< BIBLIOTHECA INDICA; A COLLECTION OF ORIENTAL WORKS PUBLISHED UNDER THE SUPERINTENDENCE OF THE ASIATIC SOCIETY OF BENGAL. THE MARCANDEYA PURANA EDITED BY REV. K. M. BANERJEA, SECOND PROFESSOR OF BISHOP'S COLLEGE MRMBER OF THE BOARD OF EXAMINERS, FORT-WILLIAM. श्रौमार्कण्डेयपराणं १ Calcutta; BISHOP’S COLLEGE PRESS, 1862, INTRODUCTION TO THE Mlarcandeva Purana. The M4rcandeya Purana of which a complete edition is now presented to the public may be considered under two divisions. The first is that in which the Rishi whose name it bears takes scarcely any part, the second is that in which he is the principal speaker. The former com- prises the first forty four chapters and extends to page 255, the latter consists of ninety three chapters, from the 45th to the 137th, with which the Pur4na concludes. It would appear that this Pur4na, if indeed it was the work of one person, originally comprised only that por- tion in which Marcandeya 18 the principal narrator. The section called Devi-Mdhdtmya, contained in what we have called the second division, was probably an interpolation, Marcandeya himself scarcely appearing in it. And the first division was afterwards prefixed with a view to in- troduce certain extraordinary characters, and new doc: trines, not contained in the original compilation. The two divisions, again, we may subdivide into five sections, allotting two to the first, and three to the second. [, 1. The first section, although it makes some refer- ence to Marcandeya, was really intended to propound the Bhégavata doctrine of the Supreme Being subsisting in « four farms, and to appease the Brahminical mind by the solution of certain moral difficulties presented in the ancient mythology of the Hindus. 2 INTRODUCTION TO THE Jaimini the disciple of Vy4sa comes to the Rishi M4r- candeya with a string of queries, or rather theological and moral problems, which he had not been able to solve for him- self, and which consequently very much disturbed his inqui- sitive mind. The /irst question was, Why, or how, was V4- sudeva, himself nirguna, or devoid of qualities, endued with humanity ? The second related to the polyandry in the case of Draupad{, Why, or how, did Krishn4, the daugh- ter of Drupada, become the common wife of the five sons of Pandu? The third had scarcely any pith in itself, though it no doubt represented a difficulty felt at the time by Vaishnava Brahmins. Why, or how, did the great Ba- ladeva who, be it known, was the second form of the Su- preme Divinity in Bh4gavata theology, expiate, by a pil- grimage, the sin of Brahmincide which he had committed under the influence of liquor? The fourth was still more insignificant. Why did the five sons of Draupadi meet with violent deaths, while yet unmarried and infants, as if they had no protectors ? When asked for a solution of these theological problems, MArcandeya told Jaimini he was about to engage in the celebration of certain religious solemnities, and had not the time to satisfy his friend’s curiosity. But as the questions appeared to possess some gravity, the Rishi referred the querist to certain oviparous sages, inhabiting one of the peaks of the Vindya mountains, and competent, fully, to remove the doubts which distracted the mind of Jaimini. This.reference to oviparous sages, however, served only to detain the Rishi M4rcandeya, the longer, from his contem- plated ceremonies,—longer, than the solution of the griginal ~ questions, as given in the sequel, could have done. Curious as Jaimini was on the theological points already mooted, he MARCANDEYA PURANA. 3 became still more inquisitive on the physical wonder, now disclosed by MéArcandeya. Birds endowed with the power of articulation and with the wisdom of learned sages ¡ In his eagerness to explain this wonder, M4rcan- deya forgot fora moment the call of his religious rites, and, without any more complaint on the score of time, entered into a long explanation from which it appeared that certain Brahmins had in a previous state of life, in- curred the wrath of their father, and were now passing their days as birds under parental malediction, tempered, however, by the merciful allowance of articulation, and a large addition of transcendental knowledge. Jaimini went to these learned birds and proposed his questions. The winged Rishis, after an eloquent salu- tation to the Supreme V4sudeva, to Brahmé, and to I’s4- ha, proceeded to resolve his doubts. The salutation itself contains ideas and sentiments which appear to be foreign to the portion we have supposed to be the original M4rcan- deya Purdna. The first question, the most difficult of the four, the very question on which Sankarfchfirya and others have written volumes, is, by an adroit evasion, summarily disposed of in a few words, but: apparently to the querist’s satisfaction. ^ Nara means “water, as has been said by sages conversant with truth ; “it was originally his receptacle ; hence he is called N4- “réyana. The illustrious lord, the divine N4réyana, per- “vading every thing, lives, O Br&hmana, permeant in a “quadruple form. He is possessed, as well as devoid, of “attributes. His first form is inscrutable ; the wise (alone) “see it in its fairness. It is enclosed in a blaze of light, “and is the supreme object of contemplation with devotees. “ It is far, and it is near, and is known to be beyond the 4 ‘ INTRODUCTION TO THE “attributes. It 18 called VAsudeva and can be seen (only) “in the absence of egotism. Its shape and colour are not “real, they are fictitious. It 18 always pure, and the only “ form laudable. «५ His second form, called Sesha, supports from below “the earth with its head (or hood) ; it is designated as ‘composed of