BIBLIOTHECA INDICA A COLLECTION OF ORIENTAL WORKS

मवुस्पृतिः पेषातिथिरचित-'पनुभाष्य'-समेता

MANU-SMRTI WITH THE ‘MANUBHASYA’ OF MEDHATITHI

EDITED WITH THK तणा. OF SEVERAL MANUSORIPTS

BY

MAHAMAHOPADHYAYA GANGANATHA JHA, 7 M.A., D.Lrrr., LL.D.

Work Number Issue Number 256 1516 Vol. I New Series

(Complete Volume )

ALLAHABAD Printed at The Indian Press, Ltd. : Published by the Asiatic Society of Bengal, 1, Park Street, Calcutta

1932

NOTICE BIBLIOTHECA INDICA

PUBLISHED BY

THE ASIATIC SOCIETY OF BENGAL

THE Bibliotheca Indica is a collection of works belonging to or treating of Oriental literatures and contains original text editions as well as translations into Mnglish, and also bibliographies, dictionaries, grammars, and studies.

The publication was started in 1849, and consists of an Old and New Series, The New Series was begun in 1860, and is still running,

The issues in the series consisted originally of fascicles of 96 or 100 pages print, though occasionally numbers were issued of double, triple or larger bulk, and in a few cases even entire works were published under a single issue number. Of 1816 years the single issues are made as much as possible to constitute complete volumes. Several different works are always simultaneously in progress. Hach issue bears a consecutive issue number. The Old Series consists of 265 issues; in the Now Series, till January Ast, 1932, inclusive, 1,511 issues have heen published. These 1,776 issues represent 253 different works; these works again represent the following literatures :-—

Sanskrit, Prakrit,

Rajasthani, Kashiniri, Hind. Tibetan.

Arabic, Persian.

Several works published are partly or wholly sold out, others are still incomplete and in progress, <A few works, though incomplete, have been discontinued.

Two price-lists concerning the Bibliotheca Indica are available and may be had on application. One describes the Indian and the other the Islamic works published in the series, ‘These lists are periodically revised.

The standard sizes of the Bibliotheca Indica are three :—

Demy (or small) octavo. Royal (or large) octavo. Quarto.

The pyices of the Bibliotheca Indica as revised in 1923 are based (with

some exceptions) on the following scale per unit of 96 or 100 pages ina

fascicle ag the case may be:—

BIBLIOTHECA INDICA Work No. 256

MANU-SMRTI WITH THE ‘MANUBHUASYA’ OF MEDHATITHI (SANSKRIT. TEXT)

मवुस्प्रतिः

परेधातिथिरचित-'मनुभाष्य'-सपेता

MANU-SMRTI

WITH THE ‘* MANUBHASYA OF MEDHATITHI

14121111) WITH THE TRELP OF SEVERAG MANUSCRIPTS BY

MAHAMAHOPADHYAYA GANGANATHA JEES M.A... 1) Lere. LOD.

2 LIBRARY

+~ a

Ace No.4 526 [&

VoriumME |

PRINTED AT वा INDIAN PRESS, LPD.. ALLAHABAD

PUBLISHED BY THE ASIATIC SOCIETY OF BENGAT.

v CALCUTTA

14)

श्रीः मनुस्मृतिः

मेधातिथिकृतमनुभाष्यसहिता |

मनुमेकाग्रमासीनमभिगम्य महपंयः

पतिपूज्य यथान्यायमिदं वचनमन्रुवन्‌ वेद्‌ान्तवेद्यतत्वाय जगत्त्रितथरेतवे | परध्वस्ताशेषदोषाय परस्मै ब्रह्मणे नमः

qa: पदश्टोकैविंशिष्टकदत्वमनन्यप्रमाणवेद्यपुरुपार्थोपदेशक्षस्वं चास्य शाखस्य प्रतिपायते प्रतिषठाथैम्‌ प्रतिष्ठिते हि शास्त्रे adh: खर्भयशसी प्राप्यते यावर्ससारमनपायिनी भवतः शास्त्रं प्रतिष्ठां लभते यदि तत्र कचिदुध्ययन- श्रवशचिन्तनादिपु waded | बुद्धिपूर्वव्यवहारिगोऽध्ययनादिष्वनवधृतप्रयोजनाः प्रवतितुमर्ईन्ति ग्रतः पुरुपाथसिद्धावुपायपरिज्ञानाथमिदं शाखरमारम्यते इत्येतसपरतिपाद्‌- नार्थं शोकचतुष्टयमाचा्यः पपाठ |

वाच्यम्‌--““्रन्तरेगौवादितः प्रयोजनवचनं वक््यमाणशाखपैीर्वापयपर्या- ल्ोचनयैवेदं wae: किं तसपरतिपादनार्थेन यत्नेनेति किंच उक्तमपि प्रयाजनं यावत्परस्तान्नावमृष्टं तावन्न निश्चीयते हि सर्वांशि पुरुषवचांस्यथे निश्वयनिमित्तम्‌ | चैष नियमः ada प्रयोजनपरिज्ञानपूविंकैव प्रवृत्तिः स्वाध्यायाध्ययने ऽतन्निवन्धनायाः प्रवृत्तदशैनात्‌ | पीरुपेयेष्वपि gety नैव सर्वेषु प्रयाजनाभिधानमाद्रियते तथाहि | भगवान्पागिनिरलुक्वैव प्रयोजनम “ग्रथ शब्दानुशासनमिति सूत्रसदभमारभतेः"।

अत्रोच्यते | आरम्भेऽननधृतप्रयोजना नैव प्रथमते प्रन्थमुपाददीरन्‌ | श्रनुपादा- नाव कुतः शास्त्रे BUA पर्याज्ञोचययुः | किच पो्वपयैपयालेष्वनया याभ्यां वुद्धि- गोचरतामावहति एव त्वादितः संक्तेपेणाच्यमानः सुग्रहा भवति | तदुक्तम्‌ sed हि विदुषां लाकं समासव्यासधारणमितिःः |

यत्तु--““उक्तमपि निन्धीयत, धारुषेयम्या वाक्यम्यो .भनिश्चयाभावात्‌ | एव- मेवायं पुरुषो वेदेति प्रयया त्वेवमभथे इतिः? नात्र farang निश्चयाऽस्ति नास्तीति, गरन्थनैरवप्रसगात्‌ | wears प्रवृत्तिसिद्धौ नियतविषयसंशया- स्पत्तिर्नान्तरेण प्रयोजनवचनम्‌ wad दि किमिदं Taare काकदन्तः

a मेधातिथिभाष्यस मलंकृता | [ प्रथमः

परीत्तादिल्त्तणरूपं ja संशयः स्यात्‌ wheal तु प्रयोजनेऽयं तावदेवमाह नः श्रेयसः पन्थान दशीयामीति मे प्रवृत्तस्य कावित्ततिरस्ति। भवतु, पर्या- लोचयामीति प्रवृत्तिसिद्धिः

या तु खाध्यायाध्ययने प्रवृत्तिः साऽऽचायप्रयुक्तस्य, स्वाधिकार प्रतिपश्य | नहि तदानीं बाल्लस्वासस्वाधिकरारं प्रतिपततुयुरसहते परभ्रयक्त्यैव प्रवृ्तिसिद्धिः | नाधिकरारप्रतिपादनेनापि चावेते श्रतस्तत्र प्रवृत्तस्य प्रयोजनमथाववबोधेोऽतश्च प्रवृत्तिः इद तु “यो ऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रममितिः, गृहीतवेदस्याध्यय- नाधिक्रारः तदानीं चाभ्यु्पन्नवुद्धित्वास्प्रयोजनमन्विच्छति | भगवतः पुनः पाणिनेरतिसक्तिप्तानि सूत्राणि | नैवार्थान्तराभिधानपरत्वाशङ्का तत्र aga यशः पाणिनेः प्रख्यातमिति सुप्रसिद्धम्रयोजनत्व'द्‌नुपन्यासः | wa तु वितते मन्थेऽनेकाथैवादवदुलः सर्वपुरुपार्थोपयोगी तत्र सुखाववेोधारथे प्रयाजनामिधाते कि चित्परिहीणम्‌ |

aa प्रतिपत्तारः--न्यायप्रतिसरणाः प्रमिद्धिप्रतिसरणाश्च तत्र ‘waa यत्कि चावदत्तद्मेषजमितिः--* ऋचो यजुंपि सामानि मन्त्रा अ्राथवेणाश्च ये wafting asim तत्सवं मनुगत्रवीदि वाद्यथैवादेतिदहासपुराादिभ्यः प्रख्या- तप्रभावः--ततोकं तस्प्रसिदुध्यैव व! निरूपितमूलपातेन प्रजापतिनैतसप्रणोतमिच्येता- वतैव--श्रोत्रियाः प्रवर्तन्त इति तान्प्रति कर्व विभोषसंबन्धोऽपि प्रवरर्यङ्गम्‌ श्रत एव प्रभ्प्रतिवचनमभङ्गया प्रयोजनापन्यःवः | महषयः प्रष्टारः प्रजाप्रति्वक्ता, धर्मलत्तण- wat ज्लोकावगम्यः, शस्तेकगोचराऽयम यत्र महष॑योऽपि संगीरत इति एवंपर अ्रदेशोऽपि-स तैः ge इनि, नाहं ge इति -तथा९ त्मना व्रह्मणोरकरत्रिमप्रतिमत्वं चेत्येवमादि: | तद्ब्युत्पादनार्थो युक्तः Tae इति कोकचतुष्टयस्य तात्पर्यम्‌ |

थथा चानेन पुरुपार्थोपदेशपरता शाश्चस्योच्यदे तथा पदाथंयजनासरतिपाद- यिष्यामः |

aa मनुममिगम्य wads इदं वचनमत्रुवन्‌ “adel वक्तुमहं सीति? ve: प्रत्युवाच श्रूयतामिति एवं व्रभनप्रतिवचने एकाथप्रतिपादके तात्पर्येण भवतः | श्रते wal अत्र प्रतिपाद्यन्त इत्युक्तं भवगि घर्मशब्दश्च लेके शर यःसाधने प्रयत्तादि- मिलौकिकैः wernt: शब्दादिःरीरविर्दिवे प्रयुज्यते wa: श्रूयतामिति संबन्धे विशिष्टपुरुषाधेस्धनत्वमुक्तं भवनि ,

मनाम कशचत्पुरुपविशेष ऽन॑क्वेदशाखाध्ययनविज्ञानानुष्ठानसम्पन्नः स्रतिषर- म्पराप्रसिद्धः तमभिगस्याभिशुर; तत्समीपं गता, व्यापारान्तरयागेन;,

श्रध्यायः | मनुस्मृतिः

यद्च्छया, संगम्य | श्रतेन चाभिगमनप्रयत्नेन प्रद्धयमानवस्तुगौरवं वक्तुश्च प्रामाण्यं ख्याप्यते | aaa: प्रतिवचने यत्नेन yeaa आगत्य |

रुकाय्रमासीनमेकाम्ं खितमेकाम्ं सन्तम्‌ | तत्र वरस्याुपवेशनमासनम्‌ , ग्रनुपयोगात्‌ श्रासनेन स्स्थनृत्तिता लक्यते | तथाभूतः प्रतिवचनसमर्थो भवति | ‘ofa केवल एव मनुः कम प्रश्नक्रियायास्त्वेकाश्रमासीनमिति विशेषणम्‌ | कुशलगप्रभानुरूपकथा प्रवृत्यादिनैकाग्रमविक्षिप्रमनस्कं ज्ञात्वा TARA दत्तावधानमिदं वचनमन्रुवन्‌ | WHITER! रूढ्या निश्चलतामादह प्रत्याहारेण परिहृतरागादिदेषसं- ane विकल्पनिवृत्तौ तत्वावबोधचिन्तायां मनसः स्थैयेमेका्रता | तथामूत एव संनिहितरूपशब्दादिविषयावधारणे योग्यो भवति, a सदसद्विकल्पयुक्तः अथवा योगतोप््रशब्दो मनसि ada, wart चक्तुरादिभ्याऽप्रगामिलात्‌ | प्रथमप्रवत्ति- युक्तः पुरःसरा लेकेऽग्र उच्यते एकस्मिन्‌ ध्येये qa वाऽग्रमस्यति विग्रहः, व्यधि- करणानामपि वहुव्रीदि्गमकत्वात्‌ | was व्या्तेपनिवरृत्तिरेवैकाप्रता |

प्रतिपूज्य यथान्यायम्‌ न्यायः शाख्लविदिता मर्यादा--तामनतिक्रम्य- यादृशी शास्त्रेणाभिवादनेपासनादिका गुरोः प्रथमेपसर्पगे पूजा विदिता तथा पूजयित्वा, भक्त्यादय दशंयित्वा |

महर्षयः | wide, तदध्ययनविज्ञानतदथाीनुषछानातिशययेगात्‌ पुरूपे- ऽप्युपिशब्दः | मदान्तश्च ते ऋषयश्च-तेपामेव गुणानामयन्तातिशयेन महान्तो भवन्ति यथा “युधिषिरः श्रेष्ठतमः कुरूणामिति? | अथवा तपाविशषात्‌ पूनाख्याति- विशेषाद्वा महान्तः |

ददं वचनमत्रुवन्‌ उच्यतेऽनेनेति वचनम्‌--वच्यमाणं द्वितीयश्लेकम्रभ- वाक्यमिति | तदेव प्रयासन्नत्वादिदमिति प्रतिनिदिंशति येषामपि प्रयत्तवस्तुप्रति- निदं शक इदं शब्दस्तेषामपि gfgeram व्रस्य प्रत्यखता अ्रथवेच्यत इति वचने Pot वस्तवत्रुवन्‌ | वास््यपक्त इद वाक्यमुञ्चारितवन्तः | कर्मसाधने तु वचन- शब्द yay | द्विकमैकश्च तदा ब्रूञ्‌ ग्रक्थितकमंणा मनुना | तिसृणां क्रियाणां मनुः कमं ।॥

श्रभिगम्य प्रतिपूज्य किमन्रुब्नित्यपेत्तायां द्वितीयः श्लकः-- भगवन्‌ सर्ववर्णानां यथावद नुपूवंशः अन्तरपभवानां धर्मानो वक्तुमहंसि २॥ रेश्व्यौदा्थयशोवीर्यादौ भगशब्दः | सोऽस्यास्तीति, मनुः तेन संबोधने भगवत्निति बेशब्दश्च तिसृषु त्राद्मणादिजातिषु वर्तते सग्रहणं शूदरावरो-

g मेधातिथिभाष्यसमलंक्ृता | [ प्रथमः

apr इतस्था महर्षीणां प्रसवात्‌ व्रैवणिंकविपरये प्रभः कृतः स्यात्‌ अन्तर तन्मध्यम्‌ | द्रयोर्ाव्याः सङ्करादेकषाशप्यपरिपृर्णा जातिः | wat प्रभव उत्पत्तिर्ेषां तेऽन्तरप्रभवाः wats मूर्धावसिक्ताम्बषठत्तत्ुवैदेहकादथः | हि ते माता- पिघ्रोरन्यतरयाऽपि जात्या व्यपदेष्टुं युज्यन्ते | यथा रासभाश्वसेयोागजः खरान रासभो नाश्नो, जात्यन्तरमेव | ग्रतः वणे ग्रहणेनाप्रहणासपरथगुपादीयन्ते |

““नन्वनुततमा मातृजातीया इष्यन्ते? नेति ब्रूमः | सदशानेव तानाहुरिति मातृजातिसदशास्ते तज्जानीया at) सेर्प्येपां धर्मौ वाचनिका वस्तुस्वभाव- सिद्धः | ग्रतः प्रमाणांतरागोचरत्वाद्धर्मपन्तपतिततवे शाष्लोपदेशादहां एव प्रतिलोमा- नामप्यहि सादये धमां वच्यन्ते यत्तु धर्महीना इति तदुत्रतोपवासादिधमाभा- वाभिप्रायेण | सवंपुरुषोपक्रारिता चानेन शास्रस्य प्रदश्यैते |

यथावत्‌ रत्ये वतिः?--येन प्रकारेणानुषठानमहंति | इदं नित्यमिदं काम्यमिदमङ्गमिदं प्रधानम्‌ द्रत्यदेशकरालकर्वरादिनियमन्च प्रकारो ंतेविषयः | ITY पर्वशः अुपूवः कमः येन क्मेणानुष्ठेयानि से प्युच्यताम्‌ | “जातक्रमानन्तरं चौउमै जीनिबन्धनेत्यादि” | यथावदिव्यत्र पदा्थविषयं काल्स्यैमुपात्तम्‌ | क्रमस्तु पदार्थो भवत्यतः TTT YAN KUTNA |

धर्मशब्दः करतैत्याकतंव्ययरोर्विधिप्रतिपेधयोरटष्टाथैयोसतद्विषयायां क्रियायां दृष्टप्रयोगः | तस्य तु किमुभयं पदा उतान्यतरत्र गौण इत्ति नायं विचारः क्रियते, wart विस्तरेण कृतत्वादिहानुपयागान | सवथा तावत्‌ ब्र्टकाः RAST? न॒ कलञ्जं भन्तयेत्‌, इत्यादावष्टका faa कर्तव्यता प्रतीयते, कल जभक्तणविषयश्च प्रतिपेधः | तदष्टकाख्यं कर्म॑वर्मस्तदटिपया वा कतंव्यतेति फले विशेपः | धर्मरूपो wma यत्तद्विपरीतमधरमे ऽसा वियर्थास्मिध्यति | अता धर्माधर्मावुभावपि शाखस्य विषय इत्युक्तं भवति तत्रा्टकाकरणं धमो ब्रह्महयादिवर्जने धर्मः, अ्र्टकानाम- करणमघर्मो ब्रह्महलयायाश्च करणमधमेः-- श्रयं धर्माधमेयाचिवेकः।

र्हसीति सामथ्यैलक्तणया योग्यतया प्रवचनाधिकारमाचायैस्याहः-- यतस्त्वं समर्थो धममान्वकुमतेा धिकृत; सन्नध्येष्यसे नहीति | यो यत्राधिकृतस्तत्तेन कतंत्यमिति सामर्थ्यगम्यंब्रुदीयध्येपर्णवदमष्याहियते

eR ह्यस्य wae: विधानस्य स्वयम्भुवः अचिन्त्यस्यापमेयस्य कायतत्वाथवित्पभो

SHALE SATA THT वर्त॑ते तत्र Bawah तस्य प्रयोग

preara: मनुस्मृतिः

वं चैयवन्दनादावपीति | तत्र कतमे धर्मा श्रत्रोच्यन्तः इति संशये धर्मविशेपप्रति- पादनाथैमुक्तसामर्थ्यप्रतिपादनार्थं (त्वमेक इति" त्वमेवैक्षाइसदायाऽ द्वितीयः सर्व॑स्य विधानस्य कोयंतत्तवार्थवित्‌ विधानं we विधीयन्तेऽनन कमांणीति | तस्य स्व यस्भुवो नियस्याछृतकस्यापौरुपेयस्य वेदाख्यस्य | स॒वंस्य प्रयत्तात्तरस्यानुमेयात्तरस्य ‘ahaa जुहुयादयं ayaa इत्येतया श्राहवनीयमुपतिष्ठते इति प्रत्यत्त एव वेदाभ्यं हामं विधत्ते एतयति ada प्रत्यत्तस्यैव मन्त्रस्याहवनीयेापस्थान विनियोगः ्रष्टकाः कतव्याः gaa तु स्मूयाऽनुमीयते वेद: "वहिदेवसदनं दामीतिः लिङ्गादनेन वर्हिलै नातीति ्रुेरलुमानम्‌ | श्रयं हि मन्त्रो दशंपृण॑मासप्रकरणो पठिता aaad ततराम्नातम्‌ maa मन्तरेण लुनीयात्‌ gad नास्ति मन्त्रः पुना, रूपादूवदिलंवनप्रकाशनसमभैः | प्रकरणात्सामान्यतः सिद्धो दशेपृशमाससवन्धः | स्वसामर्थ्येन तु aftdaa प्रयुज्यते एषा ह्यत्र प्रतीतिः प्रकर णादशपूरणमास वनेन मन्त्रेण कुर्यात्‌- कथमिति-- यथा शत्रनुयादि यनुक्ताऽपि शक्तिः waa सहकारिणी कि शक्रोति मन्त्रः कर्तम्‌ वरिंलवनं प्रकाशयितुम्‌ | ततः प्रकरणान्‌ खसामर्थ्या्चानेन मन्त्रेण ‘afar बुद्धौ शब्द आगच्छति विक्रस्पकविज्ञानैः ga शब्दः प्रतीयत इति वुद्धिस्थः शब्दोऽुमेयोा वेद उच्यते | वेदत्वं तस्य दशैपू्णमासवाक्यमन्त्रवाक्याभ्यां श्र यन्तराभ्यां सखसामर्ण्येनात्थापितत्वादितिकुमारिलपत्तः |

अथवा विधिविंधानमनुष्ठानै प्रयोजनसेपत्तिः तस्य खयम्भुवो नियस्यानादिपर- म्परायातम्य, स्वयम्भुवा वेदेन वा प्रतिपाद्यस्य, स्वस्य भ्रूयमाणान्तरप्रतिपाद्यस्य प्रति- पन्नाथैसामथ्य॑गम्यस्य | द्विविधो हि वेदिका विधिः करिचत्सान्ताच्छब्दप्रति- पाद्यः यथा ‘alt aa निर्वपेन्‌ ब्रह्मवच॑सकामः इति सौर्यचरी ब्रह्मवर्यसकामेऽ धिक्रियते i तस्य चरोत्र॑द्यवचसं साधयत उयमितिकर्वव्यता आग्देयवदियवगम्यते | उभयत्रापि चेयं प्रतीतिः शब्दावगममूत्तत्वान्‌ शब्द एव उभावपि शब्दादमिधानतः प्रतीयेते, तथा चाभिपेयप्रतिपत्तितः | विशेषस्तु व्यव्रधानादिद्रता शब्दतां विहन्ति | यथा वापीस्थमुदकं हस्तेनाभिहतं प्रदेशान्तगमभिहन्नि तद्पि हस्तसेयागेनैवामिहतं मवति, तु सान्तात्‌ watt रचक्रकमैण्याद्रयन्नकृता एवोरलुलोसपलुत्य पाताः | तादृशमेतत्‌ | वैकृते कर्मणि विशिष्टेतिकर्तव्यतासम्नन्धः | एवं विश्वजिता यजे- तेतयुत्पत्तिर्नाधिकारशुन्यारस्तीति ara -इतयधिकारावगतिः प्रविपन्नाथसामर्य- गम्या gal Pert विधानस्य सरव॑स्येतिपदम्‌ | सव॑स्य ताखयमेवं रूपम्‌- वेदमूला: waa इति ज्ञापयितुम्‌ | द्वितीये चैतदरोयिष्यामः |

मेधातिथिभाष्यसमल्तंकृता | - [प्रथमः

Cag ्िडादिप्रतिपाद्योऽ्थः कर्त॑व्यतारूपो विधिः ada प्रयच्छशब्द- प्रसिपाय एव | तत्र किमुच्यते द्विविधो दहि वैदिको विधिरिति निर्वपेदिति कतंग्यता, वगम्यते | इतिकतंव्यताथैसामथ्यंगम्या उक्तेन प्रकारेण? |

नैष दाषः | निर्वपेदयजेतेति Rad धात्वर्थं विषयत्वेऽवगते परिपूशौ कत॑व्यता भवति यावदंशान्तराण्यधिकारेतिकरतन्यताप्रयागरूपाणि नावगतानि | एतैरंैविंततरूपा विधिः प्रतीयते | श्रतोऽशरूपाण्यपि विधिशब्दामिलप्यतया विरुद्धानि

एतदेवाद श्य चिन्त्यस्येति | waa: | प्रयच्छ हयनुभूयत इत्यु. यते, Parad इति, स्मयेत इति | प्रमेयस्य करप्यस्य, प्रायशः स्ग्रतिवाक््य- मूलस्य fe प्रयक्तेण प्रमीयते श्रतोऽप्रमेयस्येदयुच्यते | अथवा१प्रमेयस्येयत्तया परिमातुमशक्यस्यातिमहस्ात्‌ ¢ अनेकशाखामेदभिन्ना वेदा शक्यते सर्वेः प्रमातुम्‌ | ग्रत एवाचिन्यस्य | यदतिबहु तदुश्रंहत्वादचिन्यमिः्युच्यते | यथा ल्लोके वक्तारो भवन्ति, “श्रन्येषां का गतिः ? चिन्तयितुमप्येतन्न युञ्यतः इति मनः किल सर्वविषयम्‌, श्रय चातिमहचात्तस्यापि विपय इति पदद्रयेन बाद्यान्तः- करणाविषयतया ABM STATA: प्रोत्साहयते | त्वयैव केवलेचैवंविपा वेद प्रागमितेा तस्तस्य यः कार्यरूपस्तच्वा्स्तं वेत्सि जानीपे

कायमनुष्ठे यमुच्यते | यत्र पुरुपे एलुघठादृ्वेन विनियुज्यते--इदं त्वया कतंव्यमिदं स्वया कर्तत्यमिति-अरमिहेात्रादि कर्तव्यम्‌ कलखजमन्तणादि कतैन्यम्‌ प्रतिष- धो ऽप्यनुष्ठानमेव | यदुत्राह्मणवधस्याननुष्ठाने wa प्रतिपधस्यानुष्ठानम्‌ | प्रवृत्तिश्च क्रियानिवृत्तिश्च क्रियति fe परिस्पन्दमानसाधनसाभ्यमेवानुप्रानमुच्यते, किं afe प्राप्ते agt तन्निदृत्तिरपि यथा ‘feadat चिरायुरितिः a: प्राप्रे कालल मुदक्तेप्राप्े YEH अरभोाजनमपि हितमेव |

Waa कार्यशब्दः TTA विधेः प्रतिषेधस्य एतावदेव वेदस्य तन्तरूपः पारमाधिकोऽथेः | यस्तितिवृत्तसेवशैनख्पः “Auger aaa तच्वाथः, विष्यन्तरेैकत्राक्यत्वाप्रशंसापरत्वेन स्वाथनिषठत्वाभावात्‌ aka ह्यत्र विध्यन्तरम्‌ तस्माद्र पि रजतं देयमिविः सेरादीदि, यादीनि (पुरा$सख सवत्स- रादुगृदे रादने भवती, यन्तानि तदेनवाक्यतापन्नानि बर्हिषि ,तदाननिन्दया afi. पेधं स्तुवन्ति ¦ तदुक्तं (साध्य ae: प्रमाणं, सिद्धस्पेः श्रथैवादानां हि सिद्ध- रूपो? ¦ "हि तदथैस्य कत॑ञ्छता तीयते विध्युपदेशपरत्वं प्रतीयते | यदि स्वाथेपरा श्रपि स्युस्तदा Prag -यादन्रेद | ततच्च प्रतीयमानैकवाक्यता बाध्येत | सम्भवत्येकवाक्यते बक्यभदा cura साध्यस्य सिद्धा्थपरत्वेनैक-

श्रध्यायः | * मनुस्मृतिः |

वाक्यता घटते तथाहि a किंचिद्रेदेनोपदिश्यते कतंन्यम्‌ श्रतश्चाप्रमाणमेव az: स्यात्‌ | erat चावगम्यमाना लिङादीनां यक्ता स्यात्‌ तस्मात्का्यरूपा वेदस्य awa इति मनुरभ॑गवानादह | जैमिनिनाप्युक्तम्‌ कारये ऽथे वेदः प्रमाणम्‌ (चोदना- लन्तणो ऽर्थो धमे" इति

waa निरवशेपपदाथैपरिज्ञानातिशययोगाद्धमेप्रवचनसामर्यं सिद्धवदुपादाय प्रभो इलयामन्त्रणम्‌--हे प्रभा धर्माभिधानशक्त त्वमनुत्रहि धर्मानिति | एवमनया त्रिलोक्या धर्मान्‌ ge उत्तरण शोकेन प्रतिजज्ञे

तेः पृष्टस्तथा सम्यगमिताना महात्मभिः ्रत्युवाचाच्य तान्सर्वान्महरपीश्छयतामिति

मनुरमितोजासतेमरर्षिमिर्महात्मभिः ` पृष्टस्तथा तान्‌ पत्युवाच श्रूयतामिति तथौ तेन प्रागुक्तेन प्रकारण पृच्छयमानवस्तु प्रश्नविधिश्च प्रकारवचने TMT ea: | तेनायमथेस्तथप्र्टस्तानू धर्मान Te: सत्युवाच | प्रथवा तथेति प्रकारमात्रमाचष्टे पृष्ट इति पूर्व्॑ोकाप्रच्छयमानविशेषो वुद्धौ विपरिवतैत एव | तेन यत्पषटस्तसरतयुवाच श्रुयतामिति ' प्रशनप्रतिवचन- यारंककर्मता सिद्धा भवति | तदा तथाशब्दः TAIT: | WEL तु व्याख्यान तथाशब्दोपात्तेव प्रश्नप्रतिवचनयेरेककमता | सस्यक्शब्दः प्रतिवचनविशेषणम्‌ | सम्यक्‌ प्रत्युवाच प्रसन्नेन मनसा कोधादियोगेन अभितौीजा अन्लीणवा- fava: | अ्रमितमनन्तमेजा वीयैमभिधानसामश्य॑मस्यति | महात्मतया महर्षीणां mined महित्वं चाविसद्धमिल्याह महर्षँनिति पराथैकारी सततं महात्मे त्युच्यते | वेन यद्यपि स्वयं विद्रांसेऽधिगतयाथातथ्याः--श्नन्यथा महषित्वानुपपत्तेः-- तथाऽपि पराथमप्रच्छन्‌ | मनुः प्रस्याततरप्रमाणभावः एतेन यदुच्यते तन्लाके- नाद्रियते | प्रययताऽ्यं समुपास्यतेऽतः शाघ्लावताराथैमुपाध्यायीकुर्मः | series Taam: प्रमापतरीकरिष्यते waa श्रत रवो््य॑तानू सर्वानियनैनम- विरुद्धम्‌ अन्यथा शिष्यस्योपाघ्यायात्कटश्यचंति | श्रचैयतेराड पूवस्य ल्यबन्तस्य रूपमा्च्येति | पाठान्तरम्‌ त्रचैयित्वा तानिति

aq यदुच्यते “यदि agaist ग्रन्थः कृतः परापदेशा ge:—a तैः ye: प्रत्युवाचेति | ‘ae ye: प्रयत्रवमितिः न्याय्यम्‌ |) अ्रथान्यतर एव ग्रन्थस्य कतां मानवन्यपदेशः कथमिति तद चोद्यम्‌ | प्रायेण प्रन्थकाराः As परापदेशेन घते--“त्रत्राहः “ग्रत्र परिहरन्तीतिः नैवमण्हं तैः ge इति, at यः पू्व॑तरः सस प्रमाणता ज्ञोकेनाभ्युपगम्यते--(तस्रभागं ब्राद्रायणस्येतिः ्रथवा WATT

(< मेधातिथिभाष्यसमलंकृता |. [ प्रथमः

संहितेयम्‌ | मानवी तु स्मरतिरुपनिवद्धेति मानवन्यपदेशः प्रत्युवाच तान्‌ महर्षीन्‌ | कि तत्‌ यदहं पृष्टस्तत्‌ श्रूयतामिति

आसीदिदं तमोाभूतमप्रज्ञातमलक्षणम्‌ अग्रनकर्यमविज्ञेयं पयु्तमिव सवरतः

धक seat: क्र निपतिताः। शाखोक्तनिपतितधममान्‌ प््टस्तानैव वक्तव्यतया प्रतिज्ञाय जगतोऽव्याछरतावस्थावगीनमप्रन्नतमपुरुपाथं | सभ्यं Tal जनप्रवादः ‘ogra ye: कोाविदारानाचष्टः इति चास्मिन्‌ वस्तुनि प्रमाणं प्रयोज- नमियतः सव॑ एवायमध्यायो नाध्येतव्यः", |

Bera | शाखस्य महाप्रयाजनत्वमनन सर्वेण प्रतिपाद्यते | ब्रह्माद्याः खावर- पर्यन्ताः संसारगतवयेा धर्माधर्मनिमित्ता sa प्रतिपाद्यन्ते | (तमसा बहुरूपेण वेशटिताः कमेदेतुनति' (cate we) वद्यति च--“एता ष्टा तु जीवस्य गतीः स्वेनैव चेतसा | धर्मता ऽधर्मैतश्चैव धमे दध्यात्सदा मनः इति (wo १२ छो २३) ततश्च निरतिशयैश्वयहेतुधम॑स्तद्रि परीतश्चावर्भ्तदरूपपरिज्ञानाथमिदं शास्त्रं मदाप्रयाजनमभ्यत- व्यभिलयध्यायतास्पर्यम |

Wai AA मन््ाथवादाः सामान्यते ed तथा मन्त्रः | "तम श्रासीत्त- मसा गृढमग्रऽप्रकेतं सलिलं waar इदम्‌ तुच्छनाभ्वपिदहितं यदासीत्तपसस्तन्मदिना- ५जायतेकम्‌?? (ara १०। १२८६ ३) चन्द्राकराग्न्यादिपुं जाह्याध्यार्मिकेषु महाप्रलये प्रकाशकपु AY तम एव केवलमासीन | तदपि तमः स्थूलरूपतमसा We सं वृत्तम | हि तदानी कशिदपि ज्ञाताऽस्ि | अता ज्ञातुरभावान्न कस्यचिन्‌ ज्ञानमस्तीति तमसा गूढमुच्यते | WA भूतसुष्टेः TA ्रप्रकेतमज्ञातं सर्वं श्राः अ्रासीन्‌ इदं सलिलं सरणधर्मकम्‌, क्रियावत्‌ यच्किचिन्ेष्टावत्तत्सवं निश्चे्टमासीन्‌ | तुच्छेन सुच्त्मेणाभु स्थूलमपिदित ssa विशेपल्पं ल्ीनभिलयथेः एतावता ऽव्याक्रतावस्था जगता दातिता ¦ चतुर्थेन TWAT सृष्टववम्थाच्यते। तपसस्तन्मदिना महत्वेन एकं यदा- सीत्तदजायत विशेषात्मना ऽभित्यज्यते स्म कमेवशात्पुनः प्रादुर्वमूतेय्थः अथवा तस्यामवसखायां तपःकमैणा महत्वेन Read आत्मनापुजायत प्रादुरासीत्‌ यथा वद्यति ‘aa: श्वय भूरितिः (te ) 1

स\मान्यतो sea महप्रलयाऽपि संभाव्यते : यस्य देकदेशो नाशो दृष्टस्तस्य मवेस्यौपि नाशो ea, यथा शान।ऽपि कचिदृद्यमाना दष्टा कदाचि- त्स्व प्रामो दह्यते यं कठ वूः ar? सर्वे विनश्वरा गृहप्रासादादयः | करव॑ पर्वं॑चेदं जगत्सरित्समुद्ररौलायःत्मक्म्‌ ¦ श्रता गृहादिवन्नद्ष्दयतीति संभाम्यते

श्रध्यायः | मनुस्मृतिः |

-“कर्ठपूरवतैव fash चैत्तसिवेशविशेषवादिना ग्रहादिवन्साऽपि साध्यत इत्यादि सामान्यते ट्टम्‌ |

प्रमाण्णद्धौ aT वा प्रयतामदेनिदंपरत्वाच्छाखरस्य | एतद्धि यावन्न विचायै निरूपितं तावन्न सम्यगबधारयैत | तथानिरूपणे तकशाखरता स्यान्न TAAL ग्रन्थविस्तरश्च प्रसज्यत |

प्रक्रियावदहुलं चेदं सवैमुषन्यसिप्यते कचित्पौराणी प्रक्रिया, कचित्साख्यानाम | तया ज्ञातयाज्ञातया वा कश्चिद्धरमाधमेयारविंशेष इति निपुणतया निरूप्यते श्र्थिता चेत्तत Malar | प्रदाथैयोाजनाव्याख्यानमात्रं त्वध्यायस्योपदिश्यते तदेव करिप्यामः | तातरयमुपदर्ितमेव |

matted जगत्तमेश्रूल" तम इव भूतशब्दोऽनेकार्थो्य.पमायां प्रयुक्तः | यथा यत्द्विजेष्वभिन्ने farted सामान्यभूतं शब्द इतिः मामान्यभूत इति सामान्यमित्रेयथः | fe तमसा जगतः सादृश्यमत आह खअश्रन्नातस्‌ | विशेषायां स्भावानां विक्राराणां प्रकरतावुप्रलयनादतः प्रयक्तेणाज्ञातम्‌ श्रनुमानात्तहि ज्ञायेत, तदपि चालणक्षम्‌ ल्त fag fag, तदपि तस्यामवस्थायां प्रलीनमेव, सर्वविकाराणां विशेपालना विनष्टत्वात्‌ ANAT मू यद्र पमासीत्तकयितुमपि arial शक्यम | सवंप्रकारमनुमानं निपधति सामान्यत zeaquiaafa | तदरपकावेदकं विशेषता टृष्टमतश्चाविन्ञेयम्‌ नैव तद्यंसीदमदेवाजायतेति ° प्रमेतन्निपेधति प्रसुद्चमिव सवंत नामतः सत उत्पत्तिः उक्तं (सदेव सेोम्येद्‌- प्र असीत्‌ कथममतः मजायेतः aang | श्रतश्राविज्ञेयमवन्छेद विषयैः Ta: श्रागमात्तादशादेतव्र गम्यत | प्रसुप्रमिव जाप्रच्खप्रवत्तां परियञ्य संप्रसा- rae gyfe एटान्ततेनापात्ता | यथा श्रयमात्मा सुपृष्त्यवस्ायां निःसंबेोधक्नश- प्रबस्ताशेषविकल्प अस्ते, नास्तोति शक्यत at, प्रबुद्धस्य सुखरमम्वाप्समिति प्रयभिज्ञानदशनान्‌, णवं जगदागमात्सिद्वाथरूपादाभासानुमानेभ्यश्च ताकिंकाणाम- वसीयत | शरासीदिति वतमाना तु सावा कम्यचिन विन्नेये्यत उक्तमवि- ज्ञेयम्‌ | सर्वता सैकदेशप्र्य इत्यथे; !

ततः खयम्भू्भगवानव्यक्तो व्यञ्जयन्निदम्‌ महाभूनादिद्रत्तोजाः प्रादु गासीत्तमोनुदः तस्या मदारात्र्या श्रनन्तरम्‌ | स्वयं भव्रतीति स्वयशः | स्वेच्छया ° कृतशरीरपरि-

ग्रहेः, संसार्यातमवत्क्र्मपरतन्त्रं शरीरम्रहणमस्य | MATA ध्यानयोगाभ्यासभा- वनावजितानामप्रकाशः ¦ श्रथवा 'प्रव्यक्तमिदमिःत्येवं परटितव्यम्‌ इदमग्यक्तावस्थम्‌

१० मेधातिथिभाप्यसमलङता | [ प्रथमः

व्यञ्जयन्‌ स्थूलन्यैिकारैः प्रकाशमानयन्‌ | यदिच्छया पुनजगसादुभवति | प्रादुरा- सीत्‌ प्रादुःशब्दः प्राकाश्य | तमेानुदः | तमे महप्रलयवस्था तां नुदति विनाशयति पुनजैगत्मृजव्यतसमेनुद | महाक्रूलानि प्रथिव्यादोनि आदिग्रहणात्‌ णाः शब्दा- दयो gard तेपु gai प्रप्रमोजे वीयं सृष्टिमामर्थ्य यस्यं वमुक्तः | स्वयमस- मर्थानि महाभूतानि जगन्निवैतयितुम | यदा तु तेन तत्र शक्तिराधीयते तदा वृन्ताच्यात्मना विक्रियन्ते। तु प्रकृतिशक्त्यवस्थानि safest महाभूतानि जगम गादौ महाभूतशब्देनामिप्रेतानि | प्राठान्तरं 'महाभूतानुधरत्तौ जा" इति अनुव्त्तमनुगतमिति प्रागुक्त एवाथः योऽसावतीद्धियग्रा्ः मृक्ष्मोऽव्यक्तः सनातनः सरभूतमगोऽचिन्यः एप खयगुद्रभौ

येऽसाविति सवैनामभ्यां सामान्यतः प्रमिद्धमिव परं ब्रह्मोदिशति | याऽसौ वेदान्तेष्वन्यासु चाध्यात्मविद्याग्वितिहासपुराशेषु प्रसिद्धा वच्यमाौर्धर्यैः एष प्रादुरासीदिन्य्रोक्तः। स्वयमुद्धभावुद भूतः शरीरप्रहणं कृतवान्‌ | भातिरनेक।ेतादुदधवे वतंते। ग्रथवा Aes एव | सखवयम्प्रकाश श्रासीन्नादियायानाकापेत्तः | इद्ध्रियागामती- ताऽतीन्द्रियम्‌ | श्रव्ययोभावः। परतीन्द्रिथयाद्यः सुप्सुपेतिममामः | इन्द्रियाण्यति- क्रम्य dad, कदाचिदिन्द्रियस्य Tat: | अन्थदरव तद्मोगजज्ञाने यन गृह्यते | प्रथवेन्द्रि- याण्यतिक्रान्तमतीन्द्रियं मन उच्यते पराक्तत्वादिन्द्रियाणामविपयः 1 तथा वैशेषिका धयुगपञ्ज्ञान। नुखत्तिमेनसा faghvaigaiaad मनप: प्रतिपन्नाः (न्यायसूत्र १।१।१६)। तन gaa | तथा भगवान्व्यासः —‘aarat चन्तुषा wel तु शिष्टर- direst: | मनसा तु प्रसन्नेन गद्यत सुदमदिभिरितिः॥ प्रमन्नेन' रागादिदेपित्क- लुषिनन, तटुपा्नापरत्वेन ल्द श्मदशैनशक्तिभिः |

Gan इव HRA: सावणुस्यूनादिवि aeiaraiag: | सवेविकत्पातीता ह्यसौ | उक्तं -

यः र्वपरिकस्पानामामासेऽप्यनवयितः |

तकौगमानुमानेन बहुधा परिकन्पिवः |

व्यतीता भेदसंसर्गाद्धाव्रामावौ ऋमाक्रमौ |

सलयादरेते विश्वात्मा विवेकात्प्रकाशत उति! |

TRNAS: सनतः र्व तन्वाभाविकनानादिनिधनेनेशरर्यण युक्तः | येषा- मपि कर्मप्राप्यं हैरण्यगभं पदे cash सनातनं vacua ऽन्तत्वाभावात्‌ | हि सगादिफलमेकतृत्वावश्या कद्‌ चिदेरैति |

areata: | agesta: | ११

सर्वाणि भूतानि मया सष्टन्यानीत्येवभावितचित्तो भूतात्मा एवं सम्पन्नः WaT भय इत्युच्यते | यथा मृण्मया घटो मद्भिकारतान्मृद्धिरारव्धशरीर णवं य: afafen- ड्चिदत्यन्तं भावयति तन्मय इ्युपचारादुच्यते | यथा SAAT पुरुपः, MSAAT, यजुर्मय इति श्रथवा पदरैतदरोने- नेव चेतनाचेतनानि भूतानि ganda सन्ति, तस्यैवायं विवतः, wat विवर्तानां मूतमयला्तैश्च तस्यामेदाघुक्तमेव तन्मयत्वम्‌ | “कथं पुनरकस्य नानारूपविवतितापपत्तिरकलाद्िराधिनी उच्यते? | एवमाहूरविवरतंवादिनः-यथा समुद्राद्रायुनाऽभिहता sda: समुत्तिष्ठन्ति, ते चन तता भिद्यन्ते नापि लिप्यन्त, सवेथा मेदामेदाम्यामनिर्वाच्याः, एवमयं ब्रह्मणो विश्वविवत; |

श्रपिशब्दश्चात्र द्रष्टव्यः | स्वरूपे सितापराह्या विवर्तावस्थायामिन्द्रियग्राह्यः ण्यं सृच्छः, Binary स्थुलावस्थायां स्थलः | अव्यक्तो व्यक्त्य शाश्रताऽशार तरतश्च | मूतमयसतद्र परदितन्च | fastened व्याख्येयम्‌ |

स्मचिन्त्यः प्राश्व्यरूपः, waa शक्त्या यागात्‌

सोऽभिध्याय सरीराव्खान्सिसध्रुवि विधाः भजा; BY एव GAT तामु वीयमवाखनत्‌

पूर्वनिदिं्टविशेषशो; ('हिरण्यगभंः समवत॑ताप्रे, (WAT १०।१२१।१) इत्यादि- भि्नतरलंव्धदिरण्यगभांभिधानः | प्रजाः विविधा नानारूपाः Fagg: चष्टुमिच्छन MI: उदकम्‌ आदी प्रथमं ससर्जोतपादितवान्‌ शरीरात्‌ स्वात्‌-यत्तन गृहीतं शरीरम श्रद्रेतदशने प्रधानमेव तस्येदं शरीरं, तदिच्ाुवतिस्वात्‌, स्वतः शरीरनिर्माण- हेतुत्वाच्च | सर्वलोकानां शरीरं क्रि Hea व्यापारेण कुदालखननादिना ससज | नेव्याह | कथं तहिं अभिध्याय ard उखद्यन्ताम्‌, एवमिच्छामात्रेण | wet चोरात्‌ --“'परथिव्यादीनां तदानीमभावादपां सृष्टानां श्राघारः ।› WRIT इदमुच्यते | az परमेश्वरस्य गृहातशरीरस्य कर श्राधार इलयपि वाच्यम्‌ श्रथ विलक्ञगाश्रया- तिशयवोगादन्यैव सा कठृशक्तिरसंचाद्या, प्रकृतधमेसामान्येनस्येवमेष्वपि दरष्टन्यम। ताञ्ु- वीर्य शक्रमवासुजत्‌ न्यपिच्त्‌ us

तदण्डमभवद्धमं सहसरांश॒समथभम्‌ तस्मिञ्जज्ञे खयं व्रह्मा सवटाकपितामहः ९॥

प्रथमं प्रधानं सर्व्॑तोभवं मद्रूपं सम्पद्यते | दिरण्यगभं वीय्तयोगा्ारिन्यं naga | तदश्डं समभवदिप्युज्यते हन्न इदं हैमं स्वगंमयमित्यथै: | अशुमामान्या- त्स्य सुवशैमयस्य | “ननु चागमिक्राऽ्यमभः, चात्र इवशच्दः Fad, तत्र AMAT

१२ मेघातिथिमाप्यस मलङ्कता [प्रथमः

चारता व्याख्यानमसति प्रमाणान्तर', | उच्यते वद्यति--'ताभ्यां शकलाभ्यां तु दिवं भूमिं निर्ममे इति इयं भूमिम ण्मयो सवतः सुवशैमयीयत उपचार भ्रा्रितः | Beata इयथः | अशे रश्मयस्तत्तुल्या प्रभा दीप्रिस्तस्याण्डस्य | तस्मिनण्ड स्वय ब्रह्मा जज्ञे जातः संभूतः ब्रह्मा हिरण्यगभं एव्र खयमिति उक्ताम्‌ योगशक्या प्राग्गृहीतं शरीरं परिव्यज्यान्तरण्डमनुप्राविशत्‌ | अ्रथवाऽशरीर एवापः ममजं ततोऽन्तरण्डं खशरीरं जग्राह |

ग्रथवान्या 'या$साविस्यः त्र निर्दिष्टः ( tale ७) श्न्यश्चायमण्डजा ब्रह्यति | तथा वच्यति (zato ११) ‘afgqe इति। तनेश्वरेण सृष्टः | “कथं तद्धि स्वयं जज्ञे, श्यं भूतश्च तत्र ब्रह्मोच्यते yo नेष दाषः पितृनाघ्ना पुत्रो व्यपदिश्यते sea हि wa आत्मनः इति श्रनिदम्परेभ्य श्रागमेभ्या लिखितमाचा्यण, नचात्राभिनिषे- न्यम | “स॒ पव स्वयं जायतामन्ये। वा तन सृज्यतामिति, धर्मामिधान उपयुज्यत इत्युक्तम | सवलाकानां पितामह इति संज्ञा | तस्यौपचारतो $वास्तवदृष्टत्वात, पितुरपि सकाशादयिकरः पितामहे: पूज्यः itil

AUT नरा इति परोक्ता आपो तर ATAAT ता यदस्यायनं पूवर तेन नारायणः स्मृतः १०

यः: कुत्रचिन्नारायणशव्देन AMAT AAT IAT जगत्कारणपुरुषतया $एगमेप्वा- ग्रतः, ASAT | शब्दभदादथभः: | ब्रह्मा नारायणो महेश्वर इत्यक एवार्थो नापा- सना कर्मतया भिद्यत | तथः द्रादशे eA aa: | war यैतत्तथोच्यते | सापो ALT इत्यनन शब्दन प्रोक्ताः | AG नायं व्ृद्धव्यवहारोऽथ चन तथा प्रसिद्धोऽत श्राह प्रापो वे नरसूनवः। तावद्‌ भगयान्नरः पुरुष इति प्रसिद्धः | ्रापश्च तस्य gaat ऽपत्यानि | अतस्ता नरशब्दनाच्थन्य | दृष्टा हि पितृशब्दाऽपव्य, वसिप्ठस्यापयानि वसिष्ठा भ्रगारपत्यानि भगवः तथा 2“ पण्डुूलामक उत्याद्यभद प्रचारेण | ता ATA नर- शब्दवाच्याः | यत्‌ येन प्रकारेण खस्य प्रजापतेः Gaara प्रथमसर्म aaa वा गभं wer, तेन FIA नारायणः स्मृतः | नरा श्रयनमम्येति नरावग इति प्राप “wea पामपि दश्यते (पा० Ho ६।३।१६५) रवि ata: ¦ "परप इतति" यथा | श्रवा सामूहि- BISA | १०॥

AACHITM AT नित्यं AAAI तद्विष; रा yet ऋक ब्रह्मेति कीत्यते ११ कारणमेव क्या परच्छावेभयश्रीरः, खामाविकरन मिश्रा युक्तम WEAK

1

Heart: | waeata: | १३

निव्यमुक्तमिद्युक्ताथम्‌ | सदसदात्मकम्‌ | सज्रासच सदसती। AAT स्वभावे य्य तद्रैवमुच्यत | कथम्पुनरकम्य विरुदमावाभावरूपधरमद्रयस्य योगः | उच्यत | श्र्वा- ग्दशैनानां तद्विषयाया उपलव्धरमावात्सत्ताव्यवहारायाग्यत्वादस दात्मेत्युच्यत श्राग- मभ्य: सर्व॑म्यास्य ततक्षारणत्वावगमात्मद्‌ात्मकम्‌ ग्रतः प्रतिपत्तभेदादुभयतापि व्यवहारे ब्रह्मण्यविर्द्धः |

“aq 4 स्व॑ एव भावा एवंरूपाः Ba रूपण मदात्मका; पररूपेणासन्तः | किमुच्यते नह्मण्यविरद्ध इति 1? उच्यते ग्रद्रेतदशने नैवान्य ह्मण : क्जिचिदस्तीति fe तत्‌ परं यत्‌ तद्रू पतयाऽभाव इत्युच्यत |

तेन fagy उखादितोन्तरण्डं fafa: पुरुषा लेके ब्रह्मो ति कीत्य ते याऽसानुप्रतपसां देवासुरमहर्पीणां वरदानाथ तत्र तत्रोपविष्ट इति महाभारतादौ श्रयत एष तेन महापुरूपण परेण ब्रह्मणा प्रथमं विमृष्टः |

meq तु व्तवमेवेक' इत्याद्यन्यथा वगयन्ति। seat प्रयक्ताभिनयन जगतन्नि-

दिश्यते | सर्वैम्थाम्य जगना यद्विघानं निर्मागे तरखयम्भुवः data | अरचिन्यमद्भतरूपं विचित्रमतिमहदप्रमय शक्यं स्वरण Atay | तथा ऋपिः | का wal az wa कृत Misa कुत इं विमृष्टिरिति vp किमिदं जगतस दमुपादानमपेदय जायत गत र्र्माणिकमात्रम, यथा GSR दशनम्‌ | किमीश्वरच्छाधीनमुत केवलकर्मवशजमुत खामा- विकमप्रमयम्‌ | amt करि महदादिक्रमेणासन्यत उत द्रपणुकादिक्रमेग | ग्रस्य तं कार्य तत्चमर्थं afer | क्राय' महतेहङ्काराऽविशपास्तन्मात्राण्यहंकारस्य, तन्मात्राणां विशेषाः gang, अहकङारस्येन्द्रियाण्यकादश | विशेषाणामपि पिण्डः कराय ब्रह्मादिस्तम्बपयैन्ताः तपामपि प्रत्ययात्‌ तत्वं खभावरो , यथा महता मूतिमात्रत्वम्‌ | प्रधा- नस्य सवस्य विकरारावस्था महदित्युन्यते प्रकरतमंहानिति प्रकृतिः प्रधानमित्यक्राऽथेः | भ्रहङ्कारस्य तमरिमिप्रययमातचत्वम्‌ | अविभापाणामव्रिशेपप्रस्ययसंवेद्यत्वमिति | "प्रथ :- प्रयाजनम्‌ | पुर्प्रा्मिद्‌ं बस्त्वनन प्रकारण पुर्पायापयुज्यत इमं चार्थं मधयति यद्यपि घर्मः जिज्ञासमानम्य जगन्निमागन्ञता आआचायसंवधिनी कचिलुपकरारस्णी, प्रश्या, तथाश्प्यन्यता दुर्विज्ञान महर्षीणां वपम्या्जगन्निर्मागमादे sare भव्ति मनोश्च वचनीयम्‌ | यद्रस्तु प्रमागषट्‌कस्याप्यविषयस्तद्पि त्वमार्पेग चन्ञुपा वेत्सि wa: पनर्वदाचरः सा पश्यं खया विज्ञात इत्येवं प्रजृतविषयैव प्रवक्तप्रशंमा |,

एवं स्तुया प्रोस्सादिता जगन्निर्माणमेव ताव्रक्ति "स्रारीदिदमिति। (शनो. ५)

१४ मेधातिथिमाष्यस मलङकुता | [प्रथमः

ततः स्वयम्पुरिति' ( खो. ) प्रधानमेवेतेः शददैरमिधीयते स्वयं भवति परिणमति विक्रियामेति महदादितच्वभावेन | कश्चिदीगश्चरः खभावसिद्धोऽस्ति, यस्यच्छा- मचेनने प्रधानमनुवतं तं | वम्तुखभाव एवायं यदुत प्रकृतिरूपं प्रधान पुनविंक्रियते | यथा dada मण्डकावस्थाभिर्दधीमवति | भगवानिति | खन्यापार gat) महाभूतादि- द्वारेण प्रवृत्तः स्वक्रार्यात्माह “व्रजः, सामथ्यैम्‌ | श्रादिशब्दः प्रकारे व्यवस्थायाम्‌ तन महदादिक्रारणमन्यक्तं भवति विक्रारावस्थायां प्रच्युतं प्रात्रपात्सू्मभावात्‌ प्रकाश- मयं (तमे! नुदतील्युच्थत | ay शब्दाध्याहारेण वा प्रधाने पुद्धङ्गनिरदेशः पुरुपशब्दश्च प्रधानादिपु दृष्टः, तपामिदं तु नप्रानां पुरषाणामितिः ( मनु, १।१६ ) | योऽसाविति (st. ) पूर्ववत्‌ साऽभिध्यायेति (cat. ) अभिध्यानं गुणतः, ग्रचेतनत्वासधानस्यामिध्यानासंभवात्‌ | यथा कश्चिदमिध्या्यैव कार्यं नि्ष॑तंयत्‌। न्यक्रायैनिरपेन्तमेव वस्तु स्वाभाव्येन परिगममानमीश्वरेच्छानपत्ततया ऽभिभ्यायल्युच्यत | सप ATS! ससज महाभूतान्तरापन्तया तामामादित्वं, तु महदादितच्ोत्पत्तेः | वदेयति हि तपामिद्‌ तु सप्रानामिति'। प्रधमं त्रासत्तिस्तता भूतानाम्‌ तासु वीय मिति वीर्य शक्तिमवासृजन्‌ ¦ प्रधानमेत्र ad भवति | ada: प्रधाने प्रथित्यादिमूतीत्यत्तौ काटिन्यमेति, अण्डरूपं seat | तद्शर्ड- मिति (च्छा. <) यथा तानि खोपुरुषसथागं विनोतन्नानि प्रथममेव पूर्वकर्मवशेन ब्रह्माऽपि खमहिम्नेव श्रयानिजं तस्य शरीरं दं शमशक्रादिवत्‌ तद्विसृष्टः (शो. ११) तेन प्रधानिन faye: तन्मयत्वात्तच्छरीरस्य तद्विसष् इत्युच्यते i शेषं पूरव॑वत्‌ | यदत्राथेतस्ं तदम्माभिरक्तमेव , शश्वदा एते यथ करथंचिद्रुणत्रादेन नीयन्ते ॥११॥ तस्मिन्नण्ड भमेवानुपषित्वा परिवत्सरम्‌ स्वयमेवान्मना ध्या-पततदृण्डमकराद्टिम्रा | १२॥ भगवान्‌ ब्रह्मा shat सेवत्मरमुपरतरा तदण्डमकरोदूद्िधा तावता कालेन गभः परिपच्यत | तस्मिन्नण्डे स्थित उत्पन्नः मर्धतः कथं निगनछ्यमिति ध्यात- वान्‌ ग्रण्डमपि तावकाल्लेन Maia परिप।कात्‌ | रतः काकतालीयन्यायेन तदण्डम- ROTA AT १६॥ ताभ्यां अकर्यं नदिं aft निरये मध्ये व्याम fervor स्थानं जाइवनम्‌ १३

शकलम्‌ अण्डकपालय | साभ्यामण्डक्रपालाभ्यामुत्तरण दिव" निमे निभितवान्‌,

श्रध्यायः| मनुभ्मृतिः | १५

aay प्रथिवी, मध्ये व्योमाकाशं दिशोषष्टौ प्रागाद्याः, शअ्रवान्तरदिग्भिर्दन्तिणपर्वा- दिभिः Ae श्रां स्थानमन्तरिन्ते, समुद्रमाकाशं प्रथिवी पाताल्लगतम १६॥ उद्भवहन्यनशरं मनः सदसदान्मकम्‌ मनसश्राप्यहङ्कारमभिमन्तारमीश्वरम्‌ १४॥ तस्वसृष्टिरिदानीमुच्यते या यथावयवा पञ्चादुक्ताऽथांद्रा पू्व॑मिति तथेक्तन्तन्‌ | प्रधानान्‌ स्वम्माहूपान्मन उद्ृतवान्‌ प्रातिलोम्येनेयं तच्वोतत्तिरिहाच्यत | मनसः पृ्व॑महंकारमभिमन्तारम्‌- अरहमियभिमानिताऽहंकारम्य वृत्तिः | deat कायनि- वतनसमथेम्‌ १४ महान्तमेव चात्मानं सत्राणि त्रिगुणानि विषयाणां ग्रहीतृणि शनः पशचेद्धियाणि १५ महानिति ज्ञा माह्कपानां तच्छे प्रसिद्रम पात्सानमिति महता मामाना- धिकरण्यम्‌ | सर्व॑पिण्डसृष्टौ महत्तया ऽतुस्यृनमत HASTE: | MARUI पूरण न्यायेन Tas सर्वाणि चिगुणानि च। यथानुकरान्तं यथानुक्रम्यत aera त्रिगुणम | मत्रजस्तमांसि गुणाः aaa: केवलं निराणाः प्राकता भागः स्वं; सच्चरजस्त- aaa: पञ्चेन्द्रियाणि) तेषां निर्दश्विषयाणां रूपरसादीनां यथास्वं ग्रहीतणि विज्ञानजनक्रानि | ag शरोत्रं तगिदयादिना" वद््यन्त विशेषनामानि चन्दन विषं शन्दस्पशैरूपरस गन्धान्‌ प्रथित्यादीनि १५॥ तेपां त्ववयवान्भृक्ष्मान परण्णामप्यमिताजयाम्‌ सन्नितरश्यान्ममात्रासु arya निममे १६ तेषां wai या श्रात्ममाचास्ताघु सूष्मानवयवान्‌ सन्निवेश्य सर्वं भूतानि नि्भमे तत्र पट्मङ्ख्यया व्यमाणानि पच्च तन्मात्राणि ahaa weit: प्रतिनिदिश्यते | श्रात्ममात्राम्तषां स्वविकाराः-- तन्मात्राणां भूतानि, श्रहंकार- ग्यन्द्रियाणि | प्रथिव्यादिपु भूतपु शरीररूपतया fas सुदमानवयवास्तन्माव्राहङ्कारान्‌ सन्निवेश्य-यथास्ाने याजने कृत्वा-- सर्वभूतानि देवमनुप्यतिययक्प्निस्थावरादीनि निर्ममे | एतदुक्तं भवति पडविशेषा श्रवयवा एकदेशागम्भक्राः सवस्य जगतस्तम्य तदारब्धत्वान्‌ | सृच्सं तन्मात्रसेज्ञयैव सिद्ठम. ! तानि. संनिवेश्य संहत्य तेषामेवात्म- मात्रांसद्विकारान्‌ भूतेन्द्रियाणि निर्ममे तैश्च पिण्डसृष्टिम्‌ चकारात्‌ | ‘Arata त्यत्र "मात्राभिःरिति युक्तः पाठः १६ ° यन्मूत्यैवयवाः मृक्ष्मास्तानीमान्याश्रयन्ति पट्‌ तस्मान्छरीरमित्याहुस्तस्य मूतं मनीपिणः १७॥

१६ मेधातिथिभाष्यम मलङूता | [प्रथमः

मृतिं: शरीरम्‌ तदर्थास्तत्सपादका श्रवयवाः | HEAT TRUST श्रविशेषाखल्याः | तानौमानीन्द्रियाणि asa भूतान्याश्रयन्ति | तस्यातपत्तेभू- तान्याश्रयन्तीद्युच्यते तदाश्रयोतत्तिस्तेषाम्‌ पठितं च, ‘aad: पञ्चभूतानीति ( माद्भुपकारिका २२) | देन कारणनाश्रयन्ति तस्मात्‌ कारणात्‌'शरीरम तस्य प्रधानस्य येयं॑मूतिं:, शरीरमिल्युच्यत | मनीषिणः | मनीपा बुद्धसतद्रन्तः पण्डिताः |

saat विपरीतः adara: | ‘qear कर्तार इन्द्रियाणि कर्म अवयवाश्चे- न्द्रियाणामाश्रयमावं प्रतिपद्यमाना (्राश्रयन्तीर्युच्यते | यथा 'बहुभिभक्त'इतति, भो जयन्‌ भुक्त" इत्युच्यते | श्रथवा पनेकाथत्वाद्वातूनामाश्रयन्ति HAAN: १५

तदाव्रिकन्ति भूतानि महान्ति ae कममिः NAAT: WEN, मवभूतक्रदव्ययम्‌ १८

तदेत्परधानं सव yaR aT पव्ययमविनाशं कारणात्मना | कथं सर्वाणि भूतानि करोति ? यतस्तदाविशन्तोमानि | कानि पुनस्तानि | मनः सूक्ष्मैरवयवे; az न्मत्र दरयहंकारन्दरियल्ञनगैः | श्रनन्तरं महान्ति मूनानि प्रथित्यप्तजवाय्वाकाशा- ख्यानि। सह RAL: | ध्रतिसंहननपक्तिव्यूदावकाशाः प्रथिव्य।दीनां यथाक्रम कर्माणि | तत्र धृतिः धारणं नरणपतनधरममेकस्य एकत्रावस्थानम्‌ | asa का गस्य संहननम्‌ | यथा पांसवो विकीर्णा उदकन संहन्यन्त पिण्डक्रियन्ते | परक्तिरन्नौपधत्रणादेसजसः कार्यतया प्रसिद्धा | व्यूहौ विन्यासः सन्निवेशः | saa मूत्यैन्तरणाप्रतिवन्धः हि यम्मिन्देशे मूतिरका स्थिता aa मू्यन्तरस्य दानम सुवर्णपिण्ड कस्यचिदन्तः संभवः |

मनोग्रहण सर्वेन्द्रियप्रदशेनार्थम |

कर्मग्रहणेन कर्मन्द्रियाणि AT गृह्यन्त |

भ्रथवा तत्कार्य सृद्मैरवयवैयुक्तं दान्ति भूतान्यभितिष्टति पश्चादिव्येवं याजना | इन्द्रियाणि च, मनःशब्दस्य प्रदशनाथत्वात्‌ १८

तेषामिदं तु सप्तानां पस्पाणां मदाजसाम्‌ मृकष्माभ्या मूर्तिमात्राभ्यः MTT ITS AI | १९ सृक्तमास्स्थूलमुत्पद्यतं सम्भवति wean, उ्ययनिर्यतावत्ति तास्यम्‌, तु षण्णां सप्तानां वा तच्छानां मात्राभ्य इति चतुविशतितत्वानि | तानि सष्टौ सर्वषां निमित्तम |

्रथवा पिण्डसृष्टौ सप्तैव प्रधानं कारणम्‌, षड्विशेषाः सप्रमो महान्‌ | तेभ्यो भूतन्द्रिया- ण्युत्पद्यन्त तेषु चोतपन्नेषु पिण्डीभवति शरीरम |

श्रध्यायः | मनुस्ृतिः | १७

खष्ययात्‌ प्रधानादुपसंभ्रतपव॑विकारादेकीभूतादिदं agar विप्रकीर्णं विश्वरूपं जगदुत्ययते | fe युगपदेव समस्ते्विकारैः east: प्रधाने विक्रियते ? नलयाह तेष(मिदमिति यादृशः प्रागुक्तः क्रमभ्तनैव प्रकृन्महांस्तता ऽहं कारस्तम्माद्रगस्तु पाडशक् इति (माद्भपका-२२) | पुरुषशब्दस्तच्वे पुरपाथेत्वास्रयुक्तः। महाजसां स्व कार्य वीयवताम्‌ | श्रपरिमितव्िकरारहेतुत्वान्महतम्‌ | तेषां याः Feat सूति मात्राः - भूति : शरीरं, तदर्था मात्राः, ताभ्य इदं भवति | अत उच्यते सठषयाद्रययमिति।

: पुनस्तेषां ear मात्राः हि तन्मात्राणामन्या मात्राः संभवन्ति यन

तेषां aaa मात्रा इति व्यतिरक उपपद्यते |

न॒ तेपां स्वगतमात्रापेत्तस्म्‌ fe तहि तन्मात्रेभ्यः gaat महान्मदतः प्रकृतिरिति १८

ग्रा्या्यस्य शुणं त्वेपामव्रस्माति परः परः यो यो यावतिथरचपां तावद्‌युणः स्मृतः २०॥

पव्॑छोक कंचिदन्यधा सप्तमङ्ख्या परिकल्पयन्ति पञ्चेन्द्रियाणि चच्चुरादीनि वर्गङ्कितान्येकीभवन्ति बेोाधहेतुतयैकन धर्मण amizaaa निर्दिश्यन्ते | ca कर्मेन्द्रि याणि तै aaiigeragt gett भवतः पञ्चभूतानि मदेनैव निर्दिष्टानि कायै. FAP AN | AT सप्रपुरपासेपां या मूल्याः gear मात्राः निर्मांणकार्यांशि तन्मा- त्राण्यहङ्कारश्च | श्नन्यत्समानम्‌।

ग्रतश्च भूतानां gone सनिधानादेषाभिति तेषा प्रतिनिर्देशः | यद्यपि उव fea बहनि वचनानि संनिदहितानि तथापि ager: प्रतिपाद्यत विशिष्टसेख्याक्ै- mya तद्‌ भूतानामेव संभवति नान्येषां, प्रकृतत्वे मयपि |

Baa aR: | पएषां भूतानां यटयत श्रा्त्य age तते ऽनन्तर परठितं तत्तदूर्वस्य संवन्धेन गुणं गृह्णाति dae शब्दादयः पच्चोच्यन्त | BIT चात्र व्तयमाणया व्यवद्यया एकां जायत इति गुणत्वं शब्दादीनां त्रैव वच््यनि | योय श्माक्राशादिलक्तसार्था यावतिथः यावतां पूरणः ववतेारिथुक्रः | द्वितीय aaa santa स्थितः ताव्रदूगुणः ¦ तावन्ता गुणास्तस्य भवन्ति | द्वितीयस्थाने धिता द्विगुण इत्यादि परस्पराद्याद्यगुणसम्बन्िवं प्रथमे ऽधश्छोक उक्तम तत्र यः स्वशब्देन यस्यैव या गुणोऽभिहितः (ततस्य शब्दगुणं विदु: ( छो. १।५५ ) तदरपगुगमुच्यते ( टो. Roe) इत्यादि, ततश्च पूर्वगुणावाप्ौ दरैगुण्यम्‌ श्राकाशं बजजयित्वा भूतां प्राप्रम्‌ | श्रत a At था यावतिथ eft | तेन fam बायुन्विगुणं तेजश्चतुगुणा श्रापः पच्वगुणा भूमिरिति

१८ मेधातिथिभाष्यसमलङकुता | [ प्रथमः

श्राद्याद्यस्येति कथम्‌ ? श्रादयस्याद्यस्येह भवितठ्यम नियवीध्स योरिति fra aaa यथा परः पर इति |

न्दोभिरविशोपान स्मरतीनां लुणवत्तानुरोधान चैवं पटितम ।॥ २०

सर्वेषां तु नामानि कमाणि पथक्‌ TTT वेदशब्देभ्य एवादरा pra संस्था निर्ममे २१॥

प्रजापतिः सर्वेपामर्थानां नामानि चक्रे | यथा क्ररिचत्‌ पुत्राणां जातानामन्येषां वा संध्यव्हाराथं करेति, वृद्धिरादैच्‌, ‘iii मिति शव्द थेसंबन्धं कृतवान्‌, ‘ta: पुरुषः इति कर्माणि निर्ममे, धर्माधरममांख्यान्यदृष्टार्थान्यभ्भिहेत्रादीनि | सृष्ट कर्माणि तत्र संस्था व्यवस्थाश्चकरार, "इदं HA AAT RAST, HASTA फलाय? | श्रवा दृष्टार्था मर्यादा सुस्था 'नोप्रचार इह प्रदेशे कत॑व्यः१, "इदं उदकं सस्यपरेका्थमुष्मिन्‌ प्रामे देयं यावत्तस्मादुध्रामादस्माभिरयमुपक्रारो लब्धः, दृष्टा्थानि कर्माणि fat) तत्र यान्यद्टार्थानि तानि वेद शब्देभ्यो वैदिकेभ्ये वाक्येभ्यः |

ननु सर्व॑स्य तेनव सृषटतवात्तस्यैव खातन्त्याद्रेदं ससज कर्मानुष्ठानपरिपालनाथमित्येवं वक्तव्यम्‌ | वेदसृष्टिश्च वक्तयत 'श्रभिवायुरविभ्यश्चे'यत्रान्तरे (शो. 2123 )

उर्यत | fanaa दशेनम | कचिदाहुरन्यसििन्कस्पै बेदाम्तेनाधीतास्ते महा प्रलयेन प्रलीनाः पुनरन्यस्मिन्‌ कस्पे सुपप्रतिवुद्धवत्सर्व प्रथमं प्रतिभाति, खप्रपटितो यथा कस्य- चिच्छूलोकः प्रतिमाति भाति वेदं 'गौरलुवन्ध्योऽश्वस्तूपरोनोख्गः (यजुर्वेद २४।१) इदयादिवाक्येभ्यः शब्दानुस्मरतिपूरवैकं wet तानर्थान्‌ स्मृत्वोत्पद्यमानांश्च पदार्थान्‌ दृष्ट्रा तस्याथस्यायं शब्दः कर्पान्तरे नामासीत्संपरतयस्यैव क्रियतामित्युभयं वेदशब्देभ्य एव नामानि कमणि सृष्टवान्‌ | Haat da वेदाः प्रलीयन्ते महाप्रलयेऽपि योऽसौ gag: कषांचिदिष्टस्तथा वेदा भ्रासत | एत्रान्तरण् ब्रह्माख्यं Ged निर्माय वेदानध्या- पयामास | एवं ब्रह्मा उदशब्दरेभ्यः सर्वं निर्मितवान्‌ |

यदत्र तत्वे तदस्मासिरुक्तमेव | wa वैराणिक्री प्रक्रिया प्रयुज्यते साऽस्माभिः प्रदश्येत एव |

MAT जगत्सर्गं इत्यं: श्रयर1ऽदै यानि नामान्यनप नि पुनरिदानीन्त- नान्यशक्तिजः{नि गाव्यादीनि | पृथक्‌ | amas तत््मरुदायरूपमेवं नि्ममे-किं त्ि-पथक्‌ ॥५२१

कर्मात्मनां दे7ानां साऽखजत्पाणिनां प्रभुः साध्यानां मणं aged यज्ञं चेव सनाननम्‌ २२॥

wears: | मनुस्मृतिः | १८

कमत्मिनः शरीरिणः प्राणिनः कर्मसु तत्परा मनुष्या उच्यन्ते तेषामथसिद्धये यज्ञमसृजत्‌। ये ब्रह्मोपास नास्नभिरताः पुत्रपश्रादिफलाथिने द्रैतपत्ताश्रितास्ते कमानुष्ठान- परत्वात्कमत्मान उच्यन्ते | पश्यपि ताद्थ्यं aa इति तदर्थं यज्ञमसृजदिति गम्यते | देवानां गणं तद्थमेवासूजन्‌।

कर्मात्मनां इ्ययमदशे चः पठितः। तस्य देशो देवानामियतेऽनन्तरम्‌ |

यज्ञ समज | Alwar इत्यादि यज्ञसिद्धवर्थं देवानां गणमसृनत्‌। तथा साध्यानां देवानां गणमिरयनुषज्यत | मेदेनोपादानमहविर्भाक्लात्त पाम, स्तुतिभाज एव्र ते केवलम्‌ ‘aa पूर्वे साध्याः सन्ति देवाः" इति-.साध्या वै नाम देवाः इति-साध्या वै नाम देवा श्रासन्‌, इति श्रथवा ब्राह्मणपरिव्राजकवत्‌ | PEAY मरुता सदरङ्गिप्स इत्यतदपेन्तया माध्यगणः GRA: | साध्यप्रहणं चान्यापामप्यहवि: सवन्धिनीनां देवतानां वेनास्तुनीतिरित्यादीनां प्रदशैनार्थम्‌ | |

ग्न्य तु @ateaat देवानां ्ाणिनामिति समानाधिकरणानि मन्यन्ते | कर्माणि ध्नात्मा स्वभाव्प्रतिमो यषां कर्मत्मानः। यागादि कर्मनिवंतनपरत्वात्‌ प्रधानतया वा कर्मात्मानः

कारि चहेवता यागादिकर्मण्यव स्वरूपत इतिहासे श्रयन्त | यघ्रेन्द्रौ रुद्रो विष्णुरिति | भ्रन्यासां तु याग ण्व देवतात्वं स्वरूपतः | BAT प्रावाणा स्थाङ्गानि नहि यथा भारते इन्द्रादीनां वृत्रादिभिरसुरयुद्धादि कमं श्रयते तथात्ञादीनां वण्यते | wf सूक्ते हावःसंत्रन्ध ama देवतात्वम्‌ अ्रत्ताणाम्‌-प्रवेपामाः इति ( waz. १०।३४।१) | arom प्रैते वदन्तिति' (ऋग्वेद १०।६१४।१ ) | "वनस्पत ateag इति (ऋग्ेद ६।४७।२६ ) रथाङ्गानाम त्रत एव पाणिनासिति | द्विविधा fe देवताः-प्राणवत्य- सद्रिताश्च | यथ्रन्द्रादयः पुरुपविग्रहाः प्रागव्रन्तः पुराण वण्यैन्ते नान्ञादयः | इति- हासदरेनाश्रयश्चायं सर्व; सर्गादिप्रपन््वः। चशब्दश्चाच् द्रष्टव्यः, प्राणिनामप्राणिनामपि। निरुक्तदशौनेऽपि द्विविधा दवता श्रश्राः-'मानेामित्रः इति (ऋग्वेद १।१६२।१), शकुनिः- 'कनिक्रददितिः (ade ५।८३।१), गावः-श्रागावे श्रग्मन्निति' (ऋष्वेद ६।२८।१) | प्ताः प्रागवत्यः | AAT उक्ताः |

सनातनप्रहणं यज्ञविशेप्रणम्‌ | पू्वैकल्पऽपि यज्ञस्य भाव्रल्पिवाहनित्यतया नित्य- त्वम्‌ ॥२२॥

प्श्निवायुरविभ्यस्तु त्रयं व्रह्म सनातनम्‌ il दुदोह यज्ञसिदूध्यथमृभ्यजुःसामलक्षणम्‌ २३ fra एव देवता अ्भनिप्रशरतय इति नैरुक्ताः; सस्यप्यमिधाननानात्े | WaT दशेन-

२० मेधातिथिभाष्यस मलङ्का | [ प्रथमः

नाच्यते। एताभ्यस्तिसुभ्यो यज्ञसिदुध्यथेम यागसंप्रदानतात्तासां चतुर्थी त्रयमृग्यजुःसा- HAT ब्रह्म वेदाल्यं TATE |

द्विकमकोभ्यं ag: | प्रधान aA aay | श्नप्रधानेन द्वितीयेन कर्मणा भवितव्यम्‌। तदस्ति wa: पच्चम्यवेयमिति मन्यामहे श्रगन्यादिभ्या दुह्ाहान्तारयदभावयत्‌ |

“कथं पुनरग्न्यादिभ्यो वर्णाटमा शब्दो मन्तरवाक्यानि ब्राह्यगवाक्यानि भवेयुः) |

fa नोपपद्यते कः शक्तीरटृष्टा Bada |

““नाख्यातार्थो विकर्पयितुं युक्तः | पच्चमी तिं किमर्थं ? ‘cf याचीति! द्वितीयया भवितव्यम्‌ | faa टृषएटममाणविरोधी प्राण्वृत्तोऽथै उच्यमाना मनः परिताषमाधत्त प्रामाणिकानाम्‌ 77

परिद्टते विराधः स्वरूपपरल्राश्रयशंनैपामागमानाम्‌ ऋग्वेद एवाग्नेरजायत, TBAT वायाः, सामवेद श्रादियादिति। seeds दैवता Gaara निरतिशयशक्तिश्च प्रजापतिस्तत्र का नामानुपपत्ति: afar दशन पञ्चम्यपि विवचया wa: कारकाणि कथितान्यत्रापादानसेज्ञेयपादानविवक्तायां भाप्ये समर्थितानि।

“'्न्यद्शेने कथम्‌ |?

चतुर्थी तावच क्तैव |

श्रथैवाद्‌ार्वैते। तत्र द्वितीयं कमीत्मैव-प्रजापतिरासानं sate | दहने चाध्यापने परसङ्कन्तिसामान्येन |

watt पच्चमी, तत्राप्याग्नेया मन्त्रा WIAs --श्नताऽगनर जायतः त्युच्यते | ayaa sf ““इपत्वोर्जलेतति --- (इट WA तत॒ व्यस्थानत्वाद्रायुना वप॑दानन क्रियते | “यकं? प्राणः, वायुरेव ¦ अत प्रादित वायुक्ार्यसम्बन्धाद्राचेरिप्युपमा च्रथवा ऽध्वयै- qantas बद्रप्रकाराश्चेष्टाश्च सर्वा वायारिलयनेन सामान्यन वायाजन्म यजुर्वेदस्य | श्रनधिक्रारस्य सामगीययेग्यत्वादुत्तमाध्ययनानि समान्युत्तमस्थानश्चादित्य इति २३॥

He RTH नक्षत्राणि ग्रहांस्तथा aha: साराल्छेरान सपानि विषमाणि २४॥

धर्म॑सामान्याद्‌ा द्रव्यात्मा कतो ahr Rent, क्रियारूपा ऽन्येषाम्‌ | श्रादियादि- वतिग्रतान ग्ाव्रत्तिमान्‌ | काल विभक्तय विभागा मासर्त्वयनसंवत्सरायाः। नक्षचाणि कृत्तिकारादिण्यादीनि | ग्रहा श्रादरियादयः। सरितौ नघः | शागराः समुद्राः DAT:

पवैताः | समानि स्यनान्येकर्पा मागाः खातप्रदखर्जिताः | विषमाणि श्राराहाव- रोहवन्ति २४

श्रध्यायः | मनुस्छतिः। २१ तपा वाचं रतिं चेव कामं क्रोधयेव afi ससज चैवेमां सषएटमिच्छननिमाः प्रजाः २५ रतिर्मनसः परितापः कासे ऽमिलापा मन्मथो वा| ग्रन्यस्रसिद्धम्‌ एवमादिकां सृष्टि ससज इमास्‌ | Bape gat या सृशटिरुक्ता इमाः म्रजाः स्रष्टुमिच्छन्‌ | देवासुरा यन्ञराक्तसगन्धर्वाद्यास्तदुपकरणं तदासधर्मेवच्छरीरं धर्म चादावसृजदियथ : | “we कयं वाचोयुक्तिः सृष्टिं vasa” | एवाथः gfe कृतवानिति aa धातवः Rta विशेषावच्छिन्ने वतंन्त | पचति--पाकं कराति, यजति-- यागं करोति तत्र कदन्ताद्विशेषऽवरगत श्राख्यातगता धातुः करायथमात्रप्रतिपादनपरा भवति | तस्मिन्नपि कुतश्िसप्रतिपन्ने पुनः प्रतिपादन भनुवा- ददप मा भूदिति कालक्ारकादिषु तास्यैम प्रथतरा सृज्यमानविशेषा प्रमाणावच्छिनना (मृष्टिः सामान्यमृष्टः कर्म; यथा AT पुष्ट इति २५॥ कमणां विवेकाय धमाधम व्यत्रेचयत्‌ दन्द स्थाजयचेमाः सुखद्ःखादिभिः परजाः २६ wataat व्यमेचयद्‌-विवेकेन प्रथग्भावेन व्यवस्थापितवान्‌ | श्रयं धरम एवायम- धम एव्र | “aq सैवायं विवेकारस्ति। सन्ति हि कर्माण्युभयरूपाणि धममाधमात्मक्रानि | यथाद्ु :-शव्रलानि वैदिकानि कमणि हिंसासाधनक्सात | यथा ज्येतिष्टामः स्वरूपेण धर्मो दिसाङ्गसाचखधर्मः, इति अत आदह | कर्मणां तु विवेकाय कर्मशब्देनात्र प्रचागः नर्मगामनुष्ठा नसुच्यत | एव पदार्थोऽन्यथा प्रयुज्यमाने चिपरीतस्वभावे मवति aa: सन्नधर्मरूपतामापद्यत ऽधर्मो धर्मत्वम्‌ | तथा fees | fear बहिः प्रयुज्यमाना waa: सः; `न रिस्यात्सवंभूतानीतिः प्रतिपधनाचरत्वान्‌ श्नन्त्वदिकरृता warts धर्मः, विधिल- त्त्वात्‌ | एवं तपा धर्मः, तदेव तु दम्भेनासाम्यादिना वा क्रियमाणमधमः | एवं देव- रगमने स्ीणामधर्मः, गुरुनियुक्तानां पुत्राधिनीनां घृताक्ताद्यनुप्रदेण धर्मः | श्रत: स्वरूप कत्वे ऽपि प्रयेगमेदाद्धमधर्मव्यवस्था | एकत्वेऽपि प्रमाखान्तरदृष्टपा BATT एव श्रथ कर्मफलेषु कर्मशब्दः, कारणे कार्योण्चारात्‌ | तेनैतदुक्तं मवति | कर्माणि व्यवेचयत्‌ कर्मफलविभागाय करः पुनः कर्मणां फलविभागोा,त उक्तं द्रनद्रसयजयत्‌ सुख दुःखादिभिः। धर्मस्य फलं सुखमधर्मस्य दु:खम्‌ श्रत उभयकारिष द्वन येज्यन्त, धर्मकारितवातसुखेनाधर्मकारित्वादुःखेन द्भनद्रशच्दो ऽयं रूढ्या परस्परविस्द्धेपु पीडाकरषु वतते शीताष्णवृष्टयातपन्ुत्सौदिलयादिषु शखादिपहणं सामान्यविशेषमाविन ज्ञेयम्‌ |

८/8

] THE RAMAKRISHIA T RAMAKRISHNA MISSION INSTITUTE @F CULTURE

२२ मेधातिथिभाष्यसमलङ्कुत | [ प्रथमः

केवलौ सुखदुःखशब्दौ सखर्मनरकयो्राचकै निरतिशयानन्दपरितापवचनी वा | विशेषःस्वगग्रामपुत्रपश्चादिलाभस्तदपहारश्चादिशब्दस्य विषयः | कर्मणां पू्मुखत्तिरुक्ता | aaa तेषामेव प्रयोगविभागः फल्तविभागश्च प्रजापतिना कृत इति प्रतिपाद्यविवेकः २६ ग्रण्व्यो मात्रा भरिनारिन्यो दशाधानां तु याः स्पृताः ताभिः साधमिदं सवं सम्भग्रत्नुपूंशः २७॥ उपरसंहाराऽयम | दशार्धानां पञ्चानां महाभूतानां या WEA; सूच्मा मात्रा भ्रवयवास्तन्मात्रासता विनाशिन्यः। परिगणामधर्मित्वात्‌ खौल्यप्रतिषस्या विनाशिन्य उच्यन्ते ताभिः साधमिदं जगत्सवं aera Ways: क्रमेण | ARAYA स्थुलारथूलतरम | यादृशो वा क्रम उक्तः प्राक्‌ २७ यं तु कमणि यस्मिन्स ays प्रथमं परभुः तदेव स्यं भेजे सञ्यमानः पूनः पनः २८ गरस्यायमथैः। यद्यपि प्रजापरतिरीश्रर yagel शक्रोति यथेच्छं प्राणिनः aed तथापि पूर्व॑कस्यक्रतानि कर्माण्यनपेच्य प्राणिनः सृजति | येन यादशं पुराक्स्पे कर्म कृतं तर्क- alfsarat जाती तं जनयति, जायन्तर gaa कमणा तत्फल्ञोपभोग्यायां देवमनु- ष्थादिजातैौ जनयति, विपरीतन तियैक्प्रेतादिपु ata भूनन्द्रियगुणाः कल्पादै प्रकृति- स्था उद्भवन्ति oa कर्माण्यपि प्रलये प्रकृतिस्थानि पुनसद्भवन्ति सर्गादा | ‘aa: शेपेग'- व्यप न्यायस्तत्राप्यस्त्येव | Cafe तरिं कर्मापि्तोत्पतिः, प्रजापतेरैधर्यमुपयागि कौटशं वा सापत्तमधर्यम्‌ः? | तस्मिन्‌ सति जगत sad: कथमनुपयाग: | तमन्तरेण खि्युत्पत्निप्रलया; aa | aaa स्वकरृतान्यपि कर्माणि कारणे तदिच्छयाऽपि प्रकृतिपरिणामश्च | cae: HATE इदं aged तिष्ठति नीयते पेन्स्याप्यश्चय' विहन्यते यथेह राजादिरीश्वरा wares waa याजयदेवमेवादिकरमानुरूपेगौव याजयति | चानीश्ररः | Cag नास्य श्जञोकस्यायमशचः प्रतीयते fe तहिं प्रतीयते ? विधातुरेव प्राशिनां RAAT aes यं प्राणिन प्रथमं सर्गादौ यस्मिन्‌ कर्मणि हिमात्मकं तद्विपरीते बा agg तदेव कर्मं भजनं कराति। पित्रादेरनुशासनमपच्य Asaat- (न्यथा प्रवतत, fa तद्धि, परक्प्रलापतिनियागवशस्साध्वसाधु वा खयमन्यानुशासन- निरपक्तोऽल॒तिष्ठति | सुज्यमानः पुनजायमानः कस्पान्तरेऽस्मिननेव वा कल्प प्रजाप- तिरेव चोत्र्ास्ततकतृतवेन नियुङ्क तन्नियागमवानुवतमानाः प्राचीनं gaaga बा कमं कुवन्ति | तदुक्तम्‌ |

TA: | waeata: | २६३

“क्तं प्रतिपद्यन्ते श्रनीशाः vq कर्मसु

महेश्वरेण Vea Ba बा यदि arse इति |

‘wat जन्तुरनीशेऽयमातनः सुखदुःखयोः |

दश्ररप्रेरिता near वा श्वभ्रमेव वाः |

उच्यते | एवं सति RAHAT: स्यात्‌ पुरुपक्ारान्थक्यं स्यान्‌ | भ्रभि- grat दिका पदेशो ब्रह्मोपासनाश्च व्यर्था; प्रसभ्येरन्‌ | एत्े्वर्वरूपानभिज्ञास्त एव दटाद्टा्थेषु RNG प्रवर्तरन्‌ ये तु तदधीन कठत्वं मेक्तत्वं मन्यन्ते तेषां adar- प्रृ्तिप्रसङ्गः कृतमपि aad फलति-ग्रकरताराऽपि मेोदयामह इति मन्यश्मना उदा- सीरन्‌ व्याधिरिवापथ्याद्रिदुषां बलादिच्छोपजायते aaa sata) श्रथ कमफल qa तदिच्छा निश्विता श्रस्मात्क्मेण इवं ade भवतीति, तर्हि ध्यंतु कर्मणी! त्येतदस्ति meré नियोगः प्रतिपत्तव्यः | तस्माद्य पुरुषं प्रभुः प्रथमं न्ययुङ्क--श्रनादौ संसारे प्रथमे वतंमानपेत्तम, fared चास्य सर्व॑भव्रेषु, दवक्ालनिमित्तकारणत्वात्‌ |

Bed तु व्याचक्तते | जायन्तरापन्नस्यात्ने पूर्वं जातितेस्कारापेत्ता | ग्रतः स्वभा- वानुवृत्तिः यं जातिविशेपं यस्मिन्कर्मणि नियुक्तवान्‌ परवधादौ सिहादिजातीय ग्रात्म। सम्पन्नो मनुष्यत्वे मादवमभ्यस्तमपि हित्वा जातिधर्मः प्रतिपद्यते ग्रन्येनानुपदिष्टमपि। सखाभाव्यात्परजापतिकृतत्वात्‌ कर्माणि वल्वन्ति प्रागभ्यासं जायन्तरगतस्य विस्मारयन्तीति gata भवति २८

एतदव विस्तारयति

हिसा मूदुकररे परमाधमितारते यद्यस्य ASTANA तत्तस्य सखयमापिश्षत्‌ २५ fea परप्राणिवियागकरं मर्षसिदहम्त्यादि तद्विपरीतमहिखं serra | मृदु पंशलमनायासकम्‌। AT कठिने Veg :खोत्पादनात्मकम्‌ | Has | यदेतद्‌ द्विशः प्रसिद्धं कमं जातं तते यस्य यदव खदधाटूत्ततान्‌ कल्पितवान्‌ प्रजापतिः सगे मृप्सयादै।पूरवकर्मानुरूप्यमवेदय, तत्कर्म सृष्टः प्राय स्वयमाविशत्‌ प्रतिपद्यते | भूत- कालता चिवक्तिता श्रद्यसवेऽपि जातिधर्मम्यानुपदिष्टस्य स्वयम्प्रतिपत्तिदशेनात्‌ २६॥ यथतुलिङ्गान्युतवः सखयमेवतुपयये + स्वानि खान्यभिपदयन्ते तथा कर्माणि दहिन: ३० प्रत्र दृष्टान्तः | भ्रचेतना aly यथ) भावास्तन्मर्यादयैत्र व्यवद्ितष्वभावाः एवं

२४ मेधातिथिभाष्यसमलङकुता | [ प्रथमः

चेतना aff पुरुपछृतकमसहायेन प्रजापतिना gat valet नातिक्रामन्ति, यस्यां जात जातास्तदेव कुवन्ति नान्यदिच्छन्ताऽपि शक्नुषन्ति कर्तुम्‌ |

ऋतवो बसन्तादयः। स्वलिङ्कानि चिद्ठानि पत्रफलकुसुमशीताष्णवर्षादीनि | पयय यस्यतेर्चिः पर्यायः सखक्रार्यावसर ; तस्मिन्‌ ऋतुस्तं धर्म खयमेव ofa, पुरुपप्रयन्नमपे्तते | चूतमञ्जयां वसन्ते स्वयमेव पुष्यन्ति, मूले सनिलसेकमपेन्ते | एव" पुरुपकमांण्यदृष्टानि | नास्ति पदां यो कमपित्तते। तथादि। वर्पागां सखस्वभावे यो वृष्टिप्रदः-- मवति राजदेपाद्राष्ररोषाद्रा कदाचिदवप्रहः। तस्माकर्म- शक्ति रव्नपसार्यां |

वृत्तानुगाधादसकृदतुप्रहणम |

Wet तु गनेकत्रयमप्यन्यथा व्याचन्लते | कर्मशक्तीनां स्वभावनियमे ऽनेनाच्यत Zag: |

(२८) यत्फलं यस्सिन्कर्मण्याहितं प्रजापतिना कमेविशेषः पुनः पुनः सृज्यमाना- SAW यमानः खयं तत्फलं भजते ददातीयथै; | तेन यागः कृता यदा फलिष्यति तदा किञ्चविदन्यद्पे्तत इति प्रतिपादितं भवति | सेवा हि axa afagufarfearea- मपेत्तते | चैव यागः दृषस्तु व्यापारस्तनापेच्तयते टष्टाटृएटकारणद्रयजन्यत्वात्सर्व॑म्य कायेस्याष्टान्तरापेक्ता निषिध्यते तदानीम |

(२) कर्मांणीष्टानिष्टफल्प्रदानि विधिप्रतिपधविषयाणि कर्माणि द्विश उदाहरति faarfea इति हिंसा प्रतिपिद्धा ! तस्या नरकादिफलप्रदानं नियमितम्‌, यो ब्राह्मणाया- वगुरेत्‌ या मामकायावगुरेत्त शतन यातयादिति वाक्यशेपभ्यः | स। ततः खभावान्न च्यवते | प्रायच्ित्तं पु विशेषः वदयासः | श्रहिखं विदितम्‌ तस्यापि नेष्टफलदानात्‌ खमा- वच्युतिरस्ति। धर्माधर्मैयारव विशेषाय ! विदितं करम घर्मः, प्रतिषिद्धमधर्मः, तयार्विंशेषाः सलयाऽनृतादयः | सत्यं विहितम्रतं प्रतिषिद्धम्‌ | एवं सर्वाणि पूर्वोत्तरपदानि विदहितप्रति- पिद्धविशेषप्रदशंनानि |

(३०) अव्यभिचरितदृष्टक्रार्यकरण् सैषन्धीनि कर्माणि i zea: यथतुलिङ्गानीति | शोषं ममानम Re

कानां नु विदरद्धयथं मुखवराहूर्पादतः ° ब्राह्मणं क्षत्रियं वश्यः शुद्र निरवतयत्‌ ३१

परथिन्यादीनां लाकानां विवृद्धवयम्‌ वृद्धिः? पुष्टर्बाहुस्यं वा बाक्मणादिपु चतुर

वर्गेषु मल्सु त्रयाणां साकानां वृद्धिः | इतः प्रदानं देवा उपजीत्रन्ति। ते यागादयधिकृताः।

भ्रध्यायः ] मनुस्छतिः | २५

maa: कमे कृतमुभौ Mar वर्धयति | पुरुषकर्मप्रचोदिता देवाः | श्रादियाजायते zhe- रिति श्रस्यापिक्लोकस्य gfer द्धिः ब्राह्मणादीन्‌ वर्णात्निरबतेयनिवतिंतवान्‌ स्रसृजत्‌। मुखनाहूरूपादतः | यथाक्रमम, सुखादुत्राह्मणं, बाहुभ्यां राजन्यम्‌ , ऊरुभ्यां वैश्यम्‌, श्रं पादत इति तसिः भ्रपादाने | कारणात्कार्य निष्कृष्यत इवति भवति saa सति श्रपादानतम्‌ |

am कच्चिदुनाद्यणे स्वमुखावयवेभ्यो दैव्या शक्त्या निमितवरान्‌--्रद्यतनानां सर्वेषां मिथुनसम्प्रयगद्रारेण तेभ्य उत्पत्तिदरशंनात्‌ |

परमाथेतः स्तुतिरेषा वर्णानामु्कर्षापकपप्रदर्शनाथैम मर्वेपां भूतानां प्रजापतिः aa: तस्यापि सवेषामङ्गानां सुखम ब्राह्मणोऽपि सर्वेषां वर्णानां प्रशस्यतमः | पतन सामान्येन ब्रह्ममुखादुसन्न दइद्युच्यते | सुखकर्माध्यापनायतिशयाद्रा मुखत इव्युच्यतं न्त्रियस्यापि वाहुक्मं युद्धम वैश्यस्याप्यूरकमं॒पशुन्‌ wat मोभिश्चरन्तीभिर्भ्रमणं स्थलपथवारिपथादिषु वाणिञ्यायै गमनम्‌ | शुद्रस्य पादकर्म BAM Ut २१॥

feat कृत्वाऽऽ््मना देहमर्थन पस्पोऽभवत्‌ WIA नारी तस्यां विराजमसजत्पथरुः २२

एषा सृष्टिः साक्तात्परस्य पुरुषस्य | इयं तु ब्रह्मणस्तस्यैवेत्यन्ये | यत्तदन्तरण्डं समु- aa शरीरं तद्‌ द्विधा Beast पुरुषोऽभवत्‌ पुमान सम्पन्नः शुक्रसेकसम्थः | गर्न नारौ रौरीश्वरभङ्गया | saat प्रथगेव तां निमितवान्‌ तां निर्माय तस्यां मैथुनेन धर्मण विराडिति यस्य नाम प्रसिद्धं a जनितवान्‌ | एतदुच्यते-प्रजापरतिः at दुहितरमगच्छत्‌ | इदमपि जायापत्याः शरीरमात्रमेदात्‌ Ada aaa तदालम्वनं ्रैषङ्कार- वचनम्‌ ।३२॥

तपस्तप्त्वाऽखजं तु स्यं FET विराट्‌ तं मां वित्तास्य सवस्य सरष्टारं हिजसत्तमाः ३३

विराट्‌ तपरुतप्त्वा यं पुरुषमसृजत्‌ तं मां वित्त जानीप्वम्‌ एवं ae परम्परया नात्र वः किञ्िदविदितं मम व्ीयितन्यमस्ति) तन्मध्ये शुद्धिमात्मन wae | अस्थ सवस्य SARITA | waa Tan eas | जन्मकर्मातिशयवन्तं मां प्रव्ययितरी- करिष्यतोत्यभिप्रायः निश्चयोरत्यर्थं , श्नन्यतो ऽवगतेऽपि मनु जन्मनि स्यमभिधानात्‌ | यथाऽन्यतः श्रुतोऽपि कचित्‌ प्रच्छयते, (देवदत्तस्य त्वं पुत्रः इति, वादृक्मिति' तेनोक्त निश्चय उपजायते | श्रमिजनवर्थनं कवीनामत्रपाकरं सलयामपि पार्पर्येणात्मस्तुतौ | द्विजसत्तमा इयामन्त्रणम्‌ | "सत्तमाः, साघुतमाः श्रेष्ठा इति यावत्‌ ।! ३३

3 e

RK मेधातिथिभाष्यसमलङ्कुता | [ प्रथमः अहं Ta सिषम्ुस्तु तपस्तप्त्वा सुदुश्चरम्‌ पतीन्धरनानामसजं महर्पीनादिता दश्च ३४ मरीचिमत्यङ्गिरसौ art पुलहं कुम्‌ पनेनसं वसिष्ठं भृगु नारदमेव ३५ अहमसुजमुत्पादितवान्‌ | दश प्रजापतीन्मदर्षौन ¦ स्रादितः TAX तपः HAT | Oe, दुःखेन तपश्चयेतेऽतिपीडाकरं बहुकालं ३४ तान्महर्पौज्नामना निर्दिशति मरीचिमिति ३५ एते मन्‌ स्तु सप्तान्यानसजन्‌ भूरितेजसः | देवान देवनिकाया महर्पीधामितीजसः ३६ रुते महषयः सप्रान्यान्महूनसृजन्‌ श्रयिक्रारशब्दोऽय मनुरिति | मन्वन्तरे यस्य परजाम तहि्थतौ asa उक्तेन प्रकारेण मनुरित्युच्यते | भूरिते जस समिताजस इति चैक एवाथः | एकं प्रथमान्तं ae विशोपणम्‌, द्वितीय" द्वितीयान्तं सष्टव्यानां मन्वादीनां विशंषणम्‌ | “ननु देवा ब्रह्मणैव सृष्टाः” | सत्यम्‌, सर्वे भ्रपरिमिता दि देवसङ्घाताः | देवनिकाया हि देवस्थानानि स्वगतेकब्रह्मते कादानि ३६

TATA TATA गन्यवाप्सरत्ता ATTA नागान्‌ सर्पान्‌ सुपर्णाय पिनुणां पृथम्गणान्‌ ३७ BMA स्वरूपमदरचेतिदास) दि प्रमाणक एत्र, प्रत्यक्तादीनामन्यतमेन प्रमाणेन परि-

च्चये aa वैश्रवणानुचरा यक्षाः | cathe विभीपगादयः | तेभ्यः क्रूरतरः पिशाचाः श्रशचिमर्देधादितरासिना, freer यन्तरान्तसेभ्यः | दिंचरास्तु सबं एव | aaa कंचिन्‌ प्राणिनां जीवमाकपन्त्यटृष्टया शक्त्या व्या्धीश्च जनयन्ती्यैतिदहासिका मन्त्रवादिनश्च : गन्धर्वा देवानुचरर गीतनृत्तप्रधानाः। श्रण्सरसा देवगणिक्रा BALA: | ससुरा देवशत्रवे व्रत्रविराचनदिरण्यान्तप्रभ्तयः ATT वासुकितन्तका- दयः सर्पाः प्रसिद्धाः | सुपर्णाः परिविशेषा aaa: | पितरः सोामपाञ्य- पादिनामानः, खाने देवद्रतेन्ते | तेपां गणमसूजन्‌ ३७

्रद्ुताऽशनिमेधां् ेहिनेन्धनंपि

उल्कानिधातकेतध ज्यातीप्युचावचानि ३८

areata: | मनुस्मृतिः | २७ ated मध्यमं व्योतिविद्य दुच्यते यस्य सतडित्साद्ामिनीयादयः पर्याया विशेषाश्रयाः अशनिः शिलाभूता ` हिमकयिकाः सृच्मटश्याश्च वर्पधारादिवत्पतन्त्यो वेगवद्रातप्रेरिताः सस्यादिविनाशिन्य उच्यन्ते | मै चा श्रभोदकमरुञ्ञ्यातिःसंघाता ग्रान्त- feat: | रोहितः दण्डाक्रारमन्तरित्ते नीललतोदितरूपं कदाचित्‌ ead ग्रादित्यमण्डन an कदाचित्‌ कदाचिसपरदेशान्तरेऽपि तस्यव विशेष इन्द्रधनुः | वक्रत्वं घतुराकारता- Praise | उल्का संध्याप्रदापादौ विसारिप्रभाण्युत्पाते fea पतन्ति यानि ज्यातीपि रश्यन्ते | निर्घातः भूम्यन्तरित्त vonage: | केतव उत्पातं दश्यमानानि भिखावन्ति ज्यीतीपि प्रसिद्धानि | अन्यान्यपि घ्रुबागम्त्यारंन्धतीप्रश्ूतीनि नानाप्रकाराणि ३८

किन्नरान्वरानरन्मर्स्यान्‌ विविधां विहङ्गमान्‌ पशन BM व्याखंधोभयतेदतः ३९ श्वमुखाः प्राणिन हिमवद्ादिपर्वतेषु भवन्ति ते किन्नराः | वानरा मकंटमुखा पुरषविध्रहाः | विहङ्गमाः पक्षिणः | अजाविक्रोष्रगरदंमादयः पशवः। मृगा रर्प्रष- तादयः | ठयाक्लाः सिहन्याघ्रादयः द्रे दन्तपंत्ता उत्तराधरे यपां भवतस्न उभय- aaa: RE कूमिकोटपतङ्गांध PRATT सव दंशमशकं स्थावरं पृथग्विधम्‌ ४० कृमयेऽत्यन्ततुदमा प्राणिनः क्पटामस्तेम्य ईषस्स्थूला भूमिचराः WRT: शलमादयः। स्थावरं वृ्तपर्वतादि पृयग्विर' नानाप्रकारम्‌ area RARARIA: Yo एवमेतरिरं सवं मन्नियोगान्महात्मभथिः यथाक्रमं तपोयोगात्‌ BE स्थावरजङ्गमम्‌ ।॥ ४१ wafafa प्करान्तप्रकारपरामशः रतेमंहात्मभिमरीच्यादिमिः। इदं © . e . [न णयं सवस्यावरजंगमं FUT | यथाकर्म यस्य जन्मान्तरे यादृशं कम तदपत्तम्‌ | यस्यां जाती यस्य तु gaya, कमैवशात्स तस्यामेबोत्यादितः। मच्चियेगान्मदाज्ञया AAT येागान्मदत्कत्वा तपः | यावक्किचिन्महरैश्र्' तत्सर्व तपस प्राप्यमित्येतद ननाह ॥४१॥। येषां तु यादशं कम भूतानामिह कौर्षितम तत्तथा बोऽथिधास्यामि क्रमयोगं जन्मनि ४२॥

मेधातिथिभाष्यसमलङ्कुता [ प्रथमः येषां प्रताना यादशं कमं सखमावतो दिम वा तद्र्थैव कीति' त्‌ | इदानीं जन्मक्रमयेागमभिधास्यामि।

“र पुनः कभ कीति तम्‌ | यत्रेदं wae इयादि नामनिरदेशो Rafe” |

उच्यते | नामनिर्देशादेव कर्मावगतिः, कर्मनिमित्तत्वादेषां नामप्रतिल्म्भष्य | तथाहि यन्तगाद्भत्तणादशनाद्रा "यत्ताः | रदसि amare रत्तणाद्रा ‘Taife | पिशिताशनात्‌ “पिशाचाः | RT: सृता इति 'श्रप्मरमः' श्रम्रताख्यायाः सुराया ब्रल्ताभादसुरा | इत्यायप्यूह्यम्‌ | जन्मनि waa जसायुजाण्डजा इत्यादि वक्यते ४२

परव मृगाधं व्यालाश्चोभयतादतः रक्षसि पिशाचाश्च मानुषाश्च जरायुजाः ४३॥

एन जरायुजाः | जरायुरुखव' गर्भशय्या | तत्र प्रथमं सम्भवन्ति) तता मुक्ता जायन्त पष गृतेपां जन्मक्रमः | दन्तशन्दम मानार्था दन्‌ शब्दो ऽन्यो ऽस्तौव्युभयतोदत इति प्रथमाबहुवचने रुपं युज्यते ४२

WA पक्षिणः सपां नक्रा मत्स्याश्च कच्छपाः यानि नेवम्परकाराणि स्थलजान्यौदकानि ४४

नक्रा: शि्यमारादयः। कच्छपः Ha: | यानि चैवम्पकारयाशि कृकलासादीनि स्यलजानि | एवंरूपार्यादकानि जलजानि aM vy

eat दं शमशषकं युकामक्षिकमन्कुणम्‌ उरष्मणश्ोपजायन्ते यचान्यत्कि्िदीटशम्‌ ४५

a: पाथिवानां द्रव्याणामग्न्यादियादितापकतवन्धादन्तः कनतेदस्तता जायते द्‌ शमश- कादि | श्रन्यदपि यदीदशमयन्तमुदमं पुत्तिक्रापिपीलि कादि यदूष्मण उपजायते | (उष्मा स्वेद एव, तद्धेतुबां तापः "उपजायन्ते" इति पाठे यरे चान्ये कचिदीदशाः इति पठितव्यम्‌ ४५

उद्भिज्जाः स्थावराः सर्वे बीजकाण्डपररोदिणः ओपध्यः फलपाकान्ता वदहूपप्पफ्ोपगाः ४६

THAR भत्रे : तते। जायन्त इति उद्भिज्जाः उप्तं बीजं fa भित्वा flat जायन्ते वृत्ताः <; बीजःःकाण्डान्च प्ररोहन्ति जायन्ते मूलस्कन्धादिना टढीभवन्ति तथौषधथ्यः दरोपधरय ईति युक्तम्‌ da: कृदिकारादिति, area

wea: | - मनुस्म्रतिः | २९

वा। इदं तासां खाभाविकं कमं | पाकान्ताः फलपाकः श्रन्तो नाश श्रामामिति। पक्वेफले ब्रीह्यादयोा नश्यन्ति बहुना पुष्पफननोपगता : युक्ता भवन्ति श्रपधीनां बृक्ताणां यथासम्भवमेतद्विशपणम्‌ || ४६

पुष्पाः फटवन्तो ये ते वनस्पतयः स्पृताः पुष्पिणः फलिनरचैव TATA: स्मृताः ४७ विना पुष्पेण फलं जायते यषां त॒ वनस्पतयः कथ्यन्ते, A TAT: | पुष्पिणः फलिनश्च वृत्ता उभययोगात्‌ | क्व चिद्वनस्पतयो gar अपि उच्यन्ते, वर्धाश्च वनस्पतयोऽपि | तत्र विशेषहेतु' दशयिष्यामः।

वयं तु aw: नाय शब्दाथसम्बन्धविधिर्व्याकरणस्फरतिवत्‌ | तन नायमर्था एव सख भावास्ते वनस्पलयादिशब्द्वाच्याः, fe afe पुष्पफलानां जन्मोच्यते | तस्य वक्तभ्यतया wR (क्रमयोगं तु जन्मनीति? | द्विधा फल्ञानामुर्पत्तिः Beata पुप्पागि जायन्ते पुष्पेभ्यश्च एव" पुष्पागि व्रृकतेभ्यश्च तन यद्यप्यवमभिधानं "च फ़निनस्त वनस्पतय ज्ञेया- स्तथापि प्रकरगसामर्थ्याद्यत्तदाग्यत्ययः RAST: | "ये वनस्पतय इति पव प्रसिद्धास्त पुष्पाः फ्तवन्त.स्तभ्यः पुष्पमन्तरण Half जायन्त इति ।' सामथ्याज्ाय' क्रमा वतिष्ठते | यथा ‘ara स्तम्भः परिवेष्टयति" वाससि परिधातव्ये यमर्थोऽस्य भवति -- (स्तम्भे निधाय वासः; परिधापयति

प्रसिद्धमप्यतदनद्यत तमसा बहु रूपेगत्ये तसप्रतिपादयितुम्‌ ४७ गुच्छगुरमं तु विविधं तथेव तृणजातयः वीजकाण्डसहाण्यय प्रताना वल्स्य TT ४८

याः संहता भूमेवेद्‌धा; एकमूला त्रनक्रमूलाश्च लता उत्तिष्ठन्ति वृद्धि महती ्ाुबन्ति तासां सङ्घातो 'गुच्डगुरु्मः शब्दवाच्यः वृणमूलकादिः तथास्तु भेदः पुप्पवदपुष्पद्तो वा | श्रन्यावा (वृण॒त्तातयःः कृशशाद्र्शद्खपुप्पीप्रभृतयः | प्रताना दीघां भूमिगतास्टृणप्ररोाः | "वरस्या" ade भूमरुत्पय व्ृ्तमन्य वा कच्चिप्परिवे- "टय ष्वेमारुहन्ति | सर्वमेतन्‌ वृत्तवत्‌ वरी जकाण्डरहम्‌ ४८

तमसा बहुरूपेण वेष्टिताः HATTA Bead भवन्त्येते सुखदुःखसमन्विताः ४९. ॥* "कम agqaica’ हेतुर्यस्य तमसस्तेन वैष्ठिता evar: | बहुरूपेण विचित्र

३० मेधातिथिभाष्यस मलङ्कुता [ प्रथमः

दुःखानुभव निमित्तेन | यद्यपि सव॑ त्रिगुणं तथाऽप्येपां तम उद्विक्तम्‌ श्रपचिते सलरजसी | भ्रतस्तमेव्राहुल्याित्यं निवंदढुःखादियुक्ता श्रधर्मफल्लमनुभवन्तः सुचिरमासते | सस्यापि तत्र भावात्‌ कस्यांचिदवस्थायां सुखलललेशमपि भुजते | तदाह सुखदुःख समन्विता इति पन्तःसंज्ञेति। ‘dav नुद्धिसतचचिङगस्य वहिर्विंहारव्याहारादेः कार्यस्य चष्टारूपस्या भावादन्तः संज्ञा उच्यन्त | MTT FATA सवैः पुरुपश्चेतयते | AIT यथा मनुप्याः कण्टकादितादं चेतयन्ते सैवं स्थावराः | ते हि महान्तः प्रतोदं परशुविदारणादि दुः खसंज्ञायामपेत्तन्त | यथा खापमदमूच्छवस्थागताः प्राणिनः ४९ एतदन्तास्तु गतये AAMT समदराहताः II प्रारेऽस्मिन भूतर्ससारे fet सततयायिनि ५० ण्पोन्तोऽवसाने वन्लीगतिर्यांसां गतीनां ता Wasa: | कृतकर्मफललोपभोगा्ंमा- त्मनस्तत्तच्छररीरसम्वन्धा गतिरुच्यते श्रम्या: स्थावररात्मिकाया गतरन्या निकृष्टा दुःख aga गतिर्नास्ति ब्रह्मगतेश्चान्याऽभ्योत्तमा गतिरानन्दरूपा नामिति | एता गतयः शुभा- Ua: कर्ममिर्धमाधर्माल्यैः प्राप्यन्ते | परत्रह्मावापिस्तु मेात्तलक्तणा केवलानन्दरूपा ज्ञानात्‌ ्ञानकमसमुच्चयाद्रेति वदयामः | ] 42८14 भतस सारे “भूतानां? ्तेतरज्नानां (समार जन्ममरणम्रबन्धे जात्यन्तरागमने। चोरे प्रमाद्ालस्यवतां भीषणे, इष्टवियेगानिष्टयोनासत्या यततं सर्वकालं गमनशीन्ते विना- शिन्यस।रऽपि नित्यं पोर कदाचिदयोर | दवादिगतिप्वपि सुचिरं स्थला मतंन्यमिति नित्यः घोर: तदनेन धर्माधर्मनिमित्तत्रसंवर्णनेन संमारस्य शाखस्य महाप्रचाजनता प्रतिपदिता भवति शाखाद्धि धर्माधम॑योाषि वेकज्ञानमियध्येतव्यम्‌ ५० एवं सवर qed मां चाचिन्त्यपराक्रमः आत्मन्यन्तदपे भूयः कालं कालेन पीडयन्‌ ५१ wa’ किचित्ात्ताटकिचिसरजापतिन्मिगेन भगवान्‌ सव मिदं ATER RAAT मां जगस्स्थितौ नियाज्य श्रचिन्तय श्राश्चर्यरूपो मदान्‌ प्रभाः ;पराक्रमः सव॑विपया Nite खा Sea कृतवानिच्छागृहीतः शरीरं योगशक्तयोज्मित्वा पुनरप्रकाशःसंवृत्तः | श्रात्मनी ति। यथाऽन्ये भावा; प्रकृतावन्तर्धीयन्त एवं सोन्यतरतयेधं न, किं तरयात्मन्येव प्रलीनः हि तस्यान्या प्रकृतिरस्ति यत्रान्र्धीयेत, सर्वभूतानां तस्प्ृतित्वात्‌ | जगत्मर्वव्यापारान्नवृतिवाऽन्तर्धानस्‌ | YR कालेन पीड-

श्रध्यायः | aaerte: | ३१

यन्‌ सृष्ट सयेतक्रियापेक्तः शता द्रष्टव्यः प्रलयकरालं सगस्थितिकाल्ेन विनाशयन्‌ | Wa: पुनः पुनरियथेः | वच्यति शय्रनन्ताः सगंसंहारा, इति ५१

यदा a Ta जागतिं तदेवं ATA जगत्‌

यदा स्वपिति शान्तात्मा तदा सवं निमीरति ५२

देवो यदा जागतिं यद्ैतदिच्छतीदं जगदुत्पद्यतामेतां स्थितिं काल्षमियन्तं लम- तामिति तदा चेष्टत | मानमवाचिकमैतिकैरव्यापारैरान्त्बाद्यौ a शास मप्रश्रामाहारवि- हारकृपियागादिभियुक्त' भवति | यदा स्वपिति यदा निवत्ते च्छो भवति जगत्स स्थितिभ्यां, तदा सव निमीलति प्रलयं प्राप्रोति | जागर्या ere प्रनापतेरिच्छाप्र्रत्तिनि- वृत्ती उच्यते | शदन्तात्मत्वं मेदावस्थेपसंदहारः ५२

तस्मिन स्वपति तु स्वस्थे कमात्मानः शरीरिणः स्वकमभ्यो निवनन्ते मनश्च ग्ठानिमृच्छति ५३ qaqa alsa विस्पष्टाथे: | स्वस्थे Ghar | शान्तात्मवन्छुद्रूपे। खाल- स्यवस्थानमौपाधिकमेदनिन्रतिः। कर्मात्मानः RATATAT: संसारिणः Aaa: | शरी- रिणः कर्मसम्बन्पेन शरीरसवन्धानुभवादरवमुच्यन्ते | तस्मिन्स्व पति शयान स्वकस- भ्या निवतन्ते | शरीरचेषटानिवृत्तिरतेनाच्यते | मनश्च ग्लानिमृच्छति | एतेनान्तर- यापारनिघृत्तिः | अता बाह्यान्तरव्यापारनिवृच्या प्रलयः प्रतिपादिता भवति | ग्लानि- WRIT: स्वनत्यापारशक्ततामच्छति प्राप्रोति ५३ युगपत्तु पीयन्ते यदा तस्मिन्महात्मनि तदाभ्यं सर्वभूतात्मा सुखं स्वपिति निद्र तः ५४ यत्तदोव्यैत्ययेनायं शोके व्याख्यातव्यः | अन्यथा पूर्व ्ोकापेत्तयेतरतराश्रयः प्रस- saa | एतदुक्तम्‌, यदा स्वपिति तदा निमीलति सवम्‌ |

सुखं स्वपिति निवृतः | सुखष्वरूपमेव परं ब्रह्म, तस्य स्वापावसखायां सुख- WUC दुःखम्‌ | AVA तश्य यादृशः प्रागुक्त ग्र | Pr तिश्र तस्य सवैक्रालम्‌ | mat परमातमा पविद्योपघरुव्रतरन्न UAT, केवल सुश्रनयः | तस्य सर्वस्य करत्वं TTI | यथाऽयं पुरुष उपरतो JERI: कृतक्र यतयार्जितं मया धनं गहोपयोगि निरुपद्रव- aia aga इव्येवं सुखं ख्पिति निघ्रतो निगाशङ्कात्मद्राध एवमुपमीयतेऽसावपि | TAs जगत्‌ कटुम्बभूतमिति प्रशंसा |

प्रधानविषया वायं शोको adata: तदा प्रधानं स्वपिति यद्‌१ युगपत्सर्नांयि

३२ मेधातिथिभाष्यस मलङ्कुता | [ प्रथमः

भूतानि aa प्रलीयन्ते तदात्मतां कारगरूपतामापयन्ते विक्रारावस्थामुञ्छन्ति युगपधा- वन्ति त्रैल्तोक्योद्रवर्तीनि | स्वापश्च परिणामनिव्र्तिर्न पुन्ञानापसंहतिः श्रचेतनस्य प्रधा- नस्य | सुखं चोपचारतो ऽचेतनत्वारेव ५४ तमोभ्यं तु समभ्रिलय चिरं तिष्टति सेद्धियः॥ नच स्वरं कुरते कमं तदोत्क्रामति मूर्तितः ५५॥ इदानीं संसारिणः पुरुषस्य मरणं देहान्तरप्रात्निशचाभ्यां शोज्ञाभ्यां कथ्यते | AAT ्ञाननिवृत्तन्वां समाश्रित्य चिरं तिष्ठत्यापतं सेन्द्रियः ¦ स्वं कुरुते कम शरापप्रश्वासादिकम्‌ | तदः सूर्तितः शरीरादुत्क्रामति गच्चति ननु सर्वगत श्रात्माऽऽकराशवद्रिभुस्तस्य कौटश्यु्रान्तिः ? कर्मोपार्जितशरीरत्याग एवेतक्रान्तिः, पुनमूँतंस्येवा्म्य देशादेशान्तरगमनम्‌ | त्रथवा कैश्िदिप्यते-ग्रस्यन्यदन्तरामवं शरीरं ast यस्येयमुक्ान्तिः अन्यैस्त्वन्त- राभवदेहो नेष्यते | यथाह भगवान्ढ्यास्ः | “'श्रस्मिन्देहे व्यतीत तु देहमन्यन्नराधिप। इन्द्रियाणि वसन्त्येव तम्माज्नासत्यन्तराभवः ।› साड ख्या श्रपि कचिन्नान्तसाभवमि- च्छन्ति विन्ध्यवासिप्रभूृतयः | “का ऽयमन्तरामवो नामः? श्रस्मिन्छरीरे नष्टे मातकुच्छ्यादिस्थानं द्वितीयशरीरप्रहणार्थं यावन्न प्रप्र , ताव्रदन्तरा निरूपमे(गं शरीरमुपजायते gat, यस्य कचत्सयोगेा नाग्न्यादिदाहो महाभूतैः प्रतिवन्धः | पन्ये तु मृतिं" परमात्मानमाहुः | सर्वात्मरूपः परमात्मा समुद्रख्यानीयस्ततः प्रादुरभ- वन्ति जीवा श्रवि्रावशाद्धदमुपयन्ति, महेादघेरिवो्मयः तस्य तता निषप्कामतः पुर्य्टाकाख्यं निङ्गमभ्युपगम्यते, पूर्कृतधर्माधभेवशासप्त्येकस्य जीवस्य वासःस्थानीयं aah शरीरम्‌ | यथा पुराण say “प्यष्टकेन लिङ्ग प्राणाल्येन ॒युञ्यते | तेन वद्धस्य वै बन्धा मच्च मुक्तस्य तेन तु प्राणापानन्यानादानसमानाः पश्च बुद्धी- न्द्रियवग od कर्मन्द्रियवर्मोषटमं मन इस्येतप्ुरय्टकम | तच्छरीरं नश्यति श्रामोत्ताव- स्थाया: | तदुक्तं “संसरति निरूपभागः भावैरधिवासितं लिङ्गम्‌? ५५ यदाणुमात्रिक्रा भत्वा वीजं स्थास्नु चरिष्णु च॥ ana संमष्टम्तदा मूर्ति विमुञ्चति ५६ प्रण्वयः सूक्तम मात्रा श्रवयवा न्थ सऽशुमाचिकः। पुयेष्टकमन्तराभवदेहो वा, स्वभावत एव वाऽत्म नः BRAT! यक्तम्‌ ^“स एष श्रात्मान्तर्हदयंऽणीयानियादि 1”

war: | agente: | RR

बीजं शरीरोत्पत्तिकारणम | स्थास्नु व्र्तादिजन्महैतुभूतम्‌ चरिष्णु जङ्गमम्‌ सुभाविशत्यधितिष्ठति प्रतिनिवध्यते यदा तेन Wap: प्राणादिभिम्तदा मूर्ति विसुञ्चल्यावप्राति शरीरं गृहातीत्यथ: ५६

एवं जाग्रन्स्वस्माभ्यामिदं सवं चराचरम्‌ सञ्जीवयति चाजसरः प्रमापयति चाव्ययः ५७

उपसंहार : पूर्वोक्तस्य | श्रात्मसम्बन्धिभ्यां जाय्त्स्वश्राभ्यां चराचरम्‌ स्थात्ररं जङ्गमं जीवयति मारयति जगत्‌ | MSTA Sarg ५७

ददं शारं तु ृत्वाऽखो मामेव स्वयमादितः विधिवदृग्राहयामास मरीच्यादीस्त्वहं ` ुनीन ५८

इह शाखशब्देन स्मार्तो विधिप्रतिषेधसमूह उच्यते, तु भरन्थस्तस्य मनुना Haag | तथा हि मानव उति व्यपदेशस्य इतरथा हि दैरण्यगभ' इति व्यपदिश्येत | केचित्त हिरण्यगमे' नापि छते ग्रन्थे मनुना वहूनां प्रकाशिततात्तेन व्यपदेशो युज्यत एव | यथा हिमवति प्रथममुपल्भ्यमाना गङ्गा ऽन्यतो इप्युखन्ना हैमवतीति व्यपदिश्यते, यथा नित्य" दशेनात्काठकं प्रवचनं कटेन व्यपदिश्यते। सट्खप्यन्येष्वध्येवृष्वध्यापयितषु प्रवचनप्रकरषात्कटेन व्यपदेशः | नारदश्च स्मरति-- “शतमादस्रो ऽयः ग्रन्थः प्रजापतिना कृतस्ततः मन्वादिभि. क्रमेण ॒संचधिप्दति श्रताऽन्यकरुततवेऽपि मानवव्यपदेशो विरुद्धः | शाखशब्देन प्रन्थामिधानमपि शासनरूपाथेप्रतिपादकतवादृदृष्टमेव

सामेव यराहयामासाहं तेनाध्यापित इत्यथैः। स्वयमादितोः "विधिव दिव्येभिः पदैरागमस्याविभ्रंश उच्यने | प्रन्थक्रारेण fe eRe प्रन्थो यः खयमध्याप्यते प्रथमं तत्र मात्नाऽपि परिहीयते श्रन्यस्य हि तस्मादयिगतवतेऽन्यमध्यापयता तद्‌- waa zat भवति कर्तुरप्यध्यापितपूर्वस्य प्रतिष्ठापितो मया पूरवेमयं प्रन्थ इति द्वितीयवारं प्रमादालस्यादिना भ्रंशः सभाव्यद श्रत खादित ह्युक्तम्‌ विधिवच्छि- ष्योपाध्याययारनन्यमनस्कतादिगुणो प्रहितचित्तता विधिः, भ्र वतिः |

मरीच्यादींस्त्वहं मुनीन्‌ | मरीच्यादयः प्रसिद्धप्रभावास्तैरप्येतन्मत्सकाशादधीत- fanaa विशिष्टशिष्यसम्बन्धेन सिद्धमैपाध्यायिकं दशेयन्महर्षीणां शासखमादहात्म्येन श्रद्धातिशयं जनयत्यध्ययनाविरामाय। एवंविधमेतन्महच्डासख यन्मरीच्यादिभिरप्यधीतम्‌। एष चेदृशो महारा मनुस्तेषामुपाध्याय इति युक्तमेतस्य काशादेतद्मन्थाध्ययनमिवया- शाल्परिसमाप्तेर्नीपरमन्ते श्रोतार इत्युभयथाऽपि शाखप्रशंसा ५८

३४ मेधातिथिभाष्यसमलङ्कृता | [ प्रथमः एतद्रोऽयं भृगुः शासं ्रावयिष्यत्यरेषतः एतद्धि मत्तोऽधिजगे सवमेपोऽखिलं मुनिः ५९ रतच्छाखं वो युप्माक्मयं YTTTTA: सर्व श्रावयिष्यति क्ैपथं नेष्यत्य- ध्यापयिष्यति व्याख्यास्यति | एतच्छखस्यैतदा yaaa: | रतच्ाखभेव सुनि- रखिलम्‌ aid मत्तो मत्स काशाद्धिजगेऽधिगतवान्‌ ज्ञातवान्‌ गुरुमुखाद्वि्या निष्कामतीव शिष्यः प्रतिगृहणातीवेत्यतः श्रपादाने तसिर्म॑त्त इति युक्तः भृगुस्तु महर्षीगां परख्याततरप्रभावः। तस्य प्रवक्तृतनियेगेनानेकाशेषनिरतिशयविद्याविदामागमपरम्परयाग- तमेतच्छ्ाख्मिति प्रदश्यैते | waa कंषांचिदयमपि प्रवृत्तिप्रकारो रश्यते, बहुभ्यो महा- त्मभ्यः शाखमिदमवतीणैमिति किमिति नाधीमह इयध्ययनादिग्रृत्याभिमुख्य शाखे जन्यते VE ततस्तथा तेनाक्तो महर्षिमनुना wT! तानत्रव्रीदषीन्सवान्‌ परीतात्मा श्रूयतामिति ६० मपि गुप्तेन मनुना तथोक्त एप वः श्रावयिष्यतीति नियुक्तस्तताऽनन्तरं तानरपीनत्रवीच्छरयतामिति। ग्रीतात्मानेकशिष्यसन्निधावहमत्र नियुक्तं इति बहुमानेन ्रीतात्मसवं प्रवक्तखयोग्यतयाज्ञाकरेदमनेन सम्भावित इलयात्मनि BATA: ६०

स्वायम्भुवस्यास्य मनाः पड वर्या मनवोऽपरे स्वन्तः TA खा; खा महान्माना महौजसः ॥.६१ उपाध्यायो ध्मान्पृषटो anger ahaa | तथैव शिघ्याऽपि तन्नियुक्तस्तर्ध-

पमेव वशयितुमारन्धः खस्येति सान्ञात्कारेण मनुं प्रत्यवमृशति भ्रस्मदुपाघ्यायस्य स्वायम्भुव इति ख्यातस्य षडन्य ऽपर मनवे वंश्या णकस्मिन्वशं कुले जाताः सर्वे वंश्याः सवे हि साच्तादुत्रह्मणः सृष्टा इस्येककुल सम्भवा टया उच्यन्ते | भ्रथवा एकरिमन्काय- sfagat वश्या एककर्मान्वयेन प्राणिनां शज्यवहारो भवति ‘gh मुनी व्याकरणस्य वश्यौ? | तेषां चैकं धर्मं दरयति सृष्टवन्तः रजाः स्वाः स्वा; इति मन्वन्तरे मन्वन्तरे यस्य मनेरयिक्रारः एव प्रजानां पू्व॑मन्वन्तरविनष्टं खष्टा पालयिता | श्रता यंन याः प्रजाः सृज्यन्त तास्तम्य स्वा भवन्ति ६१॥

, स्वारोचिपशात्तमश तामसे रेवतस्तथा चाक्षुषश्च महातेना WaT एव ६२ तान्मनून्नामतो Bien अहा तेजा इति विशेषणम्‌ श्रन्यानि नामानि रूढ्या

श्रध्यायः | मनुस्मृतिः | २३५ सबन्धन वा | विवस्वत्सुत इति समासपदरूपं शब्दान्तरं कृष्सपनरसि दादिशबच्द- वत्‌ ६२॥ स्वायम्भुवाद्या सपं ते मनवा भूरितेजसः स्वे स्वेऽन्तरे सवमिदमुत्पाश्यापश्राचरम्‌ ६३ भत्र सुप्र मनवे मया प्रोक्ताः। श्रन्यत्र चतुदश पश्यन्ते स्वे स्वेऽन्तरे

बसर प्राप्तेऽधिक्रारकालतं इति यावत्‌ उत्पाद्य मजा ATG: पालितवन्तः। स्वे- स्वेऽन्तरेऽधिकारावसर, यम्य मनोय॑स्मिन्करा्े प्राप्तः सगध्ितिपालनाधिक्रारः |

aed त्वन्तरशब्दं मासादिशब्दवत्काल्नविशेषवाचिनं मन्यन्ते | तदयुक्तम्‌ | मनुशब्दो- पसंहितः कालविशेषविषये 'मन्वन्तराः नाम क्राल्लो, तु केवल इति ६३ निमेषा दश चौ कषरा, Brad ताः कना frauen महृतः स्याददहारात्रं तु तावतः ६४ म्धितिप्रलयकालपरिमायनिरूपणार्थं ज्योतिः शाखगेाचरं कालविभागं वक्तुमुपक्रमते | awa निमेषाः ATR नाम कान्ता भवति | त्रिंशत्कराः कला त्रिशत्कल्ता एका सहत: स्यात्‌ | तावतः धिशदियथः | तरिशन्मुद्रतंः सरहेाराच्चम्‌। विद्यादिति क्रियापद्‌- माय॒ तावतदईति द्वितीयावहुवचनम्‌ | श्रथ Aisa निमेषा नाम। श्रक्तिपच्मगोर्नेमाग॑क- कम्प उन्मेषस चारी | श्रन्यैस्तु पठितं यावता कालेन व्यक्तमक्षरमुचारयत निमेषः ॥६४॥ अहोरात्रं विभजते मर्यो मालुपदेविके रात्रिः खसराय भूतानां ATT कमणामहः ६५ हश्च रात्रिश्च ते शखहाराचे | तयानिभागं करोति oer: | उदित oka यवत्तदाया र्मया दृश्यन्ते तावदहन्यैवहारः | श्रस्तमिते तु प्रागुदयाद्रात्रिव्यवहारः | Waratah Saal वा | यत्र तद्यादिव्या व्याप्राति रश्िमिभिस्तत्र कथमयमहोरात्रविभागा विज्ञेयाऽत स्वाह | ८. ca: स्वप्रायेति स्वय ्रमेषु भूतेषु नित्यप्रकाशिलात्कमचेष्टाक्ायारम्भेग arta विभागः | यथैवौषधीनां नियतः प्रादुर्भानकालः खाभान्यादेवं करमचेष्टासयापावपि काल्वभावत एव नियते ६५ fast रायहनी मासः) मविभागस्तु पक्षयःः (श ¢ कमचेष्टाखहः कृष्णः WH! MATT WaT ६६

६६ मेधातिथिभाष्यस मलङ्कुता | [ प्रथमः

ये मनुष्याणां मासः पित्टणामदहर्निंशम्‌। कतरदहः कतमा रात्रिरिति प्रविभागः। इदमहरियं रात्रिरिव्येष विभागः | Tea: पच्वदशरात्रिसम्मितयोरद्धमासाख्ययो्यव- सितः | vathra इत्यथैः | एकः पत्तो ऽहरपरा रात्रिस्तयोश्च भिन्नस्वभावत्वान्नियतक्रमत्वाज्च विशेषमाह | भ्रहः कृष्णः पत्तः शुः पक्षः शर्वरी रात्रिः “कर्मचेष्टाभ्य इति युक्तः पाठः | यथा “aaa | तादथ्य' मेव ॒विषयभावेन विवक्षितम्‌ वृत्तानुरोधादतः सप्तमी i ६६॥ 24 रातयहनी TT प्रविभागस्तयोः पनः ग्रहस्तव्रादगयनं रात्रिः स्यादक्षिणायनम्‌ ६७ वष मनुष्याणां द्रादशमासास्तदेकमहोरात्रं देवानाम्‌: AIT विभाग-उदगयन- दक्तिणायनाभ्याम्‌ ¦ तत्रोदीचौ दिशमभिप्रतिष्ठमानस्यादित्यस्य षण्मासा उदगयनं भवति। saa गमनमधिष्ठान वा तस्यां दिशि षण्मामाना दित्य उदेति | ततः परावृत्तस्य दक्षिणायनम्‌ | तथा हि दक्षिणां दिशमाक्रम्योदीचीं fear हय्‌.दयं करोति ६७ ब्राह्मस्य तु क्षपाहस्य THAI समासतः CHEM युगानां तु क्रमक्षस्तन्नितरोधत ६८ ब्रह्मा प्रजानां खष्टा तस्य यो लोकस्तत्र क्षपाहस्यादोरात्रसय यत्पमाणं युगाना चैतत्षमासतः संक्तपेण aaa मत्सकाशान्छृणुत | एकैकश; एककस्य युगस्य | वच््यमागस्य प्रकरणस्य पिण्डाथैक्रथानार्थोयं शोक श्ोतृणामवधानाथैः | तथाच संवुध्यन्ते निबाधतेति। sad कालविभाग पुनः प्रतिज्ञानं प्रकरणान्तरसज्ञापना्म्‌। तेन वद्यमाणोाऽथो शाखारम्भशेष एव, a तु धर्मायापि। तथा वच्यति ‘cra’ पुण्यमहवि दुरितिः तद्विज्ञानाच्च पुण्यं भवती त्यथः | ६८

FATS: सहस्राणि वषाणां तत्कृतं युगम्‌ तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ६९ ll प्रकृतत्वारैविकानि वर्षाणि परिगृह्यन्ते | तथा पुराणकारः “इत्येतरषिभिर्गीति

दिव्यया सङ्गाया द्विजाः दिव्येनैव प्रमाणेन grag प्रकी तिता"? तानि चत्वारि सहस्राणि RAGA नाम कालः ` तस्य कृतयुगस्य तावन्त्येव शतानि, चत्वारि, wea | सन्ध्यांशस्तस्य.तथा विधः तत्परिमाणश्चत्वारिवर्षशतानीयथः यत्रातीतस्य कालस्यागा- मिनश्च स्वमावानुतवरत्तिः मा सन्ध्या , उपयकालधरमानुविधानं सन्ध्यांशः, यत्रेषतपूर्वधमांनु- धृत्तिभूंयसी भाविने, gma) ६<॥

श्रध्यायः } मनुस्सृतिः | ३७ इतरेषु ससन्ध्येु ससन्ध्यांरोषु त्रिषु एकापायेन वतन्ते सहस्राणि शतानि ७०॥

कृतयुगादन्येषु त्रेतादिषु fag युगेषु सन्ध्यासन्ध्यांशसदितेषु सदस्राण्येका पायेन वतेन्त हानिरपायः | एकं सहस हीनं त्रेतायां कृतयुगात्‌ | एवं त्रेताते दइापरस्य-द्रापराकन्ञेः | एवं त्रीणि वषसदखाणि त्रेता, दव द्वापरः, एकं कलिरिति भवति शतानि aca सन्ध्यातदंशयोः |

विशिष्टो ऽहःसङ्घाते युगाख्यस्तस्य विशेषाः कृतादयः |

तावच्छतीति ईकारः स्मर्तव्यः | इह स्प्रतिः। तावतां शतानां समाहारः तावच्छब्दस्य 'बहुगणवतुडतीति, वत्वन्तत्वात्संख्यासंज्ञायां सत्यां (संख्यापूर्वो द्विगुरिति, द्विगुसंज्ञायां सत्यां-'टापापवादा द्विगा? रिति डीप्‌ तत्‌ परिमाणमस्य इति | "यत्तदेतेभ्यः इति वतुप्‌ | AT सर्वनाम्न इत्याकारः | भरन्यथा वहुव्रीहौ तावन्ति शतानि यस्याः, शतशब्दस्याका- रान्तत्वात्‌ “श्रजाद्यतष्टाप्‌, इति टापा भवितन्यम्‌ तस्मिन्कृते (तावच्छता, इति स्यादि- त्यभिप्रायः ७०

यदेतत्परिसङ्ख्यातमादाबेव चतुयु गम्‌ i एतदूदादशसाहस्र' देवानां युगमुच्यते ७१

यदेलदिति लौकिकी वाचे युक्तिः | समुदायेन प्रकरान्तोऽथैः पराश्यते यदेत- Fag गं परिसंख्यातं चत्वारि सहस्रायीयादिना निधितसंस्यमादै) प्रागस्माच्छलो- कात्‌--एतस्य चतुयुंगस्य द्वादशभिः सहसैदे वानां युगशुच्यते | द्रादशचतुयुगसदश्नाणि ‘Say नाम RIT इत्यथः | THAT RATT ऽण्‌ द्वादश agerfy परिमाणे यस्मिन्निति विग्रहः ७१

दैविकानां युगानां तु सहस्र परिसङ्ख्यया ब्राह्ममेकमहर्यं तावती रात्रिरेव ७२ देवयुगसाहस्ं ब्राह्ममेकमहः | तावती त्रहयेःराच्धिरे"वयुगसहसमेव | परि. TRAIT सद्धयानेन यत्सहखमिति सम्बन्धः | ोकपुरणायश्वायमनुवादः। ह्यसङ्खया सहस्रादिम्यवहारः | हेत Tay ।॥ ७२॥ ae युगसहस्रान्तं ब्राह्म पुण्यमहविदुः ; aby तावतीमेव ते्होरात्रविदेा जनाः 92 युगसहसरमन्तो यस्याह्द्रयुगसहसान्तम्‌ | ये मानुष्या एतजानते तेऽहारात्र-

३८ मेधातिथिभाष्यस मलङकुता [ प्रथमः

विदः fe तेषामियपेक्तायां पुण्यं भवतीति सम्बन्धः ब्राह्मस्याहः परिमाणवेदनं पुण्यमतस्तद्रेदितन्यमिति स्तुत्या विधिप्रतिपत्तिः ७३

तस्य साऽहनिंशस्यान्ते प्रसुप्तः प्रतिबुध्यते

प्रतिबुद्धश्च सजति मनः सदसदात्मकम्‌ ७४

ब्रह्मा तावतीं दीघां निशां निद्रां ways प्रतिबुध्यते | ततः पुनजगत्सृजति स्वापो ब्रह्मण उक्तरूपः | ह्यसौ प्राकृतपुङषवर्शवपिति, नित्यं प्रतिबोधात्‌ | तत्र सर्गकम- माह | मनः सदसदात्मकमिति।

ननु चाप एव ससर्जादावित्युक्तम्‌ | |

कंचिदाहुद्धि विधः प्रलयः मदहाप्र्तयो ऽवान्तर प्रलयश्च श्रवान्तरप्रलये१यं क्रमः | मन- श्चात्र तच्ान्तग॑तं, तथ्य aaa, feats प्रजापतिः प्रबुद्धः सन्‌ (मनः, सर्गाय (सृजति नियुङ्क cam: द्वितीये तु महाप्रलयपन्ते मनःकारणात्वान्महनत्तसमेव मन- स्ततश्च प्रारुक्त्रमहानिः | पुराणे दि ‘aat महान्मतिबरु दविर्मदत्तत्वं कीर्त्यते। पर्यायवाचकाः शब्दा महतः परिक्रीता? इति ७४

मनः सिं विकर्ते aera सिखक्षया आकाशं जायते तस्मात्तस्य रष्दं गुणः FIZ ७५ TRISHA त्वस्य सृष्टिः | यो विशेषा नेक्तस्तस्रतिपादनाय पुनरुन्यत | विकुरुते विशेषतः कराति ब्रह्मणा चेद्यमानम्‌ | तस्माच्ोदितादक्ाशं जायते | तन्याकाशस्य

शब्दाख्या गुणो भवति | गुण भ्राश्रित उच्यते, भ्राक्राशं तस्याश्रयः | ह्याक्राशं Prat शब्दस्य सम्भवः ५५॥

आकाशात्तु विकृर्वाणात्सरवगन्धवहः शुचिः AHURA बायुः, त्र स्पशंगुणा मतः ७६

भूताद्भू तान्तरस्योत्पत्तिने ध्यते | महतः सर्व॑भूतानायुत्पत्यभ्युपगमात्‌। तेनैवं व्याख्या- यते। श्राङाशादनेतरं महते विकुरवार्णार्स्रौमात्रमावं गताद्रायुजायते। सर्व॑गन्धान्‌ शचीन चीश्च वहति अरय शुचिः पवित्रः बलान्‌ यावती काचिद्‌ विकृतिश्चे- BIBI सा वायुक्रमं HS पेाध्वाधन्तिर्यग्गमनादिलन्तणा | यत्किच्विज्रलितं स्पन्दितं तत्सर्वं वाखायूत्तमित्येतसदशैयितुं बल्लवानिदयुक्तम्‌ |

उत्तरत्रापि याः पच्वम्यस्ता दन्यापिक्ञाः, किं तहिं वायोः परताऽनन्तरमिल्यव योजनीयाः ७६

भ्रध्यायः | मनुस्मृतिः | ३९ वायोरपि वरकुवाणाद्विरोचिष्णु तमोनुदम्‌ ञ्योतिरत्पश्रते भाखततदर पगुणमुच्यते ७७ विरोचिष्णु भास्वदिति समानाथे शब्ददवयेन स्वपरप्रकाशता प्रतिषायते | aa दीप्निमत्परं भासयति ws ञ्योतिपश्च विड्कवाणादपि रसगुणाः स्मृताः ्दूभ्थो गन्धगुणा भूमिरित्येषा शृष्टिरादितः ७८ रसो मधुरादि मलिलगुणः। गन्धः सुरभिरसुरभिश्च भूमेगुंणः | तथा वैशे- : “Parada गन्धः इति। एते सांसिद्धिका एकैकस्य गुणाः संसर्गात्त॒ ङ्कीयैन्त तदुक्तं ‘at यो यावतिथः, इति

पतच्च॒गुणानुक्थनमध्यात्मचिन्तायामुपयुञ्यते | उक्तं दहि पुराण-कारेण--“दश- मन्वन्तरयाणीदह तिष्ठन्तीन्द्रियचिन्तकाः भीतिक्रास्तु शतं पशं हसं त्वभिमानिनः' प्रहंकारचिन्तकाः “"महात्मकाः सहस्राणि दश तिष्ठन्ति विज्वराः पशं शतसह तु तिषठन्त्यज्यक्तचिन्तक्रा पुरुषं निगंणं प्राप्य परिस ह्या विद्यते, ७८ यत्पाण््रादज्ञसाह्मरुदितं देविकः युगम्‌ तदेकसप्ततिगुणं मन्वन्तरमिहोर्यते ७९ UHRA AAS TRI युगानि मन्वन्तरं नाम कालः VE मन्वन्तराण्यसद्घ यानि सगः संहार एव क्रीडन्नित्रैतत्कुस्ते WA पनः पूनः ८०

नैषां agar विद्यत इयम द्खयानि

“ag चतुदश मन्वन्तराणीति सद्धा श्रयते STMT? | उच्यते | Baal द्यमङ्कखयानि | यथा द्वादशमासाः | सर्गसंहारयोरप्याबरृत्तिरनुपरतैव

क्रोड्चिवैतत्कुरुत इति 1 ““सुखाथितया कोडा तस्य चाप्तकामत्वादानन्दैक- रूपत्वाच्च क्रोडाप्रयक्तौ सर्गसंहारौ |) Wa इवशब्दः प्रयुक्तः। श्रत्र यथा परिहारः प्रागुक्त एव | लीलया निष्प्रयोजनापि ara राजादीनां प्रवृत्तिर्‌ श्यत इति age: ॥८०॥ चतुष्पात्सकलो धर्मः सत्य चैव कृते युगे नाधर्मेणागमः कशचिन्मनुष्यातुपवतते ८१

४० मेधातिथिभाष्यस मलङगुता | [ प्रथमः

चत्वारः पादायस्यस चतुष्पाद्धमः | यागादेश्च aaa चानुष्ठेयखवभावत्वा- द्विमहाभावान्न पादशब्दः शरीरावयववचनः, fe तहिं श्रशमात्रवचन; | हि धर्मस शरीरमस्ति पुरुषविधं पशुपचयादिविधं वा तेन स्वांैश्वतुभिरुपेतश्वतुष्पादुच्यते। तेन योऽयं धर्मैः चतुष्पात्षकलः कृतयुगश्रासीत्‌ | यागस्य तावस््रयोगावस्थस्य चत्वारो दोतृकाः, हाता ब्रह्मा उद्राता श्रध्वयुंरिति | चत्वारो वर्णाः कर्तार प्माश्रमा वा | सर्वथा यावान्वेदे धर्म उक्तः मर्वस्तम्मिन्कालें$शतोऽपि हीनः श्रविगुशः सर्वोरुघ्ौयत | वाद्रस्येन चतुःसङ्खया | एवं दानादिष्वपि योञ्यम्‌ | दाता द्रव्यं पात्रं भावतुष्टिः | AMAT यागदा- नतर्पांसि ज्ञानं | तथा वक्यति--"तपः परमितिः |

CAAT धरमप्रतिपादकं वाक्यं धर्मः | तस्य चत्वारः पादाः चत्वारि पदजातानि | नामाख्याते चेपसगेनिपाताश्च ।. तथा चाह “चत्वारि वाकूपरिमिता पदानि | तानि बिदु्राक्षणा ये मनीषिणः [ ऋगवेद १।१६५४।४५ ] मनस afta: समथ विद्वांसा धार्मिकाः | wert तु गुहायां त्रीणि निहितानि नेङ्गयन्ति? हि प्रकाशन्ते। ° तुरीयं वाचं मनुष्या वदन्ति चतुर्थं भागं वैदिका मनुष्या वदन्ति एतदुक्तं भवति area वेदवाक्य किचिदन्तरितम्‌, काचिद्रेदशाखा | wae तु बहुन्तरितम्‌ |

सत्यं चैवं सकलमियनुषङ्कः। सत्यपि सत्यस्य विददितत्वाद्ध मैले प्राधान्याथ' प्रथगु- पदेशः, हेत्वथं वा TRIS ध्मानुष्ठानस्य सत्यं हेतुः | येत्यनरतिनस्ते ल्लाकावर्जनार्थं किचिदनुतिष्ठन्त्यन्यत्‌ त्यजन्ति |

नाध निषिद्धेन atta कथ्चिदागमे विया वार्थो वाऽनुष्ठातुरुपवतते श्राग- छति युगखवाभाव्यात्‌ मनुष्या seam विद्यामागमयन्ति नापि धनमज॑यन्ति | fravaa धर्मानुष्ठानकारणे, तत्परिशद्धिः सकलधर्मस द्वावस्य हेतुसखेनानेनोच्यते ८१

इतरेष्वागमाद्धमः पा्रशषस्त्ववरोपितः चरिकानृतमायाभिधरमश्वपिति पादशः ८२

कृतयुगादन्येषु युगेष्वागमा्रदाल्याद्धमः पादशः युगेयुगे पादेनावरोापितो व्यपनीतः | भरन्तद्दिता वेदशाखाः, पुरुषाणां प्रहथावधारणशप्त्वैकल्यात्‌ |

agra धर्मो ज्योतिष्टोमादिः प्रचरति सोऽपि चै्यादिभिः पादशो हीयते ऋत्विजां यजमानानां दातृ णां सम्परदानानां चैतैदोपियुक्त्वान्न यथाविधि धर्मो निष्पद्यते | फलमतो यथोक्तं प्राप्यते | तेन धमापायहेतूनां चैरिकादीनां युतर्यथासह्भय सम्बन्धः सर्वेषामथोपक्षम्भात्‌ ८९

भध्यायः | मनुस्छतिः | ४१ .अरागाः स्व॑सिद्धार्थाधतुवषशतायुषः कृते त्रेतादिषु ह्येषां वयो हसति पादशः ८३

BIAS रोगकारणस्यामाबादसगाः TAY व्याधिः | सवं एव चत्वारो वर्णाः सिद्धाभिप्रेताथाः। ग्रथेः प्रयाजनम्‌। ्रथवा सर्वेऽथाः सिद्धा यपां काम्यानां कर्मणाम्‌ | प्रतिबन्धकाभावादग्याक्तेपेणाशेषफलसिद्धिः | वतुवर्षश्तायुष इति |

ag स॒ह aed वर्णशतमजीवदिति परममायु्वेद श्रयते 1

श्रत TATE: व्ैशतशब्दो ऽत्र वयो ऽवस्धाप्रतिपादकः | चत्वारि वयांसि जीवन्तीति, पुरायुषः प्रमीयन्ते, नाप्राप्य चतुर्थं वयो म्रियन्ते wave द्वितीये mart वथा हसतो. याह पूर्वत्र वयसे वृद्धावुक्तायामुत्तरत्र तस्यैवं हासाभिघानोपपत्तिः | चादश इति | चात्र चतुर्थो भागः पादः, किं तदि, भागमात्रमंशत्‌ श्रायुः क्ीयत इत्यथैः | तथा éfagiet भ्रियन्ते केचित्तरुणाः कचित्प्राप्रजरसः | परिपृयमायुदंलंभम ८३

बेदोक्तमायुप्यानामारिपदचैव कर्मणाम्‌ फलन्त्यनुयुगं लोके प्रभावश्च शरीरिणाम्‌ ८४

कंविदाुवैदिकैः कर्मभिः सहस्रसेवस्स रादिभिरपेक्तितमायुः वेदोक्तम्‌, तत्‌ अनुयुगं फलति, युगानुरूपेण सम्पद्यते, सर्वेषु युगेषु नाद्य कश्चित्स हखरसंवत्सरजीवी ; यः सर्वश्िरज्जीवति वपंशतम्‌ |

तदपरे नाद्ियन्ते | यततो दीघंमन्रत्रेषु संवर्सरशब्दै दिवसेषु व्यवस्थापिते विधेया न्तरविराधाद्राक्यमेदापत्तेः | एष हि तत्र प्रन्थः। "पन्चपन्चाशतस्िवृतः संवत्सरा? इत्यादि तत्र त्रीण्यहानि गवामयन प्रकृतित्वासप्राप्तानि | विशिष्टानुस ह्या पच्चपच्चाशत इति | अप्राप्तविधेया यद्यपरा संवत्सरता प्रतीयेत वाक्यं भिदं | तत्रावश्यमन्यतरस्या- नवाद श्राश्रयितन्यः | संवत्सरशब्दः सौरसावनादिमानमेदेन षष्टयधिकशततर यारमनोऽहः सङ्कातादन्यत्रापि ceva एवैति तस्यैव लक्षणया दिवसेष्वनुवादौ युक्त इति |

wed तु मन्त्रायैवादेषु (शतमिन शरदोऽन्ति देवाः (ऋग्वेद Lisle) (शताय पुरुषः; (काठक ३४।५) इति शतशब्दश्च बहुनामसु पठितः, बहुत्वं चानवसितम्‌ | युगानुरूपे दीर्घजीविनो ऽस्पायुषश्च भवन्ति | यथाश्र्तञ्याख्याने तु कलौ सवं शतायुषश्च भवन्ति | प्रथवा भ्नायुःकामस्य यानि कर्माणि, तत्र प्रमाणं श्रुतम्‌, तत्रानुयुगं परिमाणं वेद्यम्‌ |

आशिषः wea भपि फलविषया वेदशासनाः। काम्यानां कर्मणाम्‌ श्रायुषः काम्यखेऽपि प्राधान्याल्थरुपदेश : | तथा ह्याह “aaa परमः कामः”, |

e

४२ मेधातिथिमाष्वरममलङ्कुता | [ प्रथमः प्रभावोऽलौकिङी शक्तिरणिमादिगुणयेगः, श्रभिशापो, वरदानम्‌ अनुयुगं फलन्ती ति सर्वत्र योज्यम्‌ ८४ अन्ये कृतयुगे TAA stat परे अन्ये कचियुगे नृणां युगहासानुरूपतः ८५ उक्तस्य कालमेदेन पदाथैसखभावमेदस्योपसेहारः | धरमेशब्दो यागादिवचन एव, किं तद्दि पदाथैगुणमात्रे ada ea पदार्थानां धर्माः प्रतियुगं भवन्ति, यथा प्राक्‌ दशितम्‌ | यथा वसन्तेऽन्यः पदार्थानां खभावोभ्नयो प्रीष्मेऽन्य एव व्षासतेवं युगष्वपि | werd चात्र कारणानां रृष्टकार्यलयागेन कार्यान्तरजनकतम, Bf त्वपरिपृगंस्य कायं - UIT : शक्तरपचयात्‌ | तदाद युगहासानुरूपत इति। हासो न्यूनता ८५ तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते II दापरे FAA ETRE TAT युगे ८६ भ्रयमन्यो युगस्वभावमेदः कथ्यत तपःप्रभ्रतीनां वेदे युगमेदेन विधानाभावात्सर्व॑दा सर्वाण्यनुष्डेयानि | श्रयं खनुबादौ यथाकथच्िदाख्येयः इतिहासेपु ह्यं वं वण्यते | तपः प्रधाने तच्च महाफलम्‌ दीर्धायुपो रागवाजंतास्तपसि समर्थां भवन्त्यननाभिप्रायेणोच्यते। ज्ञानम्‌ ग्रध्यात्मविषय; शरीरक्न्ेशादन्तनियमे नातिदुष्करः यागे तु महाकलेश इति द्वापर यज्ञः प्रधानम्‌ | दाने तुन शरोरक््तशो नन्तःसंयमो चातीव विद्रत्तोपयुज्यत इति सुसम्पादता ८६ ¢ [| सवस्यास्य तु सगंस्य HIT महान्ुतिः युखवाहूस्पञ्जानां पृथक्रमाण्यक्रस्पयत्‌ ८७॥ उक्तः कालविभागः | ब्राह्मणादीनां गुणा इदानीं कथ्यन्ते | तत्रायमुपक्रमः | सर्वस्य ¢ woes ° सुगस्य सवषां नाकानां गुप्त्यर्थं wag | महातेजाः प्रजापतिः मुखादिजातानां नराक्मणादीनां चतुणा वर्थानां weenie कमणियकरूपयदु व्यवस्थापितवान्‌ ।।८७॥ अध्यापनपध्ययनं यजनं याजनं तथा दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत्‌ ८८ ardent कममाण्युच्यन्ते 1 ८८ प्रजानां रक्षणं दानभिज्याध््ययनमेव विपयेष्वपरसक्तिथ क्षत्रियस्य समादिशत्‌ ८९

भ्रध्यायः | मलुम्मृतिः | ४३ विषयाभिल्लाषजनका गीतशब्दादया भावा उच्यन्ते | तत्राप्रसङ्गः पुनः पुनरसेव- नम्‌ GEN पानां रक्षणं दानमिज्याऽध्ययनपेव वणिक्पथं कुसीदं वदयस्य कृषिमेव ९० afaaqa: वणिक्मणा स्यल्तपथवारिपथादिना धनाज॑नम्‌ उपयुज्यमानदेशान्तरी ्रन्यसन्निधापने यस्य राज्ञो विषये वसति | कुसीदं वृद्धया धनप्रयोगः go एकमेव तु TACT परुः कम समादिशत्‌ II एतेषामेव वणानां शुश्रपामनमूयया ९१॥

भुः प्रजापतिरकं कमं शुद्रम्यादिष्टवान्‌ | WAR त्राह्मणकतत्रियवैश्य नां शुश्रषा स्वया कतव्या। नरूयया.निन्दया | चित्तनापि तदुपरि विषादो क्तव्यः। शुश्रूषा परिचयं तदुपयोगि कर्मकरं शरीरसंवराहनादि तचित्तानुपाक्तनम्‌।

पतद्दृष्टा्थं शूद्रस्य ग्रविधायक्रलाच्चैकमेवेति दानादयो निषिध्यन्ते | विधिरेषां कर्मगामुकत्तरत्र भविष्यति | wa: खरूपं विभागेन यागादोनां तत्रैव दशेयिष्यामः <€१

उध्वं नाभेर्मेध्यतरः पुरषः परिकीर्मितः तस्मान्पेध्यतमं त्वस्य मुखमुक्तं AIPA ९२ श्रापादान्तान्मेध्य: पुरुषः। तस्य नामेषूध्वमतिशयन। ध्यम्‌ | तते(पि मुखम्‌ | एतच्च सखयमेव जगत्कारणपुरुपणेक्तम्‌ ६२ ततः किमत श्राह- उत्तमाङ्गोद्रवाञ्ज्येषटयादूतद्मणदचैव धारणात्‌ सर्वस्यैवास्य सर्गस्य THAT ब्राह्मणः प्रषु; ९३

“उत्तमाङ्ग yal तत उद्धप seafarers | जयश्च सावन्येभ्यौ eg: पूर ब्रह्मण सृष्टः | श्रह्मणो, वेदस्य धारणात्तस्य हि विशेषं तद्विहितमतः सवस्व जगतेऽस्माद्ध त्रयाद्‌ ब्राह्मणः aye प्रसुरिव | प्रसुविनयनोपसपेणीयः, तद ज्ञायां धमे स्थातन्यम्‌ | धम॑तः yaya sahara: श्रायादितवात्तसिः ९३

तं हि खयम्भूः खादास्यात्तपस्तप्त्वाऽऽदितेाऽखजत्‌

ह्यकव्याभिवाद्याय सव्रस्यास्य TRAN ९४॥ हेतुत्रयस्य विशेषाथेमिदम भ्रन्यस्यापि पुरुषस्येत्तमाङ्ग प्रधानम्‌ | तं gaa

४४ मेधातिथिमाप्येस मलङ्कुता [ प्रथमः ay स्वयम्भूः स्वादास्यान्भुखादसृजत्‌ | ava कृतैषोत्तमाङ्गादुत्पत्तिः | ज्यैषठपमाह आदितः | यदेवानुददिश्य क्रियते तद्धन्यम्‌ पितृलुदिश्य यत्‌ क्रियते तत्कम्यम्‌ तयोर भिवदहनाय, aus प्रति प्रापणाय। अभिबाह्यायेति मवे ga: कथञ्विद्‌- दरटम्यः। सकर्म॑ताद्रहतेः | तेन कर्म॑णा सर्व॑स्य त्रैलोक्यस्य गुप्तिः परिपालने भवति | इतः प्रदानै देवा उपजीवन्ति ते शीतेाष्णवर्धैराषधीः पचन्ति पाचयन्ति | wa: FRITH: MER

यस्यास्येन सदाऽश्नन्ति हव्यानि त्रिदिवौकसः कव्यानि चैव पितरः कि भूतमधिकं ततः ९५॥

हव्यादिवदनं gate दशयति त्रिदिवमोकेो गृहं येषां एत्रमुच्यन्ते खग॑वासिने देवा: | ब्राह्मणेन भुक्तमन्नं देवा उपतिष्ठन्ति श्राद्धे पित्र्यस्य कर्मणो ऽङ्गभूतं विश्वेदेवानुदिश्य ब्राह्मणभोजने निदितम्‌ | तदपेच्त्यैतदुक्तम्‌ कि भ्ूतमन्यद धिक्तं ag ततस्तस्मादिति स्वयं विस्मर्यते | देवाः पितरश्चोत्तमस्थाना मध्यमस्थानाश्चाप्रयत्ता तेषां मोजनोपायो- ऽन्यो ऽस्यन्यते ब्राह्मणसोाजनादता महान््राह्यणः |) ६५

भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीकरिनः वुद्धिमस्सु नराः श्रेष्ठा नरेषु बराह्मणाः स्पृताः ९६

प्रथिव्यां ये भावाः स्थावरा TARA जङ्गमाः कृमिक्ीटादयस्ते मूतशब्देनोच्यन्ते |; तेषां ये प्राणिन आ्राहारविहारादिवेष्टसमर्थास्ते श्रेष्ठाः ते दि seat सुखमनुभवन्ति। तेषां ये बुद्धया जीवन्ति हिताहिते विचिन्वन्ति चश्रगालादयः। ते हि घरमेणोपतप्ताः हाया- मुपसपेन्ति, शीतेनार्दिता oad; निराहारं खानं यजन्ति | तेपामधिक्रतरा मनुष्याः तेषां ब्राह्मणाः। ते हि लोके पूज्यतमाः, सर्वेण परिभूयन्ते | जातिमात्राश्रयं हि तद्रे महस्रायश्चित्तम

ब्राह्मणेषु fagiar विद्रत्सु कृतबुद्धयः कृतबुद्धिषु कतारः HIT ब्रह्मवेदिनः ९७ विदुषां fer Harney यातादिष्वधिक्ारात्‌ तेषामपि Regge: परिनिधित- azarae Mater: कलुषीक्रियन्ते | तेषामपि क्तिः कर्मणामनुष्ठातारः ते हि विहितक्ररणास्रतिपिद्ासेवनाश्च नेप्न्य-ते | तेषामपि ब्रह्मवादिनः, ब्रह्मख्वरूपत्वाततत्र दयन्त्यानन्द:

rata: | मनुस्तिः | ४५ उत्पत्तिरेव Fae मूर्तिधरमस्य श्ञारवती हि धममा्थमुत्पन्नो ब्रह्मभूयाय कल्पते ९८ विद्रत्तादिगुणसम्बन्धिने ब्राह्मणस्य विशेषे दिते जातिमात्रं ब्राह्मणं कश्िदवमन्येत तन्निवरस्यथमिदमुत्यते। उत्पत्तिरेव गुणानपहाय जन्मैव, ब्राह्मणस्य जातिरेव शाश्वती धर्मरूप सूति; शरीरम्‌ धर्मर्थभुत्पन्नो द्वितीयेन जन्मनोपनयतेन संस्कृतः सा हि तस्य धममाोतपत्तित्रह्मखाय कलपते सम्पद्यते audigier परानन्दभाग्भ- वतीति स्तुतिः &८ ब्राह्मणो जायमाने हि पृथिव्यामधिजायते FU सर्वभूतानां धर्मकोषस्य TAT ९९ सरवलञोकस्योपरि भवति ब्षठपमुपरिभावेनाद ईश्वरः सर्व्ुतानामिति | mya धमाख्यस्य कोषस्य TAA जायते द्रम्यमच्वयः काषः उपमानाद्ध्मसच्य उच्यते कोष इति सव स्त्रं ब्राह्मणस्येदं यत्किश्चिञ्जगतीगतम्‌ age नाभिजनेने्दं सवं तरे व्राह्मणाऽहति १०० ग्रसन्तुष्टस्य प्रतिग्रहादिषु पुनः प्रवृत्तौ दुष्कृतितामाशङ्य समाधत्ते। सर्वमिदं वेलोभ्यान्तवतिं धने ब्राह्मणस्य स्वम्‌ | नात्र प्रतिप्रदो विदयते प्रमुतेनासौ गृहणाति, ्रतिप्रहीवृतयेति प्रशंसेषा विधिरत रवार्हतिशष्दः शभिजनेाऽभिजातता- विशिष्टत्वम्‌ १०० स्वमेव ब्राह्मणा gem स्वरं वस्ते स्वरं ददाति ASTANA FAA हीतरे जनाः १०१ mag श्रातिथ्यादिरूपेण भुङ्ते तदात्मीयमेव | नैवं मन्तव्यं परपाकेनेति स्व वस्ते याचित्वा ऽयाचितरा वा वखं लभते नासै तस्य लाभाय, श्रपि तु खकस्याच्छादने विनियोगः तिष्ठतु तावदासमोपयेगि यद्‌ गृहणाति तत्र sea) यदन्येभ्ये! ददाति परकीयं तदपि तस्य नानुचितम्‌। MIF स्यं कारुण्यम्‌ | तदीयया महास खतयः पृथिव्यां राजानः सानि धनान्युपयुलते | seam यद्यसाविच्छेत्‌ “त्रहमेतदादाय aa विनियुखीयेतिः तदा सव निधना: निरुषमेगाः स्युः १०९ : तस्य कमेविवेकाथ शेषाणां WATT! स्वायम्धुवो मनुर्धीमानिदं शास्रमकल्पयत्‌ १०२

मेधातिथिमाष्यसमलङ्कुता | [ प्रथमः

सवस्या ब्राक्षणस्तुतेः फलप्रदशनाथं RIAA | एवंविधमिदं महार्थं शाख यत्तस्य-स्वमदिश्ना ऽऽस्यन्तिकेन महत्तमस्य ्ाह्मणम्य--कमं विवेकार्थ-इमानि कर्माणि कतंव्यानि इमानि वर्ज्यायि-एष विवेकस्तदथम्‌ | शेषाणां चत्रियादीनाम्‌। श्रुपूर्वंशः प्राधान्याद्राह्यणम्यानुषङ्गात्त्त्रियादीनामिदं शाख्मकल्पयत्छरृतवान्‌ १०२ विदुषा ब्रह्मणेनेदमध्येतव्यं प्रयत्नतः शिष्येभ्यश्च samt सम्य नान्येन केनचित्‌ १०३॥ श्ध्येतव्यं प्रवक्तव्यमिह Heat विधै | द्वितीयदेध्यायाभरृति शाखं प्रवति- ष्यते। श्रयं ह्यध्यायेऽधैवाद एव | नात्र कश्चिद्विधिरस्ति | तन यथा राजभोजनाः MATT! इति शालिस्तुतिर्न राज्ञाऽन्यस्येति तद्धाजननिपधः, एवमत्रापि नान्येन केनचिदिति नायं निषधः, कवलं शाष्लस्नुतिः--"सव॑स्मि खनति ae ब्राह्मणः, सवंशास्राणां शाल मिदमतस्ताटशस्य विदुषा ब्राह्मणस्याघ्ययनप्रवचनार्ह सामान्येन शक्यते BEA प्रवक्तुं वाः | श्रत वाह प्रयत्न agfa i यावन्न महान्प्रयन्न श्रास्िता, यावन्न शाल्रान्तरीस्तकं- व्याकरणमीमांसादिभिः GRA MA, तावद्तत्परवक्त्‌ शक्यते | श्रत एवाध्ययनेन श्रवणे लच्तयत तत्र हि विद्रत्तोपयेगिनौी सम्पाठे | विपरी द्यध्ययने बिद्रत्ताऽटष्टायैव स्यान्न “विधौ श्रत्रणमध्ययनेन aa? इति युक्तं वक्तुम्‌ विधेये ल्तणाथैता युक्ता | WINS तु प्रमाणान्तरानुसारेण गुणवाद दे'वप्य | तस्मान्तरवर्थिकार्थ शाखम्‌ | एतन परस्ताद्विशेषता AAT ॥१०३॥ ददं शाखमधीयाने त्रा; 7: संमितत्रतः मनावामग्ेहेर्निःयं कमदोपन रिष्यते १०४ एवं सम्बरन्धिद्रारेण AAAI AT शाखं स्ता ऽधुना ALATA | इदं शाकलं जानानः शंसितत्रता vadifa परिपृणेयमनियमानुप्रायी मवति शाग्ब्रादननुष्ठाने प्रयवायं ज्ञात्रा तद्भयादनुतिष्ठति सर्वान्‌ यमनियमान्‌ aot सर्व॑मनुतिष्ठति श्नुतिष्ठन्विदितातिक्रम- प्रतिषिद्धक्मजनितेदषि, पापैः लिप्यते सम्बध्यते १०४

पुनाति पठिन्त trata सप्तसप्र परावरान्‌ पृथिवीमपि Sarat कृन्म्नामेकाऽपि Arse १०५ aferian भवति | निशि वुपूरनीकः सङ्घातः पदक्तरुच्यते तां पुनाति निर्म लीकरोति सर्थंदुष्टासतत्सन्निधानादवुष्टाः मम्पयन्ते। बंशयान्खकृलसम्भूतान्सप्तपर- वुपरितनान्पित्रादीनागामिनेाऽवराञ्निष्यमायान्‌ समुद्रपर्यन्ता प्रथिवीं प्रतिब्रहीतुम. , हति adamant हि प्रतिप्रहःधिकार हतुः, इतश्च सर्वे धर्मा ज्ञायन्ते १०५॥

श्रध्यायः | मनुस्रतिः | ४५ इदं सखस्त्ययनं श्रेष्टमिदं वुद्धिविवधनम्‌ ee यशस्यं सततमिदं निःश्रेयसं परम्‌ १०६ स्वस्त्यभिप्रेतस्य थस्याविनाशः | waar प्रापणम्‌ | खस्ति प्राप्यते येन तत्स्वस्त्ययनम्‌ Ayaan जपहामादिभ्यः। हि शास्रमन्तरेण तपामनुष्ठाने सम्भवति, श्रतस्तदनुष्ठा न- दतुखाच्छं मेतन्‌ | IA घर्मज्ञानाथेवाक्यान्येव प्रेयस्यान्यनुष्ठानं तु FWA उच्यते ्रष्ठमिति | aq बुद्धिविषधनम्‌ 1 शाखे ह्यासेन्यमाने तदथैस्य प्रकाशनादष्रान्थ- परमान्तदरद्धिविवृद्धिः प्रसिद्धैव। ददं यश्चस्यस्‌, धर्मज्ञः संशयानः saa: ख्याति लभत | यशसे निमित्त age | विद्र त्तौदार्यादिगुणवत्तया प्रसिदियश्चः निःग्रेयस दुःखाननुविद्धाया प्रीतः स्वर्गापवगलत्तणायास्तसप्राप्नहेतुकमेज्ञानहेतुखान्नि wag परं ABT १०६॥ श्रस्मिन्‌ धर्मोऽखिरनेक्तो गुणदोपा कर्मणाम्‌ चतुर्णामपि बणानामाचारर्चैव शाश्वतः १०७ इदानीं स्वशाखस्य स्वविषयं साकत्यन व्त्तेरन्यनिरपक्ततामाह | ahaa नाम धर्मः सर्वैः शासरेऽसिमिन्कालसन्ये नामिदितः | तस्माद्र्मज्ञानाय शाखान्तरापेक्ञा कतं sca fa- wife: स्तुतिः | स्मिज्डासखे धमः ena Pasa निःशेपणेक्तः | गुणदेचै कमणाम्‌ | इष्टानिष्टे aa gush कर्मणां" यागादिव्रह्महत्यादीनाम्‌। एवं हि साकल्यं भव्रति यत्‌ कर्मस्वरूपमितिकर्तन्यताफनविशेषः कतृ विशेषसम्बन्धो fanaa विवेकः | एतत्सव गुणदापप्रदन प्रतिज्ञातम्‌ | धमं इत्युक्ते कर्मग्रहणं वृत्तपूरणाथम्‌ | चतुणमिपि वर्णानाम्‌ एतदपि साकल्यार्थम्‌ या नाम कश्चिदधरमेऽधिक्ृतस्तस्य सर्वस्यतो धमेलाभः | खरा चारद्चेव छाश्वतः | ्राचारप्रमाशकता धर्म “प्राचार, इत्युक्तः द्वितीय चैन Rasa श्रवतो वृद्धप्रम्परया नदानीन्तनैः; प्रवर्तितः १०७

ATAU परयो धर्मः APPR स्मातं TT तस्मादस्मिन्सदरायुक्तो नित्यं स्यादान्पवान्‌ द्विजः १०८ परमः प्रहृष्टो धमं भ्राचारस्तथा श्रुतौ AT उक्तः, सुमा तः PATTER EAT दाचारधमे नित्यं युक्तः स्यान्नित्यमनुत्ति'टेदात्म वानात्मना हितमिच्छन्‌ सवं- स्याऽऽत्मास्त्यता मतुपा तद्धितपरत्वमुच्यते १०८ आचाराद्विच्युतो विप्रो वेदफलमन्न ते

ञ्राचारेण तु संयुक्तः संपूणंफलभाक्स्मृतः १०९

> मेधातिथिभाष्यसमलङ्कुता | [ प्रथमः

प्रकारान्तरेणेयमाचारस्तुतिः | प्राचारात्पच्युत भ्रावारद्वीनो वेदफलं प्राप्नोति वेदविद्ितकमैनुष्ठानफलं वेदफलमित्युक्त्‌ समम्राण्यविकलानि वैदिकानि कर्माण्य- नुतिष्ठन्यथ्ाचारभ्रष्टो ततः पुत्रकामादिफनमश्रत इति निन्दा एष एवार्थो विपयये- शोच्यते | साचारे तु संयुक्तः सकलं फलं प्राप्रोति, काम्यानाम्‌ | मत्र यद्रद्न्ति ““सम्प॒शेवचनादाचारद्वीनस्याप्यस्त काम्येभ्यः फलसम्बन्धो छत्स्रफललाभः' इति तन्न

किष्म्वित्‌, श्रथैवादत्वादस्य १०८

एवमाचारते SAT धर्मस्य मुनयो गतिम्‌ सवस्य तपसे मूलमाचारं FTE परम्‌ ११०

यावक्किचित्तपः प्राणायाप्नमैौनयमनियमकरच्छरचान्द्रायणानशनादि तस्य सर्वस्य फलप्रसवे भ्रूलमाचारोऽतस्तमेव मुनयस्तपः फलाथिने मूलत्वेन कारणतया जगृहुः गृहीतवन्तः | AINE THE मुनये गति प्राप्निमतिङ्क शकर तपस्तथाप्याचार. हीनस्य फलतीति श्रतिः ११०

जगतश्च agatha संस्कारविधिमेव व्रतचर्योपचारं स्नानस्य परं विधिम्‌ १११॥

उक्ता धर्मा wa विशिष्यन्ते श्रोतृप्रवृस्यथ' चानन्तफलता ada “एतदन्ता स्त्वित्यादिना | तत्रातीन्दरियो ऽयमनन्ता दुष्पार इति मन्वाना भ्रव्रसीदेयुरत उत्साहजननाथः शाखाथेसङ्कलनात्मिक्रामनुक्रम्णी पठति एतावन्त्यत्र वस्तूनि, नातिब्हूनि, शक्यन्त श्रहधानैः पुपज्ञातुमिति | az पोपदिष्टमागं ग्राक्रम्यमाणे दुःसहो भवतीति |

जगतश्च समुत्पत्तिमिति कालपरिमाणं त्वभावे ब्राह्मणस्तुतिरित्यादि सवं जगदुत्पत्तावन्तभूंतम्‌ | ण्तचवाथैवादतयेोक्तं प्रमेयतया संस्कारविर्धि व्रतचर्यं पचार | गर्भाधानादयः संस्काराः | तेषां विधिः कर्तव्यता | ब्रह्मचारिणो व्रतचर्यया उपचारोऽवुष्ठानमितिकतंन्यता ar) एतदद्ितीयाध्यायप्रमेयाथैः | स्नानं ुरुकुलानिवतं- मानस्य संस्कारविशेषः १११॥ `

दाराधिगमनं चैव वरिवराहानां लक्षणम्‌ * महायत्तविधानं अ्रद्धकल्पं WATT ११२॥

दाराणामधिगमनं भा्यांस उरः | विवाहानां ब्राह्मादीनां तसरप्तयुपायार्ना लक्षण खरूपाभिगमने हेतुम्‌ ¦ षडायच्ञाः पच्च वैश्वदेवादयः श्राद्धस्य पितृयज्ञ

wea: | Waeaa: | ue कल्पो Afthfiadeaa | “पर, ned “शाश्वतः seu वृत्तपूरणाथैम्‌ एष ठृतीया- ध्यायाथैः ॥११२॥

दत्तीनां लक्षणः चैव स्नातकस्य व्रतानि

भक्ष्याभक्ष्यं जञोचं द्रव्याणां शुद्धिमेव ११३

खीधमयोगं तापस्यं मेक्षं संन्यासमेव

tag धर्ममखिलं कायाणां विनिणंयम्‌ ११४॥

साक्षिप्रशनविधानं धमं स्रीपुसयोरपि विमागधम दयुतं कण्टकानां शोधनम्‌ ११५

वरश्यशद्रोपचारं सङ्कीर्णानां सम्भवम्‌ mga वर्णानां प्र(ययित्तविधिं तथा ११६॥

वृत्तीनां जीवनोपायानां घनाजैनात्मकानां भृत्यादीनां लक्षणम्‌ | स्नातकस्य समाठवेदाध्ययनस्य गुरुकलन्निवरृत्तस्य व्रतानि नेत्तेतायन्तमादित्यमित्यादीनि एष चतुथा ऽथः |

भष्याभष््यम्‌ | "पच्च पच्चनखा मन्या, ‘sae? पलाण्डादि | Da कालकृतं नन्मादावुदकादिना द्रव्यशुद्धिः | Aaa यागः सम्बन्धा बालयुवेतयादि एत- त्पा्चमिक्रम्‌ |

तापमाय हितं तापस्यम्‌ | तप प्रधानस्तापसो वानप्र्स्तस्य THAN | AT: परित्राजकधर्मः संन्यासश्च तद्विरोष एव तत्रैव दशेयिष्यत। षष्ठाघ्यायवस्त्वेतत्‌ |

राज्ञः प्रथिवीपान्नाधिकृतस् प्रापतैशर्यस्य धर्मोऽखिलो दषर्थोरदशार्थश्च | एष सप्रमाध्यायगाचर : | :

कार्याणामरृणादानादीनां fafa विचायं संशयच्छदेनावधारणमनुष्टेय- निश्चयः साक्षिणां प्रन्ने यो विधिः| प्राधान्याप्ृथनिर्देशः | ब्राष्टमिका९यमथः |

धर्मः स्चीपुंसथे रित्येकदेशे श्थितयाः प्रवास वियुक्तयाश्च परस्परं वृत्तिः | रिक्थ- विभागधमैः। द्य.तम्‌ तद्विषये विधिः गू तशब्देनाक्तः। कर्टकादीनां चेराटविका- दीनां Treat राष्टान्निरसनेपायः | यद्यपि विभागादिरष्टादशपदान्तर्गब्लात्कार्याशां चेयनेनेवोपादानादयादानादिवन्न परयडनिर्देश्यः,--्रध्यायभेदाततु एयड्निरदेशः | वेशय शद्रयोरूपचारः स्वधर्मानुष्ठानम्‌ | एतन्नवमे |

9

५० मेधातिथिभाष्यसमलङ्कता | [ प्रथमः सङ्कीर्णानां चतत वैदेदक्षादीनां खम्भवमुतत्तिम्‌ श्चापद्धमं' सद्ररयाऽजी- वतां प्राणायये यो धर्मः | एतदशमे | भायधित्तविधिरेकादशे ११३॥ ११४॥ ११५॥ ११६॥

संसारगमनं चैव त्रिविधं कर्मसम्भवम्‌ निःश्रेयसं कर्मणां गुणदेषपरीक्षणम्‌ ११५७ संसारगमनस्‌ | धर्मेण धर्मी लद्यते, संसारी पुरुष श्रात्मा, तस्य गमन देहा- देहान्तरप्राप्निः। waar संसारविषयाः परथिव्यादये ल्लोका उच्यन्ते, तत्र गमनम्‌ पूर्ववत्‌ | †च विधम्‌ उत्तमाधममध्यमम्‌ कर्म सम्भवं Gaia) निःग्रेयसम्‌ केवलं KAA गतय उक्ताः यावद्यतः परमन्यच्छ्रेयो नास्ति तदुपायोप्प्य्यासमन्ञान- यक्तम्‌ कम णां विदितप्रतिपिद्धानां गुणदेषपरी क्ता ११७॥ देशधमाञ्ातिषर्मानकुखधमाश् शाइवतान्‌ पापण्डगणधमाश्च शासरेऽस्मिन्वुक्तवान्मनुः ११८ तदेव साक्ल्याभिधान द्रढयति प्रतिनियतं देशे ऽनुष्ठायमाना सर्वस्यां पथिन्यां ते देशधर्माः | बराह्मणादिजायाश्रया जातिधर्माः | कु लधर्माः प्रख्यातवंशप्रवतिंता इति | पाषण्ड प्रतिपिद्धत्रतचयां बाद्यम्म्रतिलमाश्रयास्तत्र ये धर्माः--पाषण्डिना विकर्म स्थानिति। गणः agar, वयिक्षारुकुशीलवादीनाम्‌ तान्सेधमान्भगवरान्म ATi. SH उक्तवान्‌ 11 ११८ यथेदसुक्तवाञ्छासं पुश पृष्ठो मनुमया तथेदं यूयमप्यद्य मत्सक्राशानिवेधत ११९ इति मानवे धर्मशास्त्र भृगुपोक्तायां संहितायां प्रयमेाऽथ्यायः।॥९॥ प्रवधानाथैः प्रतिबेधः॥ ११८६

इति श्रीभटमेधातिथिच्ररचिते मनुभाष्पे व्रथमोऽध्य' a

ay द्वितीयाध्यायः 2 |

विद्रद्धिः सेवितः सद्धिर्नित्यमद षरागिभिः॥ हदयेनाभ्यनुज्ञाता या weed निबोधत

प्रथमोष्यायः शाखप्रतिपाद्ा्ैतच्वद शंनार्थे ऽलुक्रान्तः | WRU दिवशैने तच्छे घमेव व्याख्यातम्‌ | इदानीं शाश्लमारभते | तत्र प्रतिज्ञाते ऽथो जगत्सर्गादिवर्थनेन व्यवाया- द्विस्छत इययतुन्धानाथैः पुनः शिष्यान्प्रति बोधयति |

यो धर्मो भवतां शश्रषितसू्तमिदानीं मयोच्यमाने निवाधतात्रहिता भूत्वा aya | प्रथमेऽध्याये पच्चषाः कोकाः प्रयोजनादिप्रतिपादनार्थाः परिशिष्टमथैवाद- रूपम तच्चेन्नातिसम्यगवधारितं धर्मपरिज्ञाने महती afa: इह तु माक्ताद्धमे उपदिश्यत | तताऽवधानवद्धिरवधारणीयो ऽयमथे इति पुनरुपन्यासफलम्‌ |

धर्मशब्द उक्तार्थं ऽकाचनुष्ठानवचनः। बाह्यदशेनिनस्तु भस्मकपालादिधारणमपि aw मन्यन्त | afar विद्वद्धिरियादीनि विशेषणपदानि |

विद्रा खः शाखसंस्छरेतमतयः प्रमाशप्रमेयस्वरूपविज्ञानकुशलाः। ते वेदाथैविदो विद्वांसा नान्ये | यतो बेदादन्यत्र ad प्रति ये गृहीतप्रामाण्यास्ते विपरीतप्रमाणप्रमेयम्रह- ०,द विद्वांस एव cag मीमां भातस्तत्ततेा निश्चीयत |

सन्तः साधवः प्रमाणपरिच्िन्ना्थानुष्ठायिने हितादितप्राप्निपरिदहाःरा्थाय यन- वन्तः | हिताहितं च॑ दृष्ट प्रसिद्धम्‌ aze विधिप्रतिषेधलत्तरम्‌ | त्दनुष्ठानवबाह्या WAT उच्यन्ते श्रत उभयमत्रोषात्त' ज्ञानमनुघ्ठान |

विद्यमानतावचनः सच्छब्दो सम्भवति, भ्रानथेक्षयात्‌ यद्धि येन सेव्यते ननन विद्यमानेनैव |

सेव्राऽनुष्ठानशीलता | भूतप्रययेनानादिङालगप्रवर तामाह | नायमष्टकरादिधर्मो sera कनचिसप्रवरतिंत इतरधर्मवत्‌। vata नित्यशब्देन दशयति। यावस्सेमारमेष धमैः। वाह्य- धर्मास्तु सँ मूरखदुःशीलपुरुषप्रर्तिताः कियन्तं कालं asaratrer श्रपि सुनरन्तर्थीयन्ते | नहि व्यामोह युगसदृखानुर्वी भवति | समभ्यग््ञानमविद्यया सल्छन्नमपि aes निभे- लतामेवैति | हि तस्य निर्मलतया ae: सम्भव इति |

५२ मेधातिथिमाष्यस मलङकुता | [ द्वितीय

खद्वेषरागिभिः। इदं बाह्मधर्मानुषठाने द्वितीयं कारणम्‌ व्यामोहः पूर्वयुक्तः | श्रनेन AVNET उच्यन्ते, रागद्रेषप्रहणस्य प्रदशेना्थतात्‌ | Maa मन्तरतन्त्रादिषु प्रवतं- यन्ति | भ्रथवा रागद्रेषयालेमिन्तभू तः | sarah यै मोगोपावास्तेषु रक्ताः उपायान्तरेण जीवितुमसमथां लिङ्गधारणादिना जीवति तदुक्तं (भस्मकपालादिधारणे, नग्नता, काषाये वाससी-नुद्धिपौरुषहीनानां जीविकेति |

gat विपरीतानुष्ठानकारणम्‌ द्रेषप्रधाना हि नातीव तच्वावधारणे समर्थां भवन्यतो धर्ममेव धर्मत्वेनाध्यवस्यन्तीति

ध्रथवेभावपि रागद्वेषौ तन्वावधारणे प्रतिवन्धकौ | मलयामपि कस्थाच्विच्छाख्रवेदन- mai wash विद्रद्रपपदेशे रागद्रेपवत्तया विपरीतानुध्राने सम्भवति | जानाना श्रपि यथावच्छाख' कस्यचिद्‌ द्ष्यस्यापघाताय प्रियस्य चेपकाराय कौटसाच्त्यायधर्म सेवन्ते | तेषां वेदमूलमेवानुष्रानमियशक्यनिश्वयं कारणान्तरस्य रागद्रेपलक्तणस्य सम्भवात्‌ | श्रतस्तत्प्रतिषधः |

रत्र चोदत | ^“सृद्भिरिति सच्छब्दः साधुतात्रचने afta: | कीदृशी साधुता तस्य यदि रागद्रेषाभ्यामधमे पवृत्तिः सम्भाव्यते | तस्मादद्भेषरागिभिरिति वक्तव्यम्‌ |?

na afe हेतुलेनाच्यते यता रागादिवर्जिंता रतः सन्ता भवन्ति | रागद्रेषप्रधान- स्वाभावश्चाचर प्रतिपाद्यत | सव॑ण सर्व तदभात्रयेग्यावस्थागतस्य हतोर्निरन्वयमुच्छि- यते तथा श्रुतिः--““ वै सशरीरस्य सतः प्रियाप्रियचारपहतिरस्तीतिः |

रागा fara at! तस्प्रतिपधत्यापारा Zu: | लामा मात्सर्यमसाधारण्य- AISI, परस्य चैतन्माभूद्भिभवसरयायादि | चित्तधर्मा एत | भ्रथवा चैतनावरमु खीसुतसुद- द्रान्धवादिपु स्नेहा रागः; लोभा ऽचेतनप्वपि धनादिषु स्पृहा |

हदयेन हृदयशब्देन चित्तमाचष्टे | श्चनुज्ञानं हृदयस्य प्रसादः एषा हि स्थितिः श्रन्तटटदयवर्तीनि gaara यद्यपि वाह्यं साभद्त्यभत्तणादिषु मृदा qaqa aed, तथा एपि हृदयाक्राशनं तपां भवति | वैदिक ्वनुश्ाने परितुष्यति मनः।

` तदस्य मवेस्यायमथैः | मया तादृशो धम उच्यते यत्रैते दषाः सन्ति | faeg a

एवंविधैमहात्मभिरनुष्ठीयते स्वयं यत्र चित्त" प्रवर्तयति वा। श्रत श्रादरातिशय उच्य मानपु sag युक्तः |

Waa हृद्य वेदः} afar भावनारूपेण हृष्टययितो (हृदयम्‌? | ततश्च त्रितय- मत्रोपात्तम्‌ यदि areata सख्वाग्रहात्काचितृत्तिः कस्यचित्तथाऽप्यत्रैव युक्ता | एतद्ृद यनाम्यनुज्ञात इ्यननाच्यते शअथाप्यय न्यायो "महाजना येन गतः पन्थाः इति, तदप्यतरैवास्ति fagtar aa निष्कामाः प्रवृततपूर्वा श्रनिन्याश्च aie) wat

प्रध्यायः 1 मनुस्मतिः | ५३

प्रामाणिकी प्रवृत्तिः, साऽपि बेदप्रामाण्यात्सिदधैवेति | सर्वप्रकारं प्रवरत्याभिमुख्य- मनेन जन्यते |

श्रन्ये Ai श्लोकं सामान्येन धमेलक्तणाथै' व्याचक्ततं एवंविधैयैः सेव्यत धर्मो ऽचगन्तन्यः प्रयन्तवेद विहितस्य aide वा९ऽचारतः प्राप्रस स्व॑स्यैतल्लक्षणं विनयते | wa तु एतैः सेव्यते तं धर्म निबोधतेति पाठो युक्तः

कामात्मता प्रशस्ता, “न चैवेहास्त्यकामता काम्यो हिव्रेदाधिगमः waa वेदिकः २॥

HALA: HATTA SGI कामात्मा तद्भावः कामात्मता | तस्रधानता “स्रात्मः शब्देन प्रतिपाद्यते | सा प्रशस्ता निन्दिता |

(gaa निन्दया प्रतिपधानुमाने "न कतं व्यति' प्रतीयते अ्र्थात्सौर्यादीनां सर्वेषां काम्यानां निषेधो भयम्‌ | ्रथवा क्रं विशेष an: सौयादीनामिति, सर्वमेव क्रियानुघरानं फनसिद्धयथै", स्वूपनिष्पत्तय | काचन onal क्रिया | यदपि" कुर्वीत gat चेष्टामिति, भस्मनि दुतं विषयान्तरे दशराजवार्तादन्वेपणं,-- तत्रापि fran व्रियते | नतु प्रधानफलं स्वगंभ्रामादि पुरुषस्य यद्‌ दष्टादषटयोरुपयुञ्यते तदभावाद्‌ वृथा चैषटेत्युच्यत | श्रथोच्यते-- भवतु क्रिया फलवती तद्विषये ऽभिल्ापो कर्तव्यः वस्तुश्वाभाव्यात्फलं भविप्यतिः-स्नत्रापि सैर्यादीनामफल््वं, काम्यमाने फलं ज्ञातम्‌ | नानिच्ासद्भविष्यतीति। लौकिकी प्रवृत्तिर्‌ श्यते फललामिसन्धिनिरपेत्ता चात्र विशेषः श्रुतौ वैदिकेषु कर्मसु फलं नाभिसन्धेयमिति | तत्र फलवत्सु aay कामनानिपधादप्वृ्तौ श्रतिविराधः | निषु तु प्राप्निरेव ना्ति। विशेषानुपादानाच्च लौकिकन्यापारनिवत्तौ दृष्टविरोधः | तदिदभापतितम्‌, न--किंचित्तनचिःकतव्यं सर्वनतूष्यौभतैः स्थातन्यम्‌,? |

उच्यते। यत्तावदुक्तं काम्येषु सेरयादिषु निपधप्रस ङ्ग इति,-तत्र वद्धय तिष्यथा सङ्ुरिपता- श्चेह सर्वान्‌ कामान्‌ समश्रुत' ofa निपेधे हि कृतः ages: कुतश्च कामावाप्निः | यदपि विशषानुपादानाल्लैकिङेऽपि प्रसक्त इति--तत्रोपात्त एव विशेषः, ‘at धभेस्तं निप्रोधताति" wa प्रकृतत्वात्‌ यद्युक्तं Rag फल्ताश्रवशात्कलाभिमन्पेः प्राप्तिरेव नास्ति, क्षि निपेधेनेति,--तत्राप्युरपते | फलनाभावात्कश्चिरपम्यक्शाल्ञाथेमजानानो sada, सौया- दिषुच aang फनाभिमन्धिपृविकरां प्रवृत्ति eet सामान्यतोदष्टेन RAST तत्फल- हताः क्रियत इवयश्रुतमपि फल्तमभिसन्दधीत तनिद्रूयथैमिदमारभ्यते | यद्यष्ययं न्यायो- यतेफलवच्छरुतं aay कतं ग्यम्‌ , यदापि Poway कतेग्यतया शास्त्रेण यात्रजोवादि- पदैविनैव मिश्वजिन्यायेन फलकस्पनयाऽवगमित तस्मान्यथानुषठानं प्रसङ्ग Va नास्ति,

५४ मेधातिथिभाष्यस मलक्ूता [ द्वितीय

तथापि येतं न्यायं प्रतिपत्तुमसमथैः स॒ वचनेन प्रतिपाद्यते | न्यायतः प्रतिपत्तौ हि गौरवम्‌, वचनात्तु लघोयसी सुखप्रतिपत्तिरिति सुहद्रूत्वा प्रमाणसिद्धमथेमुपदिशतिस्म |

कामशब्दोऽय यथपि प्टच्छयवचनो टृष्टस्तथाऽपि तस्येहासम्भवात्काम इच्छा ऽभिल्ञाष इलयनर्थान्तरम्‌ | तत्र वक््यमाणपर्याललोचनया फलामिल्लाषेण ada प्रवर्तित- व्यमिलययमथेः खास्यति |

परस्तु कामात्मतामिच्छामात्रसेबधमात्रं पदाथैः मन्वानश्वोदयति। "नन चैवेहा- स्त्यकामतेति। चेह लोकं काचिदकामिनः प्रवृत्तिरस्तीयथैः | seat ara पिवाथिज्यादि व्युत्पन्नबुद्धिना क्रियमाणम्‌, यः खयं वेदाधिगमो बेदाध्यन्ने aia: कार्यते पित्रादिना ताञ्यमानः साऽपि काममन्तरणोपपद्यते। भ्ध्ययने हि शब्दोच्चारणरूपम्‌ | चेाचारणमिच्छया निना निर्घातध्वनिवदुत्तिष्ठति | इच्छति चेत्किमिति area इति | सैवत्रच्छो पजन्यते | श्रभिमतं तु विषये स्वयमुपजायत दत्ये- तावान्विशेषः। यश्चायं चैदिको वेदविहितः कम योगो दशपू्मासादिकर्मानुषठान नियत्वेनावगतः साऽपि प्राप्रोति ह्यनिच्छता देवतोदेशेन खद्रव्यलयागापपत्तिः | तस्मात्का मात्मतानिषपे सर्व॑श्रौतस्मातकर्मनिपधः प्रसक्तं इति २॥

CARATS: कामो यगाः सङ्क ल्पसम्भवाः व्रतानि यमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः

^ (ततश्च यदुक्तं यागस्य कामेन बिना स्वरूपनिष्पत्तिरिति, तदनेन विन्पष्ट कृवा | कथयति। सुङ्करूपो यागादीनां सलं, कामस्य यागादीशिकी पन्नवश्यं aged कराति। aged क्रियमाणे तत्कारणंन कामेन सन्निधातन्यमनिष्टेनापि | यथा पाकारथिने उलन `

कुवंतस्ततस मानकारणो धूमे ऽप्यनिष्टो जायते | तत्र शक्यं यज्ञादयः करिष्यन्ते कामश्च भविष्यतीति |

“(ag कायं सङ्कस्पा नाम यः सर्वर॑क्रियामूलम्‌ः !

Carga | यच्चेतःमन्दशैन नाम यदनन्तरं प्राथैनाध्यवसायौ कमेण भवतः एतहि मानसा व्यापाराः सवैक्रियाप्रवृत्तिषु मूलतां प्रतिपद्यन्त हि लतिका व्यापारास्तमन्त- रण सम्भवन्ति | तथाहि प्रथमं पदाथखरूपनिरूपणम्‌ “श्रयं पदाथ इमामथैक्रियां साधय. तीति wart इद सङ्कल्पो stata: | saat ora भवति इच्छा | सैव RA: | 'कथमहमिदमनेन साधयामौातिः इच्छायां सयामधभ्यवस्यति करोमीति नि्धिनेाति

सोऽध्यवसायः | ततः साधनापादःनं ्राह्यन्यःपारविषये प्रवतं | तथाहि बुभुकित mal,

भुजिक्रियां पश्यति, तत इच्छति भु्ीयेति, तते ९ध्यवस्यति “व्यापारान्तरेभ्यो fafase

wear: | मनुस्छतिः | १५ भाजनं करोमीति, ततः कमकारणस्थानाधिकारिण श्राह 'सज्ञीकुरत, रम्रवतीं मश्वा- रयतेति' |

“aad सति यज्ञाकष्यः ङरपमात्राद्धवन्ति श्रपि तु ङ्ुसपप्राथेनाध्यवमायेभ्यः; तत्र किमुच्यते “यज्ञाः ङ्कुस्पसंम्भवाः' इति ।›

ARIMA: श्रत Baraca (नाकरामस्य far काचिद्‌ दश्यत इति ब्यति |

व्रतानि मानसे ऽध्यवसायो व्रतम्‌ इदं मया यावज्जीवं कर्तव्यमिति, afz- हितम्‌ यथा स्नातकत्रतानि |

यमधर्माः प्रतिपेधरूपाः भ्रिंसादयः।

कतव्य प्रवृत्तिः निपिद्धेभ्यो fafa: नान्तरेण ager ३॥

(“त्रकामस्य क्रिया काचिद्‌ दश्यते नेह कर्हिचित्‌ यत्यद्धि कुस्ते किञित्तत्तत्कामस्य चेष्टितम्‌"

“qay meat प्रवृत्तिनिवृत्ती संकरस्पाधीने व्याख्याते aaa लौकिकेषु कर्म॑सु तदधीनतेच्यत. इति विशेपः | Ae लोकं कहि चित्कदाचिदपि जाग्रदवस्थायां क्रिया काचिद्‌ वुप्ठेयतेनानिच्छतः मम्भवति | यच्किचिि्लौकिकं वैदिकं वा कुरुते कमं विरहितं प्रतिषिद्धं aad कामस्य चेष्टितम्‌ हेतुत्वाचचेषटितं कामस्यैवत्युक्तम्‌ |

दिदमतिसङ्कट म्‌-कामात्मता प्रशस्ता, चानया विना किचिदनुष्ठानमस्ति ॥४॥

तेषु सम्यग्‌ वतमाना गच्छत्यमरलाकताम्‌ यथा सङ्कस्पितांश सर्वान्कामान्समश्च ते

wa प्रतिविधत्त-

तेषु कामेषु सम्यग्वतिं तभ्यम्‌ |

“al पुनः सम्यग्वृत्तिः 2”

यद्यथा श्रतं तत्तथैवानुष्टेयम्‌ | नित्येषु फलं नाभिपन्ेयम्‌ , ATA) ATG सरनिषेधः तेषां तथाश्रुतत्वात्‌ | फलसाधनतयैव तनि विधिता ऽवगम्यन्ते | फलानिच्ास- दनुष्ठानमश्रतकरणं स्यात्‌ | नित्येषु फलाभिसग्धि्यामिह एव | धभिसन्धिमात्रास- माता (नवगते फलसाधने TAA |

एव HAL गन्ति प्राप्नेयमरलोकतास्‌ | भमराः देवाः तेषां लेकः खगः | तन्नि- वामात्‌ भ्रमरेषु tage: स्थानखानिनारमेदात्‌ ‘aca: क्रोशन्तीतिः वत्‌ तेनायं समासः | ग्रमराश्च ते लोकाश्च HARIRI: श्रमरज्ञोकता | देवजनत्वं प्राप्रोति

५६ मेधातिथिभाष्यसमलङकुता | [

देवत्वं प्राप्रोतीत्यथेः वृत्तानुराघादेवमुक्तम | ब्रथवाऽमरांल्लोकयति पश्ययमरलाकः | (कर्मण्यम्‌ | तदन्ताद्भावप्रययः। (पाणिनि सू. ३।२। १) देवदर्शी सम्पद्यते भ्रने- नापि प्रकारेण स्वर्गप्राप्षिवेक्ता भवति | ्रथवाऽमर इव ज्ञोक्यते ल्लोकं |

श्रथैवादश्चायम्‌ | नात्र स्वग: फलत्वेन विधीयते | नियानां फल्लाभावात्काम्यानां नानाफनश्रवणात्‌ | तन सख्र्मप्राप्या शाखरानुष्ठानसम्पत्तिरेच्यत। लक्षणया यदथ कर्म णामनुष्ठाने तत्म्पद्यत इव्यथः | तत्र नित्यानां प्रत्यत्रायानुत्पत्निविंध्यथैसम्पत्ति्वां प्रयाज- नम्‌ काम्येषु तु यथासड्ूर्पितान्‌ यथाश्रुतं सङ्कन्पितान्‌ | प्रयोगकाले यस्य कर्मणो यत्फलं श्रतं age शमि न्धाय मनसा कामयितेदमहमतः फलं प्राप्लुयामिति | ततः सर्वान्कामान्‌ काम्यानर्थान्‌ sara प्राप्रोति |

aa: oftgat सेकरटापत्तिः) यता सवंविष्रयः कामो निषिध्यते, करि तदि, नित्येषु फलामिलाषलक्तणः | माधनमम्पत्तिस्तु काम्यैव |

ब्रह्मव्रादिनस्त सैर्यादीनां fa कामात्मतेति मन्यन्ते | फलाथितया क्रिय- माणा बन्धात्मङ्ञा भवन्ति निषप्कामस्तु ब्रह्मापणन्यायेन कुर्वन्मुच्यते | तदुक्तं भगवता कृष्यां पायनेन ‘al क्म HASTA? (भ, गी. २. ४७) | तथा “'साधनानामङ्ृत्लता- नमौखयात्करमङ्कतस्तथा | फलस्य चाभिसन्धानादपवित्नो बिधिः स्मृतः इति |

बहवश्वात्र व्याख्याविक्रस्पाः, श्रसारत्वात्तु प्रदशिता :

बरदाऽखिके धर्ममूलं स्मृनिगीरे तद्विदाम्‌ आचार रे साधूनामान्पनस्तुष्टिरे्

पूरव॑पक्षः-कोऽस्याभिमम्बन्धः। यावता धर्मोऽत्र वक्तत्यतया प्रतिज्ञातः | विधि- प्रतिषेधलक्तणः | तत्र age धर्ममूलता विपेया-- वेदा धर्ममूलत्वेन ज्ञातव्या धर्मप्रा- माण्य श्राश्रयणीयः,' ग्रन्तरेगैवोपदशं तत्सिद्धेः | हि मन्वा पदेशसमधिगम्य' aera धर्ममूत्त्वम | aft तु श्रवाधितविधयप्रतीतिजनकलतेनायौरुषेयतया पुरुषसेसगंदेपैरपि मिथ्यामिधानाशङ्काभावात्‌, सतश्च शब्दस्यादुष्टत्वास्रत्यच्तवत्स्वतः प्रामाण्यसिद्धिः | श्र्रोच्यते-'न्यायतः सिद्धं वेदस्य प्रामाण्यमनृश्च मन्वा दिस्द्रतीनां तन्मूलता वचनेन ज्ञाप्यत इतिः-तदपि a) तत्रापि पूर्वज्ञानमापेत्तत्वारस्मरणस्य भ्रान्तिविप्रलम्भादीनां महाजनपरि- प्रहादिना निरस्तत्वादतीन्दरियाथेदशेनस्याशक्यभावान्च पुरुषस्य स्वानुभवसिद्धेवेदाथै- स्मरणस्य वेदमू लतेव।वशिष्यते fe वेदविदां कार्याथैविषयं स्मरणं सम्भवति वेदस्य मूलत्वेन मूँलान्तरकन्पनाया अ्रनवसरः |

नाप्यतय्‌ ज्यते वक्तम्‌--स्मृतिशील्ञे तद्िहामित्येतदप्यनृद्यते, बाद्यस्यृतीनामप्रामा- ¦ ण्यायः-- यतस्तासां न्यायत va सिद्धमप्रामाण्यम्‌ हि शाक्यभाजकत्तपणकादीनां

weary: | मनुस्मृतिः | ५७

बरदसंयोगसम्भवे येन तन्मूल्ञतया स्वविषये प्रमायं स्युः, सखयमनभ्युपगमात्‌, तैश्च वेदस्या- प्रामाण्याभिधानात्‌। प्रयत्तवेदविसद्वार्थोपदेशा्च तत्रामम्भव : तासु fag बेदाध्ययननिप- धात्‌ सति हि बेदाध्येदृखे बुद्धादीनां तन्मूलता स्यान्न वेत्ति जायते विचारणा यत्रतु MACAU दूरापेतस्तत्र का तन्मूलताशङ्का | स्वयं मूलान्तर परम्परायातमभ्युपगच्छन्ति- (पश्याम्यहं भिन्ञु कानां दिव्येन चकुषा सुगतिं gift चः णवं सवं एव वाह्या मेजज- पाच्चरात्रिकनित्रन्थाना्थवादपाशुपतप्रभृतयः खसिद्रान्तानां प्रणेतृनपुरुपातिशयान्‌ द्‌वता- विशेषश्च प्रयक्ततदथदशि नाऽभ्युपयन्ति, वेदमूलमपि ध्मममिमन्यन्ते प्रयक्तेण वैन विरुद्वासतत्रा्थां उपदिश्यन्ते | तथाहि हिंसा aad उच्यते संमारमेचक्ादिभिः, सा चात्र प्रत्यक्ततः प्रतिषिद्धा | तभा ऽन्यत्र तीथस्नानमधर्मोऽभ्युपेयते, इह त्वहरहः साया- तीर्थानि सेवेतति विधिः। तथाभभ्निष्टोमीयवधः कचित्पापहेतुरिष्यते, अ्योतिष्टोम- विधिना विरुद्धः तथान्ये स्वानिव याग हामानात्मा्थान्स म्मन्यन्ते, देवतामेदविधिभिनां नादैवस्यास्ते ऽवगमिताः | अता Patra: |

ये ऽप्याह --प्रहणाग्रहणव दुदितानुदितहौमकालवस्त्यततश्रतिविराधदशेनात्‌ स्यात्म- भवः शाखान्तरम्यानिन्रन्नस्यानुनिद्रन्नस्य वा तद्विरुद्धाभथैविधिपरस्य। श्रनन्ता हि वेद- खाः | ताः कथमेकस्य AI: | उत्सादेश्च सम्भव्रतीति | तत्र स्यात्ताटृशी वेदशाखा AAG नरास्थिपात्रमोजननग्नचर्मादिरपदिष्टो भवेत्‌ |

रच्यते-न वयं aa: वेदे विरुद्ारथोपिरेशासम्भव इति | सिन्तु समक्क्तत्वात्तयोरवि- कल्पिनप्रयागयारव्याधातः इह तु स्प्यो वेद्‌: | प्रयत्न विराधिक्रर्पनाया श्रवत्तरः। सम्भवमात्रेण तावता निश्चयः | निधितम्तु तद्विरद्रप्रयत्तविधिः। afahaaa a वा निश्चितं बाध्यत | शाखेतमादपक्त चात्रैव कोक प्रस्तासपच्चयिष्यामः | सर्वत्र प्रयक्त- शृतिभिेन्वादिस्मृतीनां व्यतिपङ्गः | कचिन्मन्त्रेण कचिदहेवतया क्विदह्भ्यविधिभिः | Vang तपस्भवतीति तासामप्रामाण्यम्‌ |

एवमाचारस्यापि वेद विद्धिरटष्टाथैतया ९९चर्यमाणस्य स्मृतिवदेव प्रामाण्यं मूलसम्भ- पात्‌ श्रसाध्वाचारस्यापि टृष्टकारणादिसम्भवादविदुषां श्रान्त्यादिसम्भवादप्रा- पण्यम्‌ |

णवमात्मनस्तुष्टेरपि |

यदि वेदस्ग्रयाचाराणां मन्वाध्‌ पदेशस मधिगम्यं प्रा्नाण्यं मन्वादीनां कथम्‌ | त्रापयुपदेशान्तरात्‌ Bde मनुरत्रवीदिलयादेः | तत्र कथम्‌ तस्मादिदं प्रमाणमि- {मप्रमाणमिति युक्तित एतदवसेयम्‌ नापदेशतः | तथाचायमनथकः शोकः पएतत्स- TABI उत्तरेऽपि |

५८ मेधातिथिभाष्यसमलङकुता | [ द्वितीय

सिद्धान्तः। परत्रोचयते | इह ये धमेपूतररा प्रवयुतपन्नपुरुषगु्पादनाथं पदाथ TET. दनपरतया प्रन्थसन्दर्मानारभन्ते तत्र यथै NER Sat बेदार्छयं कतं उ्यतामवगम्य पराववोध- नाथेमुपनिबन्धः, एवं प्रमाणान्तरसिद्रस्य वेदव्रामाण्यादेः | सन्ति केचित्प्रतिपत्त रो ये न्यायतस्तच्वविश्रेवनापमर्थां ऊहापादादिरूपवुद्रयभावात्‌ | तान्प्रति न्यायसिद्धोऽप्यथैः सुद दुपदेशवदुपदिश्यते | तत्र यन्न्यायतः सिद्धं वेदस्य धर्ममु्ततवं तरेवानेनानूय्रते | वैदो धमसलम्‌ | धर्मस्य qaeda वेदे विवाय युक्तया सिद्धो नात्राप्रामाण्यशङ्का कतंन्या | भवन्ति ara शंक प्रमाणान्तरसिद्धानामथानामुपद्टारः। (न तयाऽजीणं भेक्तव्यम shasaat दि time) चैतद्रक्तव्यम्‌,-- “ये न्यायतो वेदस्य aged शक्नुन्ति प्रतिपत्तुं ते वचनादपि प्रस्येष्यन्ति ¦ यते दृश्यते sata प्रसिद्धास्तदीयं वचनम fata केचन प्रमाणयन्ति | तशवं सवेमिदं प्रकरणं न्यायमूलं, उदम नम्‌ श्रन्यत्रापि व्यवहारःमृयादौ यत्र न्यायमूनता तत्र यथावसरं दशैयिष्यामः। श्रष्टकादीनां यथा वेदमूनता aaisaa निर्दिश्यते | वेशड्देनग्यजुःसामानि ब्राह्मथस दहितान्युच्यन्ते | तानि चाधतृणां वा्यान्तरेभ्यः प्रसिद्धमेदानि। उपदंशपरम्परासंम्करृता श्रध्यतारः RET वेदा ऽयमिति प्रतिपद्यन्ते यथात्र णोऽयमिति | तत्र वाक्यतमूरैऽपि `अन्निमीने, शर्नं देव्ानामवमः दयादै (संत्मि- aaa ‘aq महात्रतमिग्यन्ते, वेदशब्दः प्रयुज्धते; तदवयवभूतेपु कवलेषु Teta | प्रामादिशब्दवद्रीणमुख्यता विद्यते तत्र समुदायेषु हि वृत्ताः शब्दा श्ररयवेश्वपि वत॑न्त इत्येष न्यायः प्रामशब्दो हि प्रसिद्धभूविष्ठव्रयागः समुदाय एव, ‘Arar aa इय'दिपद म्बन्धात्तद्‌ वयवे वर्तने | कतिपयशालादाटेऽपि लौकिका श्रामो दग्धः इति प्रयु खते | भरथवा तत्रापि समुदायत्रचन गव | TBR Regal समुदायसम्ब्रन्ितया व्यप दिश्यते। श्रवयवद्रारक एव समुदायस्य क्रियापम्वन्धः। एष एव मुदायम्य क्रियासम्बन्धो याऽवयवानाम्‌ | ह्य्यवान्परिहाव्य समुद्राया द्रष्टुं स्रष्टुः वा MFA |

व्युत्पादते वेदशब्दः | विदन्यनन्यप्रमाणवेय' धर्मल्तमथैमस्मादिति वेदः? | तच्च वेदनमेकेकस्माद्राक्याद्धपति, या्राग्वेदादिशब्दबाच्येऽध्यायानुबाकसमूहः एवं Bega Meese इस्येकवानय।विषयेा ऽप्ययं दण्डः कृलल्लो ऽधिगन्तन्य इति छन्त ग्रहणं सक्रलवेदवाज्याध्ययनप्राप्यथैम्‌ | भ्रन्यथा कतिचिद्र"क्यान्यधीय करती स्यात्‌, पुनः Heat वेदम्‌ इति भरत्रैतननिरूपयिष्यामः |

वैदो agar भिन्नः! सद्मा सामवेदः सात्यमुप्रिराणायनीयादिभेदेन; एक- शतमध्वयुं्ां, काटश्वाजसरेय सादिमेरेन; एकविशतिषाहय्या श्राश्वलायनैतरयादि" Aaa; नवधा Tada मोादकवैप्पजलादकः दिमेदेन |

acara: | मलुस्पृतिः | ५८

Cag नैव कंचिद्ाथवशं ag मन्यन्ते यतः श्यी विधा ऋचः सामानि यजुंषीति' वरेदैरशुन्यखिभिरेति सूयः तथा वेदिकं ad चरदिः व्यादै कचिदाथ्वशनामा- cafe | प्रतिषेधश्च श्रयते (तस्मादाथर्वंगन शंसेदितिः भ्रतखयी बाह्यानायर्वणिका- न्पाषण्डिनः प्रतिजानते" |

तद्‌ युक्तम्‌ श्रविगानन शिष्टानां वेदन्यवहारात्‌। श्रतीरथवा ्विरसीरि त्यत्रापि व्यव- ait: | श्रतिबैद इत्येका ऽथे: | वेदशब्दत्राच्यता ऽ्मिहोत्रःदिवाक्यानामपि धर्म॑परमाण्ये कारणम्‌ | इतिद्ासायुरव॑दयारपि बेदव्यवहारदशैनात्‌ “इतिहासपुराणं पञ्चम वेदानां वेद- fafa) करि तर्हि श्रपैरूपयतवे सलयतुटेयाथावबोधक्रखाद्‌ विपययाभावाश्च | तचाथर्ववेरेऽपि सर्वमस्ति; उातिष्टो मादिक्मणां यनुरवेदादिष्विष नत्राप्युपरेशात्‌ | श्रभिचारमूलक्क्मैणां बाहुस्यन तत्रोपदेशादवेदत्मिति विश्रमः कंषांचित्‌ | श्रभिचारा हि परप्राथवियागफल्लता- सतिषिद्धाः; ्ाथवेिरश्च एव प्राधःन्येनानुष्ठोयन्ते रा जपुराहितैगतस्ते निन्द्यन्ते यतत, “वेदरैरशून्य'? इत्या दावथवेदस्यानिरदेश इति श्रथैत्रादा एते | fe तत्र निर्देशेनानिर्देशेन वा | मन्त्रमेदाभिप्रायं वैतद्रचन त्रया बेदालरयी विद्यं स्यादि | हि चतुथ" मन्त्रजातमस्ति ऋग्यजुःमामन्यतिरकंण प्रैषनिविन्निगदेन्द्रगाथादीनाभत्रैवान्तर्मावात्‌ | श्रथकवेदे चर्च एव मन्त्रेन समाम्नाताः | Ha ऋग्वेद एवायं मन्त्राभिप्रायण | ag प्रतिपेवरः विपरीत- साधनः wat सत्यां प्रतिपघोपपत्ते : | wa वारस्याथैः | श्रथर्ववेदाधीतैमन्दर सवेदिकं क्म मिश्रयेत्‌ वाचः स्तोमे सर्वां ऋचः सर्वाणि यञूपि स्व्राणि सामानि विनियुक्तानि तत्राधवैवेदाधीतानां प्रतिषेधः |

वेदा विशिष्टः शब्दराशिरपारपेया मन्त्रत्राह्यणाख्यो ऽनेकशाखाभेदभिन्नः wea मूलं प्रमाणं परिज्ञाने हेतुः कारणं मूनम्‌ तच्च वेदस्मयाधर्मत्तिज्ञापक्तयैप, निव. त॑केतया स्थितिहेतुतया, वृत्तस्य |

धमेशब्दश्च प्राग्‌ घ्याख्यातः यद्युरुषस्य करतव्यं प्रत्य्ताद््रगम्यविलक्तणेन A श्रेयःसाधनम्‌ | कृषिकतेवादि मवति पुरुषभ्य कत्तव्य, तस्य aaa aaa TIE. तिरेकाभ्यामवगम्यते | यादृशेन व्यापारण कृव्यादे््रोह्यादिसिद्धिः साऽपि प्रयक्ताद्यवगभ्यैव यागादेम्तु साधनत्वम्‌ येन रूपणापूर्वोत्पत्तिव्यैवधानादिना तन्न प्रयत्ताद्यवगम्यम्‌ | ्रयश्चाभिलपितस्वरगम्रामादिफलप्राप्निः सामान्यतः सुखशब्दवाच्या | व्यापिनिर्धनत्वासैी- त्यनरकादिफननप्राप्तिः सामान्यते दुःखशब्दवास्या तत्परिहारश्च | भन्ये तु परमा- Waheed श्रयः |

श्रयं धरो ब्राह्मणत्राकयेभ्यो ऽव्रगम्यत लिडादियुक्तेभ्यः | कचिच्च मन्त्रभ्योऽपि ‘aa- न्ताय कपिखलानालमतः इत्येवमादिभ्यः |

६० मेधातिथिमाष्यस मलङ्कुता | [ द्वितीय

तत्र कामपदयुक्तानि वाक्यानि फल्ाथेमनुष्ठानमवगमयन्ति | ‘ara चर निर्वपेद्रहय- aden वैश्वदेवीं साङ्ग हिणी निर्वपेदग्राम कामः इति। तानि फलमनिच्छता क्रियन्त। ara यावज्नीवादिपदैर्नियतया समर्पितानि | तानि फलदेतारनुष्ठोयन्त, फलस्या- श्रतत्वात्‌ “'विश्रजिता aaa” त्यादिवदश्रुतफललेऽपि फलकस्पना | यता याव्रजो- वादिपदैर्विंनेव naa कतं व्यतया $वगम्यन्ते | तत्राकरणे शाखा्थांतिक्रमदाषः | तत्र तत्परि. gis तानि क्रियन्ते प्रतिपेधानामपि, व्राह्यणो हन्तव्यः, (सुरा पेयाः इत्यध वार्ता हि फल्लाथं प्रतिषिद्धवर्जनमपि तु प्रयवायपरिहाराथम्‌ |

खिलः कर्जः | किच्वित्पदं वर्णा मात्रा वा यन्न धर्माय |

wa चोदयन्ति | नलु विध्यथवादमन्त्रनामधेयालका वेदः धर्मश्च कतंन्यता- स्वभाव इ्युक्तम | तत्र ge यद्विधिवाक््यानि धमं प्रमाण स्युः | तभ्या हि यागादिविषया कतग्यता प्रतीयते | ‘afadia gee ‘ear जुहोतिः “यदप्नये प्रजापतय सायं जुहोति, ‘eatarar जुहोतीति,) अत्र हयननिहत्राख्ये कर्मं कतं व्यतया प्रतीयते। "दध्नेति' aaa 72741 'यदप्नये ake देवता | “स्वगं कराम? इत्यधिकारः | aa “शश्रभिर्वे सवाँ दवता श्रभिरेव दैव्या हतास देवानादयति जुहोति चः इत्यादयः, तथा ५प्रजापतिवं पामात्मत्‌ safeaga इत्यादयः, तैः किथ्चित्कतं व्यमुपदिश्यत | केवलं पुरावृत्तमन्यद्वा ऽसाम्प्रतिक्रं भूतमनुवदन्ति प्रजापतिना पुरा श्रातमनेा बपात्ाता उत्विदतु--किमस्माकमेतेन ! तथाऽग्नेरपि सर्वदेवतात्मत्वं नाग्नरकमण्युपयुज्यते | श्र्रिशब्देनेदेशाथै निवत्ते: | श्रन्थ. दे बसैऽन्यत्वादग्नेरदेश एव नास्ति श्रावादनघ्यापि वचनान्तरण्‌ (श्रभ्निमम्र wag” लादिना विदितत्वात्‌ | देवःनाहयति जुहोति" चेत्यादिरनथकः | मन्त्रा अपि `न भृसयुरासीदमूतं afer ““सुदवे। श्रय पतेदनात्रन्‌” इत्यादय माववृत्तपरिदैवनादिरूगा- aifuaifaa: कं ध्म प्रमिमते तस्िन्काले acqatar नाप्यमृततं जीवितं, प्राक्‌ मृष्ट भूतानामनुखन्नत्वान्न कस्यचिजीवितभापीन्नापि मृत्युः प्रलयं सर्वेषां मृतत्व द्र तु वा aya वा; क्िचिरतेन कतव्यपुपदिष्ट भवति। एवं सुरऽमौ महापुण्या, दपतुल्यो मनुप्यौ याभ्य Ia BAT क्रिपेदनाव्रहावत्तिः masta यम्मासप्रपातान्न भवति ` वश्या विप्रलब्धः पुरूरवाः परिदेवयाच्चक्रे | तथा नामधयम्‌ ““इद्धिदा यजतः? ‘aa भिदा asa” इलयादि, कम्यचिदथैस्य क्रियाया oa वा 'वधायकमाख्यातन क्रियाया विधानाददरन्यव्रचनताच्च बल्ञभिदादः | सामस्य वा व्यक्तचे!दनस्वेन प्रकृतितः प्राप्रत्वातन कलशेन द्रवयेचनता RTT | तस्मान्नान्ना ध्म उपदिश्यते | Ha: कथमुच्यते कृत्ता वेदा धर्ममूलमिति :

च्यत | अन्मवाशङ्याऽश्िलग्रहगं कृतम्‌, यतः सर्वेषामेतं्षा धरमंप्रतिपादनपर्लम।

प्रध्यायः | मनुस्मृतिः | ६१

तथा eater नैव विधायक्ेभ्या वाक्येभ्यः प्रथगर्थाः येन धर्मन प्रमिमीप्न्‌ | विमञ्य मानपाकृ् वे विधिप्रस्रावगमात्‌, तत्परत्वे सिद्धायामेकवाद्यतायां, यथा तदर्थानुगुण्यं प्रतिपद्यन्ते तथा व्याख्येयाः | wa: प्रजापतर्वपोत्खादनवचन खाथेनिष्ठम्‌ fe तर्हि विधिशेषम्‌ विधेयं द्रव्यगुणादि श्रथैवादेभ्यः प्रतीयत इति प्रकारान्तरेण विधेयाथैस्तावकत्वेन तच्छेषतां प्रतिपद्यन्त तदपि तत्र प्रतीयत एव इत्थं नाम पशुयागः कर्तत्य। यदमस्सु पशुषु गयन्तराभावास््रजापतिना मैत्र TAA कल्पिता वपा Afar | यतस्ततपदहितान्येव विधायकानि यत्राथेवादाः सन्ति यद्यपि तैविनाऽपि भवति विध्य- giantt:, विध्युदेश।देव “वसन्ताय कपिललानालभतः, इति, तथापि तेषामानथै- क्यम्‌ | तेषु दि सत्सु कंवल्लादवगतिः केनचित वेदे येनेच्यत यथान्यत्र सन्ति तथात्रापि मा भूवन्‌" सत्छथेवादेप्वस्मामिगतिवैक्तव्या | सा चेक्ता | चाय- मलौ किकाऽथः | लोकेऽपि हि स्तुतिपदानि दृश्यन्त विधिशेषभूतान्येव | यथा श्रतिदान प्रवृत्तस्य स्वामिनः कशिदुभतकः प्रीयाऽऽचष्टं साधुं वदत्तो नित्यसन्निहितः परिचर्या भूमिज्स्त्परश्चेति श्रता विधया्थम्तुतिद्रार्याथैवादा Parra एव | तथा कचिदये- वाहादेव वरिधेयविशेपावगतिः। यथा “arm: शक्रा उपद्धातिः?। wa ह्यजनसाधने मर्षिसतैलादि यत्किथ्विद्भिधिनाएपेक्तितम्‌ | “ast वै घृतम्‌, इयथेवादे gaat gaa- भ्यवसीयत | “od प्रतितिष्ठन्ति एता रात्री रुपयन्तीति?? रात्रिष्वथेवादाद्धिक्रारावगमः। नस्माद्थवादा श्रपि धर्ममूलम्‌ |

मन्त्रास्तु केचिद्विषायक्रा एव | यथा “वसन्ताय कपिलल्लानितिः? श्राघार देव- ताविधिर्मान्त्रवर्थिक mala fe तत्र देवता कर्मोत्पत्तिवाक्षये श्रुता नापि वाक्यान्तरेण विहिता | मन्त्रस्तु निहितो नियुक्तः ‘‘ga इन्द्र” इत्यादिः प्रतं ऽम्मान्मन्तरवर्णादेवता- पतिपत्ति; | सहस्रशश्च मान्त्रव्रा्णिकरा दवताविधयः सन्ति। येऽप्यन्ये क्रियमाणानुत्रादिन- म्तऽपि स्मृतिल्तगं धर्ममेव ge कुर्वन्ति भवन्ति धर्ममू्तमयुष्ठेयाथेप्रकाशनेन |

नाम॒ लाख्यातार्थादमिन्नाथैमाख्यातार्थवस्ुप्रसिद्धधरमेमूततमावम्‌ गुणविधयश्च प्रायशो नामाश्रय एव ८शरदि बाजपयन यजेत स्वाराज्यकामो वाजपेयेनेति'?

