W448 महाभायप्रदौपोदुद्योतः॥ पाणिनिकात्धायनपतश्ञसिभ्यो गुरुभ्यो नमः । छते ऽध पतद्नलिना gee तोद शिता | सेषं व्यायवौचानां सद्ाभाष्ये frre: ॥ area जाप्नीप्यौदुसान इव सोएवात ॥ ee WITT Riel ei C@fuRte’aqe nate यदित्विति ॥ क) सअमेकस्येति (ने) ्रह्ासश्याश्रयणे तिपः पकारेण व्याघ्याशये “लानानयनास्च" Corrie ५) इति तपः THUG: | एवं च गौरवातिथाघ्यारि- प्यः ॥ were: संश्चात्वेमाधिक्रियते सापश्चमसमातिः । entaq | शरहण्धुपपदोपाधिविकारागमानामपि तहिं eur खात्‌ | इरतेरवुतिगाचपोः wt) हरतेरिति प्रष्टतिः। दृतिनाथयोस्त्पप- Crea? | दष्ट afe सवगेव ofan: खरू्पेण निदि ae fatten सम्‌ wee: we प्यः कद्‌ प्रय इति ततो ated स्यात्‌ | अथ eure दति सनः सद्रब्दादारभ्य कपः पक्षारेय प्र्याहाराच्ये- Mahabhisyapradipoddyota, Vol. 1V, Fasc 1, New Series, Nor । 21, ष्‌ महाभाष्य प्रदोपोदद्योवः। ( प्रद्यः। Bi titi) (G81 at) Gre) दोषपरिहाराथाधिकार एव कननैद्यस्तथा च प्रश्यादिष्वतिप्रषब्र इति भावः ॥ तमािपति नन्विति । कै) विधौयमानस्य सनाख्य eared: प्रथमान्ततया पर्यय दत्यनेन मामानाधिकरणष्मारेकवाक्यतया ania: | waat तु विभक्रि- ला दाक्यभेदेनेव . संजञामंबन्ध दति भावः ॥ सम्भवल्येकवाक्यत एव † वाक्यभेदो दोषो तत्वमक्भव ईति समाधत्ते नैतदिति ॥ क) aa विभकरिवात्कयं प्रत्यय cota aut संबन्धि इत्यत श्रा विभक्यन्तरेति ॥ ॐ) लनु समादिविधानाथेलाप्मत्यादेरप्रधानतचा सन्ञा न भविष्यतोल्यत श्रा सनादौति । क) श्न्यजाप्रधानतेऽणन्र संखायैवलक्षणसवा्थते विरोध इति भावः ॥ मनु प्रहतोनां प्रह्ययविधावुरैष्तया ताषामेव षंन्नाया- a गणगीत ति । = = 2 क = ष्णि = — - त = ere = शहु-अम ~~~ पणर १ [यी a प्रदम्‌ | awifaaaify: | इनस्ततैत्यादिविकारः। चरएुजतुनौःषगिया- गमः | नन्धेषां yaaa सति किं स्यादितिकच्ेत्‌ । wa) प्रढतिप्र्यययो परस्परापेच्छं परत्वं पर्यायेण स्यात्‌। WAU वा GHA: | उपपद- en Oe क क = ee ee i ee, ee — 1 1 eee ना 1 | — on ee ees ५, MTT वा प्रदेशान्तरे वा ay विधीयत्‌ तदानेकस्य पकारस्य BAaraTw- ee: स्यात्‌ । तथाहि । प्रद्यासत्तिन्धाय श्याश्रोयमाण far: पकारेश wie BMH a वप्‌ तनप तन्नाशेति aay: | स्यादेतत्‌, याषिरेवाश्र- पिष्यते, अथ च तनपः पकारेण Tage म भविष्यति ज्ञापकात्‌, यदय महाभाष्यप्रदो ATMA! | " ( अ. ३ । पा. शा. १) ( प्र्ययः। १।२।९१।) मण्यरेष्छलं न्याय्यं ग तु प्रत्ययानाभिति VA) समानविभक्रिफिलेन प्र्यानां क्पोरेश्छतया विभक्षम्तराध्याहारेण प्रशत्यादौनामपि तल्छम्भवादिल्यभिमानः ॥ गलाघादि विगषणष्य प्रत्ययषन्ना gat मोद्भा वितेत्यत आह उपापिशब्देन बेह तुल्यन्धायत्वादिति । कै) प्रत्ययनिमिस्षसेन cea तुष्यन्यायत्मिव्धयेः । एवं चोपा- धिषु तदुद्धावनेनैव विगरेषणेऽ्द्भा वितेबेति भावः ॥ तदन्तवाच्यः । (कै) AQUA इत्ययः ॥ समानश्रब्द दूति । (के) प्रयोगे भिन्नश्रब्दबोध्यतादश्रायां समानाधिकरणश्रष्दबोध्यो योऽसौ प्रत्ययान्तश्ब्दवाच्यः सनुपाधिरहच्यते wa: । यथा TET शानां विषयः पाञ्चालानां विषयः argre cua देश दति, efcftanat च श्चादिः ati माना्यलात्छन्देहवारणाय इति | 1 ee = -- ee ee ee ० १ 1 प — ee ee ee ae स्यापि परत्वं स्यात्‌ । उपसजमपुन्ेमिति तु राजपएुरषादिष सावकाशं परत्वात्परखेव्यनेन बाध्यते । aq gfeaut प्रातिपदिकाधिकाराद्राभएर- त्वादौ कथं सावकाश्रतेति"चेत्‌ | सत्यम्‌ । खवमपि समाससंच्चाविरषस्परने गकार क कृ ee ee ee ee ee oe ee SF i a > coma ‘faa रकाचोम्प्त्ययवचे'व्धमः प्र्ययवद्धावं wife, waa षट्ेऽपि प्र्यसंच्चच्ापारादमोऽपि खत wa yauaraagiat गातिरेश्यः स्यादिति । an, ax wfafa डिरावन्तते ततश्वाप्रद्ययप्रतिवङ ‘eat wey रिन्धादिविध्िषटं काय्य यचास्यादिति सोतिदध्रः स्यात्‌ | मन्वेब- ¢ महाभाध्यप्रदीपो शधोर्वः। ( प्रद्ययः। १।१।१।) (अ. । पां. १५ भी. १) हरिः शरत्पादौ विगरेषनिवमार्थाय शा्टपरतिपत्तये वा कचित्‌ समामाधिकरणश्रन्दप्रयो गोऽप्याग्यामपकर्षादोनासुपाधिवव्याटन्निः ara दिया ॥ श्राघादोति। क) श्रादिना “धातोः कमेणः समानकर्तकादि”( पा-१।१।९) wife) wa एव तदसमानाधिकरणमेव mfis पारणाघते दति "पदान्तराभिधापञ्च तदप्रथोगे च दतोऽखा धुलमेव ॥ अथेतिशेष उपाधिः क) दृ्थादिका्यायनवचगमिति न्यायवा्तिंकतात्पयंरीकारथां | वाचस्पतिमिश्रः ॥ | न च प्रक्त्धादौनामिति। (3) भ च पातिपदिकलाभावः फलं “द्यापप्रातिपदिकादि" (पा BIR) त्थाद्‌वुर्‌ श्वतावच्छेद कलेन तच्चा पमात्‌ ॥ मतु प्रशति- सं्चायाखत्युपपदस्याभावात्‌ प्रशृ्याद योऽवधिविगरेषा उपादानेऽपि सज्िधानाल्नारेरेव परे भवग्वित्यत are | ee 9 tht = नन् सभी उपपदस्य परत्वं स्यादेव | तथा च भोक्त anaes wre नतु प्रणति भीक्षमिति | sariey ena परत्वासम्भवेऽपि तदाचकश्रब्दस्य TL नियतं स्यात्‌ | SIA च स्यात्‌। Wray तु विधानायसा। नच न मपि प्र्ययङयमनर्यकम्‌ खम्बदिति aga, अतः cara: प्रयु्मपि कायमतिदेष्यमिति प्रतीयते तक्तापकमुक्तार्धस्य भविष्यति, रुषमप्यम ागमत्वात्पेगादिवदप्राफः प्र्यत्वातिदेश्रः स्यात्‌, wey वा चापकमेवमपि कुत रतद्यापतिराभौयते न एनः प्रथासत्तिरिति | किक मङाभाष्यप्रदोपोव्द्योत, | | ५ (अ. श प्रा.९। च्या. १) (umm RII) न देति । (क) दुगपदिति शषः ॥ समासे इति i क) | निल्याषमास cau: लौकिके प्रयोगे पौर्वापयेष्य नियमा- भावादुपाधिरपि परलाभाव इत्यन्वयः ॥ तज हेतुमाह स्थितस्येवेति | ऊ) | तद्‌ कूपाधुखष्टेव विधेयमिति भावः ॥ विधायकत्वाभावादिति। के) परलादि विधायकलाभावादित्ययः ॥ afar sary sae चेति । (कै) यथा खमिति तेषामनवकाश्रतलेन वाधकलमिति भावः ॥ पर्यायेणेति | क) योगपद fe विरोघ दति ara सनादोनां परषबोधने- षणी) 6 77 ष 1 त ee | — (षीके (षणी aware: gafafefeat अतो न प्रह्यादि परेषु yaw तब्माप्िश्वति wget wa दोषाः। विकारागमयोरपि यथायं wearers तयोः परतः पुवस्याङ्त्व च स्यादिति geist प्रत्ययाधिकारः। Gate: | प्रजञदादौनां सनादयत्त्तौ निमित्तत्वेनोपादानाव्‌ पारार्थ्याव्‌ eae re, 0 a - ee Be र — Fs "a 63 eee eee re rh ere quraranaica स्तमेव सचधि्यस्याधिकस्य करणात्‌, wat गौरवा ति- प्रसङ्परिषहारायाधिकारेययं ag विधोयते तदाह | ‘uma: संश्वाररुनाधिकियत इतिः । कारक इति त्दिश्षणमधिकियत खादिष कपयंन्तेब प्रषतिरियमधिक्रियत इतिबस्म्यद्रब्दः संकचाधिक्ियत दति, | महाभाष्यप्रदोपोदृद्योतः। (ame 1 ३।१।१।) (अ.१।पा.१। SR) fa सूजोपपन्तौ सनित्यादे flufetaafcararfzaratacranta- भनुपपन्लमित्यत श्राह शब्दान्तर पेक्षमिति ॥ कै) प्ररुत्यपेक्षन्विति (के) ताणं पम्यमलादिति aa मनु राजादौनामपि प्राति- पदिकादिति fafesary प्र्थयसन्ञा्थां परसत्यस्य प्राप्तौ कथम्‌ “उपसभनं पूवम्‌” इत्येतत्छावकाश्रलमत श्रा भोक्तु व्रजतोति । (कै) अच समासाभावेनोपपदश्य wa च्यादिति भावः ॥ श्रं परलासम्भवस्यो क्रत्वा दरा इं उपाधिवाषिन इति ॥ (क) सखरान्तरमिति (कै) थोऽनवकागश्सदिष्ये मा भत्‌ । सावकाग्रविष्ये तु स्यादिति तात्पयम्‌ ॥ न च प्रातिपदिकाद्धातोरित्यनेन श्वप्रशतिनिर्दे्रा- ad ee —— — कि, ee ee ge ee ae oe ह पण wt ae? - —_—_ (पणी प्रति ग प्रयोजकत्वम्‌ । यथा यो ऽश्व स faze इद्यक्तेनाश्स्य देवदत्ता संदा किं च हरतेदृ तिनाधयोः कर्मगोरपरपदयो, प्रो क्तरि KAT भवतमैति वाक्या्थपयेवसाने कथं प्रज्त्यादोनां सन्नाप्राप्तिः। नच यादय. 0 षि ee ee, Ee EE Sey BD ES ey पणि पीं gt i क~न ~ =^ ame घं्षात्वेनेति वचचनमनचभंदाव्‌ | तथा छययमत्र कमंकरत्वनाधिष्तः, अयमन कमेक रोधिद्ठातः, WHR किन्तु कमेकरोधिङ्त Lam T कर्मकरः सोऽधिक्णतो रूपान्तरेणोत्यपि गम्यते, कमेकरत्वेनेति yaar महमभाव्यप्रदौपौदद्योतः। 9 (ष्ध.१।पा.१।धा. १९) ( प्र्यः।१।१।९।) wen सखावकाश्विषयो eda दति वाच्यम्‌ । खरान्तरगतं निद्यलं वाधित्वा पर्यायः स्यादित्य तात्पर्यात्‌ ॥ सिद्धेति । #) ढकि शोप दइृव्यनुवादेम ढको विध्यनुमानवदिराथलुवादेनेव प्रशृतिविधानानुमानमिति ara: नमु gafeq पुवस्माददिधि- नस्तिति कथमङ्गत्लमत श्राह च्रास्रेपादिति । (क) लया च gaigua परवेन तेषां विधानमिति भावः + परवाधेपेऽपि परत्वे इति । (कै) safam विधिः सामान्यत एव । पूर्वोदिशेन तु परलमाब- विधानम्‌ । agat: ढगादेमानाक्रेणसिध्या भवतु तदडिधानु- मानम्‌ । प्रशत्यारौनां तु मानान्सरेफ सिद्धतया तदिष्यनुमानमेव quufata भावः॥ = हः ॥ गीर्ण aes गीष ते च yt: प्रद्ययसंश्षका इति दितोयं वाक्यं क्यम्‌ । मानाभावात्‌, गौरवपराडह तत्वा । यत्त सनादौनामप्यसतां संश्चामुपपत्तेः वाक्धमटेगेव wut विधया । ततश यथया रकेन aman विधिरपरेण सद्षाविधिः। रवं प्हलन्यादधेनामपि स्यादेवेति law इडिङसूकरेषे वणिंतया रेता षि ए त = ए छ 1 8 8 ` ` oe व ei ग Oe जोन तस्येवाकारस्याधिक्लवत्वं गम्यते, अधिक्रियते, विनियण्यते, इूजरकारेय, ध्याग्छनादौननुक्रमिष्यामः,, aaa विधास्यामः, सखयवकाराश्रयमाणम्य ठ॒तिक्षारस्येनदचनं, यदि द्धधिक्रारेय der करियते प्रतियोगमुपश्याना- पक्शन्यपपद्‌ापाधिविक्षारागमानामपि प्राप्रोति yragfaaruat: पो ५ मह मभाष्यप्रदोपोदृद्योतः | ( प्र्ययः।३।१।९१९।) (ख. ३। पा. १। शा. १) चिन्त्यमेतदिति। क) amg: प्रत्ययसंन्नामवन्ति ते च प्रत्ययेश्यः श्ष्दान्तरेभ्यो वापरे भवतोत्यच परशब्दस्य धभिप्रधानतया परलविगिष्टानां तेषामेवविधानं weg प्राप्ताप्राप्रविवेकन्यायेन तु देशमा विधानम्‌ ॥ wa एव सर्वोऽपि विश्रेषविधिरेव प्राप्ताप्राप्नतन्याथेन q कस्यचित्‌ शणविधितलमिति मोमांसकाः। न हि “यस्मा व्र्यपविधिरि”(१।४।१२) त्यज प्राप्ताप्राप्नविषेकन्यायणय- विधेयतमेव ग्ट्यते waa माममणौत्यङ्गसंन्नाप्रयोजनमेव | विधिग्रदएकामर्ध्याश्रयवि धिग्रहणो लमविधेयतस्य wi स्तो द्यतौल्यादौ इदं निशूपिताङ्गलस्छ दुर्वारवेन ब्यावर्त्याभावा- दिति चेत्‌ । म। भनक्रौत्यादौ दौधैवारणाय विधिप्रहणस्याव- श्यकत्वादिद्याश्रयात्‌ | भूतविभक्तया (क) सिद्धलबोधकविभष्षा । मतु भिन्ने वाक्ये adenrt प्रति- प्रयोजकता स्यादेवेत्यत श्राह — ~~ et ~> ङ व~ मि सग्प्र्ययो भवतोत्यादिक्रमेय संज्लाविध्िष्स्य afar रकवाकयेनैव विधि सम्भवात्‌ | THR यनेते्यादो नामधेयसम्बन्धलाभाय fees मन्वते न्धायविदः। ata ब्रमः | amd हितौयं वाक्यमपि 7सिजकिद्‌भ्य (गणि SG I PY aria Gee eee ~> नधत न व "शा ee हरतेरिति प्रतिः दृतिनाययोरि्यपपदः quifaauify:, (हनस्त Q” antafanie:, चपुनतुनोः षगि'्यागमः, सां च संक्षयं प्रकृतिप्र्य- ययोः पयायेण qed परत्वं स्यात्‌ शब्दान्तराये्तं वा प्रतेः प्रष्श्चपेच्तंतु प्रयम्य, उपपदस्यापि पर्त्वा ‘agate ya’ मिन्धेतद्ाज- मह भाष्यप्रदौपोदृ्योतः । a (38) at! ad) (GMTIRILIR1) वाक्यभेदेनापौति । क) दितौचवाक्यस्यापि गत्तिज्किद्यो यः सन्म प्रत्यय tad रूप- स्येव खोकारेण तत्रापि भ्तविभश्या निर्टग्ात्पाराश्यमेव प्ररत्या - दौोनामिति wa: तेषामेव तां प्रतिप्रयोजकलत्ने हेतुमाह संन्नासंबन्धेति | (क) न स दितोयवाक्ये योग्यविभक्था विपरिणामः। योग्य विशरक्ति- निदिंष्टेषु सनादिषु चारितार्थ्यादिति भावः ॥ युशन्तरमणाइ दयोश्वेति । क) प्रत्ययसंज्ञायाः संज्निलम प्रत्ययापेवलात्‌ प्रत्या द्यपेचयामपि प्रर्त्या दोना प्रत्ययविधो निमित्तभावेनोपकोणानां संज्ञां प्रत्यपेचा- भावाप्मत्ययमंन्ना नेत्यर्या “जिमित्तिकार्ययंलाट्‌” (भा) waa प्रतिपादित cau: | उभयासंबन्धस्य न्याय्यतरलादिव्यभिमानः॥ वस्तुतस्तु गुपा्दिभ्यः sarge: परो भवतौव्येव विशिष्टस्य dfn एकवाक्यतया विधिसम्भवाद्‌ भिन्नवाक्यलं मानाभावाम्‌ न प्रत्या- ॥ , त 7 — दुः = al —— eee eR ti ee च a an ए स) « ~न —_—=—_ = [1 [गी mm = = ~— --~-- _— oe --- --- ~ ० सन्प्रधयय द्रव्यादिरूपमेव। तथाच विङ्द्धविभक्तयावङ्दानां gmat प्रयमान्तेन प्रत्यय इत्यनेन सामानाधिकरण्यं सम्भाव्येत । न च feata- वाक्ये प्रस्रत्यारीनां पिभिक्तिविपरि णामन प्रथमा कल्या योग्यविभक्ति- परुषादिष सावकाशं बाधित्वा परत्वे स्यात्‌, यच ममासाभावाद्‌ पस्जनं पू३ मित्यस्य प्रसङ्कस्तचो पपदम्य परत्वं म्यात्‌, v4 च सति भोक्त व्रजतो. चेवमेव fat स्यान्न तु व्रजति wtefafa, उपाधस्प्यर्थम्य पर्ल्वासम्भ- asfa तद्वाचिनः प्रयोगानियमे प्राप्त पर्श्चति नियमः स्यात्‌, Bazan १० महाभाष्यप्रदोपीदद्योवः। ( प्रयः । ३।१।१।) (S21 U2 | BT) दीनां iw) नषद्धिदा यजेतेत्यादौ नामधेयसंबन्धलाभाय वाक्यभेद मन्यते न्यायविदः । तचो द्वित्॑ज्नाविशिष्टश्येव थागस्य विधानात्‌ । श्ष्टाययोरभेदाच्च नायो योग्यता नापि waar | शरन्यथाऽसतः सज्ञा उपपत्तिवर्‌ श्रादात्तश्यापि विधानासम्भवात्‌ ्रत्ययखरञ्च तासेदेत्तिसनियोगणश्ष्टि इति “we: प्रथमस्येति" (२।४।८५) gangearaface: | यदेव तासिः sana तदेवौ दात्ततयुक् दति केयटः ॥ किञ्च संज्जिनसुदिश्छ संज्ञाविधाने ga बुद्धि विषयस्य स्त्यस्य पूर्वोच्चारितः amt सतो मांसपिण्डस्य देवदत्त दति संभ्नाक्रियते षतो fe कार्चिंएः aan भवितवयय- मित्या दिभायक्षद्मततेऽपि प्रते we शूषस्य शाटक वयेत्या दिवत्‌ संश्चाविशिष्टविधाने दाधकाभावात्‌ | श्रयमेव निमित्तिकार्यायला- दिति भासयायेः। श्रयं भावः। निमिन्तिनोनिर््नाततात्तनेक- वाक्यतया विशिष्टविचिषम्भवः। निमित्तिषन्ये तु वाक्यभेद श्रायतोति वाक्यभदभिया न ager: waa दति ॥ faféea सनादिष संज्ञायाश्चसितार्थत्वात्‌। एवं च। द्याद्यवाकच सनादौनानेव खपुव्चेविधानविषयतया प्राधान्धम्‌ | wa च दितीचेऽपि संजलिनमपेच्तमाणा संज्ञा पव॑ प्रधानतया ब्गप्तमेव RelA न प्रधानमपि । नन्वेवमपि विकारागमानां पिेयतया प्राधान्या निकषा = pack ee ~न —— —_—! — मीश ~ न च —— ieee = = au =a ~~ — [ 1, ति । "गयी ष्णी च यथायथ खरान्तरं बाधिता स्यात्‌, अङ्गसंज्ञा तु विधानप्रतिबद्धान वेह yaw: कुतख्िदिधौयन्त इति नसा प्रहद्यादिष परतः पूवस्य प्राप्रोति | ननु च प्रतियोगमुपस्यानेऽपि वाक्छभदप्रसङ्ात्पक्गद्यादोनां संञा न भविष्यति । तथाहि ¦ इरतेद्ितिनाथयोः कम॑णोश्पपदयोः पो क- मदहाभाष्यप्रदोपोदृश्थोतः। १९ (@ ३।पा.९। या. १) (WMT 1 २।९।९।) प्रतिपादकानामिति | क) शरथप्रतिपादकत्वेन शोकप्रमिद्धानामित्ययः ॥ उपायभावेनेति । के, काज्यनिकप्रशतिप्रत्ययविभागसुपायतेनाभित्यान्वास्यानादित्यथः॥ तदनुगुणेति । (क) aa निमिन्तिवानुशणप्रयमा अन्याः प्रायेण निमित्तत्रानुगणा CaS: i बहषु निद्धारण उतरोनुपपल् इत्यत श्राह किं यदिति। कै) प्रधाने कायसप्रत्यथादित्यस्य निमिल्िकार्यायलादित्यनेन पोनर्क्मा शङ्याह के) प्रत्ययसंज्नति । । पूवं प्रत्ययञ्ञाया श्राकाङ्खा मङ्गोरत्य प्ररत्यादोनां निरपे्- लात्‌ संजञाभाष TMA ददानो तु प्र्ययसश्नाया wha एण्डतेषु दर्वारिति चेत्‌ । मैवम्‌ । खन्वर्धेसंश्चा विक्लानात्‌ प्रतियक्यनेना्मिति हि प्रत्ययः विकारागमौ त्वन्धक । न चेवमवेः क Kaela समासान्तानां च e fi ae ॥ प्र्ययसंक्ञा नस्यात्‌ खनर्थैकक्वादिति वाच्यम्‌ । खार्थिका ata yaa सेन्‌ प्रत्ययो भवतौन्येकं am, ते च wears: प्रद्धयसंञ्षका इति 9 ५५. ०५ ०५ भ्र facia, सम्भवव्येकवाक्छत्वे वाक्यभेदस्तु नेष्यते । गेतदस्ति। सनादोना- ^ ~0 ete. ° न, — मप्यसतां संज्ञानुपपक्तवाक्छभटेनेव Ba विधेया aay सनादोनामेर्कन वाक्येन विधिम्परेण संशषाविधिः, णवं प्रश्चादोनामपि प्राप्रोति वराह | ‘gaaqueaife’ | अयमभिप्रायः ` प्रकद्यादोनां सनाद्यन्परतं fafad- १२ महाभाश्यप्रदोपो दु्योतः। (gam: |; ३।१।९१९।) (8. पा.१।अा. र) श्राकाङ्का नास्तोति प्रतिपाद्यत xfa विशेष इति भावः । aver भेदभिया amar श्रसंबन्ध दति mgm तेन तु तच्रान्वयप्रषश्यभाव एवोश्यते दति fares इति तत्वम्‌ ॥ भाथे को यातौति। (भ) न्तरस्य वेक शिकला प्रयोगः ॥ उभयोः संप्रत्ययो भवतौति । (भा) तश्र कथयितुः संप्र्ययत्य यस्तनमूलकप्रयोगः। TATA ATTA नैव तात्प्थेश प्रयुक्षवान्‌ | frend च तथेव बोध दूति भावः ॥ प्रयोजनकृतमिति । कै) प्रयोजकवहृतां प्ररणह्ृताभिल्यथेः ॥ भाणे यथापुनर्‌ (भा) इत्यव्ययम्‌ श्रस्तुपुनरित्यय ॥ {7 1 1 ष) {1 । —< - ) न थ) नार्थवन्त रुबेति fagrata । यक्त कल्पनामाचमेतदिति | तन्न | प्रकृति- प्रद्ययाथविभागस्य सवश्यापि काल्पनिकत्वाविश्रषात्‌ | नेषा कन्त्यना प्रा स््रछत्सम्मतेति Bq हितोयेति स्त पूर णर्थात्वायं अग्प्रद्ययस्यापि पुरणाथेताया भगवतवाोक्तः | keh प्र्ाय्यन्त इति qatar ==> ~~~ ——— oi ‘nn = [र = ~ —— [गीती —_——— । ee ee Ed व्ेनोपादानात्पाराथयावछससकार प्रति प्रयोजकत्वाभावो यथा a: wt a देवदत्त इति पोटस्य देवदत्तसक्चा न भवति | ननु सनादुत्यत्तिवाक्ये प्रथमे तेषां पारां न fea संन्ञासंसिसम्बन्धप्रतिपादगपरे वाके, are संन्नासम्बन्धप्रतिपन्तौ स्यां खार्थैतापि सम्भवदेव | ag, दितौ यमपि वाक्य संज्षाविधानपरमेवरूपमेव गु्तिजकिद्धः सन्‌ प्र्यय दति, ततश तच्रापि भूत laura निद्श्रातिमित्तलात्माराध्यं fata | किञ्च atafaua- ACTHTMNIzTAADA: | १३ (चख. ३। पा. १) खा, १) ( प्र्ययः। ३।९।९।) fa छतमिति । (मा) प्ररकलाभावादिति भावः ॥ अरपूर्वोपदगेमाचेण कथं प्राघान्य- मत श्राह तदथंत्वादिति। (क) तज्निष्यारकलादित्ययः | प्रयोजकत्वादिति । क) प्रयुज्यत इति प्रयोजकः प्रयोज्यस्तस्मात्‌ निमित्तिला दित्यथेः ॥ प्रधानत्वाच्चेति । क) श्रपूर्वोपदेश्रादित्ययः a योग्यतासम्भवादिति । (कत) समानविभक्रिकलरूपयोग्यतासम्भवादित्ययः ॥ न fe परत्वनिमित्तति । (क) तद्भाष्ये श्त्ययः ॥ तथा हि । (क) मति यापकाभावेन बयापाभावः सिध्येदिति भावः॥ — 7 "ग" क ~+ 9 क | uae खभिच्यन्यमानाश्रत्वं खार्थिकानामस्तीति भाष्यक्रंयटयोः खोका- im न चैवं विक्रारागमयोः सम्भवति प्रटव्यवयवतया तद्र रखुवोपच्तयात्‌ | अपि चाप्रयोजनाभावात्रामौषां संजा नच पर्त्वमेव भावाच्च न प्रछन्यादोनां Aq, प्रथमान्तस्य way वा waaay ‘efaned ded श्रन्दस्येति, न च feat वाक्ये safety em भवितुमहंति योग्यविभद्धिनिदिष्टेष सनादिष्‌ चरितार्धैत्वात्‌, १४ aera teeta: | ( प्र्ययः। १।९१।२१।) (अ.३।पा.१५।यआ.१) afa तु प्रत्ययसंन्नानिमित्त परत्वमिति । क) ददं farm cages caret प्रत्ययतलाभावेऽपि पुरुष- पटस्य परलदग्रनात्‌ ॥ परकचामिति। ॐ) WAY प्रत्ययत्फल प्रत्ययस्थादितौलम्‌ ( ७ । ३।४४) i "परविन्नानमिति । के) | पर्ति परिभाषाप्रत्ययसन्नाचास्या fag) seeds: परो भवतौत्यथं दति भावः॥ अन्तर ङ्गत्वात्शथानोति । ॐ) श्रान्तरतस्येनेत्यथेः। Wye तु caret दरिता्ंमिति भावः ॥ साहोति । ॐ) प्रत्यय विधानेन परत्वेन प्रतिवद्ध्य्ः | प्रयोजनम्‌ | wat fant waaay श्ागमानामवयवत्वेन सम्बन्धस्य च प्रतिपादनात्‌ | न Marae प्रयोजनम्‌ । खगमानामनु- दातावर्धानात्‌ | यत्र तु प्रयोजनं लभ्यते तर्येत एवागमस्यापि प्र्यय- वम्‌ । यथा ग्रमः प्रकारस्येत्ञाथमिति । ददं लवशिष्यते | इनखवधः, उपपदसंक्ञा तु सकप्तमोनिरदिंष्टस्य विधौयमाना युक्तं यदाकभेदेन योग्ध- विभक्तध्याषारेण च भवतोति। किं च प्रधानेतरसंनिधो प्रधाने are- संप्र्ययो भवति यस्य चापुवविधानं तव्मधानम्‌ खतः प्रथमवाक्ये ताव्सना- ठौनामेव प्राधान्यं इितोयेऽपि संन्लासंश्गिनमपेच्वमाणा यत्पववाक प्रधानत. मदाभाष्यप्ररोपोदुद्यीतः ` १५ WHITE संन्ाथेमिति । ॐ) श्रत एव दणड दृत्यादिनिदेशाः सङ्गच्छन्ते । श्रमः सशकारम्त खास्रलोप saa विगश्रषणणथं दति भावः ॥ नन्वेवं “पर विश्ञाना- दिति" (भा) पञ्चमो श्रनुपपन्ना हेतुलाभावाद्त श्रा फलमपोति | (क) wae “न @ विकारागमाः Gt” waa पाठटः। म उत्तर “सम्भवन्तोः'त्यपपाठ दत्याग्यः। Ww: | प्रत्यय दत्यारोनां चयणामग्यधिकारवेन प्रतिषत्रमुपस्धितौ एकवाक्यतया युगपदेव जयां विधानस्य न्याय्यतेन नान्योऽन्यं प्रत्यन्योऽन्यस्योदेष्यता न्या्ति कथं प्रत्ययमज्ञायाः ITA फलं कथ वादयुदात्तवमिति | श्रत एव लटः प्रथमस्य (२।४।८५) दरत्यादिष्बस्यभावयया- विरोघस्तस्मादयमयः | स्यानषष्चादिभिदग्राकाङ्घाया विकारादी- नामभावेम पर दद्यस्यासबन्धे सन्नियोगगिष्टन्यायेन प्रत्यय इत्यारोनामप्यसबन्ध दति ॥ नाभिनभं च, विरागविरकश््यादावारेग्रानां सक्ता स्यात्‌ यर्थवश्वाददिधय- aa प्राधान्यात्‌ योग्यविभश्गिकत्वाचचति। संक्ताप्रयोजनंतु स्थानिन श्यादग्रोन निरवरतितत्वन एब्दान्तरापेत्तया पम्त्वमस्तौति तस्ात्कसव्योऽत यन्न इति — => ee यावगतं तदेवापेच्तत नतु पार्तन्द्यादप्रधानमिति सिद्धमिष्टम्‌ | रुतव्रमपि विकारागमानां प्राप्रोति, नेष दोषः, महवो सक्ता fara sedan aut faqiaa प्रतिजन्त्यननार्थमिति vara इति, नच विक्रागाममाम्या- ay प्रतियन्ति; यद्यवरमिविःक इ््यादोनां समासान्तानां चन wie, नद्ध १६ ARTHAS: | ( प्रयः । ३।१।१।) (चअ. ९।प,१। खा. १) परविन्नानाट्‌ (भा) द्यस्य तहृन्नियोगगिष्टवा दित्यथेः। कचिन्त्‌ zag ( ७।२। ८९) इत्यादि निदेशाल्लयाषयोरिति (® र।४१५) श्नापकाचं सन्नियोगगिष्टन्याया मित्यलेन sana एव asta दिक्‌ ॥ एतदेव- ध्वनयन्‌विकारागमेषु परशर्यस्यापरटृत्ति प्रश्रसुखेनो पपादयति भाये * किं पुनरिति ॥ (भा) पर्वोदितस्येति | क) स्थानसबन्धस्यावयवसंबन्धस्य WAT: ॥ आनन्तयसंबन्धे इति । ॐ) धातोरिति पञ्चमो निदंप्रेन परविधानमुपपद्यत दति भावः॥ ननु घातोरिव्यनुटत्याकारोऽनुदत्या च वाक्यभेदेन प्रत्यय्यापि विधान स्यादत श्राह भ्रतथोरेवेति ॥ (ॐ) मन्वन्‌टृत्तप्रहृतेरपि विभक्गिविपरिणामेन षष्ठयनविग्रषणतया aq प्रत्ययविधिरत ary हर दत्तः, BAT वत्तम्‌ | TWaUmfeanns न प्र्ययसंक्ञामात्रम्यानु- RUT: | अधिकारादेव तल्लाभात्‌ ¦ किन्तु सं्जिविशिष्टम्य | एवं च तेनैव निशार्कत्ता संज्ञा कथं वधादभिः सम्बध्येत | च्ेमप्रियमदरेेयादौ तु ee et ee क रि = _—_ — = "५ ~ घामन्वयश्तिरेकाभ्यां कश्िदथा ऽवधार्यते तदभावेऽपि केवलाया wa “~ ~ fe प प्रकतेशतदरया वगमात्‌ | यदण्टयते sfafegrut: प्रत्ययाः लाय भवन्तोति लां waaay दति तदपि कल्पनामात्रम्‌, श्रखयद्यतिरेक्षगम्बत्वा दर्थ महाभाष्यप्रदोपोौदुद्योतः। १७ (श, 814% सा. १) (MIT 1B Citi) प्रसतिप्रत्ययेति ॥ (के) aa इन्तिना घातु विगरेषणात्‌ कथं धातुमाचात्मसङ्गोऽत श्रा हन्तेरिति ॥ क) भाष्य यः स्वमधेमिति | (भा) , ्त्यायकलं च wee स्ार्य विषयमेव गटइते योग्यलादित्यर ॥ पर्वोपात्तति । (क) यौगिकार्थस्य wee ana विनियोगकाले शब्द स्येव ्रटन्तिजिभित्तलाङ्ञोकारेण पूर्वेोपात्तयौ गिकाथत्यागा दिव्यथेः | संज्ञानां शविमलात्तस्य पूर्वोपात्तं बोध्यम्‌ । प्रकारान्तरम्‌ | gaa mee प्रटत्तिनिमिन्तवेऽपि महासंज्ञा विषये तादृग्राथ- वच्छब्दस्येव तत्वमित्यारि ॥ ित्वादिसामर्थयादाढच्या संजालाभः | कि च नभ विरकुमिति दितोयान्त न तु प्रयमान्तम्‌ | असावमुमादेश्ं लभते दव्याशयेन प्राचां यवहारान्‌ | उक्तश्च प्रातिश्ास्ये । असावमुमिति agraqafafa | समानात्तेम मन्तस्थे sara खरोदयमिति च। दकोययचोति तदधः णवं fara नभविग्ङ्योः ee ee `) oe - वक्वस्य । इतरेतगाप्यत्व च भवति) सति प्रयत्य खाय विधानं खाय वि धानाश्च यवत्वे सति प्र्यसंक्तेति, वं afe प्रयो जनाभावाच्र भविष्यति | तथाहि | तेषां wean संम्बन्धस्यावयवसंबन्धस्य च प्रतिपादगात्परत्व तावत्र सम्भवति, खागमानां चामुदात्तत्वविघानादाद्यदात्ततस्यासम्भवः, सति तु प्रयोजने ऋगमस्यापि श्रमः THRUSH भवन्येव सन्ना. अथय १८ महाभाष्यप्रदोपोश्योतः | ( प्र्ययः। ३।१।९१।) (ख. द पा.९। शा.) द्‌ रुत्तरत्वादिति | (के) च्रन्वयव्यतिरेकाभ्यां वाच्द्ोत्यार्थाभावनिखयेन तेषा मथेवक्ला- भावे श्द्धिते weed एवास्याणथे दृत्यषदुत्तरमित्ययः। खां cae चा्थरारित्ये एव तात्पयंमिति भावः ॥ कादौनां केनापि ्रत्यायमानलवाभावात्‌ कर्मय॒त्यत्तावपि कथं तेषां प्रत्ययलमथेस्येव त्‌ तकमाप्नोतोल्यतं श्राह ्भिधेयेति । (के) अभिधान wee: | एकस्य शब्दस्य कथमुभयसाधनल मित्यत श्राह एक एवेति ॥ (के) निपातनादिति i के) व्युतोऽषम्भावितश्छयांत्‌ प्रत्यय इति वक्कमु चितम्‌ ॥ प्रत्ययस्येति | कै) अन्वयव्यतिरेकाभ्य प्रव्ययश्येवार्थवक्व नागभानामिति aa: बधनभविरङ्गाद्यादे्रानामपि न सखोयायप्र्यापकता fa तु संज्ञया ay विर्द्धपिभक्तयवगोधोऽपि ae रव्रेति दिक | Guat a gerry कपः प्रकारेण afufa प्र्याद्धारमाशित्यसप्यत्धय इत्येव कृतो गोक्तमिति चेन्न । UTA सिपः पकारे Gea: | Be तु > ee — eng aw (नाभिनभष्चः विराग विस्कुषः्ादौवधादीनामनेकाला- मारेश्रानां eet कस्मान्न भवति, सम्भवति fe तेषु ure प्रयोजनं, Tafa afar Getta निवत्तितत्वात्र तदपेतं परत्वं श्ब्दान्तरपेच्तया स्यारेव परत्वं यथोक्तं प्राक ह॒पादिष अर्धैवत्वं च तेषामस्ति विधयत्वाव्राधान्यं च महाभाष्यप्रदोपोद्द्योतः। १९ (च्च.२।पा.९। अ.) (THT RCI Xi) स्यान्यरथप्रायकतेव । sa एव कोश्ादौ aut एयग्यां निदे रः । श्रत एव च मभ्यश्रब्दादपि नाभिग्रब्दप्रकारिकस्तदयबोधो नाभि- fea इति। aa कदाचिदपि aufea दति, येऽपि शस््ा- नभिज्ञास्तेऽपि टदद्धयवद्ारात्तयैव प्रतिपत्तिः । एतद यमेव भाच खमथेमिद्यच खमिति पदोपादानं स्थानिनो नष्टलादन्येन प्र्याप्यमामायंकोऽपि मेति दिक्‌ ॥ ee oe 7 ए Oe - =_ aRAHAWATala तनपः | तस्माद्ययान्यासमेवास्तु | संच प्रयोजनं तु कतव्य card धातोरङस्ाप्ररक्तावाङ्गो Yao: | यन्त प्र्ययाद॒दात्तावं फलमिति | तदापावतः | श्राद्यदात्तखेयृधिकास्माश्ित्य तस्य सुसाधत्वात्‌ | [0 योग्या च विभक्किः, खतः सवथा वधादिष सञ्कानिटत्तये aq: कयः ate कर्णौयमितिः। GA प्रद्ययसञ्क्रायां WAT FAs, AKA qa: | खनन्तरमपि सनादिकमतिक्रम्य व्यवहितोऽपि तब्यदादिस्दादतः, तच्राद्यदान्तादेश्पि प्रद्ययकायष् सम्भवात्‌ सनादौ नु नित्छगेण धातुखर्ण च agra | ० ASTUTE | (Wai १।१।२।) (ख. प्रा, १। STR) Gta sisal पश्वमोति । क) परश्ब्दाध्याहार एव याष्याश्यते न तु yaweraret गापोष्टग्‌ (३।९।८) दृत्यादावपि ष्या श्रानन्तर्यायेलेन धाकतैरिति पञ्चम्या पूववदेव परग्रष्दाध्याहार इति भावः॥ प्ध्याहारेणेति । (कै) तद चंघटितवाक्धा्यऽस्य एकदेशस्य टत्तिखो कारेणेत्यथेः | एत्रम्‌ पूव ्ष्दाध्यादहारेणत्यपि व्याख्येयम्‌ | पूवं शब्देति QA द क्यमिति ara: i Mamata | क) हणोऽनन्तरा ( ९१।१। ७9) इत्यादौ तस्यावयवरितपर्थायला- दित्ययेः। प्रत्ययनियमेऽन्येषां परदे ण्नियमस्यालाभाद्‌भिमत tufaad दशयति परख । अयमधिकारः परिभाषा AT | लिङ्कवत चेयम्‌ | fag 7 प्रययसंकला | गु्िनकिद्भ्यः सत्ि्यादो अपादादृतवासम्भवादिग्यो गलच्षव- पञ्चमो AT परः Gat वेद्यनियमेनाध्याष्ारे प्रसक्तं पर Tafa नियमा — -— ~ ~~~ ~ ~~~ क ए सा 1, 9 — eee 1 1 1 णै “प्रर खः" | (सअयमप्यधिकार इतिः | न केवलं प्रद्यय इत्धयमेवेत्यपि qaqa: | att योग उपतिष्ठत इतिः | खनेन पर्भिाषातो धिकारस्य Feat war दशितः, परिभाषा fe न प्रतियोगमुपतिष्ते किन्वेकदेश- faa amie श्चाप्रियते | ‘acy स भवतोद्यादिः। खनेनेश्खयाया AC (भाष्यपरदगेपोद्द्योतः | ९९ (@ १। पा.९। OTR) ( परख । RILIR) aerate ॥ (के) पञ्चमो निर्दे मध्यग्रष्दाध्याहारासम्भवादाह षघ्रौति ॥ कै) Tfenret: ठग्‌ (५।२९।२) इत्यादौ श्रययसवेनान्नाम्‌ (५।३।०९) दृत्यादौ प्राकूटेरित्युपादानं विना ठः प्राक्‌- fauzfag: कथं नियमोऽत श्राइ च्मन्यथेति । के) मध्यञ्च तज रिम्रायृप एव ग्राह्यो व्याख्यानादिव्यभिमानः॥ केचित्तु । (के) ‘casa नियमो ae cars: ॥ प्राकूटरि- त्युपादानात्‌ कथं मध्यमा जापेच्चो नियमोऽत राइ मध्यमाजेति ॥ (के) मध्यान्तरे इति । (क) Nene रेफकारयोरोकारहकारयोमंष्ये च स्याद्‌ दृति भावः ॥ सामान्यनियमाञ्रयणे तदुप्िति वोजमाह a a ee whe eee ना a अ क 9) + पष्प 0 1 ~~ ee 1 ति ए. | ee, a = me ----- ^= ~ _— —_—awe = च्या eee ~ हिक 7 मिदम्‌ | गापोदःगित्यादौ selfretsha खानन्तयं रूपमस्य yaurat ञ्विग्नेषादनियमस्तुल्य खव । स्यादेतत्‌ । विभाषा पोबहुचपरन्तादिष तच्चियमा्चमस्तुबङ्धजेव urengafa नान्य डति । ततश्च raha yay Sed — See ee nr म कान Pr फीणी EL ne oe ee ee [गी [ + ee a | vane: परिभाषायाः प्रय यविधो eae व्यापागो दशितः, fagaat चेयं परिभाषा geaesrar च लिषुम्‌ । "धातो ति? | कियावाकिन्धाः प्रशते- स्तिष्ठन्तादेरप्यपलच्तयमेतव्‌ | प्रातिपदिकादततिः। अक्रियावाचिन्याः प्रर BR महाभाष्यप्रदौपोदुद्योतः । (पर्ख।३।१।२)) (ऋ. ३। परा. | Se) यग्मध्यसामान्यमिति ॥ (के) नन्व चदे ग़नियमे बङजारोनां नियतदे श्वं न शात्‌ | fay देग्रनियमासम्भवः प्राधान्येन प्रत्ययनियमघ्येव युक्रला- दिव्यभिप्रव्यभाये एवमपोति ॥ (भा) तद्‌ाश्यमाह TEHRAN ॥ (के) नन्वेवं “दे शोनियम्यत” इति भाययमनुपपन्नमत श्रा प्रत्ययनियमेऽपोति ॥ कै) ननु देश्नियमेऽप्रधानसङोषः प्रद्यनियमे प्रधानषद्धो शस्त ज प्रधानसङ्को चापेचयाऽप्रधानसङ्गोचस्य न्याय्येन दे शरनियम एवोचित दति चेन्‌ a “श्रागनतूनामन्तेगिवे रय" दति न्यायेन तदश एवेवकार निवेशात्‌ “कमंणि द्वितयेत्यादौ' ( २।३।९) ae कारस्य प्रधानसङ्गोचकप्रह्ययनियम एव aqua: किच लोकेऽपि नियतत्वार्‌न्धः प्रत्ययः पर खव भविष्यति a चेवमपि षष्ोनिदेरेष॒ मध्यश्रन्दाध्याहारेर मध्येऽपि प्रसङक एवेति वाचम्‌ | सब्ययसवंनाप्राभिद्यनेन व्यकनेव प्रष्ठतिमध्ये नान्य इति नियमात्‌ | म घ बङ्कजेव पुरस्तादक्षजेव तेरिदमुपलच्यणं, तेन उगपोरपि ग्रहणम्‌ | तेत्तिरीयमितिः | तित्िरिणा प्रोक्तमघोते, "तिन्तिरिवर्तन्तुखण्िकोख च्छः "छन्दो ब्राह्मणानि च तद्विषयाणि ‘agate age’ ‘stata’ ब्राद्ययकुलस्याभिधेयत्वाब्र्स- कत्वम्‌ । “वकारः पुनर्स्येव aqua इति" । अन्यस्य समुद्ेत्यस्या- { ~ 5 न “~f भावत्‌ | ^तनेति'। अन्यथा बहूलवचनस्य सवापाधिव्यभिचाराचैतवाद्‌- मडाभाष्यप्रदपोदृद्योषः | RR ( च. ३ | पा.१। a. t) ( परख ।३।१९।२) प्रधानस्य राजादेरेव स्थाननिथमादिद श्यते राज्ञातैवस्धयभित्यादि- प्रकारेणेति दिक्‌ ॥ भाय स कदाचित्पूवः कदाचित्पर इति । (भ) faa शचणभदादिनिगमनाविरहादा ॥ तस्मादिति । (के) “ते प्राकूधातोरि”(१। gi ८ ° ) त्यादौ । उन्तरां ्रविकलाया द्व परखति हतेऽपि व्यवहितप्रयोगवारणाय प्रकते एवोन्तरां श- विकलाया va च garda षष्चशविकलाथाः प्र्टतिरिति गृढोभिप्रायः ॥ ऽक्रमभिप्रायमजानानः WEA भाय सतस्तबेति ॥ (भा) कार्यं श्रन्दद्‌ शेनाश्रयेण वेषम्यमित्याश यचेति ॥ (क) उत्तरस्येति । क) asifazmfefa भावः॥ खाभाविके परव किं amie न्सरस्येत्यनेनेत्यत श्रा — 1 -_ Qe ee ee ~~ ee न मध्ये दति नियमे बङ्जकचोनियमो न लभ्येतेति वायम्‌ । 2ufaaari- योरपि वाक्ययोः बङ्जकचोदेशसम्बन्धप्रतौ्या निगाकाह्घतया vale श्ान्तरसम्बन्धे मानाभावात्‌ | विकन्पम्यानकदोषदु एटत्वाच्च । न चाके गष कि Ee ee ee Sr ee ee - —— "मरः न जजर मीर ऋ = क्क खादिषव परव्वस्यापि fare सम्भायेत, cy शुभित्विन््यः सच्चि' act दिग्योगलच्तशा पञ्चमो, ततर qa: पर इति वा दिकग्रब्दम्याश्रतगादि- नियमेनाध्याहारे सल्यनियमेन प्रयोगप्रमङ्धमियमार्थमिदं पठ oa प्रयया २४ मष्ाभाष्यप्रदोपोदुद्यातः। (परख ३।९१।२।) (ख, ३।पा,१। at et) नित्या इति ॥ क) नन्वस्याः षष्ठया श्रयद्रयपरत्व कथमिच्यत AX प्रदेशेिति । क) तच तत्रोपस्थितं भिन्नं भिन्नमेवेत्ययः ॥ उत्तरस्य भावो भवतोति । ॐ) भाय परतः स्वादित्यनेन सूखितप्रत्ययः परो भवतोल्यनेनास्य समानारथतादिति भावः । fasta 1 क) लघुनि दृत्यथेः ॥ ननु प्र्ययस्वानियतदेश्रले पूवेमपि ्रत्ययप्रयोगे Aya स्यादत Ae many इति। (ॐ) एव च परस्य सतः प्रत्ययमन्नाविधानमामथ्यात्पर णब्दाध्याष्ारं श्रावश्यके श्रन्याध्याहारे मानाभावान्नान्यदे शस्यस्य साधुवमिति भावः ॥ == "~ ~ न —— — 1 | ~ ~~ ~~ = प्राक्‌ टेरिति नियमे gaarat टिप्राग्भागर्ूपमथ्यविद्रषे ar ya | मध्यान्तरे तु स्यादवेति वायम्‌ | लक्यसिद्धये मध्यसामान्धापेच्तनियमा- gana बाधकाभवात्‌ | किञ्च गु्ठिगकिद्भ्य ramet भ्यासादौनां पञ्तव- —-— ee mp ee ee ee ee ee ee Sie 2 ह ~£ ® » ~ न yd द्रति, प्रापोणगिश्यादो ष्टौ निद्‌प्रेप्यानन्तयसम्बन्ध wet विन्नाना- दागन्तयस्य च पूवत्वऽपि भावाद्‌ नियमप्रसङ् wafa aah नियमाभ्रमेव। नैतदस्ति प्रयोयनं, विभाषा सुपो बहुच पुरुस्तात्वि'येतच्रियमाथं भविष्यति, ayaa पुरुस्ताद्ूवति नान्धः cae इति, ततख बहुच पृवत्वस्य नियत- ~ ho त्वादन्यः yaa a oa भरिष्यति, agifaety waqengryita मह भाश्यप्रदौपोदुदययोवः। २५ (अ. । पा.९। खा. ९) ( पर्ख।९।९१।२।) ्रनियतदेशा भवत्विति | (क) श्रयुपगमवादेनोक्म्‌ । भववित्यस्य प्रसच्यतामिति are: | “परश्चेति (२) tie) एूजाकरणएलाघवाय ऽरोधाप्रत्यय- सज्ञासम्भवत्यप्येकवाक्यते वाक्यभेदेन विधेति तात्पयम्‌ ॥ सदेवेति । ॐ) Carat” “प्रातिपदिकादि"त्याद्यापत्तेस्ततः पर एव भव्रि- व्यति । ततः परष्येव वा संञनेत्यादौत्ययः ॥ पूव प्रयोजनानुकरर्वा- प्रब्द भाथक्टन्तद्ययं BUS TATE वेति ॥ (क) श्ास्तण दृष्टानामेव लोप विधानात्कयमल्यन्तापरदृष्टतेत्यत Ay परेणेति ॥ क) ननु परजोत्यन्नस्येव प्रत्ययतवेनाएकलप्रयुक्रलोप दति प्रवं शतानान्तलोपो नापि माधुत्मत wry तेषामिति । क) ततश्च परस्य मतः प्रत्ययसक्गेति नियमाप्रा्या पू्बेत्पश्बष्या पि लोपादि सिद्धतोत्ययंः। semis कदा चिक्मत्ययलवतोऽपोौ ति भावः। दश्रनेन दुसन्तासूच प्रत्यये दरति सप्तम्भेबनेन च सपराप्यानिपदिकं दिन्यादां a a पम्प्राब्दाध्याषारे fafaa acme प््ययविधिपगायामदाध्यायया « ~ = ee oe (क 1 जन उ षविण षीम ee eee मध्येऽपि gay इति चेत्र, "अव्ययसवनाप्नामकचच प्राक्रटे, शितिनियमाग्‌ | > | » ॐ ्कजेव प्रकृतिमध्य भवति नान्धं दृति, नैतदेवं, यदि तावदेवं नियम बदु जेष पर्ल्तादकनेन्‌ aw fa ततो बहुजकघो नियमों 4 म्यान्‌, यण ad मह मभाष्यप्रदोपोदुद्योतः। ( प ।३।१६।२)) (च,8। पा.१२।घा.१) न तु पुवभूतेति। ॐ) तथाचाग्िचौत्यपि कदाचिष्यादिति भावः॥ a हि तेषिति। के) एवं चोत्तर सखेत्यस्य awa इति भावः | WAS करणे हि तत्वामर्थ्यात्परल्बुद्धिविगि्टो बोद्धः। fafa दति तान्पयम्‌ ॥ न्वयन्तासलामुत्पत्तरलोपो वा किमिति षिधौयत TTA श्रा केवलमिति | (के) प्रसक्रादशर॑नस्येव लोपलेन प्रसक्रलवुद्ये उत्प्तिबोधनरमिति भावः ॥ रित्कायेम्‌ एव परभूतेति । (क) fafa णिति पिति कतोत्पादोनां परसप्नमोलादिति ara: | यदेति । (ऊ) afaqa दत्यथंः। एकविषये war नानादेश्विधाने मानाभावात्‌ । युगपन्त्‌ दिम्बाचकदयेनान्वयाममभवः ॥ “एवं पच पर्वा दिपरदान्तराध्याहारो न्याय्यः तत्वं परख्ति ata । उच्यते | प्रयोग- नियमानि, परर wa प्रययो न केवल इति । अन्यधा प्र्याथेमाच- ~ न~~ ---- -----+~ se ष रिषं क ooo क भः a कि, 9» 2, ब्चपुरस्तादेव waaay णेति ततो देश्रस्यानियतच्चातत्र प्रद्ययान्तर स्यादेवेति सव॑थानिक्प्रसङकः। किञ्च अकनेव एक Sheard नियमे प्राक्‌ टैः प्रत्ययान्तरं माभूत्‌ मध्यान्तरे वु स्यादेव मध्यव्िद्रेषाञ्रयत्वात्रियमस्य। न॒ च ‘amifeaataaaa पर्मिषयातच्र ui सिद्धति aq fe मदाभाष्यप्रदोषोद्‌द्योतः। २७ (ख. पा.९)अा. ९) ( परख । ।९१।२।) इत्यस्यापि विषयविशेष sae: । श्रन्यथासङ्गतिः Wea । श्रत एव सपश दत्य यिमयन्घक्तिः। प्रकारान्तरेण Barat तदसङ्गतिः ॥ विषय वि शंषमेवाश्‌ स्पश इति । (क) श्रवेकस्य UT एव लच्छलाच् लच्यभदेनापि santa: | एवं च fanmaaatate बौद्धो भावो -भवतोत्यया am श्रब्दपरग्रणएभाबेऽपोत्याश्रयः ॥ भाय । अपरभूतानामिति। (भ) न aot श्रपरभ्रता इति न विद्यन्ते TORT एषामिति चाथ; । तेन केवलप्रत्ययानां केवलप्रृतोनां Tas: ॥ तदेतद्‌ प्रत्ययिका (भा) श्त्यादिना भाये। प्ररुतिरर्थाभिधाने ana प्रत्ययिकापि ्रुच्यमाना दृश््त त्यथः । तथा च तेषा लोके दृश्यमाना नाम साधुलप्रतिपादनाय “ovafa”’ सूत्रमिति wan भये at बभुमे्डशेमकः स देवदत्तः HOU | देवदत्तस्तु नोदाइरणम्‌ | fraaiai किमम्य इयसमिव्याद्यपि प्रयज्येत। यदित प्ररतिविग्रषो- द प्रनव प्रद्ययस्य विधानात्कवलो 4 प्रयोज्यत दति aw) रवमपि प्रलय ee -~ ~ प्रागेव सतः कस्य चित्‌ कि्िद्रिधौयत यथा पदात्यस्योम्पादादौ वसमानयोर्यद्रदस्दोप्रानादौ भवत इति स तस्या विषयः, rw वु प्रागसन्त wa सनादयो विधीयन्ते न तेषां सम्बन्धि किचित्‌, प्र्ययमर्कव agi कायमिति Qa, रवमपि प्रागुत्यत्तिरनिवाग्ति स्यात्‌, TUS ¦ २८ म्ाभाष्यप्रदौपीदद्योतः। (परख ।३।९१९।२)) (HRI अ. १) अन्यधा antag प्रयोक्रयेषु बभृरिद्यादिपरपुच्यते इति कथनवत्‌ देवद न्निरिति प्रयोक्रथे देवदत्त द्यपि wa वकं ख्यात्‌ कंचि- AUIS FETA देवदत्तादय इति | क) बभूरित्यादौ प्रहतिसुप्रत्ययोदेयोरपि प्रयोगात्कसासाधुन- quad tua श्राह तदपत्ये इति ॥ ॐ) भन्वभेदो पचार पलल्एप्रयोगे साधुवनिख्चयात्कथमस्यामाधुव- fafa uxt नन्विति 1 कके) नायमभेदोपकशारेण प्रयोगः | शत्यादेरपि । के) प्रतिपक्यापन्तेरि्युक्षा प्रयः | श्रभेदोपचारं विनोपगुंबध्यपल्य- मिल्यथेप्रतिपिपाद पिषया प्रयुक्ता केवला प्रषटतिस्तथा प्रयुक्रकेवल- ्त्ययश्चाषाधुरिल्याश > न = न माचविवच्तायां केवला Safa: प्रयज्यतव । यथा पचपटद्रति। श्नः gaa: परो भदचवेति नियमाधैमिदम्‌ । ख्चापदत्वनिटेत्तेखायं नियमः। ~~ — [ क असतां सनादोनां सञ्ज्ञाविधिर्मुपपन्न cada वाकीन सनादौनां विधिदितोयेन च तेषामेव संश्वाविधिरि्कौकरणोय, तत हितोये वाक्ये सतः कायेमिति कृत्वा परिभाषोपस्थानेन प्राक प्रयक्तानां wea केवलो न॒स्यादुत्यस्तिम्बगियतदेश्रेव स्यात्‌, प्रथमवाक्धं परिभाषानुपश्यानात्‌ | मषाभाष्यप्रदौपोद्द्योतः। RE (च्म, 2।पा.१९ Td) (पस्ख।३।९१।२)) *तस्मादिति ॥ क) ‘Cagaqarmag” इत्यनेन तज बभसंबध्यपत्यमित्ययविषय- want दशंयति अनेनासाधुत्वमिति | (क्ते) छक्नरोत्यापत्या्थेबो धविवक्षायाम्बभूरित्यस्य प्रमाणमित्य्ये दयस्धा स्येव्यथैः | श्रयंभावः । “समाने चश्थाते नन्वाव्यातस्य निवन्तैक" CERAM प्रत्ययपरस्य साधुलकथनात्‌ केवलप्रत्या- देरमाधुलमितिरघृणामिन्यादौ तु तदप्य रघुारोपेए र घुतेनेव रूपेण तेषां बोधान्नासाधवम्‌। तह्छंबन्ध्यपत्य मित्यय fe श्रनुसमा- योरेव साधुलमिति qaraiq) वश्ुमण्ड़ गर्गादौ लमको नडारि- चपकादिश ) प्रारुक्रपङ्किभिः परते fag “परश्च त्येतसरल्ययः परो भवत्येवेति नियमाथं तेन केवलप्रटतेन प्रयोगो नापि केवल- प्रत्ययस्येति fag भाग्य अ्रमाधलोपपाद्कं परशत्यस्योदाहरएलोप- पादकञ्च ॥ " atsafaafuaaarafgaa विना यदि! TATRA: प्रयज्येरप्रपगये नियमो भवत्‌ i —, -~ ~ ~~~ -——— [गी तरेतत्तचतव्ोखते | न केवलता Gala: प्रयोक्तया न कवलः vara दति अपदं न प्रयप्नौतेति ai परिनिष्ितिन परयञ्चोतेति तस्यां FORT | ~ >= ~ pant स्यादेनत्‌, । ‘afanfarey: सत्रि व्धादावकव gyal मा चकमेव दिक्षश्रन्दमध्याषहरेत्‌ तत्र पुवः wt वेति संश्रये पुत्रम्दाध्याद्ागे दितौयस्य वाक्यस्य areuy: म्यात्‌, गुपादिभ्यः परः मन्‌ प्र्ययमब्जां ११ महाभा्यप्ररोपीद्द्योतः | (पर्।१।२१।२)।) (SR) U2 1 या. १) ्टत्िजा इति । (a) एका्योभावरूपटन्तिविषयाभावेऽपि जाता उच्चारिता ठत्ति- जदथसादिसदृश्ाः प्रमाणयका asaguarifents qwuse- वत्तदयसादयोऽपि साधवः ufefa तद्वारणाय “परसचे"ति इति WAU: | बङजपेचयाभिन्ना यत्वादस्त॒ iwneey ददयसादयोऽपि साधवः स्यरिति तद्वारणाय “are साधुलम्‌ | एषां लर्थान्तर्‌ इत्तिवाभावात्‌ साधुलमेवेति भावः॥ तदाह अटत्तिजा अपि yaa | के) तसदृ शानुपूर्वोकलान्तद यकवभ्नाग्येत्ययः। प्रत्ययः पर एवेति नियमे Waa: शब्दत यः प्र्यमजातोयः म पर एवेत्य्थनास्या- are बोध्यम्‌ । WTS प्रत्ययवाभावेन कथं नियमेनासाधुल बोध्येत । एतेन प्रह्ये पेनेव wert विधानात्केवलप्र्ययख्या- साधे fag कथमिदं परत्यस्य प्रयोजनमित्यपासतम्‌ ॥ re el ee ee + 1 — =e — — ete — कक ~ भ _ [पि —— पयो [गी _ यलि भाष्ये बम्भुमण्डलमक इ्यादौगामप्ब्दत्वमुक्तम्‌, यच्च पदमश्चयां Q, ~ तारतम्यादिशन्दानाम्‌ | तत्सव लाच्तयिकत्वमनादृद्य प्रयक्तष बोध्यम्‌ । |" ` ee oe ee ——_— ति 2 eee ५ ~ —- ~—— ~ == => "~~~ eee ` अ [म भवतौति fy तस्य wre: प्राप्तैः स च yaa पुवश्न्दाध्याहारे सति um स्यात्‌, अतस्तत्परिरित्तणाय wee रवाध्यादरिष्यते, भवतु वोत्यत्तिरनियतदेश्ा ward सत खव परस्य यत्छत्यप्र्यसंज्ादि- Wand तच्रान्देग्रस्य यदश्म्य च प्रास्नोयं कायं तदेरेन्धदे् निवसैयिष्यति विेषशास््ान्वितत्वेन तस्येव साधत्यादिति, अस्वेवमश्च वेष प्र्ययसं्व न भवति “wa: खः wy. कण्टः, करट दइयादिष्‌ तेष कथं प्रत्ये दितोयवाक्ययापाराभावात्‌, प्रस्तो वा कथं भवानपि मष्ाभाष्यप्ररोपोदुद्योवः। ar (q. glug) arr) (ULF) FIL Ry) शन्येत्विति । (र) aa पक्त बष्ोरपि इयसादितुखवेन दृष्टान्तवापतिरि्य- “fa: 1 धातोरिश्छायां वा सनप्र्ययसन्नो भवतोत्यचं प्रधाम- बाधस्यान्याय्यलेनाप्रधानं संज्ञाया एव विकन्पः स्यात्‌ । aya दृष्टपरय्दहण त्‌ तत्ामर््याद्मधानन्यायबासेन सम एव fans दति ‘a वचने च"व्यादिभायस्य aaa: ॥ तमुपपादयति , तस्मा दित्यत्तरेति । (के) परञ्चत्यश्य स्ेऽपि श्रप्रधानलात्परलस्येव विकण्पः स्यादिति दूषयति न त्वरेति ॥ (क) नियतत्वाद्ति । (क) तथा च तडिकन्पौी ap दति aa: | cua fe गोगोशन्दस्य गवि गोफोसादृगयग्रकिभ्माभ्यां game साध्व. साधत्वव्य वद्धा | अत एव TWA दज दति सुतर wR तदप्य aw- हि यः प्र्ययः सपर दरति प्रद्ययपुवकं पर्वं परिभाषते, स्यं, पर्भिाषा- पचतं न स्यात्यरत्वम्‌ खधिष्कारपद्ध तु प्र्ययत्वपुवकं परत्वं न भवति fe 4 परचषिधिष्टसयेवोत्पद्रस्य पश्चाव्म्यसन्क्ता, Cy तु बङ्लतचनात््ययत्वा- भावेपि पर्वमविसद्धम्‌, एवमपि नार्थं एतेन बङ्कल्लवचनादेव TIARAS area, wa afe प्रयोगियमाभ्ैमिदं पर wa प्रद्ययोन Kam षति, अन्यथा प्र्ययार्थमाच्रविवक्तायां केवलोपि gaa: gaa यथया किमस्य दयम किमस्य माचरिति, यथावा प्रकषविवत्तायां तञ्मममा+ देष महाभाष्यप्रदौ पोद्श्चोतः। (WPI RI RII) (च. ३ पा.१९।ा.१) तस्मादिति वष्वनादहति । क) तेन शभे दतरस्यत्यस्याणपथितावेका येकश्ब्ददचेन faa परत्य बोधनेन पञान्सदिर्द्धा विकस्पसतस्य बषोधयितुमग्रक इत्यथः ॥ भाय वा पर इत्येतद्‌ भिसंवध्यत इति (भ) यः अररः स वा aM: ॥ तस्या श्वेति । क) प्रधानलेन प्रत्ययविकसश्पस्यान्या यलादिति भावः ॥ प्रत्याख्यात इति । (के) सत्वेऽपि म संन्नायाविग्षणं तदिकल्पानिष्ठेः। परस्येति asia परलविकश्पाभाववत्‌ ay सामर्थ्यात्‌ दृश्या वाकावाधभमनिरृत्यय सन एव विग्रषण वा ग्रहणं ध्वनितश्चेदं “साम्यानां प्रथमादिति (४।९।८२) ae are इत्यपि बोध्यम्‌ ॥ यया साधुत्वे errata | प्रकृतदतऽपि नो खन्धारभ्यमारमणटेष्टघ्- » १ टि ९ AA च्णया प्रयोगं निवार्यितुमहतौगयक्घन्तेनव । अत wa तारतम्यमिग्यस्य तारतम्यमिति, ननु सर्वच प्रषटतिविेषं भिदिष्येव gaat विधौयते तच पुवाक्ञया नन्या परत्ववि्स्येव विधागमिति नास्ति केवशस्य प्रयोगः रवमपि प्रकत्य्मान्रविवदलायां केवलायाः Was: Gata: Bea यथा पच Buta, यच पुनरुभयं विविसितं प्रज्ञः प्र्यवार्थख न तज्र केवलायाः ~ "~ ॥ री) प्रकृतेः प्रयोगप्रसङ्गः, न केवला प्रतिः प्रद्ययाबार्थमभिधातं समचयत, लक्तणया समति चेत्‌ न खन्धारभ्यमाणमप्येतक्ञत्षणया vata निवार मदाभाव्यप्रदोपोदुश्योतः । an (HR wei are) (पश्ख।३।१९।९)) प्रयोगनियमाथमिदमिति । (कै) प्रथो गनियमाथमेवेद सिव्यथः । कचिन्तुतथेव पाठः ॥ ATs प्रत्ययपरेवेति । (भ) wiaminaal नित्य षदा परः प्रयोक्रय इत्ययं तेन नियम- शिङिरि्ययंः॥ मनु पर एव स्यादिति नियमे वभृरित्यादेरपि साधत स्यात्‌ इति सेत्तपरः स्यादेवेत्यर्यात्‌ ॥ तद्मयम्याचषटेति नित्यं पर इति क) घा कद्‌ारित्परो a प्रयोजयतोति तेनोभयनियमफलण्ठाभ इति भावः tt oe . hc ~ WIIG By साधत्वं Rada साधकतमङूरयमिति इष ध्वनितमिति दिक | one ee | क — ewe oH ——_ ad रीरिषो यितुमहति, wa: केवलप्रजञत्य्च विवच्तायां कवला प्रतिमां प्रयोजोति सूज्रारम्भः, च प्रब्दखावधारे, GAT पशो भवत्येव a तु कदाचिघ्र भवतोति वचश्च ङ्कः, थापदत्व गिष्यक्षख्ायं नियमः, foamy तु पटे तावदेव ned, खपन्धाद्यचान्तरबिवक्तायां तु स्छादपि vat भवति) aa महाभाष्यप्रदो पो दुद्योतः | ( अददात । ३।९६।१।) (ख. ३।पा.९। था. १) WYATT ३।१।२॥ एते चयोयधिकाराः। यत्त wager: परि- भाषालमुक्तम्‌ । तच लिङ्गाभावात्‌ । न च प्रत्ययसंज्ञेव लिङ्गम्‌ एकवाक्यतया चयाणामपि विधानेनान्यतरस्याभ्यन्तरलिङ्गवायोगात्‌ सविधानं वाचैव सरे भये ये स्यटतरम्‌ ॥ भाषे Sareea मा भूदिति। (मा satay उद्वारणाभावेऽपि श्राद्युदात्तलनियमो म स्यादित्ययः। नैतदिति | (भा) ्रखरकोचारणाभावादनियतान्तोदात्तवादौ प्राप —— —_ - —— ~~ —_ ~~ ~~ "~ - ~ ~ — -~ Saag ॥ खयमप्यधिक्रारः परिभाषा वा प्रास्बत्‌ | तित्तिरि गा Waa dita ब्राद्यणकुनं, तित्तिग्वरिर्तन्तुर्डिकि साच्छगा | छन्द्‌गराद्धणा {निच तद्विषयाणि | तदधीत तदद्‌ | STAIR | यायत्रा- दिषपदेश्रिवदचन खर्सिध्यवम्‌ | xe गोप्रब्द उदात्तः स्यादेतत्‌ | HaHa उच्चारगासम्भवात्‌ सव एव स्वर्पिधिगियमार्भैः। तत्र faa cae alli Sa भणमो नीय == न न न्क —__ Te —= [पिकी + न~~ ~ er > _—_— [णमि rr eee eee “MATS” | दृष्टावरकस्याच उद्चारणासम्भवात्सवे Ta स्वर- fafufaaara:, aw ‘faa’ एवान उदात्तः. fea मध्य उदात्तः, तिदेव afca: सुशितावरेवानुषटतौ, दुगात्सम्बदाववेकश्चयमिति, खगान्तराणा- nas नियमात्पास्िष्पादाद्यदात्त wa saat भविष्यति नाखर्को नाप्यन्यखरकस्तच ष ‘afaqgagsgauyag हति'। अनियतः खरो we महाभाष्यप्रदोपोदृद्योष । by (ध. 2; Uti are) (खाटादात्तखच।६।६।३) चितं (भा) ष्त्यादि। चिति एवेद्यादिनियमायेः। प्रत्ययविषयेर्भिवभमेरन्येषु खरेषु प्रतिबद्धषु श्रखरकोचारणामम्भवा दात्त एव भविष्यतीति किमनेन qaufa भावः ॥ ननु लोके मेख नियमाभावे araz- कप्या्च उ्वारणमद्धव । उदात्तादौनामभाव्यकमतिलात्‌ | एकभ्रतेरतिरिक्रन तु सापि स्यादिति कयमाद्यदात्तवसि द्धनं च दू राहसवुद्धावेव मापिनियता विभाषाच्छन्दमोत्यादेकेपर्थायन्त | तेनात्रापि पाचिका तस्या दुर्वारमिति Fa शोके ञेसखर्यपरे वेदे चादयुदात्तायमिद्‌ं as नियमे: fagengufafa भायाः गयात्‌ पे लोके एकश्रुतिरिषटेवेतयाहः ॥ अनियतखरेति । (क) gifaaa तु चितोन्धखरा are नियतश्राख्लार्थानापन्या ष्टा विरोधाद्‌ृत्योभयविधनियमे मानाभावाशान्तोदात्त एव चिदित्यव नियमः स्यादिन्यन्यतानियमः स्याट्‌ TYAN AB खुवान्तोदात्तः fea एव मध्योदात्तः, fata reat) मुपितात्रेवानु- दान्तौ । दू गत्सन्बदाववैकश्च्यमिति खगन्तगाणामन्यत्र नियमात्यारि- प्रोष्यात्मत्यय खाद्यदात्त एव भविष्यति wach: नाप्यन्यव्वम्कः तत्किमनेन छतनेति चेन्मवम्‌ । vata areata जिगद्यादिरियिदौ नोर्ह पयर गीष णिीोीीी व धा । aie, ied ri ee ee OO = क, ' ह , 9 9 क ए । - —_— — bem oma! a =: = meee se 2 em —— ग सोनियतखरः, स चासो प्रययख्ानियतवम्प्र्ययः यम्य vay पथयो. ऽनियतखरे मा भुदिद्यवमर्धमिद्ययः। नियतखरप्रसङ इनि णर वनि यतस्य acm way ray: | अवमभिप्रायः। च्पाद्यदात्तत्वमपि feqarfcfaa’faarel नियतलाव्र स्याद्‌ अन्यत्रानियमः स्यादय awa ३६ HEU IN: ( आद्युदात्तख । RIL IR 1) (चख. ह a 1 ae) संत्नासन्नियोगेनेति । (भा) WT करणे अथाणामणधिकारलादेकवाक्धतया चितयविगि्ट- तव्यादि विधानात्‌ । WIT करणे तु प्रत्ययामुवादेन विधाना नियोग दति भावः ॥ दिराद्यदात्नग्रहणमिति। (भा) meee रेति करणेऽपि तखयाययुदात्तग्रश्णात्‌ लघुलमिति भावः ॥ तदादेराद्यदास्त्वमिति | (भ) दादेरिति तत्‌ पुरुषः । तदनाम्येति amelie: a उत्पन्नः प्रत्यय इति । (भा) प्रत्यये यस्मादिति यदि भाषाधा श्रनुवाद विषयलादिति भावः ॥ तदष्वनपन्‌ व्याचष्ट गणयो ee म्र णीिं => शच ~~ [गणप ~ ~^ --- ~~~ -= ~~~ => --- | मि) eee Oe — wee ge क eee नियम्येत | faq mcafaaa विदादौनामगियमः स्यात्‌ । खत्ितोन्त एवेन्यादि द्याख्येयम्‌ । ततश्च कछंणादोगाममियवखरत्वं स्यात्‌ । पि च रिद्येवेति गियमेन्यचरोपोत्तमरूपमध्यविग्रेष उदात्तो मा भूत्‌ | मध्यान्तरं q स्यादेव | सामान्धापेत्यमे च थास्थानमेव शर्णोकरणोयं स्यात्‌ | aaa रवो चितः | स्यादेतत्‌ | शिगव्या{दनित्यम्‌, प्रयस्य च ee eee Fe reciept OE iit ei et rer ie, — ~~ ee कनक, नियमो नाहि | fry aaa नियमे चिदादौनामनियमः स्याद्‌ wafaata एव॒ तित्छरित रवे्यादिकं asas नियमलसर्पमाश्रणोयं ततश प्रयय- स्यानियतखरत्वमेव स्यात्‌ | किञ्च॒ रिथिवोपोकत्तममुदातमित्यपि नियमे इन्धचोपोष्तममुदात्त मा भृद्‌ मध्यान्तस्वुं स्यादेव मध्यविप्रेषाश्नया- fran, TMI एकाचः पर्य माेष्यनियतखर प्रसङ्ग awafarqerere महाभाष्यप्रदोपोग्द्योतः। Re (चअ. 8) ur & 1 ate) ( खदादातख । RIL RI) उपद्यमाम Tafa | (क) AUT Vy करणे प्र्थयश्यानुवाद्यलाभावान्न परिभाषोपस्विति- रिति भावः॥ श्नित्यादिरिति । के) ज्मिदम्तस्य ञ्निति परे पूवं्य वाधदान्षविधायकः॥ गमु परत्ययस्येत्यनेन fag ज्नित्यादिरिति as afta aarfza- emayarnae gran fa म arfefa eas प्रथमे foaanfe- रिति aa विरोधोपस्यित्यभावेगोत्तरकालिकंप्रत्यययस्टेत्यस्य बोधं एव तदुपश्िल्या ava तदभावकम्यनेत्याण्यात्‌ प्रातिपदिकानो- दाश्नत्लमिति खरविधो arma: कार्श्य षे वच्छयमाणलादमु- दात्वं शवंस्यति तात्पथम्‌ । परव प्रथोजनस्य श्ायकेन खण्डनादाईइ तद्धथे इति ॥ ॐ) श्रन्ययेति | (के) बे पसूजकरणे cage) तस्मादागमानुदा्तत्सिद्धये र वशनमिति भावः । एतद्‌ कर भाग्यमेकदे श्यक्रिम्‌ ॥ भाय पिम ee [1 ण्स — लसा्वधातुकमनुदान्षम्‌ । afaat चेति we wa quay | णवं खर- प्रकरा पाठात्सन्दभगुद्धिः। Waaqeamatersaatatyyla- नाह्ञाचवं च । नन्वव प्रद्ययद्महणपरिभाष्या तदन्तस्य खगः स्यात | इड eee i ee ere xXx— —— —_— पिरि ee i A eee ये पएुनम्नेकाचः प्र्यारूष देग्रस्याप्यनियमः प्राप्रोति कदा चिदादेः कदा चिन्मध्यस्य कदा विदन्यस्येति तेष वश्वगमिदमुदान्ताय तच्राप्यादेरद। सायमिति । faay पुमः प्र्ययसंकासत्रियोगेनाय खर उश्यते, न “wfa- ac महाभाष्यप्रदोपोद्दयोवः। ( यादय॒दात्तख । ३।९। दे |) (चख, २। पा. ९। सा, ९) वश्यामौति । (भ) गाष्थास्यामि ्नापकादित्ययंः॥ श्नन्यवेति । (के) ग्रषनिधातेनागमानुदात्तववादौ ॥ a पुनः (भा) दृत्यष्य॒गरेषनिघातेन यत्र न सिध्यति ते के cas ठम्‌ ठजन्तवे fsantfa चित इति शोदात्तवे गरषनिधातेन सिद्धराश लडिति ॥ क) घष्ठाध्याये प्रत्ययस्य चेति सुचकरणवादौ उत्तरति ara ez लवितेति। (भ) AGATA व्याचष्ट तासिभक्तत्वादिइदात्त इति । कै) vay लवितेत्यादौ उदात्तनिटृत्निखरेणन्तोदाततवभिद्धि- रागमानुदान्तवसनस्य षाष्ठसु्रवादमिते फलम्‌ CA ॥ WIT: फलं नास्तोत्यार्‌ भाय ~~ -- =+ "क न ees -- न — ॥ , =<, जन = = — = ययं कन ~ [ [वि तु कियमागे च्यादयदाच्तख््यस्य प्रतियोगमुपस्याने सद्यत्यद्यमान सकु सन्यादिङदात्तः रवं तिबादिग्नुदात्तः। अनः प्रद्यमनज्ञासत्चियोगेन स्वगो विधीयत इति चेत्‌ । मेवम्‌ । षाष्तऽपि जापक्रेन तदन्तविधिनिरास- ewes ।) । ee = ऋ क ~ ee a ee 1 १ OD al Seed “Qt ee ee परी ee ee "ययि ten ee 8) ' धे ॥ क [रि पि atfefaa? प्र्ययस्य च लसावधातुकषमनुदात्ं सुप्पितौ चेति खरप्रकरण- saya) wa fe प्रकरणमभित्रं भवति, farg दिरादयदात्तयषण दिश्यागुदा्षद्यणं न wea भवति ¦ स्यादेतत्‌ | तच क्रियमागे प्रश्चय- मङ्ाभाष्यप्रटो पोद्ख्योतः। ge (a. 81a t | खा.१) ( खादता । १।१६। ३ । ) zz तावन्न प्रयोजयतीति । (भ) षष्टटतोययो रन्यतरच पाठेऽपि श्रनरङ्गलात्पु वमेवा दात्तत- gar ततः गेषनिघातेनेटो ऽनुदात्तले उदात्तनिटेत्तिखर सिद्ध- रिल्यर्थः। परोऽनतरङ्गलमपण्टन्‌ खमते waa पू्वमिडागमं स्थापयितुम्‌ Ay zeae (भा) दव्यादिना wares इत्यन्तेन ॥ HAUT: ANG प्रकटयति HATHA | (भा) ष्ट सूवकरणेऽपि ज्ञापकात्तदादिबिष्यभागेमाममरङ्गलान्प्‌ at पर्थादटि उदात्तनिदृतिखरे गषनिघातसिद्ध gerne निष्फलमिति भावः ॥ उत्पत्तिसन्ियोगेनेति । (मा) उत्प त्तिमाच निमित्तवनेत्यथंः । नेदं ura aaa खजमिति प खउपक्रमोपमंहारविरोधात्‌ | श्रतएव लवितव्यमित्यपि a aang) aufe | yaa was 4 az ufafufsaatfafs चा- स्म्भात्‌ । सुप्पितौ Vasifa 4, धाणोस््िद्यार्म्भात्‌ | यदि हि प्रत्यगा. न्तम्यानुदा त्तत्वं wate धातुप्रातिपददिकयोरन्तोदात्तप्रिधिनिनिषय va ~~~ - — +~ ~ - -_ न ग्र गपर्भिाषया तदन्तस्य खरः प्राप्रोति, इहतु क्रियमाग नायदांषां uaz saat fe पश्ययस्तदाश्रयाणां तदन्तव्िध्यादानां निमित्त भवति गै तत्पद्यमानः, न खनुत्पद्यमानं we उदकाहम्गादौनां निभित्तमव्कन्पत तनश्चाद्यदा नश्च ग्यम्व प्रतयो गमृपम्धानें मति उत्यद्यमान रुन नग्रदारिर् gent भवति, vd तिवादिर्नुरात्त एति दाषाभवः, wa: vara pe मह भाष्यप्ररो पोद्द्यीवः | (शाद zits 2181 81) (GRIM LIST.) फलम्‌ | भमङ्गलातपुव खर्ट: दद्धिधौ प्रशतिप्रययोभयाश्रथणे वौजम्‌ श्राह awe । क) aramfafanage | एवश्च तस्या उभयाभितलादश्णापि तत्वमिति भावः ॥ एवं शेषमिघातेनागमानुरान्तल्मिति वादिना षष्ठे सूजारम्भवादिन प्रति भागमा Serna: प्रथोजनलाभावे छक्र प्रयोजनान्तरमा सोयुद्‌ तोति । (भ) श्रमवकाश्चलेऽप्यख्येव विश्रषविहिततवश्य बलवत्छप्रथोजकलादा₹ परत्वादेति । (3) लादे 7 निभिन्नादयुद्‌ा लवस्य यात दत्यादिरवकाध्ः शपिषोष्े त्यादौ शसावंधातुकानुदात्नवालसोयुरसावकाश्ः Tar उभयप्रश परलयात्छौयुडित्यथः | लावस्यापान्तु न खरश्तस्यानश्कलात्‌ | म च पूवं सौयुटि श्रनिरिं्टमानलाश्ञषसु दायस्य यवहितलाश्ननिदिश- eee ee निन नखान्न स्यात्‌ । यच fe प्र्ययोनुदात्षो याति cenfaaret तवैव प्रज्ञतिखर शयते | यातो यान्ति eae ढचतेचादौ तु afatugs qaaqia बाध्यते | तस्मात्‌ VS खुत्रकर ण्मेवोचितमिति चेत्‌ । मेवम्‌ । गोणयति — 2 1 ee il 8 ee रीरि मीर igre भणी सत्ियोगेन art विधोयत एति । an, शापकाल्िदं, यदयं भनिद्यादि- बदात्तो भवत्या, तज चापयति प्यस्य Yas न तदन्तविधि्भवतो- aqeramaty तदन्तस्य न भविष्यति, धातोरन्त उदातो wate: परहतिखरस्य विधानसामश्यात्‌ | यश्र शृनुदा्तः प्रयो याति डच्ताभ्या- fama as प्रतिस्वरः शयते यातो यानि रन्यमित्यारौ सिद्धिर्न महाभाश्यप्रदो पोश्द्योतः । ४९ (अ. 2 ut | at) ( SUES! BILL Rs) मानस्सत्यादे श्राप्रडृत्तिरेवस्यादिति वाश्यम्‌ | धातोरिग्यस्य विहित- विगेषणएत्वाक्गोकारेण यवहितेऽपि wea) एवं च ठतोये एत- gaa sta श्रागमा उटदान्तववशनमावश्कम्‌ CATE भाव्य कियमाणेऽपोति । (भा) यद्यपौति वादौनां प्रत्ययं erfaaaa मिदम्‌ । तथापि श्रधिङृतस्यासंबन्धे मानाभाव इति प्रत्ययसंज्ञसजियो गेनेत्युक्म्‌ | परश्यत्यस्याप्यज्र संबन्धे बाधकाभावः) घातोः परतलस्यापि सत्वात्‌ न च ane छने शष्य स्यामे cant भवतोति उत्पभ्िकाण एव शखरविधानादमुवाददिषयाथा यदागमा इति परिभाषाया शरप्रत्तागमविशिष्टसयोदान्तवाप्रा्यो्चायमाणष्टेट एवा दान्त सोयुटः शेषनिघातेन भिद्धिरिति वाच्यम्‌ । श्रागमपक्निधाने विधौयमानस्यापि तस्य प्रत्ययसन्नाविशिष्टे एवादयुदान्तलं च तत्घ- नियोगेन fafne एवेव्यभिमानात्‌ । अन्यथा तावत एव way — ee ene ee — धुपायतौ्यत्र उत्यसिसंनियोगेनादटदात्तत्वे wa ततः सनाद्यन्ता इति धातुत्वे धातोरि्न्तोदात्तो भवति । यदि तु सिनन्यादिनि्यम्‌, प्रयस्य चे दयेत । तदा प्रतवाद्धातुखमं SATA बायेत | सवस्य दत्चान्तरेण निमाने पलं वाश्यम्‌ । सुप्पितौ चेदस्य ye न्धासोऽप्यनुविवः। तथासति प्रथणाद्यदात्तत्वेन बाध्यते, यदि चप्रद्ययान्तम्यानुदात्तत्वं स्याद्‌ नििषयं धातुप्रातिपदिकान्तोदात्ततवे म्यात्‌ | दरदं afe प्रयोजनं नविनमिन्यादौ पच योत्प्षिकाल Tasers रते पखाद्वव्विहनुदात्तो यथा म्यान्‌, अन्यया लूतव्य दति स्थित saz wera ऽनियम्‌ ट्‌ 4 शर्मित्रस्य प्राप्रोनि ssuatsfaaat: पज्त्वादिटि qa ae प्रच्यमगाद्र () 9२ महाभाष्यप्रदोपौदृ्योतः। ( धाददात्तञ्च । ।९)१३।) (च्च. ६ पा.१।ध्ा.९) प्रत्ययत्वे सोयुडनतस्याङ्गलं स्यात्‌ । तथा च तदन्तस्यापि छवि- वौद्धाभिल्यारौ एणः स्यात्‌ ॥ द्टोऽदित्यकारस्येति | (क) gy सरितलं ang श्रौ पदे शिकप्रत्ययलाभावाद्‌ fare भा यदय यासुडिति । (भा) भच acer इति ङित्वलादष्यादेशोत्तर प्रटृत्या पूवमेव श्रनरङ्गतात्‌ UTE प्रत्ययादयुदान्तत्े ततो argearcat वा ष्यात्‌ शषनिघातेनानुदान्तो वेति चरिताथेमुदान्नग्रणं कथं श्ापकनमिति area) परस्परे खिल्यस्य विषयसपमौ वमा जन्य शावलायाजेव पासुटि ततौ aren तज्निमित्तकायुदानवे यासुटः fag उदान्लयदणं ज्ञापकमित्याश्यात्‌ ॥ भाय = ioe जयिने a अ [1 ——* ow wee oe ———— a काभ >, तदन्तविधेदुर्वारल्वात्‌ | ana प्रटतिखरविधानं श्चापकमिति। तन्न | स्ते एत दादौ शसावंघातुकमात्रस्यानुदात्ते सति धातुखरस्य सावकाशत्वात्‌ | प्रातिपदिकान्तोदान्सस्यापि अभिमन्‌ adtafaaet ऋखनुढ्भ्यां मतुप्‌, मामन्यतरस्याभिति खरसिद्ार्धतवात्‌ | तक्र यन्तो. दा्लादिग्यनुवतेते। तमश्याममधुमन्तमि्यादौ मा द्रूदिति। भित्वा णेन gee सति इट एवादयुदात्तलं स्यात्‌ | रुतदपि शषापकाल्सिडं, यदयं "यासुट्‌ परखपरदेषदात्तो feware तज्ज्ञापयति आगमा अनुदात्ता दति, अन्यया चिनुयातामिन्यादौ यासुटः प्रयथादित्वात्छिदमुदात्ततवमित्य- wie तत्छात्‌, गनु पिदर्थमेतत्छात्‌, खन्यया faqarfearat पिदमक्घो यासुडनुदात्तः म्यात्‌, यद्येतावस्रयोजनं स्याद्‌ यासुट्‌ परस्मेपदेष भवति महाभाष्यप्रदोपो द्योतः । aR (GR, पा. १। शा. ९) (arama । १।९१। १) प्राक्यमेव लब्धुमिति। (भा) एव रौत्येदं शमु way maya वचनमेवेत्थयंः ॥ यद्येव वचनादिति । (भ) तस्मिन्जितिपरिभाषासक््ते विषयसप्तम्यनुचितेति भावः ॥ श्रयापौति। (भ) ` OM WW: | । TAA । (भा) cgay दोषः | षाष्टवादिमते ware श्रारग्धे frafa । (के) ana aca लित्यथेः ॥ प्रत्ययसं न्ति । (के) लावम्धायां Hyves केवलष्टेवेति पूरवंजाता wie aq निघातो नानुद्‌ात्ता भवन्तोत्ययः ॥ एवं च तस्यानुदात्तवाया- —— a i ci et जिनके eae == कृण = we । । eee ee पी पी री प्रकरणं सोदुवा गौरवं चेह waa पलं घातुखरस्तद्भत्तदन्ताय्रशशं दिवम्‌ ॥ न धास्तु फलान्तरमपि | तथाहि | भविवग्थमिच्ादो प्रययो- त्म्तिकाल Taga क्रते पश्चाद्धवद्िर खनुदात्तः सिध्यति | अन्यथा तु भू aq इति faa ara शब्दान्तरप्राया ऽन्यम्‌ षट्‌ तु अपिच fay भवतोति पित्त्वमेव प्रतिषथेत्‌ | क्ष्ये चेतजश्चापकमाश्नय- way अन्यथा प्र्यमण्ासप्नियागेगाद्यदास्तत्ववधाबयपि लविषौयेत्यादी लावसय्रायामनचकत्वादसति Bt विपरोषविडितत्वात्परत्वाश्च सोयट छते TVS प्रय याद्यदात्तत्वमि्यानुपूर्यां wae एव स्याज्‌ ्ापक्ाश्यय 88 महाभाष्यप्रदोपो्दयोबः | ( ््यदान्षश्च । 81181) (ख. ३।पा.१। oe) गमानुदान्तलवचनममावण्टकमिति ATI | GFA तु न। तस्यां यदागमा इति न्यायेन विगिष्टषठेव प्रत्ययगहणेन यणात्‌ | एवं च यासुटोऽपि we निघातेनानुदात्तले प्राप्रे उदात्तग्रहणस्य चा रितार्थेन न्नायकाषंभवोऽपि ध्वनितः । एवं च र विषोयेव्युदा- हइरणएविषथा “क्रियमाणेऽपि प्रत्ययसनचासन्नियोगेनाययुदात्तले" श््ादिरेकदेष्यक्किरसङ्गतेति बोध्या ॥ ननु aaa दूजमतेऽपि श्रनुदाक्तं पदमित्यस्य परिभाषालात्तेनेकवाक्यतायामाधदान्तविधि- काले afafeataraa तेन विषातविधानात्पखचात्‌ सन्निहितयस्येतो निधाताप्राप्रागमानुदात्तचवचनमावण्यकमिति wai चिनुत द्त्यादौ ओरओोरनुदात्तवशिद्धयेऽसन्निहितस्यापि तेन निघातावश्छ- way पटग्रदण परिमाणायमिति agave Dar न्यायसिद्‌- त्वेन ख तम्मति वचनस्यानावश्यकलात्‌ । न चेकपदे विग्रेषविधिं विना इयोरूदात्योरभावाद्‌ उदत्तखरितयोरभावाच श्रखर- कस्याच छच्चारणाभावादनुदान्लमेबेति वाच्यम्‌ । एकश्चति विषये खरभिन्नश्येद्यभयोरनिद्योः परत्वादिठि इते तस्यैव प्रधयाययवलादुदा- सत्वं स्यात्‌ | मेवम्‌ | यासुददात्तवचनेन BAA BAT इदस्याधैस्य न्नापरितत्वात्‌ | न च चिनुयादिदादौ fag यासुटि चरिता्धमुदान्तवेचनं कथं ्षापकमिति वाम्‌ । एवं हि उदात्तोपिचेचपद्ाय afadas ee od तु सोयडनुशा्तः इटोदि्यकार उदात्तो भवति, कथं भवति, यावता सोयटि इते ऽकारस्य विष्डिन्रमादितव, गेष ete: पास्ट उदाक्षवचं पापकं VATE Whe सागमा चअ विद्यमानवद्वन्तोति, अन्यया त्विनुयाताभि्यादौ Wye! प्र्ायादितात्िढमुदात्तत्वभियनयकं तत्‌ महाभाष्यप्रदीप द्योतः 9५ (च. 81 ac i arr) ( आादादात्तखच । १।९। ३) उक्स्ञररडहितस्याणश्वारणएसत्वात्‌ । एकश्च तिश्ास््श्य विध्ययेले ayafa निधमायल्वासमभावाश्च । श्रत एवानुदात्त पदमित्यस्य afta faq way गरेषमिघाताप्रटन्निस्त॒ हेरचडोत्यस्या- च्दरा दित्यादौ चारितार्थेन प्रृतेऽन्तरङ्गागपोति न्यायेन खरात्‌ पूवे @U RAR खरकवाश्यता चत्र उदात्तंपद्मित्यष्मा- छृत्तरिति बोध्यम्‌ । “श्रागमा अनुदात्ता (HT ai tia)” इति न aaa कितु ते श्रविथ्मामवदित्येव कार्यमिल्याईइ earl भाय आगमा इति ॥ (भा) ल वितत्यस्य awa erat वा wigan सखरित- प्रा्यभावाटाइ वनन्तत्वादिति ॥ (क) wa त्विति । (के) षत्य वि्यमानवत्वे तद्र हितप्रत्ययष्येवाचुदात्तवे गेषनिघाते- नागमानामनुरात्तल् सिद्धमिति भावः। गशषनिचातप्राप्रान्दान्न- अ — _— ~ 1 | [षे — = =^ — ee ee --- ee ee ->~ -- _ त्रयात्‌ | अपिच्च लिदि्यक्रया fe सातधातुकमपिदिति छित्वमपि faw- तयेव । व्यव्यष्चो HAR त्वयाप्यादत व्यम्‌ | अन्यथा प्र्ययसल्ासत्नियागे- माद्यदात्तविधावपि भविषोयेचकौ खगे न सिध्येत्‌ | तत्र हि लावस्ाया- = | ॥ कि ie, शवान 2 [ eee भि न | + कि ,। [मे ——ee =~ नकः eee स्यात्‌ । faq शवितद्यमि धादौ पुवमाद्यदात्तव स्यपि पञाद्रवध्रिर्‌ किमिग्यनुदात्ो भवति, प्रषनिधघातेन, नायं श्ेषनिघावस्य विषयः, खर विधिरेषत्वात्तस्य, यस्मिन्पदे यस्यामवश्यायां ware उदात्तः afeat वा बिध्धौयते तद्िन्परदे तस्यामवद्यायां सच्चिहितमजन्तरं निद्न्यतद्य्षः ad ACTUATE AT: | ( चादयदान्तश्च । द।९। RI) (च, ६ पा,१। are) व्याटृत्तये उदात्तयण च च्रिताथमिति दिक्‌। एवं चागमानु- aaa न तान्तोयसूत्रफलं षष्ठेऽपि न्नापकेन सिद्लादित्यभि- माजैनेकदे श उन्षरवाल्तिकस्य वा शब्दं AGA व्याचष्ट आरदुद्‌ात्तस्य ABA | (भा) प्रागुक्रक्षयरष्वनितरोत्या न्नापकमम्भवे तु आ्रगमानुदान्तव- ed प्रयोजनं स्थितमेव ॥ ननु Sqm: प्रागेवाण श्राद्यदा त्ते शते उदास्तनिटत्तिखरः सिद्धो भवत्यचाह विभज्येति ॥ (क) बहिरङ्गः इति । के) तेन विभज्यान्ाख्याभेऽपि न दोष दति भावः॥ श्रयवाङ- सत्यादि चिन संन्नाशटतवदिरङ्गलस्य wea ऽनाश्रयणादिल्युक्तम्‌ | पुवमेयादेभे Stata । ॐ) यो पधलाश्नडये fafa भावः ॥ ara [षी वि ——_ —__ [ममम ee me भे te मनच्कन्वात्प्रथयखरे असति quarfetafafeaae सोयुटि wa VURAL प्रययादयुदात्ततवं Taz रश्व स्यात्‌ | क्ञापकाश्रयणे तु सोयड- मुदात्तः। इटोदिश्यक्षार्‌ sere | न च तिक््रात्घरितित्वं शक्यम्‌ | तक्रार Vea न विल्सं्कः। इत्संच्भ्यपगमपरो aang - ॥ मिरी पणार ग~ -- --- == "भन eee ` ० प 0 ee ad 8 4 aa waa सम्भवति । rw afe ay भवा खोप्रो प्र्यसति- योगेाण उरत्तत्वे सति sty उदात्तगिदडतिखरः सिद्धौ भवति, अन्यया ain र इति faa प्र्ययस्य चेव्य।दयदा त्तत्वं The परत्वाद्यस्येति लेपे we उदात्तनिर्द्यभावान्र स्यात्‌, न वा बहिरङ्लच्तयवात्‌ | महा माध्यप्रदो पी दद्योतः। 8 (च्य. 210%) St) ( खा दयदात्तखच | 811 RI) न तावदिति । (भा) जित्छरमिव प्रह्ययख्चरमपि बाधिता परलादस्वरकस्येवलोपे stant कषिकरेत्यचोदात्तनिदटत्तिखरो न प्राप्रोतोति भावः॥ प्रतोक्ष्ते इति । (भा) लो पोश्वरमपि प्रत्यथलच्णम amanfcfa ara: i aa दति । क) ` aad चिगधम्‌ | रकार विशिष्टस्य प्रत्ययत्वे तस्यान्तरतम्या दि - कादेशे WEA प्राप ऽन्तोदा्तारे श्राय AU! यश्नन- माचरष्य vad तत्राधुदात्तवाप्रा्या तदिषयाश्युदान्तशेत्यस्य सामर्थणान्तदादेगे प्रदरत्ताय at agra agra स्पष्टमेषेति कथमस्य ज्ञापकत्वं प्रत्यया श्रकारविशिष्टास्तच wR व्श्ननान्त दकाद्यादेश इति way “ean” इति सुतम्यभाय- यन्थकत्वं न aaa षष्ठेऽपि sata भिद्धवादित्यभि- चर्यभाष्यादिविसेधात्‌, भक्तोयतवगधस दत्न्तोदात्तकच्छयिगोधाशच प्रामादिक इति नविभक्तौनुस्ा इव्यत्रातरोचाम । नन्वेवमपि dlafe हते छाकग्स्यादित्वं fafegg तत्कवयमुदात्तत्वभि ति चेत्‌ | यामुट्‌ उदात्तवचन॑न प्ययाद्यदात्तत्वे TAQ gaat अशि द्यमानवद्धवन्तीति जापितत्वान्‌ | —_ क सलोपो fe sig उनरत्तिमिपेत्त are fara, प्श्य वातान्तम्कर मेवाश्रयणौयम्‌ न्यया कंसेन क्ता कमाद्वरिठन्‌' टित इति छप्‌ aa ait दरति fea स्‌निन्यादिग्वयादयदात्तत्वं बाधित्वा परत्वाद्यम्यति लोपः स्यात्‌ ततश्च नित्छरे लोपेन बाधिते yaaasqriafaataa विधौयमागमाद्य्‌ zaman स्थितमिति aw नप sly उदात्त gc मशाभाष्यप्रदोपो दुल्योतः। ( भदादात्तख । १।९६। १) (ख. ३ पा.९। धा. १) माजेनेकदे भौ उन्तरवा्तिकस्य वा we तदथं yas “श्रथदातख्य तर्दति" agar केयरध्वमितरौत्या waned तु अर विरुद्धः ॥ नैषादकषैक vay yet शिद्याऽसंगतख्च aug किं चाज्रापि BAY प्रत्ययत्वे तदेकतापन्नस्य तच फलाभावादा- Zitat ततैव खरमपरटृत्तिरुचिता । श्रकार विश्रिष्टश्यापि प्रत्ययत्वे तस्याददा त्तले ATMA ्न्तरतभ्यादादात्त एवेकादेश इति श्नापकोपन्यासे फलं विन्यमिति दिक्‌ ॥ तत इति । (के) कित्खरस्य यस्येति लोपेन बाधे एतस्य प्रत्ययखर परदत्ता च ्रृत्तौ च दोष दति भावः॥ भाखे waa सत्यामित्यादि । (भा) एवं चादयुदान्तस्य वा लोपायमिति खण्डितम्‌ ॥ eS [> A eed = ~~~ = rr क म = जम जनिका क तद्यविद्यमानवद्वावमात्रन्नापनेनोपच्तौणं लिङ्मागमानामनुदात्तत्तां भ श्चापयतौति चेत्‌, दाचनिकं तदि तदस्तु। तथा च भाष्यम्‌ । ययेवं AUNTY न्ाप्रकादागमा अनुदात्ता भवन्तोति | Gawd च sale वाश्यम्‌ । भवित्मिचादौ पूवैमु दात्तत्वे aafquergafge qe वचनं वाचनिकमिन्यनुदात्तो भवेत्‌ श्रेषनिघातेनेति चेत्‌ । नायं रषनिघातस्य eo ee (नेन eed णे [निरये स चः न केक 7 aes वि पणी eee ee eee = करक # —- a — — निदत्तिखिरः स्थात्‌ । ननु च ठवश्चितवंरणात्पवमिकादे्रस्ततः प्र्याय्‌,- दात्तवर्मिति नास्न्दात्तलोपः, ew afe उत्से जाता ‘ उत्सा्दिभ्योम्‌! Siu, saat इति स्थिते लित्छर बाधित्वा परतवाच्यम्यति लोपे पुवाक्तया मोव्या sly Suafaafuer: म्छात्‌ । मेष दषः, faaaqrife पर्ययखस्स्यापरादः, न quiefauy Dalaifafafawd ad aes मशभाद्यप्रदोपोदृशोषः, ४९ (ध, ह।पा.९। अ. ९) ( साद्यदात्तखच । १।९।३।) ददानो प्रपत्यसंकतेति । ®) samy दि पूरवप्रयोजमभिदानोमहेत्य्था wad स तुम युकः | UNA भगवता खण्डनात्‌ ॥ यथा न्धासे त्विति । कै) aw पादे हि विप्रतिषेधो न्याय्यो भवति। meade fe धातोरिल्यस्य पूरवेलात्पवेविप्रतिषधो ama: स्यादिति भावः ॥ भाय यच्ानुदात्ता प्रतिः समत्वमिति । (भा) न तू प्रातिपदिकमपल्यये aay सारितार्थाथचामुदात्ते स्यादि- ह्ययं मिति चेन्न । प्रषटतेरुदालख रिते प्र्ययोत्पत्यनन्तर प्रारति- खरनिमित्तकगेषनिधातप्राष्या तदथ्वादत्मस्य वाश्यम्‌ । एवं च विषयः। खर विधपिग्रेषत्वात्तम्य | वस्िन्पदे यम्यामवस्थायां al FT Tart: खरितो वा विधोयते त्षिन्पदे तस्यामवस्थायां सत्निहितमअन्तर निह न्यते Kwa) न Ta प्रकागेचव सम्भवति तस्माटिटीनुदात्तत माच दत्रारम्भस्य परलमिति fea । षदं तदि ari ay भवा लोघ्र, खण उत्पत्तिवेलायामेवोदाभत्वे सति उदात्तविटत्तिखगे ण एौबुदात्तः | खन्यया wity रै इति feat प्रययस्यचयाद्यदात्ततवं बाधित्वा पर्वाद्यम्येति लोपे —_—— --- ~+ ~ पर्ययाद्यदात्ववं भवति अपवादं सिनहवर प्रतीच्छत दति कृत उदान लोपः, इह तहिं अत्रर पत्यम्‌ ‘saatfas, दति ow, आआयत्रादिषप- देध्िवचनं खरसिद्याचैमिति प्रथयद्लगात्पवमेयादेश्रः, Fy, कावयः इति fara वड्धितस्य कित इति qd बाधित्वा परत्वाद्यम्येति लोपे शते उदानिटल्तिखग रकारस्य म प्राप्नोति तस्मादन्तरङ्कतवमेवाश्रयणौयम्‌, रवं च atitzeanty यन्तर ङुप्वार्न fagfuafafa ना TAL न्क f ५० ATU ata: | ( खआद्यदात्तख | F121 21) (] 2) 47.1 are) बाध्यसामान्यविन्तायां धातोरित्खयाणयपवादः खादिति wE- वारणाय ATM: ॥ नान्यत्रेति | क) तथा च तित्छर एव परः स्यादिति ara: कायत्यचोभय- afi दग्यति तचेकादेशस्येति ॥ क) परत्ययसंन्ना संनिय॒क्तति । क) ननु षाष्टन्यासेऽपि श्रापिरृते धातुसज्ञातः परात्‌ ya विषय- भेदात्तसमकालमेव वा प्रत्ययखरप्रटत्तौ पञ्चात्मवत्तमानस्य षति- गिष्टलमस््ेवेति चत्छत्यं॑संन्नाखरयो विषयभेदेन विरोधाभावात्‌ परलाप्रटत्तः। यौ गपद्यमपि न ज्ञानयौगपद्यामन्भवात्‌ ॥ —_——— न = ee ee छते उदात्तनित्निखरो न कभ्यतति चेत्‌ । मेवम्‌ । परस्यापि यस्येति लोपस्य Safwan अन्तः ङग eta बाधात्‌ | aafa fe च्पाचरयोप्राब्द्‌ इयमेव ale, तथाहि । अचर्प्यम्‌ | इतश्चानिज इति ठक्‌ | अयत्नादिष sutfyaead खर्सिद्ाधमिति प्रययखसाव्यवमे- यारेण्रः। ट्डटतिष)प्‌। अचय z ति fua तद्धितस्य faa इति खर्‌ ्र्ययसञश्चासदियोगेनाद्यदावचनेन, 2 afe प्रथोजनं गोपायति धूपायति उत्पत्तिस्तियागेनाद्युदात्तत्व पश्चा (सनाद्यन्ता धातवः दरति धातुसञ्चाया घातोग्विनगदात्तत्वं भवति, यदि तु a faarfefaa प्रययम्य चेयद्यप पर्तवाद्धातुखरः प्रद्ययखरो बाधत | स्यादेतत्‌ | ¢ $. ~ , , ~ ॥ Pe € अन्‌ दान्तस्य तदच GAT क्म कं प्रयाजन, स्यादूतत्‌ ' क्रायश्नन्दा- महाभष्यप्रदौपोद्योतः। ur (अ. ३ ।प्रा.१। art) ( अारादात्तश्च । ३।१। ३) स्लौत्वापेक्चेति। (3) वस्तुतः शब्द गशरास्तलादर्थाधिक्यापेचाङृतं बहिर ङ्गतवमप्रयोजक- मिति भायाश्रयः। aaa विभज्यानवास्याने ददम्‌ ॥ भाय पदस्य स्वरितत्वमिति । (म) अनुदात्त पद्‌ मित्यनेनेकवाक्यलादिति भावः। एवं च वण- समृररूपपदमा पेचतात्छरितलं बहिर ङमित्यभिमानः ॥ । परिमाखाथमिति । (भा) पदत्वं यावद्भवति चावतश्च भवति तावत्‌ तावति च afatea- मेव वजं मवमनुदात्तं भवतोत्ययं दति भावः | निनयत्‌ ममुदायस्य बाधित्वा परत्वाद्यस्येति नापे छते उदात्तनिटतन्तिभूगो न स्यान्‌ | Teas फलमिति स्थितम्‌ । अस्तु तद्धनुदात्तं स्यात्‌ प्ररो कर्णा फनान्तमम्‌। awife | fuagrifaags पि चिव्वग सपि निक्वमात्‌॥ कायश्रब्दाद्रापि afi तत्वात्मागेकाटग् छत तस्यं पु पन्यन्नवटावात्तिद्स्वरः प्राप्रानि पर प्र्ादिवदटुावात्पित्स्वर ख पम्त्वात््वग्तिां भरति | यदि तु MAA TR य ९ । मनुदात्तम्‌, afadtaaed afe परलादनु<ाप्त्व म्यात्‌ । रुतम्‌ दरापि खग्तित्वात्मागेकार्दे्े छत तम्य पुतर्््यन्तवद्धावात्तिव्वर् तख प्राप्रोति, पर प्रद्यादिवद्भावात्िव्वम् श, परत्व। तवरितः भव्रति । ufe 4 लसार्वध्रातुकमनुदात्तं सुप्प Baa पम्त्वादनृदात्तत्वं स्यादिति | तन्न। aa fe टाबुन्यत्तरपि प्रागेव afsat wafa सदपि वा ny -~ # ~ ™ त व | : टापि खररितंकारष्रणोसभमयोग्जिन्याः पर्न्ठकवम्तित्व शत Graz: खर्तिानुदात्तयारेकादणः खग्ना ufawfa | ष्ट dfe yay! ug- खापाक्राटेग aa fuaqea प्राप्नाति faaqrea urarfaaqar भवति ५२ मदाभाष्यप्रदोपोद्योतः| (SERIA RR) RI) (ख. ३। पा.१। ae) म॒ खरप्रटृत्तिका लेऽसमिदितस्य च सिध्यतोति बोध्यम्‌ । श्रत एव धातो रित्यादि नास्येकवाश्यतेति दिक्‌ ॥ सामान्यग्रहशेति | ॐ) द्ानुबन्धेकलसपारनदारेति भावः। एवं च शेषनिघातद्ाराया छद्‌ान्तवशिद्धये एवाचास् सत्रस्य पाठः । श्रागमा WATT े्येवोपक्रमोक्षा सिद्धा युक्तिः । वशनाग्तरकरणे गौरवम्‌ । HTT त नास्तोति पूवमेव निरूपितम्‌ ॥ जान न~ ~~ —_— — = —s a [` ` अ ee णि 1 arg यठःश्ाप्येकादेगे कते पित्छगात्परत्वाचिक्छरो जायते। लद्पि विपरोत स्यादिति चेत्‌ मेवम्‌ | कार्य्य fe टाबुत्यत्तेः प्रागेव छरिसोभवन्यन्तरङ्त्वात्छ्पि वा टापि खरितेकादेगश्रयोरभयोरनिन्योः प्रत्वात्छरिते छते अन्तयतः खरि तानुदात्तयोरेकादे्ः afta एव भवति | अाम्बद्यायामपि चापरञ्ित्करणसामर््यादेव faaget भविष्यति | सामान्यम्रह ण feaquediafafa tq) रवं हि टापप्रकरय रव ag दति सूचयेत्‌ ॥ a —_— — ~> —. —— aay त्रियमागो पित्रः स्थात्‌, व्यापि चापद्धत्करणसामर्थादेव चिह्छरो भविष्यति, सामन्यग्रहणाविघातार्ये fe ant टापप्रकरण एव aged विदधत, रवं afe तदेव तस्मिग्प्रयोजनं acafafuate- दिति। aga vafae रस्य विधानसामर््यादति, तश्र are ita यादो लसावंधातुकमाचस्यानुदात्ततवे सति धातुखरस्य सावकाश्लात्‌, प्रातिपदिकान्तोदात्षत्वमपि खभ्रिमान्‌ वायमान्‌ अप्नौगामित्यारं कृ खनुडभ्यां मतुम्‌, (नामन्यतरस्यामिति खरसिद्यथं स्यात्‌, श छ्न्तोदातादिति ada दद्यलमति ककशन च्तोटेन ॥ महाभाध्यप्रदोपोद्द्योतः। ue (च. ३। पा.) ae) ( गुषिजकिद्यः सन्‌ । १।९१९।५।) गुप्तिज्किद्भ्यः सन्‌। ३।१।५॥ परचे् चिक्य ति याधिप्रतोकारादावेव यवहाराद्‌जश- प्यारैमिन्दादाबेव Bawa) गुप गोपने किंत निकेतनं इतिं प्रयोगाश्च । fafafagr तु dna इत्यादि कोश्वलाचाये विगेषो परितेभ्य एव सनिति बोध्यम्‌ ॥ वेदे चिकिषतोति पर्ने पद्‌प्रयो गद श्रनादाडइ गपिजकिदुभ्यः सन्‌ ॥ रभ्यः परः सण्प्र्ययः स्यात्‌ । धातोः कमण इति aa aura faye fagarituam सम्बध्यत। साच द्युव- स्थित विभाषा, तेन प्रयमद्धत्रदये श्य्धविश्रोषोपह्हितेभ्य रुव धातुभ्यः सन्‌ सच वि्रषो मुनित्रयेण साक्तादनुक्तोऽपि ठरसिकारादिभिङप- निबद्धः तच गरुपेनिन्दायाम्‌। जुगु्ते। तिजेः wary) वितिन्तते। कितेर्व्ाधिप्रतीकारे अपनयने नाशने निग्रहे a) चिकित्ति वैद्यः, afaagcaa चिकित एति खच ठकन्तिग्रस्यः। wfaafa दकानि सस्याय waa जातानि fafaagfa अपनेथामि विनाणरयवद्यालि atl तया च्तेचियः प्रारिदाण्किः। परदाराः wea as चिकितो निग्रहो. तश्यः। faya: auf, विचिकिल्ति मे मनः। विचिकित्सा तु ‘afaafagy: सन्‌ ॥ ‘qa गोपन xfa’ गुप ane गुपू yw इत्येतयोस्तु ययं न भवति तिजिना ay गया पटितस्थानुदासतेन wa शुपर्डपि यणात्‌ । प्र्ययसंश्ता alfumaata’ | का पुनरत्र विसमर्णाश्रङ्गा, fa त्वन्वर्था प्रयसा ऽनचैकम्य शुपादिसनो न स्यादिच्याशङ्धाने निवार्यते, अधिकाग्सामर्थादनचैकम्यापि भवत्यः | ५४ HS THATS Aaa: | ( afaafagy: सन्‌। ३।१।५।) (श. ३।पा.१। a2) Samad | (के) श्रचाग्रहणे a एव aaa श्राशङ्गेति afaaucmaqe: o भाय अनुद्‌ात्तेत्करणं किमथेमिति ॥ (भा) वाल्किऽनुबन्धकरणएमित्युक्रिरानग्रानोट्यक्तसखरितत्बो धनाय | यत्ते ठत्यादौ बधेरणनुदात्तेलमुक्त aa मानञ्चित्यम्‌ | भाविरो- — 9 | --- --~--- सप्रायद्यमगः। अर्थान्तरे तु गोपयति हेतुमखिच। तेजयति । संकत- यति। @qafaa चुगादिगिज्वा। भूवादौ चुरादौ चानयोः पाठादिति न्यासकारः | वस्तुतस्तु सवत्र चुरादिग्निवनत्‌ु हेतृमसिच्‌ इव्यनुपदमेष स्फटोकरिष्यामः। इह गुपितिजिभ्यां सन्नन्ताम्धां कथं तड्ग्याग्रक्य अवयवे दयचतर्तियं fay सामर्थ्यात्समुदायस्य fatuafafa भाष्ये समर्थितम्‌ | यक्तं चेतत्‌। 12) च्यनुदात्तेत्म ya गोपने तिज निशान इ्यनयोः पाठात्‌। मैत्रेयस्तु ava गुप गोपनकुत्छनयोरिति पपाठ | एषां च fat aqi तथा चभाष्टम्‌। नैतेभ्यः प्राक्सन श्यात्मनेपदं नापि urqud पश्याम दइति। wd च गोपते aaa इति qh: केव- eae: प्रयोगः प्रयक्तः। नन्वेवं गोपयति तेजयतौति fafa तछप्रसङ्ः। सन्नन्ते as vay अनुदात्तत्वं चरि ताध॑मिति चेत्‌। fafa प्रवद्यतां नतु सनोति विपरीतं gat नेति da) अत्रोच्यते । भि्रार्या च्न्व्चैता त्व्थवदनधैकसम्भव्रे saat य्रदणदेतुः, निन्द्ादयस्तु गुपादौ- नामधा न सनः, खन्या गुपादीनामान्थकयप्रसङ्ात्‌ | धातृनां चानेका धतव तच तच्च दृश्यते, प्रत्ययास्तु खाधथिका अपि भवन्ति समासान्तादिवत्‌। जुगु्यत इतिः । धातोरिथेवमनभिधानादस्य सनो ऽनाद्ंधातुकल्वादि- हभावः। “निन्द्‌ च्तमेति'। प्रायिकमेतदु पाधिवष्दनं, तथा च ‘afaae मदहाभाव्यप्रदोपोद्द्योतः। ५५ (श. 81 पा.९।शा.९) ( गुपिजक्िद्यः सन्‌ । ६।९।५।) धश्च । एव॒ fad: परस्मेपदिलेऽपि भायानुयदः far: | वेदिकपरष्मेपदिप्रयो गास्तु कान्दसलादपि सुसाधाः। लोके वात्म- नेपदमेवो चितम्‌ । एवं च वधेरपि खरितलं परसममपदित्तमेव वोचितमिति वदन्ति ॥ केवलेभ्य इति । (के) सानुबन्धा म्बादयो भिन्ना wa यच्च तु एिजिष्यत तच्ाननुबन्धका र्व चुरादौ बोध्याः। अवयवे छतं लिङ्गमिति भाष्यम्यायमेवराश्यः | ag चेदं yaaa इति asa पदमघ्चर्याम्‌। way भ्वादिभ्यो हेतुमसिजिति WYRM ऽसङ्त wal आअचाभर्गक्तारः। गुपादिख्वं गुषिज- किन्मानिव्ययक्रम्य गुपादिष्वनुबन्धकस्गमात्मनेपदा्थैमिति भाष्ये वातिक चोक्त्वा ्कितिः पर्सेपदिष पठितोऽप्यतमनेपदौ बोध्यः; न च quife- fafa बड्धगचनं वच्छमागमानूव्रधाद्यपेद्तेमिति वाचम्‌ । भाष्ये विशिष्य कितेरप्यपक्रमादिग्याद्। रठतदनुमासौ वधमानापि खाश्रय कश्चिक्रित्सतु दति खगडनस्य वयाग्व्यावसरे fafamatfata q यक्पिव्याह। माध वस्तू नतन्परनं । खनेकमद्ाग्रज्यतिर्‌इत्वात्‌ | तधाषि। घातुपाटं नाव- yaaa fafaay’ ras UY, GY वा स्तिया aarfa HRI? aa जातानि fafaagifa तिनाग्रयिनव्यानि, wu at देवियः पार. aifem:, पर्दाराः yaad, तच चिक्रदो farwiay इनि, मप्रयेऽपि दृश्यते तद्यचिकित्सन्‌ य रुव fagifafufaata तच्छ शवान्टधिव्यचिकित्स- fafa ai `अन्यचतिः। सथधान्तस्टेतद्वात्वन्तसादियधैः, रतश्च ‘qaqa way निप्ुणतरमुपपादिनम्‌। शुपादिष्वगुवन्धक्रम्यमान्मनपदाश्रमितिः | ५१ महभाव्यप्रदोपोद्धयोतः। _ ( गुभिभकिह्यः सन्‌ ।२।१।५।) (ख. द।पा.६। aT) दात्तलादिति भावः॥ wa एवार्थान्तरे मानुद्न्धकलमिति ए्क्तादावुक्रम्‌ | भा न चैतेभ्य इति । (भ) सनन्त प्रतोयमानार्थटत्तिभ्य cae: | — —— eee भ ~= दयमुदान्तत्पटितः ढत्तिकाशोपौह परसोपदमृदाजहार। केयटोष्याह | क्रमदश्रनाय fafa: पठितो न त्वयमनुदात्तेदिति। शरदत्तोप्याह किति परसोपदोति। खामौ काश्यप इन्दरखेयादयोपत्थमेव प्र्पौ पदन्‌। तस्मात्‌ श्रोष्टषाक्तिरेव यन्ता वधमानोक्तिर्यक्तति दिक्‌। aut च प्रयज्यते। तम्य चिक्ित्छतो wa णवं विदान्िचिकित्सतौग्यादि। समो नकारः खरार्धः। धातुस्वर्स्तुन भवति नित्करगसामर्थथात्‌। यस्तोतारं जिघांसति सतिसखायम्‌ । न चाधधातुक खअतोलोपेन भाव्यम्‌, सावे- धातुके तु WaT atarzite | तथाच सनोकारो arfeafa Bay feafuerfan ware यषप्रसङ्ात्‌। दिव्छन्धिव्धमित्यतर ख्मसङ्कख । कास्यनेकाजयरहणं चुलुम्पाद्यधैमिति वातिकस्य प्रद्ययग्रहणमपनोयाने- काजुग्रहं कव्यमिग्ेवेपरत्वेन दित्सा दयाद्यसिद्धापत्तेख्च । waa easififa सप्तमीं arena प्रतौधिषति, अटाद्यतेशनयादो तु सन्य- न ज न -~--- ~ श के ee = = ns । row a —— SE ग्मानो = ~ व्क a pate, te, रवदपि तत्रेवोपपादितं। शुपादिष्विति बहुवचनं माग्बधादिखवाभिप्रायं, कितिस्तु परस्ेपदी, वथा चानन्तरमेद प्रयोगा दशिवाः, सनो नकारः शवराः, नित्करगसाम्श्चाडातुखशी. न भवति, यत्स्तोतारं जिघांसति सखायं, विग्रषणाथख, ‘asaya सनिः ‘ya: a’ wa rem at भूत्‌ “स्तोतिखरोरेव saparara’, सुषपिष rsfaas मा मूत्‌, सन्द खोःस््िच्रापि fafe wathaat wathaqenaafy एलादिभ्यः से महाभाष्यप्ररोपोर्द्योतः | ५9 (ख. २ | पा१।यअ,१) (-गुपिनजिद्यः सन्‌।२।९१६।५।) नापि परस्मेपदमिति । (भ वध द्‌नृग्रानभिप्रायणदम्‌ ॥ यचावयवे इति । (क) भाग्ये श्रवयवे छत मित्यस्य निष्फल चेदिति शषो बोध्यम्‌ ॥ |) eee (रि ऋ = न * ene [वी ~> न ए)रकाणेशाग्गणसामरयाद्‌ुद्ित्वभमिति वदन्तः प्रसादक्रारादयः परास्ताः। saQat अकागोच्धाम्यस्य चरितार्थत्वात्‌ । न्धामडरदत्तादिग्र्यास्तु सन्यणोद्दित्वमपि पलमिन्धवं पराः। ते च षष््ोद्यास्य(नमेव ryia योज्या इति fern ए मिरे te ee 0 ति) ` व ee स ee ee प्रसंगो eat वत्स cael तु स्यादेबोगादौनां युत्पत्तिपत्ते, wana प्रत विषतोद्यच प्रतिपूर्वादिणः सनि विहिते 'अजादेदितोयस्येःति सशब्दस्य fequd यथा श्यादेव्रमर्थः, aug नामधातृनामिति वक्ष्य एत्रोयिषिषति, च्यन्यत्र त्वाद्धप्रातुक्ग sat MT, साव्धानुके प्रपा मर्‌ कटघरा हति मास्ति fara: | 4 [ष्क ~~ १ ति eee पी i ger mee "कि, == = i =, “क क ee याणी =-= ee et Ee ri -- ५८ HENTAI eat a: | ( are TIA द्‌ घश्चाभ्पासस्य | (ख, र पा,९ | अा.१) R121 ९) मानूवधदानृशान्‌भ्यो STAB सख्य ।३।१।६॥ गन्‌ परतवादित दोघं प्राप्त कथमवणंस्य दोर्घाऽत श्रा । सामान्येति ॥ ऊ) भाष उत्पत्तिप्तन्नियोगेनेति । (भा) ननु धातुमाजोरेग्रन खन्‌ सनिमित्तकाभ्यामोरे कञ्च दषं दति कथन्तयोः सन्नियोग दति wa बोधरन्नियोगन तु प्रत्यब उञ्ियोम इत्यभिमानात्‌ ॥ जु a == _ _— 1 0" मान्‌बधदाब्‌ प्रान्‌भ्यो BeAr ॥ Wy: सन्‌स्याद्‌ अनभ्यासस्य इकारस्य Jee, अत्रापि पुववदधैविष्ेषोपहितेभ्यः सानुबन्धभ्यो faa: aa) अध्यानरोपडितानितु uaa चुः दौ बोडब्यानौति निन्बषः। aw मानेविश्वारे, मोमांसते। ननु सानाथान्ानेरस्रसु योव arg) मेवम्‌ । दोषे विधानाचैमिडभावाये चास्यावश्यकतवात्‌। धातो- ~> —— = कण oo Cee eee — oo ~~ शनक = —— ye Courant दोर्चखाभ्यासस्य"॥ aT मान्वधो अनुदात्तौ aut afctat | ‘pares चकारस्य Sat भवतो ति" | ‘aaa’ इ तत्व erat भवतौत्यधैः। भनु fatefafeat aia: aarafafeafar बाधिता ऽवगंस्येव प्राप्रोति, wanfas, यदयं Star ऽकित' इव्वा- fea द्याह, तञ्छ्वापयति नाभ्यासविकारेष बाध्यबाधकभाव इति, तद्धि यंयम्यत इत्यादौ gfe हते मा भूदिति, यदि चाभ्यासविकारेष बाध्यबाधकभावः स्यात्ततो fatefafyaaiafa aa ऽनजन्तत्वादेव म्‌ महाभाष्यप्रदोषोदुख्योतः। १६ (अ. पा.९।यअा.१५) (मान्‌वघदानप्रानृभ्यो दोचंखाभ्यासभ्य। १।९१। ९) वचनादभ्यासमिति । (म) वं च खज्नियोगपदाषि्धि दति भावः । श्रत एव पुबं षिगेष- fafuada बाधकलमुक्ं केयरेनेति केचित्‌ । परे तु agiv- सम्ियोगेनानेभित्तिकवषूपमन्तरङ्लं बोध्यत टूति वदन्ति। “a प्रतोचते दति" (भा) कितु विगशषपिधितादन्तरद्रत्वादा बाधत एवेति भावः॥ । नवम्यासनिकारेष्ठपवादेति । (भा) अरपवादपदं बाधकोपलच्षणम्‌ । एते च यचान्यतरग्रटव्यत्तर- मन्यतरमस्य प्रटत्ययोग्यलाभावस्तचेरेदमिति परास्तम्‌ ॥ निना, = न्क — — ee ee 1 ee — ES ee frafaurarfg सनोऽच नार्धधातुकत्वमतो नेद नेट्‌ । ‘aa उुच्रतन्त्न वाचस्यत्यादो मोमांसाग्रन्दो माठ मान ददयस्पाग्दयत्यत्र इव्यक्घम्‌। AIA | KE मग्प्रहतिन्तावदात्मनेपदाष्ंचगारिकाद्धरेवेति सितम्‌ । तत्र मानपूजायामियादिटचिकास्यन्थो भक्ता व्याव्धय रु3 म fe तस्मादयं सन्‌ | wai शित सन्प्रछ्धतम्नृदासेत्कंवनत्यच मानाभावात्‌, यदिव सास्तु qaaa निपाद्यतां मुडमिश्राटिसूतर इतिकन्यो, दन्तत्ववत्‌ न च वेषाकरणानामुपायेव्वाग्रहः। उपेयप्रतिपत्यथा उपाय। wala amt ग चेवं सनिमोमेनौसप्ररुङः। घ्वादिसा्चयेशच्छासंन्यव #१ छ च ( च ee ee छम i . eee ~~ oe weer elie न्य ष्णी = Sa ei सि" एषा ei. A ee ee , । ९ ““उन्तरतन्तरे वाचस्यद्यादो' BAVA | OD रीर Se ee ~ ष्णी —_— —~- स्क भविष्यति Zig: किं प्रतिमेन, wa wa डोटोक्यत cant saa चते गुणो भवति, waar बबाध इयादौ चरितां खं पापच्यन षयादो चरितायौ De: पर्लवादाप्रेन, पर Ww) TIA Tas afatitate दति कथयमभ्यामस्येति ups, भ्थासम्य विक्रार अभ्यासः स Vana, awife stow तातद्भा३रूपत्वाशरेष्ां fay: de महाभाष्यप्रदोपोद्‌यीतः। ( मानृवधदान्‌ गरान्‌भ्यो दोषं खाभ्यासस्य | (ख, ३ पा,१।या,९१) Ri tid!) हि vata । (क) यंयम्यत दत्यादौ नु किम्‌ श्रजन्तवाभागाद्‌ दौ्घप्राप्नौ चरि- कर्तल्यारौ frat रौम्विधिषामथ्यन तदप्राप्रौ यथंमकित इति प्रहताथंन्ञापकमिव्ययंः। तेन यथा योगां पुवेमुखगप्रटत्तावपत्ाद- प्र॒ त्तिः । श्रपवाद्‌प्रटृत्तावपि वा पुनर्क्छगप्रटृन्तिरिति बोध्यम्‌ ॥ यद्यपि tara इत्याच cae त्रेयधिकरण्छेनान्येऽपि न चति तथापि सामानाधिकरण्यस्य न्याय्यलाद्‌ाह -—— ~~ ere ee +~ ee [रे ~~ = ~ तद्धिधानात्‌ इति । वधेखित्तविकरारे। Tae waciay । दौदांसते | शाने निश्राने। निश्रानन्तौच्छयौकरगं, wiatefa | श्रौ शांसते। चगदौनां तु मानपृूजायाम्‌ । मानयति। बधदन्धने बाधयति । दानचखवगरुण्टने दान- यति | wit तेजते शानयति | व्व सन्प्रतिभूतो मान्वधो अनुरात्तेतौ Hat खर्तितौ। षुरादध्स्वननुबन्धाः। ननु चयागाम्धभेदाटेदोम्त्‌ WIA गिच्सनोरथवयात्वयं मेद इति चेत्‌ | धनाति धनोत्यादोनामिवेति प्रहाण। Baqi इष्ट Masa qe xaufed तचेदभ्यासेन विशेष्यते सदा ऋभ्यासस्याचो विधीयमानो दौघा हलादिशेषाव्राक्‌ स्यात्‌ । शचा ्भ्यासविदोषणे तु अजन्तस्याभ्यासस्व विधौयमानो enfant प्रतौच्ततां ततोधिकरस्य प्रतौक्ञायां कारणाभावात्‌ faite- विष्ितत्वाञ्च समनन्तरमेव भवन्‌ afta Tawi इम्बस्य च AUT: | -----~ — न+ = ~ नक ~~ = ane, यदि च खस्य दौघत्वं स्यात्‌ तद्धितनिद्रोऽनर्धकः स्यात्‌, gama say व्युपस्थानादजन्तस्य दोघविधानादौस्य षम्य वा दौचौ विदधेषाभावात्तस्ादित्वमेव तद्धितेन प्राप्यते, qua सन्दाय विडितस्य विकारस्य ग्रहणं तदाद | ‘pray चेकारम्यति' | ‘aaty दति" । न केवलं त््येवापितु yatta दयो^्िर्धः। "तेन afan ASHTANGA UT AMA: | ६९ (अ,३।पा.१। अआ. २) ( मान्‌वधदानृ्रानृभ्यो दौघखाभ्यामम्य | . ३।१।६।) श्रजन्तस्येति ॥ के) Suet ऽभ्यासस्य दौर्धखोतोऽभ्यासस्यति पकललदयेऽपि सचभदो दूषणम्‌ ॥ मनु तद्धितेन इखरण बधिर्यावत्ये तत्र फलाभावेन हखाभावाट्त श्रा हस्ठस्येति ॥ ॐ) श्रच न चाभ्याषविकांरेख्वित्येव समाधानयुक्षम्‌ ॥ 1 ea cares Lene स्यात्‌ | ततश्वाभ्यासे BAU श्रयेत नत्वौकार्‌ xfa VaaH! Ga रव quyaafaee: wa: | शभ्यासम्य fan याभ्यासः स चेत्वमेव। awife लोपस्तावन्न विकारः लोपागमवर्विकार्न् पति पस्पशायां at चापस्य वणंविकारनाप्राविति वार्सिक्रं च एधगुपादानात्‌ । अभाव- स्यारेश्विधानायोगाच्च, अच इव्यपस्थितञ्च। यदितु म्यस्य RAE तद्धित निद्शो ot स्यात्‌ | awifeaaa afada प्रद्याय्यते। यदा, agiga शिद्धितस्य विक्रारस्य ग्रहगमस्तु | तदतदभिसन्धाय याख्या प्राक अभ्यासम्यविक्राम्म्येति | अथ वा रोघा{कित ras fag waa वअन्यासविक्रारेष बाध्यबाधक भावं नास्त ति क्षाप्यत । तद्धि ययम्यते रगम्यतद्रद्यादौ नुकि aa at yfefa छतं, लिग्ेषविद्धितेन नुका खन- जन्तत्वादेव दता न भविष्यतीति fa तन । अनर्व stele तेचौ- कयतद्ूयादौ खे छते शणो भवति | Gaur बबाधे saret चर्निायं Rae पापयरदयादौ परििता्या SiH: पर्त्वाद्वाधन I ~~ on = wadifa’ | अरभान्तम्त्तिभ्यो धातवन्तरेभ्य ga) wae qaqa’ इ्त्रोपपादितं, मानयतोत्यादय्गादिर्यन्ताः। निग्राम इति गप्रन्तादेव पचाद्यच। 'मानेजित्तासायाभि ति । aad क्ञाना्टपमा नेदत्तरङ्‌तेगेव सन्‌ सिद्धः, aa, दं विधानां वचनमिडभावायं च। ‘quam दति | fade caaneaquafafant fant वैरूप्यम्‌ । श्राननिशान इतिः। fama तौच्श)कर्गां, यत्रैवायं पठितः पान तजन डति AHA I २ मद्धाभाव्यप्रदौपो दुद्योवः। ( धातोः कमणः समानकत शादिच्छाषां (ष्य. ३. पा.१) शआ. ९) वा।३।१९। 9) धातोः कमणः SATA AA SAA वा।३।१।७॥ ब्दस्य धातोः कमेलसमानकत्त TATA दत्रे षामाना- धिकेरण्णानुपपत्तिः । ताभ्यां वाज्तिकोक्रधातुग्इणप्र्याख्यातानुप- त्तिश्चत्यत आह सथेदारक इति ॥ (क) नन्िच्छायामिति समासान्तवात्‌ कमण इत्यादिना तया योग्यभितोच्छारूपेऽयथं धालभ्तरायकम' स्तन समानकटकादपि खम्‌ स्यादत श्राह [कि ` 9 9 पी घातोः कमणः समानक Hews lai ath इषेः कमं तेनेव च ती १ समानकटको यो धातः तस्मा दिच्छायामथ सन्पृ्यो वा स्यात्‌ | धातोः कमत्वसमानकटं कत्व BATA ata | ayearfy a दइषििरूपिते wa (ययि gg eee ee {त क eee क ~ ~~~ he ee oe ee ee ++ ge oe --- ~~~ - [षीम [व 9 ae ‘nat: कर्मणः BATHE कादिच्छायां a’) क्मत्वसमानकट- कत्वयोः क्रियापेच्तत्वादिष्छायाख प्र्ययार्धत्वेमापि वावच्छवत्वात्तदपेत्ते खव ते विज्ञायेते cares "दधिकम्‌ यो धातुरिषिणे4 समानकटंक इतिः चर्धदारकमिति'। mae कर्मत्वात्चमानकट कत्वाच्च धातु- स्तथा श्यपदिष्यते न खरूपेगाद्यश्रः। fa कारणमसम्भतात्‌, यद्यपि करोतिमिष्कतो्यादो धातोः खरूपेणापि क्मत्वसम्भपस्तयापिन तम्य खरूपेगार्धदारेण वा समानकटकत्वं सम्भवति, fa ara श्तिपा निदं गरात्छरूप परवं GIA ल कन्त्यत्यनु सारेगार्थपरत्वमे त FSA महाभाष्यप्रदौोपो ATT: ६१ (य, द। UL.) Ot) ( धातोः कमणः समानककादिच्छशयां वा।३।६।७।) ते चेति । (ऊ) सभ्विधानादविभक्िविपरिणमेन न तयोरपि विगरषणमिति भावः॥ न केवकं सन्िधानारैव तयोरिश्ापेचल किन्तु प्रशतिप्र- त्ययायंयोः सामर््यानुपपत्यापोत्याह एवं चेति ॥ क) ¢ ~ > वात्तिकावतारणा्येति (क) उपक्रघ्यप्रयोजने दश्िते तल्सिद्भिस्तदन्तरेणापि भवतोति afeaa zifad कयत दति भावः॥ सोपमगवाटृत्तिभिनं फल्मित्याद 1 णी णीं ~~ -_— — ~ ज न ~ ~ = ज [1 ० 0 ` 9 ' ति ० न तु क्रियान्तर रूपिते । इन्छयारभिन्यस्य सन्निधानात्‌ कत{मिष्छनि चिक्मे्षति । धातोः किम्‌ । सन च्याद्रधातुकत्वं यथा स्यात्‌ । तेन यथायथामिदरुणो स्तः। अन्यया जुगु द्रद्यादाितवि न ` स्याताम्‌ | — neers ER re ~ ~ ~~~ — — । = = aor | ॥ धातौर्थदारकं faituafafa, दरच्छायाः क्रियायाः कर्मभूत दष्छयेब समानकटंकोऽया यस्य धातोस्तसमात्सन्‌ vada: | ‘fawtafa जिदहौ- घतोतिः। meat सन्‌ ‘cat afea'fa कित्वम्‌, ्यभ्‌भनगमां सन" au: (ऋत इद्धातोः (इलि चे'ति aie: सनः षत्वे, दिर्दचन, इलादिररोषः, कखः, ‘Quin fifa ya ककषाम्स्य चकारः, TRI भकारः, "अभ्यासे aa’fa aga जकाठः, "सनाद्यन्ता धातवः दति धातुसंज्ञायां लडादिः। ‹धातुग्रहणं किमिति। कमगाः समानकटढकरा- दिति वचनाद्वाश्याद्न भविष्यति, amaqud ama सम्भवति घबन्तादपि प्रचच्छतौ्यादो ऋअसमानकटकतवात्न भविप्यति यत्रापि समा{नकषटकत्वं गमरनमच्छति अआमनमिच्छतान्थादो aaify कार्‌ वाधको ६९ मह्ाभा्यप्रदोपोदुद्योतः। (धातोः कमणः समानकरकादिच्ायां (अ. BALL खा. ९) वा।३।९।७।) धातुरेचेति। क) प्रशृष्टस्येच्छा विषयलप्रतो तिविषयमामानाधिकरण्धात्‌ | कट- सामानाधिकरष्ाद्‌ Was: कमेलमिवेति भावः। भाष्य प्राचिकौषदिति। क यद्यपि लघ्वपि दिवेचने दोषः । तथाणर्‌कतमधिकं ete am लद्ःद्‌ाइतः ॥ सदूातेनेति (क) धातुपदाभावे विशिष्टसयेव इच्छा विषयतवन कमेलात्तदा चका- देवसन्‌ प्रसङ्ग दति भावः॥ सुबन्तायस्यापि कमेवात्ततः सन्‌ स्यादत श्राह कमणः किम्‌ । गमर्नेनेच्छनोद्यय जिगमिषतीति मा भूत्‌ । समान- कटे का त्विम्‌ | देवदत्तकटंकं भोजनमिच्छति wae | शष्छायां faa | कतुं जानाति। वावचनाद्ाक्यमपि। न च समानकटंकेष qafafa me tp ae ne a i et बद te te ale nase aR, OAD a AT ufaafa यद्यपि पएरचमिच्छतो्ारौ शखसमानकरटंके कच्‌ सावकाशः, तथापि विकौषतौ्यादाव्ठबन्ते सावकाशं समं सुबन्तेषु समानकट केष परत्वादाधिष्यते, यश्रापि wa प्रतिषिध्यते क्यचि मान्ता्ययप्रतिषेधं दति, कत्तेमिच्छतोति, तच्रापि काम्यच्‌ बाधकः, छयापुप्रातिपदिकेष्वपि खद्वाकुमारौपत्रादिषु न समानकटंकत्वमासनश्यनादौ WHAT, गहि खयापरप्रातिपदिक्रं कर्माभिधायि विभक्रयभिधेयत्वात्वर्मादौनां, धातोरपि afe नस्यात्‌, खथ तच्च amet धातवर््स्यच्छरया बयाप्यमानत्वात्वरम॑त, प्रातिपदि कादि म्यान्‌, अयथा केनस्पालमिदानाने Flat ly a महाभाष्यप्रदो पोश्द्योतः। ६१५ (श. ह पा.९। खा. २) ( धातोः कमणः समानकत का दिष्डायां बा।इ्‌।९।७।) एतदिति ॥ जक) तद्‌ WAVHE भाणे कमणः समानकलेकादिति ॥ (भ) प्रतिषेध इति ॥ (भा) ठजक्राभ्यामिव्यादिः । याजका दितात्छमाष इत्यन्ये ॥ धातुरेवेति । क) | ariaa विशिष्टक्रियावगतावपि विगेथस्येव कमेव प्राधान्या- दिति भावः॥ तच दृष्टान्तमाद यथोक्तमिति | क) प्रधानस्येव कममलमित्यज्ाय दृष्टाम्तोऽयम्‌ | यद्यपि तेच तदिगेषणऽपि सा श्क्रिरितितात्पयेन्तयापि समानाधिकरण- विगरेषण एव । तयो पसर्गार्थस्तु व्यधिकरण इति दिक्‌ ॥ श्रथापि विशेष्येति (क) पादः | घधालयंगत विश्रषष्‌ पश्यो पषगोऽयश्टल्ययः ॥ afew — | लि 01 [1 — 28 लुमुग्विधागसामर्यादेव ar सिद्धमिति वाच्यम्‌ । fantfaqfawat aa चरितात्वात्‌ । awa सनः cag: | anna स्विति वच्य- ~ को > कि — (1 9 भि स्यादिति समानं वचः, रवं तद्समानकटेकत्वारेवाच न मदिष्यति प्रयनासनादो fe प्रश््र्धम्येव समानकटकत्वक्रियारूपतवाद्‌ ग प्र्य- याधैम्याक्रियारूप्रम्य, क्रियारूपम्य सिद्धता नाम यों wae धद्य दरति aug. तिख्न्तादपि यत va Fat: पाकमिष्छनोच्रचाय ह| ad मद्धाभाष्यप्रदोपीदद्य)तः। ( धातोः कमणः समानकत कं1दिच्छायां Cae cen ae ari Ri Ci } fasquaifa । कै) पाठः | तचाययमेवायंः ॥ समुदायस्याकमेत्वादिति । ॐ) मनु प्रतिष्ठासत इत्यादौ प्रसमभिव्याहारे गतेरेव प्रतोयमान- am चैव कर्मति धाठुदृणाभावे तप्मतिपादकात्छो पसग देव दयादिति Sai तचापि श्रादिक्मद्योतकतायाः प्रणन्द खवादि- ga भाव्ये उकः । भा धात्वधिक्षारेऽपीति। (भा मन्वसयात्परितलादयिक्ारपदप्रयोगो युक दति चन्न । नेदमधिकरारपदं खरितपरं किन्तुकरश्परः | अधिकः कार अधिक्कारः। घातोरित्यस्याधिकस्य करणऽपोत्ययः ॥ च्वयवस्याकमत्वादिति। ॐ) कसतवपर्थाध्यमधिकरणएत्वादित्यथेः ॥ श्रवयवषष्ठयां समुदायस्य SaaS न दोष इत्यत आरद a we, ee Oe ~~~ ^~ ——— ee gee ee ee eee > ng ` १ fei. र मीं मायल्ात्‌ | ष्याशङ्कायामु पसख्यानम्‌ ॥ कृतं पिपतिषति । श्वा सुमूषेति। ng परतिश्चति कूलम्‌ । शङ मरिष्यतिचेद्यर्थः। aH सम्भावाना परचतौच्छदोति न भवति तत रव हेतोः सन्नपि न भविष्यति, तदेवंन्‌ धातूमपहाय छ व्विदपि way दति ga) 'सोपमरगादुत्पत्तिर्मा भर दितिः खन्धथा सङ्कु तस्य विशिष्क्रिम।वचनतवात्तत Tq सन्म्यात्‌ aay ~ ~~ सत्तनदेन AVA UAHA VI नलष्यपसगात्प्रा ऽडागमः प्राप्नोनि मक्ामाष्यप्रदोपोदुद्योतः। ९७ (G2) Unt) ae) ( धातोः RAD: समानकपेकाददष्छायां वा।१९।१९।७)) wut त्विति ॥ (के) श्रनुपसर्गानेति । क) न घ व्यपदभिवद्भावो ऽग्रे भाग्ये वच्यमाणलाद्‌ इत्याहः ॥ तस्मादिति । (क) तेनाचाधंण तथोः प्रथक्ेन कन्पनान्‌ कियावाचिनाघ धातुत्वाद्‌ पशचगेरशित एव क्रियावातचौति निप इत्यथः | पाक्य - कल्यनाफलनश्चाडादिव्यवस्था समानकटेकारित्यनेन भिंयावाचकादेव सनो विधानमिति न afafasrafafa भावः॥ कमेत्वे च सतीति । क) फमेतवादि द्योतकलवादिभक्रिति भावः ॥ कमविशेषादिति । ॐ) क्यजादरीनामणेकायभाषे एव प्रतेः मनभावे तदभावा vat सावकाश्रनेति भावः॥ एतेन काताद्यभाषे मम्‌ स्या दत्यपास्तम्‌ ॥ तघ्वनयन्नाह प्री =, + णे सदिशिदक्रियावचनात्पाथ afefa कयटाग्यः। श्काविशिद्यः पवन धरयो डर्यव्षमानत्वान्वये खर्म we satay fanaa gaan eee 9 —_— a ~~ = et # 1 न ॥ [१ ननु लिख्यप्यपसर्गस्य द्विवचनप्रसङ्को टोधः wat ewfaq, सदम्‌, कटप्रसङ्कमप्यपरः दोष दशंयितुं weed) ननु ulqta विष्ट क्रियाय उपसगस्तु सत्धि्धिमाचणोपक्ाम्को न तु कश्य fazd- स्याभिधानेन, यथया मुद्दयच yfstangqiqit वरते अत्मनेपदं नु १९८ महाभाष्प्रदोपोदुद्यौतः। ( धातोः कमणः समानक कादिच्छायां (अ. ६। पा. cian) बा।|६।१९।७।) यच चेति ॥ (क) लक्षणा श्रयेति | (क) बोध्टणां लचणेकचचुष्कलादिति भावः ॥ भाषे च्रात्मेच्छायामिति । (मा) मा श्चतादिति गेषः॥ साध्यस्येवेति | (क) साध्यवेन प्रतौ यमानस्छेवेत्ययः ॥ "साध्यता प्रतौयते इति । के) ata कारकाजािक्रावच्छदिकेति भावः ॥ साधनाश्रय इति | (शरः) HAAAIUDMIAA दृत्ययेः ॥ कियाणामेव साध्यत्वात्‌ । (द^) साध्यलन प्रतोयमानतात्‌ ॥ क्क ang af as = न्ग ॥ ee + ९ faaay वा विकार्यो at grat वा साध्यताश्रयः। क्रियाणामेव साध्यवात्‌ सिद्धरूपोऽभिधोयते । वर्तभानत्वपयवसानं बोध्यम्‌ प्रद्यास्यानं तु, at यदिच्छति स तस्य ूरवरूपाशि करोति यथा देवदत्तः कटं चिकौषुंः पृलादन्युपादत्त | —_ —-— ——_ ee अ ne eran Pina Rife, GU चान्तरेणात्मनेपदं नाभ्यबद्ागो गम्यते तददुपसगसध्चिधानं धातुरेव fafazt क्रियाम, ततशा्चदार्फे कमत्वसमानव्रटकत्वे चपि धातोरेव न सङ्कातस्य, Gam चेतदेवं विज्ञेयं धातुरेव चक्रि धावाचो, कथं यो fe मन्धते सङ्गतः क्रियावाचोति नियमाणपि तस्य धातु माभाष्यप्दोपोदद्योतः | ९९ (SRI Lad) (धातोः कमणः समानकदुकादिच्छायां वा | ३ । १९ । 9 |) सिङ्रूपः | (afa:) सिद्धलनेव स प्रतौयत दत्ययः ॥ तुमुनन्तस्येति । (ॐ) squad इति वचनात्तस्य लाध्यरूपभावाभावामिधायिते- व्ययः ॥ तुमुन दच्छावाचकलाभावादाद तुमुन्निमितेनेति । (क) । “समानकन्तकेषु AAU’ ( २।२।१ ५८) दत्यतरेच्छायच्विन्यन्‌- टृत्तस्तस्य सन्निमिलर्लन्तदाद भावदूति। (क) षनस्तुनोपपदवम्‌ | महासंज्ञा विरोधात्‌ ॥ नन्वनस्य faged- भावाभिधायितेन कथं कर सम्बन्ध इत्यत We धातुवाच्येति । (क) भाषे द्योत्ये तस्मिन्निति | (भा) aR शब्द भन्यबोधविषये way: ll —_ क [ al ——__ ee — as ee -~ [0 el णवं कूलम्यापि लोष्दिश्ररणादौन्यपलभ्य परतनच्छध्यारोप्यते | wer | सन्विधायक्त सूत्र इच्छाश्नन्यो मोणमुल्यसाधाग्ः। गौगमुग्न्धायस्त्‌ — —_ 90 1 ei ee र mi मः = न ee (क EY ) rt 3 9 9, ए 7" ee 9 पा १ a cote =a ve Ba, az agrafcamy धाुग्रडणमिति स्थितम्‌| ‘mam इति किमिति! जिगनमिषतोद्यादो प्रयागे प्रद्ययवादयाया इच्छायाः कर्मा- Tarai vara प्र्ट्य्ं ठव कम प्रद्यष्यते, यद्यपि fal wea मप्यपच्तते म्कटतेञा त्विच्छाया: Hafya a 47 waaay विद्यते ]., ७8 महभाष्यप्रदीपोड्द्योतः। ( धातोः aaa: समानकरैकादिष्छायां (च. । पा.६। आ.) वा।९।९१।७।) सम्बन्धे साध्यलयप्रतोतावुपसगं सम्बन्धात्‌ । श्रत एव न विशेषा श- लाभेच्छानिदत्तिः। दतर टददमवुष्वाग्रहितवान्‌ “atau कमते” इत्यादि | तत्र एकदे शिनः “HAW” दत्यवयवषष्टोव्युत्तरम्‌। यदि कंयटरौत्या सनुत्पत्तेः पूवस पसगं समनन्भेः स्यात्तदातेव घात पमगेयोः समाभो दुर्वार दति उपपदमतिङितिष्बखभाग्यविरोध द्व्या, ॥ व्याधाताभावादिति। ॐ) arara: प्रतिबन्धः ॥ सन्विधावपि | कक) वा वचनानथेक्धं चेत्यनेन दद्‌ पस्थितेवच्छमाणएलादा अथवा धातुरेवेति। कै प्रयगुपस्थितस्य यत्रेतरायेचासमापेच दृति ata) एवं चानु- पसगेस्य कमल भित्यत्यन्तमसङ्तमिति भावः ॥ टृत्तेरिति । क) नमु खपरविधिवाभावा्मथंपरिभाषानुपस्यितौ कथमस्य कार्योभावविषयलमिति चन्न । भाव्यप्रामाण्घादस्यायेकार्योभाव एव प्रटन्तरिति भावात्‌ ॥ => नन [मम न~ ee ee = [णी ri ee ei ee स्यादेव | जुगरु्िषते । मोमासिषते | रच न्यायसिद्धम्‌ । तथाहि | लच्यवश्रादिषड जातिः पदाः तच च सकछृल्लच्तगं पवर्त दति BATRA! ee Ee Py, | —. ——— —— [मर भो नाचः mauwaafa ue 'गमनेनच्छतोति'। sat विवच्चायां neat भूदिन्य्धैः। असति fe कमग्रह सद्यामपौन्छायाः कर्मापे- महाभाष्यप्रदोपोदुद्योवः। ag (अ, ३। पा.१। ar) (घातोः कमणः aaranaafeeprai avi ३।९।9 |) प्रत्ययसंन्नाया इति । के) परलस्यापौदमु पलम्‌ श्रा्ुदात्तशचेत्यस्य॒लवेतदिषये 4 सम्बन्धो निल्लादिति बोध्यम्‌| wafa ममर्थापनिष्टत इत्ययं वा्तिकषंमतिद्‌शंयन्‌ तावद्‌ दादरति भाष्य तुमुनन्तादेति ॥ (भ) वचनसामथ्यौचेति । (क) श्रत एव चोपपदाभावेऽपि तुमुन्‌ टत्तिविषये दति बोध्यम्‌ ॥ वदिरद्गत्वादिति। (क) मन्‌ सन्नियोगन विधानात्‌ | aferga wa इति HIT: I ag Ae सुपसुनो सं कि पदलेनेकदे शरविृतन्याया वतारः | तत्नप्रतय - भिज्ञाभावात्‌ । श्रयविकारानापि म्थानिव्रद्वावः। तुमुन्नन्तस्य षष्ठया निदिष्टलाभावात्‌ ॥ sufaga इति । (क) अनेन aa nara निरस्ता दत्याङः ॥ ह 1 + ~+ — [णीते ==, ग्यक — ~~ —_—— ———_ — ^+ "षय पी wn WIR तदन्तप्रछन्यसम्भवात्तदन्तात्रन्ययस्य प्रसङ़ एव न।न्त।चाङ्ः। रजं तु यदसन्‌ ण्यन्तात्सनि बोभूविषयिषतोन्यादि ब्रह्न नन वेनं fama | eee — 7 1 =.= क ¥r 2 ee ee , स 999 म ॥ 2 1 पा bal । >» ; aes aqui waa भवत naxawiifa तथास्ति म्यादिति wal इच्छायामिति fafafa’) wertafaga यत्करति afe are, अभिध्रानग्रक्तिम्वाभावययाचच Remfaquswraiay सन्‌ मर्या नम सप्रभ्टनिभ्यः पूलाद्‌ानिति काजिलि प्रद , केष तान्नोति aq aL of मदहाभाव्यप्रदोपोद्धोतः। ( घातोः कर्मयः समानकरैकादिष्छायां (अ. द।पा.९। अ.) वा।६।९। ७) STR | (के) शा च प्रयोक्रधर्मः। WET Be afaaalaatarara ॥ तदिश््टिति । क) तटिषथत्विगिष्टे्यर्थः ॥ श्रात्मनेपद प्रयोगे बो जमा amfefata ॐ) “रलोव्यपधादिति" कित्वाहुणाभावः। सम्भावना विषयलोढने विध्यलप्रतोतेरा₹ वत्तमानसामौप्य इति ॥ क) भाय एवं मन्यते चेतनावत इति । (भा) वद््यमाणेनामिप्रायेण मन्यत दृल्यक्रिः ॥ राति _ कायणेति | क) द््छानुमिति अनक कार्यरूपं fay तुन्धमित्ययः॥ न faerat श्रचेतने बाधात्‌ कथं बाभितविषथानुमितिरत श्रा = ~ ५ AQAA सद्नन्तात्तदभाव LAT सारम्‌ । दृह यो याम गन्तु- favefa वस्य aafa प्रामो न खरूपेगेष्ः यामो मे स्यादिति। तचापि [गीर ग्रस्णो aa प्रतिपाद्येतेति wa: "वावचनाद्वाक्यमपि भवतीति| ननु 'समानकटंकेष तुमुत्निःति तुमुन्विधानसामर्थ्यादेव्‌ वाकयं भविष्यति, अलि तस्यादकाश्रः विक्ौषितुमिच्छतोति, aga सनः gag, समगन्तात्र सनिष्य^इति वच्यमाणत्वात्‌। धातोर्ति विधानादिश्यादिना धानु- ArT aT Aaa: | ७9 (च्य. द। पा. १। शा. ९) (धातोः कमगः समानककादिव्कैायां वा।३२।९१। ७) वास्तवेति । (क) वास्तवं सत्‌ AB! वासतवमसत्‌ प्रपञ्चः | तदनपेच्छग्यवहार- मात्रेण सम waver श्रि तेन सत्यकावणानुमानमिति भावः | बालकादेरयुक्रटचा्यारोदणं वतो मन्तमिच्छत्ययमिति व्यवहरति लोक दति तात्पयम्‌ ॥ भासे Aare इति । (भ) प्रमताक्ता Taq: शून्याचा दति पाठ विषयाग्राहि wag TU: ॥ यदिच्छानिमित्तकमिति । (क) दि पूवंकप्रटत्या दिक मित्ययः ॥ तिङन्तायेनेति ॥ (क) करिययेत्यर्थः॥ भाग्यस्थोपमानग्रब्दस्य सादृश्रमित्यय दृति भावः ॥ केचित्त तिडन्तनोपमानबोधो नास्तोति भाव्यायमाङ्ः तडपपादयति eee ee नवक ~= ~ ~~~ अन -- नि आ NYRI रण्व | शत रुव यामो fanaa fanfufaaw: fanfafaa: सुजिगमिष इति सत्तन्तादरामे कमणि meat भवरन्ति। 4 (यि — ~~ [च न्क गनै पिरि ~ jae [ षि , ता eee == ~~~ प्रणस्य प्रयोजनान्तरं दद्रंयति। न yasfa’) तथा च नुगत smizifaeura: | सआाण्रङ्खासामितिः। अग्र सम्भावना UTAH, तददिशिद्क्रियावचनाक्वाय saw) (कुलं पिप षनोति। करनम्या चेतनत्वादिव्छाया असम्भवः, "चरा aqqudifa’ शुनस्सननलपि जीति iid AC THTUTT AT AANA: | ( धातोः कमणः समानकरैकाटिच्छायां | (H.R AT RL aR) वा।द।१।७)) क्रियाया इति ॥ (के) सिद्धरूपतया प्रतौ यमामस्य aga इृदन्तदिति परामश विषय- वाद्‌ उपमानत्वे भवति नान्यस्यत्ययेः ॥ इद्न्तदिति | (क) परामाभावादित्यस्योपमानल्वाभाव दति शेषेण aR: | तथा परामशराभावे हेतुमाह क साध्यकेत्यादिना ॥ (क तया परामग्राभोवेऽपि gat a स दृत्यत श्रा इदं मदिति (क) aq ग्रब्दग्रक्रिखभावो वस्तुग्रक्रिखभावणएवे वा वोजम्‌ ॥ श्र ~ उपमानोपमेयभावस्यति । (क उपमेययदण चिन्धम्‌ । चतियवद्धोत दृत्यादौ क्रियाया उपमेयवश्टेष्टलाद्ति बोध्यम्‌ ॥ कथं तदि रोरितोव गायतो त्यादिप्रयोगोऽतं STR [9 ण ह ह ।, 1) 1 1 8 णण णगि षणि रै मणि ee ee ee, eee ee eee eee eee eee मनं प्रति कर्मत्वमप्यस्ल्येव | BA Ta यामं यामाय वा faafauaiaan =e ॥ a गत्यथैकमेणोति feataraqu भवत इति भाष्ये स्थितम्‌ । खं च ग्रामो te py I रा कयपीगयण eer ceiling re Nei ee BO ee, —— = eee ee eee ee तस्य प्रियत्वादयाध्याद्यभिभवेपि तियत््वान्मसैमिच्छा न भवतौति, श्र प्रतिष्यति कूलं, wy मरिष्यति शचयत्राधैः प्रद्याख्यानंतु यो यदि- ष्कति स तस्य पूर्रूपाणि कमेत, यथा देवदत्तः कटं विकर्षः aaa fa उ भ्नकनलपुष्नाटिक्र चान, त्रलग्यापरि च vent fan द्‌ प्रयतत मशहाभाष्यप्रदौपोद्‌द्योत।। $< (SRI RIS) (धातोः कमणः समानकरैकादिच्छायां वा।ह।९। ७) Tasca | (क) Sa aw तु गन्दद्रयफलं चिन्यम्‌ ॥ श्ध्यारोपः। (क) SMa ॥ निजन्तायस्योपमालवाभावे युक्षन्तर प्याह परिपुेनिति । क) 'समाप्तत्वादिति | (दग) पातस्य सम्पणतवाद्रिव्ययः॥ प्रातिः। (ह पचिविगषः। एवश्चेकस्यां क्रियायां भदासम्भवात्‌ नो पमानो- पञमेयभावः | मिन्नजातोयासु तु माधारणधमरूपसादृश््रामम्भ- वान्नोपमानत्वं तदाह भिन्नेति । (क) समानताजोयाखपि यथा न तयोक्रम्‌। तया वं wat १९ Haq Baal Ba: uadiafuyiad | qial aw aurnaiauaiay न विद्यत ॥ whe: o ~— =e. —_— ee ee ee ee [ षि , ees _— == न -~ = — “~~ गमनं चेत्यभयमिषः कम एरक च च्तद्‌ प्न्तुमिति पस्पश्रायां भाष्यस्य तचन्यकयरम्य च पर्मपकोचनया सत उप्डननं Vaud शकः क्रमति न= जनकः न~ गि यि १ —— ॥ ^ ee 1 म 1 [ १ व ` ० वि 2 ee । A ee ata wea भिदा जायन्त, शानः न्यपि मुमूधव TRrAMtM स्यलात्ताख्च भवन्ति, afew पतरेरूपवश्रनारदिच्छाध्यागोप्यत इच्छशधवायं य॒ श्वमिच्छाविनाभूतानि पृवरूपायि कोति, गरमुख्यन्यायख & fagrendear नाश्रीयते ततचखाध्यागोपितच््ाश्रयः gaa sfa | "विग्र ce मद्ाभाष्यप्रदौ Mea: | ( धातोः aaa: समानक्रसैकादष्छायां CH RIT LS १) aT 1 RI L191) निपल्यादत्ते एवमयं भाव्यं faoaeh इत्यादौ यद्ध मेवच्छेन- कन्तेकमादानं तद्ध मेवदेतत्कच्त कमा दानमिति वाश्या्यैऽवगते यत्तद्रामेक्यमा पन्न तं धमे निभिन्नौहत्य श्षेनयागयोः wage षोध दति a त क्रिययोरुपमानो पमेय भाष इति बोध्यम्‌ ॥ दू च्छासदशेऽपौति | क) पूद्॑नद्ारादिच्क तज्राणङ्गौ्टत्य प्रत्यय cam । ददानो तु दृष्छरामदृगरऽयं प्रत्यय इति भेदः | वैचित्येणेति | क) चेतनेषु मनु येष्वपि नानाजातौयब्यवहारदगरेनादिति भावः॥ स्च परिणामदभने चेतमाधिष्टामं विना च तदसम्भवात्‌ | सवस्य तदधिष्ठितलं ज्ञायत दति तात्पयम्‌ | मन्यत इति । क) aaafa निपातनादिति तद्भावः ॥ यगभावश्चेति । (के) भावे शस्य aaa: प्राभिरिति भावः tt प्रविकरशस्येवेति | क) गमिमारचथंणाकारविकर णषयैबेषयेरादि ति भावः ॥ तौदादि- ननि ~ eee ख ऋक्व क an Stee eS स्थितम्‌ waa गन्तु मिष्यते wad चेति प्रयोगे यामे ग्रामं चे्- भयमपि विव्त्तामेरेन ary) प्रथमान्तस्य fe इधि्क्रिभ्यां कमत्वेन — पि पीं — an fafafa’| द्च्छाग्रहणं किमिधर्थः। शषिक्रादितिः। सन्प्रसङ्म zanufas: प्रयो aaa, रोषाधिकार्पिदितः cham: मलतुबथयभवो महाभाष्यप्रदोपोदुद्योवः। स (च्च. द।पा.१९। चा. ९) ( धातोः कमथः समानकटंकादिष्छायां TIBI) ७ | कष्येव स्तियामिश्छेतिनिपातनात्कयं यस्येव्यादिना समाधानमत श्राह प्रथेविशेष दति । (कै) यस्येति भाव्यस्य यद्‌ थकस्येत्ययेः । शोके कान्तिगम्दस्य ग्ोभावां प्रसिद्धलादाह कान्तिः कामनेति॥ (के) qa गतिकममवद्गमेरिषिकमतल च साष्टमेबेति कथं मन्देह- WATS कियादयेति । (क) चक्रमणदिकामस्य अ्नुटग्यकगमनारिकामस्य BUA ग्राम- प्रात्निकामम्य दषिकर्मलं च दति उभयोरिषिकमल यामभ्य गतिकमेलाभाव मन्यमानस्य बोध्यमिति भावः) परस्येति । क) गभ्यपेदेयेत्य ५: | यद्यं करियानिरूपितं धत्कमं afar कमि ततो धातो्लाथत्पत्तिर्न्यायेत्ययंः | नग्विषहभयकमच कदास गमनशूपे Bafa प्रत्यये waa ग्रामङ्गन्तमिन्यपि स्यादत We —- wetag: | afaa ard: | दिनोयान्तस्य तु गमिं प्रति क्त्वं ्रब्दम्‌ । इषिश्कौ प्रति त्‌ु विशिष्टस्य वैशिष्ट्यं, faite विप्रषगां तच च fany- “AL -. # f, RAVI, गकादेरारतिगगात्वाच्छः, AAU AGI, सोम्यान्तोनि aaafis: 1) ‘aa xfaant’ एरी विक प्रन्ययान्ताच्छधिकः AQUA न॑ः, AMY! श (म्नाया wat We: प्रान।यः, नत Hata पमन tt श्‌ मद्धाभाष्यप्ररौपोदुद्योतः। ( धातोः कर्मणः समानक कादिष्छायां (च्य, Quer या. ९) वा| 8।९।७।) दूष्यते ग्राम इति । (क) araruartafa MANY WHAT TAY: | श्रत एव गमनष्य ख्नतोनुदहे त्वाद्‌ प्राघान्यन्तदारः श्मप्राधान्धादिति | (के) एतेन युगपद्‌ भयोर भिधानं स्थादिति परास्तम्‌ ॥ . भिन्रकष्योरिति । के) प्रधामाप्रधानयोरित्ययेः ॥ नन्वेवं कदाचिद्प्रधान एव स्यादत आह प्रधाने इति 1 (जे) a वेवमपि गमिनिरूपितकर्मलस्यानभिधानात्ततो दितोया- ष्यारेवेति पूर्वोक्रप्रयोगाप्तिदर्वारेत्यत श्रा द्पिक्रिषया इति । (क) एतेन थगपदुभयय्रामस्य श्राब्दाग्वयामम्भवात्‌ कदाचिदिषौ कद्‌ाचिद्भौ श्ाब्दान्वयः । तत्र यदा यच गराग्देऽम्बयस्तदा तच विभक्रिरिति। इष्यते ग्रामोगन्तम्‌ waa पामङ्गन्तमिद्युभयमपो- [क 8 त, १ ee नगक wa Se ere te ree —_— _ [णी eee ee [० वा 9 क 1 १ मोषं —_ गान्तरमित्ति वा बोध्यम्‌ । wa न दषिश्रको च ह्िक्मकयो भाष्ये fmatfafa माधवय्रस्यो खाख्यातः। किन्तु रुतदुपष्टम्भेन याचितार oe ee Se 1 श Ee न॒ भवति, विरूपस्तु भवद्धेव, afeaea भवमादिष्छ्त, तच्च भवमा- हिष्छचोयम्‌, canal भवति, तथा दकोऽस्यास्तोति दण्डिकः, “aa ह निठनो' सोऽस्यास्तोति प्रनष्प्न भवति, विश्ू्पस्तु भवत्येव afasnat सेने 'सनन्ताघ्र सनिष्यतद्तिः सरूप द्यव, सारूप्येण चाच सादृश्य महाभाव्यप्रदौपोदद्योतः। cE (श.श पा. ti are) ( धातोः कमणः समानकटटे कादिण्छाया वा, ९।९१।७।) wa दति परास्तम्‌ एवं तर्दिंगमेर्यामः कमं waa कर्मणोति भाग्यविरोधात्‌ कस्य किं कत्यादय पक्रमभव्यपर्यालो चनयास्यापि HIV एयकू प्रयोगे उभयच यामस्याटत्या शान्दान्वयपरतवणाभात्‌। तथा सति कदाचित्कमेपामः यामः कमेकदाचिद्भा विषेरित्येव स्यष्टवाय वरैदिति दिक्‌ ॥ नन्वेकस्या cearar छक्रावपि द्च्छा- न्तराभिधानाय fata: aq भविथतोत्यत श्रा₹ SQA रकत्वादिति कै) angiaa विषयेच्छालनेक्यादिति भावः । दच्छाविषयेच्छा- aa न प्रत्ययः | ट्छ विषयेच्छाभावादित्यभिमानः। न चच्छा- विषयेच्छाभावात्कवयमच सनित्यत आइ कशिदालस्यादौति ॥ कै) तुमुन्‌ एवुशा वितितुसुनो भविष्यति विधानात्‌ कथय मवकाल्नः प्रत्ययस्तचार्‌ समानेति ॥ (क) AMT: । (क) तचततन्नचखण प्रवरः ॥ _ avifa BR Zataw शकिकमत्वं aquaifed afeay । उक्तरोद्या fe gai ulyfaqfafa दयं कर्मास्तु ए्रक्कातिक्ृस्तु प्रकिकमनायां कः Vax: | oe डी क ee -- [1 - — . । नि । a ae = 4 हः ध ` TUT तचार््रदारक{िति दष्छासनन्तादिति yar रख्राधा भवति, wae न्यायसिद्धम्‌ | autfe) mat पदां समुदाये aaa प्रवतत cy मषाभावष्यप्रदौपोदुयोवः। ( धातोः कमणः समानकटंकादिश्छायां (HR; प्रा. १५ art) ५।३२।२। |) तत्प्रत्ययान्तेवि । (क) सना दिप्रत्यय।न्तत्ययः ॥ न्यायानुवादोऽयमिति । क) RANT वान्य वयक्रिपचाग्रयण नलादिसिद्धिः। घटलल- सिल्यादौ श्रनुवादेनाचेव तदाश्रयएबोधनादित्याह्कः। परे तु Caruana” इति सूरभाबोक्ररोत्या जातौ परलाश्रयलाभाव- वत्‌तद्‌ बधित्वाभावात्‌ | टद्धादिव्यादिजातिपच्े श्राश्रयितुन्तग्रक्यत दृति वचनमेषेदम्‌ श्रत एव लान्तत्सिद्धिरित्याह्ः। शष्दशटत- मादृश्ययदणे यावर्त्यासभवादाद तचाति ॥ क) दूति शिवभद्रसुतसतौगभेजनागोजौभटर रते ART भाष्यप्रदोपोद्योते तृतोयाध्यायस्य प्रथमपादे Waals | ata AP MR MTA TAs पाच्यायवं we HAGA श्रमपिरचिते महाभाष्यप्रकोपौद्‌ दातविष्रमप्दव्याख्यान dive nwarfeaqy ॥ — —— = शन - ~ ———. — —— jag तत्मरत्तः wR तव््ययान्तप्रछद्धसम्भवात्तदन्तान्नास्ति तत्द्यय- प्रसङ्कः, इष्टयो ग्रामं गन्तु ब्त तस्य यद्यपि ग्रामो न खरूपेणद्ो ग्रामो मे स्यादिति तथापि गम्यमानतासूपण समोपोष्ट खव, oat जिगंस्यते, fanfafaa:, faafafaae:, पुजिगमिष दरति दश्वा faa: सन्नन्तात्‌ ola Tafa लादशरो भवन्ति, गमिं प्रति wa ग्रामस्य स्यष्टमेत, अत wa यामं भिगसिषति ग्रामाय जिगमिषतोति गव्यथ- कमणो दितेयाचतु्यौ Hag: | मदह्ाभाष्यप्रदोपोद्योतः। + ® @ @ ०० -- ufufaargraaqagfent गरभ्यो aa: | यि @ Go ae Sa पतञ्मलिना TRU TUR Tal | मेषां नायक्षोजानां स्हाभाष्यं नवन्धन ॥ श्रजश्यगाधे गाम्मः्याह्ुत्तान इत सोषटात्‌ ॥ ---- —«G-——— -- सुप आत्मनः कच्‌ । ३। १।८। वख्यमाण इति । (क) केषां चित्प्रयोजनान) मन्ययासिद्ष्प दत्ययः॥ पश्चादिति। (क) एवं चान्तरषुल्ाप््रत्ययस्रर कृतवान्यथा मिद्िर्करत्ययः ॥ ननु यत्किञ्चिदनुबन्धयु क्स्य gen लददिर हितस्य यदृणाभावो वचन- मन्तरापि सिध्यतोत्यत श्रा सप अत्मनः way कम इच्छायां वरेति वनते | इषिकमग रषिटसम्वन्धिनः मुवन्तादिष्छायामथ क्यच्‌ URN वा म्यात्‌ । चात्मनः प्रचामिच्कति पचौयति) चखात्सप्रन्दोत पर््यादेरसिपरः स्वश्ब्दपर्यायां et कयो न => प o_o —— +) ~~ ak “SF -ene i eee 5 — [व greenies मुप wma: wa’) अयतरापाच्छायामिन्यनुठत्तरू्दपनरमव gta wad fasrrasaie ‘sfumem $ति'। आम्नायं tq महाभाय्यप्रतपीदद्योतः | ( सुप च्यात्मनः WT RI Visi) (MQ (at i अआ, २, a एवेति । के) घुल्चारित WAMU: वचनसामथ्याच्ठाबधारणो बह्प्रोदिराग्रो- aa) एतदित्यादावपि शष्टघरितख स राश्रोयत दति भावः। द्ानुबन्धकल्वान्तस्य ग्रहणे न यहणमिति तात्पयम्‌ ॥ श्रयात्मगरहणं किमिति श्च्छारेचया कत्तरिष्ठोति wa: नतु कमणेति। तया सति रान्न: पुचभिच्छतोत्यादावपि प्रसङ्गं इति भावः। जरेषषष्टयामपि साचात्म्बसेनान्वथे दोषस्तदवष्य द्यत श्राह सुबन्तेति । कै) श्राह्धग्रष्वः खपर्याय एषिठपरः | wala: पुच ITE रातु भिच्डन्नोत्यादो तु न दोषः। दय्यमाणरूपष्टात्मसम्बन्धिलाभावात्‌ ॥ erate । (क) परसम्बन्धसुषरन्तार्थच्छायाभित्ययः ॥ कत्तरोयं षष्ठौति | (भा) च्रनेनेवसम्बन्धनेश्छायां तदनश्वयात्‌ ॥ परम्परासम्बन्धेस्ध न षष्टययस्तदा ह [भीरी — = —_— _ - te ~ न~ — —— _ - क --- --~ - एष्यते न तु चेतनमाज्वचनः। तथात्वे fe a wei विरोषयेत्‌ छबन्ते atl च्चाप eat दति कतरि षष्ट चेत्‌ erat चेदिच्छतोति afe पथवय्येत्‌ | तथा च वयथ विद्रेषणता । agama शच्छति । कमेषष्यां तु जिद, "क a es [षी धि 1 gr mp i Pg विशिरा जनन a eee ee ee — १ ——— eee ^ यौ परव्याड त्तिविच्नः ख्रब्य्पयायो waa न चेतनेग्रव्यबचनः, स fr WHAM इच्छया वा सम्बध्येत सुबन्तेन वा, तचेश्छया सम्बन्धं कत्तेरि मङभाष्यप्रदोपोदुोवः | <9 (ख. द परा. ९ 1 खा. २) ( सुप SIMA क्यच्‌ । ३ ।१।८।) क्ियाक्षारकसम्बन्धस्येति । (कै) अन्तरङ्गत्वं साखात्छम्बन्धत्वम्‌ WA एव सुषन्तविगरेषणत्वन परिहारः ॥ श्धितारमिति । कै) स usta इति भावः ॥ भाष्य शवमात्मका feat दति । on) एवं ware fe wea द्‌ःखभिच्छन्ति इत्ययः ॥ दुःखमिति । (क) पापवाचिनाऽघग्रष्देन तत्‌फशं दुःखं लच्यत दति भावः । द्‌ःखोयतिसुखहेतो रित्यादि प्रयो गाम्तु॒वाम्तवद्‌:खम्य मुप्यलभ्रमे णे- च्छाया बोध्याः ॥ ATS fay भविष्यतौति । (भा) aq सुबि्यम्याभावे प्रादिपरिकाल्सुवन्ताच्च भविव्यतिविग़रषा- aa “मः क्ये इत्यस्य नियमार्थवे नान्तेभ्यः प्रातिपदि कादुत्पत्तौ म लोपो नस्यात्‌ । विध्यतं तु वाच्यतौत्यादौ सुवन्ताद्त्पति पञ अस््ादिपद कायं स्यादिति चेन्न धातोः कर्मण दत्यतः कम es 1 किं अश्वच्तोरेति al न सङ्च्छेत | च्तौरादिभ्यः wat दुलनभत्वात्‌ । fediafy श्यधैविद्चेषगकेव | पर्म्यापि fe द्रष्यमागः Varma भवत्येव | AMTUUMAT साध | AA यत्स बन्तमिन्यत्र तु कस्य स्वस्य न्य - > eee -~ == क ~> जज -- -- "~~ ~~~ च्छ नह = —_—— पः षष्टो, QTHAA CHAAR ARIAT HATA afespat iy: { । # स्यात्‌, ततखात्मग्रष्गमनर्भक म्यान्‌, HAPS SMR (म्या. ct मदहाभाष्यप्रदषैपादृद्योवः। (go अत्मनः WAL RI eis!) (@. 3/00) a १) ्रहणमनुवर्तते तत्र च धानुरूपं कमपरिमिष्ठितवप्रयोजकरप्रत्यया - म्तवामाक्रान्तमतस्तत्सा वया त्तादृगरभ्येव कर्मणो ग्रहणात्‌ ऽपुबन्ते ्राप्ररिति भाखाग्रयात्‌ ॥ भाय धातो्माभूदिति। (भा) तिडन्तात्त न शङ्भितः तस्य क्ममाचरप्रतिपाद्‌कलाभावान्‌ | aq awa पुत्रमिति विग्रहेऽपि क्यचि waufefa माते रावे च महापुकोयतोत्येव भाव्यमिति तदा न afaaafafa कथमत AY UTA ॥ (ॐ) परस्परस्येति । (क) अन्यतरका्यैभिवमापन्नयो निष्कग्य परस्परेण माम्यभावाटिति wa) aq तस्तु विश्रियकांभावाभावेऽपेकायंभिवमाचरेण समासस्य समयसुचा दिम्यभाव्यसम्मततया Wea भवत्युव । at म भेदः। मति श्िष्टतया ममामसखरेण पयत कारोदात्तवषटप इति WIT! | Tarai separ रथितुः afaurfaaera agafa नभ्यते न चवमध्प चात्मनः पुत्रं ure सामिनमिष्छतोग्च्र vay: | सुबन्दस्यात्मसम्बन्धित्ण- दिति वाद्यम्‌ | तद्यत्र यथायथं चिदा्मसम्बन्धिन्वं विवबच्ितम्‌, कि तष्ट [व क वक" ee, व आ a ee त ए वि 7 — ee ee eee eee WEAR, मृबन्तमम्बन्ध नु देवदतस्य पचमिच्छति यज्ञदत्त ह्यत्रापि RNR चामयहणं म्याद्‌ व्यानत्याभविात्‌, दन्म्य नलमिच्छति ग्व. महाभाष्यप्रदोपोदुद्योतः। ce (अ. 81 Ut 1 at) ( सुप Saat: aay ।६।१।८।) तदा न भवितव्यमिति । (मा भाग्ये Wifa Vea च खरेऽनिष्टभिति भावः ॥ तदा च प्राप्नोतीति । (मा) क्यजितिगरेषः ॥ नेतत्सुवन्तमिति । (मा) समुदायः HAA भावः ॥ प्रत्येकं कमले कर्मसमुदायम्धाकमम- तादे वाभसङ्ग इति बोद्धसमानाधिकरणानामंकेन मम्बस्िनाऽयो- गादिति नायंः। खद्ूत्विगिष्टस्य TH: पुरुषेण सम्बन्धात्‌ | Ad श्राह मध्ये इति । क) निद्धारणे षष्टोति भावः ॥ [^ rs ee ee ee षीं "+= ~ = ~ --- . ~ ~ ~ - [ een ~ ~> च QAM रूप चात्मसम्बन्धित्वन यदेष्यते ai yaa: | se त्वात्मौयत्वन नेच्छा किन्तु परखामित्वेनति न दोषः। सुबग्रहगां qefafueary, तेन समर्थपारिभाषोपस्थानान्महान्तं पएत्रमिच्छतत्धादो aren भवति | अन्यया महान्तं पुचौयतोति स्यान्‌ । नच सुब्रय्रहगा विनापि कमण मीम eee ब्र — पि श =~ —_———— - <=——_———. = ee ~~~ —a = i । = ~ इायाः पादमिच्छतेन्यादौ याचेतन किं चिदिष्यत तद्यावश्यमिति चेत्‌, म | तथापि चेतनम्येव परम्रोधिचवात्‌, सवमेव fe भोग्यं चेतना- नामेव Raya खद्रायाः पादभिष््न्यवापि यम्य तत्‌ खद्राटिकम्‌प- भोग्यं तदर्भ॑मेव तदिष्यते werfen न्‌ AWA द्वारमाश्रम्‌, अनः पर्य्या. ङत्तिवचन रएवात्मण्यन्टम्तत्रापि यदौच्छया मम्बन्धः स्यान पूरनन्करमि षण्रामान्मग्रहगाप्रनर्भक्तं स्यान मत्रम्या रपच्छाया रुधिषटक्र करत्वा | क ९० erage teats । (gu Sat: क्यष्‌ । ३।