© ८११६ 25 1686 मसुटीकासङ्गहः । . , + ¢ (> +~ MANUTIKASANGRAIIA BEING A SERIES OF COPIOUS EXTRACTS FROM SIX UNPUBLISHED COMMENTARIES OF THE CODE OF MANU : 1. Medhatithi’s Manubhishya. 4. RAghavAnandn’s Manvarthochandrika. 2. Govindarfija’s Manutika. 5. Nandana’s Manuvydkhyana. ठ. Nariyann’s Manvarthavivriti. 6. Anonymous Kashmirian Commentary. EDITED BY JULIUS JOLLY, PH. D. PROFESSOR OF SANSKRIT AND COMPARATIVE PHILOLOGY IN TITE UNIVERSITY OF WURZBURG, BAVARIA; LATE TAGORE PROFESSOR OF LAW IN TIHIR UNIVERSITY OF CALCUTTA. CALCUTTA : PRINTED BY J. W. TITOMAS, AT TITE BAPTIST MISSION PRESS. AND PUBLISHED RY TIE ABIATIC SOCIETY, 57, PARK STREET. 1885. Digitized by Google PREFACE. At the time when the plan of the present work was laid before the Council of the Asiatic Society, during my stay in India in the year 1883, the Manvarthamuktavali of Kullikabhat/a was the only one Sanskrit Commentary of Manu extant 14 print, and the Jarge number of printed editions of his celebrated composition offered a strange con- twas with the entire neglect of the less famous, but more valuable and original works of the various other Commen- tutors of the Code of Manu. It bas been shown elsewhere! that Kullakabbatta was a mere plagiary, and has generally copied the glosses of his predecessor Govindardja without, acknowledement, or rabher trying to veil the trae oatare of his own composition by indulging every now and then in ferocious attacks ou the very work to which he was indebted to such a large extent. Indeed, the recovery of Govinda- raja’s Manutik& has put Kullika entirely in the shade, and the publication of the Manutika, which appears to have been composed as early as the twelfth or thirteenth century, had therefore to be considered as a special desideralum, especially as Kullfika’s epitome of it consisted in many instances of insufficient and garbled extracts. Govindardju, in spite of his early date, has largely drawn in his turn of still earlier works, Medhiatithi’s Manubhashya forming apparently the principal source of his composition. 'Tayere Law Leebures, [दत Outlinos of an History of tho Hindu Lavy, by J. Jolly, pp. 8, 9. 11 PREFACK, The enormous work of Medhdtithi, though abounding also in copious quotations from previous Commentaries, is the oldest Commentary extant of the Code of Manu, and was written in the ninth century A. D. according to Professor Bihler." As regards the native country of Medhatithi, Pro- fessor Biihler thinks it very probable that he was a Kig- mirian, Although the facts collected by Professor Biihler are very striking, and prove that Medhatithi, or the autho- rities followed by him, was intimately acquainted with the valley of Kasmir and its language and institutions, there is something to be said in favour of the southern home as well, which has been previously claimed for Medhatithi by the present writer.* When referring to the term kutapa, Me- dhatithi observes (in his gloss on M. III, 234) that ‘the Northerners’ say kambala ‘a Nepalese blanket’ for it. The importance of this remark, which I had noted long ago when first reading the Manubhashya but had forgotten to men- tion among the arguments adducible in favour of Medhi- tithi’s southern home, has been well brought out by Dr. Burnell,® who considers the southern origin of the Manuv- bhashya to be established by it. However this may be, the colossal compilation of Medhatithi deserves careful consi- deration, both on account of its antiquity and the vast materials which it contains for a critical study of the Manu- 8711111. | The unpublished Commentaries of कक्ष ४19, 1909६२8 nanda, Nandana and an anonymous Kagmir author, had to be taken into account likewise. Ndrdyana seems to have lived in the fourteenth century, and his composition con- tains a great deal of original matter, though not so much 2 See the Introduction to Prof. Biihler’s translation of Mann, in the Sacred Bovuks of the East, vol. XXV, pp. oxviii—oxxvi. 9 Tagore Law Lectures, p. 6. ® Introduction to his translation of Manu, Triibner'’s Oriontal Sories, p. xii. PREFACE. lil perhaps as his boastful assurance might lead one to expect. Ridighavananda appears to have lived in the sixteenth, or first half of the seventeenth, century. He was, therefore, posterior to Kullikabhatta, to whose opinions he adheres mostly, though not exclusively. Nandana’s gloss is very brief, but it contains a comparatively large portion of ori- ginal matter. Nandana seems to have been a Southerner ; his date is uncertain, but apparently recent. The Kagmir Commentary is hardly more than a collection of marginal notes, but it contains a number of interesting varia lec- trones.! After having succeeded in securing a sufficient number of reliable MSS.? of all these Commentaries, I had to make up my mind about the way in which they should be edited. Though a new edition of Kullika’s Manvarthamuktévali might be dispensed with, for the abovementioned reasons, the size of the six remaining Commentaries was far too large to admit of my entertaining the hope of finding a publisher for 1 complete edition of these works. Morcover, 16 appeared quite doubtful whether a judicious selection from the glosses of the Commentators would not be in itself preferable to a publication of them tn extenso, as it would facilitate for the reader the laborious task of gathering the really useful portions from among the vast amount of rub- bish contained in the Commentaries. The Commentators of Manu, like most of their brethren in India, are only too fond of making a display of their learning, and are con- stantly indulging in learned but superfluous discussions and endless quotations of every sort. By omitting all such ex- 2 For farther dotails regarding the Commontators of Mann, see my volumo of Tagoro Law Loctures, pp. 6—12, and particularly Professor Buhlor’s Mauu, pp. cxviti—cxxxvi, 2 A full account of thom has boon givon in tho Prefaco to my edition of the MAanava Dharmasdatra. 1४ PREFACE. traneous matter, it would be possible to reduce the size of the work to reasonable dimensions, without falling into the error of publishing garbled or insufficient extracts. This scheme was graciously approved of by the Council of the Asiatic Society, and the first and second parts of the Selec- tions appeared in the Bibliotheca Indica, in 1885 and 1886. The principles on which the extracts have been made and arranged are on the whole self-evident. The six Commen- taries have been made to succeed one another in the order of their snpposed dates, the two leading Commentaries of Medhatithi and Govindaraja coming 11 for a particularly large share of the available space. Special attention has naturally been directed to those points on which the Com- mentators differ, at the same time it was thought advisable in many cases to give as full an array as possible of the analogous views put forth by several Commentators, in order to decide which way the main current of opinion lies, This is especilly the case as regards the philosophical texts of the first chapters. Among the various incidental statements of the Commentators, those have been quoted most fre- quently which tend to throw light on the various readings sanctioned by, or known to, them, In the case of easy texts, the extracts have generally been made as brief as possible, in order to gain space for the difficult ones, The second fasciculus had hardly left the press in Cal- cutta, when appeared in Bombay, in 1886, the Hon’ble V. N. Mandlik’s voluminous edition of Manu with the Commen- taries of Medhatithi, Sarvajiiandrayana, Kullika, Raghava- ninda, Nandana, Ramachandra, and Govindaraja.! Tere, then, was a complete edition of all the Commentaries epitomized in the present work, excepting only the insigni- ficant Kasmir Commentary, which omission was made up 2 Manava Dharmasdstra with the Commentaries of Medhitithi, etc., in two volumos 4to., and Govindarija’s Commentary in ono voluino 1८0. PREFACE. Vv for by the addition of Kullika and Rimachandra to the list. It is true that the late Hon’ble Rao Saheb’s truly colossal work, on a close examination, bas proved deficient in many ways, and does not come up to the standard of a scholarly and critical edition. This becomes particularly conspicuous in Medhatithi’s Manubhashya, for editing which Mr. Mandlik has used a small number of very in- different MS. copies only; but the other Commentaries also exhibit a great many faulty readings, etc., in the Hon’ble Mandlhik’s edition, as nay be easily seen, 6.g., from a compa- rison of the third book, as printed in his edition, with the present work. Much less still can the Bombay text of the Code of Manu be said to stand the test of modern criticism, as it agrees generally with the hitherto printed editions of the Code and differs widely in many instances from the readings vouched for by all the Commentaries, or at least by the leading works of Medhatithi and Govindarija. Under these circumstances, I might feel justified in quietly going on with my own work, leaving tb to the public to make their choice between the Manutikadsangraha and the volu- minous Bombay edition. Another course open to me would have been this, to confine myself, in the remaining por- tions of the work, to an edition of Medhftithi’s Manu- bhashya only which has been mentioned as a special desi- deratum by high authority! and for which I had nine valuable MSS. at my disposal. In spite of these ample materials, however, the attempt to work out a really satis- factory edilion of Medh&étithi’s voluminous work might have proved a failure, as all the hitherto available copies differ considerably, and are hopelessly corrupt in the eighth, ninth, and twelfth chapters. Such being the case, it might seem the best course to bring the present work to a close with the * Sce Bihlor, ibid., p. cxxvi. vl PREFACE. third chapter, as the new results to be gained from an im- proved edition of the more important parts of the Commen- taries might not have been sufficient to cause it to appear worthy of a Sanskrit scholar or of the Bibliotheca Indica to go again over ground already trodden. The principal value of the Commentaries of the Code of Mana lies in their im- portance for the interpretation and verbal criticism of that work, which is independent of minor differences of reading in the glosses. Those results moreover which the study of the Commentaries yields for a restoration of the original tenour of the Code have been turned to account in preparing the text and apparatus crilicus of my edition of the Code.! That work was just out, when I was asked, by the librarians and private persons from whom I had borrowed them, to res- tore nearly all the more important Sanskrit MSS. which I had been using for the Manutikisangraha. This circumstance, which will account for the comparative meavreness of the extracts contained in the latter portion of fasciculus II1., put an end to all such doubts as I might still have enter- tained regarding the advisability of bringing my work to a close. The selections contained in the three parts of the Manu- tikfisangraha cover about one-fourth part of the Manava Dharmagistra. CALCUTTA ध tee PRINTED BY J. W. THOMAS, AT THE BAPTIST . MISSION ‘PRESB: . AND PUBLISHED BY THE i oe or. ASIATIO BOCIBTY, 57, PARK STRBET, a er ar 1885, ; : See LIST OF BOOKS FOR SALE ¦ ५ ` 47 HE LIBRARY OF THE ६ . ^, । | frsiatic SOCIETY OF PENGAL, : No. 57, PARK STREET, CALCUTTA. . s 1 ISS ap तदार FROM 4 / / 'HE SOCIETY'S LONDON AGENTS, MESSRS. TROBNER & CO, 57. ann: 59,. LuDaatr Hint, Lonnox, E: 0 igo) 4 BIBLIOTHEOA INDIOA. = “१, Ot 28 MALS, LF ( : rast 03 | ॑ ,: ५ bedi 4. Sanskrit Series. : ठ, + Atharvana Upanishads, (Sanskrit) Faso; I—V @ /10/ each... Re, 8 Aévaléyana Grihya ` 8४४, (Sans.) ‘Faso, I—IV @ /10/ oach ० 9 8 Agni 70188, (Sans,) Fasc. I—X1V @ /10/ each ०», .8 18 .. Aitareya Aranyaka of the Rig Veda, (Spns,) Fasc; I—V @ /10/ each... 8 3 ` Aphorisms of Saéndilya, (English) Fase _e 0 10 Aphorisms of the Vedanta, (Sans.) Fasc. III—XIIT @ /10/ each o 6 14 ` Brahma Sitras, (English) Fasc. I... १ + ४... 0 Bhamati, (888. ) Fasc. I—VIII @ /10/ each =. ०० 6 ˆ60. Brihad Aranyaka Upanishad, (Sans.) Fasc, VI, VII & TX @/10/each .. 1 14 Ditto (English) Fasc. II—III @ /10/ each os oe 1 4 _ Brihat Samhité, (Sans,) Fasc, I-III, V—VII @ /10/ each ०, 8 18 , Chaitanya-Chandrodaya Nataka, (Sans.) Fasc, II—III @/10/each ` =, 1- ¢ Chaturyarga Chintéamani, (Sans.) Vols. I, Fasc, 1—11; II, 1—26; III , 1—11, @ /10/ each Fasc. . # ® ० 29 6 Chhandogya Upanishad, (English) Fasc, II ., ५ 6 0 10 ` 1096० Rapa, (Sans.) Fasc, I—III @/10/each =+, woe ote Gopatha Bréhmana, (Sans, & Eng.) Fasc, I and II @ /10/ each re | 4 Gobhiliya Grihya Sitra, (Sans.) Fasc, I—XII @ /10/ euch ,, ० 7 8 Hindu Astronomy, (English) Fasc. I—III‘@/10/ each... . ०० 1 14 1 ६1४09, (Sans ) Fasc, 1-- VI / each + * ० 6 ¢ Katha Sarit Sigara, क Fasc. I—XIII @ 1/ ¶ब्नो ., ० 18 9 1619 Madhava, (Sans.) Fasc. I = _ + ११ ० 0 10 Lalita Vistara, (Sans,) Fasc. I—VI @ /10/ each ५१ ०» 8 18 Ditto (En gtish) Faso, I—II @.1/ each ० 2 0 Maitri Upanishad, ( English) Fasc. I—III (inone volume) ., 1 14 _--Miméwea Dargana, (Sans.) Fasc, II—X VIII @ /10/ each ` ,, ` ° 10 10 ` «Mérkandeya Purana, (Sans.) Fasc, [YV—VII @ Ao} each “., fa. oa 3-8 ` ` Nyisimha ‘Tépani, (Sdns,) Fasc, I—ITI @ /10/ each + 1 14 Nirukta, (Sans.) Vol. I, Fasc, 1—6 ; Vol, 11, Faso. 1 & 6, @/10/each Faso. 7 .86 0. 10 Ndérada Panchardtra, (Sans.) Fasc. { ¶ -@ /10/ each ०१ ee ‘oes (Continued on third page of cover.) Fee TATE: | MARU नमः | Gi नमो मगवते Blargeara । बेदान्तवेद्यतक्वाय लगख्ितयदहेतवे | प्रध्वस्तागेषदेाषाय पर्ने AGM नमः ॥ मे° ॥ i नमो मगवति ओमदिव्यल्छीन्टसिहाय । श्रोगयेश्रसरखतीभ्यां ममः | रसैश्च स््रपरयेवे मगवे aw | ओीन्टसिं हाखमपम्टतिगुरभ्यो नमः। मानव- धर्मशास्त्र Tirade भाष्य लिख्यते । ऋषिभ्यो नमः। संसाय- ध्वगतागतज्ञमदढटषः Weal नेश्म च्तानगेलसप्रदायगुखतः प्राप्रे मनोः प्रासने | टृ ्रग्थरूदाश्याननरति यास्यां नराशामिमां टीकां WIAA ्रयानुसर शो गएविन्दराजे व्यधात्‌ ॥ गा°॥ च्यामन्दमजर we सवनर्थविवलिंतम्‌। गुरं च नत्वा रचिता याघवा- भन्दभिच्ुणा ॥ मन्कुमुदगन्थिविकाखनपटीयसी । चद्धिकास्तु सदे विदडदयाम्मोजवर्धिनी ॥ ग्टगणोक्तपदाथाऽच्र तस्या्मितये मया । बिविः च्यते समासेन अतिन्धायानसारिणा ॥ कुल्लकनारायखसंमतानि गोाविन्द्‌- मेधातियिष्द्रतानि । wet च बेदादिकमाकलय्य मनोमनःखं प्रकटी वराभि॥ To a Sarvandica प्रजापतये ऽपरिमिततेजसे vary मन्वमिहिताब्रा- aa CARSEAT ATEN aT TMA MCT CAAT ATT az मूषत्वसषामिष्यमाणलात्नियान्कथयिष्यामि"-"॥ गा०॥ 1 R मनटीकासंयहः। ष्वयंशुवे wea । ...्यमादय इति यावत्‌ । ब्रह्मणे रहते ्मिततेजसे च्यमितानि efehafideca तेजसि सामथानि यस्य तस्मै WRIT दोक्ततेन ॥ To ॥ This verse is omitted by Medhatithi, (पापा, and Nandana. ०,.रकायमासीनमेकाग्र fata सन्तम्‌ । ...अथयवा सनेन qay- ्त्तिता wea) vung: प्रतिवचचनसमथा भवति | खभिगम्येति केवल ख्व मनुः कमे । प्रश्नक्रियायास्त्‌ रकाग्रमासीनमिति fates कुशलप्न्ना- मुरूपकथाप्रडश्चादिमा रकायमनिच्तिप्रमनख्वं नात्वा प्रश्नश्चवये दत्तावधान- भिदं मचनमन्रुवन्‌ ।.. चापि व्याच्तेपनिरत्तिरेकायता। प्रतिपुख्य यथा- ard न्धायशास्त्रविहिता मयादा तामतिक्रम्य यादृशो श्रा्नेबाभिवादनो- पासनादिका शसः प्रथमो पसप पूजा विदिता तया पूजयिल्वा भ्यादरो दणयित्वा। ayaa | षिव दस्तदध्यानविच्वानतदथोनष्टानानिभशययेमा- aad ऽपि fre | मडान्तख ते ऋषयश तेषामेव गुशानामन्यन्ताति- शयेन मान्तो भवन्ति|... खभिगम्य प्रतिपूज्य ्त्रुवच्निति क्विमग्रुवच्चि्य- पेयां दितीयः Brew yA ॥ तं मनुमेकायमासीनमविचिप्रचित्त ख्ितमाभिमुख्यमादरतो गत्वा Ae संयो ऽखिमादिगखयागाग्मडान्त ऋग्यजुःसामदग्रनान्मररषये TATA शा- स्ोक्तमायेदानतिक्रमेब wade पूजयित्वेद्‌ समनन्तरः वच्यमानं वाक्यमुक्ता वन्तः॥ गा०॥ मनः खायं वस्तथा च वच्यति । arigat मनुर्धीमानिदं श्ास्नरमकरूपय- fafa | इद वच्छमायम्‌॥ Ae aye A e बाधनं रेखर्येदाययष्योवीवौदिषु भगशब्दः | से ऽस्यास्तीति मनस्तेन सं भगवन्निति | aaa तिद्धषु ब्राद्धगादिनातिष॒ वर्तेते सवैग्रयं ढा- A वबोधाथेम्‌। इतरथा aedfat एटत्वात्‌ । चवखिंकविषये च प्रश्नः छतः मनुटीकासं ग्रहः | R स्यात्‌। WHC ay CATHAY सङ्कादेकाप्यपरिपुखौ जातिः | GAT प्रभव उत्पत्तियेषां ते अन्त रग्रभवा ऋनुलामप्रतिलामा मूधावसिक्ताम्बरुचत्त- वेदेशकादयः | ..-ययाव द्र्य वतिः। येन प्रक्रारेानष्धानमदंति। xe नित्यमिदं काम्यमङ्कमिदं प्रधानं व्यकालरेशकतादिनियमचख प्रकारा sya- विषयः। अनुपुवशः चन्‌पुवेः क्रमो येन क्रमेगानुष्छेयानि साऽप्य्ताम्‌ | जत. कमानन्तर चौ डमौद्नोनिबन्धनेत्यादि चर पदाथ॑विषयं काल्स्नञुपात्तम्‌ | MAY पदाथा न MAMA एथगनुपूवंश्र इन्युपात्तम्‌। धर्मशब्दः वतया- कतव्य विधिप्रतिषे धयेारटदार्थयेारतदिषयायां क्रियायां दद्टप्रयोगः|.,, ॥ मे०॥ २॥ त्वमेवैको ऽसद्ायो ऽदितीयः ade frame का्य॑तत्वाथ॑वित्‌। विधानं weg! विधीयन्ते ऽनेन कमै योति तस्य egal नित्यस्याद्लतकस्या- पौ रषेयस्य वेदास्यस्य aw प्र्त्ताच्तरस्य(नुमेया्तरस्य च । afatrs TSN सहृख मानव इयेतयाहवनोयोपस्थाने विनियोगः अकाः RAN इतरान्‌ सब्रयन्‌मीयते वेदः ।...अचिन््यसेति च्यप्रतयत्तरटेत्धयः | naa छानुभूतमि गयुच्यते । न चिन्त्यते न स्येते इति अप्रमेयस्य यत्तया परि- मातुमश्रक्धस्यातिमदत्व(दनेकश्चाखाभेरभित्नो वेदो म शक्छते स्वे प्रमातुम्‌ | wa Ua fray यदतिबङतरदुगहल्वादचिन्यभिनयुच्यते ।...॥ मे ° ॥ TATA $म्य स्वय श स््रस्यारतकस्येद Rigfar नेगयेवं विधस्य यतिदं wei gq छत्वासाविति तच ग्रज्थविषग्रमतिगहनत्वादेकरूपमेतदिति चिन्तयितुमश्रक्यसातिमहत्वादिति प्रमातुमशक्यस्य MASSA यः परमायिके sued वेत्सि ade Frog विधानस्य विधिवेदस्याचिन्तयस्यातक्छैर्चस्याप्मेयस्य प्रमाणा [गचस्स्य] ०..॥ ना° ॥ विधौयत इति विधान खयंसवा भगवता विहितस्याचिन्यस्य THA प्रमेयस्य व्यपयन्तस्य we प्राणिजातस्य काथं we ad पारमा 8 HASTA: | लस्याथं योजगमभ्युदसििरूप त्वमेको वेत्सि तेन भवनेव प्रष्टये ave इति atone स मनमुरमितौ जाक्तेमदधिभिमेदहात्मभिः woman तवत्यवाच saat fafa | तथा तेन प्रागुक्तेन प्रकारेण च्छ मानवम्त परश्रपिधिख प्रकार- बचनेन तथाशब्देन भूतः | तेनायमथेस्था ए सञान्धमे।ग्ए्टः प्रद्युवाच | oof मे° | स मनरपरिमिततेजा मषधिभिमेहात्मिः पराथेकारिभिः। खत खव तेषां मदर्वीशमपि सन्तो धमंप्र्नास्तेन प्रकारेशाभिगमनपुवकं सम्यक्‌- पुजगपूवेकं च एषः खभ्यचेयित्वा तान्प्रेवमुक्तवाम्‌ खुयतामिति ॥ Are ॥ ष्यमितौजा ्यमितबलः। ष्याच्याच॑यित्वा ।..-॥ ना०॥ तेमपिंभिः ष्टः सन्मनुरमितौजा धमेतरह्मणोवदने war we dase warfare ॥ रा०॥ च्च्य भवन्त UT Tau इति वाचा संभाव्य खात्मनः प्रवश्चमादर- परकाग्राचसुक्तं खयतामिति ।..॥ न° ॥ ४। ,,.उच्यते शास्त्रस्य मश्ाप्रयोजनत्वमनेन aa प्रतिपाद्यते | were खयावरपर्वन्ताः संसारगतयो घमाधमेनिभित्ता aq परतिपाद्यन्ते। तमसा बड्धसूपेय वेदिताः कर्महेतुनेति ।...ततख निरतिश्ययैखयं हेतुध्॑मस्दिप- रीत्छाधमेः। तद्रुपपरिक्वानाथमिदं we महाप्रयाजनमध्येत्मिन्- ध्यायतात्पयंम्‌ ।.-.तम ख्व ॒केवक्तमासीत्‌। तदपि तमः स्थूलरूपतमसा- कू; संढतम्‌। a fe तदान afacfa wafe | खता च्लातुरभावान्न कस्यचिज्‌श्चानमस्तीति तमसा AG उच्यते । BA Aes: प्रागप्रकेत- aad सर्व॑मासीदिदम्‌।...खासीदिदं जगत्तमेमृतं तम इव भूतशब्दो Aaa ऽप्युपमायां प्रयुक्तो यथा यत्तद्धिते भिन्नं fan fed सामान्यभूतं ame इति सामान्धमत इति सामान्धमिवेयथः। शिं तमसा नगत, ममटीकासययहः | ४ साटृष्यमित्यत are) ara विर्रेषाशां खभावामां विकाराणां प्रछतावुप- लयनादतः प्र्च्तेखाश्चातम्‌। नुमानेन तदहि waa । तदपि न । aaa fos fas तदपि तस्य(मवस्थायां प्रलीनमेव सवंविक्ञाराणां विशेषात्मना विनण्त्वत्‌। quae यद्रुपमासीन्तकंयितुमपि न तद्ुपतया रकम्‌ | स्परका- रमनुमानं निषेधति । न सामान्यते दृष्टमनुमानमल्ि। aguante न विशेषते cea! तश्चा विद्धेयं नेव तद्चासीत्‌। असदेबाच्रायतेति | प्राप्त- मेतद्विषेधति । wanfaa सवंतः। नासतः सत उत्पत्तिः।...॥ मे° ॥ लगदुत्पत्निद्ितिप्रलयाणां घमाधम॑निमित्तकलवात्मतिपादनायत्वेनेदं शास्त मद्धाप्रयाजनतया यत्ता ऽभिगन्तव्यमिव्येतदथं जगद्‌ त्पत्यादिकं प्रकरखमा- रम्यते | तच्च प्राम्भाविनीं तावदवस्यामनेन श्ोकेनाह । इद्‌ Ms तम इवाभूद्यतः HATA सवस्य तदानों विनद्टतवातप्र्यचेक न WTAE मविद्यमानलिङ्गमतखाननुमेयं प्रत्यच्छपुवकत्वादनु मानादीमां तदसंभवे तेषा- मप्यभावादप्रतक्चैमिति च तकषेयितुमश्क्यम्‌ | व्यविद्धेयमचोपक्यापि नीवतेा देवदतस्य पएहादश्रनेन बद्धिभोववदेवं तद्भाव ख्व प्राप्त Kaa शाह | प्रपपमिवेत्धाममादिरूपतास्य ज्ञायत इति | यथा सषुप्नावस्थायामुपरतेखिय- मनेावययापार चात्मा HI सकलाथप्त्यस्तमयेन तदानीं समन्ताव्नगदासी- दिति | खभ्नदशंनरदडिता डि निद्रावस्धा सुप्तम्‌ ॥ Fe ॥ तमःरब्देन गुबेकदेशवाचिना तत्समुदायभूता प्रछलतिरक्ता । ..-प्र्नातं प्रयच्तागम्यम्‌ | armuafaga| च्विच्चेयं शब्दादि विशेषता च्रातुम- WMA |... HATS ॥ aan तमःप्रधानाविदावच्छि We समः | तद्ध त तत्प्राप्म्‌ Ie —- ्ातमन्‌पलम्य VIAN. . | अलशमन्‌ मान तदगम्यम्‌. . ` | AIA तक्रा. वेद्यम्‌... afaad तदानीमागमतः | तेन मीमां सकमतं निरस्तम्‌ |... ॥रा० सर्वतः सवेमिदं कायजातं तमे मूलप्रछतिः aga कायेोवष्यां विहाय कारणताया ष्पधिगतम्‌ | aaa ...गन्ध र सादिधमेर हितमिति mag | चयनेन प्रत्यच्चविषयत्वसुक्तम्‌। खखप्रतक्छेमित्धनृ मान, विषयत्वम्‌ । खविच्चेय- ¢ मनुटीकासंयहः। मि्यागमाविषयत्वमेवं प्रमाबभावात्‌। खपन्नातमुपरतक्रियालात्‌ | TEA मिवासीदिस्तरेण sate वच्छन्ख्ारः खव्योपादानं च सचिप्य ताव- दाद ॥ न०॥१५॥ तस्य AVC अनन्तरः खय भवतीति खयश्चुः। खेच्छया छतश्ररीर- परिगहा न संसायात्मवत्कमपरतन््शरीस्प्रडशमस्य । खब्यक्तंः WAIT गाभ्यासभावनमावजितानामप्रकाशः । थवा च्ययक्तमिदमिन्येवं पटितय्यम्‌ | इदमब्यक्तावस्य BRAT स्थूलरूप विकारः प्रकाश्रमानयन्‌ यदिच्छया पुन- जंगत्सुजति | खतत्लमानुदः । awit एथिब्यादीनि खादिगरडगा- द्रया WRIA WEA | तेषु त्तं प्रापनं तेजा वीं खष्टिसामध्यं यस्य स रवस॒क्तः खयमसमथानि मदग्डतानि जगतिवतयितुम्‌। यदा तुतेन तच शक्ति राधोयते। तदा zara चात्मना विक्रियन्ते । नन्‌ प्रकतिशक्य- वस्थानि प्रङ्ृतिरूपापन्नानि venga sagt मद्ाश्चुतश्नन्देनाभि- प्रेतानि | पागन्तरम्‌। महाग्धूतानुढत्तोजा इति । ख्नरत्तमनुगत इति । प्राग र्वाथंः॥ मे०। पृवाक्तावस्धान्तरं खेच्छाचिकोधिवश्ररीरपरि रश Hayy TET GMa ध्यानेकगम्यत्वादुत्यादयन्‌ नगन्मष्ाभूतानि एधिब्यादीनि atx ग्रडणादन्धान्यपि मददादीनि तत्वानि od प्राप्रमेोजः खृष्टिसामयं येनासे प्रकाशो बभव । WALA छतवान्‌। तमेनुदः प्रलयस्य ध्व सकः (गो °॥ way भगवान्‌ जगव्नननेाचितवीयेवान्‌। अरक्तः प्र्यच्तागम्यः पर- मात्मा |. CAA: HEAT: VST TATA: मे! हापनोादकः ॥ ना०॥ waa: उपनिषच्छन्दातिर्क्तिपमाशागम्यः |... मद्दाभूतादिहेत्ताजाः aunt: मामृतस्यादि र हंकारतत््चं तच त्तं खष्टिकार बसामण्येलच्तल- मीच्गमेजोा यस्य सः ।...॥ Te | ,. प्लान बलेखयवीयशक्षितेजोरूपः । warm: दु विच्चामः। विरेषश- aya परस्य पुंसा नित्यत्वं खरूपं महिमा चोच्यते । तमेनुदः प्रतेः परि- ममुटोकासय्ः | s शामपिता। aurea दिरत्तेजास्तदरुलसंविच्नाने asAfe: | तेषु मशा- भतादिषु चतुरविं प्रतित्वेषु vende: | खनये विेषयाखायम्ेः । चतु- विं श्रतितच्वानि भगवद्दीयं जगदुपादानमिति ॥ न° ॥ ६ । या ऽसाविति सवेनामभ्यां सामान्यतः प्रसिद्धसिव परः ब्रद्मोदिशति। या ऽसो वेदान्तेष्वन्यास्च चाध्यात्मविद्याखितिषासपराेष च प्रसिडो वच्यमाज- धमः स रुष प्रादुसासोदि्वौक्त' खयमुद्धभा | उद्धतं wou छत- वाम्‌] भातिस्नेकाथत्वादुद्धवे aaa) अथवा ated रव । खयं प्रकाश्य ासीघ्रादित्याद्याज्ञाकापेत्तः। इद्दरियासामतीता य च्यतीन्ियमव्ययोभावः अतीद्ियय्राद्यः डख्ियाण्छतिक्रम्य wea) न कस्यचिदिद्ियस्य Trac | GUAT AAA येन Va | Guat इद्धियाखयतिक्रान्तमतीजियं मन SUT. GA खणः। न छसावनुस्धूलादिविकल्पानामाश्रयः | सवेवि- कल्यातीतेा यसै 1... सष्दालादग्यक्तः। सनातने ऽ्क्तखाभाविकेमानादिः निधनेनेशर्येम युक्तो येषामपि कमंप्राप्यं हेर ण्यगम॑पदं aaa ऽपि सनात- नत्वम्‌ ।...सवैखि तानि मया खष्टयानी्येवं भावितचित्तो anid सम्पन्नः सर्वभूतमय RAGA | यथा स्नीमयो ऽयं पुरषः ऋङ्मये युजमयं ति । Su वा च्यदेतद्नेनेव चेतमा चेतनानि मृतानि waa सन्ति aware fara: | अचिन्त्य खाखयंरूपः। स्वं विलच्तलश्त्रया योगात्‌ ॥ मे ॥ यो $सावात्मातीन्ियेण मनसा यदहीतुमशक्यः। aay aaafeure- FUG । समातनो far 1... ॥ गो० ॥ यो ऽसाविति। at ऽसा प्रमाता खतीद्धियो saa: ।..द्यक्षो AWA | सनातनो नित्यः |... ॥ ना०॥ | व्यतीन्ियखखासावग्राद्यश्ेति । न waar wea मापि वाचेति श्रतेः | चच्तृराद्यविषयत्वे ऽपि ब्द जन्यलच्तडटत्तिविषयः | aait निरवयवः। त arse: | सनातनो नित्यः |... ॥ Te ॥ संपन्रयोगसंस्कारः स्म xls तेन प्रादय खतीन्ियमरा्य इति साधुः च मनुटीकासय्रहः। पाठः। BN यणोरलोयान्‌। waar दश्र॑नामोचरः। सनातम शनादि- fram | या $सावेव ज्ाकशास्त्रप्रसिदधः। सर्व परः पमाग्छवेभूतमयः meee: खयं न कस्यचिध्ियोगेन seat व्यक्तो बभुव |... afer दुविंच्लानः। दुनिरूपप्रटत्तिरिति | मष्ाभूतादिटक्तजा इति तकत्त्वद्टद्धिः संच्ेपेगोक्ता तात्विकीं snare विस्तरे य वक्तुमुपक्रमते ॥ न° ॥ ७ ॥ स पवेनिरदिंटमिगरेवणेदि cae: समवतंत waa Karte भिर्मन्लेर्न्य- हिरखयगभीमिधानः। प्रजा विविधा नानारूपाः सिदटत्तुः खट मिच्छत्रप BMA ससज उत्पादितवान्‌ शरीरात्‌ खात्‌ यत्तेन Weta शसीरमदेस- दश्रंनेन प्रधानमेव तस्येद शरीर तदिच्छानुवतित्वात्‌ खस्य शरीरनिमौाय- हेतुत्वाच्च सरवैलाकानां शरीर किं भोतिकेन Arte कुदालखननादिना way नेत्त are) कथं तदं खभिध्याय व्याप उत्पद्यन्तामेवमिच्छा- Hae |...arg वीं शुक्रमवाख्ट नत्‌ न्धपिष्ठत्‌ ॥ मे ° ॥ तता fecunnienafeare । सा ऽभिध्यायेति स खरः ।..॥सा०॥ भगवान्‌ खात्‌ शरोरात्‌ विविधा, sat सिद्धक्तुरिति खभिध्याय पः षहा ।...खदो efene sawn शक्तिविशेषमवाङनत्‌ | रेतेारूपांशेनार्नुपराविश्रदिव्यथः ॥ न° ॥ ८ ॥ - Ba शद्‌ चेमम्‌ । सवयंमयमिर्ः | जुडसामान्यात्‌ ।*.. वं च भूमि wal न|सवेतः सुवं मयीव्यत उपचार अथितः। सदवां खुरादिव्य इत्यर्थः QUA CITI पभा firey तस्िच्रण्डे खय ब्रह्मा जातः TH संभूतः। ब्रह्मा दिर ण्गभं णव । खयमिति sare यागश्तवा प्रापतं mete परि्न्य खन्तरयहं प्राविष्त्‌। खयाशरीर रवाः ससन । तते न्तर ण्ड खशीरः sare | waar या ऽन्यो ऽसावित्यच्र निदि ः। अन्यखा- Tawa Tala |... कथं तहिं खयं TH | CATE तत्र AHA | नेष दोषः। पिदरनान्ना gat यपदिश्यते | यामा जच्न व्यान इति |. मनुटीज्नासयदः। € a हिर र्गभेः दितोयविषयककामनां wet तं gent ब्रह्माणं जनयित्वा ।...तेन हिर र्णगभस्य काये विराडिति Bai बडलप्रकाशं न तु हेममयम्‌ ।...तस्िब्रण्े wen विराट्‌ TE aA sat |..." रा | asemufrs भगवदयें हेमं हेममयमग्डमभवत्‌ | त खव fe wer हिर खगभाख्यामश्जत्‌ । afaag खयमेव भगवानरद्यरूपधासो aH | मर ॥<॥ यः कुचचिन्नारायगशरन्देन कट चारशरह्यतिश्रययोगेन जगत्कार पु शष- तयागमेष्वान्नातः खा ऽयमेव । न शब्दभेदाद्भेदः। ब्रह्मा नाराययो मह- शर KAR Waar नेपासना कर्मतया भिद्यते । तचा च ered दथ॑यि- ष्यामः। तथा Baha | चापा मारा Kata wala stan) नन नायं बुडव्यवहारः। अथय च न तथा प्रसिडधः। अत ae) खया प reget | सतवद्रभवब्ररः पुरुष इति परसिदधः। च्यापश्च तस्य सूनवे ऽप- त्यानि | अतस्ता नर शब्देनाच्यन्ते।.. यत्ते येन gate तस्य प्रजापतेः पुर्व मयनं प्रथमत AAA वा ANY न हेतुना नाराय सूतः | मरा qaz- मस्येति ALAM: |... He । नारायबो ब्रह्मा तथा विष्युपराशे।...॥ are ॥ संप्रति wea नगत्वारशस्य परमेश्वरस्य हिरण्णगभीन्तयौमितवं परद्र रङ्नारायज्ञामिधानमाह । च्चाप इति 1. खात्सन TTI संभूपः। TERT शादयः TAL: खमेरापः द्धः एथिवीति अतेः... रा०॥ शवस्य मरस्य पूते प्रथममयनमनुप्रवेशखानमासीत्‌ यत्तेन माराय, सतः | अथाण्ोद्धवस्य FAATT ॥ Hop Lela कार्यमेव न कथयि न परेष्डाविधेयशररीरः। साभाविक्ेन afeer ag. wae नितमुक्तम्‌।--.-नन्‌ च सवं एव भावा VIET: खन रूपेव सद्‌ा- 2 १० HASTA | त्मक्षाः पररूपेलासतः। पररूपेखासतः किमुच्यते । ब्रहाण्णविरुड Ke च्यते । यदेत दरं नेनेवान्धदुब्रद्यणः किचिदस्तीति । किं तत्यरम्‌ | यद्ूपतया ena उच्यते तेन विट्ट उत्ादिता ऽन्तरणडनिसमिंतः पुरुषो लेके was कीर्यते । ये ऽसावुयतपसां देवाषुरमदींां वर्दानाथं तच तत्रोपतिद्त इति महाभारतादो Wat स रष तेन महापुरुषे परे ब्रह्मणा WE fae) अन्ये तु त्वमेवेक Kea व॑यन्ति । अस्येति प्र्यच्ताभिनयने लगन्रिर्दिश्यते। ade लगता यददिधानं fama तत्छयं सुवः संबन्धे चिन्यमदु्तरूप विचि चमतिसददप्रमेयं न शक्यं स्वे च्नातुम्‌।..-तथा किं महदादिक्रमेगोत्पा्यते। उत द्यशकादिकमेशास्य त्वं कायं तत््वमथं च afi) कां महत खविश्ेषसन्भाचारदङ्गरख तन्भागाशां faite: पञ्च म्ाभूतान्यद्द्कर aera विशेषालामपि पिण्डाः कायो ब्रद्यादि- सतम्बपरयन्ताः | तेषामपि प्र्यास्तत्व RTA यथा मदत मृतिंमाचत्वम्‌ | ,..यदस्त प्रमा बषट्‌ केर विषयं तदपि त्वभव wear वेत्सि । धर्मः पुनभ॑द- गोचरः सा ऽवश्यं त्वया feud इवेन्येवं प्ररृतिविषये च प्रवक्तप्रशंसा । णवं स्त्या प्रोत्साहिता लगच्चिनालमेव तावदक्ति। असी दिदमिति ततः खर्यभू- रिति। प्रधानमेवतेः शब्दे रभिधीयते। खयं भवति परिगमति विक्रियामेति मदा दितक्वभावेन न कञ्िदीश्वरः खभावसिड्धो भवति । यस्येच्छामचेतनं प्रधानमनुवतंते। TANT रखव।यं तदुत प्रतिरूपं प्रधानं पुनवित्रियते | यथा ्षीरमचेतनं मणकाद्यवस्याभिदटेएोभवति । भगवानिति खब्यापार- मीखरः। मच्राभूतादि दारे प्रवृत्तः PAINE Be Tawa ।..-यो ऽसाविति gaa) से ऽभिध्यायेति । चभिध्यानं गुणतो खचेतनल्वाव्रधान- स्याभिध्यानासंभवात्‌। यथा कखिदभिध्यायेव काये निवतेयेदन्धयापार- निस्पेन्तमेव वस्त॒ खाभाव्येन परिगममानमीखरेच्छानपेच्तयाभिध्यायेग्यच्यते | qy Wel aaa! महाभूतान्तयपेच्वया तासामादित्वं न तु मदादि- ata: | वच्छति हि तेषामिदं तु सप्तानामिति । प्रथम तच््चोत्पत्तिस्तथा भूतानां area वीयं ्रक्तिमवाखजत्‌ । प्रधानमेवेति eRe वेति सतः AASTRATE: | ११ प्रधानं एथिव्यादिभूतोत्यत्त काटिन्यमेति aa रूपं संपद्यते | aw भिति। यथा तत्वानि स््नीपुरषसंप्रयोगं विनोत्यन्नानि । प्रथममेव पूवेकम- वशेन ब्रद्धापि खमरिस्ेव...तदिटटस्तेन प्रधान विष सतगमयत्वात्तच्छरीरस्य तदिष्टट इवयुच्यते | पेषं पवेवत्‌ | यदच्रायैतत्व' तदस्माभिरक्तमेव । खथं- वादा णवं यथा कथच्चिदू वादेन नीयन्ते ॥ मे° ॥ TTR भृत्यं तदुभयान्मवं faa कारणात्मकमपसा देवा इति- वदा अन्यथा व्यदेतुतिविराधः | तेदिंरर्णगभीवच्केदकेः EEL पञ्ची- हाततामापदनः eat जनितः पीरूतप्चभृतावच्छित्रश्विदात्मा पुरषः विराट्‌ ब्रद्धोति कथ्यत इत्यन्वयः ॥ रा०॥ कार णश्न्देन भगवान॒च्यते | सदसदात्मकं सदिति कारमसदिति- प्रक्यादिकायंम्‌। प्रपश्चः Sagara देह यस्य तयोक्ता afeeg: तेन कारकास्मेन भगवता दष्टः | पुरुषशब्दो ऽयं राजयपुरषवदधिकारवचमः | भगवत्नियोगकर इत्यथः ॥ न° ॥ १९ ॥ स भगवान्ब्रद्या परि वत्र संवत्सरमुषित्वा तदणडमकरेद्दिधा । तावता कालेन गर्भ॑ः परिपच्यते | तस्मिन्नण्डे स्थित उत्पन्नरसवेसं ऋः कयं निगेन्छेय- fafa यावत्‌। ऋअण्डमपि तावत्काज्ञेन भेदजातं परिपाकादतः काकताकलोय- न्यायेन तदण्डमकरेोटिघंव्यच्यते ॥ मे° ata ब्रद्धाण्डे स उषित्वा परिवत्सर सवत्सर स्थित्वा स्ात्मना ध्या- नादं चिदात्मा देहादिविलच्तशस््वन्‌ सन्धानात्‌ । णड fea aaa ईकरादि्न्वयः ॥ Te ॥ परि वत्र शब्दो गभेकालपयायः। श्यात्मना ध्यानादिदं fauna शक- लाभ्यां दिवं भूमिं च तयेामध्ये ऽन्तरिच्लेकं च करवाखोति विगयय्य खय- FARA प्रारृतपुरुषवदपराधीन KAU! ॥ न ॥ १२ | कन योन १२ ममटीकासंयददः | WATERS ताभ्यामद्कपालाम्यामुन्तरे fed Praia निर्मितवान्‌ | euia एथिवीमध्ये ara ara feat sora प्रागाद्या वान्तर- दिग्म्दिचिवपृबादिभिः सह aut खानमन्तरितते समुद्रमाकाश्रं च एथिवो- पातालगतम्‌ ॥ मे° ॥ ...च्छपां स्यानं BARA ॥...॥ Ale | स त्र्या ताभ्यां कलाभ्यां दिवं खगादिल्ञकान्भूमिं च सपातालां खग भम्यात्मने रूष्वीधःखितयेमध्ये वोम अन्तरि चकाकमर दिश्ख। ata राखत याद्मलयावस्धानमपां खानं समद्राख fat ।...डदानीं तस्य सवै- भूतानि fawaa उपादानं खश्ररीसांश्ा इति स्चकचयेाहइ ॥ ae ॥९९॥ तश्वद्धिरिदानीमुष्यते । सा च यथा पश्ादण्युक्ताचौ पूर्वेति तथोक्तम्‌ । तत्रधानादात्मनः खखरूपान्मन उडतवान्‌ | परातिलेम्येनेयं तत््नोत्पक्षिरि- हेच्यते | मनसा पूवेमहंकारमभिमन्तारमहमिन्भिमानिताषकारस्य afar | Gat खकायनिवतेने aaa Fe ॥ Qucamfeaeuraag y ना०॥ STW अनितवान्‌। Ga we लोवस्य sts वा । रतसना- व्णायते प्रायो मन, सवेन्धियाजि च। खं वाय्॒व्यौतिरापः एथिवो frre धारिखीति ।*-मनच्यादिका सवा efeaw सदसदात्मकं ताद शा पश्षी- छतकायेत्वात्‌ मनस इति मनेाङश्यनन्तरमा विन्य ष्पशकारन धो Tay मिमत निच्िनेति इदमिति ।..4 रा०॥ शातन ्ा्मसबन्धि सदसदातसकं प्रकृतिविक्लवा कं मनः महत्तत्वम्‌ | तथा चोक्तं मना awning पुवधिस्यातिरीखर इति। art ae सष्यादहश्चारमनिमन्तारमस्जिताप्र्यरूपमीगखरः स्व॑करमप्रवत॑कमदकारं चोद्धबह ॥ न०॥ १४॥ ममटीकासंयदः | XR महानिति awa erga aw प्रसिङम्‌ । अत्माममिति महता सामान्याधिकरण्छं सवैपिण्डरृष्टौ च मत्तया खनरूपत्वमत खात्मव्यव हार ष्यहंकारात्यवे पूरवे ब न्धायेन was सखि चिगु खानि च यथामुक्रानतं यथा- मुक्रम्यते | ततस fara सस्वरजसतमांसि गणाः BINT केवलं faa: | WARA भागः सर्वैः सत्वरजस्तमोमयः cefeata तेषां fae शविषयाशां रूपरसादीनां यथा खग्र दीद्ुखि विच्वानजगकानि we sta त्वगित्धादि वच्यते | faa wet ca विषर्याख्च शब्दरूपरसस्पग्ं गन्धान्‌ एयि- व्यादीनिच॥ मे°॥ ,."मनो नाम ॒तच्वमात्मानमात्मनो जीवस्यावचष्छद कत्वात्तद्यपदेश्ः. . प न्दियाखि च शनेः करमेणोद्धबद्ं 1...॥ ना० ॥ महान्देर खगम बदिः ।..-खात्मनं मदवच्छिन्रचित्त खवात्मत्वव- इतेः । Gam: सवो ॑कारित्वादात्मत्वमात्ा यलो एति दया द्चमिधानादा कमबेपरीन्यं वा महान्तं VETERE TL! ततो मनो senfela waif चरद्यमादीनि मनख्ादीनि Rf सवेमि कायाजि चिगरलात्मकानीति वा। .. "चकारा ऽवधारबाथंः।..-चकारः कर्मेद्धियप्रायवगाखां समुश्यायचः oof रा०॥ VACA PRN च । Wa कमात्‌ । उद्धबदहंल्नु वर्तते | GAT ज्ञोकदयेने तदुक्तं भवति। खान्भीयानां महद हंकारमनस्तन्भाच्श्चागवर्मेनि- यामं ग्नाः स्ेभूतोपादानमिति ॥ न०॥ tan तेषां षखां या आआत्ममात्रास्तास्च दष्छागवयवाग्धं निवेष्य सवयि भूतानि निममे | तत्र aca वच्छमाानि प्च anna ्यतिक्रान्तच्वादंकारः प्रतिनिर्दिश्यते 1... खष्यानवयवांस्तम्माच्राशामङका रात्सं निवेश्य TNT यजनं कत्वा संभूतानि देवमनुष्यतियेक्पच्चिष्ावरादीमि निमेमे। Tage मवति । घद्रद्रेषा खवयवा रकदेश्रारम्भकाः। सवस्य जगतस्तदारन्पत्वात्‌ aaa तन्माचसं येव सिडधम्‌। तानि संनिवेश्य dyes तेषामेवात्ममात्रा- १४ AAS aa: | efemcmiafanta frit) तेख fiefs चकारा्मात्राखिदच माचाभिरिति युक्तपाठः॥ मे* ॥ agi मनख्ादीनामभितनसाम्‌...। आत्ममाचास चअपरिच्छितिसये कस्यात्मनः उपाधिवश्त्‌ वयववत्मतीयमानेस्वात्मप् ममेवांशरो जीवलोके जीवभूतः सनातन इति Qa) at नानाव्यपदेशादिव्यादिखवाच्च arg मनसखादिषडवयवान्खच्छाम्सं निवेष्य. . -सर्व॑भरूतानि aay जीवातिमेम इत्य- म्बयः ॥ रा०॥ तच्छब्देन मददष्टंकारमनस्तन्माचक्लानकरमेद्ियाणि पराम्रष्यन्ते | तवो- तरेषां चिगणक्लानकर्मेदख्ियाणां वगेचयाभिप्रायेग षसामिवयुक्तम्‌ । ष्यमि- तेजसामुपयुन्यमानेष्वप्यवयवेषु दीपवदच्तयवं।योणामवयवानंश्रान्‌ | ्चात्म- aay ख जीवा संनिवेश्य aise सवभतानि देवमनव्यादीनि निमे | रुतानि सर्वभूतापादानमिन्येतावदेव as विवच्ठितम्‌। न पुनः खृष्िरियव- गन्तव्यम्‌ | द्विधा छत्वेधादिना तस्य TAA ॥ न०॥ ९९॥ मूर्तिः शरीरं तद चोस्तत्संपादका खवयवाः BA उक्तखरूपा afsitur- ख्यास्तानीमानीन्ियासि वच्छमाणानि च भतान्याश्नय्न्ति । तेभ्यः उत्पत्तेः भूतानामाश्नय KA । तदाश्रया उत्पत्तिरतेषां पठितं च। पश्चभूतेभ्यः पञ्चभृतानीति यद्येन कारेन MBI | तस्मात्कारलात्‌ शरीर तस्य प्रधानस्य येयं मूर्तिः शरीरमिन्युच्यते | alter मनीषा नदित्तदन्तः पण्डिताः। अथवा विपरीतः क्ढटंभावः ष्ठाः कतरः इन्दियाणि क्म | वयवाचखेद्धियाग।माखयाभावं प्रतिपद्यमाना खखयन्ती ष्यते | यथा ब भियुक्त इति भोजयन्धुक्त इवयच्यते | खथव। च्यनेकाथेत्वाद्धातूनामाखरयन्ति जनयन्तीत्य्थः ॥ मे ॥ ** -तस्यात्मन इमानि Bertie sa: Baan fafa... ॥ ना०। लिकुश्रीरस्य efega तदवच्छि्िजीवस्यापि efeaqar wane मनुटीकासयहः। १५ efe वदन््ररोरपदय्यत्पत्तिमाइ यदिति । यद्यस्मात्तस्य हिर यगमेस्य, ^ खव यवा अवयवप्रायाः BWA BEAL षट्‌ मनच्छादयः इमानि चतुविध- agate भोगायतनत्वेन ख्याश्तन्ति ate मूर्तीनां मन- आदोनामाश्रयत्वच्छरीरः HT ATS: |. Te तस्य ब्रह्मणो .--मू ्ैवयवा Veiner: षट्‌पूीत्तमहदादयः इमानीति पूव VAM सवेमूतानां परामशः । ऋख्यन्ति व्या्रुवन्तीति TRIE याच्छरीरमिति तस ब्रह्मणो मूरतिंमाङः | cage भवति । स्वैमूतान्ये- रुपादानत्वेन Bf ्दिरणखगभेष्य शसोरत्वम्‌। न पुमः प्राछृतशरीर- वच्छोयेत इति | दिरण्यगभेशरीरः सर्ेभूतशगोरोपादानववेनापयुज्यमानमपि न कदाचिदपि च्तीयत KATE ॥ न०॥ ९९ | तदेतत्मधान सवभूतकछद्भवति | खव्ययमविनाग्रकारणात्मना कथं are भूतानि काति यतस्तदाविश्न्ति समानिमानि कामि पु रस्तानि मनः wee - © ° Ny e रवयवेः सद तन्मातरदु द्यं कारेन्ियलच्तगेः | अनन्तरं महान्ति भूतानि एयिव्य्ेजोव ्वाकाश्ाख्यानि सह waft एतिसंग्रहपक्तिवयुावकाश्ाः एयि्ादीनां यथाक्रमं cafe | aa wide सर णपतनधर्मस्येकधाव- खानम्‌। संग्रहो विकस्य संहननम्‌। पक्ति रौषधटणादेस्तेजसः कार्यतया प्रसिद्धा । बुहो न्यासः संनिवेशः। अवकाशो मृत्येन्तरे पतिबन्धः।... ry “Lr ¢ © Ay ~ Ff ~ मनोग्रहण स्वन्धियप्रदण्रनाथम्‌। कमग्रहणन कमद्धियाणि वा Rez | © “N Ae + अथवा तत्काय दद्छरवभ्वगुक्तं महान्ति yaratufasta |...xfRata च मनःशन्दस्य प्र ्रंना यत्वात्‌ ॥ मे ° ॥ तदिति लिष्श्ररीरम्‌ | aera भूतानि स्धृत्रदे्ारम्भक्तायि खावि- नि € Gi eae € € ॐ“ शन्ति ।..-सत् कर्मभिधमख। धमाधमावपि तत्रेव agar feat... अवयवेरिवावयवेः च्ानेच्छादेषप्रयलरधर्माधर्मभावनसंस्कार ०... सर्वभत- कुत्पवप्राण्यपादानीभरूतश्रीरम्‌ | GAA प्रलये <प्यात्यन्तिकनाश्रखयम्‌॥ ना ०॥ TOMO तत्तददृ्टा्ञट कर्मभूतं महान्ति भूतानि कर्णि ६६ मनृटीकासयहः। वेमरूपाण्यारम्भकतयाबिश्म्ति मनश जोवेपःधिः सदह कर्म॑भिः धर्मायै. रबयप्रायेः sire fated | मनुष्यो ऽहमिन्धाद्ध्यासमन्‌भव- Rae: | सर्वेभतद्वत्‌ इति मनसे विशेषं तस्येव कटलवादिदधचनार्थम्‌ ।... ॥ रा०॥ तिर ण्गर्भ्ररीरं cz: सवमृतष्टत्सवाकि भूतानि कुवा बमप्यव यवं वथा मवति तथा महान्ति भूतानि खद्हंकारमनच्तिगयक्लानकर्मद्धियाजि मनच्च AYN 4 कमैमिर्जिः सदाविश्न्ति। प्रविश्रन्ति। sane जीवपरत्वमेकायननिरक्तेः कम च कालाद्मादि वेति । कर्मभिरिति ar ma: | यदुक्तं हिर ण्यगभश्रीरादुडता मशदादितत््वांग्रा wre सर्वमतो- पादानमिति तदिदानीं निगमयति। न° aise wae सभवव्यव्ययाद्ययमिग्येतावति तात्पयम्‌ । ननु षां सप्तानां वा तक्वानां माचाभ्यदश्ति चतुविंशतितत्त्वामि तानि wet च सवषां निमित्तम्‌ । अथवा पिणडखट्छी सप्तैव पधानं कारणम्‌ घबिश्रषाः सप्तमो महा तेभ्या attend | तेषु चोत्मन्नेषु पिग्डीभवति शरीरम्‌।... यादृशः प्रागुक्तः करमल्तनेव Maia ऽदं कारस्तस्मादरखस्त घो डग्रक डति युखषश्ग्दस्तत््ेधु युदषा चंत्वात्मयुक्तः। महौजसां खकार्यवीर्ववताम्‌। ्यपरिमितविकारहेतुतवान्मदत्त्म्‌ | तेषां या a मूतिमाचा मुतिः शरीरः ACU माज्रास्ताभ्यामिद्‌ं भवति | खत रवाच्यते | खव्ययादब्य यमिति । काः पुमस्तेषां ae arn | न fe तस्माच्रानामन्धा मावाः संभवन्ति | येन तेषां aan माचा इति व्यतिरेक उपपद्यते । न तेषां खागत माच्रापेच्तमेवं किं afe तन्माचेभ्यः च्छो महान्महइतः प्रछ्तिरिति । मे°॥ व्यासमाता च तद्वच्छि्नेति सप्त तेषां परुषां पुरषदेहे सीदताम्‌... लिङ्गमूतिसूपाभ्यो माचाभ्यो ऽद्ययाच प्रत्ययं विनाभि eetwed कार्यम्‌|... ATO सम्प्रति सरूलमृतगु बान्वक्ु ्धूलग्ररीर स्य तत्कायत्वमनु वदन्नाइ | तेषामिति AMSAT: | १० इभ्याम्‌ । इदं स्ूलदेपुरषाणां मगस्वादिपुरघान्तानां सप्तामां महौ नसां जगन्भण्डलब्यापिनां भोगाथेम्‌...इदं स्थूलं WIC संभवन्युत्पद्यत xa- ग्वयः।...॥ Te ॥ सप्तानां मदंकारमनस्तिगुगन्नानकरे द्दियजीवानां परत्वे न शेरत ति महदादीनां पश्षत्व प॒रे tea इति जीवानां मद्ठौ जसामच्तयशक्ती- मामव्ययात्‌। ब्रद्मशरीरासंमूताभ्यः Bawa मृतिमाचाभ्यः श्ररीर- निष्पादनच्तमेभ्यो व्ययं नश्रतिदं कायंजातं संमवति ॥...॥ न° ॥ ९९ ॥ + UMA शब्दादयः TPT | MI चात TAMA BT ATA Saat जायत इति Jus च शब्दादीनां ततेव वच्यति । या य era श्रादिकक्तणःरयौ यावतिथः.“ स ॒तावदूशस्तावन्ता gare संभवन्ति | दितीयस्धाने खिता fega इत्यादि परस्पराद्याद्यगृशसवन्धित्वं प्रथमस्चो- कां उक्तम्‌ ।...तेन feat वायु्तनिगुशं तेजखतुरुखा खापः पञ्चगला भूमिरिति ।..॥ Hee ...क्रमेमा स्यादस्य पुस पुर्वस्य गलं MIT रूपर सगन्धानि.-. | ये या यावति aaa: स तावद्गुखः। WTA रकग शो ऽतः RAM |... ॥ मा०॥ HATTA faz मध्ये या ये यावतिधः या- वतां पुरणः स स NITE: तेनाकाशादायाददितयतया वायेगखदयम्‌ | रवमुत्तर चापि | तेम स्थूलश्ररीरे तावदूुणोपलयियिरिति भावः॥ Tre Nandana inserts ver. 27 in this place and com- ments on it as follows. दश्राधोगां पञ्चानां qwarnfaaaag: | apzaifafa यावत्‌ । Baas: amine) ताभिः साकं ता अन्योन्यं संभूय waza कमेय बोनाद्वीजप्रवाहाविष्छदेन ama विगन्धरतवे कार मुपादानवेभरयेमिति सूचितम्‌ । विनाणिन्य इति केचि- दिम द्चोकमुपरिदात्सपन Vaile पठन्ति । म क्ेखनप्रमादादिग्यवशन्त्‌- 8 १८ मनुटोकासंयहः। च्यम्‌ | खथ पच्चक्ढतानां गशाग्प्रसद्गदाड ॥ Nandana’s gloss on 20 runs as follows. चआा्ाद्यस्य पस्य गुशण्रम्दादिकं परः परः पुरवः प्राप्रोति । wae या ये! यावतिधः यावतां पुरणः यावत्बष्याकस्तावद्रखः सुरतः | रुतदुक्तं भवति । चाकाश प्रथमः पुरषः । TRA गसः शब्दः | बायुददितीयः तस्य St METI | तेजस्तृतीयं तस्य चयः श्ब्दस्यशरूपाणि | शापः चतुथे, तासां wena: wea: | श्मिः पमः तस्याः Te शब्दस्य रूपररसगन्धा इति।...॥ न° ॥ २०॥ स प्रजापतिः स्वैवामयोानां भामानि ae) यथा कञ्ित्पच्ागां जाता- नामन्देधां वा संव्यवहारं करोति ।...कमाणि च निर्ममे घमाघमाख्यानि टृद्धा्ौनि खयिदाच्रादीनि wi हाच कमाशि तच संखा 2 वस्या- खकार । इद्‌ कम॑ MEAT कतंव्यमिदमुदकं सस्यसेकायेममुद्िन्यामे a देयम्‌ | यावत्तस्माद्‌ प्मामादस्ाभिरयमुपकारा न लन्यः। टृद्धाधानि च कमाशि नि्मे। यच यान्यदृद्टाधौनि तानि वेदश्देभ्यो वैदिकेभ्यो वव्येभ्यो म तु सर्वस तेनेव खदत्वात्तस्येव STAMNTS ससले कमेनुष्ानपरिपाना- afaaa ame | वेदखटणिख वच्यते ।...॥ मे | स wer सर्वषां मामानि mae इयेवमादोनि waa cua यस्य यान्येव yaaa ऽमवन्तानि सप्तप्रबुद्धवत्‌. .-वेदश्रब्देभ्य VWI ख्छादौ निर्ममे निरमिंतवान्‌। लौकिकाख वसाः एयगिति ॥ Fre ॥ ,. कमाय याननादीनि | Resa ऽधिगम्ब निममे।...॥ मा०॥ ,..नामानि देवे ऽयं मनुष्यो ऽयमिव्यादीनि कमेाशि यजनयाजनादीनि एथकसंखाः कुलालस्य कम्बो वादिघटनिमायं कुविन्दस्य पटनिमाये दि- चतुष्यदाद्याछतोवै fay ङ्न्वयः ।.-.॥ Te ॥ जरदधानामानि रेवा ममुष्याः पशव इत्यादीनि कमश रेवा इदं कुवन्ति | मनुष्या र्वं पशव वमिति | सख्याः संख्यानं रूपमिति यावद्वाना- मेवं den मनुष्याखामेवं परूनामेवमिति । Fey: मन्तायवादेतिहा- ममुटीकास्रहः। १९ सान्प्रयाजाच्य निर्ममे । qu ज्ाकतन्तर प्रव्तकमाषाभिमानिनीमां देवतानां whe चतुर्भिः सलोकेराद ॥ न०॥ २१ ॥ कमोन्मानः ्ररीोरियः प्राणिनः कर्म॑सु तत्या मनुष्या उच्यन्ते | ये ब्रह्मो पासनासमाभिरताः पुच्रप्चादिफलाथिना gargs WTS VAAN उच्यन्ते ।...तदथं यच्चमद्टअदिति गभ्यते। देवानां च गयं तद्यमेवाख्जत्‌ ।...खन्ये तु wat देवानां प्राणिनामिति समा- न्याधिक्ररयानि मन्यन्ते | कर्मयि यात्मा खमावप्रतिमा येषां ते कमा- mre | यागादिकमनिबरतेनपरत्वात्‌। प्रधानतया वा कमानानः। काि- देवता यागादिकम्ेवं खरूप इतिहासे श्रुयते । यथा शद्रे शदो विष्णु fofa | aura तु याग रव देवतात्वं Gens: | अक्ताग्रवाबरया- इङ्गति |... Woy maT देवानां प्राखवताभिन््रादीनां यतः प्राला खप्यक्षादये देव सन्ति । साध्यानां देवविशेषाणां समृ ग्यातिष्टोमारिकं।च कल्या- न्तरे ऽप्यनृष्ानातनिं weary | are छएदातवात्पथभिदे थः ॥ गो ° ॥ कमात्मनामिति natal देवदेष्हेतुरूपकम्‌... तेषां कर्मदेवानां गगमद्- जत्‌ ।..-तथा साध्यानां युवकल्पदेवानां गयम्‌। यच्च यच्रकमाभिमामिनं परुषम्‌ ।...॥ ना० ॥ anf: कमोन्नां कर्मयेव प्राप्नदेवतानां ये कर्मा देवत्वमभियन्तीति श्तेः कमेणो यन्नादिः खरूप निव इक्त्वेन वा प्राणिनां मध्ये इष्यमसदाद्य- दृण्यरूप देवानां गगमदटजत्‌ |... ॥ Te ॥ प्राणिनामथेप्ाप्तान्यर्थवजंनादीनि खभावपराप्तान्याहारनिदादीमि चयानि कमाशि तद्भिमानिने देवाः mace: कम निर्यं पलाभिमाभिनः साध्यासषामुभयेषां wqafaufsd गणं तथा सनातनमनादिकालप्रवाच- रूपेख निदं os यज्ञाभिमानिनीँ देवतां Br seaq ॥ न° WRI Re मनुटीकासयडः। oo AUR STATIS AY वेदाख्यं दुदोह |... मे ॥ ऋरग्यजुःसामास्यं WIIG सनातनं नित्यमपि. --खभिवायुर्विभ्य खाल- वान्‌ ।...॥ गो० ॥ यम्ेटग्वेदो वायो यजुवद ष्यादित्यात्यामवेद इति श्रतेः | We वेदं सना- aa नित्य विसट शक्रमराहित्वात्‌ ।..॥ रा०॥ च्धभिवायुरविभ्यश्च श्चभिवायुर वौम्डहा तेभ्य इत्यथः | we वेदाभिमा- निनी देवतां दुदोह प्रकाशीलतवाम्‌ । age बश्ुचन्राद्यणे। HAR रुवामरेरजायत । यजुवदो वायोः | सामवेद च्चादित्यादिति॥ Ae HRV RTE विभागा मासत्वेयनसंवत्सरायाः। नक्तवाजि कत्ति- कारोादहिण्यादीनि। यहा afer | सर्ति नद्यः। सागराः समुद्राः। प्रणाः पवताः। समानि wets रकरूपा भूभागाः खातप्रदरवजिंताः। विषमालि च्याराहावरादवन्ति॥ Ae । चादित्यादिगतिप्रबन्धप्रङत्तिमान्काखः।...॥ गो ० ॥ कालं सामान्यकालान्मानं पुरषम्‌।...॥ ना° ॥ कालमादिव्धकिया प्रचयं कालविभक्तीमासत्वेयम्‌। याः स ॥ Te ॥ चन्द्रदिव्वादियरनच्चचपरिस्यन्द्सामान्यलच्तशः काणः | कालविभक्ती- शेवादया ATA: ।...॥ VO ॥ दतिममनसः परितोषः | कामाऽभिलाषः। मन्मया वा । वन्धत्रसिडम्‌। ooo मे ॥ रतिखेतोनिवृत्तिः | इमा वच्यमाणा देवादिकाः प्रजा उत्पादयितुनिच्छ- निमामेतच्छोकेक्तां पवंपटठितां च ष्टं सतवान्‌ ॥ गो ° | रतिं काभद्चखम्‌। काममभिलाषम्‌। क्रोधं देषम्‌। इमां ef तव- श्धादिकाम्‌ । ..॥ ना०॥ amarante | वाचं स्मत्यादिरूपाम्‌। रतिं चेतःपरितोषम्‌। कामं रत्धाद्यमिलाषम्‌।..॥ Te |p मनटीकासंयदः। २९ बाच सरखखतीमपः प्रम्टतयो भूतधमोभिमानिने देवताः ।...॥ न ०॥ २५ ॥ धमधम यवेचयत्‌ । Ar एथम्भावेन खवस्ापितवान्‌ | we धमै रुवायमधमं खव |... WHY पलं GOAT दुःखम्‌ ।...॥ मे ॥ धमाधम फलभतेख्च इन्द: पर स्परविरुडः पु्ोत्पत्तिविनाशादिभिः खखदुःखेः | अदिणम्दल्दुौहिन्धादिभि्ेमाः प्रजा याजितवान्‌ pate ॥ Weta ्ाद्यशवधाद्यधमेकारमिति कर्तव्याकर्तव्या्ं विवेकः॥ रा०॥ इदं कतव्यमिद्‌ व्जनोयमिति श्वानं विवेकः । तदथं धमी aay. यत्‌ । संक यं रूपौ छतवान्‌ | इमाः प्रजाः छखदुःखादिभिदयेसयाजयच खच्यमायाः प्रज धमेधर्मफलसरूपेः सखदुःखादिभिरदन्देः खर जित- वान्‌ ॥ न° HRCI पदमासाद्य उपसदा ऽयम्‌ । दश्राधानां पञ्चानां महःभूतानां या ग्यः aa मात्रा खवयवास्तन्भाकरास्ता विनाशिन्यः परियामध्ित्वात्‌। श्मौल्यप्रति- पत्या fanfics उच्यन्ते । ताभिः सार्ध॑मिदं जगत्स संमवति उत्पद्यते | STAT: करमेण । BALK BNI | यादयो वा क्रम उक्षः प्राक्‌ ॥ मे° ॥ पञ्चानां तन्माकवाणां याः SAAT मागा विनाशिन्यो विपरिगाभिल्वा- ताभिः सहेक्त वच्यमाणमिदमुत्यद्यते | क्रमेण सवेवासामनुस्रतत्वात्‌ | तकत विनव समनन्तराक्तवच्यमागा खृष्टिरि्येतद्भान्तिनिसाकरशाय yaw द्ववत्वं wfeay समास्यति ॥ ate दश्ाधानां पञ्चानां मृतानां या य्यः Sl माचाग्यः खवयवाः।... eg कारखोत्पत्तिक्रमेल संभवतीति अशुनां frre निरस्य ।...॥ ना० ॥ ... रयः BA AM: मामविषयीकरियन्ते नगत्कार यत्वेनेति । विमा- RR मनृटीकासयद्ः। fan: जनितत्वात्‌ । वाभि सार्धमिदं card हिरणपगभेदिखाकर- पन्त मनुपवश्ः SAM HRA AT: ...॥ सा ० ॥ For Nandana’s gloss, 866 {116 commentary on verse 20 ॥ २७॥ ema: यद्यपि प्रजापति सेश्ररो areer शक्रोति यथेच्छं प्राजिनः खदम्‌ | ।तथ्ापि न पर्वकल्यदछछतानि nafs खनपेच्छ प्राणिनः खजति। येन यादृशं परा कल्ये कमे छतम्‌ तत्वरमाल्लिप्तायां भातौ तं जनयति जाचन्तरे। शमेन कर्मवा तत्पजापमोग्यायां देवमनव्यादिजातौ जनयति विपरीतेन तियैपरेतादिषु । यथेव भतेद्धियगुखाः कल्यादौ afer उद्भवन्ति। णवं wheats प्रलयकाले खप्रकछतिस्यानि पनखद्धवन्ति ॥ मे° यं जातिवि्ेषं faerie यस्िन्कर्मनि दिरदमारणादौ परजापतिः खष्यादौ नियुक्तवान्‌ | स नातिविष्ेषः प्रथमं ख्युत्तरकालमपि खाजित- MATRA यदा यदा BAIA, भवति तदा तदा तदेव दिरदमारगादि स्वयमेव भजते। म भयः घलापति नियागमपेत्षते।... रतव्मपञ्चा चमा ।गो यं बराद्चदादि यख्िन्याजनादौ तथा यं याप्रादि यस्िन्दिसादौ प्रथमं न्यक्त स तदेव कम खयं भजे । किभूतः पुमः पुनः व्यजमानः ॥ Te ॥ , प्रथमं ग्म॑निषेककाले यं देहिनं यस्मिम्कमजि न्धयुंक्त अयाजयत्‌। स QW तदेव शरनियक्तमेब कमे...भेजे । न केवलमेकसित्रेव जन्भनो- afar करम रेषो मजति । सवस्िन्रपि तत्तत्रिषेककालनियक्त भवती न्यक्तम्‌ । खन्यमानः पनः पुनरिति | शतमेवायं विशातयति॥ न° ॥ २८॥ fee परप्रा्वियेागकषरम्‌। सपसिंृषख्यादि। तदिपरीतमदिखं सरषदादि । रदु पेशनमनायाखम्‌ । क्रूर कठिनं परदुःखोत्पादनान- कम्‌। खन्धत्मसिडम्‌ ।...॥ मे ° ॥ ममुटीकासयहः। 2a Se कम oye | अदिखं ररप्रन्टतेः। BE दयोापेतं arene: | HC च्चियादेः ।-..॥ गो° । MAGA ध्माधर्मसाधने कमयो खात्मप्रतिक्ते ।..-यद्यस्य सा sz- धात्‌ अधात्‌ कर्तव्यतया | सर्गे समादौ ।...ाविष्रत्‌ प्राप्नोत्‌ ॥ ना° ॥ ...सुतिरपि । wafi यान्ति anf नियहः किं करिष्यतीत्धत्र प्रतिः पवेप्रच्ातान्नपानादिसस्कारः ॥ रा० ॥ ...धमाधर्मो BAN इन्येवमादिषु yaa यत्कमै यस्य देहिनः सगे PHIM छतवान्तत्कमे स ददी खयमेवाविश्रत्‌ छतवान्‌ । रत- मेवार्थ' टरान्तेन स्थापयति ॥ न०॥ २९ ॥ च्चेतमा aia यथा भावासलन्भवदयेव wafer: | रवं चेतना afi पुरुषहातकम॑सदटायेन प्रजापतिना हतां मयोदां न'तिक्रामन्ति । यस्यां जातौ जातास्तदेव Hater | नान्यदिच्छन्तो ऽपि शक्रवन्ति कतुंम्‌। ऋतवे वसन्तादय, खलिङ्धानि fash पच्चफलकुञ्चमश्रोतेष्णवधादीनि पर्यये यस्य- Are पर्ययः खकायावसरः। तस्मिन्स Wa धमं खयमेव प्रतिपद्यते । न पुरषप्रयन्नमपेच्तते । चुतमञ्या वसन्ते खयमेव पुष्यन्ति न मुले सजिलसेक- मपेचतन्ते | वं एरषाथान्यदृदानि ।..॥ मे ॥ यथा वसन्तादयः खावसरे खयमेव कमेशि चिज्गभूतानि कुवन्ति तद- त्वमा हिखादीनि प्राणन, ॥ गो०॥ ऋतुलिङ्ानि भूतकुषठमादीनि 1. कमि दिखादीनि ॥ ate ॥ यथतुवेसन्ततायुतुमनतिक्रम्य ऋतुलिङ्गनि वासन्तशारदीयानि पल- पुष्याणि ऋतवः वसन्तादयः तुपयेये. प्रपद्यन्ते तथा खस्य कमागि देहिनः खष्ययन्तरे प्रपद्यन्त Kegs: ॥ To ॥ स्वानि खानि कमणि खखश्येख्ररेण विहितानि। खय चातुरव॑खाभि मानिनां देवतानां STATE ॥ Ae २०॥ RB HASAN | एथिब्यादीनां Start sayy afe: पुष्टिः बाङल्यं वा त्राद्ययादि च्व aq सत्सु जयां लोकानां न्राद्धशादोग्धयेत्रिरवतेयत्‌ । निवेतितवान- जत्‌ ।..-॥ मे° ॥ aut प्रास्तेति वच्छमायन्धायेन एथिव्यादिज्ञाकबाडल्याथं मुखादिभ्यो यथाक्रमं ब्राद्मशायान्देवया शत्या निमिंतवान्‌ | तचा च त्राद्चबो ऽस मुख. मासीदिल्यादि fer ॥ गो ° ॥ मुखादितः मुखेन शोमादिना area ।... वरये जकर च्संवर्धनाचेम्‌ ॥ ना ॥ विव्यथे खखधमीनुद्धानेन विविधप्रकारटद्यथं निर्व्तयन्मुखादिभ्या ब्रा्छलादिचतुद्यं जनितवान्‌ ॥ Xo 4 काकानां प्रजानां विर्यं बाङल्या्ं' निरवर्तयत्‌ ears प्रभुरिव्य- qada | थ सवभूतानां खष्टिमारमते ॥ न= । RY I र्धा Sls: सा्तात्परस्य पडषस्य | इयं तु ATARI! यस्षदन्त- र्डं समुद्धतं शरीरः तद्धिधा sania Taal ऽभवत्पृमान्संपन्नः करेक- समर्धः। धन नारी गौरो खरमम्या । quar wang तां निमिंतवान्‌। तां निमय wet मेनेन धमंड विराडिति यस्य नाम प्रसिङधं ननितवान्‌। तदुच्यते | प्रजापतिः खां दुहितरमगच्छत्‌ | इदमपि जायापत्योः wéic- AAAI कारयेव्वविभागा्तदालम्बनं देधंकारवचनम्‌ ॥मे० ॥ स ब्रह्मा GME दिभागं कुला रकेना्धन पुमान्‌ संपन्नो ऽपरे SA सस्यां सकाश्रादिरानास्थे पुखषं दवान्‌ wate ॥ संप्रति मन्वादिदारकमेधनजां ष्टिमाह fale नवभिः ।...॥ रा०॥३॥ स feud तपस्तद्ना यं पुरषमद्ट नत्त मां वित्त णानीध्वम्‌। रवं स्मति- पर्पसया नाच वः किंचिदविदितं मम व्ेयितव्यमस्ति। नम्भशुडिमान्मन ~~ A QUI | GA सवस खद्धास्मनेनेखर्यग्रक्तिमाह |... Rey मनटौकासंयद्ः | Re et sratrat विराट्‌ तपः ae यं खयं ezar at नागोत । way सवस्योत्ादयितार हे दिजखेुतमाः wate ॥ तपस्तपति GSKA |... स्य सकलस्य परःपरया च खदा रम्‌ ॥ गा०॥ way तमेव मां वित्त जानीत wart तेषां मरोधादोनां sete स्त्रम्‌ Te 4 ग ब्रह्माणमपेच्ितवानोयुक्छं खयमिति | न स््रियमपेक्छितवामिलयक्ष way दति ॥ न° ॥ ६३ ॥ च्यहमङ्जमुत्पादितवाम्‌। aa प्रजानां पतीन्मदर्षौनादितः gee तपः हत्वा Bear तपञ्चयते। after बकारं च तानिदानीं मदवत्रामते निदणणयति ॥ He ॥ ष्य प्रनाः SEQ CLA छत्वा प्रणापतीन्मदर्वीन्दश्र प्रथ- मतः Sarl | ष्याह ata pate ॥ aeifanat पतोन्द्ण्जमिव्यम्वयः। ादितः चादौ ॥ रा० ॥ २९ ॥२५॥ र्ते मेयः सपतान्धा्मर्ुनजन्‌ । अधिकारणब्दोा ऽयं मनुरिति मन्न्तरे यस्य प्रजासगौपख्ितौ वाधिकार उक्तेन पकारेण स मनुरि्- श्यते | ्चमितौनस इति चेक ware: | रकं प्रथमान्तं खष्ुविश्ेषणम्‌ | दितौयान्तं seat मन्वादीनां विग्धेषणम्‌। गन्‌ देवा ब्रह्मेव wer | waa स्वाः | अपरिमिता fe देवसंघाताः। देवनिकाया हि देवख्ा- मानि खगं लेकन्रद्मलेकादोनि ॥ मे ° | रते TH बङतेजस्का PATH मनृग्धुरवन्तः | तथा देवान्देवनिकायां- सता्मदर्षोखापरिमिततेजस्कान्‌ । Tet सर्वेषां मनुगां मग्बन्तरे TATE सगाद्यधिकारः ॥ गा०। 4 ag मनुटीकास यदः | प्रजापतिस्ं दासा acide सक्नान्यान्प्रजापतोन्मनुन्‌ ।.. देवान्वखा- ctaat निकायाच्निमानानोति केचित्‌। fact काये येषु तानि- maar LATS I रते मरोचादया मनृग्मन्वन्तराधिपान्‌ सावणिप्रभ्टतीन्‌ ।...देवनिका- यान्देवश्यलानि | देवग्टत्ाग्वा ।,..॥ रा० ॥ ,,.देवनिकायान्दे वगणागमरुद्‌ गयादौन्‌ ॥ न° ॥ द । यन्ञादीनां खरूपभेदश्ेतिद्ासादिपमाणक wa न प्र्यच्तादीनामन्यत- मेन प्रमाणेन परिच्छिद्यते। तत्र वैश्वणानु चरा TAT | Tafa fa वणादयः। तेभ्यः Aa पिश्राचाः। खसुचिमरदे्रादिवासिनो frst यच्तराच्तसेभ्वः। feet सर्वं णव | at फेनचित्ाणिनां जी वमाकर्ष॑न्ति। eee शत्या anita जनथन्ति। इग्येतिासिका मन्वा वादिनख | गन्धवा देवानुचरा गीत्छयप्रधानाः। खअघ्यरसो देवगणिका उर्वश्याद्या | च्प॒रा देवष्चवेा छत्तविरोचनदिर्ण्याद्चप्रभ्टतयः | मागा वाप्रुकितच्ता- दयः। सपः प्रसिद्धाः। quae ufafaite गसत्मत्पभ्टतयः | पितरः सोमपाव्यपादिनामानः Sart देववदतंन्ते | तेषां गयमदजत्‌ ॥ He ॥ यत्ता ayaa मताः। Taifa रावणादीनि | पिशाचा मरद्धम्यादि- वासिनः प्राणिविरेषाः। गन्धवाख्िच्रसेनादयः। अ्यरसो भेनकाद्याः। असुरा विरोचनादयः। नागास्तच्तादयः। सपो TWA: | सुपणा WAAL: | fagai सोमपादोनां ख््ानसमूं wafafa निवतंते | रुवसुत्तरचापि ॥ गा०॥ यत्ता माशिमद्रादयः। wife देधजातिविशेषाः। want |... मागानिति नागा नाभेरध्वे नराकाराः अधः BUTEA: |. frgut गणा- -ममिष्वात्ताम्‌ ॥ मा०॥ यन्ता वैश्रवणादयः। रक्ांसि रावणादयः। पिशाचाः परतिनरमांसा- fart‘... सा० ॥ ९७ ॥ मनुटीकासंग्रहः। Re भेघोदरटष्यं मध्यमं व्यो तिर्वि दुष्यते । wavefeaterrttanee: पयाया fatter: | श्मिः farang शदिमकणिकाः aqewre बषेधारादिवत्पतन्त्यो jnqafar: सस्यादिविनाशिन्धय उच्यन्ते। मेघा च्यम्नोदकमरन्योतिःसं घाताः | अतरित्ते राहिताकरमन्तरित्ते Aes fered कदाचिदुट्‌ wa च्चादिव्यमण्डललम्ं कदाचित्क दाचित््रदेशाम्तरे ऽपि । तस्येव fate mT वक्रत्वं धमु राकारताधिकास्य | उच्काः सं्याप्रदोषादो विश्रिप्रभादयुत्ाते fas पतन्ति यानि व्योर्तोँमि दश्यन्ते। निघातः भृम्यन्तरिच्तोत्पातणशब्द्‌ः। केतव उत्पाते दृश्यमानानि णिखा- वन्ति andtfa प्रसिद्धानि। अन्यान्यपि च भ्रुवागस्लाख्धतीप्रभ्टतीनि नानाप्रकाराणि ॥ We ॥ रादितं शस््रात्मात इति परसिद्धम्‌। नानावयें धनुरूपमिग्रधनुः | उसका रेखाकारमन्तरित्ताद्यज््योतिः कदाचिद्रान्यादौ दृश्यते | Fran farar- न्तरित उत्पातध्वनिः। केतवे दण्डाद्याकाराणि न्योतींषि ।...॥ Fre ॥ विद्यते विद्यदधिष्छव्रीदंवताः...ज्योतींषि नत्तत्रादीनि। उश्राव- चानि नानाभदानि | ना०॥ निघाता safea उत्पातध्वनिः। कतवः शिखावन्ति saat | उचखावचानि यहइनच्तच्रताराः ॥ रा०॥ ऋज दीघंमिन्ब्रायुधं रादितम्‌। fra wat |... KET ETT afar y न° ॥ २८॥ | eager प्राणिनो हिमवदादि पवेतेष मवन्ति ते farce | बागरा मकौटमुखाः परषविग्रहाः | विदंगमाः afar: | अणाविको दगदंभाद॑यः पश्वः | wat रुश्एषदादयः। aren सिंहव्याघ्रादयः। ढे दन्तपक्तो BUH येषां भवतक्ते उभयतादतः॥ Fe ॥ | किंचित्ररशरीरा wager | अन्धे तु विपरोताः। विहंगमाः afew | पशवे गवाद्याः। मनुष्याणां परत्वे ऽपि प्राधान्धात्पृथग्यदणम्‌ | थाणा" सिंहादया उन्तराधरदन्तयुक्ताः pate ॥ qe ATARI! | पश्चन्याम्यारण्णाम्‌ | म्टमानरख्यचरान्वायसादोन्‌ । व्यालान्‌ Freres ५, LATS ॥ किंगरानश्चसुखनराकारान्‌ |.,.पथूम्गवादीन्‌ । ATE रिशादौन्‌। भाम्यारणभेदेन वा ।...॥ रा० ॥ अधरान्षरमागयादैन्ता Wat ते उभयतादतिा गदंमादयः ॥ग ०।९०॥ wan seaaa wife | कौटास्तेभ्य caceen भूमिचराः। पतंगाः श्रलमादयः। wnat ठच्तपवं तादि । eufqd aT | QR KTRARTT ॥ मे ॥ waa भूमिशरखाः। कोटाः afar कि चित्खयलाः। पतं गा, wean | wat ङश्छवनस्पति । श्धादिभेदेन नानाप्रकारम्‌ ॥ गा० ॥ wan मलादिखमवाः शु जन्तवः | कौटा योनिजाः |. ga waite ॥ ना०॥ क्रिमयः पादाः BATT | कौटा' पतगाः weary: | रतेषामेक- बद्धभावः कषुबभन्तुत्वत्चापना्थः ॥ रा० ॥ ४०॥ खवमिति परकान्तप्रकारपरामण्रैः। रतेम॑ हात्मभिर्म रीच्यात्मभिरिदं शावरजङ्मं CVA | यचा कमं यस्य WHHL यादं कमं तदपेच्तम्‌ | यस्यां भातौ यस्य UTA कम॑ वात्य तस्यामेवेत्यादितः मच्रियोगा्भ- दाच्चया तपायेगाग्मदत्कुल्वा तपः यावक्किचिग्मददेगं age तपसा प्राप्यमिग्येतदनेनाहइ ॥ मे° ॥ era प्रकारे wag निभिमंदाश्चया खव्यमानप्राणिगतकमंनुरूपेयेदं लपाबलात्ुम्‌ ॥ गे ° ॥ WHASTYTA CCN ALSS Hara जरायुजखेदजाग्प्रतियागितया भिबन्ति। एवमिति ) (fama A AC e वदिकरिति। वेदोक्तः क्रियाविशेषः ger पुश्साधनेगभाधानादिभिः। ध्ररीरसंखारः शरीरगतातिग्रयजननं कार्यम्‌। इद रेहिकपरेषु wig en ons मिषं कतेव्येषु । पावना ईनमभिकारहेतुपापना्नकः। रवं vara ay निषेकः fata कार्यः|... ॥ मा०॥ निषेकादिसंस्कारस्येव खादिरादिवरधिकारा्॑ता खतन्भफकता Vary | AQ ॐ (> वे दिकेरिति। वेदिकैः कम॑भिदेदमन्तरघयेागेः |... ॥ सा०॥ किंतु मविष्यतेऽपी्क्कं प्रे च पावन डइति। wae पिक्रादिना संखा रोरपनेतयं TAIT ॥ न° ॥ २९ | SK सर्वं संस्कार प्रायाजनम्‌ | पावनः शरीरसंस्कारः FHS | तन्न पाव- नल्मुच्यते । दुस्य देोषापकषेखम्‌। कुतः पुनः शरीर दुक्तेव्याश्ङ्ाया- are । तरै लिकः गार्भिकं चेव इति Short बोजेभवं बोजनिमित्त वेति । ख मा्िक्षम्‌। नः पापमदृषटं दुः्खकारयं तस्य बोजगभयेनिभित्ततवमावा- aqfamarafagiaa । aaitifad पुरुषस्य बीजम्‌ । ते च खभावाद्‌- शुचिनी maa अपि aaa Fe) Santas iar पुरषस्य संक रेरपग्टव्यते | aTawa | तामिदानोँ कांचिद्रामधेयेन कांञ्चित्स- खासविशरे षोपलत्तिताग्छत्वा निर्दिशति |... ॥ मेर ॥ é€Q मनटौकासंग्रहः | गभेनिभित्तं ये क्रियन्ते ते aie हामयष्धखं दचासंभवे गभ॑ faws- बम्‌ । गभाधानादेरडहामकलात्सोमन्तोप्रयमादेख Vag जातस्य यत्कियते तच्नातकम। खते सवे र्छयाभिघेयखरूपाः। इदेव तेषां सामान्ध- माज्ाभिघानात्‌ । सामान्ये सू्तित्वादस्य | ate चूडाकमं । मोश्नीनिबन्ध- ममुपनयमम्‌। waa जिकं प्रतिषिडमेनसंकल्णात्पिटरेतस ठ्द्त्वम्‌ | माभिकं गनैवासनिवासिल्वाद्‌ दु दत्वं दिजानासुपपद्यते ॥ गो० ॥ ा्भरिति | गभे गमौवस्धायां कतैयेरितेकादिकमभिः । तथा Bact सीमन्तकमौदिनामकेमैरेव |... PATS ॥ TT: सीमन्तो ्रयमादिप्रयु्तः | जातक जातस्य यत्वम सम- मकं सपिःप्ा्ननादिरूपं तत्‌। चौढं चूढाकमै । मौ स्नीनिनन्धनं abet निबध्यते ऽनेनेति मौनी निबन्धनम्‌ उपनयनम्‌ । vata पापमवग्टन्यते mat नश्यतीति यावत्‌ | बेजिकं प्रतिषिडमेयनसंकल्पादिना पैटकरेतेा- देाषेखोत्पन्रम्‌ | गाभिंकमशचिमादरगभैवासजं मातुदैभिचार संकल्पजं च यन्म माता प्रललभ इत्यादि BA ye | मर्भिनिंषेकपु सवनसीमन्तोत्रयनसंबन्धिभिः। नातकमैचोलमो श्म निबन्ध- मेख मौन्नीनिबन्धनसुपनयनम्‌। नेजिकं गार्भिकं माटपिचरोरपराधद्चतमि- Be । अथोत्तरोषां संखाराशां फलविश्ेषमाद ॥ न° ॥ २७॥ aura खाध्यायथब्दे नाचाभिपरेता। तस्या र्व विषयनिरदग्रस्ते- बिदेनेति।... aa साविन्यादिभिन्रंश्षचारिकटढं केहमेतर॑तादेगरेन काले % करियन्ते! यदि at सायंप्रातः समिद्धिरम्रीन्धनंब्रद्यचारिमो हामश्रब्देना- प्ाधानसबन्ध॑सामान्दादु यते | खथ किं समिदाधानं a होमे! येनैवसुच्य- ते। खबन्धसामान्यादिति मवतीति gala)... शव्या देवर्षिंतरप॑येन | रष तावदु पनीतस्य ब्रह्मचर्य कियाकलापः | इदानीं wean: । gacuait- त्पत्तिविधिना | awe: पञ्चभिब्रद्ययन्लादिभिः। aa: ओौरिन्दीतिद्धोमा- fafa... mete कियते ani ब्रह्म परमात्मा कारडपृशषः तस्येयं मगटोकासग्रहः | ९३ संबन्धिनी amt wea stage: स्वैः कर्मभिः fea |... aa त्वाङन्रद्धत्वधाप्तौ योग्या कियते। न हि कमं भिरेव क वलेब्रद्यत्वप्राप्िः।,.. ॥ मे° ॥ वेदाध्ययगेन व्रतैः सापिव्रादिभिः what सायं परातरभिकार्यैः चैविद्या- सेन व्रतेन प्राधान्धात्पृयगुपदिष्टेनेब्यया ब्रह्मचयोवस्धायां देवर्षिं पिषटतपं- रूपया पच मं दायद्रेशदेवादिभिः यच्ेज्यातिद्धोमादिभिन्रंङप्राभियो- ग्या तमुत्तर्ख Tat करियते | चानकमंससुखयाग्ोच्तपरापेः ॥ गो ° ॥ ख्वाध्यायेनेति | उपमयनागन्तर क्रियमाणेन खाध्यायेन | व्रतैः खाध्या- यसमयमारभ्य Has | नियमेर्भिच्ताटनामिसमिन्धनादिभिः खातकत्रता- दिभिख । रमैरपाकर ओोत्सजंमादिष्टमैः। rat षट्चिंशदम्दचर्य- वेदच्रयाध्ययनाथं शुखकुलवासेन चि विद्येन खाध्यायेनेति व्थसतपदसंबन्धः। Ree पाकयगेन WATT | छतेः TMT | ETA: ब्रद्मयन्ायैः wef: | यद्धैरभिष्धामादिभिः stare | दयभेतस्खिक्लोके या aay: सा aren ब्रद्धप्रापिये।ग्या करियते | अपाङतखंचयस्य मोच्तोपाये ऽधि- कारात॥ AT? ॥ ,..खाध्यायेन वेदाध्ययनेन | त्रतेमधमांसादिव्जगासक्ः |... जदियेन बट चिं शदाबम्दिकाख्ादित्रतेन 1... WT ब्रह्मप्रातियेग्या ae: क्रियते|, ॥ रा° ॥ Mat प्राजापन्धादिभिः।.., चयी विद्या वेद्‌ तस्या aaah चेद- चयाथ च्चागमिति यावत्‌ | इज्यया स्मार्तेन पाकयच्चेन श्रुतश्रब्देन समाव- ada विवाद खो पचर्य॑ते | महाय्चेदेवपिटटग्रतमनगुच्यत्रह्मयदैः। यैरग्या- घानादिमिः। ब्राख्मी ब्रह्मपार ॥ ग ॥ २८॥ वर्धनं छेदनम्‌ | जातकरमति कमंगामधेयभेतत्‌। रूपं चास्य ग्यस्- विम्य WIA | कस्य पुनः कमणो जातकर्मेति नाम । ATTA प्राशं ९9 मनृटोकासग्रहः। चिरण्मधसपिंषाम्‌। अस्येति दारकं ्पदिश्रति कमं वा । शस्य जात- कर्मण इदं प्रधानं यग्न््वस्ाग्रनमिति। समन्त्रकं मन्त्रेण कर्तव्मि्येः | मग्नस्य चे ्ानक्ततात्सवं A चेकाशोद्यदन्यत्ोत्तं तदत्रापि प्रतीयते । तेन र्द्यसप्रतिषु ये मना उपान्नातेमं न्लवदिति |... ott गद्यं Twat apart zafate यद्यन खमास्थायते स तदुक्षमनुरासखती- ति।... ॥मे०॥ गाभिच्छेदनात्पै YW नातकमास्यः संस्कारा विधीयते । शस्य च शिग्तेसतदानों पतिददामि मधनो एतय्येन्येवमादि मन्लयृक्तं हिरणमा- च्विकष्टतानां प्राशनं कायम्‌ । पुंसे ग्र णं नपुंसकव्याश्यथेम्‌ | यद्यधिता तु दारे स्यात्क्ञीबादौगामिति नपुंसकस्य दारदणंनात्‌ |... ॥ गो ॥ प्राखनाभिव्ध॑नादिति। वर्धनं छेदनम्‌ । जातकमं तन्नामकं कमं । मन्लवत्‌... we यडिरर्यसंरृष्टानां मधुसपि षामस्य fart: पाशं लदपि प्रागेव नभिच्छेदात्‌। wae REET वण्यते । पुंसा न गपुंस- कस्य | Stat तु वच्यते ॥ ATO | MAHATMA लोपनयनानां योग्यकालं दशयन्‌ SETAE प्रागि- ति cafe: | नाभिवर्धंमान्नाभिष्छेदनात्‌। बधनं ेदगमित्यमरः।... ॥ सा ०॥ , वर्धं छेदनम्‌ ॥ ग ॥ २९ ॥ जा दश्र्म्या frat erat वा खस्य दारकस्य नामधेयं कुर्वत | णिज न विव्लितः। तया च Ve) दशम्यामुव्याप्य पिता माम करोति इति | नामेव नामधेयं येन Wet कार्येष्बाद्भयेत agra प्राख्नाभिवधं- भात्‌ इति नातकमेणः प्रभ्टति दश्नमीदादश्यो Vea ग ata | दद केचिद््रमोयचणमश्ौ चनिरत्निरा्युपलच्तणाथे वगंयन्तिः।... ॥ मे०॥ SARA CT WHATS WIAA दश्रमेऽदनि दादे वा प्रश्ले वान्य- स्िच्चवम्धातिरि कषाो विते सुहृत ऽभिनिदादौ बभे Tey न्तरे वा मनृटीकासग्रहः। ९५ व्योतिःश्रासरगुणयक्ते श्यस्य भिश्ोनाम कारयेत्‌ । eer सति wat marae ee | पिता गाम करोतीति गद्यस्मरणात्‌।... ॥ गो० ॥ मामघेयमिति | art व्यवस्थापनम्‌ । दशम्यां faut दादण्यां वा कार- येत्‌ । खयं करशाशक्तावन्येनापी येतदचं कारस्येदिग्युक्तम्‌ | मम नाम प्रथमं जातवेदः पिता माता च दधुरिति मन््रलिङ्कात्‌ feta सुख्यत्वेमाधिका- रात्‌ । तथ च तियकासख्ड्योर्पि दश्रमतिथावेव मामधेयम्‌। न दशमे $दन्येवेत्येतदथे स््रीलिकमिर्दे रः |... ॥ ना° ॥ | नामेति । दशम्यां त्विति पुवैशौ चनिरत्तिपरम्‌ | ete तु यतिक्रान्ते मामकम विधीयते| इति शष्ोक्तेः |... ॥ रा० ॥ दशम्यां दश्यां तिथौ जन्मदिनाद्ग्रमे wet वा दिवस Kae: | पुणे BEA इत्यम्बयः ॥ न° ॥ १०॥ aya fea aa साधु वा ayafafa |... तेन यद्वस्तु किंचित्मायेख सवस्याभिलाषङोयमगद्हित पुच्पसरयामकन्याघनादि तदचनाः शब्दा नाम- धेयत्वेन नियोक्तव्यः ।..- च्तधियस्य sated aaa बलवाचि |... वेश्यस्य धनस युक्तं न चाच पयाया खव VPA I... WRAY nated BUA दोनः ए्बरक Kahs ॥मे°॥ मङ्कलबलधनमिन्दाप्रतिपादकान्येषां यथाक्रमं मद्रशक्तिधनदीनकादीनि मामानि स्यः | उपपदनियमाथमाइ ॥ ate ॥ ayefafa | मङ्कवत्‌ aafaente | tre were बलसमज्वितमुद- यवोर इत्यादि । धनसंयुक्तं wracfaante | sated पाण्रिचादि |... ate ॥ APS मक्धलग्रब्दश् वशेन | Thad TIAA | wT क धमवत्व- ख्धापकम्‌। Safed दिजदासदिजगुपररूपम्‌। रतान्येवोत्तर पदत्वेन वणा- न रूपव्यवस्थित्या समाचारान्चिगमयति | शमेवदिति ॥ रा०॥ éq मनटीक्षासयहः। U1, 32. aye यथा frafaerfe । बलाज्वितं परतपादि । धमसयक्तं निधि- पालादि | नुगुश्ितं पेशवकादि । wa नामधेयमितनकर्षः । कारयेत्यि- AGT वा वत्श्यानीयः| प्रकारान्तरमाह ॥ न° ॥ ६३९ ॥ अथ खरूपग्ररणं पाठकमाचादौ मकु्यमन्ते एमैशब्दस्तथया Wha... अथ ग्रशत्छामिदत्तमवभूत्यादिग्रब्दपरियद्ः। इन्द्रखामो exten: SHU | तदाश्यता प्रतीयते | णवं स्वंच्रोत्नेयम्‌ |... ॥ मे ° ॥ WACOM िपेव्यवा चकान्येषां यथाक्रमं श्रमपाशपुरदास्यानुपपदानि स्यः । उदाहरलानि भद्र्म शक्षिपाजा west दीनदास इति ॥ गा° ॥ श्रमेवदिति। न्ते भ्रमं पदवत्‌ । रश्तासमग्वितं पाल इ्वादिवत्‌। पष्ि- सयुक्तमादयो गामी्यादि धनबाड्ल्यस्यातम्‌ । प्रेष्यपदवत्‌ प्रष्यसंयक्तं दासादिपदवत्‌॥ मा०॥ यथाह यमः। श्र्मदेवख विप्रस्य वमच्राता च भूमजः। भूतिदन्तशच वेश्यस्य दासः RT कारयेदिति । wafers yeaa ।' एतेन पूरव पदे नियमामावः। ad चतुरश्रः वा नाम कुयादिति BA ॥ Te । श्रमवत्‌ सुखवत्‌ सुखप्काश्गसमचंकमिति यावत्‌ | रवमुत्तरच । यथा छमन्तरित्यादि | स्च्वासमग्धितं wacty इति । पष्टिः aafa:| तेन धनसंयुक्तमित्धनेन carafe: | वथा सभग इति । पेष्यसंयक्त यया पशुसख ति । खन्धे तु शमादीनां शब्दपरत्वमेवं मन्यन्ते | न त्वर्च॑परत्वम्‌ ॥ न° ॥ RR | te इति frafqarera स्रीवामप्राप्तौ नियम्यते | सखेनेदयते gate स््ीनाजेरपि यत्सुेनाषारयितु wad तत्‌|... अक्नुरमक्षराथे डाकिनीपु- शपेत | frarere यस्या च्याख्यानगम्यो न मवति |... मनोहरः चिन्ना- ङादकरम्‌ | Saar | विपरीतं तु कालाच्ती शर्मवती सदवतीति। aye विप- Hanan सन्दभारति। देसी वशा ऽन्ते यस्य विपरीतं aca) खाशिषं Nérada Smyiti (Sanz.) F ts Ré Nyéya Daréana; (Sans.) Faso. I and II @ /10/ 686 Nitiaéra, or The Elements of Polity, By K atrial (Sans.) Faso. I—III 1 ‘ he Pingala dab SGtra, (Sans.) Faso. I—III @/10/each.; 2 ae: Prithiréj Résau, (Hindf) व I—V. @ /10/ ७४ a क es tto ey ec Py Péli Grammar, alish) Fasc. land II @ /10/640 ` ˆ १5 = ~ oe’ Prékrita Lakshanam, (Sans.) ary Cy eee Parésara Smryiti (Sans) Fasc. I—III @/10/each "wat 8 Srauta Sdtra of Apastamba, (Sans.) Fasc. I—X @ /10/ "2 Ditto § Aévaléyana, (Sans:) Faso, 1-- > 1 @ /10/ श्वम: ,. 44. Ditto peyene (Sans.) Fasc. I—IX @ /10/ each” - ˆ^“ ~ ` - ¦ ०५ ;' Ditto héyana Faso. I, ( ~ Béma Veda Samhité, (88०8. ) Vole 1, Faso. 1—10; Il, 1--8 ; III, 1~7; - 1४, 1—6; V, 1—8, @ /10/ each Faso. be Séhitya Darpaya, ( Fasc. I—IV ४ ( Sankhya Apho orisms of Kapila, (English) and IT @./10/ each .. Surya Siddh&nta, (Sans.) : pee as ae Sarva Darfana Sangraha, (Sans.) Faso. II = ` ot ery Sankara Vijaya, (Sans.) Faso. II and III @ (0 ३०१. ce 68 Sénkhya Pravachana Bhéshya, (English) ike 1 ‘Sénkhya Séra, (Sans.) Fasc. I ` ` re aes १८०४. 8४४ Samhité, (Eng.) Fasc. I and II @ 1/each AT 1. Taittirfya Aranya Faso. I—XI @/10/tach.. 4, Do Boe es Ditto Bréhmana (Sans.) Fasc I—XXIV @ /10/ 6660 4 stn - Ditto Samhita, (Sans.) Faso I~XXXIII @/10/each..” a ~ Ditto Pratifakhya, (Sans.) Faso. I—III @ 10/ each Ditto and Aitareya Upanishads, (न and IIT @ /10/ each itto Aitareya Svetéévatara Kona 16 Upanishads, (English) Fasc. 1 and II @ /10/ each Muntakhab-ul-T'awérfkh (English) Vol. 11, Fasc, I &I1@ 11 each ,, ` (Turn over.) v atidaki, (Sanb.) Faso. 112-V ' 0 च Téndy& Bréhmana, ( 8618.) Fasc. I—XIX @ /10/each ` .. - . ` ` `, 1 Tattva Ohint4mani, Fasc. I & 11 (88०8.) @ /10/6860 =. ०, - oe -/ Uttara Naishadha, (Sans.) Fasc. LI—XII @ /10/ each । थ a (Sans.) Vol. I, Fasc, 1—6;. Vol. II; Fasc. 1—5, @ /10/ ORO! त ०6 99 Vishnu Smriti, (898. ) Faso. 1-717 @ / 94 be Yoga Sitra of Patanjali, (Sans. & English) Fasc. I—V @ /14/ each .. Tho same, bound inoloth © ' `" ०, ca v's oe | Arabic ang Persian Series. † `: ~ - oa *Klamgirnémah, with Index, (Text) Fasc. I--XIII @ ./10/ each ०, 8 Kin-i-Akbari, (Text) Faso. I—XXII i/ APA ys Tit Eo Ray OY | Ditto (English) Vol. I (> 1--शा) :.४ ^. "` >; ae 1B ` Akbarnamah, with Index, (Text) Fasc. I~XXX @ 1/4 each , ov 87 Bédshéhnémah with Irfdex, (Text) Faso. I--X1X @ /10/ each oe | Beale’s Oriental Biographical Dictionary, pp. 291, 4to., thick paper, . ` ` @ 4/12; thin paper 4 9 Dictionary of Arabic Technical Terms and Appendix, Faso: I—XXI @ : ¢ ee 6 | rrechang-i-Resh{at (Text), Fasc. I—-XIV @ 1/ 17 ताक or, Tasy’s list of Shy'ah Books, (Text) Fasc. 1~IV @. : 12 , be ` (१ ol-Shésn ५. (Text) Fasc. I~IX @ /10/ 8660. .. , ` `` ,,, 6 Ditto i, (Text) Fasc. I—IV @/10/each ..- | ० ॐ Haft, Aem4n, History of the Persian Mansawi. (Text) © pas. History of the 0911708 (English) Fasc. I—VI @ 1/ each . i. ०» 6 qbéinémah-i-Jahangiri, (Text) Fasc. I—II] @ /10/each:" ` « 1 Jgabéh, with Supplement, (Text) 87 Fasc. @ /12/ each .. ` ` ,, 27 Maghés{ of Wéqid{, (Text) Fasc. I—V @ /10/each ` - ^ " ७५ Muntakhab-ul-Tawérikh, (16४) Fasc. I—XV @ /10/8860 =. |. oe) 4 1 क wuse owen oe of 29 = : Ake @ OH = mM +» (®> @९ @ @9 @ @ ^= OO” w क न © @ = ® "~€ @ 0.2 @ Oh © BOHM > => ome Gh Ow > & O = pore pa 88 ©> क की ww Muntakhab-ul-Lybéb, (Text) Faso. I—XVIII @ /10/ each, and Fasc XIX with Index @ /12 es oe Mu ’ésir-i-’ Alamaifr{ (‘Tex # Faso, I—VI @ /10/ each 5७ ve Nukhbat-ul-Fikr, (Text) । oe Nigémf's Khiradnémah-i-Iskandar{, (Text) Faso. 270 7 @1/each .. Buy fty’s Itqén, on the Exegetio Sciences of the Koran, with Supplement, (Text) Faso Ik IV, Vv Tx @ 1/4 each oe ee oe Tabagit-i-N Agirf Cag Faso. I—V @ /10/ each es ४ D ) Faso, J—X V @ 1 each । oe ४ ३, ' Prfkh-i-Firds Shahi, (७६) Faso. I—VII'@/10/each == ,* छ . Térfkh-i-Baihaq{, (Text) Faso, I-—IX @ ८ each te ५९ Wie 0 व ext) Faso, J—V @ /10/ x ` ee ; ee Zafarnamah, et १९... १ `+ ae \ १९. . + *““ASIATIO BOOLETY'S PUBLIOATIONS 4914९ Ruszuanonuzs.: Vols. VII, IX to XI; Vols. XIII and XVII, and Ra _ ove Vole. XIX and XX. @//10/ each , , । Ditto Index to Vols. I--X VIII Procsspinos of the Asiatic Society from 1865 to 1869 (incl.) @ /4/ per Na. ; and from 1870 to date ८ JouRnaL of the Asiatic Society for 1843 (12), 1844 (12), 1845 (12), 1846 (6), 1847'(12), ,1848 (12), 1849 (12), 1850 (7), @ 1/ per No. to Sub- scribers and @ 1/8 ` 6८ ,. 1857 .(6), 1858 & 1861. (4), 1864 (5), 1865 (8), 1866 (7), 1867 (6 1868 (6), 1869 (8), 1870 (8), 1871(7), 1872 (8), 1873 (8), 1874 (8 ow [| @ drm ॐ &8 © 89 © 68 89 n-Subscribers ;.and for 1851 (4 । ), 1876 ` (7), 1876 ('7),-1877.(8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882 (6), r 1888 (6), 1884 (6), @ 1/8 (5), 18 (8), @ 1/8 pe 6. to Subscribers an 2/ per No. to Non-Su © 2/ pe N. B. The Agures enclosed in brackets give the number of Nos. in each 70100085, | ¢ 1 ९6.०1 the Researches of the Society from 1784—1888 ,. . . General Cunningham's Arohsological Survey Report for 1863.64 (xtra Nog J. A. 8, 2.) 1864 ` Theobald’s Oatalogue of Reptiles in the Musoum of the Asiatio Soofety’ (Extra No., J: A. 8, B.; 1868 ध, Oatalogue 1 न and 11१8. 0 Burmah, by E. Blyth (Extra No., 1 7 * . ^ Sketch of the Turki Language as spoken in Eastern Turkes Part Vocabulary, by R. B. Shaw (Extra No., J. A. 8. B., 187 aa = A Grammar and Vocabulary of the Northern Balochi Language, by M L. Dames (Extra No., J, A. 8. B., 1880) Introduction to the Maithili (^ e of North Bihér, by ७, A. Grierson, | Part I, Grammar (Extra No., J. A. 8. B., 18 १ Part II, Ohbrestomathy and Vocabulary (Extra No., J. A. 8. B., 1883).. Anis-ul-Musharrihi wy: 99१ +“ 8 . , °, ` ०9. ee ९9 (0५४५1०४8 of Fosail Vertebrata ak ° ` - ०9 | ee Catalogue of the Library of the Asiatio Society, Bengal oe and Analysis of the Mackenzie Manuscripts by the Rov. OF °> ष oo Han Koong Tsew, or the Sorrows of Han, by J, Francis Davis — ०७ 1१1६6 t-ug-Safiyah, edited by Dr. A 8 ah, a Commentary on the Hidaysh, Vola IL-and IV, @ 16/ each ‘.. Jawdmi-ul-’ilm ir-riy4z{,'168 pages with 17 plates, 4to, Part I . ( Khisénat-ul-ilm - : . ee “ee Mahdbhérata, Vols IIT and IV, @ 20/‘each `. Moore and “Hewitson’s Descriptions: of New Indian Lepidoptera, Parts I—II, with 5 coloured Plates, 4to, @ 6/ each Puréna Sangraha, I (Markandeya Purana), Sanskrit oo | ve Sharaya-ool Islam + , १०. ^... ०९ ° oe ; , oe Tibetan Dictionary -. "११... ewe Be Ditto Gira ` ७९ ` ` eo ` ० Vuttodaya, editedby Lt.-Col, ७. 8 Fryer ee ee . eo Notioes of Sanskrsit’ Manuscripta, Faso, I—XIX @ 1/ each., 0 Nepalese Buddhit Sanskrit Literature, by Dr. BR. L. Mitra = ve ¢ १५ 1 [प के © की क कटो @ ^ ७0 2 । 0 @ @ ७० er @9 >. क + , 9 @ @ | SO 0 ©O =< cooceewo wooee © © © CO Cc ॐ es 6 + ०९१ . oe bop eas \) ae the ia ba * २ "~ #॥ i , . Lol ets भ्र te Lg $ ˆ ~^ ४8. 8. ५. श Ad च 9. OF PRIENTAL. ८ ^ १ ४ Se: fo. PUBLISHED BY THE. | | 48470 SOCIBTY OF BENGAL, 0° : `: New Series, No. 584. | | | =| ॥॥ be | ‘aged मनुटीकासङ्गहः | MANUTIKASANGRAHA > sv & EDITED BY JULIUS JOLLY, Pa. 1). PROFESSOR OF SANSKRIT AND COMPARATIVE PHILOLOGY IN THE UNIVERSITY “`: `. 07 WURZBURG, BAVARIA; LATE TAGORE PROFESSOR OF LAW IN THE UNIVERSITY OF CALCUTTA. `~ °°. '- ` | = _‘FASOIOULUS II. o as ~ eo + , न A । ‰ . von * +" ~ १ ॥ (0 ~ gt er: 23९ + र & we ए क च e > श~ 4, ४. 4 ् ॥ = = ॥ & CALCUTTA 7 ’ PRINTED BY J. ज, THOMAS, AT THE BAPTIST MISSION PRESS. — AND PUBLISHED BY THB, षः hs ASIATIO SOCIETY, 567, PARK STREET, ८ “ + i “भ । नि . co ॥ 5 न 4 # ४ क. . < a 1886 ae ५ 1 * के £ = =† = ae ॐ भ „ ~ ~ । a ` «4 . ae ॥ । ज LIST OF BOOKS FOR SALE , 1 oe oA HE LIBRARY OF. THE +£ nite > नि RY १1८2९ ~> a CN eek 24५ 9171613 OCIETY. OF PENGAL, | eat? ¦ No, 67; PARK STREET, CALCUTTA, 14.51, SS RU AES ist AY AND OBTAINARLE FROM ws ie vs [AR ha i ue cays 003) bat’ १.८3 <" । THE SOCIETY'S LONDON. AGENTS; MESSRS. TRUBNER & 00, _ ` 57 any 59, Lupeare Hix, Lonnor, E. ¢ 2 #- क pe अ, र Te IPE OMS +. 1 > । ना “BT eg HE 11 74, oe uz गै । i™ „१74 (५ । प । ~ tas ‘BIBLIOTHEOA INDIOA, 706°. क ^+ 4 4: 4 7 det “$ 2 २1 =, ete ay 29 th Te ; | ¢ „~>! ae gts mo i a ‘age म, sete eit te 25 | =. Pe, ~ ~ anes Series, o>: 3 aaa re + ५ ॥ १ NPT ~ ॥ १ > i ¶ । . ध 4 भ्न । i Atharvana †) 7886; I—V_ @ /6/each *., 5°’ ˆ Ra, 1 14 | 106 1 , Agni Pure a; (Sans,) I—XIV @ (6/५ ‘ ०५" 6 -. 4 4.1४9.146 (0 the Big eV ota, (Sang.) Fasc; I—VY @ /6/ each. +, 1 14 ‘Aphorisms of Séndilya; (En ( Fase, I. | oo 0. ~ ` 6 ~: horisms of the 8.) Faso, ITI—X1II @ /6/ cach ‘aon 475 2 6 Asvavaidyaka,: Faso, I ‘sect yrreg:hO | 19 . Asvalayana Grihya Sutra; Faso II IV’ @ /6/ ,* 4९40. 1 a: , Brahma Siatra; (English) Fasc, I Ree et १. । re e6 + > eee ' 12 . Bhémati, (Sans.) Fasc. I—VIII @ /6/"each * | ६* 0 _ Brihad Aranyaka Upanishad, (Sans.) Fasc, VI, VII & TX @ /6/ each: , ^ i iy Ditto (English) Fasc. II—II]1 @ /6/ each... | oe 12 -Brihat Samhité, (Sans.) Fasc; I—III, V—VII @ /6/ each .., . ०१ 4. Chaitanya-Chandrodaya Nétaka, (Sans,) Fasc, II—III @ /6/ each . ` , Chaturvarga (1 १018, I, Faso, 1—11 I, 1—26; ITI, ° 6.4 each Faso: ity’ ness (५ (११5 48 + Ant ‘com SE Saree € 5 € ^~ % € ~~ br ets (च gt 9-.,.98 : चै at (16 # न ‘es 12 ध ni Tand- II @ /6/each , | +, 12 ) Faso, I—XTI @ /0/ ०५० १. +" 5 ४७०; I—III @ /6; each |. `; ge BD क, ey ३.८१ ९१ । ee 12 Bet 4१9; 1 @ /12/ each ई. नि स ## {4१44 १६५ oe 1 | १६५. a, 1 १149. «ees ॐ ॐ ॐ 2 @ ,@ 2 @ 8) @ क | " जै we. oO | 8 Miméms4 Darsana, Sans,) TI—XV1IT 1/1 each..." Markandeya ए पक ee *, Wa @ © २ Nrisimha Tapani, (Sans.) IT @ /6/ each Atl Nirukta, (Sans.) Vol, I, Fase, 1—6 ; Vol. 11, Faso, 1—6,Vol, III, Faso, 1—6 oy ५५१ @ /6/ each F os al $ A eit ३९ - Nérada Smriti,’ Faso 1 471 @ Bf +^ | Nydya 08788208, (888. ) Faso, 11 —.., 4 Nitiséra, or The Elements of Polity, By Kémandaki, (Sans.) Faso, II—V /6/ each ,, ११५० ९१० RoR tat? ¦ 9; ge ^^ ६ ९१.; 7 0% ae (< ५ ees (Com nued on third page of cover.) = ` q Cg OURAN > १,५.9९ 1 ee % चै ## कैः । । " , oe 4 ज a १९ "4 , ५९१ ~ ८ 4 : ५ धय", 4.27 4 अ "1 5 ¡+> Peeks 31% 3g} ॐ ^; ; Paty च 3.5 wat | +<“ 1 प, sii ५ a ner “ +~ Ft कष So ay a s sf 43 ^ : => „° ter ^ yrds भ) ox. , oe | yd 46 1 RSS 13. DAES AALS eh ` Se वक > ^ a 4 ‘ - . : ? Digitized » Google — ae. = ~ — इ 0 10. teg | मनुटीकासय् 1. ae ae ९9 ^ १ वदतीाशिवादम्‌। Shame: Aarts रेधसंमा संसतद्यस्िधैस्ति विद्यते तदाश्रीवौदामिधानवत्‌। सपना asa कुलवाशिकेति 1; य मङ्गलस्य afar च का fate | ने केचित्‌। तेपर्थाथतु भदेनापादागम्‌ ॥ He ॥ | . खखेच्वारमकरूराथेवाचि विस्यष्टंथेवा्विं free मनेभपीनिकरं मङ्लवाचि दीधसरान्तमाणीवचकेनाभिधानेन wen संसत नाम Mai कायं यथा खमर्देवीति pate ॥ स्रीडामिति। ward दुर्ाराच्छररदडितम्‌। eat हिंसा दितीच्णा- यश्रन्यम्‌। fears शीष्रेयायप्र्यायकम्‌। मनर प्रीतिजगकायवत्‌। मङ्गल्य -खुमहेतुत्वख चकम्‌ | दीषवयान्तमीकारादयन्तम्‌ | anil. ˆ ~ धानवदाग्ौवादाभिधायि प्र्ययादियक्तम्‌ ॥ ना०॥ ayaa देवादीनां नाम ma! wafers wut तेन परणमित्यादि । इति aufafe) डाच्यमनायासोचावम्‌। anc प्रीतिजगक एमा यथेदेव्यादि॥ सा०। wary war विदितुसुक्ारयितु शव्यं यचा यष्रोदेति । खक्रूरा्थं यथा खमिक्रेति। frersta यथा विषाङ्देति। atrec यया चरय- तीति। aya यथा कल्यायीति । दीघ वसाग्त यथोदितम्‌ । चखाश्रौवोदा- भिधामवत्‌ । च्चाशीवादकश्ब्दयक्तं यथा सुमद्रेति॥ म° ॥ इ९॥ THe मासे ग्टाद्रहिनिम्कुमयम्‌। आदिव्यश्नं णिष्णोनालसय ede चीग्मासान्हीराहार खव ।...शिसयहयं शूडस्यापि rede खयं we मास्यपि न्रपाग्नमम्‌। प्च मासान्त्तीराहार a) wa च सवंसंख्वार शेषः | तेन॒ नमामधेयसुक्षलच्तण्वयतिरेकेणापि यथाकुषधमे शम्यते ot मे° ॥ . चतुर्थे मासि नालस्य रातिरवकुमयं sey) घरे चान्नपानं । यथा कुलधमेत्वेन APs. तथा me! पृक्तं वा ॥ ate । 13 | ex मगुटीकासयरषः | wad इति । जग्मदिनाचतुर्ये wwrreaeT । FS MATT व्वखग्रद्यो कैविधानवदन्रभच्तणम्‌ |... ना° ॥ निव्कमयं सूयावकल्ताकनाथ ततल्तुतीये कतव्य मासि ख्यस्य दणनमिति aaa | Zara चतुथापलच्तबम्‌।... WTO | | कुलधम।नृसारेशेव्ययः | न° ॥ Re ॥ ag शिखा तदथं कमे Yea केषुचिन्भुधदेशेषु केशानां स्थापन रचना विरे षैतश्ड़ाकमाच्यते | प्रथमे aa टतौये बा xwafean विकख्पः। अति च्चोदनादिन्वन्‌वादसन्भकतयव प्रामाणस्योक्कल्वात्‌।*,,॥ मे° दिजातीनां षदे वर्धं तीये वा चङकरयं धमता MAMET कायम्‌। अनेनेतदग्रंयति यदेव प्रायो वेदलिङ्कमुलाः स्तय इति ॥ ate चुडाकमंति | सवषां दिलातीनां न fanaa । धमतः RATA TAH शिद्धाचारात्‌। प्रथमेऽम्दे SA वाब्दे Wier | AAA STATA ear fagaa प्रवतकल्ात्‌। मन्त यचच बालाः संपतन्ति कुमासा fafa खवेति। भाखवत्सं पतमयोग्यता fe दैतीव खव संभवतीति ॥ गा aft वयं चौलमिनयाखलायनोक्तः । श्रुतिचोदनात्‌ यथ aren संप- तन्ति कुमासा विशिखा इवेति सुते, सभिखं तेषां छदनम्‌ ॥ रा ॥ ast शरिखा। दिजातियषहयेन a पुं दास्यति । धमतः कुलधमतः। चुङादेश्ातिरेषख गोचविधेषेज waa | ददिबतच्बुडा वासिष्ानां वामता भारदाजानामुभयतः WAIT fais PRATT fers प्रका्वति। ,,.॥ म०॥ १५ । Tear यः PACHA आरभ्यते योऽटटमोऽब्दः गभ॑शब्दसाहचयातसं- वत्स सो wea | भ fe मुख्या शक्या गभेस्य संवत्सरो sea इति व्यपदेश खमते | तसि घ्रुपनायनं meee Fala ।,उपनयनमेवोपनायनम्‌ ।*.*॥ मे °॥ मगटीकासंय्ः। ` €& गमैग्ररलं गम॑संवासरादषटमे Sage त्रादाशसशीपनयनमेवेापनायनं कतं व्यम्‌ । णवं गर्भकादथे चचियस्य | गभदादशे वैश्यस्य ॥ गो० ॥ Tareas इति | जन्भामुग्हयदिनादद्टमे | रवमुल्तरजापि | डप नयनं पिका कायैमसंभवे खन्येनापि कार यितच्यनिच्येतदथेमुपनायनमिति प्रयोक्तुकव्यापारः पिच्रादीमां दभिंताः | प्च चस्य षिषोरदेसस्य ॥ ना ०॥ नामधेयादिषु HOT कुलसंष्मोक्ता । उपनयने सा मा alati TAWA | MAW गर्भखहषरितो पिवत्तितः | गर्मादमे गमैः दारभ्या्टमे | उपनयनमेवौ पनायमम्‌ | उपनयनात्प्व मेव SHA रवर IG एमसतीति afar । त्राद्यशस्येति। खण्द्सं द्याभियप्मस्मायमभिप्ायः। ब्रहाच्रचविश्यां गायत्रयेटुभजागतेन्डन्दोभि) सहत्वं UA, तरेव विवा- सुपनमयनम्‌।.,.॥ MOH RE I | ` पिदधर्मेणापव्ं थादि्ति great मे पुः स्यादिति पिद्रक्रामनया पुधो श्थवदिकृत्कामस्ेति पुचस्य ब्राशनत्वागनेवं विधा क्रामवा संभवति |... ॥ मे०॥ ! ` 1. ऋष्ययनगविक्रानाद्तिश्रयल्वतं Fa were fare वियेषविश्चा- नाभावात्तय॒क्तः et मवेदित्धेवंविघा पिटरकामना ...उपृदिश्यते। ae वृचेसकाम द्रति। तस्य MAT गभपश्चमे ऽब्दे उपनयनं कार्यम्‌ । रवं SMI इस्छश्रयाङवीयदिवाद्याभ्यन्तरबला्थिने MATS | वेश्यस्य बक कृव्यादिवेखाधिनेा marek गसंवत्मरालाभेव weary. ॥ गो० ॥ | प . अरद्यवचभेवि। श्रुततपःप्र्टतिरत्वै ब्रद्धव चसम्‌ । प्रशमे ऽब्दे जन्त wry । बलार्थिनः सामश्यातिश्रया्धिंनः। fer हष्यादावुद्यमाति्रय- सादतिग्रयाथिनः। खच बालस्य Teg च्चसंमये sf तल्ित्रादि-; कामनया तदेव तदीयत्वामचारेगोपमयगसामाधिकर खम्‌ ।...॥ Ae ॥ ६१० मनुदौकासरयद, | ` ब्रह्मदचच॑सं wt खाध्यायजिसित्तं Jen) ववं इष्डयश्वादिश्ररीरं वा । दहाथिंनः इदा रष्यादिषेदा |... eee | AGIA AGTH ॥ म्‌* ॥, Veo feng ~ . wt we @ 9 eros ; 7 ` रवं तावन्मुख्थक्षाम्यावुपनयनक्षालावुक्तौ | दानीं पितुरमावे श्थाधिना वा कथं चिदनुपनीते. मारवके कालातिपत्तावनुपनेयता प्राप्ता |... AEM वषं गभैदारभ्य तावद्राश्यणस्योपमयना इता न निवतेते | साभिभीग्र्देन तदनु- वश्चमसाधनसुपमयनाद्यं WA Ma | मातिवतेते नातिक्रान्तकालं मवती- व्यथः |. रवमा ` दाविणाल्छ्मन्धोः चजियजातीयस्येध्यैः |... दाविंशतेः qeat द्वाविंश्यो ब्दः तजिता्ः । च्याः चतुविश्तेषिंद्ः † प्रप्तोऽप्यचः पूरनप्रययो डत्तानुरोधा्न छतः । प्रतीयते तु तदथः. Hey Say warming उपनमयगमिति हारीतदण्रंनात्‌। ... awed यावत्‌ UGTA साविच्नुवष्वनसाधनमुपनयनं नातिक्रान्तकषालं मवति | दाविप ` यावल्लच्रणातीयस्य चतुवि्ः यावदेश्यस्य | उपगयनं च URRY संस्कारः कारवः | WAC इत्यान्नानात्‌ । तदनन्तर वेदाध्य- यमद्र॑मात्‌ | ATT HTS त्वमनान्तिः काया तथानुमानिकलवात्‌ ॥ गो ०॥ च्या घोडुश्रादिति। यथोक्तसमय उपनयनाशक्तौ षोड्श्ाब्दसमातिपवन्तं ब्राद्धशस्य साविधी नातिवतते मातिक्रान्ता भवति ।,..॥ ना०॥ afeare safe चिना खधिकारित्वेन साविधौ. पतिताग्पति साविची नाधिगब्छति। पविता यस्य साविच्री द्य. cafe पश्च चेद्युपक्रम्य afecs aut wer व्रतं कुयोत्छमाहितः।. इविष्यं भोजयेदन्रं agar we वेति sate प्रायखित्तम्‌ ॥ रा० ॥ खा घोडशादब्दादाकारो . $वाभिविंखिवचनः |... साविधोप्रधानत्वादुप- मयमस्य enfants तस्य भेदोपचारनिदेश्ः | aaa श्तजियय्येति यावत्‌ | खा wate: च्याः चतुवि्रम्दात्‌, ॥ ग° #. ६८ ॥ | मनगुटीका्ेयहः। १०६ SRE परख जयोऽप्येते Tar बाद्शादयो यथाकालं यस्य उपनयगकाशस्तचानुकस्ितेऽप्यस HAT waaay साषिनीपतिता उप- मयमम्नद्ा भवन्ति ब्रात्याख संया Ge: शिष्धेवि गिता निन्दा ave सं्चया श्थवहारप्रसिद्ययऽयं gn) aqua तु yaa च faxat उक्तमारमिन्दित इति | का पुमरेषां निन्देयाइ ॥ मे°॥ ते यथाकालं यो यस्योपमयगकावसतजोपकल्यितेऽ्यसच्कंता, सन्तो sarang सावि्ीपतिता suet भिदधविगदिता, सन्तो marae vata! संच्राविधानं त्रा्यामां याननं छवेन्येवमादिवयवदहा- सायम्‌ WATS ॥ च्यत ऊध्वेमिति । यथाकालं षोड्शाद्यवाक्‌। साविश्रीपतिवाः कालाति- MAS सावित्रा BANA feel AT | खतः घोड्श्ादिग्यः | erage खनुपनीताः | सावित्रीपतिताः साविु- पदेशद्ीमाः । व्रात्या ALTA मानः ।,,.॥ न° ॥ १९ ॥ यतत्रीयिरपूतेर ्तपरायखिकतेविधिवत्‌ | went विधिः प्रायिक ग्रासे ओोपदिष्ः | तांखारयित्वा चीन्छच्रामिति | खापद्यपि हि ate Fee) कर्सया- चिदप्यापदि न संबन्धानाचरेत्वाय ते, सह । किं सर्व॑सखंबन्धनिषेधो Aare! ्राद्मान्योनांख.। त्र्य वेदः | तच्चिमित्ताग्संबन्धान्धाजनाध्यापनप्रतियद्ाः | न ते याक्या म याजकाः ade | र्वं नाध्याप्या नेतेभ्योः ऽध्येतयम्‌ | वेदाथैविदुषः प्रतिग्रहाधिकारादेषो. ऽपि बाधः संबन्धो भवति। योनः संबन्धः कन्याया दामादाने। ब्राहयं प्रद णंमाथेम्‌ |e मे° ॥ यावदिधिवत्‌ यथाश्रा्रमेते पुताः छतपायच्ित्ता न भवभ्ति | तावदेते सर्हापयपि कदा चिदध्ययमकन्यादामादीम्बन्धाखादाडो माच- रेत pate ॥ Aafefa । विधिवत्‌ ब्रा्यस्तोमादिमाये म पुतास्तः | ब्राह्मान्‌ बदिकाम्‌ ध्यापनादिसंबन्धान्‌ | यौनाग्कन्यादागपरतिग्राखादिरूपाय्‌। TT. ६०२. ममटीकासंग्रहः | afk वचनं sere तान्दोधाभावकथनगा्॑म्‌ | ब्राद्यडेरिति पाठे $पि त्तोषाधिष्ये.दद्ननायं तदिति य्यम्‌ ॥ना०॥ . | जराद्यामरदा वेद, तत्निमित्तकान्‌ खध्ययनाध्यापनादीन्‌ । योनान्ब्राह्मायदः- विवाष्ाम्‌॥ tte ` | पतेः यङलतप्रायश्चते, । ब्राह्यानध्ययगाध्यापनादीन्‌ । यौनाग्कन्धा- प्रदाप्रपियशादीन्‌ । ST TESTI | TART प्रत- व्ण्॑रयपरामर्भिना समानाधिकरणणावगमात्‌ ॥ न° ॥ ४०॥ wast यद्यपि शष्यगुणयक्ते THAT वर्तते । व्या गौः कष्य कम्बल इति । तयाधीद रवन्तद्राजनौ रखसादचयौशच ग्ग रव प्रतीयते | स॒सम्भेगलातिविरेवः। बस्तः काग |, स्रव विक्रारे ऽवयबे वा तडितः | छव्छालिनं argat awed feat Seared प्रसीरत्राच्छादययुः। श्रयन्तुमे््तच् छतानि च retin चणम, eyes । तजानुत्तरोयानि श्राखादीनि चमाजि उन्तसेधाण्योचिव्यात्‌ ।..॥ मे०॥ grain इति सामान्धाभिधानेऽपि बदवरतिंगसादचयेत्‌ रष्यन्टगदयच्छाग- wife न्र्च्रार्मि उकतरीयायि ate) चमोा्णृत्तरीयालीति गच्च वचनात्‌ । श्रबक्ूमोव प्रयान्यची तादिधानीग्रानि वासांसि वसीरम्‌ । खानु- गरम माथे प्रायं चौमं पर जादा वरेति गद्यदण्ंमात्‌।...॥ गो° ॥ करारयति want wane | वर्य चरम यै गत्यादितम्‌। रौरवं xt) बास छागस्य । तावि चमोजि विप्रादयः ऋमादसीरन्‌ उत्तराणि कुर्युः | च्यलिनं तेतोक्ररभिन्यापत्तम्बवचनात्‌। तथा शग्रातसीमेषरोामदचहतानि वात्ांधि कमादन्षीस्न्‌ |. ,॥ ना० $ ` कां र्यहरिवसबन्धि हारिवमेेयं वा | emt ब्राहाबस्ये्ापस्तम्ब- war | were | सदनखविलसदिति क्रमदीपिकायाम्‌ । बलतो नः । रवान्युत्तरोद्राजि प्रादादीनि वसनानि । तत्र एवं WITT विनिंवम्‌ ।**॥ स ० ॥ मनृटीकासण्डः। AR छष्णः छष्यम्टगः। उद, एवतम्दगः। बलतष्डागविदधेषः | तत्छंबन्धीनि | ".चामर्णुरुदीयादि प्राजादीन्यन्तरीयायीति विवेकः ॥ म° ॥ ४९॥ मुन्नरतणविष्रेषत्तदिकारो मौद्ची। सौ ब्राह्मस्य मेखलां रशना कायौ मध्यबन्धनी विरसिगखा समा न कचितसुष्छा म aaa किं तैद aaa ण्व समा MU तगुत्वगुखयुक्तां परिषटद्धा च । wheres qa धमुर्गुखा सा कदाचिष्मंमयी भवति कदाचित्तु्मयी... | भौर्वीति तया writ वतारितिया ओधीमन्धः षर्तवः | यद्यपि चिषत्तादिगुओो मेखलामाचा- fast मेष्या ख तथापि व्यायाः खशूपगा श्रपरसङ्कान् मवति | wera विकार श्बतान्तवी | छान्दसत्वदुत्तरपदङृडिः।..॥ He ॥ | शुन्नाख्या कच्तभयी चिगुया समगुणा Geet आद्यस्य मेखला कायौ चचियेष्य तु Tart ज्या wie मेखला। Fae watt । अत च चैशुण्यमनुवतैते | गुबानासुपेचबाद्‌ रटहास्तौ तु र यान्नानात्‌ ॥ गो ° ॥ ateita | मेखला afetercep | ate geet! free afear । समा भध्ये निन्नौत्रतश्न्या | wear ager “att aigavitefadema | ear धनुषि गुडत्ेनापि छता। खत शव eae: TAM चिद्वसवो पगमापत्तः | श्ंब॑तन्तु्धतायां तु चिद्त्वमन्वोयते विरोधात्‌ ॥ ना०॥ tet व्या गविः | तदिष्टतिः ज्याया धनुः सेव fern प्रदचिा मेखला मवेतौति प्रचेतसे वचनात्‌ | मेखलाचयं तुल्यं चयाबाम्‌ ॥ रा०॥ Prefayat समा sana wan परिघषेय Tere) मृवाविकारो मौर्वी | मौवोंति ल्याविग्ेषयम्‌ ॥ भ ॥ ॥ ४२ ॥ ,..चिदता प्रम्थिभैकेन | नायं ग्रभ्िसस्यामेदो वभेदेन अपि तु प्रसेकं १०४ मनंटीकासंयेदः। विकल्पः कग्रादिभेखंलखिष्ययं uipict धमभेदच्ोशमानः qa: समाचारल्थोजिव्य्वे ऽपिं KT ॥ सेर चयाबं ब्रह्मचारि गां प्रटतत्वादभावस्य तुख्यत्वात्कोश्रादीनां व्ोनामुपा- दानम्‌। BATT Ty इति areas! मुभ्ना्यभावे कुशादि- faturna ब्रह्मादिभिः aaa: | कुशादयस्तयविश्षाः। care चिग- खेन यस्थिनकेनम fafiat पश्भिवा कायाः | वा्नन्दादुययिनां विप्रादिभि क्रमसंबन्धाभावः। प्रभ्थिमेदश्वायं सुख्याखपि भवति । वित्तस्य समोऽसि en यथ्थिरसि मा fra इति ग्रथि छत्वेति को गाक्तिगा मुख्या TMA | यभ्थिसंस्भामेद च च विद्यविदः सरन्ति wate ॥ सुस्मालाम इति | खष्सन्तक उलपः | eae grea इति निसक्तुणशर- मृवाप्रयालामे चचियदेग्याभ्यामन्यः सदृशः प्रतिनिधिरवाचनिकर रखवोपा- स्यः।...सा च Aten Fanart वलिता कटौ fasta धार्या | चिभिरपि च वेद्टनेरेकौ afer) चया वा प्च वा। वाण्यो विघादिक्रमेयान्वय- निससा्थैः। केचिववरसंस्थाव्यवस्धायां भ्थिविकल्य KATH ।...॥ ATO PPT AMA नारायलः ET | बल्बज इति वाव इति प्रसिडं टशम्‌। वाशब्दो ऽव याटच्छिकाथः तेन सन्धीनां विप्रादिष म क्रमनियमः। यथाङ्रलाचारः are) यथा च जिता गवधयेय Pan कायेव्यध्यााय॑मित्यन्‌ दययरग्थविधिः ॥ रा०। मुन्नाय शयं मोव्॑रातम्चो रप्यपलच्तशम्‌ | कुश्रादयो विप्रादीनां यथा- संख्यमध्सन्तकं दारविश्रषकत्वात्‌ | बल्वजस्तुखविश्रषः | श्व मेखतेत्यन्‌- यज्यते | मेखव्रानां garment यथि षिकण्य secrete | चिता लिरडेनेकेन ofa चिविद्धिख्िभिर्यन्थिभिः। पचभिर्वेपल- दिता। Sarat वं नामविष्धेषेड य्रभ्थिकख्पौ sage ॥ म० ॥ ४३ ॥ * This quotation cannot be traced in the Deccan College copy of Narayana’s Commentary. मनुटौकास यदः । | Loe उपरवीतग्रब्देन वासो विन्धासविगरेव sat i वच्छलुनुते दचिये पाबा- विति ।.. -ऊष्वेतमूष्व। fan प्रति वतेते चेरते । feefaga कतंनि- काभ्यो waa जिदणीशतवेदमुधूंनिबर्तनं भिधीयते |... विका मेषस्य ZA तेन छतम्‌... धविकद्धज्रिकसिति षा पठितव्यम्‌ ।,..॥ मे०॥ भाविन्पवीतसंश्चा यस्य विण्ि्धविद्चानस्य तदिप्रादरीनां कापासग्रयोबो- मयं aura कार्यम्‌। चिडच्िद्रं aged द्िणावतवजितम्‌॥ गो° ॥ उपवीतं mwas चित्‌ चिखचकम्‌ । whee प्रद्च्छिखवितम्‌। वान्यपि जामि धिभिः a क्वतानीवि इलन्तरचिदम्‌। समि चा- प्रदच्िणवसितानि sama) what qa. एरतप्रामिकद्धनिकम्‌ ॥ मा०॥ | ऊध्व्टतमुध्वाकारेख तं fagfer यत्सुचरमधोढलतम्‌ । जिद सदेव चिदत्कायम्‌ । तदुक्त watches । ऊध्व तु Pres कायं तन्तुषय मधोढतम्‌। चितं Roald arma मभ्थिरि ष्यते ।...॥ Te ॥ कापौसविकार' कापसदवमिति यावत्‌ | Raed सद्यदसततक् न्यस्य दचिखदर्ततज्ञेनोष्वेमावतितम्‌ ।..खाविकङ्धन्रिकमविमवमाविकं : रामेति यावत्‌ |. चिक खूचनिमितम्‌। अविरेमदधन्रनिमितमिवषद्ः 4 apy 9४॥ सत्यपि दन्दनिर्दये शुखधिधिष्वेकत्वश्वशात्‌ केशान्तिक शति प्रति- Rutyd श्णडमिति च विकल्ितमेकधारशं प्रतीयतेः। ter पालाश aga ae इति weal. wade चेकद ग्र शयमेवोक्तम्‌ | इश केवखा दक्छनीतिः Bat । दग्डानदेन्ति | cal रते ब्रह्मचारिडां Ara wet क्रियायामिन्येतदज् चोक्तमुत्तर च भविष्यति ` प्रतिग्रद्येशितमिति। तस्मि प्रये दढस्योपायतवाहिषदितमेकलवम्‌ |." बिष्वपलाग्रवटखदिरः पोषटम्बरा waenfafataaradarta | fare. विकारे $वयवो ` वा ae] रवं BIT! प्रदश्रंगाधीारखेते atu वा सर्वामिति वचनात्‌ । VAGINA A काय AVA | धमतः Wea ॥ मे०¶. 14 Rog मनटौकासंयङः | Re पालाशो वा ब्रा्यस्य दण्ड इत्यादि afesqcan| ufrey- fad cefafe चेदेव दर्ध्रनादिकष्येन दौ दौ cat बिर्षपलाश्वट- ` खदिर पीषदुम्बरास्यटल्ताां ब्राद्मशादयो रन्ति ॥ Ao ॥ धमतः कुषश्रौलानुरोधेन । दयोदंयोरन्यतरा विष्वादिरवस्य Re यः परिग्द्दीत इत्यथः । : खत cart विकर्पाखवये ऽपि दिजदणसमुश्वयः ‘sien | ufaew fed दण्डमिति वच्छमागल्वात्‌ । श्रौ दुम्बरः काटटसाइ- Ma ताम्मयः ॥ ना० ॥ बेरवपालाग्रावित्थादिष feta सादहित्धबोधने fren | वच्यति प्रति- ग्टद्ोश्ितं दग्डमिति। कवचनं बेर्वः पालाग्रो वा ब्राह्यबदय्ड इति वासिष्े विकखू्पदश्रनात्‌ | Te ॥ सच wefan ऽपि carat fan णव विवचितः। प्रतिग्रदधोध्यितं दब्डमिन्येकवचननिरदेेन वच्यमायत्वात्‌ ॥ न° ॥ 8५ । ` ` केशान्तं गच्छति प्राप्नोतीति के्रान्तको मुधप्रमायः। पादादारभ्य quad Gara) कणा वा अनो ऽस्येति sae | समासान्तः वक्तार, | प्रमाबतः प्रमायेना नेन यक्ता ae कायैः कारयितग्यो त्राह्मब- rata | सलाटसंमिता शणाटान्तमितः ललाटान्तप्रमाडः। शलाटमाचं चतुर केन मीयमागस्य दखश्न्दवाच्यत्व(मावादेव TANIA | पादाग्रादा- रभ्य शथाटान्तप्रापतः | र्वं विश्च aur नासान्तग इति ॥ मे० ॥ केग्रललाटनासिकासमीपप्रमाया यथाक्रमं ब्राह्मादीनां TVET काया, ॥ toh, wre इति । AM रवान्तो ऽवच्छेदो यस्येति | wnetnfcaay पयन्त LMT | शसथाटसमितो सलाटादधोमितः॥ ना०॥ | Rane इति मेधातियिः। Marya मूधावधि,।...केभान्तिक इति च पाठेऽपि स रवां ॥ रा०। चलाटसंमितः TNS ॥ न° ॥ ०६ I भनटीकासंयहः | - Loe: भटजवः SAAT | सवे KATE: प्रछ्ठतत्वाविषषात्‌ | व्रणा खच्छितराः | सौर्यं प्रियकरः ainda ते dbaadtar | वद्यपरिख्डा wafwarg | चगुदेगकराल्ते न कचिदुदेनयितय्यः। खा at मनुष्यो ati zanfate प्रद्द्रनायम्‌ | सत्वच at । खगभिदूषिताः grat दावाभमिना वा- स्यु ॥ मे°॥ ; ते दद्छा...भोषलीयाकाररहिताः सल्वचो ऽभिदोषश्रन्धाः Bay ते, किचिद्धुतजातमुदेजनीयम्‌ ॥ गो ° ॥ | | त्रया मध्ये MSAK | Area ANT | खनुदधेग-. करा निन्नोत्रतादिदोषेणाष्टयहेतवः। गाभिदूषितां अभिसंबन्धेन भद्ध. पूवरूपाः ॥ मा०॥ अत्रयाभ्कि्र हिताः | च्यनुदधेगकरा मातिख्धुलाः ॥ रा० ॥ ४७ ॥ meaty चमं मेखलानन्धमं कर्तम्‌ । आबध्य मेखलामुपनयमं कत - यम्‌ । छते चोपवीते erway | दण्ड गए हत्वा भाखखरमादि्मुपस्ाय अभिसुखं स्थिता खादित्यदेवतमन््ेदपश्यानमादित्स्य करत ग्य््याग्मन्ला- . वगमः।..प्रद्तिगं atte eta गत्वाभिं चरेत्ववै द्धे भिक्षायां समदा तच्वरोद्याचेत | यथाविधीति वच्मायविध्यनुवादः। भिक्षाशब्देन खर्पपरिमाग भक्तादुच्यते ॥ मे° ॥ । anise awa दण्ड welts चाभिध्यायानिं प्रदिग्ध Wey यथाग्रासत्र चरेत्‌ । कथमित्यत चाह ॥ गो | इंधितसुपनयनक्राल खव नियतत्वेन परिग्ट हीतभातीयं ag विजावीय- यष्कामिषेधाचमेतत्‌ । उपस्थाय ata परीत्य बेरटयिलाजायनमे, तद्धिच्ाङ्गम्‌ । यधाविधि वच्यमाशविधिना ॥ are ॥ परीत्याभिं परिक्रम्य प्दच्ियं यथा स्यात्तथा न aE भिचत में समुम्‌ ॥ रा० I ९०७ मनमटौकासंधद्डः | विकव्यिकयोरन्यतरमींश्सितम्‌। frda ae) first चाचरेत्कुयात्‌ | जदचारीति शेषः ॥ म०॥ ४८॥ | frqrordareras भेचच्रन्देनेष्यते |. तस्थ fe मवेच्छब्दपुवेता संभवति। म भक्तादेर्थ॑स्य | Stat च प्रथमं भिक्तमाशतयेषदैशान्राय- मायां च परा्॑मागस्य संबोध्यत्वातसंबुडिविमक्यन्तः स्त्रीणिङो भवच्डम्दः wares | क्रम रव चात्रादृष्टाथी नियम्यते | वार्थे तु शर््दप्रयोगो भवति | मितां देहीति | कुतः पुनः संतशब्दायेलाभः। यावतां स्यः सं बोध्यन्ते. ताख. See aaa ।.. तथेव ` चिदा GATT: साटृष्येन साधां खां प्रतियन्ति। खसाधुरमु मानेम वाचका ईति , दशने च गाण्रब्दौभिसाटष्यादरोश्ब्दमनुस्मारयति | aa ऽप्रतिपत्तेरेवं fea: साटश्यात्साधुभ्यो साधुनुत्पन्रसंबन्धात्य्यत्वा तेभ्यो ऽथ॑ weal | खल्याच्तरः चेतत्यदश्रयं aa प्रसिद्धं स््रोभिरपि away | रवं भवन्मध्यं चचियः। भिं मवति देशीति।...॥ मे०॥ | भवति Wed भवच्छन्दं भिांपाचंगावाक्धं area उच्वारयेत्‌ | शवे भित्तं भवति देहोति भवग्भध्यं शचिया frat देहि भवतीति भव- gue वेयः ॥ गा०॥ _ : चरेदिति याश्चा शच्छयति । . .तेन -भिक्तां देदीति वक्छरचनायंसिडा। ०,.मवति भिचा देति प्राथनावाशष्थम्‌ ॥ गा ॥ ` भवति foot देहि frst भवति देहि She भवतीव प्रयागः ॥रा०॥ aaa भवतीति IAAT क्तो ऽप्ययं भिच्ताचरकविधिः साव॑चिकः wea) पुरै स्खियमेव we भिच्तेत न qatafaare ॥ न्‌” ॥ 6e | | मा्ादयः weet प्रसिडाचः। निना सदवै । या चेनं न विमानयेत्‌ । at Sl रतं mate न विमानयेत्‌। विमाभना वच्चानम्‌। ग मनटीकासंयडः | १०९ दीयत इति प्रत्याधानम्‌ । तथा च शम्‌ । शचप्र्ास्थायिनमय भिक्तेता- प्र्धाख्यायिनभीं वेति । तदेव fe मुखं प्राथम्यं यदुपनीयमानस्यादरद्त 4 विमानमा भयमाश्चथबीयम्‌ ॥ मे° ॥ | मातुभ॑मिनी meer) प्रथमसुपनयनाकभूतां fraraat यंचिध्रान्धां थां च प्र्ाख्यानेन ब्रद्यचांरिणं नावमानयेत्‌ | निजा सोदरा ॥ ate ॥ रधं शुराः कुले 4 मिेतेव्यादेवंचमालनिषेधस्यापंवाद! । श्वतस्तधापि खपदमाचासैपरमेव | तेग पितुराचायंत्वे ऽपि ag® free न निषिडम्‌ | निजां सोदरां भिच्ेव याचेत्‌। प्रथमता भि्छारम्मे fre याचममित्यव- शिपि eftat लिङकनिरदे शात्‌ Bae भैरवम्‌ ॥ ता०.॥ , euerentat wa भिच्ेतेति zeta | अता मातरं प्रथमं faga निजां सोदरां या चाग्धापि न विमानयेत्‌। face! विमानिता बास ब्रह्मचर्यव्रते Wor स्यादित्यर्थः ॥ Te ॥ विमानं नाम प्रत्याख्यानम्‌ |... ॥ न° ॥ VOD समाद्धयेति दो ashy areca estate | नेवस्याः सक्षागादकयो aWlaet ।...यावदथे धावता Aa. रयाख्यपथेजगनिंङत्तिनं शख भिच्वितव्यम्‌। अमायया निवे गुरवे ग ae Cerca oars कैदद्नं शरः पर्छादयेत्‌ eA ATE प्रकाश्येत्वदन्रं fate न cyte aan बुद्धा | निवेदनमिदं प्राप्तमिति पर्कटौकंरबम्‌ । अ्टडोते रुदणा- TAT SAAT ।..-खाचम्य प्रमुखः चाचमने प्राम खतेयमागन्तयादिति ` ae) तदयुक्तम्‌। घाग॒दद्ुखं इ्याचमने दिदनियमे भविष्यति । तश्ाद्धोशनेनेव संबन्धः। अचिखालादिदग्रंनमश्षिदेश्ाकरमनिदी- बेनोदिं छताचमंनस्थ भोजनकाले तेन निषिध्यते ॥ Fey sag यावदयं दपिपरिभायममायया कदन्नपरिहारेख बेड ange awa fata तेनानुर्ीतं सदाचम्ध. च्चिः सम्पा मखो ऽन्नोयादितिः १६ मगटीकासं यः | दिख्धनियमो नि्यमाचम्य उपस्पृश्य foot नित्यमिति । aerate वादस्तच्र खानीत्यादिनास्य सविग्रेषस्य चोदिष्यमागल्वात्‌ ॥ गो०॥ TA यथावत्छोपयुक्कम्‌। अमायया प्रतरशाद्यहत्वा। निवेद्य उप- द्ये प्रश्चुख अोचम्येति | भोजनाङ़ चमन Sayama | नतु पराङ्युखो ऽन्नीयादित््थेः | suena feat नित्यमित्धाचमगस्य fru मानत्वेन थाचन्येति विधौ पौनरत्यादिति केचित्‌ । केचितु तथोप- स्पष्ठेति eT | तथा चाचाचमनं नित्यतया प्राष्ुखव्वं च विधीयत श्या ङः | मुचः छतश्रौचो नाप्रयतः |... wate ॥ मायया निवेद्य स तु दम्भेन तदन्नं wears ख्यापयित्वा वा fated निवेदयेदिति । wet यासा मुनेः प्रोक्ताः षोडशारण्यवासिनः | दारितं www यथेष्ट Ayia इति यासनियमामावपरम्‌। नतु बड्वारपरम्‌। अत उक्तं MAY यावदुदरपरिपुतिः |... ॥ रा०॥ ay भिक्ठासमृहम्‌ । यावद MASA | अमायया TAT परिग्वागेन गुरुवे निवे AeA: |... 0 न° ॥ ५९. ॥ निव्कामस्य पाश्मखस्य भोजनं विदितं निद्यतया। इदानीं are विधय set) wad हितमायुव्यं प्रा्मुखो ख शति । यदि तद्ध जनादायुः प्राप्यते तव GYR तद्भवति ।...रवं aaa दद्िबामुखः इमे काम्या खव विधयः।...जियं भोजनाव्राप्रोति ।...ऋतं सन्धं ae तरपं वा GA! | खगकाम TEST भान्नीत ।,.. ॥ Ree erga दितमननं प्राङ्मुखो VE ।..-यथ्रसे fer दक्षिडामुखः । faa मिन्डग्प्रयस्मुखः | ऋतं सन्धं तत्फशेतुत्वादन्नरमग्टतमुदद्मुखो GH bi गो ° ॥ यत्र Be तदायुष्यमायुषे हितमिति Neva | यदुदक्मुखो ve तच- यम्‌ । VE इ्ावतं नीयम्‌ | खवग्टतमित्चापि । चतं यश्च, सव्यं च ॥ गा०॥ चमसेनापः प्रबयेगोदोहेन wae रश्च चतौ चमसमुपलत्तयो- छत्व दध्िबामु खादिप्रवेणो यथोक्तफवाय |... ॥ रा० ॥ मनटीकासयहः। १९१ पर्णो wee UE सदायुष्यं VE! सदायुष्यकाममित्यथेः। दक्िगा- मुखो VE AU VE तदययशष्करमित्ययः। पञ्चाग्मणखो यद्ध हे तच्छियं शीनिभिन्तं secre | sequel ae तदतम्टतनिमित्तं oe स्यवादित्वमिमिन्तमिग्यथंः ॥ ro ॥ ५२॥ ...समादितः VAT दव्य MMU चावेच्तमाखः। शथन्धचचेतख्वास्य fe गुरविरडधवादादिवनेगं साम्यमोजगं च न स्यात्‌। का चोपस्प रत्‌ | खे दादिचेपापगयनं KAR! छते तस्मिगमुक्कवत इदमाचमनं विधी- यते ॥*,, ॥ मे०॥ । सवदा ब्रह्मचयादूध्वमपि दिन चाचभ्यान्न समाहिता $मन्यममा Yaa! Va च ama! wigs खानीश्ियच्छ्िाखि चोपस्पुेत्‌ ।**, Wate समाडितः वेश्ामरेापासनादिचि्तसमाधिमान्‌। शक्ता चेपस्पुथ्ेदा- चामेत्‌ । तथा प्राञ्ादिक्रियाश्त्यधिषाहदेवतानामाप्यायनं प्रादाहतिभिः छतत्वात्‌ | बुदिग्रत्यातमकनुडोन्ियाधिद्ाढदेवतानामाप्यायनाथं खामि Wratten सहितेन इस्तेनेपस्पुशेदिद्याचमनाङ्ख- स्यश्ंनादन्धद्धोजगाङ्गमेतदिदितम्‌। याचमनाङ्गं तु वच्यति । रतच्चोप- mats | ग्टहस्प्रानामपोति कथ्ययितु निल्यमिन्युक्तम्‌ । सवेदा यावण्नीव- faa ॥ ना०॥ उपस्पुरेराचामेदामदस्तस्धाभिरद्वि' SATII खानि भ्ीष्छानि दण्डियाणि ॥ रा०॥ ` Sua चाचम्य नि्माचमान्तर ऽपि समाहितः अमन्धपरः | खानि नेधादोनि खदट्टिः स ॥ म०॥५द॥ | । Aeqaetar र क A e | पुन पश्सेत्‌ । शुषा वे परमा देवता यदन्नं तस्य सर्वेषां गतानां ween खितिहेवुतया च TENT साख पूजा । अथवा oN भावनं ध्यायन ।*,, ॥ मे* । ११द्‌ | मगटीकासंग्रहः। सवै दाश्च पुलयेदेव तात्येन UATE चाभ्यायेदनिन्दवं खेतदत्रमद्यात्‌ | ary तुष्येव्यसीदेक हेषन्तपजमपि खेदं जद्यात्‌ प्रतिनन्देत्‌ अद्ध्यात्‌ निग्रमेल्् स्यादित्येवं aaa सवं घकारम्‌ ॥ गो ° ॥ | पितुं ने स्लोवभित्यादि मन्ररबरह्ततिः प्रजा । खक्त्सयन्ीडगिवधमेतः दन्नमिव्याद्यवदन्‌। ष्येत्यंताषं Far) धरसीदेत्कालव्यं मनसः प्रसादात्रि- वतयेत्‌ । प्रतिनन्डे्ीतिोतकवचनायुास्येत्‌ ॥ ना ॥ ` शयत इश्रनमवं पूजयेद्र दध्या MAT) खकुर्सयब्निन्दयन्‌। इष्यत्‌ ae प्राबटमि्भविष्यतीति प्रसीदेत्‌ ane प्रकारान्तरापख्ितं खेदं त्यजेत्‌ । खनिगन्देत्‌ fret मे सादिति ॥ रा०॥. | निद्यमाखमान्तरे ऽपि पूजयेदेवताभिवं AGT! ॥ न° ॥ ५ ॥ तरविधिष्ेषो $यमधेवादो न तु फरलविधिः। फलविधौ हि काम्योऽयं विधि स्यात्‌। अकामस्य बलकामस्य. च । aaa faaqeat नोापपद्यते। पुजितं yt नित्यमिति । wat ऽयं ब्रावष्नीविकः प्राक्मुखतावन्नियमः | च्पूजितं wa ware नाग्येदिति। बलमूजं च । नलं सामच्मनायासेन भारो्मनादिष्रकवा कस्यापि | ऊने महापाबता Gy महाकायो मृषहाबसषत्वे चृ भवति ॥ मर | यस्मातमूणितमन्नं सामथय वीय च ददाति। अपूजितं तु तद्क्षमुभय माग्रयति। तस्ातूजितमद्चादिति। प्रछतस्ततिः फलादल्रनिन्वतापत्तः॥ गो ०॥ बलं सामण्यम्‌। ऊजसुत्घादम्‌ ॥ ना० बरक दद्िकम्‌। ऊनमप्रयत्रोपस्थितान्नम्‌ । व्यतिरेक दोषमाह अपजित- मिति | सक्तं व्यत शति Gaga बकमन च ॥ रा०॥ पुजितमिन्यछ्लापि भूुक्तमित्वहृष्य संबध्यते । fare श्राख्तबकम्‌ | SAGA | उभयमिदं THT च ॥ म०॥ ५४॥ मनृटीकासंयङः । UR पाचख्मघ्रमास्यस्पथ दू agreed । a कस्यचिद्यात्‌ |... UTR मध्यवचमः। दौ भोजनकालो सायं प्रातश्च । तते ऽन्यस्मिम्‌ काले म Bela अथवा व्यवधाने ace । त्थक्तमोजमव्यापारः क्रियान्तरे व्यवधामाय Wate, प्राक्‌ UM न EET केचित्त SAAC AYA । .., तच यः सत्येन पाज्रस्यानुयदस्तदमम्तरम्‌। म चेवाद्यश्ननमतिमाच्रमद्रनं म कुर्यात्‌ । रतच्चानारोग्यकारवम्‌ |. न चौ- fez: क्चिदुव्रजेत्‌ । तश्च उण्छिमपनीय शचित्वमापादिते तस्मित्रेव QT ाचाग्तव्यम्‌ ॥ मे" | उच्छिष्टं कस्यचिदपि न दद्यात्षयान्तरा सायप्रातक्षाषयोमध्ये माधा- AAACN मध्यवाचित्वादेवं लभ्यते । तिमाचभोननं न angie रख म aha ॥ गो ° | उच्छिष्ट पायोष्डेषशम्‌। Way सायप्रातसाश्रयोमध्ये ATE! ल प्रन ्रकधजर शादब्रादधिकस्याद्रस्या्ननम्‌ | कचिदुच्छिद्टः सनिकषादन्धज ॥ ae ॥ .."न्तरा मथ्याङसायाङकाकेनयोमाजनयोमध्ये ATTA । सायंप्रातदिजातौनामण्ननं देवनिमितमिति भोजनदयप्रापेः | अल््नममतीव निन्दितिमिति दणटृदायमाह ॥ या० ॥ | रुतदुच्छिट्मन्तरा भोजगमध्ये yatfecarafientefed ना- दयात्‌ ॥ ° ॥ ५९ ॥ mee व्थाध्युत्यत्तिदारादरादिपीढडा विग्रचिकषादिना नीवित- भाणः | GATES सवंत Tat गोपायेदिति श्ररौरपरिरकादियति- ऋयादखग्यैम्‌। मरकपापिः खमगेमावेन प्रतिपाद्यते | age दौभीग्य- करम्‌। लोकविदः बडभोजितया frye) वस्मात्कारबादत्बशनं AAA कुयात्‌ ॥ Fe यस्ागोगहेतुत्वादनायग्यक्लदिति च प्राबहर विद्ाधिकराद्युत्पाताद्‌- 16 १९९६४ मनैटीकासंग्रः | प्यनायुष्यं च । . खमयं च carte ऽपि भ्राख्चोदमासामण्यादति- कमेग कर्मान्तराजिंतखर्गौपभो गप्रतिबन्धत्वादपुर्यं च तद्धेतुत्वाक्ञाकपिदिषटं च बङभोजनमवलाकय aye तस्छात्तत्यरिवनेयेदिति - सद्धुतदेषकथनेन प्रछ्तिभिन्दाथवादो विदेषबार्चः॥ गो० । रागननकल्वादनायुव्यम्‌। तत ण्व खविदहितकमाणक्तिदेतुलादखग्येम- Wa च । अपरं पापं तद्धतुरप्ययपुण्म्‌ । लकविदिष्टं बकयमन्नातीति प्रसिदे लकदेषकरत्वात्‌ | भ्ट्योपराधसंभवाष Wate | amir बङतराण्िना विश्चिकादिदण्येनात्‌। नायुष्यमजी्ेन धातुच्तयात्‌ NTT ॥ | च्न्‌ाराग्यममारोग्यकरम्‌। तस्मादनायव्यम्‌। नियमातिक्रमहेतुत्वाद- UU | ABST न° ॥ ५० ॥ drier ` पविचमुदकाधिकरयसुश्यते। तारायाय पापयप्रमोचनाय च तिष्टतीति वीर्च॑म्‌। कवित तरन्यनेनेति तीम्‌ । उदकषावतरमागः। EW तुदकाधारमागः।.. .तेनोपस्पश्ेदाचामेत्‌। त्राद्धखे्यतद पि arses | ब्रह्मा देवतास्य ।...कः प्रलापतिः सख देवतास्येति कायम्‌ । wi fram देवतास्येति चेदशिकम्‌।.* ॥ मे° area dela प्राजापद्यदेवाभ्यां वा विप्रो यावष्नीवसुपस्पुशेत्‌...पिप्र- यद्यं च्जियादिपदणशमाथमुपस्य श्छ feat मि्मिद्येतयेास्पि cena अप्रसिदलाल्लच्च माइ ॥ गा° ॥ नित्यकालं गाह स्थादिकालेऽपि | कथचित्तच व्रकादिनाचमनासभवे कायचरदधिकाभ्वां तयारन्धतरेयेद्थेः । कायं पालापयम्‌। तयेग्रयादि- दूषयते ddan तु ती्थ॑साम्यात्ियेतदथ पिन्येणे्यक्तम्‌ |... ॥ ना०॥ चाचमनाक्तीयान्याहइ | Weafa कः प्रनापतिः तस्येद तथा चेदशिकं चिदा देवात्तेवाभिदम्‌ | ब्राञ्ेये्याय॒क्तम्‌ । TATE ॥ रा० ॥ समटौकासंग्रहः | ११५ aga ह्दिररगभदेवग्येम | तदमावे ` कायेन क इति प्रजापतिदै्तः ॥ न०॥६५८॥ | SST मुलमधोमागत्तस्य तलप्देधे me तीम्‌ । इस्ताभ्यन्तरं सलमाह |... WARD खङ्लीनां al cater ऊध्वे कायम्‌। खये ayaa दवम्‌। उपसजनीभतेा ऽपि aa agi सापेच्तत्वादय- wae सबध्यते । fre ace अवापि शशीभूतस्याङुलिणब्दस्य च्यकुट्स्य च संबन्धः | प्रदेधिनी चाचाकूुणिविंवचिता । तयारधः wae पिन्यं सग्न्तरशिटप्रसिद्धसामथ्यैदेवं चाख्यायते ।...॥ Fe व्रामशस्य efaare पञ्च तीयामि भवन्तीति प्रचेतसः aca! दक्िणस्याकुषटमृल्याधोमागे are तीथे west कायमङ्ुलीनां qe ऽग्रे रेवम्‌। खङकुलानामेवाग्रण््दस्य साकांक्तत्वात्पिन्यं तयेारधः | तये- रि्यस्यापि सार्कात्ततवात्मदछचतेनाङ्‌ाकुलिमा सबन्धः ॥ गो ° ॥ रुतस्य way दचिणदसते wy तीथानीति प्रचेतःसतेदच्िड णव | ङुषटमृलस्य तल इति करस्य(धो मागं मध्यमभिैति | ब्रां बरद्मदेवतम्‌ | रवं कायादौ । काये आक्‌ुणिपदं कनिापल्तणम्‌ | कमि देशिनीति याञ्चवसक्यव चनात्‌ । TA इ्यक्राकूणिपदमन्धीयते | तश्च arpa | ॥ ना०॥ 4 agtaae कनिद्िकाकूलिमुले | ad साद्गुानामङुलीगां anys देश्याः feos ॥ रा०॥ च्पङ्म्‌ लस्य TI इस्ततलमलमध्ये या रेखा. तस्या मले ब्राद्यतीयं | SERN नाम तलमध्यप्रदशः। त्र हि मुलमङ्गुलीनां Wawa! तचः कायम्‌। म्र aN ऋष्ुलोनां चतद्टशं प्रथमपर्वगीय्ः । तथ देवतीधं तथारकृ्ाङूलयोरघः प्रदेशिन्यङटयोमष्यमिव्यथेः | तथ ॒पिद- Ka! णवं व्याख्यानं Tae: संगच्छते ॥ म° ॥ ५९ । | wt मनुटीकासंयदहः। reat तीर्थेन विरप उदकमाचामेदास्येन ast प्रवेश्रयेत्‌ । तत उदकभस्तशानन्तर दिरभ्यासेन मुखमोखूदयं परिग्टज्यात्‌ |... खानि fertfa च उपस्पुशेदद्विदस्तग्टहीतानिः। स्य ममेवोपस्पशनं मुखस्य च प्रकतत्वात्‌ मुख्थामामेष fare | गौवमच्ाहइ । खानि Borate वणानि | खाल्मानमिति इदयं नाभिं वा निदिश्रति |... ॥ म ॥ प्रथम चोग्वारानपर्ीर्यैनाचामेत्ततः चास्यं tt वासौ अपि ग्योधयेत्त- दन च खानि इन्धियच्छिदाणि द्धिः quinn ward इदयमयो fac इति ॥ गो०॥ | : च्धाचामेतिमेदुक्तौर्यन । सुखं सुखरण्ध्रम्‌।..* श्वद्धिरिति serena $पि एनः YT: काय अव्यक्तम्‌ | च्यात्मानमिति Tet इद्‌ यम्‌। ना०॥ खानि Wien इद्ियाजि चच्तुः्ोचनासिकाः। इदयम्‌ । छक्छान्‌वादप्रायोऽयम्‌ ॥ स ॥ ` शरुखमास्यमोकमिति यावत्‌ । द्धिः ew चात्मानं दयम्‌ ॥ Tenge उन्यश्ब्दः Braye) तथा हि पद्यते । खब्निताभिस्द्धिस्िति। ut च मोखमेपप्रतप्ताः खमावेष्याखच न प्रतिषिष्यन्ते। Gece बरदाना- मपि sewaraal पठितं च । Wnts फनवद्वदरिति। तीन qe ` विदिति रक्तप रबमेव । शौ चमाहूमिष्डुः why चजिक्राम इत्यधेः | नान्या SR मवति |. LATA मुषौ THR Tava छि भनेरनाकोयैः mize शुचिभ॑वति | WITS | Taw पव्येकममिसंबध्यते । प्राङ्मुख Seat वा।... ॥ मे ॥ quafufafefa ण्स्मरयादभिसपकरदितामिः फंनग्रन्याभिस्डि- waa तीयेन विदान्‌ नुडिक्राम card च चौ देशे उदङ्मुखो वाचामेत्‌। fauna खप खाचामेदिग्यत TT ॥ Ate | मनुटीकासंयद्। | wre शर्ुश्तावभिलछतमोौष्णं faq र कान्ते केचिद स्प्न्‌। प्रा॒दक्मुखः प्राङ्मुख उदद्ुखो वा॥ ना०।॥ तोथेन AGUA | wiley: ग्ुचितामिष्डेः |... ॥ रा० ॥ शनव्याभिरमनितप्तामिः |... ॥ न° ॥ ६१९ ॥ उक्तमाचममं तीयेनापां awe) परिमाकं तु नोक्तम्‌ । खतस्लदव- घारशा्थंमिदमा | इदयं गच्छन्ति प्रा्ुवन्तौति wat |. पूयते पवितां पराप्रोति। aafad saat ।...करढगाभिः करठमाच्रव्यापिनीमिः। भूमिपः fia) भूमेराधिपग्ं afew विदितं तेम प्रसिद्धे कमय त्चियजातिलंच्छते ।.. वेश्यः प्राशिताभिः खम्धरास्यपरवेश्िताः कग्ठमप्राप्ना अपि शुडिदेतवे वेश्यस्य । rR सपाभिरन्षतः ।...अना शब्दोऽयं समी- पव चने Safer | उदकान्तं गतः | उदकसमीपमिति गम्यते |... ॥ मे° ॥ ददयप्राप्ताभिरद्धिविप्रः अध्यति । क्छप्ाप्राभिः wha त्यः प्राधि- ताभिताल्गाभिदेतरतालुगाभिरिति याच्चवस्कयस्मरयात्‌। भूगोऽन्ततः ख चमनस्य प्रकतल्व च्निङोटास्यान्ते Mart |... ॥ गो° ॥ WRU इदयं MINT aaa खाप शदयप्राियेग्या, ताभिः पीत्वा Tage तत्पयेन्तपाममिवर्चसिडम्‌ । प्राधिताभिव॑क्त विवरप्रवे्ममाचैख | GUAT मुखरग्घान्तभागेन quia संबदडाभिरि- त्ययः ॥ ना०॥ प्रग्रिताभिजिङ्ागताभिः। खन्ततः THUS Aa ॥ न ० ॥ ६२ ॥ ,.करठसख्जमे कण्ठसस्नन TY! ख्यापनम्‌ | यदा वस्त्रस्य BAW वान्य- तरा ऽपि बाङ्कङ्द्भियते तदा निवीती भवति ॥ मे०। । कापासमुपवीतं WTA nwa कणएपरस्िते सति निवीती भवन्टेवं fea सति उञजुते whoa बाहावुपवीती भवति | उञुते प्राचौमावी्येवं लच्तबदयप्रसिद्यथमततिवीतलद्णं मनष्यकावायं च निवीतं १९७८ मनुटीकास यः| मबव्यायामिति अतेः प्राचीनावीतीति सं ्ाङत्तामुरोधात्त प्राचीनमावीती न्यक्तमेतश्च fre कमखि ॥ गो ° ॥ wer ग्रहमद्जोपरि fat sara rel सव्ये उजुते खथादन्यसिघ्र- ga) प्राश्चीगमावीती प्राचीनावीती । पाशावि्धयमयच were | कारटसष्जने कग्ठमाचेच्य बाङ्दयेपरि satay । Tuga लम्ब- माने ॥ ate ॥ उपवीतं देवानां निवीवं मगष्याशां पाचीनावीतं .पितद्ामिति शुते- दच्िश बाङमुञुत्य सव्य ऽस प्रतिष्ठापयति cigar कच्चमवसलम्ब्‌ भवति। रवं यद्ोपवीतीत्यादि श्रुतेः | खत खवाभिधानसुपवीत STA | परोडुते दिखे करो प्राचीनावीतमन्धस्िभ्रिवीतं कणठलम्वितमिति यद्चापवीतमा- faa चितयविधिरिति॥ स ॥ ९९॥ विनष्टानामप्ु प्रासगमन्येषां च प्रहयमच विधीयते | प्रासनयहययोः gras यचाश्चतमेव |. ॥ मे०॥ विनद्ानि मेखलादीनि wy प्रचिष्यान्यानि समन्बकानि ग्टह्टोयात्तामि यथा च बौधायनेन सर्वेषां मन्व ATTA |... ॥ गो” प्रासनमादौ | तता ऽन्यं पूव॑परिप्रकालप्युक्तमन्तः। कमद्डलावपि बौधायनेन aren पठितः ॥ ate मन्लवदिति !क्रियाविष्रेषेय eee मग्न गएीयादि््ैः ॥ are 8 विनद्धानि statis ध्वस्तानि वा। कमणलधारबस्य पव मविहितत्वा- श्नेडलादिवदवष्टं भावे नाभिप्रेत्य ह्यवगन्तव्यम्‌ ॥ न° ॥ ४ ॥ कान्तो गाम CSTE TANS वे बराह्मणस्य TT!) तस्य TTS पपरि.्ानं SWAT शरकम्‌ । इ वघ धिक्ते यस्य हाविंश्रस्य तस्मिग्द्यधिके aifast | Guat कालमाज्रमन्यपदाचः | तता इदाविंशादषाद्‌ faa काते व्यस्य fewer TAFT संस्येयानि प्रछृतानि fatwa i म मनुटौकासंग्रद्ः | १९१९ केश्रान्तास्यसंख्कारो ब्राद्धयडादोनां यथाक्रमं वघोडश्रदाविंश्रचतुविगेषु aay विधीयते । प्राय्‌नाभिवधमीत्ंस इति पुंसग्रडस्य que प्रमा मावात्स्नीशामप्राप्त इत्यत चाह ॥ गो० ॥ सवोमग्केश्ाग्वापयन्त इति | कचिद्ग्द्ये fae गोदागकमखि स्वेकेश- वपनविधेस्तेनेापलच्चखेन गोदानकमं केशान्त उच्यते । केशानामन्तो ऽबेति BTA ॥ मा०.॥ | Mer इत्या गभत । वथा च गौ धायगः। Auras: खग्टद्योक्त- TAH गभादिरुख्या वायाम्‌ ॥ Te a षोडश HAT च्यारभ्य |. ॥ म ° ॥ ९५ ॥ इयमादप्रेषतः स्नीयाममन्तिका काया जातकर्म खारभ्येयं संख्ारा- ामाढत्‌ परिपाटी सेति aaa | कः सस्कारकलाप इति यावत्ंख्ा- ॥ |.) e ~ ° गाथं yay शरीरस्य एंसामेव स्ीबामपि । प्रयोजनमाह । worn यस्मिग्का्ते य' संस्कार उक्तः | तं कषालममतिक्रम्य |. ॥ मे०॥ e ~ e Qo रषा सकलसस्कारपदडतिः कालक्रमागतिक्रमणेम. eat संस्काराय somata काय । खव सुपनयनेऽप्यमन्तके घाप याइ ॥ गो* ॥ ` प्रायनाभिवर्धना्मंस इत्धनुवतेते ऽतः स्नीडामघाप्तौ विधिः। इयमाव्ला- तकमौादिकरियाप्ररिपाठी | गभोधागादेसतत्पूरवकमेलः स्नीत्वानिखयेनामन्त- कल्वायागात्‌ | ALIA सकलाङ्कवती |... ॥ ना० ॥ . च्याड्च्नातकमोदिकरियाकलापः परिपाटी । खमन्तिका खजोपयुक्षा VATS TAMA रव ॥ Te I श्याङृत्मयोागकियेति यावत्‌ । Saray तासां समग्छकम्‌। तश्च विवा Waa न° । ¶९। पर्व॑घां डव चनेन जातकमादि वदु पनयनेऽप्यमन्लके प्राप्ते तदाप्तिवश्मं विवादस्य तत्रिरश्चयमारभ्यते। acuyarar वदिकषः। संस्कार उप- १९० मनुटौकासयदः। warren यः स स्त्रीं वेवाहिक्षो विधिः। विवाहेमवो विवाहविषयो विवादसाध्यः। तो निवाहस्योपनयनस्ाने विदितत्वा्तस्य निरततियदि विवादस्तत्कायै॑न्तप्राप्तं वेदाध्ययनं प्राप्ता च व्रतचया उपनयनं नाम मा भूत । एतदुभयमपि निवलेयति । पतिसेवा qt are: पतिं aqaa उपचरत्याराधयति स Tare गुरौ वसतिः |... ॥ मे० ॥ यदिवाहविधामं तदेवासां वेदिकसंस्वा रापगयनस्धाने । पतिसेवा च TET VU चाभिपरिचर गाने ॥ गा ॥ उपनयनं तु म का तासां विबाइसंख्ारस्य तत्स्यानीयत्वादि्यचेः | वेदिका वेदाथिगमा्थं उपनयनरूपः। धमातिदेश्याये तदङ्संपादनेक्ता पतिसेवेति। यथा गुडयुखयूषा तरतिगस्तनेव प्रकारो स्तिया पतिः ET । यथा चाप्रमादनोग्न्युपचरयं तच तथा WAG खप्रयालनेषु पाकादिव्व- sara avatars: | परिकिया परि चवा me तु दिनसेवेव शरौ ara इयि UUM A ना०॥. | वेवाष्िको वच्छमासविवाहसंबन्धी संस्वार, उपनयगसंच्कार खयापनोयः। तेन सत्निढत्तिः। वैदिकः वेदमन्द्धतः। विवाहस्तु खमग््रक KT! तासां पतिसेवेव गुकुलवासतया विधीयते । करये पर्वायस्रं बात्‌ । करे च सत॒तिस्मरयात्‌ |... ॥ रा० ॥ , eee उपमयनम्‌ । वेदिकः GAT | , ॥ न° ॥ ६७ ॥ प्रकर यापसंहारः | रतावदुपनय्रनप्रकर म्‌ |... Serer भाता ऽप्यजातसमे ऽनुपनीतो ऽधिकासामावात्‌। wat ऽयं विधिर्त्पत्तिययन्नकः पु KEM | उपनीतस्याध्ययनकमेखा यगः संबन्धा ऽधिकारो यत्त नापनीतेन wae! तदिदानों वच्यमाबं निनाधत ॥ Aes wa दिजातीनासुपमयनमवेा fate उत्पत्तयंन्नकः परकाग्रका जात- स्याप्यनुपनीतस्यानातसमत्वात्‌ TRAM इदानीमुपनीतस्योपनयन्‌ कमे जि संबन्धक्तष्छश॒त ॥ गा ° ॥ मनुटीज्ासं यः| १२९ - उपनयनसंबन्धी उत्पत्तेदितीयस्या दिजत्वरूपाया BARAT नकः | कामै येगमुपनौतस्य कमा संबन्धम्‌ ॥ मा० | | etanafin उपनयमसंबन्धो उपमयनपर्वन्तो वा। उपनीतस्य येम कमा येागस्तम्‌। उत्पततिव्यन्चक्ग उत्प तेदिंतीयजग्मने aA पुणयल- त्द्‌! ॥ रा० ॥ | कमयामं कमेभ्यासम्‌।... कमयेग्यामिति च पठन्ति ॥ म° ॥ {८॥ भि्तयेत्‌ श्ुत्यादयेत्‌। शनौ चमादितः | दित इति व चनेनाचारादिभ्यः | प्रा्पदे्ः प्रौ चसेव्यते। fa ate अनियतक्रमका,.परस्यरमेते केवल- ` मुपनयनामन्तर व्रतादेशगं वच्यति । ख्यादि्टवेद्व्रतस्य च वेदाध्ययनम्‌। ˆ ता ऽमीन्धनसंध्योपासमयाः 'समन्तकत्वादक्ते anet मग््ोश्ारबप्ाप्तं विधीयते। भो चं चानियककालं तदवश्यं तददरेवापदेरव्यम्‌। खवमाचाय ` $पि । खत इदमादित वचनमादराथेम्‌ | म प्रथमेपदेश्यतां whee fred | शो चमेका fay इाद्याघमनगान्तम्‌। arena प्रदयत्याना- समदान!भिवादमादि | खभिकाय॑मग्न्धाधानं कावम्‌ । समित्समिन्धमम्‌। संध्यायामादि ्स्योपासनम्‌। तक्छरूपमावनं संध्याया we वा उपासमं पूवीं संध्यामिल्धादि | रष awa: | खध्ययमधमनिदानीमाहइ ॥ मे° ॥ ङः ग्िष्यसपोपमयनं कृत्वादौ प्रयमत र्व abd शि्चयेदखुडस्य ` सर्वच्रानधिक्गासत्तत चाचारः प्र्यत्यामाद्यमिकायं च। सायंघातरभिप्रस्े- : पादि सांध्यकमानष्छान च शिश्तयेत्‌ ॥ गा०॥ | धरो चं ग्टव्णशपरि माखनियमादिविधिदधम्‌। खादितः ye! arate मभिवादमादि। खभिक्षायं समिदाधागम्‌। संध्योपासनं सध्याचयस्याचर- अम्‌ ॥ मा०। | foyaS विव चिते अद्वधं त्राह्मसु पनयीतेत्यादि at) जातिं च परशु मालमेतेतितत्‌।... ॥ स०॥ 16 १२ AAAS: | . श्रो चं शशपादादिप्रलाणनम्‌। आचारमाचमनादिकम्‌। चखाध्ययगनिय- माना ॥ म० ॥ ६९ ॥ च्पध्ययने प्रवतंमामः खध्ययनमारममाबः खध्येतुमिष्डत्निति यावत्‌ । SAH NT: | गौतमीये तु war वा शिष्यः TAQ Saas इति । खाचान्तो वथाशास््रमिति। प्राशुक्कमाचमनविधि स्मास्यति। | meet छता येनेति।... ब्ऋह्मान्नलिदिति वा पाठः। लघुवासा धौतवासा warty लुन वाससी भवतः। GA लघुत्वेन वाससः शुडिलेच्यते।... जितानि नियमितानीग्द्रियाजि उमयान्यपि येन स जिते- fra) म इतस्ते Ade न यत्कि चम षटु यादध्ययने ऽविता waren भवति ॥ Hon : प्रत्यासन्राध्ययनः शिष्यः छतश्रास््रचादितेति कतेव्यतायुक्षाचमनः छत- TMA CENT सन्नितेशिय उदमख खध्याप्यः ॥ atte ॥ oe MEATS! SETAE | जितेख्िये ऽनन्धममा, ॥ ना० ॥ . शघवासा शुरते। शघुवासा' पविच्रवासा ar | णवंविध TIA: WT ` शघुवासा खनुतबणवस््रः।,,, ॥ न° ॥ ॐ° | weet ऽयमनेका्या ऽपि खध्ययनाधिक्षारादच वेदवचनः प्रतीयते | तस्यारम्भे निमित्तसप्तम्येषाः | वेदाध्ययनमारिप्याना शरो! wea HA! WAC तवः खध्यावाद्चराश्यषासयेत्‌।... संद संगम्नौ sheet पर स्यर छत्वाध्येयम्‌। newer इति य, सं निवे wean प्रसिडधः तथा At METH | पदाथंकथयनमेतत्‌ ॥ He ॥ श्वान्वडिकवेदपाठारम्भाग्तयेः सदा हरइरमुराः पादापसंयदं Way | awat च agua इति प्रसिडसंमिवेश्येन wet छात्वाध्येतव्यम्‌। यस्मात्स ्रहमाप्नलिप्र्देनोच्यत xafata सूतः ॥ श्यलोपिकत्वद्रद्ाप्षणिखरूप- निरूपयम्‌। कचं पनः पादेपसंग्रदणं कतव्यमित्त याइ ॥ गा०॥ मनुटीकासयद्ः। VRB सदा Uae संय weil दस्त संमील्य | उपसंयरबप्रश्ारमार ॥ are | HATA AWUNYTATATRH! ॥ T° ॥ : सदा Gecediet ब्रहमचारिशा। कथं ure qeafsetenan- ATE ॥ म०॥ Or I | यदुपसंग्रदणं YIM शरे सक्तं॑वद्य्यस्तपायिना कतंग्यम्‌। कीटग्ः पुनः MUS कतव्य इत्यत GW) तेन स्येन we स्यः पाद्‌ Ue स्यः कल्यो न तु fac निपौदयासितग्यम्‌। रध च व्यासे य॒गपदसमाच्रारेख दस्तयोभंवति | यतः feta संमुडेन शरारय- संग्रहणं Ray! TT बाम दच्छिथमागं नोयते दचिखो वामभिगयेवं स्येन सव्यः Wet भवति दच्धिणेन च दच्ियः। इयेष पायियव्धासः। wal तु विन्यस्तपाणिनेति पठन्ति|... ॥ Fe ॥ तरेतरदिगपिषस्तेन शुरो पादापसंयष्णं क्ष्यम्‌ | वामेम च हसेन बामपादः स्पशनीयः। दचिणेन तु दिः ॥ गा° saat दच्तिणो्षरौ खस्तिकाकारेण संहतौ पाणी यस्य । णवं wet दाभिसुख्येनाभिवादने aaa wha eae पादस्य alt प्राप्तः तथापि पयङ्कबन्धादिवशद्‌ wera ware ye तच पाखिद्यव्यासे न कायः।... ॥ मा०॥ श्यत्यस्तेति। उपसंग्रह पादयारिति शेषः|... ॥ गा ० ॥ उपसंग्रह FANT! | अस्य श्थाखयागमुत्तराधंम्‌। सव्येन पायिना स्यः UTS! ॥ न° ॥ ७२॥ च्प्येष्यमायमिति प्राग्व्याख्यातानि aati | gira far) ger य॑दा माशवका ऽध्यापयितुमभिलषितस्तदाधीम्न भो इत्यामन्लयितव्यः। अनामन्तितेन न शुरर्खंदयितव्यः। उपदिगश्छाञुवाकमिति। उक्तं च arE- १९४ ` समुटीकासय्रः | तश्चाप्यधोयीतेति | विरामे sheer ्म्दमुष्वायैीरमेत्‌ निवर्तत।...॥ मे ° ॥ प्र्ासच्नाध्ययनं शिष्यममलसेा शरः सवकालमधीव्व भो इति ब्रूयात्‌ । विरामेऽख्लिति बेोक्कानन्तरमध्यापना्निवतेंत ॥ गा* ॥ .. श्यप्येव्यमायस्विति। saad fret गुरमधीम्बेति त्रूयात्छाध्याये विरामे ऽख्िति ब्रुयात्‌ । खचर पाठे च्धी वेत्यन्तभीवितव्यम्‌। शिष्ये qe प्रति ae! wae तु श॒दरिति कचित्मादः। तत्र गर्वा ARTETA ॥ ATS ॥ द्डशिव्ययानिंयममाह । eterna त्विति तिभिः । खध्येव्यमायं ` शिष्यमधीम्ब भो इति ब्रूयात्‌ । तथा विरामे ऽष्लिन्युक्कारमेत्‌। निबतत a शिष्य डति रेषः॥ सा०॥ + HAZMAT ॥ न ° HOR ॥ अथापि पूर्तेन न्यायेन AEN स्यादावन्ते च ard कुयोत्‌। ्र्ा- -विषयाया खध्ययनक्रियाया इति nee । wea श्य कारव चनः | तथा च यच्छति । खवल्यनेंछतमिति।... ख्वतीति विभ्रीयेत इव्य॒माभ्या- मपि जैव्फद्यमध्ययनस्य धतिपाद्ते। अधीतं ब्रह्म यस्मिन्कमंजि विनि- goat तन्निष्फलं भवतीति। जिन्दा्च॑वादख पाकाय निषिक्तस्याप्राप्तपाक- ऋछीरादेरवच्छिगरिते भाजने य इतखता विच्तेपः aged ततखवती य॒च्यते | aaa पिण्ीभूतस्य भोग्यतां प्राप्तस्य या विनाशः स विग्रर्यम्‌॥ ae वेदपारस्यारम्भान्तयारकारं सवदा यवाये ऽध्यापनकालात्वालान्तरे sft कुयात्‌। यस्मात्‌ यस्य wee: gaat न छतं तत्खवति । एटीतमपि विस्र गच्छति। परस्ताच्च fetes । यस्य न छृतं ततस्लदिरीय॑ते । गेव Waa ॥ गा०॥ ` च्यादावन्ते च प्रयवं कयीदुपादध्यात्‌। सव॑दा अ्मयच्ञादावपि । पुषं प्राक्‌ wad waft नश्यति | qs प्रव्यमायं विशीयेते यदयकाज खव सम्यद्‌ a Ret sae ॥ मनुटीकासंयद्ः | १२५ ब्रह्मणो वेदस्य qaatiag ब्रह्म खवति च खरवडतः fated यदप्य- Wea तदपि विदत स्यादिति प्रयवेशारेखायवाद्‌ः॥ रा०। Aa वेदस्याधीतस्य षरेशस्यादावन्तें च सवदा खअखमान्तरे ईपि |... ॥ म° ॥ 98 ॥ Real दभाय्रवचनः। ताग्पवुपासीमः तेषु प्रागयेषु aig safest xray: |... पविकवरदभरेवमादितः खचित्वमापादितः। खघमषबादिस्त मन्धो नेह पविचश्रब्देनाच्यते | ब्रह्म चारिशसदानीमनधीततवा्षेषाम्‌ |... ॥ मे ॥ प्राबोपस्पंनं दर्भे wearer चेति गौतमस्मरकात्‌। प्रागयेष aaa ऽत णव च पविैदर्भेरेव प्राबखानाञुदयस्यष्टः पविभ्रीरत- प्राबायामख शखासनिराधरूपस्िमिः cara farqar ara इति मोतमोक्षप्रायायामेः पवितः । तत ata wate कतुं zat भवति ॥ गेा०॥ कूलमयं प्रागयेषु दर्भेषु परिते वेष्टयित्वा श्ितेष्वासीमः पविकैदभेः पावितः। यथा गौतमः। प्राणोपस्यनं दर्भरिति। प्राया feat WAS हदय वा ॥ Ate | । प्राक्तुलाग्धागयान्‌ । कु्णानिति शेष । पविः इस्तदयस्ितकुश् ॥ रा०॥ ,,"पवित्रमन्लप्रोच्तलादिभिः ॥ न° ॥ €५॥ ` पूर्वस्य विधेरर्थवादः। अच्तरत्रयसंहाररूप श्यो कारल्तवतीकस्य safer ary! वेदश्रयाच्विभ्यो वेदेभ्यो निरृइत्‌। उडतवान्‌। यथा द्रो इत- सुद्धियते। न केवलमच्तर चयं यावदिदमपरं aa: खरिति॥ He ॥ च्पकरोाकारमकारात्सक्तः किलकार wearer aq प्रजापतिङदधतवान्‌। तथा wa: खरि ग्येतच्च महाव्याहतिचयसुद्धतवाम्‌ | oof TO § | | प्रषवस्य॒प्रछतलतौ wat श्यातिगायन्योः स॒तिसतयारप्यादौ १२६ मभुटौकासंयष्ः | नपाचैौ | ोकारमाचजपस्त्‌ IMRT | निर ददु तवान्‌ | इतोति चेतीतिदयेन प्रकारदयाभिधानेन we खरिव्येवंपकारा व्याहृतयः संग्रहाः ॥ are ॥ वेद चयाद्ग्यजु"सामभ्यः। निस्दुदुखुतवान्‌ । दभ्र इव मवनवम्‌ ॥ Te ॥ Rewari | तता am! धया खकार दिवा निरव- इत्‌ | रवं भूः\वणखरिति च निरवददिति ॥ न° ped ॥ श्यं तत्यवितुव॑रेव्छमिेतस्या गायन्धा उत्यत्य्ंवादा विधानः |. प्ररमेखीति दििरण्यगमंः।... ॥ मे° ॥ तद्धवितुवरेख्छमित्यस्याः सविटरदेवताकाया ऋचः पादं पादं यथाक्रमं Ferg wa वेदेभ्यः परमेष्टी दिर ण्गमः प्रजापति, उद्तवान्‌ इत्ययमध्ययन- विध्य, साविन्यथवादः ॥ गे० ॥ च्यदूदु दत्सारप्राप्यथं माछृद्टवान्‌ 1... WATS ॥ तदिन्ुचः। तत्वितुरित्याद्याया ऋचः | परमेष्टी हिर्णगभः। खपे श्यो विस््थादि भिरे fata) सव्याहतिसप्रबवां गायं शिरसा सद | तिः पटेदायतप्रायः प्राबायामः स उच्यत इति War |... ETT ॥ ०,,चदूदु हद्‌ घु चत्‌ ॥ न° ॥ ७७ | खतदच्लर मिनो कारस्य प्रतिनिरदे्ः |... सत्सवितुवरेख्मिति सावित्रं खयाद्धतयः पर्विका यस्याः तां व्ाइतिपूविकां तिखः प्रता ण्व व्यादतये aA I++ ॥ मे° रतदोंकासास्थमन्लष्मेतां च साविषीं अभुवःखरि ेतद्यादतिपूविकां बदा विपः संध्ययोजेपम्समश्लवेद्पण्णेन संबध्यते | इति विद्धान्‌ area! संष्याजप संभूतं एलमाइत्म्यकथनेन प्रतिविधिच्रयस्ततिः ॥ गो ° ॥ केदविदिति। वेदाध्ययमवान्‌। ननु गायक्ीमाच्रसाया ऽपोति afar भादनधीतवेदोऽपि वेदग्णेन छत्लवेदाध्ययनषफलेम ॥ ना५॥ ॐ मनमुटोकासंग्रहः | URS श्तदन्तरमोकाराक्षरम्‌।.. .वेदपण्टेन वेदचयाध्ययमभतुश्यपु श्येन ॥ रा ०। वेदचयायेविदो बेदचयजापिनेा यत्फलं aga इयर्थः WA | ७८ बहिरित्नाङतो देश उश्यते | तेने तदुक्त मवति। याममगराभ्यां बहिर रण्यनदपुजिनादौ GES वारानभ्यस्य Ma... IIA Haq ऽभ्यास swears विशषापे्तार्यां aweme इति।..4 He ॥ रत्य awe वारान्मासं यावद्वहिगोमादिजो OTA मशदरद्ाइय- द्यपि पापमपमदति। भोगंचर्मेव aa इति। र्स्य प्रायश्चिसगतमादहाव्य- कथनेन प्रछत विधि्रयस्ततिः ॥ गा०॥ बदहियामात्‌। faa प्रणवन्याहतिगायकौरूपम्‌। महते wereanecty ब्‌ डिपुवे छतत्रायत्राद्यणवधादिरूपात्‌। मासात्कालमात्रात्‌ । त्वचेव्यादि दृष्टान्तो दाष्धान्तिकदाच्छीयंम्‌ ॥ Are ॥ ` चिक प्रवादि चयम्‌। बहिर, मात्रयर्ण्यादो ।...॥ रा० ॥ | बहि" सथध्यायामन्यस्सिन्कात्ते ऽपि यामाददहिस्तिवा।॥ ae poe ॥ wan साविन्या विसंयुक्तो विनियुक्ता Creare त्यक्तखाध्यायख। meat निन्द्‌ साधुष विषेषु याति प्राप्नोति। कटो reat धा्नोति। wa याइ कालेच क्रियया खया। काले खा धोडश्रादि्यस्िज्वियक्ते गते निन्दते । रवमुपनोते ऽपि खाध्यायारम्भयेग्यः साविक्रोवभिंतो may णव मवति।...॥ मे०॥ want ऋचा साविन्या वियुक्तो वेदाध्ययमःमावादुपगयनकाले चात्मीय- यापमयनास्यया क्रियया वियुक्तो eraser निन्दतां fire विषये प्राप्रोतोव्यन्टाननिन्दादारे ब बिधिचयापगयनयेः सतिः pate | विसंयुक्तो वियुक्तः | खया प्रियया खभिहेच्रादिक्नया | reat मिन्दाम्‌। यमिति पठे aya परसिप्रहं तचाविसंयक्त इत श्ारपरश्नेषेय पाठः ॥ मा० | १२८ मनुटीकासयदः | रतया wu सत्घवितुरश््ादिकया विसंयुक्तः परि क्तः काणेन प्रातय- दिना क्रियया संध्यायिहैचजिकया च ॥सा°॥ ware प्रगवनव्याहतिपर्वया साविन्या विसंयुक्तः काले च क्रियया खये- ग्यपन्यासो दद्ान्ता्च॑ः | यथा खंध्योपासनादिमा खकमणा विसुक्छस्तयेति | neat याति साधष | भूयिरूत्वात्घाधुभिस्याज्य इत्ययः |...॥ न ° ॥ ८०॥ कारः पवा यासां ता ोंकार्पविंक्षा महाव्याहृतयः Werat र्व | apie खरि येते wet भिधीयन्ते। wen अविमाशिन्यः फलस्य दीष areata | न्यया सवं खव weet fae इति वि्ेषवममथकं स्यात्‌ । जिपदा सत्षवितुरिधेषा सावि वी ब्रह्मणे सुखम्‌। अद्यत्वाग्मुल्य- यपदे | GTS खध्येयभेतदिग्स्मेवा च॑वाद। अथवा मुखं दारमुपाया ्रद्यपराप्निरनेन भवतीति | तदेवाह ॥ He ॥ चकार पविंकाल्तिख णता भूराद्या महाष्यादतया ऽव्या खविनाणन्यः तत्फलस्य दष॑कालत्वात्‌। wage चेषा तत्सवितुवरेर्छमिति | साविचौ weet मुखं वेदप्रात्निदारं विच्वेयमतः खाध्यायादवेतदध्येयम्‌। इति प्रज्तांरूतिः ॥ ate ॥ | ब्रह्मणो वेदस्य मुखम्‌ ततस्छदारभ्य TAMAS: काय इत्ययः ॥ ना०॥ सुमुच्तामरप्येतदेव प्ररबमिग्या ह | atfafa । ब्रह्मणः dA मुखं THATS ACIAY WATT वा॥ सा०॥ मुखं वेदाधिगमनद्वारम. ॥ ४ Se ॥ प्रका इव सर्वव्यापी fag: संपद्यते | wala: खभावः। तदायुभवति। न तु मरतिः ्ररीरमाकाग्रस्य ्रीसामावात्‌ | खतः किमिदं ब्रह्मरूपापत्ति wea) परमात्मा eae |. .माच्ाधिने ऽयं fafa He य vat afant ware चीजि seat ऽधीते | स वायुरिव स्व॑धा- प्रतिदतगतिः खमूतिंमानाकाग्ररूपः सन्सवव्यापितवात्‌ | पर aE परमात- सनुटौकासयङ्ः | ९२९ खअच्वमाभिसुख्येन प्राभ्नातीति | जपमाहाल्यकथने प्रतविधिखतिः( मो ॥ areal sufawanta: | खमुतिमाम्‌ खडः॥ मा०॥ . : . .खमतिमानाकाशवदे yaa ter: | rey भवेदिति कममुद्धिरिग्वथे a @© ॐ ॐ 0 Ponte ^#> @9 @ॐ @ - ` " कि । ~ ) DOW WAR +4 €> न> ®=» @ ह # Ditto - Samhité, (Sans.) Faso [—XXXIII @ /6/ each {4 ,, ^: ,,:1 Ditto - Prétiéékhya, (Sans.) Faso, I-III @ /6/ éach® 3. = 7 + Ditto’ and Aitareya Upanishads, (Sans.)‘Faso: II and III @ /0/ each ` Téndy& Bréhmana, (Sans.) Fasc. I--X1X @ /6/ तवत ५१८... 4 Tattva Chintimani; Faso. I—IV (Sans.) @ /6/ each ies Cae Uttara Naishadha, (Sans.) Faso. III—XII @ /6/ each’. is.*. ` १ Uvisagadasho, Fasc. I and II @ /12/ bike मन (Sans.) Vol. I; Faso..1—6; -९₹ ०. 7, Faso: 1—6, @ /6/ eac asc ee : “4 Vishnu Smriti, (Sans.) 7656. 111 @ (8/ 6५० <, _ `, 2 ne Vivhdératndkar, Faso. Land Il @ /6/ : - ~ ~ ee cry ee १०, . ८5 2 Se tg च ey ao 4 = pas pmo <4 eo @> & bo 89 © GO 86 © BO = ® Yogs 86४९ of Patanjali, (Sans. & English) Faso. I—V.@ /14/ enh’ ` _amoooe eos — ५ @& *ई‡ + , f oe ५५ Ley! ° id eee „ = et oy ar. dvabte and Porsiah Series efi sn oie. Ain-i-Akbari (Text) Faso I—xXx I @ 4९. hate obi a éer pes t ee ५.५५ 22 + Ditto (English) Vol. I ime TVID 002 Oe ० ID, Akbarnamah, with Index, (Text) Faso. I—XXXVI @ 11 6860: +, * ^ “3.86. Bédshéhnamah with Index, (Text) Faso. I--X1X @ /6/ ¢ach = ` 0, 7. Beale’s Oriontal Biographical Diotionary, pp. ‘291, ` ९00५ ` thick paper, @ 4/12; thin paper... Dictionary of Arabic Technical Terms and Appendix, . Fasc, I~XXI @ each भ 11 oo 81. व (Text), Fasc. I—X1IV @ / | $ Fibrist-i-Tasi, or, Tasy’s list of Shy’ah Books, (Text) Faso. I~—IV@ ` 12 aes eo 4 el-Shémn 1 (Text) Faso. I~IX @ /6/ each oe स aie Ditto . i, (Text) Fasc I-IV@ 6 cr? Haft Asmén, History of the Persian Mansawi. (Text) Faso. - I छ ae History of the Caliphs, (English) Faso: I--VI @ /12/ each “wr o> > bt oe OO कि = Igabéh, with Supplement, (Text) 40 Faso... @ /12/ each ` “०. ` ~ ~: ae 80. Maghés{ of फ ६4101, (‘Text) Faso. 1-- ४ @ ९ each ee + -* eee . 