तस्मात्सिद्ध RA वेदस्य धर्ममूलत्वम |

wet तु श्येनादिवाक्यानां धर्मोखत्तिमश्वाभावमाशङ्कमाना निषधानां ' 'न लशुन भक्षयेदि?, यादीनामखिल्लप्रहण मन्यन्त |

““न्रभिचारा हि श्येनादयो मारणात्माना feared: करुरत्वाश्चै हिंसाया भ्रमि. चाराणां प्रतिपधादधर्मत्वम्‌ | श्रता ae वेश धर्ममूलम्‌। कतं व्यश्च धर्म चक्तः। ्ह्महत्यादिश्च कर्तव्यः ग्रतः कथं तद्राक्यानि धमेमूलं म्युः किञ्च यपि पश्यागा

2 मेधातिथिभाष्यस मलङुता | [ द्वितीय

भ्रमापषोमीयादयस्तेऽपि हिंसासाधकत्वादुदृरापेतधमेभावाः | हिंसा हि पापमिति स्वपर वादेष्वभ्युपगमः | et प्यत्र प्राणित्रधा धर्मन्नधर्मस्तत्र कीदशः?) |

कथं पुनरियमाशङ्काऽपनुद्यते ? श्रखिलग्रहणात्‌ ह्यस्यान्यत्याजनमस्ति | gates इति चेदागमग्रन्धाऽयं सिद्धमथमाह | हेत्वथिना मीमांसाता विनीयन्त | भ्रस्माभिरुक्तं श्रागममात्रेण प्रतियन्ति तान्प्रस्यतदुच्यत |

विवरशक्रारास्तु युक्तिलेशमाघ्रं aaa) यदुक्त" श्यनादयः प्रतिषिद्धत्वाद धर्म इति- तत्सयम्‌ तथापि प्रतिषिद्धष्पि ag याऽयन्तप्वरदधद्रेषो र्िस्यादुमूतानीयतिकरान्तनिप- धाधिक्रारस्तस्य ते शतन्रुवधललक्तणां प्रोतिमनुषठोयमानां निवतं यन्तीत्येतावतांऽशेन वेदस्य qaqa श्येनादिवाक्येष्वपि a विहन्यते निषषेध्वपि या रागतः प्रवृत्तो हनने निषेधे नियुज्यते | एतदव निषेधस्य नुष्ठानं यन्निपिध्यमानस्यननुषछठानम्‌ waar तु नैव हिसाप्रतिषपोऽस्ति द्वेषलक्तणाया लैकिक््या fear निपेधेन false | meta तु विधिनक्तणा fasta विषयीक्रियत, लौकिक्यां चरिताथेव्वान्निषेधस्य | नच सामान्यतादृष्टेन ईिसात्वान्नौकिकरिंसावद्रेदिक्याः पापहतुतमाषादयितुं शक्ष्यते | यता दिसात्वं wget कारणम्‌ ah तु प्रतिषेधेन विषयीकरणम्‌ चात्र प्रतिष- धास्तीन्युक्तम्‌ |

कैश्ित्त मूलशब्दः कारणप्याया व्याख्यायते | ade वेरो मूलं प्रतिष्ठाकारणं agama स्वाध्यायमधीयीतः ‘ate धारयन्विप्रः gal चोदना साक्ञात्‌ श्र्निरोत्रादिकर्मम्वहूपज्ञापकतया प्रणाङ्या |

स्मृतिशीले afgarg श्रनुमूतार्थविषयं विज्ञाने रमृिरुच्यते तच्छ- वरदेन वेदः प्रत्यवस्श्यतं | तं विदन्ति alge: बेदाथविदामिद' कतंव्यमिदं कत॑न्य- मिति यत्स्मरणं तदपि प्रमाणम्‌ |

‘og स्मृतिनं प्रमाणमित्याह: सा हि पूर्वप्रमाणावगतप्रमेयानुबादिनी नाधि- कमे" परिच्छिनत्ति वदन्ति", |

सलयम्‌ यं स्मरन्ति तेषामाद्यपेव तत्र शब्दादि प्रमाण नाखमीया स्मृतिः| wank g मन्वादिः्यरतिरव प्रमाणम्‌ | नदि वयं तामन्तरेणान्यते टकरा दिकतंत्यतामवगच्छामः। तश्च मन्वादीनामीदशं स्मरणं तत्छृतेम्यो वाक्येभ्यः स्मृतिपर्परायातंभ्यो ऽवसीयत | तस्माच स्मर्णादनुभूताप्यमथेः प्रमाणेन मन्वादिभिरिति निश्चिनुमेा, यत एते स्मणन्ति, नद्यनमुभूतस्य सरणे।पपत्तिः |

“aq कल्पयित्वा प्रन्थमुपनिवध्रीयुरननुभूर्यैव कनचित्‌ प्रमाणेन यथेोत्पाद्य वस्तु क्रथानकं कचन कवयः कथययुः)) |

भ्र्यायः | मनुस्मृतिः | ६३

भत्रोच्यते | WII यदत्र कतंन्यत्ोपदेशे स्यात्‌। कतंव्यतेपदेशो ह्युष्ठानाथैः। केचिस्स्वेन्छग्रा कस्पिते बुद्धिपुव॑ग्यवहारिणे ऽनुष्ठातुमरहन्ति |

“श्रान्या१प्यनुष्ठानसिद्धिरिति चेत्‌ स्यादप्येकस्य भ्रान्तिः, सर्व॑प्य जगता श्रान्विर्यावस्स तारभाविनी चे्यलौकिकी कल्पना | सम्भवति मन्वादीनां sega भ्रान्यादेरवसरः | श्रत एव प्रयत्नतो मन्वाद्या धर्बान्ददृशुरिति नाभ्युपगम्यते | इन्द्र रर्थानां सननिक्वं यज्ज्ञानं तद््व्यत्तम्‌ नच धर्म्यन्दियैः सन्निकर्षः सम्भवति, तस्य कर्तंञ्यतास्वभावत्वात्‌ | Hrd कतंग्यम्‌ | सिद्धवस्तुविषग्रश्च सन्निकर्षः श्रनुमाना- दीनि तदात्वे यद्प्यसन्तमथेमवगमयन्ति पिपीलिकाण्डापच्वारेण हि भविष्यन्ती वृष्टिमनु- मिमते तथापि तेभ्यः कर्तव्यतात्रणतिः। तसमात्कतंठ्यतास्मरणम्यानुहूप कार णङ्स्प- नायां वेद्‌ एवेपदिश्यते वेदातुमी यमाने मन्वादिमिरुपलन्धः इदानी मुरन्ना सा MET यस्याममी स्मातां धर्मां भासन्‌ |

तथा किमेका शाखाण्य ब्रह्ममः तासु कश्चिष्र्टकादिः कस्यारिचदिव्येतदनुमानं sata waa ara एव ताः शाखाः | हन्तु विप्रीर्णाम्ते धर्माः कस्याश्ि- च्द्धाखायामष्टक्ादीनां RAMA, कस्याचिद्‌व्यं, कचिदेवता, कचिन्मन्त्र इत्येवं विप्रकगी णानां मन्वादयो (द्गीप संहारं garda चक्रुः |

प्रथ मन्त्राथैत्रादलिङ्गमात्रप्रभवा एते धर्माः श्रथायमनादिरनुष्ठेये ऽरगोऽविच्छिन्नपार- म्प्यैघम्प्रदायायाता बेदबन्निय उतास्मदादीनामिप्र मन्धादीनामपि परप्रययानुष्ठाना निय लुमेयश्रतिकर इत्येवमादि व्रहुविङत्पं विचारयन्ति विप्ररणक्ञाराः |

एतावाभ्तु नियः | वैदिकमेतदनुषठाने स्मार्तानां वैदि ैविधिमिन्यैतिषङ्गावगमादनु- एतृणां तददर्टानुश्ानात्‌ | व्यतिषङग्च दितः कचिद्रदि कमङ्गम्‌ प्रधाने aud कचि- देतदव विपरीतं कचि दुत्त्तिः कचिदधि कारः कचिदथप्राद इति | एवं सव॑ एव स्मतां वैदिकै्व्यतिषक्ताः | निपुणतर वैतन्निर्जीतमस्ममिः स्मृतिविवे क-- magnate व्यतिषद्घत्परस्परम्‌ | ada: कर्मता वाऽपि वियुज्येते जातु तै परस््तश्रतिनिदिष्टः येनुतिठन्ति केचन त॒ णर यदि कुवन्ति तथा स्याद्र दमूनता प्रामाण्यकारणं मुख्यं वेद विद्धिः परिभरहः तदुक्तं कतं तामान्यादनुमाने श्रुतीः प्रति

विशेषनिरधासणे तु Rafat प्रयोजनम्‌ |

BATA SAY सम्भाव्यते | दृश्यन्ते हि प्रविरत्ताध्यतक्ा श्रगरखेऽपि शाखाः ताभ्यः सम्भाव्यभाव्युत्सादाभ्यो विधिमात्रमथेवरादविरदितयुद्धूयोपनिवद्धं स्पतिकरारैरिति कँश्चि- दभ्युपगम्यते "ब्राह्मणोक्ता विधयः तेषामुरसन्नाः पाठाः प्रयोगादनुमीषन्तः' इलयाप- स्तम्बः (१।४।१०) |

६४ मेधातिथिभाप्यसमलङ्कुता [ द्वितीय

ea तु यैवं महाप्रयोजना शाखा यस्यां सवे म्मातां mata सर्ववर्णाश्रमधर्मा प्माग्रातास्तस्या इपेत्तणमसम्भाव्यम्‌ , सर्वाध्यवृणां Sate gate बहदृष्टः प्रकहप्यम्‌ |

विप्रकीर्णानां त्वथैवादगहनानां क्रत्वथैपुरुषाथैतया दर्विह्ञानानां प्रयोगोन्नयन- मभियुक्तानां न्यायत निश्चितार्थानां चरते |

afte पत्ते विराधद्रयस्यापि प्रयक्तश्रोतत्वाद्विकस्पेन erate: विशिष्टानां नाभिप्रेतः स्मृतिक्राराश्च बाधमनुमेयश्रतिमूलतत्वं प्रतिपन्नाः एवमप्याह गौतमः (३।३५)-"“रेकाश्रम्यं त्वाचायीः प्रयक्षविधानाद्रास्थ्यम्यतिः) | यदि दिं मन्वादोनां FAGAN: शाखा भ्रभवन्केयं वाचोयुक्ति Tawa प्रत्यत्तविधानादिति ननु सर्व एवाश्रमाः प्रयत्तविधानाः | anda चैतद्रौतमेनाचार्यापदेशेनापदिष्टम्‌-“तम्याश्रमवि. कल्पम्‌, (३।१) FAUT पक्तम्यानेनापसंहतत्वात्‌ `

मन्त्राथेवादप्रमाशभावो$प्यविरुद्धः | यद्यप्यथेवरादा विध्युेशस्तुतिपरा स्वाथम्य विधायकास्तथापि केषाच्विदन्यपरतैतर नोपपद्यते यावर्खाथविषया विधिर्नावगमितः | यथा “स्तने हिरण्यस्य सुरां Raa? aie: पञचाभ्रिविधिशेषतैवमेतावतैव नोपपद्यते यावद्धि- रण्यस्तेयादेः प्रतिपेधो नावगमितः cat विद्यामधीते दिरण्यम्तयादयप्याचरस्तैश्च संवसन्न पतति, न्यथा तु पततीलयवगत्िरविरद्रा |

“प्रथ तिध्युद्‌ शा विधेः प्रतिपादका, नाथेवाद इति aac परिभाषा कृता “ते पतन्ति चत्वारः इयत्राप्याख्यातश्रवणमसि | 'लिदादये। मन्तीतिः चेत्‌ 'प्रतितिप्र- न्तीति? रात्रिष्वपि सैव लिदुध्रुतिरस्ति | श्रथ (तत्राधिक्राराकाह्वायामेकवाक्यतायां सत्यां पञ्चमलकारादिकल्पनया विध्यवमायः), cama भविष्यति बहवश्च द्रत्यद्वताति- धये ऽथवादावगम्याः सन्ति तत्र यस्य विधेः शेषा श्रथवादास्तद्रिधिनैष द्रव्यदेवतादैर- पेत्तितत्वाद्भिरोषममर्पणमात्रे व्यापारान्तमतविशेषावगतिरथवादाधीना दोषाय | इह तु तङ्सम्बद्भस्य विध्यन्तरस्येष्यमाणत्व द्रक्यभेदा पत्तिरतश्च प्रकृतिशेषता तद्भवे तन्मना प्रतिपेधावगतिन स्यादतश्च रक्ताः शक्रंग उपदधातिः तेजो वै घृतमि'त्यनेन वैषम्यमित्याहुः 1”

ary सलप्यरथान्तरतवे तदेकवाक्यतामूलत्वादस्यावगतेनांस्ति वाक्यमेदाभि- चोदा पत्तिः |

मन्त्राः प्रयोगप्रकाशत्वेन RIT Taal Ae प्रयोगस्यान्यताऽसिद्धेः प्रकाशकत्व- निर्वहणाय प्रकाश्यं कल्पयन्ति वाऽसतेरतपस्ययिकारयाः प्रकाशनमष्टकायाः मभ्भवतीत्युत्पस्यधिक्ारविनियेगप्रयगक्ीषका मन्त्राः एवं मान्त्रवथिकाश्च विधयो- शप्युपगम्यन्ते | यथाऽऽघारे देवताविधिः |

श्रध्यायः | aaegta: | ६५

चतुष्पाद्धि धर्मोऽभ्युपगतस्तत्रास्पतरांशः श्र॒तः, सकलेतरांशव्रोधहेतुस्तथाविध एव, विधौ सम्बन्धग्रहणादिति | सवथा तावत्सम्भवति बेदसंयागः। मनु हभिवेदुशाखाध्यायिभिः शिष्यैरन्यैशच्रोत्रियैः सङ्गतस्तेभ्यः शाखाः श्रुत्वा ग्रन्थं चकार | ताश्च qaaa प्रदश्यै प्रन्थं प्रमाणीकृतवान्‌ | एव्रमन्ये तस्ययादनुष्ठानमादत- वन्ता मूलापलम्भे यत्ने कुर्वन्ति | श्रस्माकं चैतदनुमानम्‌ | aa विरोधे सयपि तुस्व श्रौत्वे बाधेपपत्तिः प्रयत्तया seat प्रयोगसम्पत्तौ HAA Tea afta | यथा सामिधेनीषु साप्रदश्यपाच्वद्श्ययाः पाच्वद्श्यन ्रकृतिरवरुद्धा Aart प्रत्यक्तश्रुतमपि araigia श्रामिधानिका ae: सजिङृष्यते- $भिहितार्थाकाद्कवगम्यं प्रत्ययं विप्रक ह्लं वाधते चैतावता प्रामाण्यापत्तिः यथा प्राकृतान्यङ्गानि विकृतिषु चेदकप्राप्तानि वैकृतिकैर्विरध्यमानानि बाध्यन्ते ages द्रष्टव्यम्‌ | यत्र सम्प्रदायविच्ेदस्तत्र परम्परापत्तिः हि तत्र कस्यचितप्ममाशं प्रवृत्तम्‌ नियानुमेयपक्तो ऽपि सम्प्रदायपत्तान्नातीव भिद्यते मन्वादिस्मरणस्य वय मूल wife” प्रवृत्ताः | यदि तेषामप्यसावनुमेयो वेदो वयमिव ते walt: | नच यः पदार्थो कस्यचि स्यत्तस्तस्यानुमेयता सम्भवयन्वयासंम्भवात्‌ क्रियादिषु सामान्यते सत्येव सम्बन्धदशैनम्‌ | यदि वार्थापत्यवसेयाः क्रियादयो चेहान्यथाऽनुपपत्तिरस्ति | तस्मादस्तिमन्वादीनामस्मिन्नयं वेदसम्बन्धो, पुनरयमेव प्रकार इति निर्धारयितुं शक्यम्‌ द्रढीयसी कतं न्यतावगतिवेंद विदां वेदमूलैव युक्ता कल्पयितु, भरान्यादिमूले- TAMAS RTA कृता भवति | तत्रोत्सादविप्रकीं मन्त्राथैवादे प्रयत्तवेदानां कारणानां सम्भवाकर्प्यत्वमुपशेते। प्रयक्तोऽपि बिधिः कचिन्मूलत्वेन दश्यते मल्लव- द्रामसा सह संवदेदिति' | चाध्ययने चोापनयने पल्यते | तदेतस्तेशतेऽस्माभिरुक्तम्‌ | विस्तरस्तु स्मरृतिविवेकाञ्ज्ञातव्यः | शाखाः RTARTA, THAT मता मम। प्तेऽस्मिनन प्रमाणे हि TEE प्रमज्यते॥ उपपन्नतरः पक्तौ विक्तिप्रानां ततस्ततः | उत्पस्यादिसमाहारः प्रायशो दश्यते ह्यदः ग्रनेकशिष्योपाध्यायैः श्रोत्रियैराहतो ऽपरः | शक्तो रचयितुं श्रत्वा शाखां तां तां कुतश्चन उपपन्नस्तदानों दष्टमूलैः परिग्रहः | निश्चयो ऽस्माकमप्यद्य यथा सम्भवतः स्थितः PUMA मन्त्रा, सोतन तस्य नामतः | नतेऽधिकारोत्पत्तिभ्यां प्रयोगस्यास्ति सम्भवः विशिष्टदेवताल्लाम भाधारे मान्त्रव्िकरः | प्रकाशकत्वान्मन्त्रस्य तन्निर्व्॑टणदेतुकः *.या सिद्धरूप एकस्मिन्‌ रूपान्तरगतिभंवेत्‌। सा स्वरूपनाशाय विश्वजिलयधिकारवत्‌ प्रतिपन्ने विषौ युक्त तत्सम्बन्धार्थैकर्पनम्‌ | गतिमन्त्राथैवादेभ्ये दष्टा चेद्विषेः कचित्‌

६६ मेधातिथिभाष्यसमलङकुता [ द्वितीय

““लिङादिगम्यं भगव न्विधिं स्मरति पाणिनिः | शक्तास्ते विधि वक्तं सिद्धवस्त्वमिधायिनः॥ व्याख्येयो गुणवादेन यो ऽथैवादादतत्परात्‌ श्र्थोऽधिगन्तुमिष्येत कथं स्यात्तस्य सत्यता मिन्याद्राक्ष्यं प्रतिष्ठा साका्घा रात्रयो यतः | विशेषे aga युक्ता वास्यशेषावगम्यता स्तेयादीनां निषेधेऽपि विष्यन्तरगतिधरुवा | ततश्च वाक्यभेद : स्यान्नोपन्यासस्ततः समः वाचः स्तोमे प्रयुज्यन्ते स्व मन्त्रविधिश्रतेः नाष्टकादौ विशेषोऽस्ति हेतुर्मन्तरस्य बोधने विना सामान्यसम्बन्धाह्चङ्ग विनियोजकम्‌। नास्यस्य सम्बन्धो विना प्रकरणादिभिः परिहारं aaa केचिनत्तन्मूलवादिनः | रात्रिषु प्रतितिषठन्तीत्यसस्स्वेव लिङादिषु पञ्चमेन लकारेण तदथैगतिरिष्यते पतन्ति म्लेद्ितवा इत्यादिषु तथा भवेत्‌

ऋचां विधिर्वाचिस्तोमे सर्व॑हाशतयीरिति। दशभ्यो मण्डक्तेऽभ्यस्ता जता; पठिता वहि; सामान्यसम्बन्धकारी समास्यैवेति mad | समाख्या गृह्यमन्त्राणां तेन तेनास्ति कमेणाम्‌ | पञ्चाग्निविद्याशेषत्व' दिरण्यस्तेननिन्दया | स्तेना हिरण्यवाक्यस्य, विना तन्निषेधतः शेषत्वावगमेर्थात्त॒ तदकतंव्यता तु या gerd शेषतायाः, सा पुनस्तद्विराधिनी निलयानुमेयपन्तो यो वाप्यागमपरम्परा | तयोरन्धप्रवाहत्व' भेद: कथिदीरेयते

एवं सति या गौतमेन प्रत्यत्तविधानता गाहस्थ्यस्योक्ता सा शब्दस्याज्यवहित- व्यापारयभिप्रायेण | श्रवणानन्तरं योऽथः प्रतीयते yeas: यस्तु प्रतीतेऽथं तत्मा- मथ्व॑परयाज्ञोचनया गम्यः विल्ञम्बितत्वात्प्रतिपत्तेन yaa इति सरव॑मुपपन्नम्‌ |

स्मृतिशीले तद्धिदास्‌ : afta शीलं स्छतिशीन्ते | शीलं रागद्रेपपरहा- माहुः तच्च धर्ममूलं वेदस्यृतिवन्न ज्ञापकतया किन्तु निरव॑तंकत्वेन रागद्रेषप्रदाणाद्धि धर्मा fats

“ननु श्रेयःसाधनं धर्म इत्युक्तम्‌ रागद्धेषप्रहाणमेव MANTA! तत्रासति व्यतिरेके किमुच्यते रागादिप्रहाणाद्धर्मो निवतं इति।"

उक्तमस्माभिधर्मशब्दोयं afta: कदाचिद्विधिनिपेधविषयभूतायां क्रियायां प्रयु ज्यते, कदाचित्तदनुष्ठानजन्य श्राफलप्रदानावस्थायिनि कस्मिशिद्थं तस्य सद्भावे शब्द्‌ एव प्रमाणम्‌ | यदि हि यागस्तथाविधं ager विनश्येत्तदा कालान्तरे कुतः फन्तातत्तिः | तदेतद्रस्तु धर्मशब्देनात्रामिप्रेतम्‌ | तस्य शीलं मूत भिति किच्विदनुपपन्नम्‌ | तदमिप्राया एव व्यवहाराः | “aa एव सुहृद्धर्मो निधनेऽप्यनुयाति यः+ इति | क्रियाया भ्रनुष्ठानसमद्न्तरमेव AMA: काल्लान्तरान्वयः |

aa tad | “ननु सवे एव श्रतिस्पतिविहितेऽरथो ade मूलम्‌ after तत्रान्तरभावाद्ध देनोपादानमनथैकम्‌ | विधायिष्यते “इन्द्रियाणां जये योगं समातिष्ठ

श्रध्यायः | मनुस्मृतिः | ६७

दिवानिशम्‌ | यस्मिखिते जितावेतौ भवतः पञ्चकौ गणावितिः | श्रयमेव मनसा जया यो रागद्वेषयोः परियाग इति वच्यामः» |

कंचिदाहुरादराथैः प्रथगुपदेशः | एतद्धि सर्बकमेणामनुष्ठान उपयुज्यते, खप्रधानं q प्रग्निहेत्रादिकर्मवत्‌ | सवेवणेधरमश्चायं सर्वाश्रमधर्मश्च | श्रतः सामान्यधरमैलक्तणा- वसरेऽ्मननच्यते |

वयं तु aa: | समाधिः शीक्तमुच्यते तथाहि (शीलस माधाविति, धातुषु पठ्यते | समाधानं मानसा धमः | यच्चेतसो ऽन्यविषयन्यात्तेपपरिहारेण शाख्राथैनिरूपणप्रव- गता तच्च्रीलमुच्यते |

्रनद्रश्चायमितरेतसयोगे | तेन परस्परस पेच्तयोः स्छतिशीलयोः wash प्रामाण्यमे- वामित्रेतं, पूर्ववन्निवतं कत्वम्‌ | एतदुक्तं भवति | समाधानवती या स्मृतिः सा प्रमाथं स्मृतिमात्रम्‌ तेन सत्यपि वेदाथवि्वे यदतत्पराणां स्मरणं तद्धमेमूलं भरान्यादि- मस्मव्राच्छाख्ा्थावधानशून्यानाम्‌ |

शब्द इह पश्यते | तद्विदामित्यस्मादनन्तरं द्रष्टव्यः | वृत्तानुरोधाच्ेवं पठितः | समुजयाथश्चासी Tas समुच्चेतन्यस्यामावात्तृतीये पादे यत्साधूनामिस्युक्तं anya | ग्रतख्रीणि विशेषणान्यत्राश्रीयन्ते विदुषायुपाध्यायाङागमितविद्यानां तथा तदभ्यासपराणामनुष्ठानपराणां स्मृतिः प्रमाणम्‌ | एतत्सर्व मन्वादीनामासीदिति स्मयेन | नान्यथा तत्कृतेषु aay शिष्टानां परिप्रहापपत्तिः |

“qa स्पष्टमेव वक्तन्यम्‌, 'मन्वादिवाकषयानि धरममूलमिति।' किमेतेन aaa 1

सत्यम्‌ यः कथच्ित्तस्रामाण्य विप्रतिपद्य प्रति न्यायशास्रप्रसिद्ध प्रामाण्य- हेतुकथनमेतत्‌ | ्र्यतवेऽपि यस्यैतद्धेतुस द्रावः सोऽपि मन्वादिवदुप्राह्यवाक्यः AT) तथा विदुषां प्रायश्ित्ताद्युपदशे | तथाभूता परिपच्वेन प्रमाणीभवन्ति “'एकोाऽपि वेद- frat या व्यवस्ेदुद्विजोत्तम, इति अरत एव स्मृ परिगणना मलुकिष्णरगयमो इ्गिरा ईति निर्मूला तथा fe वैठीनसिवैधायनप्रचेवःप्रभृतयः शिष्टेरवंरूपाः स्मर्यन्ते | परिगणनायामन्तर्भाविताः। सवथा यमविगानेन शिष्टाः स्मरन्ति वहन्ति वा एवेविधैमुगीयक्तम्‌ | तेन चैतस्परणीतमिति तस्य वाक्यं cath tera धमे प्रमाणं स्यादिति। स्मृतिशीले तद्विदाम्‌ द्यस्याथैः।

श्रयते wigs saat हेतुना प्रन्थमुपनिबभ्नोयारस स्तेषां मन्वा- दिवतप्रमाणीभवेत्‌ | इदानोन्तनानां तु यदेव तत्र तस्य बोधक्ारणं ata तेषामस्तीति तद्राक्यादवगतिः | इदानीन्तने हि यावन्मूलं दशेयति तावन्न विद्वांस सद्वाक्यं प्रमाण-

६८ मेधातिथिभाष्यस मलङ्कुता [ द्वितीय

यन्ति | दशते g ya प्रमाणीछते aed कालान्तरे यदि कथर्चिदष्टकादिमूलतुल्यता स्यात्तदा तषां शिष्टपरिप्रहान्यथानुपपत््या तन्मूलानुमानं युक्तम्‌ |

आचारश्चैव साभ्रूनास्‌ चशब्देन वेदविदामिति सम्बध्यते पदद्रयेन free” wead | शिष्टानां ara: साऽपि धमं मूलम्‌ श्राचारो व्यवहारः श्रनु- wad | यत्र श्रुतिस्मृतिवाक्यानि सन्ति शिष्टाश्च धरमबुद्धया तिष्ठन्ति तदपि वैदिक- मेव पूवैवस्रतिपत्तव्यम्‌ | यथा विवाहादौ कङ्कणवबन्धनादि माङ्गलिकतेन यक्रियते, या कन्यायास्तदहविंवाहयिष्यमाणायाः प्रख्यातवृक्तयत्तचतुप्पथादिपूजा दंशपेदेन, तथा चूडासङ्खयादेशमेदन्च, या चातिथ्यादीनां गुर्वादीनां चानुषृत्तिः प्रियदहितवचनाभिवादना- भ्युत्थानादिरूपा, तथा wees ठृणपाणयेाऽधीयते श्रश्चेधमश्वं यथा समेयन्तः | इदश ATA |

एपाऽपि हि खभावभेदेन पुरुषाणां मनःसखास्थ्यदौःस्थ्यादिमेदेनानेकरूपः प्रतिविशे- षमानन्यादशक्ये। म्न्थेनेापनिवदूघुम्‌ | यदेव वहुशः प्रियमस्येत्युपलक्षितं तदेवावसरान्तः विपरीतं wea | तथा पयु पातनं गृदम्थेनातिथेः क्रियमाणं कस्यचिस्ीतिकरं "ममायं भत्यवत्तिष्ठति?, श्रन्यस्त्वन्यथा (नियैन्त्रणया लभ्यत श्रासितुमस्मिन्सनिदितः इति पयु पासनयैव विरज्यति | तत्र सामान्यतः शक्यं वेदानुमानै विशेषतः | श्रष्टका- दीनां तु नियतैकरूपसमस्तप्रयोगस्मरणमित्येष स्मूयाचाराणां मेदः |

ात्मनस्तुष्टिरेव घम पूलमिवयनुषज्यते वेदविदां साधूनामिति

स्याश्च धर्ममूलत्व' प्रामाण्यनेवेयाहुः | यत्र ह्यं वं विधानामनुष्ठेय ऽं aa: प्रसीदति रेषो भवति aa: |

“oq यस्य प्रतिषिद्ध एवां मनः प्रसीदेत्स धर्मः प्राप्रोति विहिते किङ्कुथिक्रा स्यात्‌ धर्म इति 1”

एवमेतदीदणानां महामना मतिमतां महाप्रभावे मनःप्रसादो येनाधर्मोप्पि धमैतामेति धरमश्चाधमैतां रोगद्रेषादि दोषवताम्‌ | यथा रुमायां यत्किल्चिदुद्रन्य' प्रविशति तत्सव लव्रणसारम म्पद्यते, एवः afar सह सोत्पन्नेन मन परिताषेण aa निर्मलीक्रिय ते। श्रतो यथा प्रतिषिद्धमपि प्रह षोडशिनि विधिनाम्तुष्ठोयमाने दैषाय। चात्र प्रहशव- द्विकल्पः प्रतिपेधा ह्यात्मतुष्टिव्यतिरकेणान्यत्र विषय उयवस्थ।-यन्ते श्रथवा नैव तेषा- aaa scat परितुष्यति | यथा विषध्नीमेवैषधीं नकुल्ञो दशति नान्याम्‌ श्रत उच्यत “नकुलो at धां दशति सा सा fasta | ge भवन्तश्चाहुः | ये वैकल्पिक्राः पदा- थास्तेषु यस्मिन्पक्ते मनः प्रसीदति प्च श्राश्रयितव्यः | वच्यति द्रव्यशुद्धौ प्राय श्चित्तेषु ““तस्मिस्तावत्तपः कु्यायावत्त्‌ feat भवेत्‌? श्रथवा यो ऽश्रहधाना नासि

श्रध्यायः | agesta: | कतया तस्यानधिकारमाह | नास्तिक्षस्य हि वैदिकं कर्मं॑कुर्व॑ताऽप्यात्मा तुष्यति | aad क्रियमाणमपि क्मं॑निष्फलमेव अथवा सर्वकर्मविषयो भावप्रसाद उपदि-

श्यते, श्रनुष्ठानकाले क्रोधमेदशोाकादि ara प्रमुदितेन भाग्यम्‌ श्रतश्च शीलबदस्याः सर्व॑शेषतया धर्ममूलत्वामिधानम्‌

यः कधित्कस्यचिद्धर्मो agar परिकीर्तितः सर्वोऽभिहितो वेदे सवज्नानमये हि सः ७॥ यदुक्तं वेदविस्सम्बन्धेन स्मृतेः प्रामाण्यं तदनेन प्रकटयति | यः कश्चिद्धर्मो adad श्राश्रमधर्मः सं्कारधर्मः सामान्यरूपो विशेषरूपश्च कस्यचिदुत्राह्मणादवैयंस्य | मनुना परिकीतितः। सर्वोऽपि बेदेऽभिहितः प्रतिपादितः | यथा चैतत्तथा goa उक्तम्‌ सुवन्नानमये हि सः। asa ज्ञाना- नामरृष्टविषयाणां हेतुर्निमित्तं वेदः | सर्वैज्ञानैनिरमित इवेति ज्ञाने तद्विकारत्वमध्यारोप्य मयट. कृतः | याहि यद्विकारः तन्मयस्तत्सखभाव इत्युच्यते | वेदश्च ज्ञानहेतुत्वात्तन्मय इति सत्कायैदशैने कारणं क्रा्यष्वभावमिति | मथवा सरवज्ञानाद्धेताः श्रागतः (हेतुमनु- raya? (पा. सु. ४-३-८१) इति मयट. क्रियत

सवं तु समतरे्येदं निखिलं ज्ञानचक्षुषा भ्रुतिमामाण्यतो विद्वान्‌ aad निविशेत वे सर्व aa कृतकाकरृतकम्‌ | शाख्मगोचरं प्रत्यत्तादिगोचरमप्रव्यत्नादिगोचरम्‌ | सुमवे- हयेवज्ज्ञान चक्षुषा = तक्याकरणनिसक्तमीमांसादिविद्याख्यानश्रवणचिन्तनात्मकेन | चनुरिव Gq: शाखाभ्यासो, ज्ञानस्य कारणत्वसामान्यात्‌ यथा AAW रूपं ज्ञायत एवं aay धमं इति सामान्यम्‌ | समवेक्ष्य सम्यग्विचारपुवेकं निरूप्य श्रतिथ्ा- माण्यते बेदप्रामाण्यन धम निविशेत | धर्ममनुतिष्ठेत्‌ | सर्वेषु हि शाखेषु सम्यग्ज्ञातयु वेदभ्रमाण्यमेवावतिष्ठते | नाज्ञानपु तथाहि तानिं शाखाणि निपुशत्वेन चिन्तयन्‌ तेषां प्रामाण्ये सम्यग्युक्तिरस्ि, बेरे त्वस्तोति fafa aft | सर्वग्रहणं ज्ञेयविशेषणम निखित्त शच्दश्च सुमवेश्येति क्रियाविशेषणम्‌ निखिल समवेक्ष्य निःगोपेणपूर्वपक्तेण शाचान्तराण्णं प्रामाण्ये, वेदस्य वापप्रामाण्ये याबन्यः काश्चन युक्तयः प्रतिभासन्ते ताः स्वाः प्रदश्य, सिद्धान्तसिद्वैंदुभियैथालनत्त- णलक्ितेर्नराकरय खपक्तसाधते चेापन्यस्ते बेदप्रामाण्यमवतिष्ठत इति* निखिलशब्देन प्रदश्येते | तेन तौ निखिलसर्व॑शब्दौ पर्यायावपि भिन्नविषयत्वान्न पुनरुक्त | खप्रहणम- TUS: | ये Gere धर्मः सो {न्यस्याधम एद

७० मेधातिधिभाष्यस मलङ्कुता [ द्वितीय भरतिस्पृत्युदितं धममनुतिष्ठन्‌ हि मानवः ze कीर्तिमवाममोति ta चानुत्तमं सुखम्‌ Il

यो नास्तिकतया वैदिकानि निष्फलानि कर्माणीति cage तदनुष्ठाने sada तस्य THAT सुद्‌ भूत्वा दष्टफलग्रदशेन करोति | ag तावदन्यत्फलम्‌ | श्रुतौ स्मृति यदुदितमुक्तं धर्माख्यं कर्म तदनुतिष्ठनिहास्मिह्लोके यावञजीवति तावत्कीर्तिं प्रशस्यतां पूज्यतां सौभाग्यं लभते | न्याय्ये पथि सितो महापुण्य ऽयमिति सर्वेण प्यते, प्रियश्च सर्वस्य भवति। Ger देदान्तरे | यस्मादन्यदुत्तमं नास्ति aga प्राप्रोति प्रायेण Tat मस्याधिकारः | निरतिशया प्रीतिः स्वग॑स्तत उच्यते शनुत्तममिति तस्मान्नासि- फस्यापि दष्टफलाथिने ऽत्रैव प्रवृत्तिः प्रयुक्त त्येवम्परमेतत्‌

श्रुतिस्तु वेदे fan ama तु वरे स्पतिः ते सवार्थेष्वमीमांस्ये ताभ्यां धर्मो हि AT १०

“किमिद शब्दाथेसम्बन्धस्मरणममिधानकोशशाखम्‌--श्रात्मभूः परमेष्ठो, यादिवन्न धमशास्त्र, यनेदमुच्यते श्रतिस्तु वेदो निज्ञेया धर्म॑शाख तु वै स्मृतिरिति ।'

उच्यत | इह सदाचारा alas स्मृतिर्निबन्धाभावात्‌ | निबद्धान्षरा हि स्श्रतयः प्रसिद्धाः | श्रतस्तस्य स्मृतित्वमुपपादयति। यत्कायेधर्म॑शास्त्यथ तत्‌ PANTER | यत्र धर्मः शिष्यते कतं न्यतया प्रतीयत सा स्मृतिः निवन्धानिबन्धावप्रयाजकी | शिष्ट- समाचारादपि धर्मस्य कतं व्यतावगतिः | सोपि wafers ततश्च यत्र कस्मैचित्कायांय स्रतेरुपादाने तत्र सदाचाराऽपि प्रहीतव्यः।

धर्मशास्त्र चेसस्छृतिवे aif सर्व॑मुख्यं धर्मशास नमिति तस्यापि स्पृतित्वप्रसङ्गस्त- निवरृच्यथमाह श्रतिस्तु वेदो विन्नेयः। यत्र श्रयते धर्मालुशामनशच्दः ef: | यत्र as AT स्मृतिः lay समाचारेऽप्यस्तोत्यतः सोऽपि स्मरतिरेव नहितत्रा प्यस्मृतवैदिके Taz प्रामाण्यम्‌ भ्रथवा श्रुतिग्रहणं स्तवे दतुरयत्वाथैम्‌ |

“far पुनः श्र तिस्मृत्या; समानं कायैः यत्समाचार९प्यनन प्राप्यते?

उच्यत | ते सवर्थिष्वमीमांस्थे | तेः a तिस्मृती | सवे प्वर्थेष्वत्यन्तासम्माग्ये- ष्वपि दृष्टविपर्य: प्रमारीः,--यथा तस्मादेव हिं सालन्तशात्पदाथत्कचिदभ्युदयः कचिसख- व्यवायः, (२) 'सुरापानान्नरकः sagas, इत्यादौ पक्चप्रतिपक्तगमनन विचारा कतव्य: | ङ्कापक्लान्तरसम्भावनं मीमांसनम्‌। aa—“fFat चेत्पापदेतुः खरू- पाविशेषाद्रैदिकष्यपि तथा भवितुमर्हति i भथ वैदिक्यभ्युदयहतुलीकिक्यपि तथा स्यात्‌, ag पसमानत्वात्‌?? | यस्य यदू पं॑वेदादवगतं तस्य तद्विपरीतरूपसम्भावनमसत्तकांश्रयै-

भ्रध्यायः | मनुस्मृतिः | ७१

रमभ्यग्पेतुभियेद्ि चारणं तत्सिद्धान्ताभिनिवेशः इह प्रतिषिध्यते। पुनरयमर्थो- वेदस्याद्यः gata उतखिद्यः सिद्धान्त इत्येषा मीमांसा निषिध्यते यतौ azafa ““यस्तर्केणानुसन्धत्ते धर्म वेद तेतर” इति |

“fe पुनरयमदृष्टर्थो मीमांसनप्रतिपधः ।?

नेति त्रमः। ताभ्यां धर्मो हि Frade saa तार्किकम्रमायानां वेदार्थवि- परीतमाधनानामाभासतामाह | ईदृशा हि तेपां हेतवः - “वैदिकी feat पापहेतुः, हिंसात्वालूलैकिञ्र्हिमा वत्‌? | तत्र हिंसायां पापहेतुख' कुतश्विदन्यतः प्रमाणास्सि- द्रमन्तरेणागमम्‌ | एवं चेन्नास्ति हिमायाः पापसाधनसिद्धी हेतुः arama: प्रामा- ण्येन नाभ्युपगतः श्रभ्युपगते चागमप्रामाण्ये तद्विरुद्धो gat yeaa, श्रप्रामाण्यापत्त- रागमम्य | ततश्चेतरेतरव्याघातः पूर्वैः प्रामाण्येन , परिग्रहः पश्चादभ्रामाण्यमिति | सभ्य खव्रचनविर्द्धः पक्त: | नैन तार्किका श्रनुमन्यन्ते, (मम माता बन्ध्येति, वत्‌ | ्रागमविरद्धश्च | ग्रथोच्यते--'नैवागमः प्रमाणम्‌ | कथं तद्विरोधेोद्धावन TMT | श्रनृतव्याधातपुन- ameter: | कारीर्यादिकर्मणां तत्समनन्तरं फल्ताथितयापनुषएठोयमानानां नियमतेा- ऽनुषठानस मनन्तरं फलप्राप्तिः | काननान्तरे भविष्यतीति चेदुक्तमत्र--कृता शरदि कारीरी at gag शालिपु वसन्ते जायते वृष्टिस्तस्या गामरकः फलमिति? यान्यप्य- न्यत्रभाविफलानि ज्योतिष्टोमादीनि तत्रापि निरन्वयविनाशात्कर्मणो वपशते फलं भवि- प्यत्‌।ति निःसन्दिग्धवैतालिकन्यवहारोपममेतत्‌ | तम्मादनृतम्‌ | व्याधात:--उदिते हात- व्यमनुदिते gear दाषः “प्रातःप्रातरनतः ते बदन्ति पुरादयाञ्जुहुति येऽच्निहोत्रम्‌? | तथानुदिते दतव्य--“यथा अतिथये प्रद्रुताय ददात्तादगेतद्यज्जुहुया"दिव्येकत्रोदितहामे विधीयते ऽनुदितहोमनिन्दया तदेव विपरीतमन्यत तत्रैकः पक्त श्राश्रीयतामियनध्यव- सायः ! यदेवाग्निहोव्राद्यं कस्यां शाखायां वियत तदेव शाखान्तर ऽपि | स्वंशाखाप्रत्ययमेकं कम॑त्यभ्युपगमः | ततश्च पुनरुक्तम्‌ ।'-- तत्रारतमेव तन्न भवतीत्येतेनैव पादेन प्रतिपाद्यते | यते। वेदाद्धम एव कर्तव्यतामात्रं यागादिविषयं निर्बभौ विभाति गम्यते पुनः कालविशेषः फलस्यासपत्तौ, श्रधिकार- वाक्यषु कालविशेषाश्रवणात्‌ | विधिता fe ae भवतीत्यतावद्रम्यते कालावन्छेदो विधिः | घात्वथेसम्बन्धिने दि कालविभागा भूतभविष्यद्रत॑मानाः चैतद्धात्वथैः फलं किन्तु वैधम्‌ धात्वथैफलं हि तदानीमेव निव॑तते देवतोदेशेन द्रव्यलागा हविविंका- रादि ¦ यदि कश्चित्कस्यचिदाज्ञाक्रो भवति तेन प्रेष्यत “गच्छ याहि प्राममितिः ्क्ञातम्पादृने प्रत्त कदाचिस्रारम्भ एव वेतनफलं लभते, कदाचिन्मध्ये, कदाचिच्छत-

७२ मेधातिथिभाष्यसमलङ्कुता | [ द्वितीय

ष्माज्ञाविषये; समनन्तरमन्येद्य्‌ वां कालान्तरेऽथवा | एवमेतच्छाख्रफल्मनियतकालम्‌ | दिव्यत्ृृष्टपदेस्तु खाभाग्येन प्रयासत्तिमाच्र गम्यते | तु तदहरेबोरपत्तिः प्रतिबन्धक्ञानि यथा फलस्यैवंविषस्य लोके मवन्ति तथा वेदेऽपि, पुराकृतः दुष्कृतादि तथा वेद एवैतद शयति, ‘af वर्पत्तयैव वसेदिति' सर्व॑खवारे तु विवदन्ते (नैतक्रतुफलम्‌ | श्रङ्गमेतत्स्मरणम्‌ | कतुफलं यः कामयेतानामयः खगल्ञोकमियामितिः

यज्चोक्तं हिंसायां लाकवेदयोने विशेष इति तत्र शाखावगम्यो हि तस्या श्रयं खभावो प्रयन्तादिगोचरः | तत्र मेदः | रागलक्तणा लौकिङ्ली fear, विधिल्तणाऽलौकिकरी feat | विधिलन्तणा त्वग्नीषोमीयस्येति महान्मेदः |

तस्मान्न किच्िद्रेहऽनरतम्‌ व्याधातं परस्तात्परिहरिष्यति श्लाकेनैव १०

योऽवमन्येत ते मू हैतुशासराश्रयाद्‌ द्विजः साधुभिवंहिष्कार्यो नास्तिको वेदनिन्दकः ११॥

ग्रसत्याप्रामाण्यहेतो्वेदस्य ये द्विजो हेतुश्ास्त्राश्रयाद्धेतंशासत्र' नास्तिक तकशा बौद्धचावांकादिशाखम्‌, यत्र वेदोऽधर्मायेति पुनः पुनरुधुष्यते, ate तकंमा्रित्य arsaat कुयात्‌ | zat erat केनचिदकार्या्निवरव्येत (मैवं कार्षीः प्रतिषिद्धं वेदेनेति तमनादस्य चिकीर्षेत्‌ “क्रिनाम यदि a2 स्मृतिषु वा प्रतिषिद्धं, नहि किञ्चित्‌ तयाः सम्यक्‌ प्रामाण्यमस्तीति' कथयेत्‌ मनसा वा विचिन्तयेत्‌ | तकशाखं पु निबद्धादरो यदि दश्यत | स॒ साधुभिः रशिष्टेबहिःकाय्यसिरस्कायैः तत्ततकर्येम्यो याजनाध्यापनातिथि सत्कारादिभ्यः | क्रियाविशेषस्यानिदशद्विद्रदहभ्य इति गम्यते यतोऽविद्रान्सम्यगरसं- सकृतात्मा तार्किंकगन्धितयैवं व्यव्रहरति | org क्रियासु विद्रानधिक्रियते। श्रत एव पूवश्लोाकं विचार gem: प्रतिषिध्यते यस्तदवज्ञानपरतया क्रियते, नतु यस्तदथैविशेष- जिज्ञासया | पवमथैमेव हेतुमाह नास्तिकता वेदनिन्दकः \ saa पूरवपन्ते यो वेदस्याप्रामाण्यं त्रयान्नासै नास्तिकः स्यात्‌ | सिद्धान्तदाल्या्थमेव gars हेतुकथनम्‌ | वेदनिन्दक इति स्प्रतिग्रहणं कृतम्‌ तुल्यलेनाभयोः प्रक्रतत्वादन्यतरनिरदेशेनैव सिद्धमुभयस्यापि प्रहणमियभिप्रायः ११ `

यस्त्ेतमथेमविदित्वा वेदशब्दस्य विषक्षिताथत्वमेव मत्वा स्मृतिनिन्दकस्य बदिष्कारः, waa वेदनिन्दकस्यैव विहित इति प्रतिपद्येत तं प्र्याह --

az: स्मरतिः प्रदाचारः सस्य प्रियमात्मनः एतचतुविधं पराहुः साक्षद्धमंस्य लक्षणम्‌ १२ नान्न कशिद्विशेषः। वेदनिन्दाप्रतिषेधेन स्मृतिसषहाचारात्मतुष्टौनामपि निन्दकख

td

wat: | मनुस्सृतिः | 98

बहिष्कार ऽनेन विदितः | तेषामपि वेमूलधमांमिधानम्‌ aa: स्मृत्यादिनिन्दकोा वेदनिन्दक एव | “नलु श्लोकद्रयेन नाथः | एवं वक्तव्यम्‌ श्रूयादीनात्मतुषटान्तान्हेतुशाखान्नया- द्विजः यो निन्देस्स बहिष्कार्यः साघुभिननास्िक्रत्वतः? | इच्यते नाचार्या प्रन्थगौरवं मन्यन्ते बुद्धिगौरवं aaa परिहरन्ति तस्मिन्हि सति ग्रसम्यगववेधे घर्मस्य पुरुषाथे' विहन्ति | मेदनिर्देशेऽपि हि चेोदथयुवेदप्रहणमेव कर्तव्यम्‌ मवस्य ade वैदिकत्वात्‌ | तस्माद्विप्पष्टाथे" मेशेनाभयनिर्देणः, सङ्धिररुचीनां पूवं तोकः श्रन्येषां श्नोकद्रयम्‌ | स्वस्य प्रियमात्मनः aaa प्रागुक्ता प्रारमदष्टिरवेक्ता | सखग्रदगे sages | पतत््ाक्षाद्धमस्य लक्षणं निमित्तं, ज्ञापकम्‌, पुनः प्रयत्तम्‌ यथान्यैरनतं त्ताक्कतधमांणः इति | विधाशब्दः प्रकारचनः। एकमेव धर्मे प्रमाणं वेदाख्यम्‌ तस्य aa भेदाः AE: | aed तूपसंहाराथैमिमं श्लाकं व्याचन्नते समाप्तं धमलक्तप्रकरणमिति पुनः प्राठः aatfa सूचयति | यथा द्विरभ्यासो वेदाङ्ग षु (संखाजपेनापतिष्ठन्त उपतिष्ठन्त afi तथा पिण्डीकृत इव प्रागुक्तोऽर्थो हृदि aaa | यथा नैयायिङ्ञा “श्रनित्यः शब्द्‌ इति प्रतिज्ञाय साधनापन्यासं कृत्वा निगमयन्ति °तस्मादनित्यः शब् इतिः | प्रायेण चैषा प्रन्थकाराणां रीतिः तथा महाभाष्यकारोऽपि कचि्सूत्र वातिकं वा पठित्वा ठ्यास्याय पुनः पठति १२॥ अर्थकामेप्वसक्तानां waar विधीयते धमं जिज्ञासमानानां परमाणं परमं शरुतिः १३ गोभूमिहिरण्यादिधनमर्थः | तत्र सक्तिसतात्प्येग तदजनरक्तणायै' कृषिसेवादि- व्यापारकरणम्‌ | कामः खीमम्भागः | तत्र सक्तिः नित्यं तदासेवनं तदङ्गानां गीतवादि- aida | तद्र्जितानां पुरषाणां धर्मज्ञानं धर्मावबेषेः विधीयते विशेषेण धीयते, व्यवस्थित भवति | ‘dre श्राधानेः इत्यश्यैतहूपम्‌ | “Rag पुनस्तत्र सक्तानां भवति धरम॑ज्ञानम्‌ यावता तेपि यथाक्तथं तदवि- राधिन्यवसरे माजनादावितिहासश्रवणादन्योपदेशात्समाचाराहु! शक्नुवन्ति ज्ञातुम,--

इयत ग्राह wa जिन्नासमानानामिति। ae प्रमाण धर्मे वेदः+ तैन

शक्यो ज्ञातुम्‌ भ्रयन्तदुर्विज्ञाना ह्यसौ निगमनिरुक्तनव्याकरणतकंपुराणमीमां साशाल-

| भ्रवणमपच्तते खाथबेापे |

१०

मेधातिथिभाष्यस मलङ्कुता [ द्वितीयः

चेयान्प्रन्थराशिः सर्व॑ज्यापारपरियागेन विना शस्य भ्रासादयितुम्‌ समाचारे तिहा पदेः कतिपये धर्मां श्रवगम्यन्ते, वेदादिवरसमस्ता्गयुक्तो उ्योतिष्टोमादिप्रयागः। भ्रत उक्तम्‌-प्रमाशं परमं श्रुतिः | तु समाचारादेः प्रामाण्यापक्रषः |

तदुक्त ^“ योऽहेरिव धनाद्धीतो मिष्टान्नाज्च विषादिव राक्तसीभ्य श्च सखीभ्यः विद्यामधिगच्छति |

AR BRA दृष्टफतैषिण उच्यन्ते। तत्र "क्तानां, पूजाख्यालयादिकामानां दष्ट फलाथितया लोकरपक्तिमात्रप्रयोजनानां "न धर्मज्ञान" धर्मानष्ठाने (विधीयते, उपदिश्यते | ज्ञायतेऽस्मिन्निति ज्ञानमनुष्ठ नमिः्युचयते श्रनुष्ठायमाना दि धर्मो व्यक्तता भवति शाखखात्रगम कालता ऽपि | WASABI धर्॑ज्ञानमुच्यते | wa एतदुक्तं भवति यद्यपि धर्मानुष्ठानाह्ला agents दृष्ट प्रयाजनमुपलभ्यः तथापि तस्मिद्धिपरतया तत्र प्रवति तव्यम्‌, # afe cram त्चोदितमिति कृत्वा तथा a saat यदि दृष्टमपि भवति wag, विचार्यते | तथा चश्रतिः ख्वाध्यायष्य दृष्टः फनमनुव्रदति ‘Cant लोकपक्ति- रिति" “लोकः पच्यमानशधतुभिरने भुनक्ति शर्यया दानेनाजेयतपय्रा चाव्रध्यतया इत्यादि। ata मवति-

“anatase सेचितं पयम्तरणानि वल्लोरपि प्रसिञ्चति | तथा नरो GAGA मच्वरन्यशश्च कामांश्च वसूनि AAT I”

“ag यस्य यः सखभावेऽवरणनः सेाऽन्याद्‌ शेनाप्यनुष्ठोयमाना खभावाच्च्यवते करोर्येव THAT यथा Maange शेनापि पीतं हन्त्येव अपा टष्टाथैतयाभ्प्य- gaia क्मांयि शाचरोयाण्टृष्टार्थान्यये भविष्यन्ति | के भता मत्सरा लाका वजजनहैतुनया प्रवर्तितव्यमिति यनात्य 1)

श्रत श्राह ‘ad जिज्ञासमानानां वेद धमं प्रमाणम्‌ | तेन चैतदुक्तम्‌-दृ्टफन्का- माधौनां नादृ wait केवलं wee wah याव्रलमतिपिद्धतेत्रनादधर्मोऽपि भवति १३॥

afi तु यत्र स्यात्त्र धमां धौ स्मृता उभ्रपरि हिते धर्मां सम्यवुक्तौ पनीनिपिः॥ १४॥

प्रागुक्तो व्याघातः परिहिते यत्र श्र दरधे, विरुद्धाभिधाने, यं धर्मोऽयमिति काचिच्छ्रुतिराह, तमेवाधर्ममियन्या-तत्र उभावपि ती धर्माःलुष्ठंयौ विकरस्पेन व॒ल्यगञे हि ते श्रत तत्रयं प्रमायमियं नेयशक्येा विवेकः श्रत एकाथै तुस्यलविरोपे विकल्प इति

श्रध्यायः | मनुस्मृतिः | ७५

“mate तौ धर्माविव्युक्तम्‌ तत्र समुश्चयः प्राप्रोति एवमुमौ धर्मौ मवतः | श्रन्यथा एकः स्यात्‌ |?

नेति aa: पयायेणापि प्रयोगे नामयशब्दस्य प्रदृत्तिविरोधः ह्ययं सपेय द्रयविषय एव |

न्याय्यश्च विकल्पः | यथा ऽच्िरीत्राल्यमेकं कर्म ; तस्य कालत्रयमुपदिष्टम्‌ | तत्र RATT, काले गुणः | चैकस्मिन्प्रयोगे कालत्रयपम्भवः। क्रालानुगधेन प्रयोगावृत्तियु क्ता | नाङ्गानुराघेन प्रधानमावर्तनीयम्‌ | तस्मान्न्याय्योऽयं तुल्यव्लविराधे विकल्प इति वचनात्‌ |

''उभावपि हि तै धर्मोौ- ननु को agaa धर्मानिस्यस्मादेतत्य 1

कश्चित्‌ पूर्वेण स्वमतमुपन्यस्तपुत्तरेणान्यैरपि मनी षिभिरतदेवेक्तमिति खमतमा- चार्यान्तरमतसेवादेन द्रढयति १४

उदितेऽनुदिते चैव समयाध्युपिते तथा सर्व॑ वर्तने यज्ञ इतीयं वैदिकी श्रुतिः १५॥ उदाहरणमिदं समनन्तरप्रदश्ित विराधे। एते त्रयः काला इतरतरनिन्दया ` होमस्य विहिताः तत्रायमथैःश्रत्तिवाक्यानाम्‌। सर्वया वर्तते यन्नः | सर्वप्रकारो हेमः mada प्रव्तनीयर इत्यथैः | या उदितहामनिन्दा सा तस्रतिषेधार्थां fe तद्य नुदित- हेमविध्यर्था एवमितरत्रापि तनायमध उक्तो भवति “सर्वथा कतव्य एतषां कालाना-

मन्यतमस्मिन्काज्ञे | तत्र यस्मिन्कृतस्तत्र सम्पू aera मवतीतीयं वैदिकौ श्र तिरे aq | भ्रस्िन्नर्थेऽस्यास्तात्पयै' पुनर्निन्यमानप्रतिषेषे |

THT हामोत्त्राम्मिहोत्राख्य) ऽभिप्रेत: | यागद्ामयोर्यता नात्यन्तं मेदः देवतामु- दिश्य द्रव्यस्य सखव्वयागा (नदं wa zara इदमिति, aia: | एतच्च BEd sas प्यस्ति | श्रयं तु विशेषो द्रव्यस्य हेमे saa: ahaa; श्रारोपणविशेषोऽुन्यादौ | श्रता यज्ञशत्देनात्र होमस्याभिधानम्‌ | होमे Ta कालाः श्रतावान्नाता यागमात्रे |

उदितादिशब्दैश्चोदिते होतव्यमित्यादिक्रा श्रतिरेकदेशेन werd | येयमुदिते gases Ta हेत्तव्यमिति श्रुतिः सैवम्परेत्येवं याजना |

समयाध्युषितशब्देन समुदाय्नैवाषसः काल उच्यते | Het तु पदद्रयकरेतदिव्याहुः | - समयशब्दः समीप वचनः समीपिनम्पेचते | उदितालेदितयेः सन्निधानात्तद्स मपी सभ्याकालः | भ्रध्युषिततं राावैवासकालः, व्युष्टायां used: | कामुचिच्छुति-

७६ मधातिथिमाष्यस मलङ्कुता [ द्वितीयः

ष्वेव पठितं कासुचिदेवमिति श्रतिवाक्यानुकेरणमेषा स्मृतिस्तत्र fk पदद्रयमेतदुतै- कमिति aa एव faa: |

अता विकत्पेनैकं grater कर्म, प्रतिक्राल्त्रयविधानान्नास्ति विराधः 1) सिद्धरूप fe वस्तुनीतरेतरविरद्ररूपसमवेशासम्मव्स्याद्रिरेषो, साध्ये साध्य ह्यनेनापि सिध्यत्यनेना पीत्यवगम्यते | तत्र कुता विराधः |

एष एव स्म्रतीना विरुद्धानां विकर्पो न्याय्यः १५॥

निषेकादिरमशानान्तो मन्तरेयस्यादितेा विधिः तस्य शासरेऽधिकारोाऽस्मिज्जञेयो नान्यस्य कस्यचित्‌ १६॥

“विदुषा ब्राह्यगोनेदमध्येतन्यमितिः पठन्ति | चाथैवादः | तत्र तव्यप्रययदशैना- त्कस्यचिद्विधिश्रान्तिः स्यात्‌ | तथा संति त्तत्रियवैशययोरध्ययनं fade इत्यदाशङ्- निषृर्यर्थोऽयं xara: चत्रियवैश्ययाः प्रापि दशयति | तथा यथाकामी शूद्रो ऽप्यप्रतिपेधा- दध्यं प्रवर्तेत तन्निवृतत्यथं मपीव्यवमिमं श्लोकं ga व्याचच्िरे |

श्ास्वशब्दोऽयं मानवम्नन्थवचनः। धिकारो मयैतदनुष्ठेयमियवगमः। शब्द्राशेः सिद्धस्वभावस्यानुष्ठेयत्वावगतिः सम्भवति ia हि द्रव्यमनाश्रिय क्रियाविशपं साध्यतया ऽवगम्यते | wa: शाखविषयायां कस्याशखिक्कियायामधिङार इत्यवगम्यते | तत्र कृभ्वस्तयस्तावन्न विषयतया प्रतीयन्त भ्वस्त्याभवत्यथेत्वात्‌ | भ्व स्तिसम्बन्धे ह्ययमर्थः प्रतीयते शाखस्य agad या सद्दा तामनुतिष्ठेदितिः | चान्यदीयायां सत्तायाम- न्यस्यानुठःतृत्वसम्भवः | RUT सम्भवति पदानां नित्यलवाद्राक्यानां चान्यन कृतत्वात्‌ | प्रतः शाखमदहचारिण्यध्ययनक्रिया प्रतीयते श्रतोऽयमथः उक्तो भवति- “शाखराध्ययन तस्याधिकारः Barada तथैव श्रवणेऽपि |

a न्वादिमच्वान्मानवस्य rae कथः तद्विषयो विधिरनादिवेदमल इति शक्यते वक्तम्‌ 127

उच्यत यानि कानिचन शाखप्रतिपादक्रानि वाज्यानि तानि शुदरेणाध्येयानीति शक्यत सामान्यतो ऽलुमानम्‌ | यानि वेदवाक्यानि यानि तदथ न्याख्यानवाक्यानि व्या- ख्यातृणां तत्प्रतिरूपकायि तान्यपि प्रवाहनिलतया नित्यान्यव |

श्र्थानुघ्ानं तु शाखविषयः | तत्र चातुरवशैस्याधिक्रारः |

“aaa मयनुपात्तकन विशेषेषु सामान्यधर्मेषु शूद्रस्याधिकारप्रसङ्गः 1

यथान भवति तथा तत्न aa कथयिष्यामः |

‘aq कथमभ्ययनावनोधाधिकारनिपेधे कर्माधिक्रारः ? ह्यविदितकर्मरूपस्य तदनुष्ठानसम्भवः, चाभ्ययनमन्तरेण तदर्थाचबोधसम्भवः, चावद्यो ऽधिक्रियते 1”

श्रध्यायः | मनुस्यतिः | ७७

सत्यम्‌ परोपदेशादपि यावत्तावत्सिद्धपति परिज्ञानम्‌ यं ब्राह्मणमाश्रितः शृद्रो, या asad: प्रवृत्तः एनं शिक्तयिष्यतीदं कृत्वेदं कुवि ति श्रता कर्मानुषठानप्रयुक्त शूद्रस्याध्ययनवेदन, स्रीवत्परप्रत्ययादप्यनुष्ठानसिद्धेः | यथा ata भव विद्यौव प्रमङ्गादुप- करराति BARAT विदां प्रयत तषामेव सप्रत्यये ऽनृष्ठानहेतुयषां 'स्ाध्यायाऽध्य- तम्य? इति विधिरस्ति पुंसाम्‌ | पुमां त्रैविकानाम्‌। तेषामपि नाथ ज्ञानप्रयुक्तेऽध्य- यनवेदने, श्रपि तु विधिद्रयप्युक्त श्राचार्यक्ररणविधिना खाध्यायाध्ययनविधिना |

निषेका गर्भाधानं afte सस्तारकललापस्य निषेकादिः | vated विवाहाद्नन्तरं प्रथमापगमे विष्ुप्रानिं करपयतु इति मन्त्रवत्केषाचििद्रिहितम्‌। परेषामागभग्रहणासत्य॒ तु |

शरमशानमन्ताऽस्यति च्रमशानान्तः | श्मशानशब्देन मृतशरीराणि यत्र निधीयन्ते तदखयानमुच्यत | तच्च साह चयांस्रेतसंस्कारं पराचीमिष्टि लन्तयति | ar हि मन्त्रवती, सानम्‌ |

श्रनन द्विजातयो क्लद्यन्ते | तेषां दि मन्त्रवन्तः संस्काराः | द्विजातीनामिति नाक्तम | विचित्रा शोकानां कृतिः खायम्भुवस्यास्य मनाः |

मन्तरैरुदित उक्तां विधिरिति नायं सम्बन्धः | दहि मन्त्रा विधि वदन्ति। fe afe ima विधेयस्य स्मारक्राः, विधायकाः | तस्मादेवं व्याख्येयम्‌-मन्तरयुक्तः समन् के येषामयं विधिरिति | नान्यस्य कस्यचिदित्यनुवादो, द्विजातीनां नियतत्वात्‌ श्रथत्रा कश्चिन्भन्येत- “Bardia विदितोऽवश्यकतन्यः, शुद्राणां त्वशिष्टो प्रतिषिद्ध इति" तदा शङ्का- aaa १६ सरसखतीदपदस्येदेवनप्रोयदन्तरम्‌ तं देवनिमिंतं देशं व्रह्मावत्तं भचक्षते ॥१९७॥ उक्तानि धर्मे प्रमाणानि | विरोधे विकल्पोऽभिहितः श्रधिकारिणश्च सामान्य- Aer: इदानीं येषु योम्यतया धर्मोऽनुष्ठेयतामापद्यते देशा वर्ण्यन्ते | सरस्वती नाम नही श्रपरा gage | तयोर्नयोय दन्तर मध्यं तं दैशं ब्रह्मावतः इयनया संज्ञया प्रचक्षते व्यवहरन्ति शिष्टाः |

देवग्रहणमवध्यवधिमतेाः स्तुत्यथम्‌। देवैः निमिताऽतः सर्वेभ्यो देशेभ्यः पाव- नेतर इति १७॥

७८ मेधातिथिभाष्यसमलङ्कुता [ द्वितीयः तस्मिन्देशे आचारः पारम्पयक्रमागतः वर्णानां सान्तरालानां सदाचार उच्यते ॥१८॥ “geared श्राचारस्तस्य प्रामाण्य fe विद्रत्ता शिष्टता चेपापिरङ्ीक्रियते, श्रथाविदुषामगिष्टानां देशोपाधिरेव प्रमाणम्‌ क्षि चातः यदि नापेक््यते, यत्तदुक्तं mana साधूनामितिः विशेषणद्रयमनथैकम्‌ | स्रसाध्वाचारस्य धर्ममूलतापपयते, वेद संयागासम्भवात्‌ | ग्रथापेक््यते, देशविशेषम म्बन्धानुपकारः | fe देशान्तरेऽपि शिष्टसमाचारस्याप्रामाण्यं शक्यते वक्तुम्‌? | उच्यते | प्रायिकमेतदमिधानम्‌ ।.प्रायेवृच्या ऽस्मिन्देशे शिष्टानां सम्भव इ्युक्तम्‌ तस्मिन्देशे खाचारः सदाचार दति। wre तु देशान्तरे मातुलदुदितुः परिणयनादेशाचारनिपधाथेमिदमित्याहु: | तदयुक्तम्‌ | श्रविशेषेरीवोक्तं “तद्‌ शकुलजातीनाम विरुद्ध प्रकल्पयत्‌,?। विरुद्ध “ऊध्वं सप्रमास्पिकृवन्धुभ्ये Maer पञ्चमात्‌" इत्यतेन | श्रभ्मन्नपि देशेऽनुपनीतेन सहमे।जनादिराचारा नैव aaa | रमृतिविरुद्रस्याचारस्य प्रामाण्यमम्भवः, श्रुति विप्रकर्षात्‌ | श्राचारासमृतिरनुमातन्या, स्मृतेः श्रतिः | रमृतिस्त्वम्यवहितामेव श्रत्िमनु- मापयति | किच्च कारणग्रहाच्चैवमादेराचारस्य | रूपवती मातुक्तकृन्यां कामयमाना राज- भयादूढ वन्तः, कन्यागमनं दण्ड माभूदिति | wea afagian “येनास्य पितरा याताः" इयस्य यथाश्रुते गरदा धर्मोऽयमिति प्रतिपन्नाः | त्रपि “एतालिस्नस्तु ware नापयन्छेनतिः प्रायश्चित्तं श्र तमपि घरान्तिहेतुराभ्यस्तिसूभ्योऽन्या प्रतिषिद्धा इति | यथा चास्य नायम्थंस्तथा वद्यामः | दृष्ट कारणयाः FATAL: प्रामाण्यम्‌ | उक्तं भहु पादैः “eat विगता दृष्टार्था दृ्टकारणा स्मृतिं श्रुतिमूनना स्याद्या चैषा सम्मवश्र तिः"? तस्मात्‌"एतान्द्रिजातयोा देशान्संश्रयेरन्‌'इस्येतद्विधिशेषा देशप्रशंसःथवादा एते | परम्पर पारम्परययम्‌ | ग्रन्यस्मादन्यमुपरसक्रामत्ति, तस्मादन्य तता ऽप्यन्यमित्यवं- रूपः प्रवाहः परम्परा | (क्रमः ATA SAI MINA: सम्प्राप्तः सङ्कीयेयानयः MAA | तत्स रितानां वर्यानाम्‌ ९८ FETA मत्स्याश्च पञ्चालाः शूरसेनकाः ` एष ब्रह्मपिंदेशो यै ब्रह्मावर्तादनन्तरः १९ देशनामधेयान्येतानि | कुरक्षं arash प्रसिद्धम्‌। कुरवस्तत्र wT गताः |

rata: | मनुस्परतिः | ७. "कुरु वा gna ्तिप्रमत्र त्राणं भविष्यतीतिः SATA: | मतम्यादयः शब्दा बहुवचनान्ता पव देशवचनाः | ¢ 4 nN ay = ज्ह्यषिदेख इति समुदायसंज्ञा | देवनिर्मिते देशो ब्रह्मावर्त; | देवेभ्यः किचि भयूना ब्रह्मषय इयताभय देशो ब्रह्मपि सम्बन्धादुब्रह्मावर्तानन्यूनः | तथा चाह ब्रह्मा- वर्तदनन्तर isfaa: | नन्‌ ईषदथेः। यथारनुष्णां यवागूं पिवेदामयावीतीषदुष्यामुपदि- शन्ति | खन्तरशब्दो भेद चनः | 'नारीपुरुषतायानामन्तरं महदन्तरमिति' यथा ; <॥ एतदेशपमरूतस्य सकाशादग्रजन्मनः स्यं स्वं चरित्रं शिक्षेरन्‌ पृथिव्यां सवमानवाः | २० एतपु देशेषु कुरुक्ते्ादिषु प्रसूतस्य ग्र जन्मने नाद्यणस्य सक्ाश्चात्स्व स्व चरित्रभाचारं शिक्षेरखिज्ञासेरन्‌ | "तस्मिन्देश, इत्यननैतद्रपाख्यातम्‌ i २० हिमवद्िन्ध्ययेमध्यं यन्पाणिनक्नादपि पत्यगेव प्रयागाच मध्यदेशः प्रकीतितः २१ उत्तरस्यां दिशि हिमिवान्पर्वता दन्तिणस्यां चिन्ध्यः विनशनं सरस्लया श्रन्त- gaa: | WAT गद्गायमुननाः सङ्गमः | एतान्देशानवधीकय Wey मध्यदरेशना- माने fey विद्यात्‌ नाव्यु्कृ्टो नातिनिकृष्ट इयताभ्यं मध्यदेशा, तु पथिवीमध्यभव- त्वान्‌ २१॥ आसपुदरात्त्‌ पूर्वादासमुद्राच पश्चिमात्‌ तयोरेवान्तरं गिर्योरार्यांवतं विदुतरधाः २२॥ aya तमुद्रादापश्चिमसमुद्रा्यो ऽन्तराल्वर्ती देशस्तथा तयोरेव पूर्वश्लोकापदिषटया- गिराः पवैतयादहिमवद्विन्ध्ययार्यदन्तरं मध्यः श्ररयावर्तो देशे बुधैः शिष्टौ सन्यते aval वतन्ते तत्र पुन :पुनरुद्ध बन्ति | श्माक्रम्याकम्यापि चिरं aa म्लच्छाः स्थातारा भवन्ति, area मर्यादायां नाभिविधौ तेन समु्रद्रोपानि नायत्रिततः। एते चतसृषु fea देशावधय उपात्ताः | प्राच्यां पूर्वसमुद्रः, प्रतीच्यां पश्चिमः, उदम्दक्तिणयािमवद्विन्ध्यौ पतै ह्यवधित्ेनापात्तौ | तयोरार्यात'त्वमस्यतस्तत्र निवापाभावे प्राप्ते इदमद 1 २२॥ कृष्णसारस्तु चरति मृगा यत्र AAA? II ज्ञेया AAA AM म्टेन्छेशस्त्वत परः २३ eure: कृष्णपीतो वा इष्यसारास्या मृगे यत्र चरति निवसति cava

Ge मेधातिथिभाष्यस मलङ्कृता [ feat:

उत्पत्ति्त्र देशे तस्य स्वभावतो) पुनर्देशान्तरासप्राशस्स्योपायनादिना निमित्त नानी- तस्य कियन्तमपि कालं निवासः सं देशो afar यागार्हो बोद्धन्यः | भतः ङष्ण- मरगचरणात्पराऽन्यो म्लेच्छ देशः | म्तच्छाः प्रसिद्धाः | चातुर्वण्यजायपेताः प्रतिलोम. ज।तीयानधिकृता मेदान्ध्रशबरपुलिन्दादयः |

चानेन यागाधिक्ररणताऽस्य देशस्य विधीयते, "समे यनेतेति"वत्‌ चरतीति aa- माननिदेशात्‌ | हि यत्रैव चरितुं प्रवत्तस्तदैव तत्र यागः शक्यः कर्तुम्‌ यागस्य हि देशोऽधिकरणं तटमाधनकत्रादिकारकाश्रितद्रव्यादिधारगद्रारेण | द्रयोमृत्तयोरेक कान एकदेशे स्ानमम्भवः-न कालान्तरलक्षणा न्याय्या, विधौ लक्षणाया श्रन्याग्यत्वात्‌ | यथेक्त' शूर्पाधिकरशे-"एतद्धि क्रियत इत्युच्यत, इति |

“og नाभिन्यापक् एवापेया येन कृरस्नाधाराभिव्याप्त्यैवाधिकरणाथनिन्र त्तिः स्यात्‌, fay तैलमितिवत्‌ रंति पएकदेशमम्बन्धिना ऽप्याधेयेन भवति छत्रस्य धारभावः, प्रासाद aed रथमधितिष्ठतीतिः | एवमिह प्रामनगरसमुदायस्य नदीपवे- तान्ताद्यवधिकस्य देशस्य प्रकृतत्वादेकदशेऽपि पर्वतारण्यादौ चरन्मर्व॑भाधारीकरोति | तेनायमदेषः मूतंयेनैकदेशः सम्भवति? |

उच्यते | नैवात्र यष्टम्यमिति विधिरस्ति जानातेः परा विधायकः श्रुतो यजेः यागस्य TAKA श्रुता, यागार्दोऽसै देश इति | मा यागण्हताऽमत्यपि विधै घटते | एतेषु देशेषु यागाङ्खानि दभपल्लाशखदिरादीनि प्रायेण भवन्ति। श्रधिकारिगश्च ्ैवरषिक्ा aang तेष्व देशेषु दृश्यन्ते | प्रत णतदवल्तम्बना यागाहतानुत्रादः | कृत्ये ऽपि Aa इत्यध्यारापितविध्यर्थो (जर्तिलयवाग्वा gray तिवद्विधिवन्निगदा्थवराद एव |

age “म्लेच्छदेशस्त्वतः Ww इत्येपाऽपि प्रायिक भनुत्राद एव प्रायेण ह्यं पु देशेषु म्लेच्छा भवन्ति | सनन देशसम्बन्धेन म्लेच्छा Aye, स्वतसषां प्रसिद्धेनाह्यणादि- जातिवत्‌ श्रथाथ 'द्वारेणायं शब्दः gad म्लेच्छानां देश इति। तत्र यदि कथङिचद्भह्या- वर्तादिदेशम्पि sara अाक्रमेयुः तत्रैवावस्थाने कुयुंभवेदेवासै 'म्तेच्छदेशः | तथा यदि कश्चित्त्त्रियादि जातीये राजा साध्वाचरणो म्नेच््रान्पराजयेत्‌ चातुव॑ण्यः वासयत्‌ म्नेच्छश्चार्याततं इव चाण्डालान्न्यवस्थापयत्सोऽपि स्यायक्ञियः | यता भूमिः स्वता दुष्टा संसगाद्ि सा दुष्यलयमेध्ये पहतेव | श्रत उक्तदेशव्यतिरेकंणापि सरति सामप्ये च्ैवरथिकनाकृष्याखगचरशऽपि देशे यष्टव्यमेव | तस्मादनुबादाऽयम्‌ "स ज्ञ या यज्ञिया देशो म्लेच्छदेशस्त्वतः TW इत्युत्तर विधिशेषः २३

एतान्‌ द्विजातये देशान्स॑श्रयेरन्मयत्रतः॥ शूद्रस्तु यस्मिस्तस्मिन्वा निवसेद्त्तिकरिी तः २४

श्रध्यायः | मनुस्खतिः | ८१

यदं देशसज्ञाभेदकथने तमिदानीं विधिमाह एतान्त्रहमावर्तादीन्‌ देशान्द्ि- जातये देशान्तरेऽपि जाताः संश्रयेरन्‌ | जन्मदेशं क्त्वा ब्रह्मावतादिदेशसंश्रयणं yaaa कलेन्यम्‌ |

ua कचिदादुरदृष्टाथे एवायमेतरेशसंश्रयणविधिः | सद्यपि देशान्तरेऽधिकार- सम्भवे पएतेषु देशेषु निवासः कतव्य: तत्र कस्प्याधिक्रारत्वे, यदि वा गङ्गादितीथेस्नानन- दतदेशनिवास विधिः पावनत्वेन कर्प्यते यथैव afar: पवित्रतरा एवे भूमिमागा श्रपि कंचिदेव पवित्राः, यथोक्तं पुराणे यदि वा संश्रयणादेव स्तन्त्रात्खर्गो विश्रजिद्रत्‌ |

aaat द्वावपि पक्तावप्राप्तौ | यदप्राप्तः संश्रया विधीयते करस्प्येताप्यधिक्रारः | तत्र चिन्त्यते कतरः पन्तो युक्त इति तु निय काम्यानासुक्तया dal एतदेश एवानुष्ठान- सम्भवाद्धिङ्कृतानां प्राप्न एव | द्यो तदेशन्यतिरेकेण छरलधमानुषछठान सम्भवः | तथाहि | हिमवति तावत्काश्मीरादै शीनेनार्दिता बहिः सन्ध्योपासनेऽपिक्रियन्ते। यथाविधि सखाध्यायप्तम्भवः प्राखोदम्बा प्रामादुपनिष्क्रम्येति | दि हेमन्तशिशिरयारहरहनैदीस्ना- नादिसम्भवः |

इदमेव द्धिजातय इति वचनलिङ्गम्‌। कश्चिदेव देशस ति eased स्वत एव म्लेच्छदेशः | श्रन्यथा तदेशस म्बन्धान्म्तेच्छसे कथ ' द्विजातित्वम्‌ ? श्रध्राच्यते- (a गमनमाव्रान्म्लेच्छताऽपि तु निवासात्‌ स॒ चानेन प्रतिपिध्यतेः--तच्चन। संश्र ASA श्रयते। देशान्तरे भवतस्तस्यागेनान्यदेशमस्बन्धः। सेश्रितम्यैव संश्रयम्‌ | ग्रन्यध्रा एवमेवावच््यत्‌ "एतान्देशांस्यक्त्वा नान्यत्र निवसेत्‌ श्रथ सिद्धे संश्रयणे तद्र- चनमन्यनिधृ्यथैमिति-परिम ga तथा स्यात्‌ | तस्याश्च त्रयो दषाः | “ग्रथ हानिलयते- एतान्दरेशान्न जह्यादितिः?--न श्रताथेसम्भवे ATU! युक्ता अरत एव भूतपूत्रगतिः नम्माल्िङ्गमिदं देशमम्बन्धेन पुरुषा स्तेना :, fe तदहि पुरुषसम्बन्पेन म्जेन्छदेशता |

Was द्विजातिष्श्रषाया विदितव्वात्तदेशनिवासे सवेदा प्राप्ते तत्राजीवते देशान्तर- निवासो ऽभ्यनुज्ञायते यदा बदहुङुटुम्बतया शश्रषाशक्या वायं द्विजातिमाश्रितः एने Porat तदा देशान्तरे सम्भवति धनार्जने नित्रसेन | तत्रापि म्लेच्लमूयिष्ठे, Raft यज्ञिये; म्लेचावृते यानासनाशनादिक्रियानिमित्तम्य संसगस्यापरिहार्त्वात्तद्भा- वापरत्तिप्रसङ्गात्‌ |

वृत्तिकशिते दृस्यभावपीडितः 'वृत्ति'रात्मकुटुम्बस्थिविस मथे' धनम्‌ तदभावे TREY तत्सम्बन्धितयोच्यते | यधा वषौछ्ते सुभिन्तदुभित्ते दुभि व्षौभावङृतम्‌ | भित्तं बषा्तत्वेन व्यपदिश्यते |

यस्मिस्सस्मि्चियनियममाह २४

११

GR मेधातिथिभाष्यसमलङुता | [ feta: एषा धर्मस्य AT योनिः समासेन प्रकीर्तिता सम्भवशथास्य सवस्य वणंधरमान्निोपत २५

्मतिक्रान्तस्य सर्व॑स्य प्रन्थाथैस्य पिण्डाथैक्रथनमविस्मरणाथेम्‌। योनिः कारणम्‌ | समासेन सङ्खं पेय सम्भवश्चेति प्रथम।ध्यायार्थावमशैः | अस्य सवस्थेति। जग frat बुद्धया प्रत्यक्वीङ्कय निर्दिशति | वणानुष्ठेया धर्मा वशधर्माः ताच्चिबे।धत। विस्तरेणेति शेषः |

इद पञ्चप्रकारा धर्म इति स्मृतिविवरणकारा प्रपश्चयन्ति। aged भ्माश्रमधर्मो वर्णा. श्रमधर्मो नैमित्तिको धर्मो गुणधर्मश्चेति | तत्र ar जातिमात्रमपेच्य प्रवृत्तो वयोविभागा- अमादिक्माश्रयति ‘adad: यथा ब्राह्मणो हन्तव्यः | श्राह्मणेन सुरा पेयेति, जातिभात्रस्याऽरन्त्यादुच्छ्रामादेष धमः | भ््राश्रमधर्मोः यत्र जातिनाँपेचयते केवला, यहाश्रमप्रतिपत्तिराश्रीयते। यथा ब्रह्मचारिणो ऽप्न्धनमिक्ताचरणे | "वणाश्रमधमैः बभयापेश्चः। यथा arf ज्या कतत्रियस्येयादिः नाश्रमान्तरे जात्यन्तरस्य धारः मस्या उदाहरणम्‌ प्रथमोपाद्ानन्तूपनयनधर्मो नाश्रमधरमः। उपनयनं चाऽऽश्रमाथे' ATH mad: "नैमित्तिक, sagem: | गुणमाश्रितो गुणधर्मः? “षड्भिः after. यैश्चे'त्यादिः | aga गुणेनैते धर्माः ¦ एवममिपिक्तस्य क्त्रियस्य ये धर्माः |

तदेतद्रणैभरदणेन सर्वः गृद्ीतमिति दशितम्‌ श्रवान्तरभेदस्तु ततणएवावतिष्ठते पुरुषत्वमाच्नाश्रिता श्नवगैधर्मां aft सन्ति। तेऽपि भेदेन वाच्याः स्युः एवमन्योऽपि मेदो ऽभ्यूह्यः | वश॑ग्रहणं चात्र प्रदशीनाथेम्‌, नान्तरप्रभवग्युदासाथम्‌ पूव" प्रतिज्ञात त्वात्‌ | तदनुवादिनी ह्य षा प्रतिज्ञा २५

वेदिकैः कर्मभिः पुण्ये्निषेकादिर्दिजन्मनाम्‌ कार्यः शरीर संस्कारः पावनः प्रेत्य चेह २६ मन्त्रप्रयोगा व्वैदिककर्माणिः | "वेदाः मन्त्रा इहामिप्रेताः तषां यान्युश्वारणानि तानि तत्र भवानि | भतोऽध्यात्मादित्वाद्रक्‌ | बेदमूलत्वाद्रोपचरिते वैदिकशब्दः। कम्‌ शब्देन इतिकृत.ग्यतारूपं कर्म gaa ततश्च कमभिनि षेकादिः संस्कारः काय इति साध्यसाधनमेशोपपत्तिः प्रधार्य निषेका, मन्तरोच्चारण(वतिकर्तव्यता | ‘tar योनौ शुकनिन्तेपः ate संस्कारकलापस्य वक््यमाणस्यो पनयन पयेन्तस्य "एकवचनं शारीर संस्कार इति समुदायापेच्तम्‌। संस्कारशब्देन सगुण शरीर निर्व॑र्तक मुच्यते | तत्र निषेका निर्वत॑के 1 ऽन्यानि विशेषजनकानि | एतदेवाह | पान इति पावयति भ्ुद्धतामपकषतीति पावनः |

aaa: } मुस्थरतिः ८३

मेत्य चेह चेति संस्कृतस्य सर्वत्रात्र दृष्टाद्टफलञेषु कर्मसु कारीरीञ्यातिष्टोमा- दिष्वधिकारादुभयलोकोपकारकत्वमाह |

पुण्यैः gadget यावत्‌ सैभाग्यमावदन्ति दीर्भाग्यं चापनुदन्तीति पुण्य- पावनशब्दयोरथेमेदः |

द्विजन्मनामिति शद्रपयुंदासा्थम्‌ संस्कार्यनिरदेशश्चायम्‌ लक्षणया त्रैव- शिका: प्रतीयन्ते | हि तदानीं द्विजन्माना भवन्ति २६

< ^ £

गाभहामजातकमचाडमाञ्जीनिबवन्धनेः वनिकं गार्भिकं चेन द्विजानामपमृज्यते २७

उक्तं सैस्कारप्रयेाजनं पावनः शरीरसंस्कारः पुण्यश्च | तत्र पावनत्वमुच्यते दुष्टस्य हषापकषंणम्‌ |

कुतः पुनः शरीरस्य दुष्टतयाशङ्कायामादह | बैजिकं गाभि कं चैन इति बीजे भवं बीजनिमित्तं वा 'वैजिकम्‌? एवं शगाभि कम्‌? “एनः पापमदृष्ट दुःखकारणम्‌ | तस्य बीजग्भयोर्निमित्तमावादश्चित्वमात्रमिहोच्यते | शुक्रशोणिते पुरुषस्य "बीजम्‌? | ते स्वभावादश्विनी | गामाधान्यपि दोषसङ्कान्त्या gaa भतस्तन्निमित्तमशरुचित्वं परुषस्य संस्कारैरपमृज्यतेऽपनुदयते |

तानिदानीं कांशचिन्नामधेयेन, कांशित्संस्कार्य विशेपापलक्तितान्‌ कृत्वा निदि'शति aa हेः गमेः सम्भूते नार्याः क्रियन्ते गर्भं वा प्रदीतुम्‌ गभभ्रयोजनकलता- grat: | नारी तत्र BAIA Wag गभ" एव श्रतस्तत्प्रयुक्तत्वाच्च तदर्था sar: पुमवन सीमन्तोन्नयनगर्भाधानानि। Fase उपलचणाथः कर्म॑मात्रस्य | हि गर्भाधान होमः पतेषां कर्मणां द्रव्यदेवतादिरूपं गृह्यस्मरतिभ्योाऽवसातव्यम्‌। यथैव mar तैरेवं जातकर्माख्येन संस्कारेण | एव चैडेन yeh: “Arey मैज्जीनिबन्धन- भुपनयनम्‌ | aa हि मुखविकरा Aaa वध्यते श्रतस्तेनो पनयनकरमोपलद्यते | बन्धनमेव निवन्धनम्‌ निः gage: | जातक्र्मादीनि संस्कारनामघयानि कृतद्रन्द्रानि करणविभक्त्या एनेपमार्जनस्य निर्दिश्यन्ते |

सेस्कारश्च सर्वः संस्काये कार्यान्तर धभूत gerd’ करिष्यमाणाये' at कश्चिद्ट- मष्ट वा विशेषमादधाति। "व्रीहीनवहन्तीति, 'व्रोदिभियेजेतेःति यागं निवतं यिष्यतां दुषकणविप्रमोक्तो दृष्टो विशेषः “शिरसा ऽवतायै खजं gar देशे Presta उप- Peay भाकीर्णाकारायाः प्रतिपत्तिनियमाददृष्टः सजे विशेषः। तत्रेमे संस्काराः शरीर- Tami: श्रताः anata मृद्रारिसम्बन्धादिव शरीरे दृश्यते aaa

cy मेधातिथिभाष्यसमलङ्कुता | [ द्वितीयः

जन्मादिकाल्लशयुद्धिवददृष्टविशेषा शुद्धिवेदितव्या एतया शुद्धया ga: श्रौतस्मार्ते कमखधिक्रियते | यथा मन्त्रपूतमाच्यं होमे i लौकिके तु काये" द्रज्यशुद्धयं शुद्धियेथा- $ऽज्यस्य माजन स्प्ृश्यता fe कुमारस्य '्रद्धर्गात्राणि शुद्धयन्ती"स्येतावतैव भवति | तथा चाह-'न तदुपस्पशेनादशौचमितिः |

Car पुनः कर्माथित्वमेतेषाम्‌ | युक्तयुत्पवनस्याज्यद्रारकं प्रकरणेन विनियोगात्‌ | श्रमी तु बाह्या कस्यचित्कर्मेणः प्रकरणे श्र ताः। श्रतः पुरषद्वारिका कर्माथैता SMUT चासति कार्योपरयोगे खल्पतः संस्कार एव निवैत्यै; तथा मति संस्कारतैव हीयत परधानक्र्मता स्यात्‌ | रतश्च "कार्यः शरीरसंस्कारः इति, "कुमारे जाते पुरा {न्यैराल्म्भा- दितिः द्वितीया afaateaa | (सक्तृरजुहोतीतिणवद्विनियेगभङ्गः स्यात्‌ | तत्र चाधिक्गार कर्पनेयादिवबहसमसखसं प्राप्नाति?” |

उच्यते। वयं श्रूयाविप्रामाण्यपेक्तं Taga aa: श्रपि तुपक्षार- कत्वम्‌ तच्ानङद्घखेऽप्यु पपद्यते | यथाऽऽधानविधिः स्वाध्यायाध्ययनविपिश्च | ह्यत्र रत्यादयः मन्ति यदाहवनीये जुहोतीव्याहवनीयादयो विनियुक्ताः श्रलौकिकर- alg तत्खरूपस्याधानविधिनैव सिद्धिः '्वसन्ते ब्राह्मणोऽप्नोनादधोतः इति श्रत श्राह- वनीयादिनिव्र त्तिद्रारेणाधाने क्रतुपुपयुज्यते | चाङ्खम्‌ श्रध्ययनविधिरप्य्थावरनोध- द्वारेण क्रतूपक्रारकः | एवममी सेस्काराः एतत्संस्कृतस्याध्ययनविधिः, निष्पादिताध्ययन- विध्यथेस्य विव्राहः, छरतविवाहस्याधानम्‌, श्रादितागनेरधिक्रार इत्यस्ति संस्कारकार्योपये- गिता बाद्यपुरुषसंस्काराणाम्‌ |

निपकधहाश्च सर्वत्रापि पितुरधिक्रारः | तथा जातकर्मणि मन्त्रः ‘areata ga नामासि” इति तस्य ह्यपत्यात्पाद्नमपत्यानुशासनं विहितम्‌। (ऋणानि त्रीण्यपाकृत्य ( श्र. ६।३५ ) इति 'तस्मादनुशिष्टं पुत्र लोक्यमाहुः इति श्रनुशामनं खाधिक्रार- प्रतिपादनम्‌ , तश्च वेद्ाध्यापनेना्थांवबोधपर्यन्तेन भवतीति व्यामः | भ्रत एवोभयेपकरा- रक्रा: संस्काराः, श्रपत्योत्पत्तिविधै पितुमाणवकस्य संश्छृतसाध्यासु क्रियासु तस्मा- तितुरधिक्रारस्तदभावे तत्खानापन्नस्य | तथा चाद श्रसेस्छृतास्तु संस्कायां भरातृभिः qa- संस्कृतैः इति २७ \

येषु RAY माणवकस्य SARI उपक्रारकास्तानिदानीमुद्वाहरणमात्रेण दशयति--

, खाध्यायेन व्रोमिसरेविच्ं नेज्यया BT महायङ्गेध Tag ब्राह्मीयं क्रियते तनु; २८ भ््ययनक्रिया खाध्यायशमदेनात्रामिप्रेता | तस्या एष विषयनि्देशस्नैविद्य नेति |

पर्यायः ] मनुस्मृतिः | ८५

MATA AIAG: सम्बन्धो, “यस्य येनाथैसम्बन्धः इति न्यायेन श्रत एव सामाना- धकरण्येऽपि श्रुतेवि षयविषयिभावे विभक्तिविपरिणामेन, (त्रयाणां वेदानामध्ययनेनेयथेः रय एव वेदाः त्रैविध्यम्‌ | चातुवेण्यादिवदटू पसिद्धिः | भ्रथतरा “खाध्यायेनेति, वेदाध्ययने त्रैविद्यं नेति, तदर्थावबेाधः |

व्रतैः सावित्रादिभिन्रह्यचारिकर्ठकः।

होभैत्र'तादेशनकाले ये क्रियन्ते यदि वा सायम्प्रातः समिद्धिरमन्धने ब्र्म- चारिणो हेमशरदेनागन्याधारसम्बन्धसामान्यादुच्यते |

Ca fa समिदाधानं होमो वेनैवमुच्यत सस्बन्धसामान्यादिति'? | भवतीति aafea, श्रदनीयद्रव्यसाध्यलाद्यागहोमयोः |

Carafe’ ‘at प्रातश्च जुहुयात्ताभिरभििमतन्द्रितंः› इत्युक्तम्‌? |

wauat समिदाधान हामशब्देनोचयते | यथैव हूयमानं goanal प्रत्तिप्यते एवं ममिन्धनार्था; समिषधोपि | श्रत एतेन सामान्येन समिन्धनमेव हम इत्युच्यत | उत्पत्ति- व्ये हि (ममिधमादध्याद्‌ः इति श्र तम्‌ जुहुयात्ताभिरभ्रिमियनुवादो $यमन्या्थे इति परस्ताद्रदयामः | चानुवादे ATU: |

इदं तु युक्तं यन्मेध्यमात्रदरव्यसाध्यै Basal | तथा सति बहुयश्वोदना यथार्था भवन्ति। यथा 'सुक्तवाकन प्रस्तरं प्रहरतीतिः। तत्र हि प्रस्तरं द्रव्यमाद्हंरतिं यजतिम्‌।

“ge वचनादसौ तादृश एव यागः | दर्भाश्चाप्यदनीयाः केषाञ्चित्‌? |

कथं शाकलहमे |

"तत्रापि हि (शकलान्यभ्यादधातिः इत्युसत्तिरितिः चेदव. हयज्ञे का गतिः | प्रहेभ्य एकैकस्मै समिधो जुहुयादकदोनाम्‌ | wal यत्र जुहुयादिति देवतासम्बन्धश्च का्ठादेरपि श्रत उत्पत्तिवाक्ये साऽपि SIA एव |

इज्यया देवपितर्पणेन | एष तावदुपनीतस्य ब्रह्मचर्य क्रियाकलापः |

इदानों गृहसधमांः | सुतेरपत्योत्पत्तिविधिना महायज्ञ पथ्वमिन्रह्ययज्ञादिभिः | यज्ञे; श्रौते्जयोिषटोमादिमिः।

ora यद्यं षाँ कर्मगां किच्विसपयेजनं स्यात्तदा तदधिक्रारयेग्यतासच्यर्था ब्राह्या संस्कारा WIT: स्युः" | श्रत श्राह ब्राह्मीयं क्रियते तनुः। नक्ष, परमात्मा कारणपुरषः, तस्येयं सम्बन्धिनी "तनुः शरीरम्‌, एतैः श्रौतस्मार्ते: सर्वैः कमभि: क्रियते ्रह्मसम्बन्धिता तद्भावापत्तिलक्षणा। हि परः पुरुपाथः। सम्बन्धान्तराणि सर्व॑स्य कस्यचिकारणत्वेन सिद्धखान्नामिलपितव्यानि | तते मेत्तप्रा्निरुक्ता भवति ब्राह्मीत्येनन तनुशब्देन

८६ मेधातिथिमाष्यसमलङ्कुता | [ द्वितीयः

तदपिष्ठाता पुषा लयते | तसय ह्य ते शरीरद्रारकाः संस्काराः | तस्यैव माकप्राप्तिः | शरीरस्य पच्चतापत्त : |

aed त्वाहु्रह्यतवप्राप्रौ योग्या क्रियते | हि कर्मभिरेव केवलौत्रह्यतवप्रापिः, प्रज्ञान- कमेसमुञ्चयािल मेक्तः | एतैस्तु संस्कृत श्रालमोपासनाखधिक्रियते। तथा श्रुतिः | '्य॒एतद्तरं गाग्यैविदित्वा यजते gait तपस्तप्यते श्रधीते ददालयन्तवदेवास्य तद्ध- वति" इति |

“ag नैतेषां कमणां ब्रह्मप्राप्तिः फलं श्रूतम्‌ तथा हि नित्यानि वावद्र त- फलान्येव | कल्पनायां पौरुषेयतम्‌। यावज्नोवादिपदैश्च निव्यताया भ्रवगमितत्वाद्िश्वजि- भ्यायाऽपिं नास्त। श्रथास्मादेव वचनादेतत्फलत्वमिति यच्‌ चयेत, मोक्ञाथिनः तक्ाधिकारः स्यात्तथा नियत्वहानिस्ततश्च श्रतिचिराधः | (निष्फलं कश्चिदनुतिष्ठति तत्रानथैक्य- fafa: चेत्‌ काममननुघ्ठानम्‌ | प्रमाशस्य प्रमेयावगतिरथैः | सा चेत्करृता जातमथैवस्वम | afta चात्र कतंन्यतावगतिः। सयां तस्यामकरणे शाखराथातिक्रमस्ततश्च प्रत्यवायः ईटश एवाथे लिङादीनां बद्धव्यवहारे sqeafa: | यो हि wae: कर्तव्यं करोति कस्यचि. दाज्ञातुः वेतनाथीं वेतने लभते, यदि वा प्रत्यवायेन योज्यते | तत्र फलस्याश्र्‌ तत्वान्न फलानुत्पत्तिः प्रत्यवायः, श्रपि तु दुःखेन योजनं नित्येषु एवं सर्व॑पुरुषाधिकारो नियः समधते भवति | तस्मान्न नित्यानां Rana काम्यानां तवन्यदेव फलं, मोक्तः, श्र. तत्वात्त | तत्र कथमेतत्स व॑कमानुषठानसाघ्यः परः gaat इति 1

wd एव कंश्चिदथैवादो ऽयमिति व्याख्यायते | संस्कारविधिस्तुयथः |

wa ब्राह्मीयमिति यत्किच्विदाल्लम्बनमाश्रिय गुणवादेन नीयते (ब्रह्मः वेदस्त- दुश्ारणाहां तकर्माधिक्रारिणी |

‘oats गा तमेनेक्तम्‌ (श्र. सु. ८)। चत्वारिंशत्सस्काराः? इति, तत्कथम्‌ तत्र हि सेमसंस्थापि सेस्कारतेनेक्ता प्रधानकर्मणां संस्कारत्वोपपत्तिः नाप्येतद- थवादतया शक्यं व्याख्यातुम विशेषत्वात्‌ 1?

तत्राप्यात्मगुणशेषसंस्कारत्वाभ्यारापेण स्तुतिः |

एवमिहाप्यसंस्कारः संस्कारान्‌ समभानीकृय तुल्यफल्लताध्यारोपेणं संस्काराणाम- वश्यकत'व्यतामाचष्टे | तथा संस्कारप्रकरणान्नोत्छृष्यते |

स्तुतिः क्रियत इति वतं मानापदेश; | विधिविभक्तिः तत्र कुता ब्रह्मप्राप्तः फल्लत्वावगमः 4 चात्र कर्माणि विधीयन्ते, येनाधिक्राराकाङ्लायां सलयपि वर्त॑माननिरदेरे रात्रिसन्रे प्रतिष्ठावत्फलनि्दंशः स्यात्‌ |

तस्मात्संस्कारस्तुयथ at सर्व॑मेतदुच्यते |

प्रध्यायः | मनुस्मृतिः | ८७

येऽपि विभागेन वशैयन्ति-““नित्यानां ्ह्प्राप्निफलं काम्यानां तु यथाश्र तमेव, तदप्यप्रमाय, सर्वस्यास्याथवादत्वात्‌ श्रन्तरेण फलं नित्येष्वनुश्वानसिद्धेः प्रतिषा- दितत्वात्‌ | तदुक्तं कामात्मता प्रशस्तेति, (श्र. शो. २) २८

भाड्नाभिवधनात्पुसे जातक विधीयते मन्त्रवत्माशनं चास्य हिरण्यमधुसर्पिषाम्‌ २९

वर्धनं a) samara कर्मनामपेयमेतत्‌ | रूपं चास्य गृह्यस्मृततिभ्यो ज्ञातव्यम्‌ |

कस्य पुनः कर्मणो जातक्रमेति नाम ? तदथमुक्तं माशन हिरणयमधुस- पिषाम्‌ अस्येति दारकं व्यपदिशन्ति, कम वा, स्य MARAT इदं प्रधानम्‌ यन्मन्त्रवत्थ्राशनमिति।

मन्त्रके मन्त्रेण कतं न्यमित्यथेः | मन्त्रस्य Agama सर्व॑स्मृतीनां चैका- ्याददन्यत्रोक्तं तदत्रापि प्रतीयते i तेन गृहयस्छतिषु ये मन्त्रा उपात्तासतैम न्च व्रदिति द्रष्टव्यम्‌ | :

Cafe गृह्यप्मृतये ऽपेच्यन्ते द्रव्यनिर्देशाऽपि कतंन्यः एव' हि तत्र पल्यते- “सर्पिर्मधुनी दिरण्यनिकापं हिरण्येन प्राशयेत्‌ प्रते ददामि agar धृतस्य इति। किच्च बहुयो गृह्यस्मरतयोा, भिन्नाश्च प्रतिगृह्य" मन्त्राः, ्न्याऽपि भिन्नेतिङूतव्यता, aa काऽश्रीयतामिति far: अथ चरणसमाख्या नियामिका भविष्यति-व्यथस्तहिं जात- कमा पदेशस्तत एव सिद्धेः कठानां गृह्य बह. चामाश्चलायनानां , गृहयमिति यद्यं समाख्यायते तदुक्तमनुठास्यतीति |

उच्यते | द्रन्यादिनिर्देशेन सुस्पष्टः कर्मेकत्नमिति प्रतीयते तथा दहि प्रत्यभिज्ञा सिद्धिः | तदुद्रन्यमेवेदं तक्ञामघेयकं चेदं कमोतस्तदेवेदमिति, मूयसा दृष्ट तद्गुणयेगेन प्रयभिज्ञायते सति चैकत्वे यदङ्ग जात' क्चिभ्नोक्तं तदविरुदधमन्यत श्रानेतन्यम्‌ यथा सवशाखाप्रययमेकं क्म, एवं सर्व॑स्मृतिप्रव्ययमपि यत्ते, बहु त्वादुगृ्य्मरतीनां क८५- श्रीयतामित्यनध्यवसायः--मर्वासां प्रामाण्याविशेषादेका्थानां विकल्पः भिन्ना्थानां ममुखयः | चरणसमाख्या तु नैव नियामिका यता समाख्यया पुरुषस्य नियतः मम्बन्धः गोत्रप्रवरबत्‌ | यैव शाखा येनाधीता स॒ एव तथा समाख्यायते "कठो बह-चः इति चाध्ययने नियमे.स्यनेनेयं शाखा ऽध्येतव्येति धनेकशाखौध्ययनमप्यस्ति, वेहानधीत्येति तत्र त्रिवेडाध्यायिनः सर्वे व्यपदेशाः waded) Roy: कौथुमा; कठा बहु. इति तत्रावश्यं विकर्प oda: | एकशाखाध्यायिनस्तु यदुगृह्यः यया

cc मेधातिथिभाष्यस मलङ्ुता | [ द्वितीयः

शाखया समाख्यायते तदुक्तमेव तस्य युक्तं BIA! एष दि तदुक्तमेव शक्रोति ag तच्छा- खामन्त्रा एव तेनाधीताः, शक्रोति तान्प्रयोक्तुम्‌ | तमेव वा वृत वेद्‌ |

“वेदने कर्मानुष्ठानं बेद्‌।ध्ययने येन तावतो मन्त्रान्कर्मोपयेगिनेऽध्येष्यत इति ।'

उच्यते | स्वाध्यायविधिवशेन वेदाध्ययनम्‌ | श्रनधीतवेस्य नाधिकारः | कम- प्रयुक्तमध्ययनम्‌। श्रत इयं माख्या मन्त्रविशेषविनियागनिमित्तेव (कठानां गृह्य "वाजम - नेयिनां gafafe यस्यां शाखायां यं मन्त्रा श्रधीताम्त यत्र बाहुस्यन विनियुक्तास्त- a तथा समाख्यायते | प्रमागं gees: | सा कठानामियमिति व्यपदिश्यमाना बह. चानामपि स्वार्थावगभने करात्येव | RASTA वेदस्य aT स्मृतीनां प्मवगतायां फतंव्यतायां कठं विशेषाश्रवशे ara स्याद्यथा तनूनपाति प्रयाजे वसिष्ठानां, निषेधाद्वा पतितम्‌। चेह gage) शक्यं कर्पयितुं हि कठानां बाहु. च्य प्रमाण, बह. चानां वा काठकम्‌ | यता एव कठः एवाक्रठाऽमति तच्छाखा- ध्ययने गोत्रं तु नियतमियसमानः |

एष एवार्थ; ‘aga यः परित्यञ्य परसूत्रेण वत'तः इति | तदेव यदधीते तदथः शक्यो ऽनुष्ठातुम्‌ | तेन यः arial शाख।मतिक्रम्य पित्राद्यधीतशाखया कर्माणि कुर्यात्त. Wa समाश्रयेत्‌ तस्य शाखायागदोषः पित्रादीनां वा शाखात्यागः यै्मांणवकः कमाधीतां शाखां नाध्यापितः। माणवकस्यात्र दोपा नास्ति | यदा मृतपितृका जावालवदयं बालः सखयमाचायैमाश्रयत्तदा “येनास्य पितरा ara इत्यनेन शाखेण सैवाध्येतु' युक्ता स्यात्‌ | अथात्मशाखाध्ययने सम्भवति, तदा स्वशालात्यागः |

wa: स्थितमिदं - सर्व सर्वासु स्परपिपु जातकर्माय्‌ पदिश्यते। तत्र भिन्नाथैमङ्गजातं समुच्चीयते, fad विकरप्यत समानाथ'

पुंस इति खोनपुमकज्याव्रच्यभम्‌ |

wea afiafad gaa मन्यन्त। द्विजन्मनामिति सामान्येन तैवर्थिक्रानां dear त्वेन TGA | संस्कायैश्च प्रधानः।नेशा प्रधाने जिङ्गतह्ुयादि विशेषं विवदते | ‘og मम्मति सत्यप्यकवचन सवे ग्रहाः सम्मूृज्यन्त | “रितं ञवरमुक्त दिवान्त भाजयन्नरमः इति नायां श्रपि saftara एष णव मोाजनकालः | तथा atest पथः | स्रीणां “्रमन्व्रिक्षा तु wae सीएामात्रद्‌ इति ( अर. श्लो. ६६ ) नपुस- कानां पागिप्रहणदशैने प्यद्यथिन। तु दारैः स्याकछकौवादीनारि, तिः (भ्र. < श्लो. २०३)

तत्रोच्यतेः-नायं पशन्दौ म~ष्यजातिवचना नरशब्हवदयं विभक्तिवाच्यं लिङ्ग Raeaa एष हि सर्वत्र श्थावरम्‌र्तामूतं गतं लिङ्गविशेष प्रस वरूपमा चष्टे | प्रातिपदिकार्थो ह्यत्र लिङ्गम्‌| विभक्तिवाच्यस्य ह्यथ िवक्ताविवन्ते gaa) यतो विभक्तर्वचनमेवेकं

श्रध्यायः | ageTa: | GE

प्रयोजने, कर्माद्य्थान्तराभिधानेनाप्यथैवच्वात्‌ इह त्वविवक्तायामानथैक्यमेव प्राप्रोति Rage | यथा तत्रैव प्रहप्रातिपदिकार्थो निवच्यते वाक्यानथेक्यपरिहाराय |

श्रथोच्येत “a प्रत्ययाथेमात्रस्याविवन्ता | कृत्स्नाऽपि पदाथ उदिश्यमानविशेषगं faead | यथा “यस्योभयं हविः, इति सलप्युभयपदश्रवणे दधिपयसोारन्यतरावृत्तावरपि aga प्रायश्चित्तम्‌ | विवत्तित उभयश: |

aa केचित्परिदारमाहु | dada समानम्‌ | हि हविर थः पच्चशरावः। दविर्वि- नाशे दि नैमित्तिकोाऽधिक्रारः इह तु माणवका एव संस्काराः |

एष त्वप्रयोजका विशेषः | वाक्यभेद मयाद्विशेषणविवन्ता नेष्यते। तादर्थ्येऽपि वाक््य- मेदो सैवापैति तस्मादयं परिहारः | एतदवेत्पत्तिवाक्यं जातकर्मणो वैदिकैः कर्मभिरि- लयेतदुपक्रमम्‌ | तत्र पुमानव सैस्कार्यतया निर्दिष्टः | तद्विवक्तायां वाक्यानथैक्यं, यथा तत्रैव हविःपदं तरिवच््यते |

“यद्यं वं शूद्रस्यापि प्राप्निः, जातिविशेषानि्देशात्‌ः' |

प्राप्स्यति, मन्त्रसाध्यत्वात्‌ | waar द्विजन्मनामिति वाकषयशेषकेा भविष्यति | तदानीं विधेयाथैविषयत्वेन निर्दिष्टो येन तत एव संस्कार्यांवगततौ पुम इत्येतदुभयप- दवद विवक्तितमाशङ.क्येत |

स्रीणां त्वप्राप्तेऽपि विधानमुपपद्यते | कीबस्यापि दारदशनम्‌ वातरेता यः gta उभयत्य जनो प्रवृत्त न्द्रया वा बहुप्रकार ज्यावृत्तिकरं जातकर्मादिसंस्कारकालं ऽपरिच्ले- यत्वाच्छक्यप्रतीकारत्वाच्च | यो नियता ad: साऽपिकारं व्यावतेयति, यथा९- pad, ह्यदरन्यत्वं नियतं जातिवत्‌ | एवाद्रव्यः साऽपि द्रव्यवान्भवति | Pawar भूता भवस्यह्वा महाधनः | ईटशस्यैव षष्ठस्य वपे पलालभारकशुद्धिः | ह्यसेस्कृतोऽ- हुपरनीतः शान्त्यै कस्यचित्तिएठति |

अतः सिते पुसामेवैते संस्कारा एभिविधीयन्ते | विध्यन्तरेण खीणाममन्त्रकाः | ःनपृसकम्य नैव सन्तीति २६

नामधेयं दशम्यां तु द्वादश्यां वाऽस्य कारयेत्‌ पृण्ये तिथौ AeA वा नक्षत्रे धा गुणान्विते २३० दशम्यां तिथौ द्वादश्यां वाऽस्य दारकस्य नामघेय' कुर्वीति यिजर्थो विवक्तितः | तथा गृह्यम्‌ “दशम्यासुत्थाप्य पिता नाम करोति इति | नामैव (नामपेयम्‌' | येन शब्देन कार्यष्वाहूयते तन्नाम | .

प्राडनाभिवधनादितिः sande: प्रकृतत्वाञ्जन्मनः cafe दशमीदवादश्यौ गृह्य ते चन्द्रतिथी |

१२

मधातिथिभाध्वस मलङ्गुता | | [ द्वितीयः

इह कविहशमीग्रहणमारौ चनिव्रत्तिरिप्युपलक्लणाथ' वर्णयन्ति श्रतीतायामिति चाध्याहारः | दशम्यामतीतार्या ब्राह्यणस्य द्वादश्यां fares प्वदश्यां वैश्यस्यात |

तदयुक्तम्‌ | लक्षणायां प्रमाणाभावाञजातक्र्मवदाशीचेऽपि करिष्यत यदि तु Mamas विहितं कचित्तदा युक्ता लत्तणा |

यदि दशमीद्रादश्यैी बच्यमाणगुणयुक्ते भवतः तदा तयाः कतं व्यम्‌ | श्रथ न, तदा, न्यसिमन्नपि पुण्येऽहनि पुण्यान्यहानि द्वितीयापञ्चम्यादीनि | पुण्यं प्रशस्तं , नवमी चतुर्दश्यादयो रिक्तास्तिथयः ध्रपुण्याः |

मुहूर्तो लग्नं कुम्भादि तस्मन्पृण्यं पायग्रहैरनधिष्ठिते गुरुभ्यां दृश्यमानं लम्रशुद्धि्ज्योतिषादवगम्यत |

नक्षचे गुणयुक्ते। ada श्रविष्ठादि, तद्यम्मिन्रहनि गुगयुक्तः भवति नक्ततरगुणाः कूरमरहपापग्रहविष्टिव्यतीपातविवाजतम्‌ |

वा शब्दः समुच्चये | तेन प्रशस्तायां तिथौ aaa gs wa इत्युपदिष्टं भवति समुश्चयश्च ञ्योतिषाऽवगम्यः |

मयं .च परमाथैः | दशमीद्रादशीभ्यामर्वाद्‌ कव्यम्‌ | उत्तरकालं यदहर्नच an परिशदधं तदहरेव कर्तव्यम्‌ ३०

इदानीं यादशं नाम कतव्य तन्नियमयति स्वरूपता एतश्च -

मङ्गल्यं व्राद्यणणस्य स्यानक्षत्रियस्य वलान्िनम्‌ वर्यस्य धनसंयुक्तं शुदरस्य तु जुगुप्तितम्‌ ३१

तत्र खरूपमवधारयिष्यन्नाद | मङ्गलाय fed तत्र वा arg मङ्कल्यर्मि वयुन्पत्तिः | श्रभिमतस्या्थस्य चिरजीवित्ववहुधनादेद ्टादरष्टसुखफततम्य सिद्धिमंङ्गलम तदभिधानमवर शब्दम्य दितत्वं anger चेति तद्धितसिद्धिः "साधुत्व नामिप्रेताथसिः प्रतिपादनमेव वरिवकितम, fa तर्हिं, श्राशास्यते तद्र चनेनैव सिद्धिः |

समासाद्रायुःसिष्ठिः धनसिद्धिः पुत्रलाभ इत्यादिः प्रतीयत | तद्धिताद्वा दितनिमि प्रयाजनार्थोयात्‌ | तत्र गृह्य तद्धितान्तं प्रतिषिद्धं “aad gata तद्धितमिति"? सम सेऽपि पदद्रयेकार्थीभावस्तत्र वहृन्तरप्रयागप्रसङ्गा. | यता वच्यति ‘qa gaat त्युपपदनियभम्‌ तत्र चतुर द्रे sat at नाम्नि शर्मशर्दे चोपपदे पच्चान्तरं षठः नाम भवति | ag प्रतिषिद्धं “grad चतुरष्तरं वा कुयांदिति'? तेन यद्यक्किच्विसरार सर्व॑स्याभिलषणीयमगर्हितंपुत्रपद्यप्रामकन्याधनादि तद्रचनाः शब्दा नामधयस्वेन त्र

श्रघ्यायः | मनुस्मृतिः |

याक्तन्याः Waleat: | तेन गोश्मां घनशर्मां हिरण्यश्मां कस्याणश्मां मङ्गल शर्मेलया- दिशब्दपरिभरहः सिद्धो भवति |

श्रथवा मङ्गलं? ध्मः तत्साधनं मङ्गस्यं नाम |

““कतमस्पुनघ्मेसाधनं नामः? | एते देवताशब्दाः इन्द्र ऽग्निर्वायुः | तथा ऋषि- शब्दाः-वसिष्ठो विश्वामित्र मेधातिथिः | तामपि waraaafe | (ऋषींस्तपय- लुण्यक्रत मनसा ध्यायदितिः “देवतानामृषीणां द्विजानां पुण्यकर्मणाम्‌ प्रातः aqg: श्रीकाम नरा नामानि कौतेयद्‌?” इति

मङ्खस्यग्रहणाज्न यद्प्रशस्तं यमा मरल्युरि्यादि तननिरस्यत, यच्चानथेकं डित्थादि यहच्छानिमित्तम्‌ |

क्षचियस्य बलान्वितम्‌ | बलसंयुक्तं बलवाचि ।.ग्रन्वयः सम्बन्धः शब्दस्या- qa सम्बन्धः प्रतिपादकभाव ण्व सामथ्यै बलम्‌ तद्योन प्रतिपाद्यते तादशं नाम नत्रियस्य कतव्यम्‌। ‘Maat: दुर्योधनः? प्रजापालः इत्यादि येन विभागेन नाम- निर्दशो जातिचिद्रम्‌ | , a वैश्यस्य धनसंयुक्तम्‌

चात्र पर्याया एव गरह्यन्ते-““घनं चित्त' स्वापतयमिति"? | किं तदि येन प्रकारेण तसतिपत्तिः यदि वा धनादिशब्दप्रयागादथसम्बन्धाद्रा धनक्मां महाधनः गामा- न्धान्यग्रह इति |

ud सवत्र द्रष्टव्यम्‌ | तथा चान्वितादिशब्दप्रयागा aera धनसेयुक्तमिति | mim णवमेवावच्य (दरूलनामानि Fare खस्पत्वाद्रल्लादयथै वाचिनामानन्त्याच पुरुषण्यक्तीनां दुगवधान भद्‌ व्यवहाराच्छद्‌ एर स्यात्‌ |

TATA जुगुप्ितम्‌ कृपणक्रा दीनः शवरक इत्यादि ३१॥

शर्मवद्‌ व्राह्मणस्य स्याद्राज्ञा रधासमन्वितम्‌ वर्यस्य पृष्टिसंयुक्तं शरस्य प्रप्यसंगतम्‌ २२॥ DA खरूपग्रहगं पाठानुक्रमश्वादौ मङ्गस्यमन्त शमेशब्दः | तथा AAA | क्षत्रियादिनाम्नां तु नैतत्सम्भवति | रक्तागब्दस्य खीलिङ्गस्य श्रवणात्पुंसां सामाना- भिकरण्यानुषपत्त : | तस्मादेकापक्रमत्वात्समाचाराच्च सर्व्राथप्रहणम्‌ | वाक्यभेदा समु्यः यन्मङ्गस्यं तच्छर्माथेवत्‌ | शर्म शरणमाश्रयः सुखं श्रथ्रदणात्सवामि- दत्तमवभूर्यादिशब्दपरिप्रहः ¦ इन्द्रस्वामीन्द्रा श्रयः इन्द्रद ततः | तदाश्रयता प्रतीयते एवं सर्वत्रोननेयम्‌ |

र्‌ मेधातिथिभाष्यस raga [ द्वितीयः

“gr कोऽयं हेतुर्वाक्यभेदात्स मुच्चय इति त्रीहिभिर्यनेत यवै्यजेतेति कि समुच्चय इति? |

उच्यते | लिङ्गदशैनमात्रमेतत्पौरुषेयत्वात्‌ seme | विकस्पेऽभिप्रेते मङ्गल्यं श्मव- afa लाघवाद्वद््यत्‌ | वाक्यभेद हि द्विराख्यातोश्चारणम्‌ | तद्‌ गुरु भवति |

Tar परिपालनं पुष्ठिव्र द्िशु्रिशच गोष्ृद्धो धनगुप्र इति प्रेष्यो दासः | ब्राह्मणदासेो देवदास ब्राह्मणाश्रितो देवताश्रित इति tt ३२॥

स्रीणां सुखोद्यमकररं विस्पष्टाथ मनेहरम्‌ मङ्गल्यं दीधवर्णान्तमा्ञर्वादाभिधानवत्‌ ३३

पुंस इत्यथिक्ृतत्वाखरीणामप्राप्तौ नियम्यते |

gaara सु खाद्यस्‌ | खोबालैरपि यरसुखेनेच्चारयितुं शक्ष्यते तत्खीणां नाम कत - व्यम्‌ वाहूल्येन सीणां सखी भिर्वालैश्च व्यवहारस्तेषां स्वकरणसौष्ठवाभावान्न सवै संस्छृतं शब्दमुन्चारयितुं शक्तिरस्ति श्रता विशपेगोपदिश्यते नतु पुंसामसुखेयम- भ्यनुज्ञायत | उदाहरणे 'मङ्गलदेवी, "चारुदती" 'सुवदनेलयादि' प्रदयुदाहर्णं ‘afdge 'सुश्लिष्टाङ्गी'ति |

खक्रूरमक्ूराथेवाचि। क्राथेवाचि TUT “डाकिनी “TRA

विस्पष्टार्थं यस्यार्थो व्याख्यानगस्यो भवति, श्रत एव विदुषामविदुषां वाऽ. प्रतीतिं कराति। भ्रविस्पष्टाथे" यथा, कामनिधा' “कारीषगन्ध्येततिः | “कामस्य निधेव निधा तया कामस्तंत्ेव तिष्ठतीति, एवं यावन्न व्याख्यातं तावन्नावगम्यते | एवं करीषगन्धे- दुहिता कारीषगन्ध्येति व्याख्यानमपेच््यते |

मनोहर चित्ता्वादकरं, प्रेयसी विपरीतं g "कालाक्ती' |

शमेवती मङ्गल्यसू | विपरोतमश््मभागा (मन्दभानेतिः।

दीर्घो वर्णोऽन्ते यस्य | चिपरीतं शरत्‌ |

श्राशिषं बदतीत्या^तीवादम्‌, 'श्रभिधानेः शब्दः, तये्विशेषणसमासः। तद्यस्मि- afer विद्यत ततस्माशीर्वदिभिधानवत्‌ ‘agar ‘aggav कुलवादिकतिः। एते द्यथा श्राशीविंपया | विपरीता "अप्रशस्ताः " भरलन्तणेति' |

“qa मङ्कस्यस्याशीवादस्य करा विक्षर: |

करिचृत्‌ | raga तु मेदेनापादानम्‌ ३३

चतुर्थं मानि कत्तव्यं रिशोनिष्कमणं शात्‌ पष्टऽनपराशनं पामि agd age कुठे २४

wear: | मनुस्मृतिः | €R

जन्मचतुर्थमासे गृहाद्व हिनिंष्क्रमणमादित्यदशने शिश्ोर्बालस्य कर्तव्यम्‌ Aaa Mag एव वामयेत्‌ शिशुप्रहणं शूद्रस्यापि ्राप्यथम्‌ | एवं षष्ठं मास्यप्य- AMMA | TAA SUS एव | यद्रा कुले दारकस्य Ha मङ्गल्यं पूतनाशकुनिकै- कवृत्तोपहारादि प्रसिद्धम्‌ कालविशप वा तत्कतंव्यम्‌ | श्रयं मर्वसंस्कारशोषः | तेन नामघेयमुक्तलक्तणव्यतिरेकणापि यथाकुलधर्म' लभ्यत “न्द्रस्ामीः “इन्द्रशर्मा “इन्द्र fa: “इन्द्रघोषः “इन्द्ररातः “इन्द्रविष्एुः, “इन्द्रदेवः “डन्द्रस्योतिःः “इन्द्रयशाः इत्यादि कुललमेदेनोापपन्नं भवति ३४॥

चूडाम दविजातीनां सर्वेपामेव धर्मतः saa ठतीये वा कतव्य शरुतिनोदनात्‌ ३५ (चूडाः शिग्वा तदथ" "कर्मः चडाकमं | कं पुचिन्मूर्धदेशेषु केशानां स्थापने रचना- नरिशेपश्चैतनचूडाकर्मोच्यते | प्रथमवरं gaa वा प्रहसैीलियापेन्ता विकल्पः | श्रतिनेदनादि्यनुत्रादस्तन्मूलतयैव प्रामाण्यस्याक्तत्वात्‌ | अथवा श्रतिशब्देन | विधायकान्येव वाक्यान्युच्यन्ते, कि तहि मन्त्राः | ते रूपात्‌ चूडाकम--याना ` इतिवददष्टकां प्रकाशयन्ति | ‘acti मार्जयतःस्यादि ( पारस्कर २. १. १९ ) | तेन समन्त्रकमेतत्कमः्युक्तं भवति | विशेषापेन्तायां mat विधिरङ्गीक्रियते | wa: शूद्रस्य नाय॑ संस्कारः, ffs | श्रनियतक्राल तु कशवपनं weed निवार्यते ३५

गर्भाष्मेऽ््दे कुवीत व्राद्मणस्योापनायनम्‌ गभदिकादशे राज्ञो गभात्ति हादसे FT ३६

TAMA य: संवत्मरस्तत BTA या ऽषटमा्दः। गभ॑शबव्देन साहचयीत्संवत्सरा लच्त्यतं | हि मुख्यया grat TU सदत्सरार्ष्टम इति व्यपदेशं लभत। तस्ि- तरौ पनायनं ब्राह्मणस्य कुर्वीत | उपनयनमेवोपनायनम्‌ frase | “geaqrafi दश्यते? ( पा. सु. ६।३।१८७ ) इ्युत्तरपदस्य दीधः ऋान्दसत्वाद्रो- भयपदृद्धिः | उपनयनमिति हि एष संस्कारो वेदविदां गृह्यस्सतिपु प्रसिद्धो मौलोबन्ध- नापरपर्यायः उपनीयते समीपं प्राप्यते येनाचायस्य खाध्यायाध्ययनाथे' Fey’ कटं त्रा कतुं तदुपनयनम्‌ | विशिष्टस्य संस्कारकर्मणो नामधेयमेतत्‌ | °

गभदिक्षादश्ये राज्ञः | गर्भासरभृति गरमाद्रा परो य॒ एकादशोऽब्दस्तत्र aa कव्यम्‌ | राजशब्दोऽय' चत्रियजातिवचना नामिपेकादिगुशयोगमपेक्तते aay तथा

£8 मेधातिथिमाप्यसमलङता [ द्वितीयः

प्रयोगदशेनात्‌, त्राह्मणादिजातिशब्दसादहचर्याज्च गुणविधिपु चत्रियशब्ददकनात्‌ “चतत्रियस्य तु मौर्वीति' यस्तु राजशब्दस्य त्तत्रियादन्यत्र जनपदेश्वरे वैश्यादौ प्रयोगः गौण इति वक्ष्यामः | मुख्ये चासति गौणस्य प्रहणम्‌ | तथा गृह्यकार: --““श््टमे वषं ब्राह्यणमुपनयदेकादशे wha द्रादश वैश्यमिति | भगवांश्च पाणिनिः एवमेव प्रतिपन्नो “राज्ञः कम राज्यं? इति राञ्यशब्दस्य राजशब्दः प्रकृति त्रुवननेव जनपदैश्वयग राजशब्दाथैप्रसिद्धिमाह |

ed materia’ विश्च; वेश्यस्य २६

व्रह्मवचसकामस्य काय विप्रस्य पश्चमे राज्ञो बलार्थिनः पष्ट व्रह्यस्यहा्थिनाऽमे ३७

पिकृधर्मंणापत्यं व्यादिशति ब्रह्मवर्चसी मे ga: स्यादिति, पितकामनया पूत्रो व्यपदिष्टस्तत्कामस्येति पुत्रस्य वाल्तत्वान्नैवविधा कामना सम्भवति |

“ag चैवमन्यकूतात्कर्मण अन्यस्य कने ऽभ्युपगस्यमानेऽकरताभ्यागमदेषापत्तिः | ARPA फलं भवव्येतदधप्युक्तान्तशब्दप्रमाणन्यायमयादयाच्यत? |

नष देषः | श्येनवदेतद्धविप्यति | श्यनमभि वरन्करायभिचर्यमाणश्च म्रियते | प्रथाच्यत ““कामिन पएवैतत्फलम्‌ | mann हि यजमानः कामयत | तदेव प्राप्रातीति, नाक गामिता फलस्य? safe विरिष्टपुत्रवत्तालक्तमुपनतुरव FAT! यथा पुत्रस्या- way पितुः प्रीतिः एवं ब्रह्मव्चसेनाप्यते ऽधिज्कृतस्य Aa तत्फनमन्वयानुमारी दहि शाखार्थावसायः। इह पुत्रस्य फलकामनेव कत व्यमियन्वयः प्रतीयते यथः- श्रुतान्बयलयागे किञ्चन प्रमाणमस्ति एतन पितुरीध्वंद हिकः Gaza उपकार व्याख्यातः। तत्रापि हि ga: कतां पित्रप्रिश्च फलम्‌ तथा fag” “ser वर पूत्रनामासीति?ः। पितैव हि तावच्छाद्धमात्मसम्प्रदानकं ga: कृतमेव यनापत्यात्पादनमेवमथैमेव कृतम्‌ ¦ यथा ‘ada मृतस्या्भवपवमानात्‌ पराच्वः पदार्थास्तिप्वपि यजमानस्यैव BT त्वम्‌ व्राह्मणाः संस्था पयत asta Sam, दक्तिणाभिर्रणन वा प्रयागममाप्रावृलिजां विनि- याकृत्वात -- एवमिहापि तादर्थ्येन पुत्रस्योस्पादनाद्च्छाद्धा दिके पित्र ` क्रियते पित्रैव तत्कृतं भवति | 1

प्रध्ययनविज्ञानसम्पन्नं ब्रह्मवः्रममः |

बल away, श्राभ्यन्नरं बाह्य उत्साहशक्तिर्महाप्राणता चेत्येतदाभ्य- न्तरम्‌ बाह्यः हस्यश्वरथपदातिकाशसम्पत्‌ | तदुक्तं 'खाङ्गाभ्युच्यं सायै गिकानां चार्थानामितिः |

श्रध्यायः | मनुस्मृतिः | Eu Set चेष्टा, बहुना धनन कृपिव्राणिञ्यादिव्थवहारः | aaa गर्भादिस ङख्या वरषांगाम्‌ ग्मादिति ह्यनुवतंते ३७

त्रा पोडशादूव्राद्यणस्य सावित्री नातिवत्तते दाविंशान्क्त्रवन्धोरा चतुविशतेर्विशः ३८

एवं तावन्मुख्यकाम्यावुपनयनक्रालावुक्तौ इदानीं पितुरभावे व्याध्यादिना वा कथशच्चिदनुपनीते माणवकं कालातिपत्तावनुपनयत प्राप्ता, सलयपि कालस्याङ्गत्वे तदभावेऽधि- कारनिवृत्तेः। यथा मायम्प्रातःक्रालातिपत्तावग्निहेत्रस्याक्ररगों | श्रता विहितकालन्य- तिरेकेण प्रतिप्रम वाथैमिदमारमभ्यते |

यावत्षोडशं वषं गमाद्ारभ्य तावदत्राह्मणम्यापनयनाहता निवतत सावित्री- qeta तदनुवचनसाधनमुपनयनाख्यं Fe awa नातिवत ते नातिकरान्तकालं भवतीयभैः

TART gifa mieaaarat: ्त्रियजातीयस्यत्यथेः | बन्धुशब्दोऽयं क्वचि- त्कुत्सायां प्रवतत, awa क्रथः बेम तब्रह्मवन्धविति। ज्ञातिवचनः यथा “ग्रामता तनता चैव बन्धुता महायता | मदेन्दरस्याप्यगम्याऽमौ भूमिभागभुजां कुतः ॥११ | द्रव्य- वचना “'जात्यन्ताच्छ बन्धुनि", ( पा० Go WINS) तत्र पूर्वैधारथैयारसम्भवा- तीया ऽर्थो गृह्यत द्वाविंशतः पूरणो द्वाविंशेच्दः तद्धिताथेः |

MT चतुर्विंशतेवि शः weiss पूरणप्रयये। वृ्तालुराधान्न कृतः, प्रतीयत तु तदथः हि समुदायविपयायाश्चतुर्विंशतिम खाया श्रवधितेन सम्भवः | तद्वयवस्तु चतुर्विंशा भवति संवत्सराष्रधिः।

प्राडमभिविधौ व्याचत्ततं |

निङ्गदशैनं चेदादरन्ति ` गायत्रया ब्राह्मणमुपनयीत, व्रिष्ट्‌ भा राजन्यम्‌, जगया drag इति | एतपां छन्दसामियता waa द्रौ पादै yaa | तावन्तं कालं बलवन्ति त्यजन्ति स्वाश्रयभूतान्वर्णान्‌ | TAT तु पाद ऽपक्रान्त गतरसान्यतिवयांसि न्यूनसाम- यानि भवन्ति समाप्निमुपयान्ति | यथा “"पव्वाशता स्थविरो मनुष्यः? इति ब्रतश्च aaa वयमुपासितानीति व्यजन्ति तं वथम्‌ तते (न गायत्रा ब्राह्मणि, AB AI राजन्या, जागता वैश्यः इति

e सविता देवता यस्या ऋचः सा सवित्री; सा गायत्री द्रष्टव्या प्रदशिता, Tas | सेत्रियस्य fae सावित्री “श्राकरुष्णानेति? | वैश्यस्य जगती ‘rat रूपाणीति, wast

€६ मेधातिथिमाण्यस मलङ्कृता [ द्वितीयः अत WA त्रयोऽप्येते यथाकालमसंस्कृताः सावित्रीपतिता व्रात्या भवन्त्याय विगर्हिताः ३९ 1 श्रस्मात्कालादूष्व॑' परेण त्रया ऽप्येत वणाः ब्राह्मणादयो यथाकाल्ः यस्योपनयनकालः तत्रानुकस्मपिकेऽप्यसंस्करता seaman: साविच्ची पतिता उपनयनधष्ट भवन्ति | व्रात्याश्च संज्ञया | श्रायैः:› fae: 'विगहिंताः” निन्दिताः | ब्रात्यसंज्ञाव्यव - हारप्रसिद्धर्थोऽयं श्लोकः श्रलुपनेयतवं तु yatta सिद्धम्‌ ३८६ उक्तम्‌ ““्रारयेनिन्दितः'? | का पुनरेषां निन्देत्याह नेतेरपतेर्विभिवदापद्यपि हि कर्हिचित्‌ ब्राह्मान्‌ TART सम्बन्धान्नाचरेद्‌्राह्मणेः सह ४०

रतीत्ा्यरपु तैरङरतप्रायश्िततैवि धिवयादरो विधिः प्रायश्ित्तशास्त्रेणोपदिष्टः (तांशारयित्व। तीन्डृचछ्रनिति' - प्रापव्यपि हि कर्हिचित्कस्याश्विदप्यापदि सम्बन्धानाचरेत्कु्थाचैः सह |

fa सर्वसम्बन्धनिपधा नेया ब्राह्यान्यौ नां (रह्म वेदः तन्निमित्ताःसम्बन्धाः याजनाध्यापनप्रतिप्रहाः | याज्याः याजकाः ASAT! | एवं नाध्याप्या सत- भ्या ऽध्येतन्यम्‌ | वेदाथ" विदुषः प्रतिग्रहाधिकारादेपाऽपि व्राह्मसम्बन्धो भवति ‘ata: सम्बन्धः, कन्याया दानादाने |

त्राह्मणम्रहय प्रहशेनाथेम्‌ |

wang दषदशेनादुत्रात्यतापरिहाराथ पितुरभावेऽपि व्युतपन्नुद्धिना माणवकना- प्यास्मनाऽत्मो प्रनाययितञ्य इति प्रतीयत | काम्या ह्ययमाचा्येस्य विधिः | तत्रा चायैत्वम- कामयमाने यदि कथन्न Tadd तदा माणवकेन प्राथैयितव्या द्तिणादिना | तथा श्रतिः--“'सत्यकमे जावालः हास्द्िमनं गौतममियाय waa भवति वन््या- मीति,? स्वयमाचार्थमभ्यथिंतवानुपनयनार्थम्‌ i) ४०

काष्णरारववास्तानि चणाणि ब्रह्मचारिणः वमीरननानुपूर्व्यण शाणक्तामाविक्रानि ४१॥

कृष्णशब्दे यद्यपि कृषागुणयुक्तवस्तुमात्रे वततत “कृष्या गौः, कृपः कम्बलः इति तथापीह स्मर्यन्तराद्रीरव साह चर्याज् मृग एव प्रतीयत RT TATE: | नस्तः ait: | सवत्र कारे$वयवे वा तद्धितः श्रप्णाजिनं ara, ररुचमे क्षत्रियो, वैश्यश्छाग- aa वसौीरननाच्छादयेयुः | शणनतुमेर्गास्तत्र कृतानि वखाणि शब्दः समुश्ये | वानुत्तरीयागि शाणादीनि | चमाण्युत्तरीयाण्यौचिययात्‌ कै(पीनाच्छादनानि venta |

श्रध्यायः | मनुस्मृतिः | £9 धरानुपूर्व्यंय dane सर्वै रमिप्तम्बन्धो नापि व्युत्कमेण प्रथमस्य ब्रह्मचारिणः प्रथमेन चर्मणा Tay सम्बन्धो द्वितोयस्य द्वितीयष्यानस्थयेन | तथा दितम्‌ | नलु चान्तरेणापि वचनं लोकत एवैतरिसद्ध, (“चू्िताक्तिप्रदग्धानां वजानिलहुता- शनैरितिः? यथाक्रमं सम्बन्धप्रतिपत्तिः, चूर्िंता वज्रेणाक्तिप्ताः भनिन्ञेन दग्धा भ्रन्निनति | उन््यते | भवेदेतदेवं यदि भेदेन निर्देशः स्यात्समसङ्कुयात्वं इह तु (्रह्मचारिणः इव्येकशब्दोपादानान्न क्रमो ऽवगम्यते | त्रयश्च ब्रह्मचारिणः | षडनुदेशिनः त्रीणि चर्माणि त्रीणि avait | agate तु सति वाक्षयान्तरापात्तः क्रम श्रा्रीयते तथा चर्मभिः सम्बध्य पुनत्रह्मचारिपदमावत्यै वासोभिः सम्बध्यते | ततः पङ्खयासाम्बसिद्धिः | dea एव विषये भगवता पाणिनिना यन्नः कृतो “यथासह्यमनुदेशः समानामिति » (पा. सू. १।३।१० ) ४१॥ . tat तरिद्रत्समा इलक्षणा कार्या विप्रस्य मेखला क्षत्रियस्य तु मौवी ज्या बरेश्यस्य शणतान्तवी ४२ सुखस्दणजातिस्तद्टिकारा मौञ्जी | सा बराह्मणस्य भेखला रशना कर्तव्या मध्य- [घनी चिवृत्‌ त्रिगुणा समा कचित्सूमा कचितपूमतरा करं तदहं ada समा | LAST तनुतगुणयुक्ता परिघृष्टा | क्ष्चियस्य पुनर्ज्या vada: | सा कदाचिच्ममयी भवति, कदाचित्तृयमथी, द्गोमादिरञजुवा | तदथेमाह मौर्वीति। तया धलुपोऽवतारितया श्रोणीवन्धः कर्तव्यः | यपि त्रिवृत्तादिगुणेा मेखल्ञामात्राश्रितो मौञ्ज्या एव, तथाऽपि ज्यायाः खरूपनाश- agra भवति | शणतन्तुविकारः शणतान्तवौ | छान्दसत्वादुत्तरपदवृद्धिः श्रथवा केवल्ञात्न्तु- ्दात्तद्धिते कृते तदन्तस्य शगः सम्बन्धः--शशणानां तान्तवीति प्रकृतेर्विकारः कतिसम्बन्धितया व्यपदिश्यते “गव्यं धृतं, "देवदत्तस्य पौत्र, इति (तन्तुः, सूत्र गमौ जोवत्कर्तव्या गृह्यकारैवैश्यमेखलायाः तनवृत्तादिधर्मः सुस्पष्ट पवेक्तः ४२

TAA तु कतन्याः कुशारमन्तकवल्वनेः त्रि्त्ता ग्रन्थिनैकेन धिभिः पश्चमिरेव त्रा ४३॥

प्रादिशब्दलोपमन्र स्मरन्ति | मुञ्जाव्यलाभ इति कर्तव्या इति बहुवचन- (पपन्नतरम्‌ | भिन्नजातिसम्बन्धितया सुव्यक्तो मेखलाभेदः। एकजातिसमभ्बन्धित्वे तु 'बलभ्यक्तिमेदालम्बने बहुवचने स्यात्‌ विप्रस्येति प्रकृतस्य बहुवचनेन परिणामः Risa: | व्रिकल्परचैकविषयत्वे स्यात सम्भवलयां गतौ विकल्पो युक्तः |

१३ °

£6 मेधातिथिमाष्यसमलङ्कृता [ द्वितीयः

तेन मुढजाभावे कोशी | ज्याया श्रभावेऽशमन्तकेन शाणानां बस्वजैः तृणौषधि- वचनात्कुशादयः | प्रतिनिधिनियमश्चायम्‌ | कुशा्दीभवेऽप्यन्यन्मुन्जादिमदशमुपादेयम्‌ | चिवृत्ता ग्रन्थिनैकेन नायं प्रन्थिसङ्खाभेदो वभेदेन श्रपि तु प्रत्येकं विकल्पः | कुशादिमेखल्लास्वप्यय' भ्रन्थिमेदो धरमेमेदश्चोाद्यमानः स्मरयन्तरस माचारस्यानि- लयतवेऽपि द्रष्टव्यः ।॥ ४३ कार्पासमुपवीतं स्याद्धिमस्योध्वहृतं faq शणमूत्रमयं राज्ञो वर्यस्याविकसोत्रिकम्‌ ४४॥ उपवीतशब्दैन वासे विन्यास विशेष उच्यत | वच्यति ““उद्भूत दक्षि पाणावितिः। aq धर्ममात्रम्‌ | तस्य कार्पानता सम्भवलयता धर्मेण धर्मी लद्यत, यस्यासौ विन्याससत- त्कारपांममुच्यते | ae श्रादित्वाद्रा मलर्थीयेऽकरारः कतव्य, उपवीतवदुपवीतमिति | ऊरध्ववृत' wet दिशं प्रिवतयत वेते चृत्‌ व्रिशुणम्‌ | कतं निकाभ्ये ao. सूत्रभावस्य त्रिगुणीकृतस्येदमूध्वनिषत' नै विधीयते संहत तन्तुत्रयं उध्वंवेष्टनन wear कारं कृत्वा तेनापवीतः कुर्यात्‌ सा रञजुरेकैव धारयितव्या faa: पच्च सप्त aT | यज्ञसम्बन्धाद्धि तथज्ञोपवीताख्यां लभते यज्ञार्थोऽयसु्त इति भक्त्योपचयैत | तत्रेष्टिपश्चसेमानां यज्ञरूपतयैकत्वादेकतन्तुकं feat | ब्रभ्नित्रयमाध्यत्वाद दीनेकाहसत्र- भेदाद्रा च्रितन्तुकम्‌ सेमसंखानां सप्तमह्यलात्सप्त बा तन्तवः श्रोणि सवनानि त्रिसन्ध्येनेतिः पच्च सुत्राभावेऽपि प्रदादिनाऽपि aa ora | Barat एवमुक्तम्‌ | श्रविः मेषस्तस्य सूत्रं तन कृतं ाविकमूचचिकम्‌ ग्रध्यात्मादितवाद्रु्‌ क्न्य: 'श्मविकसूत्रिकमितिः वा पटितन्यम्‌ | aa मत्वर्थीयेन sar रूपसिद्धिः ४९४ ब्राह्मणो वेव्वपाखा्ञो क्षत्रिये वारखादिरो पटवोदृम्बरो वेश्यो दण्डानहन्ति धर्मतः ४५ सल्यपि द्रनद्रनिद॑शे गुण विधिष्वेकत्वश्रवशात्केशान्तिक इति प्रतिगृह्य प्सित' दण्डमः इति विकलिप्रतं एकदृण्डधारणं प्रतीयतं “eq: पालाशा ब्राह्यणस्य दण्डः इति गृह्य | गौ तमीये चैकदण्डम्रदणमेवोक्तम्‌ | इह कंवा दण्डसतत श्रयते दण्डान- हन्तिः | दण्डा aa ब्रह्मचारिणां tar: कस्यां क्रियायां -स्येतदत्रैवाक्त उत्तरत्र भवि- ष्यति ््रतिश्यं ण्सितमितिः तस्मिश्च ग्रहणे दण्डस्योपायत्वाद्विवक्तितमेकत्वमत 27 द्विवचननिरदेश :-देवश्चेदरषद्रहवः षि कुथरिति यथा--ग्राप्रानुवादः। बिल्वपललाशवंटखदिरपीनदुम्धरा र्त जातिविशेषनामधेयानि | बिल्वस्य विकारा-

aa: | मनुस्म्रति. | < saat ष्वा ‘Beary | एवं सर्वत्र प्रदरीनार्थाश्वैते। ‘afeat वा सर्वेषामिति वचनात्‌ | एतान्दण्डान्वचयमागो काये" अहंन्ति धर्मतः शासतः ४५॥ केशान्तिको ब्राह्मणस्य दण्डः कायः प्रमाणतः ललाटसम्मितो राज्ञः स्यात्तु नासान्तिका विश्नः ४६॥ श्रा क्रारविशेषव्रचने दण्डशब्दः | दीघ काष्ठ सम्मितायाम' “दण्ड इत्युच्यते | कियत्तस्य दै्यमियपेक्तायामाइ | केशान्तं गच्छति प्राप्नोति केशान्तगो yea: | पादाप्रादारमभ्य मूद्धावधिः AMAT: कंशा वारन्तोऽस्येति कंशान्तकः | समासान्त ककारः प्रमाणतः प्रमाणेनानन युक्तो दण्डः कायः कारयितन्यः ब्राह्मणस्याचा- aw | ललाटसम्मितः लाटान्तमितः ललाटान्तप्रमांण: ल्ल्लाटमात्रे चतुरगुल्ेन मीय- मानम्य दण्डशब्दवाच्यत्वामावादेचं व्याख्यायते-- पाद ग्रादारभ्य यावच्ललाटान्त प्राप्तः | ua विशौ वैश्यस्य नासान्तग इति ४६ ऋजवस्ते तु सर्वे स्युरव्रणाः सोम्यदशेनाः ञ्नुद्रेगकरा नृणां सल्वचोऽनग्निदूषिताः ४७ ऋजवः वक्राः | सर्वे इत्यनुवादः प्रकृतत्वाविशेषात्‌ खत्रणा प्रच्ठिद्राः | सौम्यं प्रियकरं aad ते सौम्यदर्शनाः व्थैपरिश॒द्धाः, श्रकण्टकिताश्च। अनुद्रेग- कराः नैतैः कश्िुद्रेजयितव्यः श्चा वा मनुष्यो वा नृणामिति प्रदरोनाथम्‌ | सत्वचः भ्रत्टाः सन्चिद्षिताः tae दावोल्यन वार्षः ४७ प्रतिगद्य fad दण्डमुपस्थाय भास्करम्‌ परदक्षिणं परीत्या चरेद क्षं यथानिधि ४८ may चर्मसु मेखललाबन्धने RAST | श्राव्य मेखलामुपनयनं कतंग्यम्‌ कृते चेपवीते दण्डग्रहणम्‌ | दण्ड गृहीता भारकरं ग्रादित्य उपम्धेयः श्रभिञुख स्थित्वा ऽदियदैवतैर्मन्धैरपसानमादित्यस्य कतं ज्यम्‌ गृह्यान्मन्त्रावगमः | भ्रन्या वेतिकतन्यता तत एव | यत्सर्वमाधारयं तदिहोच्यते प्रदक्षिण परीत्य सवतो गत्वाऽ्चिस्‌ चर्यात्‌ Qe भिक्ताणां समूहो मै्म्‌ तच्चरेयाचेत यथाविधीति वक्य- माणबिध्यनुवाद्‌ः | भिक्ताशब्दैन खस्पपरिमाणं भक्ताय च्यते ४८ aT Ate Aga दविजात्तमः भवन्मध्यं तु राजन्यो बैरयस्तु भवदुत्तरम्‌ ४९

१०० मेधातिथिभाष्यसमलङ्कुता [ द्वितीयः

भित्ताप्राथैनावाक्यमत्र अैत्तशदैनोच्यते तस्य हि भवच्छन्दपू्वता सम्भवति, भक्तादेरथेस्य | aut प्रथमं भिद्तयमाणतयेोपदेशास्राथैनायां za mesa सम्बोध्यत्वारसम्बुद्धिविभक्त्यन्तः atlas) भवच्छब्दः प्रयोक्तव्यः | क्रम एव चात्रार्टा- sat नियम्यते | यथार्थं तु शब्दप्रयोगे "भवति frat देहीति, | “कुतः पुनः संस्छृतशब्दाथललाभः, यावता faa: सम्बध्यन्ते | ताश्च संस्कृतं नाव- qaqa | नित्यमुपनयनम्‌ | तस्य शब्दोचारणमङ्गतवेनोक्तमिति | श्रनिलयाश्चापश्रंशाः। तैनि- त्यस्य संयोग उपपद्यते | यथैव शिष्टा wary नुपश्रतयैकरदेशसारश्येन साधूनसंस्मरस्याथे' प्रतियन्यमाधुरनुमानेन वाचक इति दशनेन गाशब्दो fe सादश्याद्रोशब्दमनुमापयति | ततोऽथ प्रतिपत्तेः, एवं खियः सादृश्यात्साधुभ्यः ग्रसाधूनुसन्नसम्बन्धान्‌ स्मृत्वा तेभ्योऽथे' ्रत्येष्यन्ति | स्वल्पाक्तरं चैतस्दन्रयं सर्वत्र प्रसिद्धं स्रीभिरपि सुज्ञानम | एवं भवन्मच्य' स्त्रियः ‘fat भवति देदीति? | तथा वैश्यो --भवच्छरब्द्‌ उत्तरम- स्येति | भवदुत्तर' वाक्यं समाथम्‌ | उपनीत इति भूतप्रत्ययनिर्देशादान्वदहिकेऽपि वृ्यथ' मैदयचरणेऽयमेव विधिरिति दशयति | "एष प्रोक्तो द्विजातीनामैपनायनिकः इत्यत्रोपनयनप्रकरणमुपसंहरन्रुपनय- नाङ्गस्यापि dead विधिरित्याह | श्नन्यथाकरणादुपनयनाङ्गमेवैतस््या्यदि वा भूतप्रययसामर्यासकरण War व्रच्यथ एव भैच्ये उपनीयमानस्य तदङ्ग यद्धं चं यज्राहरहघृच्यथै' तत्र सवेत्रायं धर्म; ४८ मातरं वा खसारं वः मातुवा, भगिनीं निजाम्‌ भिक्षेत भिक्षां परथमं या चैनं नावमानयेत्‌ ५० मात्रादयः cea: प्रसिद्धार्थाः | निजा सेदर्यां | याचैनं विमानयेत्‌ विमानना श्रवनज्ञानम्‌, ‘a daa इति प्रत्याख्यानम्‌ | तथा गृह्यम्‌ू--“श्रप्रत्याख्या- यिनमग्रे भित्तेताप्रत्याल्यायिनीं वेति" | तदेव हि मुख्यं प्राथम्यं यदु पनीयमानस्य | श्रहर- दस्तु विमाननामयमाश्रयणीयम्‌ Yo समाहूय तु तद्र A यावदर्थममायया निवे गुरबेऽश्नीयाद्‌ाचम्य rege: शुचिः ५१ समाहत्यति शब्दे ager आहरणं दशयति नैकस्याः सकाशात्‌ बह्मो ग्रहीतव्याः | तदिति यस्यानन्तरं शब्दसन्निधिः वृत्यथैस्य, प्राकरणिकस्योपनयना ङ्गस्य |

भ्रध्यायः ] मनुस्मृतिः | १०९१

तस्य हि gaa: ““श्रनुप्रवचनीयं श्रपयेदिति" विहितं, a माजनम्‌। "तिष्ठं दहः- शेषमिति कृतप्रातराशस्य चोपनयनम्‌ | श्रते नापनयनाङ्घं भैक्षम जनम्‌

यावदर्थः यावता dein तप्त्याख्यप्रयोजननिव्र fa: | ag भिक्तितव्यम्‌ |

अमायया निवेव्य गुरवे, कदनेन संस्कृतमन्नं प्रच्छाय कदन्नं गुरोः प्रकाशयेत्‌, कदन्नं किल एष प्रहीष्यतीव्यनया बुद्धया | निवेदनम्‌ “इदं प्राप्रमितिः प्रकटीकरणम्‌ | गृहीते गुरुणा भनुज्ञाता WALATT |

“कथं पुननिंवेदनमटष्टसंस्काराथेमेव भवति? | इतिहास प्रामाण्यात्‌ | तथा मगवान्‌ व्यासः चितकूपाख्याने गुरुणा गृहीतमिति, दशितवान्‌ ‘saat मुखीतेतिः यत्कचि दुगृह्य श्रयते |

TAP प्राडमुखः। Carat प्राडमुखतेयमानन्त्यादिति? केचित्‌ तदयुक्तम्‌ | TASES इत्याचमने दिद्नियमेा भविष्यति | तस्माद्धोजनेनैव सम्बन्धः |

शुचिः | चाण्डालादिदशनमश्चचि देशाक्रमनिषठठोवनादि कृताचमनस्य भाजन- कालतेऽनन निषिध्यत Ye

arg eye भुङक्ते यशस्यं दक्षिणामुखः श्रियन्‌ प्रत्यङ्मुखा wee ऋतं eh TEA ५२

निष्कामस्य प्राडमुखस्य भेजने विहितं नित्यतया | इदानी काम्या विधय उच्यन्ते |

mga दितं स्मायुष्य NTS सुखे yer इति यदि तद्धोजनादायुः प्राप्यते तत ्रायुष्यं तद्भवति, तेनायमथ: सम्पद्यत “श्रायुष्कामः प्राङ्मुख भुखीतः | ahaa प्राच्यां नित्यं काम्यं | श्रायुप्कामः फलमभिमन्दधीत | इतरस्तु तथेति यथा नियमन्नदात्रम्‌, स्वर्गकामस्य aR फलकामस्य नियो ऽप्ययिकारो Prada |

ug यशःकामे दत्तिणामुखः | इम काम्या णव विधयः |

श्रियमिच्छन्‌ Prag क्यजन्ताच्छता कृत श्रियै हितं वा श्रियमिति मकारान्त पाटः, श्नायुष्यादिवत्‌ | Meagan भुजिर्वतते | तथा ऋत YS इति श्रिय मोजनासप्राप्नोतीति तथा द्वितीयान्तः पाठः श्रियमिति तादर्थ्ये वा चतुर्थी श्रियै प्रयगितिः

WA सस्यं यज्ञश्च, तत्फलं वा खगं: | ATRIA उद्‌ इमुखो भुज्जीत |

श्रन्तरेणापि विधिप्रययमप्राप्तत्वाद्िध्यर्थावगतिः पच्चमल्कारादिक्रत्पनथा एवमे- तदिग्विभागेन माजन फल्विशेषाथम्‌ |

विदिग्मोजने aioe निस्येन प्राडमुखतानियमेन(पोयते |

१०२ मेधातिथिभाप्यस maga [ द्वितीयः

wa काम्या विधिर्न ब्रह्मचारिण एव जैच्यभोा जनविषयः, ऽपि तु गृहस्थादीनामपि भोजनमात्राश्नितः | तथा चाभ्रोयादिति प्रकृते भुङ्क इत्याख्यातान्तरनिरदेशे लिङ्गम्‌ | इतरथा ऽभरीयादिति यते निःसन्दिग्धा प्रकरतविषयता प्रतीयते तदेव निरङैस्यत्‌ | भुङ्क इति तु नि्देशे-कषि प्रकेत एवाथः शब्दान्तरेण निर्दिष्ट, उत शब्दार्थतया भोाजनमात्रमिति सन्देहे - भराल्यातवृत्तावर्थान्तरावगतिनं प्रकृतप्रयभिज्ञानमेव

aa ““विधिप्रययाभावादथेत्राद एवायं gage इति चोक्तः परिहारः (वचनानि aay पूर्वैकवाक्यतादेठेविभज्यमानसाकरा्ुत्वादिरस्ि |

यद्यप्युत्तरेषां चैतदवराधीयनेनातिदेशेन ब्रह्मचारिधर्मोऽपि पुरुषमान्रविषयः स्यात्फलं तुन स्यात्‌ गुणकामनायां fe नातिदेशासप्रव्रत्तिमनुमन्यन्ते गोादाहनेन पशुकामम्य प्रणयेत्‌, “खादिरं वीर्या मस्येति" विकरतिपु नेष्यत कौशित्‌ ५२॥

उपस्पृश्य fea नित्यमन्नमच्ात्समाहितः भुक्त्वा चोपस्पृशेत्सम्यगद्धिः खानि संस्पृशेत्‌ ५३

श्राचमनेपस्पृशतिशब्दौ समानार्था शुद्धवथसेस्कार विशेषवची शिष्टव्यव हारादव- गम्येते | यद्यपि स्प्ृशतिरर्थान्तरे परितश्चमुरप्यदनमात्रे तथापि विशेष एव सोपसर्गयोः प्रयोगदशीनात्तदथतैव प्रतीयते | स्पृशेः सामान्यविषयत्वेऽपि प्रयोगो नियामकः | afed- दनैकदेशे पण्यते -स कपोल एव गण्ड इति प्रयुज्यते, नैकदेशान्तरे 'पुष्यसिद्धगौः (पा. सू. ३।१।११६) न्षत्रमात्रे पश्यं ते, विशेषे ada धाय्याशब्दः सामिधेनीमात्र qaqa श्रावापिकीपु aad | Wasa एवाचम्यत्यथैः। एतोपस्पृश्यत्यस्यापि | परस्ताद्धिवायिष्यत। सामानाधिकरण्यं चानयाद श्यते नित्यक्राल्मुपस्प्रशेदिय- भिधाय त्रिराचामेदित्याह | aa: समानार्थः |

उक्तेऽप्याचम्यति मेजनाथैतया ९ऽचमने पुनवैचनमानन्तर्याथम्‌ , श्रनन्तरमेव yas, व्यापारान्तरेण व्यवदधीत तथा भगवान्न्यासः--““पच्चाद्र मुखत नित्यं तपु वस्स्याम्यहं हरे श्रीः किलैवमाह | द्रौ हस्तौ द्रौ पादावास्यं एषा पच्चाद्रता। सा चेपस्पशीनानन्तरं भुखानस्य भवति, वरिलम्बमानम्य इहापि वक्य्ाद्रपादम्प भुखोतेति, स्रातकत्रतपु | तस्यापौनरुक््यं वदयामः |

निलयग्रहणं प्रकरणद्रक्मचारीमोाजनधर्मो मा विज्ञायि, मोाजनमात्रधर्मो यथा स्यादुपदेशत एव |

aa ‘“arqa मेक्तृमात्रधरमाथै' चाहुः area चानुबादम्‌)› |

ते सम्यङ्कन्यन्ते यदि द्विजशब्दः प्रहृते ब्रह्मचारिणि समाविशेत्तदा स्यादपि यदा तु तस्याप्येतदभिधाने तदा नान्तरेण नियग्रहयं प्रकरथबाधोपलम्यते |

ग्रध्यायः | मनुस्छतिः | १०३

समाहितः युज्यमाने द्रव्य खात्मशक्ति चवे्तमाणः | श्रन्यचेतस्कस्य दहि गुरुविरुद्धविदाहिवज॑न सात्म्यभोजने स्यात्‌ |

भुक्त्वा चे पस्पृशेत्‌ ! रनेहादिलेपापनयने द्रन्यशुद्धावुक्तम्‌ इते तसिमिनमुक्तवत हृद माच विधीयते |

wa कचिन्मन्यन्ते --““शुद्धयथेमेकमाचमनम्‌, "सुप्ता Gal भुक्ता चेति' श्रने- aren द्वितीय कतं व्यम्‌ एवं पश्यतत ““ग्राचान्तः पुनराचमेदितिः |

एतत्पश्चमे स्थापयिष्यामः |

सस्यगिति वैधतामाचमनपदाथस्यानुंवदति | “यादृशो विधिरुक्तस्तं सवंमनुतिषठेत्‌।

aig: खानि संस्पृशेत्‌ खानि चद्रायि शीषण्यानि

“aq चैतदुक्तमेव, "खानि चैव स्प्रशेतद्धिरितिः pr,

प्रातशिरसेोर्व्याव्रत्यथेमिति केचित्‌ यदा शुचिः सन्नमेजनाथैतयैवाचामति | येषां भोजनेत्तरकात्तमेकं श्युद्धपथमाचमनमपरमरष्टाध' तत्रार्थ श्रात्मशिरसी maa, Us तु तादशसुत्पन्नम्‌ तस्य सम्पूाङ्गस्य प्रयोगा वच्यते (६१ श्छो.) “nag: सवेदाऽश्वामेदितिः; यद्रा विधिप्रयभिनज्ञानाथे--शास्रीयमेतदाचमने तौ किकमिति ज्ञाताङ्घविशेपमम्बन्धस्य तदङ्किनिर्देशे तदेवेदमिति प्रयभिज्ञानसिद्धिः | naa यत्राचामेदिति श्रुतं तत्र यस्य कस्यचिदुद्रन्यस्य मक्तणमात्र प्रतीयते, किं तहिं malas संस्कारस्य सपरिकरस्येति यदुक्तं तदशितं भवति ५३

पूजयेदशनं निन्यम्याचेतदकुन्सयन्‌ (न Cc दृव हृष्येत्मसीदेच ्रतिनन्देच सवशः ५४

श्रश्यत TANT भक्तयक्तुपुपाय्‌ च्यते | तदशनाथमानीतं देवतारूपेण पश्येत | "एषा वै परमा देवता यदन्नम्‌ | तस्य सर्वेषां भूतानां ae तेन स्थितिदेतुतया यदशेने माम्य “Qa | अथवा प्रायाथैत्वेन भावनम्‌-'ध्यायन्मम तदलं सम्पूजयति मां संहेति' नमस्कारादिना वा प्रणम्य ग्रहणं "पूजाः |

AAA तदकुतसयन्‌ | कदन्नता, दुः संस्कारापम्रहेन वा कुराहैतुमम्भवे नान्न कुत्मयेत्‌ | (किमिदमश्यते, श्ररुचिकरं, धातुवैषम्यजनक्रमिःस्येवमादिनाभिधानेन नाक्तिपेत्‌ | यदि तु age भवति तदा नादान RATATAT |

FET हृष्येत्‌ | पुत्रखयादिसन्दशेनेन चिरप्रवासप्रयागत इष तप्येत प्रीयेत

्रसोदेचु | निमिततान्तरजमपि कालुष्यमन्नदशनेन हित्वा मनःप्रसाद्रयेत्‌ |

ग्रतिनन्देच agar शंसने प्रतिनन्दम्‌ “Ragen एतेन स्यामः इ्याद्रोपदशे- नमभिनन्दनम्‌ |

१०४ मेधातिथिभाष्यसमलङकुता | | द्वितीयः

सर्वशः सर्वदा “प्न्यतरस्यामितिः व्यवस्थितविभाषाविज्ञानात्सपतम्यथे' शस्‌ कर्त॑ज्यः सर्वेति वा परठितन्यम्‌ ५४ पूजितं ह्यशनं नित्यं वरमू यच्छति ay तु तद्ध. क्तयुभयं नाशयेदिदम्‌ ५५ पू्वविधिशेषाऽयमर्थवादः, तु फलविधिः। फलविधै हि काम्याऽयं विधिः स्यादूज- कामस्य AMR ततश्च नियशब्दो aaa “पूजितं aaa निलयमितिः | श्रताभयं यावज्जीविकः प्राङमुखताववन्नियमः। ayia भुक्तं aaa नाशयेद्रलमूजं बलं सामथ्यैमनायासेन साराद्यमनादिशक्तता | कृशस्याप्यूज" महाप्राणता | भ्रङ्गो- पचयः महाकाया महाबलश्च भवति ५५ Tas कस्यचिदाना्यादेतत्तथान्तरा चैवात्यशनं इयानचाच्छिटः कचिद्‌व्रजेत्‌ ५६ Il पात्रीश्थमन्नमास्यस्परीदूपितमुचदटुसुच्यत ¦ तन्न nate waa सिद्ध स्नातक्रत्रतेषु यः शुद्रविषयः प्रतिपधः तत्रैव निरूपयिष्यते चतुर्थ्या प्राप्तायां oat सम्बन्धमात्रनिपधार्थां येऽपि दत्तमिद्मस्मम्यमिति विदुस्तेषामपि भोजनाय प्रकर्प्यं श्रविडालादीनाम्‌। द्यत्र aay: परिपृणेः खत्वनिधरत्तिमाचरं हतुः, परस्य सत्वापत्तिनांस्ति | श्रन्तराशब्दो मध्यवचनः | द्वौ मेजनकालौ सायं प्रातश्च | तता ऽन्यस्मिन्काले भुत | ara व्यवधाने अ्रन्तराशब्दः | व्यक्तमोजनव्यापारः क्रियान्तरेण व्यवधाय पुनस्तदेव प्राक्पात्रगृहीतं भुखीत स्मृत्यन्तरे तु विशेषः पञ्यत “उत्थानाचमनन्यापेत- मिति" कचित्तु विच्छेदमन्तरमाचक्तत | "सव्येन पायिना पात्रमन्वालभ्य दच्िणेनावरेदाय प्राणायास्ये जुहोतीति? श्यत | तत्र यः सव्येन पात्रस्यानुग्रहस्तद्नन्तरम्‌ | चैवात्य शनमतिमात्रमशनं कुर्यात्‌ | एतज्चानायोग्यकारणं रुरुविरुद्धादीनां प्रदशै- नाथम | हतूपदेशान्मात्रारितायाश्चायुवेदादतिमात्रता बोद्धव्या, यावद शितमन्नमुदरपूरं कराति सम्यग्जीयैति तावदशितन्यम्‌ त्रयः कुत्तेभागाः, wera यागार्धं पानस्य भागे STARA श्रन्यथाऽनारोग्यम्‌ | चोच्छिष्ठः afrgaag | भ्रतश्चोच्िलष्टमपनीय छचित्वमापादिते तस्मिन्नव देश भ्राचान्तन्यम्‌ ५६

श्रध्यायः | मनुस्मृतिः | १०५ दअनारोग्यमनायुप्यमस्वग्य' चातिभोजनम्‌ UI

ape लोकविद्विष्टं तस्मात्तन्परिवरजमेत्‌ ५७ रृष्टमूलतामव्यशनप्रतिपधस्याचष्टे | ` अनारोग्य व्याध्युत्पत्तिज्वंरोदरादिपीडा Agfa जीवितनाश wat ष्यम्‌ | aaa एवात्मानं गेापायदिति शरीरपरिरच्ञादिव्यतिक्रमादस्वग्यमू | नरक- पिः स्वर्गाभावेन प्रतिपद्यते खपुरुय' दौमाग्यकरम लोकविद्ध टं बहमोजितया निन्त | तम्मात्कतारथादयशने परिवजयेन्न कर्यात ५५ व्राह्मण विभस्तीर्थन निल्यक्रालमुपस्पृशत्‌ कायत्रदशिकराभ्यां वा, पितरेण कदाघन ५८ तीर्थशब्देन पवित्रमुदकाधिकरगामुच्यते | तारणाय पापप्रमोचनाय तिष्ठतीति नीधम्‌ Baa aaah तीथमुदकावतरणमागंः उह तूदकाधारकरतलैकदश उच्यते स्तुत्या तीथेशब्दप्रयागः हि तत्र नियस्था रापः | तन उपस्पृशेदाचामेत ब्राह्म णेत्येतदपि स्तुत्यशमेव बरह्मा देवतास्यति हि तीर्थस्य देवता मवलययाग- ह्पत्वादमन्त्रत्वाज्च | यागरूपतां कंनचिद्रमण शुद्धिहेतुखादिनाऽध्याराप्य दवता- तद्धितः | , नित्यकालं री चार्थे कर्माङ्गं क. प्रजापतिः, देवताऽस्येति (कायम्‌) एव त्रिदशा देता श्रस्यतति ‘Fe- fray? | त्रिदशशबच्दादंवता ऽथिक्रतं स्वां (कः? देवतात्वं पूर्ववत्‌ | एभिस्तोर्थेरुपम्प्रशेत्‌ विप्रग्रहणम विवस्तितम्‌ | यतः त्तत्नियादीनां विशेषं वद्स्यति | चासत्यं सामान्यतः प्राप्तौ विशेषव्रिधानमुपपद्यते, (कण्ठगाभिस्तु भूमिपः इस्यादि | पिच्येण पिकरदैवत्येन कदाचिदपि <फोटपिटकादिना त्राह्यादितीर्थेम्बयोम्यता- मायाततप्वपि | “ag चाविधानादेब feat: | श्रस्यत्राशङ्का | पिततीथेज्ञापनार्थं तपिं तयारध इत्यवश्यं वक्तव्यम तम्येद कायैः निदिश्यते | कार्याकाह्कायाम प्रक्ृतत्वात्तन कार्येण सम्बन्ध ota) भद एनः प्रचिपेे सति “पित्रयःमिति समाख्ययैत्र काय;बगतिः, उदकतपंणादि fast एतेन dia कतंम्यम्‌ | एवं स्तुतिरन्वयिनी भवति श्रतिनादितत्वाश्च ब्राह्मादीनां, तदभावे Taga युक्तमम्यामिधानम्‌ ५८ १४

१०६ मेधातिथिभाष्यसमक्ङ्ुता | [ द्वितीय ARTA तरे ब्राह्मं तीथं प्रचक्षते कायमङ्गलिमूरऽर देवं पियं तयोरधः ५९

BERT मूलमधेमागः | तम्य तलप्रदेशो ब्राह्यं तीर्थस्‌ | स्ताभ्यन्तरं तलमार महारेगवान्तमभिमुखमात्मने ब्राह्म हस्तेमध्ये | श्मक्ुलीनां मून दण्डरेखाया Hes कायम्‌ भ्रमरे कुलीनां Gap | एवमुपस जनीभूताऽपि मूले श्रुलिशच्दः सपच्तत्वादग्रश सम्बध्यते | fast तयोरधः धत्रापि गुणीभूतस्य कुलीशब्दस्यांषठस्य सम्बन्ध प्रदेशिनी चात्राङुलिविवन्निता | तयारघ श्न्तरं'पिन्यम्‌ः |

समृत्यन्तरशिषटप्रसिद्धिमामथ्यादेवं व्याख्यायते | यथाश्रुतान्वयासम्भवात्‌ तथा शद्ध: --श्कु्ठ्याधरतः प्राग्रायाश्च रेखाया mar तीथे, प्रदेशिन्यकुठवारन्त “पित्र्य, कनिष्ठातलयेः gaan पवग काय श्रप्रमङुलीनां दैविकमिति'' ५९

त्रिराचामेदपः पूत दिः पभरमृज्यात्ततो भुखम्‌ गवानि चवे स्पृशेदद्भिरात्मानं शिर एव ६०

परन्यतमेन तीर्थेन चिरप उदकमाचाभेदास्येन ast प्रवेशयेत्‌ |

तत उदक्भन्तणादनन्तरंद्विरम्यासेन Gay sags परिमृज्यान त्रो्ररिनषए नायुहकावयवानां Agha हस्तेनापनयनं प्रमा्जनःमत्र |

CHa: पुनहंस्तेनति 1

समाचारात्तीथाधिकाराद्रा। ‘dd नेवाद्धिरिःति चोत्तरत्र श्रुतमत्राप्यपङ्कप्यत दरशटाथत्वाञ्च प्रमाजेनस्य HANES एकदेशे यथोक्ते वतते |

खानि च््रिणि चोपस्पुशेदद्धिहंस्तगृहीताभिः स्पशौनमेवोपस्पशेनम्‌ | gar प्रकृतत्वान्मुल्यानामेव खानामेष raf: गोतमश्चाद “खानि चेपसृशेच्छ पण्यानि"

शप्रात्मानमिति zea नाभिः वा निर्दिशति | उपनिषत्सु fe (“श्रन्तहृद्यमात्मा पश्येदिति, कथ्यत। श्रता हृदयस्यायं म्पशः त्तत्रज्ञस्यातमना विभोः | श्रमूतस्य नम्पः सम्भवः | (नाभिमालमेततिः कचित्स्मयैते; तेन नामि मन्यामहे |

शिरः प्रसिद्धम।

स्मृतीनां Saree गमणिव्रन्धात्याणी प्रत्ताल्येऽत्येवमादि लभ्यते | तथा श्रशब्दकर वाङनियमः;, पादाभयुक्तणम्‌ | महाभारते प्रक्ञालनमपि पादयोदेशितम्‌ ६०

अनुष्णाभिरपफनाभिरद्विस्तीर्थेन धम॑वित्‌ ATG TATA प्रागुद इखः ६१

श्रध्यायः | मनुस्मृतिः | १०७ उष्णशब्द: काथापलन्नणाथेः | तथा हदि पठ्यत श्रश्रताभिरद्धिरिति'। एवं रप्मोप्मतप्राः खमवेष्णा्च प्रतिषिध्यन्ते Rae वुद्रुदानामपि प्रदशेनाधम्‌ | पठितं दीनाभिः फनबुद्ुदैरितिः aaa धर्म॑विदिति दृततपूरपमेव शोाचमाप््‌ मिच्छु Macq: शुद्धिकाम इत्यथः | नान्यथा शुद्धा भवति | सवदा प्रकरणादद्भोजन एव, fa तहि रताविण्मूत्रादिशुद्धिष््पि | aq भक्षण कमैत्वात्ततीयानिर्दशा, भक्तमाणानामेवायं धर्मोऽपि तु कारणभूतानामपि पादाभ्युक्तयादै | वयं तु चरमो भक्तणऽपि करणमेवापो, दहि तासामाचमनं संस्कारः| रकान्तं शुची दशे | एकान्तो हि जनैरनाकीशैः प्रायेण श्युचिभ॑वति | प्रागुदडमुखः | gang: प्रत्यकममिसम्बध्यते | "प्राङ्मुख उदेडमुखो वा? एवं गौतमेन पठितम्‌ | विग्रहश्यैवं कतव्य: प्रागुद इमुखमस्येति नाय द्रनदरगर्भो ag afect तु बहुत्रोदिरव। द्रनद्रगभतायां-समादहारे समासान्तनाकारेण भवितव्यम | इतरेत- wrist aa | दि युगपदुभयदिङ्मुखता सम्भवति | तत्र कश्चिदाचमनमागः प्राडमुखेन Ri: कश्चिदुद ङमुखेनयापतति, चंकदशे श्राचमनम्‌ | दिग उप्रादेयो येन परस्परापेत्ते सम्बध्येयाताम्‌ | नापि द्तिणपूत्रादिवसागुदक्शब्दो ऽपराजिताया दिशे बाच- कतेन प्रसिद्धो यन दिक्पमासवदुत्रो टिज्ञायेत | तस्मान्नायं वच्यन्तरगर्भा बन्नत्रीहिः | श्रता विकस्पः | उदाहृतं स्मृयन्तर “MSA उदद्मुखा वा शेोचमारभेतति" यथा "वृहद्रथन्तरसाम age” इति कपुचिदहःसु बृहत्‌ क्रपुचिद्रथन्तरम्‌ ; वेकस्मिन्नहनि ममस्तानयसामव्म 1 ६१॥ उक्तमाचमनं तीर्थनापां aang | परिमाणं तु नाक्तमतस्तद्वधारणाथमार--

हृद्गाभिः पूयत विप्रः कण्ठगाभिस्तु भूमिपः व्रश्याऽद्धिः प्रारितामिस्तु शद्रः स्पृषएराभिरन्ततः ६२ दय गच्छन्ति प्राप्नुवन्ति ‘ext "श्रन्यष्वपि टरश्यतः ( पा. सु. ६।२।१०१ ) दति cag: | (हृदयस्य हदिति' ( न्या. सू. ६।३।५० ) यागविभागाद्रूदादेश पथते पवित्रतां प्राप्रोव्यश्युचितवं व्यावतते | श्राप इषदूनचुलुकमात्रप्रमाणा करठगाभिस्ताभिः कण्ठमात्रव्यापिनीभिः भूमिपः aiaa: | yaar पत्रियस्य विरहितम्‌ तन प्रसिद्धेन कर्मणा तत्रियजापितल्यत श्राधिपलयविवन्तायां राजधर्मष्वेवावच्यत्‌ | वेश्यः ग्राशिताभिरन्तरास्यप्रवेशिताभिः | कण्टमप्राप्रा अपि श॒द्धिहेते वैश्यस्य | शद्रः स्पृष्टाभिरन्तत भ्न्तेनेति। आरद्यादित्वात्ततीया्थं तसिः श्रन्तशब्दौऽय

१०८ मेधातिथिभाष्यसमन्ञङकता | { द्वितीयः

मीपवचनेाऽस्ति | (उदकान्तं गतः उदक्रसमीपमिति गम्यत श्रसत्यवयववचनः। “वखान्ताः (वसनान्तः इट्युभयत्रापि वतं मानः सम्बन्ध्यन्तरमपेद्यत, कस्य समीर कस्य वाऽवयव इति तत्रेह येन स्थानन वर्णान्तराणामाचमनं विदितम्‌, तीरथेरजिहोष्ठेन तदन्तनेति प्रतीयते | ममीपवचनस्तु सम्भाव्यः विधीयमानस्याचमनस्य तत्मा- ध्यत्वासम्भावात्‌ | स्पशंपि प्राशनमस्ि | जिहौष्ठेन हि स्पश्यमानस्य रसास्वादनमवश्यम्भावि | aa वैश्यपरिमागात्किञ्िन्यूनताभ्व विवक्तिता erga यावद्रैश्यस्य; Bart शूद्रस्य

द्रवल्ादुदकम्यापरिदार्यो ऽवध्यतिक्रमः, wand लश॒द्धिः |

ada AA shams उपस्पशेन रस्तस्यौचित्यादन्तिगाचारतायाश्च पुरुपधर्मतया विहितत्वात्‌ एवमर्थमेव चाम्मिन्नवधाविदमुच्यत ६२

उद्धते than पाणावुपवीन्युरयते द्विजः सव्ये प्राचीन आव्रीती नित्रीती ऋष्टसञ्जन ६३

"ननु क्ताकतः सिद्धाः पदार्था धर्मशास्त्ेऽ्याश्रौयन्ते | पदाश्रसेचिज्ञानाथान मन्वादिवाक्यानि, व्याक्ररणामिधानकाण्डस्मृतिवन्‌?› |

उक्तमस्माभिर्यो नातिप्रसिद्धा भस्तं चेल्लन्तयान्त किमुपालम्भमरन्ति af चात्र किच्चितप्रयाजनमन्यदपि श्राचमनक्रममुच्यमानुपसंव्यानादिकमाचमनाङ्ख यथा विज्ञा यत | यद्यप्युपवीतघारणं aaa ुरुषार्थतया वा सवेदा प्राप्तं तथापि तेन विना ऽ९चमनं कृतमप्यपरिष्रैमेव स्यात्‌ अ्रमत्यस्मिन्यचनं aa वैगुण्यं पुरुषदाषश्च स्यात्‌ | Wa पुनरन्त- रेणापचीतमाचमन कृतमप्यक्रतस म, Ba स्यादप्यशुचिना कृतमपां भक्तगमिति |

“(कथं पुन: कवलस्योपवीतरस्यवाचमनाङ्गता यावता ऽन्यदषप्यत्र निर्दिष्ट प्राची- नावति ।')

उच्यतं (प्राचीनावीतं Ager पिच्य कर्मणि विहितं, तत्रायवत्तायामुपयातायां नाक्ृतार्थेना पवीतेन विकत्पितुमहंति नि्वीतमप्यभिचारेऽथैवत्‌ यद्यप्यत्र fata विनियोगो नास्ति, तथापि स्मृतीनां चैकार्थ्यादन्यत्र ar विनियोगस्तनहाप्यथेवत्ता WATT |

mised बाहपलक्षणाथमुद्ूतवाहुयेता ate उपवीतीप्युच्यते सावंकालिकं चे पवीतं TPA: | कवलपाणावुदृत उपवीनी |

wea उदन प्राचीनावीती ममामपदान्नामधेयम्‌ प्रसमासस्तु वृत्ताया पितया।

aaa: | मनुस्मृतिः | १०८

करठसज्जने | कण्ठे सजने TH: स्थापनम्‌ यदा वस्य सूत्रस्य नान्यतरापि वाहुरुद्धियत तदा निवौती मवति ६३ मेखलामाजनं दण्डमुपवीतं कमण्डलुम्‌ अप्सु प्रास्य विनष्टानि ग्रहणीतान्यानि मन्त्रवत्‌ ६४ विन्टानामप्सु प्रासनमन्येषां aguaa विधीयत प्रासनग्रहणयाः Tala यथाश्रुतमेव | HANA पुनरुपादानाननैषामुपनयनाङ्गतैव | तदङ्गत्वे हि तस््रयोगापवगिै- स्यात्‌ कि तद्वि यावद्रद्यचर्य धारणम्‌

“रथ किमुपनयनकाल णव प्राक्षमनिप्पत्तेः दैवान्मानुषाद्रा प्रतिवरललाद्रिनषरानां प्रतिपर्तिन सम्भवति प्रयागसमाप्तय्थं पुनरुपादाने, यथा कपालस्य; यनैवमुच्यत BAT पुनरूपादानाद्धारणमनुमीयतः' |

उच्यते ग्रहणं तावदण्डस्य चोदितं, मखलाया बन्धनम्‌ | तत्र सूत्रस्य विन्यासस्ताव- दुपनयनाङ्गत्वेनावश्य कर्तव्यम्‌ | कृते तसमिन्कृतः शाखाः | उत्तरकालं किं तैर्नष्टरनष्टवा। श्र्गनाशे प्रतिपत्तिविशेषः कर्मोपकारका भवति। तेपां करिच्वन का्यमाग्नातं यन

yior gaa विशिष्टे काले वाचनिक्रमुपरादानम अङृतत्वाच कार्यस्य तत्प्रयुक्तं पुनरुपादानम-

न्यं | तम्मास्रतिपत्तिविधानादुपादानवचनाच amas, प्रयागापवगिं |

` यतः कमण्डलुनापनयनात्तरकाल्लानुवतिंना तुस्यवनिर्देशात्तेपामप्युत्र्रानुवृत्तिः प्रतीयते | माच त्रताङ्गम | श्रत उभयार्था मेखल्लादयः प्रकरगादुपनयनाथाः | निवृत्ते चोपनयन TAMA: | कमण्डलुरचेादकाथः कतव्या ऽभ्मादेव प्रतिपत्तिविधानात्‌ | WII यदा क्रमण्डलुसतदेयं प्रतिपत्तिरिति पान्तिकत्व म्यात्‌ |

तत्र दण्डधारणं प्रतिगृह्य दण्डं भिक्तां चरेदिति क्रमाद्‌ मैदयचयाङ्गत्वमेव प्राप्तं समा- चारादमक्तेऽ्थंऽपि भ्रमशे भवस्येव तु सवदैव करतलधृतदण्डम्य .धानासनशयन- पोजनादीनि तथा स्वाध्यायं ब्रह्मालि वद्धयति |

J मन्चेवदित्युपनयनव्रिधिना प्रहगमनुत्रदति। तत्र मखलाया मन्त्रो, दण्डस्य ॥६४॥ केशान्तः TET वरप व्राह्मणस्य विधीयत राजन्यवन्धाद्राविश्े TTT दरचभिके ततः ६"

केशान्तो नाम sent! | गभपाइशं वर्प ब्राह्मणस्य कतव्य; | तस्य खरूपपरिज्ञाने गृह्यमेव शरणम |

वर्षिक यस्य द्राविंशस्य तस्मिन्द्रयधिक द्वाविंशो | श्रयवा कालमश्चमन्यपदा्;। ता दरिंशादरषाद्‌पधिके काते वैश्यस्येति | द्विशब्दस्य वरषाण्यव सद्यं यानि | प्रकृतानि हि तानि ६५॥

११० मेधातिथिभाष्यस मकञङ्कुता [ द्वितीयः अमन्त्रिका तु HAT स्ीणामाददशेषतः संस्काराथं शरीरस्य यथाकालं यथाक्रमम्‌ ६६

इयमावुदशेषतः खीणामममन्तिका कार्या | जातकर्मण श्रारभ्यंयं संस्कारा- णाम श्नावृत्‌ परिपाटी, सेतिक्रतम्यताकः संस्कारकल्लाप इति यावत्‌ |

संस्काराय Daw शरीरस्य पसामिव स्रीणामपि प्रयोजनमाह |

यथाकालम्‌ | यस्मिन्काले यः संस्कार उक्तस्तं कालमनतिक्रम्य | पदार्थनतिवृत्तौ "यथा ऽमादृश्य) श्रत्ययीभावः |

एवं क्रमेऽपि द्रष्टव्यम्‌ |

मन्त्रमात्ररहिताया waa विदहितत्वाद यथाकालक्रमप्रात्निरव नास्ति भयते निपधा निलयानुवादा वृत्तपूरणाथैः | एतानद्भिवन्नितं atat चैत श्रमन्त्रका इति ६६

पूर्वेणावृद्रचनेन जातक्रममादिवदु पनयनःऽप्यमन्तरक प्राप्ते तन्निवरच्यथै मारभ्यते |

वेवारिके fat: ait संस्कारो बेदिकः स्मृतः पतिसेवा गुरौ वासो, गृहारथोऽतनि परिक्रिया ६७॥

वेदप्रहणार्थो वैदिकः संस्कार उपनयनाख्यो a: स्रीणां वैवाहिके विधिः | विवाह att विवाहविषया व्रिवाहसाध्यः | श्रता विवाहस्यापनयनस्यान विदहितत्वात्तदापर्तिवचने विवाहस्य | तस्यच निव्रत्तियैदि विवाहस्तत्कार्यकरः |

हन्त प्राप्त वेदाध्ययने, TAT व्रतचर्यां | उपनयने नाम माभून्‌ एतदुभयमपि निवत॑यति पतिसेवा गुरो वासः | पतिं यत्सेवत उपचरयाराधयति एवास्या गुरौ बसतिः। गुरौ वस्लयाऽध्ययने कर्तव्यम्‌ चास्या गुरौ वासे ऽस्यतः कुतो ऽध्ययनम्‌ | गृहार्यो grea रन्धनपारिणादयप्रस्यवेच्तणादीनि यानि नवमे वच्यन्ते (को. ११) ‘“gyra संग्रहे aq? इत्यादि सायम्प्रातत्रह्यचारिणो यस्ममिदाधाने तदेवास्या गृहकम्‌ | श्रभिक्रियखा यावान्यमनियमसमूहो ब्रह्मचारिणः सवं उपलच्यत |

एवं चैतदुक्तं विाहस्यापनयनापत्यम्‌ | यथव पुरुषस्यापनयनास्भ्रति श्रौताः स्मर्ता भ्राचारप्राप्ताश्च विधया भवन्ति, प्राक्तन कापचारःकर्माक्तमत्वमेवं ख्ोशां प्राग्िवाह त्कामचारः, परम्मान्‌ श्रौतम्मा्तेष्वधिक्षारः |

एवे वा पदयाजना | विव्राह एव amt वैदिकः संस्कार उपनयनम्‌ भ्रनुपनय- नेऽपि तिवाहे भभक्योपनयनत्वमुच्यत | fa तदुपनयनन विवाहस्य साम्य येनास्य तद्रपपदेश श्रत श्राह पतिसेषेत्यादि ६७॥

प्रकरगापसंदारः--

aaa: | | मनुस्मृतिः | १११ एष पराक्तो दिजातीनामापनायनिका विधिः उत्पत्तिव्यञ्जकः पण्यः, BAT ATA ६८ पतावदुपनयनप्रकरणम | HA यदुक्तं तत्मर्वमुपनयनाथम | “aq शान्ता ऽप्यवं प्राप्रोति" | ्रतिवत्तं रपनयने सखकाले तस्य विधानात्‌ प्रकरणेऽपि पठितस्य वाक्यादन्या- धता भवति | तथा कंशान्तः ममावृत्तस्यापि कैश्चिदिष्यते | उपनयने भव RTA APR: | उत्तरपदस्य दीधत्वम पूर्ववन्‌ | उत्पत्तिः मातापित्रोः सकाशाज्न्म तां व्यनक्ति प्रकाशयति सगुणतां कराती

्युत्पत्तिव्यञ्चकः | जाताप्यजातसमे९लुपनीताऽधिकारामावान श्रता fare त्पत्तिव्य खकः |

पुण्य इ्युक्ताथेः |

रपनीतस्य येन कमणा यागः सम्बन्धो ऽधिकार, यत्तं नापनीतन कनं व्यं, तदिदानीं aaa निबाधत ६८

उपनीय गुरः शिष्यं गिक्षयेच्छाचमादितः आचारमभिकाय सन्ध्योपासनमेव ६९

frags सादयच्दचमादितः। खादित इतिवचनेनाचारादिभ्यःप्रागुपदेशः TRE नेष्यते, किंतह्य नियतक्रम का: परस्पर मेते | केवलमुपनयनानन्तरं TART Teale | श्रादिष्टवेदत्रतस्य वेदाध्ययनम्‌ | श्रतारप्नीन्धनसन्ध्योपासनयोाः समन्त्रकतादकृते व्रतादेशे मन्त्रोज्वारणमप्राप्त विधीयेत शौचं चानियतकालं, तदवश्यं तदहरेव पदेष्ट व्यन्‌ | पएवमाचारोऽपि | श्रत उदमादित इति वचनमादराथै' प्रथमेोपदेश्यतां पौ चम्य विधत्त |

शचम्‌- "एका लिङ्ग, (श्र. छो. १३६) इत्याद्याचमनान्तम्‌ |

MATS गुर्वादीनां प्रदयुत्थानासनदानाभिवादनादि ऋश्चिकाय मगन्याधान- कायै समित्‌समिन्धनम्‌ |

सन्ध्यायामादित्यस्योपासने तत्खरूपभावनं सन्ध्याया उपासनम्‌ | एवं वा पूर्वा सन्ध्यामित्यादिः (प्रे १०१ शो.) | णप TAMA: ।॥ ६६

प्रध्ययनधमानिदानीमाद-- +

अध्येष्यमाणस्त्वाचान्तो यथाश्ाखयुद मुखः

त्रह्माञ्नलिक्रतेऽ्ध्याप्योा लप्रवासा जितेन्ियः ७०

११२ मधातिथिभाष्यस मल्ङकुता | [ द्वितीयः

प्रत्यासन्ने भव्रिप्यति sea द्रष्टव्यः | wea प्रनतंमानः श्रध्ययनमारभमाण ्ध्येतुमिच्छनिति यावत्‌ |

उदङ. सुखाऽध्याप्यः गौतमीये तु ` प्रामुखा ar शिष्यः serge श्राचा्यैःः इति (ग्र.१ FAY) |

्राचान्तो यथाशाखरमिति प्रागुक्तमाचमनविर्धि स्मारयति |

aaah: कृतो यंनेति आ्राहितारन्यादराकरतिगणत्वानिष्ठान्तम्य परनिपातः | ब्रह्मा ललिकदिति वा पारः |

लचुवासा आतवामाः। प्रत्तालनेन लघुनी वाससी भवतः | श्रता लघु्वेन वामसः Ufsaeaa | श्रथवाऽयं रामादिस्थुलवसनः चित्तव्याक्तपे ताङ्यमानेा प्रहारं aed. Waa युक्तः पठेत्‌ श्रपनीयमाने तु वाससि गुराः खेदः eq) निरावरणे काय रज्ज्वादिना ताड्यमाने महतीं बालो वेदनामनुमवेत्‌ | ग्रते ee” ्घुवासस्तवम्‌ |

जितानि नियमितानीन्द्रियाण्युभयान्यमि यन जितैन्द्रियः इतस्ते वीन्नेत, यत्किथिन्न श्रणयादध्ययनेऽ्रहिता भवेदिव्युक्तं भवति we

ब्रह्मारम्मेभ्वसाने पादा ग्राद्चौ युगः सदा संहत्य दस्तवध्ययं हि ara स्मृतः ७१

ब्रह्यशब्दो ऽ्यमनेक्षार्थो ऽप्यध्ययनायिकारादत्र वेद चन: तीयते | तस्यारम्भे | निमि- aaa | अध्ययनाधिकारादेव तद्विषयाऽध्ययनक्रिया, तस्यायमारम्भः, प्रथमा- वृत्ति पुरुषम्य | तत्रेदं प्ादग्रहणम वेदम्य तु यान्यायाक्तराणि ` ग्रभिमीनत्तः ‘saa “ग्रग्न- श्रायाहिः इति सोत्रारम्भ उच्यते| नदि तस्य निमित्तभावः सम्भावितः, fracas | कादाचित्कं हि निमित्तः भवति। तनैतदुक्तं भवति--तेदाध्ययनमारिप्ममानो गुरोः पादस इग्रहणं कुयार्रत्वा ततः म्वाध्यायान्षराण्युज्ारयन्न पुनः प्रवृत्ताध्ययनक्रियः पादौ गृहीयात्‌ |

“aq चाद्यक्रियाच्त श्रारम्भः, निमित्तम विद्यमानस्य निमित्तसवं युतं जीवनस्येव | श्रत्र गहदाहाद्तीतमपि निमित्तं aa त्वर श्रवणम्‌। तस्मात्सदप्रयोग एवाध्ययनपादापरस दम्रहणयेोयुक्तः'? |

उच्यते श्रध्यापनाध्यवसगय न्रारम्भः उच्यते, नाद्यः HAVIN: | यदैव TET ` लाह तदैवाध्यदैस्यति माणवक: भ्रतस्तदनन्तरं पादेपग्रहः उपकारभ्रवृत्तस्य गुरोधित्त- | प्रसादनमेतत्‌ | यथा लोके कचिदुपकारप्रृत्त सभाजयति वाचा ‘ag त्वया वयमस्म त्पापान्मोचिताः इति | ara चेयमध्येषशा “उपस न्नी स्म्यध्ययनायेतिः | हि ae

कपराध्यो ऽध्यापयेति | केवलमुपसदनमम्य कर्तव्यं सम्बोधार्थमवम रो ऽध्ययनम्येति ग्रतः कृतोपमदनम्य वेदात्तराच्चारणम्‌ | श्रपि संहत्य रस्तावध्येतन्समिव्यु्यत | तत्राधीयानः पादपम इग्रहणविधिमतिक्रमेत | MTA समाप्तिरध्ययनादुपरमः | यद्यपि ब्रह्मशब्द HIER गुणभूतस्तथाप्यवमा- नस्य पेच्ञत्वात्सन्निदितत्वादुत्रहमपदेनैव मम्बन्धः प्रतीयते, श्रन्यस्याश्रुत्वात्‌ | सदाग्रहणमन्वहं भाविप्रयोगारम्भावसानयोरेष विधिर्यथा स्यादितरथा एव व्रता देशानन्तरो सुख्यप्रारम्भः तत्रैव स्यात्‌ यथान्वारम्भणीया द््रपृ्यमासारम्मे वदिता एवाधानानन्तरभावी दशपृ्णमासप्रयोगारम्भः तत्रैव भवतति, मासिक्र- प्रयागारम्भे | प्रातरारभ्य यावदाद्धिकं fara प्रपाटकद्रयमात्रपरिमाणे, तावदेकैव साऽध्ययन- क्रियेति श्रन्तरा कथचिद्विच्छेदेऽपि पुनः प्रवृत्तौ नारम्भशब्दवाच्यता ऽस्तीति, पुनः पादपसदनं क्रियतं | Barat पश्यत ''पादापप्रहशं गुरोः प्रातरन्वहमिति? | संहत्य-संलग्नौ संश्लिष्टौ परस्परं कत्वाऽध्येयम्‌ कच्छप इव यः संनिवेशा हस्तयोः प्रसिद्धस्तथा कर्तव्यः | हि ब्रह्माञ्जलिः पदाथकथनमेतत ५१ व्यत्यस्तपाणिना कायमुपस इत्रहणं TTT: स्येन सव्यः स्मष्व्यो दक्षिणेन दक्षिणः ७२ यदुप इप्रहं ALAA TET तटव्यत्यस्तपाणिना कायम्‌ कीदशः पुनः Wasa: कर्तव्य इत्यत श्राह | स्येन हम्तेन WoT: पादः स्पष्टव्यः स्पशः कतच्या, तु चिरं निपीढ्यासितन्यम्‌ | एप व्यासो युगपदित- wera दस्तया्वति। aga: स्थितन सम्मुखेन yews eT कतत्यम | तत्र वामा दक्तिणमार्ग नीयत, दन्तिणो वाममिव्यवं सव्येन सव्यः स्पृष्टा भव्ति, दक्षिणेन दक्षिण इत्येष पाणिव्यलामः। wea तु विन्यस्तपाणिनति पठन्ति | स्पशादव विन्यासे सिद्धे नाग्नितप्तायःपिण्ड- मपगनवदाहभयादुङुल्यग्रमातरेय स्पशने कलं व्यमपि तु दस्तौ विन्यसितव्यौ निधातव्यौ पीडने तु पीडाकरं निषिद्धमिति व्रशैयन्ति ७२ अध्येष्यमाणं तु गुरनिन्यकरालमरतान्द्रतः अधीष्व भो इति ब्रुयाद्विरामोऽस्विति चारमेत्‌ ५६

्रथ्येष्यमाणमियादीनि प्राण्न्याख्यातानि पदानि | रुररयं नियोगः | गुरोय॑दा १५ |

११४ मेधातिथिभाष्यसमलक्कुता [ द्वितीयः

माणवको ध्यापयितुममिलषितस्तदा अधीष्व भो इत्यामन्त्रयितन्यः | नामन्त्रिते गुरुः खेदयित्य (उपदिशानुवाकमितिः उक्तं “श्राहूतश्वाप्यधीयीतेति'? |

विरामोऽ स्त्वित्येतं शब्दं समुचरार्यारमेत्‌ निवर्तेत कः गुरुरेव, प्रथमान्त निर्देशात्‌ | श्रथवा गुरुणेोत्सृष्टो fade, स्वेच्छया एवं चेदं व्याख्यायते, “यदा गुरूविरामेो ऽस्त्विति त्रयात्तदा विरमेद्रह्यचारी

ot त्वध्येतृमात्रस्य-रिप्याणामुपाध्यायस्य च-उपरमणकाले धर्ममिममिच्छन्ति | तथा स्मृत्यन्तरम्‌ “'खाध्यायमधोय विरमणक्राले प्रदेशिन्या परथिवीमालभ्य सवस्तीतियजुन्रंयाद्रिसपष्टामिति सामसु, विरामः wag, भ्रारमसत्वथवसु, |

सरतन्द्रितः भ्रनलमः तन्द्राऽऽल्लस्यम्‌। तथोगासपुरुषस्तनद्रित इत्युच्यते | यत्तव ९ऽलस्यमतन्दरितः | HATA | नात्र तन्द्रा श्रमः | स्वियमाशङ्का कतैन्या Ca श्रतन्द्रितस्तस्यायं विधिः, अ्रालस्यवतस्त्वन्यः'' ७३

ब्रह्मणः प्रणवं कुयादाद्रावन्ते स्वेदा सवन्यनेङ्कृतं पूव परस्ताच्च विशी्ति ७४॥

wat पूर्वोक्तेन न्यायेन ब्रह्मश सादाबन्ते प्रणवः कुर्यात्‌, त्रह्मतिषयाया भध्ययनक्रियाया इति द्रष्टव्यम्‌ |

same वकारवचनः तथा वक्त्यति-ख्रवत्यनो डः कुतमिति

सर्वदाप्रदणम्ययनविधिभात्रर्मो यथा aaa प्रकरणादूम्रहणा्ं प्र नहम- चारिणः स्यात्‌ | श्रस्मिम्तु सति यो ऽप्यविस्मरणार्थो aq (श्रहरहः खाध्यायमधो यी" इति गृहस्थादीनां, तत्र सर्वत्र सिद्ध भवति | सन्घ्याजपादौ तु ख्शब्देन विधास्यति -“ण्त- saat चेतिः। चायं बेदधर्मो येन यत्र कुत्रचिद्रैदिकवाक्योश्चारणमारभेत तत्र प्रापु यान | रता हाम-मन्त्रजप-शाखानुव्रचन-याज्यादीनामारम्भे नास्ति प्रणवः, अन्यत्राप्युहा- हरणाय वैदिकवाक्ष्यव्याहारे | तस्मार्खितं प्राकर णिकखाध्यायाध्ययनविधिधरमाधं सर्वदाप्रहणम्‌।

प्रणवप्रयोगस्यान्वाहिकारम्भा्थेता तु नियकालप्रहणानुयृस्यैव सिद्धा |

WATTS: खवत्यनेकरुतस्‌। पूवं प्रारम्भे saga ब्रहम स्रवति | Brat दतं * Tela संस्कृतम्‌ साधनं कृतेति समासः | श्रथवा aa उच्चारित यरिमिन्त्रह्मणि वदेोङ्कुतं सुखादित्वात्परनिप्ातः

परस्ताच्च Tart | चकारेणानेङ्कतमिति सम्बध्यते |

erate विश्चीय ति इलयुभाभ्यामपि कैष्फल्यमध्ययनस्य प्रतिपाद्यते श्रधीतं बह

wera: | मनुस्मृतिः | ११५

यस्मिन्कर्मगि विनियुञ्येत तन्निष्फलं भवतीति निन्दाथवादश्च | पाकाः निषिक्तस्याप्राप्र- पाककीरादेरवच्छिद्रिते भाजने इतस्ततो fasta: wae तत्‌ स्रवतीद्युच्यतं। wea. quae पिण्डीभूतस्य भोग्यतां प्राप्रस्य at विनाशः विशरणम ७४

प्राकुलान्पयु पासीनः पितरश्चैव पावितः

पाणायामेखिभिः पूतस्तत अकारमहंति ७५

HAUSA दभाप्रवचनः | तान्पयु पासीनः तेषु प्रागग्रेषु दर्भपूपविष्ट इयथः | शीडस्थासामितिः (पा.सू. lye) खा श्रा श्रासामिव्याडा प्रश्लेषा्मेसखरम्‌ | परि उप श्रा श्रासीन इति इदाप्याडा शिल्ष्टनिर्दिष्टो द्रष्टव्यः | पयु पशब्दावनथेके |

पवि्ेदर्भेर पावितः श॒चित्वमापादितः। श्रषमषादिस्तु मन्त्रो नेह पवित्र पदेनोच्यते, ब्रह्मचारिणस्तदानीमनधीतत्वात्तं षाम | eal: खसत्तामात्रेण काञ्चित्‌- PRIA: पावने करणे भवन्तीति श्रवान्तरव्यापारापेच्तया स्मरूयन्तर प्राणापसशन प्रतीयते श्राह गौतमः। (अ. सु. ४६।५०) ` ्रायोपस्पशैने दर्भैः प्राक नेभ्वासनं चः" |

प्राणायामैस्तिभिः Ya: मुखनासिक्रासनच्च्नी वायुः प्राणः तम्यायामा निरोधः शरीर धारणे, वहिर्निष्करमणनिपरधः, तस्य स्मृयन्तर धारणकाल्स्य माने समाञ्नातम्‌ | मन्तरानुस्मरगं “प्रतिप्रणवसंयुक्तां गायत्रा शिरसा सदह च्रिजंपदायतप्राणः प्राणा- यामः उच्यतः' वसिष्ठेन भगवता महाव्याहृतयो ऽप्युक्ताः | मन्त्रावमान एव निरा- धात्रि : श्रन्यस्यानान्नातत्वात्मवस्मृतीनां चासति विरोध एकाथत्वादिहाप्येवमवानुघ्रानम्‌ |

^“नन्वेवमितरेतराश्रयः स्यान्‌ कृतेषु प्राणायामेषु ASU कतन्यो, चेङ्कारेण चिना प्राणायामो fata ? |

नेष दाषः त्रिर्जपेदिति प्राणायामेषु मानसव्यापारणोद्कारस्य स्मरणमुच्यत दि निरुद्धप्राणस्य शब्दाज्चारण सम्भवति | aah जपः कश्चिद्रागब्यापारसाध्या भवति | म्वाध्यायाध्ययन्‌ तु Jassie विपक्तितम। श्रध्ययनक्रियाया एवंरूपत्वाच्छन्दक्रियायां ह्ययं धातुः, श्रोत्रम्राद्यश्च शब्दा RAMA AAAT गृह्यते |

चायमेङ्कारधर्मो येनान्यत्रापि aerate sf प्रमज्यत | उक्तं ‹'खाध्याया- a कतं व्यः, इति। शरोङ्कारधमैत्वे हि लौकिकपु वाक्येष्योमिति त्रम इत्यादिषु प्रस्षव्येत |

tata तु पठितम्‌ (भ्र. स्‌.४< )--“प्ाणायामाखयः पश्चदशमात्राः, इति | भा वाशब्देन चाविकृतस्य खरस्याकारादेर्यावान्काल: उच्यत | तत्र विराधदुरसमृत्यन्तरोक्तः कालो नास्ति, मन्त्रस्मरयं, तत्रानाङ्कारा भपि प्राणायामाः सन्तीति नेतरेतराश्रय- दाषापरत्तिः।

११६ मेधातिथिभाष्यसमलङ्कुता | [ द्वितीयः = 5 ततन्कारमहति Raffa शेषः, यदायं समुदाय एव रूढिरूपेण प्रणववचनः। यदा तु करणे कारः | ॐमिस्येतस्य "कारः उक्चारण.मोङ्घारःस्तदा नास्ति पदान्तरापेन्चा | प्रगवशम्देन = कर्तव्यताभुक्त्वाभ््रोङ्ारमियनुवदयत पताविकार्थी तथा दितम्‌ ७५ अक्रारं चाप्युकारं मक्रारं प्रजापतिः (न 1 बेदत्रयानिरदृहद्ध युवः S रितीति ७६ पूर्व॑स्य विधेरथेवादः अ्रत्तरत्रयसमाहाररूप ॐक्रारस्तत्रैकी ङस्य उत्पत्तिमाह | वेदचयान्तिभ्यो वेदेभ्यः निरदुहदुद्तवान्य्रा eal धृतमुद्धियते | कवलमच्तर- . ¢ त्रयं यावदिदम्‌ अपर AY वःस्वरिति ५६॥ त्रिभ्य एव तु वेदेभ्यः पादं पादमदृदुहत्‌ तदिन्युचाऽस्याः aA: परमेष्ठी प्रजापतिः ७५७ श्रयः त्म बितुर्वरेण्यम इत्येतस्य : सायत उत्पस्यथेवाद व्िधानाथेः पूवश्नाक चा्वादादव व्याटतीनामपि विधानम | करमम्तु पारावगम्यः | वन्त्यति च~--“"एतद- न्तरमेतां जपन्व्याहरतिपूर्विकाम, इति खहूदुहदुदकवानिति | यपि तदित्येतसप्तीकेन "तत्सविर्तुवृणीमहः इति वा शक्यत लन्तयितुम तु त्रिपदेति | त्रिपदा प्राया त्रिपद? चैव सावित्रीति कश्यपादयोऽपि प्रजापतयः सन्यता विशिनष्टि परमेष्ठीति हिरण्यगभं; | हि परमे ख्याने ऽनातरत्तिलन्गे स्थितः श्रादरातिशयायै चैतत्मावित्याः सा्ताक्िलेय मव मुख्यन प्रजापतिना वेदेभ्यः समुदेति we एतदक्षरमेतां जपन्‌ व्याहतिपूर्विकराम्‌ सन्ध्ययेर्वेदविद्धिपो वेदपुण्येन युञ्यने ७८ सत्यपि स्वाध्यायविधपिप्रकरणं वाक्यात्सन्ध्याजपविधिरयम | aa गायत्या श्रनुत्रादः प्रणैवव्याहतीनामप्राप्रविधिः | ga stare | “ar सन्ध्याविधिरप्रकरणात्‌ विधिं भवन्त्रह्मचारिगः स्यात्तम्य प्रकृतत्वात्‌ तस्य सम्भवति। इह te वैद्विदिव्युच्यते तस्य प्रथमो पनीतस्य वेदविकू्मस्ति | शपि फलमत्र श्रयत--वेदपुर्येन युज्यते। नियश्च सन्ध्य पासनविधिः फल्लाधः Saige: किमिदं बेदपुण्य नाम फलं, येन योगाय जप उच्यते | यदि तावद्रहाध्ययनाद्ुण्यममितरतं तद््वाप्निवेदपुण्यन ‘airy ऽमिप्रेतस्तत्र zeae

rare: ] मनुस्मृतिः | ११७

प्रकृतः स्वाभ्यायविधिस्तस्य arated किग्विट्फलमस्त्यश्रतत्वात्‌ दृ्टत्वाजञाथाविवोधस्य कल्पनाऽपि नास्ति | यश्च गृहस्थादीनां विधिः ““ग्रहरहः श्वाध्यायमधीयीतः, इति सोऽपि नित्य एव यत्तत्र फलश्रवणं "पयो दधि घृतं मधु" उतिसेऽभ्ेवाद एव तस्मान्नायं विधिः | विधी हि सर्ब॑मेतद्िवक्तितन्यम्‌ | यदा त्रयमथवादस्तदा ‘sofa प्रकृतमध्य. यनमुच्यते, 'वेदपुण्यनः?तव्यतदपि यथाक्रथव्विन्नीयतेः' |

DATA | वाक्यन प्रकरणे बाध्यत इस्युक्तमेव | यत णव वेष््वित्पदं मन्ध्यापदं प्रकृतविषयतयाऽन्वेति, तत एवान्यत्रायं विधिः मन्ध्ययारतत्त्रयं जपदित्यतावान्विधिः। हविरपदमनुधदिष्यत | “गृहस्थादीनां aaa सम्भवात्‌ ब्रह्मचारिणा वेइविचवं सम्भवतीति; चेत्‌ क्र तदीयेन सम्भवेन। यथा प्राप्रानुबाद हि सर्वाश्रमिणामधिकारः। sapien ददि वेदवित्पदे ब्रह्मचारिणा नाधिकारः म्यान (कथं पुनरस्यानुवादः?। वाक्यभेदप्रस ङ्गात्‌ | विध सन्ध्याविधै प्राप्त प्रणवव्याहतयस्तावदप्राप्रास्तत्र विधातत्याः | aq यद्यपरं वेहविदिति विधीयत तदा वाक्यभेदः स्यात्‌ प्राप्त हि कर्मणि नानका्ै- विधानं सम्भवति प्रणवव्याहृतीनां तु नानुवादः सम्भवति |

तेनायमत्र Tea: (सन्ध्ययायैत्सावित्रीं जपेदिव्युक्तं तच्रायमपरा am: प्रणव व्याहरतिपूविंकां तां जपत्‌ |

विप्र्रहगां तदा प्रद्शौनाथमव |

ae ye HANA श्रयत निश्च विधिः सन्ध्यायाः: | का नामायं चिराधः 2 नित्य एव तभ्मिन्गुशे कामा भविष्यति प्रणवव्याद्रतिगुणकात्तम्मादिदं फलमिति यथा गदेद्धनप्रणयनकादच्रिहात्रात्शवः फलम ‹““गादाहनन IgA प्रगयत्‌ उति। वाक्यसामथ्यनाध्यारुह्य तदुक्त, त्वयं काम्यो विधिः | स्मृत्यन्तर हि नित्य प्रायं विधि; स्पष्ट एवोक्तो ‘mast शिरसा सार्धं जपेद्‌ ग्याद्रतिपूर्विक्राम्‌ः; इति फलान- वगमेा Wada: | HF र्थो वेदपुणयेनेति | "वेदे यत्मन्ध्योपास नाप्ुण्यमुक्तं तन त्रिकमेतज्पन्युज्यत, केवलं गायत्रीम्‌ | पुण्यं धमैः, बेदमूलत्वारम्रतीनां म्मरत्युक्तमपि वेदपुण्यतयः ठ्यपदिश्यते, बेदस्य पुण्यं "बेदपुण्यमः। किं बेदस्य पुण्यम्‌। यत्तेन प्रति- पायते | THATS TAS तदपि शक्यत तस्यति वक्तुम्‌, किंत्वसाएघारणस्वासप्रतिपाद्यवे युक्तं व्यपदेष्टुं नेत्पाद्यम्‌। यागादयो धमेमुत्पादयन्ति, प्रतिपादकरस्तु बेद एव |

ये्यन्यस्य पादस्य asa: ‘aes ‘faa: area इति तत्र सन्ध्यायां त्रिकजपादेव कृताथ ward तदप्यसत्‌ | एवं सति तेन विधिना वि्कस्पेत | aaa पा्तिका नित्यस्वाध्यायताया वाधः स्यात्‌ चाव्राध सम्भवति वापेुभ्युपगन्तव्यः।

रतदटक्नरमि arse प्रतिनिदंशः |

११८ मेधातिथिभाष्यस मलङकुता | [ द्वितीयः

“ननु नैतदेकमक्तरम्‌ द्रे वात्रीणि ar’ |

उच्यते श्रक्षरश्दैन केवलं खर उच्यते, व्यजनसंयोगश्च | AAT यादृशः प्रकृतः तादृशस्यामिधानम्‌ |

रतां “तत्स बितुर्वरण्यमिति? सावित्रीम्‌ व्याहृतयः gat: यस्यास्तां sarefa- प्रवि काम्‌। तिसः प्रकृता एव ता व्याहृतयो गृह्यन्ते, प्रकृतपरत्वादस्य, सप्र सत्यान्ताः ७८

सहसकरत्वस्त्वभ्यस्य वहिरेतत्रिकं दिजः महताऽप्येनसा मासात्‌ स्वचेवाऽदिर्धिुयते ७९

बहि रिस्यनाधृता हेश उच्यते | तेनेतदुक्तं भवति, प्रामनगराभ्यां वददिररण्ये नदी- पुतिनाद | ARMA अभ्यस्य श्राव्य |

“aq इखसुचेऽप्यावृ्तिः प्रतिपाद्यते, श्रभ्यस्येत्यनेनापि तत्र पौनरुक्त्यम्‌?! |

सामान्यविशेषभावाददाषः | सभ्यस्येयनेन सामान्यताऽभ्यास उक्तस्तत्र विशषा- पत्तायां सहस्वकृत्वेति | कृतसुजन्तादेवेभयाऽवगतिस्तस्य क्रियाविशेषापेक्ततवान्‌ | हि देवदत्तः पच्चकृत दग इत्युक्त-यावद्‌ मुद्ध इति नाच्यते-तावद्वाक्याथः समाप्यत |

“ag चाभ्यम्येयनेनापि काचिद्रिशिष्टा क्रियोपात्ताः |

स्यम्‌ | जपः प्रकृतस्तममभ्यस्यति प्रतीयत | श्रावृत्तिःः पानःपुन्यन सेवा |

मरहतेऽप्येनसः | महत्पापं ब्रहमहर्यादि, ततताऽपि मुच्यत, कि पुनरुपपातकम्यः। सपि; सम्भावन, aged | मेदोापादानेन समुच्चयावगमोा यथा देवदत्तस्यात्र प्रभुस यज्ञदत्तस्यापि | इद तथा निदेशः |

““कभ्यः पुनरूपपातकेभ्योऽयं ars उच्यते | गावधादीन्युपपातकानि | तानिच प्रतिपापमाम्रातप्रायश्ित्तानि सरहस्यानि | यानि वा aafa a कृतान्यनुक्तपरिहाराण्य वश्यम्भावितया ज्ञायत कृतानीति, तेषामपि नियानि मन्ध्यापासनादीन्यपनादकानि | यदि चैततपरायश्ित्तं स्यात्तदा तत्रैवावदच्यत्‌, ‘sag नियताहारः fad वेदस्य सेदितामिति"'- वत्‌ प्रायश्चित्तं चास्मिन्प्रायश्चित्तप्रकरणमेवानथेकं स्यात्‌ का हि दैवशप्रो जपमात्र- साध्यां निष्कृतिं दिता apy शरीरप्राणहरेष्वध्यवस्येत्‌ | उक्तं च-““्रतछे चेन्मधु विन्दत किमथे पर्व॑तं व्रजेत्‌ | इष्टस्याथस्य संप्राप्तौ को विद्रान्यत्नमाररत्‌?,। तथा ‹"पणलभ्य दिन प्राज्ञः क्रीणाति दशभिः पणेः) इति। प्रकृतेनैकवाक्यतावीजं किविनचद्रिभ्य- मानसापेच्तत्वाधस्ति यन तच्चप्रतया ऽथेवाद उन्येतःः |

भतरोरयते | विधिरेवायम्‌ पापप्रमोचनाथं एवायं प्रयागः ame “'विषमशिष्

wart: | मनुस्मृतिः | ११८ विकल्पो सिभ्यतीति'?-जपप्रायशध्ित्त एवास्मिन्विकल्पार्थो भविष्यति | श्रघमषेगादिभिः सवेपापापनेदनमुक्त , तेनास्य विकल्पः भ्रघमर्पश हि त्यद्मुपवास उक्तः इदाश्प्नव मासिकेन प्रयोगेण शुध्यति तता qifaserta तपसा समीयते, यन विभ शिष्टता स्यात्‌ |

waa पूर्कृतस्यैनस: शुद्धिरेषा प्रहदैःखित्यादिसृचिन दैवे दाप amet: | प्रनिष्टम्‌^णन? उच्यत | तस्मान्मुच्यते | तत्फल्तेन सम्बध्यत इत्यथः |

त्वचेवाहिः | sitar चचा मुक्तः सर्पो यथा भवति। निरवशेषेण पापनाश एतेन प्रतिपा्ते | यत्त, दैश्वर्मादितुचितं पूरवकृतमश्यभं तत्र म्मूयन्तरे प्रायश्ित्तमा्नातं बहू | तस्रायध्ित्त ष्वेव निदशचिष्यामः |

गतदेवामिप्रियोक्तम--““ जपतां gaat चैव विनिपातः exaay इति we

एतयचा विसंयुक्तः काटे क्रियया खया व्रह्मषत्रियव्रिङ्योनिगंहणां याति साधुषु ८०

एतया सावित्र्या | विसंयुक्तः हीनसन्ध्योपासनस्त्यक्तखाध्यायश्च | गहशां निन्दां साधुषु विशिष्टेषु याति प्राप्रोति कीदशं agai प्राप्रोयत श्राद कालेन क्रियया स्वया | काल “श्रापोडशान्‌?? इलयस्मिन्व्र युक्तं गत निन्यते |

एवमुपनीता ऽपि स्वाध्यायारम्भयेोग्यः सावित्रीवर्जिता त्राय एव अवति |

त्रयाणां या साधारणी खक्रिया सेह निदिंष्टा | सा चपनयनमेव | कालशब्दश्चै- waa | श्रध्ययनादिस्वकममविवच्वायामेतावदेव वाच्यं स्यात्‌ यत्‌ क्रियया स्वयेति।

यानिशब्दो जन्मपयाये way’ गमयति | विप्रादिजातीय इत्यथः |

BANA ब्रात्यप्रायश्चित्ताथैः ८०

ओङ्ारपूर्विकास्तिसो महाव्याहतयोऽन्ययाः त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम्‌ ।॥ ८१॥

«कारः gat यासां ता शरोङ्कारपूविंकाः | महाव्याहतयः प्रकृता एव ya: खरि्येते शब्दा भ्रमिधीयन्ते | सक्या भ्रविनाशिन्यः | Keer दीषेकषाल्त्वादवमुच्यते | waa “ad एव शब्दा नित्या इति विशेषणमनथेकम्‌ |

चिपदा तत्सवितुरित्येषा सावि ब्रह्मणो सुखम्‌ श्रायत्वान्ुखव्यपदेशः |

TER श्रध्येयमेतदित्यस्यैवार्थेवादः श्रयवा मुखं द्रारसुपायो mafia भवतीत्येतदेवाह SV tl

१२० मेधातिथिभाष्यस्मलङ्कुता | [ द्वितीयः मऽपीतेऽ्टन्यहन्येतां त्रीणि वरपाण्यतन्द्ितः व्रह्म परमभ्येति वायुभूतः खमूर्तिमान ८२

श्राकाश उव सरवंन्यापी विभुः सम्पद्यते, खमतिः ग्वस्वभावनवरान्‌ wafa | नतु "मृतिः, शरीरम्‌, श्राकाशस्य शरीराभावात्‌ |

‘oa किमिद व्रह्म, यद्रपापत्तिरुच्यते?, |

परमात्मा ९९न्दरूपः, यस्येमे Aan पवनजवेद्धतस्य वारिराशेरिवे्मयः ते यथा प्रशान्तावस्थे तस्मिस्तटूपए भवन्ति, came aga SATA: -सम्पर्यन्ते | विशेषतश्च स्वैमेतद्‌ द्वादशे वच्यते |

श्रध्ययनमिदं गायज्ञाश्चोदिते जपा, चात्राव्रृत्तिगणनाऽस्ि |

अतन्द्रित इतिवचनाद्रहुछृत्वः करणं प्रतीयते aad ददि नास्ति तन्द्राशङ्का | मेन्ञाथिनेाभ्यं विधिः ८२॥

एकाक्षरं परं व्रह्म पाणायामाः परं तपः माचित्रयास्तु परं नास्ति मानान्सन्यं विरिप्यत ८३

NF रुकाक्षरम्‌ | तत्परं Fal ब्रहम्राधरिहेतुलरात्‌ ““तञजपस्तदथैभावना' (योगस. १।२८) तया ब्रह्मप्राप्तरवसुच्यत | श्रोमिति ब्रह्मामिधानम्‌ | एवं eng: ‘ae वाचकः प्रणव' उति (aT | १।२५)

(तत्पर प्रकृष्टं कुतः: |

भ्रन्याभ्यः ब्रद्मोपासनाभ्यः ¦ “न्न ब्रह्म garda,” ‘afar ब्रह्म यादेशः?) इति एवमाद्याभ्य उपासनाम्यः श्राङारोपासना प्रङ्कष्यते ` ध्ययनादेव तसपराप्त्यमिधानात | शब्दस्यैव ब्रह्मत्वेन श्रवणात्‌ --““शब्दन्रह्मयि निष्णातः परं ब्रह्माधिगच्छतीति? सवं ह्यर्थो वाग्त्यवहारानतीता, वाचश्च Ade MEI मूलम्‌ तथा श्रतिः-- “त्था ag सर्वापि पत्राणि मन्कण्णान्येवमेङ्कारेण सर्वां वाक्‌ सन्दृण्णा; ब्रोकर ws मितिः सन्तर्दनमनुसृतिः श्राश्रयमावापत्तर्वा |

“aot पुनः सर्वां TT Sey मन्दण्याःः |

वैदिक्यास्तावहेङ्कारपूवक^ युक्तम ; arRarar aft, 'तदादीनि वाक्यानि भ्युरि IAAT |

उपनिषद्धाप्ये तैतदःयथा व्य। ख्यातम्‌ | तच्िहानुपयोगान्न प्रदर्शितम्‌ |

श्रध्यायः | मनुम्रतिः। १२१

श्राणायामशन्द श्राचमनवद्विशिष्टेतिकर्वव्यताके प्राणनिरोपे aaa) "परं तपः. चान्द्रायणादिभ्यः |

“fe पुनस्तस्य ब्रैष्ठपम??