Tamas or the quality of darkness, and has ‘passed to the brute creation. His third form is active “and devoted to the preservation of creatures ; it 18 con- ८ 8146760 as mainly of the quality of goodness, and 18 the “instituter of virtue. His fourth form, abiding in water, ५ 1168 on a serpent as its bed ; its attribute 18 passion, and ‘it always creates. “The third form of Hari, which is constantly employed ८ 10 the conservation of creatures, always preserves virtue ८ 00 the earth. It destroys the haughty Asuras, the ex- “ terminaters of virtue, and protects the gods and holy ‘‘men who are intent on the maintenance of righteous- ‘ness. Whensoever, O Jaimini, the depression of virtue ` “and the prevalence of vice take place, it creates itself. It ‘“‘became a Vardha, in former times, and repelled the “water with its face. The earth was rescued by a single “one of his tusks like lotus flowers ; it detroyed Hirany- “akasipu in the incarnation of Nrisinha. Viprachitti “and other demons his followers, were also destroyed. His “ other incarnations, such as the Dwarf, [cannot venture “to enumerate now. This, his recent incarnation was in ‘‘Mathuri. In this manner that form of goodness becomes “incarnate. It is designated Pradyumna and is given to ‘“‘the act of preservation. By VAsudeva’s will, it remains ८४ 01916 and human, as well as in the state of a brute, and ‘continually partakes of their several natures. MARCANDEYA PURANA. 3 “Thus have we told you why the Lord Vishnu, “though successful, assumed human forms: hear now the “ sequel thereof.” The feathered philosophers thus left the question exactly where it was. They simply repeated the dogma that V4- sudeva was both devoid and possessed of qualities, and that he was both nirguna and saguna. How the two characters could consist in the same _ individual,—and which was the very question that troubled the imagina- tion of Jaimini—they did not undertake to solve. The above description of the Supreme ४६8०५९९४ and his quadruple form shows that the seesion under review was composed by a disciple of the school of the Ndrada- pancha-rdtra, which propounds the same doctrine, and to which Sankarfch4rya has given an eleborate reply in his commentary on the Brahma Sttras. It involved a theory in theosophy of which no traces can be found in the second division of the Purana. The second question is also disposed of in a few words. Indra, the king of the gods, had on various occasions committed diverse atrocities, and had consequently lost portions of his personal energy, which had got into other divinities. ‘The five sons of 2410 प were no other than sons of himself and the other deities which had thus been per- vaded by his energy. The P4ndavas were therefore themselves pervaded by Indra’s personality, and their common wife Draupadi could not be guilty of polyandry, since she married but one personality of which her five hus- bands were only portions. The question and the answer only show that the Hindus were rather uncomfortable un- der the notion that there should be, in one of their most respected families, such a gross case of conjugal impropri- 6 | INTRODUCTION TO THE ety, and it is not at all improbable that the stringent rules, subsequently introduced, against the marriage of widows, were dictated by their feverish anxiety to prevent the possibility of an imitation of Draupadi{’s example, and to vindicate the purity of their moral code. The third question had but little significancy in itself, and could not call for an elaborate reply. Certainly nothing could possibly be urged in extenuation of a gross atrocity committed by one who personated the second form of the Supreme Brahma. SBalaréma felt he was placed in a delicate situation when his brother Krish- na was going to interfere in the domestic quarrel be- tween the Kurus and the Pandavas. He was unwilling, by siding with either party, to give umbrage to the other. He accordingly resolved to go on a pilgrimage and thereby avoid the difficulty of choosing his side in the unnatu- ral contest. But just on the eve of his departure, he indul- ged rather freely in spirituous liquor, and—‘‘when drunk he went to the luxuriant Raivata forest, holding by the hand the exhilarated Revati (his wife) resembling an Apsa- ras (in beauty). The intoxicated hero walked in the midst ofa number of women with unsteady steps, and saw the charming and most excellent great forest which was filled with fruits and flowers of all seasons, crowded with mon- keys, holy, and furnished with beds of lotus flowers, and pools of waters.” He went from forest to forest until he en- countered certain Brahmins who were reading the Vedas. The sacred fraternity, terrified at the sight of a strong man in a state of intoxication, provided for their safety by sooth- ing him with a courteous salutation. One of them, however, Siita by name, refused to prostrate himself before a drunkard, on which Balarama was so infuriated MARCANDEYA PURANA. 