९।८।) (ख, २ | पा, ९। श्रा. ९) श्मयोगादिति। क) दृच्छत्यारोनामिति शषः ॥ त केवलस्येतोति | क) स विगरेषण प्रयोगविषय दति भावः | यस्य च सामथ्येमिति | (भा) वाक्ये अपेचारूपमित्यथेः । तदभावादेव तत्‌ मूलक एकार्थो - भावो नेति भावः ॥ गशेचेति । (क) cz चव्यम्‌ । तस्मात्‌ प्रातिपदि कममुदायस्याप्रा तिपदि कलेन ससुदायात्तत्‌ स्यात्‌ । fa च महान्तं पुज्रमित्युभयच्ष्टदितौयोप- afatafa तक्रम्‌ ॥ भा an TS aie Op ea मि जना ऋ कि ~= ~ ~+ ee - ॥ - , ररि हयनेनैव पदविधिलं लभ्यतामिति वाच्यम्‌ ¦ यत्र fe पदम्यासाधारगं शूप्रमाश्चयिते स पदविधिः कर्मत्वं तु खपदपि gad) धातोः कमण इति यथा| कर्थं तष्ट कर्मर्रप्पित्यादो पद विधित्वमिति चेत्‌ | उपपद- संज्ञायाः खन्व्ैत्वबलादिति nem) महापुचोयतोति तु मापुच- ace = —- _—_ ee ~ = Se पिरि यग [प मि उ भि + | रि मीं सुबन्तेन सम्बध्यते, सुबन्तात्वमेण दच्छायामभिधेयायां कञ्‌ भवति तच्च ana खस्य सम्बन्धि भवति, कस्य खम्यद्यपेच्तायाभिष्छया ufaq: सब्रिधापितत्वात्‌ तस्यप्ैषितुरात्मनः सम्बन्धि इति fama तदा | 'एगषितुरेवात्मसम्बन्धिनः सुवत्तादिति। न चेवमात्मनः 7a ure दासमिष्कतोत्यश्रापि सुबन्तस्यात्मसम्बन्धित्वात्मसङ्कः नार यथाकथं- व्िदात्मसम्बन्धित्वदिद्ठितं किं afe दरष्यमाणमेव रूपमात्मसम्बन्धित्वेन धरेष्यते तदा yaa | प्पुत्रौयतोति'। ‘ware 2 ateq ‘qu xfa मदाभाष्यप्रदोपीर्द्योतः | ९१ (शष. दे aT. {| ALR) ( सुप Bima: WA! RL Lisi) यदि पचा नेषिकमति | (भा) यतः पुजो नेषिकर्मत्ययः॥ ननुभयं कमेति वाच्ये पु एवेत्यनुपपन्नमत BE तस्येवेति । ) प्रधानत्वादिति am युक्रम्‌ ॥ सामानापिकरण्यनिबन्धनेति । क) समानाधिकरणविगरेषणस्य विगेव्यसमानश्रक्रिकलादिति भावः॥ एकस्येति । क) सुराग्रणेन पद्‌ विधिलात्‌ समयपरिभाषोपल्थितेरिति भावः ॥ quate । (क) विरषरुेन व्यपे्ाविगेयेरकार्योभिाव wae) | tees सुबग्रणस्य फलमिति बोध्यम्‌ ॥ ee. = oo मिच्छतोति विग्रहे बोध्यम्‌ | आत्मन faq । are: gafaseta qrt- fea: | नन्बसासथ्याटवाच्र न ufawmaifa चे, WET प चरमिष्छती- व्च्रापिन स्यात्‌ | ननु स्रौ ककर fanz यात्मन दति प्रयगेपि अलाक्किकं ~> ~~ — = —_——_—_ ee hares fafafa’ | कर्म इति वचनात्तिखन्तादप्रसङद्ः, नदि तिषन्तं कम, घावोखाप्रसक़्ो fanacafeat सना बाधितत्वात्‌ । एयापप्रातिपदिका दुत्पत्तावपि ग क्िदाषः नः ay’ हति पदमक्ाविधानाव्‌, तश faania aurea नियमा नान्तमव क्य प्रदमिति, तदेव छयापप्राति- पदि क्षादुत्यन्तौ विध्यथं भविष्यति । नन्धमति सुगग्रद्ण gaiqaifa- पदिकात्सवन्ताशोत्पत्तव्यमविगरषात्ततश्य य) ay हृन्येनदयदयवं नियमं ९२ महाभाश्यप्रदोपोदुद्योतः। ( सुप श्वात्मनः WTR IRIS) (श. द पा.१९। at. २) स विग्रेषणानामिति । (भ) सापेखो पलच्णम्‌ ॥ श्रत एव टस्य राज्ञः FAI दत्यनर wezguzafa न समास tana WET भाय मुणडयतिमाणवकमिति | (भ) एतेन मुण्डस्य गणएग्रन्दा ऋ एवकष्य द वयग्रन्दवान्तसयेव क्परिव्यताया mada मुण्डस्य कथं सविगरेषणलमित्यपास्तम्‌ | श्मनुमानादपौति | क) माध्वनुमानादित्यथेः ॥ श्रपि नासाधु्ररणसङ्गहः। aA पश्वे शानामपि वाचकमपि ata ॥ भा शतस्माङेतोरिति । (भ) “श्रपश्रब्द्‌ः स्यादिति” (भा) हेतो टन्तिनति। “a रमः" किं afe “श्रगमकलवाद्‌” इति हेतो रित्यन्वयः ॥ तदे वार | eee Fg = भाः reo [ es ee ष्ण णमी ee ee oe” ~ ( fe A ~, प्रक्रिधावाकये केवलातावग्रन्दात्‌ क्धजिति Bate तथव पर को यपएच- ष्कायामपि स्यादिति aga) faq पुत्रश्नब्दस्य नित्यसापेच्तत्वात्रा- सामण्म पि च| यचार्थादेव wana गम्यते त्र परस्येति = ~~ — | ——-. oe मी क ~~ ॥ गी [णी a ee मथापि विध्यर्थम्‌ उभयधापि दोषः, नियमाय हि वाश्यतो्यादौ प्राति- पदि करात्सबन्ताशोत्यत्तौ यद्यपि दोषभावो नकारन्तष प्रातिप्रदिका- दुत्यत्निपक्ते ननोपो न स्यात्‌, अथ तेष प्रातिपदिकादुत्यत्तौ विध्यर्थम्‌, wd सति वाच्यतो्यादौ स्वन्तादुत्पत्तिपच्ते जश्रल्वादिपदकायें स्यात्‌, तः सुबन्तादेव यथा स्याद्मातिषदिक्नान्मा मृदिति नियमाय सुबद्महता कार्यमेव, एवं afe ममद्रहणाद्‌ स्यापप्रातिपदिक्रादप्रसङ्कः, सुबन्तमेव मद्धाभाव्यप्रदोपी द्योतः । ९३ (चअ. २। पा. 01 अआ. र) ( सुप चात्मनः कार ।२।१९।५८) fasiatfafa । कर) श्रथप्रत्यापनायान्यामाधृनाभिवास्य प्रयोगाभावात्‌ किं तज्नि- टृत्ययेन AQAA: ॥ भाय यच च गमकमिति। (मा) मुण्डयतोति प्रयोगे alee क्रियारूपत्वेन कारकांशे faa- सापेतया गमक मिति भावः ॥ कममाभावेति। कै) लकारवाच्यमाधनानामेव प्रश्रादिति भावः॥ मन्वेवं “कामि साधनानोति"” (भा) wa भाव दृ्दत्तरममङ्गतं तस्य क्रियारूपस्य साध्यत्ेन षाधनल्ाभावादत BE भावस्य चेति | के) लकार निमित्तमेव qwuaneataa दति ara: ॥ प्रयो गाभावात्स्यष्टेवातियापिः | व्घ्मिष्छनोति यथा न fe afeer- नो ऽघमि्छन | aoa: Beret नः क्छ दति मामान्यय्रहगा्चः। लोप- Tam हि सामसु साधुः सामन्यः अतापि स्यात्‌ | चकारस्तदत्घातार्थः। न्म [ हि 1 — पे {1 fe कर्माभिधायि पश्चुकपत्तपि द्योतक्रवरिभक्त, पर्तितत्वान्‌, तदेवं सुवन्त- मप्ायन क्रचित्मसङ्क इति मत्वा oa) वाक्चादितिः। पदसमृहा- é . स १ i femy: | ‘agra qafaseaifa’ fa च म्याद्यद्यत्र स्यात्‌, VATU गुणधतयोमेहत्यचशन्दयोर्सति Waa AAT A म्यात्‌, AUT च afgauqaia न स्यत्‌; किमिदानी न भवति महापए्चौयत।ति, भवति, यरेतदाक्यं भवति मद्न्प्रनो महापुत्रः महापुत्र मिच्छनोनि, २४ मश्ठाभाष्यप्रदो पौद्द्योतः। (सुपर आत्मनः WT Riis) (अ.द। पा. tl BR) नियतविषयाया इति । क) कमेविगेषेणेकार्योभिावादित्यथेः ॥ श्रत एव॒ न कर्मान्तरेण न्वयः । ग़रतपुरूषो भायांया इति वदिति ara: it वाक्य रवेति । (र) क्यज॒पचारस्य नियमेनो पमानविषयलेऽपि उपमानस्य पमेयसापे- चननात्कमद्रयसद्ाव दति भावः। तच Yel Ha Wada उपमानेन उपमेयसमानग्रक्रिकलात्कमेलव्यवहार इति तस्यान्त्देतवेऽपि न उतिरिति तात्पयम्‌ । उपमानपुच्रकमक उपमेयमाएवककर्मक ति ate ननु मुण्डयतोत्यच्ापि इयोः aaa मुण्डं करोति माणवकमिति विग्रहे दण्नाद्‌ इति कथम प्रश्न इत्यत श्रा मुण्डगुशेति । (कै) ase कमले मति तस्याअ्रयसापेदवेनासामथ्येभद्गात्‌ । मुड- qufafregaea कमेलमभ्यपेयन्तस्य च ured न्त्भाव दति भावः ॥ विग्रषस्यापि कम॑ल्रखौकारे ऽषामथंमिति wea भाग्य गीर रषयो सरस्तु प्र्यखरेण धातुखरेण वा सिद्धः कारस्तु यद्यपिन श्रवणार्थ, चाधधातुकेष लोपातससावधातुकरेष शपा गताधेत्वात्‌ तथापि गुणढद्धि- ree [00 eee — ee eee ~~ ee ऋ ae a = _ - ९ अथ क्रियमाणमपि qed aga न भवति प्रद्ययग्रहण- परिभाषया समुदायस्यासुबन्तत्वात्‌, fa Gara कमणः समुदाय अष्टो खित्समुदायः कमे, fa चातः, यदि कमः समुदायो न ककंग्रदयेग wwe इति समुदायादप्सङः, खथ समुदायः कम आअवयवराद्‌ fadlar a प्रप्रा त्कमत्वात्‌, रवं तद्धि कमणोरेतायं समुदायः सबद्यहगातु यदत्र मश्ाभाष्यप्रदौ पौदृद्योवः। ९ (आ. र। पा.९)। अ. २) (सुप Bat WAT द, १।८।) ननु चेति । (भा) विषयविभागो करिमुण्डग्रब्दादे णिचि गमकत्वं क्यच्यगमकत्रमिति विषयविभाग way: ॥ मौश्दयमेवेति । ॐ) ant मुण्डशब्दो भावप्रधान श्रत एव भाये न fe माणवकत्वं क्रियत (भा) । CMA! तस्य च att माध्यावस्यस्येव भावात्कियारपनेन कारकांगरे नित्यमापेक्तन्ाद्रमकल्वभित्यटोषः। धर्मिपरव fe दण- विगशििष्टद्रवयस्य उत्पादनेनामामर््याहलिनं स्यादिति ara: | वम्हुतो नित्या वेचलाभावेऽपि गमकत्वं afaa भवत्यवेति बोध्यम्‌ ॥ ए कस्येवेति | (क) grag: ॥ मौ ण्डसखरूपतद यंस्येवोत्यद्यमानलादिति ara: माणएव्रकपदार्थम्य मर्वथा करोत्ययतया योग्यलमेवेति बोध्यम्‌ i — eee ~~ =-= — निषेध (चः a) तथाहि afau दृषदं वेच्छति सरध्यति gaat | ततो wan Batti: aw, यस्यव्रिभाषा | सममिधक्रः। दृष ZH Barta स्थानिवद्भावात्पुगन्तेति गृणो ऽत उपधाया डति कर्म amar भूदिति, अथ क्रियमा०ःऽपि सुबग्रहण कदेव तस्मात्न म्यात्‌ सुवन्तमेव fe तत्‌, श्रलामर्णात्‌, कथमसाम्रण, मापरमममय भवतोति, च्क्रियमागो पुनः मुव्रग्र्गां भाय पदविधिभवति, यच fe पदम्येवासाधाम्गां किश्चद्‌ uated स पदविधिः कमग्रह्धगां तु न = ; र ॥ 2 ae: पदम्यव;ःसाद्याम्यां घातोः मगा इत्यपरपि SZaq । अन्य दुः | ९९ मष्ाभाष्यपदोपाद्‌द्योवः। ( सुप श्चात्मनः कच।२।१।८।) (4. 214%; अ. २) दितौयस्मात्‌ । (क) माणवक्रग्ब्दात्‌ ॥ ननु माणवको विग्ेष्यस्तसाभानाधिकरण्धात्‌ मुण्डात्‌ दितोयेति an नतु द्विपरोतमत श्राह गणप्रधानेति । (के) परिश्छद्यपरिच्छेदकनाव्र इत्यथः परिच्छद्यममानग्रक्रिकलं परिच्छेदकश्टेति भावः। एवं च वाक्येऽपि qwea करोति योग > ~ -9 +e ee ~ ~+ et 8. क र न्ब => ee घश्रब्यचादारे BAT ऽदश्नमात्‌ | व्यया सात्कयजन्ताघ्लक्त्यक्घखलर्या भवन्तः क्र भवन्ति, यथायोगं भावे क्तरि च, नतु कमणि, प्रकत्धथै- fafugral लियतविषयाया श्ष्टाया क्यजन्तेनाभिधानं न सा वश्छन्तर्‌ विषयोकसोति, खतो जोवन्धादिवदकमकः Wed, अचार क्च महाभाष्यप्रदोपोदुद्योतः | Von ख, द Ae | खा. २) ( मुप GAA: कयच्‌ | २।१।८।) गवा पुवेमिति । क) प्रधानव्यापारेणाप्यभानत्यादिति भावः tt पश्चात्विति। (क) विशे षणव्यापारेणाप्यभानलादिति भावः। श्रन्तस्थितवसतु- विधागानुङुलब्यापारो fe Zee: aregfafree माणवकेनेति । (के) मोण्डा दा रेत्यर्थः । — ee ee कि — —— लवयम्यति । सश्वत्तौरटषन्नवगानामात्मप्रौता कचाच्मुगागमः। खत्रात्म- प्रोतायित्धपन)य UAT TAT AHA | aia sana aaiaifata aaa | तेनाद्ययार्दादर्गयाः शदषयोमथनायेष्छतौर्यः । Baa प्रश्व्यक्तप्रकय्र्यां मधनेच्छ तार्थ ६ ाद्ध., aura क्राललिदासः, दति गानो टषम्यन्तौं cama: ama नामिति | निघरटख्य, ठषस्यन्तो तु कामु- alfa; इतम्योरि, टष्णातिरकां ऽभ्यवजिष्ठोषािगेकां arma. तन auras लानसारूपायामिन्य्थस्ताभान Apa afaqaa म्धवद्ह त्‌ मिष्छ्तोन्यथः। BI प्रट्यमुगक्षाम्योः सवगर बाधित्वा wate इति पररूपम्‌ ¦ अकागोखाम्ग त्‌ु Yagateles a area cart mata. तथा मवप्रालिपदिरक्रभ्यो लानलसायाममुग «hal TMAH AHA दव्यम्यनोश्चादौ प: qaqat a दधिमधभ्यामवम्तः। तृपरमानकमणः पृच्ाटर्न्तर्भाव्पि उपमयस्यच्छच्राटम्गन्तमावात- स्मिन्कमगि नादया भवन्त्यव प्रच ्यतच्छाचः (तायि. gate, यदा प्येमायते काक इति उपमानकत्तरन्तर्भावपि उपमयक्रेपरि at भवति तद्त्‌, इह च माणवक मुग्डं कराति मुग्डयति माणवक मुग्डत माणवका १०४ महाभाव्यप्रदोपीदद्योतः ¦ (Oy अतनः षच | २।९१।८।) (अ. ६। Ut | SR) व्यापार इति । क) मापेचेग्योऽपि gufequra सामर््णादिग्येवं रूपो धातव दूत्येवं रूपो वा नेदमुभयमित्यादिरूपो बत्ययंः ॥ गमकंत्वादिति | (भ) श्रयं भावः। एवं दत्तौ सुण्डगरन्दो भावप्रधान दृतयुक्षन्यायेन मरैतिनृतचातिः went तु धमिपर एवातस्तच नेच्छाक्य- जघामर््यात्‌ । श्रत एव कःजन्तात्तस्मादावारार्थप्रतौ तिरेव तद्‌ [क ee ee ~ न~ +> „~ ~. a a — ee ee अ भाष्ये दधिस्यति मधम्यतौदयेवमधैमिययक्तंरि्यके। अन्ये तु सवप्रातिपदि- केभ्य xan इति सवमदणाद्रहवपननिरशाच waa स्तः एवमर्धमिति तूदाहरणान्तराणामप्यपनचणमिति वदन्ति, अश्नोदकधनेभ्यः काचि ष्रनायोदन्यधनाया बुभव्ठायिपानागधष्‌ दयश्चनधनयोरोलापवाद अत्वम्‌ उदकम्योदतादेग्रश्च , अशनायति सद्यो भोक्तमश्नमिच्छतोयधैः। बुम॒च्ताया क्रिम्‌ | चश्रनोयति। आत्तरकालिकमश्नमिष्छती्यः। उद- न्यति। पावुमुदकभिच्छनोग्््रः, उदक्रोयति। सखानाद्यर्थमुदकभमिच्छतीौ- ay) धनौयति | स्यपि घन भूयोपौच्छतो्यथः | uatafa | दर्दः सन्‌ धन मिच्छतोव्यधैः। कचित्त खण्रना टिप्रङ्घ्यधमनयपच्य कवलं बुमुच्तादोनेव क्यजन्तस्यार्या मन्यन्ते तथा च गनिघरटः। Teal q पिपासा टडिति। भारवि | किमु ud धनायतुभिलि। माग्येमिद्छति गार्गोयति। अत — sie "~~ — क 3 । - — te —. ~ = —_ qufaagt माणक दति, ण्यन्तो धालुमाण्डगुग पि शि ्दव्यमा्रमन्त- भावयितुं went न तु मारवङाटिकं faxtarafa नम्य चातावनन्तभा- amas लादयो भवन्ति, यदयोवमनेन हेतुना क्यजन्तादपि प्राप्रोति, माणावकं मुण्डमिच्छति qulafa माणवकं qwiaa aman दति, मष्।भाष्यप्रदषैपोद्‌द्योतः। १०४ (अ. 3) पा.१९, शा. २) ( पए अत्मनः क्च । ह।१।८।) सदपौति | (हरि न्यायतः स HASTA: | श्राचारक्यचा हतम्‌ | (हगिः) facaarml aaa । faezaar तदयष्टेव प्रतौतेरिति भावः॥ श्रतस्तदाकयवाच्यमेव माणवकं सुण्डमिच्छति दइत्यनेनेव swale न तु क्यजन्तेन। तत्र हेतुमाह “AM” WAU यया क्रमारिधातुषु अभ्यासः पौनः पुन्यं aaa गम्यते न तु यङ्ग amufane को रिष्ये निकूढेरिति भावः । waste इरिणा- कचव्थोखति इल उत्तमस्य खापथयकारम्य लापः, उपाषभौयति , उपध. भौोयति, उपाषूकारोयति । उपर्कारभेयति । खचर वासुप्यापिग्रलेरिति कदड्िविकल्पः | पत्ते ध्ुणः। न च पत्ते gan इति प्रकतिभावः ष्यङ्क नपैयः वा सपौत्यच हि suanighiwarfafs सम्पृगमनुवत्तेते ; तच afer यक्ता द्रि न्ायेनापसगग्रहकाद्‌व धाताविति maqauiqawa योगबि- भागेनाधिक्रविधानाय aaqafaurd बाधत इति षष वच्यमागल्वात्‌ | उपगताक्भेयक्न च्यमुनदे ग्रम्‌ उपयभीयको देशः, दृह गुरप्रकृतिभारौ नतु द्धिः। गमिम्प्र्यपसगक््पि सुनधातुंप्रद्यतद्यात्वात्‌ । न चोपसर्गादः ध्वन द्रद्यादाव्रिव प्रादयुपलच्तकत्वम्‌ | Aaa मुख्य बाधकाभावात्‌ | ऋष- भस्य समौपमुपर्षभं तदिच्छति उपर्षभौयति। अवापि द्रुण्प्रकतिभावी न तु ङद्धिः पर्ववत्‌ । स्यादेतत्‌; धानुसंज्ञानिमित्ते प्रयये विकौर्षिते उपसर्गाः नाच कचा भितथ्यमसामर्थयान्‌, कथमसामयं सापक्तमसमयं भवतति, णिजपि afe न प्राप्नोति, म्याटवत्‌। नाभौ कमोतियक्तां मोग च a 9 भ वेव -f£ maana afe मागावकलत्वं क्रियत aay मुण्डं RitAtasaary मुग्डय- | ™ (1 =~ श ° तौति िजत्पद्यते qe करोति माणवकमिन्धश्र arate ques कमत 14 ९०६ महभावष्यप्रदोपोदुद्योतः। (gu चआ्मगः कच । Bit ।८।) (च्य. 8) पा.२। are) “ षदपौच्छाक्धचः कमे ‘ar एव प्रयुञ्छते । ‘ofega इतः शब्दोभावगहाभिधापिमा ॥ श्रभ्यासे तुष्यरूपोऽपि न यङन्त प्रवतते | दति ॥ एतेन बेदादि विषयोऽभ्याषो यथा क्रमादिषु च्यते इत्ययः । ear विमगेर हितपारटेन wares वणक्रमादि विषयाभि- यक्तिरित्यया विवरणकारोक्रो Te: | एतदेवाच मुख्य षमा- et सकण + ~ - ९ “तदाचारक्छचा हुतम्‌" इत्यपि दृष्यत । ९ “वाकावाश्चमतो खतत.यथाभ्यासः कमादिष" द्यपि दृष्यते | एथक क्ियन्तद्रति तावदच्छयते | उदमनायत BRAT गतः उग्निम- atfaaa इति खट ल्यप्‌द्िवचनानि तथा स्य॒रिति। शवं चेद्ापि ऋषभ- ्रब्दादेव कच्‌ । तन उपाषभौयत्‌ | उपषभौग्य । उपेन प्रादिसमासः | पपि षभौयिषतोव्यादि सिथ्यतु, cfeeq कुतो नेति चेत्र | ऋषभोयतेरिद् qaqa | प्र्यद्महण्पस्भिाषया fe उपषभधब्टोच सुबन्तः न तु केवल awe: | तदिह यः सुबन्तो नासौ धात्ववयवः we धात्ववयवः नासौ सुबन्तः, किश्चोपसर्गत्वाभावादपि न इद्धः त रव wae प्रादि- समास cea न तु गतिसमास दति । न चसोपि क्घान्तेनासामर््ात्वध- भिति वाश्यम्‌ । प्ररद्ेकदेग्रदारकस्य विशिष्टेन साम्यस्य we सवे वाखत्वात्‌ । न चोक्षरोद्या gages यथेषटदधिवेचनं न सिध्येदिति वाश्चम्‌ | मामधातुत्वस्येव तच्र प्रयोजकत्वात्‌ । ऋकार मिश्छति ऋकारभे- - [1 ——— गनः [1 ` | en — तत्घामानाधिकरुण्ात्त माण्वकाड्‌ दितोयोत्यत्तिः, तदेवं मानवक्षादयो मोगयस्याधारविद्रेषध्रसिप्रादनार्थमु पादोयमानाः करोतियन्घा न भवन्ति, यदा एनरभौ करोतियक्तौ भवतो न भवति तडा इत्ति, तद्यथा बलोवदे करोति तच gis Ufa मुग्ढयति बलोवदंमिति सिञ्नभवसि,धद्येवमने- मदहाभाष्यप्रशोपोद्द्योवः। १०७ (ख. ३।पा.१। a2) (सुप चात्मनः कऋच।द।९।८।) धानमिति प्वनयितुमस्य पुनर्ल्षखः। एव ख मुण्डादिष्ुज प्रपश्चार्थमेबेति बोध्यम्‌ ॥ नन्वकमकलात्कयभनम्तात्कमफि प्रत्यया मेति प्राराक्रमिव तत्किमयेत्यनेनोच्यत इत्यत श्राह SAHRA Sa ॥ (क, कमंणोऽभिधानायेति । कक) प्रति प्रथमान्तस्यष्ट शष्दषामामाधिकरण्यात्कमलसदराबेऽपि तष्य तद्ाचकल्वाभावात्‌ ततः क्यचि तेन कमेणोऽमभिधानादिति भावः । एवं सवे बाभिधान विषये बोध्यम्‌ ॥ te ee । 1 । me यि पिं eee ee ee न~ eel ee eo Te ee + ----~- ~न यति उपर्कासेबतौत्यश् वसुपौति ददिः प्राकलप्रकृतिभावश्ेग्यभयं न भवति | ऋतीति तपरकम्णात्‌ , उक्रानेष्डत्‌ ्चोस््ोयत्‌ । खोकारोयत्‌। qs Sts, खोटौयत्‌ | खच उस्यपदान्तात्‌ ोमोखति पररूप प्रापम्‌ wizela पगढेड्धिविधाना्थन amet बाध्यते, तथाच घट्‌ atfang | उस्योमाष्च्वाटः प्रतिषेध sfa उसि ोमाडोख पर्योराटः पररूपं Aare: | स्यादेतत्‌ । उक्तवार्तिके ाखय्रणम्‌ श्ोठोयदिति age चासद़तम्‌। उपसर्गाणां एयक्षरणस्य पना पितित्वात्‌ | न च सन्ध्यभावविष- यक्मेव तदिति area | उपषेभौयतोत्यक्र तदभावापत्तः, न चेष्टापत्तिः। माधवादिगर्थविसोधात्‌ । अच्राहुः। ततोपसगखरूपम विकलं एक्‌ प्रतो- यतेस qa विषयः दहतु BIE उकारेण Vena तयेति शोकारात्पवं माद्‌ | तस्य अन्तवद्भावलब्धाख्व्यपदेग्रन आकारेण सह प्रां क = कनन [ [रि जेव हेतुना क्यपि न प्राप्रोति, यदि चाधारत्वनापि माणवकोपेच्यते qaxfa सापेच्छता | किं चयदिम माणवकः Heifer: कथं as लकार उत्पद्यते yw aww दरति, कथायं Way म माग्वकः क ठो तियह्ञ इति, awet मोग्छयमाचेय खन्तुष्यति मायवकस्यमसो मोद्धयमभिनिवरत- १०८ महाभाष्टप्रदौपौदुच्चीतः। (ay चात्मनः कच । १।९।८।) (ख. प१ा.९। खरा, २) दृष्टशब्देति । (कै) एवं च तल्घामानाधिकरण्छात्‌ तदयं गतकमेवस्य षाचात्कम- वाचिना क्ेनाभिधानात्‌ प्रति सुबन्तस्य कमेतवाचिल्वाभावात्‌ ततः क्यजिति भावः ॥ निभुक्तति। ॐ) .दतरसामामाधिकरण्धाष्नातकमेभावाय नतु खत इत्ययः | निभुक्रति पाठे खवाश्यतया त्यक्रकर्मभावस्टेत्ययः ॥ स्व शब्द्‌ नोक्तत्वादिति । (भा) भाग्यस्य खकमेल्वं तदा चकश्ब्देन करन BAAN! TT इत्यस्य सुबन्तस्य कमेववाचकलत्वाभावान्न भवितव्य तदयं क्यचत्यथंः ॥ ey —_ = --* [शि प ग AP rei श यिः थह oe = ज ee हु रक न ज मिन एण ~ _ [मे — परसरूपं ङ्ध at बाधिष्टेति वातिके अर्ग्रहणम्‌ | saafanureany waa aay विशेषविषयत्वे प्रमाणमिति | रवं श्ितश्या इतः Ta: | रेतोबत्‌ | रतियित्वा । रखतितोयिषतोद्यादि श्रयम्‌ । प्र रतोयतौति fat रखखिपर रूपं बाधिता प्राप्रामेव्येधतोति इद्धि सोमाणोखति पररूपं परवाद्राधते। परतभैयति । atarax: धा keeway वा awa प्र।दि- समासः खर गुणः। अष्यमिच्छति oats र््योयत्‌ । अच gue शन्तवद्वावेग खाख्त्वादोमाणोखंति पररूपं yin परत्वात्तदा धित्वा सवण- aie: प्राप्तः सोपि श्चाटश्ेति पएनष्टंदधिविधानाथन चकारेण बाध्यत इति के faq) aq । रूपे विद्रेषाभावात्‌ । एुनविधानस्य पररूपवाधेनोपक्तौण- ee - ~= यति avg श्ठरूपेगाक्रियमाणोप्पि माणक मुगडरूपेण क्रियते, शध्यते च तदेवं सति यदि fas भवति क्यजयि स्याद्‌ खथ क्यज्‌न भवति forty a स्यादिति समानं aw, ua तदहि मुण्डादयो गुखवचाना, गुणवचगाख ATTHTAAS AT SANA | ९०८ (ष. ३ । पा. ९। खख. २) ( सुप ्यात्मनः क्च । ait 1s) यदा कियाफलस्येति । (ॐ) aura विये फलस्य विगे्यतया पुत्रोयतौत्धादौ wae विगे्यतयाभिन्नार्थलान्न तदरयैऽयं we किन्तु पुत्रमि अतोत्यत्राये एव कर्मणि च फलस्य fanwafag: पु द्त्यादौ सामानाधि- कर ष्यानुरो घनावश्यमङ्गो कायेमिति भावः ॥ © कमण इति । (क) । क॑संज्ञाप्रयोजकस्येत्ययेः | AGA दय व्याख्या CH भवन cfaaa उचिता। कमेण इत्यस्य कर्मलरविशिष्टबो धकस्येत्यथं waa ala | aa रुवोस्योमाखद्विति वाहिकन पररूपमेव fafugfata fam | qiiadiae stfeqia प्रष्योयति। aa अोमाषोखति बाधित्वा परत्वात््राप्तः BID: BRIT पुनः quegfauratgfa arya: | cfavgfa aciufa | UISMA wgafnepaiaaifa इदमेवरूप arama | aqeancaleiaw a Us ata कट दत्वम्‌ | खधातुत्वात्‌ | wafa | @usfasgfa Bafa गामिच्छत ग > । गयिता | खतो लोपे कस्य विभाष{ति हल उत्तमस्य क्यप्र्ययक्राम्म्य प्राक्त लोपः स्चिपात- afsutwat न भवति , अगव्योत्‌ । वदव्रनेश्यत्र इलग्र्हयष्य हइलसमगृदायस्य परातिपर्य्यतठेपि setae सखा निव्दनाङ्गस्य ह कन्तत्वाभावान्न किः tata ग्लायति ग्लायिता। safaaifa । ऋलिद्धिता । vafafwat | aafaeld | अश्र इल-तनच्तगा ठद्धिनं । TAI ख्या निवत्वात्रटो ति — । [पीर [ष ee — सापत्ताः उद्यत च fas at वुचनात्स पेत्तभ्योपि भविष्यति, कयत्‌ पुनरन. Taw Tear: aaa [त्‌ HLTA मु मिच्छ) यद alga न॒ ufawaifa, यद्यप्ययमपि fox गुकमज्रकरयतिवद्ताया साककाम ११० महाभाव्यप्रदौपौद्द्योतः। (qa arm: wT! १।९।८। ) (G81 पा. १। a8) तदाख्यो शिता aftr मतदये तु Aga: कमेवविगेषो यस्तदा चका- दिति qare दत्याश्यः॥ दष्ट भवन्त इति । (भा) aia टृ न्तिवाक्ययोः समाना्यत्वमेव । fargftanfefaaesta विर्ेशयविगरेषणभावग्यत्यासात्‌ तत्वमिति तदाशयः ॥ भये मान्ताव्ययेति । (भा) arma न सुबन्ततरिगषणं पुरौ यतीत्यादे रसद्गत्यापन्तः | किन्त माभ्तप्ररतिकेत्ययंकं तेन कमिच्छतौत्यादावपि नेति बोध्यम्‌ ॥ ip EE ea पि | a NE काक fagura | aa wis ca ठत्वंन। नः or इति नियमेनापदान्तत्वाव्‌ | wa रब गोदुद्यनोद्यत्र दादेरिति घत्वं मिचदृष्यतो यादो वादिति afe- करप SUM नहोध दति धत्वम्‌ खनु्ह्मतौ यादो वसुख्ंखिति दषं च न) qufaegia पुति । इलिचेति दोषः | यत्त॒ खधातुववात्त दौचं दति माधवेगोक्तम्‌ | aa) पिपत्तः कपि उदोद्यपूवस्े्ुते रपरत्वे च free TUNE धातुत्वानपायात्‌ । कथमन्यथा पृः पुभर्घाभि्यादौ A कथं च ऋकषुरब्धः पू: सवयोरि्यादिनिदशा इति दिक्‌ । णवं farfawefa मीर्वति। त्रापि गिस्तेः fafa ऋत दत्व रपरत्वे प्राग्व- Shy: | मर्था । fafeat | क्यस्यविभाषेति यलोपपक्ते इल्परत्वाभावाब्र aia: | वोरिति पदस्य विधौयमनोपिन नः कछदरति नियमेनापदत्वात्‌ | rele EE [गे (= मुणयत्ययं नापितः प्रवोणो मो ए्डयकरण दति तथापि तत्करोतोति fag fata पुन{दिधानमिदं सापेत्तेभ्योपि यथा स्यादिद्यवमधेमेव, यद्वा दविधा मुण्डादयो धातवः प्रािपदिक्षानि च तत्र उच धावद उपान्तासतेभ्यः euiaa wa विग्िदक्रियावशनेभ्यो णणजिभविष्यति प्रातिपरदिकानां तु मङ्काभाष्यप्रदोपोद्द्योवः । UR (श्च. 81) aT. & च्या. 2) ( सुप आत्मनः Wy! है।१।८।) तच wats । (क) यच्प्यमुकरण व्छकाराम्मम्‌ शक्ारान्तं च सम्भवति तथापि तजर WI: प्रयोगद्श्रेनाभाव इत्ययः ॥ ऋकारान्तस्य शेति । (के) असममवादित्यपकर्षः। वस्तुतस्तादृशानुकरणस्येव लोके प्रयुज्य मानस्याभाव इति तात्पयेम्‌ ॥ र खरिच्छतति तु वाक्छमेव न तु कात्त। मान्ताद्यपेभ्यः प्रतिषेधात्‌ | चतुयेति | fafa अनयो रधाकुत्ाद्लिवेति दौघो न चतुर्‌ दिवशब्दो fe चतेररत्रिति gaa दिवेडितिस्ति नयासोहितसूचण च eat | ख- त्न्नावेव वा । उभयथापि धालुत्वाभावः we एव । wa प्रक्रियायां इलि चेति tia: दिवमिष्डति दोथतो्क्तम्‌ | तदप्रामाणिकमेव । तथाच इ िच्ेति दते काशिका, धातोरित्वेव। दिवमिच्छति दिद्यतोति। ae दिवेगेणादिके fafa feameat धातुरेवेति वयत्पत्निपरच्तमाश्चिद्य प्रक्रिया- ay) waafaagafaa तु काथिकेद्यविरोध दरति प्रसाद्नतोक्घ, aang | किवन्ततवे ऊटः VARIG भाष्यविसोधाचच | featifefa as डि squfzas ष्यतिव्यापिमेकदे श्य विक्नतस्यानन्धयत्वादाश्षिप्य निरनुवन्ध- aufcuraat उगिदचामिति खच्रादघातुग्रहणसुरच्या वेति दधा समा- तम्‌ । उभयधापि aad sage wala दिक्‌ । तमिष्छति द्यति । यद्यति । प्राखिोति wo) प्राणति । अयति । रोप्चपौति प्ये wr eee eo faay wa माणवकं qu Ketatfa) थवा नेद यगपदुभय भवति वाकं च Nae ततस मुणयतोति RBATT प्रतोयत तत्र विद्रेषार्थिना विच्चेषो ऽगुप्रयोक्कथः, खय वा ques श देन करोतिना ऽन्वयः मौगद्- fafaes तु मायवकम्य यथा गां दोग्धि पय हति qa दुहे, पूव ARR महाभाश्यप्रदोपोदद्योतः । | ( छप GAN: कच्‌ । ३।१।८।, (ख. २ । पा, अ.) मतभेरेति। क) तथा चेदं मतमङचिग्रसमिति भावः॥ wea तु ्रनन्तेभ्यो गोसमानाचरेभ्य एव श्रनुनासिकानतन्यस्त॒ ara एवैत्यस्याथेः | श्रत एव CHI क्यच्छान्दम COM स्थानेऽन्तरतमसजे भाव्ये ॥ वाच्यतोत्यादौ च न दोषः। वाश्यतिष्हुच्यतोति च नः क्य दनि सते भाय प्रयुक्रमित्याः | [बै ~ - ` ` । ~- ८ न~ — Sas दत्वापवादो रेषः। सचनलोपे कर्तये afagt नेति aaa) उकः. किप उत्‌। afavefa) उश्भयति | ककुभ्ति | ae परित वाचक्ताण- मिच्छति मति | परिप्रच्यति | णाविष्टवदिश्वतिदेष्त्परिटठकक्गारस्य रेफः। बुशः किप्‌ | भृत्‌ । afasefa बुध्यति ¦ तवां मासिष्ति त्वद्यति म्यति खतिलामतिमामिश्छरति । खतित्वद्यति खतिमद्यति | प्रत्य योत्त- रपदयोखेति त्वमो । यवामावां वेद्यादििग्रे aqafa saute अतियद्मद्यति। अन्यद्मद्यति | उखां ya च aramafaefa खलख्थति | प्यति | मरन्ति । दस्यति | पयम्यतोग्यादि | ॥ षणी षी भि भो a ee ——_ ae कः = = - - —— « [मिपो गवानिसम्बन्धः पश्चा गोदुहिना प्रयसः, कत्त प्र्यस्वनभिधानान्न भवेति मायवक् मुण्डोयतोग्यक्तं माणवक सुद्डमिवाचरतौदयर्थान्तरमेव प्रतौयते तदेबमिष्छाक्धाजन्धाद्भावे करतेरि च लादय हति शितम्‌ । | महाभाश्यप्रहो पोरश्चोतः। ११8 (ख. २। पा. ९) खा. २) ( काम्यच्च । BY ties) कीम्यच्च । Sl १। <॥ ननु च स्यादिना पाठे खूचभेदः स्यादत श्राह ्न्तेपौति। (के) । नियमा्यतयादिपाठटफलं सन्पन्नमित्यथः | काम्यश्च | उक्तविषये काम्यच स्यात्‌ i पच्रमात्मन इष्छति पचका- म्यति । मुप खात्मनः क्यत्तकाम्यन्चाविति ame उत्तरत्र दयोरन्‌ङन्निर्मा भूदिन्येवमथा योगविभागः | न चेवमपि स्निहितत्वात्काम्यजेवोत्तरच सम्बध्येतेति वाचम्‌ । re चकारेगानुृष्टस्य कच उत्तमधैतवात्‌ | सुपच्यात्मनः काम्यच्च कचति तु aafad यक्तम्‌ ¦ काम्यचः ककारस्य tare न । फलाभावात्‌ | ग च fafadfa निषधः पलम्‌ | अधातुवि- ' हितत्वेन BE धातुकत्वाभ।वादेव गरुगाप्राप्तेः। ATRIA AA सम्मसारगं पलं wifefa चेर wale भ्न गदे तत्वनिपातनेन घातः qequym aga कायविज्ञानभिति क्लापयिखयमानत्वात्‌ , तत््र्ययो धातुसंशब्दनेन विदितः gaa इति gig: , स्वरूपग्रहगा च नेष प्ररङ्ग्राहइिकयोपादा- नम्‌ । तथा सति एतस्पुर्भ्यामिद्यादावनृदात्तम्य चद्‌ पधस्ये्यमागमप्रस- ङ़ात्‌ | किन्त यतक्रायं धातु न व्यभिचरम्ननि तत्रयं ५ग्भिषोपतिष्ुते। तथाच स्वरूपद्रष्गां नाम धानार्वासख्रयण तच्च वथा nufefearea Hag’ किमया योगविभागो न मुप यात्मनः काचकराम्यचा- विध्येकयोग रुव क्रियेन, vi fe चक्राञ् + कर्तव्या भेवति aay, योगविभाग द्रद्याहदि'. ग्कमोगे fe afa उत्तम्सूत दयोंग्प्यनृष्िः स्यात्‌ । ननु योगविभागेप्यानन्तर्याक्काम्यच रवानृदक्तिः प्राप्रोति, नेष दोषः, warts क्रियत म ऋचोनुक्यार्भः, तदनुकध्यम्य चलदेव प्रथोगनमुत्तरचानुटृशियया म्यात्‌ Aa योगविभागसामर्यादनमृ - 17 ११७४ म्टाभाष्यप्रदीपोद्द्योवः। ( काम्यश्च । si tie |) (ख. र२।पा.१५। श्रा, २) वाङ्काम्यतोति । (क) fafa प्रच्छति वार्तिकेन किप्दोधेसग्प्रसारणानि | we प्रयोगस्य we दृढं मानं चिग्धम्‌ ॥ तावत्‌ | चकारस्तु भाष्यवातिकयोः प्रद्ाख्यातः ¦ न्यासकारष्रदत्तमाध- वास्तु पुषकाग्यिष्यती्ादौ सतिश्िटमपि aac बाधित्वा धातुखगो यष्ठा स्यादिवयेतदधं वचित्करगमियाहुः | तत्त प्रद्विादमात्रं मनिवचन facia खत्मनच्तितस्वरस्यानादन्तद्यत्वादिति मुदृद ेविभायताम्‌ । एच. काग्यिता | पषकाग्धिष्यात । se aqua इति न भ्रति ¦ अन्थैक- त्वात्‌ | यम्येति fe सएघातयरह गादथवदूहगोनान कस्येति TAT | अत रब प्रयतौ एवकषाम्ययेति सिथ्यवि । इद्ान्तवतिन्या तिभक्तया पदतवाद्य- चायोगं पदकार्याणि, यश्खाम्यति | रत्वं विसगः | सोपदादाविति सत्वम्‌ । सखः काम्यति सोपदादावनव्ययम्यति वचनास्सित्वाभावः। व्धिकरणश्रक्तिप्रधानस्याप्यस्य ofufaay शक्तिमत्रधानत्वात्‌ | xfaar कमलेन योगः, गौः काम्यतौत्यादो। सोः काम्य दति रोरेव विसर्ज॑नौ- यस्य काम्ये सत्वनियमात्सत्ाभावः । सपिव्काम्यति | सन्नं बाधित्वा ca: घ दरति षः। अयं च सत्वाप्रवादतया यत्र त््सङ्कस्ततेव , तेनो काम्यति at: काम्यतौद्यादो न भवति | पेस्वाम्यति । aa पसः संयोगा- — =e —_ eee कम — [मणि म TO भजनेन ५ ee afa: | प्रयोजगाभावादितिः! अभ्रिकराग्यतौयादो गुणनिषेधो न प्रयो- जनम्‌, BATS धातुकलवादेव qos gia (विजुपे छन्दसि" उपयट्‌, उप- यज मिच्छति उपयटकाम्यतो्यत न ayaa प्रयोजनं, यजादिभिः कित वि ेषणात्‌, यजादिभ्यो यो विदितः किदिति, वाक्ताम्यतोद्यत्रापि धातोः सश्पप्रहणे aay कायविन्ञानान्न सप्रसारगां प्रयोजनम्‌, (्चकागरा- दिल्वादेतिः। के faanaga, अन्तस्य चकागोनग्रकः, धातुखरेगोवान्तो- arn सिङत्वात्‌, स आदौ wa, खथ वा सन्तोऽपि कतो नियमा मषाभाष्यप्रदोपोदुद्योतः। ११५ ( ऋ, ह | पा. २ | श्वा, २) ( काम्यश्च IP Ciel) पुवः परिहारेति । कक यजादिभ्यो विहित cau) कयच्‌ श्रमित्यत्र्थायां काम्यत परटत्तर्नायं व्यादिभ्यो विहितः काम्यचसित्करणानयक्धमिति वाल्क विरोधेन पुत्रकाभ्यतौत्यादौ मति fase et वाधिला चित्छर एव यथा स्यादिति विन्वमिति दरदत्तोक्रमपास्तम्‌ | 1 ee te ys bad - न्तलोपे पमः auagrafa सत्ये fara सम्पम्‌कानां at वक्त इति सत्ववचचनान्नास्ति विस्जनोय इति न धत्वम्‌ | मान्ताव्ययेभ्योप्ययं भवन्येव | किंकाम्यति | अनुस्वार पर सवनं विकन्यौ ॥ उपमानादाचारे | उपमानानमंणः सुवन्तादाचारेय कच्‌ स्यात्‌ । पु्रमिवाचरति पत्रषेयतिच्छाम्‌ , विशापति दिजम्‌ । afunrarefa ama) प्रासादेयति कृच्यां कुटौ यति प्रासादं । इष्ोपमेये सप्तमोश्रव- गाद्‌ पमानमपि सप्तम्य्तमेतरति कमेत्वाविवच्तया सूच्रेगासिद्धे वातिका- TR | दचतातिकयोसभयोरणदाष्टग्गा क्यच्‌ VATA खाचाग्माचम्ः। प्ररतेस्तु ठत्तितिघये THT स्वा्कमकाचरगासदृप्रमधः, खर्च खार्थांधि- करगकाचरणसदृ्रम्‌ | तच्च पर्यया (मदेन aay faites ' प्र्ययाथ भूताचम्याक्रिया तु उपमेया ¦ साच बाद्याभ्यां क्माधिकर्याभ्यां सम्बध्यते | संपद्यते विदेवायं wutgait नानुब्न्धान्तरेगाति, तनान्ते wa ब्थादिष्ठ- परलसंपादमादादिनः augarfa , अम्यतु मुप आत्मनः are काम्यश्चति दिचवकारकनिर्दप्राश्रयेया warefed व्गायन्ति, चित्कम्ग तु पचरकामि- aaa सति fasafa wee बाधित्वा चित्छम र्व यथा म्यादिति। “उपमानादाचारे” । कुंड द्र्यपमेये मप्रमोश्रवादुपमानमयपि सप्तम्यन्तमेवति कम्भविवत्तायामेनत्मयोगसम्भवादचनाम्म्भम. कृद्या्मिति तु युक्तः पाठः॥ १९११ मष्ाभाष्यप्रदो पोदुद्योतः। (ae: कड सलो पञ । ३।६।९९ । ) (ष्म, ह। पा.९। चा. २) कन्तः क्यङ्‌ सलोपञ्च। ३। १।९१॥ एकवाक्यतोपपाद कं सन्नियोगेनायम्‌ (भ) शत्यादि । एतावतेतरैकवाक्यतेति वयवहारः । एतेन विधेया- कः कए सलोपश्च ॥ उपमानात्कतुः मुबन्तादाचारे IS वा स्यात्‌ । सान्त्य तु कतुंरलों स्येति लोपो वा स्यात्‌ । प्रद्ययविकल्पना- त्पत्ते वाचम्‌ | सान्तम्य लो पविकल्पस्तु वयवस्थितः | खो जोप्रस्सो नित्य- मन्येषां तु विकल्प रुवति । qa इ 7 चग्ति | कृष्णायते कथय तहि स्लौरोदो्यन्ति सद्यः सकलजलधयो वाप्चुकौयन्ति नागा इति | च्तौगोदमिव “fe ~ qraaararaay उपमानादाचास्रति wa खोजायते। ater gets उत्तिविषयथे तद्वति वर्तते । खप्यरस द्ववाचर्ति अप्मसायते | यश्चायते । awa | विद्वायते । विद्रस्यते | दर खत चकारोन्वाचये तेम कर्तुः way सवे भवति | TH तु सकारः सम्भवति तच्र लोपोपि | सेति च एकदं लप्तषष्ोकम्‌ । तेन कक्ेविगेवगात्तदन्तविधिः। gat हंसायतद्व्यादौ सलोपो न। सान्तेखपि लोपो wafea | aera वातिकम्‌ | अज्रसोनिं यमिति । र्वं fea आओजसोखरसो fra प्रयसस्तु विभाषयेति काशिकायां पयोग्रगं खजोप्यरोभित्रसकारान्त ~ ae ए $ स्यो पलचनार्थैम्‌ । रुतेन am sedate भवतौति यत्त॒ प्रक्रियायां ॥ ~ ण्यी Cae कए सलोपश्च । “ara इति" । तेन तदपिक्षमु VATA ea faqraacfa भावः। (सललोपश्ेति' । यद्ययं wee: FAITE wea यदेकमेव वाक्छं स्यात्‌ कख्सलो्पो भवत इति तत qa सलो- महभाव्यप्रदोपोद्द्योतः। tre (चअ. पा.१५। aR) «(wh arg सलोपख ait eet) नेकतात्कथमेकवाक्यतेति परास्तम्‌ दव्याहरिति ॥ श्रत एवोप- MATE पयायवे (भा) waa क्धडस्यात्‌ मलोपमंनियोगश्िष्टलादिति श्रद्धायां सुपुरवस्य मनसो निमिति तदपाणिनौयम्‌ 1 arya: परस्ता: । यत्त॒ विदस्यमानः Wied ऽधिकारोति वाचस्पतिग्रस्यश्यास्थावसरे कल्पत रकार - रक्तम्‌ । विदम्यमान दरति लोहितादिढाजभ्यः क्षिति । तल्लोहिता- देरा्नततिगगत्येन प्रौडिवादमाच्रम्‌ । वस्तुतस्तु wea न तु क्ष्‌ । लोहितादिषु नायं हक्न्तादिधौ यते इति वदद्धिर्भाष्यकारेहेलन्ताक्य- घोनङरोक्ृतत्वात्‌ | कथमन्ययाक्यस्य विभाषेत्यच सामान्यग्रहवायं ककार प्र्याचच्छीर न्निद्यवधेयम्‌ | अचिरिवाचरति खचिष्यते | मः क्य द्रति नियमेन पदान्तत्वाभावात्षत्वम्‌ । AUT) मद्यते । Barwa तु यदद्यते । waa कुमारोदाचरति कृमारायते । हरिणौव गौरव बरवो बाचस्लि इर्णायते। गोरायते। yeaa) क्छषमानिगोश्ंति एवव्‌ | सपतरौवाच्रति सपलौयते । चर पुवद्भावो नेति न्यासकारः | aziy लित्यंसपत्न्यादिष्वि्यनज्र समुदायोचास्यं पुवद्धावबाधनाचरमिति | तदेतदयक्किविसद्ध भाव्यविसद्ध wi तथाहि । समुदायनिप्रातन eye समानस्य सभावायं चेति a ववदुक्ताथश्चाप्रकम्‌। तथा afaaife- fafa Ga भाष्यकारः | सपलो शब्दाख्छिवाद्यणि भस्याठ्द्रति पृवद्धाव सापत इति प्रापय खट्रहइयमपनोय ऋनपन्यद्ति विवचया परिगदन्य पर्तत्रेव कपि स्याद्‌ जायत दति, द तुन स्यात्‌ श्टेनायते काक इति, wat seared चशब्द वाक्धमदशखाश्नययोयः, अविद्रषेणोपमाना- केः we भवति यच तु खकारः सम्भवति तत्र वस्य लापद्ृति तदिद ११८ मषाभाष्यप्रदौ पीरुद्यतः। (ake काए्‌ सलोप । ६।९।९९।) (ष RIT LIA) तद्मयोगाभावङूपं षमाघानमनभिधायान्यदेव Waa कतम्‌ | क्रियावचनलस्य धातुगणमप्ये तन्तदथेविशिष्टानां पठटितवादेव सिंद्धलाद्‌ाद -- ~ गणी + -~ = EN क जा चानन mata अपे तु afat mafea: कुत्सपेनचेति गप्र्यये गार्ग्यायण इति स्यात्‌ amy इति चेष्छतदरति दोषमुद्ाद्य भस्यादद्रति gale स्थापयित्वा नित्यं सपत्यादिष्विति ममुदायनिपातनं पर्दिर- तेनानभिधाय प्रा जपर्यायात्सपन्नश्रन्दात्‌ ग्रा ङ्गगादिखौनन्तात्‌ श्रिवाद्यकिति सापलनगरन्टं माधितवान्‌ । श्रिवादिष समानः पतियम्या इति ्यत्पादितस्य समानखासिक्राभिधायिनो भाशिनपुक्कम्य कतलयो गिकरत्वादूद्गां नेष्ट fafa तदाश्यः। va faa त्ाल्िङ्विधिटप(रिमाषया पदयत्तर पद- लच्ुगां wm सापत्य इति भवति | भा३कभणोः पत्यन्तक्लच्तगः यकि साप्यमिति सुयातुढन्तौ area: | तस्मनात्कयष्यपि प्रृतिमेदेन सपना यते सपतौयत इति इयमपि साध्‌ । यत्त ut tau ga धातौ माधवे- नोक्तम्‌ । भावकमणोः प्यन्तलच्तगे यकि सापव्यम्‌ । अभ।वितपुख- लातवद्भावो नेत्यादि । तत्त विवाह जन्यसस्कारविग्रोषनिमित्तकं प्रति- mater) इतस्तत खामित्वमाचरप्मित्यविसोधः। wa च श्िवादौ नि्यस््नौ लिङ्स्यापि योगरूढस्य ग्रह गात्सा पनथन्दो दधः सपनयत इति च दटतोयमपि रूपं साध्वित्यवधेयम्‌ | यवतिर्विाचरति य॒वायते | ae SUNG भाष्ये वतितरेव्यदादरणात्‌ यौवनं जातिः । अन्यधा जातेश्खेति निषेधाभावात्तसिलादिष्विति qagia: कियते ति | तन्न । वयसो अनित्यत्वेन te कन मुत्कम्‌ | "्यन्वाचयशि ष्टः सलोपस्तद सम्भवेयि as भवतौति' । श्येना- यतति" “अरृत्ा३धातुकयोदोघ्र” | "सलोपविधावपोतिः सलो पस्या- न्वाचय्चिषत वाक्यभेदे सत्ययमपि get waded: | अपिचश्रन्देने- मङ्ाभाष्यप्रदोपोदुद्यीतः। CE (च्च. ९ U Cie) (करतः we सलोपश्च | Ri V1 eI) STarita ॥ क) भाय _ a a es, | —a— ar ~ —_— —— = = o 7 0 7 1 = - == = — ~ न्धे कनक + ea ष्णगी sw OG quifamra ¦ कथमन्या अचः qefafafa wa युवजानिरिति भाष्यं सङ्गच्छत | यवतितरेति तु भाष्यनिद्‌श्रादेव न wafefa कयटे स्पष्टम्‌ | प्रदुवौ च wal च पटवौगुद्यौ | ते इवाचरति पटगोग्टदृषते । पूवपरम्य कयदपरत्वाभानात्न पुवत्‌ , पाचिकायत | नकोपधायाः। चतुर्घायर्त। स्ापुर ण्या | खोध्रौपयते, ढड्डनिमित्तस्य च तद्धितस्यारक्षविकारे | काषायायत कन्था, म्क्तार्भतवात्नष्ट पवद्वावनिषंः | विरम्य विक्रार खादिरं) पलाग्रादिम्ो afa विकारे अगनोग्न्यतरङ्मिन्‌ sto | खादिरायते इत्यादि | waltansumlawtee: faeat ॥ क्यएपवादो- यम्‌ । ud वा ग्रहयास्काणपि। गन्भ wer) कोट WHET! we अनादरे Ua पचाद्जन्ताः। अचो ऽकारस्य EBT वातिक खनृदास्त- त्वानु ना सकरत्वे प्रतिक्ञायेते | तेल क्िबन्ताटान्मनेपरं मिध्यति । fafa योगेनानुनासिकत्वप्रतिन्नानात्क्यखयतले say म भवति। स्यादतत्‌। उक्तधात्‌नामनु दाततत्यादवगन्भते क्रोबत हाड़त इनि सिनम्‌ | तेभ्य Ta पचाद्यजन्तेभ्यः कडि ्वगरभायान safe | न च द्यवगर्भत इत्यादीनां धाछादिकमेवार्धः म्यात्‌ न त्वाचार दरति बाच्यम्‌। धातनामनेकार्भत्व- नाचाराधैताया अपि लाभान्‌ । तत्किमनन बरातिकनति चेत्‌ | सव्यम्‌ , अवगल्मासक्र HAGA दादाश्चक्र LAA प्र्ययान्तत्वादाम्‌ यथा म्या्दि- तरेवमर्धमिदं वातिकम्‌ । व्यवगन्भेनि क्रिम्‌ खनुपमर्गादुपमर्गान्तम- तद्श्रयति ars विधो तावत्मम्बरात वाक्यमपाटनाय र्वं antyfaa- tifa, चयोजायनपतिः, योजः wet कत्तिविषये तदति ana | ओ जसोष्यम्सोनित्यं पयसस्तु विभाषयेति; ayy तु यश्रःपरन्टतनप १९० महभाष्यप्रदोपोदुयौतः । (we erg सलोप । ३।१।१९९ ।) (चख. द।पा.९। aR) न चैवं wat इति । (भ) we धातुपाठ दति शेषः । “र्था इत्यस्य शवं श्रथा इत्ययः ॥ a te --ज क Ro ra ee eee -=- ree tee oe cll $8 Qe ee fafagry ऋणेव यथा स्यात्‌ | गस्भायाश्करे इति माधवादयः। प्रक्रियायां तु वेत्य पष्ाय केवलस्य पाटः | तदनुगिप्रसादादियश्चश्च प्रामादिक Ta | धातुभ्य wa लिटि तु जग्मे fama) जुषोदे। सवप्रातिपदिकेभ्यः। न केवलमवगदभादिभ्य णव किन्तु स्वेभ्य खव आचारे किव्वक्तव्य इरः ॥ पुववार्तिकन्तु अनुबन्धा संगाथं स्थितमेव । प्र।तिपदिकयषटणादिष् सुप इति म सम्बध्यते | तेन पदत्वाभावादुदाहर्णेष पदकार्याणि न। छष्ण इवाचरति कृष्णति | खतो गुण इति | aot सह पररूपम्‌ | रतेन चम वाचरति चमे- तौति ofa: परास्तः । चअपदान्तत्वेन नलोपायोगात्‌ | कथमन्यथा eq शपा सह पररूपंस्यादिति यत्विधिदेवत्‌ । दहह दितौयवातिंके बाग्रहगं नानुवत्यम्‌ । प्रातिपदिकविषयकेणानेन क्षिपा सबन्तविषयस्य mat भित्रविषयत्वादेव वाघम्याप्रसाङ्गादचनदय प्रामाणादिकल्पो पपत्तख | पूवेवातिकेपि रखुवत्सिदक्षिबनुवादेनानुबन्धासङ्मात्र तात्पयेस्य भाष्य श्थितत्वेन प्रादिपदिकविषयता वाश्ब्दवैयथं चेति तत्वम्‌ । तम्य सुबन्त- विषयत्वे fe अन्तवे्तिविभक्तया पदत्वात्‌ aera: संयोगान्तलोपो दुर्वारः | ay fara रूपाणि aaa उदाद्कियन्ते। ख हवाचरति। अति। aq: | श्यन्ति । गजि aatfeadtta azt Qid ata a: | at | तथा चं कशब्दस्य घकापिति wren: | माधवस्तु wetufafa वचनाख्लि afs भवतौ्येके, नेति वयम्‌ । ओनो्ठसोव्यतिरि क्तम्य सकारान्तस्य पकच्णाथं पयोयशणम्‌ | खत wa सकोपो वा, च्योजोप्यरसोनिद्यमिति सामान्येन वातिकं तेन यशायते aqwaxerata भवति | सलोपोपसरस Tia मडाभाष्यप्रदोपोदृद्ोतः। rat (a, द पा.९. a>) ( करः क्ख सलोपश्च । 31 Ri tr: ) क्रियावचनतेति । क) argnfmaae: ॥ = —_ ~~ — ~ ---~- न~~ न — a बाधित्वा खतोलो पाचङेदाज्रहाञ | तन्मतेऽपि ame श्यौ, wa: | उः। aaa दिन॑चनें अनोनापादतम् डइत्वादनोगुग पर्सत्पन्त तस्याक्ष yeaa प्राप्रदतोलोपात्ग्त्वादभ्यासमग्रहमन ग्रहगादत ्यादेरिति aia: | खातोत्ो पदटिचेन्यान्नोपः fafa | यलस्तु at af: | स्यादेतत्‌ । इह प्र्ययान्तत्वादामा भाव्यम्‌ | न च कास्यनेकाजय्रषशमिति वातिकेन पर्यग्रह् गस्थानेनेकाजय्रष णम्य BAMA | Bafa वाच्यम्‌ | चन्ुम्परादौनामप्र्ययान्तानां मग्र्टा्चमनेकाजग्रहण्मधिक कर्तव्यमिद्येतावन्माचपम्त्यापि काकस्य ade saw प्र्ययग्रह- गास्यापनयने करार्खाभावात्‌ | न रुव वानिकक्लता Bata न तवकाजनिदन्र्धमिति। wa रएवावरगम्भाश्क्र ratte भाव्याद्युदाद्तं सङ्गच्छते । न fe नचानेकाचत्वमस्ति। चखात्मनेपदाथमनृबन्धासङ्घम्य निविपरादत्वात्‌ WA Ua स्वामास स्वाक्षारेति प्रक्रियाकारीदातं निर्वाधमिति चेत्‌ । मेवम्‌ । हइर्दत्तादिग्र्येष कण्रन्द्‌ादश्रन्दादागादिभ्य- खाचारकिवन्तभ्य रकाजभ्योपि प्र्ययान्तत्वादाम्‌ स्यान्‌ | चुनुंपादिभ्यश्न स्यात्‌ । wat व्याप्तयनिव्याक्षिपर्दगाय प्रद्ययदय्र्यमपनौय acme अनेकान्तः KiagfeaiHaar aha say TBP माप्रवा- दिभिग्पि तदनुसागेगाव रूपाग।मुदादतव्वाच्च' यक्त चेतत्‌। काम्यनेक।भ- तु पल्लो भष्येपि न स्थितः 'सन्नोपविधौ कर्तण्ति म्थानषष्टो संप्र तदति? , प्रययविधौ यत्यश्चम्यन्तं तटेव लोपन सम्बन्ध ऽर्यादिभक्तिविप- स्णिमो भवतोति aga संप्दयनद्रद्य्रः, 'तच्राननोन्त्यम्येति नियमे सतोतिः । सकारेण कन्तठिश्रेषणत्तदन्तविधिविक्ञानात्तदर्थमेव चसेति 16 LRR महाभाष्यप्रदोपोदद्यबः। ( कन्तः कय सलोपश्च । ३।१।१९।) (य. 8।पा.१। aR) गम्यते (भ) wae ate tia we) अ्रनिरदिंष्टाषेधातरूनामेवानेका्यल- fasagrara । wai वाक्ये इति afin cae | ग्रहणमिति वारतिकाच्चरखरसात्‌ । eau fe अनेकाच उपसंग्यान- मिय ब्रुयात्‌ । न तु प्र्यग्रन्दावगडकाम्यत्तरभा गमनेकाचं निवेशयेत्‌ । च्वागन्तनामन्ते निवे गस्य न्धाश्त्वात्‌ । चुन पादमिति वातिकपेषखरसो ममाप्यनुक्रुणोस्तोति चेत्‌ | न । तदपेच्तया उधक्रमम्य प्राबल्यात्‌ | न चैवं Tea न स्यादिति वाद्यम्‌ । तेषां क्षिप॒त्नियोगेन रकाचत्वेपि पूवंमनेकाचत्वात्‌ । कास्यनेकाच LAT भूतपुवगतेराश्रयणान्‌ | आचारे. वगल्म्म्यादिवातिकस्येव च भृतपुरगत्याश्रये प्रमागत्वात्‌ । तद्धि era mat बथा स्यादिद्येवमर्धमिति भाष्यादौ स्पष्टम्‌ इह STH सामान्यविषयत्वे घटपट प्रभ्टतिभ्यस्तत्कगो तिर्न्तेभ्यः | farafa at तत saat लिटि खापा भायम्‌ | गस्द्रादिविद्रेषमाचपिषयतव तु ने्न्य- देतत्‌ । दरदं त्ववशिष्यते, सरवप्रातिपदिकेभ्य इति fafa परमपदे प्रापे आाल्मनेपदप्रङ्त्या चरितां वचनं कथमाम्मढत्तिं साधयेदिति, watery वाक्छाभ्यनुक्ञानाथं कृतस्यापि इच्छासनि वाय्यस्य पूरव छत्रद्ये व्यवस्थापरकत्वमाश्रि्य गरुपादनिन्दात्तमादिष्वव सत्तान्यवेति यथा सिद्धान्तितं aaeifa तदनेनैव स्व॑प्रातिपदिकभ्य इति क्किप्‌ re करिष्यते इति परस्मेपदनिरन्तिस्तावत्सिद्धा, आत्मनेपदमपि खतन््- eg te, ee प्रणि कि ' ' 1 १ एयक पद लप्तषष्ोक, ब्चिदलोज्यनियमे सतौति पाटः, तच इचेकदेश्रा- नुकर्त्वात्समासेपि विभक्तलगभावो यथास्य बामोयमिति । ‘arare- दयादिः | क्ठपवादोऽयं, गस्भ wey, Sls चधा, wig अनादरे, रते प्रचाद्यजन्ता QT, तस्य चाकरस्य area जनुदात्तलवानुमा सिकत्व महाभाष्यप्रदो पा दुद्योतः । RR (च. द | पा.९।व्या.२) (करैः कष्‌ सलोपरः ।३।९।१६।) अकारस्येति । (क) ननु faq इकार स्यैव उदाकत्मम्‌ उतासिकलं च प्रतिश्चायतां किमनेनानुबन्धत्रय करणेनेति चेन्न । अश्वतौत्यादावष्यात्मनेपदाय- यतः ्रतिरिक्रक्ष्यकरणे तु गौरवमिति भावः ॥ भाथे Wied) SAT) अआचारार्थैताप्यनेक्राधत्वात्सनभा । तथा च AAA मन्ध चरिता्तति wlan सुखमेव । रण्व च BAMA WU विद्य लामासतेति प्रकियोदाहर्णं a श्द्धयमिति स्थितम्‌ । cat quaat णिभन्तातृक्किपचेति fax चअययतौव्याः' अयमाचत्ताण च्याः स इवाचरति खति। यमरमेव।दसकोौ। खासोत्‌ । खासिद्ाम्‌ | एका- देशस्य ूर्वान्तत्वा्िङ्गविगिद्परिभाषया क॒ माक्तेचाचर्ति मालाति। अमालासोत्‌ | अमालासिष्टम्‌। अम्भा्लएि BAHT MATA | aa इलख्यादिलोपम्तु न भवति । छसाहचर्यादापोपि सोरेव लोपः विधानात्‌ | कविर्वि कवयति | कवयाश्चक्ार | चवाश्ोलिंडि कवोयात्‌ | fafaafafaas ऋहतद्द्धानोरित्यतो घानोग्व्यिनुषकूर्धातुरेव यो धातु- fifa लिक्लागाच्वामधातोनं afafefa कैयटहरदन्तौ। तन्मते qa अकवयौत्‌ | वर्ध॑मागोप्येवम्‌ | माधवस्तु दकपरिभाषारम्भपक्तं धातनु- त्तेः क्ेयटेन प्रद्श्ितत्वादिगन्ते नामधाताव्रपि इदधिमिष्छति । AWA च्यकवायोत्‌ | fafea वयति । विवाय विव्यतुः, वयोत्‌ । खवायोत्‌ | sfea अयति। दयाय । द्यतुः। ra; इययिध। gay ET ee 7 ज्य --न--> _— es —_ te ~ = = rte = ०० ee प्रतिशायेते, तेन क्िंबन्तादात्मनेपदं भवति, वावचनाक्क्िपा qn क्यप भवति, किद्यधियोगेनानुनासिक्षनवप्रतिज्चानात्‌ woud Lg न भवति | किमयं पनिद यावता गन्भादयो धातव खतरानुदाप्तेतः पद्यरः, तेम्ो neuagaife सिद्राति caw खव पनाद्यजन्तन्यः कपि अवगन्म।- १२8 महामाश्यप्रदोपोदृद्योवः । ( करैः कट सलोपख । द।९।१९।) (ख.दे। पा.९६। अ. >) श्रातरनेपदार्थान्‌ (भ) टत्यादेराम्‌ विषये किष्टनियोगेनेति शेषः ॥ ~ णण -स५-० 7 गी ee eee केकयी > --- a छा क-म ae - — दयाय | दयिव दरयिम। खत्र faa सवेगदौये छते cae! यदा । दुभर्धात्परत्वेनो त्तर ars शर्नक) च the ua | qua fafaas q अथायो दिं वचनेचोति स्थानिवत्वात्‌ , ररेतोर्दितवमभ्यासदखः | अभ्यास- स्यासवग दलौयय | weatefu म्थानिवक्वाष्दिकाम््य द्वित्वमिति पत्ते तु सवगंदोर्घात्परत्वादु त्तर खण्डस्य प्नगंणद्धो । ततोभ्यासस्येयछ ! ag fea wqafa | लष्य्रधाच्चकार्‌ | श्रोरिव खयति ¦ fasta भिरि यतुः। श्रिश्चियः। उरश्वि। खवति। अवाच्चकार ` इजादेखत्धाम्‌ | कुरिव कवति । gaa) संरिवि भवति | बुभ्नाव । बुभुवतुः। afaa- ufemas| शुण्डदिविषये तु ताभ्यां बध्यते। पितव पितरति। पितराश्चकार | व्र लिख foowafrcfeafa रिङादेशः पिचियात्‌ | नेव नरि ननार। रवाचरति अर्ति पाप्रेद्यादौ नां wea! अभियक्कपदार्या ये इति न्यायेन घातुपाठस्धस्येव ग्रहात्‌ ¦ रवचासनादृ- प्दाह्विटि ऋृच्छलतामिति न प्रवतते | तच धात्वभ्यासयोः सवगंदौचं धातुग्रहणेन य णादृकारान्तलच्तग गुणे अरतुरित्यादोन्धके। खन्येतु अभ्यासग्रणेन प्रणादुरदत्वं हलादिः te! अत सखादेरिति दोषः | ्चातोलोप दटिचेद्यालोपः। अतुः उरिति प्रद्ययमाच्रमवशिष्यत cars: । इरिवाच्चरति दवति | अनभियत्तापदार्थैतवेन णिथिदख्भ्य यतद्र्यादि, यद्यपि wreyterae mentee: पद्यन्ते तथाप्यनेक्ा्लवादा- तूनाम्‌ खवगर्भद्रवाचर तो्यकच्राथपि ava after, स्म्‌, खव गर्भा चक्रद्यादो waarmee स्यादिव्येवमथं far विधौयते; अथ यदा धातुभ्य wa लिब्िधोयते तदा कथं भवितव्यम्‌ खवजगस्भे विचि- महभाष्यप्रदोपोदुद्योवः । १२४ (SQW LI MR) (करतः कड सलोपख।२।९।९९ ) आसंश्यामोति । (भा) तद्भुवि शिष्टवर्णान्तर प्रक्षषणो परेच्यामोत्यया ऽत waa | अन्यथा क्तोवादोनां पचाद्यजन्तानां क्रिबथेमनुवारेनो परे शाभावा- दति चख|भावाल्िचि axing भूरितिचम्ति भवति , अश्र गातिस्थेति ब॒ प्रवतते। eda. अभाविष्टाम्‌ , खभाविषः। बुभावेद्यादि। wa fawafafa ot. ततः fafa पाप्राध्येति aifawfa a a प्रवतं | पाति | खपामोत्‌ । od प्रतिपदोक्षागामन्धेषामपि eergafaanar | कथं ate बुभ्नवतुरिति प्रागुवद्दाद्त दति चैत्‌, धातुलप्रयक्तोसै गतु sagan श्यवधहि । एरिवाचरति । पर्ति, पपार | पपम्नुर्दारि, we परश्॒ब्दानुकर्ां wad न पुनः Maat जुष्टोद्यादौ वा AA दति न्रा rue न भवति । fafa जिरि seQaatfafa क्ह्कारान्त- Meat णः, शट प्रामिति कृखविकन्पस्तु न भवति, अनभिथ्यक्ी- पदार्थत्वात्‌ क्हरिनाचरति, अग्ति। area | ड जादेखव्याम्‌ । ख्हवाचरति | अलति , लिटि feaqaq । wine द्‌ घाभावाल्स- वगदोर्घाभावः। उन्तम्खगडस्य यथि खभ्यासम्योग्दत्वारेव) are) चऋलतुश््यादौोति wus | aa यति किद्विषयं fom q queat बोध्ये ¦ aaaeiutu दति तु youfawa भवतु नाम । aan Ca प्रत्यसवगात्वात्‌ | गुण्डद्योः wifsagraa ल्टकार दिवं atta सप्रणदौ्घात्परत्वेन पुन रत्तम्खग्ड़ ywifesas: | ग are cya. att विजुदहोटे cfa wa तु ध(दुम्य खव fea fadtarfa वदन्त रुतानि शूपाणिन सम्भवतौद्याङ्कः। तदयत्तः भाव्यविगेधात्‌ । भाष्य- कार स्तावत्सवप्रातिपदिकभ्य इत्यनेन fafgainga न awtatdifaar- feat, नहि धातुग्रहयो सति तन सिद्धिद्रदगेपपद्यत | वारसिक्रकागोपि १२६ मशाभाष्यप्रदोर्पादुद्योतः | ( केः कठ सकोपख । ३।९।९६१ |) (अ. 81 aT 81 अ. २) MAA तु तस्य मानान्तरेण सिध्यभावाद्‌ उपदेश्र ए | तरिशिष्टस्य क्ञोवादेरणपदेग्र एवेति श्रनुवन्धानामेकान्तले ~~ ~ 0 3 — — ee ere ०9 ee eee ~ —_ — - = ~+ ~ — aa) अम्धासम्यासवगो sam निविषयतापत्तेः। न च इयति इयत द्ादिग्वकाश्ः; एवं हाभ्यासम्यरत्ता विन्येव त्रयात्‌ ' न च रषेरियेष | खोगांरवोगाद्यवका भ्रः | भाषायामिजादेदित्यम्म्द्ययम्यी चितत्वात्‌ | छन्द्सि तु ` तन्वादौनामुपसद्यानान्‌ चियम्बकं qin इ्यादिवदियष्वोरूपपत्त स्तथापि waa रौघभिवादिति माधवोपन्यस्तो Sqraga va! wlan यादाविव ऋकारस्य दुर्वारत्वात्‌ | तथ्या च ऋश्न्दात्किपौव रकदेश्रम्य धातुग्रहणनाभ्यासग्रह्गोन वा ग्रहणमिति मतमेदेन | चखरतुः। अरः । ay: उग्ति रूपद्वयमेवोचितम्‌ ¦ efawifa षाष्टवातिक- विधेयस्य वर्णान्तरस्य प्रत्नो तु wag: लटृड रिय चितम्‌ | सवथापि seq: छलुरिति माधवोदाष्ृतं दुरपपादमेवेति विभाग्यतां ures: Bfrar- चरति इयति । जिदहाय । अष्योत्‌ | यान्तत्वान्न द्धिः | रुर्वा वरति व्यति | इजारेरित्याम्‌ ' अयाश्चकार्‌ । नेटौति दडिनिषधान्मा भवा- भयौत्‌ ; गौरिवाचरति गवति | अपद्‌ -तत्वादवसुपूर्वरूपे न स्तः । जुमाब | Haat । खगावोत्‌ | aatwarefifa वा ढदधिः। सोकारात्‌। wafer | अवाघ्वकार । मा भवानवौत्‌ | 21 रायति रिराय। नौ | नावति। नुनाव | at, अआवति, खावच्चुकारं। गोध गिवाचरति गो atefa | पयद्ूवाचर्ति पयति । qara) लुडि यान्तत्वादद्यभावात्‌ | खययोदिति भाघवः | GIS THAT | सयपयहयघातुष शिपि चेति fafa aq पत्‌ ~ -“-- जकर क जकार ae eee च्य सवप्रातिपदिकेभ्य दति वदन्‌ गलभादिष्बपि प्रातिपदिकयहमेव मन्धते, न केवल्लं ग्भादि्भ्यि रखुवापि afe स्वेभ्य wa प्रातिपदिकम्थ इति fe aay: | सवधातिपदिकेभ्य दन्यत्र सवेभ्य हति ama प्रातिपदिकद्रहणात्‌ महाभाष्यप्रदो पोदद्योतः । १२७ (GRIM IGT.) (करः aT सलोपख।द।९।९१।) करणसाधने उपदेश्श्रष्दे चन दोषो ऽत एव च NBararziat fanaa विग्रेष दति ङखनद्याप दति guna सङ्गच्छते | पमी विनी मी । रि [| —_ — = ~~ ~ ~ —_— = ~ — ~~ ~~ ~ - ~~~ = 1 १ (1 oe [ क) =— — —_—_—_— इत्‌ इति तावक््वयेवोदातम्‌ । सखाचारक्षिपि तु eaeraataAt मा भूत्‌ । यक्रारस्तु कथं म॒ ada) amass सूपमुखिनम्‌। atfeararfa Zadtfa माधवः, aa ऊरि द्यवतो्धचितम्‌ | gaat faq चेति faa, तत ararefay. पफलति। agate पम्फल्यतं। अपम्प्रालोत्‌ । गकरेग्रविङ्धतस्यानन्धत्वादन्यासरा नुगिति सर्पलोसखति aa न्यासविस्तमो | aafa प्रतिप्दोपात्तस्बभिव्यक्तपदार्थानामेव गर्गं तथाप उत्पम्स्यात इति सूत्रे अत इति तप्निर्देप्ोन दीषनिद्श्यथं क्रियमाणेन दषश्ास्यापि aea ज्ञाप्यत इति तदाण्यः | sefaarasfa serafa 1 यद्व याति. अणव श्ायाति | राजेव zrarafa | शनु- नासिक्रम्य alfa eta) यत्त कश्िज्छरलादिः कूरिद्धातोरेष सम्भवतौति dqreaatsiqfaea wa fan waa ड व्ाचाग्क्रो नामेन ety द्याह तन्न: अम्य किपः ककारम्यातेव सामान्यय्रषणा्ेतवात्‌' प्रकारस्य च तद्विधाताभ्रत्वात्साष् चयेम्य च सवेथानियामकतायाः fefea- खतुरिति रात्वोर्चग्रहगोन ज्ञापिनत्वात्‌ , रतेन xe fafa अनुबन्धयोः फलं चिन्यभिति azarae: प्रत्ता aft fen) णवं च पथिमश्यसुन्तां परमप्यपधाबुण बाधिवान्तरङत्वादर मति पथोनति मयौनति भ त्तौ- णतोग्यादि बोध्यम्‌ , ee च माधवाटिमनमनुषटव्यानुनासिकान्तानां दौघः प्रपच्ितः; अपर मतं wala etal न त्वावारक्षिपि माहचगस्य नियाम- प्रातिपदिकादेव fay विधोग्रते न सुबन्तात्‌ तेग पदत्वाभावादशरतौश्च at yw इति war पररूपं भवि, fanafa प्न्दाभ्यां fafa शपि qa रणः पदान्तादतमेः लिन्‌ भवति, fauafa, गवय, गाजनमलोनि नलोपा A १८ मदाभाग्यप्रदोपोद्योतः। (करनैः क्यष्‌ सलोप । २।९।१९ |) (च. 8) Wk | आ. २) saat गला दिहतन्तप्रशतिके विशेषः स्यात्‌ । ्रन्यरशन्तेभ्यस्ा- चरकिप्रेति तदाश्यः॥ द ee ne nee कत्वेनापि afaerrama | न चैवमनुबन्धवैय्यम्‌ | वेर एक्तस्येदय चाम्येव गरहणं मा भूदिति ककारासङ्ात्‌ | पिक््वसामर्थ्णात vata: सर्वानुदात्तेति केषािन्मतम्य न्धासग्रन्ये स्पष्टत्वात्‌ | TA चैतत्‌ । कौमारव्याकषर णसंवा- दात्‌ । ay fe wy र्व वैकन्पिको लोपो fafwat नतु faa) तत्र च क्षिवाश्रयस्य दोघस्याप्रसङ्ात्‌ , ya सति पथेनति मयेनतोत्याद्यदा- waa) न्यायसाम्येन च्छोःगडिषापि अम्य faut ऽग्र गात्‌ | द्योरिवा- चरति देवतोन्यपि माधवोदाहतमस्मिन्‌पक्तो िवद्टति ¦ बलोपम्य भाष्ये प्र्याख्थानात्‌ | त TI पदमञ्जयां THA पन्तकेष गाजनतौति Hes: सङ्च्छ्ते | श्त रुव श्व auras प्रतिदौन्व इद्यवोपधायां चेति दौघ इति काशिकापि aged, साचारक्चिवन्तादिच पर्यय दति तदाश्रयात्‌ | चमव।चश्ति waatfa प्रकिया तु अत्रापि ua yea | नलोपपररू्पयोः १दान्तपदान्तलप्रयक्घयोः समावेशस्य दुप्रटत्वादिति fem | ्चप्रसिद्धाये हनन्तार्तेषां कारितणो छते टिलोपे च णिलोपे घ त दषन्तत्वमुद्यवाम्‌ | मदं मखं RE रथं चाचक्ताणः कुवन्‌ वा मठ । मक्‌ | कपर । रत्‌ । सदवाचरनि | मठति। मखति | कपति। ग्यतौ- द्यादिक्रमेण यथालक्तणमप्रयक्तप्यदह्यभि धैः ' प्रकतमनु सरामः ॥ भवति, वाचतौग्यादौतु कु्वजश्त्वादि न भवति, येपि सर्वप्रातिपदिकेभ्यः किपमिष्डन्ति तेरपि गर्भाद्यनुक्रमगां कतव्य गात्मनेपदार्यांननुबन्धा- नासंद्यामोति । मङाभाष्यप्रदो पोदुद्योतः । UR (4810.0) आ. 2) ( zurfet मुर प इलः | द।९।१२।) भशादिभ्यो मुद्यच्वेलापञ्च इलः) &। १।९२॥ ननु श्छ्रादौनां ₹इणलघटितानामव मत्वान्तचव प्राप्रोतोत्यस्य व्यावत्धांभाव LIA Ae इलेति । (के) sia तिभक्रितरिपरिणामेनेवेति भावः । श्रन्यया हि सवज हलो लोपः स्यदित्यापादयेदिति श्राग्रयः॥ ग्रफाटिभ्यो Haq em: | qaratianaqat wa - aaa सौत्रो उ वचनव्यत्ययः, पर्युदासात्सदृ रग्रहः अर्भृततङ्ख(व- [विषयेभ्यो भ्टण्ादिभ्यो भवयर्थ क्यष्‌ म्यात्‌ । Tarai न्वेषां लोपोपि स्यात्‌ | अभ्टष्रो wut भवति भग्रायत, चश्रब्दोग्वाचये न तु सत्नियोगे। व्जन्तानां गणे पाठस्य त्रैयर्थापसः। च्चेति यदि प्रमन्चप्रतिषेधः स्यात्तद्धिं वअसम््रममामो वाक्यभेदश्च ae णव किं च भवतियोगे Conrfeat quattua ह लः"? | मनांपविधो भष्रादिभ्य इति qq waa विपग्णिम्यत, war चभ्टण्रादयो fan, तत्र तदन्त विधौ सनि शहलन्तानांलोपो विधौयमानो waa दव्यादावषलन्ते म भवति तदा| “हलन्तानां चलप इतिः रवं च wea प्रतोयत- ऽग्वाचये aye इति, afgath fe विश्वायमान ऽहइल्न्तानां पाटोनर्भकः स्यात्‌ । ‹ चेरिति प्र्ेकमभिसम्बध्यत दति" । तेनेकवचनमुपषदन इति 17 १३० महाभाय्यप्रदोपोदुद्यौतः। ( गश्रादिभ्यो भुयच्चर्लोपरश् हलः, (ख. द । Wee | aR) द।९१९।१२।) WUT श्रालोका इति । क) अचिकालोका इत्यथः ॥ भवत्ययं चेरभिधानेन चिनोक्रवा- दिद्यसङ्गतमिल्यत श्रा च्िसहचरितेनेति ॥ क) भा डाजन्तादपौति | (भा) क्धवितिगेषः ॥ वचनप्रामा्ठस्य कयप्यदत्तवे तु क्यवन्तसमभि- व्याहारभवतेरपि प्रयोगः स्यादत श्रार चेविधानादनुप्रयज्यमाने न भवति गेव उक्ताधैल्ात्कयषो ऽपरसक्तौ निषेध- dawg । अतः पयुदास रवोचितः | तथा च नजिवयञ्घन्यायेन सादृश्य- लभाद शरूततद्भा वविषयेभ्य sae, तनेद्टन । a fear amt wafer | ये wat भगा नत्तवादयः ते दिवा qt भवन्तौय्धैः। दष सुमनस SAAT दुमेनस अभिमनस द्रति पते | तच्च wad , समासात्कछडि विशिष्टस्य धातुत्वादट्‌्ल्यब द्िवचनेष दोषः। तथाहि ¦ खमनायत | उदमनायतेद्यादोष्यते , खघुमनायत । योन्मनायतेत्यादि प्राप्रोति | तथा भावः । (किमयं पनरिदमुच्यत इति' । अद्धेरि्येतदधिकव्य wa: | ^तेनेति' | अनुप्रयश्यमानेन भवतिनेत्य्थः | न च भवतेगनुप्रयोगं बाधित्वा कए भवितुमहति, अचन्तेष सावकाशत्वात्‌ । किञ्च भवतेरभावे चेग्पि निरन्तिप्रसङः तथ्ोगे aw विधानात, कथं तद्धि डाजन्तात्‌क्छष भवति यावता इाजपि भवतियागे विधौयते, अच ofser< व्यति क्म्धस्ति- भिरिवि क्यषापि योगे डाज्‌ भवतोद्यतदेव श्चापकमिति। ततत्सदृ्यप्र- तिपश्थं तौति" । नसिवयक्षन्धायेन चग्तसदृश्रा भ्टश्रादयः कथन्नाम AS THTAIITIGADTA: | १३९१ (ख. ह । UL) GR) ( wafer मुष्यते प्च इलः | 8 ।९।१२।) sige इति ॥ (भा “e ॐ भवत्यधथति । (कं) हभ्बस्तियोग cae डाज्विधावनुठृन्तस्य तदयंयोगे cau: | खिविधौ तु श्ब्दयोग दृत्येवायथे इति भावः । शभ्बल्ियोग ट्व wa योगेऽपि डाजितिन्नापयत दति इतियन्क्यापौदमेव- तात्यय्यम्‌ ॥ भाय afaaaratata । (मा) श्रभ्ततद्धावग्रहणमित्ययः ॥ मुमनाय्ये्यादये was: | मु उट्‌ द्वयादौनां क्रान्तश्रमौरप्रवेरो तु agqfa- रिक्घिपदाभावादसति ame ल्यपो ऽभावात्सुमनायित्वे्यादि प्राप्रीति। तथा क्वयन्तात्म" सनन्तम्य प्रथमस्येकाचा fea सुमनायते इत्यादि प्राप्रोति ¦ सुमिमनायित द्रत्यादौष्यते | wai: चुरादिष सयाम यड इति पद्यते स न पादयः सय्रामश्ब्दाद्यडवाचिनः aantatag शिचः fazfafa तत्ाठों नियमार्भः। घातुमंज्ञानिमित्तः प्रचयः सोपसर्गा- चद्रवति सग्रामयतरेव गान्यस्मादिति। ज्ञापनाय वा सोपमर्गान्ङ्काता- प्रतौयेरचचिपि खान्तपयुदासः क्रियते सादृश्यं चाभूततद्भा व विषयव्यने त्या | समूततद्ावविषयेभ्यो ग्टशादिभ् इत्यादि" | श्श्रायत दत्धादि'। अनन्ता नामछरत्सावधातुकयोशि्ति दाषः, हस्तन्तानांत्‌ Mla: | श्पुमनाः सुमना भवति सुमनायत, दुमनायत safe, "गश्र)भवतोति'। इदागोमेवोतत नास्त्यत्र vay इति तस्मादच्ार्भविषयं प्र्दाहम्णं vende क दिवा wu भवन्तोनि। ये र्वी awl नच्तच्ादयन्ते दिवा क्घ Ue १९४ महाभाश्यपदोपोर्‌ योवः | ( द्रादिभ्वो मुयचर्ने पञ्च इलः | ( ख. द । पा,१। स्या. २) RII) नभिवयुक्तमिति (भा) न्याये इव anfafa दृष्टान्ताथम्‌ अन्यक्मिंलत्सदृशे इत्यनेना- भेदेऽपि शादृश्यमसति खषयति ॥ प्राक्‌ wad: पाठेन प्रत्ययायविग्ेषणलपक्लोऽसम्भावितोऽन श्राह यदेति | क) घमस्ाषमस्तत्वाग्यां पच्दयसम्भव दति भावः॥ श्रसुमनाः सुमना भवतौत्यथंस्य श्यडन्तात्रतोतेः समास एवावश्यकोऽत श्राह नानि > नाना न पुण नक = दातुस ्ानिभित्तं sad fafafaa उपसर्गः एथक क्रियन्ते । परिशिदा- देव सु uaa इति । संय्यामण्नन्दो fe चुरादौ wala: सोपमसगैः संघात रव म तूप्रसगसदृश्रावयवम्‌ खाभ्नव्या्तावितिवष्छन्दान्तरम्‌ | तधा च वा पदान्तस्येति परस्सवणविकल्यो भवति | सद्मतप्राठटफलं तु खसंय्यामयत yu | darafae | सिक्ष्रामयिषत इन्यादि | ततश्छोक्षरोत्या नियमों Waa वा निष्क फलमिति QI इरदन्तः। अतुदात्तदयं सग्रामयति- रिष्यते। ततश्च श्ात्मनेपदां गर्भ्यादोनामिवानुबन्धासंक्ञाधैः पाठः a | ------+* - ४----- ~ ~~~ ~ ~~ -------- - -----~=--~--+~-- -- wae) दह मनः ब्दः सोपसगेः wae समनस quate खभिमनस्‌, उकमगस, खव किं सोपसर्गातसङ्काताद्म्चयो भव्या लिदुपसगरडहिता- नस शब्दादेवेति विच्वारः, तदयं @ किमुपसगेः प्रक्षत्थवि्मोषशं मुमनश्श्रब्दाद्‌ दुमगः्ब्दादिति उत प्र्ययाथविश्रोषणं सुभवतो दुभवतो अभिभवतो उदूवताषिति, कथं पएनमेनश्शन्देन ay पठित उपसगः प्र्ययार्चविग्येषगम शङ्कते, तद्रे षणत्ये fy प्रारभवते, पद्येत, नेष ae: मदाभाष्यप्रदपोद्श्ोतः | १९९ ( |] 3) Ue खा. २) ( भ्र ण्ादिभ्यो भुव्यखलेा परख ear: | RIT LR!) मनः शब्दश्चेति ॥ क) aad ऽवादौनामेव शधलालकण्ऽपि प्रतिमाजस्या- साधुत्वं स्यादत श्राह aq त्विति । क) श्रसुमनाः सुमना भवतोत्ययंस्तु पचदये say इति भावः ॥ हे >= मनः कमति । (क) मनः कदशोभनं कमप्राप्रोतोत्यन्वयः ॥ प्रतेः | (क) प्राक्‌ WZ एव ॥ असमस्तलसमस्तलाभ्यां पचदयो पपत्तेहक्रवनाइ स्यादिति कथं नियमो arom at भवदिति। न चानु बन्धासञ्जनाय पारे ग्राम यड द्रे yaaa | away योनकः प्रयोगदशश्यनवश्रादेव लभ्यते | यथा sfentefa: | aqifefusna: प्राग्ुक्तफलक रुवति वश्यम्‌ | रुवं fy यथा afeated: qaare न भवति तथाम्यापि न स्यादिति। अथ माधवः | स्यानुटातेत्वमपाणिनोयमिति पाठम्यतद्ंतया न श्राप muy इति ¡ रतत्त संग्रामयतिरनुदानतद्रो डय इति कयटेन विरध्यते | प्राम्भवतः पठितुम्‌, एवं fe सवभ्य खव भ्टग्राद्नभ् उपमगेविश्िष्टु रव भव्यं प्रत्ययः म्याद्‌ मन्जान्दादेव च विग्ि्रधैषष्यतद्द्यवमर्यों मनग्राब्देन सह पाठः स्यात्‌, AT यद। मनष्राब्दन Heat बङकब्रोडिस्तदा पङ्लन्यर्च विशषगां त॒ भवन्ति, यदा त्वषखमस्ता Ta तदा प्र्ययाधविद्वण, € ~ rt ¢ wage efafaea तदति वत मनखो सु भवतोग्यादावय Wy प्रयः, Wide वा भवत (र1टषादेति' faafeafauts विष्ये awa २३४ महाभाष्यप्रदोपोदुद्योतः। (भ्टग्रादिभ्यो मुथल पञ्च इलः | (अ,.३।पा.१। अआ. २) RLV WRI) प्ररतेरेवेति । (कै) श्रवयवसन्बन्धे षष्ठो प्रा प्तञ्चावयवान्तरो पेचयेति भावः ॥ AB बरौ दि विवचयेवमु क्रमित्या शयः ॥ न चेरेवं जायते विचारणा | (भा) THQ षमस्ततासमस्तलाभ्यामिति We: ॥ समासाभावादिति । कक क्रान्तेन ममासाभ(वादित्यथेः। श्रनजपू्वं समासे विद्यमानस्य को विति सत्रां इति भावः। aare दिवचनयोरनिष्टेगे प्रा्िः द्यपस्वसिद्धिरेबेति भवः ॥ भाय यदपि weed सिद्धान्तितं vay arfefua समासः किन्वसमस्ता wea प्र्यया्थपिग्रषगम्‌ | मनःश्न्दख् afafiwy तदति ava | मनसी He भवतोत्यादिम्धे इति, तदपि प्रभोपरिदढट इत्र ufracaray इति fate quad aa परि्द्िद््येति wa भवतोति भाष्यकारादिभि- aaa विसोधात्पसदहतमेव । agar तवापि प्र्ययार्थं विशन षगात्वं सम्भवति | कथं तरो curufafefefa चेत्‌ । sated | चुरादौ तेन॒ मनः कमे Wa पाप्रोतोद्यादिग्य) भवति, तचाद्ये पत्त ऽढा ल्यब्‌ द्वेचनेष देषः, we, खमनायत, दुग्मनायत। चाट, व्मभ्यमनायत उदमनायत | उपसगंम्यापि क्एन्ते घातावन्तर्भावान्ततः पूवेमडाटो प्राप्नतः, परो चेष्यत, स्यथ, सुमनाय्य, अभिमनायय, उपसगस्य वान्त ऽनुप्रेश्रात्तद्यतिर्क्तपदाभावादसति समासे ल्यपोभावात्स॒मना- यित्वेति स्यात्‌, द्विवचनं, कयषन्तात्वनि क्ते उपसर्गस्य सनन्तेऽनुप्र- महाभाष्यप्रदो पोश्द्योतः। १३५ (अ.द। पा.) BR) (भ्टश्ादिभ्यो भुथचर्तीपख हलः | ३।९१९।२१२।) श्वश्च संग्रामयतेरिति। (भा मग्रामयतेः मो पमर्गाद्‌ यथा उत्यत्तिभवरति fast तथा- णिञत्पश्सिवेकवयव्यथंः | श्रवश्यमित्यनेन we फलाकरमपि रितम्‌ । ae समः पवेमट्‌ । wae तत्करोतोत्यनेन सिद्ध तदरेयथ्यं स्पष्टमेव | तद्‌ waaay उदाहरति श्रसग्रामयतेति । क) यद्यपि स्रामश्न्दे मंग्रब्दनोपमगम्तथापि मोपमर्गादित्यम्य सोपसगेसमानाकारादित्ययां बोध्यः॥ ननु प्रातिपदि काड्धाल saa णिच्‌सिद्ध दूति Wet प्रजयतोत्यादावुपमारडहितस्येव धातु- पकममानं सम्रामव्यतत्ातिपरिकम्‌ , स्तुम इति सत्रथधिकरारे यरमेरा चेति ब्यृत्पादनात्‌ । 4 तु धानुः। तम्य च तत्कमोनं।ति पूवप्रक्रान्तन qaqa fafa fag तत्मभियोग अनुबन्धासङ्क कर फलं गनलभादिवित्‌ | wa स्थित यद्ध योः ora saat game यामग्नन्दम्य यङ दच्च- भावात्साम्ांत्संग्रामग्न्दोकभ्यत ण्व । तच च सथ।माति fafa धातुत्वमपि सुलभम्‌ | सनाद्यन्ता sfa waa व्धियमानायाः सकलाय); वेष्यात्तम्य दिवचने स सुमुभनायषत कनिभिमनायिषतद्तति म्याद्‌, छमिमनायिषत अभिमिमनायिषनदति चेष्यत, नष दाषः, qviet aaa agsia भवयत < न Wap, मग्राभण्रन्द।द्‌ USAW Ae करोति तदाचष् इश्व fay fag-iq, पद्ममानस्तु ज्ञापयति सोपसर्ग सद्ानादानुमक्ञानिमिनकप्रययै fafufga saat: एयक क्रियन्ते परि्िष्टादेव तु uaa xfa, सं्रामश्णब्दो हि सोपसर्गः १३१ महाभाष्यप्रदोपरोदुदयोतः | ( भग्र! दिभ्यो भुय्ले परख हमः | (अ. २।पा.१। शा. २) ९।१।१२।) | ताया geaarafa तद्रहितिणिचं तरेव धातुलवुद्धिवारणय ततसक्वात्‌ | प्रते तु विग्िष्टस्ेव प्रहृतित्रेनोपदे शात्‌ । खादौनां वाचकता विगिष्टस्येव धातुलापत्तिरित्याश्यात्‌ ॥ तदाह ग्रामशब्द्‌ एवेति | क) श्रनेनेतर श्यो तक्रसाम्यं बोधितम्‌ ॥ सामान्यत इति । क) क्रियावाचकयक्रानां क्रिया विगरेषद्योतकल्वस्य दृष्टलेन श्रवापि युद्ध क्रियाद्योतकलमन्‌मोयत Taye: ॥ प्रकतिप्र्यसष्कमते fasten: | रतेन दषठिकोः प्रतिदन्दिः परास्तः ay fe पाठापेच्ता धातुसंक्ञा विश्चिष्टं न स्प्रशनौति वेषम्यात्‌ । रवं च संग्रा मेति विशि्टपाठो ज्ञापयति उपमगसमानाकारं पुवपदं धातुसज्ञाप्रयो- जके मुते vay feaifaa एथक क्रियत इति | तशाजश्त्ार्याषां ce खोग्वरभागेन धातुसं्ानिमित्तप्रद्यप्रछृतिभूतेन समानार्धैकभमिति az- छटितविशिष्टाचयनापि क्घान्तेन aw समचत्वात्कगतौति aaa प्रादियरष्ा- aaa इति oftacaarfefafe: | ्व्रजिगलभिषते । खवागलभत | ayia रुव चुरादावपि परते नतृपसगेसदुशावयवं शब्दान्तरं तथा च ‘at पदान्तस्येति परसवोविकन्यो भवति, खन्या सन स्यात्‌, स रवम्भैः परते अमग्रामयत we: मग्रामयित्वा सिसंग्रामयिषन दद्यादि रूपं यथा स्यादिति, वतश्ोक्छम्यार्थस्य qian: नियमाय वा धातुसंक्षादेतुः प्रयः सोपसर्गाद्यदि भवति संम्रामश्ब्दादेवेति. ननु चाथानुदात्तदयं संग्रामयतिरिश्यते ततश्चात्मनेपदा्थ॑मनुबन्धमा- महाभाष्यप्रदोपोदृोतः। RRO (च, 2 धा.१९। शा. 2) ( ग्दशादिभ्यो yawttrs इशः | ।९१।९२ | ) उपसगेसहशान्थकेति । कके) aqunaars निषिध्यते तत्सदुश्नोनिपात was ददं चिभधमुपशगंसमानाकारवेम निपातलत्वादमयंकष्यापि निपात्य प्रातिपदिकलेन सुबन्तात्‌ । सेति । (के) aa वन्तमानो यो OTA NSA AT Sy ATTA anata fa- व्यति रिच्‌ afefusrea च तिङ्भविष्यतोति ara: नियमाथे इति । क) संग्रामयतेरेव मोपमर्गाद्यया तिडत्पत्तिस्तयाप्रत्ययोत्प्निः | RUA मो पसगांद्ययातिडःत्यत्तिः न तयाप्रद्यथोत्पश्तिरिति नियमा येस्तत्फल्ितमाह [ह —_ eee OE ए 7 1 — aa OE eee छवगलभ्ये्यादावपो यमेव गतिः। न चेवसुम्योमायश्वाट इति षाष्वातिकेन खअोढौयदिति agren च स्ह विगोधः। ्चापकस्य सजातौयविषयतया श्रुयमागो पूवपदे प्रत्तिःन त्वादेशेनापष्ते दति खोकारात्‌ । खच च भाष्यवारतिंकधातुदृष्ादिग्रन्था अनुकूला दति गुणणर्चेविभाव्यताम्‌ | णवं च प्रमागयित्वा विचार्व्यत्वे्यादयः केषां faqatar: प्रामादिका र्व | [ ॥ सि 7 1, 7 oe we ww eo = —_— — मंश्यामेति पाठः म्यादिति कथं शापक faqarar वा भवेत्‌) स्यादेतत्‌ । खनुबन्धामञ्ननाय fe पाठे याम यड्दद्येव पठितं WIRE द्योतकः प्रयोगदश्णनादेव लभ्यते इस्किरिवाधिः, नियमार्थस्तु सामेति wa इति, wanfa यथा xfented: पृवमण ग भवति aut- स्यापि न स्यात्‌, तस्माद्‌ दितोयः पत्त arated, add बधा 18 १३८ मदाभाष्वप्रदोपीदुद्योतः। ( शादिभ्यो स॒थचरले पश्च हशः | (ष्च. ९ परार ae) ViVi zi) प्रत्ययोत्पत्ताविति । क) प्र्ययोत्पत्तिकाले परयक्षरणेऽपि सामर्थ्यात्तदिषयके waa सुबन्ता दित्यंभे यस्मादिहितस्तदा दौत्यं परटत्याप्रन्ययोत्पत्तौ न दोष हति भावः प्रथक्‌ करण च जातममासाभावः। WA एव सुमना- wnat पुनः कान्तेन समासेऽन्यमिद्धिरिति ज्यम्‌ । ननु प्रत्याय विग्रोषणपच्वो ऽमङ्गतः। तच मनसो सुषटभवतोत्यादयर्ये शते तद्वावाभावादत श्राह प्रत्ययाथेति ~ | (कर) एवं चेतदिरोधादेवप्रययायविगरेषणपचोऽसङ्गत इति भावः ॥ Ga रव प्रग्रस्यमाचष्ट Bafa) ल्यापयतौति च्रज्यावद।इर्न्तः मुधा- करादयः। श्रपयति नपयतौ्यदाहरन्तः ए्राकटायनादयच प्रक्रियारत्न fasimat: | swe एथककम्गान श्म्यश्रन्द्‌ टेव गिजुत्पत््या शरन्ययो- CUR! | चत रव माधवादिभिः प्रष़रस्ययते्ेव Haag | रुतेन प्राढ- षमाल्यत्‌ खपप्रावत्‌ | वोरधमास्यत्‌ अव्वोरदियादुदाहर्न्तो धातु- चन्द्रोद्यकारादयः पराश्ताः | संग्रामयतेः पाठेन च्ापितम्यायस्य उस्योमाषच्वाट दति षाण्भाष्यवातिंकबक्तेन नित्यताक्ापनमास्िन्य कथं प्येनायत दरति arama, कादोक्षत्वादाएः प्रयोगो न भवति तथा सादोनामपि म स्यात्‌ afefae carer काठोविधानाद्‌ यक्तमेकोष- सगण विशिष्टाय कएत्द्यतद््‌(त तम्य तेनाभिधानम्‌, इह पनरनेङेग तत्र ममायन दः सदेः स्यात्‌ Bait दुर्भवतौ वेति तच्राम॑टहा- धैमुपसगः प्रयोक्षयः, शयं afe दोषः, मनगश्रन्दान्क्ययि शेते मना- vara (तिखन्तस्य खारेरतिखन्तादुत्तरस्य निघातः प्राप्रोति, पक्तान्तरे महाभाष्यप्रदोपोद्‌द्योतः। rae (श. ३। पा. १। घा. र) ( सश्रा दिभ्यो मुश्यचेलेापञख इलः | ह । १ ।१२।) सङ्खामयविरनुदात्तेदिति | (के) ayy, दव्यचाकारम्यानुदान्तवानुनासिकलवे प्रतिज्ञाते अवयवे च तस्यालारितार््या्छमुदायविग्रषकतेति भावः। न ल्रका- रम्यानुदात्तवानुना मिकलप्रतिज्ञाने त्सामर्थादुच्चारणकालायन- हितोत्तरकाले va लोपे उपस्थितमान्तग्रामग्रष्दस्य तदन्तस्य वा शोके युद्धे वत्तमानलाभावेन युद्धे योऽयं यामग्रम्द इत्यनुवादा- सम्भवेन ARTETA न च मङ्गामयुटे Wed तत फिजिन्यय विशिष्टपारस्यावश्छकलेन ay नियमायत्भिति aa दितोयमकार- चिद) समथेनाया द्रति fea, ५ दयस्त्‌ पऋञाकशयापाठानुराधेन माधकौये SABA | ADU | wUUA . चपनायत, मन्दायते। प्डितायते, twiaa tenet seta fava भित्ताभिनाषम्य च गिढत्तौ awa ६ति NWS (a! | द पायत , ट्पखन्द्रः समुद्रश्च वेहायत | AwRUTT- घातिनो) | अधयत | wast मृखः पुष्कर शेति usta: | अजायत | aaiaa | wtataawe) afafauy acfa aaa Farad | रेषः- सरोष दति गण्डत्तो , दुमनायतं | सुमनायते | उन्मनायते। उत्सक्षा- तु सुमनायत दादि तिने, aqaa fa तद्यतिग्क्ताभावाच्चिाताभावः, एवे afe भ्टश्रादिषपसगस्य पराङ्वद्भावं वच्छामि सुबामच्चितदन्य- म्यानन्तर भ्प्रादिषपसगद्ति, swifa afe wintfa अभिभग्ायते मुम्टप्रायत इति, यदि नेष्यते aamuansfa agifa ame परत उप्रसगस्तम्यव परम्य मनसग्रब्टम्याङ्वद्वति खरे करोष्यद्रति, रुव च देवदत्तः घ्ुमनायत met उपस्ग॑म्यायि (तिषष्ठतिष्ध हति निघातो भक्ति, योप्याह सुमनङ्जाब्दात्मन्धये विधित्छितउपसगंः एयक faa महाभाष्यप्रदपीद्‌थ्ोतः। ge (G2) 400182) ( शश्रादिभ्यो सथले पश्च इलः | Bic १२.) ्र्नितस्या उदातत्वानुनासिकलं प्रतिज्ञेये दति तन्तात्पर्यात्‌ | अजामुदा ततने मानं fe भाखप्रयोगश्य पाचिकाक्मनेपदेनो- पपत्तेः ॥ ATs एवं afe शशादिषूपसगेस्येति। (भ शृशरादिषु पठितस्योपसर्गसेतय्थः। तेनाभिभश्रायते दरत्यादौ न जिघातः | देऽदत्तः सुमनायत दृत्यादो च सोरपि तिडतिडः दति निघातः | यते. शश्चायते। ठहायते। तान्तार्वेतौ । सुबामच्चितद्रथच पनस्यपसगस्य पराङ्गवद्भाव उपसंूपेयः। तन सुपरनायत saret तिडतिख इति निघातो न भनति, देवदत्तः मुपनायत इश्यादौ मोपसर्ग॑स्य निघातश् भवतीति प्रहटतसमुवस्य भष्यपर्यालोचनया लभ्यते | अमो श्रोका गणपा- टस्य गरशाद्यः nz} q TE pat न पद्यते, WH WAST yaya | कन्धर ग्रन्दश्च तवचोभ्यन्तरे WMATA, HAIR! खायः कन्धरा | तद्वान्‌ कन्धरः | मत्वय खण feats | प्ररिशिष्टारेव प्रत्यय दति वेनापि खरे पराङ्द्धावो ama wa, तदेवं प्रधयार्थविद्धेषगं खादयः मनस्राब्दादेव कंवलात्प्रद्यय इति स्थित, पदि तु ward क्वापकमिष्यते सङ्कातात्म्यये fafufea उपसर्गाः gun क्रियन्त एति arta, यथा ‘ma परिष्टः इथ वच्यते परिङ्ठ्माचुः इति एचि gray aa परिद्प्येति ल्यब्‌ भवतोति, तवो ्ञापक्षान्तर am, way च fa वचिद्दुग्रस्याभिधान सूरिभिरिन्धपरम्यते | मह भाव्यप्रदौपोदुद्योतः। १४१ (अ. द, पा. Ci aR) (लोदितादिङाजभ्यः क्यषः Rie. ce!) लोहितादिडाज्‌भ्यः क्यषः | ३।१। १३॥ क = डि भा queef | (भा गणरन्नपटितेगन्तभ्यस्तत्‌ प्रातिः 1 पिश्यय तर) ङयस्येति लोपः॥ ननु किंङ्तोति निदत्त saaafa सिद्धमत श्राह | लोह्ितादिडाजभ्यः कषः । लोहितादिभ्या seen vay कष्‌ स्यात्‌ | वा कषः | लोहितायति ¦ लोहितायते | अत्र atfraqen ्भूततद्धावविषयत्वं लभ्यते ; ae erat न विग्रोषगाम्‌ , असम्भवात्‌ | लोहितो लोहितो भवतोति विग्रहः, प्रटपटावि पटपटायते, छम्धस्तियोगं विगापि क्षो इजन्तादिधरानसामर््याटेत्रह डाच, wane विधोयमानेन कषा उक्तायस्य भवतेर्दि प्रयोगायोगान । अचर वातिकम्‌ | लोहितडाज्भ्यः क्धम्बचगं भ्ट्राटिष्विलगायति । शादि ग्रब्दप्रत्याख्यान- परमेवत्‌ । लोहितश्रब्टात्पर्चर पश्यमाना नौलदम्तिमख्रफनदासमन्द इत्येतानि षट awifey egies: | काषः ककाम्बकागावरपि प्र्या- “Cafyaifegrng: waa? पटपटायति श्रव्यक्त'वुकग- गादिति डाचि frafera डाचि बहुल द भवतः" इति द्विवचनं, वनौ डाच uzwer दति fea ‘famarafea दाचौःति qe we यस्तकाशो यथ परः पक्राम्स्तयोः are पक्राठः, (नोङ्धितदाजभ्यः क्धश्वचनं wwifekaacaifa वासिक ataafeafarga न qar- नमा दिद्रहयां प्रधाष््यायतद्रन्याषह | ‘atfa पद्यन्सद्ति'। faxraqar- murs, efafawa तदति ati, fast fama भवति, १४२ महाभाव्यप्रदोपोदद्योतः। ( लोहितादिहाजभ्यः क्यषः। २, ८1 ६५२ ) (ख, क ae ate २। यदौति ॥ कक उत्तरमिति । (क) agua धनेच्छया च यजामहे दति श्रत्ययः | श्रप्रत्यया- टाबन्तादिभक़्रः छान्दसो लगिति भावः॥ अथवेति । र) प प्राणेव॑सुभिख यजामह cays भाय aww .’ £ 4 & = e mat, susaaasfa’ | अनानजवं aifewa इह त्वनाजवश्रब्दौोना- HCUET FAT पयवस्यद्यर्यात्‌, fa ya: क्रमणमुत्साहः, यथया व्याकरणाध्ययनाय क्रमत Bawracay इति याख्यातम्‌ | “Rea महाभाष्यप्रदोपोद्खातः। १९8७ (ख. ३ | पा. | श्चा. २) ( काय RAM | Bi ei es) कि qurernag इति । (क) किमयम्‌ waaay पन्धानं गच्छलोत्ययेकम | WH कष्ट MANAUS भाग दनत्तममङ्गत स्यार्‌ श्रनाजेवकूपे क्रमण- इ तदङ्गं विक्रयात्‌ तम्मादनाजवे इन्यस्यान्‌ जुिषये क्रमणे दत्ययः। खायिकाणां लाजनरन्टन तत्पुङ्षः | एव चानृजौ वत्त मानात्‌ SENTRA क्य ङ्यथेः फलति । कष्टाय कमणो क्रामतोत्यम्य च कष्टम्‌ WATKAT ASAD: | WH चायं तेम पापाथैककष्रगब्टात्‌ प्रत्यय Tay ae निपातनम्‌ | तेभ द्‌ःखवपर्यायार्‌ ca wana क्रामतोत्ययन ॥ एतदेव ध्वनयन्‌ कष्टाय कमणो इति । (भा) कमेपदं VARA । श्रत एव BAVARIA त्तरम्‌ “way fazqua कष्टायक्रमण दति म्राटिभ्यः कं एव सिकौर्षाया- मिति वक्ष्यमि 'त्यत्तरभाव्य मब्श्छते शिकोषायां गम्यमाना- thafa खतरे हि सगं उत्साह द्रदयक्तम्‌ | ^दयमर्चः। तत्न्तात्क्््‌- क o a, $ ८ e म्दादुत्सुाहेऽय MT म्यात्‌ , RYT क्रमत | BEAT: पाप कम कतुमु- ACA Cay: || सतरङच्तकष्टकरच्रगद्नेभ्यः कगवरचिकोर्षायाभिति वक्घ- कर्मता क्रमतद्रति” (रंच्गद्नयोः कषः दनि WR Sus, AB दुःखम्‌, FE तु तत्कारगां पापं कम, ASW UG कम क्मृत्सहतद्रयर्भः | af nana पद्‌, प्रायग न्‌ पर्प पद्यत, नच पापं कमं WU HA: कुटिनलमाचम्तोद्य्धः, BAA BCs BAU, (गद्यन्पमि- दमृच्धतद्िः सवलच्छामग्रह।त्‌, ay afe amafade (मच- १४९ मदाभाष्यप्रदोपो AMA: | (कष्टाय MAT । RL. 1 esi) (a. द। पा. 1a २). यामित्य्यः । न च fanletere एव तस्यागम्यले क्रामतोति पर दीपद प्रयोगानुपप न्तिः | गमनरपक्रमणपदायनो तछा हस्य गम्यत्वे ऽपि क्रमेस्तदर्थलाभावात्‌ । aaig ट्तिमग॑त्यादौ क्रमो सहाथ वमेवाभित्यचिकर्षाया एवो्छादशूपायाः त्यया्वमःज्रि्य क्रमत दत्ात्मनेपद्‌ Tam तद्धायविरुद्धम्‌ । अनाजव्रमेव क्रमणमिति । (क श्रनृज्‌ विषयमेव क्रमणमित्यथः ॥ त्वन यन्वच्छति अनाजेवय्तं पन्थानं गच्छतौत्यथे इति । (ॐ) श्रपर श्राहेत्यनेन च परस्यर वाक्यानां याख्यय याख्यानभावो गम्यते इति न कञिदिरोधः॥ व्यवस्थितेति । (क अनमिधानारिति तत्वम्‌ ॥ = [की वयम्‌ ॥ ATT पापम्‌ | सच।दथो ठृत्तिविषये पापपयांयाः , तेभ्यां feat- यान्तेभ्यः चिक्रोर्षायां कार, पापं fantadiaeuza विग्रहः | सरा. यते | क्तात | कल्यत | Hwa , Wwaraa | कच्तद्यादि' । अखिग्पत्ते (दितयान्तभ्यः saa विकौषां प्रति कर्म- लवात्‌ । "कण्व चिकोर्बायामिति'। प्रछतिप्र्ययसमुदायस्यायमर्धनिद्‌श्ः, mm पापं, सच्रादयां fe व्तिपिषये पापपर्यायास्तभ्यख्िकोर्बायां प्रन्ययः, पापं चकोषेतोग्यखपटग विग्रहः, अजः ag क्रामतौतिः। क्रसमिरचर पादविद्धरुण वरत, RE गहनटश्‌ क्रामति Tesla: | महाभाष्यप्रदौपोदृद्योवः। ९४९ (ख. रे। पा. ९; यअ. २) ( कमणो रोमग्यवपोभ्यां वत्तिचरोः। Bri wai) कर्मणो रोमन्प्रतपोभ्यां वत्तिचरोः। & । १। १५। ` ~~ yp ERE अक को ~ भाष्ये अवमौशेस्य वा मन्ध इति । (भा) । मन्थो मयनं तचखोद्ौणे्य चवणम्‌ । श्रन्यस्याग्रनरूपमश्तु चलनम्‌ इत्या उद्ौणे विषये एव प्रयोगम्तद्‌ पादयति कममणो रामन्यतपोभ्यां afaast: ) कर्म इति way सोमन्यतपौ- भ्यामिद्यनेन सामानाशधिक्गधात्‌ | प्रयेकं मम्बन्धात्वकवचनम्‌ । व्रतोति massa: गछासश्रन्थोगजिति यचि प्रापि wa रुव निपातनात्‌ किन्‌ । चरतेः स्वम्पद्‌ादित्त्वाद्भाव fay) गोमन्यतपोम्धां कमभ्यां TTA] वति- चरोरर्थयोः wo म्यात्‌ । गोमयं वतेयति गोमन्थायते ' waar दति वक्तयम्‌ | हनु चलनेनात्र चर्वितस्य मु ठप्ररेरे aw चवगा लच्छते | नेष कोटो as वर्तयति, अपानप्रदेशात्रिःर्टतं द्रव्यम्‌ । Wet वतुनं "कर्मणो भेमन्यतपोभ्यां व्सिचगोःण॥ कमेण दति पम) गमन्थतपोभ्यामिन्यनेन सामानाधिकरण््रात्‌, पश्येकमम्बन्धात्यक वचनम्‌ | "वर्ोतौति' | waa र्या सश्वन्थां यजिः ति रचि प्राप्त ऽस्भारेव निपातनात्‌ किन्‌, यजपि भवति वरसेना, arm चठ, मंपाटित्वाद्ाव किप्‌ । “हनुचलनद्रति', waunaawafsd चवरितस्य मृलप्रद्र Sane aia तचेच्य्भरः। (काटो was वरसयतपेति' खवगोगमपा- दानप्रदेश्ात्निःष्तं stare egy वर्यति ad कमोति बुन्निक १५१ मक्ाभाष्यप्रदो पोदुद्योतः। ( कर्मणो संमग्यतपोभ्यां व्िचरोः। (ष. 21 UT. १ SLR) ३।१।१५ } ) सद चरितमति ॥ (क) श्रञ्नातोत्यथे इति । (के) वन्तं करो तोत्यथेः ॥ कयडन्तेनेति । (के) एवं च तच प्रयोगाभावात्‌ fa तज्निटत्यर्थेन यन्ननेति भावः । — ee m+ —- +i, > ees ee = - a क = = ॥ ~~ ~ ---~--~ ee । करोतौ इति न्धासकारहरदत्तो । अपानप्रदेश्ाद्िःटतमन्रातौत्धर्च इति त कैयटो यास्यत्‌ , तप्यति. इ तख प्राप्त | तस्मास्षपसः परस uz चेति वक्षयम्‌ , रवे च नमोबरिव इत्यादि सच रत ATW: ufe- तुमुचितः, तथातु न wafaaa | न = le = OO करोतो््ः, नाच हनुचलनमस्ति। ‘ava: wage चेति'। रवं च aatafcamifegs तपःश्रनब्दः पठितव्या तु न aafaaa | दइ तपस्यते रोक जिगोषरम्ररिति कान्द सत्वादात्समेपदम्‌ | महाभाव्यप्रदोपो<द्योतः १५४१ (अ. दे।पा.१।अखा.२) (सखादिभ्यः कटेपेदगायाम्‌।द।१।१८।) सुखादिभ्यः क्तेवेदनायाम्‌ | 2121 ee] ~ OE LE ae... भाषे सुखं वेद्यत इति । (भा मुखप्रसाघधािना देवद्‌त्तस्य सुख प्रसाधको वेदयत इत्यन्वयः ॥ यद्य्यनारङ्गतात्‌ RTH वेटनायामन्वयो न्याः तथापि साम्थ्यात्सुखा दि भिरन्वय sare सुखादिभ्यः कट व्दनायाम्‌ ॥ we &नि एकपदं TRAST | दना जानम्‌ । विद वचेतनास्यारनाव।मेखिन्यस्माश्चराि न्तात्‌ भावे श्यास- स्यो यच. afgafeefyfeazifa अोपसख्दव्यानिका वा। कटटत्दं च श्रतबेदनक्रियापेत्तम्‌ । तदयमर्धः | वेदनक्वियायाः क्रा सेयभाव्रेन सम्ब- न्धिभ्यः सुखादिभ्यः कमभ्यो वेदनायामथ कए म्यात्‌ : सुरं वेदयते qul- “सुखादिभ्यः me aca” | वदनायामिति!। faz चैत- नाख्थान निवासे विन्यस्छादर। दिग्यन्नाद्धाव 'ग्धासश्रन्यो ay, धद्व न्द विदिभ्यद्धन्यौ पसंत्यानिको वा| (वेदनायामयऽनुभद दि | प्रधत्त- स्तानमनुभवः, यद्युपि वदनाग्रन्टां क्ानमाचत्रचम्तथापि कर्टद्रष्गोन मुर्वादोनि faye, Kenai च मृखादीनां वेदना squawuafa erage, Rue see वेदनासंनिभागात्तदपे नमेव faqraa, eat च सुग्वाद्‌.नि faite न वेदना, दयभिचारभ।वात्‌, सवव fe वेदना वेदयितुरेव भवति तदेतदाह | (वरद यितुश्वत्कतैः मुखादोनि १५२ महाभाष्यप्रदौपोदुद्योतः। (सुखादिभ्यः कट वेदनायाम्‌ 8 | ९। vs, ) ऋ.३। पा. tl सा. 2 ) बेदनाया इति ॥ (क) समस्तम्यान्यचान्वयासम्भवादाद्‌ सुपां सुल्गिति। (क) वेदनाग्र्दे विदलनेति चौरादिकश्वन्ताद्प््रन्धेतियच्‌ ॥ नान्यदोयेति । के मुखप्रसाधादिना लिङ्गति aa: ( > क्री ~> Oe oe oe यते | कट गरहणं किम्‌ | सुखं वेदयते प्रसाधक्रो cre: | अयं वेदिः खाकु- यः| एवं च वेद्यतेति केषां चित्परस्मेपदपाठः प्रामादिकः। शत्र प्नोकगगणकारः। सुखद्‌ःखगहनकच्राः टप्रालोकप्रतौपकश्णाख | छपणः als इतोमे सुखादयो eam पटठिताः। मोट सहनमभिभिवो ar | परागाः anetz ut तु च्पाखणप्राब्टो पोष uaa ॥ ~ —s ~ भवन्तोतिः। श्रश्रयाश्रयिभावलत्तणश्च सम्बन्धो न जन्यजनकभावल- am, रवं च कटहर लुप्तषषटे)कं एथकपदम्‌ , ववेदयतट्रतिः। ष्या कुादाद्‌ान्मनेपदौव्यधिक्रारे वेदिः पठितः, wi a wae परङ्मेपदपाठः प्रमादतः, प्रसाधको ऽभ्यज्कादेः कत्ता सप्रसाध्यमानश्य नेणविकारादिना मुखमनुमानतौ जानाति | मदाभाष्यप्रदोपोदृद्योतः, १५४ (@. ३।पा.१। BT ) (antafeafeag: 9A) 211 te 1) नमोवरिवसिडःः क्यच्‌। २। १।१९॥ ~~ (+, । क › -- न ^ 35 नमस्य nee प्ररृत्यन्तरतवेऽपि नमः ग्रब्दात्‌ क्यचो विधानेन तद्योग चतूर्थो स्यादत ATR नमस्यतौति । (भ, निपात wafa । (क) श्रययत्वो पलकणस्ेतत्‌ । चन्या माकतापप्रशतोनौत्यनेन रन्‌ योगे एव waa एनं च निपालल्वविधानादत्र तदभावे क्यज- स्कतिः स्यादत श्राह श्र्थेवस्वादिति । (क अष्य प्रद्धरूढतेन ठन्तेजंत्छायलादिति भावः ॥ STAM AA । (क अमेभेतत्‌ सूचयति नायमर्याऽलः प्रतौयते कि ठु वरिवष्य- शष्ट दिभ्यः मपर्यादिमाप्रतौ तिवदम््ात्‌ प्जामातप्रतोतिरित्थाश्य antafraf= टः क्च ॥ ॐ श ग्रहगामननक्त्त चअभिभ्ानण््तिम्वाभा- व्यात्‌ ; ee कियाशिग्रषपम्म | तेन नममः पूजायां वरसिविसः पर्चियांयां विचय आखय चत्त म्यात्‌ ' नमस्यति देवान नभम्कारेग yA AG: | > aw ae a 9 प ey eit निनि 012 श = oe | eee -—_—_-/s ~~ ————— ~ ~> — — _ re — - — ह 7 1 1 santafiafeag: waa?) (कंञ्याविपराष पुजादाविलि' | कम्य द्रति सामान्यान्‌ढन्तावप्यभिधानप्राक्तिम्वाभाव्यादिग्रष उपलभ्यत दति भावः। "नमम्यति दवालितिः। नमःम्बस्तिम्वाषेति aqut न भवति, | १५१ महाभाव्यप्रदौ पोद्द्योतः। ( नमोवरिवश्िवणः कच। २।२।१८ i) (अ. द।पा.१९।ा.२) एव समाधिरज युक्रोऽय त्वेकदेश्ननि दति करणपदानुदत्या करियामामान्ये विधावपि प्रयोगवश्रारैव तदिग्रेषप्रतौ तिभेविथतोति किमेतेरित्यत are कर णग्रहणस्येति ॥ (क भाय साधने तव्यदादय इति । (भा) भावोऽपि क्रियाष्ूप एवेति भावः ॥ ष्रब्द्‌ान्तरेति | (क) सखायिकलात्‌ क्यजाद्यन्तानां द्र वयवावित्ेऽपि शन्दान्तरवाच्य क्रियाकारके तवयादौनासुत्पमिनिः स्यादेवत्यन्वयः। aa दृष्टो aafaatt ॥ तव्थादयश्विति । (क) एवं च धातुमज्ञाविधानमेवेषां arena मानमिति ara: ॥ भाय श्मथवाऽधातव एवेति । (भा क्रियावशनाय aa: ॥ ७. = ० —— ` 9 ~~~ वरिवस्यति गुरून | श्रुखषत दग्धैः विचौयत | विक्मयत इन्रः विस्मा- ययत Ta | तथा मायारगं प्ररुद्य ufesie | ततखित्रौयमाणो ऽसाविति । अश्र चिचखो दित्कर्णादवयवे ad fe समुटायम्य विग्रोधकं षि) # [अ ee ~ = =n rte te ee प्रयाय शुणोभूतस्य awey निस्कष्य सम्बन्धाभावात्‌, ख्य ar नमस्यति भमख्ारेय पुजयतोग्य्म्तचोपपद विभक्त. कार्कविभक्तिब- = लौयसोति दहदितोयव भवति wi च नमस्करोति देवानिद्यादावपि ACTHAIISIAN MA | १५५ (य. ३ । पा. cia? (aatafeaferg: WT! RIL Ltée) कः खल्वपोति । (क) पचादौ नामेंरदितानासव पाठात्‌ ॥ क्रचिदथानिति | (भा) अनेकान्‌ क्र सित्वेकमित्ययः ` श्वमणप्यथारे ग्रनमिति ¦ (म) नममः gaara | quart fafa | (भा) निदत्तप्रषणात्खार्यं णचा aatfaca क्चित्पाटः ॥ भवतौनि वाद्यम्‌ , तथा सति क्यएन्तादात्मनपदम्‌ , न चवं श्रब्दवेरादि- aa चिच्ण्ब्टापि पद्यनां कदेव ay भविष्यतोति वाश्म्‌ cur सति fe mfaafa इत्वं न म्यात्‌ । तस्मात्‌ कलेव कायां पित्व | द्दितपेयेव भवति| ‘ufeaatatfafa’ ¦ ufsaat Baa: fasiaa हतिः, च्यवयवद्कतं fay समुदायस्य विश्रोधक भवतपेति क्णनन्ता- द्वन पदं भवति, क्यचि चे'तौत्वम्‌, रुतदर्थमेव च गरम्दवेादिखुत fast न॒ पठितः. ‘famiaa sfa’. विद्यत sq इत्येक, विद्ापयतद्य्ध sual, नथा च भद्रिक्रारटो मायाम्दगं प्रय भवति लत ख्खिलायमायास।विवि। Lud मषाभाष्यप्रदोपौद्द्ौवः । ( मु णमिश्न्ाच्छालबयाव्रतवस्त्रहलकल- (ष्य. २। पा. २ BR) कृत तृरतभ्यो fay) ३। १ । २९ । ) FSA ATM AAA TE a कलकंततस्तेम्यो णिच्‌ | Bi) ९। २९ Il ~~ 249% Weer qufay निर्देश्ादेवाकारान्तनिणयेन प्रश्रानुपपन्निरत श्राह किसिकारेति ॥ क) zarfata | (भा) समानार्था वित्यर्थः ॥ यद्ययक्रारान्तयोरेव avast aatfaa- मार्थलादिकारान्ताभ्यां णिजभावेन सवदोषपरिशहारोऽस्ति तथाणे भाग्ये कदेश्याहइ भव्ये iii 1 ए 0 ae ee ee ee oi ed [2 1 ee ee ee — [9 9 च [च क अ i उः = = = मुणडमि खर ्मच्तालवयाव्रत वस्त्र दल कलक्लतत्‌ स्तेभ्यो णिच ।॥ TIT दशभ्यः ~f ष व ५ aay णिच्‌ स्यात्‌ । मुण्डं करोति मुण्डयति, मश्नयति | भच्तणयति। छवगयति | व्रतादरीजने तत्नित्तौ च | पयः WRG al व्रतयति | agit- @ar@iaa , sagufa , ew भोजनतस्निकर व्रतग्मन्दस्यार्या | समा- च्छादनतु FAUT | VAT RAT | श्रयते च भोजने AAW: | SO "यगय ~ ——s Sr ee ee a ee entetetieel ae ॥ | ~ = —~ [ ey ee apes - ~~ 2 — wee. - १ शण्ड ण 1 -—— =—— ~ ~ “मुण्ड मि अ च्च्छणलव प्रत वस्र लकल ततूस्तभ्यो faq’) किम- मिद, न प्रातिपदिकाद्वात्वध दइृद्येव fag, न च तत्करोतोद्यादिना तच्च धालव्धैनियमः क्रियते राजानमतिक्रान्तवानलत्यरराजदिश्चपि दश्यनात्‌, मदाभाष्यप्रदोपोदुद्योतः | rye (चअ. श। पा.२।अा.२) ( मु ग्मि ख Tere नव रात्रत वस्त्र लकल - छ ततृस्सेम्थो णिच । ei) ati) याविति | (भा) एवं च एतत्छजाकोयानुपूर्वोकानामेतद यकानास्चो इ लक तयो रे- बेति प्रकारान्तरेफाधेकदेश् क्रिल मस्यानुपद्‌ वच्छते ॥ We टद्धिर पिनित्येति । (भा) कायंमा जमिति भावः ॥ वा्निकमिति । क) neqracefa avafafa भावः । वस्तुतस्तदपि न्यायसिदड्‌- मित्याह - माकम यदस्य पयोत्रतं भवति । आत्मानमेव aguata चित्रवो वै मनुखासौत्‌। दित्रता असुराः | THAT देवा इति | पस्यशायां च| शक्छस्ानेन Wat- सादोन्धपि aafaqfafa | यमेव त्रतशब्दो caffeafeqaanaaar afaant ata | संवस्त्रयति प्रावारमित्यच पावारमाण्छादयतोग्यथं दति माघवः | इलादिभ्यज्न्निभ्यो awa प्रयः, इलि प्रह्णाति इलयति । कलिं ग्रहति कलयति । ad ग्ट्काति क्रलयतति । तुस्ता विदन्ति fage- मति | तूस्त केश sfa stax: | नटोभूताः कशा इति न्यासः | पापमिति वेजयन्तो । स्यादेवत्‌ | प्रातिपदिक्षाडात्वथ द्र्येव सदमिद सिद्धम्‌ । a च तत्वरोतोत्यादिना तच धात्वर्थधनियमः। सराजानमतिक्रान्तवान च्छद्यम्गा- जदि्यादंरपौष्टत्वात्‌ तत्कि qaife छतगति चेत्‌ | amg: | quate माणवकं मिश्यन्धन्रं qeuafa ae लवययति द्ञ्चनमिति aroma मीक रीर io | eee oe. el —_—_— मुरः करोति माण्वकमिल्धारो सापेक्तभ्योपि fox यथा arfaa- way प्रपञ्चा वा, इशिकस्योशूवदन्तत्वनिपालनार्थमन्यथया wr afex इति शिते ‘swtfsaa fa ब्धः प्राप्नाति artagafefa rys Herz tag: | ( मुगदमिश्वप्रलच्ाश्तवणात्रत स्त्र ल कन - (चअ, ३,५।.२ श्चा. २, Rage शिच 3 १।२९ |) श्रथवेति प्राप्तो सन्यामिति। क) श्रच त्रुभयोरनित्ययोः पग्वादन्त्यम्येव afga व्रूपधाका- रस्येति भावः तदनाम्धायापि aarfeafaaa तात्पयम्‌ ॥ नन्‌ पूवं मन्धटद्धप्राप्रमपि लोपे उपधादृद्धिमाभ्निरिति नेकस्या श्रनि- व्यत्रमिति श्ङते | यद्यपौति ॥ (के) भिन्नस्वभावेति । के) भिन्नस्थानिकेत्ययथः । वम्तुतो “safsuqt ae लोपेन बाधेऽपि ` त्रत उपधाया" इत्यम्याप्रद्रल्तिरेव स्थानिवत्वन वाच्या | '“श्रचोञ्िणितो "त्यस्य चानित्यवं लोपे कते ऽप्रा्येबेत्या शयेनाह शिजग्रैमिदम्‌ । हनि कल्योस्वत्व पातारम्‌ ¦ तया च उालिक्रम्‌ | wher कल्या दन्त. निपातनं सन्वद्धावपरतिषयर्धमिति। तथाहि , whe कल्ति x sfa fa अचानणितोति इद्धः प्राप्नोति शाविष्टवदिति fentya | तच atu: श्न्टान्तः्पा्या अनवय: , afae टिलापे aa- प्रापिः उभयोग्निच्ययोः पम्त्वादृदद्धा श्नायां रकारम्य च्यायारश्ात्पवमेव परववात्‌ वाणदाङ्कम्य बनो यस्वाच नापनायलोप)ऽयम्मवतौति सन्वक्ञघनो.- तिसन्बद्रावः म्यात्‌ | दोर्घार्ति दौचरख, नच टिलोपस्य अचः परस्ि- तितिष्यानिव्द्धावात्तन य्रधानान्न दोषद्रति area) चरपरे णो ay तम्य योऽभ्धसो लघुपरः तम्य सन्न्‌ UTS fo इरदत्तादिभिः पुरस्ते A ard ~ ~ ( कयटेनकोयमननतयोपन्यस्त Wey स्थाः 4द्ाउस्टा्रिश्ित्करत्ठात्‌, टिलोप्ख, तच लोपः शन्द्ान्लम्प्राध्या ऽन्यः. afge fem? aa- ऽपरापिवेखभयोग निया: परत्वादद्वौ Marea शो पश्तद्राग्लोप्यद भवतोति सन्वक्धुनो ति Beara: BIg, `दोघ। लघोरिति दषेषंश्, महामाष्यप्रदोषादुद्यातः, १५६ (च्च. २।पा. t ¦ खा. २) ( 3; गडि ख TART ण वगत्रतवस््रह लकल - छत तश्तभ्यो णिच, ३।१। २९ ,) तश्चतस्त्विति ॥ (कः न्याय्येति | (भा) परवेक्रत्यथंः ॥ परोलिदम्भाख cane TAP mi: । भिन्नलच्णाया भिश्नस्थानिकाया ठडधनित्यलोक्रेः | मिद्धान्यक्किलाभावा्छते लोपे स्था निवद्धावेन बरद्धरपराप्ररपि तदूक्रम्तद्‌ क्रिलाभावात्‌ । WA एव णौ चडगै ति दुवे लोपस्य शब्दान्तर घ्या गरदा पोत्तर मप्राघ्योभयो- रनित्ययोः परलाद ब्रह्धिरित्याशङ्धा नाग्नोपौति सच यण्‌ ृद्धर्लाप वलौयानिति मिद्धान्तिनिचना चत्यायकदे ग्ट क्रिल स्यष्ट- मेवोक्म्‌ | एदटमेराभिप्र AAA HAS ग्राह च परे णो Tea ay qa at य{भ्यासः त ग्ति भाष्यकंयटमतपि ऋश्धा- सस्य टल्ोपाद्यननर भानत श्ाट्णादरचः पूवत्वनं स्या गिवेत्वाप्रसङ्कात्‌ | अत्व पातन तु यापि wamafemuiy अगव लप्यत दरति सन्वद्भाव दीर्घा 4 भवतः, wa च वलिण्ट्प्रम्रानिम्धा fafa Brae अधप) प्रट- दिति भवि a त्वज्रबन्तदपपटरददि म्याटनन्‌ पतौ aS aaa atafeawga । aa fe auafur बलायानिति fay यक्त चेनत्‌, qari सन्यामपि छना ^प्रमङ्कित्वमान्ग क्चित्निन्यत्वाभ्यपग- मात्‌ ¦ यदाद्क yatiatfamarfemelfa आपकर चात नाम्नापि- प्रासिति खच अगि प्रयाद्धाम्गहगम्‌ ; तथाहि, Bante BAM TYE ऋ.4गान्तष च SBM V4 OIA , तच्च कन्तः faa; नश्य anegqa | दरवगविणं.त्यास्तु at APART नुष्यत न ललक) ay Alfa- wafaqias तृ यद्यपि पम्स्वाद्‌ुकद्िम्तयाप्यपगवं न्तुप्मन इति BRAT a waft तदा, हलिकल्योग द्न्तत्यनिपातनं सन्वद्धावप्रनिधधा्- १६० मह भाष्यप्रदोपो दुद्योतः | ( मुगडमिश्र प्ल द्भव यात्रतवस्तरह लकल (ख. २ | पा. १। चधा. २) रततम्तेभ्यो गिच । 3 it ¦ २१।) श्रनाश्रित्यन्नापकमत्वनिपातनभुक्तम्‌ । (कै भ्नापकाश्रयणएमेव तु sara दति ॥ प्रातिपदिकाज्ञात्वथं इति । ( 7-,) ल्रादिगणल्सूजमिदमिति भावः ॥ तत्करोतौति । क) तमति च (aitic ६) दत्य वा्तिकादिदङ्गणख्ूचमप्रामा- ० । छ A, णिकमत ui मन्यापेति (३।,।० ५) ga पाशादिग्रहणा सरितां वातिके करो तिर्धालर्योपनकचणन्तनात्यरराजदित्यादौनां fare: | मत्यापेति सूच ऽनुटृत्तकरण दति वाद्यम | dared असलामन्‌ | गामिनमाग्यत्‌ छनुगोभत्‌ प्रादु राख्यत्‌ खपप्रा- Aq यादृ ्भास्यत्‌ अययादत्‌ . तादृ्रभास्थत्‌ । अतताददिद्ादौ wy इृडेरप्रसङ्ादिको लोपम्तच कष्वित्तये अग्ग्रहगमिति वायम्‌ ¦ अन- भिधानात्तच्च fry vq. र्वष भाष्यकारेण सापक्रत्वम्य सम. मादवसोयते | न danfy खशग्विमास्यदसखजदि्यच विन्मतोलंकि उप- war zat Rafaaay खम्नोपग्रहगं म्यात्‌ अस्ति द्यत्राभिधानम्‌ | टेरिथत्र भाष्य खजयतायदाषहग्णादिि eq तमधि खन्रयतोन्यत्र aque faginamaaa टेरि््िच भाग्यक्रारेण खजयतोति निदग्रादङ्कत्त इति परिभाषया वा वदरेर्प्रसङगेन कसवभाविन्धा उप- धाया एव BHT अतः प्रद्याङ्कार्ग्रहगा MYR Tz: पूव टिलोप fafa’ | उपलन्तणमतत्‌, "दौर लघोरिति debra च, det लघोरि्यचाप्यनम्नोपश्ति वतते, vd च बशिपटप्रम्टमिम्यो fate महभाष्यप्रदोपो दृश्यतः, १९१ (ख. शपा. ९ a २) ( मु रमिश्नष्लद्टगलवगत्रत वसन लकल - mage for) 21h 1 ei) धात्वथानियम इति । (क) एवं yo wae fare: स्यात्‌ । करणे एति © धालर्थमाजोपशक्षणं श्यात्‌ । श्रत एव वमेण सवमेचतौत्धादि fafafcfa भावः ॥ सापेषेभ्योऽपौति । (कै) अयमभ्यश्चय इति सुप भ्रात्मन (३।१।८) इत्यच भाये स्पष्टम्‌ | ¢ 8४ इति । त्वथम्िकोच्यते zat स्यं टिलोप इतौति चेत्‌ । खज माधवः | पर्ादृढदधिरिति मुख्यः पदः, डटर्नोपो बलोयानिति तु प्रौडिवाद- माचरमियेकषं मवम्‌ । तदिपरौतं मतान्तरम्‌ । भाष्यदयप्रामाण्याबृडे डे परव पशादा कामचारेण टिलोप र्ति पपटत्‌ यपोपटदिति रूपदयमपि साध्विति चापरं मतमिति मतत्रयमपि पष्धातुक्लादपनिबड्धवाग । ase] मतं हरदन्तस्य featy maze aaa वन्धेषामिति विवेकः | रवद्रलाबलचिन्ता तु afew | अयंच भदो गिभिन्रविषय रव | यिचि तु शक्ञोपाविति विप्रतिबेधाच्चिम्कषरोग्या ऽपवादत्वाहा प्रागेव किलोपः | उपधाङलते सन्बद्वावदौ षंयोखच गोणि चो्यपसद्यानाख्याद्नतिनिरदे्रादा ददोवद दित्येव wafafa सप्तमे वश्यामः | प्रद्चतमनुसरामः। मृुण़्ादिद्धत्र केषं feanya प्रपञ्चाथं मुण्डादयः सर्वोपि सद्यापपादये्भेव पठितुं war: | रवं हि रकवाक्यता लभ्यते दिणियुयरहणां चग कतश्यमिति waaay | तथातु म wafaaa | अबेवनदपौपटदिति भवति, न ear खपपटदिति, स्यापपाद्रे्यज मृगादयः पठितथ्याश्तधा तु न कृतमिद्येव ॥ | १६२ महाभाष्यप्रदोपोदृद्यवः। ( धातोरेकाचो ware: क्रियासमभि- (अ.३।पा.१२। चखार) चाद्रे यष।३।१।२२ |) धातोरेकाचो इलादेः कियासममि- OTR यड्‌ः। १।१।२२॥ zeta | (क) यथा प्लादौनाम्‌ । समभिव्याषहारशोन्तरा तेन क्रियाया विग्रेषणणनुपपश्या प्रश्न इत्ययः ॥ शककालस्येति । क) एकदे शरस्याण्यपल ऋणमेतत्‌ ॥ ननु दिवेविजिगौषाक्रौडाद्यने- कायत्वद्भेनादाद धातारेकाचो ware: क्रिथासमभिष्ारे acy cara wate: समभिङ्ियमाफक्रियादत्तिर्थो धातुः aqiagr यष. म्यात्‌ समभिहा- रोच पौनःपुन्यं wat वा। यद्यपि विप्क्ञर्णानां रुकच र्रौकरणं समभिहार्ब्दम्य Hee: तथाप्यसौ धान्यादौनामेव सम्भवति | न ("धातोरेकाचो wert: क्रियासमभिष्कारे as” ॥ हइलाटेग्ति faw- घणादेकाच xfa agaifey: | कियासमभि्धारे ada इति! समभि छयमाणायां क्रियाया fy aa sad: | खनन समभिहारस्य owpfa- वि्यषणत्व द्प्रयति, क्रिया {ह यातुवाच्या, समनिहारविश्िापि क्रियेव भवति, अवः प्रक्रतिविरषणत्वमेव यक्तं, यथातिश्रयेन श्रुक्रोपि wa णवे दय तिश्रायनं प्रङ्नचरधतदत्‌ , 'तस्माद्प्प्र्यो भवतोति', क, afafe- कुः प्रययाः are भवन्तीति aaa, समभिहारे ata प्रकयधैसमभि- मङाभाष्यप्रदो पो दृश्चोवः ! ९११ (श. ३।पा.१२। था. २) ( धातोरेकाचो हलादेः क्रियासमभि- व्याहारं VF) ह।१९।२२।) युगपदिति ॥ (क) ननु विषथमेदात्कर्तमेदाच्च पाकादौनां arama कथमेके- वेत्यत श्राह सा चेति ॥ के) vagal साध्यव मित्धा₹ साध्येकेति | (3) wa एव भवद्भिरास्यत इत्यादौ ayaa नेति भावः॥ श्रधि शरयणादोनां मानालादाद तु धातुवाश्चायाः कियायाः, खमूतेस्चात्‌ । खतो गगैणोर्यो emai स चन प्रयम्य ae) smare प्रति fatwa: किन्तु atte: अत रव टाबादयस्तम्वादयख् खार्धिक्रा wafa fawe: agi | यदा तु प्रङ्यर्धप्राधान्यमत्सगिंकं weg इत टाबादिष्वपि ama तदा टाबादयो avant safq पदः सम्भवन्यव | खवौक्ततखापं fagifzfaut — fyunteagtaateas:, यथया प्रश््र्भम्यातिश्रयश्चातनाय नरतब्रादयन्त- इत्‌, । दृह विप्रकोर्णागां पदार्थानां मुर्तानामेककालानामेक्षच्र vale. र्णं समुदायभावापर्तिमुष्थः समभिहारो यथया yeti, धातुबराद्यानु faa, यद्यपि दिव॒क्रौडाविजिगौवाव्यवदरादटुतिस्तुतिकान्तिमितिखिश- नेकार्यो दिविः पद्यत तथापि न यग्पदनेकमर्धमाचदः fs, तङि प्रयांगभ- देन, यद्यपि चाश्मयभदादिषयभदाच् fuga unt sa ua fe 2474%- कटकः UBT SA UA WASH ऽन्यश्चादनम्य पाकां Say रव तंला- दोना, वद्यापि धातुना निङ्स्षमरेव सा प्रत्याय्यते, अत एव्‌ भवेद्धिगाम्यत द्वारौ गङ्धवचचनं न भवति, न खनु eave: क्ियाश्यङ्गिमटेन are, १६९ महाभाष्यप्रदौपोद्द्योवः। ( धातोरेकाचो हलादेः करियासममि- (श, र। पा. १। श्चा, ९) MITER TI Rit 1X21) satin युगपदिति । उत्पन्ञविनाश्चिवादिति भावः । श्रमृन्तलाच्चत्यपि बोध्यम्‌ ॥ are “कोऽयमि'"्यस्य किमर्थकोऽयमित्यथः ॥ “माक्षामिहारे” FANT: ॥ “उत्पलामिहारे"” षष्ठोतत्पुषः ॥ asta क) श्रनेकासां मकलानाम्‌ श्रवयवक्रियाणां बुद्धि विषयलेन यौ गपद्य- मिति भावः बुद्धौ युगपदवश्थानमन समभिहार इति बोध्यम्‌ ॥ भाष्येपोति तच्रतच meq । एनः एनरतिश्रजैन वा प्रयति पापश्यते। दौर्घोकित इति दौघंः। देदौप्यते gat यड.लुकोरिति शुणः। गमु क्रियासमभिश्ारे चेति वारसिकेन निन्यवोप्मयोरिति वा पददिवंचनमिह कुतो नेति Aq. aga कियासमभिहार्स्य द्योतितत्वात्‌ | न चेवं लुगौहिलुनोष्ो्यत्रापि न स्यादिति वाश्यम्‌ Hata लोटा तुल्यरूषो हि कियासमभिहारे लोटसमभिहारं द्योतयितुं awraaa इदितवम- 9 १ ee oe a _ भभम 3 —_ ~~ —- waanrafeqraraa क्रियां कुवत्छपि ree पचन्तोति दशनात्‌, तदेव धातुवाच्या समूहरूपा प्रधानक्रियकवेति समभिहाराभावः, च्यधि- भयणादोनां तु गुणक्रियाणां य॒गपदेकघातुवाश्चतयेऽपि क्रमजन्धत्वादुत्यत्राप- वगित्येन यगपदवद्यानाभावादम्‌त्तैताच्च समभिहाराभावः, वदेवं मुख्यस्य समभिहारस्य धात्वचैविषथे ऽसम्भवादरोणो awa तद्रंयति । "पौनः ga ग्र्या वेति, xara ब्र्यान्तरेरब्यपेतानां समभिहारो भवति, तथा क्रियाशामपि क्रियान्तरेरव्पेतानामेतदुभयं भवति, ay प्रधागक्ति- पाणां पौनः पुन्यं समभिहारः पुःएुनरमुषटोयमासविषयं fe तत्‌, प्रधा- नक्रिषेव च एुनःपएुनरनुष्टोयते ऽवयवक्ियाणां तु waar समभिहारः, मङ्ाभाष्यप्रदोपोदुद्योवः। १६५ (अ. श । पा. ९ आ, २) ( धातोरेकाचां wend: ज्ियासमभि- चधाष्ारे यष । ३।९१९। २२ |) प्रधानेति । (के) पोनःपुन्येन तस्या एवान्‌ष्टानादिति भावः। अचापि षमभि- we बौद्ध एवेति बोध्यम्‌ ॥ क्रियाया जातिवरूपसामान्यला- सम्भवादार साधारणौति । (क सकणशावयवसाधारणौत्यथः ॥ तदा TAS UA ॥ (के गुणभूतैरिति । (क) mana श्रधिश्रयणादौनां वद्या प्रकल्पितो यो भेद- शाद पसम्‌ हस्तेरेव एुण््तेरवयतेः ay क्ियेत्यु्थत case: | AA प्रहृत: AS देवदत्त दृत्यादौ कथं Wa कर TIA BY Gea) न्धथा संग्र यापत्तः। यष qe तयेतिवेषम्यात्‌ । watfefa किम्‌ । च्यधधातुक्रत्वं यथा म्यात्‌ । तम aatafufranfe सिथ्यति। रक्षाः किम्‌ : पएनःपुनर्जागति ' ware: किम्‌, ग्ग्रमोक्त | wet fom बोभूयत मभ्भेम्टज्यतद्ादो ग्ण दिनिषधार्धम्‌ । न चैवम वयवे A ee oe eign eee ee Oe षक ~~ ee eye ee we is बुडगो चरानकसकलावयवरकियाविषया fe ar) ‘qe दति", “Fat ऽकितः दति दौः । ‘Aaa sfa’ ‘Yat यडनुकोः,' ava समभि- दारस्य द्योतितत्वात्‌ "क्रियासमभिहारे इ भवतः दति वा faa gay’ fafa दा feaua न भवति | श्धातोरिति fafafa’ अन्धस्य क्ियासः मभिश्ारे श्यसम्भवाश्मश्रः। on प्राटसोतिः, अथर धातुपसगसमुदा- यस्य वि्िष्क्रियावचचनत्वसतो यषएम्यात्‌ ततश्ोपसगस्य हिवचनं यात्‌, १६६ महाभाष्यप्रदो पोदुश्चोवः। ( धातोरेकाचो हलादेः क्रियासमभि- (ष्य, ३।पा.१। ष्या, २) AEE TTI ३।९१६।२२।) समूहः स दूति । (के) तया wa: बद्भृतावयवः समूहिषु श्रवयवेषु प्रतिभेदं प्रत्येकम्‌ । mae ति । (के) बुद्धिृताभेदेऽपौत्ययः ॥ तस्याश्चेति । (के) पदग्थवधानेन WHAM दत्धयः ॥ sara fafa | (क) syauraa फलोत्पादिकां surat क्रियामाड्ः | श्रन्यासां तु ताद््यात्तरात्मता गौणो यवहार cae: ॥ चरितार्धस्य समुदायं प्र्यदिग्रोषकत्वात्‌ यखन्तादा्मनेपदं न स्यादिति वाश्चम्‌ | fezaraiatefafa नु दात्त छित दति च ua ॒प्रप्ित- लवात्‌ | ग्रं wha wel रोते दरद्यचानभिधानाद्यप्‌ नेति भाव्यम्‌ | कथं afe दच दौप्तो शुभ श्रोभाषामिति धातुयाचक्लाणंः धानुङत्तिकारेः Uiwea श्ोशरुभ्यते raangafafa चेत्‌ ¦ भाष्ये श्ट्रा्यो पादानात्‌ यदि सोपसर्गेसङ्काततस्यैव क्रियासमभिहारे रतिः, प्रपापश्चत carat यख न प्राप्रौति ara धातुः सन क्रियासमभिहारे we क्रियासमभिहारे नस धातुरिति, तक्मादातुरेव समभिहारविशिष्धुक्रियावाचो, उपस- re सप्निधिमाकेणोपकारकः, ततख सङ्काताव्रात्यभावाब्रार्या धातुग्रह- केन, यत्र afe सङ्कातेनेव विशिष्टा feared प्रतेष्टोयत दति, खवर हि केवलस्तिष्ठति गतिनिङत्तिवचनः प्रपुवंण तु agian गतिक्रियेवोच्यते यथ agua इति, अच्राप्यनेकार्धत्वाद्धात्‌भां fagfata गतौ त्रिशतो च महइभाष्यप्रदपोदृद्योतः। ९६० (शअ.३।पा.२ा. २) ( धातोरेकाचो were: कियासमभि- BWI WT ,३.१९।२२।) विजातौयेति । (कै) यथा द्रव्याणां इययान्तररग्यवहितानां समभिहारस्तया fRar- णामपि क्रिथा्तररवब्यवहितानामेव स cau: ॥ पुनःपुनवेति । (ॐ) we समृहरूपायाः कियायाः कालभद्‌द्देऽपि सातात्या- सेव ॥ पुनःपुनरमुष्टौयत इति । (भा बृद्या पौनः पुन्यमिति तात्पयम्‌ | पौनःपुन्ये भवद्येवे्ाप्रयेनेाङः । wha इति शन्विकर यस्योदर णा- शोदादिक्षम्य चय भवद्येबेति धातुचन्द्रोदये खधिखत्िमृ यद्यद्रणं प्रणम्‌ । खच पेगरन्य, उच खवमोचने मुत्र प्रखतवगा चुगादिश्न्ताः। खट गतौ । ऋगतौ । अध्य भोजने ay at) इयोर्पि ग्रहम्‌ अच्च Maal चरयाणां ease ततोन्यघां अष लादिश्नात्‌, उगा- awa, उपसगस्तु सिधिमाच्रणोपकःक इति धानेभत्प्िमविरदा तस्ादाधधातुकसन्नार्थव धानृग्रहयं, तन ‘aay afa’ faanfe भवति शानु षट्को त्वधातुनिश्त्तिः खथ कथं agareimaq? भवति, कथं चन स्यात्‌. पितो घातोगत्मनेपदमृखते, wars धातुन म पिन्‌ ayy समुदायम्यानुबन्धः, यख पित्र्यो नासो धातुः, यच चावयवे ad fry- मचरितायं ay ममुदायम्य fates भवनि, खयं cutee बेभिद्यन पादौ गुणनिषेधादौ afsare: sfazry, क्रियाममभिहारे afg- ments ufgea स चानुद्‌ात्नोनुनामिक्षः प्रतिक्ञायते, तवानुदा्त्व- मवयवे ऽचरितां समुदायम्य विपरोषक्षं भवति, `नुदाकतेतख इनादे' १ १८ मह भाष्यप्रदो aaa: | ( धातोरेकाचो ware: क्रियासमभि- (च्य. दे। पा. a. २) व्याहारे AT ।३।१।२२ |) धातुरेवेति । (कै) करियामममिहारे cau भमभिदह्धियमाणक्रियावाचकादि- दयं इति भावः । क्रियाबोधकादित्य्ौऽपि मंभायतेत्य॒त्तरम | घनिति। एवं शार्धधातुकमज्ञाथं धातुग्रहणमिन्याद्यपि तज्रत्यमत्र बोध्यमिति ष्वनितम्‌ । तत्फलं च सोष्च्यत carat णिलोप प्रयायच्यते इति । क) ga aq केवले धातौ चरितायेमिति भावः॥ एकानण्ड्मलादि- ग्ररणप्रत्यास्यानादा₹ aq अने कारत्वादष ला दित्वाश्चाप्राप्तौ वचनम्‌ । त¬ ऊर्गो तव॑च्छमागेन णवद्वावेनापि सिद्धम्‌ । सोच्यते । सोखयते । gfaan अदन्त चुरादिपिच अतोलोपः। as fanty: द्वित्वं हलादिः we: | अभ्या सम्य गुणः | अभ्यासात्यरस्प wa qa भवति | खनादेग्रतवात्‌ । न चेमो घोपदेष्नो | खदन्तत्वेनानेकाचत्ात्‌ | षोपदेश्लच्तण fe मेकरटवादिप- दासात्‌ सत्सादृष्यं रकाचत्वं faafaafafa निष्कषः | ateaa foaay न भवति जुचङ्कम्यदन्दरम्ये्त्र चटङ्गम्यदन्द्रयग्र ह णाल्लिङ्ादिति, स ama: | GURU ऋतेरीययन्तादात्मनेपदं भवति, सोपि हि कागो ण्निन्तौ चरितां इति, स चेद्‌ ब्रयान्तम्याप्यादित करार रैकारो वा व्यनुदात्तः ufgera इति प्रतित्रयादेनमिक्षारे नुम्पमसव्यत कारे Meat निष्ायामितौगनिषेधः स्यादिति ¦ नष दोषः, नुम्बिधो गौः पादान्त द्वो ऽन्त वमनुव्पैते, तेनान्ते इकार LIAR येषां तेषां नुम्‌, | cMfeatfantaifa अयवप्येकाच दति awa | सन्धं, प्रतिशिहितमाव्‌- Wal मुधा एनरयं प्रयास, स्तथा | अनुदात्तणित raw न धातुप्रह- मङ्ामाष्यप्रदोपदद्योवः। ११६ (शष. १ ।पा.१। ae) ( धातोरेकाचो eer. कियासमभि व्याहारे AT, १९।९१९। २२) यथान्याम दति ॥ (क वचनेन FIANNA ललाचघवाभावादाश्‌ कार्यान्तरेति ॥ क इृङपगदष्य फजलन हेतुवाभावाटार्‌ फलस्य चेति ॥ क) प्रणत दति । त | श्य कः कितौति ve प्रतिषधः। fa वेति । (क) agains लो इ षयतेवेति न्तो दविधा यक्ते वच्यते ॥ ee | we oe ~ ~= अ -------- सोखयतद्रलि भाष्योदाष्ष्गं We Wma योपदग्रनचद्चण रुक्राचत्व fatten दयि वदनो माधप्म्पयमराश्यः सोद््यत खअटाद्युत। अजाटरदिनोयम्यति agen: fer सन्यपि षष्ति वद्यमाण- स्वात्‌ अग्यते ` गगः लनिमयोगाद्योयष्िनेति ya: | TWAS] farq | नच नन्द्राःसमयोगाद्य sfa Tom feafauu: पकाग्प्रष्म्य मायं mater aa: fafaewat wafa प्रद्ययमव foaurfsanmaud fax भवति, न daafufaay aatafearet चषभ्यामपि प्रसदः, प्रागेव निकर्गेभ्यो ऽन्‌दात्तणिति ४ग्तत्मकम्यं प्रवतत न्यथा वरतेन gaa} विश्नरयव्यवधानात्नियमा न म्यात्‌, ययाच प्रागेव विक्कम्णभ्यो faga: प्रवर्चते gen q गियमे विकम्या sfa तया नचैव प्रतिपादितिमिन्यलमि- यला, 'सु{चिर्चान्यादिः। qaifeat as amen, किमयं, सूश्यादोना- मनेक्ाज्मश्‌दटोनामदनाथर्यमुगातस्लनकाजयंमदलादयय च | ‘ate- wea इतिः सुच dye, दच।व्भाचन, Gy प्रखवग चुरारिण्न्ताः, o)s) a A] १७० महाभाव्यप्रदोपोदुयोवः। ( धातोरेकाचो हलादेः कियासमभि- (ख. ३ | पा. 01a २) WIT TS | Bi ei R21) भवत्येवेति । (क नित्यवो खयो frat ॥ सामान्येति | क) शोडन्तायः wa अनुप्रयोगायेद्च कर््ताद्यालिङ्गितला- दिगेषः। अ्रन्यथायंमेदाभावेन धातुखम्बन्धाभावात्‌ प्रत्ययो qe: यादिति भावः॥ भाष्य लड्‌ भवति विप्रतिषेधेनेति । (भा) पुमःपुनलंवनाभिन्न ana लवनमिल्येवं विवक्षायां धात्‌- खम्बन्धस्य सत््वाद्‌भयप्रा्षिः ॥ ननु विप्रतिषेधाश्रयो लोटां wai निषेध इति we ठत्तिक्रारोक्तः। न चेतदध्ामागिक्रम्‌ , waar aya इति wea ay प्रमाणत्वात्‌ । aud | उणानूयत ` SOA श्चाच्छादने । नोपधोयम्‌ , तस्यादमिक्र गानम्‌ , तस्यासिद्धतवान््‌- wae fer yaaifadiaafaaqaa cafaaa उभो साम्यासस्येति fegiq । स्यादेतत्‌ । aifeqiwiaaa लुनाति, aa यखा लोट- =, _— ee oe —— — — ~ = - ~~ -~--- 0 ee ~~ ~~ ~~ जान्‌ आ, ee अव्र गिलोपोऽपि ag खादधातुकत्वे प्रयोजनम्‌ । ‘aetya’ | खट पट गतौ, aniefediaa तिद्यशन्यस्य fequay, ¦ शखगायत दतिः, क nat शुणोत्तिसयोगादयोः' ‘afe चे'ति णः, “नराः संयोगादयः इश्व यक्रारपरस्य प्रतिषेध दति पचनाद्धेफम्य दिवैचनम्‌ | ‘aurea इतिः | watarie गरहणमिद्यागमः, प्रोर्णोनूयत दति" । ऊख चाच्छादने नोपधोयम्‌, aigfha qo aarfa amy शब्दस्य दिवचनम्‌ । aq पुवश्रासिजोयमदिवेचने' । स्यादेतत्‌ । खाट्मिकं तु दिर्वचनममभिपरच Agee यथा चोजकदियत्र ठवादोनामसिदत्वादत इग्येतदु दिश्यते दति । तत्र, एवं fe पिभूतो fread इति व्यमा gia, वं महाभाव्यप्रदोपोुद्योतः | १७९ (च्छ, 8 । uit) a>) ( धातोरेकाचो ware: क्रियासमभि- MBIT ATs RIV Ws) खाधिकलादडोत्तरम्‌ ua तेनेव भाग्यमिति किमुश्यते भवति चतोत्यत WE HANTS ॥ (के) ततेकतराय WAR यदः शवा ATTY घालुमम्बन्धे लोडिति भावः॥ लेटरश्चंति । (कै) विध्यादिषश्वेपि लोटो विधानाद्‌ इति ara: | गध्यन । अन्तरङ्गो हि यदः क्रियासमभिद्धारमाकापन्त्तवात्‌ । कोट्‌ तु aferg: क्रियामेराश्रये धातुसम्बन्ध भावकमकटष विधानात्‌ | तथा me सावकाण्ोपि क्तः खनेकाचि अनादो च । जाग्ररिजाग्रहगैद्येवाय नागति ईत्तबवत्तव्व्यत्रायमीच्तत ¦ HUB! AAI | यदा Wy लिङ्गात्‌, खन्या {तिः सि त्व कृत तस्य सिद्धत्वाम्िश्रब्दम्य fea- चने सति fax म्या्मारणिणिषतोति, दष Raa मवति नुगोहहिलुनो- wiaare लृभातोति, waa. aa xfa लोट afe a oratfa war बाधितत्वात्‌, SATE ae क्रियासमभिष्टाग्माच्रापत्ततवात्‌ लोट नु afery: क्रियामेदाश्रये धालुसम्बन्ध भ।वकमक्ढष च त्रिधानात्‌, साव काश्ख लोट, Rian, सनेकाजदन। दिख, जाग्रहिजाग्रङोच्यवायं waft, रनखच्छस्वे्येवायमोचत इनि, खं afe वेन्धनृढत्तः प्त ay, वदा ब बद्‌ तदा लोडभवरिष्यति | यङ्कार ऽटरादख्यत caret दिवंच- ATA: | १ मङ्काभाष्यप्रदोपोदुद्योतः। ( निनं कौटिल्ये गतौ । 8 ।९।२द।) (ख. द।पा.१। शा. २) ( quazas ज पजभद हद श्रपएभ्यो भावगर्हायाम्‌ | ३ । ९।२४ |) नित्यं कोटिस्ये गतो । ३। १।२३॥ लपसदचरजपजभद हद श्गभ्यो भावगदायाम । 31 २। २४ ॥ — उत्तरयोरिति | (भा) यदख्लरमाद्धातोरेकाच दति a एवेदं वात्तिकमिति शग्यते | aaa: पूवं नित्यमित्यादिष्बदय लेखकेप्रमाद्‌त्‌ । तच्राश्चविषय न, ee ee ww ee = (मरी eS a. faa कौटिल्ये nat) गतौ वतमानादडातोः कौटिल्ये wa ata uy स्यात्‌ न तु क्रियासमगभिक्वारे। क्रमु पादविच्तपे म गतो | चंक्म्यते । दण्रम्यत। अवधास्णा्यार्भिच्य्षणात्रेह wa क्रामति | ee i = ane eR eee अ cae ena -, ‘fant alfee गतो" ॥ धातोरिति aaa गताविति तस्य विद्रेषणं, गतौ वत्तमानाद्वानोरिति, क्टिल्य xf’) सतधधिधानाद्रतिविषयमेव क्लेटि्यं गम्यते । ‘apaa दन्द्रम्यत इतिः | क्रमु पाद विच्तपे, दम मोग — न्न ~ = = --- 7 क 1 = ~~ - = [| लु पसद चरजपजभददहदश्ररभ्यो भावगर्हायाम्‌ | TH यड स्यात्‌ धावर्धगर्ायं द्यो्यायाम्‌ ¦ लुप्रष्छदने, षद विशस्णाद, यस्तु - . ह ais: सदिः yquafa चौरादिको यन्तः स इष न Wat रकाद [कति 1 = चण = --~----- ~ “^लुपसदचरजपजभदहदश्रएभ्यो भावगदहायाम्‌”। सुभ च्छेदने, बृ विश्चरण? वसादनेष, ere: मदिः पद्यं इयस्य तृ चौरादिक (यिजन्तम्य रका च दद्मस्यानुखत्तरयदषणं, चर गन्धः, जप जल्प यक्ता मह भाष्यप्रदोपोश्द्योतः । LOR (@ 3,0 t | खा. २) । {निन्य कोटिल्ये गलो | 8 ।२१२। २० ) ( लुपसदचरजपजभददरद्शग्टन्धो HATTA । ह ।१९। २४ ।) नित्य यर्णानयंक्यमिति । दितोयविषयं fmataafayrt चति तथेव भाग्ये उदारफादिति सुधियो विभायनत्‌ | नासाविति। (क) कुटिल qa क्रामतोत्ययंप्रत्ययारित्ययः ॥ [ > गौ — ननु यथा वडवाया se वाच्ये ह्यनेग wag प्राप्तम्ततोपरष्य fawlaa aur ara: wt भ॑ते प्राप्तः ततोपरृष्य aha विधौयते । रुव- मचरापि धातुभाचात्‌ क्रियासमभिहारे यद fafeat afaaware aifew इति तक्रक्रो गिडन्यन्धायेनैवर बाधः सिद्धः, स्यम्‌ | तर्ष नित्यय्रहगां भाव्यत्ार्तिकयःः प्र्ाख्यातम्‌ ॥ पपष्चाधम्‌ । मालिन्धा गतौ, नुगतोनुनासिकान्तस्य,' योन्य)यस्य ध्वनि गतागतानि कशति agfent गनि सम्पादयत्तवमृदखत, निच्यषहणमनयकमनभिधामादव divi d भरिष्यति । न fe सङ्गम्य इति ङष्भ्यं कृटिनक्रामताति वाक प्रक्रोति गमयतु, सथ्रयां tw aaagifa, कि गतिक्रौटिल्यमुन +क- — -—— = [णी त्यलुङत्तरिति शस्दत्तन्तचिन्य^। प्रहतिप्र्ण ग्रधिकस्याप्रापतः | अन्यया लुपादरि हेतुद्यन्तम्य गभ्गाौयतया सदरेवापन्धासे बभा. भावाश्च | चर गतो । जप यक्तायां बाचि जभौ गाचरतििगामे। दद भङरेकर्य | खत ए3 व्रति शिपावनात्‌ य्लुक्रि नना. cau la | वाचि, जभौ शमि गाज्रविनाम, उष HARI, शश्च दशन, अम्‌- नासिकलोपनिदशधां Toya RAAT AT amqmiatfa, ग्र faa- ये तुदादिः, aus wife, तच्राक्रारान्तविक्षम्थोन साहचर्यादाद्यम्य qyufaaa, इयोरपोन्परे । “धात्वथैगहायामिति?, भावशब्दा धात्वर्थ awa इरति द्रमति, (गद्ितमिति"। क्िसाविद्षण, तन भावगरहान १९७९ महभाष्यप्रदौपोदुद्यो तः | (fag कोटिस्ये गतौ । ३ ।९१।२३२ :) (श्च. ३ पा, | अआ. २) ( नुपसदचञ्जपजभदशदश्रग्टभ्यो HATTA ।३।९। 28 1) saat पथि । क) तक्रकतो ए्डिन्यन्यायेनेति चिग्धमिदम्‌ | विग्रषविडहितेन सामान्य विङ्ितस्य वाध उक्सर्गापवारस्थले vasa दृष्टान्तो मिदचो- _ —— नन्व उप्रश्नोकयतीन्यादौ सापेच्तादत्पर्चथ च । घत्व gafataterafa व्वभावलभ्योर्धवि्रोषो ठतन्तिकारादिभिनिदिश्यते, तद्यया। सद्यमाचष्ट स्ाप्रयति , मन्यं करोतौति तु भाष्यम्‌ । खर्थवरदमव्यानामापग्वक्तश्यः। श्रापग्नच.सामर्णद्िलोपो न। खश्रापयति वेदापयति | yaa सिदध च्ाक्रासेच्चारणमन्यते विधानां aa लिखापयतषैत्यादि सिद्धमिति कित्‌ | aq) uta करश्ष्यत द्रति भावष्यविगोधात्‌ । तस्माह्विषा- परयतोव्यपप्रयोग wate: ) पादो प्रक्तालापयतौति गऋएद्धप्रयोगस्तु द यत्व निबन्धनं fawiarafafa, aut तु गलिकौटिल्यमेव नियतं, गम्यते कोटिल्यमाचप्रतिपादने च पाक्यं निवारयथितुमग्रक्यमनिष्ट wa ere | (निद्यग्रहगं विषयनियमा्ैमिति'। गतिकोौटिल्यं बिषयः, तत्रैव यदः यथा ग्यादिव्रेवमर्भृभिनयस्तदाष्। ‘afaaaafaa कौटिल्य wa एर जगस्य, तुदादिः. ए शब्द क्रगादिः। तत्र शअदन्तर्विकरयसाष चर्यात्तदादेरव य्रहण्मिदयके , दयोरपौ्यन्ये। afed लुम्पति aqua | सासद्यते च्यते, चरपलोष्धति qn) उत्परस्यातः। हलेति ay) जञ्जप्यते nat) ema) दन्दश्यते जपादौनां eS क पी _ ~ ~ ~~~ गी — rm ~न - गम्यते, गष्ितत्वं तुष्छ्रनस्य fafageaifefaqaata, ‘ataael दश. eat नरवयवादो चयो नर" एति | caquenfa यथया सम्भवं गदह्ितत्व भेदेन द्रश्व्यम्‌ | "चष्युगत इति चम्पनोश्'ति नुक, 'उत्यरम्यातः,' (इलि चे'ति दौषः, जञ्मप्यत caret (जपजभदषदप्रभञ्चपश्यां चे'ति ax) ‘fatfawa दति", ऋत इडावोः,' cave, दिवचनम्‌, अन्या- मद्ाभाष्टप्रदौपोदृद्योतः , ९ ५५ ^ ष्य, 8) पा, १५। ST. २, ( faa कौटिल्ये गतौ । ie २३२ |) ( लुपसदचरजपनभदषहदश्र एभ्यो wramefarg । ह।१।२४।) नात्‌ (१।१।४०) छने भाव्ये उक्तो “न हि विगशेषानुवादे सामान्यानुवाद इति बाधे दृष्टान्तो शोकिकोऽन्ति नाप्येतद्दिषये नियमेन तक्रात्निरस्ति तस्ाखकारेण क्रियासमभिहारे aaa कन्दो वदृषयः कुर्वन्तीति समाधय कति RTH पाणं faqufa विपाशयति wi प्रयति रू्परयति | वौययोपमायति उपद्रीगयति | तनेमानुकृष्णाति खनुतश्षयति टगामम्‌ चखनुकृषालि अनुघटुयतीत्यशै दलति हरदत्तः, द्यो करर" म्त्तैत -उपयलोक्यिति। सेनया चऋआभियाति afuauafa उपसग त्सिनातौति षत्वम्‌ अभ्यघकायत । प्राक्रमि- ताददश्यवानेपौति घत्वम्‌ त्वच RATT, qfaaaiatfufa घः । त्वच भनति) |) aia दश्रयति ८ त्‌ु क्रियासमभिहाग इतिः । ननु यद्या प्वङ्वाया पं are’ द्यप प्राप्तस्ततोपक्कष्य विध।यत यथाप। ha: gt भूत प्रापनन्ततोपलष्य वमाने विधोयते. एतमत्रापि धानु माचात्‌क्रियासमभिडागे acfafeat afavaata नु कौटिल्य षति, — = ~ ~ ^~ Oe च - चनुर्खामभ्यामस्य Pre oo ect tt iG नृ, fa x fnew कत द्रद्धानोः war दिःरेचनम्‌ । BUA Yo Rins a sfa faa miagifa लत्वम्‌ AT avefmafa eta: तस्यासिद्धत्वात्‌ | नत्वे Ba ईप fagafafaamiera: भावे क्रिम्‌. साधनगर्हायां सम्य गुणः, afar हति faa प्रो यद) fa कत्वं च प्राप्रोति हलति चे"ति दौत्र तच ठ्र्थम्यासि द्रत्वाष्वत्व छते (व न निमित्तत्वार) धाभाव wa ata ga’ दद्य नति योगदिभागोनासिद्गत्व बाधित्वा 214 wd लाच मिच्छ न्ति, माचा प्तवाक्छमस्ति। Coejaifafa fafafa’ भावस्य. तङ्कमतिद्धेषो लप्यत इति प्रश्रः धर्मविग्रषामुपादाने प्रश्रसायामपि १७९्‌ महाभाव्यप्रदषेपोदुद्यो तः | ( नियं कौटिल्ये nate tial): (BRILL! ATR) ( नुपसद चग जपजभदषहदप्रम्धो भावगदांयाम्‌ 181 e128!) Armas ware श्शञ्जपतौत्याद्ययं विशिष्टस्य यटन्तादप्रत्ययादित्यय TAS: ॥ [ ष श 1 1 1 1 1 ueifa त्वश्यति। टिलोपस्य स्थानिवत्वादुपधाद्िनं | उक्घादेव धातोः fafa इलन्तात्तत्कमेतौति णौ त्व चयतौ धप धाडद्धिभवग्येव | प्ररयेकाजिति टिलोपाभावः तस्मात्सत छचेत्धकारो faafaat न तु सन्यापेतिवद्‌चार्गार्धं इद्यत्रधेयम्‌ , aor aayfa मवमयति | am reifa संवययति चर्गेर वध्वं सयति saquafa | चुरादिभ्यः स्वायं ' चोग्यति , चिन्तयि ॥ तक्रको गडन्यन्याओेनेव बाधः सिद्धः, यथावा विदत्तितार्थानभिधानादाक्ं न भवति तथा समभिहारानवगमादच प्रययो न भविष्यति, खथेवमर्पि quae वाक्छनिलृत्तावपि वचनमपेन्तख, तरेतत्रिद्य यष चिक्यप्रयो- जनम्‌ | ee eee मा भूत्‌ । मन्त्रं जपति ढषलः। च्यव लरवर्णादिमंग्राभावादुगहां नान्ति। करस्य साधनं तु गदितं wae a2 अनधिक्तल्वात्‌ | नित्ययष्हयमवधारणार्धमिद्ानुवनते; तस्य द्याख्यानं ware च पुवेवत्‌ ॥ स्यादिद्याह । (साध्‌ अपतोति'। (जपति ठषलो मन्त्रितः ay प्वरवर्णादिम्मेषाभावाद्भावग्हां नान्ति वेदिकमन्त्रजपं प्रति श्रुदम्यानधि- कारा साधनभावे गदितः, यम्य खन्वोदृश्यो गतिः yey वेदमुप- MASA श्रोतप्रतिपृम्बम्‌ sam श्िङा्छदो धारणा धरोर मेव इति नासौ जपितुमश्वेति। 'नि्यग्रहणमिश्चादि। पूववदेत- हाख्येयम्‌ | महाभाष्यप्रदौ पोदृद्योवः। १७७ (SQW. are) (सयापपाशरूपगोणानमक्लोकसेनाणोमत्व- ada चगच्ुगारिभ्यो पिच! 312) ey) ) सत्यापपाशरूपवौणात्‌लश्नलोकसेना- लोमत्वचवमंवणंचणंचुरादिभ्यो णिच्‌। ३।१।२५। i त, , 9" * सवं साम्यदिव टटिलोपवारणा नानामतोपन्यासो quisa श्राह श्राचायेति ॥ के) श्रभ्बिधौ qafaga भार मन्या पपाप्रर्ू्पय MAT Ata Ta aaa ima Ax ifesat is ^ = *£ प्चि॥ रएभ्या गिच म्यात्‌ , सन्यार्दिभ्यश्णन्तम्यः प्रातिपरिकाड़ात्य cay सिदध मथम्यापुगग्र चनम्‌ ¦ अन्यया प्रपञ्चार्थम्‌ | मालिन्या उप्य्लोकयतोन्धा< सापच्ताद्‌त्पत्छथं च, waw safanatqafy स्वभावमभ्या्धविगमणां afumreiiefafate wa । AQUT | HEA, सन्र(पयति ¦ aa कम्पन q भाव्यम्‌ DVACAMTATAINIARS: ॥ ^सत्यापपाश्ररूपवोगानलप्नाकमेनालोभव्वचवमवयाचृशशरुरादिभ्यो faa’) सन्यापद्यकार उचारण | 'मच्मवचष््ट इनिः । | ननु भाष्ये म्म्य छन्यापुक्‌, Baas gta fasta MUNG, सशय करोति सन्ापयतौन्यक्रम्‌, सच, रृजग्रदमनापं प्दशना्था वा कमे. तिद्रष्टय दति मन्यत , 'खापग्बह्वय fa’ | च्यापुर्दचनसाम्याद्िनोपों rs १५९८ महाभाष्यप्रदौपोंदुद्यौतः। ( सद्यापपाश्नरूपत्रण नलक्नोकमेनानोमत्व- (श्च. ६। पा. १।अा.२) चवमंव्रण चृगचुरादिभ्यो fam; ३१ ।२५।) लेति | (के) प्रातिपदिकाणिजिति भावः। यद्यप्यत्रापि featanifacte तथापि दूषणं तदमद्भावात्तदनुपन्यामोऽनयकं स्यादिति॥ न च रिलोपषाधनदाराटद्धि सिध्ययेमेतद्‌ इति वाच्यम्‌ । भ्रग्धादे- ग्ाकार विधानमामथ्यमेव रिलोपतिधिसिद्ध श्रागमशिकङ्ककारो- शारणमामथ्यैन टद्धरपि वाधः स्यादिष्छभिमानः॥ भाय ्यापुग्वचनमामर्थ्यद्रिनोपो न। अर्थापयति वेदापयति । gaa सिदध व्धाक्रारोचारगमन्यनो विधाना तेन लिखापयतोग्यादिसिद्धमिति कचित्‌ तत्र। gia करिष्यत इति भाष्यविरोघात्‌ | तस्माल्िखा- पयतोत्यपप्रयोग «WATE: | पादौ प्र्तालापयतौति maguire कृन्दोवदृषयः कुवन्तौति समाधय कति हर्टत्तादयः। पां विमुच्चति विप्ाण्बति | रूपं पश्यति शूपयति | वोणयोपगायति | उपवौग्यतिः तृेनानुकृष्छाति खनु तलयति ठणाग्रम्‌ ¦ खनुकुष्णाति aqegaatay इति इरदकसषः, ए्लोकंशपस्तति उषप्लोकयति सेनया अभियाति न भवति, @fan ठक्ताववायं Dy पद्यत, अथ कथ पुनः शब्दापयेदिति, न्दोवदृष्यः Rafa) रुतेन प्र्तालापयदिति पद्यप्रयोगो याख्यातः | ‘orarfeantaa इतिः . प्रायिकोयमर्धनिद्‌श्रः, खन्यचापि भवति, अन्यया विपाश्तौति faa प्रयोगो ग स्यात्‌, faumfafugea ater meng, यथाचारकाचक्यएः प्रयोगो न भवति, रवमुपवोखयतोग्यादा- वपि श्यं, qm gare तेनानुरृष्णाति अनघट्यतोत्य्ः. चखनुग्रहातोति तु पाठे न।सम।चोनो्धैः खलभिषफयनाति' । उपसर्गात्सुनो-ो्यादिना \ मषाभाष्यप्रदोपोदद्योतः । od (खश. ह | पा. | खा.२) (सद्यापप।ग्ररू्पवौणातलक्लोकसेनालोमल्व- चवमवगचूगाचुरादिभ्धो far) Rie) २५ |) शवं तद्यापुगिति । (भ) म त्र पके चडि णौ चडढोति (७।४।१) इखानापन्तिः ॥ श्रापुकि प्राप्रोतोति। (रै) फलभेद इति चन्न लच्छस्यानभिधानात्‌ ॥ अभिगायति । उपसगत्सिनोकताति way) यभ्ययकयत्‌ , प्रक्सि- तादडवयवायेपौति षत्वम्‌ । त्वच daa, पैमिसंखायामिति चः। त्वच ग्रह्ृाति त्वचयति टिलोपस्य स्थागिक्वाद्‌ पधार्खिन, wares wat: क्विपि हइलन्ताक्षत्कमतीति at वाचयतीन्यपधाङृङभिवषटेव परकधकाणिति टिनःपाभावः | न स्मात्सत वचेल्यक्षारो विवद्ितो भ तु सद्ापेतिवदुच्धारणा्थं द्यधेयम्‌ | aaa aawgfa संवर्मयति, वशां mifa संवग्यति। yaa aviaata ्वचूगयति, चुरादिभ्यः खाच । चोरयति | चिन्तयति । षत्वम्‌ । खअकारान्तस्वचद्रन्द इतिः | त्वच सम्बरयाश्यस्मादवात्तोः पसि स्यामिति घः | खवध्वसयनोति' । वि्िम्नान्यधः | प्रातिपदिक mana fag स्यम्यापुगविधानाथं वच्नमन्येषां vagy, माकजिन्धो MURATA aa Maat यथः wifenaay वा, कथं पुनविमोच- नादिर sfafegt लभ्यत इन्यत aw) “स्वाभाविकत्वादितिः, प्र्य- यार्थ fafema इति' एूचरकारणागिरिष्ोपि प्रत्ययाय व्याख्याकार नटिष्न EMU: | १९० मदमाष्यप्रदौपोदद्यौतः। ( हेतुमति च, २३।१।२६।) ( च. ह | पा, | खा.२) हेतमति च। २।१।२६। का हेतुमच्छन्दायश्ञाने सन्दहस्यो पपाद पितुं शक्यलादाह छचिमस्येति । क) तस्येव व्याख्यान क्चित्पारिभाषिकस्येति तत्रयोजको हेतु- ` रित्यन्यव्यर्थः | उक्छष्टेन नष्टे प्ररण श्रायम्‌ । विपरीतं डिता- यम्‌ । प्रयोज्यव्यापारानुकृलमाचरणं ठतोयम्‌ । यया भिचवाषश्य- तोत्यादो ॥ पाकाद्यपेष्च इति । ॐ) तद्विषयत्वात्‌ प्ररण्णया इत्यथैः ॥ हेतुमति a) हेतुः कतुः प्रयोजकः तद्यापारः प्रवतनाक्ूपों हेतु मान्‌ afeare धातोगिच्‌ म्यात्‌, पाचयति देवदतो यक्षदक्तेन, यश्चदतनिद्विज्ञिन्टनु कूलव्धाप(रविधयग। sada देवदन्ताश्रयेव्यर्धः। प्रवतनानेकयधा | प्रेषणमध्यषग तत्समर्थाचरणं चेति, wzwanrtfacea प्रवतना Gamay) Eat: | गर्वारराराध्यस्य प्रवतेना शअध्येषणम्‌ | grad: | तत्मर्थाचस्यमपि बहधा अमुमतिरपदेश्रोनुयह xfa | as यस्यानुमतिं पिना क्रिया न जिष्यद्यत सोनुमतिमातरे vate: | हेतुमति a? । लोके फलसाधनयोग्यः पदार्थो हेतुरि श्वत, तस्य प्रणो ऽध्ययनेन वसतोच््रापि प्रसन्येत, हेतुमङ्यय चानर्थकं स्यात्‌, कथ, करणा इति ata तस्य विद्धषगं हेतुमतोति, aca क्रिया सर्वैव च क्रिया हेतुमतोति किं विद्धेषणोपादानेन, ननु शब्दोपात्ते हेतो यथा स्ादिन्येव- महमाव्यप्रदोपोदुद्योतः। १८१ (श्य. 8 ¦ Ut | शा. २) ( हेतुसतिच , ₹।१ | रद्‌) तदथेति > नतु तदथति। (के) तज्िमिन्तव्ययंः ` हेतुरस्यास्तोति विग्रहेण हेतुलनिशूपकस्य तत्कायपाकादेरेव प्रतौतेश्छचेव पिच स्या दिव्धा पाकादेरेषेति ॥ (के A NO ॐ तचंवाथे इति । (क) नचान्यप्रयुक्ः पचतोत्ययं प्रतिपाठनाय णिच्‌ । णिजन्तेन तादृ , ग्ार्थाप्रतेतेरिति aan एवमपि हेतुषम्बन्धिकायरूपार्थाभि- धायिना डेत्मच्छष्देन कथं प्ररणोष्यतेऽत we यथा राजादिः, aerfeeq salva: कषायं पिबेदिति उपर्दणमाच्रेगा प्रवतकः यस्त॒ केद चिश्चिष्ासितं waar safs सापि इन्तृर- नुगाशकत्वात्‌ प्रयोजक va. तदिद श्वधप्रकम्णादिगम्या अमो fata सर्वानुगतं प्रवतनामामन्ये तु fata! स च शिचः रक दति qm: पच्च, ata द्रति पक्तातमप्याकररे शितम्‌ | यद्यपि हेनु- way ससम्बन्धिकनात्‌ हेतुमानिन्यक्षयं भनि प्रयोजकत्वं स रव लभ्यते| यथा पिदमानिग्ते पत्रः, agus कर्तां कारकाधिकारे हनुसं- चोः किया च। तथा च पः पाकम्य वा हेतुमन््यं यक्तम्‌ । तथापि कर्यो द्रद्यधिकाञात्‌ नेह करना प्त, SAAT 1 पाक्रः' मधमेतद््याद्यथा 'समस्ततायायद्तादि'त्र श्रूयमाणायां द्तौयायामातम- नेषदं यथा म्यात्तद्रयोगमाच मा भूटि्यवमयथ इतोपायक्घयद्चणम्‌, Ta aqefa facta afaqiafaaat: छतरिमम्येव ग्रहण यक्तमिति। 'तक्षयोजको हेतु ख'ति यम्य संज्ञा विदिता awa पार्मिषिकम्य यण- fafa मत्वाह | हेतुः aay करः vate इतिः (तदोय यापार १९८२ महाभाव्यप्रदौ पोदुद्योवः | ( हेतुमति च | ei tiedi) (ख. द | पा,१। आ. २) तस्मादिति (भा) जयः पाकाधपेचो हेतु्पदे्रो येन स चामौ हेतुलोप- लचितञ्ासौ प्रयोजकख तक्छाध्यो व्यापार इति विग्रहः | तस्मयो- जक tata कारके इत्यधिकारात्‌ । fered: प्राक्‌ हेतुल- स्याभावाद्धेतुलो पल चितेत्यक्षम्‌ | स च BUNT एव करणे इत्यधि- कारादिति भावः। तच मतुपः माधुन तु हेतुः कर्मास्येत्यथेनेति भाशयृदेव वच्यति । पक्दयोपपादनयुवंक प्रत्येति वक्रे प्रतय - यायविग्रेषण्यक्ेर थेमा इ uefa ॥ (मा) प्रत्ययाथविेषणम्‌ । (भा) इत्यस्य प्रत्यया येपरिश्छद क मत्ययः ॥ किन्तु पाकपक्नपेच्तया यो हेतुस्तदोयश्यापार णव खभावतो लोके णिजध- तया प्रसिद्धो हेतुमष्डन्दनोश्चत इति सिद्धान्तः। रवं च हेतो रित्येव at यक्षम्‌ । हेतोः करणे व्यापारे जि्थैः। तथातु न aafaad । इद यद्यपि पलयापास्योर्धातुवायत्वादिक्ििंच्नुकूलव्यापारत्वस्य च प्रषण- दावपि सुलभलत्वात्तस्यापि पश्च्धतामाश्चिन्च पो योतकतेति दितं भाष्यादौ तथापि प्रौधिवादमाकमेतत्‌ । तथाहि । अधिश्चयदारिरेव श्यापारवि्ेषः vary: | a तु ततः प्राचौनोपि क्याद्यवद्यायां [1 — — ६ति' । प्रवक्तेना, तस्याव वान्तरभेद माह | 'प्रषणाध्यषणा(दलच्चण इतिः | ग्टद्यादेमिकृष्टस्य vata प्रेषयमाक्तद्यधः , बरर्वादराराध्यस्य प्रवन्तेनाध्ये- WE Uday: | खादिश्ब्देन त्घमर्थाचरणं Wea, तच्च ब्धा भिद्यत इहमतिडपरेष्यो squy ata, तच यद्यानुमतिमन्तरेकर्यो ग (adda मषभाष्यप्रदोपोद्दयोतः, LER ( श. २ | पा.१ | a2) ( Rqnfa 7) 211 णद) प्रज्नतिविशेषणेति | (भा) wma प्रशत्ययविगशरेषणमिग्यस्य प्रतर यंहाराविग्रषएमित्यचं दद्यभिमानः। वस्तुतः प्रहत्य्थस्य पाकादेविश्रेषणमित्यचंः i दयोतकद्योव्यायेष्य विशरेषएल नियमाद्‌ घातोः शब्दस्य प्रागक्रहेतु- मत्वासम्भवादाई “et हेतुमदथति । (भा शेतुमद्थविगरोषशका्यामिधायिन इश्ययः ॥ भाषे विधयसतप्तम्योऽपौति । (मा) प्रमाणे दृत्यादेस्तदिषयकबोधजनकं प्रातिपददिकमित्धादिक्ष- मेवाथ TAB: ॥ हेतुमच्छनब्दस्य प्रेरणापदलात्‌ कारकोपादाम- मित्य॑श्गतमत श्रा पचतोन्ध प्रयोगात्‌ । अन्धयातिप्रसङात्‌ | क्ञाचित्कप्रयोगम्य भाक्षेलेना- प्यपपकतेख , पचतिप।चयग्ोर ध॑तलत्तरयम्य आनु भवसिदत्ाच्च , चणो कतुर्गो कमत्वमिन्धादिष्यवम्याभ्यपगमाच्च | प्रगाययति श्यभिषावचतषे- art उपसगेस्य प्रकद्य्थगति विग्रेषद्योतक्रत्वे mae स्लः। णिचा waa तु tage aca. eate पचतो नातोवाभिनिबेद्ब्यम्‌। स्यादेतत्‌ , प्रवत्तैनामाचम्य fonda गिचो Meretarg पयायप्रसङ्कः | तल we मां भवानिति ama शिजपि प्रय्येतेति चेत्‌ ¦ करै तस्य॒ राजादेरनुमन्धा प्रगोश्कठं, वैदयादेस्तु मुम्तापपंटकां fudsafer षधादपरपरोन प्रव्लेकत्ठ, यः पनः ऊन चिष्निघांसितं पललायमामं निरयादधि निरद्धख हन्यते तश्र faster इन्तुरनुग्रह करोते ्धनुयषेण तम्य प्रवसतै- कलव, uray faite: प्रकारणादिमम्यः, समवानुगतं प्रवसैनामाज्रमेव तु १८५ महाभाष्यप्रदोपो SAT: | (हेतुमति च, 21.1 Rel) (@.R 1 U8 BR) कारकशब्देनेति ॥ (क) अन्वयव्यतिरेकाञ्रयेति | (क) पञ्चमिरलेः हषतोत्याद) पञ्चमिरंले रित्यश्यानन्वयात्‌ वाष- कान्तराभावाद्च धातोलचणेति भा. ॥ कर्ताभिधोयते इति । (क) बाहलकात्कतेर्वन इति भावः। तनुकरणस्य धात्वथेलवं विना amare कथं प्रत्ययः स्यादिति acuifanfafa बोध्यम्‌ । यदि ददं तदत्‌ तरिं प्रत्य विरेषणमेव भवतोति areca: ॥ “gfeqaaa तत्पच्तोपपल्तिः afaal तामाह प्रयोगको fe हेतुः प्रेषपिषयस्त॒ नाद्यापि कटेतवेनावरधार्तिः। तथा च प्रयोल्यप्रटच्छ पठिता पठत्तिगिजधैः। केवला तु ated दरति विवेकः उक्तं च | व्यमस्य त्‌ पैषे एष्छादेर्लोद विधते | सक्रियस्य प्रयो गस्तु यदा स विषयो fou दति; fay प्रयोक्तधमः प्रयुत्तिनेंडधैः। अनियतकटेकातु fast uta fe sata प्रेरणा गम्यते। पाचय- त्यच्च तु वर्त॑भिन्नम्य। तत्कर}त] चपसख्यानम्‌ | ayes | गण- urafag waaay उपसख्यानेनापि प्रदशितः इह कगोतौत्धच vagal faafad न प्रद्ययार््रः। तेन ण्यन्तात्‌ HIRAM: भूत. भ विष्यतोः दित््वबहूत्वयोख लः सिध्यति खयं यिच प्रातिपदिकादेव न णिजर्थैः। ay यथा पपहिमानिन्क्त यं प्रति fue a रव गम्बते तथा- aify a प्रति हेतृत्वंस र्व Bqaifafa यक्त कच Ufa हेतुत्व तव्यो. जक इति वचनात्कर्तार प्रतोनि cin क्रारक्र दनधधिकाञ।तक्रियपेत्त- त्वाच्च कारकभावस्य यद्िनृ्यापारे प्रयोजकरूपेणोपयश्यत तमेव प्रति, महाभाष्यप्रदो पोद्द्ोतः | १५ स. ह | पा.१। खा. २) ( हेतुमति wi ३।१६।२९ |) विनापौति ॥ कै) द्योतको णिभनास्तोति। क हषतोत्यादौ तु पञ्चमिरहंलेरिति एकान्त तष्णोमामोनला- fea ख तद्योतकमिति ara: | रवमुक्तपरिपितेति । (कः प्रृतिविग्रेषणपर शब्दान्तर भिहितद्यो तनायेव fussfe- रिति भावः ॥ हेतुमदिश्रेषणत्वादिति । (क) प्रयोजकव्यापार विषयत्वादिव्ययैः। हेत्‌मतत्यस्य विषयसप्रमौ- त्वादिति भावः॥ क) प्रब्द्‌ान्तरेति | । वाचकश्ब्दान्तरेत्यथंः | तु सुबन्तादिति माधवः, यक्घ्धेतत्‌ , मुप इद्यधिकारग्य ट विष्छि्रत्वात्‌ | farq qs ददिष द्वं प्त प्रातिपटिकाद्वात्वय agafumig | तत्वगति तदाचष्ट | तेनातिक्रामति कटेक्रगाद्रात्वय rfa, eas प्राति. पदिकाड्वातोर्थविरोषर््पे are गिच ana: rama wife wee काय arfefal कूकमृष्ठदघयति उत्कलय{त। स्येव प्रपश्चः त्करेतो्यादिः, रवश्च प्रातिपदिकादिन्यपक्रमात्रेदं छबन्तादिधायकम्‌ | सच प्रषोज्यद्यापागोधिश्चयगादिः मवेसाधनसाध्यो fafeanfeafa तयोगेव Raa यक्त भ पनः प्रयोजक्यापाम्म्य, न fy तथासौ प्रयोजक- Statues किं तहि कटेरू्पेग यथा Ge WMS Hae A तु 24 १८६ AY HTS eats: | ( हेतुमति च । ३।१। edi) (@ ३।पा.१। शा. २) यदा शेति | क) पच्यादिभिः पाकानुकृललेन दयोरणमिधानमितिमते इद भाग्यमिति भावः। एवं चोभयोरपि यापारयोः saawaa विगर वणविग्रेयभावानापन्नतयोरपि कचाः प्राधान्यमिति wear) श्रत एवा चप प्रयोष्यम्य कमलं नापादित प्रयोज्यन्यापारस्य विगे- वफतयाऽबोधेन तस्य फशत्वाभावेम फलाश्रयलाभावात्‌ । गल्यादि- सूज चेतत्पद्चे विध्यथमेवेति बोध्यम । otaa हि प्रत्ययं विश्रे- षणमिति भाग्या चरासङ्गतिस्टस्माप्प्रवन्तेना प्रयोष्या पाकः TATU: | तश्रान्यानघौनत्लकचपाराय प्राधानः प्रयोजकब्यापारष्य we च HAGA TSAI कर्ते “Taare: कत्तं "त्यत्रौभय- विधप्राधान्यस्यापि विनिगमनाविरहेण यहात्‌ । एवं च ष्यन्तोत्तर- ay पर्यायेण दयोरणभिधानापन्तिरिति भावाश्रय: | =-= वया च प्र्णतवात्तिकमयपि तत्समागार्भकतवाक्तयेव तेनातिक्रामवषैन्येवत्‌ भढकर'दिग्यस्टेव प्रपश्ुः। करटग्रहणश्च कर स्येव fatter nema शोके प्रसिद्धानां चस्तरादपनामेव ग्रहणमिति प्रङ्गावयुदसनाय। न्यथा weet पश्यति चच्तयतोश्ादाप्रेव स्यात्त तृ करिभिम्वबभ्रानि वक्ष स्यतोग्ादौ | wag वन्तनेतिश्रब्टो कर्मकर गयोरपलच्तको करणस्य कमगख समपकाव्रातिपदिकादियरैः। सुबन्तादुत्पत्तौ तु हत्तिनाति- eae तदपे तु कटत्वमेव, उच्यते । च. प्र तिभूतेन धातुते- वाभिधोयते सोर्चस्तेन पक्ाभावान्तत्र fou भविष्यति । ननु पचतोग्यतत नश्यते किं खयमेव पचत उनन्येण प्रवरसिन इश्यतोन्येब प्रवति ^म्येयं प्रदृ(त्िरिति श्ोतनाय णिजि भवतु, रवं afe Ratfefa ana करय मह भाष्यप्रदोपोदृश्योवः | १८७ (@. द, पा.९। अ. २) (हेतुमति as eit २६ |) प्रधानकश्रोति | (भा) प्रहतिभतण्यभ्तायकन्तरोत्ययः। प्रयोष्यकमा तु wee न तु श्छन्तायस्येति | प्रन प्रतिकवेन तदभिधानमिति भावः | प्रधानकर्ता | (भा) खप्रशत्यथ प्रधानव्यापाराश्रयकपः RAT: ॥ श्रप्रधानमिति। कै) फिचप्रशत्ययप्रधानव्यापाराश्रय इत्यथः ॥ श्रव्यतिरिक्त दति । के प्रयोजकब्यापारवाचकानिरिक्रवाश्य aU: 1 फिचस्लद्र्थकत तु प्रयोजककर्ता म गत्ययकर्न्ना fa a wanna a ate CUTS: ॥ मनु प्रत्ययाय विङेषणपक्ऽपि कथमचा्मनेपदं fe सारूपप्रयोष्यव्यापारमष्येव व्यतिहारो न तु फिज्वाश्यप्रयोजकथ्यापा- TS VIS ATE wiafa ष्विहस्तयतोन्नादो at gut att feta ष aa अन्तदि form yearend स्यात्‌, ग च टिलोपस्य श्यानिवश्वम्‌। अत्मा शादे त्वात्‌, wera सुबन्ताखिचमभिपेति। यदाद तदिति इितोयान्तोपलच्तणम्ति। न afer पदकायप्रसङ्ुः। इकवदिन्य- तिरिष्टया भसं्षया पदत्वस्य बाधात्‌ | अत cafe ufee ene Kea, हेतोः करय दापारेऽभिधये fax vatiak | तचातुन wa, का गतिरिदानौं gra, अभिधागलाभाद्यमच्र हेतुः, खभावतों fe णिच प्रषः Gates, तेन पाकाद्यपेच्चया षो अन्वदेतुखपरेधयः १०८९८ महाभाश्यप्रदोपोदुद्योतः। ( हेतुमति wie eRe!) (ख. ३।पा.९। ae) प्रयोजकव्यापारस्य व्यतिहार इति ॥ क) तदृव्यापारेणेश्ितितमत्वादिति । (क) तदधापारप्रयोन्ययापाररूपफलाश्रयलादित्यथः ॥ भागे तस्य प्रयोजकस्य । (भा) तख्िग््रयोच्ये। एतेन खयथापारे खा तम्त्यात्परत्मान्तरङ्गलन q कर्तवमेबेत्यपास्तम्‌ | अन्तरङ्ादपि प्रधानकायस्य लोके बलव- भाथा दशनादिति भावः॥ एकधातुवाच्यत्वादिति । (क) छन्तपरकृतिकधातुबाश्यलारित्यथः ॥ ननु wate ae द्ापारापेचया कर्मेलेऽपि प्मामादे गेम्यथनिरूपितमेव कमेत्वमत भ्रा ———_— = --~ - ~~ घुबन्तादिष्टनि भग्वादिपदकार्याप्रडल्तिः, faq खग्विगामाचष्टे जयः Dard माधवमतेठेबैव गतिः। घ॒बन्तादुत्यन्नयोविन्‌ मवोलकि तन्मक्गतेः सुबन्ततवात््म्ययलच्तेगेन पदकार्यप्रसङ्म्य स्पष्टत्वात्‌ | afew मतभेदेन प्रातिपदिकाल्छवन्तादा शिर्जिि दितम्‌, ाद्यप्रत्तेपि यथाक्षयध्ित्रा- faufeatren fagfafucaraiy उयाबन्तादपि भवति। अत रव फाविष्ुबदिश्यन्र भाषो xgafeafatue दवद्धावटिकलोपयणादिलोप- frenatiaitafa प॑वद्धावोपि प्रयोजनतयोक्घः सदश्च fegara म चय र re eee ce -*-. dl स Rqartasnfeyat यस्यास्तोव्येवं प्रयोजकव्यापार णव aqua, खव at vet सम्भवतः, हेतुमतोति प्रकद्यधै निहो Saafa यो धातुवेतत दति, प्र्ययार्यो वा, हेतुमति aca shut णिज्‌ भवतोति | ननु wate qreadifa च कक्तमर्थान्तर गम्यत तत्कथमस्य प्रज्ञ भत्व Tee । मशटाभाष्यप्रदोपोदृद्योनः। १८६ (अ. ह ।पा.२।अा. २) ( हेतुमतिच। §। १२२६) शयथैस्येवेति ॥ क) प्राधाम्धाद्‌ (क) cafe उत्तरदेग्रसथोगे ण्यथव्यापारजन्यतायापि स्वादिति भावः " प्रतियन्नवाचिकरोत्य पेया सुट्षष्टयो विधामविगिष्ट ष्य प्राचिरेव कथमुक्रत्यत श्राह gafeafa । के) कमणिविधानादयश्ापेकच्च षष्टो “उपात्‌ प्रतियज्ञे" इति सुट्‌ धातुख्शूपापेच इति भावः ॥ तस्याप्राधान्यादिति । (ऊ तप्ररत्यथकर्चादौ fe as ast हृरति ars एव च तदथंकन्तयेव स्याम्‌ 4 तु णिन्प्रहत्ययकन्तरि | अप्राधान्य शं न्रत्ययकन्तं वमेव ति बोध्यम्‌ ॥ नियमने उपपन्तिमारं तु परिगगानर्सिति we want aq) उदाम्गानिन्‌ु प्रपश्चयामः। रनोमाचष्टे एतयति , हर्णिमाचषे इग्तियति। न चाच्र पंवद्रावस्य cafa विशिष्यादिधानात्कथमतिटेग्र दति वाच्यम्‌ । व्िद्रषातिरेशरे सामान्यस्याप्यतिरे प्रात्‌ afagaza वत्तितग्यमि्यक्ते हि area सामान्यनिबन्धनमप्यनिदि्यनरव . नयं भसश्षानिमिरतरद्धिनतवप- यकः पवद्धावो पौच्यदोषः, नन्वेतयतौश्यादपै टिलोपेन vifa नित्त ww) इष हि कः पचेः प्रधार्य यासो तकलानां fafafe:, अधि- Mamata y तदुर्थासदवष्डदेन gaya, at fy पानार्धमुदकषमद्- रति famara च काक्र ति wa चापननुमभिं खमन्धे नालो पथ- १८९० मकामाय्यप्रदौपोदुधोवः। ( हेतुमति च । ei ire!) (श्य, दे पा.१९। शा. २) शधधैस्येति ॥ (क) | अन्तर क्गलाद्‌ पजोग्यवाखेत्यपि बोध्यम्‌ ॥ प्रधानेति | क) घर्वापेचथा प्रधानकार्य बशवच्वात्‌ | न चोदेश्यताखक्षण- मा प्राधान्यं प्रयोख्यव्यापारस्यापि श्रन्यानधौमलशकणायमप्राधा- न्यस्य प्रयोजकव्यापारेऽपि ष्लात्‌ । Mega शाब्दप्राधान्यश्येव सुश्यलाच्ेति भावः ॥ गुणेति । (क) Fea कर्मतां प्राप्तोऽपि परायः कमसन्नायानियमादप्रा्या हएक्रियायां खातनच्याखच aude कर्तु तेनाभिधोयत द्यः ॥ तह्सन्नियोगणिटल्वान्नकासोपि निवद्येताम्‌ | वथा च टिलोपेनेव marae किमथ dagratfy एथक प्रयोजनतया भाष्ये गण्ि इति चैत्‌ । खच Saz:, सन्नियोगश्यि्टपरिमिाषाया अनि्यत्वक्षापनयेदं तेन रेनेयः aay cae अस्येति लोपे तेपि गकारो न निवतते Kare | हइरदन्तस्त॒ फलान्तरमपि मतान्तस्तेनाह । इडविडमाचष् रेडविडयति । दरदं दारदयति। xefaswet जनपदस्य त्षच्रियजातेख ates: लो श्वत, ame हेतोः, पिक्ित्ति प्रति वाद््यांमावात्‌ agar: वाच, अतस्तादश्यदिवायिश्रयणादौनां पच्यर्थता, तदव्योकष्चापारोपि तादर्थयादेव पथ्यादिवा्यो भविष्यति, fax var दयोतकन्तथा च यो- sara तृष्योभासोना मह्कवोजबलोवद्‌ : ufafaun स wwe पश्च मद्धभाष्यप्रदोपोद्दयोवः । १९१ (श, a) पा. २। या. २) ( हेतुमति wi ह।९२, २९१) द्ातन्द्धेशेति (क) पाटेऽपिकन्त नेनेत्येवायेः ॥ ग्रामः प्रत्धथेस्येति । (क) गमेः सकमकवेनाव्यकमपिष्चलात्‌ । णस्य कर्माकाङ्कायाः प्रयोष्धकमणाशाग्तताश्चेति भावः ॥ साधनविशि्टां कियामस्तो प्रेष्यते । (भा aa कथं fanaa कथं च nate कमणि शकार qa Ay प्राप्नोतीति | कर) लया च प्र पूवं दृषिः cree) तस्प्राप््यन्तात्कमेफि प्रत्यप प्रष्यत इतोति भावः ॥ तक्माच्लगपदश्रब्दात्‌ Wisse, दरच्छन्दात्‌ Tea) अभमणो- स्तद्राजसंश्ा Tawi इति gaa, अादपेनामापादपरिसमापेम्तदि- धानात्‌ । ्तखखतिलक्ष्‌। खक्ाररू्पस्य ange स्त्रियां लमिति fe aaa: | ततश दृढविद्‌ दरत्‌ wt! vefaet दारदश्च पएरमान्‌। प॑वदचनेन च स्त्रो शब्दम्य dws sfafeg fanfaga | म्‌ चेवं गोत्वेन जाविचाव्नातेखेति पंवद्धावनिषधः श्ए्क्धः। Sudenfase नाय faws: कृषतोति, तदेवं पक्चदयसम्भवे यद्याद्यः पच arses ततो यथा प्र्चभिंहिते णिज्‌ भवति रएवमु्कप्रषितादिश्ब्दाभिहितेपि म्याद्‌ Se कराति faa: actatfa, हेतुमदिषयत्वात्करोत्य्धस्य, प्रत्यया्धं- परे तृह्का्चत्वाखि जभावः , मेष दोषः। प्रयोक्द्यापारस्य दछोतमाष YER महाभाष्यप्रदौपोदुद्योतः। ( हेतुमति च । al ci २९ ।) (ख, ३ UT. आखा. र) ॐ प्राप्रोतौत्धथे शति (के) पाटे प्रेति पदस्य खोभस्येदमथेकयनं म तु भाग्ये तथापाट दति भरमितव्यम ॥ भतपूव॑तस्यानुपपन्सराह प्रधानचरेऽपौति । (क) हृत्‌ प्रशतिघटकधालवथेकन्तयपोत्ययः | तत्‌ सअभ्यृट्‌प्रहणमा- टृश्येतदथंकमपोति भावः ॥ छ पित्विति | के) एवं waa कदाचिदपि ण्यय विग्रषएतेति भावः ॥ भाव्यमन्न- तेन क्रंयरोक्षन प्रयोच्ययापारस्येवेव्येवकारेण तु तद्‌भिसुग्यद्यो- तकलाभाव एवामेशंम्यत इति awa! यद्चपि पूवं प्रमाणे quae रेषे waa हति सप्तमौ जिरदैशरस्योभययापि ददमादिचार खपषा- दिषश्तथापि श्रन्वयव्यतिरेकाभ्यामिद्‌ामौ विचार श्राङिणत इत्या निषेध इति वच्यमायत्वात्‌ । न चेवमप्यनादौगुणवश्वनादेवे्य्तोरि न रवाभ्यामसम्भवेन कथं तददि्यतिरे्र इति वाद्यम्‌; गहोष्नि gee: वातिदेशः किन्तु सम्भावितस्य खन्यया अतिराजयतौत्धादौ टिलोपो म स्यात्‌ । गन्धने ota: ata इति कथं सिद्योदिति चेत्‌। अव माधवः। खअनन्यथासिद्धमपि रेडबिडयतो्याद्यदाहृद्य रुतयति श्येतयतो- ्यदाहरन्‌ भाष्यकारः सत्ियोग्िष्टपरिभाषाया खनिन्यतव waza: fafeawtaa तस्य aus दयोतितल्वाद्योत्याभावान्र भविष्यति tw afe qeuater zazet aged, दयो. कार्वरानलनाभिधानं प्राप्रोति धालुदाश्यष्यापारे fe safe at भवति पचिना च प्रयोजकथापारो मइ भाव्यप्रदोपोदुद्योबः | १९६ (श्य, ह| पा.१। अ. २) ( हेतुमति wig iti eq) avaqata ॥ (के) ना व्यक्रमथान्तरङ्गम्यत इति । (भा) ्सन्ताण्यन्ताभ्यां परस्माटिति शषः ॥ विक्तितेः प्रभानाथल afmare aeyratfefa t कै) fafefaows फणलाग्यव हतप वव न्तिव्यापारोपश्शणम्‌ । शष्ट सदम्‌ उपपदं खयं वच्यति तद्खनयश्नाइ तदनन्तर श्वेति ॥ (भा) तथा परेषणादिरपौति । (मा) विक्षित्यनुकूललनेत्ययः | वस्तुतः प्रवन्तनाप्रयोष्येत्यवं ae विग्रेषणतान्याय्यः ॥ [0 1 दाइ, AT PEF ACL i टिलोपस्याभावितपं कोष च चारिता पि रतयलौ्यादावन्तरङ्त्वेन lagi एव qa: fage प्यविधा- विन्धक्घवेन प्र्योत्यन्तः पूवमेव प्रढत्तव्वात्‌ । wa wa मकाररद्धित- प्रयोगसिद्धिः न we टिलापपि सच्रियोगशिष्टन्धामेन गकारमिडज्िः लभति वाद्यम्‌ । उक्षन्धायेन नक्रा, नित्त करैयायामचःपगद्मितरिति qifaagiagy दुर्वारत्वात्‌, खन रव पश्दारो देवता अस्यति पद्द् प्यादो स्यामिवद्धावेनानुमादिश्रवय प्राप्त स्ानिवद्भावनिमेधां क्िल- शप्यभिधोौवते प्र्ययस्तु aaa दति धातुबाच्यवथापाग्त्वसाभात्‌ कर्चोरपि साम्यमिति इयास्प्यभिधानं प्राप्रोति पाच्यतो Zazuaueuifafa, प्र्यार्थपक्त तु प्रचर्य प्रसजेगम्य ia प्राघान्छाकलम्येव wife «4 0} १८४ सहाभाष्यप्रदोप दथ्ोतः | (हेतुमति च। ३।१। Ri) (श. ३। परा, १। आ. २) सम्भावनेति । (क) घु पसम्नादाग्रहयोखति दचभापटितेनो पमन्बादाग्रङ्थो fe feaaa तजाश्रङोतमेचासम्भावनाणन्कटको टिका शङ्बेति बोध्यम्‌ ॥ भाखे तदभिसन्धिपूवकम्‌ (भा cae तद्विगरेषणश्धूतमिति शेषः | श्रपरिदहारादिति कके) gm तथापि quel दष्ट इति शेषः टोषाणामुक्रलादिति भाग्याय इति भावः | sata । (क) ew पत्त Bi Ved: स्यादिति श्राविष्कत्तमेषेति भायां इति भावः॥ quafs वार्तिके लग्यहणमिति भाव्यवासिक्रादौ ZA! अत रवा- भयास्ेकारसष्िवमेतदिति रूपं सिद्धम्‌! festa तु प्रक्रियादशायां ufefafea wt वा ऽवगोपर्त्वाभावेन स्थानिवद्भावानतिपरत्तावुक्तरूपाः fafa: न चाह्लोपम्याि स्थानिवद्भावः। लस्य खौनिमित्तत्वेपि ्जि- निमितसत्वादिति ध्येयम्‌ । एथमाचष्टे प्रथयति । चणि ze ya टिलोप cfa पक्त खग्लोपित्वात्सन्वह्छघ नोन्स्या प्रः खअपप्रथत्‌ | परत्वादडो शकारः, इद्ध च गमितो यामं दबदत्तो यन्चदत्तेनेति प्रयोजकव्यापार enfy गमिवाजलवादब्यतिरिङ्को aay इति हत्वा meatal watt छः प्राप्नोति प्रयोज्यस्य तु कमंलवाल्थवेष्यते, va हि “ण्यन्ते Tre कमलः मङाभाश्यप्रशोपोद्द्योवः | १६४ (अ. ३, पा, १ स्पा, 2) ( हेतुमति a) eins eds) प्रयोज्यव्यापारेति । क) प्रयोञ्यव्यायार उपष्षजन यस्येति वियः लोके प्रयोष्यप्रयो- लकयोगेएप्रघानभावावगतेम्तङ्ा पारयोरपि तत्वमेवोचितम्‌ ॥ भनु फलानुकूलतेन समकचतया बोध shea) एवं वाशकतापक् व॒ द्योतकलतापक्ेऽपि दयोर्यापारयोगेणप्रधानभावेनेवोपख्ितेः प्रधानकन्तुरेव तेनामिधानमिति। अप्रधाने क्तरि दतौचादि . भवति। परे तु द्योतकत्वा्नस्य विश्रषणतेवोचितेति भायोक्र- दोषानुद्धारः | HA एवास्य Yaw भाय्ये प्रत्यय विगरेषणशरब्देगोष्शवः कि च न्ताम्रत्ययस्त्प्रषटत्ययकत्तरिमामर्थ्याटित्यवश्य वाश्यमेत- qa) एवं च प्रयोष्ये क्तरि दत)येव शकारोऽपि galt: | दुहादोनामप्रधाने कमेष्पि शादिद्लोकारेण श्ञादिविधौ ARRAN प्रधानाप्रधानन्यायाप्रटृनतेरुचितलवाञ्च । वाचकते तु म दोषः। प्रयोष्यस्य ष्यनप्रशत्यतकन्तेतेऽपि खमकन्तरि wan- प्रल्ययानुत्पत्तः । एवमन्ययोर पि दूषणएवमेवेत्धाहः | [क +) जेन gg ee MMU MIA टिलापे खनम्नो पित्वदपिप्रथत्‌। पद्दोदयमपोदं मुग्ड- भिश्रेति सते cafgagq | रवं ग्ददुमावशटे नदयति। waar! afa- seq) ब्नद्रयति कश्यति xzafa रुषां ufs मव्रथाप्यग्नोपिष्वात्‌ | SMa GUMMY, HzRsq Kamae रूपम्‌ । परश््रदयति। TARY एयक्घार दातायत्रड्यत्‌ WAG, WAX ww चेव ww रति | इष च afawcam शतिभदयन्त safafemt feard इति कत्वा प्रषोजकन्यापार्व्यतिक्खारविवश्छायामधि ‘a मतिङ्धिसायेभ्य' fa प्रतिषेधः प्राप्रोति, agente पश दोषगध्यंनाद्‌ दिलों पलमाणिन्ाहः १९१ AQHA: । ( हेतुमति च | ३।९।२६ | ) (शख. ₹।पा.१९। घा, श) शिचेति । (भा) प्राधान्येगोकतर दे रख्यो गानुकूलब्यापारायेक एव way इति भावः ॥ चअथेग्रशणसामण्यादिति गोध्यव्यमिति । क) सोऽपि प्राशक्षयुशैव प्रधानन्धूतप्राणविथोगानुकूल्यापाराथेक . एवेति भावः tt प्रयोजक इति । क) तथाच पारिभाषिकसयेव देतोगहणएमिति भावः। TAG कोमन्वथं cee क्रियाकारकादिरूपप्रयोजकव्यापार aT: | कृजिमाहृजिम न्यायेम हेतुसश्ञा विधानषाम्येन च तस्येव ग्रहणं भरि्यतौति वक्रश्रागौ चिच्यात्‌ | हेतुः antes) ॐ) प्रयोलकब्यापार एवेत्युन्तरम्‌ ॥ प्रयोजकस्य पारिभाषिकड्ेतु- तेऽपि शच्यानुरोधेनाइ भाथे च दृठमेव च । परिपुवं coda षठेतान्‌ विधौ रेत्‌ ॥ कविं पट्‌ वा awe कवयति पटयति ¦ खचकवत्‌ , खचौकवत्‌ । अपपठत्‌ | खपोपठत्‌ | कुमारौमाश्यत्‌ | अचुकुमारत्‌ ¦ खचर रकमेव रूपम्‌ । सनृवद्धधुनोति दौधघालघोरिति च षे ag परे णो परे we अन्यव{हितं aay तस्मि- ग्रे योभ्यासः तस्येति केयटादिसम्मते Ey यदज्राभ्यासात्मरं सघ म 'तस्ित्रभिधय दतिः | किं चाग्वयथथतिरेकाभ्यां शब्दार्थावसायः, न च पर्चति पठति weriencantea fad a चिदपि प्रयोगकथापाशो AUTATATTTT SATA: | Lee (ष्य. श पा.र। a 2) ( डेतुमति च ।३।९। रद | ) हेतुनिद शेति | (भा) पारिभाषिकेऽपि aegfafgare नावश्यमिति ॥ (भा) तद्‌ाशयमाइ तत्समथेति ॥ (क) भाग्ये व्रवकौति । (मा) अनेन तादृ श्रशन्दप्रयोग एव मुख्याप्रवत्तनेति Que ॥ ममु ्रञ्नक्ियाकरैतया कस्यचिक्सिष्यभावात्‌ प्रयोञ्यस्याभावे प्रयोजक- व्याप्यभाव्रात्‌ कथ पिचश्रङ्धा तचा प्रेति । के) भावति शेषः ॥ qT MAT ATMS LUA रप्रमक्षरा awe परयिपरमिति दोषेतवस्याप्रसङ़ात्‌ | agut at यदङ्न्तस्य योभ्यासो saat: तस्येति हरदन्तादिपक्तेपि कुमागे ब्दस्य पुंवद्भावेन वृ्ावप्यम्नोपिलवात्‌। नदौमास्यत्‌ व्यननददिच्ादि। ननु केयटमते येनमान्धवधानमितिन्धायेन रुकव्यञ्ननयवदहित etys feat सन्द Brarey नाम: श्{चिक्षयदिन्यादो तु कच्मिति चैत्‌ । gue feat- दावित्वाभावार्चमत्क्भ दृत्वरेति qxafauian संयोगब्यवधानेपि भवलोति ऽवसौयते, saa तु fafa प्रतोयते ऽतस्दथैत्वमेव IM, पश्चभियेः WANA त्वनेशक्रायत्वाद्धातृनां कषिरेव्‌ प्रतिविधान॑पि qua x fawm म TANEMAN सवश gqaree, नन्ब्ापि aw पाचचमन्बोदमं देवलो १९५८ मह भाष्यप्रदोपो AMT: । ( हेतुमति ai ३।१९।२९।) (च. ३। पा.२। शषा. 2) पथक्‌ विषयत्वादिति | क) agag ate प्रयुञ्यमामलोडन्तग्रब्द एव प्रयोजक व्यापारः ae सत्वाशिच्‌ स्यादिति प्रश्राश्रयः। पयांयस्य प्रश्नविष- यत्वे Mawar प्रषणस्य णिजभविश्तोत्यत्तरभावासङ्गतिः | न हि पर्याये लो टोक्रत्मम्ति पर्यायो नाम कद्‌ चिक्नोडत्र कदाचिषि जेबेत्याकारः । aM: करोतोत्यचोक्न्यायेनातापि fret sarge भवदक्रव्यास्याने भाव्यासङ्गतिरिति sa ्णोडन्तशरब्द प्रयो गर्ूपप्रयो- लकव्यापारम्य लोडवाच्यवमित्यभिमानेन शडगसत्वात्‌ । atet- कृलादियुत्तरस्य चायमाग्रयः | मपररणावेन लोड वाच्य एवेति, एतश्च विधिमिमग््णति ga उपपादयिष्यते, मतुपायां च निपुणतरमुपपारितम्‌ ॥ न Arita । ओ) aa wafaarar श्रभावादिति ara: 1 ्षापनात्‌। ऊटमास्थत्‌ अभजटव्‌ । ofsmaq Bfasqs कर्वार- माचष्टे करयति, भर्वारं भर्यति। दोग्धारन्दोहयति। वुष्डन्दसौति द्यम्दलोपरोपि गावतिदिश्यतद्र्यें। खन्यत कन्दस्यपदिष्टोमो गावपि ददस्येवाति दिश्यतां नाम भाषायान्तु कथं भवेत्‌ । तक्नाद्विलोपे कजै- यतोन्याद्येव wofaare:| ai ai वा erage त्वापयति। मापयति। ~ ~ पसं बद्षदक्मेद्यच रथस्य प्राधान्याकन waaay प्रयोण्यम्य कर्मसंशा प्राप्रोति, गतिबुद्धिप्र्मवसानायति नियमान्न भविष्यति, दह तदं यामं ममब्ति ग्रामाय ममबतोति तिररिक्षो nad इति ज्ञत्वा नल्चकम- महाभाग्यप्रदोपोद्द्योवः | १९९ (च्च. ३। पा. २ चा. २) (हेदुमति wi git 1 21) कुतस्तदिथेष इति । क) तूष्टौमास्त इति (भां wel केमतिकन्या योपलक्छपां बोध्यम्‌ ॥ MTT A | (3) विधौचमाममित्ययैः। एतेन लोटा कन्तेवष्याभिधानात्कथम- कर्मुलमिन्धपाश्तम्‌ ॥ तदुपपादयति यस्तु प्रटकषेति । (कै se विध्यथकलोडरिप्रयोगं विनापोद्यादि ॥ प्रट्तक्रियो- ऽपि Sere प्रथत एव भाय मभिसम्बन्ध इति | (भा) बुद्धितो ऽभिमम्बन्ध इत्ययः ॥ भाय म चास प्रष्यतौति । (भग) शोडन्तप्रयो गहत प्रेरणां विनेत्यथेः । Ew प्र्ययोत्षस्पदयोखेति रकाचैयोरय॑श्रदसरदोमंपयन्तम्य तमो । wat- quxfa पर रूपात्प निद्यत्वाद्िन्णोप ext एगिद्येक मतम्‌ । वस्तुतस्तु पगादप्यन्तरङ्म्य waa प्रट्ेकाणिति टिलोपाभावाद्‌- पधाश्डो वादयति मादयतौन्यव wufafa बश्वः, प्रक्चदेकाजित्यत- स्ाख्यानभाष्यन्तदाहग्यविद्रेषं ऽन्यधासिदिगरि््ितावन्माचपमम्‌ | तथ्य- tne ieee `) ee ee ee eee श । खोति fedtaraquit न प्राप्नतः, नेष दोषः । grates गमेरेव कमं DIAMAR गमनं कुविति प्रवाचः, इह तङ्क Tut दकस्यापश्छारयतेति afafam: nated इति हमः cfr’ दति wel नप्राप्राति, टतु ००७ मह भाश्यप्रदो पोश्योतः । ( हेतुमति च । १।१।२६ | ) (अ. &।पा.द१ सा.) qatia । @ॐ) बुद्धा विषथोष्त्टेव शवे बोधात्‌ । प्रते च क्रियाया ए aaa iy aunzaea विधानमिति भावः ॥ श्ाधौयमानत्वादिति । क) विधेयलादित्यथः । इयमा त्रस्य कर्तवरहितस्य प्रयोगः Fe: | द्वलेति | (3) द्‌ कन्तरपि यदि हेतु asses यहणमिति ara: | पाक्षिकित्वात्‌ । (कै) पयधिणजा यमानलात्‌ ¦ एतद्धायनिष्कयः प्रागेवो क्षः । केय- रोक्रयाद्याने fe लोद्धिगििष्टे तदारणऽपि तदुक्रौत्याश्नङ्कितता- त्थं विषयस्य पययिस्यावारणणशिग्यमिदम्‌ ॥ waa णिचकोटोः बमावेश्राभावे श्रा सयेत्याद्यनुपपत्तिरत श्राह भाथे a) इृत्तिकारोदाषृतष मध्य cares खाभात्सतरे fast) वश्यामैपि घयष्टषदकारोश्चार साम्यात्‌ . द्रषटेमयःस्वनेकाचोप्यवशिषस्य Awa | टिलोपो भाष्यकारेण yan famainfa नुकोपवादभूवस्य तसि न्ते प्रवर्तनात्‌ , कनिष्ादाविदतुल्ये टनो पस्य प्रवर्तनात्‌ ॥ कंयटमाध- वादिग्रस्याखहानुकूला इति waa: अङुदत्तपरिभाषया ठृडधिमङ्गत्वा स्वदयति मदयतौत्यन्ये प्रतिपन्वाः यरामातां वा area) यश्मयति क गेतिधातुभाषाश्नयत्वासिजुत्यत्ता्पि तस्य रूपस्य भावाल्िद्यसि, अथापेधोदककमेके करोत्यथ vasya इति wet भविष्यति, दह afe अमिषावयतोति गतिरिक्तः gate इश्यपसर्गाल्बुनोतोति षत्वं म BIBLIOTHEGA ae a . GLEECTION OF PrientaL PUBLISHED BY THE | ASIATIC SOCIETY OF BENGAL, - New Srriss, No. 1268. महाभाष्यप्रदोपोद्योतः । MAH ABHASYAPRADIPODDYOTA || Ut OY * = ४ - . rte a mentee twee a ay == wt -- are be tied 7 नी प . on 5 ~ - ee] ~~ ~ >= ~ ल~ ^ 7 wen 1 OPTI i BY NAGECA BHATTA ६171. HY PANDIT BAHUVALLABHA QASTRI. VOL. IV. FASCICULUS IIT> CALCUTTA : PRINTED AT THE BAPTIST MISSION PRESS, AND PUBLISHED BY THE | ASIATIC society, 1, PARK STREET. 1911. 1187 OF ८५94. ALE a Ue) SIATIC: १. छतं. 1 No. 1, K STREET, OALOUPTA, ` + +, ABD OBTAINABLE FROM -— 2 The Society's Agents= | Mz, BERNARD 30411100, 11, Grafton Street, New Bnd Street, वतन, anp Mu. 0110 HARRASSOWITZ, Bookseturs, Letpsig, Germary. ` oe | नि १ न्यनि 9. some those works marked with an asterisk © cannot be supplied—=—sonu af the Fasciculs being out of stock. dot Lerner ॥ BIBLIOTHECA INDIOA. woo । + Sanskrit 6614866. । ~ , ao ", Advaitachint&é Kaustubha, Faso. 1-8 @ /10/ each ०५४ Rs: 1° i4 Aitaréya Brélimana, Vol. I, Faso. 1-5: Vol. 11, Faso, 1-6; |Val. % । IIT, Faso, 1-5, Vol. [V, 150, 1-8 @ /10/ each sas ००७ Bh 6 . Aitareyalocana ५ i | व wo 2 0 9.47 Bhishya, Faso. 2.6 @ /10/ each . ५ By 8. 4 १0888) 88111६8 Prajfiipiramita, Faso. 1-6 @ /10/ each 8 32 “a ly - Agvavaidynka, 7080. 1-5 @ /10/ each 2 Atmatattvaviveka, Faso. I os ०११ - Ow 9" 6 Avadina Kalpalati, (Sang, and Tibetan) Vo). 1, Faso. 1-8. Vol. IT, Faso, 1-8 @ 1/ ench * 9५6 ene eee 1 Bilam Bhatti, Vol. I, 198५. 1-2, Vol. 11, Faso. 1, @ /10/ each „० %L Bandhiyana Sranta Sitra, Fasc. 1-3; Vol. 11, Faso. 1-8 @ /10/each 8 Buatta Dipika, Vol. I, Faso. 1-6; Vol. 1, Pago. 1, @ /10/ each 4, Banddhastotrasangraha ५; sf si a Q Brhaddevaté, Faso. 1-4 @ /10/ each a 2 Brhaddharma Purana, Fnac. 1-6 @ /100/ each 9 3 Bodhicaryivatira of Qintideva, Faso. 1.6 @ /10/ each 7 ५११ Cri Cantinatha Ohnrita, Faso. 1-3 ... aie sag my | S le Qatadigani, Faso. 1-2 @ /10/ ench sis ‘i ow by क" Catalogue of Sanskrit Books and MSS., Faso. 1-4 @ 2/ each we 8. * gO Qntapatha Bréhmana, Vol. 1, Fasc. 1-75 Vol. If, Faso. 1-6 णत), ` = .. ITT, Faso. 1-7; Vol. ए, Fago. 1-4 @ /10/ eaob ००७ 14 6 Ditto Vol. VI, Fasc. 1-3 @ 1/4/ each Mas 9 9 2 Ditto Vol. VIT, Faso. 1-5 @ /10/ 3 2. Oatasdhasrika-prajdipiramita, Part 1, Faso, 1-14 @ /10/ each ० § 12 Caturvarga Chintimayi, Vol. 11, Fasc. 1-25; Vol. 111, Part I, 8 980. 1-18, Part II, Faso. 1-10; Vol. IV, Faso, 1-6 @ /l0feach ,,, 86 14 Ditto Vol, IV, Faso. 7-8, @ 1/4/ each we ॐ 8 Ditto Vol. IV, Fasc. 8-9 @ /10/ ०७७ ०० 2 |, lokavartika, ot in Faso. 1-7 @ 1/4/ each ०, & #12 0 8६८८४ of ®&111९10 8१४०१, Vol I, Vaso. 1-7; Vol. Ii, Vaso, 14; Vol. ITT, Faso. 1-4; Vol. 4, Faso. 1 @ /10/ each ove 10 pri Bhishyam, Faso. 1-8 @ /10/ aach ons ave , =$ 1 ` ana Kriy& Kaumadi, Faav. 1-2 @ /10/ each ... 9७6 ose ५ Gadadhara Paddhati Kalasirn, Vol. 1, Faso. 1-7 @ /10/ each ५, & Ditto Acirasara, Vol. IT, Faso. 1-4 .., aa ॐ 3 Gobhiliya Grhya 80019, Vol. I, @ /10/ each ... ve we 8. Ditto Vol. IT, Faso. 1-3 @ 1/4 /each ५ 9 Ditto (Appendix) Gobhila Parisista —.., ०७७ ५ Ditto Grihya Sangraha _,, en Haralata ,,, ७४ cas ins ०७७ Karmapradiph, Faso. 1 ` ५० se we ष Kala Viveka, Faso. t-7 @ /10/ each ‘ss se HKitantra, Faso. 1-6 @ /13/ each ५५ Kathé Sarit Sagara, (Boglish) Faso. 1-14 @ 1/4/ each Madana Péarijtte, Faso. 1-1) @ {10/ coach eee ०७० see 4 Mah&-bhisya-pradipodyota, Vol. I, Faso. 1-9; Vol, II, Paso. 1-23; Vol. ITI, Faso. 1-10 @ र each aye gee a “ त्ेकार्योभातो लो +्यवारात्‌। करोतोति वद्भालर्थापलच्षण- ननाग्रेनातिक्रामल्यश्चयतोत्यादि सिद्धम्‌ | एवं च “प्रातिर्पादका- दात्य" इत्यादि गणस्घज्ाणि ufaatfa | धातुपाठे सूर मूच ula ठति बोध्यम्‌ । aw aa fag वा्तिकमफलं स्यात्‌ | वम्यां माभ्या ल्वाभिः माभिः। यि खम्‌ ग्रषलोपः afguat खातोधा- तारिव्यालोपः त्वं मम्‌ । पत्त त्वायं मायम्‌ । लभ्या माभ्याम्‌ | BTA भाग्यम्‌ | भ्यमि शेषलोपः, aqua तु tatty ag च म्ये मभ्यम्‌ । अढद्धिप्घप्येवम्‌ | मान्तपच्ते त्वयभ्यं मायभ्यम्‌ । तच wify अङड्टत्तपरिभिषया बङ्धवचने भ्यदि यत्वं न । त्वत्‌ मत्‌ । Te लोपे afeug siete) ala मायत्‌ । त्वाभ्यां माभ्याम्‌ । त्वत्‌ मत । स्वायत्‌ मायत्‌ । त्वाम । त्वाय माय त्वायोः मायोः। अरदो तु खयोः; मयोः। त्वाकं माकम्‌ । त्वायाकं मायाकम्‌ । त्वायि माचि) वायोः मायोः। खण्डौ तु त्वयि मयि। त्वयोः मयोः। त्वासु ATT । श्छ | Bes GANGA wa चं चयम्‌ ' टौसर्षिटिाम्‌भ्यस्म ज जक नव लं eg ee 1 ee 9 रीर रति सोपि वासं Wasa, PATE प्रचराख दयञ्जनवयञ्च लभ्यमाना वाल guend, तथा कारं1घोपिनिर्वांत कान्ते सुप्रज्वलितः प्रोक्त मथ्ययन- मदाभाष्यप्रदोपोदुद्योतः Fr २०५ (च्य. २) पा.१। a2) ( हेतुमति ।8। १ ; र्‌ |) AIH ARUN मद्‌ करस्येवौ दित्यात्‌ । एवं च बुण्ड- fasfa सूचस्थकेयटः fem एवेति बोध्यम्‌ ॥ लश्ये इति । (क) व्याकरणशब्दः कमन्यडन्त दति भावः) लकछ्षणममुदाये वेति। (क) श्ष्ठाध्यायोरूपऽयं कर णन्धडन्तः म इति भावः। यदातु लक्षण श्वेति (क) ufaaa याकरणग्रब्द दत्यथः यदरेति। क) व्यपे शिवद्वावाद्यनाश्रयण Tae: ॥ ey दे fafaqeanaaa: ) इद्‌ त्ववघयम्‌ । शतः कसैयसंजायाभिति विशेष्यमिघ्रनोत चक्तागम्य कोौबत्य सुजमोगतवेनामस्यानत्यन भतवादा- तोधावोग्त्धानलोप त्ठं भमि्यव रूपम्‌ । अढद्धिवादिनां सम्बोधन र्प- saifefa waaay Fo Ra) स्तरात्वनु टाप्‌ प्राप्तः। स्रिपान- पर्माषया समाधयः यत्त RAM ममाधागदयम्‌ अलि्गत्वाद्रिकलोपादति तदिद्ध न भवतोति fen अथाव्ययद्विन सूपाणि। मां तवं अष्टम्‌ | पर्यादश्ाभावे यं अमम्‌ | ग्रषलनोपस्याप्यभाव ayy BRA द्रव्य चौय | यवाम्‌ आवाम्‌ | युभाम्‌ असाम्‌ ¦ नमि । यूय वयम्‌ | युम्‌ सम्‌ । युष्म्‌ अस्म्‌ BAM यवाम्‌ Wary युषाम्‌ असाम्‌ | यवान्‌ अवान्‌ | TWA असान्‌ । यत्या आवया । युष्या अस्या | युवा- भ्याम्‌ वाभ्यां, यषाभ्याम्‌ Bary | युवाभिः aah: | यषाभिः वि गोधिनमुपद्रवमपगयन्‌ अध्ययने sagt भवति, aa यथानुमतिसपदे- परानुग्रह caae fos भवति तथा ऽच्ापि भविष्यति, यद्यप्यनुमलादिष २०६ भष्टाभाग्यप्रदीपोद्‌द्योतः। ( हेतुमति च ।३।१।२६ | ) (ख.२। पा. १। खा. २) करोतौति। कै) करोत्यर्थाभिधायोत्यथः | wala | (के) aa afaater ) are व्याकरणेन सामथैमिति। (भा) तच्लन्यफलाश्रयतवरू पभित्ययः ॥ नित्य शब्दद भरने सूजयतोल्य- -जावयतायभिवाच्छङगेव नास्तोत्यार्‌ एतच्चेति ॥ (कै) आ्यायत इति। कत) बाङलकात्क्मणि wea: wile हि श्राख्यानक्गिवायां SA न स्यात्‌ ॥ safe: | तुभ्यं मद्यम्‌| TNA ससम्‌ । TH HHA! यवाभ्याम्‌ HAT यमाभ्याम्‌ TAM wa आवभ्यम्‌ । य्भयम्‌ अन्यम्‌ । म्धमार पत्ते तु य परभ्यम्‌ त्र सयोगानत्तलोपो म भाष्ये जल यनुवत्तनात्‌ । अगनृढत्तिपत्त तु य एभ्यम्‌ । अम्मदस्तु स्कोरिति सलोपे सम्‌भ्यम्‌ । रषेलोपे तु ओभ्यम्‌ । यवत्‌ खात्‌ । यत्‌ असत्‌ । THA WAT! युवाभ्याम्‌ Ba) यषाभ्याम्‌ | यसाभ्याम्‌ । whats च श्रोणि । तव मम। यष खम, य़ GH | यवयोः श्चाव्योः। यष्थां । अस्योः। यवाकम्‌ । वाकम्‌ | य॒षाकम्‌ । असाकम्‌ । यण्रा- कम्‌ । अस्माकम्‌ । यवय safe) afy अक्ि। य॒वयोः। आव- योः ; wat | eat: | यवास चावाम्‌ AWA Bary | vay चतुर्था | 9 प प्रयोश्ययापाोदप्रेन प्रषटन्तिरिषतु न तथा तथाप्यनुक्रलाचरणमेव प्रयो- गकब्थापारत्वगाध्यारोप्यते, se क्त्वि एष्छतु मां भवान्‌ मदहाभाष्यप्रदौपो दुद्योत। २ ० (ख. ३े। पा. ९ | ane) * (शेतुमतिच।९।१९ 221) रिच इति । (क) छतो या प्रकृतिरिति तु नोक्तम्‌ । प्रत्ययलच्चणन दन्ततयाने- नातिदेशेन च षष्ठोप्रसङ्गात्‌ । राजागमनमित्यादो राज्ञः AMAA राजानमिति दितोयामापत्तेख । तदयमथः । णिच प्रतेयेथा श्राद्यानक्रियायां कारकना। तथा कमादेरपोति तदाह यथेति ॥ (क) नन्ववमडा द्यव्यवम्यत्यत श्राह प्ररुतिवद्वावातिररे शेनेति । (र) श्रप्रहताविव प्रकृतिवद्‌ अय प्रसनिशब्दयन wa: प्रकलिः तर््यां यथा कसादेरनन्त्भावस्तयाकृदन्तप्रटतिक्रणणिजन्तऽपौत्ययेः ॥ aaa भ्यसि चत्वा वयाग्ब्यानं दे नयान्यतः। मु गसरुयसदरमिभ्यसरू अमि त अणि गिख्िनु 1 अयास््ययवद्धन् सूपागि। "म्‌ अकम्‌ ¦ यषम्‌ सम्‌ । यपम्‌ | अस्म्‌ । याम्‌ साम्‌ | यय वयम्‌ । TAH Waa | THA अस्म्‌ । याम्‌ BANA. यान्‌ WaT य्या WRT) यथा- भ्याम्‌ असान्याम्‌ । याभिः warty: | qu मह्यम्‌ । Faq Bay | यमम्‌ BRA! य॒षाभ्याम्‌ , अमाभ्याम्‌ ¦ य्यम्‌ GAH युप्रभ्यम्‌ | यडभ्यम्‌ BPA GY यथन्‌ , असत्‌ WA असत्‌ यषाभ्याम्‌ सश्चाभ्यास्‌ ¦ उषत्‌ असत्‌ AH BHI. तवर मम. AW BA ay) स्न । wat: , अम्याः। यषाकम्‌ . खमाक्रम्‌ ` ATTN । earaq af अम्यि. wat) wet) युषाम्‌ GAA | खनु यत्तां सा भवानिलि, तत्र प्रष्टा Gate परञ्कः प्रयोजक्र इवि aqme णिज प्राप्रोति, रुकरविषयत्वाच्च faut teria च पर्याय pam) [भ । च e परसक्कः, नेष दोष । क्तः प्रयोजको Bqfeam प्रयोज्यखात्र a Wet + २ ०८ भहामाव्यप्रदोषोद्द्यातः | (हेतुमति wis ie ize!) (अ, ३ | प्रा, १ | श्रा. 2) पुष्येण योजयलौ- (क aarfa दितोयापत्तिरत श्रा वत्कर्णादिति॥ क कचिदिति | (क पुखथोगेऽपौत्यत्र च प्रकृेतेरिव vafaafeaa श्रपनोयमिति भावः एवं च दितोयाध्यन्लाय waa चातिदेग्रदयमाश्रय- wa भवति प्रेशूप्यं च भवतोति गौरवम्‌ Ga प्रकृतिवद्चत्यस्य हतप्रकतेरन्यादेष्येम्नले यथा कारक दितौयाद्यन्तं धातावनन्तभ्रश्च तयत्यय उवितः। vsafasanfafcaa कतेरेव ग्रडणनाचापि = ८ a = तचेवो चित्या च । wamatsqaaias च न टोषः ॥ way, एसिभ्यसाम्मु द रूप aqua भ्यसि तु चयम्‌ , AACR च तथास्ययभूम्न्यकमश्धतः | इह HAT पृद्यादे ग्रयलात्वपषलोपष कते- aa शिकोपो न स्थानिवत्‌ at नृत्वादिति दिक्‌ । matey शरावो यति। श्रन्‌ इ इति fea णाविष्वदिव्यतिदेषग दौ festa} प्राप्नो टेरि द्येकः नस्तद्धित cam: aa प्रछट्यकाजिति प्रङ्घतिभावां येनना- प्रा्तिन्यायेन Sfrawata afenfaacfu नस्तित इति भवेव | aa saafeafafegu भसंन्चयव वकारस्य AMAT TET | न च fae यादौ safe situa: yaw ge इति इदाप्यतिदिश्ये- तेति aeq । तस्िन्कतय्ये सम््रसाग्गटिलोपयोऽ fagacaafazanq | न्ये तु त्रद्धिष caret नान्तनच्तणाद्रिलोपात्परताद्ेरिष्येव प्रवर्तते न Wat सम्प्रति एच्छति तष्णोमास्त तस्य निर्यापाग्त्ात्‌ कारकत्वमेव atfer कुलक्तदिरोषः करतत, कत्वमेव fy तम्य विधोयते प्रदमक्रियायां महाभाष्यप्रदीपोद्‌द्योतः Roe (श. 2,00) a2) ( हेतुमति a iy agi) yatanta | (भा) हृ्रहृतेः प्रत्यापत्तावपि cana लोपनिट्निः कथ- मिति चिग्धम्‌ । aga: प्रृतिवत्‌ कार कमिनल्यतिरे शात्‌ waa करणन समामाभावेनापदलान्षक्निटे्तिरिति बोध्यम ॥ we wataaqafa (भा) सः कारकमित्यनन्तर बोध्यः प्रटतिवत्कारकञ्चति ॥ तेन. तदत्कवायमपि श्रतिदिश्यते तेन घातयतौत्यादौ aaa भिष्यतः। अन्ययाधातोः खषूपग्रहण दति परिभाषया म स्याताम्‌ । क दित्त उभयत्रापि vafagza रतुमण्ण्यन्तप्रुतिः । हेतुमणष्प्र- मख प्रत्यामत्योपम्थितश्शन्प्ररतिप्रकृतिक एव , age ॒प्रज्तिभावेन farang नम्तद्धिन इति तु इष्ुनि कापि ग दृष्टमिति तम्येषानतिदेश्रात्‌ ; सम्प्रसार्गपृव॑त्वयोः श्रुनयतौति सूप- माङः. न च टिलोपयोराभीयत्वन -न्योन्यस्यासडत्वात्कयं विप्रतिषेध दति वाचम्‌ । विप्रतिषधे खाभौयमसिदधत्वं नाश्तौति AAMT | faxianrag cua णो टिलोप facaatfa etat: | खव संप्रसाग्णा- wafer casa: |) श्वङ्ठन्तपरिभाषया famtan बोध्यः सप्र- सारे इृदधाववाद्रे च विदाव्रयतोेकरे; खन्ध तु facadbare: | तथाद्ि । निन्यत्वाद्टिलोपात्राक्‌ संप्रसाम्गन्ततोन्तम्कुतवात्यवरूपे पशा- द्िलोपः। न च टिलोपम्यापि निन्यत्वम्‌ ¦ wero खनित्यतात्‌ | कत्तं भवेति यथा राजा भव aurafa गाभत्वमेव विधौयत तत्र तरत प्रयोव्योऽकतति प्रयोजकोपि a हेतुः, किमिदानीं पूवमेव we मनः 3 are भरहाभाष्यप्रदो पीदश्योतः | ( हेतुमति च।३।१। २६ । ) (च्य, 3/01 षा, २) पर्याप्तिः । (भ) ््यभिन्नाता च तत्‌ दूत ayaa च भवतौति, शरनेनेव कारकवहिभविो वधाद प्गिदत्तिः। कुबतलादिकश्च सिद्धम्‌ | नन्वव प्रत्ययलचणन हट कवात्वंसारैः wlan: प्ररतिवचचकारकमिति। (भा यद्विभश्वन्तं तच तादृ ग्रमचापोल्यथः। एवे चाषटृन्तिकन्यना नं कुत्रापि प्रद्याप्तिग्दस्य च प्रद्यभिन्ञाविषयतयापत्तिः श्थिति- fae: | नतु नष्टस्य पुनः प्रादु्भातः प्रयापत्िः। श्रत एव ननु सम्पसाप्फभात्रेण न TTT किन्तु YEG) यस्य च लद्तणान्तरेण निमित्तं fawaa न azfaafafs ta. यस्यतैय्यम्य असावतरिकतायाः हरदत्तादिभिगक्तावात्‌। उदश्चमाचणटे उदौचयति। अश्च उपरसगस्य एकतर णात्‌ व्िबन्तात्‌ नुप्रगकारादष्डन्दासिच ; प्रक दकाजिति टिलोपाभापे दवदिद्यतिद रन भवे अच इदयन्लोपे प्रप तदपरवाद उद ई{दतौलम्‌ । whe तु उदचिचत्‌। aa गिलोप्य दिवचनऽचौति श्या गिवत्वादजादर्दितौयस्येति fame इत्वम्‌ । ay. षाट्‌ vfs) स्यपि ayaa खयादेश्राभागामिलोपे उदौश्च | प्रचष्षमाचरः प्रतोचयति ware satu: -arfafa पूवपदस्य tte | चडि चिप्न्दात्पवमटि यादे प्र्चिचत्‌ । दकोऽसबणं इति प्रृतिभावपच्ते wfa अविचत्‌ । स्यपि adie) aagarae समो- चयति। चडि । म्यचिचत्‌ । समि शअचिचत्‌ ¦ समौ) fastty- प्रयोजको हेतुः, vai यर्था प्रयक्ति, अधाप्यपरति्रदया क चित्रयत्त- रधकवत्वं तथापि यचप्रढत्ततो बलादिना vara तत्र गिज्‌न प्राप्रोति, ने aa: प्रठततप्रवत्तन रव णिजिति faq प्रव्ितोपि प्रयोज्यो यच महाभाष्यप्रदौ पोदश्चोतः। २९१ (च. 819% | Gr 2) ( हेतुमति wi ale ire, ) uf विवासयति war रमयतौत्युदाहरण विषयवचने प्रति- प्रत्यापत्तिवचः सङ्तिरन्यथा तच प्रतेरादे शा नपदहाराग्रह्यापत्ति- व्यवशारासङ्गतिः Wea कारकवद्भावश्च तस्याः फलमित्याङः | aqme सन्नियोगेति । क) एव॒ च तदनित्यवन्ञापक प्रशतिप्रत्यापन्तिवचोऽजत्यभिति बोध्यम्‌ । ATs संन्नाभूतानो- (भा व्यस्य प्रसिद्धानोत्यथः ॥ भाय राजानमागमयतौति । (भा) एवं च देवदत्तपाकमाचष्टे इत्ययं देवदत्तेन पाचयनोत्येव | गतिबृद्धो तिजियमेन रेवदत्तस्य कमेतवाभावात्‌ ॥ तौति तियं, तिर्सस्तियलाप &ति ति्यदिश्चः। तमाचष्ट तिराययति दष्छवद्भायेन टिलोपेनाश्चतर्पष्ठारे दड्धस्यायौ। ग चाच ae aap तिर्सस्तिरिः कथमिति वाच्यम्‌ । अलोपे इति fe खच इति विधौ- यमानं लोपे तिर्यादेश्रो aaa) तम्येवानन्तरत्वात्‌ ¦ sw तिरेकारस्य Samat छतयोग्छतयो्वां sta: प्राप्तं spauafeuraar न भवति | यद्वा faatysaraa प्रयमप्रटत्तटिनोपस्य असिद्धवदवच्यसिडत्वात्‌ प्नष्िलोपो न। अत wa fat: स्थािवत्त्वेनाययत्वात्‌ qari भमात्रे इति प्राप्नोपि featut a भवति, रुवं यस्येति लोपोपि न भवति) प्रया seer बाधाद्वा। चणि अनग्नोपित्वनम उपधाङष्वो पवेत रवनतु faata तथ िजभवति, ्नुषर्माना vata प्रयो Hust हेतुनं मध्ये fafeeqr, अतः प्रयोच्छप्ररत्तिवेलायामपि get RRR ' मषाभाश्यप्रदो पोदुद्योतः | ( हेतुमति च । ९।१९।२०९।) (ख. ३।पा.१। खा. २) हश्यर्थेति । (भ) sq ware इति दृशिः साधुः ॥ मगान्‌ रमयतौति । (भा) एतेन टगरमणश्रब्द श्राखेट रूढ दत्यपास्तम्‌ | प्ररत्तिभेवतौति । ॐ) आख्यानविषयेत्ययः ॥ दत्येतच्चेति । (3) प्रयोगानुसारादिति भावः | यावदिति | (क) राजिषूपकालेनात्यन्तसंयोगः | कथाखाख्याने क्म॑ति भावः श्आराजिविवासशरब्देन तावत्पयेन्तकथा awa दति बोध्यम्‌ ॥ न । अतितिरायत्‌ | ae अच्चतोति was) सहस्यसभ्रिः | सष्यच् माच सध्याययति। अससध्ययत्‌ । पूवेवत्पग्टिलो पो न ¦ स्यादेतव्‌ | यदि तिरिसिष्योरिकारे टिलोपम्याप्रढन्त चिणोलुखन्धायेनासिडधतव मूलम्‌ । afe कुमारौमाचष्टे कुमास्यतौति न सिध्येत्‌ । तच्रापि दक्‌ वङ्खावेन प्रत्तस्य ware तेनेव कुमाराक्रारलोपे सअसिडधत्वापत्तरिति Saaz | अति दिप्यमानानाङ्खार्याणामुत्पत्तिदेशय णव देश द ्यभ्यपग- alg । Waray च ware तद्धित इति खअाभोयेभ्यः प्रागेवोत्पक्तेः | खत विपरिवन्तमाना संव प्रटन्तिहेतुम्तम्यामेव च दशायां णिन्चाश्यो भवति तदेवं प्रयोच्यप्ररच्छयपडितप्रयक्तिणिजधंः daar gq ated xfa विवेकः, उक्तच: मदाभाष्यप्रद पोद्द्योतः f VLR (श.श Ut | शा. २) (शेतुमति चच ।३।१९। २६) कालात्यन्तसंयोगे (भा) गम्यमाने इत्यथः | वसेरकमेकतया गतिबृङ्खोति राचः कमलं हेतुमण रिचि तददिहापि बोध्यम्‌ ॥ भाय प्रापौति। (भा) सम्पदादिलेन भावकिबन्ता्प्तमो | मूप्राप्ताविति । (के) बम्ावथत Tae पराभ्रोतोत्ययः ॥ उभयप्राप्ताविति । (के) नियमेन चन्द्रमसः प्रतोतेरुभययप्रात्भिः। वस्तुतः सयो गेऽच ख्व भाष्यकारेण लोश्हिनोमाचषे लोहितयतोन्यदादहतम्‌ । विष्वद्यश्च- माचदष्ट विष्वद्गाययति। Vaya टेवद्राययति। विश्वग्ट॑वयो- शेति चकारात्‌ सवेनाम्रोऽद्यादेगश सबद्राययति | अदसोद्यादेगर मुमु wafa खदमुष्धाययति खदद्राययति | चडि; अजादितववात्‌ feat- यस्य॒ दत्वम्‌ । अल्ला पित्वाप्रो पधाक्सवः। खामुमुमुखखायत्‌ । अाददमु- यत्‌ | खाददब्रायत्‌। खाये पूववासिद्धोयमद्धिवचन ति मुत्वस्या- सिदधत्वाभावः। शमाचष्टे waafa, प्रलन्येकाणिनि प्रह्लिभावादड्ि- लोपाभावे sat waited: | चणि squrpe feataw fea माभ- वानाययत्‌ | न च fea aay णौ कतं सयागिवद्दिति azz: स््ानिवत्वं शक्यम्‌ । स्थानिरूपस्य यजत्र दिवच्चनं लभ्यते तत्र fe aq | ew तु ata द्दिवचनमिति माधवः। वस्तुतस्तु अचिको्षेदिन्यच afaanfi वारयितुमोः qaantfa सायकस्य मजानोयविषयवामाशचि्य दव्यमाचस्य नु ve एचश्ादेरेड विधौयते | सक्रिषम्य यदा duet स विषयो fara, इति | २१४ महाभाष्यप्रदोपोदुद्योवः | ( हेतुमति a! २।९१। ६ ।) (ख. ३।पा.९।अ. २) हतोयाकतेयः। प्रयो गाभावेनोभयप्रामेरभावात्‌ । मतान्तरोक प्रृतिवदित्यस्यार्येऽपि न दोषः । हेतुमखिचि गल्यादिनियमात्‌ हतोयाया एव पुण्य sa: ॥ नातिरैशिकि इति । के) रििपरह्यधेकर््तलाद तिदे शेऽपि पिजयेकन्तुला तिदे प्रभावन तदन्तरलेनास्याभिधानमित्ययेः ॥ | € ख्यमुद्गमयलौ (भा) त्यादौ श्रादित्यस्य प्रयोच्यवाद्धन देवदत्तस्यापि तस्जातोय- ताध्वननाद्धतुतेत्यनु पपन्नमत WE श्वा वदुत्तर खग णव सा निवद्धावप्रठत्तिरि वि हिवचनेऽचौ तिद्ध Tarat- चाम | स्प्खेतदेवमुर्दितिद्के रत्ितपदमञ्चर्या दिष्वपि | उत्तरखण्ड- स्यावर्गवत्वापि न प्रयो गपयेवसायिन्येवेव्याग्रहः किन्तु परक्रियावस्यागतापि | तन Siiscantufeas दिवचनोत्तरकानतं टिलोपेन लोपः पिबतेरि- त्नेन च sara अवर्णाप्ष्रेपिन afa: | मुवमाचष्टे भावबति। afe वोभवत्‌ । गौ कतस्य स्थानिवत्वात्‌ ame दित्वम्‌ । एन- ata द्यावौ कखः । ततः wag wt ganda | दीर्घो लघोरिति दौषेः। afew भू दरद्यम्य few सव्यत्तरखगड़ ठ द्यात् कखत्वानि प्रत्तानि way अभ्यासस्यानादिष्टादचः पूवत्वात्‌ तस्य सन्द्धावेन TAMA इत्वे utasifa vax खचःपरस्मिचधिति श्यानिवत्वे खलघपरत्वात्कथमित्वमिति चेत्‌ । ver: at पयय- fa चच प्रयोक्तधमः gafaated:, अनियतकटेका तु प्रयक्तिणि- अर्थः । (तत्करोतौ द्यपसंस्यानमिति!। तदिति कमं परमेतत्‌, तेन दतो. महाभाष्यप्रदो पोदुद्योतः। २९५ (चख. २ पा. १९। eg) (हेतुमतितच।३।१।२६)) देवदत्तविषयान्यस्येति ॥ (क) भासय स्वतन्त्रस्य प्रयोजकं इति । (मा) खाभिप्रेतमाचोटे श्न प्रदत्तस्य प्रवन्तक इत्यथः ॥ एवं प्रयोजयतौ क) त्यस्य च खाभिप्रेतोरैगरोन van प्रवत्तयतत्ययः। खाभिप्रत- माचोदुण्यकप्रयोज्यनिष्ठप्रतत्यन्‌क्‌लब्यापारवत्न fe प्रयोजकमिति अ तोत्वम्य सन्वदतिदेग्रस्य च वआरम्भसामर्यात्‌ श्यानिवद्धावस्येदाध्र- त्तः म्नुवमाख्यत्‌ Bea. अन यः Hamyat am नासावभ्या- सात्परः, ay परः पत्रगः नासाववर्णात्यर इति इत्यभावः खश्र- श्रयत्‌ , णौ कतस्य स्थानिवत्वन अिश्रन्दस्य fem) Baa | Smead | गाम्‌ अज॒गवत्‌ । रायम्‌ ¦ अगमयत्‌ | नात्रम्‌। अनून- वत्‌ । खश्वम्‌ ¦ AMAT! Be: स्यति । शब्ययानां भमत्र दति featu: प्रर्यक्राश्िति प्रछतिमावस्त्‌ येतनाप्रा्षिन्धायेन च्यान- न्तर्याच टेरित्थम्य टिलोपस्य न्यम्यत्यक्तम्‌ | गा कृतत्व टिनोपम्य स्थानिवत्वात्‌ eine दिलं ऋसष्वादियक्र । खजारश्रम्पत wile व्व, wa त्वन्भालाटण्र इति स्थािवत्नाभावात्‌ खिश्रन्दम्य fea afaafenay | कट्भनाचष्ु भावयन ¦ Baga यिट्चेति ष्णि विहितत्वात्‌ बहोभरभावः. यिदागमस्तु न भवति गाश्श्िपमये सप्तमो. mana दृ्व{दिति -उपमानान्पि सप्नम्यन्तादतिः. तन इष्टनि a? पूवस्य यत्काय तस्येवातिदेश्रो afagea: करायम्यापोति सिद्धान्तान्‌ | यान्ताद्मन्ययः करतोयच yvauyarsa faafad न प्रद्यया्थस्तनम गयन्ता- द्रवकमणोभ्रूतभविष्यतादित्वबद्त्वयोष् को भवतति । ‘e+ कगाति |@a- २१६ महाभाष्यप्रदोपोद्ोवः। ( हेतुमति च । ३।९१। २६ । ) (अ. दे ।प्रा.१। az) फलितं सवे खग्ष्दन प्रयोजका एव प्रथोगाभिप्रेतमाचोटे क - ्रटृश्याश्रयत्वे प्रयोज्यत्व तदेव च qa न age fa भावः॥ समाधत्त Ae सतन्त्रेति | (भा) खतन्तप्रयोजकस्य fe रेत्‌वम्‌ श्रथ्चनतयत्यप्रयोजको हेतु- रिति चटित्यथेः॥ प्रातिपदिकम्येति वच्नस्य प्र्ययकार्यानतिदेग्राथत्वा्च टेर्ति ae कैयटेन भवयतोद्यदादृद्य यिट्सद्वियोगशिष्वाद्भभावेस्य यिहभावे अस्याप्यभावात्‌ । बहतो दे कौ यम तलेन पन्यन्तम्‌ , इरदततेन तु सोप- पर्तिकत्वात्तच्रेव प्राबल्यमिति मान्यमानेन बषयतौति quate भावयतो ्येकोयमतनोक्तम्‌ ¦ अत एव पङषकारोपि भावयतौति चिग्य- मिद्यङ्घम्‌ । वस्तुतस्तु Raum शव प्रबलः। aufe: दृष्टवदिति ्षार्यातिदेश्ः, कार्यस्यैव प्राधान्यात्‌ ; तथा च इष्वहचनमेव HAT दृष्ानासिह विधायकमिति तदेव भूभावं विधत्ते, तथा च afgatar- भाव Ua चाद्कोमारग्राकटायनेष तु eels पुग्बेति ब्ोरेव यक विधाय भूययतौति ब्वोकृतम्‌ : स्थलमाचष्टे स्थवयति ¦ दूरं दवयति | यवानं यवयति | ष्यति , चोपयति । त्तोदयति : ade गणस्य eulfeudifa gfe: प्राप्ता । agen इति वा प्रातिपदि काडात्वचं बलमिति बडूशग्रहगादा न भेवति । यवतिश्न्दादपि refs fay- विशिष्टपर्भिाषया स्थलदूरेति यणादिपरलोपादेः सत््वासावपि तदति- देशात्‌ यवयतोद्यव रूपम्‌ यदा Wage छते यणादिपरकोपात्तदेव यतौति' ` इष व्याकरणस्य सूतं कशोतोति वाकी RTT सूतं aawWE- ates तत्र quetaagiaa वयतिरेकनिबन्धना wet cata याकरणं महाभाष्यप्रदोपीद्‌ uta: २१७ (च. उ । पा. | सा. २) (हेतुमति च, ३।१९) edt) प्ररत्ति द्यभयचानपेक्ेति । (भ) प्रयोज्यप्रृत्तिरुभयन्रापि प्रयोजकाभिप्रेतामपेक्ा तम्माचानु- दश्थिकेत्ययंः ॥ उभयकरानपेश्येव किञ्िदिति । (भा किञचिदित्यस्य प्रयोजकाभिप्रेतमा चम्‌ । किञ्चिदनपेच्छेवोभयो- देवदत्तादित्ययोभेवतोौत्यथेः। त्मान््ाचांग्रन निवेश्य श्रन्यया- णिज्ननवकाश्र दूति भावः॥ तदेव व्यत्पाद्यति wee simatic = रूपम्‌ । श्रोकर्व्यतिकरमर) चिभिदूरयद्यवनत विवम्बतोति कालिदास- प्रयोगस्तु चिन्त्य इलि ज्रुधाकरादयः; ama दूरमयते दूरात्‌ तं करोतीति समाधेयम्‌ | शग्वियमाचष्टे श्रनयति अथातिटश्रादिन नुक । परछरद्येकाजिति टिलोपो न: wa उपधाया इनि afar दुत्त इति म भवतौति भाष्ये दिनम्‌ manag गावयति मतुबलुक्रि अचचोड्णनोति afar) चडि अन्नो पित्वात्स॒न्वदित्वदोष्रत्व- awa अमखभत्‌ | अजुगवत्‌ इन्यादि | युत्रानमन्त्यं ares कनयति, य॒वान्ययोः कनन्यतरम्या, ud यवयति ¦ स्वतिमन्यां वेति fan®- way: afaqnarng नेदयति। वाट्माचष्ट साधयति न्ति बाख्योनदसाधौ ¦ प्रशम्यमाचषे प्ण्रम्ययति। दष प्रशम्यम्यश्चः, न्यचेति खन्धो q Wad: | उपसगस्य wumcaifafa माघवः, यत्त सुधाश्रेया maaan) यश्च॒ श्राक्रठायनेन safamadifa aaa भाष्यविरोधाद्‌ पेच्छम्‌ ¦ रद्माच्ष्टे न्याययलि | Gay श्यादेष्ः वर्षा tia ay विक्रन्पते , प्रियद्धिरेति प्रादयः। प्रियमाचष्टे प्रापयति; gee ----- खज्यतोति प्र्यार्थभूतक्रोत्य्थाभिधाय gare: सम्प्रयते, sa fe "परार्थाभिधानं sferfcfa | तेग स्वभावो निदन्त इति सुव्श्याकरय- 28 are मष्ाभाष्यप्रदौपोद्ययोतः। ( हेतुमति aig) tie) (अ, ३। UL | अआ. र) नेह कश्चिदिति । (भा श्षत्यामपि प्ररणायामिति Wa: | सनिन्द उपालम्भः परिभा- UATE ; दृणएडनादिका इति । (क) Raq सवत्र खेष्टसाघनताज्ञानं प्रवन्तकमित्यक्रम्‌ ॥ भाय fas स्थापयति feat स्फापय्रति। उकम्‌ वम्यतोति gata माधवः। ऊर्ग॑धातौतु efe a रवोदाजार wet बंहयति। शरं mafa | ae वषेयति ad दुत तदाचष्ट त्रपयति, दघं द्राघ- यात डन्दार्कं छन्दयति इति द्रतद्भावीदादर्णप्रपरञ्चः॥ प्रत मनुसगमः। द्ूङ्कगेति eae इह याकम्यास्य wars taifa ai FSG BA सुचश्नब्दे चोच्यते | लच्छलच्तणसमुदायस् याकर्ण- एब्दाश्रः; तथोरश्रांफरिभावात्‌ wer | ठत्तौ तु @awet ईनयक्षः करात्यर्थपरो वेति पच्तहयेऽयि त्रस्य पदाथ RAMANA न तेन याकर्गा सम्बध्यते । किन्तु attauaafa aren खत्रयतौति दितौयेव भबति, ततापि सम्बन्धसामान्यविवक्तायां मातुः खरतौतिवत्‌ wet भवत्येवेति fen; खओाख्यानात्वृतस्तदाचषट दति णचि aaa oat प्रद्यापत्तिः wafaay कारकम्‌ | ्याख्यायत दइन्याख्यनम्‌ | बाह्ल- कात्कमणि we । Meme च तदभिधायौ weet aA धं हद .नत्वासम्भवादिति ate) वस्तुतस्तु कर्ण We कंसवधमाचष कसं घातयति | इह एदुग्रइणे गतिक्षारक्षपूवस्यापि ग्रहणात्‌ कंसवधं sfa कृदन्त ाख्यानश्नब्दः। ततो दितौयान्ताव्मातिपदिकादा णिच्‌, योरभिसम्बन्धो गिवत्तेते ऽस्ति वथाकरणस्य करोतिन। सामशेमिति दितौया भवति, यदितु याकरणं चरं कंरोतोति वाश्च Tq सामान धि- मङ्ाभाष्यप्रदो प द्‌द्योतः RE (च. a1 anti अ. र) ( हेतुमति ।३। १) रध्‌ |) Raa: प्रयोजक इति । (भा) प्रयोजकाभिप्रेतमात्रोहे नेव Baa: पुंसः प्रयोनको दृष्यते यथा शरः शिव्यानच्छयने प्रवत्तेयति इत्यादौ तद्भसूरयस्यापि इति भावे ॥ प्रयोज्याथं इति । (भा) प्ररणाभन्यप्रटृत्याश्रय- प्रयोज्यः तस्य प्रणया कोऽथः । प्रयो- जन किम्‌ इति प्रश्नः | उत्तरमाड [ ष , ति ० छतां wT नुक away या पतिः wa दरति, तम्याः विकराः - परित्यागेन स्वेनेव KG, यद्यापि हनो नुकि छते नत्सनि- योगग्िष्टम्य वधाटप्रास्य fasta: सिद्धव। षनखत्ध sfa सतय fe खप्रययवथ्रादेग्रा afaatafas; तापि alana मानया यौजयतपेश्च कृत्वग्य सानियागग्िष्त्न तभिदत्ध aUafay ary न्ति चन- मिति कयटहरदत्तनाधतादयः | wary [गितापायन्धायेप) 4 afae- स्तम्या निद्यत्वन्ञापनाद्रमिदम्‌ । नौर aaa नापि नाय इति aafga fy सतर परिमिधायाः तम्म्धानापततायाः परम्दातत्वात्तेम्या ठवानिन्यत्व- मनेन नाप्यतद्रा निष्कः इट्ाचःपरममम्मिर्निन सच रथ प पर्न 4. स्माभिः। रवश्च naw इ प्रति fd east Ulquay प nafifageaa प्राप्ता नतच्छाटद्धिवचनयां ctu: सनत्‌ अन उक्त प्र व्क कमि wai प्रधतिद्दनुनमिच uafa वष्रान्तादि वरधादः छदन्तस्य यत्काग्क कमादिक्रं नम्य ATI wae: Baw ait धातावेनन्तभतं featary agd नटते म्रनाति ऋत रव मजगस्न- MCW तदा मायवकं qe’ क्त मागवरक ymraalfai~ चयाक्स्गः चयतेत्ययन्नसिदं, aa अवमोचने मच Gea इति चमादा पाठाटव २२० * मद्ाभाष्चप्रदोपोदृद्योतः, ( हेतुमति wie ie 2d i) (SH RIAU! अ. २, यदभिप्रायेषु सन्नन्त इति । (भा) प्रेरकाभिप्रायेषु aan तदभिप्रायं ज्ञाला तच्निवतेयति यद्‌ एष एव प्रयोज्यस्य प्रेरणयाथं इत्यन्वयः । एवं च क्रियायां खाभि- प्रायोदोधफलकन्तदज्ञापनसेव प्ररणाफलमिति भावः॥ WTA प्रायपदैन तत्‌ फलमुच्यते तद्‌ न ~ माच गाजानमागमयत। चत्र नकरारश्चवगमष्यपपन्नम्‌ , अनन चाति- देशेन क्ाम्कस्य धातावनन्तर्भाव way तद्ातिरिक्ताद्धारगर्न faq| waa कंसमजोघनदिव्यददि+चने यथाभिमतं सिध्यतः; नन्वेवमपि eieafafa हनस्तोचिसालोरगति च aaa « ्राप्रतः धानः खर्प द्रण त्म्ये काय विन्ना^ाद्‌ति चेत्‌ | अनं BWeeuda4laal- द्यः usfaadfa amit भिटक्रम । कार्कमिथम्ाननःर AEM कायग्र्दस्याध्याहायः हेतुमखिचप्रहठता नादृ्रह्ाम्क तषापि, यादृ्रद्च तत्र क।*,म्‌ अइ्‌दि+ चच तत्दकुत्वादि तदपो aust. इद च अदटदिवचने अतिटश्रद्रयेनपि सिध्यतः, शसङ्ग)णार।हस्यन्तु दितषेयादिकं कूवतत्वादिकञ्चति विवेकः xe कसवधमुदाहरणदि- निरूटोपान्यान va जिति aoe: किन्तु प्रतिपादनमात्रम्‌ । तेन राजागमनमाचद्धे राजानमागमयति | यद्यपाद् छत्रो राजा कर्ता- सौन्‌। तथापि गमेतुमसखौ afaquifa कर्मौगरतः। तदश्चहापि। राजानि्यस्य प्रङतिभागो यद्यपि अन्तवर्सिन्या wat प्रद्ययलच्तणेन पदम्‌ । तथापि नकारश्चवणं भवत्येव रूपातिदेप्रबनात्‌ देवदृत्तपाक- माचष्टे २वदत्तेन पाचयतौति टतौयेव भवति ¦ गतिबुद्धोति नियमेन Pea ake aoe ee) - हि । ~> भ = "~न - [1 - = य सुज्रयतोति fafa, अनकराग्रैल्ाच्ार्यान्तरे ऽपि भविष्यति, गणपाठसिङ एष॒ त्वै उपसंख्यानेनापि प्रदश्रितः। आख्यानादिति वाक व्याचष्टे | महाभाष्यप्रदोपोदुद्योतः | RAY (च्य. ३। पा. १। Br. २) (हेतुमति wi ait २६) इट्षो (भा) इत्यादिना ॥ तदाद निमित्तेभ्य इति | (ef: खग्दतति माघधनव्वज्ञापकप्ररण दिभ्य इत्ययः ॥ ननु खग्डतिफल- कप्रटत्तौ प्रयोजकाभिप्रायानुरोधोपि किमथं इत्यत are अभिप्रायेति ॥ (हरिः) ननु शिष्याटोनां qiufaga गर्वाद्यभिप्रायानुरोधेऽपि सूर्यस्य तदनुरोधे मानाभावः | फलाभाव्श्चति चन्न । श्रभिप्रायः Bafa ——— RHC ace fwahtafen दृष्यर्यायां च प्प] म्टगाणां CaM म्टगरमणम्‌ | ज्टषण्या ममासः। तदाचष्ट म्टगान्‌ म्यति, यदा प्रतिपाद्यकदट कद्र नाग््ातं 24 fafuvia ataleaey चनम्‌ | येयमाख्यानस्स्पा Blea: सा यादि ZW तन नयं ग्टग- रमगमनुभन्‌ wa दग्रयितुमाच इत्यखि।न्मिषये मगान्‌ गमय- तौति प्योगः। यदा नतु अग्र्य ge RAHA ग्राममनान्यस्ना अचय शवं ay wal ग्नन्तटनि नस्मिधाग्यात wala म्रगर्मम- alias. इति वाक्यमेव भवति| अन HAZE: giagpaiaafa नियमा wacanifefaunam Ta; «4 त्‌ सावचिकरः. Aa गजा- गमनादौ दृश्यश्रप्रढच्यभावरपिं यिज दव्यव्रद्यादः। MID करानान्त- संयोगे मर्यादायाम्‌ ee च्माव््यानादिति न सम्बध्यत | We पुव्रबत्‌। "सा ख्यानात्छदन्तादितिः | आास्वयायत दन्याव्यानं, छश्यल्यटां बडूक्षमिः fa कमणि wz, यत्किश्िदाख्य।यते तत्सवं गाजागमनादिकमप्याख्यानमि- इाभिप्रेतं न कंसबधनललोपाल्थानादिक्रमेव संश्नाभुनम्‌, azatfefa २२. ` महाभाष्यप्रदौपोदुय्योतः । ( हेतुमति च| ३।१। 1) (शच. 81 पा.१। सा. ९) मात्रेण | तद्‌रेश्यकप्रहटत्याश्रयलादिषपप्रयोच्यप्रयोजकभावाध्यारो- परेणेतितात्पर्यात्‌ ॥ भाष्यकारवचनादिति। (क) भाद्यप्रयोगादस्यानुद्‌ात्तेत्छपि पठोऽनुमोयत दति ara ननु विरते कसे Tam प्रयोजक्रयापारस्य वतेमानकालला- भावो TH THA WE ~ od afafeaat आव्यानक्रियया सह alam साकल्येन सम्बन्ध बरोधनौये faa | मर्यादावचनस्याएो atau: | उदाष्टम्यन्तु व्रिवसनं विवासः, छतिक्रमरा घञ sraifaara इति उदटषणशा समासः; ततः याद मर्यादाभिविध्यो रिद्याठासदाव्ययोभावः। वआागचिविवासमाचष्टे रावि विवासयति, यावध्राचेग्दिक्रमण तावत्केयाः कथययतोद्यध्रः। वसि- क्रियायां कटेमतय La HARA तत्वमत्वं वसेग्कमकत्वात्तददचरापि णौ aad गाज्चिभि्यम्य नुप्तधश्रान्तवेन प्ररेतिभागस्य पदत्वे दको सवगं दति पाल्लिकः प्र्धतिभावः प्रातः पुत्रवद्भपातिदश्रान्निवत्तेत | छेदुग्रहगेन गतिकाम्कपूरस्यापि oemiafs कसवधर(जागमनदया- दूमनादेश्पि क्दन्तत्वम्‌ ।'प्रछप्र्चपरत्तिरिति' , छतो या प्रछतिः सा विक]रपरितव्यागे सेनेव स्स्पणावतिष्त xa: पप्रङ्कतिवश्च कारक- faa’, यत्तच दन्ते afafed कारकं agqafaagafa रत्रह्णतेः 3B fate यादृश्‌ भति तादृग्रमस्यापि wae भवनोवय्थः (कसं घातय- fa wan ‘ema वधः Fay प्रययो बधारेग्रख, हननं वधः कंसस्य वध द्रति कमेणि षष्ठा समासः, ततो fa, छतो लुक, प्रकृतेः प्र्या- पत्तिषधारे परित्यागेन हन्तिरूपे णावश्यानं, aus सच्धियोगगरष्ाना- मन्धतराभावाद्‌भयोरप्यभाव इव्यव वधादेशमिङस्षिः सिद्यति तच्चापि मदहभाष्यप्रदो areata: | RRR (च्य, , at) चा, २) ( हेतुमति । ३।१६। र६।) farystifa | (क) कषकृष्णयो वध्यघातकभावस्य शिर प्रठन्तत्वन तश्रयोजकव्यापार- स्यापि awaafa भावः | कसाद्यनुकारिणाम्‌ । (क) HAART शानाम्‌ ॥ भाय दद] ख्ययं णिचप्रत्या व्मनुपास्षमयि अर्यादरम्यत ¦ तदाचकस्तु भारत- कथामिव्यादि wet नेश uttae:: amwmafuaieit fe मति णिजे नोत्पद्यते अनभिधानात्‌ ¦ अचर च प्रमागां awa भाष्य- aria प्रद्याख्यानमत, afe anaes प्रत्याख्यान मम्भवति . प्रत्ा- Mya च कथामिद्यारेयथया न प्रयोगस्तया प्रद्यास्यानावसर श्व स्फटोभविष्यति | तथाप्रतिवश्चकारकमिन्धस्य yata विधग्गेतक्रमा- पुष्येण योगं जानाति wea योजयतौत्यच्र कुवम्यासत्ियोग शिण्टत्वान्ततरि- afar सिद्धतोति प्रकतिप्रद्यापश्िवचनम्‌ । अथ कथं कंसमघ्ातयत्‌ राागमनौगमत्‌ यावता कंसतधगाजागमनश्रन्दाभ्यां fafa fafway- संकला भामधातुत्वं च तयोरेव स्यातां ततख्ाडदिवचने afy तयोरेव स्यातां, नेष दोपः, प्र्टतिवश्चकागक्िन्यत्त sane शुद्ध णिधि fafea कंस!दिकारकं कोेदृशं भवति waa दितोयाश्चन तनाचखापि तादृ taa eta भ वित्य, तेन राजानमागमयतौन्यच्र गलोपा- भावोप्ठपपन्नो भवति, एवमपि कंसं (घातयतोत्यत्र हा WAG fag faq’ ति कुत्वं ‘wamt चिखलो' रिति तत्वं चन प्राप्नोति, किं area धातोः eeugya aqaz काथं विजायते, णवं afe प्रतिवश्चकारकमिति wa farma: कारकमिन्म्यानन्तरग्रष्टब्यः, कायेद्रब्दख्ाध्याद्धायः Taam भवति छत्मकतिंन््या दिसतस्याः शुद्धं शचि यादृशं रूपं भवति २२४ महाभाष्यप्रदोपोदुद्योतः। | (#qufaa aie ire) (ख,३।पा. १ 1 ane) प्रत्यक्षं कंसं घातयन्तोति । (भा) तादृ नेव वासुदबेनेत्ययंः ॥ उद्‌ गृणा इति । (भा) ACY उद्यमने इत्यस्य रूपम्‌ । एवं च चिज्रलेखका श्रपि ध्याहारयाद्यानेपि भाष्यकारोयप्रत्याल्यानं प्रमागमितिदिक | fast- mum प्रापि॥ याख्यानादिति fags fas सम्बध्यते; छवन्ता- दाख्येकरगो गम्बमाने stay च्‌ स्यात्‌ क्लनुगादि पूववत्‌ । उच्जयिन्धाः प्रशितो arfeqai aaigad प्राप्रोति ष्ुयमुदरमयति,। दह उच्लयिन्धा alfegat दरदेशरश्येति तावनो देशस्य ्रायुंदयाद- तिक्रमगाश्चयकरगम्‌ | प्रकतिव्क्गागकभिि gam wana | १ 1 = 2 व तधा स्यापि way भ्रति कायं च तद्टव भवतीति, रतेनाडद्िैचने सरप्ि यारव्यात | ‘afaqafafa’ | बन्धनं बन्धः वलेबेन्धौ., 'वलिबन्ध, पुवेवत्वमणि wa: समासः, WE पूववत्‌ | 'राजागमननि ति, | च्यत mare wet: समासः | 'राजानमागमयोति' | यत्र BAA an कतां तस्य गमेः ae fafa गतिबुद्रौद्यादिना aaa भवतौ यक्जन्रप्योप- सख्यानि णिचि तथेव क्मसंक्षा भवति, इष तु देवदन्तपाकमाचषट दरति fafa विदिते देवदत्तेन पाचयतोति भवति, नेहि देवदन्नस्य शुद्र fafa कमस सस्ति ग्यर्थादोनामेवरेति नियमात्‌ इष्ट तु मगरमयमाचष्टे म्टगान्‌ caadifa यहा प्रतिपाद्यस्य दश्ना्धमाख्थानं तदा णिजिष्यते नान्यदा, तच यदा sta रममाणान्मगाण्प्रतिप्राद्यमाचष्टे cafe Hawa एवं wat cawefa तदा तस्य प्रतपाद्यदश्गार्थां परडशिरिति िज्‌ भवति, यदातु Oa गरमणमाचष्ट तदा तत्र सगाणामतम्भवान्च aquaret प्रहटत्तिरिति मगरमणमाचष्दति वाक्यमेव भवति, एतश ae भाष्यप्रदोषोदृदोतः। २२५ (श्च. ३, पा. t | च्छ. २) ( हेतुमतिच, २; १। २) विभ्य कंसं तादृमेव हृष्टेन धघातयन्तौत्यथेः ॥ ग्रन्धिकपदे “ma इृनिठनाविति(\।९।१ ११५)२न्‌ ॥ "प्रद्‌ ग्रन्धगडति | (भा) गन्द: कथकमुखोच्चाय्यमाणः | यन्ध्तद्धस्तस्यपुम्तकरूपः। गड २ शब्दगडमाचम्‌, श्न्दग्डकः, ण्ब्दप्रन्यमङ्‌, ण्ब्दस्रव्यनमाच्म्‌, ४ब्द मन्थगङः, GA भाव्य TA पाठभदाः॥ संग्रामयतेरेव सोपसर्गादवयक्तोरच्छब्दस्यापि एथक्तरणम्‌ | BI हेत्‌- Hal कमैत्वात्‌ इष्धापि wae दयमुदगमयदिव्यादि। aaa fa) aaaataaifea: छेतन्ताच्जानात्यथ णिच। श्रषं प्राग्वत्‌ प्ये योगः कटक्मकः योग इत्यथैः, पव्या fe चद््रमस यनि सन्दभ्राति , इद्ध कमगोपि गम्यमानत्वादुभयप्राक्गाविति नियमात्कतङि घष्यभाव दत्तया | अन्तडायेनादश्भिच्छतोतिवत्‌ | प्रष्यसांम जाना yeu य [भैर्यति । यजः कतु; पु्यम्य भव्यादिकटटग्बनन्तेरभाविय रतुममां म्ट4इमणाटदि{षयम सराजागमनाद्‌ां चन्यदापि wala 'अद्लाप afa’ | अवाख्यानादिति ब सम्बद्यात, मर्यादाया य खाक्नारस्तम्य लापो wales रल गव्यादि पूववत्‌ । खार्स।चिविवास इति' विवसनं विवासा-- sfamaal, २।चत्िवासां राचत्िविवासः कर wae: समसः, ततः “ais नार्यदामिव््योः ग््यिश्ययोभावः, यावद्राचस तिक्रमः aaa: कथय- atau: | वसिरकमक्रतन्वादूरतिब्ुदधोत्यादिना ws कमसंश्चा हेतुमिचि भवति वदद्‌स्िहपि खि भवति । ‘cifa बिशस्यतोतिः। “शिशौ. करय प्रापीति : a‘eaa, चिव्मकरणमाश्यकरया, प्रापि omtay विकषैकम्गो गम्यम।म नत्प्ाप्रानपेचस्ितरथं यिच भति. छन्न शिद्यादि- ५८११ २२६ महाभाशयप्रदौपोद्द्योतः । ( हेतुमति a) १।९। रद्‌) (ख, ह।पा.१९।अा. २) मनु्यभषातः। न तत्र कञचिदपि कंशादिवृद्भिविषय इत्य TAP: ॥ तेऽपि । (मा) ग्रन्थिका aft | न कर्मता न्तु कटत्वमवति। श्दापि त्या, तेन इतोयेव । ददश eae दद्यादि वा्तिकजातं भाष्यवात्तिक्षयोरेव sary "तदौयसच्छनातम्य अारोपेणापि दपपादतात्‌। तथाहि) कंसं घात- uaifa तात्दागोपः; ये fe कसाद्यनुक्राश्णिां गटानां य।ख्याना- पाध्यायाः ते कंसानुक्वारिगां नटं सामाजिकः कसबुद्या wea तादृ- Waa वामुदवेन घातयन्तीव। येऽपि fat याचक्तवै इयं मथर अयं प्रासादः अयं भगवान्‌ वासुदेवः प्रविष्टः ध््यार्दिक्रिमेण, तपि पूववत्‌ | (सम्भावयत दति? । भ प्राप्तावासनपदौ, उल्जयिन्धा माहिग्मन)। विदुरे देश इति तावतो देशस्य प्राहरदयादतिकमगण्माखःम्‌ | ‘QUuaz- मयतौतिः। vafaaa कारकमिति Bay एथक्रारणं, संग्रामयतेरेव सो पसर्गाटिति न्यायादुष्डब्द्म्यापि एधक्तारणम्‌, अतापि द्यस्य हेतुम- सिखि namie mate णिचि कर्मत्वम्‌ । नक्तव्रयोगे ति | तदिद्येव- श्चि जानां गच्तचयोगे यत्कदन्तं and तस्मात्तस्जागातौयक्जिटष fax भवति, छृष्ठोगि्यादि पूववत्‌ शुष्ययोगभिति'। पुष्ये चन्रमसो योगः पुष्ययोगः, पएष्टेगेति wife दतौया, उभयप्राप्तौ wearfa {यमात्‌ wel न भवेति | शन्रमस इति? | नियमेन गम्यमानत्वादुमय- प्राप्तिः, vat fe aad यनक्तिं सम्बध्राति as यजेगेग्यादिष्वनन्तरभा- बाणी कन्तः GAG शद्धे fafa कटेत्वमेवेश्यक्षिद्नपि णिचि कटवा ततया भवति | पुष्टे योजयतोति' । लक्रारल्तु प्रधान एव mute भवति यथा aa चि, तरहौँदं ग़ वह्यं, THA इह तावत्सयमुदर महाभाष्यप्रदोपोदद्योतः। २२७ (अ, ₹। पा. | a.) ( हेतुमति ai ait 1 ei) qerearearar इति । (भा) तरैशर्ययालोत्यंः ॥ तानि कथयन्तो ग्रन्धिकाः (कथकाः) खनद विषयान्‌ सतो विद्यमानात्‌ कंसादौम्‌ प्रकाध्यम्ति ्रोढवुडो समर्पयन्तोत्यथेः ॥ sfaqaaaa बुद्धिविषयले हेतुमाह ada) जपि um वाचयत्तः कसवधमाचद्ते afar नाम्तेति तन्तत्यदाचव्विषग्कनिखयोत्पादनात्तान्ताः क्रिया निवतयन्तौव। व्याच, as aig | किष ae हन्यते कंसः ae घानिष्यते fa aaty तेग इतः कंस gatfer निरूठेव व्यवहारेषु तवायेषेव गतिः! aaa िण्विधिः किख्िदुपकशोति। खष्ठोदाहरण्ष रिच्‌परवेद्रा- भावात्‌ | See श्रब्दोपश्ितरूपांख नुदविषयताङ्तान्‌ । प्र्यल्तमिव मयेति यो यम्य gaa: स तस्याभिप्रायं faatafa गन्तुखायपभि- प्रायो माह्िष्म्यां सूर्खादरननं सम्भावयेयमिति, da gat faatafa Vata yaa wana यदुत प्रवतितुग्भिप्रायसम्यादनं, afy afamat squvlag द्रति garda wash yeu, घे तावदेते qe yaaa तेपौष्ट प्रोतो गुररथ्यापरयिष्यति wa wea इति प्रवन्त, Zaria wa च ल्प््यामहे पर्भिाषख्चन at मविष्यन्तीति vated, यः सनिन्द्‌ उपालम्भस्तत्र स्यात्यरिभाषयं, शिल्पिनो षि मित्रा च गो भविष्यन्ति वेतनं च लपम्यामद् दति gat, यद्यप्यच्न सर्वच तत्षदुद्पोग ashe: ga qa, तथाप्यभिप्रायसंपत्तिमात्रेग प्रयोश्चप्रयो- भक्भावाध्यासोपेण fax भविष्यति, षह च करनं घातयनौति चे तावदत कसघातानुक्गारिणां नटानां दयाश्यानोपाध्ययमस्ते कंसामुकःश्िां बट सामाजिकः कंसनबुद्या Weld तादृद्यगेव वाप्सुदवन घातयन्ति, येपि जिच व्याचच्तत ऽयं मयराप्रसादो ऽय कंस su भगवान्वाघदेवः प्रविष्ट war: th ` aenrayetatgata: | (Wqafa ae) eit) (च्च. ३ पा.१९। at २) "प्रातश्च सतो व्यामिभिताश्चेति । (भा) सो हेतौ यतो विरद्पश्ठाज्जिता दृश्यन्ते cae: । नद्यतो- तलवृद्धौ तक्सस्मवतोति भावः । तत्कालष्टते खपक्च इव “वर्णा- aa पुश्यन्ति"पुषटं कुर्वन्ति दघतौत्ययेः ॥ ततेव युष्चन्तरमार Hay सतः धश्यामिच्रा fe दृष्यत इति-द्यारमिश्िताश्च-द्यपि wat दृष्यते । कंसादोन्‌ साधन्त aaa, इति॥ Ta गाजागमागमयनोव्यादावपि बोध्यम्‌ | राजानमामवतोच्याद हि िजभावात्तवाप्येषव गतिः। गचिं विवासतयतत्यनापि विचिवक्थाव्धानन साजिरनेनेव afaafa चखाभोपः। निशात्तिनायेद्यादो च तवराप्यषेव गतिः, सूयम्‌ रमयती द्यचापि प्रयोज्य- प्रयोजकमभावाध्यागोपः तदालम्बनन्तु alfeqar etigad लमयेयेव- सूपस्य टेव्रदत्ताभिप्रेतार्भम्य निढसिरेव। यो fe यम्य yaa: a तस्याभिप्रेतं गिवसेयति , ay ayaa प्रवतमाना चपि शिष्यदयो बवभिप्रेतमपि उदिश्न्येव। दखयम्त्‌ न टरवदत्ताभिप्रेनोदषरोन प्रवतन- कंसक्थिरणठो very रुते Banat [नपातिताश् प्रहारा चयं इतः कंसा ऽयमारृष्ट इति तेपि चिच्रगत कसं ना Waa वासुर्व्रन प्रान्यन्ति, चितरेपि fe agfata पश्यताम्‌ | waa चिकषनेगवका व्याव््ाताः, येपि ग्र वाचयन्तः कंनवधरमाचक्तते Aly ar नाम तरत्यततिप्रम्टधाकिनाग्रा- त्कसादोौन्‌ anda तपि ama : staat बुद्म्ध्ाः प्रद्यक्तब्रदर्बा्ि चित्तमपि तषां तद्‌ात्मकमिव wi, wa रव गाश्चिनाख भवन्ति, नानापच्तसमाप्रयो व्याश्यः, केचिन्तस्भक्ताः क चिद्रामुटे वभक्ताः वशान्यतं खन्वयि पर्या, कविदक्तम्‌ रवाः कै चित्कालमुवाः चेकाल्यमपि लोके Md, कथायां वा मानायां fe amt भन्ति गच्छ न्यते मङाभाष्यप्रदोपोद्द्योतः। २२९ (ष्य, २। पा. १ | WLR) ( हेतुमतिच।३।२१।२द्‌ ¦) चेकाल्धं खल्वपौति । (भा) एवं च बुद्धि विषयः घ तथेव सर्वोऽपि sayy दति भावः॥ ‘gee ति । (हिः) शब्दसपिं तनुद्धि विषयबधादे रित्ययः ॥ दूति नागोजोभटररूते महाभाष्यप्रदौ पोद्योते तृतोयाध्यायस्य प्रथमे पादे दितौय- माह्िकम्‌ ॥ दति वक्ुरे्रोयकाग्यपगोच।त्पत्न-चद्रोपाध्यायवश्रसमदरव-बङवक्तम- प्रमं विद्स्ति माभाष्यप्रदःपोदृद्योतविषमपदव्याग््य। नं दतोयाध्य।यम्य प्रथमे पाद दितोयमाङ्किकम्‌ | १९ श्रब्टोरपाह्िनरूपांस्तु qufawaal गनान्‌ , प्द्यन्नित WAIT माद्नत्ठ्म मन्यत ॥ Efe: | दति वषम्यम्‌ । तयापि अमिपनाच्रसम्पन्तिरातगा ana न काचित afa:; रुवं पषण योजयतःश्रचाि ज्यो तिःप्रास्त्रपर्श कनन पु्य- योगस्य सर्वाशप्र्याटिव्कम गान्‌ AMAIA ITY | कंमो गच्छ घानिष्यते कमः, fa nda इतः कम ट त तटं कायक ~, ee | बद्धिष्थेन वामुटरत्रन घातयति प्रोता) W219 wang वुदरदिषयतां गनान्‌ | gawafaq RAZA साभ्रनन्त NAA | दवं जाजानमागमयतोन्यादार्वपि aya द्द्यम्‌ ' महाभाष्यप्रदोपोद्योतः। 9 क @ ® ०० पाणिनिकाद्यायनपतश्नलिभ्यो हरभ्यो नमः | ap © Ge कृतेऽथ cagteat Your atwetsren । सवा न्या पश्नोक्ञानां agiara निवन्धने ॥ TAMMY गाम्मप्याुत्तान इव घोएवात्‌ | व कंगटवादिभ्यो यक्‌। 8181 RO | [स कण्डादिधातुग्यो यकि एुणनिषेधकतया कस्य सारितार्थ्यादाइ देविध्यमिति ॥ (कै प्रातिपदिकल्माच्र तु प्रष्टामन्यते कट्वादिभ्यो यक्‌ । Tat धावुभ्यो TR स्यात्छाथं। RIS | कग्ढयति | UAT । न च कगट्वारोनि प्रातिपदिकान्येेति वाश्ष्‌। श ण्निषेधायन an: किन तेगां धातुल्वसिद्ेः। न चेवं धातोरि्नु शे aufafa वाद्यम्‌ । प्रातिपदिकानां वारणौयत्वात्‌ । न चेते धातव खवेति बाश्यम्‌ । करटवादिष केषां चिदोचपाटेन प्रातिपदि कत्वसिडः | Caargifgeat way यदोमे कणदयो धातव एव Tet वाणमनुउतंतेवा नवा, GASH यगभाव्पक्त शडादिष सत्य कण्ट ववोद्याद्यनगिष् प्रसज्येत कगरि्यादि चन स्यात्‌, धातौः BHUTAN, महाभाष्यप्रदोपोदुद्योतः | २३१ (्, ह, ष१ा,१। या. 8) ( कगुादिभ्यो यक्ष ।३।९१६।२७ |) उपक्षिप्यते इति । कै) तस्षमाधानेनेव ककारप्रयोजनमण्यक्रमेव भवतोति भावः । यदेति । क) प्रातिपदि कान्येवेव्यथेः। केवलघातुपक्ते तुवा वसने क्रिय- माणेऽपि कष्डवतोत्यनिष्टप्रसङ्गः। कण्ड्ा वित्याद्‌वुवडा दिप्रषङ्ग- देति भावः। भ च प्रातिपदिकान्स्व सन्त श्र च दन. करण रत्यनुवन्तेते कण्डनकरोतोत्यय यको saa: तेन कंड्धावित्यादेः शिद्धिः। यगन्तभ्यस्तु न किप श्रनभिधानान्‌ तेन यदि fe धातव aa ते gale यणां fagay नियो यगिति तावदास्थेयम्‌ | अन्यया wart कण्वतोद्याद्यनष्रूपप्रसङ्ग।त्‌ । v4 faa शखठन्तादपि यकि मन्त्यतो थादिवद्द्मावनि द घत्व कगट्- यतौत्यादिखिदेः किं Hausa) तात्‌ कित्वरोरधाम्यां reveal धातवः प्रातिपटिक्रानि चेति दविधा; amare xfa स्थिनम्‌ । उक्तस भाष्ये घातुप्रकरणाद्धातुः कम्य चासन्ननादपि॥ Bwwaifar <4 मन्ये धातुविभाषित इति । तत्र धाएटयिश्ागान्‌ धातुभ्य ण्व पथय: स च नित्य दति fax: | स्यादेतत्‌ । Tai प्रातिपदिकतवमराम्तु व्यज्य Agua: yaaa कित्वश्चु। मचंवभकत्सावति दी दिति विधघोयमान ew नस्यादिति वाचम्‌ । तच दित्यस्य निढक्तः। ग चंवमुगया yu येत्वादावतिप्रसङ्कः । तस्य क्रान्दसत्वात्‌ । न च यक] faa wasfcia « किबन्ता्सपसम्भवेपि करिति न वेदनामातरं गम्यते कत्तेरि faut विधा. नात्‌, संपदादि्वाद्धावे fae भविष्यति, रखत्रमपि कणादो कणादः, अधि धात्विखवघु प्राप्रोति, कणङ्गा way ‘atower रि विभनसदान्त- RRR मषाभाथप्रदोपोङृद्योवः ( कण्डूदिभ्यो यक । ३।१९।२४।) (अ, ३ । प्रा,१। खा. २) ate सहितः प्रयोगः। way ar awl किमथेमिति are यु खणतोत्यादावतो लोपानापन्तेः ॥ ।कपा । (कै) सम्पदादि किण ॥ यथेष्टमिति । (क) बौसायां “यया सादृश्य" इृत्यवयवोभावः॥ एकवचने छतो मो दाहइत मित्यत we कणएडयेति @) fafa ates न खानिवदिति निषेधादिति ara: | सिद्धदिति वाश्चम्‌ । कगटयगरन्दात्सम्पदादिवाद्भषि at अष्ठोपे शोपो- दोरिति यलोपे च तच्छिदः। नच यलोपेल्लोपम्य स्थानिवत्वं द्यम्‌ | नपदान्तेति निषेधात्‌ । न चवमक्षोपस्य श्ानिवलादुवष्‌ स्यादिति वाम्‌ | सति शानिवत्वे खकारान्तस्येव धातुतेति पूवदले उवशो परिः | तहं य, स्यादित चेत्‌ । अस्तु, तस्य उठ कर्ष्यते | न च ऊटि wae ख्लो पस्य स्थानिवत्वेन RMT नाक्लोति वाद्यम्‌ | वकारस्छ श्ादिष्टाद चः पुवतवात्‌ । ननु ख्यानिहारकमनादिष्टादच. पुत्र्वमस््यव । न च AMM यला- पमपिदेश दति माधरोक्त amy | खनादिर्ादचः पुवेत्वमाशिद्य कतस्य अचःपरक्षिह्तिदेश्म्य श््‌।स्रोयतया श्या निवल्सुत्ेय अतिदेश्चाति देश्रस्य दुर्बार्गत्‌ । न्यदा नपटान्तेति दत्रे सवं ग्रस्य वैयर्णापत्तरिति निभेधः स्यात्‌, मन्ेवस्युरि्यत्र च तुक Tay, अथ aaa कर्तरि म॒ सिध्यति, यगन्ताल्चम्पदादित्वाद्धवे क्खिप्यह्लोपयलोपयोः ज्ञतयोभंवि- ष्यति, ग चेवमह्लापम्य स्यानिकत्व दुष्‌ प्रद, et लुं म खानिव।दति मशहाभाष्यप्रदषेपादृद्योतः। २९ ( ष्य. द पार | चमा, ₹) (कगषादिभ्यो यक्‌ | द।९१।२०|) श्मथापौति। ॐ तदसावचिकं किन्त at faut नेत्येव arafaafafa भावः, ददं प्रौद्छा। आरदिष्टादिति at विधिमिति निषेधादित्यऽपि बोध्यम्‌ ॥ aq रेति । (क) श्रादिष्टादवः yaaa स्थानिवल्लाभावादेवेव्ययः॥ पुनरूवडःनेति । (क) लच्यं wauafa त्यागादित्यपि बोध्यम्‌ ॥ न चानादिष्टादचः पूवत स्था निवद्धाबेन लभ्यम्‌ । वस्यादे शलाभावात्‌ | उवद ्राठग्- Qa wife अनादिष्ादचःपूकेत्वस्य अमावेचिकतायाः प्रागेव निर्यौतत्वात्‌ । अत णव ऊठि हते पनश्वस्‌ न । ger al AH चम््ानि- वदिति निषेधाद्यमोव मास्तु, नन्वेवमपि aaqr fare मयो गपुवकन्सेन Sadana उव्ख्म्यादिति चेत्‌ । wed, किपः प्रथयलच्गागोदं करिष्यामः। awa प्रातिपदिकान्धवेताजि cinfa च fame दति चेत्‌ । मैवम्‌ । Vast afer इते नासिद्धतया उठो gered) किसोत- रेया fe कणडरितिवत्‌ मन्त्श्व्यादि स्यात्‌ मन्तुग्धादिन च fang | सथ घातोःकर्मय इत्यतो वाग्रहणमनुवतत तद्धि यद्यपि aafs ate sq fax aurfy कटर faaz maa tana nafeafa म्यान्‌ । तथा यमनुत्यत्तिपच्ते मन्तुरिग्यादिवत्‌ कण्डस्त्िपि स्यान्‌ | fae सुखा- वचगात्‌ । ननु wait धिधिं प्रति स प्रतिषेधः, Baal कवमाचत्ाणां लो रित्यचक्घोलुप्म्ययोः स्यागिवक्वाभावेपि wt शतम्य टिनोपम्य wife- वश्चादूरा म स्यात्‌, Wats yifaard BAIS स्यादेव, अस्तु, mT: गरड 3H) 2Re महनाष्यप्रदोपोदद्योवः। ( कगणरादिभ्यो यक । ६।९। R91) (स.द। पा.१९।सा.१) asta तस्य कार्याभावात्‌ | न चस्ते सवेपदादेशा इति कष्ठ इत्यस्य HUA तस्य स्यानिवत्वादनादिष्टाददः yaaa aw RST CHAM कां श्यानिवत्तं घव घवेपदादेा इत्याभरि्याचः परस्मिन्‌ दृत्यस्याप्रटन्तः। श्रत एव खरा दि ग्रहणस्य व्यवहितसाधा- रणपूवलग्रहणज्ञापकता Wate सङ्गच्छते, न च प्रातिपदि- कानोत्युपक्रम्य भाष्ये वा वचनात्‌ यदा कण्डादौनि प्रातिपदिका- — — + ~ Sr a os ~ मी = — "नतं - a ee ee ~+ = ^~ = +~ == ~~ ~~~ = ee ee > के दिभ्यो यप्रद्यये तस्य wag धातुकत्वादतोलोपाभावे waa दीघं सखायतोगश्याद स्यात्‌ | मुख्यनोद्यादि चेष्यते । अथय इलन्तमेव पकोत, तहि खं दुःखमि्यकारान्तं न सिध्येत्‌ । त्माद्यधान्धासमेव मनोरमम्‌ | बन्धेवमप्ि प्रातिपदिकेः कण्डवौमन्तुरि्यारि यद्यपि faa’ तथापि यगन्तेभ्यः at खनिं स्यादेव । तद्यथा । RMIT: Amal Ia | मन्त्‌ यतेः मन्त्‌ः सुखादेः sale इलन्तम्‌ । नेष दोषः । यगन्तेभयः fag wage: | उत्त fe भाष्ये। ta: far दच्यतद्रति. कथन्ति कंण्डयतेएप्र्यः करट्रिति wees vafafa चेत्‌ 1 क्यजन्ताक्किव- ufaafe तच च कग्डवा वित्य वड णव: एवं प्रादिपदिकादाचार- क्षिबन्तात्कयएत्तादा किंप्यपि बोध्यम्‌ | स्यादेतत्‌ । कण्डादयः प्राति- पदिकान्येव यथान्यासं दोर्घाख सन्तु । ककारस्तु Aa वायहरच्ानु- वद्येताम्‌ | यगन्तातक्िपोनभिधान् saute तति कन्डारोनां यट करिष्यते, न चोष्यपि कतय श्या निवन, तस्य क्षौ विधिवद्‌ afk. Bla WARE, अत रवोटि wa पुनर्वद प्रसङ्धः, ण्वमपि uy MOY: कण्डरा Nay, धातुविधिः प्राप्रोति, मन्तरव्युरिति चन सिति यकि ae हते मब्रुवशग्‌(रति ष्यात्‌, Gy प्रातिपदिकान्येव, तथापि महामाष्यप्रदोपौदद्योतः। २३५ (G ३ पा, १५। शा. 8) ( wagrfeat यक ।द।१।२७ | ) नोत्यादिना खयं तयेव व्याश्यानाच्ाश्नोपस्य स्था मिवक््रेऽपि तच परे दम्य कण्डु त्यस्य धातुलाभावाद्‌वडो ऽप्राघ्याऽषङ्गतोऽयं कैयटः | यष्ट चेद लोपो योरिति (१।१।६१) दते ave एति वाच्यम्‌ | श्रतिदेगेनाकारे सत्यपि श्रवणाभावेन तस्य लौ किकसत्वा विरात्‌ | हिन्नपुच्छश्व दृ ान्तमूलकेन प्राग्दोयतोऽणिति सूजभायोक्रनेक- दे ग्रविङ्नतन्यायेन करण्ड द्यस्य धातुचमित्यभिमानात्‌ ॥ ——— ee [ह न = ee ~ = धातुव्बेनेति चेत्‌, उक्तगोत्या सुष्यत।त्याद्यसिद्धः, प्रातिपदिकाल्म्ये तस्यागाद्ध घातुकषिन पुखायतौति स्यादिति fe we wa दोषः। यत्त MAMA | BAG यक म्यात्‌ | धातवः प्रातिपरदिक्रानि चेति कणड वादयो दिविधाः। wag करोति कग्डयते। नामधातुत्वाद्येष् दित्वे प्राप कग. वादेस्ततोयम्य sMR तदेतत्सवेमाकरपिरडमनेकदोषयन्तश्च | तथाहि | एञर्यद्रति seta कर्णो इनम्यानृङत्तिलभ्यते aq व्ययं धाव्वधमाच्र्यानुढ्त्तिं विनापि लाभात्‌ । ततोतिरिक्घस्य चानन्बयात्‌ | way कण्डं करोतति विप्रहप्रद्यनमप्ययक्तम्‌ | araurqrifefa च पतरामग्रुडधम्‌ | धाचधिकाराडातुभ्य wa यगिति सिद्धान्तात्‌ | खथ प्रातिपदिकादेव यकमभ्ययेषि afe लडादौ amamaife म्यात्‌ । अथ प्रातिपदिकान्येव कण्ड़दोनोग्यभिप्रोषि afe qeadiante न सिङ्धेत्‌ | fefaut: magia इति खोक्तिविरोधश्च शाकम्विरोध्श्लु az पि ~ ~ [ म म भ fo ewes ——— मि । ---~ ee ~ - ~ बाग्रहयाननुदतौस wa दोषो यो waa, aqatai afy Tava सन्तु च प्रातिपदिकान्येव तच्राप्ययमर्धैः ककरारो नानुबन्धव्थो भवति खनाङ्गधालुकत्वारेव बुणो न भविष्यति, नेवं शकम्‌, इह fe amafa दुःख्यति मगध्यतोद्यतो लोपो न स्याद्‌ ्नाद्रधातुक्षावारेव, नच य्न २२६ मह भाष्यप्रदौपौद्‌ दोवः | ( कशड़ादिभ्यो TH 1 १।१।९७।) (ख. २। Ut | या, द्‌) तेति । के) श्रो जसननिमित्तक वड प्राप्रोति | एकदे श्र विषृतन्यायेन कणु इत्यस्य waar न चेतज्जिमिन्ते safe ware स्थानिवत्वम्‌ at लप्तमिति निष्धादिति भावः। भाष्य gre पितोति। (भा) खोच्चारणमामर्थ्यादोरघाभावं मन्यते तप्वनयनार हम्बयलोपौ शेति ॥ (भा ्रन्तरङ्गत्वादिति। (भा) श्रहृतयृहपरिभाषा तु नास्येवेति भावः । ~ - [रि 1 —— ~~~ ~ — ~ — ed —— 2 रण यान्तां ad | ATA अनकदषद्‌षशमपोमं प्रकिधाप्रघट्रज wafE- aujaa: aque: प्रातिपि कान्येव tages तेभ्यश्च वेकल्पिको यक द्‌ि पर्णाय ग्रसः; यन एवोक्तं जथ sf दरद्ोतशच कण कसयृतोलति a: afe धातुम्धो यकि प्रािपदिकभ्यो वा निन्य यङि खयं fane: सम्भवति | vag नामधातुत्वादि्याद्यपि सम्यगेच। mute द वध्यमुक्तिति चेत्‌ ¦ यगन्ताः सन्तो धातवः | कवलास्तु प्रातिपदिका- Haag | Tel मगन्तधात्ववयरष तष धातुग्रन्दो गोः प्रद्यय- सदसद्धाबाभ्धाम्‌ खवस्थाम।द्‌ दपिथ्यम्‌ | न चेव मुख्यतो द्यादौ खतोलोपो म स्यादिति वाच्यम्‌ | यक्रः fatad BARA Al aay धातुकत्वस्यव सन्‌ पनात्‌ ¦ wa शव दिपिधा इव्यवाक्तेन तु घातुभ्यए यगिति | तदिद 0 कि । ~ = नान्त णव we: पठितुं यगभावप्रत्तपि तथा प्रयोगप्रसङ्ादत उभये कणृ।दय इत्यह । ` दिचिधाः कणङ्गादय दति | "धातुभ्य एव प्रचयो विधौयते? निद्यमिति भादः; तेन ut कण्डवतौत्यादि न भवति | महाभाव्यप्रदौपोदृद्योतः | २६७ (च. ६ ।पा,९। अ. द) ( कगादिभ्यो यक्‌ । ह।९।२७।) वेरष्रक्तलोपादिति। के) इदं काणोति लोपोव्योरिति (६।१।१) दते कावृपसण्यान- मितिवान्तिकम्‌ ॥ कचर्थानवगमादिति | कै) यच तु कच्र्थावगमम्तच भवत्यव । श्रय भिषज्यतः fafa भिषक्‌ wee care: ॥ केचित्त ददं भाव्यं किबन्तपरमेवेत्याङ्जः J संपदादित्वादिति। क) तेन॒ वेद्नामाचप्रतिपादनेऽपि क्ड्रित्यादि fagfata भावः।॥ भा | भाग्यादिस्द्भपि aay विसंवादाभावादस्तु कथस्िन्‌ | खथयोदाषहर्णा- नि | ams गाच्रनिघयग | Haga कृतं fay समुदायं Fafaahe | खवमयेपि ¦ कण्डयति। कण्डयते। मन्तु BUTT) Kae मन्तेति । चन्द्रस्तु जितं पठित्वा मन्तयत दइश्धग्याद् | दन्य पुजामाध- ययोः। वन्बरुयति। aeeyat यगपदुन्मिषितन। we उपताप । असू यति | खद्धयः म्टगस्वादयस्चयप्रद्यय sfa माघः | रतन मन्त. प्रणयिवा- wife neuf दयनदयत इति भद्प्रयागं यास्यतः | कं चत्त qe wan दरति पटित्वा आद्यस्य aaa अस्यति, दितोयस्य दोर्घान्तस्य ष्यति खसुयते raise: लेट्‌ लोट ute yaa खप्न च ¦ लश्चति। ‘a a प्रातिपदिकेभ्य दतिः, तेन कणौ कगङ्खो मन्तुर्दिािप्रयोगसिदधिः, न चास्मिन्नपि पत्ते यगन्तात्सम्यदादिकिञ्विधौयत तदा पूर्वाक्तदाषानुषङ्कः, किं कार्णं दृ श्िि्रहणादेतभ्यः fay स्याद्‌ च Baw ददानो faa दृश्यत, पूव तु प्त कण्डरि्ादिसिद्धरधमेव faa ae) कथं Tawtaa ९९८ मषाभाष्यप्रदौपोदद्योतः। ( कण्डादिभ्यो यक । ३।१। R01) (ष्य. द।पा.९। घा. ह, एतानोति | (भा) कण्डरित्यादौनि लैर्घान्तप्रथमेकवदनानतानोल्ययः ॥ एवमपि कंड्ा वित्या्चथं वा वचनं AMAA AME A (भा) wa "उभय कंड़ाटोनो ति" उभयये्यये उभय मित्ययय दिप्रकाराणणौत्ययेः ॥ GHATFIATT प्रमाणमाह लोद्यति | क्ेटिता atfeat | खलो पयलोपौ । केचित्‌ नेटलोटो दोधर्था arefefa माधवः | yaa: पूवम्‌ aT कचित्‌ GMs परति निद्श्राधमाथिद्य परव्यतौव्दाहरन्ति | त्या चान्त करणरन्तिवग भद मक्षमोक्तम्‌ | Ha द्रायति निद्राति सख्त afafa yafa i निद्रायते sfanfa निद्रायां सस्ति सन्द्ते इति । अस्यार्यो धातुचन्द्रोदये उक्षः | ररतेप्रभतीनि दश्राल्थातानि निग्रायाम्‌ | परस ay अदादिः षसि quae पेदरिति aaa meet पुथेतोति कबरादियगन्त cafe | तथा देवेनाण्यक्षम्‌ | पृव्थतोति तु यत्छप्न तत्‌ कगडादिष astarfafa | रच च्मोघायां श्राकटायनधातुष्तौ खथे निह प्रहिते name पूर्वस्य पाठाभावादयक्घामिति पुरधकारेरेव दूषितम्‌ | यक्कस- नत, अयादितनेनापि लेटलोट्‌ शेव पाठात्‌ । weet च धौव पूेभावे ay चेति तद्विवरणात्‌ | रुतेन बुद्धिवग ममसागोचखगौोकारे ममखित्व मनम्यतौति भद्रमक्लोक्तिरपि प्रदयक्ता। न्यायसाम्यात्‌ भयादिग्यन हि guy says ६ति तच्ोकेन दशयति | श्धातुप्रकर्यादिति। अनु- ata धातुयषणेन विरेषणात्वकारासच्लनाश्च धातुचवमेषामभिमत- fafa faqiaa इद्धः यतस्तु लस्वयमाचायेः कचिदोचमु्चारयति aes Tae AVifes, ततो मन्ये wiqfaurfan दति, धातुत्वमेषा महाभाष्यप्रशोपो श्द्योवः । २९९ (श्च, ३ We & । स्मा, रे) ( mayifeat a1 ३।१।२७।) श्रातश्चेति ॥ (भा) ननु भावकिबन्तन वेदमामाचे कष्ड्रिल्यादिषिद्धिरत श्रा स्वरूपेति । कै) सेबेत्यथः ॥ भावक्विबन्ते fe veer साध्यरूपेणापि प्रतौति स्यादिति भावः॥ एवं चेतेभ्यो भावे faa नास्येति तत्वम्‌ ॥ जो ~> ae = गणी णी ee oo (गी खपु aa निर्दिष्टम्‌ wists तु खथ कण्कादौनाम्चैनिद्श्र aqua करङ्ादौन्‌ विद्रवता we xfs प्रतोकमुपादाय मानस. उपतापे इति पिठतम्‌ । wa र्व aq मनस उपताप्हति प्रठतामपि मनस दति षध्न्तमुपतापविप्रोषणम्‌ । न तु प्रतिनिदशः। इसिपद मन्न्यादिविसोधात्‌। धातुचन््रोदयक्षारस्य तु मनम्यतोति कगषादि- यगन्तमिति भूयसा प्रजथसन्दभय ्याचश्तायस्यापि तच्रापरसितोषोस्ेव | qq एव मनस्यते इति पाठमाचिद् मगम््रब्दादस्तिविषये तदतिवत्त- मानात्‌ च्यखश्चोकवा हदं श्रोभतेतरामित्युपमद्हार ' Fear set | ध्यायतौव लेलायतोवेति श्चतिः। gre इरज्‌ दरम्‌ katara | रस्यति | इरज्यति | tafa । र्यते । इकिचेति दोधः। cui च्रयाणां यथायथमन्येपयर्थाः सन्ति । तथा । दर्श्यन्नमर प्रययखभन्तुभििति मन्म दौष्यर्थो यमिति भद्भाखरादयः। इ६रज्यन्तावसब्यस्य भूरेरितिमन््- रेश्र्याचं शति | इयति्मार्गावद्यागोपि | उक्तक्चामरेण चर्याच्वोर्यापयि- fufafefs | यस रेश्यंद्ति गणरुब्रमहोदधौ | दयस्यति ¦ उषस विभाषितमिति मन्ध cad: | ay MURATA AAT | HUT WA - विकर्षे। Ae पराध | WaT a वत्तु पूजामाधृययाः। BR Sut | awig efaquact | शेर्‌ लोट्‌ धोनय पुंभावे खप्ने। x14 २९० महाभाष्यप्रदोपोद्द्योतः | ( करषादिभ्यो यक्‌ । १।१।२७ | ) (छ. ६। पा. खा. द्‌) खाये इति । क) नित्यमिति गेषः ॥ वा ग्रहणाननुटत्तिः। तेन प्च कंड- वतौत्यारिम ॥ । . श्राधधातुकसंन्नति | ॐ) नच सापि arg कोऽपि afefa ae सुख्यतोत्यादावतो शोपायं तस्या श्राव्रकलात्‌ ॥ — — ~~ ~ परभातोभावे । उषम्यति cfs! वेद ula ea a) वेदति | मेधा argued: मेधायति । कुषुभ waa) कुषभ्यति । मगध परिवेष्टने | aa wane; मगध्यति । aT waa Te) तन्तस्यति। vais | Bs दुःख त्किययाम्‌ । तच्छब्देन सुखदुःखार्थौ | सुव- दु्ठसूपायां क्रियायामिचधैः | सस्ति । दुःल्यति | ga दुःखं चानुभव- atad: | सप्र, पूजायाम्‌ | यकारान्तोयं महोदधौ । सपय॑ति । अर दयाराक्मगि। खारा प्रतोदः। Uae) भिषज चिकित्सायाम्‌ । भिषज्यति | fama उपसेषायाम्‌ | भिण्णज्यति । सारखतो त्वा मघवत्र feng | Seat लुक । CTY शर्धारणे | दषध्यति । चरण वर्ण nat । चरष्छति वर्यति i gra चौय | चुर्ण्यति ara त्वरायाम्‌ | तुरुणटलि | भूर्य धास्गपोषणयोः। रणधाररयोग्िन्ये मुररणति azz वाक्षस्वलने | गदूद्यति | एला केका खेला fra ; एलायति | केल्षायति | सेल्लायति | रला स्थानद्रलेचपरे ¦ इलायति । लेखा शव्तने च | नेखायति | ङ्गान्तो यमियन्धे | तच्रातोलोपः । नेख्यति । लिट ॥ कि +) षी रें cw —— नकः न~ ~ = ara द्रम्‌ दर्व्यायाम्‌। द्रवक परिचरे | मेधा याभुग्रहगो, HAY चप | मगध परिवेष्टने | तन्तस पम्पस्‌ दुःखे । ae द्‌ःख तत्कियायाम्‌ | मणि (र सपर पूजायम्‌ | खर्र खाराकमणि | भिषन्‌ चिकित्सायाम्‌ । भिषज्‌ महभाष्यप्रशो पोद्योतः । Rar (ख. 2101 खा. रे) ( कगङ्ादिम्धो यक 1B) a | 29) ) दौधपाठ इति & ay मन्त प्र्तोनां wane: प्रातिपदि कविषये चरिताथं दृति तेषामपि Ag भवति। यन्न्‌ केषाचिरौषैपाठेन aey- प्श्टतोनां दो्घाभावो ज्ञायते तच भाद्थविरोधात्‌ । शखबाध- कश्पमापेश्चया प्रातिपदि कलकसख्पनस्यैव लघुलाच्च | एतेन ककारे- पाधधातुकलमेव कल्प्यतामित्यपाम्तं धातुलकण्यमश्येव लघुत्वात्‌ ॥ | का eet अरपकुत्सनयोः । fagfa me at) लाद्यति , शृणोप्‌ stam नञ्जायाच्च | कथं न प्रया धरो शृणोयत दति श्रौहषेः। महष पूजायाम्‌ । अश्र पूजा पृन्यमानकटका तेनायमकमेकः। मयत पजामधिगच्छतोत्यर्च, | मातापरितिशे waa aT लोके AWA दति भाष्यम्‌ ¦ रेखा प्रलाघासादगयोः आआसादनं प्राषषिः प्रापयां बा रेखायति | प्लाघामनुभवश्यनुभावयति «stay: |) वस परितापपरि- चरणयोः | द्रवम्यति ¦ fara अन्त्ध ¦ तिरस्यति ¦ अगद Patra | anata । उरस बलार्धः ¦ उरस्यति, बन्तवान्‌ भवतोद्य्चः | ata गतत तस्ति | पयस प्रतो , प्रयम्यति: सम्भस्‌ प्रभूतमभाव | anya fa | wax संवर amid | अम्बर्यति संवरयंति ¦ गयग्न्रमहोदधौ Grafa- मखल्वात्‌ रैधबलादिभ्यो कि उायति धवल्यतौ ादुक्तम्‌ । Raye attire डे ति ama | तेन सनि कण्डयियिषतोद्यादि । उपसेवायाम्‌ । ENN शरधारगो चरक yew गतो yrs चाये च। तुरु त्वरायाम्‌ । भुर्ण धारकपोबश्योः, ART TANT | रला केला खेला विलासे । लिट श्यस्य यं कुत्सायां च । लोट्‌ Date 31 २७२ महाभाष्यप्रदोपोदृद्योतः। (कमेणिढ । १।१। २०।) (ख. ३। पर. १।अा. ३) कमे गिंड्‌। १।१।३०॥ [ऋक भा डिन्तकरणमपि सावक्षाशमिति । (भा) एवं च परवाहृद्धिः प्राप्रोतोति भावः ॥ यदयमिति । (भ) दलनिषेधो हखाभावफलकः | aq खत एव Fean- wu: । प afgaat ज्नापयतोल्यभः ॥ नन्‌ णिष्येवेत्ययुक्प्रतिषेध- त्तौ हृखम्येव भावादत श्राह कमणि । खाथ। कामयते | afew अतउपधाया दरति ढे ्वितिचेतिनिषेधः प्राप्रोति न च शिन्वसामरयादडिः; गरनिटौति- fatuaa चरिताधत्वात्‌ ¦ न च दकारोप्या्मनेपदेन चरितार्थं दति वाचम्‌ | तावता प्रतिषेधस्य बलोयस्लानपायात्‌ । न च कमेमिह्श्ना- प्रतिषेधाथ न कम्यमिचमामितिदश्चनं agar थं सत्‌ ufafaw “कमेणिए” । इह fast यकारो 'णरनिटौ"ति fatter चरि- तार्थो उकारोप्यात्नेपदार्थ इच्भयोखरितार्धयोः प्रतिषधबलोयसख्वा- ‘aa उपधायाः दति aa: ‘frfa चे'ति प्रतिषधः प्राप्रोति, चापक्षा- तिङ, यदयं ‘a कम्दमिचमाः मिति कमेमिंत्ंश्चायां प्रतिषधं शाल्ति तभ्‌ चापयति भवश्यश्र afafcfs, तस्य हि प्रयोजनं ‘faai se’ इति get मा भूदिति, यदि art afar ary we एवोपधेति an faa महाभाष्यप्रदौपोदद्योतः। २४३ (च्य, ३ । पा. १९।अा. ३) (nfo । ३।१। १० ) शिजनिमित्तेति । कै) तान्वसौमन्यते शख इति agifaga खस्य ye प्रथो- लनाभावान्तस्यां sant ज्ापकलमेवस्यितमिति भावः॥ मनु पलेन्यव्रचणप्रटत्तष्खदृष्टावपि प्राप्रखवारणन दौघेश्रवणाय मित्वनिषेधः मार्थकः ॥ अन्यारचेराह ATS नैव वेति ॥ (भा प्रत्ययविधावेबेति | (के) पारिषौय इत्यादौ ॥ भाणे दरदं तदहि प्रयोजनं यत्तचिणसमुलोरिति । (भा) मित्छं्ञा प्रतिषेधस्येति शेषः ॥ चिष्मुलो रित्य इस्रघरितन्यासे दोषमाड्‌ ATS चापयति यम्‌ । डन्ताबसमृनोः कृनयोः वचिखमुनोद। चान्यत - रस्यामिति पैकणश्पिकते दाच प्रात्तततिरत््या नित्वप्रतिधघम्य सार्धक्यात्‌ | नच aa द्‌ ध्रषगां परित्यश् प्रकृतो xq रव विकण्यताम्‌ । तचा च कमेमित्श््‌।प्रतिषधोपि माश्विति वाच्यम्‌ । ग्जिन्ताद्यढतादा fafa सति acfaqam: वमि awifa शरम Wa WIA गमम्‌ प्रतिषेधो ऽनर्धकस्स्यात्‌ । tacfe qua यदा fagataqahay क्रियते तदा fagaw fafe a ढदिम्तम्या wat मा afore. तद्छ्यात्‌, ग च णिजपेच्ताया खपि इद्ेणिषमेव छितमपेद्य प्रतिषेधः, fa कारण, पतति निसिन्तसप्तमो, ननु च न णन्तम्य fate eer भ वितस्यं fagr wafeaatq, णिलोपे कृते स््निवद्धाबाद्यव्रधानमेव, यदा afe िखन्ताञ्चिणमुको भवतस्तदा “चिममुलोर्टाां ऽन्धतरम्याः- 286 महाभाष्यप्रदोपोदुद्योतः । ( कमेणिख | ६। ९ । ३० | ) (श्च. ३। पा.१। अअ. र्‌) शिज्‌व्यवहितेिति ॥ (भां urferafa । (क) दरवेकश्पिकलाथे टृद्धिवल्युपशस्थानं कलेयमिन्यथेः ॥ दौषै- विधाने तु कृतषृखमस्य दौधैविधामात्‌ विध्यतोति भावः ॥ भा दौधेविधिं प्रतौति । (भ) न॒ पद्‌ाश्सद्ूे तग्रादिमाहचय्येण बेपादि कदो चैष्येव ग्रहणेन पृष्यैचासिद्धे न स्थानिवदिव्याभ्चित्य भगवता न पदान्तश्च तेषां प्रयास्यति न च स्छामिवक्लनिषेधाप्रमक्रेरिद भाव्यमेकदेश्टक्रिरिति नाथेसाधकम्‌ । णिजन्तासिचि उपसस्थातेन fag wa श्म ee "ति ~न न्क eunfa uiarfa, wad wwafafa रूपदयस्य uae विना अनिर्वाहात्‌ | दौ विधिग््रति fe गिय्ोलापम्य भ anfaa न पदान्तेति निषेधात्‌ । ऋष पिधिम्मति तु श्यानिवश्वे सति चिखमुश्रम्य faa: णिययभ्यां वधाने ऋलखविक्ल्पी म्‌ प्रवत्तत | यथाश्रतदधत्ररोल्या चेदम्‌ । पृवच्रासिडधोयेनेथक्षा सवर्णानुखारादिग्रणं ग कतेश्यमिति <~ EE —————— a ee - a — wrt n= os we v= — fama fafuat ufeaaut faqeqrofaay: स्यात्‌, किं एनः कारगां तश्र दौषान्यतरस्यामिग्यश्चते न saat we wa विकष्प्येत, एवं fe कसेमित्सशाप्रतिषेधो न nat भवति, कथं यदा णिखि इृडधि्गाल्ति तदा ष्ठ रवोप्रधति wafy ङखविश्न्पे नेवानिष्प्रसङ्कः, व्धषामि अण्ा- मौत्यादि च fax, नेवं wai, यदा श्रमिप्रग्टतिभ्यो णिजन्तेभ्यो इतोयो णिच्‌ क्रियते तदान स्यात्‌, we मुन्यरो एज्‌ दितोयो न afer प्रथमेन णिचा यवड्िताचात्‌, यजिश fuze प्रथमे चि नालौ चिश- मडहाभाष्यप्रदोपोद्योतः | २8४५ (चख, 8 पा.२। खा. र) ( कमेणिंख । ३ ।९ Re) श्ामेश्ाममिनत्याद्चपि य डःलगन्तालमुशि सिद्धम्‌ । न च feuqut- fray दौ्ैविधानसामर््यादजेपादिकेऽपि निषेध इति are डडधातोरारडि श्रहोडि दति साधनेन शारितार््ात्‌ । खविधाने हेड तिस्यादिति बोध्यम्‌ । केचित्त तद्धाद्यप्रामाश्यात्‌ AIT वातिके at यश्चोपस्लरवजेमित्यज दौघाऽप्यपशकचणोयः ॥ रतदिदानों दौधंग्रहणशस्य प्रयोजनमिति । भग) HIT ABA डेडघातोचटादि ख प्रामाणिकपाटढः | ऊकाशसूचस्यं भाग्यप्रामाण्याशच । न पदान्तति सचस्यभाव्यप्रामा- प्ते 4 प्जन्ताखिचि wrested सिद्धम्‌ । श्रा श॑ग्राममिति तु यखलुगन्ताखसुलिति aang रवावोचाम | सस्ितिव्कृणटपक्तेपि चिसमुलोरि तिद्धते दोत्र्रहगं कतेव्यमेव। autfe | हेड्‌ नादरो घटादिः रच दक, किदडयति अत्र चिसम्‌लोः क्तयोः we विकष्टयमाने afefs अहेडाति म्यात्‌ , दोषं तु अड avifs हति भवति); wag कमेरपि विखमृलोः टच विकच प्राप्त ARTS a | मृलपशो द्वितौयेन wafyaaiq, सिलोपेपि aa द्यामिवद्वावाद्यवधान- मेव, दौर्घोन्धतरस्याभिन्धख्चभाने gas ats uafaziafafti ofa श्यानि- वद्ावनिषेधात्‌, तथा शरमिप्भ्टतिभ्यो य यन्तभ्यो पिच्छलो पयलो पयोर - eu खा निवद्भावादसत्धां sat चिसखमकोः कतयोग्णंशरमि अश्याम waa शंश्राममिति 4 स्यात्‌, aa: पनरव कन्प्यमानोच्रापि भवति afeut anfaagraufadura, तथा Fe अनादरेघटादिः, ‘Ia ETHAN fegafa aa चिसखमुलोः aautee विकश्प्यमाने afefs utsifa ९४६ महाभा्यप्रदोपोद्दयोतः । ( कमेणिषठ । ३।१।२०। ) (ख.९।१ा.९।ा.दे) ere) रिष्मुलोरिति न्ख भागया्ेति यथाश्रुतभाश्य रमणोयमेवेत्याङ्ः ॥ तस्मात्प्रतिषेधः प्राप्रोति (भा) cq त्मिषेधो ama इति शषः । श्रत vate वेति वा Wee: संगच्छते | —— ama मिश्वनिषेधो fe क्षापयितुं नालम्‌ | किच यादय च्ादंधातुकेवेति fora रवि aa cat सद्यं मितांङृखद्ति ve वारयितुं भिल्सं्चाप्रतिषेधः, सर्वथा ऽपि नायं canton: | तस्मात्‌ fyfaafa निषेधं वारयितुं कश्चिदुपायो ama दति Bq | सत्यम्‌ | SH एवासौ तद्धितकाम्योरिकप्रकरणादिति । म्यात्‌ दोघं तु एनरष्िडि awieifa भवति, तस्माद एव ॒विकच्य- नौयः ततश्च {मिह्धुक्चाप्रतिषधोपि वत्रिटस्षये ame, तथा "आयादय ्आारेधातुके वे'ति णिषभावे fafa सति cat कृतायां "मितां ea’ दति wat मा भुदिद्येवमर्योपि नित्संच्चाप्रतिषेधो age एवे्जाप- कमेतत्‌ | णवं agead यतरः कियते tars प्रतिषेधः प्राप्नोति, क कारणमिन्लक्तगयोगंण्ड द्योः प्रतिषेधः, ग चेषा wera ठ डिरि्यलमति कङ्कश्च प्रति यातक्षानुसर्णेन ॥ RUTHTMUS पोदुद्योवः | २४७ (ष्य. हे। पा. च्या. ३) (श्ायादय ाडधातुकेवा। ३।९१। ३९) आयादय आह्ंधातृकं वा। ३।१।२१॥ श्रायादयविषयसप्रम्यां विश्वारामारम्भादाश परेति | क) wiafey श्रद्धधातुके मिद्धेऽस्य विध्यभावान्‌ भिट्ति-' विधेया तदर्थेतद्‌ पादानं कार्यमित्याह निरत्तौति ॥ क) उत्पलिश्ब्दो वेति । (के) शरस्य प्रयोजनं ferme । सवत्र विधिवाक्ये तद्‌भावेऽण्त्यश्यव- गतेः । एकतरपक्त ऽधिककन्तवयतायामेव भाव्तात्प््यार्थाश्च | कचिदनुत्पत्तिश्ब्दो वति पाठः sory arava fag ्रायादव RINT आधधातुके ay खाद्धधातुकविवच्तायामायादयो वा म्यः । जुगोप । गोपायाश्चकार । च्यानतं ¦ ऋनोयाश्क्र | WATE | चकमे | दृहाद्धातुक दति यदि परसप्तभौ स्यात्‌ तदा प्रक्षा आया- "खायादय शाद्धधातुके ar? ॥ चाङडधातुक इति परसप्तम्यामाया- दिविधिभिरेकवाकछवा स्यात्‌, भिद्वाक्यतायामयमया भवति, गुपादिभ्य Gaus परतो ar ऽऽयप्र्ययो भवति, Taqucarfa, तवसा डधातुके wa दिकर्पेनायादयः स्यः सावधातुके नेव स्युः, गेव दोषः : एधगारम्मा- afe शांधातुक एबायादोनामुत्पज्तिः स्यात्ततो गडदिभिः wows २४८ महाभाष्यप्रदोपोद्द्योवः। (खयादय ाद्वधातुके वा ।२।२९।२२. ., (च्छ. ३ पा.१९५। अख. २) दति पञ्चम्याविपरिणम्यते । श्रायादिभ्यो यदार्घधातुक तज परे हपादिभ्य श्राया्यनुत्पत्तिरिव्यथंः | पर faz afafa fea i ua निरस्तिरिति। क) निदटत्तिपदं विनापि मामथ्यादिति भावः ॥ कचिदिति । (क) ्रदिप्रतिभ्य दत्यादौ ॥ कचिदिति | क) यथया टोधेविषये ॥ यदा खचश्चयस्येति । क) श्रायादय दति पदोपादानसामर्थ्यादित्ययः । अन्ययाऽव्यत ङितत्वात्कमे णिडित्यस्येन प्रषः स्यात्‌ ॥ प्रथकृपाठादिति । (क) तत्छामर्थ्यादह्धिन्लवाक्यतया एकवाक्यतया च वाकाय दति ala: I द्य चआादधातुके परे पचते fara द्रव्यैः म्यात्‌ | तच बद्वा दोषाः| agife | खअायप्रत्ययान्तात्‌ सोभा वविवच्तायामप्रद्ययादित्यकारप्र्यये छते ायढत्तिपच्ते मोपेन्यनिष्ट स्यात्‌ । ग्षिरिति चेष्ट न सिध्येत्‌ | fafeta, गपादिभ्य खद्धधातुकं 744 fe श्चायादय «fa न THe भनति. एथक a fafeufa तेन मन्यामहे व्यापार्मेटेनेकवाक्छतेति । ततश्छायमया भव्ति quifeat निन्यमाय।दयो भवन्याद्धधातुकं afa एवमपि गपादेयदाङ्धधातुक प्राप्त तत्र तता fafea fancafane नाथादयः IMAG सन्नोभावविव्तायां YA ITA AAA किनि महाभाशप्रदोपो दद्योतः । ९४९ (अ. श। पा.१९। था. ६) (खायादय ्चाडधातुक्तेवा। ३।९१। ar ।) एक वाक्यमिति (भा) भाव्यस्य एकं eA: । अकारेण | के) ्रप्र्ययादिति विहितेन i क्तिनो बाधनादिति । क) र्यधिकारादृ्वे वासरूपविधेरभावादिति भावः ॥ श्रामि परत दति । कर) द्यपि लिङयवा धधात्‌के श्राया दि निटृन्तिस्तथापि प्रत्थथशच- णेन प्र्ययान्तलादाम्‌ प्राप्नोति पुनः पदत्ादामि शत एवेतप्रटज्षि- रिति बोध्यम्‌ ॥ तद्वावितेति । (के) wa एव लकि लोपमश्नासिद्धिः ॥ भाषे — eh । oe ee oes तथा ऋनोयण्णब्दाप्िटि परत्ययान्तवेनामि दैयप्रचयम्य faget 4 € meats स्यात्‌, wads च न स्यात्‌ । तथा qaaifa अ्तिष्यति । sara) @ratfeanet परख्मेपदं न aq) तथा तास्यादेराद्धघातु कस्य cagfaate धरति fafanna न धातुषोप wa यदायप्र्यो भ भवति तदा गुप्तिरिति nrafag faxfa, यदातु भवति तदाऽङ्खोपयलोपयोगापातिर्धिनिष्टं प्राप्रोति, aturafa Be a सिद्धति, भित्रवाक्छतायामायाद्न्ता्दाङधघातुकं प्रापतं तत्र ततो fafa च्यायादयो वा भवन्तौन्य्धैः स्यात्तत्र चाग्द्यत्ताद्यदाडधातुक्ञमिति वदता तेषामुत्प्तिम्तादद कु हता, न चोत्यद्नागामुत्पत्तिविकर्पः wea अतुमिति 32 Rye मद्ाभा्यप्रदोपोष्योवः । (आयादय चाञ्जधानुके वा । ३।९। ह१।) (BRIT RIT ९) गुत्तिजगोपेति we faafata | (भा जायय वकल्तिकलात्‌ तदभावे सिद्यतत्यथः । ददं तहि इष्टमिति । क) दूदमुपलशएम्‌ | क्रिमि ते च्रायप्रत्यये गोपायतोत्यनिष्ट- पि प्रप्नोतोश्यपि बोध्यम्‌ । श्रलोपस्ठ्‌ न । श्रा्ंधातुकोपदेगे . तदभावात्‌ ॥ सावधातुके नित्यमिति | (भा ae नित्यहणमा यिकायकयनम्‌ | घामान्यसुचेए aware farafag “स्याटि भिरिति" सादे ्पटत्यन्तरस्यतासो इति पश्च इदम्‌ ॥ तुल्यं fe निमिन्नम्‌ (भा) दू्यनेनान्तरङ्गलं मिरस्यति ॥ हति निषेधात्‌ वच्निमित्तो gat न स्यत्‌ | खथोश्येत नानेन निदृक्तिवि- mera faq प्रदुत्तिरेवेति। तापि ्ायादिविधिभिः सास्टे- कव क्ता निद्नवाकाता aT) चाये गुपादिभ्य खाइ धातुके परे चायो qa: स्यात्‌ । खवमृत्तर्रापि। तत ere uae रव विकल्प- लोपन्धाभेन faefefanat भतति, ततश्चा यप्रच्चयान्तात्‌ स्रौ भावविव- च्ायामप्रत्यमादिन्यकारे एते निड़क्छभावपकत्ते गोपायेति कामिक fagfa, faefauey तु गोपेद्निः प्राप्रोति, qfafefa te न सिद्धति, लिटि च गिङ्यभादपच्ठे गो पायाश्चकारेति atafag’ सिद्याति, निल्सिषक्ते तु बदि fafe परतो निरर्रूथापि प्र्यशद्छणन कास- मश्ाभाण्यप्रडो पोदुद्योतः | २४१ (अ,श।पा.१। ध्रा. दे) (खायादय ाङंधातुकेवा।द।९१। ६१ |) परत्वालस्यादय इति । (भा) तया च सडतिन्यायेमायो भस्यादेवेति भावः॥ a4 “सावधातुके मित्यमि"त्यस्य परताद्राधेऽपि सामान्यसुजेण वेकश्पिक श्रायो भविश्यति म fe तेनापि विप्रतिषेधः तख्ा- नेमिन्तिकत्रेनाग्तरङ्गलादिति वाच्यम्‌ । अपवाद विषक्े उल्घरगां - War षा्व॑धातुकविषये तद्प्रटत्तः । aawrentfa विशेषङृच्छाम्तं तदभावे न प्रवन्तेत इति मन्यते ॥ | स नासत्यवकाश इति । (भ) पजेन्यवन्नल्षणप्रटत्तेरि ति भावः ॥ विगेषोऽपयस्तौत्यार कामयत इति ॥ (क) गोपायम्तोत्धचापि fang aa दशयति नायादयः सावधातुक तु नेवम्यः। अथोच्येत दुपाटिखत्र va Wes वेति ama aaa इति न sdafafa mas ae सति गौरवं सोढा, आयादय अद्धधातुक्रवेति एथक्खत्रकम्सामर््यात्‌ ब्यापार मेरेनेकवाक्छता । aaa: गृपादिभ्य चायद्मो faa भबन्तौ- परह्ययादिव्याया भवितद्यमचाप्यामि aa निङन्िम्तरथाप तस्येव अवयां urataifa, सवधा गोपां चघकारेन्यनिष्ट' प्राप्रोति qattfa चेष्टः न सिद्धति, तस्मादु एवायं परर्सप्मोपत्त इति मत्वाह : आजं धातुकं विषय इति" कोऽ द्याह | '्ादडधधातुकविवच्तायामितिः, are धातुक मिदोत्यादयिष्यामौति gat सन्यामिद्यर्धः | विषयसप्तमौपद्ेऽपि भिह्गवाक्धतायामाङंधातुके विधिल्छिते व्ायादयो wart क्तो २५२ ACHAT AA | GACT ASUTTH TI RIC ati) (ख.द। ae | सा.द) श्रवश्यं Sela ॥ (भा) यदि तोति | (भा) एवश्चानवका शलेनेव स्यादिवाधने गोपावि्यतौत्या्चसिदि- रिति wa) यथा पुनर्वा्निकङृता gaat परिहार उक्लया agape "पुनः श्रपि नित्यमित्यच्यते" तदा वैदोषपरिष्ार इति भाद्याच्राथंः) कचिद्भाग्य एव श्रितोति पाठः ॥ विषयसतप्तमोति। कै) श्राघधातुक दति सूचभायोष्ररोत्या जातिनिद दति ara: | सभे waza दृतयक्तिरनन्तरस्यैव omer इति भरमत्रारणा्ति Awa ॥ amen: | Wawa परेतु वा भवन्तोति । Taq करणवन्‌ प्रथय ut खायादयः प्रवतरन्‌ | तत गुपेः fafa आरायपत्ते अह्नो पयलोपयोः गोपातिरि्यनिष्टः स्यात्‌ । गोपायेति चेष न faq तक्ञाददुष् रवार प्ररसप्तमोपन्तः। विधित्व द्च्यपे्वायामायाद्न्तम्यापि धातुत्वात्तत इति गम्यते, are निङृ्तिपरत्त एवाश्चित इति स शव दोषो ऽयं पुवमवोचाम, तस्मदेक- बाक्छतयोत्््तिविकल्य इन्याह । ‘faa omagag तदुत्पत्तिराडंघातुक- {षये निविकण्यत दति" , किमेतं मति सिद्धं भवतौव्धाय , "तत्रेति" » महाभाष्यप्रदोपोदृश्चोतः, २५४ (अअ. द | aT. t | ST, ३) ( सनाद्यन्ता धातवः । ह ¦ १९ ` ae!) सनदद्यन्ता चातव. । ३ । 21 88 ll गणएपाठनिबन्धना सज्ञा कथयमेषामत श्राह wat वादय इति । (कै) वदन्तौति area: | भ्वथवाचकाः क्रियावाचिन इति यावत्‌ | यथा सुश्चादोनां करियावाचकत्व तथोक्रम्‌ ॥ तेनेति । के) पाठेनाणवयल्यादयः | श्रयन या दृत्येवमादय दव्येः। ““पाटेनेत्या दिनेचेमे तच vam” दत्यन्त्वाज भाव्यकारोक्िः ॥ धातुसंन्नासिलिमिति । के) सनाद्यन्तेऽपोति शेषः ॥ सनाद्यन्ता धातवः ॥ सनादयो fase: प्रयया अन्ताखरमात्रयव। येषान्ते संघाता MARS म्यः । AWA कामयते । सषिखन्तमिन्यच च्यन्तग्रहगोन agian gaaqem प्र्ययद्रहणपग्मिाषा न vata- 9 ९ = न~ दति तत््रतिप्रमवार््रमिद्धान्तग्रहगां न त्वयमपुवतिधिः : alata) रव- दक्नाश्िक्रोधतत्यादं] Zaza: ममुदायम्य म॑न्ञाप्रसङकाष्च, प्रतिप्रसवे तु लाघव उक्षदपोषाभाव्खति स्पद्मव । भरतादय द्रच्यम्यानन्तरमेव "'सनादयन्ता धातवः” 'सनादयां {न्ते येघा्मितिः wang: समोपवचनः मैयधिकम्ग्यऽपि गभक्रव्याद्रङ्व्रोष्िः, अथय वा anid. ars दशितं as त्ववयवत्राचिनाो ऽन्त्रब्टम्य समानाशधिक्रञम्येव बु Whe: सनादयोऽन्तावयवा येषा समुदायानामिन्यनेभ तदुग्रणसं विक्चानो बहुप्रौद्िरिति दश्रयति "धातुसंज्ञा इतिः धावु्म्दोऽच्र खूप पदाथा भ भूवादिपदार्थकषन्तावतोनां संज्ञानां विधानं ब्रषोजनाभावान २५8 महाभाष्यप्रदोपोद्दयोवः | ( Mara धातवः । १।१९। २२ |) (S810 0 1 घा, ३) पृच्छति । (के) द्यस्येकदे शति wa: ॥ शब्दान्तरत्वादिति । कै) श्यानषष्टौ निदश्ादपूरवो पदे ्रा्च तस्येवाच ग्रहणे तदोयप्रथोग- fren एव स्यादिति भवतोत्या्सिद्धिरिति भावः ॥ afer Wea भवतोत्यदिस्थाना मितेषामपि तेनेव धातुलेऽथाष जगध्यादोनामिति। (क भा्यसुपलचणमिति भावः । भनेना्येकदे शक्निलं ष्वा नितम्‌ ॥ wala | ॐ) तस्यायोगादलवक्वादिति भावः ॥ न चैभमेइति। (भा) भ्ये इमे सनादय TAY: | सगाद्यन्ताश्ति सूचितं सनादोनामियत्तानवगमात्‌ । fast उकारेण प्र्याहारमाश्रिद्य agents कतो न सखतरितमिति चेत्‌चादिव्वपि छक्कारसत्वेन SATU | दशैव सनाद्यन्ता द्रम्यानन्तरं भूवादयश्चेति दचयितुमुचखितं तथा न क्ृवमिद्येव। Tama भाष्ये प्रयाल्ातम्‌ । तथाहि । जहइत्‌लार्थाया ant चिकौर्बजिषोषयादिसङ्काता एवार्षवन्तः तदबयवा BAAN: | सवे सवेपदादेध्ा LAITY Oya wrarea- wees बुपतिखन्तमि््ान्तयश्यक्षा पिता संज्ञाविधौ प्रयये प्र्यययहङ- परिभाषा न प्रवतेव इति, ततश्चासद्न्तग्रहणे तदन्तविधिं arfea- चान्तयरशं हृतम्‌, रुवं शिते Taga एवानेन तदन्तविधिः करियते बतो देवद श्वि षतत द वद्सादेः समुदायस्य संशा प्रसज्येतेति मत्वाह | शप्र्षय्रह प रिभाषेरेखादि' | अपूव॑विधौ गोरवं प्रतिप्रसवे तु wae ACIUTAATUTAAMA: २५५४ (ख. द। पा. ९ | खा. र) ( सनाद्यन्ता धातवः । ३ ¦ ९। BRI) तथेति । (भा स्यानिवदित्यजेत्ययः | स्यानिनिदत््येति । (क) wraaeifacuifeta भावः । क्रियानिमिश्नकस्येति । (क) शरादेशरग्रणसामर््यादानुमानिकष्येव यौ गिकष्यापि णदण- famine: | तदन्तविध्यभावादिति । (कै) स्या निवत्सच विगेग्यासन्निधानान्तदभावे श्रादेगश्रान्तस्याति- Via धातुलाभाव दति भावः | यडा तिबादिविधौ तदभावा दित्यथः ॥ वविशबान्तः । खररि्यादौ तेस्तुरिति पयैवस्यतो दकम्‌ । रखवश्च्ापि acufafae ष्य्ैम्येषः cag चिकषश्यब्दः तचा wiafafag at ea way जद्कोषेष्यब्दः शपः प्रसक््‌ maa yafafae wer कन्तेरिषः vas yaa Katte पर्यवसाने afaagiaa fax धातुत्वम्‌ । जग्ध्यादिवत्‌ । पचावित्धत् धातोज्तिखत्ववच्च । म्या तव्‌ | wifaaqas GATT वच्िक्रोर्घादयो यश्ौतुं न शक्यन्त GV geaw waeifafevaetfafaan het wanifefa aay सख्यानि — =. -_ 0 कि ` ~~न ee eee ww wwe eee 1 पिपी ~— -~- = = लाघवं भवतौति ara) मवादय दद्स्यानन्तर सनाद्यन्ताश्त्श्थमाने समाङौनामियत्तापरिष्छिदो नस्यात्‌ ' ण afe सघन्ताखेत्धश्छतां, सिति परहयाद्धारः समः सश्राब्दादारभ्या णो ठक्राराव्‌ ¦ मनि सन्दे स्म्यात्‌ चखा दिग्बपि दकारस्य भावा, देवं मदं सनाद्यन्ता द्र्यस्यागन्तर HATS खेति ama, स्यादेवदेवमु GHIA AADAC भूवादिष्यब्दोऽपि प्रक २५६ महभाश्यप्रहो पौद्य्योवः | ( Saray धातवः । १।१। BRI) (Se). ak) waraa दूति । (कं) MATRA COTS: षमानकनौकमग्वतधालवेविशिषटेच्छायां प्रतिपा्चायां ततृश्थाने श्र्थाभिधानयोग्यो agrunaneafa- च्छायां प्रतिपिपादयिषितं तद्भातबादिषनन्त श्रादेश इत्यादिः करमेणायं दति भावः । axe विकरणास्त॒ म श्रदादौ- त्यादेरमतिदेश्ात्‌ | aay tay कन्त मित्येतसषमभिव्याहारेण वक्मैमानस्येषेः yee aa सवेपद्‌ादेश्ा दति न्यायात्‌ सनक श्रादिश्यत इत्यन्बयः | भगवतो भाष्यकारस्येति । (क) एकदेशिन इति we: | waa दमे तहि यथ्चपौत्था दिभा्यगन्ध एकदेशिन strainer प्रौडिवाद एवेति ध्वनितम्‌ | afc wm लाम पएनस्तदरहणसामथ्यन ARTA Tafentfca ष्यादिश्यतदतिन्पेगिक्ार्धपुरस्कारेण चिक्ोर्षादेरपि query) न च एत्रौयादिरादेश्ः सबन्तस्येव न॒ विषेरिति वाम्‌ ` wacfy fate इति न्यायेन प्रधानसमपेकम्य cate तदभ्यपगमाव्‌ | area xarfefagafy धातुल्वस्यावग्यकत्वे शिते तत्निर्वाहाय wer पामाचारेभुवोत्यादिकरियासमपक्षाणामेद श्या नित्वनिययाशेति दिक्‌ । कानि ee ee, (मम eee eee ee tee —2 ee ० ee wets OE ed + nee ~ ee ate: स्यात्तसख।मुक्रान्तानां शर पादोनाभेव स्यादिशेवमपि मुवादियषव मनक दुपादयशखेति वङ्क्यं, AAs, मुवो वादयो भूवादय हश्ेवमर्धमेव wary, मंवादि पाठ दाग किमर्चैः म्यादन्तर्मककार्यायौ ऽगुबन्धासन्न- ante, येषां तद्धि तदुभयं a संभवति मूरणिप्रम्डतोनां तेषां पाठः fant: | अलसति निबन्धेन | मशाभाय्यप्रदोपौर्द्योतः | Rye (2197 8 1 घा. ३) (स्यतासौ wat: । १।१। ee!) स्यतासौ IST १।१।११। सकाले we नि उत्सर्गापवाद्‌ WALA | (कै) म चापवाद्‌विषये ऽवश्यं प्रात्निषूप sete धमः । तदप्रा्षि- योग्यविषयाभावेन निरवकाश्रतषशपोऽपवादष्य ॥ भावकमपहशनु- टौ उत्सगेलासम्भवादाइ स्यतासौ wae: | ल्द्दति weet: सामान्ययषहयम्‌ | wrat: wrufaq afe च परे amage wart gaat स्तः । अक्ष- fouq । करिष्यति | खः कर्ता | तासेरिकार gaye दति जषा- fem: 1 तथाडि मन्ता THAT मन्‌ तास GT TT ताम्‌ GT द्रति Fara टिलोपे na डाप्र्ययम्मति तान्तमङ्न्तस्य उपधागक्ारः | aenfafear- fafa लोपः gaya बारभितुं तासेरिदित्वमेभितद्यमान्‌ चाभ यत्वेन टिशोपम्यासिडधत्वात्‌ aac उपधा नेति वाच्यम्‌ । SITTER भाष्ये epee ee ee ee i १ त ee ee 2 । "~ जा को ज भ न = 9 + -9 ---*~>-~ = ~— ¡त । । ~~ “स्यतासी eqat” | ew यदपि रट दथगुकस्यमुखारितमेकमेव तथापि तस्य प्रतिपाद्यमूतमनुक्गायं भिद्यते we लु दति यत्र च्प्रति- पाशानां BAe ay संख्यानानुरेप्रो न वृष्वारितरूपलाम्ये, अन्धथया परद्ोपदानाभिन्धेकं यलादयस्तु नवेति Fay स्यात्‌, बचा डारौरसः प्थमस्ये्च्रापि न स्यात्‌, तदेवम्‌ e caw दे प्रतिपाद्ये शुणिति चापर fafa wtfa निमित्तानि निमित्तिनौ तु दाविति वैबम्याह्ंस्यातानुदेघ्रो न cattery | ‘wenger सामान्धमेकमेवेति' । नात्र प्रति- 23 १५८ महाभाष्यप्रदौपोदुद्योतः। ( स्यतासो wart: । १।२ । ३३ | ) (स, ३।पा.१६। बा. ३) भावेति ॥ क) भाय स्यादोनामवकाशः पश्यते इति । (भा कमादो श्रपोऽप्राप्रेरिति भावः। mata | (क) ““श्रनेकलकणप्रमद्ग'” दति agate: | श्रपवादश्रब्दशच नदिषयपरः। श्रनवकाग्रोऽपताद इति ara: | --*~ प्र्याख्यानात्‌ aaadfy gna असिडधव्स्य अनिद्यतवाश्च ¦ ast च प्रसोग््लोप् एति तपरकरणं निङ्कम्‌ तद्धि घास्तामासन्चिचादौमा भूदिदयवमर्धम्‌ । तचराटोसिद्ध्वाद लोपाप्रसक्घो तपरत्वं शथे सत्‌ नसि दत्वस्यानियना ज्ञापयति ' तन देभतुदभुरियिच श्रन्यिग्रन्यिदम्मि- खञ्नोनां लिटः क्रिवात्नलोप नम्यासिदत्वाभावात्‌ रत्वाभ्यासलोपौ स्तः | agwifa टिनोपम्यासिद्रतापिरहे प्राप्नो asin दरदित्येन वाय॑त। न ~ ७ f ~ चेवं नुम्‌विधौ धातुग्रहण्म्य afenam wanda धावुषदेशा- पाद्यं fuga यत्तद्भयानुगनमृत्सषानुबन्धं ल्ह दति सामान्यरूपं azy- क्रियते, णतच न्टनुटोरिति [ दपरचननिद्‌ए्रादवस)यत, तत्र यथानुकरणा न मेदन्तधानुक्ञायपौय्ैः | 'करिष्यतोति' , (ऋद्धनोः स्यः sale) शः कत्तति', श द्यस्य पन्धासत्तजनश्ङानिदचर्भः | ‘sfeausafafa’ | दइतसञ्ककस्येकारस्य कस्णमिद्र्थः, 'अनुनासिङ्गलोपप्रतिषधार्धमितिः अन्धा मन्तास आदति fea टिलोपे aa नकार उपयेन्या्मनेपरे fofa, ucat sfafeatfafa नलोपः प्राप्नोति तस्यानिदितामितौ दित ASTUTMIS पीद्‌द्योवः| २५९ (@ दे।पा.९। a 8) ( स्यनासौ लटनुटः । ३।१। aa!) थग्विधो त्विति । (क) शरन्ययास्ति च सम्भवो यदभयं स्यादिति वान्निकमते पशतो- त्यादौ शपि हृते तमेव निमित्तिङृ्य यक्‌ स्यादिति भावः॥ भा ्रथवानुटल्निरिति। (भा) एवं च तत्तददितो विधानमामर््यान्नाख््यपवादत्मिति ara: | वद््यायामेव नुम्‌ HAA = साधितः म्यादिति वराच्म्‌ | qafaw वृपद्‌श्रिददचन प्रद्ययसिध्य्धमिति ब पनग्यत ws Hs MTA fufaqaaayt- fifa सनुमृकनदश्राज ज्ञापकाद्वा ¦ NAA aR -उद्ाम्गाथे OR eG इदितानुम्‌ध्रातोरिति ध्रातुग्रष्हगा SIG CEA RECOLOR नुम्‌ यथा स्यादिव्यवमथं मन्यत। (न्मते मर देन्तद्यच्र टिनोपस्यासिद्रत्वा- ब्रल्ोपा नति ब्राध्यम्‌ । sefaarat विचायत , लकार fafaaaarfoa विधौयमानाः wear विकिभ्णाः किं लातरम्धायामव्रम्यः, ^ MTR छतग्बिन | खाद्य पच्च नावस्थाया-लास छत तम्य प्ययण'द्यदात्तत्व कतं निबन्धनः प्रतिषेधो यथा म्यादिद्यर्धः, 'मन्ता सङ्कन्तति' काऽर्ः मन्त- Tame सङ्न्तम्भविष्यतात्यर्चः, ननु सङ्न्तद्यतद्‌दाष्ेरगामनोपथ्त्वान धमुस्वारपरसवगायः Haatefy तयोपसिद्धत्वाद्गापध रुव, अन्य चाङ्ज- यद्यसिद्त्वात्स्कन्तेत्यतदनुदाष्म्गां मन्तदयत्पि उदाहे्गां भ भवनि, खअ्रापि हटिलोपम्याभीग्रस्यासिद्धात्वाद्‌ waa वहति स्थित नक्रा उपधान भवनोति, यदि मनमा wuimiiaafaxaataa, ‘aay - mit’ इति तपरकरणात्‌. तद्वाम्तामामह्िधादे] मा मरदिद्यवभयं amet ऽसिद्धत्वारेद stata भविष्यति कि afgamua -परब्त्वन, नम॑च्खापय. ख सिद्धत्वमनिद्यमिनि, तन Zuqeafeas श्रन्िग्रज्थिदम्मिखन्नोनामिति १६० मदामाश्यप्रदोपोद्द्योतः | ( सतासो wget: RK RR) (HR 1001 OT 8) लावस्थाथामिति (भा) भावाद शोत्त्तः प्रागेव सादय ree: n प्रतिवादि तष wee aq चेति ॥ (के) श्रनित्धत्वमिति | क) वधानेन धातोः परलाभावादप्राप्नरिति भावः॥ ~~ ee EO ee <= [0 ee == ~~ = — mem स्यः aay तेषां शरः afafag:) ततश्च तासैः परस्य लसावेधातुकस्यारुदान्षवचममप्राप्तविधिरेव स्यात्‌ | Tay सतिशिशोऽपि विकरणखरो लसावेधातुकषलर न वाधत caw क्षापकमेतदिति wa: सिद्धान्तो wig) ततश्च या दम्यतौ समनसा सुनुत afafuse विकरणखर्स्य वलोयश्वापरतो मध्योदात्तं तिन्तं स्यादि- ष्यते त्न्तोदात्तम्‌। एवं प्रोणोताश्रान्‌, हिन्वन्ति इूरमिग्ादिष्पि wat दोषः। दितोये तु पते तासिखरः afafag इति रेषनिघातेनेव लसावधातुकानुरा त्ते fag तासिग्रश्णं न्नायकमिति सिध्यति । किन्तु oe Oe —w ee eee 20 ee Lee fe: कित्वाप्रशोपे वस्यासिडत्वाभावादेलाभ्यासलोपौ भवतः, तद्र feat- पर्यासिडावाभावान्मन्तश्या इति स्थिते sada गकार इचदाइरणमिति, यथेदं पूवेजासिज्ञोयमसि डत्वमप्यनिद्यं “न ay Kars नेति योगविभागात्‌, तथा चेश्ञादेश्खारोकरङ्कः feat भवति, सिश्लोप एकादेशे feat भवति, निष्टादेः weifea सिद्धो भवति, दिवचनविषये च पुवेषा- लिञ्ोऽथं ग भवति, ततद्ागुक्षारपरसवणयोः सिडलातसङकनते चेतदप्यदा इर बमेवेति | अन्य तु संहन्तेति पठन्ति, wat 'भावक्षमंणो' रित्या्मनेपद तज BRR पाठे प्रयोजनं गदम्‌, एवं ताबष्लयारिेनासिद्धलमाभित महाभाष्यप्रदोपोद्‌द्योतः। २६१ (S21 UE & 1G ट) ( स्यतासो षटलुटोः । ३।९ 1 RR!) अन्यथेति | जके) ददं च श्ापकम्‌ अनुदात्त पदमेकवजेभित्यच भाव्ये (६।९। १५८) WEA! शादे शोत्तरं स्यादिप्रटत्तौ तु sfafaeearfe- खर मिमिन्तकवच्यमानखरेण लसावेधात्‌कानुदात्तवे fag पुम- विधौयमानं तर्‌ ज्ञापकं मग्यद्यत इति भावः॥ ये त्विति । क) एतन्मते ऽन्य विकरणेभ्य samt वाशेनिक इति बोध्यम्‌ i ed —~— a le he 1 गमिष्यति | परटिष्यतोत्धादि म सिद्धति तधाष्ि। सावधातुके UA वस्यापवादाः श्रवादयः स्यादयख। तच शबादोनामवक्राश्ः गच्छति पठति| स्यादौनान्तु गंस्यते पटिष्यत दति । गमिष्यति पठिष्य- तौव्यकोभयप्रसङ्क UTE प्राप्रोति । अथोच्येत । यकः ग्रबादोगाश्च मो्सर्मापवादभवः। विविह्ाविषयत्वात्‌ | यण्विधौ हि भावकमेयशणमनु- वैते तश्चावश्यमशुव्यम्‌ । पचति camara प्रमि परे ag माभूदिति, एवमपि गमिष्यति पटिष्यतोत्यादि सिध्यतु नाम। यकश्रपोबल्षगेयोः [रणौ ate 1 = हि ==> -4 "ष्क ताकषैरिदित्बरणमनुनासिकलोपप्रतिषेधा्चमियक्घम्‌ | वामनस्तु टिलो- पस्य faxes बलोपो न भविष्यतीति मन्धमान xfeaticas वच्यति ताखिसिचोरिदित्कायं नान्तोन्ञारणाथा निरनुनासिक इकाठः पणत इति यदितु तासेरिकासोनुबन्धः स्यात्ततो नुम्विधौ धतोल्तासेर्मा भूदि. येवमथ Wray धातुपदेश्चावद्यायामेव नुम्‌ भवतीदयमया न साधितः स्यादिति तम्याभिप्रायः। भयादिश्यस्त नुज्विधावपटेशिव्रदचनं प्र्यय- सि्यार्चमिति वचनमेव शर्यमाश्िश्रयत्‌ | इह तिकिश्णाः क चग शकारोपादानेन विधौयन्ते यथा स्यादयः, ते किं लावद्यायामेव भवनय ०९२ मचाभाष्यप्रदोपोद्द्योतः | | ( म्यतासौ weet: । १३।९ । ६६ । ) (ष्च. दः पा.१। या. ९) प्रतिपदविधानाश्वेति। क) fawy निरवकाश्नलाभावाद्‌ इति कञ्चित्‌ परेत श्रनु- दात्तमिति ((।१।१५८) ga भा मतिशिष्टखरवलोयस्त gia दद्यादौ सावेधातुकखरवाधः स्यादिति werat वाभ्सिक- कारेणोक्ं स्यादिखरप्रमङ्गम्तासेः परम्थानुदात्तवचनादरिति) परलाघ्रारेश्ा दव्येव च तन्मतम्‌ । श्रत्रायपवादविप्रतिषधा स्यादिभिरपवादे ग धसम्भवात्‌ । किन्तु देविष्यति सेविष्यतौद्यादि न fats । तथा । विकरणानां य्थश्रपादत्सगा तदपवादाः श्यनादयः स्यादय | ्यनादौनामवकाश्रः Dafa सौद्यति । म्यादोनान्तु प्रच्यत | देविष्यति से विष्यतोद्य श्रोभयप्रसङ परत्वात्‌ wales: स्यर्ति। श्च ब्ध! समाहितं our) तथाहि शबादेशाः श्यनादयः करि. wad, दिवादिभ्य दरति ager ्नुरत्तायाः कत्तेरि शर विति प्रथमायाः घष्टौप्रकल्यनात्‌ । way दिवादिभ्यः स्यादिविषये waa नासि स्यादि- भिरपवादेर्गाधात्‌ । तदादेशाः शब्नादयस्तु दूरापाश्ता रव । अष तादो Hata aay, यदि लावद्यायानेव ततन्ताखनुदाेदिद्यत्र यड- च्यत ala: प्ररस्य लसावधातुकम्यानुदात्तदशचमं aoa सतिशिद्धोऽपि विक्करणखरो लसाबध।तुकखरं मग बाधत दयम्यार्धस्यंति तच्ोपपश्ते ला(वस््ायामेब तासौ Aa तस्य च ध्ययाद्यदात्तत प्छाक्षादश्रेष क्रिय- माष तेषामेव खरः सतिशिष्टो भवति ततखानु द त्वच्चनमप्राप्तविधिरेव स्यात्‌, तत्र को दोषः चिनुतश्िग्बन्ति Mata: staf सतिण्िष्टो विकर्सखर va प्रप्नोति, दितो तु पत्त पूवं तिबादयः प्ञचात्तासिरिति तस्येव खरः सतिश्िः, ततस्च निघातः फेव सावेधातुकानु दत्ते fag महाभाश्यप्रदोपोर्द्योवः ; २९६४ (ख. दे प. १ शा. ह) ( स्यतासी श्टलृटोः । ३ ।९१ ¦ ६६ | ) श्रनादिभिः स्यादिबाधनमिति वाल्तिकोक्रप्वैपकस्य तक्मतामु- Uw समाघानदयसुक्ता श्रथनेति ada समाधानं भगवतोक्रं तस्याथ Ala | श्रद्धधातुक दत्यन्‌दृत्याद्धधात्‌कलवाव्श्यायां स्यादय cami दति॥ विकरणखरस्य द्‌वलत्ं same वाचनिकमेव | केवटोक्रमयपिचं सावंधातुकादिसज्नापेचं च वहि- THA न युक्तं ARTA शराम्तेऽनाश्रयणादि्॒क्म्‌ । अत एवा ek Eins ee Ee re की क एककं — —_— — ————~. - ~ क्व कणः wee a दिवादिभ्यः ्यत्िद्यादिष स्यादयोनुबतिष्यन्ते। दिवादिभ्यः श्यन्‌ भवति eyetey wart भवतः| दिवादिभध इृ्यव । एवमग्रेपि, रतेन MaMa, we: स्यादयः सावधातुकोत्पत्तिं किमयं प्रतौच्तन्ताम्‌ dae we तासेषंसावंधातुकानुदात्तवचनसम्य उक्ता. wane सङ्च्छतामिति gan vam) सावंधातुकेयगि्ादौ चनु इन्तिबलादेव सावंधातुकोत्पत्तः प्रतोच्तगोयत्वात्‌ । अथवा पवनादयः WANA मा भूवन्‌ मा चानुवतन्तामुत्तरच्च wes) किन्तु देविष्य- तौच्यादौ स्यादोन्‌ बाधित्वा परलात्तावक्लादेष्ाः। न चानिद्यान्ते, a =o — भ = ~ -~ - [क । — atfanwa क्रियमागमुक्तायस्य qos सम्पद्यते, Ge तहि तथा, यद्येवं धातुमाचात्सावधातुकमाते भावकर्मणोयक wife 4 afadiaa इति यक्‌ श्रपावक्षग WAVY धातुमा्राराबेधातुकविग्रौषे स्यादय इति ते ऽपवादः, au दिवारेर्धातुविद्रषात्कतरि प्यत्रादयः श्पोपवादाम्तच देदिष्यति तनिष्यतोत्यादावुभयप्रसङ्क ऽप्रवादविप्रतिषधान्‌ प्यनाह््यः म्यः UMMA wae स्यादय ख fafa) नैष दोषः, ‘izarfew: fy’ ्ञादिष स्यादथोऽनु वतिष्यन्त दिवादिभ्यः भयन्‌ भवति ल्हन्तृट।ऽस्त्‌ स्यवासौ भवतो दिवादिभ्य इति, ud aaa, रतनतदरपि fare aq २९४ महाभा्यप्रदोपरीदब्मोतः। ( सतासो शटलुटोः। ३।१। ३२ |) (स. 8/901 घा. ३) विप्रतिषेधो वाभ्िकषशतो करसङ्ग च्छते | न्याय्यमनरङ्गबम्‌ wftrat न्‌ श्चातमिल्यक्रिरत्यन्याय्या कान्तरङ्गता शावखायां स्यादय इति भायोक्गभंसावाच । श्रर्पापेचलान्निवादिग्यः पूवं शादय इत्येवं वकम चित्याचेत्या्ः ॥ 9 जनक => - _— —_— — re 2 1 सारतोयाध्यायसमागर्धालधिक्ारात्‌ स्यादिभियेवधाने धातोः परस्य लस्याभावेन्‌ दआदेधाप्रापिरिति वायम्‌ । wratfafeaw शय्येति विहितपिशयेषणाश्चयण्ग लादेग्रानां नि्लवात्‌ । Tay एतेष लारेगरेष उभे प्रसक्ताः स्यादयः प्यनादयख तचाक्रङवद्यादय खव भविष्यन्ति न तु प्यन्नादयः। सावधातुकतं कररौद्यचविरषष् शपेदमायानान्तेषां बडहिरङ्त्वात्‌ | walang’ परेण लावस्थायां विधोयमानाः area: fafafe साव धातुकोत्यत्तिं प्रतोचम्त दति कथम्‌, sucnqedty, सावधातुके यम्भवति भावकमणोखटशुटोखु Wars भवतः सावेधाहुके, रवं सिणादि- व्बपि Ree । तदेवमादेधेष wee स्यादय दति ख्ितम्‌ । ATiararTatzaqa: | २६५ (चअ. 8) at 0) या. ह) ( सिम्बडलं लेटि । ३।९। ३४ | ) सिन्बहलं लेटि 12121 221 उत्सगपदाथेमाइ परनिमित्तमनुपादायेति । ॐ) एवं हि सामान्यविधिलार्‌ saat भवति ॥ सनाद्यन्ताधिकार इति । (भ) समानतेति येषामधिकारो बुद्धिखता तेषु कलवय CA 1 सिध्यन्तौति । &) लोखखपि सिप्‌ सिद्धिरि्यथः॥ नेषलिति प्रयोगे बिपृश्पोः समावेशः सिध्यति । विकरणले तु तच स्यादिति भावः। शोट्‌- लाख्छन्दसि लेटोऽडाटाविल्यम्याप्रार्भिरिति बोध्यम्‌ wete- कनेः स च सनाद्यन्त aa इति पवंपशदयं awe: खष्छित एव । उतषगेतत्नावश्यकोत्याह श्वयति । (क fafs सिपविध्ययमुक्गः कत्तव्य इत्ययः ॥ भाओ "णिग छि. a — ~- कक सिष्बङलुं शेटि ॥ धातोः सिप्प्र्षो age स्यावृ लेटि परे | जोभिषत्‌ । जमो प्रौतिस्षेवनयोः। अनुदात्तेत्‌ । ल्येन परक्लेयदम्‌ सिप्र हृद जेटोडाटाविति तिपोटर। इतश लोप इतीकारलोपः बूल “faasd लेटि? ‘ntfaunfaufefa’ | yal प्रोतिसेवनयो मदि स्तुतिमोदशप्रगतिष ष्यमुदाक्लो, war परद्मेपद, सिच इट, 34 add महाभाष्यप्रशोपौदुद्योतः। ( सिन्बहलं तेटि । १।१। ३8 । ) (SRI) ae) दति हौति | (भ) नेषलिल्यथं aatfean करणे नेष्टा दिल्यस्याभिद्धिः। We करणे- aufaafafg: | प्रशटत्यन्तरते त्‌ नेष्टादिति aaa: सिपि सिद्धम्‌ | शरलेनेव लेडिति पदरहितष्ूतरकरणादित्याश्यः। यद्वा नेष्टा- fea विकरणव्य्ययेन wat तुक्‌ । नेषत्‌ नेषतादिति दृष्यत xfa wre पाठः| लोके यातिगरेषः॥ नेष्टादिति हश्यते (भा) षति लेखकप्रमादः॥ wa प्रहत्यम्तरावश्कलं न दितं ष्यात्‌ ॥ भाणे भ्रागमानुदान्नत्वादिति | (भा) ता रिषदिल्यादौ धातुङ्धरभयुक्षमोषनिघातेनेति भावः ॥ सनादिमध्ये इति | (3) लेटादि पद रहितमिति भावः । एवं च सपः शाशकवेन पिच शरिताथमिति बोध्यम्‌ ॥ ननु श्यानपरिवर्तनेन सनादिवं करणे कलाभावस्य A GHTTY यगा | पताति ददत्‌ । सिषव्यङकलञ्छन्दसि faze: | saa तारिषत्‌ । अयार्मावांसविताक्षाविषत्‌ | fararefe: | देवस्य्ेको वषासिसोष्ाः। दृह यातेरवपुर्वाक्लिए। बहुलवचनात्‌ | faq qa सोयद्मुद्‌ इदु | रकाचडप्देपरोमुदान्तादिति निषेध a भवति | सिषा = ~= ~~~ यी ति) re eee ‘@ztsier विति तिपो sz, इतच्च लोपः परसेपरेखि' तौक्षारशोपः, तज्ज च षेति वकते तारिबदिति'। त श्रवनतर्णयोः, सिम्बङ्लं इन्दसि- ACTF TARA: २६७ (भ्य. श प्रा,९।अ. द) ( fame लेटि । २।९। ३४ । ) maa वेति । (कै) श्रचरापि करणम इट्सिद्धिरिति तात्पयम्‌ ॥ भाष्य किं प्रयोजनम्‌ (भ द्रव्यकारविष्षयः प्रश्नः । यदवयासिसोष्टा इति । (क) aay faufa तेन व्यवधानाक्निषेधाप्रटन्ताविट्‌ सिध्यत्य- वेत्यत श्राह सबन्तस्याङ्गस्यति । $) एकाच caw विगरेषणम्‌ | उपदेशे इति । (कै) चा उद्‌ त्तमेव सुबध्यते | GUSH यो ऽनुदातस्तहुटरितादेकाचो- ्गादिति ari: | स च नेमित्तिकवात्पवेमेव | aay arent ति भावः॥ उच्चारणाथे इति । क) Lema फलान्तराभावादिति भावः| उच्चारण सहाथश्पा- दनेन शरिता यंच्येव्यन्नया लोपेन faafatcfa ater i श्चवधानात्‌ ¦ alae: सम्य waivers, fagsfag दति निघातः। यष्छन्दयांगे तु यासिसोष्ा उति पदमादयदान्षमेवेश्यते' यद्यपि प्र्ययखरेग धाम उदात्तत्वादन्नोदात्त पदम्प्ाप्तं तथापि रन्र- faeme इति वचनादुरृद्धिः, qatat भविता भाविषदिति वचा कान्दसो वा दौघः, प्पतातोति' | प्रल ल Uqe गता, ‘eter’ ade AYTATHIT SATA: ( fama Sf । ३।१। १४ |) (अ. ३ । प्रा, ९। चा. ३) सिबन्तस्य धातोरिति । ॐ) wyefa वक्षमुदितम्‌ | सौयुटः सस्य षलाभावः कन्दः ॥ नतु येति कै) axfzarfema न माममित्यमिमानः ॥ नासावुपदेभे इति । (क) खिबन्तस्ोपदेशाभावादिति भावः ॥ एवं वसियेव fag ्रका- tence यच॑मिति पूवंपचाशयः ॥ सनादिवगेपाठाभिप्रायेणेरं फरशसुक्षमिति wart एवं तोति । भ) अकारोश्चारणएसामर््यार उपदे गेऽनुदाप्तघटितेकाशो ऽ्गा दिश्य इति न दोष इति त्म्‌ ॥ अरनुद्‌त्तादेकाच दति । क) afa a परलादिडदिषु हतेषु श्रतोलोप इति भावः॥ श्रथवेति | क) ay पाठे fe तदभष्याधातुलान्तद्‌प्रटन्तिरिति भावः । इद- मेव युक्षम्‌ TT योऽनुदात्तादुकारस्तज् परतो aut: | ature हिस न स तदतुदास्तमत श्राह { # ऋ), [9 ता —— - ee Ee ee ee पिं ह कषक “Eg ec छ 0 आ भङ्गेन सिपगधक्षत्वा सवयं aug इति भाष्योक्तेः । सपि इते च्दुपदेशाव्‌ परेन इन्दस्यभययेति सवधातुकत्वेन च लसावधातुक्ानुदा्ततवादिष सिः सपः पिश्वाभाषे उदात्तनिङसिखरेर ge Barer स्यात्‌ | fea en विद्याटश्च पसङेकादेश्चः,। ‘eamaifa’) श्य्‌ प्रठ ye गतो शन्तः, दहा वधासिबोष्ा इति यतेरवपूर्वाक्षिखि वङ्लवश्वनाल्िप्‌, ore, मक्ाभाष्यप्दषेपौट्द्योतः, २९९ अ. 21 पा. २) शा, २) ( fase नेटि । ३।९१। ३४) ल सावेधातुकानुदातत्वे सतीति ॥ क अच पाठे प्रत्ययस्वरेशेति | क) खनादिपटितधातुखरेएति प्रव्ययस्लरेणेव्येव an समादि- पाठस्य स्यानल्यागे फलाभावेन भाग्ये दूषितलात्‌ । पित्करणशसामथ्याद्‌ (के) cafe fama । Uae इत्याद्येव युक्रम्‌ ॥ याशब्दस्येवेति । ॐ) एवं च यासिसोष्टा दत्याघुदात्तमिति भावः स्यादत श्राह तिङ्तिडः इति । क) waz तत्त्वम्‌ । waa पाठो नेरौति पदरदहितः ara: | RATE लषावधातुकानुद्‌ात्तलायोक्ररौत्येट्‌ प्रतिषधाभावाय च उदान्तगिट्तिखरवारणय च यकारः । श्रन्तरङ्गवाश्च प्रवं सपि ततो विकरणव्यवधानेऽपादेश्रा श्रत श्राद्धधातुकोपदेगेऽकाराग- aretufafetefa i pa "वकवत [भो कि 1 का छ क — ॥ [1 ae [ 9 (द ति awmifee सपः पित्वादन्तसि स्वस्य दति स्थितम्‌ | यथाश्रवङ््ररोत्या तु पित्त्वं quad, तथा च वासिक; fame चानरकचात्‌ | हइटोनुदाश्ार्चमिति चेत्‌ ¦ च्ागमानृदात्तलवास्सिदेमिति। सौयट, दट, (रकाजुपदे्योनुदात्तादिण्ति q प्रतिमेधो न भवति सिषा वधानात्‌ । २७० महाभाष्यप्रदोपोद्द्योतः । (कासप्रच्ययादाममन्त्े लिटि।३।१।३५।) (Beat ek) कासूप्रत्ययादाममन्त्‌ लिटि | ३।१।२५॥ wee 20¢+ › ष TTY प्रह्यययरदण व्ययम्‌ श्राममन्त्े fafe इति योगविभा- गेन सामान्यत श्रामन्निधाय कासृग्रहणं नियमाय Bear । च्रोपदे शिकधातोशधेत्काम एवेति । प्रत्ययान्ते सिद्धेरिति चेत्‌ न। शरनेकाचुप्र्ययान्तग्रहणाधलात्‌ । तेन कादिभ्य श्राचारक्षिबन्त्य arama निटि ॥ काम्‌धातोः प्रयान्तेभयश्च धराम्‌ म्याह्विटिनतु AA काग शन्दकुत्ायाम्‌ । HATER लोलूपाशचक्र | मन्ते कम्‌ कृष्णो नोनाव अष्टन्दसौति तु नोत्त ब्राह्मणे इष्टलात्‌ | पचमामन््रयामास | Hoe Aig targa इद्यादि | कास्यनेकाच दति वक्षयम्‌, चुलुम्पादयधम्‌. | चुलम्पा शकार | शुलुम्पतिर्वा त्तिक कारव चग- बल।त्पाधः | इ व्याद्यतिवयाप्षिपरिङाराय प्र्ययग्रह्यमपनौय set अनेकाग्रं कतश्थमिति प्रागेव याख्यातम्‌ । चकासाद्चकार । दशित्रा- चकार | Hata इद्यच आकारे fanaa यकारविधानं दरिग्रा- कि “कास्प्ययादाममन्वे लिटि" । आम्‌ weet भवतो्ति' | इलं AUS एतदुक्तम्‌, खदन्तपच्त त्वामप्र्ययो भवतोति वह्तश्यम्‌ | “GAA विषय इति| मन्त्विषयश्व्मयोगो न भवत्यः | कगयजुःसामल्दो aay तवरैवाभियज्ञेमेक्म्दस्य प्रयोगात्‌, खयवेणा पि मन्ता ऋग qu णवान्तमे वन्ति, ताज्िकेष मन्बग्ब्दप्रयोगो मन््वदुपचारात्‌ | न्द सेति ata, ब्राह्मोऽपि यथा स्यात्‌, GU ante reine Fy तश्न्तर्वेयासांचक्रिरे सविक्लातानि च दशंयांचक्तार । कासां am दति'। gia पदत्वमाम ददयश्रोपपादितम्‌ . (नोनावेति' , नोतेयंलुगन्ता- महाभाव्यप्रदौ पोद्द्योतः। २७१ (GVWR BUR) (कासप्र्यादाममन्त्े लिटि) ह।१।६५।) 9 @ 9 ° | > आन्न प्वनितं चेदं WAHT | न चेकाचप्रत्ययाग्तपरमेवास्त किय AA = + ०५ इणमेव सिद्धे प्रत्ययय्रणएवय्यापन्तः । गोपायाश्चकारेत्यादिभाय प्रयोगविरोधापत्तश्च ॥ कास्यनेकाच इति | (भा) कासिति पद्मनेकाच्‌ धातुमाचरस्य यथा भवति तया व्यास्येय- सिद्ययेः। तथा हि । एकाचो धातोश्चेत्कास एव इति नियमपर तया तद्याष्येयमिति । एवं च तेराधंधातुके लोप carne लोपेऽपि काम्म्य श्रवणार्धम्‌ । तेन दरिश्रावि्यपि waters: | उर्गातिष्तु न भवति नुवद्धावातिदेग्रात्‌। नचेवमपौजादेरित्यत्तरदधत्रणानेक्राचत्वनिस्पच्त शयाम्‌ स्यादेवेति वाश्वम्‌ are प्रतिषेधा्थ॑मिति नुउद्धावपनेष पाठसाम्यात्तस्या eyed: | wwe संहितया सूत्रपाठमाशिन्याग्ष्छोदयायाम Cay अण्च्छ उ इव्यकारप्रषेण उकागन्तस्याम्‌निपधाचच | गन्द वमुश्रब्दादाचारर्विपि इणादेखिथधिाम्‌ yalegd माधवादिसम्मतस्ामेन भाष्येण विरुध्येतेति Bq. प्रथमपक्तण तत्सम्भवात्‌ दितौयपन्ततु कद्ययलश्णन प्राप्त खाम्‌ न भति | (कास्यनेकाच दनि amarfafa | यथान्धासे fe कशब्दादशन्दादागादिभ्यद्ाचार fern रक्राजभ्योऽपि प्र्यान्तत्वादाम्‌ प्रसङ्गः, चुन्‌म्पादिभ्यखाप्रययान्तत्वादप्रमङ्गोऽलोव्था्यति- व्ाक्षिपरिष्ाराय प्रद्ययद्महयामपनोयानेकानग्रहगां कनव्यमिन्य्थः। तच कशब्दस्य गलि "अचो [उगत)'ति ext “ara Sr एकः, ant, ्यन्ध- व्रातो My चक्रतुः चकुः, ame गाल्निर्ू्पमा विति, अन्यत्रा ‘sa श्याटे'रिति awa ‘erat लोप sfe a aq, उः "चकासांचका- रेवि यक्ास्‌ Zim. दग्द्रांचकार्ति' “ana aw ददत apa? fauna Sraisfawiat दरिद्रातेराद्रधातुकशोप ्याक्रारकोपेःप्योका- २५२ महाभाग्यप्रदोपोदुद्योतः। ( कासप्रद्ययादाममन्त्र लिटि । ३।९१।६५ ।) (ख, 8/48 | घा र) कास उपसंख्यान्भिति । (भ वाम्िकं सूज प्र्ययग्रहणं ₹ न कायैमिति भाखतात्पथम्‌ | यथाश्रतवा ततिंकेऽपि प्रत्ययग्रहएखानेऽनेकाच्‌ THC कन्य fare तात्यंमिति हरदन्ताचयतुसारिणः। wa तु कासोति समो कासघटितय्ते इत्यधेः । श्रन्यथा समाहारदन्दे टजापत्तिः। दत- मा YMA) यधालच्तेण्मप्रयक्त दद्यभ्युपगमात्‌ | यदा| उश्चासौ उश्चेति प्रष्रलि्टनिद शेन उदन्तस्येव yeaa: परयैदासः | स च EM रिति aaa ite: | तेन aqua: fara ऽनेकाचत- प्रयक्त चम्‌ भवद्येवेति सवं घुष्यम्‌ । अत्र काशिका । अमो मित्वम- दन्ताबाद गणत्वं विदेन्तथा | अआस्कासोराम्‌ विधानाच्च पररूपं कतन्तवत्‌ | qari: | मित्वाभावो ऽमि्चम्‌ । अमो मक्रारस्य इलन्यमितोत्सचा न भवति | कुतः । BT न्ते समोपे यस्य तथालात्‌ । Ba विधान. वेलायां समौपे अकार व्वादिति यावत्‌ । प्रसङ्गादाह । बिदेरमि ग्ाभावोपि तथा । खदन्तववादेवे्यधैः ¦ उषविदजादरभ्य दति aa fe रस्य श्रवणाय, तेन दशिद्ावित्यपि भवतोल्यादुः। “aqargentefa’ | चुलुम्पतिर्वातिककारवचनात्साधः | erat मकारस्य ‘ean’ भितोत्ंज्ा क्त्र भवतीत्याह | 'सामोभित्तमितिः । कारणां चकारेत्यादौ प्रयोगे य ामृ्न्दन्तस्छामित्वं ANT LEAR यस्य नास्ति सोमित्‌ तस्य भाव समितं, कुन sae) “खदन्तत्वादितिः। अद्‌ शन्ते समोपे घस्य सोदन्तःसूते विधानवेक्लायां समोपे ऽक्ारवक्वादिद्यथैः। तेनेतच्र चोद- Away चेत्कथमदन्तः, Quen, कथमामिति, छते विधोयमानस्येव वा प्र्ययस्योपलच्तण्माम इति ¦ ‘aqua विदेन्तयेति' | विदाष्कारे- as विदेसामि गुणाभावोऽपि वचया, अखदन्तत्वादेवच्यधः | अदनत्वादि- चेतत्रसङ़्ेन चेदमिष्दोक्ठम्‌, 'उषविदजाएभ्योन्यतरस्या'मिद्यव तु वक्षं, भहाभाव्यपदोपोद्थोतः २७३ (श. दे पा.१।अा. १९) (काशप्र्ययादाममन्त्रेलिटि।३।१९।१६)) रेतरयोगे तु दिवचनापत्तिः। प्रन्यथग्दणापनये स न मानं सुभ प्रयग्रहणा तु चयोगविभागजिथमकर्यनाष्पे गोरवपरिहारे्ा meal) एवं चकामग्रम्दादिण्य श्राचारक्षिपि कामशिश्याहि- कपाष्ेव waft vary: | geen आआम्‌प्र्ययसन्नियोगेन विदेग्दन्तत्वं fauvea , तच्रालोपम्य wifaaraia गणो ग भवति | afe q faz sia हति urquts aa सकारो विदश्यते तदा वेक्नोद्यादि म सिथ्येत्‌ , अकारश्चवगप्रसङ्ात्‌ | seta माग्तावमक्ोक्लत्यापि fant शापकमादइ | खखासोराग्वि्ाना- देति । ora afarfaaqay: | दयायासख कस्य्याहिति खना- भ्यामाश्कासोराम्बिधानादमिष्वमामोनुमोयते | सति fe fare अखा- सोराम्‌ भवन्‌ अचामभ्यादाकारात्यरः स्यात्‌ । तथा च सवगंदौषेत्व सति afafeact: स्थादिति भावः| गनग्वदन्तत्वपक्त खामामन्दहति निर्य स्यादत श्वा | ureufafa । यथा सवैव्रलोड्धितादिकतन््रेभ्य इति ax पररूपं निपातनात्‌ प्रकण्ध्वादित्वादा रवमिहापोति भावः ॥ ee! भो विका. जरि [णि ये aa fe विरेरकारान्तत्वमामप्रद्ययसन्नियोगेन निपाते, त्रातो गोपस्य स्यानिवत््वादटूणो न भवति, न पनविद ज्ञान दरद्क्षारो fafa दश्यते IM अवप्रसङ्कात्‌, अन्यपेन्यापि मकारान्तत्वमिद्छच्चाभावमाइ | चाखवासोराम्बिधानाच्चेति'। qasfarnfaaqay:, मति fe far QUST NAAT चामन्यात्परः स्यात्था च सवगोदौषत्वे स्किञ्धि- तवरः स्यात्‌, अतो 'दयायास्च' कास्प॒द्ययादिति अखासोरान्बिधागा- दप्यामो ऽमि्वमवसतीयत cat: अासचकासोविधागाखे्न्धे पठन्ति aan, afe ga चकास aifaumafe, यदपि CUA TATA तदपि qqemal sania, ama era इति farm wrasse | पररूपं कतनवदिति' | पथा ‘aawatfyarfeaans ree qoeqaanatte निपातनात्यग्कपसिन्धक्क भवति। 35 २७ महाभाद्यप्रदोषोदुद्योतः। (amide quate । २।१। ke!) (BRL AL IGT ३) THA गृरुमतोऽनच्छः। २।१।९६॥ —- वि भाषे लिश्निमिक्लाहुरुमत इति । (भा हरुमति ल्िण निमित्तव Tear बोध्यम्‌ ॥ दिषचनवहुवचनयोरिति | (क) ` तयोः किश्वादिति भावः । तच fereartear निद्यवाहै- कश्पिक श्राम्‌ । पित्‌ averse निन्य श्रामूप्राप्रोतोति fare: | एतेनापि षवणंटोचं JARMAN ति कथमवकाश् द्ापाश्तम्‌ | fanfare इति । र ॥ eran शिप्रतिषेधोऽसि चात्ोभयोः संभवबुद्धिरिशयु्यते तदापि विकश्पमिध्योवोषत्यस्य सिद्धिरिति भावः॥ ay nee =-= | ~+ ~~ ~ म, णी _ न्न [दि 0. ए च ` दभादेख qurdtoeeg: | इजादया waaay ऋष्छतिभि्त- mara स्याल्लिटि नतु मतरे teres Seren) दणादेरिति किम्‌ | तषश्च । गुरमतः किम्‌ । दये षिथ । aay गुण इते शुरमन्ता- य 7 0, - = ~= नेक षणि ee ek ee “emity शुरमतो caw” (इष्छतिवनित इति, । ऋष्छतिना arm: तदपरहित cad: | mata इति यावत्‌ । “RTT वपे यलिवप्योशन्तमे एलि ‘aquat afa शित््लाभावपन्ल बद्यभावादूरूपोमत्वाभावः, अच धलि परददाहरणम्‌ | यणिच इम, उदपिथ, उवपयेनि | amr सद्धिपातपरिभाषणेव ब भविष्यति, लिट- HeTUTANIT aT satat 254 (GRU १ धा. द) (ames गुर्मवोऽदन्डः @1 LRT) प्रतिपदेति। ऊ) श्रनवकाश्चलाभावेऽपि पूवेप्रत्ता विद न्तप्नियामकमिति भावः॥ उवोखेति कवं दितोयां दत्यन्ये ॥ ननु दिवदनादो किति गण- भावे श्रामभावाय गरमदचनं चरिताथेमत ईषतुरिति ॥ उपदेशेति । क एवं च मितादिति प्रतिषेधोऽन्थक इति wan दथष्टेति संयोगपरवेन गमत्वेऽपि उपजोयविरोधाक्लामिति गुरमद्ररण- खेदं फलमिति भावः ॥ इयजियन्येव वा प्रत्युदाहरणम्‌ + AG यजादौनां कथमिजादरितल तजा लिग्यभ्यासस्येति ॥ (के) तस्मान्नित्ययोग इति । (के) ‘aafaamiag नित्ययोगऽतिशायन' sam) प्रृते शच्छानुसारान्तचेव मतुबिति भावः ॥ ननु वचनग्दस्य याख्थान- UTA SAIN श्णहएमिल्यमङ्गतमत्‌ श्राह [प , —_— नीक न ~~ ~ —- म षीं न न= ~~ — ol Oo प्यस्येवेति चेत्यम्‌ ¦ Taare मति सत्निपातपरिमिाषया LWT | शिढागन्तर्यङेतृकत्वाद्‌ yaaa: | यद्वा ¦ लिटीति fafwafaduay fears fe अभ्यासस्य संप्रसारणं तद्दिघातकम्यामो निमिश्च a भवति, wifa fe सति ae भवितश्यमिति लिटसहिपावमशौ विद्न्यात्‌, xenfy प्रदयदाइरयम्‌ द्येमेति, गाश्च लिट्‌स्निपातननि नादितम्‌, दाथ न्रियमाये ति qenquea कक्ादेवाथच न भवति यावता शभे हते god ACIMTIAIATUTSUtA: | ( yet yaaatowme tik) (SG RLU Ra) उपदेशग्रहणेति ॥ (के) तुकृग्रहशमिति । (क) घामान्यापेशं wana: ॥ खक्कावामोऽभावादाइ प्रतिषेषेति । क) तुप्रिभिन्ते श्श्या्चय श्ापिते ततोऽपि प्राश्य प्रतिषेधा्े इति भावः ॥ त्मादाम एवेति | के यद्चणक्गञ्तपरिभाषवाध एव।खितिः। तथापि तदय वाक्धायं- बोधात्‌ प्रक्षालोपखितिकतया sade च शच्छयसरकारवेलायामुप- श्ितलेगासंजात बिरोधन्यायेनाम्‌ वाध एवेति भावः। एवं श तुप्निमित्ेऽन्याश्धं श्रा पितेऽथण्य aie दुरुपपादम्‌ | WETTA- भाव्य प्रकारान्भरेण सिद्धेरिति नेतश््ापकमिति तात्पयेम्‌ ॥ मतु छानिकार्यद्यादेगे जायमानलेऽपि श्रादेश्काथश्य कथ मर्था दपि ानिनि vara श्थानिवद्वावस्येवाजो पायाभावादत श्राह ee en Cheers => elle ee oe SR gap cael —ameee ० ee eh Se gene, ee । eee दजादेगरमतो विदितो यो लिट afeafafa । तेन faafafant या yeaa sere भविष्यति eae किम्‌ ae) TAT | एशमानेव भति, रवमषतुरिधादावपि aqadite wt yaarta भवति, am, सति qaaquya afquanfornecararana ग भवति लिदधाननवडेतुकावाट.दमतायाः, que गमत इति नियोगे मतुप्‌ fat we रदशाभितन्बन्धः, wag cet विवासे शन्धाङ्कार महाभावष्यप्रदोपोद्द्योतः। Roo (S QIU Ui aR) (दभादेख बुरमतोऽकष्डः। १।९। eds) ऋगतोति ॥ (ॐ) श्ितौति । क) SAMY लामादथधानात्तिप्‌ परलाभावो बोध्यः ॥ ननु परला- णि दिवंशने stata faa श्थाजिवद्भावात्‌ fea हते पुन- रादे श्रर्पेशवो लर ण्डस्यावस्याभादभ्यासश्योरति इलादिः WE ऽत आदेरिति AA भारतुरिव्यादिषिद्भिरत श्राह यणशादेशादिति ॥ (के) मतु uufa इति कथं विप्रतिषेधोऽत sre सतौति ॥ क) दिवंचनात्‌ । ॐ) ufafafa शषः ॥ दिव॑लने seta aa श्वा निवद्धावपूवपरति- duet: fa era दति । wate gafanfagurzal तदभावश्य लाभादयं पूवेविप्रतिषेधो faraafa बाधक इति ama एत एव वाङ्चेराइ te । । त के न चमे = थ wing: | eae इति शक्छमकतुम्‌ ' ऋष्छदयद्रतामिति शिटि परे qafswarfegras खामो sya न छ ay ऋष्छतोद्यनेन तरेव ge ee ee Say SS were awaafafadn a yAanl तस्मान्‌ न प्राप्नोति qrefes’, यदयमनगष्छद्रद्याह तञ्कापयति भवेव maize श्चामिति, स तदि चापकार्धग्ष्छतिप्रतिषेधो amet wafa | भनु wifeerd एवासौ करथो ad afeenua, चापकाल्सिड, १७९ महभाव्यप्रदोपोदय्योतः। ( दारच Jaane | ३।९। १९६ |) (a, ९।पा.१।अा.३। अध वेति॥ (क) सति वा यणौति। क्र) fea रूफातिरेगेन fea जाते पश्चादचधायधं योग्यश्राल्त- प्रारिरिति दोषं एवेति भवः 1 अन्तादिवदिति | के) उत्तरखण्डषटेव क्रियानाचकलेन धातुलमिति भावः। aA Cae धातु तदसङ्गतिः स्पष्टेवेति बोध्यम्‌ । स्थानिवद्‌ ति- SMUT सम्भवादाह ष्थानिवद्गावाहेति (कै) खन्यलान्रयलाभावः । खा निवत्वमाष्युपपादकमुभयारै परखे- दयादिः ॥ भष गुणे पुनः सतौति । (भ) गतु परलयाह्ृतेऽपि हणे दिवेषनेऽतोति रूप निदादप्ष्दशयेव feafafa को faa एति चेन्न। ati हते एका- रादिष्याघातप्रयुक्रादितवाप्रापिम्त चवा तिद श्रप्रत्निरिद्या श्यात्‌ । - eee — — eee eee => => ee ee we SS aa re _— - - नाणका ee कः on: — fant fata दरति वाच्यम्‌ । seepaatfafa सवयंरग्रेय eats वात्तः प्रद्नेषात्‌ । प्रेषे च बहुवचनं ¦ प्रमाणम्‌ । अच स्लोकवातिक [| + कि ~= -~ --- ~~~ — [भ — - — ee ee —_ >~ _—— = ——eee — — ame ene a = =. ९ क्क यद्य गच्छद्यतामिति लिटि sat गणं शाति तज्ज्ञापयति माक्मादाम्‌ भवतोति, गष तक्तो यत्तंसिपानिद्द्यः, ऋच्छति ऋ कऋता wf ~ ०५ ०, ०, मिश्वतरपि लरूपेशेव via, UT बङवचनमच् प्रमाकम्‌, ete महाभाष्यप्रदोपोदुद्योतः। २७९ (अ, द। पा. । OR) (६ज।देख गुरमतोऽदष्छः। at १६ |) दूह त्रूरदत्वमिति । (के आसप्तमसमा्यङ्मधिकारादिति भावः॥ Xs प्रौश्या केयर श्रारेद्यनुपदमेव wiz भविव्यति । वव्रश्चेति । (कै) अच्राग्यासरेफस्य संप्रसारणे उरदत्वे तस्य श्रङ्गाचिप्रपरनिमिक- लेन सप्रसारण इति वस्य तन्निषेधे स्यामिवत्वं सिद्यतौत्ययंः॥ खकारनिरहं 7 लिङ्ग प्रत्या बहवचनेति ॥ (के) धातोरेवेति । (के) mae न तु तदन्तविधिरिव्यर्थः ॥ are: तदन्तरेणातरिति । (मा वाणंपरिभाषयेवेति भावः समानाश्रथविषयेषेति तु न मानाभावादिति भावः॥ ननु प्रवेमुरदव्ेऽपि werfe: Te ऽत ष्व ध eee “we ee ey ee 1 वि ee ee eee — oe वाश्यमूोगं बद्धावो wsafafa: प्रयोजनम्‌ ame प्रनिषेधाचमेका- चखेहपय्रहात्‌ ॥ च्यक यहि urafazy: uarfazraqaurrfaza: | ay ots —__-~—=eagp fafe शुखविधाने gaing aaa वच्छामः, तस्मादृच्छतर्गखविधानं चापक- मेव aware भवतोति स रुषोग्टष्छ एति प्रतिषधो saad रव BW: स्यात्‌, रवं afe facifa fafeafattang दभादेर्गुडमतो यो fusfafwamsfa, तेग fafanfant यम्य ganar amy न भविष्यति खागमनिमित्ता यस्य grant तस्माच्च waufa, wewete २८५ मह भाष्यप्रदोपोदृद्योः। ( दनादेख FARA | RL adi) (ख. प्रा. १.१) श्रादेरिति ata परखण्डे यणादेशं बाभिलाहुण इति प्राप्रोती- द्यसिद्धिरत श्राह अन्तरेण च रुच्छिग्रहणमिति | (भा) श्रकारमनिहंगेमेति भावः॥ श्रथमपि शरितार्थ्थाभावाह्कथ WIAA WWE अनुच्छ LATA | () तह शागमवर्‌ धातुलक्षणायैव तदुपादानमिति भावः । TMATY बोध्यः । WAG rare wes ध्वनितमेतत्‌ | श्मथवेति | जै) ददं Migr ॥ लेलंकेति । ॐ) भरयवधानविधानख ate) एवं wae इति शिषिनिमि- तादिति च प्र्ास्यातम्‌ ॥ नगनूपरे दति arent ty पत्‌- तौ तथोरभावात्‌ | weuay दट प्रतिषेधः । विभाषागुय दति प्रशमो | फलस्य चाच हेतुत्वम्‌, खध्ययनेन वसतौतिवत्‌ | रकाघ इति वत्तैमाभे प्रतिषेधस्तु fraat मा वाक्षारि, क चित्तु शुरमत दति किम्‌ इयेष उषोषेति प्रयते, तत्र उवोपेदयदाइरणमयक्म्‌ उषविदणारभ्य इति विकश्यविधानात्त्‌ नित्यस्य विधः प्रसङ्गाभावात्‌, अन्यथा विकषल्पविधान- मगवकाष्र स्यात्‌ । शोगुनावेति'। (अजादेहिंतौयष्य' ननराः संयो- गादयः दति gama दवचनं कार्मान्रसिद्धचैमवश्ठमूरयतिर्बवदधावो महाभाष्यप्रदौपोद्‌द्योतः।, २८१ (अ. प्रा, शा. ३२) (इजारेख गरमतोऽनच्टष्छः। ३।९१। ad) mee श्राचार किंपि -श्रान्नप्राप्रोति तत्रत्याख्याने a प्राप्रोति ट्ति चेन्न प्रत्ययान्तल्रेनेव तत्रामसिद्धेरित्याश्यात्‌ । een आआचारकिपोऽभावाच्च ॥ ATA वाच्य ऊर्णोरिति । (मा) तन्न यङ watfaen श्रामिरोरभावादतिदग्र दति बोध्यम्‌, तेनेजादेरिति श्रनेकाच दति चान्नति बोध्यम्‌ । उकारप्रश्ेषेऽपि त्ामर्थ्यात्‌ वाध्यषामान्यचिन्तायां swear: प्रतिषेध इति बोध्यम्‌ ॥ तेनो कारान्तस्येति । (के) ऋच्छिसारचर्यादौपदे fray: । acre ऊर्णातिरिति ॥ (मा) cam: किंतोति यद्रदुप्रतिधेधः तनोपि हेतोगोबद्धावो वा gat: | ति ०. | = 2 ~ Of प्रोणानूयते । प्रोगनाव | प्रोगनः प्रां५तवान्‌ ॥ वाद्यः, तनेदामोपि प्रतिघपः fae इनश्यङ्‌ । ‘ae ar वाद्य xfa’ | तत्र यदि भावातिदेश्रः, अामिटोन्वभावातिदेश्यो नोौतेन्तयोरभावात्‌। इडपय्रह दटप्रतिषेधः, विभाषा ग॒गद्रति पश्चमी, फलस्य चात्र हेतुत्व यथ्याध्ययनेन वसतोति, wata इति वत्तमाने ‘eam: fRalfa य इट्प्रतिषेधः ततोपि हेतोर्ुवद्वावो वाच्य दर्यः ठदाहम्णानि प्रोर्णा- नूयते, प्रीगीनाव, ata : प्राणेतवाजिनि ॥ ATR मशाभाष्यप्रदोपोद्द्योतः। ( उबविदजाएभ्योऽन्यतरम्याम्‌ । १।१।३८।) (ख, ३। प्रा. १। था, ३) उषविदजागुम्थोऽन्यतरस्याम्‌। १।१।२८॥ RoE we क खषविदजाग्रमाहव्यात्परसमेपदिन owatfznea faz- येहणम्‌ waa ॥ गएणासिद्धिरषोपलचलणमिति भावः ॥ नतु जिटोऽणुपयित्या तस्न्नियोगेनापि विधानं स्यादत श्राह श्राम्‌ इति निपातनादेति (भा भाष्ये | सूच । (के) श्रदन्तवनिपातनादित्यथेः | ष्णी [ OS पमजन, नक उषविदज एएभ्योन्यतरम्याम्‌ । रभ्य wa वा म्याल्िरि उष ae | विद et) मत्ताविचाम्णार्धयोस्तु खा्मनेपदिनोर्लाभार्धस्य चोभयपरदिनो नेह ग्रहणम्‌ | परसमेपदिभ्यामुषविद भागभ्या साह चर्यात्‌ | सोषा्चकार । उवोष । विदेरिह श्चाम्‌मत्रियोगेनादन्त्निपातमाद्‌ गुणो म । विदाश्चकार । विवेद । arrears | जजागार y ae कय ee eee क ins उन ~~ ~~~ ee er oe रियर क्य “उभविदजा्एभ्यो ऽन्छनम्म्ाम्‌ "^! `विदन्तान दति" ¦ मन्ताविचा- रणाथयोस्वात्मनेपदिगोलोभायम्य sania न भवति पर समेपदिभ्यामु(षिजापभ्या जागतिनाऽदादिकेन साश्र्यादिति भावः| विवे. देति । शाग््रद्ययसब्नियोगेनादन्ततवप्रतिश्चानादच्र गुणो भवे, अत एवाह, “विदेरदन्तत्प्रतिञ्चानादामि गुणो न भवतोतिः । मडाभाव्यप्रदो पोड्द्योतः | Rca (ख, 1) 41.0) खा, 2 ) ( भोकोग्ङ्वां wae) 81h) RE 1) भोदौमृदुवां श्लुवच्च । ३।१।३९॥ [1 न्क न ल॒मतेति | (के) लमच्छष्दे काय मति श्रङ्गम्य कायं Ray दूति मन्धते ॥ प्रत्ययेति । करै) ~, ~ ~ श Maal श्रष्टन लप्र प्रत्ययणलचणेनाङ्गकाय नेति तदथं इति भावः ॥ SAE coe

कियाविरेषो न गम्येत । saa वानभिय्विस्तस्नात्छच्ेययम्यरो न विधेयः, दरदं तहि प्रयोजनं लिटपरस्येव यथा स्या्र्यान्तरपरस्य मा afer परस्य एनः प्राप्रोति Rae, न रछत्यरस्यानु प्रयोच्यमाणएरष- वि्रेषाभियक्किः लिटि तु विरडकालतेव ललुटोरुपि, लिखादिष्वपि विध्यादयर्थान्तरप्रतौ तिप्रसङ्गः, लुपि भूतमात्र गम्येत नानगद्यतनविग्रोषः, लटि न uct गम्येत । ननु च यथानुप्रयोग परतिबाख्स्य सामान्य- waaay Ari परयवसानमेव प्र्ययवाश्यग्याप्यामन्तर्वाे sagas atta च fate पयवसागयय॒श्यतणव ast ऽनुप्रयोगः, तथा^हग्रश्चतो- as चे'ति लिङडधण्व लख विधोयते लडन्तस्यानुप्रयोगः प्राप्रोति | नेष दोषः। रुकमस्या BRaufia: प्रयोगो नं दितोयस्यास्ततौयस्या भविष्यति । कोथः; यया uma प्रयोगः ४ाग्भ्यते तयेव समापनौयः, यथा गवादिरे ब्राति vient बध्रातोति युपद्रश्यविकल्पे खादिरेण प्रयोगे प्रारब्धे देवा्मानुषादा कङ्माश्चिदपराधात्वादिर!पचारे मुख्ये प्रलाप | | महाभाष्यप्रदौपोद्खोतः। Ree (ख. श।पा,१। are) ( शचानुप्रयण्यते लिटि । ९।९।४० | ) खादिरे। (कै) खदिरविकारयुपे ॥ सादृश्यादिति । (कै) एवं च बङखदि रावयवसामान्ययोगो बुबरस्येति aw लदिर- बृध्यत्पादनेन खदिरारमस्ैव क्रियाजिर्बाहिता भवति overt तरपादोयमाने तच खदिरबुद्यनत्पादात्‌ खादिरेणोपक्राका fear a faatfeat स्याद्‌ दति न तदुपादानमिति ara: | ae 0) fk १ षरि दाग्धयो बोध्यः.। अत एव पर्याहारे ऽन्तभरंवस्यापि सम्पदो saqutat न भवति | खनग्विताैकन्वात्‌ ¦ यत्त aga दद्यतो धात्वधिकारात्‌ धातृपस्ंसमुदायस्य नानुध्रयोग दति aq: waafa योत्र धातुः परिः तन्मातस्य ala वारणो यत्वात्‌ | way सामान्यस्य afafea fate पय॑वसानात्‌ तदूतसाधनादिविदरेषाभिधानम्‌ ामन्सगतविद्रेषा- [ क , Re लभ्यमानेयि तत्यरित्धागोनाज्ञभ्यमानस्यापि खादिरस्य प्रतिनिधिना बादगा- feat प्रयोगः परिसमाप्यते, रवं fe cise: प्रयोगः परिसमापिवौ भवति इ्यन्तसोपादाने तु प्रयोगान्तरं स्याद्‌ द्रब्यमेदे क्रियामेदाव्‌, ofafafyer मुख्बुद्धोबोपादीयते तदवयवानां ag भूयसां सम्भवात्‌ तथेषहाप्यामन्तेन लिटप्रयोगः प्राम्मोपरिसमाप्रः साक्राङ्काः, तम्याक्ाह्कः पूरणेन स wa प्रयोगो ऽनुप्रयोगेख परिसमाप्यमानो युक्तं य क्षट्परस्येवानु- प्रयोगे परिसमाप्यते तस्मान्नान्ति प्र्यान्तरपरम्यानुप्रयोगप्रसङ्कः awifeeiaracmt ग विधावद्यः, इदं afe प्रयोजनम्‌ अनुप्रयोग, पञा्रयोगो यथा स्याद्ांचक्ते चरेदशामिति मा भत्‌ rates fran च दता देवदलखक्र, कथं श्यबहदितनिढस्तिः, ामपेद्चया TETRA | aaa मुख्यात्‌ तदेवं yafnefugafeafrefea प्रयोलनमिति 37 २९० मष्टाभाग्यप्रदपो RATT: | ( कृष्ानुप्रयश्यते लिटि । द्‌।१५।२७ |) (RIAL 1 aT १) sag देति । (भ) एवं च तथा प्योगेऽसाधुतेति वदज्ति। वालिके (वा) शब्दो विकश्यायकोऽपि पवप्रयोजमानां खण्डितवात्‌ | ag? भायहता- व्याख्यायते विपर्थासनिडत्यथे तोति ॥ (भा) gata | (भ) पश्चादग्यवधामेनेत्ययः | दति नागोजोभदटृते महाभाष्यप्रदौपोद्योते तृतौयाध्यायस्य प्रथमे पादे वरतौय- माहिकम्‌ ॥ दति वङ्कदेश्ोयकाप्यपगोचोत्यत्त-घट्रो पाध्यायवंग्रसमुद्रव-बडवह्मभ- WAfar faa agra पोदुद्योतविषम पदश्याख्थाने दतोयाध्यायस्य प्रथमे प्रादे टतौ यमाङ्िकम्‌ ॥ We tt "> ददतः ~ - ~ भिधानमेवेति सम्पद्यते ea रव अनु प्रयश्यमागयोर््वस््योरामन्तवग्चेन सकमकत्वात्‌ ताभ्यां कमणि fae | तथाघ माचः; तस्यातपवं बिभरां बभूवे द्रति | श्रोषशषख। नपतुपूर्ताव्िपि नेदमाम्भगा विभ।वसेभिबिभग- म्बभूविरे दति । [1 al nent ~ ~ eee > क ~ ~ ~ स्थितम्‌ । इमु तान्द्‌ राजामदयामेव चकारेति ब्टचत्राह्यये च्व हितप्रथोगभ्डान्दसः कथं भद्विक्षायय उक्तां प्रक्र नगरसय मार्गान्‌, विभयां प्रचकागसाविति, कथं वातं पातयां quaara, oegrat at ABH चकारेति, वार्तिककारः एचथ्यतां यः पठति विपर्यासनिद्श्चथे वाद्यवहितनिरृश्धय चेति | महाभाष्यप्रदोपोद्योतः। ~०* @ हि @ ००. पाणिभजिकात्यायनपतश्ञलिभ्यो हर्भ्यो नमः | i & क्क wHasu vagtaar qeur avazivay | waut नापमोखानां महाभाष्य निवन्धन ॥ ्रलच्धगाघे गाम्भो्यीवुस्तान इव Away ॥ क क चलि लुङ । ३। १। ४३॥ वि > अक्ष्ण - नन्वश्रवणेऽपि क्िबाद्वत्‌ कार्याय स्यादत श्राह नापौति ॥ (क) उत्छगेपदश्यापवादप्रतियो गिन्येव प्रमिद्धराह चलि लखि : भातोखिनलप्र्ययः म्यान्‌ नदि परे । emt मेरिति VAIO | WE: Ary द्यत्तम्सूत म्फटो भविष्यति | waren fanzat aun: aad fa wauaaa fa Ratan: TINY तदपवादाख RAT मन्तु “4 च मन्तधमेनिद्धच मवधानुष्‌ Cafe afs” (दकार उच्चार्णाध दरति", चकराष्लक्रारसंयोगम्य केव शम्यो छ्वाग थितुम शक्यत्वात्‌, न स्वयमनृबन्ध. प्रयोजनाभावात्‌ चकारः wart दति' रतदुश्तरदत्रे aaa) ‘aw सिज्ाद्‌)- मादेश्चान्वच्छतौि' , ययेवं किमर्योयमुपदिश्यत, याकता श्रवणायां REX मङभाश्यप्रदोपोदुशोतः। (चलि qf i ६।१।४३।) (श, दे।पा.१।ा. ४) ष्यानौत्यधं इति ॥ क नतु “WREN” इत्युपपन्नं ज्ञरन्यखो सगेस्याभावात्करमधारये तु Set meee पूवं निषातापन्तिरत श्राह चलेरिति । (भ) “fyqgia इति” भाय तु फलिता्थपरम्‌ | afer भाय शो रित्येव पाठः॥ मन्ध (२।४।८०) दति सजे च्याणामपि wefeet faawey शग्यथास्यादिति प्रयोजनं ज्खिकरणस्य । sat fay इत्याऽवरतेति apiera: । शिवं a तेषां arfa- aqraa । ब्रभरङ्गानपोति sarees नासि। श्रनिश्यलात्‌ तेग wma अ्रधुरिल्यभयबिद्धिः ॥ तद्धनयनाह atl te ee ए -कन्छ -व -= जानन Saas ee ~ - -+- re -- 2 -- ——- ~ ~ — afcaara fast? लाघवाय चलिः ate: अन्यथा fe घसनश्रग- मधमो ग्रहणम्‌ । andy databace ast qwaq | तस्य fe पिभाषाधेदग्र्ोरिति wef |) घाल्वन्तरायं feat ग्रहणम्‌ | यटि तु जनेः दोपजनेति fafeaw faut लुक्‌ छन्द सि दृष्यते aaw- स्यापोति wifa waft वा ग्रहणानि atari स्यरिति awa | feaqarfy लिलि स्ेःसित्त मन्त्रे Gala aaa fafa feneateta ee “a TEER “क a णाग —» 0 ee — ` पि oe [ण नकि गे पनन Ea ऋ. = - दो ^, वेर्न जद वा भवल्यपदेशः Karat वा, न चायं चलिः कं चिच्छयते नापि ह्िवादौ नामिवाञज्रियमागस्यबास्य किं fama दृश्यते, वसात्‌ सिचमेवोतसन्य तद्छापवादाः कसादयो विधीौबेरन्‌, मेवं way ws fe मन्ते धसादि GX बहनां AUG कतं स्याद्‌, गम्ब्मणो यहम्‌, साकारान्तेब धटो नर्भावासतरथे च चो aye aw fe “विभाषा पेटश्रथोशरिति चर, धाल्वन्तरायं सिचो aya, यदि जनेदींपजनेति विद्धितम्य व्चिढो मह भाष्यप्रदोपोदद्योतः। ४९४३ (अ. ह पा.१६। घा. ४) (afm लुखि।३।१६।४३।) अयाणामिति | (भा) शङ्कोखति ana ea सिचोऽनुफषे इति पजय कायमिति भावः । एतेन चङ्‌ ग्रणं यथं धयताषेव fe तदुपथोगः। तज शिथोशुकेव सिद्ध मित्यपासतम्‌ । अधात्‌ इत्य सिद्यापत्तेः । श्राका- रा्लादिति wa घसेति qaifaffannaag ॥ भाय चलिसंप्रत्ययाधे इति । (भा) अनिर प्रति ज्जविंगरेयलेन यः सप्र्थथस्तदयमित्ययंः | तस्माहन्यभेति | (के) शरस्य तर्होत्थादि यस्माद्भातोलंडः भिन्ने प्रत्ये rae: शरः यो निडिश्याश्रयितुमशब्द मित्याह चयाणां ग्रहणस्य तुल्यत्वात्‌ । न Maria arate स्लिपक्ते नाघवान्तर- मन्ति, गास्यति ga सिच इत्यपगोय तत्स्याने नेरिद्मिषिश् मन््रघसादिद्जे वस्मैवानुवतेन।दिति बाश्वम्‌ , र्वं हि वदन्‌ GEE सिभाद्यादेश्ेष तदपवादो लेरेव लगिद्यनिप्रषि, किंवा Gane इतेष खया निबद्धावो नेति। नाद्यः, ag: अस्थरि यादो सिचः परावाभावेन सिभभ्यस्ते(त जुसो ऽप्रडन्तिप्रसङ्ग।त्‌ । नच aa दरति जुस्‌ । त्रापि लक्‌ wafe दृष्यते ततन्तम्यापि, तान्येतानि चौगि चत्वारि a awaits भवन्ति चर्यत्सग पनः सवषां स्थानिभरतम्य Awa HR प्रवम्‌ । ननु च क्रियमागोप्यत्सग तान्येव Tifa awaits भवन्ति Sate nfo’ (चेः मिच्‌, मन्वे wenfers च यदेल्ेमिनि, णवं तहि यटेनदूा- तिष्ाधपाभूभ्यः सिच्च इति चनेति बच्यामि तदेव च मन्त्रे धसादि- qzayafaaa aqiad भवति, यदि लेरि्द्िश्चत किं स्यवश्यायमेव २९४ महाभाष्यप्रदो पौदृद्योतः | (afm नुखि । eit | gi) (S21 908) Ot 8) लडगरेशानामिति ॥ (क ततश्चेति । (के) विषधान्तरगता निटलाश्रयणा सत्यैः ॥ श्रधापौति । ककर Tat भावोऽनिर्‌ त्माक्तुपः मौजलाक्षगिति भावः ॥ यदात्विडिति | (के) तदा निदिश्ठमानपरिभाषया ws हि त्य सिजिन्यथः | धातो रित्यस्य विहित विगेषणतवाश्रयणाश्िदिष्यमानस्य ग्वहितल- fafa eA श्रगहौदिति। हृयन्तेति (७।२।५) शद्धिनिषेधः। ge ऊदुपधाया (६।४। ८९) दृ्युलम्‌ ॥ श्राधधातुके विवक्ति घल्ञादे ग्रविधानाद्‌ाइ सिच इत्यस्यामुशनतेः | खथोध्येत खात दरति दते fasnwa नानुवकैते तथाच अगुरि्यादौ विध्यथंतत्‌ गतु नियमार्चम्‌ | श्यावर्बाभावात्‌ | न चाभूवनिति ब्यावन्येम्‌ । तत्र लुसः प्रापिरवाभावात्‌ | ग च लिजभ्ध- शतेति प्रातिः | लावख्यायामेव्र लगिति were ददागौः परिग्रौतलात्‌ | मं चेवमवान्‌ casita अत दति निदो जुस स्यादिति areq | पणी णी i भण] = आयो => > (गीषे ^~ ना नणय (अ = [था = ० ए ee eee ०1 लकं करिष्यति उताहो खदेेष aay enfaagraa, यदि ल्यवश्या- यामेव लक्‌ ay स्थः ((लिजभ्यल्स वि दिभ्यखे'ति qa न प्राप्रोति, मा भूत्सिजिन्येव ‘aia’ इयेवं भविष्यति, त्रापि सिजग्रणमनुवत्तते, सिज्‌ यशं निवतिश्यत, यदि निवतेते अभूवत्निदयश्रापि प्राप्नोति, केन, सिभभ्य्ेति, नेत्याह, इदानौमेव हं स्थेवस्धामामेव लुगिति तदे मङ्ाभाष्यप्रदोपोदृद्योतः। २९५ (ष्च, 21401 शा. ४) ( चलि लु । ३।९१। ४३) wet । (कै) परसप्रमौत्यभिमानेमेदमिति भावः ॥ ननु faa कार; | चः feurzay सिच एवादेशः कार्याः । ज्ेरित्यस्य स्थाने fae cfa काथं मन्ते इति wa जेरिति न कायं fae इत्यन्‌ट्श्बेष्ट- शिद्धेरिति मेते दोषा दति चत्‌ न। श्रपुषनित्धादौ saree: | दोषान्तरमप्याश्‌ तथा मन्त्रे इति ॥ (क) na शमति प्रतिषेधे एकपदस्लरस्योपमस्यानमिति प्र्यय- लचणप्रतिषेधात्‌ कथं खरप्राक्िरत श्राह ———— oe - ae ज-~ — ee लयः शाकट ।यनस्येतरैति नियमा दिकल्योपपत्तेरग्ति। waafa ar fe mat मादि स्यातामिन्यादिष अदिः सिचोन्यतम्स्यामिश्येष खगो न faxiq । तस्माष्लावस्थायां लोप इति धथमः पत्तो दुष्ट रुवेति स्थितम्‌ | न दितोयः। wa fe सति तिभाषाघ्राधेडिति इत्रणापि चल्यारे्रागामेव नुगिति धेटश्चफोपि a स्यात ¦ तच यदा तरिभाषधेदगशबयोग्वि agt विकख्यितत्वेन पक्त सिचि छते नम्य न्ुगनतुकौ तदा वधात अधाताम्‌ अधः। quate अधासिषाम्‌ wufaufefa सिद्धमिष्टम्‌ ¦: चणोपि मातः say fea दयेवानुवत्तैते न faa दति लपएयपितिचेव स्यान्‌, dew विभाषा धट Sag प्राक्रट।यनम्यत्रेलि नियमाह्डिकन्प) भविष्यति, waafy ar fe शातांमा fy साताम्‌, खादिः सिच्ोन्धतम्म्या सिन्धव खरो न प्राप्नोति ¦ अधादश्रध हतेषु तनो विभाषा प्राधंदडद्यत्रापि तथेव स्यात्‌ vee "विभाषा घेटश्यो' fifa चपि विकन्पितः, ay यथा सिचा लुगन्ुकौ तदा ऽधात्‌ अधाताम्‌ eu खधासोत्‌ चधासिष्टा २६६ महइभाव्यप्रदोषोड्धोतः | ( चलि लुदि । ह३।१।४३।), (] Blac | ae) लमतेति । (क) ay सवांमण्ितसिज्‌ लक्‌ खरवजेमिति गिषेधादिति ara: | शरस्य श्रादिति च tae सर्वामन्तितसि्‌ aq खरवजैमिति लजोक्रलादिति भावः ॥ तदनुबन्धकेति । (3) चकाराभावेनेकानुबन्धकलादि तिभावः | तेति | (के) प्राम इति ae ऽनुवन्तेमामेम लेरिति प्रदेन लिटोऽपि ग्रहण fag: ॥ {UUs अदधत्‌ अदधताम्‌ अदधन्‌ दति सिद्धम्‌ । लुकपक्ते तु ~ न ~ ~ € नलुमते्यक्ाधिकारगिद्‌श दति मते प्रद्ययलच्गन feaat खदधा- feafa चतुथं रूपं स्यात्‌ । नलुमतेति नाङ्ाधिकारनिद्‌ः कि वाङ़- RAF वा लमता BTA GAY परे ya प्राप्तं सवं निषिध्यतद्रति HBG तु ast लुकि दितवाप्ररत्तौ सिज्लका तुल्यमेव रूपमिति अधादित्यादौ यद्यपिन दोषः, तथापि बङ्कवचने अधानिल्ननिशटमपि चतुथं रूपं स्यादेव, दृष्यते तु चेशन्दयम्‌ अधः अधासिषः खदधन्निति न ----**-*- + ~ —— ees ee a ~~ =-= -~--~---=~ -- ~~ ~~ ~ ~~ eee ~ शाधापिषरिति सिद्धमिष्टं चषोपि नुगभावपक्त श्रदधत्‌ खदधताम्‌, च्मदधत्रिति सिद्धं लुक्षप्रत्ते तु प्रद्ययलक्छगग दिवचने ऽदधादिद्यपि चतुथे रूपं प्राप्रोति, + ast afm fered, "न लुमताङस्येति प्रतिषेधात्‌, वड्कवचने afe चष्ठो लुकि खधानिद्यनिरं रूपं प्राप्रोति, ्रेबद्यमेव चेष्यते ay, ाधासिषः, अदधत्चिति | ननु चपि लुक्धात इति qa भविष्यति यथा सिचः, गेतदस्ति। सिभय्रहणं वच्रानुवकतते, निवर्तिष्यते सिजग्रषणं, यदि निवतंते ‘ora’ दयेतडेटश्चणो लुकि महाभावष्यप्रहोपोदद्योतः | २९७ (ष, ३। पा. ९ | अ. 8) (चलि लुडि। १।९१९। र्द) तदेव मन्त्रे इति । क) गातिस्थेति aa faaen यदि ्रनरङ्गानपोति wea र्धवश्यायां लक्‌ तहिं श्रगरित्यादो भिन्रन्यस्तेति जुम्स्यात्‌ । मा हि गाताभित्यादौ ““श्रादिः मिचोऽन्यतरस्यामिति" (६। १ । १९ १) BLY नस्यात्‌ तस्मादन्तरङ्गाममोति न्यायानाश्रयणमादेगर हते स्थानिवद्भावेन लिलानगषितव्यः। तत्राह भाय धेटश्चातुः शब्द्य्मिति yoo लेरादेशेषिति ॥ क) श्राकारलोपे एति । (कै) fact इलब्धादिलोपे भषभावे चत्यपि बोध्यम्‌ ॥ श्रधदिति भामिति we: 1 ्रदधुदितिभावयमित्यपपाटः ॥ तद्धनयन्नाइ eK we a te tee. wast लुकि aa दति जुस्‌ ufamaifa वाच्यम्‌ , तत्र fad इ्यस्या- नुरक्तः | अन्यथा तस्य नियमार्धतानुपपत्तो अभुवन्निद्यच्र guaran सिभभ्यकतेति जसप्रसङ्कात्‌ । ननु च्ल्य्यस्तवििभ्द्धेति वच्यामि । एवष चठलकधपि ष्तः परत्व ज्नस्‌ भविष्यति aia दति दच्रेपि शिप्रहणानुदच्येव निगमात्‌ syafaaa जस न भवष्यति i माहि- विध्य्ैत्वसम्भवात्चियमा्ं न स्यान्‌, तनख।भूवद्निद्यच्र प्र्ययलच्तगन सिच्च इति जुस प्राप्रोति, इ्दानामेव wa छ ^प्वादश्रोषु लुगिति, णवं afe यटेत पसिजभ्यस्तेति रखतत्‌ च ल्यभ्यम्तति amifa fa कृतं भवति लुषलुक्छपि चल्यभ्यस्तेति जुस सिद्धो भवति, aa इत्यत्रापि सिन्‌ ्रश्णानुखत्तेनियम।दभूवनित्यश्र जुसभ।वख सहो भति wae 38 २९८ महाभाष्यप्रदोपोदृ्योतः। (चलि afe । ३।१।४३।।, (9.8) पा. १ | ST. ४) नैष दोष इति । ककर भरङ्गकायेवादत्र नलमतेति निषेधो न तु fge इत्यभिमानः ॥ विध्यधेमिति । क ast शलकोति शषः ॥ भाय श्रभूवन्‌ इति । (भा) चडिः लकि विध्यथवे a भवति नियमाथलं न श्यादिति विजश्यस्तेति जुसस्या दित्ययः ॥ प्रापेष्ठारैभेष्ठिति। क) च्यादेगखिन्यथेः । श्रषटतेषवाद शेखिति पाठान्तरम्‌ ॥ चिरम- एरियर जुस्यादत श्राह श्रात इत्येतदिति | ॐ) नियमस्यासमवादित्ययंः। न च चच्यभ्यस्तेति कायम्‌ । तेन चडिः जक्येपि जुम्‌। ल्विपदानुटृत्या भात इत्यस्य नियमवाद्‌- गातामिद्यादो आादिःसिच दति खसोपि fag: | way शतेष्वादेप्रष लुगिति wat निर्बाध खवेति चेन्न। यदि च्छ्यभ्यस्तेति ga तहि कसाष्चरलु दोषापत्तः। अधुच्तन्‌ अवोचन्‌ खदधन्‌ त्रापि लुस प्राप्रोति | तस्माल्सिनभ्यन्तेयेव कक्षब्यम्‌ । खात इयच्च सिनय्रह- लुगिति सिजलच्तणः खरः सिद्धो भति, यदि चल्यश्यक्तद्य ते चल्य- sayy दोषः, खधच्तन्‌, वोचन्‌ अपोपचत्र्ापि जुस्‌ प्राप्नोति AVIRA ITA, खात दयात्रापि सिजुग्रहणमेवानुवत्तैनोय नियमो यथा स्यादिधिर्मां भूदिति, ततश्च तदेव faa बहुवचने महाभा्यप्ररौ पोद्द्योतः । २९९ (च. ह UT. tl घअ. ४, (चलि लुखि।३।९१९।४३।) wafaafa सिद्धमिति वाच्यम्‌ श्रधुचम्‌ श्रवोचनित्धादौ wenfe- aisha परस्य तु मापत्तः। तस्मान्‌ मन्त्रे दति Gare fanaa दति सिद्धम्‌ । श्राम इत्यत्रापि लेरित्यस्य नोपयोगः प्रत्ययमाभरश्य तेन लम्विध।नात्‌ । न च धातुरपि न faut दृद्यस्मादिति प्र्ययानिर्‌पद वाच्योऽत wrk मत्वथं इति । क) श्रवयवावयविभावादिरूपे षष्चथं इत्यथः ॥ भाग्य अनिमित्त वा इट शति । (भा म॒ विद्यते इट कायं amare) पश्चम्यन्नायं न्यपद्‌ा्ं बज्गप्रोहिरिति परान्तरमाद ॥ "| wee Se ——_—— फे मनुवरतैनौोयम्‌ | way ageafe बङ्वचने अधानिति प्राप्रीतोति दोषः fea रव | तस्मात्‌ गातिस्थे्यत्र सिच saa वक्तथम्‌ | ततश चिलपच्तेपि वचिशचललंरिति sari ग्रहणं तुल्यमेवति स्थितम्‌ । प्रद्यत चशेरकरणे मशक्षाघवम्‌ । मन्त्ेघठमेद्यादिद्धत्रं fe ws एव प्रग कतश्यम्‌ ¦ सिच्‌ तु गातिख्येतिदधत्रादनुवद्य धटो जनश चषि वेकल्िको aa यानि qyziecaifa तानि सिच रव लुका सिद्धानि ५. चेवम्‌ चऋअ्दिः सिचोन्धतर्स्यामिति स्वरः म्यादिति वाश्चम्‌ | — ऽधानिति प्राप्नोतत, यदा च धेटो qa कियत तदान Ham बहुवचने aaa वचनेषु सिजनन्तणस्वराभावात्वरे चातुःश्नृ्यप्रसङः dara गातिस्ा्टपे्यत्र सिच ह्येव ama ततश्च तदेवश्िनं तान्येव “fa ययागोति प्रत्यताक्रिषमाण उत्सर्गं मन्त्रे watfega इयारष मण, कथं, धेटो wre wofaat विकल्पितौ aa यानि नुक 300 माभाष्यप्रदोपोदद्योतः। (च्ञ नुएि।३।१।४३।) (च, 2107 % 1 घा. ४ न वा तस्मादिति॥ (भा) वचनमामथ्यादिति ॥ (भा) मलय दति कर्मकरलैवचनेनाप्रथमाया दति च वा्तिकोक्ते तदा चष्ट रिति भावः ॥ अस्मिन्‌ विषये । कके नडः एप विषये | तचानिर्‌ल्स्याव्यभितचारात्‌ | विपयान्तरम्‌ । (क) प्रत्ययान्तरशरूपम्‌ | usfamiagafy पा्तिक्रस्य तम्य salvar | तस्मात्‌ चिलनुषौतिषव adaafa चेत्‌ अत्राहुः । अस WAT मन्व घमे्यत् येभ्यः सिचो नुक तेषामारिः सिच ईतिस्वःः स्यात्‌ ¦ सति afea लेग्ति Mamaia afa सिजभावाययधायणं ष्वमेः। करश्च आकारान्तेभ्यः सिचो लुकि जुस प्राप्रोति लसतु लुकि अनिमा ए भवेति । अपि च we- squulfefaqa अनिट चनेन चिन्त fagufaqufy famtga: | gafa fe amit afaesfa wiatza विग्रषगां स्यात्‌ । ततखखाधच्तदिति उटाष्र् णानि [सिच रव १नि भविष्यन | Raa विषषः, अयमस्ति fate: सचां व्ृक्यादिः सिचोन्यनर्म्छामिद्यनेन खरेण भवितव्य चर [च ग्णंस्तु नति (साद्‌ eatefu पत्तयोस्त्रोयि ग्रहणानि aryat- सगेण तद््यत असति wan मन्य waa येभ्यः सित्तो लुक क्रियत तथा भादः सिचोश्यतभ्म्दा'सिद्यघ खवः; प्राप्रोति सति व्व ्िंह्वरिति तदवस्थायामेव न्तुग्िधानात्‌ सिजभावात्‌ यथायं खरः सिद्धो भवति, त्या sonra सिचो नुकि क्रियमाये fae महाभाष्यप्रद)पादुद्योतः | Rok (R14. २। सख. 8) ( चलि लृषि । ३।९,४९।) उदिडभ्यो नेति । (के श्राधेधातुकलाभादि विषये va fagifefa ara: i नित्य aa डइति। (क) यस्य विभाषेति निषधनानिर्त्वाद्‌ दति ara: | aa इति । क श्रनेतैषोऽपि तञ पत्त दोष दति चितम्‌ ॥ fagrownay fase इति सूचित टोषमाद्‌ sfafa ॥ (क) भाष्ये © वलादावाधधातुकं इति । (भा श्रयं भावः, श्रनिरो धातो रित्य afa विषयविग्रषाकाङ्खा्या MS परवबलाद्याधधातुके acl योऽनिड़ति कालविगश्षावख्छिन्नो विषय विशषो ग्रो ख्यते लच््यानुरोधादिति ॥ तदार न सिद्धयेत्‌ | ननू दिन्वाद्डविक्रन्य धर्हरकगादभावन अ{नटेवायमिति चेत्‌, afe नियं क्सः wid ननश्चागरह्णोटदिति a सिद्धयेत्‌ , निट इतचलेविशुधगा q यद। चिन्ग्निट तदा क्सः यदा सेट तदा सिजिति fagfaga ¦ तस्मात्‌ यथाय व्वग्{तखाग्र हाद चने: फलमिति श्थितम्‌ । भाष्ये तु चलिः gamma: any चाः मिचहति aia इति जुन urntfa लसम्त नृकान्तिमिष v4 भवति ama क्तव्यः, तथा प्रन इगृपधादनिटः कमः gaatfae पति नि विष्यषगा यथा स्याद्‌ असति पुनखल्यत्सग awa रद्धिद्रधयं भवति धानः, न विद्यते aquarafefa नत्र च नुषाद्राना सावधातुकल्वाष्सम्यातिः १०९ महाभाव्यप्रदोपो TARA । ( चलि शुदि । ६।१।४३।) (ख. द। पा. ९। खा. ४) गृहादय इति ॥ क) सामान्यमिति । कक) siduran एति विषयप्रमोति भावः ॥ aa त्विति । के) माहि दातामिल्यादौ सिच एव ॥ चिष्वेनेति । (के) एवश्चोन्तरसूजे kz: | Gn reas ee oe == ~~~ EE SE EE Eo [ गी स्यादिति | तन्न । तस्य वेकल्यिकतया reece निर्वाधलवात्‌ । स्ैविक- ami छन्दसि शवश्ितत्वेन अनिष्स्यानापादयत्ात्‌। यद्यपि अाकारान्तेभ्यो मुस्‌ स्यादिति | तदपि न। मन्ते तादृ्रस्योदादरणस्याभावात्‌ | श्र च भाव्यकारोयप्रद्ाख्यागमेव प्रमाणम्‌ | यदपि aqeifafa न सिदेदिति, तदपिन। qwreat विकष्पितेट दटोभावाभ्यां भियन्ते, ay सेटः तेभ्यः सिच अनिढभ्यल्तु क्स इति भगवद्वाष्यक्षारा प्रयस्य Rae विं तल्वात्‌ ॥ परत्रमनिटत्वमश्यभिचारादविश्ेषणमिति प्रत्ययान्तरगतं तदाश्चयणेयं, न विद्यते प्र्यान्तरस् यस्मात्परस्येडधति ततो दहने स्यात्‌ अघुच्तदिति, विद्यते wet गहितेद्यादाविट्‌, खर्ादिदतरेण विकस्ितो- ऽद्यापि पा्िकेणडभावेनानिडिति श्यपदिश्येत fad कसः प्राप्नोति wen wating इति तस्यैव विरेषणं भवति स च कड़ा चिदनिट्‌ कदा चिक्सेट, यदानिट तदा कंसः, यदा सेट तदा सिजिति सिड- मिष्टम्‌ । “eraq wawifefa’ | "तस्माच चर्यत्सगेः कत्य दति' । द्यानित्वेन विधानं कत्तयमिद््धः। महा माष्यप्रदोपोदुद्योतः | ३०४ (च्य. श।पा.२। ae) (at: सिच । ६३ ।१। ४४ ) चलः सिच्‌। ३। १।४४॥ साधारण इति । क तन््ेणेति भावः ॥ पचान्तरमाह ्आगन्तुनावेति । के) तथा च मकारमान तात्ययमिति ara: | पृथगिति । क) शरन्यया म परकषौपद यो रित्येव वदेत्‌ ॥ मेति नन्तमानम्‌ | म च परटौपदसाहसर्थादङ्गाधिकाराच् प्रत्यय ए awe ॥ धातोरुूदात्ताथे इति । (क) wi2ufafaafaafa जाने पुनददरान्तायं cae भाग्ये aq सिच्‌ ॥ चलेः सिजादेशः स्यात्‌ । ERT SUIT HY saemt वेति uquafa wafafaasa प्रतिपादितम्‌ । चकाडः ay: | मा fe लावोत्‌ । अत्र fe आगमा खनुदात्ता xfa इटोनदा्त्वं प्रापतं सथानिन्धादेभ्े च दिशखित्करणाद्राध्यते। यस्‌ कं Cag: सिच्‌” । (कार्‌ उच्चारणार्चं fa’ ¦ न त्वनुबन्ध, यद्यवम- 9 क ०९ ह ~, f मत्ते {सिजन्तस्याक्ूस्यात्मनेपदं पितमपेच्यानिदितामिति गलोपः प्राप्रोति, wiaatfax, यदय “ea: fafa’fa wa: ure सिचः fara wife तज्‌ sraafa न सिजन्तम्योपधाशलोपो भवतौति, यथा ३०४ महाभाष्य प्रदोपोदद्योतः। ( चक्ञेः सिच । 121 881) (H.R) पा. १। 8 ) तच प्रत्ययादयुदात्तत्वेनेति । क) fafequrqufearqera इति शास्रस्यागच्‌कला च वेयर्थे- न तु इन्तरकालमिरि खरविधायकमित्यथेः॥ श्रनच्कविषये वाधेन शाधवात्तदसम्बन्धः। खेति धातोरिश्याधेकवाक्यतायां परवनिघातो भविथतोत्यत्तरयति STAT इति। क) एवं च तदाधेनोदात्तलाय faa मायेकमिति भावः ॥ ्यानिवद्वावप्राप्तमिति | ॐ) ष्यामिनिदिष्टसयेवा तिरदेग इत्च न aa fa a as समावि- तस्यापीति भावः कार्याऽतिरेशेनेष कायविधानात्यरलेन धातो- णगि | er ee 9 > = ee oe ज > Bo rs, faq प्र्ययखरस्य दवावपवादौ आगमानुदात्तत्वं चित्छरख्च aa आदं याघदविधौ लापितं तद्‌शम्‌ | वित्छरस्तु षाष्ठः | तच्ापवादविप्रतिषेधे परवाज्िद्छर wa सिद्याति । तत्किं सिच ख्वित्वनेति | aq) सागमानु- ane हि ्चानुगादिष प्रष्टद्यागमेष्वपोष्यते, कुणिनजादौनाश् चित्रः, तत्वथमिमौ प्रययखम्स्यापवादौ स्याताम्‌ किष इह चिद्छरस्य परत्मपि नास्ति; स्थानिवदित्यस्य का्यांतिदेश्रवात्‌। चेलनश्चापरकं तथा asatafafe तव्रैवावधायेम्‌ । ‘ane: खशा इतिः । watered: | ननु सिचो sang कथं घकारः खरार्धः, हटि wa साचको भवति, शवमपि gazata fas, न सिधति नाप्रात्रे BURL विधो यमानमागमानुदा्त्वं प्र्यखरं बाधत, एवं afe चशेख्िष्ात््यानिवद्रावाचित्छरो भविष्यति aay । (आगमानु- मह भाष्यप्रदोपोर्द्योतः। ३०४ (च्य, द ati था. 8.) (am सिच । ९।९।४४।) रिव्येकवाक्यतापश्ञग्रेषनिधातवललभ्येता गमानुद्‌ा त्वेन बाध्येतेति तात्पयेम्‌ | न चख ज्जेखित्वभाम्यदिव तदाघधः। aa इति as लेरिति सामान्यद्रहणायत्वात्‌ | अन्यया निर नुबन्धकलादश्येव ग्रहण स्यात्‌ । न लिटः। ततश्चाम दति सजेऽस्यामबन्धः स्यात्‌ | aay परलाग्तरङ्गलाभ्यां तिबादिषु सत्सु लकि प्रत्थयलचणन fren तादेवदन्तकारपाशकारे सचामन्तस्य निघातः। ततः aA वा निघातः स्यादिति ara इत्य लेरित्यनुवत्तमौयमिल्यभिमानः। यदि तु ्रन्तरङ्गानपौति न्यायेन तिवादिगभ्यः पबेमेव णक्‌ तदा st शस्य प्रयोजनमिति तक्छामण्यदिवान्तो दान्तलं सिद्धं तस्मात्‌ पूरवंमियमानुसारेण सिचि at वा चकारोच्चारणमिति awn: | अपवादविप्रतिषेधादिति | (3) erfaaziaa fe faq araafafemt avg खण्स्तेण- प्रैति भावः ॥ न हि - क , , १) तश्ादागमाजुदान्तत्येन afaitered: खरो बाध्यत इति aguas faufera । न च चलेश्चित्वसामर्यारिव तद्वाधः। मन्तेघसादिशुज ्ञेरिति सामान्ययोग तस्य चरिता्धैत्वात्‌ | अन्यया हि निरमुबन्ध- कत्वादद्यैव awa स्मात्‌ न लिटः, aay चाप इति छत्र निरनु [21 दासत्वं wife’ | चिरमपि बाधेतेति । anfaagramay | गमु च यदि at fe लादोदिलश्ागमानुदाललं स्यच चलेश्खत्वरणमनथेकं स्यात्‌, वं मन्धते, चे खकाशो waaay सामान्ध्रहरे चरितार्थः, अन्यया निरभुबन्धकत्वादस्यैव दयं स्याम्‌ ग लिटः, ततच्चाम इत्र निरगुषन्ध- 39 ३०१ महा भाष्यप्रदोपो दद्योतः। ( चलेः श्च । ६।१।४४ |) (शष. ३ पा.९। ars) प्रत्ययस्वरस्येव ताषिति। ॐ) एवं च “ATA TMT दृत्यारभ्य शानिवह्वावादपि या प्र्धिम्तामपि area” इत्यन्तगरन्धो भाय्यपुखकेषु प्रायेण दृ्घमानो- saa इति भावः ॥ श्रागमानुदान्नत्वेनेति | क्त) वाध्यसामान्यचिन्तयेति भावः। वस्तुतस्तु लवितयमिल्यादौ प्रत्यय- षक्जियोगेनाश्ुदा ततले wt पश्चादिर्‌ जायमानोऽखरकः स्यादिति सामान्यतः खरप्रात्निविषये तस्य चारितार्थ्ाद्‌ बाधकलो क्रिखिग्या | सुतरां सवंखलरस्य यदि शषनिधातेन तजानुदात्तवसिद्धिरित्यश्यते तदा तदचनमेव थं नालि चेत्याद्यवादात्तञचेति wa ध्वनितम्‌ | fad तु धातुखरेए प्र्ययखरेण चेकवाक्यताजन्यगेषनिधातेम प्राप्तानुदान्तववाधनायं काय्यमेव ॥ ननु सिचि जायमानोऽपि परस्मिन्‌ निमित्त एव जायतेऽत wre — oa _ tt SO sheen बन्धकस्य लेरसम्भवात्‌ Sfefa arqatia | ततख परत्वादन्तरङ्वाश तिबादिष uerefe कारयामि्यस्य प्रद्ययलक्षणेन तिषन्तत्वात्‌ देवदत्तः कारयाष्कारेत्श्र HAA निघातः ततः परस्स्य चानिघातः स्यात्‌ । ARTA LAT लेरियनुवन्यमेव । तदर्चश्च yaa सामान्य * “ae ao ee ee oe es ae ess [णी oe कस्य लेरसम्भवाह्ोरिति amada cae परत्वादन्तर कृत्वाच तिवादिष तेष प्खाह्लकि कारयामिश्यस्य प्रययलच्णन fase tare: कारयांचकरारेति तस्य च निघातस्तस्माश्चानिधातः स्यान्तस्ादाम इत्च शेरियगुवतेनोयं, तस्य घ तच्रानुढत्तिः पृ सामन्धयहणे सप- महाभाष्यप्रदो प द्य्योतः | ह ०७ (अ, ६।यपा.१।ा. ७) (aa: सिच्‌ । ह।१।४४।) सिचः परमिति ॥ ॐ) न लोपस्य [सिद्त्वादिति | (भा) अशिद्धवदनाभाद्‌ (६।४।२२) इत्यनेनेत्यर्थः ॥ वहिरङ्गत्वादिति। र) ननु तश्नब्दनिभित्तसोपे त्य उहिरक्गतयाऽसिद्धवादारतैव्यादौ हखादङ्गादिति नस्यान्‌ fasfafana तु श्रसिद्धतवाभावान्‌ सेश्यतौति Va चेपादिकेऽन्तरङ्ग रिरङ्परिभाषापरदरततः॥ भाय भाष्ये ्रथाप्पनेनेति | (भ) एकदेणष्टक्किः ॥ एकदे श्येवा₹ कथं चलेरिति ॥ (भा ततश्चेति । ॐ) खरस्य सिचिवेनेव सिद्धिरिति भावः ॥ भाय ग्रहणं वाच्यं तदविघाताय चनेखकारखरितार्धः, चनेः yards तु सिच एव fara ्ागमानुदात्ततवं बाध्यत सशरश्रहञष- दषदृपः सिषवेति वक्षयम्‌ । स्पृ wis, स्र साम्ने रष विलेखने | यभ्यः कसे प्राप्न दप Was, दृप हषविमोचगयोः, qa प्यते, aw चेखकाग्स्य चरितार्धत्वात्ल्यानिवद्भावाच्मापतं faaqs- मपि बाधेतेति सम्भावने fas, aaa बाधनमिन््धः, खनुबन्धा- न्तरेखापि सामान्यग्रयसिदे चकारनुरोधन fwaqs णव भवि- व्योति wad बक्कमिति भावः: “erate” | BH aU, १०८ मह भाश्यप्रदोपोश्योबः | (wa: सिच । १।१। ४४ | ) (ख. हे। Ut | G8) चित्करण प्रतधाख्याथते (भा) THU दश्चप्रत्याख्यायते Waa तात्पयैम्‌ | चडगदय इति । (कै) फिश्िद्रुरभ्य (३।१।४य८) tafe पञ्चमो निदेशेन विधानादित्ययः॥ गिशिदरुख इति विहितविगरेषणएमिति भाथाग्रय दृश्यन्ये। भये च श्रडिति चिणो न्यायेना चापि च्ये्वाभावेनेकाल- लासििड्मिल्यच sae फलं चिन्धम्‌ उपायानरपरमेतदश्पेतया- पोश्चश्नालोपयोः पूवेप्रटत्तिमिति बोध्यम्‌ ॥ ननु ““त्रश्यष्याधं खाने vafefa” भाम्‌ उपपन्नम्‌ । we: परस्येद्यसय प्रापे: प्र्या- दिषेनेल्षिद्धेरत श्राह विणाभावेति ॥ ॐ, विहितेति । के) यदादिभ्धो faferea Fite पर ग्ब्देन विधानाभावादारैः परस्ये्यस्याप्रटभ्िरिति भावः ॥ भा एषारिल्वादसि प्राप्रे सिजपि प्च अभ्यमुक्चायते। चस्पालोत्‌ | सस्पाक्तौत्‌ Gay: सनाद्तोत्‌ anaiq wage. खक्रा- Sq) अकारात्‌ अरचत्‌ ¦ खधापोत्‌। अतार्घोत्‌ । अषटपत्‌ | अन्रासोत्‌ | sai: अदृपत्‌ । प्रक्रियाकौमु्यान्तु प्रछ्तवान्तिके a = ष्ण _—- Te चा a 2 1 क भ i, सिम, भक. भनि, aH GTA, we विलेखने, cade: कसे प्राते ay प्रौशने दृप हषंविमोचगयो, ana एषादित्वादछि प्रापे सिभपि पर्ष. ऽभ्बमु चायते | ‘waafefa’ , व्रखादिषलतवे ‘wat: कस्पो'ति कलम्‌ । अस्पा्षोदिति' । अनुदात्तस्य चदुपरधस्य चेति प्ते अमागमः, ऋका- महाभाष्यप्रदोपोदुख्योतः। Reg (चख. पा.९. आ, 8) (we: सिच । ait. eet) प्रत्ययः स्यादिति । (भा) प्रत्ययाधिकारे पाठेऽपि श्रषयेसश्नालभ्चा्याभावान्‌ । न fe प्र्ययावयवस्तदयेवानिति भावः॥ ननु धालक्नःपातिनोऽपि प्रमोऽयेव्लमिवान्यावयवस्याप्यथेवत्वमस्तु । मसुखित्य॒चावयवसमु- दाया Basal तद्देव चार्थाधिकारा्मव्ययलेऽपि न वाघकमितिं चेन्न । एकदेश्यक्रिवेनादोषात्‌ ॥ तद्धनयन्ना एष चेति ॥ (भा) एतेन नानुबंधकृतमनेकारतभिति शवदिग्रलवं दुष्रभमित्य- पाकम्‌ ॥ वात्तिककारस्येति । (भा) Sar सखोक्ररोत्या चकारस्य yea वा प्र्याश्यानसिति सूदितम्‌ । श्वावेव शष्लादिलचणेऽपि ्रस्राकोदिव्यम्यारसिद्रूपं दूषणान्तरमाश | भुपि चेति ॥ के) पहार we दश्रेयति भाय थस्य खर्वपोति ॥ (भा) -----~ - षं ao. — क श ववृ en na षटपिमपि ofa aeryiq अतार्प्ोत्‌ rufa रूपद्वमुदादतम्‌ | तत्त॒ Qorarfanare way | eee ere en ज ज *--- Tw यण. वदव्रने्यादिनाक्षाग्स्य र्धः, ष्पममावप्ा BAI ufe waqucaifa | ३१० महभाश्यप्रदौपोद््योतः । (mr इापधादनिटः क्सः। ३।१।४५।) (ARIMA ४) श्ल द्रगुपधादनिटः क्ः। र। १।४५॥ --" "गि भ अम्य इगुपधलक्षणदोषमिति | (क) श्रसम्भवरूपमिन्ययेः ॥ भूतपुवेति । (क) विग्रेषणसाम्याद्वि तदाश्रयणम्‌ | लश्यासिडिरिति । कै) aay गणश्रवणापन्तिरित्ययेः ॥ मनु we कि्वसामर्थथात्‌ पूवैमपि पुरम भवि्तोत्य श्रा परल दयापधादनिटः कसः॥ श्रलन्त ददुपधो यो धातुः तस्ला- aay अनिटः at: कसः स्यात्‌ ¦ दुह्‌, aya | लिह, अलिद्दत्‌ | ae: किम्‌ । Gala दगुपधात्विम्‌ । अधात्तौत खनिटः किम्‌ । अकषार्मोत्‌ चलेः। प्रदास्थानपन्ते तु अनिट एति धातोरेव विद्रेषण- ~ ~न ‘ge दहगपधादनिटः कसः! ‘eat यो धातुरिुपध इति! । ननु चन्तेगणनिभित्ततवादह्नतएव कसे लावद्धायामेव गवः पराप्नोति aaaquetfa विशेषणं न प्रकल्यते. नेष दोषः। faitua- सामर्थयाद्मागेव गणात्‌ कसो भविष्यति । ननु च हतेपि ga भूतपुव- ner विदहदितविदेषखा्ययेन वा कसो भविष्यति, कित्वरणमिदानों किमथे स्यात्‌ (कसस्याचो'ति विदचेषणाच, सस्याच्ोद्यु्यमाने एगवंदि- मदमाच्यप्रदौपोदद्योतः । २९१ (ष्य. ह| पा.१९।अ.४) (शल दगुपधादनिटः क्स! । RR! ४५ |) कित्करणं त्विति ॥ ॐ) वत्सेति | (क) वदेः स श्रौणादिकः || A गुणापवादवे हेतुमाइ भूतेति ॥ (क) मसु वत्ाविल्यादावपि लोपापन्तिरत We प्रत्ययत्वादिति ॥ (के) वहा दृश्यादौ दोषवारणणाया उणादीनामिति । के) रणसाविल्यादौ stay णम्बाद्‌ हेत्यत्रेतः ख थद्‌ानुटन्तेरथा- धिकारानुरोधेम दुदादिषु यस्य सम््वस्तस्येव Gagasta यदणा- fafa प्रागोवोक्षम्‌। यद्यापि aaa ठ कमे maga शण प्राप्नोति तथापि equurfeta विद्रषणसामच्छान्न भवति । न च कृतेपि गुणे भरतपुद्मत्या fafqafanuarmams वा कसोख्िति बाच्यम्‌ | किल्वरयतयर््य पलतेः । न च ATT वि्रेषणाचं तत्‌ | निकमिक्षचिभ्यः से amt वत्साः, त्रापि प्राप्रोति उणादयो- ऽष्युत्यन्नानि प्रातिपद्दिकानौत्यनयकत्वान्र भविष्यति, एवमपि वष्कण- faq amifew: से प्रसङ्ग, smiafeen सन्ति aaat दणसा दति, तदेवं 'घोल्लापो नेटि बे'ति परक्षरये धातुप्र्ययानां awa कि च लुग्वादुहदिहेध्चाप 'कसस्याच।'्तः कसम्येति ata, aa quifan यस्य सम्भवः qigaty awa awa भविव्यति तदेवं कित्वसवसामराद्रणं न॒ भवतौति शितम्‌ । "चनेरमिट fa’ | ३१२ मदाभाष्यप्रहौपोद्दयोतः । ( श्ल हग पधादनिटः क्सः । ३।९।४५ |) (च, ३ | पा. १। सा, ४) दारणोयः। श्रत एव दृगेः केतादृाविह्यादौ न दोष इति किि्ामर्थाहुणे नेति बोध्यम्‌ | दुधुचतौत्यादौ सनः ATTA TATA दोषः । एतक्नोपविषये दणएपतादु लादेरनभिधानमिति कञ्चित्‌ ॥ सिचानित्धमिति । क) शरे श्रान्तराभामे तच्यावष्ठभावादित्ययेः | सिजेव भवतौति । क) मिर्दिंश्मानपरिभाषथा ata सः। धातोरिति च विहित- विगरेषणमिति निर्दिश्यमानस्य न बयवहितत्वमिति भावः ॥ सस्याच्येव fag: | न चैवं रढवदिषनिकमिकषिभ्यः से वत्सं वत्सा ras vey: स्यादिति वाम्‌ । लुगवादुदेदयज्ापि हि सस्याचोतधतः सवयेनुवत॑ते । way दुषादिष यट सम्भवः तस्येव Yat ग्रहणमिति घुवचलात्‌ तस्ालित्करसामर्थ्याद्‌ yar नेति दितम्‌ s wafq चने सिजानिरदिदेश्रंभवितश्थसमिति क्र चिदप्यश्नवणात्र सेटात्वमणनिटत्वं वा तथापि दुल्‌ दति fea कसस्याय विषय हति सिचा न wai, कसोपि तावदह्न भवति यावदस्यानिरत्वे म शातं ax लक्ाररोवेटः प्राप्तो ताञ्निषेधात्सेटत्वमनिटत्वं च निरूप्यत दति विद्धेषयोपपन्तिः। "खधक्षदित्यादि'। दादे्डातोषः, caret ant wel (शअलि्लदिति'। णिह weet हो ठ, falar विदारणे, दिर Quince, कुष frond, मुष स्तये । महभाष्यप्रदौपोदुद्योतः । ALR (च. ६।पा.१। खा. ४) ( निष अलिक्ने । ₹।९।४६।) fara आलिङ्गने । ३। १।४६॥ ge fafuaana नियमायेत् कथ मित्यत श्राह स्तर इति । (क) प्रत्या सत्तिसश्नन्धेमाचं प्रारिकन्तैकतदिगेषञ्चानिगमनमिति बोध्यम्‌ ॥ सिषेनाप्राप्ते इति । क) पर कतेषद्‌ विषये विधित स्यादित्यचेः॥ भाग्य fara खालिङ्कने । खजर पोगो विभज्यत | fawn ye परस्य = ई ~ अनिटः aR: कसः स्यात्‌ । पवगेव IRR BUA पषाद्यष्ठा बाधं 8 1 wants 2°" UH इदमारभ्यते , पषादिपाठसामर्णात्पत्ते By) Tay अएकस्योः सर्वश्च विके प्राप्ते अआल्िङ्गनानालिङ्कगयोग्विप्रोषण कमे च प्राप्ते नियमाय feaiat योगः, aifaxa | faa: पर्म्यानिटः चलेर्यायं कसादेष्रः स द्याकिद्नर्वन त्व्यान्तरे, VA चार्थान्तरे सावक्षाशोष “faq श्चालिङ्नःः। ‘faratatiofa’ faa arfaya cae न तु few fay प्रषु मुष ziyxamiinga इत्यभावाद्‌ अनिट इति चाधिकारात्सानुबन्धकत्वा्च, तच नियमार्धमेतदिति, गनु निषि र्यं पुषादिः, aur a प्र्यदादरणा दु भवन्त ततश qarfeqrar- qmag बाधित्वा ऽऽलिङ्कने कमो यथया म्यादिद्येवं विधिसम्भवान्रि- बमो गोपपद्यते, ae विधिः, एवमप्यालिङ्गने कसो उन्दन्रादिति 40 328 मशाभा्यप्रदौपोदद्योवः। (fan arfagt । २।१।४६।) (ख, ह। पा, ९। घा. 8) श्रालिङ्गने ऽनालिङ्गने चेति । भ) कर्मणि कमेयतोहारे चातां प्रष्टतिजिल्ययेः। तचाजिष्ने दृष्ट मेवान्यचापत्तिरेव दोषः ॥ दोषान्तरोद्वावेति । क) बाध्यसामान्यविन्तया पददयविषयको विधिः खादिति भावः॥ नियमाधेमिति। ॐ) श्रचिणविषये fay श्रालिङ्खन एवेत्ययः। श्रचिणिषयग्ब्देन भावकम कतश्न्द भिश्नमात्मने पदमुख्यते। sau विध्यथ्मिति। भररिणिषय इत्यनेन तङ्बिषटण्जिमे3 aw argue) तन्त सिःखषये विधियाटृत्ययं स्यादिति भावः॥ — re ~ —_— -~ - ee LL aifaya aaa anya wfgaq कन्धां देवदत्तः। अलिङ्न- एषेति faq wafqueq काम्‌ । इह wea, प्रधासन्तो टच fafadaa न तूपगहनपरिखङ़ापरपर्याये afaga) उपाच्निक्तातां अतुना ae | नन्विह श्रलद्,पधादिति कसो दुर्वारः। शाशिङने एवेति नियमेन fe अनन्तरस्येति न्यायेन faa या इति afer: छटबाधनायां सेव नियम्यते न q ततः प्राच्षीनमपौति चेन्न । fanfag, aa, fag wane ष्यात्मनेपरे त्वदभावादालिक्ने- ऽभालिद्ने च पूव्य कसः प्रापनोति rea च तच्राप्यालिषने कसोन्यथ सिच्‌, aq नियमे सच्यपपद्यते स च नियमो गोपपद्यते विधेयभारात्‌, योगविभागं, किष इको योगः षश कलो भवति, faadfat qarast बाधनाधं, यथेव age बाधते तचा fewafa बाधेत समवि कन्धा देवदतेनेति, पएरतादपवादा मशाभाष्यप्रदोपोद्द्योतः । ३९५ (@ 81 पा.१९५। सअ. 8) (faa खालिङ्गगे । ३।९। ४६९) दाहा्थस्येति। Gi) नन्यथा aa शसारिता्यादडमे बाधा नस्यादिति ara: | सानुबन्धकत्वादेति | ॐ) fag are दति पाठत्‌ ॥ ्रठमित इति । म ख सोचरिता्यंः। तज्रादिपदस्येतत्ामथ्येनेतरपुषादिमाब- परलमिग्यभिमानः। पुषादिपाटोऽपि श्यनणेः। न चान्यत्ेव are: | श्रशोकवनिकान्यायात्‌ | aga: पुषादिपाटसामर््यादादिपदेन तत्र णसा मर्थ्याशाडक्छयोः परस्ेपद्‌ ्लिङ्गनानाशिङ्गन विषये aay ~ निक ee oe [म = को - ~ ——_— [अ —— a ~~ — ष्णो कत योगविभागसाम्छेन awn कमप्रप्रे यमनात्‌ | ष्या्नेपटे च अथो sain: सिने पर्यवस्यति ; aveqauig aifega रवति श्यारण्न- fauatafafa कुतः, शर्धनियम cad क्रि म स्यत्‌ स्यालिषने कस wafa | aautfagt अद्‌ मा नाम भृत्‌ । aime तु खन। किकुनेपि पवया कसो दवार vafa चेत्‌ मद्यम्‌ । उभय. येह गियमसम्भवेपि प्रद्वयनियम रएवाश्रौयते लच्छयानुभोधात्‌ । विधंय- ष्यनम्मराग्विधीन्वाधन्ते atucfafa तचालिङ्ने ऽनाणिङ्कने च दविषः wat भवति, xefacray fang नयमाथम्‌, aifega एव नान्यत, योग्विभागसाम्याद्या च यावतो च saw प्रा्मिः at स्वा नियम्यते न त्वगन्तस्स्य fafuat waalfa विष इति या प्राति राधायां सेव, रखवमपि गियमो नोपपद्य, कथं, fas saa- दटएवाधनायं, ग च तदद्यन्तायाषठः बाधितुं प्रभवति प्रषादिपाठ- are मष्हाभाष्यप्रदो पोदुद्योतः। ( त्रिष लिङ्गन । ३।१६।४६ |) (ख, 21 पा.१।यअा. १) विकष्ये ora श्रा्मनेपदे चालिङ्गनानालिङ्गनथोरविगेषण a प्राप दितौयेन भियमः ॥ श्रालिङ्गन एवेति । क) एव Wait सावकाग्रोऽडः श्रालिङ्गने क्ये न वाध्यते | aaa वाधस्यानुवादो भाय तदाधनाथेमिति । (भा) न चाणिङ्गने क्ये एवेति विपरोतनियमापत्तिः। लच्छातु- रोधात्‌ र्यवनियम्यवाङ्गोकारा दिव्यम्‌ | योगविभागषामर््यश्च निधमेन aate प्रातधिवाधः ॥ | faufafaeata प्रधानत्वादा भाष्यकारोक्रश्याल्यानादति न afe- ate: | श्लिष इति योगे अनिटः faq श्लिष aifaga xa- स्येव ग्रहणं यथा aq) fay एषु क्ष दाहे इयस्य सेटो ग्रहण मा भृत्‌ । सानुबन्धक्रवादेव तदग्रहे तु अनिट दति मावश्यकमिति fan fan इति योगविभागसिडख्च कसः पुरकता- दपवादन्धामेन दमेव बाधत न तु चिन्तन समान्ेषि कन्धा देवद तनेति विणेव भवति। सामर्थ्यात्‌, ततश्चा क्सयोः way विकर्प प्रापे दितौयो योग व्यालिङ्ने कस णव नित्यं यथा wrar कदा fees भूदिन्धेव- at: स्यात्किं agea नियमो नोपपद्यतदति, aq तच्च भबतापि सुखाम्रेण मियम र्वोक्ठ arate विशेषो मया प्र्ययनियम oy arfays wa कस दति त्वया पुनर्धैनियम अालिकुने कंस रवेति सेधा नियमात्र मुच्यामहे त्र लच्यानुोधादिपेथविभङ्किनिेन प्रधानत्वाहदा प्र्ययनियम एव भविष्यति ॥ महाभा्यप्रदोपोद्द्योतः। ३९७ (ष्य. द। पा.) अा.४) ( fafa: कतरि wig ties!) णि्िद्रसुम्यः कतरि चङ्‌ । ३।१।४८॥ ननु णिङ्भावपचेऽयि षन्वत्व दुर्वारः | aa णावित्यनुक्ररत श्राह सन्वल्लधुनोति ॥ (क न्येत्वाहूरिति । क) श्रजार्चिस्त्‌ भाव्यामनुग्ुणलं वान्तिकोत्तर Wea तन्‌ wae लस्य area: wala: । पूवव्यास्यायां विगरेषलकणस्मरणएप्रयुक्षा- पिकसुखप्रा्भिः ॥ गिश्िदरखभ्यः केर as) रभ्यश्मेखट स्यात्‌ कटटेवाचिनि afs ut) गोलि गिषगचोः सामन्धयषङग्म्‌ | वचोकमत। अचोकरत्‌ : अशिश्चियत्‌ । अदूद्रवत्‌ ¦ अमुस्यत्‌ | कशरि किम्‌, ्क्रारयिषातां घटां taeda) aot ठका बुखनिषधार्धः। चका asifa विद्यषणार्भः अदो्चखमानं waofaamiafe बिरद्िदादिभ्य दति wis अतिप्रसङ्कः। यदि नतु गिश्राश्यादौ छ रुव क्रियेत तदा क्य चित्वमकतुम्‌ । कमस्पसव्यानम्‌॥ आयादय खओादधातुर्कवति aet fas_ arf azifaza खचक्रमत | Ba भाष्यम्‌ । नक्र्मिष्टमुख यान्ति सुयततौव॑डवाग्येः। यथ uenfaat यान्ति येऽचचौकमन भावियः ॥ “farfgresyy: कतरि us”, "चक्षाम विष्रषगा्थ इतिः चोः aa अदोग्यश्यमाने अम्यतिवक्तिव्थातिन्योद' ‘fafgarfe भ्यो दः चापि प्राप्रोति, यटि पनम्यं st fawiaa ware: ua au faa प्रयोजनमस्य ¦ ‘afufsafeanfe’) aq afs way अयन्त लु लिपि तत्र चदाश्रयस्य yaw fgalfa प्रतिषधः, were तु तिपमपेच्य लघपधगुणः प्राप्रोति, न च तस्यापि चषठमेव फिवमपेच्य प्रतिषेधः, fe कारणां fyaifa निमित्तसपतमे, नेष ३१८ मकाभाष्यप्रदौपो AA: | (fafsxem: कतरि ari gi qiesi) (ख. पा.१।खा. ४) कमेर{डः alert रूपमिति (ॐ प्रन खरसतःकमुप्रहृतिके लडोत्यंके तस्य साधुले saa जपोत्तरवात्‌ पुनः सुखप्रापिरेवं च सामान्यग्रास्तानुगतलच्छप्रयो- गापेक्चया विगश्रषलच्तणान्‌ गतश्ब्दप्रयो गधर्माधिकमित्यश्य भासय तात्पयम्‌ ॥ © ५ कमकतरोति । (भां कमवद्वावाचिणावाधः स्यादित्यभिमानः॥ भाय कमणि विधौयते य इति | (भा) कमवद्धावप्रा्न दति भावः ॥ “उत्पुच्छयते गामि'ति कनरौ- श्िततमभिति कम, बोध्यम्‌ ॥ ९ नाकनिषटसखं याति सयुतदेड्वा रथः | सच प्त्काणिगां य] न्ति aSalnwayifam: [गिम GUT | अचकमताचोकमतति Wet स। धत्वे तूल्यो।प अचकम- तेत्यस्य वतरि्रषलच्तणसापच्तया agit स्कं ग्राधिक्चात्फलाधिक्छम्‌ | तेन mags fa सूपामति एषः अचक्रमतति ये त्रयस्ते gah cy: खग याति यश्लचकमतव्यक्त त पादो कषनत्तीति qarfaat यान्ति| हिमकाषिष्तघचेति णदस्य पदाग्शः। न्ये तु Baad | aafagha यक्तं तरवोपवा+दक्मिद्ण्रन्टनोद्यते ते ऽमो यङ्क वहवारथगकृन्तो ऽपि सुख न प्राप्रवन्ति खपद्नन्दोचारणात्‌ | अचोक- मतभ।षिगस्तु पत्कवािणोयधि am यान्ति) दाष | ऋअन्तस्क्ावियष्वएा Bryaasyariq, बरहम्ड़ं Yat बहइिभतननिवपेत्तत्वात्‌ । "खङ्गारगिषातामितिः waeaafo aE हिवचनमाताम्‌ 'कमेरपसह्यानभिनिः । ननु aafag_fafwa:, aa waaay कमिः सम्भवति णडन्तात्त सत्रणव [सद तच्चा । खायादय arguya वेति" | भ्यदा णड नास्तोतिः। ‘fas wer सन्वद्भाव xfa’ | eqs चण परो णिरित्याश्रयणात्‌ aa fe aaeafa agifa wae परग्रहणं wea तव णिरन्धपदा्थां ऽन्यस्यासम्भवात्‌ | मह भाष्यप्रदोपोद्‌द्यवः। २९९ (खअ.३।पा.९।सआआा.४) ( अस्परतिःक्तिग्यातिभ्यःऽप्‌। gre lyk i) अस्यतवक्तिस्यातिभ्योऽङ्‌। ३।१। ५२। ननु WHITE द गनादात्मनेपदा् मित्ययुक्रमत आइ पुषादय श्रागणान्तादिति ॥ (ऊ) श्रातिररेशिकिस्येति। (र) aafaur वाधाद्‌ द्विवचने ऽचिणो ्प्राक्रात्मनेपदमपि उपसर्गादष्ययद्योरिति afuaa सिद्ध मत्ययः ॥ Seve 0 OS _— —e See ee "न+ ॐ» ~" ~ [वि eg [क [ ee व ह 1 खस्य तिवक्तिर्या्तन्याऽख uy aud, वच पम्मिधग, set विख, व्या पकथने, चन्तदादणः ल प्ाञचः,. TAR सा<धातुक- माच्रविषयः ख्यातिः ¦ इद त्वाटप्रान्यंयं DEG. VEIT स्यात्‌ कटवाचिनि नष ut, ऋम्यतः varfeviaiza als fax प. यह मात्मनपदार्धम्‌ | Vata । WaT) Yuta | उप्सर्{द- स्यदो वा वचनमिन्यात्मनपदम्‌ । WS | प्यर््तस्यक्‌ कर्मकतार | प्रये परत्वाच अन्ध्र as, पयसि . yuma) wale Balad | शवाचताम्‌ । Wd | वच उम्‌ , अन्यत्‌ ' अव्यम्‌ | स्यन्‌ | खातोनलापः कतभि किम | कमणि मा भृत्‌. चिगासि- aaa यथा स्यानम्‌ । farifa: favifaaiara ॥ “खस्य तिवत्ति.ख्या arse” | 'नजाटद्रा वि | ae: समुच्चये, waqucsifa , पुषारित्वाद्‌व सिद्ध ६, परमपदष पयाद्यता + उपसगदस्यचद्योदावचनर्मियात्मनपद्‌ sie aad wa) “खवा च(९ति' | ‘aa उम्‌' । qrefefa’ : खातो atu cfe चः। ३९० मदाभावष्यप्रदोपोदुद्योतः। ( MERA TUG ye भ्य | (स. 814d 1. ४) ३।९१।५८।) FAAS TTI IAT ग्विभ्यस्। 3 | qr ३।१।५८॥ सेयकरणाथलात्‌ कथं सिद्भिरत श्राह अरनेकाधैत्वादिति॥ के) जस्तम्भम्‌ रचुम्लुचुग्‌ रतुग्लु चुगल Saas | रभ्यश्वलेश्ड वा। अभरत्‌ अजारीत्‌ । स्तम्भुः सौत्रो धातुः । अस्तभत्‌ । अततम त्‌ | मृ म्लुचु गतो । खम्हतत्‌ | अमरो व।त्‌ | अम्‌लुचव्‌ | अम्लोचोत्‌ | wy wy SIA) Gq) अग्रोचोत्‌ । We Wea | qrqaq । अग्लघोत्‌। Wad | agra | afafaaq | विभाषा- घेटश्रथो रित्यत्र दयत्मादितमेतत्‌ | ग्लचग्नश्चोरोकतरो पादानेनापि कूप चयं यद्यपि सिद्याति। तथापि ग्लश्चावुपात्तऽग्नघत्‌ छगलं चोदिति दयम्‌ । गचेश्त॒ सिचि अम्लो चौत्‌ । तधा म्चावपात्त तस्याग्णधत्‌ खग्लोचोत्‌ उलखश्वल चौ दिति | तथापि च धमेदात्सचरता उभावुपा्नौ | भा्यङ्नता तु धातूनामनेकार्धतवनेदसिद्धिमाश्रि्य न्तस न ककय rae | रुतेन इयोरपादानसामर्थत्‌ ग्लक्रनुनासिकलोपो न भव लेति जबादिश्योपन्यन्तङ्गेषां चिन्मतं परास्तम्‌ | भाष्यविरढल्वात्‌ | ‘ARTISTA AIG IT wae ॥ स्तम्भ दिति' । afa- दिताभिद्यपधालोपः। 'छनातसो पादानेपि रूपत्रयं fagatfa’ । कथ, यदि ताबद्‌ ग्लुविशपादौयते ames सिचोरग्लुचत्‌ शर्लो्वो दि- Gay ened सिदाति aya fata aa\aarqeifefa, अथ wafquaTelad तस्याग्लुचत्‌ ग्लुश्चौदिति रूपदयं सिद्धति WI सिचि टतोयमम्लोचौदिति, किमथं तष्भयोरपादानमि्यक्राह | 'छ्धभेदास्विति' । केविदिग्यादिः। ददं भाष्यविरजं भाष्यकायो fe नेका चैल्वाडातनामर्धमेदो न प्रयोजक उभयोपादानस्ये्न्तरोपाडानं प्र्याख्य।तवान्‌ | मद्ाभाष्यप्रदोपोदुद्योतः ' १९१ (अ. 214 t | Se) ( सावधातुके wee 1 fol) सावधातुक यक्‌। ३। १। ६७॥ qu: कमेणि नियताकाङ्ख्वादशेयति व्यमा णस्येति। (क) वाक्यायः क्रिया । साचेह केनेतरेवं भवतोत्येतदरूपासरण धावनम्‌ । श्रध्याइतघावनादिपदो पष्यायस्य कमल मित्यन्यजोक्रम्‌ ॥ ननु भाव्य क्रियारूपस्य aera श्रयोगात्‌ न दिवचनादिकं भविष्यति । कमणि तु शक्रिगक्रिमतोरभेदोपवाराख्छक्रिमतख स्यायो गाद्‌ डिवचनादिक सेष्यतोत्यत श्राह इहेति श्रतेरिति॥ क माधनादिभेदाद्वि्ललेऽपि श्रतेराख्यातगरन्दात्‌ प्रविभागकण्यना- भेदावगमरूपाऽधक्येत्ययः ॥ कथं तरिं दिवचनगवाक्यादिकं तदार तेति ॥ (के) साधनमेदादिति । (क) साधनभेदहतभेदारोपा दिव्यः | € ~ ९ € ~ € सावधातुक यक्‌ ॥ भावकमवाचिनि सावधातुके परे धातोयक स्थात्‌ ¦ अम्यते शय्यते त्वया: अयद यिङ्ितौति Wetted | “सावधातुके यक्ष” \ इष्ाश्रिधि fate fmfe चान्तरेणापि विक्रयं ~D a तषेयन्ते सवेष्व धातुषु fasta aga भावकमकर्तारश्जनयोपि प्रतौयन्ते, ५। ३२२ महभाष्यप्रदोपोदद्योतः। ( सावधातुके यक | 3 ।१९। ६७ ) ( श. ३। Ut | Se) श्रयेकेति > श्रधेकेति । क) ब्रष्दश्रक्रिखभावादिति भावः। तदा पाकाविति क्रियारूपस्य खतः सस्थासम्बन्धाभावादिति तात्पथेम्‌ ॥ ननु कमपदश्य ग्रह्म- faurfaareny विभक्रिवाच्याया श्रसक्भूतवासख्यायोगाभावे- नानेकमिल्यन्‌ पपन्नमत श्राह कमेशक्तौति ॥ (के शब्देनेति । क) न हि sce wa इतिवत्‌ धटस्य कमंति प्रयोगेऽसि इति भावः ॥ तदेदाषामानाधिकरण्यमिति क्मादिपदेः ग्रक्रिमद्वेद- मापश्ञेव ग्रकिरच्यते | श्रत श्व कमत्वमिति। ॐ) भावप्रत्ययेन शर क्रिड्च्यते प्ररृत्तिमिमित्तेन यक्रस्तादाव्यसम्बन्ध- श्याक्रोकारादिति त्वम्‌ ॥ एव च कमणि तिधोयमानास्थातेनापि तथेव शक्तिरुच्यते इति सामानाधिकरष्धोपपत्तिरिति भावः ॥ ननु भावल्येकल्थोगे दित्वादियोगोऽपि area राई कियते कटः इष कर्मणि यक्त भवनोद्यस्यावेकाशः A कमं, Wea Ser: | कतरि Wotan | ag: कर्ता| कमकतयंभय- भविषोष् mar, we घटः, भूयात्‌ क्रिषात्‌ वर्मूवं चक्रे घटः बभूव चकारेति | afagqetaret sat i महाभाव्यप्रशेपो दुद्योतः, ३२३ (Gai Wet पा. 8) ( सावधातुके यक्‌ | ३।१। ६७) भेदाभावेति । क) परे षस्येवे कतमस्याक्रियायामसस्च त्वनारोपितद्रादिसन्नन्धा- waaay तदेव ` “एकं va” इत्येवकारेण भा यष्वनित मिल्याङः ॥ श्राधारद्रव्याणां मदेऽपि कुतः पाकादेभदोऽत श्राह गृडतिलेति । (क) श्रितः पाकोऽपौल्यन्वयः | श्राश्रयमदान्तबापि भेदाध्यवसाय ति भावः॥ wea fafa feawnfe स्यात्‌ aera BANDA Wy यजादिभिरिति । कै) तिङः arerg न ava इति भावः ॥ उक्रार्याज्ञागवतसखो्य- मिल्याश भ्रास्यातेति | (क) वस्तुतः पूवेभाष्टेण ङ्त्यपि तदनुपस्या्य साधनगताया aft संस्थाया श्रारोपेण दिवयनादोत्धक्तं तभ ग्रङधासमश्जसेव चभो दु शेभलादिति योगोऽस्यत्या दि वच्छमाणभाग्यविरोघादिष्चपि बोध्यम्‌ ॥ ~ -~ = Oe ee निना पिन = Weg, । यग्विधाने कर्मकरतर्यपसख्यानं ate कन्यम्‌, न कर्तथम्‌। कार्वातिरशाप्सिद्धम्‌ . कमवत्वतरपन्यनेन१ हि यगात्सनपदादौगि क़ चित्तिठाममात्रपि प्रतायन्त sata | अद्राग्यकारि गब्डेति चिणः afafuataa: 5 ३२४ मष्हाभाष्यप्रदोपोदुद्योतः। ( साद॑धातुके aH ३।९। ६७ । ) (ख.३। ard | खा. ४) रतेनाथवेत्यपि | क) न समञ्नसषम्‌ एवं ॒चाश्रयप्रक।रादिरृतभेदानां पाकशब्दादव- गतिसंभवेन an बहवचनं न त्‌ fase तत्छतभेदा न च गमके इति भावः ॥ यच तस्ति तत्लतभेदा वगमस्तज भवत्येव IWATA मिद्याह Ae fasfafea खापौति॥ (भ ननुष्ाशिका दत्यादावाख्यातवाच्ये भावे कथं भेदावगमोऽत श्रा श्बाश्रयाणाभिति ॥ (के) तत्साम्धाच्चेति । क) न श्चेकासने तावस्साम्यसंभवस्तद्रतिपादने फलं चेतथः । तत्सामानाधिकरण्याश्चेति क) पाठेऽपि श्रयमेवायं उपमानोपमेययोः सामानाधिकरण्छा- Fame: ॥ ननु घाश्यवाचके वाधाभावात्कयं तक्मतौतिरत श्राह दूवेति । (क) पर परश्रष्दः Tym इति न्यायादिति भावः ॥ —— ae eee, Oe = = os + —— eee fanaa दति यगेव परः। श्रा्नातिदेश्रपक्छपि नदुडष्छनमयकचि- छाविति ज्षापक्ञात्‌ कमेकतरि यगेव भविष्यति । खचेदमवघेयम्‌ | = तपि अधोगविभरि यादो धातुमाजरपि कडधोः। aut अतिसदव्यादो धाल्वभावेपि wet: । AC TATYANA: । २२५ ( ख. ३ | पा । खा. 8) ( सावधातुक यक्‌ | २।९१।६९०।) प्रयोजनाभावादिति । क) awd तु साम्यप्रतोत्युपपाद नमेव प्रयोजनमिति भावः ॥ यथेति । (क) पलाश्ररूपाश्रयानेकत्वऽयि राग दृत्यकवसनमेवेति भावः॥ वस्नुतस्तत्रैकजातो यरागप्रतिपादनायकवचनमिति बोध्यम्‌ fa चा्रयभेदादाशितभर\तोौतेरमावजिकलाद्‌प न मा भावास्य- डदिवचमादिनिया मिकेत्याद न चेति | (के) एवं सामिक्रादिक्रियाविश्ेषण प्रथमान्तद्कुिनिधिकारस्धः स््लोत्वस्य मत्व न मामान्य नपुमकमिरस्याप्ररत्या क्तोवलम्‌ उप- मानोहासमभिनान्यासनानोति atu) वह्कलावधारणाच्च नेक- वचनमिति बोध्यम्‌ ॥ कमणौति । (ॐ) श्रज प्ते श्राख्यातावयवामादेः परिच्छेटकत्वनिरूपके ्रासनादौ afa: परिश्छद्‌कतरूपफलाश्रयलात्क्मत्म्‌ । ser या्या- श्रयत्वादि च परिच्छेदकलत्वं च सादृश्येन नायं were इत्याह = ¡9 भावक्रमकर्तारो लक्रागार्थाः, नः कर्मणि wane चाकमक्भ्य इति aaq । नत्र fe amta कतर्यनुष्यत, तच्च वाश्यार्धसमपक- रवं faa भूयो विषयाभ्यामन्वयर्यतिर्काभ्या चब्दा्चत्रिमायों व्यनिचास्भूमिष q afgnfefaan तस्यतस्य gem सस ufwafa aad महाभ॑ष्यप्रदौपो द्योतः | ( सावधातुङ्के यक । ९।१९। ६७) (ख. ३।पा,१।यआआ.४) एव त्विति । कै) विवक्ामरे श्रासेः परिष्छेटकलायरूप विवचचा विग्ेषे भावेऽपि शविधानेनोपपादितं बहवचनं भायकारेण तचोपपादितं स्यादिति प्रषः | एवं च यथा पाकप्रकारानभिसमोच्यपाका वित्यादि दिवच- नारि | एवमाषनप्रकारानमिसमोद्यास्यन्त इत्यादि भावे बज्- वचममिति war: । आख्यातव्यः सत्व लिक्गकारकानन्बयि- aaa बोध्यम्‌ । भिन्नकालत्वादिति। ॐ) भिन्लकालायेवाचकलादित्यथः ॥ नगेकग्रषमाचेणा विद्यमानाने- कार्थामिधानश्रक्रिः कथमत STE अन्तरेश चेति ॥ कके) ““तिङूमिहिते शापो"त्यादि ara तिडन्तं भावे aura- ऽपि काश्ञभेदेऽपि श्रषारूपादेकगरेषाभावेन न बडवचनादोल्यः। तदेवोपपादयति न छोकमिति । &) तः at भिन्नपद वाच्यसाधनादिशतभेरेम भेदावगमः कदन ऽसि न तिङो cay aa तयोरवेषम्यमाइ भाथे fafa yeas सितम्‌ । उन्तम्चापि तयोरेव तथेवेति सन्दशाव्रायपाटाच्च मध्येपि वराखसमण्कतवोचिता प्रधानभूतधाल्र्था- कण्पयितुमुचितं ग पनः ङ्ग चिहाभिच्ारदण्नेन सवचानाख्वासः, ताट्रश्रौ चाग्वयश्चतिरेको तिखामेवेति तेषामेव भावकर्मकन्तासो दाः, GAT मह भाष्यप्रदोपोद्द्योतः। Bre (ष. 8, Ut 1 ae) ( सावं धातुके TH । R11 dol) रस्ति खरूषपौति ॥ (भ) ननु लिङ्गषख्या शन्वयित्वसेव द्रव्यत्वभिति वतिरनुपपश्नोऽत are तत्रेति ॥ (कै) भाग्ये कियया समवायमिति। (भा क्रिथानिरूपितकमां दिसन्नासमामाधिकरणो गश्क््िमिः wag गच्छति vou) द्रव्यं क्रियाभिनिरेक्नौ साधनलमित्यष्य कारक ्रकरिमत्वमित्यथः ॥ करणादिरूपेणेति । क) eam यकि नवे सड्तमिल्यादौ तथान्वयादिति भावः ॥ गम्‌ साध्यत्वादिति | (क) afage जनकत्वासम्भवादिति भावः | सिद्वा त्विति । के) यदि afin faga तमेव प्रति पुनः awa नेव्यवथः। एवं शान्यनिकपितसिद्ध ेऽणन्यमिरू पितं साध्यत्वं सम्भवत्येवेति भावः ॥ [मी इ ——— ए ० च — — ९ => अयः कर्तां पलाश्रवखच कमे फलब्यापास्योख धामुनेवोपात्तत्वात्‌ , सास्रयमातरं AAT: | Bana पब्दाधवात्‌ । aaw तङ्ा- ae ees eee ee ee ^ = Care लः कमरि च भावे aaa’ इति, eae तिः, ततोपि तेषामेव तेचा इति मन्धमान आङ्ग ¦ भावकर्मवाचिनि सावधातुके wea दति" । wares च कटेवाचिनि सावधातुके पत इति । ‘wafer । ३२८ <, हाभाष्यप्रदोपोदुद्योनः , ( सावधातुके यक । ३।१। ६० ) (ख. र।पा.१। घा. ४) तथा विषयेति । कै) तथा मति विषयभेद्नेत्यधंः ॥ क्रिया फलत्वादिति | र) WT श्राद्यचा तदच्ादित्यथेः ॥ “Mae” । श्रास्यातवा्य- भावस्य ॥ श्रम्वयस््ोदृप विषयेऽन्यतराकाङ्केव ज्यो तिष्टोमेन यतते caret करणलेनान्यमल्ेऽपि खघरटितपदवाच्यक्रिवायान्तच्वाभाव एषेति बोध्यम्‌ ॥ गृ णभावमिति | (क) दरदं fom कमेणःक्रियाफलाश्रयलाद््‌वि कत्त: क्रियाश्रयला- fea च प्राधान्यवत्‌ करणस्यापि खब्यापाराव्यवधानेन फलोत्पादक- तयान्यमस्येव न हि करतीकमेणोः प्राधान्यमेवाश्रयणोयन्तनेतरसे- दृ शमित्यत्रमानमिति तक्मात्छभावत एव तदन्ययाभाव इति बोध्यम्‌ ॥ एवं च छरणएवोटेश्यलावधिवेरन्ययि्वन कृदभिहितो भावो द्रयधर्मेव | निडमिहितस्तु तदिरुद एवेति बोध्यम्‌ ॥ BTU साधकं BANA दगरेयति मपि म ova. तषां लद्श्रलात्‌ म्थान्यर्थाभिधानसमर्भरस्यैव चादेश्रवात्‌ । विकम्णाम्त द्योतकाः तत्तापि श्वादयो धात्वयें wax fa afofa अथ यदा दौ कत्तागौ बहवो वा तदा कथमाम्यते HANIA | खास्यत भवद्भि द्धिपचन aways कस्मान्न भवतः भावे मेदा “tf भावाद्‌ धात्वथा fe ara: | महाभाव्यप्रदौपोदद्योतः। ३९८ (ख. द पा.२। धा. २) ( सावधातुके यक्ष । २,१।६७। ) कालपुरुष इत्यादि | (भा) ware एवेतत्सम्भव दति भावः । प्रत्यक्रमुन्लमे पराक मध्यमे WR खगतल पराक्गमेवाध्यगतल युश्नदसम्तिरेकेणाऽपि मध्यमोत्तमाभ्यां तद्रोघः | खा्थंत्वपराथत्वादिकमपि atyfare fa भावः ॥ भाय कर्बासंप्रयज्यत इति । (भा) तिडन्तवाच्यो भावो नियमम्‌ Harare: शदाच्यस्तु न aur) न इहि पाको राग van कम्यति नियमेन कर्बाकाञ्म दृष्यते) मापि aw नियमन प्रयोग दृश्यते इदमेव ध्वनपितु मप्रत्येप- मगेदयोपादानमित्य्या मम भातिः; यतश्च क्रियां मामान्य- मुभयजापि माध्यवमिद्ध ल्त प्रवक्रो विग़रेषो दृश्यते तथाय- मपि यः fawde भावम्य लिङ्गवा द्यामा धनतमस्थाद्चयो ग्यताद्‌- Bere तु तद्योग्यतेति wae: ॥ ब्राह्मणानामिति । (क) कन्ैरि षष्ठो i व्यापारे आश्रयस्य faqanat द्योत्यत । यकचिद्यो तु was नन विपरतमेवाश्तु कतरि शग्वित्यादेरप्यमृशासनम्य स्वग्मेन yaied रव वाचकाः नलक्रार्स्तु द्योतक्रा इतीति Fay: wreaifefes लिटि च अटादिजुहोद्यादिष च प्रबादयभाव्रपि aaa: यद्यपि, कटमेदेयि नाद्ये घात्वया भिद्यते यतः. एकामेव क्रियाग्यक्ति बषत्पादयव्वपि। 1» ३३० मदाभाष्यपरदौ पी दुद्यीतः | ( साव॑श्रातुक यकर । 8! \। gol) (अ. ३) Ut | खा. ४) एकपटेति | (के) दयं यास्याभाव्ाननुुणाः पाचक दति Feed तस्यापि मच््ात्‌। न च तत्र न हदभिह्दितो भावः पचतोत्यत्रापि न fasfafeat भाव दति Taq ॥ उपलक्षणभावेनेति । (क) विगरेषणतवनेत्यधंः। wafa qa wae दम fem एव, पाकादि पक्रमेरोव भाग्यस्य Nat: | भाषे मावेधातुकपद faz पलचकम्‌ ॥ नानापच्ोत्यितौ बोजमाइ zeta | (क) 7 स्त्ोयार्थवत्ता यदावयवानामायो द्धारिकौ । भ्रन्यव्यतिरेका- अ्रयेऽस्यावयः | त्वापः | (क) प्रसेपः ¦ श्रपनय उद्धारमस्त्छता | अरत एव भायकारः शास्त्रमेव पद यमा धकत्वनो पन्यसिव्यति i सावधातुक इति । (भा हृदं च लिडः परम्‌ । श्रत एवाग्र ABGASTHTM मबच्छते ॥ afafastawmafy प्रतोयन्त चयोप्यभो : अश्राग्यक्रागि गच्छति fam. प्रपसत्रिधिमात्रतः॥ gutafaufearet धातुमावपि कषटधौः, ~ ह a -. ayaa दरद्यादौ धात्वभावपि aeut) तथापि तच waa लप्तसदरतं बोधकम्‌ । अस्माकन्तु यः श्रिष्यते स नप्यमानार्थाभिधायो- aqaa पचन्तोति कममदोपि तादृशः UR क्ियाध्यक्तो पश्यन त डला हरति ॥ Ae ाभाष्यप्रदोपीद्‌द्योतः। २२९. ( ख, 8३ | पा. ध्मा, ~ ) ( सावधातुक यक्‌ । ३।९१।६७।) एकदोति । (क) द्यकयो रित्या सत्रखि्यः ॥ नन्वतद यत्वा दित्यस्य तद यत्वा- भावादित्ययौ न OM: | एकलवाद्ययलस्य ANS इत्यन ATE साम्यादिति ॥ (क) न तत्पिषेति । (क) न तान्यवाया यम्यति faay cau: i तत्पदायमाह ण्कत्वादोनौति (क) तन््राचायताभावादित्यय दति aqua ॥ नन्‌ विकरणानां तदयत्वे हृदभिदहित TOWRA श्रा कचिदेवेति | (क) एव च aay वतिकरणाभावान्‌ तान्तु श्रकिकन्पनानश्य- atfa भावः॥ विकरणायपत्त nga भा किमुच्यत | कतेत्यादि ॥ (भ) अन्यतर BF चक्ताम्भपगमात मवं BMH! AT कटकम। पटन्‌ तिर्‌ तिष्ठा ms t ९ > ^ & ~ ( ५ agafq ufauizaaifa aenaatiem बङ्कत्य च दिवचमवङ्त्‌ चनं भवतः भाव्र नस्तु चमनत्चात्रम्यापन्रां धात्व्थमतां क्रियामव अ्भिधतं द्योतयति afa ay प्रयमप्डयंकवचनमेव मवति न मध्यमोत्तम, 4 कान्नर्मर श्राग्टयक्धमाम्यासिष्यतच्चाम्यत पाकां UM इति त्वथ ae TASH BAT ॥ ३३२ मह भाष्यप्रदोपोदद्योतः। (सावधातुके यक | २।१।६७ । ) (ख, ३।पा.१।आअ.8) न शक्यमिति । (भा) तज तत्र दूषण हृतेत्ययुक्रम्‌ ॥ sfufed waa युक्रमित्याह पक्षान्तरमिति ॥ के) यदि श्वेति । (भा) यदि लेनाभिधानं स्यात्‌ । नेदं पकान्तरं स्यादित्यथः 1 कथमिति | (भा) पचान्नरलामम्भवेऽपि लेनाभिधानम्‌ । रपि तु quan मित्यथः ॥ तदाश्रयस्य waaquucafa यदा भवानेव॑ति ॥ (भा) तदाचष्ट ततोस्‌ तु इति । (क) श्रत एव ल्िढादिषु कर्चाद्यधथातगतिरिति बोध्यम्‌ ॥ इतरः ग्रब्दतवसुपपादयति | ua वश्यामौत्यादि ॥ क नालः कर्मण दति न्यासे गौरवं मूत्रमदमेव स्यादत श्राह यद्मदसत्सामानाधिकर्णयाभावात्‌ | नापि दिप्रचनबङ्कवचनं | दित्व- बङ्ृत्वयो्प्रतोतेः, रक्रवचनन्त्‌ van: करिष्यतट्रति urenqafa aa asad नेयप्यत्सगः , उद्वासिका wea: wan यिका: शय्यन्ते LIT भाष्ये तदभ्यपगमात्‌ . उद्गा fe आसिका: खरूपत अतश , -¢ ०५ 4 क, faster aaa क्रिया ऽऽख्यातभिधोयत। WAU मेदानां प्रविभागप्रकन्पना, ACTHTDTS 1 पो द्योतः | RRR (ष्य. ३।पा.१। ars) ( सावधातुके यक | ३।९१। ९७ |) यास्यामोति ॥ (के) उक्गऽथं भाव्यं योजयति तच कमति ॥ (ऊ) छते लकारे इति । (क) व्तेमाने लङित्यादिभिः परत्वादिति भावः। यथा न्याकषेऽपि awa लडत्यादिभिः मिद्धलकारानुवादेन कर्चाद्ययसबसन माधुत्वविधायकमेबदं लस्य माघुल चादंशरादा एव बोध्यम्‌ ॥ नन्‌ नकि तदभावात्को ऽभिदध्यादत श्राह लापद्दारेणेति ॥ (क) aaaifa पाठः : कर्चाद्यभोति पाठे ्ररिग्ब्दायेखिश्यः | लादेशस्येति । (क) लस्य क्रापि प्रयोगाभावादेवमुक्तम्‌ ॥ विधानेति । (कः लिडः ललिरोविधानमामर्थ्याटिव्यथः ॥ भाण ख्व विलक्षणाः दहनाश्च नानाप्रकार श्रुम्न उत्ताना अवतानाः (4क्रोग्ङग्राः femal दद्यादि तत्साभ्याद।ग्यातवाद्खम्यापि aay qEUNANANIGIZ SIGs WIN . दवद्यब्टप्रयागमनरेणापि इवा यावगतिभेवति परव ate aM इति न्यायात्‌ | तदयमश्रः. लदवमाव्यातन भावम्बसश््यगता समद. प्रतमेयतद्रति टितचमबङत- चनाभावः, यत्रतु BRUNA 3 Hey waa यथा उष्ट्रासिका स्यन्त 338 मद्टाभाव्यप्रदौपोद्द्यतः | ( सा्ेधातुके यक्‌ । ३।१। E91) (अ. द। पा.) खा. ४) तस्मान्‌ नैवमिति । (मा) ya. कर्मण दत्येतदिव्यथः | तस्मान्‌ नैतदिति । क) पटढान्तर तत्‌ किं तत्राह शक्यतेति | (क aem न लेनाणमिधानं भवतोति तदक श्रक्यमित्ययः ॥ भवति चेद्ति | (भा) लेनाभिधानं भवति सददिकरणा्थलपक्त ऽभिरहिते विकरण तामनापन्तौ तच्छास्त्रवेयथ्ये स्यादित्यथ: | तदाह भाणे ततश्चेति | (भा) “एवं तर्हौ"'त्यादिनोक्ं fata दुषथति दृद्मस्येति | (भा) दद प्रहृनोत्यादिः | श्रष्य | श्राचायेस्य ॥ यादृष्रानि इतानामनेकप्रकाराणि शयनानि तादृशानि देवदत्तादिभिः क्रियन्तद्ति | wage अासिका शायिका इति दितीयावङ्कवचनान्तं eB: 6 AL: ; ~ ° क्रियाविगशरोषणत्वन कमत्वात्‌। न चेवं फौबत्वमेकबचनं च म्यादिति वाचम्‌ | feat क्तित्रि्याधिकारात्‌ स्नौवावधास्गोन सामान्ये नपु- ~ : इ तश्रायकाः ए्यन्तेहति, sya द्या सिकाः खन खव fame Tals नानाप्रकार TAS उत्ताना Baar विकोणके frwaaa इति स्सा- म्यादस्यातवाश्चस्यापि भावस्य खरूपरगतमेदावभ।साद्‌ बङ्वचनम्‌, वध्र. मक्ाभाष्यप्रदोपोदुयोवः। २२५. (च. २।पा.१। सा. ) ( साब धातुके यक्‌ ।३।६।९६७।) स्वाभाविकम्‌ । (भ) लो कयत्यत्ति सिद्धम्‌ ॥ वाचनिकम्‌ | (भा) व्याकरणान्तर दव प्रत्ययायम्‌ | सरति । (मा) प्रतो यमानां मह त्रतः। एको पस्थितिविषयोौ कुरुतः । लोके त्व व्यत्पत्तरिति भावः ॥ नानाथेयोः । (भा) भिन्नाययोः ॥ मषायोभावः । (भा) सहायलम । श्रयं भावः। पचतोत्धादौ प्रत्ययायः प्रधानः मित्युकगरौत्या इयोर पि yay: प्राधान्ये एकच विशषणतया- ज्वितप्रहृतेरपर चतया मघन्धो aafafang: । तदयानाल्िङ्गिन ्त्ययायेभानजणक्रययत्पत्ति विशद मिव्यय पचो saga इति भावः। विशिष्टारथप्रतिपादने माहायकौभावादिति प्रतेरिति शषः ॥ सकित्धस्या प्रत्त ARAMA च रएकवश्चनाप्रङततेग्ति fen क चित्त wand लकार इति मन्धाना खामिक्राग्रायिका- get प्र्मान्नाविन्याङ्कः, तयाङ्कि। श्ासिकाग्रायिकयोभावनया का लभावाध्वगन्तवया sfa कर्मत्व mete: quasfaaa कमणि लः। ब्दप्रयोगमन्तरेकापि चेवाचावगतिभवरति, तदयम्चः, यादृशानि इतानाम- नेकध्रकाराणि श्यना तादृद्रानि देवद्तादिभिः कियन्तदति क faras क्छ लकार्मिष्डन्ति उद़ासिकाहतग्रायिकालच्तयम्य भावस्य ३३६ महाभाष्यप्रदोपोदुद्योवः। ( सार्वधातुके यक्‌ । ३।१। ६७, ) (अ.३।प्रा.१२। at a} परस्परेति । क) प्रहतिप्रर्ययो रिव्यः ` पचतौति । ॐ) sara कारकविगश्िष्ठक्रियाप्राधान्यादिरं चिक्यम्‌ | Aree पचन्‌ पश्यमान रत्याद्यभिप्रायकङ्ूपम्‌ । Hae पचतोत्याद्यपि पचनिन्यादेहपलच्ण वा “सहायोभाव'' दत्यन्यजोकिसतु उभयचर तस्यामहायलवादु पपन्ञः | केचित्त । क्रियाविशिष्टं caw क्रिया- afea caw: | कर्तविगेषणिका कमेविशषणिका चेति यावत्‌ । एकेन चोभयविशेषणिका क्रिया न प्रतिपादयितु शक्येति भायाथेमाङम्तखिग्धम्‌ ॥ नत्वेकेनेति | कै) धातुनेत्यथः । भत्र केचित्‌ सुपामिव faerafa कर्बादि- श्ोतकलमेव भाग्मचापि सुयोजमेषेत्याङः । निरूपित चेतदिक- रेण AAT IATA ATS ॥ WIR sylfaawamfanaty खाम्धातप्रकद्यपस्थिते ्रासनश्रयने प्रति पर्श्छिदकत््मान्वयः, गोदोहम्येव शापे, परिष्छदकत्यं च खासिका- ्ायिकयोः सादृ्यदाम्कं गोदोहस्य तु कालोपाधिने्यन्यदेतत्‌ | रतश्च वपिवद्यान्तरे uaaafa केयटादयः, went भाषपि कालभावाध्वगन्तयया Ela कमत्वात्‌, यथा गोदो: सुप्यतदति । कासे quafaufawud cfs. anager ङडधिप्रतिषधः। '्यग्विधान sfa’ | ननु च कमवत्बर्मांणा तुच्यक्तिय इ तिदेप्ा देवयक fag: किमुपसह्यानेन मह ाभाष्यप्रदोपोदद्योतः। १६७ (ख. 8:92, ख). 8) (सावधातुके यक्‌. ३।१।६७।) "प्रसिद्धो नियमस्तच्रेति | (मा) तेज श्रयेविषये । यतः सुपां fasts waza दृश्यते ततः प्रत्ययनियमामभवादिति भावः ॥ नियम sary इति । (ऊ) ्र्धयनियम cay: ॥ न तु कमेकदेवद्भावादरेन यक्‌ भिङ्को- ca श्राह | कमेवदिति ॥ क्र स्वाश्रयस्य कायस्टेति । (के) पटलेन बलवन cay: अतिद ग्रम्वात्मने पदादि विधानेन सरिताथ दति भावः | बल्लोयल्त्वमिति। (भा) कमवदिति (asic) ga परलादिति jie) aaa: का्यातिरः ग्रःप्या प्मानकार्याणा्ुत्पन्तिदेगर vattn दति प्रत्ययनचणद्भूजोक्ररोत्याभाख ममश्नममव॥ भाय + मुपा RATA IAT: नस्या त3 ays facta पिदरं नियसस्तच नियमः gaa ५ उा॥ लविधामे वहुत्व स्व टा्नमियक्तम ५ चंवमस्थ)तवाश्यम्य भावृम्य अमत्वा वद्धापन्नतति सिद्धान्तो भन्छ-तति वाद्यम्‌ | faite कमञ्णा- दिक्राम्क्षायोगम्य Ay wqaaawiaa विव्रच्तितत्वात्‌ । खत रव पचति भवति, wea भवति, पथ्य eat धावनोद्यादों arena: Tw ` 'विप्रतिषघाद्धौति'। यदा कमवत्वमकचयं श्राश्ातरण़म्तद्‌। तनतन grea क्मकार्यापि भवन्ति वच कमि TINA BRIA - 43 ३९८ मह NTA TTA: । ( खाव॑धानुके यक्‌ ३।१।७,) (ख, ३) पार । सा. 8) ण्वमण्यपमंस्यानं कत्तव्यमिति । (भा कमेकन्तेयपमंस्यानमित्यथः | परत्वात श्चनिति । (भा प्यन्यकोः खरे fang: | सरवाप्रािरिति ॥ (कर, वाध्यमामान्यचिन्रयेति भावः ॥ भाय अप्रतिषिडति | (भा) श्रवाधितेत्ययः ॥ नोत्सहत प्रतिपिद्खति | (भा श्रनन्तरमस्यति न्यायेन तददिषयाद्भोनाहृतामतौनां वाधित्‌ नोत्सहत दत्ययः ॥ agarzafa याष्येति । (क) परविप्रतिषध दत्य्थः। पवविप्रतिषधकन्पने न मानमिति भावः ॥ ननु कतेयपि यक्‌ ure: कथ fagua wy क्रियायाः क्रियान्तरं प्रति कटटत्वक्षमत्वाभ्यामन्वयेपि ग का चित्‌ afar | न चेतावता घमादिसाम, घञादिवाद्यो fe भावः सलिङ्कः यथाय सक्रलकारकान्वितखति वैषम्यस्य meal. अत्र वेगन्य अनुभ वबनकर्थः azafmeanta wa नियामकः तरतदक्तम्‌ | छंदभिहितो भावा दब्य- काशः श्रूं कम Wea ater इति, कत्रि Chama Zena भ वति प्रचतोति, कमकक्तयभयप्रसङ़ परतवाच्छवेव स्यादथ, तत्तहाप- मष्ाभाध्यप्रदपोदद्योतः | १३९ (च्च, ३ Ont) चा. ४) ( साऽधातुके यक । ३ ।१।६७ |) मवेधात्विति ॥ (ॐ) कमकन्तयपौति | (भा पश्यते खयमेवेत्यादौ गवाठौन वाधि्नेति भावः ॥ भाय पुवविप्रतिषेधं मावोचमिति | (मा श्रनेन पूवेपरिप्रतिषधो suaaqaarn दति uefa भार कंमवद्नाववचनसामर्ध्यादिति | (भ) तक्षामथ्यादनन्तरस्यति न्यायो नाश्रोयते fa a वाध्यमामान्य- चिन्तेति भावः ॥ वत््रकराश्रत «fa क्रद्बपि 4 Hatz] न सत्ता धरकत्वम्‌ ¦ Vay अवय कतां भाव इति वार्सिक Pej भविष्यति अनद्ययक्त्वेपयि। प्रयते भवद्धिरि्यादौ रक्लसंब्याय। ठ वान्धयः न नु द्वित्वाटम्श्राटि यचचानृभवें यथाकरश्च विवक्तयम्‌॥ सङह्कान कत्तग ग कत्तं "न दुहख्नमां यकं faar fafa an प्रतिषधीं चापयति भवति sant यगिति, कायातिदश्र तु तर्िस्तनव gam Haute परय wafa | age मषाभाष्यप्रदोपोदुद्योतः, (wat ऽनुपसर्गात्‌ । ३।१ । et!) ( ख, ३ । पा, ९। सा. ४) घसो ऽनृपसगोत्‌। 9 । १।७१। ere क EE --- cz विकन्पेन श्यन्‌ विधायकम्‌ | संपृवादेव यम दति । (भा) मोप्षगे विषयो नियम दति भावः, एतमेवं नियमे केवलास्न- स्यादिव्यपास्तम्‌ ॥ तदाह नान्यपु्वीदिति ॥ (भा) — ~ न => > गं wen री यसोनुपसर्गात्‌ 1 अनुपस्गाद्यसेः यन्‌ वा स्यात्‌ यस्यति ¦ वसति | व्यनुपसर्मा त्किम्‌ | arate | प्रयस्यति | xe faa श्यन्‌ । य पुप्रयन्न >| हतस्य देवाटिकतात्‌ | — ee —_— - "~ ~ ——<— द 2 "००१" १. et he गिं ध्यायामि च “वसोनुपसमोत्‌” ॥ 'देवादिक इतिः | दिवादिपागोस्य सोपख- आः | खनुपसर्गादिति किमिति | सम्यसख्खेत्येतत्सम रवो पसमाब्रान्य- ङ्खादिति नियमाय भविष्यतीति भावः| 'शचआयस्यति अरयस्यतौति' | तुद्यजातौयानां इलन्तानामेव arafa: स्यादिति मन्धते ॥ मद्ाभाच्यप्रदौपोद्‌द्योतः ¦ ३४१ (ष्य. ह । UT. t ।खा. ४) ( लधादिम्धः श्रम्‌ । ३ ।९।७८ । ) रुधादिभ्यः एनम्‌ । २। १। ७८ ॥ ~> +~ गि, भाय श्राधधातुकस्याङ्गस्येति । (भ अक्कसज्ञानिमिन्तम्याधधातुकसयेत्य ॥ पञोःक्रादिला्षयोः श्रम्‌ THAT ऽत श्राह quite: श्रम्‌ ॥ रभ्य प्रम्‌ प्रयत म्यान्‌ मित््वादन्त्यादचः पठ: | तथ कते ग्डिन्यन्यायेनायं श्प बाधते । Wels: श्राद्रल्नोप इति विश्रंष- दवाः, नाद्वलाप इन्यश्चमान यक्ञानां यल्लानार्मिव्यत्रापि म्यात्‌ । ^ च नामेति aaa छेते नादिति गपटेद्याभावान्न भविष्यतौति वाच्यम्‌ | करे श्वि दातस्यागन्यत्वन सत्यापि Ay नादिनि व्परश्रसम्भवात्‌ | faq परत्वाघ्लोपेनेव waa: य च ततोपि पर्त्वात्सपि चेति दं घाश्त्िति वाच्यम्‌ . सच्निपातपरस्मिाषवा तस्य नाम्यप्रटत्तः, 4 सवं सामायामि्यादौ नाम्मैति दौषीपिन स्याटवति वाच्यम्‌ | च्ारम्भसा्यात्रामानि ala gag सन्निपातपर्मिषाया auaa:, सुपि चेति टौचस्तु सामान्या "सधादिन्यः श्रम्‌" \ ‘megaat भवतोति यद्यपि प्रश्यय- संय) ञरपपदो पािविकामागमान्बन मित कत auify विधौयमा- aaa प्राधान्यात्‌ परावाटदिवदद्वत््वाच्छमः gaa भवतौति भाबः, तिन Ware प्र्नयादित्वादित्सन्ञा | प्रपोपताद शति sfa?, दप्रमट- featwat: सन्यपि सम्मत नाधाप् ^ सिारभ्यमागत्वादका धत्वा्ापवादतव विकर्खा fe सावधातुकस्य धातोख्ााभिधान सङायता प्रतिपद्यन्त | ३४२ माभाश्यप्रदोपोदुद्योतः | ( शयादिम्ध, स्म्‌ ¡ ३।१।७८।) (4. 31 Ute | खा. 8) व्यत्ययेनेति ॥ (के) इति कयादिरिति। (के) केयादिक इतिवा पाठः॥ नन्‌ श्रान्नलोप उपधाव सुलभ- मत ATS च्म सिह्वत्वादिति ॥ (क) भाय faaizt चरितार्भैः मल्लिपातपर्भिाषां वाधितु agi यस्तु इर्दत्तेनोक्त malate निदेश्रात्सामान्धापेत्तक्षापकार्टररधा भविष्यति waafy तस्य पवखादिधौ श्या निवत्वाश्चण्रब्द रकाय ARNT: warzafa | afy- न्धम्‌ | मामान्यापेत्तेग fe जापक्रन फम्मिाषाग्राः कषित्को अप्ररृत्तिरिति नच्छामृरोधाल्सिध्यत्‌ नाम, ओओत्सागिकौ तद्यत्तिः क्रिमर्धभिदह न्धा | यन्नानामिन्यादिलच्छ सिद्धाभमवति चेन्न सन्यपि दौरे aaa सिध्यतीति ममनन्तरमेवोक्तावात्‌ स्वयमपि नच्यामिद्धव॑च्यमानत्वाज्च | किच पुवस्मा- feutfafa ऋनिम्थवीयः, तस्य fe पृवस्नात्रिमिन्तत्वेनाश्चितादिव्र्चः faa: यच्हानादिष्ारचः पुवं नकास्ययन्ननमाचरं न तद्गिमिन्षतेबाश्चितम्‌, ‘Grate: ataety इति विष्रषगा्थं इतिः । सथादधातुकमंज्ञा माभू- feaqad: कस्मान्न भवति, स्यां हि amiaata afm अतो लोपः, स्यात रणद्धि faafa गणः स्यात्‌, हिनस्ति गि इडागमः स्यात्‌, नेश्रशिङृतो'देतदपि नास्ति अशक्वात्‌, सवमेतत्‌ ग्रमः पुवभागस्यान- gary भ विष्यति, कथमङ्खट, यस्मात्मह्ययविधिरिति, कोचः प्रत्यये विधौयमाने agen fafeg धातोः प्रातिपदिकादिति तदादि त्लिग्पर- me qvatgfafa wary agen निर्दिष्ट सधादिभ्यो धातुभ्य इति न महाभाष्यप्रदौपाद्दछोतः २४३ (च. र।धा.१ | arg) ( रधादिभ्यः श्रम्‌ ।३।१,७८।) पिष्ववक्तव्यमिति । (मा) एव च तेनान्‌दात्तवं मिदमित्यर्यः ॥ अ्नित्यत्वाश्रयणेनेति | (क) ननु तत्स त्रविषये तत्यरिभाषायाः कष्टायेत्या टि निट गेरनिनत्य- तवातरश्यकत्वन नाम्‌ विषयेऽपि तत्वमा्ित्य शः प्रत्यास्यय इति यच्च निमित्त भक्रादाक्रारसङ्कानः नासवनार्रिष्ादचः पूवे दति यत्किखिदे- तत्‌ | तस्मात्पागुक्तविधया रुकदेश्रविरतम्यानन्धत्वाव्या्षिः। दोर्षात्मागेव वेति विग्रषयायः wan:: न waafa fauai प्रद्रानामिद्यत्राति- Tae: | He TRAV । नच सिज्गउकेप्यवमेवति वाच्यम्‌ | रकटेश्रिमत तस्य वाचकत्वात्‌ | BHAA दोद्यनाथनार्थवत््वात्‌ । खत रुव प्रश्य- संज्ञाया अन्व्रत्वपि ufu नव्यकर्ो नपु क्विनि weary सिध्यति fay aamufauztmufearaaify विदान्‌! मिद्याद मानिप्रसकु. , तस्मात्‌ mata दृति feat: ग्रमः प्रकाम दति स्थितम्‌ । न चार्थधानुक- संल्ानिठत्ययापि ate मद्या हि नम्या wafer भनक्ति, wataty: त न्त्य", यस्माच्च प्रययः yuna न तस्िन्िभधौय माने ugar निह एस्लक्माच्धादिति faqum va प्रकारः नान्नम्नेप rears यजयाचयतविष्ड प्रच्छर्नां र" agar यच्रानामक्रापि प्राप्नोनि, नामीति eta छत गाटतिच्यपटेष्ठा भावाच्च मिष्यति, पस्तवाच्लोप ठ प्राप्नाति, यत्त “अना 191 यिः पमुप चे'ति दीर्घत न चतदच vada कि कार्णं सत्निपातलक्तगों विधिरनिमित्तं नद्धा तस्यति, दृष्टापि afe 4 म्यादत्तायेनि, कटय mam’ sfafaemizfamfa, serfu तद्धि यन्नानामिति Aza निटग्रात्यामान्यापत्तया staal भविष्यति, ३८४ मह भाष्यपदोपादुद्यातः। ( रुधादिभ्यः ग्रम्‌ । ३ ;१। ७८) (ख. 3) Ut | खा. 8) चन्न तलो प्िधायके ऽगावयवश्रमः परम्य नस्य लोप दत्य श्रने- मित्तिकतयान्तरङ्गतेन सुपि wae परनिमिन्नकतया afets- त्न तम्यामिद्धतया नलो पाप रित्याग्रयात्‌ । भाव्य परवादिल्यं- ara क्रि च मुपि Beat नामोति fae पिग्रषा- भावेऽपि ग्रास्तप्राप्नः मतलात्‌ श्चनितश्दम “aaa” इति छर “eat द्मलि"त्यत्र च भाथे दति वनि | स्यात्‌ | Was भिनत्ति, गृण. म्यात्‌ , feafer cafe, इडागमः स्यात्‌ | agatfa तु नेह प्रवपेत waraifefa चेन्र। सदयप्यादधात्‌कत aa- भात्रात्‌ त WATT YT ६३ वति चिन, ग्यादिरयक्तभिति चेत्र । faazq- श्य प्यागमत्वात्‌ WA UR Wag तथाहि । यक्माद्म्य- विधिर्यिस्पायमग्रः। प्रयये विधायमाने यत्यश्चम्या fafee घातोः gfa- पादिकादियारि तदादि बर्मिन्पभ्ताङ्मित। इह तु यत्यश्चुमनिद्क् कधादिशभ्यो धातुग्य द्रति न तम्भात्‌ TIA परः यश्च धवभागावरद्ययः परः नासा तङ्िन्विधाममाने पञ्चम्या नदिषु दि दिक । सणदि। faster वरमपि तस्य पू ादिधो wifsamg we varatafa नलोपः स्याव १ स्मादिशेषगात्ः प्रकारः wie ay क्ियमागोपि wai हद aaa भवति fant प्रद्रानासितिनन्तगप्रतिपदोक्घयोः प्रतिप दा क्षम्य ग्रहणम्‌ | गहाभाव्यप्रदोपेद्‌्द्योतः। ३४१५ (श.द२। पा. १२ a ४) ( तनादिक्घञभ्य उः ३।१९।२९६ । ) तनादिकृञ्भ्य उः। ३। १। ७२। भा saa माभूदिति | (भा) च्रन्यथा तस्यामिद्धलाटनेनव स्यादिति भावः ॥ ननु येन नेति । (क) न च palezifequifagaimy तेन aa नाप्रार्नि- न्यायः | तनादि पाठस्तु विकरणाः स्यात्‌ । विकन्पोऽपि तनादौ चरिताय दति वाच्यम्‌ | sfagasfa agi? न भ्यात्तदा स्याव तनादिकृञ्भ्य उः ॥ तनादिभ्यः छनश्च Boas स्यात्‌ । तनोति | करोति BRET भाष्यं प्र्याग्यातम्‌ । -नादित्वादेव सिद्धेः। ननु तनादिज्गार्यापेक्तनियभायं तदस्तु। तन तनादिभ्यन्तथासो५ति कैकन्ति- कस्य सिन्‌ ननुको ऽप्ररत्तौ ^ अधा इत्र देक्त्प्यं न भवतौति चैत्‌ | 3 ~~ & ट क, के, कन ~ मवम्‌ । स्यपि न्तुग्विक्गन्न्प नदभ।व कखाद्ङ्ादिति atuqgfas: | न च विक्षन्पेन fama बाधः; faned पि निश्थस्मासिद्धत्वात ग" च तनाटि- “तनादि नृभ्य उः । ‘aatataife? : तनु fart, षग दाने, am शिसायाम्‌ , “्रन्यत्तनादि कायमिति' , तनादिकरायापेक्तो नियम Tay: | arama दष्रायति . 'ननाटिभ्यस्तयामो' रिति fare ferat qo न भवतौति नग्बस्त्‌ नलग्विकिन्यः, तदभाव (कृष्वादङा- fe’ ति लोपो भविष्यति, नच विकन्यन बाधः fat प्रति निश्यम्या- सिद्धत्वात्‌, ग च तनादिपाठसामश्छादपवादों उचनप्रामाण्यादिति 44 १४६ महाभाष्यप्रदौपोद्दयोतः, ( तनादिष्कष््य उः । १।१ । ऽ€ |) (श, ३ पा. १ । Sa) छृखादङ्गादिश्यस्य प्रारिरित्याग्रयात्‌ | यदक्गेपदत्तौ fanaa qaq स उरसर्गापतरादाभावप्चऽपि न प्रवत्तेते तेभ्यस्तु प्रवन्तेते SAUNT: | भाय +सोऽपि प्रोक्त इति । (भा शक्‌ चिणद्वावेत्येः । एवं च सूत्रे हृज्‌ यणं प्र्यास्यातम्‌ | एतेन हृ्ग्रहणङ्गणकार्या नित्यलन्ञा पनाय तेन न विश्वगेदिल्यादि रिद्धिरिव्यपास्तम्‌ । न विश्रसेदिल्याद्यषाध्वेव ॥ एवाथ aR + तनादिलवात्कनः सिद्धं ्िजिलोपे च न दुष्चति। चिरवद्ावऽच दोषः स्यात्‌ सोऽपि प्रोक्ता विभाषया | WIS सामर्थादपवादो वचगध्रामाखयादिति न्यायेनासिडत्वबाधनादिकल्पेन fame बाधः | तनादि पाठस्य विकरण विधो चरिताधैवात्‌ | विकस्पोप्य- तथा waa चर्तिागभरैः। cea क्रिषमाणे रन यणे तनादिष कमः पाठस्य अन्यार्थत्वात्‌ । येन नाप्रा्िन्धायेग विकल्पो faafafe बधेत । छमगरहयन्तु विकरण विधो तनारिषु पाठञ्चम्ताया मा भृदिदयेवमथं स्यात्‌ THAI WM याग रवोचिनः। +~ «> ~ न्धाभेनासिदत्वबाधादिकन्पन fame बाधः, तनादिपाठम्य विक्षश्ण. विधो चरितार्थत्वात्‌, विकल्पोप्यतत, saat caret चरिलार्थैः प्रत किममाणे छृग्रहगो तगादिष छभण्पाटस्यानन्धा भ्वादय नाप्रािन्या- येन विक्षस्पो नित्यविधिं बाघेतःद्दं fe हजग्रह्यदिधौ afer पाठ- रिता मा विश्चागौद्यवमर्धमेव स्यादिति रभग्रहदप्र्ाख्थानमेव Al AMAR | मह भाष्यप्रदोपोदृद्योतः । ३४७ (श. इ | पा. 01 खा. 8) ( धिज्छिक्मवव्योर च| है। ei cei) धिन्विकृण्व्योर च । २। el con -- ~~ ie TOC SE भाय ननु च लापेऽपि सति न धात्विति। (भा ममुखय विषये एकममभिवया इतस्यापरसमभियाइतायाधोनेह- प्रतौतेरन्‌भवमिद्तया “दिवंवनेऽचो'"तिवन्तद्धावभावितामाचणा- Guaafafant लोपस्तद्भातभाविता च ममकालोत्यन्लावपि श्रन्वयव्यतिरेकगम्यमश्ियोगगिष्टानां मदप्रष्टत्तेनिटन्सश्चति भावः | सन्नियोगेति । क) मनु तादृ गरविषये पर निमिन्तलाभावेऽपि केवश्लनिमिन्तलाभाषे मानाभावः॥ जौरदामोरदाषरणत्वमिति वदतो वाक्यकारस्य fufaaquats ai धिवि wari छवि हिसाकम्गयोः, अगथोरकारोन्तारेश्रः म्यादुप्रद्ययश . श़पांपवादः। अतोलोपः। aw खयानिवद्भावाष्लघपधगुणो न । धिनोति , कृणोति । नुमनुषक्षयो यरं नुम्‌ विधिरुपदे रावस्धायामेद प्रवत्तेतद्रति ज्ञापनार्थम्‌ | तेन नुम्‌विधाव्‌- “fufagamte oa” ‘mat लोपस्य स्थानिवदरावादृं म भवतौति? तेन प्रक्ियालाघवाय धिख्खिल्लग्व्योर्नेप oa नोक्त दति भावः, लोपे fe gama, न च म धातुलोपञ्चादधानुकः दति निषेधः प्रद्ययसच्चियोगशिष्टत्यन न्णोपम्यानाङधातुकनििन्तत्वात्‌ . गन्‌ नु मम्‌ षक्कयो ग्रहण किमथ नुमि कत ser aur म्याद्‌,धित्रशग्ब्थो गि च्य - माने ऽखे छते ऽत रुव परो नुम्‌ प्रसष्येत, खव wy प्र्यमसत्ियो- ३४८ मश्भाष्यप्रद्‌ा पोदुद्योवः | ( धिग्विृ्थोर च । ६। ९ ।८० । ) (4. 21 Ue 1 ate ) agiaarfaararsua fafanafitnavarata चेन्न । qa कालवर्निवुध्या विषयोषटतस्येव fafanafaama: ॥ aa अपिच प्रत्याख्यायत इति | (भा) aaa छूचमतापेचया प्रत्यास्यानवादिमतं प्रबलमिति ध्वमि- तम्‌ । एतन्‌ मृलकमेव पद्यते यथोत्तरं मुनोनां प्रामाण्यमिति ॥ पदे शिवदचन प्र्ययासिद्यर्धरमिति वचनं न क्त्यं भवति सिचश्ता- Sant sera दरति ua नुम्विधौ uldagaata न कर्तं भवति । तमक्ञाप्यस्यानेनेव क्षापनात्‌ | नर ग ज @ =p [री ~~ oo (नक oon ee ———— er | —_— ore me et क १ » गेन विधानात्‌ नुमागमस्तु बहिर्‌, sua प्र्येङस्य सतो frurna, नमु चास्वङ्गस्य नुम्‌ लावस्थायामेव भविष्यति तिवादौनामन्तर ङ्गात्‌, तिबादिष्वेव तद्धि भविष्यति, न, निन्येनात्वेन बाधनात्‌, नुमाममस्त प्र्दान्तरप्राप्रनिद्यः, agate नुमागमन्तदिधौ धातु्हकात्‌ तद्धि धातुसक्ञाप्ररत्तिकालर्व नुम्‌ यचा स्यादिवयेवमर्धम्‌,अन्यस्योदि- तोसम्भवात्‌, कथमसम्मवो यदिदागौमेवोक्षन्तासे रिदत्वार गमनुनालिक- शोपप्रतिषधार्थमिति, varia पक्त नुमूदिधावपदेश्धिवदचनं प्र्य- सिद्या्थमिति वचनादुपदेध्ररव नुम्‌ भविष्यति,खवन्त्लौनरङ्कलवादेब प्राहस्य नुमोयं नरः| ACTHTBISLAT TAMA: | १९४९ (अ. 81 ure) ats) ( इलः खः mat ३ । १ । ८ह | ) ra हलः Tet, गानज्मा।२।६९।८२॥ - -- गी नभ्य —— भाय्ये ज्नापकाथे इति । (भा) ज्ञापककूपो ऽथः प्रयोजन मत्ययः ॥ शेः fort नेति । (भा) afag YET म्‌ कायमित्ययः ॥ IEA पितोऽयमिति ॥ (मा) उत्तरयति सावेधातुकादेश दूति । (भा) तनादिषु च fer न प्रतिचध्यमिति । are डिनतवप्रतिषधाय पिच्च न alafafa भावः । तनादिखिति निर्धारण सप्तमो नच a: श्रः wast ॥ शन्तः पदस्य AqQgqay Waa स्याङौ परे | पाग । मुषाय , ate. सिप्‌ तस्य हिः । कयादिभ्यः द्या । तम्य ्रानच , चत्वादन्तोदान्तः स्निपातपर्मिाषाया खनिद्यत्वाद्नेक्‌ | स्तः क्रिम्‌ | क्रगदह्टि | et करिम्‌; पषानि | "A ति स्थानिनि quan , xavut fe प्र्ययान्तम्मवेटं म्यात्‌ । ननु न्ेवाल्न्‌ Cee: श्रः प्रानच्छौः॥ (पषा मुखागातिः। ate faq तम्य षिः, कयादिभ्यः श्रा" तस्य श्रानच; चकार म्वरार््रः, शच afgata- पम्मिाषया afaaare ‘at डेः fafa हन्तुक, गमु च ATMA ध्रह्त- ainda शागजादशो भविष्यत am: च इति aifafe dara चाद य हतिः ¦ म्ग्यानगेन्यादिः अदेश cae मंप्र्ययोवगमां ३५१० म्ाभाष्यप्रदोपोद्‌ द्यतः | ( दलः श्रःप्रामज्मौ | ३। १। ८३ |) (श, 31 पा. १। शा. ४) स्या निवत्परयु कडित्ववारणेऽपि म्या निवद्भावेन सावधातुकवाावं- धातुकमपिद्‌ डिम्चप्रतिषेधाय पिच्लमावश्यकमिति वाद्यम्‌ । एतदाश्रयेभेव क्रियन्ते न्याम एषेति awa दत्यदोषात्‌ | हेर पि्व- मनुदान्तसेः स्थाने श्रान्तरतम्यात्‌ प्राप्नस्यानुदान्नादैर्वारण्य- मावस्यकमिति तातदोऽपि fed खादेशाथमावश्यकमिति ¶ तद्वाव: | Raa | (भा) उकार TARRY मामान्यग्रहणाया aT तदनुबन्धकपरि- भाषाप्रटेत्यया वेति मन्दः स्याल्लायं' ऽनेनेति। न च वच्छयमाणति डे बापन्तिष्छडारे ग्रषिन रि्लादिति वाच्यम्‌ । सत्यभिधानेन श्रजादिपाढाद्राप्‌ fag: । एतेनेदं far कचित्‌ खानिवत्वेनान्‌- बन्धकार्याभावस्य ज्ापकमित्यपास्तम्‌ ॥ we “wane “केन तन्नस्यारि'"त्यनेनान्यः | को शोष कति Ga; पच ugenerafo ad बाधित्वा शानचप्र सङ्गात्‌ ¦ न च काश्य sfa अनुवतत इनि वाच्यम्‌ | स्तभान स्तुभा- नेत्यादिचतूर्णामसिद्यापत्तः; न च स्तम्म्बादयोप्यनृवतयित्‌ं शक्याः: fanufafeaa waa द्रवे शर इत्र ग्रोरपि बाधं wuwtares- सिद्धिप्रसङ्कात्‌ a घं ASAT | कचाटम्पि ग्र प्रसङ्गात्‌ | न च यथा म्यादिद्यवमर्भः, अमति तु तिन्‌ fa म्यादिन्चाह पर्यय न्तर्मितिः , खस्तु प्र्यान्तग व्यादिश्य दद्यनु ट सस्तेभ्य भत्र हलन्तभ्यो भविष्यतोति ग कंखिदोष द्यत काह ‘adfaunfafa’ ¦ अक्धादि- विदिविषयमपो्यधैः, कधाश्चनृरसिद्‌रञानेति मन्यते, शानचः चत्वर मह भाष्यप्रद। पोदद्योतः | ३५१ (च्च, द। U1 अ, 9) (इशः खः श्चाबन्भे । ३।२।८३।) पिति डिमतक्तमिति । (भा) श्रसेदित्यादौ लनडः{म्तिपःपित्वादन्‌दान्तवमम्त॒ म्धानिवद्धावेन fenrgufaiurg प्ाप्नोतोत्यथंः । श्रादे रविधौ विशिष्टव्याननुवा- दात्‌ डिन्त्वाद्चतिदेगेऽ नचल्िघाव्रिति निषधाप्रटृन्तः॥ “ईति पित्छतमि'"त्यस्योद्‌ाहरणमाह ब्रतादिति। (क) अच्रानुटात्तलं “aa $्डि""तौडागमश्चापाद्यौ ॥ mae रव दः waa नु तेम्धः क्ादिन्यश्द्यत्र प्रमागमस्ति। तस्ाद्यथान्धासमेवास्तु , शानचः श्ित्वोग्ग प्रयोजन चिन्यम्‌ ¦ स्थानि agiaaa सिद्धेर्ति हञ्टत्तः, wad चिन्ता, अनुबन्धकायति कं चिदमलविधाविति fawy: प्रवसततद्ति ज्ञापनार्भमिदम्‌ । तन arfa- कमते त्रतादित्यच gat, भाष्यमत तु ufawizaa पित्व faa न भवति ¦ was करदतिचेनि सूक स्फटोफ्रनमस्माभिः' fers, wifaaziaaa faz: . sw fafaer «aya दिवादिः, gaya कन्द्सि श्रा. तस्य WaT, मिदान, मिदेगग दति ufa- षेध विषये विधोयमानो गुगो न भवति qa: श्ित्कर्गाम (सावधातुक मपिदि' त्धस्यापि qa: प्रत्तरिति क faq, नति ad, waa yaaa श्राभवति रुवं गुणविषये इकारो भविष्यति ३५२ मषाभाष्यप्रदोपोदुद्यानः। ( छन्दसि प्रायज्नपि । १ | १ | ८४ | ) (अ, द।पा,२ आ, ४) न्दसि Was! ३। १। ८४॥ 7. श ee Brera इति । करे) Mic: लड wefafa ॥ wera ग्रायजपि।॥ अपपिग्रब्दाच्छानच हो avi च। दभाय जिङ्कया मध । बधान देमवितः, त्दृयहोभग्डन्दसोति wawia- छकारस्य भकाः: afafeatfafa ब्रातेनलोपः। atau: सरम्‌ | अस्वम्नादि्थः। कण न “sefa शायजपि} 'एभायेतिः। afeanfegea सपर सारणं, 'शग्रहोभनग्न्दसोः ति enim भकारः, "बधानेतिः। बन्ध बन्धने, afafeatfata नलोपः | षहा भाव्यपदोप<द्योतः | = (श्च. ३ पा.१। शा. 8) ( श्य्ययो gem) ३ ; २. ।, ८५ | } व्यत्ययो TA! ३। १। ८५। Beaters CP) 1%) भाय gant बहुलम्‌ । विकम्याः प्रक्रान्ताः तेषां कन्दसि बलं व्यत्ययः स्यात्‌ ¦ व्यतिगमनं gaa; afayatfeat भावं Tea ठं चिदन्योन्यविषयावगादहनम्‌ । a faq दौ विकर्णो । क्रचित्‌ sa | साएढाखवास्य मेदति ¦ श्रषास्याग्डानि मेदि भिनरमेति प्राप्त | न BW श्पम्द्धु न asvaiasa fa: | म्रियतदति प्राप्त । करोतु तरा मर वा माधो ब्याध मा ata मा मर इत्यपि प्रगमादौ कान्दस- qual त्समाधयम्‌ | शन््रोवम्तन नतु । नयतर्नाह्टि तिपि पसप दो विकर्णो । xm यजा anda ठन्तम्‌ | तरेमेचर्भः | तरतेविध्यादा fas मम्‌ उः सिप्‌ श्राप दरति उयो व्िकस्याः ¦ धातोगेणः। aug मस cfa faa faasfea इति सनोपः) age खतोयैयः “gaat बङलम्‌” ॥ धयथाय्यमिति' : खद्मिन्‌ष्वस्मिन्विषयद्रद्र्ः। व्यतिगमनं यश्ययद्रति' , वयतिपृवादिगो भाव ‘ore | प्मन्दान्यव्रिषया- वगाषहनमि्य्चः. क्र fafzarfea Baum प्रक्राम्न्द्यति ; ‘a मरतीतिः. पर्ङ्ोपदमप्च | Baya Crufafa’ -यतनारि प्रपसिपो . ‘anata’ न> तविध्यादा fac, तथाच तरेमेति प्राप्नदति afm, दतम्धा तीर्याम्मिति प्राप्ति ape म्यान्‌, ततण्द्यप सित उप्रद्यय कति चख famvar, धानोर्गृगः। तङ्घमम्‌ , ततो यासुट ‘fas: सक्ोपौनभ्यस्य' (निव्यङ्ितः' "अतो येयः यलोपः, “खादूणः' AQHA: बहून्तग्रहणमन््ैकं पुबणच्रादर्पिग्च्टम्यानु- zat छ्न्दसि aaatfa भविष्यति व्धपिकाब्दाद्ययाप्राप्र्ति aafag A ३५४ महाभा्यप्रदो USAMA: | ( श्वयो ae । ३। १ ८५.।) (खख. २।पा.२। दअ. ४) स्यादौनामिति। (भा) व्यतामि प्र्तोनामित्ययः i यलोपः ख।दगुणः¦ ween सर्वेविधि्यभिचारार्धम्‌ | तथा च भाष्यम्‌ ¦ सिएपग्रहलिङ्नरागा कालदलचस्वरकटटियखां च । aT fawgfa शास््रदेषां सोपि च सिद्यति asta) qui ययः, TRAM दक्तिणायाः। दक्िणस्यामितिप्राप्ते। तिखां, चषालं ये खश्वयपाय तच्तति | तत्न्तोति प्राप्ते ¦ Mealy: कियासाधनवि- Teer: सलाथपरा धरैवादिखोपग्रह एन्दस्य वाद्यः । यथोक्तम्‌ । य ल्ल नेपदाद्धदः क्ृचिद श्रम्य wad । अन्धतश्चापि लाद ग्रान्‌ मन्यन्ते तमुपयश- मिति। आत्मनेपद्‌ादिति नादेशरादिति च Fat पमौ दह त्‌ सत्रतोतिनिमित्ते परस्मेपट खात्मनपरदे च उपग्रहग्रन्दो लच्तयया वतते | ब्रह्मचारि णमिच्छते | दष्छतोति प्रापि । प्रतौपमन्यऊर्मिरयध्यति। बध्यत- दति प्राप्ते, मधोस्ुप्ता इवासते । मधन इति प्राप्त । भाषायान्तु यद्यप्य- र्चादिल्वादुभयशिको aumetfe तथापि अर्धवि्रेषण्व तथा, मकरण्बस्य मद्यस्य माक्िकस्यापि वाचकः. अडचांदिग्रणे प्राठात्‌ सिद्धति अत खाद | ‘asangwafafa’ | सर्व॑स्य प्रक्नतस्याप्रज्नतस्य च विघे्यभिष्ासे यल्यलच्तणो यथा स्यादिद्यवमर्धमिष््ः, परवमय ay- कग्रहणं सति यदिष्टं सिद्धयति तच्छ्लोकेन दशयति | सुत्िडपग्रहे- चादि" | तच्च सुपां waa: धरि <च्तिणायाः, द्तिणस्यामिति are तिषाम्‌ : चालं ये अश्वपपाय तक्ति । तन्नन्नोति प्रापे लादेध्- ag: क्रियासाधनतिपोषः खा्रपरार्ध्दयक्तवात्कादिको यःसि amy उपयमः, ययो ह्म्‌ ॥ य सा्मनेपदाद्धेदः H चिदर्थश्य गम्यते | अन्तखापि MeN तमुपग्रहम्‌ । मद्ाभाव्यप्रदोपादुद्यातः। ३५५ (4. 81 OTR | STB ) ( qaat aera iat. cy) मधुन इति प्राप्ते इति । (भा) श्रन्टतक्तोरान्यतर व।चिनि न्येनपुषकमियाय दन्द उपला ` ५ सुषिखुप यह लिङ्गां HIME MAIR! ATi तु | व्न्ययमिर्छत wince atsfu च faala वाडनकय | पत्रपं सकयोमंधुरिति शाश्वतकोश्रात्‌ । wed तु नपुंसक र्व । wa ण्व यत्थयोदाहरगं दन्तम्‌ । म।