भक्तिरेषा |

साविच्याः परं मन्त्रज्ञानं नास्ति

एषामिति प्रशंसा मानात्सत्य' विशिष्यते मैनं वाङनियम उच्यते | तम्य यत्फलं तताऽधिकं सलयवचनासप्राप्यते। Fuad विध्यर्थोऽपि तथाभ्नुषठिते मवति | मैने तु करेवन्तमनरतप्रतिपेधानुष्ठानमेव |

श्रथेवादाऽयं शोकः ८३

क्षरन्ति सर्वा वैदिक्यो जुद्रोतियजतिक्रियाः अक्षरं त्वक्षरं जञेयं व्रह्म चैव प्रजापतिः ८४

यावन्तः केचन वैदिका (होमाः afagrarear, ये "यागा" ज्योतिष्टोमाद्यः, ते aa क्षरन्ति परिपू्यफलला भवन्ति, फलं वा तदीयं सवत्याश्य विनश्यति |

WAC त्वेतदेाङ्काराख्यमक्लर' ज्ञेय मच्लयफलम्‌ | ayaa पुनः संसारा- प्तिः श्रते ऽ्तयफलत्वादत्तर मुच्यते एका ऽत्तरशब्द्‌ उदेश्य: संज्ञाशब्दा द्वितीयो nfm: क्रियाशब्दः | ब्रह्म तदेव प्रजापतिश्वोङ्कार एव

स्तुतिरंषा |

जुहतियजतीति धावुनिर्देशस्तयोः क्रियाःप्रतिपाद्या्थां amg: व्यक्तय- पत्ते बहुतरम्‌ swat धात्वथनिर्देश एवायं जुहो तियजतीति। (क्रिया, स्तद्रपविरिक्ता TART 1 द्रनद्रश्चायम्‌ , 'जुहोतियजतीति क्रियाश्च gaat प्राधान्याखृथ- गुपादीयते |

wae अकारस्य स्तुतिः केवलस्यापि agar केचित्‌ a हि cH विधिशेषतैवात्र, ga: परामर्शाभावात्‌ | वैश्वानरे हयष्टतवादीनां “4्यदष्टाकपाल्लो भवति, गायत्या चैन ब्रह्मवर्चसेन पुनाति, यन्नवकपाल्ञखिवृरैवाऽसिस्तेजा दधाति"? इति सर्वत्र Madea तदेकवाक्यत्वे सम्भवति वा्यमेदक्ररपनया विध्यन्तरसम्भवः | 8 त्वक्लर ज्ञेथमिति gattar, नापि साविगयादीनां ga: परामर्शोऽस्ति भवः Rita वाक्यार्थपरिसमाप्तेर्नान्यशेषता | ज्ञेयमित्यत्र gat विधायकः | Wy सम्बन्धाद्भ्यरूपतया ज्ञेयमुपास्यं भावनीयम्‌ भाव्यमान तस्मिन्मान- Pay सक्तो भवति ८४

१६

a)

१२२ मेधातिथिमाष्यसमलङ्कुता [ द्वितीयः x ~ cs विधियन्नाञ्जपयन्ना विशिरा दशभिगुणः उपांशुः स्याच्छतगुणः सादस्रो मानसः स्मृतः ८५ विधिविषये यज्ञो विधियज्ञो ज्योतिष्टोमादिः i यत्कर्म यजतेति वादितं, वाध व्यापारण ऋतिगादिसवाङ्गसम्पत्या क्रियत (विधियज्ञः इहाच्यते परस्तु यज्ञः, प्रशंसया यज्ञ उपचारेणोच्यते | war नासी विधियज्ञ | विशिष्ठ प्रकृष्टः ABT गज्ञो तिष्ट ~ £; ¢ गयोपिष्टामदेद शभिगुशैः |

महाफलसमेतेन जपस्यानयत | यदेव ATH तदेव बहुतर जपास्राप्यत नच यागेभ्यः श्रौतेभ्यो जपस्याधिकफलत्वं युक्तम्‌ तथाहि सति कः शरीरधनपरिक्तयरपषु यागेष्वध्यवस्येत्‌ | ATTA ।पूर्णाहुला सवान्कामानवाप्रोतीतिवत्‌ | एतावदम्याभ ; तदेव खगादिफलमवाप्यते, किन्तु लोक्रवरस्रयनविशेप्रान्‌ फलपरिमाणव्िशेपरः अक्रि पित्वात यज्ञस्य, खगप्रामपुत्रपश्चादि यस्य यज्ञम्य यत्फलं तत्तजपासप्यते

उपांशुः शतगुणः, यदन्या शरणेति समीपस्थोऽपि

सहस्रगुः साहस्रो मानसः मनेव्यापारमात्रेए सधिन्त्यत |

जपमात्रविपय उपांशयुतादिगुशः, प्रकृतस्य ऽधोतयनेन विच्छदात, तेन यः प्रायशः amar जपो यः शान्तिको यश्चाभ्यद्यिकः सवैतरेते गुणाः

मदस्रसम्यास्तीति RISA | गुणानां प्रकूतसात्महस्रगुणसद्धायः प्रतीयत गृण शब्दश्चावयववचनः | फलभूमा सम्वन्धादवगम्यते GY |

ये पाकरयज्ञाधत्यारापविधिय्गसमन्विनाः सर्वे ते जपयन्नस्य कलां area Wea ८६

AQ: पाकयन्ञा उच्यन्ते, ब्रह्मयज्ञं वजैयित्वा Beater यज्ञा भवन्ति “निधियज्ञाः sand: समन्विताः सहिताः RATT ष।डश्षीं नार्हन्ति 1 पोडगेन भागेन ममा भवन्ति | HAASE: NAR मूल्यपणने ada म्रहशब्दात्तिपं छता श्रहन्तिरूपम्‌ ८६ ¦!

जप्येनवर ¢ मंसिध्यदुत्राह्मणा नात्र संशयः , ¢ ¢ => ey a HUTA ता कुयान्पत्रा ब्राह्मण उच्यत ८७

जप्येनैव सिद्धिं काम्यपलःदारिः aaah वा प्राप्नुयात्‌ | नात्र हदि शङ्का eae" यत्‌“ज्योतिष्टोम। दम्यो asa मावनाभ्यय्च यच्चव्धव्य' asta कथ' सिध्यती' ति। सिद्धपत्येव |

ग्रध्यायः | मनुस्मृतिः | १२३

कुर्यादन्यत्‌ wire ज्योतिष्टोमादि श्रथवा तदपि कुर्याव्यिता मैच ब्राह्मण उच्यते | मित्रमेव मैत्रम्‌ सर्व॑भूतमेत्रीरतेन त्राक्षणेन भवितन्यम्‌ श्रस्निषामीयपशु- हिंसायां कुता मैत्री |

श्रयमथेवाद एव, पुनः पञ्च्क्म्रतिपधः, पूर्वशेष्वावगतेः प्रत्यक्तश्रुतिविहि- aS TIT |

प्रतिक्रान्ता जपविधिः i ८५

इन्द्रियाणां प्रिचरतां विषयेष्वपहारिषु संयमे यनमातिष्टिदान यन्तेव वाजिनाम्‌ ८८ इन्द्रियाणां संयमे यत्नमातिष्ठेदित्येतावान्हान््राथः परिशिष्टो ऽथैवादः, श्रासन्ध्यापामनविधेः |

(संयमः, प्रतिपिद्धेषु विषयेषु परवर्तिपररि हारो (प्रतिषिद्धेष्वप्यतिसक्तिवजनम्‌ तत्र "॑नपिद्धपरिहारसतैरव fare: fag: 1 अ्प्रतिपिदधेष्वप्यत्िसक्तिनिपधार्थोभ्यं श्लोक. aga: एतदाह विचरतां विषयेषु स्वातन्त्रयेण वस्तुशक्ता प्रवत मानानाम्‌ | श्रपहारिष विपयपु-श्रपहरन्याकपन्त्यात्मसात्रवन्ति पारतन्ध्यमापादयन्ति पुरुष wien AI ane उच्यन्त aa विचरतां विविधे विशेषण चरताम्‌ | यदीन्टरियाणि विशेषं चग्युरपरिहारिणा^्पि तदा विषयाः किं eq: भवन्तु वा निरदशानीन्द्रियाणि, यदि विषयाः प्रयाख्यायिक्रास्तथाऽपि gaara: पुरुषणात्मा | Tea सापराधमतेा यन्न Beda, दुर्नियमानि द्यो तानि |

यन्त वाजिनस्‌ यन्ता सारथिरश्चानां यथा रथयुक्तानां स्वभावता विचलन- mami WAR नियमे यत्नं करति, तदाऽनिच्छया उन्मार्गेण वहन्ति, विधयतां तस्य भजन्त, पएमिन्द्रियाणि विधयीकतंच्यानि ८८

एकादेन्दियाण्याहुयानि पूर्वे मनीपिणः तानि सम्यक्यवक्ष्यामि यथावद नुपूर्व्चः ८९ सङ्खानिर्देशाऽयं प्रमाणान्तरगम्या शाखाथैः, Area तु व्युता्यत | तानि मनीषिण प्राहुः परस्ताज्नामतः Blea वच््यामि श्राुपूव्यैमनाकुल्तता | Wedd तारक न्यवस्या कस्पिता, किन्तु पूर्वेषामप्याचार्याणां स्थितैव एताम- (नन्ता नागमिक्रा इति ज्ञोकैरुपहस्यन्ते, इयता वेदितव्यः | : प्रसिद्धाः पदार्था व्याख्याताश्च प्राक्‌ SE

१२४ मेधातिथिभाध्यसमलङ्ुता | [ द्विवीयः

श्रोत्रं त्वक्‌ चक्षुषी जिद्वा नासिका चैव पश्चमी पायुषस्थं हस्तपादं TTT दशमी स्मृता ९० श्रोत्रादीनि प्रसिद्धानि प्रधिष्ठानमेदाचुक्ुषी इति द्विवचनम्‌ | श्रन्यत्र तदाघधारायाः शक्तेरेकत्वादेकवचनम्‌ | उपस्थः शक्रोरम जनः पुंसा रजस्तदाधारश्च fear: | द्नद्रनिर्दिष्टयोः प्राण्यङ्गसादेकवद्धावः' (पा. सु. २।४।२) | वाक्‌ तास्वादिः शब्दा- यिव्यखकः शरीरावयवनामनिर्देशोऽयम tl ₹० वद्धीद्धियाणि पञ्चैषां शरोत्रादीन्यनुपुवश्षः कर्मेन्द्रियाणि पञ्चेषां पाय्वादीनि प्रचक्षते ९१ कार्यमिदानीमेषामाह स्वरूपावधारणाथेम्‌ | हि तानि प्रयच्चानि। बुद्धीन्द्रियाणि बुद्धरिन्द्रियाणि जनक्रानि कार्यक्षरणानि | का्यकरणसम्बन्धे षष्ठौ | ग्रोचादीन्यनुपूव श्च: श्रादिशब्दम्य प्रक्राराथैता मा विज्ञायीति AAT श्र MAUI: | क्रमश्च मजन्निषेशापक्तो भवयतः FARAH व्यवस्था ऽश्रायत | कर्मन्द्रियाणि | परिस्पन्दात्मकमच्र कर्म विवक्तितम्‌ एकादशं मने ज्ञेयं खगुणेनाभयात्मकम्‌ यस्मिन्‌ जिते जिटवेता भवतः पञ्चका गणा ९२ एकादशस EUR मन इन्द्रियाणाम्‌ स्वो गुणा मनसः सङ्कल्पः ! तनाभयं gage वा सङ्करप्यते श्रथव' बुद्धीन्द्रियेषु कर्मन्द्रियेपु स्विषयप्रवृत्तौ इस्पमूलत्वान्‌ उभयात्मकमुच्यते। यस्मिञ्चिते रतो वुद्धोन्दरियवगः करमेनदरियतर्ग्च पञ्चके प्राकप्रदशिंतपरिमाभौ जिता भवतः | तखाख्यानमेत॑त्‌ इन्दियाणां प्रसङ्गन दापमृनछत्यसंशयम्‌ || सन्नियम्य तु तान्येव ततः सिद्धिं निगच्छति ९३ NER AAA | तन हेतुभूतेन दोषं cence auafa प्रप्नोति aa संशयो निन्धितमेतत्‌ | सन्नियम्य तानौ्द्रयापि aa: सिद्धिममिप्रतार्थावा मि tae कर्मेणामनु्ठानः फलं निःशेपं गच्छति प्राप्रोदि ।' जातु कामः कामानाम्रुपभागन शाम्यति॥ aaa कृष्णवर्त्मेव भूय एवाभिवधते ९४

श्रध्यायः | मनुस्छतिः | १२५ तिष्ठतु तावद्विषयाभिल्लाषः, शाखरोपदशान्न क्रियत ज्जिन्तु zeta सुख तावनिघृत्त- भवति तथाहि रेव्यमाना विषया श्रपि श्रधिकं गद्धमुत्पादयन्ति उदरपुरं भुक्तवतस्तृप्स्याति- सैदियमपि गतवता भवति हृदयसमीदा किमिति शक्तोमि भन्यद्धोक्तुम्‌?, ्रशक्तया तु प्रतत | तता नैषा awa शक्या निव्रत्ति्नं कदाचित्कामेऽभिलाषः कामानां काम्यमानानां खहयीयानामर्थानामुपभागेन सेवया शास्यति निवतते भूयो ऽधिकतरं वर्धत | हविषा पतेन कष्णवल्माऽभ्निखि दुःखरूपश्चाभिलाषः | ग्नुपभुक्तरसस्य सभिलाषानुत्पत्तिः तच्वप्रसङ्खपानमेतत्‌ | उक्तश्च (“यत्पृथिव्यां त्रो दियवं हिरण्यं पशवः faa: नालमेकस्य तत्सवैमिति मत्वा शमं व्रजेत EY यदचेतान्पाप्नुयात्स्वान्‌ यदचतान्केवलास्त्यजत्‌। परापणान्सवकामानां परिन्यागेो PTT ९५॥ yates हतुत्वेनापजीव्यायं निगमश्छोकः पठितः यदा सेवया वर्धते क्रामः अता रुतान्कामान्कामी सर्वाल्पराग्नयात्सेवेतानेकमण्डन्ेश्रर इव तरुणः, यरयैतांस्यजति केवलानि ईषदपि स्प्रशति नैष्ठिक एव वालः | तयाः प्रापक्रा मोक्ता तस्मात्स विति ष्यते | श्रतिशयेन श्रेष्ठो भवति a: परियजेदिति एतनात्मप्रयत्तम्‌ ९५ तथतानि शक्यन्त सन्नियन्तुमसेवया विषयेषु प्रजुष्टानि यथा ज्ञानन निन्यशः।। ५६॥ ` यद वमरण्यवास एव तदहि प्राप्रम्‌ हि तत्र fava सन्निधीयन्त | श्रसन्निदिताश्च सविष्यन्तं | तदथमाह- नास्वया इन्द्रियाणि नियन्तन्यानीति। निःसुखः म्यान्‌ ग्रथ स्मरन्ति प्वांहमध्यन्दिनापराहानफलान्कुयांयथाशक्ति धमांथैकामेभ्यः। शरीरधारणमसेवया भवति fe तु गर्धनिषधायमुच्यत गरदः सलयामपि सवायां -- ज्ञानेन--विपयगतदापज्ञानेन - श्रिस्थुगल्लायुयुतमित्यादिशासखोक्तेन, स्वसं- विदा विपाकविरसतया, करि विपाकफलमेवादिदाषभावनया वेराग्याभ्यासेन क्रमेण खहा निवर्तते। तु सहसैव त्यक्तं शक्यते | किन्तु नित्यश्च; नियकालं, ज्ञानवि- शपणमेतत्‌ | प्रदुष्टानिः प्रवृत्तानि | saw प्रवृ्तान्येव प्रदुषटन्युच्यन्त श्रयं शस्तत्र तत्र नित्यशः ्नुपू्वशः सव शः gaa इति व्यासमनुप्रभृतिमि महामुनिभिः प्रयुज्यते तस्य arya aa: कतव्य: तत्र शस विधो "“एकवचनाज वीप्सायामिति"? ( व्या. सू. ५।४।४३ ) पठ्यते तत्र बीप्साथेः कथञ्चित्‌ दोतयितन्यः |

१२६ मधातिथिभाष्यस मलङ्कता | [ द्वितीयः

ग्नन्यं तु शसस्िष्ठयर्थस्य कपि रूपं adafer | क्रियाविशेषशं वैतत्‌ नपुंसकम्‌ नियतन ज्ञानेनय्थ; ।। ६६ | वेदस्त्यागथ Ta नियमाश्र तपामि विप्रदुएनावस्य सिद्धिं गच्छन्ति कटियित्‌ ५७ Il aaa विधिर | वेद्‌।सतद्रिपयमव्ययनजपादि | त्यागे दानं लक्तणया | प्रथवा प्रतिषिद्ध. वापि मघुमांसभन्तणादनित्रत्तिः फलदेलनेन वजंनम्‌। Pager मावश्चित् यस्य त्व सिद्धं गच्छन्ति फन्ञसाधकानि भवन्ति, कम्मिञ्रिद्पि करान | श्रतानुष्।नक्राले नाभिप्रेतादिगतमानसेन भवितव्यन | शम्य तहिं सर्वेतरविकल्पतिर- स्कारेण कर्मगि मन WTI | श्र" दि कर्मसु वरिषयचिन्तात्यानानेन वाक्येन विदितः | तदभावे कर्मनैष्फर्यं शान्‌ | एप हि भावदापा यत्करमानुप्राने TMT तत्परतायागेन व्यसनपु मनीाऽवधानम |] ₹७॥ भून्वरा EGET AT ZT पक्ता घला चरा नरः | दृप्यति ग्सायतिनतराम्‌ विज्ञेला ननन्धियः | ^८ ग्रत्वा वंशगीतादिष्यनि, a sek heard sata हृष्यति रपं धरपराक्राशवाचः श्रुखा ग्लर्याति aga awa) waif: खदः। स्पृष्टा राद्कुवकोशेयादिवस्र अजलामकृतच्च मत्वेनानुभवति | णवं सुवेषतरुणाजननेरप्रत्तामु MAHA समः | Taga चोरपणिकां काद्रवांश्च सम॑ भ।जने देवदास कपुरादि तुल्यं जिघ्रतः | तथाकत व्यं यथा केवक्षैरमानसैः सुखदुः सेनं स्प्रश्यतं एवं तन जित(नीन्द्रियाणि भवन्ति career) उयत्पर्यन्तः संयमः श्राश्रयणीयः ES |! “ag ब्रह्मचारिणा खीसम्बन्या यत्न वस्यः, संस्कृतभित्तालाभस्तु किमिति निषिध्यते? | श्रत श्राह-- इन्दियाणां सर्वेणां 77% क्षरतीन्ियम्‌ तेनास्य क्षरति प्रथा दरतः पादादित्रादकम्‌ ९९ निर्धारण पठा waa qetiega’” क्षरति स्वातन्त्येण स्वविषये वतमानं fara, तारस्य क्षरति अक्रा व्रयमिन्द्रियान्त.विपयमपि दरतिश््रागादिचर्मो दकाद्याहरणमाजन, तस्य Aaa: रथ यय RAG QH पादाव्सव्रति सवं रिच्यत।

ज्ञानाभ्यास सम्भृतं TT सम्यकरक्ञानमवर बा। विषयगृतुतया तद्रपमानसस्य तता यक्तिशाख्लगम्यः sat: सम्यक प्रतिभामन्त <€

श्रध्यायः | मनुस्मृतिः | १२५७ वशे Haka संयम्य मनस्तथा सवान्संसाधयेदर्थानक्षिण्यन प्रोगतस्ततुम्‌ १००

उपसंहरति सत्यपीन्द्रियसरे मनसः प्राधान्यालृथगुपादानम्‌

ग्रामः agi: विषेयीकृत्येन्द्रियाणि तथा मनः सर्वानर्थान्श्रौतभ्मातंकर्म- साध्यान्खंसाध्ययेन्निप्पादयेन्‌ | तनु शरीरमक्षिणवन्नपीडयन |

योगतः युक्त्या | सहमा कम्यचित्कखिनासनक्रष्याजिनादिनावरणात पीडा भवति सुकृमारप्रकृतेः. तदथमिदमुच्यते | येषां सुशीलितं सुसभ्करतं भाजनं मृदुशय्यादि, नतैः सहसा तच्यक्तवयमपि तु क्रमेण सास्य्रतामानेतच्यः तद्विपरीतम्‌ यगः, क्रमेण ्रवृत्तिमच्यत ¦! तत्रच यगन वशे Healy मम्बन्धः यथास्थानमेव वा यागत इति वाजनीयम्‌ युक्त्या श्रीचियतः शरोर नापनयेन `यदुचितं शरीरभ्य तञ्छटिति

Rata तात्पर्यं ar amr व्रतीया्ं तसिः तासर्यण शरीरं रक्तेन १००॥ पूताः सन्ध्यां जपंम्तिषन्सातित्रीमाव्कदशनात्‌ परियां तु सदराञ्सीत सम्यग्‌ क्षनिभावनान्‌ १८५१

सम्मुखे प्रातः ‘yap सन्ध्या श्रादित्यास्तमय 'परिचमाः | तां तिष्ठेत्‌ जपन्सा- fastg श्रासनादुत्थाय निघरृत्तगतिरकत्र देशे स्याल्‌ सावित्री उकैन- 'तत्मवितु- auafafy | वन्या agama: | Safety: शतकं aad 'एतदक्तरमतां afer | खाऽकदश् नादिति, यावद्धगवानादित्ये ट्टः | जपस्ानयारयमेव fea: | “ag किमवधिना | अर्कोदय णव सन्ध्या Prada) तथाहि 'न सव॑ तमः ताणं नापि परिपृशौः प्रकाश एषा सन्ध्या उक्त" "दिवि प्रकाशो मुवि चान्धकारः करालः

मावित्र इति प्रदिष्टः निरुक्त scan ‘aati: सावित्रः इति, agama

विज्ञायते "कस्मात्मामान्यादधस्ताद्रामो ऽधःत सकृष्णः इति भ्ादित्यादये सर्व॑तस्तमेा

निवतेत | उभय धर्मानिव्ृत्तौ सन्ध्या--राच्रिधरे ह्मे भ्रव्यन्तसंयाग चैषा द्वितीया सन्ध्यामिति | नन यावत्मन्ध्याकाल Age भवति ततः परं eae’ ध्ितमव

कं चिदाहूर्नैवेयमव्यन्तसेयोगं द्वितीया, करं तदहं ““काल्लश्च।कर्मकाणां कर्मसंज्ञो भव- तीति" वातिःककारस्तत्र कर्मणि द्वितीये' व्येव द्वितीया यत्तु कालाध्वनारयन्त- am इति तद्यत्र क्रियावाची शब्दो प्रयुज्यत क्रोशं कुटिला नुदीः ‘aqua कल्याणीः यत्र सकर्मका धातुः, 'मासमधीयत' इति तस्य विषयः ze पुनः

“मन्ध्या' तिष्ठं दिति तिष्रतिरकर्मकः श्रते विधिनिदेशः कृल्नसन्ध्याप्राप््यथै स्थाना-

१२८ मेधातिथिभाष्यस मलङकृता [ द्वितीयः

सनयोः कर्तम्‌ श्रारम्भकालस्तविद नोक्तः, सन्ध्याशब्देनेैव मम्पितत्वात्‌ एव हि सन्ध्याकालस्यारम्भः ष्ठ॒ afta: | हि पूर्यमास्यादिकालवदीघंः सन्ध्याक्राज्ञो, यदि विलम्बः स्याद्‌ लतो ह्यसावतिसुद्मत्वातृलान्तरयोरिव नामेन्नामौ ग्रलद्दयपीवा- परौ ua adsea प्रारम्भः श्रतिशीघ्रगतिर्भगवान्भास्करस्तस्य यथा frat राशौ राश्यन्तरसंक्रमणं तररिमात्रकालमिच्छन्ति ज्यौतिषिक्राः एवं दिवसार म्भावसानयोर- प्युदयास्तमयौ प्रागुदयाद्रात्रिरुदितेऽहः aaa नास्ति (सन्ध्या! भ्रादिव्योदयेनैव रात्रिविरामात्‌ | ग्रत णवोदयास्तमयसमीपयोरनु्ठानप्रवत्तिः | स्पष्टे qT नक्तत्ेषु निवृत्तर्यता इयन्तं कालमुपास्ते तेनावश्यं सुख्ये ara विधिर्नि्व॑ति' ता भवति। श्रत एव यावान्सावित्रः कालः सेह सन्ध्याऽमिप्रेता ज्योत्िःशाखगणिता। सा चोक्ता पुरस्तात्‌ |

“भ्यदय वं, येषामयमेवाग्निहोत्रकालम्तेषां सन्ध्याविपरेरभावः प्रसक्तः" |

केयं परिचोदना | श्रौतेन स्मार्तस्य बाधो युक्त एव | वैव चात्र विरोधः तिष्ठताऽपि शक्यं होातुमासीनेन |

Cag केवले स्ानामने aaa fea, किन्तु चरिकजपोऽपि तश्च सावित्री जपन्कथं ठाममन्त्रमुज्ञारयेन्‌ः' |

श्रस्तु जपस्य बाधः प्रधाने त. वल्ष्धानासने विरुध्येते गुणलोपे मुग्यस्ये'

यनन न्यायेन जपस्य ङ्खत्वाद्राधो युक्तः तयश्च प्रधानत्वं साच्ाद्रिधिसम्बन्धात्तिष्ठेदा-

सीतेति जपस्य तु गुणत्वं, शत्रन्तत्वाज्जपतर्ल्लणत्वावगमान्‌ श्रधिकारमम्बन्धशच सानासनयोरव, “a तिष्ठति तु यः gat तथा “fagedaaar व्यपेहतीति? |

ad कंनचिदुक्त--“"तिष्ठतिरत्र गुणः, प्रधानं जपकर्म ततो हि फलमश्रीष्मेतिः? |

तत्रोच्यत | नैवायं कामिनेाऽधिकारः। कृतः फलश्रवणम्‌ | यत्तु प्रगवादिवाक्यै “वेदपुण्येन युभ्यत' इति फलानुवाद श्रमः, तत्रैव निर्णीतः | तस्मात्छानासने प्रधाने |

श्रथवा श्रगिनिहोत्रिणः aaa जपिष्यन्ति त्रिरावतं यिष्यन्ति वा | तावता पनिहात्रम्य काल्लातिपत्तिः | aa सायं निनिक्त इति तावता विहन्यते श्रश्नशब्दः चिरकालवचनः | तावता कृतः सन्ध्यार्थो भवति श्रकंदशैनप्यन्तता हयङ्गमेव | उदितदामिनां कृतसन्ध्यानामेवा डाचद्रोमः |

गौतमेन तु “मज्यातिप्याज्यात्तिपा tae (श्र. सु. १७) Gas: | “पतावान्कालः Teter | विध्य्म्‌ ¦ तत्रैतावति काने नास्याव्त्तिः यथा ‘ta मास्या यजेतेति' seater tim आवृत्तिः, तथा ‘gat सन्ध्यां carat पश्चिमः सदिवाकशमितिः तदपि arama "एतावान्काल् इह सन्ध्याशब्देनचयते, तत्र सान्ध्यो

aaa: | ` मनुस्मृतिः १२९ विधिरनुष्ठेयःः तत्रेयति सन्ध्याशब्दवारगे काल्ले a aga यदि त्रिचतुरासु काल- amg ख्थानामनजपान्कर्यात्‌ सम्पन्न पव विध्य; द्यत्र कृतम्नकालव्यामिः श्रता मनोरिव स्व॑था ऽप्निहोत्रमन्ध्याबिधी समानक्राल्ञावपि शक्रयावनुषठातुम | सदाशब्दो नियतामाह | उभयसन्ध्याशेषः | Miata ासनमनूष्वतावस्थानमुपविष्टो भवे "क्तः aaa) “av तद्धिभान- नान | श्राकंदशैनादिति श्क्रारः इद्ानुषक्तव्यः | सम्यक्शच्दो दशेनविभावनयेोविंशेषणम्‌ सम्यग्यदा परिपृथैमण्डल श्रादिवयो भति, नक्तत्रायि भास्वन्ति खभासा युक्तानि नादिलयतेजोभिभूतानि १०१॥ पूवां सन्ध्यां जपंस्तिष्टन्नेशमेनो व्यपोहति परिचमां तु समासीना मं हन्ति दिवाकृतम्‌ ॥१०२॥ श्रयमच्रायिक्ार उच्यन | Wa: प्रतिपिद्धसेवनाजना qe व्यपोरत्पपनुदति | निशि भवं Ray रात्रौ Haq | णवं मलमेनःशब्देन TATA | सर्वस्य दिवाकरतम्य aaa चैतस्रायशिचत्तम्‌ तथा मति ees पदेश- प्रायरिचत्तविशेषो ऽनर्थकः म्यात्‌ “'प्रत्के चेन्मधु विन्देत किमथ ada व्रजदितिः' लौकिकास्रवादात्‌ किं तदि" यदनुचितं कतं श्रशक्रयपरिहारमनान्नातप्रायश्ित्तविशे ` aaa एनस्तदपैति | aa सुप्तस्य हस्तचारशय्यापरिवतं नादिना सृदमप्राणिवधो, गहयाङ्ग- कण्डूकर्पण'नाकम्मास्मपृ्ेदिति, प्रतिषिद्धम , लालाखरवादिना चाश्युचित्वमतत्कालकृतशौ- चम्यावस्थाने प्रतिषिद्धसेवनादि | एतद्भिप्रायमेवेदं “सवदै वाश्यचिक्ञेयः मन्ध्योपासन- वर्जितः? ३ति | चानिलयतापत्तिः, एवंविधस्य दोषस्य सवंदाभावात्‌। दिवा पथि गच्छन्नन्यल्लोमुखमन्धानसम्पन्न' तजन्यचित्तविकारोन्मीलने कुद्धा श्तीलमम्भाषगाम्‌ ततसन्ध्याविधो चपनुदतः 1 १०२ तिष्टति तु यः पूर्वां नोपास्ते यश्र पश्चिमाम्‌ श्रवद्‌ बहिष्कार्यः सवस्मादुद्विजकमंणः १०३॥ ग्नेनाननुष्ठानप्रव्यवायं वरदन्नियतामेव समथेयति | यः प्रातः सन्ध्यायां ard श्रास्ते, परशिचिमायामुभविर्टो मवति, शुद्रतुस्यो वदितव्यः सर्वस्माद्‌ द्विजकमंणः श्रातिश्यादिसस्करारसम्प्रदानादिते बहिष्कार्यो, We: | wa: शूट्रसमानतानिरासाथै' नित्यभनुष्ठेया सन्ध्या |

१७

१३० मेधातिथिभाप्यसमलङ्कुता | [ द्वितीयः

इदमयिक्रारवाक्यम्‌ श्रत्र स्थानामन GATT जपे यस्य चापिकारसम्बन्ध- स्तत्प्रधानम, श्रन्यत्तत्सवद्धमङ्गम्‌ १०३ अपां समीपे नियता seat विप्रिमास्थितः सातित्रीमप्यधरीयीत गन्वाऽरण्यं समाहितः १०४ श्रयमपरः: स्वाध्यायविभिः प्रकरणान्तरे ऽश्रतलास्वस्माद दणाभीद्धिद्यत ` ब्रहिर्मामाननिरजने देश AWWA aga प्राप्यापां समीपे नदीवाप्यादिस्यान | तद मवे कमण्डल्वादिभाजनस्थानामपि | नियतः शचियनवान्वा समाहितः परित्यक्तचित्तन्या्तेपः | साविकत्रीमप्यधीयीत | यदि arama केयाित्कायात्तिपत्य। शक्यते | नैत्यकं विधिमास्थितः | नित्य ण्व नैसयकः | नियो ऽयं Area स्थितप्रज्ञः | ग्रहणाय स्वाध्यायाध्ययनविधिः प्रकृतिः, श्रयं विकारः संम्तदीयान्धर्मान्गृहणाति। तेन ‘aga: प्रणवं" “्रादलान्‌"' इ्त्यादिधर्मो भवति | mea तु 'विपिर्विधा-प्रकार-इतिक्रतव्यतेत्यादि aaa | het ब्रह्मचारिणा ऽवश्यक्रतव्य ध्यायाध्ययन विध्रतिक्ृत व्यता तामाश्रितः | wer तु बिधस्तदा नित्यत्वं aaa दि ततमृतःमिस्यादिवाक्यभ्यो ऽवमातव्यम्‌ | श्ाद्यमव व्याख्यानं युक्तरूपं ert हि विधिशब्दः प्रक्ारव वनतया प्रसिद्ध. | यदि नैत्यकशब्देन ब्रह्मचारिण? विधिसच्यन तद्‌। ‘Acre नास्त्यनध्यायः? इत्यत्रापि नस्यकशन्दन तस्यवाभिधानं स्वात्ततश्चानध्ययननिपधमस्तत्रेव प्रसञ्यत ।॥ १०४ THU चय स्वाध्याय चवं नल्यके नानुराधाञस्त्यनध्याये दाममनत्ेषु चेव हि १०५॥ उप्रकरणमुपक्षारकं FE कत्पमूत्रनिरुक्ताद च्यत तस्मिन्पश्यमानऽनध्यायेऽप्व gers area नास्ति स्वाध्याये दाममन्वेषु चैव द्यन्याया नाद्रीयाः। प्रनध्यायप्वध्येतव्यम्‌ | निराधः इति वा qa: निचरत्तिरनध्यायेष्ठध्ययनस्य नास्ति | यद्यप्यध्यनविधिधर्मो ऽनध्यायष्वनध्ययनं श्रध्ययननिधिश्च सखाध्यायविषयः,

स्वाभ्यायश्च वेदो, वेदशब्दताः gigs, तथापि वेद्वाक्यमिश्रत्वात्‌ az_fe- स्यादिति स्पष्टाथमु=यते |

Fela वायम्‌ | वेद।ङ्ग ष्विव पेद एप्यनध्याया नास्ति |

श्रध्यायः | मनुस्मृतिः | १३१ दैमसन्चेषु OMS Aga मन्त्रा श्रन्यस्मिन्वा सावित्रादिशान्तिहाम। एतच्च प्रदश- नाथम्‌ | शश्वजञपप्रैषादिभन्त्राणां कमाङ्गानां वैदिक्रवाक्योज्ारणमात्रधर्मो$नध्यायानध्ययने सखलाध्यायाध्ययनविधिप्रयुक्त इति मन्यमाना हमादिमन्त्रेषु चतुरदश्यादिप्वनुच्रारणं प्रपद्य यः, न्यायसिद्धेनार्थेनानृद्यमानेन प्रतिबोध्यते स्वाध्यायाध्ययनविपिप्रयुक्तमनध्यायानु- क्रमणं वेदधमैः, तता नास्ति कर्माङ्गमन्त्रेष्वनध्यायः | नैत्यके स्वाध्याये पूर्वेण वाक्यन सर्वाश्रमिणां विहित नित्य arava ।॥१०५॥ नन्यके नास््यनध्याया aes टि नस्म्मृतम्‌ वरह्मादुतिहूतं WMT ATT AHA १५६ पनैविधिशपाऽ्यमथवादः | naa aga नैत्यके नास्त्यनध्याथेा यत ब्रह्मसं तत्स्भृलमू सनतप्रतृ् "मत्रे यथा सहस्रसंत्रत्सरादविमत्र कदाचिद विच्छिद्यते उव्यतः सत्रमवमिदमपि। arate 'व्रह्मसत्रम्‌, waaay कदाचिद्विच्छत्तव्यम | विच्छद हि aaa स्यात्त | सत्रत्ममिदानो रूपकभदःग्या याजयति | (द्य) ्रः््रयनम्‌ , * रादु तिहु तमः Hea aga टद्रयत | जुह्ातिनि at ada | अनक्रार्थात्वाद्धातूनाम्‌ ब्रह्मशब्देन तद्विषा- भयरयर्ना कया wea | त्रह्माध्ययनमाहुतिरिव ((उपमितं व्याव्रादिभिरितिःः (व्या. a. २।१।५६ ) समासः | MATT यदध्ययनेः नन 'वपट्‌कृतमः। यथा चाज्यान्तं श्रविन्छेदौ वषट्‌क्रारणा क्रियत एव चतुद श्याद्यनध्यायाध्ययने वट्‌ करारसानीयम्‌ वपट्‌शन्दन Aaa लयते | तेन RA युक्तं संस्कृतम्‌ | साध्कतति ममासः 1 १०६ यः सखाध्यायमधीतञ््दं विधिना नियतः शुचिः तस्य नित्यं क्षरत्यप पया दधि ga पयु १०७॥ प्रकृतविधिशेषाऽयम्‌ | निलयः समधिगतः। नित्य फलश्रवणमथवादः। िभिविभक्तिविंद्यते येन “cara तूभयत्वे dau: प्रथकतलमि' त्यनेन न्यायनाधिकारा- REI: पयःप्रभृति: स्यात्‌ लब्धे नित्यऽधिक्रार राव्रिलच्रन्यायाऽपि नास्ति, येन पय Cafe निष्फलस्वेन कल्पेरन्‌ तस्मादथेवराद wa श्रधीयानस्य ARTE प्रति- Prana गाल्लाभालयःप्रभतेः प्रत्तरणानुवादस्यालम्बनम स्वाध्यायः त्रेदमधीलेऽब्दं संवत्सरं विधिना प्राक्लाध्यामनन?। नियतः सशत्र | शुचिः स्नानादिना तस्य ger नित्य या्रजीवम्‌ क्षरति सरवति पदाति, एप: खाध्यायः "पये दघीति'।

१३२ मेधातिथिभाष्यसमलङ्कता [ द्वितीयः

श्रन्य तु धर्माथकाममोान्तान्‌ पयन्नादिभिः शब्दैरभिहितन्मन्यन्ते। पयः शद्धः -सामान्याद्धमैः, दधि पृष्टिहेव॒खादथेः, agra ga ` कामः, स्ैरसैक्यान्सपु मत्तः यावान्कश्चन पुरुषार्थः सर्वो बेदाध्ययनास्संवस्तरेैव प्राप्यत, कि पुनरवदुन काल्लन ? श्रथवादस्वात्पय श्रादिशब्दानां का ऽर्थो युक्तं इति नाभिनिवेष्टग्यम्‌ Yow | तरपरीन्धनं क्षचयामधःकञय्यां गुरोर्हितम्‌ ग्रा समावतनान्कुयान्करतोपनयना (FA १०८ सायम्प्रातः समिद्धिरग्नरादीपनमग्रीन्धनस्‌ ग्रपर्यङ्कारादथमधः शय्या ( सण्डिल्लशायित्वमेव | गुरवे दहितसुदकुम्भादयाहरण शुश्रषगलत्तणम्‌ | यत्तु तदुपकारकरः तथावजीविकम | एतत Ol ब्ह्मचर्यममाप्रं गुंरुकृलनिव्र तिल क्णात्‌ स्नानात्कतन्य, सखाध्यायाध्ययनविध्यथत्वात्‌ | Aaa तद्धर्माणां alag हणमनुचत्तिस्तन्निवरस्या = faafa: सिद्धैवेति | श्रस्नीन्धनादीनां पुनर्वचने नद्भपतिरिक्तस्यातिक्रान्तस्य धर्मकरनापस्योत्तरपामप्याश्रमि याभनुष्ठानार्थम्‌ | तथा गौतमः (श्र. सु.) “दतरेषां चैतदविराधिः, इति | “gaa कस्मान्न भवति --“ए्त यावद्रह्यचयैभाविनः, wea पुनरर्वागपि निवतंन्त इतिः | स्मृस्यन्तरमत्र दशितम्‌ | प्रधानकराल्लानुतति नश्च नियमा इत्येष न्यायः सयां गतै स्यान्‌ | गुरवं हितमिति दितयागं “तुथो (पा.सु.२।१।३६) न्याय्या १०८ द्माचायपुतरः युध्रुपज्ञानदा धार्मिकः युचिः आप्तः शक्ताभ्यदः साधुः स्वोऽध्याप्या TA TAA १८९ ष्यति (रला.२३३) (स्वेषामेव दानानां ब्रह्मदानं विशिष्यत) इति aa कौट शाय विन्या दात्या इति पात्रलक्षणाथेः शलाकः | ब्रह्मचारिधरमप्रसङ्ग नाध्यापनविधिरय मुच्यत aS पुत्रः | Yas परिचयां गृहोपयोगि शक्तितः कमेक्ररगां शरीरसंवाहने जनद्‌: a: कथिदरन्थ आच) पस्य विदितः. रिष्यण कथलिचिच्छिक्तिताऽथैकामकला विषया धर्मविषया वः विन्यातिनिमयनदमध्यापनम्‌ | wif: भरभनिहात्रादिक्रमानु्ठा aaa: शुचिष द्रारिथुद्ध- पधदुद्ध | माबलीवर्दवत्पदत्रयमपुनरुक्त- "धार्मिकः ‘af 2 'सायुरिति oI: yssieaaife: प्रत्यासन्नः | शक्तः ब्रह aay: | शर्थदः स्वः पुत्रः उपनीतश्च पूवे" श्मन्यापनीता श्रप्यध्याप्याः।

wears: | agesta: | १३३ “ag ada इत्युच्यत, एतेरध्यापितेधमा भवति | wae दष्टनापकरोति, तत्र कुता दृ्टकस्पनाः, ? कनोक्तं कल्पनेति। श्रुत का करपना सात्तादेव fe श्रत अच्याप्या दश भत इति | उपाथ्यायस्ताद धर्म॑शाखव्यवस्थोच्यत | एतैरध्यापितैधरमातिक्रमे भवतति, पुनरथेदे Beata enema धर्मो भवति १०६ नापृष्टः कस्यचिदत्र यान्न चान्यायन पृच्छतः जानन्नपि हि;मेधावी जडबरह्टोक आचरेत्‌ ११०॥ श्रधौयानेनानुपसन्नेन यदि नारितमपान्तरं विस्वरं वाऽधीते तदापग्रष्टन वक्तव्यम "नाशितं त्वयवमेतत्परितन्यमि'ति | शिष्यस्य त्वप्रच्छताऽपि वक्तव्यम | परन्छमानाऽपि गरचन्यायेन प्रच्छति तथापि वक्तत्यम्‌। प्रश्रयपूवकम्‌ 'श्रस्मन्वस्तुनि सन्देहस्तदुप- रष्टुमर्हसीतिः शिष्यधर्मेण प्रभो न्यायेन | अन्यथा तु जानन्नपि जडवत्‌ मूक लाके वर्तेत प्रा चरोदज्ञ इव तृध्णीमासीत |

शाखविपयाऽयमप्ृष्टसन्दहापनयननिपधः। व्यवहार तु वक्त्यति “नियुक्तो वाऽनि- युक्तः वा धम॑ज्ञो वक्तुमहं तीति ।"? wea त्वविशंपणेच्छन्ति ।॥ ११० अधमण यः प्राह यश्चाधर्मेण पृच्छति तयोरन्यतरः प्रतिं विद्रपं ब्राऽधिगच्छति १११॥ wey प्रतिपेधस्यातिक्रपमे arate | घरण प्रष्ठाऽन्यायपृषटश्च य; प्रन्वीति षप्रमेतद्ुक्तमध्येतुमितिः। यश्च पृच्छति तावुभावपि fara श्रप्राप्तकालो ग्रथेका व्यतिक्रमकारी एव म्रियत | यद्यन्यायन प्रष्टा वक्ति तदा wea वाऽथ प्रतिवक्ति तदोभावपि श्नननान्यायप्रशने दोपदशेनेन प्रषटुन्याय्यः प्र्रविधिः।

fase बा प्रेष्यतां लेके प्राप्रोति \ १११॥

धमा यत्र स्यातां शुश्रुषा बाभ्पि तद्विधा तत्र विद्रा amma apt बीजमितरोषरे | ११२॥

यदुक्तम्‌ “mega दश aaa”? इति तस्यैवायं प्रकागान्तरण ag पतः प्रतिनिदशा नापूुवा्थामिधानम्‌, wR GIT उपकारमात्रलक्तापरो टष्टव्य विद्याविनिमयेनापि पूव॑मध्ययनस्योक्तत्वात्‌ | तद्विधाऽ्यापनानुदूपा | महति महती

१३४ मेधातिथिभाष्यसमलङ्कुता | [ द्वितीयः

सखल्पं ख्वल्पति | तच विद्या | विद्यते ज्ञायत यया सर्वोऽथे इति मा "विया" परठेोरर्था- वबोधश्च | MATH नाध्याप्यः, चास्याथैविवरणं कर्तव्यम्‌ |

उषरो भूमिभाग उच्यते यस्मिज्नखिततेऽपि मत्तिकादोपाद्रीजं प्ररोहति शुभं ag व्रीह्यादिकं लाङ्गलादिनेप्यत। एवः farsi aa व्युप्रा महाफल्ला गवति | चैत- न्मन्तम्यम, श्रथैमादाय यद्ध्यापने सा aa: | हि प्रणपरिमाणसम्भाषणपूवि"का तत्र प्रवृत्तिः --'यदेयददासि तदैतदध्यापयामीतिः caquya रूपम्‌ पुनरर्थोपकार- गन्धमात्रेण

यत्त॒ (न पूरवः क्रि रवे उपकुर्वीतिति' नामी पूर्वोप कारप्रतिपधः, किन्तु स्नास्यता- saranda gaat यथाशक्ति सम्पाद्यः?, तरप एत्र प्रतिपधा प्रथग्बाक्यम्‌ ।॥११२॥

fara समं कामं मतव्यं व्रह्मव्राद्विना ्रापद्यपि fe घोरायां त्वरनामिरिणा वपत ५४३॥

समं शब्दः गहाय ¦ अप्रतिपादितया ख्वदंह एव जजरितया युक्तं ब्रह्मवादिना सदाध्यायिना भरणा, पुनरपात्रे प्रतिपादनम्‌ |

Maa ज्ञायत अध्यापनमप्यधीतवेदेनावश्य' कतव्य, कवलं व्रच्यथम्‌ | नापि वार्यादिद्रानवत्फलकामस्यवाधिक्रारः | तश्रा श्रतिः “ar fe विद्यामधीलया्थिने AM काया स्यात्‌ श्रेयसता FATIMA ्रध्यापयन्महदंतदरशस्यं वाचे ि- कारं कवयो वदन्ति | अस्मिन्योगे सर्वमिदं परतिष्ठितम | एवं विदुरमृतास्ते भवन्ति 1 कायदा स्यादियननानध्यापन द्राषमनुवदन्ती श्रतिरसरावर्यकनैठयनां ज्ञापयति |

इरिणे | पूर्वोक्तप्रयाजनघ्रयानावा यत्र |

सपपदयपि हि चोरयायां कष्रायामपि कष्टा प्रापदुक्तरिष्याभावः "तचाव श्यकतव्ये सल्युपप्यते | “निरते fe मुख्याभावे प्रतिनिधिशिष्योपादाननाध्यापननि- वर्तिः प्राप्रा। व्रीद्यभाववन्नीवारःः-। ब्रताऽस्यामवस्थायामध्यापनाधिकारनिवृत्तिरे | यथाक्तलन्तणातिथ्यभवे.तिथिपृजानिव्रत्तिः |

वपेदिति लक्षणया बीजधमे'गाध्यापनमुन्यत बीजं कत्त aad ane yaaa विद्याऽपि |

wey तु धनामावनिमिलामापदमाचक्नत श्रयन्तदुगतेनापि afin agerfa वर fara ^(सवेत एत्राप्मातं aaa इति नैष विधिरतिक्रान्ता भवति aati तथाविधाध्यापन FAI |

तदतदयुक्तम। waz aah, पूर्वोक्तानुवादत्वादिरिणिशत्दस्य यदि चाथदोऽपि «vata कथमापदि तत्र प्रवृत्तिः सम्भाव्यत, या निषिध्यत 1 ११३॥

प्रध्यायः | aaeata: | १३५ विग्रा व्राह्मणमेन्याह शवपिष्टऽ्स्मि रतत माम्‌ त्रमूयकाय मां मादास्तथा स्यां बरीयवचमा ११४ arama णव विद्या मूति मती कच्चिदुपाध्यायमागत्याह्‌ प्रोक्तवती | garaht पिग्तवाम्मि रपत माम्‌ | का पुनस्त tar? ससूयकाय इु्साकराय निन्दकाय मां मादा; | Pees माऽध्यापय | तथा चैवम वौय्यवत्तमाऽतिशयेन तव कार्यकारिणी भवामि वीर्यः aah dt सामर्थ्यातिशयः। 'शेवमिष्टेऽभ्मीतिः करतप्रल्र' परितः तच्छान्दसप्रयागानुकरणम्‌ ।॥ ११४ यमेव तु शुचि विद्या नियनं' ब्रह्मचारिणम्‌ | तस्म मां वरि विप्राय निधिपायाप्रमारिने ११५ यं शिष्यं gf जानीयाःनियतं संयनन्द्रियं ait ब्रह्मचारिणं तस्मै मां ate या दि निभि भाति रति | यताऽसावग्रमादी प्रमाद्ति स्वनति, तत्प- र्वान्‌ शक्ताप्राथदादीनां मवंशिष्याणामेतद्गुणसेचागे देयेव्यस्मादथवादा्रम्यत ११५ त्रद्य यस्न््रननुज्नातमधीयानादव्राप्नुयान्‌ व्रद्मम्तयमंयुक्ता नरकं प्रतिपद्यते १९६ यो ऽभ्या Taare {feta उयाचन्ताणस्य ततनिकष॑मन्य श्रागय MANGA गृहणोयाटपन्देहं वा ऽषनुदेत्तम्येष दीष उच्यत यावदनुज्ञामसौ दाप्यते | "थत त्वन्सकाशादधीयत एवमदमप्यधीयीयेयनुज्ञातुमहं सीति लब्धानुज्ञा Raa | अन्यथा तु यदुब्रह्माघ्ययने तत्स्तयमिव | सेोरध्येताऽनेन ब्रह्मचर्येण संयुक्ता नरकं देयातनास्थानं प्राप्नाति | सधीयानादिति पच्चमी “aera ( पा.सू. १।५।२& ) इति श्रषा- प्य चा गम्यमानस््ाद्‌ ब्रह्म द्यधयेतुनिध्कामतीव ATA वा कर्मणि प्रधोयानं ूत्वाऽऽप्नाति Arava ११६ apes तरेदिकं चाऽपि तथाऽऽध्यान्पिकमेव ना आददीत यते ज्ञानं तं पूवमभिवादयेत्‌ ११७ प्रतिक्रान्तः प्रासङ्गिकम्‌ | श्रभिवादनविधि रिदानीं प्रक्रम्यते | 1S भव' लौकिकं नोकाचारशिक्तणम्‌ ग्रथना गीतनृत्यवादित्ररुषयानां ज्ञानं

१३६ मेधातिथिभाष्यस मलङ्ुता | [ द्वितीयः

वात्स्यायनविशाखिकला विषयपन्धज्ञान' बा चैदिक्कं विधिनादितम्‌ बेदवेद ज्गस्मृतिति- षयम्‌ श्राध्यास्मिकविद्या ऽऽसापनिषद्वि्या श्रासेपचाराद्रा शरीरस्य वैदक्रम्‌ | पतञज्ञानम्‌ यतः शिक्तेतत पूरवभुपदेषटर पुरुषमभिवादयेत्‌ | प्रथमसङ्गमे यद। शी;प्रियोगाथ" वदच्यमाणस्वरूपेण प्रयोगेण शब्देन मन्मुखीकरणं सो ऽभिवादयतेरथः। qa मिति प्रथमम | तेनासौ सम्बोध्यो, पुनस्तदीये वचनमपेक्तितन्यम्‌ तदा हि प्रयभिवादयिता भवेत्त | ““श्रभिवादयदियनेनैव सिद्धत्वात्‌ पूर्वशब्दो ऽनथैक» उनि aaa | सति ह्यम्मिन्नयमर्थो लभ्यत | धातूपसर्गाथैप्या्ञोचनया ह्यामिमुख्यन aang प्रतीयते | श्रन्येनापि समस्बोपितस्य भवत्येव | ये तु ‘ga खयोनिगुरुभ्य इति व्याचक्तते, तद प्रकृतसेशब्ितमिरयुपेच्यम ।। ११५॥ सावित्रीमात्रसारोऽपि at विपः सुयन्त्रितः नायन्वितस्िवेरा पि मवाशी सवविक्रयी ११८ श्रमिवादनाद्याचारविध्रः स्तुतिरियम्‌ | सावित्रमाव्र सारं प्रधाने यस्यस vag च्यते, सावित्रीमात्राध्ययनः वर श्रेष्ठो विप्रो यदि सुयन्विते भवति शासरनिग्रही- तासा अरयन्चितस्त्िवेदोऽपि meatal) सर्वाशी सर्वमश्नाति लोकाचार- गर्हितं सात्तादप्रतिपिद्धमपि ad सवः विक्रयी प्रदशीनार्थावशनविक्रया श्मन्यस्यापि प्रतिषिद्धम्य | एतदुक्तं मवति | यथा ऽन्यनियमयागा्निन्यत एव प्रव्युत्थानादित्याग।दपि | ‘og कथं “वरं fas इति, यावता "वरो विप्रः इति भवितव्यम्‌? | aaa: सामान्योपक्रमस्य विशेषम्याभिधानात्‌, "वर मेतत्‌ः--कितत्‌-- तुः यन्त्रिता चिप्र इति wea त्वादुराविष्ट्लङ्गो वरशब्दो नपुमकलिङ्गो sorter ११८ शय्यासनेऽ्याचरिते श्रयसा ममात्रि्रेत्‌ शय्यामनस्थर्चतनं परनयुन्थायाभिवादयेत्‌ ११९ mwa चासने चेति 'जातिरप्राणिनामितिः ( ग्या.सु.२।४।६ ) द्रन्द्रैकवद्धावः aime श्रेयसा विधायधिकेन रुरादिना समाविशेत्न सहासीत | कि Raat नेत्याह अध्याचरिते कल्पिते शग्यातेनासनस्वेन यत्तुशिल्लाफल कादिस्तत्र दोषः वच्यति ( श्लो Roy) “्नासीत गुरुणा साधंमिति" तस्यैवायमनुवादः : न्ये ल्याचक्चत श्र्याचरिते, श्रधिष्ठित इति समाविशेत्त्रोत्तर कालमपि)

aa: | मनुस्छृतिः १३५ केवलं सहासनप्रतिषधः हि वद्यमागनेव सिद्धः विप्रै सम्भवति नानु- वाहा युक्तः | तत्र कचिदाचारता मेदं उ्थाचक्तत | यद्‌गुरोरसाधारण्येन शय्यालरेनासनस्वेन विज्ञातं, यत्र गुरुः शेते श्रास्ते च, तत्र शिष्यः प्रत्यन्तं Gere नापविशेत्‌ | यत्र तु कथल्चिदेते क्रियं गुरथा कृते तत्र गुरा; seat प्रतिषेधः ईटृशमेवाध्याचरितमुच्यत, खस्वामिसम्बन्धेन यक््धिष्ठानम्‌ | श्य्यासनस्यस्य यदि प्रेयानागच्छति तदा तत इउत्थायाभिवादनं करत॑व्यम्‌ | यत्त॒ यानासनस्थ इतिः तद्गुरूदिष्टमवरादयम्‌ | शयग्यासनयाग एव भूमिष्ठेन कत॑व्य इति तस्याथैः | इदं AW: श्रेयसः प्रद्युस्थानमास नस्यस्यैव सम्भवति ११८६ Ba भाणा Temata यूनः स्थविर आयति पर्युत्थानाभिवादाभ्यां पुनस्तान्पतिप्यते १२० पूस्याथेवादः | स्थविरे बरद्धवयस्यायत्यागन्छति, प्रनस्तरुणस्थेाध्व पाणा ओवितहेतवे (न्तर्मदत ऊर्ष्वमास्याद्रहिर्निष्करामन्ति। श्रपानन्रत्ति परित्यज्य जीवविन्छदं चिकोषन्ति प्रत्युत्थाय यदभिवाद्ने क्रियत तन यथापूव जीवितस्थम्न कल्पन्ते | परति- पद्यते प्रसयुजीघति १२० अभिवादनशीरस्य नित्यं दृद्धापसेविनः | चत्वारि सम्पवधन्ते BATA FA बलम्‌ | १२१॥ सर्वानेव प्रति पूर्वाभिमाषिता यथाह ऽभिवादनशील्लता पुनरभिवादनशब्दोशा- waa) शीलशब्देन प्रयोजनापेक्ताभाव उच्यते ` नित्य ` वृद्धानुपसेवते प्रियवचनादिना WTA ह्य पकारेण चाराघयत | तस्य चत्वारि सस्प्रवधन्ते | ख्ायुधर्मोऽसुत्र [विगादिफल्ञपादपः TTT प्रागुक्तं | अथेवादेऽप्ययं फलावगमहतुः १२१ अभिवादात्परं विप्रा ज्यायांसमभिवादयन असा नामाहमस्मीति स्वं नाम परिकीनयत्‌ १२२ यन शब्देन परः सम्बोध्यते, प्राशिषं प्रति प्रयोञ्यते, Hu वा कायत, सा 6 x . (भिवाद्‌ः' श्रस्मादभिषादादभिवादनप्रतिपादकाच्छन्दात्परसू ्रज्यवदितपूव इमं TUM MAY नामाहमस्मी ति। WN सर्वनाम सर्वविशेषप्रतिपादकम्‌ | भरभिमुखीकरणार्थोऽयमीदशः शब्दप्रयोगः (मया समभिवाद्यसे श्राशीर्वादा्थेममिमुखी

यसेः ततोरध्येषयामवगम्य प्रत्यभिवादमाशीरदानादि कर्तुमारभते | १८ |

१३८ मेधातिथिभाव्यस मलङ्कुता [ द्वितीयः

सामान्यवाचिना सर्वेनान्ना प्रयुज्यमाननैतदुक्तं भवतीदं नामधेयेन मयाऽभिवा- दयसे इत्यते श्ध्येपणामनवबुध्य कस्थारिपं प्रयुङक्ताम्‌ भ्रपि स्वनाम परिकरीतये. दिति श्रुतम्‌ तत्रासौ देवदत्तनामाहमि द्युक्तेनाभिवादने प्रतिपद्य |

Oma aa पदस्यानथेक्याद्थानवसायः? |

रमरत्यन्तरतन्त्रेणापि व्यवहरन्ति सूत्रकाराः | यथा पाणिनिः ( पा-सु.२।३।२) कर्मरि द्वितीयति द्विवीयादिशब्दैः sea साविति स्वं नामाविदेशेनेतिःयज्ञसुत्रेऽपि परिभाषितम्‌ |

“यद्यं वं स्व' नामेयनेनैव सिद्धेऽसौ नामेव्यनथेकमः, |

नामशब्दप्रयोगा्थम कथम्‌ “सखः नाम कात॑यदिदन्नामाहमिति | अनेन खरप. णाहमस्मीति | ममानाथेखाद्विकल्पं मन्यन्त |

रत्र श्लोक्य एतावदभिवाद्नवाक्यस्य रूपं सिद्धम ‘afar देवदत्तनामाङं भः | उत्तरेण श्लाक्रन भारित्यतद्विधास्यत |

ज्यायांसमिति अचनाव्समदीनानामप्यभिवादनमस्ति, स्यं प्रकारः, उ्याया- विषयत्वादस्य १२२ |

नामधेयस्य ये केचिदभिवादं जानते तान्पाज्ञोऽहमिति aaa स्रिय स्वस्तव १२३ वित्ताद्याधिक्यंनाविदुषो ऽपि यथाविध्यभिवाद्यतायां प्राप्तायां तन्निव्रच्यथमिदम |

ये केचिदविद्रासे नामधयस्य संस्छृतम्याचारितस्याभिवादममिवादारथम्‌। श्रभिवादिता एतेन वयमिस्यवैयाक्रणा जानते--सेसछृतं नाववुध्यन्ते- तान्प्ान्न नारीश्चामित्रा्याः | एत संस्छृतसुच्यमानं प्रतिपद्यन्त, तत्र विध्यकरदेशं सखनामग्रहशं हिता भिवादयेऽहमित्येतावर्दव ब्रूयात्‌ तदपि चेन्नावनुष्यन्ते, लै क्रिकंनापभरंशेनाऽप्यमिवाद्‌। इत्येवमर्थं श्रान्नप्रहणम्‌ | adaware ज्ञातेादितन्यो ऽभिवाद्‌ प्रयागो, arid एवादर्तव्यः।

स्लियेऽप्येवमेव | सर्व्रहश गुरुपत्नीनां संस्कृतप्रयोभज्ञानामपि |

ura Za उपनामिकय प्रसिद्धो वनमाल्लीवणं इति, पिरकृतं यत्तस्य नामक प्रसिद्धम्‌, afd तन्नामेयताऽसैी खनाम कीत्तयत्‌ ¦

wa g प्रयभित्रादं जानत इति वयन्ति। "प्रयभिवादेऽशूदरे, ( व्या.पु ८।२।८३ ) इति नामान्ते gar विदितः। तं ये विदुस्तेष्वहमित्येव area) व्य करण प्रयोजनेोपन्यासप्रसङ्ग चैतन्म्ाभा्यकारेशः TEA |

श्रध्यायः | ageata: १३.४९ “afagia: प्रत्यभिवादे art 4 a प्लुतिं fag: .कामं तेषु तु विप्रोष्य atita- वायमहं वदेत्‌?" स्मरयन्वरसामथ्यदिवायमभिवादशब्दः प्रत्यभिवादे ada इत्याहुः यदि चैतदेवं व्याख्यायते तदा (नाभिवाद्यः म॒विदुपति' सर्वेण स्व॑मभिवादप्रतिपेध ्राश्रीयमाणे ‘aang aah स्मृलयन्तरविराधः | श्रम्मिर्खेवं व्याख्याते प्रतिपेधः स्तुत्याल्म्बना विधायक एतदर्थानुसारितया नीयते १२३

भःशव्दं कीर्तयेदन्ते खस्य नाक्नोऽभिवादने

नाश्नां खरूपभावो हि भोभाव ऋषिभिः स्मृतः १२४ स्वस्य ase भोः शब्दं कीर्तयेत्‌ स्वयदणममिवायमानप्रतिपेधा्म्‌ | परिशिष्टोऽथैवादः |

नामात्तराणामेवान्तेऽपि तु ततः परेषाम. ग्रहभस्मोति। एष हि तत्रेतिक्ररण प्रयोगावरधारणाथैम्‌। एवमेव Wars | aft देवदत्तो भो अहमिति दुःशिष्टे प्रयोगे विलम्बितायां प्रतिपत्तौ सम्मुखीभावश्चिरेण स्यात्तत्र कार्यविराधः। व्यवहितसम्बन्धे कश्चिन्नैवावधानवान्स्यात्‌ |

स्वरूपभावः खरूपस्य सत्ता ¦ अथवाऽभिवाद्नञ्चां स्वरूपे, भवति, त्स्थाने warms भावसाधनः कठृंसाधनेा वा मावशब्दः | स्वरूपभाव इति aa- म्यन्ता वा पठितव्यः | भावः; मा इव्येतस्य यद्धवनं यत्खरूपं A_TAT स्वरूपम्‌ यथैव नाम गरहीखा कस्यचित्संम्बोाधनं क्रियते - "देवदत्त श्रयताभिःत्येवं भोः शब्दोऽप्या- मन्त्रितविभक्त्यन्तः सम्बोधनायैवं ऋषिभिः स्मयते १२४

आयुष्मान भव साम्येति वाच्यो विप्रोऽभिवादने अकारधास्य नाश्नोऽन्ते वास्यः YATAT: प्टुतः।। १२५ ्रभिवादने कृते प्रत्यभिव्रादः पित्रारभिवादयिता पव वाच्यः खायुष्मान्भव

सेभ्येति। इतिशब्दः प्रकारे आायुष्मानेपि दीधांयुरभूयः ञ्चिर जोवेत्येवमादिशब्दपरिप्रहः शिष्चारप्रसिद्धो भवति |

परकारष््चास्य sata यन्नाम तदन्ते याकार: प्लुतः WAST: | प्लुत इति fare सेज्ञा अकारप्रदणमिक्रारादीनामयपि प्रदशेनाथैम्‌ श्रजपेज्प्रिव चान्तत्व ्टन्यम्‌ | व्यखनान्तस्यापि योन्त्यः स्वरस्तस्य भवति | qataz इति qaarfaarsar- प्य विशेषणमेतत्‌ श्मक्षरमन्र व्यजनम्‌ तत्र gaftee: , एवमुच्यते |

+ tte SN

१४० मेधातिथिमाष्यसमलङकता [ द्वितीयः एतदुक्तं भवति--पूव एव नागन्तुरकारः प्लुतः कतज्यः, कि ae एव नान्नि विद्यते प्व grafrasa: | सवं चैतदेव व्याख्याने भगवतः पायिनेः स्परतिसामर्थ्यन शब्दाथप्रयोगे मन्वादिभ्योऽधिकतरः प्रामाण्ये भगवान्पाणिनिः प्रयमिवादेऽशुद्रः (षा.स्‌, ८।२।८३) टेः प्लुतिं स्मरति | टिशब्देन योन्त्योच्‌ तदादिशब्दरूपमुच्यते | fanssuafiafaay स्तत्रियादीनामप्येष एव विधिः स्रयन्तरसमाचारो ह्य वमेव सितः | चैषां विध्यन्तरमस्ति | भत्रोदाहरणमायुष्मान्‌ भव देवदत्त | व्य लनान्तस्यायुष्मानेषि सेमशमम३न्‌ ॥१२५॥ यो वे्यभिवादस्य विप्रः प्रत्यभिवादनम्‌ | नाभिवाद्यः विद्पा यथा शुद्रस्तथव सः १२६ श्यो वेत्ति पत्यभिवादनसिव्येवं वाच्यमरभवादस्येत्यतिरिच्यते, सङ्गच्छते 1” नैवम्‌ श्रभवादस्यानुरूपं प्रयभिवादनमित्येवं योजना क्रियते येन स्वनामेज्चा्या- fasted कृतं तस्य नामान्ते प्लुतिः कतंय्या यस्त्वं मे इत्येवमभिवदन्न तस्य नामो्चा- रण नापि प्लुतिरिति नाभिवाद्य इत्यभिवादनशब्दोजारगप्रतिधधः यथावि्ितमभिवादने कतव्यम, पुनरहं मे gar, तम्य प्रग्दशितत्वात | यथा श्राद्ध इति दृष्टान्तेनैतदेव ज्ञायते | शूद्रस्यापि वृद्धवयसे ऽभिवाद्य पूवांभिभाष्यसमिप्यत | विदुषेति पादपूरणाथेम्‌ १२६ ब्राह्मणं कुशलं पृच्छेरस्षत्रवन्धुमनामयम्‌ aot क्षेमं समागम्य BAMA १२७ करताभिवादनप्रयभिवादनयेः ates प्राप्ते जिज्ञासाप्रभे जातिभेदाश्रयः शब्द नियमे ऽयमिष्यते प्रष्टव्यानां जातिनियमे भयं, ्र्ुणाम्‌ | नालयन्तमिन्नाथैखाज्च एतषा स्वरूपनियमेभयं विधीयतं श्रारोग्यानामयशब्दौ समानार्थौ | एव त्तेमकुशलशब्दावपि नाघ्यन्तभिन्नौ | कुशलशब्दो यद्यपि प्रावीण्यवचनस्तथापीह संयोगिनामर्थानां शरीराणां चानपाये वर्त॑ते | पत वश्यं प्रनोक्तव्याः | श्न्येषामपि यथाप्रतिभ विश्षजिज्ञासय पप्रतिषधः प्रथा महाभारते कस्मिधिद्रभ्याये दशितम्‌ | फचिदिदह "यमागम्यतिः fag गुरवादिविषयोऽयं प्रभः, किं afe सवयसामेव भभिगमनं हि गुरौ विदितं, यदच्छया समागमः |

wars: | मनुस्मृतिः १४१ श्रभिगमनेऽपि समागमे स्तौति यतिकिलििचदेतत्‌ १२७ अवाच्या दीक्षिता नाम्ना यवीयानपि यो waa I भे भवत्पू्कं त्वेनमभिमापेत धर्मवित्‌ १२८॥ ्रत्यभिवादनक्राले waa दीक्षिते safety दीच्षणायातः saa ग्रवभ्रान्नाञ्चा वाच्यस्तस्य यन्नामघेयं तन्नोचारयितव्यम्‌। यवौयान्कनीयानचिर- कालजातः | अपिशब्दात्‌ अ्येष्ठश्यादीक्तितस्यापि नामप्रहणनिषेधो ऽनुमीयने तथा गौतमः (H.R सू. २३) “नामगोत्रे गुरोः समानतो निर्दिंशेत्‌?। मानः पूजा तसपूर्वकं नामःपरहीतव्यं , Tat जनार्देनमिश्र इति | Coat तर दीक्तितेन कार्याथे' सम्भाषः कर्तव्यः १,-भेभवत्पूवंकस्‌ भो; शब्दं पूरव प्रयुज्यैनं दीक्तितमभिभाषेत, दीक्तितयजमानादिशब्दैरयीगिकैः | g ar: शब्दपूवैकं नामग्रहणमभ्यनुज्ञायते | मोभवच्छन्दः पूर्वो यस्यामिभापणस्य तदेवमुक्ते द्योश्चैतयोाः शब्दयोरेकत्र area प्रयोगाभावादू व्यवस्थां व्याचक्तत। यदा नेन AE सम्भाषणं भवति तदाऽ९मन्त्रित- विभक्रयन्तन भोःशब्देन सम्बोध्य: | यातु तदीयगुणाख्यानं Wr करोति, ‘aa मवता दीक्ितेनैवं कृतं" ‘aa भवानेवं करोातीःस्येवं प्रयोक्तव्यम्‌ भवदिति प्रातिप- दरिकभत्रमुपात्त, यथा विभक्ला सम्बन्धमुपैति तदन्तं प्रचाक्तव्यम्‌ १२८ परपत्नी तु या सखी स्यादसम्बद्धा Aaa: I ताँ व्रुयाद्भवतीन्येवं सुभगे भगिनीति १२९ गरथैपरयक्तं सम्भाषणं खिया सह ' यदा भवति तदैवं कतन्यम्‌ | या तावत्परस्य vat सा (भवति सुभगः amar (भवति भगिनि | भवच्डब्दोभय खीप्रययान्तः सम्बुद्धौ wage: | भवलीत्यप्रेतिकरयं पदाथैविपर्यासकृत्वरूपं भोभयति; सुभगे भगिनीत्यत्न प्रकारे | ब्रूयादित्यधिकाराच्छन्दश्वरूपम्रहणं सिद्धम ग्राचार्यतायां मातर्यशखिनि, कनीयसी दुदितरायुष्मतीत्येवमादिभिः शब्दैः मम्भाष्या | पत्नीगप्रहणात्कन्याया नैष विधिः असम्बद्धा यानितः। Maratea या ज्ञातित्वं नागक्षा मातुलदुदि- ae: तामामन्यं विधिं aeafe ( १३२ शोकं ) ज्ञातिसम्बन्धियोषितः इति |

१४२ मेधातिथिभाष्यस मलक्ुता | [ द्वितीयः

“ag तेनव तत्सिद्धम्‌, श्रस्योत्सर्गस्यान्यत्र चरिता्त्वाक्किमसम्बद्धा चे- व्यनेनः | नात्र पौनरक्स्योद्धावने यतितव्यं, पद्यप्रन्थो ऽयम्‌ १२९ |! मातुलांश्च पितरव्यांरच इवशुरानरत्विजा गुरुन }; असव्रहमितिव्रुयान्पत्युत्थाय TAT १३. गुरूनिति वचननिरदेशान्न एवात्र गुरुरक्तः एव gat) fe तर्हि गौतमीये इव सामान्यशब्दो वित्तादिज्येष्ठवचनः तान्यवीयसा भागिनेयाः सवयेपेक्षया हीनवयसः। असावहमिति स्व "म निरिश्यते। तत्परश्वादंशबच्दो ऽभ्यनुज्ञायते | एतन्न ्रसयुल्थायागतानां कतव्यम्‌ | श्रभित्रादने मोःशब्दप्रयोगो निषिध्यतं। उक्तं गौतमीय “श्रस्युस्थानमनमिवादाः› इति"! १३० मातप्वसा मातुलानी FATT पितृष्वसा सम्पूज्या गुस्पनीवत्समास्ता गुरभायया १३१ एताश्च गुरुपत्नीवत्सम्पूज्याः प्रवयुत्यानाभिवाद्नासनदानादिनिः | गुरू पत्नी वत्‌ इत्यनेनैव fas समास्ता इति वचनमन्यदप्याज्ञादि गुरुपन्रीका्ैः कद्‌ाचिषद्‌नु जानाति | इतरथा प्रकरथात्सम्पूज्या इत्यभिवादनविषयमेव स्यात्‌ परिवय- सश्च लियः स्मर्यन्ते कनीयसीनामप्येप एवाभिवादनविधिः १३१ श्रातुभायापसद्धप्या मवणाऽहन्यहन्यपि विप्रोप्य wag त्रातिसम्बन्धियापितः॥ १३२ भरातुञ्य्ठ्येति द्रशटव्यम | STIR TAT पादयोरभिवाद्ा | सुवर्णा समान- जातीया | ऋच्रियादिर्णां तु ज्ञातिसम्बन्धिधर्मो घ्रातुभार्यांणामपि | प्रो fama ज्ञातिरषम्बन्धियाषितः। ‘Aner प्रवासासरस्यागतेन हि श्रपितस्यापस ्रहणमम्मवः। Brag: fava: पितृत्यादयः, सम्बन्धिना मातृपक्ताः पूश्ुरादयश्च, तेषां ज्येष्ठानां याः faa) पूजःरूपत्वादु" agama, कनीयस्यः AGA १३२ पितुभगिन्यां मातुश्च ज्यायस्यां aati परातवह्रत्तिमानेष्टन्माता ताभ्या गरीयसी १३३ पितुश्च या गिनी मातुश्च था भगिनी तस्यां स्वसरि चात्मीयायां ज्येष्ठायां भगिन्यां मावृवद्रुत्तिरतिदिश्यत |

श्रध्यायः | मनुस्म्रतिः १४३

“ag मातप््रसुः पिवृप्वसुश्चायमुक्त (ो.१३१.) एव धर्मो “माद्ष्वसा मातुलानी! इसयत्र | अथोच्यते | तत्र गुरुपन्नोवदिव्युक्तम | इह मा तुवहुवृत्तिरि्युच्यत इति v सैष मेदः | तुल्या हि गुरुपलन्यां मातरि afa: 1

कंचिदाहः माता ताभ्यो गरोयसौीव्यतद्रत्तुमनूयत भगिन्याः पितुर्मातुश्च गरी- यस्त्रम्‌ | यदा माताऽभज्ञां ददाति स्वस्रादयश्च तदा मातुराज्ञा क्रियते तासाम्‌ चैतद्राच्थमेतदपि सिद्धं ““माता गीरबेणातिरिच्यतःः इति श्र्थवादत्वात्तम्य |

Bea तु TRA मातुश्च व्रत्तिभेदं मन्यन्त | गुरुपल्याः पृजाज्ञाद्यावश्यकरम्‌ | मादुस्तु मीशवादूनार्लभ्यनान्यथात्वमपि | लालनात्तत्रोमयापदशान्मातष्वसुः farcry व्यवस्था | AT लालने तुल्यमेव स्वयां खसरि श्रतीतौशत्म्य तु गुरुपन्नीवत्सेपूथ्यत्व- मिति। चाननवैतत्सिध्यति श्रमति दि वाक्यद्वये ात्रवदुवृत्तिरित्यतावता प्राक्रर- गिक श्रभिवादननिघ्र fara विज्ञायेत १३३ `

रथ पुनः स्नेहच्रत्तिरतिदिश्यत

aaa पारससत्यं पश्चान्दाख्यं कन्रमूताम्‌ रयव्दपूव श्रोत्रियाणां स्वत्पेनापि स्वयानिषु १३४॥ क्तं पूवैः “श्राणा aaa ga: स्थविर श्रायतीतिः? सत्र कियद्धिव षैः airy भवति ave हि शिरःपालित्यं सविर व्यवहारः तन्निरूपणाथमिदम्‌ | दशसिर्वपैज॑न्मनाऽधिकैरपि वीराणां सस्यमाख्यायत | तेन दशवषाधिक्रा ज्या भवति, off तु मित्रवद्रयवहतंव्यः। यथोक्तं "भा भवन्निति वयस्यः इति | दशभ्यो वर्षेभ्य उधम ज्येष्ठः | अख्यानमाख्या | दशाब्दा भ्रार्या यसू सरूवश्य त्रिपदो वहूत्राहिः | आध्या- निमित्तत्यार्षाणां सामानाधिकरण्य. निमित्तनिमित्तिनार्भद्स्या वरिवक्तितत्वान्‌ एतांश्च समासान्तभूतो saa: gasit दशवषांणि यावत्स सखेव भवतिः | पुर भवाः “पौराः? तेषाम्‌ | पुरप्रहणं प्रदशैनाथे, ्रामवासिनामपि एष एव न्यायः | कचिदेकस्मिन्‌ ग्रामे वसन्ति तावत्‌ यस्मिन्‌ परस्परप्रयासत्तिहेतुरविद्यत ते सखायः | तु कलां काञ्चन बिभ्रति शिस्पगीतवाद्यादिकां, तेषां पच्चवषांणि aisha: खा; तत उर्ध्व" यष्ठः | AA Seal: Ga यस्य तन्दधोत्रियाणां सख्यम्‌ | प्रस्पेनापि कालेन स्वयोनिषु एकवेश्यपु कतिचिदहानि योऽधिक्ः sae: | “कियान्पुनः सखवत्पकालः 1? नत्ताचत्‌ ञयब्दः। susaya मिति निर्दिश्यास्पेनेत्युच्यमानस्तता न्यूनः प्रतीयते

१४४ मधातिथिभाष्यस aga [ द्वितीयः

एकवचननिदेशाश्च Taq | नाप्येकोाऽब्दः, स्व्पेनेति विशेषणानुपपत्तः | परिच्छिन्नपरिमाणो हयन्दवाच्योऽथं;तस्याहीरात्रमाचरेण न्यूनस्य नाब्दत्वमसि | तस्मादस्प- नेति कालसामान्यमपेत्तते | संवत्सरादवरश्च तस्य विशेषः | श्रपिशब्दश्चैवशब्दस्याये द्रष्टव्यः | श्रस्पेनैव काल्तेन सख्यं, ATA तु उयेषठत्वमेव | एतच्च समानगुणानां समानजातीयानां द्रष्टव्यम्‌ | एतेन लौकिकं स्थविरलक्तं निवतिं तमा पेक्षिकमाभितम्‌ | wea तु व्याचक्षते | नानेन UR aed, fe तहिं सखित्वमेव | यथाश्रुत यागेन सखबिरलत्षणं स्यात्‌, (इयता कालेन सखा परतस्तु ज्येष्ठ इतिः | श्रय श्लोकाथैः | एकत्र पुर॒ वसन्ति दशवर्षाणि यावत्तानि मित्रायि | कलाश्चतुःषष्टिस्तद्विदा सङ्गत्या qsafedd: | स्वथेनिषु स्वर्पेनापि कालेन सह वसतां मित्रत्वमेव भरतश्च सर्वो वयसा तुल्यो वयस्यः; किं तहिं एतदेव | मानवयस्तवे चैतत्लक्षणम्‌ | युक्तमेतत्‌ | किन्तूत्तररलोका विरुध्यते तत्र हि जातेः प्राधान्यं, वयसः | यदि चातरेयता कालेन ज्यै्ठपसुक्तं भवति तदा विजातीयानामप्याशङ्क्यमाने facta इति युक्तम | पूर्वं त्यारूयातार WTAE व्याख्यानं मन्यन्त १३४ are TAIT तु TAIT तु भूमिपम्‌ | frags विजानायाद्‌ ब्राह्मणस्तु तयोः पिता १३५ दशवर्षाणि जातस्य यस्य भवति (दशवष: परिच्छेदकः कालः, तस्य परिच्छेद ब्राह्मणः श्रत: | तस्योचनीचतादि काश्योदि वा कालेन परिमातुं शक्यम्‌ , कि तहि तदीया काचिक्किया | सा जन्मनः sat नियसमवायिनी प्रागधारथलक्ञगैव |

एवं शतव्षमिति | पितापुत्रौ तै द्रष्टव्यौ |

aa: सम्प्रधार्यमाणये ब्राह्मणः पिता चिरवृद्धेनापि क्षत्रियेण स्वल्पवर्पो$पि तराद्यणः प्रव्युत्थायामिवाद्यश्चेति प्रकरणाथः १३५ वित्तं वन्धुवयः कम विद्या भवति पश्चमी ', एतानि मानस्थानानि गरीया यद्यदुत्तरम्‌ १३६॥ रक्तं जातरुत्कषद्ेत॒त्वम द्वी नजातीयेनेत्तमजातीयः gen | इदानी समानजातीयानां श्रभिवादनादिपृजाहेतवस्तेषां बललाबलमुच्यते | तत्र वयसः पुनरमिधाने बलाबलाम्‌ | वित्तादिमम्बन्धोऽत्र सर्वत्र पृजा हेतुः | aad बन्धुम मानद्यानमिति | waa | विशिष्टबन्धुतेव पिकृग्यमादुल्लादिरूपता मानकारणं, बन्धुभान्वा बहुबन्धुः पृञ्ः।

श्रध्यायः | मनुस्मरतिः। १४५

वयः प्रद्रष्टमिति aay | उरश णव चार्थे प्रायेणायं प्रयृज्यत | “Prat qar वयः स्थापि सतत बाच्यणएव मः?) इति याच्च वयः Galea: तदुक्तमेव 'दशान्दाख्यमिति `

कसं श्रौतं स्मार्तं तदनुष्ठानपरता | विदा नाङ्खमापक्ररग्वेदार्थज्ञानम |

‘ag विद्रान्यजतं विद्रान्याजयनीव्यविद्यस्य कमानुषठठानानयधिक्राराद्वियया चिना कथं कर्मणां सानहेतुता

नैष दाषः प्रकर्षोऽतराभिप्रेतः। अरतिशयवती fear मानहेतुः | सखल्पनिदयस्याप्यनुषठा- नाप्रपत्तिः। यो यावन्नानाति तावलययधिक्रियते | चिद्ाया वाचनिकमधिकारहेतुत्वमपि तु मामभ्यैलक्तणम |

““श्रचिदितकरमेवरूपो ह्यर्व्यस्तिर्यकर्मा काधिक्रियताम्‌ १?

शक्यं ह्यनेन कतिचिस्स्परतिव्राक्यान्युपश्रुत्य जपतपस्यमुष्रातुम | अग्निहात्रादिकर्मणां तु वेदवाक््यावबोध उपकराति | तत्रापि ar asa तावयधिक्रियते। भि. दोत्रवाक्यानां aise वेत्ति स॒ तत्राधिक्रियत। क्रत्वन्तरज्ञाने तत्रोपकरारकम।

अध्रोच्यत--" वेदः करने ऽपिगन्तव्यःः इति कृत्स्नवेदविषया ऽय विधिरवबेाध- पर्यन्तः | तत्र BRAM बेदस्याववोधर कतव्य Hara प्रतिभागाव्रबोधसम्भवः | येनाच्यते- “ये।ऽत्निहोत्रवाक्यस्या्थं वेत्ति वाक्यान्तराभेमविद्वानप्यधिक्रियतः इति 1

HATA | CANTATA तावद्‌ बश्यं कर्तच्यम | तत्र येनैकशाग्बा ऽता तम्या- शरर््ाऽवध्रतः सो ऽनवध्रतेशाखान्तरार्यो ऽभिक्रियते |

“ag सवेत्ैक ण्व crear: | यदि नाम पदव्णानुपूर्वीभिदः, aed caftag | धदाभरन्यायव्युत्पस्या वा ऽववोधः | प्रतिशाखं पदाथा भिद्यन्त नाऽपि न्यायः | तत्र येनैव हतुर्नैकम्याः शाखाया अर्थोऽवधार्थते शाखान्तर९प्यमावस्ति, व्युत्पच्यन्तरम- पच्यते तन्न यन्य का शाखाऽवगता, सर्वा 'वावगता भवन्ति 1”

सत्यम यान्यकस्यामभ्निहेत्रादीन्युषदिष्टानि तेषां शाग्वान्तरप्युपदिश्यमानानां माभूद्‌ भेदः | किन्तु कस्याख्विच्छ्ाखायां कानिचित्कमांणि नैवे पदिश्यन्ते यथ! Tet भ्राश्चलायनक दशेपूयीमासै श्यनादिरानिच।रिकः, अन्ये सेमयागवाजपेय- बहेस्पतिमबादयः | तत्र यत्तच्छाखाधीनमनत्निहेात्रज्यातिष्टोमादि तत्रापिक्रियते। शाखान्तरे लनवीतमश्रतं कथं afar कर्माण्यतच्छाखाध्यायी वेत्तु चैते सोमयागा नित्या, येनाननुष्ठानपरत्यवायमयात्यरिज्ञानाय शाखान्तरमन्विष्येत श्राधान तु यद्यपि तत्र परति तत्रा पयुद्धराहवनीयमिःत्याहवनीयस्य विधानम लोाकात्तदथमनवबुष्य्नानः कोऽय- ata यस्याधानमिति शाखान्तरमन्विष्यति ततः शाखान्तरे पठ्यमानमाधान- करणे सवं Tareas | एवमामावाम्येन वा हविषेषा Faas वेति श्रुत्वा कीटश-

१८६

१४६ मेधातिथिभाष्यम मलङ्कुता [ द्वितीयः

मनया: कर्मणा रूपमिति तथेव शाग्वान्तरं गवेषयते | एवमन्यदपि sented नित्यं चानुष्ठेयं तस्य यत्किच्विद जातं aa नान्नातमाध्वयैवमैद्राच्र वा ahaa ada शाखान्तराधिगमः। यत्त॒ शाखान्तराधीतमनुष्ठेय तस्य वेदनसम्भवः | श्रनेकशाखाध्यायिनस्तु तदथै परस्य मर्वमेतस्रयच्तमिति भ्रस्तीटशौं विश्चामन्तरेणापि कमानुष्ठानम | waar ईषद्‌ व्युल्पस्याऽपि नम्भवत्यनुष्ठानम्‌ |

यस्य तु निर्मला विद्या, व्याख्येयानि विद्याद्धानानि, तस्य विद्या मान्यतास्थानम्‌ | “गरीयः इति द्येद्रंयाः सम्प्रधारणेऽयमियसुन्प्रस्ययः | चतुदंशवियास्यानज्ञः Geary. निर्धनादिरनधिक्ृताऽपि तिययैव पूञ्यते |

तेषां विरे वलाबलमाद | गरीयेा यद्यदुत्तरम्‌ एकस्य वित्तमन्यत्य बहुबन्धुता, तत्र चित्तवता बन्धुमान्मान्यः | यस्माच यत्पर तत्तस्माद गुरुतरम्‌ | तथा वन्धोर्वधः ततः पवंरमादपि वित्ता्तद्गुर सिद्धम श्रत उपपन्नम. “श्रतं तु सर्वेभ्यो गरीयस्तन्मूनसाद्धमै म्येति?” रौ(तमवचनम्‌ ( श्र.द्सु VERO ) |

“गरीय इति कथं प्रकपप्रःयये यावता नैव पूजैस्य गुरुतरम्‌ यदि fe द्रे aaah amar गरीयस्स्रभत्ि | तदहि पूर्वापेक्षया चित्तः नास्तोति? चेत्‌ |

समुदाये सामान्येन गुरुतर ऽपे्तिते श्रपगस्य प्रकपविवन्तायां युञ्यत saga |

भानः पूजा तस्य स्थानं कर्णम |

"मान्यक्थानानीतिः वा पटेऽन्तभूंतभावार्था द्रष्टव्यः, (मान्यत्वष्यानानिः मान्यल कारणानि i! १३६

ORAS परस्य ज्यायस्तरप्रुक्तम | यत्रेदानीं द्री पू्वातरिकम्य भवतेाप्परम्यैक पर इति aa कथमियत श्राह |

पश्चानां त्रिषु वणषु भूयांसि गुणवन्ति यत्र स्युः AST मानाः WASH दशमीं गतः १३७

पञ्चानामेतेषां मानस्थानानां यत्र ्ुयांसि क्हून्यतर्वाणि मान्यः | तत्र परव ज्नातीवादतञ्यम्‌ एकस्य वित्त्रन्धू द्व श्रन्या वृद्धवयाः तत्र पूर्वैः वाधक | सत्यपि aga यदि श्रष्ठानि भर्वान्नि, एकं वै कम्याद्युल्ृष्टं, तदा साम्यम्‌ पुनः परबाधक्रतवम्‌। गरीय एकापेन्तया वणिठत्वान्‌ यदि तु मूवरांसि गुणवन्त्यव्युक्ृष्टानि तदा साम्येपि सङ्खया परेषां, पूर्वाणि परश्च समसङ्कुगनि, तदा पूर्वषरतया वाध्यकाधक्रमावः, fF तर्हिं सामान्ध्रमेव |

“ag यत्र गुणवह्द cz Arca मानाहं इत्यमिषानेन सममङ्खुयस्यापि परव MIRAE युक्तम्‌ 12

प्रध्यायः | मनुस्छतिः | १४७

नेवम्‌ तुल्यत्वे गुणानामतस्य चरिताथैत्वात | यथै ङा ऽपि विद्यावानपरोाऽपि,तया्यस्य गुणवती प्रकृष्टा विद्या प्रशस्यत | एव aaa |

fay वर्णोषु ब्राह्मणच्तत्रियवैश्यषु यद्यत गुणा भूयांसः प्रकृष्टाश्च चत्रियस्यापि मबन्ति तदा हीनगुणेन व्राह्यणन जात्युच्कृटेनापि चत्रियः पूज्यः | एवं च्त्रियेण वैश्यः | एवं त्रिभिरपि द्विजातिभिः शरद्रोऽपि दर्मीमितः। "दशमी अन्त्यवस्थोच्यते | अ्रयन्तवाधकापलक्तणमेतत्‌ | एव वित्तवन्धू ger मान हेत्‌ तरैव्थिकान्प्रति, दशमी ग्रहणात्‌ | Raa तु नेत्र तस्य सम्भवताऽनपिकरारात्‌ |

ूयांसीयाधिक्यमात्र विवक्षितं ageaagi as तन द्विमिपयता१पि सिद्धा भवति नद्यय सह्ुयावाच्यव बहु शब्द इत्यत्र प्रमाणमस्ति | भूयःशब्दश्चाय बहु शब्द स्राधिक्य तत्रतत्र दष्टप्रयागः। "भूयाश्चात्र परिहार: (“भूयसा ९भ्युदयन याच्यः इति। प्रयया घवहुत्वमपि विवक्षितम्‌ ` 'जालाख्यायाम्‌,' ्य'तद्र हुवचनम विवक्तायां हि एकस्य गुगता Alas ga स्यात | ततश्च पुवां वगतिषाध्यत | शृद्रो ऽपि दशमी"मिस्यत्र केवनम्यैव यसः प्रकरं मानहेपुत्व'तरुवन्नविवन्ञां दशैयति। समाचारश्चैवमेव 112 R011

चक्रिता दशमीस्थस्य गगिणा भाग्णिः स्याः स्नातकस्य राज्ञ पन्था दया वरस्य च॥ १३८

VERT: TART: प्रासङ्गिक saa |

चक्रो रथिका गन्त्यादियानाधिषूढः। तम्य पन्था देयः। यन भूमिभागेन मामादि दशान्तरं गम्यत पद्धतिः पन्थाः उच्यते | तत्र यदि पृष्ठतः सम्भुखते वा रथिक माग. न्तत तद्रेमनापराधिनः पथाग्रदशात्पदातिरपकामेन |

दशसौोस्यो ऽयन्तपरिणतवयाः |

सेगी व्याधिनाऽयन्तपीडितः |

भारी गृहीतन्रीद्यादिगुरुद्रन्यः साऽपि यथापसतुमशक्तो लुप्राह्य: |

स्लियाः | श्रनपदय TAs सम्बन्धानल्ीत्वमात्रेगेव |

राजा विषयेश्वराऽत्राभिप्रेतः, च्तत्रिय ca तथा arava पा्थिवग्रहशान निगमने, प्रथिन्या sac: पाथिवः।

` “ननु चापक्रमे राजशब्दश्रवणाद्राक्यान्तरगतः पाथिवशव्दस्तत्पर एव युक्तः | Us गब्दा हवि चत्रियजातिवसने विज्ञातः | सं तावदलुपजातनिरोधित्वादुपक्रमगतेा मुख्यार्थ शाहः | -लाबलादिवाक्ये तु तस्सापे्तक्त्नियजातिविदनितेन भरमग प्रथिवीपालनासूयेन पाधिनशब्दस्य प्रयोगसम्भवेन जात्यन्तदविषयत्वमथुक्तमः' |

WATT | मान्यता मत्रश्रता। स्लातक्रा नृपमानभागीति | तत्र पेत्रियजातायमात्रान्मा-

१४८ मधातिथिभाप्यसमललङ्कता | [ द्वितीयः

न्यत्वं स्नातकम्य सिद्धमेव, ‘arr दशवपेमिति? तत्र fe `भूमिपःशब्दः ofa. जातिमात्नोपल्तगाथ इव्युक्तम | BAAN राजजातेः तत्रियस्यापि प्रजेश्ररभ्यायं धर्मो विज्ञायते |

वसा विवादाय प्रवृत्तः |

एतेषां पन्था देयः ¦ यागमात्रं ददात्यथ: | त्यागश्च पथो ऽपसंरणम्‌ | श्रत्व चतुर्थी कृता १३८

तेषां तु समवेतानां मान्यो सनातकपार्थिवेा राजस्नातकयारचैव स्नातका TTT ATA, १२५.

तेषां तु समवेलानामेकव राजिपतिनानां मान्यौ स्नातकपार्थिवो परः तन पथो aaa |

नूपमानभाक तपस्य काशान्मान भजन नभन।

ast निर्धारणे ( व्यासू २।३६।४१ ) |

चक्रयादीनां त्वन्यान्यं विक्रन्पः WATT: १५२३८

उयनीय तु यः शिष्यं व्रदमध्यापयदृद्रिनः॥ सकल्पं सरहस्यं तमाचाय प्रचक्षत ॥१४०॥

अचायादिशब्दानामवाथनिरूपगाश्रमिदमारम्यत सोपचारा हि लाक पषा प्रयागः शब्दाथमम्बन्धस्य स्मनृमिराचा््यपाणिनिप्रशतिभिरतन्निरूपितम। इयं चाचार्यपदाथस्मृतिव्यैवहारमुना, वेदमूला, पाणिन्यादिस्म्रतिवत्‌ द्यत्र सिमत्‌ कतंच्यमुपदिश्यत श्रस्य शब्दस्यायम्रे इति सिद्धरूपाऽयमथः, साध्यरूपः।

उपनी योपनयनं कृत्वा ये वेदसध्यापयति ग्राहयति आचायः | प्रहगं चात्रा ध्यत्रन्तरनिरपे्तं वाक्यानुपूर्वीस्मरणम |

MCAS: सवाङ्गप्रदशेनाथेः |

रहस्यमुपनिपदः | यद्यपि तऽपि वेदशब्देनैव गृहीतास्तथापि “feast न्यप- दशाऽस्ति, व्रदान्ता हइव्यन्तशब्दं समीपवचने मन्यमाना नैते वंदा इति neta” तदाशङ- awe रद््यग्रदणम |

प्न्य g रहस्यः agi male | तन खरूपद्रहणमाव्रादाचयेत्निष्यततिः श्रपितु तद्रपाख्यनमदहितान "था चायिवानकाशऽभिहितम ' 'विव्रृणाति aed यानाचायः सो भिधीयनः' ef; मन्त्रप्रहगं वेदतराक्रयालन्तमाथम्‌ |

wir 34 oA ASAT SAAT TRL: स्यान्न कवलं Ea ISAT AT

waa: | मनुस्मृतिः | १४८६ ततश्च Fa स्व॑ः स्वाध्यायविधरनुष्ठापकः म्यात्‌ “Mg परप्रयुक्तऽप्यनुष्ान प्वाध्यायविषेत्रह्यचारिणः खाथेसिद्धिः ।> यदा तर्हिं क्राम्यत्वादाचार्यकरणविघेरा- चार्यो saad, तदा खाध्यायविध्यर्थानुष्ठान प्राप्नाति ततश्च नियः स्वाध्याय- विधिः स्यात्‌ | रदहस्यशब्दो बेदाथैवचनतया प्रसिद्ध: | तस्मास्पृवंमेव हस्यप्रहणस्य प्रयाजनम्‌ प्राधान्याद्रा प्रथगुपादानम्‌ यत्त्‌. ‘fagutfa मन्त्रार्थान्‌, इत्यस्मृतिर- वैषा | AAMT TAMA प्रमाणाभावात्‌ | तम्मास्पाठामिप्रायमस्य विधेः प्रयाजकत्वम्‌ | ग्रता वेदस्वरूपप्रहगे माणवकस्य जात आआचायैकरण-विधिनिवर निः १५० पक्रं तु वदस्य TREAT वा Jar Il याऽध्यापयति द्रच्यथमुपाध्यायः TFTA ५५१

RABID मन्त्रः ्राद्यणे चा | वदव्ितानि ar कवलान्यङ्गान्यव याऽध्या- पयति; वथा wants aay) वृत्यर्थ Wary, नाचायैकपात्रिधिवशन, उपाध्याये AAT: |

शस्यनापनीतं यरः त्त्स्मपि वेदमध्यापर्यति नासात्राचायः | -उपनीयापि यः HEA पटं नाध्यापरयति साऽपि ara: |

“यते व्रमेकदे शग्रहगामुपाध्यायलक्षण कृतमाचार्यलक्तग उपनयन प्रगम्‌ , यस्त्य नुपनत। ्रत्लवेराध्यापकश्च, तम्य ज्जे लक्तगम्‌ नासावाचाया नाप्युपाध्यायः चापि नामा- न्तरं ठस्य श्रतम्‌ |”

Wad (‘Med वा वहु वा यम्य श्रृतस्यःस्यनन गुरुरसावाचार्यान्न्यून उपा- ध्यायदप्यधिक्रः |

सपि पुनः शब्दौ पादपृराथौ १४०

निषेकादीनि कर्माणि यः करोति यथाविधि सम्भावयति चान्नन @ faa गुरग्य्यते॥ १५४२ निषक्नम्रहथासितुरयं गुरुत्वोपदेशः | निषेक्षे रेतःसेकः श्रादिरयेषां कर्मणाम श्रादिग्रहणात्सवं संस्कारा गृह्यन्त तानि यः कशोत्यन्नन यः सम्भावयति सेवधैयति | चैबैनमिति वा पाठः | Weg एव, Waa सभभाव्रनोपपत्तेः। र्थान्तरनिर्देशः एनः कृमारम | ˆ “ननु चान्वादेशः चेद HAT पृचमुपदशःः? | नैवम्‌ | कस्यान्यस्य निषेकादीनि क्रियन्ते | सामर्थ्यादपि Rea निर्देशत एव

१५० मेधातिथिभाष्यसमलङकता | [ द्वितीयः तानि a: करोति | एवमाभ्यां गुणाभ्यां दीनः केवलजनकत्वे पितैव मवति रुरः ने चैवं मन्तज्यमसति गुरुत्वे नाप्तौ मान्यः | सर्वप्रथममसाबेव मान्यः | तथा मगवान्व्यासः "प्रभुः शरीरप्रभवः प्रियकृखःगदे गुरुः | हितानामुपदेष्टा प्रयक्तं देवतं पिता? उति। विप्रत्रहणं प्रदशनाथैम १४२ अग्न्याधेयं पाकयन्ञानग्निएरामारिकान्पखान यः करोति ग्रता यस्य तस्यसविंगिहोच्यते १४२ ्राहवनोयादीनामप्नोनामुतखादककर्मागन्याध्ेय पच्यते. "वसन्त त्ाह्मणोऽ्नानादे- ara’ इति विद्धितम पाकयन्ञा दशैपृ्थमासादयः। अशिष्टोमादयो मखाः सामयागः | मखशन्द: कतुप्यायः | त्वि = पूतानि कमणि यस्य यः कणेति तस्यत्विगित्यु्यते। य्य तम्येतिशब्द सम्बन्धितां दशयतः | यस्वैवैतानि watt कराति तम्यतवासाघ्रत्िगुच्यते नान्यस्य | सवं एत अआचार्यादयः गप्म्बन्धिशब्दाः | वृतः प्राथितः शाखये विधिना कृतवरणः | मान्यताप्रसङ्गाटत्विकसंज्ञोपदेशोऽत्र हि ब्रह्मचारिधर्मेषु ऋत्विजामवपरः श्राचा- यदिवस्पृज्य इत्यस्मिन्नवरा तस्लक्तगमुच्यत १४३ Mamata aM TMT ममातास पिना जयम्तं नद्रच्न्कदाचन १४५॥ उभे श्रवशौ ब्रह्मणा वदाध्यापननाृणोति माता पिता Fa | नदमध्यापक्रस्य मातापिहशब्दवाच्यता विधानम | श्राचायौदिशब्दवस्रसिद्धार्था हि पित्रमातृशब्दौ | जनकः “पिताः, जननी aan | डपचारेणाध्यापकस्तुयथे' प्रयुभ्येत | यथा गौर्वाहीक इति लोकं ह्ययन्तोपकारके मातापितरो प्रथितौ, तौ हितं जनयता. शक्तादिना पुष्णीतः, सखशरीरानपत्तमपि पुत्रहिते sata | श्रता महोपक्रारङत्वात्ता भ्यामुपाध्खायः स्तूयत या विद्यायामुपकयति सर्वोपकारकभ्यः श्रेयान्‌ | अवितथं क्रियाविशषःमेतन | श्रवितथधन सत्येन त्रह्मणा९नक्तरविस्वरव गितम नन्न दुष्येत | UTA द्रहस्तदुषति Nast ¦ कदाखन निष्पन्नत्रन्थप्रहण तदुत्तर

पिन दै

तथा निररकारः ^" ग्रभ्यापिता गुरूज्ाद्रियन्त विप्रा जाचा मनसा कग

aaa: | मनुस्मृतिः | १५१ वाः" (नाद्वियन्तेः saat कुवन्ति“ यथैव ते शिष्यान गुरमोजनीयाः+ मेगाय कन्पन्न--((तथैव तान्न भुनक्ति श्रुतं aq” | ५टान्तरमातृणत्तीति श्र्थात्‌ करगौ भिनत्ति विध्यतीत्युपमयाऽध्यापनमेबाच्यते | ‘gant: किल स्मृतो नरः श्रुतं यस्य श्रुतिगोचरं गतम्‌? इति | मवाध्यापकानामाचार्यापाध्यायगुरूखामयं कृतवियस्यापि द्रोदप्रतिषेधः १४४

उपाध्यायान्दगाचाय आचार्याणां शनं पिता मच्खं तु पितुन्माता गारपेणानिरिच्यते १४५

सतुत्यक्रमेण प्रक्रष्टपूर्वविधानम्‌ उपाध्यायान्छ्रछठ॒श्राचार्यस्तस्मा तिता ततेाऽपि मातेति | दशादिपद्खपानिर्देशः स्तुतिमात्रम्‌ पूर्वस्मात्‌ gama परस्यातिशयो विवक्तितः। श्रत एव age पितु निति वचनम्‌

उपाध्यायान्दशा तिरिच्यते। दशमभ्य उपाध्यायेभ्यो ऽधिकः |

‘aa पुनरत्र द्वितीयाः |

श्रतिरयं कर्मप्रवचनीयः। उपाध्यायानतिक्रम्यातिक्रम्यातिरिच्यने मीरवेण सातिश- येन युज्यते | श्रथवा ऽऽधिक्यमतिरकरः तद्धेतुके ऽभिभवे भातुवैतेते गौरवाधिश्यनेपाध्या- यानभिभवति श्रतिरिज्यत इति कर्मकर्तरि द्वितीया aan (दुहिपन्या्वैहुलं मक्रम- कयोः ( वार्तिक पा. सू ३।१।८७ ) इति व्रहुलम्रहणात्‌ |

“aq चानन्तरमेव azafa गरीयान्‌ ब्रह्मदः पिताः इति, उद चाचार्यान्पितुराभि- AAG तदितरतर व्याहतम्‌? |

नैष दाषः। इहाचार्या नैरुक्तदशेने नाध्यापकः, सेस्कारमात्रेणाचारोपदेशमात्रेण चानि- प्रतः SPP sia प्राहयतीति चैष नियमः खशाश्रसिद्धाभिरर संज्ञामि्व्य- वहारः गुरुशबच्दो द्यत्र पितरि परिभाषितः, arava तत्र तत्र प्रयुञ्यते | तेन स्वन्पो- पकारादुपनयनमात्रकराद्‌ाचारभाहकादध्यापनरदितादिदं पितुञ्यायस्त्वम्‌ |

प्रम्मिश्चक्रमे aaa समवाय एतेषां माता प्रथमं चन्या ततः पिता तत श्राचायेस्तत उपाध्यायः १५४५ |

“पमुण्याचा्यैसन्निधी पितरि संस्कतरि afafea कः कमः ।› श्रत श्राह--

उत्पादकव्रह्मदात्रोगंरीयान्‌ ब्रह्मदः पिता त्रह्मजन्म हि विप्रस्य परेत्य चेह शदवतम्‌ १४६

4 उत्पादो जनकः ब्रह्मदातारध्याप्रकः तै द्वावपि पितरी। तयोः पित्रोर्भरी- यान्पिला ये ब्रह्मदः प्रतः पित्राचायैसमवाये श्राचाचैः प्रथममभिवायूः

१५२ मेधातिथिभाष्यसमल्तङता | [ द्वितीयः

aa देतुरूपमभेवादमाद ब्रह्मजन्म हि, त्द्म्रहणार्थं जन्म ब्रह्मजन्म शाक- पा्थिंवादित्वान्ममामः | ( व्रा्तिकं षा. मू २। १।६० )। ऋअम्मिन्ममासे उपनयने ब्रह्मजन्म | श्रवा त्रचप्रहणमेव जन्म तद्विप्रस्य शाश्वतं नित्यं पेत्येापकारकमिह चोपक्रारकम्‌ १५६॥ कामान्माता पिना चनं यदुत्पादयता मिथः सम्भूतिं तम्य तां वि्ाच्द्योनावभिजायते १४७॥ ऋोकटूयमथेवादः | मातापितरो यदेनं दारकमुत्पादथते जनयता मिथो रहसि परस्परं तत्कामा- द्ेतेर्मन्मथपरवशौ | Ld 9 सम्भ्ूति तस्य तां विद्यात्‌ तस्य दारकस्य मम्भबोतत्तियद्यौने माद्कु्ाव- भिजायतेङ्गप्रसयङ्गानि लमत सम्भवश्च येषां भावानां ते तश्र विनश्यन्ति aa: करि तैन सम्भवेन यस्यानन्तरभावी विनाशः १४५ आआचायस्त्वस्य यां जाति विभिवदरेदपारगः॥ उत्पादयति Aiea AL सत्या साञ्जनगाभ्मरा I १४८ श्राचार्यातति यत्तस्य जन्म तद्विनाशि गृददीते वेदे ऽवगते तदर्थं कर्मानुष्ठान नवगापवमगंप्राप्निरित्यम्य सर्वम्याचःनैमूलल्नात्स Ae: | यां जातिसुत्पादयति > सेस्कारमुपनयनाग्यं द्वितीयं seats जन्मरसेप्तुतिं निर्व. न॑यति, साविदया तदनुवचनेन सए जातिः सत्या साऽजरामरा! ययप्येतेऽभिन्नार्थाः शन्दास्तथापीटापनयनाद्यम्य जन्मना AAA: सकाशा तुंयातिशयविवन्नायांप्रयक्ताः। ददि जरामृत्यू प्राणिनामिव जातः मम्भयतः। अविनाशित्वं त्वेकेनैव शन्दरेन शक्यत प्रतिपादयितु ततप्रतिपायन tare श्राचार्यो at जातिं विधिवत्साविन्या उप- नयनाङ्गकल पेन-सावित्नी शल्दस्य वन्नत्तगत्वान्‌-उतस्मदयति रु, श्रेयसीति, पदयेजना |

जातिजन्म १४८ \ Bey TW वद ब्रा यस्य श्रतस्यापकरेति यः तमपीह ye Pare नेपक्रियया तया १४९

उपाध्यायो यस्व गागवकस्यापक्षरोति MAST श्रतेनेव्यथैः | अल्पा दहु वा क्रियाविशषणमेतत्‌ तमपि स्वतपश्रतापकारियं गुरं विद्यात्‌ |

art: | मनुस्मरतिः। १५३ nd तु याजना ज्यायसी-यस्य श्रुतस्य-समानाधिकरण-वेदविषयस्य नेद क्गविषयम्य a ा्नान्तरतिषयस्य तके कलाशा्रभ्यः यदल्पं बहु वा-तेनेपकरोतीन्व" याहारः श्रतं तदुपक्रिय। वसै श्रतोपक्रिय। तया. रपक्रारक्रि्रया नद्धतुत्वाच्छतसु पक्रि- ata ममानाधिकररण्यम | RIAA HAST तद्व्यपदेशो तरा तत्राचार्यादिशब्दप्स्स्मयैते १४८ ब्राह्मस्य जन्मनः कनां PTET शासिता वाराऽपि fast seer पिना भवति धमनः १५० ब्ह्मप्रहणाथे जन्म ब्राह्मम्‌ उपनयनम, तम्य कर्ता स्वधमस्य शःसिता उपदेष्टा, वेदाथेव्याख्यानेन | ताहो बालोऽपि त्रयो वृद्धस्य अयेघ्रस्य पिता भवति | पिव्तुस्या तत्र वर्तिः कतंत्या अ्येष्ठेनापि ("कथं पुनः कनी धार्ल्येष्ठपरुपनयते | अष्टमे a पनयनम्‌ | यावच्च नाधीतश्रतत्रदस्ता- वन्नाचार्य॑ङरणविधावधिक्रियत | ud afe नोपनयनमत्र ‘aa जन्मः, fe तदं स्वाघ्यायप्रहणमेव तम्प्र कर्ता ध्या यिता स्वधर्मस्य वेदाथस्य शासिता व्याख्याता पिता भवति। धर्मतः पिव स्तत्र कर्तव्याः ada उति धर्मनिमित्तं तत्र पिदृत्वम्‌ a चते र्मा स्नध्यापकन्यारुग्रात्रीः पित गम्बन्धिनः सिद्धाः सन्ति. wat त्रिधीय.ते -नाद्यण- Rafat त्रतितव्यमिति यथा १५० अध्यापयामास fora जिगुपाङ्खिरमः कविः gant उति tart त्रानेन पर्ग्द्य तान १५१ पूर्वस्य org Parada परक्रतिनामा स्ङ्किरसः ga: कविनाम शिशुर्बालिः पितनुर्यानिप्कउ्यमातुनतसपुत्रादी नपि कवये ष्यापयाङ्वकाराध्यापित- बान चाद्वाननिमित्तषु तान्पुत्रका श्रागच्छन sage! ज्ञानेन परिगृह्य Wega शिष्यान्करत्वा ।। १५१ ते तमर्थमपृच्छन्त देवानागतमन्यवः देवाइचैतान समेन्योचुन्याय्यं बः Braemar १५२ a ले पित्रादिसथानीया GAR इत्याह नेनागतमन्यव उत्पन्नक्रोधास्तमयं पुत्रशब्दा- इनं देवान्पृटवन्तः | ‘maa बालेन वयमेवमाहूयामहे किमेतद्‌ क्तम्‌ ।' २०

के

१५४ मेधातिथिभाष्यस मलङ्कता | [ द्वितीयः

ते देवाः get: मन्तः सवे सभवायं कृतवन्तः सत्यः tance खापयित्वैता- aaa: पितृनूचुरुक्तवन्ता “न्याय्यं युक्तं AT युष्मान्‌ शिश्युषक्त शान्‌, १५२ wat भवति ars: पिता मवति मन्त्रदः wa रि धार sears: पितेत्येव तु मन्त्रदम्‌ १५३ वयसा खल्पेन बालो भवति 7 तद्यज्ञो मूर्वा व्रद्रोऽपि a: | सन्चद्‌ उपलक्षणम्‌ | मन्तरान्वेदान्या ददास्यध्यापयति विव्रृणोति पिता भवति। वै शब्द श्रागमान्तरसूचक्रः | देवानामप्येष aa: पुराण एव तथा चैतिन् सूचकः परोपदेश gk अज्ञं मूष बाल Tears पितेति मन्दम्‌ | इतिकरणे स्वरूपपरता बोधयति यतः परतः श्रयते बाल इत्येतेन शदरेनाज्ञमात्रः श्रतश्च ब्रालशन्दाटितीयाया श्रभावः छान्दोग्ये Aas ब्राद्यणमेतद्रम्तुतः wasn वशितम्‌ १५३ हायनेन पलितेन वितेने बन्पुभिः॥ ऋषयश्चक्रिरे धम ASAT ने महान १५४ दयमपराऽध्यापकप्रणंसा | aaa: संव्ररसरपयायः। बहुमिवषः परिणतवया मदान्पूज्यो भवति, पलितैः केशगमश्ररामभिः gaa वित्तेन azar बन्धुनिः। प्रागुक्तानि मान्यश्च. aad | समुदितेन महान्भकति, करि तहि एकप विद्या | यस्मदूषयश् क्ररे। पिदशनात्‌ | निःशेषवेदाथैद्िना hacia wa व्यवस्थापितवन्तः याऽन चानः,

त्नुबचनमभ्यापनं FAFA वेदस्य, नास्माकं Ales ष्ठः | करातिव्यैधस्थापने वनं ते, नाभूतजनने १५४

erent जानते ज्येष्ठ्यं क्षत्रियाणां तु वीर्यतः वश्यानां धान्यधनतः शुद्राणामेव जन्मतः १५५ श्रयमप्यथैत्राद एव | यदुक्त' "वित्तादिभ्यः समुदितेभ्यः केवलाऽपि विचा उ्यायसीति' तदेव सप्रपश्वमनेन निरटिश्यत | . ° ¢ त्राह्मणानां ज्ञानेन Sa त्रय, वित्तादिभिः। क्षत्रियाणां वीय तः। वीरय द्रव्यय ad, eohua वैश्यःनां धान्यधनतः धान्यल प्रथगुपादानाद्रनशन्दो हिरण्यादिवचनः, त्राह्मथपरित्राजकतत्‌ | वहुधने वैश्यः As: |

प्रभ्यायः | मनुस्यृतिः | १५५

श्राययादित्वात्त्‌ तीयार्थे तसिः, रतै वतीया ( ag. २।३।९३ ) १५५॥

तेन द्धा भवति येनास्य पठितं शिरः यात्र गुव्राऽप्यधीयानस्तं देवाः स्थविरं विदुः १५६

तेन वृद्ध उच्यते येनास्य पलितं धवलं शिरः शिरःघ्याः केशाः 1 कथं त्ति थो वै युवीऽपि तरुणाप्पि श्रथ चाधीते a’ देवाः स्थविरं विदुः त्वत | दवाः किल सर्व॑स्य वेदितार इति प्रशंसा १५६

यथा कामया हस्ती यथा चममया मृगः यश्च विप्रोऽनधीयानख्यस्त नाम विभ्रति १५७ यमध्ययनाध्येवृष्ुतिः |

HIPAA: दारुणा यः क्रियत कक्चादिनाहस्स्याङ्ृतिः, यथा निष्फलः, हस्ति- काय catamarans कराति | एवे यो ब्राह्मशा नाधीत काएतुल्यः, कचिदधिङारी।

चममये सुगः चमेविकाराप्न्योऽपि या an: निष्फला नाऽखेटकादिकायै कराति |

तरय एत नाम मात्रं fayfa, तस्याथम ६५७

यथा TERA GT यथा aa चाफला गथा चात्तऽफलं दानं तथा विपाऽनरचोफलः॥ १५८

AVE नपुसकं उभयन्यना (शक्तः सोगमने, यथया खीष्वफलः यथा नागवि shite खोगभ्याम्‌ | एवं तथा विपौऽनूचेाऽनधायनाऽफलः |

भप्रा्टश्लेकराः श्र्येतवेदिनोः प्रशंसा्थां श्रतिक्रान्ताः १५८

अहिसयेव भूनानां काय श्रयाऽतुन्ञासनम्‌ ATH चैव मधुरा ASU ATT रममिच्छता १५९ ददानी मश्रद्धस्य शिध्यस्याधीया नस्यंतस्ततश्चित्तं व्याच्तिष्यत श्रध्यापयितुः कोधोखत्तौ ताङ्नपरुषमाषणाद्मययथ' प्रप्र निषिध्यत |

अहिं सया ध्रताडनेन भतानां मार्यापुत्रदासशिष्यसादर्याणाम्‌ श्रं योथमनु शासनं काय्य म्र मूतप्रहणान्मा शिष्यस्यैव विज्ञायि र्टादष्टफलावातिः श्रयः पथेमनुशासनस्‌, श्रमरन्धको वपदेशः, शाल्लाःयापनन्याख्याने वा |

पशसम्पनमतिताडन कोशल चात्र प्रतिषिध्यतं BAT त्वभ्यनुक्ञातमन ` रज्ञ! वुङ्न, वेति |

१५६ मेधातिथिभाष्यसमलङ्कता | [ द्वितीयः

“कथः तहिं मार्गे खाप्याः 1

वाक चैव मधुरय सान्त्वपूर्विका | प्रियया वाचा शलक्ष्णया नेच्वैरुद्धतन काकरुत्तेण स्वरेण--प्रियणाऽपि “श्रधीष्व पुत्रक मा चित्तमन्यत्रावद्धाः श्रद्धया समापय शीर प्रपाठकं तत्क्षणं विहरिष्यसि शिशुभिः aaa यस्तु तथा श्रद्धामुपेति तस्याक्तो विधिः 'वेणदलनेतिः |

प्रयोज्या वक्तव्या |

धमभिच्छता | va सातिशयाऽध्यापनधर्मो भवति १५८

यस्य बाडमनसी शुद्ध सम्यग्गुप्ते सवदा सवे aaa ब्रदान्तापगतं फलम्‌ १६८

यस्याध्यापयतुरन्यस्य वा सदः atagat सति वाङ्कनसी शुद्धं कानुप् गच्छतः | षम्यग्गुप्े चे।सन्नेऽपि कालुष्य परट्रोहव्यवमाया तत्पीडाथः कमा. रम्भः.--एतत्सम्यगापने वाद्मनसयाः |

स्वदापहण' पुरषमात्रधमांथैः, नाव्यापयि तुरेव अध्यापन ara |

wR स्वमवाश्नोति। Aare बेदसिद्धान्ताः। सिद्धशब्दस्यात्यन्त सिद्ध इमि tas शब्द थसम्बन्धेः इत्यत्रास्यन्तशब्दस्येव लापः | वैदिकषु वाक्येषु यः: सिद्धानतः saafumaisea कर्मग इदं फलमित्युपगत्तः, श्रभ्युपगता वेदतिद्धिः, तत्फलं मर्ध पाश्मोति।

एवं वदता वाङ्गुनससंयमस्यानन वाक्येन क्रतुषु पुरुषोभयधर्मतक्ता भवेति | उवलपुरुषधर्मातिक्रम सति कतुतैगुण्येऽसयतापपि वाद्रुनसाभ्यां किमिति छृत्् फं प्राप्रोति, यनाच्यते (संयमी सर्वमाप्रातिः इति |

श्रन्ये तु वेदान्तान्‌ रदहस्यत्राद्यणान्डयाचच्चत ¦ तेषु यदभ्युपगतं फलं, नित्यानां कर्मथां निष्फलानां यमनियमानां तत्फलं aetna सवंभाप्नति

‘cag पुनर्नित्यानि ब्रह्मप्राप््य्थानीतिः? चेदस्ति कप. चिहशनम्‌ |

HA बेदस्यान्तोऽध्यापनसमापनिस्तता यत्फलमाचार्यक्षरणविधिस्तसपराप्रोति तु व्याख्याने९ध्यापनविध्यथ्रतैव म्यात्‌ १६० नास्न्तुदः म्यादार्चौ ऽपि परद्रोहकर्मधीः ° CRAIG TA कचा नालाक्यां नाम्रुदीरयत १६१ शयगपरः yer: | अरूपि मर्मागि नुदति व्यथयतीत्यर्न्तुदा

aaa: | मनुस्णृतिः। १५५ िनीरवाचिऽयन्ताद्रेजनक्ररीराक्रोशवाचे यो वदति | ऋात्तः पीडिताऽपि परण ताट- शमप्रिय भाषत | तथा WAS: परापकारः तदथं कर्मं तद्धीश्च कर्तव्या | श्रथवा परद्रोहश्चासौ कर्म तत्र धीः बुद्धिरपि कतंव्या | यया वाचा wages पर उद्ूजते aaa तां बाच Fara | वाक्षयैकदेशमपि aed नेज्चारयेयत एकदेशादथप्रकरणादिनाऽर्थान्तरसु चनं प्रतीयते | गरतः सा वाक्‌ खलेाक्या स्वगादिलोकप्राप्रिप्रतिबन्धिनी १६१ सम्पानादव्राह्मणा नित्यमरुट्िजत विषादिव UAT चाकाडमदरवमानम्य सवदा १६२ fawn ब्रह्मचारिणो गहं बेपाध्यायस्य जीविकयाध्यापयता wa नम्भान स्यान्न aa चित्तसद्कुभमाददीत, अपितु सम्मानादेवेरद्रिजेत yaaa दीयमानं ब्रह मन्यत। अरमृतमिवाकाङक्षेदमिलघदवमानमवज्ञां सर्वदा उककण्ठासामान्यात्‌ ग्रधौ- शथैःवमाकराङ्तेरारोप्य प्री कृता | ‘ag चानविततमभेज्यम।? मत्यं चित्तस ्कोभप्रतिपेधाथमेतत्‌। तु तादृशस्य भेज्यताच्यत | सम्मानावमानयेाः समन भवितच्यं पुनरथमानं प्राथनीयम | बरह्म चारिगम्त्रवमतमपि भिक्ताऽदानम चाय प्रतिग्रहा, "याचित afar वयेत्तस्य येन विषयः म्यात्‌ १६२ मुखं द्यवमतः शत मुखं प्रतिबुध्यत सुखं चरति राकऽस्मिन्नवमन्ता विनश्यति १६३ ea विधेरथेवादा फलदौनाथः | योावमानान्न ज्ञम्यति सुखं शेते waa gag gear कथंचिन्निद्रां लभत | sages तञ्चिन्तापरो शुखं विन्दति ‘fra शयनात्कायेषु सुखं चरति यस्ूववमानम्य कतां स॒ तन पापेन विनश्यति १६३

Waa क्रमयागन संस्करतान्मा दिजः सनः गुरो वसन सञ्िनुयादरव्रह्माधिगमिकं तपः ५६५४।॥ सस्करलात्मोपनीति द्विजाऽनेन क्रमयेागेन तपः सञ्चिनुयात्‌ प्रणयन

१५८ मधातिथिभाष्यसमलङ्ुता [ द्वितीयः

भाणः इत्यत आरभ्य यद्वह्यचारिणः कत व्यमुक्तं तस्याननेति प्रत्यवमशः अनेन विधिसङ्कातेन क्रमयोगेन क्रमेणानुष्ठोयमानेन AT भ्रात्मरसैस्कारं निष्कल्मषत्वलक्षणम्‌ | यथा तपसा चान्द्रायणादिना निष्कट्मपत्वः भवस्येव्रमनेनापि बेदग्रहणार्थेन यमनियम- समूहन | Ha: TF AAMT शनैरत्वरया९गेज्ञ वघयेन्च |

क्रमः परिपाटो इदं Hae कत'व्यम, ‘Sarwofdar इत्यादिः, तेन यागः सम्बन्धो यस्यानुष्ठानम्यंति यावत्‌ |

बरह्मणः श्राधिगमिकमधिगमाथेम्‌ त्रध्ययनबोधावधिगमः १६४

, तपोविगेपेवितिैवतेश बिधिचोदितः रदः कृन््ोऽधिगन्तव्यः सरहस्या द्विजन्पना ५६५ तपोविशेषैः उच्छचान्द्रायसादिमिरविविचैषदुप्रकारेरकादास्चतुधकालाहारा. दिभिरभिक्तिण्वता शरीरम्‌ व्रतैशोपनिषन्मदानान्निकादिभिः | विधिनेादितेग्रचम- तिष्वाम्नातैरनुदायमानेवे' दः कुतस्नेाऽधिगन्तष्यः।

तु *पूव॑श्लोकं तपःशब्दो ब्य वारिधर प्रयुक्त, इहापि तपाविशषास्त एवामिप्रेताःः saga ते सम्यङ्कुन्यन्ते | चवशब्नैव तपां संगृहीतत्वात्‌ : त्रतमितिहि शाता नियम उच्यते | सामान्यशब्दत्वाच्च Aas मदानाच्िङादीनामपि प्रहणसिद्धिः ¦ तस्मात्त परस्युपवासादीन्यमिप्रेतानि |

इह कचिद्रंद इव्यत्रकवचने ववक्वित मन्यन्त। यद्यपि तन्धप्रययनिदंशाद्टिनियागना वेदस्य प्राधान्य" संरकार्यैतया प्रतीयते, तथापि विधिता वस्तुतन्धाथवरबाधे गुणभाव एवं गुणं संविवत्तितेऽर्थावबे।धपयैन्ता aa’ बेद विषयो माणवकस्य व्याप्रारो वियिरत्तपर्याल्ला- चयना ऽवसीयते | अय द्यत्र विध्यर्थाःऽधीतन वेदेनार्थावरबोघ कुर्यात्‌"न संस्कार्थत्वमन्यथा निहति सर्वो हि कार्यान्तर शेषभूतः संरिक्रयत वेदस्य टष्टमेव कार्यमधीतस्य म्वार्थब्ोध ननङकृत्वमन्यथा "सन्त उजुहोतिः इतिवरस्राधान्यः श्रुतमप्युत्सृञ्यंत धातुरप्य anne एव (्रधिगमनेः हि ज्ञानमुच्यते “ad गयर्थां ज्ञानार्थाः? इति स्मृतम्‌ खरूपग्रहण वेदस्य प्रागेव विहित' ‘aga हस्तात्रध्यंयम्‌ इयादिना। तस्यैवाथप्रहथः पर्यन्तताऽनेन प्रतिपायते | विवक्तामेव मत्वा ऽनेकवेदाध्ययनमप्राप्त'प्रतिप्रस विष्यत "वेदान शीत्येतिः ' 'य्यनेकबेदाध्ययनमस्ति कैकत्वविवक्ोपयुज्यते 1 बाढमुपयुऽ्यते | एकम्या मेव शाखायामधीतायां 'सखाध्यायाऽध्यतव्य' इति विध्यथनिवरत्तः | टच्छातस्त्वनेकतेदाध्यः यनम्‌। Cafes faterariga ॐ; उन्मनो दन्तक्लशिक्रयाऽ९त्माने शयिष्यति (7) शम्य वार्त्र व्रिभ्यन्तरं वेक्रानधीत्येतिः नज फालकामभ्य | फलं स्वर्ग; प्रथाम्य निपेतरत-

ग्रध्यायः | मनुस्म्रतिः | १५.९६

qt क्रिडिचदान्नायत, धृतकुन्यादया ऽन्यद्रा, ततस्तदेव भवितुमरहंति वऋ्यचारिणिाद्धि विभिर्थत्रबोधविषयो zeta, Gata कर्मानुष्ठ नेषयेगद्श्नाद्विदुषः ङमेण्यधिक्राराते ¦! श्रनेकवेदाध्ययनमर्टायैव | अन्यग श्वेद्वाध्ययननव म्वाध्यायविधिनि. ब्रतैरमति धर्माय विधै वेदानधीव्येदयादिचनमनभकमेतर स्यात्‌ |

तत्रोच्यते! कथमयं Ta: सङ्गरे यावतैङकाभ्यं विधिर्वेऽधिगन्तत्य एति, वेससस्कार बिधित्वाददृष्ट कमातुष्ठानापयाराच नादृष्टाथैः Re, तदनेकतेदाध्ययनेऽपि तुल्यम्‌ | तत्रापि ययं प्रकारोा्येव decd म्यात्‌ क्चिदाधानविधित्रदवनाषद्रा- रण नियक्ाम्य कमे < म्बन्धः, क्रचित्सान्तारकलाभैतेति |

श्रथ मतं “Aaah बिध्यन्तरमेतत्‌, चाचा्यैकरणविधिप्रयोज्यम। ततफल- काम णवाच्राधिक्रियतःः उति |

तदमन्‌। वेतद्रिष्यन्तरम्‌। प्रकृतस्यैव विधेरमयां सङ्गयाव्रिवक्तायां Trae पप्रादि- Wad Tasks wa त्रयं नियमयति | चाघीगोतेति Area श्रयते शपि तु गरदस्ाश्रममावसेदिप्ययमत्र विभिः |

यदपि सङ्खया त्रिपरज्नितत्वमुक्तं नदन्यन्तामम्बद्धम | विनियोगतेा हि a gaara, नाएपादनतः Aaa: स्वाध्यायाथैमध्ययनमाह | asta maa द्वितीयान्ता भ्य।मवगतं प्राधान्यमपेति णवं avian प्रहे पप्यकरन्व' विवन्यत “प्रदं सम्म र्तिः | प्रधानभूतम्यापि हि तम्य सम्मा प्रयस्य साधनभावः। TAT शनदेनाभिधीयते | यथा म्र जहतीति हेमेऽपि गुणभावः | तस्मादमिधानविनिवागाभ्यां प्राधान्य" स्वाध्यायस्य | afa a प्राधान्य, विवक्तितमेकत्वम |

‘aca तहि यद्ये केनापि aia गहीनेन Rada म्बाध्यायविध्यथा, वक्तट्यमनेकवे- दाध्ययनप्रचाजनम्‌ |

THT TAA: |

“aq यद्यववोधप्न्तोऽय विधिस्तदा गृहीतेऽपि स्वरूपता बेरं याव्रदर्थावत्रेधो जातस्तावदन्तरा मधुमांमादिग्रमनियमानुष्ठानमव्याव्रत्तः स्यात्‌ तत्र का दाषः! शिष्टममाचारविराधः | oa fe शिष्टा seta बेरं तदथेमुपश्रण्वन्ताऽपि मधुमांसादि aaa |

नैष दोषः afer हि स्मृयन्तरं वेदमधीत्य स्नायात्‌" इति ! तत्राधीव्येति पाठमा- Tat ania सकलस्वाध्यायनिभ्यङ्गयमनियमनिग्रृत्तिं यते ata Werte प्रतिषिद्धे एवं म्नानमपि। तत्र स्नानमनुज्ञायमानं साह चर्यान्मधुमां सादीन्यपि तुल्य- प्करणत्वादनुजानाति म्रोसम्प्रयोगम्तु वचनान्तरेणाविष्लुतन्रह्मचयं ऽति प्रतिषिद्धः |

१६० मेधातिभिमाष्यसमलङ्ता | [ द्वितीयः

नद्रयतिक्रमे स्तराभ्यायविधंर्थावनोाधकालि किञिचत्परिदहीणम | दि तस्यामवश्यायां तदङ्ग, सर्वेषां यमनियमानां प्रहणान्तत्वाय | yaaa प्रतिषेधः श्रतएव Raa. द्रिप्लवेनावक्षी यिश्रायश्ित्तम्‌ त्रतस्थस्य हि tae विकारः, त्रतम्धश्वान्द्र यणादिनाऽनेनापपातकप्रायश्चिर नाधिक्रियते |

“किं पुनः स्नायादिति लक्षणत्वे कारणम 2

उच्यते | तावदिदं सरानमद्धिः शरीरन्तालनरूपमरशटाथेत्वप्रस ङ्गात्‌ व्रह्मचारिनि- यमानां चावध्यपेन्तत्वादस्य चाधि पमर्पंकत्वेनापेक्िताथैविधिनेपपत्त: |

“a पुनरेवं तेषामवध्यन्तरापे्ता | ख्वाध्यायविध्यर्थां हि तेऽतस्तन्निव्त्तिरे तेषाभवधिः। तस्य निव्रृत्तिविषयनिघ्रस्या | अ्रध्ययनं तस्य faa: | तन्नित्र्तिः प्रयक्तैव 1”

मत्यं -यद्य्य श्र तविषयनिष्ठतैव स्यात्‌ | अश्रुतो ऽप्यस्य विषयः फलभूतार्थाधिगमेोऽपि संस्कार विधित्व न्यथानुपपस्या व्रिषयतामापन्नः | यतः श्रुताध्ययननिष्त्वे विधित्वमेवान्य त्याहन्येत fae स्ार्थानुष्टापकन्व रूपम्‌ aia कार्येकरगोतिकतन्यतान्मकः | aq विध्यभैव्यतिरेकेण नान्यत्किन्न्वित्‌। नकाय करणं विषयः, पकपदापादानात्‌। श्रधी- यीतेयभ्ययनादिधात्वर्थात्रर्ज्न्नो भावाथ; | यमनियमानुष्ठानमितिकर्तन्यता a aa तावदस्य विधेः स्वार्थानुष्ठपरकत्व tea: | यता विषग्रानुष्ठानद्ररिका सर्वा ्रिधीनां खार्था- नुष्ठानपम्पत्तिः | तद्यास्य त्रिषयानुष्ठाने विध्यन्तर्शादेव सिद्रम्‌ श्राचार्यध्य हि विधि रस्ति उपनीय शिष्य वेदमध्यापयेत्‌ 2 इति चाध्यग्रनमन्तरेपा्या नसि द्धः | प्रत आचार्यैः खविधिसम्पस्यथैमध्य थने भगतं प्रवतयति खयः ज्ञात्वा नाचःयथाप्रवति'- तस्यानुश्रानसम्भवः | रते एवकश्यमाचार्यविधिप्रयुक्तता एषितव्या | तत्प्र पुक्ततवे सति सिद्ध- मनुष्ठानमिति स्वाध्यायाध्ययने माणवकस्य विधिना कथ्िदभेः | wa: TATE न्ाघम्भ arene तिधिहूपताम्य विभः aa प्रमक्तं प्रकाराऽन्विष्यते, यथा प्रयोक्त त्व लभ्यते | तत्र निश्चितस्तावदय संस्कारविधिः। faa: संस्कारः| प्रध्ययने सति याटशम्य ASTI बन्धस्य दृशैनात्तम्य कलतत्कर्मानुष्रानेषयेगि- त्वात्‌ | अतः श्रुताध्ययनविषयसम्बद्धावबोधक्कर्तव्यताऽता विध; प्रतीयते यदपि वस्तुखवाभाव्येन वाक्यप्रहणसमनन्तरमवबेोधा जायते, तु निश्धितरूपा भवतति ग्रता येन प्रकारेण निश्चयो भवति तस्मिननेशं विधेः प्रयोक्त त्वम्‌ निश्चयो विचायै संशया- दिव्युदासेन भवति | विचाराऽन्यतः sta: | नाचायवेषेः, तस्याध्ययनमात्रेण निषत्ते: नापि दृष्टकायैपरुकतः, fe बिचारमन्तरे gover सिद््येधद्थं प्रतत |

‘aeegal प्रामादिक्रामस्येव विचारोऽपि sma” उति चेत्‌-एव' तद्य Praag रूपच्छायाः ofan विचारयेन यदि विचारयेन्नाध्ययनममनन्तरम श्तोरस्यांशम्याप्रा-

are: ] agate: | १६१

garam विपर्विषय इत्यस्ति विधेर्व्यांपारः। तस्मादध्ययनस्यान्यतः प्रात्र लन्तत्सम्बन्धस्यावषोधस्थानिधितरूपस्य वस्तुखाभाव्येनातत्तस्तादृशस्य कवचिदथे- ववात्सत्यपि तसिमिन्संस्कारकत्वाश्निव्यूढे निशितस्यैव फलवत्कर्मानुष्ठानपयोगिला- mara बिचारसाध्यत्वात्तस्य नियतक्रालावश्यकतं व्यता प्राप्तेस्तक्नवरस्य थै" विचार- पर्यवसाया विधिरयमवतिष्ठत |

श्रता भवव्याकाद्भा नियमानाम--किं श्रुताध्ययनप्यैवसानावधिरुताऽक्तिप्ननि- श्िताञवेधजननाथैविचारपर्यवसानः | ग्रतेाऽस्यामपेच्ञायां "वेकमधीय स्नायादि'त्यनेना- afraria’ क्रियते तत्र प्रकृतःयापेत्तायाग चाविशेषायुक्ता लन्तणा | “ag किमिदमुच्यते.ऽश्रुतो{बबोधः, याता गरधिगन्तज्य इतिः श्रयत एव वेदे स्मृतिषु ` चान्यासु वेदमधीते" 'छवाध्यायोऽध्येतच्यः' इति पश्यत | मानग्या श्रपि स्भतेरेतस्म्मृति- मूलतवादमिन्नाथैतैव |” प्माक्तिप्रावबोधाभिप्रायोाऽयमपिगमः। यदि वा श्वरूपग्रहणमेवाधिगमः | स्रववोधपय- a तु तेनैव न्यायेन ल्म्यते। नच विमम्समकोऽयं विधिस्तस्य विषयांश: ¦ कर्चिदाचायैनिधिना प्रयुञ्यते, कस्यचिदं शस्य प्व प्रयोजक इति वैरूप्यम्‌ | किमत्रा- qa, श्रथभूतस्यैवावगमान्‌ |

यत्तक्तं “odaderaaaaze युक्तमिति? - तस्य षट्‌त्रिशदाद्दिकम्‌? saa परिहारं वक्त्यामः |

वरद तब्दो arama gaat शाग्वामाचष्टे | तदवयवेऽपि वाक्य doer प्रयोगदशैनात्‌ तदाशङ्कानिवृच्यथैः कुत्स्नशब्दः। यद्यप्येकस्मिन्वाकये ऽधीते वा्यान्तरस्वापि वेदशब्दवाच्यत्वदनिघ्रृत्तमध्ययन संस्क(रकमैत्वादुप्रहवत्त्रापि विस्प- BM कृत्रनग्रहणम्‌ | | अन्ये व्गविषय' कृत्स्न शब्दं वयन्ति वेदशब्दौ a क्तपरिमाणस्य बाक्यसमुदा- (स्य वाचकः | तत्र ऋङ्कात्रेणापि न्यूने स्वाध्यायो ऽघीतेा भवति | तस्माल्छृत्छ्शब्दो- दगीध्ययनप्राप्य्थैः | तथा स्मृत्यन्तरम्‌ “areca निष्कारणो धर्मः षडङ्गो RISA इति |

“ag ay Gav gaa इत्येतदत्र प्रतीयते चाङ्गानि वेदशब्दवाच्यानि तत्र कृत। पङ्गौ; साहित्यम्‌ ! या त्वेषा स्मृतिः ‘aes Piya इति तत्र खशर्दैनाङ्गा- aah इष्ट तु adware कथमिवाङ्गानि sew”

उच्यते | स्व'ध्यायो ऽध्येतव्य इतिम लैवैषा स्मृतिः | सा चाव्रोधपयेन्ता व्यवस्थापिता | TaN नान्तरेणाङ्गानि aera इलयथैसिद्धमङ्गानामुपादानम्‌ | श्रता निगमलिरुक्तन्या-

२१

१६२ मेषातिथिभाष्यसमलङ्कता [ द्वितीयः

करणमीमांस विदनमपि विध्याक्तिप्रम्‌ | एवमथैमङ्गानाञुपादानम He HAVER घ्रात. कत्वेन युक्त उपादातुम्‌ तत्र यथाऽऽरस्भकाणि पुरुषस्य हस्तपाङादीन्यङ्गान्युच्यन, नैव" वेदस्य निरक्तादीन्यारम्भकाणि श्रथ भक्त्याङ्घखेन वेदस्योच्यन्ते ¦ किल तैर्विना वेदः स्वाथौय प्रभवस्यतेङ्गानीवाध्यासेत्र पएवमभ्यार)पितवेदःेन कृत्लरशब्द उपपद्यत | सरहस्य इति रहस्युपनिषदः | सत्यपि वेदत्वे प्राधान्यापरयगुपादानम्‌ ॥१३५। वेदमेव सदाभ्यस्येत्तपस्तप्स्यन्‌ दि नोत्तमः वेदाभ्यसि टि Barer तपः परमिरार्यते १६६ ्रकृतशेपतया प्राप्न एर प्रहणार्थाऽभ्यासेपनृ्यते स्तुत्यधम्‌ ; पुनर्विध्यन्तरम्‌ | संदाशब्द ्रहणकालौपेत्त एव | तपः शब्दः शरीरक्लेशजननेष्वाहारनिरोधादिपु शाखरीयेषु वतते इह तु तल न्यात्मसेस्कारो वराभिशापादिसाम््यं aan | तत्तपस्तप्स्यन्‌ तपसाऽजयिवुमिन्छन्‌, अर्जनाङ्गं सन्तापे धातुर्वर्तते 4 कक तृ^त्वस्याविवक्तितत्वत्परस्मैषदम्‌ | हेदुरूपा द्वितीयरलेोकार्धारथिव।दः। वेदाभ्यासे हि यावत्किच्विखङृष्ट तप; ततः परं ABH वदाभ्याससतत्तुल्य फलतामारोप्य स्तूयते १६६ श्रा डेव wage परमं तप्यते तपः यः स्यपि द्विनोऽ्रीने खाध्यायं शक्तितेाऽन्यहम्‌ १६७ ! AAI वाजसनेयकस्वाध्यायविषपि ्राह्मणेऽथैवाकानुवादः | AT नखाप्रभ्य एवेति सम्बन्धः | हशब्द एतिद्यसूचकः | परमशब्दात्तपसः sad प्रतिपन्ने नखामत्रहणं प्रङृष्टस्यापि प्रकर्पमाह नल म्राणि निर्जीवानि तान्यपि तपसाऽनेन व्याप्यन्ते तपे हि कृच्छ्रादिकं नखाम्रायाः व्यापकत्वान्न निःगोषफलप्रदम्‌, इदं तु तान्यपि व्याप्नोतीति प्रशंसा | तप्यते तप इति | ““तपस्तपःकर्मकस्यैवः? (पा. सू.१। १।८८) इति amaay यः sata: स्रगस्याम्तीति सरग्वी, कतकुसुमडामा पुरुष उच्यते अनेन ब्रह्मचारिनियमलागं दशेति परियज्यापि ब्रह्मचारिषर्मान्‌ यदि श्यक्तिते याव क्नाति स्वर्पमप्य नद हं प्रत्यहं वेदमधीते सोऽपि cea पुरुषार्थेन युज्यते | स्तुतिरियं पुन नियम्य नेऽध्ययनसुन्यते १६५ 1)

ग्रध्यायः | मनुस्मृतिः | १६३ asta द्विजो वेदमन्यत्र कुस्ते श्रमम्‌ जीवन्नेव waaay गच्छति सान्वयः १६८ येषां तावल्छृत्ल्शब्देङ्गपरिप्रहाथेस्तेपामनियतक्रमे$ध्ययने प्राप्ते क्रमो नियम्यते | पथम्‌ वेदो ऽध्येतन्यस्ततो ङ्गानि येषां तु वेदस्यैवासाकल्याशङ्कानिवृ्यर्थ, तेषां भेविय्- ्रनानन्तरं वेदस्यैव प्राप्मध्ययनम्‌ ¦! ग्रगृहीते वेदेङ्गानामध्ययनन्नाभ्यनुज्ञायते | ये द्विजे षेदमनघीत्यान्यच शास्त्रे Fy तकशाखम्रन्येषु वा ग्रममभि- योपातिशयं कुरुते जीवन्नेव शूद्रत्वमाप्राति। ary faa) सास्वयः त्रपौत्रादिसन्तत्या सह | श्रमो यत्नातिशय्रस्तन्निपवायागात्तत्समाप्रौ यथावसरमन्यान्यपि चिध्ा- स्थानानि पश्यन्ते | शद्रखप्रा्निवचनं निन्दातिशयः | ga इति वचनादुपनीतस्यायं क्रमनियमः प्राक्चोपनयनादङ्गाध्ययनमनिषिद्ध शिाव्याकरणादि यद्रेदवाक्यैनं मिभ्रितम्‌ | “aq खाध्यायविधिनारङ्गान्याक्तिप्यन्ते तच विधिमाचारयप्रयुक्तो माणव- के) सुतिष्ठति | प्रागुपनयनादसयाचार्ये कताङ्गाध्ययनसम्भवः 2” नेष दाषः | 'तस्मादनुशिष्टं पुत्रं क्तोक्यमाद्रुरितिः ( व्रहदारण्यक्र १।५।१७ ) hare संस्कर्तव्यः। एने प्रागुपनयनाद्र पाकरणादयध्यापयिष्यति १६८ जातीनां तत्र तत्राधिकार: श्रुतः | तत्राचायादिशब्दवल्सुहत्वात्तदथनिरूपगाथैमाह- मातुरभ्ऽधिजनने द्वितीयं साञ्जिघन्धमे॥ ततीयं यज्ञद त्यां दविजस्य; श्रुतिचादनात्‌ १६९ aA: सकाशादगे भ्रादावधिजननं जन्म पुरुषस्य द्वितीय" मैङ्जिबन्धने उपनयने दुतापेवहुदम्‌, ( पा, सू. ६।३६३ ) इति ठखः तृतीय ज्योतिष्टो- मदरियन्नदीक्षायाम्‌ arash जन्मस्वेन श्रूयते gaat azfasitaa कुर्वन्ति यदंष्ययन्तीतिः। aify जन्मानि द्विजस्य श्रुतिनेदितानि। “aeaa खति fas. प्राप्रोति 1 wy) द्विजव्यपदेशे तावदुपनयन्‌ं निमित्तम्‌ ¦ तदु्यपदेशनियन्धश्च प्रौतस्मा- रसामयिकाचारिककर्माधिकारः | प्रथमवृतीयजन्माभिषानं द्वितीयजन्मस्तुव्यथेम्‌ | सव- जन्मश्रठं तत्‌ श्रदीक्तितो हि यज्ञ एव नाधिक्रियते, अनुगनीतस्तु कचिदेव | मन्ये ्वाद्यलसामान्यादाधाने यज्ञदीक्तां मन्यन्ते तस्यापि जन्मसैम्भवोऽस्ति. रजति एवासौ योरु्नोन्नाधत्त' इति १६८

१६४ मेधातिथिभाभ्यसमलङता [ द्वितीयः तत्र यद्‌ ब्रह्मजन्मास्य माज्जीवन्धनचिद्ितम्‌ तत्रास्य माता ATA पिता त्वाचार्य उच्यते १७० तश्च एतेषु च्रिजन्मसु यदेतटु ब्रह्मजन्म उपनयनं भैञ्जीबन्धनचिहित' मेखलाबन्धनेनेपलक्तितम्‌। तच्ास्य साता साविच्ची | तया हयनूक्तया तननिष्पननं भवति | waa सावित्यनुवचनमुपनयने प्रधानं दशयति तदथं gat समीपमानी- aa) पिताऽऽचायःः। मातापितरं जन्म श्रतो रूपकमदङ्ग्या तत्राप्याचायैसाविच्यी माता- पितरावुक्तौ १७० मै जोबन्धनवचिद्धितमित्युक्तम्‌ सत्र रज्ञवासखनादावार्यः पिकवन्मान्यः स्यात्त- दधैमुच्यते- वेदपरदनादाचायं पितरं परिचक्षते | यस्मिन युज्यते कम करििदामीक्जिवन्धनात्‌ १७१ , वेदग्रदानादाचायः पितर परिचक्षते द्रत्स्वेदाध्यापनाश्नोपनयनाह- भूतसाविव्रयनुवचनमात्रादेव | पदान माणवकन्य वेदात्तरोच्वारगां स्वीकागेत्पादनप्‌ | “oad यावन्नाचार्येण Raed प्राप्तं तावन्न माणवका द्वितीयं जन्म wand | ग्प्रापद्विजमावन्च प्रागिवोपनयनात्कामचारः स्यान्‌ "--प्रत ग्राह PATENTS NG धनाद्स्य माणवकस्य किञ्चिंतल्कमं श्रीतसमार्तमाचारप्रतिषठं वाऽटष्टा्थ प्रयुज्यते--न तत्राधिक्रियते--उपनयनसमनन्तरमेव सदेद्िजातिपुरषधर्मेरधिक्रियते | नन्ववैद्यत्वात्तश्यामवस्यायां कथमधिक्रियताम्‌ 1 एतदथैमेतरक्तं “att शिष्यश्च aaa’) श्राचार्येणालौ शिक्तयितन्य. | तदुक्तं शौचाचारांश्च Raq’ (go Wes) ¦ यथा गौतमः (भ्र.र्सू ६) 'उपनयनादिर्नियमः इति श्राचारैस्य तु बेदसमापनान्ता व्यापारः १७१

नाभिव्याहारयेद्‌ व्रह्म स्धानिनयनाहते yeu fe सपस्तव्रद्याबद्रेदे जायते १७२

प्रामोखिबन्धनादित्यनुत्रनैत यदि वा यावद्र जायत इत्यथेवादता, वधिपरिनिश्चयः |

ब्रह्म षैदस्तन्नोश्चास्येत्‌ पितुरयमुपदेशः यथा मद्यपानादिभ्यो रेता वेदाक्षरोच्चारणात्‌ |

ware: | मनुस्परतिः | १६५

केचित्तिविममेव ब्रक्षामिन्याहारनिषेधं प्रारुपनयनाद्रपाकरणाद्ङ्गाध्ययने ज्ञापकं वर्षन्ति, गिज्थं॑व्याचक्षते--पित्रा a वाचनीयः बाल्यात्तु कानिचिदव्यक्तानि उदवाक्यानि स्वयं पठता दोषः, | एतत्तु युक्तम स्मरत्यन्तर हि पण्यते ब्रक्षा- भिन्यादरदितिः ( गी. श्र. रसू. ५) श्रथैवादे ad aga हि समस्ताषः fata! यथा yet दुष्यति तद्वदयमपीद्युक्त' भवति | "स्वधा शब्देन पित्रभ्यः कस्पितमन्नमिहोच्यते। agar Ped कमं 'स्वधा नोच्यते। तन्निनीयते त्यज्यते प्राप्यते येन मन्त्रय 'स्वधानिनयनः,' “शुन्धन्तां frat? इत्यादिः तं वर्जयित्वाऽन्यमन्त्रो नेच्चारयितव्यः। भ्नुपनीतेनादकदाननव- श्राद्धादि पितुः कर्तल्यमित्यस्मादेव प्रतीयते | पार्व श्राद्धा खग्निमस्वामावादनधिकारः। पिण्डान्वाहायैके हि तद्रक्यते | adr? चैतन्निपुणमुपपादयिष्यामः १५७२ कृतोपनयनस्यास्य व्रतादेशनमिष्यते | बरह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम्‌ १७३ “उपनीय ae: शिष्यम्‌ इत्यनेन शोचाचाराध्ययनानां क्रम उक्तः अतश्च तेनैव क्रमण पठेत्‌ | उपनयनानन्तर मध्ययने प्राप्ते क्रमान्तरा्धमिदमारमभ्यते | उपनीतस्य त्रैविद्यादिव्रतं कनैव्यम्‌ ततः म्वाध्यायोध्येतव्यः। कृते- एनयनस्य ब्रह्मचारिणा व्रतादेश्चनपिष्यते क्रियते चाचार्यः शाखांशेनैवमिष्यते | wag कतव्यतेबरैषणा प्रतिपाद्यते तते ब्रह्मणो वेदस्य ग्रहणम्‌ क्रमेणानेन विधिपूर्वं कमित्यनुवादः श्लेकपूरणाथैः १७३ यदृयस्य विहितं चम यतत्र या मेखला या दण्डा यच्च बसनं तत्तदस्य व्रतेष्वपि १७४ गरक तनामधयकानि aogier संवत्सरं वेदं भागं वा किथ्चिजिघू- av इयं व्रतचर्यां या यमनियमखमूहः | तत्र पू््रतसमाप्रौ व्रतान्तरारम्भे उपनयने ये विवयस्ताटृश एव त्रतादेशपु | “श्रथ प्रागुपात्तानां क्रा प्रतिपत्तिः १, AY प्रासनम्‌ | “ag तदुक्तं प्रागुपा्तानाम्‌ | विनष्टानां का प्रतिपत्तिः 9” विनाशे mead चैषां का्यमन्योपाहाना् ast fafa: | aa यस्य ब्रह्मचारिणो विहितं यथा area ब्राह्मणस्य शैरवं चत्रियस्प इति। एवं PR दष्व।प द्रष्टव्यम्‌ | तस्य व्रतेव पि | प्रकृतत्वाद्‌ व्रतशब्दे HATA AAA ॥१७४॥

१६६ मेधातिथिभाष्यसमलङ्ुता [ द्वितीयः सेवेतेमांस्तु नियमान्‌ ब्रह्मचारी गुरा रसन्‌ सन्नियभ्येद्धियथरामं aaa TATA: १७५ वद्यमाणस्य यमनियमसमूहस्य परथक्प्रकृरणसेन wats गौरवख्यापनाथै: | एवं तु यदयूव॑मुत्तं तदवश्यक्रतैव्यम्‌--इदं तु ततो गुरुतरमनुष्ठोयमानं महते फलाय | बरह्मचारिग्रहशं प्रकरणान्तरतेनातद्भमांशङ्याऽचसन्धानाथेम्‌ | ““यदि ब्रह्मचारिधमं एव ग्रासीकितर्दीदमुच्यते प्रकरणान्तरमिति 9” Gary एतेषामतिशयात्ल मानधर्मस्वादेतावता वैलक्षण्येन प्रकरणान्तरत्वन्यवहारः, परिशिष्टानि पदानि श्लोकपूरणाथैततया saad | सेवेत श्रनुतिष्ठेत। areas) get संनिदितत्वादिदमा fate श्यन्ते। गुरो वन गुरुसमीपे विद्याभ्ययनाथम वशन्‌ इति नि्सन्निधानमाह नियम्येन्द्रियथामः प्राराक्तेन मर्गेण। adage श्रध्ययनविध्यनुषठान जन्यात्मसंस्काराथैम || १५५ i तानीदानीं gaa प्रतिन्ञातान्‌ नियमानाह-- ~ निर्यं स्नास्रा निः ङुयदिवपिं पितृतपेणम्‌ देवताभ्यर्चनं उव समिदापघरानयेन १७६ mag स्नात्वा सुचिः स्नानेनाधनीताशुचिभावो दैवपिपितेतपणं कुर्यात्‌ afk पुनः शुचिः लदा वश्यं स्नायात्‌ शुचिग्रहणेन शुिदेवुत्तयाए सनानःयापदिष्टतवान्न स्नातकव्रतवत्तदनुप्रयम श्त पूव स्मृत्यन्तरे स्नानं प्रति. B41 प्रतिपधो म्रदा स्नानस्य प्रसाधनलक्षणस्य गौतमेन तु स्नानमेव वि: तम- दण्ड इवाप्सु परिपरुवेत, मलापॐ पं करनिधपणादिना कर्तव्यम्‌ ग्रसत्यमध्या।ः- संसं, यत्स्वदजं व्ररेएसंयोगादिसदजं aad तदशुचित्वमापादयत्ि तद्धि नियत. रूपमेव तथा व्राह्मणं क्रि i मलं, किमजिने, किमु श्मश्रूणि जि तप? इति ध्रम- साधनतामेव॑विधस्य मल्लधारणस्य दशेयति | (“कथं पुनः स्नानस्य शौचाथेता प्रतोयते पुनः स्नातः श्चिश्चोभयविशिष्टो ean विनियुज्यते स्नातस्या्चचित्वा- भावाक्रृतशोचाचभनादेः स्नानविवानात्‌, (स्नात्वा चाऽ९ चान्तः पुनराचामेदिति' स्नातस्यापि श्युचिरित्येतावता यादृशी शुद्धि्तस्यां चिज्ञायमानायां स्नानमपि शति निमित्ते प्राप्तं ˆ पुनसच्यते। ware चेदमसलशचित्वे निमित्ते प्रतिषेधा्य | तथा ‘agate स्नायादिति' समाप्ते ख्वाध्यायविधौ प्रतिप्रसनिष्यति |

areata: J मनुस्मृतिः | १६७

gaig वषि पितृतर्पणम्‌ | उदकदान देवादिभ्यो गृहस्थधर्मे यदुक्तं ate- शमेव प्रतीयते, तपंणशब्दसाहचर्यात्त | यदेव तरप॑यत्यद्धिरिति", तथा ““दवतास्तपं- यतिः” ( प्राग. ३।४।३ ) इति गृहग्करारैरदकषसाधनेोपयं विधिरुक्तः उदकतर्पग- मिति चैतस्संविज्ञायते।

ते देवा gent: पठिताः अग्निप्रजापतिब्रह्म स्यादयः तेपां ‘ada सौहिष्येत्पादन, fe तर्हिं तदुद्‌शेनादकाखलिप्रत्तेपः। श्रतोऽयमुदकद्रव्यकेा याग एवोक्तो भवति ह्यन्यथा देवतात्वं मवति यागसंप्रदानै हि सेति स्मयैते, acd: eat, एतावद्धि देवतालन्तगम्‌ --पसूक्तमाजे हविर्भाजश्च देवताः? तत्र सूक्तं स्तुत्य- नया भजन्ते, हविः संप्रहानतया तप्यैस्वेन चोदकदानसंप्रहानतामेव गुणव्रस्यः वक्ति | गुर्वादिसम्प्रदःनै गवादिना तदुदिश्यमानस्वाम्येन प्रतीयते देवताऽपि सम्प्रदानभूतः | भभ््रदानत्वसाम्यात्‌ ‘gata’ इत्युच्यते यदि देवतातृप्त्यथैमेततस्यात्तदा संस्कार- र्मोदकत णं स्यान्‌ देवतान सेस्क।यैखरापपत्तिः हि ताः कचिदुपयुक्ता रमनीच्यन्ते वा। चाकृताकरिप्यमाशकरा्यैस्य सस्करारतोपपत्तिः।

BQ ये यस्यार्पेयाः। यथा पर।शराणां वसिष्ठशक्तिषाराश्यां इति। गृह्य- स्तु मन्त्रहश ऋूपयस्तधणायत्वेना्ताः, मधुच्छन्दो गृत्समदो विश्वामित्र इति पविशेामिधःनाह ames प्राप्राः। विशेपस्मरतितात्‌ गरद्यस्म्रतेस्त एव बदीतु न्याय्याः |

पितरः gait: पिद्पितामदाः सपिण्डाः समानेदकाश्च पिनृणं addi aaa) एतच श्राद्धविधौ पव्यन्तेण वच्यते |

देवताभ्यच्चनम्‌ | भत्र केचिचिरन्तना विचारयांचक्रुः--“का एता देवता राय॒ यासामिदमभ्य्यनसुच्यते। यदि तावच्िचत्रपुसतक्नन्यसतः चतुरभजा वज्रहस्त द्यायाः--श्रतिद्रतयः इति लौकिका व्यवहरन्ति; अतो Aenea दवताग्यवद्ार : | न्थ याः सूक्तहविःसम्बन्धिन्यो वैदिकौभ्यश्चोदनाभ्यो मन्त्रवाक्येभ्यश्चावगम्यन्ते-- शब्दाथैसम्बन्धविद्श्च स्मरन्ति ‘afta: aati मित्रावरुणौ इन्द्रो विष्एः' इति,- a तक्कियासम्बन्धितयैव तपां देवतात्वं नाथ मम्बन्धितया तत्रापि यस्यैव हविषो या हेवता तेन चोदिता तस्यैव सा watt |) तथा हि आ्राग्नेयाष्टाकपाल इयाग्नेय Wat देवता, सौरये चरो 1? श्रयं तेषां fala: सुख्यासम्मवाद्रौ णस्यव महणं न्याय्यं, समाचाराच्च |? Ha: प्रतिमानामेवैततपूजाबिधानम

vata तत्वं तद्‌ त्रतवहेवदैवत्यः ( श्लो. १८९ ) इत्यत्र THANE |

समिदाधानं सायं्रातरग्नौ दारशक्लप्रक्तेपथम्‌ |) १७६

१६८ मेधातिथि मा्यस मलङकुता | [ द्वितीयः वजयेन्मधु मासं गन्धः माल्य' रसान्‌ faa शुक्तानि यानि स्राणि प्राणिनां चैव हि सनम्‌ १७७

AY सारवम्‌ माध्वीक्य तु मथत्वाल्रागप्युपनयनालरतिषेधो नित्यं मर्यं ब्राह्मणो ana इति ( गौतम २।२० ) |

ata’ प्रोचिताद्पि |

गन्धशव्देन सुरभित्व।तिशययुक्तानि कपूरागसप्रथतीनि द्रव्याणि सम्बन्धिलतन्त- शया प्रतिषिध्यन्ते | तेषामनुक्लेपनादयुपभोगभतिपधः, गन्धस्तु Sima श्रागच्छतीय- शस्यो निपद्धुम्‌ तत्राप्याकसिमिकस्याप्यप्रतिपेषातत, मेगे्छया त्गरध्रूपादौ देष एव | रत उपाध्यायेन चन्दनव्रन्तादिन्द्धेदने नियुक्तस्य तद्रन्धस्याघ्राणे वस्तुसखवभावत उत्पद्यमाने दाषः मालस्यसाहचर्याच्चेट्रशो गन्धः प्रतीयते यस्तु AZM हृदयेन्मादकररः कुष्धृतपूतिदावदिगन्धस्तस्याप्रतिपधः |

माल्य कुसुमं म्रथितम्‌ |

रसाः मधुराम्ल्ादयः।

“ag नीरसस्य भोज्यत्वासम्भवास्राणवृत्तिरेव स्यात्‌ |”

सत्यम्‌ उद्िक्तरसलाः कंवला गुडादयो निषिध्यन्ते | संस्कारकरण द्रव्यान्तगंता- नामपि प्रतिषेधः ग्रधवाऽलन्तरसिनः संस्कृतस्यान्नस्य सक्तिप्रतिपधोऽयम्‌ | यथाक्तम -- “asta धनाद्धातो fastary विषादिव--राच्तसीभ्य इव ख्रोभ्यः faarafi- गच्छति" इति |

न्ये तु श्ङ्गारादन्मन्यन्ते। नाटकादिप्रत्तणन काव्यश्चवशेन वा रसपुटन कर्तव्या |

अन्येषां तु दशेनम्‌--इ्वामल्लकादोनां योन्तद्रं वहूपोदकवत्‌ रसस्तस्य निष्पी- डितस्य प्रथक्‌ कृतस्य प्रतिपधा पुनसर दन्तर्गतस्य |

तन््वैतदयुक्तम्‌ हि रसशाद्दो द्रवपर्यायः प्रसिद्धः |

यत्र यस्योचितमुपभोगान्तत्वं तदेव तस्य निषिभ्यते। तेन मधुमांसयेोर्भोजन प्रतिषेधः, दशेनस्शैनयोः ¦ गन्धमाल्यस्यापि शरीरमण्डनाभिमानतयेोपाक निषि- ध्यते, तु कथं चिद्धस्तादिना प्रहणम्‌ ¦ एवं त्रियो मैथुनसम्बरन्पेन तदाशङ्कयैव प्र्णालम्भी निपेत्घ्यति। तथा गौतमः (श्र. सू. १६) (खीप्रे्तणालम्भने मैधुनशङ्कायाम्‌" इति |

शुक्तानि श्र प्राम्लनरसानि केवलात्परिवासादद्रन्थान्तरसंसरगाद्रा ऽम्लतामापन्नानि | ast द्विजातिध्मैतरादेव सिद्धः प्रतिषेधः gated नैणशुक्तपरि्रहणाथम्‌ तम

aaa: | मनुस्छतिः | १६८

सन्तपरुषा वाचो निषिद्धा भवन्ति। age Tawa ( a. 2 @ १८ ) क्तावाच सि तदिदं “सर्व aga चस्यैवाथैस्याविष्करणाथैम्‌ | रसशुक्तान्यनूदय सर्वाणीति विधोयते तता नौणपरिग्रहः सिद्धा भवति |

ये at व्याचन्तत--““शुक्तशब्न रसप्रतिषेधः सवशब्देनामान तानि वचांसिः,;- इदं प्रष्टव्याः भ्रर्थप्रतिपिद्धानां प्रतिपधाथं सर्वग्रहणं कस्मान्न भवति ? तथा सति दध्याः शुक्ता भूतस्य प्रतिप 4: sata af g प्राप्चिसाश्रिय पुनः प्रतिपव्र उक्तार्था व्याख्यायते, at सति करिचिद्‌।पः।

aifuat मशकमक्तिकादीनां बाल्यान्‌ हि" सने प्राप्तं aaa: परिहाराथ पुनः ्रतिपः स्वध्यायविध्यङ्गतार्था वा। कंवल हिंसायां पुरुप्राथेप्रतिपधातिक्रमा याव- कवाध्यायचिव्यथांतिक्रमोऽपि शुक्तः दवेष्वप्ययं कस्मान्न कस्प्यतः? इति चेदस्ति aa विषयान्तर सावकाशम्‌, एकरूपरस्य विषयस्य व्यशरतवं सति गत्यन्तरे गरीयः १७० ||

त्भ्यज्गमन्ननं WANT कमं सोतं ननद Thanaaq १७८

गृततैलादिनां aga Renta खञ्जनं चाकल णोः त्र्त- गदं वृत्तपृरणाथम्‌ अनयाश्चामि देमण्डनाथतया प्रतिधा नौषधाथैतय। | गन्ध- माल्यादिसाष्चर्यात्‌ |

उपानह ANH, HI |

RAT ageia परहस्तन वेभयस्यापि fata: |

TAT रागः। मन्मथस्य खीप्रतिपेधादेव सिद्धः |

तेघ रपः

शमो माह: ब्रहंकास्ममक्रारौ Peralta |

aaa प्राकृतपुरुषाण ads गात्रविच्छपा भःतादिदृष्टाभिनयप्रयागश्च |

गीतं wera! वादनं बीणावंशादिभिः स्वरवच्छल्दकरणं, प्गतेमरदरङ्गायमिव'्तश्च तान्नानुव्र्या ।। १५८

शुत जनवादं परिवादं WAT स्रीणां प्रक्षणारम्पाशपयतं WET १७९५ द्यूतम्‌ waster समादयः क्वकटादिभिः प्रतिषिद्धः, सामान्य- Tee ea | जनेर्वादः अकारणेन लैकिकेष्वरथेु वाकलललहः, देशवार्तायन्वेषणं wat वा | RR

१७० मेधातिथिभाष्यसमलङकुता | [ द्वितीयः

परिवादः श्रसूयया परदापक्रथनम्‌ | MYA Weal दृष्टमन्यथा श्रुतं यदन्यथा यते | ada वज॑येदित्यनुपङ्गादुद्धितीया | EMU पे्च गालम्भौ श्रवयवसंस्थाननिरूपणम येक्षणम्‌ इदमस्याः शोभते,- ्गमिदं नति) ख्रालम्भः श्रालिङ्गनम्‌ मैश्ुनशङ्कायां चैत प्रतिषिध्येत . बालस्य यथातथम्‌ ¦ परस्यापदातो पकारः कस्याश्विद्ैसिद्धौ प्रतिबन्धः। कन्यालाभादौ ga. मानेन श्रयोग्यस्याप्ययेग्यत्वं वक्तव्यम्‌ . तूष्णोमःसितन्यम्‌, प्मनृतप्रतिषयात्‌ i १५८६॥ एकः क्यात्‌ स्वेत रेतः स्कन्दयेत्कचित्‌ | male स्कन्दयन्‌ रेवा हिनस्ति उतमासन; १८० रकः Wala wast रेतः स्कन्दयेत्कचित्‌, श्रयोनावमि |! योनौ स्रप्रतिवधादेव सिद्धत्वात्‌ | samara: कामाद्ध स्कन्दयन्‌ इच्छा करामः। हस्तव्यापार। दिना, यानौ मैथुनेन च, रेतः शक्रं स्कन्दयन्‌ त्तरयन्हिनांस्त नाशयति aaa व्रतमात्मनः | १६८० area सिक्त्वा TATA हिजः शुक्रमकमनः स्नात्वा मचयित्या त्रिः पृनपामित्यु चं जपत्‌ १८१ कामाद्रतन्तपेनावकरिगिप्रायरिचत्तम्‌ , प्रकाम।त्विदमाह | स्वंप्नप्रहणमविवन्निनम्‌, कामत इत्येतदेव निमित्तम्‌ हि स्वप्ने फस. सम्भवः श्रत यद्चसुत्रम्यापि कर्थिदनिर्क्चया स्वभलासृगवश्ववसरक्तरति शुक्र त} प्येतदेव प्रायश्चित्तम्‌ | श्रकामता रनः सिकत्वेद प्रायरिचत्तं कु्यात्‌--पुनमैमिति २५२ जपेन्‌ (1 १८१ VERE] सुमनसः गेश्रङृन्प्रततिकाकुशान्‌ meta मक्ष चहत्हश्रेत्‌ १८२ यावद्भिः र्थः प्रयोजनमुषाध्य।यस्य सिभ्यति तावदुदकुम्भादि श्राहरत | प्रदशीनाध faq) भन्यद्पि गृहेपयागि agate कर्म तच्कुर्यात्‌ ¦ गर्हितं गुरुन्यतिरके याचि माजनादिनकारयितन्य इत्येवमर्मोऽयं are: | यतः सामन्येन got गुरौ तिदिता। यावानयं एषामिति विषह भैक्षं afetexaita द्रमश्नमत्यन्ताल्पं यात्राविषयं “मैन्ःमनत्रोच्यतं नैकाः दाति प्रतिपेधे$श्नशब्शेपादानादनयः प्रतीयते | समाय ad निवेधा्ीयात्‌' इति सामः

अध्यायः | मनुस्मृतिः | १७१

नायधिकरण्यात्जिद्धान्प्रतिपत्तिः। शुष्के aca भिक्षिते कुतस्तस्याशनम समाहतस्य शुरु पच्यमानध्य मैप्रकृतिता, स्यान्न daar) प्रसिद्धग Anda भैक्तमृच्यते | mete: “ag ‘Rau वर्तयन्नियम्‌ (१८८)इत्येतस्मादेव सिद्धमहरदश्चरगं सिध्यति |” गृत्तिविधानाथै' नित्यग्रहणम्‌ पयुंपितेनापि घरृतादिरनेहसेयुक्तंन स्यादुब्रत्तिस्तद- ध्रमिदम्‌--श्र्ठरहभित्तित्वाऽशितव्यम्‌, पुनरकस्मिशहनि भिक्ितभपर्‌ : परिवास्य क्किश्विस्स्नेहयुक्तमिति प्रतिप्रसवेन भुजोत i १८२

येभ्यो मैत्तमासादइयितन्यं तान्‌ वक्ति-

FRAT शस्तानां STRAT व्रद्मचार्याहरेद् Tw TAHIR १८३

त्रेदयज्चेश्रच ये परहीना वेदाध्ययनेन संयुक्ताः. यज्ञानां सत्यधिकरार कतरः | evar वर्जिताः तदुपेता इति यावत्‌

RAY श्रभ्रस्ताः। यपां यज्ञेऽधिकारा नास्स्यन्यसिमिन्‌ शस्ते कम॑गि तत्पराः | aT खकर्मप्रशस्तास्त उच्यन्ते ये ्वत्रत्तावेव सन्तुष्टा are पिक्रादिवृत््युपजीविनः |

तेषां गृहभ्या भैक्तमाहरेधाचितवा गरहीयात्प्रपतः Ura: |

शन्कर मिव्यनुबाहः १८३

ait go भिक्षेत ज्ञातिषुलवन्धुषु Bard त्वन्यगेहानां ga पूं भिवरयेत्‌ १८४ qatar गुखगृहे भिष्ठेल प्व कुलं वंशः तते गुरो पित्ञ्या दयस्तभ्याऽपि ग्रीतव्यप |

स्रातय.. agate: agar, तेपां कुले | बन्धुषु मात्पक्तेपु मातुलादिषु,

नैवममिसम्बन्धः कर्तव्यः---गुमज्ञात्यादिष्वितिः। गुरोः कुल इति कल शन्द- तेव तपौ wager |

“gate fata 2”

एनद्रपतिरेकणान्यारेभ्यः।

-वलाभेऽसम्मवरेऽन्य गेहानास्‌ | सर्वं एव यदि प्राम गुरज्ञातिबन्धुभिन्याप्ता weet यैव सन्ति,सन्तो ated ददति | एतेष्वमि गृहेषु भिक्ितन्यम्‌ | भ्रन्याभावे wat बन्धुं fara, तदभावे ज्ञाति, तदभावे गुसकुलम्‌ १८४

सवं' बाऽपि चरेद््रामंपरवोक्तानामसम्भवे नियम्य प्रयता वाचमभिशस्तांस्तु बनेयेत्‌ १८५ +

a

१७२ मेधातिथिमाष्यसमलङ्कता | [ Peete

पूर्वोक्तानां प्रेदयज्ञैरहीनानामस्षस्भवे aa प्राममनपेच्तवगैविभागं विचरेत्‌ भ्राम्येत्‌ जीवनाथम्‌ | केवह मभिशस्तन्करतपातकस्वेन प्रसिद्धान्‌ श्रहृष्टपातकानपि वज- चित्वा। तथा गौतमः (भ ०२ सू०३५) “स्ववि कं सैच्तयचरणमभिशस्तपतितवजंम्‌ |” नियमस्य वाचं भिल्ावाक्यं वजंयित्वा श्रा मैतलाभादन्यां वाचं नाच्चरेन १८५। quan समिधः सननिदध्याटि हायसि सायंप्रात जुदुयानाभिरण्निमतन्दरितः १८६ दर स्हणमपरिगरहीतदेशोपलक्तणाथैम्‌ | प्रामाक्किल दुरमरण्यं, तत्र कर्ययि- सपरिग्रहः श्रनुपलक्षगो हि दुरा कियद्‌ रमिस्यनवस्थितः TATE: स्यात्‌ | MICA भ्रानीय | संनिदध्यास्स्थापयेत्‌ ` विहायसि गृहस्यापरि | fe निरालम्बनेऽन्तरिन्ते निधानं सम्भवति | ताभिः सायंप्रातजहुयात्‌ | BET तु तात्काहिकमन्यदा वेच्छया | विहायसि निधानमटृष्टाथेमित्याहुः wear तु aad सम्प्रत्यानीयमानं gate Wz भवतीति, गृहस्योपरि अन्यस्य वा प्राकारादैः तज्निधातत्प्रम्‌ १८६ क्रत्वा भैक्षचरणमसमिध्य पाचकम्‌ प्रनातुरः स्ठरात्रमवकी्ित्रतं चरेत्‌ १८७ aM नैरन्तर्येण रुष्तरात्ं सप्ताहमकृत्वा अनातुरः भ्रन्याधितः सन्‌ सपवकीर्णित्रत" नाय प्रायश्चिलमेकादश (gate ६१८) ae स्वरूपं चरेत्कर्यात्‌ दापरगुरुखख्यापनाथ, सेतदनत्र प्रायशिचत्तपेव स्मृततः हात्रास्पमन्यत्प्रायच्ित्तमुक्तम, श्राज्यहैमः सवितुर्वां रतस्यास्याम्‌' इति इहापि लिङ्ग —afe प्रायधित्तमिदमभविष्यत्तदा खरोगमनमिवावकीर्थिप्रायश्चित्तप्रकरणं निमित्त त्वेनापरिष्यत | ये तु व्याचन्ततं “सप्ररात्रमेतदुभयमवश्यकनैन्यम्‌ श्रकरणात्तत्र देषः | GAA रात्रस्य तु परताक्रियायां ar) तानि सप्राहानि प्राथम्यादुपनयनासपभृति गृह्यन्ते? --तदेतदयुक्तम श्रा waaamepgaiefe विर arg, उपरितनानन्तरर्लाक- विराधाच्च ।॥ १८७ वक्षेण वत्तेयन्नित्यं नैकान्नादी भवेदूत्रती

क्षेण व्रतिने हत्तिरपवाससमा स्मृता १८८

श्रष्यायः | ageafa: | १५६३ “ag भैक्तमहरहश्चरेदिति श्रुतमेश्ैतत्‌? | एवं हि Raval दृष्टार्था मवति उत्तः “निवेद्य गुरवेऽभीयात्‌) इति तदशन मैक्तसंस्कारः येन TAT: स्यात्‌ | कचिदाहः--““्रनू्यते नैकान्नादी भषैदुत्रतीति वक्तुम : एतदप्यसत्‌ ¡ मैचशन्दैनवैकान्नादनस्य निप्रथात्‌ feat age dager | ततः कुत एकान्नाद्नप्राप्निः तस्य पित्येभ्याऽनज्ञानार्थं सर्वमेतदनू्यते। भैक्षेण वते. aaa मैत्तभोजनेन पालयेत्‌ जीवितस्थितिं कुर्यान्नैकस्य सम्बन्धि श्रन्नम्ान्तै- कभिन्ञान्नं yaa | पुनरियमाशद्धा कतेच्या ('नकखामिक्रं भुल्जीत, aft g व्रहुम्वामिकम्‌. aff धन्रातृसम्बन्धिः' ¦ पकस्वान्नमेकं वाप्ननमेकान्न. तदत्ति भुंक्ते रकाच्नादी | व्रती ब्रह्मचारी प्रकरणादेव लव्यः, शताकपूरणार्थो ब्रती शब्दः | श्रत्राधवादः | Raa कवन्तेन व्रतिने या वृत्तिः शरीरधारणमुपवास तुल्यफला सा afa: स्मर्यत | १८८ aaa fer करमध्यधपिवत्‌ कापमभ्यथितेऽ्सःयादूत्रनमस्य BATT १८९ UI श्रयमपवादे निमित्तविशेप मैत्तव्ररयुषदेशम्य |

वत्ये दवोदेरान ब्राह्मणमोजने क्रियमाण, पिच्ये पितनुदिश्याभ्ययिते, य.यतः, काममेकान्नभश्रीयात्‌ नतु खयं याचेत। तज व्रतहू व्रताविरद्धं मधघुमांसव्ितमित्यधः | व्रतवदरूषिषदिति शब्द- PAH एवाथे उच्यते, पुनर््रामारण्ययोः कर्ममेदेन व्यवसा व्रत्तालुराधात्त द्विरभि- नम्‌; ऋपि्वेख।नससतदशनाम्यनुज्ञाने मासमपि ब्रह्मचारिणामनुन्ञातं स्यात्‌ | तस्य हि 'वप्कवमध्युप्रभु खातः इति मांसाशनमप्यस्ति | हवा हेवता यस्य तद्‌ देवदैबत्यम्‌ amfudmadgdaraitey दैवेषु कर्मसु मराह्मणएमोजनमास्नातम्‌ , शआ्अग्रहायण्यादिषुं चाम्नातं (त्राह्मान्भोजयिला स्वस्त्ययनं Wawa | तत्रेयमनुज्ञा। अन्यं तु सपतम्यादावादिलयादिदेवोहेशेन यच्छियते meta तद वदेवत्यं मन्यन्ते | तमत्‌ | हि भुजेदेवतासम्बन्धोऽस्ति, भयागसाधनतात्तस्य | ` ata देवता (“उपाध्यायाय गां ददातिः, ‘ag संमा्टौल्युःपाध्याये गृहे$पि प्रसङ्गात्‌ |

१७४ मेधातिथि भाष्यसमलङ्कता | [ द्वितीयः

qafe sagt भक्ता सम्बन्धः श्रादिलस्तु कारकं, चेदेश्यो गृहवत्‌, तदध मोजनम्‌ द्वितीया हि भोक्त्रथेतां, ज्ञापयति, नादिलाथताम्‌ चैतत्कचिन्नोदिनम्‌ (द्रादित्यादुरेशेन ब्राह्मकान्मोजयेदितिः

“स माचाराद्विधिः कस्प्यतः' इति चेन्‌ 9

तस्योपलमभ्यमानमूलस्वात्‌ |

“ofa हि मूलं, बाद्याः Byam: 1”

aq तिं ब्रह्मणमोजनेन दवता प्रणयेदिति ced: | चायमथैः शक्यः कस्पयितुम हि देवताप्रीतिप्रधानः शाक्नाथैः, किं तहिं विध्यथैप्रधानः | चानि. न्विध्यथै श्रादिलयादानां देबताभिमतानां विषयद्ारकः सम्बन्धः, नाप्यधिकारद्रारकः; हि भेदनादिवन्निमित्तम्‌ , , नापि पश्चादिवस्स्वसम्बन्धितया काम्यते। श्रभोग्यस्प- त्वात्‌ श्रथ agar gfe: काम्यते, साप्यात्ममिद्धौ प्रमाग्रान्तरमपेच्तते। नव तदस्ति दह्यादित्यादितुष्टिः प्रयन्नादिसिद्धा पश्रादिवद्ेन काम्यत परेध्ि विधिना युज्यत |

ay तु (मस्प्रभुरिति खाभिप्रेतेन फलेन योजयिष्यतीति' |

एतदपि प्रमाणाभा बादुपत्तणीयम्‌ aad विधिः प्रमाणम af mangas विशेषणस्य स्वसम्बन्धितया gar नियुङ्क, पुनः काम्यमानस्य सद्व सवगमति प्रमाणान्तरावगतत' हि काम्यमनुष्ठादृविशोपणम--ग्रनुष्ानसाध्यमनुपन- सम्बन्धीति fafa: प्रमाणमिति aaa |

“sna arr भोजनं प्रतिपत्तिः, ’—wag, यदि शिष्टसमाचरः | भौ न॑ तावन्न देवतासम्बन्धि साच्छादिति साध्यम्‌ यागन्यवद्धितस्तु सम्बन्धा 3: qi) नचात्र यागवृद्धवा प्रवर्तते, fa तहि' प्राह्मणेषु भोजितेषु देवता तुष्यर्छीनि' dl a दैवता भोजनक्रारकं कारकविशोपयम | ततो विषयत्वेन सम्बन उदेश्यत्वमप्यादिलयादीनां नास्ति! भोजने हि उदिश्यते यम्यै भान दीयते : त्ब ब्राह्मणेभ्यः चेदेश्यमाच्रं देवता उपाध्यायाय at ददाति गृहं aeatstfa गृहा भ्याययारपि प्रसङ्गात्‌ |

Coq fasd कथं ब्राह्मण माजनम्‌ ¢ तत्रापि दिन पितम देवताः eg: | चव होमस्य पिच्थत्वम्‌ , देवतान्तरश्रवणात्‌ आदित्यादिश्रातेरिव Prada: sad रासिद्धत्वान्न विधः सम्बन्धः साध्यतया |

aa वर्दन्ति। सिद्धा aa पिवृप्रीतिः। श्रात्मनामविनाशित्वात्‌ पितरः भिद स्तेषां शद रसम्बन्धः क्रिय. कमेभ्यः तद्भोजने ह्यत्र प्रधानम्‌ तस्य द्धि फं

श्रघ्यायः ] मनुस्मृतिः | १७५

५म्‌--(भोजयन्पु्कल' फलमाप्नोति तच्च फं पितृणा तस्य afta स्यादिति पतिश्च प्रीतिमात्रम्‌, मनुष्याणामिव ञुजिक्रियाफल' सैहियलक्यमुखययते काचि faaut प्रीतिः खक्र्मवशतो यत्र aq जाताबुत्पन्नानाम्‌ मीतिमात्रवचने्यं धात alga तु विशेषः। सप्रमाणान्तरावसेयः

चातरेतच्चौदनीयम्‌-- “ga: कर्ता, Ray कथं amine? हीमानि कर्मायि वैदिकानि परस्य फलदानीति न्यायविदः वदन्ति 1

यत्तः पितर पएवात्राधिङ्गारिष्ः कर्तारश्च श्रपत्यासादनेर्नैव सर्वमेतसििदभिः रनम्‌ एवमथैमेवासावुत्पादिता टृष्टार्टमुपकारं करिष्यतीति? ततश्च यथा सर्व- स्यारऽमावाङेत्तरकालिकेष्वंगेपु aa: संस्प्रापयत मे यज्ञमिनिः व्य मृतस्य TAT | qual द्रष्टव्यम्‌ एतावान्विशेषः तत्राधिकारान्तरप्रयुक्ता जीविकार्थिना भृति रिक्ता ऋत्विजः कर्तारः इह 4 तद्विधिप्रयुक्तं एव पुत्रः यथ्ैवापत्यातपत्ति Ar युक्तस्य पूत्राध्षु पितुः संस्कारेषु ग्रधिकाराऽनुशासनपर्यन्तसराद्दसय विधः. एं मित्य आद्धादौ पुत्रस्य तधैव जीविनः पितुः श्ृद्धौ तु मातापितरौ इत्यवश्यं कृनभ्यम्‌ ¦! एवे दिष्टं गतं तस्यपि |

चायं वैश्वानरवकाम्योयिक्ारः | 'व्वैशरानरं द्राहशकपालं निर्वपेत्‌ qa जत ¦ amet जात एतामिषटि fraafa, पूत एव्र तेजस्टयभ्नाद्‌ इन्द्रियवान्‌ भवतिः इति एतम दपुत्रफलाभथिनेऽधिकारः पितुर्वेश्ानर चृडादिष्विवावश्यकः इह तु पित्रमा निभ पकरा्यमिति' यावजीविक; |

agate फन॒मित्यतद्न्वथा ultima) यथव वैश्वानर विशिष्टपु्रवत्तालक्तयं पितः wa, नाककरगामिता फलस्य, एवमिहापि पुत्रस्यैव तत्फलं या पितुः प्रोतिः। Tat पितृक्षवंगामिता फल्तस्य eer | अपव्यात्पादनेयैधरेतारशस्य HATA पिट्ामपि नाकामितफलापत्तिः |

"यदिन श्राद्धे पितरा *हेवताःः कथं तहिं पित्रयमेतत्कर्मेति केवतातद्धितः |

उश्यत्वसामान्यादिति वदामः शयुष्मदुपकारा्थमिदं त्राह्यणमेाजनमितिः पितर हिगयन्ते ) भिण्डपितृयज्ञ तु पितरा देवताः vai श्राद्धे पित्णां देवतात्वं मन्यन्ते | धतु ब्राह्मणा माभ्यन्ते तद्यथाऽग्नौ हाम श्राञ्यपुराहाशादोनामवदानस्य तादृशमेतत्‌ | प्य area: पिदत्रमापश्चन्तं प्रते्नपरिवेपयकाले पितर प्वेरेश्याः--प्युष्म- भयमिप ममेति" ब्राह्म पास्त्वाहवनीयस्थानीयाः एतावान्विशंषो agitate इवि:

पिप्य, नाह्यणानां तु सभ्िधाप्यते, ते तु खयगुगददत इति |

१७६ मेधातिथिभाष्यसमलङ्कता [ द्वितीयः

नच श्राद्धः नगान तत्र देवताः स्वाहाकारः, खि्टकृदादिषु दशेनात। ar ais सन्‌ sized पित्रयथे" भविष्यति। पितृां देवतास फत्रभावित्व' विरोत्स्यते | ait किञ्िचिदनुक्तमेव तत्सम्बद्धं वदयामः |

तस्मान्नादिस्यादये ब्राह्मणभोजने देवता इति स्थितम्‌ |

“aq चान्यपकमेतदपि लरणम्‌--धयागे उदेश्यः देवतेति", अन्तरेणापि am. सम्बन्धं देवताव्यवहारदशैनात्‌-- “देवतानां पूजनम्‌, 'देवतान्यभिगच्छेदिति' पूजा नाप्याभिमख्येन aaa पादविहारारमकं वताः प्रति सम्भवति |

नैप रोपः; यत्र उवताचोदना तत्रेतसपृजाविवःनै भवेप्यति, वैशरेववताखम्नि- हात्नादिमम्बन्धिनीपु वा |

(og चैवमपि नोषपद्यते | हि देवताश: geared सम्भवति, स्वरूपदहानिप्रसङ्गान | पूजाकम॑त्वे दि यागसम्प्रदानता स्यात्‌ उक्तम्‌ "न क्रिथान्तरस्य किच्विद्धपति' इति, शक्तिर्हि कारकं, सा प्रतिक्रियं भिधा} कायावगम्यत्वान्च तस्या ata भद। न्याय्यः | अतो यत्सम्प्रदानं तत्मम्प्रदानमव, तस्य कर्मापत्तिः कथं तरिं (पाचकाय देहि परचैः कर्ता ददातेः सम्धदानम्‌ "शरैः तताङ्गः पियया कटान्तेनिरीद्यमाणो विचधः ama satsa परिहारः। शक्तिशत्तिमतोर्मदस्यपचागिकेत्वास्सिद्धा "व्रजति भुक्सेति' | तस्माद्यदि पूजाविपयमेततत्‌, देवतालामः चरथ देवता सआदियादेयः, a पूजाविधिः | हि देवता सिद्धा यामुद्धिश्य पूना विधायते; द्ादिलयादोनां `दवताः सामान्यशब्दः, गाशब्द्रवच्छागर्चेयादीनःम्‌ |?

प्रत्रीच्यते! सस्यं नादिसयादयः स्वश््यतौ देवताः" | सम्बन्धिशब्दायम्‌। faa एव देवतार्थाऽवगन्तव्यः--““यस्य विश्चोद्यते स! तस्य देवताः, इति एवाग्निग- गनेयादन्यत्र देवतेत्युक्तम्‌ fag पूजाविधिः पृञ्यमानमन्तरणं सम्भवति। देवताश्च पूज्यत्वेन श्रता; तन्न यदि देवताथं मुख्येन पूजा सम्भवति तदा याग प्व पूजा विज्ञेया तस्य चाहूपत्वादसति द्र्यदेवताश्रवणे पूर्वाहकालविध्यर्थोऽयमनुवादे विज्ञेयः | ग्रता ‘gata दैवतानि कतग्यानी' त्युक्त भवति |

` "किमुच्यते देवता श्रयते |,

यावता सान्ञाहेबताशब्दो ऽस्ति |

“arg सामान्यवचना देवताशब्दः यानामन्यत्र देवतात्वं Fe तासामेतत्पूजा- विधानम्‌ तेनासिगादित्य ag इन्द्रो विष्णुः सरसवतीत्येवमादयः पूज्याः पूर्थच धूपदीपमार्स्योपहारादीनां निवेदनम्‌ ¦ तत्राग्न॑स्तावत्साक्तात्सम्बन्धः श्रादियस्य दूर देशवतिंत्वाहुचौ देशे तदु गन्धादिप्रन्तेपः इन्द्रादीनां खहपस्याप्रयक्तःवादिना

wear: J नुगतिः | १७७ दिशब्दहैशोनैव तथा विधानम्‌ यद्यपि पूञ्यमानप्रधाना पूजा, तथापि हि पूज्यमानानां कार्यान्तरशेषभावे पूजैव कतैव्यतय। विज्ञायते द्रव्यप्रधाने हि विधिविषयतरसन्भव; | “aft g4 गुप्रधानभूतानि' इति (ate सू० ९।१।६) “यन्तु दर्यं चिकीष्यतेःः इति ( २।१।७)।५

न्याय्य" तु स्तुतिशख्ादिवत्‌ | यथा स्तुतिः स्तुयथां एवमियमपि पूजा पूम्यार्था। सौतिशंसयोनि्द सो नास्तोति चेत्‌ श्रन्रोक्तम्‌ू--द्वितीया, सक्तुषु दशनात्‌ |

एवं “मृदं गां दैवतं प्रद्तिणानि gala’ दक्तिणाचारता विधीयते ¦ दत्तिगन दैवानि कमांणि कतंव्यानि। हि गृहादिवहेवताया fata मार्गेण स्थानममूरतत्वात्‌ युञ्यते।

एवं “(देवतान्यभिगच्छ्ेदितिः? | पादविहारव्यापारण देवतास मीपपराप्त्यसम्भवाद्रमेश्च ज्ञानाथैताकमिगमनं स्मरणाक्कि विशिष्यते देवता श्रभिगच्छेत्‌, कर्मकाले मनसा ध्यायत्‌ चित्तव्याक्तेपतामाङक्कलताख्यां states: | तथा ea मानमृनैवेयं स्मृतिर्भवति | “यस्यै देवतायै gig हीतं स्यात्तां मनसा ध्यायेदिति, |

“aq चैतदध्युदेश्यत्वन्यथानुपपत्तेः प्राप्रमेव 1”?