7 that he struck him dead on the spot. Such an atrocious Brahmincide filled the murderer himself with remorse. “Fie on anger, said he, fie on wine!” He accordingly undertook a pilgrimage to the Pratilom4 Saraswati with a view to expiate his guilt. | The fourth question gave the birds an opportunity of recounting the story of Harischandra, a king of the Solar race, who had been put to great trouble by the Rishi Viswamitra, The Viswe-devds, five in number, in- dignant at the hardships inflicted on the good king, heap- ed reproaches on the proud priest who had caused such sufferings. Brahmins are never forbearing when harshly spoken to. ViswdAmitra punished the insolence of the five gods by pronouncing a malediction to the effect that they should have to endure the disgrace of human existence on the earth. A Brahmin’s malediction strikes terror even into gods. The Vis'we-devas, accordingly, humbled by such a tremendous curse, entreated the Rishi to with- draw the anathema. But this was simply impossible, for a word, once uttered by a Brahmin, must have its fulfil- ment. Visw4&mitra so far consoled the terrified gods as to promise that, though condemned to live as men, they would be freed from the defilement of human matrimony. When therefore they were subsequently born of Drau- padi, they were suffered to fall in infancy as victims to an assassin’s barbarity. Thus were the problems solved which had distracted the mind of Jaimini. But he now propounded fresh questions, relating to the conception, preservation, and growth of animal life in the mother’s womb—and to the separation of body and soul at death. The experience of good and evil as the fruits of actions was also referred to, but 1४ was mixed up with the physical 8 | INTRODUCTION TO THE question why those fruits could not be consumed in the womb. The feathered sages considered these questions to be “immensely heavy,” and, without attempting any answers that might pretend to originality, bezan to recount a dialogue which once had taken place between a father and a son, both Brahmins, but the latter transcendentally wise, and therefore far superior to his parent. Here commences, in our opinion, the second section, for it introduces characters, and treats of subjects, altogether different from the first. In the conversation between father and son, we lose sight, almost completely, of Jaimini and his winged friends. The birds are indeed supposed to be the narrators, but there is no further notice either of them or of Jaimini until toward the end of the section, and then they reappear only to call in the hero of the next division. The first section ac- cordingly finds its completion at the end of chapter 9 page 73. - 2. The second section, although it introduces other inter- locuters, who at times long occupy our attention, professes to be a dialogue between the Brahmins just referred to. This conversation between father and son was occasioned by the former calling upon the latter to study the Vedas as became a young Brahmin. The boy declared he had no need of the Vedas. He was already perfected in knowledge. He knew all the previous stages of life through which he had passed. He had existed as a Brahmin, a Kshetriya, a Vaisya, and a Stidra, as a beast and a worm, as a deer anda bird, 88. & king’s cour- tier and a king’s enemy. He had experienced servitude as well as lordliness, he had killed many and had in turn MARCANDEYA PURANA. 9 been killed by many. ^^ Therefore, said he, to me, already grown wise, of what use are the Vedas? ”(p 75) The father was struck by his son’s wisdom and asked him various questions which the boy readily undertook to answer. He treated of physics, morals, and theology. “The corporeal air, or gas, called uddna, determines up- ward.”—“* पि who has distributed food with a pure mind is then (at the time of death) gratified even without food. He that has not spoken untruth, nor caused a breach of amity, the faithful believer, meets a happy death. Those who have been intent on the worship of gods and Brahmins, the fair, the charitable, and the shamefaced, die happily.” ‘Those who have not given away water, nor distributed food, endure, on the approach of death, burning thirst and hunger.” A terrific description follows of the pangs and sufferings of wicked and irreligious men inflicted by the officers of Yama. The false witness, or perjurer, has his portion in a hell called Raurava. ‘There a hole is dug to the depth of a man’s knee for sixteen thousand miles. It is filled up with burning coals to the level of the ground. The officers of Yama cast the wicked man on that ground, thus. blazing with fire. Scorched and burnt by the terrific flames, the wretched man has no rest, but runs frantic over the place, the soles of his feet being atevery step scalded and bruised. Day and night he thus goes on, alternately setting and taking off his feet. When he has gone over eight thousand miles in this way, he is released from the torment, but only to enter another infernal region for the purging of his sins.” After these sufferings he 18 allowed once more to experience terres- trial life. But he has to begin as a worm, an insect, a cricket, or 2 musquito, and rises gradually to be an ox b 10 INTRODUCTION TO THE ora horse. If he attains afterwards to the state of hu- manity, he commences career humpbacked, deformed, or a dwarf, is then promoted to the condition of a Chandala or Pukkasha, and may at last become a Sidra, a Vaisya, or a Kshetriya,—and perhaps ultimately a Brahmin. It is remarkable that the Sidra is here classed with the Vaisya and Kshetriya, and the Brabmin distinguished by a broad line from all three. In the primitive age of Brah- minism, the priests, warriors, and merchants were classed together as the three regenerate classes, and the S’tdras were far distanced from them all as serfs. It is compara- tively in recent times that the Stidras rose to consequence and importance, and began to be classed with the Vaisyas and Kshetriyas, while the Brahmins were further distanced from the two intermediate orders by reason of the latter not caring for privileges which once had exeited the ambi- tion of a Viswamitra and a Janaka. The description of the enjoyments of those who practise virtue is equally graphic with that of the sufferings of the wicked. They are regaled with the songs af Gandharyas and the dances of Apsarases, and are conducted in chariots amid the sweet sounds of anklets, adorned with sparkling necklaces and garlands. And after these enjoyments when they return to this land of the living, they are born in one of the superior castes lhe all-sapient boy goes on describing other scenes of torment where specific crimes meet with specific pun- ishments. He introduces, among other interlocuters, an officer of Yama himself, who gives fearful details of his master’s penal code. ‘Those who have looked on their neighbours’ wives with an eyil eye, or have cast ava- riciqus glances on their neighbours’ goods, have their eyes MARCANDEYA PURANA. 