उपलर्गाणणं a wtanaaafa we गतिगेतावित्यज भाव्ये इति ees Se ee ee ee 9 र द्ोतकत्वभपोत्थेः। ख॥ ¢ BETTI: | (MALIA Tt) ` ava निरूपयिष्यामः । श्रत एव साचाल्किथते रुरिव्यादि Wea) प्रारमातरघ्राविषयलद्योतकस्याणयगब्दष्यान्याये नोध- मागद्या द्विङ्गललमपौलयुभयाधेमतय र्दः युज्यते इति फलि- aq) Way वाचकलमेषेच्छन्ति | शरधिषृतमिति च तदय वदनि ॥ भाथे प्रय॒ज्यते इत्यनेन वन्तमागनिहपीन घवंलोक- सिद्धमष्याधिकारायलं न तु दृद्यादिवत्पारिभाषिकभिति घ्वनि- तम्‌ ॥ ननु विवरणेऽधिषटतमिन्यधिकं वाचकपदाभावार्‌ was लाहुपपत्तिखेत्यत श्राह ्मनेकेति । उच्यते gat क्रियत इति प्रतोयत इति एतावतैव श्ोतकलवमिति भावः ॥ रमतु | WANNA WAIT सामानाधिकरण्मनुपपश्नमत WE व्याकरणस्य चेति । श्रषथेलात्रयोजनाभिधानोपपन्निः | अनु शिखन्तेऽसाधुशरष्देभ्यो विविश्यप्नोध्यन्तेऽनेनेति करणएलडन्ततया meaty सामानाधिकरण्ठमिति भावः॥ इदमेव ष्वनयितुम्‌ Wa नामपदोपादा्न नामनामिनोरमेदान्नामश्ास्तमिति सामा- नाधिकरण्छम्‌ | श्रनेनेवापभश्रानामविषयलं दूवितश्ध्वनोनां च ॥ केषामिति ora किं भ्लौ किकमाज्रविषयश्राकटायनादि- श्ास्तमधिहृतसुत वैदिकमाच९विषयप्रातिश्राख्यमितौति"्परे॥ ag wate चेति निषेधात्कथं क्मषष्टयन्तेन समासोऽत श्राह $ १ उभयाय शब्दः | क ॥ २ “ननु” इति नास्ति ial ३ विविश्च श्नाप्यन्ते । क | ख। ¢ “cantata” इति नासि । ख। ५ लौकिकमाचपिषयम्‌ । क।ख॥ ई विषयम्‌ ख। o “qe” इति नास्ति yay (SUL UA.) महामाव्यप्रडीपोद्योतः। ५ चछ चचचाश्ाय्येस्येति | उभयोरुपादान एवोभयप्रा्िरिव्याक्यमाने इति सते wa स्वम्‌ ॥ ata षच्छमपि ware निषेधः gat नेत्यत se suf | चस्येत्यथकतुया कर्म एोल्युचा्यविहितवष्ठवेव समासनिषेध दति भावः+ भाषे आशास मित्यस्य कन्तव्यलेनेति se: | विवरणकारलाद्याख्यातव्य- सेनेति ae उचित इत्धन्ये । शास्ललं we साुतवरूपेकम्रयोजन- सन्बद्धलाद्ोध्यम्‌ ॥ सामान्यश्चब्द्‌त्वादिति । लोकव्यवहारे ध्वनावपनं्रे च शब्द शरब्दप्रयोगादिति भावः। एतेन ष्वनिव्यञ् एव तपरखनादौ शब्द शब्दप्रयो गा दिदं चिन्यमित्यपास्तम्‌ ॥ ननु नोरदोन्योकतोत्यादौ सामान्यग्न्दस्या्यपूवों येषु विग्रेषेषु ‘nah THAW साधौ तदिगेषे प्रटत्तिभविव्यतौत्यत are faafa | जरो हिश्ब्दस्य तु प्रकरणणादिगरेषे प्रटत्तिरिति भावः॥ arfaar- alata दत्यादिमापभंश्रसंयद्ः ॥ उत्तरपदा्थ॑सं्षटपूर्वपद्‌ायंस्य कथं सर्वेनाच्ना VTA श्रा उन्तरपदा्थान्तगेतस्येति | ततः थग स्थित्यविषयससेत्य्ः ॥ बुद्धा AAA यद्रा वाक्यजन्यवुद्या ॥ वेदाङ्गत्वादिति ad चागमसिद्धम्‌ । sta तन्नो शब्दादरोनाम- विषथता चिता म च वेदाङ्गलाद्वेदिका एव विषयास्स्यः । तज त्र भाषायां salamat विषयत्वात्‌ ॥ aa विदानन्दखरूपन्रह्यातिरिक्रस्य सवस्य लोकपदायेलादेदस्यापि णो कान्तगंतलाद्धदे नाभिधानं न AWA इत्यत BTS वेदिकाना- fafa | वेदिकागां लौकिकलवेऽपोतिपाटः॥ तेषां त्विति १ ्ग्दप्रयोगात्‌ ॥ क ॥ २ प्रटत्तिवद्ाचके ॥ क ॥ ख ॥ q महमाध्यप्रदोपोद्योतः। (WUT SR) लौकिकानां ae aniaa तत्परिहारणतषां तु श्वेति भावः ॥ भाषाश्ब्दानामिति | ECAR LICE LE (Ch ike a प्रयन्यमानाजाभित्ययः 1° एवं qs वेदमाजान्तगतककमि्दैवासो गटभूकामोौत्याच्तिरिक्रपरता लौ किकगष्दलय Ragas | श्रतएव गौरश्च दत्यादौनां लौ किकोदाहइरणलकषगतिः । सोके स्वरामादरादेदेतदादराचचच खर विशिष्टानां गेदमा जविषयतामभिेत्य शन्न Taste वेदिकोदाहरणएत्वसंगतिरिति भावः ॥ लोके पदानामुदादरणलोक्षौ वेदे वाष्धानामेव ‘awa TITTY तन्नेति. पदान्तरसमभिव्याहारेण खरविगेषाश्च वेदे वाक्यानामुदाइरणएलो क्रिरित्यपि बोध्यम्‌ i लोक्वेद साधारणतया पाणिनो चग्रब्दातुश्रासनयेवाचाधिषटतलन्न तु शाकटायनादिद्ाकर- wees परे ॥ भाष्ये लोकिकास्तावदिति । ताव- च्छन्टोऽगुकरमे od लौकिका उदाद्विन्ते पञुदैदिका इत्यर्थः | वेदिकानां प्रधानलेऽपि लौ किकानां पूवं िर्द्रस्तद दादर दचनार्थः॥ अभेदेन लोके इति | श्रमेदेनैनेत्यथः । ग्ब्दपरल्ामिप्राये- णार गौ रितिः प्रयोगामावादिति भावः । पुरोवर्ति्यक्नि पश्यतो “वाचकजिन्नाषया कोऽयमिति wast गौरयं aig द्यत्तरस्यले घन्निहितमुदिश्च तादातयेन शब्द विधेयताप्रतौतिरिति तात्पयेम्‌ | martes शक्रिः we चेदं पातश्नलभायये दूति १ ARIAT WEN २ तधोक्तावा्रयम्‌ | ॥ द “खसय गोरिति" दति नात्ति । ख। ४ वाचकजिन्नासायाम्‌ ॥ क | (QUILL) म ङाभाव्यप्रदोपोद्योतः । ॐ ष्म्ूषायामस्माभिहंरिवमततया व्युत्पादितम्‌ | श्रत एव जात्या- feamifta रामेतिद्यचरं नाममानभङ्गः * farrier caret जरब्दार्थयोरप्यभेदेन व्यवहारः i थ गौरिति भाग्ये wae च्छयते इति शेषः ॥ किं vee तदार गौ रित्यजेत्यादि ॥ कः आब्द इतिं | कः शब्दश्रब्दाभिघेय इति or: प्रति- WIAATAY | शब्दजा तिव्यक्यादिषु ॥ नन्वेवं यणएक्रिययोग्शब्दला- ग्रद्धानुपपन्ला नहि ते अपि गौरितिगशब्दभन्यनोघे भासेते इति ea) guafem: करियाक्रियावतोखामेदात्‌ । गन्दाययोञख तत्वात्‌ तरमिन्ामिनस्येति न्यायेन तच्छदो पपत्तेः । यथा परमकारणा- भिनलकाम्यकारण्कस्य पंरमकारणेनाप्यभेदः | यदा गणसमृद्ो दव्य fafa va aa भाव दति. सूचस्थभाव्यसम्मते समूहस्य गो शब्द वाच्यत्येऽवयवन्डतशुण्णरौमामपि तदाच्यत्वमिति wer बोध्या ॥ aw गौरिति fasta इति arate तद्‌ कारमरत्य्वादि- च्लानेऽपि guratat सामान्यरूपेण भानमत एव प्रत्यचद्ष्टेऽपि आञस्फलादौ रसविश्रेषादि जिन्ञासा । विगरेषजिन्नासायास्सामान्य- ज्नानपूर्वकला दित्थन्ये । निरूपितं वेतन्मन्नृषायाम्‌ ॥ aufefa खुदाय यद्ृन्ताय ava | तस्येव qawgua स "sada परा- av: । यद्धा प्रसिद्धौ ॥ ननु यदित्यस्य नपुंषकत्वेम तच्छब्देऽपि मपुंसक लिङ्गमेवोचितमत sam उदिश्यमानेति | fagas- न्तमसुदेशः | भतिपाद्यतथा विधेयतया वा कौन्तेनं प्रतिनमिरहश्रः | = 9 ९ मञ्नषायां निरूपितम्‌ ॥ ख ॥ २ र्य्यादिसंमततया ॥ क ॥ nw इ “ga खव जात्यादि व्यक्तयो? इति atte 1 wi 2 इत्यनेन ॥ क॥ख॥ > मषामाष्यप्रदीपोद्योतः। (अ. १।पा.९। STR) थथा “na feat प्रहतिजेलस्य ” caret स्तौशिक्गनिह रः ॥ afaxtata: तयोलिङ्गमित्यधैः ॥ भाव्योकषहेतुमुपपादयति भिनेन्दरियेति | सामान्यव्यति- fina सति श्रोचेन्विययाद्यलं हि श्ब्दलचफमिति भावः ॥ ‘afte च्च द्रव्येति यदि xa शब्दश्रब्दाभिधेयं श्यादित्यथेः । तथाहि खति द्रवादौनां तन्त्रान्तरे निषूपितलान्तसख वैयर्थ्य पन्निरित्यपि बोध्यम्‌ । तच द्रव्यस्य त्रियाचाग्रयवात्यवेुकतिः। करियादण्णै जात्या- अरयाविति तथोस्ततः wet: | वेशेगिकसिद्धगणणनामपि रसंयोग- विभागादौनामपिर क्रियां च्वनयितु quate क्रियोक्रिरिति ध्येयम्‌ | wate wa इत्यादौ शणस्य श्ब्दलग्रङ्ापरे वाक्ये इति may प्रकारार्थेन सुरभ्यादिभेदभिन्नगन्धादिलिक्गसंस्यादिरूप- गणसंग्रह दति न न्यूनता । ननु शब्दस्यापि गणलाद्रुणो नामस इ्युत्तरमसंगतम्‌ | तस्य gaa द्वं नाम तदियृत्तरासंगतिरिति aq) उकषद्रयाभिर्त गणो नाम स दत्य्थात्‌ | श्रो्ाग्राद्यला- देव क्रियादीनां wee निरस्ते किमुत्तरग्न्येनेत्यत we श्चनें- Rafa णोांशब्दार्थेवैषां सम्भवादिति | अरमेदख्भवात्तेन तदभिनललाभिन्ञस्य तद्भिन्नवभिति न्यायेन WELATIET तेषामिति भावः । यदा alms शुएसमृडे समू हितयेषां सम्भवा दित्यर्थः । ४'्ररौरब्यापारो रोमाश्चादिः।॥ रकत्वमि ति | भ्रनेकसमवेतलस्या- "~~~ -"-~-----~---~~~---~-----~- ~~~ PS ~~ ९ Taq प्रतौकादेव नागेश्रभद्ौयकेयटपए्तके a” श्रब्दघटिः पाड च्धासोदित्यनु मितं भवति ॥ २ संख्यासंयोग | क ॥ ख॥ ३ अयम्‌ “ata” शब्दः पुस्तकश्रयेऽप्यलि | 8 “at” दति नास्ति ॥ ख।॥ ५ श्रारोरव्यापारः॥क॥ ख॥ (व. १ पा. ९। द्धा. १) AWWA: | € TTT ५ नित्वनेन wate: 1am म्रश्नभिश्या newed nad ating + गडतश्रब्दप्रयोगालुपपन्तिं परिददक्ि सन्ताख्यमिति | णवं fe ewagre ‘xaret 1 सामान्द्युते- QANAPAAIAA पटन्तायाद्धङ्ो चे कार फममा्शच ° पनमा- Saye प्रङतेऽसुपयोगाचाध्याहारे mre RZ यक किन्तु qe खः वदधिषलादनश्यभाव्यप्रयोगस्त wT श्च करिखमण्ब्या्यानरोत्याद्यापि ग्धाख्यानचन्भवात्‌ | पिषगधल carreras: arg दति सादृग्डप्रतोतिनेलका argaaena माममस्तोति दिक्‌ + ara, आहतिर्नाति्ंष्वानं Saati’ । आक्रियते ग्व ते सखाख्रयोऽनयेति युत्यत्तेरिति भावः । अद्धापरभाग्ये साना- न्यश्तिच्यस्य तद्यश्चकचेत्यग्यर्थः* बोध्यः + जातिमाचपरले “or- त्याशनिग्धक्रयः पदाथ, इति Marae सद्धा पि यदाथेलनोध- भात्‌ east तद्धानाञ्च तस्य WAM तत्न्नाच्चनाभाने न्नता स्यात्‌"! fag अब्दार्यति afiaarent माव्य aarti wai Raat बच्छति १ achrarfrwe तद भिन्ललमिति म्बा- aq थश्च उता जिष्लदार कस्छठ खूपा सुगमस्वदिषयः | यथा चरम- Q ROT ॥ क ॥ख॥ 2 सादृष्रयपर इति ॥क॥ gta च ¦ ब्रच्ौतति नास्ति ॥ का । एव एरूके संख्यानं wate हलि गास्ति॥ ¢ aq पाठः “aman” सुदापिवमाष्य- पखछङेऽस्ति | ब्रश्तुतो ^“ बबोति ˆ इ व्यनुशितमेव 4 9 तद्यान्नकं Bey: ॥ का ॥ 2 १० ACAI Sta: | (च. ९। पा.९। Ge) कारणक पादाने परमकारणादेः । अत एव सुखदुःखथोरभेकं भापि कुष्डशकटज्ञयोस्तत्कुण्डलारम्भकखणांवयरवालुगमद् कटनेऽभा - वात्‌ । एवं एुएषमूदस्नुद्तावयवमेदस्य वाच्यलेऽपि समूहिनां तन्रयेणावाच्यला तेषां शब्दलाश्ङ्केति भावः ॥ प्च्छतोति | ्रश्नविषयविगषानराभावाल्छामान्यरूपेणए एष्छतोत्ययंः ॥ भाषे उञ्चारितेनेति | शरौरमारताभिहतकण्टादिख्थानेरवयवदारा- भि्यकषेन येनेत्यर्थः। we \विषाणान्तेरवयवैगणादथो ऽप्य पलच्छन्ते ॥ ANAT ज्ञानम्‌ ॥ ननु प्रत्यायकशरब्दश्य वणषमूदरूपतया येने- तयेकवचनमयक्रम्‌९ । न च वनमितिवत्छमूहाभिप्रायं तत्‌ Yay wufare निरूपयितुमश्कयलादत se वैयाकरणा इति I वणेव्यतिरिक्रपदानभ्युपगमे एककस्य वरस्य वाचकलं समुदायस्य वा are द्याह वर्णानां प्रत्येकमिति ॥ दितोयमनुददूषयति TAI तु प्रत्येकमिति | प्त्येकमानथेक्ये तु खमुदायख्य वाचकलमुपेथं ay न॒ यक्कमिति शेषः ॥ यतस्त maga’ उत्पद्चमाभसमुदायस्याभिवययज्यमानसमुदायस्य वा कचकत्मिति awe दूषयति उत्यत्तिपश् इति | उत्पत्यभावा दित्यस्य ay दायाभावादिल्यनेनाचयः ॥ दितोयं दूषयति, अभिव्यक्तोति। उत्यन्नाभिययक्रष्येसला दिल्यथेः ॥ ननु पकदयेऽपि पवेपूवैवणातुभवज- न्यसंस्कारखहभकतानचवर्णानुभवदहेत्‌ केकरल्युपारूढानां (वाचकलम- Qt आइ रकस्मतोति | मनु तस्य नित्यले स्वदार्थप्रतीति- I ~ twp esha १ fatterary ॥ क ॥ पिषयान्तरेः ॥ ख ॥ २ खकव चनमय्यक्ताम्‌ ॥ क ॥ १ समूहस्य स्थिरस्य | Hl 9 तच ATCA | कं ॥ तश्च दयम्‌ ॥ ख ॥ e @ ५ सक्तां सववर्णानुभवडहेतुक -॥ क ॥ द वाचकत्वमत ore ॥ क ॥ (Sq. UIA IGT १) | महाभाव्यप्रदोपोद्योवः। ९९ प्रसक्गोऽत are नादेति | नादो ad: ॥ नतु येन क्रमेणानुगला वर्णास्तनेव क्रमेेकरूरत्युपारूढानां वाचकत्वेन नायेप्रतोत्यविगरेषपरस- star त्वयापि वर्णनां स्फोटव्यश्नकलग्युपगमात्‌ कथं पूर्वोक्ता दोषान्जिष्तारस्तवापोत्यत we विस्तरेणेति । cia waa वाक्यमिति saa: स्फोटसल्वे तदे कल्वे च प्रमाणम्‌ श्रतुभवक्रमे- aa समरणमित्यर्थे दढप्रमाणभावाश्च क्रमेणानुग्तानां ब्यत्क्रमेणणांपि सरणद भेनात्‌ । मम तु यथा पटे नानारश्नकद्रव्याहितनानाव- सपरागः क्रमेण तथेक स्मिन्नेव तस्मिच्लुचार णक्रमेण क्रमवानेव तन्त- दर्णसरूपालुरागस्स च स्िरस्तस्य "च मनसाग्रहणमिति न दोषः | aq येभेत्येकवचनेन विषाणिनाभिति बजवचनेन चानेकोच्वारण- विषयगौ रित्यद्येकल्वं॒दूचितम्‌ । एवं च तेनेव दृष्टान्तेन घट- पटादिबोधकसाधारष्येन वाचकस्यैकलं खवितम्‌ । भेदम्त्ययस््ौ - पाधिक दत्या्यस्ल्कतमश्छरूषा्यां wis RET. Ae AQ ताल्वोष्टपुरब्धापार विषयल्वाभावादुचा रि तेनेत्ययुक्षमत Ay प्रकाशितेनेति | अभिव्यश्लकैरिति ta: 0 भाष्येऽथवाप्रतौ- तपदार्थंक इति । wa away पद्‌ायेबोधकल्वेन ufag: SRafeqUBaeteraaae एव wee TIN । तस्याये- बोधकताप्यविचवारितरमण्णोयद्येव लोके सिद्धा argues wea- फाण्वाश्यानमिति तात्पयेम्‌ । तदा ऋअन्यजेति । संयदादौ तपर सजे waaay: । ध्वनिपदेनाच Fact । स्फोटपदेनाभि- वयक्तकल्वादिको९ WaT आन्तरण्डन्द उच्यते । कथ मस्येति ॥ स = eee ~ ~~~ ~--न्----- = -~ श व्यवडक्तेपदायंबोधकत्वेन ॥ ख ॥ २ च्छभिव्यक्तत्वादिकः ॥ क॥ ६९ महइणिध्यपिदोषोश्योतः। (७.६ पा, ६। या.१) gifame वकोनानायेकलारिव्यर्थः+ नाप्येकानि पुनश्छान्दा- AURA | ग्द ्ामफलकव्याकरणाध्ययनसेत्यथेः | तदा fa सन्ध्येति | WETUTACTT IA तदन्चानप्राहप्रत्यकाचषरि इरि, TH उत तश्तिरिक्रमपि किंचिदिति wT स्यथः | Rea: कर षध्यत्पत्या प्रथोर्जकपररोऽपि तेन व्याकरणाध्यय we sateen किंविदस्ति नवेव्यपि भन्नाग्रधो बोध्यः | अत एवो- करे शआ्आगनषदोपाडाभम्‌ | गपुंसकमनपु बकेनेत्येक गेषः | तचेक- agrae वेकल्पिकलाक्मश्ने बव चनभुलतरे एकवयनं वोध्यम्‌ ॥ घ धाचौधमा मोषं ॥ भनु frarwdeqa एव Becerra: fe व्याकारशनेत्यत we लोक इति ॥ सराम्येदितिं | wae पाठान्तरं कश्यय दित्यथेः । प्मवाचायेवचनाद्भरमनिटत्तिः we ea तेब्यविश्वासात्‌ ॥ वषेदा्यावगमदारापि व्याकरणं पुर्दषार्थसा- waftare वेदार्थ चेति | एवं च वेदाथश्ानपूवंकं शएद्धतत्ता- नोक दिरितकर्माणुष्टानेन .खगेसृख सुपनिषदर्य ज्ञानेन aware रत्या वा मोखश्च पुरूषाय व्धाकरणध्ययनस्य फलमिति भावः ॥ विकार इति | शोपद्ह न विकार दति एथग्गशितः । भावरूप एवचारेगरोऽन पिकारः॥ wT इति | दघ उभृणनौत्या- WIAA । एतेनोद्वाभनिंराभो चेत्यनेन warty fagar- रेतदुषन्यासञ्धिन्ये इति परास्तम्‌ । श्रन्यायंमावश्षकेन तेनेव we शिद्धौ तरे निपातनाज्रथणदेवर््यात्‌ ॥ निपूर्ीददेषेन्‌ विधाथका- WAT TRAPATT ॥ भाष्ये weal नि- ९ भचाचावेदचनात्‌ ॥ क । २ UAT ॥ ख ॥ (च. पा.९च्या.१९) मशाभाव्यपदोपोद्ोवः । ९ qrragarat frqard: । Ge: खल्वपोत्यख्य प्रयोजनमिति मेषः ॥ aq यज प्रकरणे ये ae: पठितास्तज्र तेषां तथेव प्रथोग इष्ट इति Man प्रथोजनमित्याशद्खच प्ररत एुहाभावेऽपि विक्ृतावूइ दति cifaquafimiare इडेति । यसिन्ाम्रयादौ ar गाग्तरेण सौर्यादिना | प्ररुतिविरूत्यवगमञख् दिदेवत्यलेकदेवत्य- लादिसान्येन बोष्यः॥ way पटितमन््ाणाङ्यमन्यज्गमनमत आह प्रजृतिवदिति । अथा सोपकारा प्ररुतिरनुष्टौ चते तथा जिशतिरपो तितदयैः । तदनेनोपकारातिदेओे तत्पुष्ठभावेन पदार्था श्र्यतिदिग्वन्ते दइतिकरन्भष्यतायाश्नावनायास्पाकाञ्गत्वादे तण्छरूलकमेवे yafaafzaita मोमांसकसरशिः ॥ पदार्थान्तगेताख wer: तच अ्निसम्बन्धिनिर्वापप्रकाश्रकमन्धस्छाभ्निपदस्य quae feu निर्वांपप्रका- प्रनाखमर्थेलान्तदपदाय aga ख्यायत्यद्यभित्याह तचाम्ररि- fa | aa अद्यत इति | यदय्यूरे न मन्लत्वन्तयाप्येकदे शस्मो- ऽपि अने कपदखददासे मन्लतवप्रत्य भिन्ञानान्तद रिते समुटाये मन्ल- त्न्यवद्ारः -कर्मणस्ममाङ्गलच्चेति बोध्यम्‌ । सोऽयम्प्ररव्यहः \अन्ये- ser: nena fe आ विंज्यसाभेन sania theage- सिद्धिः फलमिति बोध्यम्‌ ॥ भाष्ये लिङ्गपदश्ब प्रहत्यादेरूप- सपम्‌ ५ यथायथमिति । स्रयप्रकाग्रनसामर्यानतिखङ्ग- नेनेव्य्थंः ॥ नतु वच्छमाणागमस्य न व्याकरणष्टफललत्वमत आद wana इति ॥ नित्यकमतामिति । एतेन नित्यकाम्यता व्याकर ष्एष्ययनखेत्युक्षम्‌ | नित्यतवश्चाव्येयन्नेखपद्‌ायविश्चषण्ोग्डताष्य- a —S ee —— — ~ ~~~ se -- द ia मे ९ र्वम्‌ ॥शख॥ २ यथायमिति॥ख॥ द अथयपकाप्रनम्‌ ॥ Gs १४ महामाय्यपदौपोदयोतः। (अ. १।पा.१। या.१) यनज्ञागयोवौ ध्यम्‌ । TT ब्राह्मएनेत्युक्ेरन्यसेवमध्ययनं काम्यमेषेति दवयतौति कञ्चित्‌ ॥ निष्कारण दूति । ` arcane: फल- परः ॥ नतु नित्यलेऽपि प्रत्यवाथपरिशाररूपम्फलमश्येवेत्यत आह दृष्टमिति ॥ श्रषययनादिभिषङ्धारणानपेचलं विषय श्रारोण निष्कारणो वेद इति प्रथोगः॥ आरागमपदेन श्रुतिः श्रुतावपि जनमेजयादयुपाख्यामवत्पौ रषेयन्याकरणस्यापि नित्यतावोधनमुपप- द्यते । यदवा तेन परोक्रमिति qatar बेदाथेवद्याकरणा- योऽपि श्ननादिल्ररूपनित्यतावानिति शरुत्या ae नित्यलबोधन- fafa बोध्यम्‌ wieg वेदस्य. पुरुषयन्नसाध्यतया धमेवेनाभिम- ताध्ययनन्नानकमेलेनौ पचारिकमित्याङ्ः ॥ षडङ्गः शिचाकल्पव्याक- रणनिरक्रच्छन्दोज्यौ तिषाङ्गसदितो वेदः खश्राखारूपः । wae दूत्यतः प्ररण्ण विषयाध्ययनकर्मेति बोधः । यद्यपि तेन प्रोक्रमिति Be ara वच्चमाणएरोत्या वेदलं शन्दतद्धाभयनिष्ं तथापि Fa इत्यस्य सम्यग्थबो धपय्येवसाग्यध्ययनङ्का य॑मित्यर्यं तात्परयम्‌ श्रत एव पमानमोहमानानामघौयानानाञ्च केचिदरथेयैष्यन्ते केनिन्नेति वच्छ- ति wee | श्रष्ययनतयान्ञानयोञख समुच्चयः । श्रनेनातादृग्र- स्याधमेवं सूचयति र्या fafenea wieder । तया च शासः | “वेदार्न्ञो जपं ज्वा तथेवाध्ययनं दिजः कुवन्‌ लगंमवा- नोति नरकन्त॒ विपयेय' इति । saad मन्तसाध्यकमेमाचोपणल- चणम्‌ | BAY न्नानानुकूशलो मनः प्रणिधान विषयेद्धियसंयो- गसभ्पादनादिरूपो व्यापारोऽर्चसतस्येवाच विधेयलम्‌ एतेन ज्ञानस्या विधेयलादिदश्चिग्धमित्यपास्तम्‌ ॥ नतु शणानान्पर स्परसन्बन्धाभा- (UTI) मष ाव्यप्रदीोद्योतः | १५ वात्‌ षडङ्गेषु प्रधानमित्यतुपपन्लमत BITE पदेति | श्च वेदाथ ज्ञाने व्याकरणन्मधामङ्धारणमिति भावः। भाष्ये प्रधाने छतो यन्न इति । प्रधानविषये नित्त cat । अन्यया यन्नविषय- कृतेरसम्भरवादसङ्गतिः स्पष्टेव ॥ ‘we च फलवा नित्यच , कलपरेन वाक्धार्यावगमो fafafea: | एतच्छछास्लद्च पद पदार्थावगमदारा वाक्यार्यावगमोपयोगोति बोध्यम्‌ । एवञ्च व्याकरणानध्ययनप्रयु- we वेदार्या्ञागप्रयुक्रस्य च प्प्रत्यवायस्य परिहारकतयास्य नित्य लमिति बोध्यम्‌ ॥ waufagaa विवक्तं दशयति अध्याप- afafa | qeaag प्रतिपदपारटपिच्या प्रत्या दि विभागेनाग्वा- wae विवकितम्‌ ॥ नन्वसन्देदस्सन्देहाभावः स च नात्यन्ताभा- age नित्यत्वात्‌ । न च aa: तन्तदिषयकनव्याकरणन्नानवतसन्दे- इद्टवाभावेन तदसम्भवात्‌ । यस्य त्वधोतव्याकरणस्यापि कचिशष- au ख तदिषयकव्ैयाकरणत्वाभाववृनेव । वेदनां fe तच प्रत्ययोऽत श्राह प्रागभाव इति । तत्परि पालनश्च शास्त्ाध्यय- मफलं न तु खरूपं तस्याजन्यलात्‌ तत्पालनञ्च प्रतियोगिजनकका- रण विध्वंसनं प्रागभावस्य प्रतियो गिजन्भरनाण्लादिति बोध्यम्‌ ॥ भाष्ये यान्निकाः पठन्तीति । यश्चकाण्डभवा वैदिकाः शब्दा याश्चिकास्ते usa: । safe: पठति श्टणोत यावाण इति- वतूप्रयोगः । तज खषिवंदः । सन्त्रे भाव्ये एष प्रयोगः ॥ ताम्‌ BAe ॥ wate निखयस्तचार "पूवेपदस्येति ॥ नन्वन्ञे- ९ भव्ये्वडइतितु नास्ति॥ क॥ ख॥ २ “प्रयक्तस्य च प्रत्यवायस्य इति नाल्ति॥ख॥ इ जन्यनाश्यत्वात्‌ ।क॥ 8 पूवेपदेति॥ ख॥ ud मङ्ामाण्यप्रदोपोद्योवः। (अ.९।पा.२। चा. ९) aS बडङलादष्टमामगुयदहो न्याय्य दति प्रथमतोऽनिधान- amar We सुश्यामोति । प्रधानलादेव तेषां मरधमतोऽभि- धानमिति भावः । Rat प्रभानलश्च पदपदाथन्ञानापौनवेना गतर कलान्‌ । ° -वच्छमाणनाशच वद्दिरग्रब्टा पश्रष्दप्रथो ग विधिनिषेधवि- वथलादानुषक्रिकलम्नोध्यम्‌ ॥ मनु गेय इत्येकवचनमनुपपन्न प्रधो- लनानोल्यनेन सामानाधिकरण्ठादत we पुनरिति ॥ इमा- नि चेति । चससये । भाष्ये प्रयोजनानौति । म्बन कानि कलानि See: । तच वच्छमाण्वाक्यानि प्रवन्तेकानि aet- ध्यामि फलानोति fata: मनु रचादिभिः भ्वरेवेतानि क्रतो म परितानोल्यत आइ श्चानुषङ्गिकत्वादिति | एषामानषङ्गि- ae तेषां प्रधानलम्नोधयिदुन्तयोक्रिरिति भावः॥ मनु पराबश्वषु- WUTATPUA Bat पराभवस्या परब्दभाषणफललावगतेः परा- भता मग्जेतयष्येयमिति वक्ुमुचितमत wre निन्दाथेवादेनेति ! द्र संसार कमस परा्यलात्फलश्र तिरथवादः श्या दि तिन्यायेन यख wena sedate भ॒ ख पापं Bia ्टणोतोत्याङावपापक्षोक- अवशष्छ saga wage निन्दामाजपरलादिति ara: | प्रकरणा एकतर्थाऽयज्ञिषेधः ॥ केचिद्‌ाहु रिति | warefeay- जन्तु खवेः बुतस्साहसमनिष्छता विभावा कन्य इति ॥ पदेति । wes caw पर्णस्य वान्तिकहतोक्रलादिति भावः ॥ गख १ सदेतानि । ख ॥ २ भाषयाफ़लावगतेः॥ ख॥ ९ यदप्युपलब्भ एस्तङेषु ^“ क्रत्वकरोऽयमि" अस्ति तथाप्यङ्गश्ब्दद्य नित्यनयु- Beas बडनोहावर्या सङ््तेख ““क्रत्बदयोऽय {मिति पाठः ख्यापितः # IPRS (श. र। पा. ६। खा ९) महामाच्यप्रदोपोद्योलः. | ९७ az दिल किम्तवेच्छिकः पुमः प्रयोगोऽत राड लत्यश्डेति | म म्ले च्छितवे इत्येतन्लेच्छभाषा\विषयमिति भ्मनिदत्यथे तदधिवरण्- जल्ञापभावितते इति॥ eat इति प्रसिद्धौ । अपश्रब्दलं व्याक- रण्णुगतशब्दस्येषद्भ्वेश्न एव प्रसिद्धमिति भावः । मनु दछेच्छो- माम पुरषविगरेषो डेशविशेषो वा स कयमपश्नन्टोऽत चाह घञिति | निन्दावचनाद्‌ ब्ेच्छतेरिति भावः। जिन्दा च शास्त गोधितविप्ररोतोच्वारणेन पापसाधनलात्‌ । एवश्च Sa दत्यस्य निन्द्या इत्यथे इति दिक्‌ ॥ शअरषवेनामलान्तसोऽमाप्तेराइ स्वरेणेति द्यादित्वादिति च ॥ तमित्यस्य यच्छछन्दापेकिततवादाह यद्र्थेति | frame cae विवरणन्ततलोऽ्थन्तरमिति | ९न FaaMTUAN| नाेत्येतावत्‌ किन्तु प्रत्यवायोत्पादनदारा हि- सकोऽपौत्यार वागेवेति । ययाष्वयैरताद्धो माद्यजमाने घमीत्प- न्िरेवन्तत्‌रुतापग्नब्दप्रयो गात्तसिन्‌ मत्यवाय दत्याश्रयः। तच दृष्टान्तमाद यथेति नेति | डतौ तोया फलमपोह उतु; ॥ aa इति. न चोदितस्य कथं मन्तलमिति वाच्यम्‌ मन्न ब्दस्य बोधकपरत्वात्‌ | WA एव Hate ; ata इति प्रसिद्ध मपि fours विषाय भावये quae इति पठितं तच्व्यमन्ल- शब्दस्य शब्द माजपरतेति सूचयितुम्‌ ॥ शचुशब्दस्याभिचपय्थायले TA दितत्पुरुषयोर विगेषोऽत रार तचेन्द्रस्येति | weera- दौप्णदिकः कुम्‌ म्रश्ञादिगणे निपातनाद्गस्त्वम्‌ । Wa तत्वम्‌ ॥ ९ क्ेच्छभाषयाविषयम्‌ ॥ ख ॥ र नकेवलं तमे नाद्ेति ॥ क॥ ख | 8 TAAac gc मश्ामाश्यप्रदरीपौद्योवः। (ST UIT UT) पसम्बोधनविभश्यभावायार SAMI | rrr aaa Praag परा्तायामपवेपदम्रहतिखरकरणं खरापराध इति ay थक्षम्‌ । न च तथेवास्तु श्रतपथत्राह्मएतद्भाव्यविरोधात्‌ तजद्चायु- दात्तत्नकरणमेव खरापराध उक्ष Tate VERA HATTA देऽ ae अद्यमानस्य श्वेति | तदुकमनाच्रातेष्वमग््लमिति न Terra जौ किकश्व्देन क्रियमाणस्य कमणः कयन्पशणम्‌- कालमिति वाच्यम्‌ । शूर्थायवेत्यारेर्लोकिकधटितस्य अदहविधाय- AMSAT फलजनकलवदु पपन्तेरित्याहः ॥ नन्धोतमविज्नात- मिति विरद्धमत wre afafeata | शएष्केध इति सागक्तौ- वेधग्शष्देमादन्तपुशिङ्गेन वा निर्वाह्यम्‌ | fren तु यद्ग्टहोतमवि- wiafafa wat aa weld ्ब्दतः श्रविन्नातमयेत इति बोध्यम्‌ ॥ भाष्ये तस्मादनथकसिति | श्रनेन निन्दायेवादेन निष्यृयोजनाध्ययमानौ iran निष्ययोजमगन्नाध्येयमिति निषेधकस्प- भादिति भावः। श्रतो स्मिषिद्धमध्ययनं मण्डिदिति थाकरण- मथ्येयमिति तात्पय्यैम्‌ ॥ एकः पूर्वपरयोरित्य् भागे परितेक- शाब्द दत्यादिभ्ुतिमूलकमाइ भाष्ये यल्तिति | wazata- लम्‌ श्रदृष्टदारा पुरुषार्थसाधनलम्‌ ॥ कुश्रलोऽधोतव्याकरणः | mamta यः rat इति फलति ॥ विशेष इति | अरे विशेष wae: । तदाह सं एवेति | साधम्यात्‌ । साध्यमूलका- दभेदारोपात्‌ ॥ भाष्ये यथावत्‌ | श्रम्बता दिदोषर हितम्‌ | १ सम्बोधन विभक्तभावमा ॥ क | २ श्रजत्वस्येति ॥ ख ॥ a निषिद्धा । क॥ निषिद्धमाभूदिति याकरणम्‌ ॥ ख ॥ (च. ९। पा. ९। अअ. ९) महाभाव्यप्ररौपौष्योवः । re aret योगः ग्ररृतिप्रव्ययविभागेमायेविग्रेषपरलन्तदेन्तो ति वाग्यो- गविद्‌ ॥ श्रुतत्वादिति | was अयार्िदोषयोख्चकारेण घञुचच- द्यप्रतिपादनाद्येत्यपि बोध्यम्‌ ॥ दोषदशंनौादिति | शरास्लस्या- धर्महेतुलवं रोष wan वादिप्रतिवादिःपूरवेपचोन्तर परतया वया- ख्यानेऽसामश्नस्यन्मलाद प्रषटेवेति ॥ भाष्ये कुत श्तदिति । ाग्योगविदो दोषः कुत इत्यर्यः ॥ नतु arya 'धमेजनकता थया WAIN न तथाऽसाचुन्नानस्याधमेजनकता शास्त्नोक्रत्यत are यथेति | एवच्चापग्रन्दन्नानमघमेसाधनन्धमंदेतुशब्दश्चाग्‌- विरे धिलात्‌ । द्यदधिरोधि तन्तद्धिरोधिफखकं यया द्भिकद्धव्य- सेजेत्यमानम््रमाएमिति भावः । एवश्च श्रास्लस्याधमेद्ेतुतया तज प्रष्टन्तिनेस्यादिति मेदं वचो व्याकरणाध्ययमानुष्ठापकं स्यादिति areata ॥ नन्वस्लधनीऽपि तयापि घर्माधिक्यायाध्येयं वयाकरण्य- मत आई भाष्येऽथवेति ॥ अङ्गब्रूयज्त्वादिति । शअङ्गाना- न्धमेजमकानान्भरूयस्ला दित्यः । एवश्च ` यज्ञादेः पापजनकलेऽष्यधि- ayaa तज प्रटन्तिस्लया प्रशतेऽपोति भावः ॥ अल्पौयां सः शब्दा इति | wae श्वदृतिप्रचिक्तक्लोरवदनुपा- देयनदिन्नानभिति भावः ॥ नन्वेवं साम््यादवाग्योगविदेव ga fea wea we भाष्येऽथयोऽवाग्योगविदिति ॥ अत्यन्तमित्यर्थः त्यन्तायेव्यव्ययम्‌ ॥ पुरूषाणामिति । aa ग्याणामित्यर्थंः | तिरखामत्यन्तायोग्यला wow मनुव्या- णान्तु योग्यलान्तेनिषिद्धाचुष्टानवजेनायमवण्वं wire विन्ञेयमतोऽवा- en => => ९ यथया धममजमकलता ॥ क ॥ ख ॥ Ro महाभाद्यप्रदौपोद्योतः। (अ.र। पा.।ा.१) ग्योगविदो महाननर्धं दति भावः। तज माव्यन्तायेत्यनेन शाखा- क्लामदेव शरणन्दोषदयप्रसङ्गात्‌ किन्तु वध्यादेर््राह्मणएला्न्नानमेव पापाच्यवे प्रयोजकमिति ध्वनितम्‌, भाष्ये यो छनानन्निति। निषेधगरासत मजानन्ब्राह्मएला दिज्ञानपूवंकन्दधादिङर्ग्यात्‌ सोऽपि पतित waar: ॥ प्रकरणादिति । सुजिधेरि्यथंः । नन्वेव वाग्पोगविदोऽपशब्दन्नानादधर्मर्खादत आड वाग्योगेति । एव- श्चापश्नब्दप्रयोग एवाधमदेतुने श्ाममाजमिति प्न दोष इति भावः ॥ भराजा नाम कात्यायनप्रणोताः श्लोका TITS: ॥ भाष्ये किश्चात इति । *श्रतः प्रन्नाक्किं विवदितमित्ययेः । उदुम्बरः aay ॥ दुष्टत्वमिति | इदसुपलक्षणम्‌ सअन्यचरा- पदुष्टलस्य ॥ नतु कन्तरिकरान्तपरमत्त्रब्दस्य गोतग्रन्देन समासो- SHUG: AT भवत इत्यनेन खाकाङ्ख्नादत We प्रमादेनेति। भाषे कान्त दूति भावः । विप्रतिपननलेन वेद विषयविप्रतिपत्याश्रय- नेन ततं खस्िन्नारोप्य gemma पृष्यस्ापि भगवत bare तथोक्गिरिति ष म प्रमाणमिति भावः॥ भाग्ये. चस्छप्रमादेन गौतो oa कस्यापि स्तत्ममाएमितिप्रतिनिहश्छलिङ्गम्‌ ॥ नलु कथढ्तातमयमप्रमत्तमौते इत्यत श्राह शरुतिरनुग्रािकेति ॥ माष्येऽविदांस इति । sa योग्यलाद्व्याकरणडमं बोध्यम्‌ | ्रह्यभिवा देऽ*भिवाद्‌ानन्तरमप्रयोज्या शो्वांदवचने नाश्नोऽमिवादक- a “a ate द्रति" इति नास्ति॥ख।॥ २ अन्यचादुख्ल्वस्य ॥ ख। द “तत््ममागमिति प्रतिनिदे शरलिङ्गम्‌” इति पकचयेऽप्यस्ति | दन्त wag उचितः | उङेष्यप्रतिनिर्ेश्ययोरिति शेखरे दश्रनात्‌ | ¢ अभिवादानन्त रप्रयोज्ये वचने ॥ क ॥ ख| (ष्य. १। पा.९।च्धा.९) मदहाभाष्थप्रदैपतेद्योतः | Rt ~ awe: ‘yfaeq ये न जानन्ति तेषु कामननिश्शङ्कं fasta gaara] ual कामं विष्यनुसारमन्तरवेत्यर्थः ॥ श्रयमरहमिव्य- जुकरणष्यानितिपरलेऽपि श्ञ्योगाभावाद्गतित्वाभावेन वदे दित्य तिडन्तत्वेन च समासाभाव इत्याहः ॥ gq wfecaafafa वदेत्‌ अतुकरणच्चा नितिपरमिति- afaargara दति पाठो ewe सोऽपपाटः ॥ भाष्ये स्लोव- दिति। तइत्करणेनर ग्रास्त्ान्नानिलरूतापमानप्रयुक्रदुःखमाजो- मण्डञेति भावः ॥ भसु प्रकतौ प्रयाजमन्लास्स॒विभक्तिका एव पन्ते तत्किमनेन वचनेनेत्यत ware प्रयाजेति। Kwara याऽभ्निगरब्द प्ररुतिकविभक्रिस्तद्युक्ता इत्ययः ॥ नन्वञमिग्ब्दप्रकतिके- त्यसक्गतम्‌ श्रपूवंविभक्रिमाचविधाने न केवलः प्रत्यय इति निषे- धात्‌ । यत्किञ्चित्मरातिपदिकम्रङतिकास्सवां विभक्रयः प्रयोक्रन्या दति प्राप्नोतोति चेश्न aad प्रयालान्ुयाजानाग्पु रस्ता्लम्पख्ादिति मन्वरतनाभ्निशब्दप्ररुतिका एव ता ` इत्याशयात्‌ तचा्मदेवताया एकल्वादे कव च्नमेव विभक्रयश्च प्रयमादितौ यादतो याषटोसत्तम्ब एवेति ओतसदायः ॥ व्यश्ञनसहित इति । यथायं (यजामह दति पञ्चाचर- fafa वणेश्चाङः wen इति भाव्यादणेमाचमित्यन्ये ॥ wma युक्तिमाह विदानिति | वेदान्न ce: चत्वारौति । wera ॥ शब्दस्येति | eS ९. ज्ञतं Way ॥ ख ॥ २ “भाव्ये” इति नाल्ि ॥ ख I 2 ufaa इत्यधिकम्‌ ॥ क ॥ ख ॥ RR मश्टाभाचयप्रदौपोद्योतः। (RUT UIST) MSVMSAATTAYA: । टषभाकारण्छब्दश्ाखप्रतिपाद्यः शब्दो रोरकीति aera: श्रन्तर्यामिषूपः wet ant आविवेश साभेदमाविष्कृतवा निति , मन्लतात्पयेम्‌। महतो देवस्य शब्दब्रह्मणो व्याकर एन्नाप्यतया व्याकर णन्नस्तद्‌ विष्ट दरव भवतोति यावत्‌ ॥ भाष्ये पदजातानि | परापश्न्तो मध्यमावैखरौरूपाणि । श्रत waa निपातास्ेतिचकारः सङ्गच्छते ॥ मामास्यातेति। नामग्रब्दन सुबन्तम्‌ । ममत्याख्यातायेग्रति विगेषणणोभवतोति aan: । arena तिङ्न्तम्‌ | उपषगंनिपातयोः एथगुपादा- नङ्गोबलो वन्यायेन ॥ व्यज्य WAT BTR वेखरौरूपः ॥ faefarmiat षरलादाह सुप इति ॥ सहशेषेणेति | षः qaqa: तत्छहितकारकाभिधायकलरेन सुधिडोरुभयोरपि aye दति भावः ॥ भाष्ये उरसोत्यादि | “दकारग्प्चमेयकरमन्तथा- भिश्च संयतम्‌ उरस्यन्तं विजानौयात्‌” । eget खटुरषा TEM aga fac: wwe tata मुखान्तगेत कण्टा दिस्ागमुपलच्छते ॥ नलु वषति qau मिं सिश्चतोति षभ द्त्युश्यते तत्कथं शब्द एवमित्यत we कामानामिति | मेघ उदकमिवोक्रचतुः- ्ररङ्गला दि णव शिष्येम श्चानपूवकप्रयोगेण कामानान्दाना दिन्यर्थः | दिष्टङ्गदिपाद्‌ दिकरकष्डमाचवद्धलो फिकटषभादस्य व्यतिरेकः ॥ fa रोरवोति ताह भाष्ये महान्देव इत्यादि | महान्पर- ब्रह्मखष्ूपो देवोऽन्तर्यामिरूपः weat agers caw: । तदा- वेशफलमाइ मदइता देवेनेति ॥ साम्यं Waa ach हरिण । aie प्रयोक्तुरातानं शन्दमन्तर वद्ितम्‌ | (च्.९। पा.९। सा.९) माभाष्यपदौपोद्योवः i RR प्राहर्मान्तं SIH येन सायुञ्यमिष्यते ॥ wre च “चला- fry जयो wea पादा” इत्यादि Gy! दर द्यौ शब्दा- rat कार्यो faerg तजान्यस्सवं रः सु्वेगक्तिमेद्ान्‌ शब्दटषभ- स्तस्मिन्‌ खल्‌ वाग्योगविद्‌ शास्तजगशब्दन्ञानपूवकन्मयोगेण ayaa: पुरषो fafarrwaraatad संद्टज्यते इति तदथं तद्यास्या- तारः ॥ र्तावन्त्येवेति । वाक्परिमितानोति षष्टोतत्पुरुषः | पदजातानि परापश्यन्तो मध्यमविखब्यैः । नामादौनि च मामादि- मये च एकैकं चतष्यादम्‌ ॥ भाष्ये मनस ईषिशः | चित्त- प्टद्धिकरमेश्ण वशो कर्तारो विषयान्तरेभ्यो arawrf ant वा ते च पैयाकरणप्ण अन्येषां तदज्ञाने हेतुमाद गुदेति | एकैकस्य ना- मादिशूपस्य wae भागम्‌ एककस्य चतुर शत्वात्‌ परादोनां वा BRENT मध्यमान्ताः | य॒दा Wald इदयादिरूपा च वैयाकरणस्तु शास्वबलेन तदशलम्धयोगन च ग॒दान्धकारं ध्विदायं स्वे. जाना- तोति भावः ॥ नं निमिषन्तौति।. ज्ञानस।मान्यविषयतवाभाव उच्यते ॥ भाष्ये यन्मनुष्येषु वतेते ९ इति । ज्ञानविषयतया तद्याचश्चतुथे मित्यन्वयः | तस्मात्छकलपद्‌ ज्ञानाय मनौ षित्वाय वाध्येयं व्याकरणमिति wan दरिरप्याद वैखर्या मध्यमायाश्च पश्यन्त्याओैतदह्तम्‌ | अनेकतौथभेदायास्त्रव्या वाचः Ut पदम्‌ ॥ तज ओचविषया वेखरो मध्यमा warner GABAA व्यवद्ार कारणम्‌ पश्यन्तो तु लोकव्यवहारातोता योगिनां तु तचापि प्रशतिप्रत्ययविभागावगतिरस्ति परायां a ~= ~------ re १ विद्धाय सवं जानाति ॥ ख | २ “दरति? इति नस्ति ॥ ख tt RB ACAI | (LIAR Te ) नेति we TEMA | "खष््पन्योतिरेवानत ! परावागनपायिनौ | त्यां दृष्टखष्टपायामधिकारो निवन्तेत" द्युक्षः । शअरनेकतो चभे- दाया नामाख्यातादिवोातेणण्डदङ्गप््दा दि रूपानेकमेदायाः | आह खस्दपि ,“चलारि वाक्परिमितानो"ति wars इति तद्ग्याख्या- तारः ॥ उतत्व शति । उतो ग्ब्दोऽ्य्यं बहनामपि wary दरपाणिपादानाप्मध्ययनमपोयानानामेकः कञित्प्सन्नपि खभ्य- सताध्ययनोऽपि . तौच्बद्धिरपि खन्‌ न waft श्र्ांनभिच्चलात्‌ | श्रथपरिभ्ञामफला fe वागिल्यमिप्रायः। एवमेकः श्एणल्पि ग षररणो्येनां वाचं च WIM सम्यगवबुध्यते तेनेव हि सा सम्यक्‌ श्रुता भवति ॥ एवमर्दधेना विदां संनिन्दिलाद्धान्तरेण विदांसं स्तौति | उतो MA | waa करमौचिद्ैयाकर णाय ad wat ध्वि- णोति प्रकाशयति wars हि प्रकाश्रनमथेस्य war हि वाच- MC । श्रयो पमायुक्रयोत्तमया वाचाग्धपादेन तमेव सौति यथा जाया विटतसर्वाङ्गात्रयवाग्रलो रतौ कामथमाना भन्तं परेम्णा दभरेचत्या्मानम्‌ | कमिन्‌ काले यदा सुवासा निणिक्षवासा नोर- जसा ऋतुकालेषु तदा हतितमां स्तौ पुरषं प्राथेयते । यथा तत्पुर्षसां यथावत्पश्चति शटणोति घ तद चना नान्यदा चनपर- ्रादृतश्रसीराम्‌ एवं स एवैनां वाचं vem: प्रकुतिप्रत्ययविभागेन विद्याथैमच्वाः wats रणो ति Sat) weet fremagra- धोस्साष्टः 1 भाष्ये वाग्विरे । Faraway भाष्ये सक्त १ “खध्ययनम्‌ ” इति genase | २ तत्वम्‌ ॥ ख ॥ ३ विसखे इयधिकम्‌ ॥ ख । (GLITTERY) मामाच्यप्रदोपोद्योतः। Ry मिवेति । यच व्याकरणे धौरा ध्यानवन्तः wafeasat सक्र मिव ध्यानयक्रमनसा ATTA AAA वाचमक्रत षत श्रसाधुभ्यो fafant छतवन्तः ते तत्करण्ेन एएङ्ध चिन्ता-श्रच ब्रह्मप्रतिपादकश्ब्दे श्रन्दार्थयोरभेदनुद्या VATA: समानस्यातयः समानज्नाना) ARREST ब्रहोकलश्ञानवन्तस्तेनेव दृष्टान्तेन waite ब्रह्मनिरूपिताभेदनज्ञा- नवन्तः सख्यानि सायज्यानि जानते प्राभ्रुवन्तौत्ययेः। यत एषां वाचि nate: खप्रका श्ब्रह्यूपा safe afun निहिता fear भवतोति wr: । स चतेदुधौव इति | यतस्चतेरतो दुः- ज्नोध्यार्यप्रतिपादको भवतौत्ययंः ।* तितडशब्द इत एव भाय्या- agen: । “वालन तितः पुमानि'"तिकोशात्पु लिङ्गेऽपि ॥ विस्तारेति | amass: सन्वचेति व्यत्पत्तेरिति भावः। qafa | तुद्धातोः कर्मणि डः aagfa भावः । ध्यानं ज्ञातायेभावनम्‌ | मनसेति व्यापारपरं तदाद प्रन्नानेनेति ॥ भाष्ये क्रेति | fanaa waits प्राञुवन्तोति or ॥ उत्तरयति य wy इति । garter दुग्गेमाग्गेलोपचारः। दुगेत्वसेवाह wafa ॥ न्नानेनैवेति | निष्विकन्त्पकन्नानेनेवेत्ययेः । श्रत एव दुग्गेलम्‌ । “नान्यः gar’ दति शरतेरिति भावः ॥ भाष्ये वाग्विषय इतिच्छेदः ॥ श्रत एव वण्णे पपत्तिः। वाम्बेदरूपाच ॥ ९ a इति नास्ति ॥ ख ॥ वस्तुतः “Se” इति पाठ उत्तरग्रन्यस्य खावण- प्रत्यच्तोपपत्तिपरत्वभ्वान्तिमता केनचित्‌ संनिवेश्ितोऽनुचित way उन्तरग्रस्यस्य तु “sava”’ वाग्विषयत्वादेव । ““श्ववणोपपत्तिः?”। “चात्मा वा रे ददव्यः stag” इति अव्यक्तस्य श्चवणस्योपपत्तिरिग्ययैः। Coat वाचो fara” इति वागविषयत्वोक्किस्तु फलव्याप्यत्वनि टत्यभि- -पायिकेति तात्पय॑म्‌ । तदुक्तं qe “फलव्याप्यत्वमेवाच्र शास्रलद्धि- निवत्तितम्‌'' इति ॥ ud मश्ामाष्यपदीपौद्योतः। (WLI. RS) वेट्‌ न्मीिति। स्यञ्‌न्ानमि्यादिषु। परमाथेसंविल्क्षणा परमायेबरह्ममाचविषयन्नानविषयाखष्डायरूपा सेषां वाचि निहिते- त्यथः । aisha बेदस्तेषाम्‌ ब्रह्मपरः। “वेदेशच स्वर हमेव By” दत्यु- कैरिति भावः । श्रय्नावः ये ग्रास्ततः प्र्तिपरत्ययविभागेम साधून्‌ शाला श्रास्तायेध्यानवन्तो मानसन्ञानेन वादमसाधु्यः एथक्षृतवन्तर तजुनानपूवैकसाधग्रन्दप्रथोगेलंबान्तः करणप्रुदधयोऽज य एष दुगा मारी त्रद्मरूपस्तचात्मना सद समानख्यातयस्क्रभेदभावनाः सख्यानि सायज्यानि प्रप्ुवते यत एषां वाचि बेदास्ये ब्रह्मणि भद्रा wet: सबेभासकन्रह्मरूपा शा श्रधि ्रधिकन्निदिता भवति एतच्छासत- साध्यप्रयोग्यञ्चस्य ष्वनिरूपवेखरौरूपरू पितसव तेर्वाचकलसौ- कारेण तसय चात्यन्तविचारे RAAT मानानुपलम्भेन तन्तदुपा- धिभिन्ञवित एव बोधकतया die एवं स्वेबो धकेषु ब्रहमब्धौ भाताथन्तेनेव दृष्टान्तेन woe ब्रह्मवे दिवैयाकरणनामिति | ae पदपदाथेवाक्यायेमयांदया सत्यनित्या दितसतेषान्तद्वोधात्सातेषां बाचि निहतेति तन्न “यतो वाचो निवन्तन्दे श्रप्रायमनसा शेति भ्या ब्द्रणएस्तनरयादया श्रब्दा बोध्यलोक्रः। aa fe WN सम्बन्धन्नानेऽविषयो ग्या सम्बन्ध्य चेत्य: | wre wes- ऽन्यन्मन सिरर चित्तस्य quate बोधकमखण्डविषयस्य “दृश्धते- लप्रयाबृद्यो"ति श्रुत्यन्तरात्‌ | न तु पद पद्‌ाथमर्यादयेति बोध्यम्‌ ॥ लंछ्षणादित्यस्य याख्या भास्तनादिति परिटडा श्रनञान- निवन्तेनेन mat एते च war सरवालुकरमेऽन्यपर विनियुक्ता रपि भाव्यप्रामाण्ठादेतत्तात्पयेका श्रपोति बोध्यम्‌ ॥ चत्वारौत्यादि (aq. १। पा. RIT. ९) म्ाभाव्यप्रदीपोद्योतः। २७ छक चतुरटयं व्याकरणस्य मोचजमकलम््रतिपादयति ॥ ward gfa | प्रायश्ित्तसाघनतेन तद्धवत्वम्‌ ॥ पश्चमोतियोगविभागादिति । -खषुपेति तु यक्तम्‌ ॥ नतु द ग्रम्यान्पजस्येति प्रयोननस्रूपगयाने भाव्ये उक्रम्‌ | Esta तथेव पद्यते wat द्‌शम्युत्तरकालमित्थयुक्रमत श्रा acura ti शिषछायामिति | ते च em) ware wee: ॥ fay- रुषानूकम्‌ | चिपुरुषष्ब्दे दिशः मूलवियुजादिवात्कः५ भाष्ये- ऽनरोति | अमलब्येऽरिभिन्ने इतिवा ॥ सत्येव इति । वर्णे यथा सत्येन दौव्यति द्योतत इति यौ गिकोऽयं शनब्दस्तयान्येव्व- Rae: । यस्येति पञ्चमस्थाने wl aaa काङ्कदन्तालु प्राप्य सिन्धवस्स॒प्तससुद्रसूपाः सप्र विभक्तयोऽनुच्रन्ति प्रकाश्चन्ते Ta: ॥ अनेकाथेत्वादिति | वदेरधिकरणे ant रदति कः शश्रक- न्धवत्परशरूपम्‌ एषोदरादित्ादकस्योकारस्य सोपः | नुरटेर्व्वाधिक- रणे कः एषोदरार्दिलाच्लोपः ॥ ख सि. शोभनामयः प्रतिमाम्‌ । सुषिराम्‌ ऊषस्षौति रमत्ययेन सच्छिद्र स्म विश्वाऽभ्नि्ेथा तचत्यं aaa प्रतिमां शद्धाङरोति एवन्तालदेगे प्रकाश्रम्म्राप्य °विभक्वन्ताग्ब्दाग्छारो रम्पापमपाङ्गुवन्तोत्ययः | Bayt स्वर्गप्रात्ति फलभित्ुक्रम्‌ ॥ रशवन्तदे ति | बेदा तिरि क्रविषय एव प्रयोज- नान्वाख्यानन्नतु बेद्‌ विषय इत्येवं रूपं विषय विभागम्‌ । ठतो यस्य प्रश्न १ डकटर वालेगटादून सुद्धित पुस्तके “वर्गाः?” इति प्रथमान्तपाटो दृष्यते परन्तु स आखापातपतित इति मन्ये “न्येव्वपि! इति उपमेये सप्तमो दण्ंनात्‌ ॥ २. दति” इति नास्ति wi द णकन्ध्वादित्वात्पररूपम्‌ ॥क॥ 9 विभक्तय इत्यधिकम्‌ ॥क॥ ख ॥ क मदामाग्यप्रदोपोद्योतः। (BARAT SIT.) raat किित्पदाथमाह वेदम पौति | गेषपूरणमन्यत्‌ किन्त- क्िञ्चिदित्याकाङ्गायान्भाये ्चोमिलत्युक्तेति | पटन्तौत्यनन्तरमे- तेभ्योऽपौ तिगेषः | एवश्च वेदमधिजिगांखमानेभ्यो बेदाध्ययनप्रयो- जनद्धिसिति नान्ाख्यायते दति प्रश्नः । बेदाध्ययनवद्याकरणध्य- यनमपि प्रयोजनमन्तरेव करिव्यन्तौति प्रयोजनविचारो व्यथं एति तात्वयंम्‌ ॥ नन्वो मित्यधिकमित्याद seagate | विनेव परयोजनन्ञानमिति Fe: ॥ wa उन्तरमाइ पुराकल्पे इति | यगान्तरे इत्यधेः ॥ संस्कार उपनयनम्‌ | कंर णम्‌ श्राभ्यन्तर- Waa: । अनुप्रदानन्नादादिवाद्यप्रयन्नः । तेनाधोतययाकरण- fata इत्यथः । ते तदानोमयपि कर्मानुष्टानफलकलं बेदस्य जा- नन्तो नित्यत्वं a तद्ध्ययनस्य जानन्तो न तदध्ययनप्रयोजनम्पु- च्छन्तौति न कदाचिदपि वेदाध्ययनप्रयोजनोपदेग्र दति aaa tl न तथेति | किन्तु विपरौतमित्यथेः ॥ भाये श्राचा्येपदेन शास्ता- ध्यापको भायजृदेव विवर्तितः | इद्‌ शस्त्रमिति | प्रयोजना- न्वाख्यानमित्यये. । भाष्ये Barnes इति। लौकिकानाश्चे- त्यनेन ॒विषयतशन्द om cet: ॥ सखरूपमपौति | श्रय गौ रित्यादिना waged गन्थस्य विषसप्रयोजननिदूपणभेता- वता हृतमिति बोधयितुम्‌ तेनैव सम्नन्धाधिकारिणवुक्ताविति ‘guint ॥ विं यत्तद्योऽन्यच उतराभावादाइ न्यतरान्येति। तजर सुशब्दोपदे श्रः प्रयोग विध्य्याऽनुवादः श्रपग्रब्दो पदे श्स्तु प्रयोग- प्रतिषेधाथेः ॥ पश्चपञ्चनखा wae नियमलन्दभेयति ) afar ty en nts a ~ en ~ १तौ इ्यधिकम्‌ ॥ क| ख। (अ.।पा.१।चखा.९) महभाव्यप्रदोपोद्योतः। २९ दिति | नियम्यमानम्‌ पुनः शब्देन बोध्यमानमित्ययेः | -नन्वस्य परिष्यात्नात्कयन्नियमलेन व्यवहारोऽस्ति च नियमपरि सद्ययोभंदः पाचिक्राप्रात्चिकाप्राक्तांग्रपरिपूरणएफलो नियमः । अन्यनिटन्तिफला च परिसङ्कोति चेन्न नियमेऽप्यप्राप्तां ्रपरिप्ूरणरूपफलबो घनड़ारा- ऽऽर्यान्यनिदृन्तेः सत्वेना मेद माञित्योक्तः ॥ विधिरिति । अपूर्व विधिरित्यथैः । येतु पञ्चपदस्य तदतिरिक्रे लच्णा भच्यपदस्य- ava सेति वदन्ति तेषाग्पद्‌ दये लच्तणा गौरवम्‌ waa नियम- aa भ्भच्यनियमेनाभच्छयप्रतिषेधो गम्यत दति भाग्यविरोघशख नि- यमपदस्य तद्दोधके लच्णायां सेव Vie: | अ्रच्चरास्ारस्यद्च निय- म्यमानम्भचणं स(मर्थ्यादन्येभ्यो निवन्तंत इति कौयरासङ्गतिख दृष्टा न्तदार्टाभ्तिकयोरत्यन्तवेषम्यापन्तिश्च अन्यनिरल्तिफला परिसद्ेति अभियक्रोक्रिविरोधश्च सिद्धस्य पुनविंधानाप्रापकप्रमाणस्य तदि- तरा विषयलवरूपसद्धो चकन्यनन्तेनान्येषा मच्वणाभावः ASG wa fanny सिद्धति । एंव समभिव्यादारे सोऽपि स्ृटमस्यायंस्येव द्योतको- SURMISE एवकारायं इति तु सामान्यप्रमाणसद्गोचफलित- मयेमादाय नेयम्‌ । waeifaaa इति भच्यानुमतिरूप उप- देश इत्यर्थः, भाषे प्रतिपन्तावि्यस्योपायग्डत दति se: ॥ अनभ्युपाय इति | तच्वच्चाशक्यलेन हत्स्लाभिमतानभ्युपायलात्‌ ॥ तचायेवादमाद इदस्यतिरिलति ॥ aq शब्दानामिति पुनर्क्र- मत we योगरूढ sfa ॥ श्र्थपोनरत्वमाग्ङ्यु निराकरोति तेति ॥ ननु यावदेवाथ्यव्यते तावदेवाभ्यपयक्र wea श्राह ~~ ~> ~ क ee a Ba ee! ध ९ भच्छनियमत्वेन ॥ क ॥ ge ASATITATMT | (अ. १। पा, १। BY) भाखे चलुभिरिति ॥ उक्रमेव तदा्रयमा₹ रकदेशेत्यारि | विद्योपयोगाघारु्तानाद्धालानां विद्याग्मव्य्याधारलात्तस्य च कर- फलविवचा बोध्या चतुः कालेषु विद्योपयुच्यते इति फलितोऽचंः | तचाद्मयो विंा्येयबद्धिमा नित्याद र पूव॑कमन्नवस्ता दिलाभरूपोपयो- गः । ठते प्रतिष्ठा सच्छिग्यलाभदारायप्रा्षिः सत्कार विग्रेष्च। चतुधं यन्नाद्यनुष्टानकालेऽपग्न्दप्रयोगप्रयक्तप्रायित्ताभावः कम साङ्गता दकिणालाभः प्रतिष्टाचेत्युपयोगः तादृश्रश्चोपयो गसर्वाध्ययन एव ॥ भाष्ये पयुपयुक्तमिति | षमाप्नमित्ययेः | waaafafa पाठान्तरम्‌ । न चेष्टापत्तिः विधोच्छदापत्तेः। aag प्रायसित्त- विधितरयर्थ्यापन्तेख॒ | नतु तदात्मकलाक्षरणस्य मतोरतुपपन्तिरत ay सामान्यविग्रेषाविति । wae ्रास्तमित्यवः ॥ भाष्ये कथश्ातोयक इति | केन प्रकारेरेत्ययः | एतेनेवश्नातौयकेन May सुश्ब्दोपदेग्रप्रटृत्तिः पाणिनेरूचितेति दितम्‌ ॥ Tarawa इति | तच उदेश्यतावष्छेद कजैत्याक्रान्ते क्षविच- रिताथेयोदेयोः सत््रतिपचन्यायेन विरोधले उभयोरषयप्राप्नौ वि- प्रतिषेधे परमिति विष्ययं्ञतु नियमायेमिति सङृद्गताविति न सिध्यति ait तु प्तक्तिविषययोरपिर गरास्त््योर चारितार्थ्यात्य- ययिणोभयप्राप्तौ नियमार्थन्तदिति पुनः प्रसङ्गत्यादि न fegat- त्यथः । ‘azy विप्रतिषेधद्तेनिषूपयियते ॥ तस्याम्यतेता- —- — etn - ---~ ~ --- ~ ~ ~------~---------- ~ tn ~~ ~~ ~~ een ~~ - ~~~" ९ तत्तदाक्ति ॥ क ॥ «< विषययोस्पि ” इति नालि ॥ ख। a “ey विप्रतिषेधद्धवे निरूपयिष्यते ” इति नात्ति ॥ ख। ¢ दूषयिष्यते॥ क॥ (UALR) मषभाव्यप्रदोषो योतः | ३९ यामिति | शनब्दशक्यतेन ग्टरौोतायामिव्यथैः । एवमभिदे धती- त्यस्यामिधा विषयलेन wet: । तदावेशात्तत्षमवायात्‌ ti प्रतेयत इति | अविनाभावाच्छन्दजन्यबो धविषयो भवतोत्ययेः। प्रत्ययो WA ॥ उपलस्षणमभावेनेति | श्रक्यतावच्छेद्क्रले- aaa) त्न तु न श्रक्िरिति मश्ृषायास्मतिपादितम्‌ ॥ भाष्ये जात्याख्यायासिति । व्यक्तौ पदाय waar atea दति व्यकिबङ्ल्ादशूवचनं सिद्धमेवेति थंन्तद्यादिति भावः i सरूपाणामिति | आशृतेरेकलादेवैकश्रब्द प्रयो गो पपत्तौ ac क्रिसम्भवो व्यक्तिपच्च एवे तिभावः । ` नचारृतिपकच्छेऽपि swear: पादा दत्याद्यये स sama दति वाच्यम्‌ तावतौषु काञ्िदेकाश्नातिं सखोङ्त्य तस्या एव णब्द्वाच्यत्म्‌ प्परभ्परयाच व्यक्िप्रत्यय इति Vela RASA वच्छमाणएलात्‌ | जातौ न जातिरिति परेषा- न्द गेनन्नास्माकमिति च तजोक्तम्‌ ॥ विप्रतिपच्येति । . शनब्दा- नान्नित्यले व्यथं व्यांकरणश्रास्लमिति ware: । केचित्‌ मौमां- सकाः ॥ वशप्त्मकमिति | पदवाक्ये च वणेसमू रूपे एवेति- तदाश्रयः | श्र मते रएकन्पटपदमित्या्तुपपन्नेराह अन्ये | वेयाकरण्णः ॥ BAR! त एव मुख्याः ae वर्णानामिव वाक्ये पदानाङ्खस्पितत्वान्तेषा मयेवत्वमपि काल्यनिकमिति वाक्यस्यैव शब्द लमिति agra: ॥ gaifafa | भैगेषिकादयः॥ ध्वनिरिति । सच वर्णा वण्णत्मकलेन ददिविधः एवश्च कण्ठादि वश््छछास्मपि तस्य कारण- ९ परम्प्रस्याच।॥क॥ ३२ मदाभाव्यप्रदोपोद्योतः। (WRT UIST) भित्या्रयः ॥ age व्याडिरतो लचस्लो कसो uy इति प्र fafa: 0 भाष्ये उभयथापौति | एवश्च निष्फलोऽयं विचार दूतिभावः। माधुलन्ञानाम्रोभयथापि श्रास््मावश्यकमिति तात्पयेम्‌॥ श्य. पाणिनिषूवयास्यानश्तं वात्तिकमवतारयति कथम्युन- रिति। शअरतएवाच्रैव पाणिनिनामग्रहणम्‌ दतः पवन्तु ‘war त्तिकग्राश्ान्वाख्यानप्रयो जन विषयप्रदभेनपरो भाव्यकारस्यैव गन्ध tiated ॥ शब्द्‌ धेसम्बन्धानामिति | ^गन्दाख्यार्ाखच स- ग्बन्धाश्चेति wei) एवश्च किमपूरवेशरब्द निष्यादनद्वारार्थ विगरेषसम्नन्ध- निष्यादकल्वं maw किं वा सिद श्न्दायसम्बन्धबोधकलमिति mare द्तितात्पथ्म्‌ | सिद्धे शब्द्‌ाथेसम्बन्ध दति वातिके समा- हारदन्दात्सप्तमो सम्बन्ध प्रत्यासत्या wera ta चयाणमाव्य- न्तिका विश्ेषप्रदभेनाय समाहारनिदेश्र इति बोध्यम्‌ ॥ व्यक्ति- स्फोटेति | सा पदवाक्यरूपा faaafa agr:) एतद्चोष- पादितम्माक्‌ ॥ काैशन्दिकानामिति | काय्येशान्दिकाना- fafaaqare: | उन्तरपदटृद्धेदुलेभत्रात्‌ ॥ पसत्योपाधौति | जा- तिरूपेत्ययंः। sifafe तन्मते श्रा विद्यको ध्म॑विशेषः। यदा सवं- वान्ध्माणाम्ब्रदमाणध्यसतसेन एएक्रिरजतादिज्ाने geietat विशे- ग्यत्वत्छवंचा चिष्टानग्तम्ब्रद्येव विगरेव्यम्‌ विग्रेयमेव च zafafa- भावः ॥ शब्दायेयो नित्यलपत्चे तत्सम्बन्धस्य faa ऽप्यनित्यत्वपक्त कथं सम्बन्धस्य नित्यवमत we सम्बन्धस्येति | प्रवादनित्यतया Ree ~ -----~ -~ ~ - -- ---- ~ ~ -- -- -~ ---- ~~ --- - --- ------- ॐ = ~~ ~~ . त) ९ Tag बात्तिक ॥ ख । २ श्न्दाख्ाथ॑ख | ख । (UALR) मह भाव्मप्रदोपोद्योवः | ae तयोरिव तस्यापि नित्यलमितिभावः । शब्दाथयोस॒म्बन्धख ` शक्ति- खपन्ता द्‌ाव्यमेवेत्यन्यच प्रपितम्‌ ॥ भाष्ये सिङ्कश्ब्दस्य कः पदाथ इलति | श्च पदा्थेश्ब्दो रूढः सिद्ध शन्दसम्बन्धो कः पदां Tae ॥ करट स्थेषिति | कूटमयो घनस्तद्त्तिष्ट्ति ये तेषु संसर्गिना ओेऽपि सखयमनरेच्वित्ययेः | नन्वयो चनस्यापि afe नित्यत्वं स्यादत sare धछविचालिधिति। awa श््यावाष्टयिव्याद्यपि व्यवहारि कनित्यलाभिप्रायेफ दृष्टान्तितम्‌ श्राकाश्स्यापि व्धावदहा- रिकनित्यतल्मेवाचा्यामिमतम्‌ एवश्च तजन रूढत्वाज्ित्यवा चकस्यैव ग्रदणमितिभावः ॥ ` : यन्थान्तरानाल्लोचनेऽपि fanranare भाष्ये अरथबेति। एतेन तव्छमानतन्लत्वाद््येकपदा येवा दोऽपि तव स्यादित्यपास्तम्‌ ti नन्वेकपदान्यपौत्युक्काऽद्मच इत्यस्य पददयात्मकस्योष्टादरणएमसङ्गत- मत श्राह रशवं Weela | नियामकम्रत्यायकसा मर््यन्द शेयति | इषहापौति ॥ काच्यैवाचिन एव ग्रदष्णभावे मूलमाद काय्था- शामिति ॥*प्राकप्र्वस्योरिति पाठः॥ भाष्येऽप wafa गम्यत इति वाक्ये xa समासेऽपि साम- ्यात्तद तिरि क्रभच्णाभावो गम्यत इत्यथैः ॥ अथवेति | मनुव्य- टचाद्यपेचयाका शादौनामप्यत्यन्तसिद्धलमितिभावः । प्रतमेयमा- नस्येति । एतद णदित्‌द्ञे उपपाद चिग्यते ॥ शवन्त हे लि । एवमेव चटपदङ्धलशपर्याय इत्यादिप्रयोगाः । अन्यया पर्यायवाच्ौति श. च्यवि्चारिष्विति i ai २ द्यावाएयिध्यादिकमपि ॥ ख ॥ R उद्‌ाष्रगात्वम्‌ | क ॥ 5 Rs HETATAUTT TTT: | (MUL AT. UIT) rata स्यात्‌ ॥ विनापि मरत्यय्येत्तरपदयोलोप दति लोप विधाथकन्तरं fanaa श्रा लोपश्त्विति । वर्णनाम्‌ दे cedar । aft कवचितपूैपदसयेव कचिदुत्तरपदस्येव aft दुभये सिति लोकव्यवहारेण नियम्‌ एवं वर्णनां 'ग्रह्मभावोऽपि aaa निर्णय इति asain निष्यन्नत्वेति | विद्यमानकाल- साबन्धो निष्यन्नलम्‌ ॥ नलु निय फिकं व्ाख्यानमयुक्षं विपरोतस्यापि सम्भवादर्त श्रा न्यायादति। ठद्धवयवदहारादेष पदाथसम्बन्धा- नाज्नित्यले सङ्गहादौ खितमिति व्यास्यानतस्िद्ध शब्देन तदेवोपा- afaat i fafsarafafa | तखा मङ्गललनश्च काथं का- रणष्टपो पचारादिति बोध्यम्‌ | तत्रयोजनमसखेति प्राम्बतौयष्ठञ्‌ ॥ तच मङ्लानुष्ठानप्रयोजनमाह भाष्ये मङ्गलादो नौ्यादिना ॥ wij र्तन्निबन्धनस्य फलमाह अध्येतारश्चेत्यादिना । wa- षङ्गिकसङ्गलसम्यच्येत्ययैः ॥ *अध्ययननिटेततिः तत्समासः ॥ fafa: सिद्धिविषयोऽयैः,। मङ्गला्य॑मित्यनेनैत “va वानिक- ्र्त्निस्छचिता श्रसन्दिग्धो नित्य ब्दः किन्न प्रयुक्त दव्युक्न्तज्नापि सन्देहमाह we अ यद्ख्विति | अरभोचखखेन ayaa wil- चशमितिपाठेऽयेवेवाधैः ॥ प्रयुज्यन्त इति | साचाच्छ्दे भ्रा- 1 ९ ग्रत्यभावा अपि ॥ ख ॥ 2 Ba Ta Rl तत रव निया दति ॥ख॥ ३ तच्निवोधनस्य॥ क॥ aaa faaarraaare ॥ ख ॥ ४ सथ्ययननिडेत्तिः canine | fats: सिद्धिविषयोऽ्थः | मङ्ला्थ- मित्यनेनेत wa वात्तिकप्रडत्तिः। ख। ५ इत्येव ॥ क ॥ (ख, ९। पा.९। धा. ९) म्ामाव्यप्रदोपो्ोतः । ay. च्या सम्भवात्रयो गदारा agra एवश्च नित्यशब्टोपादानेऽपिं सप्रयोजनकोग्धन्तर सम्भवेन awf aay एवेति भावः fae ब्द सम्बन्धे इत्यस्य शब्दा येसम्बन्धे wa सति नित्यप्रयो गविषये शब्दे शास्वम्परडन्तमित्ययस्स्या दि तितात्पय्येम्‌ ॥ नन्वाभौ च्छघवा चिनो नित्यं क्रियापदसाकाङ्खुतया कथङ्खेवललस्य प्रयोगोऽत wie विनापिचेति। नन्वेवमर्थंग्रहणं व्यथेमत श्रा द्रव्यपक्षे इति ॥ योग्यताबोधजनकलयोग्यता तादाक्यम्‌ | तदु- sata नित्योद्यथवतासिति | शब्दानाभिन्धयेः । नलु ता- दायस्य waa कथन्तस्य भित्यलमितिचेन्न नष्टभा विवस्त॒नोऽपि शब्देन बोधाद्यौद्धार्यन तस्य तादाक्यन्ित्यमित्या श्यात्‌ शब्दटन्ति- धर्मयेवार्थर्टत्तिधर्माभेद मापन्नस्य तादान्यलेनारो षा । आब्द्‌स्य- च नित्यत्वादिति | श्राकाग्रवत्तजिषटश्डब्दोऽपि नित्यः । ae काभावान्त्‌ न सवंदोपलम्भ दति भावः ॥ ननु घटादिद्धयस्व क्थज्नि- त्यतेत्यत श्रा Bata | सुच कम्बुयोवादिमदाकारादिरूपः तद््धजातिरूप्ये ari we यद्याकृतिश्ब्देन तद्यञ्यखुच्यते तरिं तदप्या विद्यकलेन व्यश्जका नित्यलेनवानित्यमित्याड जातेर- पोति | अनेनेतस्मकरणस्थाशृतिपदस्य वयञ्ध्श्नकोभयपरतां सखव- यति wate “^ जात्याकृतिव्यक्रयः पदाथ” इति ॥ भाष्ये Berard कुण्डले भवत इति प्रयोगाद- waa विते: करलं बोध्यम्‌ । श्राकृतिपदेन जातिरित्यभिप्रायेण १ श्ब्दङत्तिधर्मस्येवाये ॥ ख ॥ aq महाभाव्यप्रदोपोदयोवः। (७.९ प्रा. खा.९) भाष्ये ्राक्षतावपि पदाथ इति ॥ कचिदुपरतेतिटवा म ez चोपर तेत्यग्वयः ॥ ननु परमो ना श्र्॒न्तत्काले एवान्य सत्तं विर्‌ मत श्राह अनभौति ॥ मनु परमा्थदृश्या सवेममित्यमत ae. qeaata ॥ नित्यत्वमिति । ख्वैदा एकाकार पराम. दरैनेन यावड्मवहारकालन्तस्या -श्रपि भुवादिलेन नित्यलमिति- भावः ॥ श्रयावयवसंस्ानरूपाया जाति्न्िकाया श्रारते्यावद्म- वदहारकालकाध्ये मध्ये उत्पत्तौ नागरेऽपि प्रकारान्तरेण नित्यलमा भाष्येऽयवेति । नित्यललचणे भरुवपदस्यैव याख्यान क्रुटश्य- fafa | रपान्तरापत्तिविंश्वलः | यया पयसो दध्यादिरूपता। saq प्ररिणमाऽनित्यता परास्ता । उत्पत्तेः सत्तापयेन्तला- दनुत्पन्तौद्यनेन जन्मत्तारूपौ भावविकारौ facet श्रहङ्गौत्य aq ठतौयो दृद्धिल्रणः। श्रलुपजनेतिचतुथः परिणमः। शनपायेति पञ्चमोऽपचयः । एतद्रूपविकाररदहितमितितदेः॥ व्ययति षष्ठो farm । इदञ्च ब्रह्मविषयज्नित्यत्व याव्ह्मवहा- रमेकरूपस्ितपद्‌ायं विषयञ्च । श्रयभेव न faa: प्रवाहा विच्छेदेऽतादृग्धपि नित्यलयवहारादित्याह भाष्ये ‘afer fafa ।\ चस्िलिदतेऽपि ad aga? प्रवाहनित्यताचानेनोक्रा तन्नागरेऽपि aga न नश्यति श्राश्रयप्रवादाविष्छेदादितिभावः॥ यन्नित्यमिति | बयक्िजात्यारृतौनाश्ष्ये यन्नित्यमित्यथैः ॥ aa ९ तदपरोतो्धिकम्‌ ॥ क । ख ॥ २ afer Rae इति भाव cat नल्ि।ख। दे यसिन्विहतेऽपि तत्वं तदम इति नाचि ॥ क | (aq QUT QATAR) मदामाव्यप्रदौपोदयोतः । Re अशरघ्ङ्गादिपदार्यानाङयननित्यलन्तेषां खरूप्येवाभावाद्त" श्रा बद्धिप्रतिभास इति । are: aarti न शान्दबोधे विषयः faq बौद्धः स च प्रवाहनित्य इति भावः । एतच्च मन्नूषार्या विस्तरेण निरूपितम्‌ ॥ शब्दादौ नान्नित्यत्वमिति । .व्याकर- कानिष्पाद्लभित्ययेः॥ ता वत्धेवे ति । वैयाकरण्कुलमगलेवेत्यथेः ॥ aq सषृद्‌न्वितस्य लोकत wae पुनरयप्रयुक्ते इत्यनेनान्वयः qua । वातिकेचेकवाक्यतयेवाचयः प्रतौयतेऽत are अबति ॥ अना्ित्येति । न्यूनतापरिदारायेत्ययः ॥ सलोकत इत्यस्य च लो कव्यवदारत TIA ॥ भाष्येऽथेप्रयुक्त इति । ्रयज्ञानप्र- योजनेन छत इत्यथः । परस्य विशिष्टायेबोघधोभवलितिग्रन्दः प्रयज्यते | प्रयोगेण विश्ंतशन्दन्ञानेनाथंन्ञानादितिभावः । एव- aa शन्दप्रयोगे शास्वेष्ण स्येयम्प्ररूतिर यम्म्रत्यय इत्यादि प्रकषव्यादिवि- भागक्ञानद्धारा गवादय एव प्रयक्ता धर्मजनका न गव्याद्य «fa नियमः क्रियते ईति तत्पयम्‌ ॥ विधानादिति | arzae यषटय्यैलबोधनायतेवन्मयोग इतिभावः ॥ चतुथौति । ate भागौ न भाव्याखूढः सुष्यपेति समास इत्यप्यगतिकगतिरिव्येवं वयाल्यातम्‌ ॥ दितो यपरचान्ततोये विगेषं द्यति | लिडनदौति । प्रभाकराज्ञोरतमतेनेदम्‌ । तन्मते Te लिडगदौनामयपूवेरूपङ्गयं वाच्यम्‌ | तदेवच aia पुरुषग्प्रयुश्ञानजियोग इत्युच्यते स॒ एव धर्मस्तन vasa श्राचिष्यत इति FABER प्रयोजनश्रन्दः सचासाधनिदन्तिरूपो नियमः धमेप्रयोजन दति selene: | एवश्च fama धर्मफलको नियम cae: । तोये धमम्रयोञ्य gc मशामाव्यपरदौपोद्योतः। (BRITT Raa) cay दति भेदः । केचित्त धर्माय नियम दूत्यनेन प्रत्यवायपरि- हारष्धमांयायं नियमः । श्रसाधुप्रयोगेऽधर्मेत्पत्तेः । धमथ नि- यम दत्यनेन wie `यज्ञादेरङ्गशवत इत्यथैः । नानृतं वदेदिति RAPA क्रतु्रेर॒ष्यबोधनात्‌ धमेप्रयोजनो नियम इत्यनेनेक- शब्द दति श्रतेनिंयमादृष्टग्यरुषार्थकरं स चितमित्याः ॥ नन्वौ- git धर्मनियमः क दृष्टोऽत श्राह Wa यथेति ॥ ननु लोक- वेदयो रि्येव fag तद्धितनिदेगोऽयुक्रोऽत we प्रियतद्धिता इति ॥ नन्वन्यर्थन्यश्ब्दप्रयोगेऽपग्रब्दलं स्यादत राद नायमिति। ते्लोकवेदेति | श्रवयवे समुदा यशब्दप्रयोगद शेनादि तिभावः॥ स्ाधाराधेयकल्पनयात्विति | लोकरूपसमुदायतद्वयवयो- fianfe: नाचावयवावयविविभाग इति । aa भव दत्यादियव- हारप्रयोजको विभागारोपोऽवयवावयविनोर्नत्ययेः ॥ RATT । तान्तः सिद्धान्तः तत्रतिपादकवाक्येखिव्यथेः ॥ ` Wer नामे- qe agata यदिति शेषः ॥ श्क्यं afefa शमानाधिकर- wer गिन्नलिङ्गवादत are शकेरिति ॥ तदा छषधमिति | ननु प्रधानक्रियानिरूपितशक्तरभिधाने गुएक्रिया निर्‌ पित शरक्ररन- भि्हिताया श्रभिडितवप्रका ग्रस्य खादुमिणसुलित्यत्र वच्छमाएलेन कथमेतदि तिचेन्न प्रधानतिडनन्ताथं क्रियानिरूपितशक्ररेवायं खभावो यत्लसमानाधिकरणगुणग्क्ररभिदितवत्मका श इत्यभिमानात्‌ | व- भ~ - = emer १ प्रत्यवायपरि्ाररूपधर्मायायं नियमः । इति समौचोमः पाठः | २ RAITT ॥ क ॥ ख | ६ वेदलोकेति ॥ ख। rt ~~~ ~=, (a. UL ATUL STR) मदामावच्यप्रदौपौद्योतः। RE ga दद मयक्षमेबेति खादुमोत्यज निरूपयिव्यामः 1 खेद इति । एवश्च ग्राम्यञुक्कुटपरदारादौ विगेषनिषेधस्वेतराभ्यतुज्ञाफलकतया श्रारण्धतद्भचणस्दार गमनयोयेया दोषाभावो यथाच याम्यज्ञुक्तट- भचणपर दारगमनयोर घगमस्तया श्रास्तरजनितन्ञानपूरेके गवादिष्रयो- गे ऽगूर्बत्पन्तिशूपं फलं way बोध्यते तेषां साधुतलबोधनात्‌ | श्र्याद पश्रब्दनामधम्मजनकलं बोध्यते । एकविघेस्तदितरनिषेध- पालकल्वात्‌ । यथेकनिषेधस्यापराभ्यतुज्ञाफलकत्वमितिभावः । दू- छान्ततालंगेन वच्छमाण्वेदिकानान्तु सवैेनेतिबोध्यम्‌ ॥ aay तीति । श्रभ्यवदास्ैलेनोपादत्ते wee: ॥ भाष्ये उद्छ्ित्यानु- च्छित्यप्वेति | सन्तच्छा सन्तच्छःवेत्ययेः | निखन्यानिखन्य वेत्यथ aa ॥ नलु WMT वाचकाः वाच्यप्रतौत्यन्ययाुपपत्या कसरप्यमानगक्तेष्ि्टप्रयुक्तसंस्तेस्वेव कल्यनात्‌ तदनुसारेणेव चाप- भरंश्रानां साधुखारणेन बोधकलोपपन्तेः समानायामित्यलुपपक्नमिति sea यद्यपौति† तथापीति | एवच्च वाचकलवाभावेऽपयर्थ- प्रत्यायकलाविग्रेषेण समानायामित्युक्रम्‌ ॥ निरूढिमागता इति | तेच शक्तिभ्वमेए बोधका दति भावः। शक्तिभ्वम्ेत्यम्‌ | केन चिद्गावोतिप्रयुक्रेः . गौ रि तिसाधुशब्दस्मर ण प्रयोज्यस्य बोधेऽपि तरस्थस्य गवोगश्रब्दादेवास्य गोनोघ इति waa Tat ऽन्येषामपि भ्रम इति। वस्तुतो विनिगमनाविरदहाद्धवाषाग्रब्देष्वपि शक्तिरेवे- ९ चेति ॥ ख ॥ 2 चेत्धथंः ॥ ख ॥ इ Fay इत्यन्ये ॥ ख ॥ 8. गावोति युक्ते ॥.ख॥ ge महाभाष्यप्रदोपरोद्योतः। (WITT GT.) ane 'अन्येत्विति | ayasaae ग्ब्दगतधरमसाधनतावच्छेदवं वेजाल्यमेव यद्यपि साधृनेव भाषेतेति न भूयते तथापि फल- निद प्वाक्ये तनि्दशादेवेदृगरविधिः sega तच्च के साधव दूति, ्ाकयेन प्रतिपादनान्तद्रारा श्रास्त्तेण घमनियमो विधौयते दति बोध्यम्‌ ॥ भाष्ये शब्देनैवेति | साधुनेवेत्यथः ॥ शवं क्रिय- माशमिति | शस्तज्ञानपूवेकमुचचायमाएमित्ययेः ॥ AMI इत्यादेः प्रतोपयोगमार प्रयो गमूलत्वा- दिति | लोकतोऽथेम्युक्ते भ्र ब्दप्रयोगे WAI धमेनियम इत्यनेन TARY साध्वसाधुषु परयक्तसाध्वनवास्यानेन तेषु धमेः प्रुक्तासाधुष्वधमं दत्यथैकेनेदं खदितम्‌ । एवश्चाप्रयुक्तानामप्रयोगेेवासाधुलानुमा- नादसाधूनामणनेनानवास्यानादप्रामाणटमितिभावः । वा्निकोक्षनि- यमानुपपत्तिेत्यपि बोध्यम्‌ ॥ भाष्ये किमत इति। aaa सत्वं नासपमाकमनिष्टं साधेमाचायेलाद्याकरण्खत्यथेः । उत्तरम्‌ | प्रयोगादिति | तथाचागयोगादसाधुलानुमानमितिभावः | विप्र- तिषिद्धमुपपादयति। यथेति । wy सत्ते प्रयोग श्रावश्यक एव अरप्रथोगेच . सत्वमेव म स्यादितिभावः ॥ ननु लचणवगरेन सत्व केनाणप्रयोगाच्चाप्रयुकरलमिति न विरोधोऽते wa प्रथज््ान wafa ॥ नतु मथा प्रयुकरशचेत्किम्‌ तच सोपहासमाइ वथेद्‌- नोमिति । खयमेव मयोगङ्कला सन्तिचाप्रयुक्रा इत्यादीनां ब्दानां प्रयोगे साधुर्योग्यर्स्या दि त्यथः । लत्मयोगेरेव ्रयुक्रलाव- ee I 1 {aya TIS २ SATAY Ts णव साधव xfs । क ॥ ख ॥ [ण es 5 ~ ---- ee न ० RRR ey (ख. १।पा.१। धा. १९) मडहाभाष्यप्रदौपोद्योवः । ७९ गजेऽपरयुक्षतवो किर्विंङद्धेतिभावः। नतु लोकाग्त्ैतस्य aay शोक इतिवचो विर्द्धमत wre यथेति | अयेबोधाय. गब्दाग्प्रयुश्ञानो fe मम लोकलेनाभिमत cart: । भाष्येऽथे शब्द्‌ प्रयोगादिति! अर्थं विषयकश्चानाय श्ब्दप्रयोगादित्ययेः | तदाश्रयमा अयस- ava इति ॥ भाष्ये प्रयो गान्यत्वादिति । waa दति प्रयोगः शब्दः खोऽन्या यस्या्येष्यास्ि aatfeae: । सवंनान्नः पर- निपातः पूवंनिपातप्रकरणएनित्यलात्‌ ॥ पदान्तर सहित इति | पदान्तर क्क यूयमिति | तच केत्यनेन साधनपारोच्छ निष्ठया शतलङदेलश्च । युयमित्थनेन मध्यमपुरुषगोधष्यमा भिसुष्यं चेतनत्वं वा बङतञ्च | वसेः साचाद्धत्थ्थांकमेकेत्यज निह शान्तरते गेत्य्थलात्कन्तंरि क्रः। मन्वाख्याते क्रिया विशरेव्यको बोधोऽजच कटेविशेव्यक इति कथं भसिडन्तसमानार्यत मितिचेन | विषषयताविशेषानादरेण त- ate: | नचाश्याते क्रिया विगे्यकबोषे पश्यति भवति अपाक्तौ- इवतौति भवा दिखजस्यभाग्यप्रयोगरविखेधः । अतोतामागतपाक- कटंकसन्ताया "वन्तेमानेत्वा सङ्गतेरि तिवाच्यम्‌ | वन्लमानसामोष्ये AY wegen । “तर ति ब्रह्मशत्यां थोऽअमेधेन यजते" इत्धादौ यत्क - कको थागस्तत्कढेकं तरणएमितिबोधः | अत एव Sal नपुंसका «fags रमते ब्राह्मणकुलमिति किथाप्रधानमितिभावय्ये उक्तम्‌ ॥ ननवप्रयुक्तानुश्राखने निर्मृललाच्छास्त्याप्रामाण्यं स्यादत आड ९ तिखन्तसरमाना यत्वम्‌ ॥ क ॥ R माष्यवियोधः॥ ख॥ 8 ७२ मद्धामाष्यप्रदीपोयोतः। (चस, १।पा.१। GT) सम्प्रतौति | पारिणि््याकरणप्रणथनकाल cee । wets eae व्याकरण्प्रण्यनादे वानुमोयते दतिभावः। इदमपि च भाखयवा्तिककाराभ्यामपरयुक्तलनोकत तदभिप्रायकमनमुमानं बोध्यम्‌ ॥ ष्वार्पशतिका नौति | वषेशब्दो दिवसपरः यथाश्रुत एव वा ॥ पच्ादरति | सामथ्यभावादिति भावः॥ ननु anu बहयजमानकानाष्टषिभिवेग्रि्ठादिभिसष्ररौय- मानलाभावादृषिमग््दाय इत्ययुक्नमत श्राह वेदेति | भाय छ्त्वेव्यनन्तरमपोयत ईति शेषः । याजिकाश्च Tease दूत्यः श्रच सवाणा मलम्‌ । WMA WHA भाग्य नचेवेति | इतरलोकापेचया वसुमत्यां शव्दवाङखात्तस्याः एथ- TCU | श्रनेनान्धपातासपय्यैनसङ्म्दः। चयो लोकाः खस्तेनोप- रितनमकलसद्धःहः। रहस्यमु पनिषद्‌ मन्वादि खतयो वा । बेदनिग्‌- ढायेप्रकाप्राकलात्‌ | VAY देशान्तर ण्दश्ास्तान्तरवेदान्तरोपल- चकं दतिवोध्यम्‌ ॥ ° । wa हम्मतिरित्यच रह तिरिव्यत्रच गतिकर्भत्यनुकषेः ॥ ष्दातिलेवनाध्र दूति । faa fase वा लवनेऽ्थं दाति- WANA HAA) ATG दाचण्न्दमुदौच्या Taye: ॥ वा- fiatat धमेनियमः श्रुतिसिद्धस्तस्यासुभयोभ््वणष्णत्श्न इत्याद रक्णब्द्‌ ति । त्र यदेकसमादपूरवनदेतरत्तदर्थमितिन्या- यादयो साम्येन फलसम्बन्धाभावाददिकन्पायोगेनेकस्य प्राधान्यम- ~= --*~ ee - अ~ ea, eee sees a १ भाष्ये वाषेशतिकानति ॥ २ भाष्ये Hiway | द भाष्ये दातिर्लवनार्थे इति | (चख.१। पा. ९। खा. ९) म्धाभाव्यषदोपोदयोतः। ge परस्याब्लङ्ल्प्थम्‌ । तच प्रथमं वा नियम्येतेतिन्यायाश्रयेष्णाह aa किमिति ii aqaa fe fama deqritaa गम्यते | OCS lai विन्ञानादन्यतचेत्यवधाच्येताम्‌ ॥ दूति न्यायेन ज्ञानस्य क्नेयगरेषतया wasasraamatany तया दृष्टायैलाच्च प्रयोगस्य फलम््रतिसननिदितलाचाद आदो- fafeta ॥ यथा sara इति । तया घमेजनकन्नान विपसे- तत्रात्तदिपरीतजनकवेनापशब्दनज्ञानादघमेप्रात्तिरित्ययेः ॥ प्रयोगे इति | एवच्च प्रयोगादेवाधर्मवद्धभौऽपौ तिज्ञानाद्धमे दति acfa- र्ट मितिभावः ॥ भाष्ये HET fata इति । फल्तवहत्यभावप्रतियोगौ न कायें इत्ययः ॥ पप्रयनवेयथ्येमिति | वयाकरणाध्ययनविषयक- प्यन्वैयथ्यैभित्य्थः ॥ साधय इति क्रिया तिग्रेषणम्‌ ॥ wre संस्कारवतान््रभत श्रद्‌ प्रयो गजन्यवह्पूवेदएरा२ बङ्तराभ्यद यफलल- faa) ary तच फलबव्य तिरेक इति | कौ लव्य तिरे कवत्‌ फलव्यतिरे कोऽपि afefa तस्य व्याकरण्णध्ययनं व्ययमेव स्यादिति- भावः॥ पषास््रपुवकरे इति | व्याकरणणध्ययनपू्वेके tart) तच वेदाङ्गलादेतद्याकरण्णष्ययनपरवंकप्रयोगे एव चमं दति प्राभारणिकाः॥ वेद्‌ श्णब्द इति । बोधक care: । प्रमाणमित्ययौ वा ॥ १ नागे्भट्रौयके यटपुस्तके खवमस्तोत्नु मौ यते ॥ २ भष्येसाधोयडति॥ ३ नद्धपूवदारुभ्युदययक्तत्वमित्थेः॥ ख ॥ 9 भाव्ये mera इति ॥ 88 महामाद्यप्ररौपौद्ौतः। (BRITT AST तस्य यथेति। तख यधा य उ श्वैनमेवं वेदेति गन्धेन बेदतो ज्ञालानुष्टानन्यलायोक्रम्‌ । तथास्यापि शरास्तन्ञानपूरवेकः प्रयोगः फलायेत्येकशाष्द इत्या दिनोक्रमित्यधेः९ | भाष्ये प्रमाणमिति | प्रामारिकमित्ययं, ॥ SEA शब्दन्नाने इति | एकग्डन्दस - mya इत्यादिः । हेलयो हेलय इश्यादितु अरपश्रब्दप्रयोगेऽधमे- माह aa न्नाम इति भावः। यद्यपि तच AM LIAM याप्रेयाकरणस्य सभ्यक्‌ प्रयोगाद पि waaay ज्ञानमेव AFA: wera ae दारमिति भावः ॥ भाष्ये अभ्युपाय श्वेति" भरपग्न्दश्चाननान्तरौयकं Tee ज्ञानमिति mamas फले जननोये सहका रितेवापग्ष्दन्ञानख न एथक्‌ फरतेतिभावः ॥ अ पशब्दन्नानमपण्ब्दलेन तभश्ा- ` नम्‌ । एवं शब्द्त्ताने इत्यपि । श्रपगन्दज्ञानलेन ae हि afgaaa शम्दश्चानन्नवति ॥ यो हौति भाग्यस्य य vara ष्टान्‌ नाति भ्रसयेव शब्दान्‌ लानातोति तजुन्नानखमानाधि- करणश्रन्दज्ञानादेव wa दति न ततो विपरौतफलकन्ना युक्रेति- भावः ॥ तदार अपृशब्दन्नाननान्तरौयकलवादिति | बड- Hf. न fe वज्यानयननान्तरोयकम्‌ पाजानयनन्ततः एक्‌ फलम्भवति ॥ तुष्यतु दुष्जेन द्‌ तिन्यायनापश्रब्दन्नानस्य विपरौतलमानेण- धमेखाधनलमम्बपगम्या पि भाये समाधन्तरमाह अथवा HULA द्‌ wish पां सश्शष्का । यत्कमेनान्तरोयककमेजन्यो चो विपरोत- १ दइतिभावः। ख। २ भाष्ये शव्द श्ब्दश्राने इति ॥ (ख.१। पा.१। धा. ९) महामाव्यपदौपौद्योवः | ay SATAN RAGA टोषः स तत्क्मंजन्यफलनाश्यो यथा कूपखननम- नान्तसोयकश्रौ रव्यापारजन्यो ग्टल्ेपस्तत्फललजखनाश् इति खामान्यतो दृष्टालमानात्‌ तन्ना श्रालुमानमिति बोध्यम्‌ ॥ उत्‌रृ्टधर्म्मेति। aie विधिबोष्यलादत्छष्टवम्‌ wT तु वचना बोष्यलेन .विप- Haaaray Raya तत्फलधमेनाश्त्वम्‌ । यागोयहिंसा- ay ईहिंस्यादिति वचनेन दुष्टताबोधनाडुटत्वमेवेत्यन्यत् विस्तरः ॥ भाधेऽन्यवानियम इति । यज्ञे खुश्न्दप्रयोगाद्धमौऽपशन्दप्र- योगादघष्मे इति तन्नैव तयोः प्रयोगनियमः । तदतिरिक्रस्थलेतु सुशन्दापशब्दयोः प्रयोगेऽनिथमः । योऽपि ay दोषः सोऽपि तद ङ्गग्लसङ्क्पो हा दि विषय एवः श्रुतौ Beat Beet नग्वष्व- fage एव । *विदितवबेदितव्या इत्यनेन खअवपमनननिदिष्या- सनसन्यदुक्ा, *अधिगतयाथातथ्या इत्यनेन साकात्कार SM: | याथातथ्यं wees | वेदि व्यस्य यद्‌ यथा तथा सरूपं खत खरूपं श्एद्धस खिदा नन्द रूपन्तद धिगतस्मत्यच्चे प्रापनं येरित्ययेः । याज्ञे पुन रित्यनेन त्वन्ञानिनामपि कर्माधिकार avafa | "प्रयुञ्जते इति | वन्तंमानसमोपे ते we एवन्नुपभाषन्त दत्यपि। अत एव तन्ञामानो sagas: ॥ व्याकरणपद्ायं विचारस्य सङ्ग तिन्दशेयितुमाइ vataefafa । श्रादिना तस्मादध्येयं बया करणमित्यादि पुनः पुनर्क्रिग्टेद्यते ॥ ९ यागौयच्छिसा म द्दिस्यात्‌ ॥ ख॥ २ श्रुतौ हेलयो गश्यध्वम्‌ ॥ क ॥ शे विदितवेदितव्या इति भाष्यम्‌ ॥ 8 आअधिगतयायातथ्या इति भाष्यम्‌ | ४५ प्रयञ्चते इति भाष्यम्‌ ॥ ad द्धामाष्यप्रदौपोद्योतः। RITE LTR) aq खचसमुद्‌ायस्य बाकर णेदं स्च मिल्युपपद्यतेऽत sy दाभ्यामिति | दूजपदेनाणष्टा्ाच्येव यदोच्यते तदपो ease. sain, स न सिद्धोदिव्यथेः ॥ नतु किमुच्यते "व च्थं1ऽनुपपनन दति. पर्यायतया we प्रयोगोऽपि न स्यादत श्राह सामनन्य- विश्चेषेति | खच सामान्य व्याकरणं fae: | खग्ब्देनाष्टाध्या- aq) तदेकदेशेतु योगग्यवहार एव योगे योगे उपतिष्ठते दयार ॥ यदात्विति | एवाणिचाप्यधोयान दति wa वच्यमाणलादितिभावः । aya THATS gaasta तखयापि साचात्पर्मरया वा व्याकरणवात्‌ षष्ठर्यानु पपन्तिरेबेतितत्लम्‌ ॥ र्समुदायस्यातिरि कलेऽपि दोषमाद wa श्ब्द्‌ाप्रतिपत्ति- रिति। व्धाकरणाच्छब्दान्प्रतिपद्यामदहे इति we विषयव्यवहाराभिद्धिः wate | चतः केवलस्ुरभ्यष्शब्द - प्रतिपत्ति दृते Bada उ्दपरतियत्तिदेतुलश्च ata सिद्धम्‌ । याकरणाच्छ्दश्निपद्यामदे दति व्यवहारात्‌ | सेय स्मतिपत्तिसाधनता द्नादात्रन्माना agra व्धा रुण शब्दवाच्यता यावत्तयतोतिभावः.॥ तदाह न रति ॥ भये चर्चापदानि चच्य॑मानानि विभव्यमानानोत्यधैः 1 wee इति । लच्यमिद्यथेः। saya wa उपपद्यते श्ब्दाप्रतिपत्तिरैतुता q तद्रा | er eS EY EO LLL, I A १ षथार्योऽनुपपन्न इति भाष्यम्‌ ॥ २ सूचश्देनाद्ाध्याष्येव atari योगयवहारासिद्धिः॥ ख ॥ समुदायस्येयारभ्य सिद स्त्यिन्तं aif ॥ ख । द परन्दप्रतिपन्ित्वष् | क । (ख. ९। पा. UIST ९) मद्हाभाष्यप्रदौपोद्योतः। a6 वाक्याध्याहार इति | वाक्यघटकषदानां खूचान्तरे शतानां खरितलप्रतिज्नयाध्यादारः कच्यनमित्ययेः । Al वाक्याध्याहार त्यनेन वार्तिकशृदाक्यानां खचतात्पयं विषयता वाक्येकदेगन्या- येन सूदिता ॥ नलु राजभोजना इतिवत्कमेच्युटि न स्षोऽत आड करणे इति। कर्मणि सतु क्षाचित्क दतिभावः ॥ लघ्णप्रपनच्चाभ्यामिति | यथा क्मंधारयप्रकरणे WER म्रकररेच । विजिगषुकयायां fe श्रमिहिताभिधानमगक्रिखच- कतवादोषाय दतु ब्युत्पादना्ैलान्न दोषकदितिभावः। पूरवे सामान्ये उक्त पश्चादिगेषकयनन््रपञ्चाथंमिति यज्यते । श्रतु विपसेतमिति न तत्साम्यमित्यन्षे ॥ प्रतीयन्त इति । एवञ्च विपरोतव्यादन्तिः सद्ग्रसङ्न्दख व्याकृतिरितिभावः। एतेन श्न्दाप्रतिपत्निरप्यच्र पचे उद्धृता व्यावत्यै- BAA AE TACY AST ति प्रसक्तनात्पृच्छति Ue किम्यनरिति | जनपद्‌ान्तरेति भावप्रधानो fas: \ यदेति | माचा परि च्छिन्नोऽशः | mada तच समुदाय छतारिशन्दस्य रूढि- रितिभावः ॥ अश्ुक्तऽप्यव यवे इति । रयोग इत्यनेनान्वेति ॥ ऋरोपादिति। समुदायस्य He श्रष्एक्तावयवे प्रयोगे च Ba तच समुदाये श्रएक्तत्वारोपे हतुरवयवान्तरस्य शौक्तयादिति। वनैकदेगे पुष्पिते पुष्ितं वनमितिवदेकदेशेऽपि ua wa: पट दतिव्यवद्दार इति बोध्यम्‌ ॥ शब्दाथेभेदादिति । अनेकाव- स्थायुक्त शिरो usm: | यत्किञ्चिदेकावस्थायुक् शिरग्श- ari: | तादगशराह्श्रन्दार्थैस्य तादूशशिरः पदायाऽवयव «fa ४९ महाभाव्यप्रदौमोद्ोतः। (LITT. LST. वश्यधीपपम्तिरितिभावः | सूजशब्देन तु समुदायरूपतेति | श्नेकावस्ायुक्ता् तद्य व्याहृतिक्रियाकरण्णवस्या विशिष्टमवथव इति aguraaaerd समुदाय wan । tet खणे विकश्यातम- asa aguaaa । ग्थपदे शिवद्वावविषयेऽणेवमेव । ““श्ब्दश्ा- भानुपातौ Tat faa” दति योगत पतश्नषटक्ररित्यन्ये। भाष्येऽविजानत इति | मन्दबुद्धरित्यथः । "छत एवेति | wgenna we Eada हितत्सवं arn ay वार्तिके इति ॥ नलु शोक्रसिद्धमादकापारेजैव adyraen- TRA वणेसमान्नायः किमयं दूति एच्छति ma किमथ इति | पाणिनये महादेवृत इत्यः ॥ मनु Terre. HVAT UY नहौति। Sut टत्तिसमवाया् cia दन्ति शास्तप्रटृत्निस्तदु पयो गिखमवायो aaa: क्रमविगेषः ख बोध्यले- नायः प्रयोजनं यस्य atm: । सति हचरसमाक्नायऽजा दिषमत्चा- भिलाघवेन श्रासप्डत्तिरिग्यण इत्यादौ यथासङ्च्याटन्तिखेति- भावः । नेना शास्तवहिश्ैतलं सूचितम्‌ । अतएव मङ्गलार्थ aaa घस्यादितो. टद्धिशन्दं पठतौति व्डति । श्रन्यकदेक- लश्च सूचितम्‌ । पाणिनिश्रास्तप्रटत्यर्ध WIT इक्र उपरे एरकदतायास्छञरसतः प्रतोतेः सिद्धोच्वारणेऽपि मन्त्रोपदेश इत्या- दाबुपदेश्रव्यवहारात्‌ । शअरतुबन्धकरणाथं दत्य कर एपदेनेतरश्य — १ च रशवेति | wy (@.% पा.९।्ा.९) मदहामाष्यप्रदौपो द्यतः | ge सिद्धलद्चनमात्‌ | तत्करणश्चोपदे शकदेकटेकमेव wayranfcans: ॥ भाष्ये किमिदमिति । कोऽयं समास दति प्रन्नः । धमे- नियमवदिति षष्ठोसमासः | पचज्यभेदसुपपादयतिः । ्राद्य- तात्ययन्तृक्ं लाघवेन WaT दूति ॥ ननु नेदमाद्ोच्खारण- मस्यानादिलात्‌ तत्कयमु पट्‌ श्तलव्यवद्दारोऽत BE भाव्य उच्चा- रणशमिति। टक्धानिनादेनाभिग्यक्रिरित्यर्थः॥ फलान्तरमाइ १ऋअनुबन्धकरणा्थखेति | श्रलुबन्धबोघधनायं इत्ययः । चेनाका- रस्य विदतगुणत्वसङ्गन्दः । उपलचणएत्वन वा । श्रनुबन्धलश्च समुटा- यान्यत्वे खति नान्येति तात्पर्यम्‌ ¶॥ ननु प्रत्याहारशनब्देन खूब- घेत्तादग्यमनुबन्धानामनुपपन्नमत आड प्रत्याहारशब्देनेति। श्रधिकरणव्यत्यत्या श्रे आद्यचा वेतिभावः॥ भाष्ये OR] दरति | लाघवेन wana इत्यथैः । एतेन प्रत्याहारद्यारा समवायस्य टत्ययेता द्ग्िता॥ र्भोत्स्यामदह इति | waite _ awa बोघधयिव्यार्म॑ह इत्यथैः । एवं विज्ञा तुभित्यस्य छ पयितु- भित्यथः ॥ सति युपदेश इति । we वयाकरण्णध्येदफामक- रषमाश्नायेनेवावश्सकेनेष्टवणेन्चाने fas न तदर्थम्माद्का पाठनौये- तिभावः ॥ ॥ | wagaifa | Sadun पाठेतु योरेव avant वदेदि- त्ययः । तेषां लोकतः fagta दोषरदितानामपि तत ua fae- रुपदे शवेयर्थ्यापन्तिरितिभावः । चैसखर्थेण पाठेऽप्यन्यतमपाटेऽन्यस्य ९ शास्त्रेति दव्यध्िकम्‌ ॥ क ॥ख॥ र नुबन्धकर्णाथेखेति भाग्यम्‌ ॥ R भोत्छामद्ध «fa भाष्यम्‌॥ 7 a ye HATTA | (७, ९। पा.६। खा. १) कनतयलाभिपरायेण स्षाङ्हणएमित्यन्ये। भराङतयुपदे गरे किमित्यका- रादिष्नखयक्तिविभेषोपादानम्‌ | तदुपादाने यृत्यत्यन्तरग्रहणाना- पत्तिञचेत्यत श्राह उपात्त इति । नानरोयकलश्च तं विना saga यितुमशक्वात्‌ ॥ संटतादौनामिति | माये तादृ ग्रदोषसदितानामाकतिपद- शात्ापन्य Tea प्रतिषेधो वक्रय दत्यथेः। तदाह शकारा- iat संदृतत्वमिति॥ अवशिष्ट इति। सिष्टः सन्द इति यावन्‌ ॥ इख इवेति | तदत्‌कालसङ्गो चेनोच्ारित इत्ययः । निष्ठुर इति। afer cords गोषाणौति। खरदोषजा- तय इत्यधेः ॥ भाष्ये ग्गादिविदादिपाटादिति । सहता दिदोषरद्ितानामेव तच पाठटादितिभावः ॥ साधुत्वमिति | निदत्तकलादिदोषव्मित्यधैः । गाग्यं इत्यादौीनासिति | तचत्यानाङूलादिदोषनिटत्तिने स्यादित्यथेः । are ततश्चेति | परेतु समुदायानामेतगरङ्ृतिकयजन्तससुदायानां साधुलं यथा ध्यादित्ययेन्यःठखरितायं म कलादिदोषन्निवन्तेयेदित्येव arene: | पाटश्चेव fared इत्ययिमभायष्वरसादित्याहः ॥ निदशनाथेत्वादिति | तचाव श्र श्र इति aaa तद- तदनन्तरमन्यषामपि करियामोतिभावः। एतेनावरेपरतिपन्ते शतवादच्छासोल्यतुपपन्नमित्यपलम्‌ ॥ भाष्ये सा तहिं वक्त- व्येति । तथाच vere गौरवमितिभावः ॥ "लिङ्गा त्विति । अनुबन्धसखानोयतन्तद्धालादिगतकलादि शिक्गनिटत्ये- —— rir A TER A oo Oe ees ९ शिङ्कार्यातिति भाष्यम्‌ | (च्य. KITT LIST. ६) AWAIT ANT: | ur ल्यं: । मारूति निर्ह्रप्रयुक्रदोषपरि हार मा्प्रयोजना मरत्यापत्लिः किन्तु सर्वांलुबन्मेत्छञ्ज्ञा शा स्ताद्यकरणफलिकापोति. न गौरवमिति aia | तदिव विद्णोति पतत्त्येत्यादिना । धालादिगतकला- दि लिङ्गमित्ययः ॥ अ थयैत दौ त्यस्य तथापोत्य्थैः wo MAIER मनुबन्धश्तमिति | एकैकस्यालुबन्धस्य wan उच्चारणन्तादू्ा- खानेक उच्ारण्तौया Tas ॥ यथेति | एघण्वादयोऽनुदात्तङडितः कलदौोषयुक्राः पायाः | स्लरितजितख पाताः । तच कलाद्‌ात्मनेपदम्‌ । ्यातात्कदटेगाभिनि ज्रियापले दति aa ara) एवं टकितौ कलश्रातौ पटिला- न्तौ कलब्मातावितिषाख्म्‌ । एवं दितोऽद्धंकदोषयुक्रान्पटिला agaiq क्रिरिति द्वितख यस्तान्पटित्वा यस्ता द युच्‌ दत्थादि बौष्यम्‌ | एतेच कलादयः प्रक्रियाद ्रायाेव प्रयोगेतु we एव शास्तान्ते ्र्यापन्तिकरण्णत्‌ । आदिः कलैस्सद्ेतिपाटः ॥ भाष्ये- इपाशिनौयमिति | वेषमाश्नायसम्यनाय प्रटन्तस्येकदोषप- रिहाराय सकलशरास्तरस्य व्याख्यानसापेचचगसुप्रकारेष्णन्यथाकरणे दधिकमियेत्या दिन्याय आ्रपततोतिभावः ॥ नृन्वपटितिषु दोषनि- afaa स्यादत आड "यथाभूता इति | ग्गाद्यकारादिषु एक रूपेण पटितेषु तव्नातोया एवर ते सवे साधव दत्यनुमात्‌ शक्यत दूतिभावः ॥ भाष्ये पाठश्चेवेति | विश्रेव्यते तन्ततप्रत्ययवेभिश्येन बोध्यत इत्यथः ॥ festa इयोरथंयो स्िष्ठन्तो त्ययं इत्यत ~ a ~~~ १ वन्तरछ्ँतिभाष्यम्‌ ॥ र खनेकमनुबन्धग्रतमिति भाष्यम्‌ ॥ 2 रव साधवः॥क॥ 9 festa भाष्यम्‌ । aR मदहामाव्यप्रदोपोद्योवः। (ख.१।पा.९।खा.१) ae MITA | तच कः REM धावतोक्ति्रन्ने शेत दृुनतरम्‌ । श्वा द्रत दतिच्छेदेन क द्यष्ोत्तरम्‌ । श्रेत दति Seq HW दरत्यस्योत्त रभिदम्‌ । एवद्धेषाश्चनपदानाङ्गन्ला को वा सूम इति प्रश्न उत्तरम्‌ । श्रलमित्यादि | wearer दे विगरेवाः। बुमानां पलालवर्णानां याता प्रा्िमान्‌ we समये दूतिचार्थंः ॥ पातेति कचित्याठः। पा रचे इत्यस्य रूपम्‌ | केवलानामिति। एवश्च कलादिदोषाणणं न कुचापि प्रसक्रि- रितिभावः ॥ भाष्ये यानि तद्धेग्रहणानौति | कायं विधा- वशृतानुवादानोल्यथेः ॥ "उपदेश इति | उयापप्रातिपदिकादि- त्यादावनुवाद रूपेण ग्रहणमित्यथेः ॥ तेनोदे शरञ्च प्रातिपदिकाना- सोपदेग्र दृत्यारेच इतिषूचस्थभाव्यविरोध दृत्यपास्तम्‌ ॥ नन्वेव- मतिप्रषङ्गस्छादत श्रा शिष्टेति | एवं संढतादौनागतिषेध दत्य- सिग्त्यास्याते इृष्टबद्यये इत्यपि प्रत्याख्यातप्रायमेवेत्यलम्‌ ॥ इति शिवभहसुतसतीगभंसम्भवनागोजौ भरते भा्यप्रदोपोदयोते प्रथमस्य प्रथमपादे प्रथमाह्िकम्‌ | =-= weet पी te ९ उपदेश दति भाष्यम्‌ | महाभाष्यप्रदौपोद्योतः । . पाणिनिकात्यायनपतश्लिभ्यो नमः | न>. €< UIT (2 | ननु VATA: प्रयोजनसुक्रमेव तत्किं पुनर ज तद्यदणनेत्याशङ्घाद सर्वेति | विशेषेण | प्तदषूपेण ) प्रत्येका वेभ्यो विभक्रिमा शंकया स्वरूपेणेति | गन्दजन्यन्नानविषयो fe श्रब्दस्यायेः | एवं च खेरूपमपि सखजन्यवो ध विषयलेनार्थः ॥ श्रलु- कायैमथं इति तु स्पष्टमेव । एवं विद्यमानस्याप्यर्थवक्लस्याविव चित- लाद येवल्सृञऽग्रहष्ण दित्ययेः | खूपस्य श्रोजग्टहो तसैव शाब्दे भानोपपन्तौ न तच शक्रिः कल्या । श्रनुकायै च सादृश्येनोपस्था- पयतोति न तत्रापि af) टत्याथेबो धकत्व चा थवत्वमथवत्सजे निविष्टमितिभावः । श्रनुकरणत्वभङ्गगन्नविभक्तिरिति awa i सौै- चलवाद्वा । कारम्रत्ययोऽपि बाङ्णलकान्न ॥ स्वरसन्धिस्त्विति | सौ चलात्छंदितायाः श्रविवचणाद्ेतिभावः । अजरदिमंन्नानामनिष्या- दादिति तु चिन्त्यम्‌ ।*वणौपदेशे इत्संन्ञायामच्‌मत्याहारे च faa मवन्तंमानानां यणदौनां सुध्युपाख्य इत्यादौ तरस द वोदश्यतावच्छ- दकाक्रान्ते व्णौपदेशाद्‌ावपि प्रदन्तेदर्वारत्वात्‌ | अन्यया तुल्यास्य- प्रयल्नमित्यादौ स्वणदौर्घादि नस्यात्‌ । wa aa ततेतिर पाटे- ~“ ~~ a ~ A © gee ae ~ EE, १ तत्तङपेय ॥ क ॥ २ तन्नेति पाठेप्ययमेवार्थः | क ॥ ५४ महामाष्यप्रदौपोद्योतः। (ख.१।पा.१५।खा.२) {सेवाः | वाक्धापरिममाशिन्यायेनेह गरणकश्रास्त्ाप्रटृन्तेः साव- acta नात्र agavufafa यथे वितो पदे रोऽ WE TER चिति । अकः सवरौ द्यादौ । तजाणकारः मंत एवेतिभावः। भूतु, विदतपदस शणिपरले सविगेषणएलात्छमासो न VATA श्राह विदटलस्य गुणस्येति। भायेकन्व्य THE मतिश्चैव इत्यथः | एतेन त्योच्चारयितुमग्क्यलमित्यपास्म्‌ | भागे किं प्रयोजनमि त्यज उदिष्रेत्यध्याहारः । ANT दत्यनुषङ्गश्च ॥ मन्वाकारग्हणं घवणंग्रहणमेषेति मेदाभावात्कथं तस्य करणत्वमत WE येन Weaafa | नन्वारतिभेदात्कैथं तत्पकेऽप्यकारेणाऽऽकार ग्रहणमत आह श्राकारस्यापौति | tena खति खरलमवजाति- agafafa दोधेशुतयोरपि सेतिभावः । प्रातिपदिकायंमाने प्रथ- मायां यथाभ्रतेऽन्वयो न जायतेऽत श्राह श्च चेति | उत्तरेऽपि तरं प्रमाङ्तोनेत्यत श्रा प्रयोगाभावादिति । निभिन्ना- दिशरष्दप्रयोगाभावेऽपि तदथं गभ्यमाने स्यादेवविभक्तिरत are प्रायग्रहणादिति। विभाषागुणे इति । निमित्तेतयादि वार्तिके श्वासामित्येतन्ञ, पंचमो ठतोयाविधायकं किन्तु हेताविति वि- भाषागणेति, सिद्धयोस्तयोरन्या भिरबाधायाल्ुवाद कमेवेतिभावः ॥ विवारयतोति । सचाभ्यन्तरप्रयन्नः ॥ दोषापल्िरिति | दण्डाढकभित्यादौ दौर्घानापत्तिदौष cat: ॥ ननु प्रयन्नमेदेऽपि जातिसद्धावाद्छयादे व्रहणमत om व्धक्किप्े बति | ननु काल्य ~~~ न आभा योजम जायाय कज १ गुणेति इयोः। क | (अ.९।पा.१।अा.२) मङाभाव्यप्रदोपोद्योतः । ५५ व्यापकलादाद्यवेन समाघधानमयुक्षं किच कालो न vay दति aR- द कथं सवणेत्वाप्रात्षिरत आर प्रयल्ञाभौति | area बयुत्पाद- यति प्रसिद्धेति | प्रखिद्धपरिमाणं यदस्वन्तरगतग्परिष्छेदकक्रि- यान्तरं परि च्छेधक्रियापेचयान्यत्‌ तदपेचणदित्यथैः । . एवं च ` वाद्यपरिष्छेदकक्रियापेचया वाद्धत्वोक्तिरितिभावः ॥ finda कालो नातिरिक्र इति मते इदम्‌ । आअतिरिक्रः चफसमूदः काल इति- मते परिरदरति । शथवेलि | श्रयम्भावः । नाभिप्रदेग्रावच््छिन्ञर- यत्नेन प्रेरितो वाय॒स्तत्तत्‌स्थानाभिचातोत्तर वर्णाभिव्यश्जक इति भि- चादौ स्पष्टम्‌ । वायोरल्पत्ाधिक्यौनि चः इस्वत्वदौ चेला दिरूप- कालव्यश्ञकानोति॥ नतु Pasta: कालभेदादतो भिषर इत्या- दौ दीर्घाग्रदणएवददिखभ्नितद्त्योखारितस्य इखाकारस्यापि द्ुतम- ध्याचेचया refuse रेसभावविधायके ्डणानापत्तिरत श्राह द्रतादौति ॥ उपदिश्डमानस्ेत्यचवा्तिंकङ्तः wea’ पच्चयोभं- दोनस्यादत रार किं खचकारेणेति.। नकारो महेश्वरः। वे- दपुरुषो ari येनाक्षरसमान्नायमित्याद्यतिद्यार्दिव्याङ्ः ॥ नतु प्रत्यचतोऽकारे अते तद्तगणएस्यापि ज्ञातलात्म्ोऽयमसंगतोऽत Ary दुरवधारत्वादिति। विदतलादौनां शरोतरद्धिगाद्मलाभावादि- ति भावः | अन्यथा | सुंरटतले । स्खरूपप्रच्यवे fe पुनः खंटतवि- ----* ~ ~~ == ~~~, — ९ प्रयतेन ॥ क ॥ २ ऋस्वदौर्घत्वादि ॥ क ॥ इ भिस रेस caret + क॥ 9 Hear पच्तयोः॥ क ॥ ud म्ामाष्यप्रदोपोद्योतः। (RIT AIST. 8) धानं ae खादिति भावः । प्रयोग एवेति | भ्रतिखद्र इत्यादि प्रयोगे द्रखनान्तरतम्यादिषतोऽकारः प्राप्तः GEA एव भववित्यथय्म- ह्यापत्तिवच इति भावः । नन्विति । भ्रचचल्युक्तरच एव Fe लेन भूव्यमितिभावः। गो स्त्रियो रि त्यवैतद्ारणायमेवोपख्ितिः स्या- दिति aad ॥ उदौचामात इति | न चापोऽन्यतरस्छामिति Ba चरिताधमिदम्‌। न चात्राच्परिभाषोपतिष्ठते फलाभावादिति वाच्यम्‌ । शा्खस्याल्यविषयतापत्तः | गो न्द साहचयेणः ख्यशेऽप्यचसे- ह्यखाप्तेख | तद्‌ गे fe फंलाभावान्न प्रवन्तत दति दिक्‌॥ नन्ा- ead प्रयोजनान्वाख्यानमाजपरल्ं दितौये विदधतो पदेश्रपरलमपोति farsa स्यष्टलादत श्राह fazed इत्यत्रेति | श्राह पु रुषिकेत्यचरवुजः प्राग्‌मयूरबंसका दिलात्समासः ॥ चो इति | अहमित्य्ं । aa प्रयोजनान्वाख्यानमितेव व्यायः प्रत्यापत्तेः | BHA आ्राज्ञापादनाभावाच्चेत्याङः | प्रत्यापत्या श्रदउ णित्यचेव प्रक्रियादशायां सवै्ाकारोविटतः प्रतिज्ञातः इत्यजानन्‌ शङ्कते wa तस्य विदतोपरे शादि ति | तशखेत्यस्य aaa व्यधः ॥ संहृतस्येति | waa: ॥ ननु acefuaret कस्यानुकर णमित्यच विनिगमकाभावादाइ स्रषपपदेति | we पपदायेकलं यथा तयोक्तं are विवारभेदादिति | प्रयन्रभेदादि- at | प्रारकस्य॒विदरतलाद्‌ ग्राह्यस्य संटतलादिति भावः ॥ प्रत्याष्ारे इति । साहे शास cae ॥ वक्तव्यभिति। एवं स प्रयन्नभेदेनासवणेस्यापि श्रवजात्याक्रान्तस्य विदतेनाकारेण ac ~ १ प्रतिप्िवचनमिति भावः॥ ख ॥ (च.९। पा.१। खा २) महाभाव्यपरदोपोद्योतः | ye qed श्नाष्यत care: ॥ यद्यप्येकोऽपौति | पर्ुक्वारणं वर्ण wary । आच्चरसमान्नायिकस्य प्रयोगेऽभावादिति, भावः । श्रा- AVA Wes खहोच्चायेमापए आदिसदृश्र दत्याद्यथेः | तज ककारादि चिन्केनागा दि शन्दस्थस्तत्घदृ ग्रलादिदटत एव । . ag श्यश्च॒व्यक्रिमेदे सति सर्वघमेसाम्यप्रयुक्तं ae तस्य च प्रयोगख्े- ऽभावेऽप्यनेन aged ज्ञाप्यत दति तात्प्येम्‌ । केचित्तु देवदत्त श्रजस्तोत्यादयौ प्रत्याहारलिक्गेनैक अच्रषमाश्नायिकोऽस्ति ace wa इयेारिव्युक्रमित्या्ः। wa युगपत्समवस्थानमि- त्यस्य प्रयोगे इत्यादिः ॥ wang इति । दत्तावेवं शब्दः प्रकारवति वर्तते दति asate: ' प्रातिपदिकानौति। घातु ््यययोरप्युपलचवणं बोध्यम्‌ । सर्वाण्छद्रहणणानि प्रातिपदिकादौनि विदताकारय॒क्षानि पठनोयानोत्यथः ॥ ATTR भवति तस्मा- fefa | यतः सर्वो्वारणं गुर्‌ wat घालादिख् दति वाश्यमि- ai: ननु धघाद्रजां बहधा Were धात्वादौत्ययुक्षमत आइ शअग्रडणेति ॥ प्रातिपदिकेत्युपलकषणम्‌। धात्वादिस्यस्या- afa| परटितधात्वादिख्स्यापोत्ययेः | एतेनायदणधाला Za वक्रुसुचितमित्यपास्तम्‌ | संरतस्येवेति । एवं ` घालादिस्थख gaa लमत दत्यतिदे योऽयमिति भावः ॥ अन्यथेति । गणेचारण्णदोषोच्चारणे यन्नाधिक्यभिति भावः ॥ नतु संटतयो- स्तयोरभावेऽपि dara व्दतौ न Wasa! श्रान्तरतम्या- भावात्‌ । a चेकोयणिवि एच दगिवानन्तरतमावपि भविग्यतः ९ सवे धमे साम्ययक्तम्‌ ॥ क ॥ २ way TM 8 ys महामाच्यप्रदौपोदयोतः। (ख. ९।प.९।च्ा.२) qradin तत्र तचाङ्गोकारेऽपि खद्वाढकमित्यादौ शरिता्स्याकः सवपंद्ल्यादेविंषये तथा कल्यने मानाभावादत AY असत्य fay सावर्ण्ये इति । WTA इत्यचः । एवश्चातो ety इति। अतो रोरिव्यजा्बता दियतो faery सामान्या- Qe श्चापकमिति भावः। संटतदौर्ादि वदनुना सिकयव्लानामपि बेदलोकथोरषल्नं मन्यमान WE भाय Mat प्रकल्ययेदिः- त्यादि ॥ तददिडतौ दौषे्तावपि कुतो न सन्तावित्यत श्रा ऋ श्रक्यत्वादिति | केचित्त शिष्टस्तलवात्‌ ते सन्तः। दमो तु न तयेति भाव Tare il सन्ति fe यण इति। भाय यण दति बाङल्याभिप्रायेण रेफष्टालुनासिकलाभावादिति बोध्यम्‌ । नन्वोकारोकारयोः कयं संटेतत्वमत श्राह खतः संहता इति । "इच्छत दत्यथेः । चित्त ववत इति पाठः । दकारो- काराऽकारा इत्यथैः ॥ एवश्चाद्यप्रयोजनायेव स्वेचाकारश्य वितलं प्रतिश्ेयमिति fet weet भारे तचानुवृत्तोति | एतदिगेषणो पादानस्य फलमाइ अकः सवशे इति | अनश्‌- त्वादिति । अ्रकरखमाश्नायेऽपटितलादा कार सछेवानएलमित्य्ैः | ्रयुञचार ए मदेऽपि अक इत्यादौ ककारेण चिदेनेतदनुकरण- लानुमानमिति भावः ॥ तद्नुगत इति | साच्तालच्छर्संसकारक- aura इत्यथः ॥ गनुदान्तादिविद्ङ्धधर्माध्याबद्धेदः स्यादत राइ उदात्तादौति ॥ प्रतिविन्बप्रतिभासमेदवदिति। ९६३ IKI २ प्रदचचारणं वगमेदेऽपि । क ॥ द संसकारबोधजनकः ॥ क। (अ.१।पा.१।च्ा.२) मङामाव्यप्रदोपोश्योतः। ue र्मिन्नभिन्नाकार प्रतिबिम्नप्रतिभासवदिव्यथेः॥ इकारादयीनाम- पौति | whafafatae स्फोटस्येव तन्तद्रपेएणाभिग्यश्जगात्‌ । तन्तद्रपाभिव्यक्रिरशतख परस्पर भेदव्यवहारोऽपौति भावः ॥ भाये- ऽनुबन्धसङ्कर इत्यस्यानुवन्धकार्येसङ्कर इत्ययः ॥ Starfeta । रिङ्खेत्याद्दिना । wfeat fuanqnaq पर्यायेण कित्वरित्व- प्रयुक्रकायेयोरप्यविरोध इति भावः॥ wasquufafcte | रद्ष्टव्यवस्थाया इति ara: अन्धाद्यतिब्याष्योः प्रसङ्गादिति तात्प- dau प्रतिषेधादिति। सवेकाच दति wade: ॥ टंस्तिति। नौद्य चष्ठन्िति fatea: 0 कर णत्वेभेति | afew करणस्य करणलविवच्येत्यधः ॥ सामान्यरूपतयेति | विषयल- रूपेणत्यथः ॥ भाष्यकार स्विति । एकविषय मानालिक्गक- रणादशेनादिषयमेदेन तदिव्यज तात्प्येम्‌ । गृणा उद्‌ न्तादख इति भ्रमं व्यावत्तयति गुणा अनुबन्धा इति | तेषां गुणल- सुपपादयति कार्येति | बयाप्ियते .विषयलेन verdad: ॥ रक कलेकत्वादिति | श्यादित्यनेनेलछंतचाशूपेककटेकलादित्थयैः ॥ नानेति fea कथमन्यथा वयाख्यानमत se नानाशब्द्मिति ॥ नियमादिति | श्ापकत्वे fx बिध्य्थत्रमि ति was) अच वाक्य्रयेऽपि तु weg: पूरवंपचव्याटन्तो॥ यथा लाक sla ‘mam गृढचरादिरितिगेषः। एवश्च लो कन्यवहार्दृष्टान्तनेवा- aE: fag इत्यथः ॥ यच | देशे काले ara तद्गुण waft | १ भिन्नाकारप्रतिनिम्बप्रतिभासवत्‌ ॥ क ॥ २ परस्पररमेदव्धवकारः॥क॥ र दब्थवखाया इति भावः ॥ क ॥ 8 प्रभ्वा्चया गुढ्वारादिरिति्ेवः।कदड्। १ मदहाभाष्यप्रदीपोद्योतः। (MUTT UTR) भायेऽपि तल्जिङ्गस्तबेति sauce qeefafa wa यथा faafa यागे इति । ay fe प्राप्तसामिधेन्यलुवादेन सप्त द श्रतं विहितम्‌ तच्च चिः प्रथमामित्यादिवाक्यबोधितया प्रयमो- कमयो स्तिराटत्येवेति भावः ॥ facia | wef gs र्वारणम्‌ | तश्नन्यसंख्यया शद्राद्‌ श्लवद चानेकाचलमिति भावः॥ भाये HSA संख्यानात्‌ | गणनादित्यधैः॥ Westen कायं परिहृतमिति | mama सिद्धमिति war दूषण परिइतं भ्भवेदित्ययः ॥ लिङ्गादिति । अनेन लिङ्गन श्रति- खतिसिद्धलादस्य वारस्य नौ एलमेव नेति ज्ञायते दति भावः॥ मुख्यमिति | श्रारृत्तिशतद्च शवेन खगतरैका चलस्य बाधायोग दूति भावः॥ ननु सस्य मरतिगहोदलासम्भवादे कन्युनता नच एनर्दानं दन्तखान्यखलाक्रान्ततया पुनर्दानासम्मवादत श्रार विन्ते नेति ॥ ननु षटोसमासे weer विगेखलात्कथं दानेन ` aaa) कथं वा सन्पल्लु दूति ayaa सामानाधिकरण्य- मत श्राह “कषयः सदक्लम्‌ इति | wa एव श्वं ते इत्यनेन सामानाधिकरण्छम्‌ | परनिपातो भाखप्रामा्ठात्‌ | एकैकश TT उभयोरपि wanda द्योतक"समुद्चयस्य , च बशो दृष्टत्वेन दिवेचनगसोर्योगपद्यम्‌ । ९धचाजातोयको गार्ग्ायणोत्यादौ as च॒ aura समुच्चित्य श्द्योतकता भाषे anf सपैव ९ सप्रदश्रत्ववत्‌ | क| RAT ३ wafer yw 8 सल ऋषयः द | ई यथायथा | वा। ५ ससुश्चयस्य Wa | क| ® समुडितदयोतक्षता। क 4 (BUI TT CIT R ) मडाभाच्यध्रदौपोद्योतः | ray तया wwasta wet वेकल्िकत्वात्चे एकक मित्यपि । दयादिः ब्दविषये तु न \समुचित्यद्योतकता । च्रनभिधानात्‌ | एकशब्दे तु सुसचचित्य wang चयोतकलता 1 श्रभिधानस्भावात्‌ | a तद्धिते- नालुक्का वोष्छा aa दवचनं भवत्येव यथककशो za i ^भाव्य- स्थाप्ययमाश्रयः | यज तद्धितमाजेण लोके sahara तज दिवैचनमपि। aa aren carat तावतैव बौष्छाभिधानं तज न कापि तयोः समुच्चय इति दिक्‌ ॥ ALATA इति | सामर्थेकृतो गणम्डतेच्छेषिभिः सम्बन्ध इत्ययः ॥ सवे ते इत्थज तच्छब्देन गणन्डतस्यापि Grates we बोध्यः। श्रत एव दत्तेति स्षमानकटेकलम्‌ ॥ aeaetaurt इति | सदस्ठदिष्ण गोरपा येषां दादष्णन्ते इत्ययः । तेन गोखहसरदानफला एव ते नवेकगोदानमाचफसा इति व्यवहारो यथा खतो तया प्रूते- ऽपोति ara: ॥ भुजब्राह्मणेरिति | भ्सद्याया भोक्रलानुपपन्ते- गै णत ब्राद्धारेरेव ye: सम्बन्धे इति भावः ॥ भाष्येऽनेकाचत्व- fafa । तन्माप्जमित्य्थः । रखकस्येवेति | वयापकस्सेत्यपि बोध्यम्‌ । ARTA QIAN । WH उच्चारणं नामेत्युत्तरमत इति रषः ॥ श्रान्यभाव्यभिल्यस्वान्यललमित्यर्यो नेत्याह अन्य स्येति ॥ अथवेति | भावग्रब्दः करटेसाधन इति भावः। एवश्च प्रतिप्रयोगमकरस्यान्यत्रमित्यथैः ॥ यथेति । wea इत्याद्य कारो दण्डेत्यकारःद्धिन्नः। दण्ड ्रयभित्थादौ कालब्यवधानात्‌ | —— 2 समुचितद्योतकता॥ क ॥ २ भाष्यस्यायमाश्चयः ॥ क ॥ श समानक्के केति ॥ क॥ द ॥ 9 संख्यायां भोक्तुत्वालुपपत्ते ॥ का # qe महामाश्थप्रदोपोद्योतः। (ख. १। पा.१।अा.२) दण्ड देति प्रयोगे टकारवत्‌ । तथा दण्ड प्द्व्याश्चकारौग्धाका- ufga: | शब्दव्यवायात्‌ । शतिरित्यादौ तकारव्यवहितेकारवत्‌। दत्यनुमानेभेदे fag उदात्ता दि विश्द्धधमपरत्ययोऽपि पारमाथिकं एमेह्याग्रयेन agereta भेदसिद्धिरित्यमिपरव्याह उदटात्ा- दौति॥ नानात्वमकारस्येति । युक्तमिति fe: नतु ध एवोदान्नोऽकारः स एव देवदत्तेनानुदान्तः wa इति प्रत्य भिन्ना विरोधोऽत sie प्रत्यमिन्नानश्चेति | fags भिराचर we BATE देशेति | ्रकादिशब्दा एव देशपदेनोच्यति ॥ दे एषटधक्तेषिति | Tat way भेदेषु सत्लित्ययैः 1 एवं वर्णानामनेकले परेण साधिते aaa wae श्थाप- fag तदुदूषणोद्धारमाह we यदि पुनरिति | तज शरक्नि- वदिति gerne तदत्परिङिभ्नले न तात्पर्ये ama ve faye दिति च्नयन्नार कालशब्दाभ्यामिति॥ व्यक्तिस्फार- वादिन इति | wifigduante एकव meee fate वादिन दत्यथेः । ware दूषणं परिइतम्‌ fate परिषरति यथेति । vafafa | श्रानेकदेगेव युगपदुपलन्भो यश्चक- वथरादिति शेषः ॥ पूरवदृष्टरय ETAT श्र्यवहितस way? $पि न भेद दयेतनमातरेय दृष्टान्त इति भाव; ॥ wid विभुले मिष्यते q waaay स्वेदो पलम्भापत्तिरत श्राह व्यश््रकेत्यादि ॥ जातिस्फोटेति | जातिरेषेका गन्दयक्रयस््नन्ता इति वादौ- त्यथः ॥ भाय नित्यत्वमेव स्यादिति | atta ver ९ द्ाद्याकारः ॥ क । (AUTEUR) मद्धामाव्यप्रदोपोच्योतः । ce नित्यत्वं मन्यते इति wan aq विभोरेकस्यापि व्यश्नकवश्ाद्‌- नकजोपलम्भौ कथमनित्यतित्वत आह भवतेति ॥ भाय्येऽपि नित्याश्च ब्दा इत्यस्य तवेत्यादिः ॥ भाग्योकक्रटस्यलाभावञ्ुप- पादयति रूपान्तरेति | तस्ाद्धिन्ना एवानित्या एवाकार «fa पाटः । नित्या एवेति Wee: । श्रनन्तवणेवादे azfaaae- बेष्टत्ादिति बोध्यम्‌ । यद्यप्यजुटान्ततारौनां घ्वनिनिष्टलाक्गौका- रान्ञटोषस्तयापि स्फटिकच्येवास्यापि इतरसन्निधानेन तद्रूपपरिगदध संसर्गानित्यताविरोधिकूरस्यलाभाव इति भावः ॥ पुनरप्येकत्व- faa साधयति wa यदि पुनरित्यादिना | एकब्येवाका- रास्यानेकदे गेषु उपलसिरा दित्यस्येव \भवतोति न तावद्मक्ति- मेदः सिध्यति । अन्यथा शआ्रादित्यस्याप्यनेकल्वापन्तिरनित्यत्नापन्तिख स्तदेशसंसर्गेष्णाश्यप्रका शत्वा धि कप्रका त्वादि गृ णसंसर्गादिति भावः ॥ विषम इति । आदित्यदृष्टान्तेनानेकदे णोपलभ्यमानाकारादि- पचकोकयसाधकः प्रत्यैभिन्नायमानलदेतुर ज्ेकद्रष्टकानेकदे गशोपलसि- विषयत्वरूपोपाधियुक्र दति न तेन मेदसाधकश्रब्दग्यवायद्ेतोः तत्मतिपच्चलायक्रति भावः | WAIT पुनरुपलभत TU दशा ऽेकाधिकरणस्यमिति, wa: | शन्दस्याका शरष्टयेका धिकरएवेनाने- काथिकरणत्वमयुक्रमित्याशयेनाड wa अकारमपि नापसल- wa इति | ्कारमष्यनेकाधिकरणस्य नोपशलभत इत्यथः ॥ ओबोपललब्धिरि ति | ओज एवोपशथ्धिर्यस्येत्यर्थः। कर णक्रिश्न्तेन समानाधिकरणबङनरौ fea! एतदिगेषणफलं द गेयति safe ॥ १ च्यादित्धस्येव सम्भवतोति ॥ क ॥ २ तन्नदेश्यसंसगेया ॥ क ॥ qs महभाव्यप्रदोपौद्योतः। (WRIT Yee) ag दिश एव ओओोजलात्कथं तचो पलब््याका शदे श्लसिद्धिरत श्राह Safa | कणशव्वुल्धवदधिन्नं नभ एव BWA! चचरादि- वच्छछो स्यापि भतलमावश्यकमिति भावः। दिशोऽनतिरिक्र- मेव दाकाग्रमितितत्नम्‌ ॥ नलु तथाप्यतेजोऽग्रगतघटादिष्पश्य तेणसचचां हमलवदनाकाग्रदे गतस्यापि शब्दस्याका शात्मकश्नोच- awe किन्न स्यादित्यागश्रद्यु किमसबनद्धं तद्‌ ग्राहकं सम्बद्धं वानाद्च इत्याह ्रसम्बङ्धेति । चन्यथा रामेश्वरादिगप्रदे श्रावच्छिन्नश्ष्द- afa saunas: 1 दितोयेऽपि किं steve विषयदेश्रगममास्- ANY उतग्ब्दस्य ओचदे श्गमनाज्ञोभयमपोत्याइ गमनाभावा- दिति॥ ओचस्य चेति | चेन श्न्दपरिग्रहः | उभयोरपि गम- नाभावे हेतुनिज्ियतम्‌ | दरदे शस्थशब्दाग्रणं तु दुरलादे देष्य प्रतिबन्धकलत्वाच्छरोप्वदे गेऽनमिव्यक्रः | rams च तरेदव तस्यापि व्यापकत्वेन ओ्रोभरेगेऽभिव्यक्रस्य तेन ग्रह इति भावः॥ “orwerftarut fara) fa” साष्यमतेऽपि इद्िया्णां लाधिष्टान- ऋतटृत्तिगुणग्राहकलनियमाद्‌ाकाश्रदेग्रलं शओ्रोचोपलब्या शब्दस्य सिद्यतौति बोध्यम्‌ ॥ खो जो पलसिरित्येव बुद्धिनिगाडलस्योक्षलात्पौ - नरत्षमा श्या पुवेपर्वेति | एवं ery तिरो धौयमानानेकवणवत्‌ चटकलशादि शब्द रहणसम्भवद्‌ ्ेनाय तदुक्रमिति न पौनरुष्षम्‌ | प्रात्तपरि पाकेति । तच्छतेत्यथेः । श्रन्‌ द्धिरग्धवणेवृद्धिः । एवं च तादृ ग्रसंस्कार विशिष्टान्तःकरणसंयुक्रेन तादृ शरस॑स्कार विगि- १ seein: pal २ च्ाकाग्रत्वे च॥ ३ रवंचाश्चति-- |= | (अ. ।पा.। य्वा.) महामाव्यप्रदोपोद्योतः। ९५ gq ओजेषणान्यवणेसम्बद्धेन वणेखजु दायप्रतिबिम्बवदखष्डस्फो टूप- पददिपरल्थभितिभावः ॥ wad खवेदा शब्टोपशम्भः, स्यादतो भाव्ये प्रयोगेशाभिञ्चलित इति ॥ तद्याच प्रयुज्यते रति # ्चनिरिति । बणे इत्यथः ॥ भाखे रकबष्डपुनराकाशमिति। एवं चैकस्मिखाञ्नफले एक एव यया रूपरसगन्धादिस्तथा तदाञ्रय- दकलान्तङ्कत शब्दो ऽप्येक एव तजेवच तस्यो पलम्भ इति भिनद णो- पलम्भ एवासिद्ध इति भावः॥ नन्वकल्वेऽयं Gass परोऽयं Vaws- ऽयं use दृति मेदप्रतिभामः कथमत we देशभेटेन- त्विति | Rafat Hog आकाशस्येव न श्ब्दस्याप्येकत्ने बाधकः | एवं खंसर्गानित्यतापि तस्येव नास्यापि बाधिका । तस्यापि ate- नभ दत्यादिसंसर्गानित्यताप्रतौतेरिव्याश्यः | wa wee दत्यक- व चनेन स्फो रस्येकत्वमगखण्डत्व च ध्वनितम्‌ ॥ मनु निरवयवस्य कथं प्रदेश्रबाड्खमत sey यथेति ॥ एवं चौपाधिकभेदेन मेद्योद्‌- वारः aay He श्रोपाधिक एव स एव च्‌ व्यवष्ारोपयोगौत्धाश्रयः | ओ चसम्बन्धस्तु पएरे शान्तरो त्पन्लश्रब्दस्यापि वोखोतरङ्गन्यायन कदम्ब- सुङुणन्यायेन वा arnt ब्युत्पादित एव ॥ वतजापि wesey च] वित्यादौ दोषो नेताह भाखे श्रारूतिग्रदणादिति। तदाह अकारजातिरिति॥ सर्वप्रदेथेधिति। प्रव्यारारेऽस्य ज्चावि- Tat च। श्रकारव्यक्नोनामानन्धमाञ्जित्यवास्तिंकश्शतावणेसमालाय- we विदतलेऽपि धाता दिस्थस्यापि रश्दितोपदे णोनो दितः । भाव्य- waa प्रयोगस्थानां प्रत्याहारस्येयेदणाय तच लातिनिरह ओ आव- wa जातर्विंटतलप्रलिज्नानेनेव शवंबिद्धेः ख दोषोवारितः। ऋश्य 9 de महामा्यप्रदौपोद्योतः। (ख.९।पा.९।खा.२) श] विल्यादौ तु सत्यपि विदतलेऽनणलात्छरवा वणग्रहणं न स्यादित्यपि onfafienaa ,परिइतम्‌। एवश्चाणदिल्छुतरेऽणयहणं न कायेमिल्या- श्रयः ॥ तस्याश्चेति | खा्रयव्यक्तिदारेत्ययेः । तच प्रत्यापत्ति वाक्ये लपर नि्ैशात्‌ षणणामेकगेषनिर्ादा Pee संटृतलं बो- ध्यम्‌ ॥ ननु जातिनिहगेऽतिप्रसङ्ग wate sea इति। न्यथा इसवभेवेति | नच तनिरदगे ऽन्तरतमपरिभाषयारौ्षो- न स्यादिति दौोधेविधानं crafien तु तत्छामर्थ्यान्तस्यापि विधानं जातिग्रहणदन्यस्यापोप्ति वाच्यम्‌ ) दौचनि्हंग्रसामर्थनान्तरतम- परिभाषाबाधकन्पनापेचया दष्वानुपस्थितेरवकन्पने लाघवमित्या- श्यात्‌ ॥ ननु दौचौच्चारणसामर््यानमाश्द्गसखः FAQ स्यादत आह सतश्चेति ॥ विषये दूरादभूतादौ । अनेनापि सु तविधानेऽेऽनुवाद्‌- दोषः स्यादितिभावः ॥ सवचाङृतिनिदिष्टेत्यच क्ञापकमाह भाय तदेति ॥ सादृश्ये 'वतिभ्रमं यावर्तयति स इति ॥ अथवा बत्यन्तमेतदि ति | 'तद्रदित्यसयास्य चा वित्यादिवदित्यथः॥ त- दाद तचन्धायेनेति | तक्रस्य चा वित्यादौ ¦ श्राकृतिय्रदण- परयुक्ता तिप्रसङ्गनिवारणणयंमेव हि aa aa तपरकरणम्‌ | जाति- पच्ेऽपि विद्रतलप्रतिनाऽकाः सवणे दत्यादेदंण्डाऽऽनतिरित्यादौ दोर्घायेमावश्िकेव । एवं प्रत्यापत्तिवचोधयावश्छकमेव तु्यन्यायात्‌। जातिग्रहणप्रयुक्ता तिप्रसङ्गनिवारणाय तपरत्ववदधिषेये त्यदादीनाम १ अन्धस्यापि च दति वाच्यम्‌ \ क्र ५ २ तदा तदत्‌ | WE ॥ (q RIVE RIS) मद्ाभाष्यप्रदोपोद्ोतः। go इत्यादौ तदार णयाप्प्रत्यय इत्येतदिति बोधितम्‌ । sw Tee ग्रदणएप्रात्याख्यानेऽपि श्छल्टवणेयोः aaga समानज्ञातिलातिरेणा- नदोष दरति भावः ॥ श्रवाक्ताभिति | ee तसम्तां चिच्‌ सः समति तलं qeaafa बद्धः भलोभ्लोति सलोपः ॥ नतु वचनसामर्थ्यात्‌ भल्‌मदृ शेऽपि भविव्यतौव्यत ste अभित्या इति | भिदेलंडिः मिचिरूपम्‌ | श्राङत्यनाखयण्प्याह भाष्ये ङ्पसामान्या- दिति॥ agree व्यक्तौ ति ॥ अभेदव्यवद्ार इति | रूपषा- द श्मनिवन्धनम्रत्यभिज्ञाकताभेद व्यवहार दत्ययेः । भरन्यमदत्‌स्य॒ल- छग्रष्स्तदौधेगोघटादिषु गौर ईत्यादिव्यवददारदिति ara: | एवं च व्यक्तिव्यतिरिक्रजातिसौ कारोऽपि व्यथं रएवेत्याग्रयेनाह व्यक्तिव्यनिरिक्तज्त्विति॥ मा वेति। श्रतुगतप्रतौ ति्वदहार- योः सादुश्मेनेवोपपन्तरितिभावः | सादृश्यञ्चा् समानध्वनिरतम्‌ ॥ BSF ॥ २ ॥ भा ay wartfa | यदचयेतच्चतु- nan वितो नन्दो श्रङतका गि काया.मनेकेषाम्‌ Saat नाना- विधायंजिन्ञासादयां fata सवंजिन्ञासानिटठत्तये एषा carfaare- न प्रकागितेत्यक्रमितोदमनुपपन्नं तयापि पाणिन्यदुग्यकं फलमस्ति न वेति एतत्तात्पयम्‌ ।. श्रन्त्यवणचतुद्‌ nny पाणिन्यद शेन्वोपदिष्ट- मित्यपि aaa स्पष्टम्‌ ॥ प्प्रयोगविषय efa कमेधारयः। प्रयो- गादन्यचानभिव्यज्यमानतया प्रयोगो विषय cam: ॥ अल्पेति | यया सुद्ादणष्पित्यारः॥ ननु “खकारऽच्‌ कायप्रृत्तावपि कारे ~ — “~ -~~-- ~> - -—— or ~~~ rs ee १ तद्धारगाय प्रत्यय gaa Nat २ अथय wWarfa i = ॥ द भष्ये॥ 9 WHI क्रायप्ररत्तावभि | क । ६८ मङ्ामाष्यप्रदोपोद्योवः। (GATT LLG.) कथं तत्का दात्तवारौनां दगेममत ae तथेति ॥ स्थानेऽन्त- शतम इतीति | ष्यपि at रो खं cas रेफरुकारयोः खान्या- देश्रभावसथापि तद्दारा कारखूकारयोरपि ख दृति wea: | अर्यगतमिति ॥ गब्दातिरिकरमथेूपमिल्यथेः । gat witty वाश्यतातच्यां रकारताविरेष्यताश्यविषयतादयाङ्गोकारच्छकरियहो- पपन्तिः सविकष्यकोपपन्तिश्च तत इति भावः ॥ प्रयोक्तमिप्रा येगोवेति ॥ शत्ििवोधमं प्रयोक्रपोनमिति भावः । warn शब्दा थेखम्बन्धस्या नित्यतापत्तिः | एवं च खेच्छयेकस्यां क्षौ सष त्यमामः wel यदृच्छाग्रष्द इति बोध्यम्‌ ॥ मनु खकार स्या चृत षवणयोः साव्णात्‌ शकारेण छकारस्यापि! ग्रहणादच्‌ काये- सिद्धौ fa कारोपदेगनेत्यत wet warefa ॥ उपदेशः magia | पाणिमिये भरिवेनेति शेषः । agate तस्यानुपरैभे- ऽपरामाणिकलवशनङया सवणंविधिरपि तयोवेक्षमशरकय दति तदुपदे शः | सवविधिद्वारकं फलमपि स्यलतरय एवेति ततेव प्रयोजनो पन्यास एति बोध्यम्‌ ॥ ननु ame वा क्रियायोगम्रयेगतमङ्कोशत्य डित्थादौनामपि यत्यत्तेरथंगताचेरपप्रटृत्तिनिमित्तानपेचग्रन्द- सते किं मानमत श्रार अथेवदिति | frafad ब्रू ae चारितार्थ्यात्‌। एतदथं तद्धितपदं त दिग्िष्टपरम्‌। wae दयक पचतकौल्यादौ न दौषः। प्रह्ययञ्च तद्धितभिन्न एव । बडपटवसिष्ठ- ---- ~ --~----- ~~~ ~ A SR - 9 १९ तस्याच॥क। २ ग्रणाच कार्यसिद्धौ । क I १ ऋकारेति | wy (QUIVER) मश्भाच्यप्ररीपोदययोतः। de न्तोव्यादौ यं सञयुदायमिति न्यायेन म दोष दूति Raza मन्ये ॥ ननु ष्डतकस्वासाधुलात्कयं शशास्त्विषयतेत्यत wry गाव्यादीनासिति ॥ waa खतकानिट्त्तौ हेत्रथाशओ्- येखेति | सखगतक्रियारूपार्था्रयेरेत्थर्थः । र्थतः सजात यद्येव जिदत्तिः। एकप्रृल्िनिमिन्तकल्ने सति श्रन्षाख्यातमनन्वाख्यातस्त् निवर्तकमिति भावः। तद्ष्वनयन्नार भाय चतुष्टयोति | भन्दा नामं या neha: सा प्रटत्तिजिमिन्तमेद्‌ात्‌ प्रकार चतुषटयवततौत्य्ैः | तच UTM माम वक्ता खेच्छया सल्िवेश्ितः। ष चानेक- विधः 1 एकव्यक्तिसननिवेश्ितो डित्थादिरेकस्तच न fafeefa- रिकं प्रडत्तिमिमित्तमामन््व्यभिचषारयोरभावात्‌ । किन्तु शक्यस्तमै- ae विषयतादयेन भागम्‌ । तदुन्तरत्वादेः प्रकारत्वावच््छिन्नः स एवाथः | यद्वाशब्दपरादाच्थेऽथे एव arfe: । एवं क्ादिपदानां कादौनामेकत्वमते तेषु wf: । ततो डित्थादिपद्‌ादिव शक्यार्थ एव लादिः । कत्वमिति रिति च पर्यायो । अ्रनेकल्मते तन्त- व्नात्युपलचिते. ari रिचुभादौनां तु तच्छक्यानामानन्यान्तत्यद मेव परृन्तिनिमिचं तदेव च तदुसरलाद्ययेः | भलादि पदेभादिषंजञेवो- च्यते । अतएव efgaa वच्यति aa कस्मा `भवति चोः कः पदस्येति भव्वात्कयम्भसंन्ञेति | way च भाय्येण कुकुलपद we- भसंश्चापदयोः पर्यायत्वं स्यष्टमेवो क्रम्‌ | Gs ख पदमेव ॥ नतु चतु- ee ee ~ re tre ९ ास्न्नोयविषयता॥ क॥ २ भत्वसद्ला॥ क ॥ 8 मदहभाष्यप्रदौपोद्योतः। (ख.१।परा.१।अआ.२) flaatqacume: कान्तमवतौत्यत we अशक्िजेति। यस्मादिति | श्रनुक्रियमाणण्रब्दवयक्रयो बङकपः प्रत्यभिन्नातु जाति- निबन्धना रूपसादृष्यनिवन्धना वेतिभावः । एतेऽपि यदृच्छाशब्दाः खेच्छयेव वङ्गा negara प्रयोगा दिल्य्े! waaay गुरोरन्दत दति शरतः। श्रनचिचेति दिवम्‌ । प्रूरवाल्छपेरन्तभो वितश्छर्यात्‌ कम फिक्तेगतिरनन्तर इति पूरवैदप्ररतिखरे वज्येमानखरण शिष्टसा- नुदात्तले उदान्तादनुदात्तस्छति खरिततम्‌॥ अन्त दति निषेधस्तु न^ऋदिदषटदि दिति एयगनुबन्धकरणेन कचित्‌ परस्यराग्रहणएन्नाप- नात्‌॥ न्धायख इति| anak कन्ययितुभिति ग्रेषः। तच हेतुमार छदन्तमिति ॥ प्रतिप्रत्ययादि विभागेनानाख्यातवमेव are त्मित्याश्रयेन wea सवशब्देति | शष्टप्रयुक्रत्मपि न्यायल- मिति परिहारः । न च तथेव प्रयोगे तकग्रब्दो बोधकोऽपि न सादिति वाच्यम्‌ । वोधकवेऽप्यमाधुलान्न ग्रास्तोयकायनिभमित्तल- भित्याश्रयात्‌ | तद्भ्वनितं ara साधुमन्धन्त इति गन्धेन ॥ "ऋतक एवासाविति | छतकश्ब्दप्रतिपाद्य एवसौ न खतक- शब्दपरतिपाद्च इत्यर्थः ॥ इदानौन्विति | भावे कल्पयितव्य wae वि निय क्रतेन wa दत्यथेः । MYST नामलेन कृतो न खतकः | ae तु तयोचारणभित्यपथंश्लान्न wre’ ~~~ न न्न ~ ~ Ne ~~ --~ me Rn -- (| १ अन्तकरगश्रब्दः क्रान्तभवतोति ॥ क ॥ २ ऋदिति दिति ॥ क॥ ३ भष्ये। ¢ शास्त्रोयविषयः ॥ क ॥ -~--* ~~~ * ~ -~---- ~ -- ~~ - (चछ.९।पा.१। च्छा. र) मष्टाभाव्यप्रदरोपोद्योतः। OX विषय इति भावः। अशक्तिंजत्वादिति | frsrsarzanarte- त्यर्थः । एवश्चासाधुरेबेति भावः । खतकादुफिङके वैषम्यं दगेयति कऋतकशब्द इति ॥ ल्टतकशब्दस्येति | अनन्वाख्यातस्येत्यादिः। फिडफिड्योरुणादिष्वदग्नादाद उणाद्य इति | बाडलकसि- दावेतावित्ययः ॥ ‘safanefanafa | तथाच रिडफिङयोः स एव प्रजृतिने तु खड दूति धालन्तरं कल्प्यम्‌ । संज्ञासु धातुरूपा- एति a श्रनादिग्रिष्टप्रयोगसखाघने उपायमाच न त्वाघुनिकक्रिय- माणसंन्नानुयादकमिति भावः ॥ एवं च देशभाषानुखारेण क्रिय- माणं करूचोमन्चौत्याद्साघु ग्रास्तराविषयसचत्युक्रम्‌ ॥ अन्तरिति | यतस्तस्य लोके प्र त्तिलेच्छतेऽ a: फिडा दिप्ररुतिलेना पि aaa प्रट- न्तिरित्ययैः | एवं यदृच्छ ज्ब्दानङ्गोरुत्य शास्लाज्ितानां af च्किष्टप्रयुक्रानामेव यच gafaq संज्ञालेन विनियोगो नान्येषामि- aa’) चडतकष्छफिड़ादौनां शास्तविषयत्ाभावान्न तदयं wart पदेश Tama । ददानो न सन्त्येव यदृच्छा गब्दा दति पक्लावष्ट्भन तदर्थें प्रत्याचष्टे ara चयेच्ेति | चेनेदं ध्वनितम्‌ ॥ नन्वेवं feat कान्तर्भावोऽत are द्यत्वेऽपोति | एवं च सर्वेऽपि aaa: करिया दिश्रब्दा एवेति भावः । प्रशस्यरूपेति | श्रत्यन्त- प्रशंसा योग्येत्ययः ।॥ एवं च येषां रक्रियागुणा दि प्रह ्तिनिमित्तकत्वं तेषां क्रियाद्यारोपेष्णयैबोधकलमिति तात्पर्यम्‌ । यदा" yagana- ९ ATE | 2 नान्द्ेषामिव्येवम्‌ ॥ इ ॥ ख ॥ द qufmarfe ॥ क ॥ 8 पूरवपवेडत्थादिगत ॥ क ॥ इ ॥ ७२ ACTS TT) (GL TTR e.g) fretfermraqeferaie तश्मटन्िमिमिन्तक एव ‘fear. दिभ्यो ate: 1 are feet त ageta विषयतादयेन भानमिति ua प्रटर्निनिमिलमपोति तस्य भाव इति Ge भाग्ये उपपाद चिते ॥ भ्व्युत्यत्तौ ति । dame wera इति पचाश्रथपो- Fert: । ्राचार्येशेति | शिवो बेद्पुरूषो वाचासा्थः | एवं श यद्‌ चछा शब्द सद्भावाश्रयण प्रयोजने SH तदनाश्रयरेन तत्मयोजननि- राकरणएमयुक्रममिति भावः | waa खतकशब्दश्य साधुत्ाभा- TRH LUT दूषणएमप्ययुक्मित्याह WA समानेचेति। ATE meg: प्रट्तिनिमिन्ताभिप्राय care Teele ॥ तच्छम्दखरूपर afragre वाये मटृत्तिनिमिन्तवेनाध्यास rain faqagy इति। fraetmfafantaad: | भिन्नरूपौ भिन्नमरत्तिमिमिन्ौ । यदि तु ऋतकोऽपि श्ब्दप्रसिमिभित्तिकसदा भिन्ञःङूपलादेव प्रढत्तिनिभित्तविपथयः | atta प्रटत्तिनिभिन्तल{मतिपचे खतक- खडतविषय यक्ेरतक सङ त्‌विषयगयक्ति्भिंनैषेति तद्धिप्रथयोख्येवेति बोध्यम्‌ ॥ भावे समाधत्ते पक्षान्तरोरपौति ॥ जातिपक्ष त्विति | यन्त॒ भ्रल्ादिनानार्थानामेकगेषाय तत्पेऽयावष्छकमिति तन्तु भातिगतजातिखनो कारेण परिहतम्‌ | परान्तरीरपि परि- हाराभवन्तोति वात्तिकहतेवसुक्रम्‌ । व्हतखतुष्टयौ पकेऽपि दोष- परिहारः सुकरः | यदूक््टतको न खतकनिवन्तंक दूति माभन्तस्य निवत्तेकलं शिष्टप्रयोगाभावान्तृतननिटत्तिः । न्याय्यलमपि वातिके ९ हित्यादि श्देभ्यो बोधः ॥ क । २ भित्रखरूपल्यादेव | क । (स. १। पा. १।अा.