मव्यात्तेपस्या कुलस्य सम्भवादक्ाषः |

of देवस्वं देवपशतो, देवद्रव्यमिः?त्यादयो व्यवहारास्तादर्थ्येनपकल्पिःपु पर्वादिपु द्रष्टव्याः |

गण्डाधिकार तु प्रतिङृतिविषयमेव देवताञ्यवहारमिच्छन्ति | अन्यथा व्यवद्याभङ्गः स्याद कल्पिते वतारूपाणां प्रति्कतीनां कस्पितेनैव खस्वामिभावेन यत्सम्बन्धि तदेव “दे.व्रह्मणरान्ञा तु द्रव्यं विज्ञेयमुत्तमम्‌"' इत्यादिषु 'दैवद्रव्यम्‌'। fe देवतानां प्वस्वामिभावे९सत, सुख्यार्थासम्भवाद्रीण एवार्थो प्राहः |

“em: पुनरत्र नौगाऽथेः सर्वत्र हि साधारणरुणयेगाद्रीणाथावगतिः 1’

अभिर्माणवक इत्यादिषु Us माणवकं तद्गुणदशेनात ते गुणाः ्रत्यक्ताय- वसेधाः इह तु देवतास्य का्यविगम्यत्वात्‌ कार्यतः स्व हपविशेषानवगमात्‌ कुतः प्रतिकतिषु साघारणशुणावसायः |

प्रोच्यते मन्त्रा्थैवादेषु तथाविधरूपश्रवथात्तेषां गुणवादेन व्याख्यानम्‌ | उन्मूल पश्यन्तो यथाश्रुताथेग्रदिणस्ताद्रप्यमिन्द्रादिषु प्रतिपद्यमाना; प्रतिृतुपु सादृश्यं पश्यन्ताति युक्तैव गौणता |

ये तु श्राद्ध एव वैश्वदेवन्रा्षणभेजनं देषदैवत्थ म'चचचते, तेषां पित्कङ्गत्वात्‌ तम्य Rags गृहीतत्वादनथैकं पुनवचनम्‌ सामान्यशब्दत्वाच्च कुता विशेषावगनिः |

२३

१७८ मेधातिथिभा्यम मन्ङ्कुता | [ द्वितीयः

साहचर्यादिति चेत्‌--यदि पित्रयशब्देन age भवेत्‌ गोबलीवदैन्यायेो ९प्यसति विषयभेरे भवति १८६ ब्राह्मणस्येव कर्मतदुपदिष्ं मनीपिभिः॥ राजन्यवेश्ययेस्स्रेवं नैतत्कम विधीयते १९० यदेतदेकान्नमोजनकमादिष्टमेतद्रा्ययस्यैव मनौ षिभिर्विदरदवि्ेदादुपलम्यो पदि म्‌ त्तत्रियवैश्ययास्तु नैतदिच्छन्ति कदाचित्तयोरभैक्तमोजनम्‌ | Cag श्राद्धमोजने ब्राह्मणानामेवाधिकारः | "ये तत्र भाजनीयाः wa वर्य द्विजेत्तमाः। म्र्हत्तमाय विप्रायः इति वचनाद्राह्मयस्यैव प्रतिग्रहाधिक्रारः तत्र कुतोऽयं प्रतिपपा राजन्यवैश्ययोरिति प्रतिप्रसवश्चायं नापूवैविधिः प्राप्रिसन्यपेक्ताए्च प्रतिपेधा भवन्ति |” उच्यते | भुक्तवतां ब्राह्म ्ानामेव गिष्टस्यान्नस्य प्रतिपत्तिराम्राता-- ज्ञातिप्राय प्रकल्प. aq इति तत्र mada, यस्य ज्ञातिः तेन भोजयितव्यः | तत्र चषत्रिया- दयः प्रतिप्रहीकतया सम्बध्यन्ते, प्रपि तु ज्ञातयः | अतोऽस्या; प्राप्तेः प्रतिपेधः | १६० चादितेा गुख्णा नित्यमप्रचोदित एव बा कुर्यादध्ययने येगमाचार्यस्य सितेषु १९१ नादितो गुरुणाऽनियुक्तोऽपि कुर्यादध्ययने यागं यनम्‌ Cag चाहूता ऽधीयीत aqua; कथमप्रणादितस्य योग उच्यते 9 गृही तवेदैकदेशम्य परिशेपर्गुणा्थमेतदुन्यते तत्राचार्यनियेोगो ऽपत्नितव्थः एवमाचार्थाय हितं यदुदकुम्भादरणादि श्रान्तसंवाहनादि तदप्यनियुक्ता कतंव्यम्‌ १८१ शरीरं चैव वाचं वुद्धीद्ियमनांसि च॥ नियम्य प्राञ्जरिस्तिष्द्रीक्षमाणो युरोगरखम्‌ १९२ कुतरश्चिदागतो quaa कौक्षमांणस्तिष्ठेत्नो पविशेत्‌ | नियस्य शरीरम्‌ पाददस्तचालनहसितानि gala, किनका प्रनुपयोगि | बुद्धी न्द्रियाणि नियच्छेव | यदाश्र्यरूपं किच्चिद्गुरुसकाशे aga: gana श्रोत्रादीन्यपि | wafting yardage सिद्धः मनश्च नियच्छेच्छाखोयानि कल्पान्गृहकुशलाद्ारम्भान्प्नसा वर्जयेत्‌ ! उक्तस्तु (सेयम aay इति सक्तिप्रतिपषाय प्रतिषेधः qeafaar स्वस्पेऽपीन्द्रियाणामगप्रतिषिद्धेऽपि विषये प्रसरो देयः प्राञ्जलिरूष्वङृतकरकम पतः १६२

अध्यायः | मनुस्मृतिः | १७८ नित्यग्ुदरधरतपाणिः स्यारसाध्वचारः सुसंरतः आस्यतामिति चेक्तः सन्नसीताभिुख गुपेः १९५३ केवलं सूत्रकात्पाणिरद्धनैन्योऽपितु वससराऽपि | नित्यप्रहं--न fost एवायं पाण्युद्धारः, नाप्यभ्ययनवेनायाम्‌, fe तदहि तताऽन्यत्रापि | साध्वाचारः साधुः श्रनिन्यः श्राचारे। वाण््यवहारादिः कायैः श्रशलीलादि- भापफमसन्निधानेऽपि गुरोरनियम्रहणान्न करकैव्यम्‌ | qaqa: वाह्ुनश्चन्ुभिः नियतात्मा स्वल्प।ऽपि यो दाषस्तं परिहरन्‌, प्रनाव्रृता ज्ञोक उच्यते यो यथाकामी; तद्विपरीतः सुस वृतः श्रन्ये तु मन्यन्ते --वखेणच्छादितशरीरा गुरुसन्ियै भवेत्‌ नेत्तरीयमवतारयत। एवं तिष्ठेत्‌ यदा तु गुरुणा स्मास्यतामितक्तः-- एतेन शब्देन wf पादिना वा--विधेः प्रतिपादनाथैलात्‌, प्रतिपादने शब्दव्यापार एव। तदा प्रासीत उपविशेत्‌ अभिमुखं सम्मुखम्‌ १.६३ हीनान्नवक्रेपः स्यात्सवदा गुरसन्निपर उत्तिषेखयमं चास्य चर्म॑ चव संविरोत्‌ १९४ हीनं न्यूनम्‌ WAY भुखीत qeafaetr | न्यूनता परिमाणतः क्वचित्क- चत्पस्कारतः। यदि संस्छृतमाञ्यं दयिक्तारादिव्य लने fatal लब्ध" स्यात्तदा, Th गुरुणा तादशमन्ने भुक्तं स्याङककाले गुरुणा सह भोजने, यदि रगुरास्ताटश- मन्म गृहे सिद्धं स्यात्‌, तदा तत्तेन नाशितन्यम्‌ | श्रथ गुरोरपि ताहशमन्नं स्यात्तदाऽ- नथ; कर्तव्यः| वस्चं यदि गुरोरणै स्यात्तदा wigan शिष्येण प्रावरीतव्यम्‌ | वेष ्राभरणमण्डनादिः मेऽपि हीनः। सर्वदा बरह्मचर्यात्परेणापि | श्रतएव वेषभ्रहणम्‌ | ब्रह्मचारिणो मण्डनमिभ्यते। उत्तिष्ठ त्‌ पथमः चास्य शय्याया राग्युपरमे, प्रासनाद्रा उत्थानावसरं बुद्ष्वा, परयम पूवं गुरोरुत्तिष्ठं त्‌ | नरम पश्चार्स्वापकाले सुप्ते गुर a faweazat warmed चोप- विरत्‌ १६४ परतिश्रवंणसम्भापे शयाने सपराचरेत्‌

नासीनो युञ्जाना तिष्ठन पराड्मुखः १९५ N

१८० मेधातिथिभाष्यलमलङकुता | [ द्वितीयः

तिश्रवणसमाहयमानस्य कार्ये नियुञ्यमानस्य रुरुसम्बन्धिवचनाकणेनम्‌ | सम्भाषा गुरुणा सहोक्तिपरत्युक्तिकरणम्‌। ते परतिश्रवशसमस्भाषे। श्रयानः से सस्तरे निक्तिप्रगात्रः। समाचरेन्न कुर्यात्‌ नासीन area चोपविष्टः | भुञ्जानः। तिष्ठन्नेकस्मिन्नेव देशेऽविचलन्नूष्वै स्थितः पुनः परेड मुरख; | यस्यां दिशि गुरु श्यते ततः saga स्थितिर्न कुर्यात्‌ १६५

mana स्थितः इर्यादभिगच्छंस्तु तिष्ठतः प्रत्युद्रम्य ता AAT पश्ाद्धांस्तु धावतः १९६ कथं तर्हिं | श्रासीनेा aatssat ददाति तदा स्थित म्रासनादुत्थाय प्रति श्वणलम्भाप कुर्यात्‌ | खरभिगच्छस्तु faga:) तिष्ठन्गुरुयेदाऽऽदिशति तदाऽऽभिच्छस्तदमिमुगर कतिचित्पदानि गत्वा | MAHA भ्रागच्छतः ग्रहयुद्रस्याभिगुलमेव mar) प्रतिराभियुख्ये | धावतो वेगेन गच्छतः पश्चाद्धावन्‌ १६६

पराङमयुखस्याभिगुखा दूरस्थस्येत्य चान्तिकम्‌ प्रणम्य तु शयानस्य fata चैव तिष्टतः १९७

तथा UCTS मुखस्य रुरोः सम्भुखेपविष्टः शिष्यः | यदि गुरुः परावरृयक्रथचि- सस्थितः प्रेष्यति, तां दिशं गत्वाऽभिमुखीभूय gate कर्तज्यम्‌ | दूरस्थस्य समीपं afer एत्यागय प्राप्य | प्रासीनस्यापि MAMET प्रणस्य Tal भूत्वा गात्राण्यवनमय्य | निदेशे निकटे तिष्ठतोऽपि प्रणम्यैव यस््रागुक्तम्‌ (्रभिगच्छन्नितिः॥ १५५॥ नीचं शय्यासनं चास्य नित्यं स्याद्‌ gear गुरोस्तु wate awa WAT १९८ नी चमनुन्नतम्‌ गुरुशय्यायपेच्धया नीचत्वम्‌ | निटयप्रहणादुब्रह्मचयादुत्तरकाललमपि | गुरोश्च दृष्टिगोचरे, यत्र गुखः पश्यति. तत्र ये ८मासीत्‌, पादप्रसारथार्तेनिषः ्गादिना। स्रासनमहणं चेषटामात्रोपलकणाथम्‌ ' य्रेष्टचेष्टो भवेत्‌ १८८

नेद्‌(हरेदस्य नाम परोश्चमपि केवलम्‌ ^ चैवास्यानुकरबीत गनिभाषितचेषटितम्‌ १९९

aaa: | मनुस्मृतिः | १८१ नादाहरोनो्ारयेदस्य quate, केवलः उपाभ्यायाचार्यभदटराटुपपदरहित, परोक्षमपि।

चैवास्यानुकुरवीत aed gala इख गतिः--एवमस्मद्गुमर- पकरामति। भाषितं --दरुतनिक्ञम्बितमध्यमत्वादि | चैष्टितिम्‌-एयं भृङ wage बध्नाति एवं परिवर्तत इत्यादि |

उपहासवुद्धपाऽयमनुकरणप्रतिषेधः VEE

गुरोयत्र what निन्दा वापि प्रवरत॑ते कृशो तत्र पिधातव्यौ गन्तव्यं बा तान्यतः २००

UA देशे दुजंनसम्पाते गुरः परीवादः सम्भूतशेषानुकथनम्‌ निन्दा अविद मानानां देषाथामभिधानम्‌, ्रवतेते aa aul पिधातव्यौ agate संबरीतन्यौ ततः प्रहेशाद्रारन्यत्र गन्तव्यम २००

परीवादात्खरा भवरतिं इवा भत्ति निन्दकः परिभोक्ता कुमिमवति कौर भवति मन्धरी २०१॥ ृवंप्रतिषधशेषो ऽयमथेवादः | प्रत एवं त्याख्येयम्‌ प्ररीवादाञ्च्छुःवा खरा भवति रहती स्यप्लोपे वा att पच्चमी - परीवादं श्रुत्वा | निन्दकः निन्दाश्रावी उपचाराजिन्दक उच्यत तथा संस्कर्ता$बधातकः | श्रभ्यनिपधादेव माक्तात्करणनिपधसिद्धिः परिभोक्ता यो गुरुसु रजीत्रति कुसृत्या ऽनुवर्तते मत्सरी गुरुसमृद्धिमम +चयं सहतेऽन्त्दह्यते | श्रनयोरप्राप्ततवादपूर्वो विधिः | परेवादपरीवादयोः “aga बहुनमिति' ( पा० qo ६।३। १२२) दीध- “UAT २०१॥

दूरस्थो नाचंयेदेनं करुद्धौ नान्तिके सिया: यानायनस्थशचैगेनमवरहयानित्रादयेत्‌ २०२ प्रत्र परप्रषणेन गन्धमाल्यादेरषण प्रतिषिध्यते | aga परण कारिते get कत्‌ चम्‌ प्रयोजकोऽपि aq त्वस्मरणात्‌-इस्येतया बुद्धया प्र प्तौ परसुषेनार्चने प्रतिषेधः | oat प्रामान्तरश्चस्य दोषः ग्रामान्तरं गच्छस्युपाध्याये मबानिवादयता, गत्वा तरममिवाङ्यत इत्यादिञ्यवहारदशैनात्‌ | +

१८२ मेधातिथि भाष्यसमलञङकुता | [ द्वितीयः

AMAT! रुरा काधासम्भवादेन्यनिमित्तेऽपि क्रोधे पूजाकाले canta चित्त प्रसादाऽभिधीयते क्रृदधमियन्ये पठन्ति | नान्तिके समीपे स्वियाः कामिन्याः शितम्‌ गुवीराधनपरत्वाच्छुश्षाकला- पस्य येन चित्तलेद श्राशङ्कयते निषिध्यते | ग्रतः feat इत्येवं व्याख्यातम्‌ | यानं asus | ख्रासनं पीठिकाम चादि ततोऽवरुह्यात्रतीये खअनिषादयेत्‌ | “शय्यासनस्थः ( २। ११६ ) इत्यत्रासनादुत्थानघुक्तम्‌ , श्ननेनावरोदगं विधी- यते मच्वाद्राऽऽसनादुस्थानमनवरे(हतेाऽपि सम्भवति | ““श्रवराहणं तर्हिं भनुत्थितस्य सम्भवति | श्रताऽनेनेव सिद्धे शय्यातनेय- त्रासनम्रहणमनथेकम्‌ |” नानर्थकम्‌ | यदि शिष्यः पराह: भ्रव्यग्देशादागतं गुरु मन्येत तदासनस्य एव सम्भ्रमपरावृत्तस्तकशभिमुखीभूत उत्तिष्ठन तूल्थायाभिपरावतेत | तथा चय्‌ त्यानक्रियया सम्पुखीभवन व्यवधीयेत ततः कुप्येद्गुसः पराहुःखस्यान्ति्ठता गुरुरेव मन्येत--'नायं ममाभ्युत्थितो निमित्तान्तरक्रतमेवास्याभ्यु्थानम्‌ ।' तस्मादभथेवदुभयतरा प्यासनन्रहणम्‌ २०२ प्रतिवातानुष्ाते न(सीत YEU सह असंश्रवे चैव गुरने किञ्चिदपि कीतयेत्‌ २०३॥ यस्यां दिशि गुरुव्यैवस्थितस्ततो देशायदा वायुः शिष्यदेशमागच्छति रिष्यदेश!> गुरुकषशं ते अ्रतिवातानुवाते एकं श्रतिवातम्‌, sae श्रनुवातम्‌, तदपे या गुरुणा सह नासीत- त्रपि तु तिरयग्व।तसेवी गुर मवेत्‌ | ग्रवि्यमानः aaa यत्र तस्मिन्‌ waa किञ्चिदपि qari वा कीतेधेत्‌ यत्र गुरुन्यक्तं शणोति, ग्राष्ठ्नञ्चलनादिना शिष्यसम्बन्धिना जानाति किच्िकयमेतेन सम्भाषते, तन्न कीर्तयन्‌ २०३ गादयोष्यानपासादपस्तरपु कटेषु च॥ आसीत TENT सधं हिलाफलकनेापु २०४५ यानराब्दःपरवयेकममिसम्बध्यते | eae युक्तं यानं गे।प्रवोषटयानम्‌ eh दिवत्लमासे युक्तशब्दध्य AT: | HAA तु भ्रश्वप्ृष्ठादिष्वागहशं ate | यदि स्वतन्त्रा यानशब्दो विज्ञायत तदा स््रादप्यनुक्ञा समाचारात्त कदाचित्कमनुज्ञाने टश््तं | प्रसाद्‌ उपरिगृहादीनां चा मूमिस्तस्या गृहादिभूमिवत्लिद्धं सहासनम्‌ | अस्तरः दभादिदणाकौणेः ग्रास्तरः। Mew शरनीरणादिकृतः प्रसिद्धः | शिक्षा $रिशिखसादावन्यत्र बा |

wena: ] मनुस्मरतिः | १८३

HAR दारुमयमासने Garay | नौ जलतरणसं पुषः तेन पोतादावपि सिद्धं मवति Rev U1 गुरोगुरो सन्निहिते गुस्वददत्तिमाचरेत्‌ चानिदष्रे गुरुणा खान्‌ गुरूनभिवादमेत्‌ २०५ उक्ता गुरुबृत्तिरिदानीमन्यत्रातिदिश्यते | शरध्ययनधर्मतवारसर्वस्यास्य गुरुरत्राचार्या विज्ञेयः तस्य at गुरु्तस्मिन्सन्निदिते गुगवद्रतितम्यम्‌। सत्निहित इति तद्गृहगमनममिवादनायप्रं कर्तव्यम्‌ | गुषगृहे वसन्‌ गुरुणाऽनिभृष्टो ्रनरुज्ञातः स्वान्‌ गुरून्‌ मातापितूपरभतीन्नाभि. वहितं गच्छत्‌, पुनगसगरहे र्थितस्य यदि स्वै गुर श्रागच्छन्ति तदा तद्भिवादने गुर्वज्ञा ऽपेितम्या | “ea एतत्‌ 2” मातापित्रोरयन्तमान्यत्वात्‌ | पिक्व्यमातुलादीनामप्यभिवादनप्रवरृत्तस्य कश्चिद्‌ गर्त्रसेर्विननः आराधना एवायं सवे प्रयासः | मातापित्गुरुसन्निपाते कः क्रमोऽभिवादनस्येदयुक्तं “सवैमहती माता? पित्रा. वायोस्तु विकल्प; यतः पितृत्वाध्यारेपेणाचारयस्य गौरवं विदितम्‌ अतः पिता भ्रष्ठ यनर्चेक्तं “गरीयान्‌ ब्रह्मदः Par? (ste १४६ ) इति तत Brava: ग्रता दिकन्पः २०५ areata, नित्या इत्ति; ख्वयेनिपु प्रतिषेधत्सु चाधर्माद्धितं चापदिशत्खपि २०६ ग्रयमप्यतिदेशः | आचायादन्ये उपाध्यायादये विद्यागुरवः | asada वरतितव्यं, (शरीरं चैव C21 १६२ ) इयादिकरया | स्वयोनिषु ययेष्ठ्राद्पिदृन्यादिषु नित्या grades: | fared साचावव्यतिरेकेण यावद्धियाग्रहथम्‌ | अधर्मात्‌ श्रकार्यात्परदारगमनादेः प्रतिषेधटमु वयस्वेष्वपि शअभ्यन्तरगया हतया ऽकार्यं चिकीष॑न्यः genta “नाकं शमहणान्मित्रमका्ेभ्यो निवतयेत्‌' इनि--तस्मिन्समहीनवयस्कोऽपि गासवद्र सितव्यम्‌ हित विविरूपमप्रन्थकम्‌ उप दिशत्मु waar हितस्योपदेष्टायोऽभिजना उच्यन्ते २०६ are गुरूवद्त्ति नित्यमेव समाचरत्‌ TAIT तथाऽऽचायं MIT TAIT २०७

१८४ मेधातिथि भाष्यसमलङुता [ द्वितीयः

Raia mania वित्तवयोविधादयतिशययुक्ताः। तेषु गुरुव टुषुत्तिं यथा- गस्भवमभि रदनप्रदयुस्यानादि समाचर त्‌ |

बहवेत्र शब्दा गतार्थ; प्रयुज्यन्ते | तेषां uaa दुष्यति श्रेय- स्खित्येतावद्रक्त्यम्‌ | गुरुवदियाक्तिप्यते दृत्तिमित्यादि प्राप्तमेव चदेतत्सव॑सिमि- नेवारिमिन्भन्थे स्वयमुःरद्यम |

Tega तथाच्च | प्राचार्यम्रहणेनाध्यःपक्षसवं werd | यद्यसनिरिते Wit त्पत्रोऽभ्यापयति कतिचिदहानि तदा तस्मिन्गुरूपदुव्त्तिः पाठान्तरम्‌ गुरुपुत्रष्व- may’; भ्रार्यशब्दा गुणवद्राह्यणजानितचनः शृद्राश्ार्यो ज्यायान्‌ इति प्रयोगदणे- नात्‌ नच waftnenega वृत्तिरेषा विधीयते |

gata स्वबन्धुषु ered gees) रारवं शसम्बन्धितेवात्र निमि. नम्‌, वयोविद्याध्पेचयते २०७

बालः समानजन्मा बा शिष्यो वा यज्ञकर्मणि प्रभ्यापयन गुस्सुता गुसवन्मानमरेनि २०८ ये पठन्ति गुरुपुत्रविशेषथा्थः पू्वत्राच।यग्रहणम, तेपामध्यापचित्तरि गुणवनि लमानजातीये Taye: प्राप्ताऽनन विरोपेणावस्याप्यत श्ध्यापयन्गुरुसुता गुरुवन्मान पृजामहति, नानाघ्यापयन्‌ | ‘aq विद्याग्रहणनिमित्तत्वादशुरुवृत्तिरभ्यापयद गुरुवद्‌ रारपुत्रेऽप्यध्यापयितरि ्राप्तैव रौशवत्राह्मणनिदशनात्कनीयसाऽपि सिद्धेत्यतो बालः समानजन्मा वा इत्येवमथमपि वक्तव्यम" | सत्यम्‌ चा वेदं वेदैकदेश वाऽध्यापयति तस्यानाचार्यस्याप्येषा वृत्तिरुक्ता ¦ रयं तु ग्राहकः, केवलं कतिचिः दहान्यहर्भागं वाध्यापयति, रतो anal नाषाध्यायः- इत्यप्राप्ती, विधिरयम्‌ | DAT वचनाहन्यस्य भप्नमन्त्रादेरध्यापकस्य Tal Tasha: कतैव्यति विज्ञायत | ये पूर्व॑त्राचा्येशब्दं पठन्ति तेषामुत्तराथेमिदमनू्यते | ““उत्सादनै चेति”? ae यति। शिष्यो वा यज्ञक्मणि। यज्ञकमेप्रहं दशनाथम्‌ कचिदङ्ग a2 027 मन््रभागे करिमिरिचद्राह्यणमभागे बा--तथापि qaaysa: यदितु गुरुपुत्रः, तस्मादनेन प्रकारण काच्िद्वि्ां fda, तदा तन तस्मिन्गुरवद्रतितन्यमिल्युक्तम्‌--एवमथवाद- त्वादस्यारम्भस्य | ये वु ्व्याविच्वते--(“्रध्यापयन्नियनेनाध्यापनसामथ्टै" लक्तयते; श्रध्यापनसमरधश्े दध्याण्यतु, wl asada, गृष्ठीतवेदश्चेदगुरुव eer.” तेषां शाष्दमेतदर real

gata: | मनुस्मृतिः | १८५

सव्यं भवति शता लक्तणाथेः, तु क्रियायाः लन्तणेत्वोः क्रियाया ( व्या० सू १।२। १२६) इति। क्रिया चात्र ्रुता--गुरुवन्मानमर्हति २०८ उत्पादनं गत्राणां साषनाच्छिष्ट भोजने कुया गुरुपुत्रस्य पादयोश्चावनेजनम्‌ २०९ गरभ्यक्तस्योट्रतेनम्‌ उत्षादनं कुर्यात्‌ गुरूपुचरस्य। पादयेाश्चाव- मे जनं प्र्तालनम्‌ | परस्मादेव प्रतिपेधाद्गुरावेतदनुक्तमपि कर्तव्यतया प्रतीयते। यदा तु गुरुपुत्र एव गुरः मभ्प्यते इर्स्नवेदाध्यापनेपयोगितया, तदा स्वनिमित्तं तत्रोच्छिष्टमोजनायस्ति ; तदनेन प्रतिषिध्यते श्रातिदेशिकस्यानेन निषेधो नौपदेशिकस्य २०६ गुस्वत्मतिपूज्याः स्युः सवणा गुख्यापित्तः ग्रसवर्णास्तु सम्पूज्याः परत्युल्थानाभिवादनेः २१० गुरुयेाषितेा गागपल्न्थः। सवर्णाः समानजातीयाः गुरुवत्परतिपरञ्या ्जञाकरणादिना असवर्णास्तु Fra: यत्युत्यानानिवादनैः बहुवचनः- हःयर्थपतरान्तभंवति तेन हि प्रियहितादि गयाद्यननुकरणाचप्यतिदिश्यते २१० अभ्यन्ननं स्तपनं गात्रोन्सादनमेव च॥ THIET कार्याणि केशानां प्रसाधनम्‌ ।॥ २११ aaa केशकयेपदेहनमभ्यञ्जनम्‌ | गाच्राणामुत्सादनसुद्रतनम्‌ | कायसामान्यात्पादधाबनमपि मर्वथा शरीरस्पशसाध्या या काचिदनुत्तिः सा सर्वां प्रतिषिध्यते। वद्स्यति दु ^ स्वभाव एष नारीणाम्‌ इति ( २१३ ) | केशानां मसाधनस्‌ बिन्थामरचनादिकरणाम्‌, कुङ्कमसिन्दू रादिना सीमन्तो- ang sete चैतदुक्तम्‌ | तेन देदप्रसायनमपि चन्दनानुततेपनानि निषिध्यन्ते॥२११॥

गुस्पती तु युवतिनाभिनाद्ेह पादयोः quite शतिवरपेण गुणदोषौ विजानता २१२ प्रशवि'शतिवर्थेण तरुणेनय्थः घालस्य श्रा पाडशाद्र्षाददहोषः। पूर्णानि nfs वर्पाणि यस्य एवमुच्यते wa कालो यैीवनोद्धेदेपलक्तणाथेः श्रत एर गुणदोषौ विजानता कामजे सुखदुःखे गुणदाषावभि्रती सौगत खाक़ृतिदुराक़ृतिललन्तणौ Marsa वा | ) मथातन्त्रा विशतिसंख्या २१२ } १४

१८६ मेधातिथिभाष्यसमलङकता | [ द्वितीयः

सखभाष एष नारीणां नराणामिह दृपणम्‌ |! ग्रताऽर्थान्न प्रमाद्यन्ति प्रमदासु विपरिचतः २१३

एषा प्रकृतिः aut यन्न तशा पैयैर्यावनम्‌ | सङ्गाद्धि faa: पुरषान्त्रताच्च्या- वयेयुः | satsata ग्रस्माद्रेताः अमाद्यन्ति। दूरत एव faa: परिहरन्नि | प्रमादः सखर्शादिकरणम्‌। वस्तुव भाव ऽयं यत्तरुणी स्पृष्टा कामक्रतं चित्तसेक्तोभं जन. यति तत्र चित्तसंक्तोभोऽपि प्रतिषिद्धः तिष्ठतु तावदपरो प्रास्यध्मसंरम्भः |

WHAT: लियः २१३॥

ग्रविद्रसमल लेके विद्रांसमपि at पनः भमदरा AGT नेतुः कामक्रोधवशानुगम्‌ २६४

चैतन्मन्तव्यं ‹शनियमितानि येन चिरमिन्द्रियाणि, श्रतिगुरूपातकं गुसदारेषु दुष्टेन भावेन प्रेक्तणमपीतिः एवं वेद तस्य दपः पादस्पशादाविति ।7› यत एल विधानपि दोषान्‌ यो जानीते, यो वा किथ्विजानीन, तै स्जोविपयं समानौ यता ara विद्रत्ता प्रभवति | श्नुवन्ति faa: सवम्‌ उत्पथम्‌ aa लकशाखविर्‌दरं विषं नेतुं परापयितु-कासक्रोधवशानुगं सन्तम्‌ कामक्रोधाभ्यां यः सम्बध्यत इत्यध;

अवम्थ) विशोषोपलक्तणार्थं चैतत्‌ भ्रत्यन्तवालं saad प्राप्तयोगप्रकपशं antral, येन निरन्वयमुच्छिन्ना संसारपुरुषध मास्तदव्यतिर केण, कश्चित्पुरुषो a: खलो भिर्नाकृष्यते- श्रयः कान्तेनेव लोहः चात्र खराणां प्रभविष्एता; वस्तुखामा- ठ्यात्तरुणी जनदशेने पुंसामून्मथ्यन चित्तम , विशेषता ब्रह्मचारिणाम्‌ २१४

मात्रा स्वस्रा दृह वान व्िविक्तामनेा भवत्‌ qatar धिद्रांसमपि कपति॥ २१५॥

प्रते fafacataa: निर्जने शुन्यं gare नासीत। नापि निःशङ्कमङ्गस्पशादि कुर्यान अतिचपलो दीन्द्रियसङ्गाते विद्वां समपि शाजरनिगृच्तोतात्मानमपि कर्षति इरति परतन््रीकरोाति ।॥ २१५॥

कार्म तु गुस्यत्नौनां यतीनां yar भुवि विधिव्द्न्दनं काद सवहमिति aq २६६ काममिन्यसुचि सूचयति उत्तरेण चैतत्सम्बध्यते “Aster पादम्रहणमिति ` भुवि g पादवन्दनमिष्यत एव युवतीनां gar gaan विधिः एदि aval ब्रह्मच वृद्धा वा रुस्पत्नो तदा पादापसंभ्रहणमविरद्धम्‌। असावहमिति प्रागुक्तस्य विभररुवादः

Heart: | मनुस्मृतिः | १८७ विधिवदिति व्यन्तपाणिना २१६ विभोप्य पादग्रहणमन्वहं चाभिवादनम्‌ TAT wa सतां धममनुस्मरम्‌ २१७ भरवासादेत्य पाद्वार्॑हशं "सव्येन मन्यः इति अन्वहम्‌ ब्रहन्यदनि अभि. वादनं भूमौ सतां शिष्टानां एष र्म प्राचार इ्यनुस्मरन्‌ २१० qa खनन्‌ खनित्रंण नरा वार्यधिगच्छति तथा get विद्यां जुभ्रुपुरधिगच्छति २१८ सर्वस्य gana: फक्षमिदम्‌ गु्ाराघनद्वारेण ख।ध्यायविभ्यथैवादः | यथा करिचन्भनुभ्यः खनित्रेण कृदालादिना भूमि खनन्‌ वारि प्राप्नोति, aaa, want विद्यां गुरुगतां शुर. षुः ारसेवाप्राऽधिगच्छति २१८ मरुण्डा बा जटिलो वा स्यादथवा स्याच्छिखाजटः ननं प्रामेऽभिनिम्नचेत्मूरयो नाभ्युद्रियात्‌ कचित्‌ २१९ मुण्डः सवतः कंशवपनै कारयन्‌ जटिला घा जटा परस्पगमयन्तं HART, तद्रान्‌ जदिलः। शिखाजटः शिखयैव वा जटा यस्य जटाकारं ey धारयेत्‌, परिशिष्टे मुण्डः तथा कुर्याद्धा ग्रामे स्थितस्य gal नाभिनिभ्लाचेत्‌ नास्तं गच्छेत्‌ परामप्रहणं नगरस्यापि प्रदशेना्थम्‌ अस्तमयसमयमरण्ये सम्भावयेत्‌। एवं यामे ना भ्युदियादुदयोऽपि सूयैस्य यथा ९रण्यस्थस्य ब्रह्मचारिणा भवति तथा कुर्यात्‌ | एनं प्रकतं ब्रह्मचारिणम्‌ | ग्न्य तु mage 'म्राम्येषु धर्मेषु स्वापादिपु वतमाने Pediat इत्येवमथ' pata) तथा उत्तरन, "शयानम्‌" इत्याद ततोऽयं सन्ध्ययोः स्वप्नप्रतिपधः, नोपय तत्कात्तावस्थानम att हि ब्रह्मचारी विभियात्‌। गौतमेन तु (श्र०र मृज द| १८) ब्रहिः-घन्ध्यतरः परते गेदानादुकछम्‌ गादानत्रतं पोडशवपे, तदा परापरः शक्नायरण्य मन्ध्यामुपासितुम्‌ २१६ तं चेदमभ्युदियात्मरयः शयानं कामचारनः निम्कानेद्राऽप्यविज्नानाउजपन्सुपवसेदिनम्‌ २२० वेदं qed चरेत्‌ | च्चारणं शयानं निद्रावशं गतम्‌ ऋभ्युदियात्‌ स्वेनोदयेनाभिव्याप्रदोपं कयात्‌ afer’ इति करमप्रवचनीयत्वम्‌ तते द्वितीया शयान {सिति इत्थं भूं ह“मितिलक्तगं वा स्वापकाले यशुेत | जपन्नुपवसेदिनम्‌। |

१८८ मेधातिथिभ।ष्यस मलङकुता | [ द्वितीयः

केचिदाहुः | “्रातरतिक्रमे दिने जपोापवासौ, रात्री तु भोजनम्‌, परिचमाति- क्रमे तु रात्रौ जपोपवासौ, प्रातरमौजनमिति | दिनशब्दः प्रदशेनाथैः ।' गौतमवचनं चाप्युहाहरन्ति "तिष्ठेद रभुखानेाऽभ्यस्तमितश्च रात्रि जपन्सावित्रोमिति ।" (२३।२१) तदयुक्तम्‌ उभयत्रापि दिवैव प्रायरिचत्तं युक्तम्‌ दिनगशच्दस्य प्रहरीनाथेने प्रमाणाभावात्‌ द्यस्य तत्सापन्ञस्य स्वाथप्रतिपादनम्‌ निरपेन्तं चैतत्‌ तस्मा कल्पो युक्तः तत्र यस्य सर्वाः रात्रिं जाग्रते व्याधिः प्रवर्तते रात्रौ जपिष्या, ध्नन्यस्तु दिवैव | जपश्च मौतमवचनात्लावित्या एव | Caraga कथं गौतमः प्रमाणीक्रियते उच्यते | सपेन्तमिदं वाक्यं जपेदिति, जपनीयस्यानिदे शत्‌ सलामपेत्तायां श्रत्यन्तराद्‌ युक्ता विशेषावगतिः | इह तु कालस्य निर्देशः नास्ति कालान्तरं प्रस्यपेक्तेति गौतमाऽपद्यत | श्रथवा सन्ध्यातिक्रमे प्रायरिचत्ताभिधानात्सावित्रीजपः सिद्ध षव ¦! युक्तं a सावित्र्यास्तु परं नास्ताति | कामचारतः। ज्ञातैव सन्ध्याकाल्ञे यः खपिति। विज्ञानात्‌ वनिः सुप्तस्य सन्ध्याकानताऽयं aaa इयनववेधाऽविज्ञानम्‌ एतदुक्तं भवति gaa प्रमादकृते चातिक्रमे एतदेव प्रायरिचत्तम्‌ यः: पुनरभ्युदितानस्तमितसन्ध्यामति- क्रामति तस्य प्रायरिचत्तमभाजनै--नित्यानां कमणां समतिक्रम इति | श्रथवा यः कामचारेण शाखातिक्रमणं करोति तस्य तदविज्ञनमेव ।! २२० | सूर्येण द्यमिनिम्दुक्त ; शयानेाऽभ्युदितश्च यः sarap युक्तः स्यान्महतैनसा २२१॥ ूरवप्रायश्चित्तविधेरयमथेवादः। निम्लाचनेनाभिदुष्टः अभिनिम्लुक्तः ¦ शव मभ्युदितः ¦ मयर चत्त" gait करोति तदा महतां पापेन सम्बध्यत, खस्पेन नरकादिदुःखोपभोगनिमित्तमदृष्टं "पापमुच्यते २२१॥ आचम्य प्रयता टियघ्रुमे सन्ध्ये समाहितः शचा देशे जपञ्जप्यमुपासीत गथाविधि २२२ एवं महान्दोषो ऽभ्युदयनिम्लोचनयोः | तस्मात्‌ प्राचस्य TAA: | सर्मा हितः परिद्छचित्तकमेनिक्तेपः। शुचे देश्ये जपञ्चप्य' प्रणवग्याहतिसावि त्रासय | उपासीत उभे Feud) सन्ध्ययोरेवात्रोपास्यत्वम्‌ | उपासने तन्न भावविराप'।

ama: ] मनुस्मृतिः | १८९

श्ध्रवोमे सन्ध्ये प्रस्युपासीत भगवन्तं सवितारम्‌। मन्त्रौ दि तदेवव्याऽतस्तमवेपा- सीन संहृतसकलविकस्पस्तद्रतैकमना भवेत्‌ प्रागुक्तस्य विधेः शषाऽनुवादः उपा- सं कवल" विधेयम्‌ |

अन्येतु “gar देश इव्यतद्विध्यर्थाऽयं sare इत्याहुः तेषां पौनरुक्त्यम्‌ | meta कतंव्यस्य “शुचिना कम कर्तव्यमितिःः विदितम्‌ | अ्रशुचिदेणसम्बन्पे चका शुचिता २२२॥

यदि सी यद्यवरजः भ्रयः करिञ्चिःसमाचरत्‌ | ATMA TT यत्र॒ चास्य रमेन्मनः २२३

यदि स्त्री wrath | water: कनीयान्‌ भ्राचार्यादुभलभ्य श्रयः धर्मादि विनिग सुमाचरेत्त्सर्वमाचरेत्‌ : सम्भवति द्धि तयास्तदाचार्यसम्परककात्परिज्ञानम्‌ |

gat वाऽऽचायभ्रतक MALTA: | aque "एवं पायुलिङ्गी मृद्रारिणा ्र्^स्येत, निपुणौ ₹स्तौ प्रत्तालय, विस्मृतस्ते मृद्रारिकरमः, त्वदीय श्राचार्योऽसद्कन्मया पायुप्र्तालन जलं ददता दृष्टपूर्वः, पूर्व॑मद्धिः शौचं करोति तना मृद्धिः" इत्यव मादिं समाचरोत्तत्समाचारादयुषपन्न उपदिशेत्‌ ¦ तथा चाचार्याखी आचमनं शिन्तयेन्‌ area. मानरेदय्‌ क्तः Aga) खशद्राचरितमित्यव्रजःनीत

समाचरेदिति समाचारपूर्वक उपदेश एत्रात्रामित्रेतः ¦ arate “ad: vid, areata ada”? इति ( २४० ) |

aaa कदाचिदादिष्टः भवति --ध्राह्यि श्राचमय पुत्रस्थानीयमेतं यथाविधि- AY FATS “प्रस्य मूत्रपुरीपश्चद्धयथेः मृद्रारिणी देयः इति तत्र तदायवचन- assay एवः गह गृहाण wats: प्रक्तालयेति |

TIT गुरुगृहे लोहोपल्तजनश्चद्ध पदिः खशद्राभ्यां समाचयैमाणः प्रमापीकतंन्यः | LIRR सखरोशुद्रसम्बन्धिनः प्रामाण्यार्थ पयं शलाका युज्यते |

नलु स्व॑स्याचारस्यावेद वित्‌सम्बन्धिनः wad घटते ¦ श्रयुक्तमेतत्‌ हि खन्पाप्याचार श्रवेद विदां प्रमाणीभवति ¦ safe qa’ वेद वित्मम्बन्धः प्व तरिं परमाय | किं Magda | चैवंविधे विषये स््रोशृद्राचारस्य प्रामाण्यमभिप्रतम्‌ | तथा हि गति प्रामाण्याभिधानप्रकरण एवावक्यत्‌ |) तस्माच्छ)यःपदाथैनिरूपयार्थाऽयमु- पो! इति परमार्थः

यद्राऽऽचायत्रचसां प्रामाण्यानुवादे पयम्‌ “~ यत्‌ yz त्रूयातां तदप्यनु्ठादुं युप, किं पुनराचार्योपिदिष्टम्‌ | >

Uy चास्य रमेत्परिदुष्येन्मनः | एतदप्यात्मनस्तुिरित्र व्यारूपुतम,

१८० मेधातिथिभाष्यसमलङकता | [ द्वितीयः

स्व॑था नास्य श्लोकस्यातीव प्रयोजनमस्ति २२३ धर्माथावुच्यते श्रेयः कामायै ध्म एव यर्थ एवेह वा श्रेयच्चिव्म इति तु स्थिति; २२४ यतप्रशस्यं यदाच्यैमाणं दृष्टारष्टे नापहन्ति यच्छरया ath उच्यते किपुनस्तदिति सुद्टद्‌ भूत्वा ऽन्वाचष्टे | नायं वेदमूला ऽथां नाचायोदिशव्दवत्पदाथकथनम्‌ कि तर्दिं प्रार्थी सर्वः पुरुषः प्रवर्तते त्रेदमुच्यते--इदं श्रेयः एतद्थं aa: कतन्यः। aa मतान्तराणि तावदुपन्यस्यति | केष च्विन्मतं water प्रेयः यम: शाखविहितौ विधिप्रतिपधै। रथ; गोभूमिरिरण्यादिः एतदेव श्रेयः एतदधीनलाद्पुरषप्रोतेः wat सतं कामाः atfafa | का मस्तावन्भुख्य एव gers: | प्रतिर श्रेयः श्र्योऽपि तत्साधनलाव | एवं हि चार्वाका श्राहुः--काम एवैकः पुरुषाथेस्तस्य साधनमथः भर्मोऽपि aaa, UA एव सर्वेभ्यः Farad तन्मूलत्वाच ¦ उक्तं “AAI कामध aft; प्पर्थं॒एपेति वणिजः प्रयोगजीचिनः। सिद्धान्तस्तु चिक्ष्गं दति तु स्थितिः; अता धर्माविरोधिनाव्थैकामावपि सेवितच्यौ तद्विराधिनौ तपरा गौतमः (श्र < सु ye) | “न पूर्वाहमध्यंदिनापराहानफलान्कुर्यात्‌ aah धर्माथैकामेभ्यः इति तयातमका वर्गस्तिवमः। ‘fag समुदितेष्वयं रूढः" २२४. द्माचा्यश्च पिता चैव माता भ्राता TAH I नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ८२५॥ अन्योऽपि कर्टिचदवमन्तव्यः, एते पुनविंशेषतः प्रायरिचत्ताधिस्यमत्रत्यप्रः | Maat तैः पीडितेनापि | अवमानमवज्ञा, प्राप्तायाः पूजाया श्रकरणं न्यक्का श्चानादराख्यः | ब्राह्मणग्रहगं पूरणाथेम, २८५

ara व्रह्मणे! मूर्तिः पिता भूतिः प्रजापतेः माता पृथिव्य मृतिं स्तु भ्राता खो मृति रात्मनः २२६ पूस्यायमथेवादः | यत्परं ब्रह्य वेदान्तापनिष्प्रसिद्धं तस्य श्राचार्यो सूतिः शरीरम्‌ मूर्धिि afi: | ग्रललापतेिरण्यग्भस्य पिता ययः प्रथिवी सैव माता, भागसदव सामान्यत { MTA स्मः मेदयः TEMA: कतत्र्ञस्यति प्रशंसा |

aa: | मनुस्प्रतिः | १६१

एते सरवे देवतारूपाः महन्युक्ता अवमता Aa, प्रस।दिता श्रभिप्रतैः कामैयोज- qiea | एवं ततछमा श्राचार्यादय इति स्तुतिः २२६ यं मातापितरा क्लेशं सहेते सम्भवे TANT तस्य निष्कृतिः शक्या कतु वपंश्तेरपि २२७॥ मूतार्थानुवादेनेयभपरा प्रशंसा | gay ga माता पिताचन नशामपत्यानां सम्भवे गभत्पिशृति यावदशमा- रपत्‌ | मातुः FAT: गभेधारणम्‌ | Sera: MER: BTA | जातस्य संवर्धनयेगः क्तेशः | सर्वस्य स्वयं Aaa: पितुरप्युपनयनासरमरति wr वेदाथे्याख्यानात्‌ | सम्भव शब्देनात्र गर्माधानमुच्यते। तद्धि क्लेशावहम्‌, करं तदहि तदुत्तर- कात्तमभाविन्य एताः क्रियाः, ताहि कक्ेशसाध्याः | तस्य क्लेशस्य निष्करतिरानरण्यं quad शक्य कतु वषं शते-

जन्मभिवेहुभिः, किं पुनरेकेन जन्मना | त्रसेख्यघनदानेन महत्या assay उद्धरणन मतापित्रार्निष्करृतिरिति २२७

तयेर्भित्य' मियं कुर्यादाचायंस्य सवदा तेष्वेव fay तुषु तपः सवं समाप्यते २२८ ¢ नीवं तम्मात्तयेर्मातापित्रोरा चार्थस्य सवदा यावजीवं aferd तेषां agata, सक्र द्रिभ्विवां HAT कृती भवेत्‌ | तेष्वेवा बा्यादिषु fay तुष्टेषु मक्तयाराधितेषु तपः सव बहन्वपगयारचा- न्ट यादि तपस्तप्त्वा यत्फलः प्राप्यते तत्तत्परितेपादेव लभ्यत इति RRS

तषां त्रयाणां BAT परम AT FTA | तरनभ्यनु्नाता धरपमन्यं समाचरत्‌ २२९ “कथं पुनस्तपः फल्तमतपसा मात्रादिशुश्रुषया 7” गमात्‌ Taq सर्वोत्तमं लपे यत्‌ तैषां पादसेवनम, भरसनज्ञातेा मावकः धम मन्य तत्तेवाविरोधिनं ती्ैानादिरूपं व्रतेपवासादि शररशोषणया तेषां चित्तखेदकरम. | ज्ये) तिष्टोमानुष्ठानेऽप्यवुज्ञा मरहीतव्या यता, वमान्रतिषधः Hal) महारम्भेषु Rdg बहुधनव्ययायास साध्येषु सुह्यमाना WaAA- न्तमा: भवेयुः नियकर्माऽनुष्ठाने त्वरुज्ञा नेोपकारिणी २२६

एव हि तरयो Spare एव त्रय a: त॒ एव हि त्रयो वेदास्त एवोक्तखयोाऽयः Ao Ml

~~

१६२ मेधातिथि भाष्यतमलङता | [ द्वितीयः

का्यैकारणयोरभेदादेवप्ुच्यते | त्रयाणां लोकानां प्राप्निहेतुखात्त एव चयो लाका उच्यन्ते | तरव चयः प्रथमाद्रहयचर्यादन्ये चय आग्रा; गास्थ्यादिभिन्िभि.

राश्रमैयैत्फलं प्राप्यते तत्तेखिमिस्तुष्टः |

एव थो वेदा वेदत्रयजपतुस्यफलत्वात | रव aay | सरभित्ताध्यकमांुषठानफलावाप्तेतच्छुभ्रुषातः

एषापि प्रशंसैव २३० पिता तरे गाहपयोऽभिमाताऽ्निैक्षिणः स्मृतः गुरराहवनीयस्तु साऽनित्रेता गरीयसी २२१॥ कनचित्सामान्येनायं पित्रादीनां गार्हपयादिव्यपदेशः | साऽशगिचेता श्राधानानित्रेताया गरौयक्षौ महाफला त्राणं त्राणाथैभिता प्रप्रा तरेता इति शब्दश्युत्पत्तिः २३१॥ ्िप्वपमादयन्नेतेपु त्रीन्‌ लेका व्रजे दीप्यमानः स्मवपुषा देववदिवि मोदते २३२॥ रुतेष्वप्रमा द्यान्नाराधनेऽस्वलन्‌। तथा तदाराधनात्त्रीन्‌ Arey Ae. कुर्यादाधिपयमाप्नुयात्‌ गुही गहस्यावस्धस्य हि पुत्रस्य पित्रादीनां ल्कृतमार-

धनमुपयुच्यते। तदा हि at gar भवतः | दीप्पमानः शोभमानः प्रकाशमाने बा स्वेनेव तेजसा | देषवदादित्यव्िपि

लाकं मादते) २३२॥ हमं are MTF पितृभक्त्या तु मध्यमम्‌ year तेवं RT समन्ते २३३॥ श्रयं ara: प्रथिवी भारसहस्वात्तुल्या माता प्रथिव्याः | पितृभक्त्या मध्यमे लोका{न्तरि्षम्‌ प्रजापतिः पितोक्तः भभ्यमम्पानध प्रजापतिनसक्तानाम्‌ ¦ सदि वरपकर्मयां प्रजाना पाता वा पालयिता वा। त्रह्मलाकमादित्यतेकम्‌ ae ब्रह्मत्यादेशः। लकरः wake

aera प्रप्राति। मर्थवाद¶एते ¦ तत्र नाभिनिवेष्टव्यम्‌। लोक्ाधिपत्यकामस्य तदारधनाः

frat: नां काम्यो विधिः : पिगत्वमेवात्र निमित्तम्‌, श्रकरणे शाखातिक्रमः ॥२६२॥

प्रध्यायः ] मनुस्मृतिः | १८३

स्वँ तस्याटता धमां यस्यैते त्रय AAT UI अनादृतास्तु TAT सर्वास्तस्याफलाः क्रियाः २३४

MIZAT: स्कृताः | आाहतवचनेन प्रदयुपकारपरस्वं॑लक्त्यते यो दयात मवति परितुष्टः प्रदयुपकाराय यतते अथवा श्ाद्रूतः परिवुषट उच्यते धभेस्य चानन्त्यात्परिताषानुपपत्तेः फलानेत्सुकस्वं aad | स्वांणि तस्य कर्माण्याशु Haar af waa) यस्यैते चय aTgat: शुश्रूषया परितुष्टः |

एतैरत्वना राधितैरयत्फलकामेन किथ्विक्रियते शुभं करम तत्सवं निष्फलम्‌ सर्वाः क्रियाः सर्वाि श्रौतस्मार्तानि कर्माणि |

ग्रथेवादेऽयम्‌ | पुरुषार्थो द्याराधनविधिः तदतिक्रमे पुरुषः प्रत्यवयन्महता पापेन कर्मोपार्जितेऽपीष्टफलमेोगे प्रतिबध्यते श्रत उच्यते सर्वास्तस्याफलाः क्रिया इति २३४

WMATA जीवरयुस्तावन्नान्यं समाचरेत्‌ त्वेवं नित्य qari कु्ासियहिते रतः २३५

उक्तार्थोऽयं शोकः | |

नान्य' समाचरेद.ष्टमदृ्टं वा तदनुज्ञानमन्तरेगेतयुक्तम्‌

तेष्वेव नित्यं gayi कुर्यात्‌ |

fafea रतः। प्रियं दितं च, तत्‌। यसरीतिकरं तत्‌ प्रियस्‌ यत्पालरं तद VAM २३५॥

तेपामनुपराधेन IST FATA तत्ततन्निषेदयेत्तेभ्या मनावचनकमभिः २३६

परत्र जन्मान्तरे यस्य फलं भुज्यते ACATTSAY छन्दसे रूपमेतत्‌ |

nana अविरोघेनान्यं यं यं धर्म समाचरेत तं निषेदये सभ्यस्तान्‌ ज्ञाप पेन ¦ अनुपराधग्रहणमेवमर्थं कृतम्‌ यत्तेषां विराधि तत्र aataat दापयितन्याः रशि ्कृतिरभ्यथ्यैमान ब्रात्मपराधममवगथय्यानुजानाति, afar

सनोवचनकमणनिः। निवेदनमदृ्टाथैमपि तु यारशमनुज्ञाने ताटशमेव HAT दयन्‌ | _ अथैवं सम्बन्धः कनैन्यः--मनावचनकम भिः पारञ्य' यव्यदाचरेत्तत्त Waa aay इति २३६ तिष्वेतेप्विति set हि पुरुषस्य समाप्यते H एप धर्म; परः साक्षादुपधर्मोऽन्य उच्यते २३७

१६४ मेधातिथिभाष्यस मलङ्कता [ द्वितीयः

दतिशन्डः समाप्निवचनः area गमयति |

यतिकिच्वन पुरुषस्य Raed यावान्कश्चन gad: रतेष्वाराधितेषु समा प्यते परिपृयैमनुष्ठितो भवति |

रष धम; परः प्रष्ठः साक्ताच्वेन। सन्यश्चाग्निहोत्रादिरूपधमःः प्रतिहार. स्थानीयो सान्ञाद्राजवत, इति प्रशंसा |

अवमानप्रतिषेधः, प्रियहितकरणं, तद्विरोधिनः कनैव्यस्याननुष्ठानम्‌ , श्रविराधिने- ऽप्यननुज्ञातस्य परिशिष्टः श्लोकसेघातोऽथैवादः २३७

श्रदधानः शुभां विद्यामाददीतावरादपि अन्त्यादपि परं धम स्रीरलनं दुष्कुलादपि २२३८

Waa श्रास्तिश्योपगहीतान्तरात्माऽभियुक्तो यः शिष्यः शुर्भा विं न्यायशाख्रादितकं विद्याम्‌ | श्रथवा या शोभते कवलं सा विशदकान्यभरतादिविर विभूषिता मन्त्रविद्या वा धर्मोपयागिनी--तामवरादपि रहीनजातीयादप्याद्‌- ata faa |

त्वत्र AT वेदविद्या वेदितव्या, श्रापदि विधिभेविष्यति ( २४१ ), ग्रनापटि ] नैवेष्यते। या त्वशुभा शाम्भवी मायाक्रुहकादि वा तां कचित्‌ | |

खन्त्यश्चाण्डालस्तस्मादपि यः QUT धर्मः श्रुतिस्रत्यपेक्चया परो{न्यः लौकिकः धर्मशच्दे व्यवभ्थायामपि प्रयुज्यने “पोत्र धमै? इति यदि चाण्डालोऽपि aa परदेशे मा चिरं स्थाः, ‘at वारस्मिन्नम्भसि स्नासीः', एषात्र प्रामीणानां घर्मा, a करता वा म्यादिति --न यैवं मन्तञ्यमु--'उपाध्यायवचने मया कर्तव्यं धिक्‌ चाण्डा ated या मां नियुङ इति |

पुनरियं वृद्धिः कैव्या--परो धर्मो त्रह्मतत्तवज्ञानम दि atest त्परिज्ञानसम्भवः, वैदाथेवित्वाभावात्‌ चान्यतस्तरसम्भवः | नहि aizat मन्त्राक्तरयदुत्रह्मोपश्शोऽस्ति |

स्छीरल्नमिव oat रत्नः तदिति ar) “उपमितं व्याघ्रादिभिः" ( पा० Jo २।१।५६), विशेषणं विशेष्येणेति" (Ato Fo २।१।५७) वा | यहा यकि Pagene वस्तु तद्रननमुच्यते तदा विशेषणमिति श्रथ तु मरक्षतपद्मरागादीनयः रन्रशब्दवाच्यानि उत्कषसामान्यादन्यत्र प्रयोगः, तशपमितमिति या खो कान्तः स्थानलावण्यातिशयचती अथ धान्यब्हुधनमुतादिष्भलनत्तणा सा दुष्कुलाद्रौः क्रियादेरप्यषिया |

श्रतराहव पादियस्य ( २४१ ) विप्रेरयुपोद्धातः | ग्रलामेन तु प्रदशितः ।॥। ८६८॥

gare: | मनुस्मृतिः | १६५ :

विषादप्यमृतं gat बालादपि सुभाषितम्‌ अमित्रादपि सद्र तममेध्यादमि काञ्चनम्‌ २३९ qa इमौ चापदयत्राद्यणादप्यध्येतव्यमियस्य विधे; शेषः wat लोकप्रवादो दृष्टान्त क्रियते | एवं हि लौकिका श्राहुः श्रमतस्५दुपादेयम ' विषेऽपि Taga तटूग्राह्यमरेव यथा हंस उद रात्कीरं गृह्णाति रसायनेपु कंपु- चिद्रिपं इत्येतदमिप्रत्योक्तम्‌ | बाजेाऽपि यत्किच्विदकस्मारपुभापितं mg नकर प्रस्थानादै वक्ति AeA | स्म मित्रादेरपिसतां ag ay शिष्टाचारः। द्रष्यः--तेनेतदाचरितमिति याज्यम्‌। प्सिद्धतराऽयं दृष्टान्तः -- अमेध्यादपि काञ्चनं Faas | श्रसदाश्रयादप्येते यथा गृह्यन्ते तद्रदत्राह्म्ादध्ययनमिति | २१८६ fan रतान्यथा feat धमः aed सुभाषितम्‌ |! विग्रिधानि शिल्पानि समादेयानि waa २४० रत्नानि मणयः शम्बरपुलिन्दादिभ्याप्प्युपात्ताः शुद्धास्तद्रद्विदयाश्पीति | pasate विचित्रपत्रनद्धद्ादीन्यदुष्टान्यगर्दतानि यैलनिगेँजनपटर खनवन्ध- गाहानि aq तो जातिविशेपमनपदय समादेयानि खो कर्तव्यानि निरिचितातिधर्यमावैः। विपादप्यमृतमित्येवमादिभिरनेकवाक्यत्वात्‌ समानप्रक्रमत्वेन सवं एतेऽथवादाः ॥२४०॥ अव्राह्मणादप्ययनमापत्काले विधीयते ATATT A GAN यावदध्ययनं गुरोः २४१ श्रयं त्वत्र विधिः | ATS त्रह्मणाध्यापकाभावः | HTT: काल स्नापत्कालः | अपदित्येव सिद्ध कानग्रहगं वृत्तपूरणा्थम्‌ | धाटान्तरमापत्कस्पः इति Rew (करः ्मापदेषां कस्पना विधीयते उपदिण्यते | AMA: प्रारन्धाध्यापनः प्रायशिचत्तनान्यन वा निमित्तेन शिष्यं हित्वा देशान्तर भजेते, ब्राह्मणोऽन्योऽध्यापकस्तसि्मिन्द शे लभ्यते, बालतवादूरदेशगमनमशक्यम्‌, तदापराह्मणान्‌ त्तत्रियात्तदभावे वैरयादभ्ययनम्‌ प्रकृतत्वात--"वेदः Hea’ इति-- ae विधीयते यद्प्यत्राजाह्मणशब्हा ब्राह्यणजातेरन्यत्र जातित्रये aaa agi a तथापि तेह भटस्य ग्रहणम, तस्याध्ययनाधिक्राराभावात्‌ | सयध्ययनेऽध्यापक्ष्वम्‌ | AF

१८६६ मेधातिथिभाष्यसमलङ्कता | [ द्वितीयः

““शाख्नातिक्रमेण शूद्रस्याप्यधीतवेदत्वस्य सम्भवः, छक्नियवैश्ययोरध्यापकतस्येवः? | तदपि यततो धारणे शरीरभेदस्तस्यान्नातः ¦ ait दण्डमदत्छात्‌ महदेतदकायैमनुमीयते | निन्दितकर्माभ्यासे पतनं तत्संसर्ग नह्यचारिपो ऽयन्तदुष्टता स्यात्‌ ` 'दत्रियवैश्यया,. रध्यापकत्वनिपधात्‌ तुर्यदोषः' इति चेदश्यत्र विशेषः यत्र दण्डप्रायश्चत्ते गुरुणी तत्रे महादपता, स्वस्पयेभ्तु स्वस्पदापता | हच्रियवैश्ययोरध्यापने महती दण्ड. प्रायरिचत्ते, aaa किच्च द्वं निन्दिते कर्मण्यध्ययनमध्यापने च, चत्रियवैश्ययोस्ते- कमेव निपिद्धाघ्यापनसंस गस्त्वनेनेवानुज्ञातः, नासौ दोषकरः निपिद्धाभ्ययनेन तु शूद्रेण संसर्गे किञ्चिल्रमाणमस्ति। अनुव्रज्या शुश्रषा। TAT AMAA YH TARTAR UAT, नान्येति | यावदध्ययनस्‌ यावद्मरहणम २४१ नव्राह्मणे गुर शिष्यां बासमाल्यन्तिफं वेत्‌ qa TATA काटक्षनातिमनुत्तमाम्‌ २४२ . ब्राह्मणे गुर वासोऽव्ययनाय पूर्वेगोाक्तौ सँछठिकस्यापि प्राप्ता विशेषण निषिध्यते त्य तिकं वासं यावजाविकम्‌ ¦ a वसेन्न gala. वासं वसेदिति सामान्यचिगशेषभवाद्रासं वसदिति सम्बन्धः कल्प्यः गुरविपयो वासस्तं वसेत्‌ समः प्ताध्ययनोाऽन्यत्र गच्छेत्‌ | “ag चाभ्ययनमात्रमनुज्ञातमात्यन्तिकस्य वासस्य कुतः प्राप्तिः 2 नैष at: | गुरौ तस्य वा क्तः ग्रध्यापयिता “गुरुरुक्तः; अं भवत्याशङ्क | ATA ATTA | वाशब्देप्ययैः व्राह्योऽपि यदि अनूचान बृत्ताभिजनसस्पन्ना भवति, व्याख्यानाध्ययनशीलः ; श्नुवचननेतेऽपि गृण ज्ञस््यन्ते यताऽननुवक्तयेर्थाभःवादवावामः सिद्धः ; गतिरत्र सुखातिशयप्रातिर्विवचिता। अनुत्तमा, यस्या अन्योात्तमा नानि ता काङ्न्न्परमात्मानन्दरूपं ATA २४२ यदि त्वात्यन्तिकं वासं रोचयेत गुरोः ले युक्तः परिचरेदेनमा शरीरविमरेक्नणतत्‌ | २४३ अत्यन्त' भवमात्यन्तिकं वास गुरोः कुले नैष्ठिकं ब्रह्मचर्यः यदि रोचये त्तदा युनस्तस्रः AAA गुस्म--श्रा शरीरस्य विमेच्णात्पाताट्‌--यावन्छरीर ध्रियत इत्यथैः २४३ ar समाप्तः ररीरस्य यस्तु शुश्रूषते TET (a गच्छत्यञ्जस। चिप THU सद्म शाश्वतम्‌ २४४

ग्रध्यायः ] मनुस्मृतिः | १८७ सैष्ठिकब्रह्मचर्यष्य फलविधिरयम्‌ | शरीरस्य समाप्निजौविवत्यागः खा ततः कालादौ गुक्‌ शुश्र षते परिचरति गच्छति fam: | ब्रह्मणः सद्म सनं स्थाने शाश्वतः, पुनः संसारं प्रति- पद्यत इति यावत्‌ Basar avin) गत्यन्तरेण तिथैक्परेतमनुष्यादि- जन्मना व्यवधोयते | ब्रह्मशब्दन चेतिहासदशेने देवनिशेपन्चतुवैक्त्रः, तस्य gay, स्थानविशेषः, दिवि विद्यते | वेदातवादिर्ना तु ब्रह्म परमात्मा, तस्य सुद्ध स्वरूपमेव, तद्भावापत्तिः २४४ न॒ 99 गुखे PRRs धर्मवित्‌ स्नास्यंस्तु गुर्णाऽ्ञप्तः रक्तया TARTAR २४५ नैष्ठिक्स्यायं गुरते ऽथैदाने प्रतिपिध्यते ¦ स्नास्यता गुर्वथविधानात्‌। ‘fone स्नानमस्ति | samara नैष्ठिक एव उपकुर्वांणस्य तु उपनयनासख्रभरति याप्रत्नानमस्त्यव सत्ति सम्भवे यथाशक्त्या दानम्‌ | qa स्नानाद्‌ गुरवे कि्चुदु पकुर्वीलन ang ददत्यथ" धातुः सोषसगो {तश्च प्वमाध्या चतुर्थौ अथवा क्रियाग्रहणमपि कर्तैन्यमिति, ततः सभ्प्रदानत्वम्‌ | धमवित्पदमनुवादः | स्मास्य स्तु स्नानकाले प्राप्ते गुणा त्रादिष्टम्‌ श्श्ुमथैम।हरेतिः ततः शक्तया यावन्तं शक्रोति तावन्तम्‌ गुवर्थम्‌ | wake गु्वथम्‌। aida ATS तमाहरेदुपनयत्‌ | cea सैष्ठिकस्य गुषथकरस्प्रतिपधः 1 नह्यते द्र वाक्ये, एकेन प्रतिषेधः, sata aia: 1 स्नाने गुवर्थाऽवश्यं wey इत्ययं विधिः प्रतिपमस्तच्छेषः उपकारप्रतिपेपे सवेशुशूषाविधिरनथेकः स्यान्‌ | दानद्धेवोपक्रारे।, येन धनेपकार एव निषिध्यत, नान्यः प्रियहितादिः। ग्रभेचादत्वे BATA दाषः ¦ गम्यते चात्रैकवाक्यता | २४५ क्षत्रं हिरण्यं गामश्वं छत्रोपानहमन्ततः | धान्यं वासांसि साकं या गुरं प्रीतिमाहरन्‌ २४६ उनमुदिष्टं गुर्वर्थः कुर्यात्तत्र aa कर्तव्यमिव्येवमर्थोऽयं श्लोकः | यदि गुर्वि- एढमादिशेत्‌--“श्रमुष्य सखियमाहरेति', ` सवेस्वं वा देहातिः--तन्न कर्ैग्यम्‌ | किं तर्हिं Sa धान्यानां मवनमूमिः के ्वयुच्यते। हिरण्य" सुव्म्‌ वा शब्द Rey: | सयुदितानि देयानि

ae wea उज्नोपानहमपि | gage anf erga |

१६८ मेधातिथिभाष्यसमलङ्कुता [ द्वितीयः eave: |

वासांसीति सर्वत्र घ्या बिवक्तिता | aifaaiettata | एतदादरेदिति पृवंसम्बन्धः। श्रीतिमाहरेदिति' वा as aaa क्रियापरिसमाप्तिः। श्रीतिमावहेदितिः ar) प्रीतिमुत्पादयितुं षान्या्ाहसेत्‌ | खतन्नैव वा श्री तिराहा॑तयाच्यते। ततश्च द्रन्योपदेशस्य प्रदशैनाथैता सिद्धा भवति। अन्यदपि यदेवं विधं प्रोतिजनकम्‌, मणिुक्ताप्रवालदस्यश्वतरी ' थादि, तदपि देयमिति गम्यते। तथा गौतमः (Ho qo ४८) “विद्यान्ते गुरमर्थेन निमन्त्यः "| श्राहरेदयदि स्यादात्मीयं शक्स्यागते तदा--न चेद्‌ याच्जादिनाऽजयेत्‌ २४६ tI चायं तु खट परते गुरुपुत्र गुणान्विते mere सपिण्डे वा मुर FAATATT २४७ नैष्ठिकस्य।यमुपदेशः | ग्रसलयाचा्थे, तत्पुत्रे श्रोत्नियत्वादिगुणयुक्त--गुरपल्यामाचायीण्यां वा... सपिण्डे वा--गुरारव--वसेत्‌ तत्र qaag ्तिमा चरेद्‌ मैन्तनिषेदनादि ad quiz, UIST वहुवचनान्तो भार्यावचने परैया करगीः स्मर्यते स्मृतिक्रारास्त्वेक वचनान्न. मपि प्रयुलते 'धर्मप्रजासपन्ने' दारे नान्यां कुर्तितिः' इति is २४५ 1 एतेप्वविच्रमानेषु स्थानासनविहारयान परयुञ्ञानेऽप्िगुश्रपां साधयेदेट्मात्मनः २४८ ग्रविद्यमानता सर्वेषामभावः, यदि वा गुगहीनता ' रदेष्वसत्सरिशुश्रषां Ws प्रग्निशरणोपल्तेपनं श्रग्नोन्धनं श्राचायवत्सलिधाननियमाद्‌ WAIST TAA TAT Ta शुश्रषा तांङवन्दह साधयेत्‌ शरीर चपयेत्‌ | यथारन्धश्चक्तष्मानुच्यत एवं माघयेदिगि। स्थानासन प्व विहारः तद्रा - क्ाचिदासीत एवं विहरत्‌ श्रन्यतु मन्यन्ते -स्थानाय स्वस्तकादिना यत्‌ प्रासनं ष्यानकानने तत स्यानासनं, विहारे ऽन्यो भिक्ताचरणादिः 1) २४८ |! एवं चरति ये fant व्रह्मचयमरिष्ुतः गच्छत्युत्तमस्थानं यट जायत पनः २४९५ द्रति मानवे घम शास्त्रे भृगुपोक्तायां संहितायां द्वितीयोऽघ्या१ ॥२॥ एवमिति नेष्ठिकवृत्ति प्रयवमर शात एष" या away त्रत्यविष्लयुतः। भ्न प्राप्रातयुत्तमस्यानं घाम परमात्मम्राप्निलक्षपम्‌ चेह पुनर्जायते संमा मापद्यते | ब्रह्मरूपं सम्पद्यत इति | २४द॥ ka श्रीभट्मेधातिथिविरचिते aquired द्वितीयोऽध्यायः २॥

ay तृतीयोध्यायः 3

eee पटूत्रिंशदाष्दिकं aa गुरा Fife व्रतम्‌ il तदधिकं पादिकं -वा ग्रहणान्तिकमेव at ॥.१॥

द्विविधो बरह्मचारी पूर्वत्र प्रतिपादितः, नैष्ठिक उपङ्र्वाणश्चेति “em समाप्तः शरीरस्य यस्तु JAI गुरुम्‌", ( न्न ° श्लो० २४४ ) इत्यनेन नै्ठिकत्रह्मचर्यमुक्तम्‌ | “ot समावतेनादितिःः ( २।१०८ ) पर्तन्तरमपि सूचितम्‌ | तत्र नै्ठिकस्य नामधेयस्य प्रतिनम्भेर्नैव निमित्तवता श्रवधिशेषः सुगमितः 1 निष्ठां समाप्ति गन्ति ‘afer ata कालो विदितः “on समाप्तेरिति'? | उपक्कवांणस्य “aaa क्रमयोगेन? ( Ae gato ८५ )--“'तपाविशेपैरविंविधैत्रतैश्च विधिचोदितैः, वेदः कृर्सोऽधिगन्तव्यः'?

श्र श्ला० १६५ ) इति संख्याया waar चैकद्रितनिचतुःपच्चपटमप्तादिशा-

ययनं यथाशक्ति प्राप्तं नियम्यते चवेदिकंव्रतः चयम्‌ | त्रयाणां वेदानां ममाद्ारश्िवेदी, तदप्रहणप्रयोजनं = वैदिकम्‌ प्रहणक्रिया ब्रत्तावन्तभवति वेकाधि- nay प्राग्िदितत्वात्‌ | qa’ व्रह्मचारिधर्मक्लापः। चयं चरितव्यम्‌ कत्य विधै |

` एनमादहरणादीनां प्रहणान्ततायां प्राप्तायामाह षट्च श्रादाल्दिकमिति।

aara fa वेदे कालः पूरयितन्यः |

‘oR स्वाध्यायाध्ययनविध्यर्थो धर्मः, तस्य स्वाध्यायविधेग्रंहणे निवृत्तिः, किमा alg द्वादशवार्षिकी प्रहणोत्तरकालं त्रतचर्यानुच्रत्तिः ?'?

्यल्पमिदमुच्यते। दशैपृैमासादिष्वप्याग्नेयादियागेभ्यः पराश्चि यान्यङ्गानि तत्राप्यतद्रक्तव्यम्‌ | समन्ताङ्गानुष्ठान एवारादुपक्रारकाद्य इयुक्ताद्विगि्टकमकाद्रिध्यथै- पपद्रवयताया परिचादनाशन्हादेव विधिः सम्पद्रते

ag “महते लघीयांघस्तदधिकपादिकग्रहणावधयः पक्वाः सान्त तेषु सत्सु कः शरु महाप्रयासमतिचिरकालं तावद्‌ राद शवापिकं त्रतचरणमाद्वियेतेति" चेत्‌ |

फल्भूमाथेने इङ्गभूयस्त्वमवुष्ठास्यन्ति तदुक्तम्‌ ^ भषितन्यमिति |?

२०० मेधातिथिभाष्यसमलङ्कुता [ तृतीयः

“aq नार्थावबोधाहते प्रहणद्रारेण स्वाध्यायाध्ययनस्य किञ्चिदपरं फलमसि | एवं द्याहुः--(न तस्याध्ययनमात्रं तत्र॒ भवन्ता याज्ञिकाः फलं समामनन्तीतिः | तथा “eer हि तस्याथैः कर्मावबोधनै नामेति, शबरभाष्ये। तस्य करििचद्विशेषो दश्यते |”?

यद्यं वं ग्रहणकालेऽप्यन्तरेण व्रतधर्मानि्ठान प्रहणालुष्ठानप्र ङ्गः कश्चैवमाह- ‘galas: स्वाध्यायविधिरितिः। स्वाध्यायविधिः स्वाथे एव नान्यस्यान्याथै- तायां प्रमाणमस्ति! ध्र्थाववेधो हि प्रहणे सति वस्तुस्वभावत उत्पद्यते विधितः |

“प्रथ किं स्वगाद्िफलाथिनोऽयं विधिः?

एतदपि कर्थं भविष्यति ?

Car तर्दीयं वाचोयुक्तिः--फलविशेपेणेति?' |

एषा वाचोयुक्तिः संस्कारविधिस्तावदयं स्वाध्यायप्रधानः तस्य स्वाध्याये कमेण्यु-_ त्पन्नत्वात्‌ संस्कारविधयश्च साक्ञादधिकारमरहंन्ति किन्तु संस्का्द्रारेण साधि. कार विध्यन्तरमनुप्रविशन्ति। यथा व्रीहिमवहन्तीति दशैपूणैमासाधिकारविषयाग्नेया- दियागसाधनमूतपुरोडाशप्रकृतिन्रीहितुषकणविप्रमोचनादिसंष्कारद्रारेण दरैपृथैमासाप्रव- सम्बन्धमनुभवति श्रवधातः, तेन्निरपेन्ञः, एव कतज्यतया प्रतीयते | एवमिह वेद्य संस्कार्यत्वं नान्यत्राशेषभूतस्य निवंहति ee: स्वाध्यायाध्ययनानन्तरमर्थाववाधः | wa इदमध्ययनम्थावबोधपयेन्तमवघात इव तण्डुलनिष्पत्निपयैन्तः | एतार्वास्तु विशेपः | प्रकरणेऽधीतत्ादवघातो फटिति लन्धाधिकारविध्यन्तरसम्बन्धः श्रयं त्वनारभ्याधी- तत्वादवबरोधपयैवसायी सकलफलकर्मानुष्ठानेपयोगितया गम्यमानाऽयिक्षारः तथा विध्यथेनिघ्ं तिरेव फलविशेपारभिप्रेतः। af पुरुपारथेत्वः व्युतन्नावगमध, तत्सान्ाद्धवतु वा परम्परया वेति विशषः। गभ्यमानाधिकारस्वाच स्वतन्त्र एवां विधिः स्वार्मानमनुष्ठापयति, यद्यपि नित्यकामश्रुतिष्वर्थावेोध उपयुज्यते |

ये त्वथावत्रोधद्रारेण ज्योतिष्टोमादिविध्येककार्यत्रमिच्छन्ति तत्फलस्यैव प्रयत विशेषादतिशयमाहुस्तेषामाचार्यकरणविधिना किमपराद्धं, येन महता यत्नेन तदेककागता निषिध्यते श्रप्रामाण्यं वेदस्य भवतीति चेदस्तु प्रयोजनवशेन युक्तिसामर्थ्यायाता- ऽथो हातु शक्ष्यते युक्तिस्तु युक्यन्तरेण बलीयसा बाध्यते

“श्रावायैकरणविध्येककरारयैतवे त्वस्य विधिरूपतैव हीयते, aerate” |

area” ज्योतिषटोमाधनुप्रवःीऽपि |

यदा तु सतन्त्रोऽयं विधिः स्वार्थानुष्ठापकस्तत्समानस्भन्धस्तदा स्वयमेवेतिकतंव्य- तया युक्तोऽनु

ग्रध्यायः | मनुस्मृतिः | २०१

aa ये विकल्पिताः कल्पा क्वधीयांसे गरीयांसश्च, तेषां लघीयसा सिद्ध गरीयसा- agra विध्यथे एव विशेषमावहति यथाऽऽधाने (एका देया तिस्रो देया इत्यादि | aaa चारिमन्विै। स्वसामर्थ्याच्छुतो वा भवतु प्रतीयमाने वा कस्प्यो वा, प्रमाण- age सम्बन्धमेदः, सवंथोभयतः स्पशेता मुच्यामहे यद्यस्य विधिः खार्था- ुप्रापको SHASTA EL पकारकत्वच्च

‘ag किमिद पूर्वापरविरुद्ध प्रलप्यते ? प्रागुक्तम्‌--न साक्तात्संस्कारविधयेऽपिकार- मम्बन्धिनः, इदानीं तु खतन्त्र एवायं विधिः स्वाथानुष्ठापक इति यथायं विशोप- ुतेनान्वयिना सम्बध्यते, गम्यमानसत्वधिकारः सेस्कारविधोनामप्यविरुद्ध' इति नायं Ana यशस्य निधिगप्रयुक्तमनुष्ठानमथावबोधांश sat) पाठमात्रस्याचाय विधिग्रयुक्त- वात्मस्तकारविधीनामधिकारसम्बन्धोऽभ्युपगतः स्यात्‌ अथ विध्यन्तरोपकारकत्वात्त- सयुक्तमरुष्ठानं, तथा सलयधिक्ृतस्याध्ययनं स्यान्नाधोतवेदस्याधिकारः | तदा शुद्रस्या- धिक्रारो दुर्निवारः चाध्ययनानन्तरं वेदाथश्रवणं प्राप्नोति यदैव हि यदच्छया कुतश्चिदधिगतं मवति “ज्योतिष्टोमनाम ad वैदिकं स्वर्गफलमितिः, ada तदितिकरनव्यतां faq, तत्काल एव तदुपयेगिने मन्त्रान्याजमानानधीयीत |”

aq केचिदाश्रयिन्यायन (ato qo ४।१।१८ ) परिहरन्ति | यथैव हि खिष्ट- Fa उभयरूपा: संस्का राथेकर्मतया, एवं स्वाध्यायाध्ययनमप्यभिधानविनियेगा- नुमारितया क्रियाफलावबेधदनेन संस्कारकर्म फलवत्कर्माथैकर्म प्रतः साधि- काग्र॑सिद्धिः “कः पुनरथिकारी'' उपनीतखेवर्िकेा माणवक इति aa: न्रचारिधर्मेषु ह्य तदाम्नायते लिङादयो ह्यविनाभूतनियोज्याथविध्यथैप्रतिपादकाः | तत्र वरिशेपाकारन्तायां कचिच्छन्श्लमपिंता विशेषो भवति--स्वगंकामे यावञ्जीव- nad जुहोतिः कचिदश्रुतोऽप्यन्विताभिधान सामथ्यैवल्ञेन करप्यो, विश्वजिदा- Ry क्चिसप्रकरणाद्रस्तुसामथ्यीद्िध्यन्तरपर्याल्ेचनयाऽपि प्रतीयते तदेतदिह मवेमम्ति। प्रकृतो ब्रह्मचारी वस्तुसामर्थ्येन qatar उपजायते। सवेविधिपूपयुभ्यते, विदुषोऽधिकारात्‌ |

तदिकमपरे मृष्यन्ति संस्कारविधित्वेनैवास्य प्रतीयमानाधिकारता यतः - संस्कारकर्मणि संस्का्याथैतयापनुष्ठोयन्ते। यदि Gent रश्येत विशेषस्ततः परुबसंस्काररूपता हीयेत Ba चात्र फलवत्कर्मावबेधलक्तणा विशेषः यत्त. स्कदादिवदिति??, तसप्रकृतिप्रययनविज्ञानागम्यतवरूपहानिततया युक्तोभयरूपता |

Tied स्वतन्त्रोऽयं बिधिर्माणवकस्येति श्रतश्च स्वत एवानु 7 नावघाता- दिवहपुभीमासाद्धिकारनियोगाकतेपेण | (

RK

२०२ मेधातिथिभाष्यसमलङ्ता | * [ adr:

एवमनेकवेदाध्ययनमपि द्रष्टव्यम्‌ तत्रापि ह्य केन ada frat विध्यर्थे किमियन- कवेदाध्ययनम्‌। फलमूम्ना तु युज्यते फलं पूर्ववत्‌, तु बाक्यशेषाधीतं पयोदध्यादि ¦ एवं स्थित एकवेदाध्यायिनः स्वशाखानधी तानां मन्त्राणां कर्मोपियोगिनां कमानुष्ठानकाने सामर्थ्यात्तदात्तिप्रमध्ययनमनुज्ञातं भवति यद्यप्यधीतवेदस्याधिकारे “stata”? इति।

न्ये तु ‘arama निष्कारणो! धमैः षडङ्गो वेदाऽध्येयः इति निष्कारण इत्येतस्या-

धिकारपदतां मन्यन्ते निष्कारणः, कारणः प्रयोजनमनुहिश्य, नियकमेवत्कतैव्यम्‌ | a द्यस्याधिकारसम्षकत्वमन्तरेण चिषयद्रारेण क्रियाकारकतद्विशेषणत्वादिनाऽन्वयः संभवति तस्मात्सत्यपि संस्कारतिधित्वे गन्यमानाधिकारत्वं श्रूयमाणाधिकारलं वाऽविरुद्धम्‌ |

aa तु संस्कारविधित्वाक्नधिक्ारतामेष ज्यायसी मन्यन्ते! श्रनुष्ठानविगप- लाभार्भो ह्यधिकार उपास्यते। चेह संस्कायैविशेषदशैनादेव सिद्धः। संस्कार- विधयः प्रयोजनापेक्ाः क्रियाफल्मेवात्र विधिसध्यम्‌ तञ्च कर्मस्थं प्रहणलनग' दश्यत एवाविसद्धम्‌ |

aaa विभागे स्मृत्यन्तर द्विभागावगतिः प्रतिवेदं ब्रह्मच द्वादशाग्दानीति,' |

“के पुनरत्र त्रयो वेका त्रभिप्रेताः?) |

MAT यनुर्वेदः सामवेद इति |

“sro क्रि नाथवंशो te इतिः |

एवमाह faa थथाश्रतसैस्कायैत्वनिबहणायामर्थावबेोधनिष्ठतया न्य विधेरुष्ठानलाभः | शअ्रक्ोधा हि सकलकर्मािष्ठानोपयेोगीति stays. चाराद्यपदेशवहुलः तस्मान्न ज्योतिष्टोमादिकममांणि विधीयन्ते नापि तां किञ्विदङ्गम | त्रय्यैव हैत्राध्वयवैद्रात्रादिसकल्लतदङ्गपरिसमाप्निः प्रधानेत्यसतति wary त्रय्यामेव व्योतिष्टोमादीनां सन्ति ब्रह्मत्रमपि त्रय्यामेव विद्यते त्रिश व्दश्च संख्यावचनः | संख्याशनब्डाः कच्िद्ध्ममेकमनपेचय प्रववन्ते | AAT येपा- मेवेह कार्योपदेशपरता एव त्रिश्शेनाभिगदितुं शक्यन्ते चाथर्वणस्य तत्का gram: | तत्र प्रधानविधयो ज्योतिष्टोमादीनां, नाङ्गविधयः श्येनादिष्वभिचार यज्ञेषु एवसिजः सैवान्याऽपीविकतेव्यता | विशेषोऽपि यः साऽपि त्रग्यामेवोपदिष्टः। aa ऋग्यजुर्यागृक्सामभ्यां चैकत्र कर्मयि समावेशामावाज्तिवेदीव्यपदेशानुपपततेन mama प्रहणम स्वाध्यायरष्दवाच्यत्वात्वध्ययनविषेस्तद्िषयत्वमविरुद्धम्‌।

uhh is षटत्रिशत्सेख्या प्रत्यवस्श्यते। ततोऽ्धम्टादशवर्षाणि श्रत्रागि विभागक वर्षाणि |

ग्रध्यायः | मनुस्मृतिः | २०३

waft पादिक्षसम्‌ पादश्चदुभांगभागिनी सैव संख्या नव वर्षायि तेषां चतुर्थो भागः प्रतिवेदं afta |

“at पुनख्िभिर्वपैकेंदः शक्यो प्रष्ठीतुम्‌' |

भवति करिचन्मेधावितमः |

WT प्राह | प्रहणखकपप्रयुक्ता धर्माः, किं afe तद्विषयेण विधिना प्रयुज्यन्ते | तत्रानिवत्ते oem यदि कानिचिदहानि नियमानुपालनमध्ययनकाले क्रियते तावत्छ- म्पा्यत एव UTA: भवेरस्वाध्यायविध्य्थं तावतैवाङ्गकलापानु्ठानम्‌ श्रसमाप्तप्रह- प्रस्य तदू तनिषृत्तौ ब्रतस्नातकव्य पदेशः Ha: कालविशेषविधाने युक्तम्‌ त्रिभिवे्ैः frat व्रतस्नातका भवति। तथयद्यपि (स्नाने agama’ कचिस्स्मरन्ति, तथापि तदथेत्रतसमाप्तावपि प्रयोग STATUTE एव |

तदयुक्तम्‌ सस्यपि विधिप्रयुक्तं यावदध्ययनमावितैव व्रतानां युक्ता श्नध्ययन- मेयागेन दि तानि tard) यावदध्ययनै भवितुमर्हन्ति वचनादेव हि त्रिसावत्सरी व्रतचर्या प्रागपि प्रहणाययेतत्पृथग्बाक्यम्‌ अथ तु प्रहणान्तिकमेवेत्येकं वाक्यं, तते AAT वेदे ्रतनिदृत्तिः | एवकारेगवमेव पत्तमनुमन्यते |

“Cafe नास्स्यगृहीते बे afasfa: कथं तहिं श्रतस्नातकोः वेइस्तातकः इति भेश्न TEM”? |

चतुर्थे वक्त्यामः।

पटव्रिशक्व्दाः समाहृताः ‘aimed, तत्रभवं षाट्च्रिंशदाष्दिकिम्‌। वं चदिकम्‌ तदर्धपरिमागं तदर्धकम्‌ एवं पादिकं यहणान्तिक्रमिति | सवत्र “sa इनि saftey’ (पा० सु०५।२। १४५) मव्वर्थीयः। नतु यस्य + गिमाशं तत्तस्यास्तीति शक्यतेऽपदष्टुम्‌ 1) १॥

वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम्‌ aa gars ग्रहस्थाश्रममावसेत्‌ म्रैवदिकमध्ययनमुक्तम | एकद्विवेशाध्ययनमप्राप्तः विकस्प्यते वेदशब्दः शाला- वचना व्यारूयातः | fa: शाखा ग्रधीयीत द्वे एकां वैककस्माद्र दान्न Rada | aa त्रिविद्येति पश्यते mutea, गृहीत्वा, वेदधुक्तया व्रतचर्या | गृहस्याश्रममाधसेत्‌ | गृहस्याश्रमष्य खरूपं वक्त्यति “sega द्विजा भायाम्‌ ' इत्यादि | आवसेदनुतिष्ठेत्‌ अनेकार्था धातवः भाङ्‌ alert ada

२०४ मेधातिथिभाष्यस मलङकुता [ वतीयः

HACIA रूढ्या ग्रहस्थ उच्यते गृह शब्दो दारवचनस्तत्र तिष्ठति | तस्य यो विहितः पदाथैसमृद्ो विधिनिपेधात्मकः भ्राश्रमशड्देनोच्यते यथोपनीतस्य ब्रहम चर्याश्रम श्रा मावतेनात, कृतविवाहस्य गाहस्थ्यमिति |

प्रविप्लुतमखण्डितं ब्रह्मचर्य॑सखीसंप्रयागनिवृृत्तियैस्य स॒ एवमुच्यते वाक्यभेद ala द्रष्टव्यः | आख्यानन्यवहारेण--प्रविषप्लत ब्रह्मचर्य भवेदगृहस्थाश्रमं प्रति पद्येत एकवाक्यतार्यां कदाचन विप्लवे गाहस्थ्यापिकार एव हीयेत धद्य पुनः पुरुषाथेतया विधानेन तदतिक्रमे प्रायश्चित्तेन युज्यते त्वधिकारी भवति |

्रधीयावसेदिति tata विवच्ितम्‌, नाध्ययनसमर्नतर भाविता frag स्यपृकारया्पौ्वापयैनिधानादानन्तर्य शब्दाथैः। रतश्च स्वाध्यायाध्ययनविवाहयोरन्तराते व्याकरणादिशाखश्रवणं aaa wad विद्रानेव हि गाहंस्थ्ये ऽधिक्रियते, यथाध्ययनविधै qa: यद्यपि बाल्यावस्थायां तियैक्समानधमां सखमधिकारं प्रति- पत्तमसमथैस्तथापि पित्राऽऽचार्येण वाऽनुष्ठाप्यते वस्तुतस्तयोरेवाधिकारः श्रपत्यानु- शासने पितुरधिकारोऽपदयोत्पत्तिनिधंस्तावता ऽभिनिर्वत्यत्वात्‌ श्रनुशासर्म विधिनिष- धाधिकारद्रयप्रत्िपादनम्‌ | तत्र यद्प्रतिपाद्यमानेऽपि नावबुध्यते, तदन्ध इव हस्त्ारि- कयाकायैते | यथा१त्निसंस्पशैकूपादिपाताद्राददहस्तावषम्भादिना धारयते एवमदश्दपि मर पानादेः। यथा वाऽनिच्छान्नोषधपानाद्ै प्रवस्येते एवं शा्लीयेष्वपि पदार्थेषु यटा त्वोषद्व्युसपन्नस्तदैवं नियुञ्येत इदमिदं कतमह सतिः | एवं सत्यधीतवेदा माणवकः पित्रा

aad प्रतिबोधयितग्यो “"गृहात्तवानसि बेदं त्वमिदानीं तदधैजिज्ञासायामधि्रियस ततस्तदङ्गानि श्रातुमहंसीतिः'। एतावता पितुरपत्यात्पादनाधिकारनिव्रृत्तिः | नवं

कियता पुनरुस्पादिता भवति यावता स्वयमधिगतकरया भवतीति" |

wa: स्थितमेतत्‌- नाधत्यैव विवाहो यावद्रहार्थो नाधिगतः। एवं पदयाजना कत॑व्या अधीत्य अध्ययने fash सअविप्लुतब्रह्मचयःः स्यात्‌ |

प्राप्तायां निवृत्तौ पुनवचन नियमान्तराणां मघुमांसवजनादहीनां निवरत्तिपरम। तेन यावदध्ययने तावत्सर्वे नियमा श्रनुष्ठातन्याः, समाप्त त्वध्ययनेऽ्थावतरोधकाले खीनिपरति रेव BUPA, खी-सेवा विधातव्या ब्रह्मचयैशब्दो यथपि ब्रहमप्रहणाथे" यदुव्रतप्रहं तत्र व्युत्पाद्यते तथापि स्रोनिवृत्तिपर एवास्य तत्र प्रयाग इति दशंयिष्यामः |

यथाक्रमस्‌ | एवाभ्यतृां पाठक्रमः प्रसिद्धस्तेनैव, प्रथमं चतुःषष्टिसतता वराह पित्रपितामहाद्यभिजनप्रवन्धेप.रमं भवति Heise वक्तारो कुलेन MITA क्रमेणति (रतेन चैतस्रतिपादितं भवति- या एव पित्रादिभिः शाखाऽधौता asa (२॥

गरध्यायः ] मनुस्परतिः | २०५ तं प्रतीतं खधर्मेण ब्रह्मदायहरं पितुः सण्विणं तल्प श्रासीनमरेयेखथमे गवा

ब्रह्मदायहरं प्रथमं गवाऽर्हयेत्‌। ब्रह्म दायश्च ते उभे हरति स्वोकरा- तीति ब्रह्मदायहरः दीयत इति दाया धर, ब्रह्मः वेदो, 'हरणःमयिगमः | गृही- ate: पित्रा कृतविभागो meet प्रतिपद्यते, नि्धनस्यानधिकारात्‌ यदि तु पिता निधनस्तदा सान्तानिकतया धनमजयि्वा विवाहयेत्‌ |

aed तु mata दायो "व्रह्मदायः इति पूर्वोक्तविध्यवुवादं मन्यन्ते पितुरिति |

Cag च। चायस्य माणवकाध्यापने ऽधिकार रक्तः किमिदभुच्यते पितुत्र॑ह्यदायहरमिति।

उच्यते यस्य पिता विद्यते तस्य एवाचार्यः श्रभावे पितुरशक्तौ वाऽन्यस्या- धिकारः | अआआचार्यान्तरोपादानेन पितुरधिकारा निवत॑त wa | स्वयं वाऽध्यापयत्वन्यो- पादानेन वेति विशेषः |

यदप्याहुः-' वरा ्तिणेद्युपनयने नित्यवदक्तिणाभ्नानात्परकनकत्वमेवेतिः'-तदसत्‌। पनथने ह्ययं विधिः "वरो दक्तिणेतिः उपनेता पिता arssarat वा, तै द्वावपि घाधिकारप्वरत्तौ नानयन्तरमपेक्तेते | श्रानमनाथं हि दन्निणादानम्‌ चाधिकारान्त- रतः परघृत्तप्यानतिरुपयुञ्यते। तेनायं दकिणाशब्द॒श्रानमना्थांभावादथांद्धिरण्यदा- तष्दर्ट थद्‌ ने।पल्नत्तणार्था विज्ञयः। पित्रैव चासौ तावता धनेन art कर्तव्यो गरन वरदानमस्य संपद्यते |

पथायमाग्रहः--““नानत्य्थादानादते दक्तिणाशब्दस्योपपत्तिः। नवा मुख्ये भति लक्तणा न्याय्येति" at तदहि यश्य पिता तस्स्थानीयो ara: यदाऽऽ- सानमुपनयेत्‌ सत्थक्षामवत्तद्विषये दक्षिणाविधि्भविष्यति तस्यापि चेषदपेतरीश- वर. ःमसंस्कारायास्व्येवाधिकार इति प्रतिपादितम्‌ |

तस्म्ादुभयथा पितुरधिकारः, स्वयमुपनरमानस्यान्यमाचायैमुपादह्ानस्य वा

प्रतोतस्‌ श्रभिमुखीमूतं गृहाश्रमप्रतिपत्तौ तु नैष्ठिकं, समाप्रा्ययनविध्यथैमपि ्ामप्रहिपत्तौ |

सग्विणम्‌ यावन्तः कंचन गृह्यकारीमेधुपक्तकरमणि धमां श्रान्नातास्तेषां प्दशनाथेमेतत्‌ |

तल्प Tata महार्दपरयङ्कशयनोपविष्टम gate शयानम्‌ |

गवा मधुपकण मधुपकेऽसौ विधिः पाचि श्राम्नातः। wat गोशब्डैन पत्साधनकमे विशेषो ल्षश्यते

श्रं येत्‌ पूजयेत्‌ अधिक्षारातिपताऽचा्थो वा |

२०६ मेधातिथिभाष्यलमलङ्कुता [ वतीयः

NAW पूरवः विवाहात्‌ |

अतीतं स्वधमे ेत्यनुवादः स्वधमय श्नह्यदायहरं, ‘avin TARA, संबन्धे विशेषः

शुरुणाऽतुमतः स्नाता समारत यथाविधि उद्वहेत द्विजो भायां wait लक्षणान्विताम्‌

सलयामपि वेइत्रततमापौ गुरूणाऽनुमतः भ्रभ्यनुज्ञातः स्नायात्‌ सनानरब्देन गर्यो क्तसंस्कार विशेषो लयते, ब्रह्म चारिध्मावधिः यथा चात्र AAMT तथा प्रागन्य; ख्यातम्‌ |

तक््दरेव गृह्यकारोक्तं कं चिन्मधुपकपूजाविहितसंस्कार प्राप्य समावृत्तो "गुरुकुला ्पिव्रग्रह प्रयागत" FATA: | उद्भ हे तेत्येतद्विधिशेषमेतत्स वं प्राप्तमेव तु समावतनं विवादाङ्गम्‌ तेन यः flare एवाधोतवे्स्तस्य समाघृच्यसम्भवरेऽपि भवत्येव विवाहः

कंचित्समावतनं विवाहाङ्गं साने मन्यन्ते Cra मेदप्रतिपत्तिरिति" चद तिं समावर्तन विवाहाङ्ग' लानसंस्कारं व्यति सविशेपं हि तत्र arama ५(स्तातक्ृनेत्यादिः

श्रथवा यमनियमत्यागामिप्रायं समावृत्तिवचनम्‌ | समावृत्तः प्राक्तनी मेवावस्थां नियमरहितां प्रतिपन्न इयथेः। विशेषाभिप्रायं नियमत्यागवचनम्‌ ब्रह्मचारिगो हि सातिशया यमनियमा तशेःचरेषाम्‌ |

यथाविधीति सधर्मेणेतिवत्‌ |

उद्वहेत fest भार्याम्‌ उद्वति बिवाहविधिः। संस्कारकर्म तिह भार्यामिति द्वितीयानिर्देशात्‌ |

“a प्राग्िवादाद्‌ भार्या सिद्धासि यस्या विवाहसंस्कारः क्रियेत, चन्ञुप उवाः खनसंस्कारः किं ate निर्वत्यते विवाहेन 2”

यथ ag छिनत्तोति, ठेदनादयः संस्कारा यस्य क्रियन्ते स॒युपः, एवं विवादेन भार्यां भवतीति |

विवादशब्देन पाणिग्रहणमुच्यते तच्चात्र प्रधानम्‌ एवंहि स्मरन्ति! विषाः हन दारक पाणिग्रहणमिति" इ्ापि वक्ष्यति ( श्लो० ४३ ) “पायिग्रहणसंरकार" इति लाजहोामा्यङ्गम्‌ ! तः गह्यादे खिलं ज्ञातव्यम्‌ |

“ong i कन्यामिति" (atc) कन्याग्रहथात्कन्याया भ्रयं TEAM, कीमात्रस्क। Haas प्रकरणोऽभधृत्तपुसंप्रयोगायां योषिति ada इति वदथारः।

श्रध्यायः | मनुस्मृतिः | Row

qaul समानजातीयाम्‌ |

लक्षणान्विताम्‌ (लक्तणानिः प्रवैधव्यप्रजाघनसूचकतानि adtartterar दिचिह्वानि ज्योतिःशाखावगम्यानि, तैः श्नन्वितां' युक्ता, शभलक्तणान्वितामिलयथैः | यत्रप्यनि्टसूचकमपि waa’ भवति fag सूचक्ैरेव शसतैस्ताटशी विवाहयेत्‌, wa: प्रशस्तलक्षणा TINA द्रष्टभ्या | श्रभिप्रेतसूचक एव लक्तणशबन्ह लोके प्रयुज्यते | AAPA पुरुषः TAT सखीति या शुभलक्षणा Gaga |

तत्राधिकारचिन्ता कतेव्या | संप्कारविधित्वादेवावानवदनुष्ठानलाभात्‌ यथैव दयाधानमाहवनीयादिद्रारेण नित्यकाम्यकर्मोपयोगि तदङ्गादवनीयादिनिवर्यथैमनुषठीयते, एषं विवाहोऽपि, अ्रस्यापि भार्यानिर्वैतंकसवेन टष्टारृष्टपुरुषार्थोपयेगित्वात्‌ तथाहि सेदालसः सखीमात्रविषयायां प्रवृत्तौ प्रसक्तायां कन्यापरदारनिपेधात्स्दारेषु कामिनः वेदनिवृत्तिः। “सहधर्मैश्चरितम्यः' इत्ति तया सह स्वधमे ष्वधिकाराददष्टपुरुषाथै- सिद्धिस्तहधीना |

va केचिन्मीमांसन्ते। “रागिणः पूर्वोक्तेन प्रकारेण दृष्टसिद्धपर्थं विवाहं स्वतः कुन्ति | तेषां कृतविवाहानां सम्भरेत्स द्विजातिकर्मविधिसेन कर्मानुष्ठानसिद्धपरथो विवादः यस्य कथं चिरश्लोनिष्ठा निवृत्ता, तस्य विवाहः भसति विवाहे कमा नधिकाराक्नधिदृतस्य चाननुष्ठाने हेषाभःवात्पुरुषाथोनुष्ठानान्यननुतिष्ठताऽनाश्रमिणो, प्यवस्थानमविरुद्धम्‌ |”?

aga यथैव कामः पुर्षाथेस्तथैव धर्मोऽपि पुरुषासे प्रयोजकः | Has पुरुषाथैसिद्धयथे' sada) यदि चैतदेवं स्यात्संवत्सरमनाश्रमी भूसवेयादि नोपपय्ेतति | निपुणं चैतदाश्रमविकस्पावसर षष्ठे निर्गेष्यामः

याहृशी कन्या बोढन्या तामिदानी दशैयति |

ग्रसपिण्डा या मातुरसगेत्रा या पितुः॥ सा प्रशस्ता दिजातीनां दारकमेण्यमेधुनी ५॥

मातुर्याऽसपिण्डा पितुश्च याऽसगेाच्वा सा दारकर्मणि मरशस्ता | 'सपिण्डःग्रहणं मातृबन्धूषलक्षणाथेम्‌ मातुं स।पिण्ड्य' slut स्मृत्यन्तरे तृतीय- पर्पवधि तु त्रिभ्य ऊध्वं मातृबन्धुभ्यो विवाह इष्यते कि तहिं पच्चमा- वम्‌ एवं हि गौतमः पठति ( Go ३।५ ) | “ऊर्वं सप्तमातयिबन्धुभ्यो Vera: पश्चमादितिः? तेन यथाश्रुतिसमन्वयाभावात्‌ सपिण्डशब्डः स्मृयन्तर- Wa भावृसम्बन्धितया व्याकरणीयः। तेनैवमुक्त स्यात्‌ 'मादुरन्वयजा जाक भवतिः।

२०८ मेधातिथिभाष्यज्रमलङ्ुता | [ seta:

श्रवधिश्च गौतमीय एव तेन मातामद्प्रमातामहयार्यान्वये जाता सा पुत्रसन्तते- बान्धवसामीप्यात्पच्वमीं यावन्न विवाहयितव्या श्रता माचष्वसृतद्‌दुहितृर्णा प्रमाता- महसंतत्तिजानां सर्वासां प्रतिषेधो, बन्धुत्वाविशेषात्‌ |

Meira या पितुः। गोत्रं वसिष्ठभरगुगगादिवंशः स्मयैते। समान- गोत्रा वसिष्ठा वसिष्ठरविवहन्ते गर्गा at: वासिष्ठे तु मादृसगोच्राया afy प्रतिषेधः "परिणीय सगोत्रा तु समानप्रवरां तथा कृत्वा तस्याः समुत्सर् द्विज- श्चान्द्रायशं चरेत्‌ | *'मावुलस्य सुतां चैव मातृगोत्रं तथैव a” |

“Hata तु पठ्यते (Hovde २) '“असमानप्रवरविवाहण इति। ag गोत्रसखमसे सत्यपि प्रवरभेदरचेशयुञ्यते विवाहः" |

तदयुक्तम्‌ | यतः स्मृत्यन्तरे ह्युभयं निषिध्यते “्रसलमानार्षगोत्रजामिति ( याज्ञ Blo WR)? | WU प्रवर इत्येकऽथैः |

“ay पुनर्गोत्रमेदे मानापंवत्वम्‌'› |

किमिति भवति यदि स्मयते श्र तिस्छ्तिप्रमाणक्ताऽयमधरा प्रयक्तगोचरो, यन विरोधः स्यात्‌ |

“क पुनरमी प्रवरा नामः |

श्रत्यल्पमिदमुच्यते | इदमपि वक्तव्यं --किं पुनरेतद्राह्यणत्व' नाम, तथा कतरदेत- fa नाम यथैव समाने पुरुषत्वे ब्राह्मणत्वादिविशे पः, णवं समाने stam वमि. छठादिगोत्रमेदः, प्रतिगात्रं समानाययाणि यस्यैतदरोतरं तस्य तैः शब्दैः प्रवराश्रयरणं कतैन्यम्‌ | एवं विवाहनिपेधेऽपि | स्मरन्ति सूत्रकाराः गोत्रमेदसम्बन्धेन gaze. “यस्यैतदरोत्रं तस्येमे प्रवरा इति गोत्रमेदस्तु तदरोत्रजैरेव स्मयैत-'वयं qa वयमुपमन्यव' इति यद्यपि गोत्रवद्परवरानपि स्मरन्ति. तथापि वहुत्वात्कङ्ाचिद्धिरम- ight गोत्रमुपलक्तणीकरत्य प्रवरस्मरृतिरुपनिब्रद्धा , hag स्मरन्ति। चतस्य किच्चिदुपललत्तणमरिति ‘a पएवंरूपस्तम्येदं गोत्रमितिः | एतावत्तत्र स्मरणम्‌ यावदत्र सन्ततिसमानजातीयत्वम्‌ |

एष “गोत्रप्रवरमेहः बाह्मणानां राजन्यविशाम्‌ तथाहि कल्पसूत्र कारः “'पौराहिलयाद्राजन्यवैश्ययोरितनि? यदपि गोत्रविशेषव्यपदेशे सति asf पेधेनापि प्रपराधिकारे वचनमिदमुपपद्यते, किं तु तेषां गोत्रस्मरणमस्ति।

‘Crate सत्रियवैश्ययोर्वि,7हेऽपि बन्धूनामवपेनियमः? |

उच्यते | सववश विषयेतत्‌ “sea सप्तमात्‌ पितृबन्धुभ्यः, इति |

श्रध्यायः | मनुस्मृतिः | २०९

इहाप्यसगोत्रा च-शब्दादसपिण्डा तथा चानुवत्यैमानः सपिण्डशब्दः Maggies: | तेन पिक्ष्वसुरन्वयस्लोणामन्यासां प्रितामद- सन्ततिस्त्रीणामा सप्तमात्पुरुषास्रतिषेधः सिद्धो भवति सप्रमपुरुषावधयः सपिण्डाः स्मयैन्ते |

wey gia वंशमाहुः। तत्रावध्यपेक्ता | यावकेतञज्ञायतते वयमेकवंशा इति तावदविवाहः श्रसिमिन्नपि पन्ते श्रसपिण्डा चेत्यनुवतंते तेन पूररवयियतृष्व्राङिदु- faut प्रतिषेधः |

` “्रस्मिस्तु पत्ते समानार्षात्राण प्रतिपेधो दुलभः 1 fe तत्रैतदस्ति वयमेक-

वंश्या इति? |

उच्यते | एेतिदहासिकेन तदशैनेन मथयन्ते। तत्रहि वर्णयन्ति “‘arfad- सिष्ठादिराद्यो वंशस्य कतां तद्रोत्रास्ततः प्रसूताः प्रवरा इति तद्पुत्रपौत्रास्तपोविया्यति- शयगुणयोगेन प्रख्याततमाः 1? स्मरयन्तरादेष एव नियमः |

इदं सत्र निषप्यं-यदेतत्समानप्र परैरिति तत्र नामपेयतस्तावरसमानत्वं संख्यातः | नामधेयसमानले क्रि यत्र सर्वाण्येव समानानि तत्र-प्रतिषेध उतैकस्मिन्नपि समाने। तन यदि समुदितानां प्रवरस्वं, तत्र समाने कस्मिरिचद्धिन्नेऽन्यस्मिन्नन्यः समुदायः खत इत्यसमानप्रवरत्वाच्च प्रतिपेधः | एवं चेपमन्यूनां पराशराणां स्याद्विवाहः | भिन्नं तयार्मौत्रम्‌ एकर उपमन्यवः श्रपरे पराशराः, पूरेण न्यायेन प्रवरभेदः | उपमन्यूनां वासिष्ठभारद्रा जैकपादिति प्रवराः. gaat वासिषठगाग्यैपराशर्येति | ay कस्य प्रवरत्वमेकरिमिन्नपि समाने प्रतिषेषः तयथा मापा भोक्तव्या, मिश्रा ग्रः भुज्यन्ते।

fa पुनरत्र युक्तम्‌ |

एक कस्य प्रवरत्वम्‌ तथाहि सामानाधिकरण्यं दृश्यते एकं वृणीते gt व्रणीते ब्रन्यृ फीत इति प्रतिपन्न एकः तत्साभ्येऽप्यःहैषामविवाह इति |

द्विजातिप्रहणमुपलक्तथाथैम्‌ | शूद्रस्यापि श्रा सप्रमापिपिदतः पञ्चमान्मातृत यस्ति |

aaa दारक्रिया दारकमः | तत्र प्रशस्ता प्रशंसयः RAAT: |

्रमैथुनौ | मिथुने भवा aa, मैथुनी अमैथुनी। पितुरिति संश्रध्यते, पितृ्ोजादैवात्पन्ना जातमात्रा नियोगो विहितस्तत उत्पन्नाया afta पूर्वाक्तविशेष- wag: | प्रतः परथडनिषिध्यते श्भैशुनीति। तते नियेगोखन्ना कामता विवाह्य, मैथुनीत्वात्‌ |

२५

२१० मेधातिथिभाष्यल मलङकुता [ तृतीयः

wea तु MAGA इति पठन्ति धर्मां दारकमेणि प्रशस्ता, मैथुने | स्तुतिशचेयं प्रतिषेधः ईहशी der at सत्यपि मैथुने धमारथेव भवति ५॥

महान्त्यपि समृद्धानि . गेाजाविधनधान्यतः स्रीसम्बन्धे रतानि कुखानि परिवर्जयेत्‌ वक््यमाणस्य प्रतिषेधस्य निन्दाथैवाहभयम्‌ | 'समृद्धिः' सम्पत्तिः ‘ae विभवः | महान्त्यपि प्रकृष्टान्यपि धनविशेषणाथैमाह गोजाविधनधान्यतः ated’ तसिः moneda धान्येन धनब्रहणं गोजाद्रीनां विशेषणार्थम्‌ धनरूपा ये गोजादयः करूर. संपन्नता हि धान्यम्‌ | “सललोसम्बन्धोः विवाहः | स्मप्राप्तयथे' सम्बन्धः स्चीसम्नन्धः हीनक्रियं निप्पुरपं निदछन्दो रोमकशाशंसम्‌ क्षस्यामयान्यपस्मारिदिवत्रिकुिकुकानि हीनाः सक्ताः दरिया यगिमिन्‌ get जातकर्मांह्यः संस्कारा क्रियन्ते, नित्याश्च पञच्चयज्ञादयः | निष्पुरुषं sing ¦ यत्र प्रायेय कन्या जायन्ते, पुमांसः | निश्डन्दः बेदाध्ययनवर्जितम्‌ सेमश्नार्शसम्‌ दन्द्रैकवद्धावेन Haga निर्दिष्टम्‌ | agetaatareg arate युंतम्‌। moira गुदन्द्रियगतान्यपिमांसनिवद्वानि; तानि दि रोगरूपत्वात्पीडाकराःग। Bay राजयदमाठयाधिः TAA संदाभ्भिर्यस्य युक्तमन्नं सम्यङ्‌ जीर्यति सपस्मारः स्छृतिध्रंशादय.पवातक्रत्‌ | श्वि" शरीरगताच्छदवती waar | कुष्ठ॒ प्रसिद्धम्‌ | ad एते व्याधिविशेष्वचनाः usgr रोमशादारमभ्य मत्क्थीयप्रत्ययान्ता निर्दिष्टाः। पूरवेव्याख्यादमिदर ष्ट मूलता$स्य प्रतिषेधस्य वर्णिता मातु: कुलं द्विपदे ऽलद्चरन्ति। तते हीनक्रियादीनां या प्रजा मापि वतच्छ्री्ता स्यात्‌ व्याधयश्च संक्रामन्ि। एषं हि anq प्यते “aa संक्रामिणेो रोगा वर्जयित्वा प्रगहिकाम्‌?'

ग्रध्यायः | मनुस्मृतिः | २११

नेाद्ररेत्कपिलां कन्यां नाधिकाङ्गीं रोगिणीम्‌ नालामिकां नातिल्ामां बाचालां पिङ्गलाम्‌ पूवैः कुलाश्रयः प्रतिषेधः श्रयं तु BIT: | यस्या कटरव्णाः HART! वा BM: सा कपिला स्रधिकाङ्गी पडड्गुलिः | रागिणो बहुरोगा. दुष्मरतिकारव्याधिगृह्धीता a) asf: मववर्थीये नित्ययोगे ar marian अकेशा लामानि केशा श्रप्युच्यन्ते aga जङ्घामूले व! सवेल्लोम्नामभावः वाचाला स्वल्प एव वक्तव्ये बहुलं TET भाषते | पिङ्गला afar मण्डलाक्का कपिलपिङ्गलाद्धी at

adage नन्त्यपवतनामिकाम्‌ | पशष्यक्धििप्यनाम्नीं भीषणनापिक्राम्‌ ९॥ aa नचत्रं, तन्नामिका, ‘ong? येष्ठाः इत्यादि वृष्नाञ्चौ' ‘faa’ गमल्कोति नदी, गङ्गा, यमुना, aad | ऋक्ताणि वृक्ताश्च नयग्चेति gag: तासां नामानीति षष्ठीसमासः तते द्वितीयन नामशडश्नात्तरपदलोपी समासः | स्मन्त्यनामिका ‘add ‘aad इत्यादि। पर्वता विन्ध्यमल्लयादयः | पूरववत्स- मासात्कप्रत्ययः | पक्िनाभ्नी ‘aa ` सारिकाः अहिः aie, ‘Say “भुजङ्गो | प्रथा 'दासी' ‘aay “eta | विभीषणं नाम, मयजनकं, (डाकिनी, cgay <€

Ce

्व्यङ्काङ्गां ATA द॑सव(्णगामिनीम्‌ तनुरामकेशदशनां मद्र गीशुद्ररत्सियम्‌ ll १०॥ प्रव्यङ्काङ्गीम्‌ | ्रव्यङ्गान्यङ्गानि यस्याः सेवसुन्यते | अव्यङ्गशच्ड {वैकस्यवचनः, प्रीगादारादिशब्शवत्‌ यदपि उ्युत्पाद्यतेऽविकलान्यङ्गानि यस्यति, श्रतश्चाङ्गशब्दम्य ्विरीयम्याकयविनि शक्ततौचित्येन, संश्यानस्य परिपूत साऽव्यङ्गशब्दैनाच्यते | सास्य मधुरं नाम | 'लीर्णा सुखाम्‌! wa दर्भितम्‌ | हस इव घारण इव गच्छति | यादृशी रसानां हस्तिनां विलासवती मन्थरा गतिः सा यस्याः |

२१२ मेधातिथिभाष्यसमल्ङकुता | [ तृतीयः

तनुशन्दे। नाल्पवचनः करंतद्यानुपरिमाे वतैते तन्वङ्गी सोच्यते या नातिस्थूला

नातिङृशेति |

मृहूनि सुसपर्शाकटिनापरुपाण्यङ्गानि यस्याः सा |

त्ममुद्रहैत्स्त्रिय' कन्याधिकारात्कन्याम्‌ |

Cog वं नाल्लोमिकामिस्यादिप्रतिषेधो ऽनथेक्ाऽस्माहेव विधानात्‌ या नैवहूपा तस्मा श्रविवादह्यता सिद्धाः" |

सत्यमेवम्‌ | एक एवार्थो द्वाभ्यां विपिभ्ुखेन प्रतिषेधमुखेन चोथमानस्तु स्पष्टे बुध्यत |

कन्याशब्दश्चात्र प्रकरणादननुभूतसंमेगाघु By add तथा वसिप्र Cmegaayat सदृशो मायां fietafe चान्येन संस्छृता{न्येन ga: संस्कतं शक्या, कृतस्य करथाभावात्‌ श्रतश्चोढाया श््रवृत्तमचंसेयोगायाः कथंचित्खैरिणीते भत प्रवासादिना नान्येन विवाहा$स्ति सत्यपि कन्यासे। तथा चेदृशी वसिष्ठोक्ति- मध्य पठिता भन्यत्राप्यक्तम्‌ ( याज्ञ० He ५२) ““्रनन्यपूर्वी यवीयसीं भ्रात मतां खियमुद्र हेतः इति १०॥

यस्यास्तु भत्रेदूभ्राता faa वे (an) पिता नापयच्छेत तां प्रज्ञः परतरिकाधर्मशङ्कया॥ ११॥ यस्या भ्राता नास्ति तां विवत्‌ पुत्िकाधम शङ्कया, पूत्रिकात्वशङ्भया पत्रिकाधमेः कदाचिदस्याः Hat भवेिषत्रेत्यनया शङ्क्या पनेन संदेहेन | “ay चेयं शङ्का भवतिः यदिमे विज्ञायेत पिता, देशान्तरे प्रोपिते gar ar) साच मात्रा पितरि ogal दीयते वराप्रकाला पित्यसन्निहित एतैरपि दातव्येति स्मर्यते स्मृति यततत रत्र दशयिप्यामः ' पितरि दु संविज्ञायमने नास्ति पुत्रिकात्वशङ्का | हि aang ‘Har al A कृता aa? वाशब्दश्चैनछब्दाथे' द्रष्टव्यः | यदि पिता विज्ञायेत aa कन्यका बोढः्या | अन्यं स्वतन्त्रमते.तिपधद्रयमाचक्तते, यदि पितान विज्ञायेत, wet जानति, Sater: sf: `: एवः सम्बन्धः यस्या भ्राता नसि तां पलिकातवशङ्कया ने '"यच्छेत ` विज्ञायेत इत्यत्र पत्रिकाशदभुयेत्येतनन सम्बध्यते | श्ररिपनप्रकरणे aa नास्ति zona: प्रतिषेधः यथा ““श्रसपिण्ड। a? gaa श्ल, ततपनिक्रमे विवाहश्वरूपःनित्रंदिरव ' wa: सगोत्रादिनिवाहः कृतोऽप्यकृत एव Ae गतरूपत्वादाधनवद्िवाहइस्य विध्यतिक्रमरूपादपगमात्‌ यथाऽऽधानविधौ यकिविक्ष

भ्रध्यायः | मनुस्मरतिः | २१३

ज्ञातं तदभावे नाहवनीयादिनिव्रैत्तिः,एतं सगात्रादिकाया भार्यात्वम्‌ | तस्मात्त्याज्यैव कृततादृश संस्कार भ्रतिखूपिकाऽपि तत्र भवन्तो वसिष्ठादयः प्रायधित्तमपि स्मरन्ति तादरशविवाहे | यद्यपि कर्मण एव तदङ्गप्रतिषेधातिक्रमे वैगुण्यं, साच्तात्पुरुषस्य दाषः; तथापि वाचनिकं प्रायश्चित्तम्‌ | Beat सगोत्रागमनं निषिद्धम्‌ | तदे व्यापारे प्रवतं- माने यदुक्तं तस्रायशिचत्तं भवेत्‌ |

यस्तु हीनक्रियादिप्रतिपेधस्तस्य र्ट दशैनमूलत्वाननिर्व्त ते विवाहः, भवयस भार्या, नासि तस्यास्त्यागः। एवमथे एव ` महान्त्यपीति' पूरवैस्मासतिषेधाद्ध€ः स्तवनाथं पठितः| एवमेव शिष्टसमाचारः | कदाचित्कपिल्लादिरूपामुपयच्छति सगोत्राम्‌ ११॥

सवर्णा द्विजातीनां प्रशस्ता दारकर्मणि कामतस्तु TTA: स्युः करमरोऽवराः १२॥

"उद्वहेत द्विजा भार्यांमितिः सत्यपि द्वितीयानिर्दशे भार्यायाः प्रधाने aod विवादस्य विवक्ितमेकत्वम्‌ , अ्रवनुनादगतादेश्यसात्‌, यथा यूपं छिनत्तीति | यस्या- स्यतः स्वरूपमवगतं तस्यान्यत्र कार्यान्तरविधाना्थमनृथमानस्य यथावगतस्वहूपस्यैवानु- वादा भवति, यथा ad समाति, पूवावगतिस पेच्षत्वादनुबादस्य | निज्ञातसंख्याका हि प्रहा--- दश UNA: प्रातःसवने प्रहानगृहणाति"हत्यादिवाक्यैः, कार्यं चावगते प्रहैजै- हापीति श्रतोऽबगत्यन्तरापेकतत्वादुग्रहशब्दश्य विवचयते संख्या इद तु मार्याल- anisal नान्यतः सिद्ध ऽस्मादेव वाक्यादवगन्तम्याऽता यथाश्रति प्रतीयते, प्रातिपदिका- Saerenrsft frafaafa | पञ्चमे चैतद्निस्तरतस्तकेथ व्यते |

-म्थतायां सख्याविवन्तायां द्वितीयस्याः Has पायिग्रहणे wealaq) यथा aaa द्वितीय ्राहवनीयः। इष्यते कचिश्िमित्ते भार्यान्तरपरिप्रहस्तद- थन द्मारभ्यते | एतद्वामिप्रस्य गौतमीये पठितम्‌ (“धर्मप्रजासंपन्ने दारे नान्यां Fala, प्रन्यतरापाये तु Hala” इति |

सवर्शा समानजातीया ¦ सा waaay प्रथमतोऽकृतविजातीयदारपरिप्रहस्य प्रशस्ता)

करते सवर्णाविवाहे यदि तस्यां कथंचिसीतिने भवतति, भ्रथवा(पत्यार्थो व्यापारा निष्पद्यते तदा कामदेतुकाय प्रवत्ताविमा वच्यमााः सवर्थावराः Aer: MNT RAST: |

ग्रत एकत्वस्य सवर्णानियमस्य चायमपवारः |

“ag wauifand पारतंञ्यं प्रतीयते सवर्णाया बहुत्वम्‌ pt

२१४ मेधातिथिभाष्यसमलङ्कुता | [ ठतीयः

एकत्वसंख्यातिक्रमश्तावतरतीयते | असवर्णां म्नुज्ञाननाप्यतिक्रान्तं Ven: सवर्णाया निषेधकः | तथा नौ तमेनाविशेषैव पठितम्‌ (श्रन्यतरापाये तु gala’) saz zara “सा a चेति सवर्णाविवाहाऽस्ति u १२॥

शद्रे भार्या BART Al AT al विशः स्मृते॥ तेचस्त्राचैव राज्तव तथव स्रा चाग्रजन्मनः १३॥

वशभेदे सति सवणनियमः | यथैव ब्राहमणस्य चत्रियादिज्िया भव्न्ति एवं श्राद्रस्य जातिन्यूना रजक्तक्तकादिल्ियः sta | wa: लवणे यमुच्यते ` उच्छृष्टजातीया तु Gat क्रमग्रहणादप्राप्रा |

QTY Oat Ral वैश्या वेश्यस्य ते वेश्याशूद्र स्वा चं राजन्यस्य |

एवमग्रजन्मने1 ब्राह्मणस्य |

नाह्यणक्रमेण निर्देशो nasa शुदरप्करमेण निर्दशः पूर्वा्तमेवा्' उपोद्रलयति यदुं “विकल्प आनुपूर्व्येण नावश्यं समुचय: ' १३

व्राद्यणक्षत्रियये।राप्यपि हि तिष्ठतोः कसिधिदपि cara शद्रा भायापदिश्यते १४ य्यप्ययन्तरूपवती शद्रा, विभ्रराजन्यौ वीरग्रकृती दशमीमपि दशासन्ुवीयातां तथापि yat नाधिकाढारौ | भत्राथैवादः। कस्मिःर्रचिदपि qated eal तिहासौपाल्यानऽप्युपदिएयते ada सा पदि गरीय्यामपिक्रायामापदि | पूत्रालुज्ञाताऽनेन प्रतिषिद्धा {रती विकस्पः।

“ननु शासख्रलक्तणयारकविषयसमन्निपात षाडशिग्रहणाग्रहणवद्िकस्पा युत्ते" तु रागलक्तषणायाः परवृत्तर्निपेधन ¦” शद्रा शाज्रल्तणा कवलं रागतस्तत्र प्रवृत्तिः- प्रतिषिद्धेति games: | निषेधस्तु शाम्रलन्तण इत्यविवाह्य qe.) एतद्वा. मित्रस्य याज्ञवल्क्येन पटितम्‌ ( ara yg ) “यदुच्यते द्विजातीनां शूद्राहाराप- संग्रहः तन्मम मतमिति" |

wait | सर्वंत्रापदेशानर्थकरतयैव विकल्प आश्रीयत यदि चात्यन्तर्मवशृदरा प्रतिषवः म्यात्तद्‌ा चत्रियवेश्ये एव प्रतिप्रसूययाताम्‌ saga प्रतिप्रसवश।्रम (श्लाक १३) श्रयं प्रतिपरथः--द्रयमपि व्यथं स्यात्सवर्णाया नियमन fase! तदिद्मनद्यतं प्रतिपधश्च a 'विरुध्यमाने विकस्प्येते |

“ag विकल्पे कामचार. ¦ तम्य प्रतिप्रलवत एव सिद्धेः प्रतिपधौ वक्तव्या नय

यथार्मत त्रियानश्ययार्विवाह इव शृद्रायाः, छन्यत्रापदा गरीयस्याः |

waa: | मनुस्मृतिः | २१५ इदं तु प्रतिपत्तुं युक्तं यरमवणानियमेनासवर्णानिवृत्तेरथैतः कृतायाः पुनः शूद्रा निघ्र्तिरसवणानिनरत्तेरनित्यत्वं ज्ञापयति aed चापदि सवर्णाया श्रलामे वा भवति चायमवगमः शद्रा बेढन्या इतर तु Ws ९१४॥ हीनजातिचखियं मेददुद्रहन्तो द्विजातयः कुलन्धेव नयन्त्याशु ससन्तानानि WATT १५॥ पूवस्य प्रतिपेध्य art निन्शथैवादः | हीनजातिः शूद्रैव, तस्या एव प्तत्वात्‌, ससन्तानानि शूद्रतामिति निगमनात्‌ | एते द्विजातयः मेहाद्नम्तोभजादविवेकास्कामनिमित्तसवाद्रा कुलानि श्रां गमयन्ति तस्यां जाताः पुत्राः शद्रा भवन्त्येव" तसपुत्रपोत्रा इति श्रत उच्यते ससन्तानानीति। सन्तानेाऽपरयासत्तिप्रबन्थः पुत्रपीत्रादिः १५॥ WA पतत्यत्र सतश्यतनयस्य MAK TATA, तदपत्यतया AT १६ श्र विन्दति परिणयति शूद्रावेदी पतति पतित शव श्मचिस्तय्यस्य तनयः पुत्रस्यारतन्मतमिस्युपस्करः | ग्रं ताव्दधंश्लोकः पूर्वपरतिपधशेषः | RAHEA सुतेत्पस्या | शान्रान्तरमिदम्‌ | श्रभ्यनुज्ञाय शुद्रायामृतावुपगमनं निप fer qareafars ऋत वुग्मासु रात्रिषु मवति | ऋनै शूद्रं गच्छेदित्यथैः | तदपत्यतया BAT: ; इदमपि स्प्रयन्तरम्‌ | तान्येव शूद्रोलन्नान्यपत्यानि यस्य HATTA, तद्धावस्तदपत्यता | गेरेलन्मतम्‌। ऋतावप्युपपन्नतराम जातापत्य उपेयात्‌ | तितस्रवचने चात्र निन्देव त्वस्य पतितघर्मता--'पतितस्योदकमित्यादि'। पतेन व्यामः | १६॥ Wal शयनमाराप्य ब्राह्यणो यालपोगतिम्‌ जनयि सुतं तस्यां ब्राह्मण्यादेव हीयते १७ DARGA | ak पुत्रसुखादयति तस्यां ठते ब्राह्मण्यादेव HAA त्रपत्यस्यात्राह्मणत- मिनि निन्देव gafafa पृ्चिङ्गनिरदेशस्सुतेत्पत्तरित्यत्र समानसंहिततेऽपि पुत्रौलपत्तिरेामि-

प्रा तथा ahaa “gray रात्रयो वर्या; इति १७

२९१४६ मेधातिथिभाष्यसमकञङ्कता [ तृतीयः

दैवपित्यातियेयानि ava यस्य तु नाश्नन्ति पितृदेवास्तन्न स्वगं गच्छति १८ सावैकाल्िकोाऽयं निषेधः | यदि कथंचिच्छ द्राऽपि उयुद्यते तदेतानि कर्माणि तल्पचानानि कर्वव्यानि। तया सह त्ैव्शिकश्रोवद्ध्मेऽधिकायोस्तीत्यथेः | भार्यात्वादधिकारे प्राप्ते निषेभ्रो ऽयम्‌ ग्रतः खधरमे धने विनियुखानस्य तदी. यानुज्ञोपयुज्यते, यथा द्विजातिल्लीणाम्‌ | aaa ayaa: साऽप्यनतिचरणीयैव | ्रेष्यावत्ततकर्मोपयोगो निषिध्यते, श्राद्धादाववहननादिकार्य तत्र देषः स्यात्‌| परितरेषणादि कारयितन्या | तत्र दैव" ad दशेपृयेमासादि, देवतादेणेन त्राह्मणभेाजने, व्रतवङिलयत्र यभा व्याख्यातम्‌ fase’ श्राद्धोदकतषणादि खतिथेयमतिथेराराधने मेजनपायादि। “ननु सजाया धश्ितया ऽन्ययेत्यस्त्येतर प्रतिषेधः? सैव feat तत्र श्रयते ऋतुमयां सवर्णायां कथंचिद्राऽसंनिदितायां प्राप्रानि चत्रियावैश्यावत्‌। afa नासावधिकारे प्रतिपेधः, fa तरिं श्राज्यावरे्तणाड पल्या- वेक्तितमाभ्यं भवतीयङ्गतेनोपादीयते | aaa क्रत्वथेषु यया कयाचिदुपात्तया सिद्धिरनियमेन stat) यथा बहीपु aang यया कयाचित्सवरणेया क्रियते waa. व्णयाऽपि मा कारीव्येवमर्थोऽसै प्रतिषेधः। प्राधान्यमधिकारित्वात्‌ | नाश्नन्ति पितुदेबास्तमिति करमनैष्फल्यमाद | नच स्वगं गच्छति) यद्यप्यतिथिरश्नाति and स्वर्गादि भवत्तीनि। स्वगंप्रहणमतिथिपूजाफलेपलत्तणाथैम्‌ , ्रनुवादश्च ‘aed यशस्यमियादि' १८ i दरपलीफेनपीतस्य निःश्वासोपहतस्य तस्यां चैव प्रमृतस्य निष्करतिनं परिधीयते १९ श्रथेवाहाऽयम्‌ | वृषल्याः Far TTR फेने वक्त्रासवः, पीते येन पलाण्डुभक्ितादिवलर- निपातः। पाठान्तरम्‌-- वृ षलीपीतफेनस्य' | पीतः फेने! यस्येति विग्रहः वृष्या पीतफनः। (तृतीयति, (ate Jo २।१।३०) योगविभागात्समासः | पीतः फेनो वाऽनेनेति विप्र qe इति षष्ठोलमासः ( पा सु०२।२।८)। श्रथेस्तु सर्र॑वृत्तिष्वेक एव | म्र युज्यमानयेरधरपरितुम्बनाद्वश्यंभावि तेन सह वारिणा धश मैथुनसम्बन्धो लदेयते | TRUE विषाहप्रतिपथशेषो ऽयं पृथग्वाक्यम्‌ , तन्ते हि चुम्भनादिवजं संयागधर्मा बहुमतः स्यात] तस्माद्गच्छ चुम्बनादिपरिवजनेन िचिच्छास्लाथैमनुलंषते |

श्रध्यायः | agesfa: | २१७ तस्यां चैव प्रसूतस्य ऋते! तु गच्छत इयथः | निष्कृतिः शद्धिनास्ति इति निन्दातिशयोऽयम्‌ १९ चतुर्णामपि वर्णानां प्रेय चेह हिताहितान्‌ अष्ाविमान्सपासेन स्रीविवाहान्निबाधत २० वच्यमाणस्य संक्तेपोपन्यासः | दिताश्वादहिताश्च। केचिद्धिताः केचिन्न | सपष्टाविति संख्यानिर्देशः। समासः AGT: | सोसंस्कारार्था विवाहाः स्वीविवाहाः। “a: पुनरयं विवाहो नामः? | उपायतः प्राप्रायाः कन्याया दारक्ररणाथंः संस्कारः सेतिकर्वव्यताङ्गः सप्र्षिदशन- पयन्तो पाणिग्रहणलन्तणः 11 Ro ब्राह्मो TAIT! प्राजापत्यस्तथाऽऽतुरः गान्धर्वो TAMA प्ञाचश्वाषएमोऽधमः २१ संख्ययाऽटाविस्युददिष्टानां नामधेयानीमानि | marae Grae निन्दाम्‌ Rep यो यस्य धर्म्यो वर्णस्य गुणदेपौ यस्ययौ॥ तदः सवं प्रवक्ष्यामि प्रसवे गुणागुणान्‌ २२॥ नर्मादनपेता wea: शाखविहित gam: | यस्य विवाहस्य यो गुणदेषोौ इष्टानिशटफलदेवुत्वाद्‌ गुणदेचो पञ्षवेऽपत्यजन्मनि। गुणा गुणाः सगुणा देषाः। ia स्वर्गनरक्रादिलनणौ que, तस्प्रयोजनमथतत्स्विगादिकम्‌ या ईदृशा एव भवन्ति गताशैमपि भूयः प्रतिपत्तये कथयन्ति २२ ।, षडानुपूव्यां विप्रस्य wae चतुरोऽ्वरान्‌ fain तनेव विदयाद्धम्यान्न राक्षसान्‌ २३ पड्विवादहा त्राह्मस्यानुपूर्याः; | प्रालुपूवौ कमः, नामोदेशः क्रमेण | क्षचस्य | त्तत्रियवचनः aug: तस्य चतुरेाऽव रानुपरितनानासुरगान्धव- गत्तमर्पशाचान्विद्यात्‌ | वश्यशूदरयोसानेवाराक्षसान्राक्तस THAT २३ i २८

२१८ मेधातिथिभाष्यसमलङ्ुता [ तृतीय;

चतुरो ब्राह्मणस्या्यन्परशस्तान्फवेये विदुः राक्षसं क्षत्रियस्यैकमासुरं वेर्यशद्रयोः २४॥ प्रासुरगान्धर्वयोरयं निषेधो ब्राह्मणस्य पुनत्ाह्यादिविधानेन | एवं क्षचधिधस्य Uae एवैको गान्धर्वासुरौ sarge एव वैश्रयशरद्रयः।; विहितप्रतिषिद्धानां विकल्पः | ततश्च नित्यवद्रि दिताभावे विकस्पितपु safe: | aa aay विहितः तद्विवाहाभावमनपेद्य प्रथमत एव यदि विदहितप्रतिपिष्रप प्रवर्तेत, aa gem दुष्येदपत्यं चानभित्रेतसुत्पद्येतेति शाखकारेण दशितं प्रसप्रे गुणागुणान्‌, इलयादिना | तु सपिण्डादिपरिणयवत्‌ विवाहश्वरूपानिव्रत्तिः २५ पञ्चानां तु त्रयो धम्या द्वावधम्या स्पृतापिह॥ WANs I RAST कदाचन | २५॥ क्षत्रियादिविषयेयं स्मृति व्राह्मणविषया, casa विरोधात्‌ हि वधभेदने व्राह्मण; equate) अस्याचर्णस्य त्च्नियादि विषरयतयोपपत्त | पञ्चानां तु विवाहानां प्राजापव्यासप्भ्रृति त्रयोविवाद्दा घम्याः gta कर्तव्यौ वैशाचश्चासुरश्च | maa: ्तव्रियादीनामप्राप्नोऽपि विधीयते राक्षसोऽपि वैश्यशूद्रयोः | mez. वैशाचयोः प्रतिषेधः | इयमत्र व्यवस्था व्राह्मणस्य षट्टिवाहाः तत्र ब्राह्मः waa: श्रेष्ठता yi दैव धाजापत्यौ ताभ्यामप्यापेस्तताऽपि गान्धरव॑स्ततोऽप्यासुरः | येषामयं श्लोका ब्राह्मण विषयोऽपि तेषां राच्तसोऽपि ब्राह्मणस्य aaa तस्य॒ भवति विकर्मस्थस्यापि वधमेदनाम्यां प्रायरिचत्तीयता तु waar विग इति ते मन्यन्ते | तत्र बराह्मणस्य प्रैष्यं फलेनैव दितम्‌ निपेधाभवेन चेतरेषां त्रयाणां न्युनता फलापचयवचनादेव HAUT पुनर्वेश्यशुद्रयो विधानेन पण्सिख्या त्राह्मणन्न्रिययाः प्रतीयते षडिति विधानम्‌ श्रता विक्रल्पः। उयवस्यया } इनराभवन तस्याश्रयशं तुस्यम्‌ «fact हि त्रीहियचवदनेकविवाहतिधानेन समुच्चयार्सम- वादेव सिद्धः | सति वा सभवे क्रियेत चेत्तथापि धर्मापत्ययोन्युनफनोऽसै | श्रथ ्तत्रियस्य waa मुख्यश्चतुभिंः श्लोक्रौरविकस्पेन विधानान्‌ चतुर इत्यन नासुरगान्धवषैशाचा श्रपि, waa क्तत्रिगरस्यैकमित्यनेन ते प्रतिषिद्धाः। श्रता विकर स्पिनाः, मुख्याः cH त्त्वाच्च रान्षसैकविधिः प्राजापत्ये नास्ति परिम्याः नमू शतैः प्राजापत्योऽपि चत्रियस्य रान्तसतुल्यः |

wat: ] मनुस्मृतिः | २१८

ad वैश्यशद्रयोरपि प्राजापत्यो नित्यवदाम्नाताः प्रतिषिद्धः श्रासुरषैशाचौ तु तयाविंदिवप्रतिषिद्धौ राक्तसाऽप्यरान्ञसानित्यरेन प्रतिषिद्धः श्रयो धर्म्याः इत्यनेन fafa: |

ब्राह्मणस्य वैशाचा नैवास्ति, कत्रियादीनां व्राहमदैवाषौ इति स्थितम्‌ २५॥

पृथक्ृथम्वा fet at Fat पूर्वचादिति गान्धर्वो राक्षसदचेव THT क्षत्रस्य ते स्मृता २६॥

पृथक्पुयगित्यनुवादः पूरवेगीव सिद्धत्वात्‌ मिश्राविति विधीयते, निरपेन्ताणा- मितां गान्धवंसन्तमयोर्बिदितत्वात्‌ तव्रीहियववद पराप्ते मिश्रणवचनमिशम्‌ त्रीहि- fata यवेर्वेत्यकय।(गप्रयागविपयत्वेनेतरतसानपेच्द्रव्यविधानाद्रिकस्पा, मिश्री भावः। मिश्रामवे fe a व्रीदिशासखार्था१ुष्ठितः स्यान्न warmed: एवमिहै- कस्यां कन्यायां रवोकतैव्यायां युगपदुपायद्रयमप्राप्तं विधीयत

तस्य विषयः -- यदा frais कन्या तत्रस्थेन कुमारेण कथञच्विदृष्टिगोचरापन्नेन pinged तद्रताऽपि aa, परवत्ती संयोगं नमत, तदा वरेण संविदं कृता ‘aa मामित यन gaat न1ययति, शक्स्यतिशयाद्धत्वा farat qa हरति, तदा इच्छयाईन्यान्यसंयाग' इत्यतदप्यस्ति गान्धव॑रूपं, “हत्वा लिच्वेति' रात्तसरूपम्‌ |

तावेतौ विबाहौ त्षत्रियस्यैव भवतः | च्ये¶ चत्रियस्य तै पूवचोदितावित्यनुवादः |

न्य त्वाहुः--यः Whaat वहूुविव।हान्कुरुते काचि द्रान्धवेण विवादहन १रिणयते को 'द्रात्तसनत्यप मिश्रपन्तः | श्रथवा सर्वा एवान्यतरेणंति प्रथक्पथक. | श्रनेन चैत ‘avd | त्त्रियस्यानयारवानियमेन प्रवृत्तिः, प्राजापत्यादीनां तु एव प्रथमं कृतस्ते- नेवात्याऽपि विबाह्या २६

इश्तनीं खरूपमेतेषामाद |

APT Ta श्रुतशाल्वत खयम्‌ AEA दाने कन्याया ब्राह्मो भमः प्रकौति तः २७ प्रच्छाद्य fa! श्राच्छादनविशेपाऽभिप्रेतः, भ्रन्यस्यौचित्येनेव प्राप्रतात्‌ | उष नाच्च्ादनेन यथादेशं यथासंभवं यथायाग्यन वाससा परिधाप्य | सर्चपित्वा श्रनेनालकरणकटककर्थिकादिना प्रोतिविशेषसतकारविशेवैरयै् TA एतेनाच्छादनादेणेन कन्याया वरस्य चान्यतरस म्बन्धे प्रमाणाभावादुभयप- यागः कायैः

२२० SUS [ तृतीयः

श्र तश्ीलवते। श्मन्येपि स्मृत्यन्तराक्ता वरगुणा द्रष्टव्याः “युवा धीमान प्रियः यत्नात्परीच्ितः Gea” इति i

स्वय' प्रागयाचितः स्वपुरपप्रषे राहू यौन्तिकदेशमानाय्य वरम्‌ यदूनं ब्राह्मो wat विवाहः; शअ्रविशेषवचनेाऽ।प धमेशब्दः पूर्वापन्जितस्वात्‌ तत्पर द्रशव्यः। 'प्रयाचितलामाऽभ्यहंधापूरवैका man विवाह, इति award: |

“ag चेदमयुक्तं खीखींकारार्थो fare इतिः? |

यावद्विवाहपरयन्तं Saga नाकृते विवाहे इानाथेनिवरत्तिः। हि तस्याः प्रतिग्रहकालः | चासति fang दान परिसमाप्यत | स्वत्वनिवृत्तिमात्रं दानम्‌ ¦ पर खत्वापत्तिपरयन्तं हि aq) तथा वदयति “asi तु निष्ठा विज्ञेया विद्वद्धिः ana. पदे? इति ua विवाहकाल एव कन्या दातव्या : तथा गृह्यकारस्तस्मिन्नेव काते त्ाह्य विवाहे काण्डिकधर्म' दशेयति ad प्राग्विवाहादानै तदुपसंवादनवचनमातम्‌ | हि तस्मिननक्रियमाणेऽभिप्रेतकाल्तेऽवश्यं विवाहनि्वंत्तिः कश्चिसागनिरूपित anata, इतरा वा कदाचिन्न प्रतिगरृहायात्‌ तस्मात्प्रागिविवादहादुपसंवादः KART: तदा त्वयेयं देया मया चेयं बोढव्येति। यथैवान्तःकतुः सेोपक्छियाऽचोदिततत्सिद्धार्था- थाद्रदिष्कियत (2) |

ये तु weara—“‘ada गवादेदरंव्यस्यादृष्टाथेतया दीयमानस्य मन्त्रपूवंकं प्रति ग्रहेण दानमपि नि्व्॑तते-तेनेवेदमुत्तं दक्षातिपु चैवं धर्मेभ्विति- एवे चेह प्रतिग्रहमन्् स्थानीयो विवाह इति ¦ तथा उपयमन विवाह इत्येकाऽथैः | उपयमने स्वकग्णम्‌, ud स्म भगवान्पायिनिः स्मरति (पा० Jo १।३। ५६) “उपाद्यमः स्वकर" इति | श्रता विवाहः कन्यास्वीकाराथः"? |

तदयुक्तम्‌ स्वीछताया विवाहा भा्यांकरणाथेः. | नानेन कर्मणा प्रतिगरृहणीयादिति विधिरस्ति वैवादिका मन्त्रा प्रतिग्रहभरकाशकाः, यथा “eae त्वा प्रग हामीतिः' | यत्तु सकर इति तन्न विरुद्धम्‌ विवादस्याप्यस्ति खकरणरूपता | aa aaa प्रतिपन्ने विवाहेन विशिष्टं स्वत्वं क्रियते | नेयं गवा दि द्रव्यवत्‌ स्वं यथेष्टविनि- योज्यतया, अपितु sada) विशिष्ट wa fe रवस्वामिभावेा जायापतित्तक्तग- सम्बन्धः तथा दशैयिष्यति ; "मङ्गलार्थं सखस्ययनं , ,.... विवाहेषु प्रदानं स्वाम्यकारणमितिः' ( ४५ {५२ ) ROT

यज्ञे तु fad नम्यगरत्विने कर्म Fall 4 $ + © x + जरल सुतादानं दैवं धमं परचक्षते २८

ग्रध्यायः | मनुस्मृतिः | २२१

वितते प्रारव्तन्त्रे ज्योतिष्टोम यस्च वस्कर्मकारिणे ऋत्विजेऽध्व्येवे सुताया दुहिुर्दानम्‌ | MAR AAs: RIA सर्वस्यैव रूपत्वात्‌ ““श्राच्चायालंडृतां त्रिवाहयेदितिः समान्याभयं विधि; | “ag गौश्चाश्श्चाश्चतरश्चेलादुसिग्भ्य। efaqraa श्रुतम्‌ क्वचित्कन्थादानं करसखथैतया चोदितम्‌? | किमत्र क्रत्वथैतया | प्रवृत्तं यज्ञे ऋत्विज at दहाति दैवा विवाहः। श्रसि चापक।रगन्धस्तदीयकरणम्‌ अकर्मोदेशनापि दीयम।ने तत्कर्मकरणप्रवृत्तस्य जनयत्य- वानमनविशेषम्‌ एतावतापकारसम्बन्धन AMET न्यूनः RS एकं Masa दवे वा वगद्रादाय धमतः कन्याप्रदानं विधिवदराषो Ta: उच्यते २९॥ खोगवी पुङ्गवश्च मियुनम्‌। रुक द्र वा वशा दत्वा कन्याय। दानमार्चे धम: uaa इति धम एवायं, नात्र विक्रयनुद्धिः कर्त्या, पचनीचर्णापाकरणाभावा- दिव्यभिध्रायः॥ २€॥

सहोभौ चरतां धरममिनि बाचानुभाप्य च॥ कन्यापरदानमभ्यस्य प्राजापत्ये FAT: स्मृतः ३० cag धर्मा युवाभ्यां कतव्य इति वचनेन परिभाषां gat नियम्य aga AVITAL | | धर्भ्रहणमुपलत्तणाथेम | धमे चार्थे कामे तुल्ययोगन्तेमतेति मिथोस्य परि- भः गयचनस्याथः | धर्मशब्द एवेन्चायते-- सहं धर्मश्चयैतामितिः, तु "वमाथकमाः Tale? | सतु धर्मशब्दः स्म्रव्यन्तरवशादथकामयोरुपलक्तणाथां व्याख्यातः | AAT नानिचरसि धर्माभैकामेपु तदा तुभ्यमियं दीयते, इति कृतसं वित्कायाभ्युपगततद्थाय Raigad यदान तत्रैवं समु्ारयितन्यं सुह धमः चरतामिति'। ब्रथैकामया- रभिप्रतेऽपि सहत्वे, तदश्रकृतत्वादनुच्चारणम्‌ तथा गौतमः ( Hoy सू० ५) “garg सह ध्म चरतामिति मन्व: सन्त्रग्रहणेन यैतदशेथलयधिकृतशूपमेव प्रया- wi, मन्त्रवत्‌ a हि महासस्वानामथेकामत्रिषये सहितं परिभाषितुं युक्तम- गम्यत तु स्मृत्यन्तरेभ्यः | Tada संविदा tae न्यूनता भसति aa दातु्॑रादुपकारलिप्ता |

२२२ मेधाततिथिभाष्यस मलङ्कता | [ वतीयः

BUA चाच्यत्त, पुन्यं दातुरेव वचननियमः। श्रनुभाष्येयनेनेव सिद्धत्वाद्वाचेत्यनथैकं स्यात्‌ श्रनुभापण वागिन्द्रियस्य साधनत्वात्‌ ag गृद्यकारः “vag: सत्यमिद्युक्तवा at वाचयेदेतन्नः aeafafa’ भरनुशब्दरन प्राप्ताथस्यैव वाचा निश्वयमाह ३०

्ञ(तिभ्या द्रविणं दर्वा ara चैव शक्तितः RUSH ख।च्छन्वादासुरो धम उर्यते ३१॥

ज्ञातिभ्यः कन्याया एव पित्रादिभ्यः कन्याये खीधन दत्वा कन्याया ्रामदानस्‌ न्रानयनमासुरा विवाहः |

स्वाच्द्यात खेच्छातः, wear इत्यार्षाद्धंदमाह aa हि शास्त्रं नियाम- कमस्ति "एकं गामिथुनमितिः | इह तु कन्याया रूपसभाग्यादिगुणापेत्तं छन्दः ॥३१॥

इच्छयाऽन्योन्यसंयेगः कन्याया वस्स्य गान्धवः तु विज्ञय BTN पयसम्भवरः॥ २३२॥

इच्छया वरस्य कुमार्याश्च Meat परस्परसेयाग एकप्रदशे संगमनम्‌ |

तस्येयं fazer मैथुन्यः कामसम्भवः | मिथुन५योजना ‘Ayal, तस्म हितो मैथुन्यः एष vast विस्पष्टाकृतः कामसस्भव इति | सम्भवत्यस्मादिति सम्भव. कामः सम्भवोऽस्यति | ३२

हत्वा छित््ा भिखा क्रोशन्तीं स्दतीं ग्रहात्‌ II प्रसद्य कन्याहव्णः रक्षता विध्रिस्च्यत॥३३॥ प्रसह्याभिभूय कन्यापक्ताद्रनात्कारेण कन्याया हरणं राक्षसा विवाद इ्यन+ aga विवन्तितम्‌ हत्वैत्यारनुवादः। प्रसद्यापजिदीपता यदि करशिचिसप्रतितन्या ada तद प्राप्तमेव हननादि ! हन्तुः शक्रयतिशयं ज्ञात्वा खात्मभय।दुपेतेरस्तदा भव त्येव राक्षसा वधाद्यवश्यं कर्तव्यम्‌ |

हत्वा दण्डका्ठादिना agian द्त्वा खङ्गादिप्रहारेणाङ्गानि ave: कृत्वा भित्वा प्राकारदुगादि |

क्रोशन्तीं रुदतीं कन्यामनिच्छाम्‌ श्रयं गान्धरवाद्धिशोष; 'श्रनाथापपरि परित्रायध्वम्‌, इयादुच्चैः शब्दकरगं क्रोशनम्‌? | रादनमश्रकणमेोन्तः उद्विजिताथाः स्त्रिया धर्मांऽयम्‌ il ३३॥

सुपां प्रत्तां परमतां बा रहा यत्रापगच्छति॥ पापिष्ठो विवाहानां पैशाचः प्रथिताऽपमः ३४

wea: | मनुस्छ्तिः | २२३

रा्तसपैशावयोरनिच्छ। तुर्या sa हनने, पैशाचे वच्वनम्‌ |

gat निद्रयाऽभिभूताम्‌ मत्तां hat मद्यपरवशम्‌। AAT Tada तष्टचेतनाम्‌ रहोऽप्रकाशबुपगच्छति मैथुनधमे' sada पैशाचो विवाहः सवविवाहानां पापिष्ठः पापहेतुः धर्मापत्यं ततः संपद्यते |

इद गान्धवंराक्तसवैशाचानां प्रकृतविवाहसामानाधिकरण्यास्संयोगदहरणोापगमा एव पराशिप्रहणसंस्कारनिरपेच्ा "विवाहाः इति मन्यन्त |

तेषां त्राह्मादिष्वपि दानविवा इयाः मामानाधिकरण्यात्संस्कारो विनिवर्तते यथा निवर्तते तथा दशितम्‌ लक्षणया विवादप्रयाजनदाने विवाहशब्दः |

गान्धर्वे तु भगवता कृष्णा्रैपायनेन दुष्यन्तशकुन्तलामङ्खमने वर्णितम्‌ ‘safe कममन्त्रकम्‌'” इति, तदशेनेन पाणिग्रहणसं स्कारोऽप्ति, मन्त्रादि व्जितस्तु |

पैशाचे पुनरविवदन्ते “युयं चौपगमनम्‌। कन्यात्वमपैति, dente ha वतेनात्‌ | wea "पाणिग्रहणिका मन्त्राः कन्यास्तरेव प्रतिष्ठिताः! ( sto श्लो० २२६) इतिप्रतिपधस्याप्रवृत्तेरस्त्येव मन्त्रवततस्कारसम्बन्धः। प्रतिषेधः करतः संस्कार- पतिप्रधाथैः। साहि मन्त्रै सेर फएतत्वादन्यपगतक्रन्याभावा | WT एव भवतु प्रथम- मुपगमस्ततोऽकरन्यादहपो नास्ति तथाच कानीनः कथं इति दर्शनम्‌ यदितु पुस्यप्रयगेण कन्यात्रमपेयात्कथभियं वाचोयुक्तिः (कन्यायाः ga: कानीनः इति | ग्रथलतेस्करृता कन्योच्यते तते युक्तम्‌ कणादये ह्यनूढायाः पुत्राः इति सुख्येऽ$भ्युपग- मने कन्याया Had: सम्भवः वण्यते चेतिहासादिपु तथाभूताया वि (हः | ar मद्यमदादिना fad रतिमम्बन्धे Prat: संस्कार इतिः श्रत्रोच्यते यद्यपि. रूष्पुतधर्मेो निव्रत्तोऽतिक्रान्तश्च कन्यागमनप्रतिपेधस्तथापि तया सहाधिकाराश्रं पुनश्च गणने कन्याणमनं मा मूदिति तदथं संस्कारकरणम्‌ कन्यागमनप्रतिपेधापिक्रमसम्ब- पुमषराथैतयाऽपि निन्यते विबाहाऽयम 1’

न्‌ युक्तम्‌ | यतेाभ्यं तो फ़ कन्याशन्दः पसा ऽरसंप्रयुक्ता स्तरियमाचष्ट, संस्कार भण्नापेन्ताम्‌ श्रङ्ृतसेस्कारा ale gad: Wadia "कन्याः इति व्यवहियन्ते | नामां वेशश्चितानां गमने कन्यागमनक्षः यदपि कुमारीक्न्याशब्दौ प्रथम- वयावचनाविष्येते तथापि विवाह विधावनुपभुक्तपूर्वामेव स्तरियमाचक्नते तथा कुमार- wife नातिप्रजाशप्रवृत्तपुमप्रयोगां भा्यासेनाथयमाने,न्यैरववेध्यते-- (नैषा कुमारी नष्टोऽस्याः कौमाय भावः' |

मेभ्कारपरिलोपश्च स्यात्‌ | गभाधानं हि मन्त्रवत्कतेव्यं “'विष्यर्योनिं कस्पयतु' इति [ ऋग्वेद १०। १८४ ] कनपायाश्च कल्पनमशक्यम्‌ | लत्रायथा्थो मन्त्र

२२४ मेधातिथि भाष्यस मललङकुता | [ वतीयः

प्रयोगः स्यात्‌ चनूढायाः पैशाचधमे WAIT: उढायास्तच्छक्यात्‌ नच वशाचवजंमन्येषु विवाहेषु तत्कल्पयितुः युक्तमविशेषश्रवणात्‌ |

तस्मान्मुल्योपगमपक्त एवमादयः बहवे दषाः प्राप्नुवन्ति अनत भ्ालिङ्गनाप- गृहनपरिचुम्बनादिपूर्गमनार्येपु व्यापारेषु साहचर्यात्तादथ्याच्चोपपूो गमिद्रटव्यः | यत्त॒ “कानीनः ga” इति तत्र मुख्या सम्भवाल्नन्षणया संस्काराभावप्रतिपत्तिः | यत्तु wena तत्त॒ कचिदेव यद्यपि "या गभिणी संस्यते ज्ञाताज्ञातापि वा सतीति' ( मनु | १७३ ) तत्र एवोपगन्ता एव संस्कर्ता तसै पैशाचो विवादः पैशाचे हि येनैव समुपभुक्ता तस्मा एव दीयते, एवैनां संस्करोतीति | गर्भिण्यास्तु संस्कारो वाचनिकः एतच्च सर्वै' निपुणतरं पुन्नैवमे व्यते |

mat मन्यन्ते। “सलः मुल्यमुपगमनममुर्न्यत्वे त॒ गमनप्रतिपधानुपपत्तिरिति i’

यदि हि मुख्यमुपगमस्तङ्ा स॒ एव विाहोऽन्यस्यानन्तदाक्तेन न्यायेनाभावान्‌ | ततश्च नास्ति तस्व प्रतिषेधस्य विषया, यतः इच्छया गान्धर्वो हदटाद्रा्तसो ऽन्यथा Fara: | चान्यः प्रक्रारोऽस्ति, येन विषयः प्रतिषेवस्य स्यात्‌ ग्रति त्वस्य विपयः-- यत्र हठाद्रहसि गमनं, या वा पितृभ्यां दीयते चोरसेस्कियते wat गान्व्वः, कन्येच्छाया Bara | श्रत एव भतुरपि कन्यागामितवं, विपयान्तरस्य संभवात्‌ |

तस्मात्ततयान्याः संस्करनिपधाद्रह्यादिवदुपायतात्तद्रच्च विवादशव्दपपत्तः प्रकरणसामथ्याद्रीण एत्रोपगमाथः

एषां भेद; श्रप्ा्थितापसतेः मूमिहिरण्याद्विवद्त्राह्यः ऋतिविक्त्ेन farm दैवः मामिथुनेना्ः यास्तरयाप्याच्मया वा ‘agit चरत धर्ममिति, aay. व्यवस्थया प्राजापत्यः गोषा: सुबेधभेदाः |

त्रह्मादीनामिदमर््र तद्धितः व्रह्मादिमम्बद्धिता स्तुया९$ऽरोप्यते | एवः aay | वैशाचः, पिशाचानामयं युक्त इति निन्दा ३४॥

अद्विरेव द्विजाग्याणां कन्यादानं fafa इतरेषां तु वणानामिनरेतरकाम्यया ३५॥ द्रिजाश्याणां त्ाह्मणानां कन्यादानं कन्यां दहतामद्भिरेव दानं wad | alam यदा कन्यां इदाति तदा षट्धिरेव दद्ान्‌ | ‘Ceo पुनरापो दानक्ररणम्‌'' | नदि ताभिर्विना arate “श्र्धिर्वान्यं नमःपूर्वं fast दानं ददाति वै। एव धर्मेध्वितिः, जियमात्‌ |

ग्रध्यायः | aaeate: | २२५

प्रवा श्रद्धिरेषेयवधारणेनार्पासुरप्राजापत्यानपवद्ति | तत्र हिन कवला अपः सरग, मामिथुनादिद्रव्यत्रहणमपि संविद्रपवस्था तेनैतदुक्तं wat) यथा नादिरण्यादि द्रव्य दीयते, किचित्परिभाष्यते-- इयं रौस्त्वयैवः संवराहनीयदशानि द्रपान्यपि देयानिः. aa कन्यापि देया, दुदितरस्नेहेन जामाता परिभापरणं कारयि- नव्यः नच माद्धनं प्रहीतव्यमिति | त्तत्रियादीनां तु इतरेतरकाम्यया परस्परेच्छया aia कन्यावरयोः परस्परमभिलापो भवति तक्षा दानं कतव्य, नेतरथा ब्राह्यवित्राहवत्‌ | न्य तु व्याचत्तते। धनवा गृहीतः शद्धिरव वेत्येष इतरतरकाम्याथैः | अरभ्मिन्पन्ते aie स्ब॑विपयता ज्ञापिता सवत्ति ३५ \ येः यस्येषां विवाहानां मनुना a aL गुणः! सवे श्रषुत तं So सम्यक कीतय मम | ३६॥ यदुक्तं “quan यस्य याविनिः' तत््मारयति वटवे वक्तव्यनया प्रतिज्ञाता- ey वयमा: श्नोकैग्यप्रथै उच्यत इति विशंपज्ञानाथं युक्तः पुनमपन्यालः sot taatziattata निर्धारण vt) एवं विवाहानां यस्य चिगराहस्यओै गुणः atta a त्राचर्येय मनुना wary तं गुं विप्राः भगुर्मर्पानामन्त्र- ch) सृस्यगवैपरीव्येनानाकृतं कीत यतः कथयतः | ३४ 1) दक esa PAR UI व्राद्यीपत्रः सुकरतद्न्फचयन्यनसः पतन || 20 UI qa तेद्रया पितेपिनासद्वादयः ¦ रपर पुत्रपौत्रादयः | वान मेचयत्येनसे » रदियातनास्य उद्धरति ` ब्राह्मन ars Ker तस्यां चा जातः पुत्रः सुकरत्‌- कः -पुण्यश्द्यदि wate | पिल न्परनाकगनान भिवृशब्दोभ्यं प्रेतपर्यायः दहि पुत्रादिसन्ततेरन्यध्। i 'व्यपद्ृशसम्भवः | aque: प्रत्यकमभिनस्यध्यते यर्वा परशब्दाभ्याम्‌ | रकि" सिति सरनात्‌ | UIT तेनानागताननुसखन्नान थं माचयतीति वाच्यम्‌ पूर्वेषां Tawa शुभेन श्राद्धादिना vada पापान्मोन इति startet wafer | परतः `ग्णापरानेनसो मोचयत्तीःत्यतदुकतं भवति-- anger यस्मिन्कुल्तऽपःपा जायन्त LURAY ।; ३५ Pm: सुतर्चैव सप्र AA RATA Misia: सुतस्ींखीन पर्‌ षट HEA सुतः २८

२२६ मेधातिथिभाष्यसमलङ्कता | [ वतीयः

दैवेन विधिनाढा ‘Barer, त्यां जाता दैकाढाजः। सुतः पुत्रः

‘ey प्रजापतिः देवता यस्य विवाहस्य "कायः'। संस्कारकर्मणि age. लक्षणो ऽसल्येव देवतासलम्बन्धे प्रजापतेदेवतात्वमध्यारे प्यते भक्त्या यदपि तत्र प्राजा. पत्यो यागोाऽस्ति म॒ तु पूर्ैविवाष्सराधारणः कायत्यपदेशो कारणम्‌ AAC. feg aa काचिद्रतिः स्यात्‌ द्यासुरेभ्या विवाहेभ्या यागो.स्ति। ATATS TH हत्वं ‘Sgt: संज्ञाह्न्दसेर्वहुलमितिः' (ato qo ६।३।६३) |

“ag यद्यन्नयूनफलं तत्तत्पश्चान्निदिष्टम्‌ तत्रास्य srrqeaeararafingns युक्तम्‌ |

mea कारणं येनाधिकफलस्य प्राजापत्यस्य पश्चान्निदेशः “onal प्र त्रया धर्म्याः, gaa प्राजापत्यस्य प्रहणमिभ्यते, इतरथाऽऽपस्य स्यान्‌ २८

व्राद्यािपु विवाहेषु चतुरपेवानुपूवशः व्रह्मवचसिनः पत्रा जापन्ते शिष्लम्मनाः 11 ३९ “प्रसवे गुणागुणानिट्युक्तं, तदिदम्‌ | खनुपूरव॑शः--ग्रानुप्येणेत्यसिमन्थे स्मृतिकारैः प्रुभ्यते | श्रृताध्ययनविन्नानसम्परत्तिनिसित्ते पृजाख्याती (्रह्मवचैसम्‌?, तद्रन्तो ब्रह्मवयं सिनः। इन्न्ताभ्यम्‌ शिष्टानां सम्मताः), श्रनुमता श्रगह्या श्रद्विष्टाः, प्रिया इति यावत्‌ savages न्मतिवुद्धीव्यस्यात्रेपयस्वेन, क्तः पूजायागमित्यतन नास्ति amare: | सम्बन्धसामान्यविवत्ताथां GET | रूपमस्र णोपता यरनवनना यशखिनः waa धर्मिष्ठा जीवन्ति शतं समाः| ४०॥ रूपं मनेषहराकृतिः सत्वं नाम AT grag वच्यते ताभ्यासुपैता युत: | wen धनवन्तः ! श्रुतरीर्यादिरुणयुक्ततया ख्याताः यशस्विनः पर्याप्त भागाः agian: सुखनाधर्नैरविकलैनित्ययुक्ताः। gaara एर्वोक्तंरवियागेा am, ‘qatar sara: समथो येषां ते प्र्यापमरभोगाः, | धर्मानुघ्राननत्परा afta gr: धर्मशन्शः फषांचि गुणवचनः 1 ae ey वचनाहित्मतिशायिकः | na’ वर्षाणि जीवन्ति ४०

प्रध्यायः | मनुस्म्रतिः ३२७

इतरेषु तु Psy नरजंसादरतवादिनः॥ जायन्ते दुवि वाहेषु ब्रह्मधमद्धिपः पुनाः ४१

त्राद्यादिग्यतिरिक्तपु गान्ववादिविवाहेषु गृशंसमनरृतं वदन्ति नुशसानृतवा दिनः। नृशसं quire + दावरनीलाकरोगवचनम्‌ खनत प्रसिद्धम्‌ प्रशंस चानृतं ata: ते वदितुं शीनमेषामिति शब्दन्युत्त्तिः। ब्रह्मधर्मे ्रदधर्मो वेदाथैस्तं द्विषन्ति निन्दति वान श्रद्धा वा। एव दुवि बाहे ष्विति निन्दा ५१ afta: सीविवहरनिन्या भवति cari निन्दितेनिन्दिता नणं तस्सानिन्यान्ििवनवैत्‌ ४२ समासता विवाहानां फलप्रदशनमेतन्‌ | यस्य विवाहा विहितास्तेऽनिःन्दतास्तैरूढानं या प्रजा पूत्रादिलक्षणा aty- निन्द्या मवति प्रशस्येवय्थः। निन्दितः प्रतिपिद्रैः निन्दिता गर्हिता | तस्माटूदुःखभागिनी प्रजा मा भूदिति निन्दा न्विवजयेत्‌ ४२ पाणिग्रहणसंस्कार; सवर्णाश्रपदिश्यत aera तभा विधिम्ट्रादकमणि ४३॥ पाणिग्रहणं नाम TAR: संस्कारः सवर्णासु समानजातीयासूह्यमानासूप- रिग्यते mado विधीय, कतैत्यतया प्रतिपाद्यते | ससवर्णाभु यदुद्राहकमं तत्रायं acaarat विधिक्घंयः ।॥ ४३॥ ररः क्षत्रियया प्रायः परते वेहयकन्यया वसनस्य दशा प्राद्या शृद्रयकष्वेदने Ve Il वद्मणेनाद्यमानया प्लचियया wet ब्राह्मणपाणिपरिगरहीतेः ग्राह्य; पापि- °` पस्थाने शरम्य विधानात्‌ ¦ अतादे बलीवह।नामायसः feat, येन वाह्यमाना Weed हस्तिनामिवार्‌ कुशः | APART वकस्य दशा ग्राह्या शूद्रा | BRT जरीर्वत्राह्मणादिवर्णेव दने विवादं i ४४

ऋतुकालाभिगामी स्यात्स्वद्‌(रनिरतः सदा qaqa व्रजेच्चैनां तद्र ते रतिक्राभ्यया ४५ tat विवाहः aferfaad सथुपयाते areca तददसवेच्छयोपगमे प्राप्ते त्नि- ृत्यःःमिदमारम्यते |

. २२८ मेधातिथिभाष्यसमनल्षङुता | [ तृतीयः

विवाहसमनन्तरं तद हरे गच्छेत्‌, "किं तहिं वुकालं प्रतीत्तेत गृद्यकारेर् ‘ga ऊभ्वमन्तारलवथाशिनौ ब्रह्मयारिणावधःशायिना स्याताम्‌-- त्रिरात्रं gare संवत्सर av? इति ( प्राश्न Jo १।८। १८। ११) परितम तत्र सस्यमि संवस्सरस्यान्तरा पतिते खता गमने नास्ति। णएवमस्मात्कासदृष्वमसत्युतंा गम नास्ति णवे स्मरती alates भवतः| च्रिरात्रःदानां तु fener: भ्रत्यन्तराग,- पीडितयागमर्न, प्रयैवतास्वु ्रद्मचयम्‌ |

ऋतुनाम सीणां शाणितदशेनापलक्तितः शरीराव्स्थाविशपो गमं ग्रहथसम; काले उच्यते | उपलन्तगत्वाचच देशनस्य नित्रत्तएस्मन्वक्यमाणकालारवती भवत्व तस्य कराल PATRIA! | साहचया कालल एव ऋनुः तथा समानाधिकर्थ- ममास: | ऋतुकालेऽगिषगन्तु वरतमस्यत्यूतुकालानिगामी तेः? इति शि" (ato: ३।२।२० ) यथा स्थण्डिलशायो श्रश्राद्धमेजीति स्यात्‌ wales: यद्यप्यस्तिपरा विधिविभक्तिस्तधाप्युपगमव्यापारं विदध।ति, अनियमो स्यादि". दित्यधः ! दयनुपगच्छन्नमिगामी मवति |

कटं gatag तम्‌ | किमरनवभिगन्तव्यमेत, अथर्व गन्तत्यमिति wager: भवति क्रिमयं नियग 3a परिसस्यति।

“ag व्रतमिति maar नियं उच्यते, ata चायं शिनिः। नः ae सख्या कथ॑माशंक्यतःः ¢

उच्यते, परिसंख्यायामपि maa नियमशूता वेद्यत इति दशेयिष्यानः

“Kaa नये विशेपः? 9

विधिविशपरा नियमः ! ` धथ विधिः क्र. यः शब्दः क्तव्यतात्रीधक्रः qa जु+यात्छर्गकाभः' इति ¦ ह्यभ्मिहात्रस्यैतद्रचनसन्तरणान्यतः भतश्चित्क 4 वगमः। "नियमः पुनयत्राृष्टसिद्रपथस्य बचनमन्तरण पान्ति प्रात्निः। यथा ` 1५ यजेततिः' दशै रीेमासादियागवि वानादशमाव्रमाक्तिप्रम्‌, दि कथिदशमस. नरन यागप्रयागः संभवति ¦ द्विविधश्च दशः, समा विषमश्च तत्र यद्रा तावत्समे यंन तदैतद्र चनमनुवाद एव ! यद्‌¡ त्विच्छाया निरङकृशत्वाद्विषमे यिय्तति तदेत i समदगं विक्द्थवन्‌ विदिते रमे विपमस्यानाश्रयणमविधानात्‌ पतत्सामश्यषन न्निवृत्तिः! विधिनिवन्धने ager करिमिलयवरिदिनं क्रियेत तत्करणे दिन यथा दितानुषएठानसिद्धिः

चात्र स्मातेयुदादस्यम्‌ प्राङ्मुखोन्नानि gata) युखानस्य भः

[ol

at काचिदिशभश्रिय भाजनं cay) तत्र कदाचिस्राची कदाचिदितराय. ^.

ware: | मनुस्परतिः | २२

aia | तत्र यद्‌ प्राची तदेतरा, यदेतरा तदा प्राचीति तवराप्रापियक्ते विभ्यथं वचने प्राड्शुखारन्ननि भुख।तति तत्रातिक्रपराच्छाखाथ' जहाति

एवमिह यटन्छयोपगमनस्तावनुपगमने, पक्त विधीयमानमुपगमनमननुष्ठायमाने, शा्रातिक्रमकारितां जनयेन्‌ यथाऽन्य शाखविरहितार्थां ज्रतिक्रम्यमाणाः प्रायरिचत्त- equ भवन्ति तथा ऽनुगमनम |

्रथर्तावनरतौ गमने रागतः प्राप्त त्रचनमरनावुपयादिति, तदैवं वचनं मरग्यत 'ऋता- ववाधयादनूना गच्द्धेत्‌? यथा च्च पच्चनखा भन्त्याः इति ज्लुखतिघाःनार्थेन शश- afta पच्चनखेषु भद्वता carat तदूव्यतिरि्कितेष्वपि वानरादिषु। नच तत्र पयायेगोव Saha: Qual चान्यत्र प्रसक्तौ "पच्च पच्चनखा भ्या" इति वचन- हविर परिमेख्याना्थं संपद्यते ¦ एवमिह परिसंख्येति |

“ag परिपेख्यां दोषत्रचवतीमाचक्तते wa fe aa दोषाः प्रादुःष्य॒ः, स्वाथ. AW, परार्थकल्पना प्राप्त्राधश्च पच्च पच्चनखा भ्य इति यद्‌ाऽन्वयतः पच्चन- aan मन्तं प्रतीयते तद. तत्त्यक्तं भवति, तद्रपतिरिक्तनिपधपरत्वादाक्यरय | ग्ध (रय fata, अतः पराथैकररपना अर्थित्वान्च सवरैविपयं म्तयं यत्परप्न नम्य ANT: | nat परिसंख्यायां त्रया ava? |

waaay wah sated वाक्यस्यानयेक्यं मा मूदित्येत्परता a amar

यधिरत्यन्तमप्राप्नतौ नियम. पाक्तिके ata

va चान्यत्र प्राप्तां परिसंख्या मखिष्विव |

fe पुनरत्र युक्तम्‌ |

नन चान्यत्र प्राप्रौः परिसंस्यानक्तगस्व विद्यभानत्वासपरिसंख्येति ऋतावपि धमन प्रात्रमनरतावपि नतु यदरतौ नदानृताविति। यथा सत्यथित्वे aq aaa धय नियभार्श्राद्धम्‌ः पुनराहारत्यागेन wages भुखन ava | एवमिह सति वर aga तत्र Padi गच्दिल्यवगनच्छति। अ्रधित्वाच्च गमन प्रसक्तः कान्‌ वेध्ानपरतैव युक्ता वाक्यस्य | श्नन्यथाऽनारब्धाऽ्े उपदिष्टः स्यात्‌ fear प्यप्यःनविधेः कृतविव'हस्य।नुप्रेयस्ारती तरसंभवास्राप्तमेव गमनम्‌ ¦ उत्यन्न- पर्ल चन द्वितीयपुत्रात्पादन faq) श्रपत्यमुत्पःदयदि्येक्खविवक्तायां विध्यथ- निवृत्तः, गमनमेवाट्टाथैतया शक्यं विधातुम्‌ संस्कारविधिल्ाधिकार- श्वणाःरल्पनाय'श्राशक्यत्वात्‌, भ्रप५योत्पत्तिविध्यान्तेपादती गमनस्य यजीत्रतावुपया-

२३० मेधातिथिभाष्यसमलङकता | [ तृतीयः

दिति तदनृतुप्रतिषेधा्थैम्‌ तत्रानुत्रादः, परं परिसंख्या तत्र ्यर्थान्तरलक्षयाऽप्यधर वन्ता भवेति |

एवं क्रुखा नौतमीयनानिप्रतिपत्तिः। णवं तत्रोक्तम्‌ ' ऋतावुपेयःत्सर्वतर वा प्रतिपिद्धवर्जम्‌ ` ( श्र सू० १.-२) इति। ‘ada Veto विकल्पः कामना. रानुज्ञानाधे; पुनः सवंदर्तावनरती नियमेोपपत्तिः। यदिच पूवत्रतानुया- दिति नियमः, ‘aaa वै'लत्रापि एवेपेयादित्यनुप्रयुज्यमानशब्द नियमाथेः Wis एकप्रक्रमत्जात्त, afy एव शब्दः पुनरनुच्चयैमाणो fears भविदु" युक्तः | नै. रन्यत्र नियमा्त।पपरद्यते दत्युक्रतम्‌ तस्माटतौ गमनवचनमनृतौ प्रतिषधाथैम त्र. नत्पनपुत्रस्य विध्यरन्तरान्नियम एव | उत्पन्नपुत्रस्तु यथ्राक्रामी |

प्रसूता प्रतिषिद्धं गम. भार्येच्छया पुनः प्रतिप्रसूयते पर्ववज' व्रजेच्यैनां aga इति! तदिति भावया प्रत्यवमर्शः तचचित्तमरदशं व्रतमस्येति Ag is

रतिकाम्यया विनाप्यप्यर्येने,सननपुत्र नावनुत्यत्वुत्रो वानत quar च्छया AgAA Tal व्रजन्नास्मेनखययथः |

WIAA तच्छब्दा रतिकाम्ययेत्यत्र VITA, स्म्रतिगाखत्वादस्थ | तद्रतिकराम्ययापः- वर्जमन्यत्रापि व्रजेत्‌! तत्रैवाकारश्नेपो द्रष्टव्यः, श्ररतिकाम्यया `, आतमन इति शेषः ¦ यया तु व्याख्यातं तथान Pagadian वा तच्छब्दस्य समासापस जेनस्यासम्बन्भन

पर्वाणि व्यति श्रमावास्यामष्टमी पौणमा चतुदशीमिति'।

स्वद्‌एरनिरनः। Gay निरतः स्यात्तसरीतिभावनापरः | waar स्वदार

मन परदारान्रमयदिति परदारप्रतिपध्

सदा | यावज्ोवमेतेद्रर्तं परिपालनीयम्‌ |

wa: स्थितमेतत्‌ | atfy वाक्यान्यत्र--तुक्रात्ताभिगामी स्यादित्यतदेकम, श्नु qaqa नियमानुबादरूपम | द्वितीयम्‌. भा्याप्रयुक्तप्य पर्ववर्जमृतावनते च, a aia "ड्या | सखदारनिरत इनि दनीयम्‌ i एषां पदयाजना--रूतुक्रालामिगामी श्यादः- पत्याथम, रतिकाम्यया तु तदूत्रत एनां तरेत्‌, खदारनिरतश्च स्यात ४५ ।;

Ra SAE Sat गत्रयः पाडत स्मृताः qatiicat: साधमहोभिः सद्विगरितैः॥ ४६॥

Ria रन्ताकाऽयन्‌ | वैलकादिश्ञावगम्न aaah विधिमून तः od ' सुमा पत्राः: हरवतात्रपि राको

पेडग्रारात्रयस्ताः श्रीणां मासि मासि स्वाभाविक ऋतुः) प्रमाण aye त्ाच्चाश्रतम॑पि मामि माकीति गम्यः स्वभावे भवः स्वाभाविकः स्वय तीना

wara: | मनुस्मृतिः | २३२१ या भवति व्याध्यादिना कस्याश्चिसराप्तकाल्ञोऽपि निवर्तते, घृततिनाद्यौपधोप्रयागेण रनित्रणेन चाकान्तेऽपि संवतेते। ग्रतः स्वाभाविक ager रात्रय उच्यन्ते। चतुर्भिरितरैः चत्वायैहानि यानि ats finite, प्रतिषिद्धखास्पशेसं माव- गादीनि, तानि प्रथमशाणितप्रदशैनास्रभृति श्रहग्रहणं मर्वाहोरात्रापलनणा- gq) तैः सह ve तासामा्ाधतम्रस्त ear या त्रयोदशी UTA प्रशस्ता दशरात्रयः ४७ तासां रात्रीणां या खाद्याः प्रथ्रमशोणितदशैनाच्खुत सस्ता निन्दिताः, तत्र maa | तिसृषु तावत्स्र्शीरपि नास्यशुचिखान्‌ चतु्यांतु स्नाताया त्रशिप्र- बचनास्सत्यपि greet रत्तिसम्भोगे नाम्नि, वतसुर्णा गहित॒स्वव्चनात्‌ | या चैकादशी याच चयेाद्‌शी साऽपि निन्दिता, एवं प्रतिपिद्धगमना ऋतु- MAMTA aa गृह्यते, चन्द्रतिथी | तासामिति निरधारणविपयत्वेन रात्रीणां सम्बन्धात्समानजातीयश्च faabian प्रतायत, कृष्णा गवां सम्पन्नन्तोरति' | पदात्रगमनप्रतिपधाऽ्यमटृषटा्थः gar पररास्ता away: परणं पतिपेधाहशमु प्राशस्त्यं सिद्धम- MATT ४७ Uh युग्मासु पत्रा जायन्ते PAIS TTT नस्पाद्यग्माय्‌ पृत्राथी AAT स्यम ४८ तासु दशसु या युग्मा रात्रयः पछपष्टमी दणमी द्वादशी चतुर्दशी पोडशी तासूप- गन्ह.;; पुत्रा जायन्ते पयुभमासु स्त्रिये दुहितरः | vrgaiafatta युग्मासु संवि शेदभजेत मैथुनधर्मेण 'स्त्रयभातेवे | धनुयादौऽयम्‌ | श्रयमपि नियम (व--च्रनुतपन्नपुत्रस्या युग्माख्वगमनम्‌ |) ४८ पुमान्पुसाऽधिके शुक्रे at मव्रत्यधिरे सिया: सपेऽपुमान्पृदधियौ वा क्षीणोऽस्यै विषयः ४९ शुक्र वीय" पुहपस्य रेतः, स्तिया: भोपितम्‌ उक्तं भगवता वसिष्ट 72% do १) (शयुक्रशोणित्नम्मवः पुरुः" इति | AT MAR पुम्बीजेऽयुग्मा्वपि पुत्रो जायते, युग्मास्वपि erat जस्यायिकये कन्यैव |

२३२ मेधातिथिभाष्यस मलङ्ुता | [ वतीयः

द्मयुग्मास्वपि रात्रिषु पुत्रार्थिना गमनानुष्ठानाथेमेतत्‌ ! यदा परिपुष्टमात्मःनं वृष्याहरयोगेन समधिकवीयै' मन्येत खियाश्च कथंचिदपचयं तदा gait aa. व्युपदिष्टं भति | आधिक्यं चात्र परिमाणतः, किं aft सारतः | सपेऽपुमान्‌ fried पुंस्तिथेा खपुमान्‌ नपृसकमिति कंचित्‌ सन्य साम्य इति पठन्ति | उभया; साम्येऽपुमानेव | gfeaat वा गमाधान्यां चद्‌] वायुदरंबरूपत्वात्तसृष्ट gaint ad विभजत एकत्र भागमन्यत्र तावदेव तदा यमौ जायेते | तत्र समे विभागेऽपि खीबीजाधिक्ये भ्न, पुस्बीजाधिक्ये पुमान्‌ | ala बीजे सारतः विपर्यये प्रहणं गर्भस्य, नपु सकोत्पत्तिर्वा i ४८ निन्याखष्रामु चान्यासु सिये रतिषु बजंयन त्रह्मचार्येव सेवति यत्र तत्रामे वसन || व्याप weary चानिन्ताखप्यषटसु राचिषु feat वजंयन्परि्^ रात्री wate यदि गच्छति, पर्ववजं'. तदा ब्रह्मनारव भवति ब्रह्मचर्यफलं प्रप्र यच AATIR वसन्‌ | अवादहभयम्‌। तु वानर्स्धाद्याश्रमेषु रात्यभ्यनुज्ञा जितेन्द्रियत्ववरिधानप्मः वाश्रमेषु गारदस्थ्य!दन्येपु वीप्सायाश्चाथेवादनयाऽप्युपपत्तः | एताश्च रात्रय Asal a क्रमेर, किं तदि यथच्छया qaqa गमन यथान म्नि राच्धिद्रयमभ्यनुज्ञायते | ‘fe पुनर ह्यच्ैस्य फलम्‌ ।: विशेपाश्रवणार्घ्गं; ; कचित्तु श्रयते-- “न ब्रह्मचारी प्रत्यवैति", स्वप॑रति- mae दुप्यतीति ५० कन्यायाः पिता विद्रान्गृह्णीयाच्छुखकमण्वपि ग्रहञ्छु्क हि रेभेन स्यान्नरोऽपत्यविक्रयी ५६ आमु शुस्कप्रतिपधो भयं उत्तरत्र RAMANA | विद्धान्‌ महणदापक्ञः | कन्यापिता स्वरपमप्यथं धने गृहोयात्‌ गृहाना९५बिः क्य डाच्‌ युभ्यते | कः पुनरषः शुल्का नम | श्राभाष्थपूव aug aw यत्र तुच्चनीचपणापथोा भवति, कन्यागुणाप॑ मूलय

aeata: | मनुस्मृतिः | २३३

व्रवस्था, क्रय एत्र | इह तु महागुणाया Bie कन्यायाः सवरपं धनम्‌ श्ननाभाषणूर्व वा प्रहणप्र्‌ विक्रयस्यैष धर्मं इत्यते विक्रयाध्यारापेण निन्ये ।॥ ५१॥ सखीधनानि तु ये सेोहादुपजःवन्ति बान्धवाः नारोयानानि वक्वा ते पापा यान्द्यधेगतिम्‌ ५२ पूर्व्यैव शेषः। खोनिमिनानि धनानि, कन्यादाने वराद्यानि gaa ये बान्धवाः पित्रादयः भेाहादुपजीवन्ति यथेक्तं क्ञातिभ्ये द्रविणं wa gate फतादि धनम्‌) | नारीयानानि। यानमश्वादि। वस्तं वा। एतावन्मात्रमपि जातूरजीवनीयं ब्रास्तायानादि, क्रि पुनर्बहु | उपजीवतां फलमाचष्टे ते पादाः शाखप्रतिपिद्ध॑ममाचरणाद्घोागति नरकं यान्ति श्रथवा स्त्रीधनानी ति नवमे Taher | तानि ये मेदादुपजीवन्ति वान्धवाः, धिता aerate, भर्तां भदवत्ताश्च एवं यानादि एवं वक्प्‌ वीणां gat संनि- धानाच्डाब्दः सनिधिः Read यथा ((राजदुरुपः कस्य | राज्ञः ,› इति ५२ श्प गामिगुनं BR BAM षव Aq II HUSA महान्वाऽपि तावानेव विक्रयः ५३ स्ीगवी पुगवश्च गे सिघुनम्‌ के चदाहरेतदादेयमिति wang मतम्‌- मव तत्‌ मिथ्या नादेयमित्यथेः सस्पेाऽप्येवम्‌ | म्रसपसाधनोःऽस्पः ` रव न्‌ भवति। तावानेव विक्रयः ५३॥

यासां नाददते yen ज्ञातयो नस विक्रयः॥

QU THRUST केवलम्‌ ५४ वराद्धनाधिणमे विक्रयो भवति") |

नेति ब्रमः ज्ञातयः कन्यायामधिक्रृताः सा्थमाददते गृहन्ति तदासु वित्य: सहश कन्यार्थे धनम्रहणं कन्यानां तदहण पूजने भवति| बहुमानः कन्यानामा- पनि भव्ति, ‘gecal वयं aga दतरा चिव्राह्याम aera fe पूज्या भवन्ति ‘aan एताः इति श्राभरणादि वा तेन धनेन क्र्तभ्यमतेमभ्यर्दिताः शामावस्यो ei श्रानुशंस्यसपापलं केवलं स्वरपोःप्यधरमेगन्धोऽस्ति |

रा एनेनाथेवाङहेन कन्यार्थं धनप्रहणं विधोयते ५४

Ro

२३४ मेधातिथिभाष्यलमलङ्कता | [ तृतीयः

पितृभिभ्रातमिश्चैताः पतिभिर्देवरेस्तथा gat भूषयितव्याश्च बहुकल्याणएमीप्सुभिः ५५ केवलं वरादादाय दातव्यं कन्याब्न्धुभिरपि तु तैरपि दातव्यम्‌ | पितुभिः खादचयांतिपदृशब्दः पितामहपिृञ्यादिषु ata, ततो बहुवचनम्‌ | व्य- क्त्यपेक्तं वा बहुवचनम्‌ एव' पतिभिः श्रध्रादिभिर्व्क्त्यपेत्तं वा देवस: पर्यु भ्रातरः | पूज्याः | पृत्रजन्मादयुत्सवेषु निमन्त्रणमपूव॑कभाना श्रयबहुमानमादरेण मोजना- दिना पूज्याः | भषयितध्याः | वल्ञा्लंकारेणाङ्खक्तेपनादिभिर्मण्डयितव्या भत्र फलं बहुकल्याणमीप्सुभिः कल्यां कमनीयं पुत्रभनादिसेपदरोगता- $परिभव इत्यादि बहुशब्दार्सवंमीप्सुभिरप्तुमिच्छ भिः प्राप्तुकामैः | फलार्थो विधिरयम्‌ ५५

यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र॒ देवताः दे. ¢ यत्रैतास्तु पूज्यन्ते सवास्तत्राफलाः क्रियाः ५६ देवता रमन्ते तुष्यन्ति प्रसीदन्ति प्रसन्नाश्च स्वामिन एवाभिप्रेतेन फेन योजयन्ति | यत्र तु पज्यन्ते तच्च सर्वा; क्रियाः यागहोमदानाय्या देवताराधनवुद्रा चापदहारादया याः क्रियन्तेऽफलास्तां इत्यथेवादः ५६

वैवाहिकेऽग्नौ gata ot कमं यथाविधि पञ्चयज्ञविधानं पक्तिं चान्वाहिकीं गरही ५७ ्मतिक्रान्तं विवाहप्रकरणम | eat विवादो यस्न्नग्नौ तत्र कुर्वीत गहय" कमे, धम्मिसाध्यमष्टकापावेष श्राद्ध मादि गृहयस्पृतिकाररुक्तम्‌ | Tyas वद्यमाणास्तेषां विधानमनुषठानम्‌, तस्मिन्नवाम्नौ “भयद्यप्यविशेषेण पच्चयज्ञविधानमिःतयुक्तं तथापि वैश्वदेवहेमेोऽभिसाध्यः, उदकत- qurat तु किंचिदभनिना कायम कथं तहिं निर्देशो ऽप्रौ पच्चयज्ञविधाने कायेमिति |” कंचिदाह्ुरेकाऽपि सप्रमी वरिषयभेदाद्विधते | तस्मात्प ee TARE च्वयज्ञशब्दः 197: | भयवा षञ्युयज्ञविधानभिस्यत्रामराविति संबध्यते वश्वदेवहोमस्य qa यआप्राधिकरयस्य सिद्धस्वान्‌ ut सम्बन्धः क्रियते--“गृही तु पश्वयज्ञविधाने कुथान्‌ | Mit वैवाहिके गृह्यकमेपक्ति 'वान्वाहिकीमम्रा वित्यपेच््यते |

प्रध्याय | मनुस्मृतिः | २३१५

TEU दारवचनः। गृही तु कृतहारपरिपरहो भार्या्वितीय इदमिदं कुयादिति |

विवादे afk: कैरिचद्गृहयकारैररणिनिमन्थनादाधातन्य इटयुक्तम्‌ श्रपरैयैतः कुन- शिचदीप्यमानमानीय होतव्यमिति |

aaa तस्मिन्गृद्यमिति वचनेन धारणमम्रेरथादुक्तं भवति |

aa केचिदाहुः “शूद्रस्यापि वैवादिकाभ्िधारणमस्ति, तस्यापि पाकयज्ञाधि- कारात्‌ | चात्र जातिविशेष उपात्तः, कवलं गृहीतिः श्रेतम्‌। शूद्रोऽपि गृही, तस्यापि इाप्परिपरहस्योक्तत्वात्‌ | एतदेवान्यत्र पठितं ‘ad ana विवाहाप्नौ कुर्वीत प्रत्यहं TEV इति" ( याज्ञ ° १. €७ ) |

गत्रोच्यते। गृह्य कर्मं वैवादिके,प्राविति, श्रतम्‌ |, ‘aaa? नाम क्रिचि- aaa | तत्न गृहयस्मृतिकारोक्तं "गद्यमिति, लक्षणया मन्तव्यम्‌ | गृह्यकारैश्च त्रैव- पिक्रानामेव कर्मास्नातं, शरस्य ““ उक्तानि वैतानिक्ानि गृह्याणि बच्याम' इति | -क्तानुकीर्तनस्य एतदेव प्रयोजने येषामेव वैतानिकेष्वधिकारस्तेषामेव ga ष्विति, पुनर्यथान्यैव्याख्यातं तद्ध्मप्राप्त्यथम्‌ | तादर्थ्ये हि विवक्षिते 'तम्याभिदात्रेण प्रादुप्क- -णदामकालैौ व्याल्यातावितिः नावद््यत्‌ | ag भवं गृह्यमिति युक्तम्‌ शाला- वचने गृहशञ्ह दारवचना वा तावत्कस्यचित्कमेणः शालाऽधिकरसेन विशे- पनः समाम्नाता यदुगृह्यमित्यनूय गृहिणो निधायेत यदपि गृहसंस्कारकं वाम्तुपरी- ay तदपि तैवरपिकानामेव शूद्रस्य श्रथ हारवचनस्तत्रापि गृहीत्यनेनैव गत- त्वा. किचित्‌ |

वदपि स्शृत्यन्तरं (ate १. eo) “ad ana विवाहाप्रौ कुर्वीत प्रत्यहं गृही दायकाज्ञाहते वापि श्रौतं वैतानिकाभिषुः, इति, sare रकिचित्स्मातंमिति विशेषानु- १.दानादन्यस!पेच्चतैव हि सर्व॑मम्नौ स्मा aa संभवति ¦ नच होमविषयत्वे प्रमाणमस्ति | ह्यवश्यमगन्यपधिकरण एव होमः |

तम्मादुगृहयकारोक्त गृह्यभिति वक्तव्यम्‌ पते हि स्पती गृ्यकारविितं करमानु- वदतः | तथा कुतः शुद्रस्याभ्िपरिप्रहः |

किच “std वैतानिकाभ्मिषु, eft nat तत्राम्नायते, तत्र wart तरवर्धिक- विपय एपितन्यः एव पूर्वत्र चातुरव॑ण्य॑पर उत्तरत्र तैव्िंकपर इत्येकस्य शब्दस्य WIAA: स्यात्‌ चाभेदे संभवति भेदे न्याय्यः |

अन्वह भवाऽइन्वाटिक्षी प्रतिदिवसं यः पाको भुक्त्यथेः स॒तस्मननेवामर कत्य ५७ ॥|

२३६ मेधासिथिभाष्यसमलङकता [ ada:

पञ्चसूना गरहस्थस्य चुटी पेषण्युपस्करः Il कण्डनी चादङम्मश्च बध्यते यास्तु बाहयन्‌ ५८ पन्वयज्ञविधरयपिकारनिर्दशोऽयम्‌ | सूना इव HAT: | मोसविक्रयाथेवशुवधघल्यानमापणादयो वा मातस्यात्पादकतया- इ्ट्घ.यमानाः, पापर्हदत्रः। एवं Beara hy पापहेतुत्वादध्यारापण सूनासमाः | a दि तेषां शाखप्रतिपेवः सानात्‌ नापि सामान्यः कथ्िसरतिषपोस्ति। नदि तापचःताय कस्यचिन्न MIs eng ¡ कावित्तत्साध्यक्रिया ररते या वचनान्तरण निपिद्धा। चा्मादेव वचनाल्प्तिपेवानुमानम्‌, उत्तररीकवाक्यतावगमात्‌ | प्रति qaqa वाक्यवदः स्यान्‌ fe चैतव्यदाथमाभ्यामथैक्रियां पदाथन्तरेण साधयेत्तस्यःः gia: gaat) लन्तणान्युक्तनि। येन॒ तत्समानक्रायैश्यान्यस्यापि प्रतिषेध उच्येत योवा परक्रायमनमद्यात्‌ न्दादःवुदकार्थ कुर्यात्‌ तस्यैते यज्ञाः सयुः | यदि yanaai निप्रधापमिप्रेतः aa प्रतिपधार्ीयमेव पद्मधियोत, किभनु- waa) adhe वन्नायसी प्रतिपत्तिः प्रायररिचत्ताथतरे सेक दशेऽभिषाने युम | निपधरेवाननछठानमेव स्यात्‌ श्र.रिदार्यताच्च ganda, fata: wala निषध कुतः प्रायरिचत्तम्‌ | तस्मान्न देपव्रिवातार्थं पञ्चमहायज्ञा: | fa तदि नित्यसम्बन्पेपु चुल्लयादिष्वारापि- तासदोपनिष्करत्य्थतया निव्यःथैतया नित्यत्वं यज्ञानामादह | वध्यते। ्मादिवण वेत्य दन्दो" पश्यते हन्यते दुष्छृतेन, शरीरधनादिः नाश्यते सम्बध्यते वा पापेन प्ररतन्त्रोकरगां वा बध्रातेरथः। वाहयन्‌ स्वकार्ये व्यापारशं वाहनम्‌” यस्य चुल्परादेयंदचिव्यप्राप्न esis काय तत्ताभिः कुर्वन्वादयन्नित्युच्यत | चुल पाकष्थान भ्राषरादि | पेषणी रपदुपज्ञा वा | उपस्कर गृदपयनि भाण्ड कुण्डकटादादि | कण्डनी यया stall कण्ड्यते | कुम्भो WATT: (XS तसां क्रमेण सासं निप्कुत्यथं महपिभिः Ga FEA महायज्ञाः TUE गृहमेधिनाम्‌ ५९ तासां चुत्रपारीनां सूनानां Asx तदुतपन्नदोषनि बतनार्थं॑क्रमेणाधिलंपनं FAM ot पेपण्या इव्येगमादि ea? | aetafa: प्राः FAT स्मृताः पञ्च महायच्लाः | wart मे {wat nee yer fuger: oe a | :

gaa: ] मनुस्मृतिः २३७ ग्रत्यहर्मिति। भ्रनुपादानात्काललविशेषस्य, यावज्जीवमिति प्रतीयते अतश्च निव्यत्वसिद्धिः | महायन्ना इति क्मनामधेयमेतत्‌ ५८

परध्यापनं ब्रह्मयज्गः, पिवृयज्ञस्तु TTT हेमे दैवो, बलिने यज्ञोऽतिथिपूजनम्‌ ६०

एषामयं स्वरूपविधिः |

श्रध्यापनशड्देनाध्ययनमपि गृहपत यन (जपे हूतः इत्यत्र वदयति -श्लेः० wy) | जपोऽपि शिष्यानपक्नते | सामान्येन श्रुतं शराप्यायनर्पिभ्यः इ्युशावेदनश्रुत | प्रत उमे श्रध्यापनाध्ययने यथासंभवं AMA: |

तर्पामनायेनेदकेन वेति वर्यति ( श्ो० GR) I,

STAT वच्यमाणभ्ये देवताभ्यार्नी |

afa: शिष्ट उलुवलादै( भतः भूनादिद्वतारस्यति मतः नाम- पेयमेतत्कम॑विशेषस्य दिवाचारिभ्यो भूतेभ्य इति हि तत्र बलिहरणं भूनशब्रेन विदि- aq) साह चयात्सवै एप कमेगणा भूतयज्ञ शब्देनोच्यते | यथा चादुमस्यिष्वेकरं हवि र्ररवमामित्ता-- कृत्स्रमेव पव वैश्वदेवेन यजेतति। वलिशब्दाऽनभिहोमे aaa: दवेः्याबलिरिति स्मरन्ति |

श्रतिधीनां पूननमाराधने नयज्ञः | , न्ननु arena: कथं यज्ञः" नदि तत्र देवता इच्यन्ते नापि श्रयन्ते | कवः वेद।त्षराण्यविवन्तितार्थान्धुच्चायेन्ते | उक्तं ॒चाम्रावशब्दाभ्यासे कचिदाहुर- नथकीनीतिः' |

नयम्‌ wat यज्ञशब्दा भाक्तः महच्छव्दश्च ग्रतिथिपूजायामपि भाक्तो ara | यदयप्यतिथर्देवतातवं संभवति तथाप्युसत्तौ भोजयेदधूजयेंदिति श्रुतं नातिंयभ्यो यजेतेति यथा "पुरषराजाय कर्मं वाः इति

पतं पश्चयज्ञा युगपलमयोज्याः, एकराधि कारामम्बन्धात्पृथगयिकरारश्रवरणात्‌ | CAT aware त्रिषु wag वा gag fated स्या्यावर्कृतं कृतम्‌ पथाऽऽप्रयान्नोपोमीयोरपा्चयाजानां द्शेपृशौमासयागानामेकद्रयनुष्ठाने नाधिकारसिद्धिः m4 वैश्वक्वहोमे favReraat देताना कस्यारिचदन्तराये हामाधिकार नषृननिः एकैकस्य चात्राधिकारः aa: | साध्याय निययुक्तः स्यात्‌ (Kato ७५)-- केच नित्ययुक्तः स्यादिति, | श्रधिकारपदानुषङ्गेण प्रथक्प्रयोगः | घ्नातिथ्ये चाधिका- Wad शतं ‘qed agree fate

२३८ मेधातिथिभाष्यसमलङकुता | [ aa

तत्र चत्वारः स्वाधीना, भातिथ्यं तु संनिरितेऽतिथै चातिथिर्निमन्त्रयि- तव्यः, श्रातिथ्याभावात्‌ स्वयमुपिता द्यतिथिभवतीति व्यामः तस्मात्पच्चा- नामन्यतमानुष्ठाने इतरेषामननुषछानाद्यदि नाम yaaa तु कृतमकृतं भवति ग्रता +नभिकस्वाद्रश्रदेवेऽनधिकरतस्य सखाध्यायेादकतषणादै। भवव्येवाधिकारः afi ग्रहस्य स्मृत्यन्तरे काल्तान्तरस्यापि श्रुतत्वान्नावेश्य विवाहे एव परिप्रहः एवं दि स्मरतिः “*भायादिरम्निदांयादिर्वा" इति | “ag चाकरतनिवाहस्य शायकालमाधार्न भविष्यति? | भवति ह्य तदेवं यद्याधानविधिः स्वार्थः स्यात्‌ | अग्न्यर्थं त्वाधानम्‌ श्रभ्रिश् ents: | कर्मापि मार्याद्ितीयस्य, केवलस्य, श्रुतानि यदपि कैरिचदुगृहयकः परमेषिप्राणाभिमाधाय श्राद्धं कुर्यादिः्युक्तं भवति तदपि सभायैस्यैव एत्य दायक्रालः | चानभ्निकम्य श्राद्धं नास्ति | श्रनुपनीतस्यापि ह्य तद्विहितमन्यत्र स्वधानिन- यानादिति। तस्य।धानमस्ति, विदुषाऽधिकारादिदानीं चावियत्वात्‌ श्रं वचनान्निपादस्थ प्रतिवद्यथाशक्ति कार्यमिति, पितृव्यादिनाभ्रिपरि्रह तु विदुषां संभ UMAR: | AT श्राद्धत्रकरण एवाग्न्याधान विहितं तदा तदंङ्गत्वेनाधाय निष्पत arg परियागो मव्िष्यति कचित्तु स्परत्यन्तरमुदादहरन्ति "` तौ किकेऽप्यप्ना वश्रदव- होमः कर्तव्यः? श्युष्कान्ैरपरे ६० परञचैतान्यो पहायङ्गान हापयति शक्तितः गदरऽपि वसन्नित्यं मृन।दापन लिप्यते ६१ नित्यत्वमनत्र बिधीयते wean | विगुणा aaa यथाशक्ति Rasa: | एतदपि नित्यत्वासराप्तमेव | तस्माद्यथायम्भः श्रात्तित इति ब्राद्यादित्वात्तसिः | हापयतोति saad एव, णिजथैस्याविवक्तितेत्वात्‌ | श्रथवा हनने हा, at द।दित्वात्किप्‌; तामापयतीति ण्यत्‌, भ्ाप्रातः waft किप्‌, तदन्तासपरातिपदिकाद्भालं fur हापयति व्यजदियथेः। age वसन्नवश्यमाविनौपु garg तत्पापेन सेव्यत इति प्रशंसा ६१ देधतातिधिनृलयानां पितणामन्मनश्च यः निवपति पञ्चानामृच्छ्वसन्न नीर. ६२ अरननुषठाननिन्दया प्रकृतविधिस्तुतिः | कचिचतुथ्यां qafea “'देवत्तातिधिभरत्येभ्यः पितृभ्यश्चात्मने तथा 4 {नर्थपति पच्चभ्यः'› इति |

प्रध्याय | aera: | VRE

निर्वापो ह्यत्र ata, तादर्थ्योपकस्पनम।त्रम्‌ | तत्सम्बन्धेन प्रधानत्वाच्चतुर्थौ युक्ता | एतेभ्यो यः प्रत्यहं ददात्युच्खुसन्नपि प्रायन्नमि श्वासप्रश्वाल्षवानपि जीवति ga एव, जीवितफलषाभावात्‌ |

भरस्याश्चात्र “gat तु मातापितराविति, (मनु ११।१८) ऋोकनिर्दिष्टा वेदिनव्याः, दासाः, कमेनिमित्तत्वात्तभ्या दानस्य | भ्रथवा गर्भदासादयो वाके कर्मस्वशक्ता af नियमत लच््यन्ते। भरणं जीगवाीनामवश्यमिति विभागे वच््यामः ¦ उरः मौतमेन ““भतंन्यस्तेन dosha: |

देवताभ्यश्च निर्वापोऽ्मौ होमः, खण्डिते बनिहग्णं तु वैशवदेवेभ्यो दर्शीपूथैमा- सदवनाभ्य इव वा “say त्वा qe निवैपामिः इति सम्बन्धादन्यः को वाऽस्ति निवोपः श्रता देवताप्रहणेन गृहीतत्वाद्‌ तानाम्‌ प्रथगुपादानम्‌ |

WATE दृष्टान्तः यथाऽत्मनो भाजनेन विना नास्ति जीवितं तदभैमन्नोप- यागोऽवश्यं भादी जीबवितस्ये्टविपयत्वात्सव॑त एवात्मानं anak fara, एवं देवतादिभ्योऽपीति ६२

wd हतं चैव तथा yeaa च॥ व्राह्मयं दूतं प्राशितं पञ्चयज्ञन्प्रचक्षते ६३ एतैः शब्दैः कस्यांचिद्रेहशाखायामेतेपां विधानम्‌ शतः श्रुतिमूललनां gas. विधानस्य दुशेयितुं तसरसिद्धया पुन्निदिशति | यश्चाहहुतादि शब्दैरुदिश्य तसरक्ररणे वा करचद्धर्मो विदित ईह नेक्तः सोमम mre इत्ति संज्ञान्तरनिर्देशे द्वितीयं प्रयाजनम्‌ यथा ब्रह्मयज्ञश्राद्धोद्राहपरि- क्रियत्यादि ६३॥

जपोऽहूता,' हूतो! हेमः, cea भातिको वलिः ‘arad aad? द्विजास््याच(, “afar? पिततपणम्‌ ६४ येऽयमहुते नाम यज्ञ उक्तः जपे वेदितव्यः ` 'खाध्यायेनाचैगेदृषोन्‌ इतिः भरवथाद्रेदाध्ययने AW: | यद्रा मानसे व्यापारे स्मरणम उभयन्नापि जपतिः Tat saat वाचि मानसे चेति। SAY होमो हतम्‌ भूनबलिः हुतम्‌ यद्यप्ययं diamant argeta होमानां प्रसिद्धभूत- यज्ञो हाम इत्याशङ्कायां प्रहुत इटयुक्तम्‌ प्रकर्वेासै होम इति स्तुत्या | ति जापरपा्थां जाह्मणानामचां ater” हतस्‌ श्रातिथ्यक्म द्विजाययौर्चा ॥६५॥

२४० मेधातिथिभाष्यसमलङ्कुता | [ वतीयः

खाध्याये नित्ययुक्तः eet चैवेह कमणि देवकर्मणि युक्तो हि वरिभतींदं चराचरम्‌ ६५॥

यदुक्तं WAG महायज्ेष्ेकौ करिमन्प्रथगयिकरो समुदाय एकेोधिक्रार, इति तद. नेन प्रकदीकराति |

यदा दारिद्रयादिरेषादन्यतेा वा कारणात्कथंविदषपत्तौ नातिथ्यादिपूजा घटेत नतः स्वाध्या निव्ययुक्तेन भवितन्यम्‌ Sa कमणि वैश्वदेवरे्वताभ्येमपमौ arin दैवं कर्मः | भूतयन्ञपित्यज्नयोः सत्यपि ‘ad, प्रकरणादग्नावेव होमे 'दैवःमुन्यने |

ma श्रथैवदमराह। «St कमणि युक्तः तत्परो | विभति घास्यनि। चाचरं स्थावरं जङ्गमं ater जगतः स्थितेर्हेतुभरतीव्यथैः ६५

कथं पुनरगन्याहूस्या सर्वैष्य जगतः म्थितिभवतीत्यव श्राह |

sat प्रास्ताहूतिः सम्यगादित्यमुपतिष्ठते | ्ादित्याञ्जायते दष्ट एत्न ततः परजाः ६& परशौ यजमनेन प्राप्ता Paarsse तिहूं पमाने चरुपुरोडाशादुच्यते | प्रादि. त्यमदश्येन रूपेण प्राप्रोति | सवेरसानामाहर्ताऽऽदित्योऽत ्राहुतिरतरस्यादिःयप्रप्रि च्यते! wa: a रस श्रादिव्यररिमपु कानेन परिपरक वृषटिरूपेय जायते तते ब्रीहपादि। ततः प्रजाः सवप्राणिनः। एवमग्नौ जुहत्सवैजगदनृप्रहे वतैते यनमानः। पूर्व्य विधेः शेषोप्यं, पुनर्यथाश्रुनाथनिष्रः। त्से हि afeataenPrar स्यात्‌ | तच्छ्रुतम्‌ प्रङतेष्रतयाऽन्वयसेभ्बे कल्पनाया waaT: ६५ 1 यथा वायुः समाभ्य ad जीवन्ति जन्तवः तथा weer वतन्ते इतराश्रमाः ६७ अपरण THUY महायज्ञानामवश्यक्वैव्यतां दशयति |

वायुः प्राण्लतमाश्रित्य सवे जीवन्ति। हयप्राणस्य जीवितमस्ि, प्राप धारणमेव "जीवनम्‌,

जन्त शब्दः प्रायिमःतवचनः | e ee waaay देवर्पौणमप्याःगगयुक्ताना वायतायत्तमेव जीवनम्‌ | एवं गरहश्ः sug: सर्वाश्रमिणाम्‌ भतः सर्वोऽजीवनीयेन भवित मिति विध्यर्थ; «

पर्यायः ] मनुस्छृतिः | २४१

इतरप्रहणद्ययपि गृह्ठखादन्य श्रान्नमिणः प्रतीयन्ते, तथापि गृहस्थप्रतिषेधाथमे- aq) स्नातकस्य fe विशेपणातिथ्यादिष्ाने विहितम्‌ नस्मादितरमद्रणं ग्रहस्थाश्रम- तु्थताथेम्‌ श्रूयते नात्मनात्मनि वनैन्ते शरीरकुदटुम्भम्थिनिं प्रप्नुवन्ति इतरे चत MAA इतसाश्रमा इति समासः ६७

यस्मात्तयेाःऽप्यश्रमिणो। ज्ञानेनान्नेन चान्वहम्‌ |! TAT धायन्ते तस्माज्सयेषठाश्रमो ग्रहम्‌ ६८ यस्मात्तयेऽप्याश्रमिरो ज्ञानेन वेदाथेत्याख्यानजन्येनान्नेन धार्यन्त दपक्रियन्ते गृहस्थन तसूमाज्ज्येष्ठः श्र्ठ स्माग्रमे गृहम्‌ |

गृहीति पाठे बहुत्रीहिः, गृहमिति पाठे विशेपणसमासेा, “येषछठाश्रमः इति |

aay गृहस्थेर्वेत्यीचित्यानुवाह, वानप्रस्थादीनामध्यापनादिप्रतिपेषः वान- sean तावद्िदितमेतन्‌ 'एतानेव महायज्ञान्निवपेदितिः | प्रत्रजितस्य यद्यपि (मा yay दिमानु्रहयेाः--द्रनारम्भी ( गौतम ३।२४-२५ )' aque: प्रतिपिद्धस्तथापि ena fagued विहितम्‌ ज्ञानवैराग्यभावनःभ्यासातिशयविधानाच्च तयनातिप्रयन्नो वेदाथेव्याख्यान त्रह्मचारिणस्खाथलपान्नाध्यापकल्वं, मैन्तव्र्यु- VY कुताऽन्नदानम्‌ | अता गृहस््रानामेव प्रायण तत्संमवादेवमुक्तं TREAT ।६८।।

स॒ संधायः aa स्यगमक्षयमिच्छता सुवं चदेच्छतःऽ्यन्तं ASAT TAA ६,

गृहाश्रमः ग्रयत्नेन संधार्योमनुषर योऽ्तयस्वगंकमेनेद सुखमिच्छता | ara यस्य सुखम्यान्तो नास्ति ¦ रत्यन्तशब्ड नित्यतां गमयति ¦ भाश्रमा- ऽार्नोिशक्यो धारथितं garage:

mae भवति यतः खरौसभागमसस्क्रतमो जनादि गरहसम्यावश्यंभावि ततश्चे- न्धिः विषयसक्ता देापषः-- ग्रत उच्सते--प्रयत्नेन श्राश्रमान्तरभ्याधारयितव्यः | aati महानिन्द्रियसयमः। अनृता गन्तव्यं परदारा गन्तव्याः शेषान्न भोक्त त्यम विषयसंनिधाने ना नियमः सख दुष्करः

स्व्र्ममक्षयमिति | नानेन सर्वेषां गहस्थकर्मणां स्वगेफलताच्यते, केप्र॑चिन्निदय- ai Pen EAT AAMT | ASTAAHAC: सगं फन्नतया करप्यन्ते तेषामपि केवला- नामनुवादे करिचद्विशेषणे हेतुः तस्माद्विदिताभिप्रेतफनानुवादाभयम्‌ चाधि- शरान्तरमिदम्‌ | तेषामेव यावज्जी विकं स्वगं कामस्येति शक्यं वक्तुम्‌ सुखं चेहेन्छ- waa तुस्यत्वावगमात्‌ हीह सुखकामेनेत्येतच्छक्यं कर्मफलतया ज्ञातु, विरोपभ्यानिर्दशात्‌ सर्वा हि प्रीतिर्मामपुत्रादिलापीर्िशेषैरवच्छिन्ना प्रतीयते श्रन-

२१

२४२ मेधातिथिभाष्यम मलङ्कुता | { aaa:

वच्छेदेन प्रोतिमाघ्रं चेत्स्वगं एव तस्यैहिकतम्‌ तत्माद्ष्टसुखापनिकामान- वाहाभ्यम्‌ श्निकरेता हन्य त्नाश्रमिणे व्ृ्तमूलनिकेतनाः परगृहवसिना gaat. सते। तस्मादयं तावदनुबादः तत्त॒स्यतयाऽयमप्यनुत्राद्‌ एव V4

at: पितरो देवा भूतान्यतिथयस्तथा AAA FSET ET कायं विजानता ७० पते करटुम्बिभ्येो गृददिभ्यः काशादथेयनते श्रादित्सन्ति श्रारमोपकारलिप्ना९।- शासनमाकाङ्न्ता | ्रतस्तेभ्या देवादिभ्यः काय केन्य विहितहमादि विजानत! शा्खास्यतिप्‌ | "कुटुम्बः ATCT: | प्राकरतपुसपणापि या महायासेपनिवद्धा सा युक्ता विफलीकरतु करि देवता.तुतिः we

स्वाभ्यायेनाचयेतपीन्हेमि्देवान्यथानिधि Reso ननन्नेभू नानि वच्िकर्मणा ७१ (मस्नध्यायमधीयीतः' इति एवाथः एव स्वाध्यायेन च॑यदटपीन्‌ इति | acai श्रद्धादर पाद्या्घमाल्यानुल्ञेपनेन तद्नाच्यते। स्तुतित्रचनं चदम्‌ चमन रपि स्वाध्यायक्रषिपृजयोाः करणम्‌ श्रग्यादिदरेवतास्तावकरा मन्त्रा ऋपीनमिष्टुवन्ति। तस्मात्वं (मात्रम्‌ ऋषीरस्वाध्यायेनाचयेदिति | प्रधवा नेह सरीच्यादय ऋपरयोऽभिप्रेताः, कि तरिं वेदा एव ear क्रियाशब्दा नात्र वेदवचनो यथा स्वाध्यायारध्यतन्यः इति तेनैतदुक्तं मवति ord यनेन पेद न्‌ gat यथाविध्यभ्यस्येन्‌ अन्यथा पूजाया ब्रसंमवात्‌ | ATEN भाक्त एव ¦ हि देम देवता प्रधाना, कारकं हि देवतेति | पितन्‌ श्राद्धेन aa यथ्रश्रुत एत्र नियोगः श्राद्धविधै निष्यते | नन्‌ ग्रतिथिभिनतुप्रशतोन्‌ रयेत, श्र्चापृवेकमननं तेभ्या दद्यादित्यथेः ५१ द्राददरहः श्राद्धमननादयं ATA AT II पयेमूलफटवाऽपि पिगम्यः भरीतिमावहन ७२ ददात्‌ कणत | Meta: प्रतिदिवण्म | श्राद्धम्‌ ara धमातिदशः ¦ श्राद्धं नाम fra’ कर्मामावास्यायां त्रिहित५ | तदीयेतिकर्वव्युना श्राद्रमित्यनेन .शश्राऽ$तिदिश्यते

प्रध्यायः ] aerate: | २५३ सरन्नाद्येनेति | 'तित््रीदियवैः' ( मन्‌ ३।२६७ ) इत्यादेरनुवाहा यम्‌ उत्तरत्र वरिवक्ितार्थः | उदकेनेति। पयः AT ५२॥ rats पित्र पाश्चयत्ञिके चैवाघ्राशयेत्कनिदरद्वरेवं परति दिनम्‌ ५३ श्राद्धशम्रेन विधानातसर्वसमि्तद्विधाने प्राप्ते कर्विदितिकर्वव्यताभानेो Rada मैवाच्राशयेःकंचित्‌ नात्रान्वादिक श्राद्धे Paks प्रति विश्रानदेवानुदिशय टिनभोाजनम्‌ | ma कंचिदादुः। प्राप्ते मोजन ्राशयेदिति पुनवैचनमपूवैतमभ्य दशैयनि | गनेनावदेवैतच्छरद्र यस्पितुनुददिश्य avam एकता माज्या,न सन्या काचिदर्घपाव्रादि- दामादयेतिकर्मत्यता स्तिः व्रह्मचयं' स्वाध्यायनिेधः :स्येत्रमादि भवति | रकमप्याशयेद्धिप्रम्‌ | चयाणां नियमादेककभुमयत्रस्यस्यातिधिखादमापर एका aad) णक्रमपि माजयन्‌,मति संभवे वह्नपि | fase fata | पाञ्चयज्ञिकम्‌ पथ्वयज्ञमवं पाच्वयक्ञिकं, तदन्तर्गतम्‌। पाञ्चुयन्निकशन्दः द्र प्रयुक्तः नद्यतत्‌ पाच्चयज्ञिकं तर्पणम्‌ तेन तथणमेजनयेः समुज्रयः। गस्य तु fara भवरिप्यति-- यदव तपेयलद्धिरिति' ५७६ ware सिद्धस्य sasat layer ACT कुयदरवताम्या TTT BAIT ७४ तिथ्वेदवार्थो वैश्वदेवः पाक yaa | सर्वार्थो विश्वदेवशब्शाऽपि सम्प्रहानमात्रोप- तणाः तनातिथ्याद्यथतार्प्यक्ता मव्रति | सिद्धस्य हाममाभ्येा व्यमाणाभ्या देवताभ्यः कुर्यात्‌ सिद्रशत्देन-- wage देवस्यत्वेति मन्त्रवान्निर्वापा aden इति द्रायति, aad aad निष्यः - पाक alae कर्तव्यमिति Peers: | yg | यथाविषिहोमादिकरणनिर्देशः विधिपूवंकम्‌--समाचासप्ररां पसनूदेनपयुक्तथादिरूपामितिकरनैव्यतामादर | HIATT AAMT RHA: | Reqs’ नित्यमियभैः | TMATY स्वाहाक्रारप्राप्त्यशम्‌ | षषठानिदं शादग्नेरिदमिति प्रयोगः स्यान्‌ | देवता- शे तु-खाहाकारेण वा देवेभ्यो हविः संप्र्ीयत इति। asada पुनर्वषट्‌-

२४४ मेधातिथिभाष्यस मलङ्कता | [ वतीयः

कारस्य विधानात्‌, wae सभावः | aera ada) तस्मिश्च सस्यम्रय खाहेति प्रयोगः «४ घेः समस्य चैवादा तयेव समस्तयोः विद्वेभ्यशं देवेभ्यो धन्वन्तरय एव॒ ७५ शाद्‌] वित्यनुवादः पाटक्रमेगौवामेरादैा सिद्धान्त प्रथगाहुती तयोश्च मभ स्तयारप्राषोमाभ्यामिति, विग्ेभ्या देतरभ्य इति प्रयागः। एकैवाहुति्न्वन्तर साहा ५५ वे AMA भरनापतय एव च॥ सह Malpas तेथा ।सष्कृतञन्ततः ।। ७६ सह द्यावापृथिव्य द्यावाप्रथिवीभ्यां सख्ाहति | तया स्विष्ठकरुतेऽन्ततः। स्विष्टकृदिति युण्पदम्‌ श्रस्िश्च aay. स्वतः स्पृतयन्तरऽप्रये खिष्टेत इति वचनात्‌, श्रत सवहामेष्वेव चाम्नानात्‌ | सन्त. इति पाठात्सिद्धं वचन--स्ट्त्यन्तरऽधिकानामाहुतीनानाम्नानात्सति समुच्चय परा स्विष्टकृत श्रावापः RAST इति--दशयितुस | “ag चैकत्वाद्धामस्य हेवताविकस्पो युक्तः" कतः पुनरेकस्वं हामस्य इयमत्र हामानाम्ुसत्तिः ‘aa: सोमस्य च? geal | तत्र Taras देवताविशेपणावस्द्धत्वालिन्ना एव होमाः प्रतीयन्ते ७६ एवं सम्वग्धावदत्वा aT प्रदांक्षणम्‌ ATES म्यः TAT AT वटं दरत्‌ ७७ सुस्थ गनन्यचित्ततया देवताध्यानपरः | पवमेतःभ्यो देवताभ्ये। sat हुत्वा ततः सर्वासु a यथासंख्यं ग्रदक्षिणम्‌ | भयम प्राच्यां तते afameat इत्येष प्रदज्िणाबतंः | इन्द्रः श्न्तकः श्रप्पतिः इन्दः--प्रतिदिशम्‌ | अपरश्चाद--““श्रहविभगिन्टुरिति 1 यदि नैतेन meta बलिहरणं eat न्दोरमि्माक्सम्‌ बलिहरणं gia णेति व्याख्यातम्‌ | वृत्तभङ्गमयाजाज शान्दश्य रूपविवक्तेति स्प्रत्यन्तरापात्तैरव शब्दै देशः HAT: | सानुगेभ्यः। “श्र? अनुवरास्तसपुरुपाः तथा चेन्द्रपुनधभ्य र्यादि प्रयोगः Ay

श्रध्यायः | ager: | २४५

मसद्वय इति तु sit क्षिषदप्सखद्भय इत्यपि) वनस्पतिभ्य इत्येव ya हरेत्‌ ७८ शरत्रेतिकरणः waaay: | श्मप्स्वत्ययिकरणम्‌! orga इति देवतानिर्देशः | वनस्पतिभ्य इति सुखलोल्‌खले | ्न्द्रेकवद्धावे विक्रद्ितमाधारद्रयम्‌ | MET गुणवृत्त्या प्रधानभूताया आहुतेरावृ्तिर्युक्ताः | मुसलोलूखलस्य ARATE. पस्वन्धः शक्यः केतु, परथक्त्वस्य तवराप्युपलम्भात्‌ हि क्तोरादकवन्‌ अनयेव्या- {्रएसम्भवः | तत्र यद्युलृखले क्रियत नंतरत्र हेम, कृतः, WaT qu | नय भगश भ्राहुतिः सम्भवेति नियत्तपरिमाथतवात्‌ ¦ द्रनद्रनि्देशेऽत्र संयुक्तयारन्य- AeA दामा युक्तः ।। 6S | So त्रये कृथाद्रदरकास्य QA I) प्रह्मधासाप्पतिभ्यां तु UATE वालः हरते ५९ उच्छीषकं भरसद्धदवताशरणं शीप॑स्थाने, aa fad वतिं कुर्यात्‌ पादतः LAM गृहस्य भद्रकास्यै | तस्या श्रपि स्थानं द्वारस्य yaaa | goa SVR गृदस्यशयनस्य शिरामागमाहुः, पदी चास्याधरामागम्‌ | तन a gat हेमो, भूप्रदश वा गरहस्थशयनस्थान ब्रह्मवास्ताष्पतिभ्यास्‌ | सत्यपि दनद्निर्देश Gata श्रादुती, ‘Aaa ` बास्ता- (तवः इति | यत्र तूभयद्वतात्वमप्राप।मवत्तत्र ग्रहं Tae वा करोति, ‘aga सभस्तयाः' (GX) ‘ag दावाप्रथिन्योश्चतिः (८६) प्रसिद्धसाहचयात्‌ | *वास्तु)गृह , तन्मध्ये VE विदवेभ्यथेव trea) वटिमकिाश्च sleet दिवाचरेभ्यो YA नक्तञ्चारिभ्य एवे च॥ ८० शब्दादेकंवेयमाहुतिः | विश्वेभ्य देवेभ्य इति गृहाकाश, गृहान्निष्कम्य वा। दवा दिवाच।रिभ्यः, aw नक्तच!रिभ्यः। मूतभ्य इत्यनुषञ्यते | +चदेते, श्राहुती सायंभरातर्विंभागेनाहुदिवाचरेभ्य इति | तदयुक्तम्‌ | सायममन्त्रहोमं व्यति | “nda मन्त्रप्रतिपघेन शब्डेदेश्यता मा भून्मानसस्तूहेशः केन निवायेत नच पेन विना grafts: |

२४६ मेधातिथिभा्यस मलङ्कुता | [ ata:

waza तु वक्तव्य कुताभ्यं विभागावगमः। गृ्यकारैरेव मुक्तमिति चेदस्वु ।। ८०

पृुरास्तुनि कुवीत वि सर्वान्नभूतये fravit feat त॒ सवं दक्षिणत हरेत्‌ ८१ gaan: शेपोप्यम्‌ अआधारविधाना्थमाद्यो्ः रलोकः | MATa RAT ब्रावासस्तत्पुष्टु वास्तु | एकशालाया श्र्युपरिभागः | ay नलि' कुर्वीत दिवाचारिभ्थ नक्तंचारिभ्यश्च | watayad | तादर्थ्ये चतुर्थी, सम्दान। देामायश्रुततवाद्रलिशव्दस्य Gis. स्वादाधार पेत्तस्वाज् पूरवव्रोराहुयोः कचिषद्पि वैश्वदै्े 'सर्वाननमूति देवतात्वेन we. न्तरे श्रुता! लस्मादवमस्याथेः ` सर्वेपामन्नानां प्त्यथमेतच कृत्यं, एतसिमन्धनि- हरणा कृते सर्वाण्यन्नानि भवन्तिः | अवयवप्रसिद्धया त्वथावगम उपपद्यमान समुदायाध- कस्पनमयुक्तम्‌ | दैवतापेच्तया वाऽटष्टः करिचिदथैः कल्पयितव्यः | बलिशेषम्‌ शेपम्रहणात्पात्र स्ुद्धूय तता gla: कर्तव्यः, तु स्थलोस्था बलिदानानि प्रहीतव्यानि। दक्षिणतः दक्षिणस्यां दिशि, तदभिमुख इति यावत्‌ | सव. यावन्मात्रं गृहीतम्‌ ८१ शुनां र्‌ पतितानां श्वपचां प्रापरागिणाम्‌ वयसाश्च Rie शनकेनिवषदतरि ८२ aa पात्रे समुद्धूय श्वादीनाञुपक्रासय भुवि निःक्िपत्‌ पापरागिणः कुषठि्तय्यादयः | वयांसि पक्षिणः | श्रानकैभुम्युरिथितरजमा यथा संसृज्येत | भूप्रहणं पात्नप्रतिपधाय, किं तहिं शपचपतितङुधिभ्या हस्ते दातन्धम | उपकारविधाने चेदम्‌ BA एव पष्ठपाऽयं शलाकः पठयते, चवु्येन्तन | gfaut तारग्दशे विधातव्यं यत्राविभ्यतः शादिभ्यः खाहन्ति। कृमीणामिति तादशो देगा यत्र तेषां सम्भवः ८२॥

एवं यः स्वभूतानि व्राह्मण नित्यमचंति ° गच्छति पर द्थानं तजेोमूतिः प्रधनुना ८२

waa: | मनुस्मरतिः | २४७

पूर्वस्योपसंहारः |

सर्व्रदण्ादन्येषामपि मगक्क्कुरमार्जारादरीनां प्रामे सस्भवतामन्नेनापकर्टन्यम्‌ |

प्रचैतिरनुग्रहे पूजायां, श्रदीनां तदसम्भवात्‌ | प्मवज्ञानप्रतिषेधा्थं agar, नानुगरृह्णातीति पठितम्‌ ;

पर स्यानं धाम व्रह्म प्राप्रोति | पयजुना | संसारयानीर्ही धास्यति |

““किपुनरेतत्फल विधानम्‌"? |

नेति न्मः नियोऽयं विधिरित्युक्तम्‌ नित्ये फलश्रवणमथेवाह्‌ः दत्र fafa: aad गच्छतीतिवतमानापदेशोऽयम्‌ |

aarafa’: केवलतेजःशरीरः, Aaa शरीरममिसम्बध्यते, aaa एव भवति निष्करमपत्ा वाऽनेन लच््यते। शुद्धपकृतिभवनीव्यथैः | भूतानुकम्पन चदम्‌ भ्रसति शाखरातिक्रमे पापमम्बन्धस्याभावाच्जरुद्धता युक्ता इतरथा पापस्य मलण्पत्वान्न तेजोमूर्तिः असति पापे परं घाम agagiaed प्राप्राततीस्येतदपि युक्तमव ८३

करत्वेतदृवलिक्रपेवयनिथिं पृवमाशयेत्‌ frat मश्व दचाद्विधिवदू्ह्मचारिणे ८४॥

रतनिथिलन्तगं व्यति तमभ्यागतं वन्तं पूव माशयेत्‌ मोजयेन, सर्वभेक्तृभ्यो गृहम न्निदितभ्यः |

Tat भिक्षवे याचमानाय दद्यान्‌ : Arata reas tamara ayes | 5. हि Cage?) aragqefd चैतत्‌ ब्रह्मचारिणे विधिवत्‌ mat aig पाखण्डादिरूपाय भित्तवे विधिवदातव्या। ब्रह्मचारिणं तु विधि- वेः पाश्नवाचनपृत्रै भिच्तादानमिव्येष विधिः |

श्रता tag: aftate, व्रह्मचारी प्रथमाश्रमी चशब्दश्चास्थाने व्रत्तानुराधात्‌ | चारिण चेति पठितव्यम्‌ |

णवं तु वानप्रस्थाय हानं स्यात्‌ तसगाद्धि्तते इति ‘Arq, तस्यैव विशेषणं नह्मवारि ग्रहणम्‌ तेन त्रिभ्योऽप्याश्रमिभ्यो Geared नियमतो ऽनुज्ञातं भवति पाख-

डान तु परतितादिवत्‌ सवग्रहणेन सिन्नोपकारो arate विहित एव sy यत्परण्यफलमामोति गां दा विधिवद्‌ गुगेः नत्पुण्यफल्मा्मोति Mat दा fe गही ८५ नित्य भक्तदानमर्थिने शक्तित दातव्यम्‌ इदं त्वधिकारान्तरम्‌

२४८ मेधातिथिभाष्यसलमशङ्ुता [ acta:

यदुगुरवे at दत्वा फलमाप्नोति तद्धित्तां दत्तवा गोत्रतस्याविशिष्टमिति स्श्यन्तः मवेफल्लता पापप्रमोचनाथैतापि गोदानस्य श्रता | यावतामटपोपकाराणां महेपकारः फल- साम्यमुच्यते, तेषां लेकवत्परिमाणतः फन्लविशोषो$वगन्तव्यः | प्राप्यते तदेव फलम्‌, Favaragq अवाच्य ह्ययं sara: —“amav हि कः प्राज्ञः क्रीणाति दशभि aa: इति समानफलत्वे मद्ाप्रयासानथैक्यं प्राप्रोति |

““्रगुर्येथाविधीति' कचित्यठन्ति तत्र नञन्पवचने द्रष्टव्यो ऽस्पगुरिति |

पुण्य" धर्मस्तस्य फलम्‌ ८५॥

भिक्षाभप्युदपात्रं वा ape तिधिपूवकम्‌ पेदतत्याथविदुपे त्राद्म्ायोपपादपरेत्‌ ८&

श्रथ विधिवदिः्युक्तं arya विधिरुन्यते |

ERT श्रवणं aaa aut, भिक्तादानस्यैवेति दशैयितुम |

सत्करुत्य पूजयित्वा

विधिः पूर्वा यम्य दानस्य afgfagany पूर्वशब्दः कारणवचनः Ty. निमित्त मेतदित्यथेः इतिकर्वैव्यता वा विधिः, सा ga कतेव्या उक्तं ५/' भिक्तादाने, हदाति सत्कृत्य पजयित्वा

वेदस्य ALATA: पारमार्थिको निःसंशयो ऽधरप्तं Aho’ तस्मै ara marta जानिनिसमः विदुष इति गुणनियमः | तेन यक्किचिदातव्यं agree « aay तरेदाथविदे पूजापूर्वकमित्यथत्रयविधाने सर्वः ददात्यपरदेशेन, पैरुपेयत्वातर) +. काराथेविधानम्‌ SE

प्राप्ते दाने STs: |

नमन्ति हव्यकठ्यानि नराणामविजानताम्‌ wee विप्रेषु मेहाहत्तानि दत्रभिः ८७ पूर्वेण यादृश देयं तत्पात्रमुक्तम्‌ | अनेनापात्रे ददतः प्रतिपेधः-। नप्रयन्ति निष्फलानि भवन्ति | हध्यानि देवतेादेशेन यानि ब्राह्मणमोजनादरीनि क्रिथन्ते | पित्यकमाङ्गभूतान्यन्यानि कव्यानि श्राद्धानि | BMRA | भस्मतां MAL मरपभूताः उपमाने वा “भूतशब्दः, ' मस्मानीव, यथा ‘mga’ इति ^ पुनभम्मना साम्यम्‌? | यथा तन्न क्रचिदुपयुज्यतेऽवकररूपमः Pata ब्रह्मणः क्रियाभ्यः ऽपाहितन्य इति तास्याथैः | नराणामविजानतां नश्यन्सीति सम्बन्धः |

अध्यायः | मनुस्मृतिः | २४. मे1हाटुत्तानि दातृभिः | श्रविजनतां मेहादिति चानुवादः ! यच्छाखणा- हितं तन्माहादेव च्यते cw कीदशाः पुनरभस्मभूतास्तानाष

विद्यातपःसमृद्धेषु दृतं व्रिपमुखाभरिषु निस्तारयति nia महतं किल्विपात्‌ ८८ विद्यातपोभ्यां सब्रद्धासतद्रपतिरिक्ता भस्मभूताः। समृद्धिरतिशयिनी सम्पत्तिः | बद विद्यया महता तपसा युक्ता एवमुच्यन्ते | समुदायसम्बन्धिनी aft विश्रातपसी मवन्धिसम्बन्धादवयवभूतमुखैः सामानाधिकरण्यं प्रतिपदेते। विप्राणां सुखान्यग्नय ह्यत्र व्याघ्रादहेराकृतिगणत्वात्समासः | यथाऽप्नी हुतं फलवद्धस्मनि zd निष्फलमेवमीदशं भोजनं नाद्यणमुग्वनिक्तिप्त ga- मिति भोजनमेव स्तुत्याच्यते | यागहाप्रादि महाफलतया प्रसिद्धम्‌ wa: प्रख्याततम- गुणनाप्रख्यातमुपमीयते | निस्तारयति दुर्गात्‌ दुग" व्याधिश -राजपीडादिजीवितमुपस्थितम्‌ तते निभतारयत्ति' रक्षति | तेन संमृश्यते | महतश्च पापात्परलोकेऽपि नरकादिगतेन््रायते | केवल्लमाभ्युहयिककर्मेटक्पात्रविषयम्‌ प्रायरिचत्ताथेमपि तद्गुणायैव aT GS aaa तखतिथये प्रद्ाद्‌ासनेादके श्न चेव यथाशक्ति dene विधिपूवकरम्‌ | ८९ सम्प्राप्ताय स्रयमुपद्िताय, तु निमन्त्रिताय | हि निमन्त्रताऽतिथिभवति प्राधिश वर्यति ( HA १०३ रल्ला० ) “भार्यां यत्राप्रयोऽपि वाः इति। प्रासनेादके दयात्‌ पादवावनेषयोगि प्रथममुदकं तत श्रासनम्‌ भोजनं यथाशक्ति संस्कुत्येतयक्षविशेषणम्‌ | asad day दव्या द्रौ जयेत्‌ | fafagany विधिः पूर्वो यस्मिन्दाने agagqead विधिः ate age नमित प्रमाणमित्यथैः ८६ शिखानप्युज्छता नित्य पल्चासीनपि yea: सर्वः सुकृतमादत्ते व्राह्मणेऽनचिता वसन ९० श्रसन्तदरिद्रस्याप्यतिधिपूजान्यतिक्रमो युक्तः | शिलान्‌ केदारलवनशेषःन्‌ उञ्छ्त उच्चिन्वतः। एतश्च व्रततिसंकोचेपल- पथम्‌ | ; ३२

२५० मेधातिथिभाष्यलमलङ्ुता [ वतीयः

agate जुहतः | gaa शाखरानुष्ठानसंपन्नो ऽत्यन्तदंरिद्रश्च यद्यतिथिमागःं पूजयलयन्नदानादिना, तदा तदनुष्ठानं वृत्तिसंयमे निपफलतामेति। ततश्च सुवे सुकृ

पुण्यमादन्ते तिथिय हति निष्फलीकुरुते | सनित वसन्‌। तस्मादचैयेदिनि fray: | वसन्निति ल्िङ्गात्सायमागते विधिरयम्‌ | पच्वाप्रयखेता गृह्यः समभ्यश्च

“oor कायं सभ्यो arate” |

एवं स्माहुः ममान्तरे प्रेपितस्य यत्र लौकिकपाक्रः क्रियते मह।साधनभ्य बहुवेशमसु या guinea trade विद्धियते सभ्यः |

हामस्तहिं aa कः ? यावता "'तसिमिन्गृह्याणिः इति नियमः 1

स्मादेव वचनात्‌ वैश्वदेवहेमः प्रापितस्य लैकिकृऽप्यस्तति मन्यन्ते। ahr’: शुष्कधान्यै्यत्र लेलिदानं सुसमिद्धं परयेत्तत्राभिजुहुयादिति स्मृतिवचनमुदाहरन्ति '

इह भवन्तस्त्वाहुः | उपनिपल्मु पश्वाश्चिवि रोक्ता तत्र॒ तेषां करस्पिताम्मिरूपाणि | aga यटुपासनं यच्च वेदने ‘Srp इति कनप्यते सा fe सर्वश्रौतेभ्यः कर्मभ्यार- तिशयफलप्यते एवं हि तत्राश्नायते स्तना हिरण्यस्प्र सुरां faa गुयोस्तस्पमाव्रमने ब्रह्महा ते पतन्ति चत्वारः संसर्गी चः, |

पञ्चानामपि यत्फलं तदतिथावाराधितेऽविशुखीकछरृते नश्यतीति प्रशं सातिशयनात? ५. कतैव्यतां दशैयति |

यद्यपि प्रातराशेऽप्यतिथिभे =ननियमः, सायं तु तद्रयतिक्रमे प्रयश्चित्ताधिक्यम :

'यथाशक्ते तिः पूर्व॑श्माकऽन्नविपयं ये मन्यन्त, AAT BAAD AA: पृजयितव्याः, एके द्रौ aga इति ee 1

तृणानि भूमिस्दकं TAIT ATA II एतान्यपि सनां गह नार्छदन्ते कदाचन ९१ यदि दारिद्रपा्सायमन्नशने घटते तदा ad मन्तन्यम्‌ू--्रधानमतिधेर्भानने, "च मे नास्तीति, किमनन मह्‌. प्रनिष्टनेतिः | यताऽशक्तस्य तृणादिदानेनाप्यतिथिपूजाविपिः स्यात्‌ | Baa नायं विधिर्भोजन एव्र पयैवस्यति, fa तर्हि निवस्स्यतः शयनादि दातन्भ्‌। Fuge सस्तरोपलक्तणाथेम्‌ | yfauaanaafiecenay RAAT TVA भ्रियदितवचरने, कथाभ्रस्तातव्रादि ar | एतान्यप्यन्नाभावे खनामागतस्यातिथेर्नरच्िद्यन्ते, faa दीयन्ते AAA ¦

mara: ] मनुस्परतिः | २५१

एकरात्रं तु निरसन्नतिथित्राद्मणः स्मरतः अनिस्यं हि स्थिता यस्मत्तस्मादतिथिरन्यते ९२ नातिप्रसिद्धो ज्लोकेऽतिथिशब्दाथं इति तद्थलन्तणमाह | VHT ततः परगृहेऽतिथित्वम्‌ तश्च MAMET जात्यन्तरे | द्वितीयेऽन्नि पूजाविधौ कामचारः श्रभ्युदयविोपार्थिनस्तदधिकारः, नैयमिकः | तथा चापस्तम्बः (२।७। १६) 'पएकरात्रि वासयेत्‌ पाथिवांल्लाक्रानमिजयति द्ितीयामान्तरित्तास्तृतीयां दिव्यान्‌ इति फलक्रामस्य द्वितीयादिराविष्वधिक्रारं दशयति | waa निवचने दा््वाथमाह नित्य हि स्थितिः। तिष्ठतेरतिपूर्वध्यायं ma: sa: कथंचिद्ब्युत्त्तिः ९२ नेकथ्रापीणपतिधिं विप्रं सांगतिकं तधा i उपस्थितं गरे Prater यत्राप्रयोऽपि वा ९३॥ names ay वसति वश्रदेवकाल्ञोपस्थिताऽपि नातिधि. | सागतिक्रः सहाध्यायो सद्युरन्यः तस्य ह. aia विधिभं विष्यति (ag ११० art)“ वैश्यशूद्रौ सखा चेति 2 यापि ada सेगर्छते विचित्रपरिदानकथा- afr, सांगतिकृशररेन युक्तः प्रतिपद्धं sinzeqaistt गृहस्थस्य प्रोषितस्याभ्य वैल्न्तगलक्तिते ऽप्यतिधिः | fe ae उपस्यित गृ विद्यात्‌ यत्रास्य नित्यं स्यानम्‌, वततिस्थाने यदुच्यते प्रोपितस्यापि र्मा यचाद्यप्रच तत्रासंनिदहितस्यापि गृहस्थस्य भवत्यवातिभिः | श्रता यथा संघ ५.4 भ्िदात्रदशेपू्ण॑मासादिपु प्रवसति, तद्रदतिथयेऽपि संबिधातव्यम्‌ | (शब्दात््वेवं प्रतीयत--भायांभिभिः सह यदा प्रबासस्तदा vata म्रामान्तर- -यआप्यतिथिः श्रसनिदितस्यापि गृहे भायाग्निपु सत्सु ततश्च यदि भार्यया सह प्रवसेद प्रयश्च गृह एव भतेयुस्तदा नातिथिपुजानियम इति वाशब्द उपस्थितं गृहे विद्या द्‌स्येतदपेत्तया, परस्परापत्तया भार्याग्नीनाम्‌

उपासते ये गृहस्थाः परपकमत्रुदधयः तेन ते प्रत्य पतां व्रजन्त्यन्नादिदायिनः ९४ ‘SOTA? तद्भ्यासः |

यः ब्राह्मणोऽनयैव बुद्धया aa तव्रोपतिष्टेत aaisfafazagd भाजने लभेत पयय निन्दा

२५२ मेधातिथि मा्यलमलङ्कता [ aa:

यस्तच्छोलः ‘qe’ Gafeaa 'वपाकःमन्नमुपास्ते, तु कदाचित्‌ तेन कर्मण। मेत्य पशुतां वनीव्दादिजाति व्रजति प्रप्रोषि। श्न्नादिदायिनस्तद्व.हे दन्तं गदेभतामश्चतां वा प्राप्रोति | TREAT देषः, उत्पन्नस्थालीपाकस्य EY अपणोद्रोऽतिथिः साय मूर्योशे गृहमेधिना काले प्राप्तस्त्वकाले वा UMA TE TT ९५ सायंकालज्लोऽस्तमयादिः प्रदेषांतः। तस्यां वेलायामतियिरगतेाऽपरणोदयः भ्रप्रयाख्येयः, भोजनशयनासनादिमिः प्रतिपू्यः केन गृहमेधिना AI यज्ञः ¦ Qe मदहायज्ञानामियमाख्या। तत्राधिकार गृहमेधी गृहस्थ इति यावन gate इत्यथैवादः, सूर्येणोढः प्रापितः देवोपनीतखादवश्यं पूजार्हः | काले द्वितीये वैश्वदेवकाले प्राप्रः, (कालः वा सायं, भोजने निवृत्तेऽपि | नास्य गृहसस्यानश्चन्गृहे वसेत्‌ | यदि शेपमस्ति तन्निवेदनीयम्‌ चेद्‌, {~ पाकः RAST: |]

वरे खयं तदक्तीयादतिथिं यन्न भाजयेत्‌ धन्य' यशस्यमायुष्यं स्वग्यं वाऽतिथिपूजनम्‌ ९६ सूपघृतदधिशकंशदि यदुकछृटमन्नं तरस्वय' नाश्नी याएदतिधे संनिदिते aaa दत्तम्‌ | यत्तु ्रातुरस्य यवागूरसकटुकादि तदनिच्छते देयम्‌ TEMA AAA tq: | सर्वथा संस्कृतमन्नं स्वयं भोक्तव्यम्‌ ¦ कदन्नमतिथिन भोजनीय इव्येवंपरमतत्‌ | धनाय हितं, धनस्य निमित्त वेति धन्यम्‌ | एवं यशस्यादयः शब्हाः | प्रथैवादाऽयं नित्यत्वादतिथि भाजनस्य, सति संनिधानेऽतिथेः, gate | स्तुतित्त्रैनान्वये संभवति नाधिक्रारान्तरकस्पना युक्ता तआआमनायसया शग्यामनुत्रज्याघ्रुपासनम्‌ उत्तमेपृत्तमं कुयाद्धीने हीनं सपे समम्‌ 1 ९७॥ azsafafag युगपदुपर्थितेष्वितरेतरं समदहीनज्यायस्खासनादिप्रकस्पने गुणा पक्त, नाविशेषेण | सासनं gente) सवसय विश्रामभूमिः। श्चय्या खट्वादि। 74 व्रज्या गच्खकशाऽनुगमनम्‌। उपासनं AAT कथाप्रस्तावेन संनिधानम्‌ |

ware: | aged: २५३ एतदुत्तमेषततमम्‌ दूरमनुत्रञ्येत उत्तमः, नातिदूरं मध्यमः, कतिचिः्प दानि "हीनः ६७ qty तु नि ते यथ्यन्योऽतिथिराव्रनेत्‌ तस्याप्यन्न यथाशक्ति प्रदय्यान्र वलि हरेत्‌ ९८ सर्वाथेमन्नं वे शव देव शर्दैनाच्यते | तस्मित्निवृत्ते निष्प, garg सर्वेषु, निःशे- गतेऽत्र, यद्यन्यो ऽतिथिरगच्छेत्तस्मै दयात्पुनः पकान्नम्‌ तु तस्माप्पाकविं हरेत। दरप्रावपि होमो नेष्यते, कवलं बलिष्टरणम्‌ यतः सायंप्रातः पाकं हमे वतिहरणम्‌ , चान्तरालिके | तथा वच्यति ( १२१ कोके ) “art ama” इति | एवं यद्यप्यसछृदद्वः पचेत्तथापि प्रतिषाकं वैश्वदेवमावर्तेत | यथाशक्ति संस्कारविरशेपणेतरथा वा ९८ भेजना स्वरे तरिः कुलगोत्रे नितरेदयेत्‌ भोजनाथ हि ते शंसन्वान्तासील्युर्यते TH ९९ प्रासङ्गिकाऽतिथेरयमुपदेशः | भोजनार्थयेतत्कुलीनेसुप्य पुत्रो ऽस्मीति निवेदयेन्न कथयेत्‌ स्वे Heirs sata “कुलं , पितृपितामहाद्यभिजने, ae? गर्मभागंवादि, नामधेयं at) भोत्र- प्यनिते' नामान्तरविवक्तायां यन्नामान्तरमुङाहियते तदुच्यते भध्ययनमपि स्मृत्य नः प्रतिषिद्धं, तदमि निवेयम्‌ | -स्रस्यार्थवादः | मोाजनार्थ--मेाजने Pres प्रल्यातकृल्लजातित्वा"दियनेनार्थन हेतुना FA शंसन्कययन्वान्ताशी, वान्तसुद्रोणमश्नाति निगिरतीत्येवसुच्यते पृः < ब्राह्मणस्य स्तिथि हे गजन्य उच्यते TAMA सखा AT MAM गुरुरेव १००॥ सत्रियो ब्राह्मणस्याध्वनीनेषपि saan safaant नातियिः प्रतो तस्मै नियमत देयम्‌ | भवं वैश्यशद्राभ्यामपि सखिन्नाती श्रात्मसम, नातिथी | गुमः प्रभुवदुपचर्यैः “निवेद्य पचनक्रिया'” इत्युक्तम्‌ (गौतम ५। २६) १०० | यदि त्वतिथिधर्मेण क्षत्रियो गृहमाव्रजेत्‌ THR ATT कामं तमपि भोजयेत्‌ १०१॥ `

२५४ मेधातिथिभाप्यसमलङ्कता [ वतीयः

तत्रातिधेर्धमः- त्ता WHA परप्रामवासेा भाजनक्ाज्ञोपस्यानम्‌--तारशेन eau यदि क्षत्रियो गृहमागते मवति, तदा तमपि मा जयेत्‌ | भोजनवचनादन्या परिचयं निवर्तन प्रियहितवचने त्वविशेपण गृहाभ्यागतस्य विहितम्‌ | श्रयं तस्य भोजनस्य कालः भुक्तवत्सु विप्रेषु ब्राह्मणेष्वनतिधिपु वा गरृहसनिरहितेषु प्रथमंभोजिषु. ततः भोजयितव्यः | कामिति नियमानावमादह। काम्याऽयं विधिर्न नित्य इत्यथैः कामश्चानि- दिं्टविशेषफल्तषु स्वग: यदि वा “धन्य यशस्यम्‌” इत्यायत्र संबन्धनीयम्‌ १०१, वैरयश्रावपि ma बुटुम्बेऽनिधिवर्भिण AACA भत्येस्तावानरशञेस्यः भ्रयाजयन १०२ त्रतिधेधर्मार्तिथिधर्मः। ` ania aafafaata at | अतियिषरमः प्राग्याख्यातः | कुटुम्बं ग्रहं, तत्र maa) वेश्थशुदरावपि भोजयेत्‌ चत्रियवत | तये स्तु मोजनकालः चत्रियकाननात्परेण यत ग्राह भेाजयेत्सह भृत्यैस्ता | “भूया wa दासा उच्यन्ते | तेषां भोजनक्रालो भुक्तवरस्रतिथिज्ञातिवान्त्वेषु गम ष्वर्वाग्दम्पतिभ्याम्‌ सहशब्द एककालतामात्रलक्तणा्थः | MGT सय कारण्यमलुकम्पां प्रयोजयन्‌ प्रमाणी कुवेन्नाश्नयश्निति यावत्‌ | waa पूज्यतां वारयति अनुग्राह्यो द्यनुकम्प्यो, पूञ्यः अनुकम्प्येषु यदे शक्यते९नुप्रहः कतुं ततः क्रियतेऽभ्युदया्थिना, त्वकरणादतियेरतिक्रमः ow भवति यादृशो ऽतिथिमाजनादुत्कृ्टो ध्मः ग्रनुकम्प्यानुप्रदान्न ताहशभ्नता निक्रष्टः १०२ TATA सख्यादन्संप्रीया गृहमागतान भरकृतयान्न' यथाशक्ति भाजयेत्सह मारया १०३ ‘oar fad श्रादियेपाम्‌। श्रादिशब्दः प्रकारे ज्ञातिवन्धुसंगतसतहाध्यायिप- शेतीन्गृहाति, गुरुबजंम्‌ | स'पीत्याऽऽगतान्‌ श्रतिभेधर्मस्य aah संप्रीतिग्रहणम | तान्भाजयेत्‌ | प्रकुत्य AHA इत्वा संस्छृय | यथाशक्तीति उपनतः शक्तिशान्दः यावती शक्तिर्यादशं योऽति तमुदिश्य ales: एव संस्कारः कर्मव्यः |

ग्रभ्यायः | मनुस्मृतिः २५५

भार्यया सुह ये भतुभेोजिनकालः एव भार्याया अपि, प्रथक्तस्या भोजनकाल aaa प्वंद्य्‌ क्तम्‌ “nafs g दम्पती ( ११६ के) इति। महा- मारते पर्युरूध्वं -मार्याया aad afta, द्रौपदीसत्यभामासंवादे द्रौपद्या araal- नतप्रयन्योक्तं “सवेषु पतिषु yg शापान्नमश्नामिः' पतिशेपान्नमाजनं स्रीणां ad: | तस्मान्न भारयामि जनकाल्े सख्यादीनः Arad विधीयते नाप्येकपात्राशनं सहार्थः | fe तदि नैक्ाकिनस्ते मेोजयितव्याः अपितु भार्यापि तत्र भु्लोत ततश्चा'वरिषटं तु दम्पतीति' तदनतर बाध्यते यदि पत्युः करशिचिदभ्यर्दितः प्रतीच्यः स्यादस्च्या वा yaa, तदा भायां तदेशे Baa | एवं Gres प्रकाशितं भविष्यति ॥१०३॥ सुवासिनोः कुमारीश्च तनिणा ae: चखियः intra sera ae Tae TT २०४ सुत्रासिन्यो वध्वो नवोढा: faa: gat greawa wea तु-"जीवन्छरुशयुर नीवसितरकार्च प्रसूना ah सुव मिन्य उच्वन्ते' इयुः | सतियिभ्योऽन्वगेवेलाननुततानेव भाजयेत्‌ प्रारव्धमे।जनेष्वेवातिथिषु TATA भाजयेत्‌ | प्रन्ये cag इति पठन्ति | सरविचारयन्‌ | क्थमतिथिष्भोजितेषु वाला भुञ्जत इत्येवं विचिकित्सा AEA IL १०४॥

aa aT पूरं अुङनक्तेऽविचक्षणः ayaa जानाति same जंग्धिम(त्मनः॥ १०५ wai एतिथ्यादिभ्यो शृत्यपयैन्तभ्यो येा.पोजनमदस्वा qa प्रथममतिचक्षणः MAMTA सुद्ध WMT Capa प्रतः | ता जग्धिमात्मनस्ते; ated जानाति। wi fe a मन्यते मूढमतिरत्राद मेव भुज, एवं तु बुध्यते यदीदृशमशनं Tansey श्वगृ्रेरदनम्‌ 1 तरफलत्वा- RA यते १०५ |

ara fay स्वेषु gery चैव दहि gala ततः varzahae तु दम्पती १०६

विप्रा श्रतिथयः, स्वा Maas: | तेषु कृतभोजनेषु तदवशिष्टं दम परती जाया- पतौ ग्रभोयाताम्‌ |

२५६ . मेधातिथिभाष्यसमलङ्कुता | [ वतीयः

पश्चात्कदाचित्तेभ्यः कल्पयित्वा शिष्टग्यपदेशे सत्याद भोजने स्यात्तदथमुक्तं पश्च;. दिति दम्पव्योर्भोजनकालविधानार्थमिदम्‌ sets खो को ऽनुवाकः | १८६

देवात्रषीन्पनुप्यांश्च पित्र्या देवताः पूजयित्वा ततः पथाद्र.स्थः शेषमुग्भवेत्‌ १०७ अनुवादमात्रमिदं पूर्वस्य पञच्वयज्ञानुष्ठानविपरगर दस्थभो जनकालस्य | अन्ये व्वर्थान्तरविधानमपि वर्थीयन्ति। पूर्वत्र जायपत्योरेकक्रालमवशिष्टभो जने विदितम्‌, waa लिया ade ga एव विधीयते। ततश्च gd uetea: प्राक पत्युर्मा् yeaa) एवं वा कृता भोजयेत्‌ एतदप्युपपन्नं भविष्यति | इत तैः सह भायां भुलोतेत्यधेकल्पनायां यथाश्रुतपदान्वयभङ्गः स्यात्‌ यत्तु महाभारते दशैनं तदशैनमेव विधाने; frat विकस्पयिष्यते | तदयुक्तमलुवादत्वादस्य | गृहस्य इत्येक्बचनविरोधः, सहाधिक्रारालायापल्याः | तत्र॒ सहाथेस्य प्राधान्वान्न द्विविचन(पत्तिः। यथा 'व््राह्मणोऽग्नीनःदधात इति सत्यपि भार्यया सहाधिकार नैकवचनं विरुध्यते} तत्कस्य देताः एकादिः प्रधानमपरा हि गुणभूतः | गुणः खसंख्यायुषजनयितुं शक्रोति अतः प्रधान स्यैकसंख्यत्व(त्सत्यपि पयर्थानुप्रवेशे एकवचनमेव युक्तम्‌ एक एव गृहस्थशब्द्‌ प. aaa, सहविवक्तायाम्‌। सा चैकनुद्धिविषयथसेन प्रधानयेोर्गुणया्ना `

"

तस्मान्न TAT: प्राक्‌ पुस मोजनप्‌ wa: स्थितमनुवादेभ्यं, प्रतिपत्तिदाढर्माय | येऽपि गृह्याश्च देवताः पूजयेदित्यथे्ादव चनं रेवतापद्‌ मत्वा पूजयदितिसम्^ग- हो पमेवा्चा विधित्वं समथेयन्ते दि सुख्यस्य देवताथंस्य पृज्यत्वसंभवा, यजिस्तृःन- सम्बन्धेनैव देवतात्वस्य eI | तथा गृह्याः ogee) ग्रहे भवा ‘ast: | ताश्च प्रतिकृतय एव oa fe यागसंब्रहानमूनानां गृहसम्बन्धितासिद्धिः। तेषामपि देवतार्थं गौणा HT: | FA एतत्‌ | गृहस्थस्य या यष्टव्य।स्ता गृह्या इत्युप" द्यते .४॥ अघं केवरं YEH यः पचत्यात्मकारणात्‌ II यज्ञशिष्टाशनं द्य ततसतामन्न विधीयते १०८ पापं केवलं ways, हृदये निधत्ते, gare, ame मात्रामपि, यः षचैत्पाकं कारयेकत्मक्ारणादात्मःनपदिश्य--ज्लुपिताऽहमिदं वा म्यः रोचत इति तदव पच्यताम्‌! तत्मादनातुरेण नास्मार्थमन्नं पाचनीयम्‌ | श्रातुरस्य तु शरीरधारणं येनोपायेन भवति विध्यन्तरात्तिक्रमणापि तस्याश्रयणं युक्तमू--““स्वैत wa गोपायेत्‌? इवि वचनात्‌ |

mara: J मनुस्मृतिः | २५७

एवं केचिदस्याथमाहुः पएतदयुक्तं, स्पूयन्तरविराधात, एवं द्याहुः-

यद्यदिष्टतमं ara aq दयितं गृह |

तत्तद्‌ गुणवते देयं तदेवाच्तयमिच्छना |

(दयितमिषटं' स्प्रहणीयम्‌ यदिच पच्यत कुतस्तादशस्य aaa: |

तस्मादयसस्याथः | तदुदेशस्तावन्नित्यस्य पाकस्य नैव विध्यते सुद्र जनादिष्वरागतपु तद्दश: Beat त्वनुदिष्टविशेपपाक्रं श्रतिथ्यादिभ्यो दाने विधीयत तेनतदुक्त भयति--य एतभ्योएदसा qe तस्यायं दपः waar स्ैरिमिन्नतिग्यादिभिभुक्त an पुनः पाक्रः कर्वव्यः तथाच वसिष्ठः (११ ११-१२) शेपं दम्पती मुखायाताम्‌ सर्वोपयात पुनः पाकः '

यज्ञशिष्टाश्नसम्‌ yer driver प्रशंसैव “यज्ञाः उयातिष्टामादिः, गष मुपयुक्तशेपं, तस्य चैतदशनम्‌ ! तन्त eT Hi, AAA शाख्रानुष्ठानपराणां गरह- स्यानामतिथ्यादिभुक्तशिष्टं पिधौयते १८८

राजच्विक्लातकगुरुन्पियशवशुरमातुखान serra परिसिवन्सगान FA I १०९ प्रतिथिपूजाप्रस ङ्ग नान्येपामपि कंपांचिल्पूज्यानां गृह्ठागतानां परजाविणपा विधोयते | शजाभिपिक्ता, त्त्रियमात्रम्‌ अतिमहती ह्या पूजा, नतां सवः च्तत्रि- ny yo a Pe स्नातकगुरुभ्यां तस्य सहोपदेशो युक्तः। THAT गुरुणा तस्य पुकः निङ्गदशेनाच्च नरघरैवान्यो मनुभ्यराज wna इत्यातिथ्य्टित्राद्मगे, गेवधा मधृपकविधावुक्ता गो त्नाुतिथिरिति पुरुपराजविपयं दरौयति ¦ तेन त्तत्रियऽक्तत्रिये at MTA पूजयं प्रयाक्तभ्या शूद्रं तु नास्ति मन्त्रवत्छम्‌ | “ag शूद्रस्य मन््रोच्चारणं निषिद्धम्‌ पुनः शुद्रसंप्रदानके कर्मणि are Waray | दपः अरध्यांणामपि ‘daa’ इत्यादिमन्त्रोच्चारणमस्ति | “ag महाभारते शुद्रकठंकमपि मधुपकककमे श्रयते-- ^तहमासने चैव यथावसत्यवेदयत्‌ | woh गां चैव तस्मै भगवते स्वयम्‌ Trad? वासुदेवाय विदुर इति'? तत्साधने दधनि भकतया मधुपकंशब्द प्रयुक्तः वदश्याचच्छञ्दे भवति --्रायुर्े घरृतमितिवत्‌ | -शव्दस्तावञ्जनपदेश्वरवचने aaa वतैते | प्रिये जामातेत्याहः |

2 ३६

२५८ मेषातिथिभाष्यसमलङकुता [ वतीयः

स्नातका विदयात्रताभ्यामुभाम्याम्‌ | अन्यथादिविग्गुरवः सरवे स्नातका एव प्राभ्र- मान्तरस्थानां भैत्तचयां विहिता, त्वतिथिधर्मेण भोजनम्‌ ग्रथवाऽचिरनिर्वृत्तवे- ध्ययनः ‘Aaa गृद्यते |

एतानहं AGATA |

मधुपकशब्दः कर्मनामधेयम्‌ गर रान्तस्य घछरूपावगमः |

परिस"वत्सरानिति राजादिपूज्यविशेषणम्‌ परिगतेोऽतिक्रान्तः सेवस्सरे गना तान्‌ यदि संपत्सरेऽतीते श्रागच्छन्ति तदा मधुपक wate

कोचिदेवं व्याचत्तते। यदि संवत्सरादवांगागच्छन्ति तदाऽनतीतेऽपि aay प्रथमपूजायाः पुनल भन्ते पूजाम्‌ |

श्रन्ये त्वाहुः ! सरावस्मरिकी तेपां पूजा, यावदागमनम। ब्रसिमिन्पन्तेऽ्ना- गागमनं पूजाप्रतिबन्धकम्‌ |

पाठान्तरं परिष वत्तरादिति। यावदेव संवत्सरं चावत्परिसंवत्सरानन ४८ पनः पूज्या FAT: Woe

राजा abet यज्नकमण्युपरिथते मधुपर्केण सम्पूज्यौ त्वयज्न इति स्थिनिः 22> यज्ञे निमित्तेऽ्बागपि सेवत्सरास्राप्त्यर्थोऽयमिति केचित्‌ अन्ये तु ५५५ राजश्रोत्रिययोारूपसंदहारमादहुः ग्रनुपसंदहारे fe नत्वथन्ञ इति नोपपद्यते : aa ग्रोचिये यः aaa: प्रागुक्ता, यदिवा ऋत्विगेव | तस्य दि यज्ञ ्ारिप्स्यमाने मघुपकंदाने विहितम्‌; sagas सोमेन यजेत, द्या एवेन याजयेयुः एवं Baga स्मृतिर्भविप्यति इतरथा करप्येत मूलम्‌ अरन्य तु सर्वानृतिगादीन्क्रोत्रियशब्देन निर्दिशन्मन्यन्ते। तथा waa hata पठितम्‌ (५ २५, २७) | ““ऋच्विगाचार्थश्वश्युरपित्र्यमातुनानायुप- स्थाने मधुपर्कः” इत्युक्त्वा “यज्ञविवाहयेर्वाग्‌" इति पठितवान्‌ अतश्च wT वा्ध्यांणां यज्ञे निमित्तेऽर्वागपि संवत्सरादरघार्हता स्यात्‌ | त्वयज्ञ इति प्रनिपधोऽर्वाक्संवव्स रान्नोध्व॑मित्येवं ज्ञेयः | इह द्वितीये पाकऽनेकधा पाटप्रतिप्रत्तिः | कवित्पठन्ति (तते यज्ञ उपस्थिताःवित्ति। तेषामयमथेः (वतेः प्रारम्भे यत यदि nat भवते निमन्त्यानीतौ, तदेयं मधुपकक्रिया तयोः पुनः प्रारभ्यमाधा एप Te: केश्चिहष्यते। दीकछिता ददातीति दीच्तितस्य स्व॑दानप्रतिपधानमध | पकदानमर्यु्ञायमानं aged स्यात्‌ शक्यं वक्त --“'दानमेतन्न भवति, saat

aaa: मनुस्मृतिः २५४

areata पूजैषा बिधीयते? यतेस मधुपके afta मांसभोाजनादिदानं | ग्रप्रीच्यते “खयमेव तत्परकीयं भुज्यत इतिः एवं सति aaa: स्यात्‌ ““वच- wate चेदस्त्येव तहिं ददालयथेः। चोदितं ददातिः, "मधुपक ददयादितिः। तभ्नाद्विरुद्धम दीक्षिता इदातीयनेन स्याद्विरोधः यदि यज्ञशब्दः सोमयागेष्वे् aa) दशपूयमासादयोऽपि यागाः, तद्विपयाऽयं विधिर विष्यति"? नैतद्युक्तम्‌ प्व मति समाचारविरोधः। नहि शिष्टाः सोमयानभ्यौ ऽन्यत्र क्रच्दर्घ्याय मघुपकमाद- रन्ति। श्राचारा वेदाहरः। ध्रताऽ्यमेव पाठो युक्तः भयज्ञकर्मण्युपस्थितः इति | प्रारभ्यमाणयज्ञ श्रागतं पिष्टा मधुपर्केण पूजयन्ति, प्रृत्तयज्ञाः श्रतर्चैतदपि विचारयामः सामान्यतः प्राप्तस्य दानस्य भवतु fafa पुनस्तद्विपयतयैव श्रुतस्य | ARTA RA तदयज्ञक्म तस्मिन्नुपरिथते प्राप्ते ११०॥

साय सन्नस्य सिद्धस्य परनमन्तं बलि दरत्‌ वरेदवदेव हि नामतस्साय भराति धीयते 1 १११॥

क्तः प्रधमः। इदानी द्वितीयः पाकर उच्यते।

सायं दिनान्तः प्रदोपस्तत्र सिद्धस्यान्नस्य ad: पाज्चयज्ञिक विधिरावर्तनीया भमयज्ञपितृयज्ञवर्जम्‌

“ag बलिं हरदित्यंतावच्रुतम्‌ | बतलिद्रणं प्रसिद्धा भूतयज्ञ एव तत्र कुः होमे ऽतिथ्यादिदानं ्रथ--'वैश्वदेवं हि नामेतदिति वैशरदेवशब्दः यता प्रतिपादयति विर्वेपां देवानामिदं विवीयते। सायप्रातर्याटशं प्रात- career रायमेतदथेमेव प्रातःशब्दः | अन्यथा प्रातविंहितमेव, किमनेन सायंप्रात- पि पायतः। पूवं तर्द व्रहमयज्ञपितृथज्ञावपि कर्तव्यौ? |

sat) पन्नस्य सिद्धुस्येतिवचनाद्दन्नसाध्यं तदेव RAAT | सखध्ययन- मा त्रह्मयज्ञो नाप्युदकसाध्यं aq) एवं सन्बन्धः क्रियते--'सिद्धस्यान्नस्य a दरत्‌, एतद्रश्वदहेवाख्यं कर्मान्नस्य सिद्धस्यामयाः कालयार्विधीयतेः wag aaa उ्याख्यायते |

रामन्चस्‌ मन्त्रशर्हेन देवतेहशशन्दवान्‌ ASrHUa gay खवाहेत्येवमादि- fir | ह्यन्ये मन्त्रा वैश्वदेवेषु विनियुक्ताः | तेषु मन्त्रं प्रशं सचाच्यते तु च।भ्रायऽपरितानां मन्त्रत्वमस्ति खाध्यायैकदेशः करिचटग्यजुःसामाद्यात्मके वेदाध्या- धिमिरमन्तर इति saafgaa | व्यवद्ारतश्च पदार्थावगमनम्‌ यैः शब्दरवलिहरणादि क्रियते कुत्रचित्पटयन्ते केचलम्‌श्रग्न्यादिभ्यो देवेभ्यो हमं gallate श्रुतेः 'खाहा- कार वा वषट्कारेण वा देवेभ्या हविः संप्रदोयत' इति वाक्यान्तरेण सर्वेषु खाहा-

२६० मेधातिथिभान्यसमलङ्कुता | [ ata:

करा विहिता, याज्यान्ते वषटू कारो नियमिता--'याज्यायां वषट्‌करोतीतिः aren. कारशब्दयोगे Vat स्मयते | श्रता यात aay उदेश्यत्वान्‌, उदेश्यत्वं देवतायाः शब्दावगम्यरूपल्वात्‌ शब्देनैवे।चितत्बादियं घटना क्रियते “ara स्वाहेयादि?ः |

‘aad तेषां निषधः, कथं तर्हिं यागनि्ठंत्तिः हि तुभ्यमिदं मदोयमितिः यावदुदेशे। कृतस्तावद्यागस्वरूपनिद्रत्तिः हि यागः Haat याग उदेशशून्यः"' |

सत्यम्‌ wet निषिद्धं मनस्तादेशं देवतायाः पल्लो करिष्यति यथा शूट मम सकारमुच्चारयति श्रनुज्ञातेऽस्य नमस्कारोऽमन्रः ( गौतम १०।६४ ) इति नभ- स्कारेण प्रयाम्नातः Use Ha इति नमसकरोऽनुज्ञतेामस्य, दवतापदम्‌। तत्र देवताया विनियोगात्‌ सिद्धिरिप्युक्तम इह भवन्तस््वाह्रुः TATA नमन्क्रारष प्रत्याम्नातः शूद्रस्य, देवतापक्‌ं स्वनिपिद्धभर |

° श्रथ सायं वैश्वदेवहेमे कः कर्ता" ?