11 plucked from their sockets by birds with bills as hard as thunderbolts.” This pain is not once inflicted for all, for directly one pair of optics is thus wrenched away, ano- ther is immediately produced to undergo the same torment. This process of torture continues “‘as many thousands of years as were the winks of the sinner’s eyelids, while com- mittig the crime for which heis punished.” Those, again, “ who either gave or instigated instruction of wicked Sés- tras, those who contradicted the (true) sastras, or uttered wicked words, who reviled the Vedas or the gods, Brah- mins or their gurus, have their tongues plucked away (by the birds mentioned before) .and reproduced (for the continuance of the torture).” Some crimes are punished by sawing, others by splitting the body in two, others again by splitting the tongue. The descmptions are terrific, and, in many cases, shockingly indelicate. This little hero of a Brahmin goes on instructing his father until the end of the 44th chapter (p 254) when he disappears, and Jaimini acknowledges his obligations to his winged friends for the edification he had received by the recital. And now Jaimini propounds other questions again. . ^ How was this world with its moveables and immovea- bles created? How again at the dissolution they all pass away. Whence were the gods, Rishis, fathers, and other creatures produced?” He inquires into chronology, geo- graphy and history-—the duration of manwantaras and kalpas,—the earth, its dimensions, and the mountains rivers and forests on its surface,-—the upper and the lower worlds, together with “ the motions of the sun, moon, stars planets, and other luminaries.” The birds, all-sapient as they were, felt’ the weight of 12 INTRODUCTION TO THE these questions to be unusually heavy, perhaps still more so than the second set that Jaimini had proposed. Geo- graphy, astronomy, chronology were all involved in them. They did not however shrink from an answer. They told the querist that the great Rishi MArcandeya had on a previous occasion unfolded to one Kraushtuki the very mysteries which Jaimini was desirous of learning. They did not refer him back to M4rcandeya who had originally sent him to them, but offered to relate all that the latter had spoken, Thus was introduced as an inter- locuter the Rishi from whom the Pur4na derived its name. In the first forty four chapters M4rcandeya bears scarcely any part in the acts of this Puréna. He comes in pro- perly at the forty-fifth chapter, and, notwithstanding the episode of the Devi-M4hatmya, continues the principal speaker to the end of the book. Indeed the birds who in- troduced him disappear altogether after this. We hear nothing of them or of Jaimini when MéArcandeya has once begun his narration, as far at least as the Gaudiya manuscripts are concerned. This narration forms, in our opinion, another section in which commences the second division of the work. II, 3. M4rcandeya begins with Brahm4 himself, the first-born among the gods. “ As soon as Brahmé of inysterious origin was produced, this ए पा] and the Vedas issued from his heads. The great Rishis compiled many Purdna-sanhitds. Sections of the Vedas were also made by them a thousand fold.” MArcandeya then makes his salutation to Brahmé before he enters in detail on the subject of Kraushtuki’s inquiry. This salutation differs in one essential respect MARCANDEYA PURANA. 13 from that of the first section. The principal god saluted by the birds was VAsudeva. That divinity is not recog- nized at all in this invocation. Itis addressed to “the uncreated and indestructible origin and support of the universe, the upholder of the world with its moveables and immoveables, to Brahm4, the primeval purusha.” Brahmi alone is here addressed, plainly showing that the sections preceding were composed, or at least recast, ata later period, when the doctrine of the supreme V4sudeva was introduced. The solemn invocation at the commencement of the section isa further proof of this division having originally been considered as complete in itself. The account of the creation given in this Pur&na is, like that of most others, highly tinctured with the S4nkhya theory of Prakriti. ‘The Pradhdna, or chief cause, is called Invisible; it is the same which the great Rishis have styled the subtle and eternal prakriti, both an entity and a mon-entity. It is true, indestructible, undecaying, incomprehensible, and independent or devoid of other sup- port. It is destitute of smell, colour, taste, sound, and feel- ing. It is the origin of the world, without beginning and without end, itself composed of the three Gunas, and in- scrutable. It existed before Brahmé. After the general dissolution, the world was formed by it. In consequence of the equableness of the gunas, of the intelligent one pre- siding over it, of the production of the gunas again at the creation, the wonderful element pradh4na contains the ma- hén or great principle.” This theory of the creation is manifestly based on the SAnkhya philosophy and almost in- volves the very atheism of Kapila. The whole is traced to prakriti or nature. The process of creation is also in accor- dance with that system. From Prakriti, otherwise called 14 | INTRODUCTION TO THE pradhana, we have the Mahat; from mahat, Ahanké4ra ; from ahankara, the five tanmatras, and the five elements. From the same ahankéra, again, proceed the understanding and the senses. From these products of nature proceeds “an egg which gradually increases like a water bubble.” 