घस्तु, सम्समकर्न्द्निभरासु प्रसवविभूतिष्‌ वौरधां face: | धगवमम्टतपनामवाष्डयासामधरमधं मधपरश्तवाणिहोते इषधचाम्टमवाचकमधेष्रन्ट पदषु प्रयद्नानशखिन्यः। UPRIMA | नरः पुरषः, स्ाधासवौरदश्रभिविययाः ¦ वियूयादिति प्राप्त । य मिश्चने विपृवः, आशिषि लि) कालव्राचो प्रयः कालः, शो मोनाधास्यमानेन । लुटो विषवे र्ट ¦ इल्‌ । चश्टभौजः श्ुपितमु- TAT । शभ शम्भ शोभाय, सकारस्य पकार आअशलायनसूत | वेत्तिशौषे भकार एव पद्छतद्रति wren | वस्तुतस्तु खआग्वलायनयुतरेपि भक्षार एव पते । हक्षवयद्यायोदाष्हरण्न्तु सुङितमिति प्राप्तद्ति भाष्या इति, शआत्मनेपदाद्धतोस्विर्धः) रवमन्यतश्ापि लारे्ादिति, cy तु तद्यक्धिनिमित्ततवात्परस्ेपदात्मनेपसयोरपय्रषग्रब्दो aa स ब्रद्म- चारियामिष्डते | दब्डतोति प्राप्त । ऊमियध्यति, यध्यतदृति प्राक्त | fg, मधोस्तुप्ता इवासते, मधुनदरति प्राप्त । भाषायामपि Aum Utes sage ade fafa रम्यसुर्विटपिग sfa | afer) नरः Tae: | अधासवोरेद्‌शरभिविययाः, विथयादिति प्राप्त, य सिश्चगो विपुवः, आशिमि fas) कालवाचौ sara: कालः, श्ोऽप्मोनाधाम्यमानन, लृटो विषवे ल्ट । इल, विष्भोनः गुफितमृयवोर, शुभ्योभाचभकामम्य पकारः अआश्रलायनसुचेतेन्तिरौये च भकार रव पक्त व्यच | उपगा यश्ति मापन्नयो गभिशयः, दीचस्य we) avaaa: wifewefa aud मह भाष्यप्रदोपोदुद्योतः। (gaat बङ़लम्‌ । २।२। ५५ |) (@ 3) पा. 01 Ge) देधरष्टयङ्गम्‌ उपखाधलादि । ce anatfafafad परद्धेप- दाक्ममेपरे उपय ग्रब्दन लच्णयो च्यते ॥ नुसोधन EA | Wid, उपगरायन्तु al पनयागभिन्यः | दौम्य इषः | खर्चत्ययः परादिभ्डन्द्मिबद्लमित्यच aad । AUR: कारकमाच- घो पलच्चग तद्वाचिनोना विभक्तौनां यत्य दति हर्दन्तः। एवन्तु सुपि. Raa NAAT स्यात्‌, तस्मात्षारुकवःचिनां छ्तद्धितादौगामपि यत्य SEIS: | तथा च कमग्यणच भाष्यम्‌ ; Basa च ठतांथ्त्य- यणष्डन्दसौति | तश्च तचे स्फटौकरिष्यामः। याति wanes: यको यश्चब्दादार्भ्य fasaifqafsta sata तषां य्यः प्रागेवीदाहतः। रवं सुप्ति प्रभ्रतोनां यद्यय ्ास््रह्तत्यािनिरिष्छति ' सच aera सिध्यति । बह्धनर्थान्‌ नाच्ादक्तद्र[त TER तस्य भावौ बाडलकम्‌। HATA eae sy | बदल[म्यत्र awd | कटशन्दः काठ्कमाचस्प्ोप्रलच्तणर्धः, तदाचिनां qari व्यत्यय दव्य्रः. विभक्तोनां बन्धय दति यावत्‌, दां, afefa परद्याद्कारः ast यण्रन्दादाञ्भ्यालष्यागिष्यख्तिखकारेण, तेषां aaa अणा aa Reataifea ठत्तावेव दश्रितः; एषां सुप्रभ्टतौनां श्यद्ययमिष्डति श्ास््ररत्याणिनिराचायः सोपि तचाविधो यद्यया बाङ्क- maa सिद्धयति, बड़धलस्य भावा TIBAR मनोन्ञादित्वादज , तत्यनब- sane vafufafad यद्रग्रादानच्चश्रब्ट हतो यस्मारेवमुक्घप्रकागौ aa बङ्कनगरह गानेन fagifa तस्माद्रडनग्रहगां छतमि्यर्धः। महामाव्यप्रदोपोदद्योतः , ३५७ (@. द। पा. २। अ. ४) ( लिपाश्रिष्यष्‌ । श ।१। सद्‌) लिडपाशिष्यङः 13121 Se ॥ vt ete, गास्थोरङभावे “Wat येय (5।२।८०) wha 4 स्यात्‌ अडः गुण इति । (क) "खड शो ऽङे'' (01812 ६ ) त्यनेनेति भावः ॥ भाय प्रडपोति | (मा) मभ्येति शषः | आकारलोप इति । (क) gzatfaatat नोप दति areata: | भासे लिष्याश्िष्यए ॥ कन्दमि धानतोग्ख प्रद्ययः म्यात्‌ arfafa लिड परे | स्थागागमिवधिरिदिश्रज्िशङिष्वबायमप्प्रायन gaa wow दषभन्तुयियाणाम्‌ ¦ sayatfesarifafa fas fagta , यामुट्‌ । कन्दस्यभयथेति सावेधातुक्रसंज्ञाया अपि मत्वात्‌ क्ििषःसलोपोगन्यस्यति सलोपः | अङि खातों लोपः . अता येपः मश्मुपगयम्‌ ; गमम जानतां RU) मग्र वोचेमा qa उचउम्‌ व्दियमना मनमि प्रविद्म्‌ | aa चरिष्यामि awmauq स्वन्तोमारुहेमास्वस्तये | दृशर्गवक्षयः। "लिषयाश्रिष्य'' । 'प्रपोपवाद इति" निदािषोद्यादधातुक्- त्वात्वयमव wu: wifafsad ary 'कन्दम्यभयथयंति , प्राबग्रशगा चाप- स्तण प्के. ACs: स्यादिष्वेवायमर WAM दुग्रयनब्चाद | 'म्धागा- गमोन्यादि'। (उपम्येयमिति' saqiifagasifafe जिद्खिषाम्नावः १५८ महाभा ष्यप्रदौपोदद्यीतः। ( लिद्पाश्ि्यद्‌ । द।१६।५८६। (ख. ३।पा.१। सा. ४। ्ार्धधातुकत्वादेत्वमिति। (भ) “वान्यद्य संयोगादेरि"” (६।४।१८) त्यनेन श्रडभावोऽपि कान्दसलादिति बोध्यम्‌ I उभयलिङ्गत्वादिति । (भ) "इन्दस्यभयय”(३। Blt ॐ)त्यनेनोभयसंज्ञकल्वादिल्यथः ॥ दति नागोजौभद्रकते महाभाष्यप्रदोपोद्योते तृलौयाध्यायस्य प्रथमे पारे चतुधेमाहिकम्‌ | दति ape यकाप्यपगोत।त्पत्र-चदट्रोपाध्यायवश्रसमुद्धव-बङ्कवह्मभ- प्रमं विरचिते महभाष्यप्रदौ पोदुद्योतविषम पदवथाख्थाने इतौ याध्य।यस्य प्रथमे पादे चतुध॑माहिकम्‌ । क — ~ a — -~-+~-=*--- ee 1 EE + गं पितरश दृशेयं मातरष्च | अचि तु सति छऋदृशोडोति गुणः स्यात्‌ | खय कथं उपस्थेयाम wea ठन्ति wafa हिप्राप्रोति। अत्र भ्य, साघातुकत्वाश्विदः सलोप खाद्धधातुकवादेत्वामिति, र्मिघौतिद्धत्रैगेति भावः। ख UT न कायः। TBAT | ॥ + eel पासुटस्सावधातुकतलवा "क्स नो पोनन्यम्य' खडि ‘erat ety fe w अतो वेयः aga" एषमुपगेयमिति । गमेमेतिः। मस | "वचखे- भति" । अछ, ‘da उम्‌, Tae, इयादेशः. वलि लोपः दृद्रे९ग्वह्ध्च sfa’, खडि fe सति दृ ध्रोखोति गुणस्स्यात्‌ ॥ महाभाष्यप्रदोपोद्योः। ~> @@ea~ पाणिमिकात्यायनपतन्नलिभ्यो गुमभ्यो नमः| । 0 @ ® gasu पतञ्मलिना yam लोयदशिना । मयां न्धाप्यौजानां महाभाष्य नित्न्धन ॥ ग लब्धगाधे NANA इत मावत्‌ ॥ कमेवत्‌ कमणा तृरयकियः | ३ । २। ८७ ll तेन तुष्छमिति (५।१।१)५) afar | उपमेये प्रथमा away कमेणेति पारिभाषिकस्य कमेणो यणं शजिमनात्‌ साम्यश्चि | तुन्धक्रिय दव्येतावतेवर क्रियया तुन्यलस्य wa म शक्ियया क्रिया az भवति॥ ननु उत्ययलाभं खाश्रयमपि भविश्धतोत्यत श्राह कमवत्वर्मया तुल्यक्रियः ॥ कर्मग्रब्टेन afagr क्रिया meme कमेख्या क्रियया तुल्यक्रियो लकारवाच्यः ant कमवत्‌ म्यात्‌ | श्यो कमेवत्‌ कमणा तुल्यक्रियः” ॥ कमणा तुल्ये aasfa कमवत्‌ तेन वुल्यमिश्वादिना वतिः नतु तत्र तस्येवेति, तुद्यक्रिय इति प्रतियोगिनि १९१० मङभाष्यप्रदौ परौद्ुदयोतः। (maaq कमेणा तुल्यक्रियः । a) qisel) (ख. १ । पा,९। खा. ५) श्रसतौति |) तदभावे awry एव न भवतौति भावः | सन्नति | (के) afuntfefa (१।४।४६) वदिति भावः ॥ शरकमकव्यपरेशभावादिति। क एतच्छास्त्ो यकममन्नकान्वयिल्मेव षकमकल्मिति भावः ॥ नतु भावे ले क्तरि वाले को विग्रेषोऽत we लाटेशेनेलि ॥ (क! तृतौया भवतौति । क) HUT MIN तु मा seta भावः॥ न चासत्यपोति । (क) लान्तवा्यः कर्ता RAQUAA VSI | aay यावत्वश्नैरि एलस्त। वत्कम सन्नाऽभावादकमेकलेन भावे नेऽपि fawAhaye: ॥ ~£ e+. (9 १ (4 WIHT काय TAY कन्त कमश्ययमवोन्तरयति ED ae" feenfaufefa दिलक्रारको fae: | anfafeet वा लकारः ata संयोगान्तस्येति इलोयमामिति वा । तच्च aavafa- इानुरः पश्चा विपर्गिम्यते | WREST वा. धच वाश्यन्वम्‌ कत्तरि प्रथमानिद्‌ग्रात्‌, न्यथा तुल्यक्रिये तुल्यक्तियस्येति वा eeu स्यात्‌, तथा fe am तावद्यतो विभवति यख प्रतियोगो उभाभ्यामपि ताभ्यां ब्दो सप्तम्यों भवतः, विप्रस्येवास्य भमैलं मथरायामिव पाटलिपुज्रे प्राकार AWAD INGE 1 UTAaTa: ३११ (GRIGG) (RAAT कमणा तृल्यक्रियः।३।१। ८७ |) यभ्मादिति। (के) afeiqg भावे मेऽपि asa कनः कमलं स्यान्‌ ततञ्चाकम- कत्ववद्भावे लो नस्यादिति भातः i लः कमेणोति | Ch) विधेयम्विधयक्ररोत्या साधृवान्वाख्यापकलान्न तत्कायत्वं बोध्यम्‌ ॥ वस्तुतो लवाश्यस्येव कन्तः THAW नेदं वतेः पयोजनं नमति दण्ड इत्यादौ श्प fafga मुख्यं प्रयोजनं वच्यति धातुवाच्येति । (के) WAR धातुवाश्य क्रिया पेचयंव तुन्यक्रियत्वस्य aqufata भावः ॥ प्रत्याषन्तिमाभ्नित्य wed नन्विति ॥ (क्ते) कारकान्तराश्रयत्वमिति । (के) कार कान्तरम्याश्रयतलनाग्रयणमित्ययः॥ वया्षिन्यायाश्रयेणोष्तरथति नैष दोप टइति॥ क) स्वव्यापारमिति। क) gagrqitran विना क्रियामाघकलायोगादिति भावः ॥ > er मीर ee ee, [` (ग = = शक ्वितिसूवात्कटयषयामनुढन Naat उपरि फन्यत ¦ तनाभिमवार्च- लाभः | was yz faa Farag i it प्रयाजनम्‌. भिद्यत काण दति, उभयोरपि मम्बन्धित्वाद्‌ व्याधार्नानच्च ननशोत्यद्नपि वतौ प्रति- योगिनस्ते एव षष्टोोसप्तम्याववनदत, नल्याप्रयोगै तुया aatar सोप मानादेव भवति नोपमेयार्ल्यष्राव्टग्पोपमयनिष््त्वात्तद्यथा चन्द्रया AR 46 १६२ मद्वाभाष्यप्रदोपोदुयोतः | ( कर्मवत्‌ Rea तुल्यक्रियः , ३।९।०७!) (अ,३।पा.९।ा.५) तचावष्यमिति । (क) एकावस्थायां मेदनिवन्धन तुन्यलासम्भवादिति ॥ भाण करशाद्यवण्था Wala । (भ) याश्िन्यायादिति ara: | प्रधानव्धापारः | (के धाल्रयेव्यापारः ॥ कत्तत्वमिति | @ॐ श्राञ्रयतामात्रमित्ययः। तन्निरूपितकरपल्वाभावप्रतिपादन- पर चेतत्‌ ¦ प्रधानक्रियापेचोमनद्यः करणादिव्यपदेश्नो येन वस्तुना तश्र व्यवस्थिता या क्रिया तत्त्वगणं निवारणायेत्यथेः ॥ यदि A emgage धातुवाच्य क्रिययेव तुश्यक्रियलं विव- च्यते प्रत्यासन्तिम्ठु यस्य alate तचत्यक्रियया तस्येव धातोः ant यदि तुल्यक्रिय दति वच्यमाणायलाभाथंमावश्छकौ तदा नेदं प्रयोजनमतो यच्च कर्मणि क्रियाङृतविगेषस्तदयमिति प्रयो- लनान्तर वच्यति ॥ ननु HaHa: माधनयोरत्यन्तभेदात्‌ कथ तुष्धलमत श्राह खयमे । कारिष्यते कटः स्वयम आत्मनेपदस्य Tafa मान्य दाहम्णानि, aafanfaragrame) तु कंमेगति विवेकः। निढ- मुखमिति ततखोत्पत्ेपि वतात्पमेयात्धमेवावतिषते, कर्मफति पारिभा- जिकङ्कम zea न लोकिकं क्रिया क्रमं तस्य fe ग्रहो क्रियया तुल्या क्रिया महाभाध्यपदोपीदृद्योतः ; ada (SQUIB) । RAV कमणा तुल्यक्रियः।९।१।५८७।) तुल्यकरियत्वाचेति ॥ क) ्रतिप्रसङ्ग इति प्रश्न इति | क) ट्ति यत्पादयितु wa इत्ययः ॥ साधारणेति | क) यथया एतो तद्धयधना वित्यत्रत्य्थः ॥ Q 0 ~ > कन्तकमसाध्यत्वाच्चति । (के) जन्यवेनोभयोः साधारणणे क्रियेत्यथः | समानशरब्दे षदृश- वाखकतस्यापि स्वाद्‌ साधारणेति॥ कै) शतच्चेति । के) faanfarfe Yau: agar चन qn प्रिद्ध- तरलाखेत्यपि बोध्यम्‌ ॥ इत्येवेति । के) सहायुक्षदतौयया एकक्रियाजनकलरूपसाहित्यलाभेन तद्‌- क्रायंलाभादिति भावः ॥ चिप्रत्यये ame Te स्यादत श्राह प्रेषणं कम खक्रियावयव fara निवत्तमानं कमत्व खे कटत्वेव- तिष्ठते । अस्याष्चावस््ायामकमकवचात्‌ safe भाव च नकाराः। तजर यदा MATE तदा शुद्धे RAIA WG TR पुवाविम््ाया भिदेः कर्मभूत काद यादृ्णौक्रिया feur भवनरू्पा कमतः कमगिच कटे उत्यस्तिरूपा, यस्येति fae स्यात्‌ क्रियाया यया कथा चम क्रियया तुर्यत्वाद्‌ अत- सख।घनकमणयषङणन्तव साध्यसाधनयोः ^ तम दास्येन कमणा क्रिषा- ady सद्हाभाष्यप्रदोपो ATA: | ( कमेवत्‌ कमणा तुल्यक्रियः 181% 1591) (ख. द । पा. LITA) सेरिति॥ ॐ) ननु चरभाव श्रकतेरि क ्तरिश्वते इत्येवो चितं प्रङतिभाव- प्रतौतयेत श्रत AY अथवेति | के) we यथा कमेण ति पूर्वाय ॥ ननु fafafafeutaaa- Serer: क्रियाया एकल्वात्कथं भद निवन्धनसादृश्योपपत्तिरत राइ क्तकमंति । क) तत्तसन्नालाभरूपावखाभेदादाश्रयस्य भेदावसाये AYA: करिथाया भेदावसाय रति सादृश्योपप्तिरिति भावः॥ शेचणायां तुमा साध्येति । (के) साध्या क्गिया॥ साधनम्‌ । (के) कारकम्‌ । तया तुल्यक्रियोयं भिदिः क्ता लकाः वाच्यश्छद्य तिरे ्राद्यगादिषचतुष्- agefa: | यथा निदत्तप्रषगम्याकमकतवं यथा च क्रियायाः a चित्वम- श्यं क्व चिन्न तथा गागागपिति सूच खत्पादितम्‌ | कमणेति किम्‌ । याः सादृष्यासम्भवात्कमश्न्द तत्या क्रिया wad, भवति fe ताज्या mee यथ Ag: Asia तदेतदाह ¦ (कमणि क्रिया कमति' | विग्रषगस्य Fae. Vera} प्रसज्यत कमणः क्रियया तुज्या " सवस्य क्रिया बतः। महामाष्यप्रदोपोदुद्यतः,. २९५ (ख. दे। पा.१९। ay) (कमवत्‌ कमणा वुल्यक्रियः।९।१।८७।) व्यापारयोरिति। (के) HUT Wa उच्यते । तद्धालयवकूप सादृश्य न faafaa fa तु साम्यादउन्तरसादृश्यमव = faafeafafa तात्पर्यम्‌ ॥ भ्य कनल कमवदिति | (भा) कन्तरि श्बित्यतो न ane कन्रोत्यस्य प्रयमया विपरि- पाम दति भावः, पाचाणामपोति। (क) एवं च भिदि कमसु पात्रेषु या क्रिया मा तत्कन्तरि कुषुने- १५ (पति ara. समानशब्दः भाधारणपर्याय एकस्मिनित्यय पये वश्यतोत्याह एकस्मिन्‌ इति ॥ (क) ननु युगपत्छातग्त्यपारतन्त्ययो विरद्भूलात्कथं भाग्ये ऽनयो- वाक्धयोयगपनप्रयोगोऽत श्रा करादनाधिकर गम्यां तुल्यक्रिये भा चन्‌ साध्वसि्छिनत्ति। साध्‌ art प्ति नन्वि कञणाधिकः फ-रावस्य।यामसिम्याल्योयापासो वस्ततः aafa पातुना ataiziaacta चेत्‌ । करि ^नः नद्यस्मिन्‌ सच मादृष्य- प्रतिमोशिभूतापा. क्रियया षाततपाप्चग्जन्टनखितं sagem विनाप्यति- क्यः क्रियया नुन्यक्रियो न माप्रनमनम्म्येखयेवं प्रतिपश्य वादि चाह | `कमस्यया क्रियय। नुल्यक्रिय $ति' . तुस्यशन्टम्य निन्यसा- Wwe क्रियवेयतदपेच्तम्यापि ariggafearques, Ta add माभाष्यप्रदोपोदुद्योतः। ( कमपेत्‌ कमणा तुल्यक्रियः, २।१। ५८७ | ) (अ. श।१ा.२।अा.५) न शास्यति ॥ ऊ) प्रतिपादनायेति | (मा amen या HAA खाच प्रयोगे HUA प्रद गरनायेत्यथेः॥ लनाताविति॥ के शनातिकेदारं देवदत्त दति प्रयोग इत्यचः ॥ लावयते केदार इति | क) fusutfa यक्‌ faut: प्रतिषेधः कमवद्वावफलन्वात्मने- पदमेव । “णिचशे' त्यनेन त्‌ न सिद्धिः ज्रियोरेश्यफलम्य कन्त गामिल्वाभावार्‌ श्राह्रिति ॥ श्रषारुषिस्तु्वन्तस्य धालन्तरलम्‌ | लावयताविति । (क) निदटत्तपरषणपच्च इति भावः) saa भावक्रिययोरभेरेम व्वहाराद्‌ाश अ्रपरिस्यन्देनेति । ॐ) tz च प्रताभिप्रायेण । भावे घजित्यादौ तु षिद्धावश्वापश्नो धार्यौ भाव दूति बोध्यम्‌ ॥ एरिरे eee eee िषि ee _— = क~ [ग [न ve een Oe Swe eee , क 99000990 8 । परमको न भवेत्‌ faa कटं स्यक्रिय। ques यावर्याः | गन्ति यभा- व्यमेव । सारोषह^ हस्तो सयमवति, ufunegfa ग्रासाः छरतिश्वद्‌- धातिचेयादि | नन्तं कररोथर्धम्य यत्नस्यापि ज्रानेष्छादिवत्कट स्यात्वात्‌ एृब्टोमस्ति साधार्णरचनः, रतो तुल्यश्र- विति सादृ प्यवचनस्तु प्रसिध- एव तत्रास्य प्रह कमत दि मुस्यद{पितरा कपः RATS या सा- महाभाव्यप्रदमेपोदद्योतः। ado (esa. aa) ( कमवत्‌ कमणा तुल्यक्रियः, ३.१।८७)) यच देति । (कै) यथा लू भिदादौ कर्मणि कियाकृतविगरेषदशरेनान्तत्थात्‌ यभ्यत्धादौ राज्ाटिदशेनकन्तेपदरर्षाठिलचणविगेषद्‌ nar are वति भावः। न da venfeaadfy श्रमादिरूपविशरेषस्य दशर नादिदमयुक्रम्‌ | क्रञ्चिय दयन्यादौनां HA UAT ARATE: | ककतेरिक्रियाहृतविगरेषाभावारि ति wea) येन धातुना कक्नैकमं- साधारणं फन शब्देन प्रतिपाद्यते स HMMA: | यथा Mia गच्छतोत्यादो । तच विषयताममायाभ्यां ज्ञानमुभयनिष्टं संयोग- खोभयनिष्ठः ¦ एव हामोऽपि ay तु कनटृत्तिघमेरूपं we म कमंस्यभावकादिः। य्था भिदा{रन्यच तात्पर्यात्‌ ॥ we वश्यत्येतत्सकमकाणामिति | (भा) श्रय भावः कालाटदिभिन्नकर्मामाववतामन्यवाकर्मकयहतेन्‌ ग्रहणद ग्रताहनत्तापि तथावायतौ मामं पदनोटनः व्वयमेवे्याटौ कमेवदकमेक्रस्येति वचने कवन प्राप्नोतीति मकर्मकाणां प्रति्ध दृत्यावश्यकमिति। अन्यया वचनेन वचनप्रद्याव्याने लाघवं म स्यात्‌ | कारिते कटः मयमत कथमः दनान चेल क्गातनत्पाटना ष्टस्य प्रागेव वणितत्वात्‌ | लक्रारवाच् [किम्‌ , माव जकारोत्यन्नो मा भरत्‌ । faut gata दृह मद्यतिदेष्‌ gals दितौयां स्यात्‌) fare शक्रा- भिजि eg क्‌ क ध — — = ~> च्छा ५ = क —_—<———_ Mie gene धारणो faa as यः RUT कर्मणा ay मापाग्यक्रियः सकमकेष यः मवी त र ह. oe ९ न . 4 WHOM भवति ay लुल्यक्रिया ware RANMA वायं म्यात्‌ कर्मणा सह यः wat प्रतिपाद्यतद्र्य्रः। अथय मोयट्ति्तदायमधः frat ३१८ PRIOR EACLE IGE ( ata BHU तुल्यक्रियः। २1) | ८५|) (शच. २ पा. | छरा, ५) नत्विति | ऊ) उदाचणवन्नान्तादुभो विषय एव प्रतिषेध इतिन भ्रमितव्यमिति भावः ॥ WA ददरमुदाहरण चन्म | TAU: | (के) मंयोगविग्रषानकरलब्धापारः ¦ as मयःगा्रयतेन तयोः कमलं ayaa करत्वं १५ मयोगानुक्रलक्रियायाः AMATI atfaasfa यक्रिभेदः amas: | अ्रन्यथोभयचुटिः पत्राणि उभयोर कंनेवमवर मणात्‌ ॥ दूमावाश्िष्यत इति । (र! यथा सदे चन्यनिष्राभ्यनधम्य क्तलसुपपदयतं | एवं च क्मे- चोपयो ग्यः तुर्यस्य नदौ यकनरभावात्कमेकतवा पराप frais. | तनन.ध्यवख्त ५ कमः करिति anafanga श्रत भार मत इति ॥ क) aaa चोपादानादिति। (क ्रत्यामत्यति भावः ॥ मर्यं परिभाष्यवदं fagaa श्राह उन्‌ दय्व जगरोषणाभाव तन्या wats अस्मिन्‌ कति Fi | ॥ Rae: स्वयमेव , puge: कुन Beata | ra तु भावण्व, Waal कृले कृ्धलाम्य A AATM mufeafa at Wat sage Bqal aryiea faa: ॐय। क्रियया अम स्या क्रिययेति, रशवम पच BZA AS च saaify भाप्राति यानो कमस्था विक्कित्तिरूपा क्रिषा तया साधाग्याक्रियत्गात अतोम्मिन्धत sfaguay: ५स्द्धितम्ख मदृ- मद्ाभाव्यप्रदापादृद्यातः, ३९८ (ख. द । पा.१। ay) (कमवत्‌ कमणा त स्यक्रियः।३।१६।०७ ) समर्थेति | क) एवं च दृष्टात एकदेग्यक्रिरिति ध्वनितम्‌ ॥ क्रियया कनहरुप ¦ मामम्भवाट्‌ श्रा कतृष्थामिःत ॥ (ॐ) भाष न च कटृस्थेति । (भ) तेषां waat वाच्यायाः फलङूपक्रियायाः aan प्रटन्ति- नास्तिल्ययेः ॥ करणादितुल्यक्रियेति । के) ्याकभिवारणस्य प्रत्यासतल्येव सिद्या कमणेत्दुपादानसामर््यत्कम- माचनिष्ठफलकरूपकमम्धक्रिया लच्छत इति भावः॥ वथाश्रत- प्रारक्रकेयटसरोत्या यास्याने तु जानाल्ादिकर्सर्यपि क्रियारत- विग्षान्‌पलम्भन सिन्तयतोनद्यादुपक्रमेणतदुक्ष्मङ्गतिः | एतेम क्रियायाः क्रियाहततिगरेषाणामित्ययं rage ॥ तदुक्र हरिणा विग्रेषदशनं यत्च क्रिया तच व्यवस्थिता | क्रियाव्यवष्था त्वन्येषां शब्देरेव प्रकल्पिता ॥ (wh: दति मतम्‌ दति wa दृदमेवमत युक्रमुक्रयुक्रः॥ PL | यश्व वारक रदयक्तखनलथष प्रतिषप् प््यक्तम्‌ | तच छथ कम वर्तिनम्‌ ' अन्व ay पाटा पठतम्‌ मवयव fe पणि 2 उ eee Wayans इति लम्येव ग्रः fa zwaree "य (कन्व Wanfe’; चर ogy we: way: साद ग्यवचनस्तुल्यग्नाम्टो न 1; ३७ ° मह भाव्यप्रदोपोदुद्योतः। ( कमवत्‌ FHM तुल्यक्रियः, ३,१.८७) (च.३. पा.) BY) दोषान्तरेति । (ॐ) तद्‌द्वावनप्रवेकं मुख्यफलप्रद ेनायेत्यथः ॥ प्रतिषेषेऽपौति | (कै न दहेति रिश्रोति च॥ भ्रपाविति | (क) नमति विषयकमिदम्‌ ॥ कर्तैवेति | (ॐ “SKafe’fa aa “auaft कमव्यतिहार"” इत्यतः कर्तरोति पटान्‌टत्याऽयमयाकष्व दति भावः ॥ योगविभागेनेति। GF) दद्‌ च यज्विधायके निरूपितम्‌ | कार्यातिदेशे वायमिति। एवं च परलाटात्मनेपदविषिः शप्‌ away fag cay: | नन्वेवं खाश्रयनिरटृ्तिरेव पयवसक्नेत्यत श्रा et ee Tat ऽकमकत्वाद्‌ गदयर्याङ्मकति aaa Rafe a) तथा च सिनोते- ग्रा सकमकट कस्येति निष्टानत्वे सिनो ग्रामः खयमेवेति कतरि कठ उदाष्- रिष्यते, aa aie: ages faafaata, गवा दुग्धः पय साधार्गःवचन इत्याच, "कट भूलद्नि' कसि सम्पन्न इत्यथः तेति. कल्पितत्वादचाभा ३, BAY ay कट Ws: em and, wala भू UTAI- विद्यम्याष्टधादति िजभावे रूपं कटतवं IRE: तच्च परचन्योदनमि- UX कटकमबाप्रारयोरशचन्तभदेन HMMA, एव- महाभाष्यप्रदोपोदुद्योतः | ३७१ (ख, द पा.१९। शा. ५) ( Rada HAM तुल्यक्रियः | Wy) se!) यश्चेति ॥ (कै) ्रतिरेभेन । (क) तदाश्रयकार्थेण ॥ Va च नमते दण्डोऽचौकरतेत्थादौ यक्‌ चिणोरभावे ae पौ भवरतोऽन्यच चन भवत दति भावः। भाय fara’ पुनरिदमुच्यते दति । (भ) कमणः कन्तैलासम्भवात्‌ खत्रं यमिति wan तत्सम्भव प्रटशेयति कमं कत्तरोति ॥ (बा) स्वातन्त्यम्‌ | (बा प्रधानधालर्थाश्रयतलम्‌ | AM कमवयापारमाचरस्य Waa सम्भवतोत्थाइ पच्यत इति ॥ (के) कुशले क्रियाऽदभेनाद्‌ श्रा विश्रशेति ॥ (क) भाष्ये पदारणसम्भवात्‌ wt fe गोः aaNet नत्र कमवद- fata मवि क्तः म्यात्‌ «qa fagin गन्यर्थाक्रमङ्रन्यनत्यत्रतत मपि भिद्यमानः Hage: पात्राणि भिनगक्ञोद्यचापि प्राप्रोति यदृ) fe uray कियाऽतरयवविश्रर्फान्मिका agra कुंनेपि Hats सच्यतद्रति २७२ HEMATITE: ( कामवत्‌ कमणा तुल्यक्रियः 1 81h S01) (ख. ९।पा.९। घा. ५। विग्रहवतैवेति । (भ) Ie चेतनेनेवेव्य्थः | निरभिवषें दूति | (भा) € e श्रमातपेत्य्थः ॥ ननु सुकरता यदि प्रयोजकव्यापारः तहि तस्य देवदत्तः कत्तंति नान्य दति भावमनुपपन्न स्यादत श्राह दिधेति । कक) सुकरतातिषयक्रिया सुकर ताशब्देनोच्त इत्यथः ॥ क्मगत- सोकरनिरोचेव देवदन्तारैः क्तत मान्यथत्याह seta | के) एवं च मौक्र्यातिग्रयतिवच्या तिद्यमानोऽपि कन्तयापारो न faaega fa तु श्रनेकायवाद्भादरनां कमनिष्ट्यापारमाचपरता तदा HAW: करलम्‌ | BATT तुन्यक्रिय दूत्य ्रावश्यान्तरोय- कर्मण तुल्यक्रियलमित्येवायाः विवचित इति दिक्‌ ॥ लान्तस्येति | (वा) षष्टोवाश्य वाचक सम्बन्पे निमित्तनिमिततिभावे चन्या ~ + 9 ~ 9 ९ पयोरूपेण कमणा सक्गमकत्वात्‌ ¦ न चेवं सक्षम कत्वादेव कमवदिद्यतिदेश्ो ग भरिष्यतौनि वाद्यम्‌ | दुद्हिपयोवङकनं सकमक्योरिति प्रतिप्रसवात्‌ | — [पि मै 20 1 — ह । ह 77 | ee te rr ----- eee oe r ewe te mw मेष दोषः कमस्यप्रा क्रियया तुल्या क्रिया यम्य क्रि्क्तोकटत्वो पथो गिनो या क्रिया यदा्रेश्रादमौ wat भवति मेव क्रिया गम्यते इह तु UTE वृ्ठ- aia दिधाभवनं ge ऽपि देवगन्धा zu famarag पनस्तस्मावेप्रादसो AW THIBIUTTY TATA: | 293 ( अ. 81 पार | Sa) (कमवत्‌ कमण तुल्यक्रियः। ३।१।८७।) लान्तेति ॥ ने) लानवाश्य CUA GRA तेनेति ॥ क) wel data इति । क) “Sarat कत्तरि afa” वचमाटि ति भावः॥ यद्यपि खाश्रया- निदत्तभवि fag तयत्तयाद यम्तयापि भेतव्यः gee: खयमेबे. त्यपि स्यादिति दोषः। भास्यपि aaa कुलेनेति भाषे एव शत्यो यथा स्यादित्ययौ बोध्यः ॥ लान्तकायें Va फलमा भिद्यते Fare इति । (के) कन्तरि जलेऽपि कमेवद्भाबेन दितौया स्यादिति भावः ॥ नन्‌ दाङ्गविकलमेतत्कम्बनानभिङ्धिततेन च aatfatna aaasfa afufeasima दितोयेति चन्न कार्यातिदिगेऽनेनेव दितौया विधौयते aa चानभिहिताधिकाराभावादित्यभिमामान्‌ | वस्तुतः aaa team: कमणि यत्कायं येनोपाधिना यथा भवति तथा कत्तयपोन्यर्यादमिदहितवेन ददितेथावारणभ्य सुकरत्वान्नाश्भस्य काये दति चिनधफलम्‌ ॥ न॒ च बहुषथदणादेय पठतिः, तम्य भाष्ये प्रद्याग््धावत्वादिति दिक्‌. वतियश्णन्तु शकामकतुम्‌ तथादि, WRATH कतुः BATU! नच RHA GA TAMIA बाधः | रक्रमंक्ाधिका- I ee nr ag ee मा „१ ep nee ee ——ee ee > ~ = = न~ ae भिनत्ति खयमभिद्यमानोपि कदल उपर्परितन्‌ ormnfo भिनन्ेव एव- मप्यन्धोन्धमाग्रिलबतः wate waa: water mela: खथ प्राप्रोति ३७४ महाभाष्यप्रदौपोर्‌ ata: | ( कम्वत्‌ Ra तुन्यकरियः i १।१।८७।) (अ. हे | पा, १ ।अा. ५) श्म | (के) भिन्न कुसूलेनेत्यत्र | wa कमक्लाभावेऽथकमेकत्वमिवन्धन- कन्ते्मादाय भिन्नः aM wae दुर्वारवेन anata फलमिति भावः । anata 'तयाहोत्याटिना ॥ गवा दग्धमिति | (के Ba गोः HAUT दुहादौना्मिति वचनात्‌ तस्मिन्नेव कमणि क्रः स्यात्‌। तदभाव तु कर्मान्तराभावात्‌ Wawa Hato गवा दर्यं पय दति भवतौत्यथेः। aay कमवद्धावेन कमणि क परश्यभिन्नः कुशन रत्यादौ दतोयान्त पूवपद कर्मव।चकक्रान्त उत्तरपदे प्रजृतिखर मित्ययकटतोया कमणोौत्यनेन पृवेपदप्रकति- खरः प्राप्रोति कतरि a नांल wa fanaa स्पष्टतया रिन्योऽय a =. c “, ~ $ = अ. . ¢ केयटः ॥ कमणि प्रत्यये नव प्रयोगाणां fag: qa यथमित्या- Wa भाष्य fagfeafa ॥ (बा च्रात्मसयोग दूति | (वा) श्रात्मवाचकपदषमभिवयाहारे TAY: |. UNI ASMA समाव्रसात्‌ ` न चवं मकमक्त्वाभाव्रे लोन स्यादिति वाच्यम्‌ saya fag sada fe लकरारोत्यत्तिः gata ax हि य त्क्व MAT भरत स कमर्थाप दृश्यत, सद्यं, BA न सा कमत्वोपयोगिने wear तरावरग्रात्नम भपरति म्वयमनाभ्लिष्यनोपि परेणाप्लिष्यमाणम्य कमत्वमम्भवान ^ दत्दक्तं भवति कृमयः कमनो. मश्ाभाश्यप्रदोपीद्‌द्योतः | २७५ (अ. २) पा.१२ खा. ५) ( कमवत्‌ eT तूल्यक्रियः; ३.९ ¦ ८७।) कमकत्तरिति । (वा) कमेभिन्नस्य कत्तरात्मनः मन्वऽपि कम दृश्यत इत्यथः । नथा भिद्यते gaa दत्यादरावपि श्रात्मनः कततेलात्कमेण्येव लकारेण सिद्धम्‌ श्रत एवात्मनेत्यथकं @uwafa कमे क्तदाहरणषु प्रयच्छत इति तात्पयम्‌ ॥ समाधत्त विधम इति॥ क तच ary वेषम्य दग्रेयति दृष्टान्त इलि ॥ (क भावे ल दति। (क टदसुपलच्णं तव्यादौनाम्‌ । vaa भिद्यते वु.खुलेनात्मेति क मेप्येवायं प्रयोग इत्यपास्तम्‌ | भतव्यमोषद्वर मित्याद्यमिध्यापत्तेः | न च तवापि कमणि नियमन नपुमकप्रयोगानापत्तः | एत्म्वसुत्र वेषम्यं विघटयति भाय छन्त्यातमानम्‌ भा) इत्यादिना। एव चाच nea afaurzararasfa यत कमल तथा प्रहृतेऽपि भव्िदतौति भातः ॥ तंषनम्यमु पादयति >» € न त ९ ६६ । च लकार वाश्चस्यव कतृस्त दधाना तः प्राक चक्रमक्रल्नाण््लः Rafa भात्रे arn” ति भरे wife वे afar uaa. नन्छवमपि पयोगिनौ खा क्रिया लया नुख्या यम्य कटत्वोपयोगिन क्रियाम क्रमणा की) = ¢ . तुख्यक्रियः कत्त, एवश्च waa कमगाः कर्मविस्धायां या क्रिया कच्र॑व- ३७६ मह भाष्यप्रदोपोदद्योतः | ( क्रमवत्‌ कमगा तुल्यक्रियः। १।९।८७।) (SRI AT) घा. ५) ८दलोपश्चेति ॥ (बा) तटा श्ट गम्यमानेति। (क) णवं च रूपमित्यष्याहारसम्भवाद्‌ वाक्येकदि न्यायेन बोधमम्मवादा तत्रात्मभेदस्य men प्रतिपादनमिति वषम्यमश्टेबेति भावः। ननु कमेवद्धाविषयेऽयि खयमित्यम्य प्रयोग उदाहरणेषु दृष्यत sfa तचबाणस्त्येव भेदस्य शब्देन प्रतिपादनमत रार यद्‌ धिति ॥ (क) नत्वेतदिति । (ॐ sagged पठघटितं विवकितात्मकन्ेकमित्ययंः ॥ नन्वेकमस्येव aya: कथं ग्न्दभटमात्रेण भिन्नधमते ति wea भागे कः पुनग्ति। (भा) Naa दन्ति य waren ay श्रोपाधिकमेरेन भेद- मारो भिन्नधमतेत्युत्तरा श्यः | th AMAA न स्याता RAT BARAT सवक्ाश्रयोधकश्रपोः परत्वात्‌ पपप्रसएत्‌ | भाक्कमणोरिद्यत्मनेपदस्य श्रषात्कतरौति RIA च fagfaada पर्त्वात्यर स्नेपदप्सङ्ाचति चेशघ्र | म।वकमणोविहितेन यका प्याया a2 सेव किया भवनि स कर्ण maa fear भवति ददमषप्य- saa यिन्‌ क्म कटंमृतेगति' afeaa कम कच्वस्धा- माप्त इति दषाः, रवश्च कटंकमवस्थाभदादेकम्या पि क्रियाया महाभाष्यप्ररोपोद्द्योबः| ३५७ (SQ WER Su) (कर्मवत्‌ कमणा qeafHa: | ६।१। ८७।) संयोगस्य कमणौति । कके) अरन्योन्यसयोगशृत रषा दिलक्णएब्यत्ययंः ॥ ननु संयो गस्य तक्कत- euizg कन्तर्यऽपि सत्वेनोक्ररोत्या कथं कमस्यवमिति चेन्न । इषषटपविगेषस्य धाव्थकर्मवस्यलम्‌ | WHAT कमंस्धतमेवेत्या- श्यात्‌ । यद्यपि SMTA नेदमुद्‌ाद्दरणं तथाययमच भावयायः । कर्मपदेन तत्क्रिया wad मश्चाःकोग्न्तोति वत्‌ । श्रन्यतरक्रियां प्रतिकमंष्डठन्‌ परस्मिन्‌ या मयोगानुकनक्रिया तादृश्येवापर स्मिन्‌ maT fa स्यादेव wae) aafa देवदत्तादयः पचन्नोत्याद्‌ विष व्पपत्रादभूतेन खाक्ान्तविषयं afew a साव ura aa fa उत्सगम्य प्र. त्िसम्भवान्‌ | aufcufafsa ax कटं यषह्णमतिट्च्यते। AMAT waa यः mat तच्च श्रवादयो यथा स्यः कमकरस्षरि मा yafafa | मन्व faq हर्दन्तपश्छे गदुहेत्वादिना यकि fafa ey न स्यात्‌ । तथाच fay लिटोरिब निविंकरनप्रयोगा पत्तिरिति चेत्‌ । णं तडि क्तरि क्रः — ~ ~~ ~ — [ 1 [ 1 न~~ ams ~+ शक~ ~ =-= क --~ ——F ~= + ~ -~-~ कन — — SSeS oe = = 4 ४ मेदाश्रयं सादृप्यमुपपादयम्‌ | अतिदेशो रूपिमित्ततादात्यच्चपदेश्रग्ास्न- कायात रेश्मेदेनानेकविधः, तज्रादिवस्त्रयाणामसम्भवो quewifarney संकला पात्र निद्यते as वत्करगमनर्धकमतः शस्त्रातिरेशः कार्यातिरेश्‌ इति दावैवप्तौ तच श्रास्त्रा तिदेषरे भावक्मणोरिधादिष rae तिदिष्टेष तेग तेग शस्त्रेण तषत्कार्यम्यवसैते तख भावकमयोरिग्यस्यावक(णः शुद्ध कमे पथ्यते दनः, पोषात्कवयरि परङ्मेपदमि्यस्यावकाधः शुः कता पचति पठति, wand य भयप्रमद्ग areas प्राप्नोति, नेव दोषः, करि कर्म्यतिदधारददयनः कर्दयहणमनमुवसैतेतेन waa घः कर्णा नथ gage क्मकसो(रि न भविष्यति दृष महि कमणि um भवलोत्य- WRI: शुद्धं क्रम प्न Grea करि प्राजिन्यम्टारकाष्ः गृह aut 18 Zoe महाभाष्यप्रदोपोदुद्योषः | ( कमवत्‌ कमणा तुल्यक्रियः । ३।१।८७ ) (शच.६।पा.१। घा. ५) धातुनाभेदस्यप्रतोतिः। तथापि श्राश्रयभेदषतं वास्तवं भेदमादाय Taare: | कमलो पयो गिकमेष्यक्रियथा कर्नैलो पयो गिक्रिया AG यख andes तु न मागभिति बोध्यम्‌ ॥ एकथोगे नियमदयालभाटाइ योगविभागेनेति ॥ (कै) भाषे किमिद तप इति । (भा दूरे तपः कमेकखेत्यज्र तपः पदेन किमुच्यत दति wT धावयः सन्ताप THAT ॥ योगो विभज्यते । भावकमणोरिद्यचापि भात्रे aafa चेति। ततः कमनोदयनुवयं Fale क्तरि यक्‌ भवति शपोपवादः। acta सपतादाभावरात्यनसत्सृगस्य fafa: | एतच great यपविधात्रव भाष्य स्थिवम्‌ । रवन्तावद्यक्र सिद्धः | नदुषस्ननमामिति लिङ्ग | तथा कर्तरि MAMA: कतैरषतयनुव्यं कर्तेव यः कर्तां तच परसेपदं न तु कमकरेसै- "~ —- - =. ret ~ ee पचति पठति, कमेकतयं भयप्रसङ़ परतवाष्छप्‌ प्राप्रोति नेव दोषः, कत॑रि afray कटगरहगत्र Te सारधातुके शरनिति सामान्छस्य भावकम॑णो- भगपवादो भविष्यति wi fax यत्व्ग्रहगं क्रियते adagatea wea यः wat तच शबादयो यथा स्यः कपदिषे माभूवत्निति, स्य प्रतिविद्ितमायश्मता SU एनग्यम्मयासः, कार्यातिदेशाश्रयेगोव fas तच शानेगेवातमनेपदमनेनेव य {ति yearn? faga: प्रधानं च कावं तदवचादतिदेष्ानतग्णाभतः कारातिदे् एवायं दाह | mateaifa कायण प्रतिपद्यतद्ति"। नमु चनेह दूते कंग णम न्त दपि प्रतं कतरि ए्रनिति तदपि amar तुन्यक्वियपति परयमान्तेन सह भा्यप्रदौपोदुद्योतः | ७९ (SRA श्ना. ५) ( कमवत्‌ कमणा तुल्यक्रियः । ६।९१।८७। ) दुःखाथेत्वादिति । क) तापसं तपस्तपतौत्यतस्तं दुःखयतोत्धर्षा वगमात्‌ ॥ ¢ > च्जनाधेत्वादिति। क) ता पपस्तपस्तप्यत श्त्यतोऽजयतोव्य्थविगमादिति भावः i शरोरेति । (कै) श्रटीरसन्तापक्लचणायाः क्रियाया श्रवस्धादयेऽपि तुच्यलात्‌ | यतः श्ररौरमन्तापलक्तणमजेनमेव तापस्य यापारो नान्य इत्यन्वयः, — —i eee — ति ब्थाख्ानादात्मनेपदम्‌ | तस््ादत्क्णे aafa aafag सिद्यतोति स्थितम्‌ । क्ियमाये तु वत्करणं afatutafafa meal | सचषोटा। रूपनिनित्तनादात्य यपदे शश्राखक्रार्या तिदे शमे रादि ति स्था निवल्सत्र युत्या- रितम्‌ | ee तु ्चादितस्त्रयानाममम्भवः। यपदेध्रातिदेशस्तु AANA भिद्यते | तच्र वत्करणं aig अनो इवेव िष्टेतं | तचापि ararfatat ts प ~ ——e a 0 । क [ अरि भि ध ee ee, ee ——_ fm at Pie aerate tay ~eimmmmeit, ae a I =०००। सम्बध्नाति तच्राह | कतरि प्दिद्यत इति! | "यगात्मनेषदेद्यादि'। लान्तस्य करता कर्मवदिति वच्छमाणवताद्यगादोनामेव सम्भव दति भावः| भिद्यतद्र्यादौनि श्रौगप्रासमनेपदस्योदाइस्णानि यगादीनां क्रमेय, कथं पनः क्राष्टुस्य भिदां प्रति करत्वं यावता भिद्यते ऽसो देवदत्त यो ह्यदम- ननिपरातनादि कुटास्स्य कमोतिस मदने कर्ता उच्यते सवषामेष कारकाणां प्रातिलखलिक्नोवान्तस्यापासोत्ति ष्यकिचित्कग्म्य कारकत्वानुपपक्षः, cag कारकप्रकरयएवोपपादितं तच्च च BAIT खत्वं सरवरेवान्ति कारकं कटद्यापारेदच तिरस्क त्वान्त Wa खानम्त्यमिति ama भवति कर ufeaga भवतोन्धेतावत्सकमक्ास्तु क चिद्धातवः कमब्यापारमप्यभि- धाय तावद्चवापरयवस्यन्तस्तदुपसजनं HAM Quad तद्यचा fufe- ३८ मह भाष्यप्रदो पौ दृद्योतः। ( कर्मवत्‌ कर्मश तुल्यक्रियः दे।९।८० |) (RITE शा. ५) श्रयं मावः । तपति तपषन्ताप care सन्तापविग्रेषस्तापसं तपतो- aa.) तपतिरजान्तर्भा वितण्छयंः । तापषट्तिश्रोरसन्तापसामा- न्यानुकूलब्यापारानुक्रलव्यापारः सन्तापविग्रेषटृत्तिरिति बोधः । AZAR MUTA षन्तापविग्ेषे खषूपावस्यामरूप एव । तापे ग्ररीरसन्तापमामान्यानुकूशव्यापारञ्च सन्तापविगेषखोकार एवायं- qh AMA HUA! तपसस्तपः SHIA CIF खन्ताप- विगरेषाभिन्नग्ररीरसन्तापासुकूलब्यापार स्तापशकन्तेक दति बोधः। यगात्मनेपदेमिद्ययं पुवाक्तयत grea इति क्िष्टता । प्रधानं च काय, ह चवादतिदेशान्तराणाम्‌ | खतः कार्यातिदेश रखवायम्‌ | ग चाल्मिष्यक्त हितो याप्यतिदिश्येत । वथा च भिद्यते कुखजेनेति भावे शकारे कटरि दितेया स्याटिति वायम्‌ | wares कतुः क्मवदतिदे्र दुक्षलात्‌ । न चैवमपि frat an cas दोषापततिः। खमि हि तत्वेन दितोयाया ——— 9 क म i A ne 9 ` ee ee ee ee ee ए 77 । - + ep founraatgana feurnTaaary न खल्वयमुद्यमननिप्रातगमाज्रवचनः cafe प्रसङ्गात्‌ सोपि fe serquefa faureafa च, Gu न furmtaqa द्दिधाभदनाभावात्‌, रतेन feafaqamt erent, sur ufacty वि्िधपसजेनं विक्तोदगमाह वथ यदा क्म॑णः सौक- यतिद्चयप्रतिपादानाय कटं्यापासो भ विवच्छते तदा निङ्ततप्रेषयं ~ कम खकियावय fadfaatart saa खे sea ऽवतिषते ातुरपि तद्यापारमाचे वेते । कथं एुनरभयवचनो धातुः कमथ्थापार- माचदचनो भवति को विरोधः, शगेका्थां धातवः समुदायेष च इत्ताः wer Gately वतन्ते तदेवं कमब्यापारमाचवाचिषु कटत्व- मेव कादादौमात्र तु कमत्वमन्धोप्यश्ि धातवद्धेते प्रयोगे shee मद्वाभाष्यप्ररोपोदुद्योतः। ३८१ (ष्थ,द।पा.२।अा.५) ( कमेवत्‌ कमणा तुल्यक्रियः ie tise) केयटे श्ररोरसन्तापपदेन स व्यापार एव तदेव चाजनमिति मोध्यम्‌ । ay करियाविग्रेषणलात्सोकमेधत इत्यादाविव av कमवमिति ॥ भाषे तपेरयमोशादिकोऽस्कारो भावसापन इनि । (भा) ददमुणदौनां शत्पन्नवमिति मते उक्रम्‌ | saa fafa पाणिनि समते पचे तु तपः meee eanitse एति बोध्यम्‌ । एतदेव पररसमतान्वाख्यानेन दशितम्‌ ॥ मनु प्रशतिप्रल्यययोर- प्रकतलाक्रश्नानुपप्तिरत Wy ete eg ee eee ee avert: | नन्वि अनभिहिताधिकारो नास्तोति चेत्‌ स्म्‌ । तयापि वल्करनमामर्याव्‌ यथानभिदहिते कमनि प्रयः तयेवागभिहिते कतयपि लभ्येत | तेनाभिधानमसतोयक्ठमेव । ननु निदत्तप्रेषणा लुनातिभि- गक्धादयो ऽकमकाः feat भवतौतिवत्तत्कयं तत्वतुः कर्म॑णा तुरयक्रियतम्‌ ति 8H | भह्यरिमिग्प्रयोगे waa तेन तुल्यक्रियतां ब्रमः कि afy कि — 11 1 an 9» श ee al ee, नयान्न 8 tg कूले —_ ee ee wet fafmafs fest भवतौति, कथं तद्धि कर्मणा तुल्यक्रियः wal, ग wat sf प्रयोगे amy तेन तुल्यक्रिय इति fe afe प्रयोगान्तरे यत्कमं तेग तुल्यक्रिय इति, avd पचन्योदभं देवद Taman खयमेव wa प्राप्रोति es ufeqi वच्यति धात्व धिकारादिति, कटंकमंणोडातोग्न्छधारम्भव्रादेव सिदधल्तदनुवुरिरेकत्व- विवक्छार्या afta धातो waa तेन दुल्यकियन्तर्टेव धातोः afta तेन urge? न भविष्यति, अाहाध्यासोपोयमस्तु ahh aay uz wea: कमध्यासोप्यते किमचर acta श्योदन रव ore करोतीति ad हि सोकर्पातिश्यः घृतगं प्रतिपादितो भवति ३८९ महभाष्यप्रदोपोदुद्योतः। ( कमेवत्‌ कर्मणा तुल्यक्रियः । ३।१९।८७।) (च्च. १।परा.९।ा.५) तापेनेति ॥ कर) ्रछत्यधैस्येवेति । aaa: | awa तपः पदा्ंवादिति ara: ॥ प्र्ययाथेत्वम्‌ | क) fas प्रत्ययायकमेषट पलम्‌ | यद्यपि क्रिया विग्रषणष्ूपे कमणि छकारो न कर्तैसारचर्येण धाव्य भेदेनाग्यि कमेण एव तज ग्रहणात्‌ तथापि भायप्रामाण्छाह्ठामान्यविगरेषभावेनान्वयिनि क्रियाविशेषणे कमणि लकारो भवल्येव । श्रत एव स्तोकमित्याैः क्रिया विगरेषणस्येकलनपुंसकलेऽपि एतात्पोषानपुषटित्यादरौ पुं बहुवचने दति बोध्यम्‌ ॥ प्रयोगान्तरे Waa तेन । नन्वेवं प्रचद्योदनं देवदत्तः गाध्यथोदनः खयमेवे- ादावतिप्रसङ्ग शति चेत्‌ | ay वातिक्गम्‌ | कमदृष्टखेत्मानधाता- विति | न्यायसिद्ध चेद, धातोश्ति ्यनुव्ते कचैकभेणौ च धातो- Tas न सम्भवत द्रति सामर्थ्यादेव fag तदनुटत्तिरेकत्वविवत्ताधा। यस्तव wat waa तेन तुल्य क्रियस्तस्येव mata | तेग धातुमेरे कर्णाधिक्षरगवत्‌, यथा साध्वसन्डिनत्ति साधु ख्यालो पच्रतोति तश्र येष aaa रव wed: कमखपि सम्भवति चात्मना बुध्यते त्मना मुष्यते धाद्मना wad ara तावदति तेष शुद्धे कमणि लकारः केन चिद्रपेश कटत्वं केग faxta कमेत्वमिति aut fare gaa दति यत्रापि चेतनो मेन्ता न दृश्यते त्र बातातपक्षालाभि- वषणानामन्यतमस्य कट चमध्याशोपो वा wea ater: quay लयते कडारः खछयमेवेच्यादावद्याभेप Ta अन्गेवोदनः पश्यते नतु रेवदन्त मद्ाभाष्यप्रदपेपोदद्योवः | ace (@ दे। पा.१। खा. ५) (कमवत्‌ कमणा तुल्यक्रियः | ३।९१। 591) न्ानलषण तप इति । (क) ज्नामजनकोपवाणादिरूपभित्यथः ॥ स रण्व संताप इति । (भा भाग्यस्य an एव सन्तापविगरेष tau: विग्रेषेऽपि सामान्य- त्नात्‌ स एषेत्यस्य नानुपपन्तिः। भाग्ये एतान्पोषानिन्यस्य विशेषसमपेकानि गो पोषमित्यादोनि घञजन्तानि बोध्यानि ॥ —— ~ [ — ee te —_ — [म ee — — ` [का ` क] ee Sr न भवति | स्यादेतत्‌ । रकम्यापि क्स्पभदेन कणत्व RHA च दृश्यते| ष्ात्मानमात्मिना aalifa यथया wa च श्योदनः प््यतद्रत्यादावपि प्राते कर्णेव लकारस्तु तत्किं निरत्तप्रषयात्दाश्ययोन, fay कर्मवदि्यतिदेपेम। न चेवं भिद्यते कुदलेनेति wa et नस्यादिति वास्यम्‌ | इष्टापत्तेः | RAMA fe सोस्तु । Wary | vd सति गदु नेति wd नाम पाक्नुकूलो wadiad:, तदेवं ge कमि wart- त्पत्ते. uta, wat भिद्यते Fenda wa st न स्यात्‌ सकर्मकत्वात्‌ away भिद्यते कुद्नेनात्मति कमि द्याख्यायेवेवमपि भेतव्यं gata fd neta tage कुूनेनेति भावे छ्यक्त समर्था न स्यः, न च तच्रापि कर्मणीति श्रकछमाश्रयितु गपसकलिङ्कदण्ेगात्‌, तथा नमते VM: खयमेव कारयते कटः खयमेव ध्यचोकम्त्‌ कटः खयमेव यकचिशोः ufafegatefa शपचदौन स्याताम्‌ wae eq वस्मात्वर्मव्यापारमाणवाचिभ्यः करि भवे च लादय इग्येतदेव साध्यः, तथाच WA पाक्र इत्यव पचेः Rae कटेख्यापारे च wafafa भवति दषोग्यि पाक्श्नन्टाभिधयत्वात्‌ wad fe या fazzt uta क्ष्यामि मलिः मापि ain असति ast ३८४ मह(भाष्यप्रदोपषो द्योतः | (कर्मवत्‌ कर्मणा तुल्यक्रियः। द्‌।१।००।) (ख. ९। पा. ६।या. ५) HAA इति । क) तु क्रियवस्यायभावार्‌ इति भावः ॥ सकमकार्णा प्रतिषधो- सरमस्योक्रवेन द दिमारचर्यण च॒ षकमेक्रलप्रयुक्गप्राप्तावेवेतख विध्ययतो दितेति ध्वनयन्नाह न्ये त्वाहुरिति ॥ क) दृष्टस्य पाकमिति । ॐ) टृषनिष्टपाकानुकून्व्यापारं विनेव्यथः। तदा च कालस्य Hua बोध्यम्‌ ॥ एवं च पचेः फलपाकानुकलवयाप।रं विनेत्ययः। तदा च eee ee ee ममी यी i +~ ~ — eee antfaaifen यक्चिणोः प्रतिषेधस्य विधयप्िभागो न aa । खयि च गमते दाः कारयते खचकिरत कट Karat यज्चिणो प्रतिषिद्धयोरपि ्रपचषठौ न स्याताम्‌ । GAVE | fa च पच्ोदन दपि प्रयोगः प्रसश्चेत | वक्मातिटत्तप्रेषरतामाश्िद्यातिरेग्ूषमारमग्यमेवेति। कशण- छेन तुश्यकरियः कर्तां ase कर्मवदित aaa परिवारयति कण्टक & 1 ए. । ॥ —— { ऋ 1 म ति 1 १ "न दुष््नमां यक्चिशा'दिति प्रतिषेधस्य fawat न प्रदशितः स्यात्‌, faq यद्यपि पच्यते योदनः खयमेवेद्यादिकः प्रयोगः कमणि समते wife तु लकारोत्पतलौ परचल्योदम दव्यादिकः प्रयोगोपि प्रसज्येत TR BIR! GAIT RTA AY खयमिति प्रयज्यते न व्रितदुदाहरणाकु, प्रयक्घएतिप्रासमनेचस्याय sw: प्रा्त- Agama स्यात्‌ खाभ्यमपि यथा स्यादिति, असति aera कतः RAG कषाये ततश्चानेन कमणा सकमकत्दाद्धावे waaay एति भावे लो भ स्यात्‌ सति तु तस्िनूस्वतः प्राप्तम्याकमश्श्च पदे शम्या- निवसनाद्क्रमक्ाणाम्भापे लः सिद्धो भवति, waaay मोको मष्ाभाष्यपदोपौदृद्यातः ३८५ (.२।पा.१। य्या. ५) (कर्मवत्‌ कमणा तुख्यक्रियः। इ३।१।८७ |) कालस्य AYA बोध्यम्‌ । एव च पचः फलपाकानुकृणलवयापारानु- AAMAS: । तच फलपाकानुकृलव्यापाराश्रयनात्‌ कन्त- रौ श्टितितमभिति ze कमं तस्य॒ कक्तेवविवक्ठायां भाग्थोदा- ररएमाबाज्यादकयितं क्रमत्यचाकितपदमविवचितपरं करममलेना- विवकितिमित्ययः ॥ fa लेन afe विवचत्यचाइ तस्येव चेति । (क) न॒तु तक्छचविषयतास्य दुहादिषु भागेऽगफनात्‌ | गौ द्‌ cafa कत्तरौखिततमभिति aaa एवोदाहरणं बोध्यम्‌ | विभागावुक्रूलव्यापारायकत्वे एव द्‌ हम्तद्‌दाहरणएमिति तु न युकं aa । परिवायन्त करटकराठत्तम्‌ । अत्रात्मनेपद सिद्धति | न च faw- खेद्यनेन afafa:: क्रियाफनस्य कत्ैगामित््वे aaa agen | ET A तदभवेप्या्मनेपदम्येष्यमागात्वात्‌ बङ्कनग्रहणात्रेह साभ्वसिज्छिनसि। सकमंक्राणं प्रतिषेधो ame । अन्धोन्धमा प्रलष्यतः । satay aaa: | एतच्च न्यायसिद्धम्‌ । auife , aaa क्रियया या तुल्या क्रिया यम्य विधौयते स सिद्धो मवतोव्यर्धः, कथं सिद्धो भवति यावता निन्योयम- तिदेशः नित्य चास्िस्तच लविधिरपि कमकायमवति म्यारेवातिदेशः aifazfaanttaasy साश्रयं विमि waa न तु faagafq ag” विकल्पाशरैः करदा चित्वमवरत्कदा fagfa, खथ Aram कतति बच्छमागत्वादेलनसु चध्ररत्तेः प्रागेव न्वः कर्मणि चे्यतत्मरत्तिरद्ोकियत तश्च प्रवत्तमानमक्रमकत्वाद्भात्र adfe च yang यदा क्तरि तदा $बमतिदश् इति मावर afafa: समत, aaa माभूदतिः लकार. वाच्यस्य कन्तः कर्मसञजसेवास्तु यगात्मनपदयोन्वप्रखिद्िः पग्त्वाष्छवा- दौनां पर्स्मेपदम्य च प्रसङ्गः, न च HHRMA कट सण्न्नायाः +^) ३८६ महाभाष्यप्रदोपोदद्योतः। (कमेवत्‌ कमणा तुल्यक्रि्रः ¦ २।१।८७ ।) (ख. ३।पा.९।घा.५) awe कममम्यक्रियया तुन्द क्रियल्वानुपपादनादिश्याहः ॥ यद्यपि कामस्य कन्तवविवक्ायां कमणि लकरारेऽपौदं सिध्यति तथाण्‌- ARTS क्तं वविवचामुदुम्बरः फलं पचतोल्धेतद्ाटन्तये इदम्‌ | न पुनरोदनमिति | क) कर्मष्यक्रियया तुन्य क्रियतल्वाभावादिति भावः ॥ श्ह्ायुक्तं AAT | मुख्ये HAI: श्रद्धा श्रादरस्तन युको |e va aaa क्रियामादराद्धिति बोध्यम्‌ ॥ तेनात्यन्ताप्राप्रौ विथयऽयम्रः॥ WAR विशेषमाह कतुरि्यक्तं स्गधानादिदं गम्यत । afemara zat कर्ता संव चेत्कम- चोपयोगिनौति = aafewiiea | खयमनाप्रिलिष्यतोपि परेणा प्िलिव्यमा- स्य॒ HATHA , परसमवतसंयागाखफ नानुकूलयापार यो श्चलना- तमकयोरेकधातूपात्तय)ग्पि खरूपेणाच भेदात्‌ | Tat भिद्यमानः कुद्धल ursifa भिनत्तोत्यपि व्याख्यातम्‌ ¦ दिधाभवनम्य दवग्या कुसूलनिष्ट- व क ` पकक त क~ ~ = = =-= ee ~ -- 9 a ~ — ~> a अह "` eee ~ ॐ अनम eee al बाधः, एकसर्ाधिकारादन्यतव सञ्छानां समावरेश्रात्‌ समक्त परिष्ारः, तदेतदत्करगां सवैसादृ्यायं तेनोदाहर्णेष काष्ादिभ्यो feaiat न भवति इतरया कमकायत्वात््ाप्रोति, अभिह्ितवतात्र भविष्यति, waza पर््िरः wrarfazn, aratfaer त्वनेनेव कर्मकार्याणि wad न चात्रानभिडहिताधिक्रारोन्तोति म्याद्‌ दितौया वत्वरणात्त सद॑सादृष्यार्थाद्यथा कमेणटभिडिते न भवति शव करसयंपोति हितोयाभावः, यदा ARR कवाद्वावे लक्ारसतदा प्राप्रोति ame | (लिपयाश्िष्यएरि्यादिः : तच लय्मह्कमनुटत्त ष्या २1 भाष्यप्रदौपोरईद्योतः ; gre (ख. श।प.२। खा,.५) (कमवत्‌ कमणा तुल्यक्रियः. 81 ei 597) ष्र्यनि त्विति ॥ ॐ) qeada fanaa weata । (के) तच ga: waft ma fag: वचिणात्मनेपदे एव कमे वद्भावप्रयोजने waa कमवद्धावलध्वयका वाघा मण्डदिति प्रति प्रसवमातच दैवादिकः शजिरकममेक एवतिवश्रद्भयमेबेति केचिन्‌ ॥ विपि पाचनिषकमतायामप्रयोजकत्वात्‌ । सलयमनभिद्यभानोपि हि qe ~ प्विरूधाटौन) ९ उपरर पतन्‌ पात्राणि faa । नन्वेवमपि पचिरूधादोनां दिकमक्ाका- मेकषस्य कर्मणः कतेत्वेप्यपरेण सकमकः गवस्यायां कमवद्भावः प्राप्तः तत्रि ae सकमकाणां प्रतिषभतचर कनन्थमेवेति चेत्‌ । योगविभागाल्छिदम्‌ | ~ पे € ~ त्यादि । तपेः। atta सकमक्स्यन त्वन्यस्य । ततः, तपःकमकस्यव। = agp i aes os ein म =+ ~~ ^ ee क = = विपरिणम्यतद्रद्यमिध्रायेणाह , `लान्तस्यकत्ततिः। लकारवाच्यः कन्त au: । ‘Rang दितोयानमभतनोतिः : भिद्यत कुंखलेनेश्नन्तरोदाङ्गतेष उदाहर्गेष तु वत्कस्णादेव सवसादृष्यार्याद्‌ दितायाया Bara इति भावः, तदेवं इत्तिकार्स्याभिप्रेतमेतदतिःसवश्षादृ्यार्थं दति । किं च ala fedlaamameanuisafe aaa waafatia प्राप्रवन्ति uy: कुद्धलः खयमेव भिन्नः खल्लः खयमेव Tage: Fam: खयमेवे- तिभावरव चेष्यन्ते way कुसुनेन Fara at ‘aarnyufe वा,' भिद्रङदधतेन ‡षद्धदङ्कखलेनेति शत्र वाके क्ग्रहवमन्यत्र स्प।ठा- त्यटितं यथा ककारोगणढज्िप्रतिषधा्थ «fa भवद्धव Eat saae- त्वाद्‌ गन्र्थाकर्मकति क्र क्तः, तथा च ^सनोतेर्यासकमकट कम्यति aafafa fagiaa . सिनो यासः auaafa क्तरि @ उदाहरिष्यते तस्मात्वदयव्वल्ेष्यतेष दोषो SAT लान्तस्य RA द्याश्रयणादयाति- gcc महाभाष्यप्रहोपोदुययोतः | ( कमेवत्‌ कमेणा तुल्यक्रियः | 8 । ९। ८७ । ) (ष्य, ह ।पा.९।अा, ६) न्याय्ये इति । क) न्याय Banas क्मवत्कमेएेति तदनपेति तत्प्रात्नियोगे इति यावत्‌ । शकमेकलात्तदप्राप्तौ विधिः wa तु wary एव विधो- यते थक्‌ वाघनायेति fame: । यकोऽभावाचेत्यस्य श्यन्विति site योगो ब्रह्मधारिशमिति | क) पूवंकचेयम्‌ | SAYIN मम्बन्धानुकूरलबयापारवान्‌ waaay: | atfraqahs । यहा वार्तिके योगमरिभागः sired दुहिपश्योबेङ्ल quant: | यत्र दद्िपश्योः सकमयोरिग्ेकं वाक नियमाथं दुहिष- रेव न वन्येषामिति | दग्धे गौः पयः। तस्नादुदुम्बरः सलोहितं फलं पश्यते । गौरदुम्बरखाच TARA | -धर्काथतं चेति ते दद्यादिपरि- शेम ufacfa बोध्य cae प्राकर । as? वातिकमुपङम्भकामिन्यव- ama: | 'कमेगति fafafe’; धातुवाश्चा क्रिया कट कमणोरेव समत्रैता तत्र सादृष्यम्य भेदाधिष्टामलात्कट war क्रियया तुल्यक्रियः mat म मम्भततोति saw? किया अखयिष्यत इति मला oF | 'करणाधिक्षरणाभ्यामितिः, तव्द्यकिययेर्धः। (साध्वसिण्डिनन्लोतिः। किं पनरथकरणाधिक्नम्गद्ापारमाते धातुवंततैते साहोखित्तच छत्रा धाचर्थाध्यासोपः, न तावदाद्यकन्यः तावति धावोग्वुन्तेरसिना feet त्रापि तैव करण्यापासे धातुगोपादौयते केवलं करणत्वादवान्तरश्ापा- सोर चेतावत्‌, हितो तु भिघ्रक्ियत्व देवा cay, तस्मात्करणाधिकरय- ञ्यापारमातरपि धालोडृत्तिमङ्ोकछश्च पयद।ह्तं द्रष्टं, a चित करगानापि तुल्यक्रियस्य कर्मवद्रार इयते यदाह करणेन तुल्यक्रिषः क्ता बहुल - मिष्यते, परिवास्यति कगटकेट ्म्यरिवास्यन्ते WEA TAA खाह्षने- पदं भवति efamicey िचसे्यातमनेपदमृ पपद्यत दरति मन्धमागो नतदुपसमश्दः | 'धातवधिक्राग्माने धाताविति'। एकस्यैव धातो- HETHIMGTTT aA: | ३८८ (अ. श।पा.९।अअ.५) ( कमेवत्‌ naar तुल्यक्रियः। ३।९। ८७ । ) aa इवि । (जे प्रतियो गिलावच्छिन्नः रंवन्धोयुजेरथंः | प्रतियो गिताञ्रयलाच्च योगस्य कमलम्‌ aq योगमिति प्रतियोगे दितौथा। एवं साकमेकलात्कमेवद्धावे fag aq वाधना न्माजविधानायं- मिदमिति । as “रजियुच्योरिति"" वार्तिके “सकमकयो- रिति” भाखविरोधापन्तः ॥ भाष्ये धयम्‌ , ओदन पचतौत्यादावतिप्रसङ्कनिवास्णाय बहुलमिति इितोयं वाकम्‌ । तच्च प्रदाख्यातं भाष्य; दुद्िपच्योरिति fe कमकट विषयकम्‌ | कर्मस्थया क्रियया qe maze विधायकं नियामकं at) उभयथापि ऋछोदनंपचतपेत्धादौै vag णव नास्तपेति। नश्च कम॑कक्र्यव परस्मपदा बड्लवचनम्‌, तम्यानिट्त्वादिति दिक ¦ रटशजियव्योः श्य । अनयोः famd: | waa प्रागेव वयाख्य।तं, 'कमख्यभावानामिनद्यादिः यद्चपि क्रियाभावद्रबष्ययोग्भित्ररवा्स्तथयाच ‘aw च भावेन भावलकस्षयः fafa क्रियापि wea लच्णहेत्वोः क्रियायाः कमणा तुल्यक्रिय इति च बाचोपि, तथाप्यस्मिन्‌ ux मेदेगोपादागादर्धमेदो बद्श्यः। अपरि- म्यन्दरूपो wieat भावः, परिस्यन्दरूपस्तु क्रिया, क पुनरसो कर्मः क्वा new) केषिदाङ्ः। येष कम्यापारो प्रसजनः कट श्चापासेभि- धौयते तेष Nae, येष कडगापार रव ay aw द्रति | नेति वयं, प्रधानक्रिया wa समतेति wafe wafa ar acet ured: aegis कारकय्यापारः सा प्रधानक्रिया यथा पचेविंित्तिः, ave श्यान्तर्प्रात्निः, रवश्च त्वा न्धग्भवनोपसजनन्धग्भाववचगोपि «fe: कट wife: | tactyufa इलन्तिन qfaun दति" । उपरिदेश्यप्राप्रसदेप्यायाः wifs समवायात्‌, TAY FAG BUTG कटन्यापारम्योपमानात्‌, अम्य २९० मह भाष्यप्रदोपादद्योतः। ( कमंवत्‌ कमणा तुल्यक्रियः ३।९।८७।) (ख. दे पा. Bay) परिवारन्ते कण्टका इति । (भा) म श णिचसेत्यनेनेवात्मनेपदं faga यक्‌ चिणौ तु “fufs- afatfa” ofafagrafa aufacfafa श्यम्‌ । कटठेगामि- लाभाषेऽपि श्रात्मनेपदायं चिष्वद्वात्रायं च वाज्तिकस्यावश्यकलात्‌ ॥ खवतिकुण्डिका उदकम्‌ (भ) इत्यस्य निष्रामयतोत्यथः | खवतिकुण्डिकाया (भ) दष्टस्य निष्रामतोत्ययः ॥ तदाह सकमकयोः कर्ता बहलं अमवद्भवतोति वक्तम्‌ | anguzy श्यन्‌ । wa: भद्धापपद्रे कर्तयति वक्तयम्‌ | ea खजं भतः | eat निष्या- दयतौ्र्धः। खलजि, श्रद्धया {व्यादितवान्‌ यज्यते ब्रद्मचारौ योगम्‌ श्यनि सति प्रक्रतगादरदातत्वे भवति यकि तु लसावेधातुकानृदात्तत्वं यक- वोदा सवव स्यात्‌। कोमुयां तु खदधावत्कटं कान्‌ BATA faa) कतरौति avg कटं स्यव्यापारेष्यमम्भवात्यायप्राप्त wat इत्तिकारेण दशितः, तथ कर्मख्यव्यापारस्य कटेस्थस्य चोदाहर्गमाच्रं प्रलोकेन दशयति | (कर्मणः पचतेभाव दतिः, wea घट इयत तद्‌शस्येव घटस्य पाक्ष इति wiatat भवति see पद्यते alter cay प्ररिस्पन्दत रव प्राश्चस्य पराक्षाभिनिटंत्ति(रिति naa पचेः क्रिया भवति कमस्या च भिदेः क्रियेति", भिद्यते कुल इत्यत्रावयवविश्रग्गात्सिक्षा भिदि. किया Rem पर्स्णिन्ट्‌ सति भवनौति nae च भिदेः क्रिया भवति , (मासासिभावः कटस्य Fa’: मासमास्तश््यव काअभावाध्व- गन्तव्याः कमसमलछ्ा ह्याकमणामिति मामक्रमकोयमासिधातुः as मासासिधातो प्रतोयमानोर्या भवोऽपि स्यन्दरूपत्वात्‌ स च कटस्य ABTHIMUIS Tata: | १८९ (स. 8, an? खा, ५) ( कमवत्‌ मणा तुल्यक्रियः, ह, १८७) निष्कामतौति ॥ (भ ननु विसगौऽपि विभागानुकूलब्यापारो निश्मणादमति रिक्रीऽत श्राह विसगेश्च दानमिति । क मुख्यद्‌ामपदायस्याचारोप इति भावः॥ सिङ्त्वादिति । क) वच्यमाणेन aq faut: प्रतिषेध fagsfa स्यतासि विषये रिष्ठद्भवावाभावाय waste एनत््रदरत्तिरावश्यको । अन्यच्रत्मने- पदाटित्यनेन तस्यात्र निषधात्‌ । ““णञ्रन्थो'त्यमेत तु a सिद्धिः, न fe चिणिमषेध न चिण्वद्धावनिषेधो wat इति चिनधमेतत्‌ ॥ कं चिदित्यक्तम्‌ । तच यमिद्यश्रुद्धम्‌ | वअयात्नेपदानक्तेश्च yaaa दिक । भूषाकमं क्रिरादिसनां चन्यचात्मनेपदात्‌ ॥ मूषावाचिमां किरादोनां सत्र न्तानां च यक्क चिणं न मवत इति वक्घथर्मिन्यधः । खन Raa कन्धा म्वय- मव । Aaa ; भूषाफलम्य श्रोभ।व्यम्य कमपि दश्रनात्‌ RAT BT | wat तृ भूषार्थान। वद्यमागानापि यक्चिणोः प्रतिषेधेन fagargy cay: ‘mam च गमे. faufa’, navy: किया सा च कट - Way: तनास्यते भामः स्वयमे+ गम्यते यामः ल्यमेत्रन न भवति । aiw कथं कमवद्धावः, तासमाद्‌दुम्बरः सलोहितं पञ्चते फलमिमि, awry: पचिरत्र विषये दिकमकः उत्तम्य पाकमन्तरेय कस्य पाकासम्भवात्‌, तचाप्रधाने दुहाद्‌।ना्मिति cat +क्रयितं कर्मेति तक्र लकारः कालस्तु क्षति) द्रदन्तु AMAA दशि यञ्धोः rafeafa रजि विसग यजिय†गि अनयोः सकमकयोः कर्तां कमवद्भवति ३९२ मह भाष्चप्रदोषोद्द्योतः। ( कमेवत्‌ कमडा तुल्यक्रियः | ३।१।८७ |) (ख. ३ | पा. ६। Gy) कत्वेन इस्तौति। र) श्रवकिरते arat भवतोल्यये इति aa) श्राद्यककशाथां विकेपणन व्याघ्र करोतोत्यथंः ॥ भाय MATRA | (भा) अन्यचात्मनेपद्‌ दि ल्युकेिखद्भावो ऽपि नेति भावः। श्रत एवेदं वार्तिकं न द्हेत्यत्र न पठितम्‌ । चिकोषेरिच्छावाच्कलात्‌ | RY RIA AAATURITE करोति क्रियापेक्षमिति ॥ ॐ) ननु यतः परलवाच्यम्य कमेवद्धावम्तद्मधानायेस्य म्‌ कमेश्छल- भिद्यत श्राह श्र्थाश्ेति ॥ क) मुख्योदाहर्यता | भूषयते कन्धा स्वयमेव । द्बभूषत कन्धा खयमेव किरादि। अवकिरते wet खयमेव ' arate हस्तिनं कञ्चित्‌ । पांख।दिनावकिरति । as सौकर्यात्‌ हस्तो कष्ट त्वेन बिवच्छते । गिरते अगोष्ं । श्रिरा दिसतुदाद्यन्तगंणः सन्‌ । चिक्ोषते कटः खयमेव । अचिको- fas | दहेष्छायाः we areata करोतिक्रियापे शं कमश्यक्रि यत्वम्‌ । ay ea wane Rule कमवद्धावः, धग्विषये च एन्‌ चिणविषये तु fanaa, दश्यते मालां 2azu: Aaa गिष्पादयतोग्य्यः, श्यनि सति प्र तेराद्यदात्ततवं भवति यकि तु सवेधातुक्ानुदा्तत्व यक Catena स्यात्‌ सजि मालां श्रद्धया निष्पादयति aad, यजिर्‌ usd WUC योगेग। AWAIT Utara | act (q.e) पा.१। ary) ( न TaAal axfent । ३ । १ । ८९ |) न दहस्ननमां wafer S121 ८२ ॥ ao we eee a — अकर्मकाणां कममम्यक्रियया तुन्यक्रियकर्चभावात्कर्मवत््वाप्राप्तौ निषेधो Basa श्राह न दुषखनमा यक्चिणौ । wat wafamt a aa: | कमवदतिदेभोन प्राप्तयोर्यं fade: | अनन्तम्म्येति न्धायात्‌ । तन ge कमणि भावे स्त णव | दुहेरनेन an निषिध्यते | चिगतु दुहश्ेति दक प्रागेव विभाषितः, दुग्धं गोः त्वयमेव । अदुग्ध, wether खयमेव । यकि प्रतिषिद्धे wu) अदारित्वत्तस्य qa | दाटेश्ति घः। भषस्त्योरिति धत्वम्‌ । ज रत्वम्‌ ¦ खप्रधाने cwatafafa ahaqnafo लकागम्तम्य Tamara ¦ प्रधानं अम त्‌ REI: स्वयं प्द्ग्धम्य गगगपलरता “न दुषखनमा anfaat”? : दुद प्रपुम्य, णाः प्रखर, दुद्‌ उपतापे इसे दसनय) सवने द्रदयतघात्‌्र्हय त भवति, मौ सदसयोग्कमसखय- क्रियात्‌, यदि च तेष। ग्रहगण^भष्र WAS ET जा nea ee + = — चन्न = धातुकानुदात्तत्वे च यक रुवोदान्ततवं स्यात्‌ , ^रश्यतोति'। खमिदितामिति न लोपः, कुष्यते र्यत दति पद्ध यगात्मनेपदे भवतः | (जिट्लिटोरितिः। द्ाश्िषि fas पद्यते aca कुषिरजोः ए्यग्विधाने सावधातुकवचनम- तङ्जद्े$ wa श्यन्‌ विहितः, तक्षच्रियोगशि्टं च पर्खोपदम्‌ । तेन अाशोलिडलिटोः स्यादौनां च विषये श्यन्‌पर्क्मेपदे भवतः कोषिबोषट पादः व्वयनेव) tale वस्नं खयमेव चुकुपे, we) कोषिष्यते twa अकोषि acfa दद्यादि | श्यन्‌यकोः at मुमि च faite : 8०० ASHI TST a: | | ( कृषिरजोः प्राचां एन्‌ परक्मपदं च (3. ३।पा.१९। सा. ५) ३ | १।९० |) श्रकृतेष्रेव लारेशेष्िति । क) जिरवकाग्रलाभावेऽपि विग्रषपिहितस्य प्रठप्रषटतिप्रयोजकतेति भावः। परे त्‌ “स्यतामाति' as “Maza” इत्यत श्राद्धधातुक दरत्यनुवत्ये त्वावभ्यायामेठ Waal | श्रतोऽकतेख्वतादे प्रषु aw टृत्तिः। ददमेवाभिप्र्य भाय लावम्याया मिव्यक्र AMS: ॥ vant विरोधादिति (भा) उभयोः परवामम्भवषूपा मिराघः | -_— =the — —- वचने fe लिएलिटोः प्रतिषेध दति | “स्यादिविषये चेति | arfenea कृष्यन्ते! जंघा : प्यति ग्रप्यनोशनव्यमिति quran गित््वादाद्यदातश्च, यकि त्‌ mimiaatifa नुम्‌ विक्रन्पः। THAR यकं एवोटात्तन्वे घ स्थत्‌। सिजादानां awa, BRU रञ्ज ata’. लिट्‌ aus तस्य रप्रा- देशः, attan षति (लि ate’ ‘Refaul’ लघ्रपग्रगुणः। (उगु aia’) एकाच &^!ट८५िषेठः, ‘a कुरति ae गकार तस्य चत्व ककारः । (अकं; अरन्नोति' faa | Negyacary रणि भि भः x yiya | has Padumiywati Faso 1-8 @4- ty 898 en Prikrita-Paingalam, Faso. 1-7 @ /10/each =, ` Prikrta I.akganam, Fasc. | @ /1/8 each ae Pari - 8००१५, Vol. I, Faso. 1-8, Vol. IT, Faso. 1-6; 1.6 @ /10/ sac Parkeara, Institates of (English) @ 1/- each ... Parikeamukha Sutram PrabandhacintSmayi English) Faso. 1-3 @ 1/4/ each Rasarnavam, F'asc. 1-3 ,.. Saddarfana-Samuccaya, Fasc, 1-2 @ /10/ each Samaraicoa Kaha, Faso. 1-3, @ / Siykhya Sitra Vytti, Faso. 1-4 @ /10/ 6861 ,,, Ditto (English) Faso. 1-8 @ 1/- each Six Buddhist Nyaya Tracts Sriddha Kriy&é Kaamudi, Faso. 1.6 @ /10/ each Sragdhara Stotra (Sanskrit and Tibetan) ” Suornta Samhiti, (Bng.) Faso. 1 @ 1/- each BSuddhi Kaumnudi, Faso. 1-4 @ /10/ench __.... Sundaranandam Kavyam m4 Buryya Siddhanta, 7 880. 1 = ainika Sastra aittreya Brahmana, Fasc., 11-25 @ /10/ each *Taittiriya 3१00108, Paso. 27-45 @ /10/ each *Tandya Brdhmana, Fasc. 10-19 @ /10/ each Tantra Virtika (English) Faso. 1-8 @ /1/4 Tattva Cintamani, Vol. J, Faso. 1-9; Vol. 17, Fase 2B ` 14 + 9... @ 6 8 Vol, 111, Fasc. 4 eee eee 18 8 608 eqe ] 0 9३४ ene 1 9 woe ees ४ 42 hs १४ 99४ 3 13 eee eee ‘} 4 Aa ' (16, । 4 oe 69 "8 ry ane vot 9 9 १ । ese (1, 0 19 tee # 9 12 ; ane 0 ace 9 | 9 8॥ 400 3 | ०७ ४. 9 $ eee i 4 ५५१ 1 0 8 ens 6 o» 11 14 oop 39 6 4 10 0 1.10; Vol. IU, Faso, 1-2; Vol. TV, Fasc. 1; Vol. V, Fasc. 1-5; Part IV, Vol. I, * Faso, 1-12 @ /10/ each Tattva Cintamani Didhiti Vivriti, Fasc. 1, @ /10/ cach ... ete 9688 Ditto Prakas, Fasc. 1-3, @ /10/ each a 14 Tattvirthadhigama Sutram, Faao. 1-38 @ /10/ । as 14 Tirthacintamoni, Fasc. 1, @ /10/ each ४४६ ०९१ ०५१ 10 Trikinda-Mandanam, Faso. 1-8 @ /10/ ‘as Tnl’ai Sateai, Faso. 1-6 @ /10/ *0 pamita-bhava-prapafica-katha, Faso, 1-2, 6.13 @ /10/ ९४6) ५५९ Uvisagndasto, (Text and English) Faso, 1-6 @ Vallala Carita, Faso. 1 @ /10/ Varga Kriyi Kaumndi, Faao. 1.6 @ /10/ ४५ The other Fasciauti of these worke are out of etock, ५ भ) {तिति | © @ॐ क» @ 5 ॐ ©> € ©> @ @ $= <~ += += > भ a and complete 60198 cannot tal ~ ~~ . *Vayu Puraiya, Vol. I, Fasc. 3-6; Vol. 77, Faso. 1-7; @ /10/ each... 14 Vidhina P&rijita, Faac. 1-8; Vol. II, Faso. 1 @/10/ =, a 10 Ditto Vol. IT, Fasc. 2-4, @1/4 ` se 12, VivSdaratn&kara, Faso. 1-7 @ /10/ each sts eps an 6 ` Vehat Svayambhii Purana, Faso. 1-6 @ /10/ ,,, i ves 13 Yogagaetra, Fase. 1-3 ... ६ ‘33 13 7 Tibetan Series. Bauddhastotrasangraha, Vol.I ... ae 2 0 A Lower Ladakhi version of Kesaraaga, Fasc. 1-4, @ 1/- each or 4 9. Nygyabindn of Dharmakirti, Faso. 1 a „„ lL 9 Pag-Sam 8’hi Tin, Fasc. 1-4 @ 1/- each 4 0 Rtege brjod dpag hkhri 81 (Tib. & Sana. Avadifia Kalpalat&) Vol. I 7०४०. 1-8 Vol. 11, Faso. 1-8 @ 1/- enc ४ 6 Sher-Phyin, Vol, I, Fasc. 1-5; Vol. If, Fasc. 1.8 ; Vol. IIT, Faso. 1-6 »“* @ 1/ each sii ह ae av on 14 2. 2 ; Arabic and Persian Series. Al-Muaqaddasi (English) Vol. I, Fasc. 1-4 @ 1/ a ww 4 0 * "Pin-i-Akbari, Fasc, 1-223 @ 1/8/ each 9 6. * Ditto (8981197) Vol. I, Faso. 1-7, Vol. 7, Faso. 1-6, ४०. III a ee „+ अ, 1.6, Index to Vol. 11, @ 2/- each = ,., isi ० SCO Akbarnimal, with Index, Fasc. 1-87 @ 1/8/ each 96 8 ` (क ~ 6 Bib phy, by Dr. A Sprenget @ /10/ र ००» 0 0, Phe ah west of Faas 1-9 /10/ pe 998 ees & 10 0 6 Books and Manuscripts 1-8 @ 1/- each ९५५ 8 ..0 # न [1 - ~ os । +4 aa J व च 4 १५१... ae, | rt wie aus r te ॥ प [वि - % न न, Ly क 1 Pes ae 1* t+ ¥- | * नी # i 4 Fare. a Tee t +," "4 Tg eg ~) Farnan 114 ® ५/ , $} ` Ei ugtsor ५ list of Shy‘ah Books, Fase..1:4 शं Pf. ` ¢ ; 280 a 1 J Hodt Agmin, Hictor of the Peralan Magnaw!, Fasc. 1 @ /18/ench ` ^, 0... Histéry of the Osliphs, ( English) Fass. 1-6 @ 1/4/ be my “at [qklngmah-i-Jahingtri, 7680, 1-3 @ /10/ each ve + 69०५0, with Supplement, 51 Faso. @ 1/- each er. | ` = aaa त I, Faso. 1 ... पा. एकाक, Vol. 1, Faso, 1.9} Vol. U, Faso. 1.9} Vol. IIT, 140 14 THY Fabo Fase: 10.111 Tndox to Vol. U1, Bane, 10.19; Index farhamu "नाभा 'L-Mutt? @ /!/ each ०१, इ + f{antakhabu-t Tawarikh 88८१ ०७8 eae Ditto (Englil 16 @ 10/ ench i ~ 1-Band> Vol. 1, Basco. 1-7; Vol. tf, Fase, - ch... ‘ndexes; Vol. TIT, Faso, L@ 1/ Mantakhabu-l-Lubéb, Faso. 1-19 @ /10/ enon. ove , 16 Ditto Part 3, Fasc. 1 : ie ree 6१ Nukhbatu-l-Fikr, Fasc. 1 @ /10 » | Nizsémi’s Khiradnimab-i-Iskandari, 7॥86., 1-2 @ /12 each we 0 Qawaninu 's-Sayyad of Khuda Yar Khan ‘Abbasi, editedinthe .. 1 nal Persian with English notes by Lieut.-Col. 0, 0. Phillott origi, # Riy&su-s-Salitin, Faso. 1-5 @ /10/ each Ss sat + wu 6 Ditto (English) Faso. 1.6 @1/- ... ae » 8 Tadhkira-i-Khushnavisan oa ०० $ Tobaquat-i-Nasiri (English), Faso. 1-14 @ 1/- enoh one ww ॥ ५, Ditto Index ०० Ol ee ¢ Tarikh-i-Firaz Shahi of Ziyan-d-din Barni, Faso. 1-7 @ /10/ each =, 4 Térigh-i-Firdashahi, of Shams-i-Birdj Aif, Fasc. 1-6 @ /10/ 5१6 ... 8 19 Ten Ancient Arabic Poems, Faso. 1-2 @ 1/8/ each ee we ॐ 0 « The Mabani’L Lughat: A Grammar of the Tarki Languagein Persian 1 3 8, y The Persian aud Turki Divans of Bayran Khan, Khan Khanan w | 9. Tosuk-i-Jahingiri (Eng.) Faso. 1 @ 1/ st sti aw hs 0 Wis 0 R&min, Faso, 1-5 @ /10/ each » 8 By gafarnémah, Vol. 1, Fasc. 1-9, Vol. 11, Fasc, 1-8 @ /10/ each 10 . ASIATIO SOCIETY’S PUBLICATIONS, or 1, Astatic 780476४ 88. Vold, XIX and XX @ 10/- eaoh ... uo 20 न 9 2. 2806४871 08 of the Asiatic Socjety from 1870 to 1904 @ /8/ per No. ॥. 4 8. Journat of the Asiatio Society for 1870 (8), 1871 (7), 1879 (6), 1878 © # ` (8), 1874 (8), 1876 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), “ 1881 (7), 1882 (6), 1888 (5), 1884 (6), 1885 (6), 1886 (8), 1887 (7), 1888 (7), 1889 (10), 1800 (11), 1891 (7), 1892 (8), 1898 (11), दः 14 1896 (7); 1896 (8), 1897 (8), 1898 (8), 1899 (8), 1900 (7), 1901 (7), 1902 (9), 1908 (8), 1904 (16) @ 1/8 per No. to Members and @ 2/- per No. to Non-Members N.B.—The figures enclosed in brackets give the number of Nos, ineach Volume, क * "| 4. Journal and Proceedings, N.8., 1006, to date (Nos. 1-4 of 1905 ars, '. 4 out of stock), @ 1-8 per No. to Members and Rs. 2 per No. ta ` Non-Members. * i 6, Memoirs, 1906, to date. Price varies from number tonnmber. Dies @ + -*s ९०४०४ of 25°/. to Members "प 6. Oentenary Review of the Researches of the Society from 1784-1888, 8 7, Catalogne of the Library of the Asiatic Society, Bengal, 1910 ... 8 8. Moore and Hewitson’s Descriptions of New Indian Lepidoptera,, « Parts I-IIE, with 8 colonored Plates, 4to, @ 6/- each =... ,,, 48 9, Kagmiracabdimyta, Parts I and IT 4 a3 क्कः Translation of Haji Baba of Iepahan, by Baj i Shaikh Ahmad. ««' ... » &Ktrmaai, and edited with notes by ‘Major D. 0. Phillott. , " =," 10 ~. * Org : ae „षै “gee 7 ~ Nobice of 80०9४110 Manusoripts,Faso. 1-85 8 1 we gg ५ fa Nepalese Baddhist Ganskrit Literature, by „ ~" ५ 3, . 0; ५ N.B.—All 00999) Mongy. Orders, &o., must be mode payable 46 ie ” ( \alRtie@octe कै) poly | । a Sasi किर १ 1 ¡ ८८4. । । Books # . sreuiorweca oie: हिः न ` BIBLIOTHECA INDICA: (COLLECTION OF PrientaL Works| PUBLISHED WY THE ASIATIC SOCIETY OF BENGAL. New 91४8, No. 1346, महाभाष्यप्रदोपोद्योतः । MAH ABHASYAPRADIPODDYOTA, OR | A COMMENTARY ON PAINE GRAMMAR. IRWILLAM) | ॥। Pere lle ण acer ES bt el | ee ee 0. । eat i Sareea म री ag AE [न रण eee) aes A [मीर eae ie [न भ णी eine fe ee णमी RE PE ee ced [पो यी णी (रिण नत Ege oe त HY NAGECA BHATTA ५0111) KY PANDITY BAHUVALLABHA CASTRI VOL. TV. FASCICULUS TIT, CALCUTTA PRINTED 41 THE RAPTIDI MISMON PRESS, : ANU PUBLISHED KY THE AMIATIC SOCIETY, ॥, PAKK STHEET. 1912. हिऽ 00018 FOR BALE* AT THE LIBRARY OF THE ASIATIC NOCIETY oF PENGAL, No. 1, PARK STREET, CALOUPTA, AND OHIAINABLE FROM & The Socrety’s Ayents -- ` Ma. BERNARD QUARITCH, । 1, Grafton Street, New Bond Street, London, 7, ५३), Ma. 0110 HARRASSOWITZ, ००६१४५६९, Leipsig, Germany, | = > Fir Fie. रि aniline ` Complete copies of those works marked with an asterisk © cannot be supplied—sone | क RTT SAE EIN SOS SS TS ee of the Faseiculs heing out of atock. ERE ARGUE AS EE AEE I TN TOES SEINE SG TY PURO IG IE RET DEE, BIBLIOTHECA INDICA. Sanskith Series, Advaitachint&é Knustubha, Faac. 1-3 @ /10/ each +r Re. 1 14 Aitardya 11) (71919, Vol. I, Boao. 1 0; Vol. 11, (५९, । 6; Vol 111. Faso. 1-5, Vol. UV, use, 1-8 @ /10/ each ies oe | 6 Aitareyalovans a ०४७ ०५१ 0 Amarakosha, Fasc. I. - bot J ®Ann Bhashyn, 11१80. 2-5 @ /10/ each aa 8 Anuninna Didhiti Prasarini, Fase. 1-2 @ /10/ Agtashlingrilea Vrajfisparamnits, Faso 1 6 @ /10/ ench Atmatattvavivekn, Fnac | a ao Br तये ह DO & - Agvagnidynka, Fuso, 1-5 @ /10/ each ‘a प 2 & ११५१६१४ Kalpalati, (Sang, and Tibetan) Vol, 1, Faso. 1-10. Vol. Il, Faso. 1-10 @ 1/ ench ,,, 20 v Balam Bhatti, Vol. U, Fase. 1-2, Vol. 11, ६१8५. 1, @ /10/ each 1 14 Bandhayana Srauts Batra, Fasc 1-38; Vol. If, Fasc. 1-5 @ /10/ each 6 0 97988९11 0 16 Bhatta Dipika, Vol. 1, Fasc, 1-6; Vol IT, Faso. 1, @ ‘10/ ench 4 (5 Banddhastotrasangrahn 2 () Brhaddevata, Maso. 1-4 @ /10/ each ’ a 2 | Brhaddharinn Parag, Kase. 1-6 (@ /10/ each 3 12 Bodhicuryévatara of Qartideva, Rage 1.6 @ /10/ each 3 12 Ori Continatha 01117118, Fase 1-3 48 1 14 Ontadugagi, Faso 1-2 @ /10/ each ०७, ०, 1 4 Catalogue of Sanskrit Booka and MSS., Faso 1-4 @ 2/ each we 8 () *Ontapatha Bréhunana, Vol [) Fasc. 1 7; Vol. 11) Base. 1-6 Vol. ITT, 2१6. 3-7; Vol V, Fase 1-4 @ /10/ each ०० 1४ ( Ditto Vol VI, Faav. 1-8 @ 1:4! each ove “ns. Ditto ˆ Vol. VIF, Faso. 1-5 ce /10/ aa . 9 2 Ditto Val IX [1180 1 2 eae 1 4 Oatasdhasriké-prajiaparamita, Part [, Faao, 1-17 @ /10/ eaoh oe TOTO *Catarvarga Ohintamayi, Vol. 11, Fass 1-25; Vol. TIT, Part I, Faso 1-18, Part 11, ५8५. t-10; Vol LV, Mase, 1-6 @/10/ each 36 14 Ditto Vol. IV, Fase 7-8, 1/4/ each 1.9 8 Ditto Vol. IV, ४१80 9-10 @ /10/ uw 1 4 Olokavartika, (Hugliah), १५१५. 1-7 «a 1/4) en 8 12 *Oranta 80४८४ of Qinkhéyann, Vol I, Fuso 1-7; Vol. If, Baac. 1-4; Vol. IIL, Faso 1-4; Vol. 4, Faso. 1 @ /10/ each 10 () Ovi Bhishyam, Faso. 1-3 @ /10/ each aes ais ww 1 1४ Daun तङ Kaumndt, Fane 1-2 @ /10/ ९४6 } 4 Gadadhara Paddhati KAlasdra, Vol. 1, Fasc 1-7 @ /10/ each 4 6 Ditto Avarasnra, Vol. [1, Fano. 1-4 ‘as 8 2 Gobhiliya Grhyn Sitra, Vol [, @ /10/ each... ५९९ ,, 8 2 Dibto Vol. 11, Fano 1-2 @ 1/4 /each we 2 8 Ditto Satra,) (Appendix) Gobhita Parisista =... ‘awn () Ditto Grihya Sangraha see wa’ ००५ 10. Haralate ,,., ००४ si ००७ ०७१ 14 Karmapradiph, Faao. 1 ५०१ १०५ vee 4 Kale Viveka, Bnac. 1-7 @ /10/ each Katantra, Fnso, 1 -6 @ /12/ each das vr rma Parana, Fasc. 1—9 ia /10/ each es - sae क @6 ६8 ॐ ॐ दद्‌ > क» > >> > । „भि । | की» @8 @> Be Oz =; ॥.. १/१ Faac. 1-2 @ [10/ १९७ eee ७०५ Madaua Parijita, Faso 1.11 @ (10, oach १११ ०९, se Mahé-bhisya-pradipodyota, Vol. [. Fano, 1-9; Vol. EI, Faso. 1-12; Vol. ITT, Faeo. 1-10 @ ।1॥)। ench ses iva 5 Ditto Vol. IV, Faeo. 1-2 @ 1/4 each os 99४ ese Menutiké Sancraha. Fano. 1-8 @ /10; each ea - 1 मष्टाभाव्यप्रदोपोदद्योनः। Bor (ख, ३) 0] a4) ( धातीः। ३; 21 ert) Mar | $121 ९१ ॥ nN TI DE Be a2. तथापौति । (x) धालधिकारनिररत्यय प्रतिज्ञात aaaftaa तयति न ज्ञायत दति योजना ॥ "श्रनूदात्तङडिति दत्यादिमिलादप्रविधानान्तच धात्धिकाराभावार्‌ भागय उक्रम्‌ are योग इति । (मा) मवंषामेतजियामकला^त्तिप्रमद्धि” दत्यम्याद्यलमिति भावः । “ng योग” धातो रित्यस्य waa व्यक्रधाने fast न afcfa मम्बन्धः ॥ पर्चति पठतोति भाय्योदादरणामङ्गति मलाद्‌ LAI याग न चवाय fas: Fp त wee रेदि वद्किधष | as: fore यच tet विदध यञ्चः न {न्न द aT | अस | WaT: | MIYATA Ha fame tae यदपि wiatt कचना शिति दचाद्ातुमहणमयवरतत रत (यापि अाद्धप्रादृक्रसंलाया याखित "प्रात यदत यमिका, Th (म्नारणाः अद्धा निद्रा. "यपि Hants ति [पारे द्विताय पसमम व्यर्था) SID wae समापतन्ति" राः गित्केम्यात्‌, afe Htatha orgy लति State [2am "खारः WR! तकाम्स्य स्यान रः: सति IPR म्थान tq anzy च सन्ययग्रच्टम्य श्रवणः मा afer क्रियत्‌ war दश्यात्पनद्वत्विधिक्रार ऽन्त्यस्य fauat भवनत सुक्र) म्यकाम्यचन al Mubabbishs apracipe (1९५१६६४. Ved, I\ ba-e OU New ६.1" - No JS960 gor मह भाष्यप्रदौपीोदुद्योत + | ( धातः । 8181 ९१ |) (श्च. 8) प्रा. 01 सा. ५) यदात्विति ॥ (के) raat विकरणाना मारे शापे्चथा fags च्छति भा रित्सन्नाकानामिति | (भ) टृलज्नकरटकारवतामित्ययः ॥ एकारस्येकारवचने इति । (3) यद्यपि fansfafeaaa “fea” इति वाधिला “लिटस्त- द्यो रिति प्राप्नोति तथापि एकारस्य सिद्धावेकारवकने प्रयोजनं नास्तोति यास्येयम्‌ ॥ सर्वादेश भविष्यतौति । (भा) निरिष्यमानपरिभाषयेति ara: i - gt ए्दव्यापारत्वलाभाय पनर्धातुग्रहगम्‌ । अन्यथा लूभ्यां पभ्यामिदादौ marie प्रकृतेगणख म्यात्‌ । धातोर्द्यिवमविधानात्त न भवति। प्रयोजनं नास्तोति छतान्तरेणापि waa ऽल्यनु संहारं बाधित्वा सर्वारेशो भविष्यति कि ग्रक्षारेण, यद्याध्यायपरिसमाप्रेरयमधिकारः, Cag योगे न यवाये fas: स्यः" gre योगे तिबादि छते Isat लाव- श्यायां स्यादयो विधोयन्ते तेष तेष त यंवधाने तिबादयो न स्यः, करिष्यति इर्ष्यिति am, शनादिष तुन दोषः, तेषां सावधातुकाञ्रयलवादश्नते met arena तिबादय त्र सावकाशाः, “a स्यादेत्वं टेदटितां यदिधक्ते" शवाय देव qua यजते, क्ष तहि स्यात्‌ Ge Ta धत्ते शन्ध बेभिदाते caret यश्च न विकरणाः सन्ति “aw: far” facensati- famaafigeta:, एतो पक्रम णव wena, “यश्च लोटो विधत्त” aw दिकरबष्यवयि न स्यात्‌ (लोटो ल वत्‌' “ररः Syfrwant । परचतु महाभाष्यप्रदोपोद्द्योतः। Bok (@ 3107) अआ, ५) ( धातोः। द।१। ९१) य्स्येति । क पर स्ेपदामामित्यनेन ॥ ATS सावधातुके विकरणा दति । (भ) विषयशप्म्यां त्‌ परिभाषाबाधः स्यादिति ara: | ्रवापोति । (भा) सिद्धमिति शेषः ॥ कथं तचाह धातुग्रहणमिति । (भा) Ztafaga विषयसक्नषमौवादिनोऽपि विहितविग्रेषणमाव- mafafa भावः ॥ तचा Raa उपपदसक्ता waza घात्वध्धिक्तारे यथा म्यादिन्चेवमर्ध- मपौदम्‌ wae पूतचापि म्यात्‌ ततश्च कररिष्यतौद्यच्र खप्र्ययस्य पचत मद्यादि, स्तोतु जुहोतु भिनत्त अम्तामियादावेव म्यात्‌, “यकाय aS शिखोस्तश्च न स्यात्‌, ‘faa foa’ ” दतख, ‘aq स्यमिपां तान्तनामः' ‘fas: tae’ "यासुट्‌ परद्मेदेषदात्तो fowarfe, तथा "धासः मे" पचस sae} न म्यात्‌ | नष ata: | fafeafanaai faqiwa धातौ. fafwaa लोट दति, aaa ‘facet लटो वे"्यवापि fazutatfafeaa wefeareiat णलादय इति faaraara fafa fara: बिन्दन्तौति arya विकर्गन यवायेऽपि गलादयः प्राप्रवन्ति, न afafefea- fatwa धातुग्रहयामिति सवत्र तथा भवितश्चम्‌ ¦ खथ ary धातुना विषितं विर्रेषयिष्यामो विदिनाऽऽगन्तय, धातोविशितम्य लटो विरे. रनन्तरस्येति, (सिजभ्यस्तविदिभ्यद्'्वापि धातुना विहितं विश्र्यते TG way धातो विहि तम्याभ्यस्ताऽनन्तम्म्य feat kfrta त g ०४ मद्ाभाष्यप्रदोपोदृद्योतः. ( धातोः । ३।१।९१।) (ख,२।पा.१। ay; अपिबन्निति। (भा) ¶रबेकादेशस्य परादिवक्वेन यषहणादिति भावः | लडः शाकटायनस्येति | (प) जुम्‌ wife: | aga: कविदिहितविगशेषणमिति सव्र तदेवा- श्रयणोयमिति न नियम दूति न दोषः॥ भायकारश्ठु*यया- शरयणेऽपि श्श्यपेत्यवादेन दोषाभावं प्रतिपादयति | भाय चक्रकमव्यवस्थेति । (भा) चक्रकरूपाऽग्यवस्यत्ययथेः ॥ श्रायन्नादिष्िति। (क) श्रादिना ऽद्योन्तस्यापि ग्रहारिति भावः ॥ त्स जाया nea प्रातिपदिकत्वे सोगत्यत्तिः म्यात्‌, रकवचनम्यो- ¢ ~ पे ~. ते त्धग कत्वात्‌ ¦ प्रा्तिपदिकाथति दत्र वचनग्रहगाञ्च। नया feaqot- अजच्तिष्यन्‌ अनागरिष्यत्रि्यादौ न भविष्यति, खात इत्यत्र कथं, यदि ताबद्वातोविह्ितम्याक्र'गादनन्तर्म्येति अलूनन्‌ पुनन्‌ खचापि प्राप्रोति, खथ आकारानत्ताद्ानोविहितम्येति, afasfaaa प्राप्रोति, खस्तु wr- तो विद्ितस्याक्रारादनन्तरम्यति अलुनन्‌ पुनन्‌ इत्र gar भिं द्रति faa “स्राभ्यस्तयोगात' दति att aa आक्रागभावानत्र भविष्यति नात्र लोपः प्राप्रोति ‘seer’ fediaa वाद्यत रवमप्याकाराव्र भविष्यति, area प्रप्नोति अन्तिभावेन वाद्यते, ना्रान्तिभावः प्राप्रोति जुसभावेम वाधनात्‌, तदेवं लोप रत्वेन रतवमन्तिभावेन afaurat जुसभाव्रेन जुसभावो लोपेन लोप रैेनेति चक्रकमगवस््ा प्राप्रोति; नेष दोषः, अयन्रादिष्पदेश्िवदचनादुप्रदेप्रकाल एव महाम्यप्रदोपां<दयोतः। ४०५ (अ. ३) पा.१। खा. ५) ( धातोः ।३।१।६२ |) उपटेश्काल Tafa | (के) उपदे श्रो रकाले कार्यान्नरत्युवमेबेव्यथः ॥ भाग्य अन्तिभावे छते लोप इति । (भा) न चान्तर्‌ क्गलात्पवडुतेऽपन्तौ लोपात्यूवं स्थानिवद्भावेन द्िलाद्‌ जुयाप्नोति। wage नान्तरङ्गलादिति वायम्‌ । HE मिल्यजकारम्योच्ारणायलेनास्िधिवन स्थानितत्वाभाव इत्या परयात्‌ ॥ वस्तुत BA Taya मिञ ग्रहणानुदततस्तत्जम्थभाय (wa लडनेति (पा) gag we चोक्तलन न क्वापि दोषप्रमङ्ग दृति ध्येयम्‌ । Wa Wage ते कदेष्य्रिः ॥ am qs उ५ पट्‌ च्छिरि््धः wa) तामन्त्पति्रय पूरव प्रत्ता क्मादििः मचः ममातरेशः स्यादिति ¦ तसमात्‌ धातोरिति कलब्यर्मिति भम्यान्तिभात्र aa नलोपा नोपन व्यवस्था, fa चान say faa- ग्रहगमनुवसंते व्याकामन्तात्सिजनुगन्तादिति त्न म क्रापिष्प्रसङ्, azaapgranfraninetariat sfa स्थितं, वच्यति तयत्तव्यान- यर" इति, fa च म्यात्‌ ate agrfefaut धातोग्ति नानुवन्तन एयाप्पातिषटिकादपि तव्यादयः स्यु साध तथ्यादयो विधौयन्तं साधन च क्रियायाः क्रियाया अभावात्माधनाभावः साधनाभावान्‌ छपाप्पाति- पदिज्ञान्तव्यादयो a भविष्यन्ति, कथं afe क्मांदिष विधौयमाना दिवेयादयो भवन्ति, मैव प्रातिपदिक्रार्चम्य साधने इितौयादयः किं afe श्म्द्‌ान्त रवाश्यक्रियापत्ते awa कर्मादिभावे, तव्यादबस्तु प्ररतिवग्ड- fata साधने चरितार्था ग छयाप्यातिपदिकाद्धविष्यन्ति, दरद वरि 9०६ मह भा्यप्रदो पोदुद्योवः। ( धावः । ३।१। ९१ |) (S81 पा. १। सखा. ५) दितौयादिति। र) नहि यथा श्ब्दान्तरवा्यक्रियापे्च सखप्रहत्यथेस्य Raa विधौयन्ते तथा तदादयोऽपि स्यरिल्यधेः॥ इितौयादिभ्यो वेषम्यमुपपादयति प्रतौति ॥ क) येऽपथ्शेति । क) खपभरशलाक्खियावाचकलमेषामस्तौति भावः | ततः प्रत्ययोत्य्निरिति । ऊ) सुपितौल्येतहटकाल्ुपेरि व्ययः ॥ भाणे AN च प्रयोजनमिति | (भा) एतद्काबधिकारे धातो विहितस्य aaqaaaaer स्यादोना- मपि aw स्यादिति भावः॥ एवं स्लिजडोत्यादे शन्ते उपपद दत्यादिक्रमेणाथः स्यादिति बोध्यम्‌ i शितम्‌ । रुतच्च TH प्र्ास्थातुम्‌ । तथाहि । श्रमिधातोरिति यद्धातुग्रगं ata इितौयं सावधातुक दधातुसंक्षयोरनुवर्तिष्यते | प्रयोजनं सत्याणवये्यादयो येऽपशबण्ाः क्रियावचनास्तभ्यस्तथादयो' मा yafafa, महि ते धातवः, भूवारदपाठाश्नयत्वाद्धातुसंश्षायाः, कि च सोपसर्गाष्किएादथो मा भूवन्निति धात्वधिक्षारः कियते, eam ~*~ c प्राकरोत्रास्ित खध्यषटति wquanaqeaa fafaefaarenaraa: पर्यविधावङ्संश्षायामडादिप्रसक्ः, चोदयति । "धातु ग्रडमनथं यष्विधो धातवधिकारादितिः धातोरेकाच saa यङ्विधौ धाल्वधिकारादिति मदाभाष्यप्रदोपोदुद्योवः। 9 ०७ (अ. ३।पा.१।अा. ५) ( धातोः । ३।१। ९१ |) श्रधिकारादष्येत इति । (भ) acfae तचोपपदमित्यनयोरधिकारलादित्यथेः ॥ नम्‌ चुरादिग्य cata सायं विधानात्‌ प्रयोजकव्यापारे णिज हेतुमति चेत्यावश्यकमत श्रा यद्यविगरेषेणेति ॥ क) हेतुमत्यपौति । क) श्रपिना खा येरूपकर णसंयदः ॥ aid चरा दिगरएमेव ज्ञापकं किमिति atwaa श्राह चुरादौति। क प्रातिपदि काद्धालयं सग्रामयुद्ध इत्या दितद्कणपटितेभ्यो धातुभ्यो णिजिथेमित्यथैः। परे तु चुरादिहणं स्ा्थरूपकरणो विध्यथेमन्य- थान्यधातुभ्य दव तेभ्योऽपि प्रयोजकब्थापारषटपे करणे एव स्यात्‌ | एव च प्रातिपदिकाद्धावयं शत्यस्यानार्षलेऽपि न दोष रत्याः ॥ ~~ + ~~ ~ A = शद्‌पपदसंक्ञ वासरूपपिधिख यधिक्रारंगव चय।स्थाम्यते । `प्र्ययः 4. 4 ~ 4 are” aifeag | तेन yas न तत्ममङ्क+ | ee, eet ee, ae ee ee = FF ease ae Tee ¥4 = = —, — at wm — —_ धातोरेकाच ददथ यष्विधौ यद्धातुग्रहगं तस्येष्ाधिकार!दि्य्ः; परिहरति । (छदुपपदसंज्ायं fafa’) vataarag , “afefafa’ | अक्ित्रवेश्यवधारणं दश्व्यं aewafa | ya मा oaatfafa’ | saafqafaat? धातवधिक्रारे यश्सप्तम्धया fafge तदुपपदमिग्येवा- amy: स्यात्‌ are पवश्ापि स्यात्‌ ‘fee afe’ asa उपपद च्लिरिति, ud aaaifa घातोविद्ितस्यातिषो भवतोति पुर्व॑वापि स्यात्‌ ततश्च करिष्यतोल्चच स्यप्र्ययमस्य asa छदन्तं प्रातिपदिक्- g ot माभावष्यप्रदोपोदृदयोतः। (धातोः । ३।१।९१ |, | (अ.द।परा.९। aa) | धातुमाचाद्यक इति | (क) धातुमाचाद्यको विधायकेन तेषामपि यकः सिद्धलादित्यथंः। विहितविशेषणेति | ॐ) खरितलदयं प्रतिज्ञाय तत्साम्याद्‌ धातो रितयेवं fated: काये दृति भावः ॥ तदार TAA इत्यादि ॥ (के नन्वेकेन धातु यणेन कथमेषोऽया MIATA श्रार प्रमिधातोरिति ॥ (ॐ) वामप इत्य्यधिकार एवेति । एतदभावे क्वा भिः सिचः भमावेशः स्यादिति न WHA ॥ भिति प्रातिपदिक मनि तिषोक्घप्येकणे वचनग्रद्धगादेकवचनस्य चोत्सगतात्सोमत्प्तिः प्रसज्येत तस्मादस्िन्धाल्थिकारे यथा म्यातां yaa मा भूतामिति पनरद्धातल्धथिकरारः fara) ननु चाधिकाग्ण त Ha fama yards कव aa ते पुत्र भविष्यत Tay परयोजनानतरमाद 'ार्गधानुकमंश्चाथं Bla’) कः पनमा घातुकसंज्ञायां इि-भेयधातुयदणस्योपखोग waa आद | शधातोगि्यवं fafearifa’ , "नृभिर्न, wa स्यपि प्रातिपदिकले धातुलसप्यन्ति पुदध्रढत्ताया धातुसंश्ञाया अशिव्रतनात्‌ aay धातोखाय विहि) इति खादधात्‌- कसा म्यादेव, यदि तु शमि धानोग्व्यित्र धातुग्रद्टणम्य feata- स्याघातुकसंञ्ञायं खरितत्वं प्रति्ञायेत खयमप्यधिक्रारः शक्योऽकते 41 सरूपपरिधिरप्यधिक्ारेण सिद्स्तेन क्सादिभिः सिचः समावेशो न मदिष्यति | RETUTAIIT aa: । ४०९ (ख. श। पा.६। anu) (तच्रोप्रपदं ante ३।१।९२।) तत्रोपपदं सप्तमौस्थम्‌। ३।१।९२॥ ` ~ - ^ नगु प्यगरहणाभावे सपम्या एव BY स्यादत Bey सप्तमौ शब्दनेति । क) स जद्यसप्तम्य्तपद निटिष्टं सप्रमोपदेम Baa दत्यथंः॥ भसु प्रद्ययग्रहण तदग्तगरहणात्कय सप्तम्या एव सज्ञा इत्यत VTE wats ॥ (क) नन्धेवमुपपद समासोऽपि उप्तमोमाचरस्य स्यादत श्राह समासस्त्विति | कै) aa मप्रमोपदं विभक्रिपरं खश्पपर वा श्रा सभ्या एव संज्ञा । अन्ये तु यतर मप्तमोपदं ततैव श्ादिश्यार चक = 1 तथोपपदं सप्तमोख्थम्‌ | SHIA पदे क्मणोद्यादौ प्रति पाश्चाविन fad कुम्भादिक cate तदा चकं पदमुपप्दसंक स्यात्‌ | afew सत्येव TAG: GT स्यात्‌ | महाषंक्लाकरगणसामर्थ्यात्‌ | पदम संचि | aa समर्चपरिभिाषा gifgaa | संजाप्ररेश्ा उपपदमतिदित्यादयः। ""तचोप्रपदं andiag’ ॥ सप्तमो खमिस्यार्चमाहइ | सप्तष्या fafeefafa’ amen विभक्रयोश्चारितमिध्थैः। ania पटेन प्रतिपादितमिति वा, afaqom ga सप्रमोशग्टेन सप्रम्यन्तमुखते सप्तम्यन्ते पदे कर्मणौत्यादौ प्रतिपाद्यत्वेन खितं कुष्मादिकमिलर्च, प्रमे तु प्ले कमेणोन्यारेषः सप्तम्धा fara: स एव कुम्भ मिल्यारेरपि HQ ४१० महाभाष्यप्रदोपोद्द्योवः | ( तचोपरपदं सप्तमौख्यम्‌ । २।९१।९२।) (ख.३। ACL SW) यदेति ॥ के) तथा सदि | के ATA: ॥ इद्यादाविति | क) श्रादिना सप्तम्यां सोपपोडेति dae ननु श्थग्रहणोऽपि कुम्ादौमां सप्रमोस्धत्वाभावात्कयमुपपदत्वं AIT श्यग्रहशणेत्विति | (क) श्रयं भावरः मप्रमौपटं ant संज्ञाविधौ प्रत्ययागे तदन्तविधिप्रतिषधम्तु खरे श्चप्रत्य्थां श एव । awa च । तदाच्य- च मिति ॥ तदाह सौीषसप्तम्युपसध्ठितस्येति | =) घौ भमप्तम्यन्तपद्‌ बोध्यस्येत्ययंः ॥ 0 a [गे ——= प्रयो गगतस्य सप्तम्या निद्रः | यथा "तस्या परदय' faaret तस्येति सामानं विशेषो परलच्षणाध्ैमिति तदौयमेव प्राथम्यं विद्ेषाणामपि भवति तददश्रापि | कुम्भकार दति", ्वोपपदत्वात्मासः कदु त्तरपदप्रह्नति- खरत्वं च भवति wowafaarf’ | are यः सप्तम्या farm मिदर (swam anata वा पदेन प्रतिपादनं तदेव संज्ाङ्कमिति प्रतिपश्यधैमिद्य्धः ननु सप्तमोश्रब्देन साहइचर्यात्सत्रादिषु सप्तम्या निर्दिष्टं यहौष्यते नाध रतद्यम awaa तत्राह , ‘Wau हति, मुख्यार्ध॑रुभपे गोयम्यायश्णात्‌ सप्तम्या ण संज्ञा स्यात्‌ संज्ञाविधौ yauaya तदन्तविधिप्रतिषेधात्‌, न चासतस्सन्िनः संज्ञा धका मड माव्यप्रदोषोदृश्मोतः। ४११ (ष्य. श पा. २।शआा.५) (तत्रोपपदं सप्तमोस्यम्‌ ।३।१।९२।) धातो रित्धमुवत्तनादिति | क) धातौ रिल्यधिकार विहितप्रत्ययविधौ सप्रमोस्छमिव्यर्थादिति भावः ॥ धातो रित्यनुटन्तारपोदृ श्रायालाभाद्‌ाह श्रथवेति ॥ (क) areata | (भा) न तु “ferasyarerfafa भावः॥ squads faar भवतोति (भा) भायस्यापोष्टविषये स्फटतया शिह्ा भवनतौत्ययः ॥ विभक्षिमन्तरेणेति । (क) तामन्तरेण कर्मतल्वाभावादियथंः। new कमलादि डि तडि गशिष्टायेवाचकत्वमेवति भावः ॥ चतुष्कपक्षे इति । (क, मख्यातिरिक्रं चतुष्कं प्रातिपदिका्यं इति पच्च इत्ययः i विधातुमिति ax anal श्रयते तरेव wifey: | ‘mara दतिः | 'सम्बकणेयोरमिजपोग्िच्‌ (तत्यश्चवष काति age’ faaqa ‘ae वेति? , we सुत्रं anAafa: सप्तमोश्न्दस्य अतयमिद्र्चः | "व्ग्रब्द- safe’) खरूपय्रहप्रतिषधादभ्युपगम्य उादोयं ate न लिद्यतो- अ तात्परयम्‌ 'शखग्रहणात्विति' । waza सति सो ज सपरम्धपल ल्त - तद्य सं श्चाविधानान्छवेज fagaey | ननु च लघ्वय संक्ञाकरं afeau qat संका क्रियत इत्यत शाह | नादसंक्षाकरकमितिः। खपोच्चारितं पदमु पपदभित्येवमर्थामुगता सच्चा अन्वर्धसंच्रा | "समय are AMBIT NARA: | ( तच्रोप्रपदं सप्तमो श्यम्‌ 121%) 59 /) (SR Ut) any) प्रातिपदिकषस्येवेति | ॐ चिन्यमिदम्‌। पश्चकपकऽपि शथोतकसमभिव्याहार विना प्रातिपदिकमाचरस्य तहोधकल्राभ। वात्‌ | प्र विना जयतेः प्रहष्टजय- बोधकलात्‌ | एवं च तत्पकचेऽपि पद विधिलं दुर्वारमेव तस्मादेव मच We: | सुबन्तवेन पदलेन वा यत्र निमित्तता तरेव तत्परिभाषा प्रहत्तिरिति। एते तदभावात्परिभाषानुपथ्िष्या घमर्थमुपपदमिति। aaa च प्रत्यासत्या प्रत्यथान्तनेवेति बोध्यम्‌ । प्रत्ययस्योत्पन्तौ निमित्तं यमे सप्तन्यक्नपदवा य तदेवोपपद सन्नमिति वक्व्यभित्ययः ॥ ननु महान्त gaifafa ष विगरेषण कथं सामथ्येमत श्रा महत्वयुक्गस्येति । (ॐ) विशिष्टश्येव aaaa विशिष्टेन सामण्मरूेति भावः | तदा न भवितव्यमिति | (भा) भे श्रणेति we) “तदा च amt’ aera अण रथव ग्रषो न तु महाङ्गमभकार दति तङ्नयन्ञाह eee ए । एणी ~~ 7 x . _ a ण र परिभाषायापाराधमितिः। इह यद्‌ खार्ध्रद्यलिङ्ापक्षङ्खिकः प्राति- afretdeg arate विभक्तिं कर्माधिकरणाद्युपपदमुपपद्यत इव्वा्- मुत्माद्या विभक्किरिति पदविधित्वादेव सिद्धः परिभाषायापार,, पशचक्ष- पक्तेतुप्रातिपटिकस्येव कर्माद्यभिधापिलेन पदवित्धिलवाभावात्मरिभाषा- द्ापासो न स्यादि्न्व्ैया संक्षय बराश्मवन्छते | Hache | परशकषपर्लेपि विभश्यत्यश्या पदत्वे सद्येव प्रय दति प्रति प्रादमात्‌, गमु गतिकारकोष- महाभाव्यप्रदोपोदुश्चोतः, ४९४ (ध. श्। पा.९ओा.५) (तच्रोपपदं anata) १।९१।९२।) मदच्छन्देन समासो न स्यादिति । क) कारायंविगेषणएतयो पितस्येतर विगेग्यला सवेन मरच्छष्दन SUI कमेधारयो न स्यादिति wa: agaaeratyz- पदे “fared विशरखेणे"त्यस्य तत्रपञ्चभतानां पूरवंनिपातनियमा- थानां च निदत्त: समथेद्ूच भाव्य घ्वभितलादिति। नभिर्पित मभेद भाष्य । न च प्रवं कर्मधारय उपपदसमामस्य परता- दिति बोध्यम्‌ ॥ ननु ममुदायेनेव उपपदममामो भविथतोक्यत श्राह सुबन्तसमुदायस्येति | क, वस्तुतः प्रथमान्तनिटृत्तावपि समुदायेन समासेऽपि ङुभरग्ष्द ष्योत्तरपदलाभावादालाभाबे मरत्वम्भकार दत्यनिष्टस्यापन्तिरिति WANT: | यदुक्त ZANT कारश्रन्दन ममाम इति तदपि fom । कुम्भश्ब्दस्य केवलस्य विग्रषणलेनासाम्थलात्‌ ममाष- षि 9 9 = = र aa = ow पदानां afgwae समासवचनं प्राक्‌ सबुत्पन्तगिति व्वनात्धमुपपदस्य छबन्तत्व, सामि Heat भवान्‌, उपपदमतिङ चर fe मुपेति ढतौया- नमेव भित्तं सुबिति प्रथमान्तमनुवर्तेत erate कथमपर्य। चर्म Bera नलोपादि स्यात्‌ "पश्य कुम्भं करगंति wefafa’ ; wratfcfa aaa कर्मादिष्णब्दाख संबन्धिशब्दाः तत रवं विज्ञास्यामो यम्य धातौ- धत्वमति रखवमपि महन्तं कुम्भं Rites प्राप्रोति न बा भवति महाङ्गुब्मकार हति भवति atagia मदान्‌ कुम्भो महाकुम्भः ayi- कुम्भं करोतौति, यदा sare महानां Hay करोतोति वदा नेष्यते, ४१४ भह भाष्यप्रद पोदुद्यीतः | " ( तच्रोपपदरं सप्तमोखयम्‌ a tice) (BRIN शआ, ५) विधौ सरम्ंपरिभाषोपस्थानेन sara: | wea ख्वेया भमासभावेऽप्यणापन्तिपरतया योजयित शक्यमेवेति दिक्‌ ॥ यावता चैदानौमिति (भ) भायमवतारयति कुम्भमिन्येतत्त यद्यपौति । ॐ समाचानाग्रयनादइ तथापोति। क) भाय AN सम्बन्धवाचौ। म च महासंन्नावलाग्मल्यय- विधौ पदलन निमिन्तवंस्यष्ट एव । श्रसामर्थयात्रश्ययाभावे सोप- पदसकश्नापि फलाभावाननेति | उपपदसन्ञायां ममयवसनमनचक- मिति भावः। एवं च सुबन्स्येवोपपदलं सम्बकणंयो रित्यादौ त्‌ तक््रहतिके लक्षणा दृदमेवाभिप्र्योपपदमतिङिति सू प्रथमाकसुष्यदश्यापि निदत्तिभेगवतोक्षेति दिक्‌ ॥ कत क्म्य oe 9 fe a aE TaN म्यात्‌ कुम्भशन्दम्य कारश्नब्दन समासे aa तदं एकार्थोभावात्‌ ayer समासो न म्याद्‌ खन्यर्चत्ादेव Fare सप्रमोगिदिषतेपि प्रषटदर्भविररषगाक्तदिरेषणानां च उपोश्चारितपद- लवाभावादुपपदसंज्ना न भवति, अथ तत्रयं किमथं धालधिकारः प्रतिजिदिश्यते तत्रैत स्जिश्लतोये धात्वधिकार दति, नैतदस्ति प्रयोज- नम्‌, अधिकारादप्येतल्छिडम्‌ . ददं afe प्रयोजनं anaiwe प्रद्ययो- afte प्रति निमितत्वं यथा स्यादिति, कथं प्रय इति वेते anata मुपपरदसं्षं भवति त्र चोपपदे aay प्रचय इति, अथ कमबौना- महमभाष्यप्रदोपोद्द्योवः, ४१५ (अ.३।पा.१९।घा.५) ( तच्रोपपदं सप्रमौद्यम्‌ | ait ier!) कमत्वं मन्यते इति । (ॐ) श्रपादिवदिति we: ॥ तज हेतुमाश सश्चेति | रै) खिप्रत्ययेऽपि खाश्रयसल्यभावस्य निटन्तौो मानाभावादिति भावः ॥ सश्षभूतस्येति (कै) पाठेऽपि भावे कः | प्ररुतिविवक्षायामिति । (भा) भाव्यस्य प्रते विहत्य भिन्षतेन विवक्तायां विृतित्राचकात्‌ जिरि श्ययेः ॥ तत्फलितमाह प्रतौति ॥ क) तचावश्यमिति । (भ) नन्वेवं नित्यसापेचलेनासामश्यभिावादणदुर्वारः agaterat सेरभावेभ woe नित्यसापेकताया उपपादितत्वादिति as मरद्धियेन्नो ऽयम्‌ । मम तु प्रतिभाति। न नित्यमापेचलं दन्तौ दिक्षा सत्सम तत्कतोऽसन्यपपदे प्रद्ययप्रसङ्कः, न करम॑रोत्धादिक्षा सोच सन्नम्यचीपेश्ता तथा fe स्यगप्र्यस्याभिधेयं कम स्यात्‌ यथा श्घः अमि yfa'fa तचा चोपपदत्वंन valida चतो यथत्स्ार्चममुनासि- कत्वं प्रतिस्लायते तथाश्रगिग्बेक्ता केवलमुपपदसंच्चाया fag सप्तमो AUTH धातोरण्‌ भवति कर्मचोपपदमिद्येतावान्ैः म्यात्‌ क्रमेः ४१६ महाभाश्यप्रदौपोदुद्योतः । (atau सप्तमौख्यम्‌ i २।१।९२।) (अ. दे। पा, १। Ma) प्रयोजकं किंतु गमकलम्‌ | एवं च निन्यसापेदलेऽयगमकलान्न ट्रन्तिः। काश्रकटोकारमित्यत्र तु गमकलाह्भवल्येषेति Ue चेद समर्थसूते सुप wma दति Ga च Me सृष्दुगराम्‌ ॥ भाय च्म धिकारादपौति | (भा) नन्वधिकारादेतस्मिन्धालधिकारे इत्यथवत्‌ तत॒ एव प्रतिः सुचमुपपदसंजञा विधानेन संनियोगशिषटन्यायात्तत्र सत्येव प्रत्ययो ufaafa fa तच ग्रहणेनेति चन्न। तदभावेऽखाच्यशिष्टलमपि मम्भायेतेति स्यष्टप्रतिपत्ययमिति aaa ॥ yaatafd प्रति निमित्तत्वं न प्रतोयेव तश्मात्दथं aaaed, किमि- दानीं Bu wad ग्रश्यस्तवरैतसिन्धात्वधिक्षार द्रति, 7 gat हेय षति Alera भवति खत ्सिन्धात्वधिकारे aan fafes तदुपपदसज्ञ wifa aa च सति प्रद्ययद्ति। मदन द्यप्रदो Tee | ४१९७ (च, ३। पा.९। घा. ५) ( हशदतिष्ठ। १।१ ८१३) कुद तिङ्‌ । ३। १।३॥ TOL की भाग्ये एकदे शार पचतौ- (भा) व्यादि ॥ शङ्किता शक्यमकलुमिति ॥ (भ) तदपपादठयति सए धातोः परस्येति । (भां धातोरिति azqaia धातोः waa विहितस्येत्य्थः ॥ श्रत एष वच्यति | ॥ परं ree ee, = ० —_ ~~~ — [गी ०) — प्रिये = oe - ~~ wee - ज wzfag_y ala wiafanit तिष्भित्नः wae pare: स्यात्‌ । वतश्यम्‌ । कर्णीयम्‌, अति किम्‌ । चयात्‌ . सभाप्रदेशः एप्तडतसमासाख्द्वपमादयः। Qafela एक्+कतुम्‌ कथं ware दिति ज्ापकात्स॒रम्‌ | अरृतसावधातृक्रयास्ति इच wafers fag ¢ $ o ५ UG Mawqagem ऽ¶पयत्त न तिषा Rae मवकौति। a च ्यटिटत्य५ सावधातुक्गरहण्मिति aay | दिवादिष param न~ = गर te ~~~ —— ——— ति का re ~" ऋऋ == — —_ ~~~ - —~e “छद युः ‘facafaa sia’) तिर्ल्न mafece a र्तः, तिष्ान्च हति यावत्‌ ¦ ‘sfaccfa faaufa’. tw दियम्रोष्ः प्रतिषेधः खाश्रयःमेव fas: एकतां बाधितुं प्रभवति न तु शकारम्य टश्चाःस्यानियद्धावेन प्राप्ताम्‌ ऋनन्तरम्य fafuay भवति प्रतिषधो चैति 5 ४१७ महभाष्यपरदोपो RAT | (wzfag! ९।१।९२।) (ei anti a. \) प्राक्च लारेणङ्धात्वधिकार शति । (भा) एवं च तिडयुक्सन्ञाया श्रश्रा्या निषेधो यथे एति ara: | तशा येक्यमेकरे ण WEA | एवमपोति ॥ (भां सिद्धान्तो भिथवुद्िपरौकाये प्रतिदन्दो माई प्रयेति ॥ (भां एकटेश्याश प्रतिषेधति । (भ) हतोयाध्यायानं wala? fast grave तत्ाथंक्य- मत ANY aerate ॥ (भा fas भावोति। (भा भरत एव “waa” पिषयलकारणष्य एलं भवेव । तष्य तिङ्‌ भा विलाभावात्‌ | fas भा विवस्य फष्ठो पितेव निबेशात्‌ ॥ op. +) ११. Oe , , ¡ षि = ~ = ~क ree he eee ee 1 + दौ घौद्ेष्याभवेन Naayufas: ) भ्ये त्‌ faci कत्ंश्षायानभिशण- ufe: Bat) न चेवं तिषन्तस्य प्रातिप(दकर्गत्छादरत्पासिः स्यादिति वाद्यम्‌ | तिडा एकतवादेरप्तत्वात्‌ | न च उचनथहगादुक्घपि तदापत्तिः। annifzfa मत्वा प्रद्र, तिषभाविनो नकारम्येव हृत्यश्कषा प्रतिषिद्यते प्रतिषधसामर्णादा खयागिदद्धावो भ भविष्यतोचक्तएम्‌ । शचोयास्लूया- fafa’) भमु च शापकादेतल्सिववं पदयमषतसाष्धातुकणोर्ति coe aware: । ४१९ अ. ६ 4) Gy) ( छदतिष । air eel) rare इति । (र) मृलगते लकार एव arate: कियन इत्यथः ॥ भो भगो इति ख्रभावयोक्ररोल्या लविधिवाद्यः स्धानिवत्वप्रतिषध इत्यपि बोधम्‌ ॥ श्रय ठतोयाध्ायान्तं धालधिकारेऽपि भाग्य फना भावान्निषेधं प्र्याल्यात्‌माद किच स्यादिति ॥ भा एकत्वादिश्ति | (भा ननृक्षेऽपि एकल एकश्रब्दान्कमेलमाचभ्रतिपत्तये द्ितोयात्रत पचति qmail कमेलोक्ये {तीया स्यात्‌ । fa चेकवनभं gen इति तद्‌ दवारमिति aa) कमवस्यापि वाक्येन प्रतोल्या तदनुत्पन्तः faster cae च fas घटितवाकनोक्रा teu: | एकलादि वित्याद्पदन कमेत्वाढनामपि oT बोध्यम्‌ ॥ उल्छगा ययपिषय एवल्यागरयात्‌ ॥ तिङन्तस्येति । (भा) तद्ये क्रियाया दत्ययः ॥ भाय FP गरी वि पो ee ॥ — — क "श , ee ee 0 (9 ष, । ह) » 1 ren ००, रक sat चरितिा्तवान्‌ अतिश्ायनेनभविष्ठनौ fageata (विषन्तानससुदन्तत्वस््‌ापनात्‌ न चदुप qafa पठत) कलस्य. fufamaifa तुक्रप्रसङ्ः afar प्रालादर्ति eaiq घालुयड्‌ण- eee eee ee eee ee eee See eae et Lote Pee A eg => ater 9 weet सावधातुक प्रतिषेधं शास्ति an जापयति wafefa प्रतिषधो « fag भवलौति यदि स्यात्‌ चिनुयात्मनुया{दयादो सावधातुकपि छत्रति ५ धादे Ow न भविष्यति किं wag सातैधातुकपमूदामेन, इद afy पचति eRe महाभाष्यप्रदोषौद्थोतः| ( हदति । १।९१। ६२) (श्च. द।पा.१। ा..५) sofa nascar: स्यादिति (आ) aq cau विधायक्रवार्‌ दृषदिपिष्टा carey दव पन्या दिभ्यः पश्चत्याद्य्य प्रत्ययः दयादिति भावः ॥ न तिङन्तादिति । (भ) श्रयमनाभिषसिः। तिडन्तानां छदन्तलप्रयक्रप्रातिपदि कला- भावो ज्ञायत दति पचति भवतौत्यादौ प्रथमापि नैति बोध्यम्‌ ॥ पचेरनिल्यादो न WIA एव Al श्रत एवाह निश्यादौ म दोषः॥ परश्ब्दस्यष्टेति | (ॐ) amaze प्रापकलेन म्थानिवद्भावलाभावातिदेग्नकलेन गिषेधकतया मिषेधाश्च बलोयांम इति न्यायेनाचः whe- farqea प्रटृन्निरिव्यपि बोध्यम्‌ ॥ यत्किञ्चित्‌ ानिग्रतादशः पू्वधर्मावद्छिल्लोह्‌ कल्वारचः परस्िनिव्यश्य safes एतेना- नावद्भाबेन शवन्तस्येव कामिति पूर विश्भावात्कयं खागिवष्ब- 1) कि 1) Seed ee ee ee eee, मषी a ee ee पमन न = meen a Fee र । yen | रएइ्मपि चिकि faeiudare स्यादिति शन्न | शपा वधानात्‌ | एकादे्े aa मान्ति थवधाभिति Gr) रक्रारेश्रस्य SLL wifmagraty | न च wrfaagra aria qcene agra | पठति ‘wae पिति हृति तुगिति qe atafefa’ तुगििधौ wren- दैरि्यतो धातुयहशमनुवर्सिष्यते, रवमपि विकोषंति निरहोबतोनज प्राप्नोति, war शतधानान्न भविष्यति, cared wa arf अवधनष्‌, मह भाष्यप्रदौपोदृश्ोतः | ४२१ (अ, ए।यपा. १) था. ५) ( कदतिय । ९ ।१६।६३।) fafa परास्तम्‌ wire: पूाऽखामिभ्रत एव ny इव्य्र म मानम्‌ । तक्रकौष्डिन्यन्यायस्यानवकाग्रविषयमत्ेन विधेय विषयकल्वेन Ser विषयेऽपरापेः। aw aasuarfa- देश्श्याणद्गोकारेषा द्यानिनि मति भवतेम्हुक एकारेग्रेऽणय- भावातिदेणो बोध्यः एतेन स्थानिवद्भाषेऽपि wae शपा यवधानाभावात्तक्‌ दुर्वार इत्यपाम्तम्‌ । धौधियौ धिय vas तु म cig) “ध्यायतेः सम्ममारणं चे"त्यनेन सग्प्रारणे qa इश दति gaa च ad एकारे शम्य निटत्तश्तस्य स्था निवत्वा- ्रसक्ेजङवत्‌ रित्यादावपि हेजोऽन्तरङ्गलादावे वार्णादाङ्गमित्या- लोपे ate एकारे श्स्येवाभावान्न दोषः। we सेदं aay mating दति वात्तिकभाथे। पियावित्यादाविथङडः श्राकारा- पूवे ट न्तिधर्मावच्छिन्नोटे ्कनाभावाच ॥ तस्य प्र छास्थायमानत्वात्‌ | न चेवमपि afatefa प्र्याख्यायमाने ५चे- tfaes प्रातिपद्कान्तवाहलोपः म्यादिति वाच्यम्‌| भम्यम्न्निति नकारोश्चार्यसामथ्यदेव नोपाप्टत्तेः; दृह तद्धि चोय।दिति कृद्कार- वाहोधो ग स्यादिति चैत्‌ | मेष दोष । सार्वधातुकप्रतिषेधो चापयति शअङतोति प्रतिषेधः fag न प्रवतत दरति। न चैवमपि तिङ्खमासे षी = — THe a: पु विधो wifsagiaifa वध।नमेठ, नाच aifaagra: पराप्नोति परत्वाद तवद्धातेन वाद्यते तकाशिक्रोवतोध्ादौ तुष्ट माभदि- चति छति प्रतिषेधः क्थ्यः, किं च तिषन्तम्य we urfaufes- fafa प्राविपदिकसभ्न्लायां पचेऽन्‌ नलोपः प्राप्रोति, पपाच ब्राह्मो ४९ महाभाश्यप्रदोपोद्द्योतः | (wafer ३।१। ९३१) (श्च. हषा ei enn) नकारोश्वारणेति । क) भमाध्यन्तरमपि WY AA ॥ पथक्‌ सावंधातुकेति । क न च प्यनर्धम्‌ | SUAS AAT: श्यनभावात्‌ ॥ दति ओरौकालापनामकरशिवभद्रसुतसतौगभजनागोजौ- AHA महाभाष्यप्रदोपोद्योते वतीयाध्यायस्य प्रथमे पारे WIAA ॥ दति वक्ुश्प्रो यक्षाश्यपगोबोत्यट-चद्रोपाध्यायदशसमुद्धव-बडवक्षभ - प्रमं विरचिते महाभाष्यप्रदोपोदुद्योतविषमपदश्याल्याने हत थाध्य।यस्य प्रथमे पारे प्चमाह्िकम्‌। — क्न eee अयच कदु तरपदव्वरः स्यादिति वायम्‌ । द््टापततः। यो ज।त द पयेभूबदि- mia) वयैव wae निर्विवादल्ात्‌ | गतिकारकोपपदालक्ञदिति दज इद्ग्रहयस्य प्र्ाख्यास्यमानत्वाचेति fax | टाप्पाप्नोति, ais च खठादत्पत्तिः प्रसण्थेत तदेतदक्मादन्धार्थादतियिति प्रति सधादेव fad चोयादिद्यारो wrangiefsaafafa डत्तिक्कागे मन्धते क । महाभाष्यप्रदोपोद्योतः। ~+ @ @ @ १० पणिनिकात्यायनपतन्नलिभ्यो yout नमः। ti @ क्न कृतेऽथ vagfaa गुरुणा तोेदरिभा | घर्तं व्यार न्नः खानां मष्टाभाष्यं frat ॥ SUMMA Nagar इत pane ॥ वाऽसरूपोऽस्ियाम्‌। 8121 ९४॥ aq रूपस्य निषेधे तदभाव एव स्यादतस्तत्यक्े वाकां दशयति ख्ियामिल्यायेति ॥ (क) स्वरूपस्य (क) Ta BEV: ॥ atseentsfearg sufandag । अर्मिन्धालधिक।रे vafy- करारव्यतिरेके यच्रासकरूपोपदादप्रययो विधौयते ay वेद्यपदिक्ते। (णी पि) 0 0 eee “वा cawutsfe@aiq” 1 अस्स्प उतिपदन्छदः, सन्धया mea विद्रेषाभावःददन्देहायं सरूपोख्ियां वेति ब्रुयात्‌, श्थवादविषधैपि केषा feeant sefaqur प्यादिद्येवमर्धभिटः वचनं, यथोक्तम्‌ GENE are महामाष्यप्रदोपोद्द्योतः। ( वासऽकूपोऽख्ियाम्‌ । ९।१।९४।) CH १। पा. १। सा, ¢ ) निषेधः स्याद्‌ ज cae निपेधागय्यलयिवं स्था दिश्य्ेः ॥ ननु ये विदिताषोषां afaaa fafuaaa स्यात्‌ । विरितप्रतिषिद्धवादिक्श्यो वा Giza श्रा faat fafafa । कै) तदधिकारे ये विहिता उद्गा तषां वाषषपविधिना प्रष- erat प्रतिषेधो बाधो “विज्ञास्यते” इति arereqe एति भाव; ॥ एवं चोसर्गापवादयोदंयोरपि द्यधिकारनिबेशिषे सति श्रस्तियामिति प्रतिषेध एति waa भनेमापि यजासमवेग्र दष्टः मोऽनमिधानालाध्यः ॥ भाषे तबोत्पत्तिवं प्रसङ्ग इति । (भा) उत्यततर्वाधः। विकल्यप्रसङ vay: ॥ ननु बाधकल्व विकश्पेनायं दोष carne तदिक्प एव न faqatare वा सरूप इति ॥ क) भ्रसरूपोपवादो वा भवतोति । (क) ्रपवादपरवक्तमाणमिद्धान्ताभिप्रायेण | wag ददा(तदधाश्यो विभाष ्ादिवदेक्ल्पिकवेने¶ Byatt Wea: fax axza प्रच gaa प्रतते. द्गुपधाज्ापोकिरः कोपवाद्ः afe- --- eee --~~ = बा चगमृत्सगेम्य बाधक विधये facwafafa, परिभाषा चेयम्‌, afa- arafanit श्व्यधिक्षारश्यतिरेकेय यान्यसरूपस्या पादस्य विधायकानि शस्त्राय तब्छेषभूता, तज्रतच वचने क्रियमाये भौप्वं स्यादिति लाधा- मह भाष्यप्रदोपोदुद्योवः | ४२४ (अ. ३। प८,१। व्या, ६) ( वाऽसरूपो ऽस्याम्‌ । ३।९६। €४।) वहिरङ्गस्येति । कै) गरब्दानुपात्तशयेत्यपि बोध्यम्‌ ॥ “त्येतन्ने" व्यन्तो भाथे च्छेदः ॥ भाग्ये यद्ये तक्षभ्येतेति । (भा) अपवादपदाभावादपवाद विषथ एत fanw इत्यच माना- भावादपत्रादो्छगौभयविषयो विकष्पः स्यात्‌ । एव च तद्धित इवोससर्गापवादयो विकन्ाद्‌ यजोकछरगापवादौ विभाषा तजराप- वादेन qm उश्सर्गाप्रटत्या पक्तेऽनुत्पत्तिरेव प्राप्नोतोति भावः ॥ रपवादशस्त्ेशेति । (क) केयटोपपत्तिम्तु चिनधा ॥ तदितेषु च सववेमुत्सर्गापवादं विभाषेति (मा) दृष्टान्तेन मद्क्षारथस्येव लाभात्‌ । + सितु (मा) दति wa बाधकपदे हतेऽसर्पस्य बाधकस्येव विकश्पे ay ग्वुकद्टचावपि भवतः। freon: fader fafa: | गचेवमातोनु- कः प (ए ~ ¢ ~ “~f ~ पसगक इति कस्य विष्ये कमग्छण्पि पच्छ प्रवतत | सरूपोऽसाविति —_— [ष न्य il [eee adie = ~> = क rueta परिभाष्यते, तत्र च असरूप दति ययय Rue विक- न्यने सर्वस्येवासरूपत्वाद्यत्विचित्छदपच्तया, $सरूपपरद ` चेतत्सापेत्तं प्रति- योगिनि यतोत भिद्तरूपत्वमसरूपत्वमिष्यते, कंन fafa fafqaeqa- सरूपं बा भवति तच केनासरूप एत्यप््तायां खविधागवलाबां यः श्नि ६4 ard HETUTATTTAMA | ( वाऽसरूपोऽस्तियाम्‌ 8 2 idol) (HRI MLR aE) उत्सगं विकल्याभावा सिद्धमिति भावः॥ दृद रापवाद्‌ ्ास्ेणेक- वाक्यतापन्नम्‌ । न चेवम्‌ असरूपो वा बाधको भवतौति (भां wan बाघधकलविकनल्यप्रतिपादमं aufafa वाश्यन्‌ | TACIT बाधकस्य वा वचनादिति (भा) वािकखारस्येनामदूपो बाधको वा भवतोन्येव भायेऽश्षयात्‌ | वार्निकाड्धि बाधकानुवारेव विकञ्यविधिरित्येव खरसतो wad न तु बाचघकलानुवादेनेति दिक्‌ ॥ प्रत्यासत्या भ यन्निषूपित बाघकलं ata पके ऽभ्यनज्ञानमिति नातिप्रङ्गः॥ कैयटे बाधकत्वे विकलित (के) cafe) ददं दिग्धम्‌ । वात्तिकोक्रवाधकपद्‌ाथकदे शस्य भाधकलस्य विकम्येनान्वयायोगात्‌ । किं च पचे बाधकत्वाभावे nfanfta समुच्चयः स्यादिति महद्‌ निष्टं धमनिषधे Hara — —_ ————-— ee ee ———s -- _— — ~ --- "गरौ . ee Be चेत्‌ । किं ततः। quefematanueas कविधो वेति पदस्य उप- fafafe sida | अन्यधा ग्वुलादंरपि दुलभक्वात्‌ । स्याश्च Feet पितौ कथं सरूपस्यापि पत्ते प्स्तिनं भवेदिति चेत्‌ सन्यम्‌। — See ---- -~ [रि ee 1 [ ऋण read fraud प्राप्तः स एव बुद्धिस्थः प्रतिषोगौ गम्यते, ऽपवादविधागसमये चौत्सगेरतमपि विषयमवगादमुप्रकौक्षमान उपारूढो बुद्धौ भवतौति az पेक्षया भित्ररूपोपवादर रखवाव्रासरूपां faafaa care 'खअसरूपोप वादप्र्यय fay रुवं शिते यद्ययमुत्प स्ति विकस्पस्म्याद पवादप्र्ययो वा ९ ५ ०५ e रि भवतौति, ततः शविषये कामं विक्चन्यन्तस्य लभ्यते न तत्समः प्रवत्तत मडहाभाव्यप्रदोौपोदुद्योतः। ४२७ (शआ. ३।पा.१। घ्रा. ९) ( वाऽसरूपोऽस्नियाम्‌ । ६।१। ९४ ।) प्तौतेः। श्रत एव “न वेति" दूते माधुवविकन्पे परते तेवा ाधुलमापादितम्‌ ॥ क्िपेरिति । क) धालथेनिदेश इक्‌ wae) इक्‌ werfew इति दग्बा॥ तथापोति। ॐ) कन्तत्यच तस्यापि मत्नादिति ara: | बाधकत्वं वहिरङ्गमपोति । ॐ) ददं fama) मामर््याद्पवाद एवामरूपग्रब्दन faafeat न तु उष्सर्गोऽपौति a WBA मोध्यम्‌ ॥ भाय अथवा समय इति । (भा) एव च॒ समयेतसचयोरन्यतरम्याप्वाध्यायामरूपपदेनापवाद्‌ एव wwe दति भाः ॥ इृहापि प्रमाण सक्किमेतावता तजनाह असरूपयरहण्सामर््यात्‌ यम्प्यसर्ह्पता ते yaar पा्तिकता , QA तु प्रति arymaafa न कखिदोषः। तत सरूपो ऽपवाद प्रत्य sane वा बाधक्रः स्यादिति फलितः afeai किम्‌ चिकोर्षा | = ~ ~ क 2 नि ee en Seti ----- न एका ह era astafeam wet, saatvarcaraathe प्रमिनिव्यापारे yaa faa पश्ादियमधव प्रदेणे शिता ऽपवादम्य पच्च uate ofaryrfa, अपवादशास्त्रेण यः खीौष्कतो विषयम्तदातिगिक्िविषया arama प्रसितिरिद्यप्रवादस्याप्ररन्तावपि aati त्िन्विधये प्रमितिः vate वापपश्यते तह्कितवत्‌, तद्यचा दच्स्यापन्यमत इसि विकरण्िते wy saa भवति अपितु वाक्छमेव भ॑वति तत्कस्य हेतोः समर्थानां प्रयमाइति gx मह भाष्यप्रदौपोदुद्योतः । ( बाऽखरूपोऽस्तरियाम्‌ । ३। ९। ६४ | ) (aa) uv) खा. ६) समयस्येति ॥ &) अधेः प्रत्याययितुमिति । क) न च प्रह्यथानुत्पत्तौ प्रयोगे मामथ्ेमस्ि न केवलाः प्रकृतिरिति (कं) निधात्‌ | नापि प्रयृक्षादय बोध दति भाग्याय दृति ata: | अरसरूपशब्देनेति | कै) भिन्नक्ूपो त्यक्त भावाभावयोः परस्यरभिन्लरूपस्य सताप्रतो- तिरिति नानेनोभयोरसर्गापवादयो विभाषा बोधनम्‌ । तथा भति पच्च ऽनुत्पत्तिः स्यात्‌ । भाच न रूपवतौति। श्रभावपतत म भिश्र्पस्य सन्ता स्यादिति भावः। नन्वस्तु मामथ्यादन्यतरस्य विकल्पो न quaiftfa बाधकपदाभावे श्रपवाद्‌ एवेति । कुतो लभ्यत CANA भाय es faa wife, Gawd व्यते, खरितनाधिकारगतिभवतौति feuifafaafumt विकखयो नेति सिद्धान्तः। afe q स्ननियामभि- धेयायां Awan तदा विच्ेपिका विच्रौति कब्विषये यव॒लदचो न तटस्येन पर्त vafafaaga न परनरेकवाक्छतया प्राषिरे+ विकर रूधितेति वयेहापौति, अपवादाभावपक safata कर्जाद्यभिधानाया- qqrat स्याद्यधाप्मिखिदिव्यादो क्रिबादिलोपे acre: तच्रोत्पत्तिर्वा seg? अथा तद्धित xfs’, तमिममुत्पत्निविकल्पपक्त दोषं दृष बाध- कत्वं विकलर्यत इत्याह । "वा बाधको भवतोति उक्त च सिदधन्वसरूप- बाधकस्य वावचमादिद्यसरूपो वाधको भवतोति वक्घथयमिद्य्ैः, नमु ASTHMA: ४२९ ; च. ह | प्रा, | खा, ) ( वाऽलरूपोऽस््रियाम्‌ | १।१। ९४) कुत श्तदिति ॥ (मा) THI समाधत्त न चैवास्तोति॥ क) तद्रा चष्ट (^ उत्छगेति । (मा) HIS GRIT वा भवतोौत्यनेन प्रत्यामत्याऽमरूपोऽपवाद एव पद waa इति कविषयेनाणिति भावः ॥ वस्हुतोऽमरूपपदे- नापवाद एवोपतिष्ठत इत्याह We शपि च arte sft (भ) श्रवधिमापेच wae) भिन्नरूपतं gees तत्र कुतो fussy दत्यवेलायां खविधानवेलायां a: खविप्ये प्राप्तः ष एव —— ~~ eee —_— _—“— —_ — — = ~~ १ 1 विन ~ स्याताम्‌ । अथापि fanfadd qaqa विषिते निषध gare afe व्यावक्रो्ौ araafefifa कमेथतिद्कारे। mal विषये fan asastea यचान्छत्क्रियापदत्न श्रयते aatfenafaus इति ततश्ा- सरूपो TR भवतोत्यवाध्याद्दारो vat न पनवां बाधक इति। उश्यते ¦ उत्पन्तिविकन्यस्य प्रयोजनं कवलायाः vad: प्रयोगः, केवला च uafa: खार्धमाच्रमभिधातुमसमर्या fa qa: कर्चादिकमभिधा- म्यति प्रतिप्रद्ययसमुदाये fy प्रयज्यमानेन्वयव्यतिर्काभ्यामयं प्रकद्यया ऽं mara इति games ऽनुतयन्नप्रधया तु प्रकृतिगं niece" गमयति, प्रमोगोपि fe तस्या दुलभः wafa नियमात्‌, तङिति वमुत्पतिप चप्यत्सगंप्रडन्तिश्य तिरे कण प्र्यान्तम्मन्ति षष्टो, दृह तु ४२० मह भाय्यप्रदौपोदद्यीतः | ( वाऽसरूपीऽख्ियाम्‌ । ३ | १ । ९४ |) (श. ६ rt | स्मा. ई) बुदधिष्यो गम्यते। श्रपवादविधिमभये चोत्छगस्तमपि विषयमुप- ढौकमानसुपाकूढ़ो बुद्धौ भवतोति | तदपेचया भिन्नरूपोऽपवाद एव गद्यत इत्ययः | न चोत्सगेवेलायामिति । (भ) नन्वपवादवाक्यायौन्तरसुसगस्य लसंस्कारकतेति प्रातिपदि- काेसूचभाखय अक्रलनोल्र्गाऽपि खबेलायामपवादमपेचते दति ॥ कथमेतदिति (भा) चश्च । रच्छ सस्कारवेलायामपेचाय।मपि वाक्धायंबोधबेलायां तदभावात्‌ । श्रष्य च तदे वेकवाक्यतेति भावः ॥ सवा बाधको भवतौति (भा) भाष्ये म बाधको वा भवतोल्यन्वयः ॥ म्यात्‌ ¦ इयोरंपि स्त्रियाभिद्यक्चायं विधानात्‌ at केचित्‌ । उन्स- गापिवादयोर्दयोस्यि स्त्यधिकारनिवेश्रितले मति प्रतिषधोयमिन्याङ्ः | qa त्‌ सपरवादमाच्रम्यापौनि। ama मते Baa चास्या स्द्यधि- et Ee ne ण i ee I 1) का 1) wee =. षिण 29 ret ५ eg "त “Tee ae ee ere o x तथेति aawizfecgafa बाधकत्वमविकश्प्यते | ननु घ Tre Wiad Wa न पुनः कायं alan नगिदानोष्छटनेव fe मिदानिन उच्छेदः waa कत नि प्रदो ऽनुच्छिति amar उच्छिद्यते तत्वि- मृश्यते ऽपवादप्र्यय एति, णतु वक्घथम्‌ सपवादशचाश््रमिति | उश्यते | स्स्येवापवाद शास्त्रस्य खंगतमनारूप्यमद्यभिचारपेति प्रद्यगदारकं तदा- अयक्षोयमद्यपवादप्रद्यय द्थक्तम्‌। एवम्भरतस्य प्रचचयस्य विधायकं श्राख- faad: | यदा saa बाधकत्वपिकल्यसामर्ाष्छास्नमपि प्ते बाधक मह भाष्यप्रदोपोदुद्योतः | RY (4.210 1 eg) ( वाऽसरूपो ऽ स््ियाम्‌ । ६।९१९। ८४ ।) सिङ्मनुबन्धस्यानेकान्तत्वादिति । भः) ननु यद्यसुबन्धोऽनवयवस्तदा कथं AWA कस्येवम्‌ । प्रत्य- यादिलाभावात्‌ | कथं वाडादौनामनेकाल्‌लेन सदेशलम्‌ । न चादेश्यटत्तिकालेऽनुबन्धलाभावारनेकान्ततलं तदहि केऽपि वाक्याय- बोधात्यवे प्रत्ययलाज्नानेन तदृत्तरमेषेकजनाप्टृत्तौ षवच AHH: लाविति ूचभायोक्ररोल्या उपटेशोत्तरकालनमेयेत्छशजाप्रटश्या च उपदे ओेऽनुबन्धमत्वादमारूथकरत स्यादिति चेत्‌ न। चट्‌ इत्या दावादिशष्दस्य समोपपरलान्न दोषः। श्नेकालित्यतच्र सम्बन्ध- घामान्यषष्चयं बज्त्रौद्यङ्ेकारान्न दोषः। wensfa ew a TORT GAAS शतम्‌ | इत एव वाख्रमाद्‌ WaT ate एवेति avafa urea | (पीर - -- न) बमो =m. - कारविदितेनापि यच्ापरवादेन ae ऋष्टलोरणरतः समावेश्य: मिध्यति ane क्िनादिना ऽनभिधानाच्न समावेशः दितौयपक्ते तु घः क्विना- दिभिरसमावेशः सिध्यति । खास्येद्यवर तु छृ्ल्यटोबद्ुकमिति श्दिति- भविष्यति | यवा त्तौ वम्त्माचं दशितं aur waay उपपद्यते तथा सूतं व्याख्येयं aie grea पर्मि(पेयभियत्तं तत्रकूपर्भिषा- वदियमपि पदमुपस्थाप्रयत सस्षिन्धात्वधिक्रारे यज्रासरूपोपवादप्रद्यया विधौयते ax वेद्यपतिष्ठते स्त्यधिक्ारे तु नेति fe छतं भवति ददातिदधाग्योविभाषे्यादिवत्‌ प्रसितिरेत्र परिकन्परूषिता भवृति ततस्स- ददेवोत्सर्गस्य uafafafafefa, auraeq उत्मगप्र्चयो पवादविषये वा भवतौति विद्धायमाने को दोषः, न aq कच्िहोषः, अअपवाद- faneq प्रापे विभाषा उत्सगतिकल्ये ल्श्प्राप्रदिभाषेति किन्तु प्रति- 9 QR महाभा्यप्रदौपोदृद्योतः। ( वाऽसरूपोऽद््रियम्‌। ३।१।९४।) | (BRU घा.) RAAT प्रयोगे इति । (भा) fafa शुपाभाववदिव a प्रयोगेऽसष्ूपः। श्रसश्पपदेन च समानर्पाभाववानुच्यत इति wa: | न लादैभेषु वासरूप इति । (भ श्रारैश्गतमसाष्ूपयं wear warfare वासश्पविधि- नाति तात्पयेम्‌ । श्रादिश्प्रत्यु्तरकालिकवेरूणवल्ु शकारे- व्द्यलरायः ॥ तदाह लकाराणामसमावेशमिति । के) न्ड सवष्टासङ्कहमु पपाद यति षिवेकः। नन्विह are प्रयोगे उपदेपो ar) are, ग्रामगोौ- afaw दति क्विषादिविषये ऽणादौमामप्रडन्तिप्रसङ्गात्‌। म हि किबादयः प्रयोगे रूपवन्तः । लो पविधान।त्‌ , नान्यः। खनुबन्धभित्रेष Vie योग्यपेत्तमसरूप पदमप्यपवादमेव गोचप्यत) क्तम्‌ । द्यामिव qa सम्भउति सभिधेयसप्तमो वा स्यात्‌ स्तियामभिधेयायां बास- रूपो न भवतौति, feaifada वा विहिितम्यासम्हपस्य निषेधः स्यात्‌ च्तियामिद्यच्ञाय ये विधीयन्ते ते नेति, स््रोग्रहगं वा खयते खरितेनाधिकारावगतिभवतौति feat क्रिति्यस्िप्रधिकारेनेति, ama wa fafa विक्तेपकिा विक्ेपेति कविषये गवृल्ग्चो ग स्याताम्‌, fede तु 'कमव्यतिद्ठारे णच स्रियाः यावको याद- afefefs यश्चो विषये लिन्‌ न स्यात्‌, इयोरपि च्ियामिदयुच्ाये विधानादिति, ममाध्योः प्रछषयोहाषं दृहा दतोयं परकमाजिबाह | महाभाष्यप्रदो TSA । BBB (श, | प्रा,१। and) ( वाऽसरूपोऽच्ियाम्‌। ६।१। ९8 | ) किबादय इति । कै) असरूपपदेन मिन्तरूपश्टेव यहएमिश्याश्यः ॥ भाय नाुषन्धल्तमिति । (भा) भाव्यनुबन्धवन्ञानविषथवणंशतमषारूणं Aare: ददाति- दधात्योर्विभाषा शः पले एः। डादौ तु परक्ेषानि्वाहइः। चद्‌ इ्यादावा दि गरष्दशख्य समो पपरले चुधपचणपोखा दिवेऽपोलापन्ेः ॥ धवेति । (भा) उभयतः हतासारूप्ये WHAT यावल्यौऽभावात्‌ ॥ [पो ~—— ~-- ~ ~ जयि ~ te ie nunufaafasagifefa Gq शनुबन्धानामनेकान्तत्वेन ईितोय पत्ते दोषाभावात्‌ । रकान्तत्वेपि नानुबन्ध्टवमसारूप्यम्‌ । ददातिद्‌- धा्योर्विभाषेति लिङ्गात्‌ अन्धथानुबन्धक्नतादसारूप्यादेव ददः दध हति wfawa दायो धाय इति कोऽपि ufamatfa किं विभाषा- १ ee inn । eel — — fr ~~ = — ^~ ee eS EE tee, safumictafeauaa वजयित्वतिः। केचिदाहः aualeqed व यित्वेति amet wad वभ॑यित्वेति wat प्र्ययमाज्रपरियषायं तेगो- हर्गापदादयोदंयोरपि स््यधिक्षारनिवेधिनोस्यं प्रतिष्धः, किं fax भवति qraat सास्य स्त्यधिकारविदह्ितेनापि युचापवादेन ऋ शोः समावेशः सिद्धो भवति, were, क्विंनादिभिरनभिधानादसमावेश्र इति, नेतु ्पवादो वा बाधको भवतोति cea Cars प्र्यय इति arama तेन घञः क्िवादिभिरस्मावे्रः ‘areas रनयस्यटो बडल- मिति wfefa’ | ‘asmamamatfafa’ | urqars विधागत्‌ | ह्यु queriifac: क इत्यपवाद इतिः urafaite विधानात्‌, किं पुन प्रयोगगवमस,रूप्यमाहोश्िदुपदेग्रगतम्‌, किं च।तः प्रयोगे wets De 838 महामाश्यप्रदोपोद्योतः । ( वाऽसरूपोऽस्नियम्‌ ।३।९।९४।) (BRILL घा. ६) TAS इति । (भा) वथ AAS CAA वदत तस्षामर्थथादनुबन्धतासारूण नाश्रौयते fa त्‌ रूपान्यलनेषे्यर्थः। तत्षामर्थाक्मकषेगतिः। तेन प्रयोगे warn easy इति fade: पकः | त्तामथ्ाप्राचोगिक- मसारूणयमिति ava: पः । aarqet: किवादिषङ्गहः कथ- भिति चेद्‌ रुपाभावादेव मारूणाभावस्याचतेः। श्रसरूपपदेन च सारूप्याभावतव्रान्‌ च्यत बत्याङः ॥ प्रागिति । (मा) श्रज परते ga मसिः मौचः। oar परिभाषापक्त प्रथमः qa: | sfuatzva fade: तराश्तियामित्यस्य स्यामिति awit; aad वाससपरपरिभाषा, Se Raat राद ~ प ९ दनरग्रइणाद्ङात्‌ तेन कषल्यटतुमुन्‌खलयष वासरूपरविधिनं भवतोति सिद्धान्तः। wad हसनं ata: त्र meee घम्‌ न। तुमुन्‌ । दरष्डति भक्षम्‌ | सत्र REIT fasaterfafa लोगन भवति | —_—, - "+~ [1 ye ` "` ees ot