उक्तं पर्येव सन्निधानाद्रनिहरणवदमन्त्रकं करिष्यतीति १११॥

पितयज्ञ तु नित्यं aaa asian पिण्ठान्वाहायकं Me कु्यान्सासानुमासिक्म्‌ ११२

वैरवहेविकाद्रैकत्पिकाच्छ्ाद्रा्निव्यमिद्‌ श्राद्धान्तरमुच्यत |

चन्द्रक्षये {मावास्यायाम्‌ | तत्रापि यस्यां करस्यांचन वेलायां fa तर्दि पितृ ag निर्वत्य श्रौता यः पिण्डपिघृयज्ञप्तं कृत्वा! एवं यस्तस्य कालः "47 स्यापि लभ्यते तदुक्तममावःस्यायामपराह्न पिण्डपितृयज्ञ इति |

्नाहिताग्नेरप्यौपासनयामेरस्त्यव तथा चाद '"एवमनाद्िताधिर्निः; यित व्यादि। स्मध्चिमान्‌ वैवाहिकंनाग्निना तद्वान्‌, दायकालाहतेन का:

विप्र्रहणमविवक्नितम्‌ | चत्नियवेश्ययेार पीष्यते | एवं स्मृव्यन्तरेषु द्यि प्रणान |

पिण्डान्वाहार्सकमिति नामघयमिदभस्य श्राद्धस्य पिण्डानाममु पर्चा दृाहियतेपचु्ठोयते तत्‌ पपिण्डान्वादायैकं मवति |

मासश्चानुमासश्च, aad मासानुमासिकम्‌ मासानुमासशब्दम युदया मासगतां वीप्लामाचष्टे | मासि मासि कर्तव्यमिल्युत्तः भवति अतश्च नित्यतारसिंदः। यद्यप्यनुमासशब्दाद्रोप्सावगतिम वति, मास शब्दौ ऽतिरिच्यते, तथपि eet गख नाद्रियत |

श्राद्भमित्येतदपि नामैव $यादिति विधिः ११२ पितणां मासिक श्राद्धमन्वाहाय fpr नस्चामिषेण कतव्य प्रशस्तेन प्रयत्नतः ११३

weary: | मनुस्मृतिः | २६१

अन्वाहार्यः दरेषैयेमासयोः श्रौतये।दैत्ति पर्विजाम्‌ , यद्रतन्मासिक्रं श्राद्ध- MATT RATT Tea ETAT | यथामन्वादाययर्विंजः प्रोयन्ते azferaz श्राद्धेन | एतेन पित्रथेतां श्राद्धस्याह यथाुरन्यादिदेवताधां दशदियाग एषं श्राद्ध पितरः, किं तहिं तदुपकाराथैमेव श्राद्धम्‌ तथा पित णामिति wi) कवन fe देवतात्वे चतुरथ्याविरदायोगः | प्ते पाठान्तरमर्थान्तरं "पिण्डानां मासिकरमिति' खन्वाहाय विदुबुधाः। अनेनापि पितृयज्ञवदवश्यक्षतन्यतेच्यते | विदमङ्गम्‌। तदेतदानिषेण मांसेन कलव्यस्‌। परशस्तेनाप्रतिषिद्धेन विशेप- विहिनन at, “gt मासौ मस्स्यमांसेन'' इति यद्क्यति : श्रयं मुख्यः कस्पः | तदभावे दधिघ्रृतपयोपुपरादि विध्रायिष्यते | मांसे व्यजनम्‌, भक्तादिमाज्यस्य | पुनरेतकेव वलं भोभ्यं, येन प्यति “niga सूपशाकाद्यान्‌)" aa ^ यावन्तश्चैव ैश्वान्नेरिति ११३॥ “Ri पुनः श्राद्धे हौमवराह्यशमेो जनपिण्डनिवपणादानि कर्मयि सर्वाण्येव समप्रधा- नान प्राद्धशब्दवाच्यानि,उत किच्िदङ्गपत्र किच्िलधानम्‌ः' | उच्यते श्राद्ध माजयेत्‌ः-- श्राद्धं भुक्तमनेनेतिः सामःनाधिकरण्याद्राह्यणभाजनं मुर प्रतीयते तथा चाह -- तत्र ये भोजनीयाः egy वर्ज्या द्विजोत्तमाः यावन्तं यथान्नप्तान्पवक्ष्याम्यश्ञेपतः ११४॥ aa तस्मिज्च्छूषधे ये द्विजोत्तमा ब्रह्मणा भोजनीया ये परिदतेव्या यावन्तो यत्सेख्याका “gt दैव इयादि, यश्चान्नं :\faetdifaa Rake इततमर्वमिदानो वक्यामि | तच्छुणुत | तदत्र प्राधान्येन VI | एतेन चिना श्राद्धं कृतं भवति | अन्यज्च यच्चाङ्गजात- 1 गाट्पकारकं सन्निपलयोपक्रारकं वा तस्मिन्नसम्पन्ने श्रावं कृतं भवति, सगुणं aa स्यात्‌ | WA एतपां प्राधान्यख्यानाथं ` पुनरुपन्यासः ११४॥ दो दरे पित्रके त्रीनेककमुभयत्र बा भोजयेत्सुसम्रद्धोऽपि प्रवर्तेत त्रिस्तरे ११५॥ यदपि प्रतिज्ञातस्य बस्तुनस्तेनैव क्रमेण विशेषकथने युक्तं, ade स्वत्पवक्तन्यत्वा- alata इति प्राप्त परियञ्य सख्यानि शोऽनेन क्रियते | रेवानुदिश्य द्री saat मोजयेत्‌ | पितणां कृत्ये त्रान्‌ उभयचर वा, देव एक र्ग चैकम्‌ | ¢

२६२ मेषातिथिभाष्यसमलङ्कुता | [ तीयः

यद्यपि ‘fasa gaa पितुरिदमिति पिद्शब्देन देतताचेडना, तथापि पितृपितामह- प्रपितामहा उदेश्याः तव्रैकौकयै ककं भोजयेन्‌, सेवैकं सर्वेभ्यः, प्रथकप्थहैवतात्वात्‌ | उक्तं गृह्य रारे (न aaa सर्वेषाम्‌", “पपिण्डन्याख्यातम्‌? इति | यथैकः पिण्डः सर्वेभ्या निरुप्यते तथैव ब्राह्मणोऽपि भोञ्यत इयथः इहापि वच्यति, ""निमन्ध- येत त्यवरान.' इति मेजनाथैमेव तन्निमन्त्रगं, weet) श्रतश्च पित्र व्रस्त्रोनिति द्रष्टव्यम्‌ तथा चाह “a चावरन्भाजयेत्‌ः' इति। एवं कृत्ाएकक- मपि विद्रासम्‌'हइस्येतदप्येवमेव द्रष्टव्यम्‌ | एकेकस्यैकरकमिति

aft नैवा्नैककमुमयन्नेत्येतद्विधायते, विस्तरप्रतिपेधार्थोऽयमनुतरादः। यथा त्रिप भक्षय मा चास्य गृहे भुदन्त्वेति |

Cana’ ‘gt देव” इत्येषोऽपि विधिनं स्यादस्याप्यन्याथेतयोपपत्तेः श्रथायं विधि रप्राप्रत्वादेकैकमिव्येषोऽपि कस्मान्न भवति" |

Bae | मा भूद aaa shy विधिः|

८८ कुतस्तरिं संख्यावगमः 17 |

निमन्त्रयेत त्यवरानिति ` |

ननु aa दैवप्रहणं नास्ति |

समृत्यन्तरात्तहि' संख्यावगपः | ्रयुजा बा यथेर्साहमितिः प्युगमान्दैव' ति ( याज्ञ-१ २२५ ) यदि ant संख्याव्रिधिः स्याद्विस्तरप्राष्व्यभावाप्प्रतिपेधाऽनगैः | तस्माद्यावद्धिरबाह्मगैरभाजितेर्दिस्तरे दोषास्ते भवन्ति तावन्तो भाजन;

पित्यऽ्युग्माः देवे तु विव | सुस ृद्धोप्यत्यथेमाच्नोऽपि अवते विस्तरे ११५॥ चायमरृ्टार्था विस्तर प्रतिपंधः fa त्हि-- सच्छियां देशकालो शचं ब्राह्मणसम्पदः पञ्येनान्विस्तये हन्ति तस्मान्नहेत विस्तरम्‌ ११६

एतान्दोषानापादयति विल्नरोऽता asad) यदि तु शक्यन्ते afar उपपादयितुं तद यथोत्साहम्‌ |

सुल्क्रियान्रसेस्कारविशेषः | देशो दज्िणप्रवणादिः ““्रवकराशेषु चान्तेण्ित' aa: | कालः AUR: ' मध्याह्ाच्चनिते सूर्ये? इति |

शौ चमात्मचाह्मणप्रेप्यगतन्‌ |

ब्राह्मणानां सम्पत्‌ गुणवद्राइययल्ताभः |

भ्रभ्यायः | मनुस्मरतिः | २६३

एते गुणा wad eat: | चे विस्तरेण नश्यन्ति निस्तारो ` वैगुण्यम्‌ | qamagea चासी प्रसज्जति | तस्माच्ेहेत Hata ११६॥

प्रथिना saga fet नाम विधुक्षये तस्मिन्युक्तस्येति fet same नोकिकी ११७ यथा दैवानि कर्माण्यहेवतार्थान्येवं पितरं नाम ततकर्मतन्‌-- क्रं तहि प्रथयिता ख्याता वेदविदाम्‌ Racer प्रेतोपक्रिया विधुक्षये परिधुर्चन्द्रस्तस्य TA ग्रमावास्या | 'तिथिक्तय' इति पाठान्तरम्‌ ¦ "विधिक्तय' इति तु पाठो निदुं्टः। एवंहि तत्र याजनम्‌--पित््य' नाम "विधिः चोदितं कर्म--“्षये' गृहे | afeng कमणि feat) युक्तस्य तत्परस्य नित्य" कर्तंरुपतिषठते। येत- करत्यैव | तस्यापि प्रेतस्य “छृया' उपकोरः श्राद्धादिः ga: क्रियते | पुत्रपौत्रादि सन्तदयविच्छेदः श्राद्धफल्तमनेन प्रकारेण प्रतिपाद्यत तत्फलकाम- स्यायमधिकारो, नित्यस्य प्रतिपादितत्वात्‌ | अनन्यं व्वधिकारान्तरमिद्‌ सन्तयचिन्ेदकामस्येच्छन्ति | लोक्िकीय' कर्तव्यता, स्मारतेय्थः ॥। ११५ श्रोत्रि यायव देयानि हव्यकव्यानि aah: अरत्तमाय विप्राय तस्म दत्तं महाफलम्‌ ११८ fsa: क्ान्दमः कृरस्नमन्त्र्राह्मणिकां शाखां wha यस्तस्मै हव्यानि aaig- भाजनानि विश्वान्देवानुदिश्य यानि विदितानि तानि देयानि कडयानि पित्रभ्य राय यानि मोजनानि। रह त्तमाय | त्रं ता" पृज्यता योग्यता | मद्ाकुलीनः पूज्यते, महाकुले जातो वि धाद्रत्तसम्पन्नरच | तस्मै दत्तः श्राद्धादन्यदपि महाफलम्‌ | wf वा--ग्श्रोत्रियाय दानं निष्फलम्‌--श्रोधियाय अ्रभिजनविद्ादिगुणरदिताय खलपफन्तम्‌--्रहत्त माय महाफलम्‌ ६१८ एकैकमपि fagia 2a fF भोजयन्‌ Gas फलमाप्नोति नामन्तरज्ञन्वहूनपि ११५ यदुक्तमरत्तमायेति तदशैयति | विद्भांसमेकमपि भोजयन्‌ पुष्कलं फलमाप्नोति |

२६४ मेधातिथिभाप्यसमलङ्कुता | [ ठृतीयः

fazer व्याख्याता वेदाथैवेहने, यत श्राह नामन्वन्नान्‌ बहूनपि मन्त्र ग्रहणं वेदोपलत्तणाथैम्‌ |

श्रसम्भव्रे पञ्चानां वेदविदुषामेकैकमपि Asia भोजयेदिति feast: |

पुष्कलं पृष्टं विपुलम्‌ ११८ li

दूरादेव परीक्षेत व्राह्मणं वेदपारगम्‌ air तद्धूल्यकन्यानां प्रदाने सोऽतिथिः स्प्रनः १२०

वेदपारग इत्येव भोजयितव्यः | किं तर्हि दूरात्‌ परीक्षे निपुणते मातापितर- वंशद्रयपरिशुद्धिज्ञानम्‌ | ware “ये ada: पितृतश्च दशपृरपं समनुषितवियातपोभ्यां पुण्यश्च कमेभिः येषाञुभयते त्राह्मण्यं निैये षु" feta द्टृरास्परीन्ताः | तथा aaa. ध्ययनविज्ञानक्मानुप्रानतेदने |

वेदस्य "पारः समातिः तं गतो वेद्‌ पारगः वेदसंहितां mama वाप भवति | अस्मादेव दशनात्‌ श्रोत्रियशब्देन वेहैक्ेशमप्यधीयान उच्यत इति गम्यते ;

ate तद्धुव्यकव्यानाम्‌ तीथैमिव तीर्थ येनादकं ग्रदीतुमवतरन्ति aw थेम्‌ तेन यथा मर्गेगोदकाथिना गच्छन्त उदकं लभन्ते एवं तादृशेन व्राद्मणन हल्यकव्यानि पितृन्‌ गन्डन्तीति प्रशंसा |

द्मन्यरिमिन्नपि serqaca ब्राह्मणा ऽतियिः--यथाऽतिथये स्वयमुपस्थिताय नि चिकिते दीयते, दत्तं महाफलम्‌, एवमीदशाय ब्राह्मणाय हव्यकव्ये निर्धिचिपि दातव्ये, महाफन्ते भवतः १२०

सदश हि सदखाणणामनरचां यत्र a7 एकस्तान्पन्य्रवित्परीतः सवानहेति धमतः १२१

खनृचां waaay उपलक्तम्‌ --यतेरन चानां प्रापि नाभ्ति, श्रोत्रियाः यैषेति नियमात्‌ |

समासान्तः छ्वान्दमलस्वान्न कृतः, व्रत्तानुरोधाच्च | एवं हि पठन्ति “शमि भं ad कुर्यान्न तु छन्हा विचाल्लयन' इति |

अथवा BLA इति प्रथमावदूुवन्नम्‌ | 'अन्रचाः सह 4 यत्र yaa’ इति Ae! यथा weal गाव इति |

रुक ग्रीतस्तपिता भाजिते भन् विद्ठेदाथवित्‌--सर्वास्तान्‌ अन॒चान्टति स्वोकरोति श्रात्मसात्करोति, वै<मेदमायथते wae यत्तेषु सहस्रेषु Afra एत तदेकस्मिन्नवाष्यते इयवगतिसत्पद्यते |

ware: | agqeata: | २६५

निन्देयभविदुषो विद्रद्विभ्यथां | ga: सहसरक्षख्यातानामेकस्य समफलत्व- goad | विदुषां विधानाहविदुषां प्राप्तिरेव नास्ति श्रथाप्यसति विदुषि श्रोत्रियायैव" यनेन पाच्छिकी श्रविदुषोाऽपि प्राप्तिराशंक्येत, तथापि विस्तरस्य प्रतिषेधो मा भूदियते यभाश्रुताथैसम्भवः १२१ ज्ञान्कृष्टाय देयानि कव्यानि हवींषि fe हस्तावष्रष्िग्धौ सधिरेणेव शुध्यतः १२२ ज्ञानेन, विध्या “उत्कष्टः' श्रपिकः तस्मै देयानि कव्यानि भ्रयमसौ हस्तरुधिरदिग्धोपमाथेः | रुधिरदिग्धौ हस्तौ रुधिरेणोपश्ञ्यमानावधिकतरं aad, निर्मल भवतः, एवमविद्रान्‌ ब्राह्मणः Beara: पितृनधो नयतितराम्‌ ॥१२२॥ यावत ग्रसते प्रासान्दन्यकरव्येष्वमन्त्रवित्‌ तावते ग्रसते TAT दीप्शरष्यश्यागुडान्‌ १२३ सत्यपि श्राद्धप्रकरणे वक्याद्धोक्तरयं दाष) चुवादः तथा Are “तस्मादविद्वान्‌ वरिमियादस्मात्तस्मास्रतिग्रहात्‌'ः इति | गूलष्टय यः ग्रायुधविशेषाः, WATS: श्रायसः पिण्डः | यद्थं श्राद्धमारन्धं दोप्रान्‌ तप्तायःपिण्डान्‌ यमपुरूपैराश्यते | त्थासदशंनात्तु मोाजयितुरयं दषो भोक्तुः frqut तावन्सृतानामन्यज्कतेन प्रतिःधातिक्रमेय देषत्तम्बन्धा युक्तः, श्रकृताभ्यागमादिदे।षापत्तेः। यदि हि पुत्रेण तारे. ब्राह्मणो APA: कोऽपराधो मृतानाम्‌ “ननु चोपकारोऽपि gaze: पितृणा- मनन न्यायेन प्राप्नेति" | प्राप्नुया्यदि तादर्थ्येन श्राद्धादि नादितं स्यात्‌ इह ठु नमत dear, पितुरुषकारकामेनैव' कतं ज्यं, श्येनवत्‌ | यत्तु ^ तावतो प्रसते प्रेतः इति तद्टोजयिदृसम्बन्पेऽप्युषपद्यते | ‘ae ब्राह्मण seu: श्राद्धं भुक्ते इदं फलमःप्नातिः इति युक्तः सम्बन्धः प्राकरणिकश्चायम विद्र द्राजनप्रतिषेधः | तदतिक्र- मण कर्मवेगुण्यं, तद्रगुण्ये श्राद्धायिकारानिद्रत्तिरेव देषः Raut श्राद्धोपकारा- a: ततोऽपि विध्यतिक्रमे पुत्रस्य युक्तः प्रत्यवायः क्रि तदि तद्धगवता व्यासस्य कचनम्‌ .-'“प्रसते यावतः पिण्डान्‌ यस्य बै हविषोऽविदः। wat तावतः शूलान्‌ गला वैतस्वतन्तयम्‌?! | पाडान्तरं प्रत्येति ।*भोक्तुरव प्रियता ननिदुषा दैवपित्यये मोक्तव्यम्‌ १२३ ज्ञाननिष्ठा द्विजाः केचित्तपानिष्ठास्तथाऽपरे तपःस्वाध्यायनिष्ठाश्च कमेनिष्ठास्तथापरे ।। १२४॥ सर्वगुणेभ्यो at प्रशंसितुं गुणविभागकथनम्‌, प्रशंसा विदुषे दानार्थी ३९

२६६ मेधातिथिभाष्यलमलङ्ुता [ ae:

ज्ञाने विद्यायां “निष्ठाः प्रकर्यो येषां ते ज्ञाननिष्ठाः क्ञानाधिकारिणः। गमकता- दररधिकरणानामपि बहुव्रोदिः। शरृशमभ्यसवेदार्थास्तत्परा एवमुच्यन्ते |

एवं सवत्र निष्ठान्तेषु द्रष्टव्यम्‌ |

तपश्च स्वाध्यायश्चेति द्रन्द्रगभें बहुत्रीहिः ‘acta’ चान्द्रायणादीनि, ‘er. ध्यायो वेदाध्ययनम्‌ |

कर्मांण्यग्निहोत्रादीनि |

सवं एते गुणाः सर्वेषु समुच्चिता इति ब्रष्टव्याः नहि एकगुणसद्धाव इतर. गुणहोनस्य पात्रतामापादयत्ि, किं तु कस्यचित्कोऽपि प्रकषं उच्यते यथाच निष्ठः शब्दः समाप्रिवचनः प्रक लत्तयति। तश्निष्ठस्तस्पर seat) सर्व॑गुणमद्धात्रपि यदि waa प्रकर्पा$न्ये गुणाः मध्यमाः, तथा भवत्येव पात्रम्‌ HSE सेक. स्मिन्‌ सवंरुणसद्धावेऽपि पात्रतां लभन्ते।

ससुच्चयश्च ठ्याख्यायते, चेन ज्ञानरहितस्य कमानुष्ठानसद्धाव इत्युक्तं द्वितीय |

अन्यैस्तु ज्ञाननिष्ठ; परिव्राजको व्याख्यायत ¦ तस्य हि श्रारमज्ञानाभ्यामः क्मन्यासेन विशेषता विहितः तपेानिष्ौ वानप्रस्थः fe तापस इत्याख्यायते | Casa पच्वनपास्तु स्यादिति (ao श्लो २३)। तपःस्वाच्यायनिष्ठाः ब्रह्मचारिणः | कर्मनिष्ठा गृहस्थाः ग्रतश्चानाश्रमिणो निषिष्यन्ते | तथा वपो, णिका: “चातुराश्रम्यवाह्य भ्यः श्राद्धं नैव प्रयोजयेत्‌", १२४

ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः हव्यानि तु यथान्याय सर्वेष्वेव चतुप्वपि १२५ गुणविभागे प्रयोजनमाह | कश्यानि fase यदीयते तत.कव्यम्‌ः। तानि ज्ञाननिष्ठेषु प्रतिष्ठा प्यानि प्रदेयानीयथेः | यत्नवचनात्तद भावे चतुष्वंपि हव्यवत्‌ | frst ज्ञाननिष्ठाः पात्रतमाः उक्तं हि “पात्राणामपि तत्पात्रं" इति, श्रन्नद्‌ नमि gam चतुरभ्याऽपि इति श्नाकाथैः | न्यायः शाखोये विधिः १२५॥

श्रोत्रियः पिता यस्य पुत्रः स्याद्रदपारगः॥ अश्रोत्रिया दर पुत्रः स्यात्पिता स्याद्रदपारगः १२६॥ संशयषपन्यासार्थ; आकः १२६

aaa: | मनुम्म्रतिः | २६७ ज्यायांसमनयेवि चाद्य स्याच्छत्रियः पिता मन्व्रसम्पूननाथ तु सत्कारमितराऽति १२७ यस्य पिता HIS: स्वयं तु वेदपारग. साङ्खवेदाध्यायी, इतरस्य तु पिता वेद- पारगः खयं तु मूखैः, तयोः कः श्रेयानिति संशयं कृत्वा सिद्धान्तमाद | सनये; स्वयंश्रात्रियपितृमृखस्वयंमूर्खछपितृश्रात्रिययोः खयंमूखंपितृश्रोत्रियं ज्यायांसं रस्यं श्राद्धे योग्यं जानीयात, यद्यस्य श्रोत्रियः पिता। इतरो मन्त्रपूजनार्थं, ब्राह्मणवुद्धया, कि तु मन्त्रास्तेन येऽधीतास्ते aa पूज्यन्ते | मन्त्राणां श्राद्धे पूजा विदिता, तसान्नासौ भोजयितव्यः | magia संशयसिद्वान्तरूपापन्यासेनाथेवादभंग्या पितरश्रोत्रियत्नमात्मश्रोतरियत्वं श्राद्धभोजने कारथमित्येतदुच्यते, केवलमात्मश्रोत्नि यत्वम्‌ तु armada पितरशरात्रियस्वेन भोज्यता विधीयते तदुक्तं “दूरादेव aida”? इति श्रत्राध्ययनपरीन्ता पुरुपद्र यविषयाऽनेन नियम्यते जातिगुणपरीत्ता तु ततेाऽधिकपुरुषविषयाऽपि यथा | गरतस्तस्मैव विशोपामिधानाथेत्वादपौनसुक्यम्‌ १२७ श्राद्धं माजयेन्मित्रं धनः कार्योऽस्य संग्रहः नारि मित्रं यं fara श्राद्धं माजयेदृषठिजम्‌ १२८ valde श्रोतरियत्वादिपूवं गुणसंपदि मेत्यादिनिमित्तेन प्रतिषेधाऽयम्‌ | fag समानसुखदुःखम्‌ saad श्राद्धं भाजयेत्‌ | WA: अन्यैः खस्य मित्रस्य खीकारो मैत्रोकरणम्‌। भविच्छेदो वा मत्यम्‌, उपकार उति याचत्‌ | कवलं fad भोत्येत्‌, यावद्रिं शत्रमपि नारि" afaa a विद्याद्यत्रन रगान द्वेषो, चान्यः कश्चित्सम्बन्धोा यत प्रोतिनिमित्ता masa शक्येत; श्ररिमित्रयोः प्रदशैना्थेतात्‌ तथा सम्बन्धा- शय मातामहादयोऽनुकल्पपन्तोक्ताः | “qarafa मै्रोकरणाथेदानसम्भावना यदि, सैत्रोकरथमिति संग्रहः, श्ररिसं्रहयं कतंत्यम्‌ |? विस्पष्टार्थं भविष्यति १२८ यस्य मित्रभधानानि श्राद्धानि हवींपि च॥

तस्य प्रेत्य He नास्ति श्राद्धेषु इहविःपु च} १२९ पस्य प्रतिपेषस्याथैवादाऽयम्‌ |

२६८ मेधातििभाष्यसमलङकुता | [ वतीयः

मित्रशब्दऽयं भावप्रधानः, 'मित्रप्रधानानिः मैत्रोप्रधानानि। तेनामयोः af मित्रयोः शेषः | देवतादेशेन दानमदृष्टार्थ वा केवल बराह्यभोजन हवींषि" इति aaa’ |

पेत्य फलं नास्ति |

“oq चासमानकठं त्वात्कार्यासुत्पत्तिः प्रेण: कर्तां पुरुषः श्राद्धकृत्‌ श्रस्तिताया नर्थोपदितायाः फलम्‌ 1

कचिदाहुः--प्ररयेतिशम्दान्तरं परलोक वचनं निपातसंज्ञम्‌ |

ग्रथ प्रेणोऽपि फलं wa, (तस्य फलं प्रेयः प्रकर्षेण निकटमागलयापि ‘a भवतिः भोग्यतां याति १२

यः सङ्गतानि कुरते मेोहाच्छाद्धेन मानवः॥ खगाख्चयवते केकाच्छाद्धमित्रो दिजाधमः १३० सङ्गतानि मित्रभावान्‌ यः Fea श्राद्धेन मादात्‌ शाखराथमजानानः सं स्वर्गात्‌ च्यवते। प्राप्रोति स्वगंमित्यथैः। भ्रसम्बन्धसामान्यात्‌ च्यवत इत्युन्मने। यथा प्राप्तः QT ततश्च्युतः aia सम्बध्यते एवमयमपि | waa श्राद्धफलताप्रात्चिरेव कथ्यते स्वशेषत हि तथा भवति | aigtaa: श्राद्धं मित्रमस्येति। मित्रलामहेतुत्वात्‌ श्राद्धमेव “मित्रम रता बहुव्रीहिः द्विजानामधमः द्विजग्रहयं sedan) शूद्रेणापि मित्राणि भोजनीयःःन। “aq चातब्राह्मण्यादेव शूद्रस्य मित्रसवप्राप्निनास्ति 1” केनैषा परिभाषा कृता, “शूद्रस्य atadfiad भवितन्यम्‌' | ““समाननातीयानामेव मित्रव्यवहारे नेोत्तमजातीयानां हीनजातीयैः सहति" चे्‌। एतदपि एवं द्याह अवेतक्ेतुर्द वा अ1रुणेयः ““श्रस्ति मे पश्चल्लेपु चव्रियो मित्रम्‌" इति | fa सम्बन्धोपलक्तयार्थं मिन्नप्रतिषेधा व्याख्यातः | भवन्ति शूद्रस्य aa श्रथैसम्बन्धिनः, पारशवस्य ज्ञातयोऽपि १३० सम्भोजनी साऽभिहिता पैशाची दक्षिण्ण द्विजैः इहैवास्ते तुसा टके भरन्धेतैकवेहमनि १३१॥ सशब्दः सहायं add | सह yeaa यया सा सम्भाजनौ मेध्या ति मह भाजनं प्रवतंते। गेष्ठोभोजनै वा सम्भोजनमिष्यते | पिशाचानामयं धर्मो यत श्राद्धे मित्रसं्रहः | रथ्याः पुरुषाः पिशाचाः |

भ्रध्यायः | agra: | ade

सा दच्विणा इहैव लेके TEA, नामुत्र फलं दातुं समर्था गीयैथाऽन्धैकसि- aa गृहे तिष्ठति, एवमियं दच्विणा इहैवास्ते, मित्रजनार्थेव भवति पितृभ्य प- करारार्थाय प्रभवति |

कान दक्षिणा १३१॥

यथेरिणे sage वप्ता लमते फलम्‌ तथाऽ्यृचे हविदंत्रा दाता लभते फलम्‌ १३२॥

इरिणं अपरम्‌ | यस्मिन्‌ चतेतरे भूमिदषात्‌ बीजञुप्रः चेद्गच्छति तदिरिणम्‌ यत्र वप्ता HURT लभते फलम्‌ TRYST वेदाध्ययनरहिते हविरदैवं fea हतवान लभते फलस्‌। "अनृचः इति सप्तम्यन्तम्‌ ऋचो वरदेपलक्तणाथेम्‌ ॥१३२॥

दातन्मतिग्रहीत्च रते फलभागिनः विदुषे दक्षिणां स्वा fafa चेह १२३

“fags या afar दीयते सा aaa फलभागिनः करते इति युक्तम्‌ प्रति- प्रहीतारस्तु कतरत्‌ Ka Va? यदि तावददृष्टं, तदयुक्तम्‌ श्रनादितत्वात्‌ प्रतिग्रहस्य रृ्टफललामेन Tad: | श्रथ ee, तद्विदुपो (पि दश्यते

सत्यम्‌ प्रशंसेषा | ईटशमेतद्विदुषे दाने यस््मतिग्रहीताऽप्यदृष्टफलभाग्भवेत्‌ सत्यपि esd किपुनदतिति' |

पेत्थ स्वगे | इद कीतिं --"यथाशाखरमनुतिष्ठतीति' जनैः साधुवादे दीयते |

` विधिकषदिस्यवाहे "ददाति चैवन्धरमेष्विति' १३३ कामं श्राद्धेऽचयेन्मित्रं नाभिरूपमपि त्वरिम्‌ द्विषता fe ह्रु क्तं भधति प्रेत्य निष्फलम्‌ १३४॥ यत्नेन भोजयेच्छाद्धं॒बदूचं॒वेदपारगम्‌ शाखान्तगमथाध्वयु छन्दोगं तु समाप्रिकिम्‌ १३५॥

"वेदपारग-शाखान्तग-समाप्निकाः' शब्दा एका्थाः समन्त्रतराह्मणिकायाः कृर्स्नायाः शाखाया अध्येतृनाचक्तते-न मन्तरसंहिताया, नापि व्राह्मणस्य, तदेकदेशस्य वा | वेदै- कशगखाध्यायिनेोऽपि श्रोत्रिया उच्यन्ते | अरतस्तननिष्र्यथैमुक्तम्‌--श्रोत्रियाय देयमिति' | श्रोत्रियश्च वेदाध्यायी वेदशब्दश्च समन्त्रनराह्यणिकां शाखामाचष्टे, तदेकदेशमपि छृत्नशाखाध्यायो कथं गृह्य तत्येवमथैमिदम्‌ |

“ag चाश्रमिणा भोजनीया इत्युक्तम्‌ | तत्रानधीतस कलस्ाध्यायानां नैव गारैर्थ्या- Tanwar: | एवं हय क्त वेदः कृरस्नोऽधिगन्तव्यः इतिः |

२७० मेधातिथि भाष्यस nega | [ ada:

ब्रह्मचारिणस्त हि प्रक्रान्तवेक्ाध्ययनस्य waariaeahs स्यात्‌ वेदपारगशाखान्तग- समा्तिकशब्दैरेकार्थे; कारस्य" सर्वैरेव प्रतिपाद्यते |

एकैव सिद्धे वृत्तानुरेधान्नानास्यैकार्थानेकशब्देच्चारणम्‌ | वेदानां पार गच्छति शाखाया ्रन्तःसमाध्रिरस्यास्तोति समापिकः |

अध्वयुं यजुरवेदशाखाध्यायी, नायमृत्िग्विशेषव चने ऽध्वयु शब्दः शश्राध्वर्थवः' प्रबचनमुच्यते, तदध्ययनसम्बन्धात्‌ पुरुषो ऽध्वयु : |

ऋन्देएगः सामवेदाध्यायी |

स्मृत्यन्तरे त्रिसाहसखरविद्ः सुमाप्निक्ष उक्तः। तत्र 'सहखःशब्दः सहखगीति- सम्बन्धात्‌ सामवेदे वर्तते, तस्य इमाःसाहरुयस्तिखः argea: विद्या यस्य त्रिसादह- ata, | ताण्डवमै क्रिथक्यं सामगानमिति agaada: सामवेदस्य frat विद्याः |

दशतयी चतुःषष्टि ब्राह्मणं Ag AA |

श्रन्ये त्वाथवंणिकनिषेधा्थमिमं शोकं मन्यन्त | कारस्य विवन्तायामेतदेवावच््यन --

“भ्रधीते वेदशाखा य: Heat तं भोजयेदुद्रिजम्‌' इति

“ag चाथर्व॑णिकनिषधेऽप्येतत्स मानम्‌ तत्रापि शक्यमेवं वक्तु" तन्निपेधे प्रायेण-- ‘a भोञ्य श्राथर्वणिकः इत्येवमेवावच्यन्‌ | स्वशब्देन निपधप्रतिप१तिरललाघवं a? |

सैतहेवम्‌ किमन्यविधानेनान्यनिपेधोऽवगम्यते स्वशब्देन वा निषधः विचित्रा धर्मोपदेशस्य कृति्मनाः १३४ -१३५॥

एषामन्यतमो यस्य॒ TATA श्राद्धमर्चितः॥ पितणां तस्य तृभिः स्याच्छाश्वती सठपौरषी १३६ कशिचन्भन्येत figact त्रीनिर्युक्तम्‌। पू्ैश्नोके नानाशाखाध्यायिन उपात्ता: | तत्र सब्रह्यचारिणं नास्त प्राप्तिरिति तदाशङ्कानिषृत््यथैमिदम्‌ | रुषां त्रयाणां तरैविद्यानामन्यतसे मेजनीयः ! एतदुक्तं भवति--समानशाखा- ध्यायिनेा नानाशाखाध्यायिना वा भैज्ञनीयाः। सवि तः पूजितः ofa शर्घादिना | सौप्तचारुषी तृप्ति; सपरुरुषान्न्याप्नोति श्रनुशतिका्ैराकृतिगणस्ा- दुभयपदबरदधिः | कालमहत्रोपलक्तथाथे' चैतत्‌ दीधकाला पितृ वृप्तम वति | यावत्सप्रपुरुषा श्रागामिनः पृत्रपौत्रादयेो जाता जनिष्यन्ते वा तावत्तथाविधत्राह्मण- दानात्‌ पितरस्ृप्यन्ति | शाश्वती नान्तरा विच्छिद्य पुनसद्वति, किंपुनः सव॑दा स्थितैव १३६

श्रध्यायः | मनुस्मृतिः | २७१ एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः अनुकल्पस्त्वयं जेयः सदा सद्विरनुष्टितिः 2209 11 पिवृयज्ञमियारभ्य पच्चविशतिमात्राः शलाका श्रतिक्रान्तास्तत्रैतावानर्थोऽभिदितः। प्रमावास्यायां श्राद्धं कर्तव्यम्‌ श्रोत्रिये विद्वान्‌ साघुचरणः प्रल्याताभिजनः श्रोत्नि- यापत्यं अ्रसम्बन्धी भोजनीय: परिशिष्टं सर्वमथैवादाथम्‌ | रुषोऽनन्तरोक्तः ग्रयमे सख्यः कल्पा विधिः, श्राद्धे यदसम्बन्धिने दीयते | सय तु व्यमाणोऽनुकल्पा ज्ञेयः) quand योऽलुष्ठोयते प्रतिनिधिन्यायेन साऽनुकसप उच्यते | सदेयादि स्तुत्यथैः १३७ माताम मातुल खघ्लीयः AIT TRY दात्रं विपति वन्धुमृलिग्याञ्यौ भोजयेत्‌ १३८ स्वस््लीये भगिन्याः ga: विदपतिजामाता, प्रजावचनत्वात्‌ विट्शब्दस्य | प्रतिथिरियन्ये | हि सवविशपत्तिः गृहाम्यागते arash विद्शब्देनोच्यते | बन्धुः att: सगात्रादिः १३८ ara’ परीक्षेन 23 कर्मणि धमेचित्‌ पिति कमणि तु प्राप्ते what परयत्नतः १३९॥ नायं 24 कर्मणि व्राह्मणपरीन्ताप्रतिपेधः, किं तर्हिं काणक्छीपदयादीनां कदाचिदेवेऽ- -यनुज्ञानाथेः | ` पिच्ये कमणि श्राद्धकाले प्राप्न adtat यत्नेन कुर्यात्‌, दैवे "कदाचिद्रच्य- माणानपि भोजयेन्‌ ¡ ये चाभ्यनुज्ञायन्ते तान्दशैयिष्यामः | अरन्ये तु वद्यमाशस्य प्रतिषेधधरकरणध्य यन्तो वजंनाथैमुपक्रममात्रं शोका, नु कणादोनां रेवेऽभ्यनुज्ञाना्ः १२८९॥ ये स्तेनपतितक्छीवा नारितक््रत्तयः तान॒हन्यरव्ययेोविं भ्राननर्हन्मनुरत्रबोत्‌ १४० स्तेनः Az: | पतितः पच्वानां महापातकानां श्रन्यतमस्य कर्ता | कौबो agen: उभयज्यखने qatar: षण्ढश्च | नारस्तिक्रा जो कायतिकादयः, (नास्ति दत्त नास्ति हतं नास्ति परलोक! इति ये सि नप्ज्ञासपां aha: आचारः श्रश्रहयानता | नास्तिकवृ्तिं तिरयेषा ते नास्तिकवृत्तयः! उत्तरपदलापीसमासः नास्तिका saa सिद्धं वृत्तिपहसरमाश्रयणं शजाकपुरणाथंम्‌ |

२७२ मेधातिथि माष्यस मलङकुता | [ sete

प्रथवा नास्तिकेभ्यो वृत्तिर्जीवन येषां एवम्रुच्यन्ते |

तात्‌ हव्यकव्ययेदेवे fis? a सनहन्मिनुरत्रवौत्‌ |

परतिषेधाङराथं मनुप्रहथम्‌ सर्वधर्माणां मनुनाक्तत्वात्‌ १४०

ae चानधीयानं gate कितव' तथा याजयन्ति ये पुगांस्तांरच श्राद्धं भोजयेत्‌ १४१

जटिला ब्रह्मचारी तस्य हययं कशविशेषः पाक्िकोा विदिता--“ुण्डो वा जरिलो वा स्यात्‌" इति उपलक्षणं जटा ब्रह्मचारिणस्ततो युण्डोऽपि प्रतिषिध्यते | तस्य चानधीयानस्य प्रतिषेधः |

“ag श्रोत्रियायैव देयानि इति चानधीयानस्य प्रा्निरेव नास्ति? |

्रक्रान्ताध्ययनः श्ननधीतवेदः ्रगृहीतवेदश्चेतप्राप्नुयात्‌ |

“aq वेदपारग इति वचनात्‌ कुतः प्रकरान्ताध्ययनस्व ahh: |

एवं .तर्दि अ्रधीतवेदाऽप्यस्वीङृतवेदाऽनधीयानाऽभिप्रेतः “Caaf दौहित्रम्‌, (भनु ३।२३४) इत्यनेन वा दैहित्रतैवात्र नाभ्ययनमिति कश्चिन्मन्येत तदथैमिदम | श्रनधीयानस्य प्रतिपेधाद्विदुषस्तस्याधिकारो ऽस्तीयवगम्यते |

qatar: स्वल्लितलोददितक्ंशो विकलेन्द्रियो वा। तस्य हि निवचने कुवन्ति-- दृवेया शाद्रलेनाप्यल तस्य वालो भवतीति हि gata प्रात्रियते लञ्जया वाय सामभावे तावन्मात्रेणाप्यपिदधाति शेफम्‌ |

किलवो qari: |

arate ये पूगात्‌ संघान्‌ ¡ त्रात्यस्तामादिभित्रायानां दि संहितानां यागे विदहितः। प्रतिषिद्धं तद्याजनं "व्रात्यानां याजने कृत्वेति? वयं AM: क्रमशः प्रत्येकमपि बहून्याजयति बहुकृत्व श्रातिवग्यं करोति, सोऽपि Aisa: | TA वसिष्ठः ““यश्चापि बहूयाज्यः स्या्यश्चोपनयते बहून्‌? इति |

#faarg: --श्राद्धप्रहणासिपच्य एवैषां प्रतिपा तु दैवे।

तदयुक्तम्‌ तदपि श्राद्धागमेव श्राद्धशरदेन युक्तं वक्तम्‌ ।॥ १४१

चिकित्सकादेवदखकःपांसविक्र यिणस्तथा त्रिपणेन जीवन्तो नर्ज्याः स्युरव्यकव्ययाः १४२ भिषनः चिकित्सकाः देवलक्षाः प्रतिमापरिचारकाः। श्राजीवनमन्व- न्धरनैतै। प्रतिषिध्येते धर्माथते तु चिकित्सकहेवलत्वयोरदषः | मांसविक्रयिशः सनिगः। द्वितीयान्पाठे पूर्वेश्लोकादाल्यातानुषङ्गः |

waa: | मनुस्मृतिः | २७३

विपणेन जीवन्तः प्रतिषिद्धेन पणेन प्रतिषिद्धाः पणा इशमाध्याये व्त्यन्ते | तेन ये जीवन्ति ते। व्याः sua | मसिविक्रयिशस्तु धर्माथैमपि निषिध्यन्ते | यस्य केनचिन्माससुपहतम्‌; अन्यस्य dah, उपहतमांस स्यच gaa हेमेापयेगिना,--स ate पतेन विनिर्भिमीत,-- भवत्यसैषर्मार्थो विनिमयः विक्रयशन्दवान्यता विनिमयस्यापि भवतीत ईशा धर्माथैमांस विक्रयिशणोऽपि प्रतिषिध्यन्ते १४२ मेष्यो ग्रामस्य राज्ञश्च नखी श्यावदन्तकः

प्रतिरोद्धा गुरा लयक्ताधित्राधुपिस्तथा १४३ प्रेष्य watt | Wan या यत्रकुत्रचित्‌ Haw प्रेष्यते एवं राजप्रेष्यः | कुनखी ्रयावदन्तकः | fattest गुरार्वाग्ब्यवहारेऽन्यत्र यो शुराः प्रतिबन्धे प्रातिकूस्ये aaa i त्यक्ताञिखरेतावसथ्ययारन्यतरस्यापि | वाधुषिः सत्यन्य- स्मिन्‌ जी विकापाये बृद्धिजीविकः “afeeg योक्ता धान्यानां वाधुषिच्वं तदुच्यतेः इति यत्स्मरणं तत्स्वप्रक्रियायामेव वैयाकरणा fe वृद्धिजीविना धान्यादन्यत्रापि वाध्रपिकशब्दं स्मरन्ति | ते शब्दाथैस्मरण प्रमाणतरा, अभियेगविशेषात्‌ १४३ यक्ष्मी qaqa परिवेत्ता निराकृतिः

safes परि वििर्च गणाभ्यन्तर एव १४४

यक्ष्मी व्याधितः राजयत्त्मगृहीत इत्यन्ये |

'पशुपालः यटि हस्तस्तदरु fasta: |

निराकरतिः सत्यधिकारे agatha: | ग्र्यत्वेऽप्यनुपजीन्यः waar प्कतिरुच्यते एवं हि शतपथे “ara देवानचैति पितन्न मनुष्यान्‌"; इति

रस्तु पश्यते ^“ अ्रस्वाध्यायश्रतधनेनिरप्कृतिरुङाहृतः'› इति, ते शब्दाथसम्बन्ध- चिद: तस्येहाप्राप्निरेव, श्रोत्रियनियमात्‌ निराक्रतां दैवादीनां “निरारृतिरितिः धालःानुगमेोऽस्ति | घर्मधर्भिगोश्चामेदविवन्तायां क्तिनापि प्रयोग उपपन्न इति | निपूर्वोऽय' धातुरपवर्जने aaa, निराकृता avatar उच्यन्त, ` माजनानिराकृताः (अधिकारा- fatisar इति ग्रवर्जन चाङ्तिः सा निर्गताऽस्मादिति `निराकृतिः' ¦ संस्थान Walaa कुत्सायां निष्ट्यो दुराकृतिनिषिध्यते श्राह ““वाभूपवयःशील- Wa.” (ate qo Wie) वाक्सपन्नो वाग्मी पड्वागिन्द्रियश्च | aghast भोज्यः

रुपसपन्नो मनोहरावयवसंनिवेशः वयःसेपन्नः युवभ्यो दान प्रथमं प्रतिवयस स्वकः (ato qo १५।१० ) इति | संज्ञाशब्दा वाऽयं क्तिजन्तः | | ३५ ear,

fe eo SBA CAST ys ee Cy

fe) FEC a LISGRAR Le

२७४ मेधातिथि माष्यसल मलङकुता | [ ada:

ब्रह्मद्िट्‌ ब्राह्मणानां वेदस्य at Ger ब्रह्मशब्दस्योभया्थवाचित्वात्‌ “Hanh ae: स्मृतः) इति | गणः TE: | TARA क्रियया जीवन्ति ये ते गणशब्दवाच्यासशन्तगताश्वातुर्विय- STENT: | परिषेतु पपिवित्तौ वद्यमाणस्वरूपौ १४४ कुशीलवोऽवकीणीं दषरीपतिरेव पौनर्भवश्च काणश्च यस्य चेपपतिग्रहे १४५ चारणनटनतैकगायनादयः कुशीलवाः | अवकीर्णो विप्लुतनह्मचर्यः | grat शूद्रा तस्याः पतिः श्रसप्यामन्यस्यां चात्र मन्यन्ते वृषल्या एव यः पतिः, यस्व द्विजातिमायां नास्ति | aa war”? | प्रकरणान्तरे विगदं ताचारसंमरहं श्रयते “एतान्विगहि ara’? इति शरा विवाहश्च सर्वेषामनुज्ञातत्वात्‌, गर्हितः | छृतसजातीयापरिणयनस्यानुज्ञातः। प्रताऽसलयां सजातीयायां वृषल्या wal प्रतिषिध्यतेऽत्र | चैनभवः। ‘gay: greet | वदेयति नवमेऽध्याये “पत्या वा परित्यत्तेति" काण एकनाद्णा विकलः | यस्य उपपतिर्जायाजरोबध्ितायां भार्यायामस्ति। उपेक्तया निन्यत। age “sang wag athe पत्यै भार्वापचारिणीति'? १४५॥ भृतकाध्यापका यश्च भृतकाध्यापितस्तथा शद्रशिष्यो TRAIT वाग्दुष्टः ुण्डगाखकेा १४६ भूतकाथ्वापकः WAR: सन्‌ यो द्िताऽध्यापकरः yaw इति 'यदीयददासि वेदमध्यापयामीति' यः प्रवतैते पणेन भुतकाध्यापकः| एषा दहि भृतिः प्रसिद्धा कायवाहादिपु यस्तवियता धनेनेयदध्यापयामीति निरिचलय वचनव्यवम्थय), पव ध्यापयति लभते चाध्यापनाथै", नासै 'मृतकाध्यापकः' श्रनिरूपितपरिमाू चाथेदाने विहितमभ्यापनम्‌ | एवं भृतकाच्वापितः। ये व्युखन्नवुद्धिः सत्यकामवत्‌ स्यं भ्रति दत्वाथ स॒ wagead यस्तु पित्रादिना शतिं दत्वा उपाध्यायान्तसभावेऽध्याप्यते तध विगहिताचारत्वम्‌ बलिः दि पित्रा प्रतिषिद्धेभ्यो निवर्तनीयः। gage’ "र शिष्यश्च य^उयश्च॑तिः |

श्रध्यायः | मनुस्मृतिः | २७१५

शूद्रस्य शिष्यो व्याकरणादिविध्ासु | गुरु शूद्रस्यैव | उपसजंनीभूतस्यापि सम्बन्धः, स्मरृतिशास्स्वात्‌ चिर्गाइिताचः- waa सर्वशेषत्वात्‌ | शुद्रगुदत" गितं नान्यत्‌ | वाचा दुष्टः परुषानृतभापी भभिशस्त gayest | कुण्डगालक्षी वक्यमाषौ १४६ अकारणे परित्यक्ता मातापित्रोगु्तोस्तथा MAA सम्बन्धः संयोगः पतितेगंतः १४७ safe कारणे यः परियजति मातरं पितरं प्राचार्य". च। गुरशब्दः सामान्य- शम्दलरादुपाध्यायेऽपि प्रवर्तते | यत्त “तथा सति मातापिद्प्रहणं कतेन्य' स्यात्‌, गुरत्वादेव fata ward ada गुरुरिति व्याचच्वतेःः- तदयुक्तम्‌ | रसति मातापितृप्रहणे गुरुशब्दः पितर्येव त्रिमाकरत्निमन्यायेन sada) प्रथगुपादाने तु शाखान्तरवदाचायैः श्रेष्ठो गुरूणा- मिति सामान्यशब्दता सिद्धा भवति | परित्यागक्ारणं (त्यजेत्‌ पितरं राजघातकम्‌'' sar | मातापिन्नोः परित्यागस्तत्पादसेवादेः शुश्रूषायाः WW, तक्षाराधने AIT | गशरतरमेव श्रध्यापनसमर्थेऽध्यापयितरि तच्यागेनान्यत्राध्ययनम्‌ | पतितै; watt गतः सम्बन्धं कृतवान्‌ ब्राह्मं यांजनाघ्यापनादिभियैनिः कम्थादानादिभिः। “aq पतित्वादेवासौ वज्यैः", | $चिदाहुः--““संवत्सरेण पतति पतितेन हाचरन्‌'*(२६०)--्र्वागयं प्रतिषेधः। "प्रथ ad वाचे युक्तिः सम्बन्धसंयागं गत इति? | नात्र सम्बन्धशब्दे वैशेषिकादिप्रसिद्धवा संयोगादिवचनः, किं तरिं क्रियैवात्र सम्बन्ध- हेतुत्व त्सम्बन्धश्हैनोच्यते | याजनादिलच्तणे Faw सम्बन्धमात्रमुप- waa १४७ अगारदाही गरदः कण्डाशौ सेोमयिक्रयी समुद्रयायी बन्दी तैलिकः कूटकारकः १४८ भ्रगारस्य गृहस्य दग्धा | गरं इदातीति setae गरप्रहण' विषादीनामपि | कुण्डस्य भ्मन्नमश्राति। एव गोलकस्य प्रदशेनाथैतवात्‌ कुण्डस्य |

२७६ मेधातिथि भाष्यसमलङ्कता [ तृतीयः

सोमं विक्रीणीते। श्रोषधिः सोमस्तं यो विक्रीते, यागाथैमैषधार्थं वा न्य तु सेमसराधनान्‌ ज्यातिष्टोमादियागानाहुः तेषां विक्रयो यद्यपि संभवति, श्रमूर्ैत्वात्‌ क्रियायास्तथाप्यविदुषामेवं विधस्याचारस्य arama प्रतिषेधः दृश्यन्त afagta एवं बदन्ता "यन्मया सुरतं कृतं तत्तेऽस्त्विति' ‘Gad’? सुकृतैः साधितं धर्मम ¦ तथा ‘at रात्नीमजायेथा यां प्रेतासि तदुभयमन्तरेणेष्टापूतैः ते नाकं सुकृतमायुः प्रजां cara यदि मे दद्य रिति, यथेव शपथा एवं दानविक्रयावपि वाचा य: कराति asad | Waa चात एव दटृशानां शपथद्ानविक्रयादीनां वाचा क्रियमणानामनुमीयते |

समुद्र उदधिस्तं यो याति।

बन्दौ स्तुतिपाठकः |

tan: तिलादीनां बीजानां पेष्टा

कूटकारकः साक्तये्वृतवादी १४८

पित्रा विवदमानदच कितवो मद्यपस्तथा पापराग्यभिशञस्तथ दाम्भिका रसविक्रयी १४९॥

पित्रा यो "विवदते" परुषं भाषते, राजकुले व्यवहरतीति पूर्व॑पत्तोत्तरपन्तभ॑+५। भागादिनिमित्तम्‌। तथा गौतमः ( ute) ““पित्राऽ$कामेन विभक्तानिति"।

“प्रतिरोद्धा गुरारित्यनेनैतत्कथं पुनसक्तमुच्यतेः? |

neq: ्रतिरोधः श्रन्यश्चं ‘far, यक्किचित्‌ गुरोरमिप्रेतं वस्तु ‘Hae सिध्येदिति" aa सम्बाधक्तम्‌ प्रतिरोधः न्याय्येऽपि वस्तुनि afesarafaara: परति राद्धूखम्‌ | प्रतिराेति aa पाठान्तरम्‌ भ्राभिमुख्येन दििसिता, हस्तादिना गुरा: प्रति रोद्धा चपेटादिदानेन | श्रस्मिन्पत्ते स्थितमन्यस्वं विवादस्य |

कितवे acer कारयिता सभिकः यस्तु स्वयंदेविता प्रागेव निषिद्धः |

फेकरमन्ये पठन्ति, ककरो मद्यपः इति वलितप्रत्तो प्रध्यधटषटिः

कातरमन्ये। शुकपक्ततारकः |

मद्यपः | सुराया श्रन्यस्वारिषाङर्मयस्य पाता सुरापः, पतिततवैनैव निरस्तः |

UIT Ha दि ज्लोकेऽत्यन्तनिन्यः, पापररगीत्यमिधातुं युक्तः | War देव प्रतिषेधात्‌ यदमौलत्र सर्वो व्याधिगृद्ीता गृह्यते, कस्तं, यौ पदि हि sat गृह्य तनैव, सिद्धखातवापरागीति नाकरिष्यत,

श्रभिशस्तः पातकापपातकयाः कर्तेति लोक प्रसिद्धः, भ्रसत्यपि तत्कदरंकसवनिधव।

दाभ्मिक्रः छद्मना धर्म" चरति ज्ञोकपक्त्यथैः, कतैव्यमिति हृत्वा करेति ¦

waa: | मनुस्मृतिः | २७७

रसविक्रयी विषस्य Robart) तस्य ह्यं तदभिधानम्‌ ‘sotgadt ware.’ 'रसदः सत्रा"त्यादि विषह रसद उच्यते || १४६ II धनुःशराणां कतां यथाग्रे दिधिषूपतिः मित्रुग्य तदत्तिश्च पूत्राचायस्तयैव १५० धनुः शराश्च यः शिल्पीव करोति | यश्चा दिधिषूपतिः दिधिपृशब्दः काकाच्जिवदु भयेन संम्बध्यते | स्मृति- शाघ्रतवाच्चैदशः सम्बन्धो लम्यते। लेखानाष्ादयोऽपि way संकेत्यन्ते भवन्ति qa: | भरत एतन्न वाच्यं “कथमेक्रशब्दः समासान्तगते द्वाभ्यां भिन्नप्रस्थानाभ्यां प्रमिसम्बध्येतः, इति गौतमेन हि gt निपिद्धम्‌। इदापि सम्बन्धमेरे लिङ्गम्‌ | द्विपदः समासः | हम्रेदिधिपूपतिनांम कश्चिदस्ति att वद्यमायलक्तणौ | fase fad याटृह्यति। मित्रस्य यः कार्योपघाते sada व्य तवृत्तिः qa वृत्तिर्जीविका यस्य | “aq "कितवे मद्यपः इत्यत्रोक्तमेवः' | नावश्यं aaa ata द्यूतस्य प्रयोजकः, कितहि यः स्वयं देवितुं जानाति गुगभयाद्वा दोन्यति। व्यसनी तु देवैः शप्रतयाऽन्यं देवयति। तदर्थो द्वितीयः कितवशच्दः श्रथवा ्रकृतश्रोका यतस भाखायवो FATT: | पत्र श्राचार्याऽध्यापकोा यस्य युख्यमाचायैत्वं पुत्रे सम्भवति १५० भामरी गण्डपाली RAIA पिशुनस्तथा उन्मत्ताऽन्धशथ्च asa, स्युवे दनिन्दक एव १५१ श्याधिविशेषवचना एते | भामरी श्रपस्मारो | गण्डमाली | कपोते कण्ठे पिटका मालाकारा जायन्ते | पवि श्वेतकुष्ठः। पिश्युनः परमर्मपरकाशकः करयेजपः उन्मत्त; अनवसित- wat धातुसंच्तोभेण पिशाचगरृहीतः यक्किचनवादौ यक्किचनकारी वा। खन्ध Taltaa: | वेदनिन्दकः | “ag nafge शब्देनैव ब्रह्मशब्दस्यानेकाथेकत्वात्‌ वेश्निन्दको गृहीत एवः? | नवम्‌ श्रन्या निन्दा wet द्रषः। वचित्तधर्मो द्वप, तदुपयप्रीतिशब्देन कृत्मनं "निन्दाः १५१ दस्तिगेदवोष्टदमको नक्षत्रैश्च जीवति

पक्षिणां पोषको यश्च युद्धाचा्थस्तथैव १५२ हरत्यादोनां विनेता दमक्षः गतिशिच्चयिता।

२७८ मेधातिथिभाष्यसमलङ्कता [ sata:

नक्ष्य शच stata | नचत्रशब्देन ज्योतिःशाख' awd, तेन जीवेति व्यातिषिकः |

पक्िणां श्येनादीनां भावरा" पोषयिता |

युद्धाचार्थ धलुवेदोपदेशकः १५२

सोतसां Azar यश्च तेषां चावरणे रतः गरहसंबेशको दूता FAITH एव १५३

‘alate’ उदकागमाः ast भेदकः सेतुं भित्वा देशान्तरे waaay नयति | तेषां खोतसामेव चावरणे रतः | ‘saw’ ्राच्छादनम्‌। यतः प्रशा. दुदकञद्धवति तत्‌ स्थगयति |

गृहाणां संनिवेशोपदेशकः, वास्तुविद्या जीवी, स्थपत्तिः सूत्रधारादिः। त्वात्मनो गृहाणां सन्निवेशयिता |

gat राज्ञः परेभ्यो दासवद्विनियोभ्यः। दूतस्तु सन्धिविप्रदादावेव प्रेष्यते |

gaa रोपयति, मूस्येन धर्मां तु दोषः, ्रविगर्हिताचारत्वात्‌ विदिते बृत्तारोपण' “'दशाघ्रवपी नरकं यातिः; 1 १५३

TA! श्येनजीवी कन्यादूषक एव fia हषलष्टत्तिश्च गणानां चैव याजकः १५४

शभिः कोडति भ्वक्रीडी। क्रोडार्थं शुनो विभति | |

श्येनैर्जीवति क्रय विक्रयादिना प्रागुक्तः पक्षिणां पोषकः पलरादिसंल्थितानां पारयिता।

कन्यामकन्यां यः करोति स॒ कन्याटूषकः |

हिंसतः स्वभावक्रूरः वधरतः |

बृषलवुत्तिः aera: सेवादिना ar जीवति

वृषलपुत्र इति पाठान्तरम्‌ | कंवल्ला एव वृषलाः पुत्रा यस्य | “शूद्रापत्यैश्च Hat: इति गददिताचारः |

गणानां देवतायाजकः गणयागाः प्रसिद्धाः १५४॥

श्राचारहीनः क्छीवश्च नित्यः याचनकस्तथा कूपिनीवी saat सद्विनिंन्दिति एव १५५ साचारे गृहाम्यागतानाम्‌ पूजादिप्रयुक्तिसैौकिकसमाचारः, तेन वजिंतः |

ङ्गी बौ \स्पसल्वः, मपनोत्साहः कर्तव्येषु |

श्रध्यायः | मनुस्खतिः | २७८

याचनकः सदैवयो याचते, यश्च याच्‌नया परानुद्रंजयति वस्तुसखभावेयं याचनया याच्यमानेद्धेजनम्‌ नन्द्यादिभ्यो gy (पापिनि ३।१।१३४), स्वाथे कः कुषिजीवी agar कृष्या जीवति, सति चेापायान्तरे श्रस्वथंङतयाऽपि | श्लीपदी एकः पादा महान्‌ यस्य सद्धिनिन्दितः दुर्भगः, विनाऽपि दषे सतां द्वेष्यः १५५॥ ओरभ्रिको मादिपिकः परपूर्वापतिस्तथा म्ेतनि्यापकरचैव वजेनीयाः प्रयत्ततः | १५६ ‘scan मेषास्तैश्चरति क्रयविक्रयादिना उ्यवहरति, तद्धनप्रधानो वा | एवं माहिषिकः परः पूर्वो यस्याः, तस्याः "पतिः wal या श्रन्यस्मै दत्ता eda at set तां पुनः यः Gente, पुनर्भवति wat daar नरो भर्तांसावितिशाखेथ | प्रेतान्‌ यो निर्यापयति वहति | एते यत्नतो वजनीयाः १५६

एतान्विगहि ताचारानपाजक्तेयान्दिनाधमान्‌

द्विजातिप्रवरो fara वरिबनयेत्‌ १५७ विगर्हिता निन्दितः arate: कर्मावु्ठानमेपामिति। काणादयः पूतंदोषलिङ्गेन | "नादया ऽनुभूयमानदोषाः प्रयत्तादिना | gama दैवे fet वजंयेत्‌ परिहरेत | AISA: , ie नार्हन्ति भवार्थे ठक्तन्यः श्नं त्वमेव पड्कावभवनेन पनीयते ¦ oedalad: ag माजन नार्हन्ति श्रत एव "पड्किदुषका' उच्यन्ते तैः qatar seas दूषिता भवन्ति १५५७ ब्राह्मणो हयनधीयानस्तृणाम्निरिव शाम्यति तस्मै हव्यं दातव्यं हि भस्मनि हूयते १५८ यथैते स्तेनादयः पङ्कदूषकाः - एवमनधोयानस्तत्तूल्यदोष इत्येवमर्थं पुनर्वचनम्‌ | अरन्ये तु व्याचक्तते। श्रधोयानानां काणादीनामसति वतमाने विगर्दिंताचारत्व दषे फदाचित्‌पराप्यथैम्‌ “श्ननधीयाने ब्राह्मणो व्यैः, यस्तु श्रोते तस्मै ot किमिति द्‌यतेः--एवमथमेवात्र हव्यग्रहणम्‌। हव्ये अनधीयानः Raat व्यैः यच दर्यमानगर्हिताचाराः श्रता ये वचनेन उभयत्र प्रतिषिद्धास्ते दैवे पित्रये वजयः, नतु पित्र एव। तथा वसिष्ठः-

२८० मेधातिथि भाष्यसलमलङकुता [ az:

“ae वचेन्मं्विशुक्तः शारीरः पड्िवुषयैः |

aged तं यमः प्राह पद्किपावन एव सः? इति

तृणाशिरिष शाम्यतीति दणाग्नियैथा शक्नोति हवींषि पक्तुं, हुतमाचरश हविषा शाम्यति उद्भाति | यस्मिन्नगनौ हृतं भस्मीभवति तते होमात्फलम्‌ | aa दि gaa “श्रखमिद्धे होतव्यम्‌ अग्निर्वै सवां देवता, इति एवमनधौयानो त्ाह्मणस्तृणाग्नितुस्यः | एतदेवाह हि भस्मनि हूयत शति यथा aurfy: प्राग्‌ भस्मोभवति, तत्र हूयते, एवं तादृशो ब्राह्मणा भज्यते १५८

WIS ये AMAT फलादयः दषे कर्मणि fet वा तं प्रवक्ष्याम्यरोषतः | १५९ wea प्रतिपेधविधेः फलमाह प॑क्तिमर्हन्तीति ‘ea, Te: ‘sae | दण्ड्यादिदशेनाद्रूपसिद्धिः तेभ्या दाने यः फलोदयः फलासत्ति्भवति दातुः, तं मर्थ मिक्ानीं नरवीस्यवहिता भवतेति १५८ ञरव्रतेयदृदरिजैषु क्तं परियत्रादिभिस्तथा AUER IMAC तदं रक्षांसि TAT १६० MAA: भ्रसंयताः शाखाचारवजिंताः | परिवे्तप्रथृतय यद्यपि शाखबाद्यास्तथापि मेदेन स्मरथार्थ दषगुरत्वार्थं वा कथ्यनत। अन्ये चापाड _क्तेयाः काणश्छीपद्यादयः | tea भुक्तं श्राद्धे भवति, तदर्तांसि देवद्विषो भुखते, पित्तरः! श्रता निष्फलं तच्छ्राद्धं भवतीव्युक्तं भवति | रक्ताग्रहणमथैवादः १६० arias कुस्ते asa स्थिते॥ परिवेत्ता विज्ञेयः परिवित्तिस्तु gam १६१॥ HI Met जातः MAB: सोदर्यां ्रताच्यते। एवं हि पश्यते- ““पिवृग्यपुत्रान्‌ खापन्नान्परनारीषुतांस्तथा | avifveraaaia दाषः परिवेदनेः" इति। aq सोक्याग्रजः सस्मिस्थितेऽकृतदाराभ्निसयेगे 'तिष्ठतिःः प्रक्रृतव्यापार निवृत्तौ प्रयुक्तः श्रभमिहोत्रशब्डः कर्मवचनोऽपि तदर्थ ऽगन्याधाने वर्त॑ते | स्मृत्यन्त विभोषः पठ्यते---

श्रध्यायः | मनुस्मृतिः | २८१

"उन्मत्तः किस्विषी कुष्ठी पतितः sla एव |

राजयददमाऽऽमयवी योग्यः स्यासरतीत्तितुम्‌'

पृतदप्यनधिकारापलन्तणाथैम | Beata गृह्यते |

कालविशेषोऽधिका व्यपेद्यते। तथा wafa:— ‘set वर्षाण्युदीन्तेत, ofan” इति (गौ° सू० १८१९६) एषा व्पसख्या यदा कनीयान्‌ प्राप्रविवाह - करालः ततःप्रभृति द्रष्टव्यः विवाहक्षालश्च सखाध्यायविधिनिवृत्तिः |

‘ag प्रोषितताधिकारे तत्पटितम्‌ | भर्वरि प्रोपिते यः aut प्रवास कालस्त- मुपक्रम्य arate परटितमः' |

सत्यम्‌ वाक्यान्तरे प्रोषितशब्दस्य प्रत्यन्तः सम्बन्धो ऽवगतः वाक्यान्तर तु सस्बन्पे प्रमाणं वक्तव्यम्‌ तदस्ति यथा स्वरितेनाधिकार इतिः चात्र नच्ऋ्दो ऽस्ति! agian विनैव तस्य वाक्यस्यापरिपूंस्वम्‌ |

afaga चातिशेषे एाभिशब्देन स्मा्तस्याप्यगनेर््रंहगा कृतम्‌ |

कं चिततितरयैप्यङृताधाने विधिमिच्छन्ति ¦ ग्रप्रजशब्दस्य यौगिकत्वान्‌- पिता९- प्रजा भवतीति |

यद्येवमन्योऽपि योग्रजस्तत्राप्येवं प्राप्नाति चायमग्रजानुजन्यवदहारः पिता- ुत्रयावि्रते। स्मृत्यन्तरेऽपि ठु पश्यते (ate Go Woks) ‘mat म्यायसीतिःः |

परिवित्तिः प्रव जे ste: १६१॥

परित्रित्तिः परीवेत्ता यया परिविद्यते aa ने नरकं यान्ति दातयाजकपञ्चपाः १६२

दम्‌ ज्गास्परितरेदनसम्बन्धिनामन्येषामपि देषदशेनद्रारेण निषेधं कराति निपेधपरि- वणित: परिभूतो वा वेदनेन परिवित्तिः। परिवज्यैः ज्येष्टं करोति परिवेदनं परीवेत्ता यया कन्यया परिविद्यते at ते नरकं यान्ति

दाता यानकश्च येषां नरकगामिनां पश्चमः दाता, कन्यायाः एवं प्रकृतत्वात्पि- We: याजकाः विवाहे यः ate art योवा तत्रोपदेष्टा। saat तेषामेव १वेन्‌परिवित्तितत्कन्यादातृशां व्ये तिष्टोमादौनामपि यज्ञानामृलिक, |

TARGA तथा कर्तव्यं यथास्य कनीयस भ्रातु विवाहे Manda भवति i भनीयसाऽपि ganda द्रादशाषटषडवरपाहिविषया कतंल्या कल्ययाऽपि तादृशाय हतु देयम्‌ |

Ta पच्वमौ येषामिति gegaat agatfe: १६२

३६

२८२ मेधातिथिभाष्यमसमलङ्कुता [ वृतीयः

MIT तस्य भार्यायां योऽनुरज्येत कामतः धर्मणापि नियुक्तायांस ज्ञयो दिधिषूपतिः १६३ नियागधर्मेण प्रवृत्तो was तस्य तद्धा्यांगमने यानुरञ्येत प्रोतिं भावयेत | कामतः, निवेोगधर्मातिक्रमेण “agaged? इत्येवं विधिं रित्वा इच्छानुरागं गाढालिङ्गन. परिचुस्वनादि कु्यादसश्द्रा प्रवर्तेत, चेतसा वा विक्रियेत, कामिनीप्रेमरष्टिन्धवचन।- fis aqufraa विभावित दिधिष्ूपतिरवेयः | ma दिधिषू पतिलक्तणं तु स्मृयन्तरात्‌ ज्ञेयम्‌ ““जीवत्यग्नेदिधिषुपतिः?? इनि : कचित्तु नैव यं aa me paras तीत्यषरुः। प्रपरिपूरथं fee aad gam लक्तणे कर्तभ्य, कतं व्यक) रिणामेकस्यापपद्यते ¦ स्मृत्यन्तरे चैनदुभयं लच्यते- Cqugalafa बो बदन्ति दिधिपूपतिम्‌। यस्त्व 7दिधिपृविप्रः सैव यस्य कुटुम्बिनी 17 a fag सम्भवति, परपूत्रीभतेः gata निषिद्धत्वत्‌ तस्मादन्यो दिपिपृपतिः १६३ परदारेषु जायेते ढौ सुरौ Fema पत्यौ जीवति कुण्डः eum भतरि गोलकः १६४ qat जीवति तद्व हे सितायां agratat यो गूढोखन्नः मंग्या उपपतिसेन वा तमया जायत सोऽन्यजतः कुण्ड उच्यते | मृते तु गोलकः | एतावनियुक्तासुताविति केचित्‌ | तदयुक्तम्‌ तयोरत्राह्मण्यादेवाप्राप्निः | तस्मान्नियोगोरपन्नौ कुण्डगोल्लकौ | कथं पुनरनियुक्तासुतयारनब्राह्मण्यमितरयास्तु ब्राह्मण्यम्‌? | जातिलन्तणे पत्नीग्रहणात्‌-- स्ववर्णेषु तुल्यासु पन्नोष्वित्तिः। सम्बन्धिशा्दश्च पन्नी शब्दो भवं शब्दवत्‌ यज्ञसयेगे प्नशब्श व्युत्पाथते चान्यदीयया भार्यया सदान्यस्य यज्ञाधिकारः | “qad नियेगोसन्नयोरपि समानन्यायत्वान्नैव ब्राह्मण्यम्‌ ?;। दशम एतन्निर्गेध्यामः | ang नियुक्तानियुक्तार गयोः कस्यचिदपि ब्राह्मण्यम्‌ ननूक्तमसति ब्राह्मण्ये प्राप्त्यभावासपरतिषेधानुपपत्तिः | पतितप्रतिपेधादेव एतद्भविष्यति द्विजातिकर्मभ्यो हानिः "पतनम्‌? | द्विजाति कर्मत्वे सति श्राद्धमोजनस्य कृतः पतिते प्राप्निः। श्राभ्नायते प्रतिषेधो “ध्ये सतन पतिता" १५० श्लो० ) इति १६४

waa: | मनुस्प्रतिः | २८३

ते तु जाताः परकेत प्राणिनः प्रेत्य चेह च॥ दत्तानि हन्यकन्यानि नाशयन्ति प्रदायिनाम्‌ १६५ ““जात्याल्यायामितिः' (sate qo १।२।५८) बहुवचने म्राणिन इति। त्रह्मण्यादिव्यपदेशमवजानतं श्राणिनः इत्येवं व्यपदेशा, व्यपरशान्तरम- ह॑न्ति wad नाश्चयन्ति हव्यकव्यानि निष्फलोकरर्वन्ति अरदायिनां दातृणाम्‌ परिवच्रादीनां लोके नातिप्रसिद्रत्वात्‌ शत्दैश्चस्य्रतत्वाद्रपवखार्थ लक्णध्रण- यनम्‌ | १६५

ATA यावतः प॑क्त्यान्‌ सुञ्जानाननुपदयति तावतां फल' तत्र दाता stata -वालिश्चः १६६

पङ्कमरैन्तोति deat: | द्विरेकत्रासनभोजनाथहं ता पेक्त्यताः, तदमावादपंक्त्यः।

यावतः पंकत्यान्वद्र्तपस्विश्रत्रियान सुञ्चानाननुपग्रयति, तावतां aa पितरदृप्त्याख्यं फलं भवति

ग्रतः स्तेनादयः श्राद्ध Haat ततः प्रदेश।दपमारणीयाः |

बालिशो Far १६६

वीक्ष्यान्धो नवते; काणः पष्टः Raa शतस्य पापरोगी सहस्रस्य दातुर्नाशयते फयम्‌ १६७ “aq चान्धस्य कुना दशनम्‌ | यनदभूुच्यते वौकष्यान्धेा नवतरिलिः'। सत्यम्‌ तस्प्देशमन्निधानमनेन aed. यावान्‌ दंशश्चन्तुषमते। टृष्टिगाचरस्ता- a देशादनाघरतादन्धो विवासनीय पाणः षष्ठे; ¦ नात्रायमर्थाऽत भोज्या इति। कवन मङ्खपापचयन areas प्रायरिचत्तविशपार्थ' ज्ञाप्यते | {वची कुष्ठो भण्यतं | पापरोगी प्रसिद्धः १६७ यावतः संस्पृशेदङ्गं तरह्मणाञ्टू्रयाजकः तावतां भवरेदातुः फलं दानस्य पातिकम्‌ १६८ ावते ब्राह्मणान्‌ स्पशस्यङ्खैः, aE गतः Haag स्पगीनै विवक्तितम, Pr तिं पूर्ववत्तहेशसंनिधिः | पातिकं लस्‌ पूते भवं flag) वरिवेदिदानाघत्फलं नस्पौनिक्ेभ | १६८॥

२८४ मेधातिथिभाष्यसमलङकता | [ तीयः

बेदविस्वापि त्रिभाऽस्य रेभात्रत्वा प्रतिग्रहम्‌ विनक्षं व्रजति स्िप्रमामपात्रमिवाम्भसि १६९ प्रसङ्गाच्तरू्याजकस्याप्रतिप्राद्यता९नेन कथ्यते | वेदविदपि यदि तस्य शृद्रयाजकस्य सम्बन्धिने द्रन्यध्य प्रतिग्रह करोति Arar. दिव्यलुवादः। सोऽपि विनाशं व्रजति ्रभिलषितेनार्थेन वियुज्यते aagaiy. शरीरादिना | जरिंपुनरषेदवित्‌ बेश्विदहः किल प्रतिग्रहे नातीव ara इति वन्त्यति स्रामपाच मपक्वं शरावादिभाजनम्‌। म्भसि जले Pra १६६॥ सामविक्रयिशे विष्ठा मिषने पूयशितम्‌ ag देवलके दत्तमपतिष्ठिः तु WTA १७० तस्या जातौ जायते यत्र faytser मजने भवति | एवं भिषजे | ay निष्फलं उद्वेगकरं ar) नष्टं हि goa aga जनयति श्रविद्यमाना प्रतिष्ठा fates तदपघनिष्ठस्‌ | wed: शब्दैरेवं विधस्य हानस्य ane कर्तुश्च दोषसम्बन्थः प्रतिपायत नष्मप्रतिष्ठमिति नानयोरपि मेदाशङका कार्या, कार्यामेदात्‌ १५० यत्त वराणि दत्तं नेद्‌ नत्र तद्धवन्‌ भस्मनीव दतं द्रव्यं तथा पनरे दिन १७१ Banh Gta व्याख्येयः | वागिनकश्य भोजनं निषिद्धम्‌ तदशसंनिधिः। af यथा yada diva टष्टिगाचर दश लन्णया संनिपिस्तददिह ated क्िचन्निषन्धनभस्ति | वोनभवो नवमे aeTT ( < | १८५५ ) १७१ इतरेषु त्वपंक्त्यषु यथादिट्रप्वस्ाधूपषु मेदाऽछ इमां समज्नास्थि बदन्त्यन्न मनीपिणः १७२ येऽस्मिन्नपक्त्यदानफलप्रदशैनभ्रकरणे पठिताः श्रन्धादयस्तेभ्योऽन्यं area: प्रति- काण्डोदिष्टास्तपु यथादिष्टेषु भोजितेषु दातुरिमान्युपनिष्ठन्ते, मेदो ऽसुदमांसादीनि ¦ METAS जायते Taga भवति, कृभिक्रव्यादुगृधादिजाताविति मनौषिशे वेदविदे वदन्ति सरव॑स्यायमथेः द्रपेकस्येषु भोजितेषु श्राद्धायिकारा कृता भवत्यकरणे चे विध्य सिकरमदहेषोऽबरश्यं भावी, gees विधेः POR

aaa: | मनुस्मृतिः | ack अपंकत्यापहता पंक्तिः पाव्यते यैद्विजेत्तमेः तान्निवोधन seed द्विनाग्रयान्पक्तिपावनान्‌ १७२ श्रपंक्त्यैः gate: उपहता दूषिता पंक्तिः परिषदं ्रहमरीः पाठ्यते निर्दोषा ्रियते। तान्वक्यमाथैः श्लोकैः एत कात्सन्ये निःशेषेण व्रवीमि ग्रै उदरूपाण्यन्यानि पदानि | यथैवैकत्र FATA दुष्टो दूषयति aged एवं पेक्तिपावनः स्वगुणातिशयाइन्येषामपि दोपानपनुदतीत्यस्याथैः | चानेनापंक्त्यानां भेजनमनुज्ञाप्यते, कितं -पंक्तिपावनोऽवरयमन्वेपितग्यः |

तस्मिश्च wed यद्यन्ये नातिनिपु गतः परीक्तिताः त्रिपुरुषं यावन्‌, तथापि ॒चेदुपलभ्य- मनदेपा, TAS माजयितव्या इत्येवमर्थः पंक्तिपरावने पदेशः १५३ a: सर्वेषु वेदेषु सवंमवचनेषु च॥ श्रोत्रियान्वयजारयैत्र विज्ञेयाः पंक्तिपावनाः १७४ MIA: उत्तमाः सवसंशयव्युदासेन निपुणतः स्वीकृतवेदाः | सर्वेषु waa" gy MAA: इत्येवम्‌ प्राच्यते उ््राल्यायते यैर्वेदाथैः तानि प्रञेखनान्यङ्गानि षडङ्गो वेदो यैरभ्यस्ताऽभ्यस्यते | श्रात्रियान्वये जाताः | पिक्पितामहःदया यपां तादृशा एव | . “ननु dem एव भाज्यतया विहितास्तत्र कोति ऽशया यनेदानी प॑क्तिपावनत्वमुच्यते" | farafggart हाने, सति श्रोत्रियत्वे विहितम्‌ चेद विद्रत्तोपत्ता। vu पैक्तिपावनस्वोपपत्तिः गुणविशेषापेन्तं हिं पंक्तिपावनतव' गुणापचयं युक्तम्‌ | amiggama केवल्श्रोत्रियाय दानाथेमेतत्‌। ग्रसति विदुषि श्रोत्रियाय इन मृल्यमेव गणमि्युक्तं भवति | चहुवचन व्यक्तापेत्तम्‌ | चकारः समुश्चय |) १५४ त्रिणाचिकेतः पश्चागिच्ि्ुपणः पटङ्गवित्‌ ब्रह्मदेयानुसन्ताना SAAT एव १७५ {त्रणाचिकेताख्या वेदविभागे ऽध्वयूणाम्‌- 'पतादकाजग्धृणा' इयादिः तदध्य- ननस्बन्धात्‌ पुरुषोऽत्र चरिणाचिक्ेत उच्यते wed त्रिणाचिक्ेतमधीयानानां बरतमाम्नाते--तत्‌ येन चरितं faathaRa: | भत्रापि लच्चफयैव get उच्यते |

२८६ मेधातिथिभाष्यस मलङ्कुता | [ aia:

चैवं मन्तव्यं तावन्मात्रेण पड्किपावनस्वम्‌, किं तर्हि, सति श्रोत्रियत्वादिरुप- योगेऽधिकाऽयं गुणो द्रव्य पंक्तिपावनहेतुतया |

पठ्चाग्निविद्या नाम द्ान्दोग्योपनिषदि विद्याऽऽन्नायतं, ( ५। १० ) “स्तना हिरण्यस्येत्यादि? यस्याः फलम्‌ तदध्ययनसम्बन्धात्‌ पुरुषोऽपि "पल्च।भ्निः° पूर्ववत्‌ |

Bq तु WAI यस्य, are ताप्रयः सभ्यावसथ्यौ द्रौ, पच्वामिः। तत्र सभ्यो नाम ये महासाघनस्य शीतापनेदाथैमेव बहुषु देशेषु व्यवहियते |

चिस पर्णो नाम मन्तरसतैत्तिरीयकत बाह.च्ये च, “ये बराह्मणालिसुपयं ied mh:

षडङ्गो वेदस्तं वेत्तीति षडङ्गवित्‌ |

त्राह्मधर्मय WMT दानेन या Tal तस्या श्रनुसन्तानस्तदो जातः |

ज्येष्ठक्षामगग्च। ज्येष्ठदहानि areas सामानि, तानि गायति एवमुच्यते | TAs सामगानेन तदुव्रताचरंणेन वा पुरुष इत्युच्यते १७५

aaa व्रह्मचारी सहखदः शतायुश्चौव विज्ञेया ब्राह्मणाः पंक्तिपावनाः १७६

बेदस्या्थ जानाति |

“ag षडङ्गविदुक्तं एवः? |

सत्यम्‌ श्रङ्गर्धिना स्यमप्यूहति प्रज्ञया यः इह वेदार्थविदभिप्रेतः शरथव। तस्यैवायमनुवादः पुनःपुनः क्रियः वेदाथेज्ञानेन विना सव्यप्यन्यरुणयेगे arate: ,

प्रवक्ता व्याख्याता वेदाथस्यैव |

ब्रह्मचारो |

सहखदः श्रविशंषोपादानेन गवां सहस्रः यो दत्तवान्‌ | इदं तु युक्तम्‌ मदम शब्दस्य बदुनामत्वात्‌, बहु या ददाति, उदारो aay: दि गवां संख्ययतवे प्रमाप मस्ति वेदेऽपयुक्तं “गावे वै यज्ञस्य मातर इति। श्रविशोषचेदनायां गावः प्रतीयन्त

शातायुददधवयाः। fe परिपक्षकषायतया पावनत्वमश्रुते शतम युरस्यति शतायुः | वर्षाणि संख्येयानि, प्रसिद्धेः | श्रथवा gauss बहमथेः, बह्वयः शद्ध वयस्स्वं चात्राभिप्रेतम्‌ |

न्तः तु गौतमीये ““युवभ्ये। दाने प्रथमम्‌ एके पितृवध” इति ( भ्र १५ Go tem ११) | एवम्थैमेव अहृ-पारिहणमिह व्याचक्षते हि पूर्ववया भवति ।१५६॥

पर्वे रपरेद् बा श्राद्धकमण्युपस्थिते II , निपन्त्रयोत व्थवरःन्सम्यग्विपान्‌ यथोदितान्‌ १७७

ग्रध्यायः ] मनुस्मतिः | २८८७ उक्ता ATEN ब्राह्मणा भाजनीयाः उदानीमन्येतिक्र्वैव्यताच्यते | ूर्वेवयुयैदहः श्राद्धं कर्तव्यम्‌ ग्रमावास्यायां त्रयेषदश्यां वा, ततः पूर्वस्मिन्नहनि चतुदेश्यां द्वादश्यां वा, चः श्राद्धे कर्तव्ये व्रद्मणान्निमन्त्येत्‌ | MICA] MLA atl विकस्पश्यात्र नियमापेच्तः यः शक्रोति नियमान्पाल्लयितु' पूर्वेध्‌ :, भरशक्तस्तदहरेव | श्रधिकनियमानुपालनाज्च महाफलम्‌ | निमन्त्रणे कर्तव्ये श्रध्येषपूव॑कम्‌ व्यापारणमभ्युपगमनं | त्रयोऽवरा येषां ते यवर ¦ aed न्यूनास्तदा रयः शक्तौ aya यथे- त्माहमिद्युक्तम्‌ | प्रवशिष्टः पद्तघातः श्तोकपूरणाथैः। उपस्थिते प्रप्त यथादितान्‌ यध्राक्तान्‌ १५७ निमन्त्रिता द्विजः पिये ` नियतात्ा मवरेत्सदा छन्दांस्यधायीत यस्य श्राद्धं तद्रवेत १७८ fast श्रद्धे निमन्वितेा नियताव्मा भषेत्‌ संयतात्मा aged परिरक्तन्‌ श्रन्यांश्च यमनियमाननुतिष्ठेत सनातक्रत्रतादीन्‌ पुरुषत्रतानां नृत्य गीलादिप्रतिपधानां कर्माङ्गता विधीयते। तथा कर्तव्यं श्राद्धङृता यथाऽस ब्राह्मणो निम- aura प्रभृति सयतेन्द्रियो भवति, श्रन्यथा श्राद्धं दुष्येत्‌ | छन्दासि वेदान्‌ सरधोयौत। ag बेदान्तरो्चारणमध्ययने तन्निषिध्यते। जपस्तु सन्ध्योपासनादावप्रतिषिद्धः | यस्य ads Wis भवेत्‌ | fot श्राद्धे निमन्तरितवन्नियतात्मा भरेत्‌ | संय- तास्मः सोऽपि नियतात्मा भवेदिति पदयाजना श्रता भोक्तुः कतुश्च निमन्त्रा- Haig तुल्यो नियमे ऽनध्ययन १७८ निमन्त्रितान्‌ हि पितर उपतिष्ठन्ति तान्‌ द्विजान्‌ वायुवर्चानुगच्छन्ति नथसीनानुपासते १७९ रिमन्त्रितेन नियतात्मना भवितनव्यमित्यस्य विधेरथेवादाऽयम्‌ | यस्मान्निमंचितान्‌ ब्राह्मणान्‌ wea रूपेण पितर उपतिष्ठन्ति तच्छरीरम- रुप्रविशन्ति, यथा मूतप्रहानिष्टम्‌ | वायुवदनुगश्छन्ति। यथा वायुः प्रायः पुरुषं गच्छन्तमनुगच्छति, गच्छन्तं TU जहाति, एवं पितरा वायुभूता भवन्ति |

२८८ मेधातिथिभाष्यस मलङ्कता [ ठृतीय

तथाऽऽसीनान्‌ त्राह्मणानुपासते गच्छल्खनुगच्छन्ति, उपविष्टपूपयि- शन्ति। निमन्त्रिता द्विजा पिद्रूपापन्ना भवन्तीत्यथैः ¦ तस्मान्न खतन्तरैनिमन्त्ि- भ॑वितव्यम्‌ १७८ केतितस्तु यथान्यायं हव्ये कव्ये द्विजोत्तमः कथंचिदप्यतिक्रामन पापः मूकरतां ARTI १८० केतित उपनिमन्त्रितः। sea कव्ये दैवे पिन्ये च। agtaa निमन्त्रणम- भ्युपगम्य श्राद्धमाजनम्‌ | यदि कथंचिदतिक्रामति, भोजन शले संनिधीयते, aaa रक्तति, तक्षा सूकरतां गच्छति बराह्मणः | कथंचित्कामाद्विस्मृत्य वा | ययान्यायमिति वृत्तपृर्णम्‌ | wed alg: | प्राथ्यैमानस्यानभ्युपगम एव श्रतिक्रमःः। तथा ASR उक्तम्‌ ““ग्रनिन्दितेनामन्त्रता नातिकामेत्‌ः' इति | एतश्चायुक्तम्‌ | लिप्सया प्रवृत्तिः श्राद्धे, पुनः tea: तत्रासत्यां जतिष्सायां यर नाङ्गाकराति तदा को देषः १८० ्ामंत्रितस्तु यः श्राद्धं TIA सह मादते दातुयंददृषटरृेतं किंचित्तन्सवं' प्रतिपद्यते १८१ वृषलीशब्दः खीमात्रोपल्तणाथैः, सामान्येन ब्रह्मचयैस्य विधानात्‌ श्रते त्रम ण्यपि बृषल्येव वृषस्यति araafa मर्तारमिति यैगिकत्वं दशैयति श्रतोाऽयमभः | AAAS तदहः यः सिया TS मादते Ta, वया सह सुरतसंभोगच्छया सता- पानिङ्गनाद्यपि यो जनयति, तस्यायं दाषः | दातुः श्राद्धस्य कतु; | यदुदुष्करतः पापं किंचित्तत्सर्वं तस्मिन्‌ weal | अनिष्टफलयेगमात्रमनेन निदिश्यते। aeqat यत्र दाता goanq axa कचि 217: स्यात्‌ | ‘are हर्षोप्पत्ति; तेन संलापालिङ्गनाध्यपि कतैन्यम्‌ १८१ WaT WIT सततं ब्रह्मचारिणः न्यस्तताघ्रा हाभागा; पितरः पूवदरेवताः १८२ समक्रोधनाः कोधवर्जिताः | शौचपराः, पोच: शुद्धता बृद्रारिभ्यां प्रायश्चित्तेनान्तःथुद्धया वा |

wears: ] मनुस्मृतिः | २८९

सतत शद्धर्विंशेषणम्‌ तेन निष्ठोचनादावाचमनादि तत्तमेव कनैव्यम |

ब्रह्मचारिणः लोसम्भोगं परिहरन्ति |

ASAD: | न्यस्तं यक्तं Tes यैः। शसखमहणं दण्डपारुष्योपलक्षणा्थम |

महाभागाः श्रदार्यधनित्वादिगुणयेागे (महाभागताः

यत एवंविधं पितणां रूपं, ते ब्राह्यणानाविशन्ति, श्रतस्तैस्तद्र पधारिभिभवितम्यमि यरथरवादेनायमर्था विधीयते प्रवदेषलाः पितरा नाम, कल्पान्तरे ऽप्येते देवता एवेति git: पूवकालं पितुणामचैनीयत्वासपवेग्रहणम्‌ ।। १८२

यम्मादन्पत्तिरेतेषां सर्वेषामप्यरोषतः ये येस्पचया; स्युर्मियपेस्तान्निवोधत १८३ यत स्तेषां पितणामुत्पत्तिर्ये पितरे यैरुपचर्याः | ब्राह्मणेन सोमपाः, ats am इविष्मन्तः इत्यादि तत्सर्वमप्यश्चोषत इदानीमुच्यमानं निबोघत बुध्यध्वम्‌ | नियभैरित्यनुवादः पूर्वमेव विदितत्वात्‌ “नियतात्मः aaa» इति बहुवचन बह्ुःवान्नियमानाम्‌ १८३ मनाररण्यगभंस्य मे मरीच्यादयः सुताः तेषाम्रृषीणणं सर्वेषां पुत्राः (TIAA: स्मृताः १८४ दिरण्यगभ॑ः प्रजापतिः तस्य पुत्रो हैरण्यगर्भो मनुः तथा चोक्तं प्रथमा- em णवं सवं ware मां चेति? तस्य ate मसैन्य!दयः पुत्राः भ्रत्य सरलानित्यादयस्तेष मृषीणां ये gare एते पितृगणाः | “ag पित्रादयः स्वैस्यात्मीयाः पितरः। एवं हि चोदि "पित्रे पितामहाय प्रपिता- भा पिण्डान्निर्वपेत्‌ ।› तथा श्रत ऊर्वं पुत्राशिभ्यो दद्युरिति, तत्र किमिदमुच्यते-- ऋं पुत्राः पितरः. सेमा नाम विप्राणामितिः। विकल्पः शक्यः प्रतिपततु- wana दद्यात्पितृपितामहेभ्ये af यत उत्पत्तौ "पुत्रेण कतेव्यमितिः श्रुयते सम्बःन्धशब्दश्च पुत्रशब्दः तथा "पिता यस्य तु ga: स्यादिति! | तस्माद्रकूव्योऽस्य TRA? | eae | स्तुतिरियं पृवविधिशेषभूता नात्र तेषां सम्प्रदानता श्रुता “ag चोपचर्यां इति विधिरस्ति | नायं चरतिः सामान्यन्छ्ियारूपा विधिविषया भवितुमर्हति उपचारा नाम कधि नयागादिवद्रेदे प्रतीयते प्रायेण ह्ययं करोाति-वत्‌ सन्निदितक्रियापरतया युः" | सन्निहितं श्राद्धम्‌ aq विशिष्टसम्प्रदानकं विहितं शक्य" पुनविधातु", विधेयस्रेन सन्निधिरस्ति श्रसभ्निहितस्य चरतिर्षाधकः योपि क्तोकं गुरव

२०

२८० मेधातिथिमाष्यसमलङकुता [ तृतीयः

उपचर्या? इतिप्रयोगस्तत्रापि BATT TUT: पादधावनादिः प्रतीयते। सोऽपि यथे. दितान। पितृणां सम्भवति प्रकरत्यैकवाक्यतया चाथंवत्तोपपत्तरनार्थान्तरकल्पना\पि सम्भवति | यदि सामपादयो यथावथै' श्राद्धे देवताखेनाभिप्रेताः स्युस्तताऽभिज- वर्थनमुपयोागि | स्तावकत्वे तु सर्व॑मुपपद्ते |

यः कश्चिरिपतृद्रेषासिपत्रये क्मण्युपहतवुद्धिरनादरवान्त्स्यात्तप्य saa मिदमारभ्यः। मैवं मंस्थाः “मृत्तमनुष्यरूपाः पितरः, ये तर्पिताः, श्राद्धे कं दषं करिष्यन्ति, तिता वाकं गुणमिति'। यत एते महाप्रभावाः | सर्व॑स्य जगतः प्रभुहिरण्यगरभस्तस्य पुत्रो मनुः तस्यैते far | श्रत एव ऋषीणां Aquat) aad केविदन्ये पुत्राः, feats ऋषयस्ते प्रथितप्रभावः मरीच्यीदयः। तेषां पुत्राः "पितरः az. विधाश्च प्रतिपत्तारो एताद्शेभ्यो ऽथैवादवाक्येभ्यः प्रवत॑न्तेतराम्‌ |

ये व्याचक्तते-““सोमपादिदृष्टिः fag कर्व्येति??--ते प्रमाणाभावादुपर्- णीया; | हि यथाऽऽदित्ये ब्रह्मरृशटिरुपदिश्यते एवमिद्॒ तादृशं क्रचन वचनमसिति।

येऽप्याहुः “गहीत्वा गोत्रनामनी flora दद्यादिति, तच्चैतदरोत्रं सोमः इत्यादिवयैमेदेनः तदप्ययुक्तम्‌ नामनिर्देशोऽयं गेोत्रनिर्देशः, सेोमपानामिनि- श्रवणात्‌ | ‹गोत्रनामधेयत्वेऽपि नामशब्द उपपद्यत एवेति? चेत्‌ एवं तहिं गाव. निर्देशे वैयधिकरण्यं स्यात्‌, "पितृणां सोमपा गोत्रमिति", तु पितरः सोमपा इति |

SAAN गोत्रेण सन्तानन्यपदेशो दृष्ट इत्युच्यते | यथा बभुमैन्ुरिति!'`

श्रत्रोच्यते। इदमिह निरूप्यं किमेतद्रीत्रं नाम |

भ्रादिपुरुषः संज्ञाकारी विध्यावित्तरौर्यैदार्यादिगुणयोगेन ख्याततमः, येन कूं व्यपदिश्यते पव ate सर्वेषामेव ब्राह्मणादीनामवान्तरगोत्रमेहाः सन्तीति | fea याशं पुरुषं तत्सन्तानजाः पुरुषा “वयममुष्य HF जाताः इत्यतस्तनैव व्यपदेशो युक्तः | हि "सोमपा वयमितिः करिवदरोत्रस्वेन सेमपान्स्मरति, यथा भ्रगुगगंगालवान्‌ |

तराह्मणानां तैरेव गोत्रव्यपदेशो युक्तः ।तानि हि मुख्यानि गोत्राि | esas तत्र गोत्रशब्दः प्रवतेते। हि तेषां गोत्रस्वे एतघ्लत्तणमस्ति “धादिपुरुषः संज्ञाफागी गोत्रमितिः श्रनादिखारेतद्रोचाणां, ब्राह्मशादिजातिवत्‌ हि पराशरजःमत ऊर्व पाराशरन्यपदेशः कषांविद्भाक्यणानाम्‌ एवं सरि श्रादिमत्ता वेदस्य प्रसत | अतो नियत्वादेतस्य गोत्रव्यपदेशस्योदकत्णादै ata गोत्रं श्रयितव्यम ¦ यं तु संन्ञाकारिशस्ते नित्याः, इदानींतनाः | नित्ये संभवलनियसेमपादाने 724 कर्मणि युक्तम्‌ | श्रते medio गारग्याय गर्गगोत्राय वा स्वधा इदं sean feat एवभादिशब्दनेषं कृत्वा तता नामोच्चार्य उदकदानादि कत॑ग्यम्‌ |

waa: | waste: | २६१ चत्रियादीनां aarent गोत्रञ्यवदारो विद्यते। नदि यथा ब्राह्मणा गोत्रं नियतं स्मरति, एवं क्तत्रियादयः तस्मात्तेषां लौकिकमेव गोत्रमू-्रादिपुरुषः संज्ञाकारी स्थाततम इति भ्रतस्तेन Ag श्राद्धाद व्यपदिश्यन्ते श्नादिमताऽपि नामघय्ेव | a तु तेषां चत्नियाथां हविर्ुगिलादिगोत्रतया श्राद्धा व्यपदेशमर्हन्ति। येऽव्याहु:--““भ्ज्ञातपित्रादिनामका ये तेषामेतैः शब्दैः श्राद्धादि चोदयत 'सेमपाना- वयामि सरामपेभ्यः स्वघेतिः--एतदपि सम्यक्‌ उक्तं हि “(नामान्यविद्वष्ततः पितामहप्रपितामहेति? | यदि चाथैवादतया प्रकृतशेषस्वेनाथैवत्ता लभ्येत, तत एव कर्पा BATA सेकवाक्यतया ऽन्वये संभवति वाक्यभेदकस्पनेनार्थो न्याय्यः १८४ विराट्सुताः सेमसदः सध्यानां पितरः स्मृताः अपनिष्वात्तारच देवानां मारीचा रकवि्रुताः १८५ ्राद्धाथेवादा श्रमी श्लोकाः, भ्रशेषेथे कवाक्यत्वात्‌ | हि Bteatat frac: श्राद्धसेप्रदानं शिष्यन्ते | देवतात्वात्‌ साध्यानाम्‌ | देवतानां क्मखधिकारा, नियोज्य ताभावात्‌ | नहि देवता fare शस्यते देवतात्वहानिप्रसंगात्‌ श्रधिकारे सति (aaa RAY | RTA कुतः सम्प्रदानभावः चान्यदेवताखूपम्‌ | विराजः सुताः विशटूसुताः सामसदो नाम, ते साध्यानां पितरः। दैटशमेव नित्यं कर्मावश्यं कतन्यम्‌--यत्साध्याः पूर्वदेवाः कृतकरणीया श्रपि “4 नचंयन्ति | ‘smal qed चरुपुरोडाशादिकं स्वदन्ते शरथिष्वात्ताः देवानामिनर्द्रागन्या- दानां पितरः | भरीचेजाता मारीचः | लेाकविश्रुताः प्रसिद्धाः १८५॥ देतयदानवयक्षाणां गन्धरवेरगरक्षसाम्‌ सुपणेक्षिन्नराणां स्पृता बहि षदोऽत्रिजाः १८६ सर्वं एते हेत्य(दयः शाखरानधिक़ृताः asad सकीतयन्ते | तेषां स्वरूप- मिनिष्ासप्रसिद्धम्‌ | सुपर्णा पर्छिविशोषाः। fact ध्रश्वमुखास्तियै च्छः | एवेविधमेतसिित्रयं ad यदत्यदानवर्ञांसि यज्ञविध्वं सकराण्यपि नातिबतंन्ते तथा तिय ष्वोप्यसंक्ञास्मृतिकाः |

भवरत बहिषदेा नाम १८६

२८६२ मेधातिथि भाष्यलमलङकूता | [ after:

art नाम विप्राणां, क्षत्रियाणां ergs: वरैश्यानामाञ्यप। नाम, शुद्राणां तु सुक्राछिनः १८७ उक्ताथैः प्रागेवायं श्लोकः | सोमं पिषन्ति ज्योतिष्टोमादिष्ेवता इन्द्रादयः | हविभु जश्चरुपुरोडाशादिदेवताः खाज्यपा श्राघारावाव्यभागप्रयाजादिदेवताः | सुका लिनः | कालयन्ति way. यन्ति कर्मेति “सु शालिनः कर्मापवगं दैमदेवता ““न्रयाश्चाग्नेस्यनभिशस्तीव्यादिः विहिताः १८७ सोमपास्तु कवेः पुत्रा हविष्मन्तेऽ््गिरःसुताः पुलस्त्यस्याञ्यपाः पुत्रा वसिष्ठस्य सुकालिनः १८८ हविभु'ज एव हविष्मन्तः | afar: | ‘aed बदन्त्युशनसमितिः स्मरन्ति भार्गवम्‌ | येता देवता ऋषाणां gat एवं त्वदहीयाश्चापि पित्रो gaara via माऽवमंस्थाः १८८ ञअनग्निदग्धान्िद्धान्काव्यान्वर्दिपदस्तथा अग्निष्वात्ताश्च सोम्यांरच मिप्राणामेव निदिं रेत्‌ १८९ सअनशचिदग्धः सोमः छग्निना तस्य॒ पाकोरुस्ति | तेन या देवता ह्यः ना श्रप्यनग्निङग्धाः समृद्धास्तदु गुणत उच्यन्ते | एवमभमिदग्धानि चरुपुरोडाशदोनि हवीषि अ्रभ्रिना पच्यन्त। तैयां दवत व्यन्त ता ऋअ्िदग्धाः | पूवैवदेवमभिसम्बन्धः क्रियते | after उच्यन्ते तानभरिदग्धान्निदिशोत्‌। श्रनन्निदग्धास्तान्त्सामवात निर्दिशेत्‌ | एवं काव्यान्बरहि षद्‌ इति। कवेः पुत्राः काव्यास्ते “Aragteg शवः पुत्राः" इत्युक्ताः | बर्हिःषदेाऽत्रिजा उक्ताः | TARTAR यथादेशं द्रष्टव्यः। तथा हययमथेः स्यात्‌ विप्राणामेवेति नय. चत्नियाङोनाम्‌ तच्च प्रागुक्तेन विरुध्यत चैते वपेमेदेन पिवृसवेनेक्तः., यन तस्माशच्छिश् ब्राक्मणादिस्तम्बन्धिता एषामुच्येत | तश्माश्पक्रष्य एवकारो ऽमिष्वालानौ सौम्यानेव निर्दिंशेदित्येवं सम्नन्धनीयः ¦

ग्रध्यायः ] मनुस्छतिः | २९३

वि प्रमदणमनुवाहत्वात्त्नियादिप्रदरनाथम्‌ |

एवं नामानश्चैते पितरौ वेदे श्रयन्ते “'्रभिष्वात्ताः पितरो य.भ्निदग्धा ये wath gav) इति तान्मन्त्रानुदाहय विव्रणोति |

श्रथवैवं सम्बन्धः क्रियते! "य एतैः शब्डैः पितर उच्यन्ते तान्‌ विप्राणामेव fated स्वपितुन्‌ नच शब्दभेदेनाथमेकशङ्का कतव्याः तिप्ररहणमयिकायपल- amy प्राधान्यात्‌ प्रधानेन ह्य पलत्तणं भवति "राजा गच्छतीति' १८९६

यषएत तु गणा gem पितणां परेकीति ताः तेषामपीह विज्ञेयं पृत्रपात्रपनन्तकरम्‌ १९० रते तु मुख्या गणाः सेमपादयः पितणाम्‌ तेषामपि पुत्रपौत्राः waa feet i तेऽपि पितर एव। भ्रस्माद्राऽनियमवचभ्रादेतद्रम्यते सामपादय उदेश्याः। यदि हि तेषामपि पुत्रपौत्राः ‘Rawat eer: स्युः, तेषां क्गिचिन्ना- मपरेयान्नातम्‌ तस्मादथेवादतैवावसीयते | गवाशवप्रभृतितातपुच्चपै चमित्येकवद्धावः | स्रनन्तकमपरिमितम्‌ | TAH: १८०

ऋपिभ्यः पितरो जाताः पित्र्यो देवमानवाः देवेभ्यस्तु AGT चरं स्थाण्वमुपूर्वलः १९१ पित्र्यं कर्मे दैवात्कर्मो न्यूनं द्रष्टव्यम्‌ श्रपि तु तदेत प्रधानतमम्‌ यता rsa: पित्ता देवानाम्‌ | wate षिभ्यः पितर seat: पिदृभ्यो देवा इत्यप giewa: देवेभ्यो OTT जगत्‌ चर जगम स्याणु स्थावर पनुपूवश्चः; VHS aT उक्तः क्रमः; भतिक्रान्ताऽथैवादसम्पातः 1) १६१ राजतभाजनरषामथा वा रजतान्वितः वायंपि श्रद्धया द॒त्तमक्षयायेपकल्पते १९२ जनानि भाजनानि रूप्यमयानि पात्राणि | तदभावे रजतान्श्तिः | हारमयानि ताम्रमयानि सौवर्णानि वा रप्येगेकङशयुक्तानि कर्तव्यानि | एतच्च पात्रं हेयं घृतमध्वादिव्यलनसौदियाकचिप्तं पातनं, ata’ रूप्यमयता तिधो- यते पात्रं asq पिण्डनिर्वपणादि तद्धस्ताभ्यामेव कतैन्यम्‌ | यदप्युदकनिनयनं पिणववनेजनादि तदपि हस्ताभ्यामेष 'प्रपसव्येन graf वचनान यनूदेकतष॑णमान्वाहिकं तदपि हस्तनापसव्येन सष्येन वा कव्यम्‌ ,

२४४ मेधातिथिभाष्यसमलङ्कुता | [ वतीयः

‘se हि श्राद्धप्रकरणे परठितम्‌ |”

तन्न | भ्रप्राकरणिकस्य क्म॑णोऽङ्गमप्यनारभ्याधोतम्‌ |

“ata वचनमस्ति |”

भवतु, ्रनुवादः स्यात्‌

वार्यपि। भपिशब्डः पात्रप्रशसां सूचयति। तिष्ठतु तावत्सेस्कृतभे। नन. दाने बारिमात्रमपि यदि रूप्यपात्रेण दीयते तदूप्यगुयमम्बन्धाद चयं भवति | अक्षयाय पकरूपते परत्तयायास्तृप्तेहेंतुभंवतीत्यथेः |

agiata सवंदानेषु विदितत्वादनुवादः १८२

दरैवका्यादृद्धिजातीनां पित्कायं विशिष्यत ay’ हि पितृकायंस्य पूकमाप्यायनं स्पृतम्‌ १९३ देवानुदिश्य यत्कियते ata कायैम्‌ ततः पितृकाय विशिष्यते, विपण कर्तञ्यमुपदिश्यते |

aaa पित्रयस्य प्राधान्यमाह दैवं तत्रागं aay भवति |

asaya स्पष्टयति दैवं हि यद्राह्मणभोजनं तत्पितुकषार्यस्याप्णायनं बृद्धिकरम्‌ स्वतःप्रधाने, पित्रयस्यैव पोषकम्‌ १८६३

तेषामारक्षभूतं तु पूरं देवं नियेाजयेत्‌ रक्षांसि विप्रलुम्पन्ति श्रद्धुमारक्षवजिंतम्‌ १९४

GIT श्रारक्तः, TENA, TUE wage भवति उपमां वा भूतशब्दः--रक्ताथमिव यदा तु WaT श्रत पूवं दैवं नाद्यं नियोजयेत्‌ निमन्त्रयत्‌ श्राक्लने चेपवेशयत्‌ |

श्रपराऽथेवादः |

रक्षांसि weit क्रानिचित्सत्वानि इतिहापे। क्रिया विश्रलुस्पन्ति श्राच्छिन्द्न्ति पितृभ्यः श्राद्धम्‌ |

के (पुनर्देवा उदेश्याःः? 9

गये तावत्‌ ““विश्वान्देवान्‌ हवामहे? इतिमन्त्रस्य विनियोागाद्धिश्वेदेवाः प्रती.

यन्ते पुरागेपप्युक्तं “विश्वेदेवा इति श्रुतिरिति? १.६१

aaa तदीहेत पित्राचन्तं तद्भवेत्‌ © fase स्नीहमानः fad नह्यति सान्वयः १९५

wena: | मनुस्मृतिः | २६५ प्रादिश्च Bras श्रायन्त दैवं भ्ा्न्तावस्येति दैवाव्यन्तम्‌ दैवेन कर्मा ध्ादिरुपक्रमः श्राद्धस्य करतेव्यः अतश्च निमन्त्रणं देवानां पूवं कर्तव्यम्‌ | रन्त. समा्षिः। विसर्जितेषु पित्र्येषु ब्राह्मणेषु पश्चारैवानां asta कर्तव्यम्‌ | गन्धादिदानेऽपि दैवोपक्रमतां मन्यन्ते | तु तेषां पदार्थानां दैवेनोपक्रमसमाप्ो सम्भवतः, श्रावृत्तिप्रसङ्गात्‌ प्रयोगघर्मे- चायं दैवादयन्तता, प्रतिपदाथेधर्मः। पदार्थानां तु गन्धमाल्यादीनां दैतरपक्रमता anita कर्तग्यञुदिश्यते ताव्प्रृत्तिकेनैव क्रमेण सिद्धयति निमन्त्रणं तावदेव- रवं कत व्यम्‌ यत एव प्रथमः पदाथ श्मारसस्तत एवान्येषामारंभो युक्तः पदाथः neal नियच्छति aa: | aged ‘THAT छरतकालानां गुणानां तदुपक्रमादितिः। तच्छ्राद्धकम SBA Hale | परिशिष्टो ऽथैवादः | पिज्णाद्यन्त' तद्धषैत्‌ दैवाध्न्तस्वस्य विदितत्वात्‌ पित्याद्न्तप्रतिषेधाऽ- यैवादेतया लौकिङ्वाक्यवन्नेयः। ल्लोके हि किचिद्विधाय तद्विपरीतमप्राप्रमपि निषे. धति! क्रिया हि द्रव्यं विनयति नाद्रव्यमिति। क्षिप्रं नश्यति सान्वयः। सन्तानाफलप्रदशैनरूपोप्यं निन्दाथैवादः | ग्रतश्च सर्वं परिवेषणादि दैवपूर्वकं करतैव्यम्‌ यस्रन्तरा भक्ताशुपनयने पिपा- स्तां पानादिदानं तद्यस्यैवेच्छा प्रथममुपजाता तस्मा प्वेपनेतन्यम्‌ | श्रनर्थिनस्त- दन परनोपनीयमाने प्रधानविधिबाधः स्यात्‌ “हषयेन्‌ ब्राह्मणानिति तथा करिच- ANTE aT ऽपरोऽम्लरससास्म्यस्तत्र--"भन्त्यं मभ्यं विविधं पानानि सुरभीणि वेति"---व्हुपु TARY Beg यद्यन्यानुरोधेन अन्यत्र ससात्म्यमापादयेत्तता व्याधि- ca faa: स्यात्‌ | नःपरादुपक्रमसमापने एव Aiwa Sar ar १६५ शुचि देश विविक्तं गामयनेपरेपयेत्‌ दक्षिणाप्रवणं चैव प्रयत्नेनापपादमेन्‌ १९६ शुचिर्भस्माल्थिकपालका्यनुपहतः विविक्तो वि्तीर्यो बहुभिज॑नैरनाको्णः | दक्षियागप्रवणो दक्िणस्यां दिश्यवनतः | तादशं देशं यत्नेन सम्पादयेत्‌ | स्वभावतश्चे- तशः लभ्यते तथा कर्तव्यं यथ स्वव्यापारण सम्पाद्यते | गोशक्रतेपल्लेपयेत्‌ मरदादयो Frade’, गोामयेनेपल्ेपनियमात्‌ १९६ अवकाशेषु -चेक्षेषु जलतीरेषु चैव दि॥ विविक्तेषु तुष्यन्ति दत्तेन पितरः सदा १९७ `

Reg मेधातिथि भान्यसलमलङ्कृता [ ata:

अवकाशे देशः Arg स्वमावश्ुचयेा मनःप्रसादजनका ALTA: | जलती राणि सरित्समीपयुकललिनादीनि विविक्तेषु विजनेषु तीर्थेषु वरिध्यन्तरमिदम्‌ अतश्च गोामयेोपल्ेपलनियमे नास्ति उपपादयेदिति वन- नात ¦ waar छ्यचित्वं तत्रासौ नियमः स्वभावतः शुचिषु दृष्टमद्धिनिणि क्त'मित्यतावतैव योग्यता | nag देशेषु दन्त कतेन श्राद्धनायन्ततुष्टाः {पितरे भवन्तीति १८७ श्आासनेपूपक्लृप्ेषु वहि प्मत्सु पृथक्‌ पृथक. उपस्पृष्टोदकान्सम्यग्विप्रास्तानुपवेश्चयेत्‌ १९८ उपक्लुप्तेषु कल्पितेषु विन्यस्तेषु पृथक्‌ gan विमागेन | नेकमासनं दी. धीतफलक्रादि सर्वेभ्यो दद्यात्‌ परस्परं यथा स्पृशन्ति तथोपवेशनीया उति प्रथग््रहयम्‌ | बर्हिष्मत्सु दर्भविशस्तीेपु | उपस्पृष्टोदकान्‌ स्नातान्‌ कृताचमनविधीश्च | तान्‌ पूरवनिमन्त्रितानुपवेशयेत्‌ १६८ उपवेश्य तु तान्विप्रानासनेप्वजुगुप्सितान्‌ गन्धमाल्यैः सुरभिभिरचंयेैवपूवंकम्‌ १९९ उपवेशनानन्तरं गन्धमाल्यरचयेत्‌ ; गन्यान्‌ FEIT रादीन्‌ दशान माल्यानि ganas: | ` सुरभिप्रहणं माल्यविशेषणम्‌ निर्गन्धानि पुष्पाणि दद्यात्‌ रन्ध यक्तं विशेषणं, सन्ति गन्धः ग्रसुरभयस्तननिवृ्यथैम्‌ श्रथवा सुरभिभिधूवैः स्व सुरभिग्रहणम्‌ | देवेभ्यो त्राह्मणेभ्यः ga दत्वा ततः पित्रयेभ्यो दातव्यम्‌ | इदं तु दैवपूरवग्रहग पाग्मोजनप्रवृत्तेः पदार्थानां तदादिनियमा्थम्‌ spat तु Tastes नियम इत्यवमथैमाहुः अन्यथा कोऽथः पुनरभिधाने स्थन; खजुगुप्सितान्‌ श्रनिन्दितान्‌ विप्रान्‌ श्रनुवाङऽयम्‌ तारशानामेव विधानम्‌ | ग्रथवा सत्यपि भूतप्रययनिदेशे प्कृत्यथैकर्तैज्यतानिपेष एवायम्‌ उपरिषटान्न जु्मन निन्देत्युक्तं मवति प्रत्ययःथमात्रत्यागा वरं सर्वपहा्त्याग दति aed | saga हि कृस्नमेव पदमनथेकम १६९ anges. सपर्वित्रांस्तिरानपि श्रमना FAUTASTAT व्राह्मण ब्राह्मणैः तह २०० Il

aaa: ] मनुस्मृतिः २६७

ग्रनुलिप्तेषु खग्विषु सुरभिधूपाखिघ्रससु श्र्ोदकणुपनेतव्यम्‌ तेनैवं सपदि्ा- स्तिलानपि | saved दर्भेषु add) Aad ब्रह्मणानामुदकमानीय दल वैरनुज्ातोऽग्नौ दमं कुर्यात्‌ नाह्रोरलज्ञातः छयादितिसम्बन्धः सद्द सर्वे युगपदवज्ञां दधुः | अनुज्ञापनवाक्यमपि साम््यैप्राप्तम्‌। नदि तेप्परार्थिता ्रनुजानीरन्‌ ततश्च gaat करवाणि, "करिष्ये इत्येवमादोनि प्रश्नवाक्यानि लभ्यन्ते | श्रनुज्ञावाक्यमपि सामर्यात्पराप्रम्‌ wa चैतत्साघुभिः शब्दैः कर्तव्यम्‌ प्रदतं चैतत्‌ gaat: ‘Ga करवाणि करिष्य इति चानुज्ञापयेशशंकुर्वित्येवं AG:” २०० नेः सेपयमारभ्यां कतवाऽऽप्यायनमादितः हविदानेन तरिधिवपश्चा्सन्तपयेत्पितुन्‌ २०१ यदग्नौकतेन्यं तदुच्यते | अग्नेः चतुर्थे षष्ठो अग्निरेका देवता। सेमयसास्यामिति gga देवतात्वं श्रमनीपोमवत्‌ | अनयेददेवत्योरादित आप्यायनं विदनिन Rear पश्चात्सन्तपयेत्पि- तत्‌ पिण्डनिवंपणं saminda कु्यादियथैः गृह्य तन्या देवताः समाम्नाताः | येषां गह्य नास्ति तेषामिदं देवतावचनम्‌ | साप्यायनं पोषणम्‌ ‘ees देवताः पुष्यन्तीःत्यथैवादः २०१ meray तु विप्रस्य पाणावेवोपपादयेत्‌ या afi: a द्विजा विमन्त्रदरिंमिर्च्यते २०२॥ ander वैवाहिकस्य दायादवां श्रग्नेरभावे विधिरययुच्यते। लौकिकस्य तु पितृ- यज्ञनिप्रधात्‌ भावाभावावचिन्यौ ‘a पैतृयल्िकोा होमे लौकिकेऽग्नावितिः व्यति | KA पुनस्तस्याग्नेरभावः'ः | ्रोपितस्याग्निना विना द्रव्यत्राहणएदेशसम्पत्तौ श्राद्धकाल उक्तः, नामावास्यैव | प्रापितेन यदि पड्कषावनः प्राप्नो zed घा काल्लशाकादि तत्रायं विधिरुच्यते | “ननु प्रोषितस्य कथं श्राद्धायिकारः। यदि तावद्धा्यां प्रवसति श्रग्निनाऽपि Ha सन्निधातव्यम्‌। यते नामाभ्यामम्नरविरह इष्यते, भार्यया यजमानेन पव श्रयते 'नागिनिरन्तरितव्यः nagar’ इति श्रथ कंवल एव गृहस्थः yaaa Wega: | किन्तु मध्यकलत्वादैतस्य earfaara, भाययांयामसंनिहितायां, तदि- खाया रभावात्‌ कथं साधारणस्य श्राद्धे विनियोगः | साधारणे हि द्रव्ये श्नन्यतरानि-

यां त्याग एव sada) अथोच्यते--तीर्येष्वपि श्राद्धकरणमनेन न्यायेन ३८

R45 मेषातिथिभाष्यखमलङ्ुता | [ एतीयः

्राप्रोति। ada वचनानि विरुष्यन्ते “quaterat शराद्धं तपश्चैव महाफलम्‌ | agian प्रभासे तद्देव बिनिदिशेत्‌ इति नैष दाषः भायैया सह तीथेयात्रा गच्छतः साग्निकस्योपपत्स्यते। इह तु यदि waar सह प्रवासः, तदा नास्त्यमत- रभावः। भथ कंबलस्य, तदा भार्च्छाया श्रपरिज्ञानादनधिकारः 1

उच्यते प्रवसन्‌ भार्यामनुज्ञापयति “धर्माय विनियोगं द्रव्यस्य करिष्यामि" इति तत्‌प्राप्राल॒ज्ञोऽधिकरिष्यते |

प्राक्‌ चेपनयनादसत्यरिनिपरिप्रहे विधिरयं भविष्यति श्रस्ति चानुपनीतस्य श्राद्धाधिक्षारः '“स्वधानिनयनादितिः दशितम्‌ स्नातस्य प्राग्िवादात्‌ fas. मरणादावगन्यभावः।

“ag परमेधिमरणोऽग्निपरिभ्रहः काठके पश्यते? |

कृतदारस्यासौ द्रष्टव्यो स्नातकमात्रस्य | द्रौ दि कालौ स्मार्तकस्याग्नेविंहितै-- भार्यादिर्दायादिर्बां ( गौतम ५.५ ) ¦ तत्र येन विवाहकाले परिग्रहीतोऽग्निः, पित्रा विभक्तत्वात्‌, ज्यष्ठेनवासदह वनता “'श्वातृणामविभक्तानामेका ध्मः प्रवर्तत इति waa, तस्यासौ द्वितीयः कालः “"'दायक्रालादते av? इति | एष एव दायक्ालो यदा पिता त्रियते | तदयपेत्तमेवैतत्‌ | ““शुचिभूंतः पितृभ्यो दद्यात्‌ 1? orem हाग्निमानीय प्रतिजागयात्‌ इति | चेदमग्न्याधार्म श्राद्धाङ्गम्‌ | तथा सति तदर्बांगस्यल्यत्तिः श्राद्धं वा ada | चाप्यत्यागाऽस्ति। “an श्रै पसरदोऽग्निस्तस्मिन्‌ पाकयज्ञः? इति पठ्यते | भाक- यज्ञेऽप्यभायस्याधिकारः ““पटन्यवेचितमाञ्यं भवति? “ad पल्युपेयादिनि,' दशपूयमासयेोः श्रूयते "यदा पन्नो, तदैतत्‌ ब्रतापायनाभ्यवेक्तणे पन्नाक्कं भविष्यतः इति शक््यमवकस्पयितुं, नित्यवदाम्नानान्‌ ततरौपसदो ऽगिनिरिःयेषप पिधि- रतिव्यः प्राप्नोति |

“ag पिठृभरणमेव दायकाललः cd हि पश्यते--'सपिण्डीकरणं करल , विभजेरन्‌ ततः सुताः” इति 1 |

विभागस्यायं कालज्ञो, दायस्य विभागेऽपि नायं नियमः, यते श्वम्यां पृथक्‌ क्रियेति" पश्यते तस्याश्च धर्मत्वं विभक्तानां पृथक्‌ प्रथक्‌ श्राद्धकरणोनातिथ्यादिपूजया च।

नेच ‘aa श्राद्ध सह ga: इत्यादीनि वाक्यानि समाप्तविद्याविषयागि ` इषद्धिद्यो रागोप्रेकात्सकारनियमं मातिक्रमिषमिति कृतविवाह प्रक्रान्तवेदार्थपरव्यः स्तस्य संव्रत्सरमात्रेण विद्यासमाप्ताविदमुच्यते “सपिण्डीकरणं करत्वा विभनेरन्निति'' ¦ तथा मृतभार्येस्य पुनर्शाराशिषकीर्ष॑त भादा रप्राप्तेभेवत्यग्नेरभावः। सर्वथा TAT सह|

यष्टश्यर्मिंत्यस्तित्ववचने सति नाङृतविवाहस्याग्निपरिभरहः |

wart: ] मनुस्मृतिः - REE

एवं सथितेऽग्नेरभावे argel ब्राह्मणस्य हस्ते प्रक्षिपेत्‌ "(कस्य Taye” | एव निमन्त्रतास्तेषामन्यतमस्य da उपवेितस्यान्यस्य वा निमन्त्रितस्य | ग्रथवदेा ये ह्यश्चिरिति, मन्वदशि भिः सम्मतर्चेदमथैविद्धिः 1) २०२ ग्क्रोधनान्पुप्रसादान्वदन्त्येतान पुरातनाः लोकस्याप्यायने FHA श्राद्धं देवान्‌ द्विजोत्तमान्‌ २०३ WAITS एव | बाह्मणानां देवतारूपत्वं सम्पादयति | श्र्धिदेवता। तत्र हुतं तन्धुखेन देवता श्रश्रन्ति | ब्राह्मणो ऽप्येर्वेरूपः | तद्धस्तेऽपि fan देवता ग्रश्न्त्येव | | fagadaarat रूपं येन ब्रह्मणोऽपि देवतारूप उच्यते", | अरत अह क्रोधनानिति | कथमेवं नुवते तदर्थं दशैयति एवं भावा ब्राह्मणास्तेषां हस्ते श्राञ्याहुती प्रत्तपतव्ये | wey त्वाहुः पूर्व॑त्राक्राधना इव्यादिना पितुयुदिश्य निमन्त्रितानाँ स्तुस्यानामक्रोध- नादिधरमो विहितः। saa देवनिमन्तरितानामिति fasts: | तथा चाह श्राद्ध देवानिति, पुरातना सुनय एवं वदन्ति द्वितीयान्ता वा पठिकतव्यः। वचुरातनानेता- न्देवानतसाध्यदेवानसिमिन्कस्पे ARIAT | लोकस्याप्यायने युक्तान्‌ ! रवं ae yaa) तत्र नेवं मन्तन्यम्‌-- '्टसलार्थिने ल्ोभास्स्वा्थे प्रवतन्तऽतश्च किमित्येषां पजा क्रियते' यत अआप्यायय- न्ति नाकं प्रथिवीमन्तरिक्तं दिवं चात सैषामवज्ञा कतैव्या २०३ MAMA कृत्वा सवमरत्परिक्रमम्‌ अपसव्येन हस्तेन निवपेद्दकं भुवि २०४ भग्नौ यत्कर्तव्यं “गर्ने स्वधा नमः इति प्राहुतिप्र्तपलक्तणं कार्यं तदपसध्यस्‌ | ia हस्तेन कर्तव्यं, सव्येन, नोभाभ्यां, “satiety” इतिनिषेधात्‌ | दम्तद्रयसंयेगेन कतेव्यताशङ्कायामपसव्यनेर्युक्तमिति कंचित्‌ | इदं त्वयुक्तम्‌ या अरग्नावाहुतये दूयन्ते तासां या राघुत्परिक्मस्तस्या- धन्यता विधीयते दक्तिणासेस्था प्राहुतीः कुर्यात्‌ नादक्सस्थाः, यथा दैवे दर्व्या वा विभिसतु कारयितव्यं नादीच्यां किंतर्हि दस्तिणामिमुख यथोदकं पित्र्येण तीर्थेन कार्यते | सर्वप्रहथादन्यदपि परिवेषथाथपसन्यमेव कर्तव्यम्‌ | :

३०० मेधातिथिमाष्वसलमलङ्कता { तृतीयः

सपसन्येन दस्तेनोदकं निर्वपेत्‌ | शैरिति' वा पाठः | श्त्राथेः-- भ्नन्यथा “advise: इलयनेन राजतभाजनप्राप्तये सन्यहस्तविधिः | श्रावृत्तिरावृत्‌ २०८४ त्रीस्तु तस्माद्ध विःशेषातिपण्डन्करला समाहितः ओदकेनैव विधिना निर्वपेदक्षिणायुखः २०५॥ यत्तदधोमार्थ पात्रे गृहीवमन्ने तस्माद्ुतशिषटात्‌ चन्‌ पिण्डान्‌ Heat दक्षिणस्यां दिशि सुख कृत्वा निर्वपेत्‌ ¦ दर्भषु पितुनुदिश्य प्रक्तिेत्‌ | संहतं द्रव्यं frogustar=aa | तेन विशदमन्नं दातव्यम्‌ | Mawar | teat विधिर्यः समनन्तरमेवेकक्तः “श्रपसव्येनेलयादिः (२०४ श्लोक) | wad संदिह्यते | किं प्रत्तदन्ने ब्राह्पभोजनार्थ साधितं ततो ऽप्युदधूय हविःसंस्कारः कलेज्य उत प्रथक्‌ चरः साधनोय इति किंपरिमागंं तद्धविरिति ह्यत्र "चतुरा मुष्टानिःलयादिपरिमाणशसम्भवः | विचारितमेतत्‌ | विशेषाश्रवणात्‌ कामचारः | परिमाण यावता अरथैसिद्धिभवति। भ्रोदकविध्यतिदेशा्च स्वदस्तेनापसनव्येन पिण्डनिर्वपणं, राजतैः पात्रैः | SAA वत्तपूरणाथम्‌ २०५ न्युप्य पिण्डास्नतस्तास्तु परयता विधिपूवकम्‌ तेषु दर्भेषु तं दस्त निमृ ज्या पभागिनाम्‌ २०६ न्युप्य दत्वा दर्भेषु तानू पिण्डान्‌ तं हस्तः निर्भज्याटूर्भषु तेषु ae पिण्डनिर्वपणं कृतम्‌ | रूमृत्यन्तरदशेनात्‌ दभमूलेषु मार्जनम्‌ | AIL च--न हस्तसंलप्नस्यान्नस्यादकस्यैव दर्भेषु संश्तेपणम्‌। यदि शरिच्विद्पि ve संश्छिष्येत्तथापि ged दर्भेषु fadsata द्य तस्रतिपत्तिकर्मेव येनासति वचन प्रयोजने क्रियेत ag श्रूयत ` दस्त्ग्नं नि ज्यात्‌, किंतर्हि "दस्तमेव' | Cag लेषभागिनामिति AAG | तत्रासति लेपे प्राप्नोति। ग्रतः किमुच्यत ध्यदि किञ्चिदपि get संश्िप्येत्तथापि कतंग्यमितिः |’ उच्यते ATT मूतमन्नै कदाचिन्न शिष्यति पिण्डेष्वनुवत्यैमानेषु अन्नरस उष्मावसम्परकात्‌ संक्रामति हस्ते एव ‘aq’ उच्यते | लेपभागिनामिति ष्ठी निर्माजिनस्य तत्सम्ब्रन्धितामाह लेपभागिनः marae: सन्ति ast खस्वाम्यादिसम्बन्धो लेपस्य क्रियेत तस्मास्लेपभागिनाः मयं भागोऽस्तिति मनखा ध्यायत | शब्देन बेदिशेत्‌ |

|

प्मध्यायः | भवुस्मरतिः | ३०१

न्ये तु प्रपितामहाप्पूर्े ये पितरस्तान्‌ नलेभभागिनः श्राहुः। अ्रस्मिन्दशीने श्रपितामद्पित्रेः श्रपित्तामहपितामहाये"यादिभिः शब्दैरहेशः कतैव्योऽसति तन्नामनित्रेदन | स्तमि्येकवचननिर्देशादेकेनापसव्येन हस्तेन पिण्डनिर्वपणं दशयति | रयत इयनुवाडा, विहितत्वात्‌ | विधिपूर्वकमितिशालान्तरदष्टं fafa "रिगृहणाति। (गन्धमाल्यधूपाच्छादन- सिद्धोपहारैः पिण्डं निवंपेदिति' ag: यस्त्व विधिः श्रुतः स्थमतेयैवोक्त इति विधिपू्ैकमित्येतदनथैकम्‌ तस्माच्छालान्तरविध्युपसंदहारा्थ fatugaatata वचनम्‌ २०६ maa त्रिरायम्य TATA पड ऋतू श्च नमस्कुर्यात्‌ नेव मन्त्रवत्‌ २०७ दर्भेषु पिण्डान्‌ दत्वदीचीं दिशं परावर्तेत। सव्येन मर्गेण। स्मृत्यन्तरे हि 'सग्याघ्ुदुदक्परावृरत्येतिः पण्यते | उत्तराभिमुखः रिथत्वा श्राचामेत्‌ | श्माचस्य चन्‌ प्राथायामान्‌ कुर्यात्‌ | खसुन्प्राणानायम्य सलिरुध्य इत्येव, अत्र “गायत्रीं शिरसा! इयादि विधिनांप्ति | Maio नातिपीडा भवति तथा चाह यथाशक्यं प्राणानासितरा | तदभिभुख एव सछ्रन्नमस्कु्यांत्‌ वसन्ताय नम इत्यादि | पितुश्च नमस्कुर्यात्‌ | सन्चवत्‌ | नमो वः पितर इयादिना मन्त्रेण | पितणां नमस्कारः पिण्डाभिभुखेन कतन्यः 'श्रभिपर्यायवृच्यति" हि स्मर्यन्तरम्‌ २०७ उदकं निनयेच्छेपं शनः पिण्डान्तिक् पनः वनिप्‌ तान्पिण्टान्यथान्युप्तान्समाहितः २०८ यत एव पात्रादुदकन प्राक्‌ पिण्डदानादरभपूदकनिनयने कृतं तत ca पुनर्निनयनं पिण्डान्तिके पिण्डसमीपे करत॑न्यमिति। श्रोषप्रहणं प्रतिपत्त्यथै" तस्योदकस्य | तथाहि शेषशब्द उपपन्नौ भवति अतश्च कथच्वित्तस्याभावे नास्ति पुननिनयनम्‌ | गृह्यं तु ‘faa’ निनयनमिल्युक्तम्‌ | सवजिष्र तान्‌ पिण्डान्‌ | Rama गन्धोपलब्धिः। गृह्य तु चरोः Wad भक्तयेत्‌" श््युक्तम्‌ | यथान्यु्रात्‌ येन करमेण निर्प्नान्‌ पित्रे पितःमद्वाय प्रपितामदायति समाहित इति शटोकपूरणम्‌ २०८ पिण्डेभ्यः सखस्मिकां मात्रां समादायानुपूर्वशः तानेव विप्रानासीनान्विभिवत्‌ पूरवंमाशयेत्‌ २०९

३०२ मेधातिथि भाष्यसमलङ्ुता | [ वतीयः

श्रत्यन्तार्पिक्षा माचा waaat भागस्तमेव। यो ब्राह्मणो यं पितरमुदिश्य उपवेशितः, तदोयातिपण्डात्‌ किञ्चिन्मात्रं एवाशयितञ्यः |

अनुपूर्व इत्युक्तम्‌ |

इष्ट तच्छन्दा्ङृतपरामशैकादगन्यभाव FAI प्रकृतवचनम्‌ |

ूर्वमन्यस्मादइदनीयात्‌ २०६

भियमाणे तु पितरि पूर्वेषामेव निर्व॑पेत्‌ विपवद्वाऽपि तं श्राद्धं स्वकं पितरमाशयेत्‌ २१०

उक्तं “पितृभ्यः पिण्डा्निवैपेत्‌, इति एते पितरो नाम। अनेकार्थो दहि पिदृशब्ा जनयितरि वतते जनकः पितेति सम्बन्धिशब्द दश्यते पूर्वप्रमीताः पित्रादयोऽन्ये सम्बन्धिनः प्रेताः पितर उच्यन्ते। तथाच (नमे वः पितरः" इयादिमन्त्रा बहुवचनान्ताः समथा निगदा भवन्ति श्रत एव खीश्राद्धे नेष्यन्ते | नमस्ते arated पितामही इत्यादि क्रियरते। श्रत एकोदिषटे संख्याहः क्रियते, प्रातिपदिकोहः। तथा सूत्रकारः “'एकवन्मन्त्रानूदेत श्यादि नमस्ते पितरि'्येवमूहः क्रियते! ar aig: पितामहाेवां एकोदिष्ट" करोति चैवमृहति- (नमस्ते भ्रातः, नप्रस्ते पितामह नमस्ते पिरव्यःइदयादि | पिच्रव्यादोनामनपत्याना श्राद्धं विहितम्‌ धये यत श्राददोत तस्मै दथादितिः। दैवताविशेषवचनेाऽप्यस्ति पितृ- शब्दः कूटस्थनित्य ada निरक्तकारा ददि दैवते मध्यस्थान पितृन्‌ समामनन्ति “मरुतः सृद्रात्तथतः पितरः? इति |

एवमनेकार्थे पिश विशेषावधारणाथैमादह ध्रियमाण जीवति पितरि सति पूर्वेषां पितामहप्रपिताम्तत्ितृथां निवपेन, यायां, बहुवचननिर्देशात्‌ तथाच गृह्य “येभ्यः पिता ददथात्तेभ्यः gal दद्ायितापुत्रौ चेदादिताप्ना स्यातामिति |

Cag चतुथं पिण्डा गच्छतीत्याहुः'? |

सत्यम्‌ नैवात्र चतुथः पिण्डा दायते।

पत्तान्तरमाह विग्रवद्रा यथा व्राह्मणा निमन्त्रणापुवैकं ब्रह्मचारिणं नियम- वन्तशच पूज्यन्ते, ata जीवसिपदकंण पिता भोजनीय: श्राद्धं श्राद्धाथमन्नं श्राद्धम्‌ |

aq पितृत्वमेव भोज्यत्वे कारणं जातिगुणावपेच्यौ | एवं हयाहुः--'पित्रीत्यथं श्राद्ध, aa मृतस्य प्रोतौ कर्तव्यायां को जीवति पितरि परिभतरो येनासौ भोजयेन्‌ ।'

स्यकमित्यनुवादः, सम्बन्धिशब्दत्वाहेव सिद्धेः |

भोजनमत्र पितुश्चोदितं हितं, पिण्डनिव॑पणं तु दभषु॒पितृथां कतेज्यमेतत्त इनि era यहि हि पात्रस्थानीया दभांस्तका जीवतः पितुः स्वाम्ये दानोदत्तौ श्रस्पिकां

प्मध्यायः | मनुस्मृतिः | ३०३ मात्रामाशयेदिति युज्यते। जीवता हि छमिच्छविनियोञ्यम्‌। तर्मिन्पिण्डे उज्जनादिदानमुपपद्यते श्रधजरतीयप्रसङ्खान्‌ | ह्यत्रा जनादिसंस्कृतेन पितुः किथिविसरये- जनमस्ति। तस्मादहृष्टाथमखनादिदानम्‌ ग्रख्नादिरहितं तु कदाविक्ात्मनः पितुः परस्य वा भोजनयोग्यं भवतीत्यवमर्धजरतीयम्‌ | तस्मादस्मिन्पक्ते पिण्डनिवैपगं दयो; पितामहप्रपितामहयाः | गृद्यकारास्तु स्मरन्ति ““जीवत्पिदृकस्य पिण्डपितृयक्ञो श्राद्धम्‌), रतिं COAT एव तस्य कमणो, होमान्तता वा?” २१० पिता यस्य तु ae स्याज्जीवे्ापि पितामहः पितुः नाम aster कीतंयेस्पितामहम्‌ २११ figataagiaaa तदीयावाहनपिण्डदानन्राह्मयभोजनानि ल्यन्ते | कीतयेत्परपिताहसम्‌ | जीवते पितामहाय ददात्‌ किंतर्हि ततः पू्वाभ्या, 'पितुःपिन्रभ्यो निपृणीयादिति, स्मरन्ति 11 २११॥ पितामह बा तच्छ्राद्धं भुञ्जीतेत्यव्रवीन्मनुः कामं वा समतुज्ञातः सखयमेव समाचरेत्‌ २१२॥ यथा जीवत्पिता भज्यते तद्रसिितामहोऽपि। agat पितामहात्‌ प्राप्य सुमाचरेत्स्वयम्‌ | परता दरयोदेयात्‌, प्रपितामहाय एकस्मा एव वा। एष कामं (खयम्‌ इयनयेरथैः २१२ तेषां दत्वा तु हस्तेषु सपवित्रं तिलोदकम्‌ तत्पिण्डाग्रं प्रयतत, स्वधैषामस्त्विति त्रुवन २१३ यदुक्तं "पिण्डेभ्यः afigat मात्रामाशयेदितिः, तस्यायं कालविधिदेंशविधिश्च | ध्रसद्ेशासिपिण्डस्य मात्रा ्रादातव्या दभास्तिलोक्कं दत्वा तदनन्तरं पिण्डभागं प्रयच्छेत्‌ | स्वयैषामस्त्विति aay | रुषामिति सवेनाम्ना विशोषनामानि sere | एवं सम्बन्धः क्रियते-- येषां यानि नामानि तान्युच्चायै स्वधाऽस्त्विति ब्रूयात्‌ wa: खधाशब्डयोगे चतुर्थ्यां निर्देशः कठ॑व्यः, शपा देवहत्तायास्तु' ‘aa यज्ञदत्ताया- Ray एवं व्याख्याने शाखान्तरविरोधोा भति २१३॥

पाणिभ्यां तूपसंगद्य स्वयमन्नस्य वरद्धितम्‌ विपान्तिके पितन्‌ ध्यायन शनकेरुपनिक्षिपेत्‌ २१४

३०४ मेधातिथि माष्यसमलङ्कुता | [ ada: उभाभ्यां हस्ताभ्यां खयं गृहीता सन्नस्य वर्धितं aaa पृथे भाजनं विग्रान्तिक्षि रसवत्यगारादोनं, यत्र ब्राह्मणा भोज्यन्ते, तस्मिन्देशे उपनिक्षिपेत्‌ AANA समीपे स्थापयेत्‌ | अन्ये तु व्याचक्ते-- वर्धितं परिवतु'लमन्नमुच्यते तद्विमान्तिकषे पितन्‌ ध्यायन्‌ दुभ्यमिदमितिः ध्यात्वा निक्षिपेत्‌, यथा विकिरम्‌ | तदयुक्तम्‌ | “उपनीय सर्व परितेषयेत्‌, इति वच्यति aa: परिवेषणाथं प्ररेशा- न्तरादानीय तस्योपनिक्तेपोऽयम्‌ २१४ Tae यदन्नमुपनीयते THEI सदसा दृष्टचेतसः २१५ राम्या दस्वाभ्यःमन्नमुपनेतन्यं परिवेष्टव्यं, ॒चैकेनेति ¦ परिवेषणमुपनयनमेव | ततस्तत्राप्ययमेव धर्मैः gal: तस्याथैवादः | उभाभ्यां हस्ताभ्यां भुक्तं वजितमपरिगृरहीतं यदन्नमुपनीयते waar तद्धि प्रलुम्पन्ति बिनाशय॑त्यसुणः | सहसा बलेन | दुष्टचेतसः पापात्मानः AYA देवद्विषः | उभयेरिस्यधिकरणे सप्तमी सुक्तमङृष्टमस्थिवम्‌ | भवन्ति प्रतिपेधोपसननि- धनेऽपि कारकविभक्तयः--'व्रामान्नागच्छत्यासने नेपविशति त्रिरात्रं नापवसति'।(२१५॥ गुणाश्च मूषशाकाय्ान्‌ पयो दधि aa मधु | विन्यसेखयतः पूवं भूमेर समाहितः २१६ गुणा व्यजनानि एषामेव प्रदशेनाथैमुत्तरः wee: सूपशाकाद्यान्‌ विन्यसेद्‌ भूमावेवेापयच्छेत दारमये फलकादै २१६ भक्ष्य wis वितिधं मूलानि फलानि हव्यानि चेव मांसानि पानानि सुरभीणि २१७ धानाशष्कुल्यादयोा (भच्छ्याः, | खरविशदममभ्यवहरणीयं दि भक्ष्यमित्युच्यते | भोज्य" BAT: VV | उपनीय तु तत्सवं शनकैः सुसमाहितः परिवेषयेत प्रषना गुणान्सवन्पचादयन्‌ २१८

श्रथ्यायः | मनुस्मृतिः | ३०५

उपनीय विप्रान्तिके सव॑मतदौकयित्वा ततः परिवेषयेत्‌ युज्यधिकर- ोपादानमावजनम्‌ | भुखानस्य परिग्रेपणं यथप्यन्तिकदेशे wifed तथापि तेषा- मन्तिके निधात्तव्यं यथा भुखानानासुच्छेषणेन संसृज्यते |

गुणान्‌ मद्यमेभ्यदेद्र॑न्यस्य ये रुणा श्रम्नत्रादयस्तान्प्रणोदयमानः इद- मम्लमिदं मधुरमिदं खाण्डवमिः्येवमावेदिते तेषां यद्रोचते तत्तदश्रादिति वन्यपा- एन सम्बन्धः |

नकैरित्यायनुवादः श्नोकपुरणा्थैः २१८

नास्रमापातयेज्नातु कृप्येन्नानरतं TT पादेन स्पृशेदन्‌ः चैतदवधूनयेत्‌ २१९ We aa रादने तन्न पातयेन्न कुर्यात्‌ प्रायेण प्रतश्राद्धादाविष्टवियेगजेन दुःखानुस्मरणनाश्रपाता जायते, तस्य fata: श्रानन्दाश्रणस्त्वकस्मात्पतता हषः | जातु कडाचिक्षप्यश्रुविमोचने कुयात्‌ | कुष्येत्कोधं गृहणोयात्‌ | श्ररृतवचनस्य पुरुषाथेतया निषिद्धस्य Ralatsa प्रतिषेधः | पादेन स्पुश्यदन्नसुच्वि्टमनुच्छष्टं चैतदन्नमव ध्रूनयेदतरकम्पयेत्‌ | हस्तादिनेोतिततप्य पुनन चि्तिपेत्‌ | wea तु उ्याचन्ञते--वासमा धूल्याद्रपनयनार्थं यदवधूननं तक्न्नस्योपरि कन्यम्‌ RE

रसः गमयति प्रतान कोपेाऽरीननरतं गुनः पादस्परस्तु गामि दृष्कृतीनवधूननम्‌ २२० भस्याथेवादः अश्रुविमेचनं faa Garg गमयति प्रापयति area | पिनुखासुपकारकं भवति प्रताश्चाज पिशाचवद्भूतविशोषा विवच्विताः त्वत्त. Maal: सम्प्रतिखृताः | रक्षांसि भूतप्रेतवत्‌ प्रवगन्तव्यानि | श्ररयः प्रसिद्धाः | तथा GORA दुष्छताचरणान्‌ पातकिनः २२० यद्यद्रोचेत विपेभ्यस्तत्तद्रादमत्सरः

ब्रह्मोद्याश्च कथाः कुर्यात्तितण(मेतदीप्सिवम्‌ २२१ ¦: ३७

३०६ मेधातिथि भाष्य मलङ्कता [ तृतीयः

यद्य दन्चं sind पानं चाभिक्पेवुस्तत्तदमतघरः भलुन्धे दव्यात्‌ मत्सरः इति लोभनाम |

रोचेत्‌ प्रीतिं जनयेत्‌ |

ब्रह्मोद्याः ब्रह्मणि वेदे या उद्यन्ते कथ्यन्ते ता ‘aaa’? देवासुरयुद्ध, वृत्रवधः, सरमाकृत्यमित्यायाः श्रथवा कः स्विदैकाको चरतीस्यादि' (वाजसनेय- संहिता २३। €) 1

"्रह्मायाश्च WAV इति वा पाठः | ततप्रधानमन्त्राथैनिरूपणाद्याः (कथाः संलापा MPRA: शब्दैः |

पितृणा मेतदीप्ितमभिलषितमित्यथैवादः २२१

स्वाध्यायं श्रव्येिित्ये धर्मशाख्राणि चैव fF II आख्यानानीतिहासांश्च प्राणानि खिलानि ai २२२॥

स्वाध्वायो वेदः | मन्वादिप्न्था धसं णस्त्राणि | साख्यानानि arad- मत्रावरुणादीनि बाह. च्ये पठयन्त | इतिहासा महमारतादयः। पुराणानि व्यासादि- भरणीतानि सृष्टयादिवणैनरूपायि | लिलानि श्रोसूक्तमहानास्निकादीनि 1) ५२२

STATA TMI भोजयेच शनैः शनैः sar aE ay परिचोदयेत्‌ २२३ सत्यपि निमित्ते स्वं दुःखं कनचिलयक्रारेण दी्थंणोच्छरासादिना प्रकटयेद्पिन हृष्टवत्‌ स्यात्‌ | ब्राह्मणान्‌ हषयेत्‌ | गीतादिना परप्रयुक्तंन, aftaga बा प्रसङ्खागतन परिहासन। स्वाध्याये पठयमाने चिरं कश्चिदुष्टिजन्‌ तदा तते विरम्याख्यानकीर्गीतादिना रमयन्‌ | शनैर्भो जयेत्‌ कतिविद्भ्रासान्‌ aga साध्वेतत्सम्यक्‌ भोजनमिस्मेवमादिभिः प्रियवचसैर्माजयेत्त Waa सरम्भेण त्रयात्‌ | खन्नाद्येन पायसरादिना। गुणै श्च व्य जनैदानाथैमुद्‌धृतै waza योजयन्‌ मेाजनाथैमुरसाहयेन्‌ “स्वायाः इमाः शष्कुल्यः, सुरसेयं क्ोरिणीति' पात्रस्थमेवमादिदस्तगरृहीतं Hear पुरम्थितः पुनः पुनन यादित्येषा परिचोदना २२३ 1;

व्रतस्थमपि fet श्राद्धे यत्नेन मोजयेत्‌ gag चासनं दद्यात्तिनेश्च विकिरेन्महीम्‌ २२४ wanes दौदित्रस्य यत्नेन भेोज्यताच्यते |

श्र्यायः ] मनुस्खरतिः | ३०७

कुतपो HAGA: कम्बालाक्ारः पटः उदीच्येषु कम्बल इति प्रसिद्धः तं aaa दद्यात्‌ दैदित्रपक्ते, किंतर्हि श्रन्यदापि यता वद्यति “त्रीणि श्राद्ध धचित्राणीति"?, श्राद्धमात्रविषयत्वात्‌ | तिलैश्च विकिरेन्महीम्‌ तिलांश्च मह्यं मुवि निक्षिपेत्‌ ।॥ २२४

वरीणि श्राद्धं पत्त्राणि दौहित्रः कुतपस्तिलाः त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वरम्‌ २२५ पविच्वाणि पावनानि साधुत्वसंपादकानि | श्रायः रलोकार्घाुनुवादः उत्तरस्तु विधेयाः | शो चमश्विसंसर्गपरिहारः | प्रमादाद्वा जातस्याश्ुचित्वस्य मद्रार्यादिना यथा- गाछ" श॒द्धिः। सत्वरा asd मोजनादयनुघ्ठानम्‌ ।। २२५ HYU WAT MITTAL वाग्यताः द्विजातये ब्रयुदत्रा पृष्ठा हविगुं णान्‌ २२६ waaay श्नतिगतमुष्यमिति प्रपतितपशैः sad इति यथा | aq as गुणाश्च | यस्योष्णस्य भोजनमुचितं तत्रैवेदमुष्यतानिधाने, तु दध्योदनादेः, यत्तदुष्णं अप्रो- Rad व्याधिजनकं तत्र (हषयेद्राद्यणानिति' विरुध्येत | उष्यमोजनविधानान्च सकृरसर्वंमन्ने परिव्टव्यम्‌ तथाहि बहुभोजिनां शीतं भगदन्नम्‌ | तस्मादुक्तं TaN मुखानेभ्य sige 'दानमयुक्तमिति- वाच्यम्‌ | भो जनविधिरेवंरूप एव | आव्प्तेर्भोजयितुरध्यापारः ह्यत्रौदनादि प्रतिमाद्य- तथा संवध्यते | श्रत एव त॒त्र प्रतिग्रहमन्त्र Meaty प्रयुज्यत | वाग्यताः वाक्‌ यत्ता नियमिता 4:1 छान्दसः परनिपातः! वाचा वा यता; | साधने कृतेति समासः | eased तदा “व्रतः शब्दः व्यापारनिषधा नियमने", वाचश्च उ्यापारः Teta, ततातिपेधः क्रियते | व्यक्ताव्यक्तशब्दो्वारणं कर्तव्यम्‌ | हविषा गुणा वक्तव्याः | "इष्टैः, सद्धिुखानैदात्रे विवक्षितमिति स्मरन्ति | “ag वाडनियमादेवेतरिसद्धम्‌? | सत्यम्‌ -श्रमिनयादिनाऽपि कतैव्यम्‌ | ब्रुवि: प्रतिपादने aaa a gta a ग्दश्ारणमेव ।। २२६ यावदुष्मा Waa याबदश्चन्ति वाग्यताः पितरस्तावदश्नन्ति याबन्नोक्ता हविगु णाः २९७

३०८ मेधातिथि भाष्यखमलङ्ुता [ चतीयः

पूर्वस्य विधेरथेवादेऽयम्‌ | उष्मा श्रौष्ण्यम्‌ २२७

ag feat yew WASH दक्षिणाग्रखः॥ सापानत्कश्च यद्यन्त ag रक्षांसि yaa ll २२८ वै्टितमुष्णीषादिना | उदीच्या हि शाटकः शिरो वेष्टयन्ति |

येतु म्याचचतते “चडाकारैरपि कंशैवे्टितशिरा भवतीति" ते युक्तिवादिनः | कंशास्त वेष्टन्ते, शिरः, केशा एव शिरः शिरस्था हि ते| qargeg निषेधः। हि तत्र वेष्टनव्यवद्ारो लोके |

दक्तिणाभिमुखस्य दे।षवचनात्‌ ख्वन्प प्रदेश दक्तिणतरदिगभिमुखस्यापि माजनमनु- जानाति | Haat eg खानां विधानात्‌ Hat दक्िणस्याः प्राप्निः |

उपानहा alas पादत्राणम्‌ अरन्यं तु चरमपादुकं उपानहाचिति व्याचन्तन |

रक्षांसि भुञ्जते पितर इति निन्दा २२८॥

चाण्डालश्च TET FRE उवा तथव TAB WAIT नेक्षेरननश्नता द्विजान्‌ २२५ UI वराहः शुक्रः | MT: | स्वसन्निधानते नेक्तेरन्निति aati श्रुतम्‌. स्थापि तस्रदेशसन्निधिमेव शिष्टा नान्‌ मन्यन्ते | तथा रागेन शूकर! sare क्रियान्तरमथेवादेन श्रूयते चानीक्तमागस्य घ्राणं संभवति | मन्निहितानां तु स्वहूपानुवाहा ऽयम्‌ सूकरा विजिघ्रति gaa: पक्तानुदधनोनि तस्मार्परिश्रित दद्यादिनि fafa: प्रयाजनमतद्‌ोषाभवेऽपरिश्रितेऽपि ददान | षण्डो नपुंसकः २२६॥ aa प्रदान मन्ये यदमिरभिवीध््यते॥ देव हविषि पिरय व्रा तदुगच्छत्ययथातयम्‌ २३५ दामे ग्र्निदोत्राहौ शान्त्यादिदामे ar | प्रदाने गादिरण्यादिद्रव्यविषये | ग्रभ्युदयार्थे | भाज्य व्राह्मणा यत्र धमय भोज्यन्ते | 28 हविषि दशपौर्यमासादौ | पिष्ये ard | यदनिवीच्यते Gerad कर्मं

श्रध्यायः | मनुस्मृतिः | Ro€

तद्र च्छ त्यययातथम्‌ | यदं क्रियत तद्विपरीतं भावयति | यश्चपि श्राद्धप्रकरणं तथापि वाक्यादन्यत्रापि होमाद्ावयं प्रतिषधः २३० प्राणेन शूकरो हन्ति पक्षवातेन FHS वा तु दृष्टिनिपातेन स्पर्शेनावरव्णंनः २३१ TURAN वायुना कुक्कुटो हन्ति | व्याख्यातमेतत्‌ तावति देशं निवारणीयमेषां संनिधानं यावति स्थित्ताः पश्यन्ति | खवरवरणजश्वाण्डालः AHAATT | म्पशादयश्च प्रकृतक्रियापराः, विवन्नितस्वरूपा इति व्याख्यातम्‌ | wal ऽवाद्यमतन---“'चाण्डालस्य सामान्यतः स्पश पतिपेधादसस्यां प्राप्नो प्रतिषधान- स्यम्‌ | रतः शद्रोऽवरवशेजः तस्य द्विजातिश्राद्रम्पशेनिपेधो नात्मीये इति 1?" व्रिवक्तितेऽपि--नान्नपानादिस्पशेदोपोऽयमुच्यत, किंतर्हि या देशः परिगृहीता गद्वापुल्तिनादिरपरिश्रितस्तस्य सशंः। तस्यि वायुव्रादिस्यादिना शुद्धिमक्ता | ग्रतः मर्या met युक्तः प्रतिपधः २३१ aa at यदिवा कणे दातुः परेप्याऽपि वा AAT हीनातिरिक्तगात्रो वा तमप्यपनयेत्पुनः २३२ SAT wan: | प्रपिशब्दादन्योपि यदृच्छया संनिहिता बान्धवादिगपनेयः। तस्मासदशादपसारयन्‌ | ‘Sar गतिविकलः ग्रजङ्गमादि | हीनातिरिक्तगाचः aug: कृणिखण्डाक्रः रलापद्यादिः २३२॥ mam भिक्षुकं वाऽपि माजनायमुपस्थितम्‌ ब्राह्मणौरभ्यनुज्ञातः शक्तितः प्रतिपूनेत्‌ २३३ तिथित्वेनागते ब्राह्मणं भिक्षुकं frat areal araasada tet. गनुन्ञातः शक्या FAA awa भिक्तादानेन वा युक्ताथैतयाऽच॑येत्‌ यतः WHAT AT एव २३३ सवंवणिकमन्नायय' सन्नीयाप्टाव्य area aga क्तथतामग्रता विक्रिरन्‌ भुवि २३५४ नशब्द; प्रकारे द्रष्टव्यः| सर्वप्रकारव्यशखनेरपेतमन्नायः सन्नीय पकीकल्य वारिणा प्लाव्य सुक्तवतां कपानां Ga: स्म' इतिवचनान्तरं ग्रतः ममु- Pasay विकिरेत्‌; संकसिमन्नेव देशे, किं तर्हिं निशीगंम्‌ |

३१० मेातिथिभाष्यसमलङुता [ afta:

भुवि पात्रेषु भूमावपि शुद्धायां, क्तरि, वर्तयति दर्भेषु विकिर” इति “agfaal विकिर gata” इति शङ्खः २३४

परसंस्कुतप्रमीतानां लागिनां ुखयापितम्‌ उच्छिष्ट भागधेयं स्यादर्भेषु fafa यः॥ २३५

"नास्य कार्योऽग्निसंस्कार' इत्यत्रिवषां AMER तास्तेपां अमीतानाम्‌ Tae उच्छिष्टं दर्भेषु विकिरश्च तेषां भागधेयम्‌ | भाग एव भागपेयशब्देनाच्येत | न्धि तेषां श्राद्धोपकारो नास्ति;

त्यागिनां sald saat कुलयेषितां त्खोणामदृ्टषाणां मार्यागां त्यक्तारः (aaa तु कुलयो षितामिव्यस्मिनननूटाः कन्याः कुलयोषित इति व्याचक्तत।

श्रत उच्चिष्ट" तम्य ye wea |

वाच्यम्‌'“न्रपवित्रमुच््छिष्टं कथं भागेयेन करपतामिति'? | वचनान्नास्यपवित्रत, सेमे।च्िष्टवत्‌ २३५

उच्छेपण' भूमिगतमनिद्यस्याशठस्य दासवगंस्य at भागपेयं चक्षते २२६

पात्रस्थस्य पूर्वेण प्रतिपत्तिरुक्ता भूमौ निपतितस्याच्छिष्टस्य दासवर्गाथेताऽनन कथ्यते |

अजिह्मोऽङदिलः शठः wage: तादृशस्य दाषव्गस्य भागः | तस्मास्रभूतं दातव्यः, येन भूमौ भुजानस्य पततीति २३६

अरसषरण्डक्रियाक्मं द्विजातेः संस्थितस्य तु wea भाजयेच्छराद्धं पिण्डमेकं निवपेत्‌ २३७ I संस्थितस्य द्विजातेरासपिडक्रियोकसमं saga arse fossa कर्म कर्तव्यम्‌ | सहपिण्डदानं पूर्वाभ्यां कर्तव्यम कथं तर्हिं कर्तव्यम्‌ पिण्डपंक a निव॑पेदिति | चशब्द एवशब्दस्यार्थे, तस्मा एव प्रेतायैकं पिण्डं निरवपत्‌ | ब्राह्मणा fe तस्मा पव भाजयिनन्यः |

Barat अन्या ऽपीतिकतैव्यता वैशेषी स्मर्यते (श्रावाहनाग्नौ करणरदितमितिः। BAT करणशब्देन चात्र ‘oT करिष्य" इत्यनुज्ञापनं प्रतिपिध्यते, पुनर्होमः | तथाहि गृह्य प्रेतश्राद्धमेवाधिक्य होम श्राम्नायते |

यस्मिश्च काले कम कर्वव्यं यावन्तं कालं तत्‌ स्मत्यन्तरादन्वेष्टज्यम्‌ ‘TAA कादशेऽहनि, “Maras waded प्रतिमासे तु वर्लरम्‌ प्रतिसंवत्सरं चैव श्रा 2 मासिकार्थवत्‌ 1” इति तथा काठके "एवं सवत्लरिकमिति' |

ग्र्यायः ] ageata: | ३११

एकादशग्रहणं चारी चनिवृ्युप्रलक्ञणाथेम्‌ | यतः 'शचिभूःतः पितृभ्य दद्यादिति श्रयते | संब्रतसरान्ते हि सपिण्डोकरणं gaara: स्मरन्ति

एतच्च श्राद्धमेकादिष्टं तदद्गभूतं निर्वपणम्‌ |

यतत श्रौते-- पिकृभ्ये दयादितिवचनात्‌ fafa प्रपितामहाय चेति--स्रकृत सपिण्डीकरणे नेह दाने युक्तम्‌ हि स्प्त्या श्रतिश्रीधितुं शक्यत इति २३०

सहपिण्डक्रियायां तु कृतायामस्य धमेतः प्रनयैवाद्रता कार्थं पिण्डनिवंपण सुतैः २३८

यदा तु सपिण्डीकरणं कृतं मवति तद्‌ शअनयैवावुता पावेयश्राद्धविध्िना चिभ्यो दयात्‌ आावृदितिकरनैन्यता |

मपिण्डीकरणश्रादधं दैवपूर्वं नियोजयेत्‌ | :

पितृनेवाशयेत्‌ aa पुनः faa निदिशेत

पितरश्चातर प्राक्स पिण्डीकृताः पिच्वगं मनुप्रवेशिताः पितामहादय चच्यन्ते ताना- शयेन ¦ ‘aa पुनः शब्दस्तेष्वेव त्राह्मणषु प्रत श्रावाहयितन्य., तत्र॒ दि सर्वैस्तैः सह FATT संसृजनाय तत्कर्म |

यदपि विना पठितं “प्रेताय ब्राह्मणान्‌ भाजयेत्‌ प्रतपित्रे प्रेतपितामदाय रप्रपितामहा येति?, waft नैवं श्रूयते प्रथक्‌ भोजयेदिति |

तत्र यथा बहु दैवत्यं efaadigaat उदिश्य aah gad, एवं व्राह्मणोऽपि ag- नद्विश्् anaafa किथ्विदनु पन्नम्‌ तथादहि सहवचनमनुगरदीते भवति, प्त्यिचन युगल मोजिता भवन्ति यथा (एकैकमुभयत्र वेति येषां विधिस्तन्मते एकः सर्वो शेन wad) एवमेतद्‌ष्टव्यम्‌ |

“Sead सति fazer त्रोनिति सर्वदैव सहादेशः प्राप्नोति एकैकभ्मिन ब्राह्मणे दृश्येरन्‌ तत्रापि प्रथकुप्रहणमस्तिःः |

कथं afer) गृह्य हि पश्यते “a व्वेधैकम्‌। सर्वेपां पिण्डैउयांख्यातम्‌ " | किच “ed पिवृपात्रेपु सचयेदधाथेःमियाद तत्र कृतासन्नपात्राभावे प्रेतपात्राद्कस्य कृतः पात्रादघेदाने यदि तावत्संमी तात्‌, तदयुक्तं, पितामहादेस्तत्कस्ितं, fag: | चान्या्थं कल्पितादित्यन्याथेता युक्ता ¡ ग्रथ कृत्वाऽधैदाने परश्चात्सनयने कुर्यान, Raia ae सन्नयनस्य स्वतंत्रार्घाथ पसेचयेदिति fag वचनम्‌ Raa प्रकारेण कश्चन विरोधः

“ग्रथ काप्यं प्रेतो नाम। प्रपितामहाय पिण्डः सपिण्डीकरथादष्वं दीयते पत्तष्वेषानुप्रविष्टः तथा स्छृतिः-

३१२ मधातिथि भाष्यस मलक्ुता [ acta:

“eo, सपिण्डाटछरतं प्रेतं प्रथक्‌ पिण्डन याजयत्‌ |

विधित्रस्तेन भवति fast चोपजायते; इति i

पृथगेव हि तस्मै निरुप्यते aaa: सर्वेभ्य इति मन्त्राश्च एतमेवाथेमभि- वदन्ति धये समानाः इयादयः |

श्रत्रोच्यते। नायं प्रेतशब्दो ऽयते; क्रियायोगेन ada रूडिरियं मृतः प्रेत “ददार्ना प्रेतः उच्यते। नहि दूरमध्वा्ने गतः प्रेत उच्यते। श्रस्ति क्रियायोगः afta qaqa इदानीं प्रेते च। तथा श्रतिः शश्रयन्नेवास्मांज्लोकाद्यः समानाः? उति श्रचिरमरणे प्रेतप्रचार्मं दशैयति प्रेतायान्नं दिनत्रयमिति' wrafuaafancs |

यन्त॒ "पथक्‌पिण्डनेतिः श्रस्यायमथैः सपिण्डीकरणादुर्वमेकादिश्ट कलेन्यम | यदा यदा श्राद्धं तदा तद्‌! त्रिभ्यः, गरताहनि पिदभ्यलिभ्य एव कलेव्यम्‌ नैकस्मा पए पित्रे | तथा श्नन्ैवाव्रता कार्यमितिथे' पार्वणश्राद्धेतिकर्व्यता वाऽतिदिश्यते |

Caq चानयैवेति प्रकृतपरामर्शाः प्रतीयन्ते, सन्निहितवचनत्वात्सर्वैनान्ना, सभि- दितश्चैकोदिष्टविधिःःः |

नैवम यदि fe कृतेऽपि सपिण्डीकरणे एकस्यैव क्रियेत, तदा भेदनिरदेश नोपपद्यत तुशब्डश्च प्रकृतायामितिकनंग्यतायां मेदं सूचयति, श्रसपिण्डक्रियायामेप विधिः, सहपिण्डक्रियायां ga: कृतायां नायं मन्तव्य" इति श्रता व्यवदहधिताऽ्पि वुद्धि- स्थत्वात्पार्वणताऽतिदिश्यते। किंच aa सपिण्डोकरणे यदैकोादिष्टः स्यात्कर्तव्यं, तदा त्रिभ्यो दानमिति श्रमावास्यायामिति चेत्‌ ar विशेषः| तत्रापि सहपिण्डक्रियामित्यव- ag: क्रि नास्ति। मानवशस्तरे कालान्तरं ‘gare प्रतिसंवत्सरं, चेयादि प्रती येन तद्विपयमेतद्‌ ग्याख्यायते। अताऽविशेषात्सर्वत्रैकोदिष्टानि प्राप्तुवन्ति। तत्र महाभारत- वचने विरुध्येत, तीर्थानि प्रहयोक्तं ° श्राद्धेन तपैयामास वै पूर्वः पितामहान: इति

यदपि murat प्रतिसंवस्सर' चैव श्राद्धं वै मासिकाथैवत्‌ः- तत्रापि मासिक शब्देनामावास्यायामेव श्राद्धमुच्यते सर्वश्राद्धानां तस्य yaar तत्र हि धमाः समाम्नाताः। ag ^श्रतिमासं तु वत्सरमितिः एतन्मासिकशब्देनाभिधातुं युक्तम नदि तम्य विशिशः केचिद्धमाः समान्नता afta, णएकादिष्ट' carn क्षत्रियस्य त्रय।दशो इयाचत्रापि विध्यते तो नैकाददिष्ट मासिकशब्देनाभिधातुं युक्तम मासक।लसम्बन्धाद्धि तन्मासिकघुच्यते। तस्य मासेनैव सम्बन्धः | कालान्तरेणापि सम्बन्धस्य दर्शितस्वात्त ‘ahaa: पिक्भ्ट द्यादि' मासादूरध्व॑मपि करणान्मा, चाकरणान्नात्र मासिकशब्देन तस्याभिधानम्‌ | भ्रमावास्याया उत्पत्तौ वौणौमासिक्रशब्दश्रव wa 'पिण्डानां मासिकश्राद्धमित्तिः नियतत्वात्कालान्तरसंयोगस्याभावाद्धमवताः युक्तस्तदीयधर्मातिेशः |

भध्यायः | मनुस्मृतिः | ३१३

स्मामश्राद्धमपि पावय "कृतिकमेव aca त्रिभ्यो दाने प्राप्ते एकोादिष्टता व्रिधीयते |

यदपि याज्ञवस्क्यवचन ( श्राचारे २५६ श्लो० )

“मृताहनि तु कर्तव्यं प्रतिमासं तु वत्सरम्‌ प्रतिसंवत्सरं चैवमा्यमेकादशेऽहनिः?। तत्रप्येवमेतादशीतिकरतन्यता उच्यते | तत्रापि द्यमावास्यमेव प्रकृतस््ेनावगतम्‌ श्रता मास कालयेगेऽपि एकोद्दिष्ट तदीयधरममांतिङेशोऽन्यत्र युक्तः | हि भित्तुका भिन्लुका- द्याचते। सोऽपि यतोऽन्यस्य विकारः |

faa एकमेव श्राद्धम्‌ तस्मान्न मासिक्रशब्दस्य सामान्यस्यैकोादिष्टविशेषविपयतायां प्रमाणमस्ति |

याज्ञवर्क्येऽप्येवमिति यद्यनन्तरावमशेः तदा सपिण्डोकरगेतिकतंब्यतातिदेशः पराप्नोति | तदनन्तरं द्य तच्करुतम्‌ एतत्छपिण्डोकरणमिति (याज्ञव श्राचार २५४) परित्वाऽवाकमपिण्डोकरणादिति (याज्ञ० ato २५५), ततेाऽनन्तरमुक्तम्‌ ‘gar हनीवययादि ( याज्ञ श्रा० RUE)? |

तस्मात्सन्निधानमकरारणीकृय धर्मवत्वेनामावास्यस्यैवमिति निर्देशः |

मन्त्राश्चास्मत्पत्तमेव सुतरामवद्योतयन्ति ““संमुञ्यध्वं qa: पितृभिः ae far? ‘ya: पिभिः ag वतमाना उच्यन्ते 'संमृ्यध्वमिति' बहुवचनं पूजायाम्‌ | तथा निरक्तकारः “एता ( त्या ) sae इति एतास्ता उषस इत्येकस्या एव पूज- ar बहुवचनमिति, |

ग्रथ “ageafafa ay पिण्डेषु ffeaedt scart) यश्च निक्तिप्यतेस बटवचनेन पूरर॑वद्पूर्वेभिः पिकृभिरिति णवं पृ भिरिव्येवमेव बहुवचनं प्रायागिकं भविष्यति | इतरथा संमृञ्यध्वमितिनिक्िप्यमाणपिण्डामिधाने उभयत्र बहुवचनमयथाथैः करप्यमिति'ः |

तदेतदपि किंचित्‌ यत एकैकेन पिण्डेन Presta: संसृज्यते | "चतुथे" पिण्डमु- apa dy करत्वा पिण्डेषु निदघ्यादितिः श्रते नैवात्र युतपदधिक्ररणत्रचनताऽस्ति यन वहुवचनमवबकस्पेत |

““एकेकाभिधानेन कुत श्रान्वयिकं संसृञ्यध्त्रमिति बहुवचने पराक्तवत्वामिधानं eat | पूर्वेभिरिति निन्ञिप्यमाणपिण्डवचनाच्च एभिरिति निर्देशो युक्तः eng 1”

चायं मन्त्रो विधायको येन aged प्रयतानदे | अभिधायकोऽयम्‌ अ्रभि- wt विनियोगतः विनियोगश्च संसगः तच्च प्रकाशयति संख्यात विनियुक्ता ने प्रक्ाशाप्रा, संभवमात्रेणान्वीयते | सस्य मन्त्रालूवे' प्रतिपत्तिः |

४५

३१४ मेधातिथिभाष्यस मलक्ुता [ तृतीयः

येऽप्याह्ुः-“चतुेशब्द : पूर्वतर उपपद्यते पिता fe प्रथमः तदपेन्तया प्रपिता- महः garage”? इति |

एतदपि सम्यक | पूर्वेषां पिण्डान्निधाय चतुर्णा पृैश्चतुथैः प्रेतपिण्ड एव मवति | पिचरुपक्रमं चेदं श्राद्धं प्रेतापक्रमम्‌ वं च्च च्यते “धपितुनेवाशयेतयुनः प्रतं निर्दि शेदितिः? | यस्यायं प्रेताय प्रथमः पिण्डस्ततस्ततिन्रे इत्यादिक्रमः, तस्यापि कृते ऽयक्नियमः, एवासौ चतु्स्तस्यैवेदं de करगं पिण्डेषु निधानं विधीयते एतावद्धि तद्वाक्यम _ चतुर्थ पिण्डमुत्मृजेैधं Raf तत्रानन्तर्यादुत्सृजतिना सम्बन्धथ्धतुरथः “पिण्ड मित्यनयाः प्रतीयते | dd aera तु कस्येदं td करणमित्यपेक्तायां सन्निहितः पिण्डः सम्बध्यते | तावतैव निराकाक्ताकृते वाक्ये चतुथैमित्यस्य सम्बन्धे किथ्विसपरमाणमस्ति |

तत्र यस्य कस्य विभागे प्राप्ते स्मृत्यन्तरान्निणेयः |

““निरप्य चतुरः पिण्डान्पिण्डद्‌ः प्रतिनामतः। ये समाना इति द्राभ्यामा्यं तु विभजेच्तरिधाःः इति

mind दानाभिप्रयेण, पुनरादिपुरुषसम्बन्धात्‌ तथाहि प्रपितामहादिः स्यास्पितामहात्पुवेः, पितामहोऽपि पितुः पूवे इयनवश्यानाद प्रतिपत्तिः दाने तु नियन. क्रमतो व्थवस्थितमादित्वम्‌ |

एवं चतुथैमितिपदेन विशिष्टे पिण्डे क्रियात्रयेऽपि स्मृत्यन्तरवशादानक्रमेरवाद्स विभागा युक्तः | अता यदुक्तं wise “yates विभागः प्रतीयते इति Rear वस्येष्टता |

यज्नोक्तम्‌-- Ha एव तस्मै प्रदानै यत एव वाऽसावन्तर्भावितः' तन्न किचित्‌। वव- नान्न दीयते-- नन चतुथं पिण्डो गच्छतीति? | तथा ‘fay पिण्डः sada’ इति यत्स्वयं aga: पाठः पुनः प्रेतं निर्दिशेदितिः व्याख्यातं “न्रन्तर्मातिते gata gaata निपधति'-- नैवायं पाठे(ऽस्ि प्रतिषेधार्थीये ‘a पठ्यते, समुचचयार्थीयश्चकारः wat स्यपि वा तत्र पाठे चः aftodtad मित्यत्र पृथक्पिणडप्रतिपधस्य या गतिरुक्ता सैवात्र वेदितव्या |

यानि तु वाक्यानि--

““सपिण्डीकरणादुरध्व प्रसिसैवरसरं सुतः एको दिष्टं तु gaia पित्रोरन्यत्र पार्वणम्‌ ।" इत्यादीनि-- यदेतानि वाक्यानि सन्ति तदा किममावास्याया नामघापिक्या ¦ चैतानि aaah शिष्टपरिगृहीतासु प्रसिद्धासु vafag कासुचिदुपलभ्यनते |

aenta किञ्चिद्विशेषे लिङ्गमस्ति येन पूर्वप्रेतपिण्डा।न्नधीयत इति प्रतिपद्येमहि | तस्मस्समाचारा व्याञ्यः | BARA Tet युक्तियुक्तं इति दशितः | तस्मान्मतमेदेना- परद्धदतः पूर््रेतनिध।नपन्लोपन्यासः केषांचित्‌ |

त्रध्यायः | agesfa: | २३१५ ““्रस्तपिण्डक्रियाकमं द्विजातः संरिथितस्य | ग्रैवं भाजयन्छराद्धं पिण्डमेकं निवपेत्‌",

अत्र सपिण्डीकरणं. ad पितरि जीवति पितामहे पाक्षिकं ज्ञेयम्‌| यदा ‘a जीवन्तमतिक्रम्य sera arg नाश्रयते | यदा तु एपाग्रता स्यादिति पत्तस्तदा पितामह - मतिक्रम्य पूर्वैः संसर्जनीयः | एवं तु पुत्रस्यापि म्रतस्य पित्रा विकल्पेनैव कत॑ठ्यमेवमन- पस्यभा्यांमरगे जीवन्मातृकस्यैष एव विधिः 'प्रमन्तानामितर कुर्वीरंस्ताश्च तेषामिति"? |

सुतेरपस्यैरित्यथैः | यद्यपि सुतप्रहणं तरस्थानापन्नानामन्येपामपि प्रशं, यदि usta नास्ति fata: २३८

श्राद्धं gaat उच्छ्र rar प्रयच्छति मृध नरकं याति कालमूत्रमवराक्‌रिराः २३९ यद्यपि श्राद्धभुजा sem aah कतुंस्यमुपदेशेः | तेन तथा Raed यथा प्रयच्छति | ऋतिविद्नियमवत्‌ | FIA: Ys: | रवाक्‌शिरा उर््वपादः प्रक्रत एव सपिण्डीकरणम्मा विज्ञायीति ्रद्धप्रहथम्‌ VRE

श्रद्धयुग्पन्टी तल्पं तद हयेाऽधि गच्छति तस्याः पुरीषे तं प्रसं पिनरस्तस्य शेरते २४० qual खरामात्रापलन्तणाथमेतदिस्याहुः | निरुक्तं कुर्वन्ति gues चलयति भर्नारमिति aval सा ब्रह्मणी ञ्मन्यावा सर्वां निपिध्यते। तथा स्मरत्यन्तरं ^ तद त्रंह्यचारी स्याननियतःः इति | तर्पशब्दैन TAA भण्यते | शयनाराहणप्रतिषेध एव | ग्रहम्रंहणमहारात्रलत्तणापरम्‌ | रात्रावपि निषेधः स्यात्‌ | पुरीष इति निन्दाथेवादे निव्रच्यशः | पितरस्तस्य ays: | अयमपि qdagadia: इदं तु युक्तं यदुभयालियम इति नैमित्तिकोाभयं arada: ्राद्वमाजने निमित्ते बिधीयते प्रकरणाच्च कमार्थाऽपि २४० पृष सखदितमिर्यवं रेप्रानाचामवत्ततः आचान्तांधानुजानीयादमितेा रम्यतामिति ।॥ २४१ प्राचमनिकमन्नपानं दत्वा प्रष्टव्याः, स्वदित'मित्यनेन शब्दन

३१६ मेधातिथिभाष्यलमलङ्कता [ तृतीयः

स्मृत्यन्तरान्नान्नं परिगृह्य प्रश्नोऽयं कर्तव्यः | भवति हि कस्यचिदयं स्वभावो यदसंनि- हितमन्नं सत्यपि तदभिलाषे यन्त्रणया मृगयते dfafed तु गृहणाति |

तुद्यानाचामयेत्‌ |

weg तु "तृप्ताः स्थः इत्यनेन शब्देन प्रष्टव्याः | ज्ञात्वा dara स्वदितमिति, saa शब्देन zg eu: | वक्त्यति--“पित्रे स्वदितमित्येव वाच्यमिति |

स्रचान्तांश्चानुजानीयादभिते रम्पतामिति। ‘afta? उभयतः, इरैव स्वगृहे वा यथेष्टमास्यतामित्यथः २४१

स्वधाऽस्तवत्येव तं ब्रुयुत्राह्य णास्तदनन्तरम्‌ सखधाक्रारः Watt: सत्रेषु पितरकमसु २४२ भुक्तवद्धिगर हगमनाभ्यनुन्ञातैरनन्तरं स्वपरेति वाच्यम्‌ | TRE स्वधाशब्दोजारणम्‌ ! प्रकृष्टा ATA: fatty सर्वषु पक्वान्नापक्वान्नशराद्धेषु २४२

तता अुक्तवतां तेषामन्नशेषं निवेदयेत्‌ यथा ATA याद नु्ञातस्तते (AA २४३ भुक्तमन्नं तेभ्यो निवेकशयित्तव्यम्‌ | प्रष्टव्यास्ते इदमस्तीतिः। यथया ASAT कुय दिनुज्ञातः। -warsagaaa नान्यत्र विनियोक्तव्यम्‌ 1) २४३ पिये सदितमिसयव वाच्यं, टं तु WTA संपन्नमिलयमभ्युदथ) 77 संचितपिश्यपि २४४ अन्यनापि तत्कालोचितपखितेनैवमेभिः शब्दैः मादयितन्याः | WANT | TAMIA: शन्दैमाीजनादिप्रवत्तौ कतंव्यम्‌ | We प्रादधकृता परितुष्ट यैष वक्तव्यम्‌--स्वदध्वमिति हि शवदितम्‌ स्वदतु इपिवा qs: | एतस्याथैस्य प्रतिपादकं एतदुञ्याख्यानं स्मरयन्तरसमाचारसापेन्ञम्‌ तस्मापृत्तभी- जनाः श्राद्धकृताऽन्येन वेनं प्रणयितव्यः | गोष्ठ गोषु तिष्ठन्तोष्वेकङेपु सुश्रु तमिति वाच्यम्‌ | श्रस्त्विति ada प्रतीयते | दैवे रुचितं राचितमिदि वा २४४

अपराह्वस्तथा दर्मा वास्तुरं पादनं तिलाः wing (gts जाशवाग्रयाः श्राद्धकपसु सम्पदः २४५

wea: ] मनुस्प्रतिः ३१७

OWE श्राद्धं कत व्यम्‌ |

ग्राद्धकर्मषु संपदः संपाद्यितन्यान्येतानि वस्तूनि

प्मविशेषाभिधानेऽप्यपराह सर्वश्राद्धेषु ¦ एवं दि स््रयन्तरम्‌ |

“gag दैविकं कार्यमपराह तु पैतृकम्‌ |

wales’ तु wae प्राततव्रद्धिनिमित्तक्म्‌?› इति |:

वास्तु वेश्म, तस्य संपादनं सम्मार्जने सुधादिना भित्तीनां गोमयेन भूमेरुपन्त पने दक्विणप्रणता सुष्ठिविसगेः धकापेण्येनान्नन्यज्नदानम्‌ | मृष्टि्माजनम्‌ | प्रन्रसंस्कारविशेषः |

धन्ये तु व्याचक्ते | सं पदेषा विभवशक्तिः, सेतैविना श्रकरणम्‌ २४५

दभाः पवित्रं qatat इवरिप्याणि सर्वशः पवित्रं यच gate विज्ञेया हव्यसम्पदः २४६

दर्भाः प्रसिद्धाः |

पविचं azar: |

हविषे दितानि योग्यानि हविष्यारयुत्तरश्लोके तानि वच्यन्ते

पविच पावने शुच्याचारता |

यच्च पूर्वोक्तम्‌। वस्तुसंपादनं सृष्टिम्‌ शितराह्यणाश्च श्रेष्ठाः श्रुतशीलसंपन्नाः

हठप संपदः हव्यं देवतेादेन यागादि नाद्मणभेजनं हन्यशब्दः कर्म दविकरमुपललन्तयति २४६

gratia पयः सामे मांसं यच्चानुपस्कृतम्‌ BARA चेव प्रकृत्या eas avo

सुनिर्वानपस्थः, तस्यान्नानि अ्रारण्यानि atari पतच प्रदशनं प्राम्या- Mate ब्रोहयादीनाम्‌ तथाभर्वाचीने शनाकं सर्वग्रहणम्‌ उत्तरत्र ८'हविर्यचिर गव्रायति'? प्रकम्य ““तिकर्त्रीदियवैमपिरिति"' प्राम्याणामप्यनुक्रमणम्‌ |

पयः क्षीरम्‌| तद्विकारा त्रपि दध्यादया Jara, स्छृतिख माचाराभ्याम्‌ |

साम्‌ त्नोषधिविशेषः |

्रनुपस्करतमधिकृतमप्रतिषिद्धम्‌ | सूनाम।साय्युपस्कृतम्‌ |

्रक्षारलवणम्‌ | wa aed “fe gegaat नजूसमासः, उत नन्‌समास ए्। Mew, उत लव्रणविशोपः ‘AMM’ तता ऽन्यदभ्यनुल्ञायते |? लवण-

३१८ मेधातिथि भाष्यस naga | [ aehz: मेवं भवितुमहंम geet दि व््तिद्रयमाश्रयणीयम्‌ प्रतिपदं ननः सम्बन्ध. भेदः तद्‌ गुरू भवति | neat हविरनाश्रिते विशेषै एतद्धविज्ञेयम्‌ (ह ष्येण वतैते, विष्यासात- UMEy’ इलयादि सामान्यचोदनासु तद्धविष्यं ज्ञयम्‌ २४५ व्रस्य ब्राह्मणंस्तास्तु प्रयते विधिपूर्वकम्‌ दक्षिणां दिशमाकांकषन्याचतेमान्वरान्पितुन्‌ ।॥ २४८ प्रासङ्गिकः पूर्वश्लोकः इदानीं प्रक्ृतशेषमेबाह | faasataaa यथासुखविदहार | ब्राह्यणासतान्प्रमुक्तवतः | श्रनन्तरं दक्षिणां दिश्मीक्तमाण इमान्‌ वरानभिलषिताथान्पितन्यौचैत खपितन्प्राथेयेत afar ध्यायन्‌ युष्मासु प्रसन्नेष्विदं नः संपरद्ताःमिस्यवं याचिननव्यम्‌ २४८ कं पुनस्तं वरा याचितव्या इयत श्राह-- दातारो नाऽभिवद्धन्तां वेदाः सन्ततिरेव श्रद्धा चने मान्यगमदूवहरदेयं नेाऽस्तिति २४९॥ मन्त्रवदयं श्लोकः परितेन्यः २४६ एवं निवंपण' करत्वा पिष्ठास्तास्नदनन्तरम्‌ गां विप्रमजमत्नि ला प्राशयेदप्तु बा क्षिप्‌ २५० तदनन्तरं वग्याचनानन्तर पिर्डान्पितृभ्या निरुप्रान्‌ गवादीन्पा शयेत्‌ | TAY AT एव प्राशनम्‌ | प्रापयेदिति पाठान्तरम्‌ २५० पिण्डनिर्वपणं केचिन्परस्तादेव दुवे वयोभिः खादयन्त्यन्ये प्रक्षिपन्त्यनक्प्प्पु aT २५१ ब्राह्मशमोजनात्‌ पर स्तात्छते व्राह्मणभोजने कचित्‌ हविः कुर्वन्ति वयोभिः wate: खादषन्त्यन्पे | भ्रधिक्यं पूर्वस्मासख्रतिपत्तिः | श्रनलेाऽग्निः। पएतसूर्वास्विमेचानूदितम्‌ | sfrarzefaa यैवत्परस्तासिपण्डदानमिष्यत 1 २५.१९ पतिव्रता धमनी पित्तपूजननत्पगा मध्यमं तु ततः पिण्डमद्ात्सम्यक््‌ सुतार्थिनी २५२

श्रध्यायः | ageata: | ३१८

प्रादयन्तयोः पिण्डयोरेषा प्रतिपत्तिः मध्यमं तु ततग्तेषां पिण्डानां यो मध्यमः तं घमपल्नी पुत्रार्थिनी खद्यात्‌ यान कामाथवृढा।

पतिरेव मया परिचरणीयो मनसाऽपि व्यभिचारो aac इति यस्या नियमः सा पतिव्रता पतिभक्ता।

पितुम्‌ जने श्राद्धादिकरमणि तत्परा श्रद्धावती | प्रयर्नेन तदाराधनादौ प्रवतेते सम्यगदयादाचमनादिविधिना नियमेन i) २५२

आयुष्मन्तः सुतं मृते य्ोपेधासमन्वितम्‌

धनवन्तं प्रजावन्तः oa af तथा २५३ भक्तयित्वा तु तं पिण्डं सुतं पुत्रं सूते जनयति | मेधा प्रहणशक्तिः तया समन्वितं युक्तम्‌ | ‘ary नाम गुणः साद्व पु प्रसिद्धः पैरयत्मिादादिद्यौ यम्तदुक्तम्‌ 1 २५३

प्रक्षाल्य हस्तावाचम्य ज्ञ(तिप्रायं प्रक्पयेत्‌ ज्ञातिभ्यः apa दत्वा वान्धवरानपि भाजयेत्‌ २५४ पिण्डेषु प्रतिपादितेषु तौ हस्ती waaay ¡ ततः श्राचमनत्रिधि कुर्यात्‌ | ज्ञातीन्‌ प्रैति गच्छति प्राप्नोतीति ज्ञातिप्रायं कुर्यात्‌ ज्ञातिभ्यो द्यान्‌ तेभ्यः THT दत्वा बान्धवेभ्योऽपि दयात्‌ “MAT सगोत्राः, माकृश्रशरपन्ता "बान्धवाः? | अत्र चे्यते--“यदुक्तं “यथा ब्रूयुस्तथा कुर्यादिति! यदि तैरुक्तं शगृहानस्मदी- यनेतदन्नंप्राप्यतामिति,' तदा वैश्रदेवदहोमादोनां का गतिः" | प्राक्रान्तरं कर्तव्यम्‌ | अ्रथवाऽरृष्टाथमेवान्नशेषनिवेदन निरयवदाभ्नायते शेप- मन्नमिरयक्तेदष्टेभ्य इति त्रुयुरिति, पाक्षिकं चैतत्स्या यदि ते गृहोयुः ।॥। २५४

उच्छेपण' तु नन्तिष्ठे्ावद्धिपा विसजिताः तते aeater कु्यादिति धपे व्यत्रस्थितः २५५ गुखानानां यत्किधिवद्रुज्यधिकरणपात्र्तलग्नं भूमिपतितं तन्न see TTA EAA, Nara निष्क्रान्ताः | तता गृहे लि निष्पन्ने श्राद्धकर्मण्यनन्तरं वैशवदेवहोमान्वादिकातिथ्यादिभोजनं $नैव्यम्‌ वलिशब्दस्य प्रदशेनाथैसात्‌ | भन्ये तु भूतयज्ञ एव बलिशब्देन प्रसिद्धतरः | ततश्चाग्नौ होमो प्राग्विरभ्यतः' lag: “न चैतद्वाच्यं--'पिभ्ये कर्मणि प्रारूप कथं कर्मान्तरस्य तदन्तःकरणम्‌' |

३२० मेधातिथि भाष्यसमलङ्कुता | [ दृतीयः

यथैव पूर्वेन मन्त्रेषु aig सायंप्रात्होमकरणं द्वहकस्पे श्राद्धस्याविरदरमेवं fy. देवहेमेऽ्यैपमदाग्निकः | तन भूतयज्ञात्पराच्चः पदार्था उरछृष्यन्ते, नावीच्वः 1 ग्रचोच्यते। यदि प्रागग्न वैश्वदेवहेमः क्रियते ततः श्राद्धानन्तरं बलिहरणं, तथा सति देवयज्ञभूतयज्ञौ व्यवधीयेताम्‌ | ततश्च क्रमोपरेधः वैश्वदेवस्य कालबाधः क्रियते | पितश्राद्धकाल्लदानेः | तश्मारसवं महायज्ञानुष्ठाने श्राद्धादैत्तरकालिकम्‌ | २५५। cay यच्चानन्त्याय कल्पते पितृभ्यो विधिव्दत्तं तत्पवक््याम्यशेपतः २५६ चिरराच्चशब्ड दीघ्र॑कालवचनः | यस्वानन्त्याय कर्पते दी्व॑काल्तृ प्रये जायते तदुभयं त्रवीमीति प्रणिधानाथ- मुच्यते | कल्पते ; प्रेत इत्यध्याहायम्‌ २५६ तिन्वीदियवमािरद्विमूल्फनेन वा देन मासं तप्यन्ति विधिव्रतितरो व्रणम्‌ २५७ तिलादिग्रहणं नेतरधान्यपरिसंख्यानाथैमपि gaat फलविशेपप्रदशेनाथेम्‌ पतै. विधिवद्‌ दत्तेरपि मासं प्रोयन्ते विधिवत्पितसे नृणामिव्याद्यनुवादपदानि वृत्तपूरणार्थानि २५५ दौ मासो मन्स्यमांसेन त्रीन्मासान हारिणेन तु जओीरश्रोणाथ चतुरः शाकुनेनाथ पञ्च त्रे २५८ उरभा ATM: | शकुनय आरण्याः Hata: | ACEAT? पाठोनादयाः 1 VAS 1 पण्मासांहछागमामेन पापतेन aA तरे अष्टावरेणोयमामिन TWIT AIT तु २५९॥ ररुप्रषतेणा मृगजातिविशेपवचनाः | “रौरवेण ‘qi ‘Waa विकारे तद्धितः 1) WWE दैशम।सारतु तृप्यन्ति वराहमहिपामिपः ATTAIN मामन मासानकादगेव तु २६० वराहुश्चारण्यसूकरः ।; २६० संवत्सरे तु गव्येन पयसा पायसेन वाध्रीणसस्य मांसेन afaaizrarfrat २६१

ग्र्यायः ] मनुस्मृतिः | ३२१

श्रतानुमितयोः श्रुतसम्बरन्धस्य वन्ीयस्स्वाद्‌ गव्येन qa’ सम्बन्धः, मांसेन प्राकरणिकेन wea तु चशब्दं सयुच्चयार्थीयं पटित्वा व्याख्यानयन्ति "मांसेन गव्येन पयसा पायसेन वाः |

पयोविकारः पायसं दध्यादि | पयःसंस्कृत श्रोदनः प्रसिद्धः |

वार्ध्रीणस awa: | एवं हि निगमेषु पण्यते--

“त्रिपिवं चििन्द्रियत्तोणं श्वेतं वृद्धमजापतिम्‌ |

वार्ध्रीणस तु तंप्राहुयाज्ञिकाः पिकृकर्मणि

पिवते यस्य त्रीणि जलं स्पृशन्ति कणी जिह्वा च, त्रिभिः पित्रतीति श्रिपिः' |

यत्तु शङ्खन गोमांसमन्षणे प्रायरिचत्तमाम्नातं तन्भधुपका्टकाश्राद्धेभयो ऽन्यत्र त्यम्‌ MN २६१