२) महाभाव्पप्रदोपोद्योतः । oR शिष्टप्रयुक्रलवमेवेत्य faaara anaaanafe सयं मन्दबुद्यानु- HET GSAS अन्युत्पन्नेति | पारम्पयागताः | नादयः। एवं च शिष्टाप्रयुक्रयदृच्छागन्दा waryaa warfare इति भाय्य- तात्परयम्‌ | यन्तु चतुष्टय तिपच्ञे खूतकादौनां रिघुभा दिवच्छास्त- विष्रयत्भेवेत्य स्मा्घाग्या लभ्यत दति तन्न | पचभेदेनेकस्य शास्लरविषयतल- तदविषयलाङ्गोकार न वेति खचस्थभाग्यविरोधात्‌ । रिघुभादौनां पाणिन्या दि शिष्टम्रयुक्रवेन साधुतवाच्छास्तविषयत्वेऽपि श्रन्येषां तदि- aaa मानाभावाच्च | किच्च साघ्वसाधुवददग्डेतानामपि शस्लरविषयत्े सौध्वनुश्राखनेऽस्मिन्‌ शास्ते दति तच्च" तच भाव्योश्चसङ्गतिः। किञ्च शरास्ल्विषयत्वमय तद्ुद्धयसाधुत्वाभाव इत्यश्रक्यमिति दिक्‌ ॥ श्रत्तु- करणं शिष्टस्य वा श्रश्िष्टाप्रतिषिद्धस्य वा भवति । तचाद्यं साधुं ्रन्यन्नदोषाय नाष्यभ्यद यायेति wrasse: ॥ श्र्यात्‌ प्रतिषिद्धाऽच- करणस्य eee बोध्यम्‌ aq श्ष्टालुकरणं नासाधु अ्रशिष्टाप्रति- विद्धस्य वा नासाधु । आराद्यस्याभ्युदयजनक्रलात्‌ । अन्यस्याभ्यदया- जनकलेऽपि दोषाजनकलात्‌ । एवं च vad किमायातमत We AYR AT दृष्टत्वादिति | भरथल तदादाय wate थोग इत्ययेः | श्रत एव Ala तटष्टान्तेनो पपादयिग्यति | "यस्तु खल्विति | एवश्चासाध्वनुकरणस्यामाघुलाश्छास्त्राविषयलान्तद येता कारोपदेशस्य न युज्यत दति भावः ॥ भाग्ये यज्ञेत वेति । arises BAT यादयः ॥ साहश्याभाकादिति । नचेकजातौये- ४४४ Ne त 1 RR om SOD HR URINE mA em eA: AES SO पि यी .afaut pan | RAT OR नवैक॥क॥ 10 ae महाभा्यप्रदोपोद्योतः। (BRAT छा.र) व्वपि" wide’ सादृश्ससमवः। सुरापागलारैरव तादृश सादृश्येन तदतिरिक्खादृश्याभावा दित्याश्यात्‌। तदाह नास्येति ॥ दानादौनां कथं शौ किकलेनोपन्धासोऽत श्राह सात्तेत्वादिति ॥ असस्थेनेति | भरासतिकले सत्यपौति भावः ॥ मास्धगुशकरए इति ॥ मालायां साभूनि arenfa पुष्याणि dant एणः सूत कण्डे यदव्ययं । गृङ्कादिनात्परनिपातः। कायं WaT | दह लोके भोरुणेत्यथंः ॥ We प्रयोजनप्रतया स्यानवादौग्रहते शव- मिहापोति ॥ मयोजनवादौसमाधनते 'अयन्वन्य इति | अधे भेदेन सापुले दृष्टान्त माह । अरस्वेति ॥ अस्य होति ॥ एवं च "तदयं याकरणाभ्ननुगतत्वमपश्न्दवमिति भावः ॥ भासे AAA दुजेनन्यायेन साध्वनुकरणार्थवम्‌ खकारो पदे प्रसाइ Wa खर्व - पौति। चथ्यथशुन्यवर्णानां न साधुलं तथापि वर्णात्कार विधानेन तेषां . साधुलमिति भावः ॥ (भवेत्तदयनेति yo तदथंन कपि खलकारार॑न षकारस्ठोपदे भेन प्रयोजनं न भवति । एवं यद्यपि भवेत्‌ तथापि तदतुकरणायंँ नार्थं ca: ॥ ननु ata werfigay कृथं तदतुकरण्मत we प्रयोगस्यस्येति ॥ प्रयोगे अनुकर णप्रयोगे | wre तदौयका्ये वाऽसिद्धलं पौर्वाप- १ व्यक्तिभेदेनेव ॥ क। २ We | द “ae wife” “fe” इति आदगरं एस्तकचयस्थरयट पस्ते नात्ति | 8 तत्तदर्थे ॥ क | ५ दाकरणानुगतत्व ॥ सं | ट्‌ भाष्ये। © aay ways । क | S Bye ॥ Te (च. ९। पा. UIST. २) AC 7भाव्यप्रदोपोद्योतः। ४ dq aaa सम्भवाचचेवं प्रृते इति भावः। ऋकारदारेणेति \ छकार qaue: ॥ भाग्ये fe: पचन्त्विति | पचन्तिति दिरा- हेत्यन्वयः । श्रसत्य तिदे तिडन््तत्याभावे डेदुमाच श्तञ्खेति ॥ qafa । एतदेव दिवचनमित्यन्वथसंन्चाकरणम्‌ ॥ afeafa | एवं च पाठाभावे मूलस्येवाचूत्वाभावात्कय तद्‌ तुकर एऽच्‌ कायमिति तदयं उपदेश AAV दति भावः tl चअनुमोयन्त इति | द्दश्िन्धम्‌ । श्रानुमानिकवचनेन हृतस्य वरणस्य प्रत्याख्यानायो- गात । aware इत्यादिस्य खकारो धर्माजनकलाल साधुरिति am युक्तम्‌ । एवश्चाशक्रिजानुकरणएति वा लिंकेऽगश्रक्िजपदं ` व्यय- मिति कंचरतात्पयेम्‌ ॥ एवं खाघ्वनुकरण्णयल स्छकारोपदे ग्रस्य प्रूतिवदित्धा्रयणेन खण्डिते तत्ैवागकिजानुकरणायत्मपि खण्ड- afa want wa यदि प्रतिवदति ॥ नलु मग््दप- ग्ब्दोपदे शः wefad तु कथं नेत्यत we प्रकरणादिति ॥ अतिदेशस्य STA यलमनेन SMA । तज च प्रत्यासत्या शास्लो यप्र त्याददेरेव यदवासुचितमिति भावः॥ उपलच्णं भावष्यमित्याद wrafaaara चेति । नापि तदतिदेष्टुमित्थादिचिन्धम्‌ । sarge ब्राद्यणएव्वाद्चतिदे शरवत्‌ खम्भवादिति कचित्‌ | तदेव- fafa । श्रशक्रिजस्य शास्लो यप्ररुतिलाभावान्न तद जुकरणेऽतिदे श- प्रृत्तिरित्यपश्रब्दत्वाभावादच्‌कायसिष्ययम्‌ खूकारोपदेश इत्ययः ॥ न = ~~ ^ ~~ - ~ -- - ---~-- ~~~ ~~ __ .---.~~-=~---- ----~-~ ----- ~~~ = ~~" -----~----~-----~ ee ९ नथेकम्‌ iH २ Aga अन्राद्छगत्वाद्यतिरे श्रवत्‌ ॥ क ॥ of महभ्यप्रदौपोदयोतः। (RUT. UT.) carat शुताचयेलं ae परिहरति भाग्ये रकंदेशेति ॥ रेष भागस्येति | .वरशेकदेशा वणेग्रदणेन द्यन्त chars इत्यथः । प्रत्यभिन्नानादिति | एवं च feagerugeria शोकन्याय- सिद्धम wafer: ॥ व्यास्यानभायेऽनन्य वदि्यखान्यवन्े- wen श्रन्यसादृश्ठस्यापि faa ad दृढौशतम्‌। सिद्धान्येकरे शौ वतिं दृष्टा स्थानिवत्‌ सूचमनेनोपन्यस्तमिल्याश्येन, ष षषठमैनि- fevafa | तम्बन्धयेकदे शर विशतमादेगरूपमित्यथैः। नन्वज्लो- पोऽन दत्यचानपि षष्टोनिरदिं्ट एवेत्यत श्राह रान्न दूति | येन विकारेण यस्य विषृतस्य यद्रपमे कदेश वितन्यायेन weet तद्रषा- वच्छिक्नस्य तेन रूपेण तदिकारविधौ षष्ठोनिर्दिं्टस्सयेति acd इति भावः ॥ भे कुतो न प्राप्नोतीति दिवचनादेरणुपलचणम्‌ | प्कस्तददि रेफा इति । aq इति ल्वयवषष्टोति भावः । “ag उरिति at रेफस्य लस्तदवयव ऋकारस्य च शकारघटित MIN दत्यथेः॥ स्थानिनि एव aren दे शकान्पक दूति ara tl एतेन तस्यावयवषष्चन्तवेन थानष निरदिं्टलाभावादिदश्िन्ध- मित्यपास्तम्‌ i, ननु wetfaage हि तथा अटते च न तेना- तिदेश् उच्यते किन्तु हिनपुच्छशदृष्टान्तेन प्रत्यभिन्नयाऽनन्य- agua ay ष्टोनिरिं्टखेति वक्घमेवाग्रक्यमित्याग्रयेनार भये श्वेति | नतु कादे गेऽनलमितेकदे श्रविटतन्यायन नका- waaay कुतो नेत्यत ay नं च राजन्निति॥ रएकरि्प- देम ससम्न्धिकतयोपस्ितावयरिधमे एव॒ विकारविग्िष्टे श्रा- १ उपन्यस्तमत SHE LR २ AT yp र भाष्ये। (ख. १।पा.९। BTR) मह भाष्यप्रदौपोद्योतः । ७ॐ रोप्यते नत्ववयव एव लोकव्यवदारादिति भावः ॥ भाष्ये ce agifa । waevfaaamaa wearfefa भावः ॥ 'रोऽस्यास्तोति इदं चिन्त्यम्‌ । अ्रवयवाद्‌ावेव मलयौ नानन्तरादा- विति वन्तक caret र वत्वस्यो पपाद यितुमश्क्यलान्‌ नित्ययोग- पर्यन्तधावनमफलमिति ॥ भसे स रष इति ॥ FANT विद्यमानर्छकारोपदेगोऽरवतो स्वस्येति ग्रङन्या सरूपदचभेदेन प्रत्याख्यायत दति यत्तद्‌ यक्रमित्यथेः ॥ इत इत्यत श्रा सैषेति । aq: चेषा प्रत्याख्यानात्मिका उक्तिः 1 मदतो वंगश्रस्तम्बा्द्रानुकर्षा- भिननवयुक्ते यथा मतो वंग्स्तम्नालद्धा तुकषेणएमयुक्तम्‌ | एवं SAT भत्याख्यानमिति गम्यते तदाद निष्प योजनसिति | खचभेद- परिकल्यनं विना quire ुतखाघनस्या्रक्यलान्‌ निस्युयोजनमि- त्यथः ॥ वंशस्तम्बादिति ant पञ्चमो तमवलम्ब्येत्ययेः। WRT पल्िविरेषः फलविगेषो वा । ATU बह्णायासखाध्यमल्पफलं न युक्त न्तया खकारोपदे शभत्याख्यानमपौत्येः Ip eareisus अौच्‌॥४॥ विचायेत इति। sar चिन्तान्यायेनायं विचार इति बोध्यम्‌ । Ts पद्‌गयंमाह तपरेति ॥ असत्वभ्रूतेति | एवक्चेदमापरामगराऽनुपपन्न दति भावः ॥ बदा पराग्दष्टेति | उपदे शपद्‌यंग्डतेत्ययेः ॥ कर्मभावसमिति । द्दंपद्वाच्यले नेतिभावः॥ यथेति । se fara | HARHATHITHAATAVASAITIANT ॥ qaza स्वण्हपतरेलचण्यस्यानुभवसिद्धतेन तदिषयः watsafaat- ९ इङ्लग्डौय पुस्तके “` रोऽस्य-?' इत्यारभ्य ."फलमितै'ः aa नास्ति ॥ 2 ATs Il ec महामाष्यप्रदौपोद्योतः। (ख.१।पा.१।अा.२] ऽत श्राह कार्ये fa | भेदाभावादुरेश्य विधेयभावोऽतु- पपन्न carn परिहरति यद्यपौत्यादि ॥ फलं चेदिति। waza घजितिभावः। फलस्यैव करणएल विवचया करणे घञित्यन्ये ॥ सन्धौयमानावयवत्वादिति | श्र इ उफिति भरि्माणवणे- सदृशा ्रयवसन्धानेनाख् निष्यन्नला दित्यथेः॥ भाये क्षु लियहणं तिमा- चपरम्‌ | ्रादिना चतुमांचग्रहणएम्‌ ॥ नन्वोमभ्यादाने इत्यादौनाः- मरतमपरिभाषासंछ्वतेनेज्‌ रूपश्तविधानादनचत्ेपि तेषां yadar भविवयतोत्यत श्राह aaaifafa | ताग्वामपि तेषां चचा- कथञ्चिदान्तरतम्यसललादिति भावः ॥ भायेऽधं र्कार इति | माजिकवेनाधैलम्‌ । घमां श्वा चिनोऽपि पुसखमेतद्धायप्रामाश्छात्‌ ॥ wea तेनाष्येतदक्तव्धमि त्र एतच्छब्देन भियामकं सूच पराख- श्यते । खचन्यासमेदेऽपि गुरलाघवतो विगेषो नालोल्या ह स्ारम्भं प्रतौति ॥ fafaefa ॥ उपलभ्यमानेत्यथेः ॥ संक्चि्टेति । स्पष्टमनुपलभ्यमानेत्य्ः॥ एवं te विषये aaa | sweety तपर निदं गेऽमच्त्ाद्‌ दू खत्वमेव ने तिभावः । ust " एडतालव्यत- मेवेति न तयोः स्ानेऽवणेपरात्निरिति aaa सं्िष्टावणाविति केयटस्यायतरैव तात्पयेमिति ॥ ara प्रत्याख्यायते एतदिति | एतद्‌ एेज्चिषयम्‌ एच दति त्म्‌ | वत्तमानसामोपे GS भूयसा- श्वेति | agian: स्थानसाम्यादित्यथेः॥ wa इदमपौति । एडविषयमपौल्ययः | सश्थानत्वादिति | दकारोकाराभ्यां समा- नख्यानलादिल्यथः । तदाह तालव्य इति | तालव्य Waa: । wy मतमष्टमेऽपि भागे Wea । ग्ब्दपर विप्रतिषेधेनोत्तरभाग- (QUAIL) मदहमाव्यप्रदोपोद्योवः। et सदृग्र इति विवरणोकषन्तु fem) अन्तर ङ्गलवेन पुवंखदू श सयेवांपन्ेः। as चेदं नित्यः परयणणादेश् इत्यादिनाचः पररस्मिन्ित्यच- ya | wa तावेवेति | लाचवादिति aan aeufafat qzifafa शेषः ॥ नन्वेवं arfanatta यणएंज्ञास्यादत राह गुणेति | एवमपि wa हस्पाटठेऽधेमाजालाघवं भवति । का- रस्याधमिति | प्सुजाते र अश्वेति श्रकारलेखस्त प्रामादिकः, श्राम्ल्विगशेषाध्या यिनां समवायः परिषत्‌ पदा aw भवा रतिरि- aul! तदे वमतपरवादि मतसाघारण्येनै च इगिति aaa कर्व्य- ताकन्तैव्यते उपपाद्यतपरवादिमतेऽसाघधारणं दूषणमाइ we WRIST इति | एकः पवेपरयोदौधं इति खनं कायेमित्येः ॥ अन्यस्यासम्भवाट्‌ इति | रयं भावः। यया स्थाध्वोरिखेत्यजा- तपरत्वे स्थाष्वो दौ धेष्य स्थाने घुमाय्ेत्येव दौरच॑कारे सिद्धे पुनवंचमम- दौ घायंमित्यविगेषाद्रखभुतयोः प्रसङ्गे तदुक्तं क्तश्च विषये इति। एवं च दूरादा दि विषयेऽप्यनेनेव ya vase दोषस्तच | TIS त एव प्राक्नोतोति खङ्गा wx इत्थादिविषयकशस्तवेयय्येमेवे- त्यजुवाद्दोषः सोढव्य एवेति वेषम्यभिति ॥ भावे यः a इति । प्रसिद्यथेकम्‌ ॥ वा छन्दसोौत्यज्ेति | वा कन्दसौत्यस्या- नुत्ययेमित्ययेः ॥ पुवरूपार्येति | पूर्वव्यत्यात्म कपूर पाय॑त्ययंः ॥ भागे पर इतोयतेति | दस्त्वादिरूपमिति भावः । सिद्धान्ते खूपग्रदणं स्पष्टा यमेव । Wa wae पूरवेपच्ुक्रितात्‌ ॥ “ATT १ भाव्ये ॥ २ वस्तुतोऽस्य टित्वाभावादेतदिषये श्रुताघ्टत्तेचिन्त्यमेवेद- fafa wiatfefa aa लिरूपयिष्यामः॥ क॥ र भाष्ये ॥ ce ASAIN | अ. १।पा.१।अा.२) नेति | रपरलेऽपि दिमाचवरूपदरौघेलासम्भव एव ॥ ‘fareta- स्येति | दौैश्रुतिपरिभाषयोविरोधेन जातिपचे atid वा तददिषयकलच्षणानुपञ्चवादिति ara: ननु गृण्टद्धिशज्ञयोस्तपरला- भावात्‌ पीक्दोषापरषतेख भायमयुक्रमित्याश्द्याह तपर atta | Tas संज्ञिनि गुणटद्धिसंन्े परवर्तते Tae एवं च चिमाच्रादौनां तच संकज्ञितयाऽनिदेणमोक्र दोष इति भावः। wa ननुचेति ॥ west न तपराविति भावः॥ पनेत्याहे- fal स एव तपर दरति Aaa: ॥ wa शब्दभेदे तन््न्धायेति | तदवदेऽपि wea श्राह waa दि शक्ति- त्वादिति ॥ रकशर षेति ! समाहार दन्दविषये एकगरेषाभावेने- कवचनानुपपन्येदं चिन्यम्‌ । gage दति पाठे मयरव्यंसका- दिलाल्छमासः ॥ नन्वेडेजिति संन्नायास्तात्यरलेऽपि संज्िनामेकारा- दौनां किमागतमिति चेन्न । तपरग्रन्दबोष्योऽपि वणंसत्कालस्येव aaa दोषः ॥ गुखानाश्वेति | श्रणसु | गृणाना तक्लाभावेऽपि श्रनणएलादेव दौ घांदि विषये तत्वभितिभावः ॥ ननु. दिले दिव उ- दिव्य तत्कालग्रहए्‌ न स्यादत ae UTES चेति॥ Tefal तपरे दकारानाश्रयणेनचत्यपि वोध्यम्‌। थकारस्यानिकं इति ॥ तस्य चैतद्‌ दृष्याऽसिद्धलान्न तच तपरदनप्रटत्निरिति- भावः ॥ श्रवयवगहेनार्वयवसदुशव्ागरहरोन ग्रहणं स्यान्न वेति भावार्थः । तत्फलितमाइ तच केवलेति ॥ ननकारेण एड- ॥ म २ -. ~ ~ - ~ - ~~ ~ ------~ “ ~ ^~" eee = -* cea ~~~ "+~. ~~~ १ भ्ये॥ २ भव्ये इ अवयवसदृ श्रयं स्यात्‌ ॥क॥ (अ. ।पा.१।ा.२) महाभाव्यप्रदौपोद्योतः। ce वयवय्रदणसन्देवदट्‌ श्रकारारौनामेड दिसंश्चा amtafa विषोरो- ऽपि gat नेत्यत we तच समुदायेति | श्रत एव प्राट- Maat न पररूपम्‌ । तच दृष्टान्तमार ऋअवयवपरेचेति | यथावयवपरे निर्दशे समुदायो न संज्ञाभाक्‌। एवं समुदए्यपरे निर्देओेऽवयवा न तद्भाज द्रत्ययेः। तदुपपादयति यथेति ॥ अन्धचेति। सर्व॑स्यावयवस्यान्यच we farm समुदाय fan: खपर एव । सर्व॑स्यावयवस्यान्यच्ानिर्दतरो a समुदाय fagutsfafe- छएावयवपर इति विवेकः ॥ नन्वेजादिसंन्ञामा मवयवाटेन्तिले कथसेष्वो निवत्तेकेनायादिना तदवयवस्य निटोत्तिरत we तचासत्या- मपीति | afaeti विना समुदायनिटन्तेः कन्तुमशक्यलादिति- भावः ॥ अवयवकायं VE | समुदायकायेम्‌ VL तब च साक्षादिति । रौं । ्रयादिकाचं fe अमुदायव्यतव्रधानेनावयवो नोदितो न साक्षादिति भावः॥ साक्ताचोदितलं प्रत्यच्चले हेतुः । नन्वया दिरनवकाश्नोऽत श्रा अयादीनामिति ॥ नन्विति | aay ॒विद्यन्तर पूवैकोऽयादिः ewe बाधकः स्यादिति भावः ॥ परिदरति येनेति ॥ . प्राधान्येनानिद्‌ दिति | श्रस्येजा दिसज्ञाभावेऽपि खतन््राकारेष्णयदर्ण स्यादिति शेषः ॥ भाग्येऽभ्यन्तर श्वेति | तदुच्वारणं विना स्ञुदायोचार- णस्या शक्यता दित्ययथैः ॥ तदाह ष्तद्यथा za इति ॥ तदुष- पादयति तिरोडितत्वादित्यादिना ॥ ९ HTS | 11 र महभाष्यप्रदोपोदोतः। (ख. \। पा.९। GT.) 'समुदायकार्ये पारतन्त्यादिति । समुदायसन्पारनक्प काथं पारतम्त्रादित्यथेः ॥ खकायस्याप्रयोजकत्वादिति | खकायेनिरूपितप्रयोजकत्राभावा दित्ययेः॥ तत्रयोजकलाभावे Bez: | नरसिंहवदिति | तदवयवे नरलाद्यभाववदेतदवयवेऽणय्लाध्यभा दूति भावः ॥ बचवनादिति। amctsaeae@ a समाना इति पूवैव्याकरणएवचनादित्यथः॥ समानकायम्‌ | श्रगरप- समानाकरकायमित्यधैः। सवरोकाथंमिति पाठे खवणेदौ षेरूप- कामिन्यः ॥ भाये दोर्धाष्े इति ॥ ate े तुगिति fe तदः ॥ ननु इस्ठस्येव्यबाच दत्येवसिद्धे इखग्रहएसामर््यादेव aufaee | पदलाघवाभावादित्याश्यात्‌ । “aferstfa | तच दौर्घादिल्यस्याभावे कुदयच्छायेत्यादावपि विकलः स्यादिति भावः॥ sifagafeta । चिणि शङ्‌ न्यायेनेति भावः । भाषे उत्तराथेमेतदिति |. "दह विचित्तपो” दति न्यायस्तु ना- भितः । श्र केवलाकारोच्चारणे GUTS ककाराकारयोरुश्चारणे गौरवादिति . भावः ॥ सन्निपातेति | न च Attias स faa fra: । दौचप्यवजाति waa न तया सन्निपातचतिः | way तस्यापि निटन्तेलदिरोधस्य स्पष्टलादिति भावः ॥ परेतु लातिपचे तपर दनं यायनातिनिर्दग्रस्येव बोघकमिति यतनिमिन्त- A १, “वेरा” सुन्रापितकयटषएसतके “समुदायकाये च पारतन्त्यात्‌” दति चकारधटितः पाठोऽस्ति ॥ २ अवयवसदृ र्यं स्यात्‌ ॥ क | द भ्ये | (अ.९।पा.९।खा.२) मङमाष्यपदोपोद्योतः | चश सन्निपातस्य saa निटत्तिजतिव न कस्ाप्यनुटत्तिस्तस्माद्याध्ाल- जातिया दिखन्निपातनिमित्तो दौर्घो न ससन्िपातविधातक- लोपनिमिन्तम्‌ । सन्निपातपरिभाषायाञख्च quae: प्राक्‌ खनिमिन्ल- अलो यादृशः सन्निपातः सखातिरिकतदिघातकस्य सखयमनिमिन्त- मित्ययेः । माजाकालिकत्वसमानाधिकरणव्यापकजा तिमि श्रपकेऽप्य- yam तद्यंनिमिन्त स्यादिति सम्मेजन्तदङ्चवच्यमाएभाग्यरोत्या यारे शनिभित्तसन्निपातस्य न anata सत्तेति वदन्ति ॥ प्रातच्छैतं aq’ ware इत्यादौ रोरि तोलति तु नापा- दितं तस्याभितोऽज्‌भागसन््ेन तेन व्यवधानान्तदप्राप्तेः ॥ श्रग्रे इन्र त्यादौ सवणंदोधैव्याडन्तये ae सामान्येनेति । गोद्चा- saga ata नौद्यचषटन्निति नौग्रहणम्‌ । व्णावयवा- यकायाभावस्येति | वर्णवयवेषु भदेनाप्रतिभासमानेषु वर््ण- भयकार्याभावस्येत्यर्थः । तेन माद णणमित्यारौ warfefafe: | भेदेन प्रतिभासात्‌ सामान्याचेचचन्ञापकं विनापि न्यायेन faate- माद भव्ये अयन्त्विति॥ अभिन्नबुद्धिविषयस्येत्यस्य यास्या रकत्वालम्बनन्नानग्राद्यस्येति ॥ समुदायस्य योऽवयव डति । वषसमुदायस्येत्ययेः 0 व्यधिकरणे इति । सामानाधि- करण्छेना येऽव्य पटक्तस्येति Wi सवेस्याप्यवयवस्ावयविनाऽव्यप- टक्तत्बादितिभावः?॥ भाव्ये अवयवाश्रयः | अवयवसदु ग्रस्ततन्ल- वर्णाश्रयः। sacl युक्रिमार नहोति॥ = ~ +~ ------~~ ~ "~ --~-~ ~~ नः ~~. ~~~ ---- ~~ ~ ~~~ -=~-- "~~ EE न NE कन न ST ९ तत्‌ SHE: ॥ इ ॥ र अलव्वाद्यमनव॥ क ॥ ८४ मद्ामाव्यमदीपोद्योः । (LOT. RI ST.) ननु सामिषेनो शब्दस खच ग्क्त न प्कामग्मावाधौयत द्रति भाव्यमयुक्रमत श्राह साहचयादिति | तदधेयले नेति भावः ॥ त सप्तदशेति | चचथेकेका सभिद्रलिमा भिति मिलितानां सप्तदशानां समिधां सप्तद शारनत्निमाचलं भवति एक- स्यापि ताक्चमस्ति anager’ समुदायावयवलार्‌ नव्यपटक्रा- श्रयकायंभ्रसंग दति भावः ॥ न द्ययपटक्रलमा निबन्धनं तदन- ard किन्तु श्रसम्भवनिबन्धनमित्याड भावे विषम इति | श्राहितपुनग्रदणस्य निषिद्धलादैकसय काष्ठस्य TEMA न सममवतोति भावः | युत्वन्तरमाह RAMA | तसुपपाद- यनि अ्रधंचतुस्तेति | sia सतेति दतौयातत्पुरुषः | समिधोऽधिवेदिबदहिर्भावनिषधाच्चासंभव दति भावः ॥ ्रव्यपटक्तसिति | भ्र्थभावेऽयवौभावलदाद व्यपवर्ग स्येति ॥ वस्हत्ततपुरुष एवायम्‌ । यपटक्भिन्गतैलमांसरूपा गावः सषेपाश्चत्यथैः। नजावययौ्नावस्याभावा दित्ये वच्यते) भाय काम- चार इति । wit कामचारलेन श्रौ चाभाव इत्यधेः । wel: संिष्टाबणंलेन पवगंसासष्टलासन्ध्यचरयदपमैजमिप्रायमिल्याह रे चो इति ॥ अरकारस्येति । यदयैचो विटततमासतथापि विेततरलमस्येवेति भावः । प्रयत्रमेदादेव vee: परस्यरं सव्छाभावः | एडो विदततरलादैचां विदृततमलादिति बोध्यम्‌ ॥ । ------------- ९ “काणटमम्रावभ्याधोयते, इयपि पाठोऽस्ति | २ तथाप्यथ्यपटङ्तसमुदायावयवलवात्‌ ॥ इ ॥ R UTS | (अ. ९। पा. ९। अ.२) मदाभष्यप्रदौपीद्यीतः | cy नुडादौति । श्रानुजे ee eter er nee, ~ ~) “नाणक ] १ भाष्ये। २ ATS | (्र.१। पा.९। ा.२) महामाथ्यप्रदोपोद्योतः | ze गताथैत्वादिति । तथा च तददजापि श्णेति भावः ॥ चतुथं तमाह भाग्ये संघाताथेवच्वाचेति | रका. सिकतेति भाय्यप्रयोगादेव सिकताग्रब्दस्येकवचनान्तलमपि ॥ तदन्तगे- तत्वादिति | रदं fears "इत्थं भूतलश्षण इति ave- खयन्धविरो धात्‌ ॥ तच हि संन्नाप्रटत्युत्तर कालात विभक्रेस्तन्ध्यप- तितत्वेऽपि तद वयवलं नेत्युक्रम्‌ । तस्मादन्तरङ्गत्वादवयवप्रातिपदि- कलै तज्निमिन्तद्ुपि तदनन्तरं शद न्तलनिभिन्तकप्रातिपदि कले सुनूलोप९ इति वकुं amg: धनतौत्यादौ तु न तदापन्निः। धातुप्रत्ययान्तपदयोस्तदवयवपरलेन AT ACHR: | धालादेस्तद- वयवलवं तु व्यपदेजिवद्धावेन बोध्यम्‌ aga इत्यम्भतेति खजस्थकयटोक्तिरयुक्रेति ava निरूपयिय्याम दति न दोषः। धकारे जशलमादिपदाथः। सुबन्तावयवसमुदायस्येति। खुबन्तावयवेति बहतो दिस्ततः क्मेधारयः | द दसुपलच्णभ्मेदे खति यदथेयोः संसगेसतद्रार कार्थवत्मुदायस्य । - तेन तिडन्तसमुदाथस्य area भर्ते न भेद care’ येनैव चेति ॥ तच्चैकमिति | संघातस्यैकत्वमिति were dere कलमः | एवश्च विभक्तिः खभुदायादेवेति भावः॥ ननु समुदाया- दुत्पद्चमाना विभक्तिः स्वेवणेसबस्धिनौ चेक्मतिवणं wea प्राप्नो- area are’ पद्संन्नात्विति। यतश्चाथबोधनाय fact: we संन्नापवन्तेते न वेषामिति भावः। केचित्त विभक्तिः प्रशत्य्ै- ९अर्।पा३। द्‌ २९॥ २ Gast क॥ 8 इत्यत Se Th ४ UINtad Bile | क | 13 es मद्ामाध्प्रदोपोद्योवः। (ख. १।पा.१। a. २) गतगरतिवोध्यसंद्याश्ोतिका । शस्या च समुदायस्येवाथौ न प्रदे कवर्णानामिवि न तेभ्यः areata | एकलं संघातस्याथे दति भा्खरसात्‌ | AWAIT ayaa: संख्यान्तरारुपजनात्सा बमुदायसेवाथं दरति तद्भावः ॥ न चाव्ययेभ्य दूवेकवचनं दुर्वारम्‌ | रुंख्यारहितायेप्रतिपादकेषु तथा सौकारेऽपि aga: संस्यावल्ययं बंस्यामभिधायकखादत्यत्तौ मानाभावात्‌ west प्रङृतिलभेव मेति म केवला प्रृतिरित्यस्यापि न विषयः । एतेन प्रत्येकं पद- सं्ानुग्रहाय दिवचनवेषम्यात्‌ख्ादेव waa सुबत्पत्तिरित्यपाखमि- व्याडः ॥ | श्रलुमानेन साधितामथेवन्तां प्रत्यचविरोधेन दूषयति | श्नथंकाल्त्विति | सरदवर्णानां wad हेतोभांगासिद्धलं खादत श्राह धात्वादौति ॥ विपचे बाधकमाह अन्यथेति | वण- वत्ययेत्यादिरेतोररथानुपलभेरिति रेतश्च धालाद्यतिरिक्रवएेविष- यले एव संगतेरित्यपि बोध्यम्‌ ॥ अअसमासाशङ्कयेति। तथा च ater न प्रतोयेतेति भावः ॥ तेनैवेति । Feat तख विधा- मादिति भात्रः॥. ननु वणेयल्ययादिग्वधंदगैनं नारथवत्वाभावसाध- कमत श्राह यदुक्तमिति ॥ एवश्चाथेव्लसाधकरेतौ यभिवार- TIAA ^अ्रनयंकतासाधकवमस्य | AA अर्थदशनादित्यस्य वणेग्यत्यथाद्यभावे योऽ्ष्तस्येव दगरंमादिव्य्ः ॥ नाथेव्यत्यय wae नार्थान्तरावगतिः किन्तु स्त्ेवावग- १ परदश्ेनदारा । ख | इ । २ अनयंकसाधकत्वम्‌ । क । R तस्यव गतिः॥ wy (अ. र।पा.९। स्मा.) म्ामाव्यप्रदौपोदययोवः । - €€ तिरित्यर्चः ॥ उभयस्य न्याय्यलं विषयभेदे नेत्थाद यथाम्बयेति | यथा एति इतः रत्यादौ न वेज कूपादावित्ययेः ॥ न क्रूपशख- चेति । वर््णनामथेवत्वे ऊपशब्दस्य चिष्वन्वयादर्याग्यः स्यात्‌ । न q दुश्यते। ततः समुदायान्तरत्वप्रयुक्रमेवार्थान्तरल्वं तदयागवग- तिश्च म तू व्यत्ययादिङूतमित्ययेः॥ मनु ककारसकारयकाराणामेवा्थेवत्वमूपस्ठ weet एवेति Re सन्ता तज तचापाद्यत दति चेत्‌ तरिं भग्रमेव वर्णा aad तैव US) ऊपयोरर्थांभावात्‌ । किच्च संख्यासमुदाय- देवाय इत्यपि नियन्तुमग्रक्यम्‌ । कूपगतेकलस्य यूपादिभिरम्रतोत्या संख्ययापि कादि मिरन्यव्यतिरेकसत्वात्‌ । fasta Fee तु ayaa) तस्मात्घसुदायखयेवार्थवत्वं तदेव ॒ध्वनयन्ञाङ भाग्ये इदं खल्वपीत्यादि ॥ दष्टा हीति । अतदचन रयाङ्गन गणिनो रथस्य यथाथेवन्ता तथा म्रहृतेऽपौति भावः ॥ भाष्ये अजग्रहणेधिति | प्रत्याहारे WATT AAT A STUY श्र प्रत्या हारयारकेषु पटितानामनुबन्धारनां प्रत्यासत्या ऽचुयदणं Fat Rae: ॥ तत्‌ष्फशितायमाह य रते इति॥ Weal नदो धकष्तेषु MIR ॥ प्रत्याहारार्थः | तदुपकारकाः ॥ "अजग्रहशेन । wares । अणगादिम्त्याहारेवु तेषां awe फलाभावं मनसि निधायाजगरदणेनेत्युक्तम्‌ । न च द्रादौ रग्रहणस्यापत्तिः । We वञ्वारणार्याकारोचारणेनोच्वारणायवणडोनस्हलां इल्घरिते प्रव्या- १ फालितमाष् ॥ क ॥ २ उपलब्धभाव्यपुस्तके “ज्र णेषु” इत्यस्ति ॥ २ इलशोदहलघटिते । क । ख। १० महामाश्यप्रदौपोचोतः। (ख. १। पर, ara) We ग्रहणाभावसख्य वकं ग्क्यवात्‌ ॥ प्राधान्येन । ्त्याहारेषु परहणाचलेन।. परार्थे ति | ्रणादिखष्पबोधनार्थलेग पराथैलम्‌। थयाऽकारादयः संज्निविगेषसमपेणायोपत्ता न तयाऽणशरयः TAU: ॥ श्रप्रधानलमयाचार्याचारेए साधयति भाये श्राचाथ- स्येति । श्राषा्यग्ब्देनानादिः शब्दपुरः | एवश्वान्यज संज्ञिविशे- वसमपर्णायोपाकलादितामष्निलमेवेति भावः । परत्वादित्था- घन्तरङ्गवोपलचणम्‌ । एवञ्च पूरव॑मनुबन्धलोपाद्‌ादिरन्त्येनेति संज्ञाविधानकालेऽसन्निधानादित्यन्वयः। एवश्चानुबन्धसद्श्भिन्ना- मामेव मध्यगसदृशानां यातां बोधयतोति भावः ॥ भाथे QT: खल्वपि तावदिति । स्वेतः प्रथममित्यधेः। यत्त॒ एवमपि लणित्यकारस्य way ग्रहणापत्तेराचारा दित्येव खमाधिरच युक्र इति । तन्न । say लान्तस्येति @a लका- रोश्ारणेन खं एनसस्यानुनाधिकलवाभावन्नापनात्‌ | एवश्च तखा- नुबन्भलमेव न किन्ूशारणांलमेव | श्रत एव भाथे अदूउणि- व्यादिखचचतुष्टयोपादानेनेवेत दिचारपरटतन्तिः हता Mas श्रज्‌- ग्रहशेषधियेतरो रम्‌ | "उर णर पर एषे च लपरत्वस्योपसंस्या- नमेव काग्यमिति तुल्यस्य, शते वच्छते ॥ भाये तत्का- लानामचां ग्रहशमच्‌ पदेन यथा स्यादिति योगविभागः कायं vane: | सिङधेऽचत्वे इति श्रकारादौनासुपदे गराखवषं- यरहणचेति भावः ।॥ १ प्रधानम्‌ | ऋप्रधानत्वसख्य । ख ॥ २ श्ब्दपुरुष णव | क ॥ दव प्रा२।ख्‌२। BALI ayes MHLIATCI Gey (अ.। परा. ९। खा. २) मशानाच्यपदौपोद्योवः। Lou ननु ककारदयस्य माजिकवणंलं कथमेकस्येव सड गित्यजौप- देशादत WY ककाराक्देरिति॥ न च वरौदयेनेति। जआतिरपि खपर्या्यधिकरणव्यन्चेव ‘aga च कार्यभागिति भावः॥ भाव्ये रष रवा इति । अपर आहेत्यादिना वातिकरूतोक्त xe: इसादोनामिति। स्वदौ धेशत दव्यतः भाग्यावद्‌ ऊकालोजिति तावदेवास्त we । फलं श्रयति श्रजनिमिन्तका्यांफि तत्‌कालेववचु कन्तँमरहाफि ययास्य रित्यन्वयः॥ BU: GRIM: WEIS । श्रणग्रन्दोच्चारणं ९तदन्न- स्थानां बोधकम्‌ ्रणदित्य् किमयं क्रियते wait र्भाव्यसयेत्यत आइ ्जुदिदिति॥ ag wore तेनाच ea faa उपदेश दति तु at care इणग्रशेनेति । ce संग्यन्तेत्या- दिभायं यणा भेदका दति wa) Aeneas’ इदमेवाणएग्रफं मानमिति भावः। यथयास्ितद्चन्यासे ° इदम्‌ । जातिपचेणाए- गरदणप्रत्यास्याने" तु न कञिद्िचारः। णं गुणा अभेदका इति न्याय्यपक्ेऽपि न विचार दति बोध्यम्‌ ॥ भाषे वश्यत्येत- fefa | सिद्धववचनञ्चावश्यकम्‌ । sae परस्यानुखारस्य वा* पदान्तस्येति परव तच्यासिद्धलात्‌ Ge अनुस्वारस्य १ AST कार्यभाग्‌ | क ॥ इ ॥ २ तदन्तः स्थानाम्‌ | सम्‌ | इ भाव्यस्येत्याष् ॥ क ।॥ ¢ Ua चेदम्‌ ॥ क ॥ ४५ सर्।पा४। Are १०२ ARTIST | (अ.१।पा.१। ख, २) ययौव्यखानापत्तौ रूपासिष्यापत्तेः। तरि दिववनसिद्धिरेव पलमिव्यार प्रर सवशे तर्त | नहु न भेदोऽतपलेरत भद श्रुतिक्लत इति॥ यदि नित्यो खापः स्यादिति। तदा मेदो न खादित्ययैः। विभाषा चेति । wats एकदेश्ाह यथाऽभेद्‌ इति | चथा दिवेनप्रटगयप्रृ्योर्मैटो न भवति | atarg प्मानुटतद्धिभाषा- यरहएमिति भावः ॥ दतौयो न्नापकसुपन्यस्यति अनुवत्तत इत्या दिना । श्रो रौति लोपे car: | मध्यखतया स्हृलोय- मामित्यखयापि Fafa सिद्धमिति भावः॥ लापापवाद्‌ इति । यपि दयैलुभव carat तदुदाहरणे लोपेऽपि fe वेचनमारण्यते* | तथापि ते fea ्पद्चाललोपेऽपि दिवंचनं यथ भित्याश्येनापवादलोक्रिरिति भावः ॥ तयोर्योगयोः | लोप- विधाचकयोः ॥ प्रत्तमिव्यादौ erat: ज श्रातस्तकारीऽ "च उपसर्गादिवयनेन. ॥ रादित्य भ्ादित्यङ्वा्ेानताद्‌ -णः। age श्रापकत्वमस्य विधटयतीति | स्वया UTNE: । श्चापकेन तदुत्तिं साधयतः तत्‌ख- नेऽलत्तिः सन्दिग्धेति भावः॥ लश्‌ खत विभाषा ख शोप ee aetna Canna ai १ मास्‌ तु agfaageaqi ख॥ २ yy पा । द्‌. ९५। अ ८।पा४। द्‌ ६९। 8 भसारभते | क ॥ ५ पाक्लोपे | क | € अच उपसर्गात्तः। खञ।परा8। द्‌ ४७। 9 रए्र पर्ययः ॥ क । (ख.९।पा.९। BTR) महगभाष्यप्रदौपोद्योतः। ० comers आ चार्ययेति । Sweery = चापकादित्थपि कथित्‌ | सन्त वान्तिकरुताऽणग्दणप्रत्याख्यानान्नो क्म्‌. ॥ लण्‌ ॥ € ॥ किमिति । क प्रत्याखत्तिः कं व्यात्तिरिति सन्देह cae: ॥ ara कतमसिन्निति। बच्छमाणरौत्या wie निर्णायकसत्वाप्रप्नः ॥ कतरस्मिश्चिति र्पाठेऽपि डतरादि विधौ उपाचिप्रत्याख्यानान्न दोष दति बोध्यम्‌ ॥ न fe दलोप इति | gard गषोऽसिद्ध इति man दौ्घोऽच इत्धेवेति। माजालाचवाभावेऽपि सङ्गद्यसाघचवायासन्दंदाय चेति भावः ॥ तथा मैष्केति | विखनगेस्या सिद्धलादिति भावः ॥ तेषु च aatafa । परलादिति wan योगविभागस्य भाव्याना- रूढलाद्‌ गोकेष्त्यादि भाव्यात्‌ के परे दति भव्याच्च तेषा- मनमिधानं aq युक्तम्‌॥ भावे अचो elf i *अचश्चेति परिभाषष्णदिति aan न fe पदान्ता इति । पदानामे- वानुनासिकोऽवसखाने जायते दत्याभित्येदमुक्तम्‌ । न a तच पदान्तासिकारोऽस्ति ॥ खाप इति | wat दलो विग्रेषण्णदिति भावः \ पर्यद्‌ासेनेति | क्रियमाेऽप्यणरदणे इत्यधेः । waste न ad निषिध्यते किन्तु कार्चितमेवेत्यार कायभाज इति ॥ एवश्चाल॒नाखिकप्रा्तियोग्याः पदान्ता न सन्तौ त्यथः ॥ वस्त॒तोऽस्या श्रये सिद्धाग्धुक्तिलेन तदज्ञानेनेव पूवैपचस्यो चित्येनेवं भाग्यव्या- ९ गागर गाजनच्ञाकात्‌ ॥ क ॥ ख ॥ ड ॥ २ पाटे ॥क॥ द गत्यादौ । ग ॥ a aa भाष्यम्‌ ॥ ate के परेऽणः सन्ति । ननु चायमल्ति गोका- नौकेति ॥ ५अ१९।पा२।दख्‌२८॥ १०8 महामग्यप्रदौपोदोतः। (ख. १।पा.९।ा.र्‌) स्यनमतुचितम्‌ । प्पूवेपचस्य सन्दे हस्य चानुत्थामात्‌। तस्मादष्टमा- wey भायनेकरे ्यक्रिरित्येवो चितम्‌ । weary Tatas. रित्थमेव ॥ भाय कते ta दूति । श्रचामुपलचणम्‌ । श्रत रवाचोऽप्रद्स्ेवयक्तमन्या कोऽप्रग्रद्यस्येति वदेत्‌ ॥ निषेधात्सम््रसारणप्रसङ्ग इति । चिन्धमिदम्‌। णौ परतस्तत्रतिश्तप्रातिपदिकख रिलोप विधानेन ‘aga: ख्था- निवे मानाभावेन वकारे “एकदे ग्र विशृतन्यायेन'” टृद्धतिलश्य दुलेभवात्‌ । श्रद्धाधिकविकारेण प्रह्यभिन्ञाऽभावाच्च । श्रत एव राजकौ यमित्यादौ श्रलञोपोःन। zy एव टिलोप श्थानिवे त्‌ प्रृतिभावापत्तिः। एतेन विति “एकदे श्रविक्ृतन्यायेन” दश्च तिलात्‌ षलापत्तिः। न श णिलोपस्य श्थानिक्लान्न षलम्‌ | “पूवे्रासिद्धोये तजनिषेधाद्‌” दति परास्तम्‌ । न च ‘ayia "द्रे पदाधिकारेण अश्वान्तलमेकदेग्रवि्टतन्यायेन सुलभमिति वाच्यम्‌ । स्कोरिति BUA ग्रहणमनुवल्यं्॑रेयधिकरणेनैवा- न्वयाऽश्रयएेनादोषात्‌ | श्रत एवान्ते ग्रदणं चरिपार्थम्‌ श्रद्धाभि- कविकाराच^. । . एवश्च art णिजन्तात्‌ किपि cay ¶दत्यादौ षलं Rae: | वज्लापप्रसङ्गशेति | ददमुपलचणम्‌ | ९ पृवपच्ोऽस सन्देहस्य ॥ ६। २ Baa । कं ॥ इ । Baa: स्थानिवत्वे । ख | RATA Tad i 8 Oe पदाधिकारेग ब्र्ान्तमेक - - | सम्‌ | ५ अधिक्कविकासाच॥ क | ई दइयादि। सम्‌। (अ.१। पा. ९। खा. र) मष्ामाव्यप्दौपोद्योतः । १०५. a विधौ स्थानिवक्वनिषेधादूटप्रसङ्गश्ेत्यपि बोध्यम्‌ ॥ ara ‘ai tifa) चिपाद्यां वदिरङ्गाखिद्धलाभावादि्ति भावः। भष्भावः ‹एकाचो वशु त्यनेन । तच gare इति इषन्त- afa च धातोरित्यप्ेचया व्यधिकरणषष्टोति भावः । रत्वम्‌ । aaa | wa इदापि तदहीत्यस्य ऋत "द त्वमिति TT ॥ qq WATE ऋकारस्य sel न रपर दति. ज्नापना- *द्‌ज्‌द्नेति दौषैस्याप्यरपरत्वात्‌र कथयमचेत््वप्रात्तिरत श्राह धातुग्रहेनेति ॥ भये तस्मात्ततेति । न च इह किञ्चित्‌ चपो इति न्यायेन न्ञापकल्रमप्यस्लिति वाच्यम्‌ । गुद्त्यादेरनुकरणे “प्रज्ृतिवदसुकरणमि"त्यस्याभावे “ग्रो यडगेत्याद्‌ा वि्लाभावार्थम्‌ दृहापि तदावश्वकत्वाद्‌ गत्यन्तराभावे एव तच्यायेन न्ञापकला- श्रयणाच्च! तदाह तस्मादिति | एवच्च रपरवेऽपि मादण्णमित्थादौ "उपधायाश्ेतीज्नवारणेन धातु्हणस्य चारितार्थ्यन रपरव- निखत्तौ न ज्ञापकतेत्यथेः॥ भावये सामर्थ्यात्‌ पुवेणेति ॥ न च गन्ेत्यादौ wen लपरलायंमेव परणणाएगुदएं स्यादिति सामथ्यं कथम्‌) Garcia दल्रूपाऽणि रो रोति प्रत्या फलाभा- ~> ----------~----~~-----+~ --~ ~~~ Sor CHO as Ad र वच्घर<। पार! द्‌ ३७ SACIMR Aw) ४ त द्रत्वम्‌।क।ख। द्ध ग॥ MG as arb ई रपरत्वाभावात्‌ कयमचे्वापािः.॥क॥ ७ MT ATR द्‌२०॥ < BOAT VL ०२) 14 १०१ महामाय्यप्रदोपौयोतः। (चख, १। पा.२। खा. २) वेन "तस्ाहच्थाद्‌ रूकारागेऽपि दणरुपाऽणि श्रपरटसिरितया्- थात्‌ । रयोः बमानश्तित्ेम तचापि रो रीत्यस्य wea wet) शकारे थणचरितप्रयोगानमिधागमेपै तद्वाखप्रामाख्ादि- न्ये | we सव णण तपरमिति | यर्‌ wares तपर करोति तज्तरापकं सवर्णेऽणागरहणं परणकारकमिति वार्सिकाचराधैः | दत्येवमथेमिति | wat चवा edith माश्वदिल्येवमिल्ययः | ऋकार इति ॥ ,उदेश्यघमयक दत्यथः॥ ae भाव्यमानविन खवणेग्रहणापयकतेतदेयथ्ेम्‌ । ` तपरलाभावे श्रादे न्तर मिदतय्धतेन खरूपाभ्वतुक्षामाथेलेनापूवंबोध्यवाभावेन चा विधेयलात्‌९। at तु तपरले भायमानतापौत्यन्यत्‌ ॥ भये wai । wie तौ निव्यैर्थः ॥ श्रद्धचतुयां दति वक्घमुचितमत श्रा aE ala ॥ wel frat माचा इति । दण इति पदच्छेदाभिपरायेणेदम्‌ | age विभक्तिनिदशे इति । संहितायां तु साद्धमाचाद- मेवेति बोध्यम्‌ । श्रणादिग्रहणेषतर्महद्धर्यनेः सन्देहपरिशारं भतिपत्निगौरवमिति, लाघवाय वर्णान्तरमेव किं नालुबष्यत दत्या- नाह भव्ये कि पुनरिति। एतत्‌ । वच्छमाणएम्‌ । आचायः fra: ti तु ापितेऽपि वत्तकतया निवत्तकतया वा ate चारिता- न a ९७.७।१ा४।द्‌०॥ द्‌ उदेग्यसम्॑कः॥क। ख।8। १ Werden । क । 8 प्रवत्तकनिवन्तकतमा वा| क ॥ (अ. १। पा. १। ष्धा, 2) मङाभाव्यप्रदोपोद्योतः | १०७ थमत आह न्धायादिति | उक्तो न्यायः । अगमउपदेशपरभ्परा afeg एवायम्यौ एकारा सुबन्धमरूपस्ग्धवहारेण बोध्यत इत्यथः | एवश्च व्याख्यानेमेव प्पूवेणकारेण केचित्यर णकारेणेति fade श्ञाप- कानुसरणक्तश्ो टयेति सूचितम्‌ ॥ जमङणनम्‌ ॥ ७ ॥ भञ्‌ ॥ ८ ॥ माये न अकारे. त्यादि | भ्रञ्जदितदल्माचानुकरणम्‌ । gare भास्तोति हयवरट्‌ ea प्रपचितम्‌ । दयकारभकारयोरपि fe पदा- न्तयोरिति | पदान्तयोस्तयोः षतोस्ततः परस्याजादेः we gat सखातामित्यथेः ॥ श्वमपि पञ्चागमा इति । लच्यसंस्कार- कालिकं सद्यासाम्यं aueguadt निमित्तमिति मन्यते । सिद्धान्तो तु प्रतिपत्तिकालिकमेव agree तक्रटन्तौ fafa- नमित्याह सन्त्विति ॥ येषामागमानामागमिनः सन्ति तेषां भवन्तु इत्ययः । sae प्रतिनिदह्‌ ्रः। भगवता तु wenfa- पन्तयेऽनुबन्धदयमद्‌ शि ॥ इति व्यवद्वारादिति | अड ख शखचेऽयं व्वषारो wa) प्रञ् इति । तद्रटकौग्ताचरपदार्थावगमायेति, भावः । भाथे sativa नक्षरमिति वियदप्रदभेनम्‌ ॥ तच्चेति । श्रच- Wat: | बरह्मतच्स्येव aM हेतु गभे विर्वणमाद परमाथतो नित्यमिति | यतस्ततप्रागभावाप्रतियोगिले सति ष्वंसाप्रतियो- गितलरूपनित्यलवदित्यथेः ॥ नन्वेवं sea किमायातमत आड ९ unite केचित्‌ केचितूपरुणकारेणेति ॥ क ॥ ख । इ । ग ॥ १०८ मष्धामाश्यप्रदौपोद्योवः। (ख. १।पा.१। खा.२) व्यवंहारनित्यतया चेति ॥ स्वेषां ब्दानामाकागश्रवतर्च्या- arate: प्रलये च नाग्र दरत्यथेः ॥ एवञ्च वयवहारनित्यतया- ऽचर ब्रह्मसादृश्यवतां तेषां पदादिषूपाणमयं वणरेसमान्नायः। शरासतपरडन्तिदाराबो धक दत्यचरसमान्नाय दति चतुदेगर्धबो- विषयद्यवहारोपपन्तिः। एवञ्च शब्दे शरौ पचारिकोऽच्रपदप्रथोग दति भावः| न्यायादिनयेऽयाद जातिस्फोटस्य वेति ॥ भे श्रोतेवेति | agqras अथमश्रत ef) वर्णानामनथंकलेने वचिन्धमिदम्‌ । नानादेशेषु युगपरेकस्येव श्ब्दस्याभियज्निदगरनेन स्फोरस्यापि व्यापकतल्मिति भायायं इत्यन्ये ॥ aq न्यायादिनयेऽव्ाणटत्तिषु विनाशिषु वणेषु कथं तद्यवदा- रोऽत BTR वशं वाऽऽहूरिति ॥ च घटितः पाटठोऽच प्रामादि- कः | यास्यानभायेऽथवेत्युक्तः ॥ नन्वनन्तरोक्तयो गाभावात्कथं तेषु प्रयोगोऽत ae रूढिरिति तदुक्तं भागेऽक्षरमिति संन्नेति । व्याकरणान्तरे इति । waanes षरोतत्‌पुरुष दूति भावः ॥ एवञ्चा्षरसमान्नाय ‘ee श्रुतिरूपो वणेसक्षात Tas तात्पयम्‌ ॥ भावे उपदिश्यत इति | ्रच्तरसमान्नायोप- दि शः “faa: cee) पछृतोऽप्ययं विचारः “कञ्चिद्‌ fang वषु पुनः क्रियते येन wraufa ॥ चतृदेगर्श्यात्मकेन तकूलकपाफिनिव्याकरषएन वेत्य्ेः ॥ तत्‌ । शातम्‌ । वाचो क ~ म = ~ ~ ~ ~ ~¬ ER --- ~~~ nt ee i ~ RET SP १ अकाश्रादिवत्‌॥क॥ख॥इ॥ २ RAD AIA २ किमधेः कियते इत्यथः । क | ४ किञ्चिद्‌ mi wa (ख.९। पा. १।ख.२) मदामाष्यपदोपोद्योतः | १०९६ विषयः । बन्धनं प्रतिपाद कमित्यथेः। wa यच चेत्यनेन aay पराग्डश्ते इत्याह US ada इत्यादिना ' wiv विषय इति प्रतिपाद्कभित्यथंः। anima शास्त वाचो विषयः कासा वाग्‌ यच 'व्रह्मवन्तेते चात्‌पुराणणादि दति भाव्याच्चरायैः॥ तदयभित्येतद्मा चष्टे शस््रप्रदच्यथंमिति॥ कलादौति। इदं प्रयोजनं पस्यशरान्त दूषितम्‌ ॥ अनुबन्धकरणाथेमिति | लष्वयेमित्यचराण्णमचार्यं खारस्य- चिन्त्यम्‌ । श्रलुबन्धकरणमू्‌लकप्रत्याहारदारा लाघवेन शास्तप्रट- त्ययंभित्ययौ वा ॥ ATHAATATS: | बाक्सङ्गन्दोपाय इत्यर्थः । तदाह श्तावद्धिरेवेति | इष्टफलेनाभ्युदयेन वा पुष्पितः ॥ agenda निःश्रेयसेन वा फलितः ॥ वागव्यवद्ारस्येति | तत्‌ सद्ग दकस्य चतुद शनो रूपस्येत्ययः ॥ यथा श्रुते fe भाव्ये श्रच्तरसमाननायोद्‌गेन प्रत्तविशषणनामन्यपरतया योजने भाव्- विरोधः । श्रत Waa कसुपादायदरिणश्चस्याक्षरसमाना- यस्थ वाग्व्यवदारजनकस्य न कंित्कर्तास्येवभेव वेदे पारम्ययेण स्मयमाणमिति चासख्यातम्‌ ॥ . ब्रह्म त्वमेवेति | तदुक्तं नन्दिकेश्वरे “sare: सर्ववर्णाश्यः प्रकाशः परमेश्वर” इत्यादिना स्वैवर्णानां मायेश्वररूपता । वर्छभ्य एवच मददादिषशटषटिरित्ययेपरतया wees} योजयता | तदाद सवेवेदेत्यादि | we तु away चतुदट्‌गसुच्यात्मकं Wa वाचो वेद्शास््रपुराणरूपायाः सकलवाचः विषयो बन्धनं [णी = -- ee. ९, नद्धयच॥क॥इ। ay ११० मषटाभाष्यप्रदौपोद्योवः। (अ. १।पा.१। शा.२) यत्र च वणेसमाक्चाये ब्रह्मवोध्यतया THA) Bena च एवा CATA ज्द्ठपरतया नन्दिेश्वरेण । तदथ सकशवागृज्नानाधे बहमबोधनाथेचच ॥ waa सकलवेदाध्ययनेन यत्फलं तदषरषमा- aragiaa सूचितम्‌। तदच्छति सवेवेदेत्यादि | साऽयमित्यादिभाखयन्यसेतत्‌द्चोकपूरवाद्धखेव aera: | a वशोतन्नानमित्यस्य यास्या सेऽयमश्चरसमाम्नाय इति । वाग्विषय cae यास्या वाक्समान्नाय इति स्ववागरूपवात्‌ | तद्ययनतकूलवयाकरणाध्ययनाभ्यां पुष्पितः । फलितः तद यंभावनया जनितत्ज्ञानरूपफलः | चन्द्रतारक- वत्रतिमण्डित रत्यनेनास्यानादिलं॑दूचयति। तादृश्रोऽवं नह्मराभिवंदित्यः | बोध्यवोधकयोरमेदात्‌। सर्ववेदेति । ad बेदाध्ययनजन्यपुण्धषटपफलस्यः चिन्तएद्धिरूपस्य white wa- ऽध्ययनमाचे भवति | इदमेव पूर्वै पुष्पितलम्‌ | तादृशपुजवस्वेन च मातापिचोः खगं पूजा भवति । यया कतराजद्धययुधिषठिररूपपुमरेण पाण्डोः खगे पूजेति । इष्टबुध्यथेमित्यादि ठ्‌ प्रागयाख्यातलान् ATTA PATS: lt , | दति कालापनामकश्िवभट्रसुतसतीगभजना- गाजिभटरकते महाभाष्यप्रदीपेा्योते प्रथमाध्यायस्य प्रथमे पादै दितौयमाहिकम्‌ | षि कताकककके १ प्फलस्य । क ॥ ख ॥ इ ॥ ग । मदाभाष्यप्रदोपोद्योतः॥ ओ्रौपाणिनिकात्यायनपतश्जलिभ्यो गुरुभ्यो नमः | नो" इ्धिरारेच्‌॥ १।१।१॥ द्विपदं चम्‌ ॥ ष्छतम्‌ अमयोः साधुत्वम्‌ (मा) दति भाव्यद्‌ शनात्‌ ॥ श्रन्यया छदेश्यानेकलाद्‌ ठद्धिग्रब्दश्या- ठत्तिर्वाक्यार्थबोधाय काय्यां श्यात्‌ । इन्दे तु समाहारस्येकस्योदेश्यस्य शब्दतः सम्भवात्‌ तां विनापि चिद्यति। न च समाहारे zy प्रसङ्गः | समासान्तविधेरनित्यवात्‌ | पप्रतेर॑श्वादय (ष) इति खूजेऽश्वादिगणे राजन्‌ शब्दपाठाशिङ्गात्‌ । भ्रन्यथा ९ waq खलस्धायिमभाव्ये चर्व्यम्‌॥ RQ पा-चख, ¢€. Ul, RG, CEs fagrtgul समासखस्प्रकरश्ये सतत्‌ water ) ॥ ११२ मद्ाभाष्यप्रदोपोदयोतः | ( रदिरादेच RIED) (अ.९। पा.१।अआ.३) । "राजाह (मा) दूति रकचासिद्धे किन्तेन ॥ यदा पदत्रयम्‌ । पर्श्रा्यां भाये Sia: अत्‌, रेजिति (मा) पद्‌ विभागदश्रेनात्‌ ॥ दद्धि शब्दस्ाटत्या योज्यः । श्र परते "अनयोः (भा) दरति wre खण्डयो रित्यथेकम्‌ ॥ श्रसाधुश्ब्दोच्चारणे पाणिनेर- ्रद्धेयतापत्या तदुक्रपदानां साधुलं विचारयति भाषे कुत्वम्‌ (मा) इत्यादि | | ननु एच्छन्दस्य व्ञ्ादिरन्त्येन (पा) cata छचिमतया लौ किकवैदिकब दन्धंतवेन कथं सुवादि- शास्तप्रा्िरलेो किकलन्च । "लोकेऽथेबोधनाय प्रयुक्तगरन्दलमत श्रा अनेकेति ॥ (कै) नित्यत्वाच्चेति । (कै) चो Sati चतः were नित्यलात्‌ सर्वसंन्ानां १ ^“ राजाह सखिभ्यद्टच्‌ ” पा - ख, ५. पा, 8. र्‌, eet २ “gaara away” इयच | ३ पा-ख,९. T&G vi मदामाव्यपदोषोदयोतः । VR (BRITT RI GT. ) ( ठदिशादेच्‌। १।९। ९। ) निद्यलमतो लौ किकला च्छस्तम्राति रित्यन्वयः ॥ लोकेऽर्थान्तरेऽपरसि- grata संज्ञानां नित्यवमिति बोधयितुं ५५ संवे Maree: । (के) waa खङ्धिरादैज्‌ (पा) इत्यादीनां Tawa श्रा प्रक्तौति ॥ (के) NTS: (कै ) तत्‌ SETS: ॥ विनियोगे (के) fare नियमः । श्रमिमतातिरिक्षार्थान्तरव्युटासाय च सः॥ परिषद्चायाश्चाच wa प्रायेण नियमव्यवहार दति बोध्यम्‌ ॥ यदा, शक्तय वच्छदः (के) शक्रिनिश्चयः। wera? इत्या दाववष्छेद शब्दस्य तदथकलद शनात्‌ | फलरूपे हेतौ eaters विनियोग (के) उपदेशः। शक्तिनिखचयफलकोपदेश्रादित्य्ः॥ एवं च तत्‌ सङ्गेतकरणद्पप्रकर णादर्थान्तराप्रतो तिरिति बोध्यम्‌ । ६ “सवंसंच्चानामि "art सर्वशब्दः ॥ 15 १९१8 ACTA Aa: | ( डशिरादेच्‌ RIL!) (ख. १। पा.१। Tg) दद भेव ong | ` सर्वाथवाचकलेऽपि सदङेतरूपतेनाश्चात शकनि- बोधकतया विंधिलखममेनेषां नियमालासंभवात्‌ | नन्वेवं लौकि- काथेबोप्रो नस्यादत उक्रम्‌ अनेकश्क्तरिति। (के) खशरास्ते एव प्रकरणदन्यार्थाबोध दति भावः ॥ अनेकमिश- नेका वा शक्तिरस्येति विग्रहः । शरण्ये 'सवेनामनो इत्तिमाज्न (वा) दति gaa । ¶कोपधग्रतिषेषे तद्वितवग्रहणा- (का) at खिश्या इति पुंवत्‌ । “श्राञ्रयभेदादेव शक्तिभेद” दति मते wre) “निरूपकभेराद्भदे” दितोयः। “नित्ये शन्दाध- सम्बन्धे" TTT न पुरुषव्यापारेण वाचकता शरव्धाकन्तमतः “शवँ सतार्धेवाचका” इ्यन्युपगमादनेकश्रक्तिलाव- ara: | ““तादात्यमेव च श्ब्दाथयोः श्रकनिः” | रच परे गौ एमुस्य- विभागः प्रसिद्धपरसिद्धिमूणः | “श्न्यायोऽनेका्य॑वमि"तिलश्रद्धेयमे- वेति निरूपितं मश्नृषायाम्‌ ॥ श्रच सौ किकश्न्दलं साधम्‌ | शस्लोयसंजनालसमानाधिकरणं नित्यलं हेतुरतेा न षेदिकेषु यभि- चारः। “खवंखन्नामामि"ति वदता स्दितमिदम्‌। “nual: de: क्रियन्त" इति पक्षेऽपि लौ किकलं साधयति १ (वाखर।पार२।२६्‌। BRIAR ATR 4) RTGTCIMARIAROH ३ Acimxgiaesy मषामाष्यप्रदौपोधोतः। ११४५ (अ.१। पा.१। खा. द) ( श्डिरादेच् igi at ei) आअनुकरणेति । (के) अयमपि शौकिकले हेतुः । 'अआआदिरन्त्येने- (पा) त्यनेन dg विजियुक्रस्येव शब्दस्यानुकरण्णम्‌ । शभे शच्वणया तेनैवोपस्था पितयोरेकारौ कारयोस्तात्पय्येव शाच्छाब्टमोधविषयतेति बोध्यम्‌ । अनुकरणे च सवे्ब्दानां खाधत्वेम शास्लविषयतेति भावः ॥ यच्वेजित्याद्यन्तावयवदारा खमुदटायालुकरणएमिति तजन । तथासत्था“दिरन्येने”तिद्नवेयर््यापन्तेः । दद्धि शब्दादेः शाखविष- यताया एवमष्यतुपपादनाच्च । मन्वनुकर णल्ाननुभवः कि च “qat- शब्दानां प्रडन्तिरि "ति पके उक्र हेतुदयव्याप्यभावोऽत श्राह जातौति ॥ (के) वेयाकर णव्यवडाराच्च तत्‌ सिद्धिरिति भावः । we पचे जा- तिबोधार्थमेव संन्नाख्नाणणौति बोध्यम्‌ । नापि परे शौ किकलं सं्चापच्ववदेव ater | ECs उद्धिगरन्टो टधेभवे क्िलन्तः | wide afgames ठस्तिः। खचण्येव fag खजं गिय- मायै खद्धियक्ञुतदौर्धेकारादौनां बोधो anafeta sated जायं माड AS | SSG (पा) दत्थादरावसभवात्‌ ॥ व्यर।पा१।दऽ१। अर. । पार Gs ११९ सष्टभाथपरीपोयिः / ( टदिरारेध ।१।१।१।) (अ, १।पा.१। या.३) ‘aq श्कुलमित्यज संज्ालप्े ककारादिपंचकगतपरटत्निनिभि- त्ाभावाह्घावप्र्ययोऽनुपपन्नः | किं चाच ककारस्य प्राने तु जट न्तिधमेखेति कुलमित्यसंगतमत श्राह तवेति ॥ (के) TARAS | (के) संबद्धखरूपः ॥ एवं च कुश्ब्दः कुशब्दवत्ककारादिषु ww cad शक्निग्रहात्कुशन्दस्य प्रत्निनिमित्तलम्‌। सबन्धश्चानादिवयव- हारसिद्धतादात्यम्‌। तादाक्येन gues प्रट्तिनिमित्तौरत्य शरक्नि- वेन तस्य ग्रहे बाधकाभावात्‌ | केचित्त MEY खरूपं कुशन्दलं सामान्यं तत्कादिषारोपितं प्रषटत्तिनिमित्त तद्यक्रिश्चर वाचिके- त्याः । तेन च "gana खार्थाश्रयः ककारो age इति ककारः कस्मान्नेति चोद्यपयेवसानम्‌। aga: कुवङुपद योभेत्भ- संज्ञापदयोश्च पर्यायतेति रक्‌ aa निरूपितमिति न af दोषः ॥ | अङ्गत्वात्‌ | (के) पदपदार्थकथनद्धारा वेदोपकारकलात्‌ | “मुखं याकरणएमि"- त्यादिनाङगलनिषपण्णच्च | प्रभानं च षटृखङ्गेषु व्याकरणमिति (मा) ९ भाष्ये । २ असत्तरूपः। क । ख । ग । TG र वाधिकेव्याद्धः। ख॥ ® करशब्देन । क RAW । इ ॥ BTL LI BML AR मदामाव्यपदीपीद्योतः। ११७ (अ. १।पा.६।अा. द) ( रदिरारेच । १।।१।१।) qurat भाय्योक्तेशच । “श्रस्यामिष्टौ arte प्रयोजकं नषेष्टिर- स्ति इन्दोवत्कवयः कुवेन्तो ति” श्य॒ख्याख्याविति सचे भागयोक्तः तस्मादङ्गत्मेव प्रयोजकमिति भावः ॥ ननु न्दसि विदितस्य aa कथं प्रटत्तिरत श्राह efefcfa i (के) तथा च स्भाव्यकारौयातिदेग्रा्सूचेषु छन्दः कायंमरटत्तिरिति भावः ॥ भाय जप्रत्वमपौति | (म) संहितया पाठे इत्ययः ॥ उभयसंन्नान्यपोति | (म) ga dq येषामिति वियः । संज्नादयदेतुकका्यंदभेनेन तद त्वकल्पनेति भावः ॥ ' ननु खूचाद्‌ादरेज्‌माचय्रदएपच्च एव प्रतीयते इति परन्नाुपपत्ति- रत ATS | उभयथेति । (के) सलगादिसंज्ञासु तद्धावितपच्छस्य SMITH AAT शनमाचस्यति भावः ॥ aa रिघभादिसन्ञाखतद्भावितानामेव aed Tad द्रति न eeeeenrr ener rer ९ “aanfadt” इत्यारभ्य “xfer भाव?” इयन्तं नास्ति । इ ॥ र्च्छर।पा०)द्‌द्‌॥ इ “ छन्दोवत्‌ waite भवन्तो ?› अतिदेशात्‌ | ATR मा॥ ११८ महाभष्यप्रदोपोयोवः। ( इडिरारेच । १।१।१। ) | (अ. ९।पा.१।खा.२) सोऽपि we: डः कितुञुचित इति ea ay हि तद्धावितासंभ- वादतद्ावितानामेव ग्रहणं न च तथा रहते इति “SHAT ART | ठद्धिशद्दे तन्तरादङ्गीकारे तद्वावितयहणं afgnena दितोयः we दति भावः ॥ ara दडिलक्षणो मयडिति । (मा) “नित्यं इडशरादिभ्य (पा) दति । we ‘gamer dyed बोध्यम्‌ । शद्धलक्षण दति पाठे एषां दद्धिलाभावेन समुदायानां इद्धलाभावादित्यवै; ॥ फिञिति। (मा) 'उदौ चां दञ्ञादगोषादिति । (पर) न च ध््राचामदडादिति (ष) फिनायेतसिद्धम्‌ । पुद्वावनिषेधोऽयावगृप्तायनौभायै caret *"जातेश्चेति (पा). सिद्ध दति वाच्यम्‌ । श्रावगुप्रायनेरपत्यं यवेय्थऽणो ख्यक्षचियाषंजित (प) दति शकि श्राख्शुप्नायमिरित्येवरूपं पितरि पुजेचेग्यते fafa ठु जितः परलाभावान्ञसिष्येत्‌ । नचा्राह्मणगोचमाजाुवप्त्ययसो- परंख्यानमिति afefe: । ब्राह्मणगोजे तदप्रटृत्तेः ॥ भाखे ane PASM Aree d २ Ge टदधिसंश्ादारा। क॥ RASA Ad ४अ४।पा९।२१६०॥ WHCIATRIS ९६॥ Caeimsia avy महामाव्यप्रदोपोद्योतः। १९९ (ख. [UT ALT ) ( डचिरादेच । १।१।९। ) रष विधिरिति । (म) पूरवैपदान्तादान्तलमित्यथः | तावद्भा ‘ST सवेना (षा) saree वतुनिंमिष्समिति पुंव्लनिषेध mfe: । यदि प्रथ- मपरे दोषो दुरुद्धरोऽ“स्ह प्तरो"व्यन्वयः ॥ भाय तद्वत्युत्तरपद्‌ इति । (मा) समासाचिक्रोन्तरपद शब्देन सामानाधिकरण्थायो्तर पदस्येत्येवं afgafafafa asafefcfa भावः ॥ तच्ाधिकारलचणायां कौजमाह तच होति । (के) न च श्रा श्रवतौति at: सवस्य ओः सवारित्यादौ टद्धिरू- पोन्तरपदसखभवः ) नचेकादेओे व्यपवर्गाभावः | ष्नेन्द्रस्येति निषेधेन भूर्रौत्तरपदसंबन्धिकायेखेकारे ग्राप्माक्‌ प्ररत्निखोका- रात्‌ । तया च सर्व॑श्ब्दान्तो टात्तले गरेषनिधातेनौ कारस्यानुदान्तले एकारे शस्य १्ध्‌।पा१।२८९१९॥ २ भ्ये | रवप ।पाद। द्‌ श२॥ 9 सर्वेत्तरपद सम्बन्धि । क ॥ १२० महामष्यप्रदौपोद्योतः। ( ठदिरादेष्‌। १।१।१।) (ख. पा.१। खा.) 'खरितो वानुदात्त (पा) दति पालकः afta: स्यादिति बाद्यम्‌ । तादुशानामभि- धाने दृटरृतरमानाभावात्‌। खरितलादाधिकारलाभ दरति बोध्यम्‌ ॥ अन्यथा टडेरिति । (कै) ष्ट्यात्मकतद्धिताभावाद्‌टद्धिनिमित्तग्रहएरमिति भावः ॥ ननु ANTE "अश SITE (पा) चि टाणशेसेत्यादौ इद्धिरूपसम्भवदत्यर्वेराह श्मथवेति । (के) व्यधिकरणवड््रोद्याञ्रयएसा मर्थ्यादिवव्यपरे गिवद्वावाप्रट्निरिति भावः ॥ तेषामेवेति । (के) एव शब्दोऽयं | fafa निमित्तले विगरेषणानामपि त्न मिति भावः ॥ ननु टत्तावमेदेकलसंख्यावगत्वेडवचनान्तेन faa होऽनुपपन्ञोऽत. श्राह. १अ८।पार।द्‌९्‌। २. रद्या्मकस्तदधिताभावात्‌ | क ॥ द ठचिनिमित्तग्रहणं वयधिकरणवड्कत्रोद्याश्रयणाद्‌ । ख । ग । 8 “aq MMS” द्र्ारभ्य “Mea न्तं नास्ति ॥ क ॥ ख । EVAN ५. अग्रं सारिन्योऽच्‌ । WAL ATR | BAR मष्ाभाव्यप्रदौपोदयोतः। द १२९ ( ख. र। पा. U1 SIT. द्‌) ( रृडिरारच । १।९।९। ) निमित्तेति । (के) aa श्काद्छ्येप्रतिपन्तिकाखिकं न प्रयोगसखमवाथोति न पा- aged te) न ख वेयाकरणएभार्यंऽपि निषेधापत्तिः + दृष्टापत्तेः | श्रत एव 1 अदैजमाचस्येति प्तेऽच दोषातुद्धावनम्‌ | तद्धावितानाभेवेति पच्चेऽपि भन व्वाभ्यासिति (प) @a रेजगेऽपि दद्धिपदसबन्धेन निषेधप्रडतन्तिरच खूपपादा ॥ श्रत एव ष्टे विकाशिशपेति (प) wa waar तत्संबन्धो दशित tas: । श्रादेज्माचयदणारेव "मालादौनांचेति (ष) साथकम्‌ । श्रन्यथाऽस्याटद्भलात्‌ "प्रस्येऽखडमि- (पा) त्येव सिद्धे fa तेन ॥ ---~---~-~-~~ ~~ a AS ~~ ----~~~ LAT । इ । ख। क ॥ कार्त ।ग॥ २अऽ।पार।ख३२। RAOMwasi gi 8 AC ARIAS yd ४ प्रस्छेऽरख्डमकर्क्यादौनाम्‌ ॥ WEI ARIES) समास खर- प्रकर्यो (सि at) | 16 ARR महामाश्यप्रदौपोद्योतः। ( दिरादेच । १।९।१। ) (च. LITER eT वात्तिकमिति | (कै) खभेऽतुकदु रक्रचिन्ताकरलं वाक्निकलम्‌ । एतेन aaa SUAS HAMS कात्यायनस्यायुक्ता दुरुकचिन्ते्यपा्तम्‌ ॥ प्रस्लावेति । (कै) वा्तिकेऽधिकारग्रन्दोक्तः स द्रति भावः॥ दद्यादरौनां सन्ना agg मिवन्धनषष्यतुपपननेत्यत श्रा संप्रत्यय इति ॥ (के) भाष्ये Ha (भा) दति । शब्दार्थज्ञानानामितरेतराध्यासादिदं नानुपपन्नम्‌ ॥ भाष्यकारस्विति । (कै) श्रधिकारं विनाऽषमर्यये दृष्टान्तस्य लौ किकसयाभावादर्थापरि- Ml दृष्टान्तातुपयो गाचवेति agra: | | वाक्वाध्याहारेणेति | (के) ददमिदानोमिति" वाक्याधाहारेरेत्य्ः॥ नुदौ श्रका- रान्तोत्तरपदतात्‌ we डोखादत श्राह aealfefcfa y (3) अन्यपदाथखाशाब्दलादछ््ौ SHAT श्राह समाहार इति । (कै) प्पाचान्तादि तात्‌ स्लौलाभावः। अरत एव चिसूोत्या दिसंगच्छते। ee ९ अवैव are | २ प्रा्ाद्न्तस्य नेति वार्भिक्रेन | वाख RIV el य्‌ ३०॥ मद्ाभाच्यप्रदोपोद्योतः। VRB (ख.९।पा.९। BIT ) ( डद्धिरादेच्‌ । १।९। १। ) बहसूचश्रब्द सैव तच्पाटादित्यभिमानः ॥ नन्वनथंकदृष्टान्तेऽेवन्तौ- व्यादिग्ययंमत श्राद यथेति ॥ (के) यद्यप्यन्विताथंकपद समूद एव वाक्यं तथापि भाग्ये ‘qeaqy एव वाक्यशब्दः प्रयक्तोऽतोऽ- agate वाक्यानौति (मा) न fangs i द्मरिति। (कै) विनाचार्याचारादिन्ञानेन ॥ पदायथोनाम्‌ । (के) | कुण्डमजा जिनमित्यारौनाम्‌ ॥ स्फगक्नतोऽपत्यं Waa: | उप- चारो नाम गौणौ इत्तिरिति wai यदस्ति । व्यवहारादिति । (के) अनेन व्यवद्दाराच्छक्तियद उक्तः स च शक्तियादकशिरोमणिः। भायये वेदे यान्निका (मा) दति | यन्ञकाण्डद्रष्टार षय इत्यथः ॥ बेदकटेत्ववन्ंश्ना कटै तेषां इष्टव्यम्‌ ॥ भाष्ये ९ पदसमूद्धेरखव। ख॥ = २. चेव भाष्ये | १२९ मष्ामाच्यप्रदोपोद्योतः। ( रदिरादेच । १।९।९।) (अ.९। पा. १। अआ. ३) देवेति । (मा) “'द्धिरादै्‌" समे Baw ॥ wT परक्र््यास्याननोत्या- दयितुमग्रक्यलादाद इद्धिशब्दस्येति ॥ (के) प्रत्यायनशक्तिः | (के) nares बोधजनने कारणगता शक्तिः । भागे उदाहरन्तोति । (मा) 'टृद्धिरारेजि"ति सुवार्थकथनाथं anna fa'fa दडि- faa तदु दादरणवेनाकार्षौत्‌ sate’ sata दिल्यृदादरन्तौ- त्यथः । एवं च agua प्रत्यायकलमादेचां प्रत्याखतं fauta “sfgueq’ षस्य संन्नावोधकवं दद्धिश्दसखय dad घ निणेयन्तौति भावः ॥ . तेन । (मा) श्रपराचायीक्तोदादरणेन ॥ नन्वाृति््नातिम्तद्धेद श्रारेच्चपि तद्भावस्त॒ न दद्धिग्ब्देऽपोत्यत श्राह आहृत्येति | (कै) asalfeftfa भावः ॥ “श्रनाङृतिरि"त्येतच्याय सिद्धं मित्या लाधवाधैमिति ॥ (कै) AAR AMAA: छत्छव्यप्रत्ययसंन्नाः तरियन्तेःत श्रा —, YAO SA २ अथौषौदिति र्नकौयपाटश्ालाश्थ we ॥ ॥ मष्ामाष्यप्रदौपोद्योतः | १२५ (अ.६। पा. ९।यअ. ) ( ढद्िरादेच । UU) प्रयोजनेति । (के) सति हि प्रयोजने तथा । प्रकते तु न तया 1" प्रयोजनाभा- वादिति भावः ॥ प्रत्यभिज्ञानिमित्तकम्‌ । (के। प्रत्यभिन्ञाप्रमाणकमित्ययः ॥ वस्हुतो भाखे अआङ्तिमत (मा) इत्यस्य मेदवत दत्यथेः । शव्ाभेदेन च तज्नारोपितः सः । श्रारोपितमेदे च जातिसक्वे न मानम्‌ । श्रत एव देवद त्तेत्यादौ न डगेषिति कश्चित्‌ ॥ स कथं टत्तिकारानिति। (कै) तस्थेवेति (मा) wae तदौयस्येवेत्यथे ष्द्ति भावः ॥ र्लिंगेन वेत्येतदिति ! (के) faassen: 1 इत्थं लिंगासंन्नेतिरं च वक्तयमित्यथैः ॥ ङकारादिषिति। (के) . धालादिपरितेवित्ययेः ॥ ननु anaes कतेऽपो तसंन्नाद्यभावे कथं तेषां निदटत्तिरत are भायये ne a Ne ne ee i ~ ~--~-~ ---~-~ --~~~----~ ern tte ९ “दति भावः इव्यारमभ्य “शघात्वादिपहठित्तेस्वित्ययेःः इत्यन्तं नास्ति ॥ रव ॥ २ लि्ेनचेत्येतदिति । = | द इत्थं fagrasfa ॥ क ॥ ard मद्दाभाष्यप्रदोपोद्योतः। ( खदिरारेच । १। ९।१। ) (अ. १।पा.१।खा.३) सखभावतः Tafa । (भा) तद्याच सन्ना dfaafata ॥ (मा) भाष्ये अपाणिनौयन्त्विति। (मा) श्रनन्तस्लेषु दोषविरिष्टपठने श्रानुनासिक्यादिवत्‌ भ्रतिज्ना- करणे च दुकषेयलादिति भावः॥ ननु भवतिजेनायेलेनारततद्भाव- प्रतोत्या at सति प्रमाणोग्रत दति aruefaagrat तु प्रमाण- माचार्यैः प्रकारान्तरेण भ्त TI: स्यादत श्राद प्रामाखमिति ॥ (के) टत्तिविषये (के) दूति प्रताभिप्रायम्‌ ॥ प्रमादः (के). पिगश्रा चारिसंवम्धः ॥ आगमः (क) संप्रदायः । प्ररतभागयोक्तिर्वा ॥ --~-" ~~~ „~ ~~ ~~~ ~~ --~-- ~ ee ~~ "~~~ ~~~ ~" ~~~ --~~-~-~-- ~~~) १ fanaa च । इ ॥ २ अभूततद्भावे छभवस्तियोगे संप्रद्यकत्तरि चिः। स ५। पा४। Gwe ॥ इत्यनेनाभूततद्धावेऽयं “चिः” ॥ मष्टामाच्यप्रदौपोद्योवः | ARO (UIA. Ut ATER ) ( ङदिरादेच्‌ । १।१।९। ) भाष्येऽनथैकेनेति । (मा) बोध्यायैर दितेनेत्यर्थः | तेन पारायणे सवंषामदृष्टायेलेऽपि दुष्टप्रयोजनरा दित्यूपमनयेकलं वणपद्द्ध्ाणामस्येबेति न्‌ वच्य माणवा दिप्रत्याख्यानाखंगतिः ॥ संन्नासंप्रत्ययाय। (के) संज्ञातलनिखयाय । भावये किमत इति। (मा) अ्रतस्तादृशरकन्तैकलात्‌ किं कथमयेवत्वं यत्‌ यतस्तद ्क्यनिरू- पणमित्यच्राथेः ॥ साध्वनुश्णसने (मा) इत्यनेन साधुलप्चस्याकाण्डता वारिता ॥ दन्दत्वादिति। (के) ` अनयोरि- (के) त्यस्य पदयोरिति fate । पदानामेव साधुलान्वाख्यानादि- ति भावः ॥ भव्ये अविशेषेणेति । (भा) प्रत्ययविगेषमनादायेत्ययंः ii नलु वणसमाश्नाये श्राकारादयुपदेेऽप्यादे च्छब्दस्य किमागतमत श्रा तेषां चेति । (के) संन्नाग्रदणएदारेणेति शेषः ॥ १२८ ARTIST ANT | ( द्धिरादेच । ९। १।१।) (ख.,र।परा.१। घा, 2) "तपर इति (पा) '्आादिरन्त्येनेति च (पा) तें छृतयोरादे षसंन्नयोदन्द निदैगेन इन्दशास्तेण छतं साधुल- frat: ॥ tafe तकूलकादिरन्येने" त्यनेन बोधितमित्या्- येन भाये | | र्ञ्मकछ्षरसमान्नाय उपदिष्टा (मा) यक्तम्‌ । ननु “उपसेनं पूवे परशे"त्या दिभिः प्रयोगनियम श्रारभ्यत एवेत्यत श्रा प्रयुज्यत इति ॥ (के) सखतन्तरस्येति | (के) गल्युपसगेनिरासः। तौ हि चोतकलात्रतन्तौ ॥ पदावयवस्येति 1 (के) *्रादिना द्योतकाः | युक्न्तरमाद | लोकेचेति । (के) शिष्टलोकाभिपरायं प्रयुक्तानां चेद मनुग्रासनमिति भावः ॥ केवलः | (कै) mew dag: ॥ भाय ९ खर ।पार१।द्‌.७०॥ 2 SLIM GN I ३ अतैवभष्ये॥ 8 अचैव कैयटे। ५ खदिच पदासम्बन्धः। द ॥ . मदाभष्थप्रदोपोद्योतः | १९९ (य.१। पा. BTR) ( डडिरादेच। १।१।९।) संस्कृत्येति (भा) | ९ापुलेमान्वाख्यायेत्ययेः । पअमिसबन्धः । (मा) पौर्वापर्लच्णः ॥ षथ्यभावेऽपि ॥ पनामिनभमि- (ष) त्यादौ ्रादेशदग्रनादाह स्थानेति । (के) ‘eet (पा) दूति सूचरगत इति ओषः) as fe aa स्थानश्ब्दौऽधिकरण- ययत्पत्याऽथेवाचौ भावय्यत्यत्या प्रखगवाचो च तन्ल्ेणोपादौयते । sau केवलाथंग्ब्द्‌ प्रा्षिशब्दं वोपाददौत । एवं च याऽभियोगा षष्ठो खा प्रसङ्गनिरूपितसबन्धार्िंकेवेत्येकोऽ्थः । दितौये तु षटो- शब्दो wana स्थानिप्रः | wa दति सप्तमौ वाश्यस्ारथष्याधिकरणत्वविवया बोध्या ॥ योगशर- wa य॒च्यते दति aren श्रादेश्वाचौ । ततोधऽञे आरात्‌ । तेन स्थानो खार्यामिधानसमर्थादेशवानित्ययं इति भावः ॥ wee तु १ साधुनान्वाख्यायेत्यथः ॥ इ ॥ २ उगवादिगगा्धवम्‌ | उगवादिभ्योयत्‌ ॥ अ ५ । पार LARA श्अर.।पार। य्‌ ४९॥ ४ न्यथा केवलाय शब्दं वोपाददौत ॥ इ ॥ ५ अशं आदिभ्योऽच्‌ । (शच WL TTR LGR) RAAT ॥ 17 ३) मदहाभाष्यप्ररोषोद्योतः। | ( इदिशएदेच। १।१।९।) (GRITTY Leg) षष्ठौ faféoe श्या निनो योऽयेस्तस्य ‘area उच्यन्ते न चारा देच्‌ षष्टौनिर्ि्टखानिनोऽथममिधेयलेन wars cae: ॥ षद्यधाभावादिति | (के) षष्ठो बोध्यसान्यर्याभिधानसामर्थ्थाभावादिति भावः ॥ ` तदथेसद्वावादिति | (कै) MIT स्थान्यथेबो धनसा मथ्येसद्वावादित्य्धः | away wa प्रसङ्ग एव सख चा्थेवत एव । श्रथप्रत्यायनाय शब्दप्रयोगात्‌ । एवं QUAI एव Bens: aay इति स्यान्यर्थाभिधानसम्- aq श्रादे$तेति वदन्ति ॥ | saratia । (क) वम्तुतोऽवयवषष्ठयेवागमा उच्यन्ते दत्य भास ¦ कलादिलि- FAAMITAA We | देेति। (के) देश्रविेषप्रतिपत्यर्थयन्नसाध्यागमप्रतो ति्ने aa विनेत्ययः ॥ ee खल्वपौति (मा) भासं पूवोक्रपच्ाणमसंभवं प्रतिपादयति तद्भाचष्टे विभ्रेषशेति ॥ (के) ~~~ = -----~-- ete ie ee ———— - “~~ RT ---~ --- ee = me ० १ “aru” इव्यधिकम्‌ । ख | २ प्रतोतियेन्नाभावेनेत्य्थः॥ क॥ ख ॥ et a “agrad विग्नेषणेति” द्रति नास्ति । दर| wing मदामाव्यप्रदीपोदयोतः । TRL (ULF I खा, ६) (afarreai ९। ual) अस्ति सामानाधिकरण्यमिति । (के) न चः aren संज्ञासज्ित्संभावनेतिं भावः ॥ इत्युभयोरिति । (के) विश्रेषण विगेव्यतलसंज्ञा संन्जित्वसंभावनास्ललम्रद शंनायेव्ययेः ॥ संज्ञासंज्निनोरपौति । (के) sfgerfeam fe खरूपेणेव fsa सजातौयाद्यागान्तरा- दिज्ातौयाच्च दोमादेव्येवच्छिनित्तौति विशेषणम्‌ । सन्नो च व्यव- च्छेद्यः सन्‌ fate: । विषयता विशेषषटपमपि तत्तयोरस्टेवेति भावः ॥ ufaatfa । (के) “द्यो डि प्रतोते”त्यादिना भाग्ये उक्रमेतत्‌ । यदा सत्यपि चवच्छे्व्यवच्छेटकभावे संन्नासंज्निनोर्विंशेषणविगेव्यभावो लोको न प्रसिद्ध इत्ययः ॥ ननु सामानाधिकरण्ये नाम दयोः शन्दयोरेका- भिधेयसंवन्धस्तत्त्‌' न॒ युक्तम्‌ । सामानाधिकरण्डस्य शन्द्धमेलेन विग्रेषणलादेथा्यंघर्मत्वेन विग्रेषणविशेव्ययोः सामना धिकर खमिति *भाय्याखंगतेः | संज्ञामं जिनो रे काभिघेयसंबन्धाभावेन संज्ञासंज्जिनोर्वा सामानाधिकरण्यमित्यस्ाप्यसंगतिभ्रत श्रा ~~~ - ~-- -~ ~ --~---~~--^~. नच तादृश । ख॥ २ “aif प्रतौतपदा्थकयोलेपके विश्रेबणविरेव्यमावो भवति? | aaa उक्तम्‌ ॥ द विदयष्यविश्ेषगणभावः॥ क ॥ख॥इ॥ ४ भाष्यासंगतिः॥क॥ ५ सामानाधिकरर्ण्रमिन्स्याप्यसङ्तेः | ख । इ।॥ LER _ महामाष्यप्ररौमोद्योतः। ( efaxity IIRL Rt) ( ख. १। पा, १। 3) तच्िति ॥ (क) भिन्नप्रटत्तौ- (कै) त्यनेन पयांयनिरासः। aaa इदं चिग्धम्‌ । “श्रत देवि az खति इडे ara विद्ये एतानि Ase मामानो"व्यादौ '"नामन्तिते समानाधिकरणे (पा) द्यस्य Mens ay “सामान्यवचनग्रहणमिति” तलूचरखभाय- विरोधापन्तेयेगपद धिकरणएवचमता परे पद्रौखद्मा वित्य समाना- धिकरणएशचणपुवद्वावशङकापरभाद्यविरोधापत्तेश्च विशेवणलादिकं चोपपद्यत इत्या fasrqafa ॥ (के) wa संत्नासक्निनोरि- (भा) व्यच संज्ञिपदेन रसंज्ञिषमपंकः शब्दोऽभिपेतः। ieee च शब्दः प्र्तिनिमित्तं afta amar) संज्जिबोधकशब्दे च संज्निगत- तन्तद्धमेः? प्रन्तिनिमिन्तम्‌ । एवं च टद्धिशन्दवदभिन्ना wee दूति बोधः । ` afgweany शोकसिद्धतादाव्येनेत्याग्रयः ॥ न्ये त्विति । (क) “सश्चास्चिनो सकं प्रटत्तिनिमित्तमिति सामानाधिकरण्यम्‌ | en ~ rn re १ष्घ८।पा९।स्‌७३। २ सं्तिसमपंकश्रब्दः॥ क ॥ द तत्तद्धमंप्रत्तिनिमित्तम्‌ | क ॥ ख | 9 संक्लासंज्ञिनोसलृङ्गप्ररत्तिनिमित्तमिति ॥ ख ॥ मह भव्यवर नेतः । = VRB (SUIT RI STR) ( शद्धिरारे च trait!) एकविभक्तिप्कलन्व पके WAT. । विभक्तिशब्देन Sat af । भाय्ये श रसंन्नासंन्निनोः (मा) caw तप्मटत्तिनिमित्तयो रिव्यः | अन्ये त्विति- (के) मतेऽरुचिबोजन्तु षप्रतौतपदाथैकयोरिति (भा) बङनो टिस्वरसभञ्गः | "विशेषणविशेष्यभावो भवतौ- (मा) त्यस्य तद्थप्रतिपादकलं भवतोत्यथेः॥ ननु वैयाकरणानामादे- च्छन्दः प्रतो तपदा ये.एवेत्यत श्रा a इति । (के) टद्धिशष्दार्यान्वययोग्य इति weiss zea: । केचित्तु दृद्या- fener: TERT wa afgneerfire श्रादेच दति “ate: | age हरिणा १ र्कविभक्तित्व त्वच ॥ क ॥ 2 “विशेषयाविश्येव्ययोवां संश्नासंल्िनोवा” इत्च ॥ द Baa भाष्ये ॥ ४ Haq भाष्ये | १५ Tala Taga आद ॥क।ख।ग। इ ॥ q इति Wa: pall Rs ; शदौपोद्योतः। { दिदे ।९।९।१।) (ॐ, ९।पा.१। खा ह। दृद्यादयो यवो (दाः खरूपोपनिबन्धनाः है पप्रा ¢ use सम्बन्धं यान्ति संत्निभि- ५ रिग r gl fiarg चेकविग्रेधकप्रतो तिजनकलमित्याङः ॥ भाय TATA (मा) (ति । प्रत्ययः । श्रनोयरिव्यादौ। © लघ्‌वथेमि- (भा) त्यस्य लाघवाथमित्ययैः ॥ न मांसपिण्ड इति । (भा) दुरख्थस्यापि नामोचारणएमाेण दानादिषभवादिति भावः ॥ सतो Et (भा) त्यादिना न भावष्पं पिवकितम्‌। श्रभावस्दापि लोपादिसन्ञाद- श्नात्‌ । नापि विद्यमानलं प्रत्ययविधौ संज्ञाविग्रष्ट्ापि विधा- नादत श्राह ` बुध्यति । (के) श्रत एव “सावणिभवितामनुरि्त्यादौ न दोषः। एवं च सच्छब्देन वं बुद्धा विषयोहतलं विवचितमिल्यथेः । बुद्धिसत्तास- १ प्र्वायितेः। सम्‌ ॥ २ पूवेवुद्याविषयौहतल्म्‌ । द्र ॥ ` Awa, (a. U1 पा.र। ख. ) भाविष्ट ‘waa: wea बोध्यत दरि. पूर्वा रितस्येव NAT ATR शब्देन पवेमिति ॥ (के) भा माङ्गलिको (भा) मङ्गलप्रयोजनः | मषशतोऽ- (म) थतः । एकेकं सूते शास्त्रमिति शास्त्रौघस्य (मा) दृत्यम्‌ | मङ्गलादौनौ- (भा) त्यादिना खप्रयोजनं ओटढप्रयोजनं चोक्तम्‌ | प्रथन्ते | (मा) विस्ततानि भवन्ति । तेन समाततिरयाकन्ना-॥ अथल्वन्धथेति । (के ) Aw ay seq दद्धिरिव्याकारः। areas स्ञानस्याऽऽस्तिविधया हेतल्ादिति भावः ॥ ad afe दद्धिगश्ष्दस्य संज्ञालप्रतौतिरत ATE | een -~-~ --~ न~~ ee “~~ ---- -----~--=-- ^-^ > Ly ® ~ ९ Tay we7—1 ख । Auteta: | (ख. १। पा, ६। eR) त्विति । (कै) cmt दद्धिपदाभिना इत्यथः । एवं चातु- A बोधजनकश्रब्दोच्चारणं मङ्गलाय gen. श्रचेक शब्दः प्रथमांकः | प्रथमं तयाकरणं मङ्ग- a4 शान्यत्रापि तथाकरणम्‌ sem विधेयभावेनाग्बये , साधुलभिति भमवारणायमिल्याङः ॥ परिभाषेति । (क) तदा fe यच्राऽएक्तपदं तजेकालि्याद्युपतिष्ठत दत्यर्थात्‌ प्राथम्यं य॒क्मेषेत्यथेः | TEA ददं टद्धि्धषेऽपि सुवचम्‌ । किं चेव- मप्करसंज्नायामित्यादिमायवा्तिकयवहारालुपपन्तिः | केचित्त परि- भाषालेऽपि एकाल्‌ ‘nea 'दत्येतद्‌देगेनाएटकपदवद शरस्यलं विधे- यम्‌ । पदपरलाथेन्तवापि लकणवश्चकलेन स्सामानाधिकरण्यान्व- या्न्तावत्पर्यन्तशच्णाया उवितत्ात्‌। पदचयाध्याहारे गौरवाञ्च ॥ e ~ NAW ॐ ४.९४ ६ पूवं एवंच परिभाषातेऽपुदे लेन Tea शवं पाठोयुक्ः। Wea य- त्यासाद्बोधरदरभयोः सम इति वदन्ति ॥ भाय 0 छनुवतत्यस्यादिति । (मा) तच्चा सम्नद्धवहव्यवायाद शक्यमिति भावः ॥ १ रक्त खकालप्ययः॥ ख ९।पा२। ख्‌ ४१॥ २ द्र्यादुदेेन ॥ ख ॥ 2 सामागाधिकर्खाथे' तावत्‌ | ख ॥ 9 Fea पूवैपाठो युक्तः । ख । ग । द ॥ मङामाव्यप्रदौमोद्योतः | . १९ (अ. QL पा. QI च्या. ) ( शडिरारेच । REIL) अस्थाने । (मा) अनवसरे । भिद्यते । (न) = विखखणं भवतौत्धयंः ॥ आअभिसम्बन्धः | (मा) संन्ञासंज्जिभावः । ततो ara wag इति भावः॥ तस्याङतः (मा) we Aaya इत्ययः ॥ तथा च तेन॒ कथं प्रतिपत्तु शक्य दति भावः ॥ छथ तत्रेति । (मा) अनुमानादिना WIA इत्यथः ॥ सतो दद्यादिषिति। (के) खतो निष्पन्नस्य ॥ संन्नाभावात्‌ । (मा) सश्नाखम्बन्धात्‌ ॥ तदाश्रये (भ) aya । संन्नया संन्िविधायके ma ‘wets: (पा) इत्धादौ शद्यादिपदेषु ९ Wadia । ख ७ । पा। TALE 18 Re माहामाध्प्रदौपोश्योतः। ( ठडिरादिच । \।१।६)) ( अ. ९। पा. ६। खा. ३ इतरेतर!श्रयत्वादप्रसिदधिः (मा) वाक्यारसिद्धिरित्यथेः ॥ अविद्यमाने सम्बन्धष्य वक्गुमशक्य- दिति qe’: ॥ वदनक्रियायामितरेतराश्रयलाभावेऽपि तत्‌ कत ' दत ॥ ` नो (के) सामग्यन्तरेति। (के) कारणान्तरेत्ययेः ॥ खेचकम्‌।( भा) कौलादि। न च सामान्यलचणया शतभाविसकलविषयकश्र- करग्रहः संभवत्येव । waa तवापि तत्त्वो ्वुदधावसननिहितसकला- कार विषयकं त्रिग्रहासंभवेनानुवादेऽपि दोषः QI | सामान्यलचणा- नङ्गोकारेऽपि श्क्तिगरहनोधादौनां समानप्रकार कलेनेव कार्य॑कारण- भावाश्युपगमान्न दोष इति वाच्यम्‌ ॥ जातिप्रकारकशक्रिग्रदश्य खाश्रयो्धतसकलव्यक्तिवोधकलेऽयनुत्पने ANITA वक मश्रक्यतया भाविययकर्जात्याश्रयलाभावात्‌ तद्बोधाखंभवेन "सजेटेडिरि- (मा) ay astute: परस्पराश्रय इति भावात्‌ । 'हदिरादेजि- (पा) त्यस्य विमानेषु qfeey चारितार्थन भाविनामुदे्छलासंभ- nt nt --9-9- -- ----- ----~ tt nner cman ne re ee ९अ७।परा२। Trey RGTLIMRI Ay महाभाव्यपररोपो द्योः | १६९ (a. UAT REET द) { इद्िरादेच । १।१।९। ) aq aa दद्धिपदस्य शक्तियदहासभवाच्च । यद्यप्यस्य खूनस्य wea वयेत्यादाविव भाविखंज्ञा विक्नञानेन सिद्यति। यथात तचोत्पत्यन- ACP CAMHS HAS ATR SHIT! HATTA प्रकृतेऽपि । ae चेदम्‌ ‘evga (पा) दूति aa | भायये । aura वास्तवसेव परिहारमाह भाषे सिङ्न्त्विति । (मा) एतच्च मज्ूषायां विस्तरेण निरूपितम्‌ | न्यायेति । (के) प्वच्छयमाणएन्यायेत्ययंः ॥ ननु ब्टद्धिवस्येत्यादौ ससुदायासंभवात्मत्येकमेव daa wre , अन्यथेति । (के) एवं च तमादाय aafa संभवः। उन्दनिर्दशात्ससुदायस्येव स्यादिति भावः tl समुदायेति । (के) “माता पिचोम्डेतेऽहनोः'ति agate afed a तु क्रियानि- ष्यत्तौ दति भावः ॥ ९ इग्यणः HAIMA | खर ।पा। | ४५॥ २ वच्यमाणन्यायेनेव्यथेः ॥ क ॥ 2 रद्धियस्याचामादि्तदम्‌ ॥अर।पा१।दष््‌ ०द॥ १४० महाभाव्यप्रदोपोद्योतः। (श्डिरादेच ।१।१।१। ) (अ.१।पा.१। या, १। उभयेति । (के) खसु रायेऽवथवेचेत्यथेः | उभयचर तात्पर्याभावे डेतु- यंगपदिति। (के) फललाभावादिति भावः । यद्यपि vate: प्राप्रोति } तयापि समासविधिनियमोभयपरत्वे गौरवमिति sat लिङ्गवकरपनभे- वोचितमित्यच तात्पयेम्‌ ॥ भाष्यकाराश्विति । (कै) तदेकदेभ्रोत्ययंः | दे इत्यनुदृत्येव सिद्धे उभेयदफं wera: मिति भावः ॥ न श्चापकादेव किन्त युक्तितोऽपि प्रत्येकं secre भाषे प्रत्यवयवमिति । (कै) रत्येकं वाक्यपरिसमािमुपक्षम्य मलयं भुनिसमाधुक्तिरथुकत म हि मुष्य्थीऽजष्वाक्यारथंः किन्तु न्तायौऽत श्राह अचेति 1 (के) TRING अअ ` प्रयोजकनव्यापारसख्य समुदायविषयलसंभवात्‌ पशग्रहणम्‌ | तच्च प्रयोज्यव्यापारशूपभित्याह तश्चति ॥ (के) मतु विशिष्टपरिमाणखादनोयसख भोजनक्रिया समुदायप्यि- त्यपि am शक्धमत श्राह ९ सन्धयो aay: | ख| मद्ामाच्यपरोपोयोतः। १४१ (अ.६। पा-६। खा. ९) ( afgcreq । ९।९।९।) दत्तिफसत्वाखेति ॥ (के) सर्वापि किया प्रत्येकं समाप्यत इति भ्रमो म कायं Tare नाय्येति ॥ (के) गौतादौति । (कै) श्रादिना नुभ्तवाद्यादि । weed’ duet वणां श्रेति | लच्यानुसारात्‌ तज समुदाये वाक्यपरिषमातेराश्रयणएमिति त्वम्‌ । प्रहतेऽन्यतरन्यायाश्रयणे हेतुमाह afadsfa ॥ (के). लिङ्दिति। (के) “vaggfafa”’ निषेधबाधना्थं fe तदिति aa नच नामधेयरूप"मालादौनामादयुदान्तायेन्तत्‌ । तस्स वा नामधेयस्येति पचे उद्धलादिति वाच्यम्‌ । “श्रमिव्यक्रेति”” न्यायेन तजाप्रटत्तेः ॥ ‘agzra समाप्तौ afirare अच एतस्येति । (के) एवंचारकथितङूचे दण्डिरिपि परिगणएनौोय इति wa इत्येके ॥ १ खत्यवाद्यादि । ख । २ अन्व यत्वात्‌ | ख ॥ Q प्रस्येऽट्डमकव्यादोनगाम्‌ । अ द । पा२। Ese | सिदान्तकौमुयां समासखर्प्रकरणे ASA | Sat च । BEIT RIA H SAM आादयुदात्ताथ- मिदम्‌ ॥ . ४ समुदाये युक्छिमादहइ । ख ॥ ९ qafat ।अर।पा४।७८५९। १४२ मष्टामाष्यप्रदरोपोद्योतः। ( इदिरादेच्‌ । १।६।१।) (अ. १। AT, UI आ. SUAS प्राधान्य WATTS VAT गर्गा TWA! दण खसंप्रदानकदानानुकूलयापारानुकरूलव्ापारः श्रासनरूपोऽथः । शा. सनं नियन्त्रणम्‌ । aa धन्त इव कन्तुरित्युभयोः केलम्‌ । कै प्रत्ययसमभिव्यादारे धालथंप्रधानव्यापार विग्रेषणएफलाञ्रयतेन गर्गाणां Wee प्राधान्यरन्त्रैव प्रधाने कमणि लकारः | प्रधानकर्मख्ास्येये लारौनाइदिंकमणाम्‌ cam: ॥ दुहादिष्वष्ाप्रामाणिकः पाठ इति वच्छते । ्रपादानस्यानप्रात्ता (क) दूत्यनेन चानुटेश्यलमाचरमभिप्रेतमिति परे ॥ wae प्राधान्यमिति । (के) श्रारौरामिहननलच्णदष्डव्यावन्तेनेनेति भावः ॥ नन्न्तरेणा- पौति वाच्ये सावेकालिकास्चप्रतिपाद कमपि श्न्दरडितमयुक्रमः श्राह | न्यायादिति | (क) श््तद्‌ण्डनन्यायैत्ययः ॥ योगविभागेति । (a) तिडन्तसमासायेति भावः ॥ ara rr १ न्त इव । क | इ ॥ २ प्राधान्धात्तवैव | क ॥ इ श्रतदग्डनन्यायादिल्यधैः | क | महामाष्यप्रदौपोद्योतः। (ae (a. R11 UST) ( डद्धिरारेच । १।९।९।) fanafafa । (मा) । चतुयौ तत्पुरुषः ॥ | तपरकरणं क्रियते (मा) दूति । पाकं पचत तिवल्छामान्यविगरेषभावेन सद प्रयोगः | श्रालजातेभिंन्नकालावणेट्ित्वाभावाद्‌ दितौ यमाश्रयति | व्यक्तिरिति॥ @ यद्गुणस्य क) safe asatte: ॥ भाष्ये किच कारणमिति। (मा) ्निमित्तकार णद्ेतुधिति (व) Bat प्रथमा ॥ अस्तिप्रयोजनमेतदिति (मा) काका दचितमनु्रयं प्रच्छति किं wel fat (मा) fa तौति प्रश्रे ॥ इति । (मा) ददं वक्तवयमित्ययेः ॥ acre भेदकत्वादि- (के) त्यारि 4 । १ अत्वनातिः। ३ । ड ॥ १ निभित्तकारगददेतुष सर्वासां प्रायोदश्रनम्‌ | दति वार्तिकेन ॥ १४४ महामाच्यप्रदौपोद्योतः। ( इडिरारेध । १।१।६।) (च. १। पा.१। Ty) ` जात्याद्मनेकते ब्क्रिभेदारैवोपपन्तेने pws xz. ञुदाइरण स्यादत श्राह उद्कत्वेति ॥ (के) पशरात्म्रब्दो दइव्यवाचौ भाषे | ‘arent युवेति (भा) भाषे खामाष्यां न जहातौ- (भ) waa: | एतेनाभेदकले प्रत्यभिन्ना प्रमाणं दशितम्‌ ॥ नलु aug. भयाङ्गोकारे खण्डिकोपाध्यायचपेटादानं विरुध्येतेति qi यत उभयमिति लोकमाचजविषयमिति न विरोध care ्राम्नायेति ॥ (के) मनूभयोरपि न्याख्यलप्रतिपादनेन किं पुनरचन्धा्यमिति (भण) प्रश्नोऽयुक्रोऽत रार ˆ शस्त्रे इति ॥ (कै) छचति । (भ) निरधारणसप्नमो नेति भावः ॥ ९ “एकोऽयमात्मा उदक नाम? द्यादिना | २ wet वालो युवेति | क ॥ महाम्थप्रदोपो्ोतः। १४५ (GUI पा.१। खा. ३) (खडिरादेध्‌ । १।१।९। ) ‘gare न्धाखमिति । (भ) विध्थाण भिश्ञविषय इति te: तनेतत्कतस्सापि अप्रत्यय दति fader | श्रतस्तथेव श्नापकसुपन्यस्यति यदयमिति ॥ (भा) WIAA । क) खशब्दनोपाटानरूपम्‌ ॥ कथमिति । क) यथा बध्यादेओे उदटान्तनिपातनेन एकाच (पा) दति सषरस्धमेकाच ग्रहणं न कायंमिति ॥ यः खरः प्राप्त इति । कै) हन्तेरतुदात्तलादलदात्त त्यथः ॥ न चेवमख्थादौनामायुदा- तलेनादेशानडः श्थान्यतुरूपेऽनरात् उच्चार्य उदान्तोशारणं विवच्ाथभिति चज्रापितेऽपि यथंसुदात्तयणएमिति वाच्यम्‌ । पर- माधिण्ब्दादावन्तो दान्ते sergeant स्थानिलेन विवचा्यां मानाभावा दि्याश्रयात्‌ ॥ नन्वेवमपि चतसय्याद्युदा्तनिपातनसाम- Bera दत्य ष्चतुरः wat (पा) त्यच्याप्रटत्िरिति भाय्योक्रमलुपपन्नम्‌ । चतुः शब्दस्य १९ nad ज्धाय्यमिति i क ॥ च्ञ ।पार। Arey द चतुरः MITE TRA १६० अन्तोदात्तविधायकमिदम्‌। 19 ५ त प प प १, १ १४११ १, २ रिरि मिपि के ced AHTATAAT TATA: | ( डडिरदेच। ९।१।१।) (ख. ६। पा.१। चा.) ‘a: संख्याया (ध) इत्याचुदात्ततया तत्खानिक शतरि श्थानिखरेणाथुदा तोशा रणोपपल्या चतुरः शसौ- (पा) द्येतदाधकलायोगादत राश अन्ये त्विति ॥ कक) एकश्रुतिख विभाषा च्छन्दसमैति (पा) वैकख्धिकौ । तत्पाठे कचिद्‌ दात्तोचचारणं विवचा्थम्‌ | चैखधंण पाट- afi प्ररतख्चस्यं श्रापकमित्यविरोधः | अन्येतु (के) दत्यरुचिवोणन्त॒ निपात नामान्यादृपे प्रयोगे प्राप्ेऽ्याबूग्रपरयोग- करणम्‌ । तद्रूपाश्चन्नात्तजतजोद्‌ान्नादि विवा | TACIT (प) दत्यजापि *दन्दप्रुक्रान्तोदान्ते उच्चारणोये श्रा्ुदान्नोशवारणं १ त्रः संस्थायाः | आदुदात्ताथेभिद्‌ पिट्‌ जम्‌ । मा २। ङ ५। २ विभाषा न्दसि। Bem Aad रकश्चतिविधायकमिदम्‌। ३ यन्नात्‌ तघोदात्तादिषिवन्ता | क । a विचतुरोः feat frente । अ ७ । पार Ged t ५ इन्दरप्रयक्तेऽन्तोदान्ते। क । ख । ६ ॥ मदामाय्यप्रदौपोद्योतः । . १९९ (BRITE शा. द) {डरे eet trai) विवचाचेम्‌ । समप्णाष्टाध्यायौ शआरचार्थेशेकमत्या पठितेत्यच् a मानम्‌ | कचित्कस्यचित्पदस्येकश्चुत्या पाठो यथा | ष्दाण्डिनायनादि- (भ) ga रेश्छाकेति एतावदेव भाव्याक्ञभ्यते । यद्य्ध्येतार्‌ एकभरतये- वाङ्गानि पठन्ति ब्राह्मण्वत्तयापि व्याख्यानतोऽलुनासिकलादिव- दुदान्तनिपातनादटि न्नानभित्याङः ॥ स्वरितादेरिति। (म) भासे उपलचणम्‌ । उदान्तारैरन्तानुदात्ता्च प्राप्रोतौद्यपि | बोध्यम्‌ ॥ छ्रा्रौयमाण इति | (भा) शब्दम निपातनेन वाऽऽग्रौयमाण tara: नन्वेवमनुटान्तादिः- ग्रहणं व्यथे स्यादत Ay अजिति ॥ क) रेजयन्तपरलमित्या इदं awifa (भग) भाव्ये । चतुमाजोऽपि ga: षडचलावैच (पा) दति wa भाय we: ॥ कायंकालमाभित्य नोदयति | THC WMS! स्‌ २७४॥ २ Wala च भाग्याह्लभ्यते । क I द ञुतावैचद्दुतौ। सस पाश्। Treg a १४८ महाभाष्यप्रदीपोद्योतः। ( डडिरदिध। ९।१।९।) (अ. १। पा.१। या.) नन्विति । (भा) श्रयं भावेः | तत्प ‘aaefate (य) ल्यादौ उपथितं efacefata (ग) पदैकवाक्यतयान्वेति। एकं दद्धिपदं तु प्रत्यभिज्ञा माचफलकमनु- वाद एव । एवं च waar सष्टमेवेति । उत्तरस्य वयं भावः। ९%श्रनुवादकल्यनापेचया स्तत्रोपयथ्ितं efauietafa (ष) ava श्करिग्रहं सम्पाद्य वाक्यभेदेन खजेदेडिरित्य- (पा) erm बोधयति ॥ “ज्योतिष्टोमेन येते्यादौ तु शक्रिग्रादक- श्राख्ान्तराभावादगत्धा विघावेव सामानाधिकरष्णान्नामधेयलाव- गतिः कल्यते +. स तु विद्यमाने शक्रिगराहके तथा कंर्यनसुचित quran चेति ॥ यन्तु का्काखपके दद्धिरादेभ्‌ १ ऽ ।पा२। TAs 2 सनुवादेत्वकल्यगापेच्चया । क । ख । ग। इ ॥ र यधोपर्ितम्‌ | क । 9 अनुवादकत्वकल्यनम्‌ । क । Ky "परस्यानुवादत्वकल्यनं चैति, इति ख uaa नास्ति ॥ महामाष्यप्रदौपोद्योतः | १४९ BUT RST R) ( डडिरादेच्‌। १।९।९। ) इडिरादेजि- (षा) दू्यादर्य टद्धिपदं तच्ादे जिल्युपतिष्टत इत्ययः ॥ यथा च व्योति- छटोमादिपदानां यागविधावेव सामानाधिकरण्यानज्ञामधेयलावगति- aanfa ““ग्टजेटेद्धिरि"व्यादौ सामानाधिकरण्णान्नामधेयलाव- गतिः । उपस्यापकेन दद्यादि पदेन sree at बोधनात्‌ परं संज्ञादचत्वावगतिरिति,ः । तज्ञ । ष्कायेकालं संज्ञापरिभाषं भस्येत्युपस्थितमिदं भवति | ्यचिभमि- (ष) तौति। "ष्यङः संप्रसारणमिति (a) "सू चस्य way कायकालं संज्ञापरिभाषं nee: प्रर्येत्युपस्ितभिदं भवति ॥ ‘gee दिवचनं प्रश्द्यमिति" (प) १ संज्लाखचत्वावगतिरिति चेन्न। कं २ स्पद्ाचेयं परिमाषेन्दुश्ेखरे ॥ अर पा०।ख१८॥ SBC ACI TRI ५ खज भाष्येण | क I टकर पा ए८१६॥ © दैदृदेदितिदचष्य - । सम्‌ ॥ १५० मदामाश्वप्रदौपोद्योतः। (ददिरारेच्‌ । ६।६।१।) (ख. पा. आ.) | ‘gear मादिति (भ grenade’ च विरोधात्‌ । लद्रोत्या qafeatae भवति शधचोतोल्येव ane श्यात्‌ ॥ “we संशञे"त्यादिप्रतद्ज्यवा सिक- विरोध । प्रकारान्तरेणचत्य तम््याख्यानपरभाव्यविरोधशच | किच्च खजेटेडिरि- (पा) त्यादि ङ्ख्द्या दिपदानां तदुपख्ितिसम्पत्या चारितार्थेन ate श्यापितपदायंऽवये मानाभावात्‌ ^तजेकंपरिभाषा”लुपसि्यापत्निः। टृद्धिपदेनाविधानात्‌। “जेटेद्धिरि त्यादौ दक्पदोपस्थापकस्यापि बिधेयाकाङ्काख्लात्‌ विधिविषये एव तत्मडन्तेश्च भवत्येवान्वयः | भवं च श्यो तिष्टोमवाक्यादैलकप्येना ज नामधेयता दुरुपपादा | किं TTS Sal बोधनात्‌ संन्नासूजलं वा “टकोगणे"ल्यादि- वदुपद्यापकलात्परिभाषालं tare विनिगमकाभावः। दद्यादिपदे- ट्या बोधनश्च genes | श्रतुवादेऽपि संशनासूचोपथितिः ` Sereno ger (प) १ अर।पा९।२१२॥ अदसो मादिति fH | सम्‌ २ पश्चतोग्येव | क ॥ ३ ara SHA ॥ 8 र्वं व्योतिष्टोमवाक्यात्‌ | क । ५ यअ ८।पा४। Swi ACTA UTA | १५९ (GIR पा, REST द) (डडिरादेच । ६।६।१९।) 'वदियस्ये- (पा) | ह्यादिविषये भा wef दिक्‌ । ara किं तकार इति । (भ) we तादपि परस्तपर camplgad दति गेषः॥ सम्बन्धाभावादिति। क) गेषध्ेषिभावाभावादित्ययेः ॥ तान्तस्य पदलाभावे अशलं न स्यादिति भावः। भ्रातुषङ्किकं wel दशंथति ज्ञापकदारेणेति ॥ क) VHA Vl द्‌ oa १५२ महामाष्यप्रदौपोद्योतः। (इको शुण्ड L118!) (अ. ९। पा, ९। खा, १। इको गुणवृ | १।१।९॥ —— = be शण्टद्धिगरदश्योत्तर च निषेध्यसमपणायावश्छकलेऽपि इक्‌ पद- सेकः शयान द्रतय्थायंमावश्कलेऽपि योगविभागविषयकोऽयं wat भाथे इग्ग्रहणमिति ॥ (भ) ममु दृग्‌ ग्रहणेनाकारादौनां निटत्तिर शक्या कत्तेमत श्राह स्थानित्वस्येति ॥ क) ननु MACS द्युदाहरणादाने Fata च अ्रकारोदाहरणा- दाने fa बोजमत श्रा च्राकारस्येति ॥ क) afafaat । क) सिचि दद्धिबिधौ श्रयासौदित्यादौ । श्रपवादलात्‌ शगिभ्वा सा बाध्यते इति alan दइतरटृद्धिविधौ सम्भवेऽप्याह विशेषाभावादिति ॥ क) अकारस्येति। ॐ) | महाभाष्यप्रदोषोद्योवः। Lue (@. AT RIT १) (इको THR । ९।१।३। ) 'शयस्लोपाविति ध) | पूवैविप्रतिषेधेनातो लोपस्य टद्धिगणएबाधकलादिति भावः । पुजीयतोत्यादौ लविगरेव इति बोध्यम्‌ ॥ ऋकारस्य गुणः । (भा) प्सार्वधातुकाधातुकयो- (पा) fata ॥ नन्वेकारोच्चारणएसामर्थ्थार्‌ गुणे नेत्यत श्राह wafafa । क) सवधां विदत एव प्रयन इत्यभिमानः ॥ चङ्खंधातुकोपदेश इति । क) गणएनिष्यन्नख तदुत्तरकालिक इति भावः ॥ ष्प्रतिपत्नि लाधवम्‌ । क) प्रकरियालाघवम्‌ । ` “तेभ्योऽपि विढतावेडै ताभ्यामेचौ तथेव ख” दति पारिनौयभिचोक्रः ्रथन्नलाघवमपि बोध्यम्‌ 1 | इग्‌ ग्रहशेति । क) ततश ९ “ रक्लोपावियङयगगुणढजिदो्चेभ्यः पूव्येविप्रतिषेधेन” | खतो लोपः (खश ।पा8। द्‌ ec) इति दरख्धवाक्निकम्‌। र &9! ut Ri ares र प्रतिपन्तिलाघवाधेमितस्ि ॥ 20 wus मदहाभावष्यप्रदौपोद्योतः। ( दको qozat ।९।१। द|) (ख, ६।पा.१।या.३) 'मिदेरिति (षणे मावयवषष्टौ ` किन्तु खानषष्टोति सर्वादेशो gu: च्ादिल्यरथः। भागे नैतानि सन्ति ्नापकानौति | (भा) इचिन्यायेन | “ननु नेताजि सन्ति ज्ञापकामिः दृति प्रतिन्ना- याये ज्ञापकसषम्यनमयुक्रमत श्राह विशेषेति ॥ ॐ टकः far ज्ञापकं a विधिं प्रतौत्यादिविगरेषप्रतिपादना- येत्यथेः ॥ wed केचिदिति ॥ कक यद्युच्यते इति । क) समुद्धयार्या पिश्रन्दमेतिगेषः ॥ आयेन । क) सामथेप्राप्तेन | aye agagy इति भावः ॥ ` प्रलायत इत्यादीति । @ श्रादिना जग्ला वित्यादि ॥ नन्वेवमा्मपि aaa नहि तखे- कारो निमित्तं म्ले द्रति पाठेऽपि इुकरवार्‌ wa श्राह SLL TES TICLES त कत PTOI sl|sey २ भङ्स्य भङ्गः aga दति भावः।क।ग।डइ्‌॥ ३ म्लायत षति इ । ख। ग। मष्डाभाच्यप्रदोप्रोदययोतः। ९.४४ (4. U1 पा.१।खा.३) ( इको Yasar । ९।९। इ। ) ‘a ध्याख्येति । जक) var दूति रता्चनिदैगओरेनेकारोच्चारणएस्याच्चावाध्रकलन्ञापना- दिति भावः॥ न चास्य सौजत्वम्‌। बाधकलमङ्गोरत्य awa नाचेचयाऽबाधकलज्ञापनस् Baars: ॥ न च रेग्न्दादिभ्य श्राचारक्रिपि रायतौत्यादौ daca ग॒णः स्यादिति वाच्यम्‌ | una श्राचारक्रिवभाव एतद्‌ भाव्यप्रामाण्ा दित्यरोषात्‌ ॥ गुणवदिति । ञे) Qua दृष्टान्तः ॥ ननु पररूपेऽपि गष्णनामभ्द्भकतचा कदा- चित्छातुनासिकोऽपिस्यादत श्राह रूपग्रहणस्येति ॥ क) | परे तु WT पररूपश्ब्देन Wr वा यदुपल्ितं रूप प्रयोगच्छं तस्य यदम्‌ । स्थाने जायमानः fa गुणक दत्याकाङ्खम- यामन्तरतमपरिभाषयोभ्रयगुणएकः । प्रकते चोभयान्तरतमासम्भवात्‌ परग्रन्देन यद्भुणएकस्यो पखितिस्तहुणक ख भविव्यतोति भायया- याद पग्रदणस्ेत्या दि चिन्त्यम्‌ । गणनां गन्दतादिवत्‌ शब्दरूप- लाभावेन व्याृत्यसम्भवश्च रूपय्रदणनेत्या्ः ॥ नतु गमेरप्ययं इ इति (भ) भाव्यमनुपपन्नं गमो WY ~~ een nn ~~~ ~~ Soe --~ -=~ न= ज prema = ~~~ ---* ad ----~--- ९ न्‌ ध्याख्येद्रति। क॥ २ “ध्या इतिः इति नास्ति। क॥ 2 भाष्यकास्प्रामाण्यात्‌ | क ॥ १५९ ACHAT ta: | ( इको शगडदधो । १।१। ३। ) (ख. ६।१ा.१।अा.द ) अन्तात्यन्ताध्वदूरपारेति (ष) सज पठितेन, | "अन्यापि दश्यत इति (वा) वाज्जित्रेन मगोऽग इत्यादौ we सललादत श्राह सत्तम्यामिति । क) सप्तम्यां अनेरि- (प) wat पठिते "अन्येपि दश्यते (पा) दति सजे free सर्ोपाधि्यमभिदाराथंसेन" तेनेव पर्य नतरादपि डे fag “अन्तात्यगतेति” प्रकरणं वा तकं न काये- मिति भाषः ॥ ara RAIA श्चकार इति (on) ara श्रान्त्यादिति भावः ॥ नतु (तनोतेडेउः सनवश्चेति डित्करणान्‌ १ अन्ता्यन्ताध्नदूरमारसर्वानन्तेषु डः । अ १ UTR ड ।अद।पाद् दन GZ sty २ अन्यथापि दृश्यत इति ame | at ॥ श्अट।पा२। द्ध <ऽ। ४अद्‌।पार।२्‌१०९॥ ५ व्भिचारार्घवेनेव | क ॥ ९ “तगोतेडउः wae” । सु ०३०। उशणादिष्धषम्‌ ॥ महाभाग्यप्रदोपोश्योवः | Cus (G. QITT. Ut खा.) ( इको गण्डो । ९।९।३। )} ‘A SAAT गुण (मा) दति San उणादिनामग्यत्पन्तिपच्ाङ्गोकारात्‌ ॥ ` ग॒ चेवमपि स्थागप्रयल्नान्तरतमेषु इकारादिषु चरितार्थानि gufemeafa aaa a nama इति वाच्यम्‌ । frat शकारे तथाष्यति- प्रसङ्गात्‌ । ख्मते स्थामप्रयनेक्यादिति भाव्याश्रयः॥ र“श्थानेऽन्तर- तमे” इति सक्तम्यन्तपाटस्य भाव्ये भ्रत्याख्यानेनास्या युक्रेरसन्भव- च्टुक्रिकल्वाच्च ॥ भाव्ये रतेऽपौति ॥ (म) श्रौकारादयः। एषु उदारणष्िकः | प्राघ्ुवन्तौ- (भण त्यम्बयः ॥ स (भ) इत्यन तु न स्यादेवेति भावः॥ €त्यदादोनाम (बा) waa “व्यदादरौनामि"ति a ९ खतत्‌ SWAT ॥ २ प्रवन्तते। क॥ द ^ ख्ानेऽन््तरतम? इति खच । अर ।पा२। aye | 9 पत्थाख्यातत्वेनास्याः | क ॥ a Staats | ख ॥ € BOAR |Ter १५८ मद्ामाष्यप्रदौपोद्योतः। (शको गुणडद्धौ | ९।९। ३। ) (ख.९। पा,१। खा. १) '्तदोः सः सावि- (प) ह्यत्तराथं खात । संन्नोपसभेनयाटृत्यधं च खादिति बोध्यम्‌ ॥ sifsafa । क) श्राथितो गुण्द्धिग्ब्द्यापार उच्चारणं येषु weg विधोय- मानेषु तदधेमित्ययंः ॥ तेनेति । क) दयेवमिव्यध्या इत्य खरूपपदार्ंकेनान्यतरेण विगरेषणादोद्‌ शाथे लाभ दूति भावः॥ श्रत एव समनन्धानुदृत्तिप्रदगनपरभाये एणटद्धो दूतयुचायं Ly गुणडिग्रहणमनुवत्तत (भा) LUMA | उपक्रमखगुणट दधि ्णसा मर्या दितयेद्भाखयखारस्यादा ्रथवेति | क) पुमद्पादानशामथ्यादि शत्यं ‘quafgaed यण्डद्धिशष्दवि- हितगणटद्धिलाचणिकिमिति भावः ॥ aren इति ॥ कै) खशूपपदाथंक Tae: ॥ नन्वेवं सति उत्तरच मिषेध्यसमप- साथ quafgarwe चारितार्थेन सामथ्यं दुरुपपादम्‌। श्रनुवन्त- ~~ HOMAGE 2 Te quale -- 1H 1 Ree गुणठदिग्रहणम्‌ | SI महामाष्यप्रदपोद्योतः | ९५९. (ख.१।पा.९।या. ९) (दको गुणदद्धौ । ९।९।द। ) मानस्य खरूपपरतेन निषेध्यसमर्पकलाभावादिति चेल । “श्रागन्त्‌- नामन्ते निवेश” इति न्यायेन ‘SVE (या) ga quaint इृद्धिपदोपस्धित्या तत्छादचयंण तच सते खरूप- awa तस्य । उन्तरज त योग्यतयाऽयपरलम्‌ । ‘xa इति (पा) qasfa न धालत्वि- (पा) त्या दिसादचर्थणार्थ परत्वम्‌ । ‘ca दतिः षष्ठो नि्देशाचेति भाव्या- श्नात्‌ ॥ | नपुंसकस्येति ॥ कक) “esr: alfa” a प्रायिकमिति भावः । यत्तु भाव- विषयमेवेतदिति । तन्न । मांसं भच्छोऽस्येति भवार्मरणिति (पा) दच्यभाव्प्रयो गविरोघात्‌ ॥ तेनेति । क) अचा दे जित्यनुरन्तिने सखकार्याय fa तु डद्धिणन्दस्यान्य- सम्नन्धनिद्त्तये इति भावः ॥ भाय ९ अर, पार९। ८२ न््ऋर.। पार,।दख्‌द्‌॥ श घननपापसि।डइ। क ॥ ४ अर्‌ । पार।८९२॥ १६० महाभाथ्प्रदोपोद्योतः। (इको शुणडदौ । 1218!) (ख. १।पा.१।आा.३) षहहिरारैन्‌ अरेडः्गुणः (भ) sft उुचक्रमंनिर्देशरः । पुनटद्धिरारैजिव्यभिधानमदेडः दत्य सम्बन्धानुत्तिं दशेयितुम्‌ । “दको quegl” दयकतिसह यथा न्यासामिप्रायेण ॥ ग्मादैजदेङ्गहणमिति | (भ खरितलाप्रतिश्ानेनादेङ्गहएवदादेजित्यपि frontier: । कचित्तु weg निटत्तमिल्येवपाठः ॥ ननु AERA चेतनला- नथा गतिसममवेऽपि शब्दस्य कथं सेत्यत श्रा टद्िशब्दस्येति ॥. क) सरि तलासङ्गाट्‌ श्रनुबत्तमानस्छापौतिगरेषः ॥ इहेति i क) za इति क) सजे इत्यथः | “श्रदे डि” त्यज तु न सम्बन्धेः। शणएसंज्ञा सम्बन्धेनादेडां निराकाङ्खलाि तिषोध्यम्‌ ॥ नन्वेकयोगलं Farid भिन्नविषय- संज्ञादयविधानात्‌ । नापि निरन्तरपाटः । तख्वेदामोमपि aaa करिष्यत इत्यस्यासङ्गतेः । . १ खर।पा१५।९९१। २ षर ।पा१। ६२ ३ अदे ग्रहणमिति । ख । महहानाच्यप्रदौपोदयोतः | Vet (41, 10T. QTR ) ( eat Pusat । ९।९। द) ष्शेरणावि- (भा) त्यादौ एकयोगेऽप्यनुदृन्तिद्‌ शंनाशात ATE wa इति ॥ क) प्रतिपत्तिकालञे । क) लच्यसंस्कारकवाक्यो पश्चवकाले ॥ श्ककाखेति । (क्त) श्रादेजटद्धिसंन्नोऽदेङ्गणसंन्ञो भवतोति सद्खगहकवाक्याथेनौध vane दति भावः ॥ समूदालम्बनात्मक एकवाक्यायेबोघ इति तात्पथम्‌ | यदारैज्‌ ठद्धिस॑ननोऽदेङ्गषसं्ञ्भवत इत्येको वाक्याय- बोध इति तात्पयेम्‌९ | श्णेरणावि- (पा) त्यादौ अवान्तरवाक्या्मेदादौषः ॥ केचित्त एककाला प्रति- पत्तिभवतु तावतापि खरितत्वगुएप्राप्रटद्धिपद संबन्धाभावः त दति चिग्धम्‌ ae सखविषयवाक्चजबोधाननार्‌ निराकाङ्खत- यान्यजाग्वयाप्राप्नौ fe तत्प्राप्तये afcaragt नद्येतदेकयोग दति वाच्यम्‌ } व्यवधामनिबन्धनायामनेकसम्बन्धाप्राप्ना वनेकसम्बन्धाय सखरितलासङ्ग इत्यस्यापि वक्तु WHAT । तस्मादयमन भाग्यायः १ णेरणौ wed गौ चेत्‌ सकर्वानाध्याने ॥ ख र। पा) aged २ प्रतिपत्तिः वाकार्थबोधः। इत्यधिकम्‌ ॥ क ॥ख। ड ॥ र ष्ट पार। ख्‌ ६७। 21 १६९ महामाध्यप्रदोपोयोतः। (Rt ATER ।९।९। ९) (GIRLIE) 'तदभधौते तद्रहै- (भ) त्यज दिद ग्रइणादिकयो गेऽनुटृत्यभाव इति । we चेदं तदसिन्नस्तौति (भ) सभे wet एकयोगतवं च इयोः संहिता पाठ एव । वसत एकयोगेऽणनुटन्तिभेवति | प्तद्स्याल्यस्सिनिति (a) wi fea ग्रहणाभावात्‌ | तदधौत (षा) दति सजे तु वालानां सुखबोधाय दि्तद्रहएमित्यणुकषं" तज्रेवातोऽच भाव्येऽयं समाधिरेकदेशिन care: ॥ ननु टद्धियणएसंश्चयोः सामान्यविद्षत्वाभावात्‌ कथमुत्छर्गापवादसाम्यमत श्राह यथेति। क) श्रात दृत्युपादानादेव तद्दिषये कस्यासन्दिग्धवम्‌ । श्रत एव लदतिरिक्रावकाश्रविर हः । तदुदेगेनेव प्रटृत्तिरूपं तात्पये च ¦ नतु एष्या दद्धिसंज्ञावत्छत्या दिसंज्ञयापि sae वाध्येतेत्यत श्राह ९अ१।पा२। द्‌ ५९। २ तदक्िब्रस्तोति देगरे anf! अश्। पार। ट्‌ ६७। १ तदस्यास्यस्मित्रिति मतुप्‌ । अ ५।पा२९। Rese, 9 इद्म्‌ । क । मदामाव्यप्रदोप्तोद्योतः | रदश (अ.९।पाः६१अा. ३) (दको शण्डो ILI we) प्रत्ययेति ॥ क) म तव्याद्याकाञ्चुया \प्रत्ययसंन्नायाः सम्बन्धो येन सन्निहित- ङत्यादिसंज्नया निराकाङ्ग्लान्लप्रत्ययकसश्चया९ सम्बन्धः खात्‌ । किन्तु amare । सा fe खस्य बड विषयत्वलाभाय कतिपयामन्तर- विषथलाभेऽपि पुनः पुन्विंषयान्तरमाकाङ्ुन्ते। बड मिषयलं चास्याः संज्निविगेषासम्बन्भेनाधिकारकरणादवसोयत इति भावः॥ wet तु न तथेति बोध्यम्‌ ॥ खनोऽप्राप्ताविति । क) यता सुकते दतिः गरेषः। मण्डुकगतयोऽधिकारा दत्धस्येव खरित- लिङ्गनानुवन्तंमानं यजाकाङ्खुग॒तजच्रेव सम्बध्यते इति विगरेषमभि- धातुमयं Te ॥ ख च सम्नन्धाय तज विभाषायदणएष्टपं यन्नविश्ेषं gaa: सूजङतोऽप्यमिमतैः ॥ शरस्य विशेषस्य प्रागकथन तु एतदि- Tear पुभसहत्यरामर्रेन asa परिहारे सुख्यताबोधनायेति बोध्यम्‌ | इद त्विति ॥ के) अकन्तव्यल विशिष्टं पुमगेणटद्धियदषं यन्न इत्यथः ॥ श्रनुदन्तौ डि तदकन्तवयं waaay: ॥ We १ प्रत्यथसश्षया | क । इ ॥ Q VATA Ww a विषः; ख। | १९४ महामाष्यप्रदोपोद्योतः | (इको रणदडधो । ९।९। र) (ख.र। षा.९।ा.३्‌) उभयं निह त्षभिति t (भ) सखरितलिङ्गानासङ्गनामनुटत्तिरेव निदत्तिरिल्यथेः ॥ अपेति । क) दक दतयेतावन््राच्येतराकाङ्खलाल्छमुदायापेचायां च श्या- नुसार एव Haq “्रनन्तरखेति ” न्यायेन गणखेवापेचा युक लयेतन्नासौत्यन्वयः ॥ समुदायलं च युगपदुदधौ सन्निधानात्‌ क्रमेण- सन्निधानाचेति बोध्यम्‌ ॥ atta । क) UATE: | ‘aut स्यान इति (मा) परिभाषया aafada: । श्रस्य च सचय गणटद्धिश्रन्दाभ्यां वि्ौयमानौ इद्धिणविकः खाने दइत्यरथेऽवान्तरवाक्यायेबोधो- तरमेव प्रटत्तेरुभयोरपि समकालप्रटृत्तिकता बोध्या | गुणगु (क त्यस्य yuna विभेयत्रबो धिकयेत्यथेः ॥ तच यदौति। &) बुधः क्रमिकलवादिश्ेषणविश्रेभावे कामवचाराच्ेति भावः ॥ ९ षष्टौ BAMA! ख १।पार।ख४९॥ मङाभाश्यप्रदोपोद्योतः। acy (अ.९। पा.१। आ. द) ( दको शुणड्ड्धौ । ९।९। द) 'सोऽस्येति । ज) द गन्तेति षष्ट्या तेनान््ेऽव्धरनुषंशारारेतद्िशेषणलमेतन्धरि- च्छेद कलं तस्येति भावः ॥ तदा तस्यायं विशेषणत्वादिति । ऊ) तचेषशरब्दे way बन्न हिषष्ो तत्पुरषावितिभावः ॥ भाग्य इको गुणदद्धौति (भ) ूर्वंपरान्वयि तेजैतद्भयलाभ इति भावः ॥ परिच्छेयपरिच्छदक- भावत एव च गरेषशरेषिलव्यवद्ार इति बोध्यम्‌ ॥ aq त्विति । के) श्रवान्तरवाक्या्थंबोधकालेऽनिणणौ ताथेकलेन स्थानषष्टोलसघम्भाव- नया तत्मृत्तावपि पञ्चादिक दत्यस्योपखितौ ष्मिदेरि- (भा) त्यादौ awa ATI चान्यज्ायवयवषष्टोलनिणेये तदशम्बन्ध दरति भावः ॥ | बाधायोगादिति । के) श्रात्यम्तिकबाधायोगा दित्यः ॥ athe बाधः “ate ५५ went मवत्येवेति बोध्यम्‌ A | ९ सोऽस्येत्यारुभ्य इति भाव cat Ths ख THR ॥ २ अल्य॒पसशारात्‌ | क ॥ a भिदेगणः। Horm Re AR श१९ महामाथ्यप्रदौपोद्योतः। (gat Juaat । १।९।३) (अ.९। परा. १। शा. १) | aqua इति । क) १मिदेरणधस्येकसेत्येवमाकारः ॥ नोति । क) rat ब्द निवेगेनैकख प्नानेकाभिधायकतम्‌ | तन्ते Wet च म मानमिति ara: tt अनेकयोगेति । क) एवं च शक वाक्यमिति (भ) भाव्यमयुक्रमिति भावः ॥ उत्तरम्‌ | रकस्मिन्नित्यादि ॥ ॐ) व्श्रक्गाक्रिभावख न गण्यणि भाव इत्याह विश्रेषणेति ॥ ॐ) इकः स्यानित्वादिति। ॐ) साचन STS क्ष) quent निमित्तम्‌ । श्रश्समुदायोत्तरख्वानषष्टौलाभावात्‌ | १ मिदेरन्तस्येक इव्येवमाकारः | ख I २ गनेकाभिधायकत्म्‌ | क | ३ अङ्काङ्धिमावे न Jules दबा । इ । सङाङ्गिमावच् शुण- अुणिमाव इव्राह । क । ख ॥ 9 अलोऽन्यस्य । अर।प्रा१। द्‌ ५२। महशमव्यप्रदौपोयोतः | १९७ (अ.र।पा.९। खा. ९) (शको गण्डो । ९।९। २) अङ्गस्येति क) च न स्ामषषटोति भावः ॥ तदिश्रेष णत्वादिति । ज्ञे) अवय विल्वेन विग्रेषणल्वादित्थथेः ॥ नानावाक्वत्वमिति । क) अन्न पचे ष्पुगन्ते- (पा) त्यादि नियमायेमिति बोध्यम्‌ ॥ निदादौनामिति। क) रणणदिविधौ परिभाषादयस्य परस्पर सम्बन्धापरित्यागेनोपस्था- नन्तच्छेवतवं तजेकस्या श्रसन्भवे दितौयापि म प्रवन्तेते इति भावः ॥ भाष्ये [र 'अनन्त्यत्वादिति । (मग) तच्डछेवपचेऽननधत्वादिको गणो म arate: 4 अङ्गस्येति च स्यानषष्टौति । (भ) अङ्गस्य स्थाने TW भवति स च awe दक्‌ तनान्धदधेकं इत्ययं इत्यभिमानः । तदा | श. एगन्तलधुपधस्य SI च्ञ पार । द्‌ रद ॥ 2 qaaaiaifa | HI ख ।ग। Es ge मष्ामाव्यप्ररौपोधोवः। ( को YaeRt । ६।१।२) (ख,९। पा.१। चा, ) भेदेनेति | के) शालस्य बहविषथलायेत्ययेः ॥ तेगन्तेषरेवेति । क) तच्छेषलादिति भावः ॥ अन्यच | (के) श्रनिगन्तविषये FIT ॥ अन्त्यमलमिति | क) दृक्परिभाषागरेष्ठतालोऽन्यपरिभाषयेत्यथः ॥ | च्ङ्गस्येत्यपि स्थानषष्ठौति (भ) भाय अन्त्यमिकमुपसंकरान्ते- (भ) त्यलुकरषः। एवं च सङ्ग इकवाक्यखेगन्तमाचविषयलाद निगन्तविषय- RATTAN .एव.।. Maat च न मानमितिभावः। श्रत एव 'गापोष्टकः (प) किलं साथकम्‌ ॥ fea (भा) त्ययं इत्याह १९ अअदए।पा२।८८। मरहाभाव्यपदौपोद्योतः | we (YL UT UI चा. द) ( इको Jaeat । ९।९। १) मिदादिषिति॥ जै) अनन्त्यस्य चेकं इति । के) यद्यपि “जुसि a" इत्यादौनां प्रधानग्छतेजिि शेष्णले तस्मिन्निति (मा) परिभाषया व्यवह्दितस्येको न भविव्यति तथापि प्रत्ययस्याङ्गाे उलत्िताकाङ्कुतयार जुसि चे- (प) त्यादि भिर्यङ्गमेव fared दत्यभिप्रायः ॥ समानन्यायेति । क) शणप्रकरएपरेरूप्याय सवेचाङ्गष्येत्यवयवषषठयेव स्यादितिभावः ॥ निदि्टेति। क) sfraa नियमकारिष्णीलात्परिभाषाया दूति भावः॥ न्ये त्विति । कै) शरयम्‌भावः । “aafaan”’ इति अतिः खति्वां किन्तु परिभाषा लिङ्गवतो फलवत चेति नियमः ॥ फलं चेतरव्याटत्ति- वदितरसङ्गहोऽपो ति इ खस्येत्यस्याङ्गविग्रेषणएव्व्यावन्तेनेनावयवषष्टौ- त्वबो घ्रनेनानन्धस्यापि ग॒णएसम्पादनमेव फलं स्यात्‌ । श्रकारे तु र्णय॒ण्योनं विगरेष दति । तदेतदच्यति ९ अऽ । पार) द्‌ ष्द॥ २व्पर।पार९। दख ६६९। श उपस्थिताकाङ्खतया | क ॥ 22 १७० मष्ाभाव्यप्रदोपोद्योवः। ( इको शुणरद्धौ |X! tie!) (ख, ९। पा. १। खा. ३) अनन्त्यस्याष्युकारस्येति ॥. क) नन्वेवं दखयदणं व्यथेमत श्रा atuafa | ॐ) चिसंश्ञावणंयोरेवेति wa ङिति गण्स्याग्निचितेः ee ee ~ ष्पद Us 1 Zaz ti RAC UAC Ax y ह घमिच भावकर्णयोः। षद।पा८। द्‌ २७॥ ¢ क्वरत्वर्ख्िव्यपिमवामुपधायाख | अर Late | eRe Yt a UCiae Trea महामाव्यप्रदोपोद्योवः। ९०३ (at) पा, ९। आ. ४) (न धातुलोप खादेधातुक्षे | ei ei gt) पअवोरैधोद्मप्रश्रथहिमश्रथाः. (प) दूति निपातनम्‌ । असख नलोपमाच्रफसकले मलोपविधानेनेव सिद्धे निपातमबैवर््थापत्तिरिति भावः ॥ तेनेति । क) अन्यया aru: (पा) दत्यादावपि परिभाषाप्रटृत्तौ तस्यापौग्लकणएले “'लेगवायन्‌'” carat निषेधः स्यादिति भावः ॥ यचैक्‌परिभाषेति । क) aaa दत्यनुवत्य॑को न ते इत्येव याश्यानमुचितमिति वाच्यम्‌ i “ach.” “acreq” ` इत्यादा विकः प्रत्ययायवडितपूवेलाभावा- निषेधानापन्तेः । aye भाषे इम्लकछ्णयारिति । (भ) यथेतदर्थेलाभप्तथो कम्‌ । इक्परिभाषालचणयो रिति तद यैः ॥ arafa । क) प्रत्ययाश्रयत्वादिति (भ) Wee लोपे श्द्धंधातुकप्रत्ययनिमिन्तकलाश्रयणादित्यये इति भावः ॥ VAC AAs Hrs Radi पा gen Reg महाभाव्यप्रदोपोद्योतः। (ब धातुशोप खाद्धधातुके । १।९। 8। ) (श्च. १। पा.९।खा.४) न प्रत्ययेति । क) TATA ITNT AAS aA भावः Wa Mes megeaaa’ ्यत्पन्तिः कार्य्या इ रवं चेति । क) श्रवान्तरपदले खत्येवावयह दत्युत्‌सर्गादिति भावः ॥ ननु रदामुप्रत्यथे रेफाकार उदात्तः समासे लन्नोदान्तः स्यादत श्राह afafa । क) AC प्रत्ययखरेणन्तोदात्तश्य away waar wae: । जोवेविचि तु Geis भवत्येव ॥ एतेनाद्खंधातुकनेन aw eta निमित्तता ata wt? निषेध दृत्यपास्तम्‌ । वार्तिक - विरोधात्‌ । प्यङनेऽचि च (पा) द्त्यजापि तत््ेनानिमित्तवा “wea” दत्याद्यसिद्धा पन्ते | fuerferg विजभाव एव । we | यावता चेदानौमिति | (भा) farina णएनिषेधादिति भावः । wa वलोपौ ष्लोपो श्यो- (पा) रित्यनेन । इदं च यथाञ्ुतखजमते । वलोपप्रतयाख्याने त ९ वश्यं जोरदानुश्रब्दस्येवं wate कार्ये ~ । क । २सअश्।पा९। द्‌ 98। दसद । पार SE ईद। मह भाश्यप्रदोपोद्योवः। २०५. (@. QUT. U1 GT 8 ) (म धातुलोप आादधेघातुक्ते ! १।१।४। ) "रकि ज्य (मा) दृद्येव शरणम्‌ ॥ पकछषदयेऽपौति क) तन्त्ेणोभयविशेषणएलपकतेऽपोत्यपि बोध्यम्‌ । गणे शाश्रयो णिलोपो यगाश्रयः ॥ अपवाटेति। ककत) “प्रकसप्य चापत्राद विषयमिति" परिभाषयेति भावः । एतेन इएप्रतिषेधौ यत्र समानकालौ तत्र चरिताथौ निषेधो नान्तर एणं बाधितु चमत TWA ॥ न च मेद्यते (भा) tara ‘aa: परस्मिन्निति (प) लोपस्य श्वार्निवत्ेन तचाभावातिदेश्सख च सेन स्छानिनि रिचि स्ति श्रभवतो निषेधस्य शोपेऽप्भावातिदेशान्न दोष दति वाच्यम्‌ । ख्यानिवद्गावाश्रयणे सूषप्रत्याख्यानमेवेति तदना- श्रयणेन aay तदनाश्रययेनेवायं दोष इत्याशयात्‌ ॥ भाषे तक्मादिगृलष्णा इदिरिति । (भ) प्रतिषेध्येति शेषः ॥ अत एवाभाजौत्यादि सिद्धिरिति भावः ॥ ९ “सकि og: सम्पसारणम्‌” दययैव भाष्ये ॥ ₹ पररिभाषेश्ुशेखरे स्परम्‌ | द्सर।परा६। Tse se. Reg ACAI ATMA: | ( म घतुलोप खाद्धंधातुके | १।९। al) (QUT. RIT. ४) अकारलोप इति । (भा) "शतो लोप (पा) cata ॥ यड्लगन्ताणए्वलि तु सजमतेऽपि निषेधो a शआद्धेपातुकमिमिन्तलोपाभावात्‌ ॥ मरोगजक इति । (भा) same arf किङत्यजादौ वेष्यते (व) दति विकल्पो न । व्यवलितविभाषाञ्जयणात्‌ ॥ नन्वेवं शुक्‌ शास्त्रं Bi स्यादत Ay छतेऽपौति । कै) अवशिष्टे तश्वरिताथेमिति भावः ॥ भागे लुकि aa इति । (भ) अरमवकाग्रला^^^दन्तरङ्गानपोति" न्यायाच्च लुकि छतेऽतो लोपो म प्राप्नोतौत्यथेः ॥ इतर श्राग्रयानभिन्न श्राह परत्वादिति । (भा) AE यस्य लोपः BATA ल्गपरापेरा धद ।पा४।द््‌४८॥ a “छन्तरङ्गानपि विधोन्‌ बहिरक्रो लग्‌ बाधते" इति ॥ परिभा - । ५६। a गयु दव्यगन्वितमिति मन्यकततुरगवधानम्‌ ॥ ACTA | Ree (ख.१। पा.१। GT ) (न धातुलोप STRUT । ९।१। a!) लुक्‌ शस््रेति ॥ क) | गोणत्वादिति । क) श्रतिरेश्र विषये गौ एत्ाङ्गो कारेऽतिदे गवे चर््यापत्तरिदं चिगधम्‌ | fag भिन्नविषयेऽपि बाध्यवाधकभावो इष्टः । यथा "व्यथो लिटौति (प) संप्रसारणस्य वकारे षारिताथ्ेःपि इलादिः गेषनबाघकता | भाकारोऽपि मिदचोऽन्त्यादि- (पा) त्यस्य विषयभेदेऽपि प्रत्ययपरल्रबाधकतां वच्यति । तस्मात्‌ ते चारितार्थ्थःपि ततप्रा्धिकालेऽवश्यं प्राघ्याऽपवादल भवव्येवेत्या- श्रयः ॥ असम्भव VI बाधकत्वम्‌ (भा) दति वार्िकानुयायिना सावकाशो लुक्‌ (भ) इत्युक्ते ख एव BATT (भा) त्याडेति तदुक्तिः कथञ्चिदिति ॥ ara Ree ~ ~~~. 11 ररपो CHoimsi adr २९ । पा९।स्‌४७॥ २०८ मह भाष्यप्दोपोध्योवः। (न धातुलोप शाङडधधातुके । ९।१। 91 ) (SLIT ere) | अत इत्येवेति | (भा) 'चलोऽन्त्य- (पा) परिभाषया श्रत suaanafa wan श्रयं च ल्कोऽप- वाद्‌: | एवञ्चाांदवशिष्टस्य लुगिति बोध्यम्‌ । wa ष्म्रस्‌जो रोपधेति (प) सजारन्यतरस्यां ग्रहणस्य मण्ड्वजुत्यानुवन्तेनेन योग विभागस्यष्ट- faquaa च क्विदेव एयगक्ञोपो न सवैचेति बोध्यम्‌ ॥ ATH (भा) cae fang न अयवस्थितविभाषाश्रयणात्‌ | यद्रा त fara दृष्ट एव । तदथं सूतरृतोऽप्येतत्‌ कल्पना वश्यकलं मनसि नि- waa तामाभचित्य खूतप्रत्याख्यानमेव वरमिति भाव्याश्रयः ॥ लो- लवाद्‌ावुवडिः श्रनादिष्टादचः we विधेरभावेन स्थानिव्वाभा- वेऽपि नोपधादएः । we पृवंलेन दृष्टलोल्गब्दात्‌ परस्य qi कन्तेवे पश्चमो समासेनाल्लोपसख स्थानिवद्वावसौ लभ्यात्‌ । निमित्त लेमाथितात्‌ waafeat तु न मानम्‌ । श्रतिप्रसङ्गखख तदनि- त्यलेनेव परिहारात्‌ ॥ भायानुक्षलात्‌ तदनित्यलाभावेऽपि पूरव स्मात्‌ परस्याव्यवदितश्येव यणेन हे गौ रित्यज्रादोषः । श्रचः at खरग्रहणार्‌ भाव्यप्रामाख्ाचाव्यवधानां श्वाधेऽय् तदया- LALIT Tas ९ ्चच्।क। ग । द Hat रोपधयो रमन्यतरस्याम्‌ । ख द । Ue | ee | महाभाद्यप्ररोपोखोलः । Roe (ख.१९।पा.६चा.४) ` ( ब धातुलोप आादधातुक्े ! ।१। 9 ) घ मानाभावात्‌ । अतिदे ्रृन्तिपाक्‌काणिकं च वदंगेऽ्यवधानं निविष्टम्‌ । किश्चाच्ास्लौ यस्यापि ae “तत्‌खानापन्ने तद्धमलाम दति” शोकन्यायेनातिदेश्र इति स्थानिवत्‌ दे वच्छते । ate cae लोलवादेश्स्तद्य च शएघटितो लोलो वित्थादेगर Tare: ॥ gga इत्यचाडः fafanges न । श्रस्याडम्लकेकगो चर- तेन लाचणिकतथा श्रङग्रहणेनाग्रहणात्‌ | श्रत एव दरौदृशके carat यडन्ताद्‌ Ufa श्रडनिमित्तणाभावः॥ जङ्गमक त्यादौ यडनन्ताद्‌ Ufa छपधालोपञ्च । श्रनङ्ोति निषेधाप्रडनततेः । TH carat कक्षया सभुदायलगेषेति न दोषः ॥ निजेगि्त carat षो aetfa (ष) नित्यं ललमिष्टमेव । इचमतेऽपि प्न लुमतेति (पा) निषेधस्य नित्यलाद्‌ यङ्परल्मस्ति | नवेति विभाषेति (म) ते wa चेदं ष्वनितमिति asa निशूपयिव्यामः। यदि “जरो was” “argaaerfe’ सम्मसारणटणा विष्टौ तरिं सूचमतेऽपि १ ८।पा२।ठ्‌२०॥ RAIA Li GER BML 1 F238 ॥ 9 सम्मसारखयदिदेति शुणाविष्धौ । क \ य 1 27 ९९० मह भिश्य प्रदीपो योः (ग धातुलोप आधधातुके । ai i 8।) (ख. १। पा. १।खा.४) “a प्ुमतेति » निषेधानित्यवेन साधनौयौ भाखयप्रामा्षादिष्टा- विति गम्यते । wa एव एयगक्लोपे ast विषया पहाराभावेन wa. wigan यजि “aa” दूति स्थादित्यपास्तम्‌ । योगविभाग का चित्कलेन तच शुक एव प्रटत्याऽचतेः । प्पुर्वादिभ्यो वान्तेभ्यो विज area । स््रनभिधानात्‌ । इदं चं "लोपो व्योरिति- (मा) द्वे we ध्वनितम्‌ । एतद्भा्विरुद्भप्रयोगाणां भाव्यानुक्रानाम- नमिधानमित्यन्ये ॥ न चेवं “a घातुलुक्यचो"त्येव सिद्धे शादु waa व्ययेमिति वाच्यम्‌ । लोपाद्धधातुक इत्येव Tela शेषेण लोपनिमित्ताद्धंधात्क इत्यर्धेन ल्‌जादेव्याहत्निसिद्धौ धातुः परदएवत्‌ तस्यापि सत्वात्‌ ॥ भाय रकं वश्यलौति | (भा) wnat शौपापवादः | श्रपवादश्च प्रायेण पञ्चाद्धावौति भवि- --~----~-~--------~----~---------~----------~------~---- enews atesanananansanareneS cre caer ender, € HLiGTL 1 |HEa I Rag पवेधातोषिचि “Scum” लोपाद्‌ वलि लोपौ वलोयोन्‌ इति धातुवकारलोपे Bee तेन गुणनिषेधाद्‌ “इलि Be Az धूरियेव भवति । पश्चास्याने तु पोरिति स्याद्‌ त ary एर्वा- दिभ्य डइति॥ & शमभिधानादिति | दरदं प्र्याख्यानपरं arate पर्वादिभ्यो विचः. भभिधाने मानम्‌ फलमेदे प्य ख्य(नासङ्कतेरिति भावः ॥ ४ अद ।१ार। स्‌ ९६। मषभव्यप्रदीपोद्योतः | RAR (अ.१। पा.१। खा. 8) (न धातुलोप Beas । १।९। al) अनिः ॥ नलु भिन्नाश्रययोरपि दौषेदद्योरि्ायेत्यादौ बाध बाधकभावो दृष्ट इत्यत ATE quarafa ॥ कै) बहुलेति । क) ‘asista चेति (ग) चकारेण ॥ अन्तरङ्ग इति । र) प्राक्‌ प्रत्तिकलमन्तरङ्गलम्‌ । न fe तद्‌ाऽपवादप्रटत्तिरिति भावः ॥ अकिश्वस्येति । &) 'उदुपधाद्भावादिकमेणोरिति (ग विदितस्येत्यथंः | एवश्चाकिलाभावे ‘asta च (पा) इत्येव निषेधः fagt “fagfaa”’ दति भावः ॥ सन्निपातः सम्बन्धः । तदधात इति RATT | (प) YC HRW G 1 Soe ti ९ उदुपधाद्भावादिकमंणोश्ण्यतरस्याम्‌ | WAL ATRL FR | RAIL i Avi RRA मषाभाष्यप्दटोपोखोतः | (न Treaty arenas | १।१। ४।) (ख. १। पा. em. 8) अजादौ प्रत्यये इति । क) धायायतेः किचि यातिरित्यादौ श्राक्ोपानापन्ते\“वैरे"यर- we वेयरथ्या्च चिनधमेतत्‌ । we समाधानं लसा मिरक्रमेव | अत एव "न पदान्त- (पा) छने “वरः” यणं परितार्थम्‌ | सत्यकारे यदि स्याद्यकारलोपसदा सम्भव उवङ्गदेरिति भावः ॥ a a ae क्ङिति च॥ १।१।५॥ तच यौति । क) ९तस्मिन्िति- (ष) परिभाषानुयदहायेत्यरथः ॥ यदा त्विति । जै) fawn तयोः प्राधान्यादिति मावः ॥ १ “a प्रदान्तदिवेचववरे - -” दति इते । ख ९।पा९| quel ९ न पदान्तदिवेचनवरेवलोपलरसवर्णालुखारदोधंनखविधिमु | ख ९। पाश। ख्‌. ५८॥ RTT aed ay WETTIG । १९९ (ख. १। पा. । ख, 8 ) ( किति च ।९।१९।५।) नशौति। क्त श्रनमिनिेत्ते पूवेपरब्यवद्ारस्य कन्तैमश्क्यलात्‌ तदनुपस्था- नम्‌ । नित्तनिषधे तु “देवदन्तदन्तरत" न्यायेन वितमित्यादा- विकः wae न स्यादिति भावः ॥ निमित्तेति । क) a3 ‘aq च भावेन (पा) दति wnat) सा चः भ्नापकलायिक्रा। ज्ञापकलं च खन्नन्धं विना- og -+ ९ यस्य च भावेन भावलच्तणम्‌ ।अर। पाड | ३७॥ २ ज्नापकल्वाधिकेति | वस्तुतो “गोषु दुह्यमानासु wa” इत्यत्र गमने गोदोहनसामानकालिकतवबोधस्य “गोषु दुग्धासु गत द्रव्यत गोदोष्नौत्तरकालिकत्वनोधस्य “गोष dba गत" दत्य मोदोषनपौव॑कालिकत्व बोधस्यानुमवसिदत्वाद्‌ wanes चोक्ता- बोधे चैविभ्यस्योपपादयितुमशक्यत्वात्‌ सामानकालिकत्वादिकमेव सप्तम्या वाच्यं मन्तव्यम्‌ | क्नाप्यन्ञापरकभावस्तु सामानकालिकत्वादि- बोधे अर्यात्‌ fast भवतीति खे निमित्तत्वेन wela: । अत ख्व कदा गत इति oe “गोष दुद्यमानसु" इ यादेसत्तरत्वमपि ay- च्छते । MTNA तु किं ज्ञाप्यं गमनम्‌ रतव्बभरोत्तरतवं तस्य स्यात्‌ । न चेतत्‌ कौऽप्यभिपरेति | wey न निमित्तनिमित्तिमाव- लाभस्य विवरणोक्घं दारमुपपद्यते। रद्भपरागे सखायादित्यच्र तु शब्देत्या सामानकालिकत्वमेव सप्तम्या बोध्यते खाननिमित्तापेच्तायां प्ासन्नल्वात्‌ उपराग खव त्चिमित्तत्वेन मनसा द्यते इत्यन्यत्‌ | RB महाभाष्यपदीपोद्योतः। (किडति च। ९।९। ५।) (अ.१। पा. tl चा. 8) लुपपन्नं सद्‌ विधिभ्ासतक्गप्तनिभित्तलमादाय पय्थेवसछति । एवश्च निमित्ततया freq quegt at । तदाद किडन्निमित्ता fe तयोः प्ररल्षिरिति ॥ क) केचित्त “सिद्धखाध्यसमभिहार "न्यायेन निभित्तलं wea त्याः 1 परेतु किडतौत्येतद्‌ गण द्धि विशेषणमेव भवनक्रियातद्‌- भावयोरमृन्तेलेम किडनत्परलासम्भवादिक Tyee: | शअरनुटत्तावपि तस्य शब्द्परलात्‌ | तस्माज्निमित्तग्रहणभावे कि्डि- तौति सपम्या ‘afafafa निर्दिष्ट wae (पा) दत्युपथित्या faefa श्रव्यवरिते qe ये गण्डौ राते नेत्ययेः ॥ \“श्रनुवारे परिभाषा नोपतिष्ठत'' दति तु Sal गुणद्खो (पा) "चष्वश्चेति (पा) सखचद्यविषयमेबेत्युक्रं भाग्ये । तस निषेधस्यानुपलम्माच्च ॥ az वच्यति भाग्ये ९९ पा१। द्‌ ६९। २ विधौ परिभाषोपतिरते मानुवादे | परिभषेन्दुशे-१०२॥ ९ अ१।पा१९।स्‌३। 9 सर।पा२। Tr} मदाभा्दप्रोपोद्योवः | २९१ (अ. १। परा. GT ४) (किंखति च १।९।५। ) किङ्त्यनन्तरो गणभाव्यस्तौति | (भ) निभित्तयदणे तु aaa परिभाषानुपस्थानं तल्मत्याख्याने त लिङ्गादिना तदनुपस्थानम्‌ | सम्भवन्यां परसप्तम्यां ‘ger चेति (बा ana श्रसम्भवाख । `“उइपपद्‌ विभक्तेरि तिःन्यायात्‌ ॥ “सिद्ध भाध्यसमभिदहारन्यायस्याः"पि तस्मिन्निति (wt) mau बाध एव । श्रत एव निमिन्तयदणएप्रयोजना वसरं “इत = ~~ स्यदाहरिग्यति ॥ कंयटोक्ररोत्या इक्पदानुदत्तावेव “निित्तग्रहणम्‌ इति (भ) वान्निंकस्यो क्रिंसम्भवेनं तप्रयोजनदानानुकरिंसम्भवः we एवेत्याङः ॥ - उपधाया अपौति। &) १\अ२। पार । द २७॥ २ “उपपदविभक्तेः कारकविभक्तिवैलोयसौ ” दति । परिभाषे- न्दु oR ॥ ६अर।पार९। द्‌ द९। 9 अवेवाभिममाप्ये “sate भूयसतत्निमित्त्रस्य प्रयोजनानि | इतो हम उपोयते सोयत लौयमानिः पौयमानि्ननिक्त इति” ॥ ५ ^किडतिप्रतिषेधे त्रिमित्तय्रश्टणम्‌? इति अत्रेव are) उक्तम्‌ | Se =-= २९६ मद माष्यप्रदौपो ata: | (ज्रिखति च। १।१।५।) (अ.श।पा.९। सा. 8) उपधायां रोरवोतौ चार्थः प्रयोजनं प्रटन्तिनिदन्तिभ्यां प्रति- wat यस्य तत्‌ तन्निमित्तयरणएमिति भाग्या इति भावः ॥ उप- धारोरवोतिन्धामिति उपधारोरवीौत्यथमिति क) aia’ नित्यसमास इत्यन्ये ॥ नन्वसन्निहितं पुगन्ताङ्ादि कथं तत्परलेन fateaa श्राह श्राकाङ्क्येति ॥ कै) ९ननु निषेध्ये गुणटद्धो प्रति किडपरत्ययपरेगूपं निषेधविषयं प्रति चाकाङ्खा नाङ्गं प्रतोत्यत श्राह अथवेति । (क) निषष्यगुणदे रप्रत्यये किडन््यप्रसङ्गेन प्रत्धयद्रहएमिति भावः | एवं च प्रत्ययखाङ्ग गे उत्थिताकाङ्खलात्‌ त्येव तदिगरषणएमभिति भावः ॥ श्राद्यव्याख्यायां परि हारभाय्य योजयति ततश्च समुदेति । क) दितौयलिदं बोध्यम्‌ । नाचिप्तविगरेषएलं न्याय्यमिति । ara अङ्गविशेषणे होति | (भा) [१ ९ “अर्थेन नित्यसम(सो faitafegat चेति ama” द्रति वाकेन । अर्।पा१। Za २ किखत्परे।क।ख।ग।ष६॥ महाभाथप्रदीपोद्योतः। RLS (a. १। पा, ६। खा. 8 ) (feet च । १।१।५।} -पुगन्तलधुपधस्य. (प) cay बहौ हिएाङ्गविगेषणएले Tay: ॥ स्यदि (भा) इत्यनेन न खपचस्योपादेयतोच्यते विनूभयोः TAY Tay तन्नि्मित्तपक्षस्यापौति । क) सावेधातुकनिमित्तसय लधूपधलचणस्य तिवनिमित्तस् ॥ भाखे | श्रन्तर क्गलश्णत्वादिति । (भ) पराधान्येनाच एव यचानन्तय्यौश्रयणं तत्नैव? “नाजानन्तय्य" दति निषधग्रटृत्तेसतस्या श्रभावाचेति भावः ॥ ननु BERIT TAA "सावेधातुकेति (भ) guy wa नित्यलार्‌ “चिः” "दिवेचनेऽचौति (प) निषेधादुक्डभावे दिलात्‌ परलात्‌ लधुपधगुणो galt दति Sa भ्रनतरङ्गवात्‌ feaea nat: । ‹श्रोरेखदित्‌ करणेनोपधाकाय्यैख CTR are) २ “यदि तच्निमित्तयदणं करियते एचडन्ते दोषः | रियति पियति धियति प्रादुदुवत्‌ पराुसुवत्‌” अतैव भाष्ये ॥ ३ “माजानन्तर्थे बदिषटप्जञ तिः” | परिमान्दु - ५९॥ ४अ७।णडद। ase y BRIA CI Gacy ६ सोगधातोः i 28 are AUTEN | ( किखति च । qi tial) (सा. ९। पा, ९। अ, ४) fearq प्राब्वोधनेऽपि a चतिः। श्नापकश्य सजातौ यापेचसि- नो पधाकाय्येख दिलात्‌ प्राबद्यबोधने यच दिलसमाननिभित्तता दिलनिभित्तार्वाभिमिन्तता वा त्रैव तत्रावल्यबोधनादित्याः | भूयः (भा) पुनरथ ॥ रवमकारोऽपौति । क) किङ्त्परे गुण्टद्धो न प्रयोक्रये इति सूत्रार्थः ॥ तच यथा “चितमिःत्याद्‌ावषतो णादेः प्रागभावः wat एवं सतोऽपि निदत्निः साध्येत । सतोऽपि भिदन्तः 'अदिप्रतिभ्य (मा) दत्यादौ दृष्टलादिति भावः ॥ नज्विति | (&) तथाचेक इत्यनुट्तिसामर्थ्यादसत एवाप्रयोगः afagea दति भावः ॥ af (भा) दत्य "निजां चयाणां गुणः स्यौ (षा) ज. ९ “इमानि च भयक्तत्निमित्तय्र गस्य प्रयोजनानि" | eater | व्र पा४।द््‌ऽ२॥ a “हतो हय उपोयते Sraa लौयमानिः पौयमानिः नेनिक्त इति" अनैव भाष्ये y 8 अञ पा४।द््‌ «५। महाभाव्यप्रदौपोद्योतः | २९९ (ख. ९। पा, RLS ४ ) ( किति च । १।९। ५।) separa गुणः ॥ \प्रसक्रवानमिनिरेन्तलयो विरो धमा श्रद्धा सामान्येति । क) fata: । के) च्रनभिनिदेत्तिः कियते ॥ विहितप्रतिषिद्धयो विंकल्पस्तहि स्यादत श्रार परमार्थेति । क) गणएविष्येकवाक्छतया किडद्विन्नसावेधादुकादौ गण दत्यथात्‌ किडति तयोर प्रात्चिरवेति भावः । मा च पय्यद्‌ासविधया | यद्रा प्रसन्यप्रतिषेधेन वाक्यायेबोधे तदग्रे सामान्यग्रास्तजज्ञानस्याम्रामाण्छ FAA | एकवाक्यता फलसन्पन्तेस्लेकवाकः ताया भित्युक्तमिति द्रष्ट- व्यम्‌ ॥ भूताकारेति । क) सिद्धाभावपरिपालनेनैव सिद्धावसिद्धाभावविधाने गौरवादिति भावः ॥ प्रक्रियायामिति । क्त) वस्तुतस्तु तचरापि लुकानुत्पत्तिरेवानवाख्यायते दति बोध्यम्‌ ॥ नैष इति । कै) “uaa Gaza? दति भावः ॥ रश्रयसेव न्याख्च दति १ अकरेव भ्ये (प्रसक्तस्यानभिनिडैत्तस्य प्रतिषेधेन निरत्तिः शक्या aq” ॥ 2 परि भाषेन्द गे-५ ॥ द “aast दयाचार्याऽनुबन्धानासजति | उभयमिद मनुबन्धेषक्तम्‌ waa अनेकान्ता इति । faa न्याय्यम्‌ | Tata Ras न्याय्यम्‌ । कुत खुतत्‌ । wa fe हेतुव्यपदिद्टः । TA नाम सहेतुकं aR” | तस्य लोप (URE) RBA भाव्य । ९२० महाभाष्यप्रदोपोद्योतः | ( किखति च । १।१। ५।) (ख. 1 पर, १। खा, ४) ‘AST लोप (पा) दूति दूते वच्यति ॥ कायित्वादिति । &) SFU गुणो भवति तत्छन्बन्च्यभ्यासेक cay इत्यभिमानः | उत्तरल्विति। पच्च दति शेषः । किडत्परस्य यस्य gu: प्राप्तस्य नेति ware दति भावः ॥ भाष्ये ‘utd faefeta | “परत्वेन fafes यत्‌ “fasfefa agra’ प्रति fafe- तमिति “famafeara । तथाच धातुविहितं किड््यतः करुतञ्चित्परं तदवयवस्य गुणो नेति qars Tae: ॥ तद्‌ प्वनयननाइ मत्वाप्र्न इति ॥ कक) धातुविकरणो वेति i कै) धातुना विडहितविग्रेषणएबललबम्धमेतदुभयम्‌ ॥ येन नेति । कै) ष्पुगन्तलधुपधस्येति (पा) १५अ६९।पार।ख्‌९। २ “ag faves पिदेषयिष्यामः'” | भाष्ये | १ अ७०। पा९।ख८्द। मङाभाश्यप्रदौपोद्योतः । २२९ (ख. १। प्रा. १। आ. 8) (fasfa च । १।१।५। ) तत्पुरुष दति भावः | श्रतलात्‌ सावेधातुका दिकं किडतीति च पुगन्तादौनामेव विगरेषणमित्यभिमानः ॥ प्रतिषेध्यापेक्षायामिति । क) गण्डद्धिशत्या तदरपप्रतिषे्याकाङ्खायां यावद्‌गुणटद्धि विधाय- कशरास््विषयकंनिषेधवाक्यानां व्यक्तिपके विनिगमना विरदादुपञ्चव दत्ययः॥ प्रधानानोति । &) waa तददिषयकनिषेधोपश्चवे वोजं दशिंतभित्या्ः ॥ अङ्गविकंसेति | कक) पवस्य परस्य वेति सन्देहेन तदु प्थितेरिति भावः॥ म्‌ चेवं नेनिक्ते (भ) दत्यचापि निषेधः ख्यात्‌ । “aa नेति" न्यायेनेकवणेग्यवधामे एव निषधप्रनत्तबाधनात्‌ ॥ न्धायब्युत्पादनार्थेति । @) area mantra: । ateut तदुत्पादनायेत्ययेः ॥ ~ भाख ष्हलन्ताञचेति । (भा) ey, ९ “येन नाव्यवधानं तेन ववद तेऽपि वचनप्रामाणात्‌” 4 RHC Rare I RRR मदामष्यप्रदौपोद्योतः । । (किख्ति च। ९।९। al) (अ. iat UI यअ. ४ मन्येतदि हितकिचस न श्रापकलम्‌ ॥ '्दिदचतोत्यादावमा- गमनिषेषेन धिष्यतौत्यादौ लोपेन च तचारितार्थ्थात्‌ | ९इको VAL (पा) cafe ai तद्विषये दकः faeces सम्भवादिति चेन्न “जिद ोद्यल्यमकितसनि “दको gq” “दम्मेरिति लधुन्यासेन fag सामान्यतोऽतिरदेशस्य युएप्रतिषेधायेलेन Hanae ॥ ९हद्‌ विद्मुषां (प क्रासनो- "सेडष्डदगुधकुषक्िशां (पा) क्रः कि्वविधान च क्नापकं बोध्यम्‌ ॥ अङ्गाधिकार इति । (भा) aftafagragafa भावः ॥ *"कायेकालमिति । (भा) तथाच तत्रोपथ्ितलादिदमणाङ्गमङ्गा धिकारस्थेकवाक्यतापन्न- लादिति भावः खरितलासङ्गवश्रात्‌ तद्‌धिकारपटितमिव az- ~----- ९ सवेपुरतक्रे परसेपदविश्िदधः पाठः तथा नागग्रखद्स्त पुस्तकेऽपीति VIHA भ्रमः | WHT (९। ३। yo!) इव्यात्मनेपदस्य च्यवस्धापितत्वाद्‌ “दिदृच्तते”” इति ata: | RAIMA Ged BALIMRIAS| 8 ALi WMRI Toh ५. परिमाषेन्द्शरे-द। कायकालं संन्नापरिभाषम्‌ ॥ मद्ामा्यप्रदोपोद्योसः | RRR (अ.९। TT. RITE ४) ( किंखति च । १।६।५।) धिकारदकवाक्यतापन्ञमपि zea इति तात्पय्यैम्‌ । निषेधेऽपि परिभाषासादृश्वात्‌ परिभाषालमुक्रम्‌ । aga च farang तया तदेकवाक्चतामाच्णेति बोध्यम्‌ ॥ 'छान्दसमिति। (भा) १यडनेऽचि चेति (म) ष्वहुशं छन्दसौ- (प) Tas यडो लुम्विधानादित्ययेः ॥ न च “ह्ुवोरिति (प) qe “भ्रुवो रि"त्यस्य भाषायां यङ्लुक्‌ सन्ता्नापकल्परभा- येणोवर्णान्तेभ्यो wea भाषायामप्यस्तोति लभ्यतेऽन्यथा श्ना पितेऽ- warfare स्पष्टमेवेति वाच्यम्‌ । antares feta कचित्‌ तत्‌सन्ताङ्गोोकारेऽपि सवच भाषायां aed मानाभावात्‌ तत्रत्य भाव्यस्येकदेश्यकिलाचच ॥ गुणो बहिरङ्ग इति | qua बहिर ङ्गता बददिशेतसावेधाठकाश्रयतात्‌ । नन्वसिद्ध- स्या निष्यन्नस्येव निषेधः क्रियते तना असत्वादिति। क) --~-- -~---~ ~ ==> ~ -----~ ~ = ------~----- --~ ---- -- ----- ~----- ----~~ -------~--^~~~~-----.--_ ee १ “यवा छान्दसमेतत्‌” | भाष्य ॥ २अअ२।पा४। ख्‌ ७४॥ ९अ२।पा४, Zoey 9 Bat सावधातुके । अ ई। पा४।ख्‌८७॥ RRB महाभाथ्यप्रदौपौद्योतः | ( किडति च । ९।९। ५।) (ख,.१। पा, १। आ, ४) शास्ता सिद्धलादचासत्वबृद्या प्रतियोगिन्ञानाभावान्निषेधानुपप- fafcfa भावः ॥ उभयविगरेषणाय ब्दम्‌ क) zara: ॥ ata |) श्रथमसेत्येतन्नकमेधारयेऽपि विशेष्यं शक्यं कन्तुमिति न ag बड्त्रो हिगमकमिति wan ननु सूजान्तरमप्रप्रनिटत्निः कथं तजा सामर्थ्यादिति । &) श्रयमाश्यः । “श्राद्धधातुक इति योगो विभज्यते “घात्‌- लोप दति ava षष्टोतत्युरुषश्च | एवं च धालेकदे शलोपे सति भर्यासत््ान्तरङ्गतया ख लु्धालेकदे श्र निमित्तो रुणद्धि निषेधशचत्‌ श्रा दंधात्‌क एवेति नियमस्तत्छायेक्यादिति तद्ष्वनयन्‌ श्रा यङनिमित्तश्चेति ॥ कै) भाषेति । क) "SAT! सावधातुके (पा) cay इश्ुग्रहएादिति भावः ॥ १ दति ata | क २ “ययेति” इल्यारभ्य “इति भाव, इत्यन्तं नास्ति । क ॥ ३ प्रथमस्येद्ेतत्मंधास्ये | ख । ग । इ ॥ ४ अद६।पा४। स ८७। मषामाष्यप्रदोपोद्योतः। aay (a. 01 धा. UL ST ४) (किख्ति ai १।९। ५।) दूत्यादिभ्य इति । क) श्रादिना Se ॥ | ‘Treg इति । कक) तच fe किड्तौति नानुवत्तते तद्नुदत्तिपके “तोतोमोँ"- त्यायुदादरणम्‌ ॥ नन्वेवमपि “fasta चे"ति निषेधोऽत्र gare इति तद्रारणं विनाऽख चारित्य कथं श्रत श्राह अनेनेति ॥ त) वहिरङ्गराल्ोप्यान्तरङ्गं यडाश्रयप्रतिषेधे कार्थःसिद्धवाद्‌ anat यवधानादप्रा्िः। सनः fara तु एक यवधानमेवाभि- तमिति भावः । वस्तुतस्तु भावयप्रामाण्णादेषां -प्रयोगाणां लोकेऽभाव द्रत्येवा्चयणोयम्‌ ॥ नविग्‌लचणयो रिषयुक्ञादपि लेगवायने दक्‌ खानिकनेनेग्‌ल- चणलात्‌ खादेव गुणनिषेधोऽत श्रा दकं इतोति। (क) अर्थाधिकारानुरोधेन पदपरमेबेक दति सम्बध्यत दति भावः॥ लोपादिति। क) उपदे श्रकाल एवान्तरङ्गलाल्ञोपप्रृत्तिरिति भावः ॥ faz fee नेति। कै) १सावेधातुकम्‌ (प) नयम "~~~ ~~~ --~ ~~ ~> +~ -~ ee a re ee a ~~ - --- ~ ~---- ~ ~ CAC Us aR २ सावंधातुकमपित्‌ | ALIA RL ABI 29 Red महाभाष्यप्रदौपोद्योवः | (किंडति च । ९। iw) (अ, ९। पा. I सा, ६) vara “श्रपिदितिः योगविभागेन प्रसज्य प्रतिषेधेनायम्य लभ्यते। तच योगविभागसामर्थ्यात्‌ सखानिवत््प्राप्रान्या वा डिन्तप्रा्नि स्वापि प्रतिषिध्यत इत्याश्रयः ॥ भाषे ष्यानिवदहावः प्राप्रोतोति। (भ) तथा च afar (भा) carat गणप्रतिषेधप्रषङ्ग दति भावः ॥ aq fea इति । क) तथा च न स्थानिवक््ेन fed प्राथ्यमिति भावः ॥ fez व्यपदेश इति । क) स्था निलसंब न्धिडखेत्संन्नाऽभाव एव WAT ॥ "लस्य (पा) इत्यस्य aafenafa Bren aaa: ॥ aaa पुवस्येति | क) प्राप्तमिति शेषः ॥ नत्विति । क) प्रमो पस्थितेतसनना ्रास्लवाधापेचया खा निव्ववाध एव युष दति भावः ॥ युश्यन्तरमधयार १यअद। १/४ द्‌ ऽ७। महाभाष्यप्रदोपोद्योवः। २९९ ` (अ.६। पा.१। खा. ४) | (किति च । १।९।५। ) अन्यथेति । (कै) लडलिडागदेडिंर यपदेग्रस्योच्छिन्नवादिव्यधः । डित श्रादेश- खेत्यथंसतु AMARA ॥ तदभावस्येवेति। क) ज्ञापकस्य सजातोयापेचलादिति भावः ॥ भा "यासुट रव (भा) TAS न समुदायसखेत्यथेः । एवस्यावधारणाथेलात्‌ । यदि ससु- दायस्य fer स्यात्‌ तदा feat यत्का्ये तदपि तत्‌ प्राश्िवोग्य- fafa तदभावमपि ज्ञापयेत्‌ ॥ तथा र्नित्यं fea (भ) र्यादेडित श्रादे ग्खेत्येवाधैः । पचावः पचन्तोत्यादौ तु न दोषः। श्सावंधातुकमपिद्‌ (भा) र्यत्रानुटत्तङिदित्यस्य लुपतसप्तमोकतया डितौव कायदेवाति- देशादिति wan न चं यासुटि डिति किं कायं प्राप्नोति तज्निमिन्तग्रणेन निषेधाप्रापतेरिति वाच्यम्‌ । संप्रघारणप्रातेः । म हि तच प्रत्यय दृत्यत्तोत्या ङः ॥ नन्वयवे ace लिङ्गस्य समुदा- यविगेषकलाद्यासुड्‌ डिदितयक्तावपि समुदाय fed भवत्येव । श्रते एव तन्निभित्तयदणेऽपि निषेधः सिद्धति तच्च स्थानिवत्तेन ९ याट wa छिदचनात्‌ । भा ॥ र्अर।पा४।द््‌€€॥ रअर।पा२। ae २२८ महामाध्यप्रदौपोद्योतः | ( किति च । ९।१।५।) (ख, ९। पा. tt आ. ४) सिद्धमिति ai fed खानिनो डिदद्पदे शो च्छदेऽपि saa स्याद feat यत्कार्यं तदभावस्यापि वा ज्ञापकं WIE श्रत श्राह भाय | छपयात्तश्चेति । (भा) aq डम्चस्य केवले श्रागमे सप्रसारणएविधानेन चरितायंवा- द्वयभेऽचरितायंयेव च समुदायविगशरेषकत्वमत एव पठिता विद्ये त्यादौ Bafa भावः ॥ fed चेनम्‌ इति (भ) अरवयवभित्ययेः ॥ यासुट खव होति । कै) age डिदिति सामानाधिकरण्छार्‌ यासुट्‌ पदस्य खविधा- नाय खरूपपरस्य डिम्लसंबन्धे तदा दिलच्षणयां मानाभाव दति भावः ॥ | प्र्याख्यातत्वादिति । क) खरितत्परतिन्नानात्छमु दायगत निमिन्तलस्यावयवे श्रारोपादरपि निषेधप्रत्तिरित्यन्ये ॥ यदि च समुदाय इति । क) ननु स्थानिवत्वेन fed यासुटः कथं feafafa चन्न । तर्‌ डिन्त्वसाध्यफलस्य तावतापि सिद्धेरिति भावः ॥ केषां चिदिति । कक) wa पटे “यासुट एव इत्येवकारः प्रसिद्ययकः । केवलया- सुटो fed ai गुणनिषेधे तज्निमित्तयहणत्‌ । संप्रसारणमपि मष्ामाष्यप्रदौप योतः। २९९ (किडति च । ty ५।) (U0 UT U1 चा, ९) qraifaa प्रत्यये एव । एवं च सामर्थ्यात्‌ ससुदायविगेषकं तदिति भावः ॥ ङितच्चेनमिति। क) स्था निक्त्वेन fea सिद्धेऽपौति शेषः ॥ feat यत्‌काय्यम्‌ (भा) cafe ज्ञापकस्य सजातोयापेक्तलादिति भावः ॥ न हि age, विशिष्टस्य feanan किंञ्चिदनेन डिम्चेन प्राप्रोति ॥ ‘faa fea (पा) cae च feat लख्येत्येवार्थात्‌ । श्रादे शस्य fea cat तु zig उक्र एष ¦ 6 प्सावेधातुकम्‌ (म) द्रव्यादौ fee उपमेये प्रथमाद नेन सकषम्यन्तताया अरन्या watfefa भावः) नन्विदं fea “स्तया दि"व्याद्‌ावनिग्‌लच्षण- यण्डृद्धिबाघनायं ^चितुयुरि"त्यादौ ‘ofa चेति (ष) faut च चरिता्थमिति चेन्न । “डि पिनेति" भाययोक्रक- र्यनयेव fag: । vagina fe भाग्ये तत्‌खौकारः । यत्त सन्ना १ Us Mee i २ खर । पार ।ष््‌४॥ द्च्ञ।(पाष।द््‌ <्दे॥ २६० HUTT: | ( दौघौवेवौटाम्‌ । al ui di) (शच, ९। पा. ti च्या, 8) पूवक विधेर नित्यमेन बद्धेवांरणएम्‌ | श्रत एवोत श्रौदिति नासूभ्ौति। तन्न | PALA भाव्यास्ुष्टलात्‌ | "न्ाजनोजा (म) दत्यस्याङ्गटत्तपरिभाषान्नापकलपरमभाय्यासङ्गतेश्च । श्रनयेवान्यथा faz: | जुसि च (प) a4 ‘Reels (प) द्यतोऽचोत्यनुवल्याजादौ “af” गुएविधानान्न “चिनुय॒रि"- त्यज दोषः। एवं वाचत्यपूवेपचचसिद्धान्तावेकरे शिन एवेति बोध्यम्‌ ॥ दोधोवेवोटाम्‌।९।१।६॥ ->-> Se भाषायामिति । क) श्रनन्यभावो fe विषयण्नब्दा्ं दति भावः ॥ A ॐ दृषटस्थेवेति । क्ते) भाषायान्त्‌ सम्मति प्रयोगेऽदृष्टस्यापि व्याकरणान्तरातुभारेण शिष्टप्रयोगादिना वावगतसाधुलसा्यतुविधानमित्ययेः। एवं च ~ ~~ a CS 09 आम ३.०७ ०० ००५ ० ५००७००० अअक नकन ~ ~~~ = ६ अञ । पाद्‌ । aves २अऽ। पार 1 Zor y महाभाव्यप्रदोषोद्योव | REL (ख. ९ पा. १। आ. ४) ( दीधौवेवोटाम्‌ । ९। Ui ¶।) az “ादौध्यनम्‌” इत्या दिशच्छाभावादससवदुक्तिकं दूजमिति भावः ॥ अथवेति । जे) एवं च लच्णएस्याव्याशिप्रतिपादक भाव्यमिति भावः ॥ व्यत्ययेनेति । . के दौपौडो fear ॥ पर खैपदो पलं तिविति॥ क) अन्तर ङ्नत्वादिति । ज) नन्वेवं बहिरङ्गस्य “जसि” ग॒णस्य कथमनेन निषेध इति चेत aaqerfa qua प्रत्ययाश्रयलेन बरहर क्गतयान्तरङ्गनिषेध्याभावा- दिति भावः॥ स्वैेतन्र्यायाना्रघणे SAAT काय्येविशेषेति । ॐ) यच्छब्देन तन्तदूपेए कार्य्याणं परामर्शादिति भावः। केचित्तु सामान्यविन्ता विषयेऽप्येतं न्यायं योजयन्ति तदा “नेत्यस्य” AAU: ॥ ATS gafaqfafa | (भ) farmenye भिपोऽमि लघूपघर॒णः प्राप्नोति ॥ अः (भ) प्रयोगो qed: तच दि. तिपो डादेे टिलोपे च are प्रत्यथा- wag भवति । ठचि छदमङ्गलान्न ण प्रा्िरिति भावः॥ भाष्ये २१२ सह भायप्रदौपोद्योतः। ( रौधौवेवीटाम्‌ । १। १। ६।, (ख. १। परा. १। आषा, ४) | पुनरिडग्रहशस्येति। (भ) न च नेत्यस्य निदृत््यथे तत्‌ weed प्नङशो- (प) wa wa इति वाच्यम्‌ । 'क्रतिदकदे शोऽ्नुवत्तते इति न्यायेन ‘AgM- (प) त्यत्र नजो faafafagitfa भावः ॥ agag अ्रचत्यमिदं are- मेकदे्यक्तिः ॥ ष््राङंधातुकस्य (पा) इति दूजरस्धेखग्रहणस्य च 'नेड्शे- (पा) fags भावये प्रत्याख्यानात्‌ । तेत्करणेन नियमरूपगुरतरयन्न- माथित्ैतवरत्यास्यानस्यायुक्तलात्‌ | श्र्गसेत्यनुदृत्तावपि श्रङ्गाधि- कार विदितविकारस्येव याटृन्तेः शब्दमर्थ्यादयाऽलाभाव्च 1 श्रन्तेऽपि सिद्धलवचनस न्नापकलाश्रयणे गौरवमिति बोध्यम्‌ ॥ किबिति। क) BUTT (भ) दत्यस्याश्रुयमाएः प्रत्यय इत्यथः । Bema प्रातिपदिकले खादयः ॥ द्लन्तत्वाभावादिति। क) et ----~ --------------------~~-----~"----~------ ~ et १.२. ४. नेुशि रति TormTRi|cy ३ आद्धधातुकस्येुलादेः | अ ऽ । पार Bay मह भाव्यप्रदोपोद्योतः। RRR (च्य. १। प्रा, १। खा, 9) ( दौधौषेवोटाम्‌ । १।१। gi) खविधौ श्थागिवत्वाभावादजन्तलकषणोऽपि मेति zea ननु at Waa स्यानिवल्निषेधाद लोपस्य खा मिवत्ं दु शंभमत श्राह काविति॥ कै) अलावौदित्यचेति। &) न च aaa ‘BERRA (भ) दति “सिज्‌” लोपाय fagaasd चरितां fagate परलात्‌ सिजृल्ोपे ततो दृद्धिरन्यथा wi agt स न स्यादिति वाच्यम्‌ । लावश्थायामडिति (भप पके सव्वेतो टद्धेरन्तरङ्गतेन aaa सिजलोपाप्रा्या तदेक- वाक्यलेन पच्चान्तरेऽपि सिलसोपाभावस्येवो “aare- wae चित्यात्‌ । सत्यभिधाने । सिज्‌ लोप एकादेश (व) दति तु सिजलोपोत्तरप्राप्रसवणंदौ घैशूपेकादे श विषयमेवेति बोध्यम्‌ | Tent निचमयैकदेश्क्तिला दिफलोऽयं विचार इति ama ॥ "मी णी ९ Bla ख्‌ २७॥ | १ खरितो वानुदात्ते पदादौ (asi पार सखद) रुतत्सुचस- वार्सिकम्‌ | सिडन्तकोमुयान्तु “xe tfe” ( अ ८ । प्रार्‌ | @RXe) इति wat पठितम्‌ । 30 २२४ मदामाच्यप्रदोपो द्योतः । ( हलोऽनन्तराः संयोगः | ६।९। 9!) (अ, १। प्रा, १। अआ. ४ ) हलोऽनन्तराः संयोगः ९।१।७॥ KEES श्रन्तरा शब्दो मध्ये इत्यं ॥ न त्वाधारस्येति । क) कालमाचस्येत्यथः ॥ श्ड़ति। क) वर्णादर्णचाररेऽद्धंमाचाकालस्य नियतलात्‌ तद्‌ धिकोऽद्धंमा्ा- काल TU! श्रत एव “माजाकालोऽवग्रह" इति प्रातिश्राख्यान- रोरविरोधः | नेवदोष (भा) इत्यादेः deena न दोषः। संज्ञायां च न प्रयोजनमित्यथे TATE दोषनिहृत्तये (के) इत्यादि ॥ ्रपसव्यश्ब्द इति । के) शरष्यशब्दार्‌ ष्दिगादि (भा) यति १ दिगादिभ्यो यत्‌। Beate Bye मदहाभाश्थप्रदोपोदयोवः। ९५ (ख. र। परा, QI आ, 9) ( हलोऽनन्तराः संयोगः । Rt ९। el) “अपो योनियन्मतुषु (ब) Tage ॥ प्रकत्यवयवस्य । (कै) तद्धितप्रहत्यवथवस्य । wa च वेदि कसम््रदाय एव शरणम्‌ ॥ अन्त इति । (क) समासे समस्यमानपद्‌ान्ते एवावग्रहः। श्रयमपि वेदि कसन््र- दाय एव ॥ नन्वनन्तर गरणादे कंकस्य संज्ञा TAA आर ्रानन्तयेति | ऊ) ` एवं च तदु पलद्णएमिति भावः॥ “सन्ना प्रतिबन्धे”तिपाटे कमेणि “घञ्‌” बोध्यः ॥ संन्नाप्रतिबडति (क) पाठः सुगम Wat कस्मादिति । त) बहनां सन्निधानेऽविगेषेण दयोबेह्नां च संज्ञायाः सिद्धान्- यिय्यमाएलादिति भावः ॥ परिदरति रत्वे इति । (कै) “qaufagiaafsaaa” दति तु दिवेचने कारयैःन्यस्या सिद्ध- a Aaa न तु दिवैचनस्य तदभावप्रतिपादकमिति भावः ॥ ९ अलुगुत्तरपदे (I । पारे। ख्‌ १) रतत्स॒चरस्थवात्तिकम्‌। यन्मतुष्िति। अय प्राठो हर्दत्तानुसारेण। “मतिष्‌” इति युक्तः पाठः। रुकवच्च इयस्याति प्रसङ्कथाजेना्यु चरादिवदस्य भाव्ये उपन्धासात्‌ | नदि wy मन्तावित्यच तस्य प्रसङोऽत्तिश्ब्दपरतया तस्येकल्वमाचरा्तवात्‌ | किन्तु मतुष्विति पाठे फलं चिरम्‌ | अस्य वामोयमिादाविव ats: ॥ २३९ मषभाष्धप्रदौ पौद्योतः। ( इलोऽनन्तराः संयोगः | ei i 9!) (च. र।प्रा. १। घा. 8) संयोगो भवत्यादिश्चेति । क) प्रयेकं IHG कोः संयो गावयवलासंभवेन षष्ठो समासाषम्भ- वाक्ञाघवाख कमेधारय एवेति भावः) श्रादि शब्दश्च पूर्वश्डतसमोप वारौ श्रादिलं च प्रत्यासत्या संयोगलाक्रान्तवर्णान्तरापेचयैवेति पदान्तरे संयोगा दि यणा रिता बोध्यम्‌ । श्रन्यया fe श्रवंयते- रप्रत्ययेऽक्‌ दत्यादावन्यकस्यापि लोपः स्यात्‌ ॥ कथं SATA | क) श्रयं पूवं पचोऽयुक्रः | संयोगस्य दविववत्लेन प्रतोतेरेवाभावात्‌ | संयोगवेनेवानेकस्योगप्रतौतेः। न fe टत्तावनेकबोध उपसजेना- नेति भाग्यसद्मतं संस्याविगरेषानवगमस्यैव भाव्यङृतोक्तलात्‌ | नलनेकानवगम दति तेनोक्तमिति विभाव्यताम्‌ ॥ संयो गात्पर इति । क्त) न चाङ्गाद्यवयवसंयो गग्रदणायादि यणम्‌ । तच यद्यपि दरि- द्रातौ न फलम्‌ । श्राद्धधातुकविवच्तायां तख्याऽऽ्ञो पविधानात्‌ | तथापि agian श्राचारतिबन्तेभ्यो लिङि खद्रायादिव्यादौ wate फलमिति वाच्यम्‌ | 'स्यसिच्‌ (मा) खतचादुपदे शपदानुटत्या “घुमाख्ा”न्यस्टौ पदे शिकल्येव गरदणेन नामघातुष्वेलाप्रटृत्तेरिति भावः ॥ खद्भादिभ्य 1 et A — १ स्यसिचसौयुट्‌तासिषु भावकमेणोरुपदेशेऽनभानग्रषदृ श्यं वा चिग- fee ape पा९। ६९२ मश्ाभाष्यप्रदौयोद्योतः। २६9 (ख, १। पा, QI अ. 8) ( हलोऽनन्तराः संयोगः । ९। Ui si ) 'शअआतो धातो- (ष) रि तिदचस्यभाग्यप्रामाण्ठेनाचार किपोऽभावाच | सिद्धान्ते तु “fagf- यादि'त्यादि वारण्णयाङ्गावयवसंयोगग्रहणाय तदिति बोध्यम्‌ ॥ Wal आदौ इति । (भा) यद्यपि मुख्या दिलसुभयोर्याहतं तथाप्येक श्रादिशब्दो गौण दति भावः। पूवैवर्‌ {वचनान्तखमासेन दोषपरिहार दति न भाग्याय उभयत्रापि दविवचनोपपादनादत श्रा षष्ठीति । क) एवं च इललंगेऽपि योगा दि विग्रेषणमयंवर्‌भवतोति भावः ॥ श्रादिश्रब्दश्च नाद्यवयववाचो अ्रसम्भवादित्याद्‌ समोपदरति। कक) इला (द विगरे्स्य संयो गस्यो पसजंनतेऽपि सौ चलादत्तिः । न च Wat (भा) waa व्यपरे शिवदह्वाबेन खम्यापि खसमोपलेन दोषस्तदवस्यः | श्रा दियदणएसामर््यादापदे शिवद्धावा प्रन्ने: ॥ वस्तुतस्तु “रत्येकं संज्ञेति” पच्च area सूचान्न लभ्यत एवेति स्त्पाद्यितु गूढाश्रयः श्च्छति भ्ये [गी पि क 1 A gramatnnat ९ ष्यं | पा४।दख्‌१४०॥ ९४८ भरामाष्यप्रदौपौद्योतः | ( हलोऽनन्तराः संयोगः । १। १। el) (अ. ९। पा. १, चा. 8) कथं छत्वेति ॥ (भा) तमेवालामं व्याचष्ट संयोगेति । क्र) एवं चान्वथेशषज्ना विरोधात्‌ ‘gaa वाक्यपरिसमात्ति- (भ) न्यायो नाचाश्रयितुं wad इति यथं सहेतौ- क) ति भावः। fa च श्रुतमानन्तये प्रल्येकमंज्ञावादिनोपलक्षण- माभ्रयितव्ये विग्रेषणत्वसेवो चितम्‌ । “ad सम्भवति उपलच्ण- लख्यान्याय्यलात्‌"” | कि च श्राद्यन्तग्रणएमामर्थाद्‌ दिवचना न्तनैव विग्रह इृत्यथस्य नियसेनालाभः । बह्वचनान्तेनापि सम्मगदि- त्याः ॥ वम्दतोऽन्वथसंज्ञा विन्या । तदाश्रयणे घटपरौ संयज्येते यत्रेत्यादौ संयोगातुयो गिप्रतियोग्यतिरिक्सयेवान्यपदार्थ॑तया प्रती- ayaa तद्भातिरि करतदटितपद वाक्यष्टपसमु दायस्य संज्ञापत्ता- वनिष्टापत्तेः । तस्मान््महासंज्ञाकरणं प्राचामनुरोघनेत्येव sara: | श्रत एव भगवता “गमेदण्डन''न्यायमाभित्य सग्रहणं प्रत्याख्यातं न तु महासन्नया इत्यलम्‌ | ननु विशेषेण (भा) Le ण म ~ ~ ~ न> "~ _ ~~ ~ ~ ~~~ १ “प्रयेकं वाक्यपरिसमातिदृ्टेति | तद्यथा । afaqada waa A भवत? । इत्यत्रेव BIS ॥ मह भाय्यप्रदोषो चोतः | रद९ (अ. ९। पा. i खा. ¢) ( हलोऽनन्तराः संयोगः | १। ९। 91) द्यस्य दयोर्बहनां चेति नार्योऽष्याविशेषलाये वच्यमाएलाकासूजौ दोषदानासङ्गतेश्चात BW दयो रित्यस्येति ॥ क) श्रत एव भाषे "समुदाये संयोगादिलोप (म) दति वच्यति । तच युक्रिमाद यथेति (भा) ara “पूव धातुरुपसर्गेएे"त्याभित्य कचित्‌ । कचिष्ठ वाक्यसंस्कार- पचाश्रयेण टोषोपन्यासः ॥ हल इति जाताविति । क) agat दसौ च दलेत्येकगेषः | 'स्वरितार्‌ (ष) दति Ba “श्रनुदान्तानाम्‌” इत्य भायये तथेव वच््माणएलात्‌ ॥ परे अनन्तरा इति । कै) ष्तस्मा दिल्युत्तरस्य (य) दृ्युपखितेरिति भावः ॥ “चन्द्रौयतेः” सनोऽभिधाने ‘aig नामधातुषु” इति दितौथेकाचो fad varcaferea । WIAA: परल्ाभावेनेतन्निषेधाप्रटत्तेरिति बोध्यम्‌ ॥ १ कश्वाच्र faite: | समुदाये संयोगादिलोपो aes | समुदाये संयो- गादिलोपो मस्जेनं सिद्धति | eta ATE I २ खरितात्स॒शितायामनुदात्तानाम्‌ | खर | पार 1 ९९४ २ अर। पार । A I २४० मश्ामाष्यप्रदोपरोद्योतः। ( हलोऽनन्तराः संयोगः | ९। १। i) (च्च. ९। पा. ९ आ. ४) agat चाविवरत्वे इति । कै) “agat wane’ दति कचित्‌ पाठः ॥ नन्वचच विये कभित्यादौ कमयोः संयोगसंज्ञा स्यात्‌ तयोमेध्ये वणेशन्यङ्धिद्रा- भावादिति चेन्न । वणंशन्यकालव्यवायमाच्रवारएे फलाभावात्‌ सामर्थेन सवणेकालव्यवायोऽपि व्यावत्येत इत्यदोषः ॥ दिवेचनवदिति । कै) एषाम्‌ इति (भा बङवचनादिति न भ्रमितव्यम्‌ | ‘aa सते “we” इतिवत्‌ सत्वात्‌ । “warmer विग्रहेऽपि तत्‌ arg ॥ waar दइयोनेस्यात्‌ किन्न्तर ्रब्देन वियदादह्नां सम- वधाने तेषामप्यनन्तरत्वादिति भावः संसगेविप्रयोगाबेव ara anata दयो वेति | (भा) विद्यते (भा) Ta दृष्टान्ताधम्‌ ॥ “श्रवसा ेनुरि"त्यादौ विप्रयोगोऽपि विगे- wanfasags: ॥ “श्रन्तराविद्यत” इति “a विद्यत इति वा यत्‌ तद्‌ इयोरेषेत्ययेः ॥ नियताऽवधिरपतेति | क) १ Blase BE I मह माद्यप्ररौयोद्योतः। २९१ (ख. ९। पा. ९। था. 8) (ड लोऽनन्तराः संयोगः । १। ute) श्रवधिलं हि श्रन्धाखहितत्वे एव तयो नियमेन भवति। भ्न्य- सारित्ये तु म तज्नावधित्रस्य नियमेन प्रतोतिरवधिलविवशायामेव च दितीयेति भावः , यस्य स नियसेनावधितवं तस्येवावधिलविदचां ्रब्देनेति तात्पर्यम्‌ ॥ नियतलमन्यासदितलं तद शिष्ट्येन याऽवधि- evar सा विवकिता यदा मवतौत्यचरा्थः | seer अवधित्- विवचायां दितीया तक्वा विवक्षायां षष्टोत्यथेस्येव शब्दतो लाभेन नियतेति क) कथनमधिकं स्यादिति बोध्यम्‌ ॥ युक्तग्रहरदिति | कक) न च तदभावे “अ्रन्तरान्तरेण शब्दाभ्यां fanart: | तयो रव्ययतवेन विगेषाभावात्‌। न च प्रथमाबाधनेन 'सपुव्वायाः प्रथमाया (षण) द्यसाप्रटृत्यथम्‌ । व्यवस्थितविभाषया तस्य॒ सुपरिदरलात्‌ ॥ TAZ युक्त- (के) ग्रहणं सम्बन्धविशेषस्य प्रतिपादनाय श्रवधिव्ख्य प्रतियो गिलस्य वा । तेन प्रयोगमन्तरेणेत्यपि सिद्धम्‌ । एवं च सम्बन्धमाच्र विवक्षाया षश्येवेति भावः ॥ ननु भाय इयो रिति (भ) षष्टोदिवचननिदिंषटस्य दिवाद्‌ CATV axe i 3) २४२्‌ मद्ाभाष्यप्रदोपोद्योतः। ॥ स्यागः। १। ९। ७। ) (ऋ. i पा, tI घा. ४) यान्‌ होति (भा) बहुवचन निर्देशोऽनुपपन्न दति चेन्न । प्रकृते दयोरि'त्यनेन न केवलौ वर्णो निर्दिष्टौ तया सति तयोरेवावधिले fadtarate: | किन्त्वन्यसहिितावपि । श्रत एव षष्टो i एवं च चयाणं समवधाने द्योः समुदाययोरवधिलविवच्णेन दयोः समुद्‌ाययोरनन्तरले तत्समुदायवन्तिदलां बलात्‌ तदुपपत्तिः । अनन्तरा के) cana च न विद्यतेऽन्तरा यौ aut at यौ च ससुदायावन्तरा a विदयते तौ ween एकगरेषादिति न दोषम्तत्सवं मभिप्रेत्या यदा दयोरिति। क) द्यवयवकसमसुदाययो रित्ययः ॥ यान्‌ (भा) वर्णान्‌ इयोः सभुदाययो रित्यथेक- ष्या प्रतिनिरिशतौति- (भ भाग्याय इति भावः ॥ अनन्तरा ऊ) इत्यस्या पले Basal aia पूरवोक्रमेवाथं दृष्टान्तेनो पपाद- faqare ‘get fe agatfafa) क) ९ यदा agaitata | ख। मह्ामाष्यप्रदोपोद्योतः | २७३ (अ. १1 पा. U1 चा. 8) (इलोऽनम्तराः संयोगः । ei Ui si). न च aparel रेफसकारयोवेणयोरन्तरा कंस्यचित्सत्वेऽपि सरो रषौ चेतिसमुदायौ तयोश्चान्तरा न afafefa तेषां संयोगत्वं स्यादिति वाच्यम्‌ । वरेयोरन्तरा विद्यमानवेनानन्तरला- भावात्‌ । सवे विधानन्तरलस्येव, तन्निमित्ता दित्याः ॥ १अनुषङ्गो (के) नकारस्तल्लोपः श्छ्मनिदिताम्‌ (ब) इत्यनेन ॥ "बह्भनामपौति कै) न्यायतः दनात्‌ सम्भवमात्रेणेदमुक्रम्‌ । न तु फलोदाडदरणमख्ये न्यायमस्ि | ध्वनितं चेदम्‌ "अङ्गेन संयोगादिम्‌ (भ) दति aaa ara ॥ aa दिवेचनन्यायेन समुदायस्यैव सन्ना स्यादिति कथमेतत्पचोत्थानमत ATE कार्येति (कै) दिवेचनं fe अवणार्थ॑मेव न शास्तौयकार्यायैम्‌ | एकश्याचो ~~ -----~ ----- ---~-------- a - ~---- NRE RS ~~ --~ ---~ ~~~ ---------- SONA =^ १ निभित्तत्वादिव्याह्छः क । ख। Wi इ ॥ २ “तच्चानुषङ्कलो पाथेमवश्यं वक्तव्यम्‌” इति Rae | ३२ AIL UTS! Te 0 £ “बङ्धग्वनन्तरेषु इयोदयोरपि भवति बह्भनामपौत्धयमिदानौम- पिशेषः” इति कैयटे ॥ ५ “aga संयोगादिं विर्ेषयिष्यामः इति वच्छत्धचैव ॥ २४४ मह्ामा्यप्रदोपोद्योतः | ( हलोऽनन्तराः Pata: | ci i 91) (क्ष. ९। UT. १। या, ४) बहृवयवलं युगपद्िशुद्धं च । एकेन दिवेन सर्वातुग्रदखेति वषम्यम्‌ ॥ नलु पकचान्तरेण व्यवधानादासत््यभाव इत्यत श्रा ष्पाठेति । कै) शब्द स्यायंप्रत्यायनाङ्गतेन गुणएलात्‌ तदोयः क्रम श्रायेक्रमविरोधे दुबल दूति भावः ॥ पदधात्ववयवेति | क) संयो गादे- (पा) रित्यादावाद्यन्तशब्दयोरवयववावितयेति भावः ॥ श्रयमाग्रयः | श्रङ्गादेरादावन्ते वा वयञ्चन्रयाभावात्‌ Barat फलाभावात्‌ संज्ञा प्राप्तौ कथं ata स्यादिति । यद्यपि सामानाधिकरण्छान्वयेऽपि श्रह्ाद्यवयवस्यैव संयो गस्याश्रयणं नान्यस्येति gra संयोगादि विशेषयिष्याम (भ) दूत्यनलुपपन्नं तथापि संयो गरूपमा दिमङ्गन परिष्छेव्यामः॥ श्रह्गाद्य- वयवसंयो गेव बहत्रो दिणाऽऽग्रयणमित्ययं दति न दोषः । एवं च “बह्कनामपो "त्या यक्ते फलाभाव दति स्यष्टमेवो क्तम्‌ | fea नया र्तादृश्रस्योगानयनन्तु न । श्रनभिधानादित्याश्यः। अ्रदादिषु १९ ““वाटक्रमादाथकम बलोयान्‌” ॥ २ संयोगादेरातो धातोयंण्वतः। AS पार | ४३। a ‘a पुक्तके “a” इति नास्ति तत्तवशरुदधम्‌ ॥ महामाथप्रदौपोद्यौतः। २७६ (ख.१। पा. १। आ, ४) ( हलोऽनन्तराः date | a 91) “वस खपरी" aa पाठो नतु “wa, सस्ति wy” इति ॥ VARTA ` ‘sifarantfe- दचस्यभायप्रामाण्याद्चेति वोध्यम्‌ ॥ व्याखयानान्तरमिति । क) पाठक्रमावाघायेवं याचति न प्राप्रोति (म) भत्र इति met चस्माद्धं उन्तरान्यो यस्नादङ्ेन संधोगादि- विगरेयतेऽङ्गावयवः संयोगो गुह्यते cad: एवं च बहनामेव संयोगले यः संयोगो नासावङ्गावयवो यशचाङ्गावयवो नासौ संयोग- WAZ र्त्वं न प्राप्रोतीति (भा) यदपि तदसत्‌ ॥ चतोऽविग्ेषेण sled दति गेष दूति तत्‌ fae शेषपूरण्णत्‌ । xa: weal वाक्यसमाघ्यधंतायाः प्रतोय- मानलाच् | रवं तावत्‌ सवेमाङ्ग परिहृतम्‌ (भ) द्यस्य खारस्याच ॥ इल इतोति । क) तद्धि भ्रसावित्यादौ > "= भोका भ काय्य ^ नन ~~ an +~ ~ ~~~ 9 १९ धद ।पार।सु६। red ARAVA ( डलोऽनन्तराः Sata । १। १। 9 ) (ख. र। पा, tt सा. ४) षव्कोरिति (a) सलो पवारणायावश्यकमिति भावः ॥ नचेति । कै) same सप्रतियोगिकलादिति भावः ॥ प्रकते चान्यस्य प्रतियो गिनोऽनुपादानादुपस्थितो vata एतियो गिलेनाओ्रौयत इति बोध्यम्‌ ॥ भाय र्डवो षेति (भा) प्रसङ्गोचारितम्‌ । तस्य विकल्िताम्‌कल्वात्‌ | (उवोखेतिः कवग- दितौयान्तो वा पाठः ॥ रद्‌ यायेति | कक) दए ल्‌ दत्यस्यामवस्ायां avefuagrarfesnfeaafa Fe मन्तु ai नच्ेयङि ad गरमदिजादिलादाम्‌ स्यादिति वाच्यम्‌ | लिङ्‌ धातुमन्नियोगेन संपन्नसख गुरमदिजादिलसख तदि- घातकलाभावादिति भावः ॥ “कुलम्‌ (क) Wa Wea ॥ YAS 1 UTR) GRE I २ “इयेष उवोष इनादेश्च ग्रुरुमतोऽच्च्छ्‌ इत्याम्‌ प्रसज्येत इति भाष्ये द “शुरुमदचनम्‌ इयाय इ्ादिनिटश्यथं स्यात्‌" इति कैयटे | e “र्वं कश्चित्‌ एच्छति | अनन्तरे रुते ब्राह्मणकुले इति । स आदह नानन्तरे ठषलकुलमनयोरन्तरेति” इति भाष्ये | महभष्यप्रदोपो द्योतः | २४७ (a. QL UT QI चअ. 8) ( ह लोऽनन्तसाः TATA! | Ui १। 1) ब्राह्मणकृलमपौति । क) तत्तद्रूपेण यदो तस्यापि विजातौ यत्वादिति भावः ॥ भाषे BAMA UA (भा) षषयुपादानादन्यसहितयोरवधिलद्धचनात्‌ "तत्तद्रूपेण ग्रहएबोधन्‌ाद्‌ ब्राद्णएक्ुलस्छ(व्यवधायकलमेवेत्यन्ये ॥ भिन्नजातौयेति। क) AMAA AVA पवेताश्च भवन्तीति (म) भाखेणत्ययेः ॥ रग्रामशब्दोऽयम्‌ (मा) दूत्यस्य "AT? सारण्यक (मा) दत्यस्यचाविरोधायाद केचिदिति। कै) श्रन्याय्ानेका्यल्मिति तदाश्रयः | “सामान्यं” च यामशब्द्‌- लादि ॥ ९ तदुपेण ! क। २ “व्यवद्धितेऽप्यनन्तर्रब्दो दृश्यते । तद्यथा । अनन्तसाविमौ ग्रामा fare तयो खैवान्तरा नद्यश्च पर्वताश्च भवन्ति" Kase भाष्ये | द “ग्रामशब्दोऽयं wwe” अनैव भाष्ये £ “अस्ति सारण्यके ससौमके सस्थण्डिलके ada! तद्यथा । ग्रामो लब्ध इति । ag: awa ससौमके सस्थण्डिलके aaa तमनि- समौच्छेतत्‌ Taya” इवैव भाष्ये ॥ ~~ --- ee -----~~ eae =-= oe Sa a a २४८ महाभाष्यप्रदौपोद्योतः। ( इ लोऽनन्तराः संयोगः | ei १। et) (च्च, १। पा, १। श्चा, 8) अन्ये त्विति । @ॐ) व्यक्गिभेदकल्यनायां गौरवमिति तदाश्रयः ॥ तच चेति । कै) निरूपकभेदाच्छक्रिमेद इति भावः॥ एकेति । (क) समवायेकल्नये “रसो रूपवान्‌” दत्यादिप्रयोगवदन्या धैबोध- | कालेऽन्याथबोधो वारणौयः | aTiaasia we । तनत्तदधे- विशिष्टशक्रिभेदेन च नानार्थत्व्यवहार्‌ दति भावः ॥ aa यदेति कै) warmed वथभेदादुपचरि तभेदाअयमिति बोध्यम्‌ ॥ ग्रामशब्दोऽयं ATT इति (भ) | तु सुख्यायेमेव । 99 सर्वाये निरू पितटृन्तीनां वर्तते दत्येकशब्दबोध्य- त्वेनाभेदबो धनादेकशक्रिल पचो भाव्यबोधितः। त्र वन्तेनक्रिया श्रसतिक्रियायाः कचौ merged ग्रामशब्दस्य टन्तिरस्तो- त्यथः ॥ वाटपरिचेपो नाम श्लासमुदाय रणाय सर्वतो मार्म- प्रतिरोधकं यत्‌ परितः रिणते तदुच्यते ॥ सारण्छकससोमक- afters न शयते इत्या शुचाविति। कै) सौमनोति च॥ क) मद्ाभाष्यप्रदोपोद्योतः। २४९ (ख. ९। पा. ६। चखा. ४) ( मुखना सिकावचगोऽसुनासिकः | ९। ९। = । ) मुखनासिकावचनोऽनुनासिकः।९९२८॥ पप्राणयङ्गत्वादिति । क) एतेनेतरेतरयोगदन्दे रूपसिद्धिरित्यपास्तम्‌ ॥ ary इति । क) श्रमिमतोऽं cau सौचलादिति कुतो नोक्तमित्यत आह प्रसङ्गनेति ॥ कके) सच्मवाधकत्वेति । क) पेतु जो द्यनेनाबाधकलसरौ कनतैटत्तिमतमसद्गतमिल्युक्म्‌ । AGATA BUI: ॥ "बाधकान्येव निपातनानौति (मा) ‘qaife- (प) खतरे भाग्योक्तः ॥ ए epee ne aoieniminis pees oats, ee rr me rem -- ee au ~ = = १ UPA समाद्ार दन्द कखत्वेन भाव्यम्‌ ॥ कं ॥ 2 वचनमिति नजन समासाश्रयण BAT न सङ्गच्छत इति TATE ३ अनाधकत्वपत्ते तु भाव्यमेव । कं I 8 बाधकान्येव fe निपातनानि भवन्ति (९।९।२७ ) मप्ये। ५ खर । ate) AiR Il 32 २५० AMAT TTT | ( मु खमासिकावचनोऽनुबासिकः । ५।९।८।) (ख. ९। पा. tl खा. 8) अस्मिन्‌ ra इति । क) शराङ्रहितससेति Te: । aya श्रा्चपचेकवाक्यतथा श्राडर hea तत्पदवचनपदाभ्वां समासस्यानभिधानमेवेत्याः ॥ ननु भागस्य मुखायुचायेवेन सुखनासिकं वचनमुच्वारणकरणं यस्य॒ वणंखेत्ययेको सुखनाशिकवचन ति प्रयोगस्तचासक्गतोऽत श्रा ‘ar हौति ॥ क) सद्ायेति । क) शरयुत्यस्नो दितोयग्ब्दः सद्दाथवाचौत्यथेः ॥ ९श्राकपाथिवादिलाद्‌ उत्तरपदलोपे शब्दानित्यलापत्तिरत श्रार तति । कै) परन्निदं चिन्तयम्‌ । भाग्यता एवं रत्या तदमत्याख्यानात्‌ ॥ ` मुखस्य चेति । (क) उपश्रब्दस्य सामर्थ्यादिति भावः॥ यद्यपि वचनश्ब्दे कर्मणि efe मुखनासिकेनावचनः | मुखनासिकया वचम्‌ इति वा तत्पुरुषोऽपि वक्तं श्क्यस्तथापि कमेणि तख बाडशकलभ्बलात्‌ करणे युटा बत्रौदिरेवाितो भाग्ये ॥ तचाग्धयोर्नासिकाशब्द- सामानाधिकरण्छात्‌ सौलविशिष्टरटेव करणएलेन ws Sia १ at fe दैषदु्यते स उच्यत wa कौ। ९ वर्य वर्णेन | BR पा Clade ॥ Taq उचश्यवात्तिकम्‌। मच्ाभाष्यप्रदोपोद्योवः । Rus (श्य. ९। परा, Se) ( सुखनासिकावचनोऽलुनासिन्धः | ६। २। ८। ) ‘ATTA (पा) इति कबापत्तिरत BTS पदसंस्कारेति ॥ क) भागस्य सुखेनोष्वारणाननुभवाराद तत्रेति । क) तस्यादित (प) हूति qaararuat सखण्डल मिल्याश्रयः। ये तु तन्तदेण- वच्छिन्नवाय्वाद्यभिधातस्य तत्तदणेजनकल्वात्‌ शयानानां करणएएत्वरेव | PACT वणंजनकवायुसंयोगाधारलादर्णधारत्मारोणय | श्रत एवोन्तर सचे भाग्ये ष्छ्यस्यन्त्यनेन वणानित्यास्यमिति (भा) करणे व्युत्ज्तिदेितेति वदन्ति । तन्ते प्रासादवासिदृष्टान्ता- सद्गतेरा wey चेति । क) एतेन कण्डादिकन्तु ar नासिका तु करणमिति मन्दो- MAU | श्रत Vara चे हरिणा © Baars! Awe ti RFU TR I द “किं पुगसास्यम्‌ । लौकिकमास्यम्‌ । योषत्‌ प्ति प्राक्‌ काकल- कात्‌ । कयं एुनशास्यम्‌ | चऋस्यन्यनेन वर्णानिग्यास्यम्‌ | अप्रमेतदा- स्यन्दते इति वा आस्यम्‌” ( १।९। € ) भाष्ये ॥ २५९ महाभाथ्यप्रदोपोयोः। ( सुखनासिकावचनोऽनुनासिकः । १।१। ८।) (अ, ९। प्रा. tl आ, 8) “a fe वर्णो न मुखेनैव नापि नासिकयैव चाम्टत्तिं लभते किन्तु वायुनाऽनुपरतशकतिनाऽ- न्यतर करणमभिदत्याऽ- न्यतरकरणेऽभिदन्यमाने अत्- व्यक्ति लभते (हरिः) Tam! यमो नाम वगेपञ्चमे परे वर्गाद्चचतुष्टयाऽन्यतमसदृश्ो वेः । “ग्रादितश्चलारो aul” दति विवरणेऽपि wanes चत्‌ःषदुगे WIN बोध्या । श्रत एवायोगवादलप्रतिपार्‌क- इयवरद्‌ (५) इचस्यभाव्याविरोधः ॥ न्यायानवतारेति । क) कचटतपानामेव (भा) TANITA पक नासिकाया श्रास्यवाद्मवपचे च बोध्यः ॥ प्रतिपत्तिरिति । क्क) aa ““fagatsia” दूति वक्तं रपरा्यम्‌ | ्यरोऽनुनासिक (a) -----~ er ~~ ९ fayatan इति । कं । fayat जम इति । ग । २ fayateta दति aa युक्तम्‌ । ख । VAs we gery ATTAIN AA: | २५४ (BUI २। आ, ४ ) ( सुखनासिकावचनोऽनुनासिकः । १। ९। ८।) gaa लप्रतिपत्तिः । तच “ofa जम्बा" ‘cam: सकलेष्टसिद्धः॥ चकारलोपेति । (क) निं्टावलङ्लयोरसिद्धलात्यचेः 'अनुद्‌ात्तोपदेशवनति (षा) दूत्यनेनेति भावः ॥ ननु प्प्रासाद्वासिन्यायेन सुखग्रदणप्रत्याख्यानवत्‌ Gada कुतो म प्रत्याख्यायते TAA ATE १ शुक्तेः सकलेष्टसिदधः। क । इत्ते सकलेटसिद्धिः। ख । इट सकलेद्धासिद्धः। सम्‌ । ग । ET २अ६।पा४। सू ३७। ६ अथय मुखग्रहणं किमयम्‌ । नासिकावचनो ऽनुनासिक इतौ ययु्य- मने यमानुखाराणामेव प्रसज्येत | सुखयशयो पुनः क्रियमाणे 4 दोषो भवति। अथ नासिकां किमथेम्‌ । सुखवचनोऽनु- नासिकं इतौयदच्यमाने कचटतप्रानामेव प्रसज्येत | नासिकाग्रहणे एनः क्रियमाणे न दोषो मवति | मुखयदणे शक्यमकन्तैम्‌ । केने- टानोसुभयवचनानां भविष्यति । प्रासादवासिन्यायेन । तद्यथा | केचित्‌ पासादवासिनः। केचिद्‌ भूमिवासिनः । केचिद्‌ उभय- वासिनः। ये प्रासादवासिन wed ते प्रासादवासिमग्रहणन | ये भूमिवासिनो red ते भूमिवासिग्रहणेन । ये उभवयवासिनो Rad ते प्रासाद वासिग्रह रेन ufeafaneaa च । रख्वमिषापि के चिन्ुखवचनाः के चिन्नासिकावचनाः के चिदुभयवचनाः। तच्च ये मुखवचना zea ते मुखेन ये नासिकावचना wes नासिकाय्रदणेन ये उभयवचना उद्यन्ते wa ते मुखगरयेन नासिकाग्रहणेन च । भवेदुभयवचनानां सिम्‌ ॥ २९४ महामाश्यप्रदीपोद्यौतः। ( बुख्यास्यप्रयलं सवम्‌ । ६। १। él) (ख, १। प्रा १। te) अयमिति | क) योगेन्‌ हयभयग्रहणं ख दिषु arated: ॥ रतुना सिकगरब्दस्य च छदि शब्दलम्‌ | तस्य त्रियाग्रन्दलन्तु IANA ॥ अनु पथा- जञासिका व्याप्रियते यस्िक्षिति योगस जमङमएनेषु निरूपयितम- शक्यलाद्‌ विनिगमनाविरहेण युगपदुभयोरवया्टतेः, । एतेन श्रतु पदान्नासिकां गत इत्यथेको नासिकातुगत इति प्रयोगोऽपि ` परास्तः, यथा wUfag योगोपादाने त्‌ “feta फरितेति दिक्‌ ॥ epg eae सवणोम्‌ 121 812 I तत्‌पुरुष इति । क) तुखास्यश्रब्दयोः प्मयुरव्य॑सकादित्वात्‌ ूरवपदाथप्रधानस्तत्पुरुषः | श्रा््यन्र्न्दयोच “साधनं हते"त्यनेन समासः ॥ मनु स्धानादिकं न तुलया संमोचते रत श्राह ्युत्यत्यधेमेवेति ॥ क) fa मुखमिति । क) (न ० ~ वत षि en en a कष १ waa ग ॥ र मयूरव्यंसकादय् | AR! AL! FOR 3 महभाष्यप्रदौ पोद्यौतैः। ९५५ (थ.१। पा. tf श्रा, ®) ( वुल्यास्यपरयनं सवम्‌ । १। १। <।) श्रतद्धितान्ततद्धितान्ताष्यग्रष्ट विषयकसन्देड शत्याश्यः॥ तद्धि तान्तमपि लौकिकमेव न वेदिकमित्यत आरा पशुरिति ॥ क) द्यटिति। कै) पदश्रवणएमानेणेत्ययेः | निमित्तवशात्‌ कै) श्रवयवायेवश्रात्‌ ॥ जातिस्फोटेति । क) वर्णान्‌ इति (भा) वणेपदं बोधकपरं aq जातेर्बोधकलवे तस्या नित्यलादरभिब्यक्ति- रषनम्‌ । तदाश्रयव्यक्तोनां arena द्त्प्तिरिति भावः। श्रत एव वर्णानिति (भ) बङ्वचनं संगच्छते । एकैव ्य्तिलन्दरुपेा मिक्ता वारिक्ेति पके तद्संगतिः स्पषटेव ॥ कचित्तु व्यक्तिस्फोट पकेऽभिव्यक्तिः । के) जातिस्फोरपष्े तरत्पत्तिः क) दति पाटः ¦ अ्रयमेव साग्मदाथिकः पाटः ॥ एकेव व्यक्निर्वाचिका । कलादिकन्तु wfafae ष्वनिविशेषध्यश्चं वा सा च नि्येति ्यक्ति- स्फोटवादस्तदाभिव्यक्तिः WEI ॥ बडवचनं लेकख्येव बष्टपलादा- रोपित बडलमादाय नेयम्‌ ॥ २५६ मशामाथ्यप्रदोपोदयोतः। (तुरयास्यप्रयन्नं सवम्‌ । १। ९। €।) (ख. प्रा. RI खा, ४) व्यक्तयोऽनन्ता AMA AF जातिरेव Wala जा तिस्फोटवादस्तदोत्पत्तिरित्यथंः ॥ 'अन्येपोति | दु शिग्रहणाद्भालन्तराद्पि स द्रति भावः॥ ननु साधनग्रब्देन कारकश्करिरमिभोयते दति भावस्य साधनतमनुपपन्नमत श्राह भावे इति ॥ कै) नङ्‌ । के) यजयाच TAA | ननु तुल्यावास्यप्रयन्नमाचौ यषां जनका विल्यर्थं arfearera- जडम दि निदटत्यय मास्यपदोपादानं स्यादत श्राह नासिकापौति। क) एवं चाखग्रदएे तेऽपि तद्चाटृत्निदुंरुपपादेति भावः। वस्तुतस्तु श्रवधारणगभेसमासे खा कारादि मिह खाकारादौनां सावरघाना- पत्तिः ॥ तव्ननकवायुखयोगादोनामपि तुल्यलात्‌ ॥ श्रनवधारण- mine लनुनाभिकव्याटत्तिरपि दुरुपपादेवेति arena: | एवं च नासिकाया areasfa न afa:) श्रत एव ९ खन्येव्वपिदृष्छने | ख ३। पा२। ख्‌ १०९॥ २ यजयाचयतविच्छप्रच्छरच्तो AT । BS ATRL Gee | ` महाभाय्यप्रदौमोयोतः | Rye (च. ९। पा, १। चा. $ ) ( तुल्यास्यप्रथलं सवयम्‌ 1 Qi ९। £1) "सुखनासिकेति- (ष) qa ‘ae च नासिका चेति (भा) ष्मुखदितीया नासिकेति (भण q विग्रप्रदश्रेनं was न हयवयवावयविविषये एवं प्रयोगः सचेतश्षाम्‌ | सस्तो देवदत्त इत्यादौ विद्यमानवात्तौ ae wee: | श्रत एव 'सुखवचनोऽनुनासिकं दतोयत्युच्यमाने कष्वटतपानामेव DASA (भा) दति भाग्ये एव शब्दः सङ्गच्छते । BUT यमादौनां डादौनां च मुखव चनलात्‌ तदसङ्गतिः स्यष्टेव । श्रास्यानन्त्तले तु न दोषः। सुखमा चवदनलाभावात्‌ | प्रासादवासिन्यायप्रद्‌शेकभायेणणापि ध्वनि- तमेतत्‌ ॥ कयटोक्रास्यान्तमे तलपच्च तु डतर Fars मुखावयवपरम्‌ ॥ १५) प्रा९।९८॥ २ किमिदं मुखनासिकावचन इति। सुख च नासिका च मुख- मासिकम्‌ | मुखनासिकं वचनमस्य सोऽयं सुखनासिकावचनः | Aver Nh ३ अथवा मुखमासिकमावचनमस्य सोऽयं मुखनासिकावचनः | थ किमिदमावचनमिति। दैषदचनमावचनम्‌ । किं चिश्मृखवचनं fai चिन्नासिकावचनम्‌ | सुखद्दितौया वा मासिका वचनमस्य सोऽयं मुखनासिकावचनः | उल्ला भाव्ये ॥ . ¢ सुखमासिकेति खे भाष्ये उक्तम्‌ ॥ 33 २५८ महाभाग्यप्रदोपोद्योतः | ( सुल्यास्यप्रयल्नं Saw । १। १। €। ) (ख. १। पा. tI खा. ४ ) arguafasaraa च नासिकातिरिक्रावयवयहणएम्‌ ॥ एवकार- अप्ययः | दृष्टान्तोऽपयेकां ग्रेन बोध्य दति ॥ नन्वेवमपि विसखजेनोयव्ाटृत्तये aged श्रा विसजं नौयस्येति । क) ततश्चान्येषां कंण्डा दि ख्ानमेवेति भावः ॥ 'उरस्यमतेऽप्यार सावर्याभावेऽपौति ॥ कक) ननु ददानोमेव fa नोच्यतेऽत are नास्येति ॥ ॐ) दन्द प्रयत्रस्यास्येनाबिशेषणाद्‌ (कै) दत्यस्योपयोगसिन््यः ॥ अचेति । क) एतद्णेसमूहसाष्यपरत्याहारे TAB: ॥ ऊक्‌ WA TABATA BAST ॥ (क) आस्ये इति । कै) देशरविगरेषणवेयर्थ्याभिप्रायेण प्रश्न दति भावः ॥ न च नासि- काया श्रास्यानन्तगेतल्पक्े तद्भाटत्तये देर विगेषणमावश्यकमिति वाच्यम्‌ | श्रनुनाशिकाकारादिषु away वाव्वभिघातादभि- व्यक्ेषु वषु नासिकाभिघातेनानुना सिक्यं धमे उत्पद्यते cad भवेन 2 Rie ee क Neo १. विसननौयस्येकौयमतेन उरस्यत्वात्‌ aawtatacty न ata: | दति केयटः y म भव्यप्रदौपोद्योतः। २४९ (ख, QI पा, ९। आ, 8 ) ( तुल्यास्यपयलं सवम्‌ । ९। ९। €| ) 'द्धिरादै च्‌ (प) BAAN ears गुणस्येति वाच्यम्‌ श्रातुना सिक्यसय्रदाथं agar रकोऽयभात्मा द्रव्यादिभाव्यकेयटात्‌ तथेव लाभेन च तेषु नासिकाया देग्रला- भावस्य AI । जादिष्वपि तथेवेत्यभिमानात्‌ । Bea ताल्वा दिस्थानमेवोच्यते दति जवगंडादिषु न दोषः ॥ भे प्रयल्नविश्रेषणमिति (भः) दे शप्रयनमितिदन्दस्त॒ सौ लात्‌ साधुरिति भावः॥ स्यष्टतेत्यादि ॥ कै) श्राख्यान्तगेततन्तत्‌स्थानेषु जिङायादौनां वर्णाभिवयक्निजनक- HT YAGI AVA पावस्थानरूपाभ्यन्तरकायका रिप्रयन विशेषा एतेः Wee । तेषां चास्यान्तगं तलमास्यान्तगेततन्तत्‌ स्थानेषु वायुसंयोगजनकलेनेति बोध्यम्‌ ॥ "~~~ ------~~ ९ खर । पार । |r ii २ भेदकत्वादुगुणस्येति वक्तयम्‌ fa प्रयोजनम्‌ । अनुनासिक्यं नाम गणः | तद्भिन्नस्यापि यदृणं am aq) किंच कारणंन स्यात्‌ | भेदकत्वाद्‌ गुणस्य । मेदका ga! कथं पुनर्क्ायते भेदका गुणा द्रति। wi fe दृश्यते लोके । र्कोऽयमत्मा उदकं नाम तस्य गणमेदादन्यत्वं भवति अन्यदिरं ण्ौतमन्यदिदसुष्णमिति | रडिरा- N ~ “~ दन्‌ दति Ga भाष्ये। २९१० मशामाव्यप्रदौपोद्योवः। ( तुल्यास्यप्रयत्नं सवणेम्‌ | ९। ९। €| ) | ( ST. श। पा, १। अ, 8 ) we कै) Tae यत्काय तष्ननक इति शेषो वा ॥ भाखे ‘a हापिता इति । (भा) सवणेसंन्ना (भा) खनिभिन्तलेन वाद्यान्‌ naar जहातोति तया ते afafana “हापिता” tat: ॥ विवारसंवारौ (भग) कष्डविलष्य विकाषसङोशौ विटृतः कण्ठो येः श्वासोऽनुप्रदौयते य रित्यर्थः ॥ ९एके | (भा) उक्रवाक्यवोः प्रथमोपान्ताः ॥ ष्नाद्‌; (भा) वर्णोत्पत्यनन्तरभावौ ॥ १ सन्ति हि खस्यादाद्याः yaar ते ्टापिता भवन्ति। तेषु सत्‌ खसत्छमि सवर्णसं श्ञा सिद्धा भवति| के पुनस्ते । विवारसंवारौ खासनादौ घोषवदघोषता अल्पप्राणता मष्टाप्राणतेति । तेव भाष्ये ॥ 2 a8 वर्गाणां प्रथमडितौया विदतक्षण्ठाः खासालुप्रदाना अघोषाः | रके GAIA अपरे ACT: । श तौयचतुर्याः संङृतकरहा नादानुप्रदाना घोषवन्तः | रुके चखल्य- प्राणाः BTS मद्ाप्राणाः। भद्टाभाश्यप्रदीपो द्योतः | २९१ (अ. पा.१। अआ. ४) ( तुख्याखप्रयतनं सवम्‌ । ९। i € । ) अतुः श्रणनश्पः शब्दः ॥ | 'यथा ठतौया इति । (भ) श्रनेन तेषामस्यप्राणत्व बोधितम्‌ ॥ दे ग्विगेषणमप्यास्ययरणमावश्छकमिति गूढ़ा ग्रयेनाइ भाष्य श्रानुनासिक्यमेषामधिको गुण इति । (भा) श्रयं भावः । श्रच Buea ताल्वादिस्थानसुच्यतं स्थानग्रब्देन च Higa वर्णाभिव्यक्तिजनकवायुसंयोगानुयोगि तास्वादयुच्यते। तत्र यद्यपि श्रकारादौनां gears जनिका नासिका खरूपस्य कण्डा- दिभिरेवाभिव्यक्रिसिद्धेस्तथापि जादोनां ware न केवलताल्वा- दिना नापि केवलनासिकयाऽभिव्यक्तिरितिविभनिगमनाविरहा- दुभयावच्छिन्नवायुसंथो गस्यैव॒ तक नकलात्‌ तेषां नाधिकाऽपि सानम्‌ । न चैवं लं करोषौत्यादौ चरिताथे weaned सरये- न्तेत्यादौ न प्रवर्तेत । उक्ररोत्या यादौनां नासिकाख्थानलाभावेन waa आन्तर्याभावादिति वाच्यम्‌ स्थानेऽन्तरतम दति crass दूषितलेनास्वा eater) श्रनुनासिका- कारादौनामपि खा स्थानमिति लयुत्तमेव | एवं हि उत्पादकषामयो- १ यथा ढतौयास्तथा पश्चमाः | आनुनासिक्यवजेम्‌ ॥ RBar Gye २९२ महामष्यप्रदोपोद्योतः | (तुल्यास्यप्रयनं सवगोम्‌ । ९। १। €। ) (अ, ९। परा. १। ख, ४ ) भेदात्कड्यो रिव खरूपभेदसयेवापन्तौ १अरभेदकरुणपचेऽपि निरनु- नासिकः सानुनासिकमग्रदणानापलतिः | एवं च यावतश्थानसाम्ये AAW सिद्धान्ते नासिकारूपदेश्भेदात्‌ कडादौनामप्राप्तसावटंसिद्धये seq देग्रविग्रेषणमादश्दकम्‌ । नासिकाया श्रास्यान्तमंतलेऽपि १मुखनासिकेति- (पा) aa नासिका तिरिक्तावयवकमुखस्येव ग्रहणेन तत्सा चर्यात्‌ श्रचापा- स्यपदेन तादृशरटेव ग्रहणं वोध्यम्‌ । seas खाने" एतत्कयन- वेयर्थ्यापन्तिः ) श्राखछगरहव्यावर्त्यानां सावर््छातुपयुक्तानां प्रदभरेनमेव ह्च प्रक्रान्तम्‌ । नचेदं प्रयन्रविग्रेषणणस्यग्रहणएव्यावन्यैमेवास्तु | श्रनु- नासिक्यकारादौनां जादिभिः साव्यं च aaa) तत्‌ फलं च “तज्‌ Ea” “Tana atet ‘TAIT ययौ- (पा) त्यनेन यकारलकारयोरनुनासिकयोरभाव दति वाच्यम्‌ । श्रनु- ~~ ~~ ~~~ Cag च भो अभेदका अपि गुणा gaa! ager) देवदत्ता away sofa श्िख्यपि खामाख्यां न serfs | तथा वालो यवा wat वत्सो दम्यो वलौवदं इति । उभयमिदं gay उक्तं मेदका भेदका दरति। किं एदस्च न्याय्यम्‌ । अभेदका गुणा इत्यैव न्यायम्‌ । ( ९। २। ९। ) भाष्ये | २अर।पा१।य्‌८॥ RAW Sys महामाव्यप्रदोपोद्योवः। २१३ (ख, {1 प्रा. QI खा, 8) ( तु्यास्य प्रयल्नं सवशेम्‌ । ९। ९। €| ) खारस्य नासिक्राश्थानवेन सखानतोऽन्तरतमयोजेनयोरेव wax: | शअरतुनासिकयादौनां तु उक्ररोत्या न नासिकास्थानमित्यदोषात्‌ | ददमेव ध्वनयितु गुण- (भा) cam) गुणपदेन च सावरप्ालुपयोगिन श्रान्तरतम्यपरौचो- पयोगिनो विवारादय उच्यन्ते । एवं च तत्छादृश्ाद्‌ श्रचापि गुण- शब्दप्रयोगः ॥ श्रत एव बाद्यप्रयन्नानुपक्रम्य “श्रामोऽनुनासिका न gifa’fa fuaragaa | श्रत एव उदात्तादिभिः सहेकादश् वाद्यः Waar: कै) दति केयरो वच्यति i उदात्तादौनामपि दृद्धिसंज्ञासूचगरेषे गणेन व्यवहारात्‌ | श्रत एव र्वमप्यवणेस्य प्संन्ना न प्राप्रोति | Aa MINT सखानमवशेस्य | रवमपि व्यपदेशे न प्रकल्पते | Sie येषां तुख्यो टेश इति । (भा) भां सखरसतः सङ्च्छते। श्रन्यया प्रयन्नविग्रेषणमाचस्योकतदश- विशेषणएलाभावेन तदसङ्गतिः wea) area दे शविग्रेषणभावानन- nance rc et ----~ ene ae --------- १ भाष्ये “सवगेस्लाः' इत्य स्ति ॥ २६४ मङाभाव्यप्रदौपोद्योतः। ( सुख्यास्यप्रयत्नं सवशेम्‌ । १। ९। él) (श्च, पा, १। च्या. ४) दोष इत्येव ana “aaga” त्यादि शमाधानसयापि निदंलवा- पत्ति ॥ | रके (भा) दत्यनेन waad तु कष्टस्थानमिति ध्वनयति | व्यवदहितस्येति। कक) यद्यपि ूदिर्योगापहारिणोः तथायाख्यपदोपादानसामर्था- quaferarta ग्रहएमिति भावः ॥ ताल्वादौति | faaat तेन रूपेणेव वणस्थानलकथनादिति भावः ॥ एतेन ताल्वादिषूष्वाधोभागभेदादुरान्तादोनां सवणसंज्ञा न प्राप्रोतोत्य- पास्तम्‌ ॥ श्रास्यभवग्रब्देन तद्रुपावच्छिनखेव TATA ॥ नतु अथन्नपदेरेव ageufefgta श्रा ‘fA ETaT अग्र कै) aire ॥ प्रत्येकं त्विति । क) ्र्येकनिषरूपित सादृश्छयदणएनिरासायमित्ययः ॥ यद्यपि न्नाप- केनापि प्रत्येकव्यापारनिरासः श्ुकरस्तथापि यावदास्भवेक्य- विवचायां waalaet: सावर्छानापत्तिः । तन्तष्ननकवायुसंधोगा- नामतुल्यलात्‌ | Ga: प्रयन्नपदमास्यपरेन श्थानमाचग्रहणये ९ fama खयोपाग्रमध्यभूलानि वा | Ha: | महाभाष्यप्रदौपोदयोतः। २९५ (ख. Qi पा. Ul खा, ४) ( तुल्यास्यप्रयन्नं सवशेम्‌ । ti wet) "स्यानं करणं चेति (भा) भाग्ये करणपदेन वाय॒संयोगोऽपि प्रयन्नयणञ्च नातिप्रसष्ग इति तात्पय्येम्‌ ॥ अत एव यावत्‌ स्थानेक्यपरेण नैतौ तुल्यस्थानौ (भ) दति भाष्येण न विरोध इति दिक्‌ ॥ wa प्रारम्भो यल्न्येति । (मा Wd यलनस्येति (भा) fagicad षष्ठौ जातावेकवचनम्‌ ॥ रम्भ इति (मा) ware चन्‌ ॥ यन्नानां मध्ये प्रथमं वर्ोत्यत्ेः पूरव्वमारभ्यमाए rau: ॥ श्रचापि नासिकाया श्र्रदइणमुपपादितरीन्येवेति बोध्यम्‌ | waz बोध्यम्‌ । शनब्दप्रयोगेच्छयोत्यन्ननाभिप्ररे शात्‌ प्रेरितो वायु- वेगानधेपय्न्तं गत्वा ततः मरतिनिट्तो यन्नविशेषसदहायेन तत्तत्‌- स्थानेषु जिह्वाया दिसशेपूव्वकं तत्तत्‌ खानान्याहत्य वर्णानमिव्य- afm | ततो यन्नविगशरेषषहायेन weed गलविवरादौनां ~ किकासादौन्‌ करोति । तच ये तत्ततृश्ानानामभिघातका ९ नदि लोकिकमास्यम्‌ । विं तदहं । तद्धितान्तमास्म्‌ | शरीरावयव - वाद्‌ यत्‌ | किं Gare भवम्‌ | स्थानं कर्णं च । २ रखवमपि प्रयत्नोऽविेधितो भवति | saa विग्रेषितः। कथम्‌ | afe gard gaa: | किं afe | प्रारम्भो यत्नस्य प्रयत्नः ॥ 34 २९६ मशमाष्यप्रदौपोद्योतः। ( तुच्यास्यप्रयन्नं सवणंम्‌ । Ui Ui <1) (ख. ९। पा. १। च्या, ४) cae श्राखान्तगेततन्तत्काय्येकारिलाद्‌ “Me प्रयन्ना ” दयु च्यन्ते “arama” इति “ara” दूति च । गलविवरादि- विका्ादिकराास्वदिभूंतदेे काय्यैकरलादाद्याः ॥ एवं माबा- कालिकलादिकमपि वायच्पलमदत्वृतमिति नाभिप्रदेश्त्‌ प्ररकयन्न॒ एव कञ्चिदिलचणोऽल्यवाय प्रेरयति कश्चिद धिक- मिति तस्य प्रयन्नस्य वायुप्ररण्णषूपकाय्येमास्यवाददे ग्रमिति तस्यापि व्ाटेत्तिरास्यपदेनोक्रा “ श्रदुउण”” दते was ध्ममृ्चि प्रतिहते वर्णोत्पत्तेः yi स्यष्टतादयः warfaeh sore” इत्यन्वयः कैयटे | अरत एव aaa quired asad मारुतः | व्णन्‌ जनयत-'' (पा-शि) दूति म जिच्या विरोध इति दिक्‌ ॥ wal यदि प्रारम्भ भा) waa “ यदौ ” त्यस्य aggre: ॥ ९ अच पुवं स्पृटतादयचखलत्वारः पश्ामूभरं प्रतिष्ठते fea प्राणा वायौ विवारादथो बाह्या रकादश्रपयत्रा उत्पद्यन्ते । के ॥ ष्‌ सोदौरगो मूम्रयभिद्तो वक्रमापद्य मारतः | वर्णान्‌ भनयते तेवां विभागः पंचधा स्तः hen पाणिनौयगश्िक्षा॥ Hearse: | २९० (ख. र पा, Yat ४) ( तुख्यास्थप्रयन्नं सवयम्‌ । ९। १। et) १अअकारेशोति । क) ततञ्च सखसवर्णाकारस्छ तज सत्वेन तद्वारा तुख्धस्यानलेनावरेडेः aay “ गव्यमि?त्यच् यस्येति (षा) शोपप्रसङ्ग इत्यभिमानः ॥ | पांखचदकेति । क) Cafes’ इत्यस्य nade feet मिलिता विल्यथंः । aay तदननुभषेन केवलताख्वा दिस्थानकलेन च न॒ तयोः शाव्पेप्रा्नि- रिति भावः॥ विभागोऽचेति । के) एवं च yaa तथोः साव्यं प्रापरोत्येबेत्ययेः | भाव्ये एतदुत्तर 'विरततरावणोौ (भ) दति। एवं च agra एतयोरपि विद्टततरतरेन प्रयनभेद। Zar न सावष्छमाकारस्य ततोऽपि विदधततरत्वात्‌ तेनाप्यनयोने aa पलाभावखेति भावः ॥ a ९ “aqatifa” माष्यपरतौकमुपादाय «“ सन्धयत्तरेष॒॒प्रथलभागस्या- कारेण सादृश्यात्‌ सवगेसंज्ञाप्रा्िरिति oa” RAAF ॥ र्द ।पा४। द्‌ ९४८॥ ३ रवमप्यवगस्येखोख सवणंसं्ला प्राग्नोति | प्रलिद्धावर्णीवेतौ | SAI ATS ॥ 8 व्यस्य तद्धि tute aaaaat प्राप्रोति | fraaacramtaat | at ॥ ade मदाभाष्यप्रदोपोद्योवः। ( तुख्यास्यप्रयत्रं सवम्‌ । ९। १। € ।) (ख. र। पा. RI घ्या. 8) waa रेवेति । (भ) यत्किंचित्‌ सामान्ये सवणेखज्ञा दत्यमिमानः ॥ ' क्रचित्‌ । के) RAST दो मः (प) caret ॥ भ्ये | नैतो तुख्यस्थानीौ इति । (भा) "तोल (पा) ति परसवणेरहित- "तद्दानासाम्‌ (प) दूति faeme यावत्‌स्थानसाम्यमच्रविवचितमिति भावः ॥ यत्त “gat समुदितं खानम्‌” इति । तन्न । ९५५ - दन्धोष्ठयो वः खतो qu: | ut तु कण्यतालब्यौ --” ॥ (पा-भि) क १ wanes afe मिथः सवण्संन्ना प्राप्नोति | चेव भाव्ये | २ भाव्यमानेनापि क्रचित्‌ सवगेग्रदणद्रनात्‌ ॥ Qe; पार ऽ८०॥ खल पा adel ५ तद्वामासामुपधानो मन RASA YHA मतोः । ४ । ४।९२५। ६ frets a कुः Met crite वः wat बुधः | ख रे तु क््मताकश्चावो St करोखनौ Gat ॥९८॥ पाणिनोयश्िक्ा ॥ महामाष्यप्रदोपो योतनः | २६९ (ख, ९ पा. AI खा. ४ ) ( तुल्यास्यप्रयलं सवगेम्‌ । ९। ९। € । } दूति भिक्षायां प्रत्येक तच मव (प) दुत्यधिकारस्थयद्‌ श्रनापत्तः । “oat” दति पाटस््सङ्गतः | श्रलेरावयवखसु दायस्य शररोरावयवलाभावात्‌ | स्नाङ्गखमु रायस्य लाङ्कलाभाववत्‌ । BHARATI गावच्छदके कण्ठादौ खाधा- रलमारोष्य कष्ठे भव दइत्यायुपपत्तिः | mae मे वेदनेत्यप्येव- मेवेति दिक्‌ ॥ 'डद्‌ान्नादीनां ate इति (भ) यावयानैक्यवद्‌ यावत्मयक्नैक्यविवचणणदितिभावः ॥ खग्रब्दा" उदात्तादिशब्दाः | एवं चाच प्रयन्नशब्देनोदात्तादौनां न ग्रदण- मिति भावः ॥ भाषे ष्डद्‌ात्तादौनां सवशेसंन्ना न प्राप्रोति (भ) cae ““श्राख्येन्‌ णप्रयन्नोऽविशओेषितः (भग) द्यस्य च समाध्यन्तरमाईेकदेणो | ९व्घ४। पार। ख ५९॥ २ जेत तु्यस्थानौ | उदात्तादीनां afe सवगेसंच्वा न प्राप्रोति | चमेदका ङदान्तादथः। भा॥ a “उदान्तादौनां तद्दि सवगेसंच्ञा न प्राप्रोति” इति पाटोऽस्त्युपलबम्ध- VITA ॥ ७ afatfaa: । “anda cau” इति RAZ? ॥ Roe मड माव्यप्रदोपोद्यौवः। ( तुल्यास्यप्रयल्नं सवणंम्‌ ।*१। १। €| ) (श्च, १। पा, tt खा. 8) अथवा किं न एतेनेति | भा) “नो"ऽस्ाकमेतेन प्रारम्भोयननसयेत्यथ कप्रयल्नशब्दा्रयणेन “किम्‌” इत्ययः | क्िष्टलादि तिभावः ॥ amarante | क) एवमुदात्तादिमेदेऽपि भविव्यतौत्यपि बोध्यम्‌ weft सवणं- AM म प्रयन्नभेद गभलं तथापि श्ापकादेतदयंसिद्धिरित्याश "करो रोति ॥ (ष) ‘aaa fe मेदे इति । (भा) यत्कि्िप्रयन्नभेदे waaay: ॥ ga vafefa । (भा) सभाचरलदलाभ दति प्रश्नः। समाधत्ते भेदाधिष्ठाना fe इति । (भा) यत्किञ्चिश्रयन्नभेदेव्यथेः ॥ तच न्ञापकमाह यदि wifa 1 (भ) सवेसंन्नावचनम्‌ (भा) इत्यस्य सवणेपदोच्चारणएमित्यथेः। de तु ९ भरो भरि wa | अर।पा४। aus २ wag fe मेदे सवणेस न्या भवितव्यम्‌ | भाष्ये | । मद्ामाष्यप्रदोपोद्ोतः | २७२ (च. ९। पा. UI खा. ४) ( तुल्यास्यप्रचल्नं सवशोम्‌ | ९। ९। € ।) ‘qufeq सवशस्य (पा) दूत्या्र्थमावण्डिकेति बोध्यम्‌ ॥ भेदादिति । कक) बाह्यप्रयल्मेदादित्थथेः ॥ मन्व afte qT ASAT ATTA: सावरप्ाोपन्तिरि तिचे्न । ATTRTT प्रयन्नांगे यावत्मयन्नसमानल- ल्यागेऽपि स्थानां ओ ततत्यागेमानाभाव इत्या रयात्‌ । स्यजुष्येकेषाम्‌ (प) carfeties: स्थानां भे यावन्छ्यानटुल्यलविवचफाच्च । यत्तु AA ag भेदघटितलात्‌ सवपंसंन्ञामेदाधिष्ठानेत्यथे इति । तन्न । तेन॒ सावष्पनियामकप्रयन्नयोः स्थानयोख परस्पर मेदलाभेऽपि वर्णानां यक्किधित्मयन्नमेदस्य ततोऽलाभात्‌ । सख्धानानामन्ततसत्‌ तत्कालखूपोपाधिमेदेन मेदो बोध्यः ॥ भाय्य यदि afe सति भेदे (भण tafe सिद्धान्ति वचः ॥ श्रकारच्छकारयोरिति। (भ) तस्मात्‌ प्रारम्भो यन्ञस्येति श्रावश्यकभिति भावः ॥ नलु "निष्के" व्यच हलः परत्वाभावात्‌ कथं लोपप्रा्षिरत श्रा — ९ ऋगदित्‌ सवस्य चाप्रत्ययः | आअ९। ATR! BLE ९ यजुष्येकेषाम्‌ । HS AQ ख९०४॥ “युद्मत्‌ तत्‌ ततच्ुबु परतः WR सस्य मूधैन्यो भवति" LAE २७२ मद भाष्यप्रदौपोद्योर्त | ( तुर्यास्यप्रयतं सवणंम्‌ । १। ९। € । ) (अ, U1 पा. Ul च्छा, ४) ‘safe देति ॥ (पा) तत्रैकदेभो WAN षमाधानमाह शवं तरहौत्यादि ॥ (भा) खाङ्गवाच्यवेति । कके) 'अमूङत्यादि- (म) प्दासादेव खङ्गे लभे खाङ्गादिति पुनः श्रुतिरवधारणार्येति भावः । “सज्ञायाम्‌” दत्यनुदृत्तेने दोष इत्यन्ये ॥ नन्वं॑भिन्न- स्थानानामपि स्यादत Ak तड्ितान्तास्येति । क) श्रास्यपदोपादानसाम््याचच age दूति भावः ॥ wad विवश्यत इति । (के) afaaat विनापि प्रत्यासत्या प्रयन्नयोरे कास्यभवटृत्तिवलाभ दत्यन्ये। जिपदबडनौ हौ शकषमयन्तस्य पू्पैनिपातायनत्तेः पूष्यपदाथंप्रधान - तत्पुरुषस्याप्यगतिकगतिलार्‌ भाव्ये gata आभितः ॥ Tafa । क) "रेफोष्मणां सवणा न सन्ति” दतयुक्रेरिति भावः ॥ तस्वावचनम्‌ (भा) दूति वातिके तच्छब्देन कस्य परामशौऽत श्रा १५अ८।पा४। Esl २ अमूद्धैमस्तकात्‌ VHA । MEL TRL TRI इ तस्यावचचनं वचनप्रामाण्यात्‌ I मक्चाभाष्यप्रदोपो द्योतः | ROR (@. र। प्रा. १। खा. ९) ( तुल्यास्यप्रयलं सवगेम्‌ । ९। ९। €। ) '्तस्येत्ययमिति । क) तस्यावचनम्‌ (भ) gaa षष्ठौतत्पुरुष दृति भावः। एवं च “at न विभक्तिरि" तिलगभावः | वस्ततसच्छन्देन vine we शब्दस पराम दति वक्तं युक्तम्‌ ॥ रेफस्यापौति । ककर) रेफोश्रणमि््येतदिजातो यसवर्णणभावप्रतिपाद्नपरमित्यथेः । aw THT तुख्यास्यप्रयन्नासम्भव एव ANG तु ATER (पा) दति निषेधादिति वोध्यम्‌ । एवं च व्यावर्त्याभावेन सवणेसं्ना- वचनस।मरथथांद्‌ यस्य तस्येति wea दूति भावः ॥ नतु “सवणे” द्रति संज्ञाशब्दस्य कथं सम्बन्धिशब्दत्मत ATE तुल्यास्थेत्यादि 1 क) सखायभिन्नप्रतियो गिकसम्बन्धनिमित्तः शब्दः सम्बन्धिशब्द इति भावः॥ परेतु श्रच त उन्दनिर्दैग्रलभ्यौ तुच्यास्यतुल्यप्रयलगरन्ौ दत्यथौ भाव्यस्य सवणेशरन्दो fe प्रदेशेऽपि श्वणेपदवत्परो न a तुल्याखप्रयनलप्रटत्तिनिमित्तक दति aa wefan दुरप- पादमुपक्रमोपसंहाराभ्यां चेवमेवो चितम्‌ i उपक्रमे fe . तुल्यास्यं च तुख्यप्रयनं च ९ तस्छे्यमनुकर गश्चम्दः | aay: । के ॥ RAL ATL Brea 35 २७8 महाभाष्यप्रदोपोदयोतः। ( तुल्यास्यप्रयल्नं सवयम्‌ । ९। १। €| ) ( ९।पा.९। Gt. ४) सवगोसं्नं भवति (भा) दृद्युक्रभित्याङः ॥ ऋकारदटकारयोरिति । (भ) ay | ‘ATR (पा) दति प्रृतिभावः । वारिक्ेऽप्येवभमेव पाठ इति प्रामाणिकाः | सावश्ंप्रतियोग्यनि्दशादाइ चच चेति ॥ (कै) भाव्ये MISA होतृकार इति । (भ च्छकार शब्दो देवतावाचौत्येके । fas खकारस्य दौ्धंस्या- भावाहकारो ela उद्‌ाइत इति बोध्यम्‌ ॥ नैतदस्तीति | (भ) सवणेसंजाया दूति wen नन्वौषत्खष्टेन gute विद्तदौषे wadent विना दुलंभोऽत श्रा तच्ेति ॥ क) Wy तदचनदयारम्भेऽपि सवणसं्नावश्धिकौत्याङ तत्‌ सवणे इति ॥ (भ) अज्माचस्येति । च) अरनजब्याटृस्य्यमक इति Tt । सवणेसंज्ञाभावात्‌ सवणं इति भानुवन्तेते इति भावः ॥ खण्डयति ९ श्म € । पार । ७१२८ ACTA TA: | ९७५ (श. XL पा.र।ा. ४) ( तुल्यास्यप्रयन्नं सवणेम्‌ । ९।१। €। ) ष्यदेतदिति (भा) भाषे ॥ सवणे इतौति । कके) arg afaa सवशेयहणमनुवन्तेत इति भावः॥ तेन watfa । क) सिद्धान्तेऽपि व्यवख्ितविभाषयाऽनभिधानेन वा दोदश्छकारे पूवैवात्तिकं गब्बृरूकारे चो त्तर वान्तिकं a wads । एवं क ofa Awa wart परे yu तस्येव wart sare चाप्रटत्तिस्तत एवेति भावः ॥ रूपदयमिति । क) रषत्‌ सुष्टघटितं विदतदौ घेचटितं चेति भावः ॥ तचासंहितायामिति । क्त) Taare संहिता नित्या । seme तु tet रूपं दुलंभम्‌। tame विभक्तिश्रवणापत्तेः। शोद्रशब्दस्य नपुसके सम्बद्धौ sifaguiafastata ferent भाष्ये तु १ यदेतत्‌ सवगेदोधंतवे ऋतौति Taga दति वच्छामि | भाष्ये ॥ २ “संद्ितिकपदे नित्या मित्या चातूपस्गेयोः । frat ama वाण्येतु सा विवत्तामपेच्तते"” । चेक पद ग्रब्देन खण्डभ्यदम्‌ । Ha रव नि्यासमास इति चरितार्थम्‌ | खत Tana अये carat wafer संहिता अनिगेव । wed च प्रदत्वा माववदुत्तरखण्डत्वं तेन राजौयतौ्ारौ नदोषः न्यथा तच प्ते णमेकादेणोऽपिन स्यादिति बोध्यम्‌ । Rod मष्ामाष्यप्रदौपो योवः | ( वुल्यास्यप्रयलनं सवम्‌ । ९। ९। € ) (ख. ९। परा, १। खा. ४ ` Wis खकार (भ) दति दैर्धप्रटृतन्नियोग्येदृ शोचारणएम्‌ ॥ दूति धिते दृति Te: | एं Cea Wie खकार” cafe विनम्‌ । सवणेलविधायक- वचनाभावे एतदि चार सत्वेन तच WAR (परा) TARA: | 'टकोऽसवणो (प) इत्यपि "न समासत (वा) दति निषिद्धम्‌ । नित्ययहणं तु तत्र भाग्ये प्त्याख्यातमित्याह्ः | सवपेसंजञावचनेनेकेनैव fag aga न कायमित्याद भाव्य तन्न वक्तव्यमिति ॥ (भा) TAT श्रा अवश्यमिति ॥ (भ) श्रदतृतौयेति | &) तावतापि स्थानप्रयन्नसाम्येन ताभ्यां यदं स्या दित्यरचरा --- ee ~~~ ~ ----~ ----------- -- -~---~ [क ------~~ ~~ ~~~ ~न १९ RANI WAG खश । ९ । ९ । ९२७ ॥ 2 «नन्‌ समासे इति सिद्धान्तकमुद्यामस्ति | वासिक पाटे तु “सित्‌ (faa) समासयोः शाकलेप्रतिषेधः" इय स्ति ॥ महाभावष्यप्रदोपोद्यीवः। २७७ (च. १। पा ९। खा. 8) ( तुर्याम्यधयन्नं सवणंम्‌ । Ui Ui € । ) ईषत्‌ स्येति । क) विदतलाभाषे उपश्धितरेपौीयप्रयन्नत्यागे मानाभावादिति भावः॥ ताभ्यामिति । क्क) श्रसावर्छादिति aa: WAT वचनदयप्रत्याख्यानवाद्याद ऋकार स्येत्यादि ॥ (भा) aaa इति । के) श्रयो गवेष पाठादिति भावः॥ ara काय्येमिति । (क) तस श्ुतसंज्ञा । aaa yaa fa भावः | wa प्ेऽपि उक्तया इखद्छकार द यस्था निकदौर्वेकादे भा तिरिक्रविषये wee दइख- ककारललकारदयस्थानिकदौधैकादेशातिरिक्रविषये दितोयस्य न साधुलमिति नातिप्रसङ्गः | पचचयोम्टुल्फलता चेति बोध्यम्‌ | तदेव ध्वनयन्‌ च्छति ara ‘far पुनरेति ॥ (भा) WHIT इति । (के) विदत इत्यथः ॥ ललकार दरति | पषत्स्ष्ट इत्यथः ॥ भाग्ये दौ धत्व चैव होति। (भा) {षत्‌सयष्टविटतरूपो दौघौ वणं इत्यथः । तद्या चट A ee, ९ fa gare sora: सवगंसन्नावचनमेव ज्यायः॥ २७८ AWAIT ATMA: | ( तुरयास्यप्रयलनं waa । १। १। €।) (ख. १। पा. Rt था. ४) अपिचेत्यादिना ॥ (भ) खद्गकार इति । (भ WIAA दृत्यसणणयुपलच्णएम्‌ ॥ वचनस्य HITIATATY व्याख्यास्यामौति ॥ कै) अन्ये तु “लण्‌ सचस्थाकारस्यानुनासिकवे "शतो लान्तस्य (षा) द्व्यच भगवान्‌ पाणिनिलंकार नोषारयेत्‌ । प्रत्याहारेनेव निर्वा- हात्‌ । THT वचनं काय्येभित्येव भाव्याश्रय उचित cay: | ्रन्तरेति | क) THA रपरो THAT इत्यथः | सवणेसं्ञावादौ तदभाववादिनं प्रति तवााव्धक तदित्याह तच्चावश्यमिति ॥ (भ) हकारास्याणए लपर TAT ॥ साक्षादिति कै) रषाभ्याम्‌ (पा) दूति वचना दित्यथेः ॥ नन्व शक्राराभाव्र इत्यत श्राह भाग्य व्ेकटेशा इत्यादि ॥ (भ) ------*- ~ “~~ -- ---*- ~ ee ~~ -- == ” ee = न~ क es RSC RGR २ Laat to समान gyi eye | मङाभाथ्यप्रदोपोद्योतः | २७९. (ष, ९। पा, UI खा. ४) ( तुल्यास्यपरयलं सवयम्‌ । ९। ९। i) चअग्रहणपश्चे त्विति । क) ५्र्ग्यमानमि' व्यच “BARAT” इत्यच चेति भावः | श्राय AS (पा) दूति द्वितीय षछ्टव शान्नस्येति (बा ntfs: ॥ भेदेनेति । ऊ) “stg” “mg” इति भेदेनातुबन्धनिह्ः 1 'नाम्लोपिशस्वदितां भ) "पुषादिद्युताद्युदिति (ष दूति च भेदेनो पादानमित्यथेः ॥ [री -~ ~~~. ----~---------------------------- ~~~ १९ दह afe “सवाभ्यां नो, णः समानपदेः इत्च ऋकारय्चणं चोदितम्‌ । मातृणां पित्‌ णामि्येवमथेम्‌ | तदिष्टापि प्राप्नौति। qa uwata | खअयासत्यामपि aqdaafae कस्मान्न मवति परजञुप्यमानं पश्येति | चुट्‌्तुलश्रव्यवाये नेति वच्छामि । पर्‌ ee | fafa मध्यमिर्वगेलैश्रतेच्च श्यवाये नेति वच्यामौति ॥ RAT Us Brel इ रषाभ्यांनो णः समानपदे (< 181% |) Taq qaeaftaz | स्षाभ्यां यत्व ऋकार यह णम्‌ I ४ Toms aR ५ एुवादिदुाद्युदितः परुखोपदेषु । ख ६। पा ९। द.५५॥ Ree मह भाष्यप्रदौपोद्योतः । ` ( नाष्भालौ । a tl gel) (चख. १।१ा. १। आ, 8) नाज्‌भले ।१।१।१०॥ ATLAS |) एवं च ₹इरिरित्यादौ Fe: श्यनमित्यादौ चणपन्निरिति ara | अत एवेति । क्त) पृष्वैसवणेदोर्चनिदरा दित्यथः | किं चेवं सति "अकः सवणे (प) "भरो करि सवणे (प) दत्यस्यासङ्गतिरित्यपि बोध्यम्‌ ॥ भेदाधिष्ठानत्वादिति। कै) ama दि तुल्यास्यप्रयन्नलासम्भव इति भावः ॥ सवणोग्रहणेन (भ) ति wa खवणंग्राहकेण ‘aug (मा) Bacay: ॥ अच fe aa दति। क) “उच्चारितय्येव ्रत्यायकताम'चत्यपूथ्वैपचौ न जानाति “प्रत्याहारेषु १ कः सवय दौधैः। खद ।पार९। | Ler | RST Wel Bedi ९ अणदित्‌सवयस्य चाप्र्यः। TIM LI Adel मदह्ामाष्यप्ररौोपो द्योतः | REY (a. ९। पा. ९। aT. 9) ( नाज्छलौ | ९।१। १ ०। ) जातिम्‌" दति च न जानाति॥ ननु सति सवणंले दकारः gait WAT तदेव चन नाज्‌भलो (मा) दति निषेधादत श्राद सखात्मनोति । क) यद्यपि “खाध्यायोऽष्येतवयय दत्यात्मानमपि विषयोकरोतोति एकस्य विषयलविषयिल्योने विरो घम्तयाप्येतद्राक्यायवोधोन्तर- aaa निषेधेऽपि खवाक्ययंबोधात्‌ प्राक्‌ खघटकपदाघंपथ्िति- वेलायां खवाक्यायेरूपमावर््याभावन्ञानाभावाननाजेकारश्रकारयो- सदभावबोधन मिति भावः ॥ 'अपवादस्येवासम्पच्येति | (क) श्रपवादस्य नाज्‌भलौ (प) दरतयस्यासंपत्या प्राग्बोधाभावेन खविषयेऽप्रापतौ तहरकपदो पस्ितयो- रिकारग्रकारयोर्नापवाद्‌ विषयलमित्ययेः ॥ वहखेति । क) 'मयुरव्यंसका- (प) दिलात्‌ “सुप्सुपेति वा समास दद्युचितम्‌ ॥ नतु कथ शरस्य faa ९ ^व्पवादतवसयैवासम्पत्या इति रयटेऽस्ति | २ मयुर्सकादयच् | ARI पा९। WOR RAT AIT! अर wri स्‌४॥ saa ‘Aa इति चोग- विभागेनेत्यथंः ॥ 36 <= मद्धाभाष्यप्ररौपोद्योतः। (TIME । १।१। Rel) (अ, ९। पा. ९। आ. 8) | ‘safe afa (पा) रशरोऽचौति (ग) वा निषेधापत्तरत श्रा शरोऽचौति ॥ & ननु प्रयन्नमेदि नानचले सू चरमेव व्यथं स्यादत श्राह भाय सतेति ॥ क) ‘Sufeaata | (भ) “asa” परस्परसावर्ाभावाय विदतववाप्यानामपि qaudq- नियामकलस्य qaadsaanaada तदाश्रित्य सूचानारम्र va ज्यायान्‌ | किं च दौधेशुताकार हकारयोः सावणेयाटत्तये रदमपि तस्यावश्यकमिति भावः ॥ -----~~ --- ---- - ---* ~~~ १अ८)पा४। Aso २अर्।पा४। Bevel ३ अञ्भालोः प्रतिषेधे शकारप्रति षेधोऽज्भलत्वात्‌ | Banat: प्रतिषेधे रकारस्य श्कारेग सवणसंच्लायाः प्रतिषेधः प्राप्नोति। किं कारणम्‌ | BAIA । यदैव fe शकारो इल च। कथं तावदचलम्‌ | इकारः सवगग्रहयेन श्र ्ारमपि ग्रह्ातौयिवमचलम्‌ | लषु चोपदेग्ादवललम्‌ | तच को दोषः | तच्च सवणलोपे दोषः। ay सवणलोपे दोषो भवति । परपूतानि कार्याणि । भरो भारि सवं इति लोपो न प्राप्नोति। सिडमनत्त्‌लात्‌ । सिद्धमेतत्‌ | कथम्‌ | अनचत्वात्‌ । कथमनच्त्वम्‌ । YS कर्णं Alay | suas | विढतमू ष्णम्‌ | ईषदिव्येवानुवत्ेते | खराणां च विरतम्‌ | ईषदिति निढन्तम्‌ | aaa भाष्ये ॥ मद्ाभाष्यप्रदोपीद्योतः। २९ (ख, १। प्रा, Ul चा, ४ ) (नाज्भलो । १।९। Rel) वाक्धापरिसमाप्तरवेति | (भ Ayal नाजश्रलो (पा) cae निषेधस्य afaafa sent तव पूर्वपकसयेवानुत्थानं सादिति भावः॥ श्रनिष्यादमुपपादयति अस्मिन्‌ होति ॥ क्त) ea निष्यन्ने इति । ॐ) जनितवाक्याथेबोघे इत्यथः 1 प्रवत्तते इति । कर) एते परस्परं सवणसंज्ना दति प्रमारूपं निश्चयज्ञानं निष्यद्यतं UU | तदेव च लच्छसंस्कारकमिति भावः i निष्यन्त्यवस्थायाम्‌ । क) वाक्यायेबोधावस्थायाम्‌ ॥ सव रोत्वेषु निष्यन्नेषु । ॐ) तत्र सवणेल्निष्यन्तिरि टविषये सवणएपद वाच्यलयदः ॥ नापि खात्मनोति । क) श्रनिष्यत्तेरिति भावः ॥ अङ्गग निष्यच्या । के) श्रङ्गखेष्टविषयसवणेपदवाच्यलन्ञानस्थारिष्यत्या ॥ भावये २८९ मषहाभाष्यप्रदोपोद्योतः। ( नाच्भालो । AIRE QT) (ख, १। पा, ९। आ, ४) "तावत्‌ । (भा) प्रथमम्‌ ॥ उपदे शेत्तरकालेति | (भ) saa संज्ञादिधानादिति भावः ॥ प्र्याहारोत्तरकाला सवशेसंन्ना (भ) द्यादे रिष्टविषये सणंमंज्ञासं्िवग्रदणं “तदुत्तर कालमणदिदि"- व्येतदकारादिभिः away स्नातानां ae बोधयतोत्यथः | श्रपरिसमाशिश्च सवणनिणेयं विना तेद्गदणएबोधनासामथ्यैमित्ययः | aay श्र्निग्रहे वाधकसम्भावमो हिताऽप्रामाण्यषन्भावनास्त्वादिति तात्प्यम्‌ ॥ यत्त नाजृभलौ (पा) द्रव्यतः प्राक्‌ 'तुल्यास्य (प) FHS बो धाभावेन सवणपदायज्ञानांभावाद्‌ न~~ ~~~ ~ ~~~ ~~ =^ ~ -~--- ~~ ~ ~ -- ---~~~ -- ~~ ---- ---- ~ --.-- ~~ ९ वाक्छापरिसमार्वा | वा्यापरिसमार्वा एनः सिद्धमेतत्‌ । किमिद वाक्वापरिसमाप्तरिति। वर्णानामुषदेश्स्तावत्‌ । उपदेशोत्तरकाला saat | इत्स चोत्तर काल धादिर्क्यन सहेतति प्र्याद्ारः। प्र्ा- हारोत्तसकाला सवर्णसं जा | सवणसंद्ञोत्तरकालमगदित्‌ सवग॑ख चाप्र्यय इति सवणग्रहणम्‌ | एतेन सवण समुदितेन वाक्येनान्दच सवर्ण्णनां aga भवति | अनव भाष्ये । RAL UAE s महाभाच्यप्रदौपोयोवः। Roy (ख. ९। at Ul खा. ४ ) ( नाज््दो | १। ९। ९०।) aufeg (म) इत्यस्य वाक्यार्थाबोध इत्यं इति । तन्न । wares प्रतियोगि- ज्ञानस्य कारणतया Auras: प्राग्‌ निषेधवाक्ययाभावो न तु विपरौतभित्यरोषादिति दिक्‌ ॥ सिद्धमिति । क) अ्चत्य(च्‌पदायौ पसितिकाले वाक्यायेबोधदपषावखाभावन्ञाना- मावादिकारभ्रकारयोः सवणवज्ञानेऽ““प्यणदित्‌” स्रजस्येष्टविषयं वाज्चा्बोधदपगशरक्तिय्दस्याभावान्नेकारेणच ग्रकारग्रदएमिति भावः ॥ ननु वाक्यापरिषमािन्यायसखास्मदादोन्‌ प्रति प्रटत्तलेऽपि पाणिनिसतन्तच्छास्त्परणयनान्यथानुपपत्या तत्तदिषयज्ञानस्य प्रागपि सचचावश्यकविन तज्क्ञान्येतच्छा स्तरा साध्यलेन च नाज्‌भ्हलो (म) carat सवर्णाभिप्रायेण प्रयोगः स्वात्‌ । श्रसदादोनां बोध तत्तात्पन्नवयास्यादपरम्यरया लक्षणया भविष्यतौोति श्कारयोः प्रतिषेधः प्राप्रोति एवमकारयोरपो ति चेन्न । ज्ञानसत्वेऽपि तदमि- प्रायेण प्रयोगे तात्पथ्येयादकाभावात्‌ । करिग्यमाएसंज्ञाद्यभिप्रायए पाफिनिव्यवदाराभावस्यव प्रतिपादनाच | श्रत एव ^“दलन्ध aa दतरेतराश्रयमाग्रद्ध एकशेषेण समादितं भाय्ये। श्रन्यथा पाणिजिना Case Wasa तस्यान्योन्याश्रयाभावात्‌ तेन॒ तदभिप्रायेए प्रयोगे agave लच्णएयैवो पपन्तौ तत्पथ्येन्ता लुधावनमनथेकं CHI! ALL ARI FRU २८६ ASTIN | ( नाज्भालो । १।१।१०।) ` (ख. १। पा.९। खा. 8) ख्यात्‌ । मम तु पाणिनेस्तथा वयवहाराभावान्नरोषः। eRe न्ञापकमणुपन्यस्यति 'एवमोकारोऽपौति । क) श्रच पक SMTA दकारे सावष्ठेवारणं ठु ABTA | तच्च ATTAIN दका ARTA (पा) दत्यादि नि्श्ाः orga भायं चेति बोध्यम्‌ ॥ प्रदशनाय | (कै) बोधनाय ॥ भाष्ये ष्यदेतदिति | (भा) तद्ोधवेलायां वाक्यपरिसमाभेरिति भावः ॥ “रएकंचेति । कै) “qeratat विकस्य” दूति न्यायादित्ययेः ॥ १ रखवमौकारोऽप्यत्रेकारेय न Wet इतौ ारशकारयोः सवगैत्वम- रोति कुमारौ RI इत्र सवगेदौघेत्वं प्राप्तमचौद्यनुष्च्या निवाते | २ कालसमयवेलासु तुसुन्‌ । WII WTA! ख्‌ १६७॥ ह नेष दोषः। यदेतदकः सवं Ae श्यच प्रयाहारग्रहणम्‌ | तच दकार THE BEA शकारं न Weifa | भा। 9 wat fe साध्ये हेतुविकर्यो भवति दह तु साध्यमेदः। सिदधेर्णचल्वं हेतुः | अनचत्वस्य वाकयापररिसमातिः | मष्टाभाव्यप्रदोपोद्योतः । २८७ (ख. ९। पा, ९। खा. 8) ( नाज्छलो । १। १। Rel) ‘AT aT FT । (भा) kaa सूचितप्रतिज्ञाया श्राश्रयमाइ | ‘sq वेति ॥ के) नतु “वयश्ननपरस्येकस्यानेकस्य वा नोचारणे विशेष” इति न्यायात्‌ कथं भेद TAA श्रार afaaatata ॥ क) भाये श्श्मसतिलोपे चिशकारमिति (भ वदन्‌ wea: fa द्विश्कारकं न स्यादिति anna उत fanart स्यादिति | ag श्राह असत्यपौति । (भ) faaart भवत्येवेत्यथः । दितोये are [क ९ Uae समर्थितम्‌ | कथम्‌ | अस्तु वा शकारस्य शकारेण सवगसंज्ञा Al at Hq भा॥ २ अस्तु वा ग्रहणमिकारेग श्रकारस्येति वाक्यशेषाध्याहारात्‌ प्रतिन्ना- विकल्पा वा शब्द्‌ इयथः | इ गनु WR परपृतानि कार्य्याणि | भरो भरि aaa इति लोपौ न प्राप्रोति | माभृह्लोपः। ननु च भेदो भवति। सति लोपे few कारम्‌ | ऋअसतिलोपे fanaa नास्ति मेदः। अस्पि लोपे दिश्कारमेव | कथम्‌ | विभाषाद्िवेचनम्‌ | रखवमपि भेदः | असति लोपे कदाचित्‌ दिश्रकारं कदाचित्‌ चिशकारं सति लोपे द्िशकार- मेव । स एष कथं भेदो न । स्यात्‌ यदि नित्यो लोपः स्याद्‌ विभाषा तु स न्ोपः। यथा मेदस्तथास्तु | Wag भाव्ये | ace | मश्ाभाष्यप्रदौपौ द्योतः | (amet १।१।१९०|) * (अ. ९। UT. QI आ, 8) रवमपौति | (भ) विभाषा दिवेचनेऽपौत्यथेः । एवमपोत्यर्थेन भेद Waal तद्प- पादनावसरे यदि लोपो न खादिति वाच्यं किमुच्यते fan लोपः स्यादिति safer भिन्नकत्तेकलेन योजयति ॥ स रष इति। (भा) जिश्कारभिष्टमेवेति तात्यय्येम्‌ ॥ "कयो ह इति । (पा) इदं इन्तिरौत्या | भाश्सेत्या तु प्वावक्षान (षा) waa इति बोध्यम्‌ ॥ इति कालोपनामकंशिवभटरसुतसतौगभज- नागोजिभट्ररते महाभाष्यप्रदौपोद्योति प्रथमाध्यायस्य प्रथमे पार चतुथमाह्िकम्‌ i ९ भयो होऽन्यतरस्याम्‌ । HS] पा४। Keay २ वावसाने। AS Ts | Rye | महाभाव्यप्रदौपोच्ोतः ॥ ` ईदुदेद्‌ दिवचनं पगृद्यम्‌। ।१।९९॥ TOR III OO व्यक्तिपक्े ईदूतोस्तपरयोरुपादानं भिन्नकालनिदृन्तखे वा गणन्तरयुक्षग्रणाय वा स्यात्‌ । तच नाद्य TATE ^इदूतोरिति । क) एव च 'अशुदिदट्‌ (प) TTA प्रद्यभावादड्‌ A तद्वाचक भतपर्‌- (ष) खूषप्रटत्तये तपरलमित्यथेः ॥ “AIT IMAM तस्य पराप्नावपि फशाभावान्न दितौय TATE उदाक्षादीनामिति॥ कै) १ “किमयेमिति” भाष्यप्रतौकमुपादाय ^दिदृतोरनणत्वाद्धज्नकालनिर- त्यये नोपपद्यते तपरत्वम्‌ | उदान्तारौनामभेदकतवादूणान्लस्यक्तानां यषशार्थममपि ata) जातिपक्तेऽपि दीर्घोबास्णत्मयलाधि- wigamt न भविष्यति श्रुतानां चेष्यत wife इ्श्चाघातं qe तपरत्वं करोतोति प्रश्नः” TAA ॥ RAC are ख दर ॥ दअ९।पा१।ख्‌००॥ 37 २९० मामाष्यप्रदोपोद्योतः।. ( ईदुदेद्‌ दिवचनं प्रशटद्यम्‌ । १। १। ११। ) (श. ९। पा. ९। आ. ५) नलु आतिपके भिन्ञकालनिटत्यथे स्यात्‌ तत्परे हि “तपर” च॑ नियमाथमेवेत्यत ary जातौति॥ @) सुतानां चेष्यत रवेति। (क) एतच्चाय भाग्ये एव स्फुटम्‌ ॥ इष्टव्याघातमिति । ॐ) ातिपे ईदूदगेऽपि तपरवेनेव अतयाटृत्तिरित्यभिमानः ॥ भेदकाश्च गुणा इति । ककत) “भेद कलात्‌ ete” दति वास्तिकोक्रेरणविषये मेदकपचोऽ- सोत्यभिमानः। इदं प्रयोजनम्‌ रदूतोरेव नवेद “श्रणदित्‌" wana सिद्धेः ॥ ननु तत्कालसवणंसंगरहाथं तपरलमुक्गं नातत्काल- Brews तत्‌ कुतः शतानां न प्राप्नोतीत्यत श्राह व्यक्तिपकेति ॥ (कै) ईदूदे इदम्‌ । uw तु तपरलादेव दोष दूति बोध्यम्‌ ॥ नतु दतिग्ब्दादिसमभिहारे कार्ययायं प्रद्यसंज्नापरटततेरन्तरङ्कलात्‌ पूवे Yt तेन श्यानिनो निदत्तवेन शृताखिद्धलेऽपि कथं खान्या- अया प्रटह्मसंननेत्यत AE शास्तेति । कते) ततेऽपि शरासेऽसिद्ध वचनेन तग्रन्िवुद्यभावेन अुतवुद्यभावार्‌ दिमात्रदिषयाया ggfaara स्वाद्‌ दिमाचवुद्या चिमाचख्य संन्ेत्यथेः | एतेन ग्रास्तासिद्धलाच्छा सता्रत्तौ स्थानिनः प्ररुह्यनेऽपि एनः श्ुते तस्य तन्न स्यात्‌ । न च afar मद्ामाव्यप्रदौीपोद्योतः। rer (ख.९। पा. QUT ५) ( रैद्‌देद्‌ दिवचनं प्रसरह्यम्‌ । YU RI) "इमनस्विधौ (पा) दूति निषेधात्‌ । भुतस्थान्यन्लन्तिध्मलात्‌ । एवं च “्रागच्छतमप्नौ” guret SUSAR (षा) दत्यनुना सिकः स्याद्‌ इत्यपास्तम्‌ ॥ ननु प्राधान्यात्‌ araifaga- मेव स्यादत Ay र्तथाषोति ॥ क) 'उत्सगेः (क) ९ स्थामिवदादेश्रोऽनल्िधौ । ९।९। ५९ । २८ पा४। ख्‌ ५७॥ इ ante वच्यति असिद्धत्ववचनमुत्सगं लच्तयभावाथ मादे waa fa Hare चेति ¦ के । | 8 “असिद्धः ga” इति (मा) । श्राखरासिदधताश्चयणाच qaqaraaart प्रमद्यते fagiaaa faarafarargfe: sada | तथाच वच्छति। "“ससिद्धवचनमुल्सर्मच्तणभावा्यमादेग्रलच्तगप्रतिमे धाथं a” (^दू- देद्‌ दिवचनं unwa” इति द चस्थकेयटे alae च खवम्बिधमाष्य- वात्पिकपाठोऽस्ति | “amqatefag:” ““पूवेचासिदम्‌”” (८ । २। ९) इत्येतत्‌ इचदयस्धभाष्यय्रयये खवभ्बिधपाठोऽपि दृष्यते | तद्यथा। ““मत्वतुकोे रसिद्धवचग मादे शलच्तग प्रतिषेधा॑मुत्सगेलच्त भावार्थे चः?) "षत्वतुकोरसिद्धः (६ । १। ८६ ) द्रयेतत्‌ खस्थं वात्तिकमिदम्‌ | उत्‌षटज्यते fata wetiaat स्थानौ । स aaa निमित्त यस्य कार्यस्य तुगादे्तस्य sewmitaad: | तचाचैकरूप्याथे सवच एस्त्रासिदधत्वमेवेति भाषः | २९२ महाभाच्यप्रदौपोद्योतः। ( दददेड्‌ दिवचनं प्रणद्यम्‌ । ६।९।९१।) (ख. ६। पा, १। खा.) erat ॥ सामान्येनेति । क) TTA AT ॥ मसु प्ररतिभावो न खरषसििप्रकरणस्यस्तचाह सोत्सगमिति । र) तदुत्षगेनिरूपितापवादलस्यात्रापि सचेनेदमपि तत्मकरणखभेवेति भावः ॥ प्रह्व द्ेतुके प्रतिभावेऽपौत्यन्वयः ॥ प्रतिभाव रवेति। क) शतप्रहृतिभाव इत्यथः ॥ भाय "शतस्य (भा) इत्यस्य खरसस्षिप्रकरणए विषयलेन न्नापनस्येत्य्थेः ॥ 'कार्य्याधैत्वादिति। क) तदेकवाक्यतापन्नं GMs तत्मकरणद्यमिति भावः ॥ १ सिद्धः श्रुतः खर्सन्धिषु। कथं ज्ञायते सिद्धः ya: खरसन्धिष्विति। यदयं Ya: प्रछछयेति शरुतस्य प्रकृतिभावं शास्ति | कथं छातवा ज्ञापकम्‌ | सतो fe काथिंणः कार्येण भवितययम्‌ | किमेतस्य qe प्रयोजनम्‌ | अञ्वादभुत Kean ama भवति | किमतो यत्‌ fee: ya: खर- सन्धिषु । सं ज्ञाविधावसिद्धः। तस्यासिद्धत्वात्‌ तत्काला खव भवन्ति | संन्नाविधौ च fag: | कथम्‌ । कायकालं संज्ञापरिभाषम्‌ । यत कायें तजोपश्ितं Ae | खत्रैव भाष्ये । २ कार्यायलादगुणानां कायस्य च प्राधान्यात्‌ प्रधानदेग्वस्य न्याय- ल्वाटियैः। के । मद्ाभाष्यपदौपोयोतः । २९३ (ख. ९। पा. ९। खा. ५) ( रेद्देद्‌ दिवचनं carer । tl I ARI) प्रतिषिद्धे इति i कि) agatgrat बाधिते इत्यथैः ॥ भाय्ये प्रद्यञ्तप्रतिषेधेति | (भा) ्रद्याश्रये प्रकतिभावे इुतपरतिषेधमरसङ्ग इत्यथैः ॥ प्रह्ाञ्रयस्यापि gat न farefattaa are अन्येनेति । (भण प्रसद्य: अहृतयेतयनेनेत्ययैः ॥ नन्वोदृगरेऽपि विषये परद्याग्रचप्रङति- भावे चति ुताश्रयप्रकतिभावपरतिषेधोऽबुतवदिति बोधितो व्यथे दूत्यत Ae यजेति ॥ क) a पुनस्तपरत्वादिति । क) तदच्छति भ्य दीर्घाणां चोच्यमाना श्चतानां न प्राप्रोति इति ॥ (भणे क्तानां तु इति । क AIAN THU: ॥ तपरवे तु “तपर “स्ट ्स्य जा तिपचेऽनण्छपि नियमाथलान्न स्यादिति भावः॥ ईवादि दइलाद्यनतिरिकर मन्यते ॥ ९ भनु व्यक्तिप्ताश्चयणात्‌ gaat न सिद्यति न एगस्तपरलवात्‌ | खयमना्चयः | waters afar | दौ चारणा प्रयतना- सिश्वाद्धखानां न भविष्यति भुतानां तु पवत्तिष्यते दति ॥ , ९९४ मद्टामाष्यप्रदौपौ चतः | ( दृद दवचन प्रष्यम्‌ । ६।९।१९।) '( अ, ९। पा, ९। आ, \। ‘srafafcfa | @) विना weacd जातिनिदेग्राभावाद्वश्यं यक्ताबुचारणणोयायां लाघवाय FE एव प्रयोक्गे गरटौघीच्चार णेन तद्धक्तरपलक्षणलं विषाय विगेषणएलसेवाश्रयणा दि शिष्टवयक्निखेव जातिरग्यत दति न्यनकालव्यक्तिगताया दवाधिककालब्यक्रिगताया श्रपि न ग्रहण- मिति ara: भिन्नभिन्नयाप्यजातिखौकारे तु निर्दिं्टयायजातेः ुतेऽभाव एवेत्यपि बोध्यम्‌ ॥ waste yt सत्वात्‌ तेन ुतग्रहणं भवत्येव | ततो लघुक्तरभावाच्च ॥ नन्वेवं भाये | अनणत्वाद्‌ (भा) दूति हेतुरसङ्गतोऽत श्रार arafauasatfa । क) ten विषये तत्तदिल्ादिजातितिशिष्टठा afata wea caw लातिप्राधान्ये फलाभावाद्‌ afar काय्थेसम्बन्धाश्रयणे गौरवाच तस्या grave तदिशिष्टयक्तिग्रदणेऽयणतवाभावान्न तौ ग्राहकाविति भावः॥ भाषे तस्मादौर्घाणमेव तपराणामिति । (भा) १ ाङृतिप्रत्ते यथा खानां प्रथनाधिक्यान्न मवति तया दीर्घीच्चारण- सामर्याडिशिटयक्तिस्धेवाकछतिगद्यत इति शतानां न स्थात्‌ । यथा ge गामानयेश्यत् न छश्रखानयनं भवतौ ्याहातिपन्ेऽपि विश्व दीर्घा वयक्तिे्यत इति । तथा च अनणत्वादीदूतौ areal न स्याताम्‌ | WAI कैयटे ॥ HUAI TNA: | २९५ (ख. ९। पा. ९। ख. ५) (डेदृदेद्‌ दिवचनं ow! UI १।९१।) एणन्तरयुक्षसंग्रहायासन्दे हाय. TAU: ॥ कमेधारयभमं व्युदस्यति "तो भावोति । क्त) यद्ययाख्या सिद्धेन पि faqfa तथापि गश्ाख्वाधापेचया लचणाश्रयणसु चितमिति भाग्याभिप्रायः॥ | प्ररत इति । क) ganeaa बोधित Tas ॥ | ‘qalfa । (क) Waa कार्यऽसिद्धलं नचायं यवदारः शास्वौयं काय्यैमिति भावः। काययेकालपक्षमाश्चित्येति । क) श्रयं भावः । तच पत्ते संज्ञा शास्त्राणां न एथग्‌बोधकलम्‌ | ष्पुवचासिद्धमिति (पा) चातिदेशः arate) काय्येन्ञानं च वाक्याथंबोधोन्तरमिति यदश वाक्या्वो धस्ते शस्थत्वसेव तस्य । किं च । ~~~ ~~~ ९ “qaaralfa” भाष्यप्रतौकमुपादाय “gat भावौ यस स ज्ञुवभावौ सानौ waa! | तस्येव vata भावः” naa ॥ २ ननु श्तस्यासिद्त्वात्‌ स्थान्यपि बुतभाविलात्‌ yaqued कथं लभते | नेष दोषः । Yatse भावौति | बुद्धा प्रकर्पनमेतत्‌ ॥ २अ८।पा२। दूर Red मह भाष्यपरदौपोध्ोवः | ( दैदृदेद्‌ दिवन oie । १। ti १९ ) (च, १। पा, १। शा, \) 'पूवेचासिङ्खम्‌ (मा) इ्यस्याधिकारलेन पू्वैबेदमसिद्धमिति age) तच काय्येकाल- पक्वे तन्ते शोपस्यितसन्ञापरिभाषाणम्यसिद्धलबोधमम्‌ | एवं च ुतदृष्छाऽलुमासिकविधेर सिद्धेन तदेकवाक्यतापन्नसापि तहष्चाऽ- सिद्कलेन अतश्रासतेऽलुटत्त^पूव्वेवा सिद्धमिति” ws पूव्वग्रहेन दूद्‌” WA ATS (भ) wae weiaanwafaa | यथयोदैओे तु खातन्त्येन संन्नारौनां arena तप्रतिभुता सिद्धलबोधनं शक्यमेव । एतेन कायै- काशपकेऽपि पाटशृतपूव्वैवाचतिरित्यपास्तम्‌ ॥ भागे afters प्रश्द्येति । (भा) qa सिद्धकाण्डये य्मणद्यकाय्येभित्यथेः | यत्मगटद्यकाय्येृष्धा शुत: fagafefa यावत्‌ ॥ १ पुरवासिद्धमधिकारः | पूवव सिदमिदधिकारोऽयं बशटयः। किं प्रयोणनम्‌ । परस्य परस्य पूवं परव्रासिङधलन्तापनार्थम्‌। पररः परो योगः पूवं पूवे योगं प्रति असिद्लो यथा स्यात्‌ | अनधिकारे fe समुदायस्य समु दायेऽसिद्धत्वविक्ञानम्‌ | अनधिकारे fe सति समुदायस्य समुदाये सिद्धत्वं विन्नायेत | as को दोषः | त्ा- चथेष्टप्रसङः | तकाये प्रसज्येत | गोधव्मान्‌ । शुडणिणमान्‌ दति । घलत्वएत्वयोः saat “भ्यः” इति वत्वं प्रसज्येत | तस्माद धिकारः | तस्मादधिकासोऽयं RT ATS R18 | मद्ामाच्यप्रदौपोद्योवः | REO (अ. १। प्रा, ९। खा. ५) (ede डिवचनं प्रग्टद्यम्‌ । ९। ९। ९१) यथोदेति । क्के) aaa पेऽ इत्यादौ ्जतस्टाजिद्धलेन ततः प्रागेव शुताभावपचेऽ- लुना सिकप्रतिबन्धेन फललवत्यां संन्नायां ततः qa तं दिमाचल्वेन पन्या aft संज्ञायाः पुनः म्दत्तौ बौजाभावाद्‌ अरल्विधितवेन सानिव्वाभावाच्चाप्रद्यलेनानुनासिकः स्यादिति Ve) SHAT: करायार्थतया पुनः vent काय्सिद्विरूपथौोजस्य सत्वेन पुनस्तस्याः सुलभत्वात्‌ । एतदेव ॒ध्वनयता ञुतस्याधिद्धलात्‌ तत्काला एव भवन्तोत्येवकारः प्रयुक्तः । शुतात्‌ प्राक्‌ संज्ञायां च यत्काला एवेति तदये इत्यलम्‌ ॥ प्रणयते | क) बोध्यते ॥ Sasa sfa\ (मा) प्राथम्याद्‌ | ‘Sear ATS (फ) दत्यनेनेकरप्याचेति भावः ॥ तदेति । क) श्रन्तश््दो ऽवयववचनस्तदन्तस्येति बह्नौ दिशचेत्यथेः ॥ अथेति । क्ते) संज्ञाया श्रानन्तर्याखेन विधिरित्यस्यानुयदाचेति भावः ॥ भाय्ये ee rm ~ --- ~“ a emer CHUIUTLI TW 38 २९८ महाभाष्यप्रदौपो द्योतः | ( दददेद्‌ दवचनं प्रयम्‌ । ६।९।९९।) (ख. ९।मा. ६। खा, \। 'शन्त्यस्येति | (भा) दिवचनान्तस्य ate: ॥ ९ VANE भगवान्‌ महाभाष्यकारः । कर्थं पुनरिदं विज्नायते ईदादयो afeawafafa 1 च्याहोखिदोदाद्यन्तं यद्िवचनमिति। कशा fate: | ईदादयो दिवचनं sizer इति चेदन्यस्य विधिः | *। दैदादयो द्विवचनं og दति Fema प्रण्ण्ह्यसंन्ञाविधेया।| पचेते इति uae इति । वचनाद्भविष्यति । अस्ति वचने प्रयोजनम्‌ | किम्‌ | वटे इति । माले दति । अस्तु तर्ौँदाद्यन्तं यदिवचनमिति। ‘targa दिवचनमिति चेदेकस्य विधिः । *। ईदाद्यन्तं दिवचन- मिति वेदेकस्य प्रणणद्यसंज्ञाविधेया। we इति । माले इति। नवाऽऽद्यन्तवत््वात्‌ | न वा रष दौषः | किं कारणम्‌ । We त्वात्‌ | आदयन्तवदेक्मिन्‌ काय्यं † भवतौ्ेवमेकस्यापि भविष्यति | थवा wd बच्यामि ईदाद्यन्तं यदहिवचनान्तमिति | ईदाद्यन्तं † यदहि- वचनान्तमिति Safa प्रतिषेधः । +) Sera दिवचनमिति Tafa प्रतिषेधो ame) कुमा्ययीरगारं कुमायगारम्‌ | वध्वोरगारम्‌ | वध्वगारम्‌ | Tesla) श्रुयते दिवचनान्तं च भवति प्रत्ययलक्त- योन | सप्तम्यामयग्रदणं BUA प्र्ययलच्तणप्रतिषेधस्य | +| यदयम दूतौ च BNE इर्थग्रहणं करोति तजन्ञापयत्याचार्य न प्रटच्च- संक्लायां प्र्यल्तगं भवतीति । anfs ज्तापका्थम्थग्रदहणं कर्- वयम्‌ । न ana | ईैदादिमिदिवचनं विशेषयिष्यामः | ईदादिवि- * इद्‌ द्यन्तमिति चरेकस्य विधिः | terpafafa Saw प्रररद्यसंज्ञाविधेय! | किष्हरणमुद्रा पित भाष्य yaa खवंविधपादोऽस्ति 1 + भवनोत्यकस्ययापि भविष्यति | दति पाठोऽपि तत्रेवाल्ि ॥ t teres farsa — | इति तनेवास्ि ॥ $ रतदोदाद्यन्तं च किल्हरण-सु- पुस्तक ॥ महाभाष्यप्रदोपोद्योतः | २९९ (ख. । पा, ९। स, ५) ( र दृदे द्‌ दिवचनं TIM । ९। Ui U1) गौणस्येति । क) जघन्यलसामान्यात्‌ लाचणिकमपि गौणएपदेन wet इति भावः॥ प्रथमो पसितिदूत्परित्यागेन एकारान्तोदादरणएदाने बौजमाइ दैदूतोरिति॥ क्ष ना्ितमिति । जे) वार्तिंकङृतेति शेषः ॥ तदन्तविधिरिति । क) श्रस्मादेव वचनाच्छन्दस्ररूपं विगशग्यमादायति भावः ॥ ~~ ---------~ - शिद्धेन च द्विवचनेन तदन्तविधिभविष्यति । trad यर्‌द्धिवचनं तदन्तमौ दादयन्तमिति | रवमप्यश्ुज्ञो वन्त शुक्ते समयद्येताम्‌ । शुक्तया- wi ae") अच प्राप्नोति । खचर छौदादि च ह्दिवचनं तदन्तं च भवति MITA | ead wha लम्मविष्यति | इदमिह संप्रधा- aq । लक क्रियतां श्रौभाव दति किम कत्त्यम्‌ | परत्वाच्छौ भावः। निलयो लक्‌ | छते प्रभावे प्राप्रो्यक्षतेऽपि। अनित्यो लुक्‌ | अन्यस्य छते Was प्राप्रोव्यन्धस्यादते | शब्दान्तरस्य च प्ाप्रुवन्‌ विधिर- नित्यो मवति । प्रौभावोऽप्यनिलः। न fe छते लकि प्रात्नोति | उम- योरनित्ययोः परत्वाच्छौभावः। श्रोभवे छते लक्‌ । अथापि कथं fafaat लक्‌ स्यात्‌ । canta दोषः। वच्छव्येतत्‌ पदसंन्ञायामन्त- वचनमन्यच संन्नाविधौ sage तदन्तविधिप्रतिषेधा्थ॑मिति | इदं चापि प्रत्ययद्महयमयं चापि संन्नाविधिः। वश्यं खल्वस्मिन्नपि पत्ते खाद्यन्तवद्भाव खषितव्यः। तस्म्ादस्तु स खव मध्यमः UAT ॥ te ~~ ^ इत्यन - | किल्हरण-सु-पु्ठके ॥ T “च” नास्ति | किरहर ण-सु-पुस्तके ॥ { हतेऽपि श्रौभावे ~| किर्हरण-सु-पुखके ॥ Ree महाभाष्यप्रदोपो द्योतः | ( ईदूदेद्‌ दिवच्नं प्रगद्यम्‌ । ९। ९। AX!) (चख. र। पा. ९। खा. ५) इत्ययं anata: पक्ष इति । क) व्यपदेशिवद्भावानाश्रयणमस्य बोजम्‌ ॥ तदन्तविध्यभावोऽच नोक्त इति । कै) हदादिभिः भ्रूयमाणएलेन दिवचनविगेषणमेव न्याय्यमि्येत- त्प्ासम्भवकूपो दोषो ate इत्यपि बोध्यम्‌ ॥ आरे सेनेति | क) एकार्थयु्द्‌ दे विं दितेन तवकाद्यादेभेनेत्यथेः ॥ प्रसुतिभावेनेति । क) श्रन्यथाऽनुपपद्यमानेनेत्यथैः ॥ एवं fe सिद्धान्ते प्रणद्यलाभावेन दिलव्यञ्ञकाभावादष्य प्रयो गस्यासाधुलापत्तिरसाधुप्रयोगे च भग- वतोऽश्रद्धयतापत्तिरतः पव्य॑पदायेतावच्छेदकरूपेरेव बोधो न तु सद्यावचेनेत्येव भाव्यसग्मतम्‌ | wit sat सञ्यानवगमेष्यनेकाे- uaa तथा विये बाधकाभाव इति बोध्यम्‌ it सुतरामिति । क) श्रकरण्णत्‌ करणं TX तस्य च न्नापकवेनाश्रयणमिति सुतरां गौ रवमित्ययेः ॥ Safefafcfa (भा भाव्ये । श्रुतस्य श्रुतेन सम्बन्धो न्याय्य दूति भावः ॥ साक्षात्‌ । (क) दिवचममनपेच्छ ॥ समुदायस्य | क) म्ाभाध्यप्रदौपोयोतः। ६०९. (MUTA) (दैदृदेद्‌ दिवचनं ET UU At!) प्रत्ययान्तस्य ॥ waa va a दिवचनेनेदादिविभेव्यत इति कथमौ दादि च दिवचनमितोत्यत श्रा इदादौति। क्के तदन्तत्वं चास्य व्यपदेशिवद्भावेन बोध्यम्‌ ti श्रुयते खच इति । क) यत्‌ श्रूयते aa दिवचनं तदौदादन्तमिति भाग्ये योजनेत्याश्यः। श्रनित्यत्वेऽपि लुक; whit fade श्रतुच्यवसलात्‌ परलादिति रवोक्रमनुपपन्नमतो Arai भ्रौ भावोऽप्यनित्यः (भ) cam । “शते लुकि” तद्रा प्रसङ्गरूपषष्टययेस्याभावादिति भावः fl ‘sat इतोति । कै) “az” इत्यस्याण्युपलच्णएमेतत्‌ ॥ दितौय इति । (कर) nein तदन्त विधिसक्ेन पकचद्रयस्येकत्ववुद्या तस्य मध्यमलो- faftfa बोध्यम्‌ ॥ रतदिति । क) ` ठृत्तिकारोक्रमित्यथैः ॥ ~न ~> नि नानकं १ Bat इत्च wine wa द्िवचनं नत्वोकारन्तम्‌ ॥ ३०२ | महाभाव्यप्रदोपोद्योवः। ( अदसो मात्‌ । १।९। १२।) (च. ९। पा, १। ay ; अदसो ATT 1 21 21 ९९॥ "अस्मिन्निति । के) मात्यदघटिते दत्यथेः। यदि तु “्रदसो दाद्‌” इत्युच्यते दात्‌ परख पूर्वोत्तर साहचर्व्यादवणेभिन्नोऽच श्रौकारौकाररूप एव तदा नस्याद्‌ दोष इति भावः ॥ दूदमेव ष्वनयितुमदसः zee याभिति नोक्तम्‌ ॥ ननचोचोत्वयोरसिद्भलेऽपि अदसो ATS (प) इत्यजरेदूदिति faa मात्परौ कारैकारयोरपि प्रद्यवान्नायादि- प्रसङ्गोऽत श्रा ey शब्दान्मत्वस्येति । क्र) एवं चेदौ तोर्मात्परलाभावादेवमपि न प्रद्यलप्रािरिति ara: | नन्पोत्लादौनामसिद्धवेऽपि तन्निवर्तितौ काराद्यभावेन कथमयादि- प्रातिः किंचायादौन्‌ प्रत्यसिद्धलेऽपि प्ररद्यसंज्ञायामाश्रयात्‌ fag- लेन तत्‌संन्नायां तत्षामर्थ्याक्नायादयोऽत श्रा १" मात्मणद्येति भाव्यप्रतौकमुपादाय “अस्मिन्‌ BAN इयः” eR ॥ २ “उच्चस्य च" इति भाव्यप्रतोकसु पादाय च शन्दान्मतवस्यापि KAT | AWAIT Aa: | RoR {अ.९। पा. ९। सा. ४) ( अदसो मात्‌ । ९।९। RR!) "शास्त्रेति ॥ (क) नादेशलछषणमिति । कके) प्रकृतिभाव Ta: । aE तु श्रनुनासिकपय्येदासेन चरि- तामिति भावः ॥ रकादेश्ः (के) Wei पदान्तादति ॥ (a) ष्नाजानन्त्ये इति । क्त) उन्तर कालप्रन्तिके“ श्रयादावजानन्तर््यादिति भावः । चैपादि- केऽन्तरङ्ख५ वदहिरङ्गपरिभाषाया श्रप्रटत्तेः “विंसज्जनौयः स्च we वच्छमाणलान्न दोष इति परे ॥ "यथोदेति । (क) नन्वाश्रयात्‌ fagea प्रग्टद्यलेऽपि मुलादेरसिद्धलादयादिकं स्यादेवेति चेन्न । एवमपि संज्ञा शास्ठवेयर्थ्याद चत्याञ्रयणेनायादिकं प्रत्यपि faga ज्ञायत इत्या शयात्‌ ॥ भाग्ये ९ शास्त्रस्य सिद्धत्वाच स्थानिलच्तणमेव काव्यं प्राप्नोति नादेश्रलच्तण- मिच्यादिप्रसङ्कः | क ॥ RE ।पार।स्‌२१२०.€॥ द नाजानन्तय्यं बद्धषट waht: | पर्मिमेन्दुश्े — ४२ ॥ ४ ““उन्तरकालप्रडृत्तिके” ईति नास्ति ख एु्तके ॥ ५ असिद्धं बद्धिरङ्मन्तरङ्के। परिभषेन्द्दे - ५९॥ द्च्यर<=। पाई ष्‌ 38 i © यथोदरं संच्ञापरिमाषम्‌ | परिभषेन्ट्शे -२॥ Rog मषाभाग्यप्रदौपोद्योतः। | (खदसो मात्‌ । १। १।१२। ) (ख. १। पा. १। GE) ‘aq fag इति । (भा) न च तच पूव्यै्वेणेव सिद्धिः । श्रदिवचने तदग्रटत्तेः। vel खचविषये यथो द ्रस्येव भावयकृताऽङ्गोकाराच ॥ न्दौ दाथुपजोव- नाया कारणमित्यत श्रा न चेति। कै) “Saga WEA” द्त्यादौ तु yea cara न विदयते दस्य स्थाने सो यस्य तादृशादस दत्य्थनानुनासिकः खमतेऽपि भवत्येवेति भावाग्रयमाङ्ः । तादृ द्रानामनमिधानेवेव्यन्ये ॥ प्रकरणोत्कषे णेति । क) संज्ञाप्रकरणे GRIN शरु्डतन्यासेनेत्ययेः ॥ सर्वेति । क) प्रछतिभावानुनासिकप्रतिषेपेत्ययेः ॥ भाग्ये ‘fanfature fa । (भ) ~~ ~~~ ------ -- ee ~ -~-~--~ ~ १ यत्‌सिदे sugar वद धंमेतत्‌ स्यात्‌ ॥ खगोऽप्रटद्यस्यानु- नासिक इति । नेकं प्रयोजनं योगारम्भ प्रयोजयति । यद्येतावत्‌ प्रयोजनं स्यात्‌ तच्रैवायं ब्रुयात्‌ | खणो ऽप्र्यस्यानुनासिकोऽद सोनेति | २ विप्रतिषेधाद्ा। अथवा प्रग्टह्यसंज्ञाक्रियताम्‌ अयादयो वेति sea भविष्यति विप्रतिषेधेन । मेष युक्तो विप्रतिषेधः | far fade परमिद्यच्यते । पूवां a ogee परेऽयादयः। परा प्र्य- dat करिष्यते | खचविपर्यासः क्तो भवति । od afe परैव प्रण WAR | कथम्‌ | कायकालं संज्ञापरिभाषम्‌ | मद्ामःध्यप्रदोपोद्योतः। Bey (ख. १। पा. UT ५) ( eat मात्‌ । UI ९। २९ ) अन्तरङ्गत्व कूलादौ छते पदान्तरसमभिष्याहारे श्रथादिभ्यः परलात्‌ संज्ञासिद्धौ तपसामर््ाग्ूत्वादिकं प्रतिभावं safe ना- सिद्धमाश्रयाच्च oat प्रत्यपि नासिद्धमिति भावः ॥ ननु, 'प्ररुद्यसंज्ञाऽभिनिवन्तमाने"त्यादि वच्छमाणप्रकारेण घटत एव बिरोध इत्ययक्रमेतदित्यत श्रा इष्टेति ॥ कके) भाष्ये परेति । (भा) पल्य पाठेऽपि तच वाक्यार्थंबोघाभावेनेति भावः ॥ कथमिति । (मा) used ख गतं पन्वैवमनपगतमिति प्रश्नः । उत्तरयति काय्येकालमिति । (भ) aug संज्ञा शास्तस्थ प्रदे शरदे श एवायबोधस्तदुत्तरं च विरोधो- पश्यि तिसतत्का्॑ज्ञानं चेति तचत्य परलमेव विप्रतिषेधद्नमरन्तौ बौजमिति भावः ॥ waaay weed gad विद्यमानमपि विप्रतिषेधद्ुच्प्रटत्तौ न नियामकमिति चितम्‌ | परिभाषाणां तु amasty तओेऽथंबोधोऽस्येषेति तदिषये विप्रतिषेध ङ्च vert पाटक्ञतमेव तननियामकमिति तात्पय्येम्‌ । श्राकड्ारस्थभ- ९ प्णद्यसंज्ञाऽमिनिवर्च॑मानाऽयादौन्‌ बाधते । यादयोऽभिनिवत्त- मानाः प्र्टद्यसंल्ञाया निमित्तं fant ॥ 39 १०१ भद्ामाष्यप्रदोपोद्योवः। | (खदसो मात्‌ । १। १। Rat) (ख. पा, ६। आ, ५) पदसंज्ञादि विषये तु यथोद्‌श्रप्च एवेति तंज परया पूष्ववाध- सिद्धिः | ‘IS! सम्म्रसारणम्‌ (प) इति gare’ wise: काय्येकाललपरं भाग्यं लेके ्युक्रिरिति aaa निरूपयिग्यामः ॥ परेतु परेव (भ) wae ener aca प्रकृतिभाव उच्यते दति aren श्राश्यानभिन्ञस्य WH: | कथमिति । Gr) एकदेशिन उन्तर RTARTA (भा) दत्यादौत्याहः ॥ एतेन काय्येकाखपकेऽपि पाटकृतपरलमथादौना- मेव । श्रन्यथा ‘Sal Barely (पा) quiet चिपादौसखे काय्येकालपक् wa परिभाषाप्रटृत्या परलात्‌ तच ee ne ~~-~-~----------------~-~--~~-~--- pp ere neg eee me VHC । पार रद) ग खथ माष्यम्‌ | अन्‌कारेणाङ्ग विष्रेषयिष्यामः | खगाकारम्‌ । सन्‌- कारान्तस्यानो योऽकार इति | खवमप्यनस्तच्ठणा sree इत्यथापि भ्ाप्रोति। र्वं afe कायकालं संक्लापरिभाषं ay काथं तच्ोप- fad द्यम्‌ | भस्येति तच्रोपस्थितमिदं भवति यचि भमिलि। ६ vat ङखादचि उमुमित्यम्‌ । < । ९ । ३२ ॥ महाभाष्यप्रदपोद्योतः। ३०७ (अ. पा. १। ७.५) (अदसो मात्‌ । ९। Yi RR) ^तस्मादिल्युत्तरस्य (पा) दवयेवेति शभिद्धान्तासङ्गतिरुभयो रण्येकदं ्रस्थलन परलाषम्भवादि- त्यपास्तम्‌ ॥ षदाभ्यामिति । क) “aa” इति कमंणि घञ्‌ । “Raa” wee ““व्पाचाद्यन्त- ag” श्रस््नौलिङ्गस् योगशब्देन "HIRT Bala (षा) ane: | ईदूतोः प्रटद्यसंज्ेत्यस्य तत्‌काय्यं प्रतिभाव tae: ॥ कंदाचिदिति। क) एवं च Wea केवलासम्भवरूपः स Taq ॥ केवल दविकाग्यै- योगो न सव्वेथा विप्रतिषेध द्याह तथाहीति ॥ क) gaye चेति । (क) १व्पर । पार र्‌ ९ऽ॥ २ श्दिकाय्ययोगो fe विप्रतिषेधः? इति महाभाव्यप्रतीकमादाय “erat कार्य्याभ्यां यो यज्यते स पिप्रतिषेधविषयत्वादिप्रतिषेधः SOA ॥ Ruma न (वा) i वात्तिकपटठे तु “पाचादिभ्यः प्रतिषेधो amy” इति पाठोऽल्ति | अपथं नद्सकम्‌ । ₹।७।१९६० । एतत्‌ सच स्थवान्तिकम्‌ ॥ ४ HSRC छता ISA | अर पार) ख ९२॥ Ros महामाथ्यप्ररोपोद्योषः | (अदसो मात्‌ । १। १। १२।) (Si UT. Qt च्चा, ५) तददिघातेन सं्चाभावे तत्काय्ग्रहुतिभा वविघातः we एवेति भावः। केचित्तु संज्ञाकाय्य व श्रयादिभिरविप्रतिषेधोऽयुक्रः। वाक्य संसकारपक्त मूत्वादितः पूष्वेमेवायादि पर्या मूलवादयुत्तर^ च सज्ञायां aaa श्युगपत्‌ प्राष्यभावात्‌ । तस्मात्‌ AMANITA तज्जन- कमूलादिकं wafer तस्यायादिभिविप्रतिषेध दति वार्निकार्थ- wate दूषयति भा रवमपौति ॥ (भा) कायित्वेनाश्रयणादिति। कक) तक्छामरथ्यादयादौन्‌ प्रत्यपि सिद्धलमित्यर्थः । यथोदरं इदम्‌ I ae काय्येकालम्‌ (मा) दूति तु प्रकृतिभावायादिविप्रतिषेधविषयभिदार्नौं तुस नेति स्पष्टमेव ॥ असिड़त्वाभावादिति । क्त) दैत्वादोनामसिद्धलाभावादित्यन्वयः। सामान्यत एवासिद्धलाभाव- बोधनमित्यथेः ॥ तेषाम्‌ । कके) ईैत्वादोनाम्‌ ॥ ९ चः इति नात्ति द्रः Wea ॥ x “युगपत्‌ प्राप्ति” इति “ख” gear नास्ति ॥ R “कथम्‌ । काय्येकालं संन्नापरिभाषम्‌” Ka भाष्ये । मश भाष्यप्रदौपोद्योतः। Roe (ख. ९। पा. ९। खा, ४.) (अदसो मात्‌ | १। ९। VR!) परत्वादिति । कै) श्त्वादिषु जातेषु तषामरिद्धिलाभावादयाद्‌,नामप्रसङ्ग एषेति भावः ॥ व्याख्यानान्तरमिति । &) प्ररद्यवकाय्यप्रकुतिभावेनायादौनां विप्रतिषेधपरमेव भाग्यम्‌ ॥ "सतोः (भा) द्रव्यस्य युगपद्रा प्तयोरित्ययः ॥ वाक्यसंम्कारपक्तं ई्वादौनामसिद्ध- वेन ततः प्रागेव तप्रा्षिः कृते लोक्नादावस्येति न तयोयुंगपत्रा- fafcfa भावस्तदा ATTRA ॥ (म) च्छच | (भा) *श्रयादिप्राभभिकाले ॥ ward हतुः | '"उुभयमप्यसिद्धमिति। (भा) “yaarfaga’fa शषः ॥ परिदरति । ------------------~ -- in ~ -~ ~ en re ne ~~ ------ १ “aalfe faufatat भवति" इव्तेवोक्तं ava | २ “aan” अने वो ताम्‌ ॥ र्‌ “ae” इति पूर्वोक्तभाष्यस्थ ae’ weet बोद्धयम्‌ | ४ पयादिप्रात्तिक्षाले । ख । इ ॥ ५ ““उभमयमप्यसिद्धम्‌'' अवेवोततं भाव्ये | १९० महामाय्यप्रदोपोदधोषः। (दसो मात्‌ । १। Ui RI) (ख, ९। पा. tl चा, \) 'आआश्रयादिति। (भा) पदमंस्कार पच्च एवाचाञ्रोयत दति भावः। एवं चोभयोयेगपत्‌ प्रा्चिः। प्राग्ह्यसंज्ञायां तत्का च तयोः सिद्धलादयादोन्‌ प्रति चासिद्धलादिद्युपपन्नो विप्रतिषेध दति वाक्यसंस्कारपक्े are पूष्वेपचस्य पदसंस्कारपच्ाभ्रयेण परिहार शति क्तेः ॥ परे aaa दादि विप्रतिषेधखण्डनतत्सम्थनपरवेन व्याख्यापेच्चयेदमेव युक्तम्‌ | पच्ान्तरेरपि परिहारकरणादित्याः ॥ wT: सुपौल्यस्यानन्तरमिति । क) म देवं | शशि च (पा) दत्यस्येतदुत्तरलाद्‌ 'रोरौति (भ) दृच्चाऽसिद्धलाऽऽपत्तौ मनोरथासिद्धिः ॥ ष्ठो डे लोपः (षा) स्रो रि (ब) दत्यनयोः १ “आश्रयात्‌ feat च यथा daa) आश्रयात्‌ सिद्धत्वं भविष्यति | तद्यथा । ररुत्वे याश्रयात्‌ सिद्धोभवति । किं एनः कार्णं wat हि [> च्ाश्रयात्‌ सिद्धौ मवति । दयाद्यकेवोक्तम्‌ भ्ये | शोः सुपि खत । पार, स१६। RAC UU! Tres et HTL UTRI Tel WAST RI ZUR महामाष्यप्रदौपोद्योतः | ४११ (शच. र। पा. १। शा, ५) (खदसो मात्‌ । १। ९। RI) 'यरोऽनुनासिक (ष) र्यतः पूवव पाठः काय्य इत्याग्रयात्‌ ॥ श्रनुनासिकपय्ैदा सेम सारिताथ्यंमाशङ्नाह यथोदेशेति ॥ क) WAZ । (के) र्वचनमामर्थ्याद्वा' इति वातिकं तद्माख्यानभाय्यं सेत्यर्थः ॥ YANN व्याख्यान्तरवादिनस्तु वाक्यमंस्कार पक्तेऽप्याह अथवेति । (मा) वस्तुतस्तु प्रशतिभावो पथ्ितसंन्नायां तयो निंमित्तलेना्रयणएरूप- वचनामर्थ्यादयादोन्‌ प्रत्यपि सिद्धतं ज्ञाप्यते इति काय्यैकालेऽपि न दोषः। fa च यथयोदशेऽपि संज्ञां प्रति निमिन्तलेनाश्रयणणत्‌ agar र्मौत्वस्य सिद्ध देन संज्ञाया श्रनुनामिकप्रतिबन्सन चारिताथं- wea) प्रनिभावविषय कसंन्नो पञ्चवसामर््याश्रयते तु किं विशिष्य ययोदेणञ्रयणेन | एवमुपक्रमस्थभाय्येऽपि बोध्यमित्याङ्कः ॥ भाय ‘Haffner दति वातिकं व्याचष्ट अथवेति ॥ (भा) Oe ~" ARAN ~~~ EER rem -- ~ ~ ९अर्।पा४। eau २. “अथव? प्रद संज्ञावचनसामर्यादयादयो न भविष्यन्ति, casa भाष्ये | द ईेतवस्य। ख॥ ¢ “अथवा योगविभागः करिष्यते” इत्यतवेवो क्तम्‌ ॥ RLR मद्ाभार्थयप्रदौपोद्योतः | (अदसो मात्‌ । ९।९। Rl) (ख.र। पा, ९। घ्रा. ५) ५“श्रद सः Tae पश्चम्यन्तवे उत्तरत्र “are” इत्यस्य ॒विगेषणा- नापन्तिरत श्राद सम्बन्धेति ॥ (क) ‘gq तत्सिङ्ख इति । (भा) भूते इति tu: 1 यच कायं मूलं fas तत्मग्ह्यकायैमित्ययैः | अपरो यद सिञ्च इति (भा) यत्र मूत्वमसिद्धं तदित्ययेः ॥ ननु समस्तलात्‌ समुदायानुृत्तिः स्यात्‌ तत्कयमेतो निदत्तिरत श्रा ईैटूतोरेवेति ॥ क) नान्यथेति । जे सिद्धान्ते तु यथमेव माद्रदणएमिति भावः ॥ wal "“मार्था- दौदार्थानां वा” दूति ara व्याचष्ट चअयवाहेति ॥ (भ नन्वेवं सति “az” “set? दत्य्यामवस्थायां प्ररुद्यवेऽपि Hagan: छकतयोरौ कारादौनामप्रगद्यवादेतदेयर्थम्‌ श्रल्विधि- ननन et te ९ “अदसो ae” sa ॥ र “ततो सात्‌ | माच्च परे दैदादयः प्र्ट्चसंज्ञाभवत्तीति” इत्यक्तम्‌ भाष्ये ॥ R रको यत्‌ तत्‌सिद HWA तदधः | EAT भाष्ये # ¢ “कयवाद्ायमदसो मादिति नच fale स्तः । मापि मकारः तत खव fanaa: | मार्थादौदादर्थानामितिः इव्यत्रेवोक्घं भाव्ये ॥ ACHAT TMNT: | RLR (अ. १। पा, २। च्या. ५) (अदसो मात्‌ । ९। १।९२।) वेन प्रद्यलाभावादिति Yq) xen प्रद्यस्यानिक्रस्यापि we wat यदहणनाटोषात्‌ ॥ दितौयेति । कै) दितौयपदस्येऽचि यत्किञ्चित्काय्यं तच्रासिद्धलं नेत्ययः। wa तु “sual वव्नसामर्थ्यादि”त्यादिभागये wea एवोक्रिरत एव साग्मतपुस्तकेषु वात्तिकापाठ इत्याङ्ः॥ अन्ये तु WR "ठत वा (भा) cae afin मला ata वा्निकपाठो we दत्याङः ॥ fag sfa i (भा) mea सिद्धत्मयादरौन्‌ प्रति सिद्धत्वं विना सख प्रयोजनं नेति सामर्थ्यात्‌ तान्‌ प्रत्यपि तौ सिद्धाविति भावः ॥ विग्रे्ाऽ- सन्निधाने कयं तदन्तविधिरत श्रा ९ अचेवोत्तं ATT ॥ 2 उक्तं वा। किमुक्तम्‌ | अदस tet खरे बद्िष्पदलच्तणे* सिद्धे वक्तव्ये प्टद्यसंक्ञायां चेति ! वेव भाव्ये ॥ खरितो वानुदात्ते पदादौ (८।२।६) इति खचव्याख्यानावसरे भगवता Tay वार्तिकद्यसुक्तम्‌ | तथा च afin! ace trata खरे वहि - MITE | भा - वा । अदस रैत््वोत््वे खरे बहिष्पदलच्तणे सिं aa | चमी चच । चमौ चासते । मू अच । gaara च। भा-वा। प्रण्टद्यसंक्ायां च fas ans समो च| चमो पासते | चमू चच ॥ * “erg tera at बद्दिष्यदलच्तणे प्रग्टद्यसंश्नायां च सिद्धे awe इति” इति पाठः किरहरथमुद्रापितभाष्यपुस्तकेऽस्ति। 40 ३९8 मद्ाभाष्यप्रदोपोद्योतः। (TH! Ui ei ९३) (चख. ९। UT. UI चा. a) पूव इति । क) श्र्याधिकारादिति भावः tl श्ब्दमाचमिति | क) एवं च विगेव्याभावान्न तदन्तविधिरिति भावः ॥ T1212) al SPP EES प्रत्यक्षमेवेति । क) एवं च^दरति" भाययस्य Tease: ॥ युष्म इति । &) "सुपां सुलग्‌ (प) दति विभक््ादशः Wore TIA: | शेखासाव्ेवँञ्च तस्य ग्रदणा- दित्यथः । शक्रियहनिरपचप्रतो तिकलवेनान्तर ङ्गतल्म्‌ ॥ भ्रथेप्रतौताव प्रतौयमानलमदहेयलम्‌ ॥ श्न्दान्तरेरमरत्यायनाद्साधारणत्म्‌ ॥ श्र ्ादर्भावोऽपरतौतिः ॥ भ्मवर्थोयो लोमादिग्ः ॥ ्रनथेक्यमिति । क) परत्यचानुमानिकन्यायापेचया रूपयदणानुगताथेवत्‌परिभाषा प्रलेति भावः ॥ णार १ छां ATH पुवेसवर्णा च्छेयाडाद्यायाजालः । ७ । १। REI २ ष्लोमादिपामादिपिच्छादिभ्यः WIHT WIR Idee | मष्ाभाय्यप्रदौपोद्योवः। ४१५ (श.१। पा. १। खा, ५) ( निपात रकाजनाख । ९। ९। Xe!) निपात रकाजनाङ्‌। १। ९। ९॥ अनथक्यादिति। क) शर्यवन्ना निश्चयादित्ययः ॥ aa Ba | कल्पितरूपत्वादिति ॥ क) ततः fa तचाइ कल्पनाया इति । कै) श्रत एव केविष्छतिपमन्ये शर्षिपौ वद न्ति तनेयतोऽथेवत्वमिति न fagd शक्यत इत्यथः ॥ ननु निपातयदणणा भावे “एकाजिति वणैयडणाद येवत्यरिभाषाया श्रप्रत्तावयंवद्भदणे मानाभाव दति चन्न । ब्ध हिरित्या शयात्‌ । प्गौणएमुख्यन्यायस्य तु नेह प्रत्तिः। पयदासेनैवाज्जपते लम्भ एकाजूगदणस्य गौ णसु ख्यसंगरदहा येतात | न्यायानिव्यलाच्च | एतेन सत्यभिधाने “श्रनिरिरभवद्‌ ई श्रभवद्‌” गत्यादौ wage न स्याट्‌ गौ एमुख्यन्यायादितिपरस्तम्‌ | Wa एव "दाद्‌ (ग) दत्यत्ैव चव्यन्तप्रतिषेध WTS ॥ ९ Auqentia granada: | परिभाषेन्दु्रे - ९९ ॥ र्खञ। we! ख ९९८॥ ९ न्वयव्यतिरेकाण्यां प्त्ययस्याप्ययैवन्वमिति भावः ॥ १९९ AU TATA TTT | ( निपात Tate | Ri ९। ९४।) (ख.१। प्रा, १। खा. ५) व्याकरणानुसन्धानानुगहौताभ्वामित्य्थः । तस्येव चासच्छाच- प्रत्य पयो गितल्वादिति भावः । वस्हतोऽनयेकनिपातेऽप्यस्य प्रहृते “श्रोत्‌” ga भाग्ये वच्छमाणएल्वादचाथंवत एव ग्रहणमिति न नियमः। ्रन्नाश्रयस्ह॒ “wae” दूति wage ware यहणभिति ॥ उत्तरा ग्रस्त TIAA तयाश्रयणे न मानम्‌ | निपातगरषणदेव तेन प्रत्ययानुकरणे एत्मटत्निरिति॥ ९५ श्रागच्छ" दूत्यच्रापि र्ते प्रहृतिभावो दुर्वार इति ganna कथञ्चिदूदादरणएल्वं यदि सवणेदौघं तथा बोधः ॥ °"रकग्रहणेति । क) सखाङ्गषसुदाये सखाङ्गलाभाववद च्‌षमुदायेऽच्त्वाभावेगेकग्रहणं विनापि कभमेधारयार्थलाभादिति भावः ॥ ्रन्तरङ्गवे ₹देतुमाह वर्तति ॥ क्त) भागे | aw कस्मादिति । (भा) श्रजन्तो निपात इत्ययं दति प्रश्नः ॥ QSL Say २ Baas: | ख + ara | धागच् | द “a ga” xafer “x” पुस्तके ॥ ¢ STS भगवान्‌ भाव्यक्ञारः। रक्षाजिति किमयम्‌ | पेद ब्रह्य प्रेदं च चम्‌ | रकाजिव्यप्यच्यमानेऽत्रापि प्राप्रोति । रखषोऽपि eats खकाजिति नायं बह्ध्रोहिः | wats यस्मिन्‌ सोऽयमेक्षाच्‌ खका- fafa | किं ate) तत्एरषोऽयं समानाधिकरणः | खकः । अच्‌ zara एकाजिति। मष्ामाष्यप्रदौमोद्योतः | Rte (ख, tl पा. र। च्या. ४) ( निपात ख्काजना | UI ९। el) जेव य दति) (मा) निपातेनाञ्विेषणादित्यथः ॥ fa वक्तव्यमिति । (मा) ध्निपातस्य न्यायपराप्तविगेव्यत्वाभावायेत्यथेः ॥ यदि हति । (म) श्रजन्तयदणेऽजग्रदणवेफाल्यमिति भावः ॥ प्र्द्यसंज्ञायामिति । कक) ननु armen प्रग्टद्यत्वे ९“एकदे शविकत' न्यायेन रान्तस्यापि तच्चा्प्रङूतिभावः स्यादिति चेन्न । प्रकुतिभावेऽप्यसिद्धल्वात्‌ ॥ श्रय निपातस्य विगेव्यतयाऽजन्त दति व्याख्यानेऽजग्रदणएसाम्या्ुख्या- लन्तपरियद्ेण AMT YIM ट त्तिरज्‌यदणस्छ फलं स्यादिति मनसि निधाय एच्छति ष्ट्वमपौति (भ) wa ॥ छअन्यतरनिदच्येति । क) निपातस्य विगषणले तदन्तपरिभाषाऽप्रसक्रिरेवनिटत्निः | Aas त्जितिविगेषणएषामर्थ्यात्‌ तदन्तस्यैव गरणे मुख्याजन्त- परिया दाद्यन्तवदित्यस्य निदृत्तिरिति भावः ॥ १ निपातेनाविद्धेषणात्‌ । इ । निपाति वाज्चिग्रेषणात्‌ | ख॥ २ खकदेग्रविरूतमनन्यवत्‌ | पर्िषेद्ठ गे - ३८ I इ न्धतर नित्याऽनयद स्या व्वादजमातचं गद्यते तदन्तं निरस्यते ` विपग्धेयस्तु न भवतोति वि्ेषामावात्‌ प्रन्नः ॥ are ASTI! | ( निपात WHTHATT | ९। U1 १४। ) (अ. ९। पा. ९। Gta) विपयेयः । &) निपातस्य विशेगव्यलेनाजन्तपरि यददः केवलाचो निटृत्तिरिति। इति विशेषाभावादिति । क) ay कारणाभावादित्यथंः ॥ “aa “aa विधिः” इति y “श्रतिदे शः" र“श्राद्यन्तवटि तिः ॥ लाव्यमिति। कै) “se mee” इत्यत "saat खदनमिधानान्नेति भावः ॥ यदि तर्हीति । क) एवं च “caufay भवतौति भा्यमनुपपन्नमिति भावः ॥ नतु ya प्रवत्य पश्चात्परित्यागापेच्चयाऽप्रटत्तौ लाघवमित्यभिपेत्याद अथवेति ॥ (क) ननु एकग्रहणाभावेऽच्‌समु इयस्य स्यादिति तज्निटत्ययंमेकयदण तचार संज्ञाया इति ॥ ककत) | गुणत्वादिति । क) संज्ञोपकारकलादित्ययेः। पशोरपि यागोपकारकलार्‌ गुणएलम्‌ | ers: १ we दयोः परिभाषयोरिति | craig संज्ञातिदेग्रौ परिभाषा- शब्देनोततो ॥ ९ येन विधिस्तदन्तस्य ।९।१।७९॥ । ₹ ्राद्यन्तवदेकस्मिन्‌ । १५।९१। २९ ॥ 8 श्योरावश्यके। RLV IRV ASAT TNT: | BE (अ,र।पा.२। सा. ५ ) ( निपात ख्काजनाख्‌ । १। ९। X81) नहि यागः qauisfi तु यागार्थः ag) “ग्रहं सं मार्टोः"त्यादौ तु ग्रहायेत्वात्‌ dae ग्रहस्य प्राधान्यमिति न तद्गतसंख्या विव- चितेति भावः ॥ परे तु संज्ञा खकाय्येदारा संन्युपकारिका न तु सन्नो संज्ञोपकारकः। wT गदोऽपि aaa संमार्गायः स्थादिति विरेय विशेषणं विवचितमनुवाद्य विगषणमविवकितमिति मोमांसक- qaiza ज्यायसो भाग्यसंमना च द्रतौदचिन््यम्‌ | तस्मात्‌ साङ्ग समुदाये खाङ्गलाभाववद च्‌ममु दा येऽच्‌लाभावान्न तद्धदणप्रसक्रि- faaaen विनापि fafgfifa तच्छापकर्मिति भाव्याश्रय TANS: ॥ जातिग्रहणम्‌ (भा) cay तव्नात्याश्रयानेकव्यक्तिग्रहण मित्ययेः। श्रन्यया जा तिग्रदणेऽपि जात्तरेकैकव्यक्रिवयज्चतयाऽसंगतिरेव प्रटत्तिनिभिन्ततया जातिग्रह- णस्य स्मच सत्येन तस्यावक्रव्यत्ाच ॥ इत्यादि । कै) aac चिन्त्यम्‌ । घमुद्‌! यसंज्ञयाऽवयवानामननुग्रदान्ना दिवचन- न्यायः । नापि निपातसमुदायस्य निपातग्रदणेन ग्रहण खाङ्गसमु- दायस्य स्ाङ्कगरोनेव wana सचचारि तार्थ्यादिति । तस्मात्‌ तितचग्रब्देकदेभे अउश्रब्दातुकरणे उक्तसमद्‌ायानुकरणे वाऽनिति- परे निपातसंज्ञके ऽउ श्रकरो दित्यादौ age खात्‌ | तद्वारण्ण- येकय्रदणमिति aaa ॥ ATS दम्भेरिति। (भा) “दम्भेः” सनि ८० महाभाष्यप्रदोपोद्योवः। | ( निपात रखकाजनगादं। । १। Gel) (अ. ९। पा, ९। सा, ५) ‘zal इच्च (पा) Tate \सनोवन्त- (प) इतौडभावपच्े इक्‌ समौपो नकारो न ततो wenfe: TUT: त्च भात्परः सन्‌ न स दक्‌ समोपद्ति रहृल्लन्ताच्च (पा) इति किच्वाऽभावे * छनिदिताम्‌ (प) दूति नलोपो न स्यादिति चोद्य जात्या्रयानेकस्येक्यमो पत्वं aay तस्मात्‌ परत्वमिति किले धिष्छतोतिसिद्धिरिल्ययः । wa सामो- प्मब्यवडिते एवेति चितम्‌ ॥ "प्रद्‌शनाय । (क) ce ego; पा४। Bye | २ सनौवन्तधंभरसजदम्भृधिखु- य॒शुभरच्चपिसनाम्‌ | ७ | २।४९॥ हद हलन्ताच्च ।९।२।९१९०। 8 च्छनिदितां इल उपधायाः किंड्ति । ६। 8 । २४॥ ५ उिदखितोराकारयोविंषयविमागपदशनाय मष्धाभाव्यकारः एष्छति Cane दरति किमयम्‌ । खा उदकान्तात्‌ | अोदकन्तात्‌ । दरद कस्मान्न भवति | सा wt नु मन्यते a wa किल तदिति। सालुबन्धकय्येद माकषारस्य यष्ट णमननु वन्धकखाघाकारः । कर॒ GALT सानुबन्धकः | वं निरनुबन्धकः | ईषदर्थे क्रियायोगे मर्यादाभिविधौ च a | र्तमातं खितं * विद्यादाक्यस्मरणयोरसित्‌"” ॥ (भा) * “gaat fed विद्यात्‌” care “fray” इति पाठोऽपि कञ्चिद्‌ भाष. पस्तकेऽलि | HUTA: । BV (खच. (1 पा, ९। चा. ५) ( निपात रकाजमाखु । १। १। ९४।) SSS SS SS re दह रखतब्डब्देन पुव्वमनिदिं ्त्वादेरमित्यस्य खनादेश्रो ग छत इति कश्चित्‌ । सन्न । खन्वादेग्रख कथितानुकथयनमाच्चं नत्विदमेव कथि- तस्येद मनुकथ्नमिति भाव्य Ral वच्छमाण्तवात्‌ | तस्माद्‌ यत्किचि- दिधाय वाक्यान्तरेण यदुपदिश्यते सोऽन्वादेशः इह तु रेबदर्थादौ यो ata इति छत्तिनंविधेया । क्कि तु पर्चायकतामाचेणोपात्ता | खतो न रख्नादेश्रः॥ रतेन “ag dace त्वमेव तदिमं राधे VE प्रापय” इत्यपि व्याख्यातम्‌ ॥ भोरुत्वस्य विधे यत्वा विवच्तगात्‌ | स्लिडसेव हेतुत्वेनानुवादादिति दिक्‌।॥ kaw) चा उषाम्‌। च्योव्णम्‌ ॥ अख kwee इति कुगतौति खतरे वात्तिकङ्लता छिद्यवद्तः (atte । “are ईषदयें | अखं ईैषदयं इति वक्तव्यम्‌ । च्या कडारः | श्चा fame” [ कुगतिप्रादयः।२।य्‌।९८।])। कियायोभे। चआाद्रतः। wa प्रादिषु उित्पठितः॥ मर्ययादाभि- faut चेति समाद्ारदन्द्रे खागमश्रासगस्यानित्यत्वान्चमभावः | मर्य्या- दया सिते खभिविधावितिमिध्यमपदलोपौ वा समासः ॥ मर्यया- दायाम्‌ । खा उदकान्तात्‌ । ओदकान्तात्‌ । ऋभिविधौ। आओ व्पद्डिष्टचात्‌ | आदिच्छचात्‌ । “faa aafanatel स्ह तेनेत्यभिषिधिःः" are मर्य्यादभिविध्योरिति च fefafee: ॥ gerne वाक्या थेस्यान्ययत्वद्यो तनाय आक्षारः प्रयुन्यते। a एवं नु awa | नेवं पू्नैममंस्थाः | aed मन्यस इत्यथैः | वाक्छारम्भद्चनाय SAL TUT | तया We GAR श्चाकारः प्रयुक्यते । ततः सूतोऽथ निर्दिश्यते । en wi किल तत्‌ इति । aa च वाक्य सरण्योर्खिटित्यवैव तात्पथ्धेम्‌ | अतो वाक्धस्मरणाग्यामन्यव ईष- दर्था भावेऽपि fea बोध्यम्‌ | तेन “खा मे न्यस्य रजसो यदम्न शँ पो ङणानः इत्यव सप्तम्यथेत्तेरप्याकारस्य fea ““आाखो {जुनासिका भन्दसि”” (९ । १। १२८९ । ) द्रति प्रवन्तैते इति षष्टे हइरदन्तादयः॥ ` 41 ३२९ ATTAIN: | ( खोत्‌ । ९। १।९१५।) (ख. र। पा. tI खा. a) प्रदश्ैनं कारयितुमित्ययेः। किञ्चिदिधानायोपात्तस्यान्यविधानाय पुनरूपादानमन्वादे शः प्रते च विधानद्रयाभावाद्‌ एतम्‌” दत्येना- देशो न छत TAS: ॥ विना तेनेत्यादि । क) यथया “a कानी ast देव इत्यादौ काशौमभिश्याण कारों aafaafa are: ॥ ओत्‌। १।१।९५॥ व nanan द्शेनादिति । &) az चादौनां पादप्ूरणार्यानां च लोकेऽपोत्यादिः ॥ शअथेभेदाभावेऽपि । (के) तन्नानालाभावेऽपि । श्रवयवा अनथका निपातसमुदाय एवाथंवान्‌ दूति भावः। “ड” शब्दोऽच निरनुबन्धकः । तेन ष्ठु (पा) saaa शिद्धिरिति न रमितव्यम्‌ ॥ पर्यदासे त्विति । @) वस्तुतः पथ्थदासेऽपि दोषः | श्राडगभिन्नस्याशणास््लो यलात्‌ । न च ख्ाश्रयमाडगमिन्नवम्‌ । श्राङःत्स्य पूर्वान्तवत्वेना तिदे गेऽतिदिश्य- मानविरःद्सखाश्रयधमंप्रयुक्रकाय्यस्य निदत्तेरतिदे शखभावसिद्धत्वात्‌ | ~~ --~----- Oe tage et » “aratfa-” इति पटोऽप्यस्ति ॥ RHC Ur! Troy महामाष्यप्रदौपोद्योतः । BRS (अ. ९। पा.र। च्या. ५ ) (श्योत्‌ । ९। १। ९५ । ) न चान्तव्वमेव दुलंभं शरास््रौ यकार्ययाभावादिति वाच्यम्‌ । तच्रापि प्रतिषघस्य गम्यतया श्रास्तात्परंविषयत्वेन प्रग्टद्यलाभावस्य ्ास्त्लोय- तयाऽन्तवच्वप्रटत्तेरिति बोध्यम्‌ ॥ तस्याश्चेति | कके may पदपाठे इति शरब्दप्रथोगनिथमादपि फले विशेषो बोध्यः॥ भाष्ये 'ऋ्ोतञ्चवौति ॥ (भा) ूरवबवदचाप्यधिकाराङ्गौण सु ष्यन्यायस्या प्र त्ति रित्याग्रयः ॥ प्रतिषिड्ाथेत्वादिति। क) प्रतिषिद्धसंश्चाकं पदं प्रतिषिद्धप्देनों चते ॥ परत्वादिति । क) “aay aaa”? Tae तु नायं विषयः | तख yaw सह पाठात्‌ तनिषेधकल्वादिति भावः ॥ प्रतिपदो क्तस्येति । क) न च र्रतिषिद्धा्याऽयमारम्भ दरति ूर्वभाय्यासंगत्याऽचेतत्‌ परि- ९ च्योतश्िवप्रतिमेधः। teat निपात Fas चव्यन्तस् प्रतिषेधो वक्तव्यः ¦ Sag | अदः । अभवत्‌ । अदो ऽभवत्‌ | तिसोऽमवत्‌ | न ame: | लच्तगप्रतिपदोक्तयोः प्रतिपदोक्कस्येन्येवं न भविष्यति । aaa भाष्ये ॥ द quar’ प्रतितिदार्योऽयमारम्मः। चखो घ्‌ यातं मरूतः। at a adt seat watt च। at चित्सखायं ser] वडेव्याम्‌ । Saath भाय्ये ॥ a * gfaagiatsaaicar । दति पाठोऽप्यल्ति | + sea च vad a1 रति पाठऽप्यल्ि। डतो FHA | Sa { बत्य । सम्‌ ॥ em ----~ ee ३२४ मच्चामाष्यप्रदोपोद्योवः। ( कत्‌ । ९। १।९५। ) (च, १। पा. १। खा. a) भाषाया श्र्रहृन्निरेवानित्यलादु चितेति वाच्यम्‌ । श्रसयेकदेश्यक्ति- लात्‌ | AST भाष्ये श्राह एवमपीति ॥ (भ) aq wats प्रतिपादितत्वादिदमपि लाक्तणिकमत wre यस्य wifa ॥ क) प्रधानत्वात्‌ । क्षे श्र्यान्तर प्रतौ तिभिरपेचतया प्रतोयमानत्ात्‌ । तादृ शायेबोधकला- च्छन्दस्यापि गौ णत्व सुख्यलं च बोध्यम्‌ ॥ गौणएसुष्यन्या यवौजं दशेयितु माह तच खं रूपमिति ॥ ज) प्राथम्यमेवोपपादयति ma होति । क्रे आरोपाय fe yi तदुपश्थितिरावश्धिकौति भावः ॥ मुख्या्थीरोपेखेति । क) श्रारोपितसिंहलवान्‌ मानवकादिसमभिव्याहारे सिंनन्दायं दति भावः ॥ सु्यस्सेव गरणे FRAT माइ sfaaaafa ) ऊ) भिंदशब्दस्य माएवकवबलोवददिषु प्रयोगादिति भावः॥ एतेन qqaye लचणप्रतिपदोक्रपरिभाष।ऽप्रटत्तेरोकारस्य लाचणिकत्- भि्यादि चिग्यमित्यपास्तम्‌ । श्रनयेव तस्यापि वारणात्‌ | ~ aA ~ : १ गौये We ब्दः प्रवत्तेमामो Geeta sans । गयत गोयोऽघैः । महामाष्यप्रदोपोदोतः। Bry (ख. पा. Ul श्रा. ५) ( च्योत्‌ । ९। ९। eat) "ह्वावामश्च (पा) इत्यादे स्तज्ज्ञापकस्य २स्षणप्रतिपदोक्रपरिभाषाऽनिव्यलमाचन्ञापक- तथा वग्रहे waa तदप्रटन्तौ मानाभावाच्च ॥ मचेयमपि च्रथवत्‌- परिभाषामूलकलात्‌ तद्देव विश्निष्टरूपोपादान विषयेति कथम वर्णय्रहसे प्रवन्ततां तचेवा्यौ पसितेः सत्वादिति वाच्यम्‌ । निपात दृति विशिष्टरूपोपाटानस्वात्‌ । निपातसंज्ञा हि साद्िपिदटोप- सितचादरौनां सति म्भवेऽयेवतामेवेति ये सायंकास्तेषां निपात- पदेनापि तत्तदथेविशिष्टानामेवोपस्यितिरिति प्ररुतर्वस्यनिपात- पदेन मुख्या्यकनिपातानामेव यदृणं न तु गौणा्यंकानामिति भावः एवं च काय्येकालपच्ेऽपि waar निपाता दत्यस्याजानुप- सितिरेतत्परिभाषावशात्‌ । विशिष्टरूपपदेन चायेवद्रुपमेवोच्यते ॥ प्रहृते गौ णएल्सु पपाद यति जाद्यादिनेति ॥ क्त) ्रारोपे बोजमाह yaa: कठेत्वमिति । क) एवं च गोऽभवदिव्यस्य गोभिन्नकन्तुकं गोखदृ श्रूपेण भवनम्थैः | यच च योगौश्वरशापादिना सुख्यगोरूपप्रा्षिस्तचर चिवरने्यते इति गोखदृ शर्पेण भवनप्रतौ तस्तस्य गौणएल्मिति भावः ॥ aq “qad- पिण्डः खदिराङ्गारसद शे कुण्डले भवत इति ma विशेतेरपि कटेलद्‌शैनादुकम्‌ | VHRR WR! Gril . २ साच्तगप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव यणम्‌ | परिभावेश्ु — ९४४॥ gad मह ाभाष्यप्रदौपो द्योतः | (ate । १। ९।९५।) (ष्च. १। पा. Ut खया. \) 'त्ताविति । के) एवं च चव्यन्ते प्रृतेरोेव करचुलमिति भावः ॥ प्रृतेरेव aga Sqay संघौभवन्तीति । च) नतु ९ब्द्‌ा श्रये च (भा) दति भायस्या्थैरदहितवणेमाचाश्रये car प्रतोयते स तच, .. सर्वनामस्थानाम्‌ शसाक्िप्नप्रातिपदिकस्यौत इत्यनेन विशेषण- दनयोरपि विश्िष्टग्रब्दाश्रयलादत श्रा साथे इति । क) खारयादिप्रयक्रकार्यण पूणस्य पदस्यार्थप्रतिपादनाय प्रयोगा पदार्यान्तरान्ये बाधप्रतिसन्धाने गौणायप्रतौतेरिति भावः। Raq WIA वा शाब्देऽन्वये मानाभावाच॥ गौणापेश्चयेति । क) qarze गौणापेचया सम्बन्धिग्रन्दलार्‌ गौणएणभावे गौण बुद्यसन्िधाने मुष्ययपदे शरस्य सुख्यपदस्याभावादित्यन्वयः ॥ एवं च NIAAA च (म) दति area मुख्यव्यपदे ्ररहितखार्थबोधकप्रानिपदिकरूपशब्दा रये न~~ cn ~ = ~= “~ गोऽभवदिव्यच्र त्तौ vad aa सं घोभवन्ति ब्राह्मणा इति बह वचमद्रनात्‌ | २ शब्दाश्रये च इद्यात््वे। भा। महामाव्यपदोपोद्योतः | | ६२७ (अ. QL पा. ९। चखा, ५) ( त्‌ । ai ti ११५।) cau: । पदव्यपदे रर हित्यस्य कायचिलनाऽऽश्रयएभिति फलितमिति तात्परयम्‌ ॥ ननु दितौोयादेः कमवादयर्थकस्य कारकलत्वन्नानसापेच- तया गां वादहौकमानयेत्यादौ fafaoe करियासम्बन्धेन कर्मलेऽपि तदभिधानाय जायमाना द्वितोया समुद्‌ायखखाप्रातिपद्िकलात्‌ प्रयेकं RAAT ततश्च YMA गौएवादालं न स्याद्‌ WA श्रा aafa ॥ कै) श्रोतः क्रियासम्बन्ध इति । क) दितौ याश्रुत्यनुपपत्या afd इत्यथः । fauna fe उपस्यिता- we क्रियान्वयः दति ततः wa साचात्यरभ्यरामाधारणप्मेन a च साक्तात्‌ मामान्यतः क्रियाजन्यफलास्रयन। दि विवच्योभयच विभक्तिरिति भावः॥ वाक्यौयाच्यायात्‌ । क) ्राकाङ्खगदिमूलखकग्रहया ॥ पञ्चात्‌ । (क) विभक्त्पत्यनन्तरम्‌ ॥ wafafa । कै) दितोचादेः सामान्यतः क्रिया सम्बन्धन्ञानापेचत्वात्‌ तज्त्रानमूलक- दितोयाचुत्पत्तौ गोपदार्थस्य वारौकान्वयः पश्चादेव । एवं च कमेणोरेव विगरे्यविशरेषणएभावो न तु विशिष्टख कमैलभिति भावः, यत्त “farmiea क्रियाकार कसम्बन्ध्पलेन तयोः सम्बन्धबोधः चतित” इति श्ुतेर्वाक्यापेचया श्रं प्रत्या प्रथमं तयोरन्वय- नोधः पञ्चाद्‌गणद्रययोः परस्यरान्वयनोध एवं गां वादोकमानये- ARs मद्ाभाश्यप्रदोपोयोतः। (tq । १। १। ९५। ) (ख. ९। पा. ९। चखा, ५) हयादावपौति Saari area दूषयन्ति । गां वाकं पार्ये ara यच गौणा्चपरादुभावं विना freed एवासन्भवो तज gave गौणएलावगतेरालाद्यनापत्तिरिति तदेतेन परास्तम्‌ | विभह्वन्तसव प्रयोगेण तत उपस्छितानामर्थाना मितर। न्वयेन प्राति- पदिकमाजार्थेन पूवैमन्वय इत्यस्य वन्ुमप्यशरक्यला च | तादृश्रवोध- इयस्य कलने गौ रवाञ्च | श्रनुभवाभावाच | किं च श्रपदस्याप्रयो- जेण stuf, स्यच पदरैव मौणायंतवग्रदेण “रतवं लं सम्पद्यते अमहान्‌ मान्‌ तः ARTA” दूत्यादौ भाग्यप्रयोगे बाद्यादेश्र- ` Sadat करणेन चास्य न्यायस्य पदकाय्येमाच विषयतमुपात्त- विश्िष्ट्टपविषयले चेत्यपि बोध्यम्‌ । श्रत एव षत इन्‌. (पा) इत्यादेः श्शएरसदूग्स्यापत्यमित्ययेऽपि प्रततिः | किं च arf Cesium Beal २ पदार्थादन्धस्यानुपलस्धिरिति चेत्‌ परदार्थाभिसम्बन्धस्योपलव्धिः | *। पदादन्यस्य अनु परलन्धिरिति चेदिदसुश्यते | पदार्था लिसम्बन्धस्योप- लम्सि्वति वाके । इइ देवदत्त ram कत्ता निदि कमे क्रिया- qat चानिर्दिटौ | गामिलक्ते कर्मनिर्दिरः कर्ताकियागुणौ चानि- ah) खम्याजेदक्ते जिया fafeer करतैकमयो गुण्खानिदिषटः। श्ुज्ञामियक्ते गुणो निर्दिष्टः कततैकमेणो क्रिया aifafeat | इहेदानीं देवदत्त गामभ्याज श्ञाभियुक्े सवं fated भवति | देवदत्त य न्ता गान्यः। गौरेव क्म॑नान्यत्‌ । खभ्याजिरेव क्रिया नान्या । sata न छष्ामिति । स्तेषां पदाना सामान्ये वन्तैमानागा यदिशेवेऽबस््ानं स वाक्धायेः | मा -र- २ - BV महमाथप्रदोपोश्योलः | । ere (@. trun. ९; Gt ४) (STH । १। yw ywourer) eat frat HOR त्या्चेवतू नखाभाग्वलात्‌ “dere dear azarae तेषां ateafiewmalt भवति" इति ehrawe- ware सामान्यतः किथाजन्यफंखाययलदिरेव दितोचादिनियाम- कलेन मधुश ख्ेव तच्छो दिता । प्रयोक्वाऽपि पदान्येवा्ँ gai गौणे वा प्रथयति म तु प्रातिपदिकादिकमेरेति सुष्यच्यते पदकाय्ये fafa» के) सामनाधिकरण्छा दितौ दमु पललं पटना दि कियान्वथादित्यिपि बोध्यम्‌ ॥ eee SH Al 2] ९। १७-श्८॥ WH इति । कै) एवं era श्छ श्रादेशः प्राप्नोतीति भावः ॥ संन्नासिहिरिति। क) “निपात एकाज्‌” इत्यनेनेत्यथेः। स्याजिवद्भावेन तु मैतकषण्यम्‌। एकादे ग्रस्थान्यचन्िधर्मलात्‌ | एकादे गस्यान्यल्माचदन्तिधर्मसन ना- ९ स्त संख्य पदान्यतयुष्यन्ते तेषां यथेरटमभिसम्बन्धौ भवति । तद्यथा | आहर पाचम्‌ । पाचमष्रेति | मा-१-१-१९॥ २ अथ य्रन्यक्रसैरेव प्रमादो यत्‌ परस्मैपदम्‌ | द भारेग्श्चायमभुनासिक् इति निद्‌्रादेव्यक्तम्‌ | तथा च वङ्चप्राति- भा्ट्यम्‌ । ““उकारखेति करयेन युक्तो रक्तो cat बाधितः श्राव wa”? दति । रक्षसं्लोऽनुनासिकः ॥ SHC ac gress 42 २६० AWAITS पोद्योतः । (उण ऊ । १। ९। YORE) (ख. ९ पा. र। या. ५) थम्‌ । “on” इति घमुदायेऽपि स्वात्‌ । तेनान्ता दिवद्धाबेन तादरूपयानतिदेभेऽपि मृ दोषः ॥ भाय यद्युभ इति । (भ) सामान्येन ज्ञापकमिति भावः) वल्वाभावपचे ऊं श्रादेशो न स्यादित्यपि दोषो बोध्यः ॥ नित्यैवेति । क) अरेशाभावपच इत्ययः ॥ नतु विलौति। (क) nega मिरनुबन्धकोकारमादाय सिद्धेन शाकल्यानु- ठ्तिसामर्थ्यात्‌ va “वितौति” भविश्यतोति वाच्यम्‌ । मयः परते “किभ्विती"त्यादौ मकारख्डितनिरनुनासिकवकार घटित- ख्पासिद्धिपरषङ्गात्‌ । शाकष्यानुटत्तिशामथ्याज्िपातेति प्रद्यला- भावे aa इति वलस्यासिद्धतेन “cat यणवि” इति वलेऽनु- quia: | “छ इति” इत्यतः सानुबन्धकबोघस्यापौ लेन तदना- पत्तस्चेति . भावः । श्रन्ये तु श्रनेन प्रकरणात्‌ TWAS ऊं श्रादे- शस्य च विधानेन ae निपात दति प्रमण्द्यसन्नापवादलादेतदा- दे ग्रविकल्ये “ऊं इति विति" इति शिद्यतिन तु “ख cia" श्रतौ योगविभागः। मचापवादे विशिष्टे ऊं men fe असति निपातेति AES स्यात्‌ । श्रप्रवैमानापवादस्योत्छगेवाधकला- भावात्‌ । wa एव॒ MOS मघ्ये” इत्यवययोभावाभावे खसः ___ ~~~ ~~~ VHC पार । Aoi Re प्रारे AD AT aT! ARIAT I ACS il === ~~ महामाष्यप्रदोपोद्योषः । BRL (ख. UL पा. ९। घ्ना. ५) ( उस ऊँ । ९। १। १७१८ ) qaaarat भवतोति वाच्यम्‌ । प्रररह्यपदस्य Vay सारदुटेष्म- समन्धस्य कुतवेना च विधेयविगरेषणले मानाभावात्‌ सह विधानेन वाक्धमेदस्याप्यभावात्‌ श्यानिवद्भावेन ख ऊं इत्यस्य प्रग्टद्यकाय्ये बोध्यम्‌ । एवं च परे AMEE तात्प्यान्ेतदभावे निपात दस्य प्रटन्तरित्याङः ॥ प्रखद्यस्येति । (के) शरनुवत्तेमानप्रखद्यपदस्यादे गेन सम्बन्ध खजमा चस्य नित्यं प्रग संज्ञकस्य ऊं भावस्य विधानापत्तौ योगविभागेन प्रग्टह्यसंश्ाविधा- नस्य वेयर्थ्यापत्तर नुवन्तेमानं wae षष्टयन्ततया विपरिणमय्य स्थानिना सम्बध्यत दति भावः ॥ दवे एवेति । क) न च “3 0 दुता च GUTTA । १।९।१९॥ ईैकारोकारात्मकस्नम्या असम्भवं मत्वाह सत्तमोसहेत्यादि । क) area ख लखरेति भावः ॥ सप्तम्यां वेति । कक) “सक्तमोति" पदं शुप्तसप्तमोकं व्याख्यास्यत्‌ डति | भावः 4 गघन्यटज्िकख्पना पेलेदं न्याग्यभिति aT ॥ BRB मडहाभाव्यप्रदोपोद्योतः। ( श्दृतौ च SATS | १। ९। १९। ) (चअ. Ui पा, ti Gt ५) लुप्तायामपौति । क) न तु प“लमतेति” frag श्रनित्यतवाञ eat परत इत्यथैः कोति भावः ॥ नतु प्रत्यययदणेन तदन्तविधौ कारा चन्तं यत्सपत- ग्यन्त मव्य ९“प्रत्ययलक्णेन"" fag “सोमो NOfa” awe संन्नेति ॥ क) सप्तम्या रेति । के) सप्तमौपदस्य शु्तसप््यन्ते सप्तमो महचरितलाचणिकले च न मानमिति भावः। यद्यपौकारोकारसप्नम्योरसम्भव एव तच मानं तथापि “aware” दृत्यादिना तइच्छतौत्यत्र तात्पय्येम्‌ ॥ सत्याश्च कायाभावादिति। के) प्ररद्यसंज्ञाकाय्यै fe सन्धिकार्य्याभावफलकग्रहृतिभावः। शु at प्रसङ्गस्य निरूपयितुमशक्यलेन सन्िकार््याप्राच्या vate भावातुपयोगात्‌ तत्काय्यांभाव इत्यथः । तदेवा प्रत्ययनिसित्तमित्यादिना ॥ कके) पव्येसवे इति । ज) घ च “gui gay” इत्यनेन ॥ १ ग लमताङ्स्य । RL ATR AER २ प्रत्ययलोपे प्र्ययलच्तणम्‌। अर, ।पा१। द Ri ३ चात्ति सप्तमो eat । तज वचनाद्भविष्यति | वचनाद्यच दोषलम्‌ | नेदं वचनाष्वभ्यम्‌ । अस्ति ्यन्धदेतस्यवचने प्रयोजनम्‌ । किम्‌ | aa सप्तम्या दीर्घमुच्यते । दृतिं न शुष्कं सरसो शयानभिति | wa भाष्ये | 9 सुपां छलुक्‌पूवैसवर्णाच्डेयाडाद्यायानालः । षऽ पार | ख ३€। महमाच्यप्रदोपोदोवः | . ३९१५ (अ, RL पा. UL खा. ५) ( ईदूतौ च SWAT । RI ९। el) रकाद शमिति । क) “परल्ाद्‌” “वार्ण दाङ्गस्य वलो यस्ाच्च” ईति भावः। एवं श्यन्ते गोरीव्याद्ध शुक Wass AI श्रथय्रदएमिति तात्पय्येम्‌ ॥ स्वैचेवेति | के) ननु "यचो"त्यादिभ्यो St AT “तनू” त्यादौ wt पोः qqaauian च टैदूदन्तसप्तमोसम्भवात्‌ कथमेतदिति चेन्न । ‘Fema WEE" | “ae” we दिवचनम्‌ waa षिद्ध खलान्तरे “ईदूतौ षप्तमोति गरुवचनसामथ्येन सप्तमौसदचरित- गृहमिति भाव्याश्याश्नटोष दति केचित्‌ । aa “a चास्ति सप्तमो teat” इति भाव्यासङ्गतेः। तसमादेतद्गा यप्रामापात्‌ तेवा- मनभिधानमिति तात्ग्येम्‌ ॥ सरः शब्दादिति । के) सरस्‌ श्रब्दस्यासु्नन्तलेनादुदात्तलवऽपि सख्रव्यत्ययाद्‌ इतिं म शुष्वं सरसो शयानम्‌ (भ) wae “Caray” इत्धस्यान्तो दात्तलं बोध्यम्‌ ॥ निराकन्तैः aware यदि शनब्दोऽनुपपन्न इत्यत श्राह सम्भावनायामिति । जक) आरास्ाणि चेत्‌ प्रमाणं स्युरितिवदसन्दिग्धे सन्दिग्धवर्‌ वचन- ` भिति भावः । “रसो” शब्दो यदि डोषन्तस्तदाऽन्तो दान्त न्यायसिद्धम्‌ । ्रसुन उगन्तलाद्‌ Sana तु सखरव्यत्थयादेव १ aaters वलयो मवति । पररिभाषेन्दुरे ~ ५६ | aed HEAT: | (eget च cree । ९; ९। te!) (च.९। पा, ९। चरा.) त्वम्‌ । एवं च ततो लद वोकपरथोगषि द्धे “gare” इति arnt tarcgmt ग विधेय इति भाव्याश्रयः | नात्‌ पूवौकरोत्या वयनसाम्थाशेऽपि feta: | खक्तमो सददरि तलं च “प्रत्ययशचणेमः बोध्यम्‌ ॥ संक्नायामितौति) क) जत्‌ एकाये भामे “जदइतखाथा ठ्तिरिति" संगच्छते । ग च: कान संशा ऽनवममादस्य नित्यसमासे “वाप्यामश्च” दूति विग्रहे नोखित इतिः वाच्यम्‌ । वाक्यात्‌ संजजिनोऽनवगसेन नित्यसमास aquasfa न तदिधायके वा यषणसम्बन्ध इति wareraeat- गलानां तद्विषये famed मानाभावात्‌ | ध्वनितं चेदं ९““दि- तौयदरतोयेति सजे भाष्ये इति तेव नि्ूयथिव्यते tt सत्तमोखदव्वरिदमिति |) Moser” भावः ॥ वसैवदानथेषयादिति } क) Sopra” दति समासेऽद्य खदिशरब्दत्कादवयवार्याप्रतौतेरिति ee ne श दयाड्डियाजोकाराणासुपसंस्यानम्‌ । ( सर्पा लुक्‌ - = UN । ३€ | TATA AA ) इय!डिय्नीकाष्टाखासुपसं ख्यानं UTA | atfgar परिव्न्‌ः | दया | डियाच्‌ । छच्तेचिया गातु | डियाच्‌ | हकार । दृतिं म a सरसो ्रयानम्‌ | तत्रैव भा्ये ॥ २ दितौयटतौयचतुच॑तुष्योखन्धतरस्थाम्‌ । २।२। ९ ॥ ३ rare प्र्यलच्चणम्‌ | Lik ९२ ॥ he ।पार। ख्‌ ७४। मदाभाशप्रयौपोथोव) | १९७ (a. gat ६। च्या. ४) ( दैदूलौ च सभ्ये । ६। ६। te!) भावः। ष्वाप्यामश्च इति fayette तु रथन्तरादिपदा्नां ocqgq तरति” इत्था दि विथदप्रदशेनवदोध्यम्‌ | अत एव "जहत्‌ खार्या तु ava quefsfacfata” इति Tear ॥ भाष्य ऋअथाजशतस्वार्थायामिति । (अ) रुपा" इति समासेन केवलयौ गिभेत्ययेः ॥ प्रधानाथैमपौति । क) श्रश्वपदश्रिषसु दायश्रक्निषशटकारेण ग्रो तशक्रिकादापौपदात्‌ दायं विगिदधपरधानारथदधेवोपस्धितेरित्यथेः । तज सुदायशक्ति संसगांश एव तदाहं स्वाथैसंखष्टस्येत्यादि ॥ क) विवेश्षानवगमात्‌ । क) एयगतुपस्धितेरित्ययेः ॥ viagza मिलितं यथा संख्ष्टमेव श्चानविषयो न तु एयक तथा समासात्‌ WES एवोपश्थितिविषयो म तु vars: ॥ “यावान्‌” cae विवरणं “Bae” इति | कव विद्ष्णेति। quae उद्भूत इति । @) ‘arse’ विगरेषणण विशिष्टत्वम्‌ | “SAAT” इतरा विगेषणएल्व- ९ "“वाप्यामश्चो aera” इति ATE ॥ र “aw qu” (२।९।४।) इति योगविभागात्‌ समासः ॥ 43 ¦ { +- महाभाष्यपदौपोद्यीतः ॥ ( दाधा घ्वदाप्‌ । १। RL २०) ( च. Xl पा, Ut शा. ६) मिति बोध्यम्‌ ॥ प्सुदाधर्ूपोऽचेः पूवपदार्थविशिष्ट SATIRE ऽभिष्ोतेऽभिधामिः परस्पर सहकारेणोपस्याप्यत इति भाग्याथेः॥ शर््रहणसामर्थ्यात्‌ सप्तम्यर्थमाचपव्यैवसन्नाथेग्रहणमिति भावः | «Aa इत्यादौ तु wea Matfer सप्तम्यर्थं पथ्यैवसन्नलम्‌ | चममिव्याइतपदान्तरा ्थानन्वयितेनो पदि तिविषयलस्ेव सप्तस्यधे- पथ्यःबक्नलरूपतात्‌। न चार्थग्रहणेऽपि गौ रौत्या्सिद्धिः TAR दकारा्भावात्‌ श्दाद्न्तमित्यर्थस्ठ दुलेभो विभेग्याभावादिति वाच्यम्‌ । साम्याच्छब्दष्ूपं विशेव्यमादाय तदन्तविधिरिति भावात्‌ ॥ aes EE ee दाधा घ्वद्‌ाप्‌। १।१।२०॥ दाधाश्ब्दयोरिति । क) शप्रथोगस्थदाधारूपाणामेव खूचेऽनुकरणदिति भावः ॥ व ee ae eros १ खघ माष्यम्‌ । समुदायाथौऽभिधोयते । दूतौ सप्तमौयेव लुपेऽथ॑य दणाद्ववेत्‌ | पूर्वस्य चेत्सवणऽसावाडाम्भावः प्रसज्यते ॥९॥ वचनाद्यत्र eae तच्रापि सरसो यदि | UT स्यात्तदन्ततवे मा वा पूवपदस्य भरत्‌ ॥२॥ २ तच द्‌ रूपाद्त्वारः | इदाल्‌ । प्रणिददाति | दारू । प्रयियच्छति | दौ । प्रणिद्यति । Be) प्रणिदयते । धारूपौ दौ । डुधाम्‌ । प्रणि- दधाति | घट्‌ । प्रणिधयति वत्छो मातरम्‌ ॥ Bee मदाभाग्यप्रदौप्तेश्योतः | (erage भदाय्‌ । १।१। RAL) (शः १। पा. १। भा, \। दीङणणादावा्वे हते प्रणिदातैद्यन “Area? एलाना- पेखेत्यपि बोध्यम्‌ ॥ एकगषस्य खवद्‌ाधारूपाष्णमानन्चन न्नाना- VANE TIAA सामान्येति ॥ क) aq षमाहारददि दाधमिति eras दाधाविति खादत श्राह प्रथक्‌ पदमिति । क) खो इवे aa लोपे च fafa ary! विशतानां ष्टो दद्‌ घोः (भ) इति ga सेणिनिदत्यथेदा परदणपर्यालोचनया चुतं सुणभमिति मला वार्तिके “frei” इत्युक्रम्‌ ॥ ncaa तावदिवेकाखमर्थान्‌ प्रति ^वितायेम्‌” इत्य- यक्षम्‌ ॥ “प्रणिदाता” इत्यादौ ereftad स्फुटयति दयतेदंडे Ata ॥ क) "द्रज्ञतयः" इत्यस्य सापचत्वाद्‌ादइ दत्वादेरिति॥ क) घी समासः कर्मधारयो वा उभययाप्यव्यात्भिरिति wa: । ९ नेमैदगदपतपदधघुमास्यतिदन्तियातिवातिदरातिप्चातिवपतिवह तिर्य तिचिमोतिदेग्धिषु च । ८।9।१७॥ Reo wel So ३ geurat परषतिग्र गं Fredy । भा - वा। 9 मारदानोयाः पठन्ति । घुसं च्वायां प्रटतियषवं धिदिशवार्चम्‌ । भा। मदहामाश्यप्रदोपोथोतः। ४४६ (अ. १। पा. १। शा. ४) (दाधा RTT । ९। UL Rt) दाधाः प्रतय इतिं । क) Har इत्यादावौचा्देः ॥ दारिति। भै) “शर्त” LAAT उपदे श्राकाराना एवोच्यन्ते | तदि-. शदणास्वमास्व्दता इति भावः ॥ Tarawa । के) एवं च “एषाम्‌” इति argafafa भावः । एत्ठामर्थ्यादेव शाखणिकानामप्यलुकरणएमनुमास्यते इति तात्प्येम्‌ ॥ मन्बेक वाक्यत्वे दारयत्या्ेकदि शानथं कब्थाटस्यथमेव तत्‌ स्यान्न लन्यद्ूपप्रापकमत श्राह शुतद्दितौयमिति । कै) \अ्रथवत्परिभाषयेवानर्थकव्याटन्त सिद्धायामधेग्दणणनुरन्ति- वाक्यभेदार्थेवेति भावः ॥ भाग्ये प्रोणातमैति । (भग) यथा पिदभ्यः गरीणतोव्धादौ ॥ ननु तजोभयाग्वयाय प्रृतियद्णदये कनत्येऽचेव करणं gm मत श्राह | तदुभाग्यामिति । कै) चुप्रहुतिमाश्नब्दानां न्दे सन्निधाना विग्रेषादुभयप्ररुतिग्टडयत एति । प्रणिदयते प्रशिमथत इति उभयचापि एलं सिध्यतौत्यथेः॥ १ Wdaquwa amuse | परिभषेष्दे - ९९ ॥ ROR मष्ामाच्यप्रदौपोदयोवः। ( दाधा घ्वदाप्‌ । ९। tt Rel) (च. ९। पा, ९ अआ, \) प्राच्वविधानादिति । क) एश्विषये ई कारान्तानामात्वविधानादिति भावः ॥ भाष्ये रवं क्रियमाशेऽपौति । (भा wafadt माडस्यतोति निर्दष्टव्यमिति भावः। यद्यपि ‘wen. प्रतिपदोक्षपरिभाषया रमौनातिमिनोत्यादे भरारा गरणाभावो ay श्रक्यस्तथापि मेडोेऽदयदएवारणाय र“गामादायदणेष्वविगेषः दलयुक्र्मा णे तदप्रटृन्तिमां माने इत्यस्य योगे एलवार णय ९ fears अवश्यक इति तात्पय्येम्‌ ॥ सामान्येति | क्ष) UAV तदाधापे्चया परिभाषाग्दहोतगाद्यपेचया परि भाषादयापेष्षया FU: ॥ निरनुबन्धकेति । क) स च “St RISA” इत्ययम्‌ Il भटोऽपौति । क) अन्यथाऽस साच्चणिकलाद्‌ यषणाऽप्रसक्तिः । यत्तु ˆ सातुबन्ध- कलादिति । तन्न । निरनुबन्धकस्य धा इत्यस्याप्रसिद्धलात्‌ | ये तु दा विषयमेव तज्तनापकं मन्यन्ते तक्मते AST ज्ञापकान्तरमार > १ शच्गप्रतिपदोक्षयोः प्रतिपदोक्कलेव प्रणम्‌ | परिभाषेष्ुरे-११९। २ मौनातिमिनोतिदौखाल्यपिच । ¶।९।५०॥ 2 परिभाषेष्टुये - ९९४ | ACAI | ase (च. 81 पा, UIT ५४) ( दाधा RTT । YI RI Rel) ‘at ददिति।॥ जै) qaqa aaa इत्याह श्रतीनामिति। क) तो चेति। क) एतेनान्क्यात्‌ तयो धुलं नेत्यपास्तम्‌ ॥ पश्चादिति | कै) प्रणिदापयतौत्यज पुरिषेति भावः ॥ आगमभूतत्वात्‌ | के) WAAASIATT ॥ अभ्युपगम्येति । (क) “mam” इति प्रतिषेधार्थेन दैपः पित्तेन “दो दद्‌” इत्यनेन च परिभाषामाजानुपस्थानन्नापमसम्भवादिति भावः ti किन्तिति । क) तयोरेवक्रियावाचित्रादिति भावः ॥ भ्ये तङ्गशोभूत इति । (मा) यमु दि श्वाऽऽगमो विहितः ष तहुणोश्वतः शास्त्रेण तदवयवसेन बोधितोऽतस्तद्रदणएेन तद्वाहकेण तद्ोधकेन wet बोध्यते श्रागम- विशिष्ट इति परिभाषायंसदटाह लबन्धात्मकस्येति । क) तेन दार्धारोर््याटन्तिः चिता ॥ “awa”? इति दृष्टाजायेम्‌ ॥ ९ HOG 1 Zsa | TT महामाच्यप्रदौपोद्योतः। (दाधा ATT । ९। ९। ९०। ) (@ tat १। था, \) अन्तर ङ्गत्वादिति | कै) इदं BUNT | काय्यैकाले तु एतवदेशा ं्ाऽसिद्धा खादिति बोध्यम्‌ । बस्तः काय्येकालपच्े पूर्वै पुक्‌प्रटृन्तावपि दापो दाशब्देग ग्रहणाद्‌ ad घछुरमभमेमेति fem) धु्पदेश॑न निवन्तेयति माथ्यवत्रमितीति | खविशिष्टे तयोरामयनादिति भावः ॥ चअकाराकारयोरिति। क) रेफविशिष्टयोरित्ययः ॥ xe त्विति । क) Saget इत्यथः । WIS बोध्यम्‌ । श्रङ्गावयवाकारख सुम्विधायक- ‘STA मुग्‌ (प) दति खजारम्भसामर्थेन कचिदरणेग्रदए नास्याः wef तेन “faa” इत्यादौ यणादिकं a) waka wre “श्रय ARTA” ष्यन्यत TATE: ॥ प्रयोगेति । क) इदं freq) श्रागमवत्मल्ययादेरपि प्रयोगसन्पादनं उप- कारकजेन तेषामपि प्रषठतिग्रणेन TUTE: | TANGA | WE मूशयुक्निलाभावे तु कथग्वेयर्थ्थापन्तिः। तस्माद्‌ मदुकष्याण्व च्यायसौ ॥ भाय afaaifata । (भा) YH) पार। TSR मह माव्यप्रदपोद्योतः। ३४५ (च. QL पा.र। खा. ५) ( दाधा घ्वदाप्‌ । Ui Ul Rel) वियदादिवद्‌ वणेप्रकतिप्रत्ययपदवाक्यादिरूपाः खर्गाद्यकालि- कोत्यत्तिमन्तः प्रलथकासिकना श्वन्तञ्धेति पके इति भावः ॥ दाप्‌शब्द्‌ रवाथवान्‌ न दाशब्द्‌ इति । के) सतु न ame Ta) एवं च garda तदवस्थौ दोष दूति भावः । शरौ तस्थानषषटवभावात्‌ स्था निवत्लश्य नेत द्विषे ्रहृन्तिरिति तात्पय्येम्‌ । कूरस्यलवं व्याचष्टे भाषे 'अविचालिभिरिति । (भा) तदिवरणम्‌ ““श्रनपाये"व्यादि | इन्दान्मलर्योय पश्चान्नज्‌खमासः। नन्वेतावतापि ख्प्चास्छापनाद्रेतण्डिकलमस्य स्यादत श्राह aafa ॥ @) प्रसङ्गवाचौति। कै) ९“षष्ठोख्यान' दत्यचत्यः । प्रसङ्गश्च बुद्धेरिति भावः ॥ सन्त रव प्रयोगे नित्या इति । कै) श्रादेग्ररूपा इत्ययः । बुद्युन्मल्नन नि मण्नने यथाक्रममादेग्रस्य खानिनश्च ॥ we शब्दान्तररिति । (भ) तदुद्धौ प्राप्नायामित्य्ंः ॥ अदे शास्तद्मे इति । (भा) eee गिण षं ~ = Ay १ च्यक माव्यम्‌ । fade नाम शब्देषु कृूटस्धेरविचालिभिवेगे भ॑ वितव्य- मनपायोपजनविकारिभिः । TTS नामाऽपुवेः एन्दो पजनः ॥ २ षष्टो स्थानेयोगा । १।९। ४€॥ 44 Red मङाभाष्यप्रदोपोद्योतः। ( दाधा ष्वदाप्र्‌ । ९। ९। Rel) (ख. Qi प्रा, ९। खा, ५) ca चरागमलेन व्यवद्धिधमाणा श्रपि तथा विधौयमामा श्रपि श्देशास्तत्सदशा भविव्यन्तोत्यर्थः ॥ “श्रान्तौ” इग्धाथेकवाक्य- तयाऽदषातुकस्याऽऽद्यावयव teat a नित्यलानुषत्तिमूलक- वाक्यान्तरकच्यनेन केवशतव्यवुद्धौ प्रसक्नायां रकारादिः साधुरिति बोधः । तेनाचापि बुद्धिविपरि्णममाचस्यैव सत्वेन न नित्यवहा- निरिति भावः । “aera” इति न्यायस्य चाचापि ag सनात्‌ प्रफिदापयतोल्यादौ न दोषः। ये लच्र पे श्रागमलं नास्लेवेति वदन्ति ते मान्याः। \श्रनागमकानाम्‌” इत्यादि यवदहारासङ्गतेः। निरवयवकबुद्धिनिमव्जनसावयवकवुद्युन्मव्नने नाऽऽगमलब्यवदहारस्यापि मिर्वाधलात्‌ । तत्कथमिति प्रभरे तुच्यन्यायलाद्‌ाह सर्वेसर्वपदेति | (भा) यथा २““एर्‌ः” इत्यादौ श्रवयवयोः शओरोतस्थान्यादेश्रभावेऽपि नित्यलानुपपन्तिमृलकः ममुदाययोरपि स कर्पते एवम्‌ श्रवयववेन विधानेऽपि श्र्थापत्तिमूलकवाक्ान्तर कल्पनेन निरवयवसावयव- बद्धो विंपरिणाममाजेणाऽऽदे ्रलब्यवहारो गौणो नित्यलरचणाय aed tf) यथा च तच कर्प्यमानखान्यादे प्रभावेन भ्रौतावयव- १ यदागमास्तदरणौभूतास्तदग्रहेन WA | परिभाषेुपे - ११ ॥ र्‌ अदे्ाललक्मि भविष्यन्ति । अनागमकानां सागमकाः | तत्‌ कथम्‌ स्वं सवैपदादेशा दात्तौएचस्य पाणिनेः | रखुकदे श विकारे fe नित्यत्वं गोपरपद्यते | भा। RTT ITI Wei Ass मशाभाष्यप्रदौपोद्योतः | ase (GRIT UST ४५) ( दाधा ATT । १। UL Ret) सान्यादे ग्रभावस्य म त्यागोऽत एव “we: परस्मिन्‌” इत्यादौना- मुक्गिसम्भवः। तथाऽचापि श्रौतावयवावयविभावस्य न त्याग दूति “यदागमा” इत्येतप्मटन्तिरव्या इतेषेति । श्दृश्ख्यान्यादे श्रभागे खानिवत्स्य न प्रत्निः। स्थानिवदिति श्रुतेः श्रौतखान्यादेग्र- मावासुपपन्तिम्‌लकतया कल्प्यमानस्थान्यादे शरभावके “UT” इत्या- दावेव तप्मटन्तेः। नतन केवलानुमामिके। श्रत एव “लशावस्थाया- मड” दति पेऽडादि विशिष्ट “श्रपिवद्‌” इत्यादौ न पिबाद्या- देशा इति दिक्‌ | तदेतदाह इड भवतीत्येतदारेणेति ॥ क) आगमा ्रपौत्यथे के) tae तयेत्यादिः । श्रत एवाग्रे वच्यति बुद्धिविपरिणममाचं स्थान्यारेशाऽऽगमाऽऽगमि भावदारेण कियत इति । कै) एतेनाऽऽगमा Walaa सर्व॑पदव्याख्यायाम्‌ “एकदिशविकारे हि" इति वाश्यगशषविरोध श्रादेश्लोपपादिकाया विकारव्याप- कोग्चताभावप्रतियो गिलषूपनित्यलानुपपन्तेः सकलपचाटत्तिलादि- त्यपास्तम्‌ ॥ पद्यमानमिति । कै) काय्येवत्तया प्रतौ यमानं प्रर्यादौत्ययेः ॥ “सवपद” ayy घञं कः । सर्वग्रब्दञ्चाजावयवकाक्छ्येवाचौ ॥ VHC द्‌ ५७॥। ३७८ मद्ाभाध्यप्रदोपोद्योतः । ` ( दाधा घ्वदाप्‌ । ९। ९। Rel) (ख, ९। पा, ९। घा. a) यद्येवमिति । कक) एवं चेतद वयवस्यानयैक्यान्न संज्ञा । पुकः gi दा इत्यस्य त्‌ न सन्ना कायैकालपक्ते संन्नाया एदे ग्रखलेन पुग्‌ दृश्चाऽसिद्धलात्‌ पूरव॑मप्रटृत्तेः। न च पुम्विशिष्ट्य zeta ग्रदणम्‌ “यदागमा” दृत्यस्याभावात्‌ । पूर्ीक्ररौत्या स्थानिवन््राप्रटन्तेश्ेति भावः ॥ आदेशपकष इति । के) बुद्धिविपरिणामपच्च Tae | कल्पितप्रक्रियादशायां तुन कंद्िताऽऽगमलादियवहारत्याग दूति "यदागमा इत्यादेः स्वे नाचापि wa न दोष इति ara ll {सन्निपातपरिभाषया zie HA दाखूपाश्रयघलं न प्रतिग्रहण प्रत्यास्यातलानन तज्निबन्धन- मपोति aera: प्रच्छति भाष्ये कुतः पुनरिति॥ (भा) श्राश्रयमविदुष उत्तर रूपग्रह शादिति ॥ (भ) se खल्‌ प्रकुतिग्रहणादिति | (भ) धुसंज्ा खत प्रङतिग्रहण्ऽच दोषो जायतेऽतस्तज् प्रृतिग्रण दुष्टमिति भावः॥ श्रयेकदेशौ एनं दोषं परिदन्तुमाद नचेयमिति ॥ (भा) तद्याच एच रवेति । कै) _ ९ संनिपातलच्तणो विधिरनिमित्तं तददिघातस्य । परिमाषेष्दे — <4 | महामाव्यप्रदौपोद्योवः | Ree, (ख. १। पा, ९। चा. ५) ( दाधा घ्वदाप्‌ । १।९। Rel) “mafa? इत्यस्योपदेकाले प्रत्तिमस न जनाति। एवं च साक्लादाप्ररुतिषम्भवे व्यवहितग्रषृतेने यदएमिति भावः । श्रतिफलगुलात्वेतन्मते दूषणानभिनिवेश्नो asad दति द्रष्टययम्‌ | afae aftiaad नचेतत्परेऽवदानभित्यादावादन्तलनिबन्धन- युजाद्सिद्धिः । aa “्राकारान्तलचण्प्रत्यय विधिः” इति वचने- नैव तस्िद्धेः। भाग्ये त्वेतद्वचनप्रत्याख्यानाये ज्विषये श्रावं सिद्धा- न्तितमित्यन्यदिति । तन्न । तादृ श्वाज्निकस्यातुपलम्भाद्‌ विपरोतं “alata” द तिद्धते “उपदे श्वचनं कन्तव्यम्‌ णएघज्‌युच्सिद्याये- भिति ahaa तचोपदेश्े एच इति faegfaarng *“एन्ि- षय" दति भाय्यक्ृता व्याख्यातं न तु भवदुक्त वात्तिकं तत्रत्या स्यानं वा भाव्ये gaa | एवं च प्रतिग्रहणं धुसंज्ञायां वात्निक- कारोक्तं दुष्टमेव नतु तदतुरोधेन ग॒रुग्डतवचनान्तरकल्यनाभि- निवेशः ata: । मद्यकदेश्यक्रमतपरिष्कारे ग॒र्प्रकारेण क्रियमाणे किचित्‌ फलमित्याह्ः ॥ * ~~ ~~~ ---- eee RG Reena an ES eet, ९ मोनातिमिनोतिदौखं ल्यपि wi Ae ATL Ix! मोना- त्यादौनामात््व उपदे शवचनं प्र्यविष्यर्थम्‌ | वा । तत्रेव ATS | २ यदपि प्र्यविधिरि्याचाय्य॑प्रटत्तित्ापयति भवव्येनन्तेभ्य खाकाशा- aaa: प्रत्ययविधिश्ति यदयं वामश्च (812121) ea कवाधनायें शास्ति | Mea उपदेश्रऽशिति (11 en!) इति खे भाष्ये | इअद। पार) Bw 9 गघणयज्विधयत्तदि प्रयोजयन्ति ( मौनाति ¶।१।५०। खे मय्ये) | ५ ते ad विषयं विन्नास्यामः। रज्विषय इति । (मौनाति-ई।१।५०। GT भाष्ये ) । | ३५० मह भाव्यप्रदौपोदयोतः | (दाधा घ्वदाप्‌ । १।१। Rel) (श्च. १। पा. I स. \ ) चकिण्येति । कके) एचो विषयस्याऽन्ययासम्भवादिति भावः ॥ किलमिति । कै) तदभावे सज्नियोगशिष्टलादिल्वमपि मेति का्ययाभावार्‌ घुल- स्थाप्रटत्तिरिति भावः ॥ ufwerafa । कै) मनु प्ररिदौयते इत्यच नित्यणएलप्रसङ्गः एलविधौ प्रति- ग्रहणादिति चेन्न 1 TATA: ॥ अन्येत्वाहुरिति । क) श्रचारविवौोजं तु वान्तिकभाय्यविरोधाद्‌ म तथा सचतात्पर्य- मिति ॥ अगुणेति । क) शणएनिभिन्तप्रत्ययसंज्ञाभावादिल्यथेः ॥ इत्यस्यैवेति । @) न तु are | तख पकारे श्रूयमाणे श्रात्वायो गादिति भावः॥ ननु पकारे लुपरेऽपि RAAT उपदे काले एजन्तला- भावात्‌ । \“नानुबन्धृतम्‌” carer तु प्रहृतेऽपि न दोष दूति aq) “aude” इति ष्यं सप्षम्यारूत््ेनो पदिश्यमानखे- जन्तेत्य्थेन ल्पे wre: | सति तु तसिन्नाच्चम्‌ एजन्तवा- भावात्‌ | यस्मात्‌ परो नासि तवेवान्तश्ब्दप्रृत्तेरिति दिक्‌ ॥ ९ नानुबन्धङ्ञतमनेजन्तत्वम्‌ | परिभाषेष्ु्े - ऽ । २ आदेच उपदेशे sfafa (¶।९।४५ ) इत्यत्र ॥ मशामाष्यप्रदोपोश्योवः । ३५१ (ख. Uo UST ) ( दाधा च्वदाप्‌ । ९। ९। Rel) तत्वमिति । क) "शच उपसगौत्त (पा) दत्यनेनेत्ययैः ॥ HTS रअनेकान्ता इति । (भ) एवं च पकार सत्वेपि पएजन्तत्ानपायादाच्प्रृत्तिरिति भावः ॥ caeraay” इत्यादि विघरयितु भाय्य शव्यं तावदिति । (भग) दलचणएप्रतिपदो कपरिभाषया तु quasafafa निषेधो न nat वारयतु 'गामादायदणेऽवि श षात्‌ । “दाब्‌ cata पकारोपलचितदा यदणमेवेति भावः | बान्तपच्वेऽपि wat पस्य सिद्धलान्नास्ति Gana: ॥ gaaeita । (भ) afafe fare इत्ययः ॥ wad awafafa । (भ) उत्तरयति भूतपूर्वेति | (भा) दाल श्या पकारपरै भिश्च तु ्रनयेति भावः ॥ ~~ ee ~~~ -----~ ----~*~------~----- १५दच्ऽ। पा४। ख ४७।॥ २ अनेकान्ता अनुबन्धा दति | परिमाषेद्ुगे — 8 | ३ लच्तगपतिपदोक्तयोः प्रतिपदो क्तस्यंव ग्रह णम्‌ | पर्भिषेन्दगे — LRA tt 8 गामादायद्धणेव्बतिगेष इति । अ्रेवोत्ता भाष्यं | BYR Herrqeatata: | ( दाधा BATT | १। ९। २०) ( ख. ९। प्रा. ९। आ, १) इत्‌ संन्नायामिति । ज) उपदेशोन्तरकालं भातायामेवेत्यथेः ॥ ae इति । कै) TAKAYAMA, एव WHA म तु पदान्तर सन्निधानेन वरिरङ्गव्यतो हारटृत्तिरिति भावः । केचित्त माडो- ऽनभिघानात्‌ क्ताप्रत्ययानुत्पत्तिरिति न तख ग्रणमित्याङः ॥ 'उदौचां मेड इति । क) खदौचां म दत्यस्याणुपलचणएमिदम्‌ | नचाऽनुबन्धसत्वे से CHU धातुलाभावात्‌ ARAM श्रनुबन्धलोपे एव धातुच- मिल्यर्थस्य “aq धातुलोप खुरे भाश्यकेयरटथोः सखष्टलादिति वाच्यम्‌ । श्रा्वविधायके धातो रित्यस्यासम्बन्धात्‌ । गवादि शब्दा- नामुपदेशाभावान्नात्तम्‌ | दरे प्रतोनासुपदेगेऽपि तेषामभित्‌ परलाभावाद्‌ नात्वम्‌ | प्रसज्यप्रतिषेधेऽपिप्रत्यासत्या भित्मत्ययपरल- योग्यानामेजन्तानामेव ग्रहणान्न दोष दति दिक्‌॥ दिवादिषिति। के) नतु रता्छौलिके afi दायमान tara खरभेदः । "श्यनि ~~ क emt १ उदीचां ast व्यतौहारे (8181 ce) इच मेख दतितुन क्तम्‌ ॥ RH wrx! ael ३ ताच्छोल्यवयो वचनग्रतिषु चानश्र्‌ । ३।२। १२९ ॥ ६ लिनादिनित्म्‌ ( € । ९। १९७ ) इत्यनेन ॥ महाभाष्यप्रदोपोद्योवः | RUB (स. 1 UT, 1 अ. ५) ( अाद्यन्तवदेकस्जिन्‌ । ९ ९। २९। ) धातोरदान्तवं रपि चानगशोऽन्तोदात्तवमिति or रसति गिष्टादपि श्विकरणखरात्‌ सार्वधात्‌कसरस्य बलौ यस्लो करभयया- ऽन्तो दान्तलानपायादिति दिक्‌ ॥ PESO, आद्यन्तवदेकस्मिन्‌। 1 C1 बष्टुघपौति। कक) यद्यणन्तरा संख्या पूवेसंस्याबाधिका । तथापौतरेषां बुद्धि- विषयलाऽभावे बह्मध्यसेऽप्येकलाङ्गकारान्न दोषः । यथा wa पश्चाश्रदितौोति भावः॥ a धातोः ( € | ९ । १९६२ ) इत्यनेन ॥ र सति श्रिश्खरवसलौोयस्लमन्यन्न विकरणेभ्यः इति वच्यम्‌ xfa कोमुद्यामस्ति । वान्सिकपाठे तु “सति शिरटखरवलीयस्तं च” cafe अनुदात्तं पदभेकवजेम्‌ (९ ।९। १५८) द्रति खतरे पठितम्‌ भगवता ॥ अच “खात्ममाने wa” ( ३ । २।८३) “नुदात्तं पदमेकवजैम्‌"” (१।९१।९५८ ) एतत्‌ wae भाव्यमेव मानम्‌ swe भाष्यम्‌ | are faitet यक्तो वा wat वा। यकि स्यन्तोदात्तत्वेन भवितव्यम्‌ । श्यनि सद्याद्युदात्तत्वेन । श्यन्धपि सयन्तोदात्तवेनेव भवितव्यम्‌ । कथम्‌ । खशः खरः श्यनः खरु वाधिष्यते | सति शित्वात्‌ श्यनः खरः प्राप्नोति । खाचायप्रत्तिर्तापयति सति शिदो- $पि विकर्णखरः सार्वधातुकं न वाधत इति यदयं तासेः परस्य * लसावैधातुकस्यानु रात्तत्वं Wire ॥ 8 A ~-~-~--~---------- ~ - ee Naa Aa —— ATMA IAM SLT ITA TAG TY GHIA Ay । ९।१।१८१॥ 45 Tt मडहामाच्यप्रदोपो योतः। ( खा्न्तवदेकस्िन्‌ । ९। ९। २९। ) ( ख, XI परा,९। सा.) किमेकस्मिन्नित्यनेनेति । क) तद्धि सभासन्नयने भव इत्यर्ये भाक्रारस्यादिले तस्य agaq ाप्तच्छाऽभावार्थम्‌ । दरिद्रातेरिवर्णणन्तलक्णाचोऽभावाथं च श्रत च खरे विगेषः। उपमेये सप्तमो स्वे सप्तम्यन्तादतौ मानमा दयोरिति । (क) प्राकार पद वाच्येनेति रषः ॥ प्धाराऽऽषेवसंबन्धेति । क) श्राधारत्वाऽऽधेयत्वरूपसम्नन्धप्रतिपादनायेत्यथेः ॥ न गम्यतेति । जै) उपमानप्रकारको पमेय विशेयकबोधे सभानविभक्रिकलस्य तन्ध- alfefa भावः ॥ सर्वातिदेशनामिति । क) रूपनिभित्ततादाव्यश्षास्््यपदे कार्य्या तिदे शानां मघे cau: ॥ प्राधान्यादिति। कर) aagt कार्य्यायेत्वादिति भावः ॥ मुख्ये । &) व्यपदशिनि ॥ गोशे। क) ग्यपदेतरिसदृगे ॥ नन्वाद्यन्तवद्धावादिति न वतिः सत्थन्यस्मिन्‌ मुख्याद्यन्तलात्‌ | मह भाव्यप्रदौपौद्योतः। | १५५ (aq १। पा. ६। चा. ५) ( खाद्यन्तवदेकस्मिन्‌ । १। ९। २९।) नापि मतुप्‌ । MIAMI पर पूवं सत्वा ऽनपे्लेन ga af” दूत्यस्यायोगादत आद ्राद्यत्ताविति। क) श्रादन्तश्नब्दा वित्यथेः । एवं चाद्यन्तवद्वावादित्यस्याऽशच्यन्तव- च्छा खग्रटत्तरित्ययेः ॥ कचिदिति। जके) श्द्यन्तयव्ष्टारादिति तदथः ॥ स्वेकार्येति | त) आधन्तापदिष्टाधन्तानपदिष्टसर्वंकाय्यैसिद्यथं गुवेपि व्यपदेशिव- दिति ्राधन्तवदित्यस्य ara काय्येमिति भावः ॥ स तेनेति । (कत) ‘aa तुल्यम्‌ (पा) इति तौयायां सवं विभक्र्थान्तर्भावान्ततौयान्ता द तिसक्त इति वोध्यम्‌ ॥ भाष | नस्मिन्‌ क्रियमाण इति । (भ) तसिन्नाश्रौयमाफ THA: ॥ पपाचेति । (भा) नन्व धातुरेव प्रथम एकाज्‌ न ठु धातोः प्रथम एकाजिति कथम qiefuagrd विना प्रा्तिरिति चन्न । श्रादि पर्य्याय- न~ a ~~---- ~ _ = = ९ स्यन्यक्िन्‌ यस्मात्‌ पूवे नात्ति परमस्ति स आदिरित्यृयते | सव्य- न्धस्मिन्‌ यस्मात्‌ ut नान्ति Wate सोऽन्त LOTT ॥ RACIAL Ave Rud मदहाभाश्यप्रदोपोद्योतः | ( आाद्यन्तवदेकस्िन्‌ । X11 २९१ ।) (Hi पा, १। खा. \] प्रथमल्वस्य सूतेणेवातिदेशसिद्या ag न व्यपदे शिवद्धावारकेश ge प्रयोजनमित्या श्यात्‌ । “ट्याये"व्यादौ तु ; ^दि वेचनेऽचि (पा). दति रूपस्य निवत्वादजव्यतिरि क्षाभावेन नेकारलमिति बोध्यम्‌ | STATI Ala | (भा) wears इति भावः ॥ एतस्मिन्‌ कियमाश इति । (भ) RAVI श्राग्रोयमाण इत्यथः ॥ ९विन्नानश्रब्दो व्यवष्ारवाचोत्यार षव्यवहारादिति॥ क्क) तत्‌ फलितवय।ख्यानं wey "न्तरे शैवेति | (भ) नि मि ९अ\५।पा१९५।ख्‌१६५॥। र्‌ arama | इति भाष्य वा्तिकस्यविक्ञान शब्दः | ₹ वचन निरपे्ताह्लोकब्यवद्ारादेव श्थवदे शरिवद्धावसिद्धेराद्यकीवदिति व्यपदेशिवदिति चोभयमपि न दषयितयमिय्ैः। अथ भाव्यम्‌ | व चनाष्लोकविश्चानात्‌ सिद्धम्‌ । वा । Bata वचनं लोकविश्तानात्‌ सिद्धमेतत्‌ ॥ तद्यथा । लोके शालासमुदायो याम इच्यते | भवति चैतदेकङ्िन्नपयेकप्रालो याम दति । विषम उपन्यासः | + ग्ामश्नब्दोऽयं Twa | - - यथा af|e व्थ॑समुदावः पदं पदसमुदाय ऋणटकसमुदायः दक्तमिदचयते। भवति चेतदेकस्मिघ- Gea पदमेकपदर्गेकषं खक्लमिति | anaes युक्तो व्यपदेशः| पदं ATATY ऋखनामाथेः GA नामायं इति A ~न * इो.मनाराः संयोगः (१।१। ०) दति खभयाष्यानवपरेऽप्येतदुक्तं भमवता। महभाष्यप्रदोपोधोतः । ` | ६५७ ` ख. १। पा, ९। चखा. ५) ( ख! द्यन्तवदेकस्मिन्‌ । १। १। २९।) चथा शोके व्यवहारो वचनं fas सिद्धति तथा श्ास्लेऽपि awa विना सिध्यतोत्ययैः ॥ अगादित्यादि । कै) "इणो गा lS (पा) ‘ay गमिरबोधने (ष) इत्यादेशौ ॥ रकोऽच्‌ । (कै) श्रषहायोऽजित्यथैः ॥ नन्वेकाचोऽवयविनो दिवेचनमिति qer- waa बङरूपस्य भवितव्यं दिलेनेत्यत श्रा अथवेति ॥ के) Rasy व्यव्रहारे दृष्टान्तमाह एवमिति ॥ के व्यपदेशः । (के) भेदनिबन्धनसंबन्धव्यवदहारः ॥ ष्ास्त्ेऽपोति । क) णलोकाप्रसिद्धलमेव तत्त्याग asi तख न प्रते दति भावः॥ पादपग्थाय इति । क) वणेसमुदायः पद मित्यच तु पदशब्दो यथाश्रुत एव ॥ पदादौनामिति। क) एकवणे पद मित्यादौ ॥ ननु श्र्थस्य Wes कथमत श्राह ~ १२ पा४। Senn RW. पा Body ६५८ मशामाथ्यप्रदौपोद्योतः। , ( धाद्यन्तवदेकस्मिन्‌ । १। tl Rt!) (ष्च. ९। पा, ९। भा. \) अभेदेति । ज) तदु पचारञ्च श्ष्टाययोरनादिरिति बोध्यम्‌ ॥ “पदादिभिः", पद्‌ ग्रब्दादिभिः॥ प्रथमेति । कै) तस्मात्‌ पूव्वस्याभावादिति भावः॥ मध्यमकाय्यं तत्सम्बन्धज- सुखादिकम्‌ i वहुकत्वोऽपोति । कै) यथा परश्टरामेण रेणका ॥ तथा येति । कै) सप्रतिग्भिणोत्ययेः ॥ गभ॑स्थमादाय तचापि aware THU ॥ AZ Al PAT Vt न गर्भंण इता भवति किं लपल्येनेति गरभंण हतायां तद्यतिरेकप्रदशेनमयुक्रमत श्रा अपत्यपय्याय इति ॥ क) तचोदरस्यं बदिग्देतं बेत्यन्यत्‌ । तच्च wae Asay तस्या Tafa ॥ क) WAY । (क) अङ्प्रसववतोषु ॥ तथा विधस्येति । क्त) श्रविद्यमानपूष्वगभं खेत्यथेः ॥ नन्वागमनं विनेदं मे प्रथममाग- मनमिति व्यवददारासभवार्‌ श्रनेत्येदं मे प्रथममागमनभिल्य- सज्तमत श्राह ACAI: | | १५९ (ख. पा. UST ५ ) ( खाद्यन्तवदे कस्मिन्‌ । ९। १। २९) apa इति ॥ क) gta” दृत्यस्येतः पूवेमितिशेष इति भावः ॥ तथाविधत्वादिति। के) श्रविद्यमानपूर्वागमनलादित्यर्थः i परे तु पदखगादिपदानि प्र्थग्न्दससुदायद्त्नोनि तस्य शब्द- माचरूपवणेपाद्‌ ऋगाद्यवयव इत्येव भाव्यायेः। न तु sets Saree दति aula: “एकच aa पठ” इत्यादिवयव- हारानापन्तेश्च । “yd चायंवतो धातुरयमे को ऽज्‌वणेषूप दूत्ययस्य त्यागोपादानाभ्यौ भवति वखपदेश एकाजिति? इति कंयरोक्त चिन्तयम्‌ | VARINA तस्य Geeta Bee शिवद्धावाऽ- तरिषयवात्‌ | केयटरौत्या शद्धा चेस्वा<न्यपद्‌ा चतवेऽच्ापि awarsy | श्व्दाथयोरभेदाच शब्देऽपि तत्वमिति श्रचापि न वयपदेशिवद्धाव- प्रयोजनम्‌ | fa चेकाजिति asatfear प्रथमस्येव्युपखितावयवस् fait तस्य चान्थंकलभिति श्रथ॑स्योपाद्‌एमत्या गावत्यसम्बद्धौ | एतदेवष्वनयता “ad नामाय" दरति भाग्ये उक्तम्‌ । धालवयवल्न्तु केयरोक्तरीत्या वन्तु Wa । श्रत एव बहनो हिनिर्दग्रानुपपत्तिरोव व्यपदेशिवदित्याश्रयणे बोजमुक्तम्‌ । war Mata” दूति भाव्यस्य पदादिग्न्दायस्याथेन anaes) wma ष्टक्तारौत्याश्यः qs AAG? दत्यादेरयौऽपोत्ययेः ॥ । ae “ an tree ee? ३ तथाऽनेव्याऽनाजिगमिषुरादेदं guaataaafafa | ath ० ढ्‌ १ २ Gada कैयटेन ॥ इ “खचाप्य्थेन aM” इति भाव्यस्य ॥ ४ waateay । age महाभाश्चप्रदोपोदधोतः। ( चयाद्यन्तवदेकस्मिम्‌ | ९। ९। २९ । ) (ष. 1 प्रा, Ut Sty) यथा तर्हीति । (भपे यथैकख्िंसन्तदधर्मारोपेण युग पञ्च्येष्ठत्वा दिथवहारस्तयैकसि- ज्ञारोपितानेकाऽवस्ाभिः समुदायरूपलस्याप्यारोपेणेकाचृत्वा दियव- हारोपपन्तिदिंतौये दतोये च दृष्टान्ते प्रथमेत्युपलच्वणं चरमस्यापि दतोये कदाविद्वरममागमनमित्यपि Baga | ाद्यन्तवद्भावशच शक्यो ऽवक्तुमित्यस्य प्रकारान्तरेणपौति शेष TATE: ॥ वस्ततस ईदृशेषु पातश्जलोक्तं॒\विक्रल्पात्मकं aqua न्ञानभमित्यारोपा- तुपयोग एव लोकव्यत्रदारवत्‌ तेनापि शस्तलोयोऽपि way दूति तत्वम्‌ ॥ गोनर्दो यपर चाचष्टे भाष्यकार इति ॥ कके) अनपेकछितप्रतियो गिनोः। क) अरनपेचितपरपृव्वंयोः ॥ “श्राद्यन्तयोः" । श्राद्यन्तरूपाययोः ॥ ^प्रटृत्तिः"” | श्राद्यन्तश्ब्दप्रटृत्ति रित्ययेः ॥ ~ ---~~ १* एब्दन्नानानुपातौ वस्तु गरन्यो विकल्पः | योग. समाधिपा ~ छ -€ । श्वच माष्यम्‌ । स न प्रमाणो पायोष्ौ न विपय्येयो पारोष्ठौ च । वस्तु- ून्यत्वेऽपि शन्द्ञानमाष्हाल्यनिबन्धनो weet दृश्यते । तद्यथा ॐ ® चेतन्यं एुरुषस्य खरूपमिति । यदा fafata एरुषसतदा किमच केन व्यपदिश्यते | भवति च व्यपदेगरे ठत्तियंथा चैवस्य गौरिति । तधा © Paar aie । weg तच्जन्यन्नानं च ते भुप।तिनौ gee | वं च वाधा वाधकशलायिशेषेण सदैव aquest TEE प्रत्ययो fee CHU । शब्दश्च ।नजन्य cay दूति भिताः | इदमेव भाष्यषंमतं ख भ प्रमा- पाकतः । वरत पम्यत्वात्‌ । नापि विपयेयामभूतः । rere याजा सति TENG निबन्भनो VHC CIA ASTS SHAT YT THAT दगात्‌, महाभाष्यप्रदोपोद्योतः। ३९९ ( अ. ९। पा. UST ५ ) (arqaazatat 1k 1 art) wrarsat fat । कै) agit wafmegare गौएलमेवा च wetter: ॥ कथमिति । के) मिन विभ्न्तयोरसमप्रधानलेन साहित्याप्रतौ तिरिव्थयंः ॥ इकारोकारयोरिति। ॐ) उपाधिखिकौर्षुरिव्यादौ ॥ सामान्यापेचन्ना पकलेऽप्याइ ufafagaeruar निष्कियः परुषः । तिति वाः स्थास्यति शिव xfa| गतिनिडन्तौ wera गम्यते तथाऽनुत्यत्तिधर्मां एरष afer उत्यत्तिध्मस्याऽभावमा्मवगम्यते न पएरषान्वयौ धमः । तस्माद्‌ विकल्पितः सधर्मक्तेन चास्तिब्यवष्ार इति | योगङ्कम। BE ti ~~~ ee — विपय्यैयस्तु At वाधोश्रम्‌ इदं रजतमिति WENT । श्वं च विषययखशये शब्दज्चामानुपातिलं fred देयम्‌ । यथा चेतन्यं yew खकूप- fafa) अन्था चितेरेव पदबलात्‌ | भेदनियतसम्नमरूपद्य बद्येखयाप्रतत्य - afm: ॥ भवति ख Saq मोरिति यथाथ॑गब्दवत्‌ अनपि werd efrerar- खतो विवेकिनामपि view) रवं प्रतिषिदवस्तुधर्भां निः ara: gem दति miee sfafwar बसतुधर्माः सुखादयो यजेति क्रियारद्ित इति च aed: | अन्यथाभावद्याधिकरमाजरूपलयेनाधाराधेयभावानुपपत्तिः । णवं तिति are: स्यास्यति च्छित इति । अजं गतिनिद्िरभावकूपत्वादाणषटजित्येम कल्पिता waif भावक्पता जापि पूरवपरोभाव इति कल्पना परम्पर पूर्वापरोभूतकमेप्रचयस्येक- weraferarat: | रवमनुत्पत्तिषमां पुण दत्यजोत्पत्तिधमेस्यभावभावक्पः सरषोऽबगन्धते न तु STA । अनुत्पततिकूपो धमोक्ि शब्देन तु eae यस्तत्यथेकेन विकर्पितः ख धमेः प्रतोयते तन्भूरकश्चायं TACT पुदषद्य ciety । रयं कपुष्यद्णश्टङ्दयोऽपि विकल्पा रुव । Fare असवखायेन्ज(मविशेषसूप एति दिक्‌ । योग-र्पा-ख-<॥ 46 BER , मश्ासाच्यप्रदोपो TA । ( अदयन्तवदेकस्िन्‌ । ९। ९। २९ ) ` (ख. REUTER आचा. १) विश्रेषणथे' मेति । (क) अहिथैत्कात्‌ ५प्राचामटद्धार्‌” इति पिन्‌ ॥ शरभ्रिधेशार्‌ ९“गर्गादि यञ्‌" ॥ सरविधाविति । () नन्वस्य खरोदेषछके विधौ इत्यथ वा" em खरपा्नौ दत्य वा उभयथापि नेह प्राप्षिरिति चेत्‌ । सत्यम्‌ WT BATT पेचमेवाऽऽदिलं WHA) Wears एव तद्भावल्ेलनो पर्थितला- दिति भाग्धाग्रयात्‌ | किं च “सखेणम्‌” दत्यादावायुदात्तलन्नया- दिति दोषः । भिन्त eqn सावकाशं बोध्यम्‌ ॥ fara इति । क) अने काजभ्यस्त॒ चिरिजिर्यादिभ्योऽनभिधानात्‌ करिन्ञभाव इति भाबः नतु तदन्तसप्तमोले mail समुदाये ge एवादिः सम्भवतोति न दोष इत्यत श्रा सैवय्ये इति ॥ कै) afefa । क) सिब्बहुलं खेटि (म) दति faq "इट इटौति । (षा) a 4 प्राचामडडधात्‌ पिन्‌ बड़लम्‌ । स ४। पा९। द्‌ १६० | क ग्गादभ्यो वम्‌ । TOL पार९। ७२०५) R SRI UTX! Zee li 8 सर परार; Bard मदा माव्यपरदोपोयोतः | ३९९ (अ. श। पा. AE घा. ५ ) ( आद्यन्तवदेकस्लिन्‌ EX! YI RU) a च रन्यमरमनमाताम्‌” THA “वलादेः” THE सम्बन्ध फलाभावात्‌ AeA पकम्‌ | eg दिभ्यः" ' दति oa “वलादेः” que सम्बन्धसत्तेन मध्येऽपि eas न्याय्यात्‌ । अत एव eat ara ““एकाचस्तौ वलति च” इत्युकम्‌ ॥ ध्येन विधिरिलिं। गी) तेनेव fe “tg2q दिवचनम्‌” इत्यच ` तदन्तविधिरिति भावः ॥ | अथेवतेति । (के) | तच Mua त्यागोपादानाभ्यां भेदः सुकर इति भावः | ददं fam | यद्यपि व्यपदेशिवद्भावेन सिध्यति . तथापि मौणलवान्नेति यस्य भान्ति्तं प्रति खूचारम्भ दति पूवेग्रन्धविरोधात्‌ द्चकारेण तद्न्नानान्तदुदारणसम्भवाचायैवतेति चासहायलस्टेवो पललचणं स- SUAS प्रायेणानर्थकल्ात्‌ तणब्दाकारश्चासदाय एव । येन षहा- येमाचामन्तत्रस्य बड्क्रो हयथेस्य को पपत्तिस्तादुशसहायाभावात्‌ | अन्यथा ऽऽदन्तवद्भावोऽपि म स्यात्‌ | विजातो यकन्यादिशहायसत्वेऽ- येकघुजस्यायमेव we इत्या दिव्यवदहाराट्‌ ईदृ शश्यलेऽपि शोक सिद्धलमित्याञ्ञः ॥ safafa । के) ५.एतिखुश्रासु"” इति क्यपो विधाना दित्यथैः ॥ CHO पार ख. ऽरे॥ व्य पार) Fadi’ RHC पार) Feri 8 च्छर) are) Zeer VSTRET ELA LC | : १६४ म्ाभा्यप्रदोपोद्योवः | ( तशमपौ चः । २। URI) (अ. ९ पा,र। शा y तरप्तमपो घः। १।१।२९। DP KES प्रकर णोत्कषशेति । के) प्रकरणे” संशञाप्रकरणो | “ATW” गरुश्वतन्यासेनेत्यथं, ॥ सखा इति । ॐ) ¶श्रनातिश्रायनिकस्यापि मंन्नाविधानाथंमन्न awe स चानिदिं्टायेतवात्छाथं तस्य संज्ाफलं च setae ^्किमेज्तिडव्ययचात्‌” इत्याम्‌ सिद्धिरिति भावः | इत्याहुरिति । क) अरज्ाशूचि ats तु भाव्यानुक्रिः॥ ननु नायंतरबित्यत श्राह स्वेचचेति ॥ के) ATAU sea एव तरो awed इति नार््यबन्त तरे प्रसक्रिरत ATE साहच्य्थमिति । क) पश्रत्ययाऽप्रत्यथयो रिति परिभाषाऽपि ahaa बोध्यम्‌ ॥ “ey” । शाश ॥ ~ ^ C—O CR Rt NL en cE eo SERRE Renta en a ~ ९ खतिश्ायने aafasat । ५। ३। ५५। 2 किमेत्तिखग्यम घादाम्बदवयप्रकमं । ५। ४ । ११ ॥ ह RAUNT: प्रद्ययस्य ग्रहम्‌ | परिभषेन्ददरे - ११९० । भष्ाभाश्यप्रदोपो द्योतः । ३९१५ (ख, १। UT UI खा, ५) ( तरप्मपौ घः । ९। १। २९ । ) वक्वथेनिति । क) तात्पर््याथे मित्यथः । अशन्देह इ तिवतप्रतिषेधस्याभाव दत्थ iat नजसमासः | एवं च “श्रनयेक इति भाय्योक्तर्मध्यमपद- लोपो खमा दति न स्चेमितव्यमिति भावः ॥ “तरन्‌ गहणम्‌" | तरप्‌ wee: “श्रौ पदे निकम्‌” । उपदे गरमयोजक eal wee तदार उपदेशः प्रयोजनमिति । क) प्रयोजक इत्यथः ॥ न चेष “उपदे तरप्‌ शब्द” इति भाव्यक्लरसादार तच वा भवमिति ॥ क) “sqan” इति ara भव दति शेषः ॥ VACA सानुवन्धकग्रहशेषु (भ) दति are प्रकूताभिप्रायं शब्द माच यहणेऽपि “खं रूपम्‌” इत्यनेन शूपाश्चयणदिति बोध्यम्‌ ॥ यास्यति । कै) यजस्येतदरूपं तत्र च संन्नत्यथः । एवं चोपदेश् एव aq sy प्रयोगे तु स्याजिवद्भावेन सेति बोध्यम्‌ ॥ कासश्यनिकमिति । कै) “matty? दति खूनपर्य्यालो वनावगतवेनानुमा निकमित्यचैः ॥ ९अ१। पा ८ ६६ RHI पारे wuss महाभाव्यप्रदौपोश्योत, + (वरज्गमपौ घः । EU RR I) (ख, १। पा. १। स. \) सार्थकत्वात्‌ }; जि) अरृत्यमिडितश्चोतकलात्‌ ॥ सामानाधिकरणः । कै) प्रशा समागविषय इत्यथेः। सामाभाधिकरण्धं Panes वो्धनकत्वमिति बोध्यम्‌ ॥ | ननु तौरिरिति। क्क) चतः परस्य fat निष्ठावदचनान्नलम्‌ ॥ सामान्येनेति | क) अनिरद्धारितकमेविगरेषेणेत्यर्थः | श्रत एव पुंसं “ase: qfa” cam: ॥ मदहिषौरूपमिवेति | (भा) नण्षिद्मषमस्त समस्तं वा । नाद्यः। उन्तरपदाधिकाराद्रपशब्दश्य चाऽतयालाद्‌प्राकषः। fa च रूपश्ब्देनाहत्यभिधानात्‌ कष्याङृतिरिव महिषो तिषाकाङ्घं स्यात्‌ । नान्धः । षष्टौतत्पुरुषे वेथधिकरणा- ्रखाप्रापेः। विगेषणषमासे त्‌ पूथ्वैनिपातवेपरोत्यापन्तिः । तसा- दुलागभसमासस्य विग्रवाक्वमिदं स च समासो नर “उप- मानानि सामान्यवचनः” दूत्येन रूपगरव्य स्योधसेयवा चकवेऽपि साधारणधर्मावा चकलात्‌ । साष्छरणधर्मो इभ विसं्ललादिः | नापि “पनितं. व्याक्ऋदिभिरिति" । ख्पशरष्टस्यो पमेधकार्चिंतेन अप पा९। Twi RMIT Tat i. | PUTAS | BGO (gq. र। ATRL TED) ( बड्धगयावतुडति Set 1 ९। श। ॐ | ) पूरवेनिपातवरैपरीत्यापन्तेः । त्छोपमानवाचिले तु we शपमिति विशेवणएस्छ खापेचत्वाद्‌ न्तिनेद्यादत WE इव शब्द इति । (के) "सुप्‌ सुषा (म) tfa च ॥ | स्वत्वं स्यादिति । क्र) श्प्रत्यथयोरपि घले तत्छादचब्याद्रुपादेरप्रत्ययस्छापि aye ष्वादिति भावः। यद्यपि खूपमिव्युक्ते कस्य रूपमित्यश्याकाञ्घ तथापि प्रधानस्य साकाङ्ुलान्न दोषः ॥ ear er क) 7 । बहुगणवतुडति संख्या । १। १। २९॥ a aa Ae ae Sa संख्यालेम प्रत्ययस्य लोकत एव सिद्धेर। इ एरकादिकायादइति। कै) ९““संख्यासंप्र्धयेति” वातिके संख्येति संप्रत्यय दत्ययैः। “एका- दिकाचाः संख्यायाः संख्याप्ररेग्रेव्ितिःग्रषपूरणं बोध्यम्‌ ॥ “del ~> ~~ -- --~---- ~ -* ~=, LHR Bel २ संख्थासंप्र्ययाचंम्‌ | भा-वा॥ ३ Usa संख्यायाः संस्यप्रदेगरेष संस्येयेष dyad यथा खयत्त्‌ | ना॥ † ace महामाव्यप्रदोपोद्योतः । | (बङ्कगणवतुडति संस्था । २।१। र्दे) (ख, ९। परा. ९। था. ५) ae” दति भाव्यस्य सष्येत्येतच्छष्दाभिन्न इत्यथः “areata ----------~ ----- =----~--~ ---- ee “ --------~-~-~--* nt ~^“ १ ^ शरब्दाचप्र्ययानामितरेत राऽध्यासात्सङ्करस्तत्मविमागसंयमात्‌ wy. तशतन्लागम्‌ | ९७ ( प्रातञ्जलदश्ंे विभूतिपादे )। watz योग मि रीण LC TE Ee * योनखबहभौो न मेषः गौरितिष््दो मोरित्य्थो गौरितिन्नानं तेषां wa रुंकेतरूपादु अध्यासात्‌ संकरो जिवेकापशणं व्मुतसेषां भेद रव अतस्तेषां प्रविभागे मेदे संयमात्‌ Sw Way वेभूतानां दतानि श्रायनो। Waa दिरसुसयेमनेन WER कथयतीत्यर्थः | तज वागिण्डियजन्यः weal शोकप्रतोरि व रवम वाचकपदकङ्यम्‌ । “wel arate adage: wo: शित var | forage अ दनाख नासिकौ च तालु च” इति wa | भोनं च ध्वनिरूपपरिषाम- साजनिषयं we ध्वनिर्नाम बागिन्द्रिथादिष्वभिडतद्मोदानवायोः परिशामभेदः दभिधातात्‌ तदवद्धिन्नाकाष्ठोपादनकोवानमतु ब॑चकंपदं सख ववंर्पो; प्यव चकलाभ्वनिरिव्य्यते कतोयः wen स च नादानुषडारगजिनिप्राद्यः मादाद्छगकारादिषि्ाम्‌ प्रत्यकं रररोलान्‌पच्चादु या बुचिः संदरनि रकल. मापादयति भौरिप्यिकं पदमिति तया निर्पाश्योऽषंड रकः स्फोढाण्छः शयं ABCA पादः तदमखयः“विष्टोका बा afar” ( योगद्ध- | WT | wee) दति खमे प्रथमे पादे *+इदय पुण्डटोके प्रथगरूप उक्र, । अगुंडा रबेः ** विद्ोका वा च्योतिश्मतो | Sas | रपा | ९ | प्रटिदत्पन्ना मनसः श्िति- निवन्निनोति awa यतो विगतशोकोऽतो वच्छननाद wifraat ae: स्ितिचेहु- fed: । सा fefewr । तजाद्या । व्योतिद्धतो यथा । इदयपुष्डरोके qreat few धारयतो या दुद्धिसंवित्‌ सत्साशात्कारः सा थतो बुदिरूपं सलप्रकर्षेद wet सप्रकाग्रकमाकागवद्धिसुवत्‌(च) सज eet निर्मरेकाग्यात्‌ या बदिविषध। ्र्िः सा खर्न्युमयिप्रभारुशाकारेण feat विश्ेषेथोत्यद्यतेऽतो fare: श्यो तिस्प्लवेन afevasefact श्योतिस््मरतां प्रकाशक्पा अजेयं प्रकिया | छदरोरसो्ध्येऽधोभुष्महदरं पशम AVANT war vargas चितं धारयेत्‌ । nd डि खयेमणमकारो जागरितच्धानं तदृ चन्दभण्डठ- भुकारः SHAT सद्व व्किमष्डलमकारः पषद्नस्धानं तदुधेये ब्रद्यथोभाताकं MEQ यमम जेतिथोगिमः | नत्कणिकायां विष्वम्थापिद्माखाख्डववत्या मनो aware बूरं तिष्टति । यस्मा merge) रकथ्ाखा पुवुम्ष्डानार खर््यादिभण्डरमध्यतथा च WME we प्रवाद्यान्यपि खर््यादिमिश- तिप्रोतानि सेव aang fave wat धारणात्‌ चिक्नषाच्चात्कारो भवलि.॥ दितौोया थथा + + ॥ योगद VT । Toe । मङ्ाभाष्यप्रदौपोधोतः | ete (श. U1 पा. ९। ST.) ( ब्ग वतुडति संख्या | ९1 tt ee 1) SUAS: इति पातश्नशसूजात्‌ we पातश्नणद्धनटन्तौ उपपादितमस्मामिः ॥ “नारद cette” इ्यादावप्येवमेव । एवं च कमेलाऽपरधक्रिरेष । संख्या शब्दजन्य QATAR: | aT वाग्‌ वर्णेष्वेवाथैवतौ । ओरं च ध्वगिपरिणाम- माचविषयम्‌ | प्रदं एन गां दाऽनु संद्र बुद्धिनिर्याद्यम्‌ इति । वर्णा. रकंसमबासम्भवित्वात्मरस्यरनिरनुग्रह्ात्ानल्तेषद RTA ITT: प्ाऽविगरुंत्तिसो भरूताश्ेति प्येक्रमपद खरूपा उच्यन्ते! qa: wa. Ha: पदात्मा सर्वाऽभिधानग्रक्तिप्रण्वितः सद कारिवर्णान्तरप्रति- ---~ ~~ ~~ ~~~ ~ ~~~ ~~ ~ ~ -*-- ~ ---- ---- ~ - a rr tr “Oe, सामभाधिकरष्छेनेव तदुप्रइजनकल्ये लाघवात्‌ | Tele पूवेबडयोऽपि बर्थाकार पदमेव भोचरयन्ति तथापि afane चरमे तु fant तदति fanefafa रवसुक्तं न चामुसंडारबुदधिः Meee | असंभवात्‌ | wiaqaey fe रकपद- ल प्रतोतिविषयो वाश्छम्‌ । न चानुप्गोँ ag | Tae गब्दमाचपाड- कलम्‌ । म च पूवेवयंसस्क्ारेः कृतानां वर्णानामामुपूर्गौं भगस ब्राद्धेति वाच्यम्‌ । किमागुपूो समसाभुभवः । उतस्नरणं | नाश्वः war वर्थानै विना- चेन तदुत्तर्थणानां ख विनाशेन तदसंभवात्‌ रणस्मसदादिभनी भाद्य- त्वा । खत रखवान्ोऽपि न qa प्रमाथं Sa पदनिति sag रव अभेकेषां वदान मकषमयस्थितेरसण्मषात्‌ | परस्प्ररमषवदडखभावानां पदत्वसं्ड्नैरड्ितानां प्रतयेकन्ानुपश्छापकामसाविभरूयेवरणात्तिरोभूतार्ना प्रत्येकं मिशितानां चापद सकपत।य। ददेदक्तलात्‌ । प्रत्येकमयेपस्छ पकलेऽनुभवविरोषी द्िकयातौना - UIUC ES) गयग्रेयादोनां परमा पुव खगं वा भमनोये यथ संख! दारा सादित्ये तथा वर्णानामपि संस्छारडरासाह्ित्यम्‌ । ताह्शनेकसंस्कारकस्पने गोरवात्‌ । भ च yadda wa खव ते । तेषां सकारथानुभवविषवशुति- म चजनकलत्‌ faerfatcmefe खोकारे warren: अथेपत्यायनाङ्सन्बन्धस्याज्ञा मस तच्जमकलाया TOT । न अ META. भवश्नितखंस्छ।रपिष्डरग्नजमारृतिविषयतया eS THT ET: MTA. विषतेलक्रव नुधूतानासविनद्नेगेदाथेगोधकल पतेः | कमस्य तु अनुभवे जिषवद्य न 47 2७० मह ना्यप्रदोपोद्योतः। ( बङ्धगरयावतुडति संख्या । १। १। २२ |) (ऋ, १। प्रा. tl खा, १) THe सं्येत्याकारक TIA च एषशन्दान्थाऽनुपपत्निसतदुपादानि- aaa चेति बोध्यम्‌ ॥ संख्या ग्रहौष्यत इति । क) aa लधिकसग्रदायमिति ara: । न्यायोऽयमिति । कक) श्रभ्यासाघेडितादिसंन्ना विषये चेतच्यायोप्योगो Tee: | यो गत्वा देश्चरूप्यमिवाऽऽपन्नः पूवो तरेगो रश्पूर्वेण fattisa- स्थापित rad swat वर्णाः xAISqUifualseaPaartsategat इयन्त wa सर्ममऽभिधानश्रद्ठिपरिरता गकारौकारविसजेनौयाः साक्लादिमन्तमथं द्योतयन्तीति | तदेतेषामयंसङ्ख ते नाऽ च्छन्नानासुप- संहतध्वनिक्रमाणं ८ wal बुद्धिभिर्भांसस्तत्यदं aaa वाच्यस्य ~~न ~~ ~ ~ ~~ ~~ = ~~ सपुनिविषयलमि्युक्तमेव | भवे चदष्डपरेऽप दोषः | तदिप्तयकमेव प्रयलभेद्‌- भिच्रध्वनिभिः परस्परविसदगत त्यद्‌ यश्च केसतुखस्यान करणएनिष्यन्नलेनगणगौरगोरि- त्यादौ गलेन सदजैर कमष्यनेकमिवानवयवमपि सावय वमिव यज्यते । यथा नियत व्परिमाणसंस्यानं qaaaate सणिङपःणदपेणादभो विभिद्रवणेपरिमाणसंस्थान ममेकमाद्भयन्ति। नतु waa ते भागाः | तस्माङ्वर्णाद्मनापदभेदेऽपि रकमेव wae निभागमव सभ।गमिव समेदमिव agate) रवं च गोषद रपद. कस्य स्फोरभेदस्य गकारभागा गण।दि्पदस्परटसाटृष्यनन निर्षारयति खभागिन नित्योकारतिगिष्टो निधारयति | एवमोकाररूपविभागः | शोचिरादिपदसहशतया न wae निधारयितुमिति गकारनिशिष्टो निधारयतोति are ay a संभवति मलादिनाभिगक्तेः कणिकलत्वादिति वाच्यम्‌ । संस्कारद्वारेण वेषां सहभावात्‌ | Baws: | न च पिन्नविषयलंसंस्कारथोः भागद्श्रविययोगनृभवये qe असंस(रयोरेक पद्‌ विषयकल्वात्‌ केवसलभ।गानुभवेन पद्मयक्तमनुभूयते | अनुहारः ` भिया वु पूैसंखारसदटतय।यक्गमनुभूयते । यथा दूराद्मस्छतौ पू्वेऽयङ्गाः | प्रत्यया यक्गवनस्परति प्रत्ययजनकाः । न चयं विधावर्णानामथे परत्ययकनने सकः महाभाष्यप्रदौपोद्योतः। ` get (श्च, tL पा. ९। खा, ५) ( बड्गणवतुडति संख्या । ९। ९। २६ । ) नियम्यते इति । (क) सर्वार्थबोधकलरेऽपि लोके तत्नैव गहौतशरकरिकतयाऽन्यज् श्रह्मगडेए चाधिकसंग्रहायेलवारग्यहो तश्क्तियादकलत्वाच्चास्य fara विन्यम्‌ । न्यायबौजन्त॒ प्रकरणम्‌ दति भये ए सटौ- | भविस्यति ti नियमाथंमिति । क) नियमश्च सामान्यविषय एव न कालवाचिविषयो व्याख्या- . नादतो गौर्याद्न्तेऽपि न दोषः ॥ नन्वनदौखंज्नकेभ्योऽपि खलघा- दिभ्य ऊकारान्तेभ्यः स्यादत BE सङ्केत्यते | तदेकं पदमेकबुद्धिविषय रक प्यल्ात्तिप्तम्‌ खभागमक्रम- Qo iy ~ * f aaa agama परत प्रतिपिपादयिषया ENN a SS वणेरेवाऽभिधौयमानेः ख्रयमाणेशख्च खोढभिरणादि वाग यवद्धारवासना- ऽनुविद्धया Magen सिद्ववत्सपरतिपन्यः प्रतौयते | तस्य सं केतवदधितः प्रविभाग खतावतामेवं जा भयको ऽनु संहार THAT वाचक fa | ~ ए [| SPA पदपदाथेयोरितरेतराऽध्यासरूपः Marat योऽयं ब्दः विनो न fe ते पृवैमयक्तमथेप्रत्ययं जनयन्ोति शक्ये वन्न प्रत्यचज्ञान खव तथा नियमात्‌ । वथपेरस्त्वथेप्रत्ययो न प्रत्यत; | वपभ्यो जायमानो शथे प्रत्ययो भयमानः स्फुट खव जयेत न वा जायेत न ADE दति विध्येषात्‌ | न चनु पूव विशिसरस्यैकल।रेकलवयवदार लेन रूपेणा्ंप्रत्ययकलं चति a तद्‌ Uwe । स कटश र्ति चत्‌ । धन्तकरपधमः स रक रव | नरो ग्टरोततसद्र्ेभडारजनेन TAT जवया स्फटिकस्यव वा तन्नदुपरक्रतायां सत्यां खरमवर्णंग्रक।ली शति पदत्वेन प्रतोयते तक्तदुपरागनाणगक च तस्याम करण्टस्यन्तरमव्रेति न दोषः अत wa तच तत्तदुत्तरलरदिकमपि weet | तथा बोजङ्कराद्यनेकावस्थो eed wail क्रमिकम्यस्तम्योऽतिरिक्रः । थेषा- १५९ म भाव्यप्रदौ पौद्योवः। ( द्च्गवतुडति संस्था । १। १। २३। ) (ख. १।प्रा. ६। सा, ५) ऊकारग्रशशेमेति । ॐ) aqayg दोषरस्तनियमाऽपेचया actu afanrefea- qiaaRaa wa wa “afeahaete” इति भराबह्धिको wet at are गङ्गादिभ्य इति । कक) any परियमुनमिनत्युदाहरक। we fe टचि satan तद्भावे "~~. = ~ ~ ~ ~~~ ~ ^~ ---------*~~ ne er cr tO छन का nm 3 सोऽयमयैः aise स शब्द द्रयेवमितरेतराऽध्यासरूपः agataate | द्र येवमेते शब्दार्थ प्रत्यया इत रेतराऽध्यासात्सक्कोर्णण | wifct wet गौरिवर्थो गौरितिन्नञानम्‌ | य रखषाम्‌प्रविभागक्नः स सवेवित्‌ | स्पदे पुच्चास्ि que) aa इवय्तैऽस्तो। गम्यते न स्ता पदार्थो यभिचरतीति | तधा agen क्ियाऽस्तीति | तथाच पचतौलयुकते सवेकारकाणामाच्तेपो नियमाचेऽलुवादः कौकमंकर- शानां चेच्राभितण्डलानामिति । दृष्टं च वाक्यार्थे पदरचनं Bhs वश्थायःपूणेतया यज्यते अयस च्टत्त दूति च च atenfaen fafa | मेदमद्योरनुभवत्‌ | तथा गकारोकाराद्यनेकाष्ड्यो गौरित्यादि रखण्छरपेष ऋभिकम्यो गक।राश्वस्ध(भ्योऽतिरिक्तो विसजेनौ यादि que feed | ददं रिति षदं मतु मौर दृतोत्यादिरूपण | ae गकाराञ्वस्थाग्डे भि भिन्नं भेदाभद्योरनुभगात्‌ । स चाथेस्पुरोकरण्णात्‌ we ows । ब च aqiat पद्‌ खशूपत्याभावे कथ्मभियन्तो aul: कसविद्चेषविश्फ्धि equad wear दति लोकव्यवहार दूति व्थम्‌ | वर्णानां प्रत्येकरूरेष पद्रेऽप्यव- स्या बखविनोरभदस्यापि सननेककस्यापि ate वोजाङ्कुरारेहेारेदबनृषदाभद- स्यपि सल्लेनारतेः | स चेकेको ad: gerd सशक।रौोषि यमि कर्शारापि सतुप्रतिथोभिल्यमत्‌ तत्रुम्बन्धिलात्‌ | अनन्तपररूपताधिवापष्ठो भवद्भि छक्पद्‌- eae सवेपद्‌ार्थानिधामयोग्यता सम्यद्नो धवति | aqQage ब्छःत्र ङाना मषामाग्यप्रदौ पयोतः। १० (ब. ६। पा. t! खा. ५, ( बह्कगयवतुडति संख्या | tt ९। Ret) ष्परिप्रत्युपापा बज्यमानाहोराजावयेषु (प) दति प्रवंपरग्रह्नतिस्तरत्वमित्याज्जः ॥ नित्यां इति । क) “नदौ पौ णंमासौ' त्यकान्दतरस्यं qwoergerufefa ara: | ES किणरर मक ९ अद ।पार२। SAV! Ws saan वन्येमानवाचिनि wets वथवषातिनि चोत्तरपदे | परिचिगतते eet देवः) प्रति gabe भर्यपररा्म्‌। SIGs | खपचिमत्तम्‌ | इतखारभ्वषरंचसहणाि इन्द्राव्ययौमावविषयाणि | परिचिगत्तम्‌ | ऋच पय्यैपरणोरपपदोगनेडे दरति क्मपरवचनोयत्वात्‌ तद्योगे पंचम अपपरिरित्यव्यमौमावः। प्रतिषूर्वाह्नम्‌ । लच्तणेनाभिपरतौति समासः | उपधूर्वराचम्‌ | Bare विभक्रोति समासः | २अ५। पा i Tre jj जाको ere ie a ee terme oe were te ne eet eer eee ere oe ष्डन्दोऽधौते stafa प्राणान्‌ धारयति | तच वाक्ये veratsfaarfen: ततः we परविभज्य वयाक्र्णोयं क्रियावा चकं कारकवाच्छं वा। अन्यया भवति we अजापय द व्येवमादिषु नामाऽऽख्यातसाङ्कप्याद- गिर्क्रातं कथं क्रियायां कारकं वा वयाक्रियेतेति। तेषां जष्दाथै- weemi प्रविभामः | तद्‌यथा aad प्रासाद इति fared: | Ra: प्रसार दति कारकाः wee: | कियाकारकात्मा ace: gare | wer वेकि eaq: मोगशगौरनमर दत्यादिषु मोत्वाभिधायिष दष्ट स्ति waqfaurreig: खोमशोचिरादिष देराखथाभिधायिष्‌ परेषु आओवद्ठ दूति Whe awefewianietcia । अगन्तपदरूपवता चेवं wat गक्षार खरे wife atvaa aq इति पटा वस्यै खरश्च चिसलैमोयः | wae नका- ोकाःरूपव्द रेन मोव्थादिपरे्धो saw fae गोरिति eee q? wha- wees सादा रम्येकागसा ते एति प्रकारेण रनं ते weet vel आनुपू कनिेष- साकेच्छः | सद्‌ामद नो ऽगेखकेकेम मिमित; avarice ovifrarrewat Roe महामाश्चप्रदोपोद्योतः । ( ब्धगगावतुडति संख्या । १।१। RAI) (अ. ९। पा. Ul घा. ५) aafaata | क) अन्न स क्ञापकपरमिदमेव भाग्यं मानम्‌। केचिदस्ाद्भाथार्‌ "नदौ" ति सजेऽन्यतरस्यां ग्रहणं निवत्तयन्ति ॥ ब्वष्यननिहे शादेवेति । (मा) तस्मादपौत्य्थः । “श्रशब्दसंन्ञेति' निषेधादित्यपि बोध्यम्‌ | AMAT लयमेव Bq) भरतो ऽस्मानिषेधान्‌ “नदौपौणंमासौ" त्यादौ खशूपग्रहणमपि द लंभभित्यपास्तम्‌ । लच्ानुसारेण ay त्याख्यानखामर्थेन तस्याऽचाप्रन्तः | er ct A CEN, कस्मात्‌ | सोऽयमिल्यभिसम्बन्धादेकाकार्‌ wa sar सङ्केते इति | यस्तु Fatsy: स शब्दप्रत्ययोरालम्बणणैभूतः। स fe खाभिरवस्या- भिविक्रियमाणो न शब्दसषगतो न afgaraa रवं शब्द रवं weal नेतरेतरसदगत इति | अन्यथा श्न्दो ऽन्यथार्योऽन्यया saa इति विभागः रखवं॑तत््रविभागसंयमाद्‌ योगिनः सवेभूतरुतज्ञागं सम्पद्यत दति | योगद्चभा- | विभरूतिपा- aon ~~~ ^~ ~~~ अपि एतावत्‌ ष्याकागकारौकारविसजेनोया गोरूपमवाथेसुपस्य।पयन्तोति | तेन प्रकारेण वणेमुखेन तत्पदमेवाविकैकतः संकेत्यते यतः पद्मेववाश्थस्य वाचकम्‌ | नचान्यस्यान्यश्ूपेण कुतः संकेतः पद्‌ ष्यस्यवु दि ग्राह्यस्य वुहिधमेस्य wee ष्वनिखूपैरुपरक्रतया तदभेदात्‌ ¦ यथा daw TEs जला ङरणङेतुरित्य- विवेको वारकेभ्य उपदि श्यते पटादिभ्यो घटस्य व्यावन्नेकान्तरासंभवात्‌ | aay बाटो षरस्यकपाावित्रकेनेव जषाररणदेतुलं waits तदत्‌स्फोट।कारव्याव- जैनाय वर्णाविवेकेनेव संकेतोपरेणः। संकेतग्रदखच भवतोति न प्राुक्तलोक- व्यवद्ारानुपपभ्भिरिति बोध्यम्‌ | तदिद्‌ स्फोटा्यमेकबुदिविषयल्रदेकं परोष्य- या पुरषस प्रधानरूपण्कया एक wea शनितयावद्यावष्हारश्यापि वणेवत्‌ matted वणेरदितम्‌ | खत एवे निरश्म्‌ अन्त्यवणस्य प्रत्ययरूपव्यापारेकाभि- AWAIT | २७५ (ख. १। पा. ९। खा. ५) ( बड्धग णवतुडति संख्या । १। ९। RBI) 'नद्येसिश्च (भ) carat तु खच्याऽनुसारादे वाऽथेयषणेन तदाचकानां गणमिति दिक्‌ ॥ WA न्यायलाद्‌ ˆ श्ररुतम्‌ इत्ययुक्रमत श्राह चअनाथ्ितमिति॥ कके) स्वरूपेति | (के) ada बह्ादिसामानाधिकरण्याऽनुपपत्तिः। शब्दार्थयोरभेदा- रोपेण तदुपपत्तेरिति भावः ॥ संन्निनिदे थेनेति । क) संख्याश्रब्दबोध्यपं चादि शब्दपरेण मंख्थ। शब्द निद Tray: | सामान्येति । के) श्र्थशब्टोक्रषामान्यं प्रति cereal यस्येत्यस्य विशेषता दिव्ययंः॥ भाय १ च्छर्‌ | पार | Be I ~ - ~--- --- ~ -- ~ = न= न a. 5 we --~~ -= ee ee ee am परप्रतिप्पिद्यिषया वक्तृभिरभिभोयमानेः श्रोदटभिख शयमायेवे्ेदप- रागात्‌ | wafers MAAS Hg परमाण्वत्‌ GATT. भेदेन संवेद्नेन प्रतोयते नतु तदतिरक्तरूपण | यद्यपि र।काद्युपाधेरपगमे स्फटिकः खब्छधव) ऽनुभूयते sufi विनापि प्रकाशात्‌ । ea तूपाचिखति- रेकेण प्रतोत्यभ।वान्न केवलस्य प्रत्ययः) र्वं च वागिन्द्रियविषयवर्णामां श्रोढ- प्रद्याणां वाचकषपदद्य च।निवेकरूपसंकरः, तस्य च पदस्य रतावतां वर्षाना- मेवमानुपूर्गैकमिलन मस्य, यस्यव चक भिति विषयन्ययस्य। तु shaw भवति । संकेतस्तु पद्पदाथेयोः संकैतक्‌वादातरेतर भद्‌ ग्‌ पर्पेतरे"र,ध्यासरूपः | BATT Doig विभाग खव । जयाणासपि बुडधिघमत्वन परस्प्ररमविभागात्‌ | wee Regs प्रत्ययात्‌ । तेनापि नाधूनिकसंकेतोविषयव्यवस्धापकमस्मा- nod ACTH: | ( awawagqefe संस्था । १।९। ९) (ti पा, १। सा, ६) सअर्थादित्धादि 1 (भा) शोके हजिभग्रणे न शजिमलं कारणं किं लन्बदे वेति भावः। श्रथः सामथ्ये तदेव दशयति | अर्थे asia । (भा) श्रस्य वाक्यष्यार्थोऽध्यापनादिरपं प्रभोजममेवं away भवति तजाश्येव शामथ्यैमित्यथः ॥ । प्रकतं वेति । (भा) "दूदमेवं संन्ञकेन कन्तव्यमिलि" aa atte प्रहृतं बुद्धिखं भवति duvet बुद्धिष्लादित्यथेः। ददमम्येषामपि पडदाथेनिथाम- कानासुपलचणम्‌ । यद्यपि “रूढियागापहारिणौ"” त्यय संभवति तथापि म्रकरण्ादिसदशतो योगोऽपि जलवानित्यपरतयेदमेवो क्म्‌ ॥ अ्रनयमुक्गाव्यतिरेकेणाऽप्ययदिहंतुलं प्रतिपादयितु भाष्य ~~~ नियतल्वात्‌ । किन्न Gare: पाणिन्यादिश्मुत्याह्मकः । किं च सूत्याद्मको ज्ञानविषय रव योधकः। weet सनिति | नचाध्यासद्य sare हृतः “ओम्‌ caarwory” रत्यादि wey) ददिरादेख्‌ (पा-१५।६।१९) इत्यदौ याकरणे | “कम्बुप्रोवादिसाम्‌ we” इत्यादौ शोके “eae Frere देवा” सत्यादयो कोधे च AoE Te: योधैः ewe दत्यवभितरेतराधयाः ख्छपसयैव संकेतस्य दनात्‌ । शब्दवा धल्व लकणायां प्रमाशाभाबात्‌ । LeU: जामद) रो पेशेवामभिगो मन्त्राथेयो रमेदेनोपासममामननि । मोमांघकाच्च अन्त. भक्तो देवतमा: । रवं भूते रव संकेते GE सुति कथं चिदु भेद cfc: arniard वाचक cafe कदाचित्संकेतः यया पानः “कलेव हितोषा” (sree i ee) सति । यथावा “खः? “maga” इति । वाच्कलं च त।द्तयमेवेनि दिक्‌ । ay ““असाच्ड्द। दयस्थो षोड धतोशवरेनडा विषयत afetcia” तत्कारल।दिसाधार्म्‌ | रवमितरेत राया सकपेश संकेतेन fafa- मद्धाभाव्यप्रदोपोद्योवः | 20S (a. (LT १। चा, ४) ( बड्गणवतुडति संख्या । १। ९। २३ |) अतश्चेति ॥ (भ) उमयगतिदभय विषयकं न्नानं तात्पय्यैन्देदरूपमित्या श्येना fa संन्नयमिति । के) वक्रतात्पय्येविषयखन्देहवानित्यर्थेः ॥ ननु रूटढेथीगापडारकतेन कथं = दति चेन्न । तत्तत्‌पुरुषं प्रति ufageaqeed योगा- पदार कलं नान्यस्येति भावात्‌ | तदेव ष्वनयन्नाद साधौय इति । क) त्रियाविशेषणमव्ययं वा सम्यगयंकम्‌ ॥ यस्तं गमिष्यति । (भ) ` तददिषयसेव तात्य ग्रहो व्यतोत्यर्थः ॥ ननु संज्ञाकरणस्य निय माथेवाध्ोगायप्रतौतिः MAA: दत्यत आर्‌ लोके चेति । (क) ददमपि खरौत्या ॥ “अच” । शास्ते ॥ “प्रङताः” । बुद्धौषन्नि- दिताः ॥ शनेनाऽचापि प्रकरणमस्तोल्यक् भ्रति । बुद्धिसन्निधि- रेव प्रकरणम्‌ ॥ संन्नात्वेन विनियुक्त इति । क) ज्ञापिताऽज्ञातशक्रिक tae: ॥ श्रत एव न नियमार्थतेत्याश तेन रते शब्दाय प्रत्ययाः delat Ma capi गौरितिशब्दो मौरित्यथे गौरितिन्नानमिति । तन श्द्थेयोरितरेतराध्यासः संकेतप्रडदेव द्भितः WRT प्रत्ययेन सदतु रकाकारत्वादन्धोन्याध्यासः | य एषां प्रविभागन्नः स खर्वा रतचित्‌ सु रव mela तलज्ञः। यथा च पदवाच्ययोरदर्थाभां च संकरखथा वणेपद्योरपि। auf वेपदेषु पदान्तरतभदथेसदकारण) सि 48 Res मद्ाभाष्यप्रदोपद्योतः। ( बह्ग यवतुडति Gear । Ui ti षद |) (BUI प्रा, Ui खा, १) नत्विति । ॐ) तु्यन्यायेन संन्नाद्षमाच्रस्य भियमायेत्वाऽभावः सूचितः ॥ | SE । (भा) sears) “श्रधिकार्थ" त्यादिनाऽन्वेति ॥ भाव्ये “न यथा" इत्यादि वयाख्थादरपरण्यरा IAAT A TIT प्रकरणाद्यना- दरेणोभयगतिरिति भाग्याय इत्यन्ये ॥ कमणि संख्यायासिति । क) कर्मंगतसंख्या यामित्ययेः ॥ नब्देति। क) तस्या श्रद्रव्यलेन द्रवयधमेलिङ्गाद्ययोगादिति भावः ॥ यद्यपि ‘Ceqq” श्रादिखजस्यभाव्यादे कलः क्रियायामसिि तथापि दिवा- waa इति तात्यय्यैम्‌ ॥ “कारकं श्क्रिमट्रव्यम्‌” । “aa करियायामिः wa क्रियायामेव न तु कमकारके इत्यथः ॥ ----~~ ~= Reet न= ~ ~ ~ ~ १ प्रशंसायां SIT! स ५ । पारे | Ad" | ९ र्कवचनमपि afe न पाप्नोति | समयाद्धविष्यति | दविवचनड्धवचना- न्यपि afe समयात्ाङनवन्ति | णवं तद्धकवचनमुत्सगेः करिष्यते तसय दिवन्नोर संयो एिवच्चनबडवचने खपवादौ भविष्यतः | भा५। ई । ६६। armani कि च परेण दुमुत्सिताथं लं प्रति प्रत्यायमाय शब्दप्रयोगः | uty च प्र्टच्यादिविषयो बुभुत्सितः ख च arene रेति । ot णब्दास्तत्यरा दमि जापि केवरूपदप्रयोगखजापि पदा कर्ादित्येनेवा यवग; sage सामर्थ्यात्‌ । रवं च वाक्यमेव बाचकपद्‌ानि तद्धागतया वर्णानां पदा थेवाचकल- जत्‌ वाक्पा्वाचकानि रवं च वर्णो यथा खर्वार्थाभिषानणक्तिप्रचित एवं पदलपि wae सवेवाक्यर्यामिधानद्रहिरिति । एवं ज र्थ द्युक्तो STATES सदाम च्यप्रदोपो्योतः । Ree (य. ९। पा. U1 खा. ४) ( बङ्गयवतुडति संख्या । ९। ९। Ral) san साचात्यदप्रयोजभं fer स्याट्‌ न fe धातोः परन्परया- ऽपि कारके afar यन agree चारिता . स्या दित्याः ॥ qa’ क्यडन्तस्य ^“सनादयम्ता” इत्यनेन ॥ “साधम” | कारके तव्यादयोऽन्तः कारकापेकितक्रिधावाचिन water cae: ॥ एवं सवंसंज्ञा विषये समाधाय sea विषये समाधाना- न्तराण्धाहइ अथ वेति ॥ (भा) ब्रह्मदत्त दत्युक्रिविषयस्याब्रह्मदत्तवं स्फोरयितुं ब्रद्मदक्तव्यक्ति निर्दिशति | रष ब्रह्मदत्त इति ॥ (न) sami संस्येत्याहेति । (भा) नियत विषय परिष्छेदेेतुहिं संख्या । एवं बडत्वादेरसंख्या- afafa भावः | asa दि चा दिसख्याव्यापकमखण्डोपाधिदूपम्‌ ॥ गुविति । कै) मन्वर्तिग्रदन्ताया इति fey कन्‌ विधौ रुजिमाम weal चेश्न । शास््वाधापेचयोभयग्रहणश्ना पकलश्येवौ चित्या- दिति भावः॥ | meet SU ee et et rer ree ९ सनाद्यन्ता BAG 181 ee | RR i र अभ । पार । WFR I अ भ्य ररर qeudewshs qefa frga वेति पदाकराणां योग्यताकारूशातात्प्य्यादि- AMIE गम्यते दति asia: दरुपदस्य संकरो ऽविवेकः । यजापि क्रिया fare तात्प्यादिकं म वधाय्येते तनाप्यसौति गम्यते । ware: यद्यर्येनाग्यभि- चाररूपयोग्धता सत्वात्‌ | Rasa विमा शएडपदार्थानवगतेर्वाऽयभिचार ३८० महाभाष्यप्रदोपोद्योतः। ( बड्कगणवतुडति संख्या । २।९। २३ । ) (ख. १।पा.९। आरा, \) नैष इति । क) श्रतिश्रदन्ताया इत्यस्य ब्कत्रौ हिगभेतत्पु रषत्वेन संख्या विगशेषण- तथा विशिष्टबुद्धौ विशेषणज्ञानस्य कारणलाश्च amenity ख्ितिकालेऽयंवद न्यं कथो स्म॒म्भवेन पूरव॑मर्थवत एष ग्रहणे निर्णे पञ्चात्‌ संख्यापदार्यान्वयवेलायां जायमानाऽनुपपन्तिन्ञानेन न्नापक- त्वमेव कर्पते इति भावः | एतत्पचदये महासंन्नाया श्रनुयाहकवव वक्ुमयुकम्‌ | तन्ूलकपक्ान्तर वाये वच्छमाणएलवादित्यने ॥ भाये dat च नामेति । (भा) माम प्रसिद्धमेतत्‌। यतोऽन्यल्लघोयो न भवति सा ssf तदर्थतुगतानामिति । @) संख्यानकरणएत्वसमानाधिकरणएमख्या शब्दवद भिन्ना बह्वादय दत्य- यादिति भावः ॥ कथं स्यादिति । के) महासंश्नाकरणएस्य चरितायतया रतनिमन्यायवासे मानाभावा- रिति भावः॥ ~~~ "~ = een ~~~ ष्याकाडन्ला var: aquifers तानत्पय्ेग्रहेऽपि तदधंकपद्‌ानां आनन्येन शब्दविेषानु माने किं नियामकं । era खव नियामकलात्‌ । लया क्रियाया असाधनाया भावात्‌ | पचतौयुक्ते सवेकारकपद्‌ मामनुसानं खनुमितानामपि- कारकान्तरव्यात्यथेशेनोऽप्रिना awerq शत्यादिरमुवादः कदाचित्‌ । षचि- wert विनापि पदवाङ्ययोर्थामेदनियामकः संकरः | यथा हम्दोऽषोते इति वाकार्यं च्रोजियपदस्य प्राणान्‌ धारयतीति वाक्यार्थ जौवति इति पदस्य रयोग रुलावतापि योभिथपदस्याश्च vafufafere शैवं विधाथेषोषे सामरथ शरम्दशक्तिखभावत्‌ । मचेवं वाक्यस्य गुरुतरस्य कदापि प्रयोगो न स्यात्‌| पंशयवारणाय AGIA Tay | मष्टाभाव्यप्रदोपोद्योतः। ३८१ | (ष्य. Qi पा. १। चा. ५) ( बड्गगवतुति सख्या । ei ei २६ । ) € सवे इति । (क) निथतानियतसंख्यावा चौत्यथंः ॥ रिष्यत इति । क) “संख्येति” faunas दति te एवं च संख्यानकरणोग्रताः GMAT THE! संन्नायासंन्याकाडच्छतया तद्वा चकं पदसुप- सितान्वथवाचकभेव weg इत्ययमेवाऽचाऽऽचेप दति ara: i नियमाथैमिति । &) “बङगणेति" दितौ य्न संस्येतिवन्तेते। श्रनियतसंस्यावा चिनां चेद्‌ बहादौनामेवेति ara अत एवेति | रन्येलाश्रयणादेवेत्यर्थः ॥ dat न भवतौति । क्त) प्राेरेवाभावादिति भावः ॥ | संस्यावाचिनोरेवेति । क) IBAA रित्यर्थः ॥ नियमायेति ।(क) नियमफलक दत्ययः॥ परे तु प्मरसारचर्य्यात्रख्याव्छापकार्थ- वाचिनोरेव बहगणएयोरेवग्रदणम्‌ । न तु संघपरपुद्यवचनयोरिति ~+ ne, पदेषु तद्धागतया तदथेशक्तिसल्वेऽपि केवलात्‌ सदकारिणं विभा तदर्था- ORT) नन्वेवं सवेन व क्षस्येव बोधकले किमयं याकरणे पद्ानामन्वाष्डानं किंश्व पद्वत्‌ वाक्यमखण्डमेव न सन्येव पदानोति तदन्वष्छयानमसंभविषचति Wel वाक्यात्‌ gece we प्रविभभ्य कल्ितक्रिया वाचकलेम कारकवाच- BER मदाभच्यप्रदोपोद्योवः | ( बङ्गगवतुडति संख्या । १।१। २३ | ) (SU पा. i ey) वयर्याऽन्वयेसंश्ा। तस्माक्रदेगरेषु शोकप्रसिद्धकेवलयो गा्थस्याऽपि हणाथ महतौ GHA Barwa: | ‘Seat सस्येत्याइ (भ) इति भावेण बङादिषु संख्यापदयोगार्थाभावबोधनाद्ेति योगविभागो arn “्एकादिकाया चापि संख्यायते ce एकादिकथा संख्यायते सापि संल्याप्रदेगेषु यथा सद्धेतेति महा- संज्ञाकरणमित्यथेः “wg” वाक्याखद्धारे उभावपि वाक्यालद्धार एव । यदा । बहादिकयाऽपि संख्यायते खब्याप्यचिलादिद्वारेत्ययेः | वल्न्तडलन्तयो यावदा दि शब्दकतिश्रब्दयोयद्यपि साकात्संख्यानकर- फौश्तार्थप्रतिपादकलमुपपादयितूमग्रक्यं तथापि “कति casa संख्यानकरनौ तार्थं विषयमस्नाथकलेन AM । एवं वलन्तेऽण॒द्य- fare: ॥ भाव्ये संज्नाथेमिति | (भ) earned तदथंकभित्ययेः। संन्निनिरूपितसंख्था शष्दनि- छश्रह्मवगमाथे खरूपपरमिति भावः ॥ मनु “ष्णान्ता” इत्यनेन संख्या विगेष्यत इति संज्निविगेषणं संख्यायदणमित्ययुक्रमत श्राह १ Satay | २ चवैवोक्त भगवता | a कलेन ATTA । अन्यथा घटो भवति । भवति fuwi देहि । waa! शअञ्चोयाति । अजापयः पिव । अजापयः शनम्‌ रत्यादौ मामाष््यातसारूपा- xara विना क्ियाकारकाथेलान्यतरेणाश्नातं कथं farrat कारकैवा quer । तज डि लवं मच्छ | अख्तसजातिमानण्डति शामः पयः पिव चन्‌ भाग्य इत्या खथ परतोतिः | ANGUS ess पारमाथिकी विभागः पदानाम्‌ । एषं चाकजाविभागद्भनात्‌ | वर्थानामपि पदेरविभानं मन्यम मह भाष्यप्रदयोपोथोतः | । ace (a. QUT ९। ST. ५) (asumaqefa संख्या ।९।९। BR l) 'ष्णान्तेति ॥ के) wa “a? षरसंन्नासंन्नो विशेष्यते सखेतरश्याटत्ततया प्रति- पाद्यते aaa: ॥ ननु सखरितत्ववलेन SaaS शब्दान्तर- लाच्छन्दभेदेनाऽचंभेदस्य सक्तेन मचान्यायंमित्ययुक्रमत श्राह रकेति । क) यस्य खरितलं प्रतिज्ञातं तदेवानुवर्तते न तु arate अ्दान्तरमिति भावः अर्थाधिकार एव चाभ्यरितस्तदर्थस्य चायोग्यलादिहाऽसम्बन्ध इति भावः ॥ इत्याहेति । के) इत्याशया हेत्ययेः ॥ भा्ये न खस्वपौति । (भा) प्रतमनुवन्तनाद श्रा न्तरगमनादन्यद्धवतो ति “नखलस्वि"त्यन्बथः॥ यथेति । के) सपेणस्योभयच्र तुल्येन प्रसक्रमदित्वं गोधायां araia द्रति नायः । सपणेस्याऽदिश्रब्दप्रटृत्तिनिभित्तलाभावात्‌ । किन्तु देश्रा- न्तर गमनं नान्यत्वापादकमित्यथं इति भावः॥ “ङूपान्तरम्‌'” । श्रयभेदम्‌ ॥ “पदार्थानाम्‌” इति इन्दः ॥ --->, — १ चर, | पार 1 Zs I fee: | यथा च वाक्ये पदभागाः करिता रवं पदे वणेभागा इति तात्पथ्यं । भचेवं शब्द्‌ ये प्रत्ययान।मविभाग wre । प्रतोत्याभेदस्य fee) तथाडि sae दूति साभ्यरूपक्रिमा्थंः प्रत्ययश्च तत्दथंभिनत्र ख ¦ नचाभेरेन प्रतीत्या संकरात्‌ Hawt प्रविभागः | सोऽयभित्याभिसम्बन्धरूपसंकेतोपाचिक एकाकररप्रत्ययो न ६८४ मष्ामाष्यप्रदौपोद्योवः | ( बङ्धगगवतुडति संख्या । ९।९। ९३ | ) (च्य, र। पा, ९। ख. \) क्तिवैचि त्यात्‌ । &) श्ननेकश्रक्रित्ादित्यथेः। एवं घ WaT तयाश्र्या . खर्प- परस्यापि SATA शशया योग्यतावशाद येपरल्े बाधकाभावः, श्ष्दाधिकारोऽचलच्छानुरोधाटराओरोयत इति भावः॥ vag द्रव्येधेतदे वं स्यादिति । (भ) याद्‌” इति संभावनायां लिडः “भवेद्‌”, इति प्रायेनायां aq विषये पूर्धोक्रायेकन्तेका संभाविता सन्ना भवलित्यरयंः॥ ग्ब्द्- भेदनयेऽपि नचतिरिव्याह पराब्दस्ितिं ॥ (भा) येन येन विश्रेषेणेति । (भा) fatwa इति fare: परिच्छे्यः। aa तस्य “fava” परिच्छेदकः । तत्प रिष्छेदकायवानन्य एव weet भवतौत्यथंः। तदुपपादयति । सरि तत्वेनेति ॥ क) श्रध्यद्धंस्यासंख्यावा चिलमुक्तमुपपादयति अङं शब्दश्चेति ॥ कते) ~~~ ~~~ = ~~~ --- ~ लालिक दत्यदोषात्‌ । TEM शन्दप्रत्यथयो रालम्बनं तोः । स च शब्द दि. व्याटसाभिनेयपूरणलादिभिरवस्छाभिस्‌खाभिवि नियमा णता श्ब्टप्रत्यययोः सह जतस्तभ्यासभिन्नः | रवं शब्दः खावस्थाभिविक्रिमाणोमायनबृद्धोः सहगतः । खव त्ययो ऽरौति परस्पर विभक्ता zat तेषु समुष्यवचनविषये प्रविभागसंयमत्‌ साच्ात्कारपय्येन्नात्‌ योगोसवेभूतदलन्नो भवति तेषां दतं तदथेभेदं तत्‌प्रत्यय॑च थोग जमतोति दिक्‌ | ख. to il | महाभाष्यप्ररोपोयोतः | ३८४ (ख. ९। पा, tL खा. ४) ( बङ्गगावतुडति संख्या | ९। ९। RR 1) ननु समासर्वम्‌ सिद्धये विधोयमाना dy कथ खुको भिमिन्न- मत श्राह समासेति । क) समासपदेन दिगुखमाख एव । तस्येव संख्याकाय्येवात्‌ | तन्नि- मित्तकमपि दिरनिमिन्तक^मेवेत्याद तेन दिग्विति ॥ क) भाषे अधिकग्रहणं चेति | (भा) लग्‌ भिन्लसंस्याकाय्येखिद्ययेमधिकयदणं षंस्यासंश्ायां कन्तेव्य- मित्यथेः ॥ नन्विति । कै) favarfey नद्धिधानादिंति भावः ॥ परेघर्थेषिति । क्त) रतम” इत्यादि स्त्यः ॥ नियतसंख्यावाचित्वमिति । क) रनियत विषयपरि च्छेद हेतुतरूपसंख्यावा चिलमित्यथेः ॥ भाय यदयसिति । (भा) न चे वरेयुद्धवाचिनामपि संख्याकाय्यापत्निः । संख्यापदाथे- ९ ददिशरुनिमिन्तक ख्व । कं ॥ २ तमधौद्ो wat wat भावो ।ख५।पार। ख ८०। २ नियतविषयकप रिच्छेदकात्वरूपसं खावाचित्वमित्यथंः | क । 49 asd मङाभाष्यप्रदौपोद्योतः | ( ष्णान्ता षट्‌ । १। १। २४ । ) (ऋ, ९। पा, QI चा. ५) सम्बन्धिबह्ा दियदएश्नापनेन चरिताथैस्य सवेया तदसम्बज्धिवेपुखा- दिवाचकयशणश्चापने साम्याभावात्‌ पूभादिभ्योडडयं “aga wa हतेऽपि श्ञापकावश्चकत्वमभिति भावः ॥ केचित्त “वतोरिङधा" इत्यनेन संख्यानकरणएत्वाभाववतामणन्येषां प्रयोगेषु दृश्यमानसंस्या- कार्याणां संख्याकाः श्ाप्यते। तेनाधिकादौनामपि faz तदाह योगापेक्षमिति । (भा) प्रयो गापेकमित्यर्थः ॥ एतेन “पूमादिभ्यः” शसा दिप्रसङ्गाऽपि वारित दइृत्याङ्ः ॥ HUTA घट्‌ । १।९। २९ ॥ णी men Oe खदपप्रतिपत्र्थाऽऽद्योचचारणष्याऽन्यचो पदे ्रलप्रसिद्धेशपदे ग्र ग्रहणे पचादिषु न स्वादत श्राह प्रतीति । क) ्रहृतिपरत्ययविभागेन प्रदिपादनङूपं यहुः प्रापणं AIST are ae cee: । एतदभिप्रायेणेव “उपदेगरेऽजिति” a व्यति Cagtalgemaentfafa” ॥ CTL ATL! TRAE २ सं खाकाथ्येतवं WTA | क ।॥ SHU GTR TRE 8 सङ्को्णवुपदेरोदेधौ | क । ACTA: । ३८७ (अ. १। पा. UI ST ५ ) ( व्छान्ता षट्‌ । १। ९। R81) प्रत्ययाद्युपदेभे इति । क) श्रादिनाऽऽगमः ॥ यथा सप्तनादौ ^“^सप्यशएभ्यां तुट्‌ च” इति ॥ प्रत्या दिभिरूपदे शे प्रातिपदिकख्रूपबोधने या ष्णान्तासंख्यानि- war भवति सेव्यथेः ॥ यद्यपि शग्रलानि” इत्यादावपि नुमाग- मोपद पन नान्तसंख्यानिष्यन्तिरस्ति तथापि विभक्त्पत्यवधिग्डत- परातिपदिकसखशूपनिष्यादकानामेव तेषां aw न तु विभक्रिनि- मित्तकानामपि बदहदिरङ्गत्वादिति भावः ॥ तचेति t क नुख्नटोरथः प्रयोजनं यस्येति ब्गत्रो दिरिति भावः ॥ नन्वन्त- रङ्गवात्‌ पूर्वमेव ved प्रटेत्तमालेऽपि बददिरङ्गतया श्रालस्या- ऽसिद्धलान्न निवल्छंतौत्यत are काय्थकाखेति ॥ क) सुप उदात्तत्वेति । के) “mea” इति arden श्राद्युदान्तलेति क्षाचित्‌कोऽपपाटः॥ यदा dae wed यथो दे ्रपचाऽऽअरयणस्यैव ज्ञापकं तद्दारोव च षट्‌ सन्ना ज्ञापकत्वे तत्‌ पचते see बद्िरङ्गतयाऽसिद्धलेन नान्तलनुद्या Waa | स्पष्टं चेदम्‌ “रश्रष्टनो gate” tay कयटे | fa च यथोदेशयक्वे षटल्वं स्था निवद्धावेनापि सुलभं नका- रान्तसंख्यावाचकलसमानायधिकरण्धमेविगशषरूपस्य YAIR समुदाय- YTV UT ख्‌ १५१५॥ म प्रक्षल्यादिभ्य उप्रदेशे क॥ रख । पार TOR gsc म्टामाव्यप्रदौपोद्योतः। ( ग्छान्ता षट्‌ । ६। १। २४ | ) (SR पा, ९। खा. ५) धमेलेन तज्िभिन्नकनुडादेर ल्विधिलाभावादिति बोध्यम्‌ । ae. smu नित्यलार्‌ “श्रष्टसु"” इति प्रयोगएवासङ्गत इति वाच्यम्‌ | ^तदेकल्पिकलस्ा पि ज्ञापनात्‌ ! यावता विनाऽनुपपन्नं॑तत्‌सपै श्रयत एति शिद्धान्तात्‌ ॥ परत्वादिति । क) wey खर ways चरितायेः। म च ततटृत्यन्तरम्‌ “seq” इत्यादौ श्रष्टन्‌ खरः स्यादेवेति वाच्यम्‌ । “सष्टद्‌गति" न्यायाऽऽश्रयणएणात्‌ ॥ अपवादत्वादिति | क्त) म॒ च खरः Veh: पूरवेमन्तरङ्गष्याऽपयेकारे श्रश्याऽप्रृत्तेः “यद्धि तूपरम्‌” इव्यादि खचश्यभाव्यसस्मतत्वनाऽष्टावित्यादावष्टन्‌ खर- ENS LO OE CL LLL LLL LLL LI ALL LLL OLE LL १ aq च निव्यमात्वम्‌ | Tata Sata विभाषात्वमिति यदयं ae गरहणं करोति | इतरथा WEA Kaa ब्रूयात्‌ (मा-ई-१-१०२॥) रवं च “wary Ste’? । इ । १ । २१ । इति खचव्यास्यानावसरे Wasa भगवता | तथा च भाष्यम्‌ । नुनु च नित्यमात्वम्‌ | रखत- देव श्षापयत्याचाथीा विभाषात्वमिति । यद्‌यमात्वभूतस्य ae करोति | द्भ्य इति | KALE Bea इवेव ब्रूयात्‌ | चौ शघावस्तु लुक तत्र षडभ्योऽप्ेवं प्रसज्यते | पवाद यस्य विषये यो वा तस्मादनन्तरः ॥ १ ॥ Great यच तु तच्नौगशत्वं तथा यस्य ग्रः छतः | VAT च चदादोनां छते Wat शुग भवेत्‌ NR | २ यद्धितुपरं छन्दसि । स <| पार, i aud ष मङाभा्यप्रदौपोद्योतः। are (a. Q1 पा. र। यशा. ५) ( ष्णान्ता षट्‌ । ९। १। २७ । ) चरितायं इति वाश्यम्‌। seat टतादिलादन्तोदात्तवेन ्"एका- an उदात्तेन दत्येवसिद्धेः। एतादावस्य पाठे चेदमेव भाव्यं मानम्‌ । गौरे भिथाष्टाभिरित्यादौ षटुस्लराऽ्टन्‌खरयोः ye faced । तेषामनमिधानाच्च । एतेन कदष्टनश्रब्दोऽवययपू्वपद- प्ररतिलरेणाऽयुदात्त दति कष्टा वित्यष्टेकादे शसरेणाऽसिद्धेलचा- $्टन्‌ खरः सावकाश इति परास्तम्‌ | तस्याप्यनभिधानात्‌ ॥ ननु संस्यावाचिले “oat दति” बडवदनमनुपपन्नमन्यन तू uz संज्ञायाः wfata नेत्यत are aaa ॥ (के) षट्‌ स्वर इति । कै) == श RT ९ एतादौनां च । पिट्‌ चम्‌ । ९पा। ख१२॥ २ CHV उदात्तेनोदात्तः। अ्।पा२। aE ९ अचर भाव्यम्‌ । दहापि afe प्राप्रोति । सधमादो * यन्न रकास्ता wat इति। नेव दोषः। रक शब्दोऽयं agg: | असेव संख्या पदम्‌ । तद्यथा | रको दौ awa इति । अस्त्व तदायवाचौ | तद्यथा | waa: रखकषलानि रखकाकिभिः च्तयकेितमिति | चअसषहायेरि- व्ययः । BY वत्तते । तद्यथा । प्रजामेका रच्तत्य्जमेकेति | SII | सघमादोद॒न्न WHat | अन्या इवर्थः । तद्योऽन्या्ें Tid तस्येव प्रयोग इति ॥ wd च ““रकादाकिनिश्वासष्टाये । ५। RW | रखतत्‌चस्य खसष्टायस्य वा द्रति वार्सिकश्ाख्यानाव- सरेऽप्येतदेवोक्तं भगवता ॥ * gag दति रकाः । न रखवमपि पाठोऽत्ति ॥ t ar । अन रवम्दिधिपाठो प्यक ॥ Bec मदहाभाष्यप्रदौपोयोतः | ( amrat षट्‌ । ९। ९। २४ 1) (BUI Ue ya) qa जि aaa warfe:” CAAA । न च षान्तनान्तसारं चरय्यादाकारान्तो बहुवचनान्त एव zaa दति नायं दोषः area न सवज व्यवस्थापकल मिलत्याश्रयात्‌ ॥ कतात्वेति । "के ततश्च waaay काथ्यैकालपकेऽसत्यपि षट्लेऽतिदे गाद्‌. भिद्धिरित्यथैः ॥ च्रौसवेति | क) श्रत एव विभक्त जश्डसोर नुत्तिन । तथा fe सति लुगेवा- तिदिश्धेतेति तदेयं wena विपरौतन्तु न व्याख्यानात्‌ ॥ ततश्चेति । के) a च सन्निपातपरिभाषयाऽऽलं न स्यात्‌ । श्रष्टानामितिरूपं तु नुटि “aqua” इति AA न लोपे च सिद्धमिति वाचम्‌ । श्रसिद्धस्यापि तदिघातकविधेरनयाऽपरटत्तिवोघनेन लोपस्यायना- पत्तः | श्रत एव *पुग्‌खलस्याऽनिमित्तं स्यात्‌ “श्रौ दपद्‌” दति भासे ^“छन्मेजन्त" सजे उक्रम्‌ । जानाते मिलेन ज्ञापकेन yale ga ‹९तदप्रृत्तिरिति च कंयटो वच्यति । श्रन्यथा पुगपेचचया eau बहिरङ्गासिद्धतया तस्या worat भाव्यादयसङ्गतिः Ba | ~~ VHC ATU! AE | Radius! Be ३ च्छप्रत्तिगोधनेन न लोपस्याप्टनापत्तेः | क । ख । ग ॥ g पगन्रखत्वस्यादौदपत्‌ । ( भा-वा ) एग घरत्वस्यानिमितवं स्यात्‌ । कं । चऋदौदपरदिति। HU ATL) .२९॥ € तदप्रटत्तिं च केयटो sala । ख ॥ ~~~ नि 9 oh A TT = महाभाष्यप्रदोपोद्योतः। BER (ष. (1 पा, ६। सा, ५४ ) ( ष्णान्ता षट | ९। ९। २४ । ) कि चातिदेशरिकनिमिन्तविघाताभावमादाय नास्या MAST: | एवं fe watanet wafgra कते सम्बुद्धिलोपे हतेऽपि 'प्रल्ययलच्ठेन निमित्तविघाताभावात्‌ तचाऽस्या श्रतिव्या्तिषर- तत्‌द्जस्थ भाव्यविरोधः । किं च “गव्यिता” इत्यादौ सच्निपात- परिभाषया शोपा नेति सिद्धान्तभङ्गः । यलोपस्य बरिभूंतटज- निमित्तकत्वेन बदिरङ्गतयाऽसिद्धलात्‌ । वस्ठतस्ठु षटल्सनिपात- निभित्तको qe न च तस्य सखश्िपातसखाऽत्वं विघातकं नापि न लोपः स्थानिवद्भावेन तयोः कतयौरपि qaqa । श्रच qa दौधग्रहणं पुन: प्रसङ्गपक्ते “wefan” दत्यच षट्‌ खरे ₹ते- sya सदावविकण्पन्ञापनायेमिति वोध्यम्‌ af देश विषयेऽपि aquedt तु fag a दृष्टम्‌ । शअ्रजाद्योजेग्णथोस्त- Gia न स्यादत WE जशशसोरिति ॥ (के) भाषे प्रियाष्टान इति प्राप्नोतीति । भु? दर्येव प्राश्नोतील्यर्थः । श्रन्यथाऽपकर्षाऽभावेऽपि श्रालस्य वेक - fauna तस्य दुर्वारलेन भाव्यासङ्गतेः ॥ ननु जसि न्नापकसि- SIGART NY WATE यचेति। (कै) awaqafaemfefa भावः ॥ “षड्भ्य इत्येतत्‌ सारचर्य्या- १ अर । पार ख ६२॥ ४९२ महाभाष्यप्रदौपोद्योतः। ( ष्णा्ता षट्‌ । UI ९। RVI) (स. ९। पा. १। खा. ५२) दष्ट प्राधान्ये एव vaca भावः। तस्य च यथा प्रकारान्तरेण गौ रेऽटन्तिष्तथा “wale” सजे उपपादयिव्यते | एड लचरोक- चधुष्कष्याऽच पूष्वेपकिलमिति तात्पय्येम्‌ ॥ श्रौपत्वेनेति | (के) श्रो रत्यर्थः | लप्रत्ययप्रयोगस्त॒॒श्रतुकरणादनुकाय्येशूपे भावे दूति बोध्यम्‌ “aa” इत्यादि भायप्रयो गात्‌ ॥ चछोग्रत्वेनेति | के) तददिघातकद्जस्थाल नि nae: ॥ wa? । गौरे ॥ भ्रापकादिति । क) aa प्रा्तियोग्यमपोति we) ated न्नापकादितिन कृष्यते ॥ नन्धपकषैपकेऽपि “seat” fafeaara कथं तदन्त स्यादत श्राह पद्‌ाङ्गेति ॥ के) बहुवचननिदेशभावादिति | क) सारचथ्यौभावादित्यपि बोध्यम्‌ ॥ लक्षणेकचचुष्वोखेवोत्तर- fafa मला व्याचष्ट तच माथृदात्वमिति । जै) पान्तरेऽपि अ्रनभिधानादात्वाऽभाव एव बोध्यः ॥ TY भव- ताक नररा VAMC पार। TI महाभाव्यप्रदौपोदयोतः | Ree (a. QL AT LAE) ( षान्ता षट्‌ । १। १। २४।) देवाजालमिल्यथे दति । तन्न | BIRGIT श्रालसाधकोपाथाभा- aq फलमेदापत्तेः । नन्वयं Hee न amar दि खतोग्यत एैतदित्येव ब्रुयात्‌ किं च “प्रयुकते" इति वाश्गरेषोऽसङ्गतः ्यकतेपि खचणानतिक्रमसत्वात्‌ “श्रयुक्षानां होदमनास्यानम्‌" दति भागयोक्गशेत्यरुचेरा इ नैव वेति । क) लकणब्याभावः। BAT तस्य योग्यता ययालच्णभित्यय- Fa । WIR लच्तणाभावस्य योग्यता न तु लचणस्येत्ययः | एवं च तादृश्रप्रयो गोऽसाधुरिति भावः। fa च भाग्यकारस्य लच्येकचचुष्कतया इयमेव व्यास्यान्यायसो । एवं च हरदत्ता- दीनां भियाष्टन्‌ शब्दादिषु ्रालादिप्रहत्तिविचा रोऽन्यश्च तत्मयोग- विचारः प्रामादिक एव दत्यवघेयम्‌ | एतेन पूरव्याख्यानेऽख . साधुलसुत्तरव्यास्यानेऽसाधुलमभिति विरुद्धा येग्याख्यानदयमयुकरम्‌ | किं च “श्रष्टाभ्य इति fazer हृताकारादेवाष्टनो “जग्शसो- dy” दति तदिषयेऽातल्म्‌ । weet wea tea ब्रूयादिति aaa ““एकवचननिश्ात्‌ प्रधान एव sta” इति warmest चिन्त दूत्य पास्तम्‌ । Me परियाष्टादौनाम्‌ च्रनभिधा- नमित्यचत्यसिद्धान्तानुखारेण तद्धा्यसतललात्‌ । WET व्याख्थाना- न्तरप्रृन्तेख ॥ | 50 ३९४ मषहाभाष्यप्रदोपोदोतः। ( डति च । १। ९। २५।) (ख, ९ पा, १। सा. १) डति च। १।१। २५॥ भाय | यदि तावद्‌ इति । (मा) षृणन्ता च षड्‌ ईति खचर "पाद्यं तच चकाराद्‌ यत्नात्‌ ष्रि“ तलिङ्गार्‌ श्रलुवन्तेमानं उतिग्रहणं aaa दति भावः ॥ | नतु पातेरिति। क्क एवं चार्थाधिकारादिहापि तद्धितस्यैव यहणएभिति भावः| स्येति महामंन्नाखामर्थ्यात्‌ तजर संख्याप्रन्न विषयडतेरेव ग्रहण- मित्यपि बोध्यम्‌ ॥ भाव्य | डति च इत्यचेति । (भा) सकारात्‌ घट्‌ SHAT करणश्वानेन संज्ञाद्रयस्यापि विधा- नमिल्य्थैः ॥ अन्वथत्वाचेति । क) संख्यायतेऽनयेति हि सः। न च तस्याथ उल्यन्ते सम्भवः संख्या प्रन्नविषयत्व तु न तदयं इति चिन्छमेतत्‌। ्तस्मादुण- १ “पायम्‌” इति नाति इ एस्तके ॥ २ स्वरितलिङ्ासंगात्‌ । क । ख । ग | EI 8 प्रातिपदिकविन्नानाच्न पाणिनेः सिद्धम्‌ । वा । प्रातिपदिकविन्ञानाच भगवतः पाणिनेराचाश्सखय सिद्धम्‌ | उणादयोऽदयुत्यन्नानि प्रातिपदि- कानि(३।९१।२))॥ खच्रोच्यते। नाम खल्वपि धातुजम्‌ इति Teme । वैयाकरणानां ग्कटायनोऽपि घातुनम्‌ नामेति । किम. महामाच्यप्रदौपोद्योतः | REL (a. QL पा, QL STE ) , (डति च।९। ९। २५) दौनामयुत्यन्नवान्ञ TT डतिरिति श्रस्याऽग्रहणभिल्युचितम्‌ । यृतयत्तावपि पातेः कतिनापि सिध्यतौति न तत्र डतिनियम इति बोध्यम्‌ ॥ संख्याप्रञ्रेति । के) सन्नियो गशिष्टन्यायाश्च षटसंज्ञाऽपि तस्छेवेति भावः ॥ > नेन Heal परयत्नेन । भगवता पाणिनिना Tata खतेग सवे प्रतिपादितम्‌ | तथा च खम्‌ । “उणादयो Away’ । RRL १९ | एतच भगवता मद्टाभाष्यकरेण वयाख्यातम्‌ | तथा च भाष्यम्‌ | “णादयो बलम्‌” । ९ । Rl ९॥ Ww किमयम्‌ | वाङ्धलकं प्रकतेस्तनुदृद्ः | atte safer उणादयो qari न सर्वाभ्यो दृश्यन्ते । प्ायसमसुच्चयनादपि तेषाम्‌ ॥ प्रायेण खल्वपि ते agfaat न सर्वे समुशिताः । का्येसगरोषपिधेश्च तदुक्तम्‌ | कार्य्याणि खल्वपि स tute छतानि न सर्वानि लच्तणेन परिसमाप्तानि ॥ विं एनः कारणं तन्व्यः प्रकृतिभ्य उणादय दृश्यन्ते न सर्वाभ्यो दृश्यन्ते विं च कार्णं प्रायेय समुचितां न aq समुचिता। fa a कारणं areatia aitefe हतानि न सर्वाणि लच्तणेन प्ररिसमा- सानि | नेगमरूएिमवं fe सुसाधु ॥ ९॥ नेगमाख रूफटिमिवाखोणा- दिका श्ुसाधवः कथं Gl नाम च धातुना निरक्ते | नाम खल्वपि धातुजम्‌ | खवाङरगैरक्ताः । व्याकरणे प्रकटस्य च तोकम्‌ ॥ तैयाकरणानां च शाकटायन ue धातुजं नामेति ॥ अथ यस्य दिप्रेषपदार्थो न समुत्थितः कथं aa भवितव्यम्‌ | यन्न विशेष- पदा्थ॑समुत्थं प्रत्ययतः प्रकते ख तदृद्यम्‌ ॥ २॥ प्रतिं get प्रचय Sfeaq: पत्यं च दृष्टा प्रकृति रूडितया ॥ संक्नासु धारूपाणि gaara ततःपरे | कार्य्या दद्याद नुबन्धमेतच्छास््रसुणादिषु | eed महाभाय्यप्रदोपोद्योतः। (क्षक्षवतु निष्ठा । ९। १। edi) (अ, १। पा, १। खा.) | तक्तवत्‌ निष्ठा | १।१।२६॥ PPP EES श्रतुबन्धानां नित्यलुप्ततया विगरेषणलासम्भवाद्‌ पलच्चणएलेन, ay. ब्दमाचस्योपलच्यवं मन्वानो वात्तिंकमारभत दत्याह दहेति ॥ क) सारूप्यम्‌ | कै) प्रयोगे इति wa: ॥ मन्यत इति । कै) निश्चिनोतोत्ययेः । नियतं सन्निधानं येषां इति विग्रहः ॥ कारकेति । कै) न र्तश्ब्दमाञं रच्छं किन्वं विगेषाधवव्छिल्मिति भावः । तदशनादिति । क) कालाटिज्ञानादित्यथेः ॥ तन्‌प्रत्ययान्त इति | क) ककाराऽनुपलचितः wa इति निञ्िनोतौल्ययेः ॥ भाये "नष्टं गृहमिति । (भा) अन्नातमित्यथः ॥ ९ मन्यमानः । क । खग Eh २ उपरलच्तग्त्वे च । क। BITE १ तत्‌ MATT लच्छम्‌ । क ॥ 9 भाष्ये “नष्टं तद्‌ refafa” | मष्टाभाष्यप्रदोपोद्यीतः। १९७ (अ Qi पा.९। खा. ५) (meray निष्टा । ९। ९। Rd) नष्टः प्रत्यय इति । (भा) श्रज्ञाताजुबन्धः प्रत्ययो भवतौत्ययेः ॥ सानुबन्धकस्यति । (भा) परै यः कारक्वास्तसयेत्ययेः ॥ “ena? । ऊद्धरे ग्रम्‌ ॥ सिङविप्यासश्चेति । (भा) चस्वधं सिद्धस्ठ विपय्धास cae: ॥ यद्यपि विपय्यासो भमा- त्मकनिश्वयस्तथाययथायेलघाम्यादिद्‌ संग्रयोऽभिप्रेत इत्याद संशय इति ॥ क) वह्धेरनवस्थितत्वमिति । क्त) सन्देदाभिनय इत्ययः ॥ araretfa । कै) पदाथेविषयगया्तोच्छा प्रयोक्रधभमौ fe aia भावः ॥ भाये “कारकेति” कालातिरिक्तप्रत्ययायपरम्‌ ॥ वेदिकां पुण्डरौकं वा (भा) tfa भाग्ये । एवं च सााद्‌ इतरब्यावत्तकं विग्रेषणं खोपर्था- UII इतरव्यावन्तंकमुपलचणएमिति भावः ॥ WATS fat । (भ यद्यय निघातप्रटत्तमै निष्टालक्नतो विशरेषस्तयापि यन्मा- प्रकोष्टत्यस्योपलच्फमिदम्‌ | sa fe “्निपातर्यद्यदि” इति --~ ee rh -- -----~ ee --~- “~~ -----~- —- ज क न~ ~~ = ~ ९ भ्ये २ निपातयद्यदिदन्तकुषिन्नचेचणक खिद्यत यक्तम्‌ (८। ९। Re ।)। “यद म्र स्याम्‌इत्वम्‌'” | “यवा यदा कयः ॥ “afaey सासन्‌” “अ चित्तिभिश्च छमा काश्चेत्‌” | “qarat यत्र पितरो भवन्ति” RLS महाभाव्यप्रदौपोद्योतः। (amar frst । १। १। २६।) (ख. tI पा. १। आ. ५) निघाते निषिद्धे “faer च इजनाद्‌” इति नित्यमाथुदात्तलं स्यात्‌। श्रषन्ञायामपि angi मन्यते \“श्रादिः सिच द्रति विकल्यस्लिष्यत दति भावः ॥ सिचोऽच लुपतलेनादभेनादाह श्रादिशब्द्‌ इति ॥ कै) अज्जिश्टपोति। क) यद्यप्यचो पलच्यकालकारकाद्यभावस्तयापि शणाभावदशेनात्‌ क्रोऽयमित्यवगतिः। एवं च सनादि विधा वित्‌सज्ञकनका रोपलकितः प्रत्यर्थानुवादौ ण्दच्छा्यौ वा सकारो भवतोत्यथेः ॥ श्रनुवादे Cray” geet तादृश्रनकारोपलक्विते सकारे दत्ययः ॥ श्रत एव *“श्राट्च" इत्यादेः सार्थक्यम्‌ । WAT यत्च सते Ble न aa afeftea । यत्र ae प्रयोगे न तचाडिति aga we- सेवेति स्वेमवदातम्‌ ॥ इति शिवभट्रसुतसत्मैगभजनागोजिभदरविरचिति महाभाष्यप्रदीपोद्योते प्रथमाध्यायस्य प्रथमे पादे पच्चमाहिकम्‌ ॥ [र ९ निषा च द्यजनात्‌ । ९ ।९।२०५॥ २ “anfe: सिचोऽन्यतरस्याम्‌" । 1 qi १८० ॥ “यासिष्टं वर्तिर fart” । द प्रहृ्यर्थानुवादि इष्ाधंः | क । प्रकछ्र्था नुवादौच्छाथेः । ख ॥ ४ 491 UT 8) ख्‌ VE | Yad iarr~elig~ee i महाभाष्यप्रदोपोद्योतः ॥ सवीदौनि स्वनामानि । १।१।२७॥ mS Oe नन्विति । जके) आदिशब्दस्य नित्यपुंस्वेन एकवचनान्ततलेन च॒ समासान्तरे नपुंसकलबडत्वाऽनुपपत्तेरिति भावः ॥ प्रहृते तत्‌पुरुषः कमेधा- रयः । दृष्टान्ते षष्टोतत्‌ पुरुषः ॥ नत्वस्येति । (के) कर्मधारयचटकस्येव्ययैः ॥ AANA षे युक्तिमाह aq नपुंसकमिति । के) तत्‌ पुरषस्ठ पुंशिङ्ग दति भावः ॥ सखरभिन्नानामिति | क). खरेण विलच्षणानां Gera मध्ये उन्तर त्रेए यस्य खर- विधिरित्य्थः । कर्मधारथः “ware” इत्यन्तोदात्तः | परस्ठ "पबह््ोरौ wear इति । परश्रस्लेणणन्तोदात्तपूवेपद दति बोध्यम्‌ | aaa सवशब्दस्य संज्ञा न प्राभ्रोति । we तु सिध्य- तौति विशेषः ॥ “वच्छमाणेन'” । तदुएसविन्ञानेन ॥ ९५अध।पा९। TVR I २ weil ga पूर्वपदम्‌ । ९।२।६॥। gee महाभाष्यप्रदोपोद्योतः। ( सर्वादौनि सवेनामानि | ९। ९। २७ ) (चअ. ९। पा. QL च्या. ६) प्राथमकल्पिकः । के) एकगरेषनिरपेचलेन प्रथमप्रतोतः । वच्यमाणन्यायानभिश्ख aq इति भावः ॥ विगरदप्रश्नोत्तरे “‹तानि इत्याद्यधिककयनम- य॒क्रमत ATE अन्यपदाथस्येति ॥ ॐ) नेष्यत इति । कक) प्रथमान्तानामन्यपदायंप्राधान्ये बडङ्ब्रो हिविधानादिति भावः॥ नन्वेवमपि “तानि इत्येव fee “carnfa” aaa are सर्वैनामदयेति । क) घर्वनामदयोपादानेन ९तहुएसंविन्नानं graders: ॥ प्रत्यक्षेति । कै) घद्भतावथवभेदस्य गणएपटितस् समुदायश्येदमा परामर्शात्तच च खरवश्ब्दष्ठान्तर्भावादिति भावः ॥ gwd दश्रेयति ` उपलश्णानौति । क) प्रकारतयाऽन्वयोनोत्ययेः ॥ ara संविन्नानमिति i क्त) ay tw कविद्निशिष्टसख क्रियायां सन्निधानमाचेण | get करियायोगासावेऽपि दरक्ञवाससं भोजयेति । कचिन्त विग १ अजेव भाप्ये | ५ + ct ९ ¢ ५ । २ तस्यान्यपदाथस्य गुणानां वत्तिपदाथ रूपाणां विश्रषणा्मां कार््यान्वयि तया संविन्लानं यच्च स तदुगुणसविक्नानः | मशाभाव्यप्रदौपौययोतः। ४०६ (अ. QUT LST ई) ( सर्वादौनि स्वनामानि 1 १। १। R91) वृणस्यापि क्रियायोगेन श्क्तवाषसं पश्वेति । काय्य यज तद्भाव भावि aa तहुणलमित्यथः फलितः । एवं aguefama afs- जिष्टसेतरान्वथः | अन्यच तदु पलचितसेत्यपि भेदः । श्रयं शब्द- ग्रक्तिखभावगम्यः ॥ श्रन्तर्भावः arfad araefafeadt ar) एवं च यच षंयोगसमवायान्यतर सम्बन्धेन सम्नन्ध्यन्यपदायस्तच् तहुएः | -अन्यज्ाऽतहुण इलयुत्‌ सगे दति wears ॥ ननु प्रहृते न संयोगो नाऽपि समवाय इत्यत श्रा इहापीति । क) एवं च समवायेन सम्बस्धिनोऽन्यपदायंत्ेन तहुणलमेवोचितमि- व्यथः ॥ मडवचनो पपम्तये WIE उद्भूता वयवभेद्‌ इति । (क) श्रवयवसंख्याऽऽरोपे बहुवचनमिति भावः ॥ नन्वेवं समुदाय- - शेव संज्ञास्याटत श्राह तस्य चेति । क) युगपत्‌प्रथोगाभावात्‌ प्रथक्‌ प्रयोगसत्वा्च कार्य्यायया संज्ञया तदन्तभ्ूतानामेव प्रवर्तितव्यमित्यन्वयः | “rea प्रयो गलाद्‌" दति पाठे wwe ater ॥ सिध्यतीति । कक) विनिगमना विरहादिति भावः ॥ नन्वेवं सवेगश्रब्दस्य सम्नन्धवि- पेथलाभावात्‌ कथं AG स्वैनामल्रमत श्राह यथेति ॥ कै) 51 ४०९ मद्ाभाष्यप्रदौपोर्धोतः। ( सर्वादौमि स्वनामानि | १। Ul २७।) (ख. ९। पा. सा.द) खरूपेणोपलचणमपि सवं श्ब्दः समुदायान्तश्ेततया सनन्धषि- Wats । चथा देवदत्तेन विशेषणमपि देवदत्तो arguag विभेव इति भावः ॥ अन्यपद्‌ाथेत्वाट्‌ (भा) tfa wee श्रन्यः car यद्य anise: ॥ ननु सवैनाम- met यदि बुत्पन्नसलदा संन्ञोपसजेनप्रतिषेधवात्तिंकारन्मानुपप- तिरा चेत्‌ पूत्रौत्तरपद विभागाभावात्‌ “्पूवेपदार्‌” दति एला- , $प्रा्भिरत श्राह राजेति ॥ कक) Cama” waaay ॥ “mem” wees THA रादौ ॥ अत्येति । क) दितोयविषये श्रारोेत्ययेकम्‌ । सामविगरषे रथकरएकतरण्‌-.. करनुवमारोणय साधुलान्वाल्यानं वथा तथा सर्वाथेवाचकलरूपाय- मरो प्रृतेऽपोति न वात्तिकाऽनुपपत्तिर्नापि एलाप्रा्तिरिति भाषः | ननु श्ब्दनित्यताविरोघात्‌ कथमसतो एतस्या ऽऽपादनमत श्रा प्रयोगे चेति ॥ ॐ) नतु oe चेत्‌ हचिमा तदा *न्दायेसम्बन्भनित्यताहानिरस्ना aq णएलप्रात्भिरत श्रा ६ पूवेषदा {सं न्नायामगः। <।४।३॥ २ SA RAS > & नि ३ कंयटे। ४ ग्रब्दाथनित्यताहानिः। क। महाभाष्यप्रदीपोद्योतः। ४०३ (a. १। परा. ९। आ. ६। ( सर्वादौनि सवेनामानि । १। ६। R91) सवार्थेति। क) ग्रक्तिनियमनं शक्िसम्बन्धबोधनमेषेव्याङः ॥ न च "वहजोऽसंज्नायाम्‌ (प) दृति aa we “यदेतत्‌संज्ञायां विधौयते । तत्र न संज्ञायां श्रभिधेयायामिन्यथैः किं afe तत्‌ तत्‌काय्येविशिष्टेन चत्‌ संज्ञा गम्यते za इति वच्छते aan कथं went) न fe छतणएलेन संज्ञावगतिरत एव रघुनायादि शब्दे न wafafa वायम्‌ । श्राधुनिकविनियोगर्छले गश्ास्तानुगतस्येव विनियोग उत TAMA | श्रत एव मद्या संज्ञायाः करणे एतत्मरयो- जनमितिं वच्छमाणं सङ्गच्छते । श्रनादिषिनियक्रसंन्नास्थले तु यथा विनिुक्तानामेव साधुलमिति रधुमायादौ एलाभावोऽष्व- परिमाणसंज्ाभ्दतग्यूतिशरबद च न वलोपः संक्नावभङ्गापन्तरिति "रिक्‌ ॥ सौचलादित्येव gat नोक्तमत त्रा लोकेति ॥ (कै) माम्यं दशयति सर्वचेवेति ॥ (क निपातनं चेति| क) भावाभावयोरेकच विरोधादिति ara: नत्विति । क) प्रयोगभेदेन च भावाभावविरोधपरिहार इति भावरः ॥ भाय ~~ ae ee, i ct te ९ अद। पा ९। ८९९२॥ ४०४. महामा्यप्रदौपोधोतः। ( सर्वादीनि सवेनामानि । १।९। 291) (अ. \। पा, ९। खा, ¶) किमन्धेऽपौति । (भा) aa fava: किमेवम्‌ एवं नातोया इति वैच्छमाणभिप्रा- au प्रस्नः । श्राश्रयानभिन्न उष्लरयति | भवन्तौति । (भा) यथा स्थानिवदादेश द्त्येतदिषयं सख्ानिप्रयुक्तं भवति यथा ्राप्तस्याऽऽदिश्रप्युक्रख न निदत्तिरिति भावः ॥ wet zat यणिति । (मा) ge यदि भवन्तोत्यादिः ॥ ततश्च संहितेति । क) खानिनो frefaata तत्ाधुववृद्धेनिटत्तिः । सा च aft तायां शाकलाभावे दति भावः ॥ प्रस्तो यन्ते इति । कै) किन्तु तक््मसङ्गे प्राः wetter दरति ग्रेषः। तथा च खान , षष्ठो निरहं उभयत्रापि तात्प्येमिति भावः ॥ विकल्प इति । (के) स्थानषष्टयभाबेनोभयचर तात्प्याभावादिति भावः ॥ परदेशस्येति | कै) विकरणविधौ धातोः परश्ेत्यधिकारेण धातोः परो विकरणः yay दव्यर्यादिति भावः ॥ ननु घातोः परो विधात दृत्ययें पू श्नि विरते पश्चात्‌ wate स्यात्‌ तिङ््‌विकरणएवत्‌ “ara धातुक” इति विषयसप्रमो स्यादत Wy ~~~ ९अखह। पार । ६७॥ महामाच्यप्रदोपोद्योतः। ४०५ (ख. TE UT द) (सर्वादीनि स्वनामानि । ९। ९। २७) धात्विति ॥ कक) "साहायकम्‌" । सरायकायथ्येम्‌ ॥ ‘Ae श्ठन्नादौमामादै श्व खानिवह्वावात्‌ पिल्ले करोतौत्यादौ faatwargenet स्याद्‌ न च सति शिष्टखरवलौोयस्लस्य विकर एन्यविषयवेनो प्रत्ययस्य कथ- gaa सिद्धानेऽपौति ae सावधातुकष्ठर पेचचयेव तरिकरण- खरस्य तेन दुवंललकथनादत आद vara शित्करणमिति । क) न च fud नियमाथं स्यात्‌ fata न पिदिति। fare नियमाधंलकल्यनापेचयाऽतिदे शबा धच्येवौ चित्यात्‌ । अ्रतिदे शमाधश्च तवाणावश्यकं wal afar नित्करणमिति पाटः। तद्धिप्रययायु- दात्ततबाधेन ९“ न्निति" इत्यनेन निद न्तस्याद्ुदात्तलाय स्थानिव- aq पिच्रेनानुदान्तले तु लसावंधातुकस्यापि श्रदुपदेश्रादिल्यन्‌- aaa water सिद्धमेवेति aged सत्‌ तज॒न्नापकमिति भावः । परन््रयं पाटः स्थानिवत्‌ खुबस्थरकंयटविरद्धः ॥ आदित्यधिकारादंति । क) तुदतोत्यादौ नित्यनुम्‌ arena पूौक्षसमाधिरेवावश्चकः ॥ MARTEL FT नस्यं न्‌ गरहणएमणुक्तायं ज्ञापकमिति बोध्यम्‌ ॥ नन्वेवं शपः परः अम्‌ स्यादत श्रा "इधादिभ्व इति । (a) "~~~ ~ ~~ न ध ककन ee ~ (णाता 9-०-०० ९ भाष्ये विद्ितप्र्यय इति | प्रबरूपप्रयय दयः । क ।ख।ग। Eh षद्‌ igre: Bess RAOMTILIGse i ४ TRU LI Ger ४०६ मह्ामाथयप्रदौपोद्यीतः । (सर्वादीनि स्वनामानि | १। ९। 291) (च्य. १। पा. Ul घ्रा. ६) “सावधातुक' दति सप्तम्या “हधादिभ्य'” इति cea: षहो कन्यनात्‌ तेषामेवाग्यादचः परः श्रमिति भावः॥ दणह दूति fazay रुधादौनामागमिले लिङ्गम्‌ ॥ नन्वेवं शपः श्रवणं खादत श्राह यथा चेति। क) प्रप Tae षष्टो कन््यनषामर्थ्यादिति wa | भाष्ये ‘fatea: nara इति । (भ) TAT: प्रत्यय इत्यथः ॥ रकाथेत्वादिति | क श्रजातादेरेकेन द्योतितलान्न aataqea दति भावः॥ aa नाप्रात्िन्यायेनाऽकजादौनां बाधकते wR सिद्धान्ते तेनेव न्यायेन निपातनानामपि बाधकलनेनेत्याह निपातनमपौति ॥ (भ) भा एतदिति । (भा) सततं सन्तेतमिन्युभयभित्ययेः | श्लोकोऽन्यार्थमवश्चमिति । क्त) एकदे शानुमतिदारा र“सातत्य'' इति निर्देशन सए atat ज्ञाप्यते TY: ॥ ~+ ~~ eee “ "~~~ ------- er cee terete १, “भाष्ये fafea gaa xfa” दति प्रतीको नास्त्यत्र ata द्र Gar | वस्तुतोऽकेवो चितः | R येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको मवति | fear ५८। र आल्यातमास्यातेन Farag | गण सू-२-१ aR | ACTIN: | ४०७ (ख. १। पा. ९। ख. द) ( सर्वादौनि सवेनामानि | ९। ९। R91) नत्विति | निपातनेन सततमिति न "साध्यते इत्ययः ॥ aad सन्ततात्‌ afa सान्तत्यम्‌ tary खादत श्राद इति चानभिधानादिति। क) श्रत एव॒ भगवता “amafafa न सिध्यति" दल्येवोक्त न तु वोचारितसजातोयं सान्तत्यमिति न सिष्यतोत्युक्तम्‌ ॥ पुरा णशब्दनेति । कै) “orrantma” tara निपा तितेनेत्यथंः | ‘yalectietfa | क) ees = ee आमय १ “a” इति नास्ति क पुरक ॥ २ एराणप्रोक्तेष्‌ त्राद्यणकस्पेषु । ४ । २। १०५ ॥ २ एषोदरादित्वादिति। क।ग। इ। एषोदरादौीनि यथोपदिद्धम्‌ (21 Ri १०६) एषोदरादौनीद्च्यन्ते कानि एषोदरादौनि। एषोदर्प्रकाराणि | कानि एनः एषोदसप्रकञाराणि | येषु लोपागम- वगेप्रकाराः श्रयन्ते न AeA! अथ यथेति किमिदम्‌ । प्रकार- वचने थाल (५।३।२२) अथ किमिदमुपदिष्टानोति। उच्चर तानि । कुत wag दिशिस्चारणक्रियः। उचाग्य fe वर्णाना- होपदिष्टा द्मे वर्ण इति । कैः एनरुपदिष्धाः | शिः । के पुनः frat: | वैयाकरणाः । कुत waq: शास्त्रपूविका fe शदिः वैयाकरणाख wera | यदि afe शास्तरपूर्विका fate: fate- पूवकं च शास्त्रं तदितरेतराश्रयं भवति | इतरेतराश्रयाणिचन yaaa | wa afe निवासत अचारतश् । स आचार चर्यया वन्ते ण्व | कः पनरार्य्यावत्तैः। प्रागद्ात्नतयक्षालकवनाद्‌च्ति- णेन हिमवन्तमुत्तरेण पारियाचम्‌ | खत स्ि्नायनिवासे ये ब्राह्यणा कुम्भाधान्याः Bata sagan: किचिदन्तरेण कस्या-' श्ि(दद्यायाः Teas भवन्तः शिराः ॥ gee भङामाश्प्रदौपोखोतः। ( सर्वादीनि सर्वनामानि । ९। १। २७। ) (@ ९। पा, १। आ. ६) एवं च तेत्रवोभयोरपि arya न तु निपातनेनेति ara: | च्िप्रत्ययेति । &) गणपटितिभ्यः संज्ञोपसणैनानां भेदात्‌ संज्ञाया श्रप्राप्नौ प्रति- बेधानर्थक्यमिति ग्ङ्ायुदासाय wre faq दति भावः| तन्तत्पदल्ारोपवत्‌ तत्तद उपषजेनलमथारोपितमिति Saag faftfa तात्पथ्धम्‌ ॥ पदकार्ययेधिति। क) मच संज्ञा तथेति भावः॥ ददमेव वार्तिकं तस्य न्यायख पटकाय्येविषयते लिङ्गमिति ama) श्रत एव “श्रभिबयक्रप- दार्थाय इति न्यायस्याणवाप्रटृत्निरिति बोध्यम्‌ । wT न गुण- Tig लाचणिकलरूपं गौणएमत श्राह प्रसिद्धीति । &) तच्छूलं प्रसिद्धलादिकमश्रापि तुखभित्ययंः ॥ समासेति । ॐ) श्रनेन RATA: संज्ञा एकसन्नाधिकारे कार्य्या दति वच्यति श्राक्षड्ारष्ुरे तद नपेच्यायं संन्नाप्रतिषेध इत्यः ॥ रकद्र्योपनिषेशिनौति । क) लो किकसंन्नालचणम्‌ । एतेन सवनामा दिसंज्ञाखनेकविषया- खिदमव्याप्तमिति परास्तम्‌ ॥ नन्वतिसवेस्य गणे पाठाभावात्‌ ime? विगेश्यासन्निधानेन तदम्तविधेरभावाचच कथमेव प्रात्षिरत श्राह मङाभाष्यप्रदोपोद्योतः | 8०९ (क, १। पा. QI आचा. €) ( सर्वादौनि सवंगामानि । १। ui 281) प्रयोजनमिति । क) azeed विग्ेव्यमादाय तदन्तविधिरिति भावः ॥ एतन्तद- न्तविधिफखत्वेन “परमस” इत्धस्योपन्यासः कचिदृ्यते ख fee: | “qa” दइत्यादावङ्गविग्रेषणत्मूलकतदन्तविधिनासिद्ध- वात्‌ । खमे भावे तु विडितविगरेषएमिति बोध्यम्‌ ॥ यथेति । कै) यथया तत्‌ ने निघातविधायक वाक्यभेदेन पाटविग्रेषणं च arena: ॥ यदि “श्रविग्रेषेण” care सर्वकार्य्यायं मित्यर्ध- सदिं “Aare विषेण च” रृव्युत्तरगन्थासङ्गतिरत श्राह fa यत्‌ सर्वेषामिति । कक) यद्यपि स्नायाश्चपि न सवेषां are उभभवदादावसन्भवात्‌ | तथाणयन्तमेणानाश्रयफेन विधौयमानं कार्यमिति acer बोध्यः ॥ नं सन्निवेशेति | न सामान्यविगरेषसन्निषेश्रापेचमित्यथः ॥ श विशेषेणेति | (क) संज्ञो पषजमयोर पौत्यथंः ॥ न गणेति। (क) न गणपटितल्वाकारेष्ेत्ययः ॥ भाय्ये सर्वादौनाम्‌ । (भा) तदनाग्धेलानां त्यदादिप्रश्तोनाम्‌ ॥ ९अ०।१ार।२.९०२। 8४ ate महाभच्थप्रदौपो द्योतः | ( सर्वादीनि सर्वनामानि । १। ९। R91) (ख. ९। प्रा. १। खा. ६) MAMA | (मा): श्रागन्तथीपलदितत्यदारौनाभित्यादिशरूपेणव्य्ः ॥ किं प्रयोजनमिति । (भा) क्ष प्रयोजनमित्यथः ॥ | असन्नायामिति । (भा) योगविभागो was aerate तस्य जसि विभाषा विधा- यकलादिति बोध्यम्‌ ॥ “खमन्नातिः इत्यादावपौ दमतुवन्तत इति न दोषः ॥ सर्वादौनीत्येवं यानीति | (भा) सर्वादौनि शब्दरूपाणि इत्येवं सवं विश्चत्यादिक्रमेण यानि पश्च विंश्दनुक्रान्तानि तानोत्ययैः ॥ प्रत्याख्यायते इति । (भा) स्त परत्ययप्रकरणसमपि BI AMAIA HATA परिभाषारूप ज्ञातव्यमिति भावः ॥ नन्विति । कक) श्नन्यया समासप्रत्ययविधौ तदन्तविधिप्रतिषेधात्‌ खुद्यमाणदेव प्रातिपदिकात्‌ स्यात्‌ । प्रत्ययग्रदएे च प्रत्ययय्हणएपरिभाषया प्रत्य- याम्तादेव Brea तु तदन्लादिति प्रावः ॥ waa चोत्तर तदन्त- विधौ ज्ञापिते coast निषेधात्‌ प्रधान एव स फलवानिति परधानेनेव्यक्म्‌ ॥ ` [य मषामाच्यप्रदौपोद्योवः । ४११ (a Ql oT AI घा. ई) ( सर्वादौनि सवेमामानि | ९। १। R91) कोम्भकारेय इति । क) श्रणन्तवेन कारशब्दादेवडो पि कारौग्रब्दस्येव स्तौप्रत्ययान्ततचा तत एव Wp ढकि तस्येव ठक्यङ्गलारद्द्धिः स्याट्‌ म कम्भ- देति भावः ॥ तदन्तविधौ तु समुदायात्‌ डपि तत एव ठकि घमुदायस्ाङ्गलात्‌ «game दद्धिः सिध्यति aq agaed गतिकारकपूवैस्यापि ग्रहणा त्दन्तविष्यभावेऽपि कौमकारोयः सिद्धोऽत श्रा न चेति । क) छत एव गरणे सा न तु ृदङृट्गरहणे दति भावः ॥ नैतदस्तौति । क) न च कदाचित्‌ कारौग्रब्दादयपि स्यात्‌ । कुग्मेनेकार्थोश्डितस्य निष्कु्यापत्येनान्वयाभावात्‌ ॥ नन्वेवं gatas sta न स्यात्‌ । ङ्न कार्यो श्तस्याणन्तस्य केवलस्य स्तोलेनायो गात्‌ | श्रत एव सूचारम्मेन कदादिदपि कारश्ब्दाद्‌ ङोप्‌ । यस्य चं fafuee wtaa योगो न तदणन्तमिति चेन्न । \श्रमहत्‌पूष्व- ग्रहणेन तदन्त्रदणज्ञापनात्‌ । न चेवं बहकुरूचरत्याद्‌ावतिप्रङ्ग- वारणायायं नियेधोऽपि सायक दूति वाच्यम्‌ । \“टिङ्ढाणंञ्‌? दत्यादौ उपात्तस्य टिद्‌ादेरेव wiaa विग्रेषणेना रोषात्‌ । ya ~+, ९ मूदराचामष्त्‌पूर्वा । वा । इदच्चाम त पवैग्रहणेन । अजाद्यतद्ाप्‌ | ४।९।४। Taq सचस्थ aang | | RHE पा९।२९५। arr Awa atata | ( सर्वादौनि सवेनामानि | ९। ti २७। ) (अ. ९। प्रा. Rie) जोपान्तं तदन्तं च alan विशेव्यते न्तर चोपान्तमेवेव्यच् व्या wana शरणमिति वदन्ति ॥ परे तू “प्रत्याख्यायते” इत्यस्य वान्तिकषृतेति शेषः । श्रनुप- स्जनयदएमनर्यकं प्रातिपदिकेन तदन्तविधिप्रतिषेधादिति fe ay वार्तिकं तद्रोत्यास्य तेन शिद्धिरित्याग्रयः। श्रनुपषजेमादिति किमथं बह्कढुरचरा तदन्तविधिना प्राप्रोति । अत eat पठति श्रनुपसजंमग्रदणमनथंकमिति तज भाग्यृदवतारणएनाचरत्यभाग्येणए च त्य वा्निकषटत्‌सिद्धान्तलप्रतौतेः । यत्त तदुत्तरं वचमदयं ज्ञाप- कन्तु yay तदम्तताप्रतिषेधस्या तिधोवरौ । gesagt ar- , ऽऽपिश्लाब्राद्भणणो ति त्लाचाय्येदे णोयस्य । तचाद्यस्य gaa ae- न्तता प्रतिषेधेऽपि उत्तर तदन्तविध्यभात्रेन बहकुरुचरा दावप्रा- ध्यास सायक्यानुपपादनान्तद्‌क्रिवम्‌ । we त्‌ स्ियामित्यस्या- खिग्रेषणएलवात्‌ faat atsfafea इत्यादिना भाग्य एव दूषितम्‌ तेना्यस्येव वान्तिकशत्‌ सिद्धान्तलं बो धितम्‌ । इदं तरिं प्रयोजनम्‌ प्रधानेन तदन्तविष्ययेमिति तु aa भाग्यता खयं सूजप्रयोजनमु- त्रमिति म विरोधः श्रयं fe तजर भायाश्रयः | अरुपखजन- स्तो प्रद्यये तदादि नियमाभावेऽपि कदाचित्‌ कारोगश्रब्दादपि खा- दिति पचे इम्भकारेय carota: । यदुक्त ङमनेत्यादि तन्तु च्छम्‌ | निष्वुवयापल्येनेकार्योभावाभावेऽपि समुदायनेकार्थोभावेऽव- यवेनापि तस्येव सत्वात्‌ सामर्थ्थाचतेः। विगिष्टसम्न्ध्यपत्ये विगरेष्य- खम्बन्धस्याव्याहतेश्च | श्रनमिधानेन प्रत्याख्यानं तु न चमत्कार कारि । wa एव परमगाग्येरूापत्यमित्यथं तदेकरे शगाग्येशरन्दात्‌ HUTA! | ४९१४ (qt पा. ६। खा. द ) ( सर्वादौनि सवेनामानि | १। १। २७। ) qaqa परमगाग्यायफ इति ““ष्येनविभिरि”ति शने माये उदा- इतमिति aaa निरूपचिव्यामः । ग च तदन्तविधावपि व्यपदे- fragt केवलादपि Bq gate: । श्रनुपषजेनादिल्येतत्‌ षा- aaa व्यपे शिवद्धावाप्रन्तेः | मुख्यव्यपदेशिनोऽभावे एव तदति- देमरृत्तेश्च । न च स्तौप्रव्ययेषु तदा दि नियमाभावेन कारोग्न्द- सखापि स्तौप्रत्ययाग्तवानपायान्तस्मादपि कदाचिद्‌ ढक्‌ स्यादेवेति वाच्यम्‌ । यतः प्रत्यययदहए दति नियमेनाधिकखेव व्याटत्तिन नयनस्य | WETTER: | एरपत्यमित्य्थे “यजिजोश्च' दति फको- aaa | एवं च॒ तन्निषेभेनानेन तस्येव संग्रहो ABATE यन्य | अयमयिकारोऽयजार्थं ज्ञापक इत्याहः ॥ | एकपदवे उदेश्वविधेयभा वानुपपन्तेराइ सुपाम्‌ इति ॥ (मा) चश्च श्चदिति (भा) श्रव श्र इति लुप्तपचम्यन्तन्तदा अकारादिति॥ क) “श्रकारान्तादिति' भाग्ये श्रन्तग्रहणं तु फलितायेपर यथा- कथञ्चिद्‌ भ त्वर तदन्तविधिरिति भ्रमितयम्‌ | विश्रेव्यासन्निधा- नात्‌ । प्रायेण भायेऽपि “श्रकाराद्‌ श्रकारात्‌ कारौ" श्तयेव पाठः | गेषेशो पस्यानयलो पतप विधानो त्तर मकारात्‌ परत्वसम- वादा विधौयत इति ॥ क) ९ खर । पारद ञ२॥ RAs पार Tred ete मशामाष्यप्रदौपोद्योवः। ( सर्वादौनि सवंगामानि । १। ९। २५५) (ख. १। पा. ९। आ. ६) तदुक्तं भाये शष्यमाणाविति ॥ (भा) अरपरिहृतमेवेति । क) एवं चेतदपरितोषाद्धाे पक्चान्तरमिति भाव इति केचित्‌ | परे तु दरदं समाधानं सर्वाद्यानन्तय्यैकार्ययायमप्रतिषेधो वक्रय दृतय weave उतरादिविषये त्य प्रधानेऽपि तदन्तेऽप्रदेत्तिरिति बि- गरेषं॑बो धर्वसतदारकयु्येदोपसजनेऽपि व्याठत्तिरित्येवं रीत्या तत्‌ पलकत्वाभावमुपसजेनप्रतिषेधस्य बोधयितुमेकदे ोपच्चान्तरमाह Safa | (भा) my समाधानं दयं तु साधारणमित्याः ॥ “खाषेद्रारेण'' दद्याद वि्ररणं ^तदथंगतेत्यादि” ॥ | द्यमाणविभक्तेरिति (मा) सम्बन्धसामान्ये षष्ठो तेन विभक्तौ विभौ यमानत्यदाद्यलस्यापि संग्रह दरति भावः ॥ “Cama” दति eat पञ्चमोति मन्वानः शते यदेवमिति | “aa? | “agra: daar” cata विदहितश्य ॥ कणौति । क) भ कमि ते Wa एव Sea) न प्रहृतिः ख च शावेऽव- दरति षट्लाभावात्‌ ततः परस्य जसो न शुगित्यथेः yay Te ॥ ` शारः i EE + ~ ~ --- LTO ARs २ SHIT संक्ञासङ्ककवाध्ययनेषु । ५। ९।५८॥ Td 7 महामा्थप्रदोपोद्योतः 1 ४१५ (अ. UAT UL खा. €) ( सर्वादीनि सवेनामानि । १। १। Re 1) gym षड्भ्यः परयोः प्रत्यासत्या षडयेगतसह्याभिधायिनोशे - fad दति भावः ॥ “aug” इत्यादिसिष्यतौत्यन्त्रन्धोऽज पुन- am: | श्रनुपदमये वच्यमाणएलात्‌ ॥ परे तु ““गरद्यमा णएविभक्ररि” au ग्द्यमाणणदिहितविभक्ेरित्येवाथेः । श्रद्‌डविषयमेतत्‌ | कतरान्तस्यानमिधानमभिप्रेत्य aes was दत्यभिप्र्य वा। तु्छन्यायात्‌ “षड्भ्य दत्यचापि विहितविगेषणएमेवेति तचाति way wea “ष्यध्ेवभिति"। परमपश्चत्यादेलीके गणनायां व्यवद्ाराभावेन्‌ षरत्वाभाव दूति लुगप्राक्चिरिति wa: षद्चाप्रकार कसद्येय विगेग्यकबोधजनकल्वेन विश्िष्टस्या पि wares गणएनायास्मसिद्धानामेवः सद्यावाचिनां यदणएमित्यच न मानमित्य- त्तरम्‌ । पञ्चम्यन्तस्य तवद्‌ क्रसम्बन्धेन विभक्न्वयो दुरुपपादः । श्रा- दत्तौ मानाभावख्च | एय्‌ प्रधान" इत्यस्य तदभिमतषड्प्रधा- नोऽतः समुदायोऽपि wets xe ॥ षष्यन्तस्यलेऽपि विहितलसम्बन्धेनान्वयः" दत्य श्येना शङते aw तद्होति॥ (भा) वेषभ्यसुपपादयन्‌ स्ाश्रयमाद | “दृह तावद्‌” दत्धादिनेति WANA: ॥ भात्‌ कटति । कै) पव" स्ता ङ्गमिति भावः ॥ वादो uaa RAS । २ प्रसिद्धानामेवेह । क ॥ aie एष TAS: | AT ॥ दायोऽपि षट्‌ संज इत्यथः । क । द ॥ [ इ्याश्येन UPA | RE ------ ee ce ee ard म्ाभाच्यप्रदोपोद्योवः | ( सर्वादीनि सवेनामानि । १। ९। २७ 1) (ख. ९। पा. ९। घा, ६) अङ्गार्थेति | क) रतशष्देाङ्गम्‌ ॥ एतथापौ ति awe तच्छ्द मिहं wea fer- परामश्रौऽपि माऽव्यवडितस्य SATE amarante ॥ क) छर्थद्ारकमिति | कक) ङतरादिभ्यो विहितौ योऽर्थस्तत्‌प्रतिषादकखमो रित्यथेः। तदथ- कप्रह्ययविधानेऽर्चस्यापि विधानमस्तौत्यभिमामः ॥ “'डतरादिष्व" cae wala त्‌ भिल्ञविभक्तिलादिति भाव्यविरोधः ॥ परो त्‌ विधानस्य सवेयानाश्रयरेना्द्वारकं विधानमाश्रयितयमिति ख्ग्र न्धविरोधस्तसमाद्‌ विहितविगेषणमिति यथाश्रुतमेव भाव्यम्‌ परम- कतरद्‌ दत्यचादडादेपे न भावान्तरं मानमस्ति | प्रहतभायं त्‌ विपरैतन्तदभावबोधकमेवेति प्रामाणिकाः ॥ त्यदादिप्रशतिक- विभक्षा वित्य मला wea यदेवमिति ॥ (भा) उक्रा श्येना त्यदादिप्रधान इति । (भ) Rggeg” दति सजे “omit भिस एम्‌” इत्यादौ ““विविभ- क १ श्वदड्डतरादिभ्यः पञ्चभ्यः । ७ ।९।२५॥ RHC mslari BHO Mmreigen 8 खनुच्यमाने wat भिस Tanatiaa इति पश्च्यद्गस्येति स्मान ast aaa * विविमक्छित्वादत दति wey विग्रेषयितुम्‌ । भा-६। Bich * faufwony । इति पाढोष्यख्ि ॥ महामाच्यपेपोद्योवः । ers (शच. UT ९। खा. ई) ( सर्वादौनि सवेनामानि । ९। ९। ₹७। ) करिलाट्‌” असम्बन्धमाशरद्धाङ्गनिमित्तं यो भिस्‌ इति सम्बन्धं वच्छ ति । तेन न्यायेनाचापि सम्बन्धस्भवादियमेकदेगशयक्तिस्तस्माशच्छा- नुमारात्‌ “षड्भ्यो” “डतरादिभ्च दति qaqa विदितविशेषणं भाग्यसन्मतं तस्यार्थस्य लच्छयविरोधेन भाव्यहृता दुषणाकरणादि- ars: ॥ भाग्ये श्रकार विषयेऽपि समाधानं वक्तुमाद zefa ॥ (भा) इदतावदिति । (मा) MANTA तच तच तथा तथा व्याख्याने ana “श्र ङस्य"? “fant” दूत्यादेशचाङ्गार्थगताथप्रतिपादकविभक्ा वित्याद्यथेः। quay तयान्वयस्य दूपपादलादिति भावः ॥ नञ. समासेऽपौति । क) 'उत्तरपदा्प्रधानवादिति भावः ॥ ^श्रतिकतरद्‌"” Tar Sar चिन््यमेव । waft पके श्रतिसर्वायेत्थादरौ दोष एव a iy ae a Ne ene चः * ~~ ^ ~ — १९ व्ैयाकरुणमते नन्‌समासस्योत्तरपदायंप्राघान्यमेव । नजते भाष्य- कारेण तयेव सिद्धान्तितत्वात्‌। तथाहि । श्चारोपितत्वं ननयेः। AUTH मायामनुष्यमायाग्टगन्याजनिश्राज्रकपटब्राद्यणादिश्रन्देभ्य दव छासोपितो नमिश्यामूलोऽयं ब्राह्मण rad शाब्दबो धपय्येवसाने बराद्यणमिन्न इत्यादिकमाधिकार्थविवर्णं न तु श्ान्दोऽयमथेः। अत एव णलत्तदोरिति Basa समास इति साथकम्‌ ॥ नञ्‌ (२।२। ट्‌ ) इति aa ARBAB Aaa ब्राह्मणलच्तणमाद् तपः श्रतं च योनिशचेयेत दत्राद्य णकार कम्‌ | तपः शताभ्यां यो Stat जानि ब्रन्मण Ta सः। 53 are महाभाध्यप्रदौपीद्यौतः। (सर्वादीनि सवेनामानि | १।९। R91) (ख, १। परा. १। आ. ६) परमसवंत इत्या दिसिद्धये तदन्तस्यापि सवंनामल्ावश्यकलेन as. मातरो विहितस्य ड. रू द्त्यथेऽपि सभावस्य दुर्वारलात्‌ | श्रतोऽथेकरेश्क्रिरिदं THETA: स्वषाधारणं समाधिमाह भासे अथवा नेद्‌मिति। (भ) “aq च” दत्यादिभिश्च सर्वादिलस्यैव fate प्रयुक्त कार्याभावे पय्येवसछति । ए विकन्पोऽपौत्यमभिमानः॥ ननु सवाध वातच्तकत्वं न प्रवादि ग्ब्दानामित्यसङ्गतमेतदत श्रा सखविषयेति । &) लोकनिरूढृप्रट्तिनिमित्तेन या श्रभिधेया व्यक्रयस्ताः afi- षयः ॥ ननु सर्वादिगणपटितानां शब्दानां wast सर्वाधंकलेन पर्य्यायलाद्‌टथायं ब्याख्यानङ्ग शरोऽत श्रा न तिति ॥ क) नन्वेवं घटादिशन्दानामपि खविषयापेस्वनामलाद्‌ घटाये- त्यादौ समभावाद्यापत्तिरिति चेन्न । ददिधायकेषु सर्वनामगरहण- सामर्थेन wae खप्रटेत्तिनिमिन्ताश्रयविरद्धानेकजातो- यायेबोधकानामेव स्वेनामपदेन ग्रहणात्‌ । एतदेव ध्वनयितुं “स्वेषां नामानोति"' बह्व चनान्तपूवपदको विग्रहो द्॒रिंतो भाये। भाष्ये संज्नोपसजने चेति । (भा) संज्ञा लेकद्रव्यनिष्ठतलान्न सर्वेषां नाम उपसजनमपि पदान्तराथ- १ अर. । परार wary २ “भाष्ये इति नास्ति क पुस्तके | मष्टामाष्यप्रदौपोद्योतः। ४९९ (अ. १ धा. १। खा. द) (सर्वादीनि सवेनामानि । १। tt २७ ।) षं्ष्टाथंटन्तिलान्न प्राधान्येन स्वेषामुप्थापकं नाम पदसारस्येम तयैव लाभादित्यथेः ॥ \उपसजेनांगे “fang” इत्यस्य fanaa can ॥ भाव्ये “एतेषां चापौति” दूषण्णन्तरम्‌ ॥ “एतेषां afa 1 घटादिगशब्दानामपि ॥ “एकैकस्य” । तस्य तस्यापि ॥ “qq विषयः” । सर्वाद्ययौ विषयः ॥ “तस्िस्तस्मिन्‌ विषये” 1 मर्वाद्यर्थशूपे विषये ॥ “at यः wee” | घटादिग्रब्दो ava ॥ “तस्य तस्य" । घटादि शब्दस्य सर्वाद्यं वन्तमानस्येत्यचराथंः ti तद्याच | ततश्चेति | पदेः पदार्यानमिधायाऽऽकाङ्गग दि मूलकश्रक्रिवश्रात्‌ सं्टष्टवा- क्याप्रतौ तिजन्यते दत्यमिदहितान्वयवार्‌ wea नन्विति । (के) शणद्रयादिषमुदायात्मके वस्तुनि प्रतिनियता ये भागाः प्रटत्ति- निभित्ताख्यास्तद्‌ भिभिवेशिलात्तदा चकला च्छन्दानामित्यथेः॥ योग्ये- तरान्विते पदानां wa: खार्थवत्‌पदान्तराथाऽपि खवाच्य दत्य- विताभिधानमाञचित्य परिदरति aafa ॥ क) “mage? । क्रोडो कारः ॥ “न प्रतिपद्यत” । निशविततयति गरेषः ॥ रूपसादश्यादिति। (के) श्रोदनव्यतिरिक्राथान्वययोग्यस्वग्रब्दरूपस्य तुल्यलादिव्यचैः ॥ ee ९ उपसनेनांगे इवधारुभ्य “sae” दत्यन्तं नास्तिक पुस्तके ॥ ४२० महाभाच्यप्रदोपोद्योतः | (सर्वादौनि सवेनामामि । १। १। R91) (ख, ९। पा. UL आ. ६) ““तत्मरतिपत्ययम्‌"' | निद्धारितविगेषप्रतिपष्ययम्‌ ॥ ‘aot त्‌ परे पटैकदिशप्रयोगवत्‌ यदा सवेस्िश्नोदने इति वाक्ये प्रयोक्षे शरोदने दति वाक्येकरेः प्रयुज्यते प्रकरणाच्च तत एव पदान्तादू- शवाक्याथेवो se दति Wena: | यथया च पद्श्रक्नि- काले पदटैकदेशस्यापि तज शक्रिगह दति प्श्रा्यां केयरेनो- क्रम्‌ ॥ तया वैयाकरणमते विग्रेषणविगशरेव्यभावे वाक्यस्य ग्रश्षद्गो- कारण तच तन्तत्पदार्थालिङ्गिते समुदितस्य श्रकरिग्रहकालेऽवयव- ग्तेकेकपदस्यापि तच शक्रि्रहेरेकेकपदादपि तादृग्विशिष्टाय योध दृति “cman” इति सुते भाग्ये ध्वनितम्‌ । श्राकाङ्गावा- दान्ते च मन्नूषायां निरूपितमित्याङः ॥ अतिप्रसङ्ग उट्‌भावित इति । क) म च “ada: खे" त्यादौ “सर्वादेः के" cada ष्‌ चाणि सन्विति न श्खार्दिषु दोषः । श्रपाणिनोयलापन्तेः। ara “एवं तद्युभयमिनि" ॥ सहेति । क) एकेकस्यो दश्यत विधेयत्वसत्वात्सा हत्य विवच्वाऽभाव Taye ॥ श्रथ दयो धेच्छया एकस्य सषटद्‌ चारण मिदतन््रम्‌ ॥ WAST तन्त्रेण बो्टबोधस्तु युनरनुमन्धानेनेत्या श्यना srefaafa । क) mafia: ॥ ~ ~~ ~ ------ ~ ~~ = ^~ ~ १ प्ररेतु।क॥ रषषर LUT cole ऋऽ | पार Tres i न~ कका कन mene A महाभाष्यप्रदौपोद्योतः। ४२९ (कअ. ९। पा. ६। ऋ, ई) ( सर्वादीनि सवेनामानि । ९ १। २७। ) प्रत्याख्यातमिति । क) लो किकप्रथो गा क्गतेन facades: ॥ प्रसिङ्प्ररत्तिनिमित्तेति । कै) तच सर्वगरन्दस्य यावत्वम्‌ । इदमुपलक्षणम्‌ । श्रनेकायसाधा- रणएणरज्िग्रदसदकारेण ख विषयाणां सरवेषामर्थानां प्राधान्येन बोध- कलं सवंनामल्मित्यस्याथस्य ॥ सखरूपमाबोपकारौति। ककत) खरूपमाचगप्रटत्ति निमित्तक इत्यथः ॥ अतिक्रान्ताथेविश्चेषणतामिति । क) एवं च प्राधान्येन न सर्वा्पद्यापकलमिति भावः । | HRA aria तु स्री पस्थापकल्वमेव नेति बोध्यम्‌ ॥ ara अथ वा मदतोति। (भ) श्रयं भावः अनेकार्यसाधारणश्रक्रियरसदहकारतः प्राधान्येन खविषयधर्वायौ पश्थितिजनकत्वसमानाधिकर एसवना मपदवन्तम बो- धकमहासंन्नया तादृगशसर्वादौनामेव गणऽनुकरणम्‌ । तच संन्ना- UGA: GE एव । उपसजेनस्यापि न प्राघान्येन तदु पस्याप- कलम्‌ | नामपदखार खेन तयेव लाभात्‌ । उपसजेनं हि इतर- विगरेषणतयेव खा छीपस्थापकम्‌ । सर्वादौनि तदन्तानि च aate- वाचकलसखमाना धिकरणसर्वनामपदवन्तोत्यथंः सूचस्य । ACA च तत्रधानसमासे शअ्रवयबोयतादृश्रशक्रिसहकारेण खविषयसवबोध- कलं विगरे्तयाऽस्येवेति दिक्‌ ॥ ४२२ मद्ाभाष्यप्रदोपोद्योतः। ( सर्वाटीनि सवेनामानि । १। १। २७।} (व्य. ९। पा. ti अआ. ६) ततोऽपि लघौयो नामेति । & संनत्ययः। तन्नाम Sa यतोऽन्यजल्ञघुतरः नास्तौत्यन्वयो भाये। यदा “संज्ञा च नाम दति पर्य्यायप्रदश्रनम्‌ ) तच्च यतो नान्य छो यस्तत्‌ । एवं च संज्ञायां eda: ग्ब्दव्यवदहाराज्ञधोयस्तं सिद्धम्‌ ॥ “लघ्वयम्‌' tare लाघवेन शास्त्प्रटत्यर्थं मिल्यर्धः | AUG नाम योगरूढं ततर योगार्थ रच्छं रवान्यनिय- मात्‌ यग्‌ उदृश्येनानन्वयात्‌ कथं सर्वाथेवाचकानमेव dea श्राह अनुमोयत इति ॥ कक) नूनमेतानौति। कर) गणपटितानौत्यथेः ॥ भाषे अथोभस्येति । (भा) उभयत Talequanequisaa सिद्धेरिति भावः ॥ 'दिवचनविषयत्वाद्‌ (भ) दरति भावस द्विवचने एवोभग्ब्दः साधु रित्यथेः | दिवच- want च टत्तिविषय वेत्याश्रयेन कंयटेन ““टत्तिविषये" TORT ॥ क इदानोमिति। (भ श्रस्योभश्ब्दस्यायग्रतिपादकः कः शब्दोऽन्यच तसिला दि विषये ~~~ ~~~ - -----~------ ~~ -------------- ~ -- ~~~ ~ १ “'हिवचनविषयत्वादिति भाष्यस्य sary “दिवचनामाते मवनौ- ar” इत्यन्तं नास्ति क +ग + द्र Was | मद माथ्यप्रदौपौ द्योतः | ark (a. ९। पा. ९। खा, ६) ( सर्वादीनि सवंनामानि । १। ९। 291) दविवदनाभावे भवतौत्ययैः॥ ननु टावन्ते \ “सवनाः BNE” दत्या- च॒न्यसर्वनामका व्थेषम्भवोऽस्येवेत्यत श्राह टाब्‌ विषयत्वमपौति । (कै) “"श्रन्याऽभाव इत्यत्र डहेतुलेनोपपादानादिति भावः । एवं une: केवलद्धिवचनविषयष्टापसहितदिवचनविषयो वेत्यथेः दति टाब्‌यदणमनुवाद मात्र नापूवंमिति तातृपय्येम्‌ ॥ द्विवचन aq विषयत उपपत्तिमाद asta | क) “४द्धिचिभ्या मिति सूचस्थवेत्यस्याखरि तवादे वाऽननुदत्तौ तयप्‌ स्यानिकवेनाऽयचस्तदिकल्येनेव वाक्यसिद्धौ फलाभावेन मदावि- भाषाया श्रप्यसम्बन्धसिद्धौ प्रत्ययान्तरल्रपे afaent दोषाश्च नित्ययदणं योगविभागेन खायिकाऽनादे ण्ब्धतायच्‌ प्रत्ययान्तर वि- , धायकमिति भावः । श्रव च faze वाच्याथविरोधादिक- ल्पाऽननुटृत्तिः | श्रयम्याद्युद्‌ात्त एव | प्रत्ययसम्नन्धो दान्तय्दणण- नुटत्तेः ॥ इत्तिविषये इति । के) श्रत एव “gat साभ्यासस्य" दति farm: सङ्गच्छते । दृद च सुच योगविभागय्येष्ट सिद्ययेलार्‌ उभाविति निद गाच “उभयो- न a ee SE ९अ७।पा३। स११४॥ र हेतुतवेनोपादानात्‌ WIT ड्‌ ॥ ९ र्वं चौभयश्रब्दः। क । RIT 9 दिचिभ्यां तयस्यायज्वा ।५।२।४३२॥ ५अर<८।पा४। Arr il ४२४ महाभाष्यप्रदोपोदयोतः। (सर्वादीनि सर्वनामानि | १। {i २७।) (ख. ९। पा. Rl श्रा. ६) (न्येति afters दिवचनाश्रवएं aa ada wate नान्य तेन नाति प्रसङ्गः ॥ उभयोऽन्यच्रंति । (भा) स्डिवचन विषयलाऽमावसम्भावनायाभिति भावः। लब्िषये लका विषयवापदारान्न दौषः । सम्भावनानिवेश्राचोर्भगर्दय पाठाभावेऽणभयत इत्यादिसिद्धिः । अन्यथा उभयान्तसिलादेः ata दिवदनप्य लुगभावे तदविषयस्येव स्वेनायजनाप- | नावुभयत दृत्याद्यषिद्धिः । मम तु यद्य" तसिल्लादिः स्यात्‌ तहि anfa स्यादिति सम्भावमया विषयाभाव सश्भावनाऽस्ेवेति न दोषः | इदमेव ध्वनयितुं विषयपदमुपात्तम्‌ । ५“उभयो ऽन्यत्”ति वार्भिके उभयग्रब्देन खार्थिंकाऽयजन्तस्यावयवाथंकायजन्तस्य च ग्रहणमिति भावः ॥ रूपे इति । (के) नन्वकचि sum तदिशिष्टस्य गहणादुःभकाववयवौ थस्येत्ययं guna मणिरिति प्रयोगः fagfa के तु नेति फले विग्रेषः we: । एवमन्ञातोभयोघेट equate उभकयघट दति १ ““हिवचनविषयत्वादिति भाष्यस्य"! sate “दिवचनामावे भवनो ae” दइत्यन्तमचास्ति। क । ग | दर पुस्तके ॥ 2 दिवचनत्वाभावसम्भावमायामिति भावः। क | ३ चोभस्य पाठाभावे | क । चोभयस्य पाठाभावे | द्र ॥ a तसिलादि स्यात्‌ ।क।ग। द्‌ ॥ ५ उभयोदति।क।ग।इ॥ द उभयकाववयवौ | क । ग | © उभयघट दरति eGR । क । उभकघट इति THI TIT ॥ मद्ाभाष्यप्दौपौद्योतः। ४२५ (ख. १। पा. ९। सा. ६) (सर्वारोनि सवेनामानि । ti १। 291) रूपम्‌ । के wate उभयकघट इति स्यादितिष्ूपे विशेषः स्पष्ट एवेति चेन्न । भा्यप्रामाष्टेनाऽनमिधानात्‌ । श्रत एव रिण "उभयो ऽन्यत्रेति वानिकमूलभ्रतम्‌ 'उभयग्रब्दस्य द्विवचनं टाप्‌ च लोपश्च यस्येति याकरण्णन्तर सूचमुदादइतम्‌ | तन्मते wat प्रयो- गाणामभावः We एवेति बोध्यम्‌" ॥ स्वरे चेति । कर) चित्‌स्वरप्रत्ययस्वरागभ्यासुभयचापि श्रन्तोदात्तवस्येव सिद्धेरिति भावः ॥ र^उभकाभ्याम्‌” दत्यादिः “वचनाद्‌ दत्यन्तोयन्धः afan: । पुनरग्रे दशेनात्‌ ॥ Waa इति । क) विषयग्रब्दलभ्योऽयमथः । aA च Ae भावरूपा TUNA AAT ॥ "व्यवधानादिति। कके) दवचन विषयत्स्याव्यवडितस्येव निवेशरादित्ययः ॥ *"उभवटा- वित्यादौ व्वदितदिवचनपरस्य साधुत्ववारणाय कं विषये इति । क) ९ उभयस्य दिवचनं टाप्‌ लोप | कं । उभयस्य aE ॥ ad > ~~ २ अव कयटेऽखस्ि॥ द साक्ताद्‌ भावरूपादौ। ci “्यादेग्रदारवेचन्यत्‌” इति नास्ति ड्‌ पुस्तके |) ५ ॥ 1 8 'व्वधानादिति' इत्यारभ्य “suaetfaater’ इत्यन्तं नास्ति = पुश्तके ॥ ५ उभयघलो। क । ग॥ He ard AC ाभाष्यप्ररोषोद्योवः। ( सर्वादौनि सवेनामानि | १। ९। 281) ( अ, ९। पा, ९। आ. ६) एवं चेतदश्माकरणलाघवार्यमुभशब्दपाठट दति भावः ॥ wa रवमाष्यपौति । (भना) टापा यवधानादिति भावः ॥ अन्तरेणापौति। (भ) Ad तदिशिष्टस्यान्तवद्धावेनोभण्न्दलमिति भावः ॥ श्रावन्ता- देकवचनाद्यापत्निस्ठनेत्याइ्‌ खाथिकत्वादिति । @) एवं च तत एकवचनादौ दिवचनविषयतं कथमिति न वक्त व्यमिति भावः ॥ “fa वक्र्यमेतद्‌” दत्यादिः “श्रन्तादिवद्धावेन" दत्यन्तोऽपाटः | “श्रवचनादापि" इत्यस्य वक्रव्यलाभावेन “कि वक्र्यम्‌” दति प्रश्रासङ्गतेः। तथा भ्रममूलकौ वा wa द्रति बोध्यम्‌ ॥ wate । क) छचिमाऽकनिमन्यायस्य तु नेह प्रटृन्तिस्तःस्येह ग्रा स्तेऽनाश्रयणसय संख्यासंन्नादूचे wa wa) we लोकसिद्धव्यवस्थाबो धकत्वेन तच न्यायाप्रत्तेखेति भावः ॥ ननूभकावितिवर्‌ उभत द्रत्याद्यपि प्रसज्येतेत्यत श्राह उभयत इत्यादि । क्र) तयोरव्ययत्नेन विभक्षन्तो यखायिंकवेन चाधिकरणपादानश्र- किषविशेष्यकबो धजनकत्वात्‌ | दि वचनं च संख्याप्रकारकसष्येयवि- न~~ LAM IRAE २ भाष्योक्तेः। क॥ मदाभाव्यप्रदो पैद्योतः। ४२७ (ख. ti पा, Xl आ, ई) ( सर्वादौनि सवेनामानि । १। ९। 291) गरेयकबोधजनकल्म्‌ ॥ ““धश्रभेद्‌ विषयः" । टत्तिविषयः ॥ उक्रमथं raya ब्यृत्पादयति । भाय्े कयं सखाथिंका इति Gr) यतः खार्थिकाः प्रृतितोऽविशिष्टा श्रन्याय विगेव्यकबो धजनका aa: प्रकृति गह्यतेऽनेनेति प्रतियणं तेन प्रङूतिग्तोभश्रब्दयाद- केण दिवचनश्ष्देन ततूप्रृतिकानां खाधिकानां कादौनामपि ग्रदइणमित्यथः | तेमोभयत दत्यादेर््याटत्तिः । “afar त्यनेन शजिमाऽङृजिमन्यायाप्रटत्तिध्वेनिता । दिवचन च टापसा- हर्य्यात्‌प्रत्यय एव गह्यते | एतद यमेव टाबृग्रहणं तेनोभयोर्‌- भावित्यत्र ware भवत्येवायजित्याङ्ः ॥ रवं प्रत्याखात इति । के) किं चाकज्‌माचार्थले उभाव्ययसवेनाज्नामकजित्येव पाठेन fag संज्ञाप्रयोजक गण पाटो ar) सारचय्याच्च संञ्चादिव्याटरत्तिरिति बोध्यम्‌ ॥ इदं त्विति। के) wa “श्रादि” पद्‌ संग्राद्यमिव्यथेः ॥ भावतायनिरिति। ककष) सति we “aarti च दति age ““उदौगश्नां द्धाद्‌” दति फिञ्‌ ॥ १९ उभयत उभयत्रेति चतसोरथयत्वाद्दित्वाऽभिधागसामथ्य ना्लोच- मेदविषय उभयश्रब्द र्व प्रयज्यते THM ॥ २ तेनोभयोरभावभयोभावित्यक्च । क । ग ॥ RECA er! | ७४॥ BAS mri greys aR महाभाव्यप्रदौपोद्योतः | ( विभाषा दिक्समासे asAPt । १। १।२८। ) (a ९। पा. I अ, ६) ‘wazitefa | क्र) “शविष्वग्देवयोखच 2 इति चेन सर्वनाचोऽनुकर्षणादद्यादेः। waaay इति । कै) “र्नित्यं दृद्ेति” मयद्‌ ॥ “भवस्ते” बह्तरौ स्वनाम - स्ययोरिति पूवनिपातः ॥ "भवतष्टगिति । (पा शच्नन्तनिटृत्तये ठ गरहणं तचाऽनुवत्तते इत्यथैः ॥ गुणवचनेति | कै) एकसन्ाधिकरारे सकलप्रातिपदिकविषयरुणएवचनमज्ञाऽतः परा सवेनामरसङेति भावः ॥ षीम विभाषा दिक्समासे बहव्रोहो Hidaka “~ -- ESO ~--र------ रकस्मिन्निति । (क) ४ AA A ९, £ ~ सवत्र Wat प्रतिषेधं विकल्पवयग्ये eqs वा विकल्ये भा- वाभावयोस्तनेव सिद्धात्‌ प्रतिषेधान्थक्यमिति तयोरेक विषय- लासम्भव दृति भावः॥ भाषे दिगुपदिष्टे इति | (मा) ६ भवचुख्द्रति।क।द््‌।ग॥ २अद। पाद्‌) wer, अध ।पाद। ares y 8 अ४। पार२। छ ११५। मदाभाष्यप्रदौपोद्योतः। BRE (अ. १। पा. ९। आ. द ) (विभाषा दिक्समासे asatet । ९। १। २८।) दिक्‌ ग्रब्दोच्चारणेन विहित इत्यथः । बह्नौ हा विति शेषः ॥ या्यधर्मातिदेभे व्यापकधमेस्यायतिर्दे शात्‌समासोऽप्ययमत ATH मुख इति ॥ क) द्क्िणदश्िणस्थे इति । (भा) “mag चे"ति दिवंचन asaifeagrat ॥ नावयवानामिति। जक) ‘Ra aware” इति वद्‌ इन्दे चिक पिते Aaa न । यथपि दन्देऽपि उद्भूता वयवभेद समुदायस्य प्राधान्येन तं प्रति बड््रौडहेरिव दन्दस्य गुणएलेन तदप्रापरैरयमेवोचितस्तथापि त्यदादोनां दन्दाभावे- नादन्ते काकचोरविगरेषेण फलाभावात्‌ । श्रन्यपय्यायलच्छन्द्स्य सवेनामतरे न मानम्‌ | बडसस्मतल्वात्‌ । गणे तत्‌ ase “fa भाषा जसि" दत्यस्याऽसङ्गतेखेति भावः । एवं चदं सू्मुपसजेन- प्रतिषेधानुवादकमेव चृता तद्‌नुभ्यपगमाद्वा Ba तत्‌ | श्रत एव कु मयुर्या वित्या दावु पसजनखवार णाय “ame ने"ति वचनमा- wy ““गोख्ियोः” इति aa aa इति बोध्यम्‌ i पुब्बह्नाव इति । क) दरदं fara । माचग्रहणेन सिद्धेः ॥ ननु यया बहत्रोदौ CAT Ue) Ae पौड़ायां aaa दे स्तो बङ्धत्रोदिवच॥ रअर।पा९। TRE I RACIAL Taro ~s = = ae £ इन्दे च (वा) इन्दे च प्रतिषेधो amar | कुकतुटमयय्था | गोच्तियो- waaay (१।२। ४८ ) एतत्‌ सचस्थवात्तिकं agra च ॥ MALLU) Vet ४३० ASTANA: | | ( विभाषा दिकसमासे बङ्कत्री हो | १।१। २८।) (BRA UW श्रा, ९) ददर रेत्यप्राप्रावपौयं wana तथा दग्र “न TER” इत्य- प्रात्नावपौति किमुच्यते नचाप्राके Tala श्राह SAAT इति । (क) एवं च “नचाप्राप्ः इत्यस्य wea “बडत्रोहा वित्यादिः ॥ “ag च" Tae तु ae इत्यादिः ॥ एवं च awAtet सर्वत्र निषेधप्रािदन्दे तु “aes च” दतस्य न सवच प्रापिजेसिविभाषया बाधादिति wa: ti aa: सखविषय इति । क) सौ दिग्‌ बहत्रोहिरित्यथः ॥ न व्याप्त इति। कक) सवौ दिग्‌ इन्द दति गरष ॥ युत्छन्तरमणाह यदि चेति॥ क) भाखे या पूर्वा सोत्तरेति । (भ) यद्यपि वाक्ये यत्तच्छब्दाभ्यासुरेश्यविधेयलं vated । ध्वा पूवेलप्रकारकज्नानविग्रेथा सा प्रषिद्धोत्तरा यच्येत्यर्थात्‌ । एवं चो- mma पूवनिपातः प्राप्रोति तयापि षमासे तदप्रतीत्या र्पूव॑- पदस्य श्नानविगे्यपय्यन्तलचकलेन शणएवाचकलाद्‌ विगेषणलेन पूवनिपात इति बोध्यम्‌ । ६ या पूर्वात्प्रकारकन्ानविरेष्या | क । ग ॥ २ पूर्वां uM Ri AE मश्ामाश्प्रदौपोद्योतः। ७६१ (ख, पा, १ खा. द) (विमाया दिकलमासे SME । QI ६। REI) ‘aq हि दिक्श्ब्दोऽस्तौति । क्त) न च गषय्ररणेमानेकयरहणेन वा fag उभयोपादानेन पुन- विधानद्ारा सवै विगेष विदितलनात्‌ सोऽपि प्रतिपदोक्त: । We faq “Come” cas भाग्ये इति वाच्यम्‌ | AMZ SAT mz, समस्टते इत्येवं विधानकल्पनेऽपि दिक्न्दः समस्यत tea aurea मानाभावेन तच दिक्‌ शब्दाभावादिति भावः ॥ भाषे अवयवमूतस्याऽपौति । (म) प्रधानन्यायेनाश्य न स्यात्‌ । wa रसमूदलं प्रति गुण्लादिति भावः ॥ तदेतदवचवपदेन सूचितम्‌ । समूहावयवलादत्तिपदाथ- सेति बोध्यम्‌ ॥ garnet शटहवाचौति नेकशेषः । श्रन्तर शब्दस्य स्वैनामवेऽपि परनिपातो *राजरन्तादित्वादोध्यः ॥ ९ श्यालेगटा दनसुद्धापितविवरुणपुस्तके (तत्र दिक श्ब्दो;स्तोति) इति qiatsfa । वस्तुतः “fe” शब्दघटित खव पाठोचितः। ase UHRA तया दृष्टत्वात्‌ ॥ र प्रे षवचनात्त योऽसौ प्रत्यारम्भात्‌ छतो बहुत्रीहिः । तस्मात्‌ सिद्यति तस्मिन्‌ प्रधानतो वा यतो fe ye i यस्मात्‌ “रेषो asatfe” (२।२।२द्‌ ) द्रति fag “अनेक- मन्यपदार्ये (R121 238) द्याह तेन प्रतिपदं भवति । अखन्म- ea: समानाधिकरणजातौययोः (¢1 818) इत्र भगवता मदाभाष्यकारेणोक्तम्‌ Il इ अस्य समूद । ai TEI ¢ MUA द्‌ Rl ४२२ मद्धाभाष्यप्रदोपो दयोतः | | (न बङ्धत्रीद्धौ । UU २९।) (च. ९। पा. tae) | तन्मते नेति | &) fa चावयवयोः सवंनामलेऽपि दन्दस्य तत्वाभावेन सवेना- सरोऽविदितलाव्नसो न दोष cantar भाग्यम्‌ ॥ न वह्रोदो। १।१।२६॥ : et QQ QQ 00000 नियमः कथमिति । क) aera श्रपि तेन पू्रेनिपातविधानादिति भावः ॥ प्राप्ते इति । क) “"सप्नमो विगरेषणे” दत्यनेन ॥ न चेवं afia संव्यागरहणं व्यथे विग्रेषएत्वादेव तस्य पूरवैनिपातप्राभ्ेरिति वाचम्‌ । परिच्छे दकल्ररूपविग्रेषणएताया श्रन्यच्रापि सम्भवात्‌ ॥ भाव्ये टत्तिकारोक्तं सूबायेमाद न खल्वपौति । (भ) शरस्याथस्य यथा लाभस्तथा awd वदिर ङ्गलबयुत्पादनाय “पदान्तरेत्यादि” ॥ “वत्तिपद्‌ाथं विशेषेति" बहौ हिः ॥ बहुप्रौहिणेति । क) ततो वहदिरङ्गषङ्कमो दिनिमित्तकेन निषेधेनेति शेषः ॥ सामान्येनेति । ककत) न लुग्‌विषयमेवेति भावः । उत्तरपदग्रहणं चात्र ज्ञापकम्‌ | ९अ२)।पा२। स्‌ ३५॥ मष्ानाष्यप्रदोपोदयोतः। ४द्‌ (च. । पा. श्रा, द) (न बड्धत्रीदहौ । १। १। २९।) ्रनार्व्तिंसुपा प्रत्ययपरलेनेव सिद्धेरित्यादि ana निरूपयिय्यामः॥ “गोमत्‌ प्रियः ‘kaa लका ^^? दल्डयादि” लोपो बाध्यते । तेन नम्रौ नेति भावः ॥ भाय ननु चेह्ापौति। (भा) गेयधिकरण्येन सम्बन्धाश्रयणसामर्थ्यादन्तरङ्गस्यापि निदरत्तिरि- त्यथः ॥ प्रथमार्थं aaa सामानाधिकरप्येनेव सम्बन्धो न q पिद्यत्यध्याहारेरेत्याश्यनाद अन्यन्यदिति ॥ (मा) अच wif क) बह्नौ रे विभक्त पन्तौ सवनामकाय्येस्मायादिप्राप्तेरिति भावः ॥ तचाऽवयव निषेधसामर्थ्यादन्तरङ्गस्यापि बाघ दति तत्‌ तात्‌पयेम्‌ ॥ ननु एततप्रकरणस्थसप्तमोनिर्देशाः प्रथमार्थं श्रत एव “नदर fa निषेधः समुदायस्यैव । एवं च वाच्यटरत्याऽमर्वाद्यन्तस्य निषेधो न लभ्यत इत्यत Be भाष्ये अयं खल्नपोति । (भ) एतेन “agayer” इत्य वचिको षिते इत्य्यादारेण fag बङ्धत्रौ ददिपदस्य लच्णाव्यथंति परास्तं तद्याचष्ट सचेति । (के) भाग्ये “Vara” एकार्थोभावः । एककारकग्रक्रियोगो वा ne i RS १ इत्यादौ । क। Raed परार । द्‌ ६८॥ ३श्चर।परार। GaAs oo ४३४ महाभा्यपदोपोद्योतः। (न awatet | १। ६। Re!) (ख, ९। पा, १। खा. द ) एकविभक्तिकलं बोध्यम्‌ । तादर्थ्ात्ताच्छम्यं eget लभते तसेदं यरहणएमित्यन्यः Wages तादर््याद्‌” इति पाटः क्रचित्‌ । तच TSCA GTA WT तनृख्छपदपर्यन्तं लवणा बोधा | तदेतत्‌ asiteetfe पद्‌ानौत्यनेन सषितम्‌ ॥ ननु aa निषेधचद दकं पितेति प्रयोगो न स्यात्‌ । किं च सुपरलाभावा- त्वादौ न स्यातामत श्रार प्रयोगेति ॥ क) तदेतद्‌ टत्तिकारोक्षं दूषयति 'अकचस्वरो त्विति । (भा) एषा तिर विशेषात्‌ सवंप्रकरणएविषया ॥ हचप्रत्याख्यानेति । क) घमुदायं मिषेधस्य महासन्नया उपसजेनप्रतिपेपेन वा fagar- दिति भावः। एवं च महासन्नालिद्धार्यानुवाट्‌कं wai सूच भिति सचरृतो इदयम्‌ ॥ यथोत्तरमिति । क) SHUM बहलच्छद शितलात्‌ | WE चेदं “्धिन्विटप्योः १ “तद्यत्र तादर्थयादु” इति प्राठ रलपिन्‌सटोन्‌ विद्यालयद्शस्त- लिखित भाष्यपुसतके दृष्यते ॥ *atagia ae) अकचखरौ तु ate} gas मुक्तसंश्यौ | त्वकत्‌पिटकः मकत्‌ पिटक दयेव मवितयम्‌ | ३अद।पा१।दख्‌८०॥ ---------=-~--------- ~~ “ गोनद यस्त, इ । ayy पुकेव ए्बम्दिधपाटोऽस्हि ॥ | महाभाष्यपदोपोद्योतः। ४६५ (अ. पा. १। सा. ६) ( दृतौयासमासे । a ti Rel) दूति Ga भाये ॥ एतेन खच साथेश्याय Sma याख्थान- मेव प्रवलमित्यपास्तम्‌ ॥ “fre” इति स्वेनामख्ररोदारणं fagfrarafa ॥ भाग्ये भूतपूवस्येति | (भा) शतपूरवा थंकपूर्वादयन्तस्य समासस्येत्यथेः ॥ प्राधान्येनेति । क) प्रयोगकाणलष्पस्यावचेद्च॑टिति बोधेन व्यवस्थासत्वऽपि gate स्योपषजेनत्ाक्न भवतोति भावः ॥ ततौयासमासे। १।१।३०॥ —— SRL श्रयमपि समुदायनिषेध एव । सर्वाद्यन्तदतौोयासमासः सवे- नाम नेत्ययेः ॥ प्रयोगारस्येति । ॐ) मासेन पूर्वाय देहोति भाययोदाररणादिति भावः॥ भाष्य “तादर्थ्यात्‌” दति च लोकंदृष्योक्तम्‌ । लोक fe तस्मादेव वा- wnt न्ति निष्यन्नां मन्यते ॥ नन्वेवं खति षसुदायसय निषेधो न लभ्यतेऽत Be वाक्यभेदेन Ufa | आरटृत्येति भावः ॥ भावये अथवेति ॥ (भा) ahd मदाभाव्यप्रदौपोद्योतः। ( टतौ यासमक्ते | १।१। gel) (अ. र) पा. Uae) १्योगाङ्गमिति । (भा) योगरूपमङ्गमष्टाध्याथ्या इत्ययः ॥ ठृतीयासमासे सर्वादौनोति । (भ दतौोयासमासषूपाणि सर्वाद्यन्तानौत्यथंः । श्रन्यया पूवेशरब्दख > निषेधेऽपि समासस्य तद निषधादुदादरणे स्मे स्यात्‌ । श्रवयतसय तत्तेऽपि ततो विभक्रर विरितलान्न दोषः | सप्षमयच्चारणं तु Eat नुरोधादिति बोध्यम्‌ ॥ तृतौयाथाः सर्वीदौनौति। (भ दतौयान्तात्‌ पराणौत्यथेः ॥ तद्दौजं दगेयति पय्यंदासेति। ज) भागे पंचग्युपादानात्‌ wierd नाऽस प्रटत्तिः ॥ सदृशस्येति । (कै) प्रयो गाहेलेन समाससमानपदाथंकलेन च सादृश्यम्‌ ॥ प्रतिपदोक्त इति । कके) तेन मासेन हताय Wa इत्यन AGA मामपूर्वसने Tara च म दोषः ॥ अत एव भागे प्रथमोपश्ितानन्यान्‌ सवादोन्‌ विहाय पूवं एवोदात दति बोध्यम्‌ ॥ a CR Ey १ “योगाङ्गम्‌"° इति प्रतौको mf क + ग परते ॥ ASAT TMNT: | ४३७ ( ख, ९। परा. Ui आ, ६) ( विभाषा जसि । ९। ९। ३२।) विभाषा जसि । १।१।३२॥ दइकारेशेति । क) तद्रप्स्य सवेनामकाय्येस्याऽभावादिति भावः॥ सूते “जसि” दरति च लुप्तसप्तमोकं लपतदितोयान्तं वा ॥ अन्ये fafa | &) जसौत्यस्य च जस्‌ घटिते सर्वनामकाय्यैविधायकद्ूत्रे ze विभाषेति संज्नाविकन्यायोपतिष्ठते cere दृत्यभिमानः ॥ ara ‘satin a भवति (भा) इत्यस्य समुदायनिष्टक्ुत्ाबोधकोऽकज्‌ न WAN ङताऽकचा समासस्तु भवत्येव तन्न सर्वाद्यन्ततादनेन विकल्पो भवत्येव समुदा- यस्य कुसा विवक्षायां कनायं विकन्यः। aay सर्वाद्न्तलाभावा- दिति बोध्यम्‌ ॥ पवेपरावरदक्िणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्‌।९।९।२९॥ भाष्ये पुनः खचपारे इति । (भ) गणपाटोत्तरकालिके GANS Tay: ॥ नतु पूर्वादोनि नवे- १ aa न भवति । क । उपलव्धभाष्यषएुस्तके “सकनम न भवति” इति प्राठोऽस्ति। ४द८ मद्हाभाद्यप्रदौपोद्योतः। | ( पूवेषरावरदल्िगोत्तरापराधसाणि (ख. Ui पा, Ui आ, ६) व्यवस्थायामसंज्ञायाम्‌ | १।९। BB!) STAR गणछगरहणेन प्रा्तविभाषालेऽभावता त्‌ पच्येकलेन गौर- वादर्यान्तरे एवाप्राप्रविभाषाख्यादत WE तेषामेवाचति ॥ क) नन्वेवमयं वि शषलाभो न स्यादत श्राह गणे wafer ॥ क) प्रकाराथं इति । क) वस्तुतः लघ्वचरलादजाद्यदन्नलाञ्च Gaeta पूवं निपात छचित रत्याश्येन “श्रवरादौनाम्‌” दत्युकरिर्वाज्तिकङत दृति बोध्यम्‌ ॥ ननु सर्वादोनोति अवडाराद्‌ wuss पूवेतानिश्चोय- asa श्राह आदिशब्द्‌ इति ॥ क) ननु गणएपाठस्य निद्शेनाथले श्रादिपदस्य प्रकारायता स्यात्‌ तदेव क्रुत इत्यत श्रा तच वेदे इति ॥ (के) प्रकारेति। क) सैना मकाय्येव्वमेव सादृश्यमिति भावः ॥ दान्दसः प्रयोग इति । कके) एवं च सर्वादौनौति वयवहारादेव गणएपाटस्य पवेलनिश्य दूति भावः ॥ wa वदन्ति “तानि पूर्वादौनि'" इत्यनेनैव गणएपा- रघ yaa सिद्धे “दमान्यवरादौनौतिः यथेम्‌ । we fe पूर्वा- दौनौत्य्थः केयटाक्षभ्यते | AWS WIAs पुनः प्राठत् मद्ाभाष्यप्रदोपौद्योतः। ४३९ (य. ९। पा. १। चखा. ६) ( पूवंपसावरुदच्तिणोत्तरापरराधराणि व्यवस्धायामसन्नायाम्‌ | > ----- ~ ae eet Sok tee १९ प्रतिषेध द्रति ta cfa क । ग।डइ॥ 56 8९२ AWAIT AMA | ( न्तर वहि यागोपसंब्यानयोः। १। ९। edi) (ख. १। पा. ९। चा. ६) अन्तरं वहिथोगोपसंव्यानयोः।९।९३६। भिन्ना इति । क) नानाथं इत्यथः ॥ ततः सवथेति । करै) कमणि दितौ यब्याख्यानेन करणे श्राद्यव्यास्यानेनेति बोध्यम्‌ ॥ मन्ल्पमहत्परिमाणभ्यामन्तरोयोत्तरौोयत्निणंयो भविष्यतौत्यत TIE समाने इति t क) पदटजयमपि सप्तम्यन्तम्‌ ॥ भाय किमुत्तरोयं किमन्तरौयम्‌ (भा) इत्येतन्न ज्ञायते इत्यन्वयः ॥ ठृतौयचतुथयोरिति । क) श्रोरसंयुक्रयो रित्यथेः | भाग्यस्य लयं भावः । वदिथीग दति waa) तेन परम्परया वाह्यसम्बद्स्याऽपि सिद्धिरिति ॥ ननु भसि तरिकल्यविधायकड्ूचस्यवाजिंकोदाहरणं सक््यन्तमयुक्रमत श्राह गेति । क) पूशएब्दभ्य fate इत्यर्थः ॥ ‘aq स्ियाभेव तदार इह त्विति ॥ कै) १ au स्तरियामेव।क।ग। इ ॥ ACTA MNT! | 89३ (अ. र। पा. Ul सा. ई) ( खशादिनिपातमब्ययम्‌ | ti १। B91) .स्वरादिनिपातमव्ययम्‌। 2121 89 0 ee OL ~ (0) क्रियाप्रधानमिति । क्के क्रियायामेव विशेषणमित्यथेः। यथा feanfe । एतच्ोत्तर- aa केयटे स्पष्टम्‌ ॥ किंचिदिति के) यथोचेरादि ॥ ae ~~~ = ~~ ~ ee ee ~~ ~~~ ~+ -* ~~ ~ — चादौनां हयसतत्ववाचिनामेव निपातसंज्ञा | “यथा लोधं नयन्ति पु- मन्यमानाः TIT सम्यगधथस्य wy न तु सत्ववाचिनां यथा Cog eran वायव्यान्‌” इत्यादौ खरादीनां तु साववचनानामव्ययसं- चेष्यते | खस्ति वाचयति । खः पश्येति यथा । खर्‌ इति खगंपरलोक- योः। aa) “छायेव या खनैलधेजलिषु" | परलोके । ““खवर्यांतस्य wera” ॥ अन्तर्‌ इति मध्ये । “खन्तर्वाष्पश्िरमनुचरः” ॥ प्रातर्‌ दति cad । “oa संभ्यामुपासौत्‌” ॥ पुनर्‌ दति चादुदात्तोऽप- यमे fanaa) अपयमे। “पुनरुक्तम्‌?” । विशेषे । “कि पुनर््ाद्यणाः wu” ॥ सनुतर्‌ इति अन्तर्धाने । “सनुतच्ोरो गच्छति” ॥ wee इति महति ॥ नौचेस इति अल्पे ॥ शनेरिति करियामान्दे ॥ ऋषध- गिति सव्ये | वियोगो ्रसामीप्यलाघवेख्ि्यन्ये ॥ ऋते arty य॒ग- पदि्येककले ॥ च्याराद्‌ दूरसमौपयोः॥ wun इति भिन्ने ॥ र्ते नवान्तोदात्ता इति काणिका। ““नेव्खिद्यन्तो खदिवः” “sua kan समत्य” cas तु “aa ऋधक्‌" शब्दौ युद न्तौ प्रयुज्येते | wa इति adtaste ॥ खनागते<द्ि ॥ दिवैति दिवसे ॥ राच दति fafa ॥ सायमिति निश्ामुखें।॥ विस्मिति बहुकाले | मनागिति ~ ४४४ मशाभाष्यप्दौपोद्योतः। ( खरादिनिपातमष्ययम्‌ | १। ९। २७ ) (च. ti पा. १ घा.९) चछअनेकशक्तौति। कै) '्खलिष्टति खरागत दत्यादावित्यथेः | श्रनेककार कश क्रियोग एव च स्वमिति भावः ॥ are 'सत्ववचनानामसस्वव चनानां च (भा) दत्यस्याऽव्ययसंज्ञव्यत दति शेषः ॥ wifeafa । क) “श्रवयोभावश्चे"ति खरादिष पद्यत दति मते इदम्‌ ॥ न ससत्ववाचिभावाच्चादिषु पाठामावाच कथं निपातवमत श्रा पप्राग्रोति॥ (पा) ९ खस्तिष्टु ean ai Tish २ सत्ववचनानां च। क ।ग। = इ अर१।पा४ द्‌ ५६। ईषदर्थे ॥ $षदित्यल्ये ॥ जोषमिति एृखमौनयोः॥ तुष्णौमिति alr | बहिस्‌ waa द्रयेतो arg समयेति समौपे मथ्ये च ॥ निकषा . इ त्धन्तिके ॥ “विलद्धयलङ्कां निकषा हनिष्टति" ॥ खयम्‌ इति चखा- त्मना दर्यं ॥ “खयं छतम्‌" ॥ Safa यथं ॥ नक्तमिति रात्रौ ॥ नन्‌ दरति निषेधे ( नजः खरादिष्वप्रामाणिकः पाटः) ॥ हेतौ दति नि- मित्ता ॥ इडेति प्राकाश्ये ॥ अद्धेति स्फटावधारणयोः ॥ तत्वातिश्रय- योरि येके ॥ सामि ददङधजुगु्धितयोः ॥ रुते BA प्रभ्टतयः साम्यन्ता दाविश्रतिरुन्तोदात्ता इति काशिका । “दिवा चित्तमः क्वणन्ति" “eur दजव्यथिनभिः” । “aa eit कु चिदेवेष" यादौ तु खादय दान्ताः प्रयज्यन्ते | सना इति निदे । “सना तात द्गः" “सनातनः'१ | सनत्‌ ददमपि frat | “सनत्‌कुमारः'? ॥ तिरस्‌ इखन्तद्धतिरय॑गये च । “तिरोहितः” “तिरः ag कुर । परिभूते तु aaa “faz: । महामाष्यप्रदोपौदययोतः। ४४५ (अ.९,। पा, Ui खा. द) ( खरादिनिपातमव्ययम्‌ । १। ti ३७ । ) ‘fare इति । (प) “afzaq” इति aaafa तत्‌संन्नाविधायकमेव भवति | एतत्‌ प्रयोजनसच्वारेव केवलानामपि तेषां सज्ञास्यादिति भावः॥ भाषे रवं तद्यंव्ययेति । (भ) प्राचोश्वरादगययं खरादौनि चादयोऽसत्वे दति पा्मित्य्थः ॥ तदा चादोनािति। कै) यदि तु “चादयथः'”। “saa” इति योगविभागनासच्वे दति पाठविग्रेषणं क्रियते तदा नायं दोषः । तस्माद्वायोक्त एव दोषः | न च तत्र प्रारौनामिति वाच्यम्‌ । †^ऊर्ययादौनामसंग्रहापन्तेः। एवं ^श्निपाता श्रादयुदात्ता दरत्यादावपि दोषो बोध्यः | ययया यनि rs “~ ------------ CTI VI ्‌१९२॥ RACIaTs Ary ३ निपाता argerar ( फिट्‌ इतरम्‌ । ८० ) Il --~-------~------- - -- ~ ---, - ~ -- -- a TT See सतोरिरिति यथा ॥ सना द्ादयल्तिरोन्ता अादुदात्ता इति का- का | “सनाच्च होता aera सत्‌ सि" “तिरः पुरूचिदश्िने” यादौ तु अन्तोदात्तं प्रयञ्यते ॥ अन्तरा इग्यन्तोदात्तो मध्ये विनार्थे च | “at मां चान्तरा कमण्डलः' “aR तामरसायतात्ति" ॥ च्न्तरेगेति वजने ॥ ज्योगिति कालभूयच्ते प्ररे dla सम्म च ॥ कम्‌ ति वारिमूडनिन्दाुखेषु | वारिणि, “कजं पद्मम्‌” | मू नि । “कजजाः कचाः । निन्दायाम्‌ । “कन्दपंः” । सुखे । “कं a” ॥ शम्‌ इति सखे । शं कायः | स्सा दति आाकस्िकाविमगर- ay: | “fer: waa सहसा प्रपात" । “सहसा विदधौत न क्रियाम्‌” | een a ere See Scere aes SO ae ie 8४६ WEVA ATMA: | ( तद्धितश्ासवं विभक्तिः । ९। १। ३८। ) (HUI Ui ee) तङितञ्चासवेविभक्तिः। १।१३८॥ यद्यपि केवलस्येति । क) एवं च केवलतद्भितात्कस्था aft विभक्रेरभावेनास्वविभकति- | रिति विगरेषणमव्यावन्तैकमिति भावः ॥ वाचनिक इति । क) श्रब्दरूपं विशेव्यमादाय तदन्तविधिरिति भावः॥ किंच केवलानां सज्ञायां प्रयोजनाभावः प्रयोजकाभावश्च । श्रवर्थसंज्ञा- लभोऽया हि तत्रयोजक दूति बोध्यम्‌ ॥ वा्तिकोत्थानाय सुतां दशयति तच्च उत्तिकारेणेति ॥ क) सवां विभक्तिरिति । कक) सर्वावयविकेत्यथेः ॥ खधेति पिददाने॥ खलम्‌ इति भषगपरव्यापिश्क्तिवारुणनिषेधेष्‌ ॥ aaa) “अलङ्का रः” । पर्या लौ । “खलस्य धनम्‌” बद्धैः । शक्तो, अलं मल्लो मल्लाय । शकत इवर्थः | वारणे | अलमति परस- कुन । निषेधे । ^श्ालप्यालमिदं वभनोरय॑त्च RIMMEL” न वक्ता- व्यमित्यथेः ॥ awe इति हविर्दाने ॥ विनेति ait ॥ नानेयनेकवि- नाथेयोः | “नानाग्टतं Beat समाजम्‌” । “नानारीतिनिष्याला लोकयात्रा” ॥ खस्तौति yA । अन्यद्‌ Kae । “Daze aT ख्यातोऽन्य यन्नदत्त इति” ॥ अत्तौति सत्तायाम्‌ । afer परलोक इति मतिरस्यास्तिकः ॥ subs दति श्प्रकाश्रो लारणरइस्ययोः। eat महा माच्यपदौपौद्योवः | ४४ (a. १। पा. १ सा.द) ( तडितश्ासवंविभक्षिः । १। १। B= 1) प्रतिनियतेति । @) एवं च विग्रेषतः कस्या श्रपि निमित्तवनाऽनाश्रयणात्छवे विभ- क्रिनिमिन्तकोऽयमिति भावः ॥ ननु सुबन्तात्तद्धितोत्पत्तेर fate निभिन्तस्तद्धितो ऽप्रसिद्धोऽत are श्रश्रुयमाणेति॥ कै) तन्निमिन्तस्येति कै) वडत्रो हिः ॥ ayaa एकवचनमपि सर्वासां स्यादिति as- वचनान्तविग्रहे सवेविभक्तनिमित्तवमव्याहतमत Ak क्रमव्यतिक्रम इति । क) प्रथमातिक्रमे कारणाभावेन प्रथमाया एवैकवचमभिति म दोष दत्यथेः ॥ च्मविशेषेशेति । क) दयोकयो रित्या्येकवाक्यता मनपेच्छत्यथः ॥ इति क्तान्तौ ॥ चमा करोतु मवान्‌ ॥ विद्ायसेति वियदथं । विा- यसारभ्यमितो विभाति | दोषेति crit ॥ ग्टषामिथ्येयेतौ विते ॥ मुधेति ae p wer दति अविश्ते चिरातौते भविष्यदासन्ने च । “पुरा- Ha” | खविरतमपाठोदि येः | “fers a? दति लट्‌ । विरा- तते । “पुरापि गवं एुराणम्‌'” । ““पुरेदमूद्धं मवतोति वेधसा?” | समनन्तरः मविव्यतौ््ः | faut इति रहः सहाघयोः | मन्त्रयते मिथो ॥ fava cafe पुवेवत्‌। प्रायस्‌ xfs बाल्ये ॥ मुस्‌ इति एनसे | प्रबाङकमिति समकाले Sate च । केचित्त प्रवाशिकेति पठन्ति ॥ आाय्यैह लमिति बलात्कारे । ए्एकटायनस्लाइ । आर्ति ४४८ ACAI: | ( तद्धित श्चासवैविभक्तिः । १। ९। ३८। ) (अ. १। पा. १। घ्रा. ६) उत्पन्नानां नियम इति । क) उत्यन्नानां शास्तवलान्नियमेन सोपेनेव fasta: क्रियत taut: | Teague खजातो वापेचप्रत्ययनियमे च बोध्यम्‌ | विशेषस्येति । क) देकयोरित्याद्यकवाक्यतारूपस्येत्य्थं; | न्नापकादिभक्तिरि तिप दूयमेवेति विगेषखेत्यथः ॥ ननु ““चलादौनाम्‌” Taal चलः प्राक्‌ पठितस्य तिलः कथसुद्‌ा दर णएदानमत श्रा प्रादिशब्दस्येति ॥ क) ननु विनेव्यादावपि पदलाय विभक्त्पत्तिरावश्धिकेत्यत श्रा प्रयोग इति ॥ क) द्प्रौग्ादाविति। क) प्रयोगमाे विभक्यभावो faafaa इति भावः ॥ ~~ ne hl ee ~~~. प्रतिबन्धे | हलमिति प्रतिषेधविवादयोरिति । अभौच््छमिति पौनः - GH साकंसाद्धंमियेतौ सदां ॥ नमस्‌ इति नतौ ॥ fear दति asa) धिग्‌ इति निन्दाभत्सेनयोः॥ खाम्‌ इ गयङ्ोकारे | “आम्‌ कुमः” ॥ प्रत्यम्‌ इति ग्लानौ ॥ प्रान्‌ इति समानाय | "प्रशान्‌ देवदत्तो यज्ञदत्तेन" । प्रतान्‌ इति विस्तारे । मा इति निषेधे । माखिति निषेधाशंकयोः ( माखोऽपि quel ofan पाठः) । खरृतिगगखायम्‌ | तेनान्येऽपि ग्राह्याः ॥ तद्यथा | खम्‌ इति शे Bay च ॥ कामम्‌ दति खष्न्द्य ॥ प्रकामम्‌ इव्यतिश्रये ॥ भूय दरति पुनस्थे | साग्मतम्‌ इति न्धाय्ये । परमिति किन्त्व ॥ arene इति प्र्यच्ते ॥ साचौति feed) सनम्‌ दर्यर्खाङ्गीकारे ॥ मस- च्छिति str) abate च ॥ संवदिति वँ । अवश्यम्‌ इति निखये | महाभाव्यप्रदोपो योतः। age (च. ९। पा. १। आ. द) ( तद्डितश्चासवेविभक्तिः | ९।९। as |) अव्ययत्वादिति । क) श्रविभक्रिकल्वस्य ख्ाभा विकल्वे “व्यया दापसुप'' Tae वेयथ्यै- ्षङ्गादिति भावः ॥ ननु पूवेलच्षणस्य दूषितलाद्वागरन्दोऽमङ्गतो ऽत श्राह | afanfatcta 1 वाशब्द इति । के) nam दति शेषः । एवं qraar वाग्रब्द्‌ इत्यथः । ““*अ्रलि- sq” इन्यपि यद्युच्यते एवमणन्योन्याञ्रय Tay: ॥ श्राखलादेवेति । (के) तद्योतक विभक्रिलक्‌ शास्तादेवेति भावः ॥ वाशब्दाथे इति । क) वाश्रब्दस्यायं दूवायौ यस्येति बह्कव्रौहिः | श्रय च पाठः खरा- faq काये इति बोध्यम्‌ । स च पचतिकल्यादिव्याटेत्तय “afg- ~~ ~~ ~~~ ~ rennin | —_—-— --- CHIBI AsV २ लिङ्मसंख्यसितिवा | at ॥ wees ~ -- ---~ a ~~ ------ ~ ee ~~~ - en = — ee ~~ | RON em ~~~ = ~ सपदि श्रैग्य॥ बलवद्‌ दति अतिश्रये । बलवदपि शत्तितानाम्‌ ॥ प्रादुस्‌, afar इति प्रकारे ॥ नित्यदा, सदा WAG, सन्ततम्‌ र्ते aaa ॥ sata cat) उघातनोवायः॥ रोदसी द्यावा efa- दर्ये ॥ सोम्‌ इति ब्रद्यवाचौ | चर, सुवर्‌ इति एधियन्तरिच्तरो- कयोः ॥ भऋटिति, भगिति तस्सा sar | द्राक्‌, दतं WRT छ्िप्रमिति च ॥ ऋतव द्रद्यतिश्ये ॥ सुष्टु इति प्रश्रंसायाम्‌ ॥ वुं द्रति कुत्‌सिते- yedat: | कापथः, कवोष्णम्‌ ॥ अंभसेति तच्वग्रोव्राययोः॥ ख द्रति aferd ॥ मिथ इति दाविव्ययं | fag मन्येते foam इति संम- vl aye मश्ामाष्यप्रदौपोद्योकः | ( वद्धितश्चासवे विभक्तिः । १। १। 81) (ख. ९। पा. ti खा. ९) तञ्च” दति इचारम्भेऽ्यावश्यक इति भावः ॥ ^“ परनेत्यादि"खाल्‌ न परिगणितमध्यवर्तोत्यत श्रा स रवेति। क्ते) “प्रकार वचन” इत्यत्र प्रकारः सादृश्यं विशेषश्च तच श्रब्द- शक्रिमाहाक्यात्‌ “प्न्नादिभ्य" उत्पन्नेन षादृश्यसुच्यते । “fra दिभ्यः" went तु विग्रेषः। एवं च “nada दूतं यथमेव | लोकेऽप्रयोगस्नभिधानारि ति ara: ॥ “my च कन्दसि" Taq I “*किमेत्तिङ" cata ॥ “प्रतियोग” दति तसिः Waa श्रस्तोति तदग्रहणं frm) दृष्टान्ताथंमित्यन्ये ॥ wa वतिः “^ तेन॒ तुम्‌” दति विहितो न तु ““उपसर्गाच्छन्द सि" दति ६ पत्रपूवविश्रेमाव्यालब्डन्दसि । ५। ९। ९११ । eae) “a प्रथा qaut विश्वधेमघा"” ॥ RAW BIR | R RUA Try BAYT Sl ZI ५अ५।प१ा४। घ्‌ 88। ६ ख५। are Arwy tt SMUT Tey तात्‌ भवे ॥ माजग्‌ दति OR | भाजक्‌ पच(त॥ अन्वग्‌ इ ्यानुकरूटये स्तम्‌ इति विना । agar इवानु ॥ ‹ आनुषक्‌ प्रकिदतौह बन्धुता" । अनुमाने agar इति शाकटायनः ॥ खानुषद्‌ इति दान्तं केचित्‌ ॥ wae इवि श्रोत्र सामग्मरतिकयोः | “ag एव गच्छति” | खक्षरेवेति tat at खाने डति युक्ता ॥ वरम्‌ दति fe tac: my दुरु fogerty वलादिति early 9 cfs पूजायाम्‌ | “qartte i wate art ॥ अर्वाग्‌ इति प्राचौने । शुदि सुक्ञ- wey ॥ वदि RTE ॥ दति खरादिः | मद्टाभाष्यप्रदौपोद्योवः । ४५९ (ख. ९। पा. । खा. द) ( तदितश्वासवं विभक्तिः । १। १। २६ । ) विदितः । “seat निवत इत्यादौ तस्य लिङ्गसंस्याद्यन्वयद श नादित्याह्कः ॥ रकत्वा दिव्यवहारवदिति। क) पटादिपदानामिति शेषः ॥ अलिङ्गाऽसंस्यत्वमिति 1 क) तथाच सख्याऽभावादेव विभक्यनुत्पत्तिरिति श्रविभक्रिरितिं न्यासोऽप्यदुष्ट इति भावः ॥ 'अव्ययाद्‌ापुप (प) द्रति सै तु न्यायसिद्धाया श्रतुत्पत्तेरेवानाख्यापकं “परत्ययलचण” प्रतिपत्तिदारा पदलादिसम्बादनाथंमिति तात्पय्येम्‌ ॥ नन्व्रैयाकरशेः संख्याया श्रक्ञानादेव तदाचकविभक्तिनं प्रयुज्यत इत्यत श्राह भाग्ये अभिन्नाश्चेति । (भ) पट दृत्यादौ तैरपि एकवचनादिप्रयोगकरणादिति भावः a यत्चन्तर मप्याह श्ातश्चामिन्ना इति ॥ (भ) “वल्लो मूल्यम्‌ ॥ १ धातु शब्दः | शब्दे काय्यस्यासम्भवादयं व क धातवः | क्रिया । ददं afe प्रयोजनमुत्तरपदलो यया विज्ञायेत | धातुक्घताऽयौधातलये द्रति । कः पनर्धातुरतोऽथेः । साधनम्‌ । किं प्रयोजनम्‌ | साधनेऽयं asaya योच्यते | उद्गतानि sea: | जिगतानि निवत इति ॥ २अ९।प्रा४।द्‌<२। ४१५२ मद्धाभाच्यप्रदोषोद्योतः। | ( तद्धितश्वासवेविभक्तिः । १। १। ३८।) (ख, ९। पा. १। शा, ६) अचेवेति ! कै) श्रलिङ्गाऽसंस्यल एवेत्यथेः । उपपक्तियुक्तिः करियाप्रधानलादि- रूपा । “एवमनुगम्यमानम्‌"” दत्यस्योपपश्चमानमिल्ययंः ॥ नापि साधनप्रधानमिति । क) किन्तु द्रयप्रधानभिति शेषः ॥ तस्माद्याहल्येति । क) एवं च तादृ शवङ्मध्यपाठेन खरादौनामणयलिङ्गासंख्यवमन्‌ - मोयते । श्रनेककारकश्रक्रियोगमान्ेण तु सत््ववचनलमिति भावः | उन््त्तगङ्ादोनां वाचनिकमव्ययलम्‌ “Saar” दति मदा- संन्नयापि च्यते | सच्चप्रधानता तु ददं “AT” दति सदेनान्रा- परामर्णात्‌ । ग्लान्याद्ययेकप्रतामित्याद्यपि सत्तवचनमित्यन्ये ॥ ननु तदयं कारकाचयाभावान्न तख ज्रियालमत are क्रियाविशेष णत्वादिति । क्त) क्रियायामेव विग्रेषणवादिव्यधः । क्रान्ततुमुन्नन्तादिषदिति भावः । खरारौनां घटादौनां च खः पतिधैटोदकमित्यादौ ना- मायेऽपयन्वयः । एतेन तेषामपि क्रिया विग्रेषणएलात्‌ क्रियाप्राधान् दुर्वार मित्यपास्तम्‌ | श्रत एव एतदर्थेन कारकानामन्वयः । तद- न्वययोग्यस्य सध्यलष्हपक्रियालस्य तज्नाऽभावात्‌ ॥ क्रियाऽक्षेपादिति । क्क स्थित्यादि करियाचपादित्यथेः ॥ i eer PT ANN nN ER Eanes See १अ२।पा१९।९८१५॥ मद भाव्यप्रदोपो द्योतः | ५५९ (अर प्रा, tl सा.द) ( तद्धितश्वासवैविभक्तिः । ९। ९। ३८। ) दरव्यं प्राधान्येनेति । क) पौणमूलममानदिकृस्यभिति fe तच बोधः ॥ द्रव्यो पसजंन इति । क) तस्‌ प्रत्ययाभिधेयद्रवयो पसजनः प्रशृत्यभिधेयस्ततौ याये इत्यथेः । zig तत्र साहित्यम्‌ । पोलुमूलेनेकदिक्‌ पौलमूलतः | एकदिक्ख्यपौलमूलमादित्यभिव्ययः । wa तु पौलुमूलेन समान- दिभौत्यथेकम्‌ श्रधिकरणशत्निप्रधानं पोलुमूलतः दतौत्याह्ः ॥ भाखे नचेतयोरधैयोरिति । (भ) यद्यपि कियायामेकलसंख्या “Sag” त्र भाष्ये उक्ता पचति- रूपम दृत्यादिताच्यायाश्च नपुसकवयोग उक्रस्तथापि श्रययवाच्य- योरेतयो लिंङ्गसष्याभ्यामयोग दत्यर्यान्न रोष दति दिक्‌ ॥ खचारम्भकाशे इति । (कत) यद्यपि न्यासान्तरेऽपि एकस्मिन्निति aga तथापि एकग्रदणे मति क्ञापकादितः खव विभक्॒त्‌पत्तावस्य खचस्याप्यानयक्यभित्येतत्‌ एचपारकाल्े एतत्‌ र्ूचसददितं एकस्िन्नित्यतिवह्व्यथं क्रियत द्रति एकग्रहणं wae साथेक्यं an योग्यमित्यथ इति भावः ॥ न्यासान्तरेति । क) पाटाश्रयेणाऽलिङ्गा संख्यमित्यनेन वेत्यथ: ॥ भाग्य अतिबहु इति । (भा) ----~ ----~ ----------~-----~ र प्रप्रसायां रूपप्‌ । wl Rl ६६॥ 8 0 त त tae eee enn re + ~~~ ------~ ४५४ महाभाश्यपदौपोद्योतः। | ( तदितश्वासवे विभक्तिः । १। १। asi) (श. १। पा. १। खा. द्‌ ) amet वेषुस्यवाचो श्रतिबङग्रास्तं wi क्रियते cal: | अलिङ्गासंख्छेभ्य इति । कत) दिवचनबहवचन विधायकयो दिंबडयदणसामर््याऋअदहारक्नावो शे कलाभावेऽपि एकवचनप्रटृत्तिरिति भावः ॥ कथमेकवचनमिति | कै प्रथमापि ara यदणर्‌ यत्‌प्रातिपदिकार्थ॑सख कर्मलाद्याधिकय- सम्भावना तचेवेति भावः ॥ अप्राप्तेति । क) दिलबज्कलयो दि व्नवडवचनविधाने एकवचनय्यार्थात्तदभावे कर्मादौ fagaa सामर्थ्यादिति भावः । ऋप्ारिश्च क्मलाद्यभाव- TARA न तु भातिपदिकलाभावप्रयुक्तापि । सुवृविध्येकवाक्यलात्‌ | तेन तिडन्तारिग्यो नापत्तिरिति बोध्यम्‌ । किं च eterna वास्य विधायकलमिति पचतिकल्यमित्यादौ न स्वकवचनापन्ति- - रिति बोध्यम्‌ । यद्ययनिरिंष्टार्थलात्‌ wt विधोयमानस्या<सख न द्दिलादौ प्राशिलथापि पंचकप्रातिपदिकाथपत्चे एकल ~» = => +~ rt YC AC LATL | Tare PACU.) | ars मदहाभाष्यप्रदोपोद्योतः) ४९७ (अ iat १। चचा. द) (नवेति विभाषा । ९। १। ४४।) पुवविप्रतिषेधशचेति । क) स्वादि लनिबन्धना संज्ञा जस्‌भिन्ने सावकाशा दितौयादिषु च विकन्प उभयश्न्दे जस्यभयग्राप्तौ प्रव विप्रतिषेधः । न घ नित्या पज्ञाऽन्तरङ्गा | \्रन्तरङ्गपरिभाषाया saa: । तथाडिि । “नान्त- रङ्ग वलौय इत्यस्या wa विषयः। युगपत्राघ्यभावात्‌ | जसा- aqaaat विदितलसम्पत्तये तस्याः waa प्रटत्तिरस्यास्तु जखु- त्पत्यनन्तर मिति स्पष्टमेव । नासिद्धं वदहिर क्गमन्तङ्ग'" इत्यस्याः | श्रन्तरङ्गोत्तरं वद्दिरङ्ग्राप्ररनया त्मटन्तेर्वार वित्‌मग्रक्यलात्‌ | बह्ृशस्तया सत्वात्‌ | तदुत्तरमपि एतन्‌ var ay तदभाव- विशिष्टस्य साधृलबोधनम्‌ | पूर्वादि सिव जिस्रयलस्य भाग्योक्तस्या- {मद्गत्यापत्तेशचेति दिक्‌ ॥ भाव्ये तेन वेत्यादि । (भा) तेन नित्ये प्राप्ते वा श्रन्यवाप्राप्न बेव्यन्वयः ॥ प्रत्ययान्तरेति । क) एवं चोभयग्रब्दे ऽस्याप्राप्ेरप्राप्रविभाषालमेवेति भावः ॥ न विशेपित इति । क) न प्रत्यादारघटक इतरव्यावत्तकः। समुदायानुबन्सस्यावयवान्‌- वन्धलाभावादिति भावः॥ प्रमाणे इति । (कर) agneq aafaan सत्वादिति भावः ॥ भाय १ असिद्धं वद्दिरमन्तरङ् | ofa yt -४५.°॥ 63 ४९८ मह भाव्यप्रदोपोद्योतः। ( नवेति विभाषा | १। ti ea ) (S81 पा, १। या. ९) ऊरणेतेविभाषेति । (भ) ऊणीर्धातोः कित्वविषये विभाषेत्य्ः 1 वाक्यभेदेन क) wae fanaa इत्यनेनान्वयः । ददं ad डिन्तकित्वयो- रोक्यामिमानेन ॥ किमथे afe पुरस्तात्तमत are इडुपेति ॥ (कै) wea भाष्ये अन्धद्धोति ॥ (भा) तदाख्या we इति । क) तथाच चिशश्यतानुपपत्तिरिति भावः॥ गुणनिषेधस्येति । क) यद्यपि feqfaqaraife भिन्नानि बहूनि सन्ति तथा- थूणितावन्याऽसम्भव इति भावः ॥ | इत्यतेति | क) CATT: ॥ वाक्यभेदेनेति। क) ए्रयक्‌ पाटठामर्थ्यादिति भावः ॥ परविप्रतिषेषे त्विति । ॐ) “fan =e” इत्यतोऽर्याधिकारादकेडागम एव zea इति WRIT RAR मदहाभाष्यप्ररीपोद्योतः । ace (a Ul पा. ९। खा. €) ( नवेति विभाषा । et et ७४।) प विव्यपि बोध्यम्‌ । \““यमो गन्धने” \“विभाषोपयमने" cad सिचः किच्वविधायके ॥ यदेति । क) गन्धनं सूचनम्‌ | उपयमनं alae! गन्धनाङ्गमिति बड- ्रीहिः। तच गन्धनपूरवेे स्नोकरणे यदि किं्वविकल्पः। ततः प्राप्नविभाषेत्यथेः। परण्डतासु “दोपजनः दति भिन्नासु श्रप्राप्न- विभाषासु पूवेविषयनिटन्तिः पृवेविप्रतिषधाङ्गोकारशाप्राप्तविभा- ma बौजमिति बोध्यम्‌ । “““टत्तिषगे'” दत्यात्मनेपद विधायकम्‌ ॥ aq ब्डगादौनाम््ाणििादप्राणिनामिति नित्ये प्राप्ते wean षगादिविषयके एव च चिसंश्यलादरत श्रा चमादौति ॥ क) प्रत्ययान्ता इति । (के) पर्ययः सनादिरन्तावयवो येषामित्यर्थः । उषादयश् aza- देशा न प्रव्ययान्तदूपा ईति भावः॥ aa संन्निसम्बन्धाथे इति । क) श्रत एव क्यजादयन्तानां संज्नासिद्भिरादन्तो तु गौरवभिति भावः, केचित्त प्रत्ययान्ता दिल्यनुदत्तौ उषा दिभ्यः कर किबन्तग्रकतिकाचार- क्िबन्तेभ्य एव सादिति प्राप्रविभाषा तल्निटत्तो पूरव॑विप्रतिषेध- प्राप्तविभाषा farat पर विप्रतिषेधे उभयत्रेति भाग्यागशयः ॥ et ~~~ ee ne Es ५ ~ ~~ ~ "~ ~------- "^~ ----~ --~~ = -~---~---------~--~-~--~ ~~~ ~ -~ --- न ९१६९ ।प्रा२। ख२५॥ RAL UR Are PHRIATLCI SA ४ अ ws द ३८<॥ ५० महामा्यप्रदोपोदोतः | ( नवेति विभाषा । १। ९। 881) (अ. ९। पा, UI घा. द) प्रत्ययान्ता धात्वन्तराणौति । (भा) श्रस्यायं भावः | इलन्तेभ्यः श्राचारक्िपोऽनभिधानमेवेतरप्रत्यया- न्तास्तु नोषादय इत्यप्राप्रविभाषालमेवेति वदन्ति ॥ “एकपरिदारः” कर्मखभावकलाऽभावर्‌पः ॥ ननु कत्तेरोत्यनुदत्तियर्यां कभेणि भावे कमंकत्तैरि च परलात्‌ \“विणभावकमेणणेः” cre प्रदृत्तरिति aa विप्रतिषेधलबा्खेव स्फुटलायाऽनुदत्या प्रद्भेनादितिदिक्‌॥ ` ठृन्ादौनामिति । (भा) START च (पा) संज्ञायाम्‌ (प) "विभाषा ठनन्रलौश्णशुचिषु (प) दति aa tare: ॥ यद्यच्‌काविति । कै) *अच्‌कावशक्तौ (पा) दूत्यतस्तदनुटृत्तौ तु निःमन्देहमप्राप्तविभाषेति भावः ॥ एतद्भाय- विरोधाच्च तचाचका वित्यनुत्निपरा गन्धा श्रयुक्ता एवेति तात्यय्येम्‌॥ यड्लुकौति । क) “fe विभाषा” इत्यत्र “यङि दति ana तचौभयो- येडजाद्योरब्यवदितपरलासम्भवात्‌ श्रतस्याचोत्यस्य परविगेषणलं ans re --~---------~ ~ ~~~ ९अश।पा१९। ङ्‌ ९दई। ACI ATVI TUS Il RM ARI ख्‌ १५९॥ BAC ARI AUR UAC WRITS | ६ HSI AAI TRI महाभाश्यप्रदोपौदयोतः। ५०९ (अ, tl पा, ९। खा. ६) ( नवेति विभाषा । १। ९। ४४। ) यङीति विषयसप्तमौ श्रि परे यङ्विषये रेफस्य ललमित्यथेः | aa विभाषारम्भसामर्थार्‌ agen: पूरवे “at asia न भति । “a waa” दूति निषेधा नित्यवेन एयगलोपेन स्थानि- agiaa वा यङविषय इति प्राप्रविभाषालोपपत्तिः। aeta- तननिटन्तौ विभाषाया sfagares रनित्यललं समुदायल्‌क्धपि “न aaa? इति निषेधान्न तत्रारिरित्यप्राप्तविभाषालोपपत्तिः। उभयचविभाषाले वियमुपपत्तिः । “यो यड” caanfa प्रकरणे प्करणएमसिद्धमिति विभाषाया अ्रसिद्धलाभावः। लुकः पूवं यङत्यश्य न प्रटृत्तिः। “श्रन्तरङ्गानपि" दति न्यायेन लुकस्तक्मयोजकाचप्रत्य- यस्य च पूवंग्महत्तेः। न च लुकि “a aaa” दति निषेधे यड्परत्ाभावाद्‌ “at यङ” दत्यस्याप्राक्ेः कयमुभयत्न विभाषा- लमिति वाच्यम्‌ । दत्तोत्तरलादिति दिक्‌ ॥ अथ त्विति। कर) तया च ष प्त एतद्धा्यविरद्ध इति भावः। वस्तुतो द्योतकल्व- परेऽपि “यतिलुनौते" “गार्गथायणो"व्यादौ चोतकसमु्चयस्य दावित्यादौ द्योतकवाचकसमुच्चयस्य च दृष्टवेनाऽचाघात्मनेपद- '्रहत्तिरस्तोति प्राप्रविभाषा दूपपादे ति चिन्यमेतत्‌ ॥ भाय्ये *गतिवुद्धौति (प) CHS पार।ख२०॥ २अर। पार GER I द नित्यं लत्वम्‌ । क । ग | ¢ प्रा्षिरस्तौति । क ।ग। KI ५अर२।पा४९।्‌५२॥ ५०२ मदाभाव्यप्रदौपोद्योतः। ( नवेति विभाषा | १। Ui eel) (अ. पा. UI सा. ६) नित्ये प्राप्ते इति । (भ) नियमश्रास्लाणं विधिमुखेन प्रत्तिरिति भावः ॥ तच faga इति @) विरति ग्रामम्‌ दत्यादौ गच्छतौत्यर्थाऽवगमादिति भावः | भाय्े अप्राप्ते हरति भारमिति । (भ ननु गत्ययलादस्यापि प्रा्षिरख्येषेति चेन्न । प्रापणर्थ॑तेऽपि गत्ययेलाभावस्य “a गतौति दूते वच्छमाणएलात्‌ ॥ ९दैवयन्नौत्यादौति । क) अनाषेयो रित्यनुटत्यादिनाऽचापि सन्देदसम्भव दति भावः। आदिना “विभाषा पुरषे” इति ॥ इति शिवभटरसुतसतोगभंजनागोजिभट्र कते महाभाष्यप्रदोपोद्योते प्रथमाध्यायस्य प्रथमे पाटे षष्ठमाहिकम्‌ | ९अर।पा९।७९१५। २अ९।पा१९।७८२॥ दअ ।पा९।९८२१९०६। TERUMASA: | इग्यणः सम्प्रसारणम्‌ | 212) 384ll ee ee ee लिङ्गति । क) HAG प्रयमानिर्दशो वाक्यसंज्ञाया श्रन्यविभक्तिनिदंशख्च वसंन्नाया लिङ्गमिति भावः॥ नतु ate लिङ्गादुभयोरपि संज्निवमस्लित्यत श्रा ^ युगपञ्चेति । (क) जनेकस्यार्यसेकशब्देन यगपदशुपखितिरितिं भावः ॥ ¬ वाक्यश्य संज्ञायां प्रदेगेष तस्येव विधानं खादत श्रा वाक्या इति । @) ूरव्धजा दितौल्यनुवक्य “cae” दूति सम््रसारणसंन्नमित्यथां- दिति भावः॥ खं रूपमिन्युक्तः प्रास्त negate त्छगिकलेनेति- समभिद्‌ार विनायंपरल्रा ऽसम्भवादिति बोध्यम्‌ ॥ ननु यणस्थानि- कलवौ पल चित देव वाक्याथ दति व्ंपक्षादस्य को भेद दत्यत BTR न __..---- ~~ -- --~ -~ _ ~ ~~न - ~ ~ - -- ~ ~~~ ~ १ पद्यद्यस्यापि लिङ्कदश्रनादय गपचोभयोः सं श्ित्वसयेक स्मिन्‌ वाक्येऽनु- प्रादानादेकतरपच्ताऽऽखयणे सवेकाय्यांसिदिप्रसङ्गत्‌ परत (माये) किमियमिति | ५०४ महाभाष्यप्रदोपोद्योतः। ( इ ग्यः सम््रसारणम्‌। १। ९। Bal) (ऋ. १। पा. Ut ख, ऽ) भवतौति । &) एवं aaa वाक्याथ इति भावः ॥ तत्प्रतिपादितमिति । ऊ) संन्नयो पस्थितस्यानथंकत्वे तदर्थानुपयोगे वा संन्नोपख्ितखरूप- सेवो पादानम्‌ | नचेतदुभयम्यतरेति भावः ॥ प्रतिपादयतौति । क) “oe: सम्प्रसारणम्‌” द त्यादौ । “Gerftawa प्रत्यायकलम्‌" दति \श्रणदित्‌” दति दखतस्यभाख्यविरुद्धभिदम्‌ ॥ र“वणविधि- रित्यस्य वणे विषयविधानमित्यथःसिद्धेरभावादार वर्णस्य इति । क) waaay समासो विधिरिति “कमणि किरि"ति भावः ॥ श्रादिना एकादेशः॥ वाक्यार्थेनेति | fannie: ॥ “Mae fa भावयं याचे तस्य चेति । कै) चोऽसम्भवादि्युत्तरं योज्यः ॥ भाग्ये रतयोः काय्यैयोरिति । (भा) पूवैरूपदौधैयो रित्यथः ॥ स एव तावन्नास्तौति वक्रय Ze त्वो क्रिरलुचितेत्यत ae pc ~ -~----~--~~ eet ------ - VAMC ATLL ARR i २अर९।पार। द्‌ ६<। ३ सम््रसारणसं ज्ञायां वाक्यस्य संज्नाचेद्‌ वणेविधिन्नं सिध्यति | भा। ¢ नप्येतयोः wat सम्भवोऽस्ति | aT | मराभायप्रदौपोद्योतः | ५०१ (अ. {LUT XI आ, ऽ ) ( द्ग्यणः सम्प्रसारणम्‌ । Ui १। ४५। ) ara इति । क) श्रनेन भावयेणतौतानागतयोर विध्मानयोरप्रत्यासत्या श्क्रि रौ संभ्मुक्तम्‌ | निरूपितं चेदं मच्जूषायां नामार्थंवादे ॥ नित्यपक्षे त्विति । क) श्रनेन “anfa कथंचिद्‌” दृत्यपि भाव्यं यास्यातम्‌ ॥ शास्त्रेति । (कै) सितभित्यादौ चणस्थानिकलाभावेन maaan तदि- at | mend चेतरे तराश्रयमेवेति भावः ॥ भागे केनासाविति । (भ) केन मानेन यणः स्याने दति ज्ञातः स्यात्‌ ॥ चनेन | (मा) सम्प्रसारणसंज्ञा विधायकेन MAUI BUTT laa zak ॥ gaat: aarafaeerssaal एकस्येव संज्ञालादत श्रा ९ उभयोः संज्ञेति । कै) ९ अथापि कथं चि््येत केनासौ यणः स्थाने स्यात्‌ | भा ॥ 2 त्रिमक्तिविरेषनिर्द्रस्त्‌ ज्ञापक, उभयसं ज्ञात्वस्य । ( वा ) । उभयो dat ( षट्ौतत्‌ पुरुषः ) उभयसंच्ना । तस्या भाव उभयसंज्ञात्वम्‌ | ay तन्त्रारद्येकश्चेषाणामन्यतमाश्रयेणोभयोः संज्ञा सिध्यति। भत्र खाइ -- ~~~ 7 od + “gragquadmiara” इति प।ठोऽयक्ि wie ॥ 6 ४ ५०६ मदहाभाष्यप्ररौपोद्योतः। ( इग्धणः सम्प्रसारणम्‌ | ९। ९। eu) (अ. १। पा. ९। आ. 9) एकगेषश्च प्रतिपदमनेकमथेमुदिश्ेकस्याः संज्ञाया एकवाक्य तथेव विधातु श्क्यलादजाऽऽदत्तेः क उपयोग इति चिन्त्यम्‌ ॥ भाखे यथा काकादिति। (भ) श्रज्ञात एव काकले तल्नातत्रमात्रेण तथा व्यवहारवदत्ा- Taw ॥ तच wea नन्विति ॥ (क) Agaq? unt गोते” इत्यत्र ॥ यदाऽनुपेति | क) ~~~ ~~ =-= ना e 9 e Ay सम्मसारणसंन्ञायां लिङ्ाभ्यां वणवाक्ययोः। प्रविभागस्तथा खचर wales जायते I तथा दिवेचनेऽचति तन््ो पायादिलच्तणः | zatan feat भाष्य खव समर्धिंतः। [ e eon (, © ॥ तन्तं च Wea BUA वेति मतभेदेन BAI बोद्धव्या | AAT | ~ AA ~ (क च्छन्दमेरे आयः पत्तः | wea दितौ यः | खाेऽपि यन्चकष्वनिमत्रभेदे ALN ~ o ara खार त्तिरेवेत्यादि बोध्यम्‌ । णवं च > क, ~ तन्लत्वमेकरूपेग भवेत्तल्योपकारतः | उपकारान्यथात्वे तु भवेदारत्िलच्तणम्‌ ॥ दति मौमांसकमर्ययादानुसोधो प्रैयाकर्गेनं कत्तेयः | तस्य भाव्यादि- सकलपैयाकरण्रग्यविरद्त्वात्‌ | मूलयक्तिमूर्त यादुरपपादत्वाच ॥ aX ~ ९ अन्यत्र चोक्तम्‌ । तदेतत्‌ — “येनैव हतुनेकः काकस्तेनेव हेतुना fading टतौयख काको भविष्यति” । ४।१।९३॥ RAIIATUCiI BER महाभाष्यप्रदोपोद्योतः | ५०७ (च. ९। पा. ९ Gt ऽ) ( द्ग्याः BHATIA | ९। १। Bul) न उपजातो जाव्यभिवयश्नकः संस्थानविशेष श्राकारविशेषौ gaa: ॥ HUTS तथा यवहार इत्यजा fantafafa i क) vi च aMeaaasara तच्छब्दप्रयोग उभयचापौति ृष्टान्तलोपपत्तिः। श्रन्ये तु काकाल्नातो यथा काकलाभि- सम्रन्धात्कवाक एवं सम्प्रसारणणष्नातोऽपि सम््रसारणएलारोपात्‌ सम्म- सारणमिति भायायेमाडः ॥ वाक्येषिति | (भा) सखा्थबोधनाय वाक्येषु प्रयोक्तयेवित्ययेः ॥ योग्यक्रिया ex नादिरपौत्यत श्रा प्रकर णेति | ककत) तत्तदाक्यस्य वाक्यां श्क्तिग्रहकाले तन्तदेकदेशस्यापि तत्त- ae शक्गिग्रहः पदैकरेश्रस्य पदाथ दवेति mma बोधः। पर्व॑परिष्ारे सम््मसारणपदस्य THUAN उपचारात्‌ प्रयोगः | WA लेकदे गेनेव शक्या तदधंप्रतिपत्तिरिति भेदस्तदाद आघ्तेप्स्यतोति । क) श्राचेपोऽच बो धनमेव ॥ ATS इत्येतस्य वाक्यस्याथे इति । (भ ma वाक्पदं पदसमु दायपरम्‌ ॥ “इत्येतस्य दत्येतदथेकस्य सम्रसारणादुत्पन्नो यस्तस्मादिति सम्रसारणस्य यत्काय्यं तस्येति च वाक्यस्यार्थं इत्यथः ॥ पूर्वेभ्यः पचेभ्योऽस्य भेदमा₹ yor महाभाष्यप्रदौपोद्योतः। (इग्यणः सम्प्रसारणम्‌ । ९। Ul BU) (ख. १। पा. Ut अआ. ऽ) यथा ब्राह्मणेति । क) एवं च यया Ay संख्याऽन्वयसस्येयद्रारा तथा प्रते खनिरै- न्द्वारेति भावः ॥ तदेवा तत्‌फलस्येति। क) यथा यपिदनान्ना सुकल्पितं zai तस्याऽयोग्यले aqua समर्ेते तददिति भावः ॥ भाय एकत्वेनेति | (भा) साजात्यादेकनेन विशिष्टानि वद्या eae: । स्वंषामेकले- नेकजातौयलनैकपरिहारेण सर्वाणि परिइतानोति भावः॥ नेद्‌ तुल्यमिति । (मा) नित्यगरब्दवादेऽपि यणस्थानिकलस्य शास्तेकसमधिगम्यवा- दिति भावः॥ भाविसंज्ञेति। कै) सम्प्रस्ारणणादिपदस्य तत्वेन वयवहरिष्यमाणे लचणेति भावः श्रयं समाधिषद्या दि विषयेऽपि बोध्यः ॥ qatfa 1 ॐ) तदयं Fae | यणः प्रयोगे प्रापे दरक्‌प्रयुज्यमानः सम््रसारण- संज्ञ दति। तजृन्ञानं च यजाचुपेगरन्नानमाचरेए “afyafa” दूत्येतजज्ञानं विनापि जातमिति नान्योऽन्या्रय cau । “वचि- afar carta: |) एतत्सम्बन्धियण प्रयोगे प्रापे दक्‌प्रयन्य- ९अ€। पार । ९५ ETHIE ea! | woe (ख tl aT. १। घअ. ऽ) ( इग्यणः सम्मसार्यम्‌ । १। ९। ४५।) मानः साधुरितौति भावः। श्रसाधोः साधुवं ब्रह्मणण्यपपादयित्‌- मक्यमत श्रा प्रागिति । क) एतदेव ध्वनयितुममिमतखेतयक्तम्‌ ॥ ननु द्‌ डेलंडिः उन्तमपुरुषे लसेटि ae सम्मसारणएलेऽदुहितरामित्यादौ “ew” दृति ala: खादत श्रा यथासंस्येति । कै) एवं fe यथाश्ख्याथं कारोपदे शस्यावश्यकले ““खटकारोपदेशः किमर्थं दूति" \ “खक्‌” चस्भाव्ासङ्गतिरिति विग्यमिदम्‌ | तस्मात्‌ सग्प्रसारंण्सेत्यादौ तद्धावितपरलाश्रयणणन्न दोषः । ध्वनितं चेदं वाक्यसंज्नापच्स्थापने वाक्येकदे न्यायं वदता भगवता । एतेन युग्यामच्चदयुवा वित्यपि सिद्धम्‌ ॥ अचः पश्चादिति । क) समानाङ्घग्रदणस्य करिव्यमाणलादो कारस्य षानङ्गस्यवा- दित्यथेः ॥ तत्मत्यास्यानेऽणाह वारेति । क) WAITS ॥ ९ अ६९।पा४।ष्‌२॥ 2 प्रद्याश्ारसर्चम्‌ -२॥ ५१० मष्टभाष्यप्रदौपोद्यीतः | (avait टकितौ । ९।९। edi) (ख.९। प्रा. RL आ. ऽ) आद्यन्तौ टकिता | १।१।४६॥ [=> पी ‘aif fafa क) एतदर्थमेव खानाख्यप्रमाएेन सिद्धेऽपि “aur संख्य" सूचमाव- श्यकमिति भावः ॥ “श्रभिन्नस्य' । श्रषएयग्भ्बूतस्य ॥ सुतरामिति | क) यच न सारित्यस्य नियमेन प्रतौति: एयगुपस्यितिश्च तत्रापि वे क्रमग्यवस्या किमु ane साहित्यप्रतोतावध्रयगु पितौ चेत्यं. | quae तन्तत्पदार्थानां सवंसाधारणव्यासन्यटृत्तिधर्मानव- च्छिन्नतलेनो पथितिस्तन््मिति तात्पस्थम्‌ ॥ रन्तो निश्चय इति । क) दगेनस्यावसानं निश्चये सत्याकाङ्घाऽभावाद्भवतोति दृष्टान्त meq निश्चय उच्यते इत्ययः ॥ रतदशनमिति । ॐ) निश्चय wa) एवं च यथासंल्यान्याभिप्रायेणेदृगरप्रयोगो लोके ऽसाधुरिति भावः॥ भागे nr --- ~ = ----- ~ -~- ~ - ------- ~ Aw ९ लोकव्यवद्टारादच wags न सिध्यति अपि तु श्रास्ेणवेति ~ nN geal भाष्ये “aarafaentsafafa”’ | २अ१९।पाद२।स८९०। महामाध्यप्रदौपोद्योतः। ५९९१ (ख. १। पा. १। या. ७) (आन्तौ टकितौ । १।१। edi) ` अलि वेति (म) FA । चपाटस्लथुक्तस्य परश्रऽयुक्षलात्‌ ॥ भाये को पुनरिति। (भा) at टकितौ आन्तौ तौ किमागमादुतारिाविति परः ॥ आगमावित्याहेति । (भ) श्राद्यन्तपदस्त्वारिति भावः॥ नित्येष्ठिति। (भा) वण॑स्तहुटिताः प्रयोगेषु श्रयमाणः Wey याकरणाकार्थ्या श्राकाश्रवज्लित्या दतिमते ब्दम्‌ | तच शब्दान्तरादिति | (मः) प्रसक्तां meray fader ॥ ““श्रनागमकानाम्‌” द्यादेवधपि wins आश्रय उक्त एव तथापि तं fre तत्कथमिति wa एकदेगौ सावर््ादस्य dyed age पत्तिमाद संज्नाधिकारोऽयमिति ॥ (भ) तचे wed ~~. ९ किस्परस्णमुद्रापितभाग्ययुस्तकते “अत्ति चैति?” इति पाठोऽस्ति । २ “गुक्तं एनयेद्‌" इ्यारभ्च “अनागमकानां सागमकाः | तत्कथम्‌ सवं सर्वपदादेशा reese पाणिनेः | रुकादेश्विकारे fe fad नोपपद्यते y’ इयाद्यन्तसुक्तेम्‌ भगवता GANTT ( ६।१।२० ) याख्यानावसरे y (~ ~~~ ~ 3 ५९२ महाभाष्यप्रदौ पोद्योतः। ( araait टकितौ । १। १। edi) (ख.१। पा. UL खा. 9) यद्येवमिति ॥ (के) उपलश्यत इति । (के) एवं चानयो रिच्चमेव नेति भावः ॥ ^ अ्आाटजिति । के) यद्यपि प्रत्ययविधौ are vate: पषटोत्यपकषेणात्‌ | श्रत एव “टाटिटन्‌" ““₹ेकागारिकड्‌ इत्यादौ are प्टत्तिः। तथापि | za: पर््यायेणाद्यन्तता स्यादिति दोष इति बोध्यम्‌ । 'चत्रारञ्च" दत्यादिभिस्त॒ टरकारार्थादिलो पलचिताकाराद्यलुवादेन दद्यादि- विधानम्‌ ॥ भाय संकीर्येते । (भा) प्रयमत उच्वा्ंते ॥ उदाहियेते । (भा) पञ्चादुच्ार्ध॑ते इत्यथः ॥ | अन्तरतम इति । क) saa: श्रुतितश्ेति भावः ॥ नतु प्रथमातिक्रमे कारणाभावा दादुदात्तलेनेष्टसिद्धिरत श्राद तचेति ॥ कै) भाय CALI RFR RAI ATA! WAV I RMAC ATC Berd ARTHAS AMA: | ५९द्‌ (aq. Q(T १।अा.७). ( खादन्तौ टकितौ । १। ९। ४९।) तच वाक्ये एवेति । (भ) चिपदे वाक्य wae ॥ “ष्वः” प्रसिद्धौ ॥ एवं च तत्‌ समानार्थं कडटन्ताव्यकार विग्रेषणएएतव छुलभमिति भावः ॥ प्रत्याख्यानादिति। कक) याद्‌ तिधायकं च “याखुडुदात्तः परसमपदेषु" इति पाच- ` मिति न दोषः ॥ “शश्राडजादौोनाम्‌"” दरति कुवत: दूतो नायं पच्सात्पय्यैविषयोश्रत ovat धुसंज्ञाखचःपपादितमेव पच सिद्धान्याद भाव्ये अथवेति ॥ (भा परिभाषापक्रेऽपौति । =) परिभाषावेनाऽऽगमल्पकेऽपी ATS: ॥ भाग्य तेनाऽयं विशेषेणेति | (भ) "ततः पञ्चादिकारम्‌” इत्यन्तेनेत्यथंः। शब्दान्तर तव्याघपेचया भिन्नसमुदायम्‌ दूतव्या दि शूप मित्ययेः ॥ प्रतिपद्यते (भा) तयबुद्धिनिवन्तेनेनेत्यथेः ॥ नित्यं पदमिति । क) व्याकरण निष्याद्यभित्ययः ॥ च्रन्वास्यायत इति । कै) mau सिद्धतत्तदवयवप्रतिपादनेन पूरवपूवे निरवयवकबुद्धि- ९ “रव प्रसिद्धौ | इ ॥ रव्यद।प्रा४।द््‌ऽ२। 65 yrs ACTHTAIUATANANA | ( araait टकितौ । १। १। edi) (ख. १। पा, ae विपरिणणमदारा प्रव्या्यते द््यादे्र्थख दवाचापि af}. विपरिणमान्न नित्यलहानिः ॥ तदेव दशयति न तच कङ्कटा इति । कै) कङ्कटः सन्नाह उपरितनश्ष्कलचः ॥ wa ^ खदिरवबुरयोरिति (भ) सामान्यमुपदिश्तोत्यध्याइतसामान्यापेचया षष्ठौ ॥ Bards दशयति खदिरवर्बुरो गौरकाणएडाविति। (भ द्रव्यान्तर कङ्कटा द्धिन्नं तद्‌वयवक सभुदायमिति पतश्नलिमते एषमुदायसयेव द्रथलादिति भावः। तच यथा गौरकाण्डलादिना खदिरेऽपि प्रसक्तां बदैरवुद्धिं कड्टवानित्यनेन निवत्यै खदिरवुद्धः ख्यायते तेपि सामान्योपदे रात्‌ सवै तव्यवुद्धौ प्रसक्तायाम्‌ दूद्मोधकविगरषेणगमिलबोधनदारेव wagig: खाणते cer) निरूपितं चेतद्‌ dura) श्रच परे वाचकसमैवानया प्रणान्या ययुत्ादनम्‌ । SAT तु कर्ितस्यानेन साचादोधनं तेन ९ बोधकस्याखण्डस्य बोधनमिति भेदः ॥ रूपार्थान्बयाभावादिति। कै) व्याकरणेन यस श्रसितिरूपच्यार्था zfiaga रूपेण तस्यार्थस्य प्रयोगेव्वन्वयाभावः ल एधोल्यादौ afar eae: ॥ ९ खदिस्वुबरयोरिति । ह । 'शुर्बुर” इति प्राठः किष रणमुत्राधित- माच्यपुस्तकेऽप्यस्ति । मषहाभष्यप्रदोपोद्योवः। ५९५ (अ. १ प्र १। खा. ७) ( खाद्यन्तौ टकितौ | १। १। ad ।) sea । क) श्राखप्रियाकल्िता श्रसत्या vee यद्यपि सतव्यगवयो रेखागवयवत्छावयव एव | Wa कल्िताऽवयवसदृ श्राऽनवयवानां तचान्वयात्‌ तथापि सत्यग्पदमखण्डलेव । एधोत्यादौ शास््रशत्‌- कल्धिताऽवयवसद्श्ानामनुपलम्भा SAAS aH: ॥ सत्यस्य पदस्येति | (कै) एवं च रे खागवयवत्कच्िताऽनित्यपद विषयकं शासं तचागमे- afi न चतिने च तक्षोके प्रयुव्यमानं किन्तु तत्मत्या खमेव पदं तथेति भावः॥ “waar”? दत्यादि भावस्यायमयेः। “एतया” वच्छमाणएया- “auat wa? पाणिनिः “शब्दान्तर” बोधक ग्न्दापेचया भिन्नं रेखागवयस्थामौोयम्‌ “उपदिशति” प्रतिपादयति । तचाऽगम- बुद्धावपि न शब्दनि्यताइानिरिति॥ नतु टकितोरा्न्तविधा ने कस्यापि प्रत्ययस्याऽप्रापैः कस्य प्रतिषेधो awa इत्यत श्रा प्रत्ययपरत्वस्यापौति । क) अपिना स्थानेयोगत्वस्य ॥ भाग्ये युक्तं तैति । (भ) नुमृश्रमादोनां मित्वमनवकाश्रम्‌ ॥ उभयम्‌ | (भ) प्रत्ययसम्बन्धि few fad च । एवं चागमटि्वकि्चयोरन- वकाग्रलात्‌ प्रत्ययसम्नन्धिनखच सावका शल्ा^्ेन ATTA A'S स्ानेयो गलच्येवाऽपवाद इति भावः॥ ५१६ महामाथ्यप्रदौपौद्योतः। ( खादन्तौ टकितौ । १।१। 9९।) (HRI । आ, 9) सति परत्वे इति । क) टिदन्तान्‌ ङ बिधानात्‌ किति पर श्लो पविधानाचेति भावः॥ feat भवतौति वचनाऽभावादाहइ डनैवर्थादिति। क) यद्यणुभयथा fare सावका प्रते परलात्‌ “परञ्च” cae Wert पर एव भविग्यति तथापि “मिदवोऽन्ाद्‌” दूति सादचर्ययादाध्यसामान्यचिन्तामेव न्याय्यां मन्यते ॥ श्रभ्धपगम्याऽपि परख" इत्यस्य परलात्‌ प्रटन्तिमाद टितः खल्वपीति। (भ) एष परिहारो युक्तं “aa” दरत्यादिनोक्रष्टितो चथा कथ- चिद्धबेदपौत्ययः । तचाऽसंभवरूपविरोध सद्भावात्‌ । किति a तदभावात्‌ समावेशः स्यादिति भावः ॥ ag दोषमाह "नोडिन्त्यादि ॥ (भा) अ्रवयवत्वेति । (भा) च्रन्तग्रब्दोऽवयववाचोति भावः ॥ पूर्वोक्तम्‌ । (कै) “gat तु खल्‌” दत्य दिभोक्नम्‌ ॥ अधिकम्‌ | (कै) Va ATT Broun कुतो नु wWeaq femme परस भविष्यति” इत्यादि- नाचेवोक्तं ATT | os मश्ाभाष्यप्रदोपो द्योतः । ५९७ (ख, {1 पा, U1 आ, 9 ) ( raat टकितौ । १। tl 9९ 1) ङौ पो ऽनवकागलपूवेपचसमाधानम्‌ ॥ भायये स्यादेव हौति | (भ) वाध्यसामान्यचिन्तामेव न्याय्यां मन्यते ॥ परत्वादिति । के) शब्दपर विप्रतिषेधात्‌ । “श्राद्यन्तावि'"ति ते च किदन्त cae परता दित्यथेः ॥ Ae 'गापोष्टगिति (मा) उपलकणम्‌ । नदर चोरडादौनाम्‌ ॥ बाध्यसामान्यचिन्ताश्रयएेऽपि दोषाभावमाद faafrafa ॥ (भा) षश्यधिकार इति । (भा) तचाऽनुवर््दं BTSs! तत्रत्य षष्ठोपदं वाचाऽपक्रष्टय्य- fafa भावः॥ प्राप्तेति । क) एतदुपस्थितिः प्रागिति शेषः ॥ नत्विति । क) प्रत्ययविधौ प्रसक्रस्थानषष्टयभावादित्ययेः ॥ wa वषष्ठोपदा- ऽसम्बन्धेऽपि समाधानमार अराद्यन्तयोवेति bat) आ्रद्यन्तयोवेति ॥ (भा) ९ष्पद। पार ख्‌र। yrs मषाभाव्यप्रदौपोद्योतः। ( आादयन्तौ टकितौ । ९।९। edt) (AG. RMT १। घा, ऽ) श्रयग्ब्दःप्रयोजनवाचो “THATS” इति बतो दिरि्याह ष्याः प्रयोजकाविति । (कै) Ra प्रयोजका वित्यथः | षष्ठयन्त थस्यावयवग्धतादयन्तनिरूप- कल्वेभ॒तप्मयोजकलमेतयोर्बोध्यम्‌ । यद्यचावथवभताचन्तरूपोऽयेः स्यात्‌ तदा तस्य निरूपकाकाङ्कुलात्‌ स्यादेव षष्टयथंस्तद्दोधनाय च षष्टोप्रयोगो न च सोऽसि तस्मादाद्यन्ताभावावगतिरिति भावः। भाय्ये षद्या अभावे (भ) Te तदर्थाभावे इत्यथः । षष्टोरूपशब्दाभावात्तदर्याभावस्तद्था- भावाचाऽऽद्न्ताभाव इत्ययं मन्वानस्य WET ॥ भाये युक्तं पुनरिति । (भ) “METS ATF! ॥ श्ब्द्भावेति | के) षष्ठो सत्वे तदयंसत्वादाद्यन्तस्यितिः was तदर्थाऽभावादा- चन्ताभाव TSMC Aa: ॥ कार कले वाधकमाह सर्वेण | (के) रन्नादि शब्देन।॥ सवस्य । ॐ) रन्नादिरूपखय ॥ भाव्ये समाधत्ते अरथनिमित्तक रषेति ॥ (भ) तदाचष्टे मषाभाष्यप्रदोपोद्योवः | ५९९. (ख. {1 धा. QI चा. ©) ( qrait टकितौ | ti ui ४६ । ) sq रवेति ॥ कै) अनुमौयत इति । क) कार्याभावेन कारणभावोऽनुमौयते यथा नदौ पूराऽभावेनो- परिदेरे sem दति भावः॥ भायये “श्राद्यन्तावर्थो” षष्य्॑दारा वषटोप्रयोजकावित्यथः ॥ एवं कार्याभावात्‌ कारणाऽभावानुमाने ` कारणाऽभावात्काय्य॑मपि नेति निथमयति भाग्य तयोरभाव इति ॥ (भा) ननु प्रत्ययविधावपि कचित्‌ wet दृष्टेत्यत श्राह ^ चरे्ट इत्यादि ॥ कषे) नत्विति | ञे) VARINA भावः ॥ तच हेतुमाह प्रत्ययेति ॥ के) आकाङ्क्षेति । कके) देशांश दत्ययेः ॥ aya । के) एतदाकाङ्काभावात्‌ । श्रत एव घातोः प्रातिपदिकादिव्यधि- काराऽसुयहो भवति) धालादिभ्यः परो गादिग्योऽनन्तर दत्थर्थात्‌ # न कायकालेति। कै) wana ९..दको Tues” Tas निरूपितम्‌ ॥ agar LHR AR AE RACIMLigeas “aR महामा्यप्ररोपोद्ोवः। (भिदचौऽन््यात्‌ पररः । १। i ४७ 1) (ख. 1 पा, १। घा, 9) भरित एव परवचनासिद्धम्‌” cards यिद्धानहुक्तिलाद्‌ “नापवाद्‌- लार्‌” इत्यादेः परवपच्छेकदे भिसिद्धाग्येकरेशिनोरक्निलादिति त्तम्‌ ॥ मिदचोऽन्त्यात्‌ परः । १।१। ४७॥ पी प्रयोजनप्रशनेऽपवादत्वाभिधानमसङ्गतमत श्रा किमिति। (भा) किं वयावत्येलेन प्रयोजनमित्यधंः । किं स्थानेयो गत्वमुत प्रत्यय- परलमपोति wa इति भावः। उभयापवादवे वौजन्त तच तच भित्वव यथ्य्पम्‌पवं एवोक्तम्‌ ॥ ननु “नपुंसकस्येति सूपे “see” इति पचमोति क्र स्थाने योगलप्रसङ्गोऽत श्राह नपुंसकस्येति क) पंचम्यां fe स्तस्मादिति परिभाषोपस्थाने “यशांसि ` जानानि" दव्युभयोरप्यदिद्धिरिति षष्टयेवेति भावः ॥ माये न्धः ae प्र re ee CMO AT LL Tory २ TMA 1 १।९। dog महाभाच्यप्रयोपोयोतः। ५९६ ` (स.१। पा, tI श्रा, ॐ ) ( भिदचोऽग्याव्‌ परः । १। ९। 891) ९ जैवेश्वर इति । (भ) शशरो वेदः। धर्मसं धर्मश्रास्बम्‌ ॥ भाव्ये “श्रपवादेः” दृदय्याऽसम्भवे इत्यादिः । २कचिन्तयेव पाठः ॥ “area” इति लोट्‌ ॥ ay मसृेर्जात्‌ पूव॑लुमि \“श्रनिदिताम्‌” इति लोपे षस्य वंयोगादिलोपे ga निष्ठानले रूपम्‌ । were परे तु शति श्रविश्ेषेण संथोगत्वे संयोगादिलोपसिद्धावपि तस्याऽसिद्धतान्नष्टोप- धालाभावान्नलोपो न स्यादिति भावः i सयोगारिलोपस्तु “बहनां समवधाने बहनामेव date” इति पर waaay बोध्यः ॥ “age? दत्यादि वनुषङ्गलोपाभावेऽणुदाहरणसुक्त भाग्ये । ere ९ BAT भगवान्‌ मश्ाभाष्यकारः। अस्ति fe सम्भवो यदयमचो- ऽन््यात्पर ख स्यात्‌ स्थाने चेति । खतदपि युक्तम्‌ । कथम्‌ । Thar armas नापि wagner पठन्यपवारेशत्सर्गां बाध्यन्ता- fafa: किं तदिं। लौकिकोऽयं gern) लोके fe स्यपि सम्भवे बाधनम्भवति 1 तद्यधा। दधि ब्रह्मभ्यो दौयतां तक्रं को ष्डिन्धायेति । waft सम्भवे दधिदानस्य तक्रदानं fartal भवति | wafaetia सन्धपि सम्भवे अचामन्त्यात्यर्त्व ^ षष्ोखयाने- योगत्व वाधिष्यते ॥ २ “पवादः” इस्याऽसम्भव द्रत्यादिः। कचित्तथेव पाठः । KER नागप्रेन । परं तु नाद्यापि afagraged खव विधपाटो दृश्यते ॥ अद ।पा४।२२४॥ ++ 2 * “wey” इति ese भाष्यपुखकेषु न ष्ठते | 66 ५२२ महामाच्यपरदोपोद्योतः | | ( मिदचोऽन्यात्‌ परः । tl ti 8७ ।) (अ, QL पा, १। चा. $) 'ऊमौमावौणएणदिकौ ॥ ननु च श्रन्धादचः Wa त्य च वर्णान्तरा- वयवत्व्मिति विङद्धमत श्राह agrafa | ॐ) “mere” दत्यनेन समुदायाकेपेण समुदायस्योपख्यितलात्‌- समुदायावयवसन्निधौ ससुद्रायय्यहणस्य न्याग्यलाच्च awe वर्णावय- वत्वासम्भवाचचेत्या शयः ॥ नन्वादि रित्यनुटन्तौ पूर्वादित्वे कुतो न Ta श्रार न हौति॥ क) परादित्वमिति । क) वाचनिकमेव वणस्य॒वर््णवयवले “^डःसौति धुडादेरिवेति wa “sam? दूति afinea न सिध्यन्तोति wo जन्वभक्रत्वेऽपि AMAA श्राह ee rr -----=- - -----~- ----------~~-- * ~ ~--- -~ eee ens १ wean” इति ¦ wamaduieasfa aa गुणे स्परे च जकारात्‌ Ys ऊमागमः ॥ “मरौचयः इति । चौरादिकमचः धातोणिचि “aq इः" (उ-ध्पा। षु ५७८) इति इ प्रयये णिलोपे “ग्टकणिभ्यामोतिः (उ-४ पा। @ ५०९) aaa चकारात्‌ ya tama | भजिमच्ीश्च (वा) मजिंमच्याखाऽन्तात्‌ yat मिदक्तवयः ॥ वस्तुतो निपातनात्‌ सिद्धम्‌ । भरूनाश्रन्दो “अङ्गल्यादिषु” (अङ्ुल्यादिभ्यष्टक्‌ । ५.। इ। ९०८) पच्यते मरौचिश्ब्दो “ बाह्वादिषु” (बाह्वादिभ्यश्च । 8 । १ ied) ॥ RAO TRE I ३ अभक्ते दौधेनलोपखरत्वानुखार ग्नौ मावाः | वा ॥ मष्ामाष्यप्रदोपोद्योतः | ५२द (a. XL पा. ९। खा, < ) ( fazat sata परः 1 १। ९! B81) नान्तमङ्गमिति । क) दौघं विधावङ्गाधिकारादिति भावः॥ गौोरवापत्तिरिति। &) परतिपत्तिगौरवापन्तिरित्यथैः ॥ Sat @ aft) (भा) ९“'शण्ड्न्दसि बह्कलम्‌? दति Tera: | चौणि वाजिनानि तानि तानौत्यथेः ॥ नुमेति । (के) श्जना विद्यमानवद्धाव्ह॒स्दलखरप्राप्नौ खरोदैष्यकविधिप्राप्नौ वा नान्येति भावः ॥ *सुपौति न तदन्तस्तमोत्यभिमानेनेदम्‌ ॥ उत्तरपदस्येति। क) एवं च स्वेपरेष्वपो द मावश्यकमिति भावः। भगग्रब्दादिनो तन्नकारः प्रातिपदिकाऽन्तो भवतोति भगिनोत्यच्ाऽलुच्यमाने उत्तर- पदसयेत्यस्मिन्‌ way: | भगिनोत्यच च न्तशुत्तरपदं न नान्तम्‌ | सचन्त माषवापिणावित्यादौ चरितायेमिति भावः ॥ स ₹होति। क) नुमिधावङ्गखेत्यधिकारादित्ययः । एवं च माषवापाणोत्यादि- a =-= -- ~~ ee tree mm ९ Sy al a ahaa Bt षधश्ाता at पिण्डानाम्‌ | भा। RAH । पार ष्‌ ७०। द्‌ इलसखरपापतौ वयञ्ननमविद्यमानवत्‌ | पररिभिाषेषु ८० ॥ 8 सत्वस्य सुपि ( ६।९। १९९ ) RAAT ५२४ महामाष्यप्रदौपोद्योतः। ( मिद चोऽन्धात्‌ परः । ९। १। ४७ |} (स. ९। पा, i खा. ऽ) fret नुमग्रहणमिति भावः। समासर्ूपप्रातिपदिकान्तसेतयंन गमंभगिनौत्यस्य went माषवापाणौल्यस सिद्धौ च प्रहिखन्नि- त्यां नुमग्रहणमावश्कमिति ततम्‌ । दिषन्तपादौ “fra aera.” दति ee खचि we: २“शररर्दिंषट्‌” दति सुम्‌ । प्रसङ्गेति । (क) दिषद्दणेन gfafiee यणे तस्य पदलात्‌ ance संयो- गान्तशोपे एकदे शर विृतन्यायेन दिषभित्यस्य मान्तस्य पदलात्‌ fagisaert दत्यथेः । agree न्यायस्याद्याणज्ञानात्तदनाशरये- णेदम्‌ | बरिरङ्गासिद्धलं faut नेति तन्नोक्तम्‌ । “avfae” “agra लिड” दति ann भ्न्परादौ” दति वान्तिके ४५““श्नोभावेनकारप्रतिषेध" इति पाठः । “Pena? दत्यलुगाषेः। एते दोषस्थानानोति We: ॥ टजभावाय नपुखकलाय चाह वहुव्रौहिरिति। क) भाथे aa Mt a इति॥ (भा) नलु परादिपक्ते ‹“नलोपः mfaafearre” इत्यस्याप्रात्ना- ~~ ----------- ---~~ -----~ ct ee ----- "` ~~~ ~~~ ~ ~~~ ९अद।पा२। GRE | RUC UR Bees RMU Tar ४ परादौ गुणडद्योलदोधंगलोपालुखारप्रौमावेनकारप्रतिषेधः ( वा ) | ५ शोभावेगकारप्रतिषेधाः। क । ग | द्‌ । ६ अर ।पार।द८्‌ञ महाभाव्यप्रदौपोदयोतः। yey (अ. ९। पा. १। चा, ऽ) ( मिदचोऽन्त्यात्‌ परः । १। ti 801) कपि \““गेन्डन्दसि बलम्‌” इत्यनेन नलोपः fag इति चेन्न । रनिदिश्मानपरिभाषयाऽस्लोग्यपरिभाषया च दकारल्येव शलोपा- पत्तेरित्याश्रयात्‌ ॥ तद्वक्तत्वात्पदान्त इति | कै) *“"चद्‌ागमा” TAQ तद्भाहकेण शब्दे नागमस्य qufaquy दूति भावः॥ न हि दयोरिति। क) ननु संयोगान्तलोपे उक्ररोत्याऽख्येवमस्य पदान्तलमितिषे- दुक्मेवेतत्‌ ॥ न तदन्तस्येति | क) पादन्तस्यानुच्चारणणादिति भावः॥ श्रुतिसन्निपातोति । क) उच्चारितमितियावत्‌ ॥ धानाशष्कलिनौति । (भा) समाहार इन्दे afgafaaarat दिवचनम्‌ ॥ aa wa दख- सतो afa नास्ति दोष इत्यत श्राह नित्यत्वादिति । (के) Cadi agri gel 2 पररिमाषेषु — 22 I BACAR ४ पररिभाषेददु — १९ I ५ दृ मषामाव्यप्रदोपोद्योतः | ( भिदचोऽन्यात्‌ परः । ९। १। ४७ । ) (ख. १। पा. १। या. ७) दरदं च पदस्य विभव्याऽन्वाख्यानपक बोध्यम्‌ । अनजन्तत्वादिति | कै) “eq? इत्यनेन प्रातिपदिकस्य विगरेषणा दिल्यथेः a परत्वादिति । क) यद्यपि. aria यौ गपद्यसम्भवेन विरोधाऽभावे परलादित्- aya तयापि नुमि ad उभयोरणप्रा्योभयोः सम्भवसन्वेन च न भागे काचिदनुपपत्तिः | श्रत एव भाय “नपुसको पसजेनहस्धलम्‌” इति सं्चिष्टमेवोक्रमिति बोध्यम्‌ ॥ तथेवेति । ॐ अनजन्तत्वादिति भावः॥ अन्तरङ्गो वसलोयानिति । कै) १अ्रसिद्धं वदिरङ्गमित्येव समानकालप्रािकबहिरङ्गासिद्धल- बोधकं पूर्वजातवददिरङ्गा सिद्धत्वबोधकं चेति wa) श्रत एव भाखेणाऽविरोधः | '्ररतयृहपरिभाषा तु ना्छेवेति भावः। पञ्चारनिगश्रब्दे समाहारे faa: | प्रमाणे मातचो शुभ्वा ॥ १ असिद्धं वद्दिरङ्गमन्तर क । परिभाषेतु-५०॥ २ SHAAN: पाणिनोयाः। परिभाषेष्ु-५६ | RGM ARs 22 महाभाश्यपदौपोद्योवः। ५९७ (च. tL पा, १। खा, ©) (रच दगङख देशे । १। i ४८। ) रच THREAT AU 121 १।४८॥ विनापौति । क) वच्छमाणद्धचप्रत्याख्यानप्रकारेणेति भावः ॥ एव दृति वक्ष्ये एङः इति श्रलुवितमत श्रार we इति ॥ (के) प्र्षिष्टेति। के) पांशदकवदित्यथैः। प्रशषिष्टावणेलादिनाष्यान्तरतम्यं गद्यत दति भावः ॥ रेचोस्तदप्राप्नौ हेतुमाह नत्विति । (के) Qt ast न स्त एवेति भावः ॥ सखवर्णाकारनिटश्यथं- मिव्येतद्धिषयमेदेन योच्यत दति बोध्यम्‌ । कमेषनन्तखमाहार- mee वर्णशरब्देन न बज्र वंक ग्रस वणंलाभावादत श्रा समाह्कियमाणावयवेति | (क) lenge समास इति भावः ॥ “ararawe” इति wee माचाकालावर्णादिषद्श्च एेचोरवयव इति तात्पय्येम्‌ ॥ क्म —— (०; ९ समानाधिकरणाधिकारे श्ाकपार्थिवादौनामुपसंख्थागमुत्तरपदणशो- परश्च | (व्यौ awa! २। ९। de Tagamet ) | ५२८ महाभाच्यप्रदौपो्योतः | ( खच दगकखादेशे | a! ९। ४८ |) (ख. । पा. १। खा, ऽ) माचावयव इति । कक) तद्सदृ्र्येतयोरवयव tat: ॥ नन्वश्य मियमलेन इसपिथेक- वाक्छतया कथं दौघेप्रा्तिरत श्राह स्वतन्त्रमिति । क) नियमतवेऽनुवादादिटदोषा दिधिलमेव न्याय्यमित्यमिमानः॥ भाव्यमानस्येति । क) सम्बन्धसामान्ये षष्टो ॥ देवेति | क) देवदन्ते्येतदिषयक “atta” इत्येतत्‌श्तविधावित्यथेः | ्रदिनोदान्तादिखर संग्रहः ॥ नन्वनेनदौधघं पुनस्तेन ata खः स्यादत श्राह स्वस्येति | के) श्रपवादस् var तदिषये उल्सर्गापरटत्तेरिति भावः ॥ रकवाक्यभावेनैच इति । (के) एकवाक्यभावो नामेच दगित्यस्य दख गेषभावो न त WAT वियोगाभावः । waa वाक्यभदेनेवेति एतदजानानो नोदयति | समानाधिकरणाधिक्ारे श्ाकपार्थिंवादीनामुपसंस्यानं कनतै्यसुत्तर दलोपश्च वक्तव्यः | श्राकभोजो पाथिवः। शाकपायिवः) कुतप वासाः सौश॒तः । कुतपसौश्रुतः | यद्यपि पुैपदस्य तत्तदर्थे लच्छणाया षि्रेषणसमासेन fag तथापि gene शाकपियपा्थिव cafe निङ्ययेमिदम्‌ | १्स्।पार।ख्‌८६। महाभव्यप्रदौपोद्योवः | ५२९ (अ.१। पा, ti सा. ऽ) (रुच इगकखादेग्रे । १। ti ४८।) यदौति ॥ कै). उक्षा भिप्रायेशेवोष्तरयति qa wafer) (क) एवं fe परिभाषादयस्याप्यलुपरशो भवतोति ara: ॥ शकारस्येति । के) यन्त॒ कंण्डतास्वा दिस्वानलेऽपि विप्रतिषेधेन पूर्वावथवो न ब्ञान्रवमादेशप्रयोजकः faq परावयव एवेति न दोष इति। qm) शच्छगतपरत्मादाय विप्रतिषेधशास्ताऽप्रटन्तेः श्वानिवत्‌- waa wear | fata पूर्वावयव एव तथेति बोध्यम्‌ ॥ भायये । शद शकार BAT वान भविष्यतौति । (भा) तयोरसल्लादिति भावः ॥ cate सखानमलाभावादिति %aq- रनेनोक्र इति मला मोदयति | ननु चेति ॥ (भा) सष्थानतराविति । (भा) ९ रुः सख्धानत्वादिकासोकारौ मविव्यतोऽधं रकारोऽधं कासे ` वा ग मविष्यति। ननु Se: सस्थागतरावर्धेकारमौक्षासै । a at सतः | यदि fe तौ स्यातां तावैवायमुपदिशेत्‌ | ननु च मोग्न्दो- ami सात्यसुयिराणायनौया अखधेमेकारमधंमोकरः चाधौयते | ‘ona ए च्यश्चखङ्धते" । Caan at खद्गिभिः gay” । “शुकं ते ख अन्यद्यजतं ते र खन्यदिति?" | पाषेदक्नतिरेषा तच भवतां तैव लोके मान्धस्जिन्‌ वेदेऽधं रखकासोऽधं काशो वाति । 67 ५३० महाभाव्यपदौपोद्योतः | (रच `दरगकखादेशे । i १। ४८।) (अ. U1 पा, ९। आ, ऽ) कष्टतालुख्धान मिति ` परेऽपि ताेस्यानसाम्यसत्वमिति बोध- चितुन्तर निर्देशः ॥ ira प्रकटयति नतो स्त इति ॥ (मा) तावेवेति । क) प्रत्याहारखच दरति भावः। एतच्च “este” सूते निरूपितम्‌ © पाषटेति | (भा) तत्न भवतां या WEN तच HAA: | भाययप्रयोगारेव गमकलात्षाधुलं बोध्यम्‌ ॥ ‘aaa रवेति | (भा) योऽ शस्याऽऽन्तरतम्यप्रतियोगितया गदणएमित्य्धः ॥ ब्राह्मण सखामिकय्यामश्य श्यसा वयपदिगे दृष्टान्तलाऽसङ्गतेराद वास्तव्यत्वे इति । ते area: Hutt तव्यान्तः | कुलालकर्मारवद्धं किनापितरजकाः THREAT ॥ eee oe TS Caen A ---------~-------~--~---~*-- ~ TMT 1 इ | प्रत्याष्ारदधचम्‌। र अकारनिरश्ययंनायि are । रेचो शोत्तरभूयस््रात्‌। वा । रेचो- खोत्तरभूयस्वादवणौ न भविष्यति । भूयसौमात्रेवणावणयोरल्यौ- यस्य वशस्य | भूयस खव ग्रहणानि भविर्व्यात। वद्यथा । ब्राद्यग- साम अनौयतामिश्य्यते तच चावरतः पंचकार्को भवति | मष्हाभाव्यप्रदौपोद्योतः | ४२९ (स.९। पा. ९। या. ७) ( wel स्थानेयोमा । et ti eel) षष्टो स्थानेयोगा । १।१।४९॥ ES युक्तिरिति । क) षष्टोति स्रो लिङ्गविश्रेषणएत्वादिति भावः ॥ निपातनादिति । क) दतौयान्तस्य समासे दरतोयाया लक्यस्येवभित्यथेः | ठतौयायाः शयाने एतदिधाने तु अन्तर ङ्गबाधे मानाभावादिनादेशेऽग्चस्य स्याद्‌ सम्बाधे मानाभावाच्च ठद्यापत्तेश्च ! अरत एवे नोक्तमिति बोध्यम्‌ । श्र स्यानसामौोणादयः षष्ठ्यथ सम्नन्धनिरूपका न तु aul इति न ष्मतुपद्ूचस्थ भाव्यविरोधः | श्रत एवात्र भगवता सप्तम्यन्तेन हतोयान्तेन वा समासो र्भरितः। न तु समानाधिकरणबह- Af: । तद्धनयतोक्तं म्थाननिमित्तसम्बन्धेत्ययं दति ॥ ननु श्रादश- विधौ स्थानग्रब्दाभावेन कथं स्याननिमित्तः सम्बन्धोऽत श्राह यथेति । कै) तथा च देवदत्तस्य यज्ञदत्त त्युक्ते किमित्याकाङ्कगवश्रात्‌ पु दरत्यध्याशारो यथा तथा प्रदेगेषु स्ानपदाध्याहारेण वाश्येकटे श्र- न्यायेन वा बोध दति wa: ` श्रथ चेति | क) » तदस्याख््मस्मितिति मतुप्‌ । ५।२।९४॥ WER भदाभाच्यप्रदोपोद्योवः। ( wat खथानेयोगा । १। १। él) (UU. ९। था.) वाचकरतखन्बन्धेनेति भावः ॥ “we: प्रसङ्ग” cere याख्या ““श्रसेः प्राप्तौ" दति i प्रयोग इति । कै) “सलाभा विक” दत्यनुषच्यते शब्द नित्यवभङ्गापत्या खामश्ष्ो निटन्तिवाच्तौ नोपपद्यते इति भावः । रम्‌ विधौ रोपघघरित- श्यां wafer इत्ययं म रतिरित्यजारुचिः ॥ acai चेति | क) तजातिप्रष्गकरणाय “arena” Taare तयैव fagt परिभाषेयं अर्थेति भावः ॥ षष्टोदण्डकपाठो aafaie: ॥ भा TIA इति | (भा) षषटोप्रयोणकासदर्यान्वयिनः weer: श्तमिल्यर्चः। यदा qquiat waa तेषां श्तलमथेसिद्धं बोध्यम्‌ ॥ “cana” इति निणेयेनाभिधाय पुमः ससििग्धाभिधानमयुक्रमत श्राह शब्द्‌ इति ॥ (क) वाशब्दो ARTEL ॥ HTS प्राप्रवन्तौति | (भा) तेषां स्वेषां बोधः प्राभ्नोतोव्यथेः ॥ “जिचयमेनः”। प्रहतस्भेण | श्ासिनेति । क) ॐ. ९ अनैव कैयटे | २ रकतं बधर्थां यावन्तो वा सन्तिं ते स्वे षद्यामुशारिता्ां प्राप्नवन्ति | भा। महाभाध्यप्रदौपोयोवः। yee (@ tL पा. १। GT 9 ) (षष्टो स्ानेयोगा । १। ९। ees) तद्य स्थानवषौतेगो पधा विशेषणे सासर््याभावादिति भावः ॥ माथे अवयवषश्यादौनामिति | (भा) श्रवयवषष्यादोनामिष्टानां जिदृन्तय नियमाप्राभिरिति वानि कायः ॥ दक्षिणो यस्येति । क) दकिणो शस्तो यस्य सन्निहित इत्यर्थः ॥ तियेकूपथः | (भा) aya cae: | पूरवेपञचिमाऽन्यतरदिशि गच्छतो दकिणो- नरमागं इति यावत्‌ ॥ विशिष्ट इति । (कै) निणंयविशिष्ट caw: ॥ श्रयमेव भाव्येऽव्यक्रग्रब्दस्याथेः । श्र पचे योगशब्दः sage सम्बन्धिपरः ॥ \्“योगवति"” इति पचेऽणेवमेव । स्थानरूपसम्ब न्धिनियमार्थवादस्य ॥ विशिष्टा ar” दति वार्तिकं ares | | saa किंचिदिति ॥ (भा) क, नाद्य १ थवा योगवतौ योगा । का एगर्यो गवतो | यस्या बषवो योगाः | कत रुसत्‌ | ute हि मतुप्‌ भवति । भा। २ विशिष्टा वा ast सयानेयोगा। वा। अथवा fa चिल्िङ्मासन्य arated लिका षष्ट खानेयोगा भवतोति | भा । ५३8 मह भाव्यप्रदोपोद्मोतः। ( wet स्यानेयोगा । ti ti ४€ |) (चख, ९। पा. tI या. ऽ) कशिदेकदेश्स्य इति । (भा) इदं च यथोरैश्पच्े स्पष्टमेव काय्यैकाशपचेऽपि ख विषथसव॑- शा्तेकवाक्यलादे वसुकिः ॥ पठितदेग्स्येनेव तज तज तदु द्धिणन- नात्‌ । दौपो यथा प्रभादारा सवेग्हप्रकाश्रक एवमेतत्‌खबुद्धि- जननदारा सवशास््लोपकारकं न तु तत्पकेऽप्यचेतनस्य wae खदेशं विहाय ati गमनमस्ो तिबोध्यम्‌ । पटितदे श्रखलभेव सवया बोधयितुमेकदे शस दृत्यम्‌ ॥ तस्यानिदे शर दति । (भ) श्रधित्रियमाणस्यानुच्चारणये द्व्यर्थः ॥ Tease इति ॥ (भा) श्रब्दाधिकार sre इत्यथः ॥ अनुमानमिति | क) “gafta एव प्रत्यायक” इत्यणदित्‌ सजखभायविरद्‌- मिदम्‌ | तसमादोदधरलुमानपूेकञुचारणएन्नला a AVA: । शाख परणयनकालिकताछतशिङ्गाऽऽसन्ग एवेतच्छापरत्युपयोगौ नान्य- कृतोऽतिप्रसक्गात्‌। पाणिनिना वनुषारणच्छास्ल्प्रण्यनकाले शिङ्गाऽऽषङ्गः कन्तंमश्रक्य दति भावः॥ भाय -----~ ers ee a rg LR --- ~~~ -- ~~~ -------- ~, —— eo न > ९ खसंप्र्ययादिति चेदु चाये माणसंपर्यायकत्वा च्छन्दस्यावचनम्‌ | वा | ऋखसंप्र्ययादिति चेदुच्चाय्यमाणः we संप्र्यायको भवति न संप्रतोयमानः | तद्यथा । ऋगिचयक्ते संपाठमातं गम्यते नास्या wat गम्यते ॥ महाभाव्यप्रदोपोद्योवः। ५९१५ (ख. पा. tt आ. 9 ) (wet waar । ti ९। vet) सम्प्रत्ययमाचमिति । (भा खरितत्वलात्‌ स एवोत्तर चेतिन्नानमा चरमा साय्यङृतमित्य्ः ॥ “mar दत्यस्याचार्यफेति wy: ॥ यदि नियम इति । (भा) सखाननिमिन्तसम्नन्धायेकतलनियम इत्यः । अनेकं विशेष्यम्‌ | (भ) प्रसङ्गरूपमवयवरूपं च तचाऽऽद्यं “nt हावित्यादौ ww तु we एव वच्छति ॥ तच न सिध्यतौति । (भ) अवयवा दि मिमित्तसम्बन्धायेकलं न fama: ॥ अणपौति । (भा) ee” दूति दं ठवतोये दोधेव्याटत्यथेमणएग्रहणस्यापि घ्न्धादिति भावः । तच \“श्रलोऽग्यस्य'" दृव्येकवाक्यतया श्रङ्गा- TEA परं यटङ्गा्धावयवाणरूपं सम्प्रषारणं aw ale इति एवार्थः । तच “wee” cae “m हावि" त्यादौ anata हलादिनिरूपितमवयवषष्टोलं न सिष्येदित्ययंः ॥ स्थानेति | क) त्वाद्‌ “wa” द्या दिनाऽवयववा चकेन विग्रेषणएविगेयभावो म धादिन्धर्थः ॥ भ~, rn ily rene 9 cee Seat tin shaman: Samana meen, “enna YCHCc asiHaxri Radi was Hay RAIA द्‌ ५२। ४३६ महाभाष्यप्रदौपोद्योतः | (wat ख्यानेयोगा । १। ei ve 1) (ख. ९। पा, tee) विशेषावसाय इति । क) तक्तदन्वय्य्ंकपदकज्पनयति भावः ॥ STA । (भा) सखस्नामिलादयः ॥ यौनाः । (भा) पिहलादयः ॥ ^ मौखः । (भा) Faas भावः॥ रस्लौवाः। (भा) चविक्वादयः॥ स्थाने श्ननन्तरे इत्यादि । (भ) स्यानादिरूपषम्नस्पिसन्देह दत्यथः । श्रानन्तय्येमव्यवधानम्‌ | सामों चाधारणम्‌ ॥ अन्तरङ्गत्वादिति। क) स्थानश्ब्दोऽयेवासो प्रसङ्गवाचौ वोभययाणन्तरङ्लवं श्थानिवदा- au इतिनश्चापकमष्य् बोध्यम्‌ ॥ निर्दिश्यमानमिति । ॐ) घश्चाय्येमाणमित्ययेः। निरिश्यमानं षष्टयन्तमेवेत्यग्वयः | निरिश्टमागपदस्य चाध्याहार दति भावः॥ १ “ater” दति भाव्यम्‌ | २ खौगाखेति । श्नौचाखेति पाठान्तरम्‌ ॥ महााष्यप्रदोपोद्योतः | yao (अ.९। पा. १। खा, ७) ( स्थानेऽन्तरतमः । १। १। Be!) न बाध्यते इति । क) किन्तु खव्यवस्थापकलेनाऽऽश्रोयत इत्यथैः | एव HART” ह्वोऽयेतत्परिभाषाबोधित एव wea) “aga” ईव्यादावपि ara: पाणिनिरृतस्छान्युद्ारणाऽनुमानाट्ववस्ायलादा न दोषः | यत्त “रलो ऽन्त्यस्य" aie: परस्य इत्यमू एतद्वाधका विति तन्त vgeer” इति “are: ae” दति खचस्भाव्य विरम्‌ | च्यवच्या- पकवि सम्भवति वाधकलत्वकन्यना नौ चित्य गरस्तं च ॥ स्थ्ानेऽन्तरतमः। १।१।५७ ॥ ` ~ --- == दूति wa इति । के) एवं च परोक्तोदादरण्दूषणणयाऽयग्मन्नो न ठद्‌ाहरणासन्भव- कृत दति ata: ll उदादरणप्रभ्न ५““दकोयणचि"" दृत्यस्योक्षेखो यथीऽत AE अस्य छबस्येति । क) सामान्यतो ज्ञातस्य विग्रेषाकारेण यच प्रतिपत्तिस्तद्‌दादरण- भिति भावः॥ _ —_—— क ~= --- ~~~ «~ ~ - ~~ _ i - ~ VHC पार । ARI २अर | पार. । AV I Rec पा । ख. ६९॥ ei Ursi Grae ५ इको यचि। ६ ।९। ०७ ॥ 68 -- --~ = == = ee ee ५९८ महाभाव्यप्रदोपोद्योतः। { लानऽनष्तम | ९।९। ५ ।८ (ख. ९। पा. ९। खा.ऽ) षट्‌ षष्टिरिति | क) wate दौर्घाभावात्‌ दौधेश्ुतखछकारस्य शुतखकारस्य चान्‌- नासिकश्याऽद शेनादिदं fara ॥ ^ सप्तेति । (कै) रेफस्य सानुनासिकस्याऽभावादिति भावः ददं fea) शरण दित्‌” दचेऽएग्रहणएसामर्थेन यणंगे गुणभेद कलवष्ैव न्याय्येन ' विधौथमानलेन च Aad । तम्प्रत्याख्यानेऽपि श्रारम- VATA: फलाऽभेराय भेद कलस्येवाऽऽश्रयणेन तेषामग्रणम्‌ | श्रत एव मतोमेस्य नानुनासिको वकार दति। संख्यातानुदेशः । (भा) क्रमेणान्वयः ॥ शब्दत इति । (कै) श्रयं भावः। यथार“स्यतासो रूलुटोः दत्यचाऽथेवेषन्येऽपि, बोधरकश्रब्दसाम्याट्‌ BR तथा दक्पद्यणपदभ्यामनेकोप- स्थितावपि बोधकश्रब्दतः साम्यमस््ेवेति न दोष दति। नच कारे लकारस्य wart रेफस्य चाऽऽपन्तिः | दिल्लदितोभदेन निर्देशात्‌ सावर्थ्घानित्यलेनाऽच Bey खकारखकारयोयदण- र~ =^ ~ ~ --- --- -- १ aR” पुस्तके ““ सन्त्येति '” इति weatsie तत््वपपाटः कैयटे HAA ॥ २्अश्।पा९। BE | BHR UUs aVi महाभाष्यप्रदौपोद्योतः । ५३९ (अ.६।पा.१९। ST. ©) ( स्थानेऽन्तरतमः । १। ei vel) मिति नोक्रदोष दति तदाश्यात्‌ ॥ नतु खकारो दाहरणणाभावात्‌ कथं यथासंस्थमत श्राह घस्लेति | (कै) aga: प्रतिप्तिकालिकं संख्यासाम्यमेव यथासंख्य प्रटत्ति- नियामकं न तु लच्यसंसकारकालिकमपोति प्रत्यादाराङ्िके wa खष्टवान्नायं दोष दति बोध्यम्‌ ॥ श्रलुनाभिकस्थाने सानु- नाधिकार्थमपि न तत्रैतदु पयोगः! विधेयेऽि गुणभेदकपचच्यव waa तज तदप्रातनः । ्रादेशानां तत्‌स्थानापन्नलेन न aia far खभावत एव श्रन्दायैसम्बन्धानां नित्यता दित्या श्येन भाष्ये wary इति ॥ (भ) alaaratat तसस्तमपि प्राप्रोति यसस्तामपौत्यत श्राह साह ्येति । क) TUR प्रत्यक्करूपोऽदङा रास्पद चेतनघरमो मध्यमे श्रहङ्ाराना- सख्पदचेतमधमेः Wa प्रथमे लनियतम्‌ ॥ भाष्य अतुवत्तमान इति । (भ) एकदेओे खरितत्प्रतिज्ञानादिति भावः ॥ वाक्यभेद्‌ इति । (क) ्रनुटन्तपरसङ्गवा चिस्थानश्रब्देनेकं वाक्यं ताल्वादि वाचौ हल्यस्थान- गबदेनापरम्‌ ॥ श्रच च “स्थाने” दति eaters खप्तमोति भावः ॥ तमग्रडणशमनथेकमिति । कै) ९ vant नियामकम्‌ । क । ग । इ ॥ ५४० महामाच्यप्रदौपोद्योवः | ( स्थानेऽन्तरतमः । १। Vl vel) (स. ९। प्रा. रखा, 9) प्रसङ्गे स्थानरुतान्त्यैवा नित्य्थेनेव सिद्धे ख्ानेयहणं न वाश्च- भेदे मानमितोदसुक्क तयेकवाक्यतायान्तु शखानरतान्तरय्ाऽभावे तद्धसतोत्या दाव Wa) वाक्यभेदे तु सादृश्यान्तरमादाय तत्न बवस्थेति भावः ॥ ऊष्प्रत्वेति । क) सद श्रब्द प्रयो गोपपन्तये wat ऊश्रशब्द दति भावः ॥ नन- नन्यथा सिद्धोदाहरणरूपप्रयोजनोक्रः पुनः प्र्नाजुपपत्तिरत Bre यदौति । क) aaa किमनिष्टमिति प्रश्रतात्पय्येमिति भावः ॥ बहव इति । क) एवं चेकल निद्रा दित्यनुपपन्नेमिति भावः ॥ प्रयोग इति । (कै) श्रक दुत्येतदरोध्यः wal प्रयोगे एकल विशिष्ट उच्ाय्येत इति भाव्याऽचरायंः ॥ यद्यपि पूवेपरयोरिन्युक्ररेकः स्थानोत्ययुक्तं तथापि तच्ञुदायाभिप्रायेणेदम्‌ | युगपदेककन्तकं॒सर्वो्ारणएमशरक्यमत श्राह पायेति ॥ क) येन प्रकारेण संहिता पाठटलक्षणेन (कै) दति पाठः। sta संहितापाठ एव पूरव fer cama ॥ श्रस्॒ तरिं विच्छिद्यपाठोऽत sre aerate: | ५७१ (@ RI पा. ९। चख. 9) ( स्थानेऽन्तरतमः । १। १। wet) ^ पदप्रह्नतिरिति | ज) वषटोतत्‌ पुरषः । बतो हिरित्यन्ये । तत्मरतयन्वागनुशणएम्‌ ॥ Wel सा fa प्रतित इति । (भ) “सेति” xafaare प्रतिनिदह्ः। इदं शब्दोऽपि यच्छब्दार्थः कचित्‌ । केचित्तु यत्थथं यथा पुनरिति श्रवययसमुदायं वदन्ति | श्रनारतमश्नब्दाथेख faraway या प्रतिपन्नः सा किं सौजरखान- me तिष्टन्धसिननादशा दत्यधिकरण्ब्त्यत्याऽन्तरतमे eta नोद्यर्थात्‌ स्यानिनम्मति उताऽ३द्‌ श्खतोत्य्ः । षष्ठीति ara इति। (क) श्रन्तरतमेऽर्यादादेश्खय सखामिनि षष्ठो sais: ॥ ९८८ 3 ११ € € ~ ४ aaa षष्ठो"त्यादि तु पय्यैवखितार्थकयनम्‌ ॥ ननु aa सख्या- ताुदेशेनेतदु दार एस दूषितलात्‌ युनरुपन्यासोऽयुकोऽत श्राह आदेगेति ॥ क) र्भवत्येवेतदिति । क) दोषेव्याटन्तये इत्यर्थः ॥ भाग्ये ९ पद्‌ प्रक्ञतिः सिता | qa क्त्वा सर्वाद्यः कत्ता धीर स्तलन्नौतिः | WATT ATIVE Tat gate पौर्वापर्यम्‌ ॥ २ यैव षष्टो तवादे इति प्रक्लतिनिंयम्धते । दे भव्येतदिति | ग । द । SIME कोयट पुस्तके “भवचेतैतदुदार- way” cater | ५४२ AWAIT TA | ( स्थानेऽन्तरतमः | ९। ९।५०।) (ख, RL पा, १। चखा. ऽ) दको गुणदद्लौ इति | (भ) विध्येकवाक्यतापर्ञस्य खण्ड इति बोध्यम्‌ ॥ नन्विको गुणदृद्धौ WT “MAR” इत्युदाहर णएमसङ्गतमत BE अच इति । (कै) केचित्त cat यतर गुणटद्धो इष्टे तत्रेति भायार्थान्न दोष care: मनु खकारस्येगलोरन्तर्भावात्‌ पुनरूपन्यासो टयत्यत ATE RATA । कै) एवं च सप्तम्यन्तच्छदो लच्छाऽसिद्या दुष्ट इति भावः॥ यादृश इति । क) श्रसोत्यनुदृत्याऽवि परतो यस्य यो वान्तो दृष्टस्तस्य यि प्रत्यये a इति ब्याल्येयमित्ययेः। श्रन्ये तु वाच्यटृन्येदुगार्थस्याऽलाभाद्‌ चि प्रत्यये दति दृष्टाऽचोत्यस्याऽसम्बन्धाशच wate वचनमेव ज्यायः गत्याः ॥ ATS 'शिज्योरेवेति । (भा) इखमिशात्‌ “a” इति दौर्घाग्तस्य “जे जय" दत्य च नेदं निपातनमिति बोध्यम्‌ ॥ योगविभागेनेति । &) विनिगमनमाविरहाद्‌ “ न्रच्मभूण” दत्यादाविवोभयतो नियम Tay ॥ WS १ faenttaa इति । मा । २ WETTED किप्‌ । अद्‌ । पाश। य्‌ ८७। ACTIN: | uae (a. Qi WG ९। श्चा, 9) ( स्थानेऽन्तरतमः 1 ९। ९। wel) तुल्यजातौयस्येति । (भा) san यि प्रत्यय दूति विधिवेचध्ये स्यादिति भावः। तच्च qaaaa afe Start श्रायादेशः स्यादत आर कणति ॥ (के) wal एकारग्रहणसमुपलच्षणमिति भावः ॥ एतदनमिश्चः wea भाष्ये रायमिच्छतौति ॥ (भ) तदार रकारस्येवेति । क) एकारस्य तालव्यलमेवेति भाव्याशयः ॥ कधजन्तेति । (क) “सा” रेग्रब्दः “fa” यकारादिप्रत्ययः cfa भावयां इति- भावः ॥ भाग्ये विखगंरदित एव पाठः । एतेन रायिरित्ययक्षम्‌ Mae Zee रे ग्ब्दाचिक्‌ दुलभ TATA ॥ नास्ति प्रयोग इति । क ्रममिधानादिति ara: i र““क्यच्‌ तु" इत्यादिः “aware” Tat ग्रन्धस्तद्यैकौ यमतलात्‌ ¦ भरत एव रन्न: क्ये” दति दूते “वाच्यति” इति भाय प्रयुक्म्‌ ॥ et ee ~~ --- ~क ~ १९ THe | HIE २ ag” विका रान्ताच्नाल्ति गोसमानात्तरनान्तादिति वचनात्‌ । दअ१।पा४। ara वाच्यति | खुद्यति। use महामाष्यप्रदोपोयोतः | ( सख्यानेऽन््रवमः | १। १। vel) (ख. १। पा. १। खा. ७) sq fafa के) श्रजाद्चि Ferg ““रायमिच्छतोति भाखप्रयोगविरोधः। महि विगध्डन्द इति बोध्यम्‌ । we “fe cae aerate, ara गोहः सम्बन्धिन Bate याऽश्तरतम। प्रशतिरित्यन्वयः ॥ स्थानिन्धुपसंहियत इति । (क) एवं च “गोहः” दति गोहावयवलाचणिकमूकारान्तरतमश गोदहावयवस्योदित्ययं दति भावः॥ मनूपधाग्ररणाकर एलाघवे दभिते "क्रियत" दल्यु्तरमसङ्गतमत श्रार अन्यथेति | (के) wary ` “श्रलोऽन्तस्य'” द्त्येव यवद्छापकं स्या दित्यध॑ः । एवं च पकदयेऽप्या वश्यक तदिति भावः ॥ ननु तग्रहणाभावे “चरितम्‌” दृत्यादावपि रेफाऽनन्तरा निष्ठेति मलं स्यादत श्राह चरितमिति ॥ क) ९“.रदाभ्याम्‌” इत्यस्य प्रधानविग्रेषणएताया न्याग्यतया परि- WUT BBA वाक्ये रेफदकाराभ्यां परस्य निष्ठा- सम्बन्धिनोऽन्तरतमस्य waren tar दरति भारः ॥ *“श्रादेः Wwe” “खानेऽन्तरतम” दृत्याभ्यामारेरन्तरतमस्य न दृत्यं दकारस्याऽन्तरतमलाभावेन तकारस्य श्रादिलाभावेनाप्रार्ठिरिति परे । प्ान्तरेऽपि qwara गौरवमित्याह ¢ ~~~ == ee ~~~ - +~ ~ ----- रल तन स ED भ ज जजान 099 १ कियते रुतनृन्यास रण्व ।भा। PSC Twa ३ BSL पाश स्‌ ४२। ६ अर।पा१)। Gus महामाच्यप्रदोपोद्योतः। ५४५ (@. १। पा. १। शा, 9) ( स्थानेऽन्तरतमः । U1 Ut ५०।) न्धयेति ॥ क) दकारस्य नत्वं स्यादिति । (कै) श्रनया परिभाषयेति भावः ॥ वस्तुतस्तु “ae: awe” दूतयनेनाऽनधस्याऽप्रा्निः। खच तु उभयाविरोधेन मिन्नमित्यादौ चरिताथंमिल्थच् प्रयोगे न स्यादेव नलमित्युभाग्यामपि aq कन्तेयमिति भा्तात्पययम्‌ । एवं च प्रथमान्तच्छेदो मिहषः | छषम्यन्तच्छेदस्त्‌ दुष्ट एव । श्रत एव “a शसुधियोः” इत्यादि दरिताथैम्‌ ॥ “नृनरयोवु द्विश्च” दति र शरा्गंरवाधन्तगेणष्ठचं यद्यापे तदा मरः श्र दति ाख्यानादाद्याकारश्टेव दद्धिरिति न त्र दोषः । aa नुनरयोरित्यावत्तते एकच पञ्चम्ययं षष्टो एयगपि वा तौ me पद्येते इति बोध्यम्‌ ॥ sata । के) वाक्छभमेदाऽमेदाग्यां पचचदयभेद दति बोध्यम्‌ । तत्र दतौयः सिद्धान्तो भविष्यति ॥ भिन्नरूप इति । (के) पर्यायो यद्यपि भिन्लर्पस्तद यप्रत्यायकश्च तथापि विनिगमका- STATA: श्था नित्वमादे रलं च वाच्यम्‌ | तथाच सजमनारम- षमं श्यादिति भावः) mane हेतुवचनसामथ्यम्‌ । सदृशा देणे तुः शब्देति ॥ क) ——, LHe asia २४ । पाद्‌ ७६।॥ 69 wed ACTIN a: | ( ्यानेऽन्तरतमः 1 १।१। ५०) (अअ. १। पा. १। खा. ऽ) भा ‘afe शैवमिति । (भा) स्थान्यपेचयाऽऽद्‌भे यत्न वेरूप्यं प्रसक्तं ade दोष इत्यथैः | नहि तदेति । क) श्रादेशरूपसस्येव तेन षलविधानादिति भावः ॥ यदा त्विति । (क) तद्खनयन्‌ भाव्यश्ृदच्यति दमे FUT (भा) इत्यादि ॥ नन्वस्य निवत्तकले श्राद्धंधातुकेऽयसत्यारौनामस्याच्ा- देशाः स्यरिति कुतो नोक्तं किं चनेन सिद्धे age aaa श्राह अस्तेरिति। क) विद्यतिनिटत्निस्तत्फलमिति भावः । सदु्राऽऽदेशविषयेऽपि दो्रमाद भाय श्रपि च दृष्टेति ॥ (भ) ननु सदृ शाऽऽदेणे कथमिष्टयवखाऽसिद्धिरत श्रा पुनरिति ॥ क) ननु “a aoe” दति न्यायविरोधोऽत are प्रयोजनमिति | क) सप्रयोजनश्ास्तप्ररत्तौ हि aware प्रयोजननिष्य त्तमं 2 + _ „~ + ९ यदि चवं बचिदेरूप्यं तच दोषः स्यात्‌ | भा । महाभाष्य प्रदौ पोद्योतः। yao (स, U1 पा. ९। खा. 9) ( स्थानेऽन्तरतमः । १। V1 ५०) दितौवादिः्रटृत्तिरिति तद्दौजं न चेदं प्रते दतिभावः॥ we “यवसा” इत्यस्य सापेच्चलादाद साधुत्वस्येति। (क) परिनिष्टितलव्यायलात्‌ साधुलस्येति भावः । एवं च दोषान्त- मेव शाखं स्यादिति तात्पय्येम्‌ ॥ निदृत्तेषठिति। क) aaa निचत्तानां मध्येऽनेनान्तरतमस्येव साधुलप्रतिपत्तिरिति भाग्याय दूतिभावः ॥ श्रभिमतस्येति । कै) शास्तप्रामाण्छादुभयोरपि पाकिकसाधुलाऽऽपत्तेरि तिभावः ॥ दोर्घारेरिष्टा यव्या न भविखतोत्यत श्रा "कं दूति । (के) एकप्रमाणएबो धितस्य सामान्यविशेषभावाभावेन प्रमाणन्तरेण श्रात्यन्तिको निरासोऽशक्यः कन्तमिति भावः॥ ननु me प्रामाण्चादुभयोरपि साधुले ददं यथे स्यादिति एच्छति इदमिदानोमिति ॥ (भ उन्तर यतिं अनथेकमिति ॥ (भ) भुक्था इति । (भ) जिरलुखारः पाठः ॥ श्रानयंक्यं परिहरति [भ य ९ खकः सवणे दीर्घः ख्‌ ATRIA yes महाभाष्यप्रदौपोद्योतः । ( स्थानेऽन्तरतमः । ९। १। Vel) (ख. UW Ui at. 9) उक्त वेति ॥ (भ) दितौयपचाद्वेदसुपपादयति रकवाक्यतेति । (क) एवं चेतरस्या विधानमेवेतोष्ट्यवस्थासिद्धिरिति भावः ॥ पर q उत्पन्नानामनेन निट़त्तिलेगादिनेवेति भावः ॥ एतदाश्रयम- जानाम श्राह \ fare ferer सिद्तौति ॥ (भा) ACTA षमाध्ते अक्ता वेति | (भा) भुक्षवतो भोजनफणलपर्जातत्ाज्जिषेधस्य वयर्ऽपि wea १“दद्धिरादे च्‌" खचभायोक्षगरासतप्रामाण्ठाह्ञगादिनेव जातनिदन्नि- रिति वाशब्देन सूचितमित्याङ्ः ॥ ्रत्मानमिति | क) “arg” दूति रच्‌ ॥ स्थान्धात्मन इति | (कै) स्ानिरूपपद्‌ाथसेत्यथंः ॥ नन्वन्तरतमशरब्दस्य TETRA “RTE प्रयन्नम्‌” Tata ““सम्रन्िग्ब्दलाद्‌” दति कुतो नोक्रमत श्रा ~ Oe ~~ --+ ~ eee = ~ ------ —-——. LN i re ~ Sy. oa ec nd ९ निष्ेत्तपतिपत्तौ निरेत्तनसिथ्यति । sa aarp २) पा१।स्‌१। RAUB Trees ४ खर।पा१।य्‌९€। AeA ata: | ५४९ (अ १ पा.१। यअ.) ( स्थानेऽन्तरतमः । १। ९। wel) तुख्येति ॥ (के) प्रत्यात्मं चासते इति । (भ) BAIA RAIMI इत्ययः ॥ कस्यां चिदिति । क) धर्मनियादिक्रियायाभित्ययेः ॥ श्रयंशृतामाथ्यं सति तदेव HATHA HUTT गुशेत्यादि । कै) पाण्डुलं गुणः | हृग्रलादि प्रमाणम्‌ ॥ विद्यादौति। क) श्रादिनोकत्छवा शना््थिंलनत्राह्यणएला दिजा ति धना दि संग्रहः । एवं च \“श्रन्तरतमो भवतोति ग“यचानेकविधमिति” च न्यायशिद्ध- fafa भावः॥ दृष्टान्ते विवचिताथंमाह संकौणानामिति। क) wa “प्रसवो वतः “तेन सह” खस्म्रसवेन ay “श्रते” दति शेतिः सितौ ॥ wa चोदनायामिति । क) अनथा Cat विधिश्ास््ऽपौत्ययेः॥ “awa” शब्दो युग्म — ९ खन्तरतम खदेश्रो भवतोति | भा ॥ : 6, a २ यथानेकविधमान्तथ TT श्यानत खान्तयं बलोयः । परिभाषेषु-९३ । ५५० ACAI: | ( qrtsacaa: । U1 U1 ५०।) (अ. ९। पा, १। आ, ७] वाचौ ॥ “संघुष्टक" श्रब्दसन्तदयुगवदना दि नाऽत्यन्तपरि चितवाचौ अनेनापि ग्रन्थेन यच्ाऽनेकविधमित्यथेः साधित Tare: ॥ सादृश्यादिति । ॐ) तन्तद्युगव नाद्य सादृ श्यम्‌ ॥ अन्तरिष् इति । कै) ्न्तरिक्े भवा saftey: | श्रत एव निदाघे निशि निरा- वरणे शयानानां Wawa: | तस्येव च रविकिरणएसम्यकोण मेघ- रूपतया वायुयोगाहृष्टिः। श्रान्तरिचौणामपान्परन्परया धूमो विकार दति दशेयति तदिकारः सवा इति ॥ ॐ) खग्थविकार इति । क) श्रत एव दावाप्न्मष्यह्भादौ खूय्यैकरसन्पर्कात्‌ करौर्य्यातिश्रयो दृश्यते ॥ | तदनाश्रयेशेति | क) मन्दमध्यवुञ्चयमित्ययः ॥ ननु नाद्धंमाचरिक' इत्यत श्रा | इदमेवेति | क) “ara: शब्दा” दतिदशेने प्रमाणादिना तन्तदन्तरतम- teers seer .~ --~ ६ ननु नादधेमाधिक मित्यत ae । क । ग । इ | २ ud afe भवति वे किंचिदाचार्थ्याः काण्छवदुनुद्धिं क्त्वा पठन्ति कार्य्याः weet दति (२।९। ६९) ॥ महाभाष्यपदौपोद्योतः। ५५९ (a. {1 पा.र। खा. ऽ) ( स्थानेऽन्तरतमः । १। UI ५०।) व्ंनिर्वत्तंकमित्यथैः | एवं च खलोक्वेदयोरभावेऽपि ywaeere- fag एव ष दति भावः॥ यदुक्रमिदमेबेति TATE नित्या इति ॥ कै) निटत्तिपक्षेऽपौति | क) Cor@atat: wear’? दति दशेनेऽपोत्यथः ॥ उच्चारणस्येति । क) तस्य लोकाधौीनलादिति ara इदमसख्िमाचिकतेनाऽद्ध- हतौयमाचिक इत्ययुक्रमत श्राह अत्वेति । क) परलादलेऽन्तरङ्गतादेकारेश् दति भावः॥ waraata | (क) agree fe सपादसप्राध्यायौखेन श्ुतविधौ चिपादौख- ृतसाऽसिद्धला न्त दिषयेऽप्यनेनेव yafaut तदगेऽलुवादलमन्यां विधिमिति शास्तवेषप्यापन्तिस्तदोजम्‌ । शरास्लं॑लश्ुत विधानेन चरितायंसिति । शुतमाच्रविधाने तु तदिषयकलक्षणवे यर्थ्यापश्यां ग- Sacra मोदृव्येव । सामर्नाऽन्तरतमपरिभाषावाध- कन्पनापेक्चयाऽनुवराद्लस्य THATS PA भावः ॥ संज्ञा चेति । क) 'कायैकालपदेऽपि यथा भाव्यमानल्वाभावस्तथोपपादितं बद्धि- षन्ञारूचे ॥ १ कायकालं सं्षापरिमाषम्‌ | परिभाषेष्टु -३ । ५५२ ACTA TNA ( UTA PATTA? 1 १। ९। ५०।) (चच. ९। पा. Rt आ, a) प्रत्याहार दति । क) वार्तिके ृणटद्यभभावेखिति दन्दो न तु कमंघारयो are. विरोधादिति भावः॥ तच होति र) प्रमाणत श्रान्त्थांदिति भावः ॥ गन्वेवं we शवशुणएप्रमक्गला- ऽनुपपादनादृ वणमाने WANE द्त्यतु पपन्नमत श्राह समुदायापेक्षयेति । ॐ) 'छवर्णो यदसा दिसमुदायापेचयेत्यथेः ॥ गुणटद्धिशास्तस्येति । (कै) प्रतिचयं लचणभेदादृवणेविषयगुणादि श्ासस्येत्य्यः। श्रङ्का- me ऋवणस्य रपरोऽणरूपो yu दति वाक्यां इति भावः। कशरुतेरित्यनेनेकदे ग्दारा स्यागत श्रान्तर्थसुक्म्‌ ॥ चरवरोस्येति | (कै) वर्णा न्ता ङ्गस्येत्ययेः ॥ सर्वादेशाविति । ॐ) त्वेऽपि अमुदायान्तवन्तित्वादृवणेस्य तदादे शल्रमपि शद्ध इत्यादाविव am शक्यमिति भावः॥ पुवभेवेति। @) श्न्यथा श्छवणंस्यानिकलत्वाऽभावाद्रपरत्वमेव भ स्यात्‌| म च खमुदायान्तःपाति खकाराग्रयेण रपरतम्‌ । nee वणंद्यानिते मष्ाभाष्यप्ररोपोद्योतः | ५५३ (a. RL पा. ६। च्या, ) ( खानेऽन्तरवमः । Uti tet ) दरितार्थाऽनुमानिके प्रटत्ययोगात्‌ । ea इत्यादौ तु पूवे परयोरित्यधिकारात्‌ प्रत्यच्षमेव स्थानिलमिति भावः ॥ पवेप्ररत्तमिति | क) उपजीव्यं चेत्यपि बोध्यम्‌ ॥ “न बाधत इत्यत्र ““^श्रनेकाल्‌- faq wae” इति aa wy रेफवतो रेफवानन्तरतम एवेति “Aaa” दत्यचुकरमत ATE निट्तस्येति ॥ क) परिग्रदाच्ेति । (क) र्"पाददन्त” इत्यादौ स्थान्याद ्रभावमते वएसाम्यरृतस्छेति भावः । सदृग्रसन्बन्ध्यभावकलसुभयोः साधारणएधमेरूपं सादृश्य मिति तात्पय्येम्‌ ॥ यलनस्येति। क) परिदारान्तरामिधानरूपस्येत्यथेः ॥ सयानक्तमिति | क) Cg TRA RATA स्थानङतान्तरतमाभाव इत्ययः ॥ नष्टाऽश्वदम्धरथवदिति । (भ) बहतर दिगभदन्दराद्‌ वतिः ॥ पू्वोक्ेनाऽचवेत्यनेन पौनरुतय- म्रिदरति यदेति ॥ क) केचित्त तन्मल्याख्यानेऽपि लोकन्यायेन सदृ श्चयारेश Taw: eg । पा । ads iy ~ १अर।पार। Aan 70 ५५७ महाभा्यप्रदोपोद्योतः ( उरण रपरः । १। ९। ५९। ) (ख.१। पा. Qi ae) शाधितो भगवतेति प्रत्याख्यानप्रत्याख्यानयोः को विगेषलखा- दनान्तश्मस्याऽभावरूपस्य सादृश्यलानङ्गो कारेऽप्याद नष्टाश्रेति। (भा) wae सखा निलेनाऽवणेस्यादे शवेन geezer स्थान्यादेश्रभावो यथा नष्टाश्वदग्धरथयोरत्यन्तभिश्नयोरपि श्रस- दृश्रयोरपि सम्प्रयोग दूति तात्पपय्येमित्याङ्ः ॥ “aura” भूय- सवेन ॥ न्यायस्तदिं केत्यत श्रा Fata ॥ क) उरण्‌ TAT 121 21 42 | भाये उरण रपरवचनमिति । (भ) सूचश्थविसगप्रागभागानुकरणेन षष्ठीसमासः ॥ नन्वन्यश्न्देन न स्थानो were स्थानिनिवन्तेकलखभावलार्‌ न खानि्यतिरिक् उरण इत्येतावतः खानिव्यतिरिक्रमिवन्तेने सामर्थ्याभावादत we पष्ठोति। क) ay षष्ट्या खवणेस्यादे शप्रसक्तिस्तत्रेत्यथंः ॥ raat विघायकलं तु ““xat quegl” इत्य भाव्ये एव faced! ` ९अर।पा९।दद२। AWAIT MNT: | ५५५ (a Qh पा. ९। खा. ७) (उरण्‌ रपरः । १। ९। ५१।) तज यद्यन्यनिटृश्ययेलं नियामकलेन तदा “wa मतमेतद्‌” इति वच्छमाणएस्य विशेषो न स्यादत श्रानुषह्गिकं तदिव्याद तचैति॥ क) sya इति । (क) वाक्धमेदेन “प्ञनित्या दिः” उदात्तो भवति ware त्वण्‌ भवति ख च रपर इत्ययं दति भावः॥ तच साम्यादिति । क) fanufaa: सामान्यविधिवाधकलेनेत्ययौ न तु वाश्ट्श्या- ऽख नियमपरत्वमिति भावः ॥ स चोदात्तादिगुण इति । क) qa पकेऽनन्तरस्छेति न्यायेनाऽन्तरतमपरिभाषाया श्रनेन वाघ दूति भावः॥ न वेति। क) यचोपस्ितिस्तदिघेयस्य वाध दत्यभिमानः ॥ भाये “रतिः नित्छरेणा्युदात्तः । “हृतम्‌” दत्यच प्रत्ययख्रेणान्तो दान्गेष- निघातेन खकारोऽनुदात्तः । प्रते ^“\गतिरनन्तर " दति परवेपद- प्रहृतिखरे गषनिधाते “““्डदान्ता दनुदात्तस्' दति सखरितलम्‌ । “उचैरुदात्त” दत्यादिषु wan श्रच द्त्यनुवत्तते इति पचे “जनित्यादिः” इत्यादावस्य दल्युपखितेः षष्ठोषद्वावाद्‌ उरण्‌ ५५७ ष्र्‌ ।पा१।दष्‌१९९७॥ BSAC IARI Ase l २अ८।पा४। Ade | SHC IAT VI FRE f ५५९ महाभष्यप्रदौपोदयोतः। (SEM रपरः । UU wat) (4 (iat & 1 ae) waaueafafa द्रष्टव्यम्‌ ॥ नियमपचे वच्छमाणटोषमन्राणा- य्य टग्रेयति प्रतिपरेति ॥ कै) तेषामिति । क) प्र्यास्त्योरण aaa विधौयमानस्याणो विधौयमान- fafa wea: 0 qe इति । @) eau शण कारलाभेऽपि दौषेस्याऽकारगुणलाभः 1 zy नियमेन su न लभ्यत cen |) “CaP aN He qtarersyTaaey “fay” cae विशे्यमाद कारणमिति ॥ क) भाग्ये ^श्रसवणं” सदृ श्राभावे इत्यथैः ॥ नलु नियामकाभाव कटाबिदवणंस्यापि प्रतिपत्तौ कथमवर्णाऽपरतिपत्तिरत श्राह ततश्चेति ॥ कै) दोषपरिहारायाखेपवायेवाऽन्यनिटत्यथंमित्यस्य नियमपरतया व्ास्यानमाश्ङधतु दूषयति we अथ मतमिति | (भा) एतदच्यमाणं नियमरूपत्वमन्यनिटृल्ययेमिति वदतो मतं स्मतं विवचितमित्यथेः ॥ सिद्धा पुवस्मिन्निति। (भ) श्रन्यनिटत्ययंमिति पचे दत्यथंः ॥ महभाथ्यप्रदौपोद्ोतः। ५५७ (अ. ९। पा, १। आ, 9 ) (उश्ण्‌ रपरः । ULV) स चेति। कै) qe aa: ॥ न चेवभिकारोकारावपि स्यातामत श्राह न च गुणेति ॥ क) भवानिति । के) नियमपक्तवादौोत्ययेः ॥ स रवेति। क) विचारक War ॥ शङ्ते भाग्ये यद्यप्यशोऽपोति ॥ (भ) परिदरति कुतो न्विति ॥ (भ) तमवृग्रहणएसदितस्यायवकाश्रप्रदशनाय “PAY” इत्युक्तम्‌ ॥ उरण रपर इत्थस्यावकाश इति । (कै) गएविधौ “सखानेऽन्तरतम”परिभाषानुपस्यितिः। खवणे- पसुदाचान्तरतमगुणभावादिति भावः। यद्यपि भायार्‌ विनि- गमनाभावो लभ्यते । तथापि “एष दोषो जायते” द्रव्यत्तर- ग्रन्थासङ्कनते विं निगमकं प्रदर्घान्तरतमपरिभाषाऽप्रृत्तिमुपपाद यति परत्वादिति ॥ क) ara ee १५अ८।पा४। द्‌ ६२॥ २ ननु प्रतिपदविद्िता खप्यण wafa कुतो रपस्त्वाप्रात्निरत खाद यत्र wits) aA लत्वविधानादाटच्या तेषामपि परत्वमिति चेत्‌ ककारान्तर्भते THQ Wars तत्‌ स्यादिति न दोषः । क । ग । Ty ५५८ मदामाष्यप्रदोपोद्योतः। (उस्ण्‌ रपरः । ९। ९। ५९।) (ख. ९। पा, १। सरा. 9) ये चाप्येते इति । (भ) बहवचनेन ““^श्रापृज्ञष्यधाम्‌” दति ईतवसंयदः ॥ विधौति। क) खवणेस्या निकाऽणएविधिवाक्येरित्ययेः ॥ रकवाक्यतायामिति । क) वाक्येकवाक्यतायामित्यथैः ॥ ननु “उर दरति ष्ट्या खने- यो गलस्य लाभः स्यादत श्राह नहीति । (भा) एवचायमनुवाद इति भावः ॥ विध्यङ्गति । क) विधेयेन ara यच waaay परिभाषेत्यथः ॥ “sera खरितयोयेणः” “a: GHIA” इत्याद्‌ावनुवा देऽणस्याः प्रत्ते “यद्येवम्‌” इत्यादिभायमेकदेशिनोरुक्रिरिति बोध्यम्‌ ॥ उः समप इति । क) तथा च ama इत्यादावष्यणो रपरलप्रा्भिरित्यथैः | wala च षष्टो व्यवरितेऽपोति भावः॥ खाने य अदेशेऽणिति | कै) CHOW 8।द््‌५५॥ २वअ८।पार२।दख्‌४। SMCs Bee 8 सामौप्यचेषद्यवद्दितेऽपौति wa | क ।ग।ईइ।॥ महाभाव्यप्रदौपोद्योतः। ५५९ (a. UI पा. ९ चा. ऽ) (उरण्‌ स्परः । ९। ९। Vet) शरलुवतंमानस्थाने यषणमुरित्यस्य सम्नन्धिश्ब्दलान्तवेव सम्न- Stan ॥ नेष्वेवमादेश्रः शयानेन विग्रेषित एवेति “श्रारेश्नो- ऽविश्रेषित इति भावयाऽसगतिरिव्यत श्राह प्रसज्यमानत्वेनेति ॥ क) अथवा स्थानेति । क्रे) सखानश्रब्दस्य प्राधान्यात्‌ “रपर” Tata सम्बन्धे दति भावः॥ ततं इति । (कै) श्रणः स्थाने पदाना विषषणादित्ययः। एवंच assem राणं वाधकोऽण विधोयते नाऽपि नियमो नाऽपि विहितस wa प्रसव्यमानलेन विशेषणात्‌ किन्तु तन्तदिधिभमिर्वाक्येक- वाक्यतेवाऽस्येति बोध्यत इति बोध्यम्‌ ॥ अथवेति | के) स्ानपदेन प्रसङ्गकालो aaa दति भावः ॥ कार Tafa | क) स्थानतः प्रमाणतः खरूपतश्च aguetfefa wa ननु वासिकोक्ररो रि विध्योरज्ञातलात्तस्य wesw प्रमाणाभावात्‌ “के पुनरिति प्रञ्नानुपपत्तिरत श्रा aerate ॥ (क) “Shama? “प्सुघातुरकडच दति “दञ्‌” । “^पेदष्वसेये" ढकि लोपस्तत एव ठक्‌ च॥ ननु लोपस्य रपरले तं विनापि यएाट्‌शेन तत्छाध्यरूपसिद्धिरत श्रा ~ ------- TO ~ ----------- -----------~ -=~-~ = =-= ~~~ न ee ne nt CHIU xzi ges ५६० मश्टाभाष्यप्रदोपोदयोतः। (उष्ण TTT | ९। Qi ५९।) (ख, १। पा. १। च. 9) सपेति। (भ) र परत्वाभिधानमुखेन सर्वादे शतमेव लोपस्याभिधिल्ितमिति भावः। यदि सर्वादशो लोपस्तदा उः स्थाने नेति कथं रपरल- भितौदं fea) तस्माक्ञोपविधिवेयर्थ्थापादनमेव दोष दति तत्वम्‌ | श्रानडनडङगे “\श्रानङुतो इन्दे ` ^^छदु नेति विदितौ ॥ रेफस्येति । कै) द्मल्ग्हणापकषणाद्यणः प्रतिषेधारमा चिन्यमिदम्‌ । तस्ा- द्ेफयदणमेव दोषोऽचेति बोध्यम्‌ ॥ समुदायस्येति । क) दन्दस्य सत्वारिति भावः॥ उद्भूतेति | (के) sa एव द्विवचननिदंश्रः। agrees प्रत्येकं स्थानिल- बुद्धिरिति भावः ॥ नन्ववयवभेदस्योद्धूतलविवक्ा नाम aza- संख्यायाः समुदाये श्रारोपो नेतावता प्रत्येकं स्ानिललाभोऽत श्राह अवयवावेव चेति । क) दूतरेतरयोग दति We: । एवंच तच समुदायस्यावयवामेदेन वोधनाद्‌ दिवचनेन प्रत्येकं तयोः सखानिवलाभोऽयसेव चोद्भूताव- यवभेदः समुदाय इत्यस्याऽयं दति भावः ॥ भायेऽग्रसोतामिप्रायः समु दायस्याऽतिरिक्रसख स्थानिवेऽपि तदन्तगंतावयवस्याऽपि स्था निल- मादाय कश्यानिकत्रमनेनोक्रमित्यमिप्रायवानाद म +> cat ee CH was २५ RAO uae! aca AWAIT TATA: | ५९१ (ख, {eT १। खा, ©) (उरण रपरः । ९। १। ५९ |) परवयवग्रहणात्सिङमिति चेदिति ॥ (भ रान्तस्येति । (भा) रान्तवस्येत्ययेः ॥ ऋवर्ण॑न्तेति | (भा) शन्दश्रास्तप्रस्तावात्‌ weed विशरेव्यमादाय तदन्तविधिरिति wan नचिकाशङ्गं fate तदन्तविधेरवर्णन्तस्य गुणेन भावयमत We श्ङ्गस्थेति षष्ठौति । क) दगन्ताङ्गाभ्यस्य गुण दति वाक्यां दति भावः॥ भाये लच्या सिद्धिदोष खवर्णणन्तखयेत्यथं उक्तः । खयं तद याऽसम्भवमय्यार नचेति ॥ ॐ) भूतानुवादादिति । क) एवं चानुवादे परिभाषाया दव संज्ञाया श्रयप्रट्िः। यदा समानविभक्न्त विगेष्यरदितग्रतानुवाद्‌ादित्यथः । यच fe साक्षा eular विगेषणएसमानाधिकरणं विगरे्यमुपादौयते AAA वशं दे तदन्तविधिः । गमकं विना शब्दशूपविशेव्यमादाय तु न तदन्त विधिरिति भावः॥ न च प्रदैशेषिति | क) दद तदन्तविध्यभावेऽपि यदि प्रदेशेषु वर्णान्तरस्य षष्टो- मि्देरेन wifad स्यात्‌ ततस्तदनुरोधेनाऽनुवादेऽपेकदे शद्रा 71 ५९२ म भाव्यप्रदोपोदयोवः। ( उरण रपरः । १। ९। ५९।) (ख. ९। पा. ti खा. $) छवर्णान्तं org तदपि नास्तोति ara: | ददं चिन्यम्‌ । “ate. de” दत्यादौ ““^दूदे द्विवचनम्‌” इत्यादौ चानुवादेऽपि dy. maw: | वणंविधौ च सचेति च शब्दरूपविशेग्यमादाय az. विधौ गमकमतो arate एव दोषः ॥ भाय शर्थवतेति | (भ) दृदमसहायलोपलचणएमत एव कुरते इत्यादौ भ्रनर्थकेनाऽपि खः । तच हि स टिसंज्ञोपयो गिसदहायर दहित एवेति दिक्‌ ॥ भाषे ze चेति । (भा) एकदे शस्योपसंस्यानमित्यौ पसंख्यानिकर परलप्रतिषेधश्च वक्रय इत्यथैः ॥ मातुरित्यादौ तदुपसंस्थानातिापरैरिति भावः ॥ मात्ूरितीति । क्के उः रपर दति पूर्वोीक्रभायप्रयोगविरोधाद्‌ “स्त उद्‌" दति तपरलाश्मादरित्यादौ न ata LUN वेदितव्यम्‌ ॥ उक्ताय गमकमार ` अत एवेति | के) पंचम्यन्तात्‌ तसिच्छर्थाऽसगतेराद वतौयान्तादिति ॥ (&) समुदायस्येति | क) ्रत्येकमाद वे प्रमाणएणभावा दित्यर्थः ॥ भाय [ VHLLATL 1 ऽ३॥ २अर१।पा१। GW SSCL ACI २११९१ महाभाच्यप्रदौपोद्योतः। ude (qt पा. RL ST 9) (Sem रपरः । १। १। ५९। ) रात्सस्येति । (भा सलोपे रुत्वस्याऽसिद्धलादिति भावः ॥ 'असित्ययमिति । क) प्रत्ययष्ूपविसगेभिन्नखेत्यथे दति भावः ॥ श्रकारोऽपौति । क) सूस्यप्रत्ययगशब्दस्तद वयवे लाक्षणिकं दति भावः ॥ उत्वे च छत इति । क) न सेकादे शस्य परादिवक्ेनोर सित्यस्य प्रत्ययतया लोपे एक- देर विङृतन्यायनो रित्यस्य प्रत्ययतया विसगेस्य प्रत्ययावयवल- aaafa वाच्यम्‌ । चिपाद्या afagaa तच्राऽन्तादिवद्वावाऽप्रट्तेः। स्थानिवत्वेन afaate:| उपात्तस्य स्थागिनोऽकारस्य प्रत्ययत्वा- भावात्‌ “wa सर्वपदादेशा” दत्यनेन तु ale श्रसित्धस्य खानिलेऽपि श्रभित्यस्य स्थानिवालाभात्‌ | wa “^लप्यतेऽच प्रत्ययविसजेनो य दति पाठे योऽच प्रत्ययस्थानिकलेन तवाऽभिमतो विषजेनोयः स लते न दृश्यते स्थानिनः प्रत्ययस्येव लोपादित्यथेः ॥ रवं तहिं ातुष्युबेति। (भ चिपाथामणन्तादिवद्वावप्रटृत्तिन्ञापमद्ारेति गद्ोऽभिससिः॥ ae i ee ee ee ee [गोरी ~~न) १ अरसिप्र्ययमिति | क ॥ र पुरणरपत्तनस्थराजकौयदच्तिणविद्यालयस्थमाष्यपुस्तके इग लब्डोयमाष्य- पुस्तके च “लप्यते at saat रात्सस्येति” इति पाठोऽस्ति । व॑गौ्ैसियातिकसमाजस्यभाष्यपुल्लके CTA प्र्यविसजेनौयो रात्सस्येति” । इति प्राटोऽस्ति ॥ ५९४ मशाभाष्यप्रदोपोद्यीतः। ( STM रपरः । १। ९। ५९ । ) (खच, १। पा, १। आ. 9) कर्मधारये निमिन्तपदवेयश्येमिति बबन हिमेकादे शपदे शणं च दशयति एकादेशशस्मिति ॥ क) यद्यपौति। क) तथा च awa विगेषणं स्यादिति भावः॥ प्रधान्यादिति im) रपर शब्द तात्पय्थै विषयता दित्यथेः। एवंच पूर्वान्तावयवभ्रूत- रेफपरोऽणित्ययः । BI रपर इति समासश्च सौ चलात्‌ ary: | नन्वरारादिशूपेण विधानात्‌ कथमभक्रवादिशङत्यत श्रा यद्यपौति ॥ क) अरविधानादिति। क) श्रनुच्ारणादित्ययेः ॥ तात्पय्येति । क) प्रापनाप्राप्नविवेकन्यायनेत्ययः ॥ केवलेति । ॐ) रेफमाचविधौ सखूचतात्पर््यादिति भावः ॥ यत्तु श्रयमपि विचारो शतस्याणो रपरवभिति पचे मष्टाश्चरयन्यायनाऽमान्तय- मेवान्तययेमिति खकारस्याकाराकारावेव गणटद्धौ भवितः। अररादिषूपेण विधानमिति पके तु श्रानडयदौ नकारविषयो यथा म विचारम्तथाऽत्रापौति anfafa aq प्रृतद्धने तख पचस्याख्ितल्ादयुक्षम्‌ ॥ वार्भिके प्रतिषेधोऽभावो निवन्तेनं च we स्यादिति गेषः॥ मह भाष्यप्रदौपोद्योतः | ५९५ q. १। पा. ९। खा. 9 ) (उरण्‌ रपरः । ९। १। ५९ ।) ष्दितौये वक्तव्य इति । “amt” fafa my” ago ‘Raq A” “डटो cA ॥ भाग्य पदमिति । (भा) पदखेत्यनुवन्तै मान मित्यथेः ॥ अनन्तरयोगेति । (भा) श्रनन्तर शब्दो ऽव्यव हितवाचो ॥ स्वरविधाविति । (भा यद्यपि हल्‌ cat सखरोदेश्वकविधौ चेदम्‌ । श्रत एव ge ae” दति दूचेऽच इति चरिताथेम्‌ । तथापि तदना- म्रयेरेकदेश्यक्निर्भाव्यमिति तच्चम्‌ ॥ भाव्य ` माङ्‌ ` प्रयो गोऽड - भावाय । afar “fe” weet: स्यात्‌ । हि प्रयोगो “डि च” दूति निघात निषेधाय | “खा” शब्दो लडःसिद्धये ॥ अभ्यासावयवस्येति | के) गभवदनवयवस्यापि तद्वहणेन गरहणं ^“तन्ष्यपतितः' न्यायेन न उतावतावथवलमिति भ्रमितव्यमिति भावः । यद्वा छवर्णणन्ता- way पूवे तकारस्य “wate: TIT निढत्तौ stem तत re: नः क Ge rey Pen ... ------ --~~ ee -- १ दितोये amafafa । wT IE PROMI Fre? BHO पार । ACR I ४ च्छद पार, । ख९९५॥ ५ख८।पा१। स्‌ ३९ fe यक्त तिडन्तं नानुदात्तम्‌। at fe a atfa ti ५९९ मषाभाष्यप्रदौपो्योतः | ( SRA रपरः । ९। १। ५९।) (ख. XI पा, १। आ, ऽ) पुन“देखादिः शेषो” न स्याट्‌ ्रगवथवलादिति भावः। न खव “qa wane” दति न्यायेन पुन“ दंलादिः रेषा" नापन्तिरिति वाच्यम्‌ । Seda प्नृङ्टोग्ब्दान्त भवादावणए । नृपते- ^ दिंत्यदित्यादिव्य tun ननु रेफान्तान्न सुचिधिरिति कथं तदन्तस्य प्रत्ययलचणेन WAHT AF यस्मादिति। क) यस्माद्‌ विधिस्‌ त्तिनुश्ब्दवं नाशब्दस्य स्थानिवद्भावेन तदादिले च रेफान्तस्य Gea gawd च प्रत्ययलचणेनेति भावः॥ एकवचनान्ताऽनुदाहरण THATS एकेति ॥ @) नित्यत्वादिति । कक) विकरणएविधौ “सावधातुक” दति विषयसप्तमौ श्रन्यथा- ऽभक्तवेऽनन्तर षावधातुकाऽभावेन विकरण्णप्रपरेनित्यलं वातं स्यादिति भावः॥ नित्यत्वादिति । क) तसो डला दिलस्येव vat: ॥ न प्रकल्पत इति । (कै) नियमेन fancuea व्यवहितपरत्वं न सिध्येदिति भावः ॥ न्टकल्येति । के) नृशब्दात्‌ कश्यः प्रत्ययः । क és rn ree enn ~ +++ ०9 ९, न्टकुटो श्ब्दाद्भवादावण। क । ग । | २अ8९।पा१।द्‌८५। महाभाव्यप्रदोपोद्योतः। ५६९९ (ख, १। पा. UI खा. 9) (उरण्‌ रपरः । १।१। URL) पदसंज्ञेति | क) “खा दिव्ि"त्यनेन यद्यसौ कल्पशब्दावयवसस्यात्‌ तदा लाव यवश्रतरे फान्तस्य मारित्यस्य न स प्रत्ययः परः सादिति भावः॥ परादिरित्यचर पर शब्देन परवपर्य्या्यधिकरण्णे यावान्‌ स सर्वो- (fa wea न तद्वयवोऽपोति amen ननु प्रत्ययस्य कथं पदलमत श्रा पदशब्देनेति | क) १कल्िरूपः पदसंघातः पदसमुदाय इति ATTN | तस्मात्‌ qaaasta विसजंनोयप्रतिषेधस्य वक्तव्यतया नायं रोष इति भावः । दृद्व दिर ङ्गाऽसिद्धलं q ata ॒निपादौख्येऽन्तरङ्गे तत्परि भाषाया WIA: ॥ ATA उपदेश इति वत्तते इति । (भ) Cag ava ““श्तास्यनुदात्तेद्‌” tad Tau ॥ भाय TTT पुनरस्तु परादिरिति। (भग) भ्व॑वधारणएविसजजनोयप्रतिषेधयोः कन्तयतायाः पूर्वान्तपरादि- पचयोस॒समलात्‌ परादिपदो वा ame: valet वा दत्य न विशेष इति चेत्‌ क्िद्‌ ब्रूयात्‌ तचा वार्तिककारः “परादा- ~------ न्न == = — ee ee cee °> nn ~~ --- eee ~ eee, १ भाष्ये “कल्पिपद संघातमक्त?” दति पाठोऽस्ति । कचिद्‌ ˆ'कल्पपद- संघातभक्त” इति पाटोऽप्यस्ि ॥ RAC पार Trey il BACT Armd s ४ पूर्वान्ते व॑वधारं विसजनोयप्रतिषेधो यकखरुख । वा ॥ ५५८ मह भाव्यप्रदौपोद्योतः | (SUM रपरः । UI UU) (ख. १। पा, ९। aT. 9) वितत्यै ॥ “ane इति ahaa पुगन्तदन्दसय प्रतिषेध- परेम ष्ठौतत्‌पुरुषो वक्ष्य इति शेषः ॥ चड्परपधादखलं वक्षयम्‌ श्रये सर्व्रायमेव Wet बोध्यः ॥ उपदेश इति वत्तते इति | (भा) Coat लोप” दत्य ““शश्रनुदात्तोपदे श” इत्यत way) “qrenu” | “sat गुण” इत्यनेन ॥ नन्विति । क) ‘mz: परस्य दूति “fafemaa” परिभाषावाधक भित्यभिमानः | तच्ेवायमनुपरंहार इत्युत्तरम्‌ ॥ ननु खतरे Set रितस्य एलो नादेग्रः किन्तु तत्‌शप्र्यायिताकारखेति षष्ठौ fates: VIM इत्ययुक्तं स्यादत We प्रत्याय्येति | कक) “निर्दिश्वमानस्य” tae प्रतिपादितसख cae तु पादन स्यापि पदादेशापत्तिरिति बोध्यम्‌ ॥ यदि त्विति । @) तथा तु वक्रमशक्यम्‌ | सवंचाटे श्रापत्तरिति भावः॥ कथ तदहि ““दडपि" इत्यादि भाव्यमत श्रा अ =-= st saa ls jt ja Semen Nes < ~~ == १ परादावकारलोपौत एकपरतिषेधच्चषुयपधाङखल्मिटोऽव्यवस्धाऽभ्यास लोपोऽभ्यस्तादिखरी clea च । वा ॥ न्ख ।पा४।द८््‌४८। दवद ।पा४। स्‌ इऽ॥ SACIULIi Ben WAALS ws ¢ निर्दिश्यमानस्यादेश्रा मवन्ति। परिभाषा-९२) © तन्मद्यापिताकारखय । इ । ततष्यापिताकास्सय | ग ॥ महाभाष्यप्रदौपोदोतः। ५९९ (अ. ९। पा. tI शरा. ऽ) (उरण्‌ रपरः । १। ९। ५९।) nent वेति । क) “द्ग "व्यजोपदेप्र दत्यपहवयोपदेशे ameta निषेध दूति भावः ॥ भाषे वृत इति । (भा) ऋवर्णान्ताभ्यास्याऽदित्ययं ya तलोपे wargame शोप दृति पे इदम्‌ । “कतरे” दत्ययुदादा््येम्‌ ॥ प्रकत्तेति | (भ) aan “एष स्वरः” । पूर्वैषदपरकृति खरः ॥ रृदुपदेश्रकालि- कतादिप्रल्ययप्रतोव्यथे “तादौ दति खे aqawaq दति भायोदातवात्तिका्थैः ॥ “तादौ इति ea गतेः खरो विधौयते क्रियायोगेच गतिलम्‌ । क्रियावाचौ च धातुः। तच तिडन्ते पूर्वपदाभावेन छृदन्ते एव ॒सिद्धमितिरद्ग्रहणसु कायम्‌ | न च रद्‌ ग्रहणाभावे तादिलवमुत्तरपदस्य विग्रेषणं स्यात्‌ । तथा च प्रतरितेत्यादावेव स्वादिति ae कृदिगेषणएलाय तदिति वाच्यम्‌ | ख्तनित्मत्ययविगेषणएताया एव न्याग्यलादितिदिक्‌ ॥ ननु THE परादिवेऽषकलाऽभावाद्भिलोपो न प्ाप्नोतौति कुतो नोक्तमत श्रा ्रन्तर ्भत्वादिति । क) तदानीं सुपोऽभावादाश कल्यनायामिति । क) पदस्य विभव्यान्वाख्यानमिति भावः ~ ९ खञ्।पार२।द््‌८<॥ र खर । ARIF 72 ५७० मह भाष्यप्रदौपोदयोतः । (उरण्‌ रपरः । १। ९। wet) (ख. tot tt या.) पुवान्तेति । ॐ) नाकरुटादौ वचनेनेव निर्वाहो भाव्ये उक्त दति बोध्यम्‌ । एं च रपर इति श्रवयववाविपरश्रब्देन षष्टयथं बडत्रौ दिरितिष्वनि- तम्‌ । श्रवयवलवं चावयवसादृश्चे पय्येवस्यति न fe awe वर्णान्तर- मवयवो भवति श्रत एव प्रशङ्गावसखायां Ta गृणदिश्रब्देन विधानं ““्यदागमा” दति न्यायेन विशिष्टख गृणादिवरात्‌ । एवं च ऋवर्णाद्चि प्रवं परयोरन्तरतमो रपरोऽण्‌ Haale इति बोध्यम्‌ | गुणादिश्नब्देनाऽरारोयदणाऽभावे तु कारख गृणटद्भौ श्ररारावेव दूति नियमो न स्यात्‌ । गुणादि शब्देन श्रकारादे रेफः परो यस्मात्‌ तादृशस्य विधानं गुएत्वादिकं चाकारादिनिष्ठमेव तेन च arma) एतदेवाभिप्रेत्य “रदाभ्याम्‌” इति ga भाय “गुणो भवति इद्धिभेवतौति रेफशिरा गृणटद्धिसज्ञकोऽभिनिवेत्तेत दरति वच््यति। श्रतएव “age दति ada ततः पूर्वान्त द्युपक्रमस्भाय्यमेकरेश्छक्तिः। तथाहि सति यथा wie नाकल्पिरित्यादौ tae कल्पो तिषसुदायावयवलोपपत्तय परल- पर््या्यधिकरणा दिरित्यथेस्तथा “पूर्वान्त” te पूर्वलपर््या्- धिकरणणन्त द्त्य्थापत्तौ उक्तदोषो “रदाभ्याम्‌” दति सूचरख- भाग्यविरोधशेत्याडः ॥ ee ~. १ पररिभाषेद्ठु-१९ ॥ च पार२।८७्‌४२। इ अवो भाष्ये । महाभाच्यप्रदपोद्योतः। YOR (ख. १। पा. ९। खा. ऽ) (खलो ऽन्यस्य । १। १। val) अलोऽन्यस्य । १। १।५९॥ On ID wa “saa” शृत्यनन्तरं तज्नित्तये श्रनेकाल्‌ aa दूति ara स्यादिति wan ननवशन्दसत्युच्यमाने Bz: खादत श्रा प्रथमेति | क) बङ्खलस्याविवचितल्वं दशे यितुमेवसुक्रमिति भावः ॥ प्राप्रोतौति । क) लोपस्याभ्ावरूपलेनाऽलषूपलाऽभावादिति भावः। एवंचायं पको दुष्ट एव । “क्चस्याऽचि” इति लोपे प्रकते “ग्लुग्वा दुद” दृति लगगरहणएस्य प्रथमान्तपचेऽलग्रहणमनेकाल्‌भिन्नलचकमित्यये- ज्ञापकलमिति asa दोष दति भाव्याश्यमन्ये ॥ भाय इदं नियमाथेमिति । (भा) wa Ga न परष्डश्यते। शअप्राप्रान्यारेग्रविध्य्यलान्तस्य भिन्वल्यदमिति तस्य नियमायेमुपपादयति अन्त्यस्येति ॥ (के) अलोऽपौति । क) sare masta: | श्रपिना श्रनेकालोऽपि ॥ en ~---~----~---- ---~------^~~ ९ अने कालप्यादे णोऽन्त्यस्य प्रसज्येत | भा ॥ RRO AAI AN AOA SCI ARI yoR महामाष्यप्रदोपद्योतः। ( अलोऽन्यस्य । ti १। ५२।) (ख, र। पा.१। घा. ७) न त्विति । क) “षष्ठौ सान" cada स्थानषष्ठी बोधिताग्यस्य इति वास्यानादिद्ययेः ॥ यन्तु ^्ययातथययापुरयोरि”ति सूत्र “न ययातथाऽययातथा श्रययातथाभाव श्राययातथमिःति waa anaes निपातससुदायात्‌ vet निपात समुदायेन नञ्‌समास TARA । तेच श्रयथातथाश्रब्दात्‌ व्यमि “श्यति” लोपोऽवर्णान्ताक्गस्य HITT जायमानस्तदन्तख यथातयेति पदसमुदायस्य स्यादिति तन्नं। निरिश्यमानपरि- भाषया fag) तदनाश्रयेश वा तदुक्तिः ॥ पदस्य त्विति । क) श्रधिहृतस्य wage वसखादिभिविगेषण दित्यः ॥ यदि खल्विति | (भा) पराभिप्रायं वदता afaaaangy खाभिप्राय प्रकटयति | अवश्येति॥ क) असो योगः। ॐ) “भश्रनेकाल्‌ भिद्‌” दति योगः । “wat भिस” इत्यादौ ne परस्य" रत्यादिबाधना्ं दरति भावः ॥ नन्वस्यावश्छकले- “° fanaa "त्या दि पन्थोऽसङ्गतोऽत श्राह १ ।पा१।२४९॥ VHOIMA! द २९। “अयाधातथ्यम्‌" wefan अद ।पा४।स६९४८॥ ४ खर । पाद्‌ ५५। ५ख७। पार ।खकई। ६ अर ।पा९। Tw ७ च्यन्यविरषणेऽपि सति ag करिष्यते । मा। | ASAT TEN? । YOR (ख, १। पा. १। आ, 9) ( अलोऽन्यस्य । ९। ९। ५२ ) अथेति । क) aq दूति प्रथमान्तं AAAS “siz: परस्य” इत्य qua षादौ न दोषः। तातच्यपि ज्ञापकात्‌ सर्वादेश्रव- कविव्यतोति भावः॥ भाये डन्देवाऽनेकालन्त्यस्येति | (भ) शरलृखूपडिःदित्यस्य फलाभावादनेकालिति Wz | VANS ` दूबरसानेकालादेगेऽप्रटच्येतत्वादचर््ाद्‌ “We: परस्य” इत्यस्या- थनेकालादेशेऽप्रत्तिरिति दिक्‌ ॥ किमथं पुनरिति। (भ किं स्यौनषष्ठौ निर्दप्रविषयञुत वषष्ठोमाचरिषयमिति प्रसनः। "स्याने विज्ञातस्य" कस्ेत्यपेच्चाया माद षष्ठौति । क) स्याननिष्टपितसम्बभायकलेन AAs घद्टो श्टपग्रत्ययस्येत्यथंः ॥ नन्वेवं विश्चाताया इति am युक्रमत FTE आदेश इति । क) स्ानषष्ठोसम्बन्धाददेरवेन यो विन्नात दत्यथः। aa तु “ote? इति यदुच्यते तेन खाने frame समुदाय स्थाने प्रसक्रस्याग्येऽच्यमुसददार उपसंहारस्ततस्याजिकलमाच क्रियते बोध्यत दति भाग्या्वराथः ॥ “स्थाने विज्ञातख'” इत्यसय BST खाने vane दति केयरयास्याने एतदेयथ्ये भातोत्याङः ॥ you महामाष्यप्रदीपो योवः । | ( अलोऽन्यस्य | ९। ९। ५२।) (ख. १। पा. १। खा. ऽ) ष्रौमाचमिति। ॐ) उपलचणएमेतत्‌। waters विधौ यमानं रेतयपि बोध्यम्‌ ॥ ततो यदुक्तमिति । क) श्राकारावयवलप्रणिदापयतोत्यादौ एलं न स्यादित्यथैः। न च॒ श्रवयवावयवः समुदायावयव इति निगडः । यस्याऽवयवसतत्र afefus aa तदवयवदत्तिधमेवुद्धिस्तादृगरस्यावयवावयवस्य समु- दायावयवलबुद्धिददिं लोकसिद्धा यथा भुन्ावयवाङ्गुल्या दि विशिष्ट मुजलबुद्धिसत्नात्तद वयवकग्ररौ रावयववबुद्धिरङ्गल्यादौ । न॒ चेव- मचाऽऽकारावयवपकारादि विशिष्टे ataafg: | श्रथेवत श्रागमेन तु afafus तदथैव्वुद्या तद्बुद्धिसत्वेन भवत्येव समुदायाव- यवतल्मिति भवितेत्यादावङ्गावयवलं सम्भवतोति इटो गृणएनिषध- चारिताश्यैमपि । ate व्णावयवलन्तु वाचनिकं गौणं तत्र qari वाचनिकमिति न्यायेन समुदायावयवलं मानाभाव TANT: ॥ सम्बन्धाथैमिति । कक) श्रन्यसखेत्यनेनेति भावः ॥ area येति । क) या षष्ठौ सा ख्थानेयोगेव सा चाऽन्तेऽलोति तु are! स्ानेयोगेति पद्‌ाऽऽत्यापत्तेः। wea प्रतिपत्तिगौरवं तक्षा- gra या षष्टो सा स्ानेयोगवाऽन्येऽदेव चेति वाक्या दूति भावः॥ aerate । YO", | (च. ९। पा. ६। STS ) (fea iri ९। vai) साचेति। ष) सा षठो द्ानेयोगेव चेत्यन्वयः। सखानेयोगलमेव वाध्यत दृति । WA इतुस्सयेत्या दिरुपपन्यत्यन्तः ॥ सम्बन्धस्येत्यादि । क) सम्बन्धनिरूपकस्य सम्बन्धनिरूपकान्तरेणेत्यथः। सनज्ियोग- fearag न॒ परिभाषाविषये। ^^तस्ि्नि'त्यादेरु्तराङ्ग- विकलायास्तच तचोपस्यितिखो कारादित्याश्रयः ॥ aaa बाध्यत इति । क) न Carga टकितावि"त्यनेनेति भावः ॥ ङि । १।९।५३॥ Omer Shee SC ee Wei कस्मान्रभवतौति । (भ) येन॒ नाप्रा्िन्यायेनाऽस्यानेका लित्यस्यापवादलादिति ara: | उत्तरस्य त्वयं श्भावः। नेदमपूरवैविधायकं किन्तु तत्र तत्र feeb रणएसामथ्ये सिद्धानेका लित्येतदाधाऽनुवाद कम्‌ | श्रनुवादफलन्तु डिनललषामर््यादरथान्तरकल्यनानिटन्तिः | एवंच प्रृते नास्य प्रटत्तिः। त्तौ fe शराश्स्ापूर्वविधायकतापत्या गौरवापत्तिः। एवंच ~~~ a ~ -------“ ~ --~ = ता ee rere VY BAriwar age i रर । पाद्‌ ४६ ५७६ HOTTA: | ( few । १। ९। ४३) ) (ख. ६। परा, tee) qa wien fewe aque तदाधः। यत्र तुन aaa तदध इतिं भावः॥ विप्रतिषेधादिति। (भ परिभाषालविरोधा दित्यथंः। यदि सावकाश डन््ेऽपि vate: श्यात्‌ तदाऽनुवादलासम्भवेन परिभाषाप्रकरएविरोध दति भावः यथा चैतत्‌ तथाऽसुपदमेव wet भविष्यति । “fanfare परम्‌” दूति mana तु डिन्वश्य खावका ग्लो क्रिरसङ्गता स्यात्‌ a सावकाश्रत्भमेव हि विप्रतिषेधे tsi न ae Gee सवादेशा प्रा्निदिषये कचिच्चारिता्थम्‌ । श्रवश्यप्रा्िरेव च बाध्यले वोज | दृष्टम्‌ । किं च। विप्रतिषेधश्ास्लपरवात्तिकयाख्यानपरभाये श्ाखदयावकाशप्ररग्ेनगेलौभावकारस्य दृश्यते म चार तथोक्त aaa) यद्यप्यन्यजरानुवादलेः दोष satire तथाऽपि परिभाषाणज्नियमरूपलेन तासु गृण एव aw हि Margate देषेतर निदत्तिर्यात्‌ । यथा “ब्रौदौनवरन्ति" दृत्यवघाताु- वादेन मखयिदलादिनिदृन्तिः। यथा च “तस्धिन्नि"व्यादौ प्रा पूर्व्ेत्याघयसुवादेन परादि निदटत्निः। किं च ४यप्‌ यप्‌ safes मन्यां पिचेषु षरि तारथस्य “ager सुप्पितौ” cae fare Darel तक्संपादनेन चरितां पिते करपि अन्तर करेण WENT शुदा ललेन बाधाप्तिस्तद्‌ाइ १९ कष१।पा९। ari २ शास्रस्य । RITES a अत wee दति नास्तिकं ग इ एसतके ॥ ¢ कष्‌ पष्‌ नादिषु ।क।ग।६ ५अद२।पा२।द८््‌४॥ महाभाष्यप्रदौपोश्योतः। पाणिजिकाद्यायनपतश्नलिभ्यो दद्भ्यो ममः ॥ कृतेऽथ पतञ्जलिना गुरुणा सोधदर्थिंना । सर्वपरं न्याय्ौजानां म्टाभाष्ये निवन्धने ॥ WANT गाम्भो्यद्‌ तान इव सोष्ठवात्‌ ॥ आ कडारादेका FAT! १।४।१॥ ——_—_—_S=fiiore-— aafaegrat संज्ञानां विषये विरोधमूलक विप्रतिषेधग्राखा- HAATU वेयग्येमतुपपन्नमत AE श्राकड़ारादिति | क) श्रविरोधमजानतः श्रद्धेति भावः॥ निरवकाश्स्यले तू श्रवि- रोधं जानतोऽपि WHITE विशेषेति । क) - नतु विरोधादपौत्येवकाराथंः ॥ Ql कडारादेका संक्ञा।९।8।१॥ किमथैमिदसुते । अन्यच संक्तासमवेशरा्नियमाथे वचनम्‌ । वा । अन्यच dead भवति । कान्य । लोके seat च । कोके तावत्‌ । इन्दः WA पुरुहूतः एुरन्दरः | Ay: RTS! RN afa | carey 73 । yor ACTHTAITTTT TATA: (ST कडारादेका AAT 1 V1 |) (ख. ९। पा, 81 घा. ९) न च संन्नानामिति। ज) द्रः शक्रः हृत्‌ हत्य इति च eat लोकशारलयोयैग- पप्टृत्तिदशेनादिति भावः ॥ न चेति | क) अनवकाश्रलप्रयुक्त इत्ययः ॥ एकफलकले महागवस्यानलदण- विरोधे वा wear बाधकं न वैतदुभयम्यमेत्या भिन्रफलत्वादिति | के) वस्तुतः समावेश्रदगेनादेवा विरोधो विशेषलेऽ्टवाध कत्वमिति wanna: | suzanne विरोधश्च व्यभिशरितौ। भत एवाविरादेगेन नुटो वाधमाश्लु “a fae” (६।४।४) इति wate समाहितं सप्तमे (७।२।९ ० °) भाष्ये । तादृश्रखले एक- फशलाभावः WE एव । ART दघ्नो वाधनमविरोभे ्राखादरूप- wes च दृष्टमित्यलम्‌ । शते तु जे अन्यच Faq दष्टतयः. व्यवश्याकाञ्जुगर्यां परल्वानवकाश्तलाग्यां सा इत्याहः ॥ | यद्यपौति | ॐ) एवं च दृष्टान्तो विषम इति भावः॥ ब्ब्यस्य बह्वयः संकला भवन्ति। व्याकरणेऽपि ate etafaas wera Bata समावेश्रो भवति | agi: Fee: Fad दयत प्र्ययतद्धिततद्ाजसंश्चानां समवे्रो भवति । अन्यच संश्चासमावेशादेत- WMC GT कड्ारादपि eam aaa: प्राप्नोति। इष्यते चेक der स्यादिति तश्चान्तरेण aq ग सिध्यतौति नियमा वचनम्‌ । Tt । ACTA TA | ५०९ (अ,१। पा, ४। शा, ६) (च्या कडारादेका Satie ie its) Serecata । ॐ) | फलभेदऽपि थदि समावेशः fag ame age इति इृष्टाम- तेति भावः ॥ मतु इद्रादौनामेश्वयये ्रिमत्ववजधाङ्ानपू्दारणानि ्टृत्तिनिमिन्तानोति | कथमेते संन्नाश्ष्दाः श्ब्दप्रटन्तिनिमिन्तको हिषदति Sa सत्यपि योगे रूटठिमाजेण भन्नाग्रन्दवमिति भगवतोऽभिप्रायात्‌ ॥ कमणि विधानमिति (ॐ) एवं च फलभेदाद विरोधाच्‌ न वाध इति केयटाग्रथः । my भया पाटनि्ण॑ये कथ षंटेदोऽत आइ | गुणदोषेति । के) किं सम्भवमाजेण षद्धिधापाठटोऽथाख्लरसादिति विवेक तदिषारः काय्यं दति भावः॥ यल्लः । (के) ज्ञापकाश्रयएवदकारादिषशूपः॥ यद्यपि परं काययैमिति ‘areca waar पाठ; कार्यस्यापि aw न वरगौरवं नापि प्रति- पत्तिगौरवमिति न स दोष र्ति ara: १ ददिधापाठोऽचाखरसाद्‌ | क A २ “a” इत्यारभ्य “स दोषः” इत्यन्तं नास्ति । ६ ॥ Mires ॥ अल्तिप्रयोणनमेतत्‌ । किं तोति । कथं त्वेवत्‌ खजं पठितद्यम्‌ | किमा कडारादेका Sale | ATE प्राक्‌ कङ्ारात्‌ पर कायेमिति | कुतः yard सन्देहः | उमयचाद्याचाग्येणय शिष्याः दतर ५८० AUNTS ATA! | (ाकडारादेका संज्ञा ।९।४।९।) (ख. XL प्रा. 8] चा. ९) काय्यशब्देनेति “~, काय्यशब्देनेति । क) सन्ना इत्येव तु नोक्रम्‌ उन्लरचानन्वथात्‌ । यद्यन्यान्यपि array सन्ति वक्तनपुरुषनियमपूवंनिपातादयः तथापि तेषां केनापि वाधप्रसत्मभावाद्राधितप्रटृत्ते चेतत्‌ खूषसचान्ततताभ दति भावः ॥ € ॐ पवया । (क) अनवकाश्रया ॥ न नियमार्थमिति । ऊ) आदये We तु एकैव सन्ना म दितौयेति fara विध्ययेला- सम्भवात्‌ ॥ आर्च ॒विध्ययेतललसनम्भवेन नियमो न युक्त इति भावः। गतु पय्ययेण yar पूरवेस्यापि शारिताथ्यसंभवेन संज्ञानां विरोधाभावेन च उभयोः प्रसक्तौ श्रजापि पाठे नियम एव Brea आह रतदव चेति । (क) नियमेऽतुवाददोषापश्या वरं वाधकत्वकश्पनादवारा विधिल- मिति भावः ॥ ~ ~+ ~~ प्रतिपादिताः | केचिदा कडारादेका संक्ेति । केचित्‌ पाक्‌ कडारात्‌ पर erafafs । were faite: | तचैकसंज्ञाधिकारे aga) वा | aandenfanrt तदक्तवयम्‌ । किम्‌ । रका संन्नाभवतीति ॥ ननु ¶ यस्यापि परं me तेनापि पस्य्रहणं ate । पराथ मम भविष्यति, fanfaaa वेति (Qi 9। २) ममापि तरछचकयद्यं पराये भविष्यति। सरूपाणानेक प्रेष एकविभक्तौ (१५।२। ९४) दति | संक्लाधिकषारखायम्‌। AWAIT SANA: | ५८६१ (अ.१। पा. 81 खा. ९) (खा कडारादेका संक्ा।१९।४।९।) विप्रतिषेषे कै) द्यस्य दृष्टवाधयेति शेषः ॥ wa पराथेमिति । (भा) श्रनच(श्रपि। का) श्रकरणाथेमित्ययेः। पराथ यस्या शृतं तदेव ममाच श्तं भविग्यतौत्यथंः ॥ ननु विगरेष्यवाचिपदासन्निधाने नपुंखकमेव प्रयक्षु चितं संश्ापय्यायनामा दिष्नन्दानामपि विधे यलसंभवाश्चात श्रा संन्नति। क) प्रथरपरसिद्धेः (सिद्धे। र) same एव प्रकरणादुपतिष्ठते Tae मतु “सरूपाणाम्‌” (१। २। १४) दत्यख्यातिक्रान्तलात्‌ कथं तदथेताश्येत्यत WY अस्माचेति | ॐ) एकसंज्ञाधिकारोत्तरमित्यथेः ॥ लिङ्गविपरिणमेनेति । कै) भावसाधने wong विभक्रिविपरिणणमेनेत्यपि बोध्यम्‌ | बडयोगव्यवधानात्‌ त्वया परां wd तदेव ममाच बुद्धिखं भवि- तव किमन्धष्डक्यं विन््तातुमन्धदतः संक्लायाः। TRAIT । चथा कडारादेका | किम्‌ । Tartar भवतीति | च्ङ्संन्नया भपदसंक्षयोरस- मावेश्रः। वा। श्चङ्सं ल्या waza TAT: (१। 8 । ९६-१४-९८) समा- वेरो भ प्राप्नोति । सारिकः । बा्िष्वाः। याजुष्कः। धानुष्कः । (४ । 6 | We (५।९)। दद) 9 Qi ५९॥ Si Rl REHOIRI AS) ५९८९ महामाच्यप्रदपोद्द्योवः। (खा कडारादेका WaT! Lie idl) (GUAT. Bley) व्यति इत्यथकतया ARAMA CHI AAT (भयं न। का) व्याख्यातम्‌ ॥ नन्वेवमपि संञञत्यधिककाय्यमेवेत्थत राइ संन्नाधिकारथेति ॥ (भ) किम्‌ (भा) दतिप्रन्नः। “एका संज्ञा” दृत्याथुत्तरम्‌ । प्रश्ने सामान्ये नपु ` way) aft श्ष्दादार्हदोयषटक्‌ तदस्य wafafa (ary) camary कः । तजराङ्गसंज्नाभावे fH स्यादत Te श्रसत्यामिति ॥ (के) पअननङ्गस्यापौति । ॐ) ener समावेशोऽपि श्रापयितु शक्यस्तथापि लघ रोकशरणानामिष्टा निष्ट eta इति भावः ॥ देवदक्लो are इति । (क) वाक्यसंस्कारपक्च इदम्‌ । प्रत्ययथणपरिभाषया दद्धिवारणं श्रक्यभिति farm agers इति मतुप्‌ । सिद्धान्तस्तित एव क्नापकात्‌ समावेश्र इति “परं काय्येलम्‌” इत्यन सुबन्तसमुदायात्‌ कथं तद्भितस्तदुत्‌पत्तावपि कथं पूवंपदे विभक्नि्नवणमत श्रा बाभ्नव्यः | माव्य इति (४।९१) red । (९०५) ६ । ४ । ९९६ pol?! ११०) | अनगवकाथे मपदसं्ने ङ्स वाधेयातम्‌ | परवचने हि नियः मानुपपत्तेदभयसंक्षाभावः ॥ यस्य पुनः परं कायें नियमालुपपततेल- स्योमयोः सन्नयो्मावः fag: । कथम्‌ । पूरवे तस्य मपदसंचचे पराङ्गसङ्ा | क्यम्‌ । रवं स वच्यति | यस्ात्ल्य यविधिक्रदादिषुपतिन्तं पदम्‌ | | मह भव्यप्रदौपोदुद्योतः। ५८७ (अ. १। पा. 8। GT र) ( श्चा कडारादेका संज्षा।१।१।९।) परं कार्येति । (के) MAS WAGE | TARVIN एतत्‌ खजाधेूपः । way ad se विशेषक शब्दखष्टपप्रतोतेरि तिभावः ॥ ततः इति । कष) श्रतुवन्तमानस्या पि विषथकोटौ निवेश्रादि तिभावः ॥ अङ्ग सदिति | (3) स्नादिषु यदङ्गं aquefafa व्याख्यानेनानुवादसामण्यादङ्ग- पदलवयोः समावेश दति भावः ॥ नश्वतुटृत्तिसामर््यात्‌ समावेश्रोऽत श्राह रका संन्नति ॥ क) AGM भाष्ये रका संज्ञेति वचनाद्‌ (भा) carte ti वाषे इति । क) उत्‌सर्गांपवादन्यायेनेति भावः ॥ ~~ -~-----~ नःक्ये(१। ४। १५)। सिति च(९।४।१६)। खादिव्वसवेनामसख्ाने (<। ३ । ६९} । यचचिमम्‌ (९) ४। १८)। तस्यान्ते प्रयये ayfafa | TAMAS HUTS परं काय्येत्वाश्च कसं A भविष्यति ॥ ननु च यस्याप्येकसं्लाधिकारस्तस्याप्यङ्कसंश्चापुर्विंके ATS | कथम्‌ | Agata: कियते | पर्य्यायः प्रसज्यते । रखकासं श्वेति वचनाब्रास्ति यौगपद्येन सम्भवः | RAMI तत्मरषय इ यम्‌ | वा । HAUT तत्यरबग्रणं कततेयम्‌ | १८४ महाभाष्यप्रदोपोद्द्योतः | (चा कडारादेका SAT ।९।४।९।) (ख. XI पा, 81 घा, ९) इह त्विति । क) इहापि तथेव स्यादितिभावः ॥ कथमिति चेदिति। कै) पदमित्यनुटन्तावपि उभयो विधेयतया कथं ANT पदकायं मिति प्रश्नः ॥ उच्यते इति | (के) aaa पदसंज्ञा विधौथते किन्वनुद्यते दतिभावः ॥ पदसंन्ना प्रवत्तते इति । र) तद्वृद्धिः परवत्तेते इत्यर्थः | श्रनुवादषामर्थ्यादितिभावः॥ ददतु "एका संक्नेति” नियमवाधनाय विधेयतेति विग्रेष इति बोध्यम्‌ | वस्तुतसतद्वा यमन्याथेकं न तु एवमथेकमिति asa निष्पितम्‌ ॥ नन्वनया रत्या ware दति पाठेऽपि श्नापितसंन्नावाधखा- संज्ञावाधाय Was एव स्यात्‌ न तु समावेश इति चेन्न । श्रतुमि- ताप्रा्यपवादग्रतलादस्याः प्रा्र्ापितो वाधस्तदितरपय्येवसायोति समातश्रसिद्धिरित्या्रयात्‌ ॥ ननु awa: संभ्नानिटृत्तये तज तत्‌पुरुषयहणएमावग्यकमत श्राह RAEN: समानाधिकरणः कमधारयः (९। २। ४२) इति | रखकसंक्लाधि कार इति चोदितम्‌ | ्क्रियमायो EAR HAUTE ACTS aga) प्ररवचमे fe नियमानुपपरतेतस्योभयोःसं ज्ञयोर्भावः fas | कथम्‌ । पूर्वा ce क्मधारयसं्ा परा तत्युदषरसंन्ना । कथम्‌ । रवं स दच्छति। पूवैकालेकसवणरतयुरायनवकेवलाः समानाधिकरणेन कमं धाय । मद्धाभाव्यप्रदौपोद्द्योतः। ५८५ (अ.१। पा. 9। आ. १) (ख कडारादेका सन्ता iti sit) रका संन्नति ॥ (क) अन्यच वेति । (क) यथान्या समित्ययंः । मया त्विति । क) परं कासैलवा दिनेत्यचेः ॥ ननु समानाधिकरणग्रहणएमपि कतत्यमिति ‘fa तत्युरुषपदकरतव्यतैव विगे्यो च्यतेऽत राद भाषे शकसंन्नाधिकार इति ॥ (भा) चोदितमिति | (भा) यद्यन्य सा संज्ञा तदोभयं काय्येम्‌ एकसंज्ञाधिकारे तत्पुरुष gate प््नवकेवलाः समानाधिकरणेने"'त्युत्तर करणे तु श्रधि- कारादेव समानाधिकरण दति लभ्यते दति तत्कन्तंव्यतेव "चोदितिति भावः ॥ पअनवकाशेति । (भा) यथाचानवका शल्वावज्नो eet बाधते तथा तत्युरुषमन्ञा - मपि बाधेतेत्ययेः ॥ १९ विं ततृएर्षपदकनतैव्यमिति । क ॥ रअर।पा९। द्‌ ४९ ॥ इ नोदिता | ATI EI gt a ain ~ ~~~ ad इति (१।९। ४६) | णवं सवे कमंधास्यप्रकरणमनुकरन्य तस्यान्त श्रितादि- way इति । (२। ९ । २४) | तच्रारम्भसामर््याचच कमधास्यसन्नापर Tar तत्परषसंज्ञा भविष्यति ॥ ननु च यस्याप्येकरसंज्ञाधिकारस्त- स्यापि तत्यरूषसंज्ञापर्विका कर्मधारयसंज्ञा | कथम्‌ । अनुत्तिः क्रियते | vate: प्रसज्यते | Tat सं देति वचनान्न स्ति यौगपद्येन संभवः ॥ तत्प्‌ दषत्व 74 ५८६ महामाच्यप्रदोपोद्योतः। (qt कडारादेका Sat 1h 18 1h 1) (ख. ९। पा. 81 ey) यदेवमिति । क) कर्मधारयप्रकरणन्ते “दितौ याभितः दत्यादिपठनोयं भिता- दिमपेच्छय च तत्पुरुषसंज्ञा HUA भाग्याय मला शङ्केयं यदि तु "द्वितौयाभित इत्यादि Bat कमेधारयप्रकरणएमनुक्रम्य १३१. uafatefa” प्रकरणान्ते च्रितादिभिस्तत्पुरुष दत्यु्यते तदा नेयं श्रङेति ध्येयम्‌ ॥ wears we थितादिभिरिग्यस्याधिकरणद्‌ गौरवं भवतौत्यपाध्यायोकरमेव सम्यक्‌ ॥ नन्वेवमपि समानापि- करणस्य ARTS न स्यात्‌ तत्पुरुष इत्यस्योत्तरजेव॒स्बन्भादाः आह तत्परुष इत्य चेति । के) तया च रकमधारयसंज्नया तत्यर्षलस्य पर्य्याये सिद्ध पर काययैमिति समावेश्रार्थमिति भावः+ waa asatfead विषयेऽख्याप्रसकिरेवेति बोध्यम्‌ ॥ ननु इदितोयाध्यायस्य तत्पुरुष संज्ञायाः प्रयमे कथयमनुटृत्तिरत श्राह १५२ पा९।द्‌२४॥ र्च्१९।पा२।स्‌१९। a “mamas पर्याये fas”) इ ॥ “परम्‌” दइयारभ्य “बोध्यम्‌ ' द्यन्ते नास्ति | का। feq च यणम्‌ | वा । aqua fey च ue कर्तम्‌ । तत्पुरुषः (Rr ९। ९२) दिगुख(२।९।२द्‌) इति चकारः कतवः । क्रियमाण चि चकारेऽनवकाशा fageat तत्परषसंज्ां बाधेत । प्रवचने fe नियमानुपपत्तेरमयसं ANG | यस्य एनः परर काण्यत्वं नियमानुपपतत waa संन्नयोर्भावः fax) कथम्‌ । पूर्वा तस्य fegear परर! मददाभाव्यप्रदोपोद्द्योवः। ४५८७ (च. १। पा. 81 आ. ९) (St कडारादेका सक्ञा।९।४।१।) व्यधिकरणानामिति ॥ क) faqta एव पूवंकालेकसव॑जरत्‌ पुराणएनवकेवलाः समानाभि- करपेन FANT इत्येवं कमेधारय संज्ञा करित इति भावः॥ पुवदह्नावेति । क) “fear gaz” इति तु “a कोपधाया ~ MAMMA न्नाकर संज्ञां बाधेत । प्रवचने fe नियमानुपपत्तेरभय- equa: | यस्य एनः पर काव्यत्वं निममानुपपत्तेतस्योभयोः सं ज्ञयोभावः fax: । कथम्‌ । पूर्वां तस्य कमेसंज्ञा पराकरणसंज्ञा । कथम्‌ । णवं च बच्यति | दिवः साधकतमं कमे । ततः करणम्‌ । RU च भवति ह + e साधकतमम्‌ | दिव इति निढन्तम्‌) तच्रारम्भसामर्थ्थाच्च कमसंक्ञा पर कत्वाच्च करणसंज्ञा भविष्यति । ननु च यस्याप्येकसंज्ञाधिकारस्तस्यापि मद भाष्यप्रदौपोदुद्योतः। yer (अ,९।पा.४। अ. १) (च्चा कडारादेका सन्ना ।९।९।९१९।) मिति Tarawa । श्रतिप्रसङ्गस्त॒॒व्यवख्ितविभाषया श्रनमिधानेन वा परिहरणणेय care: ॥ चिन्त्यम्‌ इति । (क) aaa चिन्ता । श्रस्मादेव भाय्यप्रयोगात्तष्यानित्यलं तेनो क्र- प्रयोगसिद्धिरिव्याह्ः ॥ ततो धिसंन्न चेति । (कष) तथाच नदौधिषंन्ञाविषये ते संज्ञे मदौचिषक्ञे पूरविंके इति area दति भावः ॥ प्यायार्थैवेति। ॐ) एवं हि एका asifa नियमो न बाधित दति भावः। तदन्तस्य धिनरौसंन्ने इति सिद्धान्तः ॥ ननु चेति। कै) तच श्रचादिपरसिचोऽभावात्‌ तिडः परस्मैपदमेव zea दूति भावः॥ पयाय इति । कै) --- -- ~ ~ - ~~~ Se a ~~ ~ ----~-----* ~~~ -------~---------~--~-------- करणसंक्षापूविका RATA | कथम्‌ । yah: करियते । पर्यायः प्रस- ज्यत | Taras ta व चनान्नास्ि यौगपद्येन सम्भवः । दिवः कमं । हेतुमत्‌ । ware: क्ता (१। 9। us) तव्मयोजको हेतुख (९। ४। ५५) दति ~ ° © > चकारः Hag: | अक्रियमाये fe anit यगवकाश्रा हेतुसज्ा कमसंन्त्‌ा वाधेत । परवच्चने fe नियमानुपपत्तेरभयसंज्ञाभावः। यस्य पुनः परं ५९२ मद्ाभाव्यपदौपोदुद्ोतः | (अ कडारादेका AS | ei airs) (3. @ 14 8 | अआ. १) एकस्ज्ञाधिकारावाघायेति भावः ॥ वस्तुत दष्टानुरोधादृूणेति- विंभाषाग्रहणच्च समावेग्रज्ञापकलमेवाखयेति “एका संज्ञा दति पाठेऽपि न दोषः॥ serat पर काय्यैलपच्े दोषानाइ भासय परवचनं इति ॥ (मा) “लिये “तदस्य प्राप्नमिः?त्यधिकारे '""ऋछतोरण इति वन्तेमाने ?““कन्दसि घम्‌” दति घम्‌ ॥ पदसन्नात्विति । ककर) Tsien “eta: wae” carats सेति बोध्यम्‌ ॥ नियमार्थमिति । जके) यद्यपि at काय्यैलपच्ऽपि गत्यादि नियमा aaa पचे दृष्टशिद्धिरिति भावः ॥ ननु परलात्‌ करतले WTA क्म॑मज्ञा- विध्ययमेव गत्यादिखूनं स्यात्‌ कथं नियमार्थलमित्यत are ९ MWA! ree ॥ अ५।पार९। स्‌ २०६॥ ३२ अ < ।पार२। Fre I rs ~~~ ------------ = ------- === ~ “~ -----~ ~ --~~~ ~~ qe नियमानुपयत्तेन्तस्योभयोः सं ज्ञयोर्भावः सिद्धः । कथम्‌ | पूर्वा तस्य ेतुसंक्ञा परा Hees! कथम्‌ । र्वं स वच्छति। खतन्ल्तः पयोजकों हेतुरिति । ततः कर्ता । क्संजञाश्च भव(त खनन्तः | प्रयोजक &ति निट- त्म्‌ | तचारम्भसामर्ध्याच हेतुसंज्ञा परं कायत्वाच aedar भविष्यति । ननुं च यस्याप्येकषंन्ताधिकार्स्तस्यापि कटंसंज्ता पूविका हेतुसंक्ञा | कथम्‌ | खनुरुत्तिः क्रियते | पर्यायः vasa) रखुकासं्ेति qaaataifa महाभाश्यप्रदोपौद्‌द्योतः। Yes (@.% 1 पा. 8 | खा. ९) (ऋ कडारादेका TAT Ii are) तथा ₹हौति॥ क) प्राधान्यादिति । क) शब्द शरास्तलाच्छान्दं प्राधान्यं ्रन्तरद्गत्वादिभ्यो बलवन्‌ wa- ऽपि अन्तरक्कार्य्यात्‌ प्रधानकाय्य॑स्य awad दष्टं मन्तिराजब्ले दति भावः॥ अविरोधादिति। (क) पूर्वणापवादेन निवत्तितस्य परकाय्यैस्य प्रवन्तकेनानेन निरव- का श्रपूवेकाय्येस्य निवत्त यितुमग्रक्यतया unas नियमरारिल्येन च विरोधाभावादित्ययः॥ गत्यथधादौनामेवेति । क) एषां कर्मसंज्ञैव दरति निममस्तु ai प्राक्‌ कड़ारादिति शास्त बाधापत्तेः ॥ आरम्भसामथ्याच्च इति (भ) wes "हेतुमति a’ दति aa भाष्ये गतिखुचनियमतोक्षा कतरि त्यण्यन्तघातुविषयलावश्यकलेन यन्तधात्‌ विषयस्य ९“कन्त - VHA Ar I 2 Hi ural gs od j यौगपद्येन संभवः | श॒रुनतघुसंज्ञे नदौ धिसंच्ते | वा । गुसनघसंज्ञे नदौधि- संज्ञे qatar (१।४। BAe) । area । arate (ई।२। १०६ ॥ ८। श। ८३) । वैव्रम्‌ । (२।२।२२॥ ५।९।१३९.) पिविनय्य (¶। ४। ५९) । परवचने fe नियमानुपपत्तेरभयसंज्ञाभावः॥ यम्य पुमः पर्‌ €. ° ~ $ दध नट aie नियमानुपपत्तेस्तम्योभयोः संजयो भावः सिद्धः | कथम्‌ । पुवं तस्य 75 ५९४ महाभष्यप्रदौपोदुद्योतः। (खा कडारादेका संज्ञा।९।४।९ 1) (ख. ९ ।पा.४। खा. ९) रौख्पिततमम्‌” दत्यस्यारम्भसामथ्यादित्ययेः । चन्चेतद्धा व्यवलाद्‌ 9 ९ A ¢ ~ ° गत्यादि खच fest परवान्तर ङ्गलो पजोव्यतलेः AIAMTA: | एवं च पाचयत्यादौ न दोषः। aa “श्रारम्भखामर्थ्याद्‌”” इत्यस्य गत्यादि- सखूचारभ्भमामर्थ्यादित्ययं दति तन्न प्रधानानुरोघेन सष्वतो बल- व््वात्‌ । किं चाच पाठे विध्ययेलं दुरूपपादमुभयोरप्यविरोधात्‌ प्राप्तेरिति fea ॥ यदौति । (क) ननु समावेशस्य सिद्धलेऽपि cq कन्तुलमाचरूपपय्याचायं तदसत ७ nN र र्ये £ न च सन्नयोः समावेशेऽपि तत्‌ काय्येश्रत्योयागपद्यायोगान्‌ क्ये - न्तरस्य चाभावात्‌ vara: फलतोति वाच्यम्‌ \समावेगरेऽस्य कभेभि- कत्वाभावेन “उभयप्राप्तौ दति निषेधाप्ररृत्तौ नित्यं ast | पय्थायेतु ada निषेधेऽपि कर्मले तद्भावात्‌ Wa भाव्यं षष्ति विशेषादिति aq दरूविषयेऽनभिधानेन तादृश्रप्रयोगर्रैवाभावा- दिति भाव्याश्यात्‌ ॥ en न ~~ ---------- ~~~ ---- -- ९ सम्मरवे्र । इ ॥ २सर२।पार। Re I नदौ धिसं्ेपरे गुरलधु संज्ञे । तचारम्भसामर्य्यच नदचिसं ज्ञे पर कार्- त्वाच्च शुरलघुसंज्ते भविष्यतः ॥ ननु च यस्याप्येक संज्ताधिकारस्तस्यापि नदोधिसं्ाधिकारस्तस्यापि नदौधिसंज्ञापूव्विके gases) कथम्‌ | ageta: क्रियते | gana: yaaa | Gat संक्ेति व चनाञ्नाल्ति Hayat GRE ॥ परस्मेपदसं A YASS | वा । परसेपद संज्ञां yaaa वेत (९।४।९€।१६ ०९) पर वचने fe नियमानुपपत्तरभयसंज्ञाभावः॥ यस्य पुनः पर MIM नियमानुपपत्त्तस्योभयोः सं योर्भावः सिद्धः । कथम्‌ । GAT ACMI AAA: | ५६५ (अ.१। पा. ४। खा, १) (खा कडारादेका संक्लार।४।१।) हक्राविति । (के) चकरा विद्युचितम्‌ । यदा खूरगतरतयणदेगे रेफान्त- छृगन्दानुकर णोत्तर पद दन्दोऽयं दिचनान्त दति बोध्यम्‌ ॥ ननूपपा- दितरौत्या संज्नासमावेशसम्भव दत्यत AX श्रयं भाव इति ॥ कक) तच पिलक्षणे इति । क) गुणेन नदौल् निमित्तविना गेन युगपत्तयोर सम्भवेन नदोसंज्नापे- तया परलादिति भावः ॥ अलं विधित्वाचचेति । (क) पूर्वं विष्यभावादई्‌ “ore: परस्मिन्‌" दत्यस्याप्यभाव दृति बोध्यम्‌ ॥ तस्मादिति । कर) दृष्टानुरोघधादेवमेव कल्प्यते नल ल्विधावपि स्धानिवक्वादि- तिभावः ॥ भाष्ये १ ALi UTre Ky I i rn RR a -~ ~~ ~= eee ~ -~ = तस्य पुरुषसंज्ञा पररा प्ररस्मेपदसंक्ा। कथम्‌ । ग्वं स ॒वच्छति। faveifa ऋणि प्रयममध्यमोत्तमा इति । णवं सन्वे पुरुषनियममनुक्रम्य तस्यान्ते लः परसपदमिति | तच्रारम्भसामर्थ्याच पुरषस ज्ञा पर कायं वाच परसोपदसंन्ञा भविष्यति॥ ननु च यमस्याप्येक awe ifantx- तस्यापि परस्मेणदसंज्ञा पूव्विका पुरुषसंक्ला। कथम्‌ । अनुरतिः कियते । पर्य्यायः प्रसज्येत | णका संज्ञेति वचनान्नान्तर यौगपद्येन संभवः ued AW MTIITT SANA: | (चा कडारादेका सस्ता।९।४।९१)) (अ. । पा. 8 । खा. र) आश्रयाभावादिति । (भा) नदौत्वस्याश्रयग्ड तद्र खाभावादित्यर्थः ॥ यस्य त्विति । क) नदौल्लाभावे चिलानिदृत्तरेणेन यणो बाधात्‌ aut निमित्त नदौत्वमिति भावः॥ arg शषवचनं विसंज्ञानिदटत्यथं agate. प्रतिषेधायं तत्कन्तेव्यमेवेत्याद भाष्ये बहत्रौद्यथं त्विति ॥ (भा sata । (के) santa wae पूवंनिपातम्त॒ बह्नत्रौ दितलाभावेऽप्यपसजेन- त्वेन तं विना संज्ञाया श्रप्रतौतेखा्थिंक इति भावः ॥ नित्यनपुंसकतं तु संन्ञयोः समावेग्रान सिद्धम्‌ ॥ "पाशिकः कविति । (कै) श्रेषादिति कपो न “सज्ञायामिति निषेधात्‌ विन्त्यमिदम्‌) ९ उपलब्धक्रेयटे “'पाच्तिकश्च ay” इत्यस्ति | Rac ae: Gari परस्मेपद सं जताप्यनवकाश्रा वचनाद्विष्छति | सावक्राण्ण परस्मेपद- SAT | RUSATRVW | WHA अवकाशः ( द।२।१२४-१०७ ) ॥ पर्व्‌चने fafa पदं भम्‌ । at) प्रवचने सिति धद भसंज्ञामपि प्राप्रोति ( ९।४।१९ -१८)। wa ते योनिक्रेत्वियः ( ५।१।९०६।६।४।१९४९ ) । प्रजाम्‌ विन्दाम ऋत्वियाम्‌ । arate wera परं RATS भसंक्ता पाप्नोति ॥ गतिबुन्यादौनां न्तानां कम्म क्ते संज्ञम्‌ | वा । गतिबुद्यादोनां wat कम्म waaay प्राग्नोति (८ १।४।५२।५४ ) | अारुम्मसामर्णा च महाभाष्यप्रदौपोदुद्यीतः। Udo (ख. ।पा.४। खा. १) (खा कडारादेका संञा ।९।४।९।) qed तु नदौपदषरितसमुदायस्यान्यपदायं विद्यमानस्य समा- ae Tram बहत्रोदिरिति बोध्यम्‌ ॥ ननु समानाधि- क्रणसमासोऽयम्‌ । अरत एव गचपलेत्यादौ Yar तत्‌ कान्य- पदार्थप्रतो तिरत श्रा यदेति | कै) ्रयमपि पचस्ततसृचरभाव्य साष्ट; ॥ भावरूप इति । (क) fared इत्यथ ॥ समाहियमाणेति | क) ^““समाहारे च” TA कमसाधनः समादारण्रन्द्‌ दति भावः ॥ अशेषत्वादिति । के) रेषादिति ga समासान्तापेचया शेष दृत्यभिमानिनेदम्‌ | ९ नदि (210120) इति STAT २अर२।पार।ख२२। | THAT पर Teas HUA प्राप्नोति । नेष दोषः। आचाष्य- vafrataafa न कम्भसंज्ञायां ayaa भवतौति यदयं “क्रो रन्धतर- स्याम्‌” ( १।४।५द) saga ग्रहणं करोति ॥ रेषवचन च धि- wow) wy aed च ate । ^शेषौधष्यसखिः' (१।४।७) इति । fa प्रयोजनम्‌ । धिसं ज्ञानिरत्ययम्‌ । नदोसं क्षायां धिसंजञा मा भूदिति | शके प्ये बुध्ये धन्वे ( ७।३।९९२--९११. ) | इतरथा fe परः कात्वा धि संच्तारम्भसामर््याच “छितिदखख (१।९।९) yes महामाव्यप्रदोपोद्द्योतः। (Ql कडारारेका AAT Ci slr) (H.R tute 1 ar.) श्रनन्तर न त्रौ हयधिकारापेक्ं गेषत्वमिति AVIA तु तस्यापि प्रसङ्गं दति Tea ti रचित करणादिति । कै) श्रस्यान्यत्न राजगवौत्यादौ चारितार्थ्या[ददं दिन््यमिति कञित्‌ ॥ पञ्चपाचमिति । क) aa शेषत्वात्‌ कपोऽप्याप्तिः। एतानि प्रथोजनानि गओेषग्रर- णस्य ya: WNT | चिकतः TT तु we दयं शेषे ad सिध्यति । we तु प्रयोजनदयत्िकतः शेषं Twa छेते- ऽपि न सिध्यतोति बोध्यम्‌ ॥ समासवाच्यत्वे इति । कै) समास एव क्रान्ताद्य्यप्रतोतेः | यदागमे रोति न्यायेनेकार्यो- भाववलात्‌ समासस्येव सोऽयं दति ara: i यदा त्विति । (क) एकार्थो भावस्तु पञ्चम्यर्यान्तभाविनेति agra: 1 हति नदौसंक्ञा॥ न वासंभवात्‌ | at) न वा कत्तेव्यम्‌ । नदौसंक्ञायां feral कस्मान्न भवति | असंभवात्‌ | कोऽसावसंभवः। इखलच्तणा fe qe धिसंक्ञायां च गुणः वा। Barada fe achat fe संश्षायां च गुणेन भवितव्यम्‌ । ( ।३।११९ ) ॥ तच्च वचनपामाण्णाब्नदो- संज्ञायां धिसंक्लाभावः। ati तच्च वचनप्रामाण्यान्रदरौस्लायां farsi न भविष्यति | किं कार्यम्‌ । च्याश्नयाभावाव्‌ । च्याश्रयामावान्नदौसंल्ञायां महाभाव्यप्रदोपोदृद्योतः। ५८९ (a. QL पा. ४। BT. र) (खा कडारादेका MATL Yi ei ei) क्रियमाशेऽपौति । क) तत्करएमेव प्रथमो ate) कते दोषान्तरमपोति भावः॥ ष्यासमानाधिकरणएनजा समासोक्तः गेषलाभावात्‌ तच बह ्रद्यपरािरिति बोध्यम्‌ ॥ शेषग्रहणं न करोतोति। (के) पदतः गेषायं न करोतौनि चिकतः शेषाय तु करिथ्तोत्यथः ॥ परत्वादिति । क) नञ्‌ समासाद योऽन्यपदार्था विवक्षायां चरिता्याः । श्रययो- भावोऽपि सुमाह्ियमाणायेत्वे चरिताथंः। बह्कव्रोदिरपि aa परिताथैः। न च समानाधिकरणतत्पुरुषविषये बौहिः कं चरिताथेः। व्यधिकरणे चरितां दन्यभिमानात्‌ । aat तस्य तद्राधकल्वमनवका ग्रलेनेव^ बाघकलोपलक्षणम्‌ भाग्ये पिप्रतिषधा- feafa बोध्यम्‌ i | प्राप्नोतीति । (क) १ UTM a AT I 7 ४ न Sri aay, Se -------~-~ re ------- -~ ˆ~ ee धिसंक्ञानिढन्तिरिति चेद्यणारेशामावः । वा । खाखायामावाघ्रदौसज्ञायां धिसंज्ञानिदट त्तिरिति वचेदेवसुचखते । aa देण्योऽपि न प्राप्रोति । नेष दोषः | नद्याश्चयत्वाद्यणारेशस्य Fag नदौसंज्ञाभावः। at | नद्याश्रयौ यणदेश्रः। यद! गदीसंक्ञया fears वाधिता तत उत्तरकालं यणा देशेन भवितद्यम्‌ | नद्याश्च यत्वाद्यणादेशरस्य खस्य नदोसंज्ञा भविष्यति | ASNT तु । वा । बङ्धननौ हि प्रतिपेधाधं तु रेषग्रहणं HUA । “रेषो gee महामाष्यप्रदोपोदुद्योवः। | (चा कडारादेका TAT U1 8121) (HULU 81 2) तयाचानयोः ugia weafafa aster ॥ aq दोरावतोकेऽनवकाशला “'न्नदौभिश्च इत्यनेनेव भाव्यम्‌ एवं च कयम asaife: किमयं वा निषेधोऽत are तस्य त्ववकाश इति ॥ (क) ननु तचापि ससाडारस्यान्यपदायस्य aia कथयमयमवकाश्ो- ऽत श्रार यदेति | (x) एवं सति पञ्चानां agtat समाहार cae परत्वाद्‌ वज्ञ- atfe: प्राप्नोति सोऽपि ओेषग्रदणणदेव वारण्णेयः पर काय्य- fafa पाटे दति दिक्‌ ॥ aga: समाहारे चायमिय्यते दत्य भांवसाधनलादच समाहारण्न्दस्य ममादाररूपेऽन्यपदार्थेऽयमपवार ---------------- ° ~ -- खदधिदिंदचनाह्लोपख रेभ्यः | वा । गुणाद्यगादेण्ः | स्योनः | स्योना | गुणश प्राप्रोति यणदेश्ख (ॐ | ₹ । <्द्‌॥ द ।९ ७७।) | परत्वाद्गुणः स्यात्‌ | ययादेश्रो भवति Baya: | छद्धेयणादे एः | द्ौकामिः । स्योकामिः | afay प्ाप्रोति यणादेग्रखख (७।२।२१९१७॥ Ie 1 ७७) | परत्वाद्‌ ~~~ ~ ~~ = "~~~ ~~ न~ ~~~ a geet नित्यत्वात्‌ yas यण्‌ भवतौति मन्यते । कतेऽप्यक्लोपे तस्य स्थानिवत्त्वा- qa: प्राया नित्यत्वम्‌ । यणि छते नास्त्यल्लोपः प्रतिषेधादिति तस्यानिद्- aq i द्यौकामिर्ति। fe ड maxafa स्थिते यण्‌ च पाप्नोति fa Q. भनित्यादिनित्यसिति wai aa यदि ya खरः स्यात्‌ तदा उदात्त मह भाष्यप्रदो TT ETA | ६२५ अ.१। पा. 8। खआ.१). ( विप्रतिषेधे परं कायम्‌ ।१।४।२।) quae चेति । (कै) यद्यपि विप्रतिषेधशब्दम ददमपि wa aa तथापि तदे- नदर्यबोधने समथेमिति भावः ॥ कदाचिक्लोके दुवेलवलवतोऽपि विरोधदशरेनात्‌ नित्यानित्येति । (कै) नित्यस्य waa Aa तु रताकृतप्रस ङ्गिलेनावश्यकतेव श्रन्त- UF प्रथमं बुद्धावारोहतोति aaa वरिरङ्गानुपख्विते कदेव प्रथमं वर्त॑ते एवं च afegra परल्ान्नित्यवाच caret परतादिश्य- क्रिरेकदेशिन इति बोध्यम्‌ ॥ पूवमन्तरङ्गत्वादिति । क) भ्न्तरङ्गवाभावेऽपि नित्यलनोट्‌ सुसाधु cam "येन॒ विधिः दूति शुचे । दृरदमुदादरणमुणएणदिषु ययत्पक्तिपश्वादिनां श्राकटा- यनादौनां मते ॥ eS NITY YA! UT! Tx fl re rn ete ee ee -- -~-- -~- - ~ -- ~~~ et te ae nt RN ~~ -^~ afe: स्यात्‌ | amet भवति अन्तरङ्तः॥ दिवचनाद्यगणादेश्ः। दुद्यषति | awafa | दवचनं च प्राप्रोति यणारे शरश्च ( ६।९१। €-७७ ) | नित्यत्वाद्‌ faded wiq | यकादेश्यो भवद्यन्तरङ्तः । अघोषस्य च यगादेश्रस्य च नास्ति सम््रधारणा॥ खराद्यणादेश्रः। यौकामिः स्योकाभिः। खरख प्राप्रोति खेरितयोयंण इत्योकारः खरितः स्यादुदात्तख इष्यते । BATA दति । य as a Fa 9 पूर्व पदप्ररतिखरोऽपि यणा अन्तरङ्गतादाध्यते awa “fea उद्‌ waaay च ॥ काद्रवेय इति । कबरश्ब्दात्‌ “eee” इद्यूठिते “hy on” “qa” इति ठकि TA “एलोपोऽकद्ा? इति लोपप्र- 79 | दरद्‌ मष्ाभाष्यप्रदौपोद्द्योवः। ( विप्रतिषेधे पर कायम्‌ ।९।४।२।) (SU पा. Bt च्या. ९) छतेऽन्तरङ्गत्वादिति | कै) च्न्तश्वैतनिमिन्तकत्वरूपादित्यथेः ॥ युगपत्प्रसंज्ग इति । (कै) अन्तरङ्गन्यायमनालोचयन्तः gaufau दति शेषः ॥ ननु rmmae” परिभाषा area किं च तदिषये नान्तर ङ्गन्याय दूति भाव्यासक्घुतिरित्यत ATs अथवेति । क) एव॑ waa मिद्धे “रसमर्यानाम्‌'” cara wage न काय्यैमित्यमिप्रायः॥ स्थाने दिवंचनपे यणोऽपि शब्दान्तरप्राद्य- नित्यत्व स्यादत श्रा fe: प्रयोग इति ॥ (के) वदन्त इति । (के) १ परिभाषेन्द् ५७ ॥ RHI पार। ASR TMVWS | (ई 1% । १९९७-० ) | परत्वात्‌ खरः स्यात्‌ । यणादेशो भव- MACHA | ग णादेकादेश्रः | RAAT मन्लमपश्यत्‌ | गुणश प्राप्नो येकादे- War (द । sized nei Yi Vor) p परत्वाद्गुणः स्यात्‌ । Tarew भवत्धन्तरङ्तः | Teeaew | वैच्तमाणिः afafa:; afea प्राप्नो- तिषेधाद्‌ “atta” दणि que प्राप्नो तयेकादेश्र ख 1 नन्वत र्कादेशरेऽ gaa इति निषेधात्‌ पातिपदिकत्वाभावाक्तद्धित ख्व न स्यात्‌ | छते त्वेका- ग्रे तस्यान्तवद्धावात्‌ प्राति पदिकत्वात्‌तदितोत्‌पत्तिरि त्यानुपूर्व्या सिदधत्वाद- प्रयोजनमेतदि व्याडः | Qatead | अकछरतेऽप्येकादेष्े “ats धात्वोः, इति AWTATAIISAM AMA | १२७ (अ. १। पा. 81 खा. ९) ( विप्रतिषेधे परं कायम्‌ ।१९।४९।२।) शतारतप्रसङ्गिलमातचेण कचिन्नित्यताभ्युपगभमे तु यणोऽपि नित्यतया परलाश्चणेव स्यादिति तेषामाशयः ॥ wa तु दिः प्रयोगपच्ेऽपि दितोयः प्रयोगो द्िवंचननिष्याद्य पर एव। एवं घ थस्य faa न तस्य यण्‌ तदनन्तरं fa ददितौयस्य प्रयोगस्य दिवंचनं outa ad तस्यैव नित्य ग्न्दवादे प्रयोगभेद एव श्रब्द- भेदकः । प्रयोगे कताङ्ृतप्रसद्ेव fe नित्यमिति भावयागश््यमाञ्जः ॥ तस्यानित्यत्वमिति । कै) यस्य लच्णान्तरेण निमित्तं विहन्यते न तदनित्यमिति क्षाचित्‌- कमिति भावः॥ पुवपदप्रतौति । ॐ) दिवि कामो यस्येति विग्रहे ““"वह्ब्रोौ प्रत्या” दत्यनेने- त्यथः ॥ ननुत्रे यण्‌ दूति ततः Yaad खरः स्यादत श्रा Vac aR: FAQ I we ---- ee ~^ ~ eee ama (७ । २।१९१७। ९ ।१।१०९१. )॥ परत्वादुृडिः स्यात्‌ रखका- ut भवत्न्तर ङतः ॥ दि्वचनादेकादे शः | Arar ओदनो ster | न्नौद- नमिच्छति द्नोदनौयति । जौदमोयतेः सन्‌ जङ्नोदनौयिषति । दिवंचनं च प्राप्नोति रकादे ध्र (६ । १।९-- ०८) । नि्यत्वाद्धिव चनं स्यात्‌ । रकादे्यो ~ -- ---~ = er ~= = = ~~~ ---------~- ~~~“. ~ a ~~~ ~~ te cape - ~ ~ "~~~. “Smuts? दति निषेधाच्च क्लापकाद्धविष्यति afer इत्यदोषः। श्रनेति | नत “gaay’ इति सम्प्रसार कते “तस्यासिद्धवदच्रा” gafa- डत्वान्‌ ^ संयोगादमन्तात्‌” इति निषेधादल्लोपस्य नालि wife । णवं ददि परागूभादित्यसिडत्वमाश्िलेतदुक्तम्‌ । प्रयोजनप्रल्ाख्यानवाद्याद् २८ महाभाष्यप्रदौपोदृद्योतंः। ( विप्रतिषेधे परं कायम्‌ । २।४।२॥।) (ख. ९। पा, 81 खा. र) | तथेवेति ॥ क) 'स्त्रोभ्य इति । (पा) यदि कटर्नागमाता तदानेन । यदि काचन मानुषौ तदा “gera” दृत्यणि प्राप्ने तदपवादो “ge” दति एकारे शात्‌ ४५ 3; 99 aa => wa द्यचतवाभावे “waha” दृत्यनेनेव ढक्‌ । ALY नागमातेषेत्यु- चिता ti ज्ञापकादिति । क) “art ढग्‌” दत्यादौ प्रातिपदिक दित्यस्य सम्बन्धेन लिङ्ग- विश्िष्टपरिभाषया नासिद्धरज्ापकपय्थेन्तानुधावनं किमयेमिति fem । श्रत एवैणौ पादौ ढक्‌ fafgicans: ॥ ज्ञापकमपि चिन्तयम्‌ । way वलवदिल्येतजन्ञापनेन ad एकादशं तत्‌ प्रटत्या चारिताथ्यसम्भवात्‌ ॥ ara ९अ४।पार।८९२०॥ र्चऋष४्।पार। स्‌१९२। BMS! पार | ख्‌ १२९॥ ४अ 8 । पार ।ष््‌१२०॥ ~ ~ -+ == ~ = ~ ~~ ~~~ -- >= -- भवति न्प्रम्तरङ्तः ॥ अष्लोपादेकाद शः | शुना शुने । BTS पाप्रो येका- देश्ख (€ 9।९२३९॥६।१।१०८) | परत्वादह्लोपः स्यात्‌ | रुकयदे- श्रो भवव्यन्तरङ्कतः | नेतदल्ति प्रयोजनम्‌ । area विरेषोऽक्लोपेन वा निष्टत्तौ सत्यां yada वा । ऋअयमल्ति fate: | अष्लोपेन निढन्तो सत्यामु- नेतदस्सोति ॥ gate खयमस्तोति । प्रत्याख्यानवाद्याहइ नाचेति | प्रयेजनवाद्या््‌ नेष इति । aware ae awifa | wa पुनरित्य्चैः, श्नः पश्येति | खचर fe म गोश्वन्‌ fa इति प्रतिषेधाभावादक्लोपे सति उदात्तनिडत्तिखरप्रसङ्ः | तस्मात्‌ पुवमेकादेश् Wy | प्रत्याख्यानवाद्याद मषाभाष्यप्रदोपोद्द्योतः। dee (a. U1 पा. 81 अ. ९) ( विप्रतिषेधे परं कायम्‌ । ९।४।२।) परत्वाद्‌ दडिरिति। (भ न चसा नित्या शब्दान्तरप्राप्तलात्‌। शदमपि सम्थगरहण- ्रत्याख्यानतात्यय्येकम्‌ ॥ नित्यत्वादिवचनमिति | (मा aa गन्दान्तरप्रा्यानित्यलं तु क्रारित्कमितिभावः॥ रवं तर्होति | (भा) तस्य ““्म्रसोरल्लोप' दति तपरकरणेनानित्यत्वादनाश्रथण- मिति वक्तु युक्तं “^वाणादाङ्गम्‌"” इत्यप्यनित्यलान्ञाञजितम्‌ | नवा- न्तरङ्गपरिभाषाया श्रपि “Carita” तेन तद्या वदिरङ्गस्या- सिद्धतया सवया Acqerecufafa वाच्यम्‌ । “are ऊद्‌” बूचन्नापिता सिद्धपरिभाषाया श्राभोयलेऽपि “wary बलोय' ee eens nee Amen — eats eee nom eet १ १ po ene, VHT । पा४। TA I २ परिभाषण्टुशे ५९॥ SHC Ural ERI BAC US AR et ree em a -- ~--- -- ~ -- ~ -- - -~----~- -~ ~~ ---~~--~ et ~-~~ ~--- ~ ot ene A Re een ~~~ avafaafa: खरः प्रसज्येत (ई । १२। १९९ )। नाचरोदात्तनिढ्त्तिः खरः पाप्रोति। कि कारणम्‌ । न गोश्न्‌ साववये (६ 1h 1 Sk) इति प्रतिषेधात्‌ । नेष उदात्तनित्तिखरस्य प्रतिषेधः । कस्य तदि । ढतौ- यादिखरस्य (६।१९। १९८) । यत्र वद्धि दतौयादिखरो नात्ति । ga ~~ न ~--------------~- ~ aq avifa! प्रयोजनवाद्याष् यच तरति | वङ्कशुणौति । “awtaer वदुत्तरपदभून्नि” द्यन्तोदात्तसतस्ान्‌ छोपि छतेऽक्षोपे कियमाय उदात्तनिरटत्तिख रः स्यात्‌ । प्रत्याख्यानवाद्याष् यदि पुनरिति | प्रयोजन gare तेवं श्रकमिति। कुमारशब्दः साववर्गांन्त इति खोप उदात्त १. AW (माव्यप्रदीपोदुद्योतः , ( विप्रतिषेधे परः कारयेन्‌ ।२।४।२।) (च. ९। पा. ४। आ. र) Tae मानाभावात्‌ ) धभ्मियाहकमानेन at प्रति वदहिरङ्ग- स्याभोयाभिद्भत्वाप्रवन्नेनाञ्चेति दिक्‌ ॥ भाष्ये उदात्निटृत्तिखवरः । (भा) \.“श्रनुद्‌ात्तस्य यच उदान्तलोप'” इत्यमेन ॥ प्न गोवन्‌ इति । (के) गवा दिभ्यः परस्य उदात्तत्वं Age: । ठतोया दिखखर स्य ““रसावे- काच दति विहितस्य arama ठतौयादि विभक्तिरित्यनुवत्त- नाखेतिभावः ॥ एवं च agente उदा त्तनिटल्तिस्स्वरः स्यादिति प्रयोजमवाद्या शयः | इन उन्तरो “aa तर्हि” इत्यादि गन्धो गन्ध nr १ खद । पार. । Are iil २ न गोश्वन्‌ साववशेराडख AS Hal? ६ । ९ । रप्र ॥ 2 सावेकाचस्ततौयादिषविभक्तिः। ई ।९।१९८॥ a “माति? इति नास्ति क पुस्तके ॥ प्यति | र्वं ate न लाच्तणिकस्य प्रतिषेधं शिभः | किं afe । येन केन- चिह्लच्वरेन प्राप्तस्य विभक्तिखरस्य प्रतिषेधः! wa afe faufeatte | बङ्श्युनोति (६।२। २७५) | यदि पएनस्यमुदात्तनिरत्तिष्वरस्यापि प्रतिषेधो विक्षायेत | नेवं क्यम्‌ । द हापि प्रसज्येत कुमारोति। णवं TEM खणो न स्यात्‌ | प्रत्याख्यानवाद्याह खवं तर्त । alters sty उदत्त- निडत्तिखरस्य सिद्धत्वात्‌ किं Sa विधानेन इत्यर्थः | तदेवमह्लो पादेका- देशस्य quia दूषितम्‌ । प्रयोजनान्तरं wea | यदुयच्राह्लोषो भवति तदा “aa उपधालोपिनः इति उौपि सन्ति बशरुनौति भवति । यदा AWTS: | ६६९ (च.१। पा. 81 खा. १) ( विप्रतिषेधे पर कायम्‌ । १।४।२।) यादिविभकह्यभाषेन “न गोश्वन्‌” दत्यस्याप्रसक्रदान्तनिटन्ति- खरो निष्युलयूह इति फलभेदोपसंहारस्य तदपलापकप्र्यास्यान- वादि विष्द्भत्वार्‌ Wa श्रा स wafa । क) शयं भावः। ठतौयादिस्थानिकस्य लचखणविगरोषानाद्‌रेण सर्वस्य निषेध दत्याणश्डूनु उदादरणणन्तर दानमिति ॥ ननु “एवं तङि" शब्दो न युक्त TIA श्रा पुनरिति । क) सेत्ययेः ॥ एतदथंमेव तत्तद्‌ क्रिल नादित अन्तन्तद्योजनमिति बोध्यम्‌॥ भाय न लाक्षणिकस्येति । (भ) दतौया दि श्रब्द विगेषमु पादाय विहितस्येत्ययंः ॥ भाय चाग्यपदत्तिर्ला पयति नोदात्तनिटन्तिखरः शुन्यवतरतौोति यदय शन्‌ शब्दं गौरादिष पटति (81% 1 8r) | अन्तोदात्ताथं यत्नं करोति | fag fe स्यान्‌ खौपैव ॥ खगादेकादेश्ः | atfeafa: वच्माणिः। खर प्राप्नोये- कारेश्रश्च (९।९।९९७) | परत्वात्‌ खरः स्यात्‌ | WHIM भवव्यन्तर- Fa: | yu च इत्वोत्वयो श्च afer सम्प्रधारया | र रितो स्ये | Ea: | ee ee ee oR eran वेकार्ेनाक्लोपो वाध्यते तदोपधालोपित्वाभावान्‌ छौबभावाद्वहुन्रेति गोरादिलक्तणो खौष नास्ति | श्नु पसजेनादि्धिकारात्‌। भ्ये तु बङ्- मुनोति प्रत्याख्यान वादिमतेनोपन्यस्तम्‌ । तत्‌पच्ते किल sto भाश्यमिति । न्यायमूलं चेदमन्तमन्तरङ़ं बलौय इति । न च न्धायस्याच केन चिद्ाधो- ERR म्ामाच्यप्रदोपो द्द्योवः। ( विप्रतिषेधे पर कायम्‌ । १।४।२।) (ख. Ui पा. 81 सा. ९) विभक्किस्वरस्येति। (भ) दतौयादिरिति नानुवन्तते विभक्तिरित्येव एवं च इन दृत्यादावपि नास्ति फलभेद cee ॥ ननु TWA शब्दस्य बड़ faa पूर्वपदग्रकृतिखरलात्‌ उदान्तनिदत्तिखरप्रात्भिरत श्राह बष्टोरिति। (भा) परत्याख्यानवादिनाऽष्नोपस्येव waa age “wa उपधा” cae wifi मल्वा “बहनो” त्युद्‌ादइतम्‌ ॥ भाय यदि पुनरिति। (भ) विभक्रियदणमपि नानुवत्तेते इति भावः ॥ कुमारशब्दः इति | (के) तस्मादविभकरिग्रणमनुवन्तंते। तया च 'वह्कष्ूना इत्य चोदात्त- fasferac: स्यादिति भावः ॥ १ “asa” इत्यारभ्य “भावः इत्यन्तं athe कं पुस्तके ॥ ~ ~-- ---~ ~+ wf: । afew प्राप्नोतौत्वोत्वे च ( ७ । २ १९७॥७।१९।१००- ९०२) । परत्वाददधिः स्यात्‌ । Kates भवतोऽन्तरङुतः ॥ दिवचनादि्वो्वे । ्यातेस्तो्यते आपो पूरधेते । दिवेचनं च प्राप्रोतौकत्व च (६।९) 2 | ©} ९००--१०२ ) | नित्यत्वाट्टिवं चनं स्थात्‌ । Ei भवतोऽन्तरतः ॥ अलोपस्य च्वौ स्वयो नास्ति सम्प्रधारणा ॥ खरे नास्ति विशेषः । ~~ = --- ~ -- * ---~ --- ---~ ---~ --~- ----~ a "~= , ऽल्तौति बङ्श्वा इत्येव भाव्यमिति न्यायविद as: सौर्थितिरिति। सु उत्थित x इति fet यद्यत्र युवसु कारस्योदात्त्वं स्यात्‌ तदा खरितो वाञुदात्ते पदादौ इति wed खरितत्वं vasa | qa ARN छते fra- माद्यदात्तमेतद्भवति | qwafa | weenfe गुणेति भाव्यम्‌ । स्तेणिरिति . मह भ्प्रव्यप्रदोपोड्द्योतः । car (ध.१।पा. 8 | Gt १) ( विप्रतिषेधे पर कायम्‌ ।९।४।२।) बहुशुनौति । क) Agana”? इति डापि तदभावे चतिभावः।॥ नन्वेवं जनवाद यन्ये बडरएनोत्ययुक्रमत आह भाष्ये त्विति ॥ ज) नलु प्रत्यास्यानान्ततयेव WIE गन्धप्यैवसानात्‌ “असिद्धवत्‌” A e दूच्येतदानुपूर्वो कभाग्याखं बड्श्रनोति भगवत इष्टमिति aa वारयति | न्याये- क) त्यादिना ॥ ननु भाव्यमेव न्यायवाधकमस्तु इत्यत श्राह न्यायविद्‌ इति । के) [> waa उदात्तनिर्तिखररूतस्वर वलचण्यपरिहारमाचतात्प- [ on YC Bsl ares, Bd RAC UW gi Gea इण खिश्योनामाद्गुणः सवगंदौधेत्वात्‌ । वा । इग दिग्रोनामादशुणः सवं दौघेत्वाव्मयोजनम्‌ | खयन LH अवप दरम्‌ | TY इनम्‌ श्त FA | TORY त इन््रम्‌ । खादुगुणच् प्राप्नोति सवणदौघेत्वं च ( {।१।८७।१०१ ) परत्वात्‌ AAU स्यात्‌ | खाद्गुणो भवत्यन्तरुङृतः । न वा सवगदौै- न ee म = et विभन्धाग्धाख्याने तृत द्‌ दति ्थितेऽन्तरङ्गत्वादित्वं ततो रद्धिः। खर इति। सेथिंरिति यदि पव स्वरः तत ee तयाप्यान्तरतम्यादुदा्षत्व सिध्यति | नवेति | द ग्ाय्रमि्यादुगुणः प्राप्रोति | कुमारो रहत इत्यादौ यणादेश दवश्यं सर्व्वद च॑त्वेम विध्यन्तरं बाध्यम्‌ ¦ नेतदिति | रकनिमिततप्रा्त- 80 ९९६२ महाभाष्यप्रदौपो द्द्योतः | ( विप्रतिषेधे परं कायम्‌ । १।४।२।) (चख. ९। पा. 8। श्चा, ९) विभक्तिस्वरस्येति। (भा) हतीयादिरिति नानुवर्तते विभक्रिरित्येव । वं च श्न दृत्यादावपि नास्ति फलभेद दत्यथः ॥ नलु THEW शब्दस्य बह Aifeaa पूर्वपदप्रकृतिखर त्वात्‌ उदान्तनिट्तिखरप्राभिरत श्राद बहोरिति । (भ) प्रद्याख्यानवादिनाऽश्नोपस्येव wear तद्रौत्या “wa उपधा” cae प्रासिं मत्वा “aE” त्युदाइतम्‌ ॥ भाष्ये यदि पुनरिति। (भा) विभक्रिरदणमपि नानुवत्तते इति भावः ॥ कुमारशब्द इति । (के) तस्मादिभक्रिगणमनुवन्तते। तथा च ‘aggar दत्य जोदात्त- निदन्तिख्रः स्यादिति भावः १ “asa” इत्यारभ्य “भावः xa नास्ति क पुस्तके ॥ a enemas अ, a RTT, ARE | ददिश uN च ( ७ । २ १९७॥७।१।९१००- yer) । परत्वादुद्धिः स्यात्‌ | इत्वो त्वे भवतोऽन्तरङ्गतः | दिवचनादिश्वो्वे | खातेस्तोर्यते अपो qa द्विवचनं च प्राप्रोतौत्वच (९।९) ३। © | १००--१०२ ) | नित्यत्वादिवेचनं स्यात्‌ | Rated भवतोऽन्तर ङतः । अल्लोपस्य चे्वो त्वयोख नास्ति सम्प्रधारगा ॥ खरे नास्ति विषः ॥ saifa ब्कश्वा इत्येव भाव्यमिति न्यायविद्‌ as: | सोत्थितिरिति। सु उत्थित इ इति स्थिते यद्यत्र पूवैसुकारस्योदात्तत्वं स्यात्‌ तदा खरितो वानुदात्ते पदादौ इति ud afta प्रसज्येत । युवं त्वेकादेगे छते निय- मा्यदात्तमेतद्भवति | गुणस्येति | परल्वाडि गुणेति माम्‌ | स्तेपिरिति ." | मद म्द्ष्यप्रदोपोदुद्योतः। {Re (स. ९। पा. 8 1 Gt &) ( विप्रतिषेधे परं कायम्‌ ।९।४।२।) बहुशुनौति । क) “ष्डाबुभाग्याम्‌”" दति डापि तदभावे चेतिभावः॥ नन्वेवं प्रयोजमवादि न्धे बष्एनोत्धयुकमत श्राह भाष्ये त्विति ॥ क) नमु प्रत्याख्यानान्ततयैव Waar यन्धपर्य्यवसानात्‌ Maer” एचस्येतदानुपूर्वोकभाव्याखच बहश्नोति भगवत इष्टमिति wa वारयति | । न्याये- कै) त्यादिना ॥ ननु भायमेव न्यायवाधकमस्तु इत्यत श्राह न्यायविद्‌ इति । क) wae उद्‌ त्तनिटृत्तिखरकृतसखर वेलचण्धपरिहारमाचतात्य- ~~~ =-= ७ अ ४।पा९. TS ll 2 FE YU gi Grd दण खिश्ौगामादृगुगः सवणदोौ घत्वात्‌ । वा । इण खिगशोनामादुद्ुणः सवयं- दौघत्वाल्मयो जनम्‌ | खयन इन्द्रम्‌ अवप इन्द्रम्‌ । TY इन्द्रम्‌ IA दसम्‌ | य इन्द्रम्‌ त इन््रम्‌ MQW प्राप्रोति सवंदौ घत्वं च ( ६।१।८०।१०१ ) परत्वात्‌ TAMAS स्यात्‌ | ्यादुगुणो भवव्यन्तरङतः ! न वा सवणदौधै- ~~~ ne विभश्यान्धाख्याने wa x दति स्थितेऽन्तरङ्ात्वादित्वं ततो द्धिः । खर्‌ इति। सयिंरिति यदि पथ खरः तत दत्वं तथाप्यान्तरतम्यादुदा षत्वं fergfa | नवेति | दग्डाय्मभित्याद्मणः प्राप्रोति । कुमारो रदत caret यणादेश sma सव्व॑दौ घेत्ेन विध्यन्तरं बाध्यम्‌ । नतदिति | रकनिभिन्तप्राप्त- 80 १३४ AWAITS SMA: | ( विपरतिषेषे पर कायेम्‌ । ९।४।२।) (ख. ९। पा. ४। खा.१) BRA न न्यायवाधकल्वम्‌ “para” इति खूजस्थभाय- Va “awe? waa भाव्यसश्मतमिति भावः ॥ watt सति तस्य स्थानिवत्वाद्यण स्यादिति gat नापादितम्‌ “ 'यनल्लिः” “om gee” इत्या दि निर्दैभेर्वार एसम्भवात्‌ | वस्तो लोपे सवीतु- दात्त नेति प्राप्नोति पवंशूपे तु एकादेश्खरेण श्राचुदात्त- मित्यपि विगेषो वोध्यम्‌ ॥ aq पूरवंसुदान्ततवेऽपि तदेकादेशस्य “एकारे श्र उदा न्तेन दृत्यनेन उदात्ते दष्टसिद्धेराह तदेति ॥ कै) नित्यमिति । कै) ५७्‌नित्यादिः” इत्यनेनेतिभावः । एतद पि प्रयोजनं समय- ग्रणप्रत्याखष्यानाभिप्रायेण |i ee ee ae re ~ ~~ en === CHslwavi grea RBMZIAU;, Zoo RAFI ATRIBZai SBC Ure! ZEON तवस्यानवकाशत्वात्‌ । वा । न वेतदन्तरद्धेणापि सिध्यति | किं कारणम्‌ | सव गदौ घ॑त्वस्यागवकाशत्वात्‌ । आन वकाश्रः सवयं दौघेत्वमादुगुणं aia | नेत दन्तर ेऽस्त्यनवकां परमिति । इहापि स्योनः स्योनेति wet aw न वा परत्वाद्गुणस्येति ॥ ऊखापोरेकादेश् डत्वलोपाभ्याम्‌ | at) ऊखपो- ~ ~~~ ~~~ विध्यन्तरवाधनेन सावकाशः सवगदोर्घोऽन्तरङ् वाधितं न शक्रोतीति भावः। facantta तु विध्यन्तरेय सावकाश्योऽन्तरको$पि विध्धिर्वध्यते यथा “गोचेऽलगचिः' carat लुक्‌ । न वा परत्वादिति। यथा त्वच्र पर- त्वेन न व्यवसा खपि तु न्तरङ्त्वेन तथा श्मादरूणोऽपि समानकच्ो Tea ACTH ANT: | ९१९५ (अ, ९। पा. ४। आ. १) ( विप्रतिषेधे परं कायम्‌ ।९।8।२।) परत्वाङ्गोति | जै ददं वस्तुतत्वकयन न तु (सम्मघधारणा। Ti क) सम्मसारण- भावे हेतुः । स तु उभयोरपि वरहिग्ेतप्रत्ययापेचत्ेन समवेनान्त- रङ्गत्वाभाव इति बोध्यम्‌ ॥ ननुस्तोरेग्ब्दादिजि न दोषोऽत श्राह विभज्येति ॥ क्त) भाव्ये इत्योत्वे भवतोऽन्तरङ्गत इति (भा) aa एकाचृत्वानभ्यासलप्रयमलादि बहपाध्यपेचवेन दलस्य बदिरङ्गलं वोध्यम्‌ | ददं प्रयो जनमेकदे शक्तिः । इयो नित्यलेऽनित्यले वा परलादि सिद्ध यडन्तश्य दिवेन तस्यापरनिमित्तकलेनान्तरङ्ग- aaa खरेणापि दतवोलयोर्नांस्ति सम्यधारणेत्यार खरे नास्तौति ॥ (भा) ~~~ ~~~ -~ ------- oe re -- ˆ ete eer रेकादेश् शेत्वलो पाभ्यां waeracya: प्रयो जनम्‌ ॥ ईैत्वारेकादेशः। खद्वो- यति arttafa | रत्वं च प्राप्रोग्येकादेश्रख ( ७ । ४।३९। ६ eigen) परत्वादौत्वं स्यात्‌ | रकाद श्रो भवत्यन्तर्कृतः | लोपादेकादेष्ः । कामदण्ड- जेयः भाद्रवादहेयः | लोप्रश्च प्राप्नोत्येकादेशख ( ६।४।१७७ ॥ ¶।१।१६०१ ) | वाध्यते न ace इतति ata) खङ्गौयतीति | खङ्ग खाय इयि शिते यदि Tales स्यात्‌ तत GRU: प्रसन्येत | नन्वाकारस्य छते दत्वे “यस्येति”” लोपो भविष्यति । aacfe । पूरव विधावितौलस्य स्थानिवद्भावात्‌ । म- शोपे त्वाभ्यामिति। ऊख शत्वासम्भवादयं क्रमोयक्त अआश्रयितु्मिति धदव महामाश्यप्रदौपोदुद्योतः | ( बप्रतिषेधे परं कायम्‌ ।९।४।२।) (ख. १।पा.४। अ ९) गतु “कुमारौ ईशते दण्डाम्‌” caret सावकाशं दौधैल- मत श्राह दण्डाग्रमिति | क) एवं च यणगुणणभ्यां सवं विषयव्याप्ेरवण्छं विध्यन्तरे ara बाध्यसामान्यचिन्तयाऽग्टद्यमाण विग्रेषलान्‌ स्ववाष्यमित्ययेः । अन्त रङ्गादपि निरवकाशस्य बलवक्वेन “नेतदन्तरङ्गे” दत्यनुपपन्नमत आष रकनिमित्तेति । क) एकस्थानिक इत्यपि बोध्यम्‌ । एव च सषमाननिमित्तकेन खममानस्यानिकेनेव च येन नाप्रा्चिन्यायो न तु विभिन्नश्थानि- निमित्तकेनापौति a तद्वाघध दति भावः। यस्तु सवेयानवकाश्ः TUNA VATE निरवकाश्नेति । के) "~~~ परत्वाक्लोपः स्यात्‌ । र्कादेग्रो भवल्यन्सरफुतः ॥ aa किमर्थमोत्व- लोपाभ्यामिन्युच्यते म लोपेत्वाभ्याभिनत्येवोच्यते | संख्यातानुदे श्यो ( १।६।९०) माभूदिति | श्चापोऽप्येकादेश्यो लोपे प्रयोजयति । चौड; | वालाकिः (¢ | ४ ।१४८) ॥ श्यात्वनपुसकोपसजनङक्खत्वान्धययवाय।वेकदे श्तु श्विधिभ्यः | वा | —— मावः। बद्यप्यनाद्यदन्तमिति terme पुवेनिपातो ara) तथापि लले प्रायेणासौ माज्रियते । चौड्रिति 1 पूवेमाकारलोपे सति तस्य "खा निवस्वादसिडत्वालाकारलोपाभावा “arama”? इति गणस्य प्रसदः | ग्लानो वमिति | विभन्धाग्बाख्याने म्ले नोय इति स्थिते खनेमित्िकला- महभाश्छप्रदोषोड््ोतः। ६६७ (अ.१। पा. Bd) (विप्रतिषेधे परः कायम्‌ ।६।४।२।) एकस्थानिनिमित्तकेनेत्ययः ॥ वदिग्धंताजादिप्रत्ययापेलाद- ल्क्‌ू वदिरङ्गः॥ भाय इदहापौति । (भा) यद्यन्तरङ्गेऽपौदं स्यात्‌ तदि तज्ापि श्रन्तरङ्गलाद्‌ यण न स्वात्‌ एणस्य परलादिति वाधकतकेए समाननिमित्तकमेव निरवकाश पराभ्यां वाध्यते दरति। तत्‌ फलितमाह यथा त्विति ॥ (कै) ननु UAW BTA: प्रागेवैकादेशोऽत श्रा SF आय्‌ इति । (के) विभच्यान्ाख्याने दोषः। ‘gq “लिङ्गि विशिष्ट” परिभाषया दति भावः॥ पपषपम का व ९ परिभाषेल्दुर- ७२ ॥ ऋअत्वनुसकोपसनंनङखत्वान्ययवायावेकादे श्रतुग्‌ विधिभ्यो भव्यन्तरकतः ॥ वेन वानौयम्‌ | wt प्रानौयम्‌। म्ले ग्लानीयम्‌। | AAA | ग्लाष्छम्‌ | साष्छवम्‌ । enw च प्राप्रोति रखते च विधयः ( द। १। ४१५। ६।१। OS-Og) परत्वादेते विधयः स्यः | अत्व भवव्यन्तर्कतः। ग्पुसकोपस- Teas च प्रयोजनम्‌ । alas | अतिन्वव | यतिरिच्छवम्‌ | खतिनु- =-= ee ० दात्नमन्तरक्ुः मवति म्लाष्ड्ल मिति म्ला म्ला इति faa | खत्रापि तथा विभन्धाम्धास्याने न्ले च्छश्मिति स्थिते यदि पूवे तुक्‌ स्यात्‌ वदा रजन्त- त्वाभावादत्वं स्याद्‌ यथा ठौकितेति। उपदेधग्रणानपेच्तया Fager- इराम्‌ । ्तिर्यत्रेति । afat अव इति स्थिते अयादेशे aaa ARR म Ba! थाराशरस्नोदमिति । we इदमिति fat १३९८ महाभाव्यप्रदौपोदुद्योवः । ( विप्रतिषेचे परं कायेम्‌ ।१९।४।२।) (ऋ. र । पा. ४। आ. १९) लोप इति । के) खद्भाश्ब्दा कार स्येत्यर्थः ॥ नन्वजाद्यदन्तलादौ शब्दस्येव पूव॑निपातो युक्रोऽत रार BS इति ॥ (क) न्याय्य इति । (के) शास््लो यल्ात्‌ क्रमबाध्योऽपि सोढव्य दति भावः॥ लक्षणे इति । (कै) 'अन्तिकवाढयोनंदसाधौ (ष) canfefaen: क्रमानुसारस्य सवंनिपातविधिभ्यो वलवत्व- ज्ापनादिति भावः॥ भाषे संस्यातानुदेश इति । (भा) CHWs Ta SA । च्वाराश्स्त्रोदम्‌ | घानाशस्कुलोदम्‌ | निष्कोश्याम्बौदम्‌ । faat- रायसौदम्‌ | निव्कौग्ाग्बिच्छतचम्‌ । निर्वारायसिच्छवम्‌ | नैसकोपसजन- wea च प्राप्नौ्येते च विधयः (१। २। ४७-७८॥ ¶। २। <८-०-१०१)। पर्त्वादेते विधयः स्यः | मपुसको पसजनकसवत्वं भवत्यन्तरङ्तः | तुग्‌यणेका- TIT पुवभेकादे्रः स्यात्तदा तस्यान्तवद्भावाद्‌ KS छृते रूपं न सिध्येत | afafecafa | पदसमुदायस्य विभभ्थाग्वाख्याने अभिजिद्‌ aq दति स्थिते यदि wa यश्‌ स्यात्‌ तदा तुड्‌ न स्यात्‌ | नपुंसकं चा्राप्रिचि द्रति mea । पृसिविभन्या व्यवधानात्‌ । gay दुव्कुताविति | कथं एनर्जा- महाभाव्यप्रदोपोद्द्योतः। १९६९ (अ. १। पा. 81 श्चा. ९) ( विप्रतिषेधे परं कायम्‌ ।१।४।२।) मनु नाच "यथासंख्यस््चप्रातिः । तस्य विध्ङ्गलात्‌ । नापि श्यानास्यप्रमाणस्य समाननिदे्ादिति चेन्न श्रनृदधमागथोरपि तत्‌ प्रदततदृष्टलादिति भावः ॥ sfagrarafa | कै) faut लुक्‌ न्यायेनाच् श्राभोयासिद्भलं वोध्यम्‌ ॥ ननु Gat श्रावमनेमिन्निकम्‌ Way परत्ययोत्‌पत्यनन्तरभाविन इति सम्मधारणाभावादाह विभज्येति । कै) ““श्रज्रितोतिःः प्रसज्यप्रतिषेध दूति भावः ॥ क्िबन्तमिति । कक) कन्तेरि किबन्तेन षष्ठीसमास caw: ॥ नये wa इति। "~ -- -----~- ~~~ ~~ ee - ~ ~~ -~ --- -- - --~ --- ५ ~~~ --- ~+ CHIU Ee -------------- -- ---~--~ -~-~- ~ = ---- ----- न ~ a es, न ज ेग्रगुणद्यौ त्व दौ षैतवेत्वसुमेत्वसै विधिम्यः। वा । ययोकादे शगुण्टद्यौत्व- दोधैतवेतवसुमेत््वरौ विधिभ्यस्तुग्‌ भवव्यन्तरङ्तः | यणादेशात्‌ । अभिवचिदथ- सोमद्दच | चयादेश्रात्‌। अभिचिदिदम्‌। सोममुदुदकम्‌ । गणात्‌ | afufaa | सोमश्ुते ॥ sai प्र कष्टकः । प्राच्छकः ॥ त्वात्‌ | खमि- नछ प्राप्रोति । सावता विद्यायोनिसम्बन्धवाचिनाम्दन्तानां इन्दे स विहित द्रति चिन्यमेतत्‌ । धियतौति । fa urea तिपि शे हेते तिबाश्चयो गुण प्राप्रोति | विक्ररणाश्रय इय HARK | यणादेश खेति | ^णरने- ara” इति यण । जुबतुरिति। $ waa “ङः सम्मसार गम्‌” “अभ्यस्तस्य dee महाभाष्वप्रदोपोद्द्योवः। ( विप्रतिषेधे पर कार्यम्‌ ।९६।४।२।) (ख. र। पा. 9। खा. १) एवं च एतत्‌ प्रयोजगमेकदेष्युक्रिरिति भावः ॥ ्रन्तवदिति । (के) “स॒ नपुंसकमिति नपुखकत्वष्छापि श्रास्तलौयत्ादतिदेश्र इति भावः ॥ । पदसमुदायस्येति । त) पदस्य (पा) पदात्‌ (प) इत्यादौ पदससुदावस्या्यन्वाख्यानद्‌ नादिति भावः ॥ पुंसि विभक्तयेति । त) a च सुबपेच्या परत्वात्‌ प्रथमं तुग्‌ इति कयं सुपा व्यत धानोक्रिरिति वाच्यम्‌ “च्रभ्निविद्‌"” इत्यादौ इण्कोः ert षायाः श्रये भाव्ये ठतलेन तुकः पूवंमन्तरङ्गतादिभक्रिः सिद्धवत्‌ waar भाष्यस्य प्रत्तिरित्या श्यात्‌ ॥ भ्य fafa । सोमसति । दौ्चैत्वात्‌ । wag । गनगद्याम्‌ ॥ Rare । जग- ति । जनगत्यति ॥ मुमः। खअभिचिन्नन्धः। सोमदन्मन्धः ॥ Trt | wag: | जनगद्धाः ॥ रौ विधेः । aaeafa । पापङचति ॥ खनखानख्भ्यां चैति वक्तव्यम्‌ | GAT! Bae । तुक्‌ च प्राप्रोयेते च विधयः ( ।९।७१- a” इति सम्प्रसारणे छते यद्याकारस्य लोपः स्यात्तदा स्थानिवत्वादसिड- वदश्राभादित्य सिद्धत्वात्‌ चोवख न स्यात्‌ | व्रौपगवौति | उपगोर्यिमित्यणि fa च कृते यदि प्र्ययादयुदा्तत्वात्‌ पिदनुदात्तादा wa लोपः स्यात्‌ बदो- avafaafa: खरः करस्य न स्यात्‌ । अभिरिन्ि दति | यद्यपि प्रत्यम- मदामष्यप्रदौपोड्द्योतः | cer (a. tI पा. ४। आ. १) ( विप्रतिषेधे पर कावम्‌ । १।४।२।) प्र ऋष्छकः ores इति । (भा) ववतुको रित्यनपेचेदं वदिरङ्गवेनापि सिध्यति नाजानन्तर्ं दति तु मास्दबेव्यभिप्रायः ॥ चिन्त्यमेतदिति। (के) सृशतादि च्ब्दयोऽपि प्रकरणादिना यद्‌। खविग्‌ विशेषे qaa- खानं तद्‌ दइृदमुदादरणएमित्थाङः ॥ ननु we इडिमबाङ्गुणस्य कथं af: दयोरष्येकनिमिनलेन श्रन्तरङ्गलवाद्यभावसखेल्यत श्राह तिबाश्रय इति ॥ (के) गुणः । (के) लधूपधगणः ॥ एरिति । (के) “gat यण्‌", इति तु caer वाधितभितिभावः॥ उद्याभिक- amy पूवेरूपमपवाद ईति तात्यय्येम्‌ ॥ 98, OO, ९०१।७।।१९१९।९।१।९९।७.६।१६९९,६०२।७,४।२६।९।३।९० ) | gues विधयः स्युः। तुग्‌ भवत्यन्तरङ्तः ॥ द्यखादेश्रो गुणात्‌ | वा । Raat गाद्‌ भवत्यन्तरङ्कतः पयोजगम्‌ । धियति । feafe । इयषा- देश पाप्नोति Jaa ( १।४।७७।७।३।९्द्‌ ) | परत्वादुगुणः स्यात्‌ | इयखा- देषो मवत्न्धरङ़तः ॥ Tass वक्तयम्‌ । प्रादु दवत्‌ | प्रात्‌ ॥ रङडितायाः gaa प्रयोगो नास्ति तचापि वाक्छस्य विभन्छान्वाख्याने क्िय- माखेऽयं विचारः कियते । यद्यपि प्रत्ययस्य नि्यत्वं तथापि खन्तरङेकोव fears acifaag | पचत्वजरेति | यद्यत पुव ण स्यात्‌ अनल्विधाविति 81 ९६२ AW भाष्यप्रदोपौद्‌द्योतः। ( विप्रतिमघे पर कायेम्‌ । ९।४।२।) (च्य. ९ । पा. । च्चा. ९) यद्याकारेति । (के) aq “acfae” ख्जस्धाकररोत्या चिकौषतोल्धादौ “a: पर स्मिन्‌" इति स्थानिवच्लेन तुगभाववत्‌ जडवतुरित्यच yen- ऽपि तस्य स्थानिवत्नात्‌ उवडोः प्रा्चिरिति चेन्न । पवस्य धातुला- भावेन तदुदेश्वक विधेरभावात्‌ इत्याहः ॥ उपगोरियमिति । (के) अ्रनन्तरापत्यमिति शेष cea गोत्राणि ठु जातिलान्‌ ete एवस्यादिति न खरः प्रयोजनमिति भावः ti प्रत्ययाद्युदात्तत्वादिति । (के) एतदणः पिदनुदात्तत्वादेति (क) एतनङ्ोपः पिदनुदत्तमपि उभयाचेचलोपादन्तरङ्गमेवेति बोध्यम्‌ ॥ चः संपसास्गपुवेत्वं यणादेशात्‌ । Wl सम्परसारणपुबेत्वं यणादेश्रात्‌ भवश्यन्तरङ्तः प्रयोजनम्‌ । BAG | ALT | yas च प्राप्रोति यणा- TMS ( ९.९।९.०८।९।४।८२ )। परत्वाद्‌ यणादेशः स्यात्‌ | Yas भवन्धन्त- THAW क खाकारलोपात। वा। क च्चाकारलोपात्‌ Ys भवत्यन्तरकुतः पयोजनम्‌। PSIG! । जुद्ुवः। पूवत्वं च प्राप्नो याकारलोपख (६।१।१०८] स्थानि वक््वनिषेधात्‌ उत्वं न स्यात्‌ । wane पिय द्रति। प्ठंश्चाला प्रिय waifa चिपाद बजब्रोहौ छते “तद्धितार्थेति दयोः पदयोः वत्‌पुरुबः | तच्च चिपदाश्रयबहुत्रोहिनिमित्तः पूवेपदप्रह्तिखरो बद्डिरकत्वान्न प्रवस्ते | मह भाश्यप्रदोपोदुद्योतः। ६४१ (अ.र। प्रा. 8 | खा. ९) (विप्रतिषे्े पर कामम्‌ ।१५।४।२।) प्रत्ययस्येति । (कै ) एकारे ऽपि पूर्वान्तवल्ेन सुपः प्रापेस्तस्य नित्यलं नेति तन्नेति ॥ भाय परत्वाद्यणिति । (मा) शब्दान्तर प्राप्नेनित्यल नोक्रम्‌ ॥ लारेशग्रब्देन लखादेगस्ानिकं ASU उत्वं नेति ॥ (के) तचेति । (के) यद्यपि सतिशिष्टवादिदं fag तयापि अ्रन्तरङ्गन्यायादपौष्ट- सिद्धिरिति ara: वहिरङ्गं छते इति । (क) श्रयं हि न्यायो युगपतमाप्तौ श्रन्तरङ्गस्य प्रथमं ya faster एवेति भावः ॥ divide )। परत्वादाकारणोपः स्यात्‌ । yas भवत्यन्तरकतः ॥ खरो लोपात्‌ | at) खरो लोपाद्‌ भवव्यन्तर ङतः प्रयोगनम्‌ । सौ परगवौ सौद मने, खर प्राप्नोति लोप (२।१।६-४।९।४।१६४८ ) ॥ परव्वाघ्लोपः स्यात्‌। खरो भवत्य न्तरङ्तः | प्र्यय विधिरेकादे शात्‌ | वा | प्र्ययविधिरेकारेशाद्‌ waaay: प्रयोजनम्‌ । ऋअभिर्रिन््रः । वायुरुदकम्‌ ॥ प्रत्ययविधि. — -- -------- ~ ~~ ~ --~--~~ प el. mr -------~ ~~~ sect: ~> --> momen ee meets ए प = तेन॒ तत्‌ एरषसमासाश्रयं श्रालाप्न्दस्यान्तोद्‌। त्वं भवति | पूरवशम्दः "खाङ्श्रिटामदन्तानाम्‌"" दति areata) पघावदमिति । अन्तऱ- वलयस्तेन vay लिष्यति | afexy कते आद्गुणे खत र दति प्राप्नोति । due ACAI RATA: | (विप्रतिषेधे पर कायम्‌ ।९।४।२।) (ध. ९।पा४। घा.) पूर्वोक्तेति । (के) amcy ana वदिरक्गमसिद्धं aafecy रतं चिकोर्षितं ख दत्धन्यत्‌ ॥ नलु स्योन tay परल्वाद्द्णे aenfagasty इकोऽभावाद्यण न स्यादत AE शास्त्रेति ॥ (क) wad सौत्थितिरित्यादौ स्योने गण्ाख्वत्‌ वदिरङ्गमाथु- SIMU मन प्रवन्तेत इत्यत श्राह | WAKA । (कै) युगपत्राप्तौ वदहिरङ्गस्य न पूरवे wef । प्रत्ते तु WHE भवन्येव afecgfafa भावः ॥ भायये वदिरेङ्गनलक्षणस्येति | (भा) ऊट्‌ दति te: अनेकदे नो समाधत्त नाजानन्तय्य इति ॥ ( भा) (0 Ae ements cam. re भ ~ क =-= = - ee ~~ ~~~ ~~ = ee ee म प्राप्रो्येकादे्रख ( ४।१।२।६।१।९६०१. ) परत्वादेकादेश्रः waz, परयय- विधिभेवत्यन्तरकतः ॥ यणादेश्राद्ेति वक्तव्यम्‌ ( ।९।७० ) । निर । वायुर ॥ लादेशो वयेषिधेः। लादेश्यो वयोविधेभवत्यरङ्तः प्रयोजनम्‌ | प चत्व | पठत्वज । लादेष्ख प्राप्नोति यणादेश (६।8 ।<व्‌ 4्‌।९।७७ ) | परत्वात्‌ यादेः स्यात्‌ । WAM भवत्धन्तरक्तः ॥ तत्पदवोन्तोदा सत्वं A ० at गथवेति । इयं fe anfanr) पूर्वाक्तप्रयोगननिष्पादनात्‌ । शास््ना- fearing बदिरङ्लच्चगं न तावत्‌ wand) Gaya तु प्रत्त यच्च निमित्तसद्भावसतच बद र ङ्लच्तणप्र त्तिः | नाजानन्तय्ये इति i; खचो- महाभाव्यप्रदीपोदुद्योतः | coy (q. % | Ut 8 | St ६) (विप्रतिषेधे परं कायम्‌ ।१२।४।२।) अचोरानन्तय्ेमिति | (क) श्रखोरिति दितल्रमविवचितम्‌ । तेन वच्यमाणेन qaqa ग्रहरूपेण श्ापकेन न विरोधः । श्रयोऽप्यानन्तय्येमिमिन्तकेऽन्त- रङ्गे ave we च तसन्‌ प्रापे अन्तरङ्गे AAA जातस्य aft रङ्गष्यासिद्धलं नेति तदर्थः । एतेन पचावेद्मि्यादौ देऽजान- नर्ययाश्रयणणत्‌ अरभिद्धलानापत्तिरिव्यपास्तम्‌ ॥ gaa इन्द्र धियति । (भा) इत्यादि च सिद्धम्‌ ॥ WAT (भा) cara यणि लोपाभावश सिद्धः ॥ तुक्‌ तु प्ररत्तिष्यत इति । (कै) समासो त्तरं SY ase पूवं पदसम्बन्धेन समासे जाते तज संहिताया नित्यत्वात्‌ एकारे afe तुगपेच्चया पददयसब्बन्धो =-= ~ ~~ ---~-~ ~~~ ~ ~~~ ~~~ - er mm NR --- ~ ~ ~~~ ~. पव॑पदप्रकृतिखसात्‌ | वा । तत्युमषान्तोदास्त्वं पुवंपदध्र्टतिखसाद्‌ भव- चन्तरङ्खवः प्रयोजनम्‌ | पूवरालापियः खपरप्रा्ाप्रियः । तत्‌ एरषान्तो- alae च प्राप्नोति पूवैपदप्रकतिखरत्वं च (६।१।२२द।९।२।९ ) | परत्वात्‌ ूदपदप्श्चतिखरत्व स्यात्‌ । तत्‌ एरषान्तोदात्ततं भवा्यन्तरुकगतः ॥ एता न्यस्याः पिमाषाया प्रयोजनानि यदर्थमेषा परिभाषा कत्ता ॥ यदि सत्ति रानन्तव्ेमाधिद्य wa काये विधौयते तत्रैषा परिभाषा नोपतिष्े। यदयमिति | कोऽसिचदधौतयेति | वदिरङस्येकादेशम्य सिडत्वात्‌ षत्वं ग भविश्यति । तुक्‌ तु प्रवर्तिष्यते इति किमसिङधदचघनेन | यदयमिति । fee ced मङमभाष्यप्रदौपोदुद्योतः। (fanfaaa परः कायम्‌ ।९।९।२।) (अ. र । पा.४। ओ. ९) व्णापेचस्ैकादेशस्य saa taal संयोगान्तलो पापेच्या यणो वहिरङ्गलेनासिद्धत्ववद सिद्धलेन amafaftfa भावः ॥ waded तु म युक्तम्‌ ज्ञापकं चेपादिकेऽन्तरङ्गं तत्परिभाषायाः काय्येकाल- पचेऽयप्रटत्तर्विं षन्नैनो यद्चभाय्यसश्मतलात्‌ | षलस्यापि पददय- सम्बन्धिव्णदयापेचतवेनान्तरक्गत्वाभावाच । न वा wale इत्यादौ “qd धातुरुपसर्गेन wee” दत्येकादे ग्ोऽन्तरङ्गः इति वाच्यम्‌ 1 साचगवोधकप्रत्ययोत्पस्यनन्तरं पदान्तर सम्बन्धनिमिन्तकार्यात्‌ पूवे- मुपस्ग॑सम्बन्येन तन्निमित्तकश्यान्तरङ्गमिति तदयौ न तु yaa निमित्तादशेति तदथं इति \“सम्ममसारणणाचे'"ति खे ‘ara स्पष्ट- ara) aa हि खदा wes इत्यत्र सवषदौर्घात्‌ quency wang । “ge कात्‌ प्रवं” इत्यादि Gaya | खपमर्गाथेन a पार ।द््‌१.०८॥ २ “ara” इत्धारभ्य “ase” gaat नास्ति इ एके ॥ Ba AVI Tras ti aay watsariaa परिभाषा faa ननु चेयमपि कत्तेव्यासिडं बड रङ्लच्तय- मन्तरङ्कलच्तण इति । fa प्रयोजनम्‌ पचावेदम्‌ पचामेदम.। असिद्धत्वाद्‌ बह्दिरङ्लच्तगस्य गुणग्यान्तरङ्लच्त णमेत्वं (Rede) मा भूदिति । उभ afe aval । नेत्याह । अगयेव सिद्धम्‌। इ ्ापि स्योनः स्योनेत्यसिद्धत्वाद्‌ बदडिरङ्लच्तणस्य गगस्यान्त श्द्धलच्तयो यणादेशो भविष्यति ॥ यद्यसिद्ध eed 00 = कानना >~ ~ ~ aw स्‌ इति सिते ae सम्प्र सारणमेव क्त्यम्‌ । तच छते PARA च व्याश्चये गये “ङृद्धिरेचो'"'ति cet सिद्धं दियो इति । चऋनकारान्ते सोयपदे वहेण्डन्दसि रिविनं दृष्यते । प्रयोगदश्रने वा सति ऊहतेः क्विपि महाभाष्यप्रदीप द्योतः | ९४७ (अ.१। पा. ४। च्या. १) (विप्रतिषेधे at कायम्‌। tie ie 1) पूवं सम्नन्धस्ततः प्रत्यये Ba उपसर्गेन सम्बन्ध दति सहति इति सितेऽन्तर ङ्गतराथ॑को पसगेनिमित्तकल्वाद्‌ पसर्गार्थाभितमुपसरग- निमित्तं काय्येमन्तर ङ्गं यत्त न तधा तच पूर्वागतप्साधनकार्ख॑मेवा- नतरङ्गमत एव “प्रदः? Tas “गुणो afarge” दति भाये oma । gery परिभाषाया भाय्येऽन्यच काणव्यवहारा दियमेकरेश्छक्तिः | एतज्‌! ज्ञापकेनान्तर ङ्गपरिभाषाया अरनित्यवमेव न्ना ्मिति त्नम्‌ | द्धौ सिद्धति परिभाषासचे तु विभक्तिनिमित्तसग्मसारणस्य व्याश्रये श्रन्तरङ्ग गणेऽसिद्धलात्तदभःवे agt गणस्यासिद्धलात्तदभावे च द्यम्‌ डावश्यकं दति भावः ॥ नन्वकारान्तोपसरगे चोपपदे ्रवर्णा- भावात्‌ WTSI aay) *“afEtfe” इत्यस्य प्राप्तौ "सम्प्रसार- wat: फले fate दत्यत श्रा १ “साधनमेव । इ ॥ २ “Saya” gay ^विभक्तिनिमित्त' इत्यन्तं नास्ति ट पुस्तके । SACI UC द्‌ ऽ८। ४ सम्प्रसारणस्य व्याश्रये | इ । बददिरद्लच्तगमन्तरङ्लच्तण cesT | दिस्य युः असिडत्टाद्रहि- CHAU टोऽन्तर ङ्लच्तेणो यणादेशो न प्राप्नोति (६।४।१६।१।१।७७). नेष दोषः | असिद्धं बद्दिऱलच्तणमन्तरङ़लच्तण Kaa ततो वच्यामि “नाजानन्तर्ये afeguania’ इति । सा तर्षा परिभाषा कक्ष्या । न Rw | वष्याचारप्रलिन्ला पयति भवत्येषा परिभाषेति यदयं षलत्वतु- Bean -~ = -- en i oe ~ ne ca ne a --~~~-~-~---~-~-- ~ ~~~ ~~ प्रयोगो भविष्यति किमूडादेशदिधानेन परिभाषाया ज्ञापक oe विधिः। तस्यां fe सत्यां बद्किरङ्स्य सम्प्रसार स्यासिद्धत्वादन्तरङ्के गुणो म स्यादि- तृड्‌ विधौयते ! पूरवेबकामश्रम दति । ys इष कामध्यमो ख इति स्थिते ५ ६४८ ACAI AANA! | ( विप्रतिषेधे पर aay 1h 18181) (ध. र । पा. 8। चा.) MATRA । (के) ददमकाराग्तोपसर्गेोपलचणम्‌ ॥ छन्दसौति | (ॐ) न च ्म्नन्तात्‌ fafa वच्यादिभ्यो विहितल्वाभावेन सश्मरषारण- भावे विश्ववाद्शब्दो शोकेऽप्स्लेवेति वाच्यम्‌ । wt शुक्तभित्यस्व का चित्कतया णिश्चोपस्य स्थानिवत्वेन तज “ary Ge” qe प्रा्चिरेवाभावादिव्याङ्कः । वस्तो waste वदेणिच्‌ दशनात्‌ ढन्दसोत्य॒पशकणम्‌ ॥ ऊदहतेरिति। (के) धाट्मनामनेकायेलान्ञायभेदः ॥ ATA तस्येतस्येति । (मा) असिद्धं वदहिरङ्मित्यस्येत्ययेः ॥ CH ue! Fs rari ---- ----- -- -----------~----- eee -- ---- कोरसिद्धः”” (€) tise) इत्याद ॥. इयं afe परिभाषा weal “"वद्धिर कलस यमन्तर कःलच्तगा'” इति | Tat च न कव्या | व्याचाय्येप्रङन्ति- परयति wager परिभाषेति यदयं “वाह ऊट” (¢ । ४ । १९२) ras wife | तस्य दोषः पूवंपदोल्षरपदयोरडिखरावेकादेगश्रात्‌ | वा । त्येतस्य लच्तणस्य दोषः पूर्वोत्तिरपदयोढेडिखरावेकादे्रादन्तरङतो- यद्यन्तरङ्त्वादा द्ग णः स्यात्‌ तदा पूर्वो ्रपदयोग्यपवर्गामावादुमयत ्वा्- य॑णेऽन्तादिवद्धावनिषेधा्च “दिश्रोऽमद्ाणाम्‌'' “प्राचां द्ामनगराशाम्‌'' दर्यसरपदङ्डधिने म्यात्‌ उत्तरपद्डौ सवं चेति चश्म्दादिकश्यम्दाखेति महाभाव्यप्ररोपोदुद्योतः। dee (ख.१। प्रा. ४ । च्रा.९) (विप्रतिषेधे परं कार्दम्‌ ।९।४।९।) 'दिशेऽमद्राणाम्‌ इति । (3) दत्यनुवन्तैमाने दति शेषः ॥ ware खर seared wag द्रत्यभिप्रायेणदह । उत्तरपदेति ॥ (कै) च शब्दादिक्‌ शब्दावति । (कै) श्रनेन विदतं पवेपदान्तोदात्तवं तथेव व्यपवर्गाभावान्न स्या- दित्यन्यः ॥ ara "उदके केवले इति । (भा) मिश्रवाचिनि ममामे उदके परे va मन्तोदात्तमिति ace: | एतद्‌ दा चर णमेकदे शिनः। र““श्रन्ादिव्च” दति सूते पूर्वान्त- वद्धावेनाैतत्‌खर साधनात्‌ उभयाश्रयवं तु नाच। “aR. CHOI gra RHC Ue: ada RHC UI Araill ४ पर्मिषन्द्प्र ३७ । ---.---~ er ------ ~. ~~ ~~ -~ ~~ ऽभिनिषधत्तात् प्राप्तः । पूरवेषुकामशमः । अपरैषकामश्मः (७। ३।९४।॥ १।२।१०५)। गुडोदकम्‌ तिलोदकम्‌ । उदके Fat (६।२।९६) इति पूर्वोत्तसपदयोव्येपवर्गां भावान्न स्यात्‌ ॥ नेष दोषः | आचायप्रदत्ि- प्रयति पूरवीत्तरपदयोर्तावत्‌ काथं मवति नकादेश् इति यदयं “Haw परस्य" (७।३।२२) इति प्रतिषेधं wife | कथं दत्वा जापकम्‌ | a en en ~ nen = ~ erento तथेव पूवैपदान्तो दात्तत्वं न स्यात्‌ | AAA च एतदुभयं पुवकराश्यग्द- त्तिक द्रति | शडोदकमिति। उदके at इति पूरवंपदान्तोदाततत्वं न म्यात्‌ | उदश्विदुदकमित्यादत्रेव तु स्यात्‌ | प्रसङ्न व्याकम्णान्तरे aga विचार- 82 ६५० मष्ाभाष्यप्रदोपोदुद्योतः। ( विप्रतिषेधे परं कायम्‌ | ९।४।२।) (ख.९। पा. ४ । खा.) विष्टतस्यागन्यत्ाद्‌ द कशरब्दस्याण्युद्‌ कशब्देन ग्रहणादिति तजर केयटः॥ भाष्ये ‘Asafa । (मा) ननुभयत श्राञ्रयणेनान्ता दि वल्लाभावेऽपि रश्नन्ता दि वच््ेऽपि यप- वर्गाभावे वा atx दति तदुदादरणे विकारविशिष्टे तद्भावेन पूर्वपद तग्र शब्दे एकढे ग विशृतन्यायेन इन््रश्ब्द्ल्ात्‌ Bawa ` afgfadu एवास्तु श्रत श्रा इन्द्रे दावचाविति । (भा) रको यस्येतौति । (मा) यद्यपि af: परा तयापि लोपो नित्य इति wan न च परादिवद्धावेनेकादे भवि शिष्टस्योन्तर पदत्वमेवा स्ति तत्छम्भव दति वाच्यम्‌ एकदे श विकृतन्या यस्याप्यादार्य्यारो पबोधकत्वेन व्यपवगेस्य च्ञ ।पा३्‌। WRI २ “च्चन्तादि वत्तवेऽपि व्यपवर्गाभावे वा” दति नास्ति इ TAs ॥ Ee दावचो ॥ तचैको “यस्येति चः” (ई ।४।१९४८) इति लोपेन दियते पर THVT | ततोऽनचक इन्रः Seg | तच कः Bayt TE | ठि € LS @. a wale त्वाचाय्यः पुवेपदोत्तरपदयोस्तावत्‌ काय्यं भवति नेकादेश्र इति ततो नेन्द्रस्य परस्येति प्रतिषेधं wife ॥ यणादे्यादि युवौ । वा | यणादेशादि- यवावन्तरकतो ऽभि नि त्ान्न sige: | वैयाकस्ः सौव इति । ल्यं fe नी 2 3 यितुमा् यशणादेश्ादिति॥ लोपो भविष्यतौति | नमु बह्हिरङ्त्वादियुवोर- जिद्धत्वाह्लोपो न प्राप्नोति । wats: । समुदायस्यासिद्धत्वं नदय वस्येति | समुदायस्यासिद्धत्वे सामण्योत्तदवयवस्याप्यसि त्वमिति चतिन्तमेतव्‌ | भहभाव्यप्रदीपोदृश्योतः। cur (@RIM GIS) (विप्रतिषेधे at कार्यम्‌ ।