1 Muntakhab-ul-Tawérikh, (Text) Fasc. I— @ /6/ each be Muntakhab-ul-Tawérikh (English) Vol. 1, Faso. 1—IV @ /12/ each, :.” Muntakhab-ul-Lubéb, (Text)-Faso. I-XVIII @ /6/eachs. ^, 7 (Twrn over.) om व्‌ (य ee नि 8 © = © 28 ०2 ® @ > © © . @> > [- । कछ @ ॐ @ > `. 4 ` = Mw fgir-i-’ Alamgizf (Text), Fasc. I—VI @ /6/ each ६ Re. 2 4 Nukhbat-ul-Fika, (Text) 0 6 Nizg4mf’s Khiradn4mah-i-Iskandar{, (Text) Faso. I and I] @ /12/each.. 1 8 Buy dty’s 1४4६9, on the Exegetic Sciences of the Koran, with Supplement, =` , । - Yabaght-i-Négirf,. (Text) Fasc. I—V @/6/ each = ` és ० 1 14 D (English) Faso, I—XIV @ hy each = ,, ce 10 8 ` ‘Tarfkh-i-Firés 8041). (Text) Faec:I—VII @/6/each. .. « 2 10 Térikh-i-Baihag{, (Text) Faso, I~IX @ /6/ each ~ ०० ॐ 6. ~ Wis 0 Rémin, (Text) Fasc, I—V_@ /6/each ... . ` ` oe o l 14 Zafarnémah, Fasc. I--VI @ /6/ ea Bees. oF 4 “ee ॐ 4 ae ee ASIATIO SOCIETY'S PUBLICATIONS 2, Asiatio Rusnanonns,. Vols. VII; IX to XI; Vols. XIII and XVII, and अ । _ 2. Vols, XIX dnd XX @ /10/ each ,, . Ra. 80 0. Ditto ~ -Index to Vols. I—XVITI a 6 2 | 0900870 08 of the Asiatic a from 18665 to 1869 (incl.) @ /4/ per No. ; and from 1870 to date @ /6/ per N 8. Journal of the Asiatic Society for 1843 (12), 1844 (12), 1845, (12), 1846 = (5), 1847 (1४), 1848. (12), to" Nb (7), @ 1/ per No, to Subscri- ~ . | bers and. @.-1/8-per: No, to. Non-Subscribers; and for 1861 (7), “ ` 1867 (6), 1868: (6), .1861. (4), 1864 (5), 1865 (8), . 1846 (7), 1867 (6), ` ` ‹ 1868. (6),.1869.(8), 1870 (8), 1871 (7), 1872-(8), 1873-(8),,1874(8), 1876 `, + *- भ), 1816 (7 (8); 1878 (8),. 1879 ¢) -1880 (8), 1881 (7), 1882 (6), ¦; ` . . 1888 {6),.1884 (6); @ 1/ per’ No. to Subscribers and:@ 1/8 Non-Subséribers.:s:, NN, 2. :-The ५ ures enclosed in brackets give the number of Nos: in each Volume : Oenten a , Genera ningham's Archmological Survey. Report for 1863-64 (Extra . | -8 Sketch of the Turki Lan ९ as spokeri in Kastern Turkestan, Part IT Vocabulary, by.R. B. Shaw (Extra No., J. A. 8. B., 1878) L. Dames (Extra No., J..A. 3.8.) 1880) 5 न Part I mathy and Vooa tra No., J. A.8. B., 1888) , ° 5, Anis:ul-Musharrihi es eae 6 ` Catalogue of Fossil Vertebrata ह mee ay 8.. ` Catalogue of the. Library of the Asiatio Society, Bengal ~ a 9. ‘Examination‘and.Apalysia of the -Mackensie’ Manuscripts by the Rov. WwW Taylor oe ag ^+ १९५; 4 10. Han Koong "186, or the Sorrows of Han; by J. Francis Davis =’ १, 11. ` Igtiléhét-ug-Séfiyah, edited by Dr. A. Sprenger,:8vo ` 12, Inéyah, a Commentary on the Hidayah, Vols, II and IV, @ 16/ each .. yas 168 pages with-17 plates, 4to. ParttI = .. 18. ` Jawdmi-ul-’ilm ir-riy 14, Khiszdénat-ul-'ilm त 15, ‘Mahébhérata, Vols: IIT and IV, @ 20/ 66600 .<. ", } `. ` 26. Moore and . Hewitson’s. Descriptions ` of .New - Indian Lepidoptera, Parts I—II, with 6 coloured Plates, 4to. @ 6/ each ms ` - 14. Purana Sangraha, I (Markandeya Purans), Sanskrit age . 38, Sharaya-ool-Islam - |... acer ae 19. Tibetan Dictionary by -Ogoma de 0758 . `: oe gy te 90.‘ Ditto. Grammar ~' .:-- ee 2 - 81, Vuttodaya, edited by Lt.-Col, G. E. Fryer oo. ९. * # ८ . ९ x ~ 4 f ei? —a ee Mog ‘ ध eg Notices of Sanskrit Manuscripts, Fasc, I--XX @1/ each Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra... - ` ` ^ प 8. all 00०4०९७, Money Orders &0;*must be made payable a9 . Asiatic Society” only, Bese wt ee. 8) eee eS ee ae 1 = 8 „ | ॥ । oy 4: ba) a ue त्र (नि । Ino a: ध pee aa ल कि ae a : [म a so ~~ निः ‘ nog ue ¥ ४ ‘ । A Grammar.and Vocabulary of the Northern Baloch{ Language, by M ए -- Introduction to the Maithili anguage of North Bihér, by G. A. Grierson, ` per No. to ~ 4 © @ ee = ® " =. a é `=. न 9... 1 ec acs is aaa -, । न - = ~< ee 4 nas ee ध oo S©OCOCCO SCSOSCOCeZ®O MROSCOR® = 8: = ०2 @ = 5 त. | त | pBiwebend 8.2: C8 2D 60 ce = १ @e fo the “Treasurer | [oLLEcTION OF PRIENTAL Works । PUBLISHED BY THE | 4814710 SOCIETY OF BENGAL New Sextizs, No. 728... ;. ४ {# ^> 4 |. -मनुटौकासङ्कनः ¡ , ^ कणा 8 ^ प्0१/ घ+ ` -' "44; BDITED ए)... ^: | > 1 ^... JULIUS JOLLY, ८0410, PROFESSOR OF SANSKRIT AND COMPARATIVE PHILOLOGY IN THE UNIVERSITY OF WURZBURG, BAVARIA} LATE PROFESSOR OF LAW IN THE °~ UNIVERSITY OF CALCUTTA, af FASOIOULUS 1, = > CALOUTTA 1 sss is PRINTED BY G. H. ROUSE, AT THE BAPTIST MI6SION PRESS, 7 AND PUBLIGHED BY THE). );. |} ८ ४ 4814710 SOOIRTY, 67) PARK भादढरढनि०." , ` , , _ `, _ ` “4 ` , 1889 Part I Fasc, 1—18;.Part 11, Fasc, 1—3 @/6/egch ` |... 281° 8 ~ Chhéndogya Upanishad, (English) Fasc. IL. - ,९ =; ; me ; o> Orne Daégarupa, Faso, II and 171 @/ | क ‘Gobhiliya Gyjhya 800 (Sans.) Faso, 1- रा @/6/90 ,५ - © HOB Hindu 4700० (In ish). Faso, 1111. @ /6/. each 244 "८०५14 9 _ „ Kala MAdhava, (Sans.) Faso, 1--1 9.2 /6 4९९ 8 ” Kétantra, (8106 ) Faso, --¶1.@2 /1४/ 96). ग 94५६, 4 "8, Katha Sarit Sagara, (English) Faso, 1८45 @ /12/ 686) ,, ` ` „+ 10: :8-; Kaushitaki Brahnian Upanishads, Faso. IIe" + र ^. Kirma ए ०६१8, (Sans.)/Fase, [-- ए 111 @ /6/ each 4 ।५,५ $ ~ ८.8 1 | Lalita-Vistara (Sans.) 980. II— | > १.401.440 Lalita-Vistara; (English) Fase,,I—III @)/12/ each Se ite 1.99 4 Madana Parijdta, (Sans,) Faso. I>-VI 20) regs ger See Manutiké Sangraha, {2 Faso, I—III @ /6/ each ˆ re ", "2 ee Markandeya Purana, ( asc, LV—V11 @ /6/ each 7 se eee Markandeya Purina (Eng,) Faso I—II @ /12/ each `. ,* ' `.) we LB Mimau:aa Darfana, (Sans,) Fasc, II—XIX'@ /6/ each = -,, 1 819 Nérada Pancharatra, (Sans,) Fasc. 1V "+^ 1 ०02 0 Nérada Smriti, (Sans,) 9865. -- 111 @ 6/1, ५१ ~ १ te 1. ॐ : पि ९४४६४) (8908. ) Faso, I 4" अ ny ga 9: : 6 ^: , Nirukta, (8898. ) Vol. 1, Fasc, I—V1I};- Vol, II, Fasc. I—V1;Vol. III, Faso, ~ I—VI; Vol. 1V, Fasc. [-- ४11 @ /6/ eack Fase, . 9. 6 - Nitisira, or ‘The Elements of Polity; By Kémandaki, (Sans.) Faso, II—YV a. ( @ /6/ each Ne e ey ७ Seat , 2 ex Ms Voce. हि. फ ४८४५ Darégana, (Sans, ) Fase, ITT 6. Nydya Kusuménjali Prakaranam (Sans Vo]. I, Faso, I—I1I @ /6/each. 1 ॐ ` : ^ Parisishts Parvan (Sans.) Fase. I—1Y @ /6/ exch . ` , yee ve 8: os 4 द. o (Continued on third page of Cover.) ` ५ hs * va ae = oe hie <|. iste ett fe ९,१.८३ Sie + 2 ज. «feel 4 क ist न £ = te “1. Ges tee १ । tht न + ` - ४ वि eau: oP) र 4} तर Pues स S Se £ ई ~ Ms ५१ ve “A st Digitized by \, OOS [181 07 BOOKS. FOR SALE AT. THE LIBRARY OF THE me fisiatic PociETy OF PENGAL, No;.57, PARK STREET; CALCUTTA nie AND OBTAINABLE FROM । क द: 4 THE .8060107९*8 LONDON. AGENTS, MESSRS, TRUBNER & 60, 63 ann:.59, Lupgare Hitt,.Lonpon, E. ©. भ. १ me was 44 BIBLIOTHEOA INDIOA. Pp Sy Sanskrit Series Advaita Brahma Siddhi, Faso, I—III @ /6/ each sat ` Re Agni Purfna, (Sans,) Fasc, 11--2 1 ४ @ /6/ each ~ ~+ । < 3४ Anu Bhashyam, 10886, 1 १६ ve ` Aitareya Aranyaka of the Rig’ Veda; (Sans.) Fasc. I—V @ /6/ eac. . + Aphorisms of Sandilya,; (English) Fasc, I b's Aphorisms of the. Vedanta, (Sans.) Fasc: YII—XIIT @ /6/ each ९४ Ashtaséhasriké Prajndpéramité, Paso, I—VI @ /6/ each १ ASvavaid व Fasc. 1-- ४ @ /6/ each र; ee 4४९१६०४ Kalpalaté by. Kshemendra (Sans; & Tibetan) Vol, I Fasc, TI -, १ -Bhaémati, (Sans,) Fase? I—VIII @-/6/ ०५५1 -- -;+१ ` `. +» 4 ‘Brahma 36479, (English) Fase, Te fei pay १ Brihaddeyaté, (Sans,) Faso, 1... 3 Brihaddharma ए पाए), Faso, I—II @ eG Byihat Aranyaka Upanishiad, ;Sans.). Fasc, VI, VII & IX @ /6/ each Ditto. «.. (English) Fasc. II—I11 @ /6/ each ee Brihat Saw hité, (Sans,) Fasc, II—III, V—VII @ /6/ each., > Chaitanya-Ohandrodaya Nataka, (8828. ) Fasc, [[-111 @ /6/each_ _., * ॥ 1 ^ Chaturvarga Chintémani, (Sans.) Vols, I, Fasc, 1—11; 11, 1—25; पा ~ See Cocoa lea we I De OATS OL SED #> ©> #> dO AGAMA | ^ ~ ९९९ ` गुवप्चया स खारपरिजामादिना न्युनात्रवख्ालंकारो -यावष्णीवं wet: संनिधौ च स्यात्‌। यना गुरख्यागाव्रागुत्तिषेत्‌ | तक्प्नानेन्तर यौत ॥ गो ० ॥ Wass Weta गुखवेषेभ्यः खस्य वस्त्रे नत्वम्‌ | उचिष्टेच्छयनात्‌ | संविद्धेष्छयीत ॥ मा० ॥ इोनाच्रवसन्रवेष augue गुतः प्रथमं गरूल्यानात्यवं चरमं गर- सवेश्रनादुत्तरम्‌। संविशेत्‌ शयीत ॥ रा०॥ सवदा armarne ऽपि। संनिधाविति ` विदेषबादसंनिघावदोवः न° ॥ १९४ ॥ परतिश्रवदमाह्ृयमानस्य कायं विनियुच्यमानस्य गुदखबन्धिवचनाकबनं संभाषा गुदा सह उक्तिप्रन्धक्षिकरशान्तप्रतिश्ववसंभाषे श्यामः खे we निषिक्तगाचो न समाचरेत कुयात्‌ | arate ्ासमे चोपविष्टः न चानः ग तिष्तरकस्िभेव Tt frees स्थितो न पुगः पराक्मुखो यस्यां Tees ततः were खतो न कुयात्‌ | कथं तरिं ॥ मे ॥ ाच्ाङोकरणकायायसंमाघये । प्रयोत उपविष्टो अश्रन्रुत्वितो खन- भिमुखो न कुवात्‌। कथं तहिं ॥ गो° ॥ | उन्तिष्धेत्‌ श्यमात्‌ | संविशेत्‌ शयीत | पतिशख्वकमाक्नाखीकारः | यथा समाचरेदाड ॥ गा ° ॥ oo पराङ्मुखः गुरं एतः त्वा ॥ Te | प्रतिश्नवशमात्मान परति NAM प्रयव्यमानस्य वाक्छस्याभवखम्‌ |... bate eeu arin aarat ददाति तदा fea खासनादुल्थाय प्रतिश्चवबसंमाषे कुयात्‌ । afer तिष्टतः | तिदन्यदा गुरादिष्नति तदाभिगच्छम्‌ 25 १९8 „“ मगटौकासंयङः | र तदभिमुखः क तरि्ित्यदा नि ware व्रजत खागच्डतः egy अभिसु खमेव गला naira । धावते Bast wees: wararaa ॥ मे° ॥ उपविदस्याच्चां ददत उल्ितः प्रतिश्नकशसंभाषे कुयात्‌ | fea च तदभिमुखं गत्वा Ria गब्डतल्स्य पादेगेग गण्डम्‌ ॥ गो ० ॥ समिगच्छन्घमु खमागष्डन्‌ | ना०॥ धासोनो यदा. -जातसखदासनादुत्थितः। अभिगनच्छन्कानिचित्पदानि पर्ङ्गम्य अआसनादं दत्थितः | तन्तत्कधां कुवग्प्रतिश्रवयसमावे कुया- बुरोरि न्वयः | किं wy रा०॥ कुयावतिश्रवसं भाषे xq) खभिगच्छंरू गच्छत इति wayne ` ured ॥ परास्मुखस्य गुरोः संसुखोपविर्शिष्यो यदि गुदः पराडत्य कथं चित्खितः tafe तदा तां दिशं पाप्य गत्वा खमिमुखोभूय पुवाक्तवत्वायेम्‌। दूर ख्यस्य खन्तिकं गत्वा रुत आगत्य प्राप्य । चासीनस्यापि शयानस्य gay ust भूल ATTA निदेश निकटदेगरे तिकतोऽपि rare Teale: गच्छन्निति vie | weve. च faag चाभिमुखो an दूरवद्ितसमीपमागत्व Ta प्रो wel faxe वा Sa fasa: | तथेव ॥ ate निदेशेऽधःख्ान्रीचे fad देशे xarat तितः । wary बुव दिन्वयः | निदेशे निकटे TH इवयन्ये ॥ ना०॥ "°" निदेश निकटदें तिरतो गरः प्रणम्य प्रतिञ्रवखादिकं कुयौदिख- न्वयः ॥ रा० | fata विनतदेशये खअभ्नादौ ॥ न° ॥ ९९७ ॥ मौचमसमुत्तं ग॒दग्र्याद्यपेच्तया न गोचत्वम्‌ | नित्धयहनाद्‌ ब्रद्मचया- दु्तरकालमपि | गुरो दृष्टिगोचरे वच fed गुरः पश्छति तत्र न HASH Y! | ६९४. ययेद्धमासीत । पादप्रसारजाङ्निषङादिना aaa Weary ल्खायम | TUS न भवेत्‌ ॥ Fo गङ्शग्धाद्यपेच्चया Fant यावच्नीवं श॒रसंनिधौ स्यात्‌ । तथा गसश्वच्चविषये ब यथेद्धासनः स्यात्‌ waite ॥ | अव शछानोचत्वाभिधागादधःश््यामिति प्रागुक्तं खद्ायुध्वंशग्यानिषेधः परम्‌ | न तु भूगशयनपरम्‌। यथे्टासनः प्रयंङ्कबन्धादिना ॥ गा० ॥ उक्घपदा्जातमतिश्रयविनयं खूचनायानीचमिति निषेधा्च, ॥ रा० ॥ ` नित्मुन्तसाअजमेव्वपि ॥ न०॥ १९८६. नोशरेग्नोास्येदस्य ग॒ रोनाम केवलमुपाध्यायाचायैमटद्ुषपदरषिति परोक्षमपि । ग Maren Fi । Kat गतिमङ्ग प्रक्रामति | भाषितं अतविलम्बितम्‌..। चेष्टितमेव ge रवसुष्छीषं ayia शवं पररिवतत xanfe उपडहासबद्यायमनकरणप्रतिषेधः ॥ मे०॥ गुरोरसंनिधानेऽपि पुजावाकछरहितं गाम नोारयेत्‌ । गरोगंमन- भाषदमोननादिचे्धां नानकुयोत्‌ | रवमखद्रुडगंच्छतीति ॥ गो° ॥ केवलं wea | गोदादरेत्परोच्चमपि ceed तु तयुक्तमपि गोदाइरेदिन्बधः। गतिमाथिते चेष्धितं च इस चालनादि maga . परिासबद्या ae गत्यादि न कुयात्‌ ॥ ना०। केवर मगवच्छम्दादिश्रन्यम्‌। मानुकुवोतिति खन्‌करयं तादग्र्वदारारि तत्वरशपरिशासादि प्रतीत्या ऋोधादिसंभावना स्यात्‌ । माषितमुद्किः ॥ रा ॥ ५ aaa तच्च भवद्‌ादिश्चम्दरडितं इरसुदरादिन्रम्‌ ॥ न+ ॥ १९९ ॥ यथ देधे दुजनसंपाते wat: परिवाद संभूतदाषाम्‌ कथनं निन्दा खविद्य- मानानां दोषालामभिधानं प्रवतते at कडा पिषातथ्थो ayer संषारयितश्यौ । ततः प्रदेशादाग्यथ गन्तव्यम्‌ He १९६ ASTRAY: | afRet act. सदोषाभिधानमसरोषकधनं वा केचन gata! वर्यो caret Te ATT ` गन्तव्यम्‌। न चात्मना परि wf कर॑शचम्‌॥ गो०॥. . परिवादोऽवाख्वदोषोक्ठिः | निन्दा तु सदोषोक्तिः। परिबादाक्छयं िवमाबात्‌। रवमुत्तरेषु ॥ Are ॥ | परिवादो खविद्यमानदोषामिधागम्‌। पिधातस्ावाच्छादितयै । परि- वादे frases प्रत्यवायमाह ॥ THe | परिवारो बुिपुवदोषः। निन्दा agate ॥ न° ॥ Reet पूेप्रतिषेषे प्रेषोऽयमचंबादः |. अत शवं यास्येयम्‌। परिवादाण्डुला खरो भवति।,, "निन्दको निन्दाञावौ उपचाराद्निन्दक set | तथा Sera च घातकः अवयमिवेधादेव साक्षात्वर बनिवेधसिडिः। परिभोक्षा at गु डमुपनीवति कुमा वा वतेते | मत्री Frauen न सते न्तद दयते |... He । परिवादकता HTH खर उत्पद्यते । ऋ च निन्दाकतौ | खननु- ऋअवरुडधनोपजोवकः छमिभेवति। गुडगुयासदइनः कीटः छमेरीषदुपचित- Wa भवतोति wena । खत एव न कतेद्यमिति।...॥ ate ॥ परिभोक्षा उत्तमवद्धनां बन्धानां तदनु्चया ater) मत्री aga: सदिष्छः। कीटः करिमेरोषदुपचितः॥ ना०॥ परद्ृतपरिवादादिभवे वा । परिभोक्का अनगुचितगुडधना्ुपणीवी | | fafacue: सपद, कीटः | मद्र गुखाशसदिष्युः ॥ सा०॥ परिवादौ परिवाद्प्रयोगौ। परिमोक्षा शरोभौागादधिकमोगमोगी ॥ न०॥ २०१ ॥ चत्र परपेषकेन गन्दमाल्यारेरपयं प्रतिधिध्यते। खयं ud परेड च कारिते तुल्यं wen प्रयोजके पि करढेवस्मरवादिदगया वद्या WIR पर. मनुटीकासंग्रहः | १९७ मुखेनार्चैने प्रतिषेधः | अष्रक्तौ ्रामान्तरख्यस्य न दोषः।...ग Wat गरौ करोधासंमवादन्यनिमित्तेऽपि कोषे... कडमिखन्धे पटन्ति। ahaa समीपे स्रियाः कामिन्धाः स्थितं गुवाराधमपरत्वात्‌, ..॥ मे° ॥ FLA: सन्पर हस्तपुव्पपेवेगाचायं AT AAT | ATA प्रलुपनासन्रोधम्‌। न च मायां समीपस्यम्च॑येत्‌। यानासमश्यख् यदा मवति तदावर्ीर्यिन- मभिवादयेत्‌ |... गग्ौगवादियानासनश्यस्यापि चोत्थानं संमवति | खत उक्कमवडद्याभिवादयेदिति॥ गो. दूरखः पर हकपरेषितप्रजामबद्धादिना नाचयेत्‌। डः कोधनिषेधा- प्रतिसंधाने देवादुत्पन्रक्रोधः। न स्तिया अन्तिके fia सहेकान्त व्यासीनमभिवादमादिना नाचयेत्‌ ।...॥ aT? ॥ रगं गदं न ma: खयं ख्या गुरोरवरध्य रमौ ॥ रा० ॥ San नार्चयेदेनं गन्धमाल्यादिप्रेबेन नार्चयेत्‌ । खयमचचयेदितधः। करजोऽन्यसो fern aera न्तिके रसि पला सङितमिल्धः ॥ म०॥ २०९॥ यस्यां दिशि गुखब्येवस्थितस्लतो tara बायुः पिष्यदे्रमागष्छति िष्देशाद् ददेश ते प्रतिवातानुवाते | रकं प्रतिवातमपस्मरगुबातमपेच्चया । तद्भश्बा सह नासीत । खपि तु यदातसेवौ ग॒रमेवेत्‌। आविद्यमागः सं आवो यत्र afandat म किंचिदपि गरङगतमन्यगतं वा कीतयेत्‌। ` ae Wage न wala तेव्वसंचलादिमा तु गिष्यसंबन्धिमाजानाति किंचि दयमेतेन संभाषते AH कौतंयेत्‌ ॥ मे ° ॥ TUT ग्‌संनिधाने aha गुडोः संभव खाक athe तजान्धस्य कस्यचिघ्न किचिदपि कथयेत्‌ ॥ गो° ॥ | TU सहासीनो गरोरमिसुखवातबहनख्याने नासीत बद्यादिनिगंम- aaa । नानुवाते तत्पुमागगतवातवहमस्ाने श्तदुदीरितब्दस्य तेनाश्नवखात्‌ ।...॥ ना०॥ tes AASTAT AAT: | गुखदेश्राज्छिव्यमलुगच्छन्वाधुः प्रतिवातः। अनुवातः ftw गच्छन्‌ | असंभवे यच गु नं yeatseree: ।,..॥ Te ॥ प्रतिवाते प्ररतो areata | Ware एकतः | पाशचवातयोरप्युपलच्त मेतत्‌ lero Ae | VO’ 1) . ee णद्ध कषद 9 on षं ane: प्रल्यकमभिखं बध्यते | ateitgarr इति चाभियक्छ॒यानं गोऽखोद्यानं द्धिघटादिवत्‌ | समासे यक्तश्म्दस्य लोपः। कवशेगष्यणटा- दिषु सारोहं नालि ।...प्रासाद उपरि gud या भरमिखल्यां एशादिभूभिवलत्षिडं सहासं | प्ररो दभादिटटगाकीं ere) कट उशशीरवौरशदिह्णतः प्रसिधः । शिला गिरिशिखरादावन्यन्न वा । फलकं दाड्मयमासनं पोतवतादि | नौ गंजतरखसंञ्जवः | तेन पोतादावपि fas मवति ॥ मे०। गोऽग्नोहयाने यक्तं सति | पासादे were ह गपस्तरे कटे च गटादि- wa कुलाले शिलाफलकनौषु च ग गरणा सदासीत । श्रग्थासनेऽध्याचरिते Baa ग समाचरेदिति प्रतिषेधस्यायं प्रतिप्रसवः ॥ ate ॥ गो {यक्ते याने रथादौ प्रस्तरे संचये | कटेषु earfefahiag खदासनेष | फलके WS |...॥ Ae ॥ गवादिष FAT WASH तश्रपेष यामेष वा | प्रासादे Paya VF | प्रशरेब eafemarnty wee खतादिनिभितिषु । फलकं दाङघटित- विखोकासमम्‌ ॥ रा० ॥ गोऽशोदयुक्ते याने । प्ररस्तुखादिसमहः ॥ ग ° ॥ २०४ ॥ Sat raafatcertnantcrat | CMAN गुड carat वि्ेयः। we यो गुडसस्मिग्धं निहिते गु दबदतिवन्यम्‌ | afatea इति न ag इगमनमभिवादना्धं कतम्‌ । TERY वसन्‌ AAMT: | १९९ गडयानिरोऽनमच्चातः खाग्गरून्‌ मातापिटधन्टतीप्रीभिवादयितुं wT | „^| मे | | च्ाचायेग श्यंदा fase संनिहितो भवति तदा तस्याचाचायंवदतत | TMA च faring: खयोनिग्‌ रूब्राभिवादयेत्‌ ॥ गो ° ॥ गुवद्गरतुल्यां डततिम्‌।...न चेति खाचायेग्रहे वसन्गु खवा खाचार्येशा- निरुष्टोऽमगुच्चातो म खाग्ुरूग्भान्यानुपाध्यायादीनभिवांदयेत्‌ ॥ ना° ॥ कततिमभिवादनादि । गयोः गरौ acted कुयात्‌ । गुरा ज्ञ ara खाम्गरून्पिशरादीन्‌ ॥ रा५॥ गरोराचायश्याजिर्ष्टः खमनुक्लातः | खाग्गरूग्पिथादीन्‌ मातापिहटभ्या- मन्यत्र पिटटद्यादीभिगन्ये ॥ न° ॥ २०५ ॥ अयमप्यादेशः। AMA उपाध्यायादयो fears: | तेमेवमेव वतिंतख्यम्‌। शरीरं dente wer खयोगिषु व्येष्भ्नाटपिटथादिषे निद्या शत्तिरखखतिर्विंयागरूणां त्वाचार्व्यतिरेकेवं यावदिद्ायश्यम्‌ अधमादिका्यात्मरदारगमगादेः प्रतिषेधत्यु areata |...fear च विधिः रूप्रमग्रग्यकमुपदिश््यु | अथवा हितस्योपदेद्ासो भिषन उच्यन्ते ॥ Fe ॥ छ चायदन्येषु उपाध्यायादिषु विदयाग॒रब्ेषमेवे बतत | तथा eating गुदष्वधमं निवतेकेषु धमायुपदेशवप्येवमेव fren eft pate ॥ विद्यागखष्विति। षिद्याग्र शनिमित्तशुरष्वेव. तत व्थनुमतिप्रतीश्वशम्‌ i ख्योनिषु तु पिटमातुलादिषु wey निद्या ङत्तिरमुक्चां विनाप्यमिवादना- दिष्टिः | तथा Qua fama qaqa ग कायं इदः धर्मसाधनं हितं कार्वमिन्यादि पारलोकिको पदेशकारिष्वप्येतदेव मे तदनुमवैवामि- वादनादीति श्वहितान्धवः ॥ Ate ॥ निवा ङत्तिरभ्यासः। प्रतिषेधत्सु खधमाभ्रिवत केषु हितं चोपदिग्रतयं हितं तद्शोपकषारम्‌।,.॥ रा ॥ ०० मनुटौकासयदः | froeraefateaa खयोनिषु चातिषु | उपकारसंनिकवा- Taya तेषु तारतम्बं कष्यनोयम्‌॥ He ॥ २०९ | sata areata वित्तवयोविद्ादयतिशययुक्ताः। तेषु गुर्वति यथासंभवमभिवादनपच्यत्यागादि कमं सवदेवास्य समाचरेत्‌ ।...ग दयन तथाचायं खाचायंग्रइयेगाध्यापकत्वं wet | यद्यसंनिहिते wet त्यो ऽध्यापयति कतिषिदहानि तदा तस्िग्गुखवदुत्तिः। पाठान्तर ways: AMAT | GAT TATE ्राहययजातिवचनः।...॥ मे° ॥ sag frorafitg) ग्‌ खवदुत्तिं qerte meade गु खवान्धवेषु यावच्नौवमाचरेत्‌ ॥ गो ° । wafefa ) अतिद्ययविद्यादिप्रकषंवत्छग रव्वपि गखवदत्तिमभिषाद- नादि | गखपकषव easy | यायव्वपापष |...) Ate ॥ Bag विद्यातपःसग्डडषु गुखवन्रमख्वारोत्यानादि ॥ Te ॥ way खढन्तेषु निदे षेषु । गडपुचविग्ेषडमेतत्‌ ॥ न° ॥ २०० ॥ ...ये वेदं Wada वाध्यापयति तस्यानाचार्व॑स्याप्येषा Shreve | ,..चिष्यो वा य्चकमजि यश्चकमयशयं प्रदध्ंमाचैम्‌। कचिदद्धे Aza मन्बभागे Nets व तथ पि ग॒डवल्युख्यः।...॥ He ॥ अद्चारिलः कनोयान्धमो वा यश्चविद्यादौ वा शिष्यः तथाध्यापवग्गुड- छतो गु खवत्पूणामेति ।...॥ गो ° ॥ बालोऽक्यवयाः। समानजन्मा सवयाः | swale wena विषवक- मग्यकल्योपदद्यनेनाङ्गोपलचयम्‌ | TAP AT पवं TTI गु दतः TA: भिव्यस्तथापि गुख्खते गुरोः कायान्तरादिव्यासक्तौ वेदमध्यापयन्‌ तत्वा | EPR | ate सतोऽपि णतदधीतवेद ware शिष्यो ग तदैवम्‌ vate) मगुटीकासं यहः | २०९. च्ध्यापयन्ग्टहोतवेदत्वेन AT समैः | ..॥रा० ॥ यज्रकम॑खि यज्चादिषु कायान्तरेषु अाचावयच्नादिकमैपरवभ्र Kee | SAMI AT बाखो वयसो वा समानजन्मा वा समागवयस्छो ` at विद्यान्तरेष भ्िष्यो at गुरुतो वा गुरवन्मानमहति ॥ ग° ॥ २०८ ॥ GGA उदतनमुत्सादनं ग कयात्‌ ALTA पादयोखावनेजनं प्रा- शमम्‌ THAT ध्रतिषेधाद्ुरावेतदयुक्छमपि wage प्रतीयते | यदा तु गुखपच्र खव गरः सपद्यते। छस्खवेदाध्यापनयोग्यतया तदा afifaa तथोच्छिरटमोगनाद्यच्ि mata प्रतिषिध्यते ।,..॥ मे | उदतनखापगोच्छिदमोजगपादधावनामि TTT ग .कायोानि। सनादेव प्रतिषेधादू रावेतदनुक्तमपि कतद्यमि्वसीयते ॥ गो ° ॥ उत्ादनमुदर्वनम्‌। TAIT पुव॑क्लोकोष्ठलच्चखवतः। way ering) खथादमिवादममपि निषिडमेव ॥ ना० ॥ उत्छादनं गाचमलानां त्याजनम्‌ | खवनेभनं पादप्र्षाल्षगम्‌। रते गरोरच्डिरट भोज्यम्‌ ॥ te ॥ : mata ्षापितं गुरोख्सादगादीनि कायाबोति ॥ न° ॥ २०९ | गश्योधितो गरपत्न्धः। सवका, समानलातोयाः | गु खवत्मतिपुख्धा दआाश्चाकर शादिना असवयास्त केवलैः प्र्यत्यानाभिवादनैः । बङवचना- दा््याऽचान्तभैवति | तेन पियडितादिकरबाथप्यतिदिश्यते ॥ मे° ॥ , ` wet सजातीया माया गुखवत्पूुजनीयाः । विजातीयाः पनः प्रत्थाना- भिवादनमाचेबं ॥ गो° aaa शिष्यस्य | गु रयोधित आाचायापाध्यायपिदपिदटश्चादिपरन्यः। ्र्भिवादममसावहमिन्युक्ता ॥ ae | सवणाः समामजातीयाः ॥ Te ६ 26 Rok मनुटौकासयङ्कः | गुणौ या efewat तया सवौ योभिवः प्रतिपुण्थाः। qaaarg प्बुत्धानाभिवादनेः पुण्याः ।...॥ न° ॥ २१६० ॥ ATTA Fs सामान्य्रवात्यादधावनमपि । सव॑धा शरीरस्य्रंसाध्या या काचिदगृडत्तिः सा सवा प्रसिधिध्यते | व्यति हेतुं खमभाव रब गारोशामिति | Murat च प्रसाधनं विन्धासरचनादिकरणम्‌ | grafequten Garten) प्रदश्ंगाथे चेतदुक्घम्‌ । तेन देह- प्रसाधचनमपि चन्दनानुञ्ेपनादिना निषिध्यते ॥ मे° ॥ खभ्यङ्खापगोदतंगकेश्नरचना गुदमायोया म कायाः ॥ गो० ॥ pagel खेरमद्यम्‌ ॥ गा० ॥ प्रसाधनं RTH: ॥ Te ॥ QT ॥ म ० ॥ २९९ । पवि शतिवर्षेड तरेनेबयः | बाणस्य TRC: | ants विप्रति बषौणि यस्य स waged | अयं काला यौवनमेदापशद्चणारथः | च्यत रवाह | Yael विजानता। कामले Gass रणदोावावभिपेतौ। ००० WO वयौ FOTN युना कामदखदुःछे जानता पादोपसंरशपूवेकं नाभि- वाद्या ॥ गोर॥ पू्विश्नतिवर्धेेति यौवमोपलश्बमिति चापयितुसुक्षम्‌। शबदोवा- fafa | खयां स्पश्चनाद्भाचोत्यत्तिदोषम्‌ । व्यवधाने च ब्रह्मचयाश्यतिम्‌। शुबं ween) पारयोरिति निषेधात्पारस्यश्च नमां न कावम्‌ | भूमावेव त्व मिवादगभिति वच्यति ॥ ates wafinfarda ब्रह्मचारिणा ।...॥ रा०॥ मनुटौकासंयहः | RoR a प।दयोमाभिवाद्या। wagnfeufaty कारणं Btneaare ॥ न° PR wat uefa: स्रीणां यन्नराणां धेयंश्यावमम्‌ |... अतो ऽचौदस्ाडेतोनं प्रमा्न्ति दूरत wa faa प्रहरन्ति | ware: स्प्ादिकर डम्‌ | TH- खमावाऽयम्‌। aaa et कामहतं fanaate जनयति । an चिन्त. sata पि प्रतिषिडः...॥ Fe ॥ खरूपमेतत्स्री वां यन्मनुष्यरोगेकजमगम्‌ । अतोऽसाङधेतोः wT सखीषु म स्पशमादिप्रमादं मते ॥ गो | quia wa स्ीगामनिच्छन्तीगामपि दशनेन cite दुष्यन्तीति । मराणं Zee पुरुषेषु दोषापादकत्व' मारीयां खभावः। न प्रमाद्यन्ति सदनीच्तणादौ काये न प्रमत्ता मवन्ति। अयमर्थः ॥ ना० ॥ दूषयं श्टद्{रचेदया व्यामोहनम्‌ ॥ Te ॥ यत्रायं दूषमेष नारीणां Gara) अतोऽचंमेतद्चम्‌ WA PARE wt fe fea सवंमुत्यथमामं शोकश्चास््नविबडविषयं नेतु कामक्रोधवशायुगं सन्तं कामकोधयोव शं विघेयतामगुगच्छति . प्राप्नोति कामक्रोधाभ्यां यः संबध्यत KTM | ...॥ He यतः कामक्रोधविधयः परषः सम्यक्‌ WITT वा लोके अधममागं मेतु feat so समथाः ॥ गो° | यलं waar | उत्पथं नेतुमविदांसं facie तु manta गान्यम्‌ ॥ ना० ॥ क्रोधेन वशीभूतमिव ।...॥ रा०॥ स्पष्टः ॥ २१४॥ विवि्कासमो , निर्जने ग्रहादौ aa मापि fangayadf छ २०8 AACN! | wag । खतिचपजो हौश्ियसंघातो विदासमपि शास््निग्टौतात्मान- मपि कषति परतन््ीकसोति ॥ मे. माद्रभगिनीदुदिष्टभिस्पि ay निजने 22 नासीत | यतोऽत्र व्य दश्ियसमूहः शास्त्र्षमपि संप्रयातं चयावयति ॥ गो०॥ माच त्यादावध्याहायम्‌। विविक्तासन card ासीनः ॥ are ॥ विविक्तं विगतान्यजनं तजरैताभिनौसीतेति तच हेतुब॑लवानिति। खो बलवानिद्धिययामो यतो मादुिवोचखिंशरदत्सरान्तरेऽपि पादेरमेथुनादि- ` संमावना तचान्ाच्च का कथेति ॥ रा०॥ येन बलवानिश्िययामो विदांसमपि wife । कथं तद्धि यषतीष | ग दपन्रोष पजा कतब्यत्याइ We ॥ २१५ ॥ काममिदं सूचयति | उन्तरेड daa’ | विप्रोष्य पादग्रय- fafa! छवि तु पादवन्दनमिष्यत ख्व । युवतीनां युवा दयो ँगोरयं विधिः। यदि बालो ब्रहाचारीढजावा wena तदा पादोपसंयरबमबि- खडम्‌। सावहमिति पागुक्कस्याभिवादगविधेरमुवादः। विधिवदिति व्यलयस्तपाखिनेति ॥ He | गुडपन्नीगां तङबोनाम्‌ । युवा वन्दं वि विन्धसतस्तो विन्यस्लतपाणि- मेत्धनेग विधिनासावहमिति ब्रुवतिदयक्तरूपेबाविभादनं कुयात्‌ ॥ गो. ofa न पादयोः | विधिवत्‌ पानिभ्यां यस्ताभ्याम्‌ । तथा चोक्तं aa सवय दइति॥ ना०॥ चेवि act! विधिवद्‌ बाङभ्यां सद लानुभ्यां शिरसा च |... ॥ रा०॥ | छवि वन्दनं gam पादौ ae असावहं देवदत्तोऽहम्‌ |... ॥ न» ete | मनुटीकासं यः | २०५ प्रवासादेत्य पादयोगरे हण सव्येन wy इति अन्वश्मदन्धदन्यपि अभि- वादनं भूमौ सतां firsts धमे आचार ETAT ॥ He ॥ पवासप्र्यागतः पादोपसंग्रहणं wey पुगरभिवादममात्रं TWENTE कुणात्‌ । रष खव साध्वाचार दति संचिन्तयम्‌। युक्तमेतत्प्रदारादि- पयन्तं गुरुपरि चर ढं यस्मात्‌ ॥ ate ॥ | अच विप्रोष्य प्रवासादेख weed तत्पूवंकमभिवादनम्‌ । wey त्वभिवादनमाचं ठद्धानामपि न rea | गरदारेषु अाचायोादिमायास् म तु मातरि। समाढत्तमिति ` रागोत्पश्चसंमावनायामप्येवमेवेष खाचार ` इत्यथः ॥ ना° ॥ विप्रोष्य प्रवासं war) खन्यदा अभिवादनमा्र सतां शिष्टानामय- माचा इति सरन्‌ ॥ रा०। । विप्रोष्य प्रोधितपर्यागतः। युवतीषु mente पादकं न गुवति wae पवि खभिवादनम्‌ |... म ° ॥ २९७ ॥ स्वस्य शशरूषाविधेः फलमिदं शवराधनदारेख खाध्यायविध्यध॑ता | यथा कचिन्मनव्यः खनिजेय कुदाखादिमा भूमिं खनग्ारि प्राप्नोति ae Wa | wand विद्यां गर्गतां शष सेवां परा ऽधिगष्छति ॥ Fes यथा कुंदालादिना Ulta महता. यज्ञेन Baye पातालगतमुदकं mated! ऋअचाय॑स्थां frat परिचस्बभ्रीखः प्राप्नोति न त्वाशस्यात्‌ Late वारि प्राप्नोति कुदालेन wamraite frat aye कमेवाधिगच्छ- तीति ददान्ताथः ॥ ना०॥ watery यास्यन्वारि कूपादिजे ॥ tte ॥ मियमान्तरसाण्याह ॥ न° ॥ २१८॥ Reg AASTH AAT: | मुखः eae केश्रवपगं कार्येत्‌। जटिला वा जटाः परस्परमलन्त- भितरेतरसंलम्रकेश्राः तदाक्नटिलः शिखेव वा नटा यस्य नटाकारां शिखां चारयेत्‌ | तथा च कुयाद्यथा यामे ख्ितस्य war नाभिसखोचेघ्रा्तं WHT awa गगरस्यापि प्रदद्रनायम्‌ । अल्तमयसमयमर णे संभावयेत्‌ | ad प्रा गाभ्युदियात्‌ । उदयो $पि ate यधारख्रश्यस्य ब्रह्मघारिगो मवति तथा कुत्‌ ।..1 मे° । ूगाखिलकेष्यो वा स्यात्‌ । इतरेतर संलम्नधुतसमसतकेश्रो वा स्यात्‌ | शिखेव वा नटास्य । तथाथूतः स्यात्‌ । तथा च कुयात्‌ । TUT याम- मगरावश्ितस्योत्तर श्लोके एयानयदयाच्छयानस्य खया नास्तं यायात्‌ | माभ्युदियात्कचित्कस्मिख्िदपि काले ॥ गो° | मुखः मुखिसर्वकेश्ः। जटिलो नटीकतसवाकेशः। शिखाजटः शिखा- ar नटीष्ठतमन्धन्मुण्डितमित्य्ेः | णवं ब्रह्मधारिबमभिसुखीयय्यामे न निच्ौ चेदस्तमियात्‌ संध्यार्चमर यं गत खवास्िब्रस्तभियादित्यथः | मुखः केशरदितमस्तकः | नटिखो scram | शिखाजटः शिखामाच्रजटा यस्य दति श्राखामेदेन | भेनमिति माम पल शम्‌ TT ॥ तच्र सक्तो sfarnqrafife fratecefiar | इचिदाश्रमाग्तरे $पि | cramer लौकिककनं TERT |... न° ॥ २९९ । नेदं प्रायश्चित्तं चरेत्‌। ब्रह्यचारियं wert निद्रावगतमभ्युदियात्खेना- द्येन अभिव्याप्तदोषं gar) प्रातरतिक्रमे दिने जपोपवासौ crt तु भोजं पञ्िमातिक्रमे तु रा्ौ भपोपवासो प्रातभाजनमिति Ferrer paver: कामकारतः wea संध्याकाले यः खपिति । च्च्चानाजिर- सुप्तस्य संध्याकालो ऽयं वतत इत्यनवबोधः | विक्नानादेतदुक्तं भवति | इष्डया प्रमादङृते चातिक्रम cata प्रायखित्तम्‌ 1...॥ मे° । तं ब्रह्मचारि खमिष्छातः सपं यदि aa उदयेनाभियाप्तं कुयात्‌ । तस at श्रःस्नाचापरिद्वानाश्छयानस्य gael यायात्तदा णपरभिदानीमिति मनुटीकासंयहः | , ०७ Tracer | fest जपन्दिनं नान्रोयात्‌। अस्यापि प्राय्िन्तस्य परकरथोत्वषौ Meare: | ततर हि कियमायं व्रह्मचारिग्रहयं कतं स्यात्‌। अचनाथेवादः ॥ गो ° ॥ र्वं ाभ्युदियादिव्पि शयागमिव्यतसंध्यतामुपलश्छयति | कामकारतो swat काममया वा । अविन्नानादकामतखेत्पि । तेन श्चामतोऽच्ानतो वा wate प्रायखित्तमित्ध्ः। जपत्ित्धज्रागादेशे तु साविच्चीति साविन्धेव जप्या॥ ना कामकारतो खमातुरत्वाद्‌ इच्छया शयानम्‌ | नगपन्सावित्रीभिति पेषः | उषवसेदिगमिति waked अहर्भोजगं cet gfe) अस्तमिते तु art णपः Green at ऽभ्यदिते ब्रह्मचारौ तददरसन्नानो ` ऽसखमितश्च राचिं नपन्धाविश्रोभिति गौतमव चनमादुपोषबमिति सब्योतिः ॥ य०। | TARTU पायचित्तस्याह ॥ Te ॥ २२० ॥ ` र्वभायख्ित्तविधेरयम्थवाद' निदो चनेनाभिदु' खभिनिर्मृक्तः | खव- मभ्वुदितः। crated caret ग करोति । तदा महता पापेन संबध्यते ग wea | मरकादिदु'खोपभोगनिमित्तमदृदटपापमुच्यते ॥ मे ० ॥ सूयं बाभिनिन्क्षो निनो चनेगासतं गमनेन ae सद्रभिव्याप्तो ऽनमतसोक्ं प्राय्ित्तमकुवै बो महता पापेन युक्तः स्यात्‌ । यत रवमतः ate ॥ | अभ्युदितो ferafafret ufsfafs fata: | aafkatsec- gat खभ्यरमितख राजिं जपन्‌ afinfafe wa | महतेनसा MAAAWATLLAT ॥ ना०॥ हि यतः।...॥ सा०॥ CURA संध्याह्नघमादश्रंयन्‌ प्रसङ्गादाह ॥ ग° ॥ २२१ ॥ + + मनुटौकासयदः | रष शव॒ मडान्दोवोऽभ्यदयाभिनिचखो चगयोस्तस्मादाचम्य vara: समाददितः...शुचौ 2% गपञ्नप्यं प्रणवव्थाहतिसाविन्याख्यमुपासीत उभे संध्ये।...॥ Ho ॥ पयतः यचि, erates: संयतेश्विय sue खचौ देधे नपर कुवन्‌ सध्योपासनोक्तविधिना यावव्नौवमुभे संध्ये सेवेतेति संध्यालोपप्रायख्ित्त- प्रसकेनायं संध्योपासनानुवादः | प्रयतत्व' समाहितत्व' सुचिदेशविध्य्॑म्‌ ॥ गो° ॥ प्रयतः शुचिः संध्ये उपासीत सेवेत | प्रयतत्व शुचिदेश्विध्यथे विहितम्‌। संध्योपासनानुषादः ॥ ना० ॥ | mej मायन्धास्यम्‌। विधिवदुपासीत तदेवतामिवर्थः ।...॥ ग० ॥९२२॥ यदि स्त्री Arnal अवरजः कनोयानाचावादुपरभ्ब खेयो घमादि- चिव सामाचरेत्‌। तत्सव॑माचरेत्‌ ।.. 4 मे ° ॥ स््ीमूजावपि यच्छ्रेयो reared शास्नाविशडमनुतिषतः। तदपि तयोः SAUTE यक्ता यत्रवाननुत्तिरेत्‌ | TU यत्र च शरास्नोयपदार्थ जपादौ ममो ऽस्य परितुष्येत्तत्छमाचरेत्‌ ॥ ate ॥ अवरजः भूतः Baga afiqrafrag यदाचरेत्‌ । तव्छयं प्रयन्न- वानाचरेत्‌ | तथा धम साधनत्वेन पौरषेयवाक्छादवगते याचाविबद्धेऽस्य कतु मनोरतिः। च्च wag पुरवा निरूपयति | घमाचाविति ॥ are | CATH: TR | श्रास्त्राविशद्धे कमजि ॥ Te ॥ aqarafiqaumt at मगोरतिरस्ि तदाचरेत्‌ । कः पुनर चेयः- शब्देन विषच्ितोऽयं KW ॥ न° ॥ २२६॥ XS खेय णतदथे यनन, कतः | तच्च मतान्तराशि तावदुपन्धस्यति | केषां चिग्तं ware Ba: धमै ग्रास्नविहितौ विधिनिषेधौ । अयौ गोभू- feconte | तदेव se | Caceres: | परं मतं कामाची- HAS AAT: २०९ विति। कामस्तावन्मृख्य खव पुरुषाः प्रीतिरूपत्वात्‌ । पष पौतिहि Ba: | र्थौ ऽपि तत्साधनत्वात्‌ | रवं हि चार्वाका ots: | कान Tae पुख्षार्च्तस्य syrah | war ऽपि aufer धमं खव सवभ्यः म्यान्‌ | सर्व॑स्य TAM | उक्तं च धमादधख कामच्ेति | थत वेति वणिजः प्रयोगजोविमः। सिडान्तस्त frat इति तु fale) खतो घमावि- रोधिनावध॑कामावपि सेवितब्यौ म तदिरोधिनो ।...+ मे ॥ धमै ओय इति कैखिदु्ते | परलोकेदलोकयोय॑थाक्रमं तयोः क्म॑- ` निभित्तत्वात्‌। कामाधाविद्यपरेः क्ते । प्रय कल्तयोरेव yeaa एकल्वो पलम्भात्‌ | धम TIAA) ख्थकरामयो्तन्भूलत्वखच वात्‌ | व्यथं रवेष्लोके Ba दचन्येरभिधोयते | तत खव धर्मकामसिदधेः | णवं मतान्तराण्थक्का feargare | चिव इति तु शितिरिति धमेथेकाम- SMA वगेः। Ba Kaa | cae णव faga: | परस्यराविरोधेन चयाणामपि पुषषाथंसाधकत्वात्‌ । नोपदिश्यते शेयः पदा्ेनिरूपब- परत्वात्‌ ॥ गो ° ॥ | धमाधयोरेव प्रयलसंभवात्‌ | धर्मस्याप्यथेदारा कामहेतुलवेनो पदेयत्वम्‌ | तेन कामसततः aaa Barwa ेतुरिलन्ये | ata सव॑मूकल्वाडमे रवेग्यन्ये । इहलोके ऽयं णव कामद्ेतुतया Baers! aaa! चिवगं इति । खन्धोन्यवादिकथितयुक्तिभिस्रयाां पुरधा्ानां वगः समहः | Ba मोच्वाथिमो विरलप्रचारत्वेम ata म गितः pate ॥ तच किं खेय ata मतभेदेन परयति धर्मेति ।..-॥ रा० ॥ के खिभ्यो ओय उच्यते | पैखित्कामी । Ahad णव । परस्परा- विडस्नरिवर्गेः स्ितिरिति ।...4न ० ॥ २२४ ॥ e खन्धो sft म कचिदवमन्तव्यः। रते vafaitar | wrafamfue- मयेत्यर्थः | Saar a: पीडितेनापि | खवमाममवक्वा । प्राप्तायाः पावा करं न्यक्कार खामादरास्यः | ATTA पुरयाथेम्‌॥ मे ° ॥ 27 २९१ मनटीकासंयदः। आचायेपिटरमाटटव्येटभ्नातरः पौडतिनापि afaatear मावमाननीया विष्धेषतो area नान्येषां तन्भूलत्वा धम 1न्‌ नं स्यादिति Way: स्यात्‌ | यस्मादिति ॥ गो०। : श्याम तेः पीडितेन pate ॥ च्ाज्रायादीनामनवच्चा ।..॥सरा० ॥ GI SAATHT ॥ २२५ ॥ पवस्यायमथ वादः | यत्परः ब्रह्म वेदान्तोपनिषन्षसिडं तस्याचावा afar शरीरः मतिरिव । मृतिः प्रलापतेिंरख््रगमंस्य ` पिता । येयं एथिवी सेव भाता मारसहत्वसाम्याव्‌ | नाता खः Stet: खात्मनः चछोचच्चस्येति प्रश्रसा। ते af देवरूपा महक्वयुक्षा वमता घ्रन्ति । खाराधिता खभिपरेतै कामेयौाजयन्ति। रते समा खाचावौदय इति स्तुतिः ॥ He । भद्ोपदेष्योत्मादनसाधारथेकोदरमिवासालम्बममेत देतेषां ब्र्मादिश्री- रत्वाभिधानं एतिविध्यथंवादार्थम्‌। ब्रह्मप्रजापती woah | श्वः सोदयं, ॥ गो ° ॥ बह्ययो fecurnta म्‌रतिदेःहान्तरं वेदोपदेश्रकलषसाग्धात्‌ । प्रजा- परतेमनोः रष्टिकटंत्वसाम्यात्‌ | एधिच्या मुतिराधारत्वसाम्बात्‌ | मातां खः सोदरः | MTA Barneys sare WTS! परमात्मनः ।.. CTT: GTI | खः समानगभेजः ॥ Te | meat वेदस्य मृतिः। खाधाराधेययोर्विनाभावसामान्यात्‌ । प्रजापते- मेति, पिता उत्पादकत्वसामान्धात्‌ | एधि मतिमता धरि त्रीलसामा- न्यात्‌। आनः खा मूतिभाता खात्मनः साधारा मृति, | रकच्तेचल- बीजल्वसामान्यात्‌ । मातापिषोददिं्रेषमाह ॥ न° ॥ २९९ ॥ LY e @ e ‘ भूताधानुवादेनेयमपया TET | AL दुःखं माता च पिता च qTara- पानां संभवे गमैत्रम्टति TaN: केशः गर्भधार खं प्रसवः मनटीकषासंग्रहः | २९१ Reet: Gat लातस्य च संवधनयोगः ae wate खयं वेदयः पितुस्प्यपनयाव्रभ्टति खा वेदाच॑श्थापनात्‌ ।...न तस्य क्रोशस्य निष्कतिः USE TUT क्छ कतु ववश्रतजन्ममिबेभिः fe पुनरेक- WHAT |..॥ He सभवे गभे सति तदनन्तरभेवानवरतं यद्ुःखमपन्धानां संबन्धि मातापित सवनुभवतः। तस्यानेकवषेश्रतपर्यपकषारकरखेमाथाखण्ं पाप म शक्यते किमुतेकजन्मनेति तस्मात्‌ ॥ गो° ॥ संभवेन जम्भनि सति तत्पोषणादिना | निष्कतिः छतपतिन्नतिः ॥ ना०॥ पितुरपि गभाधानसस्कारछतिपोषणादयेः Sut ऽस्तीति ।...रा० 4 संभवे zat qut पुचायां निन्कृतिः परुपकषारः । यत शवं तस्मात्‌ ॥ न° PRR तयोमातापिच्रोराचायंस्य च सर्वदा यावच्लीवं ates तैषां तत्कयैत्‌। म स्त्वा छता रतीभवेत्‌। तेग्वेवाचायौदिष fax gee भकया- राधितेषु तपः स्वं बहवन्वषंगवास्चान्नायखादि ave यत्फलं प्राप्यते तत्तत्परितोषादेव प्राप्यते ।...+मे° ॥ माद्रपिवाचायाणां यावच्लीव प्रियं gir) न च तपोऽन्तराद्क्या तत्रियापेच्ता काया । तस्मात्तेष्वेव च OSA सँ तपः एलं सम्यक प्राप्यते | यत VARA: ॥ गो° STATA चाध्यापनो पकारनिन्बु्यथम्‌ । चकराराद्भातुरपि च्येटसयातम- तुल्यत्वात्‌ |... ना०॥ am सवेमिति Surat वा खश्रवोरिति te: | तस्य सर्दतपः- साध्यतात्‌ ॥ रा०। fret यावच्नीवम्‌। सवेदा श्यापद्यपि । fe हेतौ । af aire साध्यम्‌ ॥ २८ ॥ a : RVR मनुटीकासंयद्ः। ` ख्तदेव ware तपो यत्तेषां पादसेवनम्‌। न तेरनभ्यनुच्चातो We तत्छेवाविरोधनं ती्ंगमनादिरू्प...समाचरेत्‌ ।...॥ Fe ॥ एतेषां माचादीनां चया परिचयो तपोऽन्तरेभ्वः were तपो मन्वा- दिभिः कथ्यते | रवं च त रनमच्नातो नित्यन मित्तिकवजमन्यं धमं माचरेद्य- स्मात्‌ Wate eet चयाकामिति यतस्त्छ्श्रुषया परमं तपोऽतत्तेषां ख ख्षाया श्संमव रव तेस्नच्चातो SA घम कुयात्‌ ॥ ना ॥ erm: प्रतिषिडः wafers त्वा निवेदयेदिति वच्यति ॥ रा०॥ स्यदः ॥ न०॥ ९२९ ॥ कायंकारबयोरभेदादेवमुष्यते। चयाां लोकानां प्रापिहेतुल्वात्त खव चयो लोका Sud) Te चय च्याश्चमा ब्रद्मचवादन्धन्र य Great | गाद्दथादिभिराश्रमे व॑त्फलं प्राप्यते atte free: | त खव चयो वेदाः वेदथयजपतुख्यत्वात्‌ | त रव चयोऽप्नयः खमिसाध्यकमोनद्टागपलावापे्ल- exara | vata aad ॥ Hee ` एथि्न्तरीच्ब्रह्मलोकावापिहेतुष्वात्‌ वच्छश्चषायास्त णव चयो sta reread | रवं च ब्रहाचयव्यतिरि क्षा्चमचयतुल्यपलत्वात्त्सेवायासत रव चय GVA | वेद्वयजपतुल्यफ कत्वात्‌ | तत्परिचयायास्त खव चयो बेदाः। श्यभिसंपाद्यक्मतुल्यणललवास्तदाराधनायास्त खव चयो मयः | दति मन्वादिभिशक्षा इति पृवेविध्यथेवादः ॥ गो° | चयो शोकाः. एथिव्यन्तरित्ब्रह्मणोकाः। खाखमा ब्रद्मचर्यगाद्स्थ- AACA: | तत्पालमतुल्यपलतवाच्छशथ्चधाया wd वेदल्वाभित्वोपचारसन- द्ध्ययगतदाधानलभ्यकमेपलस्येतच्छ्ुषया fad: | GT चयो ऽप्य xw- वद्मपच्चयति ॥ मा० ॥ ००, वं पिता ऋग्वेद! | माता यजवंदः। याचायः सामवेदः।..॥ Trey मनुटीकासयरष्ः | RR ...जद्यचयीञ्चमो माता। तत्र हि fedta oer) areas पिता भोगपरद्वसामान्यात्‌। संन्यासाञ्रम आचायः ब्रह्मलोकप्रापकलत्व- सामान्यात्‌ ।,..॥ Ae ॥ २९० ॥ केनचित्सामान्येग श्यं पिच्रादीनां गा पत्यादिव्यपदेशः। साभिषेता च्ाधानानित्रेता या गरीयसी महाफला saat चाखायमिता प्राप्ता चता इति शब्दय्थत्पत्तिः ॥ मे° ॥ arecent हदविषां संभवो ऽस्य च पितुः सकाश्यात्‌। दच्तिशामेख ras मातुख fence) आहवनीयस्य यागमिवत॑कत्वम्‌। पाघान्य- माचावैस्याप्यखिलयुरुषायंकारित्वाव्राधान्यमिव्येव किं चिल्घामान्यमाधिव्या- यमेषाममिग्यपदे्रः | खमिभ्यखेधामुपकषसोति । साभिभेता चाणार्थभिव शुडतरेति ्यमप्यथेवादः ॥ गो ° ॥ गारेपन्यः प्राथमिकलात्‌ | दच्िणाभिः पिचाचायापेक्तयाल्योपयोमात्‌। छदवनीयो बह्ृपयोगलात्‌ । सेषाभिषेता खन्धस्याल्नेसाया गरीयसी मान्यतमा ॥ मा०॥ ऋम्वेदगाष पथारन्यों दिः पितरि विधीयते | मातरि. वणुवददक्िगा- . TRUM सामवेदाहवनीययोः ॥ Te गादेपत्योऽभिः पिता। रस्िक्लोके भोग प्रदश्चसामान्यात्‌ | तचा हि fa: | aaa Grats शति ॥ ग० ॥ २६९. ॥ { F रतेषु प्रमा यन्‌ MTC TAY यथाराधनाचील्लोकाञ्नयेत्‌ खीकु- ae खाधिप्यमाश्रयादु WR! ग्इखावस्धस्य fe ww पिवादीनां तत्कुतमाराधनमुषयुन्यते । तदा fe तौ eat भवतः दीप्यमानः ्नोम- मानः प्रकाशमानो वा खेन वपुषा खनव तेजसा देवबदादित्यवड्‌ दिवि देवलोके मोदते WS खाल ॥ He १8 मनुटीकासंय््ः। शतेषु चिषु अुखुषायासस्वलस्तीशलिकाग्व्यमागान्नयते zw) wif पथेन Ayre! त्तः MIA कान्तियक्तोन ल्वलश्नादियादिरेववत्सुखं द्युलोके भवति | गहखस्याप्ययं धमं इति cafes Veter ॥ गो ०॥ CATIA BARAT | VA RAT! अपीवध्याहार्यम्‌ ॥ मा० | wrargfafs Se: | दौप्यमान खपरान्द्ोतयन्‌। वींल्लोकान्विजयेदि- ae केन कं जयतीत्यपेक्ताया माइ ॥ रा०॥ म॒केवकं ब्रह्मचारिखामयं wr किं चोत्तरेषामपीति प्रदर्भितो ग्टह़ीति Fe ॥ २९९॥ ` अयं ste एथिवी। भारसशलात्तल्या माता एथि्ा | fae मध्यमो खोकोऽन्तरि श्तं प्रजापतिः fired | मध्यमख्यानख प्रजापतिनि- सक्तां स हि वर्षकमदां प्रजानां पाता पालयित वा| ब्रह्मकमादिब- लोकम्‌।...॥ मे ° ॥ मादटपिताचायखशषाभिः एथि्न्तरिचत्रमगोकाग्पाप्नोति ॥ गो, ॥ मध्यमं भूलोकादूष्व ब्रह्मलोकादय ५ ate ॥ दमं भूशोकं मध्यमं TTA ।...॥ रा° ॥ २१९ ॥ श्याटताः सत्कुताः |... चछथवाटतः परितुष्ट उच्यते ।...सवोखि तस्य कमरा पणदायीनि मवन्ति | TAA चय टता, च्ुषया परितुद्ः। zie खनाराधितियेत्पजकामेन किंचित्कियते सभं कमै तत्सव fread सवाः करियाः सवाजि चौतस्मातानि wafer | अथ॑वादोऽवम्‌।...॥ मे° । सवेँ यागादयो धमर्स्य प्रदागोन्ुखा भवन्ति | येन माटपिच्ाचायी आराभ्धिताः। येन प्रमरेते न परितोषिताः। तस्य सदौ याणदिक्िया निष्फला xfer reat विध्य्थवाद्‌ः॥ गो? ॥ ममटीकासंयदः। ११ सवं UA यागाद्याः। MAT MAA रताः | GTA TATA ॥ m1 | | फलाः fran तदाचरितं पुशटमात्रं निष्पलमिद्थः ॥ रा० ॥ इयं स्पष्टम्‌ ॥ न° WAS उक्काथीऽयं स्लोकः । नान्यत्समाचरेत्‌ | CATS वा तदगश्चामन्त- tua । तेग्बेव fae wast ge) प्रियहिते ca: परियं च हितं च afaqanc afer यदायक्षरं तद्धितम्‌ ॥ मे ° ॥ माद्रपिवा चायु Raq खन्दं धभ नाचरेत्‌। किं ate तेष्वेव सर्वदा वतंमानमविष्यदुपक्नारतः कुयादिति प्रछछतविध्य्थवादः। तेषां चयाबा- मिेतत्िडस्येवास्य पुनरभिधानं प्रकृतविधिदाश्चीर्थम्‌ ॥ गा । गान्यच्छुशरुघाविरोध्याचरेत्‌ | हितमपि प्रियमप्युदकंश्चडम्‌ ॥ ना ० ॥ परियदिते इह प्रीतिसाधनं प्रियम्‌। aromas हितमिति ॥ ue | | fal यावष्नोवम्‌ ॥ न०॥ २९२५ ॥ परच जग्मान्रे यस्य एल YoUA तत्पार न्यं छान्दसं रूपमेतत्‌ | Pare afc vasa समाचरेत्‌ तन्तभिवेदयेत्‌। तेभ्यस्ताञ्नापयेत्‌ ।...अथ ad संबन्धः कतव्य मनोवचनकमेभिः पारनं यद्यदा चरेत्‌ | तशत्निषेदयेततभ्य इति 4 मे०। . तच्छ्श्रषाविसोधेम परलोकाथं यागाथ यद्यदाचरेत । तत्तदेषां तत्फां स्यादिरेवं मगोवाक्षायग्यापारेख तेभ्यो दद्यात्‌ ॥ गा० ॥ ` तेषामनुपरोधेन दुःखाजगनेन | WT परकलोकार्थम्‌ । निवेदयेत्तेभ्य wane | तेषामग्विति | मनसा वचनेन च कैर्मग्ठा इस्त्रोदकादिभानेमे .निबेदयेत्‌। यद्वा मनोवचनकमेभियेद्यदाचरेदिन्वयः। परसंबडस्य तथेव fax: | न त्वच निवेदनं च्रापममाचम्‌।...॥ ना० ॥ ard मनुटोकासयष्, | श्वगुपरोधेमापीडया acy परणोकफलकम्‌ । aataranafatca- N वेदने ह भवयकाचरण निवेदने च सबध्यते ॥ रा०॥ पारग्यं परणोकदितम्‌ ॥ न° ॥ ९१६ । इतिशब्दः समाप्निवचनः wea गमयति | यत्किंचन yer कत्य यावान्कखन wwe स ॒रतेव्वारोपितेष॒॒ समाप्यते परिपुंमनु्ितो मवति | रष धर्मः परः Be साक्तात्तन अन्यखाभिषोच्ादिरुपधमेः प्रतीषारख्यानोयो न सात्ताद्राजवदिति प्रशंसा ।...॥ मे०॥ यस्माग्भाचादिष्वाराधितेष यावत्किंचिद्यागादि wet age wre परिपुये भवति | यस्ादेष साक्ता्रृटो धमः । वअमिहोच्रादिगौव इति मन्वा दिभिशच्यते | दति प्रछतिविध्यर्थवादः॥ गा०॥ छं छ्यप्रकार, | साक्तादविम्बितपरलः | अन्यो यच्चादिल्तेषु जोवतसुप- घमः ॥ ना० ॥ 3 SUA यः स उपध्मा . way धमेः पाषग्डधमो al सा०॥ २९७ I seu fetter खभियुक्तो यः fire: । rt frat न्यायण्रास््नादितकंविद्या। थवा या शोभते केवलं...भरतादि- विद्या ।...खवरादपि हीनजातीयादपि शखाददीत श््तित।..-या स्री संसयानलाव्ातिश्यवती | खथ धान्यबडधनसतादिखुभलच्तया | सा दुः कुलाडीनक्रियादेरप्यानेया ।.* मे ° ॥ satin परां वि्ासुक्तकमात्मन्नानाद्युपदेशं सचियादेनिष्टद- लातीयादपि wetter) भुतादपि प्रहृष्ट धमे शास्त्राविसडं तेन छतोऽपि श्रातं शिि्येत।...उत्वद्धं वेधयादिकक्तयोपेतां स्रियं कुम्भकारादि- कुवादप्याददीत ॥ गा० ॥ ममुटीकासंग्रंडः। २६७ wut afeatta | खव राद्रालात्‌ BEAM बाल्यादिना | TATA ग का्येलर्धः। Gea, Taha परं धममाचारतो ऽधिगम्य ETAT । अथानेकाग्टद्ान्ताह्लोकब्यवहारसिडामाह ॥ मा० ॥ [र शमां cunts गारडादिविद्याम्‌ | धमे लौकिकं धर्मसिडौ षधादि॥स०। waza ट्ान्तेमोपपादयति ॥ न° ॥ Rash ,..विषे ऽपि यदमतं ARTA । यथा ea उदकात्तीर zerfa रसायनेव केषुचिदिषमिन्येतदभिण्योक्ठम्‌ । बाला ऽपि यक्विचिदकस्माल्ु भाषितं माङ्लिकं परखयागादौ वक्ति agra | खमिचादेरपि सतां यदकं शिद्ाचारः1...खमेध्यादपि काञ्चनं एवणमसदाश्रयाव्रप्यते तथा We | तद्द्‌ ब्राद्मयाध्ययममिति ॥ मे ॥ विषादपि...तत्घाधनकर्गेनारटतं urge यामादिप्रसख्धितेन च प्रशस्त- वाकं बालोदीरितमप्यभोखायेसिदेः इूचकतन UTE! शचोरपि साध्या- चारा माद्य | अमेध्यपतितमपि खष्टतसश्कारमपि mega प्राह्यम्‌ ॥ गा०॥ सव॑मग्टतममर ब्ेतुर सायनसाधमं ad gated याश्रादौ wana श्रो चं TAAL ATO विषादिषग्याप्रादम्टतमात्ागं Teratar विधेयाया वा।...॥ रा०॥ उक्घमेवाथे पुनः प्रकारान्तरेय खिरीकरोाति ॥ न° ॥ २९९ 3 cents ware: श्रवरपुखिन्दादिभ्यो samen gar मवन्ति। तददेदौ ऽपीति । franfa च विविचपवच्छेद्यानि। खदुषानि | खगहिंतानि i... स्वैता जातिविरेषमनपेच् समादेयानि खीकतंब्यानि ।...॥ मे ° ॥ अच स्रीरलग्रौ चचिवकमदि व्यदु ङ्शिलत्याभिधानाचः यथेतामि सदा- FAM CAAT ॥ गा° ॥ श्दुरःानि शिल्पानि लिप्यादीनि तु शस्रनिमाकादीनि। रष पूर्वैघामेव किंथिदधिके <न्योपखंडारः ॥ ate fl 28 RS मनुरौकासंयङः | | aia सवदा सुखमेव । कूटकावापकादि्यारक्धयंमाइ । खदु नीति ।..॥ To स्पष्टः LAO | Bo I HITE ब्राद्मवाध्यापकषामावः। आपदः काकः खापत्वालः | खापदीत्येव सिरे कषालयहयं डत्षपुरबायम्‌। पाठान्त रमापत्वरय इति wert ae! | श्थापदयेषा कल्या विधीयते उपदिष्यते । यदाचायै खारन्धाध्यापमः प्राय- fanaa वा निमित्तेन fra दहित्वा देग्रान्तरः ब्रजेत्‌ । न च ब्राह्यणो ऽध्यापकस सिन्देे लभ्यते weary दूरदे्रगमनमश्रक्छम्‌ । तदाब्राद्मशा- स्छचियात्षदमावे ब्यादष्ययन wees) wee दति वेदमयं विधीयते ।...॥ मे° जाद्यणाध्यापक्रामाव आापत्कस्पो विधानमापत्काल इति वा पाठान्तरम्‌ सस्मिन्ब्रह्मचारिव अनत्राद्ययादध्ययनमुपदिष्यते। argue च ब्राह्यखसटश्न उच्यते ।...॥ ना ° | च्छत्राद्यवात्दचियादेष्याइा । arene खापदः पक्खो । ब्राह्मया भावे तस्य च यावदध्ययनमनमगम रव शुश्षणाभिवादनादि।,.॥ ना०॥ SHUT ATR ATCT ATET ।...॥ Te I rafratrararifi ॥ न° ॥ २४१ ॥ खत्राहयये Yt वासो ऽध्ययगाय पूरवेगोक्षो Afsana प्राप्नो Fritts मिषिध्यते। खआ्न्तिकरं वासं यावष्णीविकं म वसेत्‌ न कुयात्‌ ।...समाप्ता- ae WIT SOT WEY... MGA वामनचाने वाशब्दो ऽप्यर्थः | ब्राह्ममो $पि यद्यननुचानो डल्ताभिजमसंपन्रो म मवति न च व्यास्यानाध्यापगद्ीलो $नुवचचनेन र्ते ऽपि मया शच्यनत |... चयम्मा यस्या खन्योत्तमा नास्ति तां काञ्चुग्परमात्भानमागन्दरूपं माम्‌ ॥ He ॥ निकः fret ऽत्राद्यबग रग्यहे ऽध्यापनाचाराभिजनभन्यत्राञ्चयण्डे मनुटीकासय्रः। Rte बा सव त्का गतिभिच्छन्यावच्लोबिक वास न कुयात्‌। ददानीं नेरिक- aqua विष्ययमाहइ pate ॥ माल्न्िकं aterm! ब्राह्मे ऽपि साङ्वेदपाटागध्येतरि न भेषिकं वासं वसेत्‌।...॥ ना° ॥ areata यावण्लीवं म वसेद्धितु यावदध्ययनं तावदसेत्‌ ।...॥ रा० ॥ आयन्ति वासं नेिकनद्धा चथ वसेत्कयत्‌॥ ग° ॥ २५२ । SMTA वासं गरः कुले मेषिका meee यदि रोचयेत | तदा यक्तत्परः परिचरेदेनमा शरीरस्य विमोश्यात्‌ पाताद्यावष्डयैरं भियत Ker: ॥ He यदि पुनन्ं्चचारी यावच्नीपिकं वासं ese UST! तदा THAT श्रीरपातनादरुदमाराथयेत्‌ | सत्येव रव AST उच्यते |... qe पल- ATE bate | यदि अव्यम्तिकं तच sais तच weaereita युक्तः प्रयलवान्‌ परिचरेत्‌ शश्रषेत । नं डं बरह्म चायाचायेकलवासी ।...॥ ना० ॥ एसोादबस्यानूचानस्य ॥ न° ॥ २४९ ॥ भे ङ्िकनर्ध चव॑स्य फएलविधिरयम्‌। शरीरसमाभ्निरज वितव्यागः। चा ततः कालाद्यो Fe श्रश्रुषते परिचरति स गच्छति fat ब्रहम, स सदनं शानं श्रातं न पनः संसार प्रतिपद्यत इति यावत्‌ । अन्नसाजिषेन Ae न wae तियेकप्रेतमनव्यादिजग्मतां यवधोयते ।...॥ He ॥ यावच्छरीरं यो गरं परिचरति सब्रह्मलोकमहाप्रलयादमन्धरमन्नसा WIA As गत्यम्तसाब्यवहितेन गण्छति | fara प्रदशनाथं saat WHAT ॥ गा° ॥ GHA wae | ब्रह्मो शिर णगभेस्य ॥ ate ॥ स्पष्टः ॥ न° ॥ २७४। २२० मगुटीकासंयदः Renard yt ऽध॑दानं प्रतिषिध्यते ।...उपकुवौस्य तु उपमयना- हमम्टति यावत्वानमख्ेव सति संभवे यथाश्त्था दानं ग पूवे शागमाङ्ः। गरवतिविचिदुपकु्बींत दयात्‌ | ददाल्च धातुः।..॥ Ae । खानपवमग्ए्ीतवेदशिव्यो धनमाहरन्‌ यथा ग खध्यापरयांमीवयेवं गुरखा- दिष्टो म किंचिदपि गुरवे दात्‌ । म्टतकाब्यापकलप्रसक्कात्‌ | त रवाह धम॑विदिति 1... खानं पनः कर्तमिष्छन्‌ समावतनकाल इममचेमादइरे्येवं हरबारिष्टो TMA गव धमाहरेत्तदानौं भ्टतकाध्यापितल्वासभवात्‌ ate | SAMA मोपकुर्वीताध्ययनाभिसं बज्धि न किचिद्दयात्‌ । Ta- बरेछकोपकृुवाबकयोशल्यम्‌। अन्यथा भ्टतकाध्ययनप्रािप्रसङ्ात्‌ । खच प्रसङ्ादुपकुवीस्य दच्िबादानकाल उक्तः ॥ ना० ॥ नोपकुर्वीत धनेनेति शेषः ॥ रा०॥ खास्यन्छभावतयिष्यमाजः ॥ न° ॥ २४१ I उक्छमुददिष्ं ate कुयौत्‌। त्र न सवे Neale ऽयं स्लोकः | यदि ग॒डर्विदडमादिशेदम्‌स्थस्तरियमाष्रेति aig वा देदीति an कतं. वयम्‌ । किं तरिं ae धान्यानां मवमभूमिः हेवमुष्यते । हिरणं waa वाशब्यो faneura: | a समुदितानि देयानि। अन्ततः खन्धाभावे दन्लोपानममि दग्डनिरदँ्रात्याडिवदानम्‌। वासांसोति सवत्र संख्थादि- विंवश्लिता। प्रयत्यत्तिं प्रति qarat प्रोतिमाहर्नियेतदाइरेदिति पवं- संबन्धः । प्रीतिमादरेदिति पाठे च चव क्रियासमाप्नि, प्रीतिमाहरेदिति वा प्रौतिमुत्पादयेत्‌ | धान्याद्या्रेत्‌ । Gara वा प्रीति हायतयोश्यते। ॥ मे° ॥ तख प्ीद्यपादागपरवावदश् माय भूम्यादिग्रश्कम्‌। Guat यद्यत विंचित्छात्तदा छछ्लोपानहम्‌ । नेङिकधमविध्यथमाह ॥ गो०॥ era yaaa | प्रीति Afar: धान्यादावय्यन्त इति वधा- योगमनवञ्ननीयम्‌ | प्रतं नेषिकधमेमाद ॥ ना० ॥ मनुटीकषासयष्डः | २९६ च्यन्ततः RG GL WATT UTC: ।., प्रीतिमिति प्रीं fara: |...0 रा० ॥ CTA | अथ ASA प्रयाइ ॥ न ॥ २४९ ॥ गेष्टिकस्यायसुपदेश्ः। ware sat ओओतियलारिग युक्ते | गुरपल्यामाचायाखां वा | Bias वा गुरोरेव । वसेत च गुखवदुत्ति- माचरेत्‌ मेच्तनिवेदनादि सवै FAG । दार ग्रब्दो बडवचनान्तः वेयाकर ओः स्येते | खातिकारास्लेकवचनान्तमपि पयुद्चते।...4 Fe | मा चाये प्रमीते गुरव रपुत्रदारसपिग्डागां पूवस पुवेस्याभाव उत्तरस्यो- तरस्य Bt कुयात्‌ ॥ गा ० ॥ raya गणाज्विते च्यनामे गरुसपिण्डे वा तादृश खव गर्दारे तु गुखान्विते परमीतपतिके धमचारिशि शखवदुत्िमाचरेत्‌। तच्छुखूुषया तदहे वसेत्‌ ॥ ना० ॥ सपि गरसपिषणे ॥ न° ॥ R89 | ष्यविद्यमानता सवषाममावः। यदि वा गुखहोमता | wae खमि wat पयुञ्नौत । आअभिश्ररणोपखेपनमम्रीन्वमम्‌। खखाचायबत्सं निधाने विहाससनम्‌ | र्वा मेः शुश्रुषा । रतां FART साधयेत्‌ रीर छप- येत्‌ । यथान्धः चच्ष्रान च्यते | णवं साधयेदिति | खयानासने रव विहारः | aera कदाचिदासीत रवं विहरेत्‌।..॥ He । | यर्पु्रादिग्बसत्यु कालमियमावलम्बनेनोत्थागोपवेशनादमाटमवान्‌ मह्य भिकायमनुतिषब्रातमसंबन्धि शरीरः WIIG | गा ° ॥ | सखधानमुभ्वेवस्थानं नियतम्‌ । areata नियमेन विहारौ ae. भि्ेतेस्तपोविेष्रहणमभिपेति | साधयेत्तपःसिदिं gare, ॥ मा०॥ . स्थानासमविहारवानमेशु रोरिति शेषः। .. “दें त्रह्मलोकगमगपयंन्तम्‌ | भेङिकस्य ब्रह्मसक्मप्रापिरिलक्तमपसं हरति | खमिति ॥ रा० ॥ ५५; मनुटीकासग्रः। श्यानासमाभ्यां faye कालयापनं तदस्यास्तीति श्यानविदहारबाम्‌ | | TUT WATE ॥ न° ॥ २४८ ॥ शवमिति Sfeneft प्र्यवग्टश्रति। रवं यो ब्रह्मच चरति खवि- श्त Gara प्राप्नो ग्यत्तमं खानं धाम परमात्भपराप्निलच्तखं न चेह qa- नायते न संसारमापद्यते ब्रह्मरूपं संपद्यत दति ॥ मे ॥ ,..उक्वरूपेव योऽसबणघ्रेरिकं werd चरति स ब्रह्मलोकं गच्छति | न च संसारे गायते | महाप्रलये ब्रह्मणा ay युष्यते | विप्रमहयं परद- WNT जयां TAAL ॥ गोर za मेषिकधर्म | विप्रपदं विपरस्येव tensa नान्येवामिवेतदर्च॑म्‌ | आविशत Sa । ब्रह्मलोकं age प्राप्यो त्तमं स्थानं tara TMM व AY संसारे पुमराजायत दति pare ॥ अविशतत्रद्मचयं खविष्यतव्रतः |... रा० ॥ wfaga अख्न्दनरेताः fae ॥ २४९ । मान्धा कापि मनुसुरतिन्तदुचिता व्याख्या मेधातिेः सा शैव विधि वश्याङ्कचिदपि प्राप्यागयत्प्तकम्‌। watibat मदग, खडार्णसतो देशा नारादाङतं जीाडारमाचीकरत्तत द्रतस्तत्यसतकजे fea: ॥ इति मनु- भाष्ये मेघातिथीये हितीयो ऽध्यायः समाप्तः ॥ मे ० ॥ दवि अमटूमाघवात्नगोविन्दराजवबिर चितायां मनुटीकायां मन्वनु- सरणं ब्रहचयअमविधानं गाम दितौयेाऽष्यायः। इति। शिवमस्त pate y Sawa मन्वर्धविदतौ दितीयोऽध्यायः pare ॥ इति ओरीसाध्वानन्दपिरं चितायां मन्वथं चद्धिकायां दितीयोऽध्यायः॥ रा०॥ डति ओ्रीवीरमह्लपियसखेन ओनन्दनाचायेंड विरचिते FASTA डितीयोऽध्यायः ॥ ae ॥ Sasi मनुटौकासंयद्ः | २२९ ` दिविधो ब्रह्मचारी yds प्रतीतो नैशिक उपवीति |... Tafa रतं surat वेदानां समाहारछखिवेदलङग इयं प्रयोजनं जैवेदिकयहदयम्‌।... रव ब्रद्मचारिधमकलापः | चयं चरितय्यम्‌।.-.घट्‌चि श्रत qe समा- इताः sehr aad षट्‌िंश्रदब्दिकिम्‌ । तदधंपरिमाबं तदधिकम्‌ रवं पादिकं ग्रहणान्तिकमिति ।...॥ मे ° ॥ | घट्‌ चिंग्रदधसंमवं Jeet ऋग्यजुःसामाख्यं वेद्यविषयं प्रतिश्राखं चणीति यावता वा कालेनोक्तावधेरूष्यै मध्ये वा वेदाग्टह्णीयात्तावत्वाकं ` चरितव्यम्‌ । नियमफलापेच्वो fare: । नियमेनाधीत वौयवत्षम भव- तीति खतेः।..॥ गा०॥ घट्‌ चिं वष निवंग्यवेदचयाध्ययना्थे व्रत ब्रद्मचये अमनियतधममंरूपम्‌। चयं चरयौयम्‌ | नियमेनाधीतं drat भवतीति शतेरेकदेशस्यापि ब्रतेनाध्ययने प्राश्नस्यादण्क्तस्य तदधिंकमद्ादश्ाग्दिकं वा नवाब्दिकम्‌। veoh ATO ॥ ,,.खर्चिंकम दादश्रवधंसाध्यं पादिकं नववर्ष साध्यम्‌।...॥ रा०॥ md चये चरितव्यम्‌ | तदधंमष्टादश्राब्दाः। TER तदधिंकम्‌ Ta पादिकं य्रणान्तिशषम्‌ ॥ न° ॥ ९ ॥ चेवेदिकमध्ययममुक्ताम्‌। रकादिचिवेदाध्ययनमप्ाप्तं feat) वेद- WE ्राखावचनो arene | चिः श्राखा अधोयीत दे एकां वा|... ` अधीत्य ग्ट होला वेदमुक्छया ब्रतचर्यया ग दस्थाञ्रममावसेत्‌। ग्ट हसधाश्रमस्य खरूपं वच्यति । seta fest मायमिद्यादि । gatas... ॥ मे°॥ mars इयं वेका वा खग्राखां पूवंकमेख मन्लन्राह्यगपुवैपवंखिति- क्रमेय चाधी्याखड्डितत्रद्य चया खअसंजातस््नीप्रसङ्ो गाद दं प्रतिपयेत ` pate ॥ २२७ मनुटीकासयहः। चिद्याख्ञागपच्ते werteat frre | यथाक्रमं वेदत्रयद्वयाध्ययगपक्त अटग्वेदकमेयेव वेदाध्ययने तु यच्छाखौयसंखारः सस्व THI रखवादावध्य- यनमित्व्ंः ॥ ना०॥ | ,..तच्च ऋग्वेदेन हौं यजुरवेदेनाध्वयेवं सामबेदेनो द्राचस्‌ ।...॥ रा ० | TSAR तं MEANT सन्तं पथमं गवांयेत्‌। we way ते उभे इरति ्वौकरोति इति ब्रह्मदायषरः । दीयत इति दायो धमं aw वेदाधिगमः। ` ग्टहोतवेदः पित्रा छृतविमागो गाषस्थं परतिपद्यते निर्धनस्यागधिक्ारात्‌। यदि तु पिता निधेनः। तदा सान्तानिकतया धनमजँयित्वा विवाष्येत्‌ | न्ये तु MAT दायो ब्रह्मदाय दति पूर क्तविध्यनुवादं मन्यन्ते पितुरिति गन्‌ चाचार्यस्य मागवकाध्यापने ऽधिकार उक्त किमिदमुश्यते पितु दायषरभिति। उश्यते यस्य पिता विद्यते तस्य स zara अभावे ` पिवुरश्रक्नौ वान्यस्याधिकारः | श्या च्यैत्तरोपादानेन पितुरधिकासे निव- Aaa रव |...॥ मे°॥ तं छतन्रह्माचयं त्रह्धचयंावस्धानोदितधमनुष्ानानु श्येन प्रतिख्यातम्‌। . fag: प्राचमकर्िकत्वात्मितुः saree आचाय अधीतवेद छत- माल्याद्यकंद्ार ,. शयनोपविष्ं पिता तदभाव खाचायादिग्ट्योक्तखरूपभये- साधगकमधपकोस्यकरमबा गादेरथप्रतिपत्तेः प्राक्‌ पूजयेत्‌ । दीयत इति UT | WET दायो ब्रह्मदायल्तं हरतीति ब्रह्मदायष्रः ॥ गो° ॥ ब्रह्म वेदं प्रतीतं प्रा्वन्तमधिगतवन्तमिति यावत्‌। दायहरः fray fig: पिढटरिक्यय इडा मनेछिकमिति यावत्‌ । प्रथमे यस्य Bese. परितः सान्तानिकल्वेनाधार्थितया सर गवां इति गोशब्द सत्य चरित- मधुपकंपरः। wird aay आआसोनमिति माल्यासगविरेषाभ्यामचौभि- प्रेता ।...॥ ना०। HASTA ATE | | २२५ त ब्रह्मचारिलं प्रतीतं quasi स्थातम्‌। त्रहादायरं पितुः पितो गरष्टीतवेदम्‌। qua quay we चेदं प्रतीतं प्रापनं तं पितु- cet afenenaay पितुदौयहरमियुद्कं पिषटतो अध्ययनस्य ्यना- वश्यकत्वात्‌। eae waded vel शय्यायां गवा गोमता aye पिता reat वा खष्यत्पृयेत्‌ ॥ रा० ॥ पितुः सकाशादरशषदायदर बरह्म वेदः । तदथं दायं दानं दसषिया न्ष दायं तद्धरतीति ब्रह्मदायश्रः पितुः सक्षात्‌ | गुखदचियां wen दत्त- वन्तमित्थः। प्रतीतं प्रतिगतं ब्रह्य चयंनिर्तमिय्चः। wares: स्वौ लंकारावासुपरलच्चणम्‌ | गोब्दादोगामदयेत्‌ ॥ न° WR सत्यामपि वेदत्रतसमाप्तौ JCA WTA खायात्‌। खानष्ब्देन Vit संखारो MEF ।...तथा प्राग्यास्धातं तदहरेव VEATCH मधप पूजाविहितं sere प्राप्य समाढत्तो शकुलातिटग्टह प्रयागत इत्नुवाद उद्ेतेतयेतदिधिधेवमेतत्वे प्राप्तमेव । न तु समावतंनं विवाहाङ्कम्‌ |... विवाइश्नन्देन च पाजियहशमुष्यते । ... सवां समागनातोयाम्‌ wera गिता स्तयान्धवेधस्यप्रणाधनद्चकानि वखकेखातिलकचिानि व्योतिः- ग्राख्ञावगम्यानि तेरजितां युह्वाम्‌।...॥ मे०॥ `" | शवनश्चातो ग्यद्य्ास्रविष्यनतिक्रमेब जतय द्योक्षखरूपसानसमावत॑ना- wma दिनः समागलनातीयां प्र्ररलच्चखां मायैमुपयन्डेत्‌ ॥ गा° ॥ qeaenteat व्रतान्तकत्तव्यं सं्तिप्योक्तम्‌। खात्वा व्रतविद्यासमापन- निमित्तं Saree शुकुल णव छता समाडन्तः गुदण्टहात्पिटग्टहानागतः | यथाविधि खगद्योक्घ्ोमादिकरमपुवेकं eer: । अरवमविधयादि- चिम्‌ ॥ are ॥ | | | | .."जद्बागन्वितां व्यमयं HAP च ॥ Te k स्यदः ॥ न° ॥ 9 ॥ | 29 Rad मनुटौकासय्दः | : यादृभ्नी wer ate. तामिदानीं cafe | मातुया असपिद्धा frre या went सा दारकम खि प्रशस्ता | सपिखयहगं मादरबन्धप- THM Tay सापिस्यं eat Went टतीयपएदषावधीव्यते। न तु faa Su माटरबन्धुभ्यो ferry इष्यते किं तदि पश्चमादूष्वैम्‌। रवं हि गौतमः पठति । ऊर्व सप्तमा त्पिटबन्धभ्यो area: पञ्चमादिति । RAAT च या पितुः । Fest वसिष्ग्यागामादि च स्ते । समान- गोचा सगोत्रा वासिष्ठा न वासिष्ेविंवहति गगौ aa) वासिष्ेतु ` माढसगो्राया अपि प्रतिषेधः। परिबीय सगां वा समानप्रवरां तथा | Bet तस्याः ager दिजखखान्द्राययं चरेत्‌ ॥ मातुलस्य सतां चेव माट- गोधां तथेव we गौतमे तु पद्यते । असमानप्रवरै्विवाहइ दति । तच गोचसमानत्वे waft प्रवरभेदचेद्युल्यते विवाहो यतः स्यन्ते Wea निषिध्यते । असमानावगोचजाभिति। ert प्रवर रइयेका oti... दापि सगजा चश्रब्दादसपिण्डा च तथानवत्त॑मानः afr waz नुसंबन्धोपलच्तबाथः | तेन पिषन्यस्चरग्वयस्त्रीजामन्यासां च प्रभिताम्- संततिख्लीगामा सप्रमात्यडवात्मतिषेधः fast भवति । सप्तमपुरषावधयः सपिख्डाः Seri । अन्ये च गोच वंशमाङः । न तचावध्यपेच्ला । याव. देतश्चरायते | Tata दति तावदविवाहः। अस्िव्रपि we असपिदा चेत्यमुव्धते | तेन पवंवत्िढष्वलादिदुिटटवां प्रतिषेधः च्पस्मिंसत पश समानादिगाजाशं प्रतिषेधो दुलैमः।...दारकरणं दारकिया दारकम्‌ तथ weet wae विदिते्थः। ayia मेधनममेधनी पितुरिति संब- we |... त्वमिथनेति पठन्ति ।..॥ मे०॥ सपिद्धता तु एषे स्मे विगिवतंते। दपि वच्यन्ते मातुरसपिशा मातामद्प्रमातामद्यन्वयजाता या म भवति | या च मातामद्ोप्रमातामद्च- ग्बयलाता न भवति | firs या समानगोचा म भवति। चणश्ब्दादसपिखा च पिषटव्वादिसंततिजाता या न मवति। सा दिजातीनां मेथगादौ दारकर्म दारका योग्या ॥ गा०॥ मञुटीकासंयहः। ` RRO समान रकः पिण्डो लनके Bat ते सपिखग््देनाव याद्याः। तथा च साह्तात्परंपसया वाया माटजनकः पिण्डो देहसतता येषां न्म ते मातु सपिणछा इति । मातुः पश्चमात्परतेा' san षद्छादिष्वपि विवाहनिषेध- प्रसक्तौ WMATA: | यथा ATE | TERENAS मातः पिटव्लयेति ।.. "रुषं च मातुः पूवे ये चत्वार satracmae सपिद्धा- स्तथा AGA <प्यवीचोमाः प्रयेकं चत्वार खलवारसया तथा Area वे $पि चल्वार्स्तत्यतानभूता श्च प्रयेकं चत्वारः सपिणडास्तदन्तथ्रंता कन्धा न faargifa सिध्यति । wit fies: सप्तमादि्चापि बाख्येयम्‌।. मनुना wat च पितुरिति चकाराद्‌ waftat anna । तथा च तथापि चखवध्यपेत्तायां याद्ववर्कयवचनादेव नियमंः। तेन aut ate- सपिण्डेषु पञ्चसंस्यावधिस्रथा fizafraa सप्रसंस्येति ।..-मादपद्े तु यद्यपि सपिण्डा च मातुरिति anita सगाच्त्वाकषंडादतििटटपच्च इव सामान्यते मातुः सुगेच्रमात्रे विवाइनिषेधः प्राप्तल्तयापि Want | मातुः सगेा्ामप्येके नेब्डनयुदाङकमणि । जम्भनाघ्नोर विश्वान setefantica इद्मिधानात्‌ | यावदस्िन्मादकुलजादेतन्ना नो ऽस्या नन्मेवि त्रायते | ताव- ग्माटसगेावाबामविवाद्यल्वं ae तु न दाष शति ।:. दारकर्मणि Rune साध्यवश्चादिकार्मणि निमित्ते विवाहं कतुं प्रस्ता अनिन्दिता। तथा मथने स््रीुससाधारणसाध्ये सरतकमजि afi सेव प्रशस्नानिन्दिता | यद्यप्येतदपि दारकर्मेव तथापि एचग्प्रहगं विधिलद्धुनेन परदार प्रषस्यापि माढसपिण्छादिगमने खधिकप्रायख्ित्तायम्‌। दिजातीनामिति vara न्यादुक्क मू दू स्यापि तत्परि त्यागेनेवादाहः ।...॥ मा० ॥ ,..चक्ाराग्माद्सगेावा च।...तचा च यासः। SAUTE मातुर प्ये नेच्छ मयुदाहककमंयि | HAC उदहेदविश्रङ्ित इति वसिद्ादि इतिरपि। खतदनोघेन नेया ।...मेधने भिचनसाध्ये खगन्धाधानादौ pate सपिण्डा तु एषे ana विनिववत इति सपिणतां वच्यति । खमेथनी अच्ततयोनिः॥ न° ॥ ५॥ ar aus . aydtereare: | | ere प्रतिषेधस्य निन्दायवादो ऽयम्‌। eeefag: संपत्तिर्धनं विभवः। मदाग्यपि -प्रद्ाग्यपि | wafeiteariary | गोऽजाविध्गधान्धतः |... द्रीसंबन्धो विवादः खीप्राप्यध संबन्ध खंबन्धता ॥ मे* ॥ ` इमामि eu वच्छमाजानि कुलान्यतकष्टान्यपि जयेत्‌ | तथा गोद्ामावि महिषौधान्येः सग्डडान्यपि तच्डीलप्रणोत्पत्तिगयाभिसं कान्तिपरिहाराथं शास््रनोदनासमथ्यादहङ्दोषपरि्ारा्ं दारखंबन्धे THAT pate | धमं सवङादि। रतेन शबाग्तरवदि्तवन्तयापि विवाद्यतेति ofa , तम्‌॥ ना०॥ ` ` धान्यतः धान्धादिभिः। अविमषः | सीसं बन्धे स््रीकमंविवाहे॥ रा० ॥ रुतानि व्छमाबानि ॥ म०॥ ९ ॥ Tren: भिया यस्िम्कुले नातकमादयः ser कियन्ते fare meres | frayed स््ीपरदतेः प्रायेख कन्धा जायन्ते न एमांसः | ` निभ्डन्दो वेदाध्ययनवजितम्‌। Canad दन्देकवद्भावेन Kee निर्दि aw chance लोमभिवुंतम्‌। असि रषठेन्भियगतान्यधिमांसनिब- arf. तानि fe रोमरूपलात्पिखिकाकाराजि | क्षयो crore याधिषौ श्मायावा ` मन्दाभियंस्य BRAT सम्बस्‌ ATT) अपारः स्तिमंश्ा- सुपात्चव्‌ fae ररीरगताटेदवतो eat कुं परिम्‌ wa रते व्याधिविदेषवचनाः श्ब्दाः,,.॥ He ॥ यागादिरडितं कुल Serra Fea प्रचरतरदीधयोमासितमश्खाख्या व्ाध्युपेतं रागबद्डिमन्दागन्यपस्मारिश्िजिङुष्धिनां च संबन्धीनि कुलानि ` वजयेव्‌ ॥ गो० । निभ्डन्दो निवेंदम्‌। आमयो ऽभिमाग्म्‌ । xe मांसादिक्ञेदः। . ॥ मा० ॥ हीनक्रियं पिजादेजातकमादिरादिनं यत्र | fered स्रीजननप्रधानम। मनटीकासम्रः | २९९ frat terra) रोमशं बङदीघं सोमयक्कम्‌ | GATT TAA ।...॥ रा०॥ हीगक्रियं ्ौतस्ाताचारे हनम्‌। निष्यदघं सी शेषं तद्यत्‌ |. कुतः संतत्बमावानुसारमावात्‌ | fact निरध्ययनम्‌। Cal रोमबडल ` तदजयेत्‌ ।,*.॥ ग ° ॥ ७ ॥ ua gerne: प्रतिषेधः। यं तु Serre) यस्याः कुवः कगकवया वा Ra सा कपिला। खथिकाङ्ं बडकृल्यादिकाम्‌। रोगिणो बरोगाम्‌।,,.खविद्यमामसोमां Mews ङ्गदये वा सवंलोन्नामभावः। वाचाला ल्प खव THe बलं परषं च भाषते । faye अच्िरोगेश मद्धलाश्ची | पिङ्ाच्चौ वा ॥ Fe ॥ कपिलां षडङ्व्यादिकां श्याधिनाधिषण्ितामविद्यमागसोमां बङलोमां tsafaal पिङ्कलवओां wat गोपयच्छेत्‌ ॥ गो ° ॥ ग रोगि्ीं शतः हयादिष्याधिमतीम्‌। पु हि शते तेषां पायिकत्येन कन्धानां संभावमामाेयाभिवाद्यतोक्षा।. ख तु तस्यां afar fare: | पिद्धलां मामरक्षगौ स्वाम्‌ । मा०॥ र त कपिलां कपिरके्ां वता वा॥रा०॥ . ` | ` -`:. ` :5 कपिशा केशालिभ्यां पिङ्कलां तचा ॥ म०॥<॥ ` .. ` ` . ऋष्ट मश्वं तन्नामिका GIST व्येष्टा इत्यादि । seared धिं ्रपामण. aif | मदी गकरायमुनेत्ादि। wots care गद्यख्ेति इन्दः |... eaten ववैरौद्रवरीत्यादि | पवैता विन्धमशयादयः |... aera शका सारिकषा। अहिः सपः amet! याणा भुजंगो | पेष्या दासी Bea... | भीषणं माम मयननकं डाकिनी राससी ॥ मे०॥ -;--.- ` मच्तजङक्षनदौक्ञच्छपवं तपकिसपदासमयानकनामिकां wat गोदद्धेत्‌ ॥ गो ° | 3 २६० मनुटीक्रासंयशः। | `." यन्यशखाद्डालादिखण्लातिनान्नीं चाखालोद्यादिनान्नीम्‌। पर्वतनामिकां विन्धहिमेत्यादिनास्नीम्‌ । परष्यनान्नौ दासीत्यादिना ।,..॥ ना०॥ नयो See । तेन यवनी खञेच्छाम्‌ | पवेतनामिकां शिलामयीम्‌ | पक्षी wee | चदि, qin! प्रेष्या अनदासी । मीषडनामिक्षा sate ॥ रा०॥ ऋच्छनान्नौ छृत्तिकेति। sand शिप्पेति। मदीनास्नी asta | GIA HARA | परवंतनान्नी विन्ध्येति | पसिनाघ्नी खुक्रीति | अङि. amt नागीति। परव्यनान्नी दासीति। विभीषयनान्नी दासौडिम्बेति। weal ऽयं निषेधः॥ न° ney अदङ्कान्यङ्ानि यस्याः सेवमुच्यते। ways स्वैकस्यवचनः |... ata मधुरं नाम Ghai सखोदयमभर दधिंतम्‌ ; इंसवार इव गच्छति यादृश । warat इत्तिनां च विलासवती मन्थरा गतियस्याः। वनुणब्दो नाख्यव चनः।... तन्वङ्गी सोच्यते afew मातिृद्ेति । ग्टदु सस्यश्रौ- कटठिनापदवाखक्कानि यस्यास्तामुददेत्‌ ।...॥ मे०। fanny carne रानंसगनदधिरग मनामनतिद्यूलरोमकेश- दन्तां कोमला कन्यां परिगयेव्‌। विधिनिषेधो ऽमवाभिधाननिरदौष- सग णकवन्धोपयमनं ऽभ्युदयाथंम्‌ ॥ गो° । SAK aKaly यस्या न aye gate मखादिषु यस्या wae] areterd: | तचा विभीषदनामल्वामावे ऽपि . सौम्यं शान्तं माम यस्याः सा fare | तथा विभीषदनाम निषेधः प्रत्वायाधिक्छा्ंः | तनवः GA Aue factaw ।...॥ ना० ॥ युगाधिककुलाद्यङ्गर दतां सौम्बनास्ों एशिनीचन्िकेत्यादिनान्नीं इंस- वारवत्‌ वारो well तदत्‌ गमनगद्नोलाम्‌। अच विधिनिषेधौ अभ्यद- यागभ्बदयफलो ॥ रा । खङुगरब्दो त्वयवे शरीरे च ॥ न०।॥ ९०॥ मनुटीकासग्रहः | २९१ यस्या भाता नालि तां न विवदेत्‌ एचिकाधमंशङ्या gfe पचिकाधमः कदाचिदस्याः छता AAT WEST न संदेहेन । कथं चेय wy भवति । यदि म विन्नायेत पिता देग्राम्तरे प्रोषितो wat ar at च माथा पिटरसपिखेवा दीयते प्राप्रकालापि पितवैसंनिहदिते acti ` श्रातययेति सयते।,.. न्ये तु खतन्त्रमेतत्तिषेधदयमाचद्ठते। यद्यपि पिता म famed खनेनेयं जातेति aster: प्रतिषेधः। र्वं च संबन्धः यस्या राता afer तां एुचिकात्वशङ्ग्या गो पयच्छेत ।...॥ मे ° ॥ यस्या lat भासि यदपत्यं भवेदस्यासतम्भम स्याक्छधाकरमित्यभिसंधि- माचात्यक्ेलयेवं ननु गौतमोक्तएतचिकाविधिमनान्या नेदहेत्‌। arent fe पितरि विच्वायमाने ऽपि ganna कदाचिदसो fir एतिका टता स्थात्‌ । सत्पामपि वा ्यमनाटकत्वप्रसिडावनेनेवमुत्य्नेयं नेति यस्या लमका विगेषेण waa तामपि एचिकालभ्नान्या नादेत्‌ । wt हि arma भित्रपिदटकयेरप्येकमाट्रकयामेटरप्रसिजेरस्ि . ननकषते एचिक्रालवशर्कम wage तयाविेषबम्‌ । एचिकायाश्चं ग परिपुूजं भायो- | त्वमत खव निषेधाव्‌ ।...॥ ate ॥ ग -भवेन्नोत्पद्येत | म विच्चायेत कुलप्रडत्तादिना प्रसिडिः। संतव्यन्तरा- भावेनापरिमाषितएुचिकाश्रङ्भ्या arena ग fare: | दितीयस्या qa द्या त्रा्यकन्धा दिपररिणयहतपा पशङ्ग्येति क्रमादग्वयः।. .॥ मा०॥ ` .,एचिकेति एचिकात्वेन मनसा नियुक्ता वेति ay खतीतपिटकत्वेम MUMIA TIA APA Gera च GAAS तयोः शङ्क्या ॥ रा० | agaa fist जनयिष्यमायागां cfeernat खसतानसकख्पः एुचिका- धमेः। मातुरभाव रव पुचिकाधमंशङ्गा भवति ।..-ाते पितरि जामतापि ufranningt क्ंचिभ्निवर्तथितुः श्यते ग पुनर्ाते । तेनेष्ठं ग विक्वायेत प्रितेति।..॥ न०॥९९॥ | RRR मनुटोक्षासंयद्ः। , ,>सवला समानजातीया सा तावदये प्रथमता ऽद्तविजातीयदारपरि- यष्स्य UTE! छते सवलाविवाहे यदि तस्यां कथंचिन्रौतिनं भवति mare यापार न निष्यद्यते । तथा कामद्ेतुकायां प्रछत्ताभिमा वच्- माबा खसवणा वराः चेष्टा, शास््रागु्चातव्थाः 1... He ॥ , दिनातीनामादौ पाजिप्रशये समाननातीया stagat कामात्पनदार- ` करमणि पटक्तामामिमा TATA वणक्रमेड HST स्युः pate । ये प्रथमं सवरव दारकमंणि प्रशस्ता | VARGA तादक्‌ । सेयोाऽथिलवामावेन तु कामतः vent wad यधापूवेमिमा वराः Vere दाह ॥गा०॥ . " दारकमेबि दारसाध्ये अप्ोत्यत्तौ घमादौ च xan सा Farle ar वद्यमागल्िख वरा निष्ठाः ॥ रा० ॥ कम्रः अये सवा OMT | तदन्वनन्तरा । वदन्येकान्तया ATT : दयन्तरे्थः। GTC Claas इमा वच्छमायाः ॥ ० ॥ १२॥ वमते सति सवा नियमे। यथेव area चचियादिख्िये भवन्ति! वं are जातिन्युगा रलकत॑च्चकादिख्लियः पापाः । खतः सव्िय- मुष्यते | उत्कटजातीयास पुव कमय्रहयादप्राप्ताः।...॥ मे०॥ we भेव मावा मवति। न THINS | TAT वेश्या च वेशस्य मन्वादिभिः समते | वेषा भजा त्रिया च afer afer ava aT HATERS | TRAN मन्नवजेमिति वसि खर यात्‌। aH afsaat दिजातीनां भवति ॥ गो° 4 शा emit! खथ भूजाविवाहेन केवलमसठेडयिवाहदाषः कितु दोषाग्नरमपीत्वाह | ना०॥ | ATS भूजावेश्ा्तचियाः खा च ALTA GOAT ATTA ॥ Te । zante arog ue नान्यस्येति सत्तम्‌ । ewe. मगुटौकासदद्ः | sO REE ग्रेन सवकयामूएायामेवासवब या बोए्येति प्रलेकं Hat नोत्तरा वोण्येति।,,,॥ ग ०॥१६। कस्मिश्िदपि ward ग कचिदितिहासय्याखश्थाने $पि उपदिश्यते Tet | erate गसोयस्यामधिकायामापदि । grea अनेन प्रति- विध्यते ।...॥ मे°॥ ज्राह्मथच्तचिययोग्र हस्यप्रतिपत्तये सवखमलममामयोः कङ्िंश्विदपोति- हासाख्याने Ara गोपवण्ते। णवं च शूडानिषेधाद्‌ ब्राद्यबल्तजि- मयोः सव्बालामे ऽसि चदचियदे श्ोदाह इति गम्यते ।...॥ गो० ॥ आपद्यपि दुर्भि्तादौ । मूडाविवाहेन घनलामातितारसंभवे $पीलाह । ०, मार | | SUT KUTT ॥ रा०॥ amg सवणाया अन्तरीयाया we) cart इत्तमाचरितमन्तो नियः धमग्ाखर इचः । भावौ गोपदि श्छते भावत्वेन नोपरिश्ठते | कितु काम्यत्वेनेद्यथः। ग केवलं ब्राह्यबश्तचिययोरेव निषेधः। कितु बेश्छस्छापीति खचितं त्र निन्दार्था ize ॥ १४॥ we प्रतिषेधस्य शेषो ऽयं मिन्दाचंवादः। ere: मूेव तस्या खव uma! ससंतानानि मूढरतामिति च निगमनगात्‌ ते दिभावयः भूता भवन्येवं ATAU इव्त उच्यते ससंतानानोति संतागमपव्योत्पत्ति- प्रबन्धः पचपौचादिः nwo अूडतामिन्यपादागात्‌ हौगजातिं Rt शास्नाथपरिष्वानादुपयच्छमाना दिजातयः कुलानि पच्रपौधादिप्बन्धांश्चिरंतमकालमाविसंतानानि भूगतां गमयन्ति। तथाविधानामेव तचोत्यादनमात्‌। खचर ददिजातय इति वचना- wuss भू निवेध इति गम्यते । awl: एनः घत्धवायातिश्रयपुवेप्रतिषेधारम्भसामथ्याव्‌ | AACS! ॥ गो ° ॥ 30 RR = + मनुढीषासंमहः। इहौगनातिं. seer कुलानि पिचादिखू्पाजि। ससंतानानि areal लातखपुशादोनि डषलतां यन्तीति सवंसाधारणो दोष उक्तः। अथय गोचविष्वागियतं दोषमाडइ ॥ ना०॥ Seren ant तदुत्य्रपपो्ादिना भूतां गयन्तीग्वयः ॥ रा ॥ Teens संखारहौगामुत्यश्या अगाम्‌... कुलं संतति wat जाव. कामादि संस्कार हौनताम्‌. .॥ न° ॥ ११५॥ oat विन्दति परिणयति भूद्वावेदी स पतति पतित इव । अच्िखतच्य- तयः पुः arteries | अयं तावदच्र श्लोकः पृव॑पतोति- निषेधष्रेषः। शौनकस्य gate श्रास्नान्तरमिदम्‌ ।. . तदपत्यतया भ्टगोः। ददममि qeat तान्येव भूगोत्यन्नानि quanta यद्ये aaa: तदभावस्तदभाषता ग्टगोरेतगमतम्‌।..॥ मे ° ॥ चेरत पचस्य च गोतमस्येतब्भतं यच्छबोदौएा पतितौ भवतीति निन्दया प्रतिषेधामुमानम्‌। न शाकस्मानिन्दा प्रवतत ead च तन्मतेनायं aa अग्यमाप्रतिषेधः | wry yaaa यच्छबातोत्पच्चा Tat: mag तन्मते नती तामुपेयात्‌ । Ait waa Tae wadtad च तत्पक्े RATS MATT: ATA त्रनेत्‌ ॥ गो०॥ अद्ावेदी मूज्रापरिणेता। अभेः अभिसं त्नकस्य सुनेमंते संतव्यनुत्यश्थापि पतति | दिशातिकमभ्यो wife: परतनमिति गौतमोक्तपावित्वयोभी मवति | उतच्यतमयो गौतमस्तद्रो जस्येति सतोत्यक्ये्नेन व्थवद्ितेना- ary | शौ गकस्ये्यपि तदपत्यतयेग्धनेनाश्वितम्‌। तेन गगैतमगोषस एभोत्यक्धा शशौ नकम्टग्वादीनां तु wate मूगतुख्यत्वहेतुददिंजःति wauifred पातित्यमि्थंः। रत तत्तद्रोचकरतंबां तेन wate ys पाति्यस्योत्यच्रत्वात्तेरेव नियमितम्‌। wa शव भविष्ये attr शयां तु पतितो ऽचिबभूव इ । Sam एचजममात्पतितत्वमवाप्तवाम्‌ ॥ पुरस परजमासादय श्रौगकः IRAE गतः। भ्टग्वादयो Salata पतितत्वमवाश्रयु AYA | RAL wa yaar cents पदादतिगौतमव्यतिरिक्षानां erat ग्रम्‌ । केचित्वचिमतेरिति wad य्ाचच्ते। खवमुत्तरेष्वपि । ay arent वद्िताचोनभिधानेन मूगावैदगस्यादोषत्वमा पाद यत्निषेधविष्यनग थकप्रस- क्षकतया हेयमेव | पसङ्कादविन्नायामपि शूद्रायां मेथुन दोषमाह ॥ गा० ६ शूद्रां विन्दते परिणयत दति aad! अचेरतच्यतनयस्य गौतमस्य च मते विवाडइमाच्रेख पतति ्टौनकस्य तु मते gaa । अत खव देवाण्नातभूद्वाविवाहे ऋतौ गोपेयादिति वचनं संगतं तत Taga: ग्गो. मेतसुदितानुदितहोमवद्‌ विपराजन्यविशां यथाक्रमं संबन्ध इति केचित्‌ | an) sacs विप्रविषय र्व निन्दा्थ॑वादः। तानाह ॥ रा०॥ wat मायाल्वे विन्दतीति satel तेन पततीत्वेरतणतगयस्य मतम्‌। Samara गौतमः। wat सतोत्यादगनेन ग एगरस्या गमनेनेति शौनकस्य मतम्‌ | मूद्रामूएबानपि तखा खतोत्यत्तिमयादवौ at मोपेया- दि्धः | तदपत्यतया भ्गोटि्येतत्छमतं कुतः । ग्रगुसुखेन were प्रोश्यमानत्वात्‌। तदपत्यतया तस्यां शरूद्रायामेवापग्यं यस्य तदप्यः तद पत्- तया पततीति श्टगोमम मतम्‌ | ममाप्य कवेरिति वच्यति ।. . ॥ न° | UE | । मी मभ अर्थवादो ऽयम्‌ ate एषमुत्मादयति तस्यां ततो ब्राञ्चण्यादेव हीयते | ख पत्यस्याब्राद्यणत्वमिति ।. .॥ मे°। mat गल्वा ब्राह्मणो गरक व्रजति | Gat sears: | सतं मूतराया- मुत्पाद्य ब्राह्मण्यादेव भ्रश्यतोत्यं सुतोत्प्तिनिषेधाथंवादः | रवं Aqrw- वादो at ब्राद्मणग्रहणादत्यन्तप्रतिषेधः स॒तोत्पत्तिनिषेधे ब्राह्मणविषया- देव ॥ गो ° ॥ खरोप्येति कारणेन काथ मे॒नमुक्तम्‌ | अधोगतिं नरकं ब्राह्या द्‌- बराश्चणकमेयः। यदुक्तं कङ्जिखिदपि त्तान्ते इति दोषकयनेन स्पष्टयितु- माइ । ना०॥ RR¢ aystarday: | WAU केवलग्रूजोएेत्चंः। तस्यां केवशभूजायामेतदेव विशदयति ॥ गर ॥१७॥ _ सावंकालिको ऽयं fate: | यदि कथं चिष्छ्ा गयु दधाते तदेतानि कमाजि तद्मधानानि न कतश्यानि। म च तया स Safanehaan ऽधिकासो ऽस्ौथः। भायालादधिकारे प्राप्ते निषेधो ऽयम्‌।. ne ॥ यस्त Aaa wae स्थितयान्ययेति निषेधं aaa: afaty- वायामपि सजाल्यायां वा यागश्चाद्धातिथिदानाजि यदस्य अद्या दकानि wayne पिष्टदेवा गोपजौवन्ति। ग च तेनातिथेयेन स ever खमे गब्डति pate ॥ तद्मधानानि भायेन्तरामावाव्‌। ने च खगंमित्यातिधेयपिषये दौष उक्तः | aT area fue द्भिधानयोगात्‌ ॥ना०॥ देवं warts | fae rate | मूढा सलत्यताख प्रधानतया यस्य Ya इति न च खगे ara खगं साधनक्माभावात्‌ ॥ रा०॥ यस्य fora aerate मूद्राप्रधानानि | तस्य aed पिन्यमातियेयं च देयम्‌। पिद्रदेवा नादन्ति arta! अआतिथेस्यापि Zafer पिष्टदेवा इति । ततश्च स खगं न गच्छति | म ताक्बल्तचिययोरि्यारभ्ब यदिद yard निषिडं तत्केवशगरूमामावात्वविषयमिति। तत्रधानानी- MAT स्यद्टीक्ववम्‌।...॥ ० PRT इषलीपगो डषल्याः पेगो वज्कासवः स पतो येन पलाद्छमक्ितादिवत्‌ पुवंनिपातः। पाठान्तरं इबलीपौतप्गस्य ।.. तस्यां चेव cane कतौ गच्छत Kee: | निष्क तिः दडिने श्तोति निन्दातिश्रयो यतः॥ Hey मूढया हृतपरि चम्बगस्य तथव teat सुखश्ासापविधीलतस्य aaa sews संशडिमेपदिष्यत इति पूवात्तरक्लोकार्धावतन्त- निषेधाद्‌ भ्टमुमता्धंवादौ ॥ गो °॥ मनुटीकासयहः। ` RRS ङषलोफगपोतस्य पीतङषलोसुखफनस्य निःशखासो cre रव । रतेन परधागमे UTA ऽपि MLCT दोष उक्तः । प्रद्धतस्योत्यन्रापन्चस्य । निव्कृतिनिसारः। पापान विधोयते नानुमतो विना प्रायश्ित्तमित्चैः।मा०। इषलीपेनप्रीतस्य अूद्धाधस घ॒धापायिगः। चुम्बनेन मोग काल्ञे तत्रिश्राे- नोपतं स्पृष्टं शरीरः यस्य । तस्य VERA खयमेवाप्तया नातस् निष्कृतिः चडिरहिकामुश्चिकयोः कमं गोर्माधिकार दति भावः।. .॥ रा०॥ डषलोपेनपोतस्य . . ङषलोमो गो पलच्चदमेतत्‌ | cere wane तिर्वि प्रायित्तम्‌ ।...॥ न° ॥ १९ । वच्यमास्य संदोपोपन्धासः हिताख afeara केचिदिताः केचिन्न | ष्यटाविति बंख्थानिरदे्रः समासः aaa) सखी संख्वाराचा विवाहाः स्री विवाहाः। कः एनरय faaret ara) उपायतः प्राप्ताया दारकरा्थः संस्कारः, ..॥ oy चतुणखामपि aquifer परलोकेइलोकयोः कांञिडिताहिता- निमानश्छमाखान्ौ मायप्रातनिहेतू गिवाहान्सं पेय was ॥ गो° ॥ हिताहितान्‌ श्ित।गहितांख । aa केचि्छदेभ्यो zat हिताः केचिद्‌ डताः केचित्वस्यचिदेव तादृशा इति वच्छति ॥ मा० ॥ हिताहिताग्खगनरकसाधनान्‌ । स््ोषिवाहाम्‌ स्तीकम॑कात्‌ गेन खयवरविवादो MSY गण्यत इत्यथः ॥ रा० ॥ ` यचा विवाहे इह ta च हितागदहिताग्विपरीतान्‌ ॥ ग० ॥ २०॥ ...अधमग्रहं पेशाचस्य निन्दाम्‌ ॥ मे° ॥ सतुतिमिन्दाप्रतिपादने say रुषां ब्राह्यादिष्यपदेश्ो न त्वसाधार णेन ब्रह्मादिदेवतासंबन्ध wat विद्यते pate ॥ | येन॒ विवाहेनोत्यन्रया waar ब्रहमलाकप्राधिः स are! रवं टेवा- द्ाबपि ॥ गा०। RRC ` मभुटीकासंयः। SATU ae WHat arta |... ॥ Fey २१९ ॥ धमादगपेतो wer wrefafea xen) यस्य च विवाहस्य यौ ye दोषौ ्टानि्पशरहेतुलवादूण्दोषौ wet च्पद्यनन्मनि गुारुजाः गणो दोषः। Weta खगं नरकादिलच्तमो व्रण्दोषौ... ॥ मे° | ये विवाहा यस्य वशस्य धमोदनपेता यस्य च विवाहस्य यौ garter वेषटुरि्टानिषटपसदातारौ प्रतिभियतविवाहोत्यन्रा यत्तेषु च ये गुकदोषा- SIT THN प्रवच्यामि ॥ गो ॥ wat धमदगपतः। णदोषौ विवाहमाचे ऽपि अरतिं विनापि । व्च प्रशरताप्रशस्तत्वाभिधानादधोद्भिङ्ितमिति विश्वतो ate । wea संततौ ॥ are ॥ य वसय यो विवाहो यावल्छ॑स्मो विषितो afeia यो dae ब्रूते a xfa पञ्चुभिः।... ॥ रा०। यो विवाहो यस्य ade धरौ यस्य विवास्य यौ च शणदोषौ vate TATA न° ॥ २२॥ विवादा ब्राह्मयस्यानुपृव्या। खानुपुरवोकरमो mite: कमेव चस चजियवचनः ware | तस्य चतुरः। अवरामुपरितमानास्ुरगान्धरव- राच्चसपेश्राचान्ियाव्‌। -वैश्यग्रडयोस्तानेवारा्तसान्‌ राच्तसं व यित्वा ॥ मे°॥ बडादितः क्रमावद्धिताजिप्रस्य | च्तच्ियस्य चोपरितनाध॒तुरो वैश्छ- Rat एना राच्चसवजिंतान्तानेव धमादनपेताञ्नानोयात्‌ ॥ गो° ॥ बडानुपृद्येति मान्धवौन्ता विषस्य षड्‌ धम्या धमादनपेताः | प्रशाखा द्याखलत्वार इति वच्यति । अवरागन्ांखतुरः। तच. time भूगेग्यपि निन्द्वित्वाव्‌ प्राजापन्ादयचखत्वासो ug | तानेव चतुरसतेष तु सध्ये a सक्षखमिति शुदासाव्‌ | चयः प्राजापव्ासर्गान्धवौः श्रियन्ते ॥ are ॥ मनुटीकासं यदः | २९९ .. चतुरस्तानेवाच्च दीन्‌ राक्षसं वजंयित्वा तानासुरगान्धवपेशा- चान्‌... ॥ रा° ॥ जाद्यादौन्‌ बङ्िवाहाग्धिपरस्य धम्धाज्विद्यात्‌ |... ॥ न° ॥ २३ । श्चाप्रगान्धवयोरयं निषेधो ब्राहण्णस्य एमन्रोद्यादिविधानेग |... wey aac | wey राच्तसमेकं वैश्म्रूदयेखासुर खग्य्ापमिबन्धकासाः प्रशस््ाग्मन्यन्ते। TT चाप॒रादोनां ब्राह्षणादिष पूवेवाक्धविदितागामिड निराकरणादिकल्पतो नित्यासंमवे वैकल्पिकेष॒ प्रत्तिरेवसुत्तर त्रापि वेदितव्यम्‌ ॥ गो०॥ प्रशस्तानुत्तमसंततिष्ेतुतया | खच ब्राह्मणस्य चत्वार इति प्रथमः WR | वं वैश्यगरूदयोश्चंयम्‌ | खापत्वलयं ATTA ॥ मा० ॥ | चतुरः प्राणापत्यान्‌ । कवयः क्रान्तदभ्िंगः। रकं प्रधानं प्रण्रसमिवर्चः।... ॥ रा०॥२९४॥ छ्तियादिविषयेयं afer | न eee) रासे विराधाव्‌ | भ fe वधभदने arya कतुमहति |... ॥ मे०॥ EW पशचमिषेधाव्राजापत्यादयः पञ्च VES) पश्चा प्राजापद्यादीनगां MITE धमादनपेता दौ लधम्धाविष WA Bat पेश्राचाषसै तावा- wate ग क्त्य ॥ गो ° ॥ | | कचस्य चतुरा $वरानिति उपक्रान्ताः wrerwarea: we । तेषामपि मध्ये चयो धम्य विप्रस |... ॥ गा० ॥ पञ्चानां प्राजाप्यादौनां मध्ये चयो wa धमादनपेताः... ॥ रा०॥ पञ्चागामिति wera Tee पे्राचखासर सेवेति faytg | पञ्चानां MUTA मध्ये चयः प्राजापत्थगान्धवेसाकसा WE |... ॥ न०॥ २१॥ ४० मयुटोकासंयङ | cee संविदं हत्वा मय मामित येग केनचिदुपायेनेतधात्मानं नाय- यिव्यति। स च गशत्यतिश्ययोगाडस्वा ferag इरति |... ॥ मे०॥ यावेतौ गान्धव॑रा्चसास्यौ fraret पुदक्षो at एथक्‌ पथक्‌ शज- स्याधम्याविति wi fas fart धन्वी तस्य at सूतौ इथनेनाष्ते। a- तरेवराञुरागपुवें यदा कन्धा वरेणात्मामं संविदा युद्धादिनापारयति तदा गान्ध रा्चसौ मिश्रौ मवतः ॥ गो ° ॥ एधगसंकीरयेः frst संकी | यथा प्रथमं गान्धवैब परिह तदधनयुष विसोधपत्तेषु aay इरणम्‌। खच मि भ्ाविव्यापत्कल्पः।.-. ॥ ना० ॥ एधकरथगिति awe: छ्षचियस्येनयक्कलात्‌। अनुवादो भिश्ाविवि। वरकन्ययोः WT परस्परसंवादे सति परिपन्थिनो विनियोगात्‌ वौ गान्धर्वराच्षसौ fast wae |... ॥ रा०॥ एधक्‌ एधग्वा केवलो वा Cree Ka |. ॥ न९ ॥ २९ ॥ ददान खरूपमेतेषामाद |... खच यित्वानेनालंकरवकटककणिंका- दिना प्रीतिदि्ेषसत्कारवि रेषेरचंनं gear) रवे चाच्छादना्चने कन्याया बरस्य चान्धतरसंबिप्रामाखामावादुमयोपयोगतः wal wa ऽपि SUNT वराया KTM |... Wo । वासोविरेषेः कन्धामाच्छाधालंकारादिमिखाष् ferent ताचारवन्तं वर meted quanta यत्तस्मै कन्यादानं स avet fraret मन्वादिभिः खतः pate ॥ | चाच्छाद्य वाससा कन्धाम्‌ | रतेन यथाश्रह्यलंकरणमु पषस्तितम्‌। we यिला वरः मधुपकरंख IAEA... ॥ ना° ॥ वासो ऽलंकाराभ्वां कन्यामाच्छाद्य अचयित्वा च acfafa |... ॥ सार 4 are wat वाससी परिधाप्य भूवणादिभिखाहयित्वा |... ॥ म्‌ ॥ २७ ॥ ममुटोकासंयहः | Rar वितते प्रारन्षतन्ते ष्योतिदोमादौ ae तत्वर्म कारि खे ऋतिवने. .. ॥मे०। ब्धोतिद्ोमादियागे प्रारन्यमथेवदृत्िजि प्रचरति acne कन्धादानं क्रियते | तं देवं विवाहं मग्वादय Grae ॥ गो० ॥ यज्चे यश्चमध्ये wht दानं खयश्चस्य सम्य निव्यत्यभिसन्धानेन स॒ता- दामम्‌...॥ ATS ॥ वितते कर्तव्यतया प्रारम्भे । अलं छेतनुवादो suai विबाहयेदिति सामान्योक्केः | देवं देवकम॑संबन्धित्वारेवोदेश्यत्वादा ॥ रा० ॥ छतामकं्ञल्च wert तदेवं wa विदुः। देवकार्वाधिष्चलतया शाना- देवलम्‌ ॥ म° ॥ २८॥ Sia gree भिधगमेकं हे वा वराद्‌ Ve कन्धाया दागमाषी धमः | waa इति धरम एवायं भाच विक्रयबुखिः कर्ता ।...॥ मे ° ॥ मोवलौवदंमेकं दे वा वरादडधमंतो यागाद्यवण्यकरतवयघर्मनिमिनं zeta यत्वन्धाया यथाशा प्रदानं विधौयते स चाषा विवाह उच्यते ॥ गो०॥ whet ख्नोपसौ डे वा frat । धमैव वादाय elise घमं इति बुद्धा न तु लोमेनादानम्‌ | ,..विधिवदिति बाक्छमुषा्येखधैः।,..॥ are ॥ ~. वेति गोयुगं eet मिथगदन्दे इति स्रौ दैगोचवुद्धयम्‌ ।..- ॥ रा०॥ । धर्मत चादाय धर्माधंमादाय arate यत्वन्याप्रदानं स ent |... ॥ न° ॥ २९ ॥ सद धर्म वाभ्यां wag इति वचनेन परिमावां छल्वा नियम्य दानं स प्राजापल्ः।...॥ Hop ae युवां धमे gee दति प्रदागकाले वाच उका यदर्चापूवंकन्धादागं स प्राापद्यो विधिः Gua: bate ॥ 31 RBR मनुटौकासंयद्ः। डभावेव ग तु भार्यान्तरेबापि सहेति । चनुभाष्य नियम्य । que मधुपकंड।...॥ गा ॥ RMS वचसा पुवं नियम्य Ae सत्कु गन्धादिना वराविति प्रधः | वस्त्नादेरनावण्यत्वा TTS az 1, रा० | eng वरमिति wa) यत्कन्याद्‌ानं स una इति tes Foy Re | चातिभ्यः कन्याया ख पिषादिभ्यः कन्धाये च स्रौधनं दत्वा कन्याया ्ागयनमादरो विवाहः । खाच्छन्द्यात्छेच्छातो म wera इवर्थादधेद- माद । तच्रदह्ि we नियामकमस्ति । रकं गोमिधगमिति | इ तु कन्धाया रूपरसौ माग्यादिरणानपेच्छ च्छन्द; | He ॥ कन्याये कन्धाच्चातिम्यो यथाग्रक्ति धनं दश्वा यत्वन्धायाख प्रदानमादानं खौकारः चेच्छातो नाघंवङ्धगनातिपरिमाकानियमेन स सुरौ विवाद उच्यते ॥ गो ०॥ द्क्तिलो म त्वेकगोमिधुनादिनियतं अविकम्‌ ।...॥ ate ॥ द्वियं घन पणसंख्यानियमं य्याचष्टे । शक्तित इति ।,..॥ Te ॥ खान्छन्दयाह्लोकश्नास्रमर्यादाबद्कनेन यत्वन्धादानं स चासुख wat |... ॥ न° ॥ २९॥ इच्छया वरस्य कुमार्याश्च iter प्रस्यरसंयोग रक te संगमनं तस्येयं निन्दा । Aaa कामसम्भवः मिधुनप्रयोजगो नैनः तस्तौ हितो मेथन्यः।..॥ मे° ॥ कन्धावरयोः परस्प रानुरागास्यः संयोगो Aurea स Awaaz हितः कामनिमिन्तको गान्धी विवादो बोडद्यः ।,. "गान्धर्वादिषिवाहेषु एन- Yafest fafa कतं चिभिरवर्बेः समयेनाभिसात्तिका इति च ARCATA: | ReR देवश्मरणाव्‌ |) तथा । गान्धर्वाच्रपे्ाचा विवाहो UATE यः। पूवं परिकयस्तेषां varatet विधोयते ॥ बङ्चग्टद्यपरिणिषदश्रनात्‌ मारतादौ च मुख्थोपगमगवदेवं च पाणिग्र डका wat इत्यादि नरा- न्तरोपश्चक्तकन्धाविषये safes | रगर्वेवाह्िको विधि, wae । इत्ादि वचनाद्भमगोत्षरक्नालमलछतसंस्काराहिजातौनां मार्या ग मवति | ARE waaa | चिभिरवर्ेरिलयुपादानात्तचाविधषएतस्य रिक्यमाग्ददनाव्‌ vate ॥ मेथन्यो मेध॒गमाचोदे शपडत्तः।... सवग्येव दिजातिविवारेष होमादिनैव मार्यात्वसिदिः।.-.तथा श्नौनकपरि गरि विशेषोऽपयष्षः। गन्धर्वा स्पे श्रा चा विवाहा Tree यः। Ys परिणयन्तेषां पश्ाडोमो विधौयत दति ॥ गा०॥ Aya: भिचनाय fea । कामसम्भवः तयोः कामः ewer तत व मवति ।...॥ रा०॥ faut साधितो वा मेचन्धः। मेधुगपयेन्त इच, । कामसम्भवः मोगसम्भवः। नायलोमादिसम्भत्रः ॥ न° ॥ १२ ॥ प्रसद्य अभिभूय RAIA te कन्धाया WTS राच्सो विषा द्येतद विवचितम्‌ | इत्वे चाद्यनुवादः ।.*.॥ मे । ` त्वा कन्धापच्छग्प्रमाश् । दहित्वा प्रमाच्याङ््छेदादि We | fara प्राकारादौन्‌ हा may पितरनाधापड्ियत Caesar. विलनय्मां यः कन्यां मएहादाषरति तदपि भ्रयः कन्याहइरयं creat विवाहः pate ॥ wen विसोधिनः। दहित्वा तेषां बाहपादादि । भित्वा प्राकषारादि। रुतत्वन्धाबन्धुवि रोधस्योपलच्त म्‌ । करो णन्तं बदतोभिति कन्यानिख्छोष- NYU ।...॥ गा०॥ surge विधिः। हिंसाप्राधान्याद्राच्तसत्वम्‌ । feamurar fe UWA ॥ ग ° ॥ ३९६ । | २88४ मनुटौकासंय्दः। wet चौवां मद्यपरवग्राम्‌ | प्रमन्तां वातसङ्खोमेब नदचेतनाम्‌ | TUITE |... इइ गान्धव॑रात्षसपेग्राचागां. . पाजियहयसंस्वारमि- eg विवादा इति मन्धन्ते।. .॥ मे° ॥ ant निग्रोपेवाम्‌। dtat भ्ौलसंर च्छदा गिबदंां निने प्रदेशे यस्मिग्विवाह उपगच्छति | ख पापहेतुषिंवाङहानां मध्ये पेश्राचो seat ख्यातः ॥ गो° ॥ 3 | wat मदेन । प्रमन्तामन्धचिन्ताम्‌। क्रौडादिना। उपमच्छतवि मयति वा । प्रथितः पापिष्ः पारिष्तया प्रसिडः॥ ना०॥ ,..पभरमत्तां शोल ङे ऽनवहितां माजाद्यशिच्ितत्वेम । रहसि वि- गने देशे ।...॥ te २8 ॥ | - ryan तु परस्परेच्छया । यदि कन्धावरयौः परस्परमभि- wret मवति। तदा दानं waa नेतरथा ब्राद्मविवाषवत्‌। अन्ये तु erage | घमं वा गौत्वा अद्भिरेवेखेष इतरेतरकाम्या्यः...॥ Wey बराह्लानामुदकदानपुवंमेव कन्यादानं Els! च्चियादौ्ां एनः परस्परे च्छया विनाप्युदकं वाखमाच्रेखापि दानमिष्यते ate ॥ oo UTM कन्धया वा सदान्योन्येच्छामाचे $पि विनापि दानं विवाइसििरित्वथेः ।,..॥ are ॥ इतरेतर काम्यया पर स्परेच्छया । गान्धर्वादिषु नायं विधिः| प्रदाना- मावाव्‌ ॥ ग° ॥ शवद्विरेव meaner: | यथवा वाग्दततेव नान्यस देया pete ॥ ६५ । eat विवाहानामिति निर्धारणे wet । रवं विषाङगां यस्य यौ शः कौतितः। area aga सवै saa तं yw विप्राः |. .॥ Rey मनुटौकषासंयडहः। Rey zat faareriat मध्या्यस्य विवादस्य यत्फलं मनुना afed aaa मम यथावत्कथयतो विप्राः waa ॥ गो ° ॥ Ju: एजो त्पसतिदारेख ॥ are ॥ रषा विवाहानां मध्ये aw fearwe यो गुखः फलम्‌ ॥ ग ° RE पूवे वंश्याः पिदटपितामहाद्यः। अपरे एषपौषादयः। ताग्पर्वानसौ मरक्रादियातगाभ्य Saif | mea विवादेन er तस्यां यो नावः एचः स सकतद्ृतपुखक्नद्यदि भवति । पिद्ुग्रलोकगतान्‌ पिद एब्दो ऽयं परे पर्यायः। न fe पएादिसन्ततेरन्यथा पिद परदे ्रसम्भवः | a परलेकमभिसंबध्यते पूर्वापरण्ब्दाभ्यामेकविंशरकमिति fram ।...॥ मे०॥ बराह्मविवाहोएाएो यदि सष्टतहृद्भववि तदा दश्च पूर्वाण्पिादौन्‌ ्मन्वयिगो aay दद्र चापराग्प्ादौन्‌ सात्मानं चेकविंशकं पापाक्मो- चयति ।...॥ ate ॥ are ब्राह्मविवाहोएा । घक्टतल्नदिति gaa कारित्वे तस्य मंत- त्पणमस्तोखयः।...॥ AT! | वंष्यान्‌ खवशजातान्‌ | परागयुचादोन्‌ |... छं छत त्‌ आद्धादिकता चत्र नातमाजेये्येः ॥ रा० ॥ RO | ER एषः कः प्रजापतिः ख देवता प्राजापतेर्देवतात्वमारोप्यते |... कायोएज इति खत्वं खापोः सं्रादन्दसोबंडलमिति (पार Ge ¢, zB qe) ।...॥मे०॥ देवविवाषोत्पच्चः एवः सप्त पराग्पिादौन्‌ सप्नावराग्धचादौम्‌ पापा- को चयति | खाषेविवाहोत्पव्र् चौग्पिवादौन्त्ोख एष्रादौन्‌ । तचा प्राजापन्विवारोणत्मन्नरख षट्‌ एषरादौन्‌ षट्‌ पिकादौँख ॥ गो० । कायः प्राजापत्यः ।...खआप्ठरादिषु तु विवाहेषु mar fie चस्य एब्रामगसुकतारणदहेतवो नान्येषां पावयितारः इय सिखित्वाच्नोक्छम्‌ (ना ०॥ २१६ मनुटौकासंयहः | ,.. चोमिति गोश्वख्कयडवापराधाव्‌ ।*..॥ Tre PREY "*-श्ताध्ययगविच्चानसम्पत्तिनिमित्ते च पुजास्यातौ ब्रद्मवचंखं vent werefen | xe तावच्छिष्टानां सम्मता अनुमता अगर अदिद्धा भिया दति ।...॥ Hen आञ्चारिषु विवाहेषु चतुव कमावस्धितेषु अध्ययमादिसम्पत्तेनोयुक्षा साधुप्रिया लावणेन Tea सत्वेन दयाभिखख wide धनिनः स्थातिमन्तः सम्यत्रगनुलेषनादिमोगालुष्धातारः एषा जायन्ते। श्तं watfe नोवन्ति ॥ गो० ॥ ( Re, ae ) equa: तत्तदिवाहापशषंकमेखापष्यव्यमाबगुयाः। PAYA सा- त्तविक्षाः...॥ ate ॥ (Re, 8० ) BUA दाद शाध्याये वच्यमाबसूपाः सौन्दयें स्वं we वा । पर्याप भोगा इति भोगिनः। मोगोपस्ितावपि इुव्कुतिनां ग भोगसिजिः Te (RE, Be) ॥ ३९ । रूपं मनोहराङछकतिः। सत्वं माम Jat eet वच्यते | ताभ्ामुषेता युक्ताः । ae धनवन्तः । शुत शौरयां दिग णयुक्कतया स्याता यश्रशिगः। पर्यापरभोगाः खगनुजेपगगोतवाद्यादिभिः खखसाधनेरविकरेनि यक्षाः |... मे ॥ ०० ॥ जाद्यादिव्यतिरिक्तेषु गान्धरवादिषु विवाहेषु । टशंसमन्धतं च वदन्ति | Be माढमगिन्धादावन्रौबाक्रोशवचनमदतं पसिद्धं ede aed च श्र साधते atteg भौजमेषामिति शब्दगुत्पत्तिः...॥ Be ॥ meter उनयेषयाञ्चरादिषु दुदधविवारेषु क्रुरकर्मांशो sea- वादिगो बेदयागादिदेषिणख्च gat गायन्ते ॥ गो० ॥ मनुटौकासय्रदः। २8७ गि्ेष्वनुशिष्टेष्वपदिष्ेष्िति यावत्‌ । रसो fee ॥ गा०॥ -.-श्िेष्ववशिषेष | शसाः कराः। तत्वर्माडो वा| ww वेद्‌,। ज्राद्यबनातिर्वा ।...॥ Te ॥ ९९॥ ,..जिन्दितैः प्रतिषिद्धेः। निन्दिता गदिता ।...॥ Bey ,..अग्ितेमार्यापरातिरहेतुमिरविंवाहेरमहिंतानि मभुष्याडामपत्यानि मवन्ति। गरददितख्च गदितानि मवन्ति। तस्माद्द्दिताज्विवजंयेत्‌ म कुर्यात्‌ nate ॥ यद्यस्य यो विवाहो विदितः सो ऽनिन्दितः। निन्दितो ga |... ॥ मा० ॥ 8२॥ पाशिययं नाम एएद्धकारैगक्तः संस्कारः सवर्ण समामजातौयास ग््यमानाद्धपदिष्यते wraw विधौयते saan प्रतिपाद्यते । खअस- qatar यदु दादकमं तवायं वच्यमाणो विधिर्यः ॥ Fe | सवणाखिति सामान्योक्तया मूदराजामप्यमभिसाच्िकममन्तकं पािग्रहण- मातं कतव्यत्येनाभिमतम्‌ ॥ ate । ,, GY वच्यमाडः WI इत्यादि ॥ रा०॥ 8द॥ मराद्यशेनोष्मानया afar wet ब्राद्मणपाथिपरिग्टहौतो यादयः पाथियहणख्याने शरस्य विधानाव्‌। प्रतोदो बलौवर्दानामायामः क्रियते येन बा्यमानाः पौश्यन्ते इस्तिनामिवाङ्गन्रः ।.. -उन्कृनातौयेग्रौखगादि- व्यैः. .॥ मे* ॥ 1 अया TAMAS व्षग्राङतवस््रदश्रा TTT: wate ॥ चचियया wa wt Feet च तं पतोदं पाणियदहकमन्तेवंो गो- यात्‌ FARTS! खवणातृकष्टवणेः |. .॥ ना० ॥ २९८ मनुटौक्रासंयहः | we पाणिना च्चियया wzetat यत्तं पाशिष्यानौयं विप्रो zeta तु विप्रत्तश्यः शरः चचियविषय इति कन्धापाणिख्याने wee विधा- गात्‌ । अन्यया मन्जिङ्कविरोधः।...॥ Tre ॥ 88 | eye Stat पो गितदय्रनोपलक्ितः कालः शरौरावस्धया विद्येषो वा गर्व॑ग्र्णसमर्यं उच्यते ।...वदिति मार्यायाः प्रद्यवमर्भः। afeu- awe व्रतमस्येति aga) रतिकाम्यया विनाप्यपन्ा्न उत्यन्नएष नुतपद्मएचो वातौ चरतसंमोगेष्छा तदत Tat wae | अथवा तच्छब्दो र तिकाम्यये बपेच्यते दतिशाख्रतवादस्य | तद्रतिकाम्यया पवैवणैमन्य्ापि ब्रभेत्‌ । व्चैषाकारपर्षेषो eer) रतिकाम्यया quar: इति प्रषः ।...॥ मे° ॥ ,..संततिकाम्यया विनाप्यपग्योत्यत्तिं तनत्सुरुतसं मोगेच्छया नियमत उपेयात्‌ ।*,.॥ गो° ॥ aed Wes खदारगमनममाचम्रदखौतत्रतः। रतिकाम्यया खस्य मोमार्चिवया | ग तु तादटग्धमलामसखचेत्यर्धः ॥ ate ॥ ठ wear मार्याप्रौतित्रतं यस्य अत wary रतिकाम्यया ॥ Te ॥ But ,..खमावे aT खामाविकषः। wend यो भवति च्ाध्यादिना wafer ऽपि काले निवत॑ते तते बाद्यौषधोपयोगेन रतिवश्ेन चा- काले ऽपि प्वत॑ते।...चल्वायंामि यानि afgfiafearts प्रतिषिदध- सौ स्प सम्भाषणादरौनि। तानि च प्रयमश्रोखितदणंनात्रम्टति | wee च सर्वाहोराचोपशच्तवायंम्‌ |... मे° ॥ चतुर्भिर वसैदत्तमणननिन्दितेः awa dteuretcratfa Stat रौ- माद्यननिवतुः a ate ॥ सखामाविकः स््नोखमावनियतः। कस्याश्ित्वाधिक्छमपि याध्यादिना ममुटोकासयदः | २8९ प्रोिताधिक्छेन wattarn | इतरे रजःकालौने तुभः सहेति वद्‌- ब्रवणिष्ान्यहानि दादण्रति दण्रंयति।..॥ ना०। „ .सदिगवितेतुभिंरशोराजैः ay afeafte इदग्र राचय इति MSW |. .॥ रा० ॥ ४६ Era तासां रच्रौणांया खाद्याः प्रथमणग्योखितदण्रंनाचतखक्ता निन्दिता म aa गमनमचर्छि।. याच रुकादश्नौया च wate सापि fafa | a मे०॥ तासां एनः षोडग्रागां राचौगामाद्ाख्चतस तुद र॑नाव्मन्रति Sa चयोदण्नो च निन्दिता।. .॥ गो ॥ र्कार ए्ोचयोदश्रोति षोडग्दिनसमुदायापेख्या 1. .॥ ना०॥ , LRM तुदं गापे्तया |. .॥ रा० ॥ ४७ ॥ ATS AMY या FAT CAT षचारमोदशमौदारण्रौ चतुद पौषोदण्यौ ताखषगच्छतः TAT नायन्ते। . . अनुवादो ऽयमयमपि नियम र्वानुत्पन्र- एजस्यायुम्माख गममम्‌ | मे ° ॥ द SANE बद्यारम्याद्या्ठ गच्छतः एता Ta | Weary सप्तमोनव- म्याद्यास सियः।* .॥ गो ° ॥ | azarg बद्यादिराचिष्‌. . ॥ मा०॥४८॥ शुक्रं at पुरषस्य रेतः faa शोणितम्‌ ।. . स्नौवौजाधिके why ऽयम्माखपि एमाक्नायते | यम्माखपि स््नौबोगस्प्ाधिक्वे कन्येव । यदा परिपुषटमातमानं serena समधिकधातुः मन्येत fare कथं चिदपचयं तदा wat गब््ेदिल्यपदिष्टं मवति । आधिक्यं चान्न नग 32 २५० मनुटौ कासं यष्ः | परिमायतः किं afe सारतः। समे अधमानमिश्नौहते tft | अपएमान्रधसकम्‌ | इति केचित्‌ । we साम्य इति पठन्ति । saat साम्ये vara धख्ियौ वा ।. . सौय बोजे सारतो विपव॑यगय्रहबं mig मधुसकोत्प्तिर्वा ॥ मे° ॥ समे MINT य॒म्माखयुम्माखपि meee नायते । wt Cheat वा वायना बौणमेदे सति निःसारे cat च बोजे ऽयं गमस्य vate ॥ ae Catan! धचख्ियौ यमौ । रतचोमयोरतिढडबड- ame ऽपि तदपेच्चया yet ऽधिकलेन qatet fern अधिकशुकरत्व ferret य्यम्‌ । ate तयोः शक्ररोगादिगा चौरे खमावतो वाल्ये विषरयंयो ऽपत्धावुत्पत्तिः ॥ ना०॥ च्ियौ एमांसौ fet attest चेति खरसतो cemq! ate निःसारे अल्पे च पिपयेयो ऽमावः॥ रा० ॥ 8९ ॥ जिन्दा बटखन्धाछ्च चानिन्द्ाखष्यद्टास्च स्त्रियो वनेयन्‌. aera भवति ब्रह्मचर्यफलं पाप्नोति। ay तजाश्नमे वसन्‌ खथेवादो ऽयम्‌ | ननु वानप्रश्याद्या्मेषु राच्यभ्यनुश्चा णितेश्रियत्वविधानाव्‌ सर्वाअमेषु गाशख्यादन्येषु वौएयाखाथंवादतयाप्य॒पपन्तेः। . .॥ मे° ॥ , . गादंश्यादाशमान्तरे ऽपि वसन्तरह्यचायेव भवति। न ब्रद्मचय- खद्छनदोषो ऽस्य भवतौति. . गो ० ॥ वज तेति Tay | मारु दव सपनोकवागप्रसये ऽपि. .॥ 1०॥५०॥ च्धासुरे weanfarat ऽयम्‌ ।. .॥ Hes कन्यायाः पिता waawactam खस्यमपि कन्धादागविजिवमरूपं धनं ARB! यस्माह्लोमेन तद्‌ Veale मवति ॥ ate ॥ atta लोभात्‌ । म त्वाषधरमबुद्धा ॥ ना ॥ मनुटोकषासंयङहः | २५९. erirgctereat: श्ुश्कदानसुक्तं तक मतेन दूषयति नेति fafa |.. ॥ रा० ॥ ५९॥ सत्नौगिमिन्तानि घनानि कन्यादाने वराद्यानि ग्डान्ते। पर्वस्यैव Re | अथवा स््रोघननोति waa दश्रयिष्यति। तानि ये मोादुपनोवन्ति बान्धवाः पिता तत्पच्चाख्च मतां भट प्चाख । खव यानादि। वसं सनौ णाम्‌।, ,॥ AON | दुद्िमगिन्ादिसंबन्धौनि हिरण्यानि दासौवाहमवच्छाणि वा fren: दय उपश्नते। अतस्ते पापाः पापकर्माशे नरकं व्रजन्ति । Way स्तोमो पनौवमप्रतिरेषः pate ॥ | , — स््ोधनानि स््नौदानगनिमित्तग प्राप्तानि धनानि। रवं नारोयानागौत्ः जापि॥ना०। नारोयामानोति अन्धाय चेव श्रद्धित हतलक्षत्वादिभवे सतोति शेषः Te PURI केचिदाङरादेयमिति मगो मतं षेव तन्मिथ्या मादेयमिलर्चः ॥ मे ॥ am विवाहे गोमिथुनं get वराद्‌ याद्यमिति -केचिदाचार्या भाः । तत्पुमरसन्यम्‌ । TART साध्यत्वादर्थो वा मवतु । बङ- मूख्यसाध्यत्वाद्भवतु | सर्व॑या विक्रयसावदसौ भवव्येवं गोमिथयनमिवयेतत्पर- मतमवसौयते ॥ गो ° ॥ eg शुए्कत्वेन पिव UWA |. .॥ ना BUR किं वराडनाधिगमो विक्रयो मवति नेति त्रमः। श्वातयः कन्धायामा- manta: स्याच॑माददते wela तदा स विक्रयः। aye कन्यां WTS कन्दानां तदं gay मवति ।, .॥ मे°। २४५२ मनुटौक।संयषहः। यासां कन्धागां एनः पादय ered दानं दन्तं वराद्र न्ति खपि तु परसघ्ेमेांदिभिरपबपु्े RUT दन्तं एषते । नासौ विक्रयः किं ate yor तत्कन्धानां केवखं विक्रयस्पंमून्यमनुकम्पारूपं तव्‌ ॥ गोर ॥ यदा त्वां कन्धाये गोमिथुनं वचानुरागोत्यक्यथे कन्यायै quate Gen विवाङास्नागेव वरो ददाति ware वित्तं zeta वदा च्ातौनां विक्रयदोषो afer |. .॥ ate 8 ae कन्याये चेव श्रक्तित Kan वदपि शुख्कमि नाइ खअषंबमिति | ..॥ रा०॥५७॥ न केवलं वराय दातयं कन्धाबन्धभिरपि तु ache uae पिढभिः साह चर्यातपटञजब्दः पितामहपिटटयादिष्‌ वतेते |. .॥ मे ° । पिदटमनाट ममि सम्पदमापुकामेः fr ye ख लंकरतंचय(ख ॥ ate ॥ अस्य कतव्य प्रपश्चयति fuefafcfa |. pate ॥ DAYAL तासामद्ंबमाड ।. .॥ य° ॥ ५५॥ देवता रमन्ते तुष्यन्ति weary afar रवाभिप्रेतेन पलेन योन- यन्ति।. .॥मे०। यस्मिन्कुखे पिभादिमिः fers पुज्न्ते तज देवताः प्रसौदन्ति। यज एनरेता ग wera तज ॒देवताप्रसादामावाद्यागादिकरिया' सर्वां freer wafer । गो०॥ अफला मन्दफलाः | मा०॥ | , .देवता MQ! FWP! अपाः क्रिया anda दगया सदेति व चनात्‌ तासां सादिव्यबोधनेन नि्मपरितोषादअ्डा- तत्वेन पललादहित्मिति ॥ रा० ॥ ५६ ॥ ममुटौकासयदः | २५९ यस्थिन्कुले गवो एादुदिटखबाद्ाः eater मवन्ति तत्कुलं fata विगश्छति | यच qatar शोक्ातां म मवन्ति तत्सवंक्षालं कडिमेविगो ०॥ जामयः, HMA । तत्कले कुटुम्बसमुदायः ॥ ate | जामय दति खड्परलोदुदिटखषाद्या anew परिमवादिना दुःखिताः प्रोचन्ति. .॥ रा०॥५७। awit खानानि॥ ना०॥ कव्या खभिग्वाराणताभिदं तानौव ॥ २1० ॥ ५८॥ THAT ayer कौमुदौमहागवभ्यादिष उपगयनादिषु च सवंकामेमैलुष्येरामरणवस्त्रमोगनेनित्यमभिपूजनोयाः ॥ गो ° ॥ उत्सवेष विवाहादिषु । सत्कारेण वाचिकप्रश्रसया । सत्कारेष्िति US इतरेषां सम्माने प्रकत KAT! ॥ ATS वस्मादेता saat भूतिकामेरेछवकाङ्धिभिः gente बान्धवादौनां पजाखम्सवेषु विवाहादिषु ॥ रा० ॥ ४९ ॥ afanqe qari हेतुभूतया निधं wal निरत्ताभिलाषो भार्यापि च यच fra खमा ेतुभरूतेनानुपजातमरान्तराभिलाषा antag aye मवति nate a कुले VTi ना० ॥ ९०। यदि et सुगन्धजेपनादिना कान्तिमतो satu भर्तारं ग aye येत्‌ । भतुंसप्रडषोश्च गमं न भवति pate । न रोचेत एरषस्य नाभिलाषं जनयति | प्रजननं सन्ततिः । ना० ॥ २५७ मनुटौश्ासय्महः | खनो ग रोचेत भरः दति ie) प्रजनः एज een तस्यामग- मनाव्‌ ॥ य° NN fet वेधादिना कान्तिमवां मढमनोहरतया पर पएषसम्परमावात्‌ तत्‌ कुलमुष्ठवलं भबति । तस्यां एनरसोचमानायां aefesan नान्तर - ayy सकलमेव कुषं मलिनौमवति pate ॥ रोचमानायां भूषबादिना दौप्यमानायाम्‌ | सोचते शोभते ॥ ना०॥ सव प्रणनप्रमोदादि । रा० ॥ eR A चा स्चरादिदिवाहसंख्कारामाववेदानध्ययनत्राद्यणपुजनेः . परस्यातङला- न्यपकषं यान्ति। तस्मादेतत्परिरबौयम्‌ ॥ गो ° ॥ कुल्धिते विवारः खवयं निषिदधेः। कियाणोपिः कतंखतानाचरयैः। त्रा- सदाविक्रतेवाधिच्तेपादिना। रतेविंनण्यन्ति कुलतां wala ॥ ato ॥ RATATAT EE प्रतं तचेव प्रासङ्धिकमाङ | कुविवाहेरिवि चिभिः। खाद्चरराच्तसादिविवाद्ः. .॥ रा० । get चिच्रकर्मादिशिख्पधमप्रयोगकेवलश्र गरापत्यगवाश्रचक्रयविक्रयादिकणि- साभसेवात्राल्बादियाननसागादिकर्माभावबुिमनग्नागध्ययमेः Fanta कुणा- न्यपकषं यान्ति ॥ ate frenfifre कुबान्धकुबतामश्पकुलतां यान्ति। यानि च मन्तो वेदतो हौनान्यस्यवेदाध्येतखि । frets frets व्यवद्ारेग ऋला- दानादिनौविकषया। amma: कवेः ean सवयं विवादे सत्यपि श्ूता- gears) मोभिर्मिप रूपे रे र रूपेर्या मेः ॥ are ॥ fads चिचकर्मादिव्यवहारेख |, .॥ रा० nee aul मनुटौकासंग्रद्चः। ९५५ द्यपि धनेन कुलमिति प्रवाद्‌ः। तथापि वेदाध्यनावबोधतदर्ागु्टा- Taf एनः कुलान्यस्पधगान्धपि उत्कुङकुलमध्ये Ywat पराप्नुवन्ति | महतीं खयातिमनंयन्ति। . .॥ ate अमन्नपाटसम्दखौ दोषान्तराख्यमपि मन्दौमवतौग्याहइ | कुवसंख्यां कुलगणखमां कथामन्छतमाव यान्ति॥ गार॥ Fede महत्व लतवेन cert) यत्तां wate eatin ॥ रा० ॥ ई६। छतो विवाहो यसित्रमौ तच कुर्वति ष्यं कमं । अभिसाध्यमदटका- पावेशश्ादहोमादि wefan ।. . अन्वहं मवाग्वहिकौ प्रति- दिवसं य, पाका भव्थ॑सख्ित्रेवाभो wae | Re | वैवाहिके यत्राममौ लाजद्ामः छतस्तस्िम्‌ wel Weta विवाहोत्तर- कालौनं aes wa नित्बनेमित्तिकशान्तिकपौडिकरूपम्‌ |. पदि खात्र- पाकम्‌ । रहौ ररे निवसन्‌ sare ॥ तिवादस्य प्रासद्धिकसुक्ता यदुदिश्य छतं तदाह वैवादिक इति |, ॥ रा० ॥ ६७ ॥ पञ्चयश्चविधेरधिकारनिददेश्रो ऽयम्‌ |. .वध्यते . इन्धते दुष्कृतेन WAT धनादिना aaa | संबध्यते वा पापेन | परतग््ौकरथं al बप्रतिरथंः, वादयन्‌ खकषाय्यापारेब वानं यस्य चुप देय॑दौ चिच प्रापतं खसाध्यं काये amie कुवंग्धादयति व्यु्यते | get wea agit । Beat ब- Sue | उपसरो wees we कुणडकटाङादि। wait यया Mela कण्टाते | कुम्भो ST जलाधारः ॥ Hey पचनटषत्सुपीलूखलघटाद्याः पच्च RUM खना इव waren यानि खकाये योभयग्पापेन संबध्यते |. .॥ गो ॥ , .शुद्लौ पाकेन मासादिवीजानां प्ररोङशङ्धिपतिबडनीवनत्मागदेतु- Rud मनुटौकासयदः। त्वात्‌ | रवं teat पेषबश्नोला । पेषणेन उपकिरत्षएडानौति | उप- ख्यो ऽवख्वारदेतुः। dart भूयिरूपिपौलिकादिदिसादहेतुः। कण्ट- qyed वितुबोकरणात्‌ |. .॥ ना० ॥ , water gal तथा पेषणौ सपएषा्रिणा उपसरः संमाजन्यादिः. . ॥ रा० ॥ ९८ ॥ तासां qenrdtat gaat frenera’ तदुत्यत्रदोषनिर्यातनार्थ॑म्‌ . .#मे ०॥ वासां चु्ठादौनां नानां यथाक्रमं गिव्क खधं' तदुत्प्रपापनि्ेरबायं पदं we awa मन्वादिभिः खू्धताः. vate ॥ । अमेव चुष्धादिखनानासध्यापनादरोनि निव्कंखर्थानि ॥ ना ॥ maa यथासंस्थं संख्यान तिक्रमे ।. .॥ रा° ॥ ¶९। ` , . अथध्यापनश्नब्देनाध्ययनमपि weet येन गपो डत cars वच्यति | , . भूतादिदेवतास्येति भौतः नामधेयमेतत्वमेविग्रेषस्य दिवाचारिभ्यो भूतेभ्य इति fe तच बलिषरयं भूतण्मन्देन विदितम्‌ ।. .॥ मेर । भूतबक्षिमं तयच्चः |. . गो ° तपं पितुं लक्ेनात्रेन वा । होमो दवौ यद्वः ॥ ना०। , होमो स्यामौ बिः। भूतोरेेन उणूखलादौ होम इति मेधा- fafa: ० ॥ ७० 8 , . ापयतीति पञ्ञ्च खव णिणथेत्वात्‌ ।. . स एए हे वसन्रवश्यभावि- ate garg ग तत्पापेन संबध्यत इति प्रशंसा ॥ म०॥ रतान्‌ प्च महायन्नान्यो यथाशक्ति ग नहाति स सवकालमपि गह बसन्‌ च्च7दिख्नाजनितेः पपिनं संबध्यते pate ॥ a हापयति म वनति ॥ गार ॥ ६ ॥ ASAT: | Rye ,,.केचिष्वतुरथयां पठन्ति देवतातिधिग्रवेभ्यः पिदभ्यश्वात्मने तथा। न जिवंपति wey इति । निर्वापो qa दानम्‌।,..र्तेभ्योः यः. gare न ददाति उष्सन्नपि प्राखब्रपि श्रसप्रश्रासवानपि म जीवति wa रव नोवितपलाभावात्‌ | ाखाच्र TAt तु मातापितराविति क्लोकनिर्दिंा वेदितथा न दासाः क्मनिमिन्नत्वाक्तेभ्यो दानस्य । अथवा मभेदासादयो Tua saa अपि नियमतो लभ्यन्ते।...॥ मे° ॥ देवताशब्देन भूतानामपि यकं तेषामपि देवतात्वात्‌ |... | zat च मातापितरौ eet भार्यां घतः fees | aren कत्वा मता मनुर्रवोव्‌ । Kea खां देवतादौनां wat at a ददाति mn गो ० ॥ zara भूतानां बलिम्‌ । अात्मनच्छाध्ययनमिति शेषः| ॥ cron ogy तेः wat कस्यां चिदेदश्राखायामेतेषां विधानम्‌ ।...॥ मे° ॥ उन्नरद्लोके Tat Beara भविष्यति ।...॥ गो ° ॥ ogy यो wast माम यच्च उक्तस अपो वेदितयः।...चमौ होमो ऋतः। गेदूतबजिः दिजानां arqarraet ary ऊतम्‌ | wifawaa featairat ae TAWA जपो AGIMG Wi | Saw होमो caw | प्रडतख भौतिको बलिः भूतयच्चः | ane sa दि जायास्य arqeerat अतिधियच्ः। प्राणितं च पिढत्पयं पि्यद्चः 1... गो pes ॥ ` ,,'यदा दारिद्रादिदोषादन्धतो वा कारयत्वथंचिदसम््रसौ भाति- शादिपूला ata ततः खाध्याये नियुक्तेन मपितश्चम्‌ । देवकमैयि वेदे वदेवताभ्यो ऽमो दोमो देवं कम॑ । ..दवे [कर्म aT feats 33 शयः मनुटौकासंग्रहः | श्रारवयति चराचरं श्यावरं aya च सवस्य गगतः ख्थितेरतुभवतौ बः | ०० Ae ॥ जायश्रदेवयश्चागुाने निनं THAT स्यात्‌ ।*..॥ मो AQUARIA | देवे होमे wate बिमतिं॥ ना०॥ द्ारिऋवश्रात्यश्चामामश्नक्ौ इदयमावश्छकमित्यादह arya इति i... ॥ रा०॥७५। | QUT यलमानेन प्रासा स्तिपा तिद्ध॑यमामं चदपरोडाग्राद्यच्ते | eafxmaeay eta प्रप्नोवि । स्व॑ रसागामादतादिग्यो ऽत अङि गखस्ादि्प्रा्निदच्यते। आतः स रस आादित्वरग्सिव कालेन परपक्षो afeeta wad) ततो इं Ment वतः प्रजाः सर्वप्रायिनः।., ॥ मे° ॥ ...खधिकारिया aut डताङतिः genet ादिवमुपतिते ren- न्पूर्वसाध्यं जगदिति भावः॥ रा० ॥ eg ॥ "वायुः प्रासरूमाभ्ित्व सवं नोवन्ति न प्रास्य लीवितमस्ति, | प्राबधारवमेव नोवनम्‌ । Ty प्रािमाचवचनः। सवंगरहयं देव- भिबामतिश्नययु्वानां वाग्वायत्तमेव नवनम्‌ । णवं गडः mage: शर्वा्मिबाम्‌ |...8 मे" यथा प्रायवाग्यवजम्बनेन सवप्राजिगो Has र शखमाभिवावबन्बा- अमान्तराजि भियन्ते ॥ गो° ॥ ७७ ॥ UV पठे बतोदिग्टहमिति विेबयसमासो व्ये्टायम इति । अजापि ग्रश्खेरेवेत्यौ वित्वायुवादो म वानप्रश््यादौनामध्यापन- प्रतिषेधः | were वावदिशिठमेतत्तानेव महायचातिरवपेदिति | gated... PTT भिदुरा विहितम्‌ ।...॥ मे०॥ ममुटोज्ासंयहः। Rye RUMI as तपोविद्चानेन ements frweta- योपदे शाक्यो ऽप्यत्रन धायेन्त Kae) set Yara पोषकतयथा ष | ना ॥ ७ स ग्रहाख्रमः।.**रुतदुक्ं मवति। यतः स्ौसम्भोगद्संख्वुतभोननारि Rw मावि ततश्वेन्ियाजां विषयसक्षौ aia किमुच्यते । प्रयने- माख्मान्तरेभ्यो धारयितथ्यः। यतौ outa मङ्ानिनियसंयमः। अक्तौ म गन्तव्यं परदारा न गन्तयाः ere ग vite पिषयसभ्निधाने यो नियमः स दुष्करः |...॥ He | ,..्संयतेन्डियेर्धारयितुः न wee इति ।...॥ wte ॥ CeCe of ॥ रा ॥ ७८ ॥ ऋषिप्रम्टतयो APT SAAT SU यतः WENT कत- वयम्‌ । किं तदिव्वाह ॥ गो०॥ ,,.च्मा शासते AT ऋषयः खखटटवेदभागखाध्यायेनासनः सखोत्य्ति - काङ्गन्ते | तेभ्यखलानुदिष्छ ॥ ना० ॥ ,..श्याश्ासते वेदाध्ययन माडादिकमाकाङ्खन्ते |,,.॥ रा० ॥ Se ॥ परवौ्षमदहायच्चारथेः खाध्यायादिभिः ऋषिदेवपिज्रतिधिभरतानि यचा- श्रास्नमचयेत्‌ ॥ गो. ्पर्चयेत्मौययेत्‌। आद्धेनेति तपबस्याप्युपलसखयम्‌। बजिवर्मा भूतेभ्यो दनत्तेगापनेन ॥ रा०॥ ८१ ॥ ददयातवर्यात्‌। अदर दः प्रतिदिवसम्‌।,.-अ्रा्ेनेति तिजेतोहिववै- रि्बादेरनुवादो ऽयम्‌ ।**०॥ Fe Rqe मनुटौकासंग्रहः | fram: प्रोतिमुत्पादयन्न्नोदकक्तौरमूणपजे यथासम्भवं vary माद कु- यात्‌ sates द्रहः माड नित्वश्नाद्धम्‌ ।,, प्रति अडामावदम्‌ ॥ Te | ८२ । न चंवाजाशयेत्किित्‌ नाजान्वाहिके mB sued प्रति विग्र देवानुदिष्छ दिनमोजनम्‌ ।...॥ मे०॥ uganda पिष्टप्रयाणन र्कमपि werfe सम्भवे बहृनपि विप्राग्भोभयेत्‌ ।...विग्वान्देवानुदिष् maa न कि्िद्धोनयेत्‌ ॥ ate पिजायेकेकोरेशेगेकेकं ange भोणयेदिति पाव॑यवत्माप्तमेव 1. खथ frag बाहावसम्भवे ऽपि वेश्वदेवख्याने दिनं नाश्येदिति विने देवानां निलश्राडप्रौकगं नारौति fata ॥ ate | *""पावंयधमत्वादस्य दे वन्रा्णप्रसक्तौ निषेधति भ चेति pete pay AGS UAT AGUA प्रदश्नार्थः।...॥ मे० ॥ वैशरदेवाथंस्या्स्य सतो वैवारिके sit कालान्तराडिते वा परिसमू इनादिरटदयोक्षेतिकत्यतापुवंमाभ्वो देवताभ्यः wey seat होमं शु- यात्‌ । arqanwa दिनपदद्रनाथं चया प्रछठतलात्‌॥ गो ° | खिडस्य wee! इविष्यस्येति te) चखाभ्यो agar) m- qat दिणातिः॥ cto ॥ ८8 ॥ च्यादापित्धनुवादः। पाठक्रमेशेवागेरादौ सिखत्वात्ते ते एचयगाङतो | तयाख समस्तयोः अप्मीषोमाभ्यामिति Fat देवेभ्य इति प्रयोगः | Te वाङतिधन्बन्तस्ये खाहा | सङ द्यावाएयिग्योः aarefedhat खारेति | तथा खि्क्ृते sum खि्ह्छदिति शयपदमभिख gat च श्तत्‌ wane | wy खित इति वचगात्‌ । wat सर्व॑ होमेग्बेव चाभ्रा- मात्‌ ।..^॥ मे°॥ मनुटीकासंमहः | २६९. vee तयोर मीषोमयोः | STATIN होम इति marty ey प्रयोगः। Gay are णवं सोमायाप्रीषोमाभ्यां विग्ेभ्यो देवेभ्यो धन्व- ALY HF अनुमन्ये प्रणापतये दद्यावाषटयथिवीभ्याममये ferna इति पाठक्रमादेवाम्तत्व UH THIS सरचम्तरहोमससुष्चयेन खिदटलतो ऽन्त- लस्थापनायेम्‌ ।...॥ रा० ॥ ८५ ॥ ८९ ॥ SAY अनुगा ayant चेग््रएरषेभ्य दादि प्रयोगः ॥ Re ॥ खवमुक्तपरशन्ा सम्यक्‌ प्रतिदेवतं शविङल्वा TUE Baty fre प्रा्याभिन््राय मम दइग््रएुरषेभ्यो दच्तिणस्धां यमाय यमपुरषेभ्यः पञ्िमायां वर्णाय वङखपुदषेभ्य उन्तरस्यां सोमाय सोमएरबेभ्य cad प्रदलिजा- वत मिन्द्रादिग्यः सानुचरेभ्यो बलिं दद्याव्‌..॥ गो० ॥ ८७ | मुसखलोलूखल इति इन्दर निदेश्ादनस्परतीमामेकं ख्यानम्‌ ॥ रा० ॥ ८८ ॥ owital प्रसि देवरं ्रोषंख्यानं त्र भिये बलिं कुर्यात्‌ । पादतः अधोभागे ewe anata) तस्या अपि सानं हारस् gat । न्य seta ग्दहश्यगस्य॒श्रिरोभागमाङः पादौ चास्याधोमागम्‌ |... एथगेते sat ब्रह्मण वास्तोष्यतय दति ।...॥ He ॥ aragare शिरःप्रदेशे उत्तरपुवस्यां दिशि धिये तस्येव च पाद्‌- प्ररेये दचिबपख्िमायां ane awe stay चेति प्टहमध्ये डंदनिरदये ऽपि आदमिदेग्रामावादेवतादयम्‌ ॥ गो ° ॥ setae शय्यादेशस्य शिरश्याने | रवं पादतः ।,..॥ गा०॥ SRIF वास्तएरषस्य शि रःप्रदेणे sucadat दिणि। पादत इति aay | Ree ware शिर पादयोरि परे ayes शयगस्यानि- यतल्वाव्‌ | SWC वास्त॒श्नवशात्‌ | AGS वाल्ोष्पतये च ॥ रा० ॥ ८६ ॥ २९२ मनुटौज्ञासयषहः | चश्रम्दादेकोवेयमाङतिः। विग्धेभ्यो देवेभ्य इति रडाकारे गडा त्िष्कुम्य वा । दिवा दिवाचारिभ्यो ani anaes: | भूतेभ्य इत्यनुष- व्यते |... ॥ ep | ` याकार wafes छ्तिपेद्‌ धवे fata ॥ रा० ॥ €° ॥ ावासकस्योपरि य श्चावासत्तत्यृटवाक्त wearer eft मागः। asa बलिं कुर्वत दिवाचरेभ्यो aqedee | सर्वात्रभूताय... ॥ मे०॥ tat उपरि वेश्सनः TS वस्तुएषटदेशे वा तच wala गम इयेवं बलिं वुर्यात्‌ । wary vane स्वं cfywet ffx खधा पिटभ्व दति प्राचौनावीतोव्येवं ages fret दरत्‌ pate । सर्वानुभूतिरूपसतिस्तसय वास्तुनि ग्टचवास्तुरष्मागो । सर्वात्रभूतय इति कचित्पाठः... pate ॥ cares arate स रव वास्तोः एषदेशः ।. -॥ रा० ॥ <१ ॥ अन्न पाते समुद्य खादौनामुपकाराव मुवि निक्िपेत्‌ । पापसोगिडः कुणटि्चग्यामयाथादयः। वयांसि पक्छिबः ्रनको्यत्यिवर नसा वधा न Sees | ,,, ॥ मे ° ॥ ...गपतितच्पाककुद्यादिकाकङ्ृमौयणां We रनोऽवररठनपरिहारेज सवि fafertq ate ॥ ,,.प्रापसयोगिणां कुच्तयादि यक्तानाम्‌ ।,,.॥ रा० PER | ,..तेनोमूतिः केवखतेनःद्ररौरः ।,..॥ मे° ॥ रवमुक्षरोत्यामिहितसवंभूतानि निव्यमन्नादिना यः पुजयति ख तेजः WAC GN स्यद्टेन मामं Bary wad एरीरपातसममन्तरमेव तेन ब्रह्मलोकं AEA ।...॥ ate ॥ मनुटौकासंग्रहः | RR UE FINN ऋजुना Gate | उत्तरमागेकेति केचित्‌ । त्र oo रा PERE AMAA sitet ग्टहसंनिदितेभ्यः। first च frat याचमानाय ददाव्‌ । भि्ाशब्देन खण्पपटिमाबमन्रादान- gual ,,"अदह्मचारिणे विधिवत्‌ । खन्धस्मा अपि पाखण्डारिरूपाय भिद्छषे म विधिवद्‌ातव्या। muta तु विधिवत्‌ खख्िवचनपुरक भिश्वादानमिव्ेष विधिः। अथवा भिदुः परिव्राट्‌ ब्रह्मचारी प्रथमाश्ममौ ANAM इसानुणेधाव्‌ ब्रह्मचारिणे चेति पठितव्यम्‌ we तु वानप्रश्ाय न दानं स्थात्‌ | caf दति भिच्लुस्तस्य वि षं. aw- चारियहवम्‌ ।...॥ Hey भिश्तखश्रौलाय त्रहाचारिणे समकालमेव efearey भिचादागम- पूवभिति गौतमोक्षविधानेग भिचा ददाव्‌ ॥ ate पुवंमात्मनः | भिच्तवे यतये ॥ भा० ॥ fey संन्यासौ तस्ते ब्रह्म चारिणे च । विधिवन्‌ ater मवे- द्धिच्वेति श्तातपोक्तेस्तत्परिमाणदानस्यावष्यकलतात्‌ ॥ सा०॥ €8॥ ,. "यद्‌ गुरवे गां दक्वा wearnifa वद्धिं दश्वा गोष्रतस्याविभिद- fafa । ..अरायचयाविधौति [ खगोयं ° ] केचित्पठन्ति ।...॥ He ॥ अस्यग रं मग्टद्ोत्यादियाच्चवस्वधोक्धविधिना गां दश्वा यत्फलं गोदो aye facafafa पाप्नोति तदेव दिगो ग्डख्यो fat दक्वा प्राप्नोति ॥ ० ॥ ९५ ॥ i पनयित्वा । ...§ He पलपष्पादिना gaa पारमायिकवेदाथन्नाय ब्राह्मलाय खल्तिवायेत्ा- दिविधिषुवक प्रतिपादयेदिति |. ate ६8 मनुटीकासंयड | क्कि _ 9 „ . सत्कु पश्चयासाभावे यासमाच्रमपि भ्न, Tee देयम्‌ । तद- मवे SHAT वा फलादिभिः सत्कुख..॥ Tle HEC | यानि पिषटरेवोरेेगान्नामि मोहादागश्रासत्रानमिच्चतया दाटरभिरध्य- यगविधिवच्चानुानतेभःन्यत्वाद्भस्मर्ूपेव्‌ fare दत्तानि तानि तेषां दान- शाख््ानभिनच्चानां मनुष्याणां निष्पसयेभवन्ति ॥ गो० ॥ ९७ ॥ ऋछानानुष्टामतेनःसपतरेषु विप्रमुखेषु weal यत्मकिपतं तदिह दुस्त राच्छधु्ाध्याद्यमिमवादसुज च महतः पापाच्लायते ॥ गो° ॥ .,.विप्राबां मुखान्येवाहवनोवाद्चप्रयः। तेष ॒विप्रसुखाभिषु...॥ रार ` # €| । खंप्राप्राय खयमुपश्िताय न तु निमन्बिताय। ,""ासमोदङ्के cay पादधावमोपयोगि प्रथममुदकं तव शासनम्‌ । भोजनं च यथाशि संख्ेव्घ्विष्रेषयम्‌.-. ॥ मे ° ॥ emda सत्कृव्वागावसथाविन्यादि वच्छमाजविधि- gah दद्यात्‌ ॥ गो ° ॥ उदकं mrad | विधिपूवंकमापसलम्बोक्ताति्यधर्मेड ॥ मा. ॥ €< ॥ अतिदौगेया ठत्तिसंयमातिग्रयाधितया freq पे ्फबशेषान्‌ खण्य- four waar सड Sam पञ्चखप्यमिषु होमं वा gafaw सर्वंटन्तिसंकोचपर्चाभिषश्टोमाजितं wwarfaat ऽतिचिर्व॑सन्‌ खीकशोतय- दानदोषकषयनेन निव्यतामाहइ ।,,.॥ ate ॥ ९०० ॥ HACAaTT! | १९५. Gant वाक्‌ भिवदहितवचनं कया प्रस्तावादि वा । रतान्यप्यत्राभावें सतामागतस्यातिथेगौष्ियन्ते | कितु दौयन्ते सवकालम्‌ Re ॥ हानि शयनार्थानि भूमिखदासररबार्था चष्टता पिया ara! गोच्छ शन्ते न दौयन्ते॥ गा०॥६०१॥ | UHC वसतः परग्रहे ऽतिथितवम्‌ | वच ब्राह्मस्य न नालन्तरे . . । वथा चापसम्बः [२, 2, ७, ९६]. . दितौयादिराचिग्बधिकारं दशयति । asa निर्वचनं angtuary । नितं हि fafa: तिषतेरसिव्‌ (ae. 8, a) पुर्स्याशन्द ौडारिकेः कथचिद्युत्यततिः ॥ मे° ॥ wwe wat रातिं wre वसद्नतिथियतिः wa | यदेस्यानिनाव- शयाने न विद्यते दितौवा विध्विर्स्येतयेवमतिथिर्च्यते ॥ गो ° ॥ ott विद्यते दितौया fafraaite सो ऽतिचिः।*०॥ सा०।९०२॥ ,..लांगतिकषः सष्ाध्यायो सस्रन्धलस्य yes विधिमेविष्यति वैष्ठ- At सखा चेति । यो ऽपि सवं संगच्छते विचिषपरिशसकधादिभिः सांगतिकष्नन्देन युक्तः प्रतिषे प्रागद्पुवेा ऽपि | ग च गहखख प्रोषि- वस्य सवैलक्षणशलितोऽप्यतिधिः। किं afe उपश्ितं गहे rary fawn यदु यते प्रोधितस्यापि भार्या यचामयख्च । तथासंनिदितस्यापि aqme मवत्रेवातिधिः | अतो यथा संविधायाभिष्ोचदश्रपुखंमासादिषु प्रवसति सददतिथयये $पि संबिधातय्यम्‌ | वाणब्दाश्वेवं प्रतौयते भार्या- fafa: सङ यदा RATA भवत्येव प्मामान्तर्ख्यस्याप्यतियिः असनि- हितस्यापि ze मार्याभिष agi saw यदि मायया स प्रवसेदम्र यख Ry ख्व मवेय॒श्लदा नातिधिपूनानियम इतिं । वाशब्दः पद्रः गदे विद्यादित्पेच्चया म पर स्रापेखया mabey ॥ मे०॥ ` समागयामनिवासिगं यं च संगत्या लोकयाजया चरितं विचिच्रपररि- 84 ९११९ मगुटौकषासं रः | हासकयानौवनं qa स ay मर्वापभिवश्स्ित्रेव यामे aoe वैरेव- काणे {पि संपातमतिधिं न विद्यात्‌ 1... गो०॥ रंकय्रामयमेकेयामे तविरनिवासिनम्‌ । सांगतिक्षं संगतिः संबन्धः| तत्पुर खारेबामतम्‌ | तथा यज यस्य प्रवासिनो ऽपि भायंभ्रयो वा ay गच्छन्ति । श्तदन्धतमं शे ay उप्रख्ितमागतमप्यविधिं म विद्यात्‌ मातिचिधमडाचयेत्‌,,.॥ गा०॥ ` wettfea विचिच्विदयतिषासकचाभिः संगत्या उश्यधिनं atta. युक्ते इ sufeaafate विद्यात्‌ | अत शव भार्याभिविर दिवस्य बाति- धाक्ायेतावश्छकेति | मविद्यानविकख्पौ वा । तेन aera सक्चमाव- TAM ATO NRE | wared sears | यौ masters gen तभ त्ोपतिरेतं यथा- fafecam मोमनं बमेत तस्येदं निन्दा Ren ®षाखते आमन्लयं विनावियिधमंब ॥ ना०॥१०४॥ areata ऽकरुभयोरिप्रदोषान्तकषछां पैवायामविचिशाभवो ऽप्रबोय Wael सोणनन्रधेनाखनादिभिः ofr |... aay: प्रापितः ‹“गशायेमोजने free ऽपि are zyereorry NY वसेत्‌ । वदि चेष- afer afatette न चेदिपांकः ater pH ॥ १०५॥ ॥ खपष्टवदथि्करारि aga sage माप्रौयादतिथौ संनिहिते TATA ग दत्तम्‌ । ... अथंवादो ऽं निल्वादतियिमो नस्य |... मे° ॥ धनं UTR PATO Nog | मनुटौज्ञासयहः। २६७ षडम्यतिधिषु य॒गपदुपश्ितेषितरेतरं समहोनगल्दरायःखासनादिप्रक- wai yatta म fata) ,..उपासनं ततप्रमोपे कथाप्र्तावेज संनिधानम्‌ ।...॥मे*॥ | उपासनं aay satay! Win इति मन्दे | स्मे मानत्वं - VIACYS | समं MATA WATS ROS | ,..स॒हछवतु vag निः्ेषिते जे यदयन्धोऽनियिरागण्डेतखे cary Tare ग तु तस्मात्पाकबलिं इरेत्‌ । अप्रावपि होमो नेष्यते, मे०॥ ` कृते ऽतिचिमोजनपरयन्ते Aw? aunt ऽतिधिराग्रभेत्‌ । aw तदा चात्र FUT एन्‌ः wat प्रदद्यात्‌ | ब्रदिषदवं च वतो जच, कुर्यात्‌ ।,.५॥ गो ० ॥ ९०८॥ भोलगलामां विप्रः खे कुलगोजे न कथयेत्‌ । वस्माद्धोजनायं ते श्रथ- य्ुदधोर्ग्रौति विद्धिः wert ॥ गो ° ॥ ९१६ ॥। जियो meer ऽपि प्रथममोनमक्षाजे प्रश्िवो ऽपि मातिति; | अतो न तस्ते .नियमतमे देयम्‌ । रवं वेष्यभूत्राभ्यामपि। सखिन्नाती array माति्ौ । गुडः पञ्चवदु TWA! ।*,.॥ भे ° ॥ | ब्राद्यशग्टडे शदमिषवन्पु्तनियवेश्यशरूजा मातिथयो wafer । गुरोः wy- त्वान्भित्बन्धुनामात्समल्वात्‌ Bite होनजातिलात्‌ 1. मो ° ॥१९०। अतिमः laut परप्रामबासो मोगगक्राजोपक्षानं wear पेड यदि च्चचियो एरदमागतो भवति . तदा. वमपि aq! ,,-काममिति नियमामाबमाष । at ऽं. दिश्रिनं जिन्न EMU hon - म acs मनुटीक। सग्रहः! ` च्तौकपाथेयो यामाग्तर्वासित्वादतिधिधम यदि सजियो विप्र आगच्छेत्‌ | तदा उएहावख्ितविपरेव्‌ ज्ञतभोननेषु तमपि मोगयेत्‌ ॥ मो ° ॥ ०,.कामभिष्छय। न MAT ॥ ना०॥ oo MTS UIT ॥ रा०॥११६॥ afatiar ऽतिचिधमंः। स ययोरस्ति तावतियिधनिणौ | afifw- भमचख प्राग्याख्यातः |. ,॥ Hes केग्लशरूजावपाथेयावतिधिरूपौ awe WY प्राप्तौ वदोमावपि कादं विर्वाश्यन्दासभोजनकाजे भोगयेत्‌ ॥ गो०.॥ .. UMAR मोनवेन्धङ तुख्योपचारः।, ,॥ ना०॥ ११२ ॥. ° *च्यादिश्द्‌ प्रकारे चातिवन्धृसंगतसहाध्यायिप्रम्टतौन्‌ राति ह॒ड- बनम्‌. . | मायया सड यो मोक्खुमोणगकालः स रव भार्याया अपि. वं wanes तु दम्पतौ इति । महाभारते, kre खोधर्माम्कथयगधोकं सर्वेषु पतिष garg शेषाव्रमश्राति । पतिशेषात्रमोजगं |ttat घमः | awe मार्वामोभनकाजे सख्थादौनां भोजनं विधौयते । माप्येकपाचे Way साथः | किं तदं गेकाकिगस्ते भोगयितय्या अपि तु मार्वापि वज gutta | अविद तु दम्पती इसेतदज बाध्यते |. Bey मार्याभोजनकाक्ञे मोगयेत्‌। आत्मनो ऽपि कालो safes तु दम्पतौ इति वच्यमाबल्वाव्‌ HATS ALLA anfeat वध्यो गवोएाः flere खषा दुहितर | eat तु tre: sc statceare vee अपि सवासिन्ध उच्यन्त cers: | अतिधि- भ्यो <न्वामवामनुगतामेव. , । खन्धे Maa इति पठन्ति, .॥ Hey नोव क्खरपिटक्षाः fea कुमार्यातुरगभिं गख अतिच्यमुगतागेबाविब- मनुटोकासदः | २९९ म्बमानो भोजयेत्‌ | खयत खव पाठे ऽतिचिभ्यः पुवभेव ॥ गो० ॥ १९४ ॥ छवासिगौ दन्ना वा ett पिद्यएख्या , . अन्वगये । , , कचिदग्र दयेव पाठः ॥ गा०॥ १९४ ॥ ¦ That ऽतिश्यादिष्यो wards यो मोजनमदत्वा पु प्रथमम- faq: शास््रायेमजानागो सुद्धे स शग्रमेरश्छते प्रेतः; ,॥ मे० ॥ स JR रख्तत्पलभूत मरडासमनग्तरप्रात्तमात्सनः BABA A जानाति pate ॥९९१५॥ तिथादिश्नातिसबन्धेवु दासेष जक्ञतभोभनेष ततो त्राव नाथा- पतो पश्ादश्नोयाताम्‌ ॥ गो° ॥ | ` : विप्रष्बतिचिषु | खेषु wranfey खसंबन्धिषु । श्टयेषु पोष्येष ॥ are ॥ ९९६६ ॥ अनुवादमाचमिदं wie पर्चयच्चानु्ागविधे खभ जगकालस्य च | अन्ये त्वर्थान्तरविधानमपि वयन्ति । ods जायाप्योरेककालमवचि्ट- मोणनं fatwa । नेग fers अपोद् पुंस खव विधीयते |. .॥ tes ग्टहेभवा रुद्धा इनेन AIH Se इति वष्छमाबभरवायकथनायी $यमनुवादः ॥ गो ° ॥ WU देवता भूतानि gate ॥ १९१७॥ य आ्माथंमेव पचति ग देवादिभ्यो ददाति स पापहेतुलवात्यापमेवः केवलं UE I. ,॥ ate ॥ ° "्यात्मकारलादातममाजकारबल्वाव्‌ | wnat सतां enters RyRy विधोयते वेदे paren ११८॥ २७० मनुटौकासयङः | , . मधुपकं शब्दः कमनामधेयम्‌ | SETH खङप्रावगमः। परिखंवत्स- सानिवि रसानादिपृष्यविश्रेषयं परिगवोऽतिकरान्तः saat येषां तान्‌ | यदि संवत्सरेऽवीत आगच्छन्ति तदा मधुपर्का्ाः |. -4 He | fret शरं aye marae जामाता age भाभिनेयो मातुलं मधपरकास्सेन मद्योक्षरूपेव कमा TA | परिमितात्छंवत्सात्घ॑वत्बरे $तोते।. wate a | | दउराचाबे उपाध्यायो वा । परियो सिषम्‌ |. ate ° «भियो नामाता।.,॥ TT ARLE ॥ चच्चनिमित्तेऽवौगपि संवाह्चराल्माप्थीऽयिभिति केचित्‌ । अन्ये तु पुवं सखेव राजखोधिययोरपसंहारमाडः। अनुपसंहारे fe ग wan इति नोपपद्यते । aw आओोजियो यः खातकः | यदि वा ऋतिविगेव । , . खन्धे तु छर्वाद्धतिमादौन्‌ attest SPAT ।. .॥ मे ° ॥ रानखातक्तै aware संप्राप्तौ ayaa संपूजनोयौ । म त्वयन संबरा्रदूष्वेमपि |, .॥ गो ॥ , ,..मोजियो विद्यामाज्रखातः 1. .॥ ना० ॥ | oA संवरे ऽपि AAG |. .सोभियो ऽत्र प्क क्रातकः 4 दा०॥ १९० ॥ दिनान्ते ame faxes भम दइवेवभादि मग्धवजं मनस्योरे धेन पतौ बजिडर मं quam कुर्यात्‌ | यद्देव नाम यच्नाद्यात्भो जनपय- ममेवत्घायपराव्शस्यस्योप दिश्यते ॥ गो ° ॥ ९२९ .॥ , पिदटयज्चं निवन wat यः पिष्धपिटयज्स्त कत्वा, - । यभ्निमान्येवाददि- कामिना Mery । दायकाजा्तेन at) विप्र्रडखमपिवच्ितम्‌ । चनि- यवरैशयोरपोष्यते ।, ,॥ मे ॥ मनुटौकासय्रहः। Rey fuead पिष्डपिटयच्चम्‌ | अभिमान्‌ सातेन ओौतेन वा ।. .॥ ना० ॥ RRR | ° " पाटान्तरमर्याश्तरं च frat मासिकमिति ।* १५ Hes यत ण्व तन्मासिकं me पिद्डानामनु पञ्चादाङ्िवते तवः पिद्धानवा- इायकमेतदिदांसो मन्यन्ते । णवं च युक्तं यतिपिद्छपिदटयच्चागन्तरं कियत इति | तम्भांसेन fanaa विदितेन खड्मां सादिना प्रयत्नतः कायं तदभावे WCAC विष्येः ॥ गो०॥ ९२१ ॥ तज afarera ये दिजोत्तमा ब्राह्मवा मोजनौया ये च परिशतय्या यावन्तो aera दौ देव carte यैखा्रस्तिने््रीियैरित्यादि तदेत- व्वेमिदानीं वच्छामि तण्डुडुत ।. .॥ Ho ॥ १२४ ॥ देवारुदिश्य दौ angel मोगयेव्‌ । feet we चोनुमयच वा रैव wa fat चेकम्‌ । . -तचेकेकस्यकेकं भोगयेव्‌ | न लवैकं ade: wea. एधग्देवतातवाव्‌ ।* .॥ He दौ पिन्धाङ्गधूते रेवै पिढपितामश्प्रपितामोरेेभ भीनेकेकं वा रैव - पियो त्रीद्यणं मोगयेत्‌ं ।. .॥ गो" ॥ , fred Gata णकोका्े चयस्य KATA ॥ मा० ॥ १२५॥ ° CUTTY सत्वियाप्रस खार विधरेषः | देयो दहिलाप्रवयादिः | अव- काेव्यो्ेष चेति aerate | कावोऽपराह्ः, ,। ्टौचमातमगाख्मय- प्ेष्यगेतम्‌ | ब्रद्यश्ागां संपद्‌ Yaagiqaara: |... Hey जासशपू्ना चोक्तादिदेमंपराककालं प्र चं yaaa Fret गाश्यति | तस्मादुक्षातिरिक्षतराह्मवमोननं न कुर्यात्‌ |. .॥ गो ° ॥ १२९। ROR गगुटोज्रासंयरहः। = .विधुखश्रखस्य सय अमावास्या । पाठान्तरं तिचिक्तव . इति । fafawa इति तु पाठो fage: | णवं हि वज्र योगनम्‌ । पियं नाम विधिधोदिवं कम चये गहे । वस्िन्‌ wife fra ae तत्परस्य ।. .॥ मे° ॥ थो ऽवं पिग्यौ गाम fafa: feet कमे रधा Raman प्रेतोपकारार्था fart चये ways गहे वा, . वस्मिग्‌ छने fia wate gue aface ओौकिकौ सातां परेवक्रिया।..॥ गो० ॥ ° "प्रथिता were Teen पिजुषकारा्थां किया । विधुच्ये अमा- वास्यायां what सावां । afargqare मदधागस्य |. .॥ रा० ॥ १२० ॥ आओजियभ्डान्दसः aerate fant ज्राखामधौते aera |. .॥ मे °॥ देवपिव्धारौन्यद्रानि छन्दोमाजाध्यायिने देयानि । , , सति एवः चोधि- यत्वे सति श्तटत्तढक्षामिजनादियोगे च पुज्यतमाय विप्राय देयानि यत- wat दश्वा पिटढतिदारेवातिश्येनोपकारकं मवति ॥ गो” ॥ १९८ ॥ शेवपि्धयोरेकेकमपि बेदाथेविदं मोगयेत्‌ | परिप एलं freee) प्राग्नोति | म लवविदुषो बह्कबपि मोलयन्‌ gare wearstia |. ,। ६२९ ॥ . .दूरात्परौचेत fagaat मातापिषटवं्दयपरिद्डिच्चानं vita ये माडः fiers दश्रएषं समनुण्ितवि्ातपोभ्यां wee कमनिरयेषा- मुमयतो ब्राह्म्णं भिबयेयरियेषा दूरात्यरौक्ा |. .॥ Fe ॥ - . खमस श्राखाध्यायिनं. med . परौरेत । यसख्मात्तस्नात्तथाविधो आदश wasamt तौर्चमिव । दौ्येनोदकावतरबमागिडोदकार्थिंगो मच्डनयेवं तथाविधेन armen ₹इ्यकव्वानि देवान्‌ पितुन्‌ गच्छन्ति तथा- विधो ब्राह्मनो ऽतियितुख्यः खतो मङाफललवात्‌ ॥ गो ° ॥ मनुटोज्ञासंग्रहः | ROR दूसादरय्रामखमपि परौच्तेतानुसंदध्यात्‌ |... गा०॥ ६६० ॥ रकः प्रौतस्तपितो मोजितो म॑न्तर विदाथ वित्‌ सवांश्ामद्धचानति खीकरोति।...॥ मे°॥ as देवपिन्यादावन्छग्विदां ब्राह्मणानां दश लक्ताथि yet तत्रैको वेद- विद्धक्षा पौतल्तष्टो wast धमात्पादनेन तान्र्वागहंति Sieg योग्यो मवति तद्भोजनजन्यधर्मावुत्पादयतौ बधः ॥ गो ० ॥ युक्तो नियुक्तः | धर्मत व्यौ चितयेन ate ॥ १६९ ॥ fratazet wasenta देयानि गान्येभ्यो यस्मा्यया afuctafadt wut दधिरेयेवापगतजेपौ aga पार्यते अपि तूदकेगेव wad | णवं चाच्चदागसुखेन मात्मोत्ञारथितुं wea अपि तु विदद्ानदारेणेव |...) wt? ॥ १३२ सन्यपि आडप्रकरओे वाक्ाद्धौक्रयं दोषानुवादः। ,,.खयो ayy | धायस, पिष्छविद्धेवः। खासदश्रनात्त मोजयिवुरं दोषो न मोक्षः ।.-.1मे °॥ यत्संख्थाकान्‌ ग्रासान्‌ इग्यकय्येग्यवेदविष्‌ ग्रसते तत्संस्याकानेव प्रुत- श्रादकर्तां ज्वलितान्‌ wey मरूलश्यांस्धाय॒धागयःपिद्छान्‌ यखत दति ख विदद्‌ागफलकयनम्‌ ।...॥ गो ° ॥ एतेनामन्त्रश्नस्य भोक्ठुरपि प्रव यितोक्षा। ऋद्धिः खद्धः।...॥ ना०। Caan ee विद्यायां frst saat येषां तें wafasr चनाधिकारिनः। eae arias: परित्रानको व्याख्यायते । we हि सात्मच्च नाभ्याः कम॑न्यासेन fanuat fafea: | तपोनिष्छो वानप्रश्यः। सहि तापस 85 २७8४ मनुटौकासंमषः। इत्ाख्धायते | Ma पञ्चतपा स्यादिति | तपःखाध्यायनिषा ब्रह्मचा- fem | क्मनिा zwar: | eae माश्चमिनो निषिध्यन्ते ।...॥ मे ° ॥ केचिदात्मक्नानपरा विप्रा wafer | Got छच्छरादितपःप्रधानाः। खन्धे तु वपोऽध्ययननिस्ताः | अपरे यागादितत्यराः pate ॥ . WMA Tas यतयः | तपख्वान्द्रायडादि ततिष्टा aren | तपो yeasts खाध्यायो वेदाध्ययनं तच्रिष्ठा ब्रह्मचारियः।...॥ ना० ॥ Uae ate शच्चागनिष्ेषु प्रतिष्ाप्यानि प्रदेयानौबथेः | यल्नवचनान्तदमावे चतुव्वपि इच्यवत्‌ | पिये चाननिष्ाः पाचतमाः।...॥ मे० ॥ च्ागप्राधान्येभ्यो यनेन पिचर्थानि देयानि देवार्थानि एनः श्रास््रमर्यादा- मतिक्रमेख apa च्रागनिद्छादिभ्यो ऽपौति ॥ ate ॥ १३५ । संग्रयोपन्धाया्ेः श्लोकः | यस्य पिता quia: खयं तु वेदपारगः aly- वेदाध्थायो | cater तु पितवा वेदपारगः साङवेदाध्यायोौ। इतरस्य तु पिता वेदपारगः। खयं तु मूखः। तयोः कः खरेयानिति संशयं wer सिडान्तमाद ॥ मे° neds अनयोः wetter श्रोधियमपि प्रशस्यतरं etter | पञ्चाचोनभियपएच्र arm च श्रोचिथः सदधीतवेदपुजाथे पूनामदंति वेदल्लदरारेक पुष्यते ।,..॥ ate ॥ १२० ॥ fad आदधे न मोजयेत्‌ । किं तदहि धनान्तरेरस्य मैन्यादिखेदः कारी ऽयम्‌ । oat श्रं न मिं नाभिमतुं fend aval आराधे भोजयेत्‌ A Ato PLAS Ih मनुटौकासंग्रः | Roy » IE ऽयं मावप्रधानः। मिकरप्रधानानि Assaf |... Rey यस्य fastusrcuufe हव्यकव्यानि तस्य पारलौ किकः फलं म भवतौति | oooh गो० PURE ॥ श्राद्धदामेनामेन BY मैषो मे afawatfa ca a मनुष्यः wWenafa- तया श्राद्धेन मिचमावं aed स मिजहेतु्वाच्छाडं मिचमस्येति आड fast ह्िजापसदः कर्मान्तराजिंतेनापि खगंणोकेन म संबध्यते pate ॥ ९७० ॥ ०,,पिग्राचानामयं धमा ase मिजसंग्रडः।...॥ He ॥ सा दिखा aga ay भुज्यते ययेति data या atest पिशाच. धम॑त्वातये्राचौ मन्वादिभिरक्ता सा च मिचायतवादिरशोके रवाल्ते अन्धा गौयथेकस्िन्‌ RF ग परकोके प्र्छपकाराय मवति ॥ गो ॥ oo MUTT facet ।,..॥ ना०॥ fret asf ay मोजनस्य , प्रसिडधतवादस्यापि ताचाल- faary |... Te ॥ १४९१ ॥ यथा ऊषरे भूप्रदेशे धान्धान्युसा कषकः पलं म प्राप्नोति खमश्रोचि- याय श्राद्धादि दत्वा दाता न फलं प्राप्नोति। ata वैषष्य- कथनाथमेतत्‌ ॥ Ute ॥ LOR ॥ EW कौतिंधयाशास्त्रमनु तिष्टतीति |... मे ° ॥ वेदार्थविदे च amma maf , Sima Veda Samhitd, (Sans.) Vols. I, Fasc. 2---10 ; IT, 1-63" (11, 1-73 IV, 1—6; V, 1-8, @ /6/ ench Faso.*” , ˆ, ५, (0 18 ` 88फ्ा ० Sutra Vritti (Sans.) Faso. I—III @ /6/ 6६० ^ ५९." ee 1 Séhitya Darpana, (English) Fasc. I—IV @ /6/each . ` ` ८० - ee - ॥ | Sankhya Aphorisms of Kapila, (English) Faso. Land II @ /6/each .. 0 Sarva Darfana Sangraha, (धनि 8०6. [= - ` ११ tee ` | १ 0 Sankara Vijaya, (Sans.) Fasc. II and III @ /6/ each `. -- ` ee र. ५, ५५ ` 0. Sénkhyn Pravachana Bhéshya, Faso. III (English ‘preface only). ©. .-« 0. ‘si Bhdshyam, (Sans.) Faso. I as. Oe hee to ieee eo ae ०७" 0 — Snéruta Samhité, (Eng.) Faso. I and IL @ /12/ each ~: ~+ 33) ee mae ee | ‘Yaittirfya Aranya (Sans.) Fasc. I[—XI @ /6/cach - ~~ seller 4 9 Ditto Brahmana (Sans.) Faso. I—XXIV @ /6/ each ia cae bo ee Muntakhab-ul-Lawérikh (English) Vol. I, Faso. I—V @/19| each is. # Faso. 1—-8, Vol. Il, Faso. 1-8, @ /6, each. éach.- : ^ ध $, Ditto , Latyéyana (Sans.) Fasc. I—IXK @ /8/ each 1 mad. # नि, . ८ - 9 = ory ‘ rr ५ rs ४. a ^ ‘igs „५ Pe . ९९. १ (Turn over.). ee ar wes are aA. > (४ । ॥ ४ 4 > ११ ५ og ` + ॥ : ; ०.०० ७ #> © ©9 mono † Ditto Sawhita, (Sans.) Fase. {1—XXXIV @ /6/ each. weeps: ~. oo 12 Ditto Pratiéékhya, (Sans.) Faso. I-III @ /6/ + te ee Ditto ‘and Aitareya Upanishads, (Sans.) Faso. II and tIL@ /@/each .. 0. Tandyé Bréhmana, (Sans.) Fasc. I—XIX @ /6/ each. "~." -... = 44 | ६४८९४ Ohintémani, Vol. I, Faso. I—IX ; Voli IT, 1—2 (Sans.) @ /6 each 4 Pala 8६४८६०१, (Sans.) Faso. I teeta 90 Uttara Naishadha, (Sans.) Faso. ITI, V—XIL @ /6/ each -, ^" ee 8 ` Uvisagadaséo, (81118) Fast. I—V @/12/ ` ° *. = oe 8. Vargého Purdna, (Sans.) Faso. I—XII @ [6] each’. +" + peg ea 9 Vayu, Purina, (Sans.) Vol. I, Faso. I-VI; Vol: Il, Faso. I-VI, + @ /6/ each Faso. phe 1 pec ee Vishnu Smriti, (Sans.) 1080. III @ /8/enoh ee ie Ae oe, 0 Vivddératndkara, (Sans.) Faso. I—VII @ /6/ भत, {+ eran en Vrihannfradiya ए (Sans.) Faso. I—V @ /6/: . ` 2.५, ee 1 Yoga Sutra of Patafijali, (Sans: ¢ Tinulich) Fasc. 1—V @ /14/ each ` ५७. 4 1“ ` ~ नमा Series. ¢ ae + Sher-Phyin--Fase. I—II @ (1 each >! ee ae र 9 Rtogs brjod.dpag bsam Akbri 8/1 (Tibetan & Sani.) Faso. 1... +न 1 3 | Arabic and Persian Series. "र ४ ’Klamgirnémah, with Index, (Text) Faso. I—XIII @ /6/ 6600... :; 4 Kin-i-Akbari, (Text) Fasc. 1—XXII @ 1/ ०8611 NE ee ee 22. Ditto (English) Vol. 1 (Faso. I—VIT) .. * ue - een 18 Akbarngmah, with Index, (Text) Faso. I—XXXVII @ 1/ each) ` 87 Bédshéhnémah with Index, (Text) Faso. I—XIX @ /6/each : ` + +. ¶. Beale’s Oriental Biographical Dictionary, pp. 291, 4to., thin paper ww 9 Dictionary of Arabic ‘Technical Terms, and Appendix, Faso. {-+-XXI @ | 1 each _ ०१ । oe Ng Btn ५.०५ ६ Sollee | cone oe a1. वि (व (Text), Fasc. I—XIV @ 1/ ७861. ` . „न; Fe ae 14. , [0 त९८-{-¶ षद) or, Tasy's list of ‘Bhy’ah - Books, (Text) Faso I—IV @ /12/ ०800 „० “ Mee ८ 4५६८९. ५.० 8 १०५६१ -णा-31&7प Waqidf. (Text) Faso. I~IX @ /6/ each “is6 ,- १ 8 Ditto ` Xsédi, (Text) Fasc. I—IV @ /6 each. "4.5.१० ॥ ` Haft Asman, History of the Persian Mansawi. (Text) Faso. १. 0 , History of the Caliphs. (En lish) Faso. I—VI @ |12/ ०९०४ . ~ +° " 4 Iqbalnémah-i-Jahangiri, (Text) Fasc. {—IIl @ /6/ench:. 0 ue 1 Igab&h, with Supplement, (Text) 51 Fasc. @ /12/ 6860 vee `. `, ९ 38 Magsir-ul-Umara, Vol. I, Faso. 1—9, Vol. II, Faao..1—8 @ /6/ each ,°` 6 ` Maghési of Wagidi, (‘Text) Fasc. I--V @ /6/ each ee to ey BMuntakhab-ul-Tawérikh, (1०६) Fasc. I—XV @ /6/ eac aa! 3 । | a @ <> ४७ ४८ NWS <> \ pms 1 i : —_ r u <= ९४ ॐ @ ॐ & ॐ % 2 ४० ०६ Qawew # pew ॐ ध [^ अण्ण (न्मन), (Tex 9२५५. @ /6/ each 3 Re. a a Mu’dgir-j-’Alamgfz{ (‘Text), Fasc, I—VI @ /९/ ०460 ., ध N.B. All 0164००५, Money Orderg &0, must be.made payable to the “ Treasure Asiatic Society’ only, ...,. < 143 ८ | 4 Nokhbat-ul-Fikr, (‘Text). Fasc तिहा Khiradndmah-i-Iskandarl{, (Text) Fasc. I and 71 @ /12/each.. Buy dty’s 1४480, on the Exegetic Sciences of the Koran, with Supplement, Nepalese Buddhist Sanskrit Literature; by Dr, 2. L . ‘ ~ ~ ४ : ५4.31 -4° १ कथ १, (4 श", os १ ^. + te Tg "a te १, ५ . प ५५१ $ Mente ? . १,.-८ क. : ^ oe eF 3 4 4 14. 2 é : ond > @ #=> “ङे wows ड = mt क @@ क Dee ॐ ew =` क ~ ow nes । ८ - ५ = ˆ . ~= ~ o ॥ we । Li न eo Sa os pus = it od 9९ @ ®» 0 @ © © # GO ©> @ॐ श : 8 8 ४ 0 0 , 0 0 , 8 0 .. * 8 , 0 .. 0 0 0 0 vee 0 . 0 0 0 0 > * क : (Text) Fasc II—]V, V I—X @ 1/ 66. ry ee . १०. ee ` Vabaqdt-i-N dsirf er Faac, I—V @ /6/ each ध a salen : Ditto lish), Fasc, I—XIV-@ /12/ each Térikh-i,Fir6s Shéh{ of Ziaa-el-din Barn{ (Text) Faso. I—VII @ /6/ each 2 16121 -1- 29111941, (Text) Faso. I—IX @ /6/ ०४ Térikh-i-Firosshahi, of Shame-i-Sirdj Afif. (Text) Faso. I—IV @ /6/ each Wis o 6009, (Text) Faso, I-~V @ (1 + 1 ` Zafarnémah, Vol. J, Faso, 7, Vol. II, Faso, [ए @ /6/each., 6° . Thsak-i-Zebdngirf (Epgliah) Faso, I: 2:, | ५, , 0 ए yas r 3 ee ee es ` । oe „५.47 ५. , 4 TN दद ९ ‘ se dae? (= pete et + ABIATIO BQOIETY’S PUBLICATIONS a , 2. . Aaratio Raazanonze, Vols. VII, IX to XI; Vols. XIII and XVII. and --. cag EAE Vole, XTX and XX @/10/ each ,, ‘ Re, 80 ` ` "1 . . . ~". “४1067 ta Vols. I~XVI ४. 8007४०8 of the Asiatic Society from 1866 to 1869 (incl.) -@ /4/ per: | No, ; and from 1870 to date @ /6/ per No 3, Jounnat of .the Asiatic Society for, 1843 (12), 1844 (12), 1846 (12), ` . 2846. (6), 1847 (12), 1848 -(18), = 1860 (7), . 1861 (7), -18617. (6), . ~ 1858, (6); 1861. (4), 1864 6), 1866 (8), ,.1866 (7), 1867 (6), 1868 (6), 1869 (8); :1870-(8) “+1871 7(7),°:1872 78 (8),. 1874. (8), , 1876 . (7), 1876 (7), 1877, (8);1818.(8),-18179 (7), 1880 (8), 1881 (7), 1884 (6),. : 1888 (6), 1884 ` (6);.,.1886 (6 (8 11887 ( ०, to Sub-. , ` soribers @ 1/8 pér No, to Non-Subscribers, . | . ` क, 5, The figures enclosed in brackets give the number of Nos. in each Volume, - ` ~ &.` Qcnten view. of the Researches of the Society from 1784—1888 ,, ` . General Cunninghém’s Archeological Survey Report for 1863-64 (Ixtra No., J. ^, 8, B., 1864)... ++ Theo 8 Catalogue of ;Reptiles in the’Museum of the Asiatic Society | (Extra No,,-J. A, 8. B., 1868 न as १ and Birds of Burmah, by E. Blyth (Extra No., ,. । J A [| 187 7. :` tee” । ` Bketch of the Turki Language as spoken in Eastern Turkestan, Part II, Vocabulary, by 923, Shaw (Extra No., J..A.8.B.,1878) ... ., Introduction to the Maithili Lan eof North 31067, by G. A: Grierson, Part II, Obrestomathy and V cabulary (Extra No., J. ^, 8, B., 1882),, ` . 5. Anis-ul-Musharrahin “wee eels et. "een a Yee ` 6 Catalogue of Fossil. Vertebratat ye 7 Wl", 9 1 7. Catalogue of the Library of the Asiatic 8006 Bengal 8. ह and: Analysis‘of the Mackensie Manuscripts by the Rov. | ९५६ 8407 .. ११५५. feo” : ee 7 9. Han Kooag T'sew, or the Sorrows of Han, by J.. Francis Davis ५५" 8 1०. Ipgtiléhdt-ug-Safiyah,: edited by Dr, A. ५1 8९०. ०१ 11. yah, a 1 onthe Hi ols. II and IV, @ 16/each’.. 83: ` 13. Jawdmi-pl-'ilm jr-riydg{, 168 pages with 17. plates, 4to. Part I ` ०५ 8 18. (अ ` ^` 9.9 ` ०9. 14, कार Vols Tit and TY,.@ 20/ each -* ae ¥6. Moore, and. Hewitson's , Deso ae of Néw Indian Lepidoptera, . «` Parts I—ITI, with,8 coloured Plates, 4to. @ 6/ each vee ote Se 8 16. Purana Sangraha,,|. (Markandeya Purana), Sanskrit eer. ae | 17, Sharaya-ool-Islam. ‡ ¥ fale SS Binge, ae OF gga: 18. Tibetan’ Dictionary: by Osoma de Korés ०७" ०७ ,. „10 ` 29. Ditto. 9 2 1, क , ०9 ee oe. -8 20, Vuttodays, edited by Lt,-Col:@, ए. वयव ue $. ` ` Notices of Sanskrit Manuscripts, Fasc. |-~—XXIII-@ 1/ each : ,°` 38 0 0 .. 0. 1 This book is a preservation photocopy It was produced on Hammermill Laser Print natural white a 60 # book weight acid-free archival paper which meets the requirements of ANSI/NISO Z39.48-1992 (pesmanence of paper) Preservation photocopying and binding by Acme Bookbinding Charlestown, Massachusetts ग्मि 1996 Digitized by Google Digitized by Google Digitized by Google Digitized by Google Digitized by Google ॥॥॥॥1॥॥॥॥॥॥ 044 022 674 162 (