कारज्ञाकं महाशराः खङ्गकेहामिषं मधु आनन्यायेव कल्प्यन्ते मुन्यन्नानि सवशः | २६२

कालशाकं विशिष्टशाकं प्रसिद्धम्‌ कृष्णो वास्तुकमेदे वा |

हाशङ् कः शद्यका उच्यन्ते Wed तु मत्स्यान्‌ सशल्कानाहुः |

खङ्गो गण्डकः |

AST? कृष्णश्छागः, TACHI तथा पुराणम्‌ ““कृष्यश्खागस्तथा रक्त श्रान- न्य्यैव कल्पते MAUR वगेलक्तणया तद्रणै युक्ते छागे ada wage, ars afd, उभयत्रापि drawer: प्रयुज्यते यद्यपि चैष वर्णो मेषादिष्वपि संभवति तथपि ष्ःयन्तरप्रसिद्धया दाग एव गृह्यत इति त्या चन्तते |

ara तु शकुनिर्नोदिपरषठः नामैकदेशेन, देवदत्त दत्त इतिवत्‌, प्रतिपायत इत्याहुः | समाचारश्रोभयत्राप्यन्बेष्यः |

ay मा्तिकम्‌ |

सर्वत्रात्र प्रीस्यतिशयेत्पत्ति्विवक्िता, तु aaa एव कालः। तथादि ्रादशवर्षाण्यकरणं स्यात्‌ तत्र विरुध्येत ‘Pisa निधनात्कायैमितिः, २६२

यक्किञ्िन्मधुना मिश्र प्रयातु चरयदशीम्‌ तदप्यक्षयमेव USING मघसु ॥२६३॥

यतिकिचिदन्न' मधुना संयुक्तम्‌ त्रयोदश्यां aaty मचासु चाधिक-

मिति तदा तदक्षयमेव | तुनन्तत्रतिथीर्ना समुच्चयः | WRF Re :

३२२ मेधातिथि भाष्यसमलङ्कुता [ ठतीयः

वचनात्तु वर्षासु तरयोदश्यष्टमीदशमीष्वपि | मघासु चान्तरेणाबिवक्ता। एवं स्माह “मघासु चाधिकमितिः ( श्रापस्तम्ब २।८। १६।२० ) २६३

ale a: ठे भूयावो ने दव्ात्रयेादकशीम्‌ पायस मधुसर्पिभ्यां प्राक्छाये कुञ्जरस्य २६४ I प्रकृतां च्रयेादशीं वपाँदिगुणयुक्तामधिकृत्येदमुच्यते | एवं पितर श्राशासते। रस्माकं कुले YATes तारशे जायतां उक्छृ्ट गुणः यः प्रागुक्तायां त्रयोदश्या मस्मभ्यं दद्यात्पायसं मधुखपिःसंदक्तम्‌ तथा कुञ्रस्य हसिनः प्राक द्वारे प्राच्यां दिशि गतायां द्योयायां--घ्रपराह तरे काल इत्यथः रपेऽहनि हस्तिनो दीघा प्राचोद्गाया भवति | श्राकूच्छायां" इति वा पाठः ararat हि ब्राह्मणा मेञ्यन्ते afar कम॑तु यद्यल्पत्वाच्ायायां संभवति, तदेशान्तरे तत्समीपे HASTY | श्रङ्गत्वात्सति ai तत्सवांङ्खोपतं प्रधाने इस्तिद्धायायमिव यतत व्याचक्तते-'्रहोपरागा हस्तित्रायोच्यते | हस्ती वै भूत्वा स्वभाँनुरासुरिरादिःयं तमसाविध्यदितिः”- तदयुक्तम्‌ | तत्रहि गौणो हस्तिशब्दप्रयोगः | स्प्रयन्तरे yaaa हस्तिच्छाया प्रहोपरागादाम्नाता ““हस्तिदधाया प्रहणे चन्द्रसूयेयोरितिःः २६४ यद्यददाति बिधिवस्सम्यक्‌ श्रद्धासमन्वितः तत्ततिपतणां भवति परव्रानन्तमक्षयम्‌ २६५ यद्यदिति वीप्सायां श्रप्रतिषिद्धं स्व॑मन्नमनुजानाति | विधिवत्‌ सम्यकशब्दानुवादः | श्रद्‌धासमन्वित इत्येतदत्र विधीयते श्रद्धया दातत्यम्‌ |

तथा दत्तमनन्तमक्षय भवति पितणां परलोके, warafafa कालावधिनिषेधः |

सक्षयमिति मात्रया उ्ययाभावमादह | सर्वकाले भवति प्रभूतं REY II कृष्णपक्षे दशम्यादा बजेयित्वा चतुर्दशीम्‌ श्राद्धे परश्स्तास्तिथये यथैता तथेतरः; २६६

दशम्यादीनां वचनत्फलातिशयोत्पत्तिः भन्यास्वपि तु सत्यां श्रद्धायां करते्य चतुरदैश्यां तु निपध एव २६६

श्रध्यायः ] मनुस्मृति; | २९३

युक्षु कुवरन दिनरक्षेषु सर्वान्कामान्समदुते Bag तु पित्न्सर्वान्मनां पराप्नोति पुष्करम्‌ २६७ afer दिनानि द्वितीयाचतु्यादीनि क्तं नक्तत्रम तानि भरण्यादीनि युजि भ- वन्ति | प्रतिपत्तृतीयापच्वमीसप्तमीनवम्यास्तिथयाऽयुज उच्यन्ते द्वितीयाचतुर्थोपष्छ्य- एमीदशम्यो युजः | एवमेकषादर्ययुकूपरथते gued नत्त्रेष्वपि | सर्वान्‌ कामान्‌ ते कामा इतिहासपुराणयोर्भेदेनोपात्ताः | पुष्कला प्रजाम्‌ | धनविधाबल्तपुरूपैः पुष्टा पुष्कला २६७

यथा चैवापरः पक्षः पूरवपक्षाद्रिशिप्यते तथा श्राद्धस्य पू्राहमादपराह्यो विशिष्यते २९८

प्वपक्षः USI: परः कृष्णपक्तः | चैत्रसिताद्या मासा इति यथा श्राद्धस्य gers surat विशिष्यते प्रङृ्टफलक्षा मवति तथा पूर्वाह्नादपराह्ञो विशेषवचनात्‌ gala पि कदाचित्कर्ैव्यमेवेति प्रतीयते | नतु प्रसिद्धेन दष्टान्तन भवितव्यम्‌ चापरपक्तस्य garage प्रति विशेष उक्तः|

कं चिदाहुः कृष्यन्ते दशम्यादावित्येतस्मास्रतीयते। एवं तु व्रुमः-- वचनानि खपूव- त्वात्‌" (Ato Go ३।१५।२१) इत्यनेन न्यायेनाप्रसिद्धस्य दृ्टान्ततास्तीति | विधिरपि र्टान्तवचनाकेव शक्यो ऽवगन्तुम्‌ २६८

प्राचीनावीतिना सम्यगपसव्यमतन्ध्रिणा | fasant निधनात्कार्यः विधिवदर्भपाणिना २६९

यक्किच्वित्पिच्यं तत्र कर्मण्ययं विधिः पदार्थाः प्रारयाख्याताः Rater उनलसेन श्रहयानेनेति यावत्‌ खा निघनादामरणाद्‌, यावल्लीविकोयं विधिरियथैः दर्भपाणिना तदुक्तं दर्भाः पवित्रमिति तद्भरथितशीरपकं दर्भमयं पविनत्रमुच्यत Reel

रात्रौ श्राद्धं Hata राक्षसी sar fF ar | aera मूर्ये चेवाचिरोद्धिते॥ २७०

ननु चापराहविधानात्छता रात्रयादिषु प्राप्तिः अथ मततविशेषवचनेनान्यत्राप्य- स्तीति ज्ञापितम्‌! सत्यम्‌ पूर्वाह्नादपराहो विशिष्यत aft add विशेषवचनं Tar सामान्यज्ञानं प्रवर्तते | तेन qalg एत्र कदाचित्तस्यान्य उत्तरकाल इति फेचि- Ug: | रहं चन्दरसूयैयोरिति चन्द्रमहादिषु रात्रयाक्ावपि प्राप्तः, तन्निषेधाथेम्‌ श्रतश्च

३२४ मेपातिथिभाष्यसमलङ्कुता | | तृतीयः

सन्ध्यायां चन्द्रसू्योरुपरागेण रात्री चन्द्रग्रहे प्रतिषेधाद्‌ बिधानाद्विकस्पः | श्रन्ये तवाहुः- मध्याद्वकाल्लः पूर्वाह्मपराह्ाभ्यामन्यस्तत्राप्येतेन प्रतिषेधेन कर्तैन्यमिति ज्ञाप्यते | सूयं चैव पूर्वाहकालतवास्रथमे दिते सूयं प्रतिषेधः | राक्षसतीत्यथेवादः | २७०

aaa विधिना श्राद्धं तरिरञ्दस्येह निर्वपेत्‌ हेमन्तग्रीष्मवपासु पाश्चयज्ञिकमन्वहम्‌ २७१ पूर्वोक्तेन विधिना उतिकरैव्यताकलापेन पूरवयुर्निमन्त्रणादिभिः संवस्सरभ्य fa:atg वीत केषु मासेष्वियत aig है मन्त्रौ ष्मवर्षासु मासानुमासिक्मित्यस्य न्निः संवर्सलरविधिर्वेकस्पिकः | पाञ्चुयाक्जिकः पच्चमहायज्ञमध्ये यः परितः सन्वह कतेन्यः। ग्रस्य प्राचीनावीत्यपसव्योदङमुखव्राद्मणभोजनमित्येतावत्येवेतिकतै- व्यता एवमथेमेव पएनरुपन्यासः एवं त्रिःसंवत्सरविधिरनारिताग्नेरिस्येवं पूर्व व्याचत्तते, प्रमाणं तुत एवं विदन्ति २५१ पैतयज्ञिया होमो ठाकिकेऽनो विधीयते दर्शेन विना शराद्धमाहिताग्नद्धिजन्पनः २७२ पिद्यज्ञाङ्गमूता होमः चैतुपक्निकः लाकिके andsat विधीयते। शास्त्रेण कतैव्यतया चेरते | तस्मास्तिः संबत्सरस्यानारिताभमिना कतैव्यम्‌ | यदपि ्रिःकृतमपि भवत्येव कृतं लैौकिकं्नौ, तथापि संवत्सरापेच्तया ग्रक्रतमेव तद्भवति | प्रस्थमोजने हि न्यूने युक्ते ऽभुक्त इति | श्रथेवादतया पूृव॑शोषमिदं पूर्वे व्याचक्तत स्वयुक्तम्‌ यदि लौकिकोभिर्विनाहादावपरिग्रहीतस्तरिमिञ्छराद्धाङ्गमूता हेमो a aa इत्युच्यते रैमप्रतिपेधेन तदुन्यतिरिक्तमन्यत्कमे कतैन्यमिः्युक्तं भवति इतरथा परिगरृहीताग्नेरपि पावंयश्राद्वा्गत्वेन विधानादनसिकम्य श्राद्धानयिकार एव्र स्या, यथान्धस्याञ्यावेन्तणाशक्तया waar: | weg सति afar (मवत्‌ श्राद्धमनभिकस्य तद्रजिंतमपि ज्ञापितं भव्रति। तथा चागन्यभाव इत्यस्याः मेव faqa: | येपि saraga पिण्डपितृयज्ञः पितरयज्ञोभिप्रेतः aa यो होमः लौकिके स्मान नास्ति-तेपि युक्तमाहुः | श्रस्तवेवमनादितागिनिरनित्यसवे श्रपयित्वा जुदहयादिव्यादि | दर्शन विना ग्राद्ध म्रहपरगादावादहिताग्निः प्रतिपध इत्याहुः | एतत्तु समाचा< विरुद्धम्‌ | aq तु पटन्ति-न निना दशै इत्यस्यानादितामरिना मासानुमासिकं कर्तव्यम्‌, नास्य त्रिःसंवत्छरविधिः dard पाठोस्तीत्यन्ये कस्वह्य स्याः दार्शात्‌ श्रद्धाः

श्रध्यायः | मनुस्मृतिः | ३२५

न्यदादिताग्नर्मवाश्राद्धादि नियमेन भवतीति aaa तस्य नियतम ग्रनादिता- weg हेमन्तादि विदहितान्यपि नियतानीति २५७२

यदेव तप॑यत्यद्धिः पितन्स्ना्वा द्विजोत्तमः तेनेव कूरस्तमाभ्रोति पितृयज्ञक्रियाफलम्‌ २७३ पाच्चयाक्लिकं यच्छ्राद्धं म्रहरहरिवयुक्तं तस्य वैकरिप कत्वमनेनेच्यते | उदकतर्षणं ahead स्नात्वा तेनैव पिद्रयज्ञक्रियाफलं प्राप्रोति यदुक्तमेकमप्याशयदिति तत्य नास्ति नियमेन कतै्यता उदकतपं यमवशयं कर्तव्यम्‌ ।॥ २७३

बमून्वदन्ति तु पितुन्‌ श्रये पितागहान परपितामस्तथादित्यान्‌ श्रुतिरेषा सनातनी २७४ पिद्दरेषादप्रवतैमानस्य प्रवृ्यथैमिदम्‌ | तिस्थाना व्वाद्या देवताः पितेपि एव पिण्डमाजः | अते देवतात्वेन द्र्टम्याः | ्रुतिरेषा श्रूयते wage | ग्रतः पुरातनी निव्यत्वाद्रदस्य २७४ त्रिप मतव्रेननित्यं नित्यं ara fA भुक्तशेषं तु यक्ञरेपं तथाभरतम्‌ २५५ aia श्तोकपादेनातिथ्यादिभुक्तशिष्टस्यान्स्य agi विहितं तदनू्यते साङ्ग लिकतया मङ्घलावरसथानि शास्त्राणि प्रथन्ते | famed क्म शस्ततरम्‌ ¦ यज्ञ शेषम्‌ waa अ्योतिष्टोमादि इविःशेषस्य भाजने विसस्य तुस्यतयेच्यते | उनत्तरेणाधंशलाकेन सौहाईमेव तस्य वेदाथंत्याख्यानम्‌ | कम्याचिच्छाखायामाभ्यां शब्दाभ्यां विधानं zeaat व्यामोहं निवतैयत्ति। faae- भातीति विचसाशी wad मोजनमस्येयमृतभाजनः : भुक्तशेषं ways गिषटमिति द्रष्टव्यम्‌ | भुक्तशेषमिति पाठसाम्यांदतिथ्यादिभुक्तमिति द्रव्यम्‌ | भन्ये तु प्रञ्ृतत्वाच्छ्रादधमुक्तशेषमिति द्र्टम्यम्‌ तथा स्मृत्यन्तरं मुत पिवृसेवितमिनि शराद्धङ्ग Qagtaa कंचिदाहुः | wet तु पुरुषार्थो माजननियमेयमित्या्ुः : वतून्वदन्तीत्यनेनेव श्राद्धप्रकरण- MTR | यन्न शेषं यज्ञोपयुक्तद्रव्यगे पमिति द्र्टस्यम्‌ २५५

एतदटोऽभिहितं सर्वं विधाने प।ञ्यङ्ञिकम्‌ द्विजातिभुख्यद्त्तीनां विधाने श्रूयतामिति २७६

RRR मेधातिथि भाष्यलमलङ्गुता | [ तृतीयोध्यायः ]

पूर्वः fy व्यवहितस्य पाञ्चुयन्निकमिति महायज्ञविपेरुपसेहारो माङ्गलिकतयैव | उत्तरेण atta वच्यमाणा्यायर्थेकदेशोपन्यासः | तै चेक्त्रयोजनै द्विजाति. मुख्या ब्राह्मणास्तेषां वृत्तयो जीविका; कर्माणि द्विजातीनां वा सुख्यव्रत्तय इति | उन्तरत्रैव दश्धयिष्याम इति प्रसिद्धम्‌ ।। २७६

इति श्रीभदटमेधातिथिविरचिते aga? तृतीयोऽध्यायः

श्रथ WAIT:

~ re = नट्‌ कवक = =

चतुर्थमायुषो भागमुपित्वाऽऽ्ं गुरौ द्विजः दितीयमायुपो भागं कृतदारो गे षसेत्‌ १॥ संन्तेपेणातिक्रान्तस्याध्यायद्वयस्याथे' कथयतयनुस्मरणाय | गाहंस्थ्यधर्मस्यायं वृत्ति. विधिरिति द्वितीयं श्लेकप्रयोजनम | ्मनियतपरिमाणत्वादायुष्तुभ्रेमागन्यवस्थाविधानमाश्रमिणामनुपपन्नमतः शोको यं विदधिताश्रमकाल्लानुबादाथेः यद्यपि “शतायुर्वै पुरुष इत्येतदपेचया कथंचिदुप- पद्येतापि, तथापि earned 'ग्रहणान्तिकमिति, ग्रवध्यन्तरस्य ब्रह्मचयेचिहितत्वात, “गृहस्थस्तु यदा पश्येत्‌" इति गाहस्थ्येऽपि कालान्तरप्रतिपत्तेरमुवादतैवानुमीयते | चतुर्थ माव्यमायुषो भागस्‌ | जन्मपेत्तमाद्यतवम्‌ | गुरौ उषित्वा aaat gear तते द्वितीयं चलुधमायुषो भागं छृतविवाहे गृहे वसेत्‌ | गृहस्थाश्रममुतिष्ठेत्‌ तत्र वसन्‌ अद्रोहेणैव भूतानामस्पद्रोहेण वा पुनः॥ या त्तिस्तां समास्थाय fart जीवेद नापदि “देहि देहीति, याच्यमानस्य यः परस्य चित्तविकारः खेदात्मका जायते द्रोदा- fata: पुनर्हिसैव तस्याः सर्व॑सामान्येनैव प्रतिषेधात्‌ | पल्पद्रोहेरेति याच्या चिना यदि व्यते तदा aed यावितन्यम्‌, गपो ९“त्पद्राहःः या वृत्तिर्जीवनेपायः, कृषिसेवादि यस्यां ait परस्य पीडा भवति सा प्राश्रयित्तव्या | सामान्योपदेशोऽयम्‌ | समास्याय घ्माश्चित्य जीवेत्‌ | प्रापदि दशमे विधिर्भविष्यति 1 श्रस्माच्चोपदेशाद्रच्यमाणाभ्य श्रन्यापि वृत्तिम अतीति गम्यते | अन्यथा वक्यमाण- विशेषनिष्ठस्वे सामान्यस्योपदेशस्यानथैक्यमेव स्यान्‌ तेन याजनाध्यापने कुसीदम्‌ भगृतादिमध्ये भ्रपटितमपि लभ्यते |

३२८ मेधातिथिभाष्यसमलङ्कुता | [ चतुथैः श्रस्पीयसी या उन्छवरत्तिगुहीता wal हि 'सपद्रोहः! | तथा गौतमः (भ्र ° १० qo ५,६ ) “afrarfust चाखयं कृते कुसीदं a | जीवनमात्रोऽयं विषिधेनसच्वयस्तु वक्त्यमागौरेव नियतैः कमैभिः २॥ यत्रामात्रभरसिद्धचथ स्वैः क्मभिरगर्हितिः wet शरीरस्य Fifa धनसश्चयम्‌ ूर्वेणान्वादिकजीवनविधावुपाय उक्तो ऽनेन धनसच्वये नियम उपदिश्यते! स्वैः कर्मभिः धनसञ्चयं कुर्यात्‌ | तानि कर्मण्युत्तरत्र वच्यन्ते | सच्चयप्रयोजनमाह | याच्रामात्रमसिद्धर्थम्‌। भगाय षनसथ्चयक्लेशः कर्तव्यः, कि तरं याच्रामाचपसिद्धुवर्थम्‌ | ्रात्मकुडम्वस्थितिःधयात्राः, तत्परिमाणं धयात्रामा््रः, तस्य प्रसिद्धिः निष्पत्तिः, तदथैस्तस्रयोाजनम्‌ | निव्यकमैनिवृत्तिरात्मस्थितावेत्ान्तभूतानि तानि द्यकुवंत aati: श्रा (श्र. शो. ६२ ) “a निवपति पच्वानामुनह्ुसन्न जीवति! श्रथवा सत्यपि Malad यत्र लोको Ted तद्रज्यैमेव। यथा नरस्य महाकुलीनस्य gah निङृष्टकुलास्राप्तश्राकात्‌ समानजातीयादपि प्रतिग्रहादिना केनचिदुपायेन जीवनम्‌ | MARTA शरीरस्य। सेवावायिव्ये महाषटेशे, दृराध्वगमनादिना ताह कतव्य | सद्युयो राशीरृतपरिरक्तणम्‌

उतामृताभ्यां जीवेत्तु मतेन प्रमृतेन बा VALUING बा TN कदाचन ४॥ तानीदानीं कर्माणि नामतस्तावदाह नाम्नैव केषाञ्चित्‌ स्तुतिः प्रतीयते प्रय जनं प्रशस्ताभाव निन्दितेषु प्रवृत्तिः | aq 'सृतप्रमृतेः श्रत्यन्तनिन्दिते। ततोऽपि सत्यानृतम्‌ यत्त आह ‘ada भा जीवितव्यम्‌? इति श्रपिशब्द्‌ ग्ररुचिसूचनाथैः न।मते निर्विश्य खरूपता उयाचष्टे |

ऋतम्‌ ज्छरिल' ज्ञेयममृतं स्यादयाचितम्‌ मृतः तु याचित Wa, प्रमृत कपंणं स्मृतम्‌ ५॥

aaa: | भनुम्मृतिः | ३२८

wars fava उङ्ड शिलम्‌ | तदलं Faw) सत्यत्रततुल्यम्‌ | क्तेत्राल्लू- नभ्य Tease खलं वा नीयमानस्य यः पुलाकः पतितः सखामिनोऽनपेक्ितस्तस्योच्च qagre:, “APTA | तत्रेयं बुद्धिराधेया (परक्ीयमेतन्न aerate’

एवं खलातपरिभ्रष्टस्य लूनस्यालूनस्य वाऽनेकप्ररोहवते म्रहणं शिलः

अभृतं स्यादयाचितम्‌ भ्रत्यन्तप्रोतिकरत्वात्‌ |

मृतमिव याचितं Yahi, भ्याचितःमित्येव सिद्धं ‘Aausta सामूदिकतद्धितान्तेन बहवो याचितन्या इत्युच्यते, नैकः कदथैनीयः | तदुक्तम्‌ ‘He ्रोहेणेति' प्रायेण dancer भैक््यस्यात्मविश्ुद्धयथे' मित्यवमादौ सिद्धान्नविषय प्रयोगसिद्धेः, सामान्यविषया "याचितः शब्दोपादानम्‌ ¦ तेन नेदं सिद्धान्नभक्तणमेव, श्रग्निमतः परान्निपक्वेन वैश्चदवादिविरधात्‌ |

चेदं भोजनाथैमेव भिक्षणम्‌, किति र्थित्यथैम्‌ स्थितिश्च भेाजन- माव्रसाध्या गृहस्थस्य, faafe यावच्किचिद्‌ गृहोपयोगि श्रत एवोदक्रपरिधानाध्पि भिक्तितव्यम, गृहोपकरणं म्थास्यपिधानादि तब्रह्मचारिणस्तु भोजनकान्ते विधिना पाक्ासम्भवान्नियमतः सिद्धान्नविषयं det प्रतीयते |

भिक्ताशब्दश्वायं भित्त्यमाणद्रष्यगतं परिमणमप्याचष्टे fama ददाति चितः satan भिक्तेति तेन गेद्दिरण्यादिभिक्तं प्रसृतशब्देनाभ्यनुज्ञायते | प्रतिग्रदा्यथां areata |

‘aq Haasunfe प्रति्रह 2a?

daaguma प्रतिग्रहः) विशिष्ट एव ara प्रतिपूर्व | garfadda | aa a सयाक्रारमात्रे | प्रतिग्रहसम््राऽपि? (ste श्लो १८६) 'श्रतिप्रहः प्रत्यवरः इति Ho १० Malo १०९ ) श्रदृष्टवुद्धया दीयमानं मन्तपूव गृह्णतः श्रतिग्रहोः भवति | Tid waa मन्त्रोच्ारणमस्ति। taka दानग्रहणे। नच 1 प्रतिग्रहव्यवहारः |

wa: प्रतिग्रह।दर्थान्तरमेवेदणताम्रतराबव्दामिधेयम्‌ |

भरतश्च AA याच्यमानस्य श्रयाच्यमानस्य वा महासन्वतया उपकारान्तरापेत्ता जायते येन वा ददते जात्याद्यपेत्ता युक्तिम॑ती प्रतिभ्राद्यस्यैव Kamat प्रदीयमानं गतेः प्रतिग्रहः |

"ननु करुणया दानमरष्टायैवः' |

नेति Aa) तत्र दानधमेः। किति करुणाभ्यासात्यरोपकाराद्रा | कत्र यथा दहितेपदेशादावनुप्राह्यस्य विधिर्जात्यादि ated तद्रत्करुणया दने।

धर्‌

३३० मेधातिथि माष्यल मलङकूता [ waa:

तथा शिष्टा नैवं विषे दाने 'वेदतत्वाथैविदुपं ब्राह्मणाये'त्येतदनुरु्यन्ते श्रत एवा maar aft दैन्यमापन्नाः परेण दन्तं गृह्णाना त्राह्मणव्त्तिं प्रतिग्रहमाश्रिता भवन्ति|

स्थितमेतत्‌ प्रतिग्रहे यद्यपि याचितायाचितपूर्वकत्वं विद्यते तथापि तेनेव मृतामृतशब्दाथैः विषयान्तरस्य दशितत्वात्‌ याजनाध्यापनयेरप्यतदर.पमस्ति करिचि्याचित्वा aad लभते, करिचित्प्ा्येते एवमध्यापने योज्यम्‌ |

अता यावता काचिद्वृ्तिरयाच्जया मा दैन्यावहत्वात्‌ मरणभिवेति gars. नाभिधीयते |

कर्पणं तु मरणादपि पापीयः। लाङ्गललाकषंं दि भारवादहस्ं तच्च खलजनपदकमे ॥५॥

मत्यान्रतः तु बाणिज्यं तेन चैवापि जीव्यते सेवा शवदत्तिरार्याता तस्मात्तां परििजेयेत्‌ सैवं मन्तव्यं सलयासृताभयहूपता शाखेण वाशिभ्येऽभ्यनुज्ञायत इति रिति वस्तुस्वभाववऽयम्‌ | लेभग्रहणमेवानृतम्‌ | जीन्यत इतिवचनाद्राणिज्या जीवनायैव, धनस ्वयाय | सेवा भ्ववृत्तिः aa fe श्वा प्रयेते, eam नभते, तथा सेवकः "सवाः ्रेष्यत्वम ¦ यत्रङुत्रचित्कमेणि प्रयते, उचितेऽलुचिते वा, सेवकः | श्रत उत्कर नायुष- कर्मादिना ये राजानमुपसपेन्ति ते भ्रवृत्तयः i

कुमूटधान्यक्ो मरा भ्याककुम्भीधान्पक एव बा saat वाऽपि भवेदहवस्तनिक पव aT उक्तमात्मक्रटुम्धस्थित्य धनस्य: कार्यो, भोगाय क्लेश ATT: तत किमन्वहमजनीयं, उतैकदैव चिरकालप्याप्रमिति, नक्तम्‌ तत्र काल विलम्वाथर- मिहमारभ्यते | gaa धान्यमस्येति गमकत्वाद्रपधिक्णो बहुत्रीहिः पाठान्तरं “कुशूलधान्यिकः इति कुसूलपरिमितं धान्यं कुसृल्ञधान्यं , तदस्यास्तीति मत्वर्थीय इक. शब्दः धान्या धिकरयमिष्टकादिकृतम्‌ “कुसूलः, "कोष्ठ" इति चोच्यते तेन चात्र परिमाणं लच्त्यत | aa यावन्माति तावत्संचेतन्यम्‌ | पुनरधारनियमेस्ि | कुसूलेन महापरिप्रहगः स्यापि बहुभरूयबन्धुदारदासपुत्र"वाश्वादिमताऽपि यावता सांवत्सरी स्थितिर्भवति ताव. दयुज्ञायते यते वच्यति ( श्र ११ श्नो० ) “भस्य त्रैवार्षिकं क्तमिति" | धान्यत्रहणमप्यविवन्वितम सुव्लप्या्यपि तावत्या: स्थितैः पर्याप्तमजयते हषः स्वंथाऽधिकं तते नाजनीयमिति array: |

meas: | agente: | २३१

कुम्भी shear षण्मासिक निचय एतेन प्रतिपाद्यत इति स्मरन्ति |

तयद्मेदिकमस्यति safer: | कुटुम्बस्य नित्यकरमार्थ भक्तचयं कराति यः (्यरैदिकः' |

श्रो भवं श्वस्तन" भक्तं, तदस्यास्तीति पूर्वत्‌ मल्वर्थोयं Hear नन. समासः कतव्य | सयस्ताकालिका भवेत्तदहरजिंतं व्ययोकतव्यम्‌

अस्य विकर्पस्य व्यवस्थामाह

चतुर्णामपि चैतेषां द्विजानां गृहमेधिनाम्‌ उ्यायान्परः परो त्रेय THAT Sra AT UW या य: खत्पकालसच्वयः पर्मेज्यायानभिकः | धर्माधिक्याच्च फलापिक्यं भवति लोकजित्तमः त्ाकाखयत्याधिपत्यनाव- तिष्ठत, भोग्यतया स्वोकरोति प्रकपविवक्तायां तमः। अविशेपापादानाशन्लोकः' rat; प्रतीयते | तनेयमत्र व्यवस्था महापरिभ्रहा या बहुपत्याऽसविभक्तपुत्रः ग्ररृतकन्यावि- वादश्च (कुपूलधान्यकः' यस्तु परिपतवयाः अप्राप्रपुत्रः कृतक्ररणः यावदय्याव- च्छ्रममति तावत्तावदितरान्कस्पानाश्रयेत्‌

पट्कमका मवस्यपां त्रिभिरन्यः प्रवतेते दाभ्यामेकश्चतुथस्तु ब्रह्मसत्रेण जीव्रति

"एषां कुसूत्तधान्यकादीनां गृदस्थानामंकः षट्‌कर्मा भवति या महापरिग्रहः "गुक्तस्तस्य षश्वृत्तिकरमांणि भवन्ति | कानि पुनस्तानि प्रकतानि--उन्छशिल्तायाचि- तयाचितलामकरपिवाणिज्यानि श्नध्यापनयाजनप्रतिग्रहाः "याचितायाचित्रहणादन्तभ- पन्ति। वबहुकुदुम्बकोा नित्यकर्मसम्पत्यथं सर्वां adr: समुच्चिताः कु्यत्‌- कृषिनािञ्ये अपि |

यऽप्यध्यापनमध्ययनमित्यादीनि प्रथमाध्यायपटितानि पट्कमैगि saad तेषां भकरणविराधो निष्प्रयोजने वारघ्ययनादीनाजुपादानम्‌--अन्यत्रैव तेषां ।वद्धितत्वान |

स्रन्यो द्वितीयः कम्भीषान्यस्तिभिः मवतते। मःऽन्थको यावद्रतैते तावर पवतेत fl ada स्थितिसम्पत्तिः | प्रकृतानां यानि कानिचित्‌ क्वचित्‌, कृषि- aims विषाय |

amet fe qdengedtaran: यता वच्यति "ला वृत्तिः afgafear | " गारक्तकान्वाशिजिकानितिः? यदप्युक्तं गौतमन (Wo १० qo ५-६ ) “BAe

३३२ मेषातिथिभाग्यसमलङकुता if

वाशिनज्ये qrat छते कुसीदं avers तत्राप्यस्वयंकरणथपक्ते देषोरस्त्येव, लघीयास्तु भविष्यति |

द्वाभ्यामेकः। श्रत्रापि याचित्तलाभं वजेयित्वा त्रयाणां यथासम्भवं दरे गृह्य | श्रयाचितमपि तावद्‌ गृह्यते यावत्रयहप्याप्म्‌ |

चतुर्थस्तु ब्रह्मसचेण जीवति। awed’ शिलौञ्छयेारन्यतरा वृतिः | सततभवलवात्सत्रमिव तदृहेःपरिसमापनीया वृत्तिरतः सत्नेमित्युच्यते, अरहर हर्निः्य- मनुष्ठानात्‌ | ब्रह्मशब्दो ब्राह्मणपर्थायत्तेषामिदं सत्रम्‌ |

ग्रस्माद्रह्यशब्दातूर्वोऽयं वृत्तिप्रपच्चो त्राह्मणतिषय एव विज्ञेयः कत्रियादीनां तु तत्र aa व्यति |

“asi ga: शिल्लाञ्छवृ्या जीवन संभवति यावता शरद््रोष्मयोरेव Ga खले वा शिलपुलाकपातसम्भवः | watts | शरैषतेभ्यो मरेष्मायि शारदानि शारदेभ्योऽजयिष्यतीति' पाण्मासि कवत्तिरेव स्यान्नाश्वस्तनिकः श्रथश्रन्यथाऽपि संमव्रति यावतस्तावता ara: कथच्विध्पत्तितम्यपादानम्‌ !› मत्यम्‌ तद्धाजनाय पर्याप्तम्‌ 'मच्िन्वाने। aa: पर्याप्तं प्राप्स्यति तदाएशिष्यति पच्वाहायसम्भवात्‌ ¦ तथा महाभारत, रिन्त वर्तिः प्तान्ताशना वण्यते! सो ऽयमस्यामवस्थायां गरहस्थस्तापसः संवृत्तः इति चेन | कित्वेवमप्यश्धस्तनिक्रह Reed | यथोपरादरसिथतिकस्तदा स्यान्नाश्वस्तनिकः श्रश्रस्त- निक्रा घ्‌ च्यते ग्रहन्यहन्यजेयति यात्रिकं तदहरे+ व्ययीकरोति, द्वितीय स्थापयति यदि प्रत्यहं शिलञ्छवत्तभां जन निवर्त, कुतेश्रस्तनिकेा भवेत्‌, २५ तथाविधस्य जीवनं पुत्रदारभर्णं च}:

ग्रत एव कचित्विभिरम्यः अवर्तत इत्यत अारभ्यान्यथ। व्याचन्ततं

'रिभिः्याजनाध्यापनप्रतिप्र द्र्य “atte: प्रयवर'' इति प्रतिप्रहव्युदास्तन याजनाभ्यापने प्रतिगृह्य तं ब्रह्मञ्चच मध्या पनम्‌ | तद्धि वृत्तय पर्याप्रम्‌ | यत्तु ^ वतेय॑श्च शिलेज्द्धाभ्यामितिःः चतु ग्यतिरिक्तोऽन्य एव |

भ्रत्रोच्यते यः शिलपरिमायान्दशद्रादशान्यवान्तर deal बहुभ्य आदत्तं यावद काहयाच्रिकं 'शिलवृत्तिःः यस्तवेकैकं यात्राथैमादह्रति “उञ्छवृत्तिः? स्मयः न्तरे चायं 'याथावर'वृत्तिरुकः waza सार्वकालिकमप्युपपदयते। वेश्वदेवा- दिक्रियातिरोधः, पुत्रदारश्ामभरणदाषश्च, याचिट .्तादत्यन्ताल्पग्रह यात्‌ +!

वनयं सिलान्छाभ्यामग्निहात्रपरायणः इष्टीः परावायणान्तीयाः केवला निवरन्सदा १५

wars: | wgeata: | ३३३

qd चायनान्तशच ania: पार्वायणान्तीयाः खाधिकमणं gat TH: (Mo Mo ४।२। ११४) Hier: | पर्वेषटिदेशेपूयेमासौ, भरयनाते ग्राप्रयणाख्यः |

“कंवलःग्रहथात्काम्या इष्टया निषिध्यन्ते वैश्वदेव हे मबलिद्रणेऽपि तस्य नान्व भवतः | दि तस्य सर्वदा तावद्धनं wah | ग्रतः कंवलम्रहणान्मदहायज्ञनिवृत्तिः :

‘ag चागिनिहोत्रमपि तत्तस्य नैव मवति : तदपि द्रव्यामाध्यमवःः।

पन्तहामान्हेष्यति ¦

““भार्याभरणं कथमिति" चेर्साऽपि तां वृत्तिमाश्रयिष्यति यदाच भायां aaa तद्धारयितुमशक्ता तदा भतुँरपि नास्स्यपिक्ारः

श्रथ “ध्चान्द्रायणादिपु प्रवृत्तस्य कथं भार्याया जीवनमिति'' येने! sr चै्मेत- द्वियमानस्वात्--'अरतिथ्यादिशिष्टमशिष्यतः इति

ननु ` वैश्वक््वहोमाभावात्‌ विद्यमानेऽपि aaa « भाजने युक्त, suai, गखविधानातत्‌ | wa: ख्लीधनेन dade करिष्यति, वमेकार्यपुक्ञानात्छधनग्रदणस्य)' |

वम्‌ तस्यामवस्थायामन्निहात्रमात्रं धमः, वैश्वदेवरदेोमः | भवतु वा भस्य ate aa नास्ति कथं जीवतु |

तस्माद्यस्यासमर्थां भायां नासौ शिल्तान्छवुत्तावधिक्रियते |

वतयन्नार्माने जीवयन्‌ 1) १०

staat वर्तत after: कथंचन श्रजिद्यामशभं wat जीवरेद्बराह्मणजीविक्रम्‌ ११

लोकचृत्तं नामोाच्यतं येन प्राकरतजकनाऽस्पलचचवा sad, दम्भनासस्ियास्यानेन > asm ब्रह्मा जय जीवेति? तथा विचित्रपरिहासक्रथाभिः।

वरृ्निहे तेजो विकाथैतया कंन्यमेतन , यस्तु नर्मशीलम्तस्य देषः |

खजिह्यास्‌ यस्यान्यज ह्दयेपन्यञ्च बहिः ‘fra’? उच्यते द्षमत्सरारमा पगोययप्रियं वदतम्‌ |

MUS श्रभनिदात्रकमाटेष्ठान, लाक्राजनन पतियदादिलामार्थ, शालायै. MONAT कुर्यात्स “TS: |

प्रात्मधर्मतवेऽपि Serra, जीविकार्य नदापचाराद्रपप दिश्यते |

प्रजिह्मामश्चठां शुद्धाभिति शदिवस्यन्तरणामिश्रीकरणां yaqragaa |

एकपदलभ्येऽप्ययमर्था व्रत्तानुरोधा द्रो ्रलीवरईवद्र पदैः प्रतिपायते |

३३४ मेधातिथिभाष्यसख aaa | [ चतुथः

‘on कथं ब्राह्मणजी विकां जौवेदिति द्वितीया यावता जीवतिर- कर्मकः | कथं चैकस्यैव gana द्विप्रयागः दि भवति ana गच्छेदिति साध्यसाधनभावः?

उच्यत सामान्यविशेषभावात्लाध्यसाधनभवे विरुद्धः यथाऽश्वपापं पुष इति श्रनुष्ठानाङ्ग ada जीवतिवेतेते। तन सक्मकत्वमिति ara: | जीवेत्‌ जीवनाथैमनुतिष्ठेत्‌ ११॥

संतापं परमास्थाय सुखँ संयता भवत्‌ dana हि सुखं दुःखमूल' विपययः १२ उ्यहैहिकाश्वस्तनघरत्तिदा्व्यार्थं प्रसेरुयानमिदमादह | सन्ताप श्राश्रयितव्य, बहूनामुपजीव्यः स्यामिति याच्जा्लेश wea: | सुखार्थी संयता भवेत्‌ 'संयमः' यातरिकाद़नादधिक्े नाभिलाषः | सन्ताषो मनस्विनां सुखमूलम्‌ | दुःखस्य मूलं विपर्ययः wards: | महद्िदुपां दैन्यं, श्रसिलषिते वस्तुन्यसम्पत्तिः तस्मातलन्तापमाश्रयेत्‌ ।। १२ अतोऽन्यतमया शर्या WAL म्नातक्रा दविजः स्वग्यायुष्ययशषस्यानि व्रतानीमानि धारयेत्‌ ५२ वृत्तिविषये विधिव्रत्तिश्देनेक्तः | तेनान्यतमयेति तदवन्तमेकजीवितम्‌ अन, तमेन वृत्तिविधानात्‌ अते बृत्तिस्रमुचयजी विनः fated saad त्रताधिक्रारो gad | भन्यथा एकघ्त्तिजीवन एव स्यात्‌ | व्रतानीमानि मानसः zeit 'त्रतःमुच्यत--'शाखविदहितमिदं मया कर safe बा कदल्य मित्येवम स्वर्ग्यायुष्ययशस्यानि त्रतधारणफलानि केचिदाहुः ्रतश्चैतत्फलार्थिने त्र तष्वधिकारः | तदयुक्तम्‌ | भ्निस्यत्वमव' सति प्रसभ्यत asta नियब्रहणं बाध्यत | श्रुतौ चैषां नित्यता ज्ञापिता यावत्‌ हि एनसा युक्ता भवतीति!। स्वर्गादीनां काभ्यः स्वेनान्वयं नाधिकृतविशेषशत्वं प्रतिपद्येरन्‌ १३६॥ Riza स्वकं कम निर्य कुयादर दरतः तद्धि sar यथाशक्ति प्रा्माति परमां गतिम्‌ १४ बदभूलसान्‌ स्मृतीनां बेदेादितमिति श्रयत

श्रध्यायः | मनुस्परतिः ३३५ 5 c =

स्वक कम aaa ब्रतसमूहः | विहिततरात्‌ स्व कमिस्युच्यते |

नित्यं कुर्यात्‌ यावज्जीवम्‌ |

अतन्द्रिता नलसः |

एतद्ब्रतधारणं कुवेन्यथा शक्ति wala सत्यां शक्तौ यथासम्भवमनुष्ठानमाह | तदुक्तं मनसा चा तत्समग्रमाचारमनुपालयन्‌" |

परमां गति ब्रह्मलप्राप्निरूपाम्‌ १४

नेहेताथान्यसङ्गन विरुद्धेन कर्मणा कर्पमानेष्वर्थेषु नात्यामपि यतस्ततः || १५ प्रसञ्येत यत्र पुरुषः दि ERA waaay: | aa fe रागिणः मजन्तीव अता गीतवादित्रादिभिरर्यान्धनानि नेहेत नाजंयत्‌ | ‘fad कमेः प्रतिषिद्धं शाखेण श्रकुनोचितं च। पित्राधयागतेषु धनेषु करूप- मानेषु स्थितिसमरथेषु श्न्यानि नेच्छेत्‌ | नार्या" aaa यतस्ततः प्रसद्य wattage प्रवर्तितन्यमेकस्यापदयेन- मप्यनुज्ञाम्यति १५

satay सर्वेषु सज्येत कामतः प्रतिप्रसक्तिं चैतेषां मनसा सनिवत्तयेत्‌ १६ इन्द्रियाणामर्था' fra रूपरसादयः, तेपु पस॒ज्येत afwaciat सेवां कयात्‌ मनोहरा युवतयः वंशगीतं erage: कप॑रादिगन्धः रागवस्म्पशः-- तै विषयाः तान्नालयन्तं सवेत कामतः कामप्रधानतया | सर्वेषु श्रयाचितपमं तेष्वपि नियसेवी स्यात्‌ | प्रति्रसक्तिश्चेवेषाम्‌ निदच्युपायाऽनेन कथ्यते fe वस्तुप्रसक्तिरनिवरतितुं ग्य --मनसा तु प्रतिपन्त भावनया निवत्यै mar तावदुदुरूपपादकसम्‌ | safer तेष्वपि सुक्तपूर्वेषु त्तणविरसतास्वभावश्च facia’ शाखनिपेधाज्न सङ्गस्य नरकापात say चिन्तयेत्‌ | यथेक्तं (Ho श्ला० &६) “a तथैतानि शक्यंतः? इति ॥१६॥ सर्ान्परित्यजेदर्थान स्वाध्यायस्य विरोधिनः यथातथा WG सा चस्य HAHA १७॥ ये वेदाभ्यासविरोधिने ऽर्थास्ते qa त्यक्तव्याः, राजामात्यगृहोपस्थानाइयः | येऽप्यनया तोकयात्रया सक्तस्य कृषिकुसीदादययधिकलामे भवति तेन पोषयिष्ये, तदा कुटुम्ब- पिभवेवतश्च दासीदासं बहु भविष्यतीति |

३३६ मेधातिथि माष्यसमलङ्कुता | | चतुथः

सा हथस्य स्नातकस्य क्रत कृत्यता Fata यं नित्यस्वाध्यायी यथाकर्थंचि- त्कु टुम्बकं जीवयतीति Vs 1

यसः कर्मणोऽथस्य श्रुतस्याभिजनस्य वेषवाग्बुद्धिसारूप्यमाचरन्विचरेदिह १८

वयस इति सारूप्यापेत्ता षो |

वेषवाक्‌बुद्धीति समादरे gz: |

सारूप्यमिति ae ष्यन्‌ |

तेनायमर्थो भवति--वयाशयुचिता वेषादयः कर्तव्याः साङ्प्यमौचिलयम्‌ , अन्य स्याक्रत्यादेः सादश्यास्रस्भवात |

वैष; केशाभरणादिविन्यासः तत्न प्रथमे वयसि शिखण्डकः, यौवने कौीन्तलादि- धारणं, वाघंके जटायुण्डनादि |

व्योनुूपा वाक्‌ | एवं बुद्धिःत्रिवगालिष्ठानधारणं प्रथमं, sida: केवलं धर्मप्रथानम |

कर्मानुरूपो वेषः श्र्थानुरूपरच। तन हि भावितव्यं-ऊलानुहूपेण दशन रागधम्मि af उद्धतमपि सैोद्धत्यमावहति |

तदुक्तं ^“ रस्य निकंव्यवदहारा विषयः' इति एतदुक्तं भवति नायं विध्यधे.. सपरेरनिशिचिताथैन्वात्‌ कोकाव्यवहारमूलस्त्वयमनुवादः--"एवं वर्तमाना लाकवृत्तान्‌. वर्मी भवति, लैकट्रष्यतामेतिः १८

युद्धिशद्धिकराण्याञ्च tifa हितानि च॥ नित्य शाखाण्यवेश्षेत निगमाऽचैव वेदिकान १९॥

बद्धिव्रदूधि्यणीतिहासपुरायानि तकंशा्नागि बा्हसत्यैशनसादीनि: हितानि उपकारकाणि दृष्टा्थानि वै्यक्ञ्यौतिषादोनि, aioe पृश्रगुपदेशात्‌ | वैदिका निगमा वेदःथैन्ञानदेतवो निगमनिसक्तव्याकरणमीमांसाः ऋचे रूदिग्रहणे त्वरृष्टाथेता स्यात्‌ |) १६॥

यथायथा हि पुरुषः ae समधिगच्छति | तथातथ। पिजानानि विज्ञान सास्य रोचते २०

‘qaftaar sfafaan: avare इति यावत्‌ विजानाति विशेषेण जानाति- gerd यैतदभ्यस्यमाने प्रन्मरेऽपि यद्यत इति

weary: | मनुस्खतिः | ३३७

तदा विज्ञानं चास्य राचते। उज्वलं भवतीत्यथैः | पूस्याः स्पृतेमूलकथन- मेतत्‌ रुचेरभिलाषाथेत्वाद्रच्यथानामिति सम्प्रहानत्वामावः 11 २०

ऋषियज्ञं tard भूतयज्ञं सव॑दा aad fara यथाशक्ति हापयेत्‌ २१

कतीयाध्याये विहितानां महायज्ञानामनुवादो विशेषाभिधानाथैः। विशेष उत्तरत्र वच्यते ( २२ Vato ) 'न्ननीषहमानाःः' |

gee तु मन्यन्ते। व्रताधिकारं पुनवचनं नियमसिद्धाथम्‌। तेनेदशः ager: Rasa 'यात्रद्राहेस्थ्यं मया महायज्ञा दापरयितन्याः'। त्वियमाशङ्का कर्तव्या-- द्विवचने द्वि विंघानाथैम्‌)? नह्यत्र विधिः श्रूयते केवलं हापयेदित्युन्यते | नित्यत्वाज्नाहानिः प्राप्तैव . विदहितप्रत्यभिनज्ञानतः करिचत्‌ कर्मभेदे हेतुरस्ति ¦

यथाशक्ति पक्वान्नेन aaa वा मूलफरैरवां २१

एतानेके महायज्ञान्यन्ञशास्रषिरे जनाः अनीहमानाः सततमिन्ियेष्येव gata tl २२॥

रतान्‌ महायन्नान्‌ रके यज्ञ शास्त्र विदो गृहस्था इन्द्रयेष्वेष gale सम्पादयन्ति |

कतमे पुनस्ते |

्नीहमानाः। यं नच्छन्ति धने व्यक्तगृहव्यापारा देहसान्यासिकाङयः |

शिलाञजवुततरप्येवं विधिमिच्छन्ति, पद्वादीनां तेषां हि दारकर्शं वयति (te पत्तेो० २० ) "'यद्यथिता तु दारः स्यादिति? | चैतेषां पच्छयज्ञाधिकारः। अन्यसराद्धरणमात्रं ते लभन्ते, नाधिकं करमायुष्ठानाथैमपि |

जुहाति; करोत्यभरनिवैत्यैतां लयति | नहि क्रियाविशेषो यागः क्रियाविशेषस्य हामस्य Rat प्रतिपद्येत हि भवति “चति पाकमिति! भवति तु "पाकं करेति यागे करातीतिः सामान्यविषयाकक्तास्तु क्रिया द्रग्यक्र्मायि साधनीकु्वैन्ति ' इच्छति ara, (शक्रोति भोक्तु, जानाति मोक्तुम ` दृष्टश्च विशेषः सामान्यलक्त- प्रथः--श्रयं गौः पदा द्र्टन्यः इति |

ण्व होमं कंचिदिन्द्रियेु तत्संयममेव व्याचक्षते! श्रपरेषां प्राणसंवादोपनिषटि Tat प्रथममागच्छेत्तद्धोमीयं सायप्रथमाहुरि जुहुयास्राणाय खाहेयादिना |

wee तु--य एवोत्तरश्रोके उपासनाविधिरुक्तः स॒ एवायं हमः तथा पोरेकवाक्यता प्रतीयते

३३८ मेधातिथिभाष्यस्मलङकता | | way:

“ag चेत्तत्र वाचि प्राग नेन्द्रियम्‌ |” नैष दोषः प्राध्यातिमिकत्वोपलक्तणा्थमिन्द्रियम्रहणम्‌ | बाह्यसाधनसाध्यता नास्ती- त्येतदत्र विवक्तितम्‌ २२॥

वाच्येके gata प्राणं भाणे वाचं संदा any प्राणे पर्यन्त यज्ञनिष् त्तिमक्षयाम्‌ २३ यदाऽयं पुरुष उच्छरुसिति तदैवमनेन ध्यातव्यम्‌ (वाचं प्राणे जुहोमीतिः | भाषमागेन "वाचि प्रायं जुहोमीतिः एतावतैव पच्चयज्ञा faa भवन्ति | “यदि नित्याः फलाय वक्तव्याः? | अ्रात्मज्ञाश्चात्राधिक्रियन्त | विदिता श्ययमथैः पञ्चागन्युपासनायां उपनिषत्सु कौषीतकी त्राह्यणे विस्तरेण | क्षयं फलतः, ग्रपुनराृत्तिफलत्वात्‌ |) २३॥

ज्ञानेनैवापरे विपरा यजन्ते Aa! सदा ज्ञानमूलां क्रियामेषां पर्यन्ता ज्ञानचक्षुषा २४ तमं सैः परकरतैमहायजञरय जन्ते, तद्रिपयमधिकारं निष्पादयन्ति। अतोऽथैमेदायजनं यज्ञेरिति माध्यसाधकमभावेपपत्तिः ¦ यथा'ग्रिष्टोमय।जीतिः | “कथं पुन्ञानेन यागनिव्रंत्तिः रशेचतेदेशोन द्रग्यत्यागात्मका यगः ज्ञानमेवंरूपम्‌”' | उच्यते | यजन्त इति यागकार्यनिवरत्तिरत्राभिप्रेता | Cafe ज्ञानात्कायैनिवृत्तिः किमर्थ तरिं क्मणामनुपए्रानम्‌ ह्यविषयः कर्मानु(५. सम्भवः | sad बुद्धिः, शय चैनमेवं वेति ज्ञानस्य।पि फलसाधनस्वेन श्रभखान कृतं कर्मानुष्ठानेनेति,- तदसत्‌ | भ्नन्यशेषतया तस्याथेवादत्वात्‌ 1” ऋन्रोच्यते। उक्तमस्माभिरनीहमाना area ्रधिक्रियन्ते। एव ज्ञानिनाऽभिप्रताः, कर्मानुषएठानवेदिनः | तेषां वेदसन्यासिकतया गृहे श्रवतिष्ठमानानां महायज्ञानां भावने- यमुच्यते द्रत्यसाध्यानां महायज्ञानां श्रात्मन्ञानसंपादनमेवमुच्यते | खाध्यायादक- तर्षणयेस्ुं क्म॑लाध्यतामेव षष्ठे वच्यति | स्त्र कारणरूपमथेवदमःह क्ञानसूलाम्‌ --ज्ञानं मूलमस्याः क्रियायाः | सवेश कर्मानुष्ठानस्य ata मूलम्‌ ह्बिद्रान्‌ किश्चिदनु्वातुं शक्रोति | तदुक्तं ““विद्रान्यजेत इति" पश्यन्ते ज्ञानचक्षुषा ज्ञाने sya! यथा चन्ुषा रूपं गृह्यते एनं ज्ञानि | aay | नत्त ary’ वेद्‌ एवाभिप्रेतः २५४

प्रध्यायः | मनुस्छृतिः | ३३५

afer जुहुयादाचन्ते ब्ुनिशोः सदा दर्शेन चाधंमासान्ते पौणंमासेन चैव हि॥ २५॥ ग्र्चिहात्रादयः शब्दाः श्रुती गृह्यस्यृतिपु क्मविशेपवचनतया प्रसिद्धाः ¦ सेति. कतेरयताकाः aa विहिताः तेपामयमनुवादा व्वत्रापूवंचिधिः, रूपावचनात्‌ i केवलं हमविषरया कतेव्यता श्रुता, द्रव्यं देवता। श्रभिहोत्रादि नामघ्रेयं विशेष।का्तम्‌। ग्रतः शाख्रान्तरावगतविशेषवचनतैव प्रतीयते | “aed तत्‌ एव कतंन्यतावगमादनथैकमिदम्‌ |?

वेदसंन्यासिकानां प्रक्रतेपासनासंवादनाथैम्‌ | | ata “वाच्येके जुहूति प्राणं ्ानेनैवेति (sto २४) पच्चमदायज्ञाः संपायन्ते--तद्रदेतकपीति कथायमुपालम्भः ‘fag पुनवचनमिति ? सर्वश्रुतीनां स्मृतीनां यदेकदेशेऽभिद्धितं तस्मैवान्यत्र पुनव चनस्य चेदयापत्तेः ¦ उक्तश्च सामान्यतः परिदारः--प्रतिपत्तमेदान्न परीनरक्त्यमिति | am प्रतिपत्त॒मे्ादिन्द्रियभेदो, नेकेन wa सर्वे द्रुं शक्ुबन्ति बहूनीन्द्रियःगि प्रयाजनवन्ति, एवं शाखाभदः ate |

अ्रथाच्यते “कस्माद्रूपावचनमिति |?

एषोऽपि दापः। प्रतिशाखमितिकतेव्यताया मेदः--कस्यामिधान क्रियताम्‌ | aalfana नौरवम्‌ | एकतराभिधाने ्रन्यततरपरित्यागः |

"तदपि चोद्यमेव |

रक्तं चानुवादाभ्यं विधिः विधौ हि चेदयमेतत्‌ स्यात्‌ अन्यत्र विदितं Prag पृन्विंधानमिति ।?

श्राद्यन्ते द्युनिशोः | नात्र यथासख्यम्‌ , किंत दिव आद निशायाश्चादी, वं दिवान्ते निशायाश्चान्त इति | सायंप्रातःकालबेतेन परिगरद्य ते | सत्रोदितदहामिनां Haus अ्रनुदितहोामिनां निशान्ते | TER दिवसपर्यायः |

सदा यावज्नोधं सायंप्रातर्हामः wasr: |

दशन यजेतेव्यत्राध्याहतैव्यम्‌ | हि adteadt जुहुयादित्यस्ति, किंत “दर्शेन जनेति" | तदनुवादशचायम्‌ | श्रतएवाध्यादह।रः क्रियते एवे विरशोपश्रवगोऽपि ग्रधमासान्त इति कृष्थपक्तान्ते दशैः शङ्खान Wars: तथ, भृतिः “eat शेन यजेत पूयमास्यां पू्य॑भासेन यजेतेति, २५ it

सस्यान्ते नवसस्येष्ट्या तथत्वन्ते द्विजोऽध्वरैः Taal स्रयनान्ते तु समाति सेमिकैमसेः २६

३४० मेधातिधिभाष्यलमल्लङ्ुता [ चतुथः

सस्यशब्दो ब्रद्यादिधान्यवचनः तस्यान्तः; यः पूर्व॑ खस्येषु wag नव- BAST यजेत, ्रप्रयणेनेव्यथैः |

aaa aes ्माग्रयणनिमित्त, नापि नवसस्यागमः, faaty श्रकृताप्रयणस्य नवान्नाशनं प्रतिषिद्धम्‌ , येनाद ` नानिष्टा नवान्नमयादिति'' श्रता नवसस्यभक्तणमा- ग्रयशनेद्यथैः ¦ तेन यजेतेति स्याचक्तते |

afimeg पक्ते पूर्व॑सस्याभावात्‌ नवसस्यस्य भातादन्यतो वा, weet चाशिरिन्चायां नियमतया say प्राप्रोति श्रथदं ‘went इति नवोत्पत्युपलश्तशं, तकाऽनिषट। भक्तणं Tafa |

तस्माद्‌ दे एते वाक्ये | (नानिष्टाऽभीयात्‌' gaa, “Meatea? इति द्वितीयम्‌ 'सस्यान्तः हणेन सश्यात्पत्तिरवाभिग्रेता, नियतत्वात्तस्या निमित्तस्योपपत्तिः क्तयस्त्वनियतः, धनिनां हि त्रैवापिंकान्यपि धान्यान्यत्र waded) श्रत एव सूत्रकारः “avi नानायादग्निहात्रमहुत्वेति"' तथा “यदा ager तृप्तः स्याहथाप्रयणेन यजेतेतिःः | तथेदमपरं “(शरदि नवान्नमितिः' कालविशोषरविधायकम्‌ तत्र यस्य पू्ेसस्यत्तया नास्ति, शरदमाद्रियने, इतरस्तु एवमु भयेोरथेवत्ता भवति इतरथा एवमेवावददेयत “नवसस्यात्पत्तौ नवसस्येऽस्या यजेतेति यतस्त्वाह ““नानिषटरा नवसस्यष्स्या नवान्रप भीयादितिः?- तेन दत्पन्नेष्वपि नवसस्येषु विद्यमानस्य afta शरत्प्रतिपालनम | नवसस्यात्पत्तिनिमित्तत्वाच्च श्रसलयामपि नवान्नाशनेच्छायां नियमत आआग्रयश्म्‌ |

त्वन्ते | `ऋतुः संवत्सर” इतिदशेनेन चातुर्मास्यानामेतत्करणमुच्यत | अध्वर शब्देन तान्येवाभिप्रेतानि |

प्रयनयारादी Maa ea ; ते द्रे Baa दक्तिणमुत्तरं | तत्र पश्युयागः कत्तव्य fg: संषत्सरस्य सूत्रकार त्वाह “aaa: सांवर्तरो वेति"? |

समान्ते | समागशब्दः सेव.सरपर्यायस्तस्य चान्तः समाप्तिः, शिशिरे ¦ त्रदं सोमिक्रयागविधाने, किंतर्हि गते तस्मिन्वसन्त अ्रागते। तथा श्रुतिः “"वन्त वमन्ते ज्योतिषा यजेतेति! |

एतावन्ति far कर्माणि! तानि यथाकथंचिद्ेदसेन्यासिकेनापि संपाद्यानीति सर्वस्य ताव्प्यम्‌ २६

aay नवसस्येष्ट्या Tar चाग्निमान्‌ द्विजः नवान्नपव्रान्मांसं व्रा दीपंपायुजिजीत्रिपुः २७

अथिमानादिताग्निरत्राभिप्रेतः, व्रताधिकारात्‌ | तस्य होमस्य याजुर्वेदिकं तरतम |

नानिष्टा पशुना ate सम भ्रीयान्नाप्रयणेन नवान्नमिति |

ग्रभ्यायः | agente: | ३४१

नियमानुपालने फल्तमाद | दौचमायु्जिंजीविषुः ब्मयुःशड्देन प्रबन्धवत्यः प्राणापानब्रत्तय उच्यन्त द्वितीया खलयपि जीवतेरक्मकसेऽपि इपिक्रियापन्तया | सन्न्तोऽपि धातुरिच्छायां वतेते श्रत्रापि दशने इषेः करम प्रकृत्या बाह्यम्‌, इच्छा वष्यमाशं प्रति गुणभूता, प्रकृतिपरययै प्रत्ययां ag aaa इति सन्नेवादन्यत्रापि | अस्मिन्नपि दशेने भायुःशब्देन काले aac, दीधैकालं जीवनमिच्छन्‌ तत्र “काल्तताऽवाऽवगन्तन्या कर्मसंज्ञा ह्यकर्मणामिति' कर्मत्वम्‌ |

एष चादितः ग्नेः पशुबन्धे नियमः, अ्ग्रयणेऽपि | गृद्याग्निमताऽपि गृह्यस्मृतिषु निय- मतया श्राप्रयशं विहितम्‌ ¦

यच्चेदं "शरदि नवान्नमिति', तत्‌ ब्रोिश्यामाक्याः यपनाम। चक्षस्यमात्रण सस्यं्टियागः. माषमुदरदिना यत इदं श।स््रान्तरसापन्ते, स्वता विधायकमिध्यु- क्तम्‌ शाक्ञान्तरेषु व्राहिश्यामाकयवरैराय्रयणेषटिविंदिता।

fa त्वन्यदपि सभ्यं नाशितव्यमङृतायामाग्रयणेष्टौ | यत उक्तमविशेपण 'सस्यं नाञौयादिति' | afar ह्यभिप्रेते इयदेवावच्त्यत्‌'श्राप्र धं व्रोदिश्यामाक्रयवानां नाञाया- दभिहोत्रमहुखतिः णवं सूत्रकारेण पटितम्‌ ‘saad व्रोदिश्यामाकयवानां, सस्य नाश्नोयादर्निरोत्रमहुसेति' | waist सस्यशब्देा प्रतिनियतविषय एव २७

नवेनानचिता यस्य पशुहव्येन AAA: भाणानेवाततुमिच्छन्ति नवान्नामिपगधिंनः २८

, निव्यतामेव समथयतं श्रकरणदाषदशैनेन |

नवेन सस्येन अनचिंता धकृत्तामा अभ्नयोस्याहिताभनेः प्राणानेवात्तमि- भन्ति भक्तयितुम्‌ |

गर्धिनः ग्धं अभित्लाषातिशयः--तदस्यास्तोति मत्वर्थीय इनिः २८

आसनाशनशम्याभिरद्विमूलफलेन वा नास्य कथिद्रसेदर शक्तिता-नचिताऽतियिः २९ उक्तमिदमुत्तराथैमनूयते | कथिदतियिरन्चिंतो गृहे वसेत्‌ | सर्वाऽतिथिर्चितेा गृह वासनीय: | श्रक्तितः। एको द्रौ बहवो यावन्तः शक्यन्तेऽ्चैयितु सये श्रासनादिभिर्चनीयाः। प्रनापूवकमेतदेभ्यो वसतां भ्रकस्पयितुम्‌, तु सवेण सवंमासनाशनशय्यानां खत्वनिवृ- तिरच्यते | भक्तयुषमांसान्नाज्याशनासभवं प्रथ गुपादानात्‌ मूलफलं दातव्यम्‌ VE

RRR मेधातिथिभाष्यस मलङ्कुता [ चतुथः

पाषण्डिनो विकमेस्थान्ये डखव्रतिकाञ्छन |i हतुकान्वकटत्ी्च बाठमात्रेणापि नाचयेत्‌ ३०

wa वसेदिति लिङ्गात्सायमातिथ्यप्रतिषेधोाऽयं पाषण्ड्यादरीनामियाहुः

तदयुक्तम्‌ | ग्रचनीयतातर arta | तु सर्वेण स्व॑भक्ता्दानमेवोच्यते | दिवाऽपि भुशखानानां कतिचित्‌ क्षणावास उपपद्यत एव श्रता लिङ्गं सायंकालस्य (वसेदिति' |

तत्र पाषणिडिने बाद्यलिङ्गिनो रक्तपट-नप्र-चरकाद्यः |

विक्॑स्याः--ध्रत्रानापदि ये वर्णान्तरब्रच्या जीवन्ति यथा व्राह्मणः त्त वृत्त्या, चतत्नियेा वैश्यत्रच्या sate |

बेडालव्रतिक्षा ua: | ये लोकानर्जनार्थं श्रभनिदोत्राय्नुतिष्ठन्ति, 'इति गृहादि ज्िप्लामदहः इति, शाश्रचादितसेन aaa |

च्राठाः। येषामन्यत हदयेऽन्यद्राचि उपक्रारं कस्यचितप्रतिज्ञाय क्वन्यतया श्रवधीरयन्ति, कुर्वन्ति |

हैतुक नास्तिकाः | नास्ति परलोकः, नाम्ति दत्तं, नान्त दरुतं, इस्येवं स्थितप्रज्ञः |

बकवत्तयः दाभ्भिका एव, दषद्ेकभिन्नाः भेदः परस्परं दशेयिष्यते |

वाङ्काचणापि। तिष्ठतु तावदासनादिदाने, garda स्वागतम्‌--न्ास्यतामत हस्यवमाद्यपि वक्तव्याः श्रन्नहाने तु श्रपचादिवदिष्यते | तथा भगवान्‌ aug - पायन ऽन्नदानमेवाधिङ्कत्य स्मरतिस्म “a प्रच्छेज्न्म a श्रुतमिति! नात्र"पात्रगवेषणा कतंव्येत्यथैः ३० वेद्विद्राव्रतसाताज्छत्रियान्‌ ग्रहमेधिनः पूजयेद्धव्यकग्येन ब्िपरोतांध वजैमेत्‌ ३१॥

'वेदश्चः “विद्याः ‘aah’ a a: ज्ञाताः" तत्र परिसमाप्ति गताः; विविधा म्नातक्रा गृह्यन्ते तत्र ववेदस्नातका' शअ्रधीतवेदाः 'विन्रास्नातकाः Perea. faut: | “विद्याः मन्निधानाद्रेदविपययव गह्यते तस्या एव वस्तुतो विद्यात्वम्‌ ! व्रतानि ““पटत्रिशदाच्हिकम्‌ः; इत्यादीनि (to श्लो १)। सत्यामपि वेदतदथजिज्ञागा- ममाप्री तावस्येव स्नानैः, कितहि षट्‌त्रिशद्दादिकालः पूरयितन्यः इति पक्ता प्यस्ति। अन्ये तु Acadia वेदं वप॑त्रयात्‌ स्नान्ति ते चत्र तस्नातक्राः इस्याचक्तते |

श्रनधीतवेदस्य कुतः स्नानमिलयपन्तो ऽयम्‌ |

‘aq श्रोत्नियत्रहणं किमथे स्नातकृत्वेनैव सिद्धत्वात्‌"? |

afm) तन वेदाभ्यासरता गृह्यन्ते श्रोचियाः |

पर्यायः | मनुस्मृतिः | ३४३

गरहमेधिने seen: | नानेन मिज्ुतापमन्रह्यचारिथामपूजनीयत्वमुच्यते--किंतहिं - भैत्तभोजित्वात्तषां नातिधित्वसंभवः 1 व्रह्मचारिणो गुरगरहात्तापसस्य वनान्नान्यत्र वासः प्रत्रजितस्यापि ‘Marat प्राममियादिति, ata वासः श्रतामन्यपामा- श्रमिणां गृदादन्यत्रे atacand चिर्सम्भवेऽपि परायिकमेतद्गृहमेधिन इति | हव्येन कव्येन दैवकर्मणि शान्त्यादै fas at arg a प्यव पूज्याः | विपरीताः अस्नातकाः वभ्यांः पूरवक्तदषाभावेऽपि ३१॥ गक्तेताऽपचमानेभ्ये दातव्यं गृहमेधिना संविभागरच भूतेभ्यः कर्तव्येऽनुपरोधतः ३२ सखपचमाना ब्रह्मचारिपरित्राजक्रा garg: | तदुक्तम्‌ | तेभ्यो नित्यवदान विहि- तमेव ‘frat frat दयादिति (३। ६४ )। तस्माद्य दरिद्रा मैत्तजोवनाश्च पाखण्डवादयः तेभ्यः शक्तितो दातव्यम्‌ यावद्धयः शक्यते यावच्च पच्यते | पचिक्रिया विर हनिमित्तत्राच्च सि द्धान्नदानमेवेदम्‌ | संविभागश्च अन्येनापि घनेन इन्धनपरिषानौपधायुपयागिना संविभागः कतेव्यः BRAC दातव्यः | सवभ्रूतेभ्यः भूतशब्दैयं चेतनात्पकं जगदाचष्टे यथा (गायत्री वा ददं ad भूतमिति"? ¦ श्रचेतनानां चेतनवदुपक्रासधतया सेविभागानुपपत्तः चेतनावत्से- पःवतिष्रतं wages शप्रराहधर्मकःारचेतनावन्तःः' दति दशने व्र्तादीनामपि जलसे- कार्यो धनसेव्रिभागः HAST: ¦ वहर्थाऽयं भूतशब्दः कथ्चिस्राधान्ये वतेते 'भृतमियं ब्राह्मण्यस्मिन्‌ गृहे" | कचि पंशाचवचना 'भूतावमृष्टः इति कचिद्भिपरीतेऽथे aaa “भूतमाहेतिः क्रचिदति- कन्दक्रालवचने "भूता धातवश" इति। कचिदरेवताविशेपे "भूतेभ्यो बलिरितिः कचि- च्चेतनावन्मात्रवचने "न रिस्याद्‌ मूतानीति'। क्चिस्परात्निवचनेा (महदुभूत्चन्द्रमा' aa कचिदुपमायां aad ‘aa कान्यभूत' इति क्चिदुत्पत्तिवचना यथा देव- दत्तस्य gat भूतः इति इद तु य: पदाथेततद्रपाख्यातम्‌ | भूतेभ्य इति तादर्थ्यं चतुर्थी सनुषरोधतः | आ्आस्मकुटुम्बपीडा यथा भवति तत्पर्याप्र स्थापयित्वा, ahaa संविभागः कर्तैव्यः तदुक्तं “मूत्गनामुपरोधेनेतिः ( मनुस्मृ० भ्र” ११ Ws १० ) ३२ राजता धनमन्विन्छेत्संसीदन्सातकः क्षुधा याञ्यान्तेवासिनोवांऽपि त्वन्यत इति स्थिति; ३३ |

३४४ मेषातिथिभाष्वसमलङ्कता | [

राजग्रहणमाल्यवर्णोपलक्तणाथैम्‌ तथा चे वच्यति ( He १० श्ला० ११३) ‘haf: कुप्यमिच्छद्धिधंनं वा प्रथिवीपतिः याच्यः स्यादिति" तेन राजशब्दः चत्रियजाततौ मुख्यः तथापि शाखान्तपर्यालोचनया जनपदेश्वरवचन इति गम्यते | जनपदेश्वरा हि बहुधना भवन्ति तेनैतदुक्तं भवति--“येऽखयन्तसस्पन्ना गोऽजाविध- नधान्यैस्तेभ्यः प्रतिम्रहोतव्यमः तथा सयद्रोहेणेव्येतदादतं भवति sea हि दहता नातीव पीड्यन्ते खल्पधनेभ्यस्तु परिगरृहता दोषः स्यात्‌ सुख्याथैवृत्तौ राजश ब्राह्मणादिभ्यः प्रतिग्रहः प्रतिषिध्येत। तत्र सवैस्परतिविरोधः स्यान्‌ स्मृत्यन्तरं fe पण्यते “areca प्रशस्तद्विजादिभ्यः शश्रषोश्च शूद्रादपक्तान्नमितिः' प्रति- षेधेऽपि “न राज्ञः प्रतिग्रृह्मीयादितिः राजशब्दे जनपदेश्वरवरचन एव किच नत्ति यस्य aa प्रतिषेधः ग्रराजन्यप्रसूतित? इति वचनात्‌ ग्रत एव तत्रियजातीयात्तत्र तन्निषेधस्तथ। सयराजन्यप्रसूतित इति awed स्यात्‌ ह्यराजन्यप्रसूतितः कतत्रिया भवन्ति। तेनेयमत्र उ्यवस्या--त्तत्रियाद्राज्ञो यथाशाख्नवर्तिनः प्रतिग्रहः कनैव्यः | प्रन्यस्मा्पुनने |

याज्यान्तेवासिनोः धनापेत्ता षष्ठो तसंता ar पठितव्यः क्रियानिमि- त्तत्वरादेतयोः शब्दयोयाजनाध्यापनाभ्यां जीवेदियुक्तं भवति |

wee त्वाहुः--श्नन्येषामुपपातकप्रापिर्चोर्या्ीनां Baraat निषिद्धत्वात्‌ ईशर array जीवेसरीतिदायेन खस्तिवाचनकरेन art चायं सेवकः खा वृत्तिनिषिद्धा, एवं कृतोपकारादयाजयन्नपि याज्यादःददीत | Pads सम्बन्धे कृत्यो ada इति

संसौोदच्चिति पित्रादिधने सतिन कर्तव्यम्‌ तदुक्तम्‌ “न कल्पमानेष्वर्पु'

त॑यैवायमनुवादः |

चायमापद्धर्मः | नहि “अवसादः ata, क्किति श्रजितधनामावः | area’ तु विदितपायाभावो saga) सत्यपि धान्यधनव्रतत्वे श्न्नपरि्तये दुरिंक्तददावाति- ग्यसश्निदहितान्नता gosta aad, अरन्तुधितस्यापि vara aati इत्य एतयेविंशेषः |

त्वन्यत: खस्पधनान्नानुपकार्यात् गृह्णीयात्‌ 1) 3311

सीदेस्तातका तिपः क्षुधा शक्तः कथंचन जीणंमलवद्रासा aaa विमते सति ३४॥

यदि कुतरिचद्धनाथांटव्यापारादृन्याहन्येत तदैवापद्धर्मानाश्रयेत्‌ | कतरि पुनरत्पाद्येत। तदुक्तम्‌ ` ग्रामयोः त्रियमन्विच्छेदितिः' (ste y osteo १३७) | WALA यदि कथञ्चित्‌ ava वर्षा्भाकेन सम्यनाशो aaa त्यागेन सहसैव परपिण्डाप-

श्रध्यायः | मनुस्छतिः | १४५

जीवना-याच्‌जापरेथ भविनन्यम्‌ wat युक्तौ जीथैमलिने वाससी धनविभर सतिं नेष्येते ३४

क्लप्केशनखरमशरदान्तः TEA शुचिः ara चैव युक्तः स्यानित्यमात्महिनेषु ३५॥ कसनम्‌ | छेदनं दन्तवासस” इत्येतदपेक्तं चैतसकस्पने नियमतः भरत एव श्युचि- Rate दीघं केशस्य हि स्ानादिषु छेशसाध्यत्वात्‌ wae: स्यात्तथाऽशचितप्रसङ्गः | यदि तु केशादिग्रसुतेाऽपि ara: स्यान्नैव धारणं दुष्येत्‌ | दान्तः दप॑वजितः। शुचिः भर्थेषु, द्धिनिमितते दवार्याचमनादिभिश्च | वेदाध्ययने नित्याभियुक्तः उक्तोऽप्ययम्थ श्रादरा्थैः पुनः पुनरुच्यते | प्रात्महितानि व्याधेः प्रतीकारादिना श्रजीर्णातिवेक्लगुरुनिदाहिभेजनवर्जना- दीनि ।॥ ३५॥

वेणवी धारये ae कमण्डलुम्‌ यज्ञोपवीतं वेद शुभे रोक्मे कुण्डले ३६ यज्ञोपवीतक्कण्डललयोर्घारणं शरीरसंयेागः | यस्य यस्मिन्नङ्खं समुचितः सन्निवेशः aaa विनियोजनीयः! यथा कुण्डलं कगेयोरुपवीतं काय इति कणीभरणस्य कुण्डलाख्यत्वात्‌ कण्ठसक्तस्य सूत्रस्य दकिणवाहूद्धारणेनेपवीतत्वान्‌ | दृ्टप्योजनलाज यष्टपादीनां सर्वदाङ्गसङ्गः | तथाहि यष्टिधारणं शरान्तस्यावलं बनाथं सम्मुखागतघातक्रगवादिनिवारणार्थ | उद्ुतादकेन शैचस्य विहितत्वात्‌ mada कमण्डलुनियम्यते तुल्य- कायैत्वात्‌ कलशादीन्‌ निवतयति, कुण्डलकटकादीन्‌ | waa पुरीपनिमित्तस्या- ‹कशोध्याश्च चित्वापनेादार्थं सेदकत्वं कमण्डलोः | उक्तं “मुहू वमपि शक्तिनिषये नाशुचि तिष्ठेदिति “शक्तिविषयः इरि- यदि पूरवंगर्ीतमुदकमुपयुक्तमन्यथाप्राप्रम- यृचिसवनिभित्तं ्मनिष्ठोवनादयुखन्नं तत्रोदकालाभादशयचिलं देषः तथापि मृतरपुरीषविसरं सने नानं वक्तयति ( ०११ lo २०२) (“विनारद्धिरप्सु बाप्यातैः शारीरं संनिवेश्य gi सचैला बदहदिर्लु्येनिः' शचिश्च स्यृत्यन्तरे प्रतिपदमा- तरतः एवं स्माह भगवान्वसिष्ठः [ wo १२२० १५-१७ ] | “रप्सु पाणौ काष्ठे कथितः पावकः शुचिः |

तेस्मादुदक पाणिभ्यां परिमृज्य कमण्डलुम्‌

३४६ मेधातिथि माष्यस मलङ्कता [ चतुथः

““पर्मिक्षरणं होमं मनुराह प्रजापतिः |

कृत्वा चावश्यकायैीयि अआआचामेच्छौच वित्तमः”

बौधायनेनाप्युक्तम्‌ “ne कमण्डलुं धायम्‌? इत्युपक्रम्य |

Cayisard ततः कृत्वा परिमृज्य कमण्डलुम्‌ |

पर्यग्निकरणं ह्य तदयद्रस्तुपरिमाजेनमःः

तथा |

““कमण्डल्ुः परिदरेतपूवीवस्थाऽप्यरोचतः |

aa कुत्सयेद्रिद्वान्न age दूषयेत्‌ 1”

भ्राकारविशेषनिमित्तश्वायं शब्दो जातिमाद्वियते | अता मृण्मयस्य सैवयंस्य राजतस्य वा एषैव Ufed प्रकृतिजातिसम्बन्विनी safest तु प्रकृतिजाति- शुद्धिरवधेया | दस्तमा्जनं तूच्छिष्टपुरुषसंस्पशाधश्यचिस्वात्‌ |

तथा मौतमः, ““कचिच्छीचार्थं संनिधाय, इत्याह श्रत इहापि संनिधानमे- वाभिप्रेतं, स्वात्मना प्रहणम्‌ |

वेदा दर्भुषटिस्तस्य "प्राणोपस्पशैनं दर्भैः," इत्यादि प्रयोजनम्‌ |

ध्रतश्वार्र्थानां सार्वकालिकशरीरसम्बन्धो, रशर्थानां तु संनिधिनित्यं, प्रयोजन- ag ग्रहणमिति |

शुभे wets, श्राकारतः तापच्छेदकयैशच gaya ३६

नेक्षेताचन्तमादित्यं नास्तं यान्तं कदाचन ages वारिस्थं मध्यं नमसा गतम्‌ ३७

उपसृष्टो WW: | उदके प्रतिबिम्बित वारिस्थः नभः श्रन्तरिक्तं तस्य मध्यगतं पश्येन्न मध्याहकाले | ३७

apis प्रधावेच्च athe चोदके निरीक्षेत खरूपमिति धारणा ३८

वत्बन्धनार्था रज्जुवहसतन्तरौ वत्सपद्धिवा, तां लङ्कयेशनापक्रामेत्‌ | तथा गौतमः ( Wo qo ५२ ) “Argh वत्सतन्त्रं ar hq”

स्वरूपं शरीरसंस्थानम्‌ स्वप्रहणात्परस्य BT G पयुदस्यते

इति धारशा एष निश्चयः; शास्त्रेषु ॥। ३८

ध्ध्यायः ] मनुस्मृतिः | ३४७

मृदं गां दैवतं विप्र घृतं मधु चतुप्पथम्‌ प्रदक्षिणानि कुवीत पङ्गातांरच वनस्पतीन्‌ २३९ ्रस्थितस्याभिमुखागतान्‌ मृदादीन्‌ प्रययं विधिः मृदादयो येन दक्षिणो शस्तः तेन कतैव्याः। उद्धूता मृदवं oem एवं fe शाष्लान्तरं प्रस्थानाधिकारे पठति 'प्रशचिणमावर््येति, दैवतं परादिलिखितम्‌ भ्रवाथेम्‌ गौतमस्तु “देवतायतनानि सप्रदच्छिणमनुवर्तेतेति"" पठति लोकप्रसिद्धा चतुजमा्ण्डागारादि देवतायतने विज्ञेयम्‌ “यज्ञगृहाि चैति, वच्यति AY WAIN सारं, मङ्गल्यमध्यपाटाच्च | NAAT वनस्पतये महाप्रमाणा प्रसिद्धा ATETAAT ACTS: प्रमाणतः पृष्प- फल तिशयतेा वा प्रसिद्धा दुम्बरादयः | “ऊग्वा उदुम्बरः? इस्यथेवादः ये तु गुणाधिकान्‌ ‘gga wad ते निमूलप्रसिद्धिमात्रपरमायका STAM: VEU नापगच्छेसमततोऽपि सियमारतबद्शेने समानशयने चैव शयीत तया सह ४० प्रमत्तः Braud: पीडितोऽपि ered लोलिङ्गशेणितं मासि मासि प्रसिद्धम्‌ | qua तद्रशने गच्छेत्‌ एकस्यां शय्यायां तया सह Ware | Caqhafrdarta तस्सिद्धमिति?? चेत्‌, नायं प्रतिपरेधः | व्रतमिदं, प्रायज्रित्त मेदश्च ४० रजसाऽभिष्टुतां नारीं नरस्य TITS sat तेजा वलं चक्षुरायुश्चेव प्रहीयते ४१॥ रजः पूरवौक्तमातैवम्‌ अनिषप्लतां तेन सम्बद्धम्‌ | पूर्वस्याथैवादः 11 ४१

तां विवर्मयतस्तस्य रनस। समभिष्ठुताम्‌

mat तेनो बलं चक्षुरायुश्चैव परवधे ४२ बृद्धिवचर स्तुतिरेव ।। ४२

नाश्चीयाद्वार्यया सार्धं Aart चाश्नतीम्‌

वतीं जृम्भमाणां वान चासीनां यथासुखम्‌ ४९

३४०८ मेधातिथिभाष्यखमलङकुता | [ चतुः

("नित्यमास्यं छवि खोशामितिः ( Ago Ho lo १३० ) शचित्ववचन- ““लोशुद्रोचिदष्टमितिः? प्रतिपेषः। द्वयमपि विषयविभागेन व्यवस्थितम्‌ तत्र शुचित्वव- चने ‘fara रतिसंनर्गः' इति स्मरयन्तरदशेनेन cafes विज्ञायते प्रतः प्रतिषै- धऽपि पारिशेष्य्रतिक्लोषु माठृभगिन्यादिषपु द्रष्टव्यः यते रतिनंह प्रतिमां, किति मन्मथनिमित्तो भावविशेष इति शङ्गारपूवंकाऽभिलाषादिरूपः | भ्रतस्तयुक्तासु Ufaed, विपरीतासु प्रतिषेधः |

रतिनिमित्ता्थेतया भार्यया सह भेजने प्राप्ते वचनमिदमारभ्यते नाश्नीयाद्धा- यया सा्धमिति।

श्रथ “.संसगंग्रहणेन वृषस्यते संप्रयोगविशेषः कथ्यते तदानीं परिचुम्बनादेव शुचित्वमिति नास्ति भायेया सद arta: |

aaé पुनर्वचने व्रहक्ञापनाथैम्‌ | ततश्च यावजोविकः ager: कर्तव्यो यथा anlar सदह भोजन भवति |

एत्व सदहभाजनमेकाधिकरणमेककालदेशं AAT विषयतया चोद्यत इति गताचद्ष्ट- प्रतिषेधगताथेशङ्कपि। पुनरयमीदशः सहाथेविशेषः प्रमाणान्तरतः स्मृयन्तरसमा- चाराः | शोपशब्दार्थो न्योपेक्तितमात्रम्‌ तथा !दतरानपि सख्यादीन्‌. . .भाजयेत्‌ ae भार्येति” (Ho श्लो १०३) नात्रैकाधिकरणता भुजेरवगम्यते--किंतरदि भार्यया समानदेशता भक्तः, समानकालता वा |

भ्रन्ये तन्यदुन्छिष्टमिति व्याचकच्तते--भुक्तोभ्मितसुच्छिष्टम्‌ | एकस्यां तु पल्यां एक- स्मिन्‌ पात्रे सहभोजनम्‌ |

एवं तु व्याख्यायमाने शूद्रेण सह भजनं प्रतिषिद्धं स्यात्‌, प्रसिद्धिश्च यक्ता भवेत्‌ | अस्य संस्पशांदुचिछिष्टग्यवदारः, हभोजनेनापि तदस्ति |

कचित्तु समानदेशकालमव भोजने प्रतिषिद्धं, दृष्टाथेतवादुपदेशस्थेति पंसा खभाव- भेदात्‌ करिचद्रहुभाजिन्या तुष्येत्‌, wea: स्स्पभीजिन्यामपि विश्र॑भयतीति छद्मना वतैते-मम पुरतः खस्पमशभाति इति |

तथ।सदृशा एवमन्येऽपि नियमाः ¦ नैनामीक्षेत चाश्नतो मू पश्यते हि मुखना विघरृतास्यतया शूपविकारेण भत्र रोचेत wag: शिरस्थेन वायुना पूयैमाणाया नासिकायाः शब्डस्तत्रापि TARA प्रोतिन स्यात्‌ | BRATS Sea विक्लम्वितं वाथोरुच्छरुलनमङ्गपरङ्गपरसारणं वा तदप्येवमे AV ge चासीना श्रननमथि- तकेशो भूमौ निपतितगान्नी वा ४३

ध्रभ्यायः ] मनुस्खृतिः | ३४८ नाज्ञयतीं स्वके नेत्रे चाभ्यक्तामनाटरताम्‌ परयेत्मसवन्तीं तेजःकामे द्िजात्तमः ४४ परस्याञ्यन्ती शोभत एव | Sig अनावृतां ध्रपावरृतवसनाम्‌ | श्रवगुण्ठितामेव हि विशेषेण सृहयन्ति।

निवैलनाङ्ग निपुणतरं वीक््यमाणां ada: सर्वां सुसेस्थाना भवतीति निरम्बरा नेत्तणीया |

तेजःकामः | तेजः वर्णोडज्वलता, उत्सादप्रयोगश्च ४४ नान्मादेकवासा न्नः स्नानमाचरेत्‌ मूत्रं पथि कुवीत भस्मनि गोत्रने ४५ waft यज्ञोपवीते नित्यानुगतत्वात्तस्य अनाच्छ्ाइकत्वादुपनयनविभेदेनोपदेशान्‌ एकवासाः श्ङ्गच्खादकादि द्वितीयं वासा भोजनक्राज्ञे स्यात्‌ | मूचम्‌ मूत्रमहण्मत्रोत्सगस्योपलक्तयाथैम्‌ | पथि रथ्यायाम्‌ | गोव्रजे | येन यत्र वा गावश्चरितुं व्रजन्ति ४५॥ फालकृष्टे जले चित्यां aa जीणंदैवायरतने वल्मीके कदाचन ४६ चित्यां wad इष्टकाकूटे | पर्वतग्रहणं श्ररण्योयानेपलक्तथा्म्‌ aah विशेष-प्रतिषेधो भविष्यति “पर्व. wets इतिः? सामान्येन अतिपपे पवंतवासिनाममेहनप्रलङ्गः वर्मीक्षः ृमिकृते मृत्तिकास च्चयः ४६ ससक्छेषु गतपु गच्छलापि स्थितः नदीतीरमासाग्र प॑ तमस्तके ४७ गच्छन्नपि स्थितः। गच्छतस्तिघ्ठतश्च प्रतिपेधादासीनस्याभ्यनुज्ञानम्‌ | चासन्ने नास्ते, नदीजले संसर्गशङ्का यत्र भवति तदासनम्‌ | पवतस्य मस्तकं गङ्गम्‌ ४७ वाय्वप्निविप्रमादिखयमपः पदयंस्तयव गाः कदाचन alia विष्भूत्रस्य बिसननम्‌ ४८

३५० मेषातिथिभाप्यसमलङ्कता [ तुथः

सम्भुखीनतवाद्वायवादीनामङ्गविप्रे्ितेनापि मूत्रयन्पश्येत्‌ वायोश्चारूपत्वादरैने तस्पररितपर्थल्ताष्ठादिध्रमणाद वसेयम्‌ वायुचक्र त्वयं प्रतिपेधो विप्रयुक्तः सर्वता हि वाययु्वाति ४८

safe star प्रतिसोमोदकद्विनम्‌ प्रतिगु प्रतितरातं sat नश्यति मेहतः ४९

MATA: |

“ag चोदङमुखस्य मेहनविधानादू्वस्यायुदयाच्च qi कुतस्तदाभिश्ुख्यं भवेयेन प्रतिसूर्यं निषिध्यते? |

श्रथंवादोऽयम्‌ | Carafe दिवीतिवत्‌" श्रथवोदगयने sds दिशमाक्रमेत्‌ स्यात्सम्भवः प्रकृेतविषयो "वा प्रतिषेधः |

प्रतिसन्ध्यमिति पठन्ति। तदयुक्तम्‌ ““सन्ध्ययोश्च यथा fear’, इत्यनुज्ञानाद्रेग- धारणस्य निषिद्धत्वात्‌ तस्मत्प्रतिवातमिति पठितन्यम्‌ |

पू्वंशेषोऽयम्‌ |

मेहतः शत्र॑तस्तसन्तो वा मेहतः पुरुषस्य, मेहनाद्रा ४६

तिरस्कृत्योस्चरेत्काएटेषपत्रतृणादि नियम्य परयता वाचं संबीताङ्गोऽवगुण्ठितः ५०

तिरस्कृल्या तराय काष्ठादि तदुपरि मूत्रयेत्‌ आवरणं वा (तिरस्कारः काष्ठादि भिभूमि चादयित्वोचुरेत्‌ कतीयान्तपाठस्तहा wat: काष्ठेन लोष्टैः पत्रय aaa वा खरभ्युच्चरेत्‌ qa gas चैेत्सृजेत्‌ |

नियस्य वाच Naa: vase: |

संवीताङ्गः भराच्ादितशरीरः |

magia: | शिरः at | खन्यचोक्तं “क्ंखन्रह्मसूतेति? ५०

मूत्रोच्चारसमरुत्सग ` दिवा कयादुदङयुखः दक्षिणाभिभ्ुखा cat aaa यथा दिवा ५१

PATHS CAT त्यागम्‌ ५१

छायायामन्धकारे बा रात्रावहनि वा दिजः यथासुखमुखः क्यासाखबाधभयेषु ५२

aa: | मनुस्मृतिः | ३५१

छाया कुल्यकपारादिभिः सू्ैररमीनामावरणम्‌ | अन्धकारः मेषधूमिकास्वर्भानु- रात्रिकृता ज्योतिरन्तरायः |

यथासृखं सुखमस्येति यया दिशा ga भवति तस्यामेवो्रेत्‌ यत्र . किग्मागो ज्ञायते Geant तत्रायं विधिः।

arya: प्राणपोडा। भयं चौरादिकृतम्‌ ५२

कोचिदिमं छोकमस्मिन्न्याये नाधायते |

नारिं मुखेनोपधमेन््ां नेक्षेत सियम्‌ नामेध्यं परकषिपेदरौ पादौ प्रतापयेत्‌ ५३

धवित्रादिनाऽन्निध्मातव्यः |

ant Aaa स्तयम्‌ ‘seas मैथुनादितिः wea |

नामेध्यम्‌ | मेध्यो यज्ञसदर्थ मेष्यम्‌ अमेध्यं यदयन्नियं पलाण्डुमूतरपुरीषादि | तन्नाग्नौ क्षिपेत्‌ shar पादौ साच्तापनौ तापयेत्‌ waza तापयित्वा खेकायथैमभ्रितापनमदोषः ५३

श्धस्तान्नोषदध्यास्च चेनमभिरुषयेत्‌ चेन पादतः Hata प्राणावाधमाचरेत्‌ ५४ खट्वास्थः श्रघस्तादरहिधानों क्यात्‌ उपधानं स्थानम्‌ ! "भवलङ्कनम्‌ sega गमनम्‌ पादतः प्रर्पुतस्य पादौ येन तदुपरि स्यात्तथा कुर्यात्‌। प्राणाबार" प्रापोडाकरमतिश्रमवेगागमनादि नाचरेत्‌ ५४

नाश्नीयात्सन्धितरेलायां गच्छेन्नापि संविशेत्‌ चव प्रथिचेद्ध मि नात्मनोऽपहरेत्नम्‌ ५५

सन्ध्याकालः सन्धिवेला |

सवे शनं स्वापः |

स्वाध्यायं निपेत्स्यति |

Waa स्रोसम्बन्धो ऽपि प्रतिषिद्धः |

“चत्वार्येव तु कर्माणि सन्ध्याकाले तु ata

प्ाहारं मैथुने निद्र तथा संपाठमेव ॥""

चेव लिखेत्‌ | sata daa’ विदारणं भूमेनिंषिध्यते | तु ततिंकादिना- श्तरविन्यासः |

३५२ मेधातिथिभाष्यसमलङकुता | [ wae:

नात्मनोपहरेत्खजम्‌ प्रथितानि पुष्पाणि (लक्‌) | तां स्वयं कण्डे शिरसि वा प्रभूतां grat Wada वात्मनो उ्यपनयेत्‌ भर्थादन्येनापनयेदित्युक्तं भवति | सवं एवायं सन्ध्यायां विधिरिति केचित्‌ ५५

नाप्सु मूत्रं पुरीषं बा glad वा समुत्छजेत्‌ अमेध्यलिप्तमन्यदा हितं वा विषाणि वा ५६

लोहितं after) विषाणीति बहुवचनं कत्रिमाङ्त्रिममेदेन स्थावरजङ्गमभेदेन गरादिप्रकारमेदेन वा ५६

नेकः Bee ख्या श्रेयांसं प्रबोधयेत्‌ नेदक्ययाऽभिभापेत aa गच्छेन्न चातः ५७ शुन्यं गृहं यत्र कश्चिपरतिवसति | प्रेयांस्‌ कनीयान्वृत्तादि भिर्येम्‌ इदं ते युक्तमिश्मयुक्तमिति' हेतूपदेशादिना प्रबोधयेत्‌ | उदक्या रजस्वला तया सद संभाषणं कुर्यात्‌ | यज्ञं गच्छेन्न चावृतः। यज्ञमूमिमनिमन्तिता गन्छेत्‌। ““द्ीनाय तु कामम्‌” इति गौतमः (ao qo ५५ ) Gat यज्ञे मोजनादिप्रतिपेधो swage ।॥ ५७

HAT गवां Me ब्राह्मणानां सन्निप स्वाध्याये भोजने चवे दक्षिणं पणिमुद्धरेत्‌ ५८ गोष्ठुशब्दाऽयं निवास्रवचः समासप्रतिरूपकात्‌ शब्दान्तरम्‌ | ब्राह्मणानामिति बहुवचनं विवद्तितम्‌ | परिग्रहं बाहूपलक्तणाथैम्‌ | भाजने भ्रात्मकठं के ।॥ ५८

बारयेद्रां धयन्तीं चानक्षीते कस्यचित्‌ दिवीन्द्रायुधं eer कस्यचिहशेयेदनुधः ५९ गामात्मीयां परकीयां at पिबन्तीं sq: पयोवान वारयेत्‌ | चान्यस्मै कथयेत्‌ | ्राग्हहकालादयं विधिः दाहकाले तु प्रसरणं विहितम्‌ | सख्रीलिङ्गनिहं शात्‌ पवत्सनिवारणे निषेधः | इन्द्रायुधं शक्रधनुर्विजञानच्छायेति या काश्मीरेषु कथ्यते दिषीत्युवादः केचित्तु पव॑तादिखस्य gata हेष इत्याहुस्तदथ" दिवीति we

ध्रभ्यायः ] मनुस्प्रतिः | २५३

नाधामिके वसेद्ग्रामे व्यापिवदररे मशम्‌ ॥. नैकः प्रपद्येताध्वानं चिरं पवते वसेत्‌ ६० श्रधार्भिकाः पातकोपपातकिने यत्र बाहुल्येन वसन्ति प्रामस्तरसम्बन्धात craft इत्युच्यते। तत्र वसेत्‌ सामप्रहणं Mawes | तेन नगरेऽपि प्रतिषेधः | वयाधिबहुलेन्‌षे देशः व्याधिबहुले wea वसेत्‌ यत्र eases: प्रवृत्तास्तं देशं त्यजेत्‌ | TH: AAA नाध्वानं प्रपद्यत ६० शद्रराज्ये निवसेन्नाधार्मिकजनादते पाषण्डिगणाक्रान्ते नापसष्येऽन्लजेन भिः ६१ जनपदैश्वय' "राज्यम्‌? यो जनपदः शुद्रवशवर्तो तत्र वसेत्‌ मनित्रिसेनापति- दण्डक्रारिक्राधाः सप प्रकृतये (राज्यम्‌? | यत्र सर्वाः शूद्रजातीयः तत्र निवासनिपधोऽयम्‌। Cag (नाधार्भिके वसेत्‌, इत्यनेनैव तत्सिद्धमधाभिकजनाव्रृत इति? | नैष देषः पूर्वप्रतिपेधो यत्र ते निवसन्ति अयं पुनरन्यत्रापि निवसन्तान्यत्र सन्निहिता यदि भव्न्ति तथापि aa प्रदेशे वसितभ्यम्‌ तथा ‘aaa TETAS | थः प्रदेश एपैरावृतो तत्र स्थातव्यम्‌ | एवं णषरिडिजनैय आक्रान्ता देशः यद्यप्यधार्भिकास्ते वेदबाह्यत्वात्तथापि ast ध्ेवुद्धिरिति भेदेन निर्देशः | न्त्येरुपसूषट सम्बद्धे | अथवा उपतप्त उपसृष्ट | यथा वाहीका म्लेच्छैः ।।६१॥ जुद्ीतोद्रनस्नेहं नातिसोहित्यमाचरेत्‌ नातिप्रगे नातिसायं सायं प्रातराशितः ६२॥ उपनीतः स्नेहो यस्य नाशितव्यः। पिण्यकयूषरमांसानि तस्य करतुपयुंषि- नानां पयाविकाराणां प्रतिप्रसवं करिष्यति ( ५। २४--२५ ) तक्रकिलाटा्पेन्तयैव बहवचनम | साक्ताद्विकारो दि दध्येव | तन्भातरप्रतिपरसवरेऽभिप्रते दधिप्रहणमेवाकरिष्यत्‌ | नातिधाना्थः | दि aw: पर्युंपितत्वमलि तस्मादुदधित्तक्रकिलाटादिक्रानां पया- वरेकाराणां नायं प्रतिषेधः | नातिकहित्यं afi क्यात्‌ तत्र Hain एको हननस्य श्रपर हि बस्य) दकादेः sate दोषस चरणाय इत्येव" मक्त्य मिति--तत्कायेम्‌ | प्रतिप्रगे ng प्रथमेदित ष्व सूये gata प्रहरे श्रतीते--छृशानां gate, Rat मध्या

३५४ मेवातिथिभाष्यसमलङ्कृता | [ चः

नातिसायं रसलमयसमये युशखोत सायं yaa प्रातराशितस्प्तः। तस्मात्साका्तमशितन्यं कालद्रयेऽपि तदुक्तम्‌ “सायं प्रातमैनुष्याणामशने देवनिभितम्‌' इति। यदि तु प्रातस्तृपतः स्यात्सायं Aa श्रथवैवं व्याख्यायते। सायं प्रातराशितः स्यात्‌, उभयारन्नकाल्लयान TA, तथा याज्ञवरक्यः ( १।११४ ) सायमीषद्धाजनमाद ६२ दर्बति रथाचेष्टां बायञ्ञलिना पिवेत्‌ aay भक्षयेद्रक्ष्यानन जातु स्याक्छुतूहली ६३ वृथाचेष्टा द्टद्षटये्व्यापारयोरलुपक्षारः | यथा इतरदेशादिवातापरलम्‌ | संहत! पाणी खञ्लिः | aaah पिवेत्‌ वारिगरहयात्‌ च्तोरादीनामप्रतिपेधः | उत्संगे भक्ष्या घानाशष्कुरयादयः--तानुत्सङ्ग ऊर्वोरुपरि भक्षयेत्‌ | भ्य ग्रहणात्फल्लानामपि प्रतिषेधः सक्स्वादनादैस्तु निरपसे चनीयस्यानदनीयसरादुत्सङ प्रापिरे नास्ति | कुतूहलं असति प्रयोजने किमेतस्स्यादिति निश्चये ्रस्यथेमुल्कलिका जातु कदाचित्‌ ६३॥ त्रत्येन्नैव गायेच्च वादित्राणि बादयेत्‌ नास्फाटयेन्न CTS रक्तो विरोधयेत्‌ ६४ aaa गात्रवि्तेप विशेषः लोकप्रसिद्ध एव गायनं पड़ जादिष्लरतः शब्दस्य करणम्‌ | लै किक्रस्य चायं प्रतिषेधो a वैदिकस्य, विदितत्वात्‌ | वादिच्राणि वीणावंशमदङ्गादोनि तेषां aad वादने प्रतिपिध्यते वादक वा्यमनानामप्रतिषधः हि ण्यन्तादयं णिजन्त इति प्रमाणमस्ति | स्रास्फोटनं करमदास्फोटनादि पाणिना zat बहुनिर्घातः शब्द; हवे डेति nerd दन्तैः शब्दकरणं--चदवडनिकति प्रसिद्धा वसाने Hea) राग qftg? fatiaadg विरोधं gala: पीडिते निषेधः। घञन्ताण्ि्‌ कतैन्यः॥ ६४ पादा धावयेत्कांस्ये कदाचिदपि भाजने ra: yaa `न भावप्रतिदूषिते ६५ कांस्ये भाजने पादौ प्रक्षालयेत्‌ | भिन्नभारडे एकदेशभिन्नेऽपि | adfuasada एव प्रतिषेधः पत्रपुटकादीनां g मिन्नभाण्डान्यवहारात्‌ दिद्वितानामपि दाषः।

श्रध्यायः | मनुस्मृतिः | ३५५

भावः भरन्तह'दयाभिप्रायः यत्र मनो परितुष्यति शब्ददुष्टे वा पतदुप्रहादौ | तत्रापि नैवं भावप्रलारा मवति ६५

उपानहौ वासश्च धरृतमन्यैनं धारयेत्‌ उप्रीतमलंङ्कारं सरजं करकमेव ६६ पितरादिभ्योऽन्यैधूतं धारयेत्‌ निर्थिज्याशक्ताविति' गौतमः (oe gow) | करकः कमण्डलुस्तस्य पित्रादिधृतस्यापि धारणं समाचारविर्द्धम्‌ संम्बन्धि- हपोऽसा विध्यते | यस्यैव सम्बन्धी तस्यैव शयुचिननान्यस्य | अलङ्कारो दन्तवलयादिः। करकादिभिरस्पार्थैः साहचर्यात्‌ मणिमुक्तादेस्तु निपेध इति केचित्‌ ६६

नाविनीतिव्रनेद्धयंनं शरुद्रयाधिपीडितः॥ भिन्नथृङ्धा्षिखुरने बालधिविरूपितेः ६७ श्रविनीता sara गावोश्वाश्वतरादथः। धुर्या पुरं वहन्ति युज्यन्ते गन्त्यादेरुपलक्तणम्‌ | चप्रहणम्‌, श्रनियुक्तैरपि ght, केवलैरदान्तैः गमन नेष्यते | wi AF यस्य श्रनड्हः, तस्यैव शङ्गसम्भवः, नाश्वादेः | वालधिः पुच्छस्तन विरूपिता चित्नपुच्छाक्यः तादृशेन यायात्‌ | ग्रारोहणमेव स्मृत्यन्तरे प्रतिषिद्धम्‌ ६७ विनीतैस्तु त्रनेन्निलयमाशुकंक्षणान्वितेः वर्ण॑रूपोपसंपननैः प्रतोदेनाक्षिषन्भृशम्‌ ६८॥ प्यमाना श्रपि केचिद्भिनय संगृहणन्ति तदथैमाह | विनीतैरि ति | सुरिचवितैः। AT YM: चतिप्रगामिभिः। लक्षणान्विते प्रशस्तावतादियुक्तैः, शून्यमस्तकादिभिः | वथैरूपयुक्तैः। शोभनेन चर्येन, मक्मशाणादिना, रूपेण संस्थानविशेषेण। शोभनत्व नत्णविद्याता ज्ञातव्यम्‌ | भृशमक्षिपन्‌ भपीडयन्‌ पुनः पुनः तदेन श्रुशादिना प्रत्यन्तं SRA विप्रश्यन्ति ६८॥ बालातपः प्रेतधूमो asa भिन्न तथाऽसनम्‌ च्छिन्य्रान्नखरोमाणि दन्तनंत्पिारयेन्नखान ६९ परथमोदिते सवितरि मुहतैत्रयं बालातपभ्यपदेशः येतभ्रूमेा दह्यमानस्य Tay यः। असनं छिन चिद्रितं भ्रम्‌ caged |

३५६ मेधातिथिभाष्यसमलङकुता [ च्‌

नखानि trarfa चिडन्व्यारयं व्यसनेन, भ्रतिपरदृदधानि तु नापितेन कारयेत्‌ | दन्तेश्च नखान्रेात्पाट्येत्‌ प्बृद्धानपि | wea स्वेवममिसम्बघ्रन्ति-न छिन्व्यान्नखरामाणि दन्तैरिति i नखा, दन्तेनापि पातयेत्‌ | नखभङ्गयोजनासु दि कामिन्यो नाना नखान्‌ दारयन्ति ६९ AA मृद्नौयान च्छिन््रात्करनेस्तणम्‌ क्रम निष्फलं कुयान्नायस्यापसुखोदयम्‌ Ve fanaa खण्डशः करणं लाष्ठस्य मृर्सम्बन्धिनः कचित्तु मदे लेष्ठस्य सुधादि सम्बन्धिनौ ऽपि | मृदश्च मदने" उतल्किप्यैत्किप्य पातनम्‌, हस्तेन संहनने वा | एतच्च मर्दन यर्किचनकारितया प्राप्तं निषिध्यते तु abate प्रयोजने | निष्फल- ग्रहणस्य पुरस्तादपकर्षात्‌ | तेनैव सिद्धे प्रायरिचत्तविशेषाथैः पुनरारम्भः | करजा नखाः | कं | ननु “न कुर्वीत वृथाचेष्टाम्‌,, ( gato ६३ ) इत्यनेनैव निष्फलं कर्म निषिद्धम्‌। त्राहुः | 'चेश्टा' भैतिको व्यापारः। इह तु सामान्यस्य पयुदासः | तेन मना- राञ्यादिकस्पाः परिहर्णोयाः | स्ायतिरागामी कालः यस्माक्कर्मेण भ्र गामिनि काले em दुःखमुत्पयत-- यथा श्रजीयंभो जने, ऊटुम्बभरृतिमचिन्तयितवा महता धनस्य व्ययश्च --तं कुयात्‌ si श्रत्राथैवाहः | लोष्टमदीं तणच्छेदी नखखादी यो नरः fiat anergy सचकेऽ्छ्चिरेव ७१॥ प्रस्मादेव केवला प्रहणान्‌ Tale aaisfa’ fe षष्ठीसमासे विज्ञायते उभय प्राधान्ये हि मदुग्रहणं wie इव श्त्राकरिष्यत। तस्यैव हस्तेन सुमदेत्वासराप्तः पयुदाम सुधायास्तु कारिन्याद्यत्नलाध्यं मदने, तन्नैवासतति प्रयोजने प्राप्तम्‌ गललोषठमदनं स्तन पुरुषाणां स्वभावतः केषांचिसपराप्रोति ; तस्य ' दासः | तृणच्छेदी प्रकृतः इन्तैनेखान्‌ खादति ¦

प्रभ्यायः | मनुस्मृतिः | १५७ | TAR पिशुनः कर्णेजपः यः परस्य देषानसतः सता वा परोक्तं sareat- पयति | खअशुचिरुक्तः | विनाशमाशु व्रजति | यथाऽन्यानि वैदिकान्यनियतकालानि फलानि एवमे- (करिति इहैव जन्मनि श्रचिराद्धनादिना वियोगो विनाशः ७१

fava कथां कुाद्वहिारयं धारयेत्‌ गतां यानं पृष्ठेन atta विगरहिंतम._ ७२ श्रमिनिवेशेन पणवन्धादिना यल्लौकिकेपु शासेषु वाये ष्वितरेतरं जसपनमहोपुरुषिका यासा विगृह्य कथा | afeatery वाससे बहिःकण्ट्थां सरजं TATA छादयत्‌ | तथा TATA: | wad बहिरित्यनाघृतेा देश उच्यते। तत्र नगररश्याद प्रकटमाल्यो भ्राम्यदित्याहु: | श्रथवा बहिर्गन्धं बहिर्माल्यं ?; यस्य गन्धो नातिवेद्यते | एवं स्मृत्यन्तरम्‌ " 'नागन्धां मजं धारयेदन्यत्र हिरण्मय्याःः इति | गवाच पृष्ठ यान पर्याणं विना arate प्रतिषिध्यते | सर्वथेति | पर्थाथायन्तरायेऽपि गन्त्यादियुक्तेऽप्रष्ठटयानतादप्रतिषेधः ५२ BERT AAAI वा वेदम वा TAT रत्रौ दरकतमूलानि दरतः RAT ७३ aigaea वाटपरित्तेपादिना प्रामस्य अहरा रप्रवेशप्रतिषेधः श्रनात्रृ्तस्य तु द्रार- वाऽपि यथाकामम्‌ ५३॥ नापरदीन्येत्कदाचित्तु स्वयं॑नेापानहै हरेत्‌ शयनस्थो wala पाणिस्थं चासने ७४॥ ्न्तरेणापि ग्लहं, परिहासेन ना सरदीश्यिदिति। कदाचिद्म्रहगं शक्ञाकादी- नामपि दशेनाथैम्‌ तेन सर्व॑स्य दूतस्य प्रतिषधः | सवयं --च्मैमयं पादत्राणसुपानहा-ते शरात्मना हस्तन दण्डादिना वा गृहीता नयेत्‌ | आत्मीययेश्चायं प्रतिषेधः, स्वयमिति प्रकृतत्वात्‌ तेन गुबोदि- मरम्पृन्धिन्योरनिषेधः | शयने खट्वादै। उपविश्य भुञ्जीत पाणौ कवलं खापयित्वा | भाज- ्नन्तरितेन sired seri स्थापयित्वा | भ्ानन्तया द्ोज्य्य प्रतिनिदं शः, भोक्तुः ॥५४।॥

३५८ मेधातिथिभाष्यसमलङ्कता [ चतुथः aa तिलसम्बद्धं नाचादस्तमिते रौ aa शयीतेह Boe कचिदरू्नेत्‌ ७५ सस्तभिते त्रादित्ये। saad कर्मप्रवचनीयत्वात्‌ द्वितीया | चोत्छि्ः | “aq ब्रह्म वर्यधर्मेष्वेतत््रतिषिद्धम्‌। पुरुषथर्मता तस्य ज्ञापिता | तादथ्यैमेव' | सत्यम्‌ त्रतरूपताज्ञापनाथ उपदेशोऽयम्‌ तेन वजो विक: THe: क्तव्यः ।५१५। MEU मुञ्जीत नाप्र॑पादस्तु संविशेत्‌ ्द्रपादस्तु ya दीधमायुरवामुयात्‌ ७६ श्रादिकमेणि विधिमिमं समाचरेत्‌ समाद्र पादा मोजनमाचरेत्‌ चावृप्ते पाद्री सिच्न्नासीत। संविशेत्‌ | शयने गात्राणि नावक्तिपेत्‌ संवेशन शयने गात्रसंयोजनम्‌ | ग्रध्य फलमाह | दौचमायरिति। नायमायुऽकामस्य विधिः--किंतरहि- पूरव॑वननित्यः। श्रायुरनुतरादस्त्रथैवाद एव ७६ अचक्षुर्विषयं दुगे meta किचित्‌ विण्मूत्मुदीक्षेत बाहुभ्यां नदीं तरेत्‌ ७७ दुग gaits पव॑तादि तरगुस्मलतागहने चरण्यम्‌ | तन्न प्रपद्य |, नाक्रामेतर गच्छेद चक्ुविषयं सरपचैरादेरनतरदितस्य wage चन्र्भहणमागमादेरपि प्रमाणस्य लक्षणम्‌ | विरस्रुचम्‌ “उदोक्तणं'' वरछदिना निरूपणम्‌ | निरूपणं चिरकालपरत्तगेन भवतीत्यत एव तन्न कर्तव्यम्‌ | दैवास्कविद्टृश्यमाने देषः | नदीबाहुतरणं स्वस्थस्य निषिध्यते वृक्रादिभये ७७॥ afafager केशांस्तु मस्मास्थिकपालिकाः कार्पासास्थि तुषनन्दीषंमायु्िंजीविपुः ७८ कपालिकाः भमप्रशकलानि | दीर्चमायुः व्याख्याता द्वितीया ७८ संवते oft assed gene मूर्खनविलिप्तेश्च नन्स्यैनान्त्यावसापिभिः ७९ Cag 'नाधा्भिक्जन तेः नोपसृषटऽन्यजैः इति चेक्तमेवैतत्‌ 1”

श्रध्यायः | aaeata: | ३५८

नेति ब्रुमः। तत्र निवासः प्रतिषिद्धः इह gaara: | यत्र प्रामे ते वसन्ति तत्र वस्तव्यं गहस्थित्येति तत्रोक्तम्‌ संवासस्तु तैः सह संव्यवहारो eraaguife fads. कर्णम्‌, तद्गृदसमीपे वासोऽपि एकतः ` छायोपजीवनमियादि ¦ धावत ग्रहणाच्च तत्र बाहुल्यं गम्यते | यस्मिन्‌ प्रामे भूयासस्ते तस्य समीपेऽपि वस्तव्यमिति तस्यार्थः | k caargeasfr समीपव।सादि प्रतिषिध्यत इत्येष विवेकः |

पुर्कसा निषादा; शद्रायां जाताः |

MEAT मेदप्र्तये म्लेचलाः |

श्रन्त्यावसायीति निपादल्ियां चण्डालाज्ाता वच्यते ( so १० wto ६८ ) “निषादश्ली चण्डालात्‌ इयादि |

सवलिप्ना मदोद्धताः धनादिना गविनाः ।। we

श्राय मतिं द््ानोच्छिष्टं हविष्कृतम्‌ चस्यापदिशेद्धमन चस्य व्ररमादिशेत्‌ ८०

शद्रस्य दृष्टादृ्टनिपये हितादितपदेशो a कतैव्यः। शूद्रस्य मन्त्रित्वं कर्वव्य- fafa यावत्‌ |

वृस्यथेश्चायं निषधः | सौहार्दादिना तु aia: भवन्तिरि शूद्राः कुलमित्रायि | Hat चावश्यं हितमुपदिश्यते। अनुज्ञाता सर्ववर्णे ब्राह्यणस्य मैत्री “Rat ब्राह्मण उच्यते 1)

-ये तु व्याचज्तते-श्रपच्छता ब्रुयादित्युपन्यस्य युक्तं शान्रान्तरसिद्धत्वात्‌ | “नापृष्टः क्स्यचिद्रयादिति"' ( भ्र० Reto ११० )!-- तदयुक्तम्‌ तत्र हि खवाध्यायविषयं स्वरवशगतमन्यद्राऽसगतं Haar "विनाशितं तये^त्यादावपृष्टन वक्तव्यम्‌ तथा चामी नाध्याप्या saftey इदमुक्त'^नापृष्टो न्रूयादितिः श्रशिष्यस्याप्रच्छता विस्वरं व्यन्तरं वा पठता किंचिद्रक्तव्यमिति तस्याथैः।

aifeae मिति | उच्छ्टशब्दोऽयं भुजिनिमित्तेऽप्राश्तय वर्तते कृतमूत्रपुरीषो- $प्यनाचान्त “उच्छिष्ट उच्यते यथा चन्त्यामो (न स्पृशोखाणिनोच्छिष्टः') बाहुल्ये. नाच्छ्टप्रयोगो भुजिसम्बन्धेन युजानस्व ह्न्तराऽऽस्यसंस्यशंन बदिः न्तः स्थितस्यो- Raped भवति तथा “a श्मश्रूणि गतान्यास्यमितिः" श्मश्रम्योऽन्यदस्यानुप्र- विष्टमुच्चिष्टं करोतीति ज्ञापयति श्रतश्च भेक्तुमुञ्यमानस्य॒पात्रादेरधिकरणस्य चेच्ष्टज्यवहारः afr उपयुक्तेतरवचनेो९पि, “हविरुच्छिष्टं दक्िगोति? तत्र ममाचारात्पात्रगृहीतमुच्दिष्टपुरषसम्बरदमीप््ुक्तमुच््खिष्टमुच्यते। यदपि विशद्मेद्‌- नाहि पात्रस्थमसपृष्टमपि माक्लरा तदपि सम्बद्धसम्बन्धास्समाचारतः परिदियते तत्र

३६० मेातिथिभाष्यसमह््कुता [ चतुथः

“उच्छिष्टमन्नं दातन्यम्‌ ', नाच्िछिष्टमितिः विधिप्रतिषेधावेकविषयाृतानवशुद्रग्यवस्थया हविःशेषमेक्न वा विकस्प्येत saa स्थालीस्थमतिथ्यादिभुक्तशिष्टं fag उच््छि्ट--तन्न शूद्राय हातन्यम्‌ तन्नोच्यंते जीगौवसनसाद चयाच्चैतदेव प्रतिप युक्तम्‌ उपयुक्तेतरवचनत्वाज्च शिषेरुपसगस्य तदर्थानुरुण्येन वतैनाद्धविरुच्छिष्टं दच्ति. पेतिवसरयोगोऽप्यविरद्धः | पवमनयोः स्मृ्योरविरोधो भविष्यति। यद्यपि रव्या मनाः प्रायोत्र वचने श्यन्ते यत्तु (धवैश्यवच्छौचकस्पश्चेति' तदासशूद्रविषयम्‌ भुक्तो ञ्मितमेव प्रतीयत इति दशेयिष्यामः |

हविष्करुतस्‌ | हविषे कृतं हविरथै कस्पितम्‌ बाहुस्थात्‌ बहुवचनः समास- स्ताइ्थ्यनापकस्थितप्रतिषेधात्‌ दण्डापूपिकया aa हविरभन्धोऽस्ति तत्सर्व प्रतिषिध्यते | तेन हविरथिंतया सङ्कुस्पितस्य विषः प्रवृत्तस्य विःशोषस्याभुक्तोञ्मितस्य हविषः प्रति- षेधः सिद्धो भवेत्‌ तथा कृतमिति करोतिः क्ियासामान्यवचनः प्रयुक्तः हवि. w aad ङ्कस्पितमिति वचनम्‌ तेनोच््छिष्टस्यापि ganged सङ्कस्पेन हविष्ठर- तम्यपदेशा यथावत्सर्वावस्थस्य प्रतिषेधो विज्ञायते |

अन्यैस्तु catia efacnatafa व्याख्यातम्‌ संसृष्टप्रतिषेधाञ् कंवलस्यापि प्रतिषेधः | विप्रसंयुष्टःतिषेषे विप्रस्येबे्युक्तम्‌ | “कथं पुनः संसृष्टप्रतिषेधे केवलप्रतिपेधः?। केवलप्रतिषेधेनाप्रधानः कदाचित्संसृशप्रतिषेधः शक्यते वक्तुम्‌ यत्र संसृष्टावपि प्र क्त्वेन प्रतिभासेते, यत्र वा चक्तुषा, प्रतिभासमाने रूपै रसादिना arti भवति, तत्रापि भवस्येव तदाश्रयो व्यवहारः यथा सुरादिसंप्क्तासु सक्तुपिण्डोप्वन्तरहितेऽपि सुरादिरूपे रसे तसप्रत्थयादस्व्येव सुरापानप्रायश्ित्तम्‌ |

“aq चैवमप्यद्रवरूपत्वातिपिण्डोभिरेकतापन्नायाः सुराया पानोपपत्तिः'? |

नैष देषः प्रायिकणौचित्यानुवादेन पानमुपादीयते अभ्यवहार एव तु निषि- ध्यते। यथा भत्त्याभक््यप्रकरणमेतत्‌ भन्तणं चाभ्यवदहारमात्रम्‌ | तस्य विशेषाः पानखादनचव॑णादयः गन्धस्य पुनरनाश्रयस्याप्युपहनन्धेनं तते द्रज्यसद्वावावगमः | दूरस्थेऽपि कपूंरादै गन्ध उपलभ्यते सूत्तमद्रव्यावयवावगमक्रस्पनायां द्रव्यस्य परि- माणावयवः स्यात्‌ यत्र तु संसृष्टयेरेकौभावो, aaa, तत्र Haas! विधिप्रतिवरेधै। प्रवतितुमहंतः। यथा त्तरं पातन्यमिति सम्मिश्चितयेः क्तीरेदक्योः पीतये चीरं भवति नेादकं, द्रभ्यान्तरत्वात्‌ | weafg तत्र रूपमन्यश्च रससंस्थानादि तसप्रययहेतुरस्तो ति द्रव्यान्तरं तत्‌ |

‘add मदोदके we पीते यदि भवेत, तदा मथ्यपानप्रायरिचत्तं प्राप्रोति ्रम्यान्तरत्वात्‌ ›;

waa: | मसुस्छतिः | ३६१

नैप दोषः। श्रभिभवति रसान्तराणि मदय तिक्तरसवत्‌ तता रप्रत्यभिज्ञाना- gata तस्रायशिचत्तम्‌ यत्र तु बहदकं aed मादि, तत्र संस॑प्रायरिचत्तमपि निपुणमेकादशे निरूपयिष्यामः |

तस्मास्केवलाश्रयः प्रतिषेध भ्रार्कन्देदपि संमर्मम्‌ यथा माषा मेक्तव्या इति Tar aft भुज्यन्ते |

संसगांश्रयस्तु केन हेतुनासंसूष्टे ata) गङ्गायमुनयोः सङ्गमाज्लमानयेलयुक्तं कवलाया गङ्गाया भ्रानयति, यद्चुनायाः | समाचार एतेति चेत्समाचार एवेदाहतैषव्यः।

चास्योपदिणेदर्मम्‌ |

‘aq "न शुद्रायेःयविशेषेण रष्टारृ्टविपग्रमतिद्‌ानप्रतिपेधाद्धरममोपदेशनिषे- घाऽपि सिद्ध एवः, | |

सत्यम्‌ पुनव॑चनै शेपाथम्‌। ततः प्रायरिचत्तोपदेशेऽनुज्ञातो भवति | “भारथागतं परित्यज्यः?इत्यत्र { श्र ११ to १६८ ) चैतदशैयिष्यामः |

art तु पावंथश्राद्धपाकयज्ञादिष्वितिकरमन्यतां शिक्तयेत्‌ याजकत्वादि रूपेगेतयाहुः।

wa चेहयन्ति (यदि धर्मोपडेशः शूद्रस्य निषिध्यते कुतस्तं धमैवित्वम्‌ | HACIA नानुष्ठानसम्भवस्ततः शुद्राचुष्ठाठकधर्मेशाख्रानथेक्यम्‌?' |

waaay श्रतिक्रान्तनिषेधस्य लिप्सया ब्राह्मणस्य चोपदेषटलसम्भवात्‌ | दि ब्रह्महत्या सर्व्लदानचेादनाप्रतिमरहं sami सम्भवति लिप्सा प्रयेोक्त्रो “ag वास्ति वचने ्रन्रूयादितरम्यश्चेतिः ।'' arqnamat | श्रत एलं प्रकृतं “सर्वेपां गह्यथो विद्यद्टृदयुपायान्यथाविधि प्रनरूयादितरभ्यश्चेतिः' ( Ho १० को० २)।

यस्त्वाश्रितशुद्रस्तस्यावश्यमुपदेशः कतव्य श्विदुषा विधिप्रतिपेधातिक्रमा- सवाम निषिद्धः “a qeatafad श्चेति?" (rato we) |

गत्त॒ व्याचक्तते--““धमशाख्नोपदेशस्तदथग्याल्यानं वाऽनेन falters शाद्द्रयेन- चाऽस्योपदिशेदितिः। एकन शाल्राध्ययनमपरेणाथन्याख्यानम्‌ | ध्रम्रन्थकस्तूपदेशो केनचिज्निषिद्धः"

तेषामेवंवदतां "तस्य mafia इति सिद्धसास्पुनसक्तम्‌ |

इह॒ वदन्ति--““व्याकरणादै धर्मावमोधाथेशाखरे धर्मशब्दः तद्धि धमे. श्वमतीन्द्रियायैमितिप्रतिषेधानुपदेशात | भवति तु धर्मशाख्लावबोधाथेम्‌ | शक्रोति हि यकर: पदार्थानुसरणेन गहने वाक्या्ैमुत्नेवेम्‌ | धमेशाक्ञलान्च "तस्य Ue इय. नागततवात्पृथरुच्यतेः? |

४६

१६१ मेषातिथिमाष्यसमलङ्कुता | [ षतुधः

युक्तमेतत्‌, यदि कशरिचन्न नूयासधाने$नधिङ्ृतस्य कुतोङ्षु प्राप्तिरिति वेदः eqfaura प्रधानम्‌ नच तत्र शुद्रयाधिकारः।

चास्य व्रतमादिशेत्‌ त्रत्शन्देन इ्राण्युच्यन्त "एतैत्रतैःरितिप्रयाग- दशनात्‌ तान्यभ्युदयकामस्य नोपदिशेत्‌ प्रायशरिचत्ताथैतया Rac एवेपदेशः | - स्नातकव्रताना प्राप्तिरेव नास्ति, अ्रस्नातकत्वात्‌ एवं सावित्रादीनामप्यध्ययनाभावाद्ध्यस चेपनयनाभावादुपनयनं afar जातित्रयश्रचणान्‌ ८०

ये द्यस्य धर्ममाचष्टे यश्चैवादिश्ञति व्रतम्‌ सऽसंदरतं नाम तमः सह तेनैव मञ्जति ८१ पूवस्य प्रतिपेधस्य निन्दाथैवादः | तेनैव सहेति उभयोर्दोपमाह, saa: श्रावयतश्च | मज्जत्यवगाहते तत्प्राप्रोतीति यावत्‌ ८१॥

संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः स्पृरचेतद्च्छष्टो नच स्नायाद्धिना ततः ८२ संहताभ्यां संश्िष्टाभ्यामितरेतरतसृष्टा्यां युगपदुद्राभ्यां प्रतिषेधः | पाणिभ्यासिति बाहू सदत निपेधति | स्रात्मन इति परस्य। अतर्चान्येन संहताभ्यां कण्डूयता BIT: | शिरेोग्रहणाप्प्ष्रादावहपरः | स्पृुश्ेच्चैव शिरः। देस्तेनास्मने {न्येन वाऽवयवेनेति केचित्‌ तत्र, पाशिभ्यामिति प्रकृतत्वात्‌ |

स्नायाच्लिरसा विना नित्यर्नमित्तकयेाः स्नानयोरयं विधिः।

“aq खिन्नस्य लौकिके स्नाने कुत एतत्‌ :' |

स्नानविधिनैकवाक्यत्वात्‌ |

^^विदहितस्नानापेक्ता प्रत्यासत्या युक्तिमती ara तु विधेरभावादप्राप्निः"।

स्नातिश्चायं स्ांङ्गसम्बन्धिनि सलिलगेमूत्रादि sama वतैते, शिरोवजिते तत्र चण्डाल्ादिस्पशैने शिरोवर्जितमपि asad निवरार्यते-न स्नायाद्विना लत१। भस्तिच लौकिशमशिरस्कमपि स्नानम्‌ aa शिरःस्नाने ^“ शिरः स्नानसु वैज्तेनति ›› ८२॥

केराग्रहान्पहारथ िरस्येतान्विव्जंयेत्‌ रिरःखातदच daa नाङ्गं किंचिदपि स्पृशेत्‌ ८३

पर्यायः | मनुस्छृतिः ३६३ aaa: परस्य वेस्यविशेपेण केचिदिच्छन्ति ved त्वात्मन ईति प्रकृतमभिसं- aafed | काधनिमित्तश्चायं प्रतिपेधः | सुरतघम्मेने तु कामिन्था; केशग्रहः, निषिध्यते | “शिरः vend त्तालितमनेनेति राजदन्तादेराकृतिगणत्वात्‌ परनिपातः। शरः. पनात इति बाहुलक्रन समासः | नाङ्गमास्ीयम्‌ ८२॥

राज्ञः प्रतिग्रहीयादराजन्यपमूतितः ॥। मूनाचक्रध्वजवतां TAT जीवताम्‌ ८४ उक्तं ““ राजता धनमन्विच्छेदिति, (श्रः छा० ३३) | राजशब्दश्चायं स्त्रिय जातावन्तत्रियेऽपि जनपदेश्वरे रष्टप्रयेोगा ब्रह्मणानां राञ्यमिति '। तत्र प्रति- ग्रहविधै तन्निषेध जनपदेश्वगवचने गृह्यते यनाह शाजन्यग्रसतित इति। जनपदरश्रयं हि सर्व॑वर्मसम्भवि लिप्पया। अता विशष्यतं। राजन्यात्तत्रियादयस्य प्रसूतिरुप्पत्तिनास्ति तस्माद्राज्ञो जनवदेश्वरान्न गृह्णीयात्‌ सअत्रियादपि लुग्ादुच्छाख- वर्तिनो, avatar प्रतिरेयन सूना wart संक्ञपनपूषेकेण मांसक्रयेण यो जीवति सूनावात्‌ | खटिक इति are प्रसिद्धः, eI मद्यपण्यः तत््यविक्रय जीवी | वेशः \णथवृत्तिःस्तय। या जीवति-खी वा पुमान्या icy

दशमूनाखमे चक्रं दशचक्रसमो ध्वजः दशध्वजसमो वेशा TIAMAT TT ८५ उत्तरस्योत्तरस्य दाषगुरज्ञापनाथमेतत्‌ | AIAN वच्यते SY |!

दशसूनासदखाग्पि यो बाह्य सौनिकः

तेन तुल्यः MMA राना परारस्तस्य प्रतिग्रहः ८६ सूनया चरति सौनिकः | वाहयति खाथैसाधने व्यापारयति चारः भीषणोऽयं, नरकादिदैतुतवात्‌ ८६

राज्ञः aaa लु्धस्येच्छास्रवतिंनः

पयायेण यातीमान्नरकानेकवरिक्तिम्‌ ८७

३६४ मेातिथिभाष्यसमलङ्कता | [ az:

श्रवयुस्यवादेन राजप्रतिग्रहे निन्दा लुब्ध श्रादानशीलः सामन्तक्रादिभ्यः।

उच्छास्चवर्तौ। श्रुतशीले lara’ शाखमतिक्रम्य उयवहरति भ्रसदण्डपरखनोहरणादिना |

पयथिश एकत्र फलमनुभूयान्यत्न गच्छति

नर कशब्द निरतिशयदुःखवचनः केवल दुःखश्रवणार्थापत्या वाऽऽदेशविर वचनः | रकर्विश्रातिसंख्याऽथैवादः ८५

तापिखमन्धतामिन्ल महारोरवरोरता नरकं कालसूत्रं महानरकमेव ८८ संजीवनं महावीचिं तपन संप्रतापनम्‌ संहातं सकरकं Fens पूतिभृ्तिकम्‌ ८९ SASTAT पन्थान शात्मलीं नदीम्‌ | श्रसिपत्रयन' चैव लाहदारकमेत्र ९० RAG स्पष्टाथम्‌ || <० एतद्विदन्तो विहंसि ब्राह्मणा ब्रह्मवादिनः राज्ञः प्रतिग्रहन्ति प्रेय भ्रयोऽभिकांल्षिणः ९१ पूर्वस्य प्रतिप्रहनिपेधविधेरुपसंदार एषः | राज्ञः प्रतिग्रहो नितरिधदुःखनरकादिहेतुरिति जानन्त fagrat ब्राह्मणान Uae: प्रतिगरहायुः | परेत्य भवान्तरे, श्रेयः कल्याणम्‌ , ये atafea कामयन्ते प्रत्यति तु स्यतरन्त- प्रतिरूपकं शब्शान्तरम्‌ | ब्रह्म aed वदन्ति पठन्ति। विद्वदुग्रहणं ब्रह्मतरादिग्रहगं दुःखातिशयदशनार्थैमृ तेषां चातीव प्रतिग्रहः हापः। वच्यति ^ तस्मादपि विद्वान्बिभीयादिति ६१

ala ged बुध्येत धमांधां चान्‌चिन्तयेत्‌ कायक्केशांश तन्मूटान्वेदतत्वाथमेव ९२ त्रियामा रात्रिस्तस्याः पश्चिमे ब्राह्मो मुहूतस्तज्न निद्र यजेत्‌ | विनुद्धश्च तस्मिन्काले धर्मार्थावनुचिन्तयेल यस्मिश्च धमे oreo men: शरीर शो भवति तमपि चिन्तयेत्‌ खत्पश्चेद्धमों महान्तं कायक शं जन यति, यो ध्मान्तरनिरोधो, तं परिष्रेत्‌ |

wea: | मनुस्मृतिः | ३६५ waists dae: भ्रतिष्कुशकरः, सोऽपि asd: | सवेत एवात्माने गोपायेदिति aria किचित्कु्यात्‌ मनेाराज्यादिविक्रस्पान्‌ कुर्यात्‌ स्वभावे ह्ययं पुरुषाणामसति बाह्य व्यापारे मनसे विकल्पाः परद्रन्याभिल्लाषादिरूपाः समुद्भवन्ति | afaaeaa fae पुरुषाथेम्‌ | W तस्यां वेलायां साध्यसाधनभावेन Paral वेदस्य तच्वार्थः। रहस्यमात्मज्ञाने चिन्तयेद्रेदान्तविधिना१भ्यस्यत्‌ | ग्रथवा क्मकाण्डेऽपि यो बेदस्तस्याथेस्तं निरूपयेत्‌ | ‘ga विधिः saad’ ‘ed कर्मदरूपम्‌!९हयमन्र देवताः "इदं द्रग्यम्‌ःश्रयमत्राधिकारी' (इयमितिकतैव्यता'-इत्यादि eager निर्चिनुयात्‌ | व्यास्यातृणां मतभेदादधेत्निरूपय- दस्य सम्यग्ज्ञानमस्य भ्रान्तिरिति ‰२॥

उत्थायावर्यकं कृत्वा FAUT समाहितः qa सन्ध्यां पंसतिषस्वकाने चापरां चिरम्‌ ९३ प्रनन्तरं प्रभातायां रात्रौ शयने ज्यात्‌ | श्ावश्रयक मूत्रविटूयागः प्रायेण तस्यां वेलायां geared कुवन्ति तत्र श्राव- ए्यकस्त्याग उच्यते-मुखदन्तधावनादिश्च तं कृतवा HAD: “एका लिङ्गत्यादि- विधिनाऽऽचान्तः | समाहिता विकस्पान्तरतिरस्कारेण सन्ध्यां तिष्ठेत्‌ जपन्खावित्रौं भगवति सवितरि मने। दभ्यात्‌'चिर मू शरकंदशेनावधिः काल उक्तः सन्ध्यासमयः' | ततौ ऽप्यधिकं कालं जपेदायुःकाम इत्येवमथैमयं प्रागुक्तः सान्ध्यो विधिरन्तर्हितः। matt सन्ध्यां स्वे काले ग्रस्तमयसमयादारभ्य तारकोादयादुध्वमपि £3 ऋषये Cea AMAA: nat यज्ञश कीतिं ब्रह्मचंसमेव ९४ यदग्राऽयं पुनविंधिस्तदशैयति श्रायुरादिफलकामे दीर्घकालस्सन्ध्याजपं कुर्यात्‌ | vat Raat दैर््यादूगुणात्फलमि दम्‌ नभ्भिकस्य प्रोषित्स्यैतत्सम्भवति | अन्यस्य afin दीध्सन्ध्याविधिसम्पादनात्‌ ्दीधसन्ध्याः गुणत उच्यते। सन्ध्यासहवरिते जपरादिविधै सन्ध्याशब्दो वर्तते | दोधां सन्ध्यैषामिति बहुत्रीहिः | ऋषिप्रहणमथेवादः ॥। ey

arr TET sage यथाव्रिधि ुक्तदछन्दांस्यधीयीत मासान्विभरोऽधपश्चमान्‌ | ९५

३६६ मेधातिथिभाष्यस मलङ्कुता | [ चतुर्थः

भ्रवणयुक्ता dda श्रावणी एवं ग्ीष्टपदी तत्रो पाङ्गत्येापाकर्मास्यं कमे कृता यथा विघ्यघौीयीत aKa” इत्यादिग्रगुक्त विधिः स्मे युक्तस्तत्परः | छन्दा सि वेदान्‌ छन्दःशब्दे प्यं वेदवचने गायत्रयादिवचनः | तेन न्ाह्मथादोनप्यधीयानस्यैष परमविधिः | ङभयत्रापि चायं युक्त एव, प्रत्ययातरिशेषात्‌ | ,

wa विकृत्पा व्यवस्थितः | “छन्दोगाः प्रीष्ठपद्यायुपाकुवेन्ति, बहु चा wreak AAPA? | €५

पुष्ये तु च्छन्दसां करयादबदिरुच्सजन द्विज; माघशुक्लस्य वा प्राप Tate प्रथमेऽहनि ९६॥ ग्रधपनच्चमेषु मासेषु गतेषु यः पुष्ये aaa तत्रोत्सजनं कव्यम्‌ उत्सर्गो कमं गृद्यकारैराम्नातम्‌ | afefraaraa देशे |

MAM SURA AT AY MAT ज्ञातव्यम्‌ EE I

TMG तु PAT छन्दसां aE विरमेत्पक्षिणीं रात्रिं तदेवैकमहनि aq ९७ उत्सर्ग छत्व F Heat रात्रिमिथन्तं नाधीयीत तदहर्निशम्‌ द्वितीयं चाहर रात्रिरिव्येतावन्तं कालं चिरमेन्नाधीयीत | उभयतेाहःपन्ता रात्रिः परिणी | यद्रा यस्मिन्नहन्युरमगंः कृतस्तदहः सैव रात्रिः श्रनध्याये | द्वितीयस्िन्नहन्य- ध्येतव्यम्‌ | oll तु पन्ते द्विनीयमहरनध्यायो रात्रौ तध्ययनमुच्यते <0

द्रत उर्व" तु छन्दांसि grag नियतः पतेत्‌ वेदाङ्गानि aatfia कृष्णपक्षेषु संपतेत्‌ ९८ श्रताऽस्मादुत्सर्मक्र्भणः राद परतः शुकन पक्षेषु छन्दांसि मन्त्रत्ाहय- समुदायार्मकान्बेदान्परेत्‌ शङ्कानि शिक्तायज्ञसुत्रन्याकरगादानि कृष्यपन्तेपु संपठेत्‌ 1 €८ नाविस्पष्मधीयीत शुद्रननसन्निधौ निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः IT ९९ यत्र वथेस्वराभिव्यक्तिः स्फुटा भवति तदविरूपष्ठम्‌ ag द्रुताया वृत्त प्रायेण भवति |

aaa: | मनुस्मृतिः | ३६७

निशान्ते परिचिमरात्रिभागे सुपरोस्थिते यदाऽधीयीत पुनः श्राम्येत्तदा शयीत ‘a निशान्ते परिश्रान्ते ब्रह्माधीत्य शयोत तुः; एवं युक्तः पाठः

यथादितेन विधिना नित्यं छन्दस्कृतं पठेत्‌ ्रह्मच्छन्दस्कृतं चैव द्विने युक्तो द्नापदि १०० छन्दांसि गायत्यादोन्यभिप्रेतानि तैः कृतं युक्त ब्रह्म WHAT | श्ननकाथेत्वाकरोते- स्यमत्रारथो व्याख्यायते यथा गोमयान्कुविंति संहारे, पृष्टं कु्िंत्युन्मदेने, vara qa वतेते बरह्म छन्दश्च ब्रह्मच्छन्दसी ताभ्यां छृतं युक्त ब्रह्मह्न्दस्क्रलम्‌ | ब्रह्म ब्राह्मणम्‌, यजुर्वेदे ब्रह्म asf गायत््यादियुक्ताश्च मन्त्रान्‌ | एकस्मिन्नेवावस्थानक्रे पठन्ति | यथा बाहवरच्ये छान्दोग्ये विभागे्तैकस्मिन्प्रन्थे मन्त्रा श्मन्यत्र AUT | एवं प्रक्रारभेदाद्रेडानामेवं युक्तमिति पूर्वे व्याख्यातवन्तः |. यथोदितेन पूर्वो विधिरनापदयुपसंहियते श्रापदि भ्रध्यापकस्यासंनिधानम- बहु्टेवता विभागमपेक्तमाणस्य तत्रागुणयतः विस्मरतं स्यात्‌ तस्मादापद्यययं विभागो नाद्रणीयः १००॥

हमानिल्यमनध्यायानधीयाने FATT ward gaa: रिप्याणं व्रिभिपूवकम्‌ १०१ मान्वदयमायाननध्यायानघधीयानेा विवजंयेत्‌। अध्यापनं कुर्वाणः श्रध्यापनप्रहणमनधीयते प्रहणा्थमभ्यासा्थं | नित्यम्‌ नेत्मगादिव safe कितद्य धप च्चमेष्वपि मासेपृपाकम॑णः प्रभृति शिष्याणाम्‌ श्रतुवादः॥ १०१ surat रात्रौ दिवा पांसुसमूहने एतै वर्पाखनध्यायावध्यायज्ञाः परचक्षते १०२ निजा ag: | वेगेन वाति वायै व)।यन्तरसंघर्पाद्ध्वनिः श्रयते यत्र "क ‘ay वायुः कणभ्यां श्रयते यः कणश्रवः | सराधनेृतेति समासः श्रवस्था- विशपोपलच्तणाथ कथेप्रहणम्‌ श्रूयते कर्णाभ्यामेव | तेन यदैवं वायुशब्दः AAT तदा नाभ्येतन्यम्‌ | पासृन्समूहति पासून्समाहरति पां समह नः | पासुधूलिः उपलक्षणं चेतत्‌, तथाभूतस्य वायोर्वा | यतस्ततश्च वृष्टे देवे यदि बायुरीहशो वाति तावक्ालो.नध्यायः | प्रथ्यगयन्ञ भध्यापनविधिन्नाः १०२॥

३६८ मेधातिथिभाष्यसमलङकुत | [ sau:

विद्युत्स्तनितवर्षेषु महोर्कानां संप द्मकालिकमनध्यायमेतेषु AACA १०३ faq, तडित्‌ स्तनितं गितम्‌ दन््नि्देश'्युगपदेतेषु सञुलिचतेष्वनध्यायः। महेला दिवः पततां वयोतिषां प्रना उक्तास्तासां Age श्रत्रामुत्र पतनम्‌ | ara fanaa निमित्तकालादारभ्यान्येच alae एव कालः उच्यते | मनुप्रहशं श्लाकपूरथा्थैम्‌ विकस्पाथेमन्ये १०३॥

एतांस्त्वभ्युदितान्विद्याद्यदा प्रादुष्कृताग्निषु तदा विद्यादनध्यायमनृतौ चाभ्दशषने १०४ नायमनध्यायो यस्यांकस्याचन वेलायामुपजातेष्वेतेषु कितं प्रादुष्करता- fay | सन्ध्याकाल इत्यथैः | तदा ह्यग्नये जुहषया नियमतः प्रादुष्कियन्ते। ‘orgy शब्दः प्राक्राश्ये | अनृतौ ऋतुवेषास्ताभ्योऽन्यः शरदादिः तत्र वाऽभरदरशने प्रादुष्कृताग्नि ष्वित्यपेदयते १०४

निघाते भुमिचलने ज्योतिषां चोपसर्जने एतानाकालिकान्वि्यादनध्यायान तावपि १०५ निर्घात श्रान्तरित्त उत्पातध्वनिः | ज्ातिषां चन्द्रादित्यगुरुभभृतीनां उपसर्जनं परितरेषणमितरेतरपीडनं | ऋतावपि। aftasa वर्पासु किलल नेत्पाता गण्यन्त इत्यभिप्रायेण 1) १०५॥

प्ादुष्कृतेष्वम्निषु तु बिचुत्स्तनितनिःस्वने सज्योतिः स्यादनध्यायः TT रात्रौ यथा दिवा १०६ त्रिसनिपाते पूरवेयाकालिक्षयुक्तम्‌ अनेन gar: सज्निपातेऽपि सज्यातिरच्यते। | स्तनितं तन्निःस्वनश्चासौ स्तनितनिःसनः ¦ faa स्तनितनिःस्वनश्च विद्युल्हतः नितनिःस्वनमस्‌ | समाहादनद्रः | तरिमन्सन्ध्यायायुपजाते द्ये सज्येतिरनध्यायः। सूर्या ज्योतिः" दिवा aaafasaifas प्रतःसन्ध्यायापुस्पन्ने दिवैवानध्याये, रात्रौ तु नास्ति। एवं पर्िचिमसन्ध्यायां रात्रावनध्यायो, प्रातरध्ययनदेषः | fra सस्तनितव्षांणां त्रयाणां प्रकृतानां विचय त्स्नितयोर्विंभज्य निदेशो wala वर्षां शेषः, तस्मस्तृतीये दृश्यमाने पूर्वोक्तं श्राकालिको न्यायः तदपेक्तयेक्तं यथा feat तथा राच्ावपि।

aaa: | मनुस्मृतिः | ३६९ ‘satfa:’ प्रसिद्धवरं ज्योतिष्टोमादि शेषमिति पाठः शोषं हूयमानमहरनध्याय- हतुभवतीति | “प्रथ कस्मान्यैवमुक्तं शेपं स्वाकालिकं स्मृतमिति," | विचित्रा श्लोकानां कृतिर्मनोः 1) १०६

नित्यानध्याय एव स्याद्ग्रामेषु नगरेषु धर्मनेपुण्यकामानां पूतिगन्धे AAT १०७॥ निपुणं धर्म ये कामयन्ते ते प्रामनगरयेनाधोयीरन्‌ धर्मशब्दश्च स्वर्गादौ धम- फन वर्तते यदि वाऽधर्मेणानलुवरेधा वर्मस्य aged’, तेन सुपरिपूर्यो feast {नुष्ठिते मवति गश्रतश्चाशक्तस्यानुज्ञ(नं भवति | पूतिगन्धः कुरिसितगन्धस्तस्मिन्नासिकापथं गच्त्यनध्वायः | सवशः aaa | शवगन्ेऽपि १०७

ञअरन्तगंतरावे ग्रमे TIBET सन्निपौ अनध्यायो VTA ATTA जनस्य १०८ ग्रन्त्गतः शवो यस्मिन्ध्राममध्ये खिता, यावन्न निह तः | वृषलस्य नात्र gat some प्रागेव निषिद्धत्वात्‌ शद्रजनसेनिधावितिः, fa aS, तसप्रायिकेणाधर्े पाधारमिक्तवं लन्त्यते तेन यः पापाचारसतत्सनिधानाच तैन निषधः | रुद्यमाने रुदनशब्दे सति भावमात्र रुयमानशब्दः | समवायः जनस्य | यत्र बहवो जनाः का्याथैमेकनत्र संघटिता भवन्तिशचैतारशे पे नाध्ययम्‌ | saat (जनस्य समवाये रुधयमाने' रुदतीयथैः। बहुषु सदस्सु प्रतिषेधः | Bra कतं्यात्मनेपदम्‌ १०८

उदके मध्यरात्रे विषमूवस्य विसन॑ने

उच्छिष्टः श्राद्धयुक्चैव मनसाऽपि चिन्तयेत्‌ १०९ aqigatsdua: सैव महानिशा प्रथमादधरात्राद्र agalgaergat उदके नदीतडागादिश्ः। अन्तजंले जपस्त्वनभ्यायरूपत्वादधमषणादिन निषिध्यते | ‘sea इत्यन्ये पठन्ति! प्रथमेोदयकाले सूयैस्यानध्यायः | उच्डिष्ठो भुलिसम्बन्धेनाकृताचभनेा यावत्‌ | कृतमूत्रपुरीषोऽपि प्रागाचमना-

चट उच्यत एव | प्माचमनादप्रायत्यमान्रवचन इत्यन्ये | तेन कृतनिष्ठोवनादिरपि गये |

४७

३७० मेधातिथिभाष्यसमन्ङता | [ waa:

मनसाऽपि | नान्यत्रानध्याये मनसा चिन्तनमभ्यनुक्ञायते। fa दाषगौरवार्थमेतेषां निमित्तानाम्‌ १०८

प्रतिगृह्य द्विजो विद्वानेकोदिष्टनिकेतनम्‌ त्यहं कीतयेदूब्रह्म राज्ञो रारादच सूतके ११० एक उदिश्यते यस्मिस्तत्‌'एकोदिष्टं नवश्राद्धम्‌ | तत्र (निकेतने निमन्त्रशं प्रतिगृह्य HAHA AAA श्रामन्त्रयास्रभरति | | एवं "राजाः चन्द्रमास्तस्य सूतकं, राह प्रत्यगृतखवणम्‌ "च 'शब्दात्सूयस्थ | DIA जनपदेश्वरस्य ‘Ws: सूतकं" पुत्रजन्मोत्सवः राहोः TAA चन्द्रसूययोरुप- रागः, ग्रहणमिति प्रसिद्धम्‌ eee यावदेकानुदिष्टस्य गन्धा oe तिष्टति fran विदुषो देहे तावदूत्रह्म कीर्तयेत्‌ १११ एकमनुदिश्य staged, तस्य यावच्छ्राद्धकृतौ गन्धज्ञेपौ तिष्ठतस्तावदनध्यायः | पू्वस्माद्धियौ विध्यन्तरम्‌ द्वितीयस्मिन्नहनि कृतसरानेऽपनीततदरन्धो ऽ्ययनाहः | उपलक्षणं चैतद्सतेारपि गन्धलतेपयेर्यावद्धुक्तमन्नं sty तावन्नाधीयोत | विदुष इति तस्यैव श्राद्धमोजनाधिकारमनुवदति १११

शयानः MNT कृत्वा चैवावसकिथिकम्‌

नाधीयीतामिषं जग्ध्या सूतक्रानाय्यमेव ११२॥ प्रसारितपादः पादारोपित्तपादो वा खट्बासनादौ वा संहतपाद्ः srafeqar वल्ञादिना जान्तररमध्यस्य बन्धः | aifag मांसम्‌ | (सूतक ग्रहणं शावाशौचादेरपि प्रदशेनाथम्‌ ११२

नीहारे बाणशब्दे सन्ध्ययोरेव चोभयोः

अमावास्याचतुदश्योः पण मास्यष्टकासु ११२॥ नीहारे दिङ्मोहे धूमिक्ेत्यनर्थान्तरम्‌ | धाप्षरजेोषृता इव येन दिशः क्रियन्ते

aryyse; शरनिर्घोषः | | दन्त्योष्ठपमन्ये पठन्ति व्याचक्षते वीया (वायः इति aera दि प्रयोगे |

दश्यते | AGATE भवति वीणा वितन्त्रीति च। चतुदश्यामू्‌--उभयेरपि प्या: |

प्रध्यायः ] wate: | ३७१ शष्ठकाश्च सर्वां भषटम्यः--स्मृत्यन्तरखमाचाराभ्याम्‌ | weg त्व्टमीष्वित्ये्वं पठन्ति ११३ श्रमावास्या गुर इन्ति शिष्यं हन्ति चतुदशी ARUSHA ATE तस्मात्ता; परिवजेयेत्‌ ११४ Ul पूवस्याथेवाडा fara: तेन यत्र नित्यतवज्ञापकं किंचित्स विकरपतेऽनभ्यायः | वतत्यति a“ द्वावेव वजयेत्‌ नित्यमिति ४। १२७ ) ? लाः परिषजंयेत्‌ श्रष्ययनक्रियातः ११४ gaat दिशां दाहे गेमायुविस्ते तथा रवखरोषट सुवति पडन्ता प्ेदृद्धिजः ११५ गाभायुः शगालः तस्य विरूतं शब्दकरणम्‌ | श्रलरेषटायां पङ्क्स्यवस्थितानां शब्दं कुर्वैतामनध्यायः एकैकस्य समानजातीय- पडी ।। ११५॥ नाधीयीत दमज्ञानान्ते प्रामान्ते गोव्रजेऽपि वा वसित्वा Hyd वासः श्राद्धिकं प्रतिगर ११६ पन्तःशब्दः सामीप्यवचनः | श्मशानसमीपे मामसमीपे MAR | गवो यत्र चरितुं ब्रजन्ति गेष्ठो वा "गोत्रजः | खोसंप्रयागकाले यस्प्रावृतं बासस्तदेव Ase नाधोयोत | Raya: सादहच- :त्तकालप्रवत्ते वाससि aaa | श्राद्धिकं श्राद्धनिमित्तं generate गृहीत्वा नाधीयोत ११६ प्राणि वा यदि बापाणि यक्तिचिच्छाद्धिकं भवेत्‌ तदाल्याप्यनध्यायः पाण्यारये हि द्विजः स्मृतः ११७ श्ाद्वनिमित्तं दीयमाने भक्तादि श्राद्धिकमिति प्रसिद्धं, तन्निवर्यथेमिदमुच्यते | कवलं व्रहितण्डुलादिप्रतिप्रह एव श्राद्धेऽनध्यायेतुः यावदन्यदपि प्राणि वा प्रादि तथाभ्राणि बसेोयुगादि | तदप्यालभ्य प्रतिग्रहकाले हस्तेन स्पृष्ट areata | यतस्तदेव तस्य मेाजनम्‌ | पाणिरेवास्यमस्येति पाण्यास्यः | श्राद्धे भोजनं तन्निमित्तं द्रन्यग्रहगं तुल्यमिति TART ११७

३७२ मेषातिथिभाष्यसमलङ्कुता | [ चतुथः TET Za ग्रामे सम्भ्रमे चाभ्िकासिते श्माकालिकमनध्यायं विदयात्सर्वाहुतेषु ११८ उपप्लुत Vga: यत्र agate sat घातार्थं पतन्ति तत्र नाध्येयम्‌ | संभमे यत्राप्निना (संभ्रमे भयं जन्यते गेहदाहादिप्रवृत्तेनादग्पेऽपि गेदादै ¦ आक्षालिकाऽनथ्यायः। प्रटृत्तिकालादारभ्य यावदन्यः एव कालः | ्न्येषु चाद्भुतेषूसतेषु दिव्यभैभान्तरिक्तेषु शिलावादिषु दिवादशेना- दिषु ११८॥ उपाक्रपणि चोत्सर्गं त्रिरात्रं क्षेपणं स्पृतम्‌ HOR त्वहेरात्रमृत्वन्तासु रात्रिषु ११९

Sear पक्तिण्यहोरात्रं पूरवभुक्तम्‌, श्रनेन त्रिरात्रेण विक्ररप्यते | उपाकमण्यपूर्वो विधिः|

MOSH उरभ्वंमाग्रहायण्यास्तमिसपक्तेऽषटम्यस्तिखश्चतस्रो वा यदपि walter. मीष्वहेरात्रमुक्तं तथापि निया्थोऽयमारम्भो दुक्त एव विकल्पश्च सवंत्रासिमन्प्रकगग कृताथत्वापेत्तः |

ऋत्वन्तासु भ्रहोरात्रमियनुष्यते yeaa: | तेषां यत्न gat निवतेते प्रपर प्रवर्तेते तत्रानध्यायः |

रात्रिप्रहणमुपलत्तणाथम्‌ ११६ नाधीयीतारवरमारूदे। a aa हस्तिनम्‌ नवं खर्‌ नेष्ट नैरिणस्थो यानगः १२० Sfia afta जलवृणवर्जिते देश उषयापरपर्यायः। यानं गन्त्रोशकटशिविकादि तेन गच्छता निषेधः १२० विवादे कलहे सेनायां सङ्गरे भुक्तमात्रे नाजीणे वमित्वा शुक्तके १२१ विवादः क्रोशपूर्वको sate: कलहे दण्डादिनेतरेतरताडनम्‌ | सेना दस्त्यश्चरथपदातिः | सद्धरः सद्धाम: | श्रसङ्गरेऽपि सेनास्थस्य निषेधः | yar

“qaqa” स्रत्यन्तरम्‌ जीण" dajanitacafwageaa | मन प्रसिद्धम्‌ | शुक्तके उद्ारेःसत्यप्यजी्े तदहरपरेदुवां १२१

aaa: | मनुस्मृतिः | ३७१

अतिथिं चाननुज्ञाप्य मारते वाति व। TTT स्थिरे सते MARR परिक्षते १२२॥ अतिथिग्रहणं शिष्टोपलक्तयाथम्‌ श्रनित्यागमनः रिष्टश्चातिधिस्तप्मिन्गृह आगते- पावध्येषितन्यः '्रधरीमह" इति-तेनानुज्ञ ताऽधीयीत | तथा स्मृत्यन्तरं ८.शिष्टे गृहमागतः” इति | मारुते वायै वाति वेगेन | “ag ‘aaa इयादक्तमेवः? | way | तताऽधिकतरे तता वषाभ्योऽन्यत्र वाति प्रतिषेधः saat 'वाति' परिशु- प्यति, वानः DITO WATE धातुमात्रो पल्क्तणाथेम्‌ अध्ययनश्रमेण धातुषु क्तोयमाणेष्वप्यनध्यायः | मारुते वधेमाने विधायिन्यध्येतरीति भिन्नसम्बन्पे व्यधि- करणसप्तम्यै रुधिरे जलौ कादिना परिगुतेऽथवा शस्चेण awed शरीरे | at सुते गात्रादितिवाक्येनैकवाक्यता १२२

सामध्वनारग्यजुपी नाधीयीत कदचन बेदस्याधीलय बाऽप्यन्तमारण्यक्रमधीत्य १२३ ऋचा ag fa सामघ्वनै श्रूयमाणे नाधीयीत . ऋश्वेदयजुवेदत्राक्षणयोरप्रति- पेयः | पञ्चविंशे श्रयमाणग्यजुषयेारप्ययं प्रतिपधः | -वेदस्यान्तो यत्र वेदः समाघ्रिसुपैति,मन्त्रान्ता ब्राह्मणान्तश्च खारक नाम ata: | तपरधीत्यान्यो मन्धो नाध्येतव्यः १२३ BAI देवदेवस्य Wl मानुषः सामवेदः स्मृतः फियस्तस्मात्तस्यागचुचिभ्वंनिः १२४ सामगीतध्वनाव्रृग्यजुपस्यानध्याय Bh: तत्रायमथेवादः | देवा देवता ser इति देवदेषल्येा देवतास्तुतिपरर इत्यथैः ; ऋचः प्रायेण स्तुतिप्रधानाः। श्रत उक्त देवदेवत्य इति | मनुष्याणां करमप्रधानत्वा्यजुर्वेदे कर्मणां बाहुल्यो पदेशाहेतेन साम्येन यजुर्वेद मानुष इत्युच्यते मालुषशब्दे मनुष्यजातिवचनः | भ्रमेदाष्यासादयजुवेदा मानुष RIT | पिच्यः पितृभ्यो fea: | पितरा वा gaat प्रस्यति यथाकथंचिचिपिदृशब्दसम्बन्धेन भयते |

२३७४ मेधातिथिभाष्यस मलङकुता [ चतुथः

त्रयो लोकास्तेषां त्रय एवाधिष्ठातारः दिवो देवता, भूमेमनुष्या, भ्रन्तरिक्तस्य पितरः | एषं त्रयो वेदाः | दयेःरदेवमनुन्यक्षम्बन्धोक्तत्वात्पारिशेष्यात्तित्यः सामवेदः |

तस्य।शुचिर्ध्वनिः | नात्र तदीयस्य ध्वनेरशुचित्वं परमाथत विज्ञेयम्‌। किं तर्हि, यथाद्युचिलश्िधाने नाध्येतव्यं एवं तत्सन्निधान इति सामान्यमश्युवित्वालम्बनम्‌ | |

et चाध्ययनविधै प्रकरणात्लाभ्नि गीयमाने ऋग्यजुःप्रतिषेधः, यज्ञप्रयोगे १२४

एतद्धिदन्तो विद्वांसखयीनिष्कषेमन्वहम्‌ कमतः पूर्वमभ्यस्य परश्चादरेदमधीयते १२५ एततत्रिज्ञोक्याधिष्ठावृलम्बन्धित्वं ऋगबेदे देवदैवय, इत्यादि विदन्तो विद्वांसः प्राज्ञल्लय्या निष्कर्ष स।रभूतं पूव॑मभ्यस्य प्रथवव्याहतित्तावित्राख्ययुक्तेन क्रमेण पश्चः- द्वेदमधौीयते पठन्ति। तेन त्रय लोकास्तिसलो देवता एतत्तिकाध्ययतेन परिगृहीता भवन्त। उक्तो ऽप्ययमर्थो द्वितीयेऽध्याये पुनरुच्यते यथाऽनध्यायेषु पठ्यते तथा त्री निष्कर्च प्रागनधीते १२५॥

पञुमण्टूकमाारदवसपंनङलाखुभिः अन्तरागमने विद्यादनध्यायमहनिंशम्‌ १२६ श्नन्तसयागमनेऽध्याप्याध्यापकये्मध्येनाधोयानानां वा | अह्नि शमहारा्म्‌ | गोातमे तु “शत्रयद्ुपवामो विप्रवासश्चोक्तः" | श्मशानाध्ययने एतक््व wa विकस्पो विज्ञेयः १२६

aaa बजयेन्नित्यमनध्यायौ प्रयतः स्वाध्यायभूमिं agama चचिं दिजः १२७ निस्यप्रहणापपू्वत्रानध्यायानां aed: तत्रापि येपां नित्यत्वमात्रं तःप्रदशिंतमेव, यत्र नियप्रहणमथेवादे वा यथा “श्रमावास्या गुरं हन्तीति? | रमेश वाशुद्धिरष्थिमगलिङ्गादिकामेध्यादिसंसगः | स्राल्मनस्तु पञ्चमे वक्त्यते | यद्यप्यध्ययनविधिभ्रकरण एतावनभ्यायै तथापि नैके भवतः दश्चिरधिः क्रियते | तथा mag ^“तस्य at एतस्य यज्ञस्य द्वावनध्यायै यदात्मा$ऽश्चियैरेश'' इति त्ह्मयज्ञश्च नित्या जपः १२७

ग्रध्यायः | मनुस्मृतिः ३७५ श्रमावास्यामष्मीं tenet चतुर्दशीम्‌ बरह्मचारी भवेन्निल्यमप्यता रनातके दिनः १२८ ब्रह्मचारी भवेत्‌ ब्रह्मचारिषर्मो मैथुननिदृत्तिरतिदिश्यते, पुनर्भिक्ञाचरणादिः। खरण्युताविति सम्बन्धात्तदेव प्रथमं हृदयमागच्छति | wea तु मधुमांसनिवृत्तिमपीच्छन्त्येतेष्वहःसु तत्र स्मृत्यन्तरमुदाहार्यम्‌ | “पष्टयष्टमी ममावास्यायुभयत्र चतुदेशीम्‌। वजयेत्पौशंमासीं वैते ata भगे wy? aed स्वाहुः-“्र हयचारीति'विशिष्ट श्रमिणो नामघेयमेतत | अत श्राश्रमान्तरवर्तिनि TEMA प्रयुज्यमाने वेदप्रहणाथैषर्मलक्तएयाऽतिदेशा्थो भवति ब्रह्मचारी भवेत्‌ | परशब्द हि परत्र प्रयुज्यमाने व्यर्थं गमयति सर्वेषु ब्रह्मचारिषर्मेषु प्रप्तष्वभ्रीन्ध- नमैर्यचरणादयः श्रा समावरतैनात्छुयादिति'वचनात्‌, गृहस्थः शेषभुगिति' wad विनिव्न्ते | केवलं मघुमांसमैथुनप्रतिषेधमात्रमतिदिश्यतः? इति | प्रसिद्धस्तु ब्रह्मचारिशब्दे मैथुननिवृत्तावेबेति यरिकचिदेतत्‌ १२८

MAUNA A नातुरो महानिशि वासाभिः सहानस AAMT जलज्ञये १२९ नित्यस्य स्नानस्य भुक्तवतः प्राप्त्यभावाज्नायं प्रतिषेधः स्मृत्यन्तरे हि “ata भहायज्ञाः शषमेजनम्‌? इत्यथक्रमः श्रतः। चण्डाल्स्पशेनादिनिमित्तकस्यापि, ““नाशुचि quati तिष्ठ दिति? विरोधात्‌ | Ba इच्छालक्तणस्य पर्मायपनेादहेतेरयं प्रतिषेधः | रातु antiga: | तस्य सरवपरकारल्लानप्रतिपेधेशेचिखेऽपि | “ada एवा- ama मोपायेदिति" “का तर्हिं तस्य शुद्धिः" "माजन सन्त्रवस्रोत्तणं वद्खत्याग एवमादि कनैत्यम्‌ | महानिशा चतुरहं उभयतेऽधंरात्रितः | ये तु-““महती निशा यस्मिन्काज्ञे हेमन्तादाविति?? sarrad-dat माघफाद्गुनयोः ्रातःल्ञानविधिविरावादपव्याख्यानम्‌ | नापि हैमन्तिक्ीषु रात्रिषु Pita इति प्रमाण- aia द्वितीयस्य निशाशब्दस्याभावात्‌ | aaah सामथ्यलक्ते शीतादै वाससां age सति प्रतिषेधः एकन विहितमेव “a नम्रः स्रायादिति ( ४। ४५) द्वाभ्यामनियमः। बहूनां प्रतिषेधः | जलाशया जलाधार: Baga: गाघागधतया माहादिभयेन | MAS GATT: | १२६

३७६ मेधातिथिभाष्यसलमलङ्कुता [ age:

देवतानां गुरो राज्ञः स्नातकाचा्ययोस्तथा नाक्रामेत्कामतरछायां TEAM दीक्षितस्य १३० प्रतिकृतयेऽत्र देवतास्ताखां इछ्वायासम्भवात्‌ | गुरः पिता चार्यं उपनेता | मेदोपादानमातिङेशिकगैौरवनिचरत््यथम्‌। तेन मातुक्तादिषु नायं विधिरिति केचित्‌".स- माचारविराधानेतयुक्त गोषलीवदवद्धेहो विज्ञेयः इति वदन्ति | ay: कपिलो वगैः ~ तद्गुणयुक्त द्रव्यम्‌ TEA गौः कपिला, सोमलता वा उभयोवभ्रुशब्देन वेदे प्रयोगदशेनात्‌ कामत saga: १३०॥ मध्यंदिनेऽधंरात्रे श्राद्धं युक्त्वा सामिषम्‌ सन्ध्ययेस्भयेोश्चेव AAA चतुष्पथम्‌ १२३१ मध्याहेऽर्धराचे महानिशायां समांसं श्राद्धं भुक्त्वान सेवेत | चिरं तत्रा सीत | यदि कथंचिदूध्रामादि गच्छते नान्तरेण चतुष्पथं मागाँन्तरमसिति, तदा तावन्भा- त्रसम्बन्धो निषिध्यते | केचित्त चकारमेवं योजयन्ति--श्राद्धं॑भुक््रा सामिषं चान्यदपि भाजनम" | श्रस्मिश्च सम्बन्धे समाचारोमन्वेष्यः नान्यथा व्यवहितः सम्बन्धो लभ्यते |) १३१; उद्दतनमपस्नानं fogs रक्तमेव दलेष्पनिष्ठ्य ततरान्तानि नाधितिषठेत्त कामतः १३२ उद्रतेनमभ्यङ्गमनल्नापकषशं पिष्टादि | श्मणस्नानमुपयुक्तमुदक्म। निष्ठयतम- श्लेष्मरू पमपि भुक्त्वा यक्तं ताम्बूलवीटिकादि | भ्रधिष्ठाने तदुपरिल्ानम्‌ | कामतः श्रज्ञानपूवंमदापः १३२ वैरिणं नेपतेवेत सहायं चैव वैरिणः ग्रधार्मिक तस्करं परस्य यापितम्‌ १२२ वैरी vases सदैव उपायनप्रेषणान्येकनत्र स्थानासने गृहमनादिकथाप्रवृत्तिरितय- वमादि कार्यम्‌ | MUAH: पातकी, यश्च FGA ada |

तस्करश्चोरः। प्रस्मदेव भेदेपानादधार्भिको सवैः, किंतर्हि यथा व्याख्यातम्‌ |

श्रध्यायः ] मनुस्मृतिः 1 ३७५७ परस्य योषितं स्त्रियम्‌ योषिद्गहणान्न waa किंतश्च^वरद्धाऽपि, वैरकरय- aiguate ्दषनिमित्तैशच प्रतिषेधः, साहचर्यात्‌ उत्तरत्र "दार प्रहणमटष्टहषा- तिशयदशेनाथैम्‌ पुनरेवं aed ““योषितमिति सामान्यनिर्देशे दारशब्दाथैवादाप्रि- पेषावगतिः |? नायमस्याथैवादः। भिन्नमेवैतद्राक्यम्‌ १३३ हीदृशमनायुष्यं लेके किचन तरिते यादशं पुरषस्येह परदारोपसेवनम्‌ १३४ रजीणेकारकमेजनादि सुवणा पदरणादि होट नायुष्यमायुष्यत्चय करं ates परहारगमनम्‌ | अष्टन दृष्टेन दषः १३४ त्रियं चैव सपं ब्राह्मणं बहुशुतम्‌ AI नावमन्येत वें भूष्णुः कृशानपि कदाचन १३५ MARTA अनादे गौरवाभावस्तिरस्कारश्च | कर शानपि तदात्वे प्रोतिं कतुंमसमर्थानपि ।। १३५ एतत््रयं हि ged निर्दहेदवमानितम्‌ तस्मादेतत्त्रयं नित्य नावमन्येत बुद्धिमान्‌ १३६॥ निर्दहेत्‌ श्रवमन्तारं पुरुषम्‌ | चयमवभमानितम्‌ उत्रियः सर्पो दृष्टया शक्त्या, त्राह्मणो sag: west देपरेण | तस्मादेतत्‌ चयं नित्य्मित्युपसेहारः | विधाय greta पुनरपसंहारो यत्नेन aad: यतनातिशयाच्च प्रायरिचत्ते गौरबमप्यनुमीयते १३६ नात्मानमवमन्येत पू्वाभिरसमृद्धिभिः are: भ्रियमन्विच्छेन्नेनां मन्येत FETT १३७॥ खरसभृद्धिर्धनायसेपत्तिः, कृष्यादिना धनाज॑नावसरे। तत्र नात्माऽवमन्तव्यो दमगारहमक्ृतपुण्यो, नास्मिन्नवसरे धने मया लब्धं, कतोप्न्यदा प्राप्स्यामीति" THATRT भावनीयः | aT मत्याः श्रियमन्विच्छेत्‌ श्रारन्यादुच्छ्ासाद्धनाजेनकामे व्यक्तव्यः |

चैनां श्रियं दुर्लभां मन्येत ward मम सम्पद्यते मदज्यवसाय? इति एदैपस्थित्या्यपरिगणय्य तदर्जने प्रवरतितन्यम्‌ अस्ति कस्यचिरसुभाषितम्‌--

३७८ मेधातिथिभाष्यसमलङ्कुता | [ चतुः

"हीनाः पुरुषकारेण गणयन्ति प्रहस्थितिम्‌ |

सन्त्वायमसमर्थानां नासाध्यं व्यवसायिनाम्‌ 117

waa चैतदुशीयति। ‘ad दुर्गतः कलेशप्राप्यधन श्राधानादै नाधिक्रिये | तताऽग्नि- होत्रहोमश्लेशादुत्तोर्णोऽस्मीति' यस्य॒ बुद्धिः aragraa इति भतस्त- aa प्रयतेत 1) १३७

सत्यं watt sara ब्रयत्सत्यमग्रियम्‌ परियं नायतं व्रयादेष धमः सनातनः १३८

श्रथेप्रयुक्तवचन सत्ये नियम्यते यथादृष्टं श्रुतं सत्यस्‌ |

पियं ब्रूयात्‌ द्वितीयोऽयं fafa: श्रौदार्यादिगुणानुकथने परस्यादृष्टेनापि कंनचिदवसरेण | तथा पुत्रजन्मादि व्राह्मण पुत्रस्ते जातः इत्यस्रत्यपि खप्रयोजने यदि सत्यं तद्रक्तव्यम्‌ यदि तस्य तन्न विदितम्‌

“सस्यं? प्रियमप्रियं वाऽस्ति श्रियं दरशितं-- व्राह्मण ga’ इत्यादि | अप्रियं यथा व्राह्मण कन्या ते गभिणी'-तदसत्यं AAT सव्यमपि कन्यागभंग्रहणमप्रियत्वादप्रकाशयम। wat गतौ तृष्णीमासितव्यम्‌ ननु गर्भिण्यामगर्भियीति वक्तव्यं प्रियत्वादत श्राह पियं नानृतं ब्रयादिति। एवं यस्य प्रथमः सान्तात्कारस्तेन तत्र तूष्णी- arid लभ्यते |

रुष सनातने WA सनातना नित्यो वेदस्तेन विदितत्ाद्धमे;पि सनातनः १३८

भद्रंमद्रमिति बरयाद्धदरमित्येव वा वदेत्‌ शुष्कवरं frat कुयां केनचित्सह tl १३९ शत्र प्रथमस्य भद्रशब्दस्य ase ग्याचक्तते। यदभद्रं तद्धद्रमिति त्रूयात्‌ इतिकरणः प्रदशैना्थैः ‘mea? मङ्गलं ‘fad? ‘aa’ इयादयः सिद्धाः शब्दाः प्रयोक्तव्याः | पू्॑पदस्यापि प्रदशौनाथैत्वेऽन्पे ‘agen ya ‘sa’ इयादिवचन लभ्यते | श्रथ भद्रमिव्येष एव शब्द एवमादिषु वक्तव्यः | शुष्कवैर' धसत्य्थादिभ्रयोजने भाहोपुरुषिकं aed कतैव्यम्‌ | एवं राजाधिकरणे धिवादं श॒ष्शमेवेत्यादि सम्पद्यते | केनचिदक्मर्थेनापि १३८६॥

भरध्यायः | मनुस्ृतिः | ३७८ नातिकल्य' नातिसायं नातिमध्य दिने स्थिते नाज्ञातेन समं WIAA ATT सह १४० अतिकल्यशब्दश्चादमुखे वतैते। उषःकाल्ञे गन्तन्यम्‌ | अतिसायं पर्चिमसन्ध्यासमये waa पुरषेण सह गच्छेत्‌ | भस दहायर्च FAM: URI सह १४० हीनाङ्गानतिरिक्ताङ्गान्विद्ाहीनान्वये।तिगान्‌ रूपद्रविणहीनां शध जातिहीनांश्च नाक्षिपेत्‌ १४१

Slag: काण्डकष्ठिकुम्जादयः। तिरि क्तमधिकं शङ्गे ast शोपद्यादयः | विद्याहीना मूर्खाः | वथेातिगा अ्रयन्तवृद्धाः रूपदहौना दुःसंस्यानाश्चिपिट- केकराद्यः। द्रविणहीनाः द्ररिद्राः। द्रविशं धन तेन हीना वर्जिताः। जात्या हीना निङृ्टजातयः कुण्डगालकायाः तान्नाक्िपेत्‌ ‘nda: कुत्सा एतेषां एतैः शब्दै राहानमेव त्सा १४१

स्पृशेप्पाणिनेाच्छिष्ठो विपो गोत्राह्मणानलान्‌ चापि पश्येदशुचिः खस्थो ज्यातिगंणान्दिवि १४२ उ{च्दिष्टो मुक्तवाननाचान्तः कृतमूत्रपुरीषश्च | श्रश्यचिमात्रमिहाच्छिष्टशब्देना- च्यते | त्था चेच््छिष्टस्य गवादिस्पशैः प्रतिषिध्यते | श्रशुचि शब्देन प्रायशिचत्तं वच्यति | पाणिप्रहणमतन्त्रम्‌ | अन्येनाप्यङ्खन स्पर्शो नेष्यते | वखराद्यन्तरिते निषेधः | fafa ज्योतिर्गणा पर्येत्‌ स्वस्थो ऽनातुरः दिवीतिवचनाद्रूमौ ज्याति- पो ग्नेरप्रतिषेधः १४२ सपृष्रे तानरचिर्नित्यमद्भिः प्राणानुपस्पृशेत्‌ गात्राणि चैव सर्वाणि नःभिं पाणितलेन तु १४३ अविशोषवचनेऽपि प्राणाश्चन्ञुरादय एव मूधेन्या उच्यन्ते प्राणशब्दश्चन्ञरादि- पचने a प्राणसम्भव उपनिषदि equa | Rafa च्रसजानुपादादीनि | पाणितलेनापे गृहीत्वा स्पृशेत्‌ १४३ 1! अनातुरः खानि खानि स्पृशेदनिमित्ततः | रोमाणि रहस्यानि सर्वाण्येव विवजयेत्‌ १४४

३८० मेधातिथिभाष्यसमलककुता [ चतुथः

खनि मित्ततः कण्डूयनादिनिमित्तं विना स्वानि खानि चक्तरादीनि छिद्रायि सृशेत्‌ |

रहस्यानि Hatteras विषजयेत्‌ प्रकृतेन स्पर्शेन छोकपूरणाथेमाख्या- तान्तरोपादानम्‌ |

wed त्वाहुः भ्राख्यातान्तरनिदेशादशैनं प्रतिषिध्यते १४४

मङ्गलाचारयुक्तः स्यासखयतात्मा जितेन्द्रियः जयेच जुदयाच्चैव नित्यमग्निमतन्दितः १४५ भमिलपितायुर्भनादिसिद्धिमं ङ्गलम्‌ तदथेमाचारो सङ्गलाचारो गोरोचनानि- लकशुभफलादिस्पशैस्तेन युक्तो नित्यं तत्सेवापरः स्थात्‌ | Cag चाचारस्य प्रामाण्यमुक्तमेवः? | सलयम्‌। श्रदृष्टस्याथैस्यानेनच्यते | दृष्टबुद्धा हि क्रियमाणस्य व्यभिचारदशैनेन करिचदनादरपरः स्यात्‌ तदथः पुनरुच्यते यथा प्रस्थानकरातते सन्निहिते पुनः कथनं दध्या बन्दने, शष्ठनिवसनदशनै, दन्निणतः कपिललवासितं, फलिते वृत्तं दक्षिणत प्व वायलस्य,-- एवमादि मङ्गलाथैमादरणीयं; विपरीतं वजनीयम्‌ | जितेरिद्रयेा विषयेष्वल्तालसः | पुरुषाथतयैतदसक्ृदुक्तमपि विनिपातनिवर्यभ- मुच्यते | श्परनेरन्यत्रापि हेमसम्भगाज्जुहु षाद ग्निमियाद सरतन्द्रित KARATE: १४५

मङ्गल चारयुक्तानां नित्य प्रयतात्मनाम्‌ जपतां gaat चव तरिनिष।तो विद्ते १४६ विनिपातः प्राक्ृताश्भनिमित्तका दैवोपद्रवो व्याधिर्थननाश इष्टवियागादिः। एवमाचाराण माङ्गलयकान्निव्ेते | भरनेनापि नित्यतेवोक्ता भवति, सत्यपि aaa हि करिचदैवोपद्रवानिष्रतिः ayaa | धता "नित्य'श्रदणमनुवादः | भथापि करिचडनर्थी स्यात्तथापि नित्य ca विधिः | एवं चोाभयाथता तस्य नित्याधिकारयरत्तिविनिपातनिवृत्तिश्च ।॥ १४६ |! वेदमेव जपेन्नित्यं यथाकालमतद्धितः तं ह्यस्याहुः परं धपयुपधर्मोऽन्य उच्यते १४७

श्रध्यायः 7 मनुस्यृतिः | २८१

Hig जुहुयाजैवेदयुक्तम्‌ | aa तावल्नपस्य साधनमाह वेदमेव जपेदिति | श्रवशिष्टोऽथैवादः | यथाकालं यस्मिन्यसिमिन्काले। वीप्सायामग्ययीभावः। यदैव ara चेष्टा

नातिपद्यते तदेव जपेत्‌ अन्यान्यभ्षिदोत्रादिकर्मायि नियतकालानि जपस्य तु शुचि- aaa Rie: |

wt मुख्यो धमः उपचर्म; धर्मस्य समीपे saad: | समीपप्रधानस्तसपुुपो नान्ययीभावः | “उपमानानि सामान्यवचनैरिति," ( sate qo 21 VINX) यथा। धर्मान्तरनिन्दा वेदजपसतुर्यर्था, तन्निषेधार्था १४७

वेदाभ्यासेन सततं शौचेन तपतेव

द्रोहेण भूतानां जातिः स्मरति पार्विकरीम्‌ १४८ Mararsfear | भूतानि स्थावरजङ्गमानि जातिस्मरफल्ान्येतानि क्मांशि चत्वारि यावज्जोवमनुष्ठीयमानानि भवन्ति |

जातिजन्मान्तरम्‌ | पू्॑मवा चैविंकतौ i १४८

ant संस्मरन्‌ जाति ब्रद्यवाभ्यप्यते द्विजः ब्रह्माभ्यासेन चाजस्रमनन्तं सुखमरनुते १४९

ननु चे्टफलकामः सवं" समीहते! जन्मान्तरानुस्मरणमेकान्तसुखं येन फलवत्वेन वेदाभ्यासादिचवुष्टयस्य वण्यते तत प्राह Whaat जाति स्मरन्‌ ब्रह्म वेद WAIST तत्र श्रद्धावान्‌ भवति “ईदृशो ब्रह्माभ्यासा येन जन्मान्तर स्मर्यते, इति | स्मरन्पुनस्तङभ्यासे add तस्माचानेकजन्माभ्यस्तादनन्तरं FINA सुखम्‌ प्रजसरसपुनरावृत्ति श्नुते प्राप्रोति | Sarasa सुखविशेष उपलदयते, श्रसाधना परिदृध्चिरात्मनः | तस्याजखपदेन शाश्वतं प्रतिपायते | तादशं ga प्राप्यते, TATA |

समानार्थावप्यपुनर्ती यथा वृत्तकं aga: पुरीषमितिः। वृत्तकमुदकं पुरीषं | तत्रैको रूढोाऽपरः क्रियाशब्दः | ‘gdw पूरथसमथं वृत्तकयुदकम्‌ | १४८

afar शान्तिहोमांश्च gare नित्यशः पित्‌ श्चैवाएटकास्वर्चेननिस्यमन्वएटकारु १५०

३८२ मेधातिथिभाष्यसमलङकुता [ चतुथः

पूर्वोक्तानां हैमानां खरूपमुच्यते |

सावि्राः सविद्देवताकाः |

Gag पौगेमास्यमावास्ययोः कर्न्याः |

शान्त्यर्था हामा निष्टनिवृत्तिप्रयोजनाः |

get चात्राज्यमेवानुपात्तद्रे्यविशेषेषु सवंहोमेपु श्रुयते “Cadet वा एतथज्ञाय गृह्यत यत्‌ ध्रुवायामाञ्यमितिः' | परवस्विति सप्मी द्वितीयाय द्रष्टव्या भधिकरणमपिर्हा- मस्य, ad कचित्‌। हेतन्यानि पठ्यन्ते--(लाजाज्यमांससक्तदधिपयोधानाः पिष्टमिलयादि” |

एते होमा agar: | यावती संमाचारादितिक्तव्यता सा प्राग्दशिता |

PAT उ्व॑माप्रहायण्यास्तमिस्पक्ताणां तिसोऽ्टम्यः | केषांचित्‌ “हेमन्तशिशिर- योश्चतुर्णामपरपन्ञाणामिति' वचनम्‌ तत्र पितनर्चयेच्छराद्धेन | पिक्रशब्दः पूरवप्रमीत- पित्रादिवचनः | अन्वष्टुकास्ता एव नवम्यः ९५०॥

द्रादावसथान्मूत्रं दूरात्यादावसेचनम्‌ उच्छिष्टान्ननिपेकं दूरादेव समाचरेत्‌ ।॥ १५१

पादाववसिच्येते येनादकादिना तत्पादावसेचनं ag राल्क्षिपेत्‌ | मथवा पाद. प्रत्तालनमेव दुरात्कुर्यात्‌ |

निषेकः परिषेकः तैलादिकृतस्नानोादकमपि शक्यते निपेकशब्दैनाभिधातुम्‌ | उपयुक्तरोषस्य व्याज्यस्यायं gear fads उच्यते | तद्धि निषेक शब्देन प्रसिद्धतरम्‌ १५१॥

नेत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम्‌ पूर्वाह्न एव कुवीत देवतानां पूजनम्‌ १५२ अथैवादेषु पश्ङ्गसेसतवे Aa: पायुरिति श्रयते तदिहाप्यमेदापवारान्मित्रः पायु- सतत्र भवं शौचं मैत्रम्‌ ग्रसाधनं कंशरनामुपलेपनादि | भ्रथवा विशोषणविशोष्ये पदे ‘At satay | धकृतशक्रताऽपि प्रातः पायुपरत्तालनं कतंग्यम्‌ | यथा हि सुप्तस्य लालास्रावादेरवश्यं भा वित्वान्युखधावनं विहितम्‌ , एवमेतदपि विनैव वा निमित्तेन मुखस्य जघन्ययोरङ्गयोः प्रक्षालनमवश्यं HATTA | wa agian ‘ad तत्सर्वकारयेभ्येऽन्तरङ्गम्यो ऽपि पूर्व कतेग्यम्‌ तत्राप्यश्युचेः चणमप्यवस्थाभावात्खकषायपिक्या पूर्वत्वं द्रष्टव्यम्‌ तदा पू्वाहशब्दः का्यान्तरेभ्यः पूव॑तामात्रोपलष्डथाथैः, पुनरपराहप्रतिषेधाथैः |

AAT: | मनुस्मृतिः | १८३ waar मित्र ्रादियसदुपस्थानं Ray १५२

देवतान्यभिगच्छेत्त धामिकांथ द्विजोत्तमान्‌

Seat चैव रक्षार्थ गुरूनेव पर्वसु १५३

श्रभिवादयेद्र ater दथ्ाचेवास ` स्वकम्‌

कृतज्ञ लिरूपासीत गच्छतः पृष्ठताऽन्वियात्‌ १५४

श्रुतिस्मृत्युदितं सम्यङनिबद्धं स्वेषु कमसु

ane निषेवेत सदाचारमतन्द्रितः १५५

आचाराह्मते द्यायुराचारादीप्सिताः प्रजाः

MARAT AUMUND हन्यलक्षणम्‌ १५६ चायमेष विद्रत्तादिगुणसम्पन्नः खाध्यते प्रजाया ह्य ते गुणाः प्राथ्यैन्ते | तदुक्तम्‌

“(तया गवा किं क्रियतेयान faa afta | arse: पुत्रेण जातेन यान Agia aida”

रक्षयथमपि प्रभूतं यदसद्न्यसनैरपि ग्रन्ञयम्‌ | अलक्षणं स्कन्धोपरि तिल्ञकादि दारिद्रमादिदौभाग्यसूचकम्‌ | तदप्याचारा इन्त | तेन aaa भ्राचारपरत्वेन नश्यति १५६

दुराच सो हि पुरुषो छेके भवति निन्दितः दुःखभागी सततं व्याधितोऽट्पायुरेव १५७ सवंलक्षणदीनेाऽपि यः सदाचाखाननरः श्रदधानेाऽनमूयश्च शतं वर्पांणि जीवति १५८ ATLA कर्म तत्तद्यटनेन वर्जयेत्‌ यद्यदात्मवशं तु MATA यत्नतः १५९ यसपरप्राथैनया खपरदितादि क्रियते तत्परवश्चं asda, तु यदवरत्तिखाध्यमा- fasarfy | तद्धि स्वशमेव वद्विषयक्रमेव श्रत्यादि शलक्रियते | चानेन परवशमयपि दोक्तितस्य निषिध्यते स्मृत्या भ्रति बाधितुमन्याय्यत्वात्‌ | उक्ते विषये सावकाशत्वा- सपमृतेः | aaa वश्यं, सखस्पया धनमात्रथा परोपकारः eats, स्वयं aad कुर्यत्‌ | नियकर्मासम्पन्तौ कुटुम्बोपयागिनि धनेऽसति कर्तव्यैव याच्ना, उपायान्तराभावे | किन्तु (विशेषता ae "विशेषतो दास्य, इति सलां कस्याच्विद्धनमात्रायां सन्ताषपरण भवितेन्यमित्येवमस्य तात्पर्यम्‌ १५८

३८४ मेधाविथिभाष्यसमलङ्ुता [ चतुथः

aT परवशं दुःखं सवंमात्मवशं सुखम्‌ एतद्वि्ारसमासेन लक्षण सुखदुःखयोः १६० याच्ां निन्दति | यत्पर वशं तत्वर्वं दुःखम्‌ तिष्ठतु तावत्परस्य गृदद्रायुंपस्थानमनुधत्तिरत् aga भ्रमणम्‌ | यत्त॒ “age एव याच्नायां हृदयं aaa | Ta मायामसन्दिग्धां afeatatr BAA |?

NN ~

समासेन सं्तेपेगैतद्दुःखस्य लक्षणं याभ्याच्जा | सुखं चैतयाऽसपरहा १६०

यत्करमं कुबेतेऽस्य स्यात्परिताषोऽन्तरात्मनः तत्मयत्नेन कुर्वीत विपरीतं तु वजेयेत्‌ १६१ GAGs: प्रागुक्तायाः पुनवचन स्मरणाथैम्‌ | विषयश्च तस्या wa एव | यत्न कमणि क्रियमाणे किंकथिका भवति; andor यत्र तु हदयं तुष्यति, तद्वर्जनीयम्‌ १६१

आचार्य" प्रवक्तारं पितर मातरं TAT हिंस्याद्‌ ब्राह्मणान्‌ गाश्च सवौरचैव तपसिनः १६२

खाचाय्य उपनेता अवक्ता भध्यापका व्याख्याता गुरस्तम्यामन्य पिकग्यमातुल्ादिः | सवांश्चैव तपस्विनः

प्रायश्चित्तपरवृत्तान्पातकिने ऽपीति सवप्रदणम्‌ |

भ्रविशेषेण सवभूतानां तत्र तत्र fear निषिद्धा पुनवचनमाचार्यादीनामाततायि नामपि निषेधाथेमिति केचित्‌ यस्तु “ae वा बलबृद्धौ av’ (८,३५०) इयादिरथ- वादाऽस्यैव प्रतिप्रसवः |

दपाध्यायस्तराह | नायं प्रतिषेधः | पयुंदाचोभयम्‌ | सङ्कल्प विधानार्थो “नोाधन्तमादि- यमीक्तेतः इतिवत्‌ aa: प्रयत्नेऽतिक्रान्ते भवत्ययं दर्पभ्रतिषेध इति |

श्रथवा दुरुक्तमाषणं ‘fea ""वाग्भिस्तैस्तैर्जवान तामः इति प्रयोगदशैनात्‌ |

waa प्रतिकूलाचरणे दन्तिः प्रयुक्तः ।॥ १६२

नास्तिक्यं वेदनिन्दां देवतानां RAAT दषं स्तम्मं मानं क्रोधं तैशण्यं FAT १६३ वेदप्रमाणकानामर्थानां मिथ्यातवाध्यवसायो “नास्तिक्यम्‌, शब्देन प्रतिपादने निन्द्‌¶ पुनरुक्त वेदेाऽन्योऽन्यम्यादते नात्र सत्यमस्तरीतिःभावदषेथ, पूर्वपक्षभङ्गया!

श्रध्यायः | मनुस्मृतिः | ३८५ भगन्यादयो “देवताःस्तासां “कुत्सने निन्दैव यथा 'दग्धदैवेन हताः स्मः इति दैवे भवन्ति वक्तारः | देषो मास्सयादिेतुकाप्रोतिः | स्तम्भोऽदङ्कारादन्रता मानेारऽङ्कार भ्रात्माभिमानः "पण्डिताऽहमाद्योऽहमितिः। sad: क्रोधस्तै- हणयं पारुष्यम्‌ | FWA: कोधः १६३ परस्य दण्ड' Ase नैन निपातयेत्‌ aaa पुत्राच्छिप्याद्वा रिष्यथ तादयेत्त ता १६४ येन दम्यते "दण्डः, करल्गुडशिफारज्जुविदलादि | तं परस्य कुद्धः सन्नोदय- च्छेन्नोल्तिपेत्‌ | cetera तियैगपि निपातयेत्‌ निपातनं वेगेन तदङ्गसंयोगः | पुत्रशिष्यावनुताडयेच्छिफावेणदलचपेटाभियेथा ऽष्टमे वक्त्यति, दण्डेन तौ क्रोधेन, किं afe “शि एटवथे'मलुशास नार्थं, बाल्यायदि चापलमाचरतः | तथा “Tae शरीरस्य ( We ) इतीषत्ताङ्यौ | शिष्यप्रहशं दासीदालस्यापि प्रदशैनाथेम्‌ | समानकार्यत्वात्‌ १६४

व्राह्मणायावगुर्येव द्विनातिवंधकाम्यया शतं वर्षाणि तामिस्रं ach पर्वितते १६५ श्रविशेषेण सवंविषये ताडने निषिद्धे ब्राह्मणे तत्‌ क्रियाया दोषातिशयक््शानार्थं " PEAT | maga sada दण्डादि वधकास्यया ताडनेच्छया विनैव निपातेन शतं वर्षाणि नर क्षे पच्यते परिवतैते तत्फलमुपभुङ्क १६५

ताडयित्वा ठणेनापि संरम्भान्मतिपूर्वंकम्‌

एकविंशतिमाजातीः पपयानिषु जायते १६६ संरंभः कऋोधावेशः, तु नर्मणा बुद्धिपूर्वम्‌ | रख्कविंश्चतिमजातोः | जाति्जन्म | ध्ाकारोाऽनथैकः, प्रल्म्बत इतिवत्‌ | पापानां योनय §ति तिर्यग्जन्तवे दुःखबहुला: | तिष्ठतु तावदण्डादिः पीडाकरपदाथैः | तृणेनापि ताडने दीर्घकाल नरकालुभवः 1 १६६

अयुध्यमानस्यात्पाच ब्राह्मणस्यासगङ्गतः

दुःखं सुमहदामोति भेलयापराज्ञतया नरः १६७ we

१८६ मेषातिथिभाष्यसमलङ्कुता [ चतुः

श्रसुण्लोदितम्‌ | तदङ्कतो.ङ्गायत्रोत्पादयति ब्राह्यणस्य खङ्गप्रहारादिना९ुद्धय- मानस्य, तु द्रोणाचार्यवत्त्त्रेय aig युयुत्सोः , YARRA नरकादि येत्य मृता जन्मान्तरे |

स्मान्न तयेयनुवादः प्राज्ञो दि areata कथमप्येवं कुर्यात्‌ i १६७

रणित याचतः पांमृन्त्संग्रह्णाति महीतलात्‌ तावतेाऽ्ब्दानमत्रन्यैः शोणितातादकोभयते १६८

Saag पूर्वफलम्‌ | Be तु पांसवे रजांसि धूल्यवयवास्तान्यावतो यत्परि- माणान्गृह्णाति संहन्ति ब्राह्मणाङ्गनच्युतं भूमिपतितं लोदितम्‌ | ताव तोऽब्द्‌स्तावन्नि वर्षाण्यमुच परलोकेऽद्यते शष्टगालैयैः शा शितस्थोत्पादकः seal १६८

कदाचिद्ष्टिजे तस्मा्विद्ानव्रगुरेदपि ताडयेत्तृणेनापि गात्रात््ावगेदखक्‌ १६९ पूवस्य क्रियात्रयप्रतिपेधविघेरुद्यमननिपातनविषयस्योपसंहारः |

कदाचिद्‌ाप्यतीयथैः १६८

धार्मिको नरो ये हि यस्य चाप्यन्रत धनम्‌ हिंसारतिश्च ये! नित्य नेहासौ सुखमेधते १७०

सामान्यतः सविं साप्रतिपेधशेगोऽयम्‌ |

aad: शा्रप्रतिषिद्धो ऽगम्यागमनादिस्तं चरत्यधामिंकः | |

यस्य चानूनमेव धनम्‌ | साये न्यवहारनि्थ॑यादे चासत्वभुक्तवा sare साधयति

यश्च हिसार तिर्हिंसार्यां अभिरतो, वैरानुबन्धादथदेतोर्वा परान्हिनस्ति |

नास सुखमेधते ga प्राप्रोति

हास्मिट्लो १७०

सीदन्नपि धर्मण मनेाऽधमं नितरेशयेत्‌ अधार्मिकाणां पापानापाञ्च परयन्विप्ययम्‌ १७१ धमः शाज्ञमयांदा तेन वतैमानः सौदन्नप्यवसादमपि प्राप्तुवन्नाधमे मने निवेशयेत्‌ यत सअधामिक्षा यद्यपि चैर्योल्काच<म्भादिभिर्षनसभृद्धा दृश्यन्त तथापि तेषामाशु विपय्यये दश्यते घननाशादि | अता धर्माद्रिचलेत्‌ १७१ genet दृष्टम दरिंतवान इदानीं शाज्ञाथैमाह |

भरध्यायः | मनुस्मरतिः | ३८७

नाधर्मदचरिता छेके सद्यः फलति गरि रनेरावत्यैमानस्तु कतु मूलानि कृन्तति १७२ श्रनियतक्रालताद्वैदिकानां शुभाशभफलानां कर्मणामेवसुच्यते | नाधमंग्रचरितेवठितः सद्यः फलति फलं ददाति वेदे हि कवलं कमणां विहितप्रतिषिद्धानां सुखदुःखफलत्वं श्रतम्‌ कालविशेपस्तु नावगमितः। वाक््यव्यापारो हि क्ैन्यतावगमपरत्रेऽपि कर्मफलसम्बन्धबेोधमात्रे पयेव- स्यति, कालविशेषमाक्विपति फलवतां कर्मणाम्‌ | नित्यानां तु फलतः करतेन्यताप्रति- पिद्धपरिदारेऽपि नैव नरकादिदुःखनिवृत्तिकामस्याधिकारः, किन्तु शाखप्रतिषेधसाम- ण्यात्‌ तु प्रतिपेधो gana प्रतिपिद्धानुष्ठानस्य बोधयति निपुश्त एतदुच्य- मानमतिग्रन्थविस्तरमाक्तिपतीत्युपरम्यते | गोरिव साधरम्यवैधम्याभ्यामयं रान्तः | यथा मीः परथिवी व्युप्तबीजा तदैवानेक- सस्यशालिनी भवति-- किं तहि - परिपाकमपेत्तते-- तादशं वैदिकं कर्मेति साधर्म्यम्‌ | dau, यथा गौः पशचरवाहदेाहाभ्यां ख्यः फलति चैवं धर्माधर्म | श्रधर्मग्रहणं धर्मस्यापि फलदानं प्रति कालानियमप्रदशेनाथेम्‌ | खअवर्त्यमानः कालेनोपचीयमानः | कतुं प्रतिषिद्धानुष्ठातुः मूलानि कृन्तति fafa | मूलकतैनेन सर्वेण स्वबिनाश saa यथा मूलच्छेदाद्‌टृ्तादि- प्यावराणामपुनभंवस्तद्रदधर्मकारिणाम्‌ १७२ यदि नात्मनि पुत्रेषु चेस्पुत्रेषु ATT नत्वेव तु कृते धर्मः कतु मवति निष्फलः १७३ “हृदमयुक्तं यदन्यछरतस्य कर्मणो ऽन्यगामिता फलस्याच्यते कतुः फलकानि वैदि- alfa कर्माणि | वैश्रानरन्यायोऽस्ति, श्रवणाभावात्‌ दहि पुत्राद्यथेतात्र श्रुताः? | सत्यम्‌ पुत्रे पीश्ष्यमाने पीडितस्य पितुरधिकतरं दुःखं भवति श्रतः कतुरेव दुःखम्‌ पुत्रस्यापि स्वक़तात्पौवहेदिकाक-ीणस्तत्फलमियविर्‌ दम्‌ | एवं नप्तृष्वपि द्रष्टव्यम्‌ | AAC: वत्राः | कृता ay इति afxarmegeaeataataal gracqare १७३ MMPI तावत्ततो भद्राणि पयति ततः सपत्नान्‌ जयति समूरस्तु विनश्यति १७४ अधर्मेण casey नैधते इद्धि लभते तावत्तरिमननेव काले तता धनं ग्रामं बा प्राप्य तते भद्राणि बहुशव्यगवाश्वादि सम्पत्तिलच्तयानि पश्चयत्यनुभवति | ततः

३८८ मेधातिथिभाष्यस मलङ्कता [ चतुथः

सपन्नानरीन्दसिद्रखयति परिभवति aff धर्मे स्ितान्कुतश्चन कुसृति्ठीना लभन्ते श्तस्तेषां दारिद्रयशब्द Qa परिभवः |

सलं कियन्तं कालमेवं भूत्वा सपुत्रजञातिधननान्धवा उच्छिद्यन्ते

तस्माद्ध हातन्यः १७४

सत्यधमायदत्तेपु शौचे चैवारपेत्सदा शिष्यांश्च रिष्याद्धर्मेण वाग्बाहूदरसंयतः १७५

Bey यथारृष्टाथैवादिता |

घर्मः शरतिविषयी विधिप्रतिषेधौ |

सस्य ताटरप्येऽपि मेदेन निर्देशो ऽतिशयाथैः | अनतं पुरुषाणां स्वभावभूतम्‌ प्रते यत्नेन पुनः पुनः प्रतिषिध्यते |

परावृत्तं सदाचारः | Weal: शिष्टास्तेषां वृत्तमाचरितम्‌ |

aa श्रारमेत्‌ | ‘ea परितोषः | एतेष्वर्थेषु परिताषोऽनेन विधीयते अन्यान्य वमाचारान्दषटरा मनःप्रसादं कुर्यात्‌ |

शिष्याश्चैव मार्यापुत्रदासच्छात्रा धर्मेणानुशासनीयाः | “gaa: तु शरीर. स्येत्यादिः ( ८.२६ ) धर्माः |

वाग्बाहूदरसंयतः | aerate प्रयाजने श्रबहुभापिता (वाक्संयमः! ‘arr: संयमे? बाहुबलाश्रयणेन कस्यचिदपि श्रपीडनम्‌ ! “उदरस्य संयमे ऽनीदरिकता श्रवु भोजित्वम्‌ श्रौदरिकता बहुभाजित्वं भोज्यविशेपे गधया परगृहे बाहुल्येन भोजनम |

उक्ताऽप्यथैः पुनरुच्यते agarasf पथ्यं वदितन्यमिति ada dae परिहारः १७५

परिलयजेदथक्रामी यौ स्यातां धर्मवर्जितौ धर्म॑ चाप्यसुखादकं रेोकरसंकर्टमेव १७६

Tafel: पुरुषाः कधथित्तुस्यतां मन्यमानः--““भरथेकामपरिहारेण यथा धमः सेव्यते तद्विरोधी अ्योतिष्टोमादिः--स ह्यथेविरोधी दकिणादिदानेन, कामविरोधी हीक्तितस्य ब्रह्मचर्यविधानात्‌--एवमथकामावपि धर्मपरिहारेण सेवेत तत्र हिंस्याद्भनतानीति' यत्र कामे हिंसाया वैरानुबन्धायः कशचिद्वक्तुमिष्यते तत्र स॒ विषय प्रतिषेधाय, यत्र तु कस्यचिद्धिंसया,थेकामाविष्येतं तत्र नासि Fiera इतिः? परवतते तद्श्ान्तिनिवृ्यथेमिदयुच्यते परित्यजेतपरिदरेत्ताटशार्थकामौ यत्र धर्मविरोधः।

weary: | Agere: | IGE

एवं सर्वतो धर्मस्य बलीयस्स्वमुक्ता करिमिरिचद्धिषये तस्यापि परिहर्तैच्यतामाईइ | धर्म चाप्यसुखादकम्‌ | उदकं उत्तरकालः Aga यस्य यथा स्वंखदाने वा ददाति धार्भिकायं महापुण्य sft) यथा नदीतीरेष्वेकषान्तेष्वपि प्राक्रतजना बहवः पश्यन्ति तत्र स्नाने भवतीयथैस्नाने धमर्जिनसमन्तापेत्चा तु साधुबादाय | यथा तीथ- काकेभ्यो दानै भवति दान धर्मो दातृप्रसिद्धम्‌ त्पादना्थैतवात्तभ्यो भिद्यते श्रथवा aga तया लोकः संक्रोशति यथा गोरवध्यस्य वधः, मांसस्य waa तद्विगर्हिततरं पश्वन्तरेभ्यो लोके दृष्टमूलरचायमदिस्पशैवसप्रतिपेधः विदहितेऽयमथे इलयवैयतया प्राकृतजना भ्रजानाना श्रधार्मिकत्वं we: प्रल्यापयेयुस्तेपां बहुत्वतः प्रसिद्धया शिष्टा aad प्रसिद्धमूलमनवगच्छन्तः परिवजयेयुः तदुक्तं “Cartas सति राजनीतिः? |

एतदुक्त पूर्वैव्यांख्यातमियनुगतम्‌ | दि प्रत्यततश्रतिविदितस्य wat बाघे न्याय्यः | इदं तु युक्ततरमुदाहरणम्‌ | नियोगधमः eat विरते लेकसंक्र्टत्वान्न क्रियते तथा a: करिचढनाथतरुणीं fat कारण्याद्विमतिं, तत्र यदि लोकसंक्रोश भाशङ्खते-- "स्लोतेनेवास्मा एषा रोचतेः, anda we: १७६

naa नेत्रचपलाऽत्रजुः स्यादराक्चपलदयेव WERT १७७

पाणिपाद्‌ाभ्यां चपलः। तृतीयेति (ate Go २।१।३०) योगविभागा- aaa: | चापलं दस्तेनानुपदुञ्यमानस्यापि वस्तुने प्रहणापसारणे |

-परखीत्रत्तणचित्रसेदरोनादि नेच चापलम्‌ |

परद्रोहार्यं कर्भबुद्धि कर्तव्या १७७

येनास्य पितरो याता येन याताः पितामहाः तेन यायात्सतां मागं तेन गच्छन्न रिप्यति १७८

यो धर्मः पित्रादिभिरनुष्ठिता, यैश्च सद प्रीतिभांविता, यैः सह कन्याविवाहादि; कृतः, यैव शाखा श्रधीता, एव पन्था श्राश्रयणीयः तथा कुर्वन्न रिष्यति बाध्यते ल्लोके निन्धते |

weg त्वविदुषः पुरुषधर्मेष्वहिंसादिपु प्रतयुपायोऽयं, राजपटदह इव म्लेच्छादीनाम्‌ | PAA खप्रत्ययापेत्ञा एव |

wa चोदयन्ति “यदि fae: पित्रादिभिसुषठिताऽथेः कथं तस्य॒ धमैत्वम्‌ ! afta मूलं, तत्‌ पुत्रस्यापि भविष्यति किं पित्रादिम्रदणेनः? !

१९० मेषातिथिभाष्यसमलङकुता [ चतुथः

तदेतत्परिहृतमविदुषां मूलमजानानाश्ुपदेशो ऽयमिति | ara तु “यत्र निपुणताऽपि निरूप्यमाणे सेदेहो a ada, उभयथा वास््याथे प्रतिपत्तिः, aa पित्राद्याचरितः पन्था श्राश्रयर्णयः' इत्याहुः | एतदपि चिन्त्यम्‌ हि नित्यसंदिग्धं नाम प्रमाणमस्ति | wart ह्य काथेनिष्ठेन वाक्येन भवितव्यम्‌ | विकस्पितेषु वा पदार्थेषु पित्रा्याचरितं कमालुचरणीयम्‌ यतोऽन्य भाचरितवन्तः | सतां मार्ममिति। यदि पिकपितामहादिभिः कैश्चित्कथंचिदधर्मं भराचरितपूर्वः सन आश्रयणीय इति सतां मार्गमित्याह १७८ ऋसिकपुरोहितावचार्यमातुलातिधिसंभरितेः वालद्धातुरे वेधेञातिसम्बन्धिवान्धतरैः १७९ मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भावया दुदित्रा दासवर्गेण विवादं समाचरेत्‌ १८० खमाचरेदित्येकेकेन सम्बध्यते | संधित श्राश्रयागता उपजीविनः | चैवा विद्वांसा, भिषजे वा | ज्ञातयः fara: | सस्बन्धिने वैवाद्याः | बान्धवा AIA मावृष्वस्ोयप्रभृतयः Lv जामये भगिन्यः सुवासिन्यश्च | विवादे विराधः प्रतिकरूलाचरणं amare | एमन कुर्यात्‌ १८० एतेर्विवादान्सन्त्यञ्य AAU प्रमुच्यते एतजि तैश्च जयति सवां छोकानिमान्प्ही १८१ vada’: क्रियायः पापयोगे। भवति, धकतुंस्तेन सम्बन्धः | सर्व पापैः प्सु- SAA इत्युच्यते | रतश जि तेस्पेचितेः सर्वालोकाञ्जयति सवीकरासीत्यथेवादः 11 १८१

चार्यो बह्यरोकेश्षः प्राजापत्ये पिता प्रथः अतिथिस्तिन्द्ररकेरा देवखाकस्य afar १८२

भ्नध्यायः | ageata: | ३६१ MANA ्रह्मलोकस्येशः प्रमुखसिमन्परितुषट ब्रह्मलोकः प्राप्यते! श्रते गुणता ब्रह्मलाकेश इत्युच्यते | माजापत्ये लोके पिता यमुः १८२ जामयोऽप्सरसां BTR वरेदवदेवस्य वान्धवाः; सम्बन्धिन ह्यपां छेके पृथिव्या मातृमातुरे। १८३ आकाशेशास्तु विज्ञेया | ATH ANAT भ्राता sag: समः पित्रा भार्या पुत्रः खकरा तनुः १८४ भार्या ga: खकीया तनुशस्मीयमेव शरीरम्‌ १८४ छाया खा दासवगेश दुहिता कृपण परम्‌ तस्मादेतेरधिक्षिप्रः सहेतासञ्वरः सद्‌। १८५ यो yaa: anatase) यथा छ्राया नित्यानुगता क्रोधविषय, एवं भृत्यवर्गोऽपि | दुहिता कृपणमनुकम्प्या दयनीया | ua: पू्क्तिरधिक्िप्नः परुषवचननराङृष्टः कोपितः सुहितं aaa | श्रसेज्वरो ऽविद्यमानञ्वरः | अउ्वराभावेन चित्तस्यासंक्तोभो Tead | उवरितस्य fe चित्तसंच्छीभोा भवति तद््छुद्धस्य | BIA पाठान्तरं 'ग्रसंज्वरः' संतापः संञ्वरः ( श्रमरकोश १।१।६०)। नजा प्रतिषिध्यते १८५ प्रतिग्रहसमर्थोऽपि cag aa वनेयेत्‌ परतिग्रेण स्याश्च ब्राह्म तेजः प्रज्ञाम्यति १८६ परस्मादश्टप्रयुक्ताय्नभ्यते प्रतिग्रहः तत्र रुमर्थः शक्तोऽपि प्रसङ्ग पुन वृत्ति वजंयेत्‌ | श्रुताध्ययनशील्लसंपत्तिद्रव्यविधिज्ञता “सामर्थ्यम्‌ | तसमा “Agia विभीयादित्यत्नोक्तमप्येतदुत्तराथे' पुनरनूधते 1) १८६ तद्भयति | द्रन्याणामविज्ञाय विभि" धम्यं प्रतिग्रहे प्राज्ञः प्रतिग्रहं इयांदवसीदन्नपि क्षुधा १८७ खविन्ञाय कामेपभोगायथै" प्रतिग्रहः कतैव्यः एतदुक्तं भवति श्रात्मनः gaa नित्यकर्मसम्पत्त्यै प्रतिप्रदः करैव्या नान्यथा |

स्रवसीदन्नपि सुध्या भ्प्रतिगृहन्यदयप्यवसादं गच्छति श््रवसादः' शरीर- प्वानभिवृद्धिः |

YER मेषातिथिभाष्यल aga [ चतुथः

agar द्रव्याणां fafa धम्य" प्रतिग्रह" इत्येवं सम्बन्धः क्रियते | काऽसौ धर्म्यो विधिः।

aay प्रयोजनं विज्ञाय प्रतिप्रहमन्त्रदरव्याणां देवताः-“श्रग्नये हिरण्यं रुद्राय गाम्‌? इयादिः १८७

हिरण्यं भूमिमइव गामन्न' बासस्तिलान्घृतम्‌ परतिग्रहन्नविद्रस्तु भस्मीभवति दासवत्‌ १८८

श्रविदुपा द्रम्यविशेपं प्रति प्रतिप्रहे देषातिशयमाह | भस्मीभवति दारुवत्‌, यथा दार्वग्निना avd मस्मीभवति तथा ar ब्राह्मणो विद्यासम्पन्नो भवति एतानि दिरण्यादीनि द्रन्यायि प्रतिगरहुन्भस्मीभवति १८८

हिरण्यमायुरन्नं भूगौध्ाप्यापतस्तनुम्‌ ग्ररवश्वक्षुस्त्वचे वासे घत तेजस्तिलाः प्रजाः १८९

antes तनुँ शरीरम्‌ ATTAT दहतः | हिरण्यमायुविंमक्तिपरिणामः भ्ोषततीतिकतंम्यः | एतं अश्व श््च्ुरियादिपु क्रियापदानुषङ्गः HAST: LCE

ग्रतपास्त्वनधीयानः प्रतिग्रहरुचिरद्विनः च्म्भस्यरमपवेनेव सह तेनेव मज्जति १९० यस्य तपो नास्स्यनधीयाना चाधीते श्रष्ययनेन प्रकृता विद्वत्ता asad | समुदिते चैते विद्यातपसी प्रतिप्रहाधिकारनिमित्तम्‌ | उभयगुशश्रष्टः प्रतिग्रहे चाभिलापो तेन सह सज्जत्यघोगच्छति | केन सह ? प्न्यस्यानिर्देशादावुश्च सखन्निधानात्तेन दात्रा सहेति गम्यते ¦ प्रतिग्रहीतारं पुवमिवात्मोत्तारणायाश्रयते यस्त्वीरशो ऽपात्रभूतः स॒ दातारमात्मानमुभावप्यधो नयति | यथां ऽम्भस्यशमघ्नवःश्रश्ममयः Fa: श्रश्मप्लवः | पारं तरति येन प्लवो arate: तत्र यथाऽबमन्यारूढो नदीतरणाथमम्भसि मञजत्यश्मप्लवेन सह गम्यत दाता हि ब्राह्मणाय ददानर्च तादृशो ब्राह्मण उभावपि नरकं गच्छतः ।। १८६०

तस्माद विद्रान्विभियाचस्मात्तसमात्पतिग्रहात्‌ स्वल्यकेनाप्यव्िदान्हि पङ गौखि सीदति १९१

श्रध्यायः | मनुस्मृतिः | १.९३

श्रता नरकभयादधिदरान्सुर्खः प्रतिप्रहत्‌ विभियात्‌ त्रस्येत प्रतिगरृहोयादिति यावत्‌ तिष्ठतु तावद्धिरण्यादीनि द्रन्याणि, स्वल्पक्षिनापि वपुसीसादिना matty सवसपया मात्रया प्रतिगृहीतेनाविद्रान्पङ् कमे गौरिव Para १६१॥

वायंपि प्रयच्छे वेडालव्रतिके द्विजे वकव्रतिके पापे नावेदविदि धर्मवित्‌ १९२

परतिप्रही तुधम उक्तः इदानीं दातुरुच्यते |

पिशब्दात्सव॑' देयं निवायेते। यत्र वारिन कस्मचिद्रार्यते तदपि नैभ्यो दातभ्यं कुतो ऽन्यदुद्रव्यं दीयते अतिशयोक्त्या द्रव्यान्तरदाननिपेधो भयम्‌ | वारिणस्तु मवौथैत्वादनिषधः |

‘aga व्वैडालत्रतिकान्वादूमाव्रेणापि aaa इ्युक्तमेवः? |

सत्यम्‌ | तत्राचां निषिद्धा, इह तु Wa! तच्च धनस्य ara) ud द्िप्रतिपधोऽथेवान्भवति | तथा चोत्तरत्र बवदयति “'विधिनाऽप्यजिरं धनमिति" (gato १६३ ) Ba: पापण्ड्यादिभ्यः सावज्ञमन्नदान निपिध्यते।

wa करिचिदाह। ''यदयवेदविद्ीति श्रुतं तथाऽप्यनधीयान safe द्रष्टव्यम्‌ | तथाहि उवन्वेदाध्यायिभ्ये दानमुक्तम्‌ | दाभ्मिकभ्यः साम्यं युक्तम्‌" |

इदं प्रष्टव्यः | क्व पुनर्वेदाध्यायिमात्राय विद्यारदिताय दानमुक्तम्‌ |

“श्रोत्रियायैव देयानीतिः' चेत्‌ |

त्वर्हत्तमायेत्यप्रापिक्त्वदत्र विद्यया विना वाक्यान्तराणि “'विदुषे दत्निणे'?- व्यादीन्येकप्रकरणगतानि सन्त्येव भ्रतस्तत्पर्याल्लोचनयाभयविशोपशचेष्टया देयमिति गम्यते श्रत श्रुताथेपरित्यागे किचित्कारणं पश्यामः |

यत्‌ तु साम्यमयुक्तमिति awards का नामायुक्तता |

fagiagaa चरति वै डालव्रतिकः | वक्रानां ad तदस्यास्तीति बकव्रतिक्षः |

ग्रधिकरणविवन्तायां 'वैडालत्रतिक' | मम्प्रदानविवच्वायां चतुर्था युक्ता १६२॥

त्रिष्वप्येतेषु दत्तं हि विपिनाऽप्यजिंत धनम्‌ दातुभेवत्यनर्थाय परत्रादातुरेव १९३ धनम्रहणादन्नदानै निपिध्यत इत्युक्तं भवति | विधिनाऽप्यर्जितं ससरतिम्रदक्रयादिना शाखाभ्यदज्ञातेन प्रकारेण | दातुरदा-

तुश्च तादश दाने पर्चोभयोरनर्थाय १६३ Yo

३८४ मेधातिथिभाष्यसमलङकुता | [ चतुथः

यथा प्रुवेनोपलेन निमज्जत्युदके तरन्‌ तथा निमजञ्जतेाऽधस्तादन्नौ दातप्रतीच्छको १९४

सपरीपल waa: | जलसंतरणाय नावादिः gaada यस्तरति तरितुं प्रवसते सो ऽधस्ताजलस्य मञ्जत्यन्तर्थीयते। एवमच्तौ दातृ्रतोच्छको प्रतीच्छकः प्रतीच्छा करोतीति frst कृत्वा ण्वुस्क्तैन्यः प्रतीप्सक इति पाठान्तरम्‌ तत्र सन्न- न्तादाप्रोतेण्वुल्‌ श्रथैस्तूमयेरेक एव १.६४ I!