१।४।२।) निरूपवितुमग्रक्यलात्‌ । किञ्च॒ शण््रूपोन्तरपदाचध्या निकटद्ध- सदभावेनाप्रातखादरूप्यानतिदेशादितिदिक्‌ ॥ पाणिनोये arew- लचणाभावाद्‌ाह प्रसङ्गेनेति ॥ (के) तेव दशयति we aaa हि भवति ्मोरिति ॥ (मा) अनवकाशत्व हेतुः अचोत्युच्यते इति । (भा) यत दत्यारिः ॥ वदहिरङ्गत्वादिति । (कै) दृद्धिपरषङ्ग दृत्युक्रेलन्निमित्तकला दित्यथेः ॥ चिन्त्यमिति । (कै) एवं च “स्तामतरे” दत्यादि मन्थः पूव॑पच्येकदे गि सिद्धाश््ेक- मवति स्वोरचि द्धिप्रसङ coat भवत दति ॥ नेष दोषः। ्नवक्राश्ावियदौ | anand ॥ किं एनः कारणमचोबुच्यते | इष्ट मा भूताम्‌ ॥ रेति- कायणः। ओपगव दति | साम xqat “लोपो व्योवलि" (९ ।९। ९९) ` इति लोपो भविष्यति | यत्र afe लोपो afer Gate | gana दति ॥ उसि परुरूपाच्न । वा । उसि परर्पाच्ान्तरङतोऽभिनिदेत्तादि- न 7 7 -------------~--~ -------*~- Ce eS RR -~+~ पचेयरिति | पच्‌ era उस्‌ इति fad यद्यत्रान्तरङ्त्वात्‌ पररूपं क्रियेत तदा पवर्गाभावात्‌ LATTA स्यात्‌ | रुकादेशम्य)न्तवत्वाद् विष्यतोति चेद्‌ खुवमपि रूपं ग सिध्येत्‌ । यासिन्यस्येति । स ata rate | ६५२ मदाभाष्यप्रदौपोदुद्योतः | ( विप्रतिमेधे परं wre yr et Ri) (ख.९। पा. ९ । arr) देशिनोरुक्तिरिति भावः। aga: परिभाषारम्मं दोषात्‌ परिभाषा न कार्य्या इति gaafaut वाक्ये तामादाय दोषोद्धावनयुक्रमिति चिन्तयमेव चिन्तयम्‌ ॥ या उसिति fa इति । (के) ्न्तरङ्गत्वादियः पूवे यलोपः ॥ व्यपवगेभावादिति । (के) या श्ब्दाभावादिति भावः ॥ न सिडोदिति। (कै) उक्रारान्तश्य दयापन्तरिति भावः। यासिति ez stat निदं दृति भादः ॥ श्रतो या इय इत्येव पाठ दति “ara सुक्‌” दति aa भाष्ये ॥ ननु नित्यान्तरङ्गतेन सलोपे यासेव दुलेभोऽत राद ९ पञ ।पार। ख्‌ <=२॥ meat न प्राप्नोति (ई।९।९९॥७।२।८०)॥ wae) wT | त्रेण दोषः, ad विज्ञायते या इत्येतस्सेय्‌ भवतौति । कथं तदं । यास्‌ . eta इय्‌ भवतौति ॥ लुग्‌ लोपयणयवायावेकादेशयेभ्यः | वा । लोप- ययायवायावेकारे गेभ्यो लुग्‌ बलीयान्‌ इति वक्तव्यम्‌ ॥ लोपात्‌ | गोमान्‌ प्रियोऽस्य गोमत्‌प्ियः। यवमत्‌प्रियः। गोसानिवाचस्ति गोमन्यते। ee a ~~ gad सलोपे नास्ति पररूपप्रसङ्गः | गो मत्मिय इति । यद्यच लोपः UTA तदा प्र्यलच्तणेन नुमादि स्यात्‌ । cafe कुलमिति। यणादिषु wae लि सति रूपं न सिद्योत्‌ । ढकादिति । पूवेमेकादेशे छते तस्यादि- महामाव्यप्रदोपोद्‌द्योवः। dur .१९। पा. ४।आअ.१९) (विप्रतिषेधे at कायम्‌ । ९।९।२।) सलोपापवाद्‌ इति । (के) वाणेपरिभाषयदं सिध्यति ॥ तद्नाञ्रयणे तु भावम्‌ । शृग्‌- लोपयोः फले विशेषमाह यद्यति । (के) लकि तु “a लुमते"ति निषेधः दति भावः ॥ भाषे परत्वादेते इति । (मा) परवादुत्कुष्टलादन्तरङ्गवादित्यथेः | तदाह प्रन्तरङ्गनपोति ॥ (कै) दति शवभटरसुतसतोगभजनागोजौभटर रते महाभाष्यप्रदौपोद्योते प्रथमाध्यायस्य चतुर्थे पारे प्रथममाडह्िकम्‌ ॥ [1 षीं ~ ---=- a ~~~ --~------~-~-~-~-----~ ---=--------~- ९ अर । पार) AER (> नन ~न ~> Semen - ^~ “~~ यवमल्यते ॥ यणादेशात्‌ | ग्रामण्यः कुलं यामि कुलम्‌ | सेनान्यः कुलं सेनानि कुलम्‌ y Guat यावेकादेगरोभ्यः। गवे हितं गोहितम्‌ ॥ रयः कुलम्‌ र कुलम्‌ । नावः कुलं नौ कुलम्‌ । टकाद्धयं TANIA लुक्‌ च प्राप्रोत्येते च विषयः (2181 ७९ ॥ ६ । १। ६८-ऽ७-ऽ८-- ९०९ ) | परत्वादेते विधयः स्यः । सुग्वलौयान्‌ इति वक्तयं लुग्‌ यधा स्यात्‌ ॥ ^ ~ ~ agrare कि सति रूपं न सिद्धं त्‌ । “अन्तर क्मनपि विधोन्‌ afexgt लुक वाधते, caw प्र्ययोत्तरपदयो ख इत्च क्ञ। पितत्वात्‌ सिद्धम्‌ ॥ महाभाष्यप्रदीपोद्योतः। पाणिनिकात्यायनपतश्ञलिभ्यो गरुभ्यो नमः ॥ क्रतेऽथ पतञ्चलिना शुरुणा तोयेदशिना | a, * ~ सवेषां नायवोजानां महाभाष्ये निबन्धने ॥ परलब्धगाधे गाम्भौ्ौदुत्तान इव सोष्ठवात्‌ ॥ €< RATA नदो ।१।४।३॥ ननु guard रसत्याख्यमातरेऽतिप्रसङ्गः ख्याख्या विति दिवै- चनवेयथ्यं चेत्यत श्रा wel नदौ कै) इत्यादि ॥ ननु खद्धागन्दस्य फिषोऽन्तोदात्तलेन पूवेपदप्रशतिखर- | नित्खरयोने विशेषोऽत श्रा नाना ९ “स्त्याख्यमा चेति sag” इति मास्ति पुस्तके ॥ य॒ PITA नदौ ।९।8।९॥। य॒ इति किमर्थम्‌ । खङ्गा माला। किंच स्यात्‌ | azar माला- बन्धः | गदो weft (¶। 21 Qed) इत्येष खरः प्रसज्येत । दह च वख- खक दरति गद्य॒तखख (५ । 9। १५द्‌) इति नित्यः कप्‌ प्रसज्येत ॥ नैष दोषः | अ चाग्धप्रडत्तिक्ां पयति मापो age मवतौति यदथ छराम्‌- मडहाभाष्यप्रदोपोदुद्योतः | ६५५ (at 1A 8 1 GTR ) (यु स्त्याख्यौ 481 18 181) faq स्वरेणेति ¦ क) खरे; कनि wget निष्यत्तेरिति भावः॥ ननु arene जननोपरिकेढवा चकतया नानालिङ्गतेन स्यास्यताभावोऽत श्राह मातृशब्द्‌ इति । (क) saga लिङ्व्यतिरिक्रायथेभेदः शब्दभेदनिया- aa इति न दोष इति wa: बहुपितृक इति । क) ्रनन्तरामिति WaT: ॥ समानधर्मानुपपलतिमेव द शंयति न etfs क) रवं तोति । क) निद्ानुपपत्या द्रस्वपक्स्येव युक्रलमिति waa प्रप्र दूति भावः॥ भाखे निर्देशे नोपपद्यते इति । (भा) कान्द सत्चकल्यनं टृयेति भावः ॥ दीधंमाजय्रदणायं तत्‌ स्यादिति न SUA श्रा उत्तरच चेति ॥ (भा) amare: (७ । ३। ११६) इति एथग्‌ खान्‌ ग्रहयां कगोति। ae तदि मातरे मातुरिति अआ नद्याः (91 २। १९९) याट्‌ पसन्येत । किं एनरिदं दौर्घयोर्म॑णम्‌ आशोखिद्‌ खयोः । किं चातः | यदि दौघयो- गेयं य इति facet नोपपद्यते | दीर्घादि पू्व॑सवयैः प्रतिभिष्यते (द्‌ | dud मङाभाष्यप्रदोपोदुद्योलः। ( य्‌ स्त्याख्यौ गदौ ।९।९।२। ) (च्च. ९ । पा. ४। द्या. २) ननु ypafaensfa “य्‌ ye दति" भिन्नायेकवचनलात्‌ सामानाधिकरण्धानुपपल्निरत श्रा हस्व इतोति । (क) वेदाः प्प्रमाणनि इत्याद्‌ावप्येवभ्ेव ॥ नन्तेकत्वा विवक्तापेचया च्‌ दूत्यस्यासम्नन्ध एव कल्प्य CA श्रार असतोति ॥ क) ननु इसनिर्देश्दोर्धंयोने eifefa कुतो नोक्रमत श्रा दौघयोरपौति ॥ ॐ) अनुवत्तते इति । (कै) aq Waa तरिपरिणमय्य शरब्दसंङ्ायां विधेयाया सवणग्रद्धणा न दृत्ययेकरण्णदिति भावः॥ नास्ति विशेष इति । (के) वेचनारम्भ प्रतौति शेषः ॥ अथ fafa क्र) अरसन्दिग्धे खन्दिग्धवचनमेतत्‌ ॥ क ज~ ९ प्रमाणम्‌ | क I १।१०५) | उत्तरच (१।४। द्‌) च विशरषगं न प्रकल्पेत य्‌ कृखाविति। afte aa Sat ¦ अथ sat न यू । य्‌ कसतौ चेति विप्रतिषिद्धम्‌ ॥ खथ खयो wae warty प्रसज्येत (© |e) ९०७) | नेष दोषः। खवश्य- as fame नठैसंहयितव्या | उभयं Pisa हे प्रकटि हे शकट महामाष्यप्रदौपोदुद्योतः | dye (ख.१। पा. 8 1a) (य॒ स्त्यास्थौ नदौ it aes) पवयते इति । क) पाठाऽभावेऽपि पसवतोऽक्तिनथाद्‌ (ग-ख) दरति ङोषि “शरकरः शब्दस्य त(घोत्वमिति बोध्यम्‌ ॥ afer मेद्‌ इति। क) एवं चोभाग्यामपि श्रवश्यं वचनं काय्येमित्याश्रयकं भाय्जेक- देश्णुक्रिरिति भावः॥ ननु किं शरब्दोऽनिरधारितविगेषविषये aa ्र्नविषयत्वं च निधमाय॑ले प्रयोजकमत श्राह कोऽथ इति । कै) RY प्रयोजनम्‌ ॥ सम्बन्धः । (के) विषयविषयिभावः। समासशृत्तद्धितोग्तरत्वादेः सम्नन्धार्थक- वा दित्यथेः ॥ प्रश्नविश्रयवे asi द्शेयन्‌ तस्य प्रयोजकल्माह यच (a) i a RT Se A AS SP = १९च्धघ४।पा९।द८््‌ ४५। Taq खच्रस्गणधचम्‌ ॥ इति । aw तदि शकटिवन्धरिति नदौ बन्धुनि (६ ।२।९१०द्‌) Kae खरः प्रसब्धेत | दर च ब्श्रक्षटिरिति गद्यत (५। ४। que) इति fra कप्‌ प्रसभ्येत ॥ नेष दोषः । डिति was (९। 6 । ६) xed | नियमाय भविष्यति | foaa य॒ sat नदौ wut भवतो मान्यजेति ॥ 83 ६५८ मद ामाव्यप्रदोपोदुद्योतः। ( य॒ स्व्याख्यौ नदी ।९।४। द्‌) (ऋ. । पा. ४। आ. २) द्रत्यादि॥ एवं विधेयलाभिमतान्यथा सिद्धि मियमप्रयो जिकेति फलितं ATE भाष्ये विधेयं नास्ति (भ) दत्यादि ॥ अस्त्रौ ‘ar नदौसंन्नो नेति। भा केवलस्वो शब्दादौ प्राघ्या तदन्ते चान्णपि नित्यस्ौलिङ्गा- नित्यर्याज्नानात्‌ afi aaa व्याख्यातम्‌ ॥ ननु गेषग्रदणप्रत्याख्या- नात्‌ चिन aut भविस्यतोत्यत आरद नित्ययेति । कै) fauna सा वित्यनेन नित्यस्न्ञाया एव विधानादिति भावः ॥ भाषे शेषग्रहणं न करिष्यते इति । (मा तत्‌ सत्वे हि स्तौ लिङ्गह्रसखयोनेदौ संज्ञाया उक्रवेनानुक्रनदौ- त्वाभावात्‌ aa विसज्ञाविधातुमश्क्येति भावः॥ aq faast , नदौलानिटत्तेराडाद्यपि स्यादत श्राह re >~ a ne ९ उपरलब्धभाष्यप्स्तके “ata” इति पाठोऽस्ति | उपलब्पविवस्यो तु “at a” इत्यस्ति ॥ पाना" नो ० aaa भवति | विधेयं नास्तीति छत्वा । इह चास्ति विधेयम्‌ | किम्‌ । निया नदौसंज्ञा प्राता सा विभाषा विधेया । sam at विधिस्स्त निक्मोऽस्लित्यपूवे wa विधिमेविष्यति a नियमः॥ अथायं नित्यो योगः स्यात्‌ प्रकल्येत नियमः | ate प्रकल्येत | नित्यस्तद्दिं भविष्यति । तत्कथम्‌ | मह भाष्यप्रदौपोदुद्योतः। १५९ (अ.९। पा. 8 | सा. २) (य्‌ सुत्यास्घौ नदौ । ९।४ । ह |) रकविषयत्वादिति | क) “एकषंज्ञाधिकारादे”ति पर्याये ea ॥ अविशेषेण (भा) इत्यस्य सतो पुमा विभेषेरेति नार्थं Taye वाध्यत्वादिति ॥ (कै) सामान्यम्‌ | वाध्यत्लच्णएसादृस्यम्‌ ॥ खवेघ्रपोति। कै) "न्दो वदि "व्यतिरे गादिति भावः ॥ तादण्यादिति। कै) “aretafe"afaen बौोजमुक्रम्‌ ॥ निदे शनुपपततयेति । क) निदे श्कल्यितातिदेशान्ययानुपपत्या ee: श्रतिरेश्रविषये तदयरथ्यापत्यागौएसुख्य'न्यायाप्रटत्तेरिति भावः ॥ Ws भन्देदा- भावान्‌ कोऽयम्‌ इति प्रस्नोऽनुपपन्न दत्यत श्राह यथाथ दति ॥ क) भाव्ये WHATS योगदिमागः करिष्यते (ci el €) । इदमस्ि। च्‌ eet नदौ। नेयद्ुवद्स्थानावस्त्रौ (६। ४। 9) वामि (१।४। ५) ततो छिति । खिति च इयषुवदस्धानौ यू वासनी नदौसंज्लौ न भवतः | ततो wets gat च यु quel fefa atest भवतः दइयषुवषस्यागौ वा नेति च feng । (ae मद्धाभाष्यप्रदौपोद्द्योतः । ( य स्व्याष्यौ गदौ ९ 18 ।३।) (अ. । पा. ४। खा. २) स्ियमिति ॥ (भ) दतर श्राह यद्येवमिति ॥ (भा) स्व्याख्याविति । (भप) कमेष्यप्वातोयुका भाव्यमिति भावः ॥ यस्त्विति । (क्ष) यद्यपि sree इति (भा) sre इति (म) व्यत्पाद्य पञ्चात्‌ षष्टोसमासे सिध्यति । तथापि स्ियमाचश्षाते (भा) इति बियदहोक्लेखारेवमुक्रम्‌ ॥ पुनरेकदेश्याष न तद्ंदानौमिति ॥ (भ) सौचप्रयोगे विप्रतिपन्लप्रतिश्लो कानुपपन्तिकथगमसङ्गतमत श्रा शेति ॥ क) [यिषा मि Te यद्येवं ्रकटये GT गुणो म प्राप्नोति (७ । ९। ११९) । दितयो यौग- विभागः करिष्यते ्रेषयष्हणं न करिष्यते (९।४ अ) कथम्‌ इदमस्ति 2S गदौ । नेयद्ुव् Weta | वामि । तनो खिति । fete च xugagat य्‌ वास्त्रो adel ग wae | ततो get) get च य॒ महाभाच्यप्रदौपोदृयोतः | ५९१ (श र९। पा. ४। आ. २) ( य caret नदो । १५।३।६९।) छन्दोवदिति । (भा) ------- अऽ ।पा।१। स्‌ ८०॥ rr enna =° ~~~ ==> =^ ~ ~~ -~--~---------~------~-----~-~---------~-~------~-~- नदोसं्ोत्‌सगेः। तस्या कसखयोधिंसक्ता वाधिका। तस्यां नित्यायां प्राप्नायामियं खिति विभाषारभ्यते | अथवा पुनरस्तु दौधयोः। ननु चोक्तं निर्देश्योनोपपद्यत दति दौर्घाद्दि waa प्रतिषिध्यते इति वा छन्दसि (C1 ti Qed) aad भविष्यति इन्दसौव्यच्यते न चेदं wa महामाष्यप्रदोपोद्द्योतः। ९११ (a QL पा. ४। ST र्‌) (य्‌ स्त्याख्यौ मदौ ।९।४।द्‌।) कप्रत्ययप्े | (के ) ्राख्या ग्ब्दसत्वेनाख्यायदणएमयुक्रमत श्राह विजिति॥ (के) प्ररत्तिनिमित्तेति | (क) एवं चाख्यानोधकं ग्रहणमित्यथं दूति भावः ॥ नियम इति । (के) वासिते विषयग्रन्दोऽन्यच भाते तद्योतक एवकारो भाष्ये एवकारार्थं एव च नित्यग्रहणेनानाख्यायत इति बोध्यम्‌ ॥ स्तियमेवेति | (के) स्वौ व विशिष्टमेवेत्यथेः ॥ क्रियाश्ब्दत्वादिति | (के) ्रडत्तिनिमित्तमेद एव शब्दभेदे प्रयोजको न तुर fave भेदोऽपि लिङ्गभेदस्तदवेरेपि भेदव्यवहाराभावादिति भावः ॥ रङतिहस्वशेत्यचेति | (के ) a ----=------~-. १ विद्ेष्यभेदेनापि लिङ्गभेदस्तदधेदव्यवद्वाराभावाद्‌ | इ ॥ Rac msi ad i pe ee ee ee ae छन्दोवत्‌ warfa भवन्तोति || यदप्ययते उत्तरच fatten म unde य कृलाविति यदियून Fat अथ eat aa wet दति frufafastafa | Rafeufafead । दायं यु कखाविति । यदियू न : कसो । अथ wet a ai aud विज्षास्यामः। ग्वोयो खाविति । ६९६9 मच ाभाव्यप्रदौपोद्‌द्योतः ¦ ( य॒ स्त्याख्यौ नदौ ।९।४।द।) (श्च. ९।पा.४।च्धा.२) खघटितवाक्ये दौधेचटितवाक्ये च॒ एतदुपसंहारे स्फुटौ भविव्यति ॥ भाष्ये प्रथमलिङ्गति | (भ) aa: wi लिङ्गबोधके टत्तिघटके शब्दे विद्यमानौ eet at यू तयोटत्तौ ख्याख्यलाभावेऽपि नदौलार्थमित्यर्थः | तदन्त- aura टत्तिवर कशब्दे विद्यमानत्वं तस्य व्यपदे श्िवद्धावेन बोध्यम्‌ ॥ तद्‌ a: शब्द्‌ इति । (के) यद्यप्यथेमेद्‌ाच्छन्दमेद्‌ः तथापि भरु्येक्यमातेणाभेदाष्यवसायात्‌ यत्तच्छब्द बो धितेक्योपपत्तिः ॥ प्रकारान्तरम्‌ । (के) SUMMA: ॥ च्रचारे क्िपमिति । क) प्प्रातिपादिकयदणे fagfafasagurfefa ara: ॥ च्यन्तादा- ष्तारक्षिप्‌ सत्वे इदम्‌ ॥ rr नाता न ५ ० ~~~ RE ~ १ परिभाषेन्द्‌ गे-9र ॥ कौ च tateet । सवणे ॥ खथ स्त्रगाख्याविति कोऽयं we: | स्न्रियमाचच्ताते wate । यदेवं स्त्माख्यायाविति पाप्नोति (2 । २। ९) | च्यनुपसमें fe mt fadtad (द।२। ३) न तर्हँदानोमिदं भवति यस्मिन्‌ दशसद्सखाणि पुत्रे जाते गवां zat | त्राद्मफेभ्यः प्रियाखेभ्यः सोऽय सुष्डेन Tafa महाभाष्यप्रदोपोद्द्योवः। ६९५ (ख, । पा. ४। STR ) ( य॒ स्व्यास्थौ मदो।९।४। sl) खरकुटौवेति। क) argemar 'पिष्पस्धादेराङृतिगणत्वाम्‌ sty कुरौ शब्देन समासो aq i पुरूबस्यानिवन्तनादिति | क) न च तदनिदृष्लौ खरक्टः wa caret मलापत्तिः। gaa” इत्यतिदे गेन प्रशतिलिङ्गप्रयुक्कार्य्यातिदेगरेन तदि- रद्धलाश्रयकार्ययाप्रटत्तेः we az “faery” दति aa wai | यद्वा तेम खप्रयुक्षकाय्याभावोऽप्यति दिश्यते | as चेदं ““भ'तस््ा- च्छसो नः पुंसि” दति सम भाख्यकेयरयोः ॥ श्र्ापि पे प्रते खाश्रयलिङ्गनिटत्यौ मानाभावः इत्याशयः । तम्मत्यास्यानेऽपि ल्याख्यावित्यस्य wana य श्रारेति ae: किन्तु स्लोलविशिष्ट ` मेव य wea: | न चायं तथा स्तौवेन रूपेण aga: पुस्लादि ` विशिष्टस्यामिधानात्‌ । न च wa श्रास्तोयलिब्गजयस्य मच्चेना सम्भवः । व्यक्रिवस्तुपदार्थादि पदबोध्यवकाले तन्तलिङ्घोपजने- ९ fag मौरादिन्यश्च ( ४।९।४९) णत्‌ छतरस्थगगरचम्‌ ॥ २ परिभाषेन्दशरे-२९। द व्प४ | पार।द््‌९। 8 खद ।पार। छ२०२। eee छन्दोवत्कवयः Hater | a quate ॥ णवं afe कमंसाधनो भवि- व्यति (९ । द। ५५८) । ल्नियामाख्यायेते स्व्याख्यो | यदि कमसाधनः aqfear धातुख्त्रियाच न सिध्यति | ava लच््ये श्ये way रवं ate बङ्क्नौडिर्मविष्यति | स्तनियामास्यानयोः arent । रुवमपि छत्‌ स्त्रिया 84 ddd AWAIT INSTA: | (य॒ स्त्याख्यौ नदो ।९।४।३।) (RI पा. ।ख.र) ऽपि स्तोपदादिबोध्यलदश्रायां awa मानाभावात्‌ । प्रते त्‌ न्राद्यणायेत्या दि विशरेव्यद श्रनेन तत्सक्नानुमानात्‌ तत्फलं तु भिये agua दत्य लपि “डिति pay” दति farm: | “qua लिङ्ग चः इति तु न तदधिषयमिति awa) एतेन यथा दारादि शब्दैः शब्दश क्तिसखभा वाच्छास्तौ यपुंस् वि शिष्टस्येव स्तौरूपा- थेस्याभिधानं तथा लबन्तेरपि गशास्तोयस्तौ लविशिष्टस्टेव पुमादे- रभिधानम्‌ श्रत एव ““रतद्‌ग्रिष्यम्‌”” इत्यनेन तत्मत्याख्यानं संग- च्छते । एवं चास्यापि नित्यस्तौवमसत्येव इत्यपास्तम्‌ ॥ श्रति- शयिता तन््ोरिति विये दोषाभावादाद तन्त्ौमतौति ॥ कै) वदिरङ्गः इति । (क) श्ररूत्युहपरिभाषा तु area दति भावः ॥ यथोद्देशे ददम्‌ श्रवयवशन्देनाच टृत्तिप्रकतिग्डतशन्दमाचग्रदणम्‌ | अत एव क्यजा- द्यन्ते न दोषः। समुदाये wage नद्यन्तलाद्‌ बोध्या ॥ वस्तुतः काय्यैकालपक्तेऽपि समासस्येष्टेव तदवयवस्य तस्माञ्जिः। ९ अर ।पा४। ६९) RBA wri द्‌ ५२ wheat a सिध्यति । ava aay fa ad ॥ wa ate विजमवि व्यति (212198) | थवा पुनरस्तु क ख्व । स्त्ियमाचच्ताते HTS fafa । ननु चोक्तम्‌ स््रयाख्यायाविति प्राप्नोति अनुपसग fe को विधौवयत दति । मूलविसजादिपाठात्‌ at भविष्यति (३।२।५)। ख्व च क्तवा सोऽप्यदोषो भवति यदुक्तम्‌ महाभाष्यप्रदोपोदुद्योतः। ९१६७ (अ. UL पा. ४। अ. २) (य्‌ caret नदौ ।९।४।द्‌ ) तदाश्रया नदौसंज्ना भविष्यति (भा) CENA | araaararara भविव्यतौत्यर्थ॑स्तस्य । केयटरौत्या a “तदाश्रया aaa fa वदेत्‌ । कूमारौत्यादावपि विग्रेषण- तया fama लिङ्गरूपाथेबो धकलमस््येव | प्राधान्येन तन्मा बोध- कवनिवेशे तु न माननित्यागश्यः॥ चिन्त्यमेतदिति । कै) श्राध्यायतोत्यादिवियह इत्यभिमानः । Teas ्यानं घोः श्रा षत्‌ weer वा धीयस्य दरति fave: । एवं च गतिपूवेल्ाद्यएपि सुलभः ““श्रवयवस्य cae waaay” इति भाव्यं च रमनोौ यमेव ॥ A BTA (भम) carat समुदायस्य नित्यस्तौलाभावान्नदौलाप्रारवयवस्य सा वाच्या साच्च न प्राप्नोति तस्य “दयङ्स्यानवात्‌” वा्तिकारके तु न दोषस्तेन fe नित्यस्त्ौलाभावेऽपि प्राक्रननित्यस््ौलं RelA carat सा प्रवर्तते न चेदानौ मसावियडस्घान दति निषधाप्रद्ृ्तिः ्राक्रनेयङ्स्वानलं Wala निषधस्य तु न टत्तिर्मानाभावादिति ren यस्मिन्‌ दश्सद्टखाणि Ta जाते गवां ददी। ब्राद्यणेभ्यः प्रि याख्येभ्यः सोऽयमु्छेन जौवतोति । अथाख्याद्यहइगं किमयम्‌ | नदटोसंज्ञायामास्याग्रहगं स््नौविषयाचम्‌ | वा नदौसंन्लायामाख्याग्रहगं क्रियते स््लौविषयाम्‌ | स््नौविषयावेव यौ नियं तयोरेव नदीसंज्ञा यथा स्यात्‌ । दर मा भृत्‌ । TAT सेनान्ये _ fern इति ॥ प्रयमलिङ्य्द्धयं च । वा| प्रथन ललिङ्प्रदणं च UAT | १९६८ महाभाव्यपदोषोद्योतः (ब॒ स्त्यास्यौ नदो ।९।४।९।) (HUI पा. ४। सरा, २) wal म च “्गतिकारकपूवेस्य” wee प्रतिपदोक्रपरिभाषया नित्यषमानस्यैव ग्रहमिति । aa यण दुलभः । श्रत एव “wy जन्त, ga “मानः समस्य gay” (AZ) इति मन्तरव्याख्यावषरे दर्धिय इति कैयटेन प्रयुक्षमिति वाच्यम्‌ । मानाभावात्‌ केयर- प्रयोगे दुःखिता धोयेषामिति विय्ेण धोश््द प्रति गतिला- मावान्लदोषः । wa बेदमपि भाग्यं मानम्‌ ॥ सामथ्याक्ित्तमिति। (क) दयङ्वङ्ख्यानल्वस्याङ्गे एव सम्भवादिति भावः ॥ एतदात्ति- कभाग्यप्रामा्चादियद्वडभ्यामुपस्ितस्वाङ्गस्य शाब्देऽन्वय दति ATTA ॥ Wa नास्तौति । क) नलु त्वदुक्रविगरदे अन्तरवन्तिविभ्षा धो ग्ब्दस्या्ङ्गतलमस्येव दति चेन्न नदौसंज्ञाकाय्ेपरयोजकूयमाणएविभक्रिनिरूपिताङ्गे यच ~~ ---- -~ ~~ ~ ------ ९ गतिकारकयपुवस्येष्यते । भा । अद पाश, ASR वच्छर | पा९। Sze ॥ परथमलिङ्धे यौ स्त्रगख्याविति वक्तव्यम्‌ ॥ कि प्रयोजनम्‌ । प्रयोजनं किप्‌ स्युपसमासाः । वा, HAT (311s) aaah BT! BUH (५। 2। ६८) ब्रद्यणाय॥ Fata | eafaaar argu चऋलिखद्म्य area aufe ane । ग वक्तव्यम्‌ । ष्घवयवस्त्नो विषयत्वात्‌ सिडम्‌ | छवयवोऽ स्त्रो एिषयस्तदाश्रय! नदो संज्ञा भविष्यति | वयवस विषयत्वात्‌ faxfafa चेदियदुवखस्ानप्रतिषेधे TATA UTAH STITT: | AWAITS TAT: | ९१९९६ (ष. १। पा. 81 आ. २) (य स्त्याख्यौ नदी ।९।४।१३)) कापि caste: ख्थितिस्तज्निषेधात्‌ । श्रत एव हे भ्ौरित्यादौ निषेधः । तदाद रतदथमेवेति । (कै) ay नदीका््ाअ्येङ्गं बाधकावाधितेयङ्वडमे fafa: कवित्‌ प्रयोगे दृष्टान्तस्य शब्दस्य सति सम्भवे तदवयवस्य च acl Aq दति भावः ॥ प्रध्ये दत्य अरन्तावयवनित्यस्तौतल्वमादाय नि्येव संज्ञा द्यङस्थानत्वाभावाखच न “डिति खख (१९।४। ६) एति far: |) न च प्रधौगरन्दावयवस्य नदोत्वे “agay” दति कबा- पत्तिः। समाखात्‌ पूर्वावस्थायामुन्तरपदस्य मदौल एव कपः प्रदत्तः ॥ नन्वेवम्‌ श्रतिभिये ब्राह्यमणणय दत्याराववयवस््ोतल्मादाय विकन्पा- प्निरित्याश््य भाय BAIT (भ) इत्यादि ॥ feneafaugea स्यामिति विग्ेषमिति अनेन श्रन्वाख्यायत इति बोध्यम्‌ । श्राख्या पदं तु रच न घम्ब- ९द्घ५। पा दख १५२। खवडसध्ागत्वात्‌ । वा । च्वयवस््नौ विषयत्वात्‌ सिद्धमिति चेदियदुवख्ख्याग- प्रतिषेधे (९। ४ । ४) यणब्ानयोरपि सोः प्रतिषेधः प्रसज्यत । ary प्रध्ये (¶ । ४ । 5२) ब्राह्मणं fx कारणम्‌ । अवयवस्य यङ्‌ उवष्- wag | खवयवोऽत्रेयख Sagat (६ । ४ । 99) | सिडन्वङ्गरूपग्रह णाद्‌ यस्याङ्स्मेथवौ तव्मतिमेधात्‌ । वा । सिद्धमेवत्‌ । कथम्‌ । eyed dec मडाभावष्यप्रदौपोदुद्योवः | ( य स्व्याख्यो नदौे।९।९। ३२ ।) (ख. Ui पा. ४। शा. 2) wa) अतिथिया इत्यादावङ्गस्य area पाकिकनदौलाना- पत्तेः । एवं च समुटायस्यानेन acta क्रियते तन्न “भ्रयमलिङ्ग- ग्रहणं च" wae प्रत्याख्यानरोत्या प्राष्यभावान्नलं निवत्त विधिलेनेव व्याचष्टे AGA भवत इति । (भा) वस्तुतो af ianafiaed इत्था दाववयवस्येव at क्रियते दति समुदायस्य नेव ofa: ti अतिशये (भा) इत्याद्‌ाववयवस्य तेन प्राप्ना ““aAafe’fa निषिद्धा तस्य तु नानेन संज्ञा fan: यतो डिःदिडहितस्तदादि लाभावात्‌ yarfa- aqlepaatiqn दइयड दि स्थानेवर््णाद्न्ते च श्ब्ददूपे इति वान्तिकोऽथैः ताद्श्यौ शब्दा विति भाग्योऽथेः इत्यलम्‌ ॥ नतु प्रयम- VC HLIAaZi ae l गद्यते | यस्याङासयेयुवौ waawae aed न ॒चेतस्याङ्स्येयुवे भवतः | ऋखेयवस्प्रागप्रठत्तौ च स्रौ वचने । ati खौ च दयवस्थानौ च पडन्तो च पाक च प्रत्तः स्त्रौवचनावेव मदीसंच्लौ भवत इति वक्तव्यम्‌ | शक्य (५। ३ । €<) fanaa TAU! क्रमा भत्‌ waey तिश्कटये nN a (वप बराद्धणाय । aa ऋतिभेन्वे area! क्र मा भूत्‌ । घेनवे चति- (का A सेमे arqara| fas अति श्रिये । षष मा भूत्‌ श्रिये अतिश्चिये area । महाभाष्यप्रदो पोद्द्योलः | {ot (अ.२।पा.४। TR) ( a स्त्यास्थौ गदौ ।९।४।द।) लिङ्गयहणस्य “aerenfa” त्यजो पसंखस्यातलेन “feta खच्च" दूत्यचाप्रसक्तेः शस्वयुवेत्यादि ययेमत Ae पअवयवेति | कै) न्यायस्तजापि समान दति भावः॥ “प्रयमलिङ्गः' wwe Ree pay” दत्य चानुदत्तिश्चमवारणाय aq दति तु भाय्ये वच्यति । अतः कैयटे प्रत्याख्यानवाक्यमारम्भवाक्यस्याणुपलचणं बोध्यम्‌ ॥ न fe प्राक्‌ प्ररत्तेरिति। के) नलु नयतोति नौस्तमतिक्रान्ताये श्रतिनिये arg दरि- मतिक्रान्ताये श्रतिद्ं waa नदौत्वापत्तिमनिष्टमस््येव न वाङ्गस्य नित्यस्तौलाभावान्न दोषः | तस्य नित्यस्लौलेन विशेषकेऽतिभ्रिये age दत्यसिध्यापत्तरिति चेन्न तादृ्रानामनमभिधानात्‌ ॥ नयमाथ इति | च्रस्तोवचनाङ्व्याटरत्यथं इत्ययः ॥ ~ oo pa ted = हः = a =. ~~ ~~~ ९ अर । पाण द्‌ ई॥ २खअश१।पा४ Bes = ~~~ ~~~ ------ ~ = = ~= — _ ed ०) ad afaay ater) क्रमा भूत्‌ | भवे अतिधवे ब्राह्मणाय ॥ Ae ane | छसो च इयवस्थानौ च प्रत्तावपि स्त्रो चनावव atest भवत इति amma | WHS खतिश्रकच्छे ATAU! क मात्‌ क टये अखतिशकटये ब्राह्मणाय | aa अलिधेन्वं ata! वी मा भूत्‌ धेनवे आअतिधंनवं ब्राद्यणाय | fat अतिशय ater! & मा yal faa अतिश्िये COR ACTATAIIAT TMNT | (यु स्व्यास्यौ नदो ।९। ४।२)) (01 aT 8 1 ae) WHA (भा) ` इत्युदादरणं तु लुबन्तं बोध्यम्‌ ॥ उपसंहारस्येति । (कै) “quafaraeu चोदितं aaa fara fae: ॥ देग्यम्‌ इत्यस्या निष्टविषयकमपोत्यथेः ॥ विकल्पते । (भा) दूत्यजोपसर्गाविवक्िताथेः ॥ तदाचाय इति । (मा) FAVA TA. ll ब्राद्यणाय | ae तिधूवै MTS । H मा भत्‌ । ws खतिसूे areas किमथे पुनरिदमुच्यते । प्रथमलिद्यष्यं चोदितम्‌ | तद्देष्यम्‌ विजागौ- यात्‌ सवैमेतद्‌ विकल्पते इति । तदाचाय्यैः aes भूल्वाग्धाचष्टे yet च KUTA च प्रङ््तौ चप्राक्‌ च प्रत्तः स््रौवचनावेवेति ॥ 'महाभाच्यप्रदौपोद्द्योवः । ६७९ य. १। पा. QL खा. <) (दिवेचगेऽचि । ९। १। ५९।) शिदिति तत्पुरुषः दृत्षंश्चकश्रकारादिप्रत्ययमिन्नप्रत्यय cau vy च्रन्तर ्गत्वात्तिवारिषु एशि च हते श्राल्लमिति भावः ॥ fee सनि \“सनोवन्ते"तौडमावपके \““हशन्ताश्च'" दूति far ९“छरोरि” त्यूटि यणिच *“सन्यडोः” दति दिवेषूपम्‌ ॥ दितीषं निराकरोति भाषे । "प्रत्यय इति ॥ (भ) चपुसमिति । क) ढपसमिति पाठान्तरं ठपुखमिति शच ॥ कमेधारयसुपपादयति (विशिष्टावसष्येति | क) रूपर सगन्धान्तरयुक्रमित्य्ेः । We We फलविगरेषः। दितौये समासाभावेऽपि न चतिरि तिनोध्यम्‌ ॥ तद्रूपाऽरोपेणेति । (क्षे) दृष्टान्तवलेन तयैव लाभात्‌ ॥ AT दृष्टान्ते लणणया श्रयमिचारेण काय्यैजननप्रतौतिः प्रयोजनं sad च न कि चित्तये तिलच्षण दुरुपपदेत्यत श्रा अथवेति ॥ कै) कालेति । (के) LC TOUR! Teed Rai पा२। Tren RGA Us! Gel ४ अद । पार। Bes ५ प्रत्यय द्रति चेदिति ग। क॥ € अच “दध्येव” इति प्रतोकः कग fafzatuaste । ` 85 १७४ मष्हाभाष्यप्रदोपोदुद्योवः। ( दिर्वचनेऽचि । १। ९। vel) (च्च. ९। पा. ties) दिर्वचनविधानषमय एवेत्थवधारण्णभाव इत्ययः । एवं चक्र- aftarafafg: युनर्॑णादे शानापन्नेरिति भावः। प्रत्ययश्च विग्रेव्यते faded चेत्यस्य चिक विंतत्वेन निदिश्यत इति ae: y तचाश्ुतस्य WaT कथं विशेव्यलमत श्रा दिवचनेनेति । क) अ्रचोत्युपादानात्‌ षाष्ठमिद दिववैचनं तच्च प्रत्यये दति किन तद्ाचकप्रत्ययपदाज्चेप इत्यथः । तद्भावभावितामाचेए निमित्ततया श्राश्रयणणत्छन्‌ यडनन्तस्य दलेऽपि तदाऽचेपः। स चाचोत्यस्य अवणात्‌ सम्नम्यन्तस्येवेति भावः॥ अचोत्येतच् तस्येति । क) विशेषणमित्यारूव्यते । तदादि विधिरिव्यस्य तेनेत्यादिः। तदयमर्थः । दिलनिमित्ताजादिपरत्ययनिमिन्तोऽजादेश्रः श्थानिवद्‌ faa aaa दति ॥ विरूढ्त्वादिति । क) एवं च सदविवक्ाभावाननेकशेषो ay wey इति भावः ॥ 'प्रागेव । (क) सर्वादौनोत्य् ॥ नन्वेकशेषे दिवचनाऽपत्तिरत श्रा विभक्तघन्तयोरिति । क) १ सद्टविवच्तामावेऽपि “ सरूपाणाम्‌ ” (QI Rigs) इत्येकशेषः संज्ञापरिमाषावह्लच्तणाङ्गत्वात्तस्येति प्रागेवोक्तम्‌ । विमक्षयन्तयो- ॐ = स्धकग्रेष विधानादप्रातिपदि कत्वाच्च हिवचनाभावः ॥ AWAITS TATA । १७५ (ख, ९। पा, ९। सा, ८) ( दिवंचनेऽचि । १। १। ves) परिभाषावच्छछास्तमाचोपयोगिलादिति भावः ॥ प्रातिपदिका- नामेवेकभेषेऽपयाइ ‘ersrafa | (&) नौोलोत्पलस्पधिनो AS तनुवंतिवदिति भावः । क्रमेण बोधा- दत्रात्तोद्धरं प्रति उच्चारयितस्तन्लम्‌ । दद निमित्तशब्देन साचात्परम्परासाघधारणं प्रयोजक न तु साचादेवेत्याग्रष्ः। agra भावितामात्रेण \्निमित्तस्यहाङ्गो कारात्‌ । श्रत एव चक्रतुरि्यदा- इरणसंगतिः ॥ सखोक्रसवं व्वित्यस्य र“पुयणएजिषु” इति wa निर्धारणसप्रमोनिर्देश्रसख च छत्यमार पिपविषत इति ॥ @) अनेन । (के) “Raaasha दत्यनेन ॥ नचाचोत्तरखण्डे जातयोरचोः og: परस्मिन्‌” इति श्थानिव्वेनावरंपरलामावात्‌ कथं “st: पुयण्‌" इत्यस्य प्राप्तिरिति वाच्यम्‌ | एत जारग्भमा मर्थेनेव तद्‌- waa: “adaa” दरति “fags” «fa चोभयकेर्‌ ॥ a ee ९ अथतैकशेषेण समानपलत्वात्तन्लमाटत्ति्वां लच्छते ॥ २ निमित्तस्य । क । ग॥ इ ait: gaufay (७ । £ । ८० ) वचनं ज्ञापकं गौ स्थानिवद्भावस्य ॥ ४ छर । Wri gw ye RO पा द्ध ८०॥ ¢ Ho; mei Zsa ll 9 वच्छ । Trl Zoe 4 dod ASTANA EAA? I | ( दिव॑चनेऽचि । २। ९। vel) ` (चख. ९।पा. ९। as) नम्ववपरपुयणएजयो टौ म्रत्यथान्तरे च संभवन्ति तत्कयं ए विल्युक्तमित्या श्रङ्ते नन्विति ॥ (क) ध्येन नेति । (के) प्रहृतसचे “पर सिन्‌” दति ada तेन दिलनिमित्तेऽनादौ प्रत्यये प्रत्ययान्तरेणणव्यवदिते परे सति योऽजादेशः स arfa- वदिति खचराः । तचाऽनेन ज्ञापकेन व्यवायं प्रटत्तिरजञाप्यते तत्र प्रत्य यव्यवधानं विना वर्गादौनासुदाहरणणसंभवेन येन नाव्यवधान- न्यायेनैकव्यवधाने एव vata: स च Uta संभवतोति भावः। न॒ च उरुष्छजश्र्ग्र्दादिभ्य श्राचारक्रिपि सनि इटि दिले Tues उर्रविषतोत्याद्‌ वि्लायं वगा दि गरदणं चरितायम्‌ । किं च भ्वादिभ्यो विजन्तेभ्य श्राचारे fafa सनि विभविषतो- त्यादौ चरितार्थभिति कथं ज्ञापकमिति वाच्यम्‌ । \“सनिग्रद ” दत्यो पदेश्राधिकाराभावस्य “vara suai” इति खपे भाव्य ध्वनितवेनोक्रप्रयोगेषु तेन निषेधनेरो दुलंभतादेषामनमिधानाच विचोऽसावंनिकलाच्। एतेन दवादिग्य श्राचारकिपि सनि दिद्‌- विषतोत्यादावेकव्यवधानसयेव सक्तेन दोष दत्यपास्तम्‌ ॥ भाग्ये (^> क्‌ द १ येननाव्यवधानमित्येकेनेव प्रत्ययेन तच्च व्यवधानाश्नयणखेरेव केवलस्य व्यवधायकस्य संभवात्‌ ॥ चख! पार । ख९२॥ ६श्प७। पार Tre महामच्यप्रदौपोद्द्योतः | ९१७७ ख. १। पा, ९। अ. ८) ( दिव चनेऽचि । १। ९। ५९ ।) ‘ant स्थानिवदिति । Gn) sy wifafa प्रत्ययय्रदणेन यस्मादिहितस्तदादेरिव्धस्योप- feat तस्याचो णिनिमित्तकादेश दत्यथः। यदि afaaa- प्रसह््यभावेन नियमफलायास्तस्या नोपस्यितिरत एव “yaa fafa” इत्यादौ न तदुपितिरिल्यच्यते afe args wt पर इत्ययं Wau व्यवधानात्‌ पुस्फार विषतोत्याद्यषिद्धिरिति बोध्यम्‌ । न्ञापनफलं तुतावयिषतोत्यादि ॥ स्तुल्यजातौयस्येति । (भ) प्वादिषटितधालचतुच्यस्याच Wer Tae) षष्ठयन्तस्य षष्टयन्ता च दृत्यनेनेवान्वययोग्तलादिति बोध्यम्‌ Wea qua छतेरपोति च्छति ` "कश्चेति ॥ (भा) उत्तरयति | "यथा जातौयका इति । (भ) प्वादिघरितधालच cat: ॥ प्वादि भिरचम्बुल्यतला संभवात्‌ | (अवणेपरा इति । (भा) nn ~ ~ -~- * --~~ --~ ~ --~ er ~~~ ~ ९ St: एुयणजिषु वचनं चापकर णौ स्थानिवद्भावस्य । यदयमोः Taare ज्यर्‌ इत्याद तञ्क्ञापयत्याचार्यो भवति णौ स्थानिवद्भाव इति ॥ REC पार) ख्‌ ऽ९॥ ३ तुल्यनातौयस्य ज्ञापकम्‌ | भा॥ ४ Rasta: | मा ॥ ५ यथा जातौयकाः एयण्‌जयः | भा ॥ ¶ कथं जातोयकाद्ेते। AMIE: | कथं जन्ते मग्ने | भा॥ ९७८ ACTS SNA | ( feaatsfa । १। ९। wel) (च्च, ९। पा, i श्चा. <) श्रवणं परत्वसंपादकारेश्स्थानिन इत्यथः) एवं चावणेपरतव- संपादकादे स्था निवेन तुल्यतेति भावः । एवं च श्रौ नन्‌ श्रौजदृद्‌ इत्यादि चिग्धमेव । कि च यच दिङ्क्रौ परभागस्याद्योऽजवणे- स्तजेदमिति “ दिर्वचनेऽचि” caret भाव्यकंयटयोः स्थितमिति माघवोक्तं कथं भाव्यारूढ्मित्यपि विन्यमेवेत्याः ॥ ष्छनेमित्िकमाच्चमिति 1 (भा) अत एव २ङावामञ्च” इति जः कवाधनाथं पुनरणिधान चरितायंमिति पय्धुदासपकेऽप्यदोषम्‌ “ey” इत्य we कारो वच्छति ॥ ST TAA eta । (भा) ्रारिटद्‌ इत्यत्र णिलोपे धातो दिंतोयस्याज्जडितत्वादिव्यर्यो बोध्यः ॥ ९ च्छनेमित्तिकमाल्तवं शिति तु प्रतिषेधः | ato २दद।पार।स्‌२। ह देच उपदेग्ेऽश्िति। €।९। ४५ । अथवा पुनरस्तु पर्युदासः | aq चोक्तमशित्येकादेशे प्रतिषेध अदिवत्वादिति। नेष sta: | रुकादेधः पूरवैविधौ स्थानिवद्भवतौति स्थानिवद्धावाद्यवधानम्‌ । यदपि प्र्ययविधिरित्याचाग्थेप्रठत्तिन्ञापयति मवत्येजन्तेभ्य aR waa: प्रद्ययविधिरिति यदयं “watery” (21 212) saa कवाधनाथं शास्ति ॥ £ ऋाल्लोपोपधालोपणिलो पयशादेप्ेषु कृतेषु पनच्‌कत्वादुदिवेचनं न प्राप्नोति 4 मष्टाभाव्यप्रदौपोद्द्योवः। १७६ (ख, ९। पा. १। खा. 5) ( दिवं चनेऽचि । १। ९। vei) प्पवेविप्रतिषेधेनाष्येतानौति | (भा) ““दिवंचनेऽचि” दति सूचसाध्यानि णौ स्थानिवदिति न्नापकसाध्यानि चेत्यथेः ॥ न fe नित्यानामिति । कै) ) श्राल्लो पादौनामित्ययः। “feast” दत्यादेरभावे दिर्वचन- मनित्यम्‌ ॥ भावये प्वश्यति दौति । (भ) “arg area” इति aa ॥ “यणाऽच भाव्यमिति । कष) यदौयडन स्यात्‌ तरिं स स्यादिति त्संभावनास्वा दित्यर्थः | लम्ला वित्याद्यथं दद्धिपारोऽप्यच बोध्यः । agatsa यणादियदणए- मचस्धानिकस्य दिवं चनात्‌ परस्य विधेरूपलचणं बोध्यम्‌ ॥ द्जा- रम्भवादो We स पुव विप्रतिषेध इति ॥ (भा) उभयोः समतया gata: प्रच्छति ९ पूर्वविप्रतिभेधेनप्येतानि सिद्धानि ॥ २ वच्यति gra) feted यणयवायावादेग्राल्लो पोपधालोपरणि- लोपकिकिनोरुत्वेभ्यः | वा । दिवैचनं भवति विप्रतिषेधेन ॥ ड दाग्धान्‌ साद्वाग्मोएंख । ६ ।९।९२॥ 8 “qua भवितच्यम्‌ "2 इति के यटेऽत्ति | ८० मदाभाष्यपदौपोङ्द्योतः। ( द्दिवचनेऽशि । ९। ९। vei) (ख. ९। पा. I आ. ८) ‘far पुनरिति ॥ (भ) स्थानिवद्नाव खव ज्यायानिति \ (भा) रयं भावः। श्रयं पूवे विप्रतिषेधोऽन्तरङ्गाणं बाधको न वा) नाद्यः । विभवनौोयिषतोत्याद्यसिद्यापन्तेः। किं चेष्टा जिष्टविषेकसखय लच्णक चच्कंदुज्ञयतेन vasa पूव विप्रतिषेधवचनस्यावश्छकलेनेइ नित्यान्तरङ्गवाधाय सुतरां वचनावश्यकत्वेन क्र खचमताऽपे्या ` लाघवमिति ॥ aad दुषणमाइ 'परदोदारेशस्येति | (भा) श्र समानाधिकरणएवड्तरोद्यङ्गीकारे चुच्चावयिषतीत्यादौ दोषः । स्थानिवत्वं afafuara इत्यत श्रा ओ्ओदौतोरादेश्णे यस्मिन्निति । क) इदमेव न्नापकमन्तरङ्गगाणमिदमनाधकमिति न बिभवनोधि- षतोत्यादौ दोषः। wa सनौत्यं्ोऽपि grate) अरन्या दिदवनोयिषतौत्यादौ श्नेनो्लापत्निः। aq aa तु निदिं परिभाषयाऽनेकवब्यवधानान्ञ aa tet एक णिज्व्यवधानं तु “Gq नाव्यवधानःन्यायेन सद्यत एव । नन्विदं वचनं sit: सौचाद्‌ णिचि चङि सनि वाजौजवत्‌ जिजावयिषतोत्यार्‌ावतिव्या्नम्‌ | -- ~" ९ fa एनरच ज्यायः | स्थानिवद्भाव खव ज्यायान्‌ | पुदविप्रतिषेधे*हि सतोदं THe स्यात्‌ I २ श्योदोदादेशस्योद्धवति चतुर रादेरभ्यासस्येति | 0 ग * पूवेचिप्रतिरेषे Se ame eqs इति पाठः किख्दरणश्पिसभाव्युस्तकेऽच्ति 1 AWAIT SMT | cor (च्य. र। पा. १। aS) ( द्द वेचचनेऽचि । tl २।५९ । ) न च चकार एव wa: गुङ्डभ्यां णिचि चङि सनि at गवदित्यारौ दोषापत्तेरिति चेन्न। जोनेत्यस्याऽपि वाच्यलात्‌ ॥ श्रोदौतोः किम्‌ । विखाद्‌ यिषति ॥ च्वित्यादि किम्‌ । विभाव यिषतोत्यादि॥ यद्यपि at ऊेदने चिच्छामति इत्यचेवाति- प्रसक्त तथापि श्रौसादचर्य्यादोकारोऽपि लाचणिक एव॒ wad zeit वा श्रौ दादे शसादचर््यार्‌ waa waa दति न दौोषः॥ ऊणनावयिषतोति । क) यद्यपि ““पूवेचा सिद्धौ यमदिवे” दत्यस्यानित्यतया दुश्रन्दस्यव दिवेनाभ्याससंन्नाप्रटत्तिकाले द्वादिलाभावस्तथापि दिते कृतेऽपि दितनिष्यन्नस्य काय्यं ava पूवा सिद्धलाभावबोघनात्तचा नित्यत- gaa मानाभावाचचैतकटन्तिकालञे इादिलमस््ेवेति बोध्यम्‌ ॥ अ्रभ्याससंज्ञाप्ररत्तिसमय इति (क) एवं चाभ्याससंज्ञाप्रृत्तिसमये परिनिष्ितरूपे वा यत्र च॒दुतु- प्ररादिलं तचास्य vefaftfa ara: | तचान्त्यो दारणं चच्ा- वयिषतौत्यादि a fe तच्राद्यकाले त्वंच दति कवर्गा दिला- दित्याः ॥ ननु फेदिल निभित्तत्वाभावेन स्थानिवच्वाभावादहिभाव- विषतोत्यादिसिद्धमिति वयापौत्ययुक्तमत We ‘at: धिति। क) चच्तावयिषतोत्यादि सिद्यय सित्ययः ॥ परार्थम्‌ (भा) Taya परग्रब्देन ज्ञापकापच्वा परमित््वं विव चितमित्याद 1" OL पा४। |S 86 ९८२ महाभाष्यप्रदीपोदुद्योतः। ( प्दिदै्वनेऽचि LU ९। ५८ । ) ( SUIT lars ) इक्वाथमिति । क) “maga ta स्थानिवत्वात्‌ पिपविषते यियविषतोत्या- wy fae: ॥ प्रसङ्गादिति । क) वं प्रत्याहारजयहा दित्ययंः ॥ "सन्यत इद्ववतीति (मा) विहित मिल मिहानुवत्तंमानं “aur भविव्यतोति भाये- ऽन्वयः । तच “awa”? दूत्य भिधानं खरूपेएत्वमपूवं न भवतोति प्रद श्ेनाथं AGAVE 'अपूवमुत्वमिति । के) aud तदभावमातेण वेषम्यमस्याभिप्रेतमिति मन्वानस्तदि- चरटयितुमाइ परः | ममापि तद्धुत्वमिति ॥ (भग तद्भा चष्टे 'उतत्वमपोति । (कै) ayaa तदभावमाचेण वेषम्यमभिप्रेतं किन्त गौरवतद- भावाभ्यामिति दशयित भाग्ये इस्वमपोति ॥ (भ) ~~ १ श्छ ऽ । पा । << ॥ R BIOL As! EE ll BRATS प्रसङ्कात्त NIH त्वया त्वपूवमुत्त्ं वक्तथ्यमिन्यथेः । के | 8 उर्वमप्यन्याथे वक्तव्यं तदे वाधिकविषये उपजयत इत्यथः ॥ ACTA RNa? | श१८्द्‌ (ख.१। पा. tl खा. < ) ( दिवेचनेऽचि । १। ९। ver) तद्‌ पपादयति यचैत । (कष) गुण्णवादेश्योरिति शेषः ॥ वक्तव्यमिति | कै) sata वक्रव्यमित्यथेः ॥ नन्वसतोति । क) श्रसत्यपौत्ययेः ॥ यदौति । क) लधुपरलाभावेत सन्व्वाभावोऽचिकी त्तदित्यच दीषः। दिद- वनौ यिषतोत्यादावपि दोषो बोध्यः॥ अथ qua र) BIW यचाभ्यासोत्तर खण्डाद्यवणेस्य श्रनग्याससंन्नाप्ररन्ति- समये ufcfafzaca वा तच दिवेवनेनान्तरङ्गनित्ये बाध्येते Tae ॥ चक्रतुरिति। के) दिदवनौयिषतोत्याद्यसिद्धिरित्यपि बोध्यम्‌ ॥ इति कालोपनामकश्िवभटरसुतसतौगभजनागोजिभटर- विरचिते महाभाष्यप्रदौपोद्योते प्रथमाध्यायस्य प्रथमे पादे अ्टमाहिकम्‌ ॥ [प महहाभाष्यप्रदोपोद्योतः ॥ अट शनं लोपः । १।१। ge ॥ EKG OE मनु श्रपत्यादिवदर्थपरोऽदगनशब्द दरति fasariz दन्ना न इत्यत श्राह "स्वं रूपमिति ॥ क) agate इति । कै) तच डदि न सन्नाकृतोऽभाव Tae: ॥ भाय्ये 'उक्तमिति । (भा) “नवेति विभाषा" दत्यन्ेत्ययः ॥ श्रमम्बद्धपदव्यवायान्नानुषृत्ति- रत श्रा "लोप इतीति । (भा) तद्र्थान्ययोग्यताया श्रयं एव स्वाद द शनशब्दस्य तादृ शा- म्वर्थसं्ञाकरण फलाभाव दति भावः। प्रसक्राद्‌ग़्नस्यत्यथेलाभायं ~ ~~~ --- --~----- स्थाने waren: saa “ay wea” इति घाल- ९ व्र पार द्‌ ई<=॥ २ लोपसंन्ञायामयंसतोगक्तम्‌ | वा किमुक्तम्‌ । अथस्य तावदुक्तम्‌ | इति करणोऽ्यनिर्देश््थैः (वा-खर्।पा१। स ee) इति॥ RAM. | ख ४४॥ 8 चपुजतु इचाणोऽदश्रंनं aaa लोप दति लोपसंज्ञा प्राप्रोति॥, महामाथ्यपरोषोरुद्योतः। ९८५ (.९। पा. ९। अ. & ) ( अदशनं लोपः । Ul २। ९० ) थानुसारेणान्वयलासन्भवादिति तु भावयतात्पय्यैम्‌। प्रभावो लोप” इति \^श्रवसानसंन्नार्चभाय्योक्ररदग्रनश्रब्देन तत्छमनियतो वर्णाभाव एवावति ate “eq रूपम्‌” दृत्यस्य प्रत्याख्याने तदनुदृत्ति विनापि सिद्धिरिति बोध्यम्‌ ॥ नित्यश्नब्दाश्रयणे दतरे- तराश्रयपरिहारेऽपयं दोष Tay | यदौति ॥ क) Ba प्रत्ययो नाणित्याद सरिति ॥ क) जिणति दद्धिनिमितते इति । @) *अरङ्गसंज्ञासूषे प्रत्यासत्या प्रत्ययपदाथेयोरेक्याञ्रयणात्‌ दद्धि- विधौ जिंणएरत्ययनिरूपिताङ्गयदणाचच तिमावः ॥ भ*“चादिलो प ति संग्रदायाऽऽद अ्रधादेति । क) °"एकवचनमु सगत दूत्या दि शास््रमयनिरपेचं विभ्िप्रसन्न- ~~ ~न ~~~ ~~~ ~ ~~~ ~ --~ --- ~ ---- ~ १ अभावो लोपः | ततोऽवसानं चेति । (विरामोऽवसानम्‌ । ९। 6 | १९१० | रुतत्‌ Baw भाव्यम्‌ ) ॥ ₹२अश।यपा४।स्‌११०॥ ३२अ२।पा१। द्‌ ई८॥ 8 HCI Asi Bre | ५ चादिलोपे विभाषा। ८।९ दद्‌ । चवाद्धादवानां लोपे परथमा तिषविभक्तिर्मनुदात्ता | att । इद्र वाजेषु नोऽव । शुक्ला ब्रीहयो भवन्ति | Bat गा खाज्याय Teta: वालोपे । Atle feast । यतरैरयजेत ॥ । क मष्ाभाव्यप्रदोपोर्दयोतः। (च्दण्नं लोपः । tr tt ६० |) (ष्य. र। पा. ९। खा, €) काम्‌ । श्रयौऽप्येकल्वादि विंवचित एकवचनादिप्रसश्छक दति बोध्यम्‌ ॥ qa कथं प्रसक्रस्येति सभ्यतेऽत श्रा स्थाने इति । कै) aoa faq शृता प्रृत्याद्तेपेणपि तुग्बारयितुं शक्यः। sao श्राचिक्षस्य श्राब्देऽन्वये च मानाभावात्‌ | श्रच चेदमेव भाय्े मानम्‌ | किं चानुपपद्यमानेन खोपपादकमा्िप्यते यया aaa राजिभोजनं ada vadi a डि aaa श्राक्पं विना fame यानुपपत्तिरस्ति। नापि तद्‌ च्पेए तदुत्त्सिर्नापि \प्रत्यययद्दफे यस्मात्‌ स विदितस्तदादेरि""त्युपस्ितिः। श्रनियमप्रसक्यभावेन नियमफलायास्तस्या श्रनुपस्यितेरित्यावेदितम्‌। किं aaa प्रकृतिं विमा प्रव्ययन्नानसत्वेन व्यभिचारात्तदाच्ेपासम्भव दति fea यत्त॒ दामाधिकरणिका स्ितिरित्यथके यामे तिष्टतौति वाक्ये १“ल्यवलोप दति पश्चम्यापत्तिवारणाय प्रसक्तस्य दूत्यावश्यकमिति | तन्न । तन प्रत्यासत्या च्यवन्तायंकर्माधिकरणयोरव पञ्चमो विधाने- arama: । asa विष्टापत्तिः पञ्चम्या दत्यलम्‌ ॥ अथादिति। क्ते) कटेलच्वणएणा दित्ययेः ॥ स्तात्‌ । (के) MRAM? इत्यतः ॥ ९ परिभावे - २४ ॥ २ Bares पंचमो (२।द। २८८) waq खचस्धवाशतिकम्‌॥ BMRUTRI GLA ~ ee PO भ = eee rn ee ~ ~“ मद्ाभाष्यप्रदौोपोर्द्योतः | ६८७ (ख. 1 पा. QI च्या. €) (प्रत्यस्य FRAGT । ९। ९। ६९. ।) अशः प्रसङ्ग इति । (कै) \“aanmaafata:’ saa विधिः say एव निविष्ट दृत्यङ्गत्वमस्तोत्यभिमानः ॥ षष्टीग्रहणमिति । (के) तश्च षष्ठयन्तं वेयधिकरणप्येनाऽद भनान्वयौति बोध्यम्‌ ॥ अचाऽपोति । कके) saa: प्रसक्निरेवाऽभिमतेति बोध्यभिति भावः। श्रयतोऽपि प्रसक्रिग्टेद्यते दत्युत्तरम्‌ ॥ अणोऽचेति । (कै) परिदत्य चाऽपवाद विषयमिति न्यायेन wag एव नास्तोति भावः ॥ So ED परत्यय्य लकृष्लृलपः। 2121 Shes ee ee ee ~> ~ aq लगादिविधौ ्रत्ययादग्रंनविधिर्यया erie प्रत्य लगादि यस्येतौत्यत Ay errata ॥ (क) साक्षादिति । क) लगणिजोरित्यादौ ॥ व .------- -- ९ च्छर.। पा ४। ZAR ॥ ooo | ककं मडहामाष्यपदोपोर्द्योतः। ( प्रयस्य लुक लुपः । UU al) (च्य. र। पा. Ui श्वा. <) कचिदिति । क्के) यथा \“लुम्बा दुह” इत्यादौ ९कूसस्येति ॥ क्वचिदिति । क) वच्यमाण्ूतरेषु वच्यमाणयक्रिभिरित्ययः ॥ ननु “श्रद शेनस्येमाः संज्ञा” दति “श्रप्रत्ययस्येता” इत्यलुपपनल्लमत श्रा अविद्यमान इति । ॐ) प्रतियोगिविगशेषणएल्ेनेति गष: । वस्तुतोऽवसानसुन्ञाख्चवच्छ- aruda मत्ययाभावस्येवेमाः संज्ञा दति माव्याभिप्रायः ॥ भाव्ये गोरपौति । (भा ata: इति समुदायाऽनुटन्तेरि तिभावः ॥ ननु “at स्त्रियोः cara “alfa aftaguan” इति ““स्ियाम्‌" दूत्यधिकार विदितप्रत्ययग्रदणन तदन्तग्रदणाग्प्रत्ययान्तस्य लुक्‌ स्यादिति तद्धितलुकि तज्निटत्यथेत्वमपि कुतो नोक्रमत राद पञ्चेन्द्र इति ॥ कै) गोनिदत्तिः प्रत्ययग्रहणं विनाऽपि सिध्यतोति wea गोरिति॥ क) पञ्चगुः (के) इत्यन क्रो ताथेटको \“श्रध्यद्धं'ति लुक्‌ ॥ ene QHiws!Toezi 2 BOATS | Zz Iq BMC ST sel SRASIariagsy UMW aC |Rey --------~-~~-~ ------ ----~ ~ ~ ~ "~~~ महभाष्यप्रदोपोद्द्योतः | ६८९ (चथ. ९। पा. Ul Qe) ( प्रत्ययस्य Gaya । ९। ९। ६९। ) कते इति । कै) परलादि तिभावः । अ्रन्तर्गानपोति न्यायस्तु अन्तरङ्मिमित्त- विनाग्रकम्रत्ययखुग्‌ विषय दति तात्पय्येम्‌ । न च समासान्ते तेन व्यवधानात्‌ कथं लुक्‌ । गोरिव्यनुटत्तिमामर्थ्ेन लकपरा्ेरिति- दोध्यम्‌ ॥ नित्य शब्दाऽग्वाख्यानाभिप्रायेए wea | नन्विति ॥ क) ससुदायस्येति। कै) “af च दृत्यकारलोपे fag afiquraeada सर्वा- देशः स्यादित्यथेः॥ ननु योगविभागे खूचभेदः छतः स्यादत श्राह एकयोगेति ॥ (क) “प्रकारान्तरम्‌” । योगविभा गरूपम्‌ ॥ छयताविति । (क) कंसात्‌ “प्राकूक्रोताच्छः" परशोः ?डगवादिग्यो यत्‌” ॥ कंसे “केः सः” परपरौ श्राङ्परयोः “खनिश्टग्यां डिच्च" इत्युप्रत्ययः ॥ अतः छं इति। के) धातौ anaifafse तदादिग्रदणात्‌ कमिय्णेनेव fag इति ओषः । Haq कंस दूति न खूपम्‌ । श्रनभिधानादितिभावः। ९ HELA! Zier i RAMA AVI AA SSwIMCi aa 87 १९० Hea tat रुद्यीवः | ( प्रत्ययस्य FRRYT 1 ९। ९। ६९।) (शच, ९। पा, Ul खा, € ) sq एवेद “कमेः सः कंस दति भाग्ये उक्रम्‌ ॥ नन्धेवमपि विशिष्टनिर्देश्राऽभावे यजजोरपि wa स्यादत श्रा यजञजोरिति । के) विकारावयवाथेप्रतौतये gaia एव लुकं विदध्यात्‌ | न च यजनूलुकां सामर्थ्यादिकल्पौऽस्ठ॒ वेत्युक्तिस्ठ यजजभ्यां सुक श्रौत्सर्भिंकाणः श्रवणाभावायेति वाच्यम्‌ । यजञूलुकामेककाल- प्रतौतानामुदेश्व विघेयभावासन्भवात्‌ । \“ृच्युलौ तुट्‌ च” carat तु “sagqaa’ दत्यादिनिर्दशदाक्यभेद्‌क्गोकारः। fa च gage” इति षष्ठोनिर्देश्रादपि न यजमोलेक्‌। न्यथा पंचम्येव निदिंेदितिभावः॥ प्रसतेति | ऊ) प्रशतिवययतिरिक्रप्रत्ययान्तर वाचो श्रन्यश्नब्दः | तेन नजा समासे प्रतिरुच्यते Taq: ॥ ATS “इ्याविति । (मा) प्रातिपदिकात्परस्य लुगि यजजो विधानखामर््या्ुगभावे ~^ == =-= ~~~ ee THI lates | ZA “idkl > HRW Wl AT, Bl AUR, VY, RE ॥ BSB TI Ares I 8 खयापूप्रातिपदिकम्हणमङ्मपदसंक्ञायंम | वा । यष्योख लुगचम्‌ | वा(४।९।९)॥ महाभाव्यप्रदोपोद्‌योतः। १९२९ (चअ, 1 UT. 0) श्ना. €) ( प्रद्ययस्य लुकष्ठसुपः । ९। ti ९९।) उभयोः प्रातिपदिकात्परलाभाषेन परि शेषात्‌ भ्कंसोयाद्यवयव- प्रातिपदिकात्‌ परयोग्कयतोरेव afr: ॥ विशिष्टेति । @) जनपदायेकप्रत्ययसम्बम्पिन त्यः ॥ भाग्ये प्रसतमिति | (म) ` श्रत एव “aqua” दत्यत्र प्रटतटक एव लगिति बोध्यम्‌ | शोभनाः पंचाला दत्यादौ दति पाठः उचितः ॥ अनन्तरस्येति । अरव्यवडितस्सेत्यथे; | रेजनपदाथवा चके शब्दे सति तदमन्तरस्य ufaae: ete: १ “ayq त्दशंनसामान्धाल्लोपसंजा yaaa व्यवगाहत रवं लु मत्सन्ञा अपि लोप्रसंन्ञामवगाहेरन्‌'” | भा। २ faeai संज्ञानां विधानसामर्थ्यात्‌ परस्परुविषयावगाद्नं तासां [| ~ विपे atag | लोपसंज्ञाविषये तु ताः प्रवत्तस्न्‌ ॥ ७०्य ACTA LANA? | (प्रत्ययलोपे varreryqaay । ९। ९। ६२।) (चख. ९। पा. tt चा. €) अथ सामर्थ्यात्‌ तद्भावितग्रहणेऽपि लोपसंज्ञायां तद्नहणे मानाभावः | म च लगादिभ्यो wenn: घ्रथक्करणं मानं तस्याः प्रयोजना- MCAT SATE ‘srereatata ॥ (भा) तदश्यति लोपमाने इति । (भ) भाग्ये ॥ खयन्म्रयोजनान्तर मण्याइ प्रत्ययाप्रत्ययेति ॥ (कै) भाग्ये सुमति प्रतिषेधादति । (भ) भवतु लोपसंश्ञायामपि agraaaed ‘a लुमतेति” निष- सेन तच atuafafarnaranefaniaa इत्यदोष दति भावः ॥ शृक्युपसंख्यानम्‌ दति दोषे परिहत दोषान्तरमाश्रङत सतो निमित्तेति ॥ (भग वान्निकतद्राख्यानयोविरोधं परिहरति निमित्तश्ब्देनेति ॥ क) wad पदल्ेऽपि भवस्याऽपि सत्वादशोपः श्यादत श्राह serrated ॥ कै) ९ अस्यन्यक्लो पसं ्ञायाः एथककरे प्रयोगगम्‌ ॥ RST | पार । TER i RETAINS eta: | ७० (GLUT Ql खा. €) ( प्रत्ययलोपे प्र्ययलच्तणम्‌ । १। १। १२।) कालविप्रकषति । के) BQ MACS नाऽयमवकषर Taye: ॥ भाष्ये एतत्‌ । (भ) वच्यमाएवाक्ा्ेरूपम्‌ ॥ पदसंन्नादयमिति । ॐ) SAM WENA न लोपो भविव्यतोत्यादिभाषा्ः ॥ यथेति । क) बणेप्राधान्यविषय एव ख fadu दति भावः ॥ wa ^"पय्यवपन्रानि । (भा) ष्टतानि । श्रप्राप्तानोति यावत्‌ ॥ मन्वेतत्कार्य्यातिटेगरे स्यात्‌ ख एव oa: शरा्ञनिमिन्तातिदेश्योरपि समवादत श्राह कायस्येति ॥ रै) व्यपदेशः । (के) जिमिन्तम्‌ ॥ विधौयेते इति । क) इत्यभिमान cane: | age: कार्रास्तातिरे यो रभेद एवेत्युक्षम्‌ ॥ भाग्य रकयोगलक्षणानि चेति । (भ) तादृशाजि विप्रतिषेधविषयवेन म NNR त्यथः ॥ मसु ~ ९ द्र शे प्रयये सर्वात cama statis प्यवपन्रानि भवन्ति अन्ये तेन TART ॥ eg ASAIN MNT | ( प्रत्ययलोपे प्रययल्तणम्‌ । ९। ९। ६२। ) (ख. Ut २। खा. € ) अन्यभाव दति षषठोततपुरूषः कमंधारयो वोभययापि व्यजनुप- पन्नो भावस्य भावान्तरेष्णयो गात्समाससंज्ञाया बाधाच्चार्थासंगतेशत्यत रार अन्यो भाव इति । क) wa उन्यद्पम्माप्तखेत्ययंकम्‌ “MAE” Tard फलि- तार्या बोध्यः ॥ | स्वाथे इति । क) चातुवर्ण्य दित्वात्‌ ॥ ननु सन्ता स्था निनसद्धिरद्धमतिरः naa सन्ताया श्रशक्यलाचात ATE छदादिव्यपरे श्स्येति । क) ` एतदयेमेव स्थानिसंज्नानुदेशा दित्युक्त न तु खान्यनुदेशरादिति | au सति स्यानिकार्य्यातिदेश्र ए स्यादितिबोभ्यम्‌ ॥ भाव्ये श्रड्धिताऽऽइ 'तददक्तव्यमिति । (भा) वन्वनान्तरेए द्ुचाकेपपरिदारो न am दति ara: परि इरति यद्यपौति ॥ (मा) अथवेतदौति । (भ) तथापौत्यथः | एवं लचुतरल्वादचनान्तरोणाऽपि परिहारो युक इतिभावः tl =-= ~~ ----- - ~ --------~--~ ९ तद्वक्तव्यम्भवति ॥ मह भाव्यप्रदौपोदुच्योतः। ७०४ (ख. १। पा. ९। शा. €) (प्यलोपे प्र्यलच्त णम्‌ । ti ९। ६२। ) सन्नामिति। ऊ) निभित्तभ्चतवयपरे श्मित्ययेः ॥ ननु सं्नासंज्निनोभ॑दादन्तरेन्तिः संनेत्ययुक्रमत WE खचोपात्त इति ॥ क) फलान्तरमपि वचनान्तरारम्भं दश्रेयति भाष्ये भेत्यादि ॥ (भ) सिद्धमिति । (भा) दृष्टमिति wa) वच्छमाणणन्यलिधितवादान्तिं कमते नाऽति- aia भविष्यन्ति खूजारम्भे तु वर्णाश्रय इत्यस्य वणेप्राधान्य- विषयलाद्‌ तिद गेन स्युरेवेतिभावः ॥ चिचेति । के) १“नच्त्रेण qm” cout \““लुब विशेषे दति लुप्‌ । युक्वद्धावात्‌ ais ततो sass “after aut वान्तिकेन लृगितिभावः। न चाणो लुकि “aq afgarfa टापो लकि पुनष्टाब्‌ दुलंभो wea लचणस्येति न्यायादिति वाच्यम्‌ । जातगत स्तोलबोधनरूप- फलस्यासिद्धतया प्रत्तः ॥ अत इत्यधौति | के) श्रकाराम्ताद्‌ण इत्ययः ॥ २२ अ ।पार२। ४) 9 WLIW Fees ९४ ।पा२।८२॥ दख पार। ८९६९ 89 bed मह्ाभाच्यप्रदौपोद्द्योतः | ( प्र्ययलोपे प्र्ययलच्तणम्‌ | ९। ९। ९२२ ) (अ. UU ti ate) aq वतण्डात्‌ waa यञो “aq स्तियाम्‌”” इति लुकि प्रत्ययलचरेन “urea” दति प्राप्तं ष्यं वाधिला WATE Sty स्यात्‌ श्श्राङ्गंरवादि” पाठादत श्रा यथेति । के) तच fe aa यज इति वत्तंते ॥ सवेचग्रहणादिति । क) तद्धि पूव्छुेऽपङ्छव्यते ॥ ‘Saratstata । (ष) एकादैशविघायकं fe तत्‌ ॥ sratta | कक) श्रजाद्योरित्य्थः । wa एव afganet fea: ॥ are सख चारम्भवादौ वचनान्तरवादिनं प्रतिदूषणमाद तस्य दोष इति । (भा) स्था निषंन्ञानुदे श्रा easy: ॥ इत्त्वम्‌ । (भा) “ra tee wat” दति ॥ इम्‌ । (भा) <“'दणद्” इत्यनेन ॥ ATS च्छ ४।पा१९।दख्‌९०९॥ २ ऋ8्।पार। ALi इेवच्छ४ पारख ञद्‌॥ ४ अद पार ।स्‌<३। ५ष्धश्‌। पाश axes € HOUR! Beri महामाष्यप्रदोपोदुद्योतः | ७०७ (अ, ९। पा. RI खा. €) ( प्रत्ययलोपे प्रत्यशच्तणम्‌ । ९। ९। ९२) वश्छयत्यतेति । (भा) नङोति ङौ नलोपप्रतिषेधाद्‌ ज्ञापकात्‌ प्रत्ययलचणेम भरंन्ञानेत्येवं रूपमनुपदमेतत्‌ तर एवेत्यथेः ॥ शास्रपरेति । (भा) उपदे शश्रास््परेत्ययेः | अ्रतिदिश्यमान कार्य्याणएणसूुत्पज्तिदे श va विप्रतिषेधश्रास््लोपयोगौतिभावः ॥ acre सति प्रत्यये इति । के) ददं aa तत्तच्छास्त निमित्तसन्पादनदारा AMSAT A सम्पादकमितिभावः। श्रत एव प्रवं तान्यनेन प्रतयुत्याणन्ते इत्यु aa) तानि तत्काय्यबोधकानि शास्ताणोति तद्ैः उतो न तु | काफि क्रियन्त इत्यथः । fart इत्यस्यैव वनुसु चितत्वात्‌ | sq एव “fsa श्रात्मनेपदानाम्‌” दति सच पय॑वपादो रूपा- न्तरापन्तिरित्यक्तं कयटन विद्यमानस्य fe रूपान्तरापलिभंवति mana च विद्यमानं न तु काय्य तस्य रूपान्तर मेतदिषयं कार्यान्तर मवन्तकल्वम्‌ । एवं च पय्वपन्नलमपि Mewes ॥ भाय कानि पुनरिति । (भा) पूर्वमेतत्‌सखचकरणे का युक्तिरिति a fara ददानो तु ९ BRI पा । ष St Got महाभाव्यप्रदपोद्द्योतः | | ( प्रश्यलोपे प्र्ययलच्णम्‌ । ti ९। ६२।) (ष्य, र। पा. ti आ. € ) micas दति म पौनरुक्षमत एव सदन्वाख्यानादिति प्रागु- सरितम्‌ ॥ यद्यप्यस्विध्यथैमिति | क) ददमितिशेषः ॥ विशेषविदहितत्वादिति । क) प्रत्धयविषये शौ प्रोपस्थितिकल्वा दित्ययंः ॥ चो ते (भा) caret \“गरग्कन्दसोति लोपः ॥ “नुम्‌” फलं ठ्‌ दौचेः ॥ आरभित्येति । (क) अपवाद वाघकबाचनिकपूवेविप्रतिषेधाञ्रयणनेतिभावः । रन्यायेन ya शोपप्राप्नेरव्यज्पविषयलात्‌ ॥ विशेषविदहितत्वादिति । क) येननाप्रा्िन्यायेनापवादलादित्यथंः ॥ तदेति । क) “श्रपवाद्‌ विषयं परित्यज्येति न्या्ेमापवाद विषये उन्घर्गा- र्श्चश्। पार । स्‌ ऽ०॥। २ “न्यायेन yaa” carey “विषयत्वाद्‌” zed गाल्ि - क - ग - Gas ॥ | 8 धरकस्य चापवादविषयं तत saat sfafafame | पर्मिषेष्ु - ६३। ॥ महाभाव्यप्रदोपोद्दययोदः। ७०९ (अ, १। पा.१। खा. €) (प्रययलोपे प्र्ययलत्तगम्‌ । ९। १। dei) ्रहृत्तरितिभावः। \“यदौ"त्यनेन विषयभेदाद पवादलमेव नास्तोति चितम्‌ । यदि तु ९“नुद्धिषये रप्रतिषेधो वक्ष्य दत्यादिसाप्त- fama विषयमेदेऽ्यपवादलं तरिप्र्ययलोपरखलेऽनुत्पन्ति- रेवाकाख्यायते दूति स्सरूपसूचरखभासे उक्तवेनापवादलसंभावभेव ATS: ॥ ‘zatateta । कक) , श शक्तानि एनरस्छ योगस प्रयोजनानि | परयो जनन्त सोम नुम- मामौ शुण्ठडी दोरषलेमडाटन्नम्बिषयः | वा । BEAM Ft Wad नुममामौ Juss दौषैलमिम्‌बडाटौ afafutcfa प्रयो- जनानि | नुम्‌ । a चौते वाजिना ची षधस्या at ता पिणडानमम्‌। BUN अमामौ । हे अनङ्‌ अनङ्ान्‌ ॥ गुणः | अधोक्‌ । लेट ॥ ्डिः। wan Seq) मेचौ ते वाजिना की gwar) ता ता पिण्डानाम्‌ ॥ इम्‌। wed ॥ अडाटौ । अधोक्‌ । अलेट्‌ | tay) ata) stats) अभिनोऽच। व्सद्दिनोऽच? । मा ॥ “नुन्‌? इति भाष्यमुपादायोक्तं क्तेयटेन तद्यथा--“पुवं सम्बद्धि- लोपमाजियितदुक्तम्‌ | यदि तु विेषविष्धितलवादसम्बुदधाविति पू मम्‌ प्रवत्तेते तदा सख्बुदिलोपो न स्यात्‌"? | र “नवा नुङ्िषये रुप्रतिषेधात्‌ | वा। न वेतदिप्रतिषेधेनापि सिध्यति विष्णाम्‌ चतद्टणामिति | कथं afe सिध्यति । नुङ्िषये रप्रति- भेधात्‌ । नुद्गिषये रपरतिषेधो वक्तव्यः wae “feat चः (७।९।९६) af खे उक्तम्‌ भगवता । द्।१।पा२। ada a “ta.” इति ~ । दयत्तेलड तिप्‌ श्रपः छः दिवचनम्‌ “अतिपिपर्यो ख (७ । 8 । ७७ } aq “अभ्यासस्यासवर्णे” (ई । 3) 9c) RATE | ७२० मद्ाभाष्यप्रदोपोरुद्योतः। | (प्रल्ययलोपे प्रत्ययलच्तणम्‌ । १। ti ६२।) (च्य, ९। पा. ti च्या. € ) ततो गुणे ऽष्क्रलोपे ऽडाटावितिभावः। श्रडागमे रूपान्तरेण तन्तच्छास््निमित्तविघातात्‌ केनापि कार्यणानयोनं यौ गपद्यमिति- भावः ॥ लावस्थायामडिति wash \“वडलं कब्दस्यऽमाङयो गेऽपि दति बाहुलकाद्‌ चेवमेव प्रक्रिया बोध्या ॥ “च्रभिनोऽच” दत्यचा- पोकारलोपाप्रक्रलो पाभ्यां अमो यौगपद्यासंभवेन परलाक्नोपे तख प्रृत्िरिति बोध्यम्‌ ॥ भाष्ये "प्रयोजनं ST (मा) दति खूजारम्भवादो॥ प्रत्याख्यानवाद्याद रभसखन्नेत्यादि ॥ (भ) सूचारम्भवाद्याद "भसज्नायां तावदिति ॥ (मा) "यदयं नडनेति। (भ) अरङ्गाधिकारप्रतिनिरहशपकछेऽयं जापकोपन्यासः ॥ अकारेणाऽणन्तमिति । क्त) तद्धि “ जातेरस्तौ""त्यादेराश्ुरित्यादो Baas श्रावश्यकम्‌ ॥ ee, ग्नं ~ i ne ee, ~~~ ~~~ Cac asimov २ प्रयोजनं खौ नकारलोपेल््म्‌विषयः॥ द्‌ भसंन्नाखोपृष्यगोरात्वेष च दोषः | वा ॥ 8 भसं्लायां तावन्न दोषः | ५ आचार्यप्ररत्तिर्रापयति न प्र्ययलच्तेन waar भवतोति यदयं “a छखिसंबुद्योः (< ।२।८) इति खौ प्रतिषेधं शास्ति | दख ४ पार । ges yg मद्हाभाष्प्रदौषोदुद्योतः. OL (ख. ९। पा, ९। शा. € ) ( प्रत्ययलोपे प्र्यलच्तणम्‌ । ti ti ९२) ननु प्रत्यययहणसामथ्येन प्रधानतया प्रत्ययत्वेन प्रत्ययस्य यच ॐ € fi ~ + निमित्तता तवरैवाऽचिध्यथंभिद मेवं चाकाररूपो ate दृल्ययंऽपि प्रत्ययल्लचणं TACHA श्राह विशेषणेति ॥ क) वस्तुतोऽकार एव faye care अरणेति ॥ क) न तु प्रत्ययनिमित्त इति । (क) प्राधान्येन प्रत्ययनिमित्त इत्यथः ॥ श्रज्द्लात्मकथयञोऽकारेण सामानाधिकरण्छासभवाद्‌ाद अकारावयवेति । क) qgatfe: | we विशेषणत्वे दरदम्‌ । गणे लन्याय्यकन्नेति- न्यायादितिभावः ॥ नन्वेवं सति मत्यादिष्वतिप्रसङ्गवारणाय “ast द्यत” दत्य सुस्यार्थस्योत्तरत्र लक्षणायां eeu स्यादतो यास्या - नान्तरमाह अथवेति ॥ क) तदिशेषणमिति । के) श्रमोऽवयवेऽशोत्यथं दति भावः॥ एवं प्रत्यास्यानवायुक्तदोषेषु परि इतेघु प्रत्याख्यानवाद्याइ प्रयोजनान्यपौत्यादि ॥ (भ) ज्ञापनार्थमिति । क) व 1 न म न =-= ~ ---~-~ ~ 0 अअ४।पा९५।८४॥ OLR भद्ाभाव्यप्रदौपोदुद्योवः | ( प्र्ययलोपे crea । १। ९। &8 1) (अ. ti पा. Ui चखा. €) प्र्यलच्चणेन भत्वं नेत्यस्येति wa) “न लमता” “ate नित्य” नाभित्येदम्‌ ॥ saa तु इति । क) पर दपदि विडिताङःषाइचर्य्यात्‌ श्राखुधातोरेव aya तचेति ag विध्यथम्‌ ॥ नन्वेवमय्याय्ग्नो रित्याद्यसिद्धिरिति चत्‌। श्रना: cme दृट्‌” दति सामान्यस्जं ततो “ate” श्रजादौ चेदच्येवेति नियमाथमिदमेवं द सजे दणृग्रहणं मास्लिति भिचशोरिव्यादि- सिद्धिः । “arava: क्रावि'"ति तु चच श्राघोरेव प्रहणे faq san नियमार्थमिति site caret न दोष इति ॥ श्रय वातिंकोक्षविष्य्थेले दूषिते भाव्यकृन्नियमाथें esata मन्न पूवंकमाड ‘a Teale ॥ (म) प्रत्ययं zetedfa । (भणे प्रत्ययं ATMA यदुच्यत TAM ॥ शब्दं Zeta | (भा) SURAT यदुच्यते carn ननु “र्द गोला यदुच्यते तम्रत्ययलचणेन मत्‌” स्थानिवत्वेन त्‌ स्यादत AE ee PaQiaTyiadan RAIMA al द शरास द्व खाश्रासः कौ । वा- ई 181 RST a न तक्ञोदानोयमयं योगो वक्त्यः॥ ya भाव्यो । HUTT HT eR: । SUR (अ. १। परा, १। चा, €) ( न जुमताङ्गख । १। १ ges) स्थानिवदिति ॥ र) प्रत्यय wafer । क) उक्रोऽथेः | एतदथंमेव दितौ यं प्रत्यथपदम्‌ । भ च “श्रलोमो- षसो दति पच्यदासेन शयमाणासन्तखेव ग्रहणमिति निधमोऽपि यथं दरति वाच्यम्‌ wea gree यदणापत्तो सुब Target श्लरानापन्तेरिति भागयाश्यात्‌ ॥ ननु ख्यानिमिमिन्ं यदन्यद्य ata तत्यानिव्ेन शोपेऽपि न तु ada nant वचनशतेनापि काथििलाप्रतिपादनादिह wea एव कायिंवमत श्राह aa चेति । क) ‹“सोमनसोः” दति सूते cae ॥ न लृमताङ्गख 12121 a2 NL S a शोपक्रियानिरूपिता करणे ठतौया । यद्यपि लृश्नब्दयोगात्‌ UM waren न च aad प्रतिषेधः किन्तु तत्मतिपादिता- १ सोममनसौ अलोमोषसो । ई । २।१९०॥ लोमोष्रसौ वशंयितवा at प्ररं मच्रन्तमन्नन्तंचाश्चदात्तम्‌ | 90 Ors मह भाव्यप्रदोपोद्व्योतः। (न लुमताङ्स्य | ९। ti ६९ । ) (tat Ui are) aaa एवं च \“लमति प्रतिषेधः इत्यनुपपन्नं तथापि वाचकधमेख वाच्य उपचार इत्याह लुमदिति ॥ क). aq सर्वोऽपि ae: काथ्थिलेनेकमेवपदं ग्टक्ातोत्यत ATE रुकेति ॥ (क) र्र्वामजग्तितेत्य जामन्तरितपदेनाष्टमिकमपि योतु शक्यमिति ae” “पदाद्‌” इत्यधिकारेऽनन्तर मप्यामन्तितस्ेत्युकू wafeagerecta द्धौति ॥ क) अङ्गस्येत्यधिकारेति । क) वम्हुतस्तद निर्दैपरोऽप्यावण्कमेतत्‌ | तथाहि सौवरौणां सक्तमोनां काणा a न) १ लुमति प्रतिषेध रुकपदखर्स्योपरसंख्यानम्‌ | वा ॥ २ सर्वामन्तिते सर्वामन्तितपदेन -। सम्‌ ॥ ST भाष्यम्‌ । स्वां मन््ितसिज॒लुकखरवभम्‌ | वा । स्वंखरम्‌ अमन्लितखर सिजलुक्‌- स्वरः च वर्जयित्वा ॥ सर्वखर | सर्वस्तोमः | SAVE: | “सवस्य सपि" दत्धनेनायुदात्तत्व (६।९।९९९) यथया स्थात्‌ ॥ अमन्लितखर | सर्पि रागच्छ | सप्नागच्छत । “च्छामन्लितस्य च (¢€1% 1 १९८) cera यथा स्यात्‌ ॥ सिन॒लुकसर । मा fe दाताम्‌ मा ft धाताम्‌ | “श्ादिः सिचोऽन्यतरस्याम्‌?” ( ¶।९। ९८७ ) इतेष सशो यथा स्यात्‌ ॥ ३ च्धघर्।पार। Ares SGT Gren माभाष्यप्रदौपोदुद्योतः। ७१५ (अ, ९। पा. ९। खा. €) ( म्‌ सुमताङ्कस्य । Ui Ui ६३ । ) Vaawrae” इति सचे प्रत्ययात्‌ gaq इति yaaa तदन्त- WANS WEA aga एवोक्रवेन खराणां प्रत्यये परतः ूरवका य्येत्वाभावात्‌ कित्‌खरे षष्ठया एव स्वाञ्च ॥ ननु संज्ञाया मुपमानम्‌ इति उपमानश्नन्दः संज्ञायामादयुदात्त इत्येकं कनो शुपि चंचेव चचा दत्यादावाचुदात्तसाधकं ९.“जन्‌ नित्या दि रि aa सिद्धे अथं सद नुवन्धलच्णे खरे प्रत्ययणचणाभावन्नापकमिति तत्‌- aa भाव्ये we तेनेदं faagafa चेन्न । श्रत एव तत्र भाय “पयिमयिख्खराथं वचनं कन्तेव्यम्‌” tay! एवं च तद्थस्या- WIA BGS वद ताऽन्येषामकन्ते्यत्मर्यादक्मेव । एतेन “मौ द्रो तिन्ञापकं faintd शभ्नम्यधेगणे तदन्तयदणे च यच फजमेदस्तदिषयम्‌। एवं च श“उपोत्तमं रितो”त्यादावेद तत्मेन्नि- रिति कैयराश्रय इति परास्तम्‌ । ““सं्ञायासुपमानम्‌” दति te en ene tern ~ ~ ल~ ~न स i नः al [क १ भौक्रौग्टडमदजनधनदरिद्राजागसां पद्ययात्‌पूव पिति (¶।१।१६२) अथ yazan किमयन Cafafafa fafes पवस्य (१६।९६।६९) इति yaea भविष्यति । रवं afe fas सति यत्‌ Gaya करोति तज्ज्ञापयत्याचाय्ैः खरविधौ सक्षम्यस्तदन्तसप्तम्यो भवन्तोति । किमेतस्य wort प्रयोजनम्‌ | “उपोत्तमं रिति” (९।९।२९७) सिदिन्तस्य | 'व्वडयन्धतरस्याम्‌'' ( ९।९।२९८ ) WAT I aq- वजन््नाप्यते “चतुरः wfe” (¶।९। ९९६० ) इति श्रसन्तस्य पि पाप्नोति | शसग्रहटणसामर्थ्णात्न मविष्यति । इतस्था fe तच्नवाय ware “afex पदाद्यप्यमनेयुभ्यः” (ई । ९। ६०६ चतुभ्यश्चेति ॥ र्च्य्द्ृ | पार । AES ॥ RAEI पार । TAs ४ अद्‌ ।पा१। स २०४। १६ HET । ( म लुभताङ््य । ९। ९। १३ । ) (ei पा, tl खा; € ) दूभद्धभायविधेधात्‌ । तस्माज्‌ शओीपकस्ये साभान्यापेश्चलसेवो- चितम । तंज सप्तधा यथाश्रुते fe “a qua’fa गिषिधा- नतदपरटौ “जभितौति प्रथोजनम्‌” इति भाव्यासङ्गतिः ees | 4 चाक्गाधिकारप्रतिनिर्दशपकल्े agra सिद्कान्तपच्े योभयित्‌ शरधत्वादितिदिक्‌ ॥ weteararat परवान्‌ सति firsare समाथाभ्नोदाससैव mula “wate” दति बशन्रौहिरुदा- ` तैः । तच वहतो खरस्य दिपराञ्रयलात्‌ प्रतिषेधेखेवाप्रभिः कर्थं तदपवादे इदमुदादरणमत आइ arta ॥ ॐ) fatten इति । क्र) श्रपवाद्‌ निवन्सेनेन व्थवस्याप्यत इत्ययः ॥ प्रत्धयस्वरेणेति । क्त) दश्विप्रत्ययान्तल्लादि तिभावः। नब्‌विषयस्य इत्यस्य तु न oft: । अनिसन्तच्छेतिषथ्यैदासात्‌ । उता दिल कल्यनं तु किमथे- सिति न्त्यम्‌ ॥ farertafa । कै) सक्तन्‌ शष्टो हि \्“धथश्यभ्यां ace” ईति कनिन्ञन्तैः । “वः संख्याया इत्य्यादयुदान्ततवं प्राप्नोतौति ey । माहि दाताम्‌ इत्यजा ऽखप्रतिषेधाय माडः । fe शब्दो “fee” इति निघात- प्रतिषेधार्थः ॥ सिजलकुस्वरवजेमं न ॒काश्येमित्याह ५4 ॐ ˆ~ ९ waits - २५५ ॥ २ पिंट्-द-ण८॥ श्वर, पार । ए ao महाभष्यप्दौपोदुधोवः। ero (चै. ९ पा. U1 धा. €) ( म लुमताङ्गस्य । tie de) सेरिति । ॐ) \“गातो"त्यनेन gta लुकि “ae eas पुन लि्रणं न काय्यं जखिधावात इत्येतच्च fort स्यादिति शाघवमिति- भावः ॥ ` प्र्थयलश्णाथेमिति । ॐ) पर्यथलचणेन सिल्‌निमित्तकार्थ्थाधमित्ययैः ॥ ननु “sri किरा" दति areas ज निकितां खरविगेषणनेभ शका समासोऽनुपपन्न TA WE fataatata ॥ क) “प्रयोजयन्तो "त्यस्य कमाकाङ्काथामाह प्रतिषेधमिति ॥ क) लुबिति । क) वार्तिके ल्कौल्युपलचणएमितिभावः ॥ wre आदयुदात्तत्वं माभूदिति t (भ) एवं श प्रातिषदिकादिखरेणश्ोदात्तलमेवेतिभावः ॥ श्रजि- meget ९“इतख्ानिञ्ञ” दति sats “fata fa शुक्‌ । शमु “aay” cara किवप्रयुक्रान्तोदा सल्ाभाषेऽपि प्रातिपदि करेण त्वं दुर्वारमत श्राह ere em ~ = > ५ ~ = "~ ९ श्र ।पा४ द्‌ ७७9) श्खर।पा४् ङ्‌" BPs पार! छ Ui ४ अर२।पा87 द्‌ ६१५ ७१८ मामाच्यप्रदौपो SAMA | ( म लुमताङ्स्य । ti ९। fat) (tra tl खा. €) ष्राशदौति ॥ क) चिवन्त इति । (के) नान्तस््न्तोदान्त इति भावः। ददं प्रयोजनं किन्तद्धितान्त- स्यान्त उदात्त इत्ययं बोध्यम्‌ faa: प्रत्ययस्येवान्तोदान्तले तु प्रत्ययलच्णेम कार्िंणोऽखण्पादनान्न ete: | श्रत एव नखनिभिन्न दत्येखेत्याङः ॥ पयिमयिशब्दौ दन्‌प्रत्ययान्ततया प्रत्ययस्ञरेण र^किषोऽन्त इति वाऽन्तोदान्तौ तयोः ख्वेनामस्थाननिमित्तमादु- दान्तमापि स्यादित्यथेः ॥ we प्रतिषेधो माभूदिति। (भा तेनापयैदासत्वं खचितं तदुपपादयति | पर्यदासे तु इति । क) प्रत्ययवेन सुपसाद्ृश्ये तु श्रहदेदातोत्यचापि रत्वं न स्यादि- ae: ॥ नन्विव्यमाणएमपि न प्राप्नोति प्रत्ययलच्षणएनिषेधेन Tae WTATA ATE लोपशब्देनेति । क) ९“हख्या दि” खचेणतिभावः। लुमता शु एव निषेध दति तात्पग्यम्‌ । “न Saat तस्मिन्निति” we तु नेदमावश्यकम्‌ | उन्तरपदते चेति सर्वथा काय्यैम्‌ AG सामान्यत TATE Ia दूत्यं परमं wa इत्यचापि निषेधापन्तो न लोपो न स्यादत आद [क व रैं १ राशदिभ्यां far ^ उणादि - ख. ५्ब्‌) ऋअदेस्त्रिनिख (उगादि- @ ४०७) द्रति जिबन्तोऽचिश्रन्द्‌ खाद्युदात्तः | २ फिट - ख.-९। दष्क । पार । ख. ईर<। मश्ाभाष्यप्रदोपो SERA: ere (ख. १। पा. १। खा. < ) ( न लुमताङ्स्य । ideal) उत्तरपदमिति। ऊक) wa एव awe नेति वचनम्थेवदि तिभावः ॥ उन्तरपद- WY समाखचरमावयबे FS दत्यसमासे नातिप्रसङ्ग इति बोध्यम्‌ ॥ समासा्थेति |) तच सुपृसपेत्यधिकारादि तिभावः॥ ताम्‌ । क) “gat धाविः"ति ware ॥ कुत्वादौनि । क) क्ुलघत्बढल्रादौति ॥ ननु भवेन पदत्वबाधोऽत We यस्मादिति । क) तयाच भिन्लावधिलान्न बाध्यबाधकभाव इति भावः॥ भाय पदस्येतौति । (भा) पदस्येत्यधिक्त्य यानि विहितानौत्ययः॥ ननु सोपपदात्‌ faafafe दधिषेचो दति wea न चेष्टापत्तिः पदादादि- रिति पके दुलंभवादत We अनमिधानादिति। कै) तस्य कान्दसल्ादितिभावः ॥ भाग्य यद्यपदादौति । (भा) एकदेगेन dot वा त्तिकमुपलच्छते यतः प्रतिपेधस्यातियाशिने प्रतिषेधापवादस्येति बोध्यम्‌ ॥ १य्प२।पा४। ८.६ eR ACARI TAN | ( न क्ुमताक्स्य । ti el ge । ) (ख. ९।प्रा. Uae) स्वरेति । क्रे) उक्तरपदादिरिव्यभिकारादितिभावः॥ गन्वषषमास्चे | “are- freq” इति कणेष्याद्युदात्तलं सिद्धमेबेत्यत wre कणेशब्दादिति । (कै) एवमादि विधिने सिध्यतोति भाव्यादुन्सरपदादिरिष्यधिकारख- सखूजाणां वेयग्येदधेव दूषएलेन प्रतौ तिरित्येके ॥ प्रत्यासच्येति । क) \श्रत्यययदणेन यस्मात्‌ न विदितस्तदादे रित्युपखित्येति भावः॥ तथाऽपोति । कै) agit राजकूमायो दत्यचाऽपि दोषः ॥ समुदायादषौ विहितो नावयवात्‌ | अन्यथा RIA इत्यादो चकाराकारस्याऽपि afz: स्यात्‌ “ae तरह” त्यादिभागथं तु श्रभ्युपेत्यवादेन । gata तु Tam चेत्यस्य wef श्रत एव पूर्वैव Site दूषितं भगवतेति बोध्यम्‌ “eat pare” दति qe ara लेक- देश्यक्तिरिति न दोष इति asa निरूपयिव्यामः ॥ समासचरमा- वयवे उन्तरपदशब्शो ee दत्थभिप्रत्याह समासे दति । क) न तु पदत्वमपि agawt प्रयोजकमित्यथेः॥ jawesa AGM AAR THAI Tats cary १ Uae eT — Re tt RGAE ATA TR pp महामाव्यपदोपोर्द्योतः । ७९९ (ख. ९। पा. ti ae) ( ग लुमताङ्गस्य । titi ६९ । ) न च करणेति । क) राजवाचककणेश्रष्दस्य तु “श्रमियक्रपदार्था ये" इति न्यायान्न ` तच aeufafaara: | काश्यपिणौ caret “eatery fy तद्दिषयताबोध्कथ्ास्वलात्‌ सुबुत्पत्तेः प्रागेव तद्धित दति न दोवः। भाव्ये So क्ये” इत्यादि “सुबन्तं च” इति॥ ष्यात्‌ पर्ययविधिः इति श्रवश्छमुन्तर चानुवर्यन्परमेखतुभिंरित्यादै परमघटितसञ्चुदायस्य पदत्वारणय । am हि ““्सयुपोत्तमम्‌” दूति परमेरिश्यस्यापि निघातापन्तिः। एवं च तस्य Ya कये” दत्यजापि सम्बन्धे यसमात्‌ क्यविधिसतदादि यदि कये तज्निभिन्ला- न्तवे्तिसुपा पदं तदा भान्तमेवेति नियमः स्यात्‌ तथाच परम- वाच्तोत्यादावयव्धाकूशब्दस्य was कुलं स्यात्‌ wre समिध्य Megat स्यादिति स॒वन्तमभित्यपि सम्नध्यत दूति भावः। तस्य च मध्ये चेत्‌ सुबन्तं तदा तदपि नान्तमेव पदमित्य्थः। श्रन्वाचयश्िष्टं च सुबन्तमिति सवच सन्नियोगशिष्टले “aga” दव्याद्यसिद्धिः। <“ सिति चः" इत्यत्र यद्यपि नास्ति उपयोगोऽवयव- सुबन्ताऽप्रसिद्धेस्तथाऽपि उत्तर चानुदृन्तिं दर्र॑यितुं तचाऽपि तत्‌- सम्बन्धो द्‌ शितः। व्यपदेशिवद्भावेन कथं विदग्वयः ware: | एवं ““खादिखि'"ति gate तदशुटत्तिकरणमु्तरायेमेव | ~---------~--~ ete --~ ~ -- ~ -------~----~ १ ष्च ।पार२। ङ ६९। २ खर।पा०। Brian श्ष्धषर।पा४ सरद) ४ खश पार Bree y ५ श्र ।पा९। द्‌ ९५॥ १ चअर।पा४। दख ९६। ७ चर ।पा४।द८्‌९७९॥ 91 । ७२२ AWAITS TTA: ( ग श्लुमताङ्कष्य । Ut €8 1) (च. Ua wi चा, €) “af भम्‌” इत्यापि पदसंश्चथा तुष्यावधिकलसिद्यथं यस्मादि- , व्यजुवल्धंमिति बोध्यम्‌ ॥ संन्निनां भेदादिति । क) खति सौ तदन्तस्य सुबन्तमिति पदलं न त्माग्‌भागख ९““खा दि वि" तौति भावः ॥ नन्वपरनिमिन्तकत्नान्तरङ्गतया सुबन्त- fafa पटलं aera wy भाष्ये प्रतिषेधाश्चेति । (भ) विध्युूलनं ्राश्च विधेनिवन्तेनम्‌। एवं चापवादन्यायेमाचान्तरङ्ा- सम्भव इति भावः । waar सुबन्तमित्यपि र“खादिखि"- ति खबेए तदनुत्या मध्यस्य सुबन्तस्य aay तज्निषेधकं न तु सुबन्मिति दखचप्राप्तस्येति बोध्यम्‌ ॥ भाग्ये नोत्सदते इति । (भा) स्रयमप्रवन्तेमाना कथयमन्यं बाचघतेति भावः ॥ aq “adara- श्यानेऽथकचो^ति न्यासस्य पद्लनिषेधकलत्ेऽनम्तरस्येति न्य ‘aifefa” ada निषेधे परमवाचावित्यादौ सखबन्तमिि. पदत्वं स्यादत श्राह योगविभागे इति । क) एवं ख॒ तत्छामर्थ्थादनन्तरस्येति न्यायवाघध दति मावः॥ “zeal” त्यस्य पुरस्तादपकघं फलमाह mee न~ — ~ ~ ~~~ ~न ००.००७ ~ = १-श् श्च र।पा४।८१२८॥ महाभाव्यप्रदौपो द्व्योः | ` जस्र (श. tr पा. et या. €) ( तपर सत्कालस्य | Li १। ° 1) ऋत इति । कै) अन भाव्यमानतेन घवर्णय्राहकलाद्यया aie मुखसुखाचै तयेत्यथेः ॥ “इत” दृति तपरत्वे तु रणन्तरयुक्रसंयदाथेम्‌ । अन्यथोदात्तोचारणे लोए wy क्ते प्रत्ययसंनियक्राचुदान्तने गरेषनिधाते चोदात्तत्वाभावान्न श्यात्‌ । अनुदात्तोश्चारणे नोय्ये- tera म स्यादिति भावः॥ भिन्नकालानिति । क) | परलेम पूर्व बवाधादिति भावः। अप्रा्तिरेवाज् frate: ॥ भाषे . यद्येवम्‌ (भा) विभागयिस्व एतद्िषये पूवेखजाप्रटत्तावित्ययः | यस्यां awit तपर- तदन्यच edt प्रयोगे रशेषादौमासुपसंस्यामं काम्थमिति qati. | ^ sarafa: प्रयोगार्थं तु मध्यमा । afafcer विलम्निता ॥" +~ ~~~ ~~~ --~ ~~ ~ ~~न ee ---=----~ ~ -~ -विलम्बितयोखपसख्यान काल = कन्दं तथा + | fat od म्ाभाष्यप्रदौपोद्धयोवः। ( वपर्क्तत्कालस्य । ९। १। ve | ) (चछ.९। पा.२। ane ) दति afay डपलभय एव भिन्नकाला वस्त तत्काला प्थिव्यभिसन्भाय भाय कि पुनरिति (मपे प्रस्नः ॥ तन्तत्कालावच््छिन्नतास्वोष्टपुटव्यापारजन्या भिन्नकाला waaay ` | कालभेदात्‌ (भा) इत्युत्तरम्‌ A चिभागाधिका इति । (भ) दतौयभागाधिका दत्यथैः । RATA प्रतौतेः। चयो भागा श्रधिका इत्ययेस्वितः। केवलसंख्यावानकानां रण प्रत्ययान्ता कले मानाभावात्‌ | तच्रासाधुवाहू १ यस्या नाड्काया =” BATA इत्यथः ॥ Tr” विन्दवः | ब्रन धागिनाम्‌ ” मदहाभाष्यप्रदोपोद्‌द्योवः | ORR | पा. ९) आ, € ) ( न लुमताक्कस्य । १। ९। द । ) इलाद्‌ाविति ॥ (के) AHA । के) शर्थसिद्धोऽयंः । तत्‌फलं नजः सवेनामस्थामपरेमासम्बन्ध- कनम्‌ ॥ भावये । कुतविकारे इति । (भ) ्ञतसरहितविकारे TUT: | एचोऽपरहमस्यादूराद्भते पूर्वस्याद्ध- {ततरु ता वित्यतेतिभावः ॥ भाष्य इह तदति | (भ) (क लपदादिविधा वित्युक्रेनै दोषः । TATE? तु कुलाभावाय पदल्निषधप्रदृत्तरावग्छकलात्‌ | एतेन योग विभागसिद्धस्य क्ता चित्कलान्न दोष दत्यपास्तमितिभावः ॥ पञ्चमौतियोगविभागादिति । के) पद्‌ादित्यस्य पर शब्दान्वयेना ऽसाम्याद च समाषश्ास्त्ाप्रापनः ata: समास दति वक्ुमुचितम्‌ ॥ भागे न तेभ्यः प्रतिषेध इति । (भ तेभ्यः परस्य सुबन्तं पद मितिपद्लमाभित्यापि न १ तिषेधः । ` एव परमवाच इत्यादावपि न दौषः ॥ भाय ‘ पदादेन्त्युच्यमानेऽपौति | (भा) षष्ठौ तत्‌ पुरूषेऽपि न सिध्यति Sanaa पदला ऽभावस्या- -- ~~-*- ~~~ — ~ न ~ eee —— ~+ ete ea ~ ५ नं निप को १ पदादादेनेंत्यच्यमानेऽपोति । क । ख । ग । द ।॥ ORB मडहाभाव्यप्रदोपोद्योवः | ( म लुमवताङ्स्य । ९। ९। ६ । ) (ऋ. ९। पा. wane) ब्यकलत्वादिति waite) श्रयं बडूसेचि दोषो वान्तिकारम्भेऽपि डन्तरपदत्वाभावेन निषेधाप्रा्या पदलत्वसत्वेन षष्ठौतत्‌ पुरषेण षत्व- निषेधसासाच्येऽपि gana: ॥ ददानः प्रत्याख्यानप्रकारस्य गौरव- दुज्ेयलाभ्यामयुक्लं मनसि निधाय साचवाय मञ्‌रहितवचन- UISATY wa तदंति ॥ (भा न पद्‌ान्तविधाविति । (मा) यदान्तस्यानिक विधा वित्यथैः । नज्‌घटितवान्तिंकस्याप्यजरेव प्र न्ति्व्याख्यानादेतदेक फलत्वायेति बोध्यम्‌ ॥ एतावतापि बडसेचौ दरत्धस्यासिद्धिरिति wea कथं बहूसेचाविति ॥ (भा) तदुपपादयति समासेति । क) एवं च नियमाप्राप्नौ प्रत्ययलच्णेन पदत्वात्‌ षल्वनिषेधव्‌ “at: ङः” पद्‌ान्तस्येति ga स्यादितिभावः ॥ पञ्चमौसमासेऽपि घत्वापत्तिरित्याह नापि पुवस्येति ॥ क) भाष्ये वहुचपुवं स्यचेति । (भा) meee तत्मत्याख्याने च ager” इत्यजेदं ९ष्थर्।पार। य्‌ १२० RATA Ts महाभाष्यप्रदोपोश्दयोतः | ६२५ ( ख. र। पा. Ui शआ. € ) ( न लुमताङ्स्य । ९। ९। ९६ । `) काब्यैमितिगढ्‌ आश्रयः | न पदान्तविधौ इति sfafae mea qa wae वार्तिकस्य उम्मुडादि विधौ एलादि विधौ wafe- रिति बोध्यम्‌ । “ege” que भाव्यं तु एतदिरोधाद्‌ ९““उजि q पदे” «a खचस्यभाव्यविरोधाञ्च नलोपादिङव्यन्त दति. वाभ्तिकस्थभाव्यविरो धाच्चेकदेष्यक्रिरिति बोध्यम्‌ । एवं च प्रद्या- ख्यानप्रकारोऽपि योगविभागस्य afar डममुडा दि विषये न | cana ध्वनयितुं प्रत्याख्यातमपि वान्तिकं पुनरवरान्तरेरुपान्त- मिव्याह्कः ॥ मुष्येत्विति । क) उन्तर पद ग्रब्दस्य खमासचरमावयवे रूढृेरिति भावः | ङ ्ास्येव गरहणमिल्येतदग्वाख्यायकं “se चेति” इति त्वम्‌ । परत्याख्याने- ऽपि न मध्यमस्य arf: | मध्यसुबन्तस्याऽपि स्ता दिपरतेम विेषणण- दिति बोध्यम्‌ ॥ प्रस्तावादिति । क) श्रात इत्यारन्भादित्ययः ॥ सिच इति । (के) अनेन विधिल्वा्म्भवो दशितः ॥ भाग्ये श्रयमाणेति । (भ श्रयमाणत्वार्थकं वभक्निविेषणएमित्यथेः ॥ तक्ञाभोपायं दश्रयति ----~ ~~ VSS SI TRI RATS UATsITRLt द ष्घर। पार. ARs ord म्ाभाव्यप्रदौपो ST । ( न लुमताङ्गस्य । Uti ६३ 1) (च. २। पा. Uae) षष्ठौत्यादि ॥ क) अथवा यथा रथेति । क) स्यश्रब्दः सादहित्यवात्तौ तिभावः ॥ तदवयवमिति । (क) asaife: । युश्मदस्मदोरिति तद्ररितममुदाये लाचणिकमिति भावः ॥ gest एव पदसामानाधिकरण्छे सम्भवति fa लचणयेत्याह ` रच हौति। क) यद्यपि दितौयायां षष्ठयां च तयोः पदलासम्भवेन aq लच- णाया ्रावश्कलवेनान्यचाघयेकरूपलाय लच्णण युक्ता तयापि we इत्यस्य “argue” दरत्या द्‌ाववयवषष्टोलस्य ज्ु्ततया पद्‌ावयव- यो रित्यथं एव स्यादत ईदृ शलच्षएणलाभः सर्वंयदणएसाध्य एवेत्याद स्वंग्रहणमिति | कै) ९“श्रनुदात्तं सवम्‌" इत्यतः ॥ ननु लावस्थायामेवान्तरङ्गन- पौ तिन्यायेन लुकि प्रत्ययलचणेनाऽपि न तिडन्ततलमत श्रार परत्वादिति ॥ क) नाप्राप्तेषिति । क) श्रन्तरङ्गानपो तिन्यायादित्यपि बोध्यम्‌ ॥ “्रर॒प्रतिषेधः” दत्य “a प्राप्नोतोः त्यतुषङ्गः ॥ दौधत्वम्‌ | (भा) क a ------------- म ध भा भा Yael पा २८।८८६॥ ` अर । पार ।द््‌र९९८। महाभाव्यप्रदौपोदुद्योतः | ene (ख. र। पा. ९। ST. €) ( न लुमताङ्स्य । १।९। ६९६ ¦ ) | ¬> ९ “na: पर समपदेषु” इति ti समुखिनुयादिति । क) तच्चासम्भवोतिभेषः ॥ इत्यभिप्रायेणेति । क) WA इत्यथैः ॥ भावये तरटस्योऽभिप्रायानमिन्न उत्तरयति इटश्चेति ॥ (भ AMA श्राह नेत्यादेति । (भा गमेरिङ्धिधि्तेस्तत्रतिषेधः aay ated न foam: दूति भावः ॥ श्रनन्तरोक्रातिव्याभेरुपक्रमो काव्यापे्ाङ्ाधिकारपरलं न यज्यते दत्युपसंहरति भाष्य इहेति ॥ (भ) नित्‌ कित्‌ स्वरा इति । क) ददसुपलचणम्‌ । श्रहदं दातौत्यवासुपौति प्रतिषेधस्यापि | वस्तुतः “fafaa” इत्यच किचित्‌ पदेन \“रोऽसुपो "त्येव ज्‌नित्‌सर विषये सौ वरौणां सप्नमोनां तदन्तसप्रमोलेन “न लुमता तस्मिन्निति” न्यासेऽपि वचनस्यावश्यकलादिति बोध्यम्‌ ॥ तस्मिन्‌ काय्यैमिति । (क) तस्मिन्‌ परतस्तननिमित्तकं anette यत्का य्थेमित्यथेः ॥ “कित” दृत्युदार णएग्ला्रय दूत्यस्योभयपक्तेऽ मिद्धस्तत्परि हरति ९ च्छ ।पाश। aod i 2A TITIAI ख ६<। ७८ मह्ामाष्यप्रदौपोद्द्योतः। ( ग लमताङ्कस्य । ९। Ul दष । ) (च्च. ९। धा. tl था. €) रचय इत्यत्रेति ॥ (कै) यदन्धस्येति । क) प्र्ययजमित्येव fag लच्णयदणसामर्न प्रत्ययनिमिन्तकमेव न तु प्रत्ययसखानिकमित्ययांदिति भावः॥ यत्यन्तरम्याह न wife) ष) ष्यथस्योच्चारणष्टपप्रसङ्गस्य MAMAS भावः | श्रत एव मखनिर्भिल दृत्यादावेसादिकं न । एवमसतः सत्तापि न वचनेन श्रक्येति बोध्यम्‌ ॥ परखमेपदपर सारेरङ्गलनिमिन्तस्येडित्याद्यर्थे न दोष TATE विशेषण wafa ! क) एवं च खप्तप्रत्ययनि मित्तकं ततप्रकतेस्तन्न का्येमिति भावः ॥ नतु wean दत्यारौनां विषयसक्तमौत्वात्‌ yaaa तेषां WIAA प्रत्ययलक्णापेचेत्यत श्राह लुकेति । (क) एवं च विषयलज्ञानायावश्य प्रत्ययलच्णमाश्रयणौयं aq “a gaat afafata” न्यासे न प्राप्नोतौति भावः॥ सलुडःपरे चिणोति । कक) शृङ्पर द्धंधातुकविषये इत्ययं इति भाव ¦ ॥ भासे तच्चापौति । (भा) म aaa तस्िभ्ित्येतदित्ययेः ॥ सुते प्रत्यये यदङ्गमिति । (कै) मदामाच्यप्ररीपोदधोवः | ORE (ख. ६। प्रा. ६।अा. €) ( खलोऽन्यात्‌पुवे उपधा । ९। १। १५। ) शुपप्रत्ययनिरूपिताङ्गसंज्ञकस्य यत्काय्थेभित्ययः। छतक्राम carat तु परखेपदनिभित्ताङ्गसंज्कस्य म काय्यं किन्तु भिवादि- निभित्ताङ्गसंन्नकस्येति न दोषः । किं च परदोपदग्रहणस्य तडाना- भावोपलचणत्वादपि न दोषः। श्रगायौत्यादौ तु न ate खडः निमित्ताङ्गलवतञ्चिएन्तस्य कार्य्याभावादिति बोध्यम्‌ ॥ भाग्ये रवमपौति । (भा) श्राङ्गाधिकारप्रतिनिरंश्ाभावेऽपौत्ययेः ॥ "वचनं कत्तव्यमिति । क) सो वय्येः सप्तम्यस्तदन्तसप्तम्य THAT ॥ अलोऽन्त्यात्‌पूवे उपधा । ९। ९। ६५॥ ha > a असन्देहार्थमिति । क) श्रन्ात्‌पूर्वोीऽल्ित्येव वदेदिति भावः ॥ श्रलग्रहणमग्धनिदे श्र Tat: सामनाधिकर खमनुपपन्नमत श्रा अभिधीयतेऽनेनेति। क) अल्यदणमनधपरत्या यक वेदित्यथः। “aay: पुंसौ""ति निरदेध- TVG पुम्‌ ॥ परातिपूवंकलातरतिषेघस्य TTA ९ सर्वशरम्दाथं वचनं कत्त्यमिति । 92 eee मद भाव्यप्रदोपोद्द्योतः | ( लोऽक्याव्‌ पुवं उपधा । १। ९। ६५ । ) (HUA RI Ge) पुवस्येति ॥ क) शकाजिति । क) eqs समुद्‌ायसंन्ञया नावयवानामनुयदस्तथापि कदादिद्‌- विशेषात्‌ सद्ातस्थापि स्यादित्यनिष्टमान्रापादने भाव्यतात्य्येमिति बोध्यम्‌ awa संन्िवदवधिरपि कस्माष्नातिय्हणप्राप्नः समुदायो a निषिध्यतेऽत श्राह. | अन्त्येति ॥ क) संख्या विवश्त इति । क) ज्नापकिद्धस्याऽसावं जिकलत्वादनेका व्यक्रिने ग्टद्यत इति भावः। संख्या विवका व्वटण्यगतलादयुक्रा ॥ पिवेरदन्तत्वेति | क) अलसमुदायस्छ खचुत्वाभावादिति भावः। खच्‌ उखादौ चरितां कदाचिदिकारस्धाप्ुपधावेन चिग्यमिदम्‌ ॥ शब्दस्य होति । (कै) एकाजधातुविषयमिदम्‌ | श्रनेकाचु प्रथमस्येकाचो दिलेनाषे -ब्वश्रद्धेव नेति बोध्यम्‌ । एवं सोन्तर खण्ड एवाथवानिति ara: | "अव्यक्तातुकर णस्येति । (भा) अच्छन्दान्तस्याव्यक्रालुकर एस्येत्ययं सम्पणस्या च्छब्दस्य पररूपा- नापन्तिरित्यतो त्रैयधिकर प्यसुकरम्‌ । अव्यक्रानुकरणं योऽच्छन्द दूति तु atin एकाचो नेति निषेधारम्भादित्यलम्‌ ॥ नः ARMA तदावश्यकमत AE = "= ~~~ cad ay gery महाभाष्यपदौपोदुद्योवः। ७४१ (HUTS) ( खअलोऽन््ात्‌पूवै डपधा । १ १। ६५। ) '्नास्रेडतस्येति । (भ) श्रग्धस्य पूर्वेण नित्ये ated प्रापे दति शेषः ॥ भेदेन निदिष्टौ इति । क) यद्य्येकदे श्र विकतस्येत्यादौ लोपोऽपि विकार पदेनोच्यते तथापि व्याख्यानादेवाजेदृगरार्थावगतिरिति बोध्यम्‌ ॥ ननु लोपग्रडणाभावे "वसो रे द्धा वभ्यासस्य'" TR चकाराभावादन्यवचनाश्च प्रशता- सम्बन्धे एत्वमेवश्यादत श्राह तच ध्वसोरित्यादि ॥ क) मनु चेनानुदत्तावपि लोपोऽग्यासच्येवेत्यच मिवामकाभावात्‌ पर्य्यायेण जयाणएणमघेत्वलोौस्यातामत श्राह तच व्याख्यानादिति । क) श्रागन्तूनामन्त निवेश्नाग्याशस्य लोपसनिहितलादिति भावः॥ नन्वभ्यासपदोत्तरखकारः स्थान्यन्तरमेव समु खितुयाद्‌ न विधेया- न्तरमिति waaay स्यादतः परिहारान्तरमाड योगविभागो वेति ॥ कै) तचेति । (के) warpage: । योगविभागसाम्यादि तिभावः ॥ सर्वापष्टारेति । क) शोप एव mane: कस्यविदित्य्थादितिभावः॥ ननु eaten १ अद।पा१। << । RAC ATI! Artes ७३ महाभव्यप्रदीपोर्द्योवः । | ( ्लोऽन्यातूपूवे उपधा । १। ९। eat) (ख. ९। पा. १। चा. € ) ` शब्दस्य संज्ञायेनाऽऽनर्थक्याल्युरेव न स्याद्‌ उत्पत्तौ वा दल्श्यादि- लोपाद्‌ दिश्कारकं इत्यनुपपन्नमत ATE लोपश्ब्दादिति। कष) we संयोगान्तलाभावादणुदेहाय च “Qaim” Tay area संयोगान्तलोपसंयोगादिलोपौ नेति बोध्यम्‌ ॥ दत्‌ संन्नेति । (के) धातुप्रातिपदिकम्रत्ययनिपातागमादे शानां Sera”? way संज्ञायामपि न दोषः। we सरूपेणाथेवत्तया प्रातिपदि कलात्‌ कुष्डिनच इव । उपदेश इति तु तजर नातुवन्तेते दति तच Weal WIA ॥ उपदेश wafa | (के) अन्तरक्लादितिभावः। एतिन लोपविधानकाले शित्वाभावात्‌ कथं सर्वादेश इत्यपास्तम्‌ ॥ काय्येन्त्विति । कै) marae गिर्‌” इत्यादौ समौपे ऽप्यवयवलारोपेणए न दोष इति wan “wart अनुबन्धा" इति सुख्यपकच तु aaa समाधानमिति बोध्यम्‌ ॥ भाय RTM व्याख्यायत इति । (भा) न तु तत्मत्याख्याय तत्स्थाने वचमान्तरं पटितमिति afa- तव्यनितिभावः ॥ १ अर्।पा ४५३ चछर, । पार्‌ ङ्र्‌॥ इअ । पाख ५५४। 8 पररिमाषेष्टु — ५॥ AWAITS TAMA: | ORR (@ tit १। até) ( असोऽन्त्यात्‌पूवे उपधा । १। ९। eet) इत्यन्त्यस्येति । (भा एवं च तेन दलोपे श्राभ्यामित्यसिद्धिरितिभावः॥ aa मस्ानिकव्यदाद्यवेन ववधानान्नाऽनो इलादि विभक्रिपर तेत्यत श्रा येननेति । क) श्राप्परलेनेदमो विश्रेषणणच्ेत्यपि बोध्यम्‌ । ददमिदो शोप दृत्यर्थऽप्यावश्यकम्‌ | एवं च नलोपे दयोरकारयोः aed “af a fa AG fagarafafa ॥ अच ग्रहणादिति । कै) अरज शब्देन पुनः सनः परामर्शात्‌ सनि योऽभ्यासलाक्रोन्तस्तस्य सवस्य णोप cay दूति भावः ॥ भाय विषयमपेष्िष्यामह इति । (भा) यत्र मुचोऽकर्मकस्य गुणएस्तज्ाऽभ्यासस्य शोप दत्ययः। श्रकमंक- ग्रदणमाजानुटत्तौ तु qqea aw खयमेवेत्यच्ापि स्यादिति भावः । र^विभाषा भवद्‌” दति वान्तिकेऽपि वस्येत्येव सिद्धेऽवस्ये- तयुचारणसामर्थ्याट्‌ “aaa” दूति न प्रवन्तेते इति प्रत्या ख्याता परिभाषा ॥ एवं च "““श्रभ्यविन्नानात्‌ Tega” इत्यस्य स्थितत्ाद्ा न्तिके वा ग्रब्दप्रयो गस्तदार्‌ SII व्यक्तमेवेति ॥ (भा) १५ष्धघऽ। पाद्‌ ।स्‌१०२॥ २ विभाषा भवद्धगवदघवता मोच्ावस्य | a ~ RTC ar AaRl 8 Gaq भाष्ये | O88 महाभाव्यप्रदोपोद्द्योतः | (afenfafatfes पूवस्य । १। ९। ई ।) (आ. १। पा. ९। शा. €) ( तस्मादिव्यत्तरस्य | titi ६७ । ) रतचेति | के) श्रवधिनाऽवधिमतो नियं sada: ॥ संयोगो पधेत्यादिवयव- हारस्त्‌ गौणा दति भावः॥ | षष्ठौप्रथमयोरपौति 1 (के) दृष्टान्ते ^श्रमौषां ब्राह्मणानाम्‌” इत्युपाददता भगवता |fe- तमिदम्‌ ॥ उक्तान्न्धायादिति । ञे) भाग्योक्ता दित्ययेः ॥ जातौ बहवचनमिति | कै) भावयता “जात्याख्यायाम्‌ इति दूचप्रत्याख्यानादिद्‌ Fare ॥ तस्मिन्नितिनिदिष्टे पूवेस्य। ९।१।६६॥ तस्मादि्युत्तरस्य | 21.21 ६७ ॥ et ete) स्वरूपपदाथेकत्वेनेति । कै) स्वरूपस्य aw विगशरेग्यलादिति भावः ॥ १ श्र । पार Gwe मदहानाष्यप्रदोपोद्दयोवः। ORY (GUWUAE) ( तस्ितितिनिर्हिटे पूवस्य । ९। १। ६९ ) ( तस्मादिव्युत्तरस्य । १। १। ९७ । ) प्रश्न इति । (क) “aferafa च" इत्यजेवोतान्यचापोति wa इति भावः ॥ ata पूर्वेति । ॐ) ननु ‘“aargsfe” £“ तस्मान्न दिदलः' *“तस्माच्छश्ः दति asad उन्तरयणे विपरौतं गौरवमिति Ga) यतो दिलो afeuraa नास्योपयोगः तचाङ्गाधिकारेण लिखिभि- ्ताङ्गसम्बस्पिदोर्घात्‌ wR प्रत्यासत्या तदङ्गसखम्बन्धिनोऽसम्भवेम पल्लाभावात्‌ । एवं “तस्मान्नुडचो "त्यत्रापि न दोषः । उन्तरपदा- fuerte प्रत्यासत्या नजरूपपूवपद निरूपितोत्तरपदस्येव तेन afyurartefa भावः ॥ तस्मित्रिति । के) पराग्दष्टजव्यवधानाय सम्बृध्यन्तसुदाइरति। यौष्माकोणेति ॥ क) षकारस्येति । क) “तस्माद्‌” . इत्येत्यत्‌ साहचरय्या““च्छख” इति पञ्चमो war च सामानाधिकरण्छं शखवयवे लख्णयेवेति भावः ॥ gene षामा- नाधिकरण्ात्‌ सम्भवात्‌ खखान्याकाङ्खाष्त्वा्च श्रवयवषषटोत्या ग्ड्ते VAs wag GR Rad | पार्। ges y VG; wsl Fors BAC ULI Zilog y ब मह भाष्यप्रदौपोरुद्योवः। ( afenfafafafes पूवस्य । ९। ९। dd । ( अ. १। पा, १। ane) ( तस्मादि्यत्तरस्य । ९। ai gs! ) अथेति । जै) “gq दृति स्थानषष्टौत्य' पाठः । “दूति षष्ठो"त्येव पाटः ॥ Marq” दृत्यशन्दस्य भसि रूपम्‌ ॥ इति करणादिति | के) लोकऽय प्रधानस्य पदाय विपर्य्यासकेतिना शब्दप्रधानत्वदग्रेना- दितिभावः ॥ नन्वेकाथेप्रत्ययदयोपादानं वयथेमत ATE यालेति । (कै) | एवं च श्ब्देनेत्यनेन सामानाधिकरण््रानुपपन्तिर्जातोयस्त तदति सखभावादितिभावः ॥ नन्वेवं sata एव प्रयुच्यतां किं यालेव्यत BE र लोकिके इति । क) उभयोः प्रकार वहूत्तितवेऽपयेवं वक्त शक्यमिति उक्रयन्नो था | अत एव कस्य प्रयोग दति fen ननु दूषितस्येव कथमुदा- QUA दानमत श्रा सिद्धान्तेति ॥ क) अरधनिर्देश्णथं wafa | क). न्यया afafafa शब्देऽव्यवहिते इत्यथः स्यादितिभावः ॥ नैतदनुकरणमिति । क) प्रागुक्रयुक्ररितिभावः॥ १ श्चैव Rae | R स्मानुपलमत इत्यादौ I मद भाव्यप्रदौपोद््योतः । 11 (ख. १। पा.१९। च. €) ( त्जिद्वितिनिदिषे Ya Urge t) ( तस्मादिव्यत्तरस्य । ९। १। ६७ । ) © नानेति aq 1 (के) सक्नम्न्ता्थकसर्वनाननेत्यथः | सप्रमो त्वस्य सप्तम्यन्तायेकल्बोध- नायानु्रादिकेति भावः ॥ इति गब्दलभ्वमथंमाह यच सप्तम्यर्थेति। क) सक्तम्य्यबोध दत्याद्यथेः। अरत एव \तस्माुडचौ"त्यादौ न nA. श्रचतौत्यस्य षष्ठयर्थत्वा दि तिभावः। सप्तमोपश्चम्यथांवधि- करणावधौ । श्रयं पदोपस्ितिपकछेऽ्या दितः पक्ान्तरेऽपि सक्तम्यन्तार्थैऽव्यवडिते सतौत्यर्यो बोध्यः ॥ भाव्ये रसामान्यवाचोति । (भा) बुद्धिखलनेव तदादौनां बोधकतेति भावः। सामान्यमनिद्धारित ee ~ = eee —— =o? ~~~, ~~~ = ee १ adaraisd faam: क्रियते ॥ Rad aR! ख्‌ ७४। द सवनाम च सामान्यवाचो | तत्र सामान्ये fafee faitat अप्यदा- हरणानि भवन्ति fe एनः सामान्यं कौ बा faite: | ait: सामान्यं wat faite) न awterty aa सामान्यं भवति Aaet भवति । भवति च। यदि afe सामान्यमपि fatat fatatsfa सामान्य सामान्यविशेषौ न प्रकल्पेते | प्रकस्पेते च 1. कथम्‌ | विवच्तावः | यदास्य गौः सामान्येन fasfaat wafer wat विशेषत्वेन तदा मोः सामन्यं कृष्णो fate: | यदा way सामान्येन faafaat भवति मौत रेषत्वेन विर्व्तितस्तदा छव्यः सामान्यं गौ विशेषः। [1 # “ar” इति नास्ति सम्‌ स्तक | 93 ७ महाभाव्यप्रदोपोदृद्योतः | ( वस्मिननितिनिर्दिषटे पुवस्य । ९।९। ६९ । ) (ख. ९। पा. dare) ( तस्मादि्युत्तरस्य । १। ९। ६७ 1) विग्रेषम्‌ । \“तस्मिन्नणि च दत्यारेरपि ena पञ्चमो विग्रेषतला- दित्याश्यः ॥ सामान्यस्य । क) उक्रवुद्धिस्थलस्य ॥ सवे विशेषेषु भावात्‌ । &) सत््वादित्यथेः ॥ उक्रमयेमजानानस्य चोद्यमित्यभिप्रायेणार सामान्येति । क) ‘afafaarae \“तस्मिन्नणि च cafe: कथं विश्रेषस्त- स्यापि खञादिनिषूपित सामान्यत्वादिति श्रचि दत्यस्याप्यकाराद्य- tear सामान्यत्वादिति च wa इत्यपि बोध्यम्‌ ॥ ननु कथम- मवस्थितिः पूर्वावगतं सामान्यं पञ्चाद्‌ वगतो fane इति व्यवस्था- सम्भवाद्‌ कदाचिदिति । ञे) परिङ्द्यपरि च्छंदकभावोऽनियत दत्यथेः । एवं प्ररुतेऽप्यचौत्या- दनां बुद्धिस्तेन परिच्छेदाद्‌ बुद्धिख्छस्यापि तैः परिच्छेदाद्‌ निणेय दूति ara: tl विशेष्य प्रधानमिति । क) परिश्छेयमित्यथेः ॥ १-~श्य9 | UR! BRI मह ाभाष्यप्रदौपोद्योतः। ORE (ख. १। पा.१।आअआ.<) ( त्मितितिनिर्दिटे पुवेस्य iti १। ees) ( तस्ादिव्यत्तरस्य | tl ei go! ) परोपकारितया । क) परिच्छेद कलेन ॥ एवं प्रकृतेऽपि afafaaue परि च्छद्लेम विवक्षणात्‌ सामान्यत्मचोत्यादौनां परिच्छेद कलविवच्णणदिशेषल- मितिभावस्तदाइ इहापौति । कक) श्रयं भावः। सप््यन्तायं त्यक्तं कसिननित्याकाङ्कोदयाद चोत्था- द्यस्य परिच्छद कल्वादिगरेषत्वमेवेति ॥ तदेवं पय्यांयेण सामान्य विगरेषभावसुपपाद्य दितौ यविधया रतं wa समाधातु यौगपद्येनापि तमुपपाद वितुमाइ Arai 'पितेत्यादि । (भा) यया “'पराश्ररात्मरजं वन्दे waa तपो निधिम्‌” इत्यत्र तथा राजपुरुषाश्च TAA पुरुषो राजापेचया fare: श्रश्वापेच्या विग्रेषणएम्‌ । एवं प्रकृते खजा दि निषूपितखामान्यस्यापि “afa- न्रणि च” cae ““तस्सिन्नित्ये" तक्ति विगशेषत्वमिति भावः ॥ इत्याहेति | क) इत्यत WY इत्ययः ॥ निर्देश्प्रयोजनानामिति । क) ९ अपर are waa च। कथम्‌ । पिताएच्रवत्‌ । तद्यया। स wa a faq प्रति पिता भवति क चित्‌ प्रति gat भवति | खव. मिष्धापि स णव कं चित्‌ प्रति सामान्ये कं चित्‌ प्रति विग्रेषः। 58 ® मह ाभाव्यप्रदोपोद्ुद्योतः | | ( व्छिभ्रिति निर्दि पुरस्य । ९।९। ६ई । ) (ख. ९। प्रा. १। आ. € ) ( तस्मादित्यत्तरस्य । ९। १। ६७ 1) बोधप्रयोजनकानां शब्दानां मध्ये cart रदिवलमविभ- ग्योपपदत्बाभावादाह भाष्यकारेति । क) परेतु adfrarat मथ्येऽन्येभ्यः शब्देभ्यः दत्यप्यध्यादत्य विभ- ञ्योपपदे तरप्‌। श्रत एव “न खल्वपि बहनां प्रकरं तरपा भवि- तव्यमिति तत्‌ सूचस्यभायेणविरोघ cary: ॥ सप्तमौशब्देनेति । (कै) तथा च “^सप्त्म्यां sae” दत्यादावेवेदसुपतिष्टतेति ara: | किं च यत्र anenfatn waa ““दनेद्धशि रति” इत्यादौ दोषः । तज “तोति सप्तमो निदं श सत्वात्‌ परन्तु षषटयर्थ स दूति भाषः सप्तमौनिर्दिष्ट इति खचकरणेऽपि तदथं श्यादिनिर्द्र इत्ययं ख एव दोषः । यथाश्रुतमेव कस्मान्न गटह्यते इत्यत Ay नं पुनरिति। कै) aa एव किमयेसुपसगेनिर्णो न दिष्ट इत्यवोच्येतेति मोक्रम्‌ ॥ अन्तरेणापोति । (क) साकाङ्खतयोशारिते इति पदाध्याहारादिति भावः।॥ पणी मो य me! Th पार। छः ५ञ॥ न्वरे । पार । Teo श्ष्घञ। पार ges महामाव्यप्रदौपोदुद्योतः। ७७१ (quar ae) ( त्ित्नितिनिर्दिटे पूवस्य ।१। १। ५६ । ) ( तस्मादिव्यृत्तरस्य | ९। ti ६७ । ) qafafeeta | क) एवं च सप्नम्यन्तायं afera sufseu gdaae: । बद्दि- भावस्य चावध्यपेचलाद वधेश्च चो पा्तस्येव ग्रो तसु चितलेन तस्य श॒ श्रब्दात्मकलादवधिमानपि शब्द एवेति wee सप्तमोनिर्दिंटे पूर्वस्येति wad दति भावः॥ ननु प्रत्ययस्यार्थन पौर्वापर्य्या- सम्भवात्‌ कथ HAWS दत्यन्ास्योपस्थानमत श्रा तचायमथेः स्यादिति । ऊ) waar स्यादिति भावः॥ अर्थेन पौर्वेति। क) तदाचकशब्दलच्णाथां च न मानमिति ara: श्र्राथंनिर्दशे च व्याख्यानमेव शरणम्‌ । एवं च “श्रय किमयम्‌" इत्यादि पूवंपक्ल- सिद्धान्तावेकदेशिनोरिति बोध्यम्‌ fa wufata जनपदे थः प्रत्यय दत्यन्वयेऽनियमप्रसङ्गाभावान्नियमफलाय परिभाषा नोप- तिष्ठते इत्यपि बोध्यम्‌ ॥ भाषे | Baas इति । (भा) म तु व्यवधाने दत्यथः॥ ननु सहितायामिति । क) निमिन्तस्यानिनोरन्यनाव्यवधानं संहितेति भावः ॥ sufae इति । क) उपसमोपे लिष्टोऽत्यन्तसमोप इति fe तद्येः॥ OBR मह्ाभाष्यप्रदोपौदद्योतः | ( aferfafafafes पूवस्य । १।९। 4६ ।) (अ. ९। पा. tl are) ( तस्मादिव्य॒त्तरस्य । tit! ६७ | ) नैष दोष इति । क्ष) वणंशन्यकालाभावः संहितेति भावः ॥ सत्‌ anata । कै) श्रो पञस्चेषिकाधिकरणएतवस्य व्यवहिते वाधात्‌ सन्ता तु यव- हितिऽपोति भावः। एवं च निर्दिं्टयदणमोपञ्चेषिकाधिकरण- सप्तम्यां तात्पय्येयाहकमिति तात्पय्यैम्‌ । वस्तुत ओ पश्मेषोऽप्यल्प- व्यवदितेऽस््येव । कि चिद्दूर खितेऽपि टक्षमृले fasatfa az- व्यवधानेऽपि wat wa दति च व्यवहारात्‌ ॥ ननुव्यवद्िते द्कोऽचः पूवत्वाभावेनाप्रापरेनि्दियदणं व्यथमत श्रा व्यवहितेऽपोति । क) मथुरायाः wa पाटलिपु्रभित्यादिववदारादिति भावः ॥ यच विषय इति । कके) लच्छयभेदेन लच्णभेद दति wa) aga: संद्दिताधिकारो न॒ ava दइत्यभिप्रायकमिदं भाव्यं संहिताधिकारप्रत्याख्यानं च तत्‌ eae wean “किमुदाहरणम्‌” द्रत्यादिना स्त्र प्रयोजनस्यो क्रलात्‌ प्रस्नानुपपलिरत श्राइ fa नियमाथैमित्यादि ॥ क) नतु पूर्वेोत्तरयो्थीगयोरिति भाव्यदभनेन पूर्बेत्तिरयोरि- त्यस्य योगखमानाधिकरणएत्वात्‌ सापेचस्यासमर्थैत्वेन योगा विशेष दति समासो न स्यादत श्रा AWAITS GT SANA | O88 (अ.र। प्रा. १। अ. €) (afefafafaes yam । ९। १। ९९ । ) ( त्मादिव्यत्तरस्य । ९। ९। ९७ । ) कमणि षष्ौति। क) क्रियायाः कारकांशे नित्यसापेच्चत्नाविरद्धः समास दति भावः । पूर्वोत्तरयोयागयोरिति तु फलिताथंकथयनम्‌ ॥ अच्युपश्चिष्टस्येति । &) श्रो पञ्चषिकेऽधिकरणे सप्रमोति भावः। श्राद्यश्जोदादरणं दध्युदेति दितौय्त्रोदादरणं पसत्योदेति ॥ तनु निवमपक्लात्‌ वष्टोप्र्धिपचचः प्रश्स्तोऽनुवाददौोषाभावाद्त AE तच षष्ठौति ॥ क) भाग्ये “योगयोः” दरति दिवचनोपपत्तये are कमेणौति । कै) य॒ज्यमानयोः पूवेपरयोर विशेषात्‌ सम्बन्धा विग्रेषा दित्यः t वस्ठुतस्त॒ व्यधिकरणे षष्ठयौ प्रतियो गिदिवेन सम्बन्धदिलाचच दिवचननिदंश इति बोध्यम्‌ ॥ सतसप्तमीपक्षेऽपौति । क) "र्यस्य च भावेन दति स्प्तमोति भावः॥ इद्‌ विग्यमित्याद्‌ उपपद विभक्तेरिति । क) कारकविभक्रिलं च कारकाधिकारपटितसंन्नानिभिन्तक- -----~ re een ee, wt ree १ खर पार Aa ll २ उपपदविभक्तेः कारकविभक्तिबेलौयसौ | परिमाषन्द््े--१०२॥ O98 महाभाष्यप्रदोपोदुद्योतः। ( aferfafafes पूवस्य । ९।९। ६९ । ) (चख. ९। पा. १। च्चा. €) ` ( तस्मादिल्यत्तरस्य । ९। ९ ध । ) विभक्रिलम्‌ । ura’ “तच च दीयते” इति aa कयः स्यष्टम्‌ ॥ नतु ्दिग्योगेति । कै) सत्सप्तम्या श्रण्युपलच्णमिदम्‌ | एतच्च “नान्नलोप” cay निरूपयिय्यामः ॥ पर्य्यायस्येवाऽपादने atorare न fe युगपदिति । क) स्थानित्वेन arfaaa प्राधान्यं faa च । निमित्ते च पारा््येन awe सत्वं च तच्चोभयमेकदा एकस्य faagfufa wa: नतु “ate” दति arate शास्रस्य मूकलमित्या- भाव्यत BE *"सन्देदर्विति ॥ क) मतु कायैकाललात्‌ परिभाषयोः पौर्वापर्य्याभावात्‌ कथं किप्रतिषेधोऽत श्राह १ त्र च दौयते काये भववत्‌ । ५।१।९६। R WRI Us! TRE I द BM_! Us! TV o £ अचि yaw खचि परस्येति सन्देहः । भा | ५ उपपदविभक्तेः कारकविभक्तिबेलोयसौति न्यायादधिकस्ण सप्तमो छता न तु दिग्योगलच्तणा पंचमो तत्र दध्य॒दकम्‌ इत्यादौ पर्याय ney | न fe युगपदेकस्य स्थानित्वं निमित्तत्वं चोपपद्यत इति नियमा वचनं पूव॑सयेवाऽनन्तरस्येव भवतौति खयं चानेन त्रियते परनिरस्तिव्यवहितनिरत्तिख सन्दे स्त पकममाच्रतयोपन्यसतः । 4 fe सन्देष्ादलच्तणमिति न्यायात्‌ प्या यप्रसङ्कात्‌ ॥ nares NE Se ng ee te ~--- ~ महाभाष्यप्रदौपोदुद्योतः | TT (GUA) ( तस्सित्नितिनिरदिं्टे पूवस्य । ९। ९। ६९ । ) ( तस्मादित्य॒त्तरस्य । ९। ९ ९७ । ) सचपाठेति । ञे) sq waa ““sat pare” इति चेपादिकमुदाइरणं संगच्छते । तज fe काय्यैकालपक्ताश्रयेणेव परिभाषाप्रत्तिरिति बोध्यम्‌ ॥ | विभक्तिविशेषनिदेशस्यानवकाशत्वादिति । (भा) ददसमुदाहरिग्यमाणोद्‌ादरणएविश्रेषापेचम्‌ । श्रत एव “डः fa ye” इत्य इयोरनवकाशलेऽपि न तिः ॥ भाव्य वशयति तास्यादिभ्य इति । (भ) ^ ष्तास्यनुदात्तेद्‌ ” दति खे “*श्रभ्यस्तसिजये दति” “"५श्रभ्यस्तानामादिः” “afe faw दति qaat “लसाव- धातुक” दति सप्तम्यन्तानुदत्तिसिद्धये can aq we “सवेनामस्थामस्यः “ata” दति alana “रिद्‌” दत्य ATI न स्यादत ATE - ae _--.~ ~~~ ene ~~~ nL emeatad 4 १।ऋअ८।पा३े। TRIN २खस८। पाद र< । २ तास्यनुदात्तेनिड्द दुपदे श्ह्लसावंधातुकमनुदात्तमण्छिखोः । € ! vt १८६ ॥ 8 वच्यति तास्यादिभ्योऽनुदात्तत्वे सप्तमी निर्दश्योऽभ्यस्तसिशयं इति । मा ॥ ५ अध्‌ । पार । SATE I € च्यादिः सिचोऽन्यतरस्याम्‌ । ई । ९। १८७ । ® गोलो णित्‌ (७ ।१।९०) गोतः परस्य सर्वनामस्धानस्य सवंनाम- स्थाने परतो ata दलि Ge: | गोतः परस्य सवेनामस्धानस्य । 94 ०8१६ मङहमाध्यप्रदौपोर्धीतः। (तस्िभितिनििंटे पूर्वस्य । १।१। ६९ |) (ख. र पा. ९। ७. < 1 ( तश्मादिद्छत्तस्स्य । ti १। १७ |) शिवमिति । ज भविप्रधामो fata दति भावः॥ गोतो र्ति कौ दोष QTE 'तिष्टठतौत्यादि ॥ &) पदस्य शेकेति । कै) व्यक्रिपचे ईदम्‌। ग्धक्तिपचेऽपयेवं दिधप्रयोगसाधना्येवं are भमिति भावः। यद्दाऽन्तशब्दस्यावयववा विलेनेद्श्र विषये जाति- ग्रहणासम्भव Utes: ॥ “we: सि ys” इत्यादौ डभयोरप्यनव- काश्रलादार ूर्वोपात्तेधिति । र) ‘ae fa पञ्चमौ श्रचरितार्थाऽत णवेष्टादिषु etl श्रतं एव “ग्व वहोः” दति एगग्‌ निद्रिताः । “गोतः इत्यादौ सर्वनामस्थाने इति सप्तमो पूर्वत्र चरितार्था गौग्रन्दश्य fea Fad} च, तिष्टति गौरित्यत्र गोशब्दं प्रति तिष्ठतेरनङ्ग- area दोषः । ““earfew: सावधातुक” दति “fae: स लोप” carat चरितार्थम्‌ । aa fe सार्वधातुके विद्यमानस्य सख्य भका ९ यदि गोशब्दस्य पित्वं स्यात्तदा तिखति गौरिव वचगसामर्थथाद- ayy छदिः स्यात्‌ ॥ RTT पादे) Cres ee await भू च बद्धोः। द ।४।१५८॥ GTO! भार) Fy €BPerwmerl sss मदाभाष्यप्ररोमोद्द्योबः | 289 (QIU खा.) ( aferfafaaes yaw ।९। ९। dds) ( त्मादिव्यत्तरस्य । ९। १। ६७ । ) शोप इत्यर्थः । “ara सेनाः, इत्यामोति “see” cas सावकाशम्‌ । “wa” दूति सखजेऽचोति “aa usr” दूति पतर चरितार्थम्‌ ॥ भागे ^“पच्चमो निदं शो भविव्यतिः care वशवाण्‌ ae एव भविव्यतोत्यैः। सप्तमो तु पच्यर्थ दति भावः भाये एकदेभौ Weare ‘gary वेति ॥ (ज) तजार्थग्रब्टो न प्रयोजनादिवाचोत्याह यथाविषयमिति ॥ क्रो प्रदेओेषिति । के) प्रायुक्रेषित्य्ैः ॥ भाष्ये "पूवस्य षष्ठौति । (क) TBM; पार। Gwe RAO पार। TAR Beri ware! दख २२। 8 अप्रा । Taal ५ विमल्किविरेषनिरदश्ानवकाग्रत्वाद विप्रतिषेधः | व । विभक्तिविश्ेष- निरदे्स्यानवकाशरत्वादयद्लोऽयं विप्रतिमेधः। सवैतैवाच" हतसाम सशचम्यद्चतसामर्थ्यां प्रमति कत्वा पञ्चमौनिरेश्यो भविष्यवि | मा + q यथावा बष्टोिरद्रः। ब । TUG वा AAAS WHT ॥ ew ye कय्ैमिष्यते तत्र WE Wl HUT । TA परस्य कार्यमिष्यते तन परस्य षौ कन्तथा ॥ *ataq भाष्यपुस्तके Cea” दूति माचि ॥ oge महाभाव्यप्रदौपोद्योवः । (afafafaties पूवस्य । ९।९। ६६ ।) (चख. पा.९। ame) ( तस्मादि्यत्षरस्य । ९। ९। ६७ । ) पूर्ववोधकपदस्य षषयन्तस्यो्ारणं काय्येमित्ययेः। एवं चोभयोञ्चारणे गौरवमित्येकदेश्यक्रिरियम्‌ ॥ तच तज wR वष्ठयन्तयोदंयोः पाठे गौरवं मलेतर एकदेश आह ‘a त्ति ॥ (भ) एकदेशे waar ने कत्तव्यः ॥ (भा) ्रनेनैवेति । (भा) ष्ठोपदानुदत्तिगौरवादयमेकदेश्मै । उभयोः प्रकश्यकव- वारणाय परत्वानवकाश्रत्रे चावश्यके महाभावष्यप्रदोपोङ््योवः | ( अणा दित्सवोस्य चाप्र्यः । ९। १। ९< । ) (ख. ९। पा. १। खा. € ) Aga”? इत्याद व कारादौनामगा दिखंह्वाभियेदणं न प्राप्रोत्यतुप- देशादशरसमान्नाये तेषामनुञ्चारण दित्य्स्तदा यच संन्नयेति । (क) एकस्येव युगपन्प्त्याय्यप्रत्यायकलयो विरोधा दित्यः ॥ यच स्वरूपेणेति । कर) ददं चिन्त्यम्‌ । व्यक्यानन्त्येतस्याएत्वाभावात्‌ । तस्माद्यः खरू- पेष्णेचा्येते “sa”? दत्याद्‌एवकारादिरिति वक्तुसुचितम्‌ ॥ “प्रत्याहारे” श्र इ SY इत्यादौ ॥ भाग्ये यथा जातौयकानामिति । (भा वणएेखमान्नायपटिताना मत्यः ॥ संज्ञेति । (भा) “\श्रादिरन्येन इति कतागादिसंज्ञेत्यर्थः ॥ यद्ाऽगादाको- कारादिभि्ंखर्दौर्घाण्णमग्रदणां क्रुतोऽनुपद्‌ श्राड्‌ “श्रकोऽचि" दत्यादाविकारादौनामतुवार ण दित्ययस्तद्‌ा अथवेति । (के) भाव्यस्नारस्यं व्वाद्यव्याख्यायामेव ॥ उच्चाय्येमाशेरेवेति । क) घुस्तकदगेनादौ व्यभिचारा दित्यर्थः ॥ सन्निहिता इति । क) १ ऋध्‌ । ATV! Trer प्ख wel ड ऽ९। महामाष्यप्रदोपौदु योतः । oe CS-MARS) ( खगुदित्सवणेस्य armara: | १। ti {९ । ) बुद्धिश्क्निदहिता care: अयं भावः। wear उपलिता बोधं लनयन्ति | उपल्ितिस्त स्पतिरूपा vapeur च न लभ्येतेति नियमः । लिपिस्मारितपदेर्बाघामापत्तेरिति ॥ सन्निधानमिति । क्त) प्रतौ तिरित्यथेः | यथायोगमुशार पेन संज्ञया वेत्यथ; ॥ प्रतीयमानो दीति । क) VIIA प्रधानमपि श्रथप्रतौतावङ्गभावम्रतिपदयते तया- णुचारणशतायास्तत्ततप्रति विभ्नविगिष्टस्फोटाभियक्रशिरद्यायितयो- पपद्यते | शब्दक्ञानमाचस्य तु न तद्मियश्नकलम्‌ । वच्यमाण- हेतोरिति भावः॥ अन्यस्येति । क) दौर्घादिषशूपश्ब्दस्येत्यथंः ॥ wa 'इस्वसम्प्रत्ययादिति । (भा) दतोयातत्‌ पुरषः ॥ करगित्युक्ते सम्याठमाचं गम्यते । (भ) एतेनोच्ारितानामेव प्रत्यायकले रसि qanalearve गोधानापत्तर्वादकज्नानषामान्यस्येव बोधे तन््लेनेदमयुक्रमित्थ- पास्तम्‌ । माभसजपस्थस इव तजापि स्लोयसूष्मो्चारणादोधेनाखतेः। १ ऋसखसम्मत्ययादिति चेदुशाखमाण*सप्र्यायकलत्वाष्छब्दस्याव चनम्‌ | * अव “ne” इत्यधिकम्‌ asy wregeas | 97 eee मदाभाष्यप्रदीपोद्द्योतः | ( अगदित्छवणेस चाप्र्चयः। ९।९। ९९ । ) (ख. १। पा, १। चा. ९। नपे fe मन्त्राणां भेद्य्येनियमेन तन्ततृष्यानेषुचचा दिदे थोपलभ मानमत्वूपो द्‌ान्तत्वादे मांचाकालिकतवादिरूपष्स्वत्वादेख fate. रणमनभिव्यक्रः। यदा लिपेरेव चेष्टादिवत्द्तेन बोधकल्मते एव क्लिपौ शरब्दवभ्रमौ वालानाम्‌ | यद्धा । लिपावनादेशश्ष्टता- दाक्याध्यासाद्वोधकलत्रम्‌ | लिपौ weaararaat पण्डिताना- मघ्यन्तः करणणादावात्मलप्रत्यये was जानतामनादिसिद्धारोपेरव व्यवद्ारवद्दोधोऽपि ॥ aq wire तदिगेषाप्रतोतेरर्थप्रतोति- सम्भावनाया श्रष्यभाव GHA वेदत्वस्य चाथेप्रतो तिजनकतानवच्छे- दकल्वादत श्रा | यद्यपौति। क) wqueea विशिष्टसन्निवेश्ापि खकूम्रत्याय्यत दत्यन्वयः | चच सङ्केता दिव शाद्‌ गिन्युक्त \“श्रग्रिमोले पुरोहितम्‌” दत्याद्यानुपूर्वौ प्रकारेण बोधस्तचापि सा awe बोधनादटिक्रियाकर्मलेन न प्रत्या ययतोतिभावः ॥ प्रत्यायनमिति। क) तच्चैतकूतरेेमेति बोध्यम्‌ ॥ Wa त्मत्यायनमग्रक्यमित्या ह भागे ९ आम्‌ खमिमौक पुसोद्दितं eae देवम्टृत्विन॑म्‌ । Stale wz MARA) WHEE— HQ ACUI AY) ZW BHU! afautian Pattie | wtfai te qati इति धातुः। डकारस्य वकारो वङकचाध्येटसम्रदायप्राप्तः | तथा च पद्यते | ^“ अन्मध्यस्डकारस्य BHT TEU जशः | वसन्मध्यस्थएकारस्य ofA वै यथाक्रमम्‌? | मदहाभाष्यप्रदौपोडङ्दयोतः । ०० 'छअवरकालत्वादिति ॥ (भा) परा खबादिति । (मा) “दूतात्‌” प्रत्याहार Baty “परा” परकाला क्रियत इत्यथः | तेषामनादिलादेषां पाणिनिङूतलादिति भावः ॥ ष्छवर कालैवेति । (भ वाक्यार्थज्ञाने पदायेन्ञानस्य कारण्त्वादि तिभावः ॥ ““शब्दक्रमः" अष्टाध्यायोक्रमः ॥ "प्रत्याहारोत्तरकाला TAWA AA । (भा) *"नाऽऽच्द्यलौो (पा) दव्येतद्दिषयनिषणेयोन्तरं तत्परिहारेण सखवफेपद्‌ ग क्तियरदस्येव व्यव- हारोपयो गिलादि तिभावः॥ वर्णानामुत्यत्ताविति । (भा) म्रतौता वित्य्थंः ॥ “शरक दत्यादावाद्यवरष्वस्या एव प्रत्याय- HAAR व्याचष्टे भ क क १ वर्णपाठ उपदेश दतिचेदवरकालत्वात्परिभाषाया खनुपदेश्ः। २ fa परा खच्रात्‌ क्रियते दव्यतोऽवरकाला॥ ३ Aa! | सर्वथावरकालेव ॥ 8 वर्यानामुपदेशस्तावत्‌ । उपदेश्ोत्तसकालेत्‌संन्ञा। दत्‌सन्नोत्तर- काल व्यादिरन्तयेन स्देता (९। Ri ७९) इति पर्याहारः | प्रयाचासोत्तरकालासदगं संज्ञा | सवगंसंच्चोत्तरकालमणृदित्छवगस्य चाप्रत्ययः दरति I ५ चर ।पा९।द८्‌९०॥। oer मद्ाभाव्यप्रदोपोद्द्यौत। | ( अवदित्सवयेस्य चाप्र्ययः । ६।९। 4९ । ) (चख. पा.१। ष्या, € ) अटउणिति ॥ क) उत्पादयतौति । क) RATTAN: “MATER” श्रदडणित्यादौ । न च प्रत्या Wty aera शचणाङ्गोकारान्न दोषः। उक्रभाव्यसेल्या तद्ाच्थानां प्रत्यायकलाभावेन तेषामश्क्षवेन लच्डतावच्छेदक- च्णामूणसम्नन्धन्नागयोदुरुपपादरलात्‌ ॥ एवं प्रत्याहारेषु ay. प्रयोजनाभावसुक्ता “aa at” carafe तमार ‘aatqefataen इति (भा) wal) afi वणसमान्नायमनुगतसत्सदृ ्रोऽनटन्तिरकारादिसलख निरंशः खरूपेणोचचारफमित्यर्थः ॥ तज सवर्णा ग्रडरे हेत्‌ मार व्यक्तीति | क) अरमन्ता व्यक्रय टति पचे इत्यर्थः ॥ तदाइ अवान्तरभेदेति | क) शाव्येकल्वेऽपि व्यक्तीनां परसरं भेद सम्भवादिव्ययैः ॥ एका- अबव्यक्रिरिति पचे तु यद्यपि सिध्यति तथापि सोऽसङ्गतः। उदात्नादि विरद्धधमाध्यासात्‌ यदि तु ध्वनिनिष्टास्ते तदा कल- खलत्वादिकमपि तन्निष्ठमस्त॒ किं वर्शेनैचेदनन्ता एवेति wal अनणौ वचनादपि कथं गादकत्वमत Ary ECE, १ पा Taz २ तचानुदत्िनिरदे सवर्णा ह यमनयूत्वात्‌ | वा । ACTA TA! । @oR (थ, ९। पा. १। awe) ( खगुदित्छवणस्य aaa 1 ९। ti ९ । ) "अशसहश इति ॥ जत) उभयम्‌ । (के) अनणत्वमसुचारणं च ॥ मध्यपातिनामिति। कर) TST ॥ नास्तोति | कै) अद्उणित्यादावलादि जातिनिर्दशादेषामणएलं प्रत्याहारयदणेषु च न दोषः ॥ “ज्वादय" दत्यादिनिर्देगरा्चाजवारथं लिङ्गमित्युच्यते तदा खूजमेव यथंमित्याद श्रारुतौति ॥ क) प्रत्याहारे । के) श्रदूख णित्यादि सजे ॥ aqefataen के) ee gt? caret ॥ उपदिश्यते | के) उच्वाय्येते प्रत्याय्यते वा ॥ नान्तरौयकमिति । क) जातेः साचादुचचार्टसम्भवान्तदुचचारण्म्‌ । किं च। नातौ १ अणसद्नोऽ0िति यदौष्यत KUT ॥ Reo) Us Ze i ११ मच्ाभाष्यप्रयोपोद्दयोतः। ( खणुदित्छवयंस्य चाप्रययः। ९।९। ६९ । ) (अ. र पा.१। श. ९ ) का्याम्वयस्य व्यक्ति विना साकाद्सम्भवान्तदुच्चारणं तद्दोधनमि- त्यथः ॥ तच flattered बौजमा "त्वं चेति ॥ ञे) WAVES दृष्टान्तमभिधाय YURAIS SATE शुक्ते इति ॥ क) श्ुतिः। (के) खवण्णोपलसिः ॥ मेदादद इति । क) लातेरिति शेषः ॥ सत्यपीति । ककत) श्ुतिभेदो fe व्यक्तिभेदसाधको नाङृतिभेदे era दति भावः श्रत एव ृसखरोऽयमकारे रौघौऽयमकार दति श्रतेन सामानाधिकरण्ानुभवः | इकारादिष्ववमनतुभवान्न । श्रत एवो- दात्तादथो न जात्यन्तरप्रयोजका दति तात्पर्यम्‌ । न च wate न अकार दति प्रतोत्यनापत्तिः। तस्या afin विषथकलात्‌ ॥ भाग्य अनेकान्तेनेति । (भा) अनियमेनेव्यथः। अभेदेन सामानाधिकरण्य इति भावः॥ तदाह ९ त्वं च ङखदोधेृतेमु विद्यते यथा गोत्वं aT पि Wa sa ष्ये चेति। २ wate श्रुतिमेदे खकातियोगोऽस्येव यया aT Masti च गोपिण्ड गोत्वयोगः ॥ महाभष्यप्रदौपोदद्योतः | ७७५ (HUTS) ( खणुदित्सवणेस्य चाप्रत्ययः । र। १। 4९ । ) अभेदस्यापौति ॥ (क) प्रत्यभिन्नानादिति। क) a एवायमितिप्रत्यभिन्ञानादित्ययः। अकारोऽकार इत्येका- कारमरत्ययाचेत्यपि बोध्यम्‌ ॥ नासावन्यत्वमिति । (क) भेदप्रतौ fanaa: ॥ प्रणौति । क) द्यपि प्राणितं न जातिसतथापि साधारणधमतानभिप्राये- wim ॥ गवाश्वरूपेति । क) गोत्वाश्वत्वरूपेत्यथैः ॥ परे तु इसखरषडमेदटश्येव wa दौघे- षडभेदटन््येवालमिल्यादिः “ननु चेति” wera! खकलव्यापक- मवमप्यसतोत्यु्तरम्‌ ॥ ननु व्यापकनात्येक्येऽपि वयाणयजाल्या मेदौ- ऽप्यस्तोत्यतं ATE अनेकान्तो Stl | (भा) व्यापकधर्मण समानाधिकरणन्याष्यधमेकृतो भेदः केवजलभेद- बुद्धिश्न करोतत्यथे इत्याहः aa जातिनि्दं् “wear आरा” इत्यादावपि तनिर्दैप्रादकारादयः स्ययंन्नाधिक्यं भयां स्यात्‌ | BAA तु अद्धेमाजिकेन तस्यान्तरतम्याट्‌ FSR एव स्यादत श्राह १ अऽ । पा२। Gees 9७६ ACTA ATTA: | ( खणुदित्सवगंस्य चाप्र्ययः। १।९। < । ) (ख, ६। पा, Ee) अष्टन इति ॥ के) दौषव्यक्तौति । क) BRITS श्रान्तर तम्याद्ख एव स्यादिति यन्नाधिक्या- मर्यकं तदवश्थमिति विशेषणएत्वमेव तस्या दति भावः । श्रत्ाति- रिक्रमालादि नास्ेवेति तात्पय्येम्‌ । केचित्त॒दौधेषडभेदक्याल- जातेरेवाक्नन्याप्यायास्तज निर्देश इति वदन्ति॥ ` अशब्द्‌ाथे इति । (कै) शब्दजन्यप्रतौ तिविशेय्यलाभाववा मित्यथेः। यद्धा । शक्यताव- च्छेद कलेऽप्यश्रवध इत्यर्थः ॥ सवेव्यक्तौनामिति । (क्ष) जा तिवे शिष्टेन मरत्येकडल्तिपर स्यरमेदत्यागपूवेकममेदेनेकरूणे- WHIM AMMA परणं सिध्यतोत्ययेः। पूवेवा्तिके- ऽएग्रहणाकरणे श्राकृतियदणं हेतुः । आषृतेरपि भेद शदङ्धायामनन्य- ल्ाच्वेतिवा्तिकखण्डः | श्रपरमते श्रणयदृणा करणे सर्व॑व्य्ती नाम- awd Sawa आ्रङृतिय्दणएम्‌ । श्राृतेयंदणं नि शेषणएलेना- अयणं रूपसामान्यादित्यथमाशतियदणदित्यस्वार्योऽपरमत इत्येके ॥ नात्याश्चयणमावश्यकमित्याह agata ॥ (भा) पर्वा परा वेति । क) SUN इत्वं म श्यात्‌ । अन्यतरस्य प्रत्याहारणनोपात्ता- दन्यलादितिभावः ॥ सश्ाभा्थैप्रदोपोश्दयोतः | eoe (ख. १। पा. ६। आ, € ) ( खणुदित्सवयेस्य wera: | १। ६। ge । ) अवात्ामिति । (क) quate तशस्तामि agt “a: सौति तले “शलो द्मलो"'ति सिजलोपे शूपम्‌ ॥ भतु “age” इति श्चं क चरितायंमत wy छबुद्धति । के) बुधेखुडिः खूपम्‌ ॥ we wafa । कै) amt: परस्परं भेद एवेति भावः ॥ भाष्ये Raat इति । (भा) उपान्तामेदकधर्मसमानाधिकरणणे भेद कधमे इत्यथः । प्रते ऽ- भेद कधर्मैस्ततवम्‌ । प्रयोगां तु मध्यमेत्युकद्रुतविकम्बितयो- Fra ॥ हस्वदीर्घादौति । (क) ara काशप्रमाणेन एथकूत्वमिति ठतौयासमासर इतिभावः | wma तु गओेषविवच्था षष्ठो हेतो पञ्चमो ar tt sratareurtata |) तदुकम्‌ “ASG” सजे are “Casey तपरकरणम्‌” । “एवं च छला तपराः क्रियन्ते । श्राकतियहणेनातिप्रसफ़्रमिति लेति ॥ रकाक्तौयोग इति । ॐ) तन्म्राजनिषठेत्यादिः ॥ उदिदिति के) गकर TRI Bra 9 गिवद्ध-वा a ष्य । पाण Tse श fra geri 93 oor मश्टाभाव्यप्रदौपोर्दद्योवः। ( ्गादित्सवणेस्य am १।९। ६९ । ) (ष. १। पा.९। या. €} कुचुटत्पूनां प्राचां संज्ञा तथेहापि व्यवहारः, न तु ada पराप्नोति। अनुवादे तदप्रा्तेरिति बोध्यम्‌ ॥ नन्वणएयदणप्रत्यास्यानेऽ- जुवादेख्िव विधावपि लातिनिर्देशणात्‌ सवग्रहणप्रसङ्ग दृत्यत श्रा | भाव्यमानेषिति ॥ क) यथाश्रुतमिति । कै) भाति विश्रषावच्छिन्नव्यक्रि विशोषदूपभित्ययेः ॥ उत्पत्तिवाक्यत्वादिति । क) विधिवाक्यलादित्य्थः) विधौ fe प्रमिल्सितलाददिभिष्टोपा- दानेन वाक्चार्थमेदोऽनुवादेलेतस्य सिद्धत्नेनाऽप्रमिस्सितलान्तदिगे- घणोपाद्‌ानं न वाक्यभेदमन्तरेण भवेति सचाऽन्याय्य दति भावः। यत्त॒ कचिद्धिधावपि व्यत्चन्तरस्यो पादानं तद्‌ “fea उद्‌” इत्यादौ भपरत्वालिङक्गादिति दष्टव्यभित्याह्ः ॥ नान्तरौोयकत्वादिति । क) giq नान्तरोयकविशेषविषय एवं विवा ऽविवच्ता विचारं भरतिष्वनयति । श्रत एव “a sated प्रनोधयेद्‌” दरत्यादौ भ्रनु- वाद्य विग्रेषण्एश्रेयस््वादे विवच्वायामपि न दोषः । वस्तुतोऽच व्याख्या नमेव शरणम्‌ । नान्तरोयकसद्या लिङ्गविषयन्यायस्य प्रधानबयक्नि- विषयकलानो दित्यात्‌ | उपे यिवानित्यादौ उपेत्यविवच्ाया नजो faaqiarg दशंनात्‌ । ऋकारेण रूटकारयदणणाय तु wate चवणवद्ावो वाच दति alma । परे तु जातिपच्ेऽपि तपर- सत्रस्य जातियदणप्राप्तमवणेग्रदणनियमायलात्‌ तत्मयुक्तसवणेग्रदण- ९ ष्य६।पार।८९२९॥ सह ाभाध्थप्रदोपोद्‌द्योतः। ७७€ ( @ ९। पा. tl च्चा, € ) ( तपरस्तत्कालस्य | ९। Ul ७* । ) निषेधायाऽ^प्रत्यय'' दति प्रयकूकास्येमेव | ष्वनितं चेदं \“ज्यादा- aaa’ इति aa wai fa च तच व्यक्तिविवकच्लायां यज कचित्‌ प्रयोगे एकाकारव्यक्तिः स्यौ wie न प्रयोगान्तर दति व्यक्रिविवच्चया समाधानं eee faery: ॥ "तपरस्तत्कालस्य | १।१।७०॥ 1" त युजेः अम्बन्धवाचकलेम सम्बन्धस्योभयनिरप्यलेन सम्नन्ध्यन्तरा- काङ्खायामाड न्धायेनेति ॥ (कै) प्रसिद्धत्वादिति । के) ~~~ ——-. न ~~न न ------~ ----~ ~~ ---~~ en re ee ~ ren a es VHC Usi gre il २ तपरस्तत्कालस्य । १। ९। oe ऋअयक्तोऽयं निर्देशः | तदित्यनेन कालः प्रतिनिदिश्यते तदित्यय च वसः तचायत्त वर्णस्य कालेन ae समानाधिकरण्यम्‌ | कथ तदि fata: ada: | तत्कालकालस्येति | किमिदं तत्कालकालस्येति | तपरस्तत्वाकस्य । १ । ९। ७० ॥ युक्त इति (at) । न्यायेनासम्बद इयथः | न्यायश्न्दस्य प्रयोगः प्रसिदधत्वान्च छतः । कदाचित्‌ पसिद्धाथस्यापि प्रयोगो दृश्यते न्यायेनायुक्तमिति । धात्वयेऽन्तथरूतस्य प्रयोगाभावः । न हि भवति ete महाभाष्यप्रदोर्पोश्योतः। ( तपर्सत्कालस्य | ९1 UI Se | ) (Sut Wane) जिष्ठान्तयुजेः प्रायो न्यायसम्बच्धिन्येव प्रयोगा दिव्यैः ॥ wag धुज्धयंऽमान्देतल्वादप्रयोग इति gat मोच्यते इत्यत श्रा धात्वथे इति । क्त) धद्ययमन्तश्डेतः स्यात्तदा न्यायेनायुक्र इति प्रयोगो न erfefa भावः| दण्डनायुक्त इत्यादि च न स्यादित्यपि बोध्यम्‌ | एतेन मेघो वषेतीत्यादौ प्रसिद्या जलमित्यादेरप्रयोगादकमं- क्तेति गव्योक्तिः परास्ताः ॥ भाय्ये प्रतिनिर्दिश्यते इति । (भ) सामानाधिकरण्येन विगरब्यत इत्यर्थः ॥ “तदित्ययं च qu” इत्यस्य साकाञ्जुत्वा दाद पराग्डष्ट इति ॥ कै) वणैस्येव Wan Sqary तस्य कालस्तत्कालः | तत्कालः कालो Ta सोऽयं तत्कालकालः। तत्कालकालस्येति ॥ स तहि तया fat: ada | न Adar | उन्तरपदलोपोऽच AS: | तद्यया। उष्टमुखमिव सुखमस्य सोऽयसुष्रमुखः। Wye | We तत्कालकालस्तत्कान्तः। तत्काल- जवति प्राणानिति॥ तदिदित्यनेनेति (भा)। स काणो यस्येति कालसामनाधिकरण्येन तच्छब्योपादानात्‌ ॥ afer च वणं इति (भा) aque तच्छब्देन परभर्णात्‌ । बयस्सेति (at) । वणवा चिनस्तच्छब्दस्येत्ययेः ॥ कालेमेति (at)! कालवरचिनेत्धथंः | कालो fe प्रसिद्धपरिमाया कियाऽप्रसिद्धपरि- महाभाष्य॑प्रदोपोद्दोतः | + ॐच (च्च, ९। पा. ti खा. €) ( तपरस्तत्कालस्य | ९। ९। Oe |) तपरेति । ष) तः परो यस्माद्‌ इति शिग्रदेऽवध्यवधिमतोः साजात्यात्‌ सवणेलस्य वणे निष्ठत्वाञ्च तेन वशं एवोच्यत इति भावः ॥ एकायै इत्तिलदूपसामानाधिकरण्स्य शन्दधमेलात्‌ कथं “वस्य कालेने*ति AWA Be वणेवाचिन इति ॥ कै) सामानाधिकरण्यातुपपन्तिप्रद शेमायकालखद्टपमा च कालो Sth करै) | अपरिच्छिन्ञस्य विभोः काष्ठस्य व्यवडहारासुयो fiearery प्रसिद्धेति ॥ ककर) वशैस्विति । क) गणपत द्रव्यष्ट पतवादेत्यय; | Haars काश्लोपाधिरिति a म॒ un दिवसादिव्यवहारस्य शय्थेक्रियादिभिरव दशनादिति ~ nee न RF ES माण क ० - न ene स्येति ॥ अथवा साद चर्य्यात्ताच्छन्द्य भ विष्यति । कालसद्ट चरितो aaista काल Za I किं पुनरिदं नियमा्ंमादहो खित्ापकम्‌ | कथं च नियमा स्यात्‌ क्यं वा प्रापकम्‌। यद्यत्राणय्रद्कणमनुवत्तते ततो नियमाचम्‌ । व्यथय निवृत्तं ततः प्रापकम्‌ ॥ aware विशरेषः। i ee ee “~ ~ माणस्य क्ियान्तर्स्य परिव्छेदिका यथा दिवसमधौत इति दिवस- श्ब्देनोदयादिरस्तमयान्त अादि्यगति प्रबन्ध उच्यते स चाऽष्ययनस्य परिच्छेद कलत्वात्काल्तः | वयस्तु क्रिया स्षक न भवति | ae ara इति (भा) । येव caw वणेस्य परि च्छदिकाभरिया- OTR AWAITING SMA: | ( तपरस्तत्कालस्य । १। ९। ७० | ) ( च्य, ९। पा, tare) भावः। रएतत्काल्खषूपकथयनं “aren: परिमाणिना दति सू चस्यभाग्यविर्द्धमिति तच्ेवोपपाद यिय्यते ॥ सैवेति । क) ASAT: ॥ तदौया क्रियेति । क) उश्चारणएरूपेत्यथः ॥ क्रियान्तरस्य । (के) वर्णणन्तरोचारणस्य ॥ वरौ wafa । कै) वर्णाभितक्रियागतपरिष्छेदकल्स्याऽऽश्रये उपचारादणपराम्िन- सच्छब्दस्य FW कालशब्देन सामानाधिकरश्छमित्य्ः।॥ पूवंव्यास्यातो विगशरेषमाञ् » ~~~ ee ~~~ १अ२।पार२।सख्‌५॥ तपरस्तत्का लस्येलि नियमाथंमिति चेदी्ग्रहणे खरभिन्ना- य्यम्‌ | ९॥ तपरस्तत्कालम्येति नियमायेनिति चेदौर्धग्रहणे स्वरभिन्नानां aga न प्राप्रोति | केषाम्‌ | उदात्तानुदात्तखरितानुनासि कानाम्‌ | ae afe प्रापक्रम्‌ | ताजा नाण का भेन = निमेषादिः सेव यस्य परस्य स तत्कालकालः | उष्रमुख इति (भा) | गम्यमानार्त्वाद्‌ द्ितीयमुखश्न्दाप्रयोगः। vet सुखमस्योष्र- मुखः। न च प्राणी प्राघन्तस्स्य सुखमिति mate सादृश्य प्रतौतिः। समग्रेण wea सुखरछ सादृश्यामावादुद्ुश्यन्दोऽवयवे वतैते खखेनेव सुखस्य सादृश्य प्रसिद्धमिति सामर््यादुदधुसुखमिव मश्वाभाष्यप्रदोपोदुद्योतः] org (ख, ALOT. QI अ. <€) ( तपरस्तत्कालस्य । ९। Ui ७० । ) वशेसद्ेति । (क) अनेन GIT सम्बन्धो द्‌भ्रितः॥ क्रियायाः परिच्छेद कलव wad न aa दति दृष्टान्तेनाह ययेति ॥ क) भाष्ये प्रापकमिति । (x) ख तन््रविधायकभित्ययः ॥ षणामिति । क्रे) अनुनासिकाकारस्य खद्धिसनज्ञायां फलाभावादवसाने तद wage चिन्त्यम्‌ । श्रत एव वासिक सवरभिन्त्यवोक्रंन तु ्णभिनेति । भास्येऽप्यदुत्तानुद्‌ात्तसखरितानामिल्येव ne: ननु ------- ~~ “ -~------- ails cs aiemelgs प्रापकमिति तेद्धखग्रदये दौधक्नतप्रतिसेघः | २॥ पापकमिति चरद्धखग्रहगे दौघ्षतयोस्तु प्रतिषेधो वक्तव्यः ॥ विप्रतिषेधात्‌ सिद्धम्‌ । र ॥ अग सवर्ग्णन्‌ ग्टह्ातौयेतदस्ु तपरर्हत्कानम्येति वा तपरस्त- त्कालस्येवयेतद्भवति विप्रतिषेधेन । चण्‌ सवर्णान्‌ ग्कातौव्यस्याव- ~~ ------- ae - ee ee ced a a quaaaal गम्यते । wafaetia aa: कालो न भवति डति सामर्ात्दया क्रिया क्रियान्तरपरिच्छित्रा सतो क्रियान्तरस्य परिच्छेदिक्रति am wa परिच्छेदक उच्यते॥ Baya (भा)। वस॑सद्ध चरि तायां [कियायां तच्छब्दो वैते स art यस्येति तदणे- समवेता न्ियापरिच्छेदिकाऽस्येयथः। यथाभ्सादिद्रयं दव्यान्तर- परिच्छिन्नं सुवर्णादीनां परिच्छेदकं तदत्‌ क्रियापो्ययेः ॥ ८४ महाभाष्यप्रदौवीरदुच्योतः। ( तपभस्सत्वाणस्य । १। Ui Se 1) (SAAT Uae) तच तपरलसामर््यादस्य खचत्या ऽऽटत्तिमङ्गो रत्याऽऽटन्तस्याएयर- wade विध्ययेलान्न दोष इत्यत श्राह तपरकर णमिति ॥ (कै) नन्वा कड़ारादन्यत्न संज्ञासमावेश्रद शेना दिग्रतिषेधादित्ययुक्रमत ॥ 1 1 विरोधो दौति। क) a fe dmaaan संन्नालं प्रयोजकं किन्तु विरोधाभाव दूति wa) संख्यारूतव्यवदारस्य परस्परपरिहारेणेव gear थगपद सम्भवरूपो विरोध दति त त्पय्येम्‌ ॥ तपरत्वसामर््यात्‌ प्रतिलच्यं लच्णभेदा चख “sat faa” इत्येतदिषयं “तपर” दति छच्णमनवका शमिति न ant तिप्रतिषेध दूति met अत इतोति ॥ क) तपरलस्य सन्दिग्धलात्‌ विप्रतिषेधोपप्तिरित्युत्तरयति नैतदिति ॥ क्र) a ne ee ed | री काशः | खा अतपरा च्य णः | तपरुस्तत्कानस्येत्यस्यावकाषः | दौर्घा- स्तपराः | सखेव तपररेवभयं प्राप्नोति । तपरस्तत्कालस्येवयेतद्भवति विप्रतिषेधेन ॥ यद्येवं ए ml योक Se दौर्घग्रद्ण इति (भा)। भेदका उदात्तादय दति मावः। तच afextes(t 1&1) इति षखामाकाराणां इद्धिसंदेष्यते waa तु दीर्घस्य रात्‌ तपरकरणं वेजथमेव स्यात्‌ ॥ sauqu दरति (भा) । wat भिस TH (O91 Ce) इत्यकारः aya yada दौधज्ञतयोग्रेणं ote) दरदं fe qa महाभा्यंप्रदोपौद्योतः। exe (UIT QI GT €) ( तपरस्तत्कालस्य |-tt treet) fag त्विति । (भा) उत्पत्तिपकेऽपि उपलमोनामेव कालभेदात्‌ टत्तिजेविध्यम्‌ । वर्णस्तु टत्तिभेदेऽप्येकरूपा एवेति भावः ॥ अवस्थिताः । (भ) नियतकाखलाः tt चिराचिरवचनात्‌ । (भा) विराविरकालोचारणजनकयनराद्‌ जायमानवेशतध्वनेरुपलमौ- नामेव भेद ईति ara: उपचयापचयौ । (कै) कालदद्धिषासो ॥ अरलस्यादिभेदादिति | क) आलस्यादिना गतिक्रियाया भेदेऽपि यथा न मागेभेदस्तथाऽऽ- लम्घादिनोच्चारणक्रियातो वैछृतध्वनिभेदेऽपि न वणखखूपभेद्‌ दति भावः॥ ee fad त्ववस्धिता वर्णां an खिराचिस्वचनादुदत्तयो fata | सिद्धमेतत्‌ । कथम्‌ । safeat वर्णी शुतमध्यम विलक्ितामु | मुखसुखा्स्यायि तकारस्य दशनात्‌ । FET ERAT: (५ । RI Ree) दति यथा॥ यद्येवमिति (भा) । यद्यय योगत्तत्कान्तन्‌ प्रति- पादयन्‌ निन्नकालान्‌ {निवक्षयतोत्यर्थः ॥ चिमागाध्थिक्गा स्ति (भा) तं wad drarcafa वक्तरि नाडिकाया यस्या भव.पनोय-. [ BTUs eats: | ( तपरसतत्कालस्जञ | ti २। eo । ) (श, ६। पा. tiene) aR । क) wane | ageafa ठतोयाम्तः कचित्‌ पाठः ॥ इरल्िभेदात्‌ । क) दुलादिषटन्तिभेदान्‌ ॥ भिन्नरकाला एवेति । क) ` चिराचिरोपखब्युपयो गिद्ध दरासयुक्रा एवेत्यथंः । श्रयं wa: | त्यस्िवादिगो वशात्यनिं meee कारणलात्‌ तावन्तावत्कालावच्छिलोचारणेन page द्ूतादैरपि लावत्काशस्येवो त्पत्तिः श्यात्‌ । न चाऽगुनिष्यादीष्वनिरेव तत्कालो गतु वे इति वाच्यम्‌ । विनिगमनाविरदहादिति। sat नित्य- मतिरिक्रं स्फोटमादाय समाधन्ते भायये शवं तौति ॥ (भ) च्चेति | जे) भाग्ये इत्ययः ॥ स च नित्य efi क) किं हस्ति efafate: | वक्ष खि राचिरवचनादुवृत्षयो faites | amt afazeafautn मवति आाशुवर्णागभिधत्ते। कञ्िचिरेण छलानि wafa तस्या रव मध्यमायां eat दादश फलानि Safa! नवागां िभामास्नोशि पलानि तदधिकानि ग च crew aaa विलम्बितायां तु set षोडग्रपफलानि खवन्ति ॥ fers त्विति (मा) | सर्वा ङक्तिषु न वर्यानामु पचयायवयौ । यथा बगुणामाशसछादि- मड भाव्यैप्रदोपोद्‌द्योत्तः | ७८९. (चख. tl पा. tl ा.€) ( तपरसलत्कालस्य | १। १। ७० | ) श्रकाश्ादिवदिति wan नतु स्यो रोऽषिदधस्तन्नित्यलं चेत्यत AE रतच्चेति । क) स एवाचमकार दति प्रत्यभिन्नानाद्‌ एकं पदमिति प्रत्ययाश्च तस्िद्धि रित्यन्यच्च विस्तरः ॥ aq ध्वनिरपि श्न्दविग्ेष एव श कथं शब्दणोऽत श्रा परब्दस्येति | क) व्यञ्चकत्वेन स्फोरोपलसिप्रतिवन्धकस्तिमितवाखपषरणद्रारा सखधर्मंरूषित तदुपलसिेतुलनेत्यथेः ॥ तददिषचायाः पुनः पुनरूप- waacaanta न वणेभेद इति दृष्टान्तेनोपपादयति तद्यथेति । कके) पुनः पुनरुपलम्भोऽवि च्छटेन दशनम्‌ ॥ हस्वदौ घेत्यादि । क) तमेवायं faufaagefta वामन्यो द्रुतमितिवदिह व्यज्ि- प्त्यमिश्ञानाभावादिति wa) एवं च परिदृश्यमानकालभेद्‌ == = ------- ------ -~------~ ~~~“ afafecata | तद्यथा। तमेवाध्वानं कश्ठिदागुगन्कति कञ्िशिरेय nefa afafexata गच्छति| «fen ary गच्छयाश्चिकः- मेदाद्‌ गतिमेदोऽपि न मागंमेद say विषम इति (at) | वर्णाः waa: | age sfaaaifga काला wal Sat A व्यवस्थित wa ग॒ गन्तृक्रियाजन्यः॥ Ud awifa (भा), द्यति श्फोटोऽ विवच्तितः ख च far | रतश्च “्येनोष्वारितेन'' इक पस्यशायां विचारितमिति तत रव बोद्धव्यम्‌ ॥ ७€ ° ACV SMA! | ( तपरस्तत्कालस्य । RI ९। ७ ° । ) (ख. ९। पा. lane ) उपलस्थिगत एवेति तात्पय्येम्‌ । wad बोध्यम्‌ । एक एव स्यो रसतन्तदषेस्तन्द पेणा भिवयन्यते ॥ ध्वनिः शब्द्गुण इति (भा) भाग्ये ष्वनिश्रब्देन aul वैृतध्वनिश्च। am वैष्टतध्वनेः स्फोट तत्तद्रूपेण पनः पुनरभिव्यक्िः arafafa तदभि्यक्रस्फोरख तत्काललमेव । सदौ घेकषुतरूपस्फोरस्॒ भिन्नकालावच्छिनेविंजा- तोचैस्वैनिभिर भिव्यक्तो भिन्न एव लौ किर्कध्यैनिगतभेदेन तद्धेद- स्यापि daa aae “हखदौ चेश्षतास्ठ॒ खत ua faa” इत्यस्य व्यञ्चकमेदेनाऽऽरो पितमेदा एव॒ भिन्नप्वंनिभिर्वंरेयज्यन्त इत्यर्थः । विलम्बितादिदृन्तौ तु स्फोट एकजातीय एव । ध्वनिकूता द्धिः (भ) twa वैरतष्वचनिकृतोपलविकालदद्धिरित्य्यैः। व्ीपरागाभि- व्यक्तिजनकयन्नौ यकारोपरागेकैव स्फोटस्य भानम्‌ । श्रत एवाऽख प्राृतलेन व्यवहारः । श्रयं तु aaa) aw चालस्यादिङछतलात्‌ | fata पदालिशिर्तरेण | विषम उपन्यासः | अधिकरगमचाध्वा anfa क्ियायाः। तचागक्तं यदत्धिकरणस्य खद्धि्कासौ स्याताम्‌ | रवं तद्दि स्फोरः ब्दो ध्वनि Ase गृणः | कथम्‌ | a ee: -------- mya इति , भा) । शब्दस्य गुण उपकारको वयञ्चकत्वेनेत्यधः। तद्यया । घटः पनः परनदृ श्यमानौोऽपि न भेदमवलम्बते तथा विन- भ्नितायां रत्तावकार ख्व पनः परनरूपलभ्यत इति इत्तिमेदेऽपि aig मेदौ न wea इति सर्व॑ढत्तिषु तत्कालत्वम्‌ । ade =, € ४७ Ne a qa खत रुव भिन्नाभिन्न्वेनिभिच्यज्यन्त प्रति तेषां कालभदः।॥ मष्टाभाष्यपररी पोद्‌द्योतः | ee (स. (UT. Ul St. € ) ( तपरस्तत्कालस्य । १। १। ७० । ) व्णाभिव्यक्वृत्तरकालघायम्‌ । श्रयं quwata पौनः पुन्ये कारणम्‌ । पौनः पुन्यं चाविच्छेदेनोपलस्थिधारामाचेण न a विच्छिद्योपलब्धधा । एतद्‌वच्छिन्निवेन तु न स्फोरोपलसिः। Fart एवायमिति प्रत्यभिज्ञानात्‌ । श्रारोपे सति fafa- vga न तु निमित्तमस्तोत्यारोप इति न्यायात्‌ । उत्पत्ति वादिनां a4 वक्तमगशरक्यमिति स्पष्टमेव ॥ ननु “मर्य्याचातो भेरौदण्डादिसंयोगविशेषः स कथं गच्छेदत श्रा भेरोभमिति | (भा) कमेष्छणिति भावः ॥ ara आहत्य (मा) तं शनब्दमुपलभूक्नान दति We ननु दृष्टान्ते ध्वनेर्पलभ्यमानस्य भेदो न तयेह वणेस्य द्रुतादिख्विति वैषम्यमत श्रा उपलबन्धिसामान्ये इति । (क) यथा aa तस्य प्वनेम्तावत्कालमुपलम्भस्तयेदापि तन्तहृत्तौ तावन्तावत्कालं तत्तदभिगयञ्नकरूपरूषिततेन परिच्छिन्म्येव भर्याघातवत्‌ | wll तद्यथा मेर्याघातः। भेरौमादहत्य कश्िदिग्रतिपदा गच्छति [8 9 ees ---~ ------~ ee === ~-------~~- ----~-- na [य Hate इति (भा)। मरीमादन्तौति भर्व्याघातः। उप- लव्थिसामान्ये दृष्टान्तः | यथा प्रयन्नवश्रादुत्पन्नो मरौ ग्रब्दः कश्चि दल्पकान्तमु पलभ्यते कच्िचिश्‌ः afefacat च णवं रत्तिषृपनन्धोनां कालमेदौ विषयस्य त्वभेद र्व I ७९२ AWAIT TNA: | ( वपर्स्तत्काशस्य | ९। ९। ee | ) (HUI U ane ) स्फो टस्योपलनभमा चभित्येतावल्येव इष्टान्तः । न चैतावता स्फोरभेद्‌ दति तात्पय्येम्‌ ॥ aq मेर्य्याचातख्ले स्फो टाभावात्‌ स्फोट. स्तावानेवेत्यनुपपन्लमत wry दा्टान्तिकेति ॥ (कर) ध्वनिः स्फोटश्च (भा) स्त इति शेषः ॥ किन्तदित्यत are शब्दानामिति ॥ (भा) व्यज्जञकत्वेन । (कै) उपल सिजनकतेन | वेृतध्वनेरष्युपलथििपौनः पुन्यकारण- लाद्मश्जकत्वमिति भावः। तदुपक्रमेणेव भाव्यपरटृन्ेस्तद्‌ भयं सभावतः सिद्धमिति शेषः ॥ aq तच प्रमाणयन्तरापेकेति भावः | थो गिप्रत्यचसिद्धं॑वेतदुभयमिति ara) इदमेव केयटेन ““प्र॑माणेने"'त्यनेनोक्तम्‌ । वस्तुतस्त॒॒मेर्य्याघचातख्लेऽपि स्फोट एव भेरोताड़नाभिव्यक्रः ओत्रग्राह्यः शब्दानां विराचिरोपलयि- —_ न~ -- ON कश्छित्चिंशतकश्िश्वत्वारिग्रत्‌ | ates तावानेव भवति ध्वनि- wer द्धिः ॥ स्फोटस्तावानेवेति (at) । दार्न्तिकोपन्यासः ॥ ध्वनिः स्फोट- खेति (भा) । Sent श्यद्चद्धे्र्थः । शब्दानां epsgqat सम्बन्धौ व्यक्षकत्येन यो घ्वनिः स waaay wae व्यड्युस्वभिघ्रकाण मदहाभाव्यप्रदौषोदुद्योतः | ७९€ क (4. U1 पा.१। शचा. €) ( तपरस्तत्कालस्य | ९। १। ७० । ) करान्पवमहत्ववान्‌ वैृतघ्वनिरेवाक्यत्ादिना wert ॥ “महत्वं चिरकाललम्‌ ॥ वैशतध्वनिस्फोटयोः yarwary उभयं तदिति ॥ (भा age शरिणा | | “qua aed हेतुः staat ष्वनिरिग्यते 1” “Tea”? तन्तत्कालकलरेम TET ॥ “afaue निमित्तत aan: प्रतिपद्यते । इति ॥ शब्दस्योद्धंमभिव्यक्रटेन्तिमेदाय awa: 1” दति च॥ “उभयम्‌ carer योजनोयम्‌। उभयं wma इति we) तेन व्यक्रवाचासुभयम्‌ | श्रव्यक्रवा्ां वणे- धर्मानाक्रान्तष्वनिरेवेत्ययः । प्वनिपदेन प्राशतवेशतावुभावुच्येते | ग्रदणएकर्मोग्वतसुभयन्तु प्राृतवैशतघ्वनिस्फोटरूपम्‌ | वेरतस्याश्य- त्वादि चिराचिरो पसब्ध्यनुमेयमिति बोध्यम्‌ ॥ ~~~ RR I --- ~ oa ~~ ~~ ~ रन ee ee ^~ eel ~~~ ध्वनिः स्फोट शब्दानां ध्वनिस्तु खलु aaa | wat महच केषां चिदुभयं तत्‌ खभावतः ॥ ~~~ waaay: ॥ उभयमिति (भा) | व्यङ्यौ BARS प्रमाणेन खमभावतः खरू्पेण स्तिद्धाविन्धर्थः॥ केषां स्विदिति (भा) । द्यक्तानामुभयं Wet अच्यक्तानान्त्‌ ध्वनिरेव ॥ 100 OE9 महामाव्यप्रदौपोद्द्योतः। ( च्यादिरन्त्येन सहेता | ९। १। ७९ |) (चख. १। पा. tl अ. €) आदिरन्त्येन सहेता | 212] 02] "षण क OC संज्ञयेैवेति | क) सन्ञाषोधकनान्त्यसमभिव्या इतेच्छन्द सहिता दि eS Raye: ॥ ्रा- चेपप्रकारमादह Braet चेति । क) यद्यप्यादिश्न्दः परभमाचमपेचते BMY wars तथापि a प्रयुन्यमाणौौ मध्यापेच्चाविति भावः ॥ \“मध्यमानासेव'' दुत्येवकारः सौ लभ्यद्योतकः ॥ स्वं रूपमित्यनुवत्तनादिति। क) श्रन्ये तु श्राद्न्यशब्दाभ्यामवयववाचकाभ्यामवयकोसमुदाय sifan दरति सम्बन्धिलेनाविगरेषाददेरपि यदणम्‌ । wee तु न । “श्राचारादःप्रधानलाल्ञोपश्च वलवत्तरः. दत्य॒क्तरन्या लुबन्ा- नामिवास्यापि संन्नाकार्य्याभावात्‌। खण्ब्दन विग्रषोग्ताऽन्य- माचपरामशांसम्भवेऽपि विश्िष्टपरामशं बाधकाभावेनाप्रधान- दलौया निदं शरा दित्यनया amt न निर्वाहः | एतत्फलितार्थंकथन- मेव wa ~~ ~--------~--- * -- “~~ ~~~ -- ~ ~~~ ~ ~ 1 ~ ee ९ wet च मभ्यापेत्ताविति मध्यमानामेव dha | महाभाष्यपरदौपोदुद्योतः। ७९५ (अ. १। पा, Qi चा. € ) ( येन विधिस्तदन्तस्य । ९। १। ७२ । ) स्वस्य च शूपस्येति | (भा) तेन चाद्यन्धग्रब्दौ पूर्वापर ग्ब्दवन्नावधिमच्छब्टौ किन्ववयव- श्ब्दाविति खचयतोत्याह्ः ॥ समुदायादेवेति । (क) तस्येव संज्ञिना्यंनार्थवन्तया प्रातिपदिकलादि तिभावः॥ ननु खंरूपमित्यस्यानुदत्तौ तेनादिवदन्त्यस्यापि परामशः स्यात्‌ किं च सदग्रदणेन संज्ञाव दव संज्निलेऽपि सादित्यापत्तावन्यसहितादे- विशिष्टस्य यणितिरूपम्य संन्नित्े दध्यतेत्यादौ णकारमदहितः स्यादत ATS स्वं रूपन्त्विति । ककर) अच वदन्ति। समुदितस्य संज्ञाले प्रत्यादारेष्वा्या वाचकास्तच TTA सावकाशमिति यदणएकद्चस्थभाव्यविरोचः । रिघु- भाद्यकदेशवदस्यापि ग्रादकत्वप्रषक््यभावात्‌ | तस्माद्‌ाद्यवणं एव वाचकः । wR तात्यय्ये्याकः सहग्रहण्णत्त विशिष्टे तदारोपा- दिशिष्टादिभक््त्पत्तिरिति द्योतकान्तरवेषम्यमिति ॥ येन विधिस्तदन्तस्य ९।१।७२॥ ननु येनेति करणे gata न waft षष्ठयापत्तेः। शास्ते करणं च विगषणमेवेत्यये भा व्रृदच्यति । तदन्तस्येति बड्प्रौ रिः | oad मह भाव्यप्रदौर्पोद्दययोतः। ( येन विधिस्दन्तस्य | a1 ti ७२ 1) ( ख. ९। पा. र। ae) एवं च इको यण रत्यादौ विशेव्याभावात्‌ कथमतिग्यार्भिरत आह आब्दानुष्णसनेति । (क) वस्ततोऽस््ायेसछ WIG वच्छमाएलाश्नेतं पूव॑पष्छौ जानातोति विशेयप्रद शनं व्ययम्‌ । यत्छम्नन्पौ विधिः ख तदन्तस्य संज्ञेति Qa मला wet wa waa विधेयेापि तदन्तविधिं वच्यति | विधिरिति च भावे किः। dteerg ठरतोयेत्याङः ॥ नन्वयन- मि्यादितश्चयनमित्या्र्यानोधाद्‌ श्रथामिधानयोग्यस्येवाऽऽदेश- लात्‌ कथमचाऽऽदिशोऽत श्रा प्रकरणेति ॥ (भा) भाष्ये यथेवेति | (भा) एषा तदम्तविधावयादेः कायेलम्‌ । श्रयादेस्त॒ तदन्तविधौ खाधुलस्यायादिमा बोध्यमामतया काय्येलमिति विवेकः ॥ अजादिरिति । क) यस्िम्‌ विधिरिति परिभाषणादिति भावः॥ wafaeutfefa । (क्ष) पूवंपरयोरिति षष्ठो तु साधारणौति भावः॥ तद्‌ादितदन्त- विधयुपथ्ितिखामर्थ्याच्च तदप्रटन्निर्वेोध्या । sa एव “श्रो ऽग्यस्य” इत्थादेरष्यटत्तिरित्याङः ॥ भाग्ये VAT aa महामाय्यप्रदपोङ्द्योतः। ed ( ख,१। पा. २। चा. €) ( येन विधिस्तदन्तस्य | ९। १। ७२ । ) अन्तरङ्गनबद्िरङ्गे इति । (भा) , बणेमाजाखरयतेन वा्णस्यान्तर क्ल मिग्यति तदपि चेत्‌ समु- दायस्य म कोऽपि विशेषः स्यादिति भावः॥ अन्तर ज्गलश्णस्य (मा) दत्यस्य तत्वाभिमतस्येत्ययेः | बाधकं (भा) द्यस्य तव॒ मते उभयोः समलेन परत्वादिति ग्रेषः ॥ “qu” “ "पुगन्तः" इत्यनेन ॥ गुणो होति । (कै) द्कारस्येति शेषः । गणः पञ्चकाश्रयः। ऊटतु चतुष्कायः दति विवेकः ॥ नानेति । क) अचि यण्‌ प्रत्यये गण इति भावः। ददं चिग्धम्‌ । दयाये- याचसिद्धेः। श्चापकासम्भवा् । केवित्नत्रापि तदादितदन्त- विधावस्य वाेलाभावात्षदग्रत्तिः सा ami चाश्क्या। aref- सिद्धेरिति भाव्याश्यः। यदा agua fat निव्यलादुभयसग्मतेति Tawa इत्याः ॥ arefa भिराकरोति असतौति | के) सति तु तसिन्नान्तरङ्गत्वमिति भावः। wa बोध्यम्‌ । एवमपोगन्तश्रन्दटाजादिग्रन्दमाचापेचं यणो शणस्य acter ee ~~~ ~> <= OR RRA AS Ne ~ ~ 4 च १ च्ञ | पादे दषख्‌ ट्‌ ॥ ess मशाभाव्यप्रदौर्पाड्द्योतः। ( येन विधिस्तदन्तस्य | १। ९। ७२२ । ) (tia. घा. € ) पटार्थपश्चकापेचत्मिति कथन्न बहिरक्गतम्‌ । तस्मात्‌ शन्ञापेचं न बहिरङ्ग gugs तु नित्यः। सिद्धान्ते कटि शते यणा बाधाद्‌ gut न नित्यः। ददनों तदसिद्धिरपि दोष द्रति भाव्याश्य इति॥ रवमिति । (कै) सति तदादितदन्तविधिल्वे aut तुख्यनिमित्त इति न स बहिरङ्ग द्रति भावः॥ wa “ऊणश्रब्दमाभिल्येत्या"दिना aut बहिरङ्गलं Queries eat) एवं च परलाह्भुणएः स्यादिति केयरटसिन््यः । waa fe aan परिभाषायामङ्गग्रब्दटो निमित्त- परो न तु श्थान्यादिपरोऽपौति खचयति। aw निमित्तो नग्रब्दावयवतेन नश्रब्दस्य ततो वदिष्टाभावः। गणनिमित्त- नश्ब्दादूनशब्दस्य बद्िग्तोऽकारघटितलाद्यणो वदिरङ्गत्वमिति भावः॥ भाय अल्विधिश्चेति । (भा) स्थानिवदित्यत्र sat जायमानो विधिरित्ययः। श्रलोऽ- न्यस्यारेशो नेति नियमने तिशेषः ॥ यिन्नित्यस्येति । कै) कदाचिद जित्यय्येत्यपि बोध्यम्‌ । सवंयादे शस्य स्था निवल््वात्‌ छलोपः स्यादिति भावः ॥ नन्वेवमनेकाल्शिदिति a कदाचि- दे काल्लस्यापि सर्वादे शतल्सिद्धेरत आइ अनेकालिति ॥ कके) मद्ाभाष्यप्रदौपो द्योतः SEL (ख. १। पा, १। ane) ( येन विधिस्तदन्तस्य । ९। १। ७९ । ) सवस्येवेति | (कै) , षष्ठो निदिं टसवेसयेवेत्यथैः ॥ ced नाम पूर्वै निरटिंष्टमनु- anata चेद्‌ “दृद द्विवचनम्‌” ces तदन्तविधिर्म ered आद प्रस्तुत इति । के) प्रस्तावश्च बुद्धिसननिधिः | wa aga दत्य्क“प्ररटते” care विशेष्ये इति ea: 1 तदन्तविधिभाज इति । कै) तदन्तश्चासौ fafteng चेति कर्मधारयः । तदन्तश्न्दे च बहतो हिरिति बोध्यम्‌ । शब्दरूपं विशेव्यमादाय तु waa waa प्रटत्तिरव्यावन्तेकलादिति भावः ॥ कम्मेसाधन इति । (के) भावसाधनलेऽपि न awa मसिद्धलादेव fauna कर्म लभ्यते ॥ स शब्द इति। (कै) दह शास्ते प्रायः शब्दस्येव कार्यकरणत्वादिति ara: | तेन विशेषणेनेति । &) कायेविधाविति we विगरेषणएल्लाभोऽतैवम्‌। करणस्य व्यापारवक्ननियमादन्येषां च ब्यापाराभावादिगरेषणएमेवा् करण- शब्देनोच्यते तस्य चेतरव्याटृन्तिकरणमेव व्यापार इति ara: | ~~~ ~~~ ~ ॥ ae TALIA V I TA zs ८०० ACTIVA SMA | ( येन विधिस्तदन्तस्य । ९। Ui ७२ 1) (ख. ९। पा. १। खा. € ) तज प्रत्यासत्या शब्दप्रयोच्योपस्धि ति विषयः्विगरेषणमेव प्रायेण तदन्तय्ाहकमिति “cat यणवि” इत्यादौ न ate) कचित्त सति गमकेऽतादृशं रशब्दरपं विशेष्यमादायापि तदन्तविधिरिति a) तदपि अरन्तरङ्गलात्‌ घमानाधिकरणएविग्रेषणएमेवेति बोध्यम्‌ ॥ भासे saya चान्यस्येति | (भा) अनेन थस्य काथ यस्मिन्‌ परतस्तयोरकर एतवे द शितम्‌ | अन्यस्येत्यन्यस्मिन्नित्यस्याणुपलच्णएम्‌ | TAT भोजनम्‌ ॥ सेनाङ्ग- ata प्रा्नोतोत्यत श्रा '"बदह्धिति। के) बह्र्थवा व्िपूर्वोत्तरपद कलाभावाद्रन्दस्येत्यथंः ॥ *"तस्य । (के) RATS ॥ ert rer ne ne a er et err ९ श्ब्दप्रयोज्यो पस्ितिषिषयं विशेषयमेव । क । ख । इ ॥ 2 adi uri द्‌ ऽऽ॥ द श्रब्दरूप्विररष्यमादाय।क।ख।ग।डइ्‌॥ 8 बद्ुप्रकतित्वाभावादेकवद्भावाभावः # ५ येन विधिस्तदन्तस्येति वचेदुयषणोपाधौनां तदन्तोपाधिप्रसङ्गः (वा) इति वार्िकस्थ “ग्रहटणोपाघौनाम्‌? इति प्रतौकमुपादायोक्तम्‌ | “oga saa दति ued तस्य ये उपाधय care ते तदन्तस्य dfat: प्राश्नन्ति dart fe afauenat विद्ोषणभावमापत्ना कथयमात्मनो विशेषणसम्बन्धमनु भवेत्‌” ॥ मद्ामाव्यपदौपौद्योतः | ८०९ ( अ. १। WER GT € ) ( येन विधिसदन्तख्य | १। १। ०२) उपाधय इति । (कै) विभेषणनोत्यथेः ॥ प्राप्रुवन्ति । (क) उपाधय दृत्यगुकषेः ॥ वातिके ^तदनम्तोपाधो्ति भावै प्रधानो निदेश दति बोध्यम्‌ ॥ ्तदन्तसंन्नायामणुकारस्यास्त विशेषणेन सम्बन्धो विरोधभावादत श्रा dat हौति॥ क) विशेषणभावम्‌ । (के) व्रणभावम्‌ । यदा संज्जिप्रत्यायने ag सति विभेषणएत्व- मापनेत्यथंः । “शरात्मनेति पटे खयमित्ययेः । “sae” इति पाठे तु wana) “Guat च परा्थलात्‌ पदार्येकदे शला चे"ति न्यायादिति भावः॥ अवधित्वेति । (के) safua च तदनारम्भकतवे सति पञ्चम्यन्तपदवाश्यत्वरूपं पूर्वा दियोगे श्रवयविल्वं च तदार म्कत्वमिति स्ते एकस्य न सम्भवत Tay: ॥ ara: Tat यस्माद्‌ क) दति विग्रहे एष दोषः । aeqd asatet तु यद्यपि gece ९ तदन्तसंन्ञायामप्यकारस्यास्त्‌ fataaa सम्बन्धः- इति बालेदधान- सुद्रापितत्विवरण पुश केऽस्ति तत्त॒ न सम्यक्‌ | द ““कयमात्मनो विगेषयसम्बन्धम्‌-' इत्च ॥ हते खकः प्रत्येकस्य न सम्भवत द्त्यथेः।क।ख।ग।डइ॥ 101 cox महाभाष्यपरीर्पौ द्योतः | ( येन विधिखलदन्तस्य । १। २। ७२ 1) (अ. श) पा. Ui श्रा. €) प्रथमावयववा चिव्वाद्धालावयवत्वमोष्टयेस्य लभ्यते इति नायं दोषस्तयापि सखषेतोत्यादौ दोषो बोध्यः । एवम्‌ “say” दूति ष्टे पूतेशनब्दस्यावयववाचिले प्रत्ययविगरेषणत्वा सम्भवः । संयोग- पूवको कारान्तप्रत्ययभावेन श्रव्यावन्तैकतया \““श्रसंयो गूर्वाद्‌” दति र्निषेधस्य वेयर्थ्यापत्तेः। न चाङ्गविग्रेषणलं चण इत्याद्यसिद्धेरतो VATA पूव शब्दः श्रूयमाणप्रत्यय विशेषणम्‌ | तदुक्तं भाव्ये पुवेग्रहणसुकारान्तविशेषणमिति । (भ? म॒ चव श्रसंयोगादिति ama पूरवग्रदणणदिशेषणस्या्युकारस्य fanqufafa म दोष दति वाच्यम्‌ । वाच्यटत्याऽलाभात्‌ । किञ्च व्यवहिते fau दत्यादावपि निषेधाय पूवेय्रदणं सादिति भावः ॥ भाव्ये “जिपूर्त्याःः इत्यच “a wren इति न लनिषेधः। विगरेषण विग्रेष्यभावे कामचारेऽपि संज्ञाूचस्य प्रबलत्वात्‌ पूरव तदन्तविधिरेव स्यादत ae saretfa । (&) एवं च॒ विगेषणवलन्ञानसापेतयाऽवान्तर वाक्यार्थंबोधोत्तरमेव yaw बदिरङ्गलादस्य पवेमुकारादौनामेव तद्धिशेषणमिति ara: il गुणप्रधानभावानपेक्षा इति । क) एवश्च तज वाक्यभेद एवेति भावः ॥ re rrr ee ~~~ -~~ ~ ~~~ ne ey ~ we men ज कण ,९२ अद्‌ ।पा४।स्‌१०्द्‌ ॥ २ उतश्च प्र्यादसंयोगमूर्वात्‌ id lel red y ड निघेध्वैयर्थ्यापत्तेः।क।ख। ग।इ॥ ४ न ध्यास्मापुमून्छिमदाम्‌ । < । २ । ५७ ॥ मद्ाभाव्यैप्रदोपोदुद्योतः। ८० ( BU UT. Ul अ. €) ( येन विधिस्तदन्तस्य | १। १। ७२ 1) इयन्त्विति | (के) , तद्पेचला दवि धिवाक्यै कवाक्यतापन्नैवेत्य्थः ॥ यदुक्षं areal far तचरा तेति । के) गणः ङृतात्मसंस्कारः प्रधानोपकाराय महते प्रभवतोति न्यायादिति भावः ॥ भाषे ‘qgefata । (भा) fafas वैशिष्ट्यं विशिष्टस्य वे शिष्यं fafa विगेषणं तच च विशेषणणन्तरमेकच इयमिति योगेषु ययेष्टमित्यथेः। एवश्च व्याख्यानात्‌ waa स्विशिष्टवैशिश्चमितिरौत्येव बोधो न a ‘fava विशेषणमिपिरोत्येति तात्यय्येम्‌ ॥ सुबन्तस्येति । क) “gu” इत्युपसितस्येति शेषः ॥ तदिशेषणत्वेनेति । (के) gia: भितादिभिरित्यर्थं दति भावः॥ ९ सिद्धन्तु विरषणविरेव्ययोययेशत्वात्‌ । at) ययेदत्वादित्यनेनेदं दश्ंयति। चतुर्विधेषु विशिरवेगिष्छनोषेषु मध्ये fate वैश्िच्च- ag सम्मतं न faacfan व्याख्यानाह्लच््यानुगोघधाच। इष सिडान्ताभिमलं विश्रेषणविशे यमावं स्फटौकरतैः vats वातिकानि प्रत्तानि । २ fafacw केशिच्छम्‌ | क। ग Eh द fata विेषणनमि्यादिरौथा-।क।ख।ग। द| < ०४ भद भाष्यप्रदोपोदयोतः | ( येग विधिस्सरन्तस्य । ui १। ७२ 1) (ख,९।१ा.९। खा. € ) अितान्तमिति । (क) विसर्गान्तस्व तदन्त्ाभावादिति ara: ॥ सम्बध्यन्तमिति । कके) दृदसमु पलच्णं कष्टं परमशिता इत्यादेः ॥ लदन्तविध्यभाव इति । क) नड़ादौनां विगेव्यलात््रातिपदि कस्य विग्रेषएव्वेऽपि तदन्तस्य नड़ादेरसम्भवादिति भावः॥ we वद्न्ति। एवं हि शष्णभित- भित्यादेरप्यसिद्धिरिति भाग्यस्य निदंललापत्तिः । ay सुप्षदहितेः भितादिभिरितिविवरणक्तः जिद्धान्ताश्रयवणेनम्‌ । aq “प्पूवे- area” इत्यादौ “aa” इति प्रथमान्ते तयार्यासम्भवात्‌ । तस्मात्‌ समर्थंपरिभाषोपस्ितं समयंपदाथे प्रति विगरषणतया प्राप्नतदम्तविभे- निषघायमिति wena: | उपस्ितसमयपदं च सचोयतत्तत्पदो- न्तर विभक्रिसमान विभश्यन्तं तस्य च तत्ररतिके ल्णएया “सुपा? दत्यनेनान्धयः । न हि सामथ्यं सुबन्तनेवेति नियमः gan इत्यादौ Ba प्राग्‌भागेऽपि तदङ्गौकारात्‌ । “परि पूं पदम्‌” इति न्यायस्तु यस्यो त्तर चाकाङ्कुयाऽन्वयस्तदिषयो न तु यज्रान्वयर्ूटदिषय दति ‘““ofea”’ इति भाग्यात्‌ स्पष्टमेवो परभ्यते इति दिक्‌ ॥ तच यद्यपौति । (कै) एवं च डबभावेऽपि Star धिद्धिरिति भावः॥ fa नद्या इति । (क) त्यपि पाठे उपष्ञने Garant wife तस्योदान्तवाय १य्घ९।१ा१।द्‌१९॥ २अ५।।पा१९। essay मषामार्य्यपदीपोदुद्योतः। Soy (HUT tae ) ( येन विधिस्तदन्तस्य । tlt ७२ 1) तच्चारिताश्यांचिन्यमिदम्‌ । एवं च तस्यावश्षकले पाटो मिष्फल दत्यन्यदिति कञ्चित्‌ ॥ नन्िजो जिवा दृद्धिखरादर्थात्तदन्तविधिस्तच न हि अ्रश्ष्दस्य ““भ्यस्येति च इति शोपे तेषां सम्भवोऽस्तौत्यत aE उन्तराथमिति। कै) वाहविरित्यादरौ खरादिषखिद्धये इति ara: अकचोति | के) winfafa स्िते“न्तरङ्गानपौ'ति न्यायेन शगेभावादि वाधि- ल्वाऽकचि “यस्मात्‌ प्रत्यय विधिरित्यकेरपत्यय दति निषेधाभाव प्रातिपदि कलेन पो लुकि पुनजंसि शौ नस्यादित्यथैः ॥ लुगिति । कक) धद्यपि ““ewenfe” खतरेणाऽपि सिध्यति तथाऽपि स्व॑- farm fare इदम्‌ ॥ पराङ्गेति । क) तथाच श्रामन्तिताद्युद्‌ात्तवं aq “रचितः स प्रतेः” इत्य- न्तोदात्तश्चेयत इति Ata: | अन्येत्वाहूरिति । कै) प्रमो faa परञ्च tee aman तसंनियोगशिष्टायु- ~~~ --~-- ~~ “~ ~~ ee ee ee - ~ --> -- --_ Tt ~~~ ~~~ ~~~ YH ।पा४ द्‌ १९४८ RAC aI gery र चितः सप्रछतेनेह्वकजथेम्‌ (वा) चितः (६ । ९ । १९३) Cag इतस वा्निकम्‌ । wed महाभाष्यप्रदोपोदुद्योतः। ( येन विधिस्तदन्तस्य । ९। ९। ७२ 1) (ऋ, १। पा. tl आ. € ) द्‌ात्तलाप्रहृत्या शेषनिघातेन तस्यानुदात्तलप्राभिरिति भावः ॥ ननु भिनन्तोत्यादौ “्यदागमा” दरति न्यायेन न दोष दति चेन्न । श्रवयवानामवयवि्दणेन यदृणं fe तदोजम्‌ a चाव तदस्ति। श्रन्तावयव दत्यंग्रस्याप्रटृत्याऽवयवत्वे मानाभावात्‌ । यख विरितस्तदन्तावयव इति तदर्थात्‌ । एवं च नन्दतौत्यष्येष्तदुदा- हरणं बोध्यम्‌ । भाग्ये च ““स्न्नम्बत द्रत्युपलच्छणम्‌ बोध्यमिति कञ्चित्‌ ॥ ननु "तदन्तान्तस्येति पाठेऽपि विशेव्यासंनिधानात्‌ कथं “५सर्वादौनि'" दत्यादावस्य प्रहत्तिरत श्रा तेति । (के) श्रव्ययत्य स्यान्वर्यत्यादिः | aga: weed विगेव्यमादाय वाच- निक एवोभयचपि तदन्तविधिरिति वच्छते। इदं तु चिन्त्यम्‌ | श्रब्दसंज्िनोऽसत्वे दि स्यादप्याचेपः सत्वे त्ाच्पे ्राचिक्तस्य वा fanaa मानाभावात्‌ | किञ्चान्वय॑त्वं योगरूढ्तं यो गर्ढस्थले fe यो गाज्ितरूढ्ार्थस्येव प्रतौोतिदृष्टा न तु तयोः परस्परमुदेश्य- विधेयभाव दति कस्य fate तया तदन्तविधिः स्यादिति बोध्यम्‌ ॥ वा प्रकारा इति । क) वा सदृशा wae) “भ्रूवादयः' दति Ga द्न्देकशरेषगभी ~~~ ooo १ परिभाषेुगे — ९९ ॥ , २ Ud च नन्दतोत्यपि तदुदाहरणं बोध्यम्‌ | HIST El द अकचश्नम्बतः सवनामाव्ययधातुविधावुपसंख्यानम्‌ | वा ॥ ४ तदन्तान्तस्येति वक्तयम्‌ | भा ॥ ५ अपा द्ध्‌२७॥ ध योगान्वितरूच्यध॑स्येव | क । ग।डइ॥ ॐ अर।पाद्‌। ८१ मद्ाभाव्यप्रदौपौर्द्योतः। ceo (ख. ९। पा, २। सा. € ) ( येन विधिस्तदन्तस्य । १। ९। ७२ 1) बह्त्रोडहिरितिभावः। एवं fe प्रण्पराश्च इत्यादौनामपि धातुसंन्ना स्यादिति श्रडाद्यवयवस्ापत्तिरिति चिन्त्यभिदम्‌ । तस्मादयं समाधि- रकञ्विषय एवेति बोध्यम्‌ 1 ““"्एरज्‌" दत्यादौ q wer वद्धावेनेतन्यासे सिद्धिर्वोध्या ॥ न तु सामथ्यादिति। कै) उष्रमुखवत्‌ तदभावादित्ययैः | यथाऽवयवेति । क) Raga प्रत्यवयवमवयवान्तर सन्निधौ समवेत इति भावः॥ नन्वेवमपि भ्योऽवयवसन्निकर्षखेवावयविपरत्यच्चे डदेतुतादेकावयव- que तदुद्यभाव इत्यरचेरा अथवेति ॥ ककत) ननु सुख्यविग्रषणे चरिताथं as कथमारोपिते स्यादत श्राह गौशेनापौति । क खरितत्वद्णएयो गाद्ययाऽन्यनारो पितायेकस्य Ged तये हापोत्ययः॥ तदेवाद ante । के) ai गरुच्छद्रावरणं गौग्धोच्यते तडेव fe च्छात्र द्रव्यते) a a Ep Set See ae a ee ~ ~~न et ee ----- LTRS Bye | a किं यस्य छचधास्णं wit a ere किं चातः। राजपुरुषं घाप्रोति। र्वं तद्यत्तरपदलोपोऽ aga) gatas च्छम्‌ | शरूखक्चम्‌ | गुरुणा श्थिष्यश्कव वच्छाद्यः fea च yruea- वत्पिपाच्यः॥ ८०८ ALTA TMNT | ( येन विधिन्ततदस्य | ९। ९। ७२ 1) ( च्च,९। पा, ९ चा. € ) एवं प्पार्शब्दोऽनृजृपाये Wwe शल शब्दस्तौच्ो पाये दण्डाजिनो दम्भे ्ौतोऽलसे उष्णः TH गौणः । तरेव पाश्चिकायःशङ्ञिक- दान्ताजिनिकश्ौतकोष्णकादिप्रयोगेष्टेः। “तस्यादित tas चाद्धंष्ख शब्दो ऽङ्धमात्रालाचणिक Tareq । ्रादिनाऽऽ“धा- रोऽचिकरणएभित्यादि शंयदः ॥ मध्यपातिन इति । कै) ध्या कजा दिस्तदे कटे शलेनाकजादे विंन्चानादिति वार्निका्थः। भाग्ये अरक्तपरिमाणनामिति | (भ) १ किं यः पाश्चेनान्विच्छति प्राश्वैकः। किं चातः | राजपुरषे पाप्नोति & रवं AO तरपदलोपोऽ AST पाश्वेमिव पाश्चेम्‌ । य ऋजुनो- पायेनान्वे्ट्यानर्था जुनोपायेनाज्विच्छति स उच्यते पाश्ैक दति ॥ २ किं योऽयः ूलेनाज्विच्छति स यः safe: | किं ata: | शिव- भागवते प्राप्नोति | रण्वं तद्य॒त्तसरपदलोपोऽच दर्यः | खयः गूलमि- वायः WA । यो ग्टदुमौपायेनान्वेरव्यानर्थां नभसे नाज्विष्ति स उच्यते चायः लिकः ॥ ह fa यः wid करोति स श्ौतकोयोवोष्णं करोति स उणाकः। किं चातः। तुषार चादि च प्राप्नोति । णवं तद्य तरपदलोपोऽ Rem: | Wafer श्रौतम्‌ । उष्णमिवोष्णम्‌ । य sry कत्त्या- नयांश्िरेण करोति स उच्यते श्ौतकदइति। यः पुनराश कर्तव्या मर्थनाश्चेव करोति स उच्यते उष्यक इति॥ BML पार) | RVI ५अ९।पा४।द्‌४१्‌ ष्‌ केचिच्छन्दा अक्तपरिमाणानामर्थानां वाचका भवन्ति। य र्ते संख्याशब्दाः परमि यप्मब्दाख | AT | | Herrera: | Sod. (श, U1 पा. tl खा. € ) ( येन विधिस्तदन्तस्य । १। ९। ७२ 1) श्च परिमाएमानुपूर्ी विशेषोऽपि ॥ परिमारेत्युपलवणम्‌ परिच्छनार्थानां तदाह संख्येति ॥ (भ) भाष्ये श्र्थानामिति । (भ) संज्िग्धतानमां शब्दानामित्यर्थः ॥ मन्वधिकगङ्धा दिजननेऽपि wa: त्वद कस्याऽधिकस्यो पजनेऽपि सवेकस्य सवेश्ब्दमचतमेषेत्यत WIE "नित्या इति । क). वस्तुतः परिच्छिन्नपरिमाणएकग्रहणे एकदे शविषतन्यायस्याण- प्रत्तिरितिभाय्धाश्रयः ॥ ननु नित्यग्रब्दवा देऽकञ्वतः शब्दान्तरता- CHUN: सर्वा्ेकदे श्रतमसिद्धमतः श्राह व्यद्यपौति ॥ क) व्यतिरेकरूत इति । (के) श्रनवयवलेऽपि श्नापकाद्धेदनुद्धिं a game) wen सादृश्छं च मध्यपातिलेन बोध्यम्‌ ॥ ननु सवेनामवे सं्चोपसजेन- ्रतिषेधवार्तिकारग्भेए वा्तिकरृतोऽन्यंलं नेष्टं fa च संज्निना- HUMANA मानाभाव इत्यत BE १ fae fe शब्दा विकारोपरजनरहिता इति ।॥ RQ ema MIT I HI ग इ॥ ह यद्यपि नित्याः शब्दास्तथापि प्रक्रियायामकनादयो विधीयमाना ज्ञापकादव्यतिरेकटत इत्ययः | 102 ८१० AW माष्यप्रदोपदुद्योतः। ( येन विधिश्तदन्तस्य । १। ९। 9281) (ख. Ua ware) अपूव वेति । (क) एतद्वाक्निंकमूलाद्‌ व्यास्यानादव्यावन्तेकमपि weet विगेव्य- मादाय तदन्तविधिरितिभावः॥ भयं चाद्छयादिचेति arate प्रत्याह | कषेमेति ॥ क्त) विधौयत इति । क) aa विधिशब्देन प्रतिषेधविरोधो म विवचित इति भावः ॥ भनु “खंरूपमिःत्यतुटृत्या खस्यापि सन्ञासिद्धौ fa “Caw च? दत्यनेनात AE समिति । क) तेन सूजप्रत्याख्यानादिति aaa ॥ प्रत्ययान्तत्वादिति । क) स्तो प्रत्ययान्ता दित्यः ॥ स्वरूपविधिविषयैवेति। क) प्रातिपदिक विग्रेषोपादानविदितकाय्यैविषयेवेत्य्ः ॥ कि पुनः कारणम्‌ (भा) दति भाव्ये कारणश्रब्दः प्रयोजनवाचौ ॥ तजन्नापयतौति । (भा) बोधयतोत्यथः । अ्रन्तयदणं नियमार्थमिति तात्पर्यम्‌ ॥ ~ न ~~~ rt tn at ee ee tenet waqaay वासिकमिदम्‌ y महाभष्यर्रदोपोदुद्योतः | ७८११ (@ tia. tiem €) ( येन विधि्तदन्तस्य । १। Ui oR | नाच तदन्तादिति । (भा नु “समासप्रत्ययविधौ इत्यस्य विशेषफविगरेथभावग्यव्या- सतात्पय्येयाहकतया दित्यादाविवाचापि तदन्तविधिसम्धवेनान्त- यहणएसामथ्यादेव केवलेऽप्रन्तावप्रातिपदि केनेति व्यथेम्‌ । एतेन " -अदणवतेति” निषेधात्तदन्विधिदंलंभ दत्यपास्तम्‌ । किं च परमदित्यादिग् इवाऽनमिधानेन केवले ऽपरडत्तिरि तिवययेव सेति च्ञ । विगरेषणविगेवयभावव्यत्यासतात्पय्यैयादकतया “समासः द्रत्यादिप्रतिषेधवचनवदखाप्यावश्यकलात्‌ सचभाव्यवान्निकारूढ़- तात्पय्येरारकाभावेऽपि तदन्तविधिकच्यने ऽतिप्रसङ्गापन्तेः। श्रत एव॒ “श्डगिद्रणेग्रहणएवजम्‌” दत्यादेश्चारितार्थंम्‌ । श्रनमिधानेन प्रत्याख्यानं तु न चमत्कारकारि ॥ "सा तदद्यंषेति । (भ) “ae शिवद्धावोऽप्रातिपदिकेन” इत्येषा ॥ यदयमिति । (मा) “gale” इत्यंशो ज्ञापक Tere: ॥ Sees ~~ ----~--~~ १ समासप्रत्ययविधौ प्रतिषेधः । वा॥ ₹ ग्मष्ठणवताप्र।तिपदिकेन तदन्तविधिनांल्ति । परिभाषेद्ुरे - २२। र waqery ating 1 ¢ सा agar परिभाषा waar) «iar | खाचाय्यंप्रटक्तिरज्ञाप- यति पदे श्िद्धावौऽप्रातिपदिकेन इति यदयं “पूर्वादिनिः” “स पु्वाच' (५-२-८६, ८७) इत्याद । नेतदल्ति waa | असतिहि अन्धदेतस्य वचने प्रयोजनम्‌ । किम्‌ । स पुर्वातुपूर्दादिनि वच्छा- मोति | तत्तहदियो गविभागं करोति ॥ ae ~~~ ~ ------ nnn ee, TAR He भाष्यप्रदँपोद्‌द्योतः। ( aa विधिस्तदम्तस्य । १। १। ७२ । ) (अ. १। पा. tt असा. € ) सवेस्मादिति। क) पूरवंग्ब्दव्यतिरि क्ादपौत्ययेः ॥ भाय mate योगविभागमिति | (भ न च “्दरष्टादिभ्यश्च" दत्यनानुदत्यथं तया पाटोऽत एवानि- ौति प्रयोगधिद्धिरिति वाद्यम्‌ । एतद्धाव्यप्रामाण्येन तक्मयोगा- भावातुमानात्‌ । प्रकारान्तरेण सिद्धौ तु नास्माकं चतिः। एक- योगेऽपि तावति खरितवप्रतिन्ञासामर्थेन तावत उन्तरचानुरृत्ति- fagafa दिक्‌। wa च ““ध्योणौ"त्यादौ केवलस्यापरा्ने“रसतस्य चेति वक्तव्यमिति सिद्धम्‌ ॥ aq तदन्तविधिविषये “तस्य च इत्यनेन केवलादपि We “ब्यपदेगशिवद्धावोऽप्रातिपदिकेन इति व्ययथमत श्रा ऋप्रातिपदिकेनेति | च) ज्ञापकस्य सजातौयापेच्चला दि तिभावः। श्रत एव “gaifefa- रि"व्येव तदन्तविधिना fag ““a पूर्वा” wae “Cayuaa’ fa परिभाषाज्नापकलं कंयरोक्तं संगच्छते ॥ यचान्तेति । कै) अन्तय्रडएसमुपलथ्चएम्‌ । wa एव “~एकगोपूवांर्‌”” दत्यख केवलेकग्रष्टे न प्रत्तिः । ““प्रदएवते"त्यपि प्रत्ययविधौ निषेधयै- ९ अख ५।पा२।दख्‌=्८॥ २अ४।पा२। Fry इ तस्यच। atl तस्य चेति वक्तव्यम्‌ | भा ॥ STWR As 9 ५द्य५।पा२।दछ््‌८७॥ द पररिमाषेन्दुप्रे - on 1 SGU MTs AWS मष्टाभाष्यधदौपोर्‌द्ययोतः | ८१ (ख. ९ पा.९। खा. € ) ( येन विधिस्तदन्तस्य । १। १। ७२ 1) वानुवाद्कं लाघवात्‌ । we चदम्‌ “may निष्कादिभ्य" इति ने भाश्यकेयरयोः ॥ ` रथ्ये ““तद्वहति ce” दतियत्‌ । Ha Sat ait” इति । wa ““मतजनरहलात्‌ करणजल्पकर्षेषु" दति यत्‌ ॥ wae परमरण्य इति । (भा) रयाद्रयाङ्गवोद्रो रिव्येषं ओेषिकप्रकरणे पाठे सिद्धे “तदतौ त्यत्र TUTE Cain तदन्तविधौ ज्ञापकं ग्षिके यति fe fara carat ^““दिगोलग्‌” दति लक्‌ तच खूेऽचौति न सम्बध्यते- ऽनभिधानाख नातिप्रसङ्गः। वहत्य तु face दत्येव | तस्या- पराम्‌ दौयतोयत्वात्‌ । इतरयोस्ठ॒ वाचनिक एव ॥ यत्त “<इलसो- Us” दत्यपि ““तस्छेदम्‌” “तद्दति” दत्यधिकारे च बिः पयते ay दरदं शब्देन वोदटुरूपार्थांयरणन्चापकं तदा au भवतौति ॥ क) भाय्ये सुपाश्वालकं इत्यादि । (भा) ˆ जनपद” द्रत्यधिकारे ““श्रद्धादपि बह” इति वुञ्‌ न्न ~~~" en TE i ee VSPwLIUT Vs |HRe RAGING AMPS! ख| पाद।द८्‌१२९॥ द्य ।पा४। Bers BANS Asi Ey UBsSiUaw lacey CANSIM sG Bey S9@T@siyrs 1 TrRre I घ्चखश्।पार२। Tray < च 8्। पार । १२५) ८१९४ महाभाव्यप्रदोपोद्द्योवः। (येन विधिखदन्तस्य । ti १। ७२ । ) (अ, UT ti ane) तदिधौ चायं तदन्तविधिः । ““quatgienuze” “दि श्रो- मद्राणम्‌” इत्युन्तरपदटद्धिः ॥ ृद्धिमानिति । ञे) टृद्धिनिमित्तमित्ययेः ॥ अवयवानामिति। कै) qaqa दति शषः। ““पपूर्वापराधरे"त्येकदे शिषमाषः। | “+खन्धिवेलाद्यतु” इत्यण्‌ । ““\श्रवयवादृतोः” द्युत्तरपदटद्धिः ॥ ननु श्ररच्छन्दं एव कालवाचौ नतु wate इति कथं ठञ्‌ इत्यत We तच डौति। क) sq एव “"सन्धिवेलादि“सख्ुचे नचचाणां कालेन विशेषणं संगच्छते ॥ भाव्ये . '"ठञ्‌विधो संख्याया इति । (भ) “तदस्य परिमाणम्‌” “wera: dar’ दति aa इति भावः ॥ चे षष्ठौ परिमाणमस्येति । क) संघादिरस्य faster ॥ भमो जामाता माम न ९ AOA SIFT RRM OWUTII ATVs RGM I SMS imsaed j ५ BOMAS TWA € अ 8 ।पारे। ged ii © ठज्विधौ संख्यायाः । वा । seta Seat: प्रयोजनम्‌ । मा । च्च प्रार।ख्‌\५७। ETUC we मशाभाष्यप्ेदी पोद्योतः। ८९५ ( @ tlt wi सा. €) ( येन विधिस्तदन्तस्य । ९। १। %२। ) प्रतिषेधादिति । क) “Cargiciqerg” इत्यनेन तस्य प्रत्ययप्रतिषेधवान्तच ९तदन्तविधिरमविग्यतयव । तेन॒ “Conga.” इति ठजञ्‌विधायके “Grr dar दति ai तदन्तविधिसत््वेन “प्राग्वतेः” दत्यधिकारप्राप्षष्ठञ्‌ WITT: ॥ पुनः प्रत्ययाथसमथेति । क) अ्येति vee) तदि तिसमयेविभक्रिः। श्रसुवन्मानसख्य सक्सम्बद्धतया पुनर्पादानेन तद्विलचणएतल्स्चनादनेन विडितस्य लुगभाव TAA ॥ छते वेति । के) श्रतुवत्ते मानसोऽस्येति सदितपरिमाणएमित्यनेन विहितस लुकि पुनस्तदस्य परिमाणमिति वचनसामर्थ्यात्‌ सखायं तव्नातौ यप्रत्यये aq विधानसामर्थ्थार्‌ दिगुनिमित्तलाभावादा wera इत्ययः | ae टन्तिकारमतेनोक्तम्‌ । agag “acefa’ युमरूपादान- | maura तत्तेऽपि erst वा दरे wel जौवितपरि- माणमस्येत्यर्थऽनेन ठञि aaa “कालाद्‌” दृत्यधिकारस्येन “aauie” दति au टा दिषाहिकः शाधितो ara eee ae rR ENN ON म न ण rer ence ०0 ०. CSAAIUTLIME? २ तदन्तविधिभेवत्येव । क । ख । म। इ ॥ SMe Are i eT wa. स्‌ ५८॥ BAW प्रार्‌ ५७॥ € BULA Lace yt “ed मश भाव्यप्रदौपोद्द्यौतः। ( येन विधिस्तदन्तस्य । १। १। ७२ 1) (ख. U1 Ut tl at. €) कालयदणेन यथाकथं चित्कालवाचिनो गणमिति da afs- विरूष्येत । तद्रौत्याऽनेनापि ठञि लृगभावात्‌ ) तस्मार्‌ दे षष्ठौ परिमाणमस्य संघस्य स परिमाणमस्येति भाग्योद्‌ादरणणर्थः | तच दिग्‌ निमिन्तवाभावाश्न लक्‌ । संघे दिषश्चानतिरेकस्यापि सत्वात्‌ तस्यापि संख्या शन्दत्वमित्यपरे ॥ भाष्ये ‘Gestalt क) तदन्तविधेरपवादोऽयम्‌ । श्रत एव “तस्य च” इति पुनर- भिहितं तदन्तविधौ fe वच्‌ पूर्वपि श्यात्‌ ae नेष्टमिति वा्िंकाशयः ॥ पद शब्देनेति | कर) श्रत एव Wa उत्तरपद्‌ाधिकारे प्रयोजनदानम्‌ ॥ तदन्त- विष्यपवादलादस्यापि विशेषण एव yvafafiaruaare उत्तरपदेनेति । क) weed विश्रेव्यमादायेत्यन्ये ॥ समासान्त निषेध इति। (कै) "ऋक्‌ aa” इति प्रापे । अरत एव ““श्टरन्तरुपखगं'” cate ल तच हप इति हइतसमासान्तातुकरणं व्यत्ययेन ष्यं अयमा । श्र चेदमेव भाग्यं मानमित्याह: ॥ ---*--~--------~-~-~-~------~--*-~------ ~~ pent ७०, ९ पदाङ्गाधिकारे तस्य च तदुरस्पदस्य q | र्ष्य५।पा४। द्‌ ऽ४। RAC AIs Weg मष्टा भाव्य प्रदोपोद्योतः। ५८९७ (श्य.१। पा. ti खा. € ) ( येन विधिस्तदन्तस्य । ९। १। ७२ । ) तत्वमपौति । कै) thine “"दौघंविधौ” इति विषयनिर्देनेदं विरध्यते ॥ भाय "पद्युष्मदस्सदस्थ्यादौति (भ समस्त FUR पदम्‌ ॥ अनडुः (भ) दति लरसमस्तमेव । अन्यथा नुमोऽनङ्च्छन्दमाचानयितेना- सामर्थ्याखमासो न स्यात्‌ । पदादयोऽनडदो नुम्‌ च तदन्तविधिं प्रयोजयन्तोत्ययः | समासे एव “पादस्य लोपः दृत्यन्तलोपविधा- ` नात्‌ सामर्थ्यादेव तदन्तविधिभतिव्यतौत्यागशयेन काका प्रच्छति भ्ये "अस्तिचिति ॥ (मा) अ्चाय्येदेश्ीय श्रा रवं Tella । (भा) afaufag वलोय दति भावः ॥ ९ महदपृखदटनप्रणां दीवैविधौ | वा ॥ २ पदय॒द्मदस्मदस्थ्याद्यनड्द्ो जुम्‌ | वा ॥ 2 Aw ata TVs eafe चेदानौं कचित्‌ केवलः परा्छब्दो यदर्यो fafa: era | [| © + ® wae । र्वं तद्यङ्गंधिक्रारे प्रयोजनं नास्तोति wear पदाधिकारस्य प्रयोजनमुक्तम्‌ | 103 “yc ATTAIN SMA: | ( येन विधिस््दन्तस्य । 1 1 92 । ) (ख. ९। पा, tare ) तदन्तविधिरिति । क) तद्‌ पवाद उक्षरपदविधिरिव्यथेः ॥ sulfite परिहरति नैषेति ॥ क) मन्वेवं पाद्‌ शब्देन तदन्तविध्यभावे परमपत्काषिणाविति पूर्वादा- इतासङ्गतिरत श्राह रवं चेति । (कै) ्रयेभेदेन तत्छाध्विति भावः॥ पाद्‌शब्दादाख्यानणिवि णिजिमित्तकटिलोपस्य स्था निवक्वात्पदारेश्ाऽ wate पदेरिति। क) “at quq” इति निषेधान्न रिलो पस्य स्था निवत्चभित्यरधः | रत॒ एव "पादस्य पाददस्यादिग्य इति araf तया सति awa प्रतिपदोक्रलात्‌ पद्भावः स्याश्नाश्येतितात्प्यम्‌ ॥ इद । (के) ‘“gqafa इति wats aa ॥ इत्यत श्वेति । (के) “पदयु्मदि”ति वा्निकस्थादित्ययेः ॥ ्रादित्यधिकारादिति। क्त) MTS VTA । BART नुम्‌ बाधकः स्यात्‌ । भ्रम्‌ च नुमो arya: स्यादिति ara: ti | ९ gufgafaimateaqarstroway । वा ॥ RPO, Ur. | gee j मद भाध्यैप्रदोपोर्द्योतः। see (MUA घा. € ) ( येग विधिस्तदन्तस्य । ९। ९। ७२ 1) अन्यथाऽमाभेारेवेति । कै) “aa: areqatfefaara: ॥ अन्यच चेति । (भा) . भाव्याद्‌ङ्गाधिकारादन्यच प्रत्ययविधानेऽपि वणेयदणे तदन्त- विधिरिति मला नोदयति ॥ यद्येवमिति । कै) “waa? दत्यनेन yaw “gat इल्‌” इत्यादौ निषेधा- भावान्तदन्तविधिरनुन्नायते । एवश्च प्रत्ययविधौ adaqea स प्रतिषेध एव श्यादतस्तच वणंग्रदणएमिति परिहरति उच्यत इति ॥ (कै) fag तदन्तविधाविति । ® उक्वचनेन वाचनिक दत्ययंः। यत्त॒ प्रत्ययाचिप्तप्रशति- प्रत्ययावयवकसमुदायस्य विश्षणाद्‌तत्सच्सिद्ध wa सष दति तन्न । agra नियताचेपे आकिक्तस्य वा शाब्देऽन्वये माना- भावात्‌ । किञ्च ^त्वनो रच इत्यादौ “समासप्रत्ययविधौ” दत्यनेन श्र्यापि निधेधापन्तिः। मम तु सौचद्यैव स निपेध eta न दोषः ॥ पञ्चम्यन्तात्‌ परः nwt यच कार्य्यान्तर विधा- नायात तद्धिन्नखले मरत्यय्दणं तदन्तविधेः ` प्रयोजनम्‌ दति वा्निका्थंस्तद्‌ा इ यचेत्थादि ॥ क) र च्र्। पार दख्‌€ RABiwariaey ८८२० - मष भाव्यप्रदोपोद्द्योवः। ( येग विधिस्तदन्तस्य । ९। ei ७२ । ) (अ. UU ti ane) परिणह्यते । (कै) अनुद्यत ॥ नत्वं स्यादिति । कै) दुषन्तत्यादौ धातोस्तकारस्य तत्पूवैदस्य च तत्स्य दित्यः ॥ न च संन्नाविधाविति। (कै) संशया विधा वित्ययः इत्यभिमानः ॥ यच होति । कै) सन्ञाया विधो स निषेधो न तु संज्ञया विधौ ॥ तदति । क्त) प्रदेशेषु तदन्तग्रहणं यदि तर्दोत्यर्थः ti पुनस्तदन्तेति । क) घादिभिरूत्तरपदस्य विगशेषणादिति भावः ॥ तस्मादिति । क) "“ष्ड॑न्ञा विधौ प्रत्यययदणे" दति ““प्रत्ययय्णो वचापश्चम्या” दूति वचनाग्वामिति भावः ॥ नायमथं इति । (कै) प्रत्यासत्या चास्यायेस्य प्रसक्तिः ॥ पश्चम्यन्तादिति | कै) पश्चम्यन्तनिदिष्टप्रत्यया दित्यर्थः “समासप्रत्ययविधौ” दति तु सौचस्य निषेध दरति न tase गतार्थतेतिभावः ॥ ९ परि्भिषेश्दु्े ex ॥ २ प्र्ययय्रहगे चापश्म्याः ॥ महाभाव्यप्रदौपोर्‌योतः। SRt (चख. ९। प्रा, Uae) ( येन विधिस्नदन्तस्य iw! १। ७२ । ) तत्प्रत्ययादेव । के) विकारावयवविहितप्रत्ययादेव । एवं चोषटुविकारादौष्कादनि वज एव दद्धिखरी स्यातामित्यथैः ॥ भाग्य 'यजिजोः फगिति । (मा) यद्यपि “erg प्रातिपदिकाद्‌” दत्यधिकारार्‌ “anger” दरति निषेधस्तच् प्राप्नोति तथापि न तद्‌ व्यधिकरणं विशेषणं किन्त “व्यजिजोः' द्रति पञ्चम्यर्थं षष्ठोसत्वात्‌ तस्य समानाधि- करणं विशेव्यभिति “sage” इत्यस्याऽविषयोऽयमितिभावः ॥ तस्मादिति । कत) ““प्रत्यययदणे यस्मात्‌ स विदित दति नियमोऽचापि तदन्तविघधावपेच््य एव । wafag एव च तदन्तविधिस्तचानुद्यते उक्तनियमबोधनाय | श्रन्यथा Wanner फकि पारम- गार्ग्यायण इति स्यादि तिन्याय्यत्पादना्थमित्यर्थः ॥ नन्वेतद्रत्या परमञ्चासौ गार्ग्यायण दति भाग्योदाहरणथः। aeigise परमगाग्येश्रब्दस्य प्रृतिलसंभावनापौति कथमेतन्यायप्रद ्नमनेन भावेणेति Pal परमगागथकदेश्र गाग्येगशन्दादेव मत्ययः परम- TMH मित्ययंऽपि उक्रन्यायादित्यदोषात्‌ । विगरिरेनेकार्थो- भावेऽवयवेनापि तस्य aaawa निष्छव्येकार्थोभाव एव दन्तौ ९ यलिजोः पग्‌ भवति । २अ४। पार९।द्‌९। ३ष्अ४।पा२। Aree £ परिभाषेदुरे २४॥ SRR मदामाष्यप्रदोपोधुद्योवः। ( येन विधिशदन्तस्य । 81 १। ७२ 1) (च्.९।पा.९।घ्ा. €) निमित्तमित्य्न म मानम्‌ । अरत एव ““^श्रनुपसनेनाद्‌” इति Si Hunted कारौग्ब्दाद्णुत्पत्तिः afer भाव्ये | Wa केयटस्याप्यबेव तात्पय्यैम्‌ । “ware” दरत्यस्यापि “aarfatea” इत्यादिन्यायेन समस्तेकरे श्रात्‌ प्रत्यय दत्येतद्या- येव्यर्थः । नचैवं “सुपि च” “भयोः सुपि" इत्यादौ ` सुबन्ते इत्धर्थापत्तिः। भ fe तन्न पञ्चम्यन्तात्परत्वेन प्रत्ययो विशरेव्यत दति वाच्यम्‌ । “तस्मिन्निति परिभाषया सुपि परे इत्यर्थे मियमेन कस्मादित्यवधिषा काङ्घुलेनो पस्थिताङ्गादे रेवावधितेनान्वयेन पश्चम्यन्तस्य fatquay निषेधप्रटत्तरित्याङः ॥ aq “aa ९ HZ ar! Atel अत्र माष्यम्‌ -- ददं afe प्रयोजनम्‌ प्रधानेन तदन्तविधियंथा स्यात्‌ । कुम्भकारी नगरकारी | चच fe प्र्यययङणे यस्मात्‌ स तदादेगरंगं भवतोत्यवयवादुत्त्तिः प्राप्नोति | छदुयषटणे गतिकारकयूवस्यापि aya भवतीति संघातादुत्पत्ति- म॑विष्यति | छदुग्र्ण Kaas गचेतत्‌रद्यणम्‌ | छदछदुयण- मेतत्‌ छदप्ययमण तद्धितोपि wd तौ कारान्तेग समासो भवि- व्यति । wd लभ्येत छतं aay न शभ्यम्‌ । किं कारणम्‌ । च्छच fe गतिकारकमोपपदानां afg: ae समासो भवतौति समास wa तावद्भवति समासे च क्रतेऽवयवादुत्पत्निः प्राप्नोति | अवयवादुत्यत्तौ wai को दोषः। कौम्भकारेयो न सिध्यति | अवयवस्य खडिखसौ स्याताम्‌ | तस्मादलुपसजेनाधिकारः ॥ ९ यैव Hae ॥ RPOMUTRI Geer SHC MTA Ades ५ व्र पार | ख्‌ दद्‌ । महाभाव्यप्रदोपोद्दयीतः। ८२ (्ध.। पा. १। घ. €) ( येन विधिस्तदन्तस्य । ti) १। ७२ । ) नाप्रा्भि” न्यायनायं निषेधो वाचनिकतद कविधेरेवेति “aed” carat उन्तरपदस्य विभेव्यतया प्राप्नतदन्तविधिः स्यादेमेत्यत आ उत्तरपदेति । के) अन्यथा “zum इलेखयद्‌ण' दत्यचाण ग्रहेनेव fag Benet व्यथं स्यात्‌ । लेख इत्यणन्तमेव ay उद्यते चञन्तश्य त्नभिधानात्तज्रायरह्फमेवेति भावः । श्रयमपि निषेधो विशेषण- विगरव्यभाव्यत्या सद्धचवक wate aata ॥ कके) प्राधान्येनेति । (कै) गरब्दशूपापेच्चयेत्ययेः ॥ धातोरिति । ज्ञ) ददं ““श्स्यतासि' विश्रेषणमिति चिन्यमिदम्‌ । “सुपि a” carat श्रखदृक्तरौत्येवाजापि समाधानं बोध्यम्‌ ॥ ननलाऽनथै- केनेत्ययुक्रमथेवत्परिभाषया विरोधादत श्राह श्रथेवदिति ॥ क) स्ितमिति । &) ‘Ageay”? taafa शषः ॥ छतो हेतोरित्यत sre CH | पार) savy रख asi ५० RHI arr | SF Rea I 9 सऽ पार।१०२॥ ५ खर पा२१। द्‌ ९६र८। ८२४ ACTA eT । ( येन विधिस्तदन्तस्य । १। et ७२ 1) (SU पा. १। ane ) वशेरूपतया तस्येति । कै) “वणेरूपतया यस्ये"ति पाटे नार्थवत्तारूपमित्यतः प्राक्‌ तस हो तिशेषो बोध्यः ॥ अर्थवत्तेति | (क) amarante रूपमित्ययंः । “awagerauew प्राप्तम्‌” दति पाठे ऽनथेकेत्यादिः । तदपि प्राप्रमिति we: . गुणत्वादिति । क्त) तदन्तविधिनियमग्रेषलादित्ययेः। वणसमुदायेन चेन्तदन्त- विधिस्त्ेथंवतेवेति फलितम्‌ we तु श्रङ्गाधिकारे तदन्त- विधेरतिप्रसङ्गस्य निवारणयेदम्‌ | प्वशेग्रहणं च (वा) दत्यन्वाख्यानवात्तिके क्ञापकसिद्धजातियदणे न मानम्‌ । एवम्‌ - ‘naa’? इत्यचापि ^“र्एकत्वसंख्यागुणएलाद्‌" दत्यपि चिन्त्यम्‌ | जातिपरत्वे तद्रतस्ख्याया एव तदुत्तरविभक्रिवाच्यलेन तदि- वचयाऽपि दोषानुद्धारा दित्याः ॥ | etaieaatta । क्त) “grea” दूति नियमेनानिवत्तितलादिति भावः। श्रवत्‌ परिभाषासिद्धार्थानुवादोऽयम्‌ ॥ PC er a 1 ~~ --- -- -~ ~~~ -- - - ---~ ~~ “~~~ ~~~ er भक ००० , ९ वशैग्रहशं च ars | वा ॥ ऋअलेवाऽन्केन नान्धेनान केनेति वक्तव्यम्‌ | ~ a e ~ =a इ च्जेवेति चेकत्वसंख्या गुत्वा दिवच्छते | कर ॥ 8 च्छक asl Arr मष्हामाष्यधदोपोदुद्योवः | < (च्छ wut are ) ( येन विधिस्तदन्तस्य । ९। १। ७२ 1) संपय्युपेभ्य इति । (कष) त्तिपाठमनु्त्येदम्‌ ॥ तस्योच्छब्द्‌ नेति । क) "वा पदान्तस्य (षा) दत्यतः पदग्ररणमनुवन्ये तस्योदा विग्रेषण्णददन्तश्य पदस्य इत्यं उचितः ॥ नन्वव्यभिचारात्तवशंणेदोऽपि विश्रषणं aiaa श्रा वा निदृत्तत्वादिति । क) पद्‌ यदण्मपि फलाभावान्निटत्तं विशेषणं चेत्यपि बोध्यम्‌ ॥ पदप्रकरणात्‌ । कै) ‘aS: पदान्तादति (षा) CA नन्वच करोतिनं श्षण्चौऽत BTS भ्रूषरोति । ॐ) पायसं गऋषयतोत्यर्थसम्भवादिति भावः॥ ष्केवलपदाधिकारोऽपौति । कै) श्रन्यथाऽसन्देहायो त्तर पदेल्येव वदेदिति भावः ॥ Aral नापौति। (भा) , समासचरमावयवे तस्य egarfefa भावः ॥ aad तद॒न्त- विध्यभावे चरण वित्याद्यसिद्धिस्तदन्तविधौ तु सौदानावित्यच दोषोऽत श्रा VC Ho asi Gye il RHCIUTUL Tee ३ प्रदाङ्गाधिकारे casa च केवलपदाधिकारोऽपि qeiaa | 104 cad महाभावष्यप्रदोपो दुद्योतः। ( येन विधि न्तस्य | १। १। ७२ । ) (चख, र। पा. ti खा. € ) अरलेवेति ॥ (के) ननु वात्तिकोक्रोऽपि फलतस्तदन्तविधिरेवेत्यत wre प्राथम्येति । क) सौ चतदन्तविधिरेव ज्यायान्‌ न तु वान्तिकोक्रोत्तरपदस्य दरत्यंश्र दूति नियम श्रावश्यक दति भावः॥ परमादिरिति। क) परमादिः समास vet west न भवतोति विधेयं aha ॥ भाय्ये अन्‌ इति । (भा) ““श्रक्लो पोऽनः” “रद न्‌दनपुषे"ति “sau? “aq” द्रत्यारिषु वत्तेमानानौत्यथः ॥ अथवानेवासिति । क) ददं चिन्यम्‌ । at qaR तददिशिष्टयेवाथेवन्ताया न्याय्य त्वादन्यत्र भाव्ये स्यष्टमुक्रलाच ॥ | न्यायेनेति । (कै) श्रत एव “cat aug” त्यादौ न दोषः। | यस्मिन्‌ विधिः (बा) दति वाचनिकमेव “यस्मिन” दति सप्तम्यन्तोपलचणं सप्तम्यन्तं यच विशेषणं asfa यावत्‌ ॥ णि Se कना ites ~ ee > न --------~ ---- ~~ et I ~ -*+-~~~- ty teen ९ (ate 1 दख १२४६॥ RAC Us | ery RAC Us are yg 8 अ २-8 | पा २-२१ | Tere । ४५अद्‌। पार I Root q यस्मिज्विधि्लदादावल्‌ ग्रहयो ।वा॥ महामाव्यप्रदौपोरुद्योतः। TRO (ख. १९। पा. १। खा. < ) ( ठडिवेस्याचामादिस्तद्‌ढद्म्‌ । १। 21 98 । ) ृहियंस्याचामादिस्तद्‌वृद्म्‌। ।९।७३॥ [ष ननु टद्धि्हणाभावे wa ठद्धमंन्नायां विग्रेषणणन्तराणां वेय मेव स्वादिति तन््ाचाचेपोऽनुपपन्न दति शङ्कते असतौति । त) संकोच प्रमाणाभावादच्‌ शब्देन सप्रष्वचु ग्दोतेषु तदादिः समौपो waa भवतोति परिदरति यस्येति ॥ क) ननु “saa” इतिः निर्द्धारणे षष्ठौ fagica च qe- जातो यस्येति यस्यादिरचां मध्ये afefefa विज्ञायमाने दत्तादौ नाति प्रसक्रिरत श्राह असतौति ॥ कै) समौपाथे इति । क) पूवंसमोपाथं इत्ययः । एवं च तन्निरूपितसम्बन्धे षष्ठो fagicu दति भावः। यस्याचामादिरदैलित्यथः स्मादिति तात्पथ्येम्‌ ॥ नामधेयस्य त्विति । कतै) वा नामघेयस्यः दति वचनादिति भावः॥ भाय ~ ~~~ + — -~------------*------- ~ ---- ~ १ यत निद्धीरणम्‌ (२।२। ४२) aaa षो । Sac Heras tateata: | ( दि यस्याचामादि स्तद्‌ द्म्‌ । १। १। ७३ ।) (अ. । पा. १। चा. € } अवाऽपौति । (भा) श्रणप्रङृतावपोत्यथः ॥ नन्वेवं WAS: सर्वस्य wea ‘ प्रेऽरृडूम्‌” दति aa करव्यादिप्रतिषेधोऽनयंकोऽत श्राह प्रस्य इति ॥ (कै) तदित्यस्यानुपादान इति । कै) तदिव्यस्याप्यनुपादाने दत्यथेः ॥ द्ञेरेवेति | कै) तथाच प्रदेशेषु त्यदादि विषये सुख्यो इद्ध शब्दोऽन्यच agafea लाचणिक इति वेरुष्य प्रसङ्ग दूति भावः॥ aq ^र्मालादौनाम्‌” दति लिक्गाद्‌ादिखहचरितो यख्य छद्धिस्तस्यापि dar स्यादत श्राह मालादौति॥ क) भाग्ये अ्रथादीति | (भा) “अचाम्‌ दति षष्टुपादानसामथ्यादादिशब्दोऽध्याररिष्यत tfa प्रस्नः । यस्यावयविनोऽवयवानामषां मध्ये टद्धिर्यवयव दत्य- wet विनेवायसम्भवेऽध्याहारे मानाभाव. cea: ॥ तच प्रसङ्गा दादियहएसत्वा सत्नयोराद्न्तवत्सुचस्यैकयदणप्रयोजनं saa सति चेति । के) अरसत्येकगण पूरवंषहितेऽपि भाग्रब्दाकारे आदिवक््रात्‌ सभासन्नयनस्यापि gga स्यादिति भावः॥ ee a - ---~ ~ ------ -- ~~ --~-> ---~~- -- ~ -- = ~~ ---= ~ -----~----=- ee SRM ९ प्रस्थेऽङ्द्धमकर्क्घादौनाम्‌ (६ । २।८७ } ॥ RTI MRI Asi महा भव्यैपदोपोदुद्योतः | ८२९ (अ. ९। पा.९। चा. <) (ङडियस्याचामादिसतद्‌खृडम्‌ | १। ९। इ । ) अच इति । (क) , “Ue” caw. तच fe घातोरित्यधिकार दति aa: | aan: खरे fare: ॥ नन्वेवं चस्य टद्धिरवयव caa सिद्धेऽ- चामितिव्यथमत आरद अचामिति । क) तथाच राट्‌ग्ब्दादेटद्धलं नेति भावः। at arfeaet aq ठद्धेरा दित्वमेवाजपेच्चया नत्नादिलं तस्येव तेम यदणाश्न सभासन- यने दोषः । श्रचामिति बहलमविवचितं तेन मालौयादिसिद्धिः। नतु यत्न waafear ay एव सन्निविष्टास्तचास्य प्रन्तिर्चिता न तु दलन्तरितेष्वचतु दति मन्यमानः शङ्कते aa 'हृञ्चसन्नायामिति ॥ (भा) नन्वस्लयेव माटकापाठे सन्निवेश्योऽत श्राह सवस्येति । (कै) दद्धलप्रुक्रकाय्येभाज Tae । दद्धलनिवन्धनकाय्यैसख प्राति- ufza स्वादिति भावः॥ अरचामित्यनेन च केवलानामिति । कै) सर्वपदानां सावधारणलेन प्रथमतस्तथेव प्रतोतेरिति भावः | श्रज्‌माचसम्बन्धिनो यस्य समुदायस्याऽऽदिदद्धिरित्यवः स्यादिति ATTA ॥ ननु प्रथमान्ताचूपदाभावाद जेवा दि रित्ययुक्रमत श्रा ९ ङद्धसंक्षायामजसंभिवेशादनादित्वम्‌ | वा। “go मष्ामा्यप्रदौपोद्द्योतः | ( डियस्याचामादिस्तद्रद्धम्‌ । ९।९। द । ) (ख. tlat ९। च्या. €) अजिति। के) निद्धारणष्याश्रयणाजिद्धारणएस्य समानजानो यविषयत्वाच्च त- लाभ दूति भावः। श्रजद्यललसमुदायेऽप्यजपेच्च एवादियेहोय्यते दति AAI: ॥ षटड्िविशेषणार्थेति | क) तस्याः प्रधानलादचाभिति तस्या एव विशेषणं स्यादित्यथेः | निद्धाय्यैमाणएनिद्धारणणवध्योः सजातौयलाच्च दद्धेर चत्वलाभः | तच द्धेरच्लाव्यभिचाराट्‌ विगरेषणसामथ्यन श्राचरसमान्रायिकाजुप- wquafgufcae दूति भावः।॥ प्राकारस्य निदृत्तिप्रसङ्ग इति ! (क) वद्धसंन्ना निमित्ततनिदरत्तिराकारस्य स्यादित्यथंः ॥ तन्नासाधा- रण प्रत्युदादर एमा ततश्चेति ॥ क) भाययोक्रस्य साघारणवं WARY समुदायेति । क) यसयेत्याद्यपेचया षष्ठोतिभावः। एवं ययेति श्राद्ुपजनित- व्यतिरेके षष्ठोमङ्गो शत्याऽचामिति निर्धारणएषष्ठयां दोषोऽभिदितः॥ अरनुपजनितव्यतिरेके यस्येति ष्यामपि तं an भाषे एकान्तादि- लमुक्रं तद्याच ae re ee ९ afefataaral fagtea wet स्यात्‌ | २ ततश्वाश्नलायन इत्यत्र न स्यात्‌ I म्ाभाव्यप्रदोपोद्‌द्ोतः। TRL (चख. ९। पा. ९। चा. ९) ( ठदडियंस्याचामादिश्तर्‌द्धम्‌ | ९। १। ७६ । ) 'रुकान्ता इति । ष) ae प्रातिपदिकस््ेतिसम्बन्धः। एवं च यस्मातिपदिकावयव- श्ताऽचामादिष्टेद्धिसतत्मातिपदिकं agfafa gare: नन्वादि- अन्दोपादानादेव सर्वेषामचामिति Vyas AE 'आदि्रहणमिति ॥ क). उभयरूपत्वेऽपौति । क) श्रजुद्यल्रूपतवेऽपौत्यथः । यस्येति नाचां विशेषणं तेषामन्य- विश्रेषणएलाद्‌ नाष्यादे वयेवडितलात्‌ किन्तु टद्धः। श्रचामिति वादे- विभेषणं सन्निधानाद्‌ न दद्धव्यैवडितत्वात्‌ । एवं च यस्य afex | चामादिरित्युक्र लमस्याऽजपेच्ादिलस्योपपत्तये मथ्येवन्तैमानापि wawfas विवच्छते दरति भावः ॥ सकलाजिति । कै) संकोचे मानाभावः ॥ सतोऽपौति । क्ते) रादौ म्ये बेतिर्षः ॥ अचामितौति। र) केवलात्‌ सन्निबेशासम्भवादिति भावः॥ १ Talat waza अचः प्रातिपदिकस्य तेषामचाम्‌ सादिदधि्यस्य तदद्धमित्ययः। 2 : €, २ ादि्रणं त्वन्यनिरश्यथ स्यात्‌ | «२२ AWAITS TEMA? | ( डडियंस्याचामादिस्तद्ट दम्‌ । १।९। ऽइ । ) (अ. १। पा. tl शा, € ) 'स्वरविधाविति । (कै) खरे विधेये इत्यर्थः ॥ अयोग्यत्वादिति । (कै) सखराणामजधमेलवा दिति भावः । श्रत एव “च्यतोऽनावः cepa द्रति प्रतिषेधः सार्कः ॥ ‘aq ग्रहणादिति । क) दलस्तर प्रा ्िविषयकमेवाऽनाव इतिः ज्ञापकमितिभावः। श्न्यथा नुटोऽविद्यमानलवा दच्ण्वा नित्यादौ “were” इत्येव मतुप उदात्तलं सिद्धमिति तर्द यश्य स्यादिति तन्तात्पय्यैम्‌ ॥ 'पोरषेयमिति। कक) श्राधुनिकमित्यथेः ॥ गद्यते इति । के) अच वाल्तिकेत्यादिः। sa एव ४ एङः प्राचां देशे" दति चरितायं रूढृमाचस्य नामत्वेन EW तदेयथ्ये स्पष्टमेव । aa दति “Srerfe” arery are दति लसाधु। अरत एव wa देवदन्तश्रब्द उदात इति भावः॥ wa == eee RS ~---~__-~ ~ 9 १ यथाखरनिधौ अयोग्यत्वाद्यञ्चनमवि द्यमानवदेवमिद्ाप्यचामिति वच- नादित्यथेः ॥ र्द ।पा९।ख८२९३॥ इ ङखनुङ्भ्यां मतुप्‌ । ९।९।१७६॥ € वा नामधेयस्य (वा) इति वार्सिके पौरुषेयं नाम Waa | ५ अर. । पार Bows ६ अ । पार्‌ | Arar महामाष्यप्रदोपोदुद्योतः | ; SRR (अ. १। पा. १। चखा. € ) ( ठ्ियेस्याचामादिसतद्‌ङृढम्‌ । ti ti 98 1) "गोचान्तादेति । (भा) , गोजप्रत्ययान्तो त्तर पदा दित्यथेः । चाराचणो गोचान्तो यथा- ऽसमासे BATS लभते तथा समासे दद्धलाभावेऽपौत्यंः | वेत्यनेन BAN वा AMA ददमुपसंस्यानं Fem भवति ॥ युवेतौजिति । &) wid च गोग््देनापत्यमाचम्‌ । श्रपत्याधिकारारन्यलादिति भावः ॥ नलु “श्रोदनपाणिनोया” इत्यन्न aga कोऽसमस्तवद तिरे द्जन्ततवाद्‌ “sary” इत्यणिति भेदः स्यादत श्राह तेनेश्चेति । क) येन यनि विहितौ न गोत्रे तेनेत्यथेः। “sy” इत्यव गोच दूति awe पारिभाषिकं च तच गोत्र zea इति wea: | aq तेन॒ wife तन्न प्रत्ययलच्णस्य दुवांरतात्‌ ॥ भाय्े रजिङ्काकालत्यादिवजेनं ड संज्ञापचेऽपि द्रष्टम्‌ ॥ "अणिति र) स॒ च केवलेभ्यः कण्ादिभ्य्डस्यापवादः। टद्धसंज्नापचे तु समुदायस्य कण्वादिषु पाठाभावात्‌ प्रत्ययविधौ तदन्तविधिप्रति- षेधाच्च न तस्मा्चिरिति भावः॥ -~ त ~ ~ ~ ~~ ~~ ~~~ ~~ ~-~ ------- ~ ---- ~ ---- eee ee ee ~~~ =" ei स १ गो चान्तादाऽसमस्तवत्‌ । वा ॥ २ AILAT RI TRV I ३ भिश्चाकाग्यद्रितकात्यवजम्‌ | वा॥ 8 कगवादिभ्यो गोचे। al SIAL Ul 105 ८६४ महाभाष्यप्रदोप्नेग्द्योवः | ( न्दादौनि च ui १। ७४ । ) (Ui पा. tl शा. € ) त्यदादौनि च ।१।१।७४॥ ---- F842 we. ae ‘aqaria इति । (भा) weary परतो गच्छति नवेति विचारः ॥ ननृपखजेनानां गणवददिभावेन कथयन्तदादिलमत श्राह | आदौति। कै) सामर्थ्याद्‌ श्तपूवेगतिराश्रयिव्यत दूति भावः ॥ अचामित्यस्य त्विति । कै) ----- आर्ट नाम वादका aster तिपञ्िता। इन्त wa विजनोह्ि ea भूयो त्रवौमि a1 यदन्धो ऽप्यक्तवान्‌ मद्यं area: कुर संसदि | युगन्धरे पयः Tet पोष्य चाप्यच्यतस्यले ॥ तदद्धूतिलये खात्वा कथं खगे गमिष्यति | पश्चनदयो वद्न्त्येता यच्च fare waar ॥ sgt नाम वाहौका न तेव्वा्या ae वेत्‌ । वदिश्च नाम etna विपाशायां पिशाचकौ ॥ तयोरपत्यं वादौका नैषा रष्टिः प्रजापतेः | = = If कारस्करान्‌ माहिषकान्‌ कालिङ्गान्‌ केरलांस्तथा | [ — —— — — [गी [ qaqa date quae विवनयेत्‌ । मद्धाभारत — RATT - ४४ HPyra: | SAT कुरुपाश्चालदेश्या अनेमिषाच्ेदयो ये fafarer | चमे पएराणमुपनोवन्ति सन्तो nage पाञ्चनदांख frenzy । पूज्यमाने पुराधमे सवेदेषु शश्वते | wa पाञ्चनदं cer धिगित्याइ पितामहः » 106 ८४२ महा भाष्यप्रदोपोद्द्योतः। (ख्ख प्राचां देशे । १। १। out) (अअ. ९। पा. tate) अपच्येत्यादि । कक) “खदोचां age” इति “faa ag” इति चेति स्व्ट- सिद्धिः ॥ दूति कालोपनामकशिवभटरसुतसतीगभजनागोजि- भटूविरचिते महाभाष्यप्रदौपोद्योते प्रथमा- ध्यायस्य प्रथमे पाटे नवममाहिकम्‌ पादश्चायं समाप्तः ॥ इति शिवम्‌ ॥ "लय । ९ अ ४।पा। १९यअ४०।पार९।द्‌१२५७॥ र२अ।पार्‌।दख्‌१४४॥ ae पाश्चालाः कौरवेयास्तु way aa Aa Weare TAA | पायया दासा Tae दार्तिगाव्या- aa वाहौकाः ager वै gers छतन्नता पर्वित्तापष्टारो मद्यपानं गुरुदारावमरः। वाक्पारुष्यं गोवधो ufsaal afeae परवस्त्रोपभोगः ॥ येषां धमेस्तान्‌ परति नास्यघरमा wrt पञ्चनदान्‌ धिगस्तु । AN खापा्चालेभ्यः कुरवो नेमिषाख Aw © मव्छाखंतेऽप्यथच जानन्ति धमम्‌ ॥ मद्कएभारत — RAAT — ५ अध्यायः | Vary: | १०१ १०््‌ | 4 © इड र os १९१७ are १२० १९६ १९४० १९४० १५ १५७ १७१ १९९१ RRR २२४ २९५ We ५७ you पङ्कयङ्गः । १९ च्षनु वच्यस्यादिति भव्यकाराश्िति भाष्ये quzfsura- उगणादिनाम- दू्णो- fanaa दुह्य मानस farm श्मुसाघधवः धारू्पायि खुतत्स॒चो- नखविदलादि- ग्ित्ककरणारेवान् श्रणडम्‌ it तदहरेव | मास्तु | SUITE | पूतो । afsfafa | नेन्द्रस्येति (पा) | अथः WT | अनुवच्येस्यादिति | भाष्यकार स्तिति | ग्णरदिग्रह स्यो | उशणादोनाम- | saat: | विधायकत्वे | दुद्यमानासु | सिंह शब्दस्य | स॒साधवः। धातुकरू्पाशि | waar. | नखविदलनादि- | ्ित्करणादेवाच |. Vag: | Yor ued or द्‌ oS श्य ERR ६२९ ६८६ ६९५ ogy URE: । श्यडम्‌ | प॑चमौ- तद्वारके पतिपद्यते प्रख्रेष- fawa- sfa पदान्तरस्यस्येव पंचमौ कैयात्या पदि सिच Wea } पञ्चमो- | तारके | परतिपद्यते | पद्धेष- | तिख- | ऽपि। पदान्तरस्यैव | पञ्चमी | वैजाता | सादिः सिच। WHAT ॥ नन ae ale 4 ~ az waa RMA TULA (क) ९८१, १९. चपवादेति (कै) ९०५,९. BOE, ९०. व्यपगरन्दन्नानम (क्र)... ४४, RR. षधपश्यन्दन्नाननानकरोयकल्वादिति (कै) ve, rg. अपाणिनोयनिति (भा) ५९, ९४. धपाणिनोयन्विति (भा) ९२९, ५. व्पाद्ानस्थानप्राक्ना (कै) VER, ए. पिच देति (भा) ५४९, UB, पि चेत्यादिना (भा) ROG, १. wfuftafa (क्ते) ,.. ५१०, ९. अपि प्रथोक्गरात्मानम्‌ (दरिः) २२, २९. चपि शब्दादिति (कै) VEY, ९. waa tft (क) ०, ५५५, ४. पूवे वेति (के) ,.. ८९०, ९. खपुवे qutafa (कै) CTR, ९०. wiwfa (के) ९१४, १. ष्ट ) अपेराया रति (कै) ७५१९, ५. अपो योनियक्तुषु (व) ९९५, ९. quaqne दूति (कै) PRB, १५. प्रतिपत्तिरिति (कै) २५.९,.१९५. अप्रत्यय (भा) aes ९९६५९, €. अप्रयोग रेति (कै) ure te प्रयोगेति (कै) oe BRB, 9. प्राति पदिकेनेति (कै) १९, १९. अप्राप्ति (कै) ४५४, ८. ४८७, १५७. अप्राप्रे यव।गूभोजन दति (कै) ४८४, ५. प्रापे इरति भारमिति (भा) ५०९, ९. wauttafa (भा) ,.. CRY ९. चअबाधकत्वेति (कै) ,,. Rud, 9. ्बुद्धेति (कै) ७७७, ४. अवव्यपधात्‌ (भा) ,,, een, afawrafa (भा) ,,, ४५९, ९२९. अभिव्या इति (के)... १७, ५. afumaastafa (कै) ७९९, ९४. अभिन्रबुद्धिविषयस्य (कै) र्ट, ९५. च्यभिन्राथं इति (क) ४८९, LE, अभिमतस्यति (के) ,,, ५४७, ९. च्नियक्तौति (कै) ,.. १०, १५७. सअभिसम्नडः (भा) CRE, ३. LR, ५. wuz दति (भा) ,,., ९०२, ४. व्मेदवययवदार दूति (के) ९७, 9. अमेदख्ापौति (के) ७७५, ९. अर्देति (के) ,,, ९५८, ९. ्सेदेन स्तोके दति (कै) १, १४. अग्यकरद्ति (भा) ,,, =, waived न सिष्यतोति (कै) १९९१, ९. wwii दति (के) ९८१, १९. अभ्यासाय दताः (wR) ०८५,१४. ५९१५, RR. €४, ₹. अभ्युपगम्येति (कै) ९८, ९. ९७२, ९०. (भष्ये) अन्यपाय रेति (भा) ४४, ९. ७४, ९४. ४९२९, ९४. २४, ९९. ७४, &, bas az ्भ्यासावयवस्यति (कं) अभ्यासे चवं (पा) ,,, अयं werdifa (क्त) अयं खल्विति (कै) , च्छयन्वन्य tfa (के) eee अयन्विति (कै) ,,, व्यमनथे इति (क्रे) ४९०, ३. अयमिति (भा) ९, १६. २५४ Bae अयादोनासिति (कै) ८९, ९४. [> 4 यक्ता दत्यस्थब Vg कथनमिति (के) ९, र, वअयोगेति (कै) | CBR, र. योग्यत्वादिति (कै) wa दूति (भा) ,,, efisefigifa (भा) अकरिति (कै) we: (के) sus we एति (कै) ,.. अथं खेति (क्ते) ,,, अथेगतमिति (के) ,,. 2 ९४९, ४ ष्ट, ९५. Fer, ३. १९७०, १०. OR, ४. ७१, ९, ९१, १०. ४९९, ९. ९८, ४. waar दूति (भा) अथेदद्रनादित्यस् (भा) aurea येति (के) ७१९, ve. अथयनिभित्क रवेति (भा) ura, ee, अथेद्ारकमिति (कै) (भाष्ये) खथेप्रयुक्त इति (कै) अथेभेद्‌ाभावेऽपि (कै) अथमसरुते (कै) ,,, अथेववेति (के) || अयेवरति (कै) ,., ४४८९, ६४. ९८, १८. ४९९, ५. १०, ९. RRR, ९०. Lou, ©, १९९, ८. (भा) UR, ५. TRB, ४. अथेवदिति (के) ९८, १७. Kee, vv. waa: (भा) अथेवानेवासिति (क्रे) अयसद्लाय ति (a) wetatfa (भा) ,,, शर्थादिति (कै) अथयादित्यादि (भा) अर्थादिति (क्र) watarfafa (भा) अ्थानरेति (के) ,.. अर्याश्रयलादिति (के) खर्थात्रयेणेति (कै) .., अथिंलादिनि (के)... “ay चति (के) ... अर्ये Uefa (कै) .., ९४१ ९०. ०१95. Ve: BR, ४. ९०७, १९. (=O, १२९. २७९, 2. CFU, Ue, ८०९, ४. ८९९, १०. ४९५, ९५४. ९९, 2. RE, RR, WRX, ९७, OBR, €. (भाष्य) अथं एब्द्प्रयोजादिति (भा) ४१, a, ( अये यास्यति (भा) ROU, ४. SS रकार च्योकारोवान भविष्यतौति (भा) ५२९८, ९९. दचतु रेखेति (के) TB, ९०. अदेठतोयेति (के) ... Rog, १५. 'दधशब्दद्यति (के) ,., २८४, १९. थेति (के) ,, ९२४, ५. agate (के) ९०९, UR, षयलमित्यादि (a)... ५२, ४. अस्लावोदित्यचेति (कत) RRR, ४ afardeny दति (कै) ४५४, ०. अलिङ्गा ऽसंद्यलभिनि (के) ४५४९, ५. शअलोजन्त्यति (पा) ... १७९, १९. अलोपोति (कै) ५७९, १९९. शअलेवेति (कै) Tee, ९. wa ( ९४ `) अ देशमाचमिति (के) ४८४, ९. अदगोऽ्ेति (के)... ५९५, ८. टेश cafe (भा) ५९९, ल. wiew wwa इति (के) ९९ ८, १९. च्यारेए्नमिति (कते) ९२५, १९. अाटेजरेर्यरुणमिति (भा) ९९०, ५. अदेजमानस्येति (भा) १९१, ५. ख द्यन्तयो्वेति (भा) ५१९७, १९. साद्यमताविति (के)... ९५५, ३. अखन्तौ चेति (#)... ७९४, १५. अादयुदासायेनिति (के) ९०९, ११. अ द्युद्‌ज्लवंमभूदिति(भा) ७१९७, ९४. धा राधयकल्पमयालिति (क) 2 Zo. ्ाधाराऽऽधेयसम्बन्धेति (के) २५४, ७. ्ानन्तय्येमारोेति (के) ४९८९, दे. bay ~z wiamata (क) ... ९२५, €, WHAT (भा) ,,, ४९०, ९. शानन्य्येमाने दूति (भा) ७४९, ९५. श्याम थेक्यमिति (के) २१४, १४. श्धानथक्यादिति (कं) २९५, ₹. अनयेष्येतु प्रत्येकमिति (कं) ९०, ११. अानुनासिक्षमषामधिको गुण इति (wr)... २०९, ९. arayat चेति (के) ४८७, ११. श्वामृषञ्निकल्यादिति (के) १९, ९०. aati (@) ,., ९७८, ९. अान्तव्यत सौकार इति (भा) (ud te. अान्यभाव्यम्‌ (भा) ... ९९, VO, अवधि Wefa (भा) ₹११, १०. मायेति (कै) ... १४४ , ९९. WIta चति (के) ,.. ४२९९५ 9, wiew दति (भा) ... ११९ Bi १०. ारोपादिति (के)... ४७, १७. श थेशूवन्ययेति (कर) १३५, ११५. चायः (भा) aes ४२९, द. आयेन (कै) = १९५४, ९३. अद्धधभतुकोपटेशदति (की) १५३ , €. अद्धेधातुकनिभिकेये दति (भा) ५९८, ५. अदधातुकनिमित्ते लोप दति (भा) १९०७, Qo. अदेधतुकस्म चेति (कै) ९१९७ „ ११. अदेधातुकसामन्ये दूति (भा) ९१२९ , ७, अस्यादिभेदादिति (कै) ome, ११. wiefwafe (कं) ,.. ४९०, te. ७००, ta Gen: संष्यानात्‌ (भा) ९०, ९. ्ाश्रयादिति (wr)... १९१०. ९. खभ्रित्येति (कं) ,.. १५८३. ४०२, १९. ७9०८, €. ्ात्रोयत दूति (कै)... ग्रोयमाण इति (भा) ५९४, १०. ९४७, ve, खाय्रोयत इत्यथे इति (कै) ५९९, १९. असक्रखरूपः (के)... ११९, ५. पास्ये सूति (क) ९५८,१४.२९०.,१. ( ०१५ ) व्पारङ्कारिकणोन्द्रियामौति (सा-द्) C4, ९४. द्रति (भा) ,,, BR, ५. GIy (भा) ७८९१, १०. दहो पुरषिकेति (भा) ५९.१०. wiwifefafa (भा) ४३, €. द | ca तोति (के) ,., ९९५, १४. te इत्येतदिति (भा) १७७, ९. cH स्थानिलादिति (क) ९१९९ , १३. द्कारादौनामपोति (कै) we, ९, द्क।रेणेति (कै) BRO $. दकारोकारयोरिति (कं) ३९९, ५. इको गुण्टडो (षा) ... १९८, ९. १९८, १९. दको गुणद्डधौति (भा) १९५४, <. दको गुण््द्धो दति (भा) ५४९, ९. दको यणवि (पा) ,,, ९९, ४. दको यणिति (ar)... ४०४, ७. दक प्रकरणादिति (भा) १९८९, ५, . किमत दति (भा) (eo, 0, Bo, ee. किमथे दूति (भा) Ua, €. किमयेनिति (भा) ,,, १४३. ९. किम्ेोयोगविभागः (भा) eee, ९. कित्वमिति (के) a? ee oo किमथे पनरिति (भा) WOR €. (भाष्ये) किमिदमिति (भा) ४ <, ९, किमन्येऽचोति (भा) ,., ४०४, १, किमिति (के) ५०५, ९१. RoR, 8, किमेकस्जिध्धित्यनेनेति (क्रे) ३५४, ९. किमोदु इति (पा) ४४५४, ९. किमुत्तरो यंकिमन्तरोयभिति (भ) ४४९, १०. fa च कारणमिति (भा) १९४९, ९. किंचिदिति (के) ,,, ४४३, १. किंचि्मच्तणम्‌ (कै) ,., ४९५, ९. किं लकार इति (भा) ९४९, २. किं तद्दि पुवेपरविधिरिति (भा) que, १२. कि तर्खोति (भा) ८ २५ ) coe १६४९२, UB, (कै) ९९१४, ९. (भा) १९९, ९, कुलम्‌ (के) कूरस्थमिति (भा RB, UM. ९. =. Re, ४. किं, नियमाय मित्यादि (के) ७४२९, १९७, किंनद्याद्ति (के) .. ८९४, Re, किं पुनरिति (भा) ,,, Let, १७. ९१४५, ५४. किं पुनरिति (ai) ९८०, र. ९११२८, ९९. OTE, BU, १२. किं एनरचन्यय्यमिति(भा) १९४४, १३. करुरस्थष्विति (भा) HA अनयोः साधुत्वम्‌ (भा) १११, २. छतसामथ्ये दति (भा) ४८९, ९. छतात्वेति (क्षे) ३९०, ४. शता न्तेष Be, LR, छवेऽरसोऽसेरिति (के) ४९९, ९७. रतेऽपोति (कै) , ९०९१, be, aa दूति (कै) ९५९, १६८. १८९, ९. छते वेति (के) „ ८९५, ९०, wear (भा) ४९, =, aqeata (के) १९१५, ७, सशदम्नमिति ,,, ०, ७०, ९०. हछदादिव्यपरेश्स्येति (के) ७५४, ९०. fa पुनरनति (भा) ,,, ९७७, ९४. fa ga: कारणम्‌ (WI) ८९०, Ua, fa प्रयोजनमिति (भा) ५४, ९. ४९०, २. किं सुखमिति (कर) ९५४, १९. किं मेजनेति (के) ,.. ४९९, ९. किं यत्‌रुवंषाभिति (के) ४०९, ve, किं यद्येति (फ) ०९९, ९. किं सन्ध्यति ९९, रे. fa खनकारेणति ४५५, ९४. कि amafafe (ai) .. Br, 2, किं संज्ञेयमिति (कै) ... ३०७०. 8, कुणिनेति (क) ८९५, ठ. कुत रतदिति (भा) ९००, RR, कुतः पुनरिति (भा) ... २४८, १९, कुतो ऽज्विति (भा) ,., ५१५७, Qe, कुत्वम्‌ (भा) » ४.४.०७, QO, कुत्वादौनि (के) ७९९, =, कुमारो इति (क) 4 wate: (पा) qe, ₹. कषप उरिति (भ) ७९, १९१. Bam (प) ८३, ९. केचिद! ङरिति (कै) १९, ९०. के चिदिति (के) Us ९०. RBS, ६९. केनासाविति (भा) ५.०४, €. के परे (भा) ९४०९, १९१. केवष्लानाभिति (कै) ... ५९, 9... केवलः (के) १५९८, ९९. केवस्लोऽपौति (के) ९७४, ७. केवलस्येति (के) ४९९, ९५. ५९४, १५. ७९०, ९. ] केवलेति (के) ( ef‘) केषाभिति (भा) on केषांचिदिति (कै) कोपशप्रतिषेषे तद्धितबुग्रइष्ादा ४, १५. (वा) १५९४, ९. कौ पुनरिति (भा ,,, ५११, ३, कौम्भकारे इति (कै) BUR ९. किङ्तिच (पा) ,.. ९८०, ३. fase? (पा) ००५ १७८, ₹. किङ्तोति (भा) किङ्त्यजादौ वेष्यते (वा) किड्त्यनन्तरो गुणभाव्यस्ञौति १०९. (भा) २१५, ९. faefafan fe तयोः sefafcfa (कै) २१४, ३. faa दति (कै) vee BTR १०. करसमोरिति (फ) १५८०, ९, क्यजन्तति (कै) ५४६, १९. a क्रमव्यतिक्रम दति (कं) ४४७, €. = S ~ क्रमणति (कं) ००, १९७, UR, क्रियमागेऽपोति (कै) ... ४५८८८, ८, ्रियाऽऽ्तपादिति (कै) ४१ Ri Gs क्रियापदेति (कै) ,,, ४८०, द. क्रियाप्रधानमिति (क) ४४९, ९. क्रिखाविश्येषणत्वादिति (कै) ४५ २, ९द. क्रोष्ीयमलतम्‌ (के) ,,, कचिद्‌ पेत्ता नास्तोति (कं) कवित्‌ (कै) ,,, ९५५, ९. RE LE, ^ 6 ९०५, ¢. ep. fe. arafafa (के) १ ८०,९०, इ९५५।,९. कचिददिकारस््ेति (कै) Oo, ११. क्षाविति (क्ते) ०० २२९२, र. fafafa (के) ००, RRR VY. ml qufafe (भा) ,,, ९५७, ९९. (HT) ९९९१, LT, च्िच्योरेवेति (भा) ४५४९, १४. केनेति (क) = ८९०. १. कसस्येति (कं) ... ९४५, १, ख | स्वजोऽप्राप्ताविति (क) १२२. ८ खद्रल्टकार इति (a) ROT, > ag गाग्य दत्यारौोनामिति (क) ५०, RR, भाव्याद्‌)नामिनि (कै)... ९९, ३. भोतादिति ( के) ina १४९, ४. गृण दूति (भा) PTR, ४. aya fafa (क) २९८, १५. 4 गृ निचधस्येति (के) ,,, ४९८, ९९ १वदिति (क) Tay, 9 arn (र गुणवचनेनेति (क) ,,. धरर, २ = (>) गृणहड शा क््नस्यतिं (क) ५५२, ९ गु गत्या (के) ९.९१ गृणा यनुवन्धा दूति ,,, ५८, RR, गुणा भद्का दति १५०१, १५ = ॐ गृ्।ऽभावेति (क) ,,, ४७५, ल qua (कत) ०, ७९, ५. ५ ~ ठि (> JU wa इति (कं) ,.. ४९३, Re, ~ ~ १ गृणत्यादि (कं) vee ५.४९, ७. गुणो भवतोति aa (भा) ९५७२, १, को शेके गुणो वदिरङ्ग इति (कं) Ree, १९. गुणो होति (कौ) ७५७, ९. woe: (प) १०, ४, १५५, CS, गु विति (कै) गुदेति (ar) RIE, ९४. कठ... ररद्मम।णविभक्तरिति (भा) ४१४, १९. ~ a ग्रद्यमाणत्यार्‌ (क) .., BIg » ४ wa इति (क्त) Feta Oh: गोऽथमतदिति (भा) TPR, ४. गोका (भा) १०२, UR, गोचागोति (कै) Se मचन्ताद्वति (भा) CBR, ९. भने fafen द्रति (कै) २९९, 9, WITT SBR (पा)... न्र्‌, १०. गोरपति (भा) श्ट, ९, गोरिति (कै) CTE १९. गो गन्दार्ये चेषां सम्भवादिति (WT) ८, २९. गोख््ियोः (पा) {EG ९०, मौरत्यचत्यादि (भा)... ७, ४. गौरिति विज्ञान दूति (भा) ०,९३, मौणल्वादिति (a) अ Ce मौणस्यति (के) ..„ २९९, ९. ma (कै) ,., BUR, LO. Me ha (कै) ९९४, १९. गौणापेच्तयति (क) ९९९, ९४. गौरवा चेति (कै) VRE, १५. गौरवाप्तिरिति (कै)... ५९३, ३. Maat fa (क्ते) ,,, wo ७, १२. गौरादिलादिति (के)... ६९९, ९. ग्रडगणकवाक्वादिति (के) १९९, ८. ( a=‘) awufafa eee ङ 4 9 षे ) TAMIA (भा) ,.. ९४७, €. ग्रामण्ब्दोऽयम्‌ बकथे इति (भा) २४८, १९. ग्ररेवेति (के) ७९४, ९. ज्ञायत दृत्यादौति (के) १५४, ९५. च| uefa (कै) ४२९, र. श्रन्तोत्यादि (ar) ९४५, ७, डः | ङन्कारस्यति (के) ९७९, ९. ङनक।रादिष्विति (कै)... १९५, ९५. fed खेनमिति (HI)... ९९८, ७. (के) २९९८, ३. feat यत्कय्यम्‌ (भा)... २९२९, ५. feuifafa (कै) ५.७७, ९४. ङिन्देवामेकाल।न्त्यस्येति (wi) wor, ५. fequyew ति (कते) REE Vo, Sraifeta (क) ५९, ४. ङग बत्पक्तेरिति (कै) ९७०, ल, इ्याजजिति (भा) र ES RU: SUIT दोघे दति (भा) ९०७, १४. | च | चकर षति (भा) ९९८, =, WHIT शोपेति (कै) ... ९५९."२९. चकारस्यति (के) , ९५९ LO, चक्रतुरिति (कै) „ ९८२, ५५. तुरः wal (पा) १४५, VT, ९४९, ४. aque दति (भा) ९९८. $. खतुभिरिति (भा) २०, ९. चतुषटयोति (भा) ९९, ९. चत्वारोति (भा) ९२३, RRL ९९, २०. "्न्द्रतारकवत्‌ प्रतिरूष्डित (रिः) १९१०, ३. चरत्यथ इति (कं) ९१६९, 9. चरितमिति (कर) ५४४, Le, ate इत्यादि (के) ५१९९, ९. aqaiqaifa (भा) ४५, १९. चर्मादटोति (के) BEE, KL. च शब्द्‌ाममलस्यति (के) २०९, ६०. चिकोषक xfa (के) . १८२, ५. चनेति (कै) + ७०५, RL, चिराचिरयचखनात्‌ (भ) ote, ९. चिर त्ययेति. (के) ४०८, र. द | नेत्यादि (कं) , ८०७, ९९. शयत वि{त (कै) „ ९८९, १२. € Re ) कन्यसः प्रयोग दूति (कं) ve ८, ९७. द न्यसद्य्रेति (कै) ,,, ९७९१, ४. क {म्द्समिति (भा) ९९९, ४. दिष्ऽपोति (के) ५९०, ल. ज | जत्ित्यादि (पा) ,,, ९२४५, ३. ग्ध्य दिष्वादैशस्येति (भा) ९४५, ९०. जनपद (षा) ton PARR, जनपद्‌ानरेति (भा).,, ४७, ९४. जश्त्वं प्राञ्नोतौति (भा) ९५०. र, जशत्वमपोति (भा) CIO ल. जणश्ण्सोिति (की) ,. „ २९१९, LR, जस भावादिति चदुत्रचेति (वा) ४४०, १द्‌. मदत्‌ खार्थातु aaa यच करूढि- विरोधिनि (दैयक्तम्‌) ee, ३. काादिनेति (कै) REX, VR, जातिग्रहणम्‌ (भा) ,.. BLE, ९०. जातिपक्ततिति (कै) ,.. ५८९, ky. जानिस्फोगसय चेति (के) ९०८, र. भातिस्पफाम्ति (कै) ,., २५५, ८. ˆ eR, २०. जानिस्फोटपन्ं तूत्यनिः (कै) ५५.९९. तोति (कतै) ,,„, ८५, १९. ११५४, ९१९. २९८०. ३. लतेरपोति (कै) ,.. Re, UR, rr ee i ee oN a | Sia) बडवचनमिति (के) ७९४, <. ज त्यभिग्यक्तौति त्र्‌, १४. ज। त्या छतिव्यक्यः wry: (न्या यद्धनम्‌) ३५, १९. (भ।ष्य) अत्य।च्यायाभिति (भा) ee, ९. अत्याद्यायमम्‌ (पा) ,,, ७९४, ९१०. जिया यर (कं) ,,, ९२९४, ९३. ज्ञानेति (के),,, ,,, ome ज्ञानेनेवेति (के) ,,, ९५. १९. न्ञापकत्नमस्य fayeqafa nN (कं) ५०९, १५. ज्ञ।पकद्वारेणति (के)... १५२१, Ee wivaifafa (कै) ,,, Bee, ¢. ज्ञापक।रेवेति (कै) BET, ४. भ।पकमवेति (कै) ४९८, १. ज्ञ।पकभिति (करै) ,,, © ZO, ९. ज्ञापनार्थमिति (के) ,.. ५०११९ , Re, भ | भकार्भकारयोरपि Fe पदान्तयो- रिति (कै) भाटिति (के) १०७, ७. १.९९. = ५९.४५. भरो करोति (पा) ,.. ९७०, ७. we भरि सवयं (प।) ८०, ७, कयो इ दति (प)) PET, ७. wet भोति (पा) ... ९९८, ४. [मो ज | Tafa afetafan ofa (करै) gc ५,९. जिन त्कितामिति (कै)... ७१ ७, ९. भिनत्‌ कितूखरा दूति (कै) ७०९७, ee. ~ ee ween ट्‌ | टापि चेति (कै) vee BET १९. खाब्विषयलमपोति (कै) ees a. fea: खलत्वपोति (ai) ४५९३, €. 3 | ay भवतौति (क) ... cee, १३. safsaifafa (क) ,.. ८७, ४, ठज्विधोौ संष्यया दूति (भा) ८९४,१३. 9 ^ 2 १ उ [सत्वति (क) ५९, &. ड | उकारान्त दूति (कै)... ge १५. डति च दूत्यनति (भा) २८४ , १०, ट| दकौ विधिरिति (कै)... ९२७, ४. >) पस्यासिदल।दिति (Hos, १३. "न er we ६० q | णकारोऽवति (कै) ,,, go, र. परणावि- (प) १९९१, १. ११९. णौ स्थानिवदिति (भा) € ०99, ९. ्णल्लोपाविति (वा) ,,, १ ५६९, ९१. , ण्णव्राप्रावियद (भा) ,.. १८३९, द. त | aera fa (भा) ००, ORG, ९९. तच्चावग्यसिति (भा) ,,, २७८, ve. 1 az तच्॑ति (क) ५१५२, १९१७. ५९ ०, ४. ९५०७, १५७. ९१४०, ९७, तपेकमिति (कै) on. « oy he. तच्छेष (भा) ,,, ,.. OU’ ९२. ॐ तनज्ञापय्तोति (की) ,.. ४७४, १९७. (भा) Eee, gx, ततचति (क) we, yu. ca, १९०. ३२५०, १५०. ४१९, ९. ५५९, १९४. ७४.०, १. ८९०, १३. ततख समुदायेति (क) RUT, १५. aay संद्तेति (कै)... ४०४, ९. तत दूति (के) ००, ४८५, ३. ४.४.८९, 9. TUG, ५. ततः सवेति (कै) ,,, ४४ ९, ४. ततोऽपि SA at नामेति (के) ४ RR, ९. ततो यदुक्तमिति (की) तत्कौतेने चेति (ar)... HOB, ४. Bee, ८. anet (न) ००४ ५.९, र २ {2 awa दति (क) ,,, BER, QR, लच्िति (के) ve = RRR, ९ {~ ९ तत्‌ पुरुष दति (क) २५.४, VR, तत्‌ पूनेमिति (कै) ... ९९१ ५. तत्‌प्रतिपाडितमिति (कै) ५०४, २. तत्‌ IA UST (कत) vee ८९२१, ९. [१ as तत्‌फल्लस्यति (के) ,,., ५०८, ४. aafufa (कै) ४.८ RR तत्मपोति (के) Soy Re. तच waitfa (क्त) ... ८५, १३. तम केवलेति (कै) ८०, ९० तच च साक्षादिति ,.. Ft, ९९ ~ {~प तत्र चेति (कं) .., ९४८, ट. तच यद्ति (कै) V4 Bt PY: aa नपुंसकमिति (की) ace, ट तच पुनरिति (कत) ४४०, ४. २ = aq wiyeiafafa (क) ९९२, LO. aa खटति (के) we ४८, €, तच यानौति (कै) ,.. ४९२०, ४. तज वा भवमिति (कै) ३६५, ve. तच afamitufa (कै) ४४९, ९०. तत्र वेदे द्रति (फ) ... ४९८, १५४. तज त्विति (कै) ,,. ६९१२, ५५, aaa सिध्यतोति (भा) ५२५, ८. सच भव (पा) eee 4. तच भावसाचनस्ययति (भा) ६५०, १०. aa वैति (कै) व. ॐ. = =+ + fear ) , ¦ तच घ्वसोरित्यादि (कै) SB, ए. तत्र परत्येति (कै) ... ७५९, ई. aa न्यायेनेति (कै) TT, १९५. aa विधानेति (फ) see BOR, १५९. t ~ > १ तच विपूय दरति (कं) ४.०९, र. WLR, ९. तच arequaifata (कै) ७ २९, १९. तत्र यद्यपोति (कै) तच व।क्य wafa (भा) eee =e ४ ? R ध ५ तन शब्दय, न्तरत्वाद्ति (भा) ५११, ९०. aa walfa (क) eee ७४, व aa समुदायेति (क) re Bs. Xe ~*~ “~ तच मप्रदशेति (कं) ... ८८४, eB, र २ ~ तज सामर्थ्यादिति (क) ५५५, 9, तच दति (कै) ११९, १५०. २००, URL ५५२, ४. ८९ ४, 4 ०. = प ॐ तच te aa इति (कं) १८१, ९. तच दि दिक्शब्योऽस्तोति (के) ४३९, ९. तचानुहत्तिनिर्‌श दति (भा) ९१९, =, तचाद्रररिति (कै) or TR, ९९. waraemfa (WI)... ५८, १४. तचासत्यामरोति (कै)... ८१, €. तचासंद्ितायामिति (के) ROU, VR, aaifaafa (कं) eee Qo 9. | § २. तचाथमथैःसामिति (के) ७४९१, 9, तत्रा ऽसक्पति (भा) ,,, ५८०, ७. , ` तनेति (कै) ९, ९. <€, ९, ९१, Re, ( RR J ९७४, १९. RRO, ९. ९८७, ठ, ४१९, BRR, ठू. (भा) ~ ४४७, ठ. (के) १४. ४७२, ९. ४८४, ४. ४८२, १९. १. ४39०, ५५५, २. ५८५, १९. OWN, FB, ८०, ४. OR, ९. Tog, ९.. (4. १७, UE, ९९८. ३. तचेन्द्रस्येति (क्षै) ,.. तजे गनेष्ववेति (कै) ,.. तजैचामिति (के) ot, ठ, ७२५, ६. Wee, Ce. २७४, UE, ९, UR, ७०, €. aaa पूर्वेलि (कै) तबोत्तरमाडेति (करी) away इति (भा) तथापोति (के) RE १९. REL, ९. तथ।चेति (कै) ५९०, ९. तथामोष्कति (के) १०, €. तथाद्धोति (कै) woe ९९९१, ७. ४८०, VR, तथायेति (की) ३५८, €. तथाविधस्येति (कै) ... ३५८, ९८. तथाचिधलादिति (कै) २५९, ३. । तयेति (के) ५८१, Us. तयेवेति" (कै)... ,., ५२९, ९. तयेव प्रजञभिरिति (के) ७५४२, ३. तद्नुगत इति (कं) ... ५ (क te तद्नगेतत्वादिति (के) ८७, र. नर पेचिष्यामडनइ्ति (के) ९९८४, इ तद्‌्भावस्मवेति (के) .., PRY, ४. तदन्तविधिरिति (a)... REE, oD. तद्‌ न्तविष्यभावोऽन aim दनि 4 (के) २००, २. तद्‌ थेसद्ध।वादिति (के) १२०, ५. तद््थानुगतानामिति (कै) ere „ te, तद्नात्रयपेति (कै) .., ५५ ०, १५४. तदरछेपक्तय खव स्यादिति (के) ५८५, ९९. तदसंनिधाविति (कै)... ९०९, ४. ९६३८, =, टद ; Ro . तदनृरक्नेति (कै) sag तदङ्भूतानाभिति (के) तद्‌्वयवनमिति (कै) ,.., ७९९, ४. तद्म्तविष्यभाव इति (कै) ८०४, ५. तदस्य परिमानम्‌ (पा) तदनविधिरिति (कै)... ८९४, १४, (9 तद्‌ात्धेमिति (कै) .,, RE, १९. CIO, ९९. तद्‌ा तस्यायं विशेषणत्वादिति (के) १९१५. ४, तदा चादौनामिति (क्ते) तदा संज्चति (के) AIT (भा) Buy, 9, ४८१९, VR, तदाश्रये इति (कै) ९९२, १९. तदिःव्यस्यानुषाद्‌ान दूति (के) eRe, ५, तदौया त्रिधेति क्रै) ,.. तदुभाग्यामिति (कै) .., BBY, Le, OTR, ४. तदैति (के) azafafa (कै) तरेव नामेति (भा) तदुगुद भवति aqifafa तदुगुण खेति (भा) ... तदुवच्चेति (भा) तदयथा दत्त tia (भा) तदुवद्यत्तर पद्‌ दति (भा) तद्धावितानामेवेति (के) afsauqarfafa (कत) तद्यः सारण्यक (भा) तडितान्तष्येति (के) ,,. तदुगुणोभूत दति (भा) तदभेनादिति (क) तदक्तव्यसिति (भा) तद्विशेषणमिति (क) aqara (भा) तद्भेदे (क) तद्यथेति (&) ... तददिशेषणत्वेनेति (a)... तद्रूपाऽरोपेषति (कै)... तन्त्तेति (a) afafanqweraifa (के) { RR ) coe RES, VUE, ७०८, १९४. ७४, १७. ९२७, 9. WO, १२. WE, Re. ९९, VR. ८१, Re, १९९, ९. ९९९, 9. ९९७, ₹. BBO ११. ९.१९. २४२, १५४. , २८९, १९, सद्धक्नलात्पद्‌ाम दूति (के) तदिकारः सर्वां इति (क्त) afeaafafa (कै) ५२५, ४. whe १५०. ५९९, ९. e >] 2 8 ॐ ९ ४ ° woe ७१९१, १९. ०५९६८, Peet. ७८९, ९९१. ८०९, ४. ९७२, LR. ZO, १०. ९१०, ४. तन्नवक्रग्यभिति (भा) तन॒प्रत्ययान इति (क्र) त्मतेनेति (कै) तच्निभिन्नस्येति (कतै) तन्मतनिति (&) तत्रिभित्त इति (के) ... afasmufafa (कै) ... तन्लन्यायेति (&) तपरेति (कै) तपरसंज्ञोति (कै) तपर दूति (पा) तपरकणं क्रियते (a)... , ROG, १९. २५९, ९३. BRR, ९. ४४७, €. ४४.४, ४. BER, LR, ४४७, १२. Ge, €. 99, ९१७. ७८९, १, तपरद्धते चेति (दै) ॐ ८०१, q : Go न ४. १९८, ९. १५४९, ४. तपरकरणसाम््यादिति (भा) ९१९१५, ९. तपरकरणमिति (कै) ,., तमग्रहणमनथंकमिति (के) ५९९८, ९०. तमिति (@) तयोर्थागयोः- (कै) ७८9४ 9 ॐ ४९४, 9. १९०९, VR. तयोखन्तर। नद्यस way भवन्तोति (भा) ,,, तयोरभ।वं दति (ar) तरति (के) ९४७, ॐ. WUE, 9, a ४५ @ 5 ¢ . were चति (wi)... ९१३७, १९. तश्जिङ्गमिति (कै) तक्षिद्गस्तचति (भा) तञ्जशष्यभिति (करै) तव्यदिति (के) तयकत्तयानैयरः (पा) ,.. a, ९. + ९९९, 9. ४८१९, ९४. ४९९१, १९. सख (के) ,,५ ,, FOO, LR, तस्य भावः (पा) oe ७, ई. तस्य लोपः (पा) ,,, ९२०,९. तस्याम्प्रतौतायामिति (कै) ९०, १९. WITT ,,, ,,, ९९, ३. तस्यैवेति (भा) = ,,, १९५, १९. तस्मानेति (भा) ,,, ९०४, €. AQHA: (भा) ००७ १९७, ७, तस्मारेव चेति (कै) ,., ९७९, ७, तद्माश्ूजेरिति (भा) ,,, १८९, ९७. तस्मादिति (भा) ,,, १९०, न, (के) ४५८,७.५९९,१.८९१,९. तस्मादिगखच्तप्याददिरिति (भा) ९०५, VO, ९२९, VY. PU, ९. © ROR, १५७. ९७४, ९. ROR, 2. तस्मादित्य्॒रस्य (WI)... तस्मादित (पा) मस्यावशच्चनस्‌ (भा) तस्येत्ययभिति (कै) ,., ( २४ तस्य सवेचेति (भा) ,,, ९०९, Le, तस्या खनन्तरमिति (के) ९०९, १४. तस्थादिवद्लावादिति (के) १४९, ४९. तस्मादथेनिदृ्िरिति (भा) ove XE लस्म'दोर्घाणामव तपराणामिति (भा) ₹९४, VE, warefa कै) ,., ९९४, ४. afag क्रियमाणद्ति (भा) ९५५, १५. we णेति (कै) ,,, २५८, ९१५. तस्य चेति (कै) ४०९, १४.५०४, १५. मस्माद्वाङल्येति (के) ,,, ४५९, ९. aw किबकस्ेति (क) BER, 9. तस्यानिद्‌णाथे दति (भा) wee, = तस्य दोष द्रति (भा) ७०९, १३. तस्मिन्‌ काय्येमिति (कै) ope, ९८. afufufa (कै) .., ७६५, १९१. तस्थोष्छन्देनेति क्के) ... ८९५, द. तस्येवान्वथेति (कै) eq, ९. तद्यैकवष्येलमिति (कते) ८७, १४. तात्पयेति (कै) ,,, ५९४, १९. ताभ्यामिति (के) ,,, ९७७, ३, तावत्येवेति (भा) ,,, Re, ५४. ताक्लय इति ,,, ,,, ८, ९९. तावेकेति (भा) ee, २. (के) ५२०, ४. ताख्वादोति ,,, ,,„ ९९४, ८, तावत्‌ (भा)... र, RB, ९. तावतिवेति (क्रे) ४५७, ९. ताम्‌ (कै) ,,, ,, ७९९, ९. निबिति (के) ००० ९९९, ७, तिरोदितलदित्यादिना =e, eX, तिखो माना ईति (wr) १०९, १९. fawaae- (पा) ,,, १४९, १४. तिय्येक्‌ पथः (भा) ,.. ५९९, =, fawarq (कै) ९००, ९. faeay (के) 6... ९००, =, faamianfe (कै) ,,, ७४९, 8. तिदटणामिति (कै) ,,, ७०१९, ५. { २५. ) तच्रेति (कै) wo. ,,, २९४, CR. Tay way (पा) ४२, ९४. वक््यन्यायेति (के) ,., १९८९, ९७. तुल्यकालेति (कै) ,., ९१५९, 8. । Gare च तुल्यप्रथलं च सवणेसंज्ञ भवति (भा) one ROR, VE, quran (कै) ,,. ९७९, १३. व॒स्यजातौ यस्येति (भा) ५४२, १. ९७७; =, तयेति (कं) ,.„ ,.„ ५४९, ९. हिफलत्वाचेति (कै)... ९४९, ९. एतोयासखमासे सर्वारौोनोति (भा) ४२९, a, तोयायाः सर्वादौनौति (भा) ४२९, ल=. खतोयचतुथैयोरिति (कै) ४४९, ९२९. न्रादौोनाभिति (भा) ४००, ७9. खतोयामादिति (कै) ,,, ude, १५. anata (कै) ०० ४९७, ४. वेषांलिति ,,, ४, RY, ते सोकवेदेति ane R=, €. तेन प्येतद्वक्तयम्‌ (भा) ७८, ९९१. तेनेचेति (करै),., ... ९८, १६ तेषु च छतेष्विनि (क्षै) Roe, ९. तेषामबेति (करै) vee UROL VR. तेन (भा) ,,, ,,, RRB, RR, तेषां चेति (कै) तेभ्योऽपि frente ताभ्यो waa च (शिख) eee र 9 9 ४ १५ १५२, LR, तेनेति (कै) ९५८, ९. RoR, ४. तेनेव Taye दति (भा) ते हापिता दति (भा) वेन द्टतोति (कै) तेषाम्‌ (कै) .. . तेन दिगिति (कै) तेषामेवाजति (कै) तेनाछ्लतौति (कै) तेन वेत्यादि (भा) तेनाऽयं विशेषेणेति (भा) तेषाभिति (कै) तेन विशेषणेनेति (कै) तेनेजखेति (के) निरपोति „+ तौ चेति (कै)... त्यद्‌ादिप्रधान इति (भा) त्यदारोनामः (पा) ,,, जिपुरषानूकम्‌ (भा) ~> नि राष्टत्येति (कै) चयो चति (भा) जिष्विति (कै)... ,,, चपूसभिति (कं) ee जय इति (के)... * fag इति (कै) ,,. जिभागाधिका इति (कै) चौ ते इति (भा) a ae Ee ud, ९९. ८९५४, १९. Lot, =: ९९०, ४, BOW, ५. Ree, १४. १८४, ९. ४२८, ए. ४८४, VB, BES, LR. ४२६९२; १९. ४४६९, ४. ७९९, १९७. +^. Po, ४. २४९, ४. ४९१९९, ९९. ९९, १९. ९७, €. ९०, ४. ७१, १५. ४९९, ९. COR, ७. ९९९, VR, Ou, ९. Std, =, ४५९२, ५. ( दश ) य। याकोति (कै) ,,, ,,. यित्नित्यस्येति (रै) el दकारस्य मलं स्यादिति (कै) ५४५, । ४९९, ४. ५२२, ४. ४४८, १९. afaucfowa दति (भा) दक्षिणो यस्येति (क्ष) ses पञ्चगुः (क) » {ET QO, पञ्चमोति योगविभागादिति (कै) ९७, द. पच्चमोसमास दूति (कै) पश्चम्यकादौति (के) ... ८९०, १ weitay दति (भा) ,.,, ९९१०, ९. पञ्चति (के) ४५७, Vo, प्न्द्रद्ति (के) ०, CET, QB, पद कार्ययेख्विति (कै) VRE, ९. ४०८, © पद त्वेति (के) “xB, ७, पद्‌ घात्ववयवेति (के) ,,, ९४४ , ७. पङ्प्ररतिरिति (कै) .,, ५४९. ९. पद्प्रकरषात्‌ (के) .,. ८९५, €. wafafa (भा) ००.८.५४९५४., ३. पदशन्देनेति (कै) ५९७.७. ८१९५६१,९०. पदसंज्ञाद्यमिति (कै) पदसंज्ञा न स्यादिति (के) पदसंज्ञेति (&) se पद्संस्क(रति (कै) ,,, पदस्य त्विति (कै) पदस्यान्त (भा) wee सेकेति (के) पदस्येतौति (भा) पद्‌र्यानाम्‌ (क्रे) पद्‌ाम्तरखद्ित इति (कै) पद्‌ानताया अविधानादिति (के) ९५९, ९१. ORR, १५९. ROE, ९०. ७०२, ४. ९९५, ५. ४९७, ९१. ९५९, २. „ WOR, Le, = CUB, V4, ७४९, ४, + ORE, LR. १९९, ९०. पदाङ्गति (के) ९९२, १२. ८९९, ९. ४९, ७. पदानो चिधातयो दति (के) १९५४, ve. पद रेनेत्युच्यमागऽपोति (भा) ove Le, परेति (के) ९, ७. १४, १. १९, ६८. पदावयवस्येति (कै)... १९८, १९. पदाथेनिपर्य्यासरृदिति (क) ४ ८ ९ : १९. पदान्तेति (कं) ,.. ९९८, ९४. पदे वतेते (कै) ,,. १०९, २. पदैरिति (कै) ,.. ८९८, Re, पद्चमाममिति (कै) ... १४७, १८. पयुष्मदखादोति (भा) ८९७, ४. पपाचति (भा) ... २५५, १५. पर दूतोयतेति (भा) ७९, LE, परत्विशिस्येति (के) one, re, परत्वात्‌ (क ०० १८१९, ७. परत्वाद्नेति (क) ... १८८१, ७. परत्वादिति (भा) ,,, ९०१५ „ ९४. (के) Roe, ९. २९९, १९. ४९९. RR. REEL ४. URLS, ४. ५४९९, ४. ४५७, LO, भा) CLR, ४. (के) OE, ९५. परलवाभिष्टभाव इति (भा) ९१९, =, परमतपेक्षयेति (कं).., ८९, ९९. परमायेतो नित्यमिति (कै)९०७, v=, परदेशस्य (कै) ,,, ४०४, ९७, परमेति (कै) ,., ९१९, ९. चरमरथ्य ति (भा) BR, W. परम।दिरिति (कै)... ८१९, ९. परमाथे संविज्नचणा (क) २९, ९. € ४५ ) परविप्रतिषेषे fafa (कै) ४९८, ve. परसवर्णे तरति (कै) १५०९, ९, पदस्परर्ति (के) ... ९७९१, १५ परस्िध्धितोति (भ) ९.०, ९. a (क) ९४१, ४. पराङ्धेति (के) ८०५, Vy, परादित्वभिति (कै)... ५२२, ९. पराब्डड दूति (की) ,,, ७८०, १९. परामशः (कै) ,,, ९९९, ९. परार्येलि (कै) ,., ९००, २९. पराथम्‌ (क) vee CER ९०. परिगणनमिति (WT)... ९०९१, ९०. परिग्यद्यति (के) ,.„ ८९०, ९. ufcwwiw fa (कै)... + ५५६९, ल. परिपरत्युपाप। वच्येमानादडो- दरजावदवेषु (ai)... BOB, ९. परिभिषेलि (कै) ,,. CRT, ७. परिभावापक्तेऽपोति (कै) wee, १०. परिडारामरेति (को)... ४८४ „ ९४. परिडारः वच्यतोति (भा) ९९९, ४. परिारान्रस्येति (कै) १४९, =. परे अनन्तरा दूति (के) ९३२९, ९४. परेष्नये ल्विति (कं) ९८५, १९. षरोपकारितिया (के)... 9६९. ९. परवति (भा) Rou, =, waira tft (कै) ,,; ४८५, ९७. पय्यालोखनयेति (क) ROE, १९. पयेवपन्चानि (wt)... ७०९, ९. पय्यौयेणेति (कै) ,,, ५४०, LO, पर्युदासे लिति (६)... ९९९, १५. पर््युदासेति (की) URE १०. (क) ४७७, ८. ९४४, VB, पथ्यैद्‌ासा्रयणे त्विति (कै) ९४९, ९९. waare q दति (कै) Oth, UN; पय्यदासे दूति (कै)... ७९९, ९. पश्यनति (कै) og ४८९, १३. पश्यरिति (की) 9८ २४४, हे. WHA (कं)... ,.. ९९७, १४. पञचच्िति (कै) ,., ४९९, €. पखादिति (कै) ,.. . १४२. ९. (भ्ये) पाठर्धेवेति (भा) ५९, te पाठाभावादिति (a) €, ९. पाठति (कै) ive ९४४, ४. पाटक्रमादिति (कै)... ९९१, ९. पाठविशेषणे प्रमाणाभावादिति (के) ४४०, eg. पाठनेयभिति (भा)... ४ ४५८, १९. पादपर्थ्याय इति (कं) ह ४७, Co, पाषदेति (भा) ,,, Ceo, ९. पांदकेति (के) ... ९९७, ९. fag fem नेति (कं) ९९५, ec. पिपढौरिति (भा) ..= ` ९९९, ५. पिपविषत दति (के) ९१४, Lo. पिबेरदगम्तलेति (के) ... ७९०, ११, पितेत्यादि (भा) ,,, ORE, १०. पित्‌ खबेति (कै) ,,. ४८७ > te, ( एकि अनत इति (कै) ९७८, पकोति (के) ,,, १९७०, १९४. पगन्नख्घ्पधस्य (पा) २९१९७, १, PR, ९९. घम्‌ खस्येति (भा). ४७९, ce, gafcfa (के) Beis १९, ९. ga: शतिः (कै) ,,, १७०, ¶. खनरिङ प्रशणस्यति (भा) ९९९, ९. सनः खनपठे इति (भा) wwe, ९९. षराणशब्दनेति (भा) ,,, ४०७, ७. gag दूति (भा) ,.. ४९९, ९९. घनः ga: संकोैनमिति (के) ४९९, ९. coe ४४९, ९९. पुनरिति (कं) gafafeefa (क) ,.., e “~ [~ खनः Tyla (के) ८९५, ९. षमस्तदन्नेति (के) „ ८१०, Lk, gwar इति (कं) ,,, ९, ९. परषाणानिति (Wr)... १९, २०. gurney दति (भा) ... Ru, ७. पंयोगादिति (पा) ,,, ८९, ११५. सं (के) ,,, ९४, १९. उष्पितः ०, ° Rod, Le, (दरिः) १९०, =, पूवे प्रणसुक(रामविशेषणभिति पूवंचासिडमिति (पा) .., REN, VL, पूर्वेन इति (के) ,,. पूर्बादोनि (भा) bos ७४९, १. * (भा) ८०९, 9, ९९४, १. ४२९, ९. a¢ °) gat प्रािभिति (कै) ... पूवेस्योशरेणेति (भा) ,,, ४८१, ९१. ४७८, ८. पूवेचिप्रतिषेधद्धेति (कै) ४९७०१. qa wate (कै) ४२९८, १. पूवेमेवेति (के) vee MMR, UE, gasenfufa (कै) WHR, RB, waleifer (के) ५७०, १. qa: स्यदिति (भा) .,, १९८, a. पूवेमाचति (के) ..~ ९४१९, ९. Ta: es (कै) ... ९९५, ९४. waaifes दति (भा) ९९७, १७, qawafea (कै) CCE ९०. पूवेविप्रतिषेधेनाप्येतानौति (भा) Coe, ९. पूरवेस्येति (के) soe ७९०, १. wae षष्टोति (कै) ,,. ७४०, ६०. पूर्वापगावेति (कै) ,,, 98 ९, te. qua fa (के) ०० ९४, १७. पवेखवणंदौधेवदु wera} ति(कै) १८१.९. पूवेचिप्रतिभेषेति (के)... eR, ९. qaintfa (के) ,., ४९४, १७. पवकम (के) =... ५९९, १९. waa पदमिति (के) ,.. Ree 9. ्षोद्रादौति (कै) ,,, ४०७, €, पौ रमेयमिति (कै) ,,, cae, ve. प्रकरणादिति (कै) ,,, २०, ४. प्रकरणोत्कषंणति (के).., ३०४, €. Res, ९. (° पकाराथ दूति (क्ते) ,,, ४९८, ९. प्रकारेति (कै) ४२८, ९५४. ४५४५,१७. प्रकरणेति (कं) vee ५०७, AUR, ; (भा) ७९९, Qe, ्रकाशितेनेति (के) ,., ९९, ९५. प्रकृतमिति (भा) ,,, ९९९, ५. प्रकतिवदिति sae RR, 9. भ्ररूतद्येवेति (कै) ,,, १७१, ९. yaa इति (कै) ,., ९९५, ५. प्रशतिभावेनेति (के) ,., २०० ५ प्रतेः कक तमिति (कं) २९५, ९१५. प्रत्यवयवस्य (के) ,.. २९२५, R, - प्रतिभाव रेति (के) २९९, ७. saa वेति (भा) ,,, २७९, ७. प्रतौति (कै) wear REE. Cho, UR, प्रहतिस्वरस्य (WI)... ९११९, ९९. प्रछत्याद्ययथें घेति (कै)... ९२२, ९. प्रक्रियायाभिति (के) .., RYE, १५. ्ररद्यञ्चत प्रतिषेधति (भा) २९२, द्‌. प्र्टद्यसुज्ायामिति (कै) २९७, 9, प्रगरद्यखंश्चाऽऽरेणखति (क) RVR, Lo. wwe (के) ,,. ९९९, ९. प्रभ्नानेनेति ०० ९४, RR. भ्रणिदातेति (a) २५०, ९. saraifafe (भा) °= ४९९ 2. sfawraaaty ite ७, ४. प्रतिपन्नौ (भा) 4 TRS NS: go) प्रतिविम्बप्रतिभासभेदवदिति (के) wt, ९०. प्रतिपक्निकले (कै) ,., ६९१९, ४. प्रतिपत्तिखाघवम्‌ (के) १५३, LR. प्रतिपादितमिति (के) १९९, &. प्रतिषध्य पेक्तयाया{मति (के) ९०१ » ₹. PER, ९. RRR, €. प्रतिपद्‌) कस्येति (के)... २९९ १४. प्रथमेति (कै) २५८, ४, ४५९, ९. प्रतिपदोक्त दति (के)... ४९९, ९४. प्रतिनियतेति (के) vue ११.४४७, ९१. प्रतिषिद्धे दूति (कै) ... प्रतिषिडथत्वादिति (के) प्रतिपरेनि (के) ,,, ४४९, ५. प्रतिषेध इति (के) ,., ४४१, eu, प्रतिपद्भिनौति (4)... ४ ४७, ९. प्रतिषद्विषेरिति (क) ४९९, ९०. प्रतिषेधति (के) vee ४७८, ४. प्रतिषेधवाचिन दूति (भा) ete, १९०. प्रतिषेधादिति (के) „^, ४८४, ९७. प्रतिषेध साम्येति (भा) ४८५, १५. प्रतिषाद्यतौति (कै)... ५०४, ९. प्रतिपद्यते (भा) ००० MUR, ९५४. प्रतिपदेति (कै) ,, ५५९, द. प्रतिषे (भा) ०००, ४८०, १०, प्रतिषधस्तिति (Wr)... ५८४, १३. प्रतिपादयितुमिति (कै) ५९५, ७. भ्रति पत्तवश्दिति (के) ९०९, ९. प्रतिषेधः प्राज्नोनौति (भा) ९१९, १५. प्रतिषेधभिति (कै) ,,, ७१७, ९९. प्रतिषषोभाभ्रूदिति (भा) ७९८, €. प्रतिषेधाद्धेति (भा) ,,, ore, 9. प्रतिनिर्दिश्यते इति (भा) ete, =, प्रतिषेधादिति (कै) ... Fra, ९. भ्रतोयत दति ४, ९. २९, ९. (के) ... ७९९, १६९. wan नि ००५ ४७, RR, प्रणौयते (के) vee RED, VO, प्रतोताविति (के) ,., ७५९, ९४. प्रतैयमानस्येति ,,., २, श. ्रतोगमानो डति (कै) ७९९, ९. प्रतोतपष्दायेकयोरिति (भा) दद्‌, 9. प्रत्यभिज्ञानं चति ,,. ९२, 9, प्रत्यभिज्ञानादिति ... ७९, ९. प्रत्ययेति = ,,, ०, 2, ७. प्रत्यभिश्ञामिभिन्तकम्‌ (क) ९१९५, ४. प्रत्यवयवभिति (कै)... ९४०, ९१. प्रत्ययाश्रयलादिति (भा) ९०२, १९. प्रत्यचमवेति (कै) ,., २९१४, ९. प्रत्ययनिभित्तमित्य।दिना(कं)३९४, १९४. पर्यद्रद्युपदेश इति (कै) ९८७, ९. ्रूयचेति (कै) ४००,६९. Coo, RR. प्रत्ययस्य wuufafa (के) ९९४, <. (भा) ९९७, ९, प्रत्ययनिभिन्मेवेति (कै) ६९१९, ९०. प्रत्य याप्रत्यपरेति (कं),., ७०९, =, प्रत्ययं ग्टरोत्वेति (भा) ७९१, १९. vara wife (के)... ७१९, 8, प्रत्यय खरेणेति (क)... ७१९, ९९, भ्त्ययखलक्णाथेभिति (कै) ७९७, ५. प्रत्यय इतीति (कै) ,., ७९५, =, प्रत्यभिज्ञ(नादिति (कै) O94, 2, भरत्ययामल्रादिति (के) ८९०, ve, प्रत्याङारश्ब्येगेति ,,, ४९, ९०. Tet इति ,,, UE, Re, gs °) प्रत्ययेति (के) vee MLE, १९. प्रत्ययानुकरणमिति (कै) ९०७, ७. प्रत्यथष्वरम्‌ (भा) ,,, ९१९९,०९१. seurafafr (के) ,.. ९.९१, १. प्रत्ययविधाविति (भा) ९९०, ३. प्रत्यय इति (aw) ... FOR, ९. प्रत्यासत्ति (के) ,., ९९४, ४. प्रत्य्रतिं (कै) ,,, ४८९, ५. प्रत्ययएकरति (कै) ,., ४९७, १९४. प्रत्ययान्ता दति (कषे) ०० ४९७९, १९. प्रत्ययान्ता धालन्तरणोति (भा)५००,९. परत्ययपरलत्नस््ायोति (क्ते) WRU, ९४. प्रत्याख्यायते रुतदिति (भा) ox, १८. प्रत्याहाराथेः ,,“ ९९, RO, ्रत्यायन शक्तिः (के)... १९४, ५. प्र्याष्यातत्वादिति (के) ९२०, १२, SIGUA सवणं dw (भा) ,,, ९८४, ४. परत्यारच्येति (के) ,,, ४४१, ९, ७५८, १५९. OR2, ७. ४९१, ९. (ˆ ४€ ) प्रत्याण्यायते दति (भा) ४९०, ९९. प्रत्याष््यातमिति (कै)... ४९९, ९. प्रत्फष्टानादिति (कै) WRB, ४. | wai रासते इति (भा) ५४९, र. प्रत्याहार इति (क)... ५५२९, ९. प्रत्याय्येति (कै) ४९८, LR. परत्यद्धार ग्रदणादिति (कै) ९९९, १८. TABI Vey इत्यादि (भा) ७९७, १९७, प्रत्या ङारोत्तरकालासवणे संन्नति (भा) ,,, प्रधानं च षटखङ्गेषु व्याकरण सिति (भा) ,,, ९१९, १८ प्रथने (भा) LRU LR ७७९, = प्रधानकमष्छष्डयेये wWret- नाङदिकर्मणणाम्‌ (दरिः) wee, ¢. प्ररेणाथंलादिति (कै) १७५, ९४. प्रधानानौति (कै) ,.. ९९२९१, ७, प्रत्येकं वाश्यपरिखमाि (भा) रट, ५. प्रत्येकं लिति (कै) २९४, १४ प्रदर्शनाय (क) ,,, ३९२० शि: प्रधामल्ात्‌ (कै) ,,, २९१४, ९. प्रधानार्यपौति (कै)... RRO, 9. प्रे ेत्विति (कै) ,,. ४८०, ठ, seat (कै) ,., धद, ४. भयमेति (कै) ies ०७९१, ४, प्रत्यकं चेति (कै) ,.. ९४०, ८९. प्रमारेनेति Por ९.०.९९ प्रमाणाभावादिति (कै) ९९९, १२९. (भाष्ये) प्रमाणमिति (भा) ४४, इ ware: (कै) vee ९९९, LR प्रपञ्चाथे स्त्विति (कै)... ४९८, १० प्रयलाभोति ses ५५, ९. प्रयलम्‌ (के) ia ४४, ४. प्रयलविशेषणमिति (भा) ९५९, < wae वि्रेषितः (भा) ९९९, ९९. प्रयाजेति ner २९१, €. प्रयुज्यते (भा) mee ४, ४. प्रयुज्यन्त दूति ee २४, ९७. प्रयुञ्जान aft (भा)..+ = ४०, VO, प्रयुज्यते इति