a5. Hatt च सङ्गत इष्यत इति । (भा aaft sa aga विग्रथ्य waa इत्ययः ॥ कल्तययमिति | क) श्रत एवाजयैमिति निपातनाश्रयणम्‌ । इङ्गति कंचरयवमङ्गत- विशे यकलशूपेत्यरथः ॥ गत्यथानामिति (भा) भाग्यम्‌ । दद्ासङ्कतमिति क्तरि करः। तदयं च निपाल्य- मानमजय कन्तरति प्रतोयते | तदमङ्गतम्‌ । agafafa मनौ- पर्यायस्य भावक्रान्तख्येवा च GAMA तात्पयमाह अभयं सङ्गतम्‌ ॥ नज.पृवाल्जीयतः कतरि यत्िषाद्यत aga चेत्‌ विशेष्यम्‌ , सङ्कतमिति नपसक भाव mw न ो्रतौद्यजयं मता सङ्कतम्‌ | ६ अनयंमिति समुदायस्य aga wefaaul न Oe | VCH सष्प्रयोगानुपपत्तः; नच घटः कनद इतिवत्‌ यास्यानपः- Caray सङ्तम्‌'' । 'सङ्मनं कसैमतिः | सूत्र aRafafa नपु- सके ula wm इति द्यति, कर्ैम्भेति तयोरेव हदयक्गल्लर्था दति भावे मा भूदिति निपातनाश्रयणं तन भाव सङतक्टेकपि wea भवति अजाय agaafa : 'खअजस्तिति' | टच । ४४४ महाभाश्यप्रदौपोदुद्योतः। ( अभयं सङ्खतम्‌ । २।१।१०५ | ) (ख, ३ । पा. १। अ. ६) तथापौति ॥ ॐ) तेन योगादिति (भ) भासय तेन साहचर्यादित्यथः ॥ सोपसगेस्येति | (क) ्र्यामरटृत्तेति भावः॥ मनु कालादिकमेशद्वावात्‌ प्रथम- HARA त चाह द्रव्येति | (क) एतच्च ^“ गतिबृद्धोति ” aa “ कालाष्नोरिति"” सूरे च जिङ् पितम्‌ | aa कत्तरौति | (क वा्निंकारम्भवाश्चाह भाय भावे तोति । (भ) गत्यर्थेभ्यो विग्रेश्यविधानेन भावेऽपि कदशेनादिति भावः॥ प्रह्याल्यानवाद्चाह सङ्गतग्रहशमिति । (भा तथाच agama भविष्यति are वात्तिकेनेव्यथः ॥ वाभ्िकारम्भवाद्याह तया सहप्रयोगः | तेन सङ्तमायणः रमाजयं aa तमिति भट्प्रयो- गात्‌ । anima जर्सोपदिषमदेहवन्धाय एुगेबन्धेति काजिदासप्रयो- Te agafauies gee सक्तं किम्‌ । अजरिता कम्बलः | aff निपालनमिदयक्घल्वात्‌ भावे सङ्तकटढकेपि देव भवति | अजाप agaa ति | मह्ाभाष्यप्रदौपोद्चोतः। ४४५ य. ३ पा.१। अ. द) ( वदः सुपि कप्‌ च। ९।१।९०६ | , कत्तेविशरेषणमिति । (भ क्नषद्‌ाध्याहारेणेति भावः ॥ तद्या चष्टे शैयधिकरण्यमिति । ऊ) श्रजयेसङ्गतेनेत्यदाहर णमिति भावः | एवं च तत्घामर्थ्याभावन wa square कन्तेरोति वाच्यम्‌ | निपातनसामर्थ्यादा RATA भावः ॥ | शरैयधिकरण्येऽपौडिति । (क) कन्तरि निष्ठायां सामानाधिकरण्ऽपि तइिकेच्प दति भावः॥ वदः सुपि क्यप्‌ च । 8 । १। १०९॥ य्ाधिकारस्येलौति । (क) यथा मष्डकानु र न्तिविषये .-घान्यानासि"त्यादौ ॥ ्मवधौति। क) यथा ऽक्ञगधिकारः प्रागनडः दति ॥ सिंहेति । (क) यया प्प्राचां फ"त्यच। एवं मवेचति | ae एकक 1 ए, ४४१ महाभाव्यप्रदोपोद्द्ोवः। ( भुवो भाव । २।९१९।१०७।) (श. ३।पा,१५। ae) भुवो भावे । ३। १। १०७॥ ee Ie 10 Die प्राथम्यादिति | (भ धातुपाठे इति भावः | प्रसिद्धलाचद्यपि बोध्यम्‌ ॥ मुदो भावे ॥ भवतेरनुपसग सुप्यपपदे कप्‌ स्यात्‌ भावे । यत्‌ मानुवततेते WET चागुरृष्वात्‌ । ब्रह्मणो भागो ब्रह्मभूयम्‌ | AUT भम्‌ | अनुपसग दयेव | THA । ननु अनुपसगन वतिरकमेकः तस्मा- gia खव भविष्यति तत्कि भावय्रहकेनेति चेन्मेवम्‌ । प्रा्य्धात्कमेयि प्रसङ्कात्ससाधंकादपि कालादिकमपि प्रसङ्गात्‌ उत्तरा्चत्वाच। ACUI Aaa: ४४ (च, ३ पा. ९। ad) (इनस्तच।३।१।१०८।) इनस AL 81 e | ec] UTS मूणषत्येति | (भा) शब्द शक्रिसखभावादेतदिहितक्यवन्तस्य ara: ॥ हनस्त F | हन्तधातोगनुपसग सुबन्त उपपदे भावे WT स्यात्‌ ANTAL | ब्रह्महा । रतत ब विद्ितकाप्प्र्यान्तस्य खभावात्‌ स्रोलिङ्गत्वमेव लोके । इन्दसि तु क्रोवता पोष्यते | सनादेव दस्यष्ाय afqy | न्द्‌ सि स्यां काप faeme: | तस्ति ब्रह्महा योऽश्वमेधेन यज्ते | autfa किम्‌ । घातौति ane । aaa भवति | सकमेकाद्भावे विधानाभावात्‌ । कमाविवक्तायामक्षमेकत्वेपि न भव्यमभिधानात्‌। अनु पसगे इव्येव । प्रघातो वत्तैते। “हनस्त a’) ब्रह्म दय तिः । सभावतः सनो लिङ्कत्वमस्य wae यदचान्येषाम्भावे Raat aang, safe तु क्छबन्तस्यापि नप्रसक्न- तवमिश्यते सनादेव दम्यद्याय अश्चिष, इन्दसि च feat faamar, अस्ये ages zara परि्ट्ागति | प्रघातो atasfa’: कि पनः Ra घम्‌ VaR न ख्रदिद्यत aE ‘aT भावे न भवतौति | कर्माविवक्तायामकमकतवे सन्धपोति भावः, सकमेकात्त भावे wma: प्रा्निरेव ना्ति। ४४८ मष्ाभाष्यप्रदो पो दश्चोतः | ( एतिस्तुशाखदृजुषः कप । ९।९।१०९ । ) (अ.२।पा.१। श्रा, ६) एतिसुशस्वुद्जुषः FAT! ३।१।१०६। श्रात्मनेपदिभ्यामिति | क) प्राकारवद्िकरणाग्यामिव्यपि बोध्यम्‌| एतद्र उन्तरमाह- चयेमध्यनुयारकम्‌ ॥ षः) रुतिखुश्राखदृजुषः क्यप्‌ । सुप्यनुपसग भावति निरन्तम्‌ | ग्भ्य क्यप्‌ म्यात्‌। रतोति su एव ges afeat:| तयोरधिपुवेयोरेत ० ०. 09 ० \ es प्रयोगादेतौति नद्‌ शानुपयपत्तः | तथाच र्त्ताय वेदानामध्येयं थाकरग- मिति भाष्ये यदेव gam: चित्त दगवदिक् इति वक्तयमिति वचना- दधोग्य्मित्यदाहर्न्ति। xa) कथन्तद्टिं उपेयमिति। दष गताविति भौवादिकायत्‌ । aa | fea: प्रासद्दद्हलोरिति दत्वम्‌ । शासिव- सोति षत्वम्‌ । Ms शासु उच्छायामिद्यस्यापि य्हणमविरेषात्‌ | तेग र तिस्तुग्राखदृजुषः way” ॥ रतोति तिपा निशः, किमथ धातो- गरहणं यथा श्यादिवर्णान्तस्य मा भूदिति, aa तेण रव ग्रहणं नेरिकोः तयोगधिपृवेयोरेव प्रयोगादेनौति निद्श्ानुपप्रतेः तथा च Care वेदानामध्येयं द्याकम्णमिति भाष्ये यदेव प्रयक्तः। केचित्त द्रगवदिक हति amafafa वचनादधोव्या मातेचण्यदाहरन्ति। ‘ea इति! | खस्य qu fue दतिः शरस द्रदख्हलोःगितोतवं शासिवसिघसौनां चे'तिषत्वम्‌, ae: wig शष्छायामियम्यापि ्रहयमविग्रेषात्‌ तेना- ग्रास्यसिति धातुखेरेग ayers पदं भति खति तु गतिकारकोपपदा- तदिति अन्तेखरितत्वं स्यात्‌ ¦ केचित्त wg नु शिदावियम्येव ग्रहण- मदाभाष्यप्रद)पोर्द्यीवः। 88९ (च. पा. सा.द) (रतिलमुश्रालदृजजुषः wri git ited!) इशातिरिति। (के) ae सम्भक्ता विव्ययम्‌ । Ul च वाक्धपूवेज एषेति भावः । वस्तुतो Beas व्रजो ग्ररणमित्येव तत्वम्‌ ॥ संहिताया va नित्यत्वमिति । (क) श्रविच्छिशपाद पथन्तत्वमेवा् नित्यम्‌ ॥ ऋ शास्यमिति धातुख्रेय मध्योदात्त पद भषति | रति तु गतिक्ष।ब- कौ पपदाल््दिति अन्तस्वरितित्यं म्यात्‌ , केचि WA सनृ शिर) वि्यस्येव च की १ न्वै यषणमिष्छन्ति| a द्रति ast awa न कः पृवात्तम्माहचयणो- भयपदिनो य्रशणाज्‌ चापक्षात्‌। wt {डवन्दश्रंसदुङ्ं ग्न धति q ७ « 2 बायाश्नब्दस्याद्यद्‌।त्तत् शास्ति aa fy sfeafaria Qwicafenra- प्रतिम्यां मादचयाद्‌ aaagfert agt यणम्‌ se: | Fa: | qq: sufafa वर्तमाने पनः MaDe बाधक्षबाघमार्चेम्‌ तन ष्योगा- प्यके wa बाधित्वा waa भवति, तथाहि . sw मते स्तोतेगह- ewan श्चावप्यकविनवच्तायां qa इति, ओओरावप्यर धशभ्यात- का नो ऽवप्यलाश्चम्‌ PANY caT BITNF परत्व।त्‌ श्यत्‌ म्यात्‌ पनः कछबगरहगात waa भ्वति ¦ शमिद्हिगहिभ्यो तेति उक्थ्यम्‌ । रम्यम्‌ war qa. wa र्यम्‌ गोदम्‌ ose Tara मिषन्ति; '्योराव्प्यकदत्यादि' : दइर OTM याउ ्यका- विवन्लायां ea इति. ‘ata’ दश्म्यावरक्षाप्रपत्यलायमिति, अषप्यस्तशथ CAMA परत्वाद्‌ WMA पमः क्दग्रहगागकबेव भवति ; ‘anya इणो ayafawa म ay दतिः । Tama, यदब- "मौडनन्दङरंसदूहां wa’ दति वायंशरब्दस्याद्यदात्ततवं wife as देडि- र्द ०१४ ४५. मश्टाभाष्यप्रदेपोदुद्योतः। ( एतिसतुशालदजुषः MTR LI Ree ¦) (शच. ३।पा.१। सा. ६) शरधेनिश्चयाभाव दूति । ame STATIS A न वेति निञख्चयाभाव Tae: | शितम्‌ । aa तु नास्ति। ay owe, ‡ढवन्दढश्रसदुख्यत हति सु्रदयप्रामाखात्‌ we: सिद्धम्‌ । दतर्योल्तु मृलं RUA | खाषः yates: संक्षायामृपसंख्यानम्‌ | VR यक्तिलच्चणादिषु । असात्‌ aerate wy श्चनिदितांइल दति गलोपः । चान्यम्‌ | ननु waa नलोपः weate दति चेत्र । कुत्व प्रसङ्गात्‌ | तित्छरप्रसक्काचच | तस्नात्कयबन्त एवायम्‌ | नन्ेवमवग्र्टः प्राप्रोति । न चेष्ापस्िः। खच्च किमासीत्परिधिः क सासोदिनयादौ पदकारैन्तदकरणादिति चेत्‌ । अत भाष्यम्‌ | न लक्षुगोन पदकारा अनुव्याः पदकारेन्त्‌ लत्तगमनुवच्यमिति। quart: | afeaa निद्या पदविच्छदस्तु पौरषयः। अत Tart. विनिखयाभावात्नाव्षटन्ति | यथाहग्द्रिव इति । अत्र fa हरिशथग्द दकारान्त उत हिण्कग्दश्लक्ञारान्त एति सन्देहः | fre वनेन वाप दति मन्त्र वेति वाय दति व RT WINS CATT उदात ्ोव- माख्यातमभ वियत्‌ इति खधाथिग्रम्दे अट्खरप्रसङन दूषयिला वेरं वाय ganna feared gay यास्कः पदविभागस्य पौरबेयन्वं स्यद्‌. मेवाचषे। शपि च सति पदत्वे चव्रय्रहो {मति q नेति इयमपि बन्दिभ्यां साहचर्यादाह्मनेपदिनो ढो ग्रहणम्‌ | (शंसिदङोद्ादि' शसु सूतौ दुष प्रपूरण | ग संवरणो । ‘wefafa’ | क्यणक्ते उपधालोपः भाष्यरतदुपसङ्कयानं न वृष्टम्‌ । (सखाएपूर्वादिति'। खन्न यक्तिलक्षय- कान्तिगतिष । "अन्यमिति | 'छ्यल्यटो बलमिति कर्यो way, पूवेवद्पधालोपः, खय RA रयद्यवो पधालोपो ate कुतवप्रसङ्कातति- AUS तस्मात्जधबन्त एषः, यद्ये वमवग्रहः प्राप्नोति आण्धमिन्ा भद्ानाष्यप्रशपोद्द्योतः। ४५९ (च्य. दे, प्रा, । wid) (रतिस्तुश्राखदृजुषः कप्‌ । Ri rt vedi) ware शुंहिता fara ग्रहस्य साधुलाभावात्‌ । मम्मदायमाच- NTE तस्य लखणा विषयतेत्यथं मन्ये | प्रायोवादभात्रं सम्मद।यानुशध।दुभयम्या५ awl ५५ अगां दुष्त Ta गोभिर्मदाय गोभ्यो गातुमि्यादौ अवग्रहाभावात्‌ | दैयिवांसमतिरखिधः, टेवयन्तो यथ्ामति्िद्यादाववग्रद्धा्ेति fen) प्रकियाकोमुान्तु अभ गतौ qua Faw च्याज्यभिग्यज्ञं तत्त माच्यविरद्धम्‌, अर्थाननुतुण्चेति - ॐ ~ प्रामाशिक रपेच्यमेव | eee - > sm a ky क emfafa, Gaal कां दाषः, afew agar पदाद्‌ सनुत्यः faa ventcata amaaqam पदच्छेद fe पौरषेयः dfwas तु fara घार्चनिखयाभ।व alae यथा wher इति किं irae दकारान्त उत इरिष्छन्दन्तक्षाञान्त इति सन्देहात्‌ | कथमिति | हव ufarafafa मन्धमानस् wa: । (एरिति' । इ warfare I Th HY भाश्यप्रद। पोदृद्यातः। (दै च शठनगः।२।१।१।९ ।) (ष्य. ३ पा.) शआ. {) द च खनः। ३। १ १११॥ + { कयप्संनियोगेनेति | क) नन्‌ WATE इते कृते एके 7 विक्ृतन्यायेन प्रामाण्छवारणाय तद्‌ावश्यकम्‌ । waa प्च चरितां किञ्च रचः aman fa ge wae "ये विभाषे" ये tae विषयसप्म्यकताया उक्तया Gay नान्यः TARAS ततः परवाखवणेदोचं एक- देश्रविक्ृतन्यायेन इ च खन दत्यस्य vant खियमिति are- इारणायं Aufagn दति केषाश्चिदा्रय इति चिन्यमेतद्‌ दति TW Wa खनः क्यप शयात्‌ इकास्ख।"तादधः। दो चं निरः geen) as fetta दकारो येविभाषद्यात्वबा धनाधैः। अन्य) येविभा पथ्म्यावकाश्रः खायत waa ४त्वम्यावक्रा्रः यङ्ग मात्य नालति | GINUR उभयप्रसङ परत्वादन्तरङ्त् च। लं स्यात्‌ ' येविभाषेति विषयलप्नि | तथाच यकारादौ बुधस्य रवे भवदात्वमन्तरङ्कम्‌ | चयं तिका कपा ay वधानादद्डिग्ङ़ः तिल्यम्‌ : विभाषेति विषय. सप्तमोति प्लमाश्चिश्च सूच्रक्ता tate हतम्‌ भाष्छहता तु “ef च खनः | तार्या (किमध4 ५ च ख. {द्वात Taw इखम्य वा wen मान्तिवि्येषः. कलाप "घन्वतुकोरसिद्ध ह्येका देशस्य सडधत्वाद प्रवाश्रयतुकस्यादिति चेदु 4. पदान्तपदा्ीरे - कारेगररतुग्विधावसिद्धः अन्य aawesfafa पावादरुणम्यासिड- aie @fa इलायां ("शचस्तुक म्यादिश्चत GIT: टौचंनिह्श् cafe’) रतन weeny विधोयते न दौर षि दश्रंयति पतरं तु मद नाष्यप्रदोपोदुद्योतः १५३ (Hane | and) (इच वगः 135 १ । ११९२१ ;) केचित्‌ ॥ भाव्याग्यम्त व्यवद्धिनविभाषयाऽबावाप्रृ्िरिति, Te तवाप्याव्रश्यकम्‌ । अन्यया wate दौचंकारेऽपि शोय मिति maa खेयमिति। नच खनेनेष्यानुनामिके क्षारः म्यात्‌ । तस््ाद्गुणेऽपि कडाचित्‌ तादृश एव स्यात्‌ तद्वारणाय दकाररूप एषेक।र इत्ययं दौधेनिदप इति वाश्यम्‌ | TAA कपेऽनुनासिक एवोखार णोयेऽननुनामिकोचखारणात्‌ । स्पष्टं चद "पयिमयि' “apy a” द्यत्र भाव्यकेयटयो रिव्याः ॥ पर सप्तम माश्चि्च प्रद्याख्यानम्‌ | तथाहि WAAR एव्वमन्तरङ्म्‌, ५३ निमित्तमनपेच्य विध्रानात्‌ , wauafaurafnd fe तत । व्याच नटेवात्वम्य बाधकम्‌ नन्‌ warty तम्य पृष ay दू गोसन्धपि भत्वतक्नोग्सिदह दति रकादेशस्यासिदतय। sawfafagaifa नुक म्यात्‌ अलो eta एव विभरय इतिचेन्न पद।-तपदाद्यारेकाटेग्रस्तुग्विधाव- fag: न तवन्योपोति वच्यमागन्बात्‌ अन्यथा at कच्रमिद्य् एावाद्‌- ग्रम्याजिडधतवात चेति कषाश्रयो नित्यस्तुक wa sua a दोषा त्यदान्तादेति वैकल्पिक इति टिक , सेयम्‌ । QUT ऋताश्रयगनोक्षमोकाम्ख्ान्तादद्र द्रति 'तच्रतिः; प्रद्ष. 'सतिये fourm दतिः अन्यया ये विमाषश्यस्यावक्षाण्न. MIs वन्धते अस्य ANU Bea a नान्ति Qe उभयः URE पर्त्वादन्तण्ड्गयाश्चात्वं म्यात्‌. Tag a विभाषेति विषयसप्तमौ पर्त उश्यते, तदा fe यक्षारादो बुजिख्छ एव भवदात्वमन्तरक्कम्‌ श्वय त्विकारः कपा ay विधानाद्रद्धिरङ्कः, पदसप्रमोपरं स्विदमेबेत्वमन्तरषु परनिमिशलमनपेच्य विधानात्‌ । ४५४ मदभाष्यप्रदपोद्द्यीतः,। ( भभोऽमक्षायाम्‌ ¦ ३।२।२१२) (S81 Ut 1 धा. ई) भजोऽसंज्ञायाम्‌ । १। १। ११२ ॥ — — See er प्रतिषेध इति । (भा भाय स्त्रो शिङ्गभार्या ग्द विषये ऽनये को ऽमभ्नायामिति प्रतिषेध THU ॥ BRM VN ममानाधिकरणममासमभिप्े्च afega कमेपि dying येत्पादयति संन्नायत दति । (कै) श्रखो SIT वोध्या aay: | eT SH MTT । कप म्यात्‌ । AT कमेकराः। HAT rau: ) तथाच क्रियण्ब्टोयनत्‌ संज्ञा| समश TAA | BAA waa gam faa orn aT विकन्पा्रमिदं ating । Aaa Raat: | magia faa) भया नाम स्त्रियः संज्ञायां पमि कृतवाब्र त भार्या प्रसिध्यति । feat भावाधिकारोश्ति तेन भार्या प्रलिष्यति । qual बहुलं aan भ॑ज्ञायामिति च स्पतम्‌ ॥ यथा va aur maj यथा भित्तिन्तयेव सा| यम्याः ते तव Game भार्या- qe न feoufa wa बाधि aaa समजनिषटेद्याटि्निां श्प owe ~~ = ४ oe “wet sawing Hae cad xfa’) waa क्रिया शब्दत्वे mV संद्धत्वमपाकरोति | ‹ संपूवादिभाषेति' | असंन्नायामेव सूत्रेण faa प्रसक्तस्य mote विकरन्पः। प्राप्रविभाषे्यश्रैः। " संन्चाया- faanfe? प्रतिषेधस्येति शेषः कसंक्ञायामिन्यम्य प्रतिषेधम्य भार्या नाम सज्जिय xaos पसि दृष्टवाच्चरितार्चलवात्र ते arate wat प्रब्दः सिडानोेदयर्धः पसि चरिनायं fy प्रतिषेधे छ्खिषां कापा भवि- महाभाष्यप्रदोपोरृद्योतः | १५५ (श. ।पा.२। खा.) ( भ्टभोऽलं्षायाम्‌ ¦ ३ ।९; ee) अन्यथेति | “सज्ञायां aaafa’ क्यबन्ानां ममतया इत्यादौनां स्तौ- शिङ्गत्लादिति भावः॥ जाकिकौत्विति । (के) न च विपरोतं किन स्यादिति वाच्यम्‌ । “feat क्रिन्‌ द्यत्र न्‌ स््लोलभ्येव ग्रडणास्यापि asa प्रटृत्तरिति भावः॥ भाथे यथा ग्धास्मिति। (भा) “agrat ममेति" सूरं acfua न स्त्ियामित्धादिश्तं as कायमिव्यथः प्रसङ्गात्‌ | मनु ग्टजोऽसंज्ञायासिति प्रछनसवे मंज्ञायां निषधसामर््यात्‌ सायां सम्रजेद्यादिष्धुचरान्तरप्राप्तोपि कप्‌ गजः संज्ञायां ग भविष्यति, न चेवं तच मंज्ञायामिद्यस्य Faw, घाचन्तरेष चरि तार्धत्वात्‌ द्रव्या्स्‌- wae: संज्ञायामि्यादि। प्रतिषेधम्यति शेषः। असंज्ञायामिन्यम्य प्रतिषधम्य पमि भार्या नाक afea gas दृष्टवात्‌ चरितार्भ््दात्‌ , नथा च सामथं नाल्तौति भावः ARIA भार्याश्रण्टो न सिद्रगतौति ate सुखम्‌ ¦ उत्तम्माह । स्तयां भावाधिक्नागोन्तोति । ननु awa समनेति aa afamamfa भाव इनि न aaa ya vain इति | ma तथ्यम्‌ । नन्‌ भार्याशरब्दोपि wat, चअभ्ियमागापि fe भार्या uaa तत्कतोम्य कपः way:, न त्रमोनेन wor भविनव्यमिनि यस्तु मज्ञाथामेव fadiaa aqiat समजनिषर्यादिना amie पसङ्ः, नच तम्यापि प्रतिषे धसामर्यात्रिङतिः, पमि प्रतिषधम्य चग तरचवाटिति atma उत्तरमाह, सिना भावाधिक्षारोभ्तोति' aq aaa समननिषटद्यच वच्यति भाव xfa न शयते yam ण्वार्थाधिक्ञार दरति यथा समणन्ति ४५६ महाभाद्यप्रदौोपोद्‌ द्योतः: ( भभोऽसं क्षायाम्‌ । ३।१।२१२।) (च. श।५।.१६ घा. ६) भाव इति तातुवन्तेत दति । (भा aq ““समअनिषदनिपतानाम "धिकरणे मन्यविश्चयोः करणे तेम fag एकारः कथं भावे दन्यस्य तच मम्बन्ध एति रन्न भञ्‌ Aga भाव wow तत्र मम्बन्ध इति रेश्नेतितरत्तते इत्यचः एवं च wait भाव uae इति भावः । एवमय भाव्राधिकारौः {सौत्यपि यास्येयम्‌ | मन्नाशब्द इति । (के) agrnea कर्ममाधनेन मज्ञायमानमभिपौयते | तज्राभिये ymaga afe श्ल्याण्रब्देन स्यादेव खदिष्फरभिधानमिति भावः॥ भावमाधनेम धादनामनेकायेत्वाद्र दिह्यते तेद्‌ चैतत्‌ । समजन्ति तस्यामिति समश्य, निषोद्ति तस्यामिति निष यद्यादिदग्रंनात, तत्कधमुखते च्तरियां भवराधिकामस्तोति। aay feat Wana संह्ायां समजेद्यादिना क्यपि वरिधौयमाने भावद्या- fants: | अभिप्रेयत्वोपगमनक्षणो mare phen शब्दश क्गिखाभ।श्याद्र।व पव षप a तु केर्मगोद्याश्रयः, Tazgfeatareaiy | qyafa न प्तन्यनेने्यपम्‌। अभन्तात्‌ भाव्रकमेगोविधंयमानापि यत्‌ हलन्ताः arm च मवि जनयनिद्यचापपि हइलन्ताद्यन fufafcas fafzaife- तस्यामिति समन्या निषीदन्ति तस्यामिति Fawaarfe भवति वत्कधमिद- मुच्यते स्त्रियां भावा धिका गोन्तोनि, Tenge ate aaa va हितत ब्यलति कथं ace सरिया भावाधिकामेम्तोति सिया स्नोप्रकरणो agai ममजेन्यादिगा का विधौयमाने मावस्याधिक्षारो ऽभिधेय भादोपगमलदछ्लषणो थापागेन्ति श्ब्दश्रक्तिखाभाव्थाद्‌ भाव एव तेन क्ब मकभाग्यप्रदोपीदद्योतः ४५७ (स.२।पा.१। अआ. ९) (ग्टमोऽसंज्ञायाम्‌ ।३।१।११२।) रूढिरिति । कै) तद्विषयोऽथं दत्ययेः। तेन eae गम्यत ca: । नाम- धयवा चिभज्ञा श्ब्दस्त कर णव्यत्यत्यच इति बोध्यम्‌ ॥ SUT Bela (भा) भाय सिङ्न्तु स्त्रियां संन्नाप्रतिषेधाद्‌ (मा) दृ्याद्चकरणन पकलान्तरत कमणि कधबभावादिति। क स्रज दति शषः। जन्य खरान्य स्वराथं यरिवेषते म बाडङल- कादेव fag दति यनिजनेरिग्यक्मुपमंस्थानं न कार्यमिति बोध्यम्‌ ॥ भासे सम्भारा इति । (भा) wa दति we a दतिया Daim श्रादेकटोरम्बोध्यः। ate cast वियये faq) aafad aur बाङ्लकाद्भवति, रवं भार्या्ब्दे काबविषये wget | qu ray ममाधेयम्‌ । कान्बिधौ भ्रम भरणा इति म्नादिरेव एष्यते न गोहो्याटिको eer) द्यनुबन्धकत्वात्‌ , vag विभतर्वा azure sfa Sepa anzat यति भार्वाण्रन्दो निबंध wafa भवति न mafa तेग wat ufagadtfa aaalafagia:, रज्रानु- TRADES न द्युबन्धकसव्येति wa eM cays काबगिधो ग्रहगं न WAH ध।रययोबगयोग्त्वस्य, खतम्त्भादा भज. HIT दयस्नादीर्ा- ater भार्येति प्रसिद्रानति परिागन्तगमप्यच मम्भवति । 38 ४५८ महभाष्यप्रदोपोदु्योबः | ( गाजद्यसूगेग्टषोद्यरच्यकृष्यरष्टपथ्या- (अ, ३। पा. ६। अ. ६) amt: | ३ । १। ११४ । ) राजमुयसूयेमृषोदयरुच्यकुणकृष्ट- पच्याव्यथ्याः। २। १। ९.४ ॥ बूसल्तिभ्यामिति कर) =e राजसुयदभग्टषोद्यरयकुप्यक्ृङटपच्याद्यश्याः। रते सप्त MTA fue) खभिषिक्तः शचियो राजा तेन ataat ऽभिषवदारेण निष्पादयितय्य aT कर्मणि कप | Stace faqtard BUI | यडा लता्मकः सोमो राजा | राजानं क्रीणन्तोद्यारो दश्रनात्‌ | स दयते कंते wana अधिकरये कप्‌ । निपातनं सद्यम्‌ | तेग qrque ण्रनेधालो दितयपक्ते च्ोतिष्ोमादौ च afacag: | र जदयप्रब्दख पव्रधसकलिको swatfreatq | सर्याक्राश्रमागं इति ea) र गतौ । कतेरि क्यप्‌ निपरातनादुलवं इलिचेति ata: | दाब प्ररणे तुदादिः। ५. राणसुयदयेग्टषोयरकुप्यलरपव्यावयच्याः'? | Uy alae दति ' । afufam: aferat राजा तेन सोतश्चोऽनिषवदारेख निष्पाद- fang xa, कमणि wma fee च निपाद्यते, राभा वा दर लूयत इति” । खचर पद्ध लताह्मकः सोमो र।जां राजानं रौ यन्तो याद) इ्गात्‌, सनोतिरशरा्यभिषवे ऽधिक्ररणे, क्छबृनिपातन क्ष्यं, तेन न्योतिष्टोमाक्तौ म भवति, पुवसिन्रपि पचचऽश्रमेधादावतिप्रसङः। छस- निभ्धाभिति' | ननु सत शावं सुवतेर्वा wena दव्यभिधानादिकयोवाभि- Sa इति चार्थाभावाद्‌ दन्दानुपपत्तिः, माध्यकारप्रयोगात्त इन्दः, प्रयतत fe भाष्ये gata च सम दलं सुदतेर्वा रडागम इति । ' सन्त दत्मिति› | Aer lateata: | ४५९ (@ ३ पा.९,ा. ६) ( राजदयखयम्रषो यरष्यकृए क पच्या- व्याः । २।२१। १९१४ 1) wee vay निपात्यत दति ne) कुषे yore: कलम्‌ । सुवणरजतमिन्न धनं ङुणम्‌ ॥ ere १1 ए ष । सुवति कर्मणि लोकं पेरयतोद्यय कते कपि कृत कधपोरडगमशख निपाह्यते | मखषोपपदाद्देः कमणि काप | पक्त यति प्राप्ते far कप पाद्यते विशरेष्यनिघ्रोयम्‌ | भर्वति नीँदामगिगं कवोनामुच्छाय- सोन्द्यशुणा गषोद्या दति ara) गोचते असो र्यः ¦ wate क्यप्‌ | yaa: Rag संक्तायाम्‌ | RUA | सुबर्णरजतातिरि हवस्य धनम्येय Hat) HE खयमेव wea agree, कमकत्तेरि निपातनम्‌ | swiataramata निपात्यते । श्ुदधेतु कमणि ae दयेव भवति | न व्यथते अयणः । कर्तरि कप्‌ । व्यब वातिकानि खयश्यथथाः safe) सूसर्तिभ्याश्च सतसत्वम्‌॥ सुवतिर्वा रदागमः॥ क्य सल्षायामिति। Age तु शुपरल्वे सति ' हलि चे'द्येव किम्‌ | ' सुवतबां रडागम इति ` । मुतरिति weal सुदतेः परस्य कप इचः, सगागम दति पाठे षको | ‹सरतोति | आकारे । 'सुवलोति? | ष dem तुदादिः, कमेगि लोक पररयतौ्य्धः, उदिति fe तङ्जिण्क्रियासु लोकस्य safe, कटप्र्चयेन wife निपातनं दर्रंयति, र्वं स्च्याथ्ययोर्यि AZIZ WE च qivqa: कतेरभैति । ' कुप्यमिति › । मं ्षायामेतदिष्यते gaa रजतग्थतिरिङ्कस्य wad awl, सर्व॑वातिप्रसङ्गो निपातनाश्रयेक परिः हार्यः, Smantfe निपातनमिति खन्तोदान्तस्य चेति ब्रर्दयम्‌, आह fe हर्पथस्यान्तोदातत् कर्मके चेतति, शुद्धे तु Tafa Ua इत्येव भवति । ˆ ४६० मशाभाय्यप्रदोपोदुद्योतः। ( प्रत्य पि्धां HR ३।२।१११ ) (अ. 3. ut. a1 या. १) ( अम।वस्यदन्धतरम्याम्‌ । २।२।१२१।) प्रत्यपिभ्यां गृ 13121 ११४॥ क RE 4) श्रपिगरह्य | (मा) ्रब्देन बलात्कार पराद्यसुच्यत दति केचित्‌ ॥ [` क a ee cn a अमावस्यदन्यतरस्थाम्‌। ३। १। ९२१॥ +, + - गी aaa दूति । (क) ya तदानुपर्या एव श्रवणादिल्यथः | SHAQ YALA | BHD aera वत्तेते | अमा्यदयादौ दनात्‌ | तल्जन्नपपदे उमे्धातोरधिकरणे खत्‌ तम्निमिकायां डो स्यां wfant wae faurara | निपातनादेव कालविशेषे रूदिलभ्यते | qui aw afiaet वसतोम्यां weal दद्यमावस्या अमावास्या | एकदे विरतस्यानन्यावात्‌ अमावास्यायावेति दौघमध्यमनूख्च fafya- “ समावस्यदन्यतरम्याम्‌ ” | ‹ अमाश््दः सहाय ata इति › | अमात्य xara} दश्रंनात्‌ | (तद्जिङ्नपपद af’) उपपदलमपि गिपा- तमादेव, @afa वा ana नुका निद्रः, तकारोक्चारणावर्वस्य कयपस्तावन्निपातनं न भवति, यदि तु परमप्र्लनस्य यतो निपातन स्याद्वरे दोषः स्याद्यति सति aes यतो नाव LATTA शदुतर- ay भाव्यप्रदोपोदृश्चोतः ४६१ (Bawa. अआ. ई) ( अमावस्यदन्धतस्स्याम्‌ | ३ ।९।१२९ ।) श्नन्तस्रितमिति । (क श्रमेति लप्तसप्तमो कमित्यपपदलान्‌ निपातनेन वा त्लादुप- पदभमासे छदुत्तरपदभृतिखरेणेति भावः | यत्प्रत्ययेति । क) निरस्तावयवविभागः समुदाय एव निपात्यते तस्य च तका- रान्तलार्‌ श्रन्तद्ल रित fawalfa भावः॥ श्रमावास्याग्रब्दस्याने चदं निपातनमिति तद्रदणेनास्य यहणमपि सिद्धमिति तात्पयेम्‌ ॥ Te afgat हखमध्यादपि सिद्धति । यरि तु यद्प्र्ययान्तम्यदं oleae निपातनमिद्याश्रौयेत तदा यता aR अमावास्यद्यभधिकरग णयद॑व ताव. दनेभः। खुधापि बाङ्लकाक्षभ्येत, र१मपि खमावास्याया व्यचर शदन्त- AEG यदन्ते न BA: fag wae उपपदममामो न स्यात्‌ | मयरः सका दित्वाद्भविष्यतति चेत्‌ एत्रमपयि गतिक।ग्करोपपदादिति act न स्यात्‌ | किं wate स्यात्‌ i इष्यत तु तिच्छर Ta, अमाबास्या- ee qzuafaezata a wa खशोवलिष्टत र्ति व्वन्तखग्तित्वं भवति तचा पता मुक्त ऽमावास्ये्धिकम्यो wag प्राप्रोति, ‘Rael बङलमिति भविष्यति, रवमप्यपपरदसभासो न प्राप्नाति, मयरव्यमक्षादित्वाद्रविष्यति, रवमपि गतिक्रारकोपप्दादिति esta प्राप्नाति, तथा ` खमावाम्याया बति Wey WNT तद्यदन्तस्यामावम्यश्यब्यम्य न स्याद्‌ भिद्र्वादिति पदन्तपर्ते दोषं दृटा प्रक्ृस्यापि ण्न wa निपातनर्मिन्धाह | ‘wa चयोभवतोति ` । क्रि तदत ग्यव्प्ययो भतलोति न पुनण्येद्मद्यथो fanaa इति, सद्यं स रवार्योगिपातनाद्‌ र्त्मद्ययो भवतोश्यर्ध। ४६२ महाभय प्रदभेपोदयोवः । ( यमावस्यदन्धतरम्याम्‌ | १।१।१२१ । ) (श्य. द पा.१। अ. ई) ञ्नितौत्या्दात्तचवं न प्राप्रोतौति। (मा ्नितोतिपरसप्रमोल्यभिप्रायेणदम्‌ । प्रते खरितलं न प्राप्रो- तौत्यपि बोध्यम्‌ । तदू ATTICS प्र्यास्थाखमानलात्‌ agiae भायमिन्यन्ये | रकतरस्येबौति | क) वसधातुण्यां Wat: रतयो रन्यतरस्येत्यथः | पुभगासुश्रैव | धदात्रेयोदाकपालोमावास्यायामिद्यादो wre खरित- ee शेषनिघातस्य च VAAN । तसात्‌ र्टन्तम्येव वृद्धौ स्या uw wet निपाद्यत दति यथायथाग्ब्यागमेव।दनेच्म्‌ | यथाच माष्यम्‌ खअमावसोरङ्‌ ण्यतोनिंपातयाम्यढ दिवाम्‌ , तयेकङ्तिता तयोः ace मे प्रसिध्यति । दषं यकङ्खिमेदाश्रयो faquafaem: | रकब्यति रषः. रयोः, Went । खमा पूरवयोवैसोमध्ये एकस्य अढदतां Fay, अह निपातयामि । सवरकारेगेकयमाप्तस्येयमक्किः। तथा सति, तयोः शब्द- योरेका वद्धितङृश्तियंयोः । त्भा सिध्यति रकदेश्विषवस्यानन्यल्वात्‌ | ¦ छन्धतरस्यां बद्याभावो निपाश्चत इति ` । खवब्मद्यथो निः TTAB पाश्िक इत्यः, Caw वसत दरति ' | afaaet वसत cae: । यदु wmauat निपद्यत दति asd गुण दाह , ` एकदेश विज्कतम्यान- 9 ध ९ : A wetfefa’ | श्यति शमावाम्यति खतः प्राप्त रूप शृड्धयभावस्तु तस्यव विकार इति भावः, यदा राति aat कृतायां प्ते लोपि निपद्यते स रव THA उक्तः, रवं प्लोकेप्यषृह्ितामिति, fans fara दइव्या- ayisi श्रोकः। ‘ अमावसोरिच्यादि ' | afanrarnianafagaraat feaunfaga: | ' निपातयामोति ` । रकम्योवेति शेषः, खमापृवथोव- महाभाव्यप्रदोपोद्द्योतः | ४६१ (शअ.र२। प्रा. १५। सा. ई) ( अमावस्यदन्यतर द्याम्‌ । ३।९१ । १२१ । ) वसोरिति। (भा) पश्चम्ययं षष्ठौ । fared ्देऽणमाग््दे उपपदे निपात्यते दति बौध्यम्‌ । श्रन्यथो पपदलाभाषे समास छन्सरपदप्रशतिखरख न ष्यादिति बोध्यम्‌ । वा्तिकेऽटद्धितागब्दे apet awa age- यज्ञा WRIA ॥ कै) भाष्य स्वरश्च a इति। (भा) तिश्मव्ययप्रयुक्षः खरित इत्ययः ॥ एवं famaaat मे खरौपि fawfa: स च grea रखव। 49 सिद्धान्तेपि उन्षरपदप्रहृतिखणगो दुलभः । दुव स्म्यभावेन उपपद- संज्ञाया श्प्ररत्तो उपप्रदात्यर्त्वाभावादिति वाद्यम्‌ । शमेति सप्तम्या “Ss (त मुका faawrfafa भावः। सोण्यन्तथो मध्ये wR aguaayg faqanaiad: | gana कधमापन्नस्येव इचनं, तथा सति fa सिद्धमियशाषह , ‘adfa’ |) एका तडितदृसिरेकदेश्विक्षतस्यागन्धद्याद्‌ रतयोदयोग्पि सिद्धयतौश्वर्शः | ‘ere मे प्रसिद्धयतोति एवं | निपातयत मम खगोपि सिद्धयति, Sa: खरः) ads मष्ट भा्यप्रदोपोदुद्योतः। ( हन्द सि विष्श्धदेवहपप्रणोयोत्रो योच्छिष्य- (ख.१।पा.१।ा.६) Hamat न्य खान्यदे वयन्याएच्छयप्रति- TRH GAA Aa पच्चा्यषडानि : ।६।१२८द |; इन्दमि निष्टकयदेवहयप्रणोयोन्नौ- योच्छियमयेस्तयाध्वयेखन्यखान्य देवेयज्यापुच्छयप्रतिषौत्रह्मवादय- भादयस्ताबयोपचाय्यपडानि | 2121 १२२ ॥ निङृतेरा्न्त विपययः छताद्यय इृत्यसङ्गतं Are छतशब्दस्येति ॥ (क) amis Tee तदुत्पत्तिः vaya: | ARAVA aafa निद्क्यरेवदकयप्रणो योप्रौ यो न्छिष्यम यस्सर्याध्वयं खन्धखान्य- देवषज्धाणच्छयप्रतिषो शब्रह्मवाद्यमायस्ता्ोपश्राखषढानि। एतानि ap- दध्र कन्दसि fay) हते Set भस्ात्‌ निस्परवास्कापि प्रा mq eaaatauata: fia aa च नपाद्यते। fage faata “ छन्द सि निषटश्धदेवह यपो योद्न यो च्छिष्यमयस्तर्याध्वय खन्धखान्ध- दे्यश्याएष्छाप्रतिषोद्यब्रह्यवाद्यभाययस्ताद्योपचाय्यणएडाजि ”॥ ` नुमभाव महाभाष्यप्रदोपोदद्योतः | 8६१ (SQ, पा.१। aid) (gaffe निश्कछदेवङ्कयप्रणोयोन्रौयोगश्छिष्य- मयेस्तर्याध्वये वन्ध वान्य दे वयज्याएष्छय- प्रतिषोयन्रह्मवाद्यभाथस्तायो प्रचाय- षडानि 3:2 : १२४ .) परस्परेति । के) श्रन्यया yaaa sata करणमघयाशन्त विपर्ययः व्यादिति भावः॥ fas रतेराथ्न्त विपयेयग्कन्दभि शताद्यथं इत्येव wel पाठ इति केयरतात्ययैम्‌ । माश्मतपुस्तकेषु तु fava हतेरा्न्त विपयंयग्डन्दसि aa यथा हृतेम्तकं दत्यादि दृश्यते । aa निष्टकये ृतेरक्ृन्दमि इत्यन्वयः । निपात्यत इति पषः। प्रत्यवप्रकरणाद्यन्निपात्य ष्च निया्यतामित्यः। परमुक्ामः | देवश्रन्द उपपदे जऋयतेनजुष्ोतेर्वा क्यप्‌ Aes quae | दन्ते वा उ Zayas) त्र प्रपरवादुतप्वां्च नयतेः क्यप्‌ । gata: sala: । उत्पर्वाच्छिषिः क्प । उच्छिष्यम्‌ , ay WMATA) wR Mees ध्व get, Git aq, aa!) wat) ख्ियामेवाश्य निपतनम्‌ | ध्वयः | खनेयेत्‌ग्यतो ¦ aay, Slay: देवश्य उपपदे यजयप्रद्यय , शुन्धध्वं Faq nM देउयन्याये , प्र्ययस्वरेगान्तो दान्त रुद्र पदप्रतिस्वरः । wifey wad निपातनम्‌ ! अष्पूर्वास्पच्छेः कप्‌ , श्चाएशय धर्गां वाज्छषति प्रपिपूर्बात्सोयतेः aa wary afa- ate: : ्रष्ण्यपपदे वदेण्यत्‌ । वदः मुपिक्यप्‌ चेति प्राप्रयोः wwatcy- दः ब्रह्मवाद्यम्‌ . अथ कथं ब्रह्मोद्यं वदन्तोति। छन्द्सि faza- विहितेन wat नोक चर्तिथम्य az: quifa क्वपः बाधप्रसङ्ात्‌, खेति'। यदा जुष्ोतेस्तदेति भावः| ` उपचाग्यषटदमिति ' we सुखे ए च इ्यतक्ादिगुपधलक्तणः कीः, उंपचाश्य त aay Safa क्रमधाग्यः ८३ 9६६ महाभाष्य प्रदोणेदश्चोवः। ( हन्दसि निक्कधेदेवहयप्रगौयोन्रोयोच्छिष्य- (अ.२।पा.२)।ा. ९) मर्थ॑स्तर्याष्वयं वन्ध खान्यदे वयश्च एष्य प्रलिषोदयत्रख्मवाद्चभाययनस्तायोपचाग्य- एहानि। 31% 12831) अन्यया चड्पधलात्‌ क्यबेव स्वादिति aa: | aren विपयेयः sae दत्यस्य हृताद्यथं श्राद्यन्तविपयेय श्रावश्यकस्लेनाचापि fag तदथं न निपातनमिल्यैः। waned इत्यादि ग्दाथमेव anafa maaan इत्यादिना ॥ AIT श्राह “0 निष्टक्य व्यत्धयमिति | (भ) वरणब्यत्ययं प्रह्ययग्यत्ययं सत्ययं; ॥ व्यत्ययो बहलमिति । (के) gaufa भावः॥ एव च षत्वमाचफलक निपातमित्याह न च वासरू्पन्यायः। ARITA | मानुबन्धक्कतमसा रूप्य मिय क्तवत्‌ | स्म्‌ | Heya बोध्यः | उक्तं हि ¦ कालहलच खरकटे यडा चेति । तत्र fe neuen हत्रद्ययपर मिन्यवोचाम । भवतेन्तौतेशच खत्‌ Ie: | स्ताः । उपपूरवचविनोतेग्यत्‌ खायादेष्रस्च निपाते ve उत्तर. पदे गड quay) एड च। दद्यतस्मादिगरुपधनच्चणः कः, उपचाय्- एडम्‌ | हिरण इति वक्तम्‌ । उपच्ेथणडमेवान्यत्‌ : खचर वातिकम्‌ fag शत्यं विद्यात्‌ निसः षत्वं निपातनात्‌ | ग्यदायादेश saat उपचाप्ये निपातितो \ र्णदेकस्नाचतुभ्यः कप चतुभ्येश्च यतो fafa ‘fara चेति वक्घष्यसमिति?। ` हिरण्येभिधय get” ल्यमिति `! क्ाद्यन्तविपर्यास द्यैः ` ण्यदेकसमादिति ' रकशम दातोख्यत्र्यो निपाते, तदनन्तरेष देवषयादिषु चतुषु चतू्भ्या धातुभ्यः awe निपा- महाभाव्याद्‌ो पोदुश्चोतः। ats (He पा,१। आओ. ६) (छन्दसि fagezagagalataateee- मसर्स्तर्याध्वयखन्यखान्यरेवयज्या एष्छय- प्रति षोयत्रह्यवाद्चभाय्यन्त योपच य - ए्ृडानि | ३।९ १०३) निसः षत्वमिति । (भा) भाय ्यदिधिश्चतुरिति | (भा) सुजम्नमेतत्‌ | चतुरो वारानित्ययः। wae इति यावत्‌ ॥ उपपूर्वाषिनोतेरिति । (भ We उन्तरपदं इति यावत्‌ । ष्डरिपधलचणकः ॥ ॥ Megane दो कपो खदिधिश्तुः। दयत्यमिति ; आद्यन्त - fanatafaad: | चतुभ्यं इति दवह्कयादिषु चतुमा धातुभ्यः कप्‌, उप- सगेमेदाञ्नयतेभदः | दौ कऋपाविति | दाभ्या धातुभ्यां दाविति wa: | wafefuaqfafa , सुजन्तम्‌ । चतुशो वारन्‌ श्यदिधोयन cae: | aa उपसर्गमेदाघ्रयतभदः | रौ ऋपावितिः। दाभ्यां धातुभ्यां दौ क्छपो fanaa caw. , ` स्यदिधिखतुरितिः पुजन्तमतत्‌, कियाभ्या- शस्िदाजिचतुरां वा दिधौयत इश्यचैः। ४६८ HMI SATA: | (wea । 811 R81) (ख, ३।पा.९। wt 4) PRATT । ३। १। १९४ ॥ पाणौ रजे दुपधादिति क्यपोऽपवादो छत्‌ ॥ ` लपिद्मिभ्यां च। (भा) योरद्पधादिति | एव ॥ ऋ लोण्यत्‌ | ऋवर्णान्तात्‌ watery Wa स्थात्‌ , क्रायम्‌ | हार्यम्‌ । वाश्वम्‌ । पाच्यम्‌ ¦ सुते cgay षट | wrfa च ष्यत. गहणं न भवति किन्तु णग्रहणम्‌ ¦ इला साहचर्यात्‌ | ucyrafafa निद ्रात्‌ | \ढवन्दशृश्रसदषांण्यत द्रति fagre । अत्र वान्सिकानि | पाणो रजेखेद्िधिः। ऋदुपधवाव्माप्तम्य कपोपरवादः। पाणिभ्धां हन्यते पाणिसर्ग्या we eaayatefa वक्तम्‌ । समवसर्ग्या | लपिदभिम्याश्चेति ama) सपरलाप्यम्‌ । खवदाभ्यम्‌ , Eat पोरदुप- धादिति प्राप्तस्य यवोपवादः। अश्र efuutqeaufeatsfa वार्जिकवच- गात्‌ चुरायन्ते बहलमेतनत्रिद शेनभिति बङकलग्रहगाचलुम्पादिवतसाधः। तथा च प्रयज्यते। न तानश्यन्ति न दभाति तश्र इति, विष्छगापा wer इति च| जयादिश्वस्तु खाद्यं वा्तिकदयम्‌ Tay धाखिति युश पटिल्वा हतोयवात्तिकोक्घयोरधालोमंध्यं लपिम्‌ ्रासुयवपौति दत्रे रपे- aufs ofaa अनुकंसमृषयाधन GRIM दमः सङ्गह माष । तच guy निर्बनोँंजमेवद्यवधयम्‌ | ५‹ ऋषलोरयेत्‌ ” । ‘ ऋवर्णान्तादिति ' । कस्तु uve ग भवति इला साद चर्यात्‌ पर कायमिति निह श्रद्‌ ‘ रेडवन्द इ ग्र सदुहां wa’ हति लिङ्च, महाभाष्यप्रडोपोदद्यांतः । ade (श. प). i are) ( श्यो राव ्यके । ३।१।१२५ |) ओरावश्यके । 8 । १। १२५ ॥ ननु उक्रायेलवाद वश्छश्ब्दप्रयोग एव न स्याद्‌ Ga वा नस्यादिति Bat नोक्रमत श्राह दावपूपाविति ॥ क) द्योत्य (भा) इ्यक््ातकसमु्वयो दृष्ट एवेति लभ्यते । उप- पदत्वाभावात्‌ सरषमाष्योरनुपपल्तिरिति भावः ॥ ननु विद्यष्टा- दोनि एवशनेऽषित्यनेन पूवंपट्‌प्रकृतिखर विधानाद च चोत्तर- पदप्रशतिखर स्यष्टलेन विस्पष्टा दिवदि त्यसङ्गतमिति मत्वाह श्ओोरावश्यक । उवर्णान्तडातोण्त्‌ स्यात्‌ खावश्यक ata | अवश्यं 4 | ५ भाव Sana मनोश्चादित्वादज । व्थयानां भमात्रे टिलोपः। Tey । पाम्‌ | द्यांतितार्भम्यापि कचिन्मयोगो दृष्यत | लाघवं प्र- « कलोरावायके '। “eam wa siawafafa’ | antarfe- wes, Gaara wars feata:, किं पुनर्वश्यारधवाचिन्धपपदे gare साहो खिदावश्यके ata, ag पच्छ souefeagaat नस्यात्‌ लां पाथनभिति ame {इितोयः aa erated दशाह | ˆ alas ate दतिः ¦ खरसमासानुपपर्तिरिति'। उपपदपच्ते खपपदसमासो नभ्यते मतिकारसकोपरपदात्कदियन्तर पदप्रङृतिष्वरावं FAVE त्वेत दुभबमपि न सिद्यतौचर्धः | ‘qaumafafa’ | लुम्यदवश्यमः कन्य दति मोषः, द्योतितार्धस्यापि इ चित्ययोगो दृश्यत लाघव प्र्नादरात्‌, ४७१ मड भाश्यप्रदीपोद्द्योतः | ( ग्रोरावश्यक । ६ । ९ । १२५ |) (Se; पा. १। घा. ६ यथेति । (के) | एव च मयूरथंसकारिषु॒निपातनादेव fag विष्ष्टादोनोति बूजरमपि न कायेमिति aa: | नादरात्‌ | अब्यल।चम्‌ | अजापपदसमास।सम्भवऽपि मयुर्यंसक।द्‌- = राङ्घतिगणत्वात्समासः। उश्वरपदप्रहतिखरत्वमपि asa निपातना- द्रोध्यम्‌ ॥ म त्वेतदश्र awe Tarawa: ae इति वचनादेव aifat waa: प्रयोग इति aaramawerat चरितार्चन्वात्‌ ¦ 'मयरथंसकादित्वा- fafa’ | awrafanuenfafa भावः। "उत्तरपदप्रज्ञतिखरत्वे चेति! | मयर शंसक्षादिनिपातनादेव खरोऽपि भविष्यत्यपि we वक्तम्‌ । मह भाष्यप्रदोपोदद्योवः। ger (अ ३, पा.१। आओ. ६) ( शानाग्थो गिद्य | 8 १। ९१२७) आनाय्यो नित्ये। १। १। १२७॥ सम्भावने fafefa । (क) दकिणाप्रौयुक्षं वं सम्भाव्यते निपातनादिग्ययेः॥ आनायो ऽनिन्ये ॥ नयतेरापपूर्वात्‌ रएदायादेश्रौ faut । रूच्य- शरमपि निपानम्‌ तेन घटादौ न भवति | किन्तु दच्तिणाभ्िविदेष एव भवति ; तथाहि । दच्तिणापमरेय।निषिकलू्यते । वै्यकुला दिश्तवतः awe!) गाहपल्यादेति, तच्र यो गाद्पद्यादानोयते आाहवनोयेन सङेकषयोभनिः तवेवेदं निप्रातनं तस्य चानिन्धत्वम्‌ | सततमप्रज्वलनात्‌ | अत्र भाष्यम्‌ । नायो sfaa इति Befaarat ad भवेत्‌ ¦ रक- योगो तु तं विद्यादाने यो हमन्यथा भवेत्‌ ¦ चैदिन्धम्यानन्तर घटादिष्वति- vag इति शेषः| भवेदिति सम्भावनं fas, निपातनादेव करिः सन्भा- aa rah: | रकयोगाविति | अहवनोयेन atta te: arta sfa netziafaa भिद्रयोनो च efamal खच्चोयदिति यदेव named: | ""हयानायोनिल्यः' । ‘whetafa’ | तन घटादावतिप्रसङ्ो atgre- ata इति भावो निपातनाच्च रूटितवम्‌, va fe eau च निपान- fafa । (कुलः पुनर निच्यत्वमिन्यचाह" । "तस्य चानिच्यत्वमिति | “जिन्य- मजागरगादितिः। सततमज्वभ्गादिन्धंः, उघलनमेव fe तम्य जाग- र्गम्‌, दद्िशाम्नावपि fafas wawa 4 aasafa zaafa | 'यखेति' | atfaaafaerma । वैप्वकूलादिग्याटिना योनिविक्षस्यं दश- यति | “शखानायो{नित्य इति?। चेदिति" घटादिष्यपि vag sfa शेषः. 'भवेदित्ति', सम्भावने fas निपातनादेव मम्भाश्यत इत्रः ¦ .रकयोना- fafa’ ‘arean da’ | 'मनेयोन्यथा भवेदिति । घटादावनिद्य भित्र tat च zfernrar ‘aut यदि" fa टेव भवनोद्य्ः। g 9? महाभाष्यप्रदोपोदद्योतः | ( qreeinafagrurararaefafraa- (अ. a1. ts A द) सामिधनोष ¦ ३.१।२.८ |) प्ाप्यसांनाप्यनिकाय्यधाप्यामान- हविनिंवाससामिघेनोषु । 3121 ९९९ Il भा पा्यनिकाय्ययोरिति | (वा श्रयारेग्ोऽपि निपाद्यत दति बोध्यम्‌ ॥ पायसाद्नाप्यनिकायधाया मानक्विनिव।ससमिधेनौष॥ यधा- संख्यं चतु चाचा निपा्यन्ते। पाथं मानम्‌ ¦ मोयतेनेन मानम्‌ मासो रत्ह्वयः Fem!) जतोयक fanaatirfa यक धात्वादेः yay निपातनान्‌ । मेयमन्यत्‌ | सत्तायं इविविगरोषः ayy aad होमार्थ- ममि प्रतोनि सम्यर्वा्नयतेग्येदायादेश्रौ उ पसर्गदौघत्वश्च निपाद्यते। ठन््न्दध्यमावाम्यायाम्‌, Ua पयो ऽमावास्यायामिदि fafwaate fu- पयसोः संज्ञयम्‌ , माघस्त यथाख्रतग्राह) हविर्मात प्रायुङ्क। प्रतिश्रम्ग- मग्रोणन्योतिरम्रयाहदितान। fafufafeafafeay: साभिधनोम्धोद्य | HAAS रि तौ घध्वंममध्व य म स्येकतमयमवलोः माधसाघ्राखमम्मिडिति। नन्विदमयि दधिप्योत्रिषयक्मे3) fa न म्याटिति आख्यम्‌ चन्द्रीदया- ""पाय्यसानाय्निकाव्धाग्थामानदहविनिवाससाभिधनौष" , मोय- तनेनेति मानं इयत इति हविः faanafefafa निवासः समिधामा- धानी ऋष साभिभ्रनौ । (माषो रत्य दति" , avai aa अतो यक famgatfcfa यक । `मेयमन्छदिनि । भावक्रमगोयदेव भवतोः | 'सान्रायमितिः सम्यङ्गायत होमाधमम्मिं प्रतौति wate wa | हविष दति), ve दथ्यमातास्यायामेन््रं पपोमावाम्यायामिति मह ।भाष्यप्रदोपोद्द्योतः | ४७३ (ख, aura?) ( पाखसांनायनिकाग्यधाय्यामानङ्कषिनिवास- सामिधनोौष । इ ।१।९६२९ |) [ स्तमयवगोनपुवकं wailed प्रक्रम्य पटितम्याम्य छष्णाप्रतिपद्दिषयत्वेम तच द धिपयो यो गम्यासम्भवात्‌ । हविविग्रबवाचकस्य सामान्ये प्रिरोषान्तरे at लष्गोश्चपि बोध्यम्‌ । निकाय्यो निवासः; निपूर्वाश्विनोतेर धिकरण ma Bane खाटः aay निपात्यत निचौष्यते ऽक्जिन्धान्धादिकमिति विग्रहः | निचेयमन्यत्‌ | aaa गिकायग्रब्टोप्यश्ति स च निवास- चिति भगौगोपसमाधानव्बादेखक इत्च सत्पादयिष्यत | धानो ग्यत्- चयः सामिग्रेन्याम्‌ ¦ ममिधामाधानौ सामिध्रनौ । समिधामाधाने षण्यण , प्रवोवाजा safes sea: साभिधन्धः। आच wa aat भामिधने Masa faq afanguiaaadt समिद्धवन्तो चान्तरेगा तष ufamarar एर्पाजा अमद्य इव्यादिकव, ua arfayay- nam प्रयोगविषयोपलच्तणाग्रम्‌ । aul चामामिधन्ामपि दृश्यते, धाया: शंसति | अभिनता त्व सोमक्रतु्भिश्ति satfaata मस्त्वतोये परस््रविध्रानमतन्‌ । तच wad नया afafefa mim गधि इञ- san: एय पाजा इव्याहि विषयः | धरयत इनि धाथ्यति कमणि agfefa माधवम्रन्यस्त अममिनंतत्यादिसाधाग्ण ति विवकंः। arena विद्रषों निपातस्य SHURA | विहितयोदंधिपयसोः . माघस्त्‌ यथा्यताचचैयाद्ौो इतिम्पच aE इत. मयमवल्मेर्‌ माध सान्राखयम्िरिति निचोयत्िन्धान्यादिकमिति'। 'अधिकम्गो ma’) शधाश्यति' ; भरौयतऽनया समिदिति ara aga yaad । ऋग्विशचंषम्येति' । प्रवोवाजा अभित इ्यादिकम्य , “कि afe काचिटेवेति' afawaraaat समिद्धवनों चान्तरेण faafau पर्तिप्यमाणा एययाजा मय्य बरद्यादिका ¦ कथ gata विश्रषो wad cary | ‘efanet द्यायमितिः; अत va लिपातनाच्रयणमिि भावः ¦ रूट्त्वमेव xsufa ¦ (तथा चेतिः. ular: waalfa न्योनि- ata मरश्चतौये wa विधानमेतत्‌, मामिधनौयषगं प्रयोगविषयोप- लच्तणाथसिति भावः॥ OU) 8 ७8 महाभाव्यप्रदो पीरद्योवः | (mat कुग्डपाग्यसंचाय्यौ । २।९।१२० |) (ख. ३।पा.९।ा. ६) कतो कुशडपाय्यसंचाय्यो | S121 23° I —7 =o a यददिधेय इति । (भा) तेन॒ “यतोऽनाव' इत्याद्युदात्तः। शृदुत्तरपदप्ररुतिखरेण तत्ता च vafafaqraa इत्यपि बोध्यम्‌ ॥ mal कुग्डपाग्यस्धाथ्यं] . wat निपाते क्रतौ are । तच कुगड- शब्दे दतौयान्ते उपपद्‌ पिवनोधतिर् धिकरण यत्‌ saat निपान्यते यकच, कुगडेन पौयते अस्छिन्साम इति कुण्डपाय्यः करतुः। ननु खचर wea निपात्यतां प्रक्कतत्वात्‌ | Tay यकं न गिपातनोयः। खतो afa- aa सिद्धत्वादिति लाघवमपोिति चेत्‌ | मेवम्‌ | faaqraagia | इष्यत तु यतोनाव इवाद्य दात्तत्वम्‌ | छदुत्तरपदपकतिखरेण awa परिनि- fearatq | तथा च प्रयज्यत ¦ यस्त प्रटङ्दभो नयात्‌ परणयात्‌ कुण्डघाय्य इति | सम्प बाश्विनोतेग्येत्‌ द्यायादेग्रख निपाथ्त। agra wat स्छाय्यः क्रतुः | क्रताविति किम्‌ । कुग्डपान, सञ्चयः | "क्रतौ कुग्डपाग्यसंचाय्योः | रति gee यत्य यान्तः कुण्डपाय्- ब्दो निपाश्चत cae तच प्रयोजनमाह । ‘gat ata दइतोति' । यद्‌- सर पदस्या दयदात्तत्वं छदुत्तम्पदप्रृतिसखरेग स रव खरः सिद्धो भवतौ- aw:, रति तु खरि तत्वं म्यात्‌ § AS (भाष्यप्रदोपोद्द्योवः । ७७५ (श्च. QIU CIS) (at परिचाय्योपचाग्यसमृद्या,। २ १।९ ९ । ) अग्न परिचाय्योपचाय्यसमद्याः । ३।१। १२१॥ भासय बहेण्यदिति | (भा) ममुद्धशब्दे दति Wa: | तज हृते सम्प्रसारणदौ घेते निपात- नादिव्ययः ॥ ~ ~ {7 1 „+त [र द्रो परिचाग्योपचाय्यसमृद्धाः॥ रते (िपाल्न्ते अप्रावभिधये | afgay a sana: किन्तु तद्धारणा्ैमिद्धक।चयननिमिंतस्थलविग्रोषः aaq fasted | परपूर्वाद्‌ पपुवा च (चिनेतग्धंदायारेश्रौ निषाग्येत । प्ररिचाखः। उपन्वाय्यः। मम्पर्वांदहेः AWG ayag निपाव्यत : age farata पश्ुकामः। wuifafa किम्‌ । परिचेयम्‌ । खप्शेयम्‌ । Haga । इ सम्पूवांदह विक इत्थ स्मादनेकार्थन्वादहेरय वतमाना- लन्तत्वाक्यल्ति समूहामिति सिद्धम्‌ । युक्तं WAT! aay चिग्धोत पशुकामः, पश्वो वै yee | पश्ुनेवास् तत्समूहतौति agua Shear Aya समूद्याश्ब्दस्य गिशक्तत्वात्‌ | उक्तञ्च वासिकक्ना AGW दत्य नर्क वचनं साभान्यक्रेतत्व।त्‌ | वद्धार्थ{िति चेद तन्तदर्थत्वाल्छिडम्‌ । — — i Oe सकन —_—— eee "नमू -भार---@ [8 tell =e afefagere area सिद्धमिति । Cegt पर्िाग्योपचाग्यसमृहाः ॥ aaifafa’ । न sana कि afe तदर्थं द्रदटकाचयनविश्रष; तच्रव रूड्वात्‌, ईड सपुवांदृद fara दत्यक्पादनेकार्थत्वादहेश्य वतमानाडलन्तत्व) fa समृद्यमिति fag, तथा च age fadta पशुकामः प्यवो 2 yaw: ayaa तत्समूह - तोति aqeatreat ब्राद्यण SMUT नहः । god Aw UTMIT ATA: | (wea at 1% 1 १३३ |) (@. 310. R11 ad) बहिसमानाथेनेति । (क्त) संवाष्यमित्यप्नौ तु न। श्रनभिधानादिति भावः॥ afte विग्रहादिति। (मा) ब्राह्मणे afer विग्रदश्ेनार्‌ Awe सिद्ध मित्यथेः ॥ वल्‌ तचो । ३।१। १९९॥ ¢ 2 भाय यदि ठृ इत्युच्यते मातरौ मातर श्रषापि प्राप्रोति | (भा) न॒ च निरनुबन्धकत्वादस्येव ग्रहणं स्यादिति वाश्यम्‌ | लद्यानुरोपेन ज्ञापक मिद्धतयाऽनित्यवेन च तस्या दृष्ाप्रटत्ति- रिति भावः ॥ rate चौ ॥ धालोगर्वनढचो क्तः, इत ऊध्वंमध्यायपरिसमापे- रत्सगतः कतग्ल्िरित्यक्घः कतरि प्रत्ययाः| पाचकः wat); ठच- ॐ — gut: सामान्ययहडाविधातार्थः। awafa, afesaa सु इति, waqnafafa सूत्रेऽपि aqeut: एयकगरणं विषाय aH खर्ट Kaa ea चितम्‌ | मदहाभाव्यप्रदोषोदुद्योतः। 89 (च्य, पा.) सा. ६) ( गवन wat । ३।९ ।९६९। ) वप्रत्ययान्ता इति । क निर नुबन्धकटप्रत्ययान्ता इति aa) श्र्यापि awa यधा न्याशेऽप्यापन्तः | सत्वेन “STATA” CHAT WATT: ॥ भाग्ये a इति वश्यामोति । कत) एवं च ठनोयदणसिद्यायं चकार इति भावः॥ यदि ठ इत्यच्यते इति । (भ) चकारसामर्थ्यास्ानुबन्धकयरहणऽपि निरनुबन्धकयहणं दर्वार- मेवेति भावः ॥ श्रन्यचरापि तदयेलं द्‌ शयति दूति चोभयोप्रहणमिति । (भा) दृदमुणदयो waa दति श्ाकटायनादिमते । श्रद्यत्पत्ति- वादिमते तु प्राक्निरेव न। मातयतौत्यादौ दलोपवारणथाचा- यत्पन्तिपच्च एवावण्क दृति खत tz दृति (७।१। १००) मूजे केयटः ॥ fa कारणमिति । (भा) कश्माद्धतो रित्यथेः ॥ हेतुमाह “arqarar’ feanrfear ॥ श्नन्येषामिति । (भा) we ठत व्यतिरिक्रानामित्यथः ॥ एवं च वन्तेमान इति शते दोषः। खश दचोऽस्तु । अन्यत्र कालेनाभिधानं खौकायमिति भावः ॥ got ASTHTMITIMNSAAa: | (afeofeqarfeat स्यणिन्यचः। ९।९.।९३४।) (ख.द।पा.१।अा.६्‌) नन्दिगुहिपचादिभ्यो ल्युणिन्यचः | S181 ९३8४ ॥ - 7a EE क्वण भवः सवं lA (भा) भाग्ये UTS: ॥ ee a नन्दि यदि परचादिभ्यो स्यणिन्यचः।॥ नन्दयादेल्यैः qerefafa: war- देच स्यात्‌ , गन्दि्रह्िपचादयख न धातुपाठे afafaer सं्टद्यन्ते । fanfe नन्द्गर्मण इगयवमादिष प्रातिपदिकगगोष ये प्रद्घतिभागास्त EW बुद्धा एयक Rea) नन्वेवं किमनेन वेय awakes नन्दनादि्न्दानां साधत्वोप पत्तेरिति चेत्‌ । अच हरदत्तः, असन्य्ि- qwrt ्रचिदप्यनु पयोगात्‌ गणपाठ नापेच्तिष्यते इति । तस्याय- arya: | रुरव arya इति खरू्पनयमपर fe व्याक्रयशास्त ag aaa fe तत्सर्वमिति न्यायेन quan । तथा च uae: कथमयि न विषयकं तस्य गाद्यादिवदर्थादसाधुत्वं प्रसज्येतेति । नन्दिवारश्िसदि- दूध्िसाधिबद्धिप्रोभिगोविम्धो रणन्तभ्यः ewig ane ast. ““नन्दियहहि पचादिभ्यां wfaga:” । 'व्यादिश्म्दः प्र्येकमभिसंब- qa sfa’ गगपाठादिति भावः | (अपोडधश ये पश्यन्त fa’ त wa rama, पोद्धथति बुद्धा एके | किमयं qactga प्र्यविधानं यावता भन्दनादोनां गगपाठादेव सिद्धं साधत्वम्‌, उच्यत, ऋसन्यस्षित्रर्ाध्याय्यां a चिदप्नुपयोगाद्शच्रयपाठो ऽनाबषाध्यवसौयेत | "नन्दि वाश्रौव्यादिः | दुनदि सग्टद्धौ, ae wee, मदो wa, दष वैदे. राध साध afagt, cu sat, शुभ सुम्भ प्ोभाय, रच दौप्तौ । (दूषय हति? “दोषोणाः पित्यत्वम्‌ । ‘afeantanfe’?) षह मेवा, तप सन्तापे, wa दमु उपशमे, ‘seq इ्वादि'। जल्प जप SET वाचि। रमु क्रोडायाम्‌, दृप इषतिमोधनमयोः, क्रदि aera रोदनं च। महभाव्यप्रदोपोद््ोबः। BOE. (@. 8197.01 ९) ( नन्दि यङ्िपतचचादिनभ्यो उ्यणिन्यचः | द । १९ ।१९३४ ,) नन्दयतीति नन्द्नः। ale we ama: मदौ we मदनः। दुष aaa दोषोणाविव्यत्वं दूषणः । राध स।ध संसिद्धौ, विप्रो यश्चम्य साधनः। च्यः कत्तरेति tea । कथन्तद्दिं होतुराङतिसाधनं धनु- स्ति। करयो ल्यटि सामान्य गपुसकं भविष्यति , शु शद्धो waa: | मुभ ART श्योभायः शोभनः, रच sat रोचनः । सष्ितपिदमः aw यम्‌ । ष्ठ BAM सहनः | तप सन्तापे तपगः। दम्‌ उपरमे दमनः। जप जन्य ययक्तायां वाचि। wes | रमु ABA रमः | दृप इष- विमोचनयोः दपणः। व्रादि श्चान्ह।रे मोदने च। Aye) हष विलेखने Ayan: | CY Hele TUT: | ge हिसायां जनमदयतौति जनार्दनः। कमेखयणि प्रापे, waqnaaifa कमण्णपपट द्रव्यम्‌, य॒ fam । यवनः। षद चस्ण ¦ मधूर्नामासम्न्तं खदयतनोति मध aza:) सभौ भये विपूर्वात्‌ fafa भियाहेतुभयेषु गिति पक विभी- षणः | FH छदने । गिपातनाह्लत्वम्‌ ` Tam: OT WWF दमु उप- प्रमे wat) fad नाश्रयति विक्षगाश्गः। कुलं zuadifa कुल- cam: श्चदमनः। दति नन्द्यादिः ¦ ग्रह उपादाने ग्राहौ ay ae fatwa, ऋष ata, gE fearaia, जनमदयतोति जनादनः, कमर्यणि प्रापे, रवमुक्तश्त्रापि कमण्युपपट ब्र्वयम्‌ , य मिश्र, षट ia, मधनामाऽतुरस्तं खदयतोति avez: | सिभौ भये । fate "भियो हेतुभये षकः ' नूम छदने, ww अदश्राने, दमु sane, wait, चन्तं गाग्रयतोति fanaa, कुलं दमयतति कुनदमनः। Ore- यादि" | OW उपादाने, षडह मषेण, तप्त BIBS, दस्‌ च, भस भ्सेन- दौष्योः, तिष्तेरातो यक, ate गप्तभाषय श्रुगादिः, ae हिंसायमम्‌। ‘cejarfe’ | caus, श श्रवणे, डवप बौजसन्तान, Wt तनूकम्या, wai निष्रब्दडपपद्‌ fafa: | (ताचोत्यादि'। gare याद्कायाम्‌, wa हरणे, ब्रज बलो, वद व्यक्तायां Tha, वस निवामे, oat प्रतिषिद्धानां fafayafa, प्रतिषिडधार्चानामिलर्थः, ufafaarta च मनपूर्वाणां भव- ४८० मदहाभाष्यप्रदोपोदद्योतः | ( नन्दि्हिपचादिन्यो स्यरिन्यचः | (अ. द। पा. र | आ, ई) ह।९। १३४ । , मर्षगे saret) दमु wuss: vest: भस भत्सनदोधोः. Sarat | तिदतेमगातोयक | स्यायो । wat गृप्तपरिभिाषय चुरादिः मन्त्रौ । we शिसायाम्‌ समर्दो। camara at) म्च्त पालने। faxart | श्छ yam. निश्चावौ। डवप बौजसन्ताने | निवापौ। श्रो तनूकम्गो निगशरायो | चत्वागो ऽमौ fayat | are यादसया्त्रजव- दवसां बसपूर्वागाम्‌ . SAS याच्‌जायाम्‌ | WH इरण । व्रज गतौ | वद व्यक्तायां वाचि | वस निवासे warat, वयद्ग | खसव्या- हारो | emt) अवादौ । ane) अचामनचचित्तवत्कटकश्गाम्‌ | अजन्तानां धातूनाम्‌ अचेतनकटकायां णिनिभवति ¦ प्रतिषिडधार्थाना- मेव । अकारे | went; wis ay. विश्यो agprrat निषा- तनात्‌ । पिज. aaa विषयो । agua: प्राग्वत्‌ । इह षत्वमपि निपातनादिति गशर्न्नमहोदधिवय।ग्धायां agar: | faut) विषयो 2a इनि दृतिः श्छभिभावो aa, खभिभूलवान्‌ च्छभिभावो। राध संसिद्धौ ' खपराधौ | रुधिर आानम्गा | eaatdt | उपसोधौ। परिभावौ। इङ ulfaat वृद्धभावो निपात्यत इति ग्रहादि: atfa दश्रयति। ‘aardtentfe’; यद्यपि विश्ब्दो$पि विदभर्यि- रित्यादो yfaay Te, याश्चादोगां तु faqatai णिनिनं द्‌ ष्यत ufa awa fafafasraa । ‘aafaafe | अजन्तानान्धातूनामचित्तकन्त- काणां ufafastiiai शिनिमवति, न विद्यत विन्तमम्येत्यचिन्तः a HiT येषान्ते तथोक्ताः | (विश्यो विघयोतिः। शोर स्वप्रे, fas बन्धने रद्य भावो निपातनात्‌ । "खभिभावोमूत इति? ऋअभिभूलवानभिभावो। अपराधो वरोधी, राध साध संसिद्धो, afys श्ावर्यो। ‘afeaat ufsaratfa’ | प्रत्ते ठद्यभावः। "पचेग्ादि'। suas, वच परि- भाषा, डवपिरततार्भः, णवं वदिस्पि। चल कम्पने, पत्लट गतौ | नद- डितिः। नद quam शब्दे, cant slau, रखवमुत्तरचापि | भष भत्सने, IS गलो. चर गद्यर्थः, ग निगरणे | त क्नवनतरणयोः, चुर स्तेये, मद्ाभाष्यप्रदोपीर्‌ सोतः' ४८१ (च्य. १।प्रा.१ | आ. ६) ( नन्द्‌ ग्रहिपचादिभ्यो स्यणिन्यचः ३।९। ९३४ |) — eee =^ [प ee - me Se चम इप्रचष wal वच परिभिषग , cafe, arafanmtaq | तथाच शिवश्रमग्स्यकरे दरति सूच कनो ऽचप्रद्ययः aa: | कमणिघट saa हति चे च धटेः। तथा यदोचिचेति asa afmaa प्रत्यये प्ररे यषोलुग्बिहदितः। भाष्य च यजपि मवधातुभ्यो वर्तय wan | किमथ afe पचाद्यनुक्रमणमिति चेन्‌ : नदट्‌ sat अनुबन्धासन्चना्चम्‌ | कमपरपदानाभिगुपधानां च बाघना््रम्‌ : Gea प्परर्धम्‌ | तथाद्धि | azz; wee, FIZ) BS) ग्ट | TAS! BES zqz; gee ova fear, नद wa We. Sta नदः। नदे ! भष uma wal | भरर गतो 33%) चर nat az} ¦ ग fanca | गरौ | त क्रवबनतर्सयोः। तस्मै ¦ चुर स्तय, चोरभे | faa क्रीडादौ | देवौ । ददिगक्ता्रः सदे; मिष स्पर्धायाम्‌ । मेषः। कुप क्रोधे । कोपः ¦ ate गतौ । सपः ¦ se दिपिप्रन्टतिष aqua प्राप्तः | aay) जारः fauatfa जारभरा, खानं पचनोति शपचा। अनयोः HAMM प्राप्त. ` ASHE ऋपाक्श्रन्दम्य पाढडात्‌ Unt क मगधगपि भव- alfa कयटादयः, aware rae पाठः प्रपञ्चा Tafa विवेकः ॥ fea क्रोडादो. मदिरक्ता्ः, जष योद्धानौ, ee प्रागद्यागे, च्तमृष HE 4, faa तन्तुसन्ताने, fad स्प्रहायाम्‌, Fa ATH, faw aufea- नयोः, am गाच्रचूगने qeife:, zat गाच्रवित्तेप, दृशिर्‌ प्रच्तग, wy गतौ, ख्भ्टज घाम्गपोषणयांः, गाम विभाति जाम्भरा, Ta शाम पचतोति श्पचा, न्घप्क्रादिपि छपाकप्रान्दम्य पाठात्पत्त कमर््णपि भवति | "पचाट्दिराक्रनिगस इ तत्सम्बन्धिनि अटिग्रब्टस्य प्रकार व चनत्वात्‌, तया चं ‘fuanafcem क इति छजाच्‌ पर्ययः छवः, घटेखख (कमपि aztefa fa, car asia ‘astfa चे"ति aotfe- afa qm, भाष्य चार्गपि सवधानुभ्या Ama FAR पचाद्यनुक्रमणन्तु नदे डन्यादावनुवन्धामन्ननायं कमापपदानाम्‌ EAU W बाधक्रबाध- नार्धम्‌, देवडिदयुभयार्ममन्येषां तु WUE दयम्‌ । 1; 1 ४८२ महाभाष्यप्रदौपीद्द्योतः । (पात्राध्राधटदृश्षःश्यः।२।२।१३७ |) (अ. द। पा.१। MWe) पाघृध्माधेट्हशः T1312) १३७॥ कनके -- केचिदिति । (भा) wa प्रः मंन्ञायामित्यादेशेऽकार उच्चारणाये दति fas इति agatfa भावः ॥ केचिज्निप्रभावस्येति । (भा) वा न्तिके जिघ्र इति saw मन्यन्ते ॥ WANS शः॥ रभ्यः पञ्चभ्यः gers स्यात्‌ | पिवलति faa: | जिघ्रः धमः ¦ wa) ख्ियान्तु टाप्‌ | धया, aafy धेट- ष्टित्वात्‌ स्तगन्धयौ्धतरेव setfa Ao प्राप्नोति तथापि waa रव खोप नतु शप्र्ययान्त इति नासिकास्तनयोर्ति सूते waza | इद aa उपसग इति केचिदनुवतयन्ति तत्त बद्कनामसम्यतम्‌ । तथा च Tah siwa: |, पलानि YAR warateaqaifafa WTA च यदा पश्यः पश्यते शुकमवगामिति | ae पिबतेगेव ग्रहणं a q पा aM nay | त्तुगविक्ररगात्वात्‌ । घ्रः Haat प्रतिष्धः) sa चय्याघ्रादि- fufcfa सौचनिद्‌शो लिङ्गम्‌ | ara: | खातखोपसग इति कः । पाप्राद्राटकृशः परः । पा पाने, घ्रा गन्धोपादाने, wt wetfa- संयोगयोः, we पाने, दृशिर्‌ प्रेरणे, पा vem gare त्‌ लूग्विकर्ण- त्वादग्रणम्‌ । “उत्पित्र safe’, पाप्रादिसूचवेया यथायोगं पिबादय च्ादेष्राः | ‘qr इतिः अ 'तश्चोपसग) इति क ण्व भवति, अव्र aratfefufafa वच्चनं farsa । मह भाष्यप्रदोपोदद्योतः' gee । ख.३।पा.२।आा.६) (खनु पसर्गाह्िम्पविन्दधारिपारिवद्यदेजि- चति सातिसाहिभ्यख । २।१ । carl) केने श्रकारलाप इति (भा) “श्रातो लोप दत्यवाधधातुक दत्यधिकारादिति ara: | ‘mane ga wufata न ॥ अनुपसगोस्लिम्पविन्दधारिपारि- वेदुग्रदेजिचेतिसातिसारिः भ्यस्‌ ।३। १) १२८॥ च्ररविन्दः (भा) ques ॥ RH PES अनु पसर्गाल्िम्प विन्द धासिपारसतद्यद्‌जचेतिसानिसाषहिम्धद् ॥ खनु- पसगभ्यो लिम्पादिभ्यः प्रप्रद्ययः म्यात्‌ , निम्पत ति लिम्पः बिन्द्‌तौति fae: खमे लिम्पतिन्देति भाविना नुमा सनुमृकं fafeat ¦ aa विकरगोतराणामग्रहणम्‌ ¦ AT तु ग्रहगम्‌ | एज. WITH टु वश्याने । ण्यन्तयोदंयोरपि यणम्‌ | भाग्यः, अय WW 4 मह. मचोश्तरधार्यम्य त इति wea: | परत्वाह्कि दूचध्रागादिख्ित् कम- “अनु पसग सविम््विन्दधारिपास्वथ द गचेतिसातस[हभ्यख.' | नमु पसर्गादिति यन्थयेनेक वचनभित्याह | 'इखनुपम गभ्य हतिः faq उप- 22, विद्र मामे, गामिना नुमा सनुम्कयोग्र्ण तन विद्यन्तराणाम- प्रणम्‌, एज UT, एज. Baas, ग्यन्तयोदयोश्पि ग्रहणम्‌, पार 8८४ मष्ाभाष्यप्रदोपो RATT: | ( खनु पसर्गा छिम्प विन्दधारिपारिवेदयदेजि- (RI a he) चेति सातिसाहिभ्यखख । 21% 1 १२८ | ) WA भव्यम्‌ : तथा च वातिकम्‌ | खकागादनु पपदात्कमापपदो विप्रति- षेधनेति | सव्यम्‌ । क्म थः परोषत्वविवच्तायामणो प्राष्या T ad ेषषद्य- न्तेन समासो भविष्यति | रुतेन गङ्ाघरभूधस्जलघधसादयो व्याख्याताः | पार कमसमप्तौ | पारयतीति पारयः। विद चेनम।ख्यामादिष चुरादिः। शानाद्यर्थानामन्धयतमो वा हेतुमख्यन्तः | वेदयतौति वेदयः रजु कम्पने wa: । उदेजयतौगद्यदेजयः। चिति ww चुरादिः, चैतयतोति चेतयः, सत सुखि चुरादिण्यन्त इति वोपदेषः। सातिः सौचो हेतु- मख्यन्त इति शरदत्तः। सातयः | वासरूपन्धायेन fafa सात्‌ | सम्दा- दित्वाद्धावे क्िव्वा। way wa रुवानन्दयतोति श्रतिबलादानन्द्‌ यि्ट- विश्नागमानन्द्मित्यादिञ्जतिबलाद्‌नन्द्‌रूप AG सच्छन्दा्ः। त दस्त्येषा- fafa सात्वन्तो भक्ताः रतेन सात्वतां पतये नम carte याख्यातम्‌ | सदेव सात्‌ KAA खाषत्वद्च वदन्तः प्र्याख्याताः। षड aan चुरादि- इतुम ष्यन्तो वा । Seat | उदाष्कष्गोष लिम्पिविन्द्ग्यां तुदादिभ्यःफः। गरेमुचादौनामिति नुम्‌ । धास्यादिष श्वृगुणायादश्राः। अनुपसर्गादिति किम्‌ प्रलिपः । नौ लिम्पेरिति वक्तयम्‌ ॥ निलिम्पा नाम देवाः। गवादिषं विन्देः ayratfata वक्तयम्‌ ¦ गोदिन्द्ः। अस्विन्द्‌ः। चक्रस्य नाभिनेभ्योरन्तराले स्थितानि काष्ानि अरः, तदाकागाणि दक्षन सादृ- प्यात्तच्छन्धभाद्ि लभत LAY कर्मणयणो बाधनायेदम्‌ | तौर कमसमाप्तौ, faz चेतनाख्यानादिष चुरादिः, ज्ञानाद्यर्धानामन्यतमो वा हेतुमशग्यन्तः, Ty कम्पने Tay, चितो wart चुरादिः, साति- SANA, षम्य चुरादिषहतुमश्यतो वा । “लिम्पः विन्द्‌ इति? | तुदादिभ्यः a’ शरे सुचादौनाभिति नुम्‌, धास्यादिष ग्रबगुणायादेप्याः। ‘at लिभ्पेरितिः | हन्दसि तु ध च पिधसै। च विधारय इति कृष्यते | 'षऋधरविन्द्‌ इति" ¦ व्पराकाडाणि दलान्धरशब्देनोश्यन्ते । yee yeluteata: ७८५ 4,8) A U1 चखा, ¢) ( Ter समभिद्ारे वन्‌ 1 २।९। ९४८ । ) HARA: समभिहारे वुन्‌ ।।९।९४. ॥ - ^= BE. YON SI nnn a धुकारिणेति (भा) सममिदारग्रदणस्थाने इद Rafa: ॥ efa नागोजौभटररते महाभाष्यप्रदौपोद्योते ठतौया- ध्यायस्य प्रथमे पादे षष्ठमाहिकम्‌ | दरति उद्दशौ यकाश्यपगो चोत्य्-चद्रोपाथ्यायव्॑रलमुद्वा बज ल प्रमे विरचित मद्धाभाव्यप्द्‌। पो द्द्योतविषम पदव्याख्थाने टतोयाध्यायस्य प्रथमे पाद घप्रुमाह्िकम्‌ | Tee समगिद्धारे वन्‌ । wat वन्‌ स्यात्‌ साधकाट्णि wife, सममिद्धारग्रहयोन साधकासिवं लच्छते, भय) aware rg | at fe ai क्रिया पनःपुनस्नुतिखति स तच कते प्राम्नं लभत cam: | तेन aay a एष्ट muifa aa भवति agutsta दुष कुवति न मवति, Wan | सरकः! लवकः । ax wea दरति TERT wit जम्‌ ॥ —_——— — - = “प्ट स्यः समभिष्धार वन्‌ ॥ Ves sfa पश्चम्याः धारन भस, Carag fa TTS: | "साधकारसित्व aega दति | प्रायः ay चरित- त्वात्‌ एनःपएुनरनुषछानं समनिष्ारः, यख यां क्रिया एनःपुनरमु fasta तस्य ay प्रायेण कौग्रलमुपरजायते ऽतः प्रावः साद चम्धात्साधकारित्व aga, लच्तण्या तच वत इद्धः, तेन fa सिज yaaa | ‘amaatfa’ । महाभाष्यप्रदोपोद्योतः | -०* @ @ @ ०० पाणिनिकाद्यायमपतश्जल्षिभ्यो gaat नमः | ee दि Sie कृतेऽथ पतञ्चलिना Jem तोचेदशिना | मेघां न्यायल्लोखानां agra निवन्धन ॥ MAMI गाम्मोर्यदुत्तान इव सोप्रवात्‌ ॥ ---- “की HAIG । ३।२। १॥ [, ग यस्य षतो" परिणामिनो प्रशतिर्गाश्रौयते यस्य चा विद्यमाना तजिव्धेमित्यच्यत cae: । तदे वार यस्येति | क) काथैसामानाधिकरणश्छेन प्रतोयमानं नास्लोत्य्थंः। यथा a7 az करोतोति ॥ ` सता वाईबिद्यमन।( वा wafa: प्कििनये यस्य awa तस्य faaate प्रचच्चते। कमर | कमण्यु पपदे wate: स्यात्‌, कम च खक्त- ०९ € “fe ; dae) वत्सवम विद्येषादिष र्ह्यते | faa, कुम्भं करोतेति कुम्भ- “mamas कमखोति नेद लसरू्पयङ्कमश्ब्दसण्डेति प्रति- Bulg, मनु चा्चैस्येयं seq, ayaa, ख द्रब्दसंक्ञेति नेवं विश्रायते महाभाष्यप्रदोपोदृद्योतः | ७८७ (च. 81 पा. 2 | a9) ( कमरे । UL Bit) विवश्यते इति । कै) कार्थामेदेनेति शेषः ॥ तदा विक्षाये wate । &) श्रवश्यादयानुगमेन प्रवाकारपरिव्यागेनाकारान्तरप्रा्यवगमा- दिति भावरः tt भेदविवक्षायामिति । के) कमेणः सकाशाद्पादानस्य भेदविवल्लायामित्यथः ॥ म्रदा घटमिति | (के) करणल्र विवक्षायां ठतोया aa घटमिति षष्ठोति बोध्यम्‌ ॥ -्णण्येय epg -9 ह । , eee 0 त, म 1 pee ह 1 ee eed ५ 0 पष ee भ । कि 7 8 , १ ति 4 OS म्न — 2 कि 7१ रीण es नोषेम्बन्धसामान्यविवचा्था कार | वकाय" BUM | प्राप्ये, वेदाध्यायः येवं, ग्रामं गष्डति दित्यं पश्यति हिमवन्तं इटणोतोव्यादौ प्राप्नोति | स्म्‌ । सनभि- wate भाष्यम्‌ । तच्चानभिधानं यश्राभिक्लेरक्तां तचेव | Gay तु यथाक्षणं WIAs | यत्त ant विविधं कमह गद्यत द ग्क्त वस्याय- मायः आदिश्च प्यको्ादौ मा मूदिग्येवमथें कमणि faqaarta- Wey ag शब्दसं्ेति किन्ति we संका ्नन्दसंकति, ween पब्दानामनु शासनं व्याकर यामुश्ते, आसति च बाधे afsaranfaaat: afraas gen यक्तं तस्मात्पारिभाषिक्षम्य कर्मणो ooaytan तस्यावान्तरमेदमाहइ | ‘fafad कमेतिः. तारण fast विधा द्र यति | ‘faaar विकाय प्राप्यं चेतिः यदसव्लायते सदा RAT यत्मक्रा- प्रते afaaei, यथा कुम्भं कभोति ot प्रत इति, यस्यतु मत र्व gcc म (भाष्यप्रदौप)दुद्योतः। ( HHT) ३।२।९।) (अ. 81 पा. २। अ. ऽ) #*विकायेमपौति | कै) र्वूपस्य मर्वात्मन(परित्यागतदभावाभ्यामित्यथंः ॥ + दृशनादिति । क) प्रत्य चादित्यः | fag स्वरूपलाभ wa क्रियातो विगरेषो विका्थं विकारशूप एव मः । घटं करोति सुवणा कुण्डलं करोति काष्ट भसम करोति | श्रनुमानाद्यथाऽपुचः सुरतः करोतोति i a सुखखरूपलाभो सुखप्रमादानुमयो नित्यस्तत्तत्कन्पेऽविच्छिन- gma cach ननु मेदाध्यायादोनामित्यादिनेवे मवंसग्हे fag यच च नियुक्त दत्यादेगरेयंमत रार " ५ छ्यच्छ दसंभत किचित्‌ काष्टादिभस्मवत्‌ | किंचिद्‌ गुणान्तमोत्यत्या सुवणांदििकार्वत्‌ । t faarmafasterat fafane = गम्यत, दश्रंनादन्‌मान।द्ा agiutafa Awa I famiaaia दति anafaang afanaataa | कमणि निवल्य- माने famaain दति Beermare'iaquagnafaarf. । wi faa चिविधमपोष कम Rad. यतु प्राप्यः न पद्यत इति, wag fafaufafa afi दृष्ट सुचान्तगोक्तं ae Waa इति न भ्रमितब्यम्‌ . afafeniv: क्रियते तदिकाय, म च तकारः क्चित्वन्यतच्तगम्दः, यथा काषानि भस्म करोलि, Bam क्गडन् 31१15, कचिच्छास्त्रगम्यो त्रोदेन्‌ प्रोच्ततौलि, खच प्रोद्यणेन त्रोष्टष्‌ करटि.दतिश्रयां जन्य इति श्रास्त्रादेव गम्यते, रखुतावता च भेदेन मंस्वायमेनत्कमति चातुविध्यं मौमांसकरा मह भाव्यप्रदोपोदृद्योतः। gee (इ, 2198) a ९) ( HAUT द।२,१।) वेदाध्यायादौनामिति | (भ aga: प्रपञ्चाथेमेव तानोति बोध्यम्‌ ॥ शास्त्रेणापि | (के) कमेष्छणिति सामान्यश्रास््ेणापि । नन्‌ खवघातुभ्योऽल्विधानेन HURT दति कथयमणोऽवकाश्र yA श्रा यदेति | (कै) वधात्‌ विषथसेऽत्ययच प्रवादरूपक TATE तथा चेति । (कै) उदाहरणान्तराणि rat विषथाणि ॥ तद्या श्व दिवः कभचेद्यत्र संक्षासमावेश्स्य प्रयोलममुक्षम्‌, मनसा देव waa कमत्वादग करत्वात्ततोयेति | खश्च salar: परवेतावास ध््याद्यपि यथाभिधानं waa, प्रोलिकामिभच्छाचरिम्धो णः yaue- लतिखर्त्वच्च । wie समाधौ | कमु काग्तौ | भक्त दने । चुरादि. भन्धन्ते, क्रियारततिद्रषाभापे तु प्राप्यं कर्म, यथा बेदमधौते aw पाठयतौति, aq च कतुरो्िततममिग्येवदेव कम चिविधमन्यदप्यस्ति 'तथायक्तं चनो स्ितःसमिति aq fefau देव्यमितरश्च, तथा (क्रथितं च वं ‘fea: कम चः तथा 'अधिग्ोरस्थासा sata’ तहैवमवान्तः मद विव- Wai सप्रविधं कम | उक्तच faa च विकायं च प्रायं शेति विधा मतम्‌ | aatyada कमे धतुद्धान्यत्त संश्ितम्‌ | ओादासोन्येन यत्प्राप्यं यश्च करनी सितम्‌ | AMA नास्थातं यद्य्ाप्यन्य पृवेकम्‌ । He ew ४६० महाभाव्यप्रदोपोदुद्योतः। ( कमण । २।२।९।) (चख. ३। पा. ?२। घा. ९) काशाविति। क) “दृरपधन्चे"ति कः | RAAT ॥ भाय BIT: कर्मोपपद्‌ इति । (भा) fanfagua प्राप्नमणं बाधिलातोऽनुपसग दति क शति तात्पर्यम्‌ | एतत्तात्पयं मजानान एकदे श्या नैष युक्तं इति । (भा) प्रज्ञा विषये arate दत्यथैः॥ ` तेषां ण इति। (भा) श्लाद्राधेति विहितः । aa fe vat श्रादिति कदः॥ न्तः | चरि ग्यैः aeqa: | यस्य ित्कस्णं चरेढेद्धयधैम्‌ । aga: पदप्रछतिखरं बाधितुं पूवेषदेव्यादि | मांसं deaf मांसग्रौला । मांस- कामा | मांसभक्ता । wa अणि सति sted | रम्खणकायमिति तु aweifan wafa वच्यते । मनेर्दौँघेत्वश्चेति सप्रद्ययान्तत्वादन्तोदात्तो RIAU | कल्यायन्वारा | कल्याणशब्यो लघावन्त इति awtare: | क्तिच्तमिभ्यां चेति amet: श्राप qauevafsace चेति सम्बध्यत ——e — 3 See ee दरति | तत्किमुच्यते चिविधं mata | के त्विदाङ्ः कन्तेरोस्िततम- AGA कम एते ऽन्य्राय्‌ न भवतोति, Bay ars: | खादित्धं पष्यता- ह्यादौ मा भूदिलेवमथं anfa निवेद्यमाने विक्रियमाय इति ama- faamay वास्तिक्षकारेणोक्ष कमणि निवेच्येमाने विक्रियमाय इति चेद- द्‌ाध्यायानामुपसंख्यानमिन्यादि तदनेन प्रदश्यते, चिविधमपि कमं aaa न पुमः प्राप्यं wea दइतिन तु GMA व्यावश्येते, तथा च “दिवः महाभाधप्रेषो द्योतः । ४९१ (ष्च, ३। पा, २। च्या, र) ( कमण । १। २। ९) स यथेवेति | (भा) बाध्यसामान्यचिन्तयाणोऽपि स बाधक cares: सिद्धो विप्र faded विनापौत्यथः। तदाद प्राप्तिमाचस्येति ॥ (के) न तु कर्मोपिपदस्येति | क्रे एवं च विप्रतिषेधो am एवेति भावः ॥ aay इत्यचाणं विधातुं न कप्रत्ययेन विप्रतिषेध उच्यते किन्वातोऽनुपषगं क tfa कं विधातुम्‌ एवं चेद्पधेति कथयाण बाधेऽपि wat ayant इति केन॒ ठउतोयकच्या प्राप्न दतो यकच्छयाप्रा प्रया पति कस्य विप्रतिषेधः waaay सिद्धाग्चेकरेश्रौ Ti. == कय, ७० —— =» => [1 [ = „~ ~ — — anes pee eS एव । वाक्धमेदल्तु saat: | quate) बङक्तमा स्यादेवत्‌ | यो मसिम्भचयति वस्य मांसं भक्तो भवति । तच भक्तयतेः ` कम॑ण्यरनन्तस्य Temfear सिम्‌ । रवमन्य्ापि। यस्त॒ अश्यन्तस्तम्य घनस्य tafe: | न च बङ्भत्त इच बहोनंलवदिति उकश्षरपदान्तोदात्तवं स्यादिति area । भावे ष्यजन्तेन tee भक्तोम्यति वियहोपपस्तः| ग कमं Vas समावेशस्य प्रयोजनमुक्तं मनसा हैव KAT कमेत्वादणकषरण- वातुतौयेति, णवं च emai: पवताधिवास दद्यादपि यचादर॑नं भव- तौति | श्वनभिधानादिति'; वश्वानभिधानं यच्रापतैरत्त तवेवान्य्र त Toya wae, तथा च परठति यधालच्तयमप्रयक् इति । श््रौबिका- मौव्यादि'। wie समाधौ, भक्त खदने चुरादिः, कमु काको णिढन्तः, चर aay श्याएपुवः, गम्य fora चरेढंडार्धम्‌ | पुवपदप्रकति खरत्वं BER मह भाष्प्रदो पोदद्योतः । (maT । २।२।९।) (श्च. ३।पा.२। सा. १) कर्मोपपदोऽपौति । (भ) au: क दति “श्रातोऽनुपसग” दत्धययमिति भावः ॥ उभयोरिति । (भा) सोपपद मिरूपपदयोः कथो रित्यथंः ॥ कर्मोपपदस्य कस्य विषय इति । कै) श्रनकाराकलादिति भावः। किन्त गोद दइत्यवकाश् दृति am युक्रमिति तात्पयेम्‌ ॥ कममाहत्येति । (क) sug: कर्मोपपदो भवति विप्रतिषेधेनेल्युत्तरं नेष युक दूव्यादियुक्षो विप्रतिषेध दत्यन्तं भाग्यन्ेकदेश्यकि रिल्यक्षमेव ॥ अरय विप्रतिषेधस्योदादरणन्तरमा ¢ wa बङखरधािरस्ति। उत्तरपदार्थस्य बङ्कत्वाभावात्‌ ¦ wag वात्तिक- इयमपि नारम्भणोयभिति चेत्‌ | मेवम्‌ | कमग्ेगां बाधितुं तस्यावश्चा- LRAT | earciequqer@auaal विप्रतिषेधेन ॥ पचादिभ्योच च्पनमुपपद व्यकारः। aman | पचतोति oat कमापपदस्याव- काशः Basal anise, Wega इत्च उभयप्रसङुः yeaa | चेतिः | कृदुधर्पदप्रक्षतिखरस्यापवादः | ‘atadiefa’ । eaifa सति Awgq, णेपि gq चिदगज्णतं भवतोग्येतत्त arelfen रव ण भवति aretuefa सप्र्यान्तो aia, कल्याणश्ब्दो लधावन्ते cate बसो शरि ति मध्योदात्तः | अस्यायम्चै, खन्ते लघो परतो दयो खान्त- alee: प्रस्तो awe: श्रान्दम्य यो गुः स उदात्तो भवति, बज्षद्रति महा भाव्यप्रदोपोदद्यीतः। ४९३ (अ. ३ प्रा. 21 शा. १) ( कमर्ण । ३।९।१।) अनुपपदस्य (के) द्त्यादिना॥ भाषे का तहिं गतिरिति । (भा हतोयस्य oa: | ware प्रवपदप्रहतिखरक्नं दशयित पूव- पदखरान्‌ द ग्रेयति | मांसातिकामौ । (भा) vafaua wat दयोवां तं aatwet: मतोबेृचः ICHAT: ॥ भासय इकारश्च मा भूदिति। (भ) satce: wa दति भावः॥ षीम ५ i ee 1 1 ee ee ee ek क व ds 1 “ape meer tainetaie open a) तनोपधाडृदधिः | उपपदसमास faat भवति । अचितु agtamat पेकश्िकः म्यात्‌ | कथं तदं गङ्गाधरः Bae: वद्चघरः भूधरः खर्धरे- यादि | aa केचित्‌ i यगपदिवच्तायां हि भवतु faufawy:) कवश- पछ्यधविवकच्तयान्तु अचि ठते पखात्वमसम्बन्धं fag रूपमिति । च्च wie: | रवं सति दनपच दव्यपि म्यात्‌ । anfagy । किक ‘ifampafangt waaay | ग हि तस्िद्रेव प्रयोगे faafaa बच cou: अधिद्यत्र पूवाचायसंश्षा. “thawte चेति। खधापि yauquafaera चे येव वाकामेदस्तु वे चिन्यार्धः। दह यो मांसं भक्त यति ate तस्य wet भवति तच्च भच्तयतेः कमण्येग्भनस्य बड्त्रोहिणा fagy, रवमन्यथापि, यः que धघमन्तस्य बङत्रोहिर्नाच रतेन, ममु TS इत्च बद्धोनेभ वदि्यक्तरपदाकोदात्ततवं प्राप्रोति ४९४ मशाभाव्यप्रदोपोद्द्योवः । ( कमण्यण । ३।२।९।) (अ. 8) at 21 Ge) मांस तस्य we इति । (भ we: कमष्यण “arr: पुंसोति” नित्यपुंख्लम्‌ । एतेनेदं भावचनिवषयमेवेत्यद पारम्‌ | भक्षण wa इति । क) भावेऽजिति भाव; । कर्माजन्तेन समानाधिकरणबङ्व्रो दिना- नमिधानात्‌ | तञ्च तवाणयावश्चकमेवेति बोध्यम्‌ ॥ भाय तजन्ना पयत्याचायं इति | (भ) न॒ त्वणि सति मांसभशति प्रयोगः यादिति तदारशेन afcara वातिकम्‌ । कथं न्नापकमिति चेत्‌ । श्रनभिधानादण- भाव मन्यते | चाविवच्ितं च कम भवति | तस्मादोदनंपच इधथसाधरेव | गङ्ाघर- दयन्त AHIMA इत्याह | WI ama!) पररिनिष्िते प्रयोगे कर्मा- ग्वयसत्वेऽपि प्रक्रियादशायां करमेण विवक्षायां न सतिः। कथमन्यथा wget Gay usar वह्दिरङ्ग्नोतवेन म विष्धन्येतेत्यादि तज्तचोष्यते । faq कमणः रेषत्वविवच्छयापि मक्ाघरादि शब्दानां ॥ ) a eC यणणगिणगीणणेरप रिरि रवं afe भावेऽजन्तेन खधिकरग्पदो बङतरोहि्भविष्यति वष wate बङभच्त दति, तज्ोत्तरपदार्चैस्य बङत्वाभावाद्रहखरो न भविष्यति, सत्यम्‌, UTNE तु वचनम्‌ अकारादनुपपदात्वमौपपदो faufa- वेधेन । परचादिभ्यो्‌ अनु पपदोकारल्तस्यावकाश्यः परचतोति पचः, कमाप- पदस्यावकषाण्ः काणलावः शरलावः, खोदनपाच दइवबवोभयप्रसङध परत्वा- दयमेवाण भवति तेनोपधाङृडिशूपपदसमासख frat भवति ofa ag ACHAT ANT | ४९१ (श, श) पा.२। SR) ( कमे ।६।२।१ 1) लावयवेर च प्रत्यय इति । के) निडन्तप्रषणप्रृतिकगप्रहृताय फिजन्ताद्‌ WER इत्यथः । अन्यथा काण्डानि waaay समानाथेवं न स्यात्‌ । काण्डानि जाव Tay लाव दति जातावेकवचनं बोध्यम्‌ ॥ अणबाधनाथेमेवेति । (भा) श्रनमिघधानेन प्रत्याख्यान तु न चमत्कारोति ara: Wwe न त्वम्भोभिगमेति । (भा) श्रम्मोभिगमा a नेष्यते तस्मादनमिधानमेव तदयमाश्रयणौयं न वेकप्रयोजनायं सामान्यज्ञापकाश्रयफमिति भावः ॥ —_ रा -—n ———— -- ~ ~ सौष्वे सम्भवति र्यन्तरादिवत्र केवलं सं्ालमाश्नयितुं यक्घम्‌ । खओोदन- प्रचश्रब्दोऽपि sacle प्राप्रो्येव। यदि वस्या साधवे प्रमायमस्ति तष्मभिधानं शरणोक्रियतामिन्यासतां वावत्‌ | प्रञतमनुसरामः। पचा- दिभ्य रवाजिति यथाश्चवद्धवमनुखट् विप्रतिषेध उदाहतः | यदातु अपि सर्वधातुभ्य दति प्तस्ठदा अपवादत्वादेव तस्याण बाधको बध्यः। किष्धपुपधन्नाप्रोकिरःकोनुपपदः। तस्यावकाध्रः विच्िपः विशिखः, कण "न -क् ष्ौसमासो fanfeqaeard, म च are यगपदिव्लायां भवतु विप्रति- पथः Fat पश्यथ विवच्िते ऽचि aa पश्चादोदगसम्बन्धे विवद्दिते सखोदनपच cata प्राप्रोति रकल्वाश्मयोगस्य afe तस्िब्रेव प्रयोगे faa- fed चाविवच्छितं च कमे भव्ति तक्मादोदनपच दधसाधरेव, गङ्गाधरः Mac: FAUT: भूधरः खग्धरेति तु AWE, यदा त्वजपि सवधातुभ्य दति पर्चख्दापवादत्वाटेव तस्याण बाधकः, तथा (गुपधनक्चाप्रोकिरः कः, ४९९ महभाष्यप्रदोपोदुद्योतः । ( कमण्यया | द।२।१। ) (ख. द।पा.२। खा. १) ल्‌यत efa लव इति | (के) न॒च निदटन्तप्रेरणादिति wanda तदथ लावशब्दो- ऽप्यस्लौति वाच्यम्‌ । सा fe कल्पना कचिदिष्टप्रयोगसिद्धये न लनिष्टायेति भावः ॥ चतूर्थंन्तप्रयोग एव व्यत्ययोक्रम्त बा विग्रेषो- SUMNTA श्रा sage इति । करे) म लच्षणनं पदकारा saan इत्यादि भाव्येणावयदहायताया aque दूषितलादिद व्यथमित्यनेन सुचितम्‌ i कमापपदस्यसरण्व। काष्मेद LAT परत्वाद्‌ । तथा ऋअनुपसर्गा- ल्षिप विन्दति aqua: wt: | तस्यावक्षाश्नः लिम्प्रतोति लिम्पः | कमाप- पदस्य स खव । AWAIT इत्यत परत्वादग । तथा ातखोपसग इति कः AT: सुम्लः TEI LAA AIR | कमापपदस्तचेव ग सन्दाय दद्व परत्वादगेव भवति | ष्यनु पपदश्तस्यावकाशः fafaqu: विलिखः कमापपदस्य a णव, BIST द्र द्शचरोभयप्रसङ्गे पर्त्वादयमेवाण भवति, तथा ऽनुपसर्गाद्िम्पविन्देत्यनु- पपदः wean लिम्यतोति लिम्पः कमापपदस्य स एव, कुड्लेष द्च्ोभयप्रसङ्े पर्त्वादयमेवाग भवति ‘Maayan’ इति कोनुपपद- MAMAN: सुग्लः TIT कमापपदस्य स ख्व, गोसन्द्‌ाय इद्यचोभय- yay परत्वादयमेवाण भवति | महाभाष्यप्रदोपोदुद्योतः। 8९७ (अ, ३। पा. २।अा. ९) ( आतोऽनुपसग कः । ३।९। ३ । ) आतोऽनुपसग क । १।२।३॥ GaP meat प्रमारफितिः। AHATTTATS: | aaa इति । (भा) के हि aaa yas स्यादिति भावः॥ भाय किमुच्यते सवेति । (भा) सवेेत्यस्य FATA इत्ययः ॥ तमार ्रन्य्रापौति । (भ) MAGI दत्यत्रापोत्ययः ॥ खातोऽनुपरसग कः ॥ ्यादन्तादातोरनु पसगात्‌ कमण्यपपदे RUT: स्यात्‌ । अणोपवादः। गोदः wifey । अनुपसग किम्‌ । गोसन्दायः । अचर वारसिक्रम्‌। कविधौ सर्वच प्रसाम्णिभ्यो ढः॥ मम्मसारयभाजः पसार्णिना । ज्या वयोष्ागो । ब्रह्म निनातीति ब्रह्मन्यः | सवच्रयह- maw | Masta, Bee: प्रल्हः ¦ व्यचर के सति सम्प्रसार्गं स्यात्‌ | आन्ह श इति fea सम्मसारगो पूवत च छते Vas खाङ्वःप्रङ्वः इति प्राप्रोति wa त्राद्यजिय इति प्राप्रोति । न सेग्नेकाचचच इत्यनेन “शचातोनु पसग कः ॥ कतिधो aaa प्रसाम्गिभ्यो डो agar, संप्रसार्यभाजः प्रसार्णिनः, ज्या aaterat, ae जिनातोति बद्मन्छः, @ २ ङे ( ~ Nt, ॥ ~ e सवखग्रहणात्रावरश्यमिङन ‘qaqa’ WE: प्रः क fe सप्रसा- ग्यप्रसक्ः, aes दरति स्थिते संप्रसारणे yas च aa उवषारेश्ं 03 gee मदाभाष्यपदोपोद्‌ द्योतः ( श्चातोऽनु पसग कः । ३।२।३। ) (ऋ. ३।पा.२। ध्रा. १) एवं तहि वारणादिति ॥ (भ) दयायेत्यादि मिद्धयेऽस्या विभिन्ननिमित्तकेऽपि प्रटत्तिरावश्य- कोति ara: i समानाश्रयेति । कके) तदनाश्रयणप्याडेति वक्रमुचितम्‌ ॥ तरति । (भा) किञ्चानयकमिति भावः॥ भाष्ये अन्तरङ्ग हि पवत्वमिति । (भा यद्यपि वाणपरिभाषयापि statue नित्यल वक्षं We तथापि तदनाश्रयेणेवास्य गन्धस्य प्रदत्त दोषः। प्रकारान्तरे तद्‌ पपाद यितुमाद यग । अङ्गस्य Varad | aquaaifa सम्प्रसार छते ate: | तस्य स्थानिवद्धावादियष्वखौ न भविष्यत इति चेत्‌ | स्यादेवम्‌ । गद्यातो- लोपो लभ्यत | सतु दुलभः | अन तम्ङ्गा yaaa बाधात्‌ | नच वार्ण ag बलोयः, वयाश्रयत्वात्‌ , नन्वेमपि ययर्थमेव वार्तिकम्‌ | प्रागेव सम्प्रसाम्गादातोलोप कते तम्य qifaagarzfagare उग्रोखोप््सो AMINA वाहः प्रवह siz: सिद्धत्वात्‌ ¦ autfe । faa सम्म ama, खातोलोप ad aaa प्रसङ्गिन्वात्‌ ¦ अह्लो पस्तु aa च सम्म- साङ्वः usa इति प्राप्नाति) od नद्यजिय दति प्राग्नोति, ननु संप्रसा- र्ग छते wat लोपम्तस्य स्थानिवद्धावादियर्वषो न भविष्यतः, atut a सिद्धति अन्धस्‌ दुत्वात्पवत्व प्राप्रोति समानाश्रय च वार्णादाङ्ं बलीय इति wate प्रागेव संपरसारणादातो लापो भविष्यति परत्वाद्‌ faq सप- मष्ाभाष्यप्रद्‌ा पीद्‌द्योतः | Bee ~ “ft ( ष्च. २३।पा.२।अखा.१) ( अत [उनुप्रसग कः।२।२।३)) यस्येति ॥ (भा) नन्वनादिष्टादच इति । (क) श्रत एव न पदटान्तद्धूचस्यसवणयरहणं भगवता प्रत्याख्यात न Way wea aw योजितमिति a तदिरोध दहति बोध्यम्‌ । समाधानान्तरस्य सम्भवाद्‌ गित्यभिदम्‌ ॥ नाश्चितमिति त्त तु waa fagfac शपमत श्रा अछत इति । (भा) वर्णाद्‌ाङ्ग ata दूति पैरूपं बाधिला लोप दति पक्त ऽयस्यासिद्धिनेध्या ॥ भाय सारणे यद्यपि yaaa वाध्यते तथापि यस्य च निमित्तं लच्तगान्तरेण fawaya यस्तदपि नित्यमिति निन्य रुव । दयोनिन्ययोः परत्वादालोपः। नतः सम््रसारं तत दयएवषौ प्रसक्तो खातोलोपस्य स्थानिवत्त्वान्न भवि- श्यतः। न च अनादिष्टादचः yaa नास्तोति त्राम्‌ । स्थानिदार्कस्य सत्वात्‌ | afar कयटेनोत्तं श्रास््नीयकायसिद्धये wifaagrt विधीयते न त्वनादिष्टादचः पूर्वत्वे alfa दति, तदापाततः; अचः पर्ल तिद्चतिदेशस्याश्यास्त्रयतया तस्यव स्था~वत्तरणानिदेशः सम्भवतौति a पदान्त त्रौयसवगंयह णादयपण्म्भन प्रागेव वणितत्वात्‌ ¦ कि्चाकार- ——_— aa Kawaavafyard, wat नोपम्बनि्यः aa मप्रसाभ्या yaaa Waa यस्य च fafau लत्तणान्तरेण विदन्त न aefad acy qe- Meat शोपश्तः सप्रसाग्ण तत दयरूवषो प्रसत्तावाष्चापम्य शयाजिव- श्चात्र भविष्यतः, ननु योनादि्ादचः gama विधिं प्रति ्यानिवद्भाव ॐ Ly ^ ० । ज 9 aifegmata: ad ददानीोमेव wa पवमन्नापः wage alata ५०० मह्ाभा्यप्रदोपो दद्यात; | | “St ( अतौऽनुषसम #1312) 31) (3, UT. 21 ST. 2) अन्तरङ्गत्वादात्वमिति | (भा) एवं चाले पवेरूपलो पयोः प्राक्रयोर्वार्णादिति न्यायेन लोपे तस्य स्या जिवक्नाद्‌वडः स्यादिति भावः॥ ण्व aetfa | (भा) mea किञ्चत्यय | प्रसज्यप्रतिषेधेत्विति । क) व चिष्ठपोत्यत् किलोत्यपि । यदि विषये सप्रमो तदा are घम्यगव ॥ UTZ आत्वे छते सम्प्रसारणमिति । (a wa कृते लोपे कृते मम्प्रसारणे हृते प्राप्नो वड. स्था निवच्वा- भावेऽपि श्रसिद्धवाद्वडो ऽसिद्धरिति भावः ॥ समाधत्त लोपस्य wile नासिद्धत्वात्न दोषः मग चवं जुह्वतः ABA: ऋच्राप्छवषु न स्यादिति area; स्यानिदारकस्य अनादिष्टादचः yaaa खभीया- सिद्त्वस्य च अनिद्यत्वनेष् प्रत्तः, अथवा सम्मसारणाश्च TS: पदान्ता- दिद्यत्र ण्डद्रति योगो विभज्यत | सम्म्रसारणादेडि परे पूवपरयोः पूव रकादेशो भवतोति सम््रसाम्णाचे्यवर मिद्ध श्चापना्थमिदम्‌ | यत्र am- armas रुख मम्भवति तत्र अनेमित्तिकत्वनान्तरङ्मष्यात्वं अरवा रवं तर्याकाम्लोपम्यासिद्धत्वाद्‌ वद न भविष्यति, इहापि afe जुवत्‌ः qua, खो पम्यासिदत्वाद् वन प्राप्रोति अभौयमसिद्धतवमनित्य- fags न भविष्यति, अथवा सप्रसास्णाच्च vs: पदान्तादित्यच us xfa योगविभागः सप्रसाम्गार्‌ि पर्तः पुत्रपग्योः पुवमेकादेश्यो भव- महाभाष्यप्रदो पोदद्योतः । ५०१ ध की १ (अ, ३।पा.२) अख.) ( अतं ऽनपसग कः ¦ २।२।२३।) wa तोति । (भा) योगविभागसामर्थादन्तरङ्गमणालं बाधिला पूव सम्प्रसारणं gaagfa उव्रडः विधौ जुहु रित्यादाविति भावः॥ पयदासाश्रथेऽपौति | (के) श्न्यथान्योन्याश्रयः स्यादिति भावः। श्राभोयासिद्धानित्यल- नापि asaaftfa सिध्यति। ङः के ad श्रालोपात्यवं मन्ममारणः यतो faut नित्यल दशयति क्तेति । (भा) एवं च कोयण फलतोौत्ययः ॥ वाणादित्यादि याच मम्प्रसार्गां कतवब्यिति , तन जुङ्कवनुर्व्यिचर wore लिटि fafea Ama पूर्वत्वम्‌ ¦ ततश्च न स्थानिवत्वं नाप्यसि दत्वमिति सिद्धमिष्टम्‌ | अहः WE CIT तु WAT: पर्ययो qa RAW: | धतः पुवमात्वाम्‌ । ततः प्रद्ययः अल्लीपः सम््रसास्गं arfaagraiefas- त्वाद्या इयङ्वढोरभावः , तस्मान्मास्तु Ufvafafa चेत्‌ । मद्यम्‌ । त्य प्रत्यारूयातमेव भाष्ये faq अस्ति उात्िकम्योक्तिसम्भवः। ais: प्र्याख्यानपत्ते fe wifsanad Woy: (च च स्ानिदारक्मना- fegiza: पूर्वत्वमाश्रयणौयन्तच्चानि्धमिति जापयिनुमिद्‌ वास्िकमिनिः तोति, किमर्थमिदं, न agama fag, aay, यच्च aga: णात्पर ण्ड संभवति तत्रा देच उपर्ेगरष्रौति' aia भवतोति, यदि स्यात्पवेत्वन तस्य faafafauaaquad म्यात्‌ तन qwiqfcasiafa- न्तिकत्यनान्तर कमप्यात्वमङछछत्वा एस्मावादर निटि शित मप्रसा, गा ५०२ महाभाष्यप्रदोपोदुद्योतः। ( qratsquam कः। ३।२।३।) (ख. ३।पा,.२। श्रा. र) तच छते इति । (के) यतो ऽनादिष्टादचः yaa श्थानिवक्वमतो भगवान्‌ काल्यः प्रघाररिभ्यो डन्प्रोवासेत्यन्वयः ॥ प्रत्याख्यानवाद्या तेनासिद्धियशसतु न इति । (भ) तेनाभोयादिति aaa (६।४।२ ९) aatsfafgrat यण- नास्तोव्ययेः ॥ “प्रोवाच भगवान्‌ कात्य" Tamer उविधानच्या- सिध्यथमावश्छकता ष्वनिता । तथा चेदमेव ज्ञापकमोदुशे विषये श्राभौयासिद्धत्ाभावस्य | वार्णादाङ्गमित्यस्य तद्भावस्य वेति। जुङवतुरित्यादिषिद्धिर्योगविभागस्य तवापि कन्तथत्वेन गौर वस्य तदवस्यलादिति च ध्वनितम्‌ । एवं च तेनारिद्धिरित्युक्रिरेक- देशरिनः wtaifa च ध्वनितम्‌ ॥ रखतनत्मत्य!ख्यातुं vam भाष्यकारोऽपि सयानिवद्भावमुपन्यस्य दृषयित्वा असितां शरणोकुवन्‌ सयानिदारिकायाः अनादिष्टादचः पूवतायाः क्वाचित्कातां waufa | तत्फलन्तु we परस्मिन्निति खच रखवावाो चामेत्यलं THAT । yam न श्या निदनं नासिडत्वमिति सिडमिदम्‌, sso: ब्रह्मण्च ROT त्वाकारान्तल्तयः प्रययो गासल्यातवे भवितुमहेतौति पुकमात्वन्तवः प्रमयः, आल्लोपः संप्रसारणम्‌, खसिद्धत्वादियष्वखोरभावः | मश भाष्यप्रदौपरोद्‌द्योतः। ५० (शष, 81021 aT?) (af wie ik (at) सुपि स्थः। ३।२।४॥ ` ESOC —— भाय भावे चेति । (भा) WAHT ॥ कच्छेन पिबतोति । क) श्रकर्मण््पपदे प्रत्ययां सुपौति योगविभाग दति भावः | aft स्थः॥ सुबन्ते उपपदे तिष्तेर्धातोः कः प्रयः स्यात्‌ । समद्ः। विषमस्थः अव auifa योगो विभज्यते मुपि खाक्षाग- नेभ्यो धातुभ्यः कप्र्ययः स्यात्‌ । दाभ्यां पिबति fea: wey सुपि विषहते कः स्यात्‌ भावे । शखाखुनामुल्धानमाखुल्यः। प्रकरियाकोमुद्यान्तु स्ाखुत्थमिति नपुसकं पद्यते तव््ामादिक्रम्‌ । भाष्यादौ स्वव ofa. > € २ ~ = स्येवोदाष्ववात्‌ । स्युः कत्तरौमनिजभावे कः fart: प्रादितोन्यत ca मस्कोषाद्धात्रे कस्य पस्वविधानाच्च। भावे गणक वचिद्धोन्य इति गपुसक्र- "प्ुपि wy सुपीति न सप्तमोवङ्कवचचनस्य ग्रहणं किन्ति प्र्याहारस्य “मुभिख्न्तं पदम्‌' “सुप wa: we (सुपो धातुप्रातिपदि- wat? yay gait तम्येव प्रसिद्धत्वात्‌ ; (दान्यां पिबतोति'। aq रूदि्ब्दा दि पादयस्ततश्चासन्तमप्यवयवाधमाश्चि्कमापपद खव कः करिष्यते, Tar, द्वाभ्यां पिबतौत्धारेरवयवार्थम्य सम्भवतोपरित्ागेनेव ५०४ मङहाभाष्यप्रदोपोदुद्योतः। (aft m1 R118 1) (अ. द।पा.२। अ. ९) aaa इति । के एव wet वाक्धाशङारे संभवति योग्येऽयं;सदर्थाश्रथण- व्यत्पादममयुक्रमित्थयेः ॥ नित्यसमासेति । (क) “उपपद मतिड" इत्यनेनेति भावः ॥ ast कविधानमि- वयेतद्‌ दाहरणएपरे “स्थाखापायधिहनियुध्ययमि""त्य ज Wave ठु कमाजायंमिति बोध्यम्‌ ( यटृशनिखिगमख । रे । रे । att दतिसूभश्य ase क विधानं स्थाश्ना-वातिकम्‌ ) ॥ ere te ee । ee i et rt eet ee गीष Bt @ “ee विधाने कस्य Weare | ननु wate Es गविघोयमानोपि कः छत्वा- त्वचैव स्यादिति चेन्न । खात इ्नेनैव fad: | तथा च ख्य इत्यारम्भ- सामर्थ्याच्च wate किष्चानिर्दिदाचैतवास्वायं । wate खाथा भाव रख | नन्वेवं चजधकविधानमिन्धनेनेव गताचैत्वमिति ta वार्िकं दृष्ट खच- छतोऽप्ररत्तेः कि निद्समासार्थमिदम्‌ । अन्यथाहि षष्टोति asa पाछिकः समासः स्यात्‌ । इष्यते तु निन्घमुपपदसमासः। त्या च चाखूनामुत्यानमिति खअशपद विहः क्रियते । wre कविधानं स्ाला- पायय नियथ्यर्थमिव्यव स्थाग्रङन्तु कटवजिते ais यथा स्यादि. कि आ षि षि ` ' ) 7 le STM सम्भव्यामस्याः कल्पनाया TIGA, यत्र तल्यन्तमसम्भवो यक्ता तथैव सा कल्यना यथा तेलपायिकादौ। नेन भावे यथा 8 : ~ ter स्यादिति! | आरम्भसामर्यात्तावदयं HIT a न वचान्धोधा fafe- ० fez ¥ $ प्यते, अनिदिष्ाथाख प्रययाः खाय भवन्ति खार्थख धातूनां भव Ta | रि = $ ननु way कविधानमिति भावे कः सिडधः, aa, निन्यसमासार्चन्तु मङ्भाष्यप्ररोपोद्‌श्ोतः। yee, (श्य, द| WRI Sl ऽ) (षपिख्यः।३।२।४)) प्रत्यासन्नत्वादिति । (भा) श्रत एवास्य नित्यमेकलवमेव न तु घजादिवाश्योवडटद्ितादि- योगो याति ara: | तक्रकैरिडन्येति । ॐ विधेयविषये एव म न्यायो नानुवाद्‌ विषय इत्यन्ये | ory mins ts येवमर्धम्‌ । xa Gea कर्मणि सुपीति च दयमप्यनुवरते। तज सकम- कष्‌ कर्णौव्यपतिक्ते | स्प्रोनुदकर इति यावत्‌ । अन्यत्र सुपोति सुध्य- atatfa fafefa यावत्‌ | Tag परछलतस्य सुब्रम्रहगस्य उपसगतरपरत्व सत्स दिषेति दुचस्येनोपसग{पोयनेन ज्ञापितमिति सुप्राच्रपरि कायं fafafaut एनः पुपग्रहणमिति aera. | चनम्‌ खन्धधा पाच्तिकः षष्टसमामः wy faa Ta तृषपदसभासो fi छ “eS भवति तथा चाखुनामुल्याबगभिग्यखपदन विग्रहः केतः, घमथयकविधान- faas wmuya azafaa कार्केऽपि यथया म्यादिति | +) 4 wed मषाभाष्यप्रदो पोदृद्योतः । ( तुन्दशोकयोः परिग्टनापनुदोः। ३।२।५।) (अ. २।पा.२। श्चा. ऽ) तुन्दशोकयोः परिमजापनुदीः | २३।२।५॥ — ० [गमी ॥ 1 तच साम्यादिति । (भा) एवं fe मति ते गम्ये भवत द्यः ॥ तुन्दपरिण्टजेरविच्‌- किति वेति aa बृद्धि. प्राभ्रोति मा भवन्येव सत्यभिधाने यणसोत्येतर ama श्रजादटाविव्युक्रर दिग्ररणसामर््यान्पृस्याजादाषेव yafafefa तत्व तच तद्भावात्‌ | afafafaftfa पररिभाषा- लभ्यादिग्रदणस्यव तचानुवरादा्च। श्रचत्य भाग्यस्ेरसात्‌ तच तन्द्रोकयाः पर्म्टिनापनुदोः॥ तुन्दशोकयोः कमगोरुपपदयोः परिम्टजापनुदिभ्यां yiqeni aa: स्यात्‌ ' अआलम्यसुवाद्ृस्गयोग्ति वक्तव्यम्‌ । WMA भुरवोत्यादने च गम्यमान प्रत्यय इव्यथः तच सामर्यादनमे कसि aaa चाष्टरौरि aaa इति फलितं भवतिः नन्दं पर्मानि तुन्दपर्म्टिपजनः। खचर सजेग्जा<ावि(त वैकन्पिकौ ufaafa हरदत्तः | wadiaut ¦ रनन्मतद्यबलाबनं तु किति चेति "“तुन्द्श्रोकयोः पर्म्टजापनुदोः ॥ (तुन्दपरिम्टज इति" ¦ ग्टजे- raat संक्रम इत्च यस्मिन्विधिन्सदादाटिन्येव fag खादिग्रहगां मुख्या aifeufsner तेन ख्पट्‌ शरि द्भावेनाज।दावच्र क afea भवति ‘qr इत्यादि? , WAR) राम्यभाने मुखोत्ादने च प्रत्यय इव्यथः, तच्र सामर्थादलमे wafs quam wedfe gaat waalam भवति ‹ छ्नोकापनोद vara इति" : यस्मंसागानित्यताद्यपदेश्येन श्रोकमेव कवल मद्धाभाग्यप्रदोपोद्‌्ातः। ५०७ (GRIT Ri चखा. ७) (वु्द्शोकय);ःपरिम्टनपप्रतुदाः,३।२।५।) क्‌ डित्पदेना तिदेभिकाक्किदःतोरेव ayn व्याकरणान्तरे सं्रमपदेन तयोरेव ayurefa परे । मूलविभुजाटिभ्य दति area सतर्यो ॥ काकगुहा इति । (भा काकेभ्यो BARAT cq. | any कतिधानर्मित्यनेनापि सिध्यमेतत्‌ | सरसि सरस्यां वा श्रोहति at मोदत taut ax ufauifeda । Haga दृन्दपरि्मिान gaa भर्वति | शोक्रा UFC: HUST Ul ¦ Taq Ha TATE Aa Yea WtRAd केवलम- पनुदतिन तु मुग्वमुत्पादया^ स शोक्तापनादः। कथकर्ग मूललविगुभा- दिभ्य उपसंख्यानम्‌ ॥ alien our aqul. मनविसुन्नादिसिध्यर्थ- भिद्यर्थः। मूलानि faygaatl: qafayar au) नखाम्मुश्च॒नौति तुखमुचानि wife) कौ भारत कुमुर सरागम्‌ । शद द्यपि काक- qeifeaat इति भाष्यक्च्यादिष्‌ं उदाद्धृते तथापि काञभ्यो गहितद्या दति कमाश्रावगतः aaa कनिधाननियनदं द्रष्य weed | ्ाटतिगणायम्‌ । तन awlagafuatufastagife मिदम्‌ | — ee => मपनुदति न तु Atmymicaia < श्र करापनादः 'मृन{िनिनादिभ्य इति? ; तादय रषा aqal मृनिनिगाटिसिद्धयधरमित्रधः, आक्नति- TMI मदोध्रकृभ्रशिग्ारद्धाटि मिद्ध भवति . काक्गृह्ा इतिः। काकेभ्यो गहितव्या ति कमणि कप्रयय इष्यत, AAT yay कव्रिधान- faaaz दषटथ्म्‌ | ५०८ मडहाभावष्यप्रदोपषादुद्योतः (श्च. र। पा, २। सा. ऽ) (agree! 2 । २।८।) गापोष्टक्‌ । ३।२।८॥ | 9 a बहलं तणौति । (भा पचे ““श्रातोऽनुपसगे"' दति कः । या ब्राह्मणौ सुरापौति । (भा) सुरां पिबतौत्ययं एवायं प्रयोग दति बाङलकाख्रयणम्‌ ॥ TSR GMa टक स्यादनुपसग RATT | सामगः। eam | खथ aifuagq | सुर सौध्वोः पिबतेरिति । खथ पिबतेरिति सुण्विकरणपरिभाषालन्धाधैकथनगम्‌ । उपपदपरिगियानन्तु वाचनिकमेव | gum: | सरापौ । सोधपः | सोधुपो। मुगसःश्थोः किम्‌ | ater ब्राह्मणौ | faaafefa तिम्‌ | सगं पाति स्च्ततोति सुरापा । च्पनुपसग faq| सामसङ्गायः गामादाद्यणेव्वविरोभेमि गै शब्द इस्येव gea aq ms गताविश्यस्य सानुबन्धस्य, नापि गा सतुताविति qet- त्यादेः | भिरनुबन्धेन अलुप्तविक्षरगोन च पिवतिना साहचर्यात्‌ | खनभि- धानादा | बहलं afa yp या ब्राह्मणे सुरापा भवति मेतां देवाः पति- लोकं नयन्ति ॥ Cates? ॥ (गायतेरितिः | गामादायजयेग्बवि्ेष इति aret लुग्विकरणास्यापि ग्रहणं प्रापतं पिवतिनादहवचर्यात्त न भवति। साम- Rife’ । टकः किल्ादातो लोपः, fea खोप | सुरास्ध्वोः पिबते- स्ति amufaaa पिबतेरिति लुग्विकश्णालुग्विकरुणपरिभाषालभ्य- स्येवाधैस्य कथनमुपरपदथर्गिणने तु वाचनिकमेव | “क्षोरपेतिः | fera- aq वि येषात्‌ सनो लिङ्कमु दातम्‌ | महाभाष्यप्रदोपोदुद्योतः। ५०९ (श्च, 819.2) भ्रा. ऽ) ( हरतेरनुश्यमनेऽच । ३।२।९ |) इरतेरनद्यमनेऽच्‌ | ३।९।९ a लिङ्गेति । कै) तत्फलं तु 2ेवदत्तससोत्यादौ टजभातरः ॥ धायथे इति । (भा) गहणपूवकधारणे लाचणिकार्‌ रहेरि्ययेः॥ रतेरनुद्यमनेऽच। उत्क्तेपणादन्यसित्रथ वक्तेमानादर धातः कमेग्णपपदे ऽच स्यात्‌ | अणोपदारः । अहरः । रिक्थहरः | अनुदय- मने किम्‌ । भारहारः | अचप्रकरणो ग्रतिलाङ्लाङ्गद्रलोमरयषश्िघटघटो- ayy gear । ग़ किग्रहः । लाङ्गलग्रह द्धादि | fery- विश्िटपस्भिषया घटयग्रहगेनेव सिद्धे घटीग्रहगां परिभाषाया अनिन्य- AMA | तेन मद्रराष्ोद्यतचर टच न | दिषतोताप दन्यत्र दिषत्पर- योरिति खच्‌ नेति fen) aa चं Way) यरहेशपसंख्थानमिदयेव | away: धारयं इति faa यः aa केवलमुपादत्तनतु धारयति वच्राकेव यथा स्यात्‌ । BATE: | on BO eee 6 ee मि “ह्र त रनुद्यममेऽच्‌” , 'खचपरक्ररण इतिः । लिङ्बिधिरटपरिभिाष- याच घटग्रहेन घटौग्रहणेऽपि सिद्धे घटोहं परिभाषाया afaae- sania । ‘quae aaa इति' । यद्र केवलमुपादत्त न तु धारयति asia भवतोव्य्धः॥ ५१० महहाभाष्यप्रद) पांदुद्यानः। ( श्मिधाताः सक्लायाम्‌ ।२।२। १९६.) (अ. 21981 a9) शमिधातोः संज्ञायाम्‌ | ३।२। १४॥ cone गयि ओ ( ऋ । । अ 2 6 ककार व्यत्ययेनेति । क) नेषा श्रङ्रेति भाव्यविर)धाचिन्यमेतत्‌ ॥ धातुग्रहणं न कत्तव्यमिति । ऊ) रबाधनाथं न auafag:: किपोबाधनाथं a तदावश्चक- fafa स्थः कचति aa भाय स्यम्‌ ॥ afaytat: सन्नायाम्‌ । शमि उपपद धतुमाचात्सछंज्ञायां डिषये च्च स्यात्‌ । Wee: | wa wae. प्रा्वध्िक्रारे पनधातुग्रहण मपवाद विषयेऽपि sama) तया च तरासिक्रम्‌ ¦ ग्रभिसंक्तायां धातु- awa छुजोहेत्वादिष टप्रतिभिद्या्टिति॥ अमति धातुग्रहणे श्रमि- संक्ञायामियस्यावक्राण्रः। Waa: wat: श्षजांडहेतृताश्ोल्य इत्य- स्यावकाण्र्‌ः MSA | Wes $यचरामयप्रसङ्ग परत्वाद्‌ खव स्यात्‌ | धातुयहणसामर्यादजेव भवनि, भङ्गा नाम परिव्राजिका तन्छौला। कुणरवाढवन्दाचाया मन्धते Qua: श्न्दकै रतदूपम्‌ | एषोदगादि- MIRA ककार इति , नम्पत धालुग्हहगं चिन्त्यप्रयोजनम्‌ ॥ ““णरभिधातोः सज्ञायाम्‌? । `घातुभाव्रादितिः। माच्रयहणनाप- वाद्दिषयेऽपि faut भवतति euafa | age इतिः | रडिकमामु- गिक AAS च सुरव कर्न प्रदरः घातुयददगयमस्य प्रयोजनं द्र यन्माच्रग्रहइगप्रतिपादितमवाय स्पद्ोक्रराोनि | 'गशमिसक्नायामितिः। चअस्मिन्सव cat) असति धातुम्रर्ण शमिसन्नायामिद्यस्यावकाश्ः प्रम्भवः, wee sft रजो डहेतुताष्छाोल्य इत्यस्यावकाशः ओअआद्धकर दति, ष्रङ्श इ्यचोभयप्रसष्ः Wars गन स्याद्‌ धानुयरषहणमामर््यादजेव भवति | कुण्डलाडवस्वाच।या मन्यत Bora: शन्दकर्मण रतद्रपं एषो- द्रादित्वादरकास्स्य ककार इति तन्मत घातुद्यद्‌णं चिन्त्यप्रयोजनम्‌ ॥ ABT uel aa: URL (4.810. 2) चखा, 9) (अरध्रिकम्ग प्रेतेः। ३।२।१५ |) अधिकरण पात. ¦ ३। २। १५॥ = जज कर, ९2 = --- मयरव्यसंकेति । के) दिग्धसदप्रवेता प्रायोगिका बाध्या । परथग्‌ दिग्धमहग्रब्दस्य सिद्यभावात्‌ ॥ गिरो na cae तद्भितम्याविधानादाद गिराविति ॥ (भा) अन्येत्वाहूरिति। क) अचार चिस््वदन्तग्रन्दासिद्धिरवययतवापल्तिः। शसः खायथिकत्वेन गिरौ wa दति व्रिगरदामङ्तिख | अधिकम qa मुप" सम्बध्यत । अच स्यात्‌ खे TA खधयः पा्खादिषपमद्कानम्‌ » पाराभ्यि Qa पाश्चग्रयः ; Cem | Stiga: दिग्धसष्युत्रान। iene. ay गरन sfa विग्रहे दिग्धसदह- Wa: | अतर ददिग्धमदन्दा नमभ्यसक दः. ay wawer ay उपपद्समामः। उत्ताव(दिथ HU) उत्तानः श्रते उत्तानग्रयः , अव्‌ FUNG: | Mad म्मा यगय अलमः. BUM Wa says Cotoaym प्रतः, ‘urailewafa’ wafunsandfae afan®a znafa. ‘urajwtfaia , दिग्धस्य इतिः | feaga aw पोत sofa छते Haan cara: दिग्धसहश्रब्दो aT यंसकादिन्तम्योपप्दसमास. ‘agana इ अवनतं मर्दं यस्य नमूद श्वधोमुलः qa cag fart इन्ढन्दमोति'' यदि छन्दसो ५९२ मद भाव्यप्रदोपोद्योवः। (धिकरणे Ta 1 ९।२।९५ | ) (चख. द। पा.२। चा, 9) वरेति (हरः) Drag वौरादागते। “तजर भवमिति वश्रिषठस्येदं तेन हृतं प्रोक्ष at. गिरो रेते गिरि श्यति वा गिरिशः 1 “जिनिन्तम्‌" ai: ॥ “श्रविः” प्रत्यायानां प्रतिः । तल्द्धरेरित्यथः ॥ गिरसौ इभ्डन्दसि॥ गिरौ रेते गिरिश्ः। तद्धितो ati गिरिर्स्याः eifa गिरिशः लोमा दिष्वाण्छः | इष यद्यपि कछम्तद्धिताभ्यां fafeamet देधा भाष्यवा्सिकयोच्यैत्पादितस्तथापि लोके तद्धितान्त TF 4 7 छदन्तः। इभ्न्दसौधक्तेः | Tay प्र्याहतास््रो गिरिशप्रभावात्‌, aretfad बद्‌ feta vara, गिग््रमुपचचार sae सा सुकेश्रोत्धादि प्रषञ्नानाना कवौनां a कोप्यपराधः। fact रेते इति व्याचच्ताणानां तु प्रमाद दत वधंयम्‌ ॥ aqe कथं गिरिशमुपचचार sae सा सुकेशो, खारोपितं यद्विरिरेन पश्चादिति निस्कु्ाः कवयः। अन्ये alg, दृह यो गिशैश्येते गिरि. श्तस्यास्तौति लोमादिष्‌ दश्नाद्धप्र्ययः तथा चाचेव atfas afgat वेति, ब च लोमादिष्वपि छन्दोग्रहगमस्ति तेन भाषायामपि fafea दति भवति र्वं च ae निघण्टष पाठोप्येपपन्नो भवति | ‘factita इतिः | farcrarer इत्यधेः । मह नाष्यपडो TT Aaya: | Ure (G21 2) G9) (WEE 1 १।२।१९ । ) चरेष्टः । ३।२। १६॥ कुरूशरतोति । के) तानिच्छतोत्यथेः ॥ यद्यथमेदो न erafe दितोयान्तात्रत्य- यानुत्यत्निप्रतिपादनं यथं स्यादत wy यश्चेति । ऊ) faaretecfa: शरणएकरणकाजने लाचणिको wart वा तश्रेव चायं प्रयोग श्यते भायप्रामाच्छात्‌ । एतेन fagat रतुना चरतोत्यथेक भिक्तालरप्रयोगसाधकेन तद््ेण विपरोतं TAN सम्बन्ध एव न्नाप्यतेति wren) सेमायहणस्य wana तु arm सेनां चरति सेमायां बेत्यथंदये ऽपोष्टेः। एवं साधिकरण इति कमणोति चोभयोरयेऽधिकारो यथायोगं चख way इति ध्वनितम्‌ ॥ bo UX 2 मष्ाभाश्यप्रदौपोदुद्यीतः। ( दिवाविभानिश्राप्रभाभाखारान्तानन्तादिबहु- (अ, & 1 पा २। ST 9) नान्दौकिलिपिलिविबलिभक्तिकटटे चिषच्तेव- संख्याजङ्काबाङृद् यतद्धनुरशःष | Bi RII) दिवाविभानिशप्रभाभाख्षारान्तान- न्तादिबहनान्दौकिंलिपिलिविबलि- भक्गिकतचिचक्लेचसंखपजङ्घ- बाल्हहयंतद्गनररःषु | ३।२।२१॥ इत्याहुरिति | (के) श्रजार्चिवौोजं तु वान्तिकस्य हलादौ टवाधनेन चरितां दिवाविभानिश्राप्रभाभाखारान्तानन्तादिवज्कनान्दौशिल्िपिशिविबं लिभक्िकट चिच्ततच्र सष्याज्कमबाह इयतद्धनु ररष्चं | TI सुबन्तेषु यथा योग कमस चोपपदेध करोतेः स्यात्‌ । Garay मारम्भः i दिवा दिवसो करोति प्राणिनश्छेद्धायक्षानिति दिषाकरः। खच fear पे x € ~ aeifa सप्तम्यन्तम्या्य ava इति तस्य कमत्वानुपपत्तेः सुपौत्यनेन सम्बन्धः| शेषागान्तु कमणोद्येव ` यदि तु इत्तिविषये दोषामन्यम् = = कनन = (दिवाविभानिश्ाप्रभाभाख्करान्तानन्तादिबह्नान्दो किंलिपिलिजिब- लिभ कलिकं चिच चेच सं्याङ्का बा्जहयतडनुररष ष्‌" | यथायोगमिति' aw दिवाशब्दो svifa सप्नम्यन्तस्याय ada इति तस्य कर्मलवानुपपत्तः सुपौत्बनेनाभिसम्बन्धः शेषाणां तु कमणोत्यनेन, यदि तु दौषामन्धमडह- हिवामन्धा रालिरितिवदुङन्तिपिषये कमत्वमभ्यपगम्येव तदा दिवाश्रब्द- मह भाष्यप्रदौपोदुद्योतः। १९११ (@. ३ पा.२। GT. ऽ) ( दिवाविभानिश्राप्रभाभाखरान्तादिबहु- नान्दोक्रिंलिपिलिविब लिभक्िकट चिव च्थ- सख्याजङ्कवाङ् येतद्मुरसःघ | ह ।२।२१९। ) तया सजस्किमादि ग्रदणएस्य भाय्येऽपरत्यास्यानेन wearet सजे — ~_ दिवामन्या राधिरितिवत्‌ कर्मत्वमभ्यपगम्यते तदा सवधां कर्मणोल्यनेनेव सम्बन्धो बोध्यः | विभाकरः | निशाकरः | प्रभाकरः भास्करः | रष भाखारान्तेति WWE प्र्चयसप्नियोगेन ant fanaa तेग भास्कर दच्च विसजेनौ यजिङ्कामूलोयो न भवत; यद्वा कखकादिष बोध्यः। कारकरः । कर एव कारः प्रज्ञादिल्वात्छाय खण । अन्तकरः | अनन्तकरः | अन्तकरशन्देन नन समासेप्य तदेव रूपम्‌ | खरे तु विरेषः। नम समासे fe सति सिदो्ययपुवपदधक्नतिखरः। अनन्त श््दस्योप- परते तु छदु्षर्पदप्ररतिखरेणान्तोदात्ततवम्‌ । आदिकरः बङकरः | बङद्ब्दोऽच वैपुर्यवचनः। संख्यावचनस्य तु संख्यावचनग्रणोनेव faz: | नान्दोकरः | faye: | लिपिलिवि्रब्दौ पर्यायो । लिपिकरः | लिबिकरः | बलिकरः | भक्तिकरः | कटेकरः; चिधकरः| aera | सख्या, एककरः | FRE: | जघाकरः। बाड्ूकरः | Grey: | अहन्‌, Traits रेफः । कसखादित्यात्सः | यत्करः | तत्करः । धनुष्करः । अब- - es । [षि शि कि) —— —— 2 Oye Rife क्म॑कौत्यनेन संबन्धः, सकारस्येतिः । भाग्करन्तेति ure परद्यथसनत्रियोगेन सकारो निपद्यते तस्माद्राम्कर saa विसजनौय- जिङ्वामृलोयौ न भवतः, अथवा सकारस्य विसर्जनोयजिङ्कामृलोयौ न भवतः कुतः निपातनात्‌ । भाखारान्तेति दत्र सकारोचारणमेव निपा- तनम्‌ | ‘mae इतिः | कठ खव कारः प्र्ञादिवात्छायय, “eam. कर इति" | अन्तकसर्श्रब्देन नज समासेप्येतद्धप सम्भवति at हि दोषः स्यात्‌ सति शिद्टोश्ययपुवेपदप्रहतिखरः प्रश्चच्छत cua हि गतिकार- कोपपदाल्छ्दिति छद््षर पद प्रतिष्वरेगान्तोदात्तत्वम्‌ | बहकर इतिः | urd महाभाव्यप्रदोपोद्द्योवः। ( दिवाविभानिश्राप्रभाभाक्कारान्तादिबहु- ( स. ६ । पा०२। चा, ऽ) ize किंमिपिलिविबलिभक्तिकटटे चिवच्सेच - सं व्या AFIT कष्ट यत नुग रःष्‌ | ३ ।२।२९. 1) किमादिग्रहणमा मर्यादो भवत्येवेति । न च विपरौतमेवास् घचम्ध किमा दिगदणस्य मायक्यानुपपादनात्‌ ॥ [दि कि eee च~ + [ ae a re णमि मीीीरै qe: | नि्यसमासेनुत्तर्पदस्थस्यति पत्वम्‌ । fa यत्तद्रङूष छजोज्चि- धानत्‌ | वाभिकमेतदिति कयटशस्दत्तो | इद्िरिति माधवः faye यत्करा | तत्करा ¦ ahaa खच वाधाद्रस्याभावात्‌ fa करोत्यसाधुरिति Rae: | हेत्वादावपि तं बाधित्वा पर्त्वादजेवेति तस्याश्रयः। छन्नौ तु पक्तान्तरमप्य क्तम्‌ . Wat पचादिपाठः करिष्यत षति । इह किमादि- ग्रहणमपनोय पचादिष्वेव कि angse afafa पठितब्यमिति तस्यार्थः वान्सिकमपोव्यमेव wemqafaarna: | afar हेत्वादिविवच्यायां परत्वाढरन भाव्यम्‌ । तन fa करणश्ौला fa करोति भवद्येव | पयोग विवत्तायान्तु नि~वादो stu , fa यत्तद्रङष्वज्चेति प्रक्रियायां विक्रल्यो- fae खाकरविरुद्धत्वात्कर्मण्छणोपि पत्त प्रसङ्ाश्चायक्तोव | न चाजभावे सोचदः, सूते किमादिग्रहगापमयनस्य हइरदन्तादिभिरक्घत्वात्‌ | खय वा सौच्रम्यापमयनं alfeata प्रौट्िवारेन नेया, ताष्डोल्यादो ब्ाख्यानमेदात्‌ फ लितं विकल्पमाश्ित्य विषयविगरोषाभिप्रायेण कथ चिट्रा नेषा | चङ्कप्रान्दो वैपल्यवचनः, सख्य।(वच्नम्य तु TOT RULE सिद्धम्‌, fafu- fafagsel पर्यायो | ‘awene sfa’o awa stauifa ta: qa- वत्स॒त्वम्‌ । धनुष्करः अस्स्व द्रति" | “frat समासेनुत्तरपद ख्यस्य fa षत्वम्‌, किं anges छणोज्चिधानमिति वात्तिकेन चस्य बाधितत्वा- दस्याभावाद्धेत्वादिष्वन्छत्र fa कम्गेत्यसाधरि्याङ्ः। इचिद्यन्धः। खथ वा वचचादिष पाठः करिष्यत इति , तच्रायमधैः इष किमादिद्रहण्मप- नौयपच्चादिष्वेव किं wages ठ हति uferafate ॥ मह माव्यप्रदोपोदुद्योतः। ५९७ (च्य. ह URI G9) (पले ग्रहिरामम्भस्खि। ९।२। २९) फले गृहिरात्मम्मरिद । §।२।२६॥ अन्य — भाग्ये श्रात्मनो सुमिति । (भा) समासे हतेन लेपे चरते ततः wat qa निपात्य दत्यथः।॥ फले ग्रहिरात्मम्भरिख 1 रतो निपाते ¦ फलानि wearatfa पनेग्रडिरंच्तः | स्यादबन्ध्यः पलेग्रहिग््िमरः | भद्रिकाये तु पलम्राहि- मते द्रन्‌ प्रयन्यते पनेग्रहोद्सिवनस्पतोनामिति। उपपदम्येदन्तत्व इन्‌प्र्ययछ ग्रहेर्निपात्यते । आत्मानं विभर्वौच्यात्मम्भरिः। aan स्योपपदस्य मुमागमः cease wt निपाग्यते | चकारोनुक्तसमुषयार्धं दरति afa: । कृचचिम्भरिः ¦ safe फलग्रब्दम्याद त्वमपि gia | at वनप्मतौनां waufefefa , ददमपि कुत्िम्भगिविचङञारेय acare- fafa were: | ware अत्मोदर्कृच्तिखिति usaf) तथा च मुरारिः | satemararyqecuragart दति ¦ रैव्रापिवातापिप्रभ्ट- तयोप्यमेन सिद्धाः | भाष्य q ws: कुत्ताक्मनोनुम्‌चेत्यालावदेव सितम्‌ ॥ "~~ पो “ga ग्रहि रात्मम्भर् खि" । "उपपदस्य कार न्तत्वमितिः । छन्दम्थ- का गान्तत्वमपि दृष्यते या वनस्यतोनां फलग्रहिर्ति, स कु्तिम्मसिव- चकारेण समुशेतव्यः। yrs ACTATAIT INNA? | ( arfearematytiet । ₹।२।२९ |) (ख.६।पा.२।खा.७) नासिकास्तनयोध्मोधेटो!। ३।२।२९॥ 9 चदि ~ शतावन्‌ योग इति । के) एतदलाख्यापकं वात्तिकमित्ययंः ॥ वात्तिकस्यापौति । क) afaar “'नङडोमुष्योखेति" (३२।९।२०) शजस्यापि “get wafa” afia नाङोमुष्योखेति परटित्च्रस्य aae- पकमेव । नेतावता तक्षू जमप्रामाणिकमिति भ्रमः कार्यः । यया- शस्थसनस्थय we स्पष्टं॑तत्सचो पादानात्‌ | यद्यपि नङोयुषटि- विषये aga ययासख्यसुक्र तया्ेतद्वाव्यवा्तिंकविराधान्तद्वायं 9 भ — « , षि 7 ति ० नासिकास्तनयोप्राधेटोः॥ Bl स्यात्‌ । ay ware वारयितु वातिकम्‌ | स्तने धेटः ॥ नासिकायां ge we) स्तनं घयतौति ॥ ~ श ॐ स्तनन्धयः | wefeaw अवयवे अचरिता्थेत्वात्स्तमन्धयौ | asa च व ~ ह Aa यौविष्यते aaqazaisfefa शइरदश्तः। अथवेति खश्र प्र्यान्तोपलत्त- णम्‌ । तथा च च्ौरसखामो | स्तगन्धयोत्यादो Fiat इति । बदंमागोऽपि “afamreaapgtaen” ॥ (नासिकन्धम इति", पाभ्रादिखुवेश धमादेश्ः। तच्ेतदिव्यादिन। यथासंस्थाभावे हेतुमादइ, तच्चैतत्‌ यथा- SMA AI एतेन च वाख्यातकां मूलत्वेन सूजरकारस्याप्य ACMI IT AaTa: | ure (GRIMS 9) ( atfenremaigtizt | a) a) ac)) प्रोडिवाद इति बाध्यम्‌ । एवं चाच नाङौश्रब्देन धार एवसम्बधो बुषटिश्देनाभयोरिति नेध्यम्‌ ॥ पवेवा्निकदूषणेम माङौगष्द- सम्बन्धोथभयेो रिव्या नासिकानाडौत्यादि । (भा) qq wy धेरश्चेति वन्तते। oe , व ee [1 न्क = भ्य नः a "ह | ete ee ~— 40.44 9% Sew fener, ee £ eee fe 8 0 क , । नी = , 7 = Bo Sees शुगिन्धयो | स्तगन्धयो । खशप्र्ययान्त खव एौविति | तेन पाभ्राश्रा- धेट॒वृद्यः श इति wou छातोनु पसग इति suey च tae) वथ च सम्मदाय wa श्ररणम्‌) नासिकन्धमः, पारेति धमादेश्रः। भा णिकिन्धयः ॥ — ne ee ५०० - - + , + el eee ep ॐ Ge ome 2. a [के री किञ्चिदभिप्रेतमिन्ये तावद ्यीते तेनेतत्रगोदनौगमुत्तरदववल्मद्य कमभिस- म्बन्धः Ney भवति बिपययो वा Nera भवतौति | शन्तगन्धयततिः। तरेव छोनिष्यते aaqaany: | ५२० ५ इाभाष्यप्रदो पोदुद्यांतः । (wre सुभगस्यलपलितनम्मान्धप्यिष चाथ- (ख. द।पा.२। खा. 9) mat करजः कर्यो ख्यन्‌ । ३।२।१५६्‌।) आदय सृभगस्थूलपलितनग्नान्ध- fray च्वय्थेष्वच्वो कुजः करणं ख्युन्‌। ३।२। ५९ ॥ व्क - ae RE SDE: Pn, -- Bay करणे श्यटो ऽवश्य aaarafafa ययंमित्याह are व्यना qa इति ॥ (भा भाष्ये सण्वच स्वरः | (भा) भित्छरशलित्छंराग्याम्‌ ॥ पनि es 1 i te i rte tre ea Eee EE a a eee a पे न~. अा्छसुभगस्यूलपलितनसान्धप्रियेषु qatar: करो ख्युन्‌ । ~f ~, ९ ~ “ च्याच्छादिष चखाथस्वचन्तेष सप्र कम्खपपदेष Rett स्यन्‌ स्यात्‌ ¦ ॐ करणो चेर्वेकल्यिकत्वात्‌ दिविधाग्रचग्थां sees: खान्ता GaAs | तश्र Gia: पर्यदस्यन्ते | अखनाष्छमाच्छं RAMA बाच्चङ्गर्यम्‌ | सुभग- करणमित्यादि | aqrufafa किम्‌ ¦ खाच्छयन्तश्षेन कुवन्ति । खभ्धञ्मय- = ne ण कः — 2 ae = ~~ = a दन - क - > — _— "शचा क्सुभषस्थलपलितनप्रान्धप्रियेष qual कृभः करो iq?) "्याच्यादिष्वितिः, अनेन खाच्यादोनामुपपरदत्वं cafe | करयो कारक इत्यनेनापि करणस्य प्रद्ययाथेत्वम्‌ | अथव कस्मान्न विश्चा- यते करण उपपदे च्यादिष कंटव्विति, उश्यते, चखाथब्वच्चाविति वचनाद्‌ च्ाच्यादिश्यब्दाः खरूपप्रधानाः नच Wea कटत्वमुपपद्यते, मदाभाष्यप्दौपौदद्योवः । URL (270.21 80) (ay मुभगस्थनपलिलनमान्धप्रिबेष स्थय- mat कः WH ख्यन्‌ । ३।२ । ५६ 1) ल्यटा भाव्यमिति । (के) श्रवग्यभायमित्ययः ॥ तदयुक्तमिति । (क) भाव्य विरोधादित्य्ः। Sata वदता इहा्थलाभावस्य भावयता बो धितत्नादिति ara: tl केचिदैवेति । (के) wp प्रतोयमानक्रियावेशा दति भावः॥ cae | ऋनेक्राधैत्वाद्वातनाम्‌ At नाव प्रागनाच््ः सन्‌ BE? क्रियते &ति अमृततद्भावाभावः Wey वा खभूततद्भावः तयापि प्रछते- ama प्र्दषहर्ण्म्‌ ¦ पतिर: पि णामिमौत्यन यदा fara यथा अपटास्तःरावः पटाभनन्तोति तदा चिप्र्ययः। तथा च तत्र रसिकम्‌, प्छतिनिनल्तागरहमं चेति ॥ वअचात्रिति क्रिम्‌ । चाच्यौ- कणोच्यनेन । स्यादेतत्‌ ¦ कञ्गाधिक्रस्ययोस्चति secre भव्तिदयम। नच we: ब््यनसह विप्राभीम्ति | उभयथापि fe साप्यकर्यामिन्यतं रूपम्‌ | faquyay, aufeuzacmafata fe gam मुम्‌ चान- aq च yada कोति RATT CAT श्न्टस्यायि कटत्वं मम्भवति, od afe याव्यानात्तथा «aad, warfafa तत्यसषो बहुत्रोहिर्वा- -च्यन्त Sahl. Uae. सम्बधात्वेकवचनं, कथं Waele भवन्य- चपन्ताख varia, चतिक्रन्यन विध्रानादिति'; च्याष्यङ्कग्ग- fafa’ स्नः ant मूमः, frgfafaeate aaa wat नि ङुष्वा- ष्यादिषपपटेष BAU, AB: BV, WA "अभ्य्नयत).- ay दतिः अनेक्रार्थत्वाद्धातना, dara प्रागनाष्यः Sarg: क्रियत डति † 11) ५२२ मह भाष्यप्रदोपोदुद्योतः। “et (ata सुभगस्थलपलितनमान्धप्ियेष च्यय- (ख. 31 प्रा. २। ST ९) eet करजः HIT ख्यन्‌ । ३।२।५्‌ 1) द्रव्योपलशछषणाथेमिति। क) ्रवम्धविगेष विगशिष्टस्यो पलचणायेत्यथः ॥ नन्‌ क्रियाप्रकारको ary दूति तात्पयम्‌ । वस्तुतस्तु श्रभिधानलाभागया केषांचिदेव RATATAT गततिमम्बन्धो न सर्वेषामिति भाव्यतात्पयेः ॥ ae इष्णजिति । (भा) "“सुवखे" त्यनेन प्रदेवदत्त दत्यच प्रशब्दस्य देवनक्रियायां दानक्रियायां वा येनाद्य इत्याद व्ययस्य विधोयते । चगन्तश्चाययम्‌ . ऊर्यारिचिडा च्छति निपातत्वात्‌ | न च व्यनि मति उधपदमतिडिःत लिव्यसमासो लभ्यते wife q नेति वाद्यम्‌ । ल्यपि गतिसमासम्य सम्भवात्‌ | तस्यापि निव्यसमासत्वा- विप्रोषात्‌ | 1 च स्लौप्र्यये fate: ¦ suaaify stata भवति | ल्यटि टिष्काणसिति aaa, स्यूनि तु तचदद्यन wa उपसंख्थानेन। नच स्तरे fata: 1 wife fe लित्परेग करज vein wafq faaqtm तये वेति | तक्मादचानिति aafafa चेत्‌ । waa sax तदुक्तमिति भाष्यकाराः। एच अच्छ) कर्गनियारदिरू्प ल्युटा भवद्येवेति भाव दति ्भूततद्भावाभावो भवतु वा ऽभूततद्भावस्तयाि यक्तमेवेदं प्रत्यदाहर्ग- fagie | पप्रछतस्वित्रस्तायामितिः. vafata परिगामित्वेन aa विवच्यत यथा नन्तवः पटो भवतौति तदा fauaa:, aut च वातिकं प्रति विवच्चा ग्रहणं चेत, पर्ति: कायस्य yatae “खच्चाविति fafafa’, अम्य वद्यमागोभिप्रायः तमाविष्कसोति। ‘aq चेति'। wera भपरिवमितिः । कः पाधिकस्गयख्े'ति, न च ल्युटः wag fatet suitfa स्यटि वाव्दाच्छाकरणमिति रूपं खरोपि लिक्छरेगे- मद्धाभाष्यप्रदोपोदुद्योतः । ५२९ तौ १ (BRIER चा. १) (अष सुभगस्थलपलिननम्मान्धप्रियेषु TyY- Gt छनः HIM eq ! 3121 ५९ | ) देव शब्दस्येति ॥ (क) नान्य दत्यार तदवयवस्य चेति ॥ (ऊ) तदवयवस्य चेति agatfe: i याघ्रषदौ तदहि asim कथ ग तिसम्बन्धोऽत रार व्याध्राद्‌यस्त्विति ॥ क) कयटः | यत्त जयादियेनोक्षम्‌ | पनिषधसाम्यान्‌ स्यृन्यसति weary 4 भवति | तेन स्यटोप्ययम्थेतः पतिषध इनि ¦ तम्यायमाग्रयः | कंवलो- age तच्रेवाचाविति त्रयात्‌ ¦ इष्ट करणमाभरात्त shy न | यथा दको चिविभक्घावित्यजग्रहणस्य GA स्य[प इदकर्गासानर््यात्र- नृमतेश्यस्यानित्यता aaa इव्यभिप्रायेगादह । se क्रिितृच्रपो इतौति वच्यते | तथा चोत्तगार्थनापि काममस्तु चतु कवलोत्तरार्थतति | भाष्य वार्भिकखर्सेन तु कवलो त्तरार्धत्वं लभ्यत | अनतस्तददिरो धाद्‌ ङ ्तिछ्लन्मत- मयक्घभिति Ra: | ACURA Sate नित्छ रगा धद। तत्वं (ख्यनययमस्य' "अन दिषद - अन्तस्य ufafa waa मुम्‌ चानव्ययम्य विधौयत qe. 'ऊर्यादिचिडाचश्ःति निपातत्वात्‌. स्त्रियामप्यभयच्र टिहानसिग्यादिना Gia भवति, wat सत्प at च नास्ति fate: (उत्तसाधरश्चेनिः, saga विष्णचणुकजभ्यां qm टशादिभिभ?ितद्यमिद्यन्ति faite, कथं afe yaqa प्रतिम धसामर््णादिति, afeqes प्रतिभधममर्ा दिति भावः, Ramdas fe तच्च वाचाविन्यवच्छत्‌, यथा व्यत दृह किं farrat इति, भाश तृत्तरार्धमेव स्थिनम्‌ ॥ ५२४ agua atta (maife qa: ष्च BH ₹। २।५७ ¦ ) (ख.२।पा.२।अखा.१) क्तरि भवः खिष्णच्‌ खकजा | ३।२। ५७॥ भाथे न खख्रिति पाटः उदातच्लादिति । (भा) तेन “एकाच उपदेशे इत्यस्याप्रदरत्तिरिति भावः॥ Bat केष्ण्चेति (eel eee) GaN नजः स्वराभावाद्‌ wife सुवः खिष्णचम्वुकजो ॥ व्याद्यादिष्‌ च्ययव्वश्यन्तु हुबन्तेषपपद्रेष भवतेर्धातोः कमि faa wan रतौ स्तः! या च्छम्भविषणाः | अाच्छम्भावकः | मुमगम्भविष्णः | ममगम्भावक द्रव्यादि, कठग्रहइयः करणाऽनुदन्य्मुक्तराश्रच्च खकागोो मुमथः, जकारो sey: |) स्यादेतत्‌ । खिषाच sant मास्तु खक्लरिति awa इति। बोच्ताम्‌ | तत्रायमप्यर्थः ¦ खम्थखखकारो " क्तेः | प्र्ययखरेणवा- भिमतसिडेः। कथन्ति दकाराित्वमिति चेत्‌, ईडागमेनेति era न Gara Buty इतोगनिपेधः | भवतस्दात्तत्वात्‌ ¦ अच्रोत्तर वातिक कार aie | ate खरसिद्य्थमिकाराटित्वमिषाच इति॥ नन डति पश्चमौ | नज उत्तरस्य खिष्णाजन्तम्य खरसिद्यधमि्धेः : aqufaar- शादिनं क्रियेत ततः सद्यपोरि छ्थोकेषाचार्वादयश्चेति सतर अम्य cafe भुवः वष्यचखुक्रज ॥ कट्टग्रदहणां करगनिदच्थेमुत्त- 17 च, GRIT मुमर्थः, चकारः ae, जक्रागो aie, किमथ विष्णाजिकारादिः क्रियते न wafeaataa, तच्चायमप्यथैः, खराथेख- काशे न HU भवति प्रत्ययखवरेगोव सिद्धम्‌, कनेदागोमिक्ाञादित्व fagfa तच्राह | 'उदात्तत्वादितिः. भवतिर्यमुदान्तः, तम्योदातत्वा- दि भविष्यति। 'नजस्तिति'। नज इति पचमो नज उत्तरस्य {खिषाजन्तस्य खरसिद्धा्थसित्थैः यद्ययमिकारादिग fata aa: सन्घ- af क्थोकेवाचार्वादयशेत्यस्य यहं न स्याद्‌ अस्य चकाराभावात्‌ महाभाष्यप्रदोपोरूद्योतः | ५२५ (दख. ।१ा. २ । खा.) CRA qa fame खुकजो।३।२।५७।) नज उत्तरस्येति । (क) न्तो दात्तविधायकमिद प्रवपदप्रतिखरापवादः॥ मनु तदनुबन्धकपरिभाषधा दष्णच एव ग्रहण भविग्यति न fawe TAA ATF द्कारोचारणेति | (क) चकारोचारणेनेव aay लचणप्रतिपटोक्रपरिभाषा तदनु- बन्धकपरिभाषा बाध च विष्णचः करणेन षल्वयोरसिद्धलाभावे च fag दकारोचारणं यथमिति “श्रयमपौटि ad दति” are तात्पयेम्‌ ॥ “न मिद्धतोत्थादि'" लेकदेग्यक्रिरिति बोध्यम्‌ ॥ bad Den न स्यात्‌ ¦ Be चकारानुभन्धाभावात्‌ श्चधाच्यत ¦ अयमपि चित्‌ , wea इति वमपि लाच्तणिक्रत्वारषत्य त्ययो चासि दत्वादि- घाजिति रूपाभावान Ven न wiza नन इकागादित्वं क्रियत | अचरद वक्तयम्‌ ¦ सव्यपोागादित्व नदनुबन्धकरग्रहधे नातदनुबन्धकस्येति पर्मिषया Baigqyifamy रव ग्रान नान्यं, नाम्य ; खअथोखेत। एकासोचाम्गसामर्यादम्यापि प्रगिति wa TAU HARRY aafe सते चकारानवरन्धसाभ्यदम्यापि प्रहगमस्विनि [किमिकार्ग | तस्मा चिन््यमेतत्‌ यत्त Wess भत्वशत्वयःः मामथदम्य OEM भवत. यक्तम्‌ | तदप्यापातनः | BATA पान्तो पत्यत प्र्रियालाघवेन घत्वगात्वयोः कञ्गम्योचितनया सानथ्यायांगादिति टिक्र। अथास्या चकारः Har रतना कारत्ताणकत्वात्‌ भधत्वणत्वेयाखासि- शत्वादिष्णजितिर्ूपाभावादृदमा न RITA तत sHiifea क्रियत, ननु च BAUR दित्वे तद्नुबन्धकग्रदणः नातदनुबन्धकस्य, रकान्‌- बन्धक्यो न द्यनुतधकम्या वानंरेज।द वाच va महकन भविन नाम्य, इकारोच्ाग्यासामच्याटम्यापि gee भविव्यतोति HAA | यद्यव ष्छजयमस्तु तत्र॒ पत्वगात्वयो खकारस्य 4 कम्गसामर््यादिटि wa स्यापि यदय सिद्धमिति चिन्त्यप्रयाजनमिक्राराटरित्वम्‌ ॥ ५२६ महाभाष्यप्रदौपोदद्योतः | ( स्प््रोऽनुदके किन्‌ । ३।२।५८) (ख. द।पा.९। खा. १ स्पृशोऽनुदके (HY! २।२।५८॥ एकाचोऽयमिति (भ) wa) as शडःतात्वयं न किन्‌ श्रनभिधानादिति भावः ॥ ननु क्षणे क्रिपोऽपि ग्रहण स्यादत श्रा स्पशो ऽनुदकर faq ्नुदक सुबन्तउपपदे स्पशः faq स्यात्‌ | यद्यपि wit: सकर्मकत्वात्कमण्यपपद इत्येव प्राप्तस्तयापि पुवसूतात्कत्तेगो यनुढतेः सुपील्येवोपपदं निर्णोयते ¦ तथाहि । कतरिक्ृदित्यव कतरि fan: लिद्धत्वात्कनुढन्तिः कटं प्रचयार्थां | कमेर्य॒पपदे र्कः कर्तां ermal aur cad कटं प्रचयः। तथा च सुबन्त उपपद इति फलितं भवति । एतं स्प्रतौति eae | मन्त्रय स्पशरतौति मन्लस्पमिति प्राचः | वस्तुतस्तु पुनस्ते कग्रहणं Waal तद्धि न ततैव करणा- qefafarraniq । अस्रितत्वादेव तत्सिद्धेः । ame कटः प्रचयार्थम्‌ | मन्लस्पगि्यादेः क्िपापि fag: | न च क्किपि ara a स्यादिति वाच्यम्‌ । ज्िग्प्र्ययो यस्मात्तम्यान्धच्रापि कत्वमिति वच्छमाण्त्वात्‌ । अन्यथा अश गित्या्यासदडधेरित्यवघेयम्‌ | अनुदकषद्रति किम्‌ । उदकस्पशंः। न चेष faut उदकस्प्रगिति रूप zaivfafa वाच्यम्‌ | अनुदक इति पयु- “स्प्शोऽनुदके fa’? “ननु चेत्यादि", ‘ata w’ Karate सकमंकेष कमो त्यपतिकते saa सुपीति ततश सुबन्त उपपदे fa पर्य इइक्षमगुपपन्नमिति भावः, 'तत्वटे प्रचयार्थमितिः। “कर्मरि छदिः aa कसैरि faa: सिडत्वात्कचनुठत्तर्नान्धत्रयोजगमस्तोति भावः| 'कंप्रचयो लभ्यत इति", कर्मण्णपपदणकः कर्ता करणादौ चापर इयेवं प्रचयो भवति | *एतस्पगिति' । “्िन्‌प्र्ययस्य कुरिति शकारस्य महाभाध्यप्रदोपोदुद्योतः। ५२७ (@. 2/021 ST. t) ( स्पशोऽनुदके किन्‌ । ३। ९।५८।) तदनुबन्धेति | (कै) aa सूते कमेणोति awa एव, मन्त्रस्पगिच्यादि त्‌ किपा सिद्धम्‌ ॥ कप्रत्ययस्येति | (भा बज्त्रोद्याश्रयणात्कृलमपि faga ॥ दाससामर्थ्णात्किवपोप्यप्रतत्तः। wwe मन्तस्गि्यादेः faut fafz- tafa चेत्‌, उदके क्षिपोप्रत्तावपि मन्तादावपपदे पठतो बाधका- भावादिति fea faa: कक्रारो गुण्पतिषधा्रः sat वेरएक्ष- येति विद्रेषणार्चः। नकारत्त्‌ यद्यपि mera: | रुक्राजभ्यः क्किनो विधानात्तत्र धातुखरेगव सिद्धः, यस्वनेकाच दष्टगिति, नच्रान्तोदा- पस्य वच्यमागत्वात्‌ | तथापि किग्प्रत्ययस्य कर्ति वद्रषयार्धः | faty- ~ a ष्‌ ~ ae Y च यस्यव्यश्चमान Hee: iq: a: feat वा faew sfai a a = „~ © न्च ४ o. zit कनिद्‌श्रर्कः gare: fauer eifafa faqu:: aefq fase wat- स्य owafatfa fequatous:: न चनं fafa पकाम्चयमिति वाश्चम्‌ । भरोभसेति लोषोपपन्तः : यन्ननपर्स्येकस्यानेकम्य बोद्धारणे विगरोषानुपलम्भाच्च । खकारः सो प्ात्वेनान्तर त्यात्‌, "भना जश्रोन्तेः क्विनः ककारो Jmafz- प्रतिषेधार्थं इकारो वरेण्त्तस्येलति विद्चषयार्भः, नकारः किमर्थः रकाजभ्यो wae विधौयते ag uqatang सिद्धं यम्तद्मनेक्रान द्टगिति वश्ये दषे दिव चनमन्तो दात्ततवश्ेति wanfe शक्िन्‌प्रद्ययस्य कु^र्ति विशेषणार्थः, ्िप्र्ययम्येद्य माने wee: स्यात्‌ कोः fact वा निद्र इति, कैरपि निद्र परकरारस्यार्नधि चेति दिवचम्‌ | ५२८ APHIS Ara: | ( ऋ त्विग्द्टकखग्दिग्रुशिगच्चरयजिक्रश्चां च (SH si UR ane । द | ५४५८ ) इत्विग्द धकसग्दिगष्णिगजञ्चयजि ASA च। ३।२। wel अन्तोद्‌ात्तत्वं चेति | (भा) द्द च किना नकारमक्वं उक्तम्‌ । स्रगुष्िगोनिंपात्यमान- वस्तुनः स्यषएटत्वात्तचोक्रम्‌ «५ ऋत्विग्दटकखग्दिगुष्णिगञ्चयजक्रघाञ्च। ate: पम्च faaqeat निपाल्यन्तं | cafe: क्रिज्विधौयत | ततापि निपातने; ag fae शा त्किचिदनाच्तगिकमस्ति। तद्य: We: सक्र्मकत्वात्कर्मरधेव OTH: मुबन्तमाते विधोयते । यगिकुिभ्यान्त्‌ ऊवल।भ्यामेव । यजेविधानसा- aura | न fe सोपपदाद्यनः क्कि fafa it fanutfa aaa at कुरिव्यनेनव सिद्धत्वात्‌ । खनुपपट्‌ तु aaa tfa नुमि छते गक्रारस्य कृत्वाय fRat विधा भवति मार्भकम्‌, कुश्चनलोप।भावश्च निपात्यते । ऋतो यजति ऋत्विक । इह ऋतृशन्दे उपप यजेः fea) fava प्ागलभ्य, सखस्य faa द्विव पनमन्तोदात्तत्वश्च निपाद्यत | टकर za: कमणि क्रिन्‌ अमागमसख faqiaad । रज्यत इलि aan faq: कमश किन्‌ ¦ दिश्यत दति fea, gmatfea®: faq उपसर्गा- “क त्विग्दधरक्खग दिगुणिग्च युजिकष्वां च" । ऋतौ यजतौति' | वसन्तादिकं ‘a7 यन्नतोतिः ¦ यस्मिन्छागे ऋनुद्‌वता यथा वसन्ताय क पिच्जलानालभते पिष्रङ्ास्तया सन्धा saad aay हेमन्त Sat तस पर्दर्षा ६.थ।द] ^ दभिपावमेतत्‌ | क्टतुप्रय- क्षो व तिः , बसन्तेरसन्त ज्य।तिया vaya) aaa तदभिप्रायमेतत्‌ | ‘aaa ति' | BYU RlAQZIg frie निषेधः स्यान्‌ | म्‌ बन्तमाच- इति", अन्यया सकर्मकवात्कमर्छव म्यात्‌ (कत्लाटवति', vad क्ििग्विधानसामरादपि maq नदि मोपपराद्यजेः fafa fafa वा विश्रषोस्ति gee चो कुः रि्यनेनेष सिद्धत्वात, अनुपपदे तु मष्ाभाष्यप्दरोपोरृद्योतः | । {. {३ (ख. ३। पा. २ अ.९) (ऋत्विग्द्टकंखग्दिगुधिगश्षयजकरशचां च| ₹।२९।५८ |) कश्चामिति (प) निपातनान्नलेापाभाव दति॥ षे श्चेति | (भा) gat भासे स्पष्टम्‌ | न्तसणोषः सस्य way) उशिक्‌ | wig! vag) यस यन्नो, सोपप- दात्त सत्सुदिषेति क्विप्‌ | aaa! यदि तु निपातनसाष््षर्यातसोपप- दादनुपपदाश्च यजेः faq भवतोत्च्येत तदा सन्सदिषति ay यजि ग्रहं श्रयमकन्ैम्‌ , ey meq कोटिल्यान्पभावयोः। नोपधाषिम । तथा च निकुचितीरित्यत्र aatay दृष्यते । सत्रिषातपरिमिाषाया पलानि पठन्‌ वात्तिककासोप्याङ्‌ | उदुपधत्वमकिमकितवस्य निकुचित दति ¦ कारस्तु ्तोरिति gas, तस्यासिद्धत्वाचोः कुरिति कुत्वं न: मकारोपधं पठतां तु करौ करो इतादौ प्राप कुत्वं सपि भलौति area | afefa vanes: | सनः aye er afest एकारात्‌ । त्र क faq कुच्िरेक Ta धातुः। तस्य ककारत्परो रेफोपि क्िनूसत्नियोगेन faq cats: । चोः कुरिति द्धे बाममग काशिकायां WMA । यजेरसमासः इति नुमि कृते नकाम्म्य Hara faat faura भवति साधकं, यदि तु निपातनसाद्चर्यात्सोपपदादनुप्रपरदाश्च यजः क्षिन्‌ भवतौत्यच्येत तदा aafeaaa यजिग्रहगं wanna) 'नलोप nwa भवतौति'। कृच क्रश्च कौटिस्यान्पोभाव्योरिति नो पधावेतौ धातु | तथा fagfafafefa नलोपो दृष्यते चुत्वेन तुं जकारस्य WIT तम्यासिदत्वा्चकारे पर्त ‘at: afefa aa न भवति net Hey mat जकारोभधं तु पठतां स्यात्‌ तत्र सड avnfa anata भवतीति व्ण, afefa vane: सनः सश्रव्दादारम्या महिषो ठकाराद्‌, ea तु afeta wa धातुस्तस्य कक्रारात्यशो रेफोपि किनूस्नि- योगेन निपात्यत sare: | वदेत्‌ ‘et: a frase avant avatar 67 ५३० महाभाष्यप्रदोपोद्द्योतः | ( चदादिषु दृशोऽनालोचने कच्च । (@ दे। पा. 21 GH) RIRi¢el) त्यदादिषु हशोऽनालोचने ASA ३ । २६० ॥ श्रकारः केवलख्राधं उतान्या्थीपौति विशार तात्पयेमार जकारस्येति ॥ क) भाय नकारेणपोति । (भा) न च दानुबधकलादस्य कने ग्रहण न स्यादिति वाच्यम्‌| येनानुबधेन इानुबन्धकतं तदनुच्वारण एव asm: | यः क्रतोऽथे इति । क) परते दृशः कत्तत्ययः ॥ ATA त्यादिष दृष्टो ऽनालोचने कथ्‌ च । नालो चमार्थाद्‌ दृद्े्धातो- स्यदादिष कञ्स्याश्चात्किन्‌ । तादृक्‌ । ATM: | ATER! AEM! कञो अकायो पिषेषणार्थः। ठकठण्‌कसिति खरार्धख। Batata किम्‌ | तत्पश्यवोति aga: । तादृ शायस्तु रूटि्रब्दाः | ते च ससत an पा त p= ~ - - ~_ = ~+ i ao का षा , ए 00 नद्यदादिष कृष्टोऽनालो चने क्च” ॥ पश्याथसखेत्यच वच्यति areata च्तस््ाधनं विन्लानमिति, इह तु ज्ञानमाचप्रतिषधं मन्धते | “यादृक्‌ avefafa’ | दृण्दृष्रवतुच्विति वसैमाने ‘er सवनान्न' द्ात्वम्‌ | “मकारो विद्धेषणाथै xfs’) अाद्यदात्तत्वस्य नकारेणापि सिडधल्वात्‌ नकारो. पस्य प्रयोजनं fatuaatad: न तु act न प्रयोजनमिदयश्यते aware ata | ५६१ (@. 21 पा.२। BR) ( ्दादिष दृ ्रोऽगालोशने कच्च । ३।२।१०।) इवार्थेऽयं तदित इति । (भा) श्रय भावः | यथा दृम्द्शवतुखिति | सचे ge दति वात्तिक- बशादनुक्रोऽपि क्यः Head | तथा दवाधिकारे तद्धिते wear- fet aque दुकाप्रत्यथाः कलाः ॥ दृशदिष््टवाख ङनेषपि fag इति दिष्टेति चे कात्‌ यहणमपि म कायेभिति wraafafa ॥ wre तमिवात्मानं पश्यतौति । भग) प्ररणादद्धावपि श्रना वितरप्छयेवान्ञणिच्‌ | भनान्‌ दश्रंयतोल्यर्यः। wa प्ररणाटध्याधिकायलनाश्नानायलं TAVIS एवायम्‌ । तेन निटृन्तप्रषणतया घ टव पश्वतोति िग्रहऽलुचितः। “खूदिषेति" दर एव aatige निटन्त- — —: तमिबाद्माग प्यवयवायेन YIP | अत खव खनालोचन द्रयुक्घम्‌ । दृठां भावेप्ययं विधिः। सति तु दृश्यथ waa भवतौति भावः। भाष्ये तु कमकषत्ैरि शत्प्निरंप्िंता | तभिवेमं पश्यन्ति जनाः | स इवायं पष्यति च्चानविषयां भवतौगर्थात्‌ । वथा दृगदृश्ृक्ता ray तड्डितप्रद्यया रएवे्यपि तं पश्यति तद्रे द्रति चच्षविक्ञानेऽणेव भवति, कथं पुनः प्रय॒व्य- मनस्येव दृ्रेरनालोचनाधैत्वमिद्याष | (वादृ्रादयो रूटिश्रब्दा इति । ततः fafaare । भवाति" । रूटिद्यम्दा हयसताप्यवयवाथन यत्पा- यन्ते यथा तेलपायिकादय, णतदर्धमेवानालोचन KAM दृ ्यर्धाभावे ऽयं विधिः, खति तु gama भवतौति ¦ भ्ये तु कमेकन्तरि Yufe- दंशिता तमिमं पश्यन्ति जगाः सोयं स द्रव दृ्यमानस्तमिवात्मान ५६२ मष्ाभ्यप्रदोपोदुद्योतः। ( ्दादिष दृशोऽगालो चने कच्च । (ख. २।पा.२।घखा.१) ।२।६० |) aq इति दत्र भाषे ध्व नितच््वेनाचानुदत्तः सत्वात्‌ । तनु कर्म- RUA BARA: कमेलाभावात्‌ कमेवद्भावाभावाच्चेत्यत श्रा कमण श्वेति ॥ क) न ohne [त ee ee व -- = == —_— ए ष षि eee पत्तान्तर fad भाष्ये । तच्च टिद्काणसिति खतरे ्यत्यादयिष्यामः | समा- मान्ययो खेति वक्तव्यम्‌ ॥ सदृक्‌ । ATM | अन्यादृक्‌ । खन्यादृश्ः | क्सोपि awe a वअदादिषु समानान्ययोख | तादृ च्तः। ATA! अन्यादृच्तः। cn en कक " [ 1 । ए ए त 1) [ क | re he ge ee A A 1 वि पश्यतीति, तच. कमेयापारमात्र a gtsfa:, छरखधाव्व्याध्यारोपौ वा सोकर्यातिष्रयप्रतिपादनायेति दर्श्यम्‌ । (समानान्ययोशेति" । समा- नस्य दृब्दृष्वतुष॒ सभावविधानात्सिडधम्‌, क्सश्वेति त्थदादिष समानन्ध- ate age: aga: | 'अन्धादृच्त इतिः । ga चेति amufata सभाव खात्व च ॥ ACTH ष्यप्रदो पोदृद्यातः. ५३३ (अ.३। पा.२।अा.१) ( सत्सूदिषदहदुहयजविद्भिद्‌च्छिद्जिगो- राजामुपसगऽपि क्षिप्‌ । ३।२। ९६२९ !) सत्सुद्दिषद्रहद दयुजविद्‌मिदच्छद्‌- जिनोराजामुपसरऽपि क्रप्‌ । २।२। ee I - „¬, en. कमेवोपपद्मिति । क) कमेणोत्यधिकारादिति भावः॥ सुपण तु तन्निढत्तिद्योत- नायेति बोध्यम्‌ ॥ वस्तुतः सुनृगरदणमेवा खानुबन्तते कमेणौति सत्सदिषदर हदष्ट य॒जविद्‌्भिद्‌च्छिद्शिनौराजामृपरलगपि क्षिप्‌ | प्ृपोति qua | HADEN त्‌ स्पश्योन्‌दक gaa प्रभति नानुवतते। wl हयनुरुरन कटं प्रचयाथन कटंय्रहयन तत्चिठत्तिसिदिक्तम्‌ | करट - ग्रशणप््यास्याने तु यास्यानादेव कमय्रहटणनिकत्तिरि्न्धदेतत्‌ | मदा- दिभ्यो धातुभ्यः सुप्ययसगप्यनुपसगप्यपपदे fay म्यात्‌ । उपस्ग्र्यं चाप्नाथम्‌ | qfaw gaa: प्रकृतस्य सुपग्रह णस्य उपसगवरपरव्मिति | THEA ; fatwafadt अाप्नातस्य amare तदतिरिङ्घपम्त्वौ. चिन्यात्‌ । अत्फलन्तु स्पुश्ोनुदककिन्नतयत्र उपस्स्याग्रहटणमिति कंयटः। यत्त सामान्धापे्त ज्लापकमाश्चिव्य वदः सुपिक्यपचे्यत्रापि उपसगवर- ^“ सत्सदिषदरषद्‌ यज विद्‌भि^ष्छिद्‌जिनोगजामुपसर्गपि किप्‌” । ‘ea: प्रभ्टतोति' . भाय्यक्षार प्रयोगात्मभ्यगिश्रब्ययागे प्श्मो | वदःसुपि क्यप चेति. प्रयांजनदिगमिय दिता, अच हयनुपसग इति वसते नक्भात्‌ ५२४ मङहाभाव्यप्रदापादुद्यातः | ( सतसुदिष ददु इ युज विद्‌भिद्‌च्छिद्‌जिनो- (च. ९। पा.| शसा. १) शाजामुपसगंऽपि किप्‌ । 2121 ६१९ 1) निरष्तमित्यन्याख्यानमेवेतत्‌ | रज सूबे उपसग ऽपि यणं अनु पसं THe श्रतेाऽनु पसग इति चाद नुवन्तमानस्याग निटन्तिद्यो तनाय WIR एतज्च्रापकेनेव सुबृग्रणस्यो पस्गेतरसुप्परलं व्याख्याया- हि । न परत्वमुक्तं भाष्यढन्योस्तन्त मन्द प्रयो HAY | AAA भाष्ये गदमदचरयमश्चेति खचादनुपसरगं ्रङणमनुवर्तत इति सिद्धान्तितत्वात्‌ | वस्तुतस्तु कयटोक्ता 9 ™ ~ मपि फलं चिन्त्यमेव । स्पपसपसग क्िनभावेपि faut दुर्वारत्वात्‌, तच्च च किन्‌ frat: खरे रूपे वा fate दुलेभतवात्‌ | अथवा स्यभि- धाने यखलुगन्ते अनेकार्कत्वेन खरे विश्रेषो वणनोयः | वस्तुतस्तु aq र & ~ ~ विपे fi दत पर्युदसषाद्च सत्ववाचकस्येव॒यष्गनोपसग पापिरेव arf | et ~ यत्त गापोष्टगि्यच फल्मित्धाङ्ः। तन्न । ashy अनुपसग ceqee | कमेणौत्यस्य सम्बन्धेपि सुपीत्यस्यासम्बन्धेन wana” | तस्मात्‌ afaw casa यथाकथं चित्फलविश्ेषो वनय द्रान्तान्तावत्‌ | इंसः शुचिषत्‌ | yauatfefa षत्वम्‌ । aa च न्द्‌ सौति aaa । तेन भाषायां afaafeaa भवति | वथा च माघः। मसस्‌ येन aaa न्यधोयतेति | च्यादितेयादिविषद grag सुषामादिपाटात्‌ षत्वमिति माधवः। उप- fauq | सदिर्प्रतेरिति षत्वम्‌ । ख दति feat साह चयोत्सृतेरादादि- कस्य ग्रहणम्‌, न तु सुव तिद्धयत्थोः | awe: । ya: faafee प्रदिट्‌ । मिचरभक्‌। wae! गोधुक्‌ | sem) य॒जिर्‌ योगे, यज समाधौ दयोरपि ग्रहणम्‌ । ware । sam) विद ज्ञाने, विद विचारणे, faz सत्तायाम्‌, Twat यद्णम्‌, न लाभार्थस्य faz: क्षारस्य विव- apr eee -००- १ 1 8 a == न्न = - ~ -+~ - -~ ~ ~न भा-क 9 'स्प्ोनुदके किचिश्यादौ प्रयोजनं गण्यम्‌ | सुवतेरितिः | न्धायस्य तुल्यत्वादेवादिकम्याप्ययहणम्‌ | शुचिषदिति | greeted प्रयोगो हंसः शुचिषदिति । yanetfefa we, शचिसदिति wid लौकिकः gata: | मह भाष्यप्रदोपोदुद्योतः | ५३५. (GRIT RIG) ( सत्सुदिषग्रहदुहयजविद्भिद्‌च्छिद्‌णिनो- राजामुषसगेऽपि किप । ३ ।२।