धर्मध्वजी सदादुग्धर्छाद्निका गाकदम्भकः वेडाठ्वतिकरा ज्ञेया a सर्वाभिसन्धकः १९५

उपचारगैतै शब्दौ प्रयुञ्येते शअनेकर्िमिश्चोपचारहेतौ एव सम्भवति यत्नि- fact प्रयागः तदवधारशप्रतिषेधविषयप्रकनप्त्यथैम्‌ |

धर्म ध्वजमिव | व्या्रादेराकृततिगणत्वात्समासः | कदाचित्क्मधारयः waaay इति ¦ aa: सोऽस्यास्तीति मत्वर्थीयः | यः स्यात्यथैमेव ध्म" करोति शाख्रपरतया एवमुच्यते | यस्तत्रैव धर्म करोति यत्र जनाः पश्यन्ति स्वपुरुपैश्च स्यापयति--'धा्भिक- त्वप्रसिद्धग प्रतिय्रहादि लप्स्ये, इति

gear मत्सरी कृपणश्च |

लाकं दभ्नोति वच्चयति लाकदस्भकः।

न्ना चरति दाद्धिकः। ‘aap व्याजः। प्रकाशं धार्मिको रहसि निचि मप्रहरत्यप्रकाश्य' प्रकाशयति ¦ शधार्मिकऽयमेतस्य यत्समन्तं कथितं तन्नान्यत्र यातीति' कनचिद्विश्वस्य कथितं रश्यते यावद्यत एव गोप्यं तस्यैवाभिभुख कथितमिति परद्रोदः `

सर्वेषां चाभिसंधाताऽन्तेपकः परगुणान्न सहते |

seul बैडालव्रतिके ज्ञेयः |

सभिसन्यकः प्रमभिसंधत्त इति | ““शआतश्चोपसर्गः› (ato Go ३।१। १३६) इति कः ततः arta: सर्वँपामभिसंधक इति ष्ठोसमासः |

कंचिदत्र श्लोकं पठन्ति |

“यस्य धर्मध्वज नित्यं सुरध्वज इवेच्द्रितः |

मच्चन्नानि पापानि बेडालं नाम agaafafa” १६५ भ्र

एष एवाथः संक्तेपेण कथ्यते। एकेकगुणसम्बन्धे बैडालव्रतिको 87! परस्मादेव ARIAT Aaa | ‘eat पापानीति' विशेषाश्रवणात्‌ सर्वेषां चरा पापत्वादुभयथा९ऽचा्यंण शिष्याः प्रतिपादिताः |

श्रध्यायः | मनुस्मृतिः | REY कचिदिमं शछोकमध्यापिताः कचिपपूर्वम्‌ उभयं प्रमाणम्‌ तेन aerfy— ‘aga कुण्डली पीनस्कन्धः प्रथुवक्ता देवदत्तः इति समुदितानां लत्तणत्व' प्रतीयते-- तथापीह प्रत्येकमेतानि waa १६५ द्पोदष्ठिनप्करतिकः स्वाथसाधनतत्परः शठो frente वकरत्रतचरो द्विजः १९६ बकःव्रतलचणमधोनिरीच्तणम्‌ श्रथवा नीचटृष्टिः "नीचो दीनः। सर्वदैव व्यरापारयति कथंचित्कुतश्चन लभतेऽधमाद्पि गृहणाति ; निष्करुतिनिष्टुरता--तया चरति तत्प्रधाने नैष्करुतिक्रा ऽसम्यग्भाषी | श्रलीकविनीतः श्रयति प्रश्रयं नम्रतां कायं तु व्याघातकः। बिडालोालतीकनिदरौ करत्यामिपं लिघृत्तन्‌ ad सोपधो धर्मचरणो वेडालत्रतिक उक्तः | ata THAAACISY | TH हि मस्स्यान्‌ गरहन्ता जलचरेष्ववज्नां दशैयन्ति- श्रथ मत्स्यप्रहणनुद्धय एव ‘ada’ शोलितं कर्मोच्यते | प्रदशितं पदानामपीनरुक्यम्‌ | अथापि स्याल्नत्तणसराददाषः ग्रविज्ञातं हि लन्तणं भवति | पौनःपुन्याभिधानेन gaersat भवति | “a: पुनः बैडालत्रतिकवकृत्रतिकयेर्भदः'”!१ उच्यते | श्रयं स्वाथैसाधनपरो नान्यस्य कार्य विहन्ति पूर्वस्तु मात्सर्यात्खाथै- मिद्धावसलयामपि परस्य नाशयति i १६६ ये वक्व्रतिने विप्रा ये माजांरलिङ्घिनः ते पतन्त्यन्धतामिखं तेन प्रापेन कमणा १९७ स्वशब्दैश्च व्याख्यातः श्लोकः | VES धमंस्यापदेशेन पापं कृवा व्रतं चरेत्‌ Adal पापं परच्छाद्य FAL SWATH TAY १९८ पापं कृत्वा व्रतं Takada Fala) धमेस्यापदेशन धमैमपदिश्य लेके ख्यापयति धर्माथैमह ad करोमि मे प्रायशिचित्तनिमित्तमस्तीति परमाथेतस्तु प्राय- शिचित्ताथैमेव करेति एवं कर्तव्यम्‌ पापं प्रर्द्गाद्यापदहुत्य तेन aaa स्तौ द्रदम्भनं क्यात्‌ प्रकटं प्रायश्ित्तं कतेन्यमन्यत्र रहस्यात्‌ १८८

gate चेदृशा विप्रा गद्य न्ते ब्रह्मवादिभिः छद्मना चरित यच व्रत रक्षांसि गन्छति १५९

Ret मेधातिथिभाप्यसमलङ्कुता | [ चतुथैः

इह पदाथेस्वाभाव्येनान्योदेशेनापि कृतं यत्फलं तता waa तथाहि गुरुनियोगे प्रवृत्तो धमेौदेशेन गुरुवचने करोमीति कामहेताः, श्रथैस्वामान्यात्तु कामं प्रतिजनयति एवं कश्चिन्मन्यते ---“ व्रतानि पापापनेदार्थानि तानि अन्योदेशेनापि चक्रिय माणानि सभावः जहति | एवमेतन्मम प्रायश्ित्तश्रुभयार्थं सविष्यति | लोके तपस्वाति ख्याता भविष्यामि पापं चापनेस्स्यतेःः | तस्यैव" बुद्धिमता निवृत्त्यथै मिदमारभ्यते | तदेतद्रतं छद्मना =रितिमनष्ितं रक्षांसि गच्छति निष्फलं भवति पापमप- चदतीयथैः केवलं कायांकरणं भति यावदीशे विप्रा चतचरिणा गद्य न्ते निन्यन्ते ब्रह्मवादिभिः वेदभ्रमाणज्ञेः शिष्टैः ।॥। १६९ अलिङ्गी लिङ्गिवेपंण ये शत्तिमुपनीवति लिङ्गिनां हरत्येनस्तियम्योनौ जायते २०२ ्रत्याश्रमं लिङ्गधारणम्‌ यथा ब्रह्मचारियो मेखलादिधारणं गृहस्थस्य वैणवदण्ड- कुण्डत्तकमण्डस्वादि वनप्रक्यस्व चर्मचीरजटादि परित्राजकस्य कपायव्रसनदण्डादि | एतेन वेपेणानाश्रमी यो fasts चरति वृत्तिमुपजीवति a fats aaa: पापं हरति aad तर्षयति feast तिरं श्वशरगालादीनां योनौ जायते | चा्ैतदाशङ्कनीयं (लिङ्गिनां aad चत्तभ्यो ऽपसृत्य तस्मिन्संचरतीत्यसं भाव्यम्‌ "" अकतैव्यता परत्तङ्गवारस्य प्रतीयते ग्रश्रुतेऽपि प्रतिषेधे निन्दाथैवाद्राईन तदवगतिः २००

परकीयनिपानेषु स्नायाद्धि कदाचन निपानकर्तुः स्नाल्वा तु दषकृतांेन लिप्यते २०१ निषिवेव्यस्मन्नते वेति निपानं जनाशयः वापीकूपतडागादि; ¡ तस्मिन्‌ परकीये परेण यदात्मा कृत सर्वायै" Ags तत्र कदाविरस्नायात्‌ | नित्यं चण्डालादिस्पशीने ्ैमित्तिकं घर्मस्वेदापनेोदा्थं सवः स्नानं प्रतिपिध्यते | अत्र व्यतिक्रमे toate निषानस्य यः कतां तस्य यत्किचिदुदुष्छरतं तस्य केनचि. data भागेन लिप्यते सम्बध्यते | निन्दाथैवादायं प्रतिषेधश्चेषः २०१

यानशय्यासनान्यस्य कूपाद्यानग्रहाणि अदत्तान्युषयुन्नान एनसः स्यात्तरीयभाक््‌ २०२॥

भ्रध्यायः | मनुस्छृतिः | ३.६७

यानादीनि परकीयान्यकततन्युषयुञ्जान रुनसस्तदीयस्य तुरौयभाक्‌ चतुर्थ भागं प्राप्नुयात्‌ |

ay कर्िचिदाद-“्रदत्तानीतिवचनार्सर्वाैतयाप्युपकरस्पितानि नोपयाज्यानि |?

तदयुक्तम्‌ परकोयाधिकारात्‌ | तानि परकीयानि यक्तं हि तत्मम्यक्‌

तुरीयग्रहणमविवक्तितमिति प्रागेव व्याख्यातम्‌ २०२

नदीषु देवखातेषु तडागेषु सरःसु ala समाचरेन्नित्यं गत प्रस्चवणेषु २०३ सवां नयो देवलाताः अतस्तासामुभयथा ऽसंभवादेवखातप्रहणवाच्यत्वेन alias पठितव्यम्‌ तडागादीनि दि देवलातानि मनुप्यतरातान्यपि सन्ति। दवैः खन्यन्ते। केवलं महत्वमस्म्यमाणकठं कत्वेन TEA २०३

ममान्तेवेत सतत नित्यं नियमान्ुधः यमान्पतत्यकरबागे। PATA RAST भजन्‌ २०४ Il प्रतिपेधकूपा यसमा ब्राह्मणो हन्तव्यः? “सुरा पेया" इत्यादयः श्रनु- परेयरूपा नियम “वेदमेव जपेन्नित्यं? इयादयः | नित्यं नियमान्‌ नानेन नियमानामसेवेच्यते, किंतु यमानां नियमेभ्यो नित्य (तर) त्वम्‌ | तथा चाह | यमान्पतत्यङरुर्वाशः | त्रह्महयादियैमलोपे सति पतितत्वात्स- न्ध्यातासनादिभिनांपिक्रियत तु तथा नियमल्तोपे। तथा शिष्टस्मरणम्‌ | “पतति नियमवान्यमेष्वसक्तो तु यमवान्नियमालसेो ऽवसीदेत्‌? | “a नियमानसमीज्य बुद्धया यमबहुनेष्वतिसंद्‌ धीत बुद्धिम्‌?" i इति येषामपि पारिभापिक्रा यमनियमाः- ““श्रिंसा सलयवचने ब्रह्मचयैमकस्कता , श्नस्तेयमपि पञ्चते याश्चैव व्रतानि चः? क्रोधो गुरशुश्रषा गो चमाचरलघवम्‌ | ्रप्रमादश्च नियमाः पठचैवेपत्रतानि च? तेषामपि गुरुलाघवमनेन शोकेन प्रतिपाद्यते | ग्रता नानेन यमानां सेवोच्यते, नापि नियमानामसेवा उभयेषां तैः शाखै- बिडहितत्वात्‌ २०४ gag ostha व्रताधिकारो विच्छिन्नः। eat प्रतिषेधप्रकरणमारभ्यते |

नाश्रोत्रियतते aa ग्रामयाजिक्रते तथा सिया क्लीवेन हुते yatta ब्राह्मणः क्वचित्‌ २०५

३६८ मेधातिथिभाष्यसमलङ्कुता [ चतुथः

तत्र मोजनमेव तावदर्थिं्वाधत्रकुत्रचि सराप्तं निषिध्यते |

सअश्रोचियेाऽनधीयानस्तेन तते प्रारन्धे aa ऋत्विग्भिर्वाश्रोतरियैस्तते अुख।त May: |

गाभयाजी मामयाजकस्तेन यत्र हूयते, यत्र खर होमं HUA |

छान्दोग्ये हि खोणां गृह्यस्मृतिकारैरत्निहात्रहाम उक्तोऽतस्तं पश्यन्प्रतिषेधति | WIA यत्र यज्ञे खी प्रधाने wal दारिद्यादिदेपैरुपहतः स्री सैदायिकेन धनेन aria. ata द्पिंता तत्रायं प्रतिपधः।

कीनो TARA २०५ il

ग्रश्छीलमेतस्साधूनां यत्र जुदरत्यमी हविः भतीपपरतदेवानां तस्मात्तत्‌ परिवजेयेत्‌ २०६ पूर्व॑स्य प्रतिषेधविधेरथेवाहाऽयम्‌ |

खश्रलोलमशाघ्यं साधूनां शिष्टानाम्‌ aa aa हविजुहति va कुन्ति | देवानां परतीपं प्रतिकूलम्‌ तस्माद)रशे गमनं परिवजयेत्‌ २०६

पत्तक्रद्धातुराणां Wala कदाचन HURT चं पदा CT कामतः २०७ यावन्मदादियोाग एतेषां ताव्रह मोञ्यता | wad aged मन्यन्ते | -हुस्येन यः PIT भवति मद्यरौण्डस्तदन्नै मेक्तभयम | एवं क्रोधप्रधानस्य WMATA प्रयेय चतुरस्य रोगामयान्यादेः | केशकीटेरवपन्नं संसर्गेण दूषितम्‌ कीटाश्च केचिन्मृता दूषयन्ति जीवन्ती यथा मच्तिका gets wea तु जीवन्त एव ene क्ञ्रजन्तूनां करमि- पतङ्गानागपि प्रदशेनाथम्‌ केशग्रहणं नखरोम्थां दषिकादीनां मलानां, समाचारात | पादेन बुद्धिपूव कामकारेण स्पृष्टम्‌ प्रमादतस्तु देषः २०७ भ्र णघ्रावक्षितः चैव संस्पृष्ट चाप्युदक्यया पतत्रि णाजलौढ- TAC संस्पृष्टमेव २०८ थर णहा ह्य्रस्तेनावेन्षितं निपुणता दृष्टम्‌ sata चैतदन्येषामपि पातकिनाम्‌।

पातकिभिः अ्रवे्तितम्य fata: तैः स्पृष्टस्य तु प्रतिषेधः स्नानविधानादेव सिद्धः | उदक्या रजस्वला तया स्पृष्टस्य प्रतिषेधो, नवे्तितस्य |

waa: | मनुस्यृतिः | REE Cag तस्स्पशिंना ऽपि यावस्स्नान व््यति--श्रतस्तेनैवा शुचित्वे सिद्धे कुतस्तत्मपृष्टस्य मोजनप्राप्तिः 9”? उच्यते प्रक्तास्य तदन्नं भोज्यम्‌ | श्रथवा भरगप्रदशं प्रदशनाथेमिरयुक्तं--तत्र करशिचन्मन्येत दिवाकीर्तिश्लोकपरितानां प्रदशनाथमिति | तथा चोदक्यावेक्तितस्यापि प्रतिषेधः स्यात्‌ | एतेन शुना संस्पृष्ट व्याख्यातम्‌ | श्रत उक्तं पतितानामेवान्येषां प्रदशेनाथेम्‌ तदत्र युक्तः पतितसूतिकेव्यादीनाम्‌ उदक्याम्रहशं सूतिकाया निदशनाथैम्‌ | पतचिशा। पतत्रा पन्तो क्रव्यादे गृध्वायसादिः समाचारान्न तु हंसादिः॥२०८॥ गवा चान्नमरुपाघ्रातं घुष्टान्नं विशेषतः गणान्नं गणिकान्न विदुषा जुगुप्सितम्‌ २०९ चुष्ठान्नं यदुद्ध.ष्य दीयते{नामन्त्िताय कस्मैचिद्िंने मटसत्रभक्तादिविशेषानु- देशेन | agiseaed प्रतिश्रत्यान्यस्मै दीयते | प्रतिप्तिज्ञाने ह्ययं धातुः पश्यते) तदभावे वाधिते स्मरन्ति यज्ञविवाहादिष्व- नामन्त्रितमोाजनम्‌ | ग्रयंच गणः संघातस्तरमाद्‌ भ्रातृणां त्वत्रिभक्तानां गणव्यपदेशः ¦ “श्रातणाम- विभक्तानामेको धर्मः Tada ( २१५) इति वचनादेकश्च धमैस्तेषामातिथ्यादिक्ियैवेति वमे दशितम्‌ -““येषठठ एव तु गृहणीयातिित्रयं धनमशेषतः ( १०५ ) इति तस्य ग्रहणमवश्यकर्तध्येष्वधिक्ार इति anata | साधारणस्यापि अन्यस्यातन्मध्यगतस्य प्रतिषेधः गणिका वेश्या | जुगुष्ितं निन्दितम्‌ विदुषा बेदाैविदा भदयमपि विसखस्यादि ॥२०६॥ स्तेनगायनयेश्वान्न तक्ष्णा बाघ पिकस्य दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च॥२१०॥ गायना या गीतेन जीवति | ग्रन्यस्य त्वपरान्तकादिगानै विदितमेव , याज्ञवल्क्य ३। ११३) | कदर्यः कृपणः | बद्रनिगडयोर्धिंशेषः--ए$! वाडमात्र णावसंद्धः BI रञभ्वायसनिगडयैन्त्रितः | ‘Rye Peart पठन्ति कष्टं विशदमाचक्तते २१०

Yoo मेधातिथिभाष्यसमलङकुता [ चतुथः

अभिशस्तस्य पण्डस्य पुद्चल्या द(म्भिकस्य am पयुपितः चैव शद्रस्योच्छिषमेव च॥ २११॥

पुंश्चलो यस्य कस्यचिन्मैथुनसम्बन्धेन घटते | |

‘ag गणिकान्नं प्रतिषिद्धमेव 1”

नैतदेवम्‌ अन्या गणिकाऽन्या पुशच्ली गणिका वेश्यावेशेन जीवति | पुंश्चली त्विन्द्रियचपला |

दाम्भिका वैडालव्रतकादिः सोपधो धर्मचरणः |

प्रायरिचत्तविशेषाथं शूद्रौ चिद्धि प्रतिपिध्यते सर्वस्यैोच््छिष्टमोजनप्रतिपेधात्‌ |

अन्ये तु शूद्रोच्छिष्टं स्यालीस्थं मे।ज्यान्ने शुद्रमुक्तरिषटशुच्चिषटसुच्यत इत्याहुः |

पाठान्तरं तु '“उच््ि्टमगुरास्तथेति? |

उचद्ष्टमुच्यते यत्परस्य Tags भुक्तोभ्मितं |

आत्मीयं aquifer एकम्रासाशनमेव स्यात्‌ चैष शिष्टानां समाचार AAA दत्तं भुक्त्वा पुनराचम्य पात्रान्तरे गृहीतं भुज्यते |

तथा ना्ादन्नम्‌ (तथाशअन्तरऽभ्युत्थानादिक्रियान्तरस्य प्रतिषेधः | श्रत aaa: प्रागाचमनात्‌ पश्वस्स्पशे देषः |

aging तु सत्यपि परस्थ स्प्यो पदार्थान्तरत्वान्नोच्छि्टमोजनम्‌ | wa पित्रा पुत्रादिभिः शिष्टं सह भुज्यते तथा चापस्तम्वरादयोा देशग्रहणास्रसङ्गन ^“श्रनुपनीनन सह aca” निन्दन्ति, नापनीतेन |

्रस्मिस्तु पक्तं विजाततीयैः ag arate: | व्यवधानान्तरमाश्रयणीयम्‌ | भुक्तोभ्मितं तु धात्वथयेोगादुच्द्धष्टमन्यदीयमपि २११

चिकित्सकस्य मृगयोः aeons उग्रान्नं मृतिक्रान्न पयाचान्तमनिदशम्‌ २१२ ्रस्यन्तरे विषः श्रूयते “शल्या नतैकजी विनः, | भृगयुख गन्याधः | श्राखेटका्थं मांसविक्रयार्थं वा या angie | श्रनृजुप्रकृतिः दुष्प्रसादः। उरच्छिष्ठभाजी निषिद्धोच्छिष्टमोजी | out जातिविशेषः | राजेत्येतस्य वेह प्रयोगे दृश्यते | “उग्रो मध्यमशीरि वेनि''। ( ऋग्वेद १०। ९७ १२ )। तस्यान्यः प्रतिपधोऽस्ति हेषप्रदशैनप्रकारेण श्रयते “used तेज mad? इत्यथेवादाच् प्रतिषेधः |

श्रभ्यायः | मनुस्मृतिः | ४०१

सूतिकान्नं सूतिकामुहिश्य यत्कृतं तत्कृुलीनैरपि तदभोज्यम्‌ |

तदनायमनिर्द शं दशाहानि यावत्‌ तेन यद्यपि ्तत्रियादीनां दशाहादृष्व॑मा- art तथापि दशाहानि भाज्यम्‌ |

पाठान्तरं सूतकन्नमिति सृतकशञ्शैन aged: पुरुषा लच््यन्ते। यपां कुले सूतकं ते दशाहं भोज्यान्ना इति यस्मिन्पक्ते सर्वेषां दशाहं सूतकाशौचं तत्रायं प्रतिषेधः यदा तु मातापित्रोः सूतकं aga gaat यावदाशौचं भोज्यम्‌ |

अनिर्दशयहयमारौचनिवृद्युपलन्तया्म्‌ | तन afaaretat यस्य यावदाशौच- करालः तावत्काल्लमभोञ्यान्नः |

““सूतिक्रान्नमनिदंशमिति?ः परिवव्ये वृत्तानुरोधात्पर्याचान्तपदेन व्यवधानम्‌ |

श्रन्यैस्तु स्वतन्त्रमनिर्द area ज्याख्यातम्‌ | सूतकशब्डेन अदौ चक्रालो ऽनुद्ोर्यते |

afaest गवादीनां पयः |

पर्याचान्तं गौ चाचमनव्यपेतमर्धमुक्ते केनचितकारणेन यद्याच।मति तदा पुनर्भुक्तो- भ्ितं नाशितन्यम्‌ २१२

अनचित' arated aera:

द्विषदन्नं नग्न पतितानमवश्रुतम्‌ २१३ भर्चाहस्य यङ्वज्ञया दीयते तदनचि तम्‌ तु सुहदादेः। घुयामांसं देवायर्चनरि्टं यन्न भवत्यात्मा यत्साधितम्‌ | वीरासो यस्या wal नापि पुत्रः | द्िषञ्चुः नगरी नगरस्ाम्यराजाऽपि | सवक्षुतसुपरि यस्मिन्तवथुः कृतः २१३

पिद्यनात्रतिनेोधान्न कतुतिक्र पफ़स्य रोद्पतुनवायान' कृतप्तस्याननमेव २१४ पिशुनो यो feasted कथितं भिनत्ति परच्छिद्रवादी वा परोक्तम्‌ | खरनुली छृतकोटसाच््यः | क्रतुविक्रयकः agian कृत्वा विक्रोणीते कतुफलं दोयं aafeafa मूस्येन ददाति यद्यपि परमा्थेतः क्रतोर्विक्रयो नास्ति तथापि पस्यवविधा यात्राऽन्यविग्रलम्भेन वा प्रवृत्तस्तस्य प्रतिषेधः | शैलूष नटः wales इत्यपरे तेत्नवायः सैचिकः। ५१

०२ मेधातिथिभाष्यखमलङ्कृता { चतुथः

कृतघ्न; कृतमुपकारं यो नाशयति प्रत्युतोपकतुरपकारे वतेते शाक्तः सन्प्रत्युपकारे,पि 1 २१४

कारस्य निषादस्य रङ्घावतरकरस्य सुवरणकतु वेणस्य शस्रविक्र यिणस्तथा २१५ कर्माराऽयस्करः | निषादा दशमे वल्यते | रङ्गावतरकेा नटगायनकभ्योऽन्यो aay: | waar प्रतिरङ्गमुपतिष्ठते Haze | ay: वादित्रजीवितः शस्त विक्रयी कतस्य खङ्गादेरकृतस्य वाऽयसे विक्रेता २१५॥ sara शाण्डिकानां चैलनिर्णेजकस्य रजकस्य TATED यस्य चेपपतिग्रहे २१६॥ gazed ये gar बिभ्रति ते प्ववन्तः। श्ीरिडिका मदन्यसनिनम्ततप- ण्यजीषिने वा। चैलं वख तन्निर्येनक्ति प्र्तालयति कारकनामघेयमेतत्‌ | श्जके वाससां नीलादिरागकारकफः | नृशंसे नृन्मनुष्यान्टं सति स्तौति यो लोके बन्दीति प्रसिद्धः श्रथवा निर्दये नृशंसः उपपतिर्जारो भार्याया गृहे जारो यस्य वर्तते 1) २१६ मृष्यन्ति ये aaa स्रीनितानां aaa: अनिदशं प्रतान्नमतुषटिकरिरमेव २१७ पूर्वोऽविदितभार्याजारः | रयं तु विदित्वा चमते भार्याया निग्रहं करोति नापि तस्य विदुषोऽन्यत्र गृहाब्जारिणो भोज्यान्नं नेव स्त्रो जिताः | येषा waa गृहे कर्त्रा हर्त्री ad परिजनस्य नेशस्तेन सवर तद्वशवतिनः | तान्न vung तत्कुलीन sateen: | खअनिदश्चपरहणं कालापलक्ताथम | यदा ऽनिर्दैशग्रहणं पूर्वत्र स्वतन्त्रमाशौच सम्बन्धिनामविशेषणान्न प्रतिषेधति तदिह tana यस्याप्याशौचं नास्ति सुहद्रान्धवादेः कारुण्याचतुर्थीश्राद्धादिप्रृत्तसय यदन्ने तन्न भोज्यम्‌ “'दशादिकं नावमिकं चदुर्थीश्राद्धमष्टमी'; इलयादिरामाययं | वर्थितमन्यैरपि aerate: | तुष्टिकरं यस्मिन्भुज्यमाने चित्ततुष्टिने भवेत्‌ २१७

प्रध्यायः | मनुस्प्रतिः | ०३ राजान्नं तेन mad शद्रा व्रह्मवचंसम्‌ आयुः सुत्रणकारान्नं यशचश्वर्मावकतिं नः २१८ श्रथेदानीमतिक्रमफलं दशयति | शजातन्नमोजिनस्तेजेनाशः एवं सर्वत्र दर्टन्यम्‌ | सुवगकारादयः शब्दा; शिल्पिविशेषजीविनां aaa) ये सुवर्णं जीविकार्थं घटयन्ति Yaw ater उच्यन्ते | एवं रजक्रादिष्वपि द्रष्टव्यम्‌ watzarafa छिन्दति चर्मावकर्तिनः | तेन कर्मणा ये जीवमित तेषामेषा रूढिः | ag यषां पूर्वत्र प्रतिपा नात्ति कवलं दाषः श्रूयते तेपां तत एव प्रतिपधेऽनुमेयः॥२१८॥ कारकान्न' Tat हन्ति बल निणे जकरस्य गणान्न' गणिकरान्नः रेकेभ्यः परिकृन्तति २१९ कारकाः सूपकारादयः नातिगर्हितकर्मणः। एष एतेषां शित्िभ्यो मेदः | प्रजाया विघाते ऽनुत्पत्तिः २१६ qi चक्रित्सकस्यान्न पु इचल्यासत्वन्नमिन्धियम्‌ विष्ठा ary पिकस्यानन शखविक्रयिणो मलम्‌ २२० qaaet’ चिकित्सकस्यान्नं भोजनम्‌ | इन्द्रियं शक्रम्‌ विष्ठा मलमेकमेव २२० एतेऽन्ये aie क्रमशः परिकीतिं ताः तेषां तरगस्थिरोमाणि aera’ मनीषिणः २२१॥ प्रतिपदनिर्दिष्टेभ्यो येन्येऽप्मोज्यान्ना श्रस्मिन्प्रकरणे परठितास्तेषां यदन्नं तत्त- गस्थिसिमादि | यस्तदोयायःस्तरये। भुक्तामा दोषः स॒ एवान्नस्यापि २२१ गुक्त्वाऽाऽन्यतमस्याच्प्रमत्या क्षपणं FART मत्या ञुक्तवाऽऽ्चरेतकृच्छ्‌ रेतेव्िपमूत्रमेव २२२ यहं क्च पणमभोजनम्‌। मत्या {नुद्धिपूरम्‌ | qfagd त॒ HEB चरेत्‌ नश कच्छ, स्मृत्यन्तरीकवाक्षयत्वात्प्रकृच्छम्‌ ! तत्र रेताविण्मूत्रप्राशने anges Wag) ‘aA पाने पयोघृतमुदकं वायुः प्रतित्र्यहं तप्रातिङ्ृच्छः। Taser स्कार इति, |

Yow मेधातिथिभाष्यसमन्ङ्कुता | [ चतुथः

BRU प्रायशिचत्तवचने द।षातिशयदगशैनाथम्‌ | सन्यतम स्येति पष्ठानिर्देशासयियिहदुष्ट एवेदं प्रायरिचत्तं मन्यन्त कालस्वभाव- संसर्गदुष्टे कपर्युपितादै vated ater कालदष्टं शक्तपयुषितादि संसर्ग. ge म्यानुगतादि «wage लश्ुनादि परिप्रहदुष्टं प्रकृताभोज्यान्नानां यत्‌ | श्रत्रोच्यद सत्यम्‌ ; चतुधिधमभौज्यं भवति; पष्ठानिदेशोाऽप्यस्ति fag यदि शत्तादेर्नद' afd स्यात्तदिह्‌ प्रकरणं तेषामुपादानमनथेकमेवापदयेत | पञ्चमे हिं तयोः प्रतिषेधो atta) तस्मादिह प्रायरिचत्ताथमेवैवमादीनामुपादानम्‌ | तत्र afe किमर्थम्‌ तत्रव व्यामः यदपि गर्हिता नायेोर्जग्िः' (११। ५६ ) श्रभोञ्यानां तु भुङ्त्वाऽन्नमितिः ( ११। १५२) तत्सरवमेकादशे विभागत निर्णेष्यते २२२॥ ager Tera विद्रानश्राद्धिनो दिजः आददतामपेवासादट्रनातरेकरात्रिकम्‌ २२२ ग्रविपोपेण शूद्रान्नं प्रतिपिद्धं॑तस्यदानां विशिष्ट विषयतोाच्यते श्ग्राद्धिनः। “क्र पुनः शृद्रान्न प्रतिषिद्धम्‌?' | “शुद्रस्योच्दिष्टमेव च? ( २११ ) इत्यत्र ननु तत्र शुद्रस्याच््छिष्टः प्रतिषिद्धं नान्यदन्नम्‌ | नेति aa | एवं तत्र सम्बन्धः शूद्रस्यान्नं ना्यादुच्छिष्टमन्यस्यापिः यतु greater’ aqaat दशनमिस्यस्माभिरपि संव्थितम्‌ maliga: शाद्धश्व्दन पाकयज्ञादिक्रिया शूद्रस्य विदिता लच्यते। ततस्तच्किया- ननुष्ठायिन, | मच्छ द्रादन्यस्य यत्पक्रमन्नं AAI | श्रश्रद्धिन इतिवा पाठः| अ््रद्धावानिव्यथैः। तथा चेोत्तरश्ल्लोके श्रद्धाय प्राधान्यमेवाह ˆ वदान्यस्यतिःः। ATH शुष्कं धान्यं तण्ड्लादि | तथैकयाचिकमेकरिमन्ननि wate बहु २२३ श्रोत्रियस्य कदस्य बदान्यस्य वाधुपेः मीमांसित्वोभयं देवाः सममन्नमकररपयन्‌ २२४ यो ब्राह्मणः सर्वगुणोपेतः श्रोत्रियग्रहणस्य प्रदशेनाथैत्वात्‌ श्रोचिये विद्रानि हितथरमानुष्ठानपरः ¦ किन्तु कदर्यः कृपणो मित्रं ज्ञातिमतिथिम्थिनं नाभिनन्दति कस्मै किचिदपि दातुमीहते |

श्रध्यायः | मनुस्मृतिः | ४०५

इतरो ary पिरमा afadiat | श्रथ वदान्यं उदारः श्रहधाने गृहगतेषु परितुष्यति श्रद्धया भे जनादिन पूजयति | adit देवः समं तुल्यम कलूपयन्न्यवस्थापितवन्तः | यदि नामैको गुणवान्साधुचरणस्तथापि setae: | उक्तं दि “लाभः सवै. गुणानिव? इति इतरा यदि नाम श्रदधानः तथापि कर्मदापादप्रश्चस्तः। एवं मीमांसित्वा विचारय देवैन्यैवरथा कृता तुल्यमेतदिति २२४ तान्‌ भरजापतिराहैत्य मा Bea विषमं समम्‌ श्रद्धापूतं वदान्यस्य हतमश्रद्धयतरत्‌ २२५ देवान्प्रजापतिरागाचषट मा कूट्‌ वमेवं विषं समौकरणमन्याय्यम्‌ | कः पुनरनयोरधिक इति देवा ऊचुः पुनः प्रजापतिराह | वदान्यस्य श्रद्धावता aaa’ age afta श्रद्धया aaa: | इतसयदन्न श्रोत्रियस्य तत्कमेणापहतमप्रशस्तम्‌ | देवध्रजापतिसंवादाऽथेवादः Batata रुखवताऽपि भेोक्तव्यमादरेण शुद्र स्यापि भेाक्तन्यम्‌ २२५ श्रद्धयेष्टं पूतं नित्य' कुयादतन्दितः

Ch

ABA TAY ते भवतः स्वागतेधनेः (1 २२६ इष्ठ मन्त्वेदि यच्ियत यज्ञादि कमं | qa तताऽन्यत्र सम्मानाचरष्टा्ैम्‌ | ते श्रद्धया RASA | तथा ATMA TY धनैः शोाभननागच्छन्ति यानि धनानि श्र तशोर्यतपःकन्यादिना | एवमक्षयेऽ्तथफले भवतः यानि तु aah ना्तयफल्तानि gafion- लानि तथाहि तैरपि र्वाम्यमुखद्यते तेन यागादयः कर्मन्याः } यागदा- नःदिप्रकरणे कुसीदादिप्रतिषेषः sat येन तदङ्ग स्यात्‌ तम्माद्यावन्तः स्वरगोत्पत्तिहेतवः तैरजितेन धनेन यागादयः कर्तव्याः फलस्य तु प्रकर्पापकषौ भवतः २२६ कं पुनस्ते प्रशस्तधनेापायाः | श्रत उच्यते | श्र तरौयैतपःकन्यःयाज्य शिष्यान्वयागतम्‌ aq सप्तविधं शुद्धं उभयो.पस्य तद्विधः तत्र “श्रु ततपसी' प्रतिग्रहनिमित्तम्‌ एङा१पि प्रतिग्रह निमित्मेदादभेदेनेक्तः | प्रिम्राह्मगुणा at सामथ्यात्ततन द्रन्याः यदि नात्यन्तदुष्टो दाता भवति तदा तस्मा -

Yok मेधातिथिभाष्यसमलङ्कुता [

दागतं शुद्धं भवति। याज्यशिष्यशब्दाभ्यं याजनाध्यापने gerd शश्रन्वयागतः पित्पैता- wee: कन्यादानकाले शरशुरगृदाह्नन्धम्‌। शौर्येण त्तत्नियस्य कन्यान्वयौ सवंसाधारयै |

कुसीदकरषिवाणिज्यशिस्पसेवानुचत्तितः |

कृतापक्रारादःप्तं शबल्लं समुदहाहतम्‌ |!

“सेवा प्रेभ्यक्ररत्वं यथरेच्छविनियेाज्यता | “श्रलब्र्तिः' प्रियतानुक्रूला तत्र कुसीश्‌- कृषिवायिञ्यान्यवैश्यस्य, वैश्यस्य प्रशस्तान्येव (सेवा द्विजातिशुश्रूषा शूद्रस्य प्रशस्तैव श्रन्या तु तस्य निन्दिता। *शवलश्रहणेनाचिरस्थायिता फल्लप्योच्यते | यावञजीरवं तत्फलं भवति

पार्धिकघूतचैर्यातिंातिरूपकसादसैः व्याजेनोपाजिंतं ay awa समुदाहतम्‌ II

‘fata: पार्व॑स्थः उत्कोचादिना धनमर्जयति ज्ञात्वा धनागमं कस्यचिदहं दापयामि aa’ त्वया किचिदातव्यमिति यो गृहणाति पारिविकः। कतां कारयिता तटस्थो तवज्ञतया गृहणाति यथा गृहीत्वाऽधम्णाय प्रतिभूत्वेनावतिष्ठते भ्रति रूपके" दाम्भिकः | कुसुम्भायुपदितकुड्कमादिविक्रयो “्याजः' | "भराति; परपीडा | प्रच्छन्नहरणं ‘AAD प्रसभं "साहसम्‌ |

ननु चैर्यसाहसाभ्यां स्वाम्यमेव नासि तन्निमित्तेष्वपठितत्वात्‌। ‘carat रिक्थक्र+- सविभागपरिरदहाधिगमेष्वितिः--तथा “विद्याशिस्पं भ्रृतिमेवेः"यादि--तथः “लप्र वित्तागमा धर्म्या? इति श्रथास्मादेव वचनारस्वाम्यक्रारणत्वभनयारिति | कथं तरि वल्लाद्ुक्तं जीयैतीति

केचित्तावदाहुः ¦ नैवायं पठसि “श तचयं ततिः? शपि तु ‘aatdtiy | वैरिणः सकाशायदुगृहयते सन्धानकाल्े यदयं तावहदासि तदा खया सन्धि करोमि शक्तिः निहीनतया दहाति | साहसमपि प्रसद्य दरणं कि तदि' यत्माणसंदेहेनाभ्यैते पोतयात्र- तया रहसि राजप्रतिषिद्धप्रतिक्रयेण

wea तु मन्यन्ते | नैव बल्लादपदरणेन स्वाम्यं भोगेन वा जरणं विरुध्यते यता बं प्रथममपद्ारकान्ते स्वसत्यपि बल उपेत्तया सागस्तत्र स्वाम्यम्‌ | यत्र सारम्भास्रभूति सर्वकालिको बक्लोपभेोगस्तत्र जीयैतीति कथ्यते | तस्मादुभयमविरद्धम्‌ |

इदं युक्तं यशौर्य॑भादसाभ्यां स्वलानुसपत्तिः, पाठविभागङृतत्वात्‌ aaa स्मृतिकारैः स्वत्वहेतुष्वपरिगणनात्‌ २२६

श्रघ्यायः | Aaa: | ४०७ दानधमे निषेतेन Rear eT परितुष्टेन भावेन पात्रमासाश्र शक्तितः २२७ दानधमंश्च तडागादि: | समादहारद्रन्द्रः। wear दाने तद्धर्मश्वासाविति। धर्मगर्णेन प्रोत्यादिना नियमभावमाह | भावेन तुष्टेन प्रसन्नेन चित्तेन पात्रमासाद्य ्तादिदाने एवं चीर्तिकं बद्धिवेदिकम्‌ 11 २२७ यत्किञ्िदपि दातव्यं याचितेनानमूयता उत्पस्यते हि तत्पात्रं यत्तारयति BAA २२८ यत्किदचि्सवसपमपि य! चितेनाभ्यथितेन दातव्यम्‌ पात्रापात्रसंदेहे रसति निश्चयं किञ्विदातव्यं नाति बहु वचनाच्च संदेहे दातव्यम्‌ | उत्पत्स्यते कदाचित्पात्रमसौ भविष्यति--क्रिभूतम्‌--यतपात्रं तारयति wath सवते नरकपातहेताः सर्वस्मादेनसः | यदुक्तं “agaist ब्राह्मणायेति? तत्रायं संदेहाश्रय ईषदृद्रज्यविषया STATS: २२८ वारिदस्तप्षिपाप्नोति सुखमक्षयमन्नदः तिलप्रदः प्रजामिष्टां दीपदशक्वुर्तमम्‌ २२९ ata: च्ुतिपिपासाभ्यामपीडनम्‌ | तच्चाह्यस्यारोगस्य भवति तेन बहुधनत्वम- रगता फलमुक्तं भवति | अक्षयं सुखम्‌ | ग्रविशेपितत्वादन्नोपक्ररगं सुखै प्रतीयते waa यावञ्जीविकमि- व्यथः | सन्नदः सक्सदनादि सिद्धमन्नमामं तण्डुल्ादि | दीपस्य दान चतुष्पथे ब्राह्मणसभायां वा २२८ भूमिरि भूमिमाप्नोति दीघमायुहि ware: गरहदेाऽ्याणि Torta रू"यदा रूपमुत्तमम्‌ २३० भूमेराधिपत्यं प्राप्रोति | हिरण्यं सुवर्णम्‌ | Sly” उत्तमं रूपं लभते || २३० | TAMARA STAT LAAT! i wage भियं got गादा Wats विष्टपम्‌ RR? UI चन्द्र॒ इव लोक्यते सर्वस्य प्रियेन अवति इतिदहासदशैने चन्दरललाको नाम धरगंस्ानविशेषस्तमाप्नोति |

४०८ मेधातिथिभाष्यसमलङकुता [

खरिवनामश्ववतां सालाक्यं seaat प्राप्रोति दरौने पुनरख्िनेर्तौकमाप्रोति | MASA a Ga: शकटवदनसमथैत्तं ददतः पुष्टा महती ग्रीोजाविघनधान्या- दिसम्पद्धवति | ay आदित्यस्तस्य विष्टपं स्थानमाप्नोति महातेजाः सर्वध्योपरि भवति स्वर्गा वा ब्रघ्रविष्टपम्‌ | समरत्यन्तरेऽनसे विशेषाश्रयः फलविशेषः श्रूयते Carrey रूप्यघुरा सुशीला THATa | सकाँस्यपात्रा grasa say गौः सदच्िणा 11” सुक्क्िणति पाठेऽन्यदपि सुवणादि तत्र दातव्यम्‌ शोभनार्थे वा सुशब्दः पठितव्यः सा गीः शोभना दक्तिणादानम्‌ कास्योपदेादहेति पाठान्तरम्‌ कास्यं नाम परिमाण- विशपः | तत्रोपदुद्ते बहुन्तोरेत्यथः ““मुक्तालाङ्गनमूषितां भूमि तु रूपपच्छन्ना कृत्वा?! इत्यादिस्मृत्यन्तरदृष्टो विधिः फंलविशेषाधिनाऽऽश्रयणीयः | तथा “कपिला चेत्तारयति भूय भ्रा सप्तमात्करुलात्‌ | सवत्सा रोमतुस्यानि युगान्युभयतेमुखी।" वत्सरवयाः कपिलाया दान एतत्फलम्‌ | उभयतेरुखी दीयमाना tages वर्पसहस्लाणि स्वर्ण प्रापयति तारयती पापान्मोचयति | भारते adnd गादानमुक्तम्‌। (Heo १०६-१०८६। २३५ ( ३१-५० ); रश्च १०२५ )। वार्यादीन्यपि स्वगेफल्ानि श्रूयन्ते | ८“भूमिपश्वन्नवन्राम्भस्तिलस पिंशप्रतिश्रयान्‌ | नैवेशिकरमथ स्वी दत्वा स्वगे महीयते 1!" “नैवेशिकं, वेशम २२१ यानशय्याप्रदो भायमिदवयमभयपरदः धान्यदः aad साख्यं ब्रह्मदरा ब्रह्मसार्ताम्‌ २३२ रेशवर्यमीश्वरत्वं प्रमुखम्‌ | सुखित्वं स्ीख्यम्‌ | धान्यानि ब्रोदिमाषमुद्रादीनि | तिलानां फलान्तरमुक्तम्‌ | ब्रह्म वेदः तददाति योऽध्यापयति व्याख्याति | व्रह्मसा््टिता | atusfe: | समा ऋष्टियस्य wat सार्थः छान्दसत्वात्म- मानस्य सभावः ऋषि nat) ade वा ate: | तद्भावः सार्टिता उभयथापि ब्रह्मणः समानगतित्वमेतत्तुस्यत्वमि्युक्तं भवति २३२ सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते वार्यन्नगोमहीवासस्तिलकाश्चनसपि षाम्‌ २३३

ग्रध्यायः | मनुस्प्रतिः | ४०९

पूवस्य विधेरथेवादः |

दीयन्त इति कनानि देयद्रन्यायि दानक्रियैव वा दानम्‌ ब्रह्मदानं बेदाध्ययन- व्याख्याने

वायोदीनां स्वंदानोत्तमत्वादुग्रहणम्‌ २३३

येन येन तु भावेन यथ्यदृदानं प्रयच्छति तत्तत्तेनैव भावेन भराति प्रतिपूजितः २३४

भावशब्दोऽयं चित्तधर्म वतैते यादृशेन भावेन प्रसन्नेन चित्तेन श्रद्धयाऽऽ दरे ददाति तादृशेनैव लभते श्मथाश्रद्धयाऽवज्ञया fee परिभूय ददाति सोऽपि तथैव प्राप्नोति | यद्यदपि द्रन्यजात्यभिग्रायम्‌ | feats फलं ? एतदुच्यते | ताँ तां प्नोति तत्तदुदरग्य- माध्यां प्राप्रोति ! जायभिप्राये ह्यातुरायौषधदाने श्रौ षध एवं लभ्येत तज्वान्याधितस्यानु- पयागीति सेोऽप्याक्तिप्येत तस्मात्‌ यादर्युल्ला सास्य प्रोतिस्ताटशीं चैव प्राप्रोति | wig सवदेवौषधदान अरोगित्वमुत्तंः भवति | भ्रथवा इदं मे स्यादिति या फलकामना सर ` भावः | यत्फलमभिसंधाव यथदुद्र्यं ददाति तत्तत्प्राप्नोति | तेनैव भावेन तयैभेच्छया यकवेनति तदेव लमत इत्युक्तं भवति | aired सर्व॑द्रन्याणां प्रदशितं भवति २३४॥ योऽचितः प्रतिग्रहणाति ददास्यचिंतमेवर वा तावुभ गच्छतः AT नरक तु विपये २३५॥ पूजापूर्वकं दातन्यम्‌ तादृशमेव प्रतिग्रदीतन्यम्‌ नावज्ञया दातन्यमिति BRT तात्पयैम्‌ | afaafata क्रियाविशेषणम्‌ २३५॥ विस्मयेत तपसा वददिष्रा नारतम्‌ (१ गीतयेत्‌ नातऽप्यपतदेद्विमान द्वा परिकीतयेत्‌ २२६ तपसानुष्ठितेन विस्मयं कुर्यात्‌ Blade तपा मया कृं सुदुश्चरमित्येव मनसि करतैन्यम्‌ | इषा यागं कृत्वाऽचृतं वदेत्‌ श्रविशेषेय प्रतिषिद्धस्यापि पुरुषाथेतया पुनः [षिपेषो यागाङ्गत्वज्ञापनाथैः प्रतिषेधातिक्रमे हि ज्यातिष्टोमादेरङ्गहीनता भवति | ख्रार्त; पीडितोऽपि madd तानपवदेत्न निन्देत |

देष्वा गवादि द्रव्यं कस्यचिदप्रतः परिकीतैयेदिदं मया दन्तम्‌ २३६ | ५२

४१० मेधातिथिभाष्यसलमलङुता | [ wae:

agisaaa क्षरति तपः क्षरति विस्मयात्‌ ायुविप्रापवादेन दानं परिकीर्तनात्‌ २२७

पूवस्य प्रतिषेधस्याथेवादेऽयम्‌ |

magia tau यन्नः क्षरति सरवति निष्फल्ञो भवति | यदथे' कतं तन्न सम्पते | एवं सर्वत्र २३७

धमे शनैः सश्चिनुयादरमीकमिव पुत्तिकाः CARAT सवं भूतान्यपीडयन्‌ Ul २३८

महति दाने महति तपसि महति यज्ञे उयोतिष्टोमादौ यद्यसलमथेस्तष्ा ata. सीनेन भवितव्यम्‌ feats शनैः शनैः acta दानेन asia तपसा यथाशक्ति परापकरेण जपहामाभ्यां स्मारताभ्यां धर्मः सच्चंतन्यः। यथा मरत्सद्कातं पुत्तिकाः पिपीलिकाः सच्िन्वन्ति |

परलाकसहायाथं मिति धमेफलानुवादः |

सवभतान्यपीडयनू | याच्जया धर्माथैया भूतानां det कर्तव्या २३८!

aga दि सहायाय पिता माता तिष्टतः पुत्रदारं ज्ञातिधम॑स्तिष्ठति केवलः 1 २३९॥

भूतानु वाहो ऽयम्‌ | MAA जन्मान्तरे सहाया नरकादिदुःखादुद्धरणाथ कस्यविस्सुहद्न्धवाहं शक्तिरस्ति, कैवल एव जोवता या धर्मः Ha: तमुद्धरति २३९६

UH प्रजायते जन्तुरेक एव प्रलीयते एकोऽतुयङ्क्त THICK एव THAT २४०

यथा जन्तुः प्राण्येक एव जायते सुहद्रान्धवादिना रुक रव प्रलीः यते | geal बान्धवाः सदहमरणमनुभवन्ति |

यदि नाम मार्याऽन्यो वा भक्तो जनस्तन्मरणकाल श्रात्मानै हन्यात्तथापि प्रथगेवास मरणक्रिया भनया गर्भेक्यमत्रिवदलभवन्ति |

एवं सुकृतदुष्कृते aft प्रथगेवानुभवन्ति |

ननु पुत्रदारम्‌, इत्युक्तम्‌ यावता पुत्रः श्राद्धादिक्रियया पितुकपकरोल | मृतस्यैव भार्यांऽपि )

प्रभ्यायः | मनुस्सृतिः। ४११

way! धार्मिकस्यैव तादृशः पुत्रो भवतीति तत्परमेतत्‌ यथा जोवतः कल- चि द्धस्तप्रादिकया करिचत्सहायो भवत्येवं मृतस्य पुत्रो धर्मद्वरेरीवोपकरेोति २४०

मृत शरीरगुत्छञ्य Haier क्षिते विभ्रुखा बान्धवा यान्ति धर्मस्तमनुगच्छति २४१ सह गच्छति | इदं प्रस्यन्तसिद्धप्रसंख्यानाथेमुच्यते | मृतस्य शरीरं fangs काष्ठमिव निष्प्रयोजन बिमुष्वा बान्धवाः प्रतिगच्छन्ति धर्मस्तु केबलं पुरुषमनुगच्छति २४१

तस्माद्धम' सहायाः fet सञ्चिनुयाच्छनैः धर्मेण हि सहायेन तमस्तरति दुस्तरम्‌ २४२ उपसंहारोाऽयम्‌ | दुरुतर' तमः argu यत्तोयते। ART दुःखम्‌ ¦ तदपि धर्मेण सहायेन सुतरं भवति ¦! दि तादृशे तमसि मजतीय्थैः २४२

धमेप्रधान' परुषं तपसा हतक्षिस्िषम्‌ परलोकं नय्याश्चु भाखन्त' खशरीरिणम्‌ २४२

धर्मः प्रधाने यस्यासौ WQUTAT धर्मपरायणा यथाविदितकमानुष्ठायी |

तपसा हतकिल्विष कथंचिसरमादङृतन्यतिक्रमे तपसा प्रायरि वत्तेन want शाख्लव्यतिक्रमे जातस दोषस्तस्मिस्ततरायश्चत्तन नष्टं एरलोकं नयति भास्वन्तं परलोकं देवस्थान anife नय ति प्रापयति |

कः ?

परकृतत्वाद्धमं एव |

शरीरिणं पुरुषं स्वेन शरीरेण ` खशरीरी? ! यथान्येषां पुरुषाणां पाच्वभैीतिकं शरीरमेष तश्य किंतर्हि { स्वमेव शरीरं ब्रह्म विभुत्वमनेनाच्यते २४३

TACT सम्बन्धानाचरेत्मह निनीषुः ङलयुत्कपमधमानधमांस्त्यजेत्‌ २४४

बहुप्रकारत्वादुत्तमस्य agra वीप्ला | कश्चिजात्योत्कृष्टः कश्चिद्वियया कथ्चिच्छी- तेन भवा सम्बन्धिमेदाध्ः कश्ित्सम्बन्धो येन केनचिदुत्तमेन योग्यः |

४१२ मेधातिथिमाष्वश्लमलङ्कृता | [ sgt:

Satake: कन्यादानादिलक्यान्सम्बन्धाना चरेत्कुर्या faatyd प्रापयिदुमिच्छुः कूलमुत्कष ATA |

अधमानधरमास्त्यजेत्‌ | उत्तमैरेव विधानादधमारना त्यागे सिद्ध उत्तमासम्भवे मध्यमालुज्ञानाथं त्यागवचनम्‌ अधमा निरष्टाः २४४

उत्तमानुत्तमानेव गच्छन्‌ हीनास्तु बजंयन्‌ ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन AAMT २४५

SURAT: oe सम्बन्धं gare: श्रेष्ठतामेति sey चत्रियवैश्ययोरपि प्रदशेनाथेम्‌ |

मत्यवायेन विपरीताचरणेन हीनैः सदह सम्बन्धेन प्रातिलोम्येन gaat गच्छति | जातेरनपायात तत्तुल्यतां प्राप्नातीत्युक्तं भवति २४५

SERN TIAA कऋरराचाररसंवसन II afte सो दमदानाभ्यां FAI तथाव्रतः २४६

कर्तव्येषु दृढनिश्चया दरूढकारी यत्करोति तदवश्यं समापयति पुनः कायै- मारभ्यासमाप्य Pada | नानवस्ित इयथः तदुक्तं “प्रारञ्धस्यान्तगमनम्‌' |

सुदुरनिठरः।

क्र चारैः; स्तेनादिभिन सम्बन्धः तैः सह सम्बन्धमकु्वन्‌ |

तथा GRATE VAT स्वग जयेसराप्ठुयात्‌ |

तथाव्रतः | पएतदूत्रतं नियमं धारयन्‌ दमस्य परथगुपादानादान्तो इन्द्रसदिष्णु- PST |) २४६

एधोदकं FRAGT यत्‌ aaa: प्रतिग्रही यान्मध्वथाभयदक्षिणाम्‌ २४७ रध इन्धने काष्ठादि शन्न पकमामं ar) आभ्यद्यतममिमुखमुपनीतम्‌ | एतत्सर्वतः प्रतिग्रहीतव्यम्‌ पतिताभिशस्तचण्डालाद्िप्रतिल्लोमवज शुद्रादन्यस्माद्रा ईषत्पापकमणः | सधु माक्तिकम्‌ | सभयं दक्षिणेव | द्टान्ताथेमेतत्‌ प्रतिग्रहो दि परकीयस्य द्रन्यश्य तदिच्छया खीकारो चान्नरूपता त्र कस्यवित्खाम्यं निवतैते कस्यचिदुपजायते |

aera: | मनुस्मृतिः | ४१३

aa: tga क्तिणाशब्दप्रयोगः यथा चण्डाल्तादिभ्याऽप्यरण्ये कान्तारे वा रन्ता चीरादिभ्यो इङ्गीक्रियमाणा दाषायैवम्‌तदेधादि गृह्यमाणं देषाय |

द्मनापदि चायं विधिः। भआ्रापदि तु चण्डाललादिभ्योऽपि वद्यति।

MENTE सह सम्बध्यते प्रत्यासत्त्या, नैधादिभिः अत wey यच्याऽविर्द्धा |

“धारमिंकेभ्यो द्विजातिभ्यः कर्तव्यस्तु परिग्रहः? इत्यधार्मिकभ्यो द्विजेभ्यः qatar. ma: | इष्यते द्रव्य विशेषोापयाच्चा | तदथैमिदम्‌ २४०

आहूताभ्युद्यतां भिक्षां पुरस्तादपभरचादिताम्‌ मेने प्रनापतिग्राह्यामपि दुष्कृतकर्मणः २४८

एधादतिरेकंण यदन्यदुद्रभ्यं तस्याप्यनेन विशेषेण भ्राय्ताच्यते | भित्ताशब्द्श्च प्रशंसायां प्रयुक्तो fuga विवन्तिता | यद्यप्ययं सिद्धान्नाल्पता- वचनः Arar किल स्वस्पत्वान्नातीव देषावदा | जह्य चारिश्च सार्ववर्णिंकी विदिता | एवमन्यदप्यनेन विशेषेण तत्तुल्यं ष्टम्‌ | भिन्ताशब्दस्येवं बिधाथेविवक्तयः प्रयोगः तथाहि महाभारते ( १।२०६।१ ) “भत्वा aa भगेवकर्मशालां wat प्रथां प्राप्य महानुभावौ | तै याज्ञसेनीं परभप्रतीतै भिन्तेत्यथावेदयतां aaa? इति प्राहतेापहता तं देशमानीता यत्र प्रतिम्रदीता स्थितः। ऋभ्युद्यताःत्रे स्थापि- रः वचननेङ्गितेन वा गृह्यतामिति निवेदिता पुरस्तात्पूवंमप्रचोदिताप्याचिता प्रति- agar | स्वयं परमुखेन वा दात्रा पूर्वं नोक्तमिदं मे द्रभ्यमस्ति तत्प्रसादमाश्रित्य गृह्य तामिति केवल्तमतकिंतेपपादिता तत्काल एव दशिंताभिप्राया | तादृशीं Tat अजापतिदिरण्यगर्भो मेने मन्यते स्म किमिति दुष्कृतकर्म- णऽपि सकाशादुप्राह्य ति दुष्कृतं पापं कर यस्यासौ दुषटतकमां २४८

नाश्नन्ति पितरस्तस्य दशवर्पाणि पश्च हव्यं वहलयप्नियस्तामभ्यवमन्यते tl २४९

ग्रथाम्रहणनिन्दाथवादः। श्रथ यो यथ्ैतामवधीरयति तस्य पितरः ae नाघ्नन्तिं > प्रतीच्छन्तीति शिश्च देवेभ्यो ger वहति feantara कर्मणो फलं ।हेभ्यत इत्यथः |

wa कश्चिदाह | ““घनुपयुज्यमानमपि इातुरनुपरहाथैमवश्यमीरशं प्रहीतग्यम्‌ ?› |

४१४ मेषातियिभाष्यसमलदुता | [ se:

त्वयुक्तम्‌ निरदीषताऽस्यायाचितप्रतिप्रदस्योच्यते | प्रतिप्रसवे ह्ययम्‌ of. षिद्धस्य प्रतिप्रसवे भवति तौकिक्या वचार्थितया प्राप्तिः प्रतिषिद्धा सैव प्रनि- AAI We

शय्यां Weegee: पुष्यं पणीन्दधि धाना मस्स्यान्ययो मांसं शाकं चैव निगुेत्‌ २५०

शय्यादीन्यनाहतान्यपि निणदेन्न प्रस्याचक्तीत। यदि गृहेऽनस्थितानि ्रन्याणि कैश्चिदुच्यते चेदमिदमादरभ्येतसप्रतीच्यतां तदा प्रत्याख्येयानि २५०

गुरुन्भृत्यांश्चोज्निहीर्पननचिष्यन्‌ देवतातिथीन्‌ सवतः प्रतिग्रहीयान्न तु तप्येत्खयं ततः २५१ गुरव उपदेशा तिदेशौवहवः। भूत्या श्राभरिताः स्छृत्यन्तरे तु संख्याताः-- at तु मातापितरै भाया साध्व सुतः शिशुः" | तानुद्धतुमिच् स्लुधावसन्नान्‌ देवतातियींश्चार्चिष्यस्नित्यक्मसम्पच्य् मित्यर्थः | सवतः पतिगृह्णीयात्साधुभ्योऽसाधुभ्यश्च | नतु तृप्येत्स्वयं ततः | ‘afi: ज्ननिवृत्तिरुपभोगश्च, तन्न कुर्यात्‌ गुवादिप्र- योजनमेव तद्प्रदीतन्यं खास्माथेम्‌ २५१ कथं तद्यातमा यापयितव्योऽत आ्राह-- गुर्पु त्वभ्यतीतेषु विना वा तग्र बसन श्रात्मनेा हत्तिमन्विच्छन्‌ ग्रह्णीयाम्साधुतः सदा २५२ श्भ्यतौतेष्वतीतेषु विना वा तैर्जोवन्तोऽपि यदि gaara | eae सर्वेषां भ्रूयानामपि प्रदशैना्थम्‌ | ATSHAT वृत्तिः जीवनं प्रतीच्छननथैयमानः साधुभ्यो घार्मिकेभ्यः प्रतिगृहो- यात्‌ जतेरत्रानुपादानाच्छ्रादपि धा्मिंकादस्ति परिप्रहः। तदुक्तं arene द्रस्य" gale ( ४। RRR) २५२॥

आधिकः लमत्रं गोपाला दासनापिता एते TAY भोज्यान्ना Tare निरे येत्‌ २५३

श्र्धसीरी अर्धिकः कुटुम्बं भूमिकर्षक इति उच्यते। गोपालदारै सम्बन्धिशब्दौ या यस्य गाः पालयति @ तस्य Areata: |

waa: | मनुस्छतिः | ४१५

यश्चात्मानं निवेदयेत्‌ ae त्वच्छरणः खयि विश्रन्धो वल्स्यामीत्येवं भ्रात्मानमपेयति सोऽपि मेाञ्यान्नः २५३

यादृशोऽस्य भवेदात्मा यादशं चिीपिंतम्‌ यथा चापचरेदेनं तथाऽऽ्त्मान निवेदयेत्‌ ।॥ २५४

भ्ात्मनिवेदनमेव व्यक्तोकरोति। खस्य शुद्रस्य याद्ूश्च स्रा्मा भवत्‌ यत्करुलीनो यदेशो afer | यच्चिकीर्षितम्‌ | waaay त्वामहमाश्चिते धमेण श्रन्येन वा प्रयो-जनेन राजकुलरक्तादिना। यथा वोपचरेच्छिस्पेनानेन cat सवे पादवन्दनादि गृहकृ करत्वे सव॑स्मिन्निवेदित grea निवेदिता भवति |

श्रन्ये तु ‘oat वै पुत्रनामासि? इयपलयवचनमात्मशब्दं मन्यमानाः यस्य शूद्रस्य कामतः प्रवृत्ता दुहिता विबाह्यते तस्यानेन भेज्यान्न 7ाच्यत इत्याहुः |

तदयुक्तम्‌ | तावक्यमात्मशब्दो दुहितरि विस्पष्टं प्रयुक्तः पुत्रशब्दो हि पुंस्येव प्रसिद्धतरः परोक्चशब्दोपदेशेन किंचित्प्रयोजनम्‌ एतावक्ेव वक्तु युक्तं दद्या दृदितरं a’ इति |

aa सवार्धिकादिग्रहगं yada वयन्ति तेन पारशवस्य श्वशुरस्य भाज्यान्नता सिद्धा भवति २५४

याऽन्यथासन्तमात्मानमन्यथा सत्सु भाषते MUHA SPH स्तेन आत्मापहारकः २५५

सपन्ययाभूतमधार्मिंकं सन्त्‌ सत्सु शिष्टेष्वन्यया भा षते धामिंकोहमिति | मन्येन वा प्रयो ननेन चाश्रित sag दशयति सर्वेषां पापकृतामधिक्रतमः WT |

स्तेनश्चौर: |

स्रात्मापरारकेाऽन्यधोरो द्रव्थमपदस्त्ययं पुनरात्मानमेवेति निन्दा तिशयः॥ २५५

वाच्यां नियताः स्वे वाङ्मूला वाजिनिःखताः at यः स्तेनयेद्वाचं सवस्तेयदनरः २५६ Il

शब्दाथेयोनिलयसम्बन्धाद्वाचि शब्दैऽ्था नियता उच्यन्ते | वाङ्मूला वक्तुः स्वभिप्रायप्रकाशनस्य तदधीनत्वात्तन्मूल्ला उच्यन्ते वाचो विनिःखुताः संभूताः श्रोतुरपि प्रतिपत्तस्ततुस्यत्वाद्राग्विनिःसुता उच्यन्ते |

४१६ मेषातिथिभाष्यसमलङुता | [ चतुथः चात्र पौनरुक््याशङ्कापरिहारे प्रयतितव्यम्‌ श्रुवादत्वादस्य ययाकथंचिदरसतु- परिहारत्वात्‌ तां वाचं यश्चोरयति सुष्यात्यन्यदुक्स्वाऽन्यदनुतिष्ठयन्येनाभिप्रायेण सङ्गच्छतेऽन्यच दशयति सं सवस्तेय्रत्‌ नास्ति तदुद्रन्य सुवणांदि यत्तेन ated भवतीति निन्दाथवडाऽनतवचनस्य २५६ महपि पित्देवानां गत्वाऽञवरण्यं यथाविधि पत्रे सव समासज्य वतेन्माध्यस्थ्यमस्थितः २५७ DIMAS प्रकारान्तरमुच्यते | महर्पीणामानृण्यं खाध्यायेन पितृणामपलयोत्यादनेन दवार्ना यज्ञेयथेक्तं “त्रिभि nema”? इति "गत्वा कलत्रं Ga प्राप्न्यवदहारे सरवगृदकुटुम्बन्यवहारं समा- सञय संन्यस्य वसेद्‌ गृह एव माध्यस्थ्यमास्थयितस्यक्ताङ्कारः। इदं मे घनमिदं मे पुजदारमिदं मे दासीदास- मिति स्वबुद्धि सन्यनज्यासीत। नाहं कस्यचिन्न कश्चिन्ममेति यक्तस्वतृष्णता माध्यस्य्यम्‌। श्रयं संन्यासः काम्यानां टानां कर्मा, सर्वेषाम्‌ उत्तरत्र any SATA: २५७

एकाकी चिन्तयेन्नित्यं विविक्तं हितमात्मनि एकाकी चिन्तयाने हि परं भ्रयोऽधिगच्छति २५८ II कृते सवैकर्मैसंन्यास इदं तस्य विशेषतः कतैन्यम्‌ |

रकाक्यसहायः सन्नविद्यमानसम्भाषणोऽनाकुते विविक्ते निजने रहसि चिन्तयेदधयये द्ध माव्मन्यु निषत्सु या ब्रह्मोपासना विहितास्ता श्रभ्यस्यत्‌ | तच्चिन्तया तदभ्यासे परं Bat मेत्ताल्यमधिग्च्छति प्राप्रोति २५८ एपोदिता गृहस्थस्य त्तिवि प्ररय शादवती सातकरवरतकसपश्च AIST शुभः २५९ Il प्रध्यायार्थोपसंहारः | रुषा वृत्तिर्विप्रस्य गृहस्यस्थेोक्ता | शाश्वती नित्या } | after त्वापदि या वच्यते | विप्रम्रहथाद्भाह्यणस्यैव स्नातकव्रतानां कल्पो विधिः

प्रध्यायः | waeaia: | ४१७ सवं नामात्मगुणस्तस्व बद्धकरः |

शुभः प्रशस्तः |

प्रशं सैषा | WE अनेन विपो gaat बतंयन्‌ बरेदशाखवित्‌ व्यपेतकर्पपे। नित्यं aaah परीयते २६० Il

दति मानवे धर्मशास्त्रे भृगुपोक्तायां संहितायां चतुयेऽध्यायः ॥४॥

सर्वस्यास्य फलकथनमेतत्‌ |

सनेन fant वर्तधन्धर्वभानो वेदश्णस्त्र [वद्भूपपेतकल्मषः प्रतिषेधापराधजं पापं कल्मषं तद्रपपेतं व्यपनीतं प्रायश्चित्तैः | तेनैतदुक्तं भवति ) विददितकरणास्रतिपिद्र- लानासवनात्कथंचिच्छृतस्य प्रायश्चिसैिस्कतत्वात्‌। ब्रह्मलेाके महीयते त्रदमतताकं द्यनविश्चेषे महिमानं प्राप्रोति |

दशेनान्तरं ब्रह्मरूपः सम्पद्यत इति सिद्धम २६०

हति श्री भटरमेधातिथिविरचिते मनुभाष्ये चतुर्थोऽध्यायः

अथ पञ्चम्यायः % |

ee 2११ 9 en eae

AAUTTN धर्मान्‌ स्नातकस्य यथादितान्‌ इदमूचुमहात्मानमनलपभवं TTT

ब्रह्मचारिग्रहस्थयोरध्यायत्रयेण ये धर्मां विदितास्ताज्न्जल्वा ऋषये मरीच्याद्या भूगुमाचायैमिदं aaa वस्लब्रुवन्‌ पृष्टवन्तः |

“ag चात्र arene श्रूयते ततर ब्रह्मचारिगरहं किमथेम्‌ |

उच्यते, वृत्तसंकीर्तनमेतत्‌ ब्रह्मचारिणो धमां sar एव |

महात्मानमनलपभव{मिति शगुविशेषणम्‌ | | waa: प्रभव safe. यस्य तम्‌ “ag प्रथमेऽध्याये ‘ad प्रजाः faqs.’ gaa मनोरपत्यं भर णुरक्तः'? |

सत्यम्‌ WAN | BAA ग्रननेः Tagine ad तदशैनरनवमुक्तम्‌ | तथा नामनिवेचनम्‌ | “wear: प्रथममुद्दीप्यत तदसावःदित्यो$भवत्‌ यद्‌द्विती- यमासीततद्भुरुरिति?

उपचारते वैतदुच्यते तेजस्ितासामान्यादुन्नेरिव प्रसव इति |

चात्राभिनिवेष्टग्यं कतरः oat युक्त इति श्रनिदं परत्वादस्य शाक्लस्य |

ad एवायं प्रभ्प्रतिवचनसन्दर्भो वद्यमाणस्यान्नदे'षस्य tama: परिपरह- दुष्टादन्नस्वभावदुष्टं गुरुतरमिति | सखम्बन्धिदोषारस्वरूपदोपो बन्तवानन्तरङ्गत्वात्‌ |

“aq qa बहुतरं प्रायश्चित्त श्रूयते ‘maa wan saghaf | इहतु “शेषेपूपवसेदहरितिः तत्कथमस्य गुरुतरत्वम्‌ 9” |

उच्यते लश्ुनायपेच्वमेतत्‌ ag हि 'मलया जग्ध्वा पतेदिति पतितप्राय- श्ित्तं भवति १॥

एवं यथेक्तं विषाणां खधमेपदुतिष्ठताम्‌ कथं मृत्युः प्रभवति बेदशास्रविदां पुमा २॥ यन्महिभिः पृष्टं तदिदानीं दशयति | रुर्व¶ नति शाखन्यापारपरामशैः। यर्योक्तामति शाखार्थं परामृशति | एतेन शाखरसन्दर्भण यादृशो धम उक्तस्तत्पुनस्तमनुतिष्ठतां द्विजातीनाम्‌ | "विप्र US दशोनाथैत्वाद्त्यति ( wte २६ ) ““एतदुक्तं द्विजातीनामिति?

[ पश्चमः श्रध्यायः ] मनुस्छतिः | ४१८

कयं Ary: प्रभवति--स्नातकावस्थायां बरह्मचर्याबस्थायां वा यतः परिपूरणायु- Pedi fig युक्तं पुरुषायुषजीविभिः | wags पुरुषाणामायुस्ततः पुराऽपमूव्युना मरण- मेषां युक्तम्‌ यत उक्तम्‌ ^भ्राचाराल्लभते arg:” ( ४।१५६ ) ““जपतां जुहता- मिति (४। १४६ )॥२॥

तानुवाच TAT महपीन्मानवे भृगुः श्रूयतां येन दोषेग मूष्युविं भान्‌ निघांसति BATU व्रेदानापाचारस्य वजेनात्‌ ग्रालस्यादनदेपाच् मृत्युवि भरान्‌ जिघांसति ४॥ “aq स्वधर्म॑मनुतिष्ठतामिति sata युक्तं ‘aa ara उत्तरश्च gear नवापपद्तेः? | उच्यते | अनसभ्यासेनेत्यादिरष्टान्तस्वेनाच्यते | यथा भवद्धिः प्रतिपन्ना वेदानभ्या- सद्यः GUAM मरणदहेतवः, एवं वक्त्यमाणोन्नहषः सत्स्वपि वेदाभ्यासादिपु तावसस्रधमं यः पूर्वत्र कथितः, कि त्वयमन्नदेषा गरीयस्तरः प्रथक्‌ प्रकरणाच्चैतद- भिधीयते

लनं wad चैव पलाण्डुं कवकानि ग्रमक्ष्याणि द्विजातीनाममेप्यप्रभवानि ५॥ लश्ुनादयः पदाथा लक प्रसिद्धा एव | कवकशब्दो जातिशब्दः | कचित्छरयाकुरिति प्रसिद्धेऽ्े मन्यते sarah कवकान्येव | तथाहि कवकशब्देन प्रतिषिद्धं, छत्राकशब्देन प्रायश्ित्तं वच्यति ( श्टो 2 te) “छत्राकं विड्वराहं चेति? छत्राकं नाम पदार्थान्तरं प्रसिद्धम्‌ | ATE वणसामान्येन यो यन्छत्राकारस्नं टं छत्नाकमिति युक्तं प्रतिपत्तम्‌ नेथा सति सुव- य्ादीनाौ समाचारविरोधी प्रतिपेधः प्राप्रोति तस्माद्यान्यव कवकानि तान्येव छत्रा. काशि। तथा निरर्कारः-“न्ुण्णमदिच्छत्रकं भवति यत्‌ gaa इतिः, तेन यान्येतानि भूमावकृष्टायामनुपूर्वजायां सितानि जायन्ते तानि कवकानि व्यति “भौमानि कवकानीतिः? दशितं "पदः ज्ुण्णमिवेतिः। पादप्रहारेण यानि gat यते यानि वृच्वादृगुःमाज्जायन्ते तषां तदाक्राराणामप्रतिषेधः | कुकुण्डानि कवकानि वैद्यके व्याख्यातानि ¡ was व्याख्यानै गवादिशब्द- वत्‌ MIR कवकशब्दी लोके प्रयुज्यते Basa समाचाराद्रैयकादिशाल्नाथे निश्चयः प्ररितश्चासे |

४२० मेधातिथिभाष्यसलमलङ्कुता [ va:

लशनादीनां तु aamadaean श्रपि विष्णुना प्रतिषिद्धाः | पाराशरिकायां तु शब्देनैव निषेधः प्रायरिचत्तविशपाथे उक्तः ““चान्द्रायणमितिः' (ste ११ sate १०६)। तेन लयतककर्िंकारादीनां प्रतिषेधः |

मेच्यप्रभेवान्यमेध्यजातानि संसर्गजातानि।

भन्ये त्वाहुभूलवास्तूकवत्केवलामेध्यप्रभवानां युक्तः प्रतिषेधः ततश्च यान्यधिक- पुष्ट्यर्थं धान्यशाकादीन्यमेव्यत्तेत्रजातानि संसृज्यन्ते तानि दुष्यन्तीति

तदयुक्तम्‌ श्रुतेः सरवंस्याप्यभक्यतवात्‌ इहापि यद्यमेध्यससर्गमन्तरेण किचिद्वस्तूपद्यते ततः स्यादपि यतस्तु क्रिचिन्मेध्याञ्जायते जचित्संसृष्टात्ततेऽ्य प्रतिषेधः केवलेऽमेध्यप्रभवे, संसृष्ट, श्रवतिषठते |

मांसस्य aah शुक्रशोणितामेध्यप्रमवस्वे नायं प्रतिषेधः, प्रथकूप्रकरणा- रम्भात्तस्य

सहितान्‌ दक्षनिर्यासान्‌ व्र्चनपरभवांस्तथा Ay गव्यं पीयुपं प्रयत्नेन Paz वृत्तकोटरखावेण garda वा वहियैन्मूलक्कन्धफलपलाशशालाङुमुमन्यतिरिकतं वलग्ने जायते वृक्षनिर्यासः | लोदितप्रहणात्करादीनामप्रतिपेधः | व्रश्च नाच्खेदनादपां प्रभवे जन्म ad वृ्तादेव॑स्कप्रदेशा ये तत्रैव जायन्ते नाः मल्लादितानामप्रतिपेधः | शेलुः श्लेष्मातकः प्रसिद्धो वै्यक्रादिशाखेभ्यः तु सुतस्य Seer सन्नानिका श्रप्रसिद्धस्वात्‌ | यत्तु ^"पीयूषसाद चयास्सेन्तानिका युक्तेति, ?,-- भवति सादच्य विधय हेवुरुभयत्र प्रयोगे सति, पुनः साहचयमदषटप्रयागायां प्रयेगज्ञापकम्‌ | गव्यं गव्यप्रहणान्माहिपादेरप्रतिपेधः। श्ननाद्यमभ्निमात्रसेयेगालियण्टी. भूतमनासक्तं सथयःप्रसूताया गः We "पीयुष 'शब्दनाच्यते | Coq giver सविकारस्य दशाहं चाभक्यतां वच्यति भिचतुराणि वारहानि ताश at भवति? | सव्यम्‌ यदि कथंचित्कस्या अपि anita भवति तदिदमथवत्‌ | प्रयत्नेनेत्यादि पदद्रथं श्लाकपूरणा्थैम्‌ श्रमन्याणीयनुववैते

दृथाङ़सरमंयावं पायसापूपमेव श्रनुपाङ़ृतमांसानि देवान्नानि हवींषि

maa: | TARA: | ४२१

aa कृसरसं्तमिति समाहारे द्रन्द्रः। तिलैः सह सिद्ध aaa: कृसर शब्देनोच्यते संयाव मेज्यविशेपः सपिर्गुडतिलादिकृतः पुरेषु प्रसिद्धः |

ये तु यीतेमिश्रणाथैखाद्यानि मिश्रीकृव्यान्नानि साध्यन्ते मुद्रकुछठकादिभिस्तानि संयावशब्देनोच्यन्त'? इति, ast कृषरम्रहणमनथैकम्‌ सोऽपि gaa प्रकारेण संयावः एव |

gama: स्त्रानुषज्यते यदार्माथं क्रियते, देवपित्रतिथ्यथम्‌ तदा कृसरादीनामुपदेश इति |

तदयुक्तम्‌ | oa fe गृहस्था tata पचन्ति। हविष इवावापातपभरृति तादर्थ्ये dea: | faaft श्रनुदिष्टविशेपर्य सामान्यतः छरतस्यान्नस्य पञ्चयज्ञानुष्ठानं विदितम्‌ | तव्राकृतवैश्वदेवस्य भेजने विदितातिक्रमः, पुनः प्रतिपधः समस्ति! तथा दिद प्रायरिचत्ते भवतः। बिदहितातिक्रमास्रतिपिद्रपेवनाच 1. कृपरादयस्तु देवताविशेषं पास्तुयज्ञादि विप्यमनुदिश्य कृताश्चेदाद्विक विधया ऽपि प्रतिषिध्यन्ते |

यश्चापि "नासमां" पचेदितिः सोऽप्यवश्यक्र्तन्यतात्‌ कृतातिक्रमस्य भोजनप्राप्य- gaat पुनः feta: तथा सति द्विमूलक्रल्पनाप्रायरिचत्तं स्यादिव्युक्तम चान्याथैसेनापि छरतस्यासमाथैता पाकस्य निषेद्धुं शस्यते पच्यमाना हि पाकस्तस्य तद्‌द्रारिका शक्या sara frig, तेनैव वृत्तिविधानात्‌ हि शूयादिशिष्ट- भोजनं गृहस्यस्य TER चात्र सङ्कल्पः श्रुता, यन "मदर्थं पच्यतामिति' पाककाले मेकसमाच्रं निपिध्यते। seat चेत्तरकालमविचरयद्युच्यते मिश्यसङ्कस्पदे पश्च स्यान्‌--देवताथैतया सङ्कसिपितस्यात्माथैतया योग इति तसमादयमनुवादेा 'यत्पचेन्ना- साग्रमेवेपयोभ्यं प्रागििपे्धशचदेविकादितिः |

तश्रा अ्पक्तरमाजनेऽपि विधिमेतं स्मरन्ति--^यदन्ः gaat राज॑स्तक्न्नास्तस्य देव्ता, इति ( रामायणे श्रयोयाकाण्डे ) |

वुभुक्तमाणस्यैवाधिकारः. गाहस्थ्यप्रतिपत्तिनिमित्तत्रात्‌ तेन यदहनं yaa तदहरप्यङबैनप्रयवैति |

एतदुक्तं भवति स्वाथ वा पचतु परार्थं वा, मा aes ator कृतवैश्वदेनाति- कमणत्रता अपि waded इति निव्यतामन्दति। यच्चापि पठति--"लैक्रिके वैदिके वाऽपि हतोत्सृष्टं जले क्षितौ वैशवदेवम्तु wer: पच्वसूनापनुत्तये" इति -- प्रनेनापि नित्यतैवोच्यते। हि वैदिक वैश्वदेवेम्भवः। स्मातेवचने प्रमाणमस्ति |

पायसापूपर्भिति। पयसा सिद्ध ब्रोदनः भायसः,, दध्यादि पयोविकारः। AYATs पुरोडाशाः |

४२२ मेधातिथिभाष्यख मलङ्कुता [ aaa:

देवान्नानि समाचारप्रमाणकानि |

हवींषि श्रतिविहितानि grasa ~- प्राग्रहदेमाद्‌--यतो दविःशोषस्य भरेयतां वच्यति |

सनुपाकरूतस्य DAT TIT पशामासानि | (उपाकरणं पशोः संस्कार. विशेषः पश्युयागेषु fra: | एतेन यज्ञोपयुक्तशेषभक्यता मांसस्य asad |

वरृधाशब्दाधिकारेऽप्यनुपाकृतप्रहणमतिथ्यादिशिष्टस्यापि गोन्यजमां सस्य प्रतिषधाथेम्‌। गोग्यजमांसमेव वाऽनुपाङतशञ्देन विवच्तितम्‌ गोग्यजस्यैव त॒त्रालम्भश्चोदितेा यतः शिष्ट प्रोक्तितमिव्युक्तम्‌

afar गोः क्षीरमाषएमकशफं तथा आविकं सन्धिनी्तीरं तरिवत्सायाश्व गौः पयः ade amare गाः चोरमिति' पाठः उष्टादीनामपि दशाह्ादिकः प्रतिषेध भ्राश gia) अनिर्देशाग्रहणानुवृस्या तत्र समाचार न्रात्यन्तिकप्रतिषेधाथे श्राश्रयणीयः | प्रनिर्दशाया इति तु खीलिङ्गपाठे sigs afta नदि तद्धितान्तरैरनिदेशाया श्रीष्टमित्यादिभिः सम्बन्धोपपत्तिः | उत्तरत्र पुनः त्तीरप्रहणातसमाचाराच्च उषटकशफाविक्रानिर्दशगवीत्तीरागि सविकाराणि प्रतिषिध्यन्ते सन्धिनीविवत्सयास्तु wea | सअनिदश्ा गौरुच्यते यस्याः प्रसूताया दशाद्दान्यनतिक्रान्तानि | सन्धिनी या उभयोः प्राप्रददा कथंचिदन्यतरस्मिन्दुद्यते। प्रातरप्दुग्धा av दुह्यते। स! तु स्वस्प्लोरर.1देकस्मिन्नेव काले, साऽसौ सन्धिनी | कश्चिदाह या मृतस्ववत्सा परकीयं वत्ते संचायै दुह्यते सा सन्धिनी? “विवत्सा! तु या सत्येव वत्से विनाकरृतवत्सा वत्सप्रखवण्मनपेच्स्य कुष्ठकयवशालितुषादिना ara विशेषेण दुह्यात्‌ | विवत्साया इति एतेनैव वत्सम्रहणेनावत्सा धेनुरानीयतामितिवद्रोरिति लब्धे गोम्रहणमजामदिष्यारप्रतिपधाथेम्‌ | पुनरनिदेशाया इत्यत्र wae Mast AAMT पलक्षणाथम्‌ | तथा गौतमः ( १७। २२-२३) “गोश्च त्तोरमनि्दशायाः सूतके श्रजामहिष्योश्चः' इत्याह | पयेप्रहशं सन्धिनीक्तोरमिति समासान्तवर्तिनः ज्ञोरपदस्य नातिसुक्षरः सम्बन्धो यतः ।। आरण्यानां सर्वेषां मृगाणां माहिषं विना चीक्षीरं चेव व्यानि atari चैव दि ९॥

श्र्यायः | मनुस्मृतिः | ४२३

सरण्या गेहस्तिमकंटाक्यः।

gat dana: | सर्वेषां मृगाणामिति जातिमात्रविवक्वायां पुशचिङ्गनिरदशसा- yore: सम्बन्धः मृगक्तोरं कुक्कुटाण्डमितिवत्‌। दर्शितं चैततपुम्भावविपै। महामाप्यक्रारेण |

माहिष विना। पयेपेक्तया नपुसकनिर्देशः |

स्त्री मानुपी | यद्यपि ‘at गौः सेोमक्रयथीत्यादै सास्नादिमत्ये stata, तथापि जात्यन्तरस्याप्रक्ृतत्वात्‌ प्रसिद्धतरत्वात्‌ तत्र प्रयोगः स्यात्‌ “Raat मधुरमि- च्छन्ति सियो रन्नमनुत्तममितिःः ada प्रतीयते

रुव कारमजनादिप्रतिषेषे व्याचक्ते | केवले adie aaa asa करंतह्य^न्या- धवप्येवंविधासु क्रियासु एष तु स्मृत्यन्तरखमाचारसापन्त, एव शब्दः सूचको युक्तः, TANIA ATH:

afi ast शुक्तेषु सवं दधिसम्भवम्‌ यानि चैवाभिषूयन्ते पुष्यमूलफकः भैः १०

प्रविशेषेण adgég प्रतिषिद्धेषु केपुचिदयमपवादः शुक्तान्युच्यन्ते यानि MARTA BAAR द्रव्यान्तरसंसर्गेण वाऽम्लतामापद्यन्ते यथाए९म्रावका- दीनि मधुराणि चिरकालमतिरसघ्वाच्छुक्तानि भवन्ति। निष्पीडिता मधुररसः काल ताऽम्लतामेतीत्यादिना एवंविधानि। यानि तु स्वभावतेाऽम्लानि दाडिमामलकजम्बोरादीनि तानि नव शशुक्तानिः यानि प्राप्तकराज्लोत्पच्यादीनि : द्ययमाम्लपययांयः gee: | तत्र केवलानि पाकतः शुक्तानि प्रतिषिध्यन्ते द्रव्यान्तरे पुष्पमूलकादिभिर्योजिता- न्यत्र ज्ञायन्ते | तथा गौतमः (ae १७ Go १४ ) (युक्तं केवलमदयि" |

अभिषुयन्ते | अभिषव उदकेन संसृञ्य परिवासनम्‌ |

“यद्य वे कालल एव तद्य Faas: |

सत्यम्‌ एतान्यपि द्रव्याणि दर्तीयाच करणे सहयोगे वा पुष्पादिभि- maha सदह श्रभिपूयन्ते सन्धीयन्त |

केचित्त्वाहु --यत्र पुष्पमूलान्यम्लतां जनयन्ति यानि दाडिमामलकादीनि कानि तानि wearin, यानि द्रा्तादिभिमेधुरंसभपृयन्ते सन्धीयन्ते तानि भक्त्यन्ते प्रभिषवे हय्‌ च्यते शुक्तताजननम्‌ यानि पुष्पादिभिः शुक्तोक्रियन्ते | द्राच्चाहीरि यक्ततापादकानि किंत केवल एव कालः |

एतत्तु सम्यक्‌ श्रशब्दाथेत्वात्‌ | हि 'सोनमभिषुणोतीति' gs करातीरि

प्रतिपन्ति. किनि णठ प्राग्ठयार्यातोप्ैः |

४२४ मेधातिथिभाष्यसमलङ्कता [ पश्चमः

दधिषम्भवं उदश्िन्मस्तुकिलार्ङूर्चिंकादि १०॥ क्रव्यादः THA सर्वान्‌ तथा प्रामनिवासिनः अनिर्दिटंशचैकशफांटषटिमं विवजेयेत्‌ ११ क्रव्याद्‌ ्राममांसभनत्तकाः कङ्कगृध्रादयः | भभदयवत्कवल्ञाममां AAT A गृह्यन्त | तूभयरक्ता मयूरादयः | ग्रामनिवासिनः श्नक्रव्यादा aft) रकग्राफा च्रश्वारवतरगर्दभादयः | fale weg aerated भकतया इति ये तुक्ता्दैव wea) यं तूष्वडवऋन्तगौरगदंमाः प्रजाकामस्तेपां मांसमश्नोयादिति | “ननु श्रुतित एव तत्र मददयावातिः | seqa निदिषट्रदृणे सति श्रुतौ चोदितानाम- न्यत्र मच्त्यताशङ्क, “श्रनिदिष्टान्वजयेन्न निर्दि्टानिति वाक्या्प्रतिपत्तेः। स्मृतौ केचिद्धच्यत्वेन निर्दिंशः, येन तद्वपतिरिक्तविपयमनिर्दिष्टप्रहणं व्याख्यायेत | aa; श्रतौ येऽनिदिं्टास्ते भक्तया इति प्राप्रोति?” उच्यते श्राचाराविरोधी wad: | भ्रनिर्दिष्टग्रदणमनुबादः। flea: शकुनिर, टिटीति या वाशते। प्रायेण शब्दानुकरणनिमित्तं शकुनीनां नामघेयप्रतिलम्भः तदुक्तं निरुक्तकारेण “काक इति शब्दानुकृतिस्तदिदं शक्रुनिषु बहुलमिति ।॥ ११ कलविङ्क" प्रवं fa चक्राह' wR ETT सारस रज्जुदालं द्रात्यूरं शुकसार्कि १२॥ कलविद्भरो प्रामचटको निगमेपूक्तः ग्रमवासिस्वात्तघ्य सिद्धे प्रतिपेषे पुनः प्रति. Qa: ब्ियाश्चटकाया श्रभ्यनुन्ञानाथैः | पुंशब्दो ययं वृषभवत्‌ wea तवारण्यस्य fag- स्यथ मन्यन्ते। ते हि वर्षासु वनवासिना मवन्ति। वाह्ुल्यव्यपदेशाच्च प्रामचटका उच्यन्ते यथा महिषा भ्रारण्याः। प्रवहंसचक्रवाकानां वच्यमायज्नालपादप्रतिपेधास्सिदध प्रतिषेपे नियार्थ मदणम | स्मत घ्ाल्यादीनां विकरपेन भक्तं गम्यते | ग्रामकुक्कुटम्‌ मामग्रहणादारण्याभ्युज्ञानम्‌ | (“कुतः पुनरारण्यस्याभकत्यताशङाः' | स्मृव्यन्तरे fe “कुक्कुटा विकिराणामितिः, aad) श्रतश्चाविशपेणाभच््यता प्रप्रा वचनेन त्य सामान्यप्रतिपेधस्य विशिष्टविषया प्रज्ञायते | “aq विकल्पः कस्मान्न भवलयनेन शाखेणास्याभ्यनुज्ञानाच्लाखान्तरेण चाविशेपय तस्यापि प्रतिषेधात्‌? |

प्रध्यायः ] मनुस्म्तिः | ४२५

नायं विकल्पस्य विषयः | विरोधे हि तुल्यवबलानां विकल्पो चात्र विरोधोऽस्ति | ह्यनयोः Seat: शालरभेदेाऽपि सामान्यस्य विशेष उपसंहत" न्याय्यतरात्‌ शाखा- न्तरतस्ठृतीयस्याप्येकशाखस्य दशि तत्वात्‌ |

“यद्य वं जालपादप्रतिषेधस्यापि हंसादि विशेष gaat युक्तो माविशेपेण काकजालपादानां सर्वेषां प्रतिषेधः"? |

भवेदेवं यय्पीरुषेयोऽयं aa: स्यात्‌ भिन्नकर्ठके स्वप रुषेयत्वे सामान्यस्य stamina हंसादि विशेषमात्रपयैवसाने। fiancee तु पीसपेयत्वे सति सामान्य- (शिन विशेषविषयमज्ञाने सम्भवति, विशेषदर्शिनेाऽपि सामान्यविपयम्‌ उभयोश्च ूतकस्पनायामेकस्य सामान्यवेदन वचन मूलं करप्यते, श्रन्यस्य विशेपवचनम्‌ तये श्च दिकयोर्भिन्नशालाधीतयोरसति शास्त्रभेदे, एकवाक्यतैव न्याय्या वेदे पयैनुयो- ऽस्ति, ‘fae सामान्येन यदि विशेषनिष्ठताः; तस्य कलुंरमावात्‌ श्रुताद्धि तत्र प्रति- [त्तिः केवलशब्हशक्तिसमाभिता प्रयोजनवशेनार्थान्तरकस्पनम्‌ |

रज्जुदालादयः शाकरुनिकेभ्य उपलन्धन्याः 11 १२

प्रतुदान्‌ जालपादांङच कोयषिनिखविष्किरान निमज्जतश्च मत्स्यादान्‌ सेनं वस्टूरमेव 23 Ul

प्रतुद्य Tet चञ्चवा ये भच्यन्ति स्वभाव एष एषां पक्तिणम्‌। प्रतुदाः एतपत्रादयः | जालपादा मल्यादयः तेपां विकट्प उक्तः |

‘ag यत्र विकरस्प श्न्यतरत्ेरह्यातः प्रवृत्तिः सा चाप्रतिषिद्धेष्वपि स्थितैव | किक हि भक्षणं. तत्सल्येवार्थित्वे | शाखोयं, येन नियमतः स्यात्‌ तत्र विकलिि- aa प्रतिषेधस्य किचिसख्याजन पश्यामः” |

उच्यते | इत्तोत्तरमेतत्‌।

“ध्यत्राबुद्धिपू्वप्रयोगाच्छस्हादेवार्थावगतिः वपीरूपेयस्त्वयं ग्रन्थः समाहितचेतसा Maa शतलाहखिकं संक्तेप्तुमाचार्येण प्रणीतः, यत्राशक्यमनथेकं प्रयेक्तुम्‌ श्रत ग्राचार्यासिधानं उन्नीयते नतु जाल्लपादुप्रतिषेषेऽसति तद्विशेषं हंसं स्वशब्देन निपेध- ae) यत एतदपि स्मरणमेव | | wea तु जालपादस्त्विति प्रमादपाठः स्यात्‌? |

उक्तं Qafefeaa चेष्टितेन महता वा सू्रप्रणयनेनाचा्यापामभिप्राया लच्स्यन्ते विोषश्चात्रानुमीय “sea भक्तयन' इति विवच्िते सामान्यप्रतिषेध उभया.थेवत्वाय |

यत्र मासविक्रयार्था; पशवो हन्यन्ते सा सूना भ्रःपणो मासस्येत्येक

५४

४२६ मेधातिथिभाष्यसमलङ्गुता | [ qx:

VAT ater संशोष्य चिरस्थापितम्‌ |

vata भक्वयन्ति ते qafafencr: aqegegerea: |

arakeata वचनात्तु ast पाक्तिको भक्तयताऽप्यस्ति। fe पठति छुक्कुटो विकिराणामितिः। चास्य मानवस्य वचनस्य FFHATATIT: शस्यो वक्तं कुक्कु टनामग्रहणस्यानथैकयप्रसङ्गात्‌ ।। १३

वकं चैव बलाक्रं ककराठं खञ्जरीटकम्‌ महस्यादान्‌ विड्वराहांश्च मत्स्यानेव स्ंशः १४ चकबल।काकाकाललादीनां मरस्यादप्रहणात्सिद्धं प्रतिषेधे तदन्येषां विकर्पा्ं पुनवचनम्‌ | मस्स्यादा श्रपर्तिणोऽपि मल्स्यादप्रहणाकमच्या विज्ञेयाः नक्रादयः, क्रियानिमित्तसा- न्मत्स्यादशब्दश्य | काकेालश्च श्येने देशान्तरप्रसिद्धेः, श्रयं बाहो केष्वेवमुच्यत इति प्रसिद्धम्‌ | विडवरादप्रतिषेधाच्चारण्याभ्पनुक्ञा starfire gage प्रकरणाच्छकनि. विशेषणार्थ fda: | ud हि चेद विड्वराहम्रदणमथेवद्धवति प्रामवासी शुक्रा "विड्वराहः" | ‘ag यदि तत्र प्रकरणाद्‌ प्रामवासिनः Paul गृह्यन्ते, इहापि मसस्यादाः पक्तिण एव प्रहीतुं न्याय्याः, | नैवम्‌ चात्र शकुनीनां प्रकरणमस्ि विड्वराहमरस्यानामपक्तिणाभपि faery | सर्वशः सर्वहा | उत्साऽयं श्रस्यापवादं वत्त्यामः १४ ar यस्य मांसमश्नाति तन्मांसाद उच्यते मत्स्यादः सर्व॑मां सादस्तस्मान्पत्स्यान्‌ विवजेयेत्‌ १५ पूवस्य मर्स्यप्रतिपेधविधेरथेवादेऽयम्‌ | यत्सम्बन्धिमांसं योऽभ्राति तन्मांससम्वन्धिन्याऽशनक्रियया व्यपदिश्यते | यथा water नकुलः, माजि मृपक्रादः, इव्यादि यस्तु मस्स्यादः सव्र॑मांसाशो wale | गोमांसाद्‌ gah व्यपदेष्टुं युक्तः wat निन्दातिशयान्मत्स्यान्विवजंयेत्‌ १५॥

पाठीनरोादितावाद्यौ नियुक्तौ TRAM: राजीवाः सिंहतुण्डाश्च सश्कारचेव AAT: १६

waa: ] मनुस्मृतिः | ४२७

पाटीनरोहिता मस्स्यजातिविशोपी तयोरहठ्यकन्यनियोगेन श्राद्धादौ weaats- भ्यनुज्ञायते, नान्वादिके भोजने राजीव्तिदहतुण्डसशल्कानां सर्वशः दव्यकन्या- भ्यामन्यत्राप्यनिवृ त्तिभोजने |

राजोवाः पद्यवर्णा; केशिदिष्यन्ते। श्रपरेस्तु राजयो" रेखा येपां afta |

सिंहतुण्डाः सिदाङृतिमुखाः |

संशल्काः शकलिनः १६

मक्षयेदेकचरानज्ञातांस्च TAA weal aghtor सवान्‌ vara १७॥ रकचशः सर्पालुकादय एकाकिनश्चरन्वि | प्ज्ञातात्नामता जातिविशेषतश्च | मृगद्विजान्‌ | मृगाः पक्तिणश्च wet: + भक्ष्येष्वपि समुदि टन्‌ येऽप्रतिपिद्धस्ते ager श्रसति भचयतां प्राप्नाः समु- दिष्टा इव भवन्ति तु भद्याणां सप्रुदेशोऽत्ति परिदतैव्यतया विशेषत विज्ञाता भक््यपद पतिता 'भच्येष्वपि समुद्दिष्टा" इत्यवमुच्यन्ते | पञ्चनखाश्च वानरश्रगालादयः | सवप्रहणं पादपूरणाथेम्‌ 11 १७॥

द्वाविधं शल्यकं WT खङ्क्रूमशशंस्तथा भक्ष्यान्‌ पश्चनचेष्वादररनुप्रांस्चैकतेदतः १८ पच्चनगवानां मध्याच्छाविधादयो भक्त्या: | waa तु खङ्गं विकल्पः तथा वशिष्ठः ( १४ ४७ ) “खङ्ग g विवदन्ते, इति spatial रकतेादतेा गोाग्यजख्गा भक्त्या: | ‘ag श्चाविसपरभूतीनां पथ्वनखनां मच्यत्ववचनादन्येषाभमक््यतासिद्धः सर्वान्प- श्नखानिति प्रतिपेधवचनमनथैक्नम्‌" | नैष दाषः | सर्वशब्देन प्रतिषेधे स्पष्टा प्रतिपत्तिर्भवति | भस्यविशोषनिर्देोन तदन्येषां या श्रभद्त्यताप्रतिपत्तिः सा श्रानुमानिक्रो प्रतिपत्तिः गौरवं हि तथा स्यात्‌ १८

छत्राकं sae लानं ग्रामङ्गकटम्‌ पलाण्डु TAA चैव मत्या जग्ध्वा Taz १९॥

Sah कवकानि)

४२८ मेषातिथिमाष्यसमश्ङकुता | [ qm: विड्वराहः MANA: खलन्तरविहारः | एतानि भन्तयित्वा पतिता भवेत्‌ पतितप्रायश्चित्तं कुर्यात्‌ व्यति (११। ५६) “गहि तान्ना्योजंग्धिः सुरापानसमानि षट्‌" १८ 1

ञ्रमत्येतानि 1S जग्ध्वा कच्छ सान्तपनं चरेत्‌ यतिचान्द्रायणं वाऽपि शेपेपूपवसेर्दहः २० खमत्या ugha षट जग्ध्वा षण्यामन्यतममपि मक्तणस्य श्रविघेयत्व- निमित्ततया साहित्यस्याविवक्ता शेषेषु say भक्षणे लादितव्रचनिर्यासादिपु एकमदोराघ्रे Bala AE: mse रात्रावपि टृष्टप्रयोगः “शरदश्च कृष्थमहरजैने चेति" ( WAT < ) | येषु चात्र प्रकरणे भ्रतिषिद्धेषु प्रायरिचत्ताधिकारे प्रतिपदं प्रायरिचत्तमन्यद्भ च्यते “'क्रव्यादसूकरे""स्यादि ( ११ १५६ ) तत्र तदेव द्रष्टव्यं प्रतिपदविहितत्वात्‌ | श्रस्य चोपवासस्यान्यत्र चरिताथैत्वात्‌ २०

संवत्सरस्यकमपि weg’ द्विजोत्तमः अ्रनातयुक्तशुद्धयथं ज्ञातस्य तु विशेषतः २१ मोज्यशुद्रगृहभोाजिने त्राद्यणस्येदमुच्यते | यस्य YR गृहे यानि ब्राह्मणानामभेोज्यान्यन्नानि सम्भवन्ति, दूरतः परिहियन्त, तादृशस्य गृहे यो MaMa as तस्य प्रतिपिद्धान्नमेोजनाशङ्का्या प्राजापत्यङकरचरण- मुपदिश्यते श्रविशोषनेादनारया प्राजापत्यं ad प्रतीयत इति वद्यामः | सन्ञातभुक्तशुद्धवर्थमज्ञातदेषशङ्कायामाह दषो यदि yy तस्व Tar | Cag ईदृशस्य शुद्धि वदयति (41 १२७ ) “्रदृ्टमद्धर्मिर्थिक्तमिति"? | तस्य विषयं तत्नैव दश्ैविष्यामः | ज्ञातस्य तु te विश्रेषतः वैशेषिकं प्रायरिचत्तं करतैभ्यम्‌, यस्य यद्रिदिः प्रतिपक््म्‌ २१॥ यज्ञाय ब्राद्मणेवध्याः प्रशस्ता मृगपक्षिणः भृत्यानां चैव इत्यथमगस्त्यो ATATTTTT २२॥ भचयप्रसङ्खन दिसाऽभ्यनुज्ञायते | aay Pies भस्यादेभोजनान्तरासेमवे भदवमृगपक्तिवधः wader: भृत्याः प्राग्ग्याख्याताः |

श्रध्यायः | मनुस्मरतिः | ४२८

श्रगस्त्यल्तथाकृतवानित्यगस्त्यप्रहणं प्र्शसाथम्‌ | यन्ञार्यमित्यायोऽधं-्लोकेऽ्वाद एव aa हि वधः प्रस्यक्तश्रुतित्रिहितत्वाहेव सिद्धः | NAVE ये भच्यतयामनुज्ञाताः |

एष एवाथ उत्तरश्लोके विस्तरतः कर्माथैवादतया कथ्यते 1) २२

बभूवु पुरोडाशा भक्ष्याणां मृगपक्षिणाम्‌ पुराणेष्टपिय्ञपु ब्रह्क्षतरसत्रेषु २३ षटूविंशत्संवत्सरं नाम सत्रं तत्र मृगप्तिवध stata: सेोऽनेनानूयते। इ" तत्र ब्राह्मणं “afudse गृहपतिम्'गयां याति तत्र यान्यान्म्रगान्हन्ति तेषां तरसाः पुराडाशा भवन्तिः | गर्थवादत्वाह पर वुरिति भूतप्रययं विवक्ता। तेनाश्त्वेऽपि भवन्ति | एवं पुराणेष्वपि कंवलं करिचददयत्वे सत्राणां व्यवहार इति दशनाभिप्राय- मेतत्‌ पुराणेष्विति gassed यदि फेचित्सर्वाण्येव हरेयुस्तेषामेप विधिर मवतीति' मन्तव्यम्‌ | श्रथवा यः सख्यं aa वेदितुमसमथैः केवलं परप्रसिद्धग “मदहाजने येन गतः पन्थाः"? इति न्यायेन प्रवतैते aa तवेतुच्यते पुराणेष्विति | नायमिदं प्रथमक्रा धर्मः किंतर्हि श्रनादिः | पुणा ऋषयः | Aaa: केचन तपःसिद्धाः, जायन्तरं वा यथा महाभार- तादौ वर्धितम्‌ | चात्र निबन्धः करैव्यः '"कपीर्णां जात्यन्तरत्वे गन्धर्वादिवत्कथं यागेष्व- धिकारः, इति यताऽयमथेवादो येनकंनचिदालम्बनेन प्रतीयते | ब्रह्मक्षत्र सताः ब्रह्मत्तत्रिययज्ञाः २३

यक्तिंचिरपनेदस युक्तं भक्ष्यं भोज्यमगर्हितम्‌ तत्पयु franca’ हविःशेषं यद्वत्‌ २४ भक्ष्यं यत्किंचित्स्नेह संयुक्तम्‌ भोज्यमोदनादि युक्तिमुष्योरेकाथैत्वेऽपि प्रथगुपादानाद्विषयमेदऽयं प्रतीयत | गदि तं शुक्ततामनापन्नम्‌ | तत्पथुंषितमप्याद्यम्‌ रा्यन्तरे पयुंषितमुच्यते पूरः सिद्धमप्यपरे्ुः पयंषितं भवति स्नेह संयुक्तमिति | एवं संदिष्यते | क्षि यत्सेहसेयक्तं मत्प्युषितं रसमिश्रशाकादि ततपयुंषितमशितग्यम्‌, उत ॒शृष्कस्यापि पर्युपितभ्य भक्तणकाले स्नेहसंयोगः क्न्य: | मर्यापूपायपि पयुंषितं भोजनकाले स्नेदेन संयोज्य भक्तयितन्यमिति।

४३० मेधातिथिभाष्यखमलङ्कता [ पञ्चमः

aq सन्दिद्यते--र्नेहयुक्तानां भक््यतोच्यते, तत्पयुंषितमादयमिति, उदिश्यमाने स्नेदसंयुक्तमिदं पुन्तिपेयर्थे। हि तच्छब्दसम्बन्धोऽस्य श्रुतो यत्पयु षितं तत्‌ स्नेहसंयुक्तमायमितिः' |

उच्यते हविःशोषाणां पयुषितानामस्नेद संयुक्तानां तेषां वचनमनथैम्‌ तेषां स्नेहतयुक्तानां परिवासः संभरति एवं तेषां वचनमथैवद्धवति यदि भोजनकाले तेषां स्नेहर्सयोगे नापेच्यते श्रतस्तेषां तावद्धोजनकाल्ल एव स्ेदसंयोगनिरपेत्ततया वचनस्याथैवत्वम्‌ |

ययेवं तथापि संदेहः भ्रथेवत्वाद्विशेषपदस्य aaa स्ने्संयुक्तशब्दम्य न्याय्याः! |

उच्यते। एतावदत्र सनदे sty | यथाश्रुतसम्बन्धस्य बल्तीयस्त्वात्कि हविःशेपपद- मनुबाशरस्तु उतानथेकरत्वं मा प्रापदिति wags तेन Meares: क्रियताम्‌ तत्रान- थेक्याद्ञ्यवदहितकल्पना ज्यायसी समाचारान्निणैयः `

सपिस्तेल्लवसामलनाः ‘aR? २४

चिरस्थितमपि त्वाद्यमस्नेहक्तं द्विजातिभिः . @ नव यवगाभूमजं सव पयसश्च विक्रिया २५॥ facfead द्विरात्राधन्तरितम्‌। श्रपिशन्दादाक्तमियत्रापि सम्बन्धयितभ्यम्‌ | स्नेहा क्तमपि यवगोधूमजं सक्तपूपादि | पयसा विक्रिया विकारा दधिमधितादयः २५॥

एतदुक्तं द्विजातीनां भक्ष्यामक्ष्यमरेषतः मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवरनने २६ प्रायेन क्ोकारथँन पूर्वप्रकरणमवच्छिनत्ति तदेतदनन्तरमनुक्रान्तं प्रकरणमन्‌ द्विजातीनां शूद्राणामिति, sat तु agead तच्छूदराणामपीति प्रकरणम्यवन्धरद- प्रयाजनम्‌ | waa मांसभक्षणे प्रकारो वच्यते | यश्च aga फलं तच्छूहस्यापि भवतीति ¦ द्मन्यथा “्रभच्याणि द्विजातीनाम्‌), ( श्ललो° ५) इयधिकाराघ्नश्यनादिष्विव शर्य माखभन्तणेऽपि कामचारः स्यात्‌ | “ged gard शिष्टस्य मासस्य भच्यता वरयते ( शला० ३२ ) “इेवान्पि Prashant खादन्मांसं दुष्यतीति दवादयर्चने dea मांसेन | ये द्विजातीनां प्रतिषिद्धा गृगशङ्कन्तास्तेऽमेध्याः | भरतश्च तेषां मांसेन देवाचनासंमवादतच्धैषत्या-

प्रध्यायः | wgeata: | ४२१

मच्त्यत्वादन्येऽपि प्रकरणभेदाः--यथां नाद्मणथादीनां सखृगप्तिथः प्रतिषिदढधाः--ते शूद्रस्यापि प्रकारान्तरेण प्रतिषिद्धा भवन्ति तत्र प्रकरणमेदेन किञ्चिदुच्यते | ल्युनादिप्रतिषेधः शूद्रस्य भवतिः?

श्रस्ति तावत्प्रकरणमेदेन प्रयोजन लश्चनादिप्रतिषेथे शूद्रस्याधिकार मा भूदिति। माँसेऽपि देवायचैने गृहस्थस्याधिकारादगरहस्थस्य शूद्रस्य यथाकाम्यम्‌ |

ag पाकयज्ञ शुद्रस्याधिकारः सित एव भोजनं गृहस्थानां विदितम्‌ लश॒नादिभिः पाकयज्ञाः क्रियन्ते ततश्च नापि शूद्रस्य यथाकाम्यं agareat मत्याः स्युः? |

का ata: |

“द्विजातिग्रहणमनथेकम्‌'

परिहतमेतदगृहस्थक्य प्रोषितस्य वा कामचारः DRA यदहूतं तन्न मेक्तञ्यम्‌ | शेपभुग्धवेदिव्यस्यायमथैः श्रकनवैश्देवक्रियेण भोक्तव्यम्‌? | तत्र यस्यैव यागलाधनता FT AA मेभ्यं॑हेतन्यम्‌। श्रन्ये तु भेजने Haflazeca मध्य1हे ayaa) तच्चाहूतशेषमपि प्रतिपिद्धम्‌। मासे तु पुनवेचनान्नियमः "न कदा- चिदेवानुपयुक्तं भोज्यमिति'।

Cafe चातुरण्स्यात्राधि क्ारप्तदा यद्यति परस्तात्‌ श॒द्धिषेधैौ-- "चतुर्णामपि वर्णानामित्तिः- तदनर्थकम्‌! |

ada तस्य प्रयोजने व्यामः

श्रथ--““श्वरमासाययपि grea aed प्राप्रोति द्विजातिग्रदणादपूतैत्रः |

fa तेकादशे 'विड्वराहखरोषटाणामित्यादिश्लोक्त्रयनिर्दिष्टाः ( ११। १५४ ) ्ु्रस्यापि भक्त्या इति ज्ञापकं दरौयिष्यामः २६

प्रोक्षितं भक्षयेन्मांस ब्राह्मणानां काम्यया यथाविधि नियुक्तस्तु प्राणानमेत्र चालये २७

adit ah हतशिषटं ate लक्षणया प्रोक्षितुच्यते

Cag प्रोक्तितशब्डा यैगिक उन्तसेचन zeae धातोः प्रक्ञालनक्रियानिमित्तकः | नथा प्रोत्तणीरासादयः “घृतं प्रोत्तपीयमिति' 'प्रोक्तणीभिरुप्रजिताः ev इति ada क्रियायोगास्युज्यते यद्यासेचनसाधनम्‌, तत्र Hat वैदिकसंस्कारनिमित्तकानां स्वस- म्वन्धे पश्युलक्तणाद्रारेथ मासि sada | मुख्यं शब्दाथेमतिक्रम्य किमिति लच्तणाऽ- aad | श्रत प्र्तालितसुदकादिना युक्तम्‌ |

४३२ मेधातिथिभाष्यसलमलङकुता [ a9:

सस्यम्‌ | यद्यत्र वाक्यान्तराण्यथैवादाश्च शेषभूता स्युः--श्रनुपाकृतमांसानि' “भरसंस्छृतान्पशून्मन्त्रैरितिः श्रतस्तत्पयल्लिचनयाऽयमेवार्थो ऽवतिष्ठते |

“भयदं वं ततत एव सिद्धत्वात्किमनेनः, |

कंचिकाहुः--श्रनुवाक्$यम्‌ | मां सेनया भक्तगस्य विधिस्तावदयं भवति qeafa- घाताथिनो क्िप्सया प्रवृच्युपपत्तेः। हि विधिरुच्यते यः पुरुषस्य eda प्रयोजनेन प्रवृत्तावसत्यां प्रवृच्यवबोधकः, 'यावऽजीवमम्भिहोत्रं जुहुयादिति शाष्लमेवात्र प्रमा- शम्‌ | यत्र'्रस्मिन्कृते इदमभिमतमभिनि्व॑तैते aad वाऽयमन् श्रापततिःपएवमन्वयव्य- तिरेकाभ्यामवगम्यते तत्र Utada aad | यत्र तु नायमन्यतोऽवगमः केवलागभै- कगोचर: विधिरिति चेच्यते। इह तु भोजने ad पुष्टिरुपजायते, यहुःखं afi. तैत इति, बाला aff स्तनपायिनेऽनुपदिष्टमवयन्ति नियमोऽपि भवति, तदूपानव- धारणात्‌ यदि तावस्प्रोच्ितं भक्तयेदेवेति नियमस्तदा कालविशेषावच्छेदाभावादा- हारविहारकाल। भप्यवसीहेयुरनवरतमश्नन्नेवासीत, श्रशक्यश्चाथै उपदिष्टः स्यात्‌ | यथोक्तम्‌ ‘sara’ "यदहरेव प्रयवेयादितिः। महाभाष्यकारेण विधिविशेप एव नियमन उक्तः श्रसम्भवति विधै कुतो नियमः चान्येन प्रोज्तितमन्येन ara | तस्मादयमनथः ग्रथ--“प्रोक्तितमेवेति अप्रोक्षितं नेति परिसंख्या a fF प्रोच्विताप्रोक्षितोभयभक्तणस्य त्य गाद शनाया निवृत्तौ युगपत्पर्यायेण ar sacar afte. ख्यालत्तणस्य विद्यमानत्वात्‌? तथा ऽप्यनुपाकृतमांसानीत्येव सिद्धम्‌ |

Het सखस्य Gaeta देाषमुपपाक्यन्ते। श्रविशेपेण सवीप्रो्तितप्रतिषेषे शकुनी. नामपि प्रतिषेधः प्राप्रोति येषामेव प्रोत्तं विरहितं तेषां तु प्रतिविधानादयभाव।- दिति विशेषपरिभ्रहे प्रमाणमस्ति |

तदयुक्तं मन्यन्ते। एवं सति भेदेन शकुनीनां प्रतिषेधानुक्रमेण. गमक्रतात्‌ |

तस्मान्छ्ुतकमांङ्गत्वेन नियमश्य प्रोक्तितमांसभन्तणस्यायमनुचादं इति युक्तं रृ्टान्त- तया | यथा aaa भन्तणम्‌ , श्रमन्तणाच्छाखातिक्रमः, एवमुत्तरष्वपि निमित्तेषु ¦ श्रलुवादश्चेत्परिसंख्यापेन्ताप्यस्तु | गोज्यजमांसमप्रोक्तितं भक्तयेदिलयनेनैतदनुपाकृता- नामेवासहूपमनूयते sofware ब्राह्मथकाम्यादिनिमित्तेष्वनुज्ञापनाथैः ¦

प्रन्यश्च ^“श्रन्चितं वृथामास मपि? (ष। २१२) चातुधिंकेन वृथामां शब्देन एतद- नुपरिज्ञाताथमितरथा विज्ञायेत किं तद्‌ प्रथामां समिति | AAA एकत्र ABST AMT SHAT करपयित्व येन देवाद्यर्चनं कृतं तदीयं मांस मन्येनाप्यतिथ्यादिना भोक्तव्यम्‌ | अन- धिङ्तेनापि देवाद्य्चनेन ह्यतिथ्याहयः परगृहे तदीयेन aaa देवा्चनेऽधिक्रियन्ते श्रथ कल्पयित्वा यदि कृते तदाहंत्यशितुम्‌ | द्वितीयस्तु प्रतिषेधो ““हेवान्पितृनिति,,(३२) खगृर-

श्रध्यायः | मनुस्मृतिः | ४३३

ऽधिहकवानामङृतवतां भक्ताय यस्तं ^ ग्रसंम्करतान्पशून्मन्ट रिति"? ( ३६ ) उक्तः crammed: | एदं पञ्चापि निषेषवाक्यानि प्रथगर्थानि दशितानि जाह्यणानां कास्यया "काम्याः कामना इच्छा | काम्याशब्देः छान्दमः | “यदा न्राह्मणादीनामप्राज्तितानामिदमनुज्ञाने, तदा करि पुनरयं नियमः ? waa शाखातिक्रमः 9 उत प्रतिप्रसवमात्रम्‌ प्रतिप्रसवे aimed विवाहे पुनभक्तम्यमिति वचनादपि प्रतिषेधाप्रवृत्तिविंवाहे गम्यत? |

भोाजनाथैमावश्यकं किं तु ब्राह्यणा यदि गरीयांसस्तदा तद्रचनातिक्रमा युक्तः |

न्ये तु "क्रत्वादि श्ले।के (३२) ब्राह्मणानामित्यनुवत्यै शशादिमांसस्यापि बिधिमि- जन्ति यज्ञविवाहयोारन्यत्र गोष्ठोभोजनाह यदि ब्राह्मणा भ्रथेयन्तं तदा तेषां मासे खहूपेण देवैदेशिकया प्रविपिद्धम्‌, त्रवस्थाविशेषे प्रान्तं देवा्यनादीनि कतैव्यानि विशेष; प्रतिषिद्धः। तस्य व्राह्मयकामनानिमित्तत श्भ्यतुज्ञाता, नतु (“क्रव्यादा न्शकुनान्‌”› इत्यादेः प्रतिपेधस्य--““निव्रत्तिस्तु महाफन्तेति' (gato ११) कृत- सङस्पस्तस्याप्यनुज्ञानमिष्यते प्रोक्षिते प्रोक्षिते छृताचनेऽक्ृता्चैन वा |

यथाविधिनियुक्तस्त पाणानामेव चात्यये ag श्राद्धे नियुक्तो ऽपोक्तणेनापि भन्तयेत्‌ एष हि यथाशास्न' नियोगस्तत्र श्राद्धं नियमा उक्ता एव “केतितस्तु यथान्यायं? “कथंचिदण्यतिक्रामननितिः' ( १०० ) श्राद्ध teat इसयभ्युपेत्यदमहं नाञ्नामीति लभ्यते वक्तुम्‌, श्रमद्त्यमशचिकरं व्याधि- जनने वर्जयित्वा, दविष्यविधानान्न vet यद्रोचते तत्तन्नाप्रातिकरं दीयते ! श्रत ददं वचन मधघुपकं एव |

“ag मधुपर्के नास्ति नियोगः श्रशितन्यं मधुपरकहियेति नियमः, नासौ मधुपक्रंस् विधिः। दहि तत्राधिक्रृतो धन्यो राजादिः यथैव “नास्यानशन्गृहे वसदितिः? गृहस्थस्य नियमे! दश्यते एतेनावगम्यते aaa दातव्यमिति ¦ यस्तु aaa एवं पूजितसमादानेन पूज्यस्याशनन, हि aaa कमं |

“ag चातिथ्यमेवानित्यम्‌ ? |

सत्यम्‌ ze प्रो्युसादनेन धरममाथमनुष्ठानम्‌ तस्य नियमेक्तधर्माथैमेव arg. तम्य हि गोरत्सर्गपन्ते विहितो “atatar मधुपकंः स्यादिति? |

नन्वादिवंञ्ये वचनस्यापि विषय इति चेत्‌ |

अस्त्रयमपि पूवंवदनुबदः श्राद्धे भाविविंञ्ये

“aq चाचिविभ्ये उक्तमेव इडादिभक्तणं यजमानस्य aa शाखनिबन्धना नियमः, पतििजाम्‌? |

५५

४३४ मेधातिथिभाष्यसमलङ्कुता | [ पश्वमः

सत्यम्‌ | fag ऋत्विजा यदि भक्षयन्ति ते प्रवादयन्ते भ्रविदितेन er nt; arty युज्यन्ते |

ननु तेषां भक्तयमधिङ्ृतानामास्ताम्‌ | हि ते कमफलतेन युज्यन्ते शरत्यादिरिं परिक्रोता विहितान्पदार्थाननुतिष्ठति विहितश्च “यजमानपच्चमा इडां भ्य. न्तोति?। तेषां भक्णतोऽस्यभ्युपगतातविंञ्यानां नियतं भक्तणं तदा तेनानु्यत इति युक्तम्‌ हि श्राद्धभुजामृत्विजां waa शाक्लीययोगः यजमानस्यैवानुवाहः किमथे इति चेन्नानुवादः प्रयोजनमपेच्तते। करिति staufer चात्रोच्यते। श्मत्रापि यदा गोपेन गोवधपूजाऽभ्युपगता तद्ावश्यमरितन्यम्‌ तदनुप्रहाथेमसौी ays. कंपूजां प्रतीक्ति | sa: gat तेन क्रिया सम्पादनीया | seam प्राक्रमिकस्या- भावादपरिपूर्येन मधुपकण तदनु्रहासम्पत्तेरतस्मिन्प्रतिषिदधरमासाशने मघुपर्कपूजा्िथय प्रथममेधाभ्युपगन्तन्यम्‌ | ब्राह्मणभोजने ब्रह्मचारिणस्तु त्रतवदनुज्ञानादनशनमेव ma मसिस्य |

प्राणानामेव चात्यये | प्रकृतत्वादेवाद््चैनमन्तरेण श्रभच्यमाणे व्याधिना ज्ञुधा मोजनान्तरासम्भवे जीवनाशशङ्का्या गोजा वि भक्तयित्तव्यम्‌। ‘ada एवात्मा गोपायदिः- त्येतच्छयुतिमूलाऽयं faa: | vated निमित्ते मांस मनभन्नात्महा सम्पद्यते श्रात्मवध “ada एवात्मानं गोपायेत्तस्मादुह पुरायुषः स्वःकामोी प्रेयादल्लोक्यं ह्य तद्धबतीत्यादि" श्ुतिभिर्मन्त्राथवादैश्च तैर्दीषवान्नेति ज्ञापितम्‌ | तथाहि मन्त्रः

“शस्या नाम ते ल्लोका न्धेन तमसाऽवृताः | ताँस्ते प्रेयाभिगच्छन्ति ये कं चात्महनो जनाः Ww’ इति

ब्रक्मचारिणोऽपि प्राणायये भक्तणमिष्यते तस्यैव बाल्यायवस्थानिमित्तं वाचनिक प्रायश्चित्तं भविष्यतीति--“न्रह्मचारी तु योाश्चोयान्मधघु मांसं कदाचनेति" (gees) | चधा तु प्राणालययाशङ्कायां प्रतिषिद्धमासाशनमपीति व्यासः (Ho Fo ३।४।२८} जाधनीनिशौनेचकादिकं चेष्यते एतावता अतीतव्याधौ तु शक्यमेतत्‌ ज्ञातुम- वश्यमरितेनानेन जीवतीति तत्र प्रतिषिद्धमाम्यक्रुक्करुटादिममांसमत्तणमिष्यत। परोच्चणदेवाभ्यचनरदितस्य तु प्रकृतत्वादस्यनुज्ञानम्‌ व्यापेश्च केवलभुतपन्नम्य निद्च्य्थ यावत्छृशत्तय्यातुरदु्बेलादीनां स्वकालं मांसाशने नियमत इष्यते |

““खोमयनित्याः क्यिणः,श्रमग्याध्या कशिताः।

नित्यमांसरसादारा ्ातुराश्चापि दुर्बलाः ॥"'

धमप्राखितस्यापि ागमांसस्य देवतायचंन तु तैरवश्यं कतैव्यम्‌ aera g कस्मिश्चिदहनि दाषः २७॥

weary: | मनुस््रतिः | ४३५

प्राणस्यान्नमिदं सर्वं प्रजापतिरकल्पयत्‌ स्थावरं जङ्गमं चैव सवं प्राणस्य माननम्‌ २८ प्राणः et वायुः जीववीजभूतः | पच्ववरत्तस्योदानादिक्रस्य शरीरस्थियथैम्‌ इदं सर्वं जगत्प्रजापतिरज्नतवेनाकल्पयत्‌ | श्दमिति सामान्यतो निर्दिश्य विशेषं निदिंशति स्थावरं जङ्गममिति। श्रतो हेतोः सर्व प्राणस्य भोज नस्‌ I तिर्यक्पक्तिमदुष्यसरीसृपावस्थहेतुमद्रेद- निर्देशात्‌ द्वितीयं सर्वग्रहणमपुनर्क्तम्‌ | यतः प्रजापतिना aaa प्राणस्य कर्पितम्‌ wa: waar भाजनम्‌ | तथा प्राणसंवादोपनिपदि श्रूयते ( arate ५।२।१ ) “सदोवाच किं ass भविष्यतीति | यदिदं किचित्‌ श्राऽश्वभ्य श्रा कोटपतङ्कभ्यः इवि २८ चराणामन्नमचरा दंष्िणमप्यदष्टिणः ` अहस्ताश्च सहस्तानां शूराणां चैव भीरवः २९ चराश्वरणपतनरणोत्साहये!गिनः श्येननक्गलादयः | तेषामचराः सपेकपातादयः MA | ud aferat सिहव्याघ्ादोनां wéfera: ररप्रषतादयो गाः हस्ताः AMRIT: सहस्तानां नकुलनिषादादोनाम्‌ | णां महेत्सायुक्तानां जीवितनिरपेचायां भौ रवः प्रियजीविताः wer सत्वा श्रन्नतेन हन्यन्ते VE ` नात्ता दुप्यत्यदन्नाच्ान्‌ भ्राणिनेश्हन्यहन्यपि धात्रैव सृष्टा द्याद्याध प्राणिनेज्तार एव ३० MAT मन्तयिता। सआद्यान्पाणिनः अत्तु शक्यान्‌। प्रतिदिवसं wean दुष्यति \ प्रजापतिना अत्तारं व्या उभयेऽपि Fer: | तस्मास्राणात्यये मांसमवश्यं मदटपायमिति वरिश्छोकौ विपरेरस्याथैवादः ३० यज्ञाय जग्धिभांसस्येव्येप Zar परिधिः स्मृतः श्रताऽन्यथाप्रद्र्तिस्तु राक्षस विधिस्स्यते ३१॥. ` यज्ञा्थं ससस्य पिण्डप्रारित्रादिजग्धिर्शनम। रघ देवो विरि satay fay | अन्यथ तु मांसाशिनः शरीरपुशधैकमांलाणने agfa: राक्षो विधिः पिशाचानां मांसभत्तणे स्थितिरिति निन्दा ३१॥

४३६ मेधातिथिभाष्यसमल्ङगुता | [ पश्वमः क्रीत्वा स्वयं वाऽप्युत्पाद्य परोपङ़ृतमेव वा |! देवान्ितु'श्वाचयित्वा खादन्पासं दुष्यति ३२॥

मृगपक्तिमांस विषयमिदं शाखम्‌ |

रसुप्रषतादोनां शशक्पिललादीनां ate देवानां पितृणां aia कृत्वा खादतो दषः |

यथा गृहे वैश्वदेवाय कृते संविधाने विनाऽपि वैशवदेवेनोदनादिभोजनमस्ति, तथा मांसस्य एवमथैमेतत्पुनव॑चनं दे वार्प्तिश्याचयित्वेति अन्यथा गृद- स्थस्य पूर्वमेव भाजनमेवंरूपम्‌ |

देवेभ्य इति तेन शब्हैनादिश्य शुची देशे मांसस्य प्रक्तेपः यदि वा wat वायवे सूर्याय जातवेदस इति देवाचने कतैम्यम्‌ |

gat एवंरूपा श्राहुतयः कृता श्रग्निमतो ऽन्यत्र भवन्ति नचाप्नौ हामेन विना अन्निहरयं wasay | कर्मान्तरस्य प्रयोगान्तरस्य प्रतिपादितत्वात्‌ श्रास्तां तावदेतत्‌ |

भन्ये तु श्राद्धं पितृणामचं नमाहुः | दृष्टश्च श्राद्धेऽचैनप्रयागः पित्‌ श्चैव देवा न्वदन्ति। ततश्च सवस्मृतिकारौः श्राद्धमेव विरहितम्‌ , पुनरन्या काचिदेव क्रिया |

(“कथं पुनी सस्य क्रयलम्भवः यावता भ्रापणमूमेमीसं aaa Vaasa |

सौनिकैर दतस्य स्वयं मृतस्य पशोमीसमभक्यमनारोग्यकरत्वात्‌? |

उच्यते | व्याधशाक्रुनिक्षादिभिराहतं कष्यते ते सौनिका इति प्रसिद्धास्तैशच विक्रया श्राम्यद्धिगर areata भवति | तदा सम्भवति क्रयः चि तत्सौनमुच्यते ¦

स्वयं वाऽप्युत्पाद्य | ब्राह्मणा याच्या, aaa सृगयाकमेणा ३२

नाद्यादविधिना मांसं विधिज्ञोऽनापदि दिजः जग्ध्वा द्यदिधिना पासं प्रतस्तेरयतेऽशः ३३ परवोक्ताद्‌ बाद्यचैनगिष्टात्‌ बाह्मणकामनादिनिमित्तात्‌ अन्तरं यद्भक्तं सोऽविधिस्तन नाश्नीयात्‌ मांसम्‌ | उक्तानुवादाभयम्‌ | श्राप दि प्राणायये देवाद्यचैनमपि नापेच्यम्‌ | “aq चैतद्‌।प निमित्ततयाक्तमेव ततश्च विधिरवायं नाविधिः 1 सत्यम्‌ प्राचितसम्बन्धाद्रोग्यजस्यैव aa संनिधानाशङ्का्यां शशादिविषयेऽभ्यनु- ह्ानाथेमनापदीद्युच्यते | विध्यर्थाचुष्ठानपरो विधिज्ञ उच्यते। तथा दौकिकानुष्ठानेऽपि जानातिर्‌- पचारात्मयुज्यते। एष नञ्जानातीति भटुष्ठानपरे प्रयुखते |

wana: | मनुस्मृतिः | ४३७

अत्र फलकथायं-- जग्ध्वा ame निमित्तेन। पेता मतस्तैः प्राणिभि- रवशेाऽव्यते येन विषयेण यो dat मसमश्रावि तस्य Ren पीडा भवति, एता- वन्मा परमेतत्‌ | श्रन्यथा प्रायेण छागादिमांसमश्नन्ति लोकाः, द्धागादया मां लाशिनः | अथवा तत्कृतेन पापेन क्रव्याद्धिरप्ययमानस्तैरयत इस्युच्यते 1) ३३ तादृशं भवत्येनो मृगन्न्तुधंनार्थिनः यादशं भवति प्रेय हथामांसानि खादतः ३४ प्रसिद्धाथैः श्लोकः ३४ नियुक्तस्तु यथान्यायं यो मांसं नात्ति मानवः प्रत्य पशुतां याति संभवानेकविंशतिम्‌ ३५ सम्भवान्‌ जन्मानि | saga प्राणास्ययस्लम्भतरे Fa at करोति श्रथ मांसमश्नाति दुश्यत्येव ३५ असंस्करतान्यञ्न्मन्त्रनाय्राद्धिः कदाचन मन्त्रस्तु संस्करतानय्ा्छाशवत विधिमास्थितः ३६ प्रोत्तणादयः पशुबन्धे मन्त्रवन्तः Genrer विदितास्ते येषां क्रियन्ते पशूनां वैदिक- यगशेषाणां मांसमद्यात्‌ सीतायज्ञादिपु सलयपि सामयाचारिकयागशेष्वे मन्त्र- संस्काराभावादइभकचयता | श्राश्चतस्‌ | शाश्वतो नित्यो वैदिक इत्यथैः | स्थित ्मात्रितः॥ ३६॥ gaa सङ्गं इर्यातिष्टपशु तथा त्वेव तु रधा हन्तु पशुमिच्छेत्कदाचन ३७ यष्र्षा बुद्धिः स्यात्‌--“*सीतायज्ञखण्डियज्ञचण्डिकायागादिपु ममाचारप्रमागेषु, पश - पथः फलकामस्य न्याय्यः, रशा हि पष्युवधोपयाचितकनातिशयवती सस्थसम्पत्तिरिति?- tata | सङ्के प्र्ावातयशवधप्रल ` चृतप्शयु' कुर्यात्‌ घरृतपश्यमेव कुर्यात्‌ पशुना यष्टव्ये तत्स्थाने घृतेन यजेत देवताः तद्धि सामान्यन यागद्रव्यम्‌ | प्रथवा विष्टुपशयु पिष्टमयपशु पतिकृति sear देवताभ्य उपदरेत्‌, fees वा पुतडा- शादि कृत्वा | “कथमयं बृथा पशुवधः उच्यते | हिसायां समाचारः प्रमाणम्‌ | ननु सख्लीशृद्रजनानामवैद्यतवान्नान्न वेदमूलता शय्या कल्पयितुम्‌ | देवताराधना्थ तदा तदाचरन्ति। देवताराधनार्थानि वैदिकानि कर्मायि, Wada देवताते: | अन्वय

४३८ मेधातिथि भाष्यसमलङकुता | [ ve:

व्यतिरेकमूलतां चात्रेच्छन्ति, श्यते पश्ुवधोपयाचितकन फलसम्पत्तिरिति मन्यमानाः | mat बेदमूलता अन्वयव्यतिरेकावपि भ्रान्तिमात्रम्‌ भ्रसङ्द्रपमिचारात्‌ | Balsa श्छोको न्यायग्राप्रा्थानुवाद एव सौदहादादाचार्येण पठितः ३७ यावन्ति प्ुरोमाणि MACH ATE मारणम्‌ TTA: प्राप्नोति पत्य जन्मनि जन्मनि ३८ तावतीजन्मनामाघृत्तौर्मारणं प्राप्रोति। वृथापशुघ्नः शतिस्छव्योरचादितं wad यः करोति तञ्च प्रकरणान्महानवम्या दिषु लौकिके्यत्कियते। ‘con’ इति कप्रयये छान्दसं रूपम्‌ ३८ AAT पशवः AG स्वयमेव खयम्थुवा TAT भूत्यै सवस्य तस्माद्ज्ञेवधोऽवधः ३९ नायमनन्तरोक्तं हषः श्रुतिस्मृतिचोदिते वधे यो वधो यज्ञाङ्गभूतसतज्निषरं्यथैमेव स्वयभुवा प्रजापतिना aya: ger उत्पादिताः | खयमेवेत्यथैवादः | MET जगतो विश्रस्य यज्ञा व्येतिषटोमादिः, yeh भूतिनिभवः gfe: स्फीनिः। तस्मात्तत्र ये वधः सोऽवधो Aaa: | दिंसाजन्यस्य पापस्य निवरृत्तिरवमुच्यते ॥२६॥ ग्रोपध्यः पशवो दक्षास्तियेः पक्षिणस्तथा mart निधनं प्राप्ताः ्ाप्नुबन्तयुच्छितीः पनः ४० “कथं पुनरयज्ञे हिसादेपेा नासि? | उच्यते fear farmer महानपक्रारः प्राणवियोगेन पुत्रदारघनविभवा- दिवियोगेन सर्वानर्थोत्पत्तेदुष्कृतस्य समनन्तरं नरकादिफलविपाकस्य प्रत्यासतेः : यज्ञे तु हतानामुपकारः, नापकारः, नरकादिफल्ानुपत्तेः यतो यज्ञे निधनं विनानं गता उच्द्कतीरत्कप, जातितो देवगन्धर्वयोनितवं द्रीपान्तरेपूत्तरकुरुप्रश्तिषु वर्षान्ते वर जन्म प्राप्नुवन्ति। द्थेवादश्चायम्‌ | aa विधिः aad, प्राप्नुवन्तीति वतंमानेपदेशात्‌ | चा्थवादासपरतितिष्ठन्तीतिव्रद्विधिप्रतिपत्तियुक्ता विध्यन्तरस्याभावादसम्भवाज्च | सवे ऽयमविधिमांसभक्षप्रतिषेधशेषः | रेदलोकसंपाद्यतयाऽप्ययं प्रतिषेधो “a a7 gam ad पश्यमिच्छेदिति" यज्चाभ्यनुज्ञाने “aad पशवः ger’ इति aaa भत्तणप्रतिपेधतया प्रतीयते | तथा वक्त्यति “argeat प्राणिनां ईिंसाम्‌ ?" इत्यादि | चात्र विधेरस्ति सम्भवः, तिरश्चामधिकारः सम्भवति, विशेषविज्ञानामावात्‌ | चानधिकरतस्य कतर त्वम्‌ | नाप्यकतृषत्वे शाखीयातकर्मणः Haha: | हात्र र्टवसतु-

weary: | मनुस्मृतिः | ४२३८

स्वाभाव्येन फलोत्पत्तिः | यथा विषमविदुषोऽपि पीतवता जनयत्येव स्वफलम्‌ | ad वैदिकार्थाः | ग्रचैतन्या्चौषधादीनामृतिद्न्यायोऽपि नास्ति | दृष्टं किल कुतश्चन waa: परपरयु- क्तादप्युतिविजां फलम्‌ “यः कामयेत पापोयान्‌ स्यात्‌?? इत्यादि तत्र॒ विध्यन्तरशेषतवा- भावास्स्पष्टत्वाच्च विधिप्रतिपत्तेमनुष्याधिकारत्वाच्च। शाखस्य युक्तो ङ्गन्यापारसमाश्रिता वाचनिकस्तावन्मात्रोऽधिकारः | यथा परङीयाश्चमेधावभ्थे ब्राह्मणस्य प्रायरिचत्तमुक्तम्‌ | aq तवधिकार एव नास्तीप्युक्तम्‌ | श्मोषधथ्यो Tales: | GYAN: | वृषलाः ISM: | तियय ऽपशवोपपि ‘qua: येषां विष्येन चादना “कपिजलानालमेतः, इति | भारप्रवहणादनडवाहस्तियै चो वाजपेयादौ तिरय इति व्यपदिश्यन्ते | यद्यपि तेषां तत्र निधन नास्ति तथ।पि यावती पीडा faa इति at निधनशब्देन लच््यते | पञ्चिणः कपि नादयः | यद्यपि ते पशुत्वेन चोच्यन्ते, भ्रप्रसिद्धतरप्रयोगस्तु | “सप्प्रम्थाः पशवः सप्रारण्याः› इति | गवादयो ऽपच्चिणःचतुष्पाज्जातिव चनः TONE: | गोबलीवरवद्रा मे द्रष्टव्यः Yo WIT यज्ञे पितदवतक्रमेणि aaa पशवो रस्या नान्यत्रतयरवीन्मनुः॥। ४१ wary परन्‌ रि सन्मरेदतवाथविद्ढिजः आतमानं पशुः चव गमयत्युत्तमां गतिम्‌ ४२ यावत्यः क्राधिच्छा्लचोदितर्हिंसास्ताः संच्तिप्य दशयति | मधुपर्को व्याख्यातः तत्र गोवधे विदितः यज्ञो उ्यातिष्टोमादिस्तत्र संस्थेकादशिन्यादि। पश्युवधरो निरूढपशुवन्धादिः स्वतन्त्रम्‌ | एवं | पितृदैवतं पितरो देवता यस्मिन्कर्मण्यष्टकादहै, नतु श्राद्धम्‌ | तद्धि सिद्धेन मासेन विदितम्‌ पशुवभश्चोदितः ¦ चेदमेव विधायकं युक्तम्‌, उत्पत्तौ श्राद्धस्य fear चोदितत्वात्‌ अरस्य विस्पष्ट विधानादष्टका पश्ुवधेनापि ag’ शक्य त्वाद्वि धित्वे चास्य मूलकस्पनाप्रमङ्खाद्विष्यन्त रशो षतायाश्च वद्यमाणयात्‌ | येषां तु मतं तृणां देवतानां करम, महायज्ञादि | Madde भृत्यानां चै gama परशुदिसनमप्राप्त प्राणाययेऽभ्य- ज्ञायते ४१॥ ग्रहे गुरावरण्ये वा निवसनात्सवान्दिनः नावेदविहितां धिसापाप्यपि समाचरेत्‌ ४३

RYO मेधातिथिभाष्यसलमलङ्कुता [ पच्चमः

ध्रवेविहितदहिंसाप्रतिषेधोाऽयम्‌ | वेदवि्िताऽभ्यनुक्ञायते |

“a गुरी वलते ब्रह्मचारिणोाऽरण्ये तपस्यताऽन्या काचिद्धिसाऽस्ति। भवकी- fiat ब्रह्मचारिणः स्यादपि वानप्रस्थस्य तु नैवासि | ब्रह्मचारिणोऽप्यात्मोपेच्चगं नैवेष्यते | wars विधिरेव श्राद्धे गृह इत्यनुवाद एव |

यदि चायं विधिः स्यात्‌--“श्ररण्येः ‘anti’ किमालम्बनमेतस्स्यात्‌। नच वानप्रस्थस्य साभिकस्यापि पश्युयगोऽस्ति। “पुरोडाशाश्चरंश्चैवः? car दशीयिष्याम इति कंचित्‌ |

उपाभ्यायस्त्वाह | युक्तं ब्रह्मचारिणः वानप्रस्थस्य तु ““भ्रपराजितां वाऽऽस्थायः हइयादिनाऽऽत्मस्यागोऽपि विद्ितस्तस्य नास्ति जीवितार्थं हिंसेति स्फुटतरं तत्रैव निरूपयिष्यते ( ६।३१ )।

“aq चापद्ययं प्रतिषेध उच्यते वल्कुतसतत्रैवालुज्ञानं व्याख्यायते? |

सत्यम्‌ | wag किचिदनेन कृतं स्यात्‌ श्रथेवादाथेमिति चेदथेवाहस्याप्याल- म्बनमन्वेषणीयम्‌ श्रताऽनापद्ययं प्रतिषेधो, विधिश्चापद्यविरुद्धः बहुमेदादापदाम्‌ , श्रस्पीयस्यामापदि मासिकमधंमासिकं वा भाजने भविष्यतीति बुद्धा प्रृत्तिनिषिध्यते। यदा तवेषा वुद्धिरधुनैवानभन्न जीवामि यदा वाऽभिगुखागत sqaure श्ाततायी तदाऽ qagat | एवं ada एवास्मा गोपायेदिति श्रुतिरनुगृद्ीता भवति ४३

या वेदविहिता हि सा नियताऽस्पिंधराचरे \ ग्रहि सयेव तां विद्याद्र दाद्धमें हि faa ४४ वेदविहिता यः प्राणिववः सोऽस्मिजगति चराचरे खावरजङ्गमे निलयोऽनादिः | यस्तु तन्त्रादिः सरोऽन्वयन्यतिरेकथ्रान्या इदानींतनः श्रता वैदिकीं दिसामदिंसाम विद्यात, ग्रञत्रप्रत्यवायाभावात्‌ हिंसेति कार्यत उच्यते स्वरूपतः | ‘aga da हिंसारूपा श्रमेदान कथं कार्यां मेदः |” उच्यते | वेदाद्र्मे हि निर्व धरमस्याधर्मस्य यत्कथन तद्रदादेव, पीस याथामप्रामाण्यात्‌ | वेदश्च तस्या एवाभ्युदयहे वत्वं कविर्‌ ज्ञापयति स्वरूपामेरर््पि नास्ति, क्रत्व पुरुषाथत्रेन मेदादाशयमेरेन प्रवृत्तेः लौकिक्या मांसीयते द्विषाण्य वा प्रवृत्तिः, वैदिक्या तु शाखेण चोदितमिदं क्रत्वथैमिति | निकी निःशेषेण भातः, प्रकाशतां गत इति यात्त्‌ ४४

येाऽदहि ania भूतानि हिनस्त्यात्पमसुखेच्छया जीवश्च wars कचित्सुखमेधते ४५

wear: ] agegta: .. ४४१

श्रकरोऽत्र प्रतिषेधार्थीयः प्ररिलिष्टः द्रष्टव्यः श्रहिसकानां प्रतिषेधात्सपै- न्याघ्रादीनामप्रतिषेधः ४५ यो बन्धनवधङ् शान प्राणिनां चिकीषति सवस्य हितप्रेप्सुः सुखमत्यन्तमरनुते ४६ बन्धनवधा एव केशाः asa विशसनादयः तान्यो कतुंमिच्तति, बिशसनमेव येन कृतम, तद्विषयेच्छैव यस्य निचृत्ता | कवलं पीडां करोति, यावद्धितं afteg मिच्छति सर्वस्य, स॒ सुखमन्यन्तमश्चुते ४६ यद्धयायति यर्ते रति वधाति यत्र तदवामोत्ययनन या टिनस्ति क्रिश्चन ४७॥ यञ्चिन्तयति शुल्कमरहणादि | यत्र रतिमभिनाप नश्नात्यभिप्रत्यवस्तुनि! ac- यत्नेन सखस्पेनैव काल्ेनावाग्रोति | यत्तु Hea कमणा तत्कमेनिष्पत्तिसमनन्तरमेवा- fata प्राप्रोति ४७ नाकृत्वा प्राणिनां fiat staged कचित्‌ प्राणिवधः खग्यस्तस्मान्मांसं विवनेयेत्‌ ४८ सर्वस्य हिंसाप्रतिपेधश्ताकस क्तस्य मांसभक्तणशोपर्ता दशेयति | aaa हतास्तावन्मांसं नायते | feat चातिशयन दुःखावहा | तस्मा- vata विवर्जयेत्‌ | Cog स्वयं मृतानां भवत्येव ate किमिदमुच्यते ‘armaf’ ? | प्रथेवाराऽयम्‌ स्वयं मृतानां ata रोगहेतुखाद प्राप्तमेव | a Maan मांसं wea | रोगहेतार्दानमस्ति | उत्पद्यत इति मांसस्य दिसानिमित्तत्वात्कतरञ्यपद्ेशे समानक कत्वं भवत्येवा- पिरुद्धम्‌ श्रथ वोत्पद्यत इति स्वर्ग्यं दति स्वर्गानुस्पत्तिहेतुमात्रमभिप्रेतमपि नु नरकादिदुःखहेतुत्वम्‌ ४८ समुत्पत्तिः मांसस्य चधवन्धौ देहिनाम्‌ प्रसमीक्ष्य निवर्तेत सवमांसस्य भक्षणात्‌ ४९ ग्रश॒चिष्याने gt गभं बद्धः, शक्रशोणिताभ्यां वाऽशुचिभ्यां प्रभव; तथा वधबन्धौ शरीरवतां azar | एतत्पर्व' प्रसमीक्ष्य निपुणवुद्धया तत्त्वतो निरूप्य निवर्तत सर्वमांसस्य भक्षणात्सवस्याप्रतिषिद्धस्यापि, किंपुनः प्रतिषिद्धस्य ५६

४४२ मेधातिथिभाष्यस मलङकुता [ पश्मः

APTS gaa: भ्रशुच्येव मासं ज्ञेयम्‌ fe तदशुधित्वविधिपरं वाक्यम्‌ ४९ भक्षयति यो मांसं विधि हित्वा पिज्ञाचवत्‌ लेकर प्रियतां याति व्याधिभिश्च पीड्यते ५० fafatasa तद्धित्वा यो भक्षयति, किंतर्हि विधिना भक्तयति। लोकस्य परियलां प्राप्रोति प्रियः सर्व॑स्य भवति | व्याधिभिश्च | कशदुर्वलादेर्मीसमश्नते व्याधिरुपजायते तेनापि विधिनैवाशि- तव्यम्‌ | तथा मक्तयन्‌ व्याधिभिश्च पीड्यते भ्रन्यथा saat ate पीड्यत एव व्याधिभिः | पिशाचवद्िति। पिशाचास्िर्यग्जातिविशेषास्ते विधिमनपेच्य मासिमभन्ति ¦ ततोऽन्योऽपि तथा भक्तयन्पिशाचसदशो भवतीति निन्थते ५० असुमन्ता विशसित। निहन्ता क्रयविक्रयी | संस्कृता चापहता खादकश्चेति घातकाः ५१ अन्येन हन्यमानं सप्रयोजनता यदयन्योुमोदते साध्वयं हन्ता करोतीत्यनु- मन्ता | विशसिता हतस्याङ्गविभागक्रारः उपहर्ता परिवेषकः खादक इत्येत सर्वे घातकाः | waaay खादनसंस्कारविक्रयादिककृ पु घातकतेऽध्यारोपिते निन्दा, पुनस्तत्त्वत एते घातका एव तौकिकी हि वधक्रिया प्राणलयागकला तस्य कर्तां "घातकरः स्थृतिना गम्यते | ‘ada: कर्तेति" विशेपशासख्रादिना यः प्राणवियाजनै प्राणिनां करोति हन्ताच्यते क्रयविक्रयाद्याश्च क्रियास्ततेाऽन्या एव | “ननु चेयमपि स्मरतिरेव | एते श्रनुमन्द्र्तयो घातका इति ° नेदं शब्दाथसम्बन्धे प्रमाणम्‌ , करिति धमाधमेयोः। अभियुक्ततरो दि तत्र भवान्पा- णिनिः | मन्वादयश् लोकप्रसिद्धः पदार्थेव्येवहरन्ति, शब्दाथैसम्बन्धविधि स्मरन्ति ¦ प्रयोक्तारो ह्येते Vale: | Cag "तमाचार्यं saad? gard: स्मरन्त्येते |” wag तत्र शाक्चस्मृतिविरोधः | तेषां वाञ्यानामन्यस्रयोजनमस्ति | दद तु गौणनापि प्रयोजनेनाथैवाङतया ऽप्युपपत्तेन घातकत्वं शक्यमवसातुम्‌ | ये$प्याहुः--"“मक्तकश्चेन्न विद्यते वधकोऽपि विद.त इति भक्षशप्रयुक्तं एव वधः, प्रयोजकश्च कर्ता स्मर्यते। वते सुख्यमेव घातकत्वम्‌। Bat घातक्रप्रायधित्तमेव खादकस्य युक्तमिति।?

Tava: | मनुस्मृतिः | ४४३

तक्शयुक्तमिति नमः | प्रथकप्रायश्ित्तं दानां रसासखादकस्य ““जग्ध्वा मांसमभक्ष्यं चेतिः ( ११। १५२)

यदपि प्रयोजकत्वेन कठ age तदपि नैवास्ति | इदं हि तस्य लत्तथम्‌-- प्रेषगाध्यष- प्रर्भ्या तु यः खतन्त्रस्य चोदकः, कतां चैव हेतुश्च युख्योनेपचरन्‌पर,? इति वधको हि जीवनप्रयुक्तया saad '्माक्तविक्रयेण जीविष्यामीति', तु खादकन विनियुभ्यतं |

श्रथ “TANT प्रयोजकत्वम्‌ | याऽयं क्रियां कतु'मध्यवसितस्तत्रानुकूल्येन यः सविधित्सुः प्रयोजक इति?” एतदप्यत्र नैवास्ति साधनेापनिषानम्‌, त्रसतः पशोरस्वतन्त्राकरणम्‌, खद्गोपनयनमित्येवं ‘afar’ शब्दवाच्यं युक्तम्‌ तेन चिना क्रिया निष्पद्यते |

श्रथ “aad: क्रियारम्भः प्रयाजकश्चैतिः चेन्माणवकमध्यापयतीःययध्यापनहेतु- कतृ संज्ञाप्रतिलम्मो, ह्यध्ययनमध्यापययथैः |

चासौ कंचिदुदिश्य हनने प्रवते येनास्य तदथनिरूपणाय मच्तपेऽनर्था प्रवृत्तिः भ्यात्‌ | सवं इमे स्वभूत्यै यतन्ते | केन कश्ित्परोऽनुप्रहीतन्य इति युहर्वमप्यवतिष्रत इत्यपथैकामः |

Cou स्वार्थ प्रवृत्तस्य भक्तयितारमन्तरेण प्रवृत्तिरनर्थिका। तस्मिस्तु सति फलवती : wa प्रयोजकम्‌ तच्च खादकाधीनमिति पारम्पर्येण खादकः प्रयोजक Ef’ |

एवं ate या द्रेषादवभ्यते हन्तुः प्रयोजकः स्यात्‌ ततश्च हन्यमान एव ‘gear’ सम्पद्यते! हि द्र पेण विना हन्दृस्वोपपत्तिरिति। तथा ब्रह्महत्यायामपि सवंस्वदाने पा- तकक्लम्प्रयोजकरम्‌ हि प्रतिग्राहयितारमन्तरेण प्रतिप्रहापपत्तिस्ततश्च प्रतिग्राही केषं प्रव्यबेयादपि तु हाताऽपि | रूपवती at स्मरशरदश्मानद्दयेन रागिणा द्शि- नस्प्रहातिशयेन शीलं रक्तन्ती प्रत्यवेयात्‌ |

तस्मान्नेदं प्रयोजकलन्षणम्‌ |

तै हि वधकखादको add नष्टाशवदग्धरथवदितरेतरोपकारमनुभवन्ती, पृमरन्यतरप्रयोजकोौ |

““शुद्रविट्कत्रविप्रायाम्‌!› (८) tox) इत्यत्र श्लोकं निपुणमेतन्निरणौतम्‌ |

स्वमांसं परमांसेन ये वधंयितुमिच्छति शनभ्यच्ये पितृन्देवास्तताऽन्यो नास्न्यपुणयक्रत्‌ ५२

ग्रधिकपुष्ट्यथै यो मांसमश्नाति तस्येयं निन्दा तु रानोसत्तिमयाशङ्कया ! यत श्राह ये वर्धयितुमिष्डतौति | तस्याप्यनम्यच्य्य पिततन्देवान्‌ g रोग- हते स्त्वचनमुरवताऽपि कथस््विदसम्भवान्न देषः ५२

४४४ मेधातिथि भाष्यसमलङ्कुता [ aa:

ay aise या यजेत Aa समाः मांसानि खादेद्यस्तयाः पुण्यफलं समम्‌ ५३ देवा्यसनरिष्टस्य शशादिमांसस्य भक्तणमनुज्ञातम्‌ तते निवतेमाने ऽश्मेधफल. waa | अश्वमेधस्य फलं "“स्वान्कामानवश्यं सवांविजितीः?' इत्यादि

चात्र चोदनीयम्‌ | ““कथं महप्रयासेन ब्रहुधनव्ययेन तुल्यफल्तता मां सनिषृततः स्यात्‌"? यत एषोऽपि संयमे. तिदुष्करः किच (लोकवस्परिमाणतः फलविशेषः स्यादिगययं न्यायो जुम्भत एव wa: फलविधा देषः

वयं g AM: | श्रथवाद्‌ एवायम्‌ | Bar ‘ag ad we समाः इति चाऽथैवादपे सुघटम्‌ fy प्रतिवषमश्वमेधस्य विपेयत्वसम्भवः नापि al शतं, तावतः काल- स्यापिकारिणे जीवनाद्यसम्भवात्‌ |

पुण्यं फलं पुर्यफलस्‌। समादहारद्न्द्रः। पष्ठीसमासे दयसामथ्यम्‌॥ ५३॥

फलमभूलारनेमे ध्येुन्यन्नानां जनेः

तत्फलमवाप्नाति यन्मांसपररिवननात्‌ ५४ मेध्यैरदेवाहैः मुन्यन्नानि नीवारायन्नान्यङृष्टपच्यजनितानि | प्मयमथवाद्‌ एव ५४

मां मक्षयिताञ्ुत्र यस्य मांसमिहाद्म्यहम्‌

एतन्पांसस्य मांसत्वं प्रवदन्ति मनीषिणः ५५ नामघेयनि्वंचनमथैवादः |

मांस भक्चयिता। इति सर्वनाम सरामान्यापेत्तं याग्यनार्थेन निराकाद्रा- करति यस्य मांसमश्नाति ५५॥

मांसमक्षणेदेपा नमय नच TA HI

र्रत्तिरेषा भूतानां निषत्तिस्तु महाफला ५६

श्राणस्यान्ने' RATHI यावदयं शतेकोऽथेवादसङ्खात एव द्वित्राः शोका विधेयार्था; |

भांश्भक्षणे दोषो यथा “ata स्वयं arseqeata ति? ( ३२ ) तथाऽ यमपि श्लोकः |

निवृत्तिस्तु महाफलेत्येतदतर श्रयते बहभिरनिन्हार्थाकरीरीरशः Geert जाते aa किचिन्मां समशितव्यम्‌। भूतानां वृत्थथेमाद मांसभक्षणे दोष ata! देवाच॑नरिष्ट बराह्मयकाम्यःदिपु निमित्तेषु प्रागुक्तेषु देषः किन्तु यद्यशितुमिच्छनव |

eas: | मनुस्मृतिः | ४४५

mata: a भक्तयामीतिः ङ्कस्पपूविका महाफला फलललविशेपाश्रुतेः स्वर्गः फलमिति मीमांसक्राः |

एवं ‘aq’ त्त्रियादीनां, ‘Aga’ तु सर्ववर्णानां, दिवोदक्यापर्वकालादन्यत्र

श्रस्पस्वसपा प्रदृत्तिरेपा wate) भूतानां शरीरस्थितिहेखरथा प्रवृत्तिः तथा चायुर्वेदकृत्‌ः--

““न्र(हारे त्रह्मचयै" निद्रा चेति त्रयं मतम्‌ |

मादकं यश्चैव हय्‌ पस्तम्भनमायुषः इति i

यस्तु तेन विनाऽपि शक्रोति जीवितु" तस्य निघरत्तिमं हाफला |

प्रदशेनाथै" चैतत्‌ श्रशिष्टाप्रतिषिद्धविपथाणामन्यासामपि निवृत्तानामेवमेव | यत्र विधाने पुरुषस्य प्रवतेमानस्य प्रोयतिशयोत्पत्तिप्रयोजनमनिन्म्‌, aga वा यते निवृत्तिः RAT, यथ। मध्वशनं सम्पन्न माजन राङ्कवं परिधानमिस्येवमादि तथा शिष्टसमा- चारः | व्यासश्च भगवानेवमेवाह | ये तु संसतक्तितेाऽशिष्टाप्रतिषिद्धा aft यथा हसितकृण्डूयनादयस्तते! निवृत्तिधर्माय ५६

मेतद्धि प्रथक्ष्यामि द्रव्यशुद्धिं तथेव च॥ चतुर्णामपि वर्णानां यथावद्‌ नुपू्॑ञः ५७

चत्‌र्णामपी aaa सामान्यविहिता ध्मः शु दरस्य नेदृशं यत्नमन्तरेय भवन्तीति ज्ञापन।थैम्‌ |

Ray जीवतां शुद्धिः सुप्सुपेति समासतः प्रापणं चाप्रेतवननिमित्ता शुद्धिरियं विशंपस्य ¦ owas wate श्ुद्धिवचनं प्रतिज्ञायते, तथाऽप्यशद्धिसापत्तत्वाच्छुदधेः शाक्प्रयथक्रारकत्व दुभयाः, भअप्रतिज्ञाताऽपि प्रथममशुद्धिरुच्यते ५५

दन्तजातेऽनुजाते HATE संस्थिते AYSl बान्धवाः AT सूतके तथाच्यते ५८

‘gama दन्तजाताद्रलतर इति स्भरन्ति तथाविभागेनेाद्‌ शमात्रमिदं यतस्तद- पत्त श्रारौचकाल्ञमेदे भविष्यति तयथा स्षरखयन्तरे “a दन्तजन्मनः' तथा “ata दशान्तरस्ये a? (मनु ५।५७) इत्यादिना aT श्रुतम्‌ | बाल? अजातदन्ता विज्ञेयः | ud नृणामश्तचूडानाःमिव्येतत्‌ (मनु ५।६७) एकरात्रिकम!रोचं दन्तजाते९प्यवस्थाप्यते | दवमेते स्मरती विषयन्यवस्थया श्रविरेधिन्यै बाल्विषये भवतः नैशिकी शुद्धिरा- चृडाकरणात्‌ यते निषृत्तयुण्डकानां त्रिरात्र 4qata तच्च त्रिरात्रं प्रागुपनयनासरतः “द्ध द्विप्रः” यादि |

४४६ मेधापिथिभाष्यसमक्ञङकता [ पथ्च॑मः

ये तु--““दशाहं शावमाशौ चम्‌? इत्येतान्पक्तान्‌ वयोविभागन adafta, eara- रात्लमाचाराच व्युत्कमेण सन्बन्धयन्ति, इशाहमु पनीतस्य प्र तुपनीतस्य चतुरहं Hayowey त्यहं जातदन्तस्य काहमनुजातस्य athena विकट्गः। एवं उयहचतुरहयाः कृतचूडस्य | तेषां मते स्मृयन्तरप्रसिद्धो व्रत्तस्वाध्यायापेत्ता विक्रत्पः प्रतिपादितः स्यात्‌ तच्चोत्तरत्र दशैयिष्यामः |

सर्व॑व्यापारनिवरृच्या सृत उच्यते। सम्पूर्वस्य तिष्ठते््यापारापरमदशनात्‌ |

बान्धवाः सपिण्डाः समानादकाश्च |

HAR पुत्रजन्मादे |

तथोच्यते अशुद्धा बान्धवाः सवं इत्येतेनास्य सम्बन्धः |

‘ag पुनरत्र बयोभेदप्रतिपत्तियावता कृतमुण्ड इति संस्कारसम्बन्धो गम्यते | कृता - पनयने aaa श्रुतमेव | अत्‌ एत्र कृतच डः कियन्तं काल्ञमुच्यत इति aa श्रुयते 12

उच्यते | दन्वजातानुजातसाहचर्यात्छृतमुण्डः alas विज्ञायते। सच कालोऽत्र प्रथमदृतीयवधः |

यद्यपि “प्रथमे aa वैकल्पिकं godin तस्मिन्त्समाश्रीयमाणे श्रा दन्तजन्मनः aq’ इत्येतद्रापितं भवति 1”

तदप्ययुक्तम्‌ | कियानव्पिः कृतमुण्ड इति |) चशब्दात्कृतमुण्डे चेति कृतोपनयनं चेति लभ्यते संस्कारान्तरप्राप्तौ व्यपदेशान्तरप्रव्तेः | एवं चैतया स्मया एकवाक्यत भविष्यति (“श्रा दन्तजन्मनः सद्यः? इत्यत्रापि “चरिरात्रमात्रतादेशादिति व्रतादेशग्रहणं काल्ञोपलक्तणाथमेव | व्राद्यणस्यानित्या ९ष्टमवपेः एवं चत्रियरवै५ aaa कालः, तदा शूद्रस्य कशिचत्काल उक्तः स्यात्‌ तत्र प्यतीतरीशवस्य “परिपू सर्वेषाम्‌ इतिश्चनात्‌ श्रतश्चाष्टमाद्र्पादर्वं चतुर्णामपि वर्णाना सर्वाशोचम्‌, शुद्रस्यापि तस्य कालस्य सद्वावात्‌ | यमस्तु पन्ते एकादशे at त्तत्रियत्ैरययारुपनयन लच््यते तद्‌। प्रस्य करशिचत्काल उक्तः ध्यात्‌ | तत्राप्यतीतरीशवस्य परिपूरयम्‌, र्वाक्‌ त्रिरात्रम्‌ , भौशवस्य निवृत्तिश्च स्पृयन्तरे ‹प्रागष्टमाच्छिश्ुः प्रोक्तः" weg “रा areas. agra: इति येऽपि पेडशद्रास्यनिदृत्तिमाहुस्तेषामप्यष्टमादरध्व॑मासिक्येव शुद्धिः : एवं पश्यते ‘aed तु षड्भ्य ava: शुद्धिः शुद्रस्य सिङ्गी” श्रन्यत्र पठित्‌- 'प्रष्टवषेस्य मास, इति |

“ag aA एव वाक्येभ्य एषा वयेोमेदव्यवस्था लभ्यते किमनन

दन्तजात इत्यु शेन |" सत्यम्‌। सुखाववेधार्थम्‌ ५८

भ्रध्यायः | मवुस्प्रतिः | ४४७

दशाहं शावमशाचं सपिण्डेषु विधीयने तवाक्‌ सञ्चयनादस्थ्नां STRATE वा ५९ सापिण्ड्यलत्तगं ara | mateqquatfafa चदुरहोपलक्तणं वक्तयति “anfyand: स्वयनं तुर्यम्‌? इति वचनमस्ति | अयं विकल्पो वृत्तश्वाध्यायापक्तो TAGs वा। तथा चस्ूव्यन्तरम्‌ "'एकाहाद्राह्यणः शुद्धो यस्तु ब्रह्माग्निसं युतः | उ्यहात्केवलप्रदस्तु निर्गुणे दशभिर्दिनैः" ¦ aa त्रिवेकद्स्याग्निमत एकाः द्विवेदस्य तु saga) निर्गुणस्य दशाद्रम्‌ | गौतमेन पठितं सद्यः पी वम्‌ तच्च विशेष एव, ब्राह्मस्य स्वध्यायानिषरस्य्थम्‌ ¦ aa क्रियान्तराणि--""उभयनत्र दशादानि कुलस्यान्ने भुज्यतं ¦ दने प्रतिग्रहा हमः स्वाध्यायश्च निवतैतः› इयायाः क्रिया निवतैन्ते। कवलं बहुवेदस्यागुण्यमाने प्रय्यतीनि म्वाध्याया निवतैते।

तथा TATA युक्तो विकल्पः। षट्कर्मजीविने दशाहः, fare इत्यस्य चतुरहः, द्राभ्यामेक इत्यस्य त्र्यहः दाशादहिक अ्रारौचे प्रतिग्रहादावनधिकारासप्राणया्रैव दुलभा |

ये g—“aaife चत्वारि, चस्वारश्चागोचकालाः, wal यथावयो यथासंख्येन सम्बन्धः, तषां दन्तजते दशाहः प्राप्नोति, उपनीते तु मूते HIE एव तेत्र स्मर्य न्तरलमाचारविसोधः श्रथ ` 'विसोधपरिहारार्थ प्रातिलोम्येन सम्बन्धः क्रियते उपनीते शशादः HINTS चतुरहः, त्यदेा दन्तजाते, एकाा$नुजात इतिः श्व्रापि नित्रत्त- चौ डकानां त्रिरात्रादिति विरोपेन विकल्पो युक्तः स्वशब्देन च्रिरात्रस्यानुविधानान्‌ | चतुरहस्य वृत्तिमेदेन सच्चयमेदेन विषयत्वसिद्धेः। स्मरूयन्तरेैवमेकवाक्यता भवति एकाहादित्यनेन | ग्न्यथा वयोभेदेन HRCI व्याख्यायमान्‌ व्रत्तस्वाध्यायापेत्तो मानवे शास्त्रे कन RIT लभ्यत ¦

अता गौतमवचनाद्यस्य प्रात्यहिकन fase विनाऽपि वृत्तिरस्ति कुसूलधान्यादे- स्तस्य ब्रहुस्वाध्यायस्य स्वाध्यायाव्ययनमात्रे सद्यःश्ुद्धिः येऽपि उयहादयः कल्पास्तत्रापि व्यहैहिकादीनां तावन्मात्र एव विशुद्धिवु्यर्थं प्रतिग्रहेऽनेनैव गौतमदशैनेन अन्यथा व्राह्मणस्य स्वाध्यायिन इव्येवावदयत्‌ स्वाध्यायानिव्रृत्यथेमिति

श्रता यद्यप्यविशेषेगैकादाच्छुद्धिरित्यादि श्रेत्‌, त्रापि नियतक्रियाविषयं विज्ञेयम्‌ | यन्‌ नित्यवद्राह्यशस्य दशादमाद “dar द्विप्र दशाहेन इति (५। ८३). हयन्यत्पु- waa प्रयोजनमस्ति | तस्माद्विकल्पोऽयमुक्तेन aig व्यास्यंयः ¦! यत्र पुनर्बालदै aad, निवृततमुण्डकादै त्रिरात्रः, तत्र विकस्पाभावात्सवंक्रियासु छचित्वम्‌ ५६

४४८ मेधातिथिभाष्यसमलङ्कता | [ पश्वमः

सपिण्डता तु पुरषे सप्तमे विनिवत॑ते समानेदकभावस्तु जन्मनान्नोरबेदने ६०

प्मन्वयसंन्ञाविन्ञानाद्रान्धवमरदणानुवतेशान्वयजाः सप्तमपुरुषावधयः सपिण्डा उच्यन्ते | "येभ्यः स्वस्य पिता दथयात्तेभ्यः पु््टति जीवसपूव॑पित्रादेविंधानात्‌ षट्‌ ताव्ोग्यतया सपि- ण्डा भवन्ति। यद्यपि "पिकृभ्ये। दीयते श्रात्मना waa” aa: पितामहप्रपितामदाद्याः gar न्वयजातास्ते सपिण्डा इति व्यपदिश्यन्ते पूर्व षट्‌ सपिण्डाः : wae पुत्रादयः षडेव यत एकस्या: पिण्डदानक्रियायाः हभावात्सपिण्डाच्‌ पदेशे लभ्यते, gue सहभावः वीत्रादिना क्रियमाशोऽयम, तेन येभ्यो दीयते यैश्च ag सम्प्रदानवान्भविष्यति सर्वत सपिण्डा व्यपदिश्यन्ते | यतो तत्र पिण्डदानमवध्युपलन्तणत्वाच्च्छ्भं इव शद्ुन्वेलाया- मागन्तव्यमिति ` तेन यावदुक्तं स्यात्‌-प्रपितामदस्य यः प्रपिताम इस्तदन्वयज। ये यावत्सप्त- भासते सपिण्डा, एवं स्वसन्ततौ पित्रादिसन्ततौ दर्टञपभ्‌ | यत एव मेदस्तपुपादाय गणना कर्तव्या यावत्सप्तमावधि यथा पितामहो येषामेकस्ते तत waa सप्तमावेधयः सपिण्डा इत्येव सर्व॑त्र |

तदन्वयजत्वे चोापलक्तणे जातेरनाश्रयशणाद्धिजातीया अपि ्च्ियादये ब्राह्मगादीनां सपिण्डा भवन्ति |

श्रत एव्र तञ्जननाद्याशचे ब्राह्यणस्य दशाद एव, तेषां तु स्वकाल एव द्रादेशादहादिः | ga: सर्वस्य विजातीयनिमित्ते विजातीयस्तपिण्डनिमित्ते वा जन्मादौ स्वकाल एव शुद्धि. |

्तत्रियादीनां त्राह्मणापेन्नया Faget सापिण्ड्यम्‌ तथा ag:—

““यदयेक्जाता वहवः प्रथक्न्तत्राः परथग्जनाः |

एकपिण्डाः प्रथक्शैचाः पिण्डस्तवावतेते त्रिषु 1”

‘qaqa भिन्नजातीयासु स्रोष्विय्थः | ‘gama प्रथक्न्तेत्रसमानजातोना प्रप्यनेकमातरका मवन्ति, तदथैमुभयेरुपादानम्‌ “एकपिण्डाः' सपिण्डा भवन्ति ¦ faq परथक्यौ चाः , स्वजातिनिमित्त एव तेषां शुद्धिकालः व्राह्मयास्य चत्नियादेः सुतार दशाः, ब्राह्मणस्य सूतके तेषां द्रादशादश्च ¦ यथा चान्योऽपि विशंपः--पिण्दाप्र ष्वावत॑तेः त्रिष्वेव भवति पुरुषेषु |

समानजातीयापेन्तया चत्रियादीनां तराद्यणवत्‌ षद्‌ पुरुषस्य सापिण्ड्यम्‌ ˆएकजाताः पथकेत्रा!इत्यादि विशेषणोपादानात्‌ श्रसमानजातीयापेन्तं त्रिपुरुषत्वमनेन वाक्यन शक्यते प्रतिपादयितुम | एष एवार्थोऽनया ara स्पष्ट (करयते “कच्रविद्‌शूद्रदायादा 7 ्यरधिप्रस्य बान्धवः; तेषामाशौवे Paver दशादाच्छुद्धिरिप्यते 7 (षडमिलिमिग्-

कंनेटयादिः

अध्यायः | मनुस्मृतिः | ४४८

सीणां तु विजातीयानां भत्‌"काल्ञेन जीवति भर्तरि शदिः | पाह

“सूतौ मृते तु दाखानां पन्नोनां चावुलोमतः | स्वामितुस्यं भवेच्छौचं, मृते स्वामिनि पत्रकम्‌ 1”

wed पठन्ति श्रसवर्थासुतानामिति?' प्रथमं पादम्‌ | यथयमस्ि पाठक्तदा पुत्राणा- मपि शूद्राणां froze व्यवस्थितानां तत्परतन्त्राणा पिवजास्यपेक्षया दशादहादिरेव utara: |

दासाश्चात्र वैतनिका गृह्यन्ते ये तु गर्भैदासास्तेषां विध्यन्तरं भ्रूयते-

“कारवः शिष्पिनो वैया दासीदासं तथैव | राजानो राजभृत्याश्च wera: प्रकीर्तिताः 1? इति

स्पशैने चैवमेतेषां शुचिस्वं विक्ञेयम्‌ , पुनदानमाजनादिक्रियासु | यतः कर्मनिमित्ता पते शब्दाः, प्रतः किं विपर्यये gta: कि सर्वा; क्रियाः प्रतिप्रसवा उत कारश्चिदेवाभ्य- ज्ञायन्ते | यते (राज्ञश्च कार्याविधाताथैमिटाकांक्तायां यान्येव तादृशानि कर्माणि तान्येव हृदयमागच्छन्ति | तथैव समाचारः |

“og नात्र स्पशैप्रतिषेधः श्रुतः? |

यावता स्मृत्यन्तरे पश्यते “ग्रथिसश्वयनादृष्वमङ्गस्पशो विधीयते" तथाऽन्यश्च

“त्रिभिश्वतुभि्वाऽदोभित्राह्मणः स्प्ृश्यतामियात्‌ | एकादशेन शुद्धिः aie सूतके तथाः

“राज्ञः षष्ठे सप्तमे वा स्पशः, द्वादशादेनान्नशयद्धिः वैश्यस्य स्पशेनमष्टमे नवमे बा, पक्तेणाश्नशयद्धिः | शुद्रस्य स्पशैनमेकादशे द्वादशे वा, मासेनान्नशयुद्धिः इति हारीतः | तथा वाक्यान्तरमपि-

‘Cai क्रमेण वर्णानां त्रिचतुःपथ्वैरदिनैः | मेज्यान्नो दशभिर्विप्रः शेषा द्वित्रिषड्त्तरः"

एते विकल्पाः प्रयोजनापेच्तया गुणवदगुणापेत्तया व्यवश्यापनीयाः सर्वेषां ताद्राक्मणस्य भक्तदालाश्जिचतुरेरदामिः स्पशेनेन दूषयन्ति गर्भदासास्तु सदयः | एवमितरेषामपि वर्णानाम्‌ |

यत्रेदं सद्यःशौचं तत्र सर्वत्र स्ना वाससा |

द्रव्यस्य Ufaal यस्य विदितेति ज्ञापयिष्यते |

कन्यानामपि च्रिपौरषेयो सपिण्डता “सपुत्राणां तु सीणां त्रिपुरुषं विज्ञायते?" §ति वसिष्ठः ate aa) विवाहे तु विधिदेशिंतः।

५७

४५० मेधातिथिभाष्यखमलङ्कुता | [ पश्मः

सितमेतत्‌-सप्तमपुरुपो मयादा, षट्‌पुरुषाः सपिण्डा इति। waa प्राप्ते विनिवतेते।

समानेदकभावः समानादकन्यपदेशः |

जन्मनाञ्चोर वेदने | जन्म श्रयमस्मस्कुले जातः'-- नाम ध्ुष्मादिदन्नाम- कास्िदरपितामदादैः--उभयेोरवेदने fafa: शअतश्चान्यतरे ज्ञातेऽप्यनिष्टोदकं ज्ञेयम्‌ | “अवतीर्य नदीमन्यद्रा जलाशयं नाभिदन्नभुग्ना द्चिणाभिमरुखः सव्योत्तराभ्यां पाणिभ्या मुदकं कृत्वा ऽनवरेक्षमाणाः प्रयात्रजेयुरिति? ६०

जननेऽप्येवमेव स्यान्पातापिव्रास्तु सूतकम्‌ मृतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ६१॥

एवमतरसपिण्डानां जनने | ata दशादहादयः कस्पाः षट्कमांदिवृ्यपेक्चया खाध्या- यारपमहत्व पेत्तया ज्यवरिथता मरणो, ata जननेऽपि श्रारौचमात्रमतिदिश्यते कालानवच््छिन्नम्‌ | सामर्थ्याच्चागृह्यमाशविशेषतया तत्सम्बन्धसकललाभः |

कालावच्छिन्नातिदेशे तु एकेनैव मुख्यत्रादशाहेन सम्बन्धः ख्वाध्यायादिषु स्यात | यदि त्रा पाटग्रस्यासत्या दशादायपेत्तया एकाहेन एकेनैव निरा कां ्ीकृतत्वादन्यैस्त्य- दादिभिनं सम्बन्धः स्यात्‌ तत्रेयं स्प्रतिरविशेपेण वृत्तस्वाध्यायापेन्ञायां व्यवसाया खृतसूतकये विदधती, जनने गुणायनपेन्तया जातिमात्र स्थाप्यमाना, विरुध्येत समाचारश्च बाधितः स्यात्‌ |

‘aad स्रोणामपि च्यहैकादादयः कस्पाः सूतिकानां प्राप्नुवन्ति सभा चारविरोधिनः |?

श्रतोच्यते | यद्यं विकल्पः स्थात्तदैवम्‌ व्यवस्थित एवासीत्कल्पः | तथादि तुशब्द उपपन्नतरा भवति |

सूतकशब्दश्च नारौ चे वर्त॑ते लक्षणया सूतकसम्बन्ध्यरोचं लक्तयेत्‌ TIM: सादहचर्यादश्पृश्यतैव लक्षयितुं युक्ता यदि सर्व॑माशौचमभिप्रेतं स्यादारौचग्रहणमेव- करिष्यत्‌ ‘aud areata’ saga स्मृत्यन्तरे तरिरात्रमस्श्श्यतोक्त्या इह तदभाव स्तयाविकल्पः सूतकं मातुरेव मातापित्रोमातुरेषेति पितुरिकस्पः |

उपस्पृश्य स्नात्वा शुचिभवतीति उपक्रममात्रमिदं वक््यमायेन रतेफन पितुरपि त्यदमेव ६१॥

निरस्य तु पुमा्ुकरुपसपृरयेव Tafa वैजिकादभिसम्बन्धादनुखन्ध्यादघ' >यदम्‌ ६२॥

प्रध्यायः | मनुस्मृतिः | ४५१

सदेतुकं त्यद्मुपदिशन्नपस्पशेनशद्धि पूर्वोक्तामनुमन्यते किम्थमुच्यत इति चेत सरूपविधितयाऽथैवादाथैम्‌ , विधेयतया, “(जर्तिलयवाग्वा वा जुहुयादिति? वत्‌ |

निरस्य तु शुक्र मैथुनधर्मेण सम्प्रयुज्य श॒क्रोत्सगांदनन्तरं उपस्पृश्य स्नाता विभवति | रतो वैजिकादभिसम्बन्धात्‌ बीजनिमित्तो बैजिक: 'प्रमिम- म्बन्धः› ATAU: | ग्रतस्तत्र कथं नानुरन्ध्यान्नावुवर्तेत। चमागौचं यहम्‌ | यादृशं शुक्रनिरसनेन श्रकृतस्नानस्याश्यचि्वं, तादृशमेव प्रसवे, प्रपि तु त्यम्‌ | पूवश्लोकाधेतयहशेषतया नूयते श्रत एवोपसपृश्येति स्नानमुच्यते, “स्नाने मैथुनिनः स्मृतम्‌, इति वचनान्नाचमनम्‌ |

पुत्रे तु जाते तदहः स्प्रश्यतैवेति केचित तथाच WE we “Hues नाञ्यामच्छिन्नायां गुडतिलहि रण्यवखप्रावरणगोधान्यप्रतिग्रहेष्वदेएपस्तङहरिव्येक'? ““तस्मारल दिवसः पुण्यः पितृषां प्रीतिवधैनः। म्मरणाच्यैव पूर्वेषां तदनं प्रदुष्यति"? इति |; तथा श्राद्धमप्येके कुर्वन्तीति ¦ aaa पितुः सर्वथाऽऽयौचाभाव एव |

aad स्मृती पूववदुवृत्तिसदस द्भावापेक्तया PART ६२

ग्रहा चैकेन TET त्रिरात्रे Grits Taga विशुध्यन्ति भ्यहादुदकदायिनः ६२ चयल्िरात्रा नवादानि | WHA ART एकया राच्या ATTA: | "एवं दशाह वृत्तानुरोधादेवमुपदिष्टः | शवस्पृ श; शवस्य स्रानालङ्कारादिकारिणः | प्मन्येषां aaa वच्त्यति तन्निर्यापकानां तथा प्रकटोकरिष्यति “Rarer: ममम्‌?› इत्यत्र | एतच्च समानेदकानां, मूरयेन वा feta | अननाथनिहरणे तु स्मरस्यन्तरे-- “a तेषामशुभं fainted एभकर्मणाम्‌ | जलावगाहनान्तेषां war: शोच विधोयते 1” यत्तु शरस पिण्डं द्विजमितिः ata वद्यामः। उदक्षदायिनः समानोदकाः तेषां " प्रथक्पिण्डे afd” इति aa: शौचमपि व्यते | तत्र विकल्पः सपिण्डेष्वेतदस्वाध्यःयायपेत्तम्‌ i ६२

गुरः प्रेतस्य शिष्यस्तु पेतृमेधं समाचरन TAU समं तत्र दशरात्रेण शध्यति ६४

BUR मेषातिथिभाष्यसमलङ्कता [ पश्वमः

पितुमेधः vette: | भन्ये तु सर्व कर्मैव लरयत इति omg: | तत्वेन शिष्ये दशरात्रेण शुध्यति ब्रह्मचारिषोऽप्ययं विधिररतयेव | पेताहारे; समः प्रेरं रन्ति निर्यापयन्ति तथा तेषा दशाहः एं शिष्य- स्यापीत्यथैः ६४ रापिभिर्मासतुल्याभिगंभं सावे विध्यति रजस्युपरते साध्वी स्नानेन स्री रनखला ६५ गर्भस्त्रावे गभ॑मासखमा रात्रीः सिया एव शद्धिय्ता, इद ated तस्याः श्रुतत्वात्‌ | सपिण्डानां तु स्प्रव्यन्वरसर माचारावन्वेषणीयैा वसिष्ठेन तु सपिण्डानां saz: aatata: [ Wo Go ३४ ] “‘safga¥ प्रेते गर्भपतने खपिण्डानां त्रिरात्रमशैचम्‌"' खावस्तु THe मासत्रयादुर््व प्राग्दशमान्मासात्‌ | कचित्तु प्राङनवमादित्याहुः | प्राप्तकालस्य पातः ‘Ala’ उच्यते | पुनद्रवरूपस्यैव | तथा गौतमेन गभविखंसने ‹"गर्भमासखमा cat पठितम्‌ [ wo १४ qo १५|| सप्तमास्याश्च जीवन्ति | श्रतः खप्तमे मासे पू्य॑माशौचम्‌ | एतत्तु जीवते जातस्य युक्तमन्यथा गभमास्रसमा इत्येव | इद रजस्वलाया रजस्युपरते सानेन शद्धिरान्नातां | Barat sagigedy | तत्रैवं व्यवस्था | प्राकूतरयहाद्रजोनिवृत्तावपि नास्ति शद्धिरूध्वमनुपरतेऽपि भवति क्तु ‘Agar प्रकृते ga: साध्वीति" वचनादनिष्त्ते रजसि वैदिककर्माधिकारालुप्रेशा नाहित, पुनः स्पशादिनिषेषः | उक्तम्‌ “'श्रा्ाश्चतस्नो निन्दिताः," इति रजस्वला eat रजस्युपरते स्नानेन साध्वौ भवति gar कर्मयेग्येत्येवं पदयोजना | Magy वशमात्ररत्यथैम्‌ पूर्वे तु श्छोका ब्राह्मणविषया व्याख्यातास्तदाशङ्का- fara खीप्रहणम्‌ उत्तरत्रापि यत्र विशेषप्रमाणं नास्ति तत्रापि वगीमात्रविषयतैव, यथा ““नृथामछरवचूढानाम्‌?” इति ६५॥ quart विशुद्धिर्नैशिकी स्मृता निषटैतपुण्डकानां तु तरिरात्राच्छुद्धिरिष्यते ६& इमाः षष्ठो; “कठ कर्मणाः कृतीति? कठ लकणाः केविद्वपाचक्तते “श्रक्ृतचूड एकाहेन शछद्धयति' | तथा वयोवस्थापेत्तोऽपि विकल्प हट कीयमतयुक्तम्‌ | तस्यैव ATT STATS इमे भन्ये त्वध्याहारेण सम्बन्धलच्णा भाहुः | MHAY VTA मृतानां ये सपिण्डाः |

ध्यायः ] मवुस्सरविः | ४५३ तत्रोत्तरपन्नः समाचाराभिप्रेतः | स्मृत्यन्तरे सथःरौचमप्या्नातम्‌ | विषयस्तत्रैव दितः | “्ादन्तजन्मनः सथः ्राचूडान्चेशिकी नि ्तचूडकानां त्रिरात्रमिति, ॥६६॥ ऊनद्विवार्षिकं पेतं निदध्युबान्धवा वहिः अलंकृत्य TN भूमावस्थिसंचयनारते ।॥ ६७ उने Wea दरे यस्य जातस्य गते, उच्यते ऊनद्विवार्षिंकस्तं येतं बान्धवा afente निदध्युभूमौ निखातायां स्थापयेयुः | warn निखनेदिति पश्यते | अलंकृत्य प्रेतालंकारः | ऊनद्िवरषेऽपि श्रूयमायोऽलंकारः समाचाराद्छृतोपनयनादावपि विज्ञेयः | Ar यत्रास्थीनि भूप्रदेशे सन्ति | भ्रस्थिसंचयरदितत्वेन या शुद्धा तत्र निखाय स्थाप्यः | श्मशाने किलास्थीनि संचितानि भवन्ति | अत एतेन वचनेन ततोऽन्यत्र निधानयुच्यते | पुनस्तारशस्या- रिथसंचयो कर्तैव्य इत्येव वाक्याथैः श्रभ्निसस्काराभावारेव तद्प्राप्तेः |) ६७

नास्य का्योऽ्िसंरकारो कार्योद्कक्रिया अरण्ये काष्टवत्यक्त्वा क्षपेत SAAT तु ६८ argafata निरपेक्ततामाद | श्राद्धमपि कतैव्यं चोदकम्‌ | उदकक्रियानिपेधेन श्राद्धनिपेधः सिद्धः श्रङ्गाङ्गि- भावात्‌ | wa; समाचारप्रसिद्धः श्रानिषेधो लिङ्ख॑न साधयितव्यः | श्रन्ये तु स्श्ूयन्तरदृष्टनिखननप्रतिषेधार्थ aaa | ततश्च Rae: | Bia उदास्येत | created व्यापारं कुर्यात्‌ ६८

नात्रिवपंस्य कतंव्या बान्धवरैर्दकक्रिया जातदन्तस्य बा HY नान्न बाऽपि कृते सति ६९ my चिवषस्येति घा दतीयाद्रषासपरतिषेधः | पुनश्चतुरव्षाद एवमथैमेवा- दिशब्दं फोचित्पटन्ति, “नाचिवर्षस्य कर्तव्या तरिव्षादेरिति' समाचारश्चैवभेव | जातदन्तस्य aT कुर्युः | उदकक्रियासाहचयादग्निसंस्कारोऽभ्यनुज्ञायते | “ag विकत्पे कामचारः | तत्र कः प्रयाससाध्यं वित्त्यकरमनुष्ठानपत्तमाश्रयेत | व्यथेस्तदुपदेशः? | उच्यते | सर्वविल्षच्वणोऽयं पित्रोरधिकारः प्रतपकाराथमेवत्कियते सैमित्ति- कत्वाद्वश्यकतैव्यमित्येवसगेषेक्तम्‌ | तत्रावश्यकवग्यताप्रतिषेधोऽस्तीतीह निश्चीयते |

४५४ मेषातिथिभाष्यसमलङ्कृता [ पच्चमः

प्रतापक्षाराथत्वमस्तोयम्यनुज्ञानेन ज्ञाप्यते | तत्राकरणे नास्ति विध्यतिक्रमः | Mraz. स्त्वनुष्ठानाद्भवतीति विधिगप्रतिषेधयानांसामखस्यम्‌ ६६ i सव्रह्मचारिण्येकाहमतीते क्षपणं स्मृतम्‌ जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरिप्यते ७० सुब्रह्मचारी समानचरणोऽत एकोादक्ता रूढ्या श्र सपिण्डेभ्यः परिगृह्यन्ते | तेषामितरेतरं जन्मनि सूतके त्रिरात्रम्‌ | स्ःरौचमपि स्प्रयन्तरादुदकदायिनां विकस्पितं द्र्टठ्यम्‌ ७० स्रीणामसंस्कृतानां तु त्यदाच्द्धचन्ति बान्धवाः यथाक्तेनैव HAA शयुद्धचयन्ति तु सनाभयः ७१ असंस्कृता या age प्रतिगृहीता विवादितास्तासां मरे बान्धवाः पतिपक्तालखिरात्रेय सनाभयस्तु सपिण्डा स्वपिदपक्ता यथेक्तेन कत्पेन “fads. चैडकानामिति?ः जातेरधिकारात्त्िरात्रेय | megeqen areal दशरात्रेयेति तेषां चाभिप्राय: अटवरषायाः कन्याया दानै विदितम्‌ दत्तायाश्च निर्बत्तचैडकग्यपहेशाभावाद्पुल इवोपनीतस्य, तदानी कट्पान्तरस्यानान्नानादशादह एव युक्तः | rae पठितम्‌ (्रहस्त्वदत्तकन्यासु बालेषु विशोधनम्‌? इति | तत्र व्यास्या- तारः पच्वदशाब्ददेशीयाऽपि या aaa कन्या तिष्ठेत्तदहर्वागोचम्‌ | get नमतिक्रम्य RATT प्रमाणाभावात्‌ | तत्रोच्यते "बालेषु चेति कोऽस्याथैः। यावता उक्तमेव योगविभागे ^ हन्तजन्मनः सयः इति | चैतन तद्रधितुं युक्तम्‌, सामान्यह्पत्वादस्य, तस्य व्रिभ- षञ्यवस्थापनरूपत्वात्‌। भरतो ऽयमेकाहः प्रथगुक्ताऽपि श्राचूडादेव त्यवतिष्ठते | सामान्यभ्य विशेषापेत्ततात्‌ | तस्माश्नापंएवायमरधश््े।कः प्रतिपद्यते स्पशैविषय्रतया 34: | स्पश॑प्रतिषेधो हि मृतकसूतकयोाषालस्यापि gaa: | तङथमेतदुक्तं स्यात्‌ ““त्रहस्वद कन्यासु बालेषु विशोधनम्‌” इति | एवं विषयसप्तम्याश्रिता मवति | सा युक्तः कारकविभक्तित्वात्‌ | इतरथा MATA भावलच्तणा सप्रमी व्याख्यायेत, ‘aay मरतपु जीवतां शुद्धिरिति तदुपस्पशनादाशौ चमेतेनैतत्सिद्धयतीति | विषयान्तरे त्थ चरिताथेत्वात्‌, भूमौ परिदृतत्वात्‌, भूमौ परिव्रतस्य खशैनासम्भवात्‌ | ‘ofa Hat विशेषप्रतिपत्तिरिदि" चेत्‌ तस्याचमनक्रल्पा विश्वत इत्यतत्सक्िधौ तादृशस्यैव eer प्रतीयमानत्वात्‌ | तथां रजखलास्पटिना wae स्पशेन नेच्छन्ति ena विशेषं et!

areata: | मनुस्पृतिः | ४५५

तथा गौतमेन तदुक्तं स्वस्यां स्मृतौ युक्तमेवाधातुमेतस्य तस्मा क्तंवाधानकाल- HINT ७१

अक्षारलवणानाः स्युर्निमञ्जयुश्च ते त्र्यहम्‌ मांसाशनं नारनीगुः शयीरध पृथक्‌ क्षिता ७२ श्षारलवणस्‌ ¦! यवन्तारादि.्षारम्‌? (लवणं सैन्धवादि | तन्न qatar | लवण- विशेषणं चा क्तारग्रहणं तेन सैन्धवस्य प्रतिपेवः | निमज्जनं नदोतडागादावतीथेस्नानमङ्गपरिधर्पयादिवजंनम्‌ | मसिशनं यावदाशौचं स्छरयन्तरासतिपिध्यते | एवं wat “a खियमुपेदुर्

माजयेयुनै मांसमश्नोयुः? gang “caqmaad weit Mata वा FATA? FANT त्राय रश्च स्थण्डिने परसङ्गवज॑म्‌ |

सूतक ऽपि ब्रह्मचर्य स्मत्यन्तरे प्रदशितम्‌ ७२

सन्निधत्रेप वे कल्पः शावा्नाचस्य कीर्तितः sap ज्ञेयो विधिः सम्बन्धिवान्धवेः ७२ सत्तिधौ यत्रासौ मतस्तत्र तत्संनिधीयते wet तु प्रयाणकाले ये संनिदितास्तेषामेवायं विधिरिव्याहुः | सम्बन्धिनः समानेदकाः | बान्धवाः सपिण्डाः भन्ये तु प्रामान्तरे नगरान्तरेऽवस्थानमसत्चिधानं मन्यन्ते, तेषां च--॥ ५७३ विगतं तु विदेशस्थं sepa ह्यनिर्दशम्‌ यच्छेषं दशगत्रस्य तायदेवाशुचिभवेत्‌ ७४ विदेशो श्रामान्तसादिः पुत्रवत्‌ | विगतं सतम्‌ | अनिदशस्‌ उपलक्षणमेतत्‌ ! यस्य श्राशौचकालस्तच्देषे तस्याशौचम्‌ | पुन्द्‌ शराचग्रहशं श्लोकपूरणाथम्‌ उत्पस्यपेक्तया जन्ममरययोराशौचकालविकस्पेनावश्यमपेच्यम्‌ यदा सूतकाच्‌ सन्न aay प्रभृति ame कर्पः, यदा सपिण्डज्ञातमिति aaa यहाऽतिथिना ज्ञातं एनकादि तु गृहस्थेन तदाऽप्यमेोञ्यमन्नम्‌ | तथै गत्पत्तिनिमित्तमात्रमिङमुभयप्रेति | दशादमाशौचिनां तत॒ ऊर्ध्व, त्रिरातरैकाहाशौचिनां तु alee सथः Ufa: ७४

४५६ मेषातिथिभाष्यसमलङकुता [ पश्चमः

गतिक्रान्ते दशाहे त्रिरात्रमशु fad ag संवत्सरे व्यतीते तु PATH बिशुद्धयति ७५

यस्य यः Ha श्रशौचकालो दशादादिस्तस्य तदृष्लं त्रिरात्रम्‌ | यस्य तु व्यरैकाहादि- स्तस्य तत ऊर्वं सवाससः स्रानमात्रमेव | तथा चोत्तरत्र वच्यति “सवासाः, इलयादि |

संवत्सरे sata ध्रतिक्रान्ते aPata: ana शध्येदित्यथैः “हस्तेन aged” इयादिवचनात्सवाङ्गस्पशेनं प्रतीयते, तच्च सानमेव ७५

निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म सत्रासा जलमाप्लुत्य शुद्धो भवति मानवः ७६ समानेादकानामयं विधिः। sweaters सपिण्डानामपि |

सवासा वाससा सददितः |

जलमाप्लुल्य AAA: ७६

वाले देशान्तरस्थे पृथक्पिण्डे संस्थिते सवासा जलमाप्ठुत्य सद्य एव विशुध्यति ७७

बालेऽदन्तजते सून, देशान्तरस्थे, पृथक्पिण्डे, संस्थिते, इत्येका- रथानि पदानि |

पृथक्‌ पिण्डः amas इति यावत्‌ तस्मन्‌ देशान्तरस्थे संस्थिते | wa: शुद्धिः संनिधौ ““्रयदानतूदकदायिन :› इत्यक्तम्‌ ७७

अन्तदेशाहे चेस्स्यातां पुनर्मरणजन्मनी तावत्स्यादक्ुचिर्िमो यावत्तत्स्यादनिर्दशम्‌ ७८

Baht दशाहम्रहथमाशौचकालेपल्वणाथेम्‌ | यस्य॒ श्राशौचकालस्तस्मिन्न निवृत्ते यहि पुनरन्यदाशौचनिमित्तमुत्पथते तदा पूर्वशोषेरीव शद्धिन त्वन्तरा निपतितं यत्तदीयादहः प्रश्ृति दशाहादिगणना कतैव्या | तथा गौतमः १४ ।५ ) “तच्च दन्तःपुनरापतेन्तच्दधेषेण Yar युरिति" |

मरणजन्मनी इति समासे यल्नमन्तरण क्रमाप्रतिपन्तेव्यन्तरेणाप्युपनिपातप्रप्र समाचारात्खमानजातीय एवेति xe पुनःशन्दश्च समानजातीय पेत्तथा समथैतयो भवति |

विग्रप्रहणमग्याशौचिनासुपल्षचणाथम्‌ |

स्मृत्यन्तरे तु विदितं “रात्रिशेषे grat, mri तिसृभिः इति "एतस्य जरह्मणस्य प्रेस्पर्ये दशरात्रमाशौचमिति' sear (न चेदन्तरा भ्रियेत जायेत वा शिष्टेरव दिवसैः gata”? इतीयं स्मृतिः समानजातीयाख्मानजातीयमेदं नानुमन्यते ७८॥

weary: | मनुस्मृतिः | ४४७

्रिरात्रमाहुराशौचमाचाये संस्थिते सति

तस्य पुत्रे परल्यां दिवारात्रमिति स्थितिः ७९ श्राचा्य उपनेता | तस्मिन्‌ संस्थिते | हि राच शिष्यस्य | तस्याचा्यैस्य GS पट्न्यां संस्थितायामहोरात्रम्‌ we

श्रोत्रिये तूपसम्पन्ने त्रिरात्रमशुचिमंतरेत्‌ mae पक्षिणीं रात्रिं रिष्यत्विंग्बान्धवेषु ८० वेडशाखाध्यायो afar: | उपसम्पन्नः मैत्र्या प्रयोजनेन वा फोनचितसङ्गतः शीक्ञेन युक्तो वा। पूर्वं तु सत्रह्मचारिण्येकाहमगृददीतवेदे ट्टम्‌ | भभिधानकोशे तु (उपसम्पन्नो सृतपर्यायः। बहुकालत्वादाशौ चस्य (aa व्याख्या ज्यायसी न्ये तु श्रोत्रिये wat fafa सम्बभ्रन्ति, ‘sfsat रात्रिःभिति शिष्यादिभिः | बान्धवाः श्यालक मात्ष्वस्रेयादयः | यदा तु "मातुले पक्विणीमिति' सम्बन्धस्तदा मातुले बान्धवत्वादेव सिद्धा पक्चिणी, पुनवचनं नित्याथम्‌ तेनान्येषु बान्धवेषु यथाकामम्‌ ८०

पेते राजनि सन्याति्यस्य स्याद्धिषये स्थितः अश्रोत्रिये त्वहः कृत्स्नमनूचाने तथा गुरो ८१॥ राजशब्देऽयमभिषेकादि गुणयोगिनि ada लक्षणया add) यत श्राह यस्य caged स्थितः जातिविशेषावच्छिन्नविषयेश्वरवचनत्वे लच्तणा, शन्हाथः | सज्याति; | ae ज्येःतिषा वर्तते! दिवा प्रेते दिवैव, रात्रौ तु तन्नास्ति | एतं रात्रौ ‘fata नाहः इदमेव ज्ञापक्रमन्यत्र रात्रिप्रहणेऽदग्र दणेऽप्यदहोराचरप्रतिपन्तेः। यथा -रात्रिभिर्मासतुल्याभि्यहमे काहमिति" | हा चैकेने'त्यत्र तु रात्रिप्रहणं पाद- OTT | रात्नावभिर्योतिः od ह्यग्नि्ात्रत्राह्मणे “श्रग्निना वै तेजसा तेजस्िन्यादित्येन तजसा भवतिः | अश्रोचियेऽवेदाध्यायिनि, ayaa, KATE: | रात्रौ भवत्येव--उत्पन्नेऽपि रात्रौ निमित्ते। ८“कथं पुनरशरोत्रियेऽनूचाने। एवं दि स्मयते प्रवचने साङ्ग ऽधीतीति' '"" ५८

४५८ मेधातिथिभाप्यसमलङ्कत्ा | [ aaa:

सत्यं प्रवक्ता (प्यनूचान उच्यते | तेनैवं कथंचिदङ्गादिम्रन्था्थान्यः प्रवक्ति तसिमन्नय- महविंधिः उपसम्पन्ने गुरौ पूज्यत्वेन मुख्ये, श्राचा्येः वा विध्यन्तरभावात्‌ | केचित्त भ्रं faa fers नन सम्बध्रन्ति | इह ननः प्रश्लेषेण योऽन्येषायुपा- ध्यायस्तस्य कश्चित्तत्रेमं विधिमाचक्तते ८१ aaa द्विपो दशाहेन इादश्ञाहेन भूमिपः वेदयः पश्चदशाहेन WAV मासेन शुध्यति ८२ त्त्रियादीनां प्रागुक्तवृत्ताधपेन्तसू्यहचतुरहादिकस्पव्यावृच्यथैमिदम्‌ ब्राह्मणे दशा- दस्त्वनुद्यत एव | aa fad वाच्यं--““कन ्षत्रियादीनां द्वादशाहेन नियतकालाप्राततिर्येन कलत्पान्त- रव्यावृृत्यथै ताऽवगम्यते'? | इयमेव ह्यं षामियत्कालस्य प्रापकम्‌ सत्यस्मिस्तत्र दशादाऽयमाशौचकालस्तदु- पलच्णार्था विज्ञायते | सत्यप्यस्मिस्तस्ये पलक्तणाथैता | सत्यपि चातुर्व॑ण्याधिकारे यस्यैव दशाह उक्त- स्तस्थैवेतरे कल्पा इति | स्मृत्यन्तरे ब्राह्मण विवत्तयैवेत्तम्‌ ˆ "एकाद दुव्राह्मशस्य स्ातसवा- ध्यायइत्यादि तेषां तु स्मृत्यन्तरे यानि कर्पान्तराण्यान्नातानि तानि विकत्प्यन्ते | एकादशे श्ाशौचकालः करिचद्विवरणकार ate गृद्ध द्विप्रो दशाहनेति"? श्रत्राह- Seu frafad, तेन दशम्यां रात्रौ नस्त्याशौचम्‌ ततः पूरशुनिमन्त्रणादि युक्तम afa चाघास्यतः पै्वाहिकजागरणादिनाऽऽशौच ग्रपक्रान्ता भविष्यति | तदयुक्तम्‌ | प्रहर्विवक्तायामाधास्वपि रात्रिषु स्यादाशौचम्‌ | श्रथ (दशाहं श. fafa’ एतस्मात्तत्र भविष्यति श्त्राविवत्तायां कि प्रमाणम्‌ | तस्मादहःशब्दोऽयमहेरात्रवचन इति प्रदशितम्‌ तथा पूर्रलोकेऽदः Her मिति रात्निनिवृत््यथं छृतस्नम्रहणम्‌ ८२ वधयेदघाहानि प्रतयुरेनामिषु क्रियाः तत्कर्म कुणः सनाभ्योऽप्यश्चुचिभवेत्‌ ८३ यस्यैषा बुद्धिः उक्तार्यहादयः Reged दशाहेन विकर्प्यन्ते, वृत्तादि ठ्यवस्ययंति, ततश्चिरतरकालमन्यस्य सम्भवे किमित्येकाहपत्तं नित्यखाध्यायकचंशक ` प्रतिपस्स्ये, दशाहमपाश्रयामि निष्कर्मसुखमासिष्य' इति,--तं प्रति सैददार्हेन सा व्यवसन। स्पष्टीक्रियते | ‘ad तुल्या अपि तु व्यवरिथिता एवः व्यवस्था प्राग्दर्थिता, grag यस्यारौ चकाल्लो विदितस्तस्य ततः कालावधिकस्य कुता वृद्धिप्रा्तिः येन ayaa विस्पष्टाथतरे का ara: |

प्मध्यायः | मनुस्मृतिः | ४५६

wey त्वाहुरतीतेष्वप्यदःसु यावत्सलानादिक्रिया कृता तावन्नैव शुद्धिः ¡ ‘Aro: श्ध्यलयप'› gai व्यति तत्राश्चित्वादननुष्ठाने दुष्यामीति स्नानादिषु get a प्रबतैते तत्रेवमुच्यते ‘a वधंयेःन्नातीतेष्वदःसु anata बिलम्नितव्यम्‌ |

ये तु--“ग्रहःशद्रो दशमस्याह्लो या रात्रिस्तस्यामागौचं भवतीति" -- तेन सम्य- मन्यन्त इत्यक्तम्‌ तथा गौतमः ( १४। ) CMe श्राशोवान्तर उत्पन्ने तच््धेषेण शुद्धिः", इत्युक्त्वा एकस्यां ual deat तयैव द्धि मन्यमान श्राह ““रात्रिशेपे द्वाभ्यामिति?" |

मल्यरहेन्नायिषु क्रियाः | श्रशुचित्वःत्सर्वश्रौतस्मासैक्रियानिवत्तौ प्राप्तायामिद- मुच्यते श्रन्निषु याः क्रियाः सायंदेमादास्ता प्रव्युहेन्न प्रत्यस्येत्‌ श्रव्यूहा निर्यास wagered | |

स्वयं कुर्यात प्राह नच तत्कमं कुर्वाणः सनाभ्येाऽपीति। सना- भ्योऽपि नाशुचिः स्याक्किपुनरन्यः तथा ga’ “नित्यानि निवर्तेरन्वैतानवजं शालाग्नौ चैकः, इत्युक्ता श्राह “श्रन्य एतानि कुयुरितिः)। यदगन्याधानं हाममात्रमेव क्रियते, किति organ: ata gates सम्भवासधानहोमस्य तु द्रन्यत्यागरूपत्वा- त्छयं कृतैव | श्रते होमर्श्वदेषदशेपू्यमासाद्या faded |

saat तु जपसन्ध्योपासनादीनां frafad दशिता तानि frat श्रता ऽन्येषामेवाभ्यनुज्ञानै यतः स्मृत्यन्तरे प्रतिषिद्धं “ra: खाध्यायश्च निचतैतः' इति ग्रता निस्यकाम्यमेदेन व्यवस्था काम्यं तु नैन कतैन्यमश्चचित्वाहपधिक्रारापगमात्‌ |

“ag निव्येष्वपि नैवाश॒चेरधिकारः''

शी चमङ्गम्‌ | यदि विगुणं नित्यमनुष्ठोयते, काम्यमितयुच्यते | भरथास्माद्र- वनाद्भवति मैवम्‌ इह यदपि माने तदस्यान्य एतानि कुर्युरिति परकतृ त्वमभ्य- मृज्ञायते ay विगुणत्वान्नित्येषुपपद्यते काम्येषु |

Jaze तु विवदन्ते ¦ स्पत्यन्तरं चे'दाहरन्ति।

“होमं तत्र कुर्वीति शुष्कधान्यसनैरपि | एवं यज्ञविधाने तु कुयानमृल्युजन्मनेः!।'१

ग्रतः सन्ध्याहाा दशपूमासी सावत्सरिकं चाश्वयुज्यादि कतंव्यम्‌ व्पाकरशं 4 नक्चत्राश्रयमेव, पौर्णामास्याश्रयम्‌ ८३

दिवाकीतिं मदक्यां परतित सूतिकां तथा qa तत्सपृष्टिने चैव स्पृष्टया स्नानेन शुध्यति ce दिवाकीतिश्वाण्डालः, श्रयन्ताश्चिसाहव्ाद्वारते प्रयोगदशेनान्माजारमू- पिकसेवादे ““तसिमन्नपि काल्ेऽमूदिवाकीतिभया्दितः?१ इति नापितः, तस्य TT

४६० मेधातिथिभाष्यसलमलङकूता [ Twa:

त्वात्‌ मेज्याभ्नत्वाच्च यत्तु श्मश्रुकर्मणि तस्येदं स्नानमिलयाहुस्दपि सिद्धत्वाद- वाच्यम्‌ | way श्मश्रुकर्माणि कारयते रोमाणि गात्राणि स्प्रशन्ति, तानि शरीरात्‌ चयुतान्यश्युद्धानीति सिद्धं स्नानम्‌ |

तत्स्पृष्टिनं तस्य ee ‘aye’, तदस्यास्तीति (तत्सृष्टो' येनैते स्पृषटस्तेषामपि स्नानमेव

इह ॒सर्व॑स्याप्रस्यासत्तेः तस्स्पृष्टिनमित्यनेन सम्बन्धः gata केचिदा दिवाकी- स्यादीनाम्‌ | wed तु एकवाक्ये(पनिपातादन्ते श्रतत्वाल्खर्वेषां gat सन्निधानात्‌ तच्ब्देन सर्वनाम्ना gaan इति aa हि शवपर्यन्तानां द्रन्द्रं कृतवा सप्ष्टोत्यनेन सम्बन्धः | तत्र तत्सपृष्टाति समासाथेस्य बुद्धौ सखन्निदितत्वात्तच्छब्देनावमशैः | हि केवलस्य शवस्य स्पृष्टिपदेन सम्बन्धा लयते, पतितादिभिरितरतरयुक्तत्वात्‌ | कितु केवलस्य पदा- न्तरसम्बन्धः | दन्द ह्य कैकः शब्दः सर्वार्थाभिधायी ¦ ततः सर्वे प्रयासन्नाः | Garhi शवस्पृष्टिशब्दस्य तस्स्पृष्टिपदेन सम्बन्धं करता ततेऽन्यैरभिसम्बन्धः, तथा सति पतितादीनः स्पृष्टिपदेन सम्बन्धा स्यात्‌ |

तस्मारस्माचारत एव fda: ८४

आचम्य भ्रयते नित्यं जपेदशुचिदशने सरान्मन्त्ान्येस्साहं पावमानीश्च शक्तितः ८५ aga: संनिधानाद्पूर्वोक्ता एव | सूयैदैवत्या मन्त्राः सीराः ^“उदुत्यं जातवेदसम्‌” इत्यादयः | पावमान्यः हाशतयोष नवमे मण्डलले$धीताः स्वादिष्टयेत्यायाः' | यथयात्वादं ्राक्तित इति एक एत्राथः | घृत्तवशाच्छब्दद्रय' पठितम्‌ | बहुवचननिर्देशात्वित्वसंखल्या ऽवश्यं कर्तव्या परतस्तु यदि गुरतरकार्यायया + भवति तदा कतैव्य एव जपः | मन्तरप्रहणात्पावमानीरिति ऋचामुपादानादसमाप्तेऽपि सूक्ते त्रिभ्य उर्व भवत्येव शुद्धिः | mist sansa: | सोऽप्यशुचिरेव as गौतमीयेऽस्मिन्नेव षग ““शुनश्च | यदुपहन्यादित्येक इति”? ( श्र” १४ | २६।३० ) I पयतः भनन्यमना मन्त्रहवतादिष्यानपरः। श्रथवा ‘sade देवतादिपूजाप्रवृत्ता यदा परयेत्तदैव कुर्याान्यदति ८५

nara: ] मयुस्मरतिः | ४६१ नारं सपृष्ठाऽस्थि सस्नेहं स्नात्वा विप्रो बिरुध्यति आचम्यैव तु निःस्नेहं गामालभ्याकमीक्ष्य वा ८६

नरा मलुष्यस्त्येदं नारम्‌ सस्नेहं मासमज्जादिग्धम्‌ गोरालम्भनं स्पशैः | कदशेनगवाललम्मै विकस्प्येते ८६

आदिष्टी नादकं FU व्रतस्य समापनात्‌ समाप्ते qa कृत्वा त्रिरात्रेणव शुध्यति ८७ aren श्रादिष्टम्‌ ।› त्रतादेशनसम्बन्धाट्रदिरूपेण ब्रह्मचायुंच्यते तस्य ब्रह्मचर्या- ्रमस्धस्य सते ये सपिण्डाः प्रमीथन्ते तेषामयादिष्युद्ृकदानप्रतिपेधः | प्राकृप्रमीतानां ¦ मिहिवमन्वाहिकं कुर्यादेव पितृतषणमिति | श्रा व्रतस्येति a समवर्नादिय्थैः पुनरन्तरालिकमादसिकादिय्ः। त्रतचरणसमप्तेः समावृत्तः सर्देषामेकोकस्यादकं छत्वैकस्मिन्नहनि, त्रिरात्रमा- शौचं क्यात्‌ | मातुस्तूदककानं व्रतिने ऽपीष्यते | व्रतलोपः | स्मृयन्तरमुदाहरन्ति | भपराध्य श्रःदिष्टी नोदक इति ८७

हथासंकरजातानां प्रत्रज्यासु तिष्ठताम्‌ आत्मनस्त्यागिनां चैव निवतेतादकक्रिया ८८ जातशब्दः प्रतयेकममिषम्बध्यते बुधा जाते यो देवानचेयति flaw ag प्यामिति | सत्यधिकरारेऽनाश्रमी, हताहुतपरिव्यक्तः 'संवत्सरमनाश्रमी year’ safe चिरकालावस्थाने महादोषश्रवणात्‌ ब्रह्मचारिपरित्राजकाम्यामन्यस्य परपाक- रतित्वम्‌ श्रात्मा्थैस्तु पाका निषिद्धः | संकरजाता इतरेतरजातिव्यतिकरेण प्रतिलोमा श्रायोगवाद्यः निन्दितत्वा- दृप्राजावस्ताहचर्येण श्रुललोमःस्तु सत्यपि संकैयोनिष्वे म।चजातीयस्वादधिकारि- amy नेह गृह्यन्ते चानुजलोमेषु संकीर्ययानिव्यवष्ारः “adda: ्रिललोमानुक्तोमजा' इति श्रनियुक्ता सुतादयश्चानेकपुरुषसंसगजाः वेश्याजातारच | पागखेणेयास्तु घसलयनेकपुरषसंस्गे संकरजाताः | ad सपिण्डानां निषधो, तत्पत्राथामिति केचित्‌ | प्रात्मयागिनां तु पुत्रा- मपि तदयुक्तमविशेषश्रवणात्‌ | “गरव्रज्या पु" बाह्या भगालवरक्तपदाचासु ्रनधिकाराद्रहुवचननिर्देशात्‌ त्रतादि- Wane बाह्याः |

४६२ मेधातिथिमाष्यसमलङुता | [ पश्चमः

सत्मनस्त्यागिननां पुरुषाणम्‌-युषोऽत्तये स्वेच्छया शरीरं त्यजन्ति Fe. नामचिकित्स्यमहाव्याधीनां भिषकूप्रत्याख्यातानामिष्यत एव यथाक्तम्‌-- “वृद्धः रोचस्परतेलुं्ःप्रस्याख्यातमिषक्करियः परात्मा घातयेधस्तु भरग्वप्यनशनाम्बुभिः।। “तस्य त्रिरात्रमाशौचं द्वितीये स्वस्थिसंचयः। दृ तीये तूदकं कृत्वा चतुथे श्राद्धमाचरेत्‌ 11!)

कुष्ठपादेस्तु व्यापिगृहीतस्य श्यत एव यथेक्तं "लुप्रचेष्टस्यः गृहस्थावस्थाय- मपि--““महाप्रस्थानगमना gat नेच्छन्ति जीवितुम्‌? (लुप्रचेष्टःश्चाच्यते यः शौ. दिष्वसमथैः संष्योपासनादिषु |

‘sqft anda वा सादयेदस्त्वात्मानमलुप्रचेष्टो वाः शअरतस्तद्विग- तस्यानुज्ञातं भवति |

स्मरयन्तरेष्वन्येषामप्युदकश्रियानिषेधो विदितः यथोक्तम्‌ ““राजभिनि gaat श्छेगिदंष्टिसरीसूषैः आत्मनस्त्यागिनां चैव श्राद्धमेषां कपय्‌ ““उदकं पिण्डदानं प्रेतेभ्यो ag दीयते ¦ नापतिष्ठति तत्स्वमन्तरित्ते विनश्य |: “'नारायणबलिः कार्यो लोकगर्हाभयान्नरः | तस्मादेभ्योाऽपि दातव्यमन्नमेव aay \ तथाऽन्यत्र ““चण्डालादुदकात्सर्पाद्ाहमथाद्ेशतादपि | दंषटिम्यश्च पश्यभ्यश्च मरणं पापकर्मणाम्‌! तथा चोक्तम्‌ “रणा चैवाभिकानां स्नानालंकारकारिणाम्‌ | तपङृच्छूद्रये शद्धिरशरुपातेऽलयायिनःभ। ““तेनोदिष्टं चैवान्यैः कार्यमस्यौध्व॑देदिकम्‌ | नामापि कर्ैन्यं तदंशस्य तदीय ६५ ““प्रयन्तनरकस्थस्य तस्य पापीयसेाऽधिकम्‌ | कारणं कीर्तनं नाम सर्वं चैव भयावहम्‌ |

संवर्तेन aaa क्रियासु सान्तपनमाम्नातम्‌ , पराशरेण तप्ररच्टूम, विपः तप्रङृच्छूसदितं चान्द्राययम्‌ तत्रापूवादि विशेषा sagan: |

यदुक्तम 'चण्डालादुद्कात्‌? इत्यादुपक्रम्य मरणं पापकर्मणामिति तत्रेदं सन्दिः{१ fa यश्चाण्डालादिब्रदधिपूवैमामाने घातयति तस्यायं विधिरैष्वदेदिकाकरणम्‌ तत्कः; = प्रायरिचत्तम्‌, उत प्रमाददतस्या निच्छत इति। कुतः सन्देहः | इद गौतमेन “Mais शस्त्राग्निविषादकेद्रन्धनप्रपतर्नचे नता?” ह्युक्तम्‌ (१४। १२) इद चाविशेपथ ६६ ““चण्डालादुदकात्‌?› इति तत्र स्मृत्यन्तरेगैकशास्तरत्वादुदक्रादित्यत्र तावद्वश्यमिच्छताःर्मा सम्बध्यते साहचयादन्यत्रापि तथैवेत्याशङ्का जायते | कंच पापकर्मणामिति श्रयते पापं करम प्रतिषिद्धम्‌ wa प्रतिषिद्ध ये नुतिष्ठति पापकर्मेद्युपपदते | say खवग्यापारेष परप्रयेक्टृतया तत्र वैयुतदंषटिशङ्गपादयः | ते प्रयुज्यन्त, नापि ते शभ्रोदकखङ्गादिस्थानीयाः येन तदुपादानेनात्मान त्रन्‌ खवन्त्रः कर्तां id |

WAT: ] मनुस््रतिः 1 ४६३

faafe यस्येदशं मरणमुपनतं पूर्वजन्मनि कृतपातक इति शास्ते ज्ञाप्यते यथा १५।वदन्तप्रभृतयः तत्रापि किमेतेन ज्ञापितेन | अङ्गहीनाद्रीनां पूर्पापसम्बन्धिस्वं ज्ञाप्यते। पर श्चित्तमनुष्ठेयं यथा वसिष्ठनेक्तं कस्यचिरछृच्छ्य वरणं कस्यचिदभ्यधिकमपि |

इह मृत्युना सम्बन्धिकारस्यापहतव्वान्नार्योऽिनिन | यदि वासी कृतपातक इयवसी- यः| तेन ae येन केनचित्‌ यैनमै'खसोवाः सम्बन्धाः कृता; साऽपि पापकारी art) नचैवं शिष्टानामाचारः। हि तादृशेन सम्बन्धं कृतवन्तः Rafah; Paha. aed | प्रायधिन्तं नाचरन्ति श्रत इच्छतामनुमीयते |

ये तु "गोत्राह्मणहतानाम्‌, इति स्मृयन्तरे पटित्वा 'ग्रात्मनस्त्यागिनामितिः पृथक पटन्ति तेन विशेषपन्षः प्रतिभाति |

श्रत: संशयः | किं पुनरत्र युक्तम्‌ |

इच्छतामिति | कुतः | पापकर्मवचनात्‌ | स्वेच्छया यश्चात्मव्यापत्तिहेतै व्यापार qaaa तेन ('तस्मादुह पुरायुषः खःकामी sak” शस्त्रमतिक्रान्तं भवति गृक्तः पापकरमेति व्य बदेष्टुम्‌ |

“ag ae ददि खङ्ग दिस्थानीयाः, येनेच्छया वधापपत्तिः |”

उच्यते | यः प्रमादं cafe तेन तस्छरृतमेवेति | तैन यश्चाण्डालदस्युभूयिष्ठेऽरण्य ५काकी गच्छति, तस्य यद्यपि चण्डाला मां त्नन्त्वितीच्छा भवति, तथापि तत्समथा- qo प्रमादस्यापरिह्टतव्वाद्भवत्येव शास्त्रातिक्रमः। एवं या बाहुभ्यां नदीं तरति दिग्धा वा नावमधिरोहत्यक्श्कशैधाराधिष्ठिताम्‌, एवं तस्य व्यापद्यमानस्य वेगक्तयेण ररिववैनादिना वा युक्तैव पापकारिता। तथा चागाघतां दण्डादिना aerate जात्वा स्नानारोा यद्यपहियेरन्न दुष्येयुः | एवं यस्तु रढबन्धनां तरि तीत्राम्भसि कुशला- वटि -समथप्रेरक्षप्रेयमाणामधिरूढः सहसे! त्पतिते जविनि पवने चक्रवातेन पिच्छल्लम- aaa पुवन्यापत्त्या त्रित शस्त्रमतिक्रमेन्‌। एव" सर्पोपहतं देशं श्रपरिहरन्दशा स्थगय प्रत्यवेयादेव, नान्यथा णवं तीवगाशङ्गां at हस्तिने वा दृष्टा दूरमन्पक्रामतेा हन्यमानस्य युक्तो ऽतिक्रमः। एवमरण्ये वर्षासृञ्नरन्तीषु fea यामनगस्यारप्रवेश arta) प्रामस्थस्योपरि कथंचिद्विय्‌ स्पातः स्यात्तदा किंचिदपराध्यति श्रता युक्त- गौय यथाविदहितक्रियाकरणम्‌ |

तत्र चोदकक्रियानिपेधः सर्वैध्वैदेदिकप्रदशौना्रः,स्मृत्यन्तरेऽस्योदाहतत्वार्‌ ८८

पाषण्डमाधितानां चरन्तीनां च॑ कामनः ¢ ¢. 4 ° ming get चैव सुरापीनां योषिताम्‌ ८९

४६४ मेधातिथि भाष्यसमलङ्कृता [ 8:

शास्त्रपरियागेन बाहयदशैनाश्रयं नरशिरःकपालरक्ताम्बरादिधारणं ^पाषरडस्‌ तदाथिताः saafagaftag: तदर्शनवशषर्तिन्यः |

चरन्तीनां चक्षामतः | तदाचारकलसितित्यागेनेच्छामात्रानुवस्यैकानेकपरपुरभ- संप्रयोगः "कामचार? |

भृतु विंषगरादिदानेन TET पातने द्रोहः |

grey: यथाप्रतिषेधं प्रतिषिद्धायाः पानेन |

aa करिचदाह “reat पिबेतसुरामितिः सत्यपि जात्यर्थाविशेषे fags एव ब्राह्मणस्य प्रतिषेधो fear इति यद्यपि सखोपुसयोरेका जातिस्तथापि wey. स्वलिङ्गे भिध्येते इद ब्रह्य इति पुच्िङ्गस्य शब्दस्य श्रवणादश्रुतायाः कः प्रसङ्गः | यथा ब्राह्मणौ पाययेदुत्राथेमिति' पुंसः पाययेदिति, agedfagadt सिय उपा. दीयन्ते यत्रकचिच्िङ्ग' विवत्त्यते, यथा ‘stat दन्तव्यः इति सिया श्रि प्रतिषेधो विज्ञायते, aa द्वितीयया ser ब्र्मणस्येप्सिततमत्वासप्राधान्यम्‌ प्रभानं प्रातिपदिकाथैव्यतिरेकेणान्यलिङ्गसंख्यादि विवच्यते। यथा ‘ad aarti aaa संमार्गः | इद पुन श्राहमणेन सुरा df कत्‌ तया साधनभावेन क्रियां प्रति निशात श्राह्मणो पिबेत्सुरामित्याख्याताभिदितेऽपि तदर्थानामपि वृत्तेः प्रातिपदिका्धाप- पच्या प्रथमापि ठृतीयानुगुण्येति गुणीभावः, गुणे wa श्रुतं विवक्यते यथा ‘quar यजेतेति, पुमान्पशुरालभ्यते एकश्च |?

श्त्रोच्यते नात्र द्वितीयादृतीये गुणप्रधानभावेनाविवन्षाविवक्षयोः कारणम्‌ , रण ्रप्त्यत्राप्नो | agate’ विधिविषयतयेपपद्यते त॒द्विवद््यते, श्रनन्यपरशब्दावगम्यतवःन | यत्वन्यताऽवगतमथ।न्तरं विध्यथमुपादीयते, agenda प्रमाणान्तरावगतं wena विधेयक्तार्यान्तर सम्बन्धितया शब्देन प्रतिपाद्यते ‘Mat हन्तव्यः इत्यत्र चय विधिः प्रतिषेध एव पयैवस्यति, यदन्यत्तदन्यतो ऽ्रगतम्‌ प्रातिपदिकार्थ विवक्ता तु ५. नथैश्यप्रसंगात्‌ निङ्गसंख्यादेश्तु प्रययाथैस्य नान्तरीयकत्वेन प्युपादानसम्भवाद्रि fas उच्येते तत्रे ब्राह्यणादिभिः पुरुषो विधिना प्रवस्यैः | तदुद्रेषारस्वतः तत्सर्वस्य चात्र स्वयं प्रसंगात्‌ | हयविधीयमानः प्रतिषेधः कथं चिदन्वेतुमलम्‌ | ऋ: प्राप्त्यभावात, भकारकत्वादकारकविशेषणत्वात्स्वभावानुप्रवेशनापि सम्बन्धं नभ | तस्मादस्यान्वयसिद्धयथेः विषयभाव एषितव्यः | तस्मिश्च विधिना विषयीदतन भावार्थो विपषथतया ऽपेदयते भावाश्च पतिषेधेन शरषयांशस्य गृहीतत्वात्ततः प्रयुता लौकिक्या प्रत्या age श्रात्मविषिसिद्ध्यथेमनुपरवेशमप्यका्न्नधिकारमाः सा. पेक्चविधौ प्रमाणान्तरतः प्रतिपन्नहननकठृ "भावस्य पुसोऽधिकारतां प्रतिपादयंस्त

ध्रध्यायः | मनुस्छृतिः | ४६५

पद्रारेणान्वयं प्रतिपद्यत इत्युपपन्नमन्वितामिषानम्‌ तेन सावाथैस्य सविशेषणस्या- waren प्रधर्तिरभ्युपेतन्या | ofa रागलक्तणा प्रवर्तने तस्या लिङ्गसेर्य।- नियमेस्ति, षाद | तस्माद विधेयाथेशब्डा ऽवगताथेपरत्वाद्भिषानक्तिमुत्सृज्य प्रम।पा raat यथावधृतस्वरूपमर्थ away तत्र लिङ्गसंख्ययोस्तासयैतः शब्देनानभिधाना- ge fast) aad प्रातिपदिकनिदं शाथे" येन केनचिद्रचनन निर्देशः करतैन्यः, aaa प्रकृतिः प्रयोक्तव्येति तदथै" लिङ्गसंख्ययोरुपाङानम्‌ |

ऋत इयमत्रावगतिः | दननेऽघ्यवसितकवृ भावः नलर नियुज्यते | भरतः प्रतिषेध. area द्वितीयाश्रुतिरविव्ञायामतन्त्रम्‌ यत्रापि हि ठतीया sad प्रथमा वा, ‘aaa पातञ्याः, न्रह्यणो पिबेदिति तत्रापि तदथेश्चान्यतः प्राप्तेर विप्रेयत्वादनूदयत | याऽधिकारविरोषणत्वेनैव सम्बद्रा तत्रते द्वितीयाविशिष्टे प्रथमातृतीये। सयामपि ्वितीयाश्रुती aaa तद्धिधेयत्वाद्धिव्यते यथा “भार्याुपगच्छेन"? “श्रपत्यसुरपा- दथदितिःः हि लौकिका भार्यांथैः, उपयमनेनैव तत्सिद्धेः |

नापि वाक्यान्तरं विधिना कचिदुपात्तो येन यथावगममुदिश्येत यथा^ऽरिवन ग्ह्णाततिः “मैत्रावरणं गृहणाति ' 'दरौतानध्वर्यगृःहातीतिः संख्याविशिष्टा एव ग्रहा उपादीयन्त | पता निज्ञीवसंख्यत्वात्तंमा्विधौ यथासंख्यावगमं निर्दिश्यते | wa पुनर्वाक्यान्तरा- भावादस्यैबेत्पत्तिवान््यत्वारक्ुतसख्यापरित्यागे प्रमाणाभावान्निरपेक्लामिधानशक्तिसमर्पित- Haare परित्यागः पुरुपवृद्धिप्रभव एव स्यात्‌ णवं पशुना यजेतेति यागविषयत्वाद्धिध- स्तस्य साध्यस्वभावतात्साधनाकान्तायां समपितसविशेपणक्रारितसदितस्य Ara asada विपित्यापारापरिसमाप्तः स्वाथैपरशब्दासिहितापे्ितस्वार्थाः किमिति नयन्ति।

प्रमाणशाखनिदस्तु स्वयं विधि वदन्ति भ्रन्योक्तमवगाहन्ते। यक्वस्माभिसक्त Kea नातिमहती व्युत्पत्तिरत्रो युज्यते | इयदेव तत्सारम्‌ इयती oT विश्चारनुष्ठानाभयोगिनी यदधिकमारोपुरुपिक्रामा्रं aaa एव तन्न दयथेवाहा- द्वेशेपावगतिर्भवति यत्राक्राद्धा विधरनिवृत्तेति। यथोक्तमुपदधातीति बहुषु भाजन- साधनेषु सर्पिस्तैननवणाहिपु सस्सु केनेयनवसाये धृतेनति गम्यते! यथा तु रात्रिष्व- नुघ्रानाश्रवणाहाकज्लायां प्रतितिष्ठन्तीत्यथवादः ¦ wa: प्रतिष्ठाक्रामस्येति गम्यते: 23 qaalam इति रिसमाप्तव्वायदा्स्य निवत्ताका्तिति स्तुतिमात्रापन्तया ऽथैवादः | ग्रथ लिङ्गदशेनमात्रतयोपन्यस्यते ^“देवानामशता Tafa’ ( ११। ex ) तस्माच्छरेयः सपनन पापीयानन्वेनीतियन्तदपि पुसः प्रतिषिद्धत्वात्पा्तिकेनानुदाहेन सालम्बनमिति किचित्‌ ¦ ख्ोणामपि देवान्नशेषमाञ्यादिध्राशनमस्स्येव arava दशेपुणैमासादिपषु

RE

४६६ मेधातिथिभाष्यसमलद्ुता | [ पञ्चम

““विदेयकर्मासीति? श्राद्धस्य ag: सुरां पाययेदिति चेदनया तासां पानम्‌ मीयते ब्रह्महत्यादानेनैव ag: | तस्माञ्जातिमात्रस्य प्रतिषेध इत्येष एतस्यां विप्रतिपत्तौ नियः ८६

arr aquest पितरं मातरं गुरम्‌ निहत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते II ९० खग्रहणमाचायैविशेषगं मन्यते। “गुरोरगुरे सन्निदितः, ( २।२०५ ) इयति देशात्तदाचार्येऽपि प्राप्ते प्रतिपेधः | न्ये तु खशब्द्‌ं बान्धववचन व्याचच्ते | wa तु पितरं मातरमिति वक्तव्यम्‌ नित्यार्थं त्भिवानमिति गुरुः “sed वा ag वाऽपि? ( २। १४. ) इत्यनेन उक्तः | एताज्जि्ंरते व्रतवियेगे नास्तोति श्रुतसामर्थ्याहृशैयति | प्मन्यान्निह^त्यानेन वियुज्यत इति पदाथैसिद्धिः

दक्षिणेन मृतं शुषं पुरद्ारेण निर्हरेत्‌ पश्चिमेःत्तरपूर्वस्तु यथायोगं द्विजन्मनः ९१ GUA fa gee प्रामादीनामप्युपलक्तणाथैम्‌ | यत्रानेकद्रारसम्भवस्तत्रायं नियमः या यत्रेष्टे तस्यायमुपदेशः | भरमङ्गल्यलाच yey करमेणोपदिष्टम्‌ | wer यथायोगमिति वैश्यत्तत्रि- बराह्मणाः पश्चिमादिभिर्यथासंख्यं सम्बन्धनीयाः |

राज्ञामघ्ेपोऽस्ति व्रतिनां सत्रिणाम्‌ wr स्थानप्रुपासीना vaya fe A सदा ५२ राजशब्दो यद्यपि चत्रियजातौ वतैते तथापीह रन्द्र स्थानमुपासीना ठति कारणस्योपादानाल्जनपदेश्वरव चने लत्तणया विज्ञायते sacs निपुणं aaa: ' व्रतिने त्रतचारिणः चन्द्रायपादिखाश्च | सचिणो गवामयनिकाः श्रन्यस्मिन्वा यज्ञ दीक्िताः। तथा रतम: “कवि ग्दी्तितव्रह्मचारिणामितिः | waa: | रन्द्र स्यानमापिपत्यं पद्‌ प्ररश्वयमुपासीनाः कुर्वाणा राजानं, ब्रह्मत्वं प्राप्ताः ब्रतिनः afew | अघदे।षमारोचम्‌ |

श्रध्यायः | मयुस्म्रतिः। ४६७

wea तु सततद्ानभ्रयृत्तान्‌ मत्रिश्ोः मन्यन्ते। मुख्याया नुव्र्या करतुविशेषे aaa

राज्ञो माहास्मके स्थाने सवयः नाच विधीयते जानां परिरक्षाथमासनं चात्र कारणम्‌ ९२

महानात्मा यस्य UAT तन्माहात्मकं | यस्मिस्थाने स्थितस्य ga: प्रजानां परिरत्ता 'मादात्म्यं तदेव उच्यते तच प्रजैश्वरयम्‌ |

यदाह शासनं चाच कारणमिति तदुक्तम्‌ नात्र जातिमात्रं कितु प्रना- पलनाधिकारः “भ्रासनःशब्देपीह नाषनशय्यादिवचनः, wf तु तत्पदं प्राप्तवता यत्कतैव्यं तदाह Ba: waar यदि प्रजापात्तने समथः तस्याप्यारौचाभाव एव पूर्वठर्याख्यातः |

भजाना परिरक्तार्थमिति। सर्वेण सर्वाौचनिवृत्तिः, कितं प्रजापालन- AUR यदाशौचधारशं तन्निवर्वत। यथा दुर्भिक्तादै स्वकाशादन्नदानेन प्रजाभरणम्‌। तथा दिग्यन्तरिक्तमैमेपूस्पातेषु शान्तिः श्रक्स्मात्सम्यैः कर्नैव्येन राज्ञा, श्रथवा श्राश्रमेषु द्विजातीनां धर्मैसंशयसच्ेन, प्रथमेज्यादावप्यस्ति प्रव्तुत्वम्‌, तदपि प्रयोजनम्‌ ER

डिम्वाहवहतानां विद्युता पाथितरेन गा्राह्मणस्य चेवार्थे यस्य चेच्छति पाथिंवः ९४

डिम्बो बहुननसंकुलः श्रशल्रकलदो वा Tea: संमामे युद्धम तत्र gaat aT शौचम्‌ |

विद्युदशनिः एतदव्याख्यातम्‌ | पार्थि वः प्रथिन्या ईश्वरशातुरवरण्यस्य यः कश्चित्‌। बरह्मायं TA युद्धादन्यत्राधि जलाग्निदंष्टहितस्य |

यस्य चेच्छति पार्थिवः स्सकार्याथै..रिपालनापिकृतस्थ 49

““कुत एतद्यते राज्ञां परिपात्तन एल शौचनिवरत्तिस्तत्र कुतेाऽन्यस्यानिश्ेषेण तदिच्छया विनिवृत्तिः स्यात्‌,--

सेमाग्न्यकानिलेन्द्राणां तित्ताप्पत्योगमस्य अष्टानां रोकपाछानां aT तरपः ९५

पुस्तेजेऽशः। वित्तपतिर्वेश्रणः। अपां पतिर्यः ४५॥ wag द्वितीयोऽथैवादः।

REG सेधातिथिभाष्यसमलङ्कता | [ पच्मः arRattatga राजा नास्याशाचं चिधीयत ाचाशोनं हि मल्यानां लाकेभ्यः प्रभवाप्ययौ ९६ प्ैर्लीकरोरधिष्ठिते राजा नास्य जौ चाश्चौचस्‌। यते मर्त्या नां मचुष्यः प्ामाभ्यामयिकारः | तयोश्च म्रभवाप्ययै sahara लोकमयः मकाशान्मस्यान।, नतु नोकशानामेव ITAA शसः क्षत्रधर्महतस्य सः संतिष्ठते यज्ञस्तथाऽऽशाचमिति स्थितिः ९७ येन शस्यते हन्यते तच्छस्ल्रम्‌ ¦ अतः पाषालगुडादिनाऽपि रेतस्य यज्ञसंम्थ निष्पद्यते नायुधैरेव खद्गादिभिः। राट्रयन्ते यत्रेतरतरं स्पधमाना युद्धाय हवः स्रामः | क्षत्रधर्मः AMARA, प्रजार्थम्‌ , प्रमुप्रयक्तं | सदयः Plaga aaa: यज्ञो ज्योतिष्टामादिस्तपुण्यन युज्यत इति यावन्‌ सा्ोचमयपि सय | श्रत्र केचित्‌ 'त्त्रधर्महतःस्येस्यनेन सय इत्यमिसम्बघ्रन्ति | ततश्च यः संप्राममूम' ga. तस्यैवायं विधिनं तु योन्येय्‌ स्ततोऽन्यत्र गतः तदेतद्विचायम्‌ te

विप्रः शध्यत्यपः स्पृष्टूत्रा क्षपय वाहनायुधम्‌ वश्यः Tas रश्मीन्वा यष्टिं az: Hata ९८ दशाहादीनां कपानां परिपू ्रारोचकाले इदमपरं कतैव्यम्‌ | Wa: CGP ति स्नानमुपदिश्यत इति प्राग्न्याख्यातम्‌ Rates इति चत्रियादिभिरमिसम्बभ्यते "क्रिया" स्नानमेव, अन्यस्या. त्वात्‌ स्नात्वा वाहनादीनि स्प्रशेयुः | अन्येतु siefeatatg: | श्राद्धादि कृत्वा सवं एव विशुध्यति | तत्रापि ब्राह्मण उदकं हस्तेन स्पृष्टा, ततत्रियादयस्तु बाहनादिभिः ६८ पतद्रोऽभिहितं ari सपिण्डेषु द्विजोत्तमाः त्रसपिण्डेषु aig परतदुद्धि निबाधत ९९ ूर्वोत्तिरवस्तूपसंहारोपपच्युपन्यासाथं पूर्बोत्तरावं AAT SE

maf? foi sa विप्रा निहत्य aya विगरुध्यति वरिरत्रंण aaa वान्धत्रान १००

श्रध्यायः | मनुस्मृतिः ४६९ बन्धुषदिति saa, मूल्येन | मातुराप्नां्च; mara प्रयासन्नतान्धतमातुलतादिप्रहणाथम्‌ | अस्माच्चानुमीयतं सस पिण्डः wander स्व॑सपिण्डादन्यः १८० eras नषा तु TAT शुद्ध्यति MITA च्तम्मिन्गरह वसत्‌ १०१ अनश्नता नित्रसतन्च पूर्वाक्तख्िरात्र ण्व waa ननिवसतश्च एकाद एव | gaa: निवसतश्च ety एव १०१

श्रनुगम्येच्छया प्र॑तं॑ज्ञानिपन्नातिमेव स्नास्वा सचैलं सृष्टूवाऽत्नि ga प्रार्य विशुद्ध्यति १०२ agnaa वृद्धिपूर्वमनुत्रजनम्‌ यथाकथंचिदेधिगमने सयैलम्‌ स्नानं अभि. स्पर्शो घृतप्राशन समुचितं शुद्धिहतुः ।॥ १०२॥ किः स्वेषु तष्ठन्ु मृते शद्रण नाययेत्‌ BIT द्याहुतिः सा स्याच्ृ्रसं्पशेदूषिता १०३ नाययेत्‌ निहासयेत्‌। स्वेषु तिष्ठत्सु समानजातीयेषु सत्सु | ्राहुतिग्रहणान्न दाहयदिति i बिप्र्रहणमतन्त्रम्‌ ¦ sitar qt दप एतेयथत्रादास्रतिपध- प्रतीयते १०३ जानं तपाऽपिराहारा मन्मना वायु पाञ्चनम्‌ I! वायुः कममाककाला शुद्धः Fafa देहिनाम्‌ १०४ ज्ञानादीनि AAS: टृान्ततयापादीयन्त | तथैतानि स्वविषये शुद्धिकारणानि | i काल्लोऽपि नात्रातिशङ्कितव्यः | एतषां यस्य यत्र gfadaed तदिहैव प्रकरणे तषां wad | Bayt तत्र तत्र देश | तत्र ज्ञानमाध्यात्मिकं orgies | तेन हि ग्रविद्यावास्नापासनेन रागा- feqa निदपिज्ञानमुपैति | वच्यति (sto १०८ ) ‘afgataa garda” | तपः कन्क्रचान्द्रायणादि तत्पातकोपपातक्रानां gfagg: | mPa raarky “पुनःपाकरनति", ( प° १२१ ) | पहारः पवित्राणां पयेमूलानाम्‌ ash तप इव शोधयति | agiftat शद्धिदेत॒क प्रसिद्धैव |

४७० मेधातिथिमाष्वसमलङ्गुता [ पच्चमः

मनसे वदयत “Aa: TAA” (lo १०८ ) |

SUIGa मठादेः सुधागोमयादिना संमाजनानुलेषने |

वायुश्चण्डालादिसपष्ट ठृणकाष्ठाद रथ्यापतिते

कर्माणि संध्योपासनादीनि। क्तं (२) १०२) “gat” संध्यां afer. छन्सैशमेनो व्यपोहतीतिः एतच्च द्वितीये व्याख्यातम्‌ |

सत्यपि तपसः कर्मले प्राधान्यख्यापनाथे' प्रथगुपदेशः प्रायेण शास्त्रे भेदेनैव कर्मणस्तपो निर्दिश्यते "“कमेनिष्ठास्तपोनिष्ठा?' इति ( याज्ञवस्कं भ्राचार २२१ ) ॥१०४॥

सर्वेषामेव शोचानामथशौचं परं स्मृतम्‌ योभय शुचिर्हि शुचिनं ृद्धरिशुचिः शुचिः १०५॥ कोस्य gam | यथा मृद्रारिश्यचावविलम्त्र करतोत्सगः प्रवर्तते तथा प्रमाद- स्वल्लिते परटद्रव्यापहरणादावविलम्बितं प्रायरिचत्तं शुद्धये समाश्रयणीयम्‌ एकादशे वच्यति |) १०५॥

क्षान्त्या शुद्ध्यन्ति विद्र दानेनाकायंकारिणः प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः १०६ a figiae acta शुद्धपन्ति | ते दि द्वेष्यामत्सरैनोपहन्यन्ते | तते दुष्तेषु saag Rage मवन्ति क्षान्तिनांम चित्तधमेः, सर्वत्र साम्यम्‌ | दानस्याप्यकार्यकृच्छद्धिरुक्ता `“ दानेन वधनिर्ेकम्‌ 2 ( ११। १३९) इत्यादिना | प्रच्छन्नपापानामपि रहस्याधिकारे जप उक्त एव | तलपः वेदविदां वेदाभ्यास एव, ज्ञान यथेक्तं “्राह्मणस्य तपो ज्ञाने" इति ( ११। २३५) ¦ इच्छादि तु weet शुद्धिहेठुनं वेदविदामेव १०६

yaa: गुध्यते शोध्य नदी बेगन शुध्यति रजसा स्री wget संन्यासेन द्विजोत्तमाः १०७ नयः पारावारे क्तोणादक्राया अ्र्दुभ्युपहते तस्या एव वेगं गतायाः कूलंकषाया उदकं वेगेन शुध्यति | यथान्यस्या भूमेः ““भूमिः्यध्यति पञ्चभिरिति ( १२३) शुद्धये sified नदीतीरेषु | gual वेगवत्या श्रशचिप्रवादसंसर्गेणाशच्याशङ्कायामिदमुच्यते नदी बेगेनेति। ag मन्तव्यं इवश्ायुकछ्ा्चिप्रवारैः Seger शुध्यति |

प्रध्याय | मनुस्म्रतिः | ४७१

शारीरे उ्यभिचारेऽलुपलभ्यमाने परपुरषरूपगुानुचिन्तनेन मनेदुष्टा रजसा ऋतौ शोणितेन सुतेन श्युध्यति स्त्री संन्यासः ष्ठं वदयत | तेन द्विजेत्तमाः War भवन्ति | कथ॑चिन्मानसापचारे | यङविदुषा चिन्तितं सुद्मप्राणिव्रधादि तदेषामपनीयते 11 १०७ अद्धिगात्राणि शुध्यन्ति मनः सत्येन शुध्यति विद्यातपाभ्यां भूतात्मा बुद्धज्ञानेन शुद्धयति १०८॥ इयानेवाधिकारी- कर्ता पुरुपः, यदान्तरात्मा, Dea Hy मनः, बुद्धिः, शरीरं मेगायतनम्‌, इन्द्रियाणां भोतिकस्वान्न प्रथक्तवम भत्र क्रिचित्कनचिच्छीध्यते | “कालेन तु सव॑मिति' स्तुतिपरम | : गात्राणीलयवयवैरवयविरन लक्षयति श्रद्धः स्नानन शरीरं ध्यति | मनस्तु सदसदात्मकम्‌ , तस्यासत्सकल्पादशुद्धिः ‘Aaa’ साधुसंकस्येन fade | qa मनसः शुद्धिहेतुत्वसुक्त, वदध्याहारेण नेदं ara मनःशुद्धिकरणत्वम्‌ तथा शतिः ` मनसा वा इषिता वाग्बदति, या ह्यन्यमना वाच॑ वदयसुरया वै सा ania. eta | विद्यया साद्धपवेदान्ताभ्यासजन्यया, तपसा कच्छरादिनाऽभ्युपेतः ध्यति, भरृलात्मा भूतशब्दस्तत्ववचनः पारमाथिक्ोऽयमात्माऽतुपचिताहंप्रत्ययवेद्यः, तु भूतमय श्नात्मा शरी रात्मेति मन्तव्यम्‌ | बुद्धि रविदमाना्थाकारदशनीया स्प्रादिष्वसतिम द्धान्तप्रकन्पिता्बाभिनिवेशतया वस्त्वात्माथाकारयारसद्धेदाध्यवसायन दुष्यन्ती | या वानुपमुक्तजन्मान्तरकृनाशुभकर्मजा (एर्ककटुष्करतजा वा बुद्धिरात्मना यावत्स- हजा धविद्यात्मकामेदग्रहणलत्तपा गुणारमविवेकाभावनल्लत्तया वा धनपुत्राद्यभिषङ्गरूपा ृष्यातिशयहेतुः, सा तु ज्ञानेन सप्रकाशाश्रयया sage शुद्धयति qatar विषयाकारेण परिणामासिदधिनिर्विकारत्व- निशधयादनुद्धिश्यद्धिः | qaa "विद्या? वेदाथवेदनमव तस्याश्च हेतुत्वं “यच्ैधस्तंजपा वहिः" { ११। २४६ ) इतिवदिति | एवं शुद्धः पूते ब्र्मलोकमवाप्रोतीत्यषा सा चतुविधा शुद्धिः! यथैता शुद्धयः परपुरुषाथैदेतवस्तञजननादिष्वियमिति प्रशंसा १<८॥ एष शौचस्य बः भोक्त; शारीरस्य रिनिणयः नानाविधानां द्रव्याणां शद्धः शृणुत निणैयम्‌ १०९

Bor मेषातिथिभाष्यस raga [ पश्चम.

नानाविधानां द्रव्याणां बहुप्रराराणां तैजमतार्सिकद्रवकटिनन्यसतसंहतकायै ्रञ्यादिभेददरव्याणामुपकरणभूतानाम्‌ |

पूवस्याः शद्धर्भेदमेतेनाह तत्र gama: प्रधानतया शुद्धिः द्रव्याणां a तत्संपरिग्रहात्‌ | इह विपरीतम्‌ |

aya निणेयम्‌

पूर्वेणाथस्यासाकायांथः श्लोकः १०८६

तैजसानां मणीनां सवंस्यादममयस्य भस्मनाऽद्धिृ दा चैव शुद्धिरुक्ता मनीषिभिः ११०

तैजसान्युच्यन्ते यान्यभ्रिसंयोगाद्‌ द्रवीभवन्ति, रजतसुव्थ ताम्रायमन्नपुसीसा- दीनि। मणयः स्फटिककल्पाः TAT पाषाणः | तद्विकारः पात्रसर्ममयम्‌ | सव. स्थेति पादपूरणम्‌ wana ater चेत्याल्लंबनम्‌ |

भस्मनेति एककायैत्वानमृद्धस्मनी RTT) श्रापः waged) किपुनरच कार्यम्‌ लेपगन्धापमाज॑नम्‌ | उक्तं (र्ला० १२६) ` लेपगन्धापकर्षणे शौ चममेध्यस्य इहापि ‹ध्यावन्नापैत्यमेध्याक्तादिति'? तत्र रूपतः पारुष्यं समाने मृद्धस्मनोः, स्नेह. निमित्तक्नायैमेहे शद्धिः |

BOA: शुचित्वापाकने प्रयवायापनयेन सेव्यवद्ारयाग्यता |

यदेवमशुद्धि्ाच्या--इद मनेन संप्रक्तमश्चीति ननु लौकिकाः Tete नक्रादेव ज्ञास्यन्तेः नैवम्‌ सामान्यमात्रं लाकःञज्ञायते | यञ्जुगुप्मितः gaye शोणितरससर्गेण तादृशं तोक ^श्यु ची याह यदयेग्यं स्पशेनादिक्रियासु तदशुचि ¦ तस्थायाग्यतत्येवच्छाखरादेव विवेक्तव्यम्‌ क्रिच पर्रव्यादा या स्वलति afer सन्यते | श्रता नानया पदाथैप्रसिद्धयह करिचिरिसिद्धपति। अपहनमशुचीति मिदर ददमनेनापहन्यत इति नान्तरेण शास्विशेप॑ सिद्धयति |

“(कथं पुनः शाख्रात्पदाथविशेपावसायः, यावता कर्वत्यतापरत्वेन शालं TALE , पदाथप्रसिद्धी, पाणिनिवत्‌ वेदमूलतवाभ्युपगमान्मन्वादिस्मृतीनाम्‌ 1”

उच्यते | अनेन wet यद्‌ टं तेन व्यगहनैठ्यमित्यग््येव विध्यनुमानम्‌ | यत्संशय ठ्यवहार प्रतिषेधः उपघातहंतुरिव्यवगमे विरुध्यते | एवं शुद्धाव्रपि-यदुपद्दरं दर्यं ५५ यथाविहितं कृतप्र्तालनादिक्रियेण व्यवदहेनेन्यमिति-शक्यते तधरिमूलता प्रतिपत्तुम्‌ 1 शुद्धिः कर्तव्येति fread: | तथा मलकुर्बन्परत्यवेया fag दृष्टार्थं व्यवहार येन. नवचित्पात्रेय शुचिना{न्येन वा कतैव्येऽधित्वारवाप्ते नियमः शाक्लीय:ः--'इल्ं भूिन व्यवहरतैन्यं सत्यर्थितवे, नानित्थ॑भूतेनः

५परन्यायः ] ageate: | ४७३

“ननु नियमपन्तेऽभ्युदयाथिनाऽधिकरारः अन्यस्य तु an | यथा -साधुत्वचिन्तायां वाचकत्वाविशेपेऽपि नियभः पुण्यपापयरितिःः |

सत्यम्‌ , यद्यशुद्धपाच्रस्य प्रतिषेधो स्यात्‌ प्रतिषेध तु सति कृतापकरतशुद्धिना वहारः शद्धिविधिस्तु प्रतिप्रसवमात्रम्‌ प्रतिप्रलवे कुताभ्युदयः। aad :.तिपधातिक्छमा भवति |

भवतु वा पदार्थाधिगमपरव स्शतिरियम्‌ , साध्वक्ताधुविवेकवरखन्प्थृतिवेच्च | यत्त ara qed मन्वादिवाक्यानामितिः कंनैतदु क्तम्‌ | यत्र यार्‌, मूलत्वेन शक्र तेऽचगन्तु aq तदेवाभ्युपगम्यते | AVR कायैरूपे ताटशमेव वाक्यं मूलम्‌ , fad वगर fags. aaa पदाथेन्यवस्थायामिदं प्रथमता भ्यवदारमूलेति कदाचित्रतिः इह त॒ -: भैरचिद्रयव्हारमूलं संभवति वैदिकमन्तरलाध्यायां शुद्धौ का व्यवहारमृल्तता at) विधिक्वानथैकः स्यात्‌ |

“ag पाणिनेरपि विधिरस्ति साधुभिर्भाषितव्यं नासाधुभिरिति ,'?

नेषा पायिनेः स्मरतिः सा ह्य तावति पर्थैवसिता-“साघुरयमयं नेति, पततत धर. “: कारिणां स्मरणं यद्यप्यस्ति भअमिधानसाराच्चैतन्निपुशातो $वगन्तत्यम्‌ |

“ag नल्स्छरृतावपि विधिः श्रयते "दायादा एवं विभजेरन्‌ (चतुर्रोऽशान्‌ दर oda? ( १५३ ), ज्येष्ठ एव तु गृह्णोयादितिः ( १०४ ) करि Read एव (न्तरे प्रेपादौ स्मर्यते पदार्था विधिरूपः, विधिशेपा. प्रैषादयः ada प्रवर्मना- प॑तपत्तेरिति'”--चेन्‌ देतुहेतुमताराशिपि प्राप्तक्रालादिषु का प्रवर्तना! प्रहा ‘tag, afar प्राप्तत्वात्‌ |

faqtatciiieartafiaal नियमार्थो fff tq) रएटकस्पेन raigaiaitatad विधिनियमानुपपत्तेः

'प्रतिपेधाख्यापरिसंख्यतिः चेत युक्तमेतत्‌ किन्तु विभागक्ान एव यः :".पदधिकमंशं श्राचरभिरतुज्ञानमादद्ीत 4 प्रत्यवेयात्लत्याप्रप्यनुज्ञायाम-न tae “lida, agua हि स्वत्वापत्तिरपात्ता ¦, तम्य यदन्यत्तदम्वमिति विज्ञायते wate: पुनस्तदतिक्रमेणापि परिग्रहे स्यादेव स्वाम्यम्‌ ; ae चौर्यदिनाऽपीष्यते | «cat इदमस्य वमिदं नति परिग्रहारते निश्चीयते |

तस्माद्विधिनियमपरिसंख्यानामसंमत्रादियल्यंशेपयं स्वामीयत्यंशे ऽयभिति एतावान्वि- wT: अरताऽयमर्थान्तरे लिड्‌ विभजेरन्निति प्रापरक्ालतायाम्‌ | इरयुश्यिादेषु atin %- स्यनुवादः, यथा “ज्ुधिते yaa’ “योगन्तेमाथेमीभ्वरमभिगच्चेदिति `

गौतमश्च सष्टमेवाह “Ream? इत्यादि |

६०

४७ मेषातिथिभाष्यसमलङ्कुता [ पच्चमः'

तस्मादष्टकादिष्मृतेः शृद्धाशुद्धिव चनस्य संस्कारविधितैव शिध्यते, विधिमूललवाद्विधिः fasta | aa: शुद्धवश॒द्धो उभे रपि शाश्नावसेये। ततः ध्रशुद्धिरपि वाच्या |”

उच्यते | उक्तैव तर्हि ‘aar gaint ( ५। १३५) qe तत्र wera. दशनेन प्रदशेनाथैम्‌--श्वमाजारखरोषटरकपि काक विङ्वराम्राम्यकुकुटासु्गालक्रग्याम. मृगशकुन्तनखिनकुलानाम्‌ वसादिग्रहणं रोममांसानाम्‌ |

शद्धिवचनाश्वाशुद्धानां मूत्राय पहतानामयं Feat: कतव्यः, पुनरेवमेव प्रयुज्य मानानाम्‌ | हि सुवणांदया भावाः सखरूपेणाशुद्धाः, येन प्रयोगक्षानते शद्धिमपेक्तेरम :

ध्रथवाऽृष्टार्थो दृष्टप्रयोगाश्रयः Genta विधीयते प्राुमखेनेव भाजने

तत्र शयुद्धिवचन विरुध्यते |

ये तु पात्राणां मोजनारम्मे सेमाजैनप्रत्तालने, ते समावारतः, gaze शुद्धिस्मृतेः |

यदप्यन्यदस्ृश्यं gary पतितचाण्डालादि तथा क्ृद्युनपलाण्डुसुरामांलादि, तद दरव्याणामुपघातकम्‌ )

तत्र॒ कस्मिन्नुपघाते का शुद्धिरिति स्म्रत्यन्तरसमाचारावन्ेपणीयौ | उक्तः विशेषो हारीतापस्तम्बपराशरमुनिभिः। तानि तु त्रचनान्यस्माभिरिह सर्वामि ^ परिवर्तितानि, लेखकविशेषप्रदगात्‌ चन्द्रो मितन्त्रकारवत्‌ ।॥ ११८

निर्खेप काञ्चनं भाण्डमद्भिरेव विशुदध्यति SAMA चैव राजतं चानुपस्कृतम्‌ १११ तैजसविशेषयेः काच्चनजतयार्निलपयारयं विधिः। अन्येषां तु amr. यथेोच्छिष्टस्पर्रो घावनादिष्टकादिभिः | यत्र Sit वा पानीयंवा पोते aaa भवति ta: | यत्र मांसधघृतन्तारादिभिरन्नि. सेश्छिष्यन्त्यतव्रयवासतत्र वच्यति “तस्मात्तयेः खयान्यैवेति' (५। ११३) लेषगन्धा ~ ` वचनाच्च या लेषो aaa TRE शक्ष्यते तत्र तदेवाषादेयम्‌ „न अस्मवारिणी एव ; त: हारीतः “गोधूमङुष्ठककलायवमुद्रमतूरचूरयैः, इत्यादि पठति एवं “gta लेदस्यादिसपशे तु निर्तेपयारपि भस्मना fa:aanea: परिमाजेनमिति'' हारीतः | ages 'नतैजसानां कणपरुधिररेतेामूत्रपुरीषोपहतानामावतैनमुस्तेखने भस्मनः Rane: परिमानमिति” | aa चिरकालमूत्रारि 7सितानाम्‌ न्रावतैनम्‌' | =. कृतिमुपम्र्यं च्छातस्तदाकृतिसंपादनम्‌ ‘nadag “उरनेखनै' तीदेणेन शस्त्रेण? +! वा निघः |

\श्रध्यायः | मनुस्मृतिः | १७५

waa त्वाकरदाहावचूलनान्याम्नातानि तवर सुवर्थक्षारैवर्णीशतस्य गृद्धिः आकरः) ¦ दाहः? wat सुवणैकारनिष्ठापनम्‌ | श्रवचूलनै' दाहोन्नोतानां सुवगेक्राराणां वुवर्यैघनभाण्डे तेन ada waged तस्मिन्‌ वर्णाकरे तथा are “sau: शुचयः aq” इति |

(ठञं) शद्न्फदिक्षादि | ager तु सलेपस्य गौरसपैपक्षल्केन गोमूत्रादकाभ्यां पारेण स्मृत्यन्तरे हि पश्यते “श्रद्धिः ogee “त्तीराद्काभ्यां गौरसर्पप- क्क नाच््छि्टरनेद्युक्तस्येति'" |

खनुपस्करुतसलातपूरितमयवा ऽत्यन्तातुपहतम्‌ सर्वैरोपश्चायम्‌ तेन Ysa "ध्यचण्डाल्ञादिस्परशे aah fast प्राक्प्रदसिंतैव शाखान्तरोया शुद्धिः १११॥

aaa ated Tet RAT UI तस्पात्तयाः सख्येन्यैव Raa गुणवत्तरः ११२ ्थैवादाऽयम्‌ | Cpa वरुणानी) "स्यारभ्या कामयतेस्याद्यथैवादेषु हेम्नः सुवर्णस्य रूप्यस्य vate: श्रुता 'परुषधर्मेणामिर्वरुणानिरपोऽकामयत, Aga समयुज्यत | तत “agg fAaAt IFAT श्रतस्तथेः स्वयेान्या स्वेनोत्यत्तिकारयेनाभ्भिना गरत्यन्ता- “घाते उदकन “सयान्येति?' पाठे समानोत्पत्तिना aaa व्याख्येयम्‌ aera म्रदेाऽपि कदाविदनुज्ञायन्त | निर्णैकः शोधनं गुणवत्तरः ११२॥ ताम्रायःकास्यरल्यानां त्रपुणः सीसकस्य च॥ art यथाह ster क्षाराम्णोदकवारिभिः॥ ११३॥ यथार्हम्‌ | यस्य aay ति, येन यस्य मलमपकषटुं शक्यत इत्यथै; श्रत एव स्मृत्य- -परेक्तमपि लभ्यते ''वाहनीयाखसीसकविक्रारा dari’ ¦ यथा-- ‹“गवाघ्रातानि करस्यानि शुप्रोच्छिष्टानि यानि च। gaia दशभिः ae: श्वक्राकेपदहतानि i? इति श्रत एव त्ारमेदाश्व काशिकदहिमादिगरेएजताः ret भवन्ति ११३॥

द्रवाणां चैव सर्वेषां शुद्धिसतयत्नं स्परतम्‌ MAN संहतानां दारवाणां तक्षणम्‌ {१४

Boe मेषातिथिभाष्यसमलङकुता [ पच्च

wala gar घृततैलोदशिवत्प्रथतयस्तेषां काकादुच्छिष्टानां प्रस्थमाः परिभाणानाञुत्पवनं कस्यचि दं शस्यापनयनं पूवेमागरिथतस्य | स्मृत्यन्तरे त्वेवमाश्नात + “Squat पवमानः Jas? इयलुवाकरेन | Wed तु पराबनयुतवनमाहुः-- श्रन्थ. मानजातीयं ताव्रदासिच्यते qaqa भाण्डे कारिचन्मात्रा भवस्वन्ति साक्तादुपघः ¦ एतत्‌ अल्पानां त्याग एव भाण्डापधाते तु पात्रान्तरनयनम्‌ | उक्द्िष्टसंस्पशे तैलसर्षिपी उद के$वधाय जपेदित्युक्तम्‌ | तत्राथासपात्रोस््तेपः | fy deer उदकं तिपत, पात्ररदितस्ये पयोगः संभवति साहचर्यात्‌ धृतस्यापि एतश्वोत्पवने द्रवाणां यत्र an - मेध्यसंस गंक्रतै गन्धवर्यो रश्येते। तयोस्तु सत्योस्त्याग एव | सर्य चैतदुवौधायनस्मतै। परिगृदीतम्‌ | पकरानां तु द्रव्याणां पुनःपक्राऽपि GEA: | aout येऽप्यमेध्या मदयादयस्तेषामप्येधैव yates शुद्धिः | अत्र aaa पर. नमेव यथा वसिष्ठेनाक्तं ““ भूमिष्ठानां तूदकवत्‌'? | agar: कठिनाः शीतं घृतं भामिक्तागुडपपटकदयत्तेषां यः प्रदेश saz स्तमपनीय ava शुद्धिः उक्ते Yuga ““ष्काणामुद्धूतक्षपाणामिति?ः az, समुदायादहवयविनः संहताः शयनासनस्रणादयः सजातीयविजातीयद्रव्यसंधातातमका “उद्धतद्ैषाणामिति, ada द्र्टन्यम्‌ शवश्युष्कामेध्यसंसर्नेषु यः sagt gaa. fae प्र्तान्ननमवशिष्टस्य प्रोक्तणम्‌ | दारवाणा कवलदारुकृतानां व्रसीफलकादीनां काघ्रमयानां शवचण्डालपुरः. ससरं तक्तणम्‌ | wet तु पुरीप्संसगे पएवेच्छन्ति | तक्तणेन गन्धलेपाथपनेतव्यम्‌ श्रविष्ठः मृद्रारिभ्यां प्रत्तालनं NAO वा | श्राद्धा तु प्र्तलनमेव पुरीषवत्‌ | खटूवाशय्यादीनां दारुचमैसूत्रघटितानां agaaa शुद्धिः ११४॥ माजनं यज्ञपात्राणां पाणिना यज्ञकमणि चमसानां ग्रहाणां aha: प्रक्षालनेन तु ११५ चरूणां स्र क्स वाणां शद्धिरष्णेन बारिणा स्पयश्ुपशकरानां मुसखादूलररस्य ११६ maga श्रृतिसिद्धाथाचुवादेन दृष्टान्ततया नेयम्‌ | ग्रहचमसादाना यज्ञपात्राणां प्रये गान्तरे प्रयुज्य मान" d पूरवप्रयोगलग्नाञ्यह विने पाः - संसर्गपरिहारा्थसुष्णेन afta नेपाद्यपकष॑ः कतैन्यः TAT यथाश्रुति कचित्पा।. | कचिरर्भेः कचिदशापवित्रेण संमार्गः Kae: |

“geata: | मनुस्मृतिः | ५७५. इयं प्रायोगिकी शुद्धिः उच्छष्टाचयुप्ाते तु लौकिकपात्रवत्‌ ` सामना

(easel भवन्तोति"' विशेषश्रुतरन्यत्रोपघाते सामान्यश्चुद्धिरस्तीति ज्ञायते | मरहचमसस्फ्या याज्ञिरेभ्य श्राकारविशपेणावसातव्याः ११६

अद्धिस्तु प्रोक्षणं शचं बहूनां धान्यवाससाम्‌ मक्षालनेन ततपानापद्धिः शचं त्रिधीयते ११७ aged धान्यानां द्रणापिक्ये wat) श्रन्ये तु पुरुषापे्तया देशक्रालापक्तया 1 वर्णयन्ति | कस्यचि तम्य कुडवाध॑मपि बहु भवति तथा कस्यां चिदवस्थायां धिता बहुतामेति यथाह वैधायनः ( धर्म सू. १।५।४० ) “Sat कालं तथाऽऽत्माने Zea’ द्रन्यप्रयोजनम्‌। उपपत्तिमवस्थां तु ज्ञात्वा शुद्धि प्रयोजयेत्‌ 1” एवं बासःस्वपि कचिदादुः | “fing ऊर्वः aghe 1 यथपि त्रिप्रशृतिपु agaq, यतोऽल्पानामिति [दवचन श्रुतमतन्विपयैन्तान्यस्पानि सरद्धिरितयुषलक्तयम्‌ तेन यस्य वाससा ada देषसेसर्गां व्यपति तदि mea तच प्राण्दधितम्‌ प्राक्तणसंवेधो ए्प्रहणनियमाथः उदकेनैव ora नव्यम्‌ | aaaa भेदेन fears: | एतच्च महव्युपघाते शवपुरीषचाण्डालादिस्पशे अनन्यथा त्वल्पानामिति रौत्तवमेव | दि प्रन्नाल्ितस्यापि ज्ञेपादि वाससे नापैति तदा तन्मात्रच्दधेदन “seat वेति? AMAT ११७

चैलवचर्मणां aera तथन शाकमूलफलानां तु यान्यत्रच्ुद्धरिप्यते ११८ चरंश वरधरंणां सृश्यानाम्‌ ¦ तु शन्धगालादिसमन्वितानां खमावाश्युचोनाम्‌ | उपानत्कवचादीनामपि तद्धिकाराणाभप एव विधिः | wa हि प्रकरणे प्रह्त्याऽपि बिदतिगृद्यते, विकव्याऽपि प्रकृतिः तथा {1रवाथामिव्यत्र दारूणामप्यपैव श॒द्धिः। afasa fe दारवाणां शुद्धिमभिाय दार्वस्िभूम्यानि ?› ह्युक्तम्‌ यदि विनत्यः प्रकृतिं गृह्यं तदलुक्तद्धिविभा- रन दाहणां कथमतिदेशः क्रियेत प्र्ृत॑स्तु विक्रारमहयं तद्‌ वुध्यनपायाुक्तमेव | वैदलानि वार्तत्रगादीनि |

७८ मेधातिथिभाष्यसमलङ्कता | [ पच्चमः* स्मृत्यन्तरं पन्तपविव्रचमैचामरदृणवेत्रबालवस्कलानामेपैव शुद्धिविंहिता। तः मयुरादिपन्तास्तन्निवृंत्ताश्च द्त्रपिच्िकादये गृद्यन्ते। चित्रं" दर्भस्तेपां दभमयानः च॒ वाससाम्‌। ्वृणःशब्देन तालपत्राण्युच्यन्ते। “suas विदुस्तालं! इत, ard | तयेकशशत्सयुक्षायप्रतिपत्तिर्दत्तशब्दादिवदेवदत्ते। "वालाः गवाश्वाजानां © मनुष्याणाम्‌, तेषां च्युतानामस्प्श्यत्वात्‌ | सवां चेय द्रव्यान्तरोपघाते शुद्धिरुच्यते सख्भावोपहती, चेलधान्ययेरे* BIAS: | शाकादैर्घान्यवद्रचनम्‌ यथा धान्यानाभवधरातादिस्कारान्तररदितानां धान्य). वह्यानामेब प्रोत्तणप्रत्ता्तने शुद्धिदेतू तद्रच्छाक्रादीनामपि तेनापक्वानामयं विधिः; पक्वानां तु सत्यपि शाकादिशब्दवाच्यतवे शुद्धवन्तरमन्वेषणीयम्‌। यथेक्तं “सुक. वारिणां पावक्रञ्वालया चः” इत्यादि | भाकरादाट्रतानां तु शाकादीनामुदश्विद्धिक्तीरादीःः Handa विशेषतो हारीतेनान्नाते। तथा शिम्बीधान्यानामुद्धपणदलनपेषथादि : एतच पादस्पशेः शङ्कानिव्रस्यथेम्‌ तदुक्तम्‌ “्राकराः शुचयः सर्व" इति ११८ कशेयाविकयोखूषः इतपानामरिष्कः ABBA ATT HIATT ११९॥ ऊषाः AAA: | सरिष्टकादयः प्रसिद्धाः | स्तेहादिनेपे सत्युदकन तेपां द्रव्याणां चृणसमिभितन लेषनेच्छेदनादि कतैव्यभं : काशेयः Rca एमं पुप्‌ माविकरमूर्णामयं तम्य हारीतेनेक्तं धमाः! नोर्णामयानाम्‌'? | तन्नित्यं प्रध्रियमाणानामनेकपुरूपश्य wader zea, नान्य न्नुपघाते वासम्त्वादेः तर्षा कवलयेोः प्रोत्तणप्रच्चालनयोः प्राप्तया; स्नेहादिनेपाभ +" प्रतिदिश्यते | क्षोमग्रहगं शागादीनामपि प्रद्थनार्थम्‌ ११६ पषौमवच्छह्ुशृङ्खाणामसिदन्तमयस्य शुद्धिषिं जानना कायां TTT AMT HA वा १२० शप्रधिश्रङ्गदन्ताः' स्पृश्यानां गोमेपहस्यादीनाम्‌, = श्वगरदभादीनाम्‌ | गेारूचोदकयोर्विकल्पः | गीरसप॑पकल्पस्तु समुच्चीयते १२०

reg: | मनुस्मृतिः | wwe

भोक्षणात्तणकाषटं पलालं चैव opal माजनेपाञ्जनेरवेदम TNE मृण्मयम्‌ ५२१

ब्रोह्यादिकाण्डं स्रस्तरादिप्रयाजनं पलालम्‌ ‘auf कृशशाद्रलादीनि |

“ag दारवाणामित्यत्र विरतिः प्रक्रतेप्रादिकेतयुक्तम, किमथ काष्ठग्रहयम? |

नियमाथैम्‌ प्राक्तणमेव तेन यावन्न मदहानुपचघातस्तावदा्णि तत्त्यन्ते | चण्डालादिस्परशे तु “सेमसूयशुमारपरैः"' इत्यनेनैव gfe: तद्विकाराणां तु द्या. दोनां प्रत्तालनतच्छणे सखल्पापघातेऽन्नाद्रुपयेगिनौ क्ष्ये |

साजंनं शोधने गृहस्य धूमाधकाराच्पनयनम्‌ |

उपाञ्चन सधानामयादिभिभूंमिविक्ेपनम्‌ एतच रावचण्डानोदक्यादिभिर्भि- ्िसंस्पशे' व्यापिनि द्रष्टव्यम्‌ श्रन्याप्तौ तु तादन्भात्रस्यैव | उध्वं शवापवाते तु भित्तितक्तणं सूयैरर्म्यनुप्रवेशोन्निञ्ालासिमशनम्‌ | क्वचिष्पुनर्नवीकरणमित्यादिपरटितं ममार्जनम्‌ |

waa पुनःपाकः | पयैभ्निकरण मुच्छिष्टपुरपसंस्पणद द्रष्टव्यम्‌ पुनःपाक्रस्तु भ्यभाण्डादिसंष्वश द्रष्टव्यः ¦ aR तु त्याग प्व) aM (atid Ha ३--५.४, )

“ay yaqidal gird: पयशोणितैः

ages नैव शुध्यतत पुनः पाकेन WoW’ इति 222

संमानेनेपाञ्ननेन wha Fl mat a परिव्रासेन भूमिः शुद्धयति wales || १२२॥

VR नामूतेमोदकेन वा ¦ aia भवचिदुः। उल्लेखनं शसखादिना रंलाकरणं wand ; Coma भूमेरिति) रौतमनिरदेशादूव (ग सू .१)) पञ्चभिरिति पनघजनःमिवातापेत्तया भ्यस्तममन्तप्ररगदशेनाथम्‌। तत्र पंमाजनशन्य' शाषनसुपान्चनः azarae: केवलमपि मूत्रपुरीपादिन्तेपे -स्त्ेखनसेमाजने। सेके aig |

गवां परिवासः एकादमाव्रं ग्ठाकयफम्‌ |

पतच श्मशानमुतरः सं" करोत्य्‌ ` अवने नु यत्र पूवेमस्थिक्गपानिका्यणि az. दस्य मृदामन्यासा प्रत्ेपः, यत्र चान्त तमेवमादि कालान्तरेण शङ्क पम नसद्धावमित्या- {रचत्तत्रापि १२२

BGO मेधातिथिभाष्यसमक्लङता | [ ara:

पक्षिजग्धं गप्रा घरातमवभूतमवक्षुतम्‌ दूषित केशकीटश्च ृलमक्षपेण शुध्यति १२२

aa जग्धिपदाह्चिङ्गादन्नविषयतास्य शोकस्य प्रतीथते |

पत्तिभिस्तु शक्ादिभिरन्यैश्च भच्यैवदन्नसुच््छिष्टोकृतम्‌, तु काककङ्कगृध्ादिभिः - aa हि महतप्रायश्ित्तं ^“पतत्निणाऽवलीढमितिः› तदेतदुक्तं प्रकृत्याश॒द्धे मेाजनप्रायरिन त्तम्‌ | तथा तत्तुल्यप्रायित्तस्य गवा saa नैव शुद्धिः | भवेदयं न्यायः | तथापि स्मृत्य. न्तरसमाच।रावन्वेप्यी ; एव ददि शिशा दशशरावाधिकं ककादिक्रव्यादे पहतं तावन्मात्र. भपनीयावशिष्टं शोधयित्वोपयु जते wake तत्‌ त्यजन्ति | घ्त्राप्यवस्थ।विशेपाऽपेयः |

werat तु कृष्णशकुनिनापद्तमपि निषिद्धम्‌ |

maya सुखश्वासेनावङम्पितम्‌ वाससा वा यश्योपरि रजो$पनयना्सुल्ले. que क्रियत श्माक्षाशदशात्‌ |

maya यस्योपरि कुतं तदेव

केशा मनुष्याथां च्युताः। कीटाः ज्तद्रजन्दवः कृमयः! ते area ea ज्नाद्यजास्ते जीवन्ता afearacatqaiea | मृतानां तेपामन्नसंस्पश' शुद्धिरियम्‌ | सरमेध्यसंसगजास विद्भोजिनश्च, aot जीवतामपि गौतमीयं ( a> १७ मू. ८! ) “नित्यमभोाज्यम्‌, केशीटावपन्नमिति' बहुन्यप्तौ ada यागः |

महाराशावश्ुचिकीटसं लगे ऽपि aed तन्मात्रापनयनमवशिष्टस्य शुद्धिः |

काच्चनरजतदर्भमणीनां वारिसदहितानां eat: रमृत्यन्तर केशादयवपन्ने विहित ्रवेञ्वलनमपि क्वचित्‌ |

यरे तु मूमेरिमां शृद्धिमाहुस्तैः स्मृत्यन्तरसमाचारे वाक्यार्थश्च व्यक्तः १२३ ^

TTA UBT रेप AHA ताबन्मृदारि चदियं सासु द्रव्यशुद्धिषु १२४ WALT AAT | ‘ay यद्यस्य यद्मोज्य' तस्य तदशुद्धिहेतुः, यथा ब्राह्मणस्य सुरामधे, शुद्रस्य' तदयुक्तम्‌ प्राग्धोमाद्धवीष्यमोज्यानि, aaa. सुरामधादीनि स्पर्शेऽपि प्रतिषिद्धानि ब्राह्मणस्य तस्मादस्यैव स्पशे: प्रतिषिद्धः @ एव datas: त्वमापादयति भता नायं नियमः--यदभोञ्य' ager यक्छस्पृश्यं तदभोज्यमिः शाक्तं लिप्तं उपदिग्धम्‌ | तौवदित्याव्त्तित्रिधानम। |

“ata: | मनु्मृतिः | ४८१

मूद्भारि, सति प्रयोजने प्रयोजने गन्धक्तेपापनयनम शर्कामेभ्यसंसरगे {चरवृत्तसंघरगे वा कालेनापि तयोग radar: सकृदेव मृद्रारिभ्यौं मार्जनम्‌ |

“ag बृद्रा्यादीनां शद्धयथैमादानं दृष्टार्थं तत्रैव शुद्धयत्यपगते aq इति किमनेन यावन्नावैतीतिः'

उच्यते “एका लिङ्गे" इत्यादौ संख्यातिक्रमाथैम्‌ | उक्तया संख्यया अशक्ये पुरी- पादि्ञेपापनये पभ्रनारत्याश्रुतसंरूया ऽधिक्षाऽप्याश्रयणीया संख्यावचनं तु ततो न्यून- तयाघ्यपनीते लेपे संख्या पूरयितन्येत्येवमर्थम्‌ |

खृदरारिपरहयं शद्धिसाधनोपलन्तणार्थं ब्ैयन्ति | aad यद्प्यशुद्धिदेतुभूतं वारिणा aman चारादिना संमाष्टव्यमन्यथा दृश्येत |

Ala श्रपगच्छति निवर्तत इति यावत्‌

तत्क्रतः--तेनामेध्येन कृतः wags कस्तूरिकादिवस््रगन्धा नापैति नैव दुष्येत | कृकुमादयनृलि्रस्य यः प्रदेशोऽमेध्येन संसृज्येत कुकुमाद्यप्यपमाजितत्यम्‌। अमेध्यसेसृष्ट faq) aa गन्धनतेप्रहणान्‌ | यदि गात्ररूढः कुंकुमव्रणो rasan WETS स्यादेव शुद्धिः १२४

त्रीणि देवाः wari व्राद्यणानामक्रस्पयन अषएमद्धिनिं शिक्त यच वाचा प्रशस्यते १२५ afaatia gat | देवप्रदणं tafe: | ब्राह्यणग्रहणमपि समाचारात्सर्ववर्णाथैम | AEE यदनारक्तप्देशस्थं द्रज्यमद्टश्रकाकादिसंसगेम्‌ सद्धावमान्नेण तदूपघाताशङ्का निष्परमाणिका करतैव्या ad महानसादै सूदादिभिरङृतपीचै्यैव- हमद्भिः पाक्यं द्रव्यमदृ्ट' afer दुष्यति | पुनरियमाशङ्का कनैव्या---उत्तर काले तस्प्राग विज्ञातोपघाते दषः तथादि “gadget a” gare विमध्येत at तावदत्र देषसतम्बन्धोा कनचिसममाषनाव- गम्येत ASH! यत्र पुनरसत्यपि निश्चायक प्रमाे कतर्केण सम्भाव्यते तत्राद्धिनिं- CRI यथा समानदेशद्ाल्तीपिठरादि धकाकादिभिरुपहन्यमान ट्टम्‌, अ्रन्य- इरष्टमप्यद्धिनिेक्तन्यम्‌ | तथैवंविधमेव वाचा प्रश्रसनीयम्‌ | शुद्धमेतदरिस्वति fret वाचयितम्याः | बक्म्वचनाच्छुद्धिर्भवतीव्याहुः प्रशस्यत इति लडयं विधै द्रष्टव्यः | ६१

BGR मेधातिथिभाप्यसमलङुता [ wars

सं वाः ““टृष्टोपधातं यत्तस्य व्यवहत्रं सान्ञान्छुद्धौ क्रियमाणायामदृष्टायां रिष्टः श्चेदाहुः क्रतमस्य Arafat, तत्र प्रत्येतव्यमिति वाक्प्रशस्तस्याथः'' तदयुक्तम्‌ | Ae वचनस्य सर्वत्रैवाप्रामाण्यस्यानङ्खोकतत्वालपौनरक्त्यप्रसङ्गः

अन्ये वद्धिनिर्थिक्तमिति दृष्टान्ततया व्याख्यानयन्ति | “ग्रह्टवाक्प्रशस्तेः विधीयेत : धयथाद्धिनिथिक्तं श॒द्धमेवमद्टः वाक्श्रशस्त' विधीयते? |

‘ag यथदृष्टदापं प्रव्यत्तानुमानागमैः शुद्धं तत्कथं (संवत्सरस्यैकम पीतिः?

waar aq wera शृद्धिरियम्‌ | गरुलघुतया त्रा, प्राषदनापद्धेदेन .“ व्यवस्था १२५

am Bar भूमिगता वेतषण्यं यासु APT AT अव्याप्राह्चेदमेध्येन गन्धवणैरसान्विनाः १२६

भूमिग्रहणसुपलक्तणाथैम्‌ | तेन प्रणालिक्रागता अपि शुचय एव | स्वभावशुचये य? भूमिगता आक्राशगताश्च | किन्तु मूमेरमेष्यद्रन्यसंसर्गाक्किजिदशुचित्वम्‌ | तत्र गता. magna यावतीनां गुद्धि्तदधमिदं वैतृष्ण्यं arg गे्भवेदिति ' वैतृष्ण्यं पिषासाविच्छेदः। परिमागोपलन्तगाघ्रं चैतन नत्र चविरन्त्नव्यास्या.; लिङ्गदरेनेन "यथा वै गः मास्नाम्भसि प्लावयति"? यत्र गाः साल्नादि मजनि विच््यते तावत्यः |

यस्तु मेध्यभूमिगतास्ताः स्वल्पा श्रपि शुद्धाः |

कथं पुनरमेध्यव्याश्निरवसेया | सन्धवणरसान्विताः 'अमेष्येनति' ,.4. यान्तं पण्ड्या विपरिग॒म्यते ¦ भरमे्यसम्बन्धिभिगन्धादिभि्यद्यन्विताः संयुक्ता सवा. तते SAINT उच्यन्ते; एवं Hat पानीयं तडागादिपु यद्यकस्मिन्प्रदमः ` दश्यते, प्रदशान्तर गन्धादिशृन्यं शुदधेयदव १२६

नित्यः शुद्धः कारुहस्तः पण्य" यच्च प्रसारितम्‌ ब्रह्मचारिगतं भक्ष्यः fra’ मेध्यमिति स्थितिः १२७ कारवः शिर्पिनः सूदर लकतन्तुवायादयस्तेपां हरुतो नित्यं शुद्धः "` ` जननमरणाशचयेस्तस्पृश्यतास्ति। तु पुरीषादिनेपे रृश्यमाने शुद्धता विज्ञेया यदुक्तं “स्रः शौचाः प्रकोतिंताः'' इति तदेवेदम्‌ ! अत्र चापौनरक्त्यम्‌ ! ~ \- शाखेस्याटुपदेशान्‌ | विषयान्तरमप्यस्ति “श्रनाचान्ताम्तन्तुवाया वयन्तिः? तन्तूनां स्तम्भनिः + णां यतिपि्टमण्डादि दीयते, तद्धाजनै यत्र तत्र भूमै निधीयते, तावती याभ:

प्यायः ] waeata: | ४८३

alga निवत्यैते तु स्वभावाश्ुचीनां erga शुद्धता विज्ञेया, दि तेषां नत्कारकम्मविदितम्‌ |

एवं चैपैवोपपत्तिरिति म्लेन्छसेमृष्टानामपि नाशुचित्वम, तत्र Tg AAs. aw तत्र हि पठितम्‌ “age: शुचिस्तथा $ऽकरद्रेव्याणीतिःः |

पणय व्यवहाराय यदुद्रन्य' रूपकैविक्रोयते९न्येन वा द्रव्येण मीयते, aT तच प्रसारितमापणमूमा शुचि ¦ अनककरवरसेस्यशाद्मौ नेपनादिरदितायां स्थापनाय प- यातस्तन नाशुचि पुनःपुन ्यमानापघातम्‌ | प्रसारितग्रहणादुगृहावस्थितस्य वु -स्थतेऽपि पण्य gfe: सिद्धान्नानां तु सक्स्वपृपादीनां सत्यपि श्चि्वेऽभच््यता शङ्खवचनादेव “श्नापणीयान्यभद्याणीतिः? |

ब्रह्य चारिगतसमस्मादेव साहचर्यासूर्ोक्ता शृद्धिरीरेश उपघाते विज्ञायते भिक्त- माणस्य रथ्याक्रमणमशुचिदणेनं AAMAS AAMT भिन्नाया इयाय, पान. 4 भात्रयते | Haar gfaaare १२५

नित्यमास्यं मुनि स्रीणां sata: vara TAT गुचिधत्सः वा मृगग्रहणे सुचिः १२८

सर्वस्त्री मास्यं शुचि aaa “fea cada इति स्मृयन्तरम्‌ ! "तसम्बन्धिनीप्वव मातमगिन्यादिपु | va उच्िष्प्रतिपपोऽयं मन्तव्यो व्राकषितः : “त्यपि रतिसम्बन्धितवे “aaa any” इतिव चनान्न मुभ्येतेति सिद्धं चतुचाध्य।य |

नियद्रदणान्न संयागवेनायामेव, feats तदध्रायामव प्रवत्तं |

शकुनिः फलपातने | पक्तिमाच्रलचनेपि गाकुनिशब्दः साककङ्ादोनां Praga तप्यते सम:चारात्‌ | पातनग्रहणादूवरत्तस्धस्य फन्तस्यायं विधिः।

Way दुद्यमानाया mde: cass स्तनेषु सश्छि्यते शथवेोच्यत गात्रा मेध्या geared” इति तचनादशुचिष् प्राप्त alas वचनगतत्तदीयास्मसेस्प- भ्य नतु शाद्युचिः ¦ any यक्षाः वर्‌कादा aah. हन्तुं तदा चिः १२८॥

रवभिरतस FATT शुचि तन्यनूरत्चात्‌ ROMs TARTS ATT दस्युनिः १२८.

पूव ¢ श्चा मृगग्रदणः इति भृगवे श्वः शुनिरित्य। गवेव विवन्वितम्‌ व्च तु तन daisedat दण्डादिघातेतेति fag: |

उत्तराधं ाकार्थो विधीयत क्रव्या द्धः wanegemsiafa: चण्डा ays आदिग्रहश शापद्रादीनःमयाधाय। दस्यवे निषादव्याधाद्य., ata आविनः १२८

४८४ मेषातिथिभाष्यसमलङ्कुता | [ aaa?

उध्वं नाभेर्यानि खानि तानि मेध्यानि सवशः यान्यधस्तान्यमेध्यानि FT मङश्च्युताः १३० खशब्दोऽयमिन्द्रियवचनः। तेन पादयेप्रहणे कर्मेन्द्रियाणि यान्यधस्तान्य- मेध्यानि इति बहुवचनम्‌ एतदयुक्तम्‌, उर्ध्व नाभेरिलयनेन विराधात्‌ तत्र॒ ae मेध्यतरत्वमुक्तम , प्रकषश्च | यद्यधस्तान्मध्यत्व' भवति तत उपपद्यते | हि भवति ge: कृष्यतर इति | चायमिन्द्रियवचनः | frofe चिद्रर्थो$यम्‌ तदुक्तं “सप्तशीषण्याः प्राणाः'!इति : धा FRE) atta | एवं सत्यन्तरास्यस्परेऽपि हस्तादैः शुद्धता, यदि तद्रतश्लेष्ममम्बन्धो भवति तथा दूषिकादुष्टेन पुनश्चासंस्पशेनाय |) १३० मक्षिका विपुषर्छाया रवः TAA: रजे भूर्वायुरमिश्च स्पचे मेध्यानि निर्दिशेत्‌ १२१ मचविकाग्रदगं सवेदजानाम्‌। गोप्रहणमनजैडकस्य श्मश्वम्रदणं हस्त्यश्चतराणाम | सूयरहणं ज्योतिषाम्‌ | विप्रुष उदबिन्दवः स्पशेमात्रानुभवेन या श्ररश्यमानरूपविशेपाः ; दाया चण्डालादीनाम्‌। भृश्चण्डालादिस्प्र्टा पद्धयामाक्रम्यमाणा शुद्धा | श्रन्यस्यास्तु संमाज॑नादि विदितम्‌ | एते मक्तिकादयः पुरीषादि स्पशन्ता दूषयन्ति | “sary aaa मेध्यं गावे मेध्या gated) मार्जारनकुलौ eget इभा anafam: 1? इति स्मूयन्तर १३१

विप्मूत्रोत्सग्चुद्धय्थ' मृष्रायदियमर्थवत्‌ दहिकानां मानां afay द्रादशसपि १३२

“देहाच्चैव मलाश्च्युताः? इत्यशुद्धतायामिदमुच्यते | विण्मूत्रे उत्सृज्येते यन ¥ विण्सूचोल्सर्गः पायादिसतस्य ge मृद्रायदियमर्थवत्‌ wn de! यावतीभिगन्धलेपानपसपतस्तावतीरपा सदश्च गृहीयात्‌ |

देहे भवा देहिका मला ब्र्चित्वापादकाः तदथांखपि शुद्धिषु गृद्वारिणं २५ प्मप्यथेवती aa स्मृत्यन्तरे पत्यते--

““न्राद्ीत शरदाऽपश्च WY पूर्वेषु Ust | उत्तरेषु तु wef: केवलाभिग्तु शुध्यति fagéy श्ञेष्मादि पु स्भ्रत्यन्तरे पठितं स्नेहविसखंखने नासिक्यं रलेष्मा$ऽचक्तः | तषाम्मते सत्यप्युत्तरषट्‌कतया TF भादातन्या एव १३२

` प्रध्यायः ] मनुस्मृतिः | ४८५

वसाशुक्रमडमज्जामूत्रविट्राणकणंविट्‌ दरेष्माश्रदूपिकास्यदा ATA यणां मलाः १३३ एतानि द्वादशमलानि दशितानि | Pret पच्चनखानां प्रदशेनाथेम्‌ शश्रगालादीनां त्वसपृश्य<वादेव सिद्धम्‌ | विणङरूचं तु सर्वंस्याजाविकगवावेभ्योन्यत्र १३३ एका fag गुदे .तिखस्तथकत्र करे दश उभयः सप्त दातव्या मृदः शुद्धिमभीप्सता १३४ विण्मूत्रोत्सगानन्तर मेदस्य शुद्धयथेमेका सदातन्या वामेन | स्मृत्यन्तरे शुद्धि विधानाद्यावती तस्मिन्हस्ते याति तावती सोदका प्रहीतन्या। अहं तरवे, श्रथेवदितिवचनेनाक्तमेव परिमाणम्‌ केचित्‌ पठन्ति "श्रथमा प्रसृतिङ्खया द्वितीया तु तदधिका ठृतीया मृत्तिका ज्ञेया त्रिभागकरपृरणे | vag परिमराश पायावेव श्रन्यत्र खथैवदिति। एकोस्सर्गेऽपीयत्येव संल्या। अव्र त्िविधानं चेदम्‌ मृदां मेदो गवादिवन्‌ तथा चात्रोच्यते “वल्मीकाद्‌दूरतराद्श्चस्थानाच्चान्य- स्यादि 1 एवमिह सिता कृष्णा ल्ताद्ितेत्यारपि नादरणीयम्‌ | अभीप्सता इच्छतेति १३४ एतच्छाच' गृहस्थानां द्विगुणं ब्रह्मचारिणाम्‌ त्रिगुणं स्याद्नस्थानां यतीनां तु चतुगुणम्‌ १३५ शौचत्रिधिराश्रमविशेपेण अनाश्रमिणस्तु मुद्रायोक्यमथवदित्येतदेव | शूद्रस्यापि गाहिस्थ्यऽधिकारोरस्त्यवेत्येषा संख्या १३५॥ कृत्वा मूत्र पुरषं त्रा खान्याचान्त उपस्पृशेत्‌ वेदमध्येप्यपाणश्च अन्नम: सवदा २३६ मू्नोत्सगदेशानमूत्रादि सम्बन्धःन्‌ HAT शोधयित्वा यथेक्तेन विधिना | चान्तः स्वानि इन्द्रियाणि उपस्पुश्चेत्‌ बेदमध्थेष्यमाणश्च द्वितीये स्वाध्यायनिधौ प्राथमिका्त्वा्करोतेः “कृताः उस्मृज्येति प्रतीयत उन्श्ज्य मूतर पुरीपं पायु- Ty त्तालयित्वा आचामेत्‌ | वेदमध्यप्यमाणम्‌ +, स्वाध्यायविपेधर्म॑तयोक्तंअध्येष्यमा- प््ाचान्तः इति | इदं सखध्यापयतेरध्येष्यतेा at श्रन्यथा वेदनभुदाहरन्त, उच्यन्तं | हेकिकानि क्रियान्तरायि gat नानाचान्ता वेदाक्तराण्युजारयेत |

Boe मेधातिथिमाप्यसमलङ्ुता [ पच्च; सन्नमश्रंश्च १३६॥ त्रिराचामेदपः पूवं द्विः भरमृञ्यात्तता मुखम्‌ शारीरं शाचमिच्छन्दि सी WaT सकृत्सकृत्‌ १३७ अयमनुवादः सखरीशुद्राथेः उक्तमप्येतत्ल्ोशृद्राथमुच्यते | कंचिद्ग्याचक्तते ‘qa: स्पृष्टामिरद्धिरिति' स्पशमात्रमपां शूद्रेण कतैव्यम्‌ परिमार्जनं श्रोत्रादिस्पशेने वा प्राप्न सच्छ्रद्रविपयतया विधीयते सख्रोणां तु “हद्रामि, पूयते विप्रः” इति जातिनिर्देशालपूवसपाप्ताविदभुच्यते | शारीरं शओचचमन्विच्छन्‌ इतिवचनमाम््या्ययभ्ययनमेाजनयोः शुद्धः प्रवः : तदो नावश्यं त्रिरावृृत्तिः म्यात्‌ नापि प्रमाजनम्‌ किति आचमनम्‌ यावतीः! तावतीनामपामिन्द्रियस्पशेने नान्या ब्रह्मचारिधमेक्त अचमनतिपिः।॥ १३७ श्राणा मासिकं कायं वपनं न्यायवर्तिनाम्‌ वेरयवच्छाचकखशच fakes भाजनम्‌ १३८ मामान्योक्तः सच्न्रूहाणां प्रसंगेनायं ad उच्यते न्यायवर्तिना fg: 1 महायज्ञालु्ठायिनश्च तैर्वपने मुण्डनं मासिकं कर्तव्यम्‌ ठतीयार्मे प्ठौ ५५, 5 त्राह्यणाश्रितास्तस्रतन्त्राः ब्राह्मणैः कार्यम्‌, भनेकाथत्वात्करातेरपदेषटव्याभिः : प्रतिपत्तिः | वैश्यवत्‌ शो चकलपविशोपाः, सूतकादावाचमने द्विजाच््छिष्ट' भोजनं एतसप्राग्याख्यातम्‌ १३८ aad कुवत शृख्या विपरपोज्गं यनि aT I दमश्रुणि गतान्यास्यं दन्तान्तरभिष्टिनम्‌ ।॥ १३९ 'निष्ठोग्याक्कानूतानि चेतिः ( ५। १४४ ) निष्ठावने श्रचमनविधानादनाचान्् `` aaa ज्ञापिता | विप्रुपामपि सुखान्निष्कमं निषटोवनमेव श्रता विप्रुपां छ. सनरूपनिष्ठावनादाचमनप्राप्ताविदमाह | ga भवा gafaiar वा मुख्याः fax षः इयनुच्छिष्टं कुवन्ति 1: निपतन्तीति | ag विप्रुषः शद्धा age “मच्तिका विप्रुषः” इत्यत्र |” दैदिकमलव्यतिरकेणान्यच्न | इदमेव ज्ञापकम्‌ सर्वो विषयः संदशिंतः ; श्मश्रुणि दाडिकाल्तमानि। सास्यगतानि अरविष्टानि। ara a7.” त्यनुषङ्गः भतश्चान्यत्पूगफलादि जनयत्येव |

"अध्यायः | मनुस्मृतिः | तथा दन्तान्त्धिष्ठितं चसम्‌ | स्मृत्यन्तरे विशेपः “"दन्तश्ि्टे तु दन्तव्दन्थत्र जिदाविभशैनान्‌--प्राकन्यु-

परित्येक--च्युतेष्याक्ताववद्वियान्निगिरन्नेव तच्छुचिरितिः च्युतेष्वजिद्धयेति विशा

rata श॒चित्वनिपेधात्‌ १३ स्पृशन्ति बिन्दवः पादा आचामयतः परान्‌ भामिकरस्ते समा ज्ञेया नखयतेा भवेत्‌ १५४० परानाचमयतः परेभ्य श्राचमनं इदत इत्यथः | एतदुक्तं भवति यः परस्मा न्राचमने ददाति तस्याचमयिदृहस्तादधोकृनित्रिवरेभ्यः

“तद्धिसदविन्दुभिर्मूम्यमिषातेस्ैयैद्याचमनस्य दातुः पादै emia तदा acute.

धवि I “भमिकग्यथाऽनुपद्तायां zat सिताः कारिचदुदकमाताः शुद्धा एवं तेऽप्युच्ि्ट

धस्तात्पतन्त उदविन्द्वः | नतैः ee: MTA अ्रशुचिः। परग्रहणादय छ्याचामति तन acai रक्ितन्यः अन्यन समीपस्थेन ; पाद

gus] जक्ता्न्तस्पशा FE एव १४० उच््रिनितु Arye द्रव्यहस्तः HATA wea तट्‌ द्रव्यपाचान्तः mPa १४१॥ MANE प्रायरिचत्तेन युक्तः पुरुष चद्रषठ रच्यते। तद्यथा —Hayqaracan-

वाकृतशौचाचमनादिश्च यश्चामेध्यादिसंस्पर्मदूपिता यदि पुरुषौ ‘gage: हस्तेन

mela we Risk garages वा येन उच्यत द्रव्यहस्तः वज्रहस्तादि-

स्सपरयागव्यवस्था | Aeyer भवति | तदा स्मनिधाचैव तट्‌ द्रव्यम्‌ Harel, दर्त- iqtagea एवाचामेत्‌ |

Cat पुनरस्तस्थे द्रव्य ्ावभनसेभ्ञः। aT मिन्धनात्पाणी प्रत्तालयेदिति a विधिः ¦

केचिदाहुः शरीरसंसपशेमा््रं aT विवन्ितम्‌, = हस्तस्य॑व, एवमशु द्वावपि

हन्धादयारोपितेऽपि द्रव्ये उलिछि्टस्यःशुद्धैव, तशवाचन्मं ula: श्रता eae E-

(lead प्रकोष्ठोत्सङ्गादिके तु द्रव्यं TRAST | aaa यथैव पुरुपाशौच-

°म्बन्धादशाच्येवं तच्छौचाच्छुद्धिः |

Tada तु “gorges उच्छिष्टो निधायाचामेत्‌"' इत्युक्तम्‌ ( ०१ Fo २८ )। त्र व्याख्यानयन्ति सत्यपि तुस्यस दितत्तरेऽत्र निधानमेवाभिप्रेतम्‌ इतरथा द्रव्य

woo

४८८ मेषातिथिभाष्यसमलङकुता [ qa:

दस्तस्योभयोः Dat कन्यायां कः प्रसेगो द्रव्यनिधानस्य श्रतोऽन्तरेण वचनं निधाना- mada निधानाथैमेव “कथं तदि द्रव्यस्य शुद्धिः"? प्रयतेन पुरुषेण ग्रहणात्‌ | स्रत्यन्तर विदितेन वा प्रोत्तणेन “प्रचरन्रभ्नपानेषु उच्छिष्ट" संस्प्रशेधदि | भ्राचामेदुदरन्यमभ्युरेय एवं चैव दुष्यति 1” इति यद्यन्तरेण वचनमन्न निधानं लभ्यते, ्रप्यनिधायैतरेति वचनमनथैकम्‌?? एक. वाक्यत्वात्‌ स्मृतीनामिह निश्चितेन विधानेन तथाप्येवः विज्ञायते) wa पुन्म॑तभेद गम्यते ततश्च विकस्पः | तस्य व्यवस्था गरीयो द्रव्यं निधीयते, अ्नन्यदङ्गस्थं कृत्वा $वगम्यते यदा- $पि स्वयमन्नमस्नाति, भूयिष्ठं वा sae wale, श्राचमनार्हेन वा,कृताचमनेन सपृश्यते, सोऽपि द्रग्यस्योचिछिष्ट deat: १४१ वान्तो विरिक्तः स्नाता तु प्रतप्राशनमाचरेत्‌ आचामेदेव भुक्तवा स्नान मथूनिनः स्पृतम्‌ १४२ वमनविरेचने प्रसिद्धे श्रशितमन्म येन मुखेनेद्रीण वान्तः पुरुषः | यम चारवेगा श्रष्टसंख्याया sea जाताः, हरीतक्यादि भक्तेन व्याधिना घा, विरिक्तः | तौ स्नानं प्रथमं कुर्याताम्‌ ततान्ते घृतप्राशन कृत्वैतदन्यदन्नमद्याताम्‌ | चानेन घृतप्राशनेन मेजनान्भः fafa: प्रायश्चित्तेषु द्रन्यशुद्धिरियः भस्मोदकमाजनवद्चृतप्रा शनम्‌ | शपाचापेदेव भुक्त्वाऽ न्नम्‌ a भुक्त्वा agers यदि त्रमनविरेषने स्थः: तदाऽ ऽचमनमेत्र HITT, स्नानघृतप्राशने | BIG Bad व्याख्यायते | भुक्ताऽऽचामेदेव मोजनानन्वरमाचमने वरि: तस्यैवायमपवादः | मैथुनिनः feat sagarat: स्नानेन शुध्यति १४२ सुप्ता seat भुक्तवा निष्ठीन्याक्त्वाऽ्यतानि च॑ पीत्वाञाऽ्ध्येष्यमाणश्च आचामेलयताऽपि सन्‌ १४३ सुत्वा ग्रनिच्छतेा वायुप्रेयैमाणस्य यो नासिकाच्िद्रादुपजायते शब्दः शस्तं HAT | पयतेाऽपि सन्‌ पवदध्येष्यमायपद्वेनैव ger 43 | प्रयतेऽप्यध्येष्यमःएा श्राचम्याधीयोत, श्रध्ययनविध्यङ्गतयाऽऽचमने कयादित्यथेः स्नानादिभ्यस्त्वनन्तर TH

शरध्यायः J ager: दर

यत्पुनरुक्तम्‌-- “सुप्त्वा gata भुक्त्वा पीत्वाऽऽपो वै मुनिस्तथा | श्राचान्तः पुनराचमेन्निष्ठोव्योक्त्वाऽनृतं वचः ॥› इति एवममिसम्बन्धोऽत्र कतैव्यः, “श्राचान्तो भुक्त्वा पुनराचामेत्‌ यत्र पुनद्धिराचमे- दिति पठ्यते तत्रानन्तर्यगकक्रियावृत्तिः १४३ एप arafate: Heat द्रध्यश द्धिस्तयव उक्तो वः सवव्रणानां स्रीणां धमान्नि्ाधत १४४ आद्येन पादत्रयेण शुद्धिप्रकरणापसंदहारश्चतुर्थेन वद्यमायसंन्तेपवचनम्‌ | श्यौ चविधिशब्दः सामान्यशब्दोऽपि द्रव्यशुद्धिसन्निधानाद्रोबललीवर्दैवदितरविशेष- परः संपद्यते | स्रीणां धमां श्रसाधारणसखोकटंका wa) यस्तु साधारणो यागादिः सख इद नाच्यते १४४ वाया चा युवत्या वा Daa बाऽपि afar ti स्वातन्त्रयेण कर्तव्य श्रिनित्कायं ष्वपि १४५ स्वातन्च्यं ay करस्याचिदवस्थायां नास्तील्युपदेशाथैः। वयोाविभागवचनं तु यत्रास्या; पारतन्त्रयं तप्रदशैनाथेमविवकितस्रूपम्‌ १४५ वाट्ये पितुवंशे तिष्ठेत्‌ पाणिग्राहस्य यौवने पुत्राणां भत॑रि प्रेते भजेत्खी खतन्तरताम्‌ १४९ तथा चोौक्तम्‌- “'तत्लपिण्डेषु वा सत्सु Rare प्रभुः Fear: | पक्लद्रयावसाने तु राजा wal feat मतः |”? तत्सपिण्डष्वित्यादिना चामनिस्वारेनि कर्तव्यम्‌ ।॥ १४६ feat मत्रा सुतेऽपि नेच्टेष्टिरहमास्मनः एषां हि विरटेण खी nat Hare कुन १४७ seaman वचनीयताैतुः shar mer कुर्यादिति ust दि farsa नेवसन्ती गच्छन्ती वा प्रामान्तरमित्यध्यःदावयैमः !, , ४७ सदा प्रहृष्टया भाव्यं गृहकार्यं दक्ष सुसंस्छृतापस्करया ग्यये चामुक्तहस्तया १४८ GR

४६० मेधातिथिभाष्यसमलङकुता [ पश्वम

प्ाभीर्णवचनः सदाशब्दो नित्यशब्दवत्‌ | नित्यप्रहसितया इति सत्यप्यन्यतर करःधशोकवेगे भतुरदशेने मुखप्रसादस्मितनर्मेवचनादिना प्रहर्षो दशैनीयः। कुमार्यां we मलयाश्चायमुपदेशः |

गृह काये दक्षया श्रथसंमहन्यययोः धर्मकाये लानादौ sae संप्र चैनाम्‌? ( ११ ) इत्यादिना गृदकारयमुक्तम्‌ aa दक्षया चतुरया भवितव्यम्‌ | प्मन्नसंक्कारादि शीघ्रं निष्पायम्‌ |

सुसंस्क्रतापस्करया | "उपस्करं! भुहे।पयागि भाण्डं कुण्डवटिकादि, ages gare शोभाव्र्कर्ैन्यम्‌ |

व्यये मित्रज्ञात्यातिथ्यभोजना्थेँ धने “:मुक्तरेस्तया उदारया भविःव्यम्‌। बहु व्ययितन्मित्यथैः |

सुसंच्छृतान्युपष्कराणि यस्या इति बहुत्रीहिः | एव gar हस्ता यस्या इति विग्रहः | पश्चान्नन्समानः रूढ्या इदारवचने भुक्तहस्तशब्दः १४८

यस्म दश्यातिता त्वेनां भ्राता वाऽनुमने पितुः Gar जीवन्त संस्थित लङ्कयेत्‌ १४९ भ्राता वाऽनुमते पितुः | aia पिघरापु्ञातस्य भातुदानृत्वमेवं पितुनिरपक्तस्यापि दातृलश्रुतौ भार्याया aged सति हाने बोद्ध्यम्‌ ada सहाधिकारादुभयोर्च दुद्र तरि स्वाम्यात्‌ ¦ ग्रसति पितरि सात्रापि हेयेति नवमे दशितम्‌! मात्रापित्रोरपः तन्निमित्त स्वाम्यमिति युक्ता इतरेतरापित्ता | शुश्रूषेत श्राराधयेत्‌ संस्थितं च, मृतं च, लङ्कुपेत्‌ लङ्गनमतिक्रमणम्‌ खातन्त्येासो"ः त्यथः | यथा जीवति wa तत्परवती एवं मृते$पि ada तल्परतन्त्रया भवितन्यम्‌ प्राह ~' प्रदानं खाम्यक्रारकम्‌?? | ada पित्रा दत्ता तदैव पितुः aed निवनैते यभ दीयते तध्योत्ययते। ग्रतश्च विवाहकाल एव दाने प्रागपि विवादाद्र रणकाले als दानम्‌ ¦ ।॥ १४९६ किम्थस्तहिं विवादः 9

मङ्गलाय खस्त्ययनं THAR TATA! प्रयुज्यते विवाहे तु प्रदानं ATTA १५० भभिलपिताथनिष्पत्तिः "मङ्गलं" तत्साधने तदर्थ प्रयुज्यते | तत्र ^प्रजापतेरयै्ञः? :ति क्वियाविशेषणत्वान्नपुखकम्‌ |

परध्यायः ] मयुस्पृतिः | wee

afta gaa प्राप्यते येन तत्स्वस्त्ययनम्‌ यदस्य प्रियं वस्तु विद्यते तन्न नश्यतीत्यथैः |

सखा aay |

तेषु विवाहेषु यज्ञः परजापतेर्ेवतायाः क्रियते “saat त्वदेतान्यःः इति विवाहे अ्राज्यहामाः कंषांचिदाम्नाताः।

उपलत्तगं चैतदन्यासामपि देवतानां पूपवरुणार्यम्थाम्‌ | तथाहि तत्र मन्त्रवर्णाः-- “qual नु देवं वरुणं नु देयम्‌? इत्यादयो देवतान्तर प्रकाशनपराः |

प्रदानादेवा्षत्यपि विवाहे खाम्यमुत्पद्यत इत्येतदत्र ज्ञाप्यते | विवाहयज्ञस्तु मङ्ग- ay इत्याद्यविवक्तितम्‌ दारकररणं विवाह इति स्मर्यते। सत्यपि area सैवान्तरण विवाहं भायां भवतीति १५०

BIMITH मन्तरसंस्कारकुत्पतिः

सुखस्य नित्यं sae ware यापितः १५१ ada प्रतिषिद्धवजमिति प्रनुतावपि सुखस्य दाता | मन्टसंस्कारा विवादहविधिस्तस्य कतां भन्वसंस्कारकरत्‌ |

परलोके पत्या सष्ठ धर्मेऽधिकाराच्च तत्फल्लावाप्तेः परलोकसुखस्य दातेच्य्‌- च्यते १५१९॥

विश्शीलः saga वा गुवां परिवजितः उपचायः खिया साध्व्या सतत' देववत्पतिः १५२ द्रतासिसक्त विश्यीलः कामप्रधानं व्र्तमस्येति कामवुत्तः गुणैर्वा परि वजितः श्रुतधनादिगुणविदीनः। उपचार्यः आराधनीय १५२ नास्ति aint टथयज्नो त्रत नाप्युपोपितम्‌ पतिः शुषः तनं न्न सगं महीयते १५३ vat fatal यज्ञाधिक३; नान्ताव्येतदमकृपरतिपादितम्‌ ¡ तन व्रतौपवासावपि Hatt तदनुज्ञां aaa व्रत मद्मांसः दिनिवृत्तिसंक्रसः, तु करच्छ्राणि। नर जप- दमयारङ्गत्वात्तदभावाच्च खियाः बक" धुत ^` जपदामविकेलं करन्क्राः+उानमस्या मविष्यति"? | हि स्तेच्छयाङ्गत्यागा युक्तः स्वाङ्गकल्पयुक्तम्य कगोऽभ्युदयस।धन- स्वेनावगतत्वात्‌ | हि पुरुपशक्तिमेदापक्तयाङ्गानामुपचयापचयौ भवतः सन्ति wage सवणाखेवथिंकाः ita श्रता खीुदरस्याभ्युदयक्रामस्य arp ष्वधिकारः प्रायश्चित्तेषु विशोपं वदेयामः

YER मेधातिथिभाष्यसमलङ्कुता i [ पश्चम

उपाषितं उपवासः प्राहार विच्छेद एकरात्रद्धिरात्रादिषु | शुश्रषते परिचरति १५३॥ पाणिग्राहस्य साध्वी स्री जीतता वा मृतस्यवा॥ पतिलाकमभीष्सन्ती नाचरेक्िंचिदप्रियम्‌ १५४ agate: पत्या खह धर्मानृष्ठानेन येर्जितः सर्गादिः पतिलाकः, तमभी- tert प्राप्तुकामा नाचरे त्किचिदप्रियं परपुरुषसंसर्गादि शाखप्रतिषिद्धम्‌ | a fe मृतस्यक्ति प्रियमप्रियं वा शस्यमवसातुम्‌। जीवतो यस्प्रियं तदेव मृतस्य भवान्तरोपपन्नानां तु प्रोतिभेदात्‌। तस्मा्स्रतिषिद्धं शातन्त्रयं तदेवा- प्रियम्‌ तन्नाघरेत्‌ १५४

कां तु क्षपयेदेहं पुष्पमुल्फटैः शुभैः तु नामापि ग्ह्णीयात्पयो प्रेते परस्य तु १५५ तदेव सविशेषं दशैयति | पुवत्खीणामपि प्रतिषिद्ध श्रात्मत्यागः। यदप्याङ्गिरसे ^“पतिमनुम्रियेरन्‌ः› इत्युक्तं तदपि नित्यवदवश्यं कतैन्यम्‌। फलस्तुतिस्तत्रास्ति। फलकामायाश्चाधिकार ्येनतुस्यता | तथैव “श्येनेन ्िस्याद्ध.तानि"" इत्यधिक्रारस्यातिप्रवृद्धतरद्रेषान्धतया सत्यामपि प्रवृत्तौ ध्मैत्वम्‌. एवमिहाप्यतिप्रबृद्धफलाभिलाषायाः सत्यपि प्रतिषेधे तदतिक्रमेण मरण प्रवर्यु- पपन्तने शास्नोयत्वम्‌ | अतेारस्स्येव पतिमनुमरणेऽपि feat: प्रतिपेधः किच “तस्मादु पुरायुषः take प्रस्यक्तश्रुतिविरोपे स्छृतिरप्येषा seat शक्यते कस्पभितुम्‌ | यथा ` वेदमधीत्य Way” इत्यध्ययनःनन्तरमकृतार्थांवबोधस्य स्नानस्मरणम्‌ | mar मृतपतिकाया श्रनपयाया waht भवधनाद दायिके क्ैनादिना फन- चिदुपायेन जीवन्त्या जीवितस्यातिप्रियत्वात्तदुपेत्तणस्याशाखत्वातपरतिषिद्धत्वादापदि सर्व॑न्यभिचाराणां ““विश्वामित्रजाघनीम्‌? इत्यादिन। ऽनुज्ञातत्वाद्रपभिचारोपजीविताप्राप्ता- Reged) काम मस्यामवस्थायां शरीरं क्च वेत्‌ तयं नयेत्पुष्स्रूल फलैयैषे' पपादं इत्ति विदधीत तु नामापि गृह्णीयात्पतिमे' तवमेवायेत्यन्यस्य | यत्त॒-- “aed ya प्रव्रजिते छ्ोबेऽथ पतिते पतै , पच्चस्वापत्सु नारीणां पतिरन्यो विधीः ते 11 इति-

तत्र पालनालयतिमन्यमाश्रयेत्‌, सैरन्ध्कर्मादिना ऽऽत्मवृस्यथम्‌। नवमे निपुं निरयँष्यते। प्रोषितभद्^कायाश्च विधिः।

.अभ्यायः ] - मनुस्मृतिः ver

कामशब्दप्रयागोऽरुचिसंसूचनाथैम्‌ देदत्तपणमप्यकायैमिदं स्वन्यदकार्यतरं यद न्येन पुरुषेण संप्रयोगः १५५

आसीतामरणातक्नान्ता नियता ब्रह्मचारिणी यो धमं एकपत्नीनां काकषन्ती तमवुत्तमम्‌ १५६ एष एवार्थो विस्पष्टाक्ियते | सखा मरणादुब्रह्मचारिण्यासौत। श्रस्यामापदि व्यभिचारणात्माने जीवयेत्‌ | शान्ता तत्कृतं दुःखमवधीरयन्ती | ब्रह्मचर्यं ज्ञुदुृत्यं येन चित्तं aaa खण्डयेत्‌ एकः पतियांसां ताः, एकस्य वा पर्य “एकपलन्यः तासां सावित्रोप्रभृतीनां चा चरमः, यस्य फलं बरदानाभिशापादिपु शक्ता, तं काक्न्तौ कामयमाना Aaa जद्यात्‌ | भ्स्यामवस्थायां मूलफलाशिन्या यदि भवति मरणं तता दाषः १५६

ञ्ननेकानि सहस्राणि इुमारव्रह्म चारिणाम्‌ दिवंगतानि विप्राणामकृत्वा कुलसन्ततिम्‌ |) १५७ पूर्वणापदि जीविकाथैः परपुरुपसंसर्गो निपिद्धोऽनेन पुत्रार्था प्रवृत्तिर्निपिध्यते | एवं किन शरूयते “नापुत्रस्य लोकाऽस्ति इति। लिङ्गं तव्राविवक्षितमतः पुत्रार्थं प्रसङ्ग इदयुन्यते | वहूनि सहस्राणि कुमारा एव ब्रह्मचारिणो sage नै्िकास्तेषामनेकानि सद- afr दिवंगतनि an प्राप्नुवन्ति | नियोगस्तु नवमे (ato ५५ ३० ) afarsat विद्दितः, नात्मतन्त्रतया ुत्रार्थिन्याः | MARAT कुलसन्तति Haraiat सेततिस्तामक्त्वा पुत्रानजनयितेयथैः | नेकानीति नन्‌ समागस्येनत्तरपदार्थप्रधान्येन वहुवचने चिन्त्यम्‌ सत्य- प्यकत्वप्रतिषेधे द्वपादिसंख्यावचने दुर्व॑भम्‌ तथा यं स्वव्माविशेन परित्यक्तखगति- aaa aa पोऽप्यतिदीसंख्याविशेपानाचषटं यवा मोदे व्राम इति उक्तच चृणिकाकारेण “श्ननेकस्मादितिसिध्यतीति?' ! एकवचनप्रचागरशििसिद्धि दशिीततवान्‌ | भ्रसहायवचनोा वाऽयमनक्रशब्दः | sagas गतानि, भार्या सहायभूता एषां नासीदित्य्ैः १५५

ga wat साध्वी स्री ब्रह्मचर्ये व्मवस्थिता स्वगं गच्छत्यपुत्राऽपि यथा ते ब्रह्मचारिणः १५८

४८६४ मेषातिथिभाष्यसमलङ्कता [ पश्वमः.

एष एवार्थो भूय उच्यते प्रतिपत्तिदाढर्पाथम्‌ १५८ mara तु स्री भर्तारमतिवतते सेद निन्दामवाभोति aera हीयते १५९ पुत्रो मे जायतामिलयभिलाषः। Ar ऽपत्यलोभः स्तते हेतायां भर्तमरमतिक्रम्य वतैते. ऽन्येन सम्प्रयुव्येत। सखा इद लोके निन्दां गौ प्राप्रोति, खगै प्राप्रोति १५६ नान्योत्पन्ना प्रजाऽस्तीह चान्यस्य परिग्रहे द्वितीयश्च साध्वीनां कचिद्धतेपिदिषष्यते १६० श्मन्येन्‌ wal या उत्पादिता प्रजा सा नैव तस्याः प्रजा। Bagg a या पुचात्पादिता साऽपि तस्य मवति १६० पति दित्वाञ्वकृषटं स्वसु या निषेवते निन्त्रेव सा wash WEA TET १६१ केवलं निन्दामेव येन-- व्यभिचारे तु भनु; at art ara निन्यताम्‌ शृगालयोनिं प्राप्नोति water पीड्यते १६२ wat नातिचरेद्र्तारं र्टादष्टफलल्लोमेन १६१- १६२

पति या नाभिचरति मनेवागेहसंयता सा भत्‌. arama सद्भिः साध्वीति चेाच्यते १६३ अनेन नारी रचन मनावाग्देहसंयता इहायं कीर्तिमाप्नोति ware परत्र १६४ खोधर्मोपसंहारश्टोक्षा WAI खोधमां इत्यत मयात्र व्याख्यानादरः कृतः | पतावत्तत्रोपदेशाथेः यथा वुसोऽन्यया सह पुनःप्रवृत्ति कमं नेह “Cafed लङ्घयेत्‌, इत्यनन न्यायेन पुनः सद्प्रवृत्तिरिति, तथा “ei गच्छत्यपुत्राऽपि" इत्यनेना- पत्यजननमापदि प्रतिषिध्यते--नियागस्मरत्या तु त्पुनरम्यनुन्ञास्यते--तदेतदपत्योत्पादन- मुक्तप्रतिषिद्धत्वाद्विकसप्यते। भनयेस्तु समृरस्योः कतमा स्फरतिभ्यांयसीति शक्यं कर्ठुमति- शयावधारणं यनैकतरापयमन्यत्रास्याः संयमः | उभयेरपि वस्तु नि्वेहति ॥१६३-१६५॥

एव' दत्तां सवणा स्रीं द्विजातिः पूवमाःस्णाम्‌ दाहयेदभ्नि्ोत्रेण यज्ञपात्र धमेवित्‌ १६५ न्ययप्रापतानुवादः HH: |

अध्यायः | मनस्यति: | ४९५

पलं तस्याः areata एवात्राननिहात्रिणः संस्कारः! (नन वाम्रयोहवा एते पटन्यां प्रमीतायां ead”? इति १६५ भार्याये पूवमारिण्यै दत्वाऽ्छीनन्त्यकर्मणि पुनदारक्रियां कुयात्पुनराधानमेव १६६ तदेतस्पुनरधिकाराथैयुदाहियते इदमप्यन्यया सहाधिक्रारप्रतिप्रघ्लवः। यदा aad प्रयोजने घमेक्मवुष्ठाने वा तदा ऽप्यसदायभा द्रानभस्थे पारित्राञ्ये वाऽधिक्रारस्यापि प्रतिषेधः | तथा श्रुतिः ‘teat वा एतम्माद्विमुच्यतः' इति, अ्रथैलोपेन वा wat त्वाहुः | त्र “द कल्पयिष्यतते। एतेन यावज्जवदैमीयश्रुतेरविरोधः सिद्धो भविप्यति १६९ aaa विधिना नित्यं पञ्चयज्ञान्‌ हापयेत्‌ द्वितीयमायुषो भागः कृतदाग गरे वसेत्‌ १६७ afa मानवे ध्म शास्चे भृगुयोक्तारयां संहिनायां पञ्चमेाऽध्यायः wun SIAR: पञ्चुयन्नमरहगं सवेप्रसिद्धयथेमिति १६७

इति श्रीभष्टमेधातिथिधिरचिते मनुभाष्ये पञचुमो ऽध्यायः uy

अथ षष्ठोध्यायः £ |

Op

एवं ग्रहाश्रमे स्थित्वा fafracenatr द्विजः aa aaa, नियतो यथाव्रद्रिजितेन्दियः १॥

गृहेपलक्वित श्राश्रमो शृहाश्रमः। गृहाः दाराः | तत्र स्थित्वा तमनुष्ठाय वने वसेदिति विधिः |

स्थिसवेति क्तप्रत्ययेन पैर्वकाल्यं गारस्थ्यस्य वनवासादशैयति। क्रमेणाश्रमः कतव्य: कृतगारंस्थ्यो वनवासेऽधिक्रियते |

सयुचयपक्षमभरिव्यैतदुक्तम्‌ भन्यथाऽविप्लुतन्रह्मचर्याद्पि वनवासो विद्यत इत्य- तदपि वक्त्यते |

विजितैन्द्रियः पककषायः dau इयथः |

एवं विधिवत्‌-यथावदितिपदानि वृत्तपूरणानि। तानि प्राक्तत्र तत्र व्याख्यातानि |

एतावदह्िधीयते | गाहस्थ्यं कृत्वा वनवास श्राश्रयितम्यः

TRAIT यदा पयेदलीपलितमात्मनः AAA चापत्यं ASSO समाश्रयेत्‌ यदुक्त त्यक्तविषयापभेोगगर्पोऽधिक्रियत इति तदेव दशयति | वली त्कूरीथिल्यम्‌। पलितं केशपाण्ड्यैम्‌ | पत्यस्यापत्यं पुरस्य पुव त्याहुः सत्यपि दुददितुरपत्ये दैदिषे पुत्रस्यापि कन्यायां जातायां नैष विधिमि- च्छन्ति शिष्टाः | | ara तु शिरःपालित्यं dara वयाविशेषलत्ताथमाहुः यस्य कथ- चित्पालित्यं भवेत्सोऽपि वाधैक्ये वने समाश्रयेत्‌ यथैव जातपुत्रः कृष्यरशस्तुः प्राधानेऽधिक्रियते, एवं stadia: पलितशिराः तदापि पुत्रजन्म कृष्यकेशता वया- बिशेषोपलचणाथैमेव (नाविशीत्रं नातिचिरम्‌ इव्यथैस्योपलन्तणसवे तु प्रम,थं वक्तव्यम्‌ २॥

सन्त्यस्य ग्राम्पमाहारं सव चैव परिच्छदम्‌ gag भायां निक्षिप्य वनं गच्छेत्सहैव वा ३॥

श्रध्यायः ] मनुस्यृतिः | ४९७ व्रोहियवमयमन्नं ततः safe नाभ्ोयादित्येवन ‘deat’ उच्यते तदुक्तं “मूह्लाशीत्यादिः | परिच्छदः गवाश्ववलासनशय्यादिः | यदि भार्याया इच्छा तदा सदगमनम्‌, waar एकाकिनः | अन्येतु तरुणीं निक्तिप्य वृद्धया सहेति वर्ययन्ति | सत्या भार्यायामयं विधिः, पुत्रेपु॒निन्तेपः वनगमने ar; असत्यामपि मृतायां वनवास श्रापस्तम्बादिभिः स्मयते “पुनराधान? इत्यत्र यस्येन्द्रियचापस्यं नास्ति वानप्रस्थः इतरः पुनदारान्परिगरह्णीयादिति व्यवस्था 3 i aha समादाय पद्यं चायिपरिच्छदम्‌ ग्रामादरण्यं निष्क्रम्य निव्सेनियतेन्ध्ियः॥ aay एवाभिदोत्रशब्देनेक्ताः। श्रौतानग्नीन्त्समादाय गृत्वा गृह्यं सशिहेाच्रपरिच्छदं सुक्ुवादि | sae परिच्छदस्य त्यागविधानादन्निसंबद्धस्य प्रतिप्रसवे ऽयम i) ४॥ मन्यन्नर्वितरिधेमभ्येः ज्ञाकमूलफलेन वा maa महायज्ञान्निवपेदधिधिपूतरकम्‌ रुतामेव ये ग्रहस्थघ्य विदिताः! Fates. विधिपरवंकमित्यलुबादः श्लाकपूरणाथैः ५॥ वसीत चमे चीरं व्रा सायं स्नायास्रगे तथा जटाधर वरिमृयान्नित्यं इमश्रुगामनखानि चमं antag) चीरं तश्रखण्डम्‌ सायं दिवसावसानसमयः। अगे चाह: प्रथमेदय | ad सायं स्ानविधानाद्रात्रे( मे ननमस्याहुः, भुक्तं सानप्रतिषेधात्‌ | तदयुक्तमित्यन्ये यतः स्रातक्त्रत'मतः स्लानमाचरत्‌ Bravia) महाभारते तु पुरुषमात्रधर्मेतया स्मयैत त्रैकालिकमप्यस्य स्नानं भविष्यति वैकरिपिकम्‌ | जटार्मश्रलोमनखानि कतेयत्‌ \ ama: स्यात्ते दथ्याहलि भिक्षां शक्तितः॥ अम्मूलफलमित्ताभिरचयेदा ध्रमागतम्‌ ६३

४९८ मेषातिथिभाष्यसमलङ्कुता [ षष्ठः

मुन्यश्ैरिप्युक्तम्‌ तानि नीवारादीनि वन्यानि धान्यानि तथा शाकादीनि वन्या न्येव Bast बाहुस्येन धान्यवि कारे भक्तसक्तुपिष्टादै प्रयुज्यते ततः शाकादीनां सत्यपि मुन्यज्नरवे प्रथगुपादानम्‌ मुनयस्तापसास्तेषामन्नानि मुन्यन्नानि |

पप्रौ पाकधर्मान्महायज्ञान्निर्वपेत्‌ |

यदा कालपक्रफलाशी तदा निर्वपदित्याशङ्कायामाह | यद्धप्तः स्यात्‌ | यदेव भक्षयेत्तदेव पिष्टादि यथासामथ्यैः दयात्‌ बलिं श्रनमिदोत्र इन्द्रायन्द्रपुरुषलयादि यद्विहितम्‌ |

sat त्वर्मिन्पन्ते होमा नासि |

तदयुक्तम्‌ ¦ विशब्दस्य चेऽयामात्रवचनत्वादप्नावनप्रौ तुल्यमेतत्‌ | श्रथाप्ययं पत्तः स्याद्देव भक्तयेत्तदेव, aa, Wana होमः कतैव्यस्तथापि तावन्मात्रप्रयोजनं शाकादि पर््यति, स्वयं कालपक्वं भौकयत सर्वथा कालपक्ताशिने ऽप्यप्ति वैश्व- देवे ऽप्रावेव |

प्रवादिभिर्न्ोऽयम्‌ afgdend: fram नीवारादिनाऽचयेदाश्र मागतं पान्थम्‌

स्वाध्याये नित्ययुक्तः स्यादान्तो मैत्रः समाहितः दाता नित्यमनादाता सर्वभूतानुकम्पकः

WAITS खाध्यायादीनां निबृत्तिमाशङ्मान भ्राश्रमान्तरत्वादस्यानिव््यथैमाह | नित्ययुक्तः | यथा गारस्थ्ये ; तत्र हि गृहचेष्टा्थां श्रपि व्यापाराः सन्ति, तेष्व- नुष्ठोयमानेषु नास्ति स्वाध्यायः |

दान्ता दमयुक्तः मदवर्जितः।

Qa: मित्रकरमप्रधानः प्रियहितभाषी |

सन्निदितस्य चित्तानुकूलनपरः समाहितः | नासम्बद्धं नापाकरयिकं ag परा धीनाऽपि त्रयात्‌

खता श्रपां मूलमिक्ताथां च।

पनादाता पथ्यैषधायथैमाश्रमान्तरादागतं याचेत |

सर्वभूतानु RETR: | श्रनुकम्पा कारुण्यम्‌ सत्यपि कारुणिकत्वे पराथ- मन्यं याचेत ।॥

वेतानिकं जुहूयादभिहत्रं यथात्रिधि दशंमस्कन्द्यन्पवं पै ण॑मासं योगतः

प्रध्यायः ] मनुस्छतिः | +> >

“वितानो, विहारस्तत्र मवं वैतानिकमू afar कसं श्रौतम्‌। तञ्जुहु- याल्कु्यात्‌ |

“प्मप्नदेत्रशब्दे यवाग्वादैष हामसाधने द्रव्ये वतते, कर्मनामधेयम्‌ ¡ ततश्च तञ्जुहुयादाहवनीयेऽप्निहेत्रादिभिजैहातीत्यथे उपपन्नः प्रथमपन्ञेऽपिरेात्रशब्दो जुदा तिनाऽभिन्नाथेः।

“aq ‘gag wal नितिष्यति' पक्तान्तरभुक्तम्‌ तत्र कथं तया विना श्रौते- ष्वधिक्रारः 2” प्रोषितस्य aafe चेत्‌ यथा प्रोषिता वा यजमानः सं विधानाहुरस्थो- $प्यधिक्रियते संविधाने, qa भवति कतां; तद्वस्पलयपि वनं प्रतिष्ठमानमनुज्ञास्यति, सषा धिकारो विरोत्ध्यत' इति तदपि वातम्‌ दैवान्मानुपाद्रा प्रतिबल्लत्कथस्विसवासे- पपत्तेः युक्तमीरशमनुठानं, स्वेच्छया | सत्यां शक्तौ बहूनि चाङ्गानि परिलुप्येरन्‌ दशे- पैयैमासयाः ' "वेदोऽसि वित्तिरसि"? इत्यादि vat बाचयेदिव्युक्तम्‌, तद्धोयंव ग्रथोच्येत - 'सदप्रस्थानपक्तं विधिरयं भनिध्यतीति' एतदपि ¦ बिशेषस्याश्रुतत्वात्‌ निक्तेपपक्ते चाभ्रोनां प्रतिपत्यन्तरमनाग्नातम्‌ | किच्च सहत्वपक्तेऽपोदं विरुध्यते “वासन्तशाररर्मे- ध्वैसुन्यननः स्वयमाहृतैः | पुरोडाशशवरुश्चैव विधिवननिर्वपेत्पथक्‌ i इति (gato ११) भ्रारण्यानि मुन्यन्नानि नीवारादीन्यभिप्रतानि grea परिच्दस्य स्यागविधानान्‌ | व्रह्यादिभिश्च वेदे पुरोडाशा विहितास्ते ara: | स्मृतिश्रुतिषु उत्पन्नन्यायन त्रोहिशाख्लविधिन्यायेन वा केनचिन्मेध्येनारण्यनान्नेन प्रयागः परिलमाप्येत निक्तेपे। ते भा्येया दुरुपपादा: | कथं यावजोवश्रुती सत्यामप्नोनं त्यागो भायीया वा तस्मा- दाश्रमान्तर विधाने वैतानिकानां adage संवत्‌ |

कतेन्योऽत्र यन्नः |

केचिदाहुः वैतानिकशब्दः स्मार्तेष्रव कर्मसु स्तुत्या प्रयुक्तः। स्मार्तेषु stat नियमशाख्रमस्ति। तत्र arama ( रामाय श्रयोध्याकग्ड )— ‘aaa: पुरषो राजंस्तदन्नास्तस्य देवताः इति श्रतश्च मुन्यन्नरनुष्ठानमविरुद्ध भतेत्‌ ब्राद्या- दिशाक्षविराधः परिहृतः स्यात्‌ “सहाधिक्रारस्तत्रापि fad) तस्य कः परिहारः उभयोः स्मातत्वादस्यामवस्थायां बाधिष्यते यत्तु maraa ““पल्या सह यष्टव्य- fafa तच्छ्रतेष्वेव |

aaat नैवायं Aisa हस्थाग्नेः। fe तर्हिं श्रावणिकनागिनिमाधायति, गौतमेन परितम, इहापि व्यति “वैखानसमते स्थितः इति ( ६। २१ )। तस्माच्छास्त्र- विदितानि कर्मान्तराण्येवैतानि | दशणं मासादयस्त शब्दाः WFYI तत्र प्रयुक्ताः |

भ्रतस्तत्र तदाधानमभायैष्यैव |

Yoo मेधातिथिभाष्यसमलङ्गुता [ षष्ठ,

गार्हस्थ्यापात्तानां प्रतिपत्तिरक्ता ““च्रगनीनात्मनि वैतानानिति' ( ६। २५) I aa, यावज्ोवश्रुतौ wai कथमग्नोनां त्याग इति --एतच्चातुराश्रम्यानुक्रमणप्रकरणो निरूपयिष्यते | wed पुनराहुः होमो प्राम्यानामन्नानां प्रतिषिद्धः, तु gaara उपयेोगः। ननु ““यजमानपश्चमा इडां भक्षयन्तीति” तत्रापि वियते भक्तः। aaa) सतु शाखया लौकिकः। लौकिकस्य प्रतिषेधः 'संत्यञ्यति'। प्रामप्रवेशश्च तस्य तदर्थो विरुध्यते तथा व्यति “भ्रामादाहत्य बाऽभोयादितिः' ( २८ ) 1 तदेतदसत्‌ मुन्यन्नैरितिः विधानात्‌ तदेवं श्रावणिकेनाग्निमाधायेत्यादि सवव॑मुपपन्नम्‌ | तथाहि ““ग्रत्निहेत्रं समादायेति? पत्यते (६। ४), तु संस्यञ्यति समारापणमपि मुमूर्षोस्तिप्रतपसो awa प्रथमगप्रवासे | चतुरायणादिशन्दानां श्रावशिकाभ्निविषयतवे कथंचिदुपपत्तिः | मृतभारयैस्य तदाधाने वाचनिकं भविष्यति यदा वा ब्रह्मचयादेव वनवासमिच्छत्तदा श्रावणिकाधानम्‌ | तस्मादादिताभ्रेः सहाभ्नि वनप्रस्थाने सभार्यस्य | तत्र यथाविधि ब्रीद्यादिना श्रौतकर्मानुष्ठानम्‌। तब्रोह्यादीनामपि मुन्यन्नता कथंचिदुपपाध्या त्रीदियवावपि पवित्रम्‌ | भार्यानिक्तेपश्चानादितापनेः कथंचिर्स्मार्तेऽप्नौ गतिः उभयः स्माटत्वात्‌ | यस्य द्र भार्यं जाते एकया saat नीतास्तस्य द्वितीयां भार्या निक्तिप्येति वचनम ` स्रस्कन्द्‌यत्‌ | स्कन्दने विध्यतिक्रमः, यथाचिदितमचुष्ठानस्यासेपादनम्‌ | uae पादपूरणम्‌ यगत इत्यतदपि योगत सखस्कन्दयन्‌ युक्व्याऽविनाशयन युक्ति्विंधिरेव |: 11 दरशेष्टयाग्रयणं चैत्र चातुर्मास्यानि चाहरत्‌ तुरायणं क्रमा दाक्षस्यायनपेतर च॥ १०॥ दरशष्टिश्च ATTA चेति समादारद्रन््ः | चातुमास्यतुरायणदान्ञायशाः श्रीतकर्मविशेषवचनाः | नित्या एत्र तुरायणादयः केषांचित्‌ १० वासन्तक्षारदर्मेधयषुन्यन्नैः सयमाहतैः पुरोशश्चरूदचैव विधिवनिवपेत्पृथक्‌ ११॥ यद। सुन्यश्नैरिति पूर्वे संबध्यते, तदा नास्ति चों “'वैतानिकानि कथं ब्रोह्यादि चोदितानि क्रियेरन्‌? | wa चरुपुरोडाशा वैलानसशाख्लोक्ता एव वेदितव्याः |

-धभ्यायः | मनुस्मृतिः | ५०१ वसन्ते जायन्ते पच्यन्ते वा वासन्तानि. एवं शारदेम्यैरियनुनादः | स्व्यमा- @a: प्रतिप्रहादीनि वृत्तिकर्माणि निषिभ्यन्ते | स्मार्तानामुक्तानां कर्मणामनुष्टानार्थ पुनर्हत्यादिनापहरणम्‌ | विधिषत्पृथगितिपूरणे ११ देवताभ्यस्तु AQ aA वन्यं मेध्यतरं हविः दोषमात्मनि gala छवणं खयं कृतम्‌ १२ पर्वसु यदेवताभ्या दत्तं तच्छष्टमेव भक्तयेन्न शाकमूलफलादि। शेषमात्मनि युञ्जीत श्रास्मनिमित्तयुपयाजयेत्‌, sans परीरश्ियथेमियथेः | स्वय Ha लवणं सैन्धवादि निषेवेत १२॥ स्थलजादकशाकानि पुष्पमूलफलानि Heya फलसंभवान्‌ १३ स्यलजानि उदकजानि Bat तथा पुष्पमूलफलानि १३॥ वजगेन्पधुमासं भौमानि कवकानि भृस्तणं शिग्रुकं चैव श्लेप्मातकफलानि १५ भामानि कवकानि | कवकषशब्दः प्राग््याल्यातः छत्राकशब्दपर्यायः (५.१९) | तानि कवक्रानि भूमौ जायन्ते वृक्षकाटरादावपि; श्रता Mau” भामग्रहणम्‌ | “"समाचारविराधो शृहस्थधमेषु चाविशेषेण कवकरानां प्रतिषेधः - वानप्रस्थस्य नियसातिशया युक्तः? | तरमद्धौमानीति स्वतंत्रपदम्‌ तत्र गाजिद्धिका नाम कशिचित्पदार्था बनचराणां प्रसिद्धस्तद्विषयं tesa) तु यत्किचिदूभुविजातमात्रस्य | कवकानां प्रतिषिद्धस्नादपुनःप्रतिषेधो मूष्ठृणादीर्नां तन्ममप्रायरिि वत्ताथः | भस्तुणशियु कशब्द शाकमिशेपवचःनो वादीकेषु प्रसिद्धौ १४॥ त्यजेदारवयुने मासि yeaa पूवसंचितम्‌ जीर्णानि चैव वासांसि शाकभूलफलानि १५ 'वण्मासनिचय'--'समानिचयःपच्योराश्वयुजे व्यागः। Cag मुन्यन्नं तावदेव संचेयं यतकर्मपर्याप्रम्‌. ¦ तच नैवःधिकषमस्ति कस्य cata: 2” इच्यते | शक्या gat adigasantd | श्रता यत्किचिदवशिष्टमस्ति तस्याश्व- युने त्यागः | जीर्णानि चैव वाक्षांसि। ्रजीणानां नास्ति त्यागः १५॥

५०२ मेधातिथि माष्यसमलङ्कता [ षष्ठः+

फालकृष्टमश्नीयादुत्छषएटमपि केनचित्‌ ग्रामजातान्यरतोऽपि पृष्पाणि फलानि १६॥ द्रारण्य्यापि फालकष्टस्य प्रतिषेधः भामजातान्यफालङ्ृष्टान्यपि “संत्यज्य म्यमाहारम्‌'› इत्यनेन प्रतिषेधः पुष्पफलानां क्रियते, arta: | प्राम्याणां देवता- VATA पुष्पफलानां निषेधः | सार्तोऽपि भ्रन्थासेभतरेऽप्यवश्यकर्न्यत्वादेवताय्चैनस्य प्रतिनिधिपन्तेऽपि नेपादे- यमित्यथैः श्रपिशब्डी भिन्नक्रमे द्र्टल्यः--'पुष्पारयपि नोपादेयानि किं पुन- धान्यानिः १६

HATTA वा स्यात्कालपक्वभुगेव वा BAHT भवेद्रःऽपि दन्तालूखलिकोऽपि वा १७ afuat qa शाकौदनादि, वदशनं यस्य साऽ्िपक्ताशनः। काले स्वयमेव यत्पक तदेव BSA वातं फलम्‌ | प्रथवा धान्यानामेव नीवारादीनां निष्पिष्यदं मक्तणम्‌ अश्मभिः ara: कुट यिता पिष्टरूपं Heat yatta यद्वा यद्तूपपननं वृन्तकादिभिवेहिस्तुषकृपाटकं तदश्मभि- रपनीय क्रवाटमन्तःफनं भक्तयेत्‌ | दन्ता उलूखलं ग्रस्य दन्तालूखनिकः दन्तैस्तुषक्रवाटमपनीय भक्तयेत्‌ | ग्रसत्यपि संस्कार ade: | यदि वा पूर्व॑वदशनविशेपोपलत्तणम्‌--(तारशमभो- TI इन्ता एव उन्नुखलका्यमवघातं संपादयन्ति? |) १७ |

सद्यः प्रक्षालका TT स्यान्पाससं चयिकाऽपि बा पण्मासनिचयोा वा स्यात्समानिचय एव वा १८ यत्पूव मशनमुक्तं तदेकादिकमोाजनपर्याप्रमेवाजयत्‌ | मासोपयोगी वा सच्यो मास- पर्याप्तः सच्वयोा 'माससश्चयः, | सोऽस्यास्तीति ठन्‌ कतैव्यः यदिवा माससथ्चयक इति बहुव्रीदिषमासे.त्र nem: भासपयाप्ः सज्ये ऽस्येति' | एवमूत्तरयारपि १८

नक्तं चान्नं समश्नौयादिवा Tse शक्तितः कालि x षु चतुथकालिका वा स्यत्स्याद्राऽप्यष्टमकालकः १९

द्विरमोजनस्य पुरुषाथेतया विददितत्वादन्यतरस्मिन्काल्ञे निवृ्तिर्विधीयते यथा यथा वयो ऽतिक्रामति तथा तथा AMAR जह्यात्‌ |

प्रभ्यायः | मनुस्मृतिः | ५०३ चतुर्थमप्य्टमावयिकतया९भ्रथेत्‌ | त्रोण्यहोरात्राण्यतीय चतुर्थे ऽहनि सायं भुला- नोऽष्टमकालिक्े भवति। भे'जनस्य प्रकृतत्वात्तद्िपयन्चवुधैकालसम्बन्धः प्रतीयत।। Ca चान्द्रायणविधाने्वां yee वतयेत्‌ पन्तान्तयेोकर्प्यन्नीया्तरागं क्थितां AHA २० qed पूरोमास्यमावस्ये भत्र श्रितां यवाूमभोयात्‌ स॒क्रृदिति सायं Maat २० परष्पमूलफरैवांऽपि केवटेवंतयेन्सदा BAIT: स्वगं शणं त्रंखानसमते स्थितः ।॥ २१ कालपक्तः | पनसादीनां श्रभ्रिनाऽपि पाकः क्रियते तन्निपेधाथैम्‌ तदस्मिपकं गृहस्थस्यानिषिद्धम्‌ | वैखान नाम शाखम्‌, यत्र वानप्रस्थस्य धर्मां विहिताः तेषां मते स्थितः | ग्रन्या- मपि तच्छाल्लोक्तां चर्या Rta ।¦ २१ भूमा विपरिवर्तेत तिष्टेदा प्रपदनम्‌ स्थानासनाभ्यां विहरेत्सव्नेप्रषयन्नपः २२ विपरिवतेनं कवक्लायां masa ada निषय ga: पाश्वान्तरेणावस्थानम्‌ | ग्रादारविदहारकालै। वर्जयित्वा एवं ada, नोपविशेन्न करमेत्‌ शय्यायां नासने भित्तौ निषादेदित्यथेः | पदेः naval तिष्ठेत्‌ स्थानासनाभ्यां चदिने। रत्रौ तु केवन्तस्थण्डिलशायितां व्यति | सवनेषु प्रातमेध्यन्दिनापराहं पु उपयत्नप इति Hara? नदयादीनामुद्धृताद- कनापि स्नान दशयति ( २६) २२॥ grea पश्चतपास्तु erecta: ्द्रवासास्तु देमन्ते क्रमशो वरयंप्तपः २३ पच्चभिरात्माने तापयेत्‌ चतसृषु fee ग्रप्नीन्त्सक्निधाप्य मध्ये तिष्ठेदुपरिशा- दादित्यतापं सेवेत | प्ादरष्यभ्राण्येवावकाश श्राश्रयः, यस्मिन्देशे इव वति तं प्रदेशमाश्रयद्रषेनिवारार्थ तरत्रवखादि गृह्णीयात | हेमन्ते शीतापलक्तणाथैम्‌। एतेन शिशिरेऽप्येष एव विधिः ग्ररवासस्त्वम्‌ | क्रमशः क्रमेण २३॥

५०९४ मेधातिथिभाष्यसमलङ्कुता | [ षष्ठ? उपरपृशंसिपवणं पित्‌न्देवांश्च तप॑येत्‌ तपरचररचोग्रतरं शोषयेदेहमात्मनः २४ उपस्पर्शनं सानम्‌ eats उर््वैवाहादि मासेपवासद्रादशरात्रादि तपः, उतरं seat शरीर. पीडाजनने कुवन्‌ शोषे च्छ्धरीरम्‌ २४ त्रप्रीनान्मनि वरतानांत्समारोप्य यथाविधि तअरनमिरनिकेतः स्यान््रुनिमलफलाशनः २५ विताने भवा वैतानः श्रौताः तान्खमारोपयेद्धस्मपानादिविधानन ara समारोपणविपिश्च श्रवणकादबगन्तन्यः | चिरकालं यदा तपश्चरितं भवति, सप्तस्यवस्थां वयः प्राप्तं, तदा वानप्रस्थ एव सन्‌“श्रनभ्ररनिकेतः' wget निवासाथा ज्यात्‌ aateta उपरिटाद्रस्यति “aa. मूलनिक्ेतन' इदि ( २६), “मुनिः? स्यादिति" संवध्यते तेनायमथे रक्तो भवति--वाङ्नियमं कुर्यादिति | मैनत्रतधारी नियतवारुच्यते लाकं | सूलफलाशनः। भन्याश्ननिव्रस्यथेमेतत। नीवारादीन्यारण्यान्यपि नाश्नीयात्‌ २५ अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः शरणेप्वमपदयेव परकषमृलनिकेतनः २६ सुखप्रयोजनेषु aay प्रयत्ने gala) श्रातपपीडितः छायां नेषसर्पेत्‌ | शीतादिता नाम्नि समिन्धीत। यदि तु दैवापपादितादिलयतापादिना शीतादिदुःखनि्र त्तिभंवतीयत्रैव दुःखापनादः क्रियते, निषिध्यत | वर्पादिकालादन्यनरैतद्विधीयते a प्रतिपन्नस्य धर्मस्य विधानात्‌ | अथवा च्याधितस्तस्यैषधप्रयन्नो निवाते व्याधिनिब्रृत्तिरपि ‘ga? उच्यते अरतस्तन्निवृस्य्थ यत्ने कुर्यान्‌ | धराश्चयः केवनीस्तृणैराच्छादिते स्थण्डिले शयीत | शरारणेष्वाश्रयेपु गृहवृत्तमूलादिषु ममकारमात्मीयाभिनिवेशं कुर्यात्‌ | qaqa निकेतनं गृदश्यानीयं कुर्यात्‌ तदसम्भवे भिलातलगुहादयोाऽभि विहिताः २६॥

.अध्यायः ] मुस्परतिः | ५०५

तापसेष्वेव विप्रेषु यात्रिकं मेक्षमाहरेत्‌ गरहमेधपु चान्येषु द्विजेषु वनवासिषु २७ पञ्चम्यर्थे सप्तमी तापसेभ्यः फ्तमूलासम्भवे भैक्षमाहरेत्‌ गृहमेधिभ्यो ग्रहस्थेभ्या वा वनवासिभ्यः | alias यावता सौरित्यं भवति २७ भषम्भवेतु ग्रामादाहृत्य वाऽश्नीयादष्टौ Waray वसन्‌ प्रतिगर पुटेनैव पाणिना शकटेन वा २८ ग्रासम्रहणान्न मूलफलमिततैव, मम्यान्नाशनमन्यासम्भवेऽनेनानुज्ञातम्‌ गृहीत्वा पुटेनैव पाणिना माजनरदितेन शकलेन शरावाथेकदेशखण्डेन २८ एताधान्याश्च सेवेत दीक्षा विभो वने वसन विव्िधारचपनिषदीरात्मसंसिद्धये श्रुतीः २९ एता Star नियमानन्यांश्चान्तर्जलस्थानचन्तुनिमीलनादिकं सेवेत | श्रतीरौपनिषदीः रहस्याधिकारपरितानि वेदवाक्यानि अधीयीत चिन्तयेद्धाव- ये“ प्रात्मसंसिद्धये' तब्रह्मप्राप्यथं वा उपासना उक्ताः | Tafaut इत्यनुवादः २.६ ऋषिभिर््रह्मणेश्चैव ग्रहस्थरेव सेविताः विद्यातपाविद्रदध्यथ' शरीरस्य शुद्धये ३० प्मरविशोषेणाक्ता श्रन्याश्च सेवेत | शाक्यपाश्चुपतादिदीन्तादिसेवनमपि प्राप्न तन्निषेधति | ऋषिभिर्मदाभागते संतप्यमाना्यैः सेविता वर्ण्यन्ते ब्राह्मणेश्च गृदस्थैयाः सेपिताः। वदुक्तम्‌ “उत्तरेषां चैतद{+रोधीतिः' ( गौतमीये ३। ) | विद्या ्रात्मैकत्वविज्ञानप्‌, तन्द्रुतिसेवनेन वृद्धि नयेत्‌ दडोक्रर्यात्‌ | WUT शुद्धये प्राहारनियमदीन्ताः सेवेत ३० अपराजितां वाऽऽस्थाय व्रनदिशमनिद्यगः आनिपाताच्छरीरस्य युक्तो बार्यनिलाशनः ३१॥ प्राच्या उदीच्याश्च दिशोरन्तरालमपराजिता दिक्‌ लोकेष्वैशानीरयुच्यते। दिश्च- समास्थाय | चेतसि निधाय (एषा मया गन्तव्येतिः ततस्तामेव ब्रजेत्‌ | ६४

५०६ मेषातिथिभाष्यसमलङ्कुता [ षष्ठः

asain: श्रकरुटित्तगामी चध्रनदीक्लोतासि परिहरेत्‌ | e श्रा निषाताच्डरीरस्य युक्तो वायनिलाशनः। प्राच्या उदीच्याश्च गमनविधिरयम्‌ यावन्न पतति ताबद्वायुमकतो म्बुभक्षशच स्यात्‌ युक्तः यागशा- PATA युक्त्वा | तदेतन्महाप्रस्थानमुच्यते 1) ३१

आसां महपिं चर्याणां त्यक्त्वाऽन्यतमया तनुम्‌ वीतशोकभयो विप्रो sarah महीयते ३२॥

पूर्वोक्तानि तपांसि महाप्रस्थानं चानन्तरेक्तं महर्षिचर्या। शआखामन्यतमया नदीप्रवेशेन भरगुप्रपतनेनाभिप्रवेशेनाहारनिव्रृच्या वा शरीरं त्यजेत्‌ |

ग्रस्य फलं कीतशोकभयस्य aaa: नरकादिदुःखानुभवः "शोकः | Cap नरकं गमिष्यामीति तदस्य व्येति भ्रव्यवधानेनैव, नाचिरादिक्रमेण, ब्रह्मलोकं प्राप्रोति |

इह स्थानविशेषो श्रह्मल्ञोकः?, स्वर्गादपि निरतिशयस्तत्र महीयते पूज्यमान se | तु Fag: asd प्राप्रोति, लोकम्रहणात्‌ | चतुर्थे ह्याश्रमे Ae व्यति वलकर्म॑कृते मोठ इत्याहुः |

ननु चस्याप्युक्तं “विविधाश्च पनिषदी रातसंसिद्धये ah” प्रात्मसंसिद्धिश्च श्रात्मोपासनतया वद्धावापत्तिः। ह्यन्यः संसिद्धिशब्दस्याथै उपपद्यते श्रौप- निषदीपु श्रुतिषु तद्भाव्यं योगिन(मारमाने “श्रह्मसंस्थो\मरतत्वमेतीति'? श्रथ सायुज्य गच्छतीलयादि' |

ग्रथोच्यते--““न्रन्या aft तपःसिद्धयः श्रयन्ते (स यदि पितृनाककामोा भवतिः इत्यादि संकस्पितार्थोपपादिता साष्ट वा सालोक्यं पुरुष्य भविश्यति पुनर्मोत्त इतिः तदयुक्तं विशेषाभावात्‌ यथैव परिमितफलासूपासनास्वधिक्रियते एवमग्त- व्वप्राप्रावपि। कचिच्छर.यते परित्राजकंनेवेपासनान्यद्रैतविषयाणि कर्वव्यानि |

‘ag “त्रयो धर्मस्कन्धाः” इत्युपक्रम्य “यज्ञोऽध्ययनं दानम्‌”? इत्यनेन गृदथ- धर्मां उक्ताः | तप एवेत्यनेन वानप्रस्थः ब्रह्मचा्यांचायैकुलवासीयनेन निकः | बरह्मसस्थ इत्यनेन परिव्राजकः | ast त्रयाणां पुण्यलोका उक्ताः पारिशेष्यादत- द्रतिरिक्तस्यामृतस्वम्‌, |

सैवम्‌ ब्रह्मणि संतिष्ठते प्रयतते तत्परस्य ब्रह्मसंस्थस्य यौ गिकत्वादस्य शब्दस्य |

‘ag यदि सर्दैषामधिकारस्तदैतावदेव वक्त्यं न्रह्मसेस्थोऽमृतत्वमेतो ति |

UT: | मनुस्मृतिः | ५०७

नैवम्‌ otantat स्वविधिवाक्यावगतं फलं सेपत्तयिणः पुण्यलोका भवन्तीति AMAA तदाश्रमावस्थितस्यैवाग्रतत्वमपुनरावरत्तिल्षणं विधोयते |

Cag qigaed ब्रह्म लयात्मविदः | निवरत्तकर्माख्यः | श्माश्रमाश्च प्रवृत्त मार्गाख्याः क्रियाकारकफलमेदानुष्ठानात्मकाः तत्राप्रैतात् विज्ञाने समानमेदाश्रयागि गृहस्थाद्यप्निहोत्रकर्मा दानीति परस्परविरोधः |”

ष्त्रोच्यते। समानमेतत्‌ पारिव्राज्येऽपि यमनियमानामिष्टतवात्ते मदाश्रयाः |

्रथाप्युच्येव “कर्मसंन्यासिनो निवृत्तिमागावस्थायिनो नैव केचिच्छाखाथैविधयः सन्ति" |

नायं शाखाथैः। परहंकारममकारत्याग एव संन्यासो asad, नाशेषशाख्राथेत्यागः | तस्यापि ज्ञुधाद्युपहतस्य frat प्रवतैमानस्यासत्येव क्रियाकारकसम्बन्धः | तत्र लौकिकं zeae प्रवतैमानस्य श्रदरैतात्मविज्ञानभावनमविरद्रम्‌ mera वत्वभिहोत्रादौ विरोधादिति के gears वदेत्‌ |

भ्रथेऽच्यते--“ज्ञुधाषयुपदतस्याप्यद्तत्याने। विरोधिना भोजनेन तावत्काल एव यथा- ऽन्धतमसि चलितस्य गच्छतः कण्टकप्रदेशे पादन्यासः सवितरि पुनरुदिते लब्धप्रकाशस्य पुनन्याय्यमेवाध्वन्यस्याकण्टके ऽवस्थानम्‌ तथा ्षधादयुपधाते विच््छिन्नात्मविज्ञानस्य चणमालाकस्थानीयायां Glas पुनट^ठसंस्कारवशादद्वैत एवावस्थानमिति ^?

तत्तापसेऽप्यविरुद्धम्‌ गृहस्थस्यापि पुत्रहारादितदुपासनमविरुद्धम्‌ |

.““बहुज्यापार तस्तु भेदखारम्यतां गतस्य कुतेद्वैतसंस्कारास्पत्तिः' |

उक्तं गृदस्थधर्मेषु “garam चिन्तयेदितिः' (Go we २५८)। तथा “qi wa समासन्येति', (Ho £ को० २५७ ) |

“ag (तस्भादुद्ध पुरायुषः खःकामी प्रेयात्‌" इति श्रुतिः तत्र कुता वान- प्रस्थस्य शरीरलयागः | हि सा श्रुविर्वानप्रस्थादन्यत्रानया war ।वेषय उपस्थापयितु शक्यते बलीयसी दि श्रुतिः मा स्स्यनुराधेन संकाचमरहंति |

उच्यते--जरसा विशीयैस्यानिष्टतदशंनादिना वा विदिते प्रत्यासन्ने मृत्यै qqaar श्रुतिविरोधः एवं हि तत्र श्रूयते “न पुरायुषः इति श्रवस्थाविशेषे afta मरणे एतावदहेवावद््यत्‌ “a amt प्रेयदितिः:। ध्रिष्टोपदेशश्चे(पनिष्स्वेनमथे- वान्भवति | यस्य त्वेतन्निमित्तं मरणं नासि it ३२॥

वनेषु विहृत्येवं ठृतीयं भागमायुषः चतुर्थमायुषो भागं क्त्वा सङ्गान्परित्रनेत्‌ ३३

You मेधातिथिभाष्यसमक्त्ुता [ षष्ठः“

इतःप्रभृति चतुर्थाश्रममतिः।

तृतोयं भागमिति कच्वित्कालं रिथव्वेत्यथैः। यावता aga तपः gaa’ भवति विषयाभिलाषश्च सर्वो frat) fe युख्यतृतीय भायुषो भाग पएवानेन शक्ये) ज्ञातुम्‌ हि वपंशतापेक्ताऽऽश्रमाणा, यते बलीपलितापत्योसत्तो ठतीयाश्रम- प्रतिपत्तौ काल उक्तः। सर्वस्य पच्चाशद्रषदेशीयस्य तदुत्पद्यते रक्तं चान्यत्र “तवसि ऋद्धे परि्रजेदितिः' |

“ag यथारन्येषामाश्रमाणां काले विद्ते प्रहणान्तं ब्रह्मचर्य, वल्लीपलिताद्यवधि गारहश््यम्‌ , नैवमिद् कश्चित्परिच्छेदहेतुरस्ति। यदि यथाश्रुतं तृतीये भागः, समा- fata, aq (तपसि ऋद्ध इति, तत्रापि matter युक्तंव ज्ञायते कियता तपसा ऋद्धिभंवति wa: कालपरिच्छेशा वचनाहंः'' |

उक्तमत्र शतवपापिक्चया तृतीयायुभांगनिश्चयः संभवति | उक्तश्च कालः--“काय- पाके प्रव्रज्या प्रतिपत्तव्याः ¦ यावतां तपसा यावति वयसि पुनर्मदवरद्धिनर्शिक्यते तदा परत्रिजेत्‌ |

विद्ृत्यासित्वा यथोक्तं विधिमनुष्ठायेति यावत्‌ संगत्यागश्च ममताऽपरियदः एकारामता ३३

आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः भिक्षावटिपरिभ्रान्तः cam प्रत्य बधते ३४

समुचयपन्तयुपोद्रलयति साश्रमादाग्रममिति। गृरस्थाश्रमाद्रानप्रस्थाश्रमं गत्वा FASTA उभयःरप्याश्रमयेोदा जितेन्द्रियस्तदा परिव्रजेत्‌ eq वरते मृत्वा विभृत्यविशयं प्राप्रोति |

भिक्षावलिदानेन परिश्रान्तः चिरम्‌ aramantgardtsaa ३४॥

ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्‌ HANGS मोक्षं तु सेवमानो व्रनलयधः ३५ श्रपाकरशं ऋणसंश्यद्धिः | मनो We निवेशयेत्‌ | माक्तशच्देन saa लयते तत्र प्राधान्येन मोकरतैकफलतोच्यते। तथा <न्येष्वाश्रमेषु अतो Ara? परित्रज्या ३५ कानि पुनस्तानि aife ऋणान्यत श्राह-

atte विषिवद्ेदानपुत्रंश्चोखाय wa get शक्तितो यज्ञेमनो मेके निवेदयेत्‌ २६

भ्रैष्यायः ] मनुस्मृतिः | ५०

“frais णवाजायते यज्ञेन देवेभ्यः प्रजया fava: खाध्यायेनपिभ्यः?, इति भ्रुत्यनुवादिनी स्मृतिरियम्‌ |

“ag शृही भूत्वा परतरजेदथवेतरथा त्रह्मचर्याहेव wast? इति sarah:

उच्यते उत्पत्तिमात्रमाश्रिन्योक्तमुदाहरति तत्रेदं विरुध्यते “Bae तथा प्रजामिति", |

“gaat श्रुतिरस्ति करिति"? |

इदमुच्यते प्रव्यत्तविधानाद्वाहंसण्यस्येति प्रतरजेदिति- तेन तु प्रतरजितेनेमानि कर्मयि कतैन्यान्यनया बेतिकतैन्यतयस्येतजास्ति | गृहस्थस्य तभमिहोत्रादीनि साङ्गकला- पान्याभ्नातानीत्येतदभिप्रायमेतत्‌ ये लतां aftaegr स्मार्तं एव नैष्ठिकादयस्ते गृहस्थाश्रमेण प्रत्यत्तश्रुतिविधानेन बाध्यन्ते |

ये कछ्णोवाद्यनधिकरृतविषयतया स्मृतिवाक्यानामथैवत्तां वणीयन्ति तषामभिप्रायं विद्यः यदि तावत्‌ --“्रायवेक्तणविष्णुक्रमाङ्गाशक्तौ aay नाधिक्रियते, यतस्त- धाविधाङ्गयुक्तं कम यः संपादयतु समस्तं प्रत्यधिकारश्रुतीनामथैवत्त्वे जाते तद- समथैमवि कुर्वीतःः--इति | aad स्मार्तेष्वपि नैष्ठिकस्य ुव॑थमुदकुम्भाद्ाहरणं मैच्तप- रिचर्णम,--पारित्राञ्येऽपि ‘a द्वितीयामपि uf aa वसेदितिः-- कुतः पंभ्वन्धयौः स्मा्कर्मक्रमाधिकारः ! इपनयनं चैपामस्ि लिङ्गम्‌ तन्‌ art विवाहाथनं “qq. fyat तु aha (€1 20%) 1 यदप्युपनयनमादित्यदशेनमभिप्रदक्तिगं परी- स्येति विहितम्‌, यता नानुपनीतस्य विवाहसम्भवे त्रात्यत्वात्‌, श्रते यावच्छक्यं Tag. au विगुणमपि ब्रह्मचयैमेवमस्ति sata तु श्र्ृतेरुपनेयतेव पतितश्च कचिदधिक्ृतः | तस्मादनधिक्रृतविपयं पारिव्राज्यं नैष्ठिकता . चैति मनः परितेष- मादधाति |

सत्यं उदितदामनिन्दावदद्रविष्यति | समुचयपन्तमाश्रित्य (त्रनपाङृत्येत्ि" निन्दा- वचनम्‌, पुनः प्रतिषेध एव waar यदाक्रतदारपरिपहस्य प्रत्रज्यायामधिक्रार दस्येवमेतन्नेयम्‌ || ३६

sate fest वेदाननुत्पाद्य तथा परचम्‌ अनिष्टा चैव aaa मेप्तमिचछन व्रनयधः ३७ यन्नैरादिताभिरनित्यैः tga: ३५

पाजापलयां feats सवेवेदसदक्षिणाम्‌ MATH AAT ब्राह्मणः भ्रव्रनेदूरहात्‌ २८

५१० मेधातिथिभाध्यसः [ षष्ठः

्राजापट्याऽध्व्युवेदे विहिता तस्यां सर्वस्वदान निहितम्‌ तां छत्वा- $ऽत्मन्यप्रयः समारोप्यन्ते। समारापशेऽपि विधिस्तत एवावगन्तन्यः |

साववेदसं दक्तिणास्यास्तीयन्यपदा्थः। विदा" धनम्‌, तत्सर्व देयम्‌ इदम विदितः स्वाथिकोा वा प्रज्ञादेराङृतिगणत्वात्‌ |

न्ये तु पुरुषमेधं प्राजापत्यामिष्टिमाहुः aa “ब्रह्मणे ब्राह्यणमालभतः इति

प्रथमः पश्यः, बह्मा प्रजापतिः, gett व्यपदेशप्रवत्तेः प्राजापत्यः, पुरुषमेषः | सवस्वदानमत्निसमारोपणं प्रत्रञ्या तयैव विहिता। एवंहि तत्र श्रतिः “ware न्यग्नीन्त्समारोप्य तत्रारोपणेनादित्योपस्थानादपेन्ञमायैररण्यममिप्रयात्तदैव देवमनुष्येभ्य स्थिरो भवतीति 1”?

यत्त॒-“्रात्मन्यभीन्त्समारोप्य TIAA व्यपदिष्टा, WATE एत एव श्रात्मने यज्ञा, इयतस्तन्मरणात्तस्यै दत्ता ‘anata समारोपिताः भवन्ति। wat मार्यामरणपन्त masa, नावश्यं पुनदारक्रियेतिः?--तन्न | fag तस्याः पूरवमरणे भार्यायै दत्वा ऽग्नीन- न्यकर्मणीति पटितमिति वक्तव्यमिति पौरुषेय ह्ययं ग्रन्थो वेदे, येनोक्तमुपालमेम- हीति परिहारः स्यात्‌ ३८

या दा सवभूतेभ्यः परव्रनत्यभयं गृहात्‌ तस्य तेजोमया छेका भवन्ति ब्रह्मवादिनः ३९

गाहस्थ्यनिन्दया चतु्थाश्रभप्रश॑सा यज्ञ दि पशवे हन्यन्ते! “otreadar श्चेतना?' इति दशने ठृयौषधीनः dz इत्येतद्धतभयम्‌ | तद्गृहासत्रजितस्य समारापिता- ग्नेर्नास्तीत्युक्तम्‌। सभय सवभतेभ्या दत्वेति श्रनेनाश्युष्काणां दृणपलाशाना-

मनुपादानमाह | तेजामया नित्यप्रकाशा; उदयास्तमयै यत्रादित्यस्य विभाव्यते! यथेक्तं Vga ऊर्ध्व॑मादित्यो sata वाऽस्तमेतिः? इत्युपनिषत्सित्येवमाहुवंच)सि ३८६

यस्मादण्वपि भूतानां द्विजान्नोर्पद्यते भयम्‌

तस्य देदाद्िगुक्तस्य भय नास्ति Hava vo एष एवाथः पुनरुक्तः | देहाद्विमुक्तस्य वातेमानिकं शरीरं यस्य पततीयथः 1 ४०

आआगारादमिनिष्कान्तः पवित्रोपचिते मुनिः agiey कामेषु निरपेक्षः परिवजेत. ४१

wears: | मनुस्भृतिः | ५११

पविचरेमेन्त्रजवैदभकमण्डलुकृष्याजिनेरुपविते युक्तः | भथवा पावनैः Re:

सुनिरक्षिचिद्रादी

समुपोढेषु उपहतेषु कंनचित्कामेषु ्दीयेषु शृष्टमोजनादिषु यदच्छाते गीतादिशब्देषु सन्निहितेषु पुत्रादिषु वा समुपस्थितेषु निग्पेक्लो मवेत्‌ नैतांश्चिरं स्िग्धेन चन्ञुषा पश्येन्नाकर्ययेन्न तैः सदासीत i ४१॥

यत प्राह

एक एव चरेननित्य' सिद्धयथंमसहायवान्‌ सिद्धमेकस्य संपश्यन्न जहाति दीयते ४२ एकारामताऽनेन विधीयते | रुक रुवेत्यनेन पू॑ंसंस्तुतपरित्याग उच्यते | सअसख्हायवानिति wee: पूर्वस्यापि परिग्रहो ander: | aging shah. ame सवैसमता at भवति घन्यथा एष एव भूत्यादिरन्तिकस्थः, तत्रैवं वुद्धिः स्यात्‌ (त्रयं मदोये नायमिति एष एव संगोऽवधिदेतुयेशा ay संपत्स्यते यदानं जहाति, कचि्पु्रादिस्तेन त्यक्तो भवति अता हीयते asad पुत्रादि- भिस्तष्ियेगदुःखं नासादयति इतरथा संगात्पुनस्त्यागे महदुःखम्‌ तस्य कश्चिन्म्रियते, कस्यचिदिति ४२॥

अनग्निरनिकेतः स्याद्ग्राममन्ना्थमाश्रयेत्‌ उपेक्षकाऽसांचगिकेो सुनिभावसमाहितः ४३ श्रौतानामस्नोनां पू्ैमभाव उक्तो ऽनेन गाहंस्थ्यस्योच्यते अथवा पाकप्रतिपेधोाऽय- मभ्न्यथस्य चेन्धनस्य शोतादिनिव्रत्तिप्रयोजनस्य निक्षेता गृहम्‌ ग्रासमेकं रातरिमन्नार्थम)श्ररेनु © कतप्योजनेऽरण्ये शेपं कालम्‌ एषा चैकरात्रिर््ामे नौतमेनेक्ता तत्र यदि समया oud तदामज्नाथै एव cae: | अथ दूरत- स्तदेक। रात्रि वसेत्‌ द्वितीयामरण्ये संभावयन्‌ | उपेक्षकः stata भावेषु कमण्डस्वादिषु, af जायत्तं कुर्यात्‌ sear परीरस्य व्याधिप्रतीकारं कुर्यात्‌ | भन्ये त्वसङ्कुसुक इति पठन्ति afar "सङ्क-सुकः", तश्निपेधेन चित्तवृत्तिधै्ैमुप- “fafa मुनिः संयतवागिन्द्रियः |

५१२ मेषाविथिभाष्यलमलङकुता [ =:

भाषेन चित्तन समाहितः मनसा विकल्पान्व्जयेत्‌ भावेनैव समादिता वाङ मात्रेण ४३ #

कपाल दृक्षमूलानि कुचैलपसहायता समता चैव सवरस्मिन्नेतन्धुक्तस्य लक्षणम्‌ ४४ भिक्ताभोजनमात्रं कपालं wie निकेते बृक्षभ्रलानि कुचैलं ashe. वख्खण्डम्‌ | समता शत्रो मित्रे उभयरूपरदिते स्वानि मुक्तस्य लक्षणम्‌ | श्रचिरप्राप्यता मेन्तस्योच्यते, पुनरियतैव मुक्तो भवति ४४

नाभिनन्देत मरणं नाभिनन्देत जीषितम्‌ कालमेव प्रतीक्षेत निवेशं भृतका यथा ४५ प्रनेनाक्लेशिताऽभिरिता | मरणं कामयेत | नापि ज्ञानातिशयलाभाथौ जीवितम्‌ | RAIA MANA A! यद्यदा भविष्यति तत्तहैवासत्वति चिन्तयेत्‌ यथा FART निर्वेशम्‌ | aft गृहीत्वा कालं परिपालयति, setae मया कत्तन्यमिति, नान्तरा विच्छेदे मूल्यज्ञाभः, एवं संसारच्तयाच्छरीरपाते ara भवत्यतन विधिना, स्वेच्छावृत्तेन ४५ दृष्टिपूतं न्यसेत्पादं Taya जलं पिवेत्‌ सत्यपूतां WIT मनःपूत समाचरेत्‌ ४६ TSIM मागं निरूप्य यस्मिन्देशे प्राणिनः पीडां गच्छन्ति तत्र पादं निदध्यान्‌ | सत्यां वाचं वदेदिति सिद्धे पृतग्रहणं सत्यशब्दस्यपक्तत्तफतां alate) तेना. पविद्धं भवति | मनसा पूता Maya: सदा स्यात्‌ परदरन्यामिष्यानादि कुर्यात्‌ ४६ अतिव्रादूरसितितिक्षेत नावमन्येत कंचन चेमं देहमाश्चित्य वैरं कुवीत केनचित्‌ ४७ I शाख्मतिक्रम्य य: कश्चिटदति सोऽतिवादः भप्रियाक्रोशः। तितिक्षेत saa, प्रस्यक्रोशेत्‌ मनसा eT वच्यति “राकः gud वदेत्‌"? इति। धनेन मनसः dt बिनिवायैते, कुशलशब्दाभिधाने fei यते तदा हि मिथ्यावादी स्यादन्यदुदयेऽन्यत्तु वाचा वदन्‌ | नावमन्येतेति | भ्रवज्ञाने कस्यचित्कृ्यान्‌ गु्वादिपूजने नातिक्रामेत '

सध्यायः | ageafa: | ५१३

चेमं देहस्‌, यदि कश्चिखप्दरेच्छरीरे, तेन सद वैरं gala) “किमनेन मे शरीरेण नष्टेनानष्टेन वा, तेजामयं मे शरीरं ahah ध्यायेत्‌ ४७

Kara परतिक्रुध्येदाक्रुष्टः कुशलं बदेत्‌ TAA वाचमनरतां वदेत्‌ | ४८ सद्रद्राराणि धर्मी धर्मकामावथैकामै कामार्थौ कामधर्मो ‘aaah frat इति अ्त्राऽवकी एप विक्तिप्रामेद्विपयां वाचं बदेदनुताम्‌ | मदाश्रयत्वा- देतेषाम्‌, मेद्य सर्वस्यासत्यखादनृतामिस्युक्तम्‌ करिति मान्ताश्रयामेव वदेत्‌ | BAIT सप्त शीष॑ण्याः प्राणास्ते वाचे द्वाराणि | saat षडिन्द्रियाणि बुद्धिः सप्तमी waa हीतेष्वर्थेपु वाक्‌ प्रवतत | सुच्विभक्तय इयन्ये ४८

अरध्यात्परतिरासीने निरपेक्षो निरामिषः आत्मनैव सहायेन सुखार्थी विचरेदिह ४९ भ्ात्मत्सप्रतिविधानापादानपरमेकामत्वमघ्यात्मम्‌ तद्रतिश्तदथेचिन्तापर ग्रासीत | farcry इस्युक्तानुवाह विपयन्येभ्पो धर्मेभ्यो ऽनुषानाथैः | निरामिषा free) मांनमामिषम्‌, तेन wet लक्तयित्वा प्रतिषेधस्त- त्रातिशयवरी प्राणिनां eget | श्रन्यत्प्रारुक्तमव VE

चोत्पातनिपित्ताभ्पां नप्नषटङ्गपियभा नावुश्ासनवहदाम्णां भिन्नां लिप्तेन कर्टिचिन्‌ ५० उत्पाता दिव्यान्परिक्षभौमा उपरागग्रहोदयकनूदयदिग्दादावनिचल्तनाहयः, aad कथयेद्धिक्ालिप्सया | निमित्तं प्रहदैभ्थियादि। नक्षचर विद्या wa कृत्तिका कर्मण्या यात्रानत्तत्रमित्यादि | सगविद्या दस्तततेख्यादिलत्तणम। खनुश्ासनं राज्ञस्तसप्रकृतीनःम्‌ , एवं युर बतितुम्‌, एतेन सन्धिरनेन विग्रहः, इदं त्वया किमिति कृतम्‌, हदं किन्न करापीति | वादे ऽभिमनदेतुकः शाखाथविप्रतिपत्तौ साधनदूषणायुपन्यासः ५० ६५

५१४ मेधातिथिभाष्यसमलङ्कुता [ षष्ठः

तापसेर्रह्मरोरवा वयोभिरपि वा मिः द्मकौणं' भिक्ुकै्बाजन्येरागारमुपसंत्रजेत्‌ ५१॥ TANT | यत्र बहवे ऽन्नलाभाय संघरितास्तं प्रहेशं feats वजयेत्‌ ॥५१॥ क. पकेशनखरमश्रुः पात्री दण्डी कुसुम्भवान्‌ वरिचरेननियता नित्यं सवभूतान्यपीडयन्‌ ५२॥

पात्राणि वद्यति। दण्डाश्चयः। त्रिदण्डी हि a: | कुसुम्भः कमण्डलुः, महारजनम्‌ |

उत्तरकोकाधंस्याथैः प्राग्विहित एव ५२

य्रतैनसानि पात्राणि तस्य स्युर्नित्रंणानि amas: स्मृतं aT चमसानामिवाध्वरे ५३॥

खतेजसानि सुवर्णाद्यधटितानि पाचाणि fran जलस्य

नित्रणान्यच्छिद्रायि |

श्रद्धिरम्मात्रेण चमसानामिव, निर्लेपत्वे लेपसंभतरे तु तदपनयोाऽपि द्रव्यान्तरेण काय इति ग्राह्यम्‌ ५३

WUT TEU मृण्मयं वदरं तथा एतानि यतिपात्राणि मनुः खायम्भुवाऽत्रवीत्‌ ।॥ ५४ वैदलं वंश।दिविदलकृतम्‌ !

यतिपाच्राणि frag wa ५४

एककारं चरेद क्षं प्रसञ्जेत विस्तरे म्रक्ष प्रसक्तो हि यतिर्धिपयेष्वपि सञ्जति ५५

Rane भोजनस्यैककालता विधीयते, पुनर्भेत्तचरणस्यैव द्विमोजनप्रति- पो१त्राभिसेहितः | तत्र सकरचरितखा द्वितीयस्मिन्काल्ले शेषरयितरा qatia, agai भोजनप्रतिषेधः | श्रत wag पसञ्जेत विस्तर इति द्वितीयमेजना्थितया fe विष्तरः प्राप्राति। एकारामस्य भृत््रार्थेन भैत्तविस्तर इति |

हेतुं ब्रुवन्‌ सकृद्धो जनेऽपि सौदि्यं निपेधति ५५

विधूमे wages व्यङ्गारे भुक्तत्रजने aa शरावसंपाते भिक्षां नित्यं यतिश्चरेत्‌ ५६

भष्यायः | मनुस्छृतिः | ५१५

भुक्तवन्ता जना यस्मिन्काक्ते भुक्त वज्जनः |

एवं विधूमादयोऽपि |

शरावाणां संपात उच्छिष्टानां भूमौ यागः; यदा ऽतीता भवति |

सर्वेरतेन प्रथमे पाककाले भिक्तादानावसरा fad यदा भ्रति, तदा भित्तितन्यमित्याह |

Taya इत्यादिना द्वितीयपाकप्वरृत्तिमाह |

सना gaat अ्रवघातानितव्रत्ताः स्थापिताः ५१६॥

लाये विपादी स्यामि चैत्र eva area aaa: स्यान्माव्रासङ्गाद्विनिणतः ५७ seg ala यदि gahaa लभ्यते नदा विपाकधित्तपरिखेक्ष प्रदीतत्थः | लाभाल्लाभयोर्हपविधादै राच | प्ाणयाचिकी प्राणधारणार्था माचा परिमाणः मत्ताय श्रननेतदरीयनि-- daa प्राययात्रा फक्तमूनादकरादिभिरप्यनन्यपरिगृहीतैः कतेग्या | माचा पात्रदण्डादि, तत्र ER प्रयत्ननेवाजैनम्‌, तते विनिर्गता aa: | श्रकाम इति यावत्‌ ५७॥ अभिपूनितलामांस्तु ayuda aaa ्रमिपूनितलमश्च यतिषु ati वध्यते ५८ श्रभ्यच्यं॑ यं ददाति ASTATT ATA: तं जुयुपष्सेतेति निन्देत सतश्च निन्दितं समाचरेत्‌ | सवशः; ata | एकमप्यदस्तार शं ad ata | उत्तर ऽभ्रवादः नदि मुक्तध्य बन्धक्षभवः ५८ PUAN रहःस्थानासनेन हियमाणानि Tage नित्रतेयत्‌ ।। ५९ TAI निज॑ना देशस्तत्र स्थानासने करन्य पकारामतायाः फलमिन्द्रियजयोा ऽनेन LEVI | waa निष्कुतूहलताऽननाच्ययी यत्र वदवा जनप्तघाताः सख्रापुंसात्मका विचि- त्राभरणा edd तद थमपि fags ५.. \ इन्दियाणां निरोधेन USAT ॥; रहि सया भूतानाममृतत्वाय करपतं ।¦ ६८

५१६ मेषातिथिभाष्यसमलङ्कूता [ षष्ठः+

fatra: खनिषयप्रवृत्तिप्रतिबन्धः | खसृतत्वाय कल्पते Bacay समर्थो येग्यो भवतीत्यथैः यथा भ्रारम- ज्ञानमेवमेतदपीति दशयति ६०

धवेक्ेत गतीन्‌ णां कर्मदोषसयुद्रवाः निरये चैव पतनं यातना यमक्षये ६१॥

परमाथमावनाप्रसंख्यानमिद मुच्यते दुःखात्मकसंसारसखरूपनिरूपणम्‌ | कथं नामायं raat सुहर्खजनपुत्रदारधनविभवयागदुःखदेतुं परिणमय्य विराधतः स्वच्छन्दतश्चाविगुणमनुष्ठास्यति |

मनुष्याणां गतयो Tawar, करमदोपेभ्यः प्रतिषिद्धसेवनेभ्या दिंसास्तेयपारदा- यैपारुष्यवैशुनानिष्टसंकलपादिभ्यः समुद्भवन्ति इदैव sade दारिद्रव्याधिपरिभ- वाद्वा वैकस्यादयो गतयः फल्लोपभागादयः |

aga निरये नरकं पतनं मूत्रपुरीषाधयमेध्यस्थाने छृमिकीटादिजन्म |

FATS यातनाः कम्भीपाकादयः ६१

तथेदमपरमवेक्त्यम्‌ |

विप्रयोगं fasta det तथाऽपियैः जरया चाभिभवनं व्याधिभिश्चोपपीडनम्‌ ६२

सरवेक्े तेति क्रियापदसंभवात्‌ द्वितीया |

पियाः पुत्रादयो बान्धवासतैवियेागो प्राप्तकाले सृतैः |

अप्रियैः शुभिः संयागः संप्रामादिभिः संयोगः |

जरया | चतुर्थ वयस्यवस्थाविशेषो जरा, तयाऽभिभवनं शरीरयाकारनाशः, भ्रशक्तिः, उन्द्रियवैकस्यम्‌, कासश्वासादिग्याधिवाहुस्यम्‌, सर्वेषामकाम्यता, उपहास्यतेत्या- दिभिजराभिभवः' |

व्याधिभिः प्रागपि जरस उपपौडनं केषांचित्‌ ६२

प्रथ महती वृष्णा एवंस्थितस्यापि भवति | एवं तर्हिं इदमप्रतीकारं श्रनिच्डते- ऽप्युसदते-

देदादुक्रमणं चाप्माप्पुनर्गरमे संभवम्‌ योनिकोरिसदस पु छतीश्चास्यान्तयात्मनः ६२३

प्राणानामुतक्रम णमन्तविं च्छेदः दुःसहा सा पीडा |

अध्यायः | मनुस्मृतिः | ९१७

गसं संभवः तत्र नानाविधं दुःख इन्द्रियाणामनुद्धेदात्तमोरूपता afew मात्रसंबंधिनाऽहारण भ्रतिशातेष्पोन हीनातिमातरेण ater पीडा | यानिकाटिसहस्रेषु gat: सरणानि प्राप्तास्ति्यकपरेतकृमिकीटपतङ्ग्रायाः GARE | “ag विभुरन्तरा समेष्यते fea तस्य सकलजगदुन्यापिनः कुत उत्करमयम्‌ , योनिसरणम्‌ संभवेाऽपि ad नियस्यानुपपन्नः' | उच्यते अस्ति कपांचिद्शेनम्‌--य था ऽयमन्तःशारीरमंगुठमात्रः पुरुपस्ति्ठति, तन्मात्रमनानुद्धवहंकारारमकः स॒ यावस्संस्रारमेति धमः, तस्य चेःपचितस्य चैतन्यशक्ति- राविभेवति | श्रतस्तहीयधर्मां eau stated) cua तस्य भावार्थ ये प्राणादयस्तेपूत्कामस्सु उक्करामतीस्युच्यते एवं ‘Guar द्रष्टव्यः | पुनश्चेतदुद्रादशे व्यामः किं व्रहुना ६३ BTA चैत्र Tat WATT SIDE MEE MECC OTOL LET ६४ स्धर्मात्प्रभव उत्पत्तिः दुःखेन यो योगः पीडानुभवः। धमे उक्तलश्तणा यः पदाथः, ततः सुखेनाच्तयेन संयोगः पएतद्प्यवेचयम्‌ | पारिव्राज्यं मुख्या धमे suf: ६४ शुक्ष्मनां Aaa FTA परमात्मनः aq चेवोपप्तिभत्तमेष्वधमेषु ६५॥ ये,गर्िचन्तवृत्तिस्थे्यं यथा पतिना दभितम्‌ ( १।२ ) aaa: कतेघज्ञस्य सष्मतामन्वत्रे्षेत। शरीरादौ प्रणाद वा नास्मनरुद्धिः Wasa, करि तहिं योागजेन ज्ञानातिशयेन war एत॑भ्या ऽन पदिस्तच्वेभ्ये। व्यतिरिक्तो बोद्धव्य इत्येवंपरमेतत्‌। तु स्थु्तादिविकस्पा aaa ala | यथा चोात्तमेषु देवादिशरीरेष्वस्यापपत्तिः, शरीराधिष्ठानतया neva: सर्वगत- स्यापि सतः, waaay तिथैकेतपिशाचादिपु | एकत्वपन्ते aaa पव daat दति च्ितिः। wa: परमात्मना गती रन्ववेत्ततेर्युक्तम्‌ ६५

भूषितोऽपि चरेद्धमं यत्रतत्राश्मे रतः समः सर्वेषु भूतेषु लिङ्ग धममकरारणमर्‌ ६&

५१८ मेधातिथिभाष्यसमलङता [ षष्ठः.

भूषितः कुषुमकटकाचाभरणैः | धर्म; परिनाजक्रस्य यद्विहितमात्मोपासनादि कद्यत्नतश्चरेत्‌ यस्मिन्नाश्रमे यो

विदहितस्तं चरेत्‌ | ~ 2 sc चरिदण्डादिलिङ्गवारणमात्रा्यतिमात्मानं मन्येत aft तु समः सवषु भूतेषु स्थात्‌ रागद्रेष्तेभान्यत्नतः परिहरेदिति तात्पयम्‌। लिङ्गत्यागेन

भूषणाभ्यनुज्ञानम्‌ ६६ फलं कतकक्षस्य यद्यप्यम्नुप्रसादकम्‌ नापग्रहणाद्‌व तस्य वारि प्रसीदति ६७ कलुपितमुदकं कतक्रवृत्तफ्ते निन्निप्ते प्रसीदति खच्छशुद्धरूपतामापद्यते | fag तस्य फल्तस्य नामग्रहगेन तन्निमलीभवति, शपि त्वगृष्ठानमपेत्तते। - एव लिङ्गधारणं फलनामस्थानीयम्‌ तावन्माचनास्सिद्धिर्याबदेकारामतापाम नसवंसमतादि- धर्मो नानुष्ठितः | पूरवैशेषाथैवादः ६७ संरक्षणाथं जन्तूनां रात्रा्रहनि बा सदा शरीरस्यात्यये चैव समीक्ष्य It चरेत्‌ ६८ यदुक्तं “दृष्टिपूतं न्यसेदिति? तस्य प्रयोजनप्रदरेनश्ोका ऽयम्‌ | श्रारसीरस्यात्ययेऽपि शरीरपोडायामपि मत्यां रात्रावहनि वा aaa शयना्थमास्तीर्येऽपि शरीरनिपङ्ग ऽनवेत्तयादषटरा Besa: | श्ररिमिन्व्यतिक्रमे प्रायरि चतम्‌ | श्रथवा ऽस्यन्तसुच््माः केचन क्द्रजन्तवेा wa शरीरावयवसंवन्नमात्रेगीव नश्यन्ति तदथेमिदम्‌ ६८ दा eal याञ्जन्तृन्हिनस्लयज्ञानना यति; Ne तेषां स्नात्वा विशुद्धचयं प्राणायामान्‌ पटाचरेत्‌ ६९ जन्त॒न्‌ चुद्रजन्तूनिति द्रष्टव्यम्‌ तेषां fear यत्पापं तद्विश॒द्ध्यथेमिति सम्बन्धः| GE II प्राणायामा ब्राह्मणस्य त्रयोऽपि वरिधिवत्छताः व्याहतिप्रणवैयु क्ता विज्ञेयं परमं तपः ७०॥

त्राह्मणशब्देन जातिधभेैतामाह परित्राजकस्यैव विधिरयम्‌ | येऽपि त्रिभ्य ऊध्वं फल्लाधिक्यम्‌, त्रयस््ववश्यं कतैन्याः |

TENT: ] मनुस्परतिः | UE

sated: “धर्रोकारपूर्विका?” इत्यन्न या उक्ताः। पणव start: | agar: | प्रा्ायामकाल पएतद्धपातन्यम्‌ एते त्रिविधाः कुम्भकरेचकपूरकाख्याः। तत्र मुख्यस्य नासिक्यस्य वायेर्बरिरनिष्करमणनिरोषेन ङुम्भकपूरकाख्याः श्रनुच्छरुसतेा बदिरनरन्त्येण वायोरत्सर्गेण रेचको भवति शवधिद्विंतीयाध्याये निदरितः |

यदि वा तपसा पुनर्यावतता कालेन पीडापजायते wo

द्यन्ते ध्पायपानानां धातूनां हि यथा पलाः॥ तथद्धियाणां ददन्ते दषाः प्राणरय निग्रहमत्‌ ७१

धातवः सुवर्णादयः, तेषां ध्मायमानानां gaara तघ्रन्द्रियाणां विषयदशैने यौ प्रोतिपरितातरी जायते aaviend तस्य are: प्राणनिरोधात्‌ |

प्रोतिपरितापादत्तिभमुत्तानिपिद्धा सा तु शरीरिणः व्यक्तसंगस्यापि wefan शब्दादयुपनतै कयाचिन्मात्रया वस्तुसामर्थ्येन नियतेन्द्रियस्याप्युपजायते श्रतस्तदोष- निवृत्य; प्राणायामाः 1) ७१

पाणागरापिदहेदोपान्ध्रारणाभिश्च फिखिपम्‌ मल्याहारेण स'सरगान्ध्यानेनानीदनरान्गुणान ७२

प्राणायामैरित्येतसपूर्वश्लोकेन दशितम्‌ |

अपरे तवाहुः--दाषा रागादयस्तान्दहेन्‌ |

"कथं प्राणायाम रग्धुमेते शक्यन1 युक्तः पापस्य Fale: Heer तस्योत्पत्तिः शाखत्तत्तपम्‌, तथा निव्रृत्तिरपि शगादयस्तु प्रत्यन्तषेद्याः तेपा निवत्यैनिवतेकभावः ्रत्यत्तादिवेद्य एव युक्त भवितुम्‌, meta: | यदि शाखरमेवं वदेद्विरमणशीलं निवतैय- दिति, fara भवेत तस्माद्रागादिनिमित्तमश्भाचरणं दोषःब्देनाच्यते। तस्य कायदादहादाहः | सखहूपता हि खरमत `एव कर्मगां aly रत्वान्नाशः | एप एव दाहः, त्वन्यस्येव भस्मीभावः। एवं पृवैश्णोकार्थातुवादः।

धारणाभिश्च) “aq a किन्तिपं "पापं ‘art तदेव तत्रैतवदरक्तव्यं प्राणायामैर्घारणाभिश्च देपान्दहन fe किपविषभित्यनन ? क्रिल्विषम्ति वामस्तु, कि देापग्रहणनःः ?

खच्यते। देषप्रहणमवश्यं कतैत्यम्‌ , विपरि श्य पापस्य प्राणाया्मदांहा यथा विज्ञायेत, सर्वस्येति। दापशब्देन fe रागादय उच्यन्ते। भ्रतस्तन्निमित्त एव पापे उपचारा यथोक्तः |

“aga तरिं तदेव क्रियतां कि किस्बिधमित्यनेन 2

५२० मेषातियिभाष्यसमलङ्कुता [ षष्ठः.

पादपूरणाथेमित्यङ्षः तत्रोस्पन्नस्य पापस्य प्राणायामा दहना उच्यन्ते| धारणास्तु देषानुत्पत्तिमेव कुर्वन्ति |

“काः पुनरेता धारणाः" 9

शमयमादिभि्नियमाद्विषयदरौनामिलाषेण प्रङृष्यमागं मने धायते, तत्रैव स्थाने नियम्यते ताश्च विषयगतहेपभातना “ज्रिथस्थुणा' sara: कान्तिलावण्य- तारण्यकषस्थानसै।षछठवादयः ety रश्यमाना श्रमिलापहेतवः। ते सविकल्पं प्रत्यत्त- gat: | विकल्पाश्च मनाधाराः। अता विकस्पान्तरे.मूत्रपुरीपपूणं नामेति, तन्मि न्विषयगतदेषभावे, 'कटककषैटान्वितं खीद्रव्यं नामः “afte प्राणिन aaa: परिदहतै- ठ्यममिल्षन्ति', ‘asta सुखल्तेशभ्रान्तिः सा त्णमङ्गिनी, तदासेवनेन घोरा दीधेकाल्ाश्च यमयातना'--इत्यादिभिः शक्यन्ते निरोधम्‌ एतदेव तत्प्रसख्यानमुच्यते। एवं भोजनादि- ष्वपि भावयितन्यम्‌ ्यदेतच्छकंराघृतपूरहैयङ्गवीनपायपरादि, ay मत्तं कदन्नादिभिः सममेतच्छरीरधारणफलतय। विशेषाभावात्‌ कम्यचित्प्कृतेजिंहाभरे त्षणलवमात्रवतैमानस्य विशेषो यः सविशेषतया प्रतिभासते, गन्धवेनगरप्रल्यो भयं त्तणिकरावभासः' इति एवमन्यत्रापि स्पशैदेषा भावयितन्य इत्येवमुपदिशति |

भन्ये त्वाहुः कौषठपस्य वायोर्युखनासिक्रासं चारिणः शरीरेकदैशान्तद्दयाकाशाद- भ्याखवशता धारणं धारणा |

“ag प्राणायामेभ्य एतासां धारणानां को मेदः? |

बाहुललाटादावपि यथेच्छं व्याहयादिध्यानकलषदितं ‘aa, प्राणायामा रज्नन- नाधिक्रियन्त इति विशेषः |

श्रन्ये तु ‘dar मुदिता करुणा Saat एता धारणा '› इति मन्यन्ते (चाग सु १.३३) |

(Halt कृपा waiter सवंप्राणिष्ववस्थिता | ब्रह्म।कं नयन्त्याशु ध्यातारं arcana: तत्र॒ ‘dar gua: तु Gees: तस्य॒ arena “eI करुणा चित्तधर्मः, दुःखितजनदशेनेन कथमय भप्मादुःखादृदधियेदिति" समुद्धरणक्रामना | त्हिंसानुप्रहयारनारम्भ इत्युक्तम्‌ श्रत एवेदमुच्यते, चित्तधरमो ऽयमभ्यसितन्यः | “मुदिता, शोकन्याव्रत्ति्याध्यादिनिमित्ते दुःखे नरक्ादिभयजे वा, तु हषः, तस्य राग- हेतुत्वात्‌ | ‘step विपये, श्रनुध्रा्केषु vraag प्रसिद्धैव |

मनसो वा ऽतद्दयाकाशे ब्रह्मचिन्तापरतय। निश्चल! "धारणाः |

पत्याहारेण संसर्गम्‌ इन्द्रियाणां विषयै- सह सम्बन्धः तत्र प्रवृत्तिः संसर्गः, aa. SAAT | तताऽपसरणमिन्द्रियार्णा प्रतिबन्धक्ररणं ला श्राश्चरयरूपेण कटकादी

wena: | मनुस्मृति; | ५२१

रूपवत्क्ञोसन्दशैने वा स्थगयितव्ये चन्लुषो, wag वा रष्टिरेपनेया | ud सर्वेन्द्रियेपु | एलं समाधाने योगिनो प्रतिबद्धं भवति |

ध्यानेनानीश्व रान्‌ गुणान्‌ गुणान्तसत्वरजस्तमासि ¦ ते arate: परतन्त्राः चेतनाधीनमूतैयः पुरपस्यानतस्य सुखादिरदितस्य ऽभिमानेा"{दं सुख्यहं दुःखीतिः faim गुण॑मन्यत्ताभिमानस्य, गुणपुरुपवियेकध्यानेन दग्धन्यः | ‘faza: पुरुषे निगणः गुणमयी प्रकृति fed गुणपुरुषविवेकः कव्य ७२

कर्थं कतैव्यः ? ध्यानेन करि पुनर््यैयमत ब्राह--

उच्चावचेषु भूतेषु दुर्ञेयामक्तात्मभिः ध्यानयेगेन संपरयेटरतिमध्यान्त रान्मनः || ७३

खन्तरात्मारन्तर्यामी पुरुपन्तस्य गतिः aad यथावद्विङेयम्‌ |

सुशदुःखाभिमानो केवलं मनप्यजन्मनि, भितं syraag नानाविप्रषु भूतेषु तिरयैम्प्रेतपिशाचादिष्वदहं ममति प्रययो ऽविधाक्रता frac: |

saan “कथमयं विभुरन्तरिच्नाञज्यायान्‌ दिवो ज्यायनेम्या नोकेभ्यः सवकामः सर्वरसः सर्वगन्धः सर्वन्यशै?? इदमभ्यःयते Aaa विधेऽपि सुखे दुःखे शरीरस्य शरीरेष्वमर्व॑भोगतया सोहं नाम--्रहे कर्मणां मःदार्म्यम्‌, यदयं सर्वात्मकः स्वतन्त्रः परत-व्रोक्रियते कमैमिः, नैतानि करिष्ये दुष्टम्बामिस्थानीयानि--भ्तक इव कर्मागि प्रतिपालयिष्यं यथा wan: करिचत्स्वामिर्ने निवन्धनारघयितुं प्रविष्टः सन्‌ यं मन्धते ध्यावदुराधप इव ना दण्डशोालन्तजंनावरः Tamara, aa भूयः परिचरिष्यामि, यन्मया. स्माक्किचिःभूत्यादि and तदेवास्य कर्मकरणेन शोधयामि" एदं ध्यायन्नासीत | (कृतानां कर्मणां फनेपमेगेनान्तं यास्यामि, अन्यानि करिप्यामीव्ये बमादि' ध्येयम्‌ ¦ तथा “किमेते त्त्रज्ञाः परमात्मने त्रेमूतय उत स्वतन्त्राः--नैवंपरमःत्मनेः९~यः करिचदस्ताति" पेदान्तनिषेवणादिना निश्चय ष्पातव्यम्‌ +

wea पुनराहुः | ध्यानं योगश्च “ध्यानयार्ग' तेन (ग्रन्तरात्मनः गतिं संपश्यत्‌? निरूप्योपासीत गति ध्यानेन येगेन

saat ध्यानार््रा योगः fade तत्छरत्वा ‘area गति संपश्येत्‌ः र7्सनाभि- रनपायामृतादिगुणविरिष्टं पेदान्ताभिदितरू्प निरकट्भपमभिमुखीकर्मन्‌ |

प्रकृता श्रषस्करृताः शाखेणाप्टमाने स्तै शक्यं ज्ञातुम्‌ |) ५३

सम्यग्दशं नसंपन्नः कमभिनं निबध्यते

दशनेन विदीनस्तु संसारं प्रतिपद्यते ७४ ६६

५२२ मेषाविथिभाष्यसमलङकुता [ षष्ठः“

्रनन्तरस्य विधेः फलमाह |

सम्यग्दशनमनन्तरोक्तमात्मने AMT, तेन संपन्नः कृतसाक्ताकारः | कम्‌- faa निबध्यते संसारं नानुततैते। कृतानां कर्मणां मेगेन क्षयादन्येषामकरणात्‌ |

पुनरनेन कवलात्‌ ज्ञानान्मेत्त उक्तो भवति द्‌शंनेनाऽऽध्यासिमिकेन बेदान्तो- पदिष्टेन यो विरहितः केवलक्मकारी संसारमेति ७४

द्महिसयेन्दरियासङ्धते दिकैश्चैव कर्मभिः तपसश्चरणेदचेष्रेः साधयन्तीह तत्पदम्‌ ७५

हदं तु ज्ञानकमणोः समुच्वयान्मेत्त इति Wrage ज्ञापकम्‌ पूरेण ज्ञानसुक्त पनेन कर्माण्युच्यन्ते |

“कानि पुरनवैदिकानि कर्माणि येषां फलं तपदं श्राश्नोतीवयुच्यते। यानि तावत्का- म्यानि तेषां स्वविधिवःक्ये शृतमेव स्वगांदि aaa) तद्रपतिरेकेण फलान्तरकत्पनाया- मतिप्रसङ्खः। संकीयंफलताश्रयणं asada स्यात्‌ तावता वास््याथस्य समाप्ते- विध्यनपच्िततत्पदप्रा्चिलन्तयफलेन कथं सम्बन्धः। शुतेनैवान्वयिना विध्यथैसम्पन्ने- ऽन्यत्‌ विधिर्नापित्तते i?

श्रत्रोच्यते | श्रस्स्येवात्र वाक्यान्तरं “यज्ञेन तदाप्रोतीतिः रहस्याधिकार ततश्च संयागपृथक्तवात्फलद्वयं युक्तम्‌ | wars सदैपामेव काम्यानामविच्छिन्नफलचागिता परमपदप्राप्त्यथैता विरारस्यते तत्र यागद्रयेन प्रयोगभेदेन स्वर्गापवर्गौ भवतः | चात्र यज्ञविशोषः श्रुता येन नित्यानामेतत्फलं स्यान्न काम्यानाम्‌

प्रथोच्येत -““नित्येष्व्रुतत्वात्फनलावच्छदस्याविरोषात्तद्विषयता युक्ता, काम्यपु तावतैव यज्ञनेत्यस्य सवं विषयत्वत्ताभादिति aq” |

किमत्र फलश्रवणेन ? कतैव्यतानिषठानि वैदिकानि वाक्यानि सा कतव्य. ताऽन्तरण वैदिकं फलपदं यावञजीवादिपैरवगमितेति तत्रापि फल्लसम्बन्धा ara एव | कल्प्यमाना ऽधिकल्वान्तैकार्थ्यं यायात्‌ | अता यज्ञेनेति वाक्यमप्रतिष्ठमानै विवित्त विषये सर्वं यज्ञशब्दवाच्यं नित्यं काम्यं गोचरयति |

चैतप्फलं काम्यानाम्‌, ATTA इत्यश्र॒तत्वात्‌ | एतदभिप्रायमेवेक्तं “कामा amar प्रशस्तेति" (२।२)। महाभारतेऽपि ( गीता २।४७ ) “मा कमफल. हेवुभूमा ते संगो ऽस्तरकर्मणि?' इति |

रतश्च भेदम्राहपरिवेष्टितान्तः करणस्य तृष्णाविद्यावतेाऽनिर्युंक्तादंकारममक्रारस्या- भिसंहितपरिमितफचप्राप्निः | इतरस्य स्वनभिसंधायफलविशोषचादितत्वात्कतैन्यमितिवुद्धया बतैमानस्यापरिमितनिरतिशयानन्दरूपनत्रक्षावाधिः |

wsrara: ] मनुस्मृतिः | ५२३

चैतच्चोदनीयम्‌--'"एकसप्शतं क्रतवे यावन्तो वा तेषां सर्वेषामनुष्ठानस्याशक्य- त्वादनारभ्योपदेशता स्यादिति'? |

यता दशेनसम्पस्यैवात्रानुघ्ठानसम्परत्तिः। श्रत एवोक्तं ““सम्यग्दशेनसंपन्नः' इति ( ऋो०७५)। सर्वे क्रतवे दशेनसम्पाद्नीयाः। तथा चोक्तं “ज्ञानेनैवापरे विप्रा यजन्त? इति |

भ्रथवा याचो कानेतीस्यवच्छेदनिर्देशः, स्वगकामः पुत्रक्राम इति |

श्रतीतानादिमेदग्रहवासितान्तरार्मानेा द्टफलन्ेमेनासत्येनेव प्रधाने पुरुषां प्रवतैन्ते। यथा बालः quae Aiwa ‘Arai ते वर्िष्यन' इयसत्ययैव गिखाब्रद्धया प्रवत्त्यैत इति केचित्‌ |

श्रपरं मतम्‌ | नित्यान्यत्र कमा।ण्यभिप्रेतानि | तान्यक्रियमाणानि प्रस्यवायहेतुतया tara | अ्रतसैरनुष्ठायमानैरसति प्रतिबन्धे क्तं वैदिकेध्रंव कमभिरिति, यद्यपि तानि मेोन्ञाथेतया चोदितानि |

उग्र रत्यन्तं शरीरतापदहेतुभिः |

तस्य AA: | पट्‌ खानं ब्रहमततोकम्‌ साधयन्ति खोङुर्बन्ति |

wma तदीयपदं यादृशस्तस्याधिकारः, aad, स्वातन्त्ं, तदरपप्राप्निरिति यावत्‌ ७५

श्रसिस्थुणं सरायुयुतं मांसशाणितखेपनम्‌ चर्मावनद्धं दुगन्धि पूण AGATA ७६ वैराग्यजननमेतत्‌ | तिष्ठन्तु तावन्‌ कृमिकीटपतङ्गादिशरीरागि जलौकोमूमिस्वेदजादीनाम्‌ यदिदं मानुष्रशरीरं स्प्हणीयत्वेनाभिःप्रेतम, यत्पाताशद्भिना नित्यभीता moat: तन्मूत्रपुरीष- कुटीगृहकमिषव तदिदाना कूटीगरहनः निरूपयति ` BOM स्थुणा इव ¦ gow, स्नायुना बद्धम्‌ मासशेणिताभ्यां उपरि दिगधल्तेपनम्‌ उपरि देहवमेणा श्रवनद्धम्‌ Baar तत उपरि श्राच्छादितम्‌ | परणं सूचपुरोषयेाः श्नेएदनस्व यं इतिवत्‌ TT ७६ ti

जराशोकसमाविष्टं रोगायतनमातुरम्‌ रजखलमनिःत्यं भूतात्रासमिमं BAT ५७

जरा चरमे वयसि शरीरापचयदेतुरवसाविशेपः। शऋातुरं निगृहीतं रोगैः

५२४ मेषातिथिभाष्यसमलङकुता | [ षष्ठः

रजस्वलं स्प्रहयालु सर्वपदारथेषु, तदसेपत्यां मदद्‌दुःखं Bafa’? धप्रतीकार- मनिष्यैम्‌ |

प्रत एतदवेरेय त्यजेदिदं शरीरम्‌ |

भूतानां भूविकाराणां मेदेमञ्जाश्लेष्ममूतरशयुक्र तोणितानामयं वासस्ते aa वसंति नात्मनाऽयं वासः सर्वंगतत्वात्तस्य |

BATT शरीरे RASAT wo

नदीकूलं यथा TAT at वा शफुनियथा तथा त्यजन्निमं TE कृच्छाद्‌ ्राहाद्विमुच्यते ७८ यस्तावद्यं HASTA FAA दृष्टान्ते नदीकूलं qa इति सेच्छयाभि- प्रवेशादिना त्यक्तव्यः, किन्तु ur at कतैव्या। श्रनुहिष्टपूवं श्रापातस्तदा भविष्यति कर्मक्षयात्‌, ges कूनस्थस्य यदुक्तं “नाभिनन्देत मरणम्‌", इति। (to ४५) यस्तु लव्धग्योतिर्व॑शीकृतप्राणसंचारा मेदविक्रारनिगृहीतमनास्तेन पूर्वमुक्कतमगं कतैन्यम्‌ यथा शकुनि वँ ast | ग्राह इव प्राहः, दुःखहेतुत्वसाम्यात्‌ तदाद कुच््ात्‌ प्राप्तविवेकस्यापि यावच्छरीरं वस्तुखामथ्यांद्रत्त्येव BBA | पू॑विप्रतिपत्तावेतदुच्यते ७८

प्रियेषु स्वेषु सुक्रतमप्रियेषु दुष्कृतम्‌ विखञ्य ध्यानयेगन व्रह्माभ्यति सनातनम्‌ ७९

प्रोतिपरितापक्ृतधित्तसंत्तामे हर्पशाकादिलन्तणो ऽनेनोापायेन परिहतैव्यः। (यत्कि Paftat कराति तन्मम सुकृतस्य विशिष्यते aad फलै, नष कर्तां मम tegen प्रियं, चायं मे शात्रवं want कर्तु दुष्करं पीडाक्ररमिस्यवं विमरश्य ध्यानयागेन चिन्त भावयेत्‌ Basa द्रियक्रारिणि रागो नाप्रियक्रारिि gar जायते।

एवं कुर्वाणः सनातनं शाश्वतं ब्रह्माभ्येति ata प्राप्रोति श्र्चिरादिपथेन व्यवधीयते |

शाश्वतग्रहणादनावृत्तिः प्रतीयते ५८

यदा भावेन भवति स्वेमेषु निःस्पृहः तदा सुखपवाप्नाति परेत्य चेह शाश्वतम्‌ ८०

प्रध्यायः | मनुस्छृतिः | ५२५ चित्तधमोपदेशो ऽयम्‌ wal कार्याभिप्रेतवस्तूपादानपरिहारेण निष्परहत्वम्‌ , aft तु तत्कारणत्यागेन | भावशधित्तधरमो वाऽऽ्मने वाऽभिलापन्लक्तणः | सवंभावेषु | पदाथेवचना द्वितीया "भाव gee: सर्वप्रहणेनावश्यङवठगरेष्वपि पानमोाजनादिपु शरीरस्ितिहेतुष्वभियङ्गो निपिध्यते, पुनरिच्छा। सा द्यस्य भाविनी वस्तुलामथ्यैजा gga पिपासा च। भिन्ना चेच्छा स्पृहातः। रागानुबन्धिनी दैन्यनिमित्ता eer) इच्छा तु मेाजनादी मुक्तपीताद्वारपरिणामसमनन्तरं खय- FIRMA ८०

aaa विधिना सवांस्तयक्तता सङ्गाज्छनेः शनैः सवदन्ढविनिपू क्तो बरद्मण्येवावतिष्टने ८१

सगास्त्पत्त्वा सर्वान्‌ गवाश्हस्तिदिरण्यदासभार्याक्तेत्रायतनादिपु ममद- मिति बुद्धिः संगः तच्यागादेकारामतायाः परिप्रदणेन एने प्रथममुपाश्रित्यनं प्राधान्येन, तताऽनेन विधिना पूरवत्तिन क्रियाकलापेन वाह्याध्यान्मिकेनानुष्ठितिन | ब्रह्मणि fasasafage | कर्माणि बधरन्ति।

सवद्रन्द्रैः मामकः सुखदुःसैविंनिमुंक्तो भषति ८१॥

ध्यानिकः सव॑पेवेतदयदेतदभिशच्दितम्‌ द्यनध्यात्मवित्तधित्कियाफलपुपारनुते ८२

ध्याने सति भवति wath ध्याने क्रियमाणे लभ्यते |

fe aq? यदेतदनन्तरमनिशन्दितपरुक्तमामिगुख्यन, तात्पर्ये प्रतिपादितम्‌ |

सुकृतदुष्कृतयाः स्वयो; प्रियाप्रियहेतुलन्यासः पुरुषस्य यदपि रकठरत्वं तञ्ञ्वरस्येव पीडादेतुत्रमग्नरिव दुरुपरःपणटग्धरृतम्‌ यथा नाभिदर isfa gfe एवं पुरुपमप्यप्रिय- कारिः मन्येत, प्रतिधा स्यु |

एतच ध्याने सति cas चित्ते भवति सवंक्ालमेतःदृदये नाभ्यसितन्यम्‌ यथा Gaga इमे कमणः फलम्‌ राजा सुखमस्य ग्रमादेदाता, श्रपितु रूढीयायासन प्रथमेपसषणलाभः gated पुण्य कम॑ दादर, WAT) एतं दण्डा नेद्रेजयिता, कर्माणि मासुद्रेजयन्ति, राजा, नापि शतत} न्यः कश्चित्‌!

पतत्सर्वदा ध्यातव्यं चिन्तयितव्यम्‌

यदपि संल्षारवैराग्यजननायोक्तम्‌ 'प्रिस्थुणमित्थादि' तदपि नित्यं भावनीयम्‌

५२६ मेधातिथिभाष्यसमलङ्कता [ षष्ठः,

ह्यनध्यात्मवित्‌ | ‘aad’ चित्तमत्रोच्यते | यदेतदभिशब्दितं वेत्ति निरिचनेति नाभ्यासेन भात्रयति--स क्रियाफलमुपाशनुते। परिव्राजकस्य या मैक्तचर्या क्रिया प्रामैकररात्रवासादिश्च, तत्फलं arsed लभते यावदखिध्युणा- दिभावनाया भावेनैव निरभिन्नाषता ada नोत्पन्ना, यावच्च कर्मसु फलन्यासेन रागदवेषप्रहाणं छकृतमित्यथः | तच्च नित्यं यदा एवं चित्तं युञ्यते तदा भवति, नाकस्मादिति |

aya ‘aacdarafiga इति एतस्य यदेतदभिशढ्दितमिति परामशः | बरह्मण्यवस्थाने ध्यानिकं, तु क्रियानुष्ठानमात्रलभ्यम्‌ ितदुभ्येयमियत घ्ाहन हयनध्यात्मविदिति घ्नात्मानमधिङ्कत्य यो ग्रन्थो वेदान्तादिः सोाऽध्या्मं, बेद | ग्रथवाऽऽत्मन्यधि यो निर्वत्तस्तदध्यात्मम्‌, यथाऽयमातमा देहेन्द्रियमनेवुद्धिप्राणादि- व्यतिरिक्तः नैषां नाशे नश्यति, कर्तां कर्मणां मोक्ता तत्फलानां, मेर्ादाकृषटस्य सर्वमेत- द्भवति | यदा सवयमपहतपाप्मा देनं कार्यः स्पृश्यत, एकत्वादेष एव सव॑मिदं न, तते- ऽन्यद्ज्यतिरिक्तमस्ति। sara garg हरिसवगसेदकादि क्रा (१) उपनिषदा या वेद, ध्यानेनैकाग्रया सन्ततया मत्या ST मुत्पादयति, यथोक्तं क्रियाफलं लभते |

प्रत भ्राता वेदान्ताभिदितखरूपो नित्यमादहारविदारकालं वजेयित्वा ध्येय इति ऋोक्षाथैः |

smal यद्यपि प्रत्रञ्याधिकारस्तथापि गृहस्थस्यापि क्रियाफलग्रदेण निदेशः, यदि क्रियाप्रधानः | wa एतदुक्तं भवति यद्यप्यमनिहोत्रादीनि कर्मा कुवते गृहस्थाः, रहस्य विद्याविदश्च भवन्ति, या विद्याः क्मसुपविष्टा agian “maar यावती उद्राधमन्वयन्तेः' इत्यादिना तेन निपुणाः फ्मकाण्डज्ञा रपि, ततः परिपृफलं चिरकालभानि लभन्ते | एषोरर्थो वाजसनयक्तं छान्दोग्ये afaga निदरितः! या वा एतदन्तरं गाग्य॑बिदित्वा यजत जुहोति तपस्तप्यते बहून्यपि वप॑सहस्राण्यन्तवदेव तद्भव- fifa” तथा “यदेव विधया करोति श्रद्धया उपनिषदा aga वीगैवत्तरं भवति? | यस्तु यथेक्तामध्यात्मोपदिष्टां frat विदित्वा करोति तस्यैव फललातिशयः। रक्तं तथ इत्थं विदुयै इमेऽरण्ये श्रद्धा तप gamed इति यमभित्तभवतीत्यादिविजानतां कर्मकारिणामचिरादिमार्गेय ्रह्मन्ञोकप्रापनिमेषां श्रुतिराह ८२

पवमात्मन्ञानार्थं ध्येये विदिते वेदजपा प्राप्तः तरस जनतयाऽतस्तं Aat—

अधियज्ञं ae जपेदाधिदैविकमेव आध्यात्मिकं सततं वेदान्ताभिहितं यत्‌ ८३

meaty; | मनुस्परतिः | ५२७

जपमात्रमस्याभ्यनुज्ञायते, पुनग हस्थादिवदभ्यासा्ैमध्ययनम्‌ |

यज्ञेष्वपि afar विधायकं ब्राह्मणम्‌ |

सधिदेविकमपिदैवं भवे देवताप्रकाशकमन्त्राः।

तेषामेव विशेष स्माध्यात्मिकमिति। “ad मनुरभवम्‌' “ad रुद्रेभिः, इत्यादि |

“वेदान्तः इति यदभिहितं तदपि कर्मज्ञानसमुश्चयं ब्रह्मत्वाय दशयति ८३॥

इदं शरणमज्ञानामिदमेव विजानताम्‌ इदमन्विच्छतां स्वर्गमिद मानन्यमिच्छताम्‌ ८४

इदमिति वेदाख्यं ब्रह्माचष्टे सोऽपि ब्रह्मैव तथा Ta

“दर ब्रह्मणी वेदितस्ये शब्दवरह्म परं यत्‌ |

शबव्दव्रह्मि निष्णातः परं ब्रह्माधिगच्छति? | इति |

aaa विज्ञान, तदर्थानुष्ठानेन ‘fama’ |

पूर्व॑स्य विधेरयमथैवादः |

्मन्ञानामतदथविदां जपारिप्वधिकारेण तथा भगवता व्यासेन सिद्धिर्जाप- कानां दश्चिता। अथवा ‘aay ्रनातमन्नाः शाख्रानवगतात्मतत्वा aft तदुपा्रनापरा प्रलन्धचित्तम्धर्या; तषां वेदः शरणम्‌? जपेन क्मानुप्रनेन तावत्या विद्यया) नरकेषु करीटपतङ्कादियेानिपु चानुपपत्तेः |

इदमेव विजानताम्‌ कथं पुनविंदुपां शरणमत ग्राह | इदमन्विच्छतां स्वर्गम्‌ | पतावदेते कर्मकाण्डज्ञा ्ात्मन्यलन्धमनः प्रतिष्ठा वा, तेषां कर्मानु्ठानात्ख- Tifa लभ्यते। इतरे यक्तसङ्गाः प्रत्तोणतगादिदेषा ज्ञानात्मतच्ोपामनापरा- स्तेषामानन्यमपुनरादृत्तिरिति ¦ -सर्वेषां वेद एव शरणं, नान्यः पन्था श्रस्तीयथैः ८४

सनेन क्रमगानन परिव्रजति ar द्विनः॥ विधूयेह wena परं वरह्माधिगच्छति ८५ MAT यागोऽनुष्ठानम्‌ आसन्ञःनकममणोः WET यः क्रम उक्तः तेन ऋणा- पाकृरशं HAAN: | विध्रूष पाप्मानमश्र इव गमरजः्ल, तथैवास्मविन्रधा ¦ यथेक्तं “aa पुष्करपलाश श्राप श्िष्यन्त्येवमेतद्विदि पापं कर्म छिप्यतीति" | परं अह्माधिगश्डति तद्रूपः संपद्यत निव्त्तमेदमदं इति विद्याश्रमफलविधिः cw

१२८ मेधातिधिभाष्यसमलङ्कुता | [ षष्ठः

एष धर्मोऽनुशिष्टो बो यतीनां नियतात्मनाम्‌ वेदसंन्यासिकानां तु कमेयोगं नित्रोधत ।॥ ८६

वेदस्य संन्यासः त्यागः एषामस्तोति वेदसंन्यासिकाः। वेदशब्देन याग- Sad: BAKA उच्यते, gana: | श्रतमचिन्तर्म तु विहितमेव केवलं धनसाध्याः शरीरङ्कशसाध्याश्च तीथैयात्रादय उपवापादगश्च निषिष्यन्ते। यानि त्वात्मैकसाधनसाध्यानि सन्ध्याजपादिकर्मायि तेषामनिषेधः |

तरेतत्खस्थान एव दशयिष्यामः |

प्रायेनार्थेन प्रत्रज्याश्रमोपसंदहारः | उत्तरेण वेदन्यासिक्रस्य कर्मो पदेशप्रतिज्ञा।८६॥

व्रह्मचारी wera वानप्रस्थो यतिस्तथा एते गरहस्थप्रमवाश्वल्वारः पृथगाश्रमाः ८७ Il

सर्वेऽपि क्रपशस्तेते qatar निपेपिताः यथाक्तक्रारिणं विप्रं नयन्ति परमां गतिम्‌ ८८

“ननु सेन्यासिकृकर्मांणि aerate प्रतिज्ञयाऽऽश्रमानुक्रमणमगप्रकृतम्‌ 7

केचिदाहुनं संन्यास श्राश्रमान्तरमदरषान्तभावेऽस्यति दशयितुम्‌ | कस्मिन्‌ | गृहस्थे ऽन्तर्भावितः गृहे दि वासस्तस्य। weg प्रत्रञ्यायाम्‌ संगत्याग- सामान्यात्‌ श्रते नास्यान्तभवि प्रयोजने, पुरुषधमवतिधर्मेश्च यागादावधिक- रिष्यति वैशेपिकैश्च सखरव्द विधानान्‌ अ्नाश्रमित्वात्‌ “संब्रत्सरमनाश्रमीति, प्रायरिचत्तप्रसङ्गादिति' चत्‌ वचनेर्नैवास्या व्यवस्थाया विदितत्वात्कुतः प्रायरिचत्तप्राप्निः |

तस्माद्‌गृहस्थादितुस्यतया संन्यासिकं प्रशंसितुमाश्रमान्तरसंकोतैनम तच्च सञुच्चयं द्रढयितुम्‌ ग्रदस्थानामवस्थितिरेपामित्यथेः गहस्यः पभवः स्थितिदेतु- रषामिति विग्रहः ८५--८८

सर्वेषामपि चैतेषां वेदशरुतिबिधानतः ग्रहस्य उच्यते AG! त्रीनेनानिमति दि॥ ८९

“इदमयुक्तं वतते वेदशाचश्रूया meme fet प्रतिज्ञायते, gatat भतैव्यत्रम्‌ गारस्थस्य प्रयत्तश्रुतिविधानेनैवाश्रमान्तराणां सद्धावः सज्निदितत्तपः- waft बलीयसी श्रुतिः भ्रथेःच्येत-नैवायममिसम्बन्धः क्रियते वेदश्रस्याविधानात इति भयमभिसंबन्धः। सत्यपि चैतस्मिन्‌ विधाने गृहस्थस्य ser तद्धरथनिमित्तं

अध्यायः | मनुस्छृतिः | ५२८६

“स त्रोनेतान्‌ इत्यनेन प्रतिपाध्चते, तत्र वक्तव्यं कथम्‌, भ्राश्रमान्तराणां श्रतत्वान्‌ -- Raat ced स्मरतिर्विरुध्यते ्रत्यत्तविधानाद्रारस्थ्यस्ये'त्यादिना सम्बन्धा. न्तरसंभवः || श्रथोच्येत--गरृही भूत्वा वनी भवेन्‌ वनी year प्रव्रजेत्‌ इति जाबालश्रृति- मपेक्त्य सवोण्येवश्रुतानीति {--स्छतिविराधस्तावदपरिह्त एव करं dat शति विंधात्रो। ह्येतत्‌ श्रुतम्‌--एवं वने वा बिदर्व्यमिमानि वनस्थेनैव कर्माणि कतेव्यानीमानि प्रत्रजितेनेति, यरा ऽऽधानास्रभत्याचरमषि सर्वं गृह्यक प्रत्यत्तमुकन्नैव- भाश्रम)न्तराणाम्‌ | कवले नाममात्रं शयत गृही मूत्वेत्यादि तस्मात्ू्वापर fad गाहंस्थ्यमूलमाश्रमाणामिवेपदिश्यते |”

भ्रत्रोच्यते | सत्यमाधानास्रभृति गृहकर्माणि प्रत्यन्तश्रुतानि कृतदारपरिग्रहस्य | aa विवाहे प्रयुक्तिनिरूपणाक्किक्मं॒श्रतिभिः प्रयुज्यते श्रग्निहेत्रादिभिः स्ाहाधिकारः श्रतेरथापत्यात्पत्तिविधिना उत दृष्टेन gage |

“ag रागः त्रोमात्रं aged विवाहम्‌ येन विना यन्न निष्पद्यते तत्तस्य var जकमिति न्यायः रागिणां arate गृद्यक्म॑निव्रंत्तिः। किमिति विगदमपरय'' |

सत्यम्‌। यदि वचनान्तरे ara गमन निषिद्धं स्थात्‌। समाने$पि ata वेद।धिगमे gaat गम्यागम्यविबेकः ¦ श्रतश्च धीरप्रकृतीनां विवाहमन्तरेण स्वा. सेपत्तिरिति युक्तैव वेदस्य प्रयाजकाशंक्षा

“ययेवं ada a sant सन्ति। सर्वेषां तर्मिन्मव्यथनिवत्तौ क्रि तेन निरूपितेन यास्ति विवादप्रयाजकरः सस्तु श्राश्रमान्तराणि प्रत्यत्तविधाने गार स्थ्यस्य कथमुपपद्यन्त इ्येतदधिकरता विवादप्रयुक्तिचिन्ता तु Raita संगच्छते |”

उच्यते यावदुक्तं (सर्यैषामथैसिद्धिरितिः ¦ सत्यम्‌! एकेन प्रयक्तावन्यस्य प्रसेगादुपक्रारसिद्धान परथकप्रयाक्तेतवकर्पना AAT ATA: परुपार्थेन जीवनेन प्रयुक्ताः ang विनियुज्यन्ते कर्मणि धनार्जने प्रयुज्यते चथा वा fat सत्यप्यवैदयम्यान- frat प्रयुज्यत, खाध्यायविधिरैत्र aad: | वमिह कामतः प्रवृत्तिसिद्धेन कभ- श्तयः प्रयोक्तव्याः तनाकरतविवाद्धमपि कृरयकरविधय उप; स्म्यन्ते |

रतश्च या ब्रह्मच पव कथेथित्परिपक्रकषायः सन विग्र्तत। ततःस द्वितीय- त्वाभवान्नापिकरिप्यत | war श्रौतेष्वन{धिक)र ` त्ाटशस्याश्रमान्तरता ९९१८५५५

Bet मन्यन्ते नायं धनतुल्या विव्राहः ; यथा धनेन Far जीवनमनुपप- शमिति, वै जीवेद्धनतः, एवं स्नियमन्तरेण जीवनाभाव ga एव Ze नियमिनः प्रयोजनं संमवतीति धर्माधिक्रारार्थोऽपि प्रयुक्तौ frame: wad चैतदेवं विज्ञेयमधिकारोत्पर्यरये यत्न; adem इति इतरथा हि कृरेःत्मगंस्याश्यचित्वादधिका-

६७

५३० मेषातिथिभाष्यसमलङ्कुता [ षष्ठः"

रापनये जननादि श॒द्धकाल्लावस्थे संपादयता नित्यकर्माविकरमः स्यात्‌ ततश्च कनार्थेन गृतादिशुद्धौ शमादध्यात्‌ (तदपि विदितमेवेति' चैत्‌ एवं तावन्मात्रस्या- तिक्रमो पुनविधिसदहखस्य |

अथोच्येत-- “कस्य gaa व्यापारा यदधिकरतत्वसंपच्यथैमपिङकृतः स्यामिति पुरुषेण aq: कतैव्य इत्युपदिशति एतावदसिहोत्रादि विधयस्ते यस्यान्नायस्तद्धिषयां कतेत्यतां गमयन्ति, त्वप्नोनामुत्पत्ति प्रयुलते। श्रप्रयोाऽपि काम्येषु लिप्सया प्तंमानेन तदधिकारसिद्धपथमाधीयन्ते तथाहि ag जातेष्वादितभ्निवे यावजोव- श्रुतयः भर्यावतश्चाधानेऽधिकारः यथैव्राधिकारिणमात्मानं कतुमभ्नो नाधत्ते, एवं भार्यामप्युपयच्छते | श्रता कस्यचिद्रिपेरर्थो विहते यदि नाभनिहोत्रादिष्वधिकरारा जनयितव्यः। विवादहविधिरेव स्वाथेकर्तन्यतामवगमयति, नित्यान्निदत्रादि- श्रुतिवर्ंस्कारकमैत्वादधिक्षारश्रवशाभावाचः'

wage बदन्ति। ऋणत्रयापाकरगाश्रुतिरस्ति (“जायमाना ब्राह्मणसखिभिश्न^पवां जायते"? इत्यादि एषा श्रुति जातमात्रनिषन्धना चात्र जन्म द्विवीयमुपनयना- ख्यमभिप्रेतम, प्राक्ततस्ति्यैकत्तमानधर्मस्वात्‌ जन्मनि सति यावता कषाल्ञेनाधि- कारावगमेो भवति तदेव ऋणश्रुत्या परिगृह्यते ततश्च विदुषः सतः सत्यधिकारे यः कन्यां याचमाना प्राप्नुयाद्यावत्सर्वैतः पलितस्तप्य वानप्रस्थादावधिकारः। हयेतन्निरिचिनेति--यैवन एव कन्या AIA याच्यते, कथयन्त्यन्ये-- प्यके शस्यैवाधानं gay, भार्यामरणं वजंयित्वा ada: पल्ितेनाधातव्यमिति श्रुस्य्थं ज्याचन्तते |

कर्मसम्बन्धादुगृहस्थः «FE: | मत Aaa ष्ठयमुक्तं गवति चोनेतानिति। इदमपरं sean यदन्येषामाश्रमाणां भरयम्‌। तदुक्तं “ज्ञानेनान्नेन चः? इति oe

एष एवार्थो दृष्टान्तेन दृटोन्रियते

यथा नदौनदाः ad सागरं यान्ति संस्थितिम्‌ तथैवाश्रमिणः सर्वे रहस्ये मान्ति संस्थितिम्‌ ९५०

नव्यो गङ्गादयः | भिद्यादयेो नदाः | कनचिदाधारसन्निवेशमेदेन cada नदोनदयेर्निदेशमेदः। एकत्वविधानं तु रूढ्या | लिङ्गे दा भार्यादारशब्दवत्‌। संस्थिति. राश्रयः | सुटो यथा स्व॑जक्ताश्रय एवं गृहस्थः सर्वधमानभिकरृतवान्‌ |i €o

चतुभिंरपि चैतरतरनित्यमाश्रमिमिर्दिजेः दशक्षणा TW AAT WAT ९१ वच्यमाणोपन्यासाथैः शलाकः |

area: ] मनुस्मृतिः | ५३१

दशलक्षणानि यस्येति बहुत्रादिः | लक्षणं स्वरूपम्‌ | सेवितध्यः सर्व॑कालमनुष्ठेयः | उक्तानामप्येतेषां प्रधानत्वाय पुनर्वचनम्‌ ज्ञानकमेस पु्यपक्तशधानेन पुनर्वचनन ESHA: EL धृतिः क्षमा दपेऽस्तेयं arafafgzafage: a सलयमक्रोधा दशकं धर्मलक्षणम्‌ ९२ धृयादय BATU: | तत्र धु तिनौम धनादिसंक्तये सत्वाश्रयः | यदि sat aa: किं शक्यमर्जयितुमिति | एवमिष्टवियोगादै संसारगत्तिरियमीदशोति" प्रचलतरिचत्तस्य यथापूर्वमवस्थापनम्‌ | षमा श्रपराधमप॑यम्‌ | कस्मिरिचदपराद्धरि प्रलयद्रेजनानारम्भः | दमः Rated विद्यामदादियागः | खस्तेयं प्रसिद्धम्‌ | श्चमाहारादिशटद्धिः। दइन्द्रियसंयम श्प्रतिषिद्धेष्वपि विषयेष्वप्रसेगः | धीः सम्यग्ज्ञानं प्रतिपक्लसंशयादिनिराकरणम्‌ | विव्याऽऽत्मन्ञानम्‌ | कर्माध्यात्मज्ञानमेदेन धी विद्ययोर्मेदः | एतत्पौनरुक्तयतया धो विति, पठन्ति | तन्न सम्यक्‌ | भेदस्य दित्वात्‌ | प्रन्यत्प्रसिद्धम्‌ | MATES उत्पत्व्यमानस्यानुत्पत्तिः | क्षमा कृतेऽप्यपकारऽपकारानारम्भः ER दश्च लक्षणानि धर्मस्य ये विप्राः समधीयते ater चानुवतंन्ते ते यान्ति परमां गतिम्‌ \॥ ९३ पूर्वस्य विधेः फलकथनन्‌ | ्रध्ययनः.फलश्रुतिरनुष्ठानश्रुयर्था €३ दशलक्षणकं धर्ममटुतिष्ठन्समाहितः वेदान्तं विधिवच्छला संन्यसेदवरणे द्वितः ५४ संन्यस्येदनृणः | यदा गत्रयमपाकीग तद सैन्यास इत्येवमधैमेतत्‌ , समान- alg प्रव्रज्यायां नाधिक्रियते एवं सन्यासेऽपि वेदान्तान्विधिवत्‌ | waters नालति सन्यालः | यद्यपि-सखाध्या- यविध्यनुष्ठानाच्िप्त कमे विधिशास्तरवद्रेदान्तज्ञानमपि, स्वाध्यायशब्दवाच्यत्वातिशेषात्‌- तथापि वेदान्तानां पुनरुपन्यासा विशषाथैः | तत्परेण भवितन्यम्‌ |

५३२ मेषातियिमाष्यसमन्ङकता [ ष्ठः.

श्रथ (संन्यस्येदितिः कः Maa: | Risa सन्यास नाम ?

ममेदमिति परिग्रहव्यागः |

“ag बेदसंन्यासिक्रा इत्युक्तम्‌ asd प्रतीयते वेदस्य वैदाथेस्य वा संन्यासतः, वैदिककर्मसिद्धयथा ये प्रतिग्रहाङयस्तेषां सन्यासः 17?

'इदमानन्त्यमिच्छताभिति' (cate ८४ ) अध्ययनस्य ज्ञानपाधान्येऽपि विदितत्वात्‌ | श्रतनिहोत्रादीनां तु द्रव्यसाध्यत्वादसति ममकार त्याग wa) चायं धर्मापादका मृतभारयैस्य परनिष्ठस्य वा छृतसेप्रतिवि गानस्य वाजसनेयके fe पश्यते `यदा ्ैष्यन्मन्यतेऽथ पुत्रमाह" इत्यादि श्रभ्नि्नमारापणं तदा विदितम्‌ sider “जरया वा एतस्मान्मुच्यतः› इत्यामनन्ति | यानि चाद्रव्यसाध्यानि संध्योपासनादीनि निलयाम्रिहतराकीनि तेषामनिपधात्तत्र श्रा श्रन्त्यादुरक्रासादधिक्रारः।॥ ६४

संन्यस्य सवेकमाभि कर्मदोषानपानुदन्‌ नियते बरेदमभ्यस्य Gaeta सुखं वसेत्‌ ९५ वेदभभ्यस्येति वेदस्यायागमाद दश्ितमेतन्‌ | सभ्यस्यद्चिति शवप्रव्ययान्तपाठा वा | qazaa सुखं वसेत्‌ पुत्रपरहणमुतपन्नस्य पुत्रस्य wears यस्तत्स्यानः पातरादिस्तत्रापि युक्तौ गृहान्तरन्यास इत्याहुः ।॥ <५॥

एवं संन्यस्य कर्माणि खकायपरमेऽस्पृहः | सन्यासेनापहत्येनः प्राप्नाति परमां गतिम्‌ ९६ स्वक्ार्यभास्मापासन परमं प्रधानमस्येति स्वकार्यपरमः | MEGS: मनसाऽपि सहा कचित्कतेन्या ६६ एष वोऽमिहितो धर्मो ब्राह्मणस्य चतुविधः॥ पुण्याऽक्षयफलः TA Wat ध्रमं निवाधत ९७ इति मानवे धम शास्ते भूगुभोक्तायां संहितायां षष्ठोऽध्यायः चतुविघो धर्मर्चातुराश्रम्यम्‌ बाह्मपस्य सवेमेतद्विदितम्‌ ag "एवं गृहाश्रमे सत्वा विभ्रिवत्त्रातको द्विनः इति द्विजग्रहणमुपक्रमे श्रतम तस्य चानुपजातविरोधित्वातत्रैवर्णिं का्थिता feta) श्रतश्चेदं वब्राह्मणप्रहशं त्रैव्यिक- प्रदशीना्थमेव युक्तम्‌| यद्येकव।क्यतोपक्रमेपदंहारयोन स्यात्‌ तदा नैवं स्यात्‌ TH- वाक्यत्वे तु बलवदुपक्रमाथः शक्यः प्रतिपत्तुम्‌, |

wea: ] मनुस्मृतिः | ५३३

कृत्छवाक्यपर्याले चनया asa: निश्चीयते ¦ भतो frag त्राह्यणपरतयेप संहवैग्यम्‌ ग्रस्त ब्राह्यणस्य द्विजातित्वम, तु सर्वेषु द्विजातिषु ब्राह्मण्यम्‌ ब्च्रापि द्विजशब्दार्ये संभरति नान्वयिनि waar न्याय्या |

“तथा महाभारते yet aq aaa: श्रूयन्ते शुश्रूषा छृतक्रस्यस्येति' उपक्रम्य ‘errata विदिताः aa वजंयिखा निरामिषम्‌', पारित्राज्यमित्यथैः »

नैवं तस्यायमथैः, (सवं sam कन्याः | fae श॒श्रुषया (पत्यासपादनेन घर्वाश्रमफलं aaa’ | द्विजातीन्‌ शुश्रूषमाणे Meta सर्ाश्रमफलं लभते, परित्राजक- फलं Art वजेयित्वा |

Bal व्राह्मणधमे एव चातुराश्रम्यमिति सिद्धम | eo

इति श्रीभटहमेधातिथिविरचिते agar पष्टोऽध्यायः

& | ~ MST ITU |

6 oe 8 & he IBRARY “5

ए. ~

* CALCUTTA

: Siz nine Por unit of 96 16, Contents, or 100 pages

Demy octavo ew. = Oriental text only ii .. Rs, 0-12-0

Text and translation, English notes, etc., mixed ; or translation only... + 1-0-0

Royal octavo Oriental text only ves ... ow 1-0-0 Text and translation, Mnglish notes,

etc., mixed; or translation only ... ,, 1-4-0

Quarto ... . = Oriental text only se ... + 2 0-0

Text and translation, English notes, etc., nixed ; or translation only... ,, 2-8-0

There are some exceptions to this scale, whioh in each case will be indicated in the 0611818. For the caleulation of prices, each part of a unit in excess of the 96 or 100 pages counts again as a full unit.

Single issues may be bought separately, but. three years after the completion of a work no complste sets are broken for the sale of loose com- ponent. parts.

Hach issue bears, besides 11s issue number, a fascicle number indicat= ing its place in the work and volume to which it belongs.

With the issue of this Notice all previous prices and price-lists are cancelled.

CALCUTTA,

ast January, 1932.

The publications or information about them are obtainable from the Asiatic Society of Bengal, No. 1, Park Street, Caleatta, or from the Society's Agents :—

Massrs. Luzac & Co., 46, treat Russell Street, London, W.-C.

M. PauL Grurnner, 13. Pie Jacob, Paris, VU

BUCHHANDLUNG (वम) HARRASSOWITZ, 14, Querstrasse, Leipzig.

MESSRs. THACKER, SPINK & Co., Lp. 3, Kspfanade, East, Calcutta.

Residents of १५८८५7८ shouid order from the Agents.

When ordering direct from the So: iety the following tiles should be obse.ved :—

Orders should be addressed to the Asiatic Society of Bengal and not to any Official by name or title.

All Cheques, Moncy Orders, et... should }> mude p. yable to ine Treasurer, Asiatic Society of Bengal.”

Orders for books should be accompanied by a full name and address, legibly written, and should be sent on a separate sheet of paper contzining no other communication.

In India, books are supplied by V.-P.P.

नाम ४८६५० ^

"नि

a A % LIAR ARY ५; > “४ "४ ओष्ट i eS GALCUTTA

tts cern weer ` `

& [

Society of Bengal, Calcutta, द्व of Bengal, Osloutta, and

ie ee SO Published by the Asiati Limited, Allahabad

printed by K. Mittra at The Indian Press,

See ee a = CALCUTTS |