६९ | ) aren दृत्यस्यानधिकार gqaafa तत्फलं sronfegen- aafanaa प्र द्यादिसिद्धिः। aq “वचः gta “गद्‌ मदे"त्यतेाऽनुपसगयरणानुटन्तिप्रदरेनपरं वार्तिकं aga करणपरमत श्रा त्िवत्वात्‌ । वेदवित्‌ । प्रवित्‌ । काष्मित्‌ । प्रभित्‌ । afer | ufeq । शधजित्‌ । सेनानीः । sat: उपसगांदसमासेपोति पत्वम्‌ | equ | प्रामणैः। aa जापकाखवम्‌ । स रुषां य्रामणोरिति fremt fe पूवपदस्थात्िमित्तादुत्तरस्य गयतेनकारस्य खसंक्षायामपि पतव न्लापरयति | नोरूपविषयं चेदं ज्‌ पकम्‌ । तेन गामनाय दति कम- रयि wag । MA सामान्ापत्ते त्वादय्श्न्दादपि णत्वम्‌ । गन्वेवं गमादिश्रब्देभ्योपि प्राप्नोतीति चेत्‌ | इृ्टाप्तिरिन्येके। अययामाभ्ां नयतेरिति वच्चनाञ्ज्लापनमपपि उपपङदयमाश्रविषयम्‌ | निरूपमाव- विषयता तु वचनम्याप्यवधेयेचन्ये। arte । विराट्‌ । समाट्‌ । मोगा- जोति मलम्‌ | दह यजियषटगं शक्यमकतुमिति ऋतिवग्द्टक दति दत एवावोचाम । ay जयादियः। खन्येभ्योपि दृश्यत दरति सामान्येन करिन्वच्छते तस्यैवायं guy दति | नन्वेतदसङ्तम्‌ | तस्य ताच्छौलशिकवा- दिति चैत्‌ । wag, किप्चेति aafae विवर्धितम्‌ । तत्रापि हि विजुपेक्न्दसि, आतोम निनृक्छनिब्‌ वनिपञच, अन्यभ्यो पि टग्यन्ते इति स्नि- fea टृशिग्रहणमनुवन्यं वचनविपरिणामेन grand wea इदाश्येनौ- दाष्तजयादिलथश्चप्रडन्तेः। Tat anata दत्रे किप्‌ सिद्धो उन्येभ्योपि 1, म पी nn Seman रि गीय 'कच्चमच शत्वमिति!। प्रामणौविषयः प्रश्रः, प्रणोरित्यि्र तूपसर्गाद- समासेपति गत्वमस््येव ¦ “च्ञापरकादितिः। पुवपदख्यात्रिभित्तादुसरस्य नयतिगकारस्यासण्क्चायामपि रत्वं भवतौति सामान्येन areata, ५९ मह भाष्य प्रदोषोद्द्योतः। ( सत्स दिषदर्दु ह यजविद्भिद्च्छिद्भिनी- (अ.र। पा. २ 1 GER) राजामुपसर्गेऽपि fay) उ । २ | ६९ 1) श्नुपसगेति ॥ (कै) यख चेति । के) यच “स्यश्नोऽनुद्‌ क इत्या दावनुपसषगेग्ररणानु ट तिने सम्भागयते एतदपि ज्ञापनस्य प्रयोजनमित्यन्वयः। ददं fem) श्रचापि “श्रते ऽनुपसग इत्यते ऽनुटत्तिमम्भवात्‌ ॥ ——_ —- = eee ero 8 ए 1 { क 1) 9, Oe ee ae — ~~ = णण ama द्लोति भाष्यं तच्त्यत्तिश्चेद्यभयमपि वया व्यातम्‌ | WITHA | axe पपश्चार्धते fea efataa धातुवि्ेषणपरिग्रहे afanatet यन्नो लिष्फलः | सुवतिसूयद्यो विन्दते किप्‌ चैति faut दुर्वार्त्वात्‌' न चेष धातुविप्रेषय्रषणं नियमाथैन्तेन सवत्यादिष किप्‌ चेति त्न vata दति वाच्यम्‌ । परपश्ार्थभिदं सचरमिति सखोक्षिविरोधात्‌ | fare लुग्विकश्णालुग्विकर्गयोरिति परिभाषया सुवतिद्धयव्योरेव रहण न्याय साङचयेमाचरपुर सकारे वा उच्चारण कारवद्टिः पूते रेः सा चय मुपेच्छ क्थ विदेव्यकाम्विवच्तोक्ता कथं वा यनेव्यभयग्रहयमवीचत्‌ | न fe यजविदयोरगवपि वेषम्यमन्ि | तस्मादिष् इत्तिकछ्लतान्तदनुगामिनामन्ये- aig धातुविशेषपरिय्रहे ्भिनिवेशो निमूंलो निषफलख्छ | ननु प्रपञ्च तवोक्ता दचमर्थात्द्यास्यातम्‌ । तथा च yawn उपसगनिरत्तिने न्नाप्येतेति चेत्‌ मा ज्ञापि। तत्फलस्य प्रागेव fafantaaaiq । Tay णिनिविधो सुषहशमपमि न कत्तैवयमिति महदेव लाघवमिति दिक्‌। [भमी eee 1 , सिषा ज = चक = ज _ ~+ ॥ र्ये — रग 1 जा = क्ण = - ——_ Aaramifeaatfy भवति कमेग्धयणि तु a भवति *heqfraaars पनस्य, न्ये agar नयतेटिति वक्तव्यमिति वचनाञ्क्षापन- मपि तद्दिषयं तथापि नोरूपविषषमिति fear: 1 महाभाष्यप्रदोपोद्द्योतः। ५९७ (अ.द।पा.र। सखा.) ( अदोऽनब्रे , ३ ।२ ¦ ६८ ।) ( क्रगच।३। २६६) अदोऽनन्ने। ३।२। €ट॥ Hal च । ३।२।६२। - ष्व “KC यय - ~ भाषे श्रामात्सस्यदित्येवमथंमिति । (भा) ला एतस्िष्यथंमित्ययेः ॥ सदोऽनब्रे । कन्दसोति निरन्तम्‌ ¦ शवत्रभिप्ने मुण्णपपदं ऋदेषिद्‌ स्यात्‌ । आाममस्भि श्चामात्‌ । सस्यात्‌ । way किम्‌ । sae: भाषायां कमप्यण्‌ । छन्दसि तु छद्या्येन प्चाद्यजजियक्तम्‌ । तेन अन्नाद rasa अन्न द इत्यवग्रः सिध्यति i करये Ge क्र्योपपदे अदेर्धातोविट vaw स्थात्‌ । manta कात्‌ । yana सिद्धे वचनमसरूपबोधनार्भम्‌ तेनागन भवति | aunts क्रदादो रप MWe saat) Baw: रत्तविलन्तपङ्घ- Ae उपपदे wo) तस्य च एषोदगदितवाक्रद्यभाव इति, (भी पय ——_— ae ah ee —ea “gatsaq” ॥ खद्वाद xf’) भाषायाममाव भवति छन्दसि तवक्षारादनुपपदादि्ययि प्रापे परचाद्यजिष्यते, तनाव्राद इयत्त अद इव्य- वयो भवति । may a” ॥ "वासरूपवाधनार्थमिति' | तथा च वार्तिक्रम्‌ अदोगद्र Vay वासरूपनिदच्यर्धमिति | 'कथन्तर्होतिः ; यदि वासरूपविधि- बाधनार्थसिति भावः| (छत्तविशृन्तेति" | we fey तदेव एन विद्रवः 68 ५ ३८ HE भाव्यप्रदौपोदद्योवः। ( अदषैऽगत्ने । १ । २ । ९८ ।) (शच. द। पा. २। St) (क्रव्ये च | ३।२। ६९ ।) क्रव्याद्‌ इन्धणनेति । क) श्राभमासभ्णक त्यय दति भावः॥ पक्षमांसश्रब्दे उपपदे mar उपपदस्य श्व्यादेश्रः। एषोदरादिलादिव्यच तु न AGATE | WAIN तदनाधाच्च। एवं च क्रव्याद इत्य- साध्वेेति awa: ॥ wee «newts 6 Ae ee = ऋ. wait: | wi feq ata qafatwa: ad, पूवकषालेति aara: | तस्य पक्षशब्देन पमः A रव Bare: | ततो alaweca yafatua- समासः। तस्य क्रव्यादेश्ः। aad mene दति रूपस्यावजनोयतया fe वासरूपवाधनायनानेन वचनेन। वात्तिकविसोधख । यदाह, gaan maga वासशूपबिटन्य्धमितोति चेन्मेवम्‌ । अधैमेदादु- भयसाधत्वोपपत्तः। अममांसमच्तको fe क्रयात्‌ । विगिरटपकभक्तस्त mare इति ॥ ne ey ५७ Cnr rn eee ea विदन Era = कर es a पकक - शक्तमिति yaeafa समासः, तस्य पकष्यन्देन एनः ख ख्व समासः, ततो मांसद्नन्देन एनविग्ेषणसमासः | “एषोदरादित्वातवव्भाव इतिः | यथो MOE KA रूपस्यावर्जनौयत्वादलं वासरूपवाधनायं नानेन वचचनेग बा{क्िकविसोचसखेवं वदत इत्याशङ्खाह । ‘auafaadanfe’ | अथयंदा- दूभयमभि नास्ति किलेत्यमभिप्रायः। महाभाद्यप्रदोपोदद्षोतः। ५३९ (GRIM RA) (मन्ते सेतवहोश्यशसएुरोढाशोप्िन्‌ | द।२।७१ 1) मन्ते पवेतवहोकू्शसूपुरोडाशो- खिविन्‌। २। 21 92 | भायये शरतवहादोनामिति । (भा) श्रनन्नरयोगे षष्ठौ पदस्यत्यस्य तदन्त परलभ्य सश्नावनाया- frat: ) केचित्त agafaar fea: ent wena cad TITS: ॥ ननु इसुत्य्तिवेला्यां कयं wana श्राह भावोति ॥ के) कियते व्यधैमिति | (भा) तेन हकारारोनामेव रूवमिति ara: ॥ ara — Sete [8 „छ भाषे a ———w —~— ad ents मन्त्र खेतवह्ोक्यग्स्प॒रोड। धो Fray) Marfegaent वहादिभ्यो धातुभ्यो रिवग्प्र्ययः array) धातुपप्रदसमुदायाखेह निपाच्न्त। अलाद्कक्ार्यायं vase विधोयते gawe कट ताचिन्धुपपदे वहेर्धातोः कर्मणि कारकगिवग्प्र्यो भवलि शता aa वद्न्ति ग्तवा इषः तं शेताम्‌ । उक्य Kafe करणे वोपप war: प्रयो नलोप, उक्धानि उक्येर्गा शंसति उक्थशा THAIN: | we [0 क ~~ ~न [पोर कीरै ek = अणि ee ee eet ५ et 9 a ee Sees: eo “aay 9 9 $ 9 9 @ 9 ® 3 see ees eee ॥ Way fa’ | ध्रतादिपुवग्यो ayrfeat धातुभ्य ce: | "धातृपपदसमुदाधा रतिः | किमर्धमिग्याह | ‘aerafasfa’ | ववा दधादिशच आवयाः yaar ५8० मदहाभाव्यप्रदोपोद्‌द्यातः। ( मन्ते शतवद्ठाक्यश्रसपुरोढाश्यो णिवन्‌ | (श. र।पा.२। St) 3121921) उक्थ शस्‌शब्दस्येति | (भा) त॑त्रङ््‌तिकस्येत्यथः ॥ aa वक्तव्यमिति । (भा) ननु वामरूपन्यायेन डस्विषये दौरघोऽपि सत्वेन तदच निपातनमावश्यकमिति चन्न | एतद्खाखप्रा माण्पेनादे ्रपन्स्येवौ चित्यात्‌ । sae seme इति व्यवहारः स्थानिवद्नाव्लम् प्रतययतवेनेति AAA ॥ Tom तदक्तव्यमिति | (भा) डमारमश्म ऽपौत्ययेः ॥ न तहोंदानौमिति | (भा) aaa रत्वं विधेयं Dag fafa wa fag इति भावः ॥ “wat” डमभावे ॥ णी [द क rr आहु म दिम ड ककि =p न — a ih ~क उक्यश्च।सा। उक्यशासः। दाग्रट दाने अम्य प्रसपूवस्य व्यादेडधत्व aufm च प्रद्ययः; प्ररो दाश्यते पुरोडाश्रः। श्चेतवाहादीनां डस्‌ पदस्येति aaa) wa डसन्तस्य पदत्वं भविष्यति तच रिवगोपवादो डसप्र्ययो वक्तव्य LUT: | FAG श्रेत वादा वित्धादावपदशान्तविषय Ta चोक्तो faaqerera: | Aaar इन्धादि तु alae रिवनपवारेन ओ पसं ख्या निकेन डस प्रद्ययेनेव सिध्यतो त्यवधेयम्‌ , इन्तो fara cae ए आ क oh [कक १ 1 = els [— ee i at = epee ee - += ~ व ee ee ^) यिति पुसोडा स्ति fauna . “उक्यग्रा इति | नलोपे ‘aa उपधायाः fa ढद्ि", रत्वम्‌, “इत्पदस्यति' | प्र्येकमभिसम्बद्याते भाविपदत्वाब्- येण चेदमुच्यते यर sang पदत्वं भविष्यति तश्र रिवनोपवार्‌) ङक पत्ययो तक्र Kaw, यद्येबमनेन इसि ad साववसन्तम्येवि दौ मङाभाष्यप्रदो UT Raa: ५७४९ (.द। प्रार्‌ धा. १) (मन्ते शेतवोक्यशरस्‌ एरोडाश्रो पिवन्‌ | ३।२। ७१ । ) इत्येतदपि संबुध्यथेमिति । (क) पदान्त उसन्तत्वादिति भावः ॥ ननु उसेवमास्तु तजा उक्थ शोभ्यामिति ॥ के) यदिमन्त्रे इति । (र) उक्थश्मग्रब्दस्येति भाव्याच्छसेन लोपोपधाटृध्याभावयो- निंपातनेष्छासवेंपधाद्रखनिपातनान्‌ gaurd खउक्यशरोग्यामित्छश्य fag: शासेषिखि मम्बद्धावुक्यश्रा इत्यस्यापि सिद्धेदेयमपि न कायमिति ॥ Adal दव्य।दयदाषम्यन्तु safang गविनापि प्राफिः शित च 1३. नमाचराभिप्रायकतया कथचद्धिन्नेयम्‌ । नच sa विनापि खवयाःखरेतवा mata सत्वं नपात्यतामिति वाश्यम्‌ ¦ अविश्चेषेय निपातने शेतवाहा- विद्यादावतिप्रसक्तः, पदान्तविषयत्वऽधि शववोभ्यामिन्यादावुत्वं न सिध्येत्‌ | वस्नाडस वाच्य एव । नन्वेवं aaa इद्यादिनिपातनं य्थैमिति चन्र, तस्य wage । खवश्वोक्यप्रा rata सम्बद्यधं निपातनं ata यदि मन्त्रे दर्शंममस्तीोति कोयटादयः। wi faa मन््रमाज- विषयाणामेषां शब्दानां प्रक्रियाकौमुच्चां लोकिकेषुदाहरणमनु चितम्‌ | वेदिकप्रक्रियायान्तु यच्धते। डसन्तत्वेन सान्तप्रातिपदिकेष्ववोदाहइन्त- मुचिता waa ऽपदान्तविषये हकारान्तत्वादिक्र cree यथायथं तन्तत्मघटकेषक्ता इति बोध्यम्‌ A [व | fe Eee 11 ~ ==> ---~ ~ ज = के = कम [ 91 भ eee ee = श्वे च श्वेतवा cate fax नार्योत्रिय। श्ेलवा इति निपातनेन, वन्तद्दि ang निपातनं हे तवा इश्रेति mamas हि चछसम्बद्धाविति aaa wate वक्तव्या sare शववोभ्यामुकश्योभ्यामिति, रदंचोक्धश्चा इत्थपि aaqu निपातनं waa यदि मन्त्र दश्यनमन्ति। ५७२ मकाभाष्यप्रदौपीद्द्यीतः। (ष्ःकच्च। 8।२। ७७) (व्य. 210. 21 Sr) CF. क च| २।२। 99 Il — anaifagurza तदादिविधौ लभे पुनवेकारादाविति व ॑नञचुख्यवकारादिप्रतिपत्ययमिति वदते प्रत्याश भाष्यकारवचनेति ॥ (भा) यदा gata दति प्रयोगस्य भिपातमात्‌ सिद्धिमा्िच्य तत्रत्याख्यानाद्‌ाद a ne चम "कमनो त-क क [मिरी के नि ag Ee ep ee ज्रोतनकजारसमन eaady fase quae कः स्याक्रिपच्च। aa safe भक्तिको निद्रः we) wert ew gfe इति कः orm: | तिष्टतेर-त्तभा विवण्यधैतया श्रमित्यस्य कर्मत्वे तु खातोनुपसगक इति कः प्रात्र faut fa faata | न्‌ च विग्रषविद्ितेन कप्रत्ययेन farat बाधः Wag) वासरूप cee | तदित्थम्‌ ! ककिपोः पर्याये OTH aquaataa श्रमिधातोः संज्ञायामिति खच्‌ osm) स fe धातु- ्रशणसामर्थात्वृ्नो हेत्वादिषु ट aur बाधते तथा fase: कंक्किपावपि बासव | अतस्तमप्यचं बाधितुं कक्िपाविद्धे एनविधौोयेते। ननु शंस्या ॥ , ए SF Cw पीने) Ce: क a? 1 (के्यपिभक्तिको fara) “खन्येभ्योपि दृश्यत दति? | fafafa fax रुषेत्यपेद्ते, भनु तच्छोलादियङां तच्रानुवत्तेते तद्त्‌ fan चेति क्किप्‌ सिद्ध र्वेति amu: यदा तश्छोलादि- रषं तथ न सम्बन्धमौयमिति मन्धते, नन्धेवमपि मुपि w इति महाभाद्यप्रदोपोद्द्योतः। ५७३ (@ ३।पा.२)। अ. १) (स्थःकच।६।२।७७।) भाष्येति । (के) अत एव ध्यायतेः सम््मसारणमिति वातिके दधातेर्वा धौरिति wa किणयपोलं ad वस्तुता wa famea सादृ्यादिभुश्यते दूतौलाप्रत्युक्किरेवाजेति नेध्यम्‌ ॥ भाय क किपाविति। (मा) “श्रातोऽनुपसगे" दति fasta विहितौ । तत्र कस्य बाधं we tfa न सिध्येत्‌ तद्यस्य को विधेयः कंस्य राज्‌ बाघधकलवेम क्रिवपवादलाभावात्‌ परतन fart नित्यबाध्वारणाय क्िंबपि विधय इति भावः॥ न aaa we cae fagaa fet res fafa qh प्र्ययलच्तणन घमास्येतोत्वं सादिति चेत्र। स्थानि- द्भावस्यागल्विधाविति निषेधात्‌ , प्रद्ययलोप ति arg नियमार्थमिति सिद्धान्तात्‌ | ufee कयटेनोत्तामौत्वमवकारादविति वचनाद्‌ wre कारवचनप्रामाप्याद्वा प्रद्ययलक्ेगेनेत्वाभाव इति । तदलविध्यथे प्र्यय- लोप इति qufafa पुवपच्तमभिप्रे्य, तच्राप्यवकारादादिति वच्न- लोक्षारे सुधौवेति न सिष्येदिश्यपरितोषण हितौयपद्धखीकार दति बोध्यम्‌ । स्यादेतत्‌ । श्मिधातोरिन्यस्यानन्तरमेव warla दभ्य- ताश्चक।रेाच समुश्चोयताम्‌ । तत्र adie wen इति भविष्ति, रवश्ोत्सर्गापवादयोः समानटेप्रतया सन्द्भुद्धिर्पि लभ्ते | ईत्वा. विश्नेषविद्ितः कः aratafafea क्रिपं बाधेत वामशूपविधिना सापि भविष्यति । श्रमि धातोः स्लायामच् बाधत xfa’ | अन्यया यथया Bett हेत्वादिष टं बाधते धातृयहकात्तथा तिष्तेरपि कक्िपौ waa अतोऽमप्यतच्तं बाधित्वा कक्रिपावेैव यथा स्यातामिति पनवंचनमित्धर्धः। ५४४ मङ्भाष्यप्रदपोदद्योतः: (ख्यःकच।३।२। ७७।) (ख. 8) पा. 21 भा. १) बारे फलाभावः, शसा शब्दात्‌ श्रि श्रतो शोपानापत्ते। हृद ति डिःति सुजस्यभाग्योक्षरौ दयेकादे शस्य सखा गिवच्वात्‌ पुरस्ता- दिति न्यायेन aaa तेन ara cfa तु न ग्यम्‌ । येन नापरा तिन्यायेम किप एव बाध इत्यस्यापि am शक्यलात्‌ । तस्ादा- ध्यसामान्यचिन्तयोरपि ख बाधकः स्यादिति तात्ययेम्‌ ॥ —— - — 1 1 भावा च न यतनौयमिति। मेवम्‌ । TMA इत्यथ खचकावश्रत्ता- वि्धस्षरपदान्तो दात्त्वापततेः। कदू गोगतिकारपुकवस्यापोति WaT हस्या जन्तत्वात्‌ । fray aes तु नभपूवपदप्रक्नतिखरः- र्व सिध्यति। awe eee "ति । णी पि ॥ 7 षा कि विपी ॥ ति — oe के Tyo feos” aw —= — _ ष 1 — ee ~ - 7 रि) qt दतिः। fafa qn प्र्यश्वणेन घमाख्धादिदवेगेलवमच प्राप्नोति भाष्यकारप्रयोगात्त न भवति, केचिश्वोत्वमवकारादाविति वचनं पठन्ति तेषां सुपौवा gutat खन्नापि न स्यात्‌ ॥ He भाष्यप्रदौपोदुद्यीतः | yey (ख. १।पा.२।यअा.१) ( सुप्यनातौ णिनिस्ताश्छेल्ये |g. 21 95: ) मुप्यजातो णिनिखाच्छीर्ये। ` ३।२।७८। भाखे च्मनुपसगे इत्येवमिति । (भा उपसगंऽपोति aye ज्ञापका दित्यथः। एतेन सुद्गरहण- मुपमगेनिदत्यथेमिति ट्तिकारोक्रमपास्तम्‌ | ——— aanrat fafaaretea | खशन्नातित्राचिनि मुबन्ते उपपदं तच्छोत्ये यो धातोः करैर णिनिः स्यात्‌ । उष्छभोनौ । शोतभोजो | जाताविति faq ब्राद्मणानामन््यिता । ताच्छोल्यम्य faafaa- लान्नलोकेति षष प्रतिषेधः | ताष्डौल्ये किम्‌ । उष्ण ya कदाचित्‌ | अथ भाष्यम्‌ | सुपति वरसैमाने पुनः gagea किमर्भरम्‌ ¦ अनुपसग rad तदभूत्‌ । दरदं तु सवमा यथा स्यात्‌ । उदामागिग््रः प्रचा- सारि दति। श्वम्यायमाश्रयः। aafeifa wa मुपिख rai = en me = ¶। -. सुपीत्नु वते तश्चोपसगतर्परम्‌ | उपसगरऽपोति Ca: | तदनु e त =, a Y ° वर्तमानमर्थाधिकाशदुपसगतस्पग्मेव wa) न चोपसगपोदयग्रो- पोहानुवर्ायितुं wer) केवलमजबाधनाशत्वन निर्गते स्क्रचेति co Lea. = wags उपसग पोत्यंगरस्य फलाभावेन विद्छिटत्वादिति | यद्यप्यत्तरा- ere ० ^ । el ee । [क = कि, ' ए Oe —. ---- wa’? । श्राद्मफानामन्लयितति' । ताण्डो- Semstat शिनिसताच्छौ व्यस्य विवच्दितव्वात्तन्‌ प्रद्यदाहृतः, न striata ष्टोप्रतिषधः। 69 yod मदाभाष्यप्रकोपोर्दयोतः | (qusrat िनिस्ताच्छौल्ये । द।२।७८। ) (BRIAR श्रा. १) a नक, he -— Se, eee ee ee = व ee ee ee ene eee Eee eee SN ee ee, dea yaraqefafcfa वा मगटकपतिन्धायेने ea सम्बन्ध इतिवा सुबग्रह स्येव प्रब्याधिक्षार इति वा सत्सुदिषेति aa बणितसेद्या तस्यानावश्यकतेति वा gad तथापि रखत्रकाराश्यषगंनमाचमेतत्‌ fae तु मा yfee सुब्रहयमन्‌ड््येव निर्वाहात्‌ ¦ सवधापि axes उपपदे णिनिः न त्वनुपसग wafa सिदधान्तः। तथा च प्रयः न्यते । स बमूबोपजोविनाम्‌ | wife शेषोष्यनुयायिवबगः। खरि wat परितो विसार्णिा। पतव्यधो धाम विसारि ada: विसारिभि सौधमि्वांश्रुजालेः। प्रभावनं भाविनमन्तमात्मनः। न वश्युगौयाः प्रभवोनुजोविभिरि त्यादि । यशि त्तिछतोक्तं खपौति वत्तैमाने एनः सबग्रहणमुपसग निदश्य्ैमिति। तन्न। भाष्यविरोधात्‌ उदाहृतप्रयोगविसोधाचच | न चेते प्रयोगा बआावश्यकादिप्िनिना कधं fafaaten दति वाच्यम्‌ । यथाश्रते बाधक्षाभावात्‌ | यद्यपि इत्ति छतो त्तमुत्रतिभ्यामाछि सत्तरपसस्यागमिति, तदपिन, भाष्ये तादृश वात्तिकाभावात्‌ | रुतेन उत््रतिभ्या्मिति प्रतोकमुपादाय सुबिव्यस्योप- सगे निदश्यरथैत्वादयमारम्भ दति वदन्‌ हरदत्तोपि cam | भाष्य विगोधाव्‌ । साष्टमिकसकलय्रन्यविरोधाश्च। तथाङ्कि। aaa इति खव आनुमानानोयानोनिनिष्टादेश्राः प्रयोजयन्तोव्येतदाक्धान्तगेतेनिय- इगव्याख्यावसरे सुप्यजातौणिनिः | aaws चेति व्याख्यातम्‌ । सुप्य जाताविन्यस्यो पसग प्रटश्यभवि च्सङ़तमेव aaa । रच दधत्रोप- सर्गादित्थनुष्त्तेः। यदप्यनुगादिभणगित्यच्ाङ्मारेव निपातनाखिनिरिति विसारिणोमत्छय nas च पुवेवसिनिरिति तदप्य तेनापास्तम्‌ । यदपि ‘safanfafa’) पनः स॒बद्यहणम्योपसगमिटत्यथैत्वादयमारम्भः। 'साधकारिपि चेतिः अतण्छोल्याधमिद तथेतज्‌क्षापकाल्सिड यद- यमा Fewla इत्यत्र तच्छोले्यमिधाय साधकारिग्रयं करोति महाभाष्यप्रदोपोद्द्योतः | ५४७ (ख.द। पा.२। श्रा.) ( सुप्यजातौ णिनिरता्छौस्ये । 2121 9°1) ~ न क क ee ee ee 1 ए. , er 77 1 ner [9 क्र [प क ne nes 1" कवक न्यत्‌ काक ee माधवेनोक्षम्‌, Gare विसारि इति fae ग्रादणसत्नियोगेनैव णिनि. fram निषिद्ध पदमञ्जयाम्‌ | विसासोति एथक प्रयोगः | एथक- प्रयोगमसदसमानेनेव न्यासकोरणापि ह दित्वासिनिरिव्यक्घा खत रव निपातनादिव्यक्तम्‌ । निप्रातनश्च प्र्ययसन्नियोगेनेवेति सिद्धान्तितम्‌ | तदपि a| विसारिणोमत्छ इच aay इति किम्‌ | दिसासो aca इति amarecat इ्सिक्कता सद विगोधात्‌ । भाष्यविसोधस्ललस्येव | एतेनोपसगंनिदश्य्मिति दत्ति्द्धचनं केवलोपसग निरछर्थमिति प्ररदकारोक्तिरपि aR) यत्त ससप्तपदार्योटोकायां यापोद्याप्प्र quero: प्र्यासारि्य द्रतिवत्साधृरि्यक्तम्‌ । तदपि उदाहत- परसादकारवाक्छे HIM आअसद्दायपरतया अनेकोपसगं गिनिभ॑व- चेवे्यथं wie रभसादेवोक्तमिति सर्वमिदं भाष्यत श्पेच्छयमेवेति fea खच वार्भिकदय, शिवग्विधौ साधुकारिणपसंग््थानम्‌ ॥ खता- ष्टोरया्मिदम्‌ | रतश्च श्राप्कात्िदधम्‌ | यदगमाक्घरिति खव तश्डोलतद्धमे दद्यभिधाय साधकारियरहणं कोति तन्‌ ज्ञापयति ary कारिणि wareteaty णिनिर्भवतोति। साधकारौ । साधदायो। ब्रह्मणि वद उपसंख्यानम्‌ ॥ ब्रह्मवादिनो aia) ब्रह्म वेदः। इदमपि वात्तिकमवाच्डीर्यार्धमिति केयटहरदसो | यत्त भटरवात्तिफ ब्रह्मवादि- ब्दस्य तच्छोलत डमेतत्साधुकासिपिरतया Baa छतं तस्यायमाध्रयः। सुप्यजाताविति सूरण ately समनन्तरोक्तवात्तिकेन साधक्रारिणि च िनिः। खाव्क्षाधमर््ययोर्णिनिरिति शाव्यक्के णिनिन्तु axa पयवस्यति | म त्विह क्वेरिति ga यापासेऽन्तीति दिक ॥ —- ~ - were `") ee ee ee OO eee Eg ae ie ch a, CS i, ee we ee ee ee ee ee = me asqigufa alwatfemareiaifa शिनिभवतोति। श्रद्मशि वद इतिः | ब्रह्म वेदः, इदमप्यताण्डोल्यार्धम्‌ । ५७९८ AMATI SAA: | (ब्रते। द।२।८०।) (@. 8147 2141.2) qa | $12) =I) Fa करर ्यायौत्यजेति । ॐ) aaa कथं णिनिः सुप उपपदस्याभावात्‌ इति चेन्‌ न। (पीन उन्तरसूचाद्रषलयदणएमपष्य कंबशादपि faurtarea: | ग्रह्यादिरिन्ये तस्यैव वा प्रकरणाद्भतपरत्वपरिसंख्यया पूवेपच्लो विधिमाभित्यपरिषशारः। यस्मिनहनौति । क) Waist ॥ भाणे ‘aaa स्थायोति । (भा) MARINI श्रा्यायोति पदमन्ये ॥ स्य रडिलस्थायोति (भा) पाठ इति केचिन्तद्भथमपि भाग्ये केयट विरुद्धम्‌ ॥ er पदयो, = s [ ~~ नय -व ्ढ = -- = = पदर —— द्व्रध गौोलकयोरिवामेद मन्यमानाः | ‘ufeed मन्य इतिः TR स्याप्यात्मन- स्खरूपेण कटत्वम्प्रणिटिततवादिषिशिषटरूपेण THM च यज्खत रव यथोत माचार्यैः, ऋअसमन्मयोगसम्मिन्ना क्षानम्येत्र च करस॑रि भवन्तो तच afa- ति्ंज्येताप्यात्कटं केति, wT: खकारो मुमथः, दश्नौयं मन्या कुमा- Hae warty, शकारस्नादधातुकसंश्चा्ैः {दवादिल्वाच्छयन्‌ खरस सति faatfa विकस्यखरक्ष(वधातुकस्वरत्र बाधद्ति खश्च एव भवति न॒ नित्छरः। द्द्रंनैयमानभे देवदत्तो यश्चदत्तस्येतिः। कमणि षष्टो तदपेच्तयास्यापि दणश्नोयशरब्स्य गमकत्वात्समासः ॥ महाभाष्यप्रदौीपोद्योतः । ०० @ @ ७ „० पाणिनिकाल्यायनपतश्नलिभ्यो yout नमः | न @ क कृतेऽथ wayfaar qe तौ्दशिना | स्तेषां नायकौ शानां महाभाष्यं निवन्धनं ॥ MARI गाम्भो्यहुत्तान इव Tyas ॥ ~~ are भते। ३।२। ८४ ॥ ” ene यस्य स्वसता व्यपटृक्तेति । (ॐ) श्रतोतेत्यथः | लस्येवेति । (ॐ) अन्यत्र तत्कालदरत्तिवेन गलग्रष्दप्रयोगो गोण दति भावः। एतदाग््थाममिश्रस्य न वे दत्थादिग्न्य इति तात्पर्यम्‌ ॥ भूते ॥ अधिक्राशोयम्‌ | वतमानलडिति यावत्‌ | “aa”? ¢ यम्य सत्ता BSH AAA भन शव्यनोष्यते तव ग ~ कि ~ प ए १ यत कस्मिन्‌ ya इति fa मादनं भूत fa वा घात्वय चाष | क 4 we: कन्‌ र ५ भ्य सं ति धात्वधिकागाचेतिः : चशब्दः Waray il ङतिन्द्यतयति। ‘adda इतिः ¦ aq धात्वयिकागद्धानो ya इति यक्तं नतु धात्व £ म ~ + ey > ; qaufa, उच्यते, प्रयोगे प्रयम्य ata yamavwa fanaa 7U ५५४ मङ्भा्य प्रदोपोद्द्योतः | (भूते । २।२। ८४ 1) (अ. द्‌ । पा. २। GT, 2) > श्मनुत्नाप्रतिबन्धाभ्यामिति | कक) तद्र पाभ्याभित्यथेः। तत्रानुज्ञया faqufata: । दै श्रा- सिष्ितवेन च॒ तद्‌पपत्तिः॥ ननु नित्ये काले तलनाया व्पटक्रलाभाव्रात्‌ कथ RAAYIVIT THA श्राह तच संसगौति | क) तज्कियया उपाध्श्चितया यो भद्‌ उपयम्य तक्तो मासादिग्यवहार इत्ययः ॥ अन्येत्विति । . क) तथा च तस्या श्रनित्यवात्‌ fag एव श्रताटियवहार इत्यर्थः | wg यणोपाधेनिवंक़्म शक्यलम्‌। उत्तरे श्रमयो गावच्छिन्ञक्रियेति चेत्‌ तम्या विग्रव्यविग्रेषणसन्बन्धरूपले चयाणामपि ग्विरलात्‌ चेणव्यवहार नियामक्रलाभावः | ्रतिरिक्रः fagtsfafcm: चण- gay इति तपप्रचयेरेव कलामुहत्तादियवद्ारो पपन्तौ किमख- ण्डेन तेम स्यष्टश्च दं “कालाः परिम।णएिने" (२।२।५) aa भाये दृति fasfad aaa) favenfa कालनियामकवन कालल- व्यवहारः अ्रत्यादिख्िति बोध्यम्‌ । भ्रन्यवितिमति$पि एव ufaqaefa पिश्रोषणान्तस्वत्‌ न q शन्दम्य तम्य स्वाभिधयप्रतिपादने यग्रत्वादिश्ेषगसम्बन्धम्प्र्ययोग्यतवात्‌, fa च faat घातुरनित्यत्वेपि मूताश्मद्ययविधिरनुपपन्नः, उच्चारितिलच्तगा yas fata यर्धन्तच्च॑न्‌- wifemaaafafu: सम्भवति fama भूतश्रब्दोतिक्रान्तवाचौति निष्ायामितरेतराश्रयत्वादप्रसिदिरि चोद्यम्‌ ॥ महाभाश्यप्रदो पो दुद्योतेः । ५५५ अ,९।पा.२। चा, ?) (भूते | ३। २ ८8 ।) दोषश्व | किञ्च प्रबिद्धपरिमाणऽपोयमुक्रिरसङ्गता तस्या श्रपि क्रियान्तरस्यैव परिच्छेदकतेऽनवस्यापन्तिरिति दिक्‌ ॥ शब्दस्येति । (के) ख्ाभिधेयप्रतिपादने व्यग्रतया विगशषणषम्नन्धायोग्यतादिति भावः ॥ गुणाभावाद्गणस्येति । (क) निग्यत्ना त्यनेन शता दि्वहारायोग्यत्वं anata | वेयथ्यादिति । (क) अन॒चारितान्प्रत्ययविधरमम्भवादिति भावः॥ ने च फब्दस्येतिं | (भा) भा तस्य नित्यत्न uafefaneaiai मम्मवो नेत्ययः। afagqagasfy यथा वन्नमानश्रब्दस्य uafaaaaat न तथा वतभ विषयता. weeat: vafaanaa इति योजना ater ॥ क्रियायां भूतायामिति। (भा) तस्यां waa च वन्तमानलं मप्रतियोगिकानन्रल्तित्वम्‌ ॥ भूतकाशेनेति । (भा) गत कालक्रियावा रकेनेत्ययः ॥ अव्ययनिदेशादिति | (भा) ना स्तिकेऽव्ययप्दमग्र आद्यजन्त व्याष्यान्तरपर चंत्याग्रयेमाश्‌ श्व्ययववेति ॥ (भा) ५५६ ५६ (भावष्यप्रदोपादृद्योतः। (4413121581) (च्य. | पा. २। >) अव्ययमेष इति । (भा) श्र्ययस्य ua शब्दस्य निदश्रादिति वार्तिका दति ara: | नित्येनाथेनेति । कक) माग्रवताननश्रन्द कारणं AAA YA ATA प्रतिबन्धकमित्यथेः | परमतेऽपि गिष्टाप्नोच्चारितवन argarqararete: शस्त्रज तत्प्रत्यच तु यञ्चाड़ विष्यतोत्यदोषः । यदि तु शास्चेणेव fray: ष्यात्‌ स्यादयं दोष दति ara: भाखे नव्येलोति । (भा; विविधमयं न पाप्नोनोग्यचराचः। ग्राम्त्राभावोऽपि ages एवायमिति भावः | aaa RAZA faarafaay इति ॥ (ऊ) a पुननव्येतौति । (म) करति विषयसप्तमौ | कस्मिन्विषये विव्रिधमथय न प्राप्नोति कि रूपं विविधमय न urgtatay. ! तत्रोत्तरमाह भाय णता कालविगेषाविति ॥ (भा) तददिधानस्येति । (भ) तक्मिन्विधानं यम्येत्यथः । ग्वत ग्रब्दवन्त$पि खभावत एव बत- araaraant भवन्ति किम्‌ श्रधिकारेणति भावः। मामान्यनेति । (के) कालमामान्यनेत्ययः ॥ मष्हाभाष्यप्रदोपोद्द्यीतः । ५५७ (@ Qi पा. खा. २) (भूत ह , २ ८४ |) सामान्ये टति । क) मप्तम्यन्तपाटमस्त॒ YR VI ननु ant कमेणोति सच gfaaawt कृतमिति भ्रकुत्सिताथ तदिति चन्न । कुख्धित्रहणभ्य भाखेऽभावात्‌ । शब्दशक्रिखभावमिद्धुं चत्तचापौति भाव्याश्यः। ननु तेनेव fag कुमारोल्यादियथेमिति चेन्तचाह पुनविधानं त्विति t 3) कुमार दन्तेत्या दिवयाटत्तये Taye: ti विशेषविहितः । (क) उपपद विशेषं विहितः ॥ saad भूतेऽपौति । (क) दत्यपरमपि wd waaay: | तक्रकोणिडिन्धेति । (ऊ) कुमार णौषयो वि एरषविहितो णिनिः “क्रमेणि ean (2।२। cal इत्येतं बाधते । तच तेनापि छणिनेटव निधानेन ण्नि- alum वक्रमशक्यतया तत्महच रितग्तकालो बाध्यते इति । वत्त मानभविष्तोरेव gartarfefufanafa | एवे च तदाधनेन चरिदाथं शस््मिति वामरूपन्यायवाध मानाभावन कमार- इन्तत्याद्यपि fawdtfa भावः। कुमारघातोत्याढौ विधौयमानः कुमारेत्यादि णिमिभविष्यदन्तमानयो यथा स्यात्तस्य warm जिन faq यया स्यादिति गूताधिकार इति भाव्याक्रायः। ददं fami तक्रको (णडन्यन्यायस्य विधय विषयला । तस्ता धिकार - Th मद्ाम्यप्रदोपोदृद्यातः। ( भूते । ३।२। ८४ । ) (S31 पा २।शा.२) मामर्थ्यात्‌ “कमणि इन" दत्यचाथमव णिनिश्वते दति नियम sae fuara निदरत्तिरिति भायायः। यथास्य ^एनेरधि- काराभावेऽपि खभाव्रत एव ud निटृत्निभविग्यतोल्यरूचः प्रयो- जनान्तरमाह भाय आखुेति ॥ (भा यज्ञमंयोग इति । (कर) यज्ञमयो ग विषये शताद्‌ ङ्निप्‌म्तिषु कालेष्वपवादो म्धदि- त्यन्वयः । प्रमङ्गादत्तमानाधिकारम्यापि प्रयोजनप्रद्रनं तार्सिके ला धिकारस्यत्यपलच्णम्‌ । तच द्रनिबग्ताधिकारे ग्रता वन्तंमानाधिकारे निप सुयजोङ्गंनिविलिविहिनं कालमेटो न स्यादिति वासरूपेण वत्तमानेऽपि ्निपप्राप्नोतौोति भावः । afurefa | (ar) ख पिदषोनेजिडः (21-1197) श्रयं वतंमानाधिकारे | शिट्‌ watfuart । कन्दमि faz (>।२।१०५) लिटः कानज्वा (२।२।१० द) HER (>।२९।१० 9) Tay भाष्ये सवकालापवादः । (भा) rae aaa लिटोऽपौति यात्‌ ॥ असत्यधिकार इति । (क) वन्तमाने दत्य धिकारेऽमनोत्ययेः ॥ सतित्विति । क) वत्तमान दृश्यधिकारे मति उण्णदर्य gaye तदधिकारम्य- मद्ाभाष्यप्रदोपोदुश्योवः | ५५८ (अ, ३ पा.२। धा. २) ( भूते ¦ ३। २। ५८४ । ) वार्‌ af वत्तंमानकाल दति भावः॥ रूदििश्ब्दलादेवोणारिषु वासरूपविधिर्नास्तोति aqua एतत्मयोजनोक्रिरे केशिनः | छणादौनां ययत्पन्ञलाऽमम्भवात्‌ | खष्टचोरपि वन्तमानकाल एव wae तक WA उक्रवेनान्यचानारंतेत्यस्यासङतेख ॥ असत्यधिकार इति । (क) श्तवत्तमानयोरधिकारयोरमतोरित्ययः ॥ कानच इति । (के) कमोरप्यपलच्फमिदम्‌ | यदा कानजपल लितस्य fay TAU: ॥ लसावेधातुके इति । (क) तत्र Wan: मावधातुकवऽपि लादग्रल्ाभावः। aaa लादे शलेप्याधेघातुकवमित्यभयत्रायन्तोदा वमेवेति भावः | कचभिप्राय wafa । (क) श्रतिम्त्‌ क्रसुरिति भावः ॥ भाय चानशताच्छोल्यादिषु सवकालोपवादो माभूद्‌ (भा THATH ॥ श्रग्मिमादधानम्यत्येव्र पाटः (भाय्य)। सुषुपुषो नेदाग्िमित्यपाठः ॥ आदधानस्य (भा) दृत्यवान्यज्लि। गता्यालिरिक्रव्मानत्ववरिवच्तायाम्‌ श्रकच- भिप्राये कचरभिप्राये च menawy भरते तु कच्लमिप्राये एव तथा । श्रकत्भिप्राये त्‌ क्सुरवत्ययः। प्रेण वि इ । —— ५६० मदाभाष्यप्रदो पोदु्योतः । (agematy विप्‌ । २।२।८७।) (WRIWTR wR) ्रह्भरु णवुत्रेषु कप्‌ ।३।२।८७॥ [ष 8 fa धात्रुपपदेति। कक) भाग्ये नियमायाऽयमारकः ॥ किमविगेषेणत्येव पाटः ॥ ब्रह्मादिष्ठेव । क) दत्यादिनियमाकारलेखस्त लेखकप्रमादात्‌ | अन्यया तदा- acre शेनैव नियमान्तरतिरस्कार त्य॒नः प्रश्नानुपपत्तेः ॥ उपपद विशेषे दूति । (भा) नियमस्य मभातौयापेचलार्‌ owt: किप्‌ उपपद्‌ विशेष एवेत्यथः ॥ resnese किप्‌ । ब्रह्मादिष कमद्पप्देष waa किप्‌ स्यात्‌ | ब्रह्महा । BE; ठवष्टा। क्िपचेव्यनेन fag नियमाथै- मिदम्‌ | नियमश्च चतुविधोपौष्यतद्रति ठन्तिकारः। तम्यायमाश्रयः। इड खत Bama ब्रह्मादय उदेश्याः : ततोनन्तरः प्रकतित्वाइन्तिः ततः पर्शिषाद्धत इति । क्किप्‌ तु सर्वान्ते facea: 1 विधेयत्वात्‌ । तदेवं वचनश्यक्तिः। ब्रह्मादिषपपदेषु ene fafafa र्वं स्थिते य्ेवकार- (श्रह्मलणढचेष क्विपः । "चतु विधश्चावेतिः। धातूपपदकालध्यय- विषयः, -भाष्ये तुपपदविषयनयमदयं vefad तदुपशच्तणं भ तु faa- मान्तस्व्यादत्यधैमिति गम्यते, ब्रह्मादिष्वेव शृन्तरिति धातुनियमः, अच्रापि नियमे ya दव्ाश्रयणात्‌ कालान्तरे उषपरदान्तरेपि waa महभ्यप्रदौपो दृश्यतः । ५६१ (अ. श। पा.२।आ.२) (ब्रहमधणरच्ष क्विप्‌ | ९।२।८७।) एतस्मिंख विशेष दति । (भा) ल इत्यथः । तेन तेनो किन ब्रह्मादिखेवेति नियम दति भावः) तदाह अनेनेति । कै) धातो ब्रह्याद्यतिरिकर उपपद भतकालावच्छिन्नऽं वत्तेमानात्‌ faut: सम्बन्धबोधकलादिति ara: भाथे अथेति |, (भा) एतम््ा्नियमाङ्गोकारे त्ययः ॥ - -- अज) one watas नियम इति न्यायेन नियमोन्यचर भवन्‌ अनन्तरं भवति | ततस ब्रह्मा दिष्वेवे्यवधारयो इन्तेश्लदनन्तर निदिंर्त्वद्‌पपदान्तरसम्बन्धनिठत्ति- wat नियमो भगति। ब्रह्मादिष्‌ शन्तेरेव । भूत इति तु अनन्तरत्वा- विद्येषेपि प्राथम्यादु पपदनियमः ` ब्रह्मादिषु waa ua) fafafa तु aaa क्विबधात्वोरविशिषटेपि प्राधान्याद्मययनियमः। AGifeu हन्ते भूते क्विगेवेति वचनगद्यक्तो कालनियमः, ata प्रक व्पपदप्रद्ययक्रालनिय- मानां विवेकः। अग्टह्यमाणविश्रषत्वात्त्‌ चतुविधस्याप ई away । तच ब्रह्मादिष्वेव wafefa प्रतिनियम भुन इचयाश्ययत्कालानरे उपप- दान्तरेपि भवन्येव | पएखषं इन्ति इनिष्यति वा पुरुषष्टा , wfrwatfs- एकं हन्ति इभ्ष्यति qaatfa, ब्रह्मादिष्‌ हन्तगेवेत्यपपदनियमः, wife भूत इत्यश्रयणात्कानान्तरे धात्वन्तरादपि भवन्त इवं जयति नेष्यति at esfafafa, भूतकाले faaafa कालनियमः। ‘ara: waa cfs’) यथा कमि इनः क्रमग्प्रगिच्यपपदान्तरे तु भुतेमि 71 ५६२ महाभाव्यप्रदोपोदुद्योतः । (ब्रह्मभ्नगङचष्‌ किप्‌ | ३। २ ।८७ | ) (स. द।पा.२। शआ. २) कालनियम इति । कै) ग्तकालावच्किन्ञा्थार्‌ धातोः किवतिरिकासम्बन्धस्यापवाद- णात्‌ aaa: कालनियमो ऽयमिति बोध्यम्‌ | नियमदयमिति | कै) ब्रह्मा दिष्ेव क्रिवेवेति । के) वच्छमाणस्येवकारस्य श्र्युपखा पितेऽगखयो न्यायप्रामाखाद्‌- भयजापोति तत्वम्‌ ॥ TNT योगस्य वचनार्थ इति । (मा) सापेशवेऽपि गमकलात्‌ समासः ॥ धातुनियमस्येदं मानमिति द प्रयति — गणी) weer BF सि ww व १ ee — — eee ewe = => ' oe वि i , 1 ष ee 1 11 त रि १ | == wee योग वि चच्तगः | बरह्मादिष हन्तेरेवेत्यपपदनियमेपि भूत इत्याश्नयणा- MAMA धात्वन्तरादपि waa! ay जयति नेग्यति वा इवजिदिति | qa रव fafafa प्र्यनियमेपि ब्रह्याटिख्वि्यक्तः anger सरिहेति प्राग्बत्‌ | भूत रव faaafa काशलनियमेपि उप्रपदान्तरे भूतेपि प्रद्ययान्तरं भवन्येव | पिदट्यं हतवान्‌ पिद्ट्यघातौति । सोपपदख प्रद्ययो नियमेन व्यावद्येते | fast gq waa wa waatfafa ¦ भाष्यकार्स्तु प्रहाति- कालमियमावेव afafeaq । तस्यायमाग्रयः। धातुकालौ हि नेह दत aa किन्तु प्रकर्णलच्तयजघन्यप्रमागेनो पश्यितौ , अतस्लयोरेवोपरोधो 0 ¬ परि परिष ए wr - a AS PASS iy ee — - el ee er i re et ee eee ee ge = नम प्र्ययान्तरं wana fuel हइतवान्दरटद्घातमैति सोपपदश्च प्रयो नियमेन arama निषा तु भवल्येव इषं इतवानिति, तथा भूत एवेति प्र्षयनियमः। eta ब्रह्मादिष इन्तेरिव्याश्नयणादुपरपदान्तरे AE मभाष्यप्रदौपोद्योतः । ५९४ (ध, इ | पा.२। अ. २) ( त्रह्मभ्नणतच्ेष किम्‌ ia । २ । ८७ । ) यस्मादिति ॥ (क ननेतद्थं ढन्दसी्येवास्ह सामर्थ्याद्‌ पपदान्तरे भविखति कि बडलग्रहफेनेत्यत WE ATS न च भवति ॥ (भा) अभिजेति | (भा) तावन्माबाक्तो fasta । (क) नियमाद्ण न मणात्‌ ष भवलनित्येतदथ बहलपदमिति भातः | are: | न त॒पपदप्र्यययोः, श्र्पस्थापितत्वात्‌ ` रव ATT ZARA ~ र ~ ~~ ~ अ = ura ae विरोधात्‌ दत्तिमितमुपेच्छमेवेति wae शिनम्‌ । य श्वि हइरदत्तनोह धातुपपदविधयनियमदयं भाष्ये प्रदश्ितभिति ¦ तत्र धातु- कालविषय मिति ama उपपदग्रणं प्रामादिकमि्यत्धयम्‌ ॥ धालवनतराच्च कालान्तरेपि भवद्येव, कथं एुनरेकक्िद्रेवयोगं चतुर्विधं नियमो लभ्यत care. "तदेतदिति | अद्टद्यमाणवि्रषत्वादव चलुविधो नियमो न्धं waa ततु तपोद्रलक्रमेतदूक्त वदिनद्यम्‌। ५९७ मह भाष्यप्रदोपो द्योतः, (कमण) निविकियः। २।२।८३।) (अ. 3147 ९।ध्ा.२) कमणोनिविर्िुयः | ३।२।९३॥ ननु कमणः कथं ङुंस्सिततमत श्राह थस्य सोमेति ॥ क) कमणोनिविक्रयः॥ कमग्यपप्रट विपूरवात्करोणातग्निः स्यात्‌| सत्र वारिकरम्‌, कमि afaagyafafa ! wag पनः कमग्रहण- साम्या ष्वभ्यते | TAH क्रियया सम्बध्यमान करः कुत्यामावडहति तच. ag: | मोमादयश्च विक्र।यमाणाः wre प्रतिषघात्कत्मावहाः। सोमः विक्षयौ , एतविक्रयो तलिक्रयो , कुत्छितग्रह णात धान्यपिक्षायः। ५५ कम्मणोनिविक्रियः”; कमणोति anata इतिः कमणि Ya aa: we: कु्ानिभित्त कमेण (त यत्कं क्रियासम्बड़ करैः कृत्सामाव- इति तचेत्यर्धः, मोमादोनां क्रयः शास्त्रे निषिडः। ACIAYIMIEMNA: , ५६५ (अ. ३। पा, २। चा, २) ( निष्ा।३।२। १०२।) निष्ठा । ३।२।१०२॥ तौसदिति वचममिद्यादिवात्तिंक तौमदिति (२।९।१२९०) ga तेन समानन्यायमिद मित्याह भाय ° असंसक्तयोरिति । (भा) ना विन्युकतं हि श्रग्टहोतविण्षसरूपमातपरामग्रश्नदोष दूति भावः | मिज caret जनिः क्र दति वर्तमाने क्रः ॥ यदि पुनरिति। (भा) भाव्यं पूवाक्रन पुनरुकमित्या शङ्ा ar जकिके इति ॥ (क) न हृष्टाविति । (क) श्नुबन्धविश्रिष्टो न दृष्टा विद्यय: ॥ कथमश्रतचमत श्राह wage भवतीति ॥ (भा) भाष निषा । घातोभते fagt म्यान । तयोरेवेति a: कमि MAAR करि | wma: कटः; कट्‌ wate आदिकमि निदा THAT | ॥ ३ ee के, क te “fag? । “Mmad नियक्तभिति' ; ककारः कित्कार्यं उकार उगित्कार्या्या ऽत्वसन्तम्येति विद्रेषणार्थख्च ; ‘fagratfaarfe’ | खप- fafacfaufa: कम्य aaa: afgat वा wufaare , ‘awafa’ | यदि fe: हह्घदतपग्र्गां क्रियेत cw च संच्वाविधो ततोन म्याहितरे- तराश्चयत्वमिति संक्षयेचक्तम्‌ , (सनो खख anfifa Mth weal ५६६ महाभाद्यप्रदौपो दुद्योवः । ( निषा । ३।२।१०२।) (ऋ, ३ | पा, २। ar २) हष्टश्रूलयोरिति | (के) ओतः क्रः (३।२।१९०) दत्यादौ Wa शासखन्नानान्तल- प्रत्यमिन्नानात्मयोगेऽनुबन्ध विगमेऽपि qed बोध्यम्‌ ॥ भ्य fa: क्तंति । (भ त होधकं ग्रडणमित्यथः ॥ क्तवत्‌ wa ततो निष्ठेति ॥ (भा सामान्येनेति । (क) एकत्वपदेन तदाश्रयो aed) माधारणपर्यायख्चकणन्द इत्यन्ये ॥ नन्‌ टृष्यादिमज्ञापि हृत्निमला द नित्यैव तत्कथं त्राय ममा धिनेहेत्यत श्राह रेध्यादिकेति ॥ (क) विषयनियतत्वादिति । ॐ) मज्ञा विषस्यश्रास्त प्रयोग चेकरूपलन संज्ञिनो नि्यवात्‌ | संभ्ानित्या साधृलात्‌ | यास्थानस्य च सम्भवो नेवं प्रकते इति भावः ॥ ननु सन्नायाः खतो भावित्वमनुपपन्नमत श्रा क्षतः कटः | RUAVS ray | न्यायं त्ताचपवर्गात्‌ | उपसद्यानप्र्या- ख्यानमेतत्‌ ¦ शखादिभूनो a: क्रिबाच्तगः चखपडक्तः त्जित्रेव वयव न लाबह्लीकं सानुबन्धावतो स्तः शास््रपि यद्यपि जौतः क्तः नपुंसके भावं क्त इति क्षः खसूपेण fafeatia ya q काले arf Maa न क्राप्य- र्तोति भावः भाविनौ संज्ञेति" ¦ संक्षिनो भावित्वात्‌ संज्ञापि भाविनो ASTHTAIIT Tata: | ५९१७ (शष, ३ पा, र | रा, 2) (निष्टा) ३।२।२१०२)) संतन्निन इति ॥ (के साम्यादिति | (क) अन्यस्योत्यन्नस्य जिष्ठासज्ञाया श्रभावादिति ara: i अआदिकमं इति ॐ) क्मग्रब्दक्रियावाचो 1 एकफलोद्‌ श प्रठत्तसमदशू्पा च॒ क्रिया तत्र वाज्तिकफक्षं दशयति | आादयेषिति । के) षन्यणोसम्‌ दस्य व्पटकतव fe भतव्यवषार इति ata: | क्रियाकछ्षणेषिति । के) Hq GUN: सष्मग्राद्यकालोपन्तच्णम्‌ | Way चंणरू पतव क्रियायास्तददव सष्छकालावच्किन्नतान्‌ । प्रत्यत्तलान्नापत्या पश्य ant धावतौत्यादेललौ पापत्तिरिति बोध्यम्‌ ॥ aga: fares फलानूमेया च तद्च्छयति भाय समूहरू्पारोपास्सिदरः yar हति भावः अन V4 नदादयोपि प्रय- च्यन्ते | SHE ममृहःम तद्याभूतः प्रतिभः nay hey समाप्यते तती मेर ॐ लमेद्‌स्थ सम्भव fa | सचशाटक्रवन्तद्यथाम्य सूचम्य wien तयेति तन्तुवाय उक्तः स पष्यति यदि श्राटको न वातव्यो ऽथ वासनो ग miem: Wiest वातग्य्रखति faufafad, मन्ध स वातव्यो य्ित्रत wien saigadifa (मामथ्या- दितिः ; “क्तवत्‌ faa'fa बचनान अन्दम्योतपक्म्य fagfa सज्ञया चभावस्तामण्येम्‌ , न्सा्कर्मणोतिः name: क्रिथावाचा एक ५१८ महाभाव्यप्रदो पोदद्योतः। (निषा ।३।२।१०२।) (चख, ह । पा. आ. २) अत्यन्तापरदृष्टेति । (भ) श्रव पच्च GNU समुद्‌ायगतरूपेण वा yaya) पश्य am धावतौल्यादिप्रयोगसतत्फलसंयोगद शनाभिप्रायेण । gal भानस मान्यश्णा निरूपयिग्यते चेद ॒वत्तमाने शट्‌ (३।२। tre) दति aan ary कियालक्षशेषिति कके) कचित्पाठः | तज्राद्येषु क्रियावयवेखित्यथेः | तः त्क इति । क) यदि तददिषयमेव स्यात्‌ वत्तमानयहणमेव कुर्यादिति चिन्त- मिदमिति हरदत्तः। तेन क्रानुमानेऽपि May वचनमावश्छक- मित्यपरे ॥ यस्माक्षट इति । (क) धालयस्य वत्तमानत्व एव यतो लोके विकन्पेम प्रयुञ्यतेऽतो AMA: | ARAMA वा भाग्ये ऽन्वयः ॥ भाय पलोद्‌ष्रप्रटत्तच्तणसमूषरूपा fra, तवाद्य कियाच्तगेऽपडक्तेपि धावर्ध- रूपाया: क्रियाया अनपरता्थादचनं न्याय्या वाद्यपवर्गात्‌ aa ear भूतकालता कुवः ाद्यपवर्गात्‌ ादिभूतक्रियाच्तणोपश्क्तः तक्िन् चावयवे समृहरूपो way: afsaarn:, उत्त a | समूहः स तथा ya: प्रतिमेद aafes | समाप्यते लवो मेदे कालमेदस्य सम्भवः। इति, तचा च प्राकार्षोत्कटं देवदत्त इति sofa प्रयश्यते कषटा- वयवे वा Neat ददव्यः, aa: केषां चित्वटावयव्छशानामपरिसमापेः AVIATAVTTMNAMNA: | ५६९ (अ. ३ । प्रा. र 1 आ. रे) (Fawr; ३ २।?०२।) अ्आदिरभेति । (भा) श्रा्क्रियालक्षण Taw ननु तम्य uaasfa घातस्य किमायातमत आह आआदिभूत एवेति ॥ (के) समाप्तत्वात्‌ | (क) श्रारोपितलात्‌ ॥ प्रतिमेदम्‌ | (wh: प्रत्यव यवम्‌ ॥ ममूदिषु । ( शु 3: ) श्रवयवेषु | समाप्यते । (४ः) श्रोत इत्यथः । HAS | ( टः) अवयवे BARAT ॥ तेन किया न दश्यते इति । (७) QYMAWIN: AARNA A Fad cay: ॥ अनवम्प्रानाचति । (कर) श्रनेनावयवम्य) प्रत्य चल चणिकलनानवेम्धानादित्ययः ॥ प्रकरिष्यति कटं देवदत्त षति लुट्‌प्रयोगोप्यविमद् , श्यपर्‌ aie अ पकाल्सिडं यदय ‘aifenafa a wate च 'उदुपध्राद्भावादिक्मणो रन्यतरस्या*मि(ति चाह तज्ज्ञापयति भवव्यादिक्गमिष्ठ दति, नतद ह 1५ ५७“ ACTUATE Tata: ( निष्ठा । १।२।१६०२।) (श, द। परा, २ BL) कमात्सदसतामिति । (हरिः) गयोऽगयवसज्निकषेः VERE कारणमिति भावः ॥ चक्रा- दिभिरमम्बन्धे 3a: सदस्तु विषयेरिति ॥ (दरिः) येन ष्राब्दनेति | (भा) सामानाधिकरण्ये तच्छन्देनापि तस्येव परामर्शात्‌ we यदि warfare स्यात्‌ । न च सायुक्रिमतो | wat वेथधिकरण्ेन व्याचष्ट येनावधवेन सम्बध्यते । (क) यत्र यच्रावयवे श्रारोयत इत्यथः । यो योऽवयव फलानुकूललेन विद्यते ada मम्यते । तचावयवे aaa षमृह एव समाण- तेऽतो भवतोत्यथेः ॥ वेशिका | (भा) कटचरमाव्यवः | तदन्तः कट इत्यस्य तदनकटनिवेन्ेकः किया- समूह इत्ययः ॥ [भीम — = जापक, ‘ata: क्तः दरति योऽयं वत्तेमाने क्षस्तदिषयमेतद्यात्‌, यदि तदिषयमेव स्यादत्तेमानग्रह णमेव कुर्यात्‌ | महाभाष्यप्रदौपोदुद्योतः। ५७१ (व्य. द। पा.२। शा. २) ( लिटः asa । ३।२।१०६ | ) लिटः कानज्वा। ३।२।१०६॥ वासरूपविधिरिति । क) ननु ““इश्रश्चतोशेडखति' (२।२। ११६) क्ञापकादादे एगत- वरूप्यमादायलविधौ वासरूपो नास्तोत्यक्तम्‌ एवं च प्रते स्यादेव । न च प्रत्ययविधिविषयस्यादेशेष्वभाव श्रादेश्विधावपि aaa इव्यस्योपश्चितेराथदात्तश्ेति । gaara इति री ee -—e — = —a- लिटः कानज्वा ॥ aaa छन्दसि किटः Naas वातः| योगविभाग उत्तराः योभिच्िक्धानः, aera: |) सोमभ्ययिवान्‌। खनन्तरस्येव fae दमावादेश्नो, लिहग्रहइ गन्तु प्रत्ययान्तरवश्ङ्ानिटच्य- रधम्‌ । वावचनमुत्तसार्थम्‌ | करानचख्ित्करगां स्वरार्थम्‌ | क्सोयक्रार उगित्वार्यार्धः। जच्तिवानित्यादावगिदचाभिति नुम्‌ । उपेयबौव्यादा- वगितश्ेति Dia) sat: संप्रसाश्णमिन्यत्र समान्यय्रहणमप्युक्ारस्य प्रयोजनम्‌ | qu किमयं कित्वरणम्‌, ईजानः खक्टजानन्तया इत्यादौ “fee: कानक्वा' | 'चिक्यान इतिः चिज चयन विभाषाचेरिति कुत्वम्‌ | ररनेकाच दति यणादेशः ‘4 च भवतोति वावच्मस्य प्रयोजन दश्रंयति, वासङपविधिख mete नास्ति इशश्वतोनलंदचेति वचनादि- any । नन्वगन्तरखचरविदहितस्य feet नि्यमादश्रोल्तु यस्तु Raha लुषलष्टकिट इति लिट्‌ aw तिषां छदे भवय्यति, न । तस्य धातुसब्बन्ध- विषयावाद धातुसम्बन्धे तिखां saa ग स्यात्‌ fara च ग्रहयामिद्यन- न्तदमेव वच्यति । पुर्वम्येवत्यादि' । प्र्यान्तर तु wlan न भवति वावचनाडासलूपविधिनेव लुषखादोगां शिडत्वादिति भावः । ‘fear @# ५७२ | भषटाभाव्यप्रदापाद्द्यातः। (fae: क।नज्वा । > >, tod.) (अ. २३)।पा.२यअा.२) सचभाष्यसम्मतत्वाद्‌ इति (भा) चन्न । एतद्वाग्रदणाद्‌दे शद्पप्रत्ययविधो तद नुपस्थिति कल्यनात्‌ तत्फलं मदादिभ्यो भ्रतसामान्े faz: क्रसुरेव। न पके तिडः दति भावः॥ उन्तरत्रेति । क) केचित्त तस्य धातुमम्बन्ः विधानेनाधातुमम्बन्से विधाने- नाघातुम्नन्धे पच्च waa लिरम््ानिकतिङः श्रवणाय मिदमावश्यकमित्याग्रयो भा यस्यत्या क; | यन्त॒ ant लिडिन्यतु- aman गुकनिषेघ रत्वाभ्यासलापश्चासयो गाछ्ठिटः कित्वादेव सिम्‌ | ae afe संयोगान्तार्थेम्‌ | बन्ध बन्धने। इतरस्य यद्रद्रधानस्य रोदसो- त्वमगवान्‌ चटूधाना चङगागम्स्माः अचा्जिरितामिति amt: | अन्यास, धकारस्य waifeqaa faaha: प्राप्ता कान्द्सत्वात्र भवति | भनताञ्जश- भप्रति जश्न दकारः एवमञ्ः, अजितान्‌ । उपधालोपः | मेवम्‌ | छान्दसो fe कसकनचौ | fac च छन्द्सि सावंधातुक्मपि भवति करन्दस्यभय्येति चनात्‌ i aa सावधातुकमपिदिति form । न च संयोगान्तेष॒ किल्वछित्वयो वि्रेषोन्ति। तस्नाद्यधैमनयोः कित्वमिति स्येति! , भाष्य त्वनन्तरम्येव लिटोयमारहेश्ो लिष्खहगा च प्र्ययान्तरत्व मा fagqraifa, वावचनं dtucnifafa स्थितं कानचच्ित्करुणं खराय fain किमथं नासंयोगाल्लिट fafeaa सिडन्तेन eee gaat संप्रतारमोत्वाभ्यासादिलोपादिकाथ भविष्यति संयोगान्ताथं, बन्ध बन्धने TAB यद्रद्रधानम्य, त्वमगवान्‌ बहरधाना खम्म्मा खत्रानिदिवामिति नलोपः क्रान्दसत्वादभ्यामधकारम्य ETiagem निङच्यभावे भलां ज्र भष्रौति जश्त्वं दकारः, ननु Bree: कानच निट च क्रन्दसि सावेधातु- भदहाभाव्यप्रदो पोदुश्चोतः। ५७३ (. ए । 0% 2! खा, २) ( लिटः कानज्वा i ३।२।,१०६।) वद्यंविभक्तिविपरिणामेन fag लिडयषण्न क्ििणए्सात्स्णरेभो ज्ञाप्यते इति वा वचनमावश्यकंमेवेत्युक् ay प्रङतभाद्विरोधा- दित्याः ॥ WTS पुनः कित्करणादिति । (भा) श्रादिवानिक्छादो यदणस्त शद्धत्येता मित्य खकारन्तर- प्रभनेषेण खधातोः पुनविधानादहोध्य दति fea ॥ चेत्‌ । was) wqaafafa want प्रतिषधविषे गण areas wate भवति परितन्तेर तेर तुस्तेशरि ति, wafagtia स्यात्‌ | यतः ख चाबददिशतिंस्तिाणाः तथा तितोर्वानिति | वद्याडत्तये कित्करयम्‌ | नचेवम्‌ श्ारिवान्‌ सर्वाभरगान्यारदौ इत्यत्रापि गुणो न स्यादिति वाश्च | क्रा रान्तरप्क्षेषेण कऋधातौ पनविधानादिति few यत्त केचित्‌ कित्करणसामर््ांद्धाषायामपि कसुकागचोौ स्त दाः | तद्भाष्यविमद्धम । भाषायां सदे्यादिद्ध च विसदशेधयेच्यम्‌ | कमपि भवति न्दस्यभय्ेति वचमात्‌ aa सावधातुकमपिदिति for खितौद्यपधालोपो भविष्यति, न च संयोगान्तेषु क्ित्वेएित्वय) विश्रषोज्ति, कारानगुयप्रतिपमधायं तु, weaatfafa ऋकारान्तानां प्रतिधच- विषये qa खारम्यते स यथेष्ट भवति परितस्तरे इति wafaetta म्यात्‌ परितिस्तिराय दति तस्माल्वित्कर्गां, क्रित्कर्णसामच्याद्धाषायामपि कानभस्तोग्तत्त भाय्यविरोधादुपच्यम्‌ । ५७४ मष्ट भाष्यप्रदोपोदृद्योतः। ( भाषायां सदवसश्रुवः । aL Ri Resi) (अ. ३।पा.२।अा.२) भाषायां सदवसश्रुवः | ३।२। १०८ ॥ ~= + दूति मत्वाहेति । (क) एव च विकन्पमाचरत्िधानेऽस्य तात्पयेमिति ara: i अनशटतनपरोक्षयोरिति । (भ वचनस्य तयोरपि क्ंसुविधेयः। तेन च तदिषयो लिडनु- मातयः मच वेत्यथः॥ ननु श्तसामान्येऽनुमितश्य विशेषपरतापि भविव्यति किमनेनेत्यत we भाष्य = --ेिोिि eet eu h-_eee eee ye Ta — ~~ ~~ - = -- ~ -- —_—— 1 7 हि ia se eee eee भाषायां सदवसश्रुवः ॥ WT भतमामान्य fas वा स्यान्तम्य च नित्यं we म्यात्‌ । प्रत्तं यथाखं प्र्ययाः। मेदिवाम्‌ । असदत्‌ । किष नि चेः > न परजाः यः पोः 3 फ पिः (योतनः ऊ कः यि 6 ~+ = पा का म क त ~ चः ~ न क = न्क == ~ =-= ~ +~ ~न in a “भाषायां सदवसश्चवः'॥ 'खादेश्रविधानादेवेव्यादि'। यदि भाषायां सदादिभ्यो भूतसामान्ये लिण्न स्यात्ततस्तादृश्रस्य लिट खादेश्रविधानमनु- पत्र स्यादिति मन्यते, ननु च लिटः कानज्चे्यच्र पुनलिंडग्रह्णम्य प्रयोजनमुक्तं योपि uta लिङ़्िहितस्तस्याप्ययमादेष्यो भवतौति ae- सत्य मिश्ापि यः परोक्ते fee स भाषायामपि सदादिभ्यः सम्भवतीति तस्येबेदमादेश्रविधानं स्यात्‌, wea asfafyaata परस्तादनु्तेभव- तैति वच्यति ततो नानेन परोत्त लिट चआादेश्राभिधानं किन्तदहिं भूतसा- ara ततश्ादेश्विधानादेव लिडपि afewat ऽनुमातब्यः, waa तस्य UW Seu: arate fast waa प्राप्रोति, न ववचनेन सुरभिक्षसम्ब- aa wqal भवतोति fa तदहि लडभिसम्बद्याते भाषायां सदादिभ्यो at लिद्‌ तस्य faa क्सरादे्ो भवतति रस्तिग्रग्योप्यद्जत्रेवाय योजनीयः महाभाष्यप्रदपोदुद्योतः | ^ ५७१ (QR PIAL) (भाषायां सदवसश्चवः।₹े।२।९१०८ |) श्रपवाद्‌ इति ॥ (भा) तद्या श्ट लङगेऽपवाद इति ॥ (क) ननु श्रनद्यतनादौ लिद्धकश्यिकस्स्य faa कसुरित्युपभ्थित- चादिति न स्यादत We एतदादैगेति | कके) अन्यद्यनेत्यादिव्चनेन तयोरण्नेन fasqarary दोषः ॥ ननु वागदणानुद्रत्तौ कमो विंकन्पः स्यादत We तच्च नेति । (क) व्याख्यानादिति ara: tt wee । ससाद | उधिवान्‌ , Haale । अवसत्‌ Vara | श्रश्रवान्‌ | अश्रोषोत्‌ arma gar व्नषलिडविषघयेपि भवतिः परस्तादनुन्तेः। 'उपासददिति, ‘wigeares’; उपासोददितिः। पात्रादि Hae | 'अनूषिवानितिः, यजार्दिल्वात्सम्मसारगां wifaafaaat- नां चेति ama `अन्वात्सौदितिः सम्याडधातुक इति त्वम्‌. ‘aqaafa’ | लिद्यभ्यासम्योभयेषांमिन्यन्यासस्य सम्ममाम्यम्‌ । नष्‌ विषयेपि पर्स्तादनुरत्तभदतेतिः। अन्यया भृतसाम्न्य नुवि शि वस्तत्र धातुविद्रेमनेनारेग्रविधानेनानुमिनो लदपवादः, नथा मृतवि्राे ag ha} लुख खवापवादौ सदाटिभ्यस्तु भृतविद्राषे एलन्सच्र {तं च कायं प्राप्नोनि लघणिटो च ्चपवादविप्रतिन धाल्नएलिटावेव स्याताम्‌ ॥ yod ASTHTBMIS NSA: | ( उपेयिवाननाशाननूचागख | (चख. द्‌ । पा. 2) G2) ३।२। roe! ) उपेयिवाननाश्वाननूचानश्च | 3) २। 208 ॥ दडागमादिति | “वखेकाजाद्‌घमाम्‌'” (91 २। ६ ७) इत्येकाजलचणा fags: | दित्वे wa मेकाचल्वात्तदप्रापरेरनित्यलमिट दति भावः॥ नन्ेका देश एकतर एकाचलात्त््ाप्िरिति मोऽपि नित्य इत्यत श्राह तत्सामथ्यौदिति॥ ॐ) न चेति| (के) ay faa सवण दौधबाधिवेणोपनिमित्ताभावादेश्ाप्राप्तौ aye: सावकाग्र दति भावः। उपेयिवाननाखाननूचानश्च | उपेद्यविवच्ितम्‌ । व्याख्यानात्‌ | ईैयिवांसमतिच्िध इति ada, sat ननलूपृ्वादग्रातेभ्नुपूर्वां दचेश्व yaaa वा लिट तस्य fat क्रसुकानचौ। oat तु लखादयः, ^उपेयिवाननाश्वाननूचानख'” ॥ "उपपूर्वादिणः क्सुर तिः ¦ निषा- चतदत्यर्धः शिडाटेग्रखायम्‌ | अन्यया दिवचनगाभ्यासद्‌। घत्व अपि निपावयितये स्यातां तचा याममुपेयिवानिन्यचर न लोक।ययेति षष्ोप्रति- aut न-स्यात | ‘feaaafafa’ इडाममात्पव fageifenaa gare: | enuaiueafafa’, ‘lara: fad’ ata, ‘aarawifafa’ | afe ्टोकादेगः स्यादौधश्िधानमनर्चकं स्यादेकादेपरानव Vee fagera, महाभाय्यप्रदौपोरद्योवः। yoo (@ 21 पा. 21 श्चा. २) ( उपेयिवाननाश्रागन्‌चानश्च | २।२।१०८९ |) विशेषेति । कै) वला दित्वर््‌ पेत्यथेः | तद्‌ाऽजादाविति | क) प्राप्नविषषय एव प्रतिप्रमवमम्भावादिति भावः fay पूर्वस्येव faut स्थानिवक्वन्त्‌॥ पूवपरयोरिति भिद्धान्तादौयत्‌ रित्यादौ तद- प्रटृत्या सवणदो्प्रापररभ्यासदो्धंस्य नेका श्वाघकलमितितद- सिद्ध एवेति न तननिपातनफलमित्यपि बोध्यम्‌ ॥ sen इति । (के) श्रन्ययेटि at “cut यणि" (६।४।८१) ति स्यादिति भावः । गात्‌ | एत्‌ ¦ इयाय, अनाश्वान्‌ | दहेडभावोपि निपद्यते | नाशौत्‌ | ति १ ¢ नाशात्‌ | TW, वचेः कत्तेयव कानच्‌ नतु भावकमगोः। निपातन- मामर्थात्‌ । न्ववोचन्‌ , खन्वत्रवोत्‌ । खनूवाच । अत्रेदमवधेयम्‌ । ननु चाभ्यासदौधंतवस्येयतुरि्यादिरवक्राशः स्यात्‌ wa fe दहे तुस sfa faa दौचत्वमेकदेणशख् प्राप्रोति gat यिनि यारे तच बार्णादाङः बल्लोप इति बद्धाश्चयत्वेनेकारेश्रम्य बहिरङ्गवादा ama भवति ततश्च दोघंव्रिधानमर्थवद्धवति, रुवं मन्यत अत्रापि पृवपर्विधि- THIS: qafafafs fa तच HUQ यगाटेग्रम्य स्यानिवत्वाद्छादवैका- देश्यः तरेवमभ्यासदोर्धत्वमनवकाग्रत्वात्सवगदीधेत्वं बाधतदति तस्मा सरक्त तत्छाम्यरेकारेश्प्रतिवन्धय इनि । 'तचति', ‘wa aatad: | ‘a निपाक्यतदतिः | निपातनाश्रघणमिडधम्‌ | ayaa पुवत्रवेगग्रहका- देव सिद्नि्य्धः, यटि तर्छौदर्धमतन्चिपाननं मप्रसाम्यात्िष्येपि प्राप्रोति 73 ५७८ महाभाष्यप्रदो पो द्द्योतः। ( उपेयिवाननाखानेनूचानश्च | (च. द। पा.२। श्रा. २) ३।२।१०९ |) तद्धेमिति | तद्थमिति | (के) aren दौघाच्चारएमसन्ध्य्ारणं षोपेत्यस्या विवच्छयायां ays द्रष्टम्‌ wea tfafa pans श्चिवानित्यादौ ered mage बोध्यः । लोके तु उपेयिवानिल्येव ary उपेत्य विवचायां मानाभावारित्यन्य ॥ भाय a fe दौधेत्वमिति | (भा) द्यत्रित्यादौ प्रागुक्ररोत्या चारितार्थ्यादिति भावः॥ न wtf क) किन्तु श्रस्वातिदटेभ9 दति भाव "षयोग a pena a भाषायां सदवसेति Ga wan ग्राह्य, उपेयिषानिनि qa निपाद्यम्‌ हित्वात्मागेव पर्त्वाट्टि। aad बिभिद्दागित्यादावपौटप्रसक्घुः तच दिवस्य निन्यत्वात्‌ । saw इडपि faa: | दयोनिद्ययोः परत्वादिट। EE मायिन Pte EEE oe = न यच्च वलादेरिति विग्रषानुपादानात्‌ au वच्यति निद्यश्ाषं वलनिमित्तो विघातोति तचाह। क्रादिनियमाद्याप्तसतिः। amet हेतौ नाच्रपुव xfgtiaa fa afe ate बलादिलच्तणदरट्‌ क्रादिनियमेन प्राप्तो वेका arearfafa लियमेन प्रतिषिद्धः स रव प्रतिप्रसूयते प्ररिबन्धापनययेन पनः Waa तेनाजादावतिपसङ्गो न wadlad:, खन्धे तवभ्यासदेधैल छते धात्विकार्स्य व्यञ्ननं यणारग्रत्निपातयन्ति taqq दति fea वष्वे- कानादुधसामिन्यवट्‌ faz: सच qafenam दति मास्त्यतिपसङ्कः छपर आद; YT रवेगग्रहगां way नार्यो निपातनाच्रयफेन, as यदुक्तमौयतुरिचचभ्याखदौपरतवे BA रक्षादेश्रातावं वार्णादाङ़ बलोय दति यि हतेपि तम्य स्यानिवत्वादेकाटेश्रः प्राप्रोति, ततखावश्यमभ्यास- दौ घंत्वेन बाधितथ्य रखकादेश दूति as, नहि स्थानिवहवावेन शू्पमतिदिश्यते मह माव्यप्रदोपोदृद्योतः। ५७६ (अ, द।पा,२।था.र) | ( उपेयिवाननाश्राननूघागख | BIRT REL) सूपाश्रयश्चति | (क) शक्‌ श्रचपदाभ्ान्तन्तद्रपेणो पस्ितयोरेव दोषं इति भावः ॥ न कार्यातिदेशे दोषम्तदवस्य इत्य्चेरा₹ अथवेति । क) वस्तुतः gawa विधौ erfaaafafa बोध्यम्‌ ॥ भाय निष्प्रतिदन्द इति । (भा) एकादेश्रातय॒वंमिरटोभावे यणप्ापरिति भावः ॥ यणादेशो निपात्यत इति । (मा एकादेश्रवाधकतयेति भावः | नच छते fem नेकाचत्वादिणः म लभ्यत डति वाच्यम्‌ ¦ taqfeareifaa € ban y ~. i ^ १६ ए ५. ३ © ¢ AMA मद्येकगचल्वात्‌ । मच दोचक्णःक्रितौति दौचघसामर््यादेका- tyary: ¦ emtafafa यणि aa दौम्य चरि तार्थत्वात्‌ ¦ नच यि स्पा्रख पुवेपम्योरेकादेश्णो न यकारस्य भवितुमहति, किञ्च यफाटद्रेन बाधितस्येकाटेग्स्य पनस्स्यानिवद्धातेनापि geet बाधितत्वादेते किमतो यद्येबमिदं ततो भवति, co: कमो विहिते fesaa च प्राप्नाति १खकानाद्‌घसामितोडागमख किमत्र nay परत्वाटिट faa feana छतषोटि धाप्रो्धक्लतेपि प्राप्नोतौनोौ, दपि नित्यः aa डिवचनें ऽम्धास- Vea णकादेषर च रकाचत्वत्पाप्रोति इदानौमव हलमभ्यामदौ त्वन न नाधितव्य रखुकादेश्य इति ataquatfagat: yerifee द्विवचनमभ्यास- Tae परम्य यणादेध्ःदैयतुरित्यादिवलत्छिदमुपयिवानिति, विभिदानिनत्यादौ नि्यत्वात्वेन्दरिव चनमेव भवति। ‘a चाचोपरसगस्तन्लमिति?। एवमा- चार्याणामुपदेग्र इति भावः| अनुपसर्गाचति' | zfaainafafey sfa fe छन्दसि दृष्यत | नलुदादयी भवन्तीतिः। नष्लिद्िषयेपि पर्श्त।द्‌- ५८० महमभाश्यप्रदौ पोद्श्चोतः | ( उपेथिवाननाश्वाननू षान | ` (अ. ई३। पा. २।्चा,२) ३।२।१०९ |) इणो भाषायामिति । कै) पवशन एवेणग्रदणं कायेमिति भावः ॥ भाय शरस्य पुनरिट्‌ चेति । (भ) faa कृते एकादशे तत्प्रापभेरिति भावः | न विहन्यते weifa । (भा) श्रसयेटो निमित्तं दिवचनेन न विषन्यते इत्ययः ॥ लकाराणां भावकमेणोरपि सत्वेन तच्रा्नूचानः स्यादतो भाय RATA ॥ (भा) ee हतेपि स्थानिवद्धावेनकादेश्रः स्यादिति वाम्‌ पूर्वमात्रस्य विधौ सखा. agra: नतु पुवंपरविधो। विधिग्रहण्सामर्थ्यादि्यक्घत्वादिति दिक्‌! नुटत्तेश्यं विधिभवतौति दश्रंयति। 'उपागादिति' इणो गा afs गातिस्थाघपाभूभ्य इति सिचो qn 'उपोदति'। अदादित्वाच्छपो लुक्‌ स्ाडनादोगामाटख । उपेयायेति' । तिपो णलि डद्यायादेशौ दिवेचनेचोति स्यानिवद्धावादिकार्स्य दर्वचनम्‌ अभ्यासम्यासवया। 'अभ्रातेरिति'। अग्र भोजने । “नस्‌पूर्वादिि"। तेनान्यपूरवात्केवला्च न भवति| नाग्रोदितिः तिपि fafa azifa ढद्धिप्रतिषेधः आड- भादोनामाटशख्च नजा सह सवगदोघत्वम्‌ | ननाग्रोतिः तिपि ofa दिवचने अत खदेरि्यभ्यासदौघः, नजा uta च सवगदौरतम्‌ | वचेरितिः | gat बधिरि्यस्य तद्या च लढ्यन्वरवौदिद्यदा् रिष्यते, wal तु ae प्रर्मिाषग इचस्यापि ्रहण्मिनष्डन्ति। कर्सरोतिः। न ana- कमणोः | एतश्च निपातनाह्ञभ्यम्‌ ¦ “श्न्ववो चदितिः वच उम्‌ । ‘aa बरवोदिति' । wake अनूवाचेति' | पूव॑वदन्याससंप्रसार्यम्‌, महाभाष्यप्रदोपोदचोतः | ५८१ (श, 8) परा.२। धा. २) (AF | ३।२।९१९१० ) TE! ३।२। ९१०॥ _— KT = भाय लुङः Varies । (म) तुल्यन्या यलाद्‌ खूटोऽपुपन्यासः ॥ कालविशेषेति । (कै) “श्रगमाम" दत्यायुदादरणषु श्रनद्यतनरूपेत्ययः | सतोऽप्यविवक्षेति । (भा सतामेव wat adarfaqwar नञघटितप्रयोग इति भावः॥ नन्वस्षतो विवच्लानिरूपणस्य प्रते नोपयोगोऽत श्राह विवक्ति ॥ (भा भाय qn भ्रूतार्चडततर्धातोलृए्‌ स्यात्‌ । Bad) atts राचिद्ेषे ~ a १ ‘ = जागरखसन्तताविति वायम्‌ ॥ राचश्चतु्य यामे यदा उक प्रयुक्त तदा अगद्यतनत्वाह्षसि प्राप्नो तच्विरत्तये नुषपसंस्थायते | कर भवानुषितः; “qe” ॥ इष्ट भूतसामान्ये 4g विधोयते aw faite ऽगद्यतने लडलिटाव पवादौ तददिषयेपि as दृष्यते, अगमामघोषात्‌ पामपयः अरोयिद्मड्ि, पुलोकटणेषु wyaut विवधसग्वः पर्न्तप द्रति fared कथयतः प्रयव्जते, नेष दोषः, faite सामान्यमन्ति तच faturfacerai सामान्याश्रयगेन वस्तुतोनद्यतनेपि न्ुषपपद्यत तद्पत्रिवच्तायामेव 4 लुखलिटौ, faagturest wy: weuutafafan न aga: afgfa ५८२ महभाव्यप्रदोपोदुद्योतः । (लु. । २।२।११० |) (819121 ane) न्याय्ये प्रत्यत्धाने इति । (भा) ््यत्थानं जागरणं तक्छमये प्र्युत्यितं प्रबदधमित्यथः ॥ शरद्य afeafafa” पाटेणणएम्थः ॥ प्रखितमिति कचित्पारस्तच्रापि agg! प्रथ्ितमित्यथैः। म च रातरेखतुथयाम एव ay स्मृत्या प्रबोधस्योक्रः | तदाह राजेरिति। क) शरतिक्राम्तराजिप्रदरचयम्‌ ॥ जागरितवानिति। के) एवं fe पुवेतनस्य प्रत्यत्थितम्‌ | कञ्चितष्च्छलौति (भा) परन्धस्यासङ्गतिः। खाप विना प्रत्यत्यानामम्भवात्‌ । तस्मा चतुथं यामे यदा जागरणमन्ततिरिति भायाः । तच मुङ्कतं- मपि खापे लडवेत्यथं इति केचित्‌ ॥ क~ ~ ee = = — = eee ee eee eee ogee शमुच्ावात्सम्‌ । जागरसन्तताविति किम्‌ । यद्‌ा AT प्रबुध्य प्रययो तदा ast fagiaat भूत्‌ । अमुच्रावसमिति। गतमेतव्‌ | 'वसेरिति' aa निवासे गाचरखलतुध यामे एषो यरा वाक्य say तदा तस्यातिक्रान्तराचिप्रहरचयवसनमनद्यतममिति लघ प्रयोगे सुख्वष्वव्यः, aff aaa 4S भूतसामान्यविवच्तया fax: | 'जागरणसन्ततावितिः | wet प्रयोक्ता सकलमतिक्रान्तं राजिप्र्रखयं जागर्तिवान्‌ तदा लुष्प्रयोगः, यदातु सुम्ना VAR] UR तदा शखप्र्यय DIAG: | महाभाष्यप्रदोषोद्द्योतः। ५९८९ (अ, श । WR शा, २) ( खनद्यतने we । ३।२।१९१९१ | ) अनद्यतने TEI २।२। १११॥ ~ग DOK. स्क ————- Rasa इति । (भा) यदि ame: पयद।सश्च तदि यामिश्रं दोषः। प्रभच्यप्रति- पेधेऽषमयंसमासो श्रतसामान्ये च स्यादत श्राह भाषे बहतरौहिनिदेश दूति । (भा) तया च श्रविद्चमानाद्यतनभ्रतकालायव्रत्तधातोलङत्त्यथेः। एवं च व्यामिभ्रेन मतसामान्येऽपि नेति भावः॥ mortar श्रयणे वौोजम्‌ इ व्नद्यतने लट ॥ नामस्त्यद्यतनो यस्िन्‌ भूत तदन्तरा तोल | अभवत्‌ | ayaifeureimnag ¦ यद qarsafe | wtata लोकविक्षाते “gagaa AGS ॥ अनद्यतन sfa तत्पसषपन्त पयटासखद््यामिश्चपि urstfa az at वा मुच्राहि. भवति द्यद्यतनानद्यननममृदयोद्यतनादन्यः, प्रसज्यप्रतिपेधत्‌ योत्राद्यतनम्तदाशखया प्रतिपेधो भमि fa q चनसामान्य प्राप्नोति भूनविशरेये fe पनिषययः, =+ च सानन्द fanat भवति, पद]. सेप्ययन्दौषो बष्यः, ब्रद्धव्राद्धौ न जद्यतद्यतनो यिन्‌ सानद्यननां wat धात्वथः, तच्च auainay wafa ANITA As qa ADH गम्य सम्भवान्न भवति प्रमदः, भृतसामान्यरयि न waa विद्यत fe aay faita:, खतो बङ्तोहिरेतायं aH care: ‘aid हतिः Te. atfefae a इति, aeMfea विवच्ितार््रम्य पतिपादनं agalP- atercafaag: afez agaifefatea, vi amaaa प्राप्रोति ५८४ महाभाष्यप्रदौपोदुद्योवः | ( खनद्यतने शस । ३।२।११९ । ) (ख. ३।प्रा,२। शार) न तुरतश्वत इति । (के) कालस्यापौति ॥ (शरि) यथा दिने ged इति न च तावता मुह्ुन्तसमुदायातिरिक्र दिनमस्तोत्ययेः ॥ † अनुगम्धते | (हरः) प्रमाविषयो भवति ॥ भासे A ज 9 क~ ~ क, = व कोवि - r च पदः ee ee re ee धना र © । भ सम्भावितप्रयोक्तुकढकर्श्रने aT | लिटोपवादः। RMT साकेतम्‌ । atafasra faa चकार कटं देवदत्तः, aanfadarfe नदयद्यतने ऽद्यतगो विद्यते, खद्यतनेपि qguiferaaat विद्यते agua वपि त्षणादिः कथं यपदेशितरद्वावेन यथा मुख्ये मेदे अाधाशधेग्रभावो भवति तटे तिष्तौति तथेद्धापि समुदायावयवभेदाश्रयेण समुदायेद्यतने squat अद्यतना: सन्तोन्यनद्यतनो न भवतोद्युश्यते न तु तत्वतो वयवद्यति- रिक्तो समुदाय ्चाधारोस्ति, तदुक्त हरिणा | कालस्याप्यपरं काशत रि शन््येव लोकिकाः । न च निद ua [चरेण य तिरेकोनुगम्यते। दरति । aaa xf’ अद्य च दयखव्य्ः, aay प्ररषन्नयमान दति वच्वश्नब्दस्याप्रयोगः। 'अमुच्होति'। मुजोनवन ट ्यात्मनेप्रदं afefe ` लद्सि चावात्मनेपदेखिति सिचः कित्वादूणाभावः। ut कुरिति कुतं गकारः, खरि चेति wea wae, सिचः समस्य षत्वम्‌ । "परोच्ते चे्यादिः परोक्ष्रन्दोयमतौग्ियायं ava लोकविक्लाते गोकधरसिदध प्रयोतुदश्न- विषये ` लडन्तस्य शब्दरूपस्य यः प्रयोक्ता तस्य दश्नविषये लड वत्तः, नमु विप्रतिषिद्धनिदं यदि ata: कथन्द्शनविषयः, अथ दरनविषयः HU परोक्तः, श्क्छदश्गतवाद्‌ग्रनविषषः कचिद्यासङ्गादगनुभूवत्वात्यसोत्त AUTH: । ५८५४. (श्च, दे पा, 21 खा. २) ( अनद्यतने लष । ३।२।१९११।) जघानेति । (भा). कंसम्बधो हि नेदानोन्तनप्रयोकषदं गेनयोग्योऽपोत्ययः “AW एदि'त्युदाइरणे तु aerate: प्रवक्ति ध्येयम्‌ ॥ “a +~ ~ ७ किम , qu: कंसं जघान | नातरेदागौन्तनस्य TUTE सम्भाष्यते चिरातौवल्वात | यस्त॒ छषणाबतारसमकालः TAH! स ष UGA | ae कसमिति। दति विसोधाभावः। “अशणदि(तिः । रधिर अवरो सधारितात्‌ श्रम्‌ faut इलणयादिना लोप! साक्रेतगोधम्तदानों प्रयोक्कादंग्रगविषयः श्रक्ध- agate लोक्षप्रसिद्खख कचिद्यासङ्गादननुभूताचात्यसा च्च | artar दति किम्‌ । उदगादादिद्यः, दणोलङ्देग्रादिकायम्‌ | "लोक विश्वत इनिः | किं चक्षार कटन्देवदत्तः। gateauafawa दति", किं भधान कंसं किल वासुदेवः wat: परीच्ते लिट द्विवचनम्‌ ्भ्यासाच्चति कुत्व WATCH धकारः कंसवधशन्चिरकानलान्तस्ढत्तत्वादिदानों प्रयोकगदश्रनविषयो न भवति यस्तु Hawa AWN vata स लएमेव WARN BITS कासं वासुदेव दरति, मूलोदाषरणेपि प्रयोक्ता माक्रेतशोधेन वुख्यक्षालो वैदि- त्यः) तस्येव wat awafauat नान्यस्य i 74 usd मदाभ्यप्रदौपोड््योतः। ( विभाषा साकाङ्क । Bi AIRS | ) (श. दपा. २ 82) विभाषा Braet ३।२। १९४॥ mes ९ - = / WARS वन्तमानाद्धातोरित्ययः॥ तचेकश्य ARIA squaa कथ लिडिति 1x4 भवेत्यवेमिति ॥ (भ तद्रा चष्टे यदतौति ॥ (ऊ) वासगममादिकशषच्तणले हेतुमाद तच्चेति । (कै) यत्यरबोधनाययुपादौयते तदेव लचणमित्यथः। ““यन्तत्‌- समायमाणवाक्रच्यं भोजनादितत्मतिभवतु'" लक्षणं माका ङ्गमित्य- विभाषा erage | उभयच्रविभाषेयम्‌ ¦ यच्छब्दयोगे पूवा निषधादप्राप्े sas fat प्राप्रे; अभिजानासि देवदत्त प्रयागे ana: विभाषा साकाङ्क ॥ "उभयत्र विभाषेयमिति' प्राप्ति चाप्राप्ते च, असति ape ऽभिश्वावचनं afsia fe प्राप्त सति यच्छन्द प्रतिषेधे प्रापे, ARTA WATT HE वरते साकाङ्क, WATE | चैतावतो धमः, AAA >.“ तत्रयोक fauna anaw इत्या दि- वत्समासः। (साक्राङ्गत्मथोक्तति'. agua तिफाकाङ्कुमित्यथ तु प्रयोत्तगताकाङ्काध्यारोपेण निएन्तमाकाङ्कमिति वच्यते, इष्ट तु मुख्ये प्रयोक्घरि सम्भवति गोयकन्पनग्रा धात्व्वि्रेषणमयक्तमिति भावः | मह भा्यप्रदोपोदद्योतः। ५.८७ (ख. द।प,२, खा. २) (विभाषा साकाङ्क ।३।२।११४।) aa.) यद्यपि पुरषगताकाङ्घयेवार्यानां खाकाङ्खलव्यवहारः | शराकाङ्गायाश्चतनधमेलात्‌ । तथापि तस्यापि गमनेन ama बोघधयिामोव्येवाकाङ्का न तु विपरौतेति ara: | इयोरपोति । (के) उक्राकाङ्खयां दइयोरपि विषयत्वादति भावः॥ परस्यरापेष्त्वादिति भ चिश्यम्‌ । न MQ लक्षणानपेचाया भाष्ये द्‌ग्रितिलान्‌ | 7, १ ८ 8 9 १) तच AIT Baia, अवसाम ¦ यस्नामति at: एवे यष्छब्टप्रयांगयि बोध्यम्‌ । इह वासखरानयोः नच्छनत्तगभावस्य विवत्तितलवात्साक्रात्तत। बोध्या | ददृश्र पुन (वषये vata साकाङ्क varie 'लच्यलनदाययोः मंबन्ध दति' | येको धात्वर्या लच्योपर)नन्रगन्ततर SU (MEO AMAA संबन्धे सति प्रयोक्तराकाङ्का भवति asta वाममाचं प्रतिपाद्या vate afeaiay भति faa तेन प्रसिद्धन नाजनादिक ar faq प्रवतत | ५५८ AGATA प्रदीणोद्द्योवः। ( water लिट्‌ । द।२।११५४ |) (@. 8) UT. २) TR) परोल faz 8121 १९५॥ _ दृन्द्रियाविषय इति । के) ट द्ियजग्धश्चाना विषय इत्ययः ॥ तथापौति । क) यस्य fmarat व्यभिचसारस्तत्पारोद्यम्‌ | किमिति । (भा) प्रमाथं इति भावः इद्दियागोशरतमेव cw ae साधमदारा क्रिथायामिल्याश्येनोन्तरयति परमित्थादि ॥ (भ) मयुरेति । (कै) अत एव anes प्ूवनिपात इति बोध्यम्‌ ॥ योगविभागस्य UIST MASTS भीरि a el EE Ry ere a —- tee ४ 2 eee eee oe = ie ee परोक्ते लिट्‌ ॥ भूतानद्यवनपसोक्ाचेष्टन्ेरधातोलिंट्‌ स्यात्‌ । बभूव । qu कथम्‌, Gynt विबुधसख दति भद्रिः aazyfa: प्रतिपत्त नि rer ee स्थो = शोणके = re कि — ——_ = ee ee ee “परोक्ते fae” ॥ परोच्छदयब्दो यमतौद्ियवाचो प्रसिङ्धः, eatery uta: परोक्तं, मयरयं सकादि्वात्यमासः, अचप्र्न्ववपूर्वादिक्रानि- तिषोगविभागादच समासाम्तः, ङन्तिविषये चालिद्रब्दः सवे न्द्ियव्चनो न wT, अन्धयेश्ियान्तरविशातं वस्तु परोकमापद्येत, एवं च शा मद्धाभाव्यप्रदो पोदृश्योतः | use (ख. ३ । UR 1 BT. 2) (matey लिट्‌ । ६।२।११५ |) अत एवेति ॥ (क) प्रतिपरेति । (क) प्रदानत गणनम्‌ | THAI परोचन्नानमिह्यपप्चते | शरश श्राद्यला तदधिषयोऽपि तथा । अत एष क्रियायां परोक्षायामिति (भा भाग्यप्रथोग उपपन्नः | निर्भाग इति । (के) सभागनिपातनस्य yeafafa भावः । श्रवयवार्याप्रतोतेखच ॥ दृन्दरियागोचराथेवाचौति । (कै) तदिषयकश्नानप्रतौतोत्यपि बोध्यम्‌ ॥ ननु कालः स्वस्यापि ददानो मिन्या दिग्यवदहारेणापरोक एवे्यत श्राह यथेति ॥ (के) नित्यपक्ष इति । के) famaqe इत्ययः ॥ ATS [ मि = ण जन्मभामिति माघसेति चेत्‌ । vem, वस्तुतो लिडविषयम्यापि भतत सामान्धाशमाथविवत्तायां FE, खन्यन्तापङये fowagea: | भाद द्नपर्यायोदिश्रब्दो न भवतौचच्छणोदश्रंनारियेवाच समासान्तो | न्ये तु प्रतिपरसमनुभ्योद्ण दरति शरत्मन्टतिष पाठादच समासान्न दाहः | स च यद्यप्यद्ययोभावे विधौयते तथापि परद्रब्दनाश्ययोभावा- सम्भवात्छमासान्तरे faqiaa, एवं तु क्रियायां परेक्षायामिति भाष्यप्रयोगी ५८.० भदाभाष्यप्रदोषोदृद्योतःः ( पसोच् लिट । ३।२।,११५ ।, (च, २। पा, 21 WR! प्रत्यक्षपगोप्षतायामिति । (मा) ्रह्यत्तपरो स्यो विग्रेषणलाया मिल्यथ; । ay yaaa विश धाय क्राणयभावात्तद्‌पादानममङ्गतमत श्रां यथा प्रत्यक्षूत्वमिति ॥ (क) यगपदसन्निधानादिति । (क) त्रत: भदम्तुविषय{रिन्द्रियन wed came Waa) एवं सरकस्य VASA ममृदरूपां saw: परोक्त एव । श्रत एव पिण्डोभ्रूतानि द्‌ण्रयितुमगरक्यत्यक्रमिति भावः ॥ वस्तुतो ऽकयवग्रोः maaan प्राक्‌ किं र यवगः त्यच्च एकेकचावयवे ममुद्‌ायषटपारोपेण waa दितव्रप्र्क्तलम्यापि मम्भवेन तद्चादृरत्यथेम्‌ atta दृति विेषणोपपसोौ माधनादिप्रत्यच्तलेन त्प्रतटक्लोपपादन कलिङ्गान्‌ अगाम, अपरोक्ताधरमुपसदल्यानम्‌ , कलिङ्गस्य कुल्सित देवि त्वया fatfeafaatuat® छत arama निषिध्यते किन्तु तत्पमयोजक गमनमप्मीति सोयम्नसननापद्धवः॥ टिद्वकच्तणो खोप प्राप्रोति, ARIA Taras पर्न: EMERY परां भावीस्मादेव faz aizala URNA PALMA A | “AF aie | र्कफनोट रैन प्रठत्ततलादक्यमिवापद्नो पिततर्ूपः च्तगप्रवाहः धातवः, स कादन्य ने क म्मिन्द्गा ग सम्भवनोति सद्स्तुधिषयेरि श्ये ष्यते ततस्ेकेकस्य fauna प्र्यत्तवपि ममृदन्स्पो धात्वर्थः सव ata wa, ततश्वाद्यमिचागादविद्रषगभिति भावरः! ‘Saadafefa’ | अनन्तसोक्तं मन्यते, fradafe utaarafaare | अरित्वतिः। यच साधनश््रधाश्चयभूतं फत्कारम।त्कारादिविश्ि सम्ब्धरूपं दरव्यं QU तच महाभाव्यप्रदोपोदुद्योतः | ५९१ (श्च. 2) a 2 ¦ चा, २) ( परेत्त लिट्‌ ; ह ¦ २ :११५।) भाययोक्रमसङ्गतं स्यात्‌ | श्रत एव चाव्यन्तापरदृटेत्यन्तपदं चरिता- धम्‌ ॥ नन्ववयतानां सौच्मादप्रः चत्ऽपि तत्समु हस्य प्रत्यकं RFA ARE अश्रक्येति। (भा पिष्डोग्रतायपि निद्ेयत्‌मगक्या। श्रवय्वानां सएिकलन पिष्डौभावस्यव स्यादिति भाव efa बौध्यम्‌ | साधनेषु चेति । (मा भाय साधनं fa Hua cari नन्तकस्या श्रयि ग्रक्र- रप्रत्यचवानममुटायग्रहण aria श्रा समुदायेति ॥ (क नित्यानुमेयत्वादिति । (क) da चान्ता दि वत्नारो ध्य ॥ नन्‌ तण्ड्म्भेद कद TAH a पाकस्य गतत्वाभावात्‌ कयं शिट्‌ प्रसःगाऽत श्रा | | o~ ziuifa || (ऊ) माधनस्य । ।#' तच्छक्ष्णाश्रथम्य॥ धातवश गव प्रयच्नाभिमान ततः कित नामनि नो सिशानानन्तद्यु ततय परोत्तग्रहगां, afe aferdita प्रत्या शमन््रययं पर्नं नतं नड भवनि f * र न ४ । * तदात्मा 4 प्राघ्रःनि, qa iz | OV eae lat 22 भ्वतः RUT म्‌ चात्र: 9 Yama wa, पर्स्मपटःनामिनि न मनादप्रविप्म meat ala त Bela नुखन्नदल्िटः, ्यन्यन्ताप्क्व gla wualariy fee a aud ufquataa wie, ‘guafauafy funaieife fa’) wzeurtefubga aihar ५८२ महभव्यप्रदोपोदुद्योतः। ( परोच्ते लिट्‌ । २।२।११५।) (ख. 819 2) a2) संरम्भरूपस्येति । क) aca. शरक्रिम्तदा विशिष्टरूपस्येत्यथंः। संरमश्रब्दोऽश श्राद्ध अन्तः पपाचेति युक्तमिति पाठः । भये सौकाराः पुत्काराखेति पाटः | क्रियाक्तविगेषप्रत्यकषत्वेऽपौति । (कै) श्रपिना माधनप्रत्यचतेऽपो त्ययः ॥ इन्द्रियगोचरसाधनेति । (क) तच प्रियाङ्ृतविग्रषरूपस्वोकारादि विरगिष्टस्य मरध्वकपश्य चश्दरियागोचरत्व बोध्यम्‌ ॥ श्रचित्तयास्येयम्यले उत्तमाबिदडा विष्टा पत्तिद्धचयन चित्तयास्ययेत उदाहरणमाह सुप्तेति ॥ (क) qintsaaasfa पारोच्छं दग्रयति अथवेति । (कर) परयाकरणानां ग़ाकटायन दत्यनेन तस्याप्रतोतोक्रान्यचित्तता q भाय 2 वत्तमानकालमिति | (भा) वरन्त मानकाल्लं वस्तित्ययः ॥ भवति 2 कखिव्छसतमेव न नानाति पश्चादेव त्वमा aafafa cere श्राव gag Arig किल वरिलनापति fated सूचयति | अयन्ताप- श्रव इति", ्छपङ्वोपलापः, afast नाभ aqfqat टेः तच्च प्रविश्य त्वय! चिर्कालं feafafa किद्‌ क्तस्सत्राद् aie कलिङ्गः जगामेति, ग केवलमवस्थानमेव प्रतिषिध्यत faafe तद्वनुभुतगमनमपौति wien: महाभाष्यप्रहोपोदुद्योतः। ५९३ gel ane | सखा, २) (uate लिट । ३।२।१९५ ।) मनस इति । (भा) यद्यपि पातश्नलानामनतःकरणं व्यापकं तथापि तभरिणाम- fart मन्िरम्या यिमध्यमपरिभाण मङ्गोषचविकामश्रालिन्ान कारणमिति भावः) अरत एव मदाज्ञानयोगपद्यं कदारिद्यौग- पद्यमपि इति fea ॥ जनपद इति । (के) कशिङ्गणखण्डिका दिषु त्वया भुक्मिति ye तत्कारणोग्लगमन- ५तिषधादत्यन्तापङ्कवान्नेति बोध्यम्‌ ॥ तस्य सोममिति । (क) तदं शग्तं सोममित्ययेः ॥ फलितमाह ऋत्विग्भूत्वेति ॥ (ॐ त्वयाऽयोग्धादिति | | aiazmearfefa शेषः 1 को मनुष्य इति । (के) यतोऽहं न प्रतिजया श्रत इत्यादि | ata मरूतखू्वयि प्रह ) कर) रियतौत्यपरिनोक्र दन्द्रस्यदं वाक्य खण्डिकादिषु भोजमवतः Wars खतिकृकर्मछृतनतोऽमतो casa प्रतिग्रदौतुत्रा मन॒खप्रहारो न मम तदश्रगमनन्येवाभावान्‌ | खविविक्वम्यत्राकरणात्‌ । slam: प्रनिग्रहयेवाग्रहणान्यपि तम्य न प्रहारे मामथ्यमित्ययमाङ्ः ॥ पवः, aur zfamiuy ५ (विप्रधायान्ययाजनाटिकं लया क्तमिति क खद्‌ क्तः मर awefamiuy ufaatfa, अवताप्ययाज्ययानना टतु भूतः 74191 TF प्रलिषिद्धातद्रच्व्यन्तापङ्वः, क चदरस्तिणापय ufarzt- ऽस्तीति दत्तात्ते पद्यते aa warez छनतानिन्यध | ane { +) ५९४ महाभाश्यप्रदोपोदुद्योतः। (बोट कमे ३।२।१९१८ | ) (ष, ९ ।पा.२। घा. २) लट्‌ स्मे ।३।२। LEI पीर प्रथमे वातिके इति । क्त यद्यप्यपमच्नातविरोधात्‌ द्वितोयवाल्तिके agama ty शच्छानुरोधादय्िमभायाच्चागरेव लचणति wa ततर weur- श्रयो TARE तच स्मेति ॥ (भा) भूतमाचरस्य विधानादिति । क) राद्यं वास्तिके दति ara: | निषेधादिति । क) अरनद्यतनलचणव्रिशषप्रतिपादने निषेधतात्पर्यादित्यथंः ॥ एक- श्िज्विषये “az स्मे" “श्रपरोचे च" “पुर afefa” quae विषये तमार विध्यद्यतननिषेधयो विरोधः | पर्वोक्तं इति । (के) Ry पञ्चस्रज्ो लक्तणरूपः | me स्मे । लिटोपवादः। यजति क यधिष्िरः इया किनेवय्ैः। “az से" ॥ नलेन स पगाधःयत afi’ | afaqatics: कमणि लक्षारः, ऋर्माषिवच्तायां वा भावे नलेनेति कत्तेरि तोया, अयता ऽधोयंत इति wife बड्धचनम्‌, आत्मनेपटरष्वनत Kate, गलेनेति सहयोगे टतौया, अन्य त्‌ Was पुराकल्पे नलाष्यन्तण- 1, =~ < विशेषं शस्ते शशोत्वाधौयाना श्रधौयते स्मेति । इभ प्यप्रदोपादुद्यातः, ५९५ । अ.९। ५.२ | दा. २) (MZ Mi ३।२।११८।) मध्यमै योगौ aaa इति । क) आद्य ताभ्यां wgastawasfa सुचये waara दति विशे- घोक्रमध्यमयो रेवेतत्फलमित्या श्येने दमु मनाविति। (क) नन्वोरि तिच मध्यमौ योगौ दृति wa sfa तत्रं fafa- गमकाभावादिति भावः॥ भाय ``स्माद्ययेमि"त्यतद्नुणसंतिज्ञानो awnifefcfa बोध्यम्‌ ॥ विश्रेषमपश्यनिति । (क) श्र्रलाघवगोरवरूपं विनिगमकमिल्ययः । भययाफल विग्र- बस्यष्टतया तदसङ्गतिः wea ॥ श्रपरोषानद्यतनावितोति । (भा) “परोच चति" सूचस्धपरोज्ग्रहणमिति बोध्यम्‌ । एवं 4 तज्जिदरत्तरिवानद्यतन इत्यस्यापि निट्तिभविग्यतौति मिषध- वातिकं यर्थमित्यागश्यः॥ तज्िरटत्तो यत्फलितं तदा तेनेति ॥ (क इत्यचानद्यतनेति । (क) मण्डुकभत्येति भावः ॥ भ्रापकमुपपादयति यदि त्विति ॥ (क) दितौहपचेऽपि वयर्थंमुपपादयति wre श्रध बुहिरिति। (म) MAA लटः समपुराग्म्बौ त Tay: | ५९६ HEMI ZA A: | (MSMR TIAS!) (8. 81081 82) निवत्यते इति । क) नट्‌ खो दन्यत्र परोक्तानद्यतमयोनिशत्या म waar fag: | एवं चापरो दत्यस्यायमथंः | उत्तर शबदये ate टति निटन्त- मिति। aa तजानद्यतनानुटृल्तिभेवति । उत्तरवात्तिकं यथमेवेति भावः ॥ प्रत्याख्यातुमाहेति । (क) प्रथमपच इति शषः प्रथमपक्च लाघवन म एव पशः परिग्राह्य दति बोधयत्‌ूमिति भावः॥ इदानौमिति । (क) तत्पशष्टेव ज्ञापकतया gs समय यित्‌मि्यचेः ॥ मध्यमौ त्विति । क) परोचग्रएस्यापरोचग्रहणास्ये च निट्त्या तश्छहइचरितागश्यतन- ग्रहणस्यापि निदत्तेरिति भावः ॥ भाणे एवं तदि MUA: स लक्षण पुरालघ्षण- श्रानद्यतमे इति | (भा तज म MAU ददं जापक QUA age यहएमिति विवेको ate: नन्वेवं ननुयोगऽनद्यनने we fect स्यातां ताभ्यां येन नाप्राप्यभवेन तदाधायोगादत श्राह ननाषिति ॥ कर) मड भाव्यप्रदौपोदद्योतः ५६७ (अ. दपा. २ ae) (ममो ए्टप्रतिवचनं । ३।२।१२* |) ननो पृष्टप्रतिवचने | ३।२।९२०॥ ~ meg 2 क दक असमािविवचायां इत्‌माड तत्छतस्य Barta yo क) प्रत्याख्यानमिति । (क) सजारम्भ दृष्टासिष्येति भावः॥ ननुग्रन्दयोग भरल जिटामनभिधानमाश्रयणोयमिति तात्ययम्‌ ॥ = * ~ ~ ननां egafaaad | अनद्यननपगात्त दति गिङ्त्तम्‌ ¦ yaaa M2 स्यात्‌ । अकार्षौः किम्‌ । ननु करोमि ut: | “ननो एषप्रति3चने”। vefafa कमि छः, OS प्रतिवचन एश्प्रतिवचनम्‌, act q उस्तुमात्र ¢fstaa | श्रग्रपुव॑के प्रतिवचन द्रति", उदाङ्म्गा पुवः VR उकम उदाद्म्गा, एष्प्रणमर्थकं प्रश्पूवेकमे प्रतिवचन, aq, विस्द्धम्‌पि उचनं प्रतिवचनं वचनाभिमुग्य प्रतिवचन- faafy aad, (स्मान्‌ एद्यष्गमन्यन्तासत्तकाने चायं विधिरिष्यते as निडक्तयामपि पाक्रादिक्रियायान्ततृक्कतम्य श्रमदेग्नुङसिः, एवंच श्रमादिदश्रनेन सव क्रिया ata दरति एक वक्त मिति , वमाने fea सिद्धेः varmiafazy ननो एष्प्रतिवचन cafe) क्रियासमापि- रदिवशितत्वादिति । yes महाभाष्यप्रदोषोदुद्योतः (परि लख WH) ९।२।१२२।) (ख. 8147.2 | Be) पुरि लुड्‌ M1 ३। २। २९॥ पृवविप्रतिषेधेनेति । ($) पुरि नडः चाम इत्यतः म्प लडित्यतः 94 दूति भावः॥ ननु रस्म TOR: स्मयोगे पुरि afsaeunfa: कथं पभतिषेधोऽत ATS ततश्चेति ॥ ॐ) a“, P Phy ~~ af Ay चास्म ॥ यनद्यतनग्रहण मग्डकन्यु्यानुवनत | समवाजते wim भूलानद्यतने लुष्लटौ वा स्तः तयोरभावे यथाप्राप्तम्‌ | वसन्तीह परा BIA | अवातः | ऋदसन्‌ । Seat) खक किम्‌ । नष्टेन सम पुराधौयते | Aare qatar wer डौः तवेत्यथेः ॥ “UR लुष. we” । (खनद्यतनयङ्गमिद्यादि' । लुष यहं चार fag afe fe भूतमाच्रेयं विधिः म्यात्‌ विभाषा लटो विधानान्न मुहल लुपि भविष्यति किं लुष्रहगेन, अनद्यतनय्रहणानुदततो तु लटा मुक्त लव स्यादिति aval लुषहणम्‌ । "खन्येपौ ति' । लङलिटावभिचा- वचने रट्‌ अभिजानासि देवदत्त वक्छन्तोह ger काना इति । महाभाष्यप्रदो Agta: | ५९९ (@. 214121 ST. २) (aM alt FH] | ३।९।१९९ 1) वत्तेमाने लट्‌ । ३।२।१२३। ननु Wad न च पिरतम्‌ श्रय च॒ a तत्तमानेमिति faqgan श्राह दष्ेत्यादि ॥ क) न च तददिरतमिति। क) मवया न समाप्रमित्यथेः ॥ क्रियारूपत्वाभावादिति | (क) भूतभ विग्यद त्मानव्यवदा र विषयत णव भावल्वात्तस्या टति भावः | चिविधव्यवहार विषय एव fe माध्यवमित्यभिमानः ॥ नन्‌ विद्यमा नकालसम्नस्मित्वरूपं वन्तंमानत्वममाध्यम्यापि ayaa भाय वत्तेमाने खट्‌ ॥ त्तमानार्भधातोनट्‌ aq पचति । अधिश्रय- गाधिग्धःश्रयणान्त रकपनावच्छ्त्न तिततन्स्पा व्यापाम्क्लापः पचे TH | तम्य च वत्तेमानत्वमारब्यापरि् समाप्तम्‌ | तश्च नटो ata | स्यादेतत्‌ | आत्मा अस्तोच्यादौ आरम्भाभाव्रात्कयं लट्‌ | BMWA वा $z- (वन्तमाने ae”) प्प्रार्न्धोपर्सिमाप्रसेति", अधिश्ययादिर्धः- ्रयगपयन्त ओआदनपलावश्छत्रो विनतक्स्पो gyi faqa: पचेभ््रः, गव सर्वच, Baraat कालेन निवत्तते मकानों वत्तमानः, तद्योगादलमानीं धात्व sad, तेन निष्पत्नस्याश्रस्य भनन्तादनिष्पत्नम्य च भाति ६०० महाभाष्यप्रदौपोदुद्योतः, ( वत्तेमाने लट्‌ । ९ ।२।१२३ ।) (ख. २। पा. 2 | आ. २) भूतेत्यादि ॥ (भा तद्रा चट साध्यस्येति । क) अनित्यलाद्‌ त्रत्तमानप्रागभावप्रतियो गिलात्‌ ॥ उत्यन्नस्यापौति । (क) भावस्येति we: तेन ध्वमव्याटृन्निरिति केचित्‌ । वस्तुतो घ्वंमभ्यापि प्रशयेऽद गेनषूपो नाग्रोऽस््यव न द्यभावमागशरः प्रति- योगिरूप एषेति नियमः । श्रधिकरणषरूपत्वादिति परे ॥ प्रतिङ्न्द इति । (क) प्रतियोगोगताकाले तयोरमम्भवात्त दिरोधिवन्तमानलमिति भरः il ¢ = वत्तमानत्वाभाव इति । (क) भ्तादिविरोधिवरत्तेमानत्वाभाव tay) ताद्गश्रमेव वत्त मानल qa faafad पूवं wa santa च भविग्यतौति वच्छ माणल्ादिति भावः | मेक wag चासौटिन्यादो मनपन्ययाः, आत्मा भाविकरन्पपि पविष्वतौ धादिम विष्यत्मद्ययाख कथमिति चेत्‌ | THAT अष्यानसत्तायान्तत्तत्‌- क्रियोर्पाहिताया atutfua मदं पग eH aafaatera | faugifamqgfatam साश्यन्तम्स्याभावादत्मानाभाव xfa चोद्य परि- द्रतमिहाध्यने sant यदा भोंश्ननादिक्रियां कुवन्तो नाधौयते तदा- Waa इति प्रयोगोन प्राप्रोति, नेष देषः, खा पफलनिष्यत्तेर्ध्ययनमपरि- समाप्तमन्तमालवृत्तिं तु भोजनादिकं नान्तर्गायक्तं awa वापरेयव्क्रिया, ay ¦ " . Re? 4 ति an ` . । ०९. ® ; ^ sae I | Bay eee PTY 1 ike, ` ०5.86 @ /10/ each ` `. | we we ॐ 3 Nitpéoarasinddhati, Faso. l-7 @ /10/each ` ... 4 6 Nityéchrapradips, Vol. [, Faso, 1-8, Vol. 11, Pago, 1.6 @ /10/ eaot Re. 7 8 Nydyabindatika, ¥ en. @ 10/90) = - ,„ O* 10 ०९१ KasnmA fijall Peakaraga, Vot If, Paes 1-8 @ /10/ each =... 2 4 Nyaya Vartika Tatparya Parisadhi, Faso. 1-2 @ /10/ ,,, | 4 Nyayasarah ae ११७ 999 9९8 2 9 0४१0), Faco. 1-6 @ 2/ each .. wi aye ०० 29 0. Prikrita-Paingwiam, Fado. 1-7 0 /10/ 5१०1 ¢ 6 *Parkoarn Suorti, Vol. 1, Faso. 2-8, Vol. 11, Faso. 1-6; Vol. III, Fase. 1-6 @ /10/ each cis ow 1) id Pardcara, [netitutes of (Kuglish) @ t/- each .. ‘aa wo TF @Q Parfkeamukha Sutram ies aw (I 0 Prabandhacintimagi Finglish) Fasc. 1-3 @ 1/4/ ench . 8 12 Ragarnavam, Fago. 1-8 .,. ry a ,,, ॐ 12 Ravisiddhanta Manjari, Faso. 1 ध si ae: OC 10 Saddaréann-Samuocaya, Faso. 1.2 @ /10/ each ११९ + 1 4 Samaraioon Kaha. 71189. 1-5, @ /10/ each शा w ॐ 2 Bagkhya Siitra Vrtti, Faso 1-4 @ /10/ ench ... ee ,„ ॐ 8 Ditto (English) Faso 1-3@ |. each =... we 8 0 Siz Baddhist Nyaya "11१06 Pr ,,, 0 10 ` Sraddha KriyS Kanmndi, Faso. 1-6 @ /10' each ००५ „ 8 IF 8५९८।८१ 8५।११॥११४६, ( एग. } Fano. ॥ @ |° anch ... es , 1 0. Baddhi Knumudi, Faso. 1-4 @ /10/ ench cas bei 3 8 Sundaranandam Kavyam a iv ica 0 Suryya Siddhanta, Faso 1-2 @ 1-4 each ake ve ye ॐ ˆ 8 Syninika Sustra ese ae ५७५ 1 0 *Taittroya Brahmana, Maso , 11-25 7 /10/ each ध ww 9 8 *Tnittiriya 8000108, Pasco. 27-45 @ /10/ each ‘ wo 11 14 8Tandya Brdhmann, (१५8९१. 10-19 '@ /10/ ench fas ५५१ M4 : Tantra Virtika (Mngliah) Vaao i 10 (क /i/4 ry) eee pee *Tattva Cintamagi, Vol. [, Baas. 1-0; Vol Uf, Fae. 23.10} Vol. ITT, Faso. 1-2; Vol IV, Faso. 1; Vol. V, Fasc 1-5; Part 1१, Vol. IT Fasc. 1-12 @ /10/ ench Tattva Cintamani Didhiti Vivriti, Vol. I, Fasc. 1-6; Vol. II, Faso. 1 nN ने @ /१८१/ each wee ई Tattva Cintamani Didhiti Prakas, Fnso. 1-5 @ /10/ each ... ~ ॐ Tattvérthadhigamna Satram, Mags 1-8 @ /10/ . 14 Tirthacintamoni, Faso. 1-3, 12 /10/ each see ५१९ aos 14 Trikéoda-Muudanam Faso. 1-3 @ /lu/ so - ह 14 Tal'si Satuni, Faso 1-5 @ /10/ _,, 91 panuite: bhava-prapaten-katha, Fasc, 1-2, 5-18 @ /10/ each | ~ | Uvieagndaato, (‘Text nud Kugtish) Faso. 1-6 @ 1/. त । ¢ Vallala Carita, Faas | ० /10/ bes ६ ‘ele i Varga Kriyéi Kaumadi, Puao 1-6 + /10/ - ... ५१० 12 ®Viya Puréya, Vol. 1, Paso. 3-8; Vol 11. Faso, 1-7; @ /10/ ९१०0 14 Vidhana ९४९१११६४ १ ५।१६१ {-8 Vol If Faso L@/l / ०७ eee 10 Ditto Val 11 Kano 2 5 @ 1/4 ees Sen eee 0 VivEdnrntntkara, Fano. 1.7 @ /10/ each ०१७ ‘is bia 6 Vebat Avayambliu Parga, Paso. 1-6 @ /10/ ... ‘ai nee 12 इ ०४8१8६८8, Fasc. 1-8 , थ aaa a ve 13 Tibetan Series. | ५ Amarakognh ७०४ ५0 vas 000 2 © Banddhxstotrasangraha Vol. I ०७१ ० 2 ¢ A Lowor Ladukhi version of Kesarsaga, Faso. 1-4, @ 1/- enol on 4 9 Nywyabinda of Dharm kirti, Faso. 1 ५०९ we Al ¢. Pag-San Shi Tin, Fase 1-4@ 1/- ०७6]। = „+, 4 0% Rtows brjod Apag hkhii 83/10 (Tib. & Sans. Avadifia Kalpalaté) Vol. 1 ५ Paso. 1-10, Vol. 11. Fasc. 1-10 @ 1/- each » ॐ 0 Sher-Phyin, Vol. [, Maso. {6 } Vol. 1, Faso. 1.3 ; Vol. (11%, Faso, 16 @ l/ ac eee eae eee 996 ese 1é 0 e , ^ * e । ६ | Arabic and Pereian Soriee. ‘of Amal-i-Salth, or Shah Jahan पभय ia " ५, 8. 0 ` I-Mugaddegi i Knuliwh) Vol. I, Kago, १.५ @ 1/- ०५ “a & *? 0, ! ‘The other Fagoiculi of thesg works are out of stock, and complete sepies cannet -Akbari, Fasc, 1.9 @ 1 ४. (44. ia Ra, Us are (English) Vo Fad SEB, ‘Volts TH, Faso. 1.6, ndex to Vol. II, @ se fo uae हह * nah, with Judex, Fasa, 1-87 @ 1/8/ exok । गिव Bagiigh Vol. I, Fave. 8 j al H, Faso, 1-7; Vol III > $96 ree 3] Faso. 1-2, @ i/df enc Arabic Bibliography, by Dr. A Sprenger @ [107 ०५५ we 0 Conquest of Syria, Faso. 1-9 @ /10/ each Catalogue of Arabic Books and Manuscripts 1-8 @ I/- ९०67 $ Catalogue of the Persian Books and Manueoripte in the Library of the Asiatic Society of Bengal, Faso. 1-3 @ 1/- eac sas Dictionary of Arabic Technical Terms, and Appendix Fasc, 1.21 @ 1/8/ each eo 9०९ 8. ose too ०७४ $8} 8 Faras Nama, of Hashini ०५१ ¢ ९१ ०११ on J | Ditto of Zabardast Khan... ५०. ००५ 4 ¢ Farnang-i-Rashidi, Fasc. 1-14 (@ 1/6/ ९१00 । ^: ॥ 9 1 Fibriat-i-T'usi, or Jisy's list of 8117811 Books, Fasc, 1.4 @ 1/० ७५०॥ 4 4 Gulriz १०५ ५११ wo ४ 0. Hadigata’L, Haqiqat, (Text & Eng.) 7 ave ४ 8 History of Gnjarat ०५९ , 1 0 Haft 4810160, History of the Persian Masnawi, Fasc, 1 @ /138/each ,,, 0 ॥ History of the 0811056, (01181) Fasc. 1-6 @ 1/4/ each +. च 8 Igilnamah.i-Jahangtri, Fasc, 1-8 @ /10/ each eas oo tM 19600, with Supplement, 61 Fasc. @ 1/- each ais . GL ` Ma’égir-i-Rabimi, Part I, Faso, 1-8 @ 2 each ... 0 Madgir-ul-Umard, Vol. 1, Faso. 1-9; Vol. 11, Fase, 1-9; Vol. 111, 1-10; Index to Vol. J, Fasc. 10-11; Index to Vol. IJ, Fase 10.123; Index to Vol. 111, Fasc. 11-12 @ /1/ each .,, 36 0 Ditto (Eng.) Vol. I, Fasc. 1-2, @ 1/4/ each tne 2 8 24 अ110118 of Tahmaap ... see dis ae | 0 Marhamu 'L-ITlali भ. च 09, Faso, 1-2 sui a 9 Qe Mountakhabu-t-Tawarikh, Fasv. 1-15 @ 10/ ench we 9 6 Ditto (English), Vol. I, Fasc, 1-7; Vol. 13, Fasc 1-6 and 8 Indexes ; Vol. IIT, Fasc, 1 @ 1/ each eve 999 16 ४ Mantakhabu-]-Lubib, Faso. 1.19 @ /10/ each aa 11 14 Ditto Part 8, Fasc. 1.2 @ 1/- each aa ४. (1 Nukhbatn-!-Fikr, Faso, 1 . 0 10 Nisimi’s Khiraduamab-i-Iskandari, Faso. 1-2 @ /13 each we 1 f 1 0 Persian and Turki Divans of Bayran Khan, Khan Khanan Qawaninu ’s-Sayyad of Khuda Yar Khan ‘Abbasi, edited in the origi nal Persian with English notes by Lieut.-Col, 7, C. Phillott ५५१ U Biy&ésu-s-Salatin, Faso. 1-6 @ /10/ each ६६ si ss 2. Ditto (English) Fasc. 1-5 @ 1; + ॥ sat (0 Shah Alam Nama ००५ iiss ste ss 0 Tadhkira-i-Khughnavisan an si U Tobuquat-i-Nasiri (English), Faso. 1-14 @ 1/- enol: ai ५४. ¢ Ditto Index asi () Tankh-i-Firiz Shahi of Ziyan-d-din Barni, Fasc. 1-7 @ /10/ each Tbrikh-i-Firisehihi, of Shams-i-Sirdj Aif, Fasc. 1-6 @ /10/ each Ten Ancient Arabio Poems, Fasc. 1-2 @ 1/8/ eavh The Mabani "7 Lughat: A Grammar of the Turki Language in Persian SW = OO 68 = mm mm oo oD ori Tasuk-i-Jahangiri (Eng.) Fasc. 1 @ 1/ ons ०७७ Wis o Rémin, Faso. 1-65 @ /10/ each sae ४ Yefarnimah, Vol. J, 8990, 1-9, Vol. 1J, Faso. 1-8 @ /10/ each ५१, 1 10 4817716 SOCIETY'S PUBLICATIONS, ॥ 1. Abtatio 88226888. Vol. XX @ 10/- eaob ... 10 {1 ॐ, 28008 81166 of the Asiatic Society from 1876 to 1899 (1900 to 1904 are out of stock) @ /8 No, 8. JounwaL of the Asintio Society for 1876 (8), 1871 (7), 1872 (8), 1873 ^ 1874 (8), 1876 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), ९०६ 6), 1888 (6), 18838 (5), 1884 (6), 1886 (6), 1886 (8), 1887 (7), (7), 1889 (10), 1890 (11), 1891 (7), 1893 (8), 1809 (11), 1884 (8), 16896 (7), 1896 (8), 1897 (8), 1806 (8), 189४ (8), 1900 (7), ), 1902 (9), 1908 (8), 1904 (16) @ 1/8 per No: te Membete and @ 3/- per to Non-Members N.B,—The figures enclosed in brachete give the number af Noe. in each year, N.B.—All Oheques, Money Orders, &c., must be made payable tq the न Treaaurer; Asiatic Society,” only, a : 8.12. इ BIBLIOTHECA INDICA : COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL New 8४1४8, No. 1486. मरहाभाष्यप्रदोपोद्योवः। MAHABHASYAPRADIPODDYOTA, OR A COMMENTARY ON PANINI GRAMMAR. ISIRWILLAMJONES — ee | ॥ HN 7 || | BY NAGECA BHATTA EDITED BY PANDIT BAHUVALLABHA (ASTRI, Lecturer on Panini and Vedas, Govt. Sanskrit Oollege, Oaloutta. VOL. IV. FASCICULUS IV. oe =e CALCUTTA : PRINTED AT THE BAPTIST MISSION PRESB, AND PUBLISHED BY THE ABIATIC SOCIETY, 1, PARK STREET. 1920. # श ७ at [कक | न ् ४ re 7 0 . ail. cor win ee गष, ८; oer, । ५ ORES iE 9 ^ A BS iz i ain uy sig ४ । 4 ay a 0. bse’ oe + " १7.611 6 if ; ६, {र \ i F rt gi i ey, Bh ea क्क ५ 4 ¦ a ४ £ 8 : ASIATIC poc fETY No. 1, PARK STREET, CALOUTTA, 9 | J AND OBTAINABLE FROM The Soctety’s Agents— + “Oe” ० Ma, BERNARD QUARITCH, 11, Grajton Street, New Bond Street, London, ¥, M. PAUL GEUTHNER, 13; Rue Jacob, Parvs, 74" क कः क क चक, क क aN el क + el ele Complete copies of those works marked with an ०१०१. cannot be supplied as som copies of those works marked with an asterisk * cannot be supplied as son af the Fasciculs are out of stock. sd ‘-BIBLIOTHECA INDICA. Sanskrit Serves, Rs. As. Agvavaidyaka, Fasc. 1-5 @ -/10/- each ee ०, 9 Advaitachint& Kaustubha, Fasc. 1-3 @ -/10/- each rr o 1 ॥ Ap i Purana (Text), Fasc. 4-14 @ -/10/- each ०. ~ 6 i tareva Aranyaka of Rig-Veda (Text), 2-4 @ -/10/- each 1 If Aitaréya Brahmana, Vol. I, Fasc. 1-5; Vol. II, Faso. 1-8; Vol. III "Fase. 1-5,-Vol. IV, Fasc. 1-8 @ -/10/- each oe ०० 14 6 . Aitareyalocana : se ss ०, 2 0 <न 0808, Fago. 1-2... is ws o 4 0 “Anu Bhasyam (Text), Fasc. 2-5 @ -/10/- each , $ ०० 2 8 Anumana Didhiti Prasarini, Fasc. 1-3 @ -/10/- each oe oe 1 14 "Aphorisms’of Sandilya (English), Fasc. 1 @ 1/ sa ee oe Astas&hasrik& Prajfiaparam.té, Fasc. 1-6 @ -/10/- each .. - o $ 12 *Atharvana Upanishads (Text), Fasc, 2-56 @ -/10/- each .. o 2 8 Atmatattvaviveka, Fasc 1 ॥ ` ‘Avadiina Kalpalat&é (Sans. and Tibetan), Vol. I, Faso. 1-13; Vol. IT, Faso. 1-11 @ 1/- each on 2 0 Balam Bhatti, $ I, Fasc. 1-2; Vol. II, Fase. 1 @ -/10/ each - 1 14 Bauddhastotrasangraha .. 2 0 Baudhdyana Srauta Sitra, Fasc. 1-3; Vol. II, Fasc. 1-5; Vol. III Fasc. }-3 @ -/10/- each aid if -» 0 If *Bhamati (Text), Fasc. 5-8 @ -/10/- each - र ,, 2 8 Bhasavritty .. ०० O 10 Bh&tta Dipikk&, Vol. I, Fasc. 1-6; Vol. IT, Faso. 1-2 @-/l0/-each .. 5 0 Bodhicaryavatara of Cantideva, Fasc. 1-7 @ -/10/- each ०० 4 6 Brahma Sutras (English), Faso. 1 @ 1/ ‘i wo b 0 Brhaddevaté, Fasc. 1-4 @ -/10/- each oe .. I 8 Brhaddharma Pur&na, Faso. 1-6 @ -/10/- each च ० 3 12 0४४०१, Fasc. 1-2 @ -/10/- each . 1 4 ५4 of Sanskrit Books and MSS., Fasc. 1-4 @ 2/- each 8 0 *Oatapatha Brihmana, Vol. I, Fasc. 1-7; Vol. II, Faso. 1-5; Vol, III, Fasc. 1-7; Vol. V, Fasc. 1-4 @ a each = {¢ 6 Ditto Vel. VI, Fasc. 1-3 @ 1/4/-each .. ०, 8 12 Ditto Vol. VII, Fasc. 1-5 @ -/10/ ०१९ =» 8 2 : Ditto Vol. IX, Fasc. 1-2 ॥ 4 Gatasahasrikd-prajfitpframitaé, Part I, Faso. 1-18, Part IT, Fasc. 1 +» *@ -/10/- 11 ५ *Oaturvarga Chintamani, Vol. II, Fasc. 4-25; Vol. III, Part I, Faso 1-18, Part IT, Fasc. 1-10; Vol. IV, Fasc. 1-6 @-/10/-each 35 0 Ditto Vol. IV, Faso. 8-10 @ -/10/ a oe | 14 | ००४५४ (English), Faso. 1-7 : 8 1: ta Sutra of A Cee (ren Faso. 6-17 @ ८० qa 8 ta Sutra of kyane + Vol. I, Fasc. । ~ II, Faso. 1-4; . - ri an III, Faac. ag १ @ 10. @ “/10} ` ०७ ४; a hashyam (Text) # ® aa Ori Can Charis Fasc. ०७ ae . ५ ae ॐ .8 Tiina tina Ranmnaft Baan 1.9 M ./1AL. anch - द + "थ ॥ : ४ ABT AVE TU ate | ६०९ ।अ.३।पा.२। अआ. २) (MATA लट्‌ । ३।२।१२द |) किधारूपत्वाभावश्वेति । क) यतो ूतभविव्यर्‌ विरोधिवत्तमामलाभावोऽतः क्रियाला- भाव इत्यथः ॥ [किर यमपि भवान्‌ मुक्तस्य वत्तेमानकालं Ary मन्धते भुङ्‌ टेवदत्त इति, अच्राप्यवप्रयं yarn हसति जनयति पानौयं वा पिबति aa चेर्‌ युक्ता वर्तमानकालता KET युक्ता दृश्यताम्‌ | SRY aa माध्यमिकाः। यदि गमनं नाम सम्यात्नियतन्तदरते वाऽध्वजाते पर्किन्यतां गते गम्यमाने वा | सवथा च न युज्यते TATE Taq गम्यते तावदगतं नेव गम्यते । गतागतविनिमुक्तं गम्यमानन्न गम्यते ॥ तचरोपर्तगमिरक्रियमष्वजात गतमिग्यच्यत | अआपिगश्यमान गमि- क्रियया वत्तेमानै गम्यत saa । यदरतमुपरलगमिक्रिय तद्‌ व्तेमान- गसिक्ियायोगवाचिना गम्यते इव्यनेन प्रब्देनोखयमानमसम्बन्धमिति a ~ ~ ‘ छत्वा गतस्तावद्‌ गम्धन इति न युज्यते | तावत्‌ Vet च प्रतिषेधक्रम अख प्राब्दिकाः। वरत्तैमाने लट ॥ इ।२।१२२॥ प्रत्तस्याव्रिरामे fw भवन्य- वत्तैमानत्वात्‌ ॥ (वा) । प्रढन्तस्याविरामे प्रासितव्य। भवन्तो | दृषाधोमद् | इड वसामः। द पुष्यमित्र याजयाम इति fR पन AIIM न सिध्यति ॥ अव्तमानत्वात्‌ । निन्यप्रत्ते च कालाविभागात्‌ | (वा) नियं uaa च श्रामितव्या भवन्तौ | तिष्टन्ति पवनाः सवरन्ति नद्य दरति | te a ti श्र — = वर्तमाने लट्‌ 1 ३।२।१२२॥ प्ररत्त्येति | इृष्टाधौमह FAA प्रत्तं una न च तद्विरतम्‌ | यदा च भोजनादिकां क्रियां कुवन्तो नाधौयते azisMae इति प्रयोगा न प्राप्नौति दति त्रचनम्‌। 76 १०२ मद्ाभाष्यप्रदौ EMT: | ( वर्च॑माने लट्‌ । २।२।१२द्‌ | ) (ष्य. ३।पा.२।अआ.२) ATM feafeafa ॥ ॐ) भाश ee we ee ee ee ee. ~~ eee eee व्वधानमिवोपेति fren इव दृश्यते | क्रिया समूहो भूल्धादिरन्तरालप्रटत्तिभिः ॥ --- a ee ee ee re 1 ए. । — ०7 क , , १ ३ षये रे -~----*~-=- — द्श्रंयति। गतमिति म गम्यते। गत इूमनुपजातगमिक्कियमना गतसु्यते गम्यत दति च वन्तैमानतौ ऽनागतवत्तमानयोर्न्तभेदादगत- मपि गम्यत इति न युज्यते। यद्यगतं कथं गम्यतेऽथ गम्यते न तदूतमिति गम्यमानेऽपि नास्ति गमनम्‌ । यस्मादरतागतविनिमुक्त गम्यमान न गम्यते। दृष्ट हि गन्ता यं टेशमतिक्रान्तः स तस्य eu गतौऽयं च नातिक्रान्तः सोऽस्यानागतः। न च गतागतव्यतिरेकेग हयैयमपरमध्वजातं पश्यामो गम्यमानं नाम । यत्वं गम्यगम्यमानं fa एनः ana a सिद्यति। कालापिभागात्‌ । इह भूतभविष्यत्‌ प्रतिदन्दो वतमानः कालः। न चाव भूतभविष्यन्तौ कालो स्तः॥ न्याया लवारम्भानपवर्गात्‌ ॥ (वा) ॥ न्याय्या त्वेषा TMATA कालता। कृतः वारम्भानपवर्गात्‌ | अआरम्भोऽचानपङ्क्तः। रुष रुव च नाम न्यायं भवन्तौति | लटः पूर्वाचा्यसंक्ञा | fared चेति । पवंता्तिरुन्तौ चादौ wate: सवेदा सद्भावात्‌ | क्रियारूपत्वाभावान्तद्मस्य वत्तमानत्वस्याप्य- भाव दति wai भूतेति, साध्यस्याधैस्यानित्यत्वाद वश्यं भविष्यत्वेन aN @ | ९ भागम्‌ । उत्पन्नस्यापि नाश्राद्ध तत्वेन भूतभविष्यत्‌ feet वतमानं weet नित्यप्रकन्स्य भूतभविष्यत्वाभावादतमानत्वाभावः farsa | । । e wuca waged: | न्धाय्यात्विति |) ्ध्ययनं यदा yada -तं नटा aw मङाभाव्यप्रदपोद्‌ द्योतः । {oR (31 UT 81 aT २) ( वन्तमाने लट । ₹ । २। LB!) श्र म्भोऽचेति | भा) कमणि घञ्‌ । WTA इत्यथः | ot कोविदः वकद न च विष्छिन्नरूपोऽपि a विरामाश्चिवर्च॑ते | aaa हि क्रियान्येन सङ्खभेगोवोपलभ्यते ॥ न गम्यते | गम्यते दरति न प्रक्षायते तस्मान्नास्ति गम्यमानम्‌ । अतो 4 तदूमिक्रियया अआविश्यते न गम्यत इति नास्ति गम्यमानेऽपि गमनम्‌ | व्पधास्यागन्तुः गच्छतो यश्रणाक्रान्तरेश्रः स गम्यमानः स्यादिति। नैवं चर्गयोरपि पर्माकंसङ्कातत्वात्‌ | ्ङ्ल्ययाव- म्थितस्य पर्माणोयः पर्वोदिप्राः स तस्या गतेरन्तगतः। पाषर्ण॑वस्थितस्य INARA यच्रारम्भोनपडक्तः॥ अस्ति च मुक्त AWA विरामः। (वा) ॥ य खन्वपि भवान्‌ मुक्तसंशयं वतमानकालं न्याय्यं मन्यते भुण्क्तं देवदत mice तेनेतत्तल्यम्‌ । सोऽपि wa भुञ्मानो हसति वा ज्यति वा पानौयं a पिबति। यद्य युक्ता वन्तैमानकालता दृश्यते | दह्ापि युक्ता दृश्यताम्‌ | मन्तिच् कालविभागाः ॥ (वा) ॥ सन्ति च खन्वपि कालविभागाः faster भोअनादिक्रियानान्तसभेयकावादब्यवधायिका गथवाऽथ्ययनम्येवावयव क्रिवेति भावः yo aca wheat | व्यवधाममिवोपेति नित्त एव दृष्यत | क्रियासमूष्ो भुष्थादिरन्तगाल caffe: | म च विश्छित्ररूपोऽपि सो विरामाचिवरत्तेत | सर्ववेव fy क्रियान्येन संकौरगवोपलभ्यत । तदन्तरालदृद्धा वा सर्वावयवक्रिया । तत्मावृश्यात्‌ मतिभेदे तु नदङ्कत्वेन WHS ॥ dog म ाभा्यप्रदौपोद्द्योतः। ( वन्तेमाने लट्‌ । ३ । २।९२३ |) (अ. UT 21 BT 2 च्मधवाध्ययनस्येषेति । क) + नि “AA भोजनादिकं विना a इति वाक्यात्‌ । तद्‌्वथवलनेव तस्या ay दति भावः॥ व्यवधानसिवेवि । (दरिः) च्रव्यव्रधायकोऽपि गयवघधानमिव प्राप्नोति॥ sfaantsfa faze इव दृश्यत इत्ययः ॥ =e ALAITIAGT वा सववावयवक्रिया | सादृश्यात्‌ afd we तु तद कत्वेन EA | नरगापरमाणोय Barey: सोऽस्यागतम्न्तगत.। न च परमाग व्यतिरेकेण «armafe तस्माघ्रास्ति गतागतव्यतिरेकण गम्यमानम्‌ | =, + =~ ; ° ^ ~ यथा चेवं चर्गां विचार श्वं पम्मागनामपि पुत्रांपर्दिगभागसम्बन्धन विष्वारः काय इति अधाऽध्वगतं गम्यमानम्‌ उक्तमुर्‌भूतजायमान- पर्वताः स्थास्यन्ति पर्वतास्तस्थः पर्वताः इति । fa ward wa शब्दाः प्योक्तमित्यतः सन्तिकालव्रिभागाः | नावश्यं प्रयोगादेव | xe fe ya भविष्यदर्वमानानां गां याः क्रियास्ताः निषृतेरधिकर्गाम्‌ । FF निव्यप्रढत्तस्य चेत्यस्योत्तरंसन्तौति | इहेति । प्रसिद्ध परिमागा- क्रियैव करियान्तरपरिष्छेदात्काल cea) aa राज्ञां स्थितिथूताति- मरेन भिन्ना परवतादिश्छिन्यादे्भदिकेति कियारूपत्वं कालत्रययोगखोपपद्न ay: | seg ह्णा. मष्ाभाष्यप्रदौपोदर्‌ द्योतः | ९०५. (अ. इ । पा.२। अ. २) ( वत्तेमाने लट्‌ ।३।२।१२२ |) VATA: । (शर) विद्छिन्नरूपोऽपि | (दरिः fafeeq टव भासमानोऽपि ॥ अविगामात्‌ | (ef) फला निटेत्या ॥ न निवन्तेते | (हरिः, सवथा म निवन्तते दत्ययः ॥ दृति | रतरप्यननवोक्तं प्राग्ग्धांऽपग्सिमाप्तश्च वत्तमान इति दृ तिष्टन्ति पवताः। खवन्ति सिन्ध इति पवतादि म्धि्यादः मवदाभावाद्‌ विचारेग। तस्माद्‌ गम्यमानं न गम्यत इति faga तचा | गम्यत रत्र गम्घमानमिद्ध fF | चेष्टा यच गस्तच गम्यमान मा यनः। न गत नागत Bo गम्यमान गतिस्ततः॥ नावतिष्ठन्ति पर्वता इति aufa ये माजानस्तघां याः क्रियाम्तामु उत alata | स्थाम्यन्ति पतव्रता इति इत उत्तः ने जानो भविष्यन्ति तेषां याः क्रियास्ताम्‌ भत्िष्यन्तौषु | ary पवना sfa oe fe मानानां पग्तोभिद्यते सवमान्मातु न fer ( विकम्पत ) | ua तादिस्थितिन्तस्मात्‌ yreqm भिद्यत । प्रसिद्धभदद्यापारा विरूपातव्रयवक्रियाः | area विद्यन्त सरूपायपक्रिया | ९१०१ मदामाष्यप्रदौपीदुद्यीतः। ( वन्तेमाने लट्‌ । ३ ।२।१२३ |) (अ. ३ ।पा.२। घअ. २) सर्वे वेति | (दरः) तथा च नान्तरोयकलान्तासां न व्यवधायकलमिति भावः॥ पचान्र माई तदिति | (हरिः) तमदृष्टा सर्वां तदवयवक्रियेवेत्यन्वयः। एवं च॒ खावथव- करिया यथाङ्गस्य a व्यवधायिका तथा दमा श्रपोत्यथेः। एवं लाच पले भोजनाधथ्णष्ययनशष्दायेत्वेनाितामिति तात्पथ्येम्‌ ॥ ननु कथं तद्वयवलवेन ग्रोऽत श्रा भूतभविष्यदभावात्तत्प्रतिदन्दिरूपस्य वत्तमानस्याप्यभावर इति लग्‌ न प्राप्रोति, नेष दोषः, कालचवयवत्तिनां eral याः क्रियाः पालनादिको भूतादिभेदेन तच चेष्टा चम्गोक्तपरिच्तयलच्तणा । यतो वर्जतो गन्तुयं चदे चेटा afar दे साच चेष्टा न गतेऽध्वनि सम्भवति नाप्यगते किन्त गम्यमाने श्व | ततश्च गम्यमाने गतिः। wa fe गतिर्पलभ्यते तद्‌ गम्यमानम्‌ । त्च गमिक्रियया अआविश्यते aay गम्यमानमेव वभूवस्तषां याः क्रियास्ताखतिक्रान्तामु । अपर ङ्कः । नास्ति वतमानः काल इति | अपि चाच प्रलोकानुदाद्र्न्ति| न वतेते चक्रमिषुनेपात्यते न स्यन्दते सरितः सागराय | कुटस्थोऽयं लोको न त्रिचे ष्टिताल्ि ates पष्यति सोऽप्यनन्धः | ता इति । तासामेव कालरूपत्वात्‌ कालस्य च क्रियाधिकरगत्वा- दिति भावः। नाश्लोति । निष्यन्नस्यार्थस्य भूतत्वाद निष्पन्नस्य भावित्ाज्नि- mainstem रूपान्तरस्याभाव्रः। न ata इलि परिवलन मद्धभाव्यप्रदौ पौर्‌द्यीतः। ६०७ (ख. पा.२।अआ.२) ( वर्तमाने लट्‌ । द ।२।१२६।) साहश्यादिति । (करिः) तत्फल निर्वाइकल्वमेत्यथेः | सतिभेदे तु । (हग) तूर्यं । श्रत्यन्तभिन्लाया श्रपि क्रियाया मध्यपातितया तदङ्गतलेन यहात्‌ By न वयवधायकमितिभावः॥ भाष्य भिघ्राक्ताः पवंतस्थिव्यादेभं दकाः , ATA ये सम्मति गजान्‌ स्तत्‌ क्रिया- भेदेन fueron पव॑तादि स्थितेवत्तैमानत्वमेवं च रत्वा भूतभविष्यत्काल- ~ — — ae = ` भय = केक, ~~ --- न गम्यते इति । watsa गमिर्ञानार्धः। अपर्ख रेग्रान्तरसप्रायथचैः इति। waafa परिकल्यमान गम्यमान न गम्यत इति are | गम्यमानस्य गमनं कथं नामोपपत्छते | गम्यमानं विगमनं यदा नेवोपपद्यते | मोमांसको मन्यमानौ युवा मेधावि संमतः काकं लेष्ानुषएच्छति fa ते पतितलच्तगाम्‌ | श्मनागतेन vate अतिक्रान्तच काक न यदि संप्रति पतसि सर्वा लोकः पतव्ययम्‌ | हिमवानपि uefa ॥ क्रियाया व्तमानाया अभावादिति ura: | कुटस्य इति | खरूपम्थौ न नु वरतमानक्रियाविश्रिखः दन्य्धैः। wa ware न faateafa | व्यापाग्स्य 4 कत्य्चः। णवं यो वेत्ति सोप्यनन्धः fa पुन्ाऽनुषाता stata: | स wiaaaaraad भावयन्‌ प्र्यच्तौ करोति । तथा चोक्त भगवता | ९१०८ मष्ाभाष्यप्रदो पर्‌ द्योतः | ( वर्तमाने लट्‌ । ३ । २।९२३ | ) (अ. ३) प्रा. २। चा. २) नावश्यमिति । (भा किन्बर्थसत्नादपौव्यथैः॥ ननु कालः क्रियाविकरणं न त्‌ क्रियाऽत श्रा प्रसिङ्खेति । क) वस्तुतो नवस्य पत्या नित्यभिदम्‌ । are क्रियापदेन तदधिः करफकाशो ल्त इति वक्र युक्रम्‌ ॥ तिष्ठतेरिति । (भा) तत्तत्‌ क्रिया विशिष्टतिष्ठे रित्ययः ॥ योगोऽप्यपपद्यते त्थः पर्व॑ता नलद्‌ःष्यन्तादिकाले, स्थास्यन्ति पवतः कर्किपिषाकाले. लटदुक्राग्टरेवा्ैः॥ ry fe गमिक्रियायोगारेव गम्यमान वयपदेए़मिष्छति । भर्वांम्तच्च गम्यत द्रति त्रवौति। रकेवात्र गमिक्रिया गमागमगम्यमानव्यपदेश्रो भवतु । काममध्वगम्त इति भूयः क्रियासम्बन्धो गम्यमानस्य न य॒च्यते द्रति गम्यमानस्य गमनं कथं नमोपपत्छछते कार्गमाद्‌ | ` अनागतिक्रान्तं वन्तमानमिति चयम्‌ | aara श्व गतिर्नास्ति गच्छतौ ति किमुच्यते | किया vat यो हेतुस्तद यं यदिचे ्टितम्‌ | तत्‌ समौच्यप्रयञ्जौत गच्छतोत्ध विचारयन्‌ ॥ ज्ञानेन तु तदन्नं येषां नाश्रितमात्मनः। तेषामादि ्यवजन्ञानं प्रकाशन्ति तत्परम्‌ । Maen इति | विच्वाम्कः। युवेत्यनेन प्रज्ञायां पाटवं दशयति मेध ाविसंमत इति | मेधावौ चासौ सम्मतखेति कम्मं धरारयः। षष्ट समासस्य मक।भाव्यपदौपीौर योनः | ५८८ (अ. 81 UT. 21 वअ. २) ( वन्तैमाने लट्‌ । Ri Ri eRe) क्रिथारूपत्वमिति । (के) तत्तद्राजक्रियाषमाना धिकरणपन्वैता दिस्थि्यादेरित्ययः ॥ आत्मा | (ate) द्यम्‌ ॥ न विकल्पते इति । (दरिः) म सदपेएभिन्न इत्यथः | विरूपावयवक्रियाः | (हरिः) व्यापाराः प्रसिद्मेदाः। न तु माध्यमेदा इत्ययः॥ सरूपाः दयवक्रियास्त॒ गिरिस्यित्यादयो राज्क्रियादेः मारचय्येख भिन्दत दत्ययेः ॥ साहषय्येमच कालघरितं बोध्यम्‌ ॥ ‹ गम्यमानं विगमनं यदा नेवोपपद्यते ' इति maatafafa गम्यत rah) विगतं गमनं विगम- नम्‌ wR गमिक्रियाया गम्यमानमि्यत्रोपयुव्यत्वाद्‌ दितौयाया अभावान्न) गम्यते इयं वयपदेप्रौो विना गमनेन यदा नेवोपपद्यते अपर are | अन्ति वर्वमानः काल दति | चआदित्यगतिवत्रोपलभ्यते दति । यपि चाच एलोकमुदाहरन्ति ॥ विसस्य वाला इव टद्यमाना न लच्यते Faas: महिपात | eredifa तां बेदयन्ते चिभातराः सच हि भावोभनुमितन गम्यः। तु “क्तेन च पूजायामि” (UT IRL AR) ति निषेधात्‌ | पलिते wanfafa | पातः पतितं तम्य fa =o area Uda fray: | अनागत हृति । अनागतत्वादे वासवात्‌ । प्ातक्रियायाः पतसौति च्पटे्री ऽनुपपन्न 77 €! ° महाभाखप्दौपरद्‌व्ोतः | ( वर्तमाने लद्‌ । ३ । २।१२९।) (ब. 3/90 21 बया. 2) avareafa । जै) WI AIMS ATMA ॥ 'क्रियाक्षार सत्वादिति । (के) श्रधारतयेति भावः ॥ कचित्‌ 'क्रियाधिकर शत्वाद्‌ (के) CHI पाठः ॥ ददानो चणभङ्गवा दौखषमा शिपतोत्याइ षअपर स्ह नास्तौति। (भ) वन्षेमानकाणक्रियामाम्तोल्यर्थः। एवं च चपभक्तरे पदां माते करिथाश्रयलासम्भवात्‌ क्रियाया agra fire fine Feather भावेन कालविभागानवगतेः १९। way नागेशभद्धौय कैयट Tea दति प्राठोऽस्तो घनुमौ यते | २। उपलब्धकरेयटग्र.थे णवं पाठोऽस्ति . ९। उपरलब्धमहाभाष्ये ' यपर aT: दति पाठोऽस्ति | ~~ - एय — तदा waar गम्यत दरति परिपूर्णां वाक्ार्थो नाक्तौ्यभिप्रायः। मम्बमानमिश्मेतावम्भाजमेव सम्भवति इितौयक्रियाभावात्‌। न 4 गम्यत इति । wu गम्यत casa गमिज्रियासम्बन्ध इष्यते णवं सति THATS नास्ति क्रियासम्बन्धं दति न परिपुणता area दा | - [1 [गणी न्न ~ ~ ~~~ ~~ णके cat: | अतिक्रान्त इति । तथेवक्रियाया aera | सर्वोलोक इति | क्रियाया वतमानत्वाभावेऽपि यदि पतसौति व्पदेग्स्तदाविशेषाभावाव्‌ पवंतादावपि पतसोति यपदे ग्प्रसङ्क cay: | अनागतमिति। TH रव मषाभाश्यप्रदौपोद्द्योतः | ६११ (@. 817, 81 अआ. २) ( वक्माने लट्‌ । १।२। LR!) वतमाने शट्‌ श) दृति quaaya मिति भावः। तद्मयम्‌ थाच मिष्यन्लस्येति ॥ क) रूपान्तरस्याभाव दति । (के) प्रतिष्षणनश्वरलादन्तेमामकियाश्रयताभावेन सवयावत्तमागवा- भाव दूति भावः अनोतानागतानां तश्वारैव न यर्कमान- व्यवहार प्रथोजक्ता क्रियां प्रतिद्रश्यस्य समवायिकारणतयो- argu करियाव्राश्था म A उन्तर्तणेऽन्यष्येव भावादिति तात्पय्येम्‌ ॥ तद्‌ पपादथति भाय ge, — गम्यमानस्य गममं यस्य तस्य प्रसज्यते | ऋते गतेगम्यमानं गम्यमानं fe गम्यते | यस्य वादिनो गम्यमानस्य गमनभिलि a | गम्यमाने संश्ाभूते गमिक्रियाश्रन्ययोगमिक्रियामाधेयभूतामिष्छति । यस्य पक्त ऋते गते- गम्यमानमिति प्रसज्यते तस्य afacfed गमनं स्यात्‌ । यस्मादस्य गम्य मानं fe maa) हि शब्दो seared गतिहितमेव गम्बमानै सत्‌ तस्य वादिनो गम्यत | गम्यत vas क्रियोपयोगान्तस्माद्‌ गिरत गम्यमानं yaa; ऋअधोभयश्रापि क्रियासम्बन्धं इष्यते । गम्यमाने गम्यत CIA च | सण BUT alatat नाप्यनागतो म लेकस्य सगाम्य गमनादिक्रियावेणः सम्भवतीति भावः संवंअति | कालष्टसित्वाविवश्छायां दाप्यौ न छतः | क्रिबाप्रन्ताविति। परिचारः! हेतुप्रयो जनं गमनस्य देगाग्तरप्राभिशषदय फला्धमिन्य्ैः | दृष ahaa चणभष्ुनिगामे देवदन्षम्य देशान्तर ९१२ म हाभाष्यप्रदौपोद्द्योवः ( वर्तमाने लट्‌ । द । २।१२३२ ) (श. 81 UT, 81 या. 2) शपि चाच (भा) इत्यादिना ॥ वत्तते चक्रम्‌ (भा) द्या दि वर्तमानप्रयोगो निरालम्न दत्ययः ॥ तदाह परिवत्तनेति । कक) aa विचेष्टित लोको नाम्तोत्यनेन दृश्यस्य चणभङ्करता सूचिता । यद्ययं लोकः क्रियाश्रयो नात्मा यतोऽयं कूटसो- ऽपरिणमोत्यथैः। नापि लोकदृश्यः प्रदायः। यतो दश्यख॒ष्टा- श्रयः fatt नास्ति प्रतिचणपरिणामिलात्‌ पदार्थानामिति संसारानित्यतलनिराश्रयबोधकम्तथाप्ययमयमादाय चणभङ्गवादिनिा ल्लघा धकलेनोपन्यम्तः | एवमपि गम्यमाने प्रसक्त इमनदयम्‌ | येन ax गम्यमान च यच्च तु गमन पुनः| येन गमनेन योगाद्‌ गम्यमानं ब्य yey प्रतिलभतऽध्वा तदेकं गमनं ay गमने ऽधिकर्गभूते fetta गमनं येन म गम्यते | रतश्मतद्यम्‌ | गम्यमानस्य गमने सति प्रसक्तं भवतु गमनद्वयं को दोष दरति चेत्‌। अय दोषो यस्मात्‌ I at mat प्रसज्येते! प्रसक्त गमनद्ये कि पुनः क्रारणद्वयप्रमङ्‌ Lay | -_- mfafieqat न मम्भवति waafmar तस्यानिमित्तम्‌ । तदालम्बनख reaifa प्रद्ययोऽबाधित उत्पद्यत इति arm तावदगम्यते क्रियाय वश्वैमानत्वाभावे च भूतभरिष्यतोरप्यभावप्रसङ्गो वत्तेमानो भूतत्वं भविष्यत्वञ्च प्रलिपद्यते। नचानेकच्गममृकान्सक्र कियाप्रतन्धसां बुद्रा संकल मराभाष्यप्रदौपोर्द्यौतः। ६९३ (क. 81 पा. 21 अआ. २) ( वत्तेमाने लट्‌ । ३।२।१२द।) | श्वयो वेन्नौति। क) ययाकय चिष्लानातोत्ययेः ॥ श्रपि द्योत्यमथंमाश किं पुनरिति । (के) सवेदा तया भावनावानित्यथंः। एवं चक्रारैः। क्रिया- राहिन्यज्ञानवानपि योगितुन्योऽत्यन्तास्थिरलस्य दृश्येषु यहात्‌ ॥ श्रा्मन्यपरिणाभितसखिरव्ग्रहाच्च इत्यक्त भवति ॥ अविकतमात्मत्वम्‌ । (क) श्रपरिणाम्यात्मतत्वम्‌ । स हि तयाज ' भावयन्‌ ' तत्कारण- तया sfamaniaad प्रत्यच्तौकरोतोत्यन्वयः । श्रत्रेवायं aafa- माद गन्तारं fe तिग्स्कु्य गमनत्नो पपद्यत | यस्मादवगष्रयं fe क्रिया खसाधनमधच्तत। mana वा। गमिक्रिया चवं कर्स॑य्यतम्धिता sat मन्ताग्म- पच्तते | नान्तिचेक स्मिन्नव गच्छि टेवदत्त द्वितीयः aula) अतः कन्द याभावात्नास्ति गमनद्वयं ततश्च गश्यभानं aaa दति नापपद्यत। अथ स्याद्यदायं देवदत्तः fran स 4 भाषते पश्यति न तटां -नकक्रियां दृष्टः। रु्वमेकस्मिन्‌ गन्तरि क्रियादयम्भविष्यत।ि। नवर when: fe कारको न द्वयं क्रियामदाच anriaarfe wa सिद्ध va भेदः — गच्छतो व्यादि प्रयुज्यत द्वयर्थः; afsaeafata । कुजिकन्पकलङ्रङ्ित- faay: | विसम्येति। faa वाला faa दद्यमान दद्यमाना पिन प्रत्तं दद्धयमानवतवेनात्रमोयन्त | fa तद्नुमानेन न मान्तगेनलात्तदाहै तषापि cre: प्रनोयत | तथा कार कमंनिपरान oT RRA fa ६१४ महामा्यप्रदौपौद्द्योतः। ( वर्तमाने लट्‌ । ३ । २। १२६ | ) (श्य. 31 पा. २। ध्रा. २) तथाचेति । (क) ्रकृतिपुरुषविवेकादेव हि तथा साचत्कार इति योगः साष्ययोः मिद्धान्नः ॥ श्रय पदार्थानां श्िरतवेऽपि वन्तंमान- कालाभावमुपपादयति भाय मौमांसक इति ॥ (भ) AMAA: (भा) ata विचारक मन्यमान इत्ययः | संमतश्चेतोति | के, quia मेधाविनामेवेति गम्यते ॥ eR THR | टसम, इति az भाष ९। पादह्‌ पार । छख ९९८। न fe स्थितिक्रियया amt स्यात्‌ । द्यमेकमिति चेत्‌ wads ` नतु द्रव्यं कारकं किन्ति aia साच भिद्यत र्व पिस सदृग्र ज्ियादयकारकत्वतनैकरेशि कम्य TEAM नकस्य गन्तुगमनदयम्‌ | अचरा | यद्येवं तथापि गन्तरि देवदत्ते गमनमुपलभ्यत देवदत्तो गच्छतौति शयपदे्रात्‌ ततशच्खिसेद्यत रव गमनं गमनाच्रयगन्तृसद्भावादुच्यत स्यादेवं यदि गमनाश्रयो गन्ता स्यात्‌ | कथमिग्याष्- - वेग्रलच्तगाविङ्धतिः प्र्यच्तेग लच्छते | तां तु चिभावा व्मस्तोति fafa- न्वन्ति। चिषु कालेषु भावो भावना चेषां ते विभावा योगिनी ने wane चौनपिकालान्‌ योगिप्र्यच्तण विदन्ति ख fa | व्नेकच्चरसमू हात्मकस्य wig are क्रियारूपस्य युगपदसंनि- धानादमुमौयत इत्यः | महाभाव्यप्रदौ पौदुद्योतः | ६१५ (31 UT. 81 सा. २) (atart लट्‌ । ३।२।१२३।) अतिक्रान्ते खं (भा) नपतमोौल्यन्वयः ॥ काकपर्य्याय काक्तश्नब्दस्य काकतेति पनोधमं सप्रति प्रयोगकाले वलेमानत्वाभावेऽपौति । क करिधावन्तमानलाभावेऽपि यदि पतमोनि व्यवहारस्तदाथं सर्वा शोकः पततोति यवहार विषयः स्या दिव्यथेः। तदाह गन्तारं च तिस्य गमनत्रीपषद्यते । गमने ऽसति गन्ताऽय कृत wa भविष्यति ॥ गन्तार्मन्तरेग निराश्रयं THAR aT ततश्च गन्तारं च तिरस्क प्र्याच्ताय गमनं नास्ति। असति गमने कुतो निदतुको गन्ता अतो नास्ति गमनम्‌ | ware | विद्यत रव गमनन्तदतस्तेन व्यपदेशात्‌ | बृ गन्ता गमनेन यक्तः तद्‌ योगाश्च गच्छति। यदि गमनं नस्याद्‌ गमनवतो देवदत्तस्य गच्छतौति quem न स्यात्‌ । दन्ताभावै दन्ति यपदे श्राभाववत्‌ | उच्यते म्याद्‌ गमनम्‌ । यदि गच्छत्येव वपरेणः म्याद्‌ यस्मात्‌ गन्ता न गच्छत तावदगन्ता नेव wha | अन्यो गन्तुरगन्तुखं कस्ततो यो डि गच्छति । दष गच्छतीति गन्ता स तावन्न गश्छति यया च म गच्छति नयोश्षरेगा प्रलोकच्येण प्रतिपादयिष्यति श्ागन्तायि न गच्छति। गन्ता fe नाम यो गमि क्रियाग्डितः। गच्छति च गमिक्रियायोग- Use: शब्दः यद्यमावगन्ता कथ गच्छति| अथ awfa नामाव गन्तेति तदुभयव्यतिरिक्तो गच्छलौलि चेनवं को fe नामगन्ता न गन्तुविनि मुक्तस्ततो योऽस्ति योगदटक्तौति क्ष्यते aerate गमनम्‌ dyed ` eC ्यपदौ पीर ATE ` ( वर्त॑माने लट्‌ । ३।२। ९२९ ।) (अ. द्‌ | पा.२। घअ.) हिमवानपि भा दत्यादिभाव्यस्य वयवहारः व्याटितिशेषः। श्रय भावः, नरिच्चएस्थायिन्या श्रपिक्रियाया श्रतिसष्मकालावच्छिश्लत्वषूप- दोषवलात्‌ श्नानासम्भवेनान्ञातेन च व्यवहारामम्भवो ज्ञाते म ₹ व्यवहार ) ' श्चश्व प्रधानानि नामानि' TM: ॥ ९ तथाच महाभाष्ये भगवाम्‌ पतञ्जलिः-- wefufeat भावो इ््यवद्भवतौति ॥ (पा२।२।१९)। र्वं शरु्यजुः प्रातिशास्ये का्यायनः-- सस्वाभिधायक नाम | तथाच ढष्रेवतायां ग्रौनकः-- प्रब्देनोश्रारितेनेष येन xa प्रतीयते | तदाऋ्छरविधो युक्तं नामेन्याङमं नौ Fem: | mel यच प्रयुज्यन्ते नानार्थेषु विभृतबः | तत्रामकवयः प्राम दे वश्चनलिङ्गयोः | क्रियाभिनिढल्तिव एो परजातः कछदन्तरब्दाभिहितो यदा म्यान्‌ । सख्याविभा्यथयलिष्कयुक्थो UAT RAAT TTT: ॥ महाभाश्यप्रदौपीद द्योतः ६३९ (अ.इ। पा. २।यअा. दे) ( कटः ग्रदशानचावप्रथमासमनाधि- करो । ३।२।१२४ |) रवश्चयास्कः-- सत्त्वप्रधानानि नामानि । aa aaa मक्वनामभिः। weer | परक्षिः। दति | areata प्रतिक्ला क्रमं भित्त्वा पूवं माष्यातलक्तगमुक्घम्‌ | पश्ात्रामलच्लगमुश्यते | fa पनस्तत्‌ ? सत््वप्रभानानि नामानि । लिङु- संख्ययोरथ सद्भाव इति ama । तथा लच्गोपपत्तेः। तद्येषु प्रधानं yatta नामान्येव तानि | नमन्त्यास्यातश्ब्दे गुणभावेन | नमन्ति वा खमयमाख्यातग्रब्दवाच्ये गुणभावेनेति नामानि | यथेव wena विद्यमानमपि द्यमविवद्धितमेवमिहापि विद्यमानापि त्रिधा अविव- faa । खयप्ररुत्वात्‌ ara तदक्रिया नितमुत्तम्कालं क्रियाशेष- भूवमभिधाय धाववर्थोऽसौ वयावर्तति । चार कथं uaatfa क्रियाविद्यत इति। विद्यमानापि वा विवक्ति तति । wea. प्रज्णतिः। प्रद्ययो विभक्तिरिति aut विभन्धमान- मेतावदेङैत्राम | aa प्रकतिर्धातुग्दिकोऽ्ः। घातु एनः कियावच्वनः सच नान्न व्रिद्यत इति तदभिघ्रेयभूुतया क्रियया vfaagqa | यथा- बृं यच्ार्धसच्र तदभिधायकः प्रब्दः यच ए़ब्दस्तव तदाच्योऽधं इति। सम्बजौ हि शब्दार्थो वावाचकत्येन निन्धमिति। र्वं तावतक्किया विद्यते यत्पनर्वदुज् विद्यमानापि क्रिया कथमव्विदितेति? we an: नान्नि यो धातुः सङ्कत्योजयति तेन प्रातिपदिकेनाभिभूतक्गिया भिधान्रक्तिः प्रातिपरिकान्तर्लोनडत्तिरेव खलमयमुद्धातयिवुमग्रक्गवन्‌ प्रातिपदि कार्चमेवानुवत्तमानो Kana va waded न faafern क्रिया म त्‌ विद्यमानापि विष्रद्यमाग atfa प्रातिपदिकनिवन्धना- दुन्भ्माना marae प्रकाशयति; न प्रागविग्रहाटिति ब्र्परता are गम्यते । तथाचोक्तम्‌ ६४० महामा्यप्रदौपोर्द्योतः । ( लटः श्शाननचावप्रथमासमानाधि- (खअ.३।पा.२। आ. ह|) कर्णं 8।२।१२४ |) नियमि निदेशः कमकरगं प्रदानमपकधंनम । खाम्यथेऽप्यधिकरगा विभत्धर्थाः प्रकरौत्तिताः | स्वौपुप्रपसकभेदं निपातोपसर्गांगामपि a क्रचिन्रामत्वम पेय बड वर्षनेनोक्त नामानौति । अपरे पएनर्भावकालकाग्कसमंव्याख्त्वार Tse arena | तषां भावप्रधानता भवति । अतो भावप्रधानमास्यात faa) नाघ्नोऽपि मत्ता द्रं संस्या लिङ्मिदयेतेऽर्थाः | तैषां ब्र परधानमिद्यतः सत्त्वप्रधानानि नामानौ धक्तम्‌ । ay हरिः- पराप्तक्रमा विषेषु) क्रिया मेवाभिधौयते | क्रमरूपस्य मारे तत्सत्वमिति कथयति | क्रियात्रा्ौ धातुः सत््ववाचिनाभेति | गौयते करियासत्वे च सतव | aay | साधनपरिस्यन्द्वशात्‌क्रियानां बयक्तिस्थानौयानां विशेषशब्द aretat ulatus तद्गनापि जातिस्तथात्येन प्रतिभासत दति सैव सक्षात्सत्ताव्या क्रिया सकलधातुविषया | तस्या ण्रावान्तसीधात्र्धमेद द्नन्तरमेव THA | साधनसम्पकंहेतुक प्रतौ यमानरूपा, पराम सत्तैव सत्वं ब्र्थमियत इति सिडसाद्यरूपो दिधापिवक्तैः सग्भाधरूपस्य परस्य ब्रह्मणः प्रतिपादितः। तदेव fe मववानुगतम्‌ | न शा eat सञ्यःसन्ना यतिरिक्ता भावत इति aa लग्मयम्‌ । aay सरव ue सत्तावचतनत्वाज्जातिपदाथे्यापिः यद्यपि च द्र्यपरदार्येऽपि ae स्याभिघ्ानमुपाधिमेदभिषस्य वच्यति तथापि तात्ग्धमेदादव्थाभेदः | भातिपदाथे सवं ्रान्वयिरूपं भायात्मना ब्रह्मविषक्तितम्‌ | ग्र्यपदार्थगये तु परिनिष्टितरूपं परमाथतथेति दर्र॑नविकल्याश्रयभेवं च पच्तदयेऽप्येक- पश्लौभावरूपः सिधान्तः। परमार्थदृष्ात्र सव॑ पाष दलवात्यनरस्य WTA दश्नान्तगोपन्धामः। रष च मन्व॑चरेवास्य रग्यक्रारस्याभिप्रायः। पदार्थ चर्चा पिषभे ब्रह्मदश्ंननभेनेव सम्बन्धादि विवार विनिगमनात्‌ । महाभाष्यप्रदौ पौद्द्योवः । ६७१ (a, 31 UT 21 अआ. द) ( लटः पर्टणानन्वावप्रथमासमानाधि REM ¦ ३।२।१२४ !) सैव भावविकारेष षडवस्थाः प्रपद्यते । mam श्रक्तिभिस्ताभिरेवं प्रद्यवभासते' षट्भावविज्षारा भवन्तोतिऽम्माह भगवान्‌ वरर््यायगिरिति निस्त कारः | TH श्व भावस्य परमाथरूपम्य सत्तात्मकस्य जन्मादयो विकारा sat: | सन्भाच्रखभाया fe मत्त्नोत्तगोत्तरविकाराधत्तो जायतेऽस्ति व्रिपरिणमते वधतेऽपत्तौयते विनग्रघनोति वयपदेगश्रमासादगति। प्रथम at च सन्मावं रूपमस्ति wea नाभिघधोयते व्यि तु जम्मोत्तरकालभावो तस्या अपस्या faite: | जन्मानन्तरभाषि fe रूपं तस्या लोकं सदिति वशाम्‌ | ततः प्राकरूपखाद्भाविन्यः एनरवस्था अन्मपिपरिणामादिरूपेग यवष्ार्याः। तथाहि । खशक्तिमाहात्यात्‌पुवं जायत इ्वसौयते yarzentta | अवश्थितस्य विक्रारापत्तिरिति विपस्णिमते तच्च faufe- गमन्‌ मूहृतैमपि नावतिषृते द्रति व्रधते या्रदनेन वधितग्थं aatsrentaa मृह्ृ्तमप्यन वस्थास्यादेव | अत wate ततोऽपायेन युज्यत द्रति। ततोऽपि fram दरयेवं क्रमस्थिनिः। रतरम्भृनास्तम्याः काञ्चन wat विद्यते saa सतो तथातथा fafaam wom प्रतिभामत। नच परिगति- -प्ुनानिप्रायगायं fax |) अनिन्यतवप्रसङ्ात्‌ | अपि लु विवत पर्यायोऽयम्‌ | तथयाद्धि सवे प्रक्रयात्मभूतत्वाद्‌ ब्रद्मणोऽनकविकरा्प्रदग्रान Arama अव्िद्याव्या ग़्रक्तिः क स्धमभेदादुपन्चग्तिनान।त्वासमो ऽम्तोव्यागमविदः। Fa च खाभिरेव ग्रक्रिभिभ्व्यतिग्क्ताभिनग्मादि रूपतयाऽविद्यायामाभामते। तदेव ब्रह्मसवंभाव्रेष ममानरूपं मन्तात्मक- मन्यस्य तद्ातिश्क्तिस्याभावादिग्येषोऽचार््ः | यदि तद्धि वशक्िमाद्ान्यान्नन्मादिरूपनया AMAT कथ न युगपद वभासः | कमगति कथम्‌ । "^ Fy क्रो नाभ कखिनक्रिया- विप्रो ray कालव्व्याऽ्पि प्र (PAM WAALS KF 81 ६४२ मद्ाभाव्यप्रदौपो्‌ द्योतः! ( लटः श्रशानचावप्रथमासमानाधि- (S31 पा. 21 भ्रा. ३) करो | २।२।१२४ | ) आत्मभूतः क्रमोऽप्यम्या यत्रेदं HATTA | पोर्वापर्यादिरूपग प्रविभक्तमिवम्थितम्‌ | योऽयं क्रियाणां कमः AIST SIE सत्तायाः | न कंवल ^ क्रिया रुव HATA यतिरिक्तम्य क्रमस्यासश्वेतनात्‌ यत्र RA ददं कानः दषुंनम्‌ | कालं नाम पटार्घान्तरं तौधिक्राः पश्यन्ति पौर्वापर्यादिरूपाग प्रविभक्तम्‌ | कालस्य प्रत्रिभक्षत्ाटण्रनसयि प्रपरिभक्तमिग्क्तम्‌ | तात्पर्य कालः पौर्वापर्यादिरूपेण प्रविभक्त इव क्रियोपाधितवग्रात्‌ | क्रमाव्या हि काल ्रतित्रदयगो HATE पदायषु नन्मादिक्रियादारकमेव पोर्वापयगाप भासौपगमदिधायिणे नापरो द्रव्यभूतः काल xfs | अध्याष्ितकलां यम्य कालग्रक्तिमुपाशिता। जन्मादयो विकाशः षटभावमदस्य योनयः | तिरोमावाभ्यपगमे भानां aa नास्तिता | लस्सक्रमे तिसेभाव नश्यतति प्रतौयत ॥ अनपायोपजनविकाग्त्वाभिया ब्रद्मासिक्रा सत्ता निर्न्वयविनाणा स हेत्वभावो नाम न भव्राद्यतिगिक्तः कवल पाग च तिणीभावमातर भावावभासस्य यदस््माभिरभ्यपगभ्यते सत्र नाज्तित। कथ्यते | मत्तेव तिर भूता खकारगेषु शक्तिरूपतयाऽवरस्थिता । वस्तूनां नाशो न तु विरूपा wast । समन्तेष॒ च भावेषु तिमोभृतषु -उपसंदृतक्रमः सिद्धरूप तिसेभावो ara इद्यादिनामपदप्रद्याखः। यदा तु सेव नास्तिता far भावावस्यारूपा साधरनमम्पक्रवप्रात्रतोयमानखभावा विवर्धिता तदा स्यालपदप्रद्याया पूरवावम्थाऽपच्तौ यत दचयते | तदुत्तगा तु विनश्यतौ at भावविकागे प्राति ate ufs milan mt | तत्र @ भवनधमं mT भावस्य भवनविगेधात्तिगोभाव माच विनापराः॥ va मत्ताप्रतिखोगिनोऽपि प्रथमं तदधिकारुत्वमवस्थाप्य जन्मनस्तदि कारत्वं TTS | महाभाष्यप्रदोपौद्द्यीतः | ६४४ (a, 31) UT. 21 अआ. रे, ( लटः प्रटप्रानचावप्रयमासमानाधि- कर्णो | १।२।११४ |) पूवसमाद्मच्यता धर्माद प्राप्ता चोत्तर पदम्‌ | तदन्तराले भेदानापाश्रयाज्नन्मकण्यते | कारगो शक्िरूपेगाव्रस्यानाव्यान्‌ पुत्र धर्मात्‌ प्रद्यना. rata thy भृक्तिप्रगुणां निष्ामप्राप्रामत्ता. प्टद्गीतकरमा काथ्याभिमुखोत्तस1रम्य। {1 ेषमासादयन्तौ, जाग्रत इति ग्यपट्प्रिथित नत्वमन रव्रोत्पादी जन्म | नद्या न सतोऽन्यन्तं frat, नयाजन्मनापि arqayaegifaatar | rag नाभावो जायत भावरा नति भातरो र्नुपाग्यतामि्यादिना प्रकटय छानि। अन TT MAMAS TUT यथा fare ननिक्रियाकरत्तेत्वो पपत्तिरङ्कम्ा नायत FART | Tae faumad कारक्र ममु प्र LE पूर्वापभावम्धान्तमनवरसित्तणपर्म्पःक्रमव्रिवनच्तायां च गनिक्रिय्रान्वयो न उपण््दवम्यायाम्‌ | तया वच्यति र्वामवम्धामजदत्‌ HA ध्रममुत्तमम्‌ | मंमू च्छित SATA जायमानो ऽभिधोयत | उत्तमा शस्थायाख WAY AHO TUI HHH । व्यार जि nie निरूपयन्तो जायन इति ase: नि छायां पनम्म्तौति जन्मो - arate मन्ता व्यपदिश्यते | नतोऽपि धमान्तिगावरिभातिन्मवतायां fqu- [म्गामति | तवापि Cat waa fa मन्मरिप्ाधा OTA नं एयगृयात्ताः। -दयमानुलोम्यपश् णामः | azq सत्तवक्रियाविव्रत्ताम्वयिण । धस्ामेय wus: क्रियामदः सवधानुविणयः; ततव न सिद्धसू्पनायां Raat fafate निष्पत्तिरिति क्रियापुवभातिणा TAH UTS HT ॥ अथ UR सम्बन्धिभेदात्‌ aaa मिद्यमाननि, रटिदाना सम्बन्धिनि £ श्रं यितुमाड | चायः SIAR अआ भात्रा ता afar fam: | खग्रक्तयो वा सत्ताया भददेग्रानहहनवः॥ rey महाभाथ्यप्रदौपोद्द्योतः। ( लटः ग्र एानश्ावप्रथमासमानाधि- (अ. ३।पा.२। सा. ३) करणो | ६ । २। १२४ | ) क्रियाद्रद्ययोः सत्तात्मक्त्वप्रतिपादनात्‌ तद्यतिरेकेण aera: भावाद्‌ यद्यपि सवं सन्नात्मकपरब्रह्ममयं तथापि श्यवद्टारेऽविद्याप्रतिरूप यथावभासं मेदम्यास्यस्यानपड्वनोयत्वात्‌ | द्रथ्थादिसनाश्रयः प्रतिभागो- ऽयमविर्दधः। तदाश्रयः सत्तायाः खलाधारो aye भेददश्ेनस्य भेदावभासम्य न तु भेदस्येव भावतो Versa: । यद्‌ यथा शकमपि मुखं तेलोदकादणंमणिर्लपगादावनेकरूपम वभासते। रवं व्यञ्जकानां गवादीनां भेदात्छन्ता गौत्वा त्वार रूपतयाऽवमामन say | खातौयावा माचाः कीलाः परिकन्यता भागा am गोत्वादिमामान्यविषयाः प्ररिचत विषयाः सव विषयायाः मत्ताया विच्छिन्नावभामतां दश्रयन्ति येन तिरः मा विच्छितेवाविच्छि्नाप्यवभामते। ते चाश्यभेदारेव ततः परिकल्िः भेदाः | तधाग्व सामान्यान्यभिध्ौयन्ते सन्ता वा तेविररेषिता। गोत्वादिभिः मत्ताभेदं वच्यति । दृष्टश्च खाप्रारेव परिकन्तितभंदाय we: | तद्यथा अव्रयविनः | अत्मापमोऽपि agafa कल्यनानिभिंतेन भेदेनेति, खग्र णेन वि रेष्यते खासागातसेति । दृष्टश्च काल्यनिको भेदो यथा शन्यात्मानमात्मनेति । न दयात्मयतिस्क्तिऽन्यः कखित्मद्यवभासते ; श्धान्रत्वेनावभासमाना वा देशकालेद्धियादयो मेददर्रनहेतवः; सत्ताया वा इहेदानोमिदमन्यव्रान्यदन्यदिति देशादिनिमित्तो वस्तुभेदः | तथा दे शासन्ति विप्रकषछृतोऽन्यधावभासो वस्तूनाम्‌ । ययाङ्खः दूरे यथावा म्स मानन्त्पोऽपि दृश्यते | तधा रारो नैलोत्यलादोनामन्यथावभासः, अन्यथाहनति काल- wat भेदः। तथाच कामलादयुपहतनयनानां AA TE पौतत्वावभास इति cfarafaferet भेदः| देण्ादापि च सत्तायाः सम्बन्धिगोऽन्ये भेदका इति बिषयपभेदात्ेवरेतराशखयना | नथा चायमत्र परमाः, आत्मीया एव प्रक्षयो योग्यताव्थाः सत्तायास्तयारिधाः मन्ति याभिः विश्वप्रपश्ं ग्चयति। महाभाष्यप्रदोपोद्द्यीतः। day (a7, 31 1. 21 ST. &) ( सटः Wea चावप्रथमासमागाधि- RUT | द।२।१२४ ।) लडगदिति । (के) लङा दिवाच्यकारकसमानाधि कर OAH SAT TATRA A करणस्येव्ययः ॥ GUAR । (क) हतरार्थनेत्यादि ॥ प्र पञ्येतेति । (के) ग्रतरोव लद्यपि लक्रारायकत्तः प्राधान्यादिति भावः॥ यद्य्यन्तरङ्गप्रथमा तयापि प्रधानानुरोधितेन बलवतो दितौ व्यादिन्ययेः ॥ द्यथा तिन्तामपिर्धिनां यथा संग्रयमाक्राम्नानात्वं द्यति, तथा नन्तश्रक्ति saad ब्रह्माविद्यापिललितसषं सांसार्किप्रमाद विषये नानारूपं UMA वस्तुसतत्तवमु द्रा टतम्‌ ॥ व्वेदमुखते यद्यपि तिडन्तोपष्यप्ययो कतत कम णोर प्रथमाम्मं सामानाधिकरणं amas तथापि कदन्तोपस्थाप्ययोः सामानाधि करर्रद्रनात कतस्थानिप्रक्रियायस्थायां कन्प्यमानी लकाः VARA प्रति प्रधानभूते कर्तकर्मणै अभिदधानः कन्प्यते। लकारवार्ाध्म्य fayat efaaasta शणप्रधानभाव्रे वेलक्तण्यमस्तौति फलितोऽ्धः ॥ अप्रथमा इद्यादिक्िम-देव्रदत्तः waa: कथं तहि सन्‌ ब्राह्मणः! aay) लटः wemaafata योगो तरिभज्यते। नन्बोरिभाष (8 ।२।१२४) xaay वरिभाषानुवत्तेते, व्य उद्धितिभाषेयम्‌ | तेन raya प्रयोगोऽप्यवतिषते ॥ आप्रयमा watfeq योगानमम विषय fata ग्रानलोनि्यतायाः स्यष्टीकम्गाय | ६४६ म्टाभाष्यप्रदौपोद्दयोतः। ( लटः re MTT aa TATA TATE (अ. 21 पा. २। a 3) meta । ३ ।२।१२४ । ) कर्चाद्यमिधानमिति ` कके) तदमिधानगक्रिरित्ययः | दितौयादोति। क दितौयाद्ययंत्ययः ॥ प्रतिपत्तमित्यथं इति । गे) लडवाच्यस्याऽपरयमान्तमामानाधिकररपो न भवति aay भवति ana fa कारणं ५तिपत्त गरक खभावातिरिक्र न किमपौति भाष्यायं दति भावः| Ay पारा दि विषयष्ठटो श्ट आरहविधायकगाम्वललसभावादप्रथमामामानाधिक्रण््मिति a दोष इति aaa: | नतु न्नप्य arfa प्रयोगाभाषेन कथम दृश्रस्भावराव्रगतिः दतः पक्ान्तरमाद्‌ भाष्ये पघवेति ॥ (भा) ननु यावदप्रथमामामानाधिकरण्य न faufa तावदादेष एव म। WAT न चानुमानमिव्यन्योन्याग्रय्चप्तमत्‌ श्रा faataifafa ॥ (क प्रक्रियायै विहितश्येति i क) अनेन प्रक्रिया्यकरल्पिनानामबोधकलवं दशयति विषम उपन्यास दति- (भा) वदत्‌ sew: fa प्रत्यक्तेण वाघनिश्चयादरन्‌मानं न उत arfa- ग्रहफाभावादिति। Aste श्राह महाभाष्यप्रदो पोर द्योतः | ९५४७ (वद्‌ । परा. र्‌। मा. ३) ( लटः ग्रष्टग्रानचावप्रयमासमानाधि- ATM । 8 ।२।१२४ |) यद्यपौति ॥ (क) प्रत्यक्षस्तेनाग्ि- (भ) दत्यादिन्येनापि भागे तत्र वःधनिश्याभावः प्रतिपाद्चत दृति वोध्यम्‌ । sade तचाभिमम्बन्ध va पुरुषण हृतो गोतो न त्‌ बाधः । प्रकते त विपरोतमित्ययः। लकाराप्रयोगनिमित्त कविनान्ययामिद्धलाद भागा णः प्रच्य ताध्यवमिन्यन्वयः ॥ सामान्यतो दृष्टेन (कै) काय्ेकारणएभिन्नलिङ्गकेन | नद्यन्यथेति । (के) एवं च ग्रढश्रास्तरे यथंकूपानुकृलताकमहितमगुमानमन्यथा - faguaermaafafa भावः॥ पसव रि णश्त्विति । (क) 'परएक्रभाखररू पया पकस्ये्ययः । तमम्न न्‌ तद्र पवत्‌ Net - बरतस्येति द्यम्‌ । तेन दतैपपभायां स्परायहेऽपि भरने क- दिकषूपश्य यगपट्‌्रहणऽपि न ety: | वयास्निगङणाभाव ममाधन्त भाणे कस्यशिदिति ॥ (भा) तेद्ग्याच्ट ९ °भुक्रभाखररूपव्यापकम्य sia क fated RTH UTS: ॥ २ UT प्रबन्धो स्तम थथा चक्रस्य HAA न त्यालातनक्रम्य च्छिद्रं स्पग्यन हि aa | ९४८ HTH: ! ( लटः द्रषटशानचावप्रयमासमानाधि- (श्म. 8) UT 21 8) करयो । ₹।२।१२४।) न भूयष्ति॥ के) ननु We ्रप्रथमान्तसामानायिक्रण्यान्‌ तदनुवादेन विहि तारे श्स्थानिला दित्यनु मानम्‌ । तेत दष्टान्ताभावेन कथं यामि पह दति चेत्‌ । यः erat स श्रादे ग्रषमानधरमेति सामान्यतो aaa सहकारि विगेषवच्वादिगेषानुमिति । watt श्र विधायकषशरास्लमेवानुकूलप्तकं wary: 'टच्चपणंयोजां तिला वद्धावः स्यादत श्राह भाष्यकारेति। ऊ) व्यङ्िप्राधान्यविवच्षणदि तिभावः ॥ भाष्य यदन्यत््रघमा्षमानाधिकरणादिति । (भां श्रजावध्यवयिमतोः साजात्यादन्यत्‌ किञ्चित्‌ समानाधिकरण aq wea तेनाप्रथमान्तेन समानाधिक्रणएम्य शट दूति पलति ॥ यथाश्चते तु “ ada: द्त्याद्नयौ दोषापादनाषगतिः aay मन्वच्ापि “gant देवदत्तस्य ” इत्यादिप्दाकरसामा मासिकरप्यमस्व CUA श्रा कुवत दति । (कै) ठन्तिचटकातिरिक्रविगेव्या पेरमितिभावः ॥ ९ उन्तपगयोः--अयं Te | इदं पणमिति ॥ 2 ‘ated इति ' इति Tey एस्तकेषु पाठः | महाभाव्यप्रदौपौदुद्योतः। ६४९ अ. ३ प्रा. २ खा. ३) ( सटः ग्रटशरानचावप्रथमासमनाधि- करणो । २।२।१२४ | ) पदान्तरेति | क) दै वदन्तस्येव्या दोत्यथः | देषदन्नादिना पदान्तरेणेति | के प्रथमान्तमेति शेषः ॥ पूवस्िन्नपौति । क) समानाधिकरणसमामरूप “ gighefe ante: “gant” carfzg 1) gaget “ ' पुवत्‌ कमधारये "fA पुंवत्‌ ॥ नन्‌ लखनान्तरे ' श्रपचत्कन्यं देवदत्तः ' इत्यादौ स्यादत आ waar इति i | gaafiqu प्रत्ययपरवमेव fag fagutazaquaaa के) अह ‘gafafa ॥ कके) भाषे अआदेशनिमिन्न दति । (भा) afta हि प्रातिपदिके gana च तद्वितोत्पत्तरिति भावः ॥ सुप उन्लरपद निमित्तम्‌ उत्तरपदस्य च सुबकनिमिन्नव द शयति ९ पवत्‌ क्मधाग्यज्ातौयदेग्रौयेषु | UI— HAE | UTS A ४६। 2 एधग्र्तरेति ' इन्यपि बङूष्‌ पस्तकषु | 82 ६५० माभाष्यप्रदौपोद्द्योतः। ( लटः शर्श्रानचावप्रयथमासमानाधि- (अ. 21 पा. २। अ. ३) arm । ३ ।२। १२९ । ) 'सत्धृत्तर पद्‌ इति ॥ (क fawrentfefa | (भा) तिङरूपादादे शादित्ययः ॥ एवं च पच्‌ ल्‌ इत्यत्र fast arfuar सुपि ममाम उत्तरपदे श्र्ादितिडं वाधरकमिति भावः। fafanamifafa । (भा) वुत्तरपदरूप निमित्तस्य संपन्नलाद पवाद वेन NANA aa fa भावः॥ नन्‌ पचतोत्यादौ प्रत्ययोन्नरपदयोरभावात्कथमाद प्रसक्रिरत श्राहइ- बापोति | के) सुबेव प्रत्यय इति भावः॥ -- = न्मे ee [ क 1 2 दि । —S ~~ ९ “ सन्य्तरपदे इति ' इति पाठः-ग-चिहित एष | मशभाश्यप्ररोपोदुद्योतः | dur (a. ह ।पा.र। गा. द) ( ल्तगहेत्वोः क्रियाथाः। ३।२।१२६।) लक्तणादत्वोः कियायाः | ३ । २।१२६॥ —-— ane 206 डक - भाष्य क्रियाया गुणे शति । (भ) क्रियायाः कारके tare ॥ कारकनिरूपितं यदा aan धावयस्य तदयमिद्म्‌ | तदाद गुखशब्देनेति ॥ (के यदा स्यानादिनेति । (क) कथमयं सुजयतोत्धादटप्रश्र यदेदमुत्तर तदा तया मा नद्या भवतोति बोध्यम्‌ ॥ "यदा त्विति । | यदा fewer कारकं लच्छते तदा तद थेमिद्‌मित्ययेः ॥ ~ “~, क्र) उपलब्धकेयटग्रत्ये ‘q’ ufeaurat नास्ति। प त्वनन ataty- usta कोयटपुर्तङ्े नतु" चरटितपाठोऽस्तौ्यनुमौयत | aaa fax । Bq: पलं माधनं च | क्रियाया mam हतौ च Tt धातुष्तक्छाल्नटः WWMM स्वः | WA भृञ्जत WAT | दृष जन्म भुजिक्कियायाः परिन्वायकम्‌ | अनेयन्‌ मति | अननं arr फलम्‌ । - विद्धान्‌ मुश्यते। शानं मोक्तमाश्रगम्‌ । इष MTS गोत्रम्‌ । १५२ मशामाष्यप्रदपोद्द्योतः। ( लच्छणद्ेत्वोः क्रियायाः | ३ | २।१२६ |) (WRIA RI SW. द) देवदत्तो श्यते इति । ॐ) सूजसमानकाशिकण्यानक्रिययेत्ययः ॥ awa इति । क) quagage: | अ परेऽशएचित्वादिद्णण्टेदं श्ण म त्‌ ्रियाया दति भावः) श्रच पचे "लकणडेवोः क्रियायाः (eit Ra) इति a qa शच्छे उपसंख्यानं कायेमित्ययः ॥ भाषे AMSA । (भा कन्तृरुचण्डतयोः करिययो वाचकाभ्या yaaa: ॥ सदादयथ्रेति । (भा प्रयमाषमानाधिकरणायंमिदं वा्हणस्यायमिति । `` लटः sane” विति विभक्रखुबातुवत्तमानवा ग्रहणस्य “'सदादयच्च द्या दिवचनखमुद्‌ाय cae: मनु क्रिययोरेव शश्यलखणभावे “at देवदत्त" इति WA एतदुत्तरं न स्यादत श्राह खितिक्रियेति ॥ क) सवेनामपराम्ं इति । (कै) एतदरुपवेनामपरा चष्टे वद सस शचणमितिफलितम्‌ | श्रन्यथा ae Tn eenemnmednd =~ वा owe eee 1 १ षणि जनकाः ome 2, 1 + ^ रीं -न्- न — र ee el —_— ee ए ae ee were कर्ादिरेवेति बोध्यम्‌ | परि्वायकश्चयनाश्रययवनरूपानेकाश्चय- (fre वत्तैमानासुजिक्रिया। पलोभूताजेनाज्रयकनतैको वासः। इनक क्लानाश्रयनिष्े मोक्षश्च वाकाय दति दिक्‌ | WUTATTIS eA । duy (MRI RIM ३) ( लच््गहेत्वोः क्रियायाः ae 2rd!) वचनान्तरारम्मेऽपि तिष्ठतेः शठनापत्तिः। न हि तदाश्यक्रिया qaqa wou किन्त तदुपलदितक्घबणक्रियेति बोध्यम्‌ ॥ vaquiamatafa 1) क्त परस्यरलच्षणता ay समुच्चौयमान सत्कन्त विशेषभ्य wen- भित्यन्षयः tt यथा चेवन्येति । के) तत्‌ BRUM पुर्षस्य धया ay लरुणलारोपेण शब्द प्रयो गस्तयाऽापि तदारोपेण प्रत्यय इति भावः | भाष्ये "दति व्तव्यमेषेति । (भा) “ लण्हेवोः"” टृत्यनेनाखिद्धः । यथाभ्रुतद्चन्यासे दने वायदणानुषतेरभावाचखत्यमिमानः | य cet i eG a ee” ae we fo were ~~ ~~ =~ १ “Emax वक्घव्थमेवेति '' दरति क-ल-घ- चिन्दितिपुल्तक्रष्‌ ora: | ६५४ मशाभाष्यपदोौपौद्द्योतः | (तौ सत्‌ । ३।२। ARI) (@ ३।पा.२) स्रा. ३. aT सत्‌। ३।२। १२७॥ _- tage? + @९ FER -——_- प्र्यथविधिरिति i क) afeama प्रत्ययस्य पिधिरित्यथः ॥ भाय प्रसताविति । (भ) एवं च प्रत्ययविधौ श्रटगशरानचाविल्यस्यानन्यापत्या सन्ना विधिरेवेति भावः ॥ 'धमोसंवङ्गधोरपोति । क) ‘az. ag’ (२।१।१४) इत्यादि विहितयो रित्यं: ॥ नन्‌ भते शरद श्रानचो बिष्यद्‌श्रनादा₹ व्चमानसामौष्य इति ॥ (क) अतिरेशादिति। कके) तेन प्रत्ययवत्‌ सन्नायतिदेगेनेव सिद्धा तस्या रपि वत्त मानायिकारे विहितत्वात्‌ । “mz: सद्वा” (३।१।१४) इति ९ धर्मासम्बन्धयोरपौति इति पाठः ग व्िदधितपुस्तकं ॥ श्रशानचौ aa स्तः} तौ ग्रडगमामर्थ्यादिष शश्ान- चोरानुपृवौमाच्र YA | अन्यथा प्रछत गरोव च॑माना्योरेत FST स्यात्‌ | षडादेशयोखूु न स्यात्‌ | तेन तद्रौग पृम्णगुमेति न प्रवसते | ee: मदहाभ(ष्यप्रदषेपोर्दययोतः | ६५१ अ. QUT २। यअ. ३) (तौ ATRIAL RII) qeatza भवि्यदयंयोरपि सा fagay: | nenaufaqe aq भंज्ञावितिशेषः ॥ न amclia aq संज्नामिद्भिरत ary वत्तमानवदित्यादि ॥ (क, नतु संक्नेति | (के अनधिकारादितिभावः i ननु “mas: मदा" (३।२।१४) इत्यनेन सच्छष्देन विधानात्‌ afafeaat: मा मिद्धत्यत ale तथा द्र इति ॥ (क) भा "ब्राह्यणस्य यक्षदिति । (मा) यद्चपि “पूरणति'' (२।९।१ १) `सूचऽजामामर्थ्यात्‌ ममामो नेतिभा्ये चक्रं तयापि तज्रत्यसिद्धान्मोदाहरणस्य “argue Nal” इत्यस्यो पले चणम्‌ i १ ब्राद्मणस्य wea’ दरति उपलव्यबङषृ भाष्यपस्तक्रषु UTS! | Trem पच्छमागः' इन्यपि THEY भाष्यपस्तकरषु YTS! | २ saa “ अमाम्यदतर न" '' नत्रासामर््णाच्र'' saa पाठोऽस्ति} मदति (द।३।१४) छव तु HMM स्त Fa परं स्यात्‌ | यथा अमो fosfuast सिद्धाः क्रियन्तामिन्यक्त fae AZTRITATATS MMS मुव्यार्थस्य aur तथयेद्धापोति fH | ९५६ मद्धाभाश्यप्रदौपीद्द्रोतः | तौ सत्‌ 1B LR LR!) (य. 8/07. 2) a3) संनिहितस्येवेति । @ मेनिहितद्णविशिष्टसयेवेव्यथेः । तादृ ग्रस्येव ay afgear- दिति भावः॥ नासमिति । के) वाच्यतया उर्‌ यथा प्रतोतेरिति तात्पय्येम्‌ ॥ शब्देनैवेति । (कै योगविभागवोधनदारा बोध्यत इत्ययः ॥ शब्दत इति । (भा) wa *“श्राद्यादिवात्‌ ” दतौयान्तात्‌ तसिरिति भावः। भाश सदितियोगेति । (भा) ‘aq’ इत्येव सभे इत्ययः | थोगाङ्गमिति । (भा) योगः सूजसमुदायरूपाष्टाध्यायो तदङ्गुचलेम । ay योग- विभागे amas: ॥ मनु खानिनिदेश्राभावात्‌ प्र्ययाधिकाराख श्रादैशरलं कथं प्रत्ययस्येति च कथं णभमित्यत श्राह [व ९ प्रतियोगे पञ्चम्यास्तसिः । ५।४।४४॥ तसि प्रकरणे ata: दिभ्य उपसंख्यानम्‌ | इति वाज्तिक्रेन ठतोयान्तात्‌ तस्‌ vars | २ 'योगाङ्क' इति "ग पुस्तके पाठः | महाभा्यप्रदोपोदुद्योतः। ६५७ (अ.६। परा. शच्या. ९) (at सत्‌ । द । २।१२७ |) पुवं दति 1 ॐ) प्रल्ययप्रकरणाञ्च प्रत्ययस्येतिलभमिति भावः । अनुवन्तमान- प्र्ययपदं षश्चाविपरिणम्यत इति बोध्यम्‌ ॥ ननु'धातोरित्यधि- कारात्‌ दतोयधाल्धिकारविहितानामादेशेऽपि तव्यानामपि प्रसङ्गः कस्मान्ञोक्ोऽत ATE तुजादौनामिति। ॐ) लोपविधानसामर्यान्ञभवियत दत्यतुषक्ः | एमुल विधान लादेश TEAS एव स्यात्‌ । न हि स क्रचिप्रयोगे श्रूयते इत्यभि- मामः ॥ नियमं साघयति भाषे योगविभागतश्चेति । (भं ताविति योगविभागेन यतः wana विहितमतो "SS! AT (भा) दति योगविभागेन नियम्यत cae: ॥ तर्‌ UTS एवं तषो- (भा) त्याटि ॥ ताबेषेति । (क) ता विल्यनेन gafafeal । मदिग्यनेन च प्रकरानलाविगशरेषात्‌ ere eee ee ee ee eo — ~~~ ९ लच्चगद्ेत्वोः क्रियायाः (३।२।१२६) एति aa | R धातोः।३।१।९१। ह लुटः सदिति इति wwe पुस्तकेषु पाटः | 83 ६५८ मद्ाभाश्यप्रदौपोदद्योतः । (at सत्‌ । ३।२। ARI) (ख. द।पा.२। घ्या. ३) सवंषामपि ast नन्वेवमपि ^ १दिषोऽभिे ” इत्यादि विहित- wa: संका न स्यादिति चेत्‌ खटः सदा । (भा) दति ज्ञापकात्‌ तच्छब्देन श्रतलश्रानचताभ्यामेव पराम म a लस्थानिकला टि विगेषस्याणाश्रयणमिल्याश्यात्‌ लट इवेति । (कै) पूवं विहितश्रदश्ानञा जानुबादेनम विकन््ोंऽनेन विधौयत Tq: । एव घ लट्‌ स्छटोरूभयोरपि प्रयमासमानाधिकरणे श्राेग्रविकन्यसिद्धिरितिभावः। एवं च यथान्यासेऽप्ययं faa: | प्रथमासमाना धिकर खविषयपूे तिष्वनितम्‌ ॥ 'लादेगेषिति । क) वासरूपन्यायश्य श्रनादे श्प्रत्ययपिषयला दि तिभावः ॥ शधना- भिधानखयष्टतादाह अनिष्टस्यापोति ॥ ॐ) निप्राना इत्यादाविति । क) श्रडपदेशात्‌ परलराभावादितिभावः ॥ ९ २।२। १.२९ ॥ २ लादेपरोषु ब(सरूपविधिर्वास्तोति | परिभा v6 ॥ महाभाष्यप्रदौ पोदुद्योतः | ६५६ (अ.३)पा.२। अ. ३) ( टन्‌ । ३।२।१३५ | ) तम्‌ । ३।२। 284] ¢ ५ --- ~ नकि AOE DE — अताच्छोखयाथेमिति | (ॐ) श्मनुपक्षगस्यति | (भा विगश्रषं वक्रव्यमित्यन्ये i दनभावे कयं प्रशाम्तत्यत श्राह anata ॥ (ऊ) नन्वेवं प्रग्रासितेतिस्यादत we तृन्‌ दृषाविति । के) “sifa क्षदादिभ्य इति हरदत्तोक्रपाठे तु दरद्धिनन्नोपौ amit ॥ नन्व गतिषमासे उभयथायव्ययपूवं पद्‌ प्र तिखर- gafa कथं wt विगेषोऽत श्रा तारौ च क) १ टच प्रान्त च्दादिभ्यः संज्ञायां चानिटो । इयपलब्धकोयटे पाठः| न्‌ द्वौ श्ंसित्तदादिभ्यः संज्ञायां चानि | इति ङरदस्षछ्लतपदमञ्ज्थां पाटः | णवं च उणादिखूचपाटेऽपि। २५०॥ २ तादौ च निति mat) ई।२।५०। ९६० मदाभाष्यप्रदौपोद्‌ द्योतः । (STI है । २। ९३२५ |) (च्य. 3191. 21 वधा. द) शूत्यादि ्वुकौति प्रत्ययसंनियोगशिष्टतवा ठन्‌लाहुष्णत्‌ पूवं मेव षुकुस्यादिति भावः ॥ ननु ˆ नेषते" fre दुर्वारोऽत श्राह 'नेषतेल्विति ॥ (क) ष्त्विषेरिति । के) तथा च तजानुपयोगात्‌ sane इति भावः ॥ भा atta । (भ) दारापिकहतो रथः Baga: | a = न १ ATA THT AT! अर।२।१६२५। २ धात्वन्तरं नेषतिः। कथं ज्ञायते । नेषतु नेषादिति दग्र॑नात्‌ | न्द्री THA नेषतु | गावो ATTA I 8 त्विषेर्देवतायामकारख्ोपधाया व्यनिट्त्वं च। वा। | द। WRI TRV ASTANA: | ६९२ (अ. इ UT. 21 अअ. ₹्‌) ( ग्लाजिख्थसख कूलः । ३।२। ११९ ।) ग्लाजिस्थञ्च HET | ३।९।१९९। "गीर गमु कदयमुपलभते श्रत श्राह लश्येति ॥ क) तेनेति । (कै) fagaarfege वाध्यत wae: ॥ तदभावादिति | क) असंहिता छताधेमाचाकारेन विच्छेदाद वसामविषयतलमिति- भावः॥ भसु संहिताया sfaaerat fasiisfa कथं तज्रापि संहिताभिकारादि तिख्ष्टमष्टमे wa इति a1 gaa रुडि- ताया एवावशामकाय्येनिमित्तलादिति भावः ॥ ` यद्येवं चच्वस्यासिडत्वाद्‌ “हशि w (६।१। ११४) इत्वं प्राप्नोति | abet fata: | तेन असिदधत्वाभावादुत्वाभावे विसज॑नीयो WAAAY: | gz मष्टाभाष्यप्रदौपोद्द्योतः। ( समिन्दाभ्यो चितु्‌ । द । २। ९४९ ।) (अ. द्‌ । पा.२।अ.दे गरमिद्यघ्ाम्धो faq £ । २। १४१। न्क्व - दुच्चार णाधेत्वमिति | क) जेवलोचारणायैलमित्यये ॥ प्रमिनोतरेति । (मा) नतु para ^प्तमिलादिषु' cfa gan anfafa कथ Fanaa दति Tal ताण्ोलिकानां प्रायेण afsquda भगवतोक्रनेन BHATT -जचापरणो a fafa ut eats: ॥ oe me ty ewer ae, EP —__ awe = क्क ज्- ९ तसिलादिष्वाल्रत्वलचः । ६ । ६ । २५। Rad पा ख ३८। अकार उत्तरत्र FAT | उकार उगितश्च ख विकल्पा धः | श्रूमिनितसा ग्रमिनौतसा | नचैवं प्रमिनौ ग्रमिन इत्यत्ोगिदच्ामिति ुम््सङ्कः। नुम्‌ विधौ कल्‌ ग्रगस्यापकर्षात्‌ । दह च ऋलन्ततवा भावादिति भाषे षित्‌ | त्तिकारस्तु उकार उच्चारणार्थः | नानुबन्ध इया | श्रमिनितरादौ चरूपेति नित्यमेव कखलतवमिष्यत इति wera waremater: | तदेतत्‌ सवं भाष्यविसीधादप्रमाणमिति प्रामाणिकाः | उन्मादौत्यादौ तु वासरूपन्धायेन धिनुम्‌ भविष्यति दति दिङ्‌ । मदहाभष्यप्रदोपोर्‌ द्रोनः । ६९३ (अ.३।पा.२। भरा. RI) ( निन्द्-शिंस-किलिश-खाद-विमाण-परि- त्िप-परिस्ट-परिवादि-याभाष-अखयो व्‌ । ३ । २।९४६) निन्द-हिंस-किलिश-खाद्‌-विनाश- परिल्लिप-परिरट-परिवादि-वयाभाष- असयो वुज्‌। ३।२। ९४६॥ . afin जातो वहव वनमिति | (क) तज बडवसनस्य भगवता प्रत्याष्यानारे क्यङ्क विषये जात्या - श्रये फलाभावञ्चेद चिक्यम्‌ । प्रयोगबडलाश्रयबडवचन- मितिपरे ॥ नाका सूनो वज्‌ इति पाटः बङषु मुदितसिद्धान्तकौमुदौषु मुदितकाशिकासु मुद्भितपदमञ्च्यां च अस्ति परम्‌ उपलमय महाभाष्ये गरब्दकौस्तुमे च रवं नास्ति | तत्र "अद्यः "qa पाठः॥ णिदि garam दृह-हिसि-षिसायाम्‌ | किश-विवाधने। खाद्‌भच्णे। ग्र ATMA) ण्यन्तः भागिना गिलो पेन fazu: | च्यकस्तु arg | केचित्त faataafa wanna पठन्ति। fafa r2t- उक्ताय । afeayer: । भाष-यक्तायां वाचि। असूयति कश्डाटि यगन्तः॥ समाहारदन्दरः। व्ययेन war) wea च प्रथमा॥ शदूयति भिन्नानामिरग्रतं oda) mata रूपम a1 ऋदुयतनम्तु गवि प्र्यात्‌ पुवमुदात्तवलि तु जिन्‌ व्यादिग्ति स्वरे विर्रेषः॥ पएरतरेषां वेकाचत्वा् खरे भेदः । ताष्डौ लिक्ेषु वामरूपन्धायेन गवृलढजादयो ब भवतीति क्ञापनाैमेतत्‌ | ६६४ महाभाध्यप्रदपोदयोतः। ( जु-चङ्कम्य-ददम्य-रट-गएधि-ज्वल-शुच-लष- (अ. २।१ा.२। ष्या. ३) परत-पदः। २।२।१५० |) जु-चङ्म्य-दंदम्य-सु-गृधि-ज्वल-शुचः लघष-पत-पद्‌। ३। २। १५० | ` कभ तकमकाधेमिति | क) ५५शअरतुदात्तेतख्च हलादेः इतिसूत्रे 'चशमग्रष्दार्थादकमे- कार्‌ इत्यतोऽकमेका दिल्यनुवत्तते | त्नं च सोपसगलेनामर्भावि तश्छयंलेम वेति बोध्यम्‌ ॥ २“सुददौपेति" युचनिषेधकम्‌ ॥ Gime षि । 2 oe १५ HRI पार) Sree | २ चलनग्रब्दार्थादकमं ATTA । ।२।१४८॥ १ दद-दौप-दौ चख । ₹२।२।१५३। जु-दति सौचोधातुः। गतिवच्न इर्ये । वेगवचन इ्यन्ये | क्रमु- पादवि्तेपे। द्रम-हमम-मौग्ट-गतौ । रू-गतौ । एएधु-अभिकाङ्कायाम्‌ | ठ्वल-दौप्तौ | FEMA | लष-दरष्छायाम्‌ । Wa-wa-ueenat | पद- गतौ ॥ दद-दौप-दोक्तख vata युच्‌-निषिध्यते। eee) दोपौ- दौप्तौ । दौच्य-मौगञे ॥ इदिता । दौपिता । दौक्िता। ननु दोपि ग्रणं यम्‌ । नमि कम्पि स्म्यजनकमहिसदौपो रः। ३।२। १९७ ॥ इति रेगेव युचो वाधात्‌ । ताच्छौ लिकेषु वासरूपविधि- नास्तोति पदिग्रणेन कापितत्वादिति चेत्‌ स्यम्‌ । तस्यानिन्यत्वमनेन शाप्यते | तेन कमना | कमना इड युनग्योरेव समावेशो waa «fa भाव्यष्वरसः | यदाद भवति Getta समावेश इति thane एपलछ्णमिदं मन्यते । AWTATAIVIT ANA: । ६६५ (वख. 21 पा.२। शा. द) ( afte zfs पति दयि fant तन्वा AVY MATT) R 121 Ws) स्यि गृहि पति दयि निद्रा तन्द्र AERA AAT! ३।२। ९५८। ननु “ant aw इत्यज्र तिडिन्यनुदटत्या कथमच्र दौचे दृत्यत श्रा ‘qa इति । (क) अत॒ एव 'ष्न्लाजनोरजःति दोषेविधानस्याश्रदटृत्तपरिभाषा- न्नापकलं संगच्छते ; प्रयोजनभावादंति । (कै) मेत्छन्नेति शेषः ॥ eugene इति । (कै) + लित्छरे (nag? वा Bd उकारेण शणरूपे एकादेग [ — ee ee ee, a ९ अतो Stay यजि। ७। ३।१०९॥ २ तुरस्तुशम्यमः सावधातुक | 9131 ey Il 3 TOWRA सू oe |i g अङ्ढत्त पर रेत्तावविधिः। पण्मिा €2 ५ लिति। ई।१।१९३२॥ अ; द्यः [त्ख ।! >! २।३॥ „ स्पष्-दप्यायाम | गरद्-ग्रहय। पत-गत{ | TA चुगदावदन्ताः। प्रनखोवाच्यः। प्रायानुः ॥ कथं-छपानुः स्पधानृस्नि | aut wut च लातीति विह “ग्टगग्वादयश्च'' (उगा-प्र-पा-द-२9) Fatt कुं WaT: ॥ 84 ९६६ मद्ाभाष्यप्रदौ पीद्द्योतः। ( ure afte पति पदि निद्रा तन्रा (4, 31 Ut 21 आ. 8) “ श्रद्धाभ्य आनुच | 21h) Cust) दद्यः । एवं aa लकारोक्चारणवैयर्थेन खामर्थथात्‌ नेलमिति aia ॥ नन्वेवमपि श्रदद्ालः' दति स्यादत WE ARATE । क) सिद्धि रितिशषः॥ | धेट इति । क) करणस गोषत्वविवचायां wt तस्य च भौवादिकलात्‌ WT aaa दिलाभाव इति भावः॥ शिदाश्रय दति। क) mara इति भावः॥ | muafa | (के) सज्नापूरत्रैकतया marae fea नेति qu: । faa a न मज्ञापूवंकम्‌ | विषयकोटौ संन्नापूवेकस्येव तेनानित्यलबोधना- दित्याङ्ः॥ भायानुक्रलेन संज्ापूवक दृह्यस्याप्रामाणिकले तु हृदं fama परे तु ^श्रजसावयथिन्यामिवाच्ापि aefa समुदायात्‌ प्रत्यय इति न काचिच्छकेव्याङः ॥ द येयडत्वक्‌- नास््यनमिधानादिति बोध्यम्‌ ॥ ननि = ९ ae निपातनात्‌-खत्‌-श्न्दस्य धा परब्देन समासे ““व्जलाव्यि- aga” षिश्िद्धात्‌ प्रयये ्रातोिधानाभावात्‌ सावधातुकत्वाभावा- apy areas sara fag आलुज्‌ विधानमन्यतोऽपि निधरानाथं are feafafa स्पष्ट भाष्ये । मष्ाभाष्यप्रदोपोरुद्योतः। ९६७ (अ. पा.२। आ. द) ( आदृगमहनजनः क्िकिनौलिट्च | २।२।९१९७९ |) आहगमहनजनः किकिने लिट्च । ३।२। १७१। a ERS HOE HAI, ... - ऋकारगृण निषेधाधादिति। क ऋधातोः किकिनो शु णनिषेधा निषधयोः फले विग्रेषाभावः | ‘arftfifa’ रूपमेव qusafaausfa श्रत भादः दति ala यणि च तदेवेति ara: | ककारनिदगेति । (क) घेणे इत्ययः | जगुरिः | (भा) caret किवार दणएणभावे श्रोष्ठयपूवेवाभावेऽपि छान्द षतादुलम्‌ ॥ भाष्यकारवश्नेति। क) earfe बशमहशरितस्येव पतेत ग्रहणमित्यन्यविकर पस्य तदभावः। यदा ufager qaaen तद्‌ दवदि्कम्य तस्य चं Bq ॥ [र । व्ाद्‌-दइति-नायं तकारः Hehe cae दोरिति भरत्‌ ॥ म a मुखसुखार्थ इत्यथः | wa भाषायामिनित्वपर्त इति waza TRACTS: || ६९८ मद्ाभाष्यप्रदोपोद्दयोतः। ( अन्यभ्योऽपि दृष्यते । २। २। RS!) (अ. 21 OT. 21 अ. ३) अन्येभ्योऽपि श्रयते । ३ । ₹। १७८ — ~~~ च कन्न ` ग्रावसु इति । ॐ) विक्गतोऽपि उपल चणम्‌ ॥ तच करते इति । ऊक) प्र्ययसंनियोगशिष्टतयान्तर ङ्गलादौघेले इते दूत्यथः ॥ नन्‌ aida नस्यादित्ययुक्रस्यानुराट्‌न fafufast sealed श्रा संभावने इति । (के) aaa संभवेदिति नेत्य; ॥ यपि दोधेवचनमामर्थ्या' च्छ aqua fa न्यायवाधे न qagfasafuta aril तयापनेष्टा- नुरोधात्‌ सप्रसारणभाव एव भाव्यतोक्तः ॥ भाय HAA tela | (भा विकारकृतलच्छमेदस्त॒ AT न्याये श्रात्रोयते एतद्‌ WA ्रामाष्धात्‌ ॥ sfaretztaas वा्तिकखूत्रेणेव fata faz- दौचैलाथमेव aenfafa बोध्यम्‌ ॥ येन दौ्धसमुचये दिध दारैरपि स्थात्‌ | श्रसमुच्चये जङ्नेसिद्धोदत We ९ लच्येलच्तग सकृदेव TAMA | परिभ ६२९ ॥ महाभाष्यप्रदौपोरूद्योतः | ६६९ (अ.३।पा.२। अआ. रे) (अन्यभ्योऽपि दृष्यति।३।२।१७८।) alg इति ॥ (कै) दुतिगमिभ्यामन्ये वेवधिकरण्धापत्तिरित्येताभ्यामसम्बन्धो AGATA ॥ भाष्य दौयेतेवेति । (भा) एतद्‌ भायप्रामाण्ठारेव ‘gurafearerafa बोध्यः ॥ जोयेतेवे ति | (भा) श्रच पच्च उत्वे चेन विधेयम्‌ ॥ द्धातेवेति | (भा) ‘earner इतोलम्‌ ॥ दईैलमवकारादावितिवशनं तु भगवता HATTA ॥ १ दृ-शिसायाम्‌ | ला-परसल-सेट्‌ | २ घमास्थागापा जदातिसःं इत्ति । ६ । 8 | ६६। ६७० महाभाष्यप्रदौपोद्द्योतः। ( मतिबुदिषुजा्थभ्यश्च । द ।२।९८८।) (HRI RIT) a fra fags । ३।२।१८८॥ naafamartefa | क) तेन हि विधेयविषथे ऽयं न्यायो नामुवाद्यविषधे हति चायते । कालस््वनुवाद्य दति भावः॥ तेन “ पूजितो यः सुरासुर” इत्यपि सिद्धम्‌ ॥ भाय wife इत्यादि । (भा) छक्रसमुखयायं नेवेतेषां day इति भावः॥ कष्टं भविष्यतोति | (भा) भविश्यतोल्य्यं sense इत्ययः ॥ मतिरच्छा न तु बुदधस्तस्थाः एथगुक्ततवात्‌ । “जनेरविदितविभवो भवानिप्तिः, ॥ अानार्थेभ्यो भूतेऽपि क्तः ॥ चकारोऽनुक्तसमुखयार्थः। तथाच भाष्यम ॥ प्योलितो रचितः aT च्याक्रष्टो जुष्ट यपि । wey रपितश्चोभावभिय्याूत इत्थपि ॥ weqal तथाक्रान्तस्तयोभो संयतोद्यतौ | करं भविष्यतो त्ाङरम्दताः पूववत्‌ WaT ॥ महभ्यप्रदौपोद्द्योतः। dor (अ. द। पा. २। अ. ३) ( मतिबुद्धिपूजायेभ्यश्च। १।२। १८८ |) पुवेवत्‌ (भ) गो शिताब्ुद्यतान्तवत्‌ वत्तमाने क) LUSTY म सिये दूति ॥ (भा) दति कालोपनामकशिवभदट्रसुतसतोगभेजनःगेश- ugtacfea महाभाष्यप्रदोपोद्थोते तृतो- यस्य हितोये पादे ठतोयमाहिकम्‌ ॥ tfa बहवह्मभण्रमविरचिति विषमपदव्याख्यानें ढतमैयस्य ` दितौयपादे हतौ यमादिकम्‌ ॥ महाभाष्यप्रदौपोद्योतः । edi Aiea पाणिनिकाद्यायनपतन्नलशिभ्यो get नमः। Kase wagfaar गुरुणा तोयेदशिना । सवधां न्यायद्लो जानां agra frat ॥ quand गाम्मोर्यौदुत्तान इव gare ॥ a उणादयो बहलम्‌। 21 21 १॥ waits । के) व्याकरणन्तर TA It साधुत्वेति । ॐ) वन्षमानकालले तल्लायंमिति भावः ॥ बालकं प्रहतेस्तनुवृष्टः पायसमुञ्चयनादपि तेषाम्‌ । कार्यसग्रष विधे तदुक्तम्‌ नेगमरूढ्भिवं fe सुसाधु । मषाभाष्यपदौ पोद्द्योतः। doz (अ.द। पा. 81 वअ. १) (उणादयो Tw । ३।३।१।) प्रतेः (भा) दत्यश्य तन्बोभ्यः (भा) ति व्याल्यानमननुगुणमत श्राह जाताविति ॥ (के) ननु तनुश्रष्दस्य प्रकृतेरिति विश्षणतया कथं ममाभमोऽत ATE तनुशब्द इति | (के) तथाच गमकत्वात्‌ समास इति भावः॥ तानवसिति | कै) व्याकरणान्तरे तासामन्पलं FERNY: ॥ बाहुरलकमिति | (के) amauta लाति पदत्यथंकबहलग्न्दात्‌ भावे वजा सिद्धमिति बोध्यम्‌ । बहवोऽर्था प्रत्ति निदरत्तादयो agent: | नाम च धालतुजमाष् निरुक्तं ART शकटस्य च तोक्रम्‌ | यत्न वि्रषपटाथेममृुत्यम्‌ प्र्ययनः VRAD ^दृद्यम | संक्षामु धातुरूपाणि प्रत्ययाश्च ततः पर | कार्य्यादिद्यादनुबन्धमेनच्छाचमुगाटिषु | १ मनोज्ञादित्वदाद्‌ TH) तत्यनबश्र्थादानं बडङलश्रब्दप्रटसि- निमितं aes: पुनरर्थः “कचित्‌ प्रततिः क्तिद प्रत्र. ' ति | 8 € 99 मदहाभा्यप्रदोपोदुद्योतः | (उणदयो THAT ३।२।१। (अ. रे। पा. ३।या.१ बह्वर्थादानमिति। (क) asiqeuey प्रटत्तिनिमित्तमित्यथः ॥ तेनापरिताभ्य इति। क) याकरणान्तरे पटिताभ्य इत्यथैः ॥ भाय उणादयो दृश्यन्ते (भ) दू्यादेव्याकरणान्तर इति शेषः ॥ तदाइ यथा दगेरलज्‌ (ॐ) त्यादि ॥ प्रायेणसमुश्चयनमिति | क) गाकरणान्तरे TAU ॥ ननु खतन्त्राणष्टषौएणमेवं न्युन ~ Dia छतम्‌ शति के) पय्येतुयोगो युक्रोऽत श्राह तावत्येव भवन्त्विति ॥ क) प्रत्न इति । (के) ननु प्रङृतौनां निदं गो (चत्यादित्वया केन प्रमाणेन ज्ञातमिति भायाचराथः॥ तदिति । (भा) anaefenafage: ॥ माभाष्यप्रदौ पौद्‌द्योतः | ६७५ (अ.द।पा.३। अ.) ( उणादयो THA । ३।३।२१)) जातावेकवचनमिति | (के) माघव दत्यनेनान्वयः | तेन ‘afefa पारस्त॒ सम्यगेव | तम्य MATT मग्रहोऽ ग्रकयम्तस्य माधव च मवेमन्मतमतो जायते प्रलबेस्तनुदृष्टः (मा) card frarer: ; मुसाधवः कथं स्य॒ग्ति (म) भादस्यातो बाङलकमितिग्रषः ॥ पाणिनिना बोधितसाधुलकाः कथं स्यरिव्यथः। पाणिनिना वोधित साधुलसेव सुमाधुव सम्प्रतिप्रयोगाहात्‌ । ताइ अपरिपुणानामिति)। सर्वाश्च: Wwf: मवेप्रत्ययानां तद्रूपेण विधानं तू ब्मणापि दुरुपपादमिति भातः॥ ननु तेषामेव Bares करवेयाकरकेः कतमित्याग्रद्धाद भाय पनाम च (भा) cafe तद्‌ A र ^ति ae’ इति कयटपाट.॥ २ अव निक्तम्‌ तच नामान्याव्याननालि इलि wianeraat AEA समयश्च । LIRR dod म्ाभाष्यप्रदौपोर्द्योतः। (उणादयो बलम्‌ । ३।६।९।) (ष्य. 81 पा. द श्रा.) नाम खख्वपौति । (भा) नाम धातुजमित्येवमाहनेरक्षा दत्यकरायः॥ तदाह sa: (के) इत्यादिना | पाणिनेम्ठ तान्ययुत्यज्ञानौद्येवेति भावः। इद्‌ च Agraaay ति ga भाये स्पष्टम्‌ ॥ एवं च ?हवापे"्युणदि- gute शाकटायनस्येति सूचितम्‌ | धातुज नामेति ॥ भ) श्राह fata (भ) निरश्क्रकारः॥ शाकटायनश्च खकशते वयाकरण श्राह धातुजञ नामेति (भा) VISA: ॥ पदाथः (भा) दतयना यं श्रष्दः प्रयोजनवा TATE sy: प्रयोजनमिति॥ क) विशेषश्चासावितिं । (क) SWAN ANAS: i ए 2 ee oe A ९ श्यायनेयोनौयियः फ-ट-ख Eat प्र्यादौनाम्‌ । ७ । १।२॥ R हवापाजिमिखदिसध्यश्रूभ्यडग्‌ । १।९ उणा il ARTA: | ६७७ (अ.द।पा.१३।पष्पा.१) ( उणादयो बलम्‌ । ३ । द।९।) यन्न समुन्धितम्‌ (कै) विशि्टायाः शक्याः प्रहतेरकप्रत्ययोत्पादनेन ्यत्पादितमित्धयेः॥ GMAT धातुरूपानौति (भा) श्रवतारथयति ‘waaay (ॐ) ANT (भा) प्रसिद्धसंजञा शब्देषु ॥ ९ waft get प्रचय ऊंहितवब्यः। var wiggt प्रह्नति- कूदितय्ा । न सवत्र ऊधः ate: किं afe साधुल्वेमाभिमवाघ सक्ाखिति ॥ {oc AST | (भविति गम्यादयः। २।३।३।, (अ. ३।पा.२। या. १ भविष्यति गम्यादयः।३।३।३॥ विशेष इति । (क) सत्यपि वास्तवे विशेषे तस्याविवकितवात्‌ सामान्यस्येव faamaifaq तदाश्रयो fufa: । '^च्रनद्यतनाख्यस्तु fame: | पात्‌ श्वः श्ब्दमङिन्ना गम्यते ofa arta: विश्ेषवौति । क) प्रथमत एव विश्षपिवचायामित्ययेः ॥ अपवादेति | (क) wai fe दावपवादौ फिनिष्डेट्‌ च ॥ नन्वेवं श्वोगमितौ- ह्या दिप्रथोगानापत्तिणिमिना वाधादत arg 'वासरूपेति | कै) सामान्यविवक्तायामिति भावः॥ भाथे पुरापचतोत्यनपश्ब्दत्वार्येति । (भ) — भवि्यल्येवानपग्रष्यतं यथा स्यात्‌ wat तु ने्येतदयं- भिद्यः ॥ तदाद [ ष sees १ भविष्यतौद्यनद्यतन उपस्थानम्‌ | वा। किं पुनः कारणं न e “~L fara ० ~ AN सिद्यति | wera faz: | लट्‌ चानद्यतने Fer वाध्यते तेन २ दपा) Teas मदहाभाष्यप्रदौपोद्‌ययोतः। ६७६ (अ.३। प्रा. २। मा. १) ( भविष्यति गम्यादयः ।३।३।३।, सतौति | ॐ) भविष्यद्‌ शतयोरसाधुलपराप्तौ भविषयतयेवानेन awa feet नतु शते AMMAR साधनाभवे तु न मानं भाथादला- भात्‌ । कालस्यानुवाद्यतया तक्को ष्डिन्यन्यायाप्रारेश्च । म भवि- शत्‌ कालेन दत्तमानकालस्य वाधनादितिकेयटयिग्धः ॥ भूतेऽपौति । ॐ) भवि्त्पदाभावे “mag” दति चत्र निरितो लट्‌ ततोऽन्यत्रापि यथा स्यारित्यथं स्यात्‌ । एवं च श्रूतेऽपि मधल स्यादिति भावः॥ FAIUTATATE शब्दोपाक्ेति । ॐ) श्रनुवाद्यविषये ›तक्रकोौ ण्डिन्यन्यायाभावादिदं forma | ee रव विषये wa स्यः। न वा वाक्याधैतवाद्‌ गम्यादयः wet faite यत्‌ सामान्यं तदाश्रयेण प्रतततन्ते अनद्यतनास्यस्तु विकोषः खः शन्दमदहिन्ना गम्यते बिग्नेषविवत्तायां तु yea भवति! a ग्राममिति वासरूप fafuat a eefy भवति तेन भविष्यति गमिव्यतौग्यादयः प्रयोगा उप- पद्यन्ते | “९ यावत्‌ पुमा निपातयोलट । ३।२।४। २ mea टधथिदौयतां तक्रं ath दनिन्धायः “मदनो 9१ ५ ऽक्यात्‌ परः” (९।९। ४9) द्रति BA HTS I ६८० मदहाभाष्यप्रदोपोदुद्योतः | ( यावत्‌ yer निपातयोलंद्‌ । ३।६।४।१ (RRM Ay) यावत्‌ पुरा निपातयोलंट्‌। १।३।४। यावत्‌ पुरादिषिति। (भा wa श्रादिना इतः रारभ्य “ART Te सग्रहः |! शडित्येतदनुवत्तिष्यते इति । (भा) इत्यादि शूजसन्दभापलचणएमिदम्‌ it 0 श ए , | — ~ + YMRlLATR! Bre | AMTATIVEM NT | ६८१ (a. 214 81 आ. ९) \( लि्यमानसिडधौ च । ३। ३ । ७ | ) लिप्छमानसिद्वो च। ३।३। ७॥ भा न लिप्स्यमानसिदिरपि faqafa । (भा) लिप्ायापेबेत्यर्चः। एवं च faqraraafa गम्यमानल- मस्यषेव्या णयः ॥ सिहिरहितायासिति । के) भवान्‌ ब्राह्मणान्‌ श्रामन्छयिव्यतोत्यादौ । सिद्धिविषयोदा- हरणं तु यो भक्तं ददाति स खरग गच्छतौत्यादौ ॥ [ ) त त 7 ge अकिं उत्तार्थोऽयमारम्भ इति ॥ “पूवव किं रत्तग्रहगं लिष्य- मानसिद्धिरद्िते faqrars fa ca ण्व यथास्यादकरि रे्माथटिद्यव- wae । हि , इ —— ee म = ~ <-> * किं क्ते लि्यायाम्‌ (३।२।६) दरति aa 86 ६८२ मष्ाभाव्यप्रदौपोश्द्योतः। ( तुमुन्‌ गवलो क्रियायां क्रियार्थायाम्‌ | (चअ, २ पा. 21 खा. ९) R1RI Rel) एवुलो कियायां fare तुमुन्‌ णले कियाय वियाध्ायम्‌ ३।३। १०॥ भाय ‘sare Fat इति । (भा) gq gana भ विग्यतीत्यन्वास्यानवान्तिकेरत्थयः ॥ नतु सामान्य्वन्धेवायं निषेधोऽस्त BE सतौति । क) तदनुवारेन विहितो fe तदयको भवतौत्यथेः ॥ भाय य शवास्ाविति । (भा) भविष्यत्‌ क्रियाताचकप्रसक्रिकलमेव खलि भविथयलमितिभावः॥ \धा तु सम्बन्धे इति । (भा) 'लण्यन्ते' (भा) दति धातुसम्बन्धोऽत्रेति भावः। न च धात्‌सम्बन्ध इत्यनेनापि कालान्तरे प्रत्यया विधौयन्त इत्यम्यापि १९. अकेनोरभविष्यदाघमगेयोः (२।३ । ७० ) Kas eT प्रतिप उक्तः स यथा स्यात्‌ | २ कथं afe भविष्यत्‌ कालता TTA | धातुसम्बन्धे प्रयया इति | याजकत्वस्येव भविष्यत्वं प्रतौयत Kae । महाभाष्यप्रदौपोद्‌द्योतः। deg (च. द्‌। पा. RETR) (तुमुन्‌ ण्वलो क्रियायां क्रियार्थायाम्‌ | २।२।२० |) भविग्यत्‌ काललमश्लवेति वाच्यम्‌ । घातुमण्न्छे ईन्यादिना तन्‌- ्र्याख्यानप्रकारस्मारणना दोषात्‌ | 'याजका' इत्यस्य तया यव- हरिष्यमाणा दत्यर्थात्‌ ॥ तदाह A > याभकत्वस्यवेति | के) तद्व्यवहार स्येबेत्यथेः | 'यस्तहोति । (भा तेच aural म प्रमाणमिति तत्त nee एव भविश्यल- मिति भावः। तचापि प्रकेरणाल्वदणे्यत्तरम्‌ । मम्बन्धग्रन्देन प्रकरणमु्यते CATE तस्य च तावदिति ॥ (भा भाविधाजकषत्वादिकमारोप्येति । ॐ) तद्यवहारमित्यथः । श्रोदनं भोजको व्रजतोत्यादौ च भवि- तमेव धालर्थ प्रतौ ते निषेधसिद्धिरिति भावः। कत्ता व्रजतोति। ऊ) करिग्यामौति ब्रजतोल्यस्याय इत्ययः ॥ १ यस्तद्हि न धातुसम्बन्धः एमे STAGE ६म उम्यलाप्रकर! इति । शषोऽपि भूतकालः | कथं afe भव्रिष्यत्‌ कालता गम्यत नम्ब- aq | भावियाजकल्वादिकमासेप्य तथाविधानाटि्धः। ९८४ मामाच्यप्रदौपोदद्ोतः | ( भाववचनाश्च । 31 ३२।९९१ ।) (4.3147. 81 a2) भाववचनाञ्च। ३। । ९९॥ maaafa | ॐ) यद्यपि aqresat भावोऽसक्च्ठतः । घजादिवाच्यम्तु सल wa दति “any से 8a” दति जे भग्यकयरयोरंक्रनेन तेषां कथं तुमा छटा वा बाधः। तथापि श्र्यान्तरविग्रषाः विवक्षया भाग्ये बोध्यम्‌ । एकदेश्टकि्वा इद भाम्‌ ॥ यथाविदहिता दति (भा) सादृष्यद्यो तकलान्ञाययो भावः ॥ शे कप्रसिङ्घमिति । कै) यथा विधानं विहितानामेव तथा वाचकलमितिभावः॥ amtfa वचनः। शे्यल्य॒टो बलम्‌ (३। ९। RRR) इति कते ल्यट्‌ करण Va वा। भव उश्यते येन स भाववश्वनः। a एरषाः wale: | भावाधिक्राग्बिद्िता रव भाववश्चना भवन्ति fp [ १ तुनथे मे aaa अतेन्‌ कसे कमेनध्ये अध्येन्‌ ay कथ्येन्‌ TH WAT तवे AAT A ३।४। ey अस्यन्यः। करुतुमुगोऽधै इति । कः Gace | भावः ॥ कुतो नु खन्वेतद्‌ भावे तुमुन्‌ भविष्यति न एनः कर्मादिषु कारकेषु i घमादौगां तु धातयर्चव्यतिरि क्कः सिद्धरूपो are | महाभाष्यप्रदौपोद्द्योतः दस्य (ख. द६।पा.३। या. १) (अगा कमणि ष।३।द।१२।) अण्‌ HAT च। ३।३।१२॥ प्रतिप्रसवस्य लाघवादिति । क) कों प्रति वामरूपेण Gar वाधितस्याणः द2ञ।दयो वासरूपेण न॒भवन्तौति fadufasarau प्रतिप्रसवतं मिद्धानुवादेम 4 तज्िषेध faafa:) दत एवापुव विध्यपेषया लाघवम्‌ | श्रप- वादकादिविषये ATRIUM स्यान्नलण्‌ । म स परलादय कादौनामपि बाधकः श्रपूत विधिलापत्तरिति भावः। सतश्चेति । क) श्रणवचनो वाचको भ तौत्यय कमेषपपदे एव तस्य वाचक- वमिति ara: i कममाबेति । (के) एवं च तत्‌ सामर्थ्यात्‌ परलेनापवादकादि विषयेऽपि प्रति- परषवविधिवमश्येति wan ननु क्रियायापपदे विधानार्च- ~ ~ ~~ (च (> ae ergs Sages ee a i ee = पि, ७०३०० ९ चकारः सत्रियोगा्ै दति । न्यथा wert म्यात्‌ । कदाचित्‌ क्रियार्थायामेवर क्रियायामुपपदे कदाचित्‌ कर्मण्येव केवले । वचनं तु भविष्यतिकाले कादौनामपवादानां वाधनाथं स्यात्‌ । चक्षार सम्नि- योगार्थात्‌ समुदायस्येव vanaf प्रति निमिन्नत्वमुपपदसश्ा तु प्रद्येकमेव भवति yaa सप्तमौ निदेश्रात्‌ । तेन केवलस्यापि कमणः समासो भवति ॥ ६८६ महाभाष्यपरदौपोद्द्योतः। (अग्‌ कमणि च।९।६३।१२।) (अ. ६।पा.३। या. ९) afar कर्मगणं व्यथं केवलकम्भपपदे मामान्यसूतरेण “पकम खद्‌" इृत्यनेनेव सिद्धेरत we वबनन्विति | (के) कमं ग्रहणन्बित्यथेः | भविष्यति कालेति । ऊ) ` क्रिया्ापपदे ऽ सन्यपि कवलदाय caret कादिवाधनायमेव ष्यादितिभावः॥ भाश aA afa |) (भ) उपपदसन्नयोरपि समुश्चय दति भावः॥ यु्षनतरमाह ‘gate चेति ॥ (भा) AUTH कमणौति ॥ ॐ) CHR MRA २ उपरलब्य नागेश्मद्रौय विवरणे यद्यपि ‘saa वेति' इति पाठो- ऽस्ति तथापि wy महाभाष्यपएुरतकेषु-शचेति' cates तथेव ख्यापितः | महाभाद्यप्रदोपौदुद्योतः | ६८७ (ब. ३।पा.द्‌। प्रा. १) (लट्‌ रेषे च। द।६।१६।) लट्‌ शेषे च ।३।३। १३॥ TOL ages -- , क्रियायामिति। के) तज्निषह्येवोभयच भिद्धिरिति भावः॥ वला वाधितत्वादिति । वाषरूपन्यायाभावस्य WIT वासषूपन्यायेन खडिति इर- aay fare एव ॥ शेषग्रहशादिति (के) तत्‌ साम्याद्‌ योगविभाग दूति wa दूर Wee 4 रहित इति तात्य; ॥ अन्यथा “श्रषवचनं क्ियाथक्रिधायां प्रतिपद विध्यथमि'"ति भादयासंगतिः॥ चकारसष्वेहि तस्यायमो न श्र षग्रइणसेतिस्ष्टमेव ॥ नन्‌ तकषामर््यात्‌ क्रियो पपर नेत्थव करश्यनास्यादि तिमता wad साधौयः। अभ) warfe ॥ भाषे निभेज्यते | (भ) faust इत्ययः ॥ we रेषे ददेवमुचितम्‌ । चकारस्तु अपागिनौौयपाठः॥ écc मष्टाभाव्यप्रदौपोदद्योतः। (we रेषे च । ६।६।१९।) (ष्.३।पा.३।यअा. १) अक्रियार्थोपपदत्वादिति | (भग) क्रियायापपदभिश्नोपपदा्थकलादिल्यथंः ॥ साश्रयं प्रकटथति एवं तदति । (भ स॒ घटितः पाटः awe इति ara: पवात्तिककारस्येति। क) तेन वाल्निकषट्छतोऽय च ग्रब्दघरितोऽध न्यास षति सूचितं शकार वा्तिकदुकः ॥ ९ शेषः क्रियार्थो पपदादन्ध' । करिया क्रियार्थोपपदं यस्मिन्‌ भवि- ष्यति काले ततोऽन्यो भविष्यत्नि्धः॥ महाभाष्यप्रदीपोद्द्योतः। ६८९ (अ.६।पा.१।यअा.१) (ख्टः सदा ।३।ह।१४ I) लटः BAT! ३।३।१४॥ यि 205 SEP ta — aerararaifafa |) az च टत्यादियवहारात्‌ प्रयोगवलाञ्चावसेयम्‌ ॥ az दति वचनं स्थारिनिदग्राचम्‌। wat मंत्सशकरो प्रययो wat स्यातां न त्वादेष्रो॥ कथं ग्रोऽपरौनाध्राम्यमानन उद्यन gat श्रटश्रानत्तौ भवतः | sata परिदागे ध्यया TEA” द्रति कालब्यत्ययेन CE ॥ 87 ६९ ० महाभाष्यप्रदीपौद्द्यौतः। ( अनद्यतने लुट्‌ । ६।द।९५ | ) (अ, पा. 21 आ. ९) अनद्यतने लुट्‌ । RR MI Ey ms wAUaAsatla |) ‘ez tw of. ° ५ क Saddhi Kaamudi, Fasc. 1-4 @ -{10;- each ee ति oe ee / इ . Kavyam as ae ¢ ae [ह , a Siddhenta, Fasc. 2 @ 1/4/- ea 9 9 ee oe Bactra ta (Text), ¥ 17.45 /10/-' ® ® ४ @ ` 7 fal Sainhi ,» 9 6. Vv 4. ४ each # @ ee : yn "+ Aranyeke of Black Yajur vos (Text), Fasc 5-11 @ 1190. " ११००८०२. Reshnang (Text), Fass, 3-24 @ -/10/- ४60 oe os + य "न rm a १५. = ea A १४ » Fl; , निति ५ at, 4 > + ॥ ५ ‘4 १ x) q += al <; OF न Be Ta क os Fo eo th © = © = & OO =O = ww कै = ऊ AOS @ @ 5० WHO क ७४2 श 1 पि gue हो) pm +e | oP ba, ~ = द 3 ५ ष a ei: < = नि ऊनम्‌ + ~ «VS ^ “a = षि a yg ma] ५ [)} ड #। a Pr. ~ ह ” = ~~ + a १ † ०० ॐ => ०० 9» ऊढ ` $ ह) © @ & < ०० > = = ०० २० ROS pee = RaAawWecoon @ € 8 ७४११, ४। Vartike Pos (| ¥ 1-16 ध # omar (+) ( ol. ITT, 76. ` -2; Vol IV ७८. 1: Vol. $, Fasc. 1-6; Part IV, Vol, II, Faso. 1-12 @ -/10/ si each @ @ 9 @ 06 Tattve Cintgriani Didhiti Prakas, Fasc. 1-6 @ -/10/- each Tatty aT Didhiti Vivriti, Vol. I, Fase. 1-8; Vol. II, Fasc. 1-3 ॥ , I, Faso 1@ [10, each .. 9 ® ee *Tattvarthadhigama Sutram, Fasc. 2-3 @ -/10/- each ०० ee Tirthacintamoni, Fasc. 1-4 @ -/10/- each Se ® ® ग Trikinda-Mandanam, Fasc. |-3 @ -/10/ ae as Tul’si Satsai, Fasc. 1-5 @ -/ ` ae U ag irik yr थु भन Fasc. 1-14 @ -/10/- each *Uttara Naishadha (Fext), Fasc. 6-12 @ - 10/- each च “a Uvasagadasio (Text and English), Fasc. 1-6 @ 1/ ह ae Vajjalaggam, Fasc. 1 = + Ss a Vallala Carita, Fasc. 1 @ -/10/ is ee *Varaha Purana (Text), Fasc. 2-14 @ -/10/- each ऋ ~ ‰ 6168 Kriyé Kaumudi, Fasc. 1-6 @ -/10/- Vayu Purana (Text), Vol. I, Faso. 1-6; Vol. II, Faso. 1-7 @ -/}0/- each *Vedanta Sutrag (Text), Fasc. 7-13 @ -/10 - eac Vidbina Parijs ta, Faso. 1-8; Vol. II, Fasc. 1 @ -/10/ Ditto Vol. II, Fasc. 2-5 @ 1/4/- .. ह Ditto Vol. III, Fasc. 1 - a Vishahitam, Fasc. 1 Ks ee ss Vivaidaratnikara, Fasc. 1-7 @ -/10/- each os sia re Vrhat Svayambhd Parana, Fasc. 1-6 @ -/10/- .. és os *Vrhannaradiya Purana (Text), Fasc. 3-6 @ -/10/- each .. si Yogaéastra, Fasc. 1-6 *Yoga Sutra of Patanjali (Text and English), Fase. 3-4 (Fasc, 3, Re. 1/-, Fasc, 4, Ra. 2/-) ०९ oe Rajasthani Serves, A Descriptive Catalogue of Bardic and Historical Manuscripts. Sect.i: Prose Chronicles. Part i: Jodhpur State. Fasc. 1 Sect. i: Prose Chronicles. Part ii: Bikaner State. Fasc. 1 Sect. ii: 86870416 Poutry. Parti: Bikaner State. Fasc. 1 , Vacanika R&théra Ratana Singhaji rI Mahesadasdta ri Khiriyai Jaga rikahi. Parti: Dingala Text with Notes and Glossary Veli Krisana Rukamani ri Rathore raja Prithi Raja ri kahi. Parti: Dingala Text with Notes and Glossary sis Bardic and Historica] Survey of Rajputana, Chanda rau Jéta Sird .. Tibetan Serves. “Amarakosah, Faso. 1-2... a ६ as ‘6 . Ameartika Kamdhenuh .. ३ - ० Bauddhastotrasangraha, Vol. I + A Lower Ladakhi version of Kesarsaga, Fasc. 1-4 @ 1/- each Nyayabindu (A Bilingual Index) _.. ae ` Nyayabindu of Dharmakirti, Fasc. 1-2 ह as > Pag-Sam Shi Tin, Fasc. 1-4 @ 1/- each - ae a Prajna Prad P Rto ९ brjod dpag hkhri 80 (Tib. & Sans. Avadafia Kulpalaté) Vol. I ase. 1-13; Vol. II, Fasc. 1-11 @ 1/- eac Sher-Phyin, Vol. I, Fasc. 1-5; Vol. II, Fase. 1-3; Vol. III, Faso. 1-6 1/- each ee Timed-Kun-Den ag or Tibet-n Texts. The Song of the Eastern Snow Mountain र, pin १. wekrit Manuscripts, Fasc. 1-34 @ 1/ itto (Palm-leaf and selected paper MSS.) @ 3/- each .. „ 0 ६५ 1ddhist Sanskrit Literature, by Dr. R. L. Mitra _ por, 9 the Search of Sanskrit MSS., 1895-1900, 1901-1905, and ` १,४९.8० BY > -/8/- each | a sientific Periodicals in Calcutta Libraries ८ rb ०911 wy Bet phe £. 6 Money — &०,, must be made payable © y ‘to Society,” on oo +; : ध 90-11-20, - भनु ’ BO oks are supplied by V.P.P. are ed b V.P.P. पृ moh ०, ८. pa ॐ Aw < +>» @@ = © € #» © ९.७ ॐ > > @ ^> © € ^= हॐ ®= = Go se gaat geet poet wat fh BD ="? Pe OD >= He a ~~ Coo 9 OSOS900055 ह | 4 oe > > S fens श. ८. ॥ + nt ४ Pe ॥ किः | ` क केकः = “ae : BIBLIOTHECA INDICA ह. . (00 ०) OF ORIENTAL WORKS | PUBLISHED BY THE ` 4814110 SOCIETY OF BENGAL. New Serixs, No. 1448. महाभाष्यप्रहोपोद्ोतः | MAHABHASYAPRADIPODDYOTA, OR A COMMENTARY ON PANINI GRAMMAR. SIRWILLAMJONE TaN || a! nT Wil i lh 1]! 4 ca (1 र [ए कः । MDCCXLVI-MDCCXCIV Ca a ए वाणु ज्यका BY NAGECA BHATTA EDITED BY PANDIT BAHUVALLABHA (CASTRI, Lecturer on Panins and Vedae, Govt. Sanskrit College, Calcutta. VOL. IV. FASCICULUS V PRINTED AT THE BAPTIST MISRION PRESS, AND PUBLISHED BY THY ABIATIC SOCIETY, 1, PARK STREET. 1921. fae aie भभ | | | CALCUTTA : ot WP As No. + PAHS. sTasey Candy : , tage ¶ .र 6 {4 ee. &ND OBTAINARLE अदि ` १ Wiewns LUZAC & Co,, 46, Great Russell Street, London, W.0 +. PAUL GEUTHNER, 13, Ruse Jacob, Paris, VI? eh Ow swt ४ Sp FP Cl a Pe # छथ [¶। Complete coples of those works marked with an asterisk * cannot supplied ¢ | ~ | of the Fasciculs are out of stock. + च ee ee BIBLIOTHECA INDICA. Sanskrit Series. ka, Fees. 1-5 @ -/10/- oach ह a | avai tachint&’ Kaustubhas Fase 1-3 @ -/10/- each ia ०५ ` Purana (Text), Fano. 4-14 @ -/10/- each .. . ve Aranyaka of Rig-Veda 8 ext), 2-4 @ -/10/- each ‘Aiterdya Br&hmana, Vol. I, Faso. 1-5; Vol. II, Faso, 1-5; Vol. I, -. Faso. 1-5, Vol. IV, Faso. 1-8 @ -/10/- eac 9 (Text), Faac. 2-6 /10/- each ine म ’ -@numane Didhiti Prasgrini, Fasc. 1-3 @ -/10/- each - ध “*Apboriams of Sandilya (English), Faso. 1 @ 1/- > ध 69८11२8 23111891, Fasc. 1-6 @ -/10/ each .. se क ana Upanishads (Text), Faso. 2- -/19/-each =. , ०६ Atsnatattvavivoka, Faso. 1- vadina Kalfalaté (Sans. and Tibetan), Vol. I, Faso. 1~13; Vol: II Faso. 1-11 @ 1/- each ०* B&lam Bhatti, Voi I, Fasc. 1-2; Vol. II, Faso. 1 @ -/10/- each Sue Bauddhastotrasahgraha .. Baudhéyane Grauta 30159, Faso. 1-3; Vol. II, Faso. 1-5; Vol. III, Faac. 1-3'@ -/10/- each छि ह "*Bhamati (Text), Fasc. 5-8 @ -/10/- each “a a. 7 Bhasavri BhStta Dipiks, Vol. I, Fasc. 1-6; Vol. II, Fase. 1~2 @ -/10/ ae 5 ie 4 oe o 1 , 8 9 9 oe: 8: ४ / त st 4 *Qatapatha Brahmaya, Vol. I, Fasc. 1-7: Vol. II, Fasc. 1-5;,Vol. Il, 1 | ४ १ . oat „+ Zl ae tesahasriki-prajfiipBramit&, Part I, Faso. 1-18, Part Il, Faso. है = ` | ~ @ -/10/- each १००४०११ दण, Vol. II, Fase. 4-25; Vol. HI, Part I, Faso. I-18, Part IT, Fasc. 1-10; Vol. 1V,, Faso. 1-6 @ -/10/-each Vol: IV, Faso 7 १ #ी9 ` a ०. IV, Fasc. 8-10.@ -/10/ fed oe ), Fasc. 1-7 @ 1/4/ 9.6. न (Text), Fasc. 6-17 @ er ae ae + ॥ vol I re १. (8 न) e asc. 4" {13 मषभाष्यप्रदौपौद्द्योतः। deo (#3107, 81 RT 2) (भावे । ३।३।१८।) निरूपकभेदादर भिन्नम्‌ । एवं प्रृतेऽपि वाचकभेदात्‌ कारक- ‘frefad aga क्रियान्तर निरूपितं च सिद्धलमिति बोध्यम ॥ | वाच्यत्वेनेति | (के अरनेकार्यलाद्‌ waat बिद्धनमपि घलन्तभधातोरय दति भावः ॥ यत्सामान्धमिति । क) घाध्यल विश्रिष्टतन्तक्कियालकूपविगर ष्वपि यख्षिद्धलाख्य- घामान्यं चजन्तभवतिवाच्य ॒तप्मल्यया्ंतनिरदिंश्यते wee म च त्ेकलात्‌ gare चिकीर्षा caret टाबादिनस्यादिति वायम्‌ । तस्य भावसिङ्कलरूपश्यैकलपुंस्वि ग्िष्टस्य विशेषणत्वेन शिक्गात्‌ । wfarquay भासमानेऽपि तेन खाश्रयपु्िङ्रा- दयोग्यतापनयते दति न दोषः॥ स्वरू पत्वमिति | (के) एवं च भिद्धूवमाध्यलक्पो धमविशरेषो धालयः। पाकाडि- पदायं इति भावः॥ ‘Tease (इरि) परतोत्यादौ ॥ arena भागाभ्यां साध्यमाधनवर्तिता | प्रकन्त्िता यथा wie स घनादिष्वपि क्रमः ॥ क साथ्यत्वन शिया तश्र ध्रातुरूपनिबन्धना | amie यस्तम्याः स धजादि निबन्धना ॥ 88 dex माभाष्यप्रदौपोर्द्यीतः। ( अकन्तरि च कारके संज्ञायाम्‌ | (अ.द।पा.३। वअ. १) द।६।१९९ । ) भागान्वाम्‌ (इरि) प्रहछतिप्रद्ययाग्याम्‌ tt साध्यसाधनं (हरिः) क्रियाकारके बोध्ये इत्ययः | अकत्तेरि च कारकं TATA । ३। eel ~~ क 4 BP he विधिप्रतिषेधयोरिति। क) एकविषयले विक्पा पत्तेस्तदितरकारक विषयता विधेयेति भावः ॥ ननु भावविषयल्मेव स्यादत श्राह भावे देति ॥ क) ननु ara विधानमपि भावे इत्येव fagaa श्राह साध्धमानेति। क) BHAA तु मामान्यप्राप्तकशचे्थेसम्बन्धायं स्यादिति भावः ॥ भासे मषहाभष्यप्रदौपोदु द्योतः | ded (4.2101. 81 2) ( अक्षेरि च कारके संज्ञायाम्‌ | ३।२।१९ |) विहित इति । (भा) एवश्च साम्यात्‌ कारक एव भविथतोति भावः ॥ दतर Ve तेनेति ॥ (भ) safe संत्नायामेवेति । (भा) सामान्यतः ^“ कन्तेरि aq” दति खुचप्राप्रकत्तरि न किन्त भावे तच च सन्ञायामेवेत्ययंः ॥ संन्ाभूत इति । (भ) स्नात प्राप्न Tay: ॥ भावः । (भा) भावप्रल्ययान्तम्‌ इत्ययः ॥ यद्ये विधिरिति । भा गियमविधिरिद्ययः ॥ योगविभागाश्िति । (क) श्रकन्सरिपणाचेद्यपि बोध्यम्‌ । नियमपक्त तस्वापि वेयथ।- दिव्याः ॥ SMR भावमेदो भाष्ये । (भा) १५अद।पा४। द्‌ ६७॥। 900 म हाभाद्यप्रदौपौद्द्योतः | ( वक्तरि च कारकं सज्ञायाम्‌ | (अ. 21 पा. ३। अआ. १) RITE!) ग्र द्धि तिरिक्रस्य arve वाक्यमिद्यन्ये। \भगवत ua इत्यन्ये | We 'नभिवयुक्तमि ति। (भा) प्रषच्यप्रतिषेधात्‌ प्येदासो न्याय इति भावः॥ घञनुक्रमणमित्यादोति | क) १५ परिमाणख्यायाम्‌ ” इत्यादि घञ विधानम्‌ श्रजपोरेव बाधकं aa स्वौप्र्ययानामिल्यथक fe तद्वा्तिकमिति भावः॥ मनु "परिमाणष्यायाम्‌ ' दत्य कारके शृत्यनुदत्या वपि कमणि fea वाधिल्ा घञा ufequ तदावश्यकमिति wai परि माशाख्यायां भाव एव faa aaa अरभिधानखाभाव्यादिति म्‌ दोषः ॥ ~ eee १ Tay वाक्छं भगवत रव नहि SII | महाभाष्ये THY FT- त्वात्‌ ॥ प्राचौनमहर्षौगामेषा लौ । | २ नलिवयुक्तमन्धसदृश्ाधिकग्गा तथा दय चैगतिः। पररिभा-७५॥ द व्षर। पार 2२०] मषाभाष्यप्रदौपौदुद्योतः | ७०१ (ष्य. द।पा.द्‌। आ. ६) (परिमाणाख्यायां सवेभ्यः।३।३।२० | ` UCAS AT सवेम्धः।३।३।२०। ae ES POE, BOE परिमाण ofzfefa: तस्या आख्यानं कथनं aaa: | परिङित्तिश्च प्र्ययार्थस्येति भावः | सासेका दि गरब्देरद्‌ा हरणेषु wea! एुनरविधानादे वाजप्‌ विषये भवतोद्यत श्रा अन्यथेति ॥ के) उपादानादनेनैवेति | क) परिमाणाख्यायामित्यनेनेवेत्य्धंः । `““ निरभ्योः get.” इति च म॒ काय्येमिति भावः॥ विश्वासनिष्यावौ कमणि चञ्जकौ। तण्डुलग्रब्दन शपेगरब्देन च तत्पुरुषः । निखौयतेः सभावषाधनो वा। fagrat राशिः। wa राश्यैकवेन परिच्छदः | निष्ययते तरषाद्यपनयनेन स लिष्यावस्तष्डलराशिः श्र्रापि सेस्थयापरि- च्छेदः । “‘ayagfafquag” इति भ्रप्‌ orfa: | १ परिमिाणाव्यायासमिति भव्रसाधनः परि्मिगश्रब्दः ऋअस्यात- माख्या उक्किः। ufcfenant aarfaakh | कस्य पनः परिच्छित्तिः Waa भावस्य क्तैवजि तस्य॒ ATH Ay तण्दलनिन्ताय द्रति निष्वौयते राशोक्रियत दति निचायो sitar: | तगड़लानां निचायटति षषीसमासः अचर सण्येकत्वेन पररि च्छि त्तिगम्यत | ara afe प्राप्रे WT | uram 4 निखाय इति ure: तचाण्यर्धः म V7 | २ अपार) छ २८। दे श्प | पा३.५९८। ७०२ महाभाष्यप्रदोपोद्द्योतः | ( पररिमाणल्यायां सर्वेभ्यः । २।३।२० | ) (HRI RIAL) वाध्यमाबापेकश्षायामिति । क) घामान्यचिन्तायामिदम्‌ ॥ वाध्यविशषचिन्तायामपि प्रकार- विग्रेषमाह समुदायापेक्षायां चेति ॥ क) ननुभावे इत्यनेनेव शिद्धमत Are areata | (कै) परिमाणक्ञापनाये wa एकादिपदोपादानम्‌ ॥ भाण saratta । (भा) एव च पाकादि ग्ब्दानामसन्नालात्‌ “want च इत्यनेन सिद्धमिल्यथेः। एवं wane परिमाणस्यायामित्यस्य चारिता- मिति । श्रनयोविंषये च सवेयरणमावश्यकमिति भावः ॥ समाधन्तं श्रजपावपौति | (भा) way तण्डलनिश्चाय द्त्यादाव्यसन्ञालादयोऽप्राप्नौ परि- माणख्यायाभिल्येव an fag दति माथः सर्वं यदणनेत्यथंः | श्रजपोः संज्ञाविषय युक्रिमाइ यथा जातोयक इति | (भा) श्रन्यया ऽसज्ञायां तयोश्चा रि तार्थ्थेन घञपवादल्वमेव नस्यादिति भाव. ॥ CHR MRI AE मद्टाभाष्यप्रदौ पौर्‌द्योतः । ००३ (अ. द परा. २। अ. १) ( परिमाणाल्यायां सवभ्यः ।द।३।२०।) बषः (भा) ane: | ननु धाठुविगेषणात्‌ सपर्य एति पञ्चम्यन्तात्‌ स fafa कंथ लंभ्यतेऽत श्राह सवभ्य एति तादण्ये दति ॥ ॐ) नलपादाने “ऽकन्तेरिकारके' cam: मिद्धमत श्राह तेनाधिकरणे दूति । 3) श्रपादानन्त्‌ दृष्टान्ताथेमिति भावः ॥ तद्‌दाहरणम्‌ अधोयते श्रस्मिन्‌ इत्यध्यायः (भ साध्याः काच इत्ययः | we fearfafa ana इति । (भा अवचोरोत्यादौ युजाटि विषयेऽपौल्यथेः ॥ भाय कमव्यतिहारे (भा) cafe । तत्र "एज्‌ विधायक्े aa स्तगण यतिपाकोवन्तेते ras एजभावलम्‌ । ^“ स्तिया fm” इत्यतः van ग्रहणं तु यावचोरोल्यादो धजादौनां बाधकानां वाधनाथम्‌ । न च ' १ कमब्तिहारे गच्‌ स्याम्‌ इति दत्र्याख्यानावमरे ^ ait ग्दकम्‌ | व्यतिपाको aaa” इति भगवता महाभाष्यकार गोक्तम्‌ इति॥ २ TI पा३। F< I ५०४ मष्ाभाष्यप्रदौपोदुद्योतः' ( पर्मिागाख्यायां सवभ्यः । द।३।२०।) (HRA RIAL) \“वतिचा दिषु" रगुरोख इलः इत्यद्यापि बाधप्रसङ्गः । fai क्रिन्‌ इत्यधिकारे एव कमवयतिहारेए कततो णिच टतिन्याकेन fag: दति तद वा्तिकायः॥ equ सवेभ्य इति । (भा) घाराविएमित्यादो भावक्रादि विषयेऽपोद्ययः ॥ ` afafanfafa | (मा) श्न्दशक्रिखभावाद्‌ भावे एवेनुण मिद्धो भावग्रहणं वाबरूप- न्यायेन पचप्राप्तक्रादिनिटरत्यथं “ नपुंखकभावे ” दत्यनन्तरमेव ama प्रथक्‌ यदा तु क्स्य बाधकानां खलर्थानामपि बाधनाथ पूवंविप्रतिषेधनेति भावः ॥ क्वत्‌ Bet aug aad इत्याह नतु we दतौति। (भ) एतद्‌ वात्तिकायः ॥ खभयाधिकारादिति। क) परिमाणाख्यायां भावेऽपोौष्टरिति भावः। उदाइरएथोभवि क्रिन्‌ । पवस्ूचस्थभाव्यखरसात्‌ ॥ घञाश्रयेति | (क) छाञ्रयायां तु “sat so क्रखि'ति भमित्वेन arcu ९ “ तत्र अतिक्तादिषु दौषः" GRATE | 2 चद ।पारे। ख १०३। ३ जनो जषक्रमसुरद्चोऽमन्ताश्च | इति धातुपाटान्तगंतगगखत्रम्‌ ॥ मदाभाष्यप्रदौ पोद्द्योतः ` Soy (ख.इ३। पा. द्‌।बा.१५) (पर्मिगास्याया सरदेभ्यः | ३।३।२०। ) ह्ला पन्तिरिति भावः॥ ननु जृणाति छे त्रतादौ पयते, श्रत एव aaa जनो जुषिति nga षकारोच्वारफम्‌ । एव चतस्यामिच्रेन तस्पाद्‌ घञि णिलोपेनापि सिद्धम्‌ ॥ जार इतोति (क) चन्न. मितोऽमति रूपव्याटृत्ययलात | दारयतेयद्ययि पाद्य faga । तयापि श्रक्रावश्रक्राविति खरब्याटरत्तय इदम्‌ I करणे वा इति । (भ) पुं शिसज्ञायां च इत्यनेन इदमुपशचफ न्यरोऽपि i ७०६ मशाभाष्यप्रदौपोदुद्योतः। ( दइख्छ।२।२।२९ |) (अ. दे।पा.३। सा. ९) दङ्ख्‌।३।३।२१॥ नान अ ननु qaaa सिद्धमत श्राह प्ररुत्येति । कै) | सजातौोयता दित्यथेः ॥ तथाच “feat fiat’ वाधा्च॑मिद- fafa भावः॥ कमेणौति | क) Weng करणे care "निग्रियतेऽनेन' इति निदत्तिमा- HSA बाहृलकात्‌ करणे क्रः तदाह चअरताच्छादनेति ॥ (के) a aN] ९ rowers ख्ियामुपसंख्यानम्‌ तदन्ताच्च वा sta वा। उपाध्याय इति । उपेत्य अक्मादधौयते दति अपादाने प्रन | अध्याय ra कमणि aay अपादाने feafafa घनननुक्रमणमजपोषिषय दरति वश्चनात्‌ स्रियामप्राप्नो घज विधौयते ॥ उपाध्याया उपाध्यायौति । या खयमथ्यापयति तस्यामेङ्गपम्‌ | पयोगे तु निद्यमेव डौब्‌ । शर वायु वयं निक्तेषु | वा । श्रा वायुरिति । करगे घ्रम्‌ ॥ शारो वग इति । frm करणम धातवः चित्रो क्रियतेऽनेनाश्रय इति | अत्रापि करो घञ्‌। वर्गान्तरसंएक्कश्चेदु वगाः aie) नित्रियते आात्रियतैऽनेन रसयेरमिति निढत्तमावरगमुचखते | कछ्यल्यटो बह्लमिति करगे क्षः । RU HILAR ख्‌ ९४। महाभाव्यप्रदौपोदद्योतः। ७०७ (अ. द पा. द) ae, (समि मुष्टौ ।३।३।३९) समि मृष्टो । १।३। ३६॥ अङ्गलोति । (र) द्द्मुष्टिनानेनान्वाख्या्यते ॥ मुष्टिकस्येति (भा भाखे ॥ get awe cae प््राकर्षादिलात्‌ कन्‌ निपातनम्‌ ॥ १९ आकर्षादिभ्यः कन्‌ । ५।२।६४॥ ७०८ मराभाष्यप्रदौपौद्द्योतः। ( कमं्ति्ारे we च््रियाम्‌। ३।३।४२।) (-अ. 81 परा. ३। aT) 'कम्यतिहार णच्‌ सियाम्‌ । ३।२।४३॥ = या च, ~> भागे व्यतिपाक्षाथेमिति । (भां पुंलिङ्गे भावे मा afar: ) श्रकन्तंकारके तु न waft धानादिति भावः॥ प्रकरणोत्क्षादिति । ॐ) “faut far दत्येतदपेचयेति भावः ॥ वाधकानामिति । (के) यावचोरौत्यादौ "छासे'ति युच्‌ । wae बोध्यम्‌ । क्ििनो- ऽयमपवादः । श्रत एव पचे वासरूपविधिना" सोऽपि । wast तदपवादानां तु एक्‌ पाठेन पवेविप्रतिषेधकल्यनया बाधकः | श्रत एव yale भ्रसिद्धिः श्ङ्धिता are, विप्रतिषेधविषधे वासर्पाप्रटत्तः ॥ १ धातुरिति ata तस्य fatter कमंयतिहारय्रहणं क्मव्यति- wit वत्तमानादिव्यथैः | wate क्रियावाचित्वं न तस्य साधनकमव्यति- Wit ठत्तिः सम्भवति | अतो लौकिकस्य फियाकमंणो ग्रम्‌ ॥ RTRIMZ ष्‌ ९४। र WARM FTI द । र ।१०७॥ Aer eta: | ७०६ (चअ. द) पा.र्‌। ख.) (कमव्तिहारे ore सियाम्‌ ।३।३।४३) ` fas ग्रहणं चेति । (भा) ददं Mattia कवाधनायम्‌ ॥ व्यावक्रु्टिरिति। (के wey प्रयोगो "“ वासरूप” qa: बयाद्य्तोति च माघ- काये fwafa सूयधिकारे व मरूपविधेरभावात्‌ ¦ या्युच्छयाम्‌ श्च श्रपवादविप्रतिषेधन “atty’ दत्धप्रत्ययप्रसङ्गादिति भावः ॥ एवं च वामरूपसूचस्यप्रथोगानुष्टानरूपभाय्ये विरोधात्‌ र्सिद्वन्तु (भा) cafe तत्‌ङ्जस्यवाल्तिकमेकदेग्यक्रिरिति भावः। व्यावचोरो Bares । (भ) बङ्शथ्रणात्‌ सध्ये दति तात्पय्थम्‌ ॥ पाठान्तर a fear मित्यकर णप्रयुक्रलाघवाद्‌ बाङश्चकस्य तथाणाकण्यकलाच्च वार्भि- कोक्रसेव युक्रमिति ॥ ९ व्रासरूपोऽस्तियाम्‌ ।३3।१। < ॥ 2 अद्‌! पार) दख १८३॥ २ सिद्धन्तु अमरूपस्य TR वरा वनान्‌ Al ti ७९ ° मङभाष्यप्रदौपोदुद्योतः ( अभिविधौ भावे इनुण्‌ । २।३।४४।) (अ.र।पा.र।आआ.१) अमिविधो भावे इनुण्‌। ३।२।४४। "येऽपि प्रकृते इति । (क) प्रकरण श्त्यथः दयोरपि sad इति पाठान्तरम्‌ ॥ भावे एवेति । क) एल्वदिति भावः | मध्येऽपवादा इति । (के) वाध्यमामान्यचिन्तयेदं सिद्धमिति वासरूपन्यायेन पल्प्राप्रथो- रपि तथोर्वाघधनायं भावयहणमिति भाय्याभिप्रायव फितमु चितम्‌ ॥ ayaa दति । (कर) ख्यधिकार एव वाशक्छपनिषेध इति प्राक्‌ प्रतिपादनादिति भावः ॥ भाग्ये ये तस्येति । (भा कश्य वाचकाः खल्या cay उचितः केयरोक्रा्यनाच्र खवारम्यम्‌ || भावग्रहपफलाद विग्रेषश्च । श्रचाप्यवं करणात्‌ पूव- प्रतिषधकल्पदेति तात्पय्यम्‌ ॥ ९ उपलब्धविवरणप्रर्तके ‘catty saa’ इति पाटोऽस्ति॥ मामाष्यपदेपौद योः | ७६९ (@. 2101. 31 ष्पा. ९) (UrH 1a si us) संकुरनमित्येवेति । (भ) agenfafa भवल्येबेव्यन्वयः॥ श्रत एव प्दयुयोगादिति ave: रुकुटिनमिति भाप्रयोगः सङ्गच्छते ॥ "एरच्‌ । ३। ३। ५६ ॥ भाष्यकार वश्षनादिति। के) ततो बाङलकात्‌ weatia भावः ॥ wt इति । (र) श्रपि श्राधृदात्तं श्रच्यन्तोदात्तमित्ययः। ९ TVUT LIS ४८। " २ वर्ममिति- - awit व्षगादिति भाष्यकार प्रयोगौदषगमिद्यपि भवति ॥ Rega इति we: | अयत ए ad: yo Aaa इति मनः| व्यचि प्रतिषिद्ध wera भवति । OR मङाभाष्यप्रदौपोद्द्योतः। ( ग्रहढदृनिच्िगमश्च । ३।द।५८।) (ख. पा. Rae) म गृवृहनिश्चिगमञ्च। ३। ३। ५८॥ भाग्ये स ण्वाद्य qT afa | (भा) ्यायघजिति सूजेणति भावः ॥ Bay ana इति । (भा ₹सादानविषये इति भावः॥ fa तदि asiafa । (भा) इस्तादानयिषये cau: seags निखिगणं ware चेत्‌ घनो ऽप्रापेरचैव fag श्रस्तेयायं चेत्‌ तन्न निपूरवंचिनोतेः gafa- प्रतिषेधेन चजञेवेष्टेरिति were: ) घञ्‌ चेति पाठे चश्ष्दा- देवार्थ KB i छत्छरेशेति । (ॐ) रगतिकारकोपपदादिति विदितेन ॥ [ षि । | | ।) पी ® १ थाथघश्मक्ताजविवकागरम्‌ | ६ ।२।१९४॥ य-चअथय-घञ्‌-क्घ- अच्‌-च्यप्‌-दच-क-एतदन्तानां गतिकारकोपपदत्परेषामन्त उदात्तः ॥ 2 गतिकारकोपपदात्‌ छत्‌ । ६। २।१३९॥ मषाभाष्यप्रदौपोद्द्योतः | OLB (@. ह्‌ पा.द्‌। aT. ९) (स्तम्बे HARI ह । ८६ ।) स्तम्बे क च । ३।३। ८३ ॥ a? | | qaaafa | (भा) पचना कार्धनप्रचणप्रचाणोद्धामा पघनर्ूपेणत्यथंः ॥ अ्ठरेणायुदेति । (क निपातने तु निपातनात्‌ फिषोऽन्त इति शिङडधिरिति भावः॥ तजातो खाप sf i क) ्रत्ययसंनियोगगिष्टतया विधानाद्‌ ` ्राधेधातुक' इति शोप षति भावः॥ रारे स्थानिखरेणान्तरतम्यादकोदात्त इति तात्पय्येम्‌ ॥ तस्य सर्वापवादत्वादिति | (क) यश्चपि पुंस्यथं चरिताथस्तयापि बलग्रहणादिति भावः॥ भाग्ये १९ मूर्तौ wr Qi Qi ७७ ॥ चत्र घन इति TE काठिन्ध- fart: ॥ अन्तगो देश्ः। २। द । ७८ ॥ च्यगारेकदेगो प्रधगः प्रधा- MGT! SIRI ॥ दारप्रदेगर दो प्रकोष्टाबणिन्द्‌वाभ्यन्तर वादयश्च तच्र वादो oats निपातनं नागारेकदे्रमातर | प्रविश्रद्धिजनेः पाः wane इन्यत इति प्‌ कमंगि पद्य ठडख | -उद्न्येत्धा धानम्‌ | २। Bl ८० | अधिकरणे Wa) अपघनोऽकुम्‌ । द । द । ८९ । कर्गोऽप्‌ । 90 ७१४ ASTANA: | ( frat क्तिन्‌ । ₹। ३। ९४ 1) (च्च. 8197. 81 a2) अजव्भ्यामिति | (भ) हेतिरिति निपातनमपि श्रकरणे efcarafafa भावः निपातित हेतिग्ण्दः ऊतिथूति इत्यादिना we: क्तिनि इत्यन्ये ॥ सिया faq| ३।२। 8) -- "गह ee ९८ करिश्नबा दिण्य ' इति वचनं › गरोख्च we’ इत्येतत्‌ प्रा्नि- योग्यविषयम्‌ ॥ “निष्ठायां वा सेटोऽकारवच्नादि'व्यनेन समान- योगचेमलार्‌ THIS: ॥ एवं च सेटस्तत्‌दतप्रात्िविषया श्रावा- दथ इति फलितम्‌ | — 1.81 oe ee feat frrrtfore । वा। PTT AI Tov g fagrat वा सेटोऽकारव्वनात्‌ सिद्धम्‌ | वा ॥ महाभाध्यप्रदौपोद्द्ोतः | ७१९४ (अ.दे। पा. RI aT) (स्थागापापचो भावे। ke ews) षप्थागापापचो भवे। ३।३।९५। बाध्यमाशेति । (क) बाध्यसामान्यचिन्तायाम्‌ ॥ बाध्यसमुदायेति । (के) विशेष चिन््ायामपि प्रकारविग्रेषः॥ १ श्थादिभ्य ‘erative’ इति प्राप्त्य wee धित्वात्‌ प्राप्त- स्याष्ठोपवादः ॥ ७१६ महभाश्चप्रदौपोद्द्योतः। ( प्रजयनोभांवे क्यप्‌ । द । द । es!) (अ. दे पा.३। ष्या. १) (a श्र च।द।२।९१००।) 'वजयजोभावे AQ । ३।१।२८। उत्तरेति । (के) भागे तदिषयोदाहरणदानादिति भावः॥ HT AAR! Fool eee वा वश्चनमिति ! (भा) टदमेव श्ञापथति वणगौरवादपि श्योगविभागो गरोया- fafa ara: | १ पित्‌ क्रर्गामुत्तरच qaifata र योगविभाग इति क्रमः क्यब्‌ भवति aa: WT चकाराद्‌ यथा प्राप्तं चेति तेन चौशि रू्पाशि भवन्ति। चन्यथा चकारेगानन्तरस्य way एव समुदयो नतु faa इति fan स्यात्‌ ॥ प्रकारः सावंधातुक- संार्थः॥ AWAIT TATA: ७१७ (अ. ३ । पा.३। अआ. ९ ।) ( इच्छा ।२।९२।१२०९१ ) इच्छा | SL Rl ke? I ओ यगभाव श्ति। (भा भावायकलाद्‌ यकः प्रािः॥ १ इष इच्छायासमिन्यम्माद्धातर woaat भवतौति न त्वकर्तमि कारके स्वभावात्‌ ॥ ` इच्छा पर्तर्ग्या-पग्मियां म्टगया-चखटाद्यामामुप- aad WMA’ इन्यत प्रप्रद्ययो यक्‌ च निपाच्यते। पर्त्रयां--पृभा। परिसर्यया--पर्सिर्गमच्र गुणोऽपि निपा च्यत ॥ म्टग--अग्वषगो। चुगा- दावदन्तः। खव आलो नोपाभावो निपातनात्‌ | at ofa गिलोपः। NT | अटतेः ओ यक्रि यका मश्‌ टकारस्य दिवन पृवभागं यकारस्य निरत्निदो घत्वमिद्येतत्‌ aq निपाद्यत | warfetten नास्ति । षाण्िकि दिर्वश्वनेऽभ्याससंक्षाविधानाद्‌ यदात्वद्यच्छ शरगातौीनामिति यखन्तादप्र्य- याद्िद्यकार्स्तदा आतो लोप यलोप च wereta भवति ॥ जागर्तेरकारो AT | वा। बा We पक्वं शः। तदा सावधातुके यक्‌ | जागरो fafam णल्‌ foq खिति गुणः ॥ मर्था । जागरा ॥ ७१८ म्ाभाष्यपदोपोर्द्योतः । ( fax भिदादिभ्योऽख । इ३।६।९१०४ |) (अ. द्‌ । पा. दे । खा. र) fix भिदादिम्योऽङ्‌। ३। ३। १०४। 0 , षं a aq mea: गिरिरत ATE गिरिश्ब्द इति ॥ के) Pe ~~~ ~ *---~~ ९ भिदादिभ्य द्रति-- अत्र गणे भिदा छिदा Kae णव समु- दायाः पच्यन्ते तेषु भिदि दि प्रभ्टतयोऽषः प्रकृतयो यास्ता दह भिदादि- शब्दम निर्दिश्यन्त इत्यथैः । कुत रखतत्‌ । धात्वधिकारात्‌ | भिदादिभ्यो धातुभ्य दति । भिदिर-विदाग्णे। दिदि देधौकर्णे faz ज्ञाने। क्लिप प्रेरगे। गुह्-संवरगे। इधाम्‌ धारगपोषगयोः | मिष्ट मेष्ट- शिसासंक्त्योः। ऋ-गतौ । wee, च्ि-च्तये । wat fa- निवासगत्योः | ज्नवननगर्गायोः | wa syiem | लिख अच्तर विन्धासे | युद प्रेरणे । पौड च्यवगाष्ने डवप बौजतन्तु सन्ताने । वस-निवामे | ग्ट जुष्‌ yak | करप छायाम्‌ | aa वेदिता । गहा गिर्खयोषध्योरिति ame) वा । गिरिग्रब्देन तदेकदेग्र saa) wars गुडः कितने भवति । खागा-हारा-कारा-तासा-घागरा- इति । qa ते ahd च निपात्यते । रेखा लेखेति । fra wa लकारस्य रेफो निपाग्यते गुण । चूडेति। चदेडत्वं दौ चेत्वं च निपात्यते | मिततिरन्येति। भिद्यत इति भित्तिः gem fefaferq । अरा ग्रसयामिति | wet शस्रजातिः खभावाच fate: परिग्र द्यते | चारा प्रतौदः। ग्न्त पेय न्तेऽनया न्वा इति छत्वा । ष्या्तिरन्येति | घाय्यते ० टतिर्न्येति Ae ©, प्रपाद्चते Ela धारा | | Wane च ॥ महाभाव्थप्रदो पोद्द्योतः । ore (@. 2141. 81 aT ९) ( WTSI FA! 1B | १०७ | ) 'एयासगृन्धो युच्‌ । ३। ३ । १०७॥ क 2 भाय न पुनरादेरिति। (भा) एवं च पाङिकानिष्टप्रसग दति भावः। यत्त प्रथमातिक्रमे कारणाभावादादैरेव दयादिति तन्न । तद्यायस्य शास्तेऽन्गे- कारात्‌ | (श्रत एवानुद्‌ान्षश्ति सायकम्‌ ) श्रत एव तित्छरि- तभिति तव्यादाबन्तखरितमिद्धिरिति बोध्यम्‌ ॥ अन्त्यस्येति । (भा) श्रादेस्वाथदात्तशेत्यनेन fag इति ara: y दत्यलुवत्तनसामणथयीदिति । (मा) ददं च चित्वेऽपि तदनुबन्धकपरिभाषया शखटोऽग्रइणाग्रडा- वारणायावश्यकमिति भावः ॥ ९ युचख्चकारश्िन्धप्रयोजन उदात्त इति fe ate तल्घाम्या- दग्तोदान्ततवं भविष्यति | प्र्यश्रे गेवाद्यदा सल सिः ॥ QRo महाभाव्यप्रदोपोद्द्योतः । ( सोगाख्थायां रल्‌ THAT | (अ. । पा. द। चखा. 2) द्‌ । द।९०८।) | रोगाख्यायां एल्‌ FTAA | ३। ३ । १०८ | धातूहृतोऽथेः माघधनसिति aa वारयति क्रियेति ॥ (क) भावाधिकारेऽपि कारकनिदल्यर्थमिदम्‌ ट्कूर्तिपाविति॥ (मा) कशिन्नेति । (क) १५ भूवो वुग्‌ ae लिटोः ” इत्यादौ ॥ रशित्करणादिति। (के) शित्करणस्य पिबाद्यादेप्रचारितार्थ्यार्‌ इदं fen aarfag- गीरेव विकरणः माध्याः ॥ भाष्ये Vad) ae! ey 2 श्लिषः शित्करगसामर्थ्याद कर्त॑वाचिन्यप्येतस्सिन्‌ शबाद योभवन्ति। रुवमभावकमवाचिन्धपि क्रचिद्यगपि मवति यथा “ विभाषा लौयतेः"' aa लोलिखोयेका निदेशः aa) श्यनि तु ats खुब ग्रहं स्थाद्‌ नतु ara: | कथं पनः fancy साम्यं यावता पिबतिभजिष्रतिरिग्यादौ fafa पिबादयादेश्ार्च' ग्लायत्यादावातवप्रतिषेधाथं च शित्‌ करणं स्यात्‌ | णवं त““ह्युपसर्गात्‌ सुनोति छवतिस्यति"' “ विभाषा लौगतेः ” “ भवतेकं महाभाष्यप्ररोपोय्द्रोतः ७२१ (अ.३। पा. २) अ. ?) ( मोगमस्यायां गवन TRA । 2 । ३।१०८।) पचेः पष्चतेरिति। (भा) कमेण: गोषत्वतिव्रचया षष्ठौ प्रयोगानिति met वा yay fagusadt बाहुलकात्‌) wa एव ‘Sadana " (वेदान्तदश्रे- श्र १।पा saa) `" श्राहौ प्रभरतादिग्यः" १. गच्छतो परदारादिभ्यः " दृति प्रयोगाः az ॥ छत्सज्ञेति । (क) बालका दित्यन्ये | एवं arama दति । (क) प्रातिपदिकल्वादिभक्षत्पत्तिरित्यनुषङ्गः | श्राधघात्‌कलाभावा- दतो ज्लोपाप्रापनः। स्वादित्वाभावेनाभवाद्‌ *यस्यति लोपाप्राप्रेखादइ उपमंव्यानम्‌ `" “ध्यायतः ANAT च" इन्यतमादनिदप्राच्छवादयो भविष्यन्ति ॥ वर्णात्कारः | ता ¦ 3द्लवनन।टेव कचिद्‌ उगामंघ्रातादनु- कर्णादपि भवति waar इति । कार प्रथयान्तस्य छडन्तत्वात्‌ प्रातिः पटिकसंक्ञा भवति ॥ vifea इलि | 4) । काम्म्यायमपवादः। कथं तहि rarrietfa नामानि वामरूपविदिदा an tofy भविष्यनि। ९ अत्र धातुवाचकः उततिप्राच्टः। धत्वर्धधृतेत्तगपम लगाया बोध्यः Pai पर्यानोननमभ्यनमायः। dated ula वोपपद्यत चेतन धमत्वात्‌ ॥ ˆ २-३ aretfefa गच्छनि च उर्भिक्रदय प्रामरद्तणकर्‌ (४। 81%) इति खतच्रम्थम्‌ | 8 त€ Ue! म्र २४८) 9] ५२२ ASTI SANA ` ( इन्नश्च । 3 ` 3 । १,२९. । ) (अ.उ३।पा.उ३। RT भाष्यकारेति | के) बङ्लग्रहणादिति मारम | तद्राश्रयण भाखकारवचन Sa: | बब्रोहेः खाथिकोऽय क्रः। षष्ठोतत्पृरषाद्‌ †““ गहादिवात्‌ " aa कञ्चित्‌ माधचति। हल । ३ । 81 eRe Il ~~ -" न > ~ ~ भाय एत्येति | (भा) श्रादयेऽथप्रद परनायेमिदम्‌ । बेज `“ श्रातो aq” इति aq ॥ १ गदादिभ्यख्च। ४।२।२१२८॥ 2 लेग्वो लेखनो | faq जायत अनेन watuatfafa Fe 1 अपरज्यतऽनेन apatfefeaurnat tax faite. ॥ त्रन्‌ विधौ-खव- हार-वाधाम्-आवायानामुपमंस्थानं waa (वा) इति वात्तिकम्‌। ऋअव- ह्यन्ते अस्मि्तवष्ठारः। चअभियन्त afar: | ca रतस्मिन्‌ नयन्ति wala: | दत्तिकाम्स्त्‌ अआधारावरायणग्रन्दो सूच ofa चकार- mages साधयति म्म पिधिच्राहि उत्तः छतिरत्तिकारेग ॥ 3 अलो युक्‌ fam क्षताः ऽ9।२।२३। मदाभाष्यप्रीपोद्द्योनः। ७२३ ( MSU sian १) ( उड़ ऽ१¶२ॐ । २।३।१२३।) (HARA गोच भूकनोः। ३। द 1 RRO!) IASI SARA | ३ । ३ | १२३॥ भजः 204 BRE - ` -- . धभ्वद्‌ धोऽपौति । (ऊ) aasaza दति प्रतिषधमामथात्‌ भत्यास्याने 'प्राययहणा- दिति भवः॥ _ _ HARATTY HFT: | ३।३।१२७॥ खल न भवनोत्यम्योदाहर May Saat सुभूयत इति ॥ (>) खित्करशसामथ्यादिति। क) न च ` कुल्नमुद्रज दत्यादिवद व्यवहितेऽपि ‘az ग्रहेणपरि- भाषया मुम्‌ कत्तव्यलन तन्‌ कृतायमिति वाद्यः भाग्यप्रयोगेनैव व्यवस्थाकन्यनाटिति त्वम्‌ | बह्कनग्रहणनैत्यन्य | 2 -उटक्र) उनृ<कग्रमा WAAR: तञ कस्मात्‌ भर्वात : प्राय वनाद्‌ TH a भर्वात | यथा गादादनः VAT 3 fa | २ उटिकरून afaaet (317/30 ) saa | 3 aznen faa audio प्रहगम्‌ प्रग्मि। ve ॥ * ७२४ STATIS ANT: ( अन्यभ्योऽपि दृश्यत ।>।३। १३० }) (अ.र्‌। पा.) अ. ९) द्‌ःसवोऽष्युपपदानौति । (ने gare प््ययिणति बोध्यम्‌ ॥ अन्येम्धोऽपि ZA | ३। ३।१३०॥ an, ~ कं) छन्दसोत्यधिकारादिति । | 69 त्य ॐ 94 oe १८. क्रन्दमि nay” TA! I दूति ओ्रोश्िवभटृष्ठते पाध्य।योपनामकसतौगभेज- नागेशभटररते महाभाष्यप्रदोपोद्योते तृतौयस्य aay प्रथमा हिकम्‌ i दरति चद्रोपाध्यायोपनामकनङतत्तभपमत्रिः चित मदाभाष्यप्रदोपोद्‌- द्योतविधमपद्याग्यान दतायन्य दनाय प्रधनमाह्िकम्‌ | ह ह gE ३ Ha प! र श्र २०८ i मशाभाष्यप्रदोपोद्योतः। 9 ole @- पाणिनिकात्यायनपतन्नलिग्यो गुरुभ्यो aa: । ~> कद = 7 KAW vagtaar tam ataztvar । सथां नायत्राजानां ayia faaars 1 ्रलशष्यगाघ गाम्भोध्यादुत्तान इव Ayala ॥ ------@ॐ-- ` ` वर्तमानसामोप्ये वत्तमानवद््‌ा | ३ । ३ । १३२ ॥ 'समोपमेषेति । (क) कालप्रकरणात्‌ कालन ममानाधिकरण्यायमिति भावः | श्जापि पचे asl ममाम् एव॥ १ अत्र A वयाचक्षत- ` नमापस्य मावः सामीप्य HIT BH | वर्तमानस्य ATAU अर्तमानमाम।प्य UslaHIA: वतमानम्य yaufa ष्यन्तौ प्रति यत्‌ ATA Aa तर्तमानवत्मच्यातिदटण़ा नक्रः । च हि aaa yar समपभुतः्यि afd भवनय ऋता उत्तमां प्रति भूतभविष्यतोयत्ामाप्ये नदच वत्तमानमामप्यमिखत भमोपदार्काचच वर्तमानम्य साम।प्यनाभिमम्बन्धात्‌ समासा नानुपपन्नः वथा TAT MR ORK AWIATTISTUT AN: | ( MAMA वन्तेमानवद्वा । (अ.३।प्‌ा.३। aT, 2) २।२। ५३९ । ) समासाप्रसङ्गः इति । (के) भूतभविखन्निषूपितवन्तंमानस्य यत्‌ ana aa वन्तमान- वदप्रह्यया तिरे ्रोऽमथेकः । ये हि वन्तंमाने प्रत्ययास्ते समोपश्चते ऽपि तस्मिन्‌ सिद्धा एवातो वत्तमाननिरूपितं श्रूलभविश्यतोयेत WANG Aaya: खोकार्यः। तथाच वत्तमानपदेन ममासाप्रमड़ इति भावः॥ सामोप्यसम्बन्ध इति । (कै) , तोयातत्पुरुषः मामोप्यनिरूपितः way cae: । ममौपे- नाश्रयतारूपः मा चाह्सम्बन्धम्तयो रे वेत्यथ: ॥ पारम्पये शेति । क) aa ममोपदारा सामोप्यन मम्बन्ध दति भावः| प्रति- योगितासम्बन्धनान्वयः। वन्तमानकालप्रितियोगिकमामोप्ये मतोौ- व्ययं cag) wart वत्तमानमामोण्े मति वन्तंमानवत्‌- ` प्रत्यया दति वाच्योऽथः। एवं च तत्समोपे तादौ फलन्तौति बोध्यम्‌ ॥ ग॒ श्कुलमिति । गुणन नति प्रतिषध्रोऽपि न भव्रति यस्माद्‌ गुगश्रव्टम्य सम्बन्धिग्न्दत्वाद्‌ गरुणाल्िप्तम्य गणिन रव ममामनिषधो न च वन्तेमान- सामौप्यस्य गुणौ । भूतभविष्यतोस्तदूगित्वादिति नटिटं fae quar व्यम्‌ निदेश केवलं गौरवायेव म्यादिव्यन्यधा arg) समौपमेव सामगेप्यम्‌ | न चास्मिन्‌ wa ष्यजो day asta ष्यञ्‌ भवतौति रएत- भय क्षापय व्यजानिदग्रः ad say | मदहाभाष्यपदौपोर्‌ द्योतः ORO | अ. ३। UT, 81 WT 2) ( तत्तेमानमामोप्य उत्तेनानवद्या | २ । ३ । ९३९ ।) 'तद्गुखित्वात्‌- (क) मामौप्यग णिलाद्‌ इत्यथे: ॥ 'तद्नशत्वादिति (के पाठे बहनो षिः । Wawa gm: पाटः ॥ वन्तंमान इति । (3) प्रयमान्तन वर्तमाने ये प्रत्यया इत्यथः कथं Wasa आह सदचरितानामिति । (क) aquafa भावः ॥ ङूपमाचमिति । (के) न द्वपाधिविशिष्टमित्ययेः। वत्करणे तु वत्तमानेऽय यथा wafea तया aratasfa भवन्तोत्यर्याश्न दोष इति भावः॥ wuarafa । (क) Aras: AAG ॥ भाय | यो तर्होति | (भा) ग्रचन्ता वत्ययः ॥ नलयमपि वन्तमानममोपग्डतभविष्यतोवि- पोयमानः कथमविग्षविर हिति दत्यत We ९ उपलव्धकयटपुस्तक्न-- ` नर्‌गुगित्वान्‌ ' इति wat arf | २ उपलब्ध कयटपुस्तक्र-- TT पाटाऽम्ति। ७२८ महाभाष्यप्रदौ TAT ( MATA ATO वर्तमानवद्वा | (अ.३।पा.३)।आ.२) २।३।१३९ ।) । वत्तेमानलक्षणादिति ॥ ॐ) एतद्‌ योगवित शत्यः ॥ प्रयोगान्तरमाह भाणे अयं योग दति ॥ (भा) भाय प्रचा दयथेमिति । (मां दृषुजादयोऽपि वनेमान एव विधोयन्ते दति भावः। सुनः प्रतुनेजिडखानग्रश्च ्वेकाललमुक्र “wa दति सूते we” ट्ति सानसिः केयटे fee | ९ TRIM | ८४। er महाभाष्यप्रदोपोद्द्योतः OVE (व्य.३।पा.इ३।अआ.२) (आशंसायां भूतवच्च ।३।३। १३२) AMAA भूतवच्च । ३।३। १३२॥ EME 204 BIS ----- सजप्रयोजनं दशयति भा , श्राश्सानामेति ॥ (भा श्री शषायां भविष्यत्काललं कथमत श्रा श्शस्येति ॥ क) मनु भवियन्धामागरंमायामेव प्रत्ययः कस्माक्नत्यत WE इह चेति । (क) ` एवं च कालस्य मवेच लकार प्रत्यय VAI HAA प्रसान्तरान्वय दनि wa i अपवादस्येति (भा) भावस्य श्रत्रादस्य मिमिन्तमतिदेश्राभावाद्‌ इत्यथः॥ तदाह ९ अचर सूच HAW भतमाचमुचते नतु तद्विशरोषोऽनद्यतनः। सामान्यातिदेशे च fatal नातिदिगश्यत ब्राद्यगमरदस्मिन्‌ ahaa वर्तित- वयमि्यक्ते ब्राद्गमाकप्रयुत्न aa गम्यते न तु माटरगादिविपषप्रयु्घ तेनानद्यतनप्रयुक्तौ लख लिटो न भवतः ॥ कञ्िटध्वानं जिगमिषुः पश्यति ऋमुद्धिततवकाग्रं कृपोभविष्यतोति | अनद्यतने कूपो भवितेति | ममामाद्य कृपोऽम्तौति। यतिक्रम्य कृपो भूदिति। अतिक्रम्यो धितत्वात्‌ कूप मासौदिति | अतिक्रम्योषित्वा faa कूतो बभूवेति | तदच्र सवत्र QUAM वर्तमानत्वं मृनभविष्यद्‌ रूपल्व- fafa aaa रेव प्राप्रोति नृढादयस्तु वक्तव्याः । तदाह-- श्यस््र्थानां Q») Re महभाष्यप्रदोपौद्द्योतः। ( च्या्सायां भूतवच्च ।२।९६।१२२।) (चअ.३।पा.९। अ. २) नाचापवादृस्येति | (भ निभित्तमुपात्तमम्तोत्ययेः ॥ ततः किमत श्राह तेति ॥ के) ` कथं इन्दे चेति । (के) ९५ विष्पाणामपि समानार्यानाम्‌ ” दव्येकशषारभ्भादिति तस्य भिन्नता द्विश्लायेलमिति भावः ॥ sangafafa । क) तदपि दच्छाविग्रष एव इत्यभिमानः ॥ मन्वागशंसायाः सम्भा- वनावयवलचवाधितमत शाह श्रवयवशब्द्‌ दति ॥ (कै) graaa निश्चयविषयवषरूपःप्रधारितलस्या रसा विषयेऽसंभवादाद CMLL UT & ९8 ( Taq सूचस्थवात्तिकम्‌ )॥ 2 दरदं मे भूयादिति मनसा विषयौकतोऽ्ः प्रधारितोऽधं इति । अप्रधायित इति पाठे- अनिर्धारितोऽवश्यम्भावितया अनिखित इत्यथैः। भवन्त्यर्थे सर्वा विभक्तयः कर््त॑वि दयमानार्थत्वादिति । (त्िप्रवचने ट्‌ (३ । इ।१३३) इति स्चस्थवार्तिकम्‌ )। भवन्तौ शब्दो लटः पूर्वा- चार्ययाणां संज्ञा | यदि वचनेन वर्तमान णव लुडादयो विधीयन्ते | कूपो भूदिति प्रयोक्ष्ये कूपो भविष्यत्यपि प्रयुज्येत तस्माद्यथा खकालमेता विभक्तयः कालेषु प्रयुज्यन | कथमिन्दियव्यापारस्य कालस्य कूपसन्तां प्रति मेदकत्वनाश्रयगात्तस्या अपि aad ततश्ेन्द्रियव्यापारे भाविनि भवि- ष्यद्विभक्तिवत्तमाने वैमानव्रिभक्तिभूते भूतविभक्षिरिति सिडमिष्म्‌। उक्तञ्च हरिगणा-- महाभाष्यप्रदौपोद्योतः । ORL (M2107 81a. 2) | (armarat भूतवच्च ।३।२।९१९२।) मनसेति । क) सङ्स्पात्मकलनेत्ययः ॥ श्रनेनेच्छारूपताग़्रसाया उक्ता श्राग- षायाः प्रधारिताथेलासम्भवादराह च्मागंसाविपयधत्वादिनि। अनिसिते एवेच्छा विषयः । अनेनेच्छास््यतः तस्या उक्राविधु- cae: विपरोतकारणं तेन सम्भावितस्यायेस्य श्रङ्ाप्राक्षितव सूचितम्‌ ॥ सम्भावनं नामाप्रधारित दति पाठे wand उत्कटले- ऽपि अरन्ये श्रनुत्करज्ञानमत्वादनिथयरूपन्नानविषयस्तेन श्नान- विषयतोकाप्रधारितोऽथं दति पाठ श्रगेऽवश्यभाविलेनानिखित Tay: i अभिनोत wafa । (भा) ग्रह्यप्रात्निरिव्ययेः ॥ siafafa | (कं) ननेच्छयोख भेदः we णवेत्ययः। तयोभदे एकदेग्यक् युक्षन्तरमाह भाय श्र्थासंरेो वेति । (भा) तथोरर्थाविगषेऽप्यालमथ्यदालमथयेङृतो भद शति भावः। तद्रुषयति सन्नामिद्धियसम्बन्धात्‌ aa मत्ता विग्िष्यते। भेरेन are fe वस्चन्तर निबन्धनः | श्यल्ित्वं वस्तुमाचस्य बुद्धा तु परिग्रद्यते | थः समासादनाद्‌ भदः A AA A विवर्तितः ॥ ORR माभाष्यप्रदौपोद्द्योतः। ( च्िप्रवचने ल्टट्‌ । २। ३ । ९३३ |) (च्य. 21 UT 81 ख. र्‌) श्राशार्ययेति ॥ (भा) नालमथैमिति | (भ नियमेनालमणश्छं स गम्यते इत्ययः ॥ (० ० "गें ज्िप्रकचने लट्‌ । ३।३। १३३॥ भाय नि wa दूति | (भा) भविग्यतिश्वुतप्रत्ययो वक्रय Taye: ॥ श्मनाशंसाथेमिति। (के) ्राशंसायां पूर्वेण भूनवद्‌ तिदे गशाद्धविव्यत्यपि क्राः सिद्ध दति भावः ॥ श्राण्रमाभावं दणेयति भाय देवश्चेद्‌ ae इति ॥ (भ) तदेवाइ वहतु सरूपेति | (क) नलस्यागंसा विषयतेति भावः॥ दष्टो जातायामेवं वादौ शोके दति वक्षोको भविष्यत्‌ प्रयोगं न aafa तस्मान्नबुख्या- निष्पत्तिनिष्यदेरथैः किग्बन्या एवेत्ययेः | भरत एवाह मशाभाष्यप्रदौपोर्द्योतः | ORR (@, 21 UT. 8 | अआ. 2) ( स्ति प्रवचने we । २ । a1 १९३३ | ) अप्‌ शालोति। (रै) श्रयमेव निष्यत्तिपदाया ऽभिमतसस्येति भावः ॥: प्रालो नामिति । ॐ) पूर्वान्वयि ॥ =, क) aaa | । ay शालिबोजसयोगकूपनिष्यत्तावेवानयो निःपूवकपदेवन्ते- मानलात्तद्वाचकला दित्यथेः । निष्यः रित्यपलचणं संपदेरपि । निष्यत्तेरिति पाठे ऽणयमेवाधः। म्तिपानिर्देात्‌ श्यन्‌ तु करनैय्येकलाभावान्नहृतः । यद्वा सत्काख्यवादे ततेव निष्यते AMAA वयास्यानमेव युक्रम्‌ ॥ भारे हेतुभूतेति । (भा) VAMAM ATT WAM कारणस्य कालं कारये gy प्रयोग इत्ययः । तद्‌ारोपफलनमार्‌ क) कारणान्तरेति । | तेन ॒चावश्यभावित्े फलति ॥ कारणस्येवेति । ॐ) श्रयमणपादानकारणलादिति भावः ॥ saa । क) ae: प्रागपि मेघोत्‌पत्यनन्तरमौदृ प्रयोगस्य ear | ORB AUNTIE TANT ( त्तिप्रवचने Ze । २ । २। १२३२ 1) (अ. ३। पा. 81 अआ. २) qa च दृष्टेरपि वास्तवभ्भूतवाभावात्तद्‌ पपन्तिमपि दश्ेचित्‌- fafa भावः ॥ मेघादेरिति । के) एवमेवानुत्‌पत्तेरि तिभावः ॥ aay परे शकते भाषे यदि तहोति ॥ (भा) अभिव्यक्तिरिति | (क) ्यलरूपेणाभिव्यक्तिरित्यथेः । = निष्यत्तिस्वत्रापग्रालिबोज- संयोग एव aatfa कायेमल्लादिति भावः ॥ तह शयति valefa ॥ (क) कारणासामग्येति | (के ननु काय्येसमधिगम्य wala तथाच कार्यानुमाने दूत- रेतराश्रय दति चेन्न दद्धपरम्परमामग्रोलय्हात्‌ तेनावश्यम्भा- विवेन कारथीत्यनावन्‌मितायां त कारण्कालारोपेण त प्रयोगेऽपि स्यूलरूपेणा भिय क्गिरुपमु ए्यतनो त्तर सेव क्रियाकारिल- fafa भावः ॥ नन्वस्र्यानामित्ययुक्रं नद्यसिः केषां Taga नामयोाऽत श्राह सत्तेति । क) sacar येषाम्‌ इत्यथे इति ara: | कन्तविध्यमानने ` क्रियायाः कालत्रययोगद गनाद्‌ ततश्च सन्नाया इति । (क) € aaa: aafaaaaifefa भावः ॥ महाभाष्यप्रदोपोद्द्योतः O84 (@. 31 U1. 3 1 अआ. २) ( त्िप्रव्वने we; 8181 १६३ । ) ्रविकल्पितत्वादिति । क प्रयोगे इत्ययः ॥ यन्नवेति | (भा) प्रयोगे इति we: ॥ वचनेन । (क) “श्रस््यथामाम्‌'' हति वार्तिकेन afasfaqata इति (भा) भाषे ॥ लाके इति । (कै) शिष्टलहेतो यतः शरिष्टलोकानाममिद्धो विपर्य्यामो विपरतः प्रयोगोऽत न विकज्पेन प्रयञ्यन्त ऽन्येरतोऽ्र यथा कालमेव प्रयया इत्यथः । fa पुनः कारणां वा न भान्ते किं श कारण शिष्टानां विपय्यामामिद्धिरिति भावः। वाम्तवकाल भेदस्याभावादचनेनेव माधनप्राप्नोत्येत तिपर््यामादिकमिति vray ष्न्द्रियव्यापारः | (क) anify: | शन्द्रियपदेनाच कमन््रियम्‌ ॥ सताम्‌ । (गिः) वद्धनाम्‌ |i १ सतामिन्ियमम्बन्धात्‌ मव मत्ता श्रिष्यत | भेदेन व्यवषटारो fe Tear निबन्धनः | ७६९ मङभाष्यप्रदौपोर्द्योतः। ( च्तिप्रवचने शट्‌ । ३ । ३ । CRB!) (अ. ३।पा.द। बा. २) इन्द्रिय सम्बन्धात्‌ | (शरि) तत्छतप्रा्भिसम्नन्धात्‌ । एकेव सन्ताकालभेदेन बुध्यते | वसत्वन्तरम्‌ | (दरिः) इ द्ियव्यापारः ॥ तदेवाह यः समासादनादिति ॥ (ef) तच | (हरिः) बृद्धिकमेग्यवसायविषये ॥ वन्तमानेति | क वन्तैमाना यिकेत्ययेः ॥ 0 ed अस्तित्वं वस्तु माचस्य gen तु uae" | यः समासादनाद्‌ भेदः स तच न विवच्तितः ॥ माभाष्यप्रदौ पौद्‌ द्योतः । ORO (MRI Ra) (नानद्यतनवत्‌ क्रियाप्रबन्धसामौप्ययीः | र।२। ९६५ ।। नानद्यतनवत्‌ कियाप्रबन्धसामो- प्योः। २। ३। १३५॥ [गौ w. अपूर्वेति । क) अद्यतनश्ब्दोपादानेन कस्यापि विध्यभावात्‌ aq Ena णातिदेश्रो वश्यः तथाच शताङ्कि रूपे ऽद्यतमे लडपि स्या- दिति भावः ॥ भाष्य खडः रूटटारिति । (भ) भविष्यत्य श्चतने BE । ऋताद्यतने ट्‌ स्यादिति भावः॥ के) SMA | | ae wat तभविव्यतोऽद्यतने get तच्राद्यतनवदिन्यश्यः माने oaf@saraae तयोरतिदशोऽनयक दति कञ्िदश्र- eee. । तचाद्यतनना ग्रत्यागना तिदे ग श्रतानद्यतने तयोरति- Suissa: इति कञ्िदश्रोहातवयः ws भविग्यति तेज afefa प्रथोगसिद्धावपि waaaafefa तिरध्येत । तस्माद्‌ शूताद्यश्परित्यागेनातिदेओे श्राश्रोयमाण ऽयथाकालप्रमंग दति भावः ॥ भाय 93 ७६८ PETTITT TUT: ( नानद्यतनवत्‌ क्रियाप्रबन्धसमौप्ययोः। | (8 1 UT. 8 | eT. 2) द। RU ९२५ |, '्यथाप्राप्तमेषेति । (भां खरेव विधायकः खेषु खेषु कालेषु भवन्तोति न सद्र परसग Tq: ॥ तेन ade इति | कै) पर्व मानं faa ॥ भाय GS TIT: । (भ) एवो पक्रमे उक्ररिति दिक्‌ ॥ जनै, ep भः ॐ मकण We +0 —or शरन = क कको, च ~ १ यथा येन प्रकारेग प्राप्तं प्राधियस्येति बड्क्रौहहिः अव्ययौभावे त्वम्भावः स्यात्‌ । इष्ाद्यतनवचने सति विध्रानमिदं विज्ञायेत। तच ल fafroag पृवविध्राने दद्यतनमंशरन्दनेन विहितस्य कस्यचित्‌ प्र्- यस्थाभावादद्यतने दृ्टस्यातिदे एर लट्‌ चाप्यद्यतने दृष्टस्तेन तस्यापि भूत- भविष्यतोः प्रसङ्गो नुषलटटोश्वायथाकालं विधिः casa ast विषये we wey विषये नुख । ननु च Farag सादृश्यार्थात्‌ aa न भविष्यति | नेतदस्ति। इष्ट न्तृख wet भूतभविष्यतोस्द्यतने च gat तच्राद्चतनवदित्य्माने तस्िब्रेवाद्यतने तयोर तिदेश्रो sain इति ate दशो हातव्यस्तचाद्यतनांप्रत्यागेनातिदेशरे विज्ञायमाने भूतानद्यतने लुख भविष्यदनद्यतने शृडितिसिडम्‌ । यदा तु भूतभविष्यदंग्रपरिद्यागेनाति- दे शस्तदा भूताद्यतने दृष्टस्य भविष्यदद्यतने भविष्यदनद्यतने च qe भरूताद्यतने विधानमिति संकरः स्यादेव। लट wary प्रसज्येत | वत्करगं तु यस्माद्‌ ध्रातोयस्मिन्नपाघौ यः प्र्मयो विदितः स तस्मादेव तस्न्नपाधावेव यथा स्यादिव्येवमथं स्यात्‌ तेन “पूङ्यजोः शानन्‌” Kart कालब्यव्यास रुव भवति न ध्रात्वादिव्ययासः। यदि gard द्वौ प्रतिषेधौ रत्वा तुष्णौ मास्ते खेरेव विधरायकंलडादय Bart खेषु खेषु कालेषु अप- वाद विनिमुक्तेषु भवन्तौति न सङ्कर्प्रसङ्कः। अतो यथा प्राप्तस्याभ्यनु- stata वतिः fa afe मतुप। अनद्यतनमस्यास्तौत्यनद्यतनवत्‌ | सामान्यविवच्तायां नपूसकत्वम्‌ । AWAITS TANT: । ७8९ (अ. 21 पा.र२।अ. र्‌) ( भविष्यति मर्यादाव चनेऽवग् स्मिन्‌ | RRL) भविष्यति मयादावचनेऽवरस्मिन्‌। ३।२।१२६॥ 'उष्सरसूजे सप्रयोजनमेतदिति पाठः | fanzia इति । (भा) ‘eer रार mlay दति तु waza भाप्रथोगाद्‌ ‘fagafna लोकाश्रयतवाशिङ्गम्ट' ईत्य॒क्रखानित्यमितिभावः ॥ ष्योऽयमध्वापरिमाण इति । (भ) श्रपरिमाण दति कद्‌ः। नियमाथेमिति। क) क्रियाप्रबन्धविषय दति भावः॥ '"विधौति । क) अकरियाप्रबन्धादिति भावः it ९ WMI “उत्तर सवस्य प्रयोजनमेनत्‌' इति पाठोऽल्ि ॥ २ लिङ्कानुशासनम्रमिदम्‌ (१३१ लिङ्ानु-- स्‌) | , & योऽयमध्वा अपरिमाणो गन्तयः तम्य azar सार्तादिति। योऽयमध्वा ष्पापाटलिपुचार्‌ गन्तच्यम्तस्य यत्पर माकतादिति॥ 8 विधिनियमसम्भत्रे च {पिरत ज्यायान्‌ sfa on ७४० महाभा्यप्रदौ SANT ( कालविभागे चानष्ोसच्राणाम्‌ । (श्च. २। पा. ३) च्या. २) RRL ६२७ |) कालविभागे चानदोरात्राणाम्‌ | 3131 2201 --- EP $ ORS Sew ‘aeq oufw 9{> >~ gasy cagtear year तोणदञिना । waut न.।पव। जानां Away नित्रग्धन॥ Tay गाम्भार्याहुत्तान इत सोष्ुतात्‌ ॥ - ie धातुसम्बन्धे प्रत्ययाः । ३।४।१९। [र घातोः मम्बन्ध दत्य्यंऽव्यावत्तकम aq धानोः कारकमम्बन्धस्य छारकान्तरं वा waaay मावंज्िकल्वात्‌ । धात्वोः मम्बन्ध cae तु मासो दृरूपपादः। aut मव्याविगेषस्याभावाद्‌ Zq Wks सम्बन्धस्येति ॥ (कं) दित्वमवगम्यते इति | (क) gaat faaratasfa धालुलेनेव धातुद्रयबोघ इति बोध्यम्‌ ॥ 'गुणभ्रूतयोरिति । (>) " खा्प्रतिपादमव्य्यो रित्ययः ॥ नन्वथद्ारकमन्बन्धो धालो- श -उपलम्धकयटपश्तके ॥ ~ गृगौभरनयोः "` इति पाठोऽस्ति ॥ ७६० मष्टाभाष्यप्रदो पौर्द्योतः | ( धातुसम्बन्धे प्रययाः । ३।४।९१ |) (4.2107 81 च्या. १। रेवाओरौयतां कमेवसमामकर्तैकला दिवर्‌ दति चेन्न, गोमानामौ- दित्यादौ प्रटत्यनापत्तः। न ह प्रयव्यमानयोर यदार कोऽपि सम्बन्धो am शक्य दति भावः॥ श्रयंयोखु कः सम्बन्धे दत्यत श्राह विशेषणेति । क) स च प्रत्ययाथेदारके वाक्याय दति बोध्यम्‌ ॥ श्रन्धस्मिन्‌ काले इति । कै) उपपदोपाधिप्रहव्यर्यानां तु न atu: । वर्तमानस्य द्या रभ्य कालान्यलम्येव प्रतिपादनादिति भावः॥ प्रछतानामिति | क) प्रकरणादिति ara: | ४५ ~ ~ वन्त मानसन्नति | (क) न च “ तदस्यास्ति'' इत्यत्र मख्यावदत्तमानकाल्लोऽपयविव- fea: दति वाच्यम्‌ । द्‌ण्डिनिमानयेत्यक्र दण्डस्याप्यानयनापन्तेः , द्द च तत्तव भाग्ये स्पष्टम्‌ ॥ भाद भूतकास्ल (भा) द्त्यारयो ayaa: | भाविव्यपदेओेति । (ऊ) भा विद्यवहार इत्ययः | १९ Tear aeey sy मदाभाष्यप्रदोपोर्‌द्योतः ¦ ७९९ | अ.२े।पा.४। अ. १) ( श्रातुसम्वन्ध प्रन्यग्राः।३।8;९१।) श्रग्मिष्टोमयाजोति उत्तरमिति i क) व्यवहरिथ्यमाण इति गष इति भावः॥ यष्टतौति | (क) दत्ययः प्रतौयत इति We: ` 'ज्राविव्यपरेशादिति। (के) भाविव्यवहारविषयाद्मिष्ठोमयाज्यादिपटादित्ययेः॥ वाक्याथेवश्ादिति । (क) जञनितेत्ेतत्मभिव्याहारान तत्परतो तेम्तस्य वाक्याथतमत्ययः ॥ व्यव्रहारस्य भविष्यत विषयभविष्यत्वक्ृतमिति भावः ॥ वेपरोत्य- निवारणाय anata दशयति विशेष्याया दति ॥ (ॐ भाव्य उपपदस्य (भा) इत्यस्य NAA: ' Bate च नायं न्यायः ¦ न्यायेन वचनमकोच मानाभावान्‌ | धानाः मम्बन्ध ताभ्यां धातुभ्यां येये परत्ययास्तऽन्यच्ापि काल भवन्तीति वाक्यार्थादित्धाग्रयः॥ सूषारम्मे दति। क) तथाच BIB घातोरस्त्यादः मम्बन्ध मति धातोः प्रत्ययः कालान्तरे cay दति भावः ¦ नन्वन्त्यादिप्ररतिकलाभावा्‌ कथं तद्विषयत्वमत श्रा १ -उपनन्पकयर ` भाविव्यपर प्राविज्ञानान ` इति पादाम्ति।॥ 1/1 ७६२ मदाभाष्यप्रदौपोदुद्योतः। ( धातुस्न्धे पद्याः 131811) (अ.२।पा.४।अआ. १) ्रलत्यादिविशेषशायेति ॥ (क) र्वोक्तनेति । क गणप्रधानभावरूपन्यायाश्रयणाभिप्रायेणेत्ययं ॥ भाविशब्दस्येति । के) यदि यत्कालं भावितया वदतं तदासोदिति fe तदय उवितः। नतु श्रतोतमामोदिति तथामति पर्य्यायलापल्तिरिति भावः ॥ दत्येतस्मिन्निति । (मा) इत्येतत्‌ पदं तस्मिन्‌ भवितेत्यथः। एवं प्रत्याख्याने दूत च सन्ददर्थेत्यादौ TAMAR] श्रता तत्फलं तु तन्षमानकाल- लस्य ant um: ग्रदढम्यले क्रिययोः समानकाललप्रतौतेः | यद्‌ा दगरेनकालिक वासस्य वत्तमानत्वमाभ्रित्य प्रत्ययः। एवमेव ननु चोत्यततेव लोपं चोदिताः सखम दति मरूपल्जस्यभाव्यप्रयो- गो पपत्तिः ॥ 'गोमानासोद्‌ (भ) दृत्यच देवदत्तस्य विद्यमानत्वेऽपि गो मदरुपस्यातोतवाद्भूत प्रत्ययः | तचार्थार्‌ गवामघ्यतौतचप्रतौतिरिति दिक्‌ ॥ न १९ तटमस्याम्त्यम्सित्चिति मनुष प्रययो वर्तमानसत्तात्रिशिष्टेन प्रर यन विग्िष्ेऽथं विदितः धातुमम्बन्ध त THAN भूतभविष्यत्वेऽपि साधुभवति ततख्ायमचा्ैः। गाबोऽम्यासन्‌ गोमानासौत्‌ । गावोऽस्य भवितागै गोमान्‌ भवितति | महाभाश्यप्रदो पोदुद्योतः। ७६इ (अ.२।पा.४।यअ.१९) ( क्रियासमभिव्याहारे लोट लोटो feat वाच्च तध्वमोः।३।४।२।) कियासममिब्यादारं लोर लोटो fatal वा च तध्वमो.। ३।४।२। ^~” च्व भाष्ये हिस्वयोरि ति i (भा) afaurat इत्यथः ॥ ननु तिङषु aay तेषामेवेतौ भवि व्यत Tad Als सामान्येति ॥ (क) az छत्वेऽपि feat किमायातमित्यत ay सचेति ॥ (क) अव्ययत्वमिति । (क) तदन्तस्य विभक्यन्तप्रतिरूपकलादव्ययत्वमिति भावः i हिस्वथोः दन्यस्य दिश्ान्तयो रित्ययः ॥ ननु वयतिकराणामात्मनेपदि भ्योऽपि fe: परस््पदिन्धोऽपि @ इत्याकारः। म चानुपपन्न आत्मनेपद UNA लादेग्रलन परस्रोपटमन्नामत्वेन वात्मने- पटिण्यो विधानानुपत्तरत are यदौति ॥ कै) मनु fast feel न च aaa पदं नस्य पदलादिति पद्‌ादे गस्येत्ययुक्रमत श्राह ७९४ मङाभाष्यप्रदौपोदुद्योतः | ( क्रियाममभिव्याष्टारे नोट लोटो feet (अ.३।पा.४।या १) वाच तध्वमोः।२।४।२।) पद्‌ शब्देनेति ॥ ॐ) निर्भिन्नानोति। क) निमिनश्न्दो नित्धनपुसकं दति ara: केचित्त नामेकदेश्र ग्रहणेन पर सोपदात्मनेपद Wena भाव्य उच्येते SEIS: | wifaagratfefa । क) न च ` 'सावेधातुकमपिर्‌ ' दत्यतिदे शरा निडन्त् स्यात्‌ पठला- दिति वाच्यम्‌ एतदिषयेऽपि म्थानिवद्धावप्रटृच्या श्रालिदेशिक- पिच्वमादाथापिदिति निषधप्रटृत्तः। श्रन्यथालकरवामित्यादौ गणानापत्तिरिति दिक ॥ स भवान्‌ (भा) दृत्याद्‌ाविति | ्रादिखण्ड दृति ne: तद्‌ ध्वनयन्नाद परस्येति ॥ (के नन्वनन्तरस्येति न्यायाद्‌ यावानित्यसङ्गतभत श्राह योगविभागेति ॥ क भाय भु (भा, दृ त्यस्यानूप्रयोगं भुनसे (भा) ९ पदा्चीनतिडन्तौ यथायं यदव्ययमिग्यव्ययौभावः। equate द नुशब्दो धात्वधीनुवादौ न पाद्‌ भावेनानन्तय्यऽरथे तेन yaaatwa- प्रयोगोऽणि भवति । ydfefafa वचनं fawernta aqua fe सामान्य वनच्नस्यानुप्रयोग वच्यति | तन aatsaara विधिः ॥ महाभाष्यप्रदोपीद्‌द्योतः। 5€& ॐ (च्य. ३। पा. ४। अआ. ९) ( समुदये सामान्धव चनस्य | ह ।8।५ |) समच्चये सामान्यवचनस्य | ३।४।५॥ [री भाषे लधत्वादिति | (भा) स्थविगरषान्‌गतेकमामान्यवाचकानुप्रयोगे मामान्यस्य afafea- विषये पय्येवसानात्‌ स्वेषां कालाद्यभियक्रो सिद्धायां विग्रेष- वाचकनानाधातूप्रथोगे गौरवादिति भावः 4 | 'क्रखिदेवेति । (क) श्रप्य्यायविषय wa: । एवं च तङद्रम वनस्पत्यादिषु पर्था- येषु लाघवगौरवानादराद्‌ न दोषः। इह तु Vela स्पष्ट मेबेत्याङ्ः ॥ ९ afaza fare श्िद्प्रयोगदणश्रनाटाहियत न सवच o¢c महाभाष्यप्रदौपोदद्योतः | ( उपमंवादाश्रङ्गयोख्च । ३ । 8 । ८ | ) (अ. ३।पा.४। अ. ९) उपसवादाश्ङ्योख | ३।8। ८। वि 9, । 4 , । neg — ददं fama विधानायं तदाह नित्याथेमिति । (क) qdaafe "' लिङय लेड ` दत्यच्रायेतस्यां ग्रहणमनुवर्हते इति भावः॥ व्यवश्ितेति । के) वेदे श्रापाद्यरूपाभावात्‌ सतरविधोनां कन्दमि वैकन्तिकत्वाद्‌ अ्रदोष दृत्यन्ये॥ करणं हेतुरिति । (क) तद्‌त्तरकालवद्‌ानस्यति भावः | करणमवधिरिति। ऊ) तदस्तु दानस्य तत्कारणाभावेऽपि बहशोदृष्टलात्‌ तत्करणे सत्य प बङग्रस्तद्धानाभावाच्च afafansat: मत्यि परववर््सिवो- त्तरवन्तिन नियमे तह टितवारणवमस्य नैतश्छन्टतो भानं कन्व. वध्यवधिमद्भावस्येवेति भावः | १९ खरे: Ue: oy मदहाभाष्यप्रदोपोर्‌ द्योतः | ०६८ (3.310181 अरा. १) ( उपसवाद ए्राङ्गयोख । ३।४।८।) HI इदमेवाण्डाया श्रय॒दाहरणं सम्भावनापरत्ेन ARTEL नम्य WAT BANAT यचागङ। तद्‌ 'क्लाशङ्ायामपोति। ज) श्रकारणादकार्योप्प्रचाया श्रपि दशेनादित्यपि बोध्यम्‌ ॥ ॐ , fas प्रयोगेति। (क) लोकेऽपोत्ययेः। एवं चानयोरपि “faeu afeaa fas इद न कायेमिति भावः १९ -उपमंत्रादः प्भिाषगम्‌ | उपसवाटं तावत्‌ । यटि म मतान्‌ डद कुय्याददहमपि न इद दास्यामोन्यवें fad परि्भाषगमनच्तगम्‌ | तच श्व कम्गां हेतुदानं हेतुमदिनि युक्त -उपसव्रादां fasw 1 च्ग्रद्रापि Rema: कार्य्यांगसम्गम्‌ | तत्रापि Rem हतुः | का््यायुमग्गा हनु मदिन्याश्रङ्ाऽपि लिए ण्व । रे चअ 3 | पा8 | भ्र Of 4 ७७० मष्टाभाष्यप्रदो पोद्‌द्योतः | ( तुमं मेमेनमे असेन्‌ कमे कसेनथ्ये (4.2101 81 अआ. १) अध्येन्‌ AY RUT श्ये WIA Ad AAG तवेनः। ३ । ei ।) तम्र सेसेनसे अमेन कसे कसेनध्ये Avda कध्ये कध्येन Wea शध्येन तवे dae तवेनः | ३।४।९॥ - ~ग" गहि SOF BR .-— — मनु कमांदिपदानुपादानात्‌ कय तेषु प्रसक्रिरत श्राह क्रिययेति ॥ क) ननु श्रवापफतो भाव tad मत्ते घञादिवस्िद्ध भावे तु Fass: स्यः। खाय त्रिधाने तु माध्य भावे इति fan- ग्योऽत श्राह साध्यमामेति । कत) वाल्तिकेऽपि भावश्रब्दन माष्यभावरस्येव ayufafa भावः) तमयं दरत्यनुवाढान्च तुमोऽपि भावे सिद्धिरिति बोध्यम्‌ । १ कत्तैरि afefa वन्ननाद्‌ भावस्तुमर्था नोपषटयत दति प्यः त्पकर्षा ऽपनयः खाश्रख धातूना भाव इति माध्यमानरूपः म oq fe ध्रातुबादयो भावः धजाटि बाचखस्तु भावो wiedafafrm: सिद्धतारूपः॥ महामाष्यप्रदौपोदृद्योतः । ७७१ (अ. ३।पा.४।अ. १) ( उदोचां माड वतोष्ारे।३२।४।१९ || उदौचां माडे' व्यतौदारं | ३। 8। १६॥ ETOCS —— नानुबन्धति | (क) तनानबन्धविगशिष्टस्यायालमिति भावः i warmed इति । (क) अयमेव पचो ara दति २ तव्यलोपः` इति ae भार | ९ मेखोऽयं क्रतात्वम्य निद्रः छृतं न WARTS मान FAR नम्य द्यतिष्डारे टठच्यमम्भवादि व्यः | २ अर पाड, we | ७७२ महाभाष्यप्रदौपोदद्योवः। ( समानकक्तैकयोः पूवंकाले । २।४।२९।) (अ. ३ । पा. ४। आ. ६ 'समानकंत्तेकयोः TART | 2131 २१॥ -- - “ligt गक Bas --- नन्‌ कन्त शब्देन र्रप तस्याश्च करियादयविषयभेदान्नेक- कक्तं कत्वे an क्रिययोरत श्राह ‘ort fa । (क) रक्रिमदुनेकलम्य शरक्ररारोपेणेककन्त्‌ क्वो पपत्तिरिति भावः । भाष्य स्वशब्देनेति | (भा) नाज धातोः पूवेकालविश्िष्टकियाटृत्तिता fa त्‌ are- मादरन्तितेति भावः ॥ पूवकालख क्राघोत्थस्तदा₹ a व सक न~" न 6 द ५ च 8 - eg क अ 01 ee १ क सि मि a Se [गी a a ९ श्ात्वधिकाराद्‌ धात्वर्धस्येव anata विचायते rare समानः कर्वाययोर्धात्र्थयोरिन्धादि॥ निर्धारण वायं wel) समान प्रब्टखायमेक वाचौ | | | २ ननु ute कारकम्‌ | अन्या च पुवंकालक्रियायाः शक्तिः| न्धा च उत्तरकाल क्रियायाः। तत्‌ कुतः समानकन्तैकत्वं fears sare श्क्तिक्तिमतोरिव्यादि। शक्तिः शक्तिमांख परक्तिश्रक्तिमन्तौ । यख श्र्रयाधाण या च गशक्तिस्तयोरि भेदो न विवच्ितः। तेन श्त्या प्रार्‌ रुक रव देवदत्तः RA! स च उभयोरपि क्रिययोरेक श्वेति FA समान कत्तेकत्भ्‌ | महाभाष्यप्रदौपोद्द्योतः। 998 (अ.द्‌। परा. ४। आ. १) ( समानकनेकयोः yeas) २।४।२१।) पोवेकाशद्ोत्य षति ॥ ऊ) ननुक्रार्थामामिति न्यायस्य विषयोऽयं श्योतकस्थले प्रायम्तद- nad | तर्‌ष्वनयन्‌ वच्यति दइ कस्मात भवति । रास्ते भोक्तमिति । (भा शरन्यथा मैच तुमुन्‌ मास्ति क्रियानिष्ट gaara श्ोनितला- द्‌ संगतिः स्यष्टेवेति दिक्‌ ॥ भाय तुशब्दनेति | (भा) पे ग्रब्दनेत्ययः ॥ aaa ' विभाषायः दति सूत्रण भवत्येव Ala आर पुव शब्दस्येति ॥ (क) च ग्रहणादिति । (के) अनर ZRF NTS मानम्‌ | भोक्रन्तरेति । (के) mag वकान््मित्यस्य कन्त तरमाध्यषजातोयक्रिथाचेच प्पौवं- alafagea इति भावः॥ तदप्वनयन्ञार्‌ कश पोवेति ॥ के पवैकालत्वादिति | (कर) , तच भोजनफम्तकपूवेकालमासनमिति बोध इति ara: i १ प्राभाकगस्तु पूवप्रयज्यमानादिति बाचच्तत au पौव काल्यं नाहियन्त तद्‌ भाष्यविन्‌दम्‌ | 990 मदाभाष्यप्रदौपोर्द्योतः | ( ममानकनैकयोः पृवंकाले। २।४।२९।) (HAT ४। आ. ९ तुमुन्‌ समभियाहारे षमभिबयाइत क्रियायां gaara तुमुन्‌ ata प्रतोयते । एवं तच al स्यादिति तात्पय्थेम्‌ । एव च यच wat पूवकालविशिष्टक्रियावाच्चकलत्वं तच क्ता तद्‌ शट्‌ चाच वासरूपेणेति | (भा ABU पूवेकालार्थकलाभावेन कथं वासरूपेश मः ममा- aia हि तत्‌ सतर प्रटृततेः। एवं च मुक्तात्रजतोत्यादौ प्रवे कालभोजनकनकं त्रजनमिति बोधः॥ ननु सत्यधिकारात्‌ परतो ऽपि वाषशूपविधेरभावात्‌ कथमच तेन दयोरेव afsaa श्रा 'वासकू्प इति । (के) agg वासङ्ूपविष्यभावम्त क्तावित्क दलि भावः॥ नन्‌ araqun लटः fagrafa कटाचिन्तमुनपि स्यादत श्राह धदात्विति ॥ (कं) नषोति | क) € ९ । = तुमुमन्तारथंम्य सखायफलकक्रियां प्रति विग्रषणत्नियमात्‌ | कऋान्तायेस्य च खोत्तर कालक्रियां प्रति विङ़षणत् नियमात्‌ | न च तदुभय सम्भवतो तिभावः ॥ समानकत्तृकेति | (कर) समानक्रियाम्तरापेक पौवकान्य यस्यास्तदप्रतिपादनपरलाटि- श इष्ट्ाम्यत भोक्षमिति वराससू्पयगा सद्‌ भवति| यदा aa: क्रा भवति तदा भुजलंडादय रु भवन्ति; नतु तुमुन्‌ खनभिध्रानात्‌॥ मदाभाष्यप्रदोपोद्‌ द्योतनः! ७७५ (अ.र२।पा.४। अ.) ( विभाषा प्रथमपुवषु । २।४।२8९।) त्य: ॥ aa दिव चनबड्वचनान्यतर।वश्यकलनेकतरो पादामे {न्यच न स्यादितिसाधुलाथेमेव aq । aa faafaafafa तात्पय्थेम्‌ ॥ “दमौ az बाधितौ स्यातां दय स्यादिदमौषधम्‌ " दुत्यान्नौ लोके faawrfarear दशनान्‌ ॥ गणानां चेति । (के) प्रधानक्रियान्वये सम्भवति गुणन्डतक्रियान्वयो चित इति भावः॥ प्रत्ये कानन्तसविवक्तायामिष्टामिद्धिमपाह we "एवं ॥ | छ्रत्वेति | (भा) तेन प्रत्येकानन्नय्थाविवक्तायां क्ता न माधूरित्याज्ः॥ a 6 क्रिया अय HUTT मर्वथा मत्र ब्द अदिकरा = | ७99६ मक्ाभाष्यप्रदौपौद्द्योतः। (fanaa प्रथमपुतरेषु । ३। ४।२४ |) (HRT ४। aT ९) 'विभाषागे परथमपुरवेषु । ३। ४।२४॥ साधनेति । कके) साधनान्तरजन्यस्तव्नातौय क्रियापेच पौ वंकाश्यविषया दत्य । नतु क्रियेति । के) एककन्तकभिन्लक्रिया निरूपितपौवेकान्धविषया दत्यथंः ॥ साधन- पौवेकाखविषयाणामेव ग्रहण प्रमाणमाह तेषां होति । क) gaiztarfaage: ॥ मानान्तरमप्यार्‌ भाष्यकारेण चेति ॥ (क) प्रशतसूचभा BAM चनया एवमेवेव्याह यदि चेति ॥ कै) fa: सन्देहा इति । क) बन्दहाज्निक्रान्तति समासः ॥ awaaqfa दश्रंयति ९ अग्रश्न्दो देग्रविरेषवत्रनोऽप्यस्थि | mites yom thai इ तु प्रथमश्रन्दसा चर्यात्‌ कालवि्ेष वाचिनो ग्रहणम्‌ ॥ किमियं प्रापे विभाषाशोखिदप्राप्त। AUT UTR कथं WTA! ante इतिवा निन्ये uras@a वा um: fa चातः। यदि प्रापे आभौच्तोऽनिश्टा- विभाषा प्राप्रोद्न्धत्र चेषा न सिद्धयति | ASTI Aaa: ५७७ (अ. पा. ४.९) (Fat प्रथम्रपदष्‌\३।३) २९१) यस्मादिति) ॐ) सदाभोषटण्येति । ॐ) उक्रायंवेन क्राणसुनोरप्राप्रैरिति भावः॥ ननु पौवकाच्यो- क्रावपि श्राभोर्ष्यप्रतिपाद्नाय तयोः urfata आरा arate चेति । (ॐ) एवं चावश्यकदिवंचनेनेव तद्‌ श्ोतनसम्भवेनास्य तवाणय- प्रात्िरिति भावः॥ सथो विधानम्‌ । ॐ) तयोः with: पवप्रथमेति । (र) यद्यपि ganet दश्वासो तथापि प्रथमसाहशध्य faaraafafa बोध्यम्‌ | fafana चैति । (क) ष्डपपद्मिति anna प्रत्ययनिर्मित्तम्योपपदलं महि श्रभावस्योपपदमिति am ग्रक्यामिति भवः ॥ भाष्य A वक्तव्यः (भा) TYR वचने हेतुमाइ 9a चेति | (भा) सो हेतौ । यत उक्रमतो न वक्रय Tq |p १९ तत्रोपपदं HABA! 3 | ?,। <>॥ ys 99c STATI TaN: (व्रिभाषाम्रे प्रथमपूर्वेषु 31818!) (अ.द।पा.५। बा. ९ |, Sa वेति (मा) पाठेऽपि वा श्ब्दोऽच चार्थे एव बोध्यः। saat वेकर्पिक- हेवन्तरानुक्रः ॥ नन्वननुटत्तावयि arate परल्वादिढमेवो- चितमित्युभयत्र विभाषालञ्ुचितमित्यत श्राह पुवविप्रतिषेधादिति ॥ क) ननु चेति । (के) साधनपौवक।प्यविषये क्रियापौवकान्छस्यापि समत्वादिति भावः ॥ वासषूपेण लडादोनां सिद्धलाददिभाषायहणं किमथे- fafa शंकायामपि ज्ापक्रायेमित्धत्तरं बोध्यम्‌ ॥ वाषरूपन्या- aq शडादि सिद्धेव्येयमेतदिति nea कः पुनरिति। क) वच्छमानरौत्या ज्ञापकायल्युत्तरम्‌ | एवं च प्रुत चरविषये aufe सिद्धाय विभाषाग्रहणं sane तु पवस णमु ल्विषये वामरूपो नाम्तोत्येव wad तदोत्तरष्धच विषये ऽपि क्रातयादयो न स्यः। तद्ध्वनयन्नाह तच यदौति । ऊ) -च्राभोच्च्छ दति सुय tau) श्रमिमतमयं यत्र विधो- येते दत्येव रूप मित्ययः ॥ र. अभौ दे णमुल च । २। 8 । RM | मदाभाष्यप्रदो पोर्द्योतः । ७७€ (अ. 31 पा. 8 | आ. १) ( खाद्‌मि मुल । २३; ४।२६।) स्वाद्मि Waa! ३।४।२६॥ ere. 2. , भाविप्रत्ययविषये इति । (ॐ मुल विषये दत्यथेः॥ स्तरादुमोत्यनुचपरत्ययविघानातं yaa भाविनि afa gana निपात्यते दति भावः॥ 'भावप्रत्ययविषये इति पाठेऽपययमेवाथः ! यत्त॒ णन पाठ दृश्या भानप्रत्ययमाज विषयं भिपातनं क्रायोगऽपोति ततर स्वादोः रवायवागू भू ङ्गुः श्रस्वाद्‌स्वाद्‌ कत्वा wom इति a भायप्रथोगविरोधान । `खादरौ aafaay खाद्‌ कार- मित्यजापोकारः स्यात्तदरभा।य निपातनमित्यया भाग्यस्य tt ‘ ववादुरमि say ग्रहणम्‌ रनर याग्यानान्नग्यत ॥ १ भावे प्र्ययत्रिषय नान्तत्वसिप।न्यमान चोक्तं गृमावरचनादिति Shas wafa अकारन्तत्वाद्‌ कारान्तवाभा + aa: । 2 खाद रत्वा wal भृङ्गा एतौ भाव्म्योदाद्म्गाम्‌ । WATS खाद्‌ मुद्ग उव्यव्ययस्य॥ शद afe mica yaar कर्तरि क्रदि qqata Hats A एद पक्कादना भुज्यत Zacaafa टवदन्तात्‌ zarn न स्यात्‌ क्राप्र्ययनानभिष्धितः करतत; ऋध क्राप्र्ययनाभिधानं सर्यि भृजिप्र्ययेनानभिद्ितः क्ति करत्वानमिहिताखयातिमिक्किभवति नदोया। यद्यवमोदन दितौया प्राप्रोति किं काम्गां भुगिप्रद्ययनाभि- ७८० मष्टाभाष्यप्रदोपोदुदयोतः। ( खादूमि णमुल्‌ । ६।४।२६।) (4. Q पा. 8 । आ. ९) विहितं इति । ॐ) उकारान्ततलाभावाटि त्ययः ॥ श्रव्ययाथैमेषेति। क) शपू विधानात्‌ प्रतिप्रसवस्य लघलादिति भावः ॥ राच qa: (भा) | दत्यज चकारः किमपेच्च इत्यत श्रा पुवेक्तंति । &) मान्तनिपातनभित्यस्य वक्रयमि तिगेषः ॥ श्रभिविधो देति । क्ते एव च agama धात्‌मम्बन्धाधिक्रारविडहिता aaa TU ॥ AQAA तुमुन्‌ प्वल्लाविग्यस्यापि ग्रहणा बोध्यम्‌ । भरत॒ एवाय भोक्रमोदनः पच्यत TAIETH VUE I समानाधिक्षरण इति | (भा) qiafa समभिव्याइताल्यातवाख कारके aT: ॥ धानेऽपि क्काप्र्ययेनानभिष्ितं कर्मेति तथा यदि कमणि स्य पक्कदनं WE देवदत्त इति देवदत्ता्ततोया प्राप्रोति अदनात्‌ प्रथमा पक्घोरनो भुङ्ख देवदत्तेन पक्कदनं aE देवदत्त देव तु भवति तथास्मिन्‌ गमुल्यपि खाद्‌ कारं मुज्यते यवागदंवदत्तेनेति यवाग्वा दितौया न भवति खद्‌ कार watal We टेवरदत्त इत्यत्रापि कमणि feat भव्रति। wa- मातुमुनो द्रव्यम्‌ | aera: | ७८१ (ष्य. 2190 81 अ. १) ( खादुमि गमुल 1 3181 261) 0 wg ‘sanataneazaaaya सामानाधिकरणे कारके वन्तंमानाद्भातो रित्यथेस्तन तम्य yaw प्रति विगषणलवमेवेति ॥ ननु मत्यन्यस्मिन्‌ कारके क्तैव कस्माद भिधौयतेऽत We श्रसत्यस्मिन्िति ॥ (क) ननु श्रभिहिते प्रतिषेधात्‌ कथमनभिहिताश्रयोविधि- रत श्राह 'प्यदास इति ॥ (क) =. भिनधात्व्थेति । ऊ) पाके श्रोदनगमने याम rau) we qa प्रयोजने द्‌ ग्र यितुमिव्यन्वयः॥ भाष्य Bee ain न जायते इति । भभा १ तुमनि भोक्तमोरनः पच्यत ट चत्त । इष्यते प्राम गन्त द्रदत्तन | भोक्तमोदनं पर्चति टवदत्तः। ग्रामं गन्तुमिच्छति दवदत्त इति सव्रचानुप्रयोगाद्यत्र लारयस्तद नुमय्न4 क कमणो भक्तिमति | THA Aarhus इति उक्त्यम्‌ | कन नमानाधिकरना। अनुप्रयोगेण | रखतदयुक्तं भवति | चअनुप्रयाज्यमा- reratufaa क्रार्क लादयो तिहितास्तचंब्राच्ययरृतोऽपि भवन्लाति ¦ गवं aura कं क्रमगांगरिद्ितत्वाद्ययाययं विभक्तयः निश्मन्ति। र अनभिदित दति पयुद चतय तदाहि सदयभिधानं afuyia च यनोऽनभिधानं तदाग्रया faafa: uratfa ufawa fa yfayaaata) mafafea इति uamufaay sata sta wa) तदाहि यनो-भिघानं aera: प्रलिषधा भि । OTR मदहाभाष्यप्रदौपोय्‌द्योतः। ( खादुमि गमुल्‌ । ३।४९।२६।). (अ. ३) UT. 81 BT. ९) a ननु श्रनभिहितान्रया दतौया fagt faatarnfaedt दोषश्च म तत्‌ किंमच प्रयोजनमिति प्रयोजन टगयितुमुपन्याम दृति केयरासंगतिरिति wea वदन्ति दशेयितुमिति ॐ) maze विकशारयितुमित्य्ैः । म दोष दृह "म जायते aware एतद्‌ दाहरणविषमे दति wrens: | यदि vasa तदा एतश्रयोगाभावरूपमनिष्टं चख स्यात्‌ तस्मात्‌ समानश्र्द एक्रपर्प्याय दति तात्पय्येम्‌ ॥ आ्रख्यातादिपदवाच्येति | (के) Sac त्वम्‌ । उपात्तकारकाणां award सम्भवति न गणे शन्दान्वयः। श्रेत एव॒ तगौयकारकाऽ$काङ्घा श्रान्तो तचाग्बये मानाभावात्‌ ॥ तद्द्वारकं इति , (क) क्रियाद्वारकः । गणक्रियानिरूपिता गश्रक्रिरपि amadfa- भावः॥ ननु चार्याषयेऽपि तत्‌ क्रियानिरूपिता शकरिम्तत्रास्ते- वान्यथा ग्रामाय गन्तमिच्छतौत्याटि नस्यात्‌ । एव च featar- दिकं श्यादेवात श्रा "तच प्रधानेति । क) १ आव्यातपदवाचा क्रिया विरष्यत्वात्‌ प्रधानं व्रिकरोषगरूतात्व- प्रधानं तद्‌ द्वारेण तददिषययोः ग़रक्रयोम्पि गुणप्रधानभावः। तत्र प्रधानानुवत्तित्वाद्‌ गुणानां नन्मखप्रेच्तित्वात्तदिस्‌ द्रखक्रार्यारम्भाभावाद्‌ यथा यथं विभक्तिसिष्िरिन्यथः। महाभाष्यप्रदोपोदर्द्योतः | az (4.2107. 81 aT. 2) ( खादुमि गमुन | ३।४।२६ |) श्त प्रधानग्रव्देन मवतः प्रधानमास्यातवाद्यक्रियेव तच्छनरेव वस्तुखभावमाहाग्य न खमसमानाधिकरणतर शक्यभिभावकवात्‌ | श्रत एव ad प्रति हन्तेशक्यमित्यपि भवतौति पस्पश्रायां कयटेनोक् भंगच्छते। aa wafagefa नामलनेतरक्रियां प्रति auaa खममानाधिकरणतर्‌गर्यभिभवे सामत्यभिवा- दिति fea ॥ श्रन्ये त्‌ समानाधिकरण द्यम्यानुप्रयोगन इत्येव व्याख्यानात्‌ | श्रयमपि प्रयोगसिन्य vai तद्रचनवादिभतेऽमिदनवास्याता- न्तानुप्रयोगविषय पतच wen ग्रक्येमितिभायप्रयोग। सद्या पत्तः | तुमुना कमणो ऽनभिधानान्‌ दिनोयापत्तरिव्याङः ॥ पथक्ादिति। (क) भिन्नलादिर्द्धं थत्‌ खकाय्यं तदारम्भकत्वाभावादिन्यचः। एतेन यदा यच ग्रब्दान्वयम्तदातद्भिक्रः माधुलम्‌ । wea पक्का युज्यते पक्तौ टनः मुज्यते इत्युभयत्रापि साध्विति पराम्तम्‌। yma जस्यभाव्यवा्िकयो रनु क्रिमम्भवयम्तलापन्तरित्यलम्‌ ॥ यत्त Riza “वयत्‌ ब्रूमः । महृच्रतस्य BIA AMAT भाप्रादेकेनेव प्रधानेन शब्दो (चयः; इतरेण a मनिधामादा्य दृति" गणानिरूपिताशक्िम्तत्र arama । तच १ प्रधानलम्योर्यच गवयस्य किययोः एथ , | प्रक्रिगणाखया तत्र प्र्ानमनुरुद्यत | guiafaaat wha: प्रश्यनामिधरीय्रत। यद गृण तदा तदः नुक्तापि प्रतीयत | ७८४ म हाभाष्यण्दौ पोद्द्योतः। ( व प्रमाग ऊलोपचखास्यान्यतम्स्याम्‌ । (अ. द। पर. ९। आ. १) २।8।२२।) ‘ ग्रामाय गन्तुभिच्छतौति । भ) मनस्य भाद्यप्रयोगवरिरोधापत्तेः। ग्रामस्य गतिकमेवा- भावेन चतथ्प्रापनः। मम तु श्राब्दाख्वयाभावेऽपि तज्जिरूपित- करमैलस्यात्मलेन परलाद्‌ गत्य्ैकमंनोत्यस्ब प्रत्या न दोषः) एवं यामाय गत्वा द्रच्छतोत्यपि साध्विति दिक्‌ ॥ वर्षप्रमाण ऊलोपस्ास्यान्यतरस्याम्‌ | ३ । ४। ३४ ॥ 'गोष्यदं प्रातोति । (के) तर यतो्ययः ॥ रनन्व्प्रात्‌ केऽपि ant प्रमिव्यनुखारश्रव्ण न स्यात्‌ | णमुलन्तात्त भवतोत्यत We q BUA” RAZ Wed `' गोष्पदं vatfa” पाठोऽस्ति ॥ र ननु च गमुलि मलि ` छन्मजन्त' इगयव्ययत्वाद्‌ विभक्घोनां sani न भवनि) तस्पि च गोष्पदं प्रतर्ममिति भवति | कन्त्यवादौ च पतष्पद प्रकल्प इति भवति । अन्ञाताटिषु चव्ययत्वादकंभ्‌ भवति के तु सति सवमेतन्न सिद्यति । zea | इष्यति तावदिभक्तौनां खवगमेेन गोष्यदप्रेण इति तम्बादिषु चोपन्धस्तानि ह्प्ासि नेष्यन्् TI | TAs भाष्ये -ऊलोप प्र्ाख्यानादवमौयत ॥ , मर्ाभष्यप्रदौपोदुद्योतः ' “Sy (ख. रपरा. 8 i aT 2 ) ( उषप्रमागा ऊनोपश्चाम्यान्यतग्म्याम्‌ | * 3181321) 'गोष्यदप्रमिति ॥ (मा करणे इति । (ॐ) तथा मति 'दृषधालयन सामानाधिकरण्य wafa | बहत्रोहाविति। $) गोष्यद्म्य yt: प्रणमत क्रियायामिन्ययंः । 'लित्स्वरेशेाकार इति । क तत इउपपदममासे हृद्‌ त्तर पद प्रछृतिखरः | छएतस्वरे गेति | (क) ्रत्ययद्लरेण प्रत्ययस्योदा त्तव कृद्‌ र पद प्रह तिखरेणत्य. ॥ ननु च गोष्यदपृर्मियाद्यपि waa fad 4 निद्यानि य तावत्‌ amas विधाय नटन्तन कमपि war ममामः क्रियत ननम्थाय।[रि- खगेगान्तोदात्तत्वं प्याय ara घटि afepaauctagatie: किय गोष्पदस्य पुञ्कामम्सिन वयं इ नः पूरपदप्रसरतिलिर ate. | गोध्धेः year abacus gouty its = च लिद्ति तस्यात पमान दति वक्तयम्‌ | १ प्रा yom उइयस्याटधानोः कः कियानिप्राणगात्वात कर्मत्व ay स्‌ कत्वो न RUNS! | नार्थभटः। न स्वग्मदः। 2 oy मेवनन | मादि yam acy रप प्राक्रिवन्धन | चग, अ, नट | 3 fafa € >? , १५८३ | ty") ७८६ मच्राभाष्यपदौैपोदु द्योतः । (HEM नः । ३ । 8 । ३७ | (अ.३।पा.४। अआ. १) ® ATM इनः। 31 31 391 वाहल्येनेति । (क) अन्ये त्‌ रन्तिरिमायं एव पद्त्यादौ दह्दिमारोप TANS: ॥ भाय "पाण्य पघातमिति | (भा) पाणिना वेदिं ₹न्तोत्यथः। हिमा च प्राणि विषयेति ara: i ९ ata fearte fem: ay अर्थवत्त न्तेगमुल वचनम्‌ । ath) atari fora) afeania हन्तेणमुल यथा स्छात्‌ | अस्ति gare क्रचिर हन्तिर्ह्धिमार्थः. यदर्था विधिः म्यात्‌ ¦ अस्तोग्याह | पाग्थ॒पध्रानं ष हन्ति| हिसार्थानामिन्यने q वा afa रतौ याप्भ्रतीन्यन्छतम्स्यामिति नरिकन्पितः HATA: स्याद्‌ अनो हिमाऽप्यननव गामुलेषितव्य sat: | ay प्नग्ब्यिमागोऽपि लभ्यत । यावताऽद्धिमाय हन्तो सावकाण्रोऽयं विधिहिसार्थानामिन्यम्य त्‌ दन्तिव्यनिग्क्तो छिमार्घोऽवकाण्रः। fears हस्तावभयप्रसङ्ग पण्त्वात्‌ म रुत विधिः प्राप्नोति इृति॥ ATH | gan रत्र wa: सामान्तिग्रोघभावेन भिद्यमानो fatamfatter- भावमनुभवति मोऽम्य पिषयः कषादिषु ययावि्यनप्रयोग इति वचनात्‌ । अ्यन्तमिन्न ध्रातव ्मम्बन्धत्‌ daa mam uqatfa | रुवं च नित्यसमासार्थं यथाविश्यनृप्रयोगारशरश्चति, ate यथा तिध्यनप्रयो- गाः afaaaarary Fay | मष्टाभष्यप्रदोपोदुद्योतः। ७८७ (अ.२। पा. ४। सखा. १) (Hea नः । ३ । ४ । BO!) | सामान्येति । ॐ) यचानुप्रयोगेन णसुलन्तयोः मामान्यविग्रषभावेमाग्वयस्त् दृदमेव यच त्‌ भेदमम्बन्धनान्वथस्तच तेनवेति ara: | हिसार्थानामिति , णमुलि '' दतोयाप्रभतौन्यन्यतरस्याम्‌ ` दति वकज्छिकः WaTR: ॥ १९ अर We नर =? ॥ gcc मदटाभाण्यप्रदो पोदुद्योतः। ( अधिकम्ग बन्धः ३ । ४। ४९ ।) (अ.२।पा.४। अआ. १) ९९, अधिकरणो बन्धः | 21 31 ४१॥ यद्पोदं वामरूपन्याेन anfeg तथाण्निष्टमपि ५ प्रोतो त्याह ग्रामबन्धम्‌ (क) इत्याटिना ॥ ग्रामे ay: | दृति वपपाढः॥ कमणि क्रम्य विषये भावविषये णमुलो- Sa यद्य माध्यो भावः। a चख भिदुखभावस्तथापि fagaerfueasfa तस्याचतेः ॥ भाष शवं वश्यामोति । (भा) AMAA (भा) दत्यनेनेकवाक्यता। यत्र । क्म्‌ | (मा) tfa ayaa wa: ॥ 'उपमाने इति । (भा) vanafuacufaqasfa तेनेव साध्यमिति भावः | उपमाने nfm (> 8। ५५) इत्यवं भविष्यति | मष्टाभाष्यप्रदीपोदुद्यौतः। ore (@, 31 Ut 81 et) ( तियंच्यपवग । ३ । ४ । ६० 1) । । -तियेच्यपव्गे। ३।४। ६०। ag SOK [तयक शन्दोऽनृजवाको ॥ ्रपवगेः | ममाभ्भिः तद्‌ बाचौ च। नहोति । (क) taigaa शाम्त्राप्रटत्तो a तदिनाग्रप्रसङ्ग वौजम्‌ tae दिति भावः॥ = ( * € ‘ वत्पत्तिमाचं चन्रत्वचाउयवाया८स्ति agen fe quad बरत्तेतं | ९ far arta ufaquyta | माच दपर: gta । OE ० मशाभाष्यप्रदौ पोदुद्योतः । ( गोधा प्रये चे ।२।४।९२।) (MRT CLM) छ -नाधाय्यै प्रत्यये FATT! ३।४।६२। के तथाचेति | (क) तदारेत्यथः ॥ ay Bata । (ओ डन्तेम समासे विभक्गिलोपः | एतद्‌ भायस््रमात्‌ ्रत्यय- पञ्च एव तच न्याय इति तत्वम्‌ | नाधमपोति । क) निरनुबन्धकमादाय षूपाणां भिद्धेरनिष्टाभावाच्‌ च तदथेलं तदनुबन्धकपरिभाषाया अ्रमित्यवनिति भावः ॥ ‘feafafa । (भा) areata प्रात्निः ॥ * नाधरा सष्चरि तोऽथ नाधाग्रडधाभ्यामुक्तः | ९ feng त्वत | मदाभाष्यप्रदौ पर्‌ द्योतः | (अ.२।पा.४। अआ. १) ( ककैर् छन्‌ । २ ४ । cay | / © Wee Cy AAT कंत्‌। ३।४। ६७॥ ` नन्‌ ‘ura’ इति खच धानुमाजार्‌ घञतिषये श्राव्रश्यक- मत श्राह ` afsaaratefa । (क) भावपदोपादानविनाि अन्यपरत्ययवत्‌ स्वाय विधानेनेव भावे सिद्धमिति भावः, ततः “Cazes? इति कचथेमिदम्‌ ॥ faa ifae gaa ऋसग्किदतनमनटेए्रो Brifasraia | aa वत्तनेनार्थानिर्दिश्य तच vraag प्ररुद्य रुत प्रद्ययो भवति तद्यथा गिज fay सनं यावादिभ्यः कन इति रुवरमिम छतः SIs त्यः खाय al yaa कर्तरि स्यम्ति॥ dq च यमिच्छि ATT ष्ठत भात्रे नज भवतोति | तद्ियमाध भविष्यति aaa ATT चान्य afefe | अमति द्यतस्मिन सच्च पजिद्यतातरत्‌ aA ata ध्रातोधनत्न भवतौति i किम्रमिदम्‌ | क्त टजादयो यथास्य: A afe म्यः । नमि कार्याः प्रययाः स्वायं waits स्वाप ॥ ननु च स्वाय 74 WaT. मिच्छति तच भात्रग्रहणा Hatha यथा alefaut ura इति। न्त aaa: खार्यं भवन्ति' किं afe नम्य उम निङ्धताम्य । तथा लकारा "लः कमणि च भाः alma ned (2 । ४ । fe) इत्च मूच लकाग् अधि ५३ HEY a FTA LUT: [रिरि aq i aie 45 ।.) (अ, २।-पा, ४।.आ. 3 Nf .. . Vy द्रमः gaa वाकं, विधम्‌ ¦ ततः mater” zfa faaniafafa भावः॥ परिहरति wife aaafafa'y ओ) कथं HERAT इति । (क) एकवाक्येऽपि fanautyes नियमफंल मित्य “श Tei पार Tt eke Ld a \- सिडधतामेवाभिधात्‌ सामप्रम | THIF ATTA, | acd 42 fafe- Bray: wean खाधः wafer तस्मात्‌ - टन aa: कर्तेव त यथा स्यग्व्यिवमधेमिर न करद्‌ तृपत्तिवाक्धान 1मयं पोषो al स्याद्‌गवल zt क्तरि ""नैस्दिग्रह्िपचा-. दिभ्यो ल्यगरिन्यन्चः कर्तम्भेति। यथदिश्णो at) निग्पत्तः @ खेविधाय- कर्वावर्ि्टितानां छतां षश्चादनेनार्धं आदिश्यत चेन लक्तणान्तर क्रत विद्िताश्ते कर्तरि ब्रा भवन्तोति | तव यटि दितौयः wa आश्रौयत ततो यथा ढजान्तीनामनेनार्था आम्यते तथा व्व्रादोनामपि। विशेषा नुमादानात्‌ | तनस्तेऽपि्‌ कर्तम म्यः) ay विश्िवाकाषु कंर्गादोनामु पादानात्‌ कंम्गादिष्वपि। | ननु च व््नादिषु करणादिभ्या िग्रोषविद्ितत्वात्‌ क्तख वाध्रको भविष्यति ¦ न । नाना वाक्यत्वात्‌ | इद दधि ब्राद्धागभ्यो दौयतां तक्र ` कोरिदिन्धाय इनि मभिन्रकानत्वारक aa विगिष्डदानस्य प्रतिपादक्रमिति तक्रेण दधि वाद्यत यद तु प्र ब्राह्मणभोजन प्रकरणे दधि ATT ` दौयतामिद्यखते ऽपशाद् तु तक्रं के गन्ध य ztuatfafa न तश बाध्यबाधकभावः ' तथा अस्मिन्‌ usta कालभेदेन वाक्यदयोच्चार्णाद्‌ बाध्यबाधकभाव न लभ्यते तस्मा दुष्ट TATA मत्त shah