1४ is the great egg of the creation, lying in water. ‘In that priékrita or natural egg, the intelligent one called Brahm& #¢rows. He is the first embodied person, he is called purusha. He is the original creator of all things, subsisting in the beginning.” ‘In that egg remained the whole universe, with gods, demons, and men, continents, moun- tains, oceans, and luminaries.” = ' MA4rcandeya further explains the process of creation : ८ When the whole of this universe finds its dissolution in prakriti, it is called by the learned a resolution in nature. The Invisible subsisting then by itself, and the development being then re-enveloped, prakriti and purusha remain in their own proper states. Then the qualities of darkness and goodness continue in a state of equability, neither in excess nor in deficiency. As oilsubsists in the sesamum, or butter in milk, so does the quality of activity in darkness and in goodness. As many as are the days of Brahmé, that is two parirdhas,* so many are the days of the su- preme Lord, and of such duration also is his night in the state of dissolution. But the incomprehensible Supreme Spirit, the cause of all things, subsisting before the uni- verse, himself without beginning, “awaking at the com- mencement of his day, he, the Lord of the world, the great God, quickly entering Prakriti and Purusha, excited them by means of his great yoga, or contemplation. As * 2000000000000000000, MARCANDEYA PURANA. 15 exhilaration in the case of young women, as the vernal breeze of Vais4kha, when once entered, tends to excitement, so is that incarnation of yoga. On Pradh&na being excited, the divinity styled Brahm4 is produced in the egg as already related to you. He, the lord of Prakriti, is the original exciter, he is also himself excited. He remains as Prad- hana by contraction and expansion. That origin of the world being produced, though himself without qualities, yet partaking of the quality of passion, is moved to the act of creation, subsisting as Brahm&. Having, as Brahmé, created the world, he obtains an excess of the quality of goodness, and, becoming Vishnu, maintains the universe in justice. And at last the quality of darkness becoming excessive, he becomes Rudra, and having drawn in (i. e. destroyed) the whole universe of three worlds, lies down, endowed with the three qualities, and yet devoid of them. As first expanding, then maintaining, then again destroy- ing, he obtains successively the names of Brahm4, Vishnu, and I’sa. As Brahmi he creates the world, as Rudra he destroys, as Vishnu he is inactive. These are the three states of the Self-existent.” We cannot help noticing in this place the dignity im- parted to the work under review. Itis classed in the same category with the Vedas, and described as an immedi, ate product from Brahm4’s mouth. Although a Purdna, it is not attributed to Vy4sa, whom other SAstras consider as the author of all works bearing that title. The Mar- candeya however does not acknowledge him as its com- poser, editor, or compiler. It claims equal honor in this respect with the Vedas themselves. Professor Wilson says in the Preface to his translation of the Vishnu Purdna: “The Puranas are uniformly 16 INTRODUCTION TO THE ‘stated to be eighteen in number. It is said that there “are also eighteen Upa-purdnas, or minor Purdnas; but ‘‘the names of only a few of these are specified in the “least exceptionable authorities, and the greater number “of the works is not procurable. With regard to the ‘eighteen Purdnas, there is a peculiarity in their specifica- ‘tion, which is proof of an interference with the integrity ८१ 0 the text, in some of them at least; for each of them “specifies the names of the whole eighteen. Now the “list could not have been complete whilst the work that ०५ gives it was unfinished, and in one only therefore, the ‘‘last of the series, have we a right to look for it. pide - AAA उवाच | waa द्रोखतनयाः पक्षिणो न्नानिनोऽभवन्‌ | वसन्ति चले far तानपाख च पच्छ च॥९॥ दत्युषे वचनं खुत्वा माकण्डेयस्य जमिनिः | जगाम विन्ध्यश्िखरं यच ते धमपरछिणः ॥ २॥ तन्रगासन्रभतञ्च शुश्राव पठतां ध्वनिं | आत्वा च विस्मवयाविष्टखिन्तयामास जमिनिः ॥ ३॥ स्थानसौष्ठवसम्पन्नं जितश्वासमविशमं | विस्पष्टमपदोषश्च पवयते दिजस तमेः ॥ ४ ॥ वियोनिमपि 'संप्राप्तानेताग्ुनिकुमारकान्‌ | चिचमेतदहं मन्ये न जाति सरस्वती ५ ५ ॥ बन्धुवगस्तथा मिचं यच्ेष्टमपरं Te । त्यक्ता गच्छति तत्‌ सव्वश्न जहाति सरस्वती ॥ € ५ दूति सश्डिन्तयन्नेव विवेश गिरिकन्दर | प्रविश्य च ददर्णसौ शलापटूगतान्‌ दिजान्‌ ॥ ७ ॥ चतुर्थौ ऽध्यायः ॥ पठतस्तान्‌ समालोक्य सुखदोषविवजितान्‌। सोऽथ शोकेन CTY सव्वीनेवाभ्यभाषत ॥ ८ a aaa वो दिजश्रेष्ठा जेमिनिं at निबोधत | व्यासरिष्यमनुप्राप्तं भवतां दशनोत्सकं ॥ € ॥ मन्युनं खलु RAAT यत्‌ पिचातीवमन्युना | शप्ताः खगत्वमापन्नाः सव्वंथा दिष्टमेव तत्‌ ॥ १०॥ स्फोतद्रव्ये कुले केचिञाताः किल मनस्िनः | द्रव्यनाशे दिजेन््रास्ते शबरेण सुसान्त्विताः ॥ ११॥ दत्वा याचन्ति पुर्षा इत्वा वध्यन्ति चापरे | पातयित्वा च पात्यन्ते त रव तपसः BATT ॥ १२ ॥ wage सवहशो विपरीतं तथा मया | भावाभावसमुष्छेदेरजल्ं व्याकुलं अगत्‌ WLS इति संचिन्त्य मनसा न शोकं कलमडथ | WAS फलमेतावच्छोकषहषरधुष्यता ॥ १४ ॥ ततस्ते Safa सव्व पायार््याभ्यामपजयन्‌ | WATS पप्रच्छुः प्रखिपत्य महामनिं+ १५॥ अथो चुः खगमाः सव्व व्यासशिष्यं तपोनिधि | सुखोपविष्टं fara पच्चानिलइतङ्मं ॥ १६ ॥ पलि ऊचुः रद्य नः सफल जन्म जोविंतश्च सजीवितं। यत्‌ पश्यामः ULAR तव पादाम्बखदयं ॥ १७॥ पिकृकोपाभ्रिर्डतो यो नो Sey वन्ते | ९२ २४ माकष्डेब परां | सोऽद्य शन्तिं गतो विप्र यष्मद्‌ शनवारिणा ॥ १८ ॥ कचित्ते कुशलं ब्रह्मन्नाखम सगपरक्िष | इच्तेष्वथ लतागस्छमत्वकसारदणजातिष ॥ १९ ti अथवा Adee हि सम्बगस्माभिराहतेः | भवता सङ्गमो येषां तेषामकुशलं कुतः ॥ २०॥ प्रसादश्च FASTA ब्रद्यागमनकारणं | देवानामिव संसर्गं भवतोऽभ्युदयो महान्‌! केनासद्धाग्यगुरुणा आनौतो दृष्टिगोचर ॥ Vet जेमिनिरवाच | श्रूयतां fears लाः कारणं येन कन्दरं । विन्ध्वस्येहागतौ रम्यं रेवाषारिकणोधितं। सन्देशान्‌ भारते शस्त्रे तान्‌ प्रष्टु गतवानहहं ॥ २२ ॥ ` माकण्डेयं महात्मानं TST गु कुलो दं | तमह पृष्टवान्‌ प्राप्य सन्दहान्‌ भारत प्रति ॥ २३॥ a Wel मया प्राह सन्ति विन्धे महाचले | PUTS महात्मानस्ते वच्छन्त्यथेविस्तरं ॥ २४॥ तदाक्यचोदितश्चेममागतोऽदं महागिरिं | तत्‌ खणुभ्वमशेषेण खुत्वा व्याखयातुमहंय ॥ २५ ॥ परिय Su ॥ विषये सति वच्छयामो निविंशङ्कः caper तत्‌। कथं तन्न वदिष्यामो Tere द्विगोचर ॥ २६ ॥ चतुष्वेपि fe वेदेष धमशस्त्ेष चेव हि | चतुर्थोऽध्यायः ॥ RY समस्तेषु तथाङ्गषु यज्चान्यद्ेदसब्सितं ॥ २७ ॥ रतेषु गोचरोऽस्माकं बुडधब्रो ्लसत्तम | प्रतिन्नान्तु समावोढु तथापि न हि शक्रुमः ॥ २८॥ तसपाददस् विश्रब्धं सन्दिग्धं afe भारते | वच्छामस्तव VAN न खेन्मोो भविष्यति ॥ २९ ॥ जमिनिखवाच । सन्दिग्धानीह वस्तूनि भारतं प्रति यानि मे। शृणुध्वममलास्तानि FAT व्यास्यातुमदथ ॥ ३०५ कस्मान्मानुषतां प्राप्नो निगुंणोऽपि wares: | वासुदेवोऽखिलाधारः संव्वकार णकारणं ॥ २२ ॥ AMY WSOP AAR सा द्रुपदात्मजा | पश्चानां महिषो AAT सुमान संशयः ॥ BQ ॥ भेषजं ब्रह्महत्याया बलदेवो महाबलः | तीषेयाजाप्रसङ्गेन कस्मा ञ्चक्रे हलायुधः ॥ २२ ॥ ` कथञ्च द्रौपदेयास्तेऽकतदारा महारथाः | पारूडनाथा महात्मानो बधमापुरनाथवत्‌ ॥ BB ॥ Wy सव्व कथ्यतां मे सन्दिग्धं भारतं प्रति! क्तार्थ ऽः सुखं येन गच्छेयं निजमाखरमं ॥ २५ ॥ परिय ऊचुः | area सुरेशाय विष्णवे प्रभविष्णवे । पुश्षायाप्रमेयाय शाश्रतायाव्ययाय च ॥ २६ ॥ चतुख्धहात्मने तस्मे चिगुखायागुखाय च । a: २६९ ATRL पराबं । वरिष्ठाय गरिष्ठाय वरेख्यायाशताय ख ॥ ३७ ॥ यस्मादणुतरन्रास्ति यस्मान्नास्ति THUT | येन विश्वमिदं व्थाप्तमजेन जगदादिना ॥ ३८ ॥ भ्राविभीवतिरोभावदहष्टाटष्टविलक्षशं | वदन्ति यत्‌ खष्टमिदं तथेवान्ते च संहतं ॥ ३€ ॥ ब्रह्मणे चादिदवाय नमस्कत्य समाधिना | ऋ कसा मान्युद्धिरन्वक्रयः पनाति ATT ॥ ४० ॥ प्रणिपत्य तथेशानमेकबाशविनिजितेः यस्यासर गशेयश्ना विलप्यन्ते न यजञ्चिनां ॥ ४१ ॥ VARIA मतं Ae व्यासस्यादतकमखः | येन भारतमुदिश्य धमाद्याः प्रकटौकताः ॥ BR I SUA नारा इति प्रोक्ता सनिभिस्तत्वदशिभिः। WIT तस्य ताः पव्यं तेन नारायणः स्मतः ॥ ४३ ॥ स देवो भगवान्‌ सव्व व्याप्य नारायणो विभः चतुधा संस्थितो बह्मन्‌ सगुणो निगुणस्तथा ॥ ४४ ॥ रका मृत्तिरनिर्देश्या शु कां पश्यन्ति तां बुधाः । व्वालामालोपरडाङ्गो निष्ठा सा योगिनां परा ॥ ४५ § दूरस्था चान्तिकस्था ख विक्नेया सा गणातिगा | वास॒देवाभिधानोऽसौ निमेमत्वेन दश्यते ॥ ४६ ॥ रू पवर्स्यादयस्तस्या न भावाः कल्यनामयाः | WAI सा सदा शुद्धा सुप्रतिष्टेकरूपिणो ॥ ४७॥ ` दितीया एथिवीं aut शेषाख्या धारयत्यधः | चतुर्थ sw: ॥ ७ तामसी सा समाख्याता fret समुपाश्रिता॥ ४८ ॥ तृतीया कमं कुरूते प्रजापालनतत्यरा | सत्वोद्रिक्षा तु सा Bar धमेसंस्थानकारिखी ॥ ४ ॥ SOA जलमध्यस्था शेते पन्नगतल्यगा | THAT गुखः सगे सा करोति सदेव हि ॥ Yo ॥ या ठृतीया इरेर्म्तिः प्रजापालनतत्परा | सा तु धमव्यवस्थानं करोति नियतं सुवि॥ ५१॥ प्रोडतानसरान्‌ दन्ति पमविच्छल्तिकारिणः। पाति दवान्‌ सतश्चान्यान्‌ धमरच्ापरायणान्‌॥ ४५२ I यदा यदा fe uae म्लानिभेवति अमिन, अभ्यत्धानमधमस्य तदात्मानं खजत्यसौ ॥ ५२ ॥ भूत्वा पुरा AUT Tear निरस्य च । रकया SHAM नलिनीव वसुन्धरा ॥ Ws | क्रत्वा afiweos हिरण्य कशिपुतः | विप्रचित्तिमुखा्ान्धे दानवा विनिपातिताः ॥ ५५ ॥ वामनादीं AAT ARTA ATT ATE | अवता रांख तस्येह माथुरः साम्प्रतं त्वयं ॥ ५६ ॥ दति सा सात्विकी मुत्तिरवतारान्‌ करोति वे, प्र्यम्नेति चसा स्याता रक्षाकमख्यवस्थिता ॥ ५७॥ देवत्वेऽथ मनुष्यत्वे freien च संस्थिता । Dalia AANA वासदेवेश्छया सदा ॥ ५८ ॥ इत्येतत्ते समाख्यातं करतरूत्योऽपि gary: ३. AST परां | मानुषत्वं गतो विष्णः शणुष्वास्यो चरं पुनः ॥ ५९ + इति माकेद्धेयपराये चतुद ्ावतार, ॥ 8 ॥ पञ्चमोऽध्यायः ॥ 2 E> पच्िण ऊचः॥ EUG इते TS AWA तेजसः | ब्रह्महत्याभिभ तस्य परा हानिरजायत ॥ १ ॥ aaa प्रविवेशाथ शक्रतेजोऽपचारतः | निस्तेजाश्चामवच्छक्रोधम तेजसि निगेते ॥ ₹॥ ततः Te हतं शरुत्वा तष्टा He: प्रजापतिः | WIIG जटामेकामिदं वचनमत्रवीत्‌ ॥ ३ | अद्य पश्यन्त मे Nez चयो लोकाः सदेवताः स च पश्यतु दुबुदबरह्यहा पाकशासनः ॥ ४ । स्वकमाभिरतो येन मत्सुतो विनिपातितः | LPR ATCT ATHY जुहाव तां ॥ ५ । ततो टचः ATR ज्वालामाली मष्ासरः | महाकायो महादं द्रो भिन्राष्ञनचयप्रभः॥ ई ॥ इन्द्र श्चुरमेयात्मा त्वष्टूतेजोऽपष्ट हितः अहन्यहनि सोऽवन्वंदिषपातं महाबलः ॥ ७ ॥ बधाय चात्मनो SET TW शक्रो महासर । प्रेषयामास सप्तर्षान्‌ सन्धिमिश्छन्‌ भयातुरः ॥ ८ ॥ पञ्चमोऽध्यायः | सख्यश्चक्रस्ततस्तस्य TAU समया स्तथा | ऋषयः प्रीतमनसः सव्वभ्‌ तहिते रताः ॥ € ॥ समयस्थितिमुह्लक्य यदा शक्रेण घातितः | ठचो हत्धाभिभूतस्य तदा बलम शीग्येत ॥ १० ॥ तच्छक देदविभरष्टं बलं माङ्तमाविशत्‌ | सव्वेव्यापिनमव्यक्तं बलस्थेवाधिदे वतं ॥ ११ ॥ BUSI यदा शक्रो गोतमं रूपमाख्ितः। धषंयामास देषेद्रस्तदा रूपमहीयत ॥ १२॥ अङ्गप्रत्यङ्गलावसख्य यदतीवमनोरमं | विषाय दृष्टं देवेन्द्रं नासत्यावगमन्षतः ॥ १३॥ धमण तेजसा TM बलदहीनमरूपिरं | WAT सुरेशं दे तेयास्तज्जये WHAT ॥ १४॥ राज्नामद्विक्ृवीय्यौ णां देवेन्द्रं विजिगीषवः FSSC CAM अजायन्त महामुने ॥ १५ ॥ Saray कालस्य धरणी भारपीडिता | जगाम मेरुशिखरं सदो यच दिवौकसां ॥ १६ । तेषां सा कथयामास भरिभारावपीडिता | SAMAACAT A खेदकारणमात्मनः ॥ १७॥ रते भवद्विरसुरा निहताः एयुलो जसः | ते सव्व मानुषे लोके जाता AY wera ॥ ex ॥ अच्चो दिए्योहि वह्लासद्वारात्ता ब्रजाम्यथः | तथा Heel Pea यथा शन्तिभवेन्मम ॥ १९ ॥ 30 माकंणेम पुराश ॥ Ufea ऊचुः ॥ तेजोभागेस्ततो देवा अवतेर्दिवो मरही । प्रजानामुपकारा्थे भूभारहरणाय च ॥ २० ॥ यदिन््रदे शजं तेजस्तम्ुमोच स्वयं दषः | कुन्त्यां जातो महातेजास्ततो राजा युधिष्ठिरः ॥ २१ ॥ नलं मुमोच पवनस्ततो भीमो व्यजायत | छक वी यौ खंतखचैव जन्ते पार्थो धनच्ञयः ॥ २२ ॥ उत्पन्नौ यमजो माद्रयां श्करूपो महाद्युती | TIT भगवानित्यमवतीखः LAAT: ॥ २३ ॥ तस्योत्न्ना महाभागा Tal RMT इताशनात्‌ ॥ २४ ॥ शक्रस्येकस्य सा Tat छष्णा नान्यस्य कस्यचित्‌ योगीश्वराः शरीराणि कुव्वंन्ति बह लान्यपि ॥ २५ ॥ पश्बानामेकपन्नीत्वमित्येतत्‌ कथितं तव | श्रयतां बलदेवोऽपि यथा यातः सरस्वतों ॥ २६ ॥ इति माकष्डेयपु राये उग्र विक्रिया ॥ ५। RAMA ARO RAR RAR ASIST: ॥ "ग - Ge परिय Sy ॥ रामः Ure परां प्रीतिं जात्वा क्रष्णस्य लाङ्गली | चिन्तयामास बहधा किं कृतं सक्तं भवेत्‌ ॥ १ ॥ TSTSUTT: | 34 wert fe विना नाहं यास्ये दुर्ग्योधनान्तिकं | पाण्डवान्‌ वा समाश्रित्य कथं द्ग्योधनं AT ॥ २ ॥ saat तथा शिष्यं घातयिष्ये नरेश्ठरं | Tea पाथं यास्यामि नापि दूर्योधनं aT wk MTA Aaa as तावदात्मानमात्मना | कुरूणां पाण्डवानाञ्च यावदन्ताय कल्यते ॥ ४ ॥ Tare हृषीकंशं पाथेदुर्योधनावपि | जगाम दारां wiht: खसेन्यपरिवारितः ५॥५॥ गत्वा दारवर्ती रामो इष्टपष्टजनाकुलां | श्वोगन्तव्येषु तीर्थेषु पपौ पानं इलायुधः ws ॥ पोतपानो जगामाथ रेवतोद्यानखडिमत्‌। te War समदां रेवतौमष्षरोपमां ॥ ७ ॥ सीकदम्बकमध्यस्थो ययो मन्तः पदा VIA ददश च वनं वीरो रमणीयमनु्तमं ॥ ८ ॥ सव्वतुफलयपुष्याखं शाखाखूगगणाकुलं । पश्यं पद्मवनोपेतं सपल्वलमहावनं ॥ ९ ॥ स श्वन्‌ प्री तिजननान्‌ बह्कन्मद कलान्‌ शुभान्‌ | FCAT समधरान्‌ शब्दान्‌ खगम्‌खेरितान्‌ ॥ १०॥ सव्वन्तृफलभा राच्यान्‌ ASARGA STN | अपश्यत्‌ पादपा स्तच विहगेरनुनादितान्‌ ॥ ११॥ भस्रानास्रातकान्‌ भव्यान्‌ नारि कलान्‌ सतिन्दकान्‌ | आबिल्वकांस्तथा जीरान्‌ दाडिमान्‌ बोजपरकान्‌ ॥१२॥ २२ AUST पुरां । पनसान्‌ लकुषान्‌ मोचान्‌ नीपांातिमनोशरान्‌ | पारावतां कङ्कोलान्‌ नलिनानम्ल्ञवेतसान्‌ ॥ १३ ॥ भनज्लञातकानामलकांसिन्दकांख महाफलान्‌ | CHIT करमदांख इरीतकविभीतकान्‌ ॥ १४ ॥ रतानन्यां T तर्न्‌ ददशं यदुनन्दनः | तथेवाशेकपुन्नागकंतकौवकुसान्थं ॥ १५ ॥ QUART VITA कशिकारान्‌ समालतीन्‌। पारिजातान्‌ कोविदारान्‌ मन्दारान्‌ बद्‌ रांस्तथा ॥ १६॥ पाटलान्‌ पुष्पितान्‌ रम्यान्‌ देवदार मांस्तथा-। सालास्तालांस्तमालांश्च किंशुकान्‌ TAT वरान्‌ ॥१७॥ चकोरः MATHS अङ्गराओस्तथा शुकः | कोकिले: कलविङ्क हारीते्जीं वजीवकेः ॥ १८ | प्रियपुज्ेश्चातकेञ्च तथान्येविविधेः खगः | ओचरम्यं सुमधुरं कूजद्धिशाप्यधिष्ठितं ॥ १९॥ सरांसि च मनोन्नानि प्रसन्नसलिलानि च। FAS: पण्डरोकंश्च तथा नीलोत्पलैः शुभः ॥ २० कद्ारः कमलेश्चापि ज्राचितानि समन्ततः। कादम्बेक्रवाकेख तथेव जलकुक्करेः ॥ २१॥ कारण्डवेः FARA: कूममंह्ुभिरेव ख | रभिशान्येश्च कौसखौनि समन्ताज्जलब्वारिभिः ॥ २२॥ Rata वनं शौ रिर्वीशमाणो मनोरमं | जगामानुगतः स््रोभिलेताण्हमनु समं ॥ २२ । वरोऽध्यावः ॥ २२ स ददशे दिजांस्तज वेदवेदाङ्गपारगाम्‌ | कोशिकान्‌ भागवां शेव भारद्ाजान्‌ सगोतमान्‌ ॥ २४ ॥ विविधेषु च सभ्भूतान्‌ वंशेषु दिजसत्षमान्‌ | कथाश्रवणखबद्ोत्कानुपविष्टान्मशत्स च ॥ २५ ॥ छष्णाजिनोत्तरीयेष्‌ कुशेष ख agree ख | सूतश्च तेषां मध्यस्थं कथयानं कथाः शुभाः ॥ २६ ॥ पौराणिकीः सुरर्षीखामाद्यानां चरिताश्रयाः इष्टा रामं FAH: सव्व मधपानाङूगेक्षण ॥ २७ ॥ मत्चोऽयमिति AMAT: समुत्तस्थख्वरान्विताः जयन्तो CANTATA तं सूतवं शजं ॥ २८ I ततः कोधसमाविष्टो इली सूतं महाबलः | निजघान विदत्ताक्षः छ्षोभिताशेषद्‌ा नवः ॥ २८ ॥ अध्यास्यति पदं ara तस्मिन्‌ aa निपातिवते। निष्कृन्तासते दिजाः सव्वं वनात्‌ छष्णाजिनाम्बराः॥ ३०॥ अवधूतं तथात्मानं मन्यमानो इलायुधः | चिन्तयामास Tawa पापमिदं छतं ॥ ३१ ॥ ब्राह्यं स्थानं गतो Be यत्‌ सतोविनिपातितः। तथा हीमे दिजाः सव्व मामवेश्य विनिगंताः ॥ ३२॥ शरीरस्य च मे गन्धो लोहस्येवासुखावष्टः आत्मानन्दावगच्छामि Teles कुत्सितं ॥ ३३ ॥ fiona तथा मद्यमतिमानमभीर्तां। येराविष्टेन सुमम्भया पापमिदं शतं ॥ ३४ ॥ ; 33 AST पुरायं ॥ तत्क्षयार्थँ चरिष्यामि वरतं इादशवार्षिकं | सखकमेस्यापनं कुष्वन्‌ प्रायशचित्तमनु मं ॥ २५ ॥ अध येयं समारब्धा तीथंयाजा मयाधुना | एतामेव प्रयास्यामि प्रतिलोमां सरसख्र्ती ॥ ३६ ॥ Bal जगाम रामोऽसौ प्रतिलोमां सरसखर्तीं | ततः परं शणुष्वेमं पाण्डवेयकथाश्रयं \ ३७ ॥ इति मार्षद्धेवपुराये बशदेवब्रह्मइत्या । ¶ | a telat सत्तमोऽध्यायः ॥ ~क Qa धमपरिब Ser | इरिशन्द्रेति ustedes प॒रा । धमौत्मा एथिवीपालः VATA ATT ॥ १ ॥ म दुभिक्षंन च व्याधि्नाकालशमरणं खशां | नाधमं रुचयः पौ रास्तस्मिन्‌ शसति पार्थिवे ॥ २ ॥ बभूवुने TATA धनवीग्धतपोमदेः। नाजायन्त स्ियश्चेव काशिदप्राप्तयौ वनाः ॥ ३॥ स कदाचिन्महाबाहुरर ण्येऽनुसरन्‌ खगं । शुश्राव wena चायस्वेति च योषितां ॥ 8 ॥ स faura खगं राजा माभेषीरित्यभाषत | मयि शसति दुमधाः कोऽयमन्धायहत्तिमान्‌ ॥ ५ ॥ स्तम ऽध्यायः | २५ APTA TA च सव्वौरम्मविघातलत्‌ | एतस्मिन्नन्तरे रौद्रो बिन्नरार्‌ समचिन्तयत्‌ \ € ॥ विश्वामिचोऽयमतुखं तप श्रास्थाय वीर्यवान्‌ । प्रागसिद्भाभवादीनां विद्याः साधयति व्रती ॥ ७ ॥ साध्यमानाः AAA नचित्संयमिनाऽसुना | तावे भयार्ताः कन्दन्ति कथं Mais मया ॥ ८ ॥ तेजस्वी SHAT वयमस्य सुदु बलाः | कोशन्त्येतास्तथा भीता दुष्पार प्रतिभातिमे॥९॥ अधवायं aU: प्राप्तो माभेरिति वदन्‌ AE: | दममेव प्रविश्याशु साधयिष्ये यथेष्ठितं ॥ १० ॥ दति संचिन्त्य रौद्धेख विघ्नराजेन वे ततः | तेनाविष्टोखपः कोपादिदं वचनमव्रवीत्‌ ॥ ११। कोऽयं बघ्नाति वखान्ते पावकं UTI: । बलोष्णतेजसा दीप्ते मयि पत्थावुपस्थिते ॥ १२ ॥ सोऽद्य मत्कासुकाष्टोपविदीपितदिगन्तरेः । शरेविंभिन्नसर्व्वा ्गो दीषनिद्रां प्रवेच्छति ॥ १३ ॥ विश्यामिचस्ततः are: त्वा aaa: । me चधिवरे तस्सिन्नेशुविद्याः waa ताः ॥ १४ ॥ स चापि राजा तं दृष्टा विश्ठामिषन्तपोनिधिं | भीतः प्रावेपतात्धथं AWAIT TAT ॥ १५॥ स दुरात्मन्निति यदा सुनिस्तिष्टेति चाब्रवीत्‌ | ततः स राजा विनयाद्मखिपत्धाभ्यभाषत ॥ १६ ॥ ३९ माकेब्धेब TUE ॥ भगवन्नेष धर्म्मो मे नापराधो मम प्रभो। न कोद्रुमहसि मुने निजधमंरतस्य मे ॥ १७ ॥ दातव्यं र्ितव्यश्च धमन्नेन AEA | SUT TR योद्धव्यं धमेशस्त्रानसारतः ॥ १८ ॥ विश्वामिज्र उवाच | 4 ~ Sk | ~ SA कस्य के TAT: RASA TAT धिप्रमेतत्स मा चच्छ यद्यधमभयन्तव ॥ १९॥ हरि खनग्ड उवाच ॥ दातव्यं विप्रमस्येभ्यो ये चान्ये ATTRA: रच्छा भीताः सदा as कव्यं परिपन्धिभिः ॥ २० विश्वामिन्र उवाच | यदि राजा भवान सम्यग्राजधममवेचते | निवटकामो विप्रोऽहं दोयतामिष्टदल्िणा ॥ २१॥ परि ऊचुः | रतद्राजा वचः WAT प्रहृष्टेनाग्रात्मना | पनजौतमिवात्मानं मेने प्राह च को शिक ॥ २२ ॥ उच्यतां भगवन्‌ वन्ते दातव्यमविश्रङ्कितं | दत्तमित्छेव तदिद्धि यद्यपि स्वात्‌ सुदु खभ ॥ ₹६३। हिरण्य वा Yea वा पुञ्जः पल्ली कलेवरं | प्राणा Wei पुरं लच्छ्मीयदभिप्रेवमात्ममः ॥ २४ ॥ सप्तमोऽध्यायः ॥ ३७ विच्ामिज उवाच ॥ राजन्‌ प्रतिख्डीतोऽयं यस्ते दत्तः प्रतिग्रहः | प्रयच्छ प्रथमं तावदूक्िखां राजसूयिकों ॥ २५ ॥ राजोवाच ॥ ब्रह्मस्तामपि दास्यामि efaat भवतो दहं | व्रियतां feng a यस्तवेष्टः प्रतिग्रहः ॥ २६ ॥ विश्रामिन् उवाच ॥ VATU धरामता WIR TAG | TSS सकलं वीर रथाश्वगजसंकुलं ॥ २७ ॥ कोष्टागारण्ब कोषच्च यच्चान्धदिद्यते तव | विना भार्याश्च GAT शरीरञ्च तवानघ ॥ र८ ॥ धमश्च सव्वधमन्न यो यान्तमन गच्छति | बहना वा किमुक्तन सब्वमेतत्‌ प्रदीयतां ॥ २९ ॥ परिख Se: प्रहृ्टेनेव मनसा सोऽविकारमणो षः तस्वषव्वखनं खुत्वा तथेत्याह रताश्नलिः i ३० विश्वासिन उवाच 4 wae’ यदि मे दन्तं राश्यमु्ष्यी बलं धनं । प्रभुत्वं कस्य राजष राञ्चस्थे तापसे मयि wee wfcas vara ।॥ afeqerfa मया काले ब्र्मन्दत्ता वसुन्धरा | तस्छिख्पि भवान्‌ स्वामी किसुताख्च महीपतिः ॥ २२॥ St AiwST पुरायं । विखामिज Saray यदि राजंल्वया दन्ना मम सर्व्वां वसुन्धरा यच मे विषये खाम्य तस्यात्निष्कान्तमहसि ॥ ३३ ॥ ओ्रोणीस्‌ जादिसकलं मक्षा म्‌ षणसं ग्रहं | तस्वल्कलमाबध्य सह TT सुतेन च ॥ ३४ ॥ पिव ऊचः ॥ तथेति चोका कृत्वा च राजा गन्तं प्रचक्रमे | AIA LAA सादे बालकेनात्मजेन च ॥ Sy ॥ व्रजतः स ततो रुद्धा पन्थानं प्राह तं पं | क्र यास्यसीत्यदत्वा मे द्िणां राजसु यिका ॥ ९६ ॥ हरिखद्र उवाच I भगवनवाज्यमेतत्ते दन्तं निहतकण्टकं | श्वशिष्टमिदं AMAT SET मम ॥ ३७१ fafa उवाच ॥ तथापि खलु दातव्या त्वया मे यन्नदक्िणा | विशेषतो ब्राह्मणानां इन्त्यदन्तं प्रतिशतं ॥ ३८ ॥ ATA राजसये ब्राह्मणानां भवेन्नप | तावदव ठु दातव्या दक्षिणा राजसयिकी ॥ ३९ ॥ प्रतिशुत्य च दातव्यं योडव्यं चाततायिभिः। रश्ितब्यास्तथा चात्तौस्वयेव प्राक्‌ प्रतिश्रतं ४ ४० ॥ witewy उवाच ॥ भगवन्‌ साम्प्रतं नासि दास्ये कालक्रमेख ते । प्रसादं कुरु विप्रष सद्भावमनुचिन्त्य च ॥ ९१ ॥ SHAT SUITS: feratfaw उवाच ॥ किप्रमाखो मया कालः प्रतीश्यस्ते जनाधिप | शोत्रमा्वच्छ शापाभिरन्यथा त्वां प्रधच्छति ॥ ४२। हरिखन््र उवाच | मासेन तव विप्र प्रदास्ये दक्षिखाधनं | arama नास्ति मे वित्तमनन्नां दातुमहसि ॥ ४३ ॥ विशामि उवाच ॥ गच्छं गच्छ VAT सखधममनुपाखय | | शिवञ्च तेऽध्वा भवतु मा सन्तु परिपन्धिनः ॥ ४४ ॥ परिब ऊचुः | WAM: स गण्डेति जगाम वसधाधिषपः प्रह्मामनुषिना गन्त॒मग्बगच्छत तं प्रिया ॥ ४५ ५ तं सभाग sare नियौन्तं ससतं परात्‌ | दृष्टा प्रचुक्रुशुः पौरा रान्नेवानुयायिनः ॥ ४६ ॥ डा नाय कि जहास्यस्यान्‌ नित्यात्तिपरिपीडितान। त्वं धम्मतत्यरो राजन्‌ पोरानग्रहललथा ॥ ४७ ॥ मयास्सानपि राजष यदि धममवे्से | THU fas राजेन्द्र भवतो मखपङ्कजं ॥ ४८ ॥ पिबामो STAT: कदा FATALE पनः यस्य प्रयातस्य परो यान्ति ष्टे च पाथिवाः w ४ ॥ तस्यानयाति WAT गीत्वा बालकं सतं | यस्व त्याः प्रयातस्व यान्त्यग्रे कुश््रस्थिताः ॥ ५० ॥ ४० माकष्धेव परायं। स रष पद्यां राजेन्द्रो इरिशन्द्रोऽ् गच्छति | W राजन्‌ सुकृमारं ते Taq TAIT ॥ ५१ । पथि uiquitfare मुखं कौहम्भविष्यति | fas तिष्ठ ऋपश्रेष्ठ खधमंमनुपालय ॥ ५२ ॥ arated परो धर्मः छचियाखां विशेषतः | fai art: किंसुतेनौ् धनेधन्धेरथापि वा॥५३॥ सव्वमेतत्‌ परित्यज्य RATATAT वयं तव । STAY ST महाराज शा खामिन्‌ किं जहाति नः॥५४॥ यच त्वं तच हि वयं तत्‌ सुखं यज वे भवान्‌ | नगरन्तङ्खवान्‌ यज स स्वगो यज नो पः ॥ ५५ t दति पोरवचः त्वा राजा शेकपरिकषुतः । प्रतिएठत्‌ स तदा माग तेषामेवान॒कम्यया ॥ ५६ ॥ विश्वाभिचोऽपि तं दृष्टा पौरवाक्याकुलीकृतं | रोषामषविटत्ताक्षः समागम्य वचोऽब्रवीत्‌ ॥ ५७ ॥ धिक्‌ त्वां दुष्टसमाचारमन्तं जिद्यभाषिशं | मम USI दत्वा यः पनः प्राक्रष्टमिष््छसि ॥ ५८ ॥ इत्युक्तः परषन्तेन गच्छामीति सवेपथुः | gaa ययौ शीत्रमाकरषंन्दयितां करे ॥ ५८ ॥ RTA ततो भाग्या AHA WATT | ससा दण्डकाष्ठेन ताडयामास कौशिकः ॥ ६० ॥ तां तथा ताडितां cer खरिशन्द्रो awiafa: | TRAYS दुःखा्तो नान्धत्‌ किञ्डिदुदाहरत्‌॥ Sek र सप्तमोऽष्यावः | ४१ अध विश्वे तदा देवाः पश्च प्राहः छपालवः | विश्वामिषःसुपापोऽयं लोकान्‌ कान्‌ समवाण्डति॥ &६२॥ यनाय यज्वनां ओष्ठः खराश्यादवरोपितः । कस्य वा AIA पृतं सुतं सोमं महाध्वरे। ` पीत्वा वयं प्रयास्वामो मुदं मन्वपुरःसर ॥ &३ ॥ परिव sa: । इति तेषां वचः sear कोशिकोऽतिर्षान्वितः शाप तान्‌ मनुष्यत्वं सव्व FATA TT ॥ € ५ Wafer तैः प्राह gata महामुनिः | मानुषत्वेऽपि भवतां भविजी नेव सन्ततिः ॥ &५॥ न दारसग्रहख्ंव भविता नच मत्सरः कामक्रोधविनिमुक्का भविष्यथ स॒राः पनः \ ed । ततोऽवतेर्रं ओः Va कुरुवेश्मनि । द्रोपदीगभसम्भताः पण्ड बै पाण्डनन्दनाः ॥ &७ ॥ एतस्मात्‌ कारणात्‌ पश्व पाण्डवेया महारथाः म दारसग्र प्राप्ताः शपा्तस्व महामुनेः ॥ ET ॥ WAY ASAT पाण्डवेयकथाश्रयं | प्रश्रं चतुष्टयं गोतं किमनग्धष्डोतुमिच्छसि ॥ &< ॥ डति माकब्छेव पराये गौ पदे बोत्यत्तिः । ° | ४२ । चखङ्मोऽध्यावः ॥ —>ptes - जेमिनिखवाच | भवद्धिरिदमाख्यातं यथाप्रञ्नमनुक्रमात्‌ | महत्‌ कतु हलं मेऽस्ति ङरिन्द्रकथां प्रति ॥ १ ५ अहो महात्मना तेन प्राप्तं कृच्छमनु मं | कच्चित्‌ सुखमनुप्राप्तं ताद गेव दिजो्माः ॥ ₹॥ पिय ऊच; ॥ विश्वामिचवचः श्रुत्वा स राजा प्रययौ शनेः । शेव्ययानुगतो दुःखौ भाग्यया AMIGA ॥ ३ ॥ स गत्वा वसधापालो दिव्यां वाराशसौं परो । नेषा मनुष्यभोग्येति शूखपाणेः परि यषः ॥ ४ ॥ जगाम पद्भयां TATU: AE TTA | पुरीप्रवेशे ex विष्वामिषमुपस्थितं ॥ ५ ॥ तं दृष्टा समनुप्राप्तं विनयावनतोऽभवत्‌ | प्राह चेवाश्जलिं करत्वा इरि न्द्रो महामुनिं ॥ € ॥ दमे प्राणाः सुतश्चायमियं पत्नी सुने मम। येन ते कृत्यमख्दयाशु तइहाणाष्यमन्तम ॥ ७ ॥ यदन्यत्‌ काग्यमस्माभिस्तदनुत्नातुमडहसि \ ८ ॥ विश्वामिन्न उवाच ॥ पसः स मासो राजष दीयतां मम दक्िणा । राजसयनिमिन्तं हि wad स्व चो यदि ॥ < ॥ STATS ॥ ४३ हरिखण् sara ब्रह्मन्नयेव संपर्सो मासोऽम्न्नानतपोधन | तिष्ठत्येतहिनाडइ que neler मा चिरं ॥ १० ॥ विश्रामिज उवाच ॥ VARS महाराज ्रागमिष्याम्बदं पुनः | शापं तव प्रदास्वामि नेद प्रदास्यसि ॥ ११॥ पिक ऊच, ॥ Lee प्रययो विप्रो राजा चाचिन्यत्षदा । ware प्रदास्यामि दश्चिणा या प्रतिखुता ॥ ee कुतः पष्टानि मिभाणि कुतोऽथेः साम्प्रतं मम । प्रतिगरः प्रद्ष्टो मे नाहं यायामधः कथं ॥ १२ ॥ किमु प्राखान विमुष्डामि कान्दिशं याम्यकिश्चनः | यदि ara गमिष्यामि sera प्रतिखुतं ॥ १४ ॥ ब्रह्मखदत्‌ aa: पापो भविष्याम्यधमाधमः | श्रधवा प्रेष्यतां यास्ये वरमेवात्मविक्रयः ॥ १५ ॥ पशि ऊचुः ॥ राजानं व्याकुलं दीनं चिन्तयानमधोसमुखं | प्रत्युवाच तदा पल्ली बाष्यगङ्गदया गिरा ॥ १६ | त्यज चिन्तां महाराज खसत्यमनुपालय | श्मशामवदजंनीयो नरः सत्यबहिष्कतः ॥ १७ ॥ नातः परतर धम्म वदन्ति पुरुषस्य तु | Wee TET खसत्धपरिपालनं ॥ १८ ॥ ४४ TST परा | अभ्रिहोजमधीतं वा दानाद्या्ाखिलाः क्रियाः | भजन्ते तस्य ARS यस्य AMAT ॥ १८ | सत्थमत्धन्तमुदितं way धीमतां । तारशायागरतं तडत्‌ WAAA HAA ॥ २०॥ सप्ताण्वमेधानाङत्य TATA TTT: क्रतिर्नाम Ya: सखर्गादसत्यवचनात्‌ THT ॥ २१ ॥ राजन्‌ जातमपत्धं मे इत्यश्च प्ररुरोद इ । ाष्याग्बश्चुतनेबान्तामुवाचेदं महोपतिः ५ २२ । इरि श्छन््र उवाच | विसुश्व भद्रे सन्तापमयं तिष्ठति बालकः । उच्यतां वक्ुकामासि यदा त्वं गजगामिनि ॥ २३॥ पलु वाच ॥ राजम्‌ जातमपत्य मे सतां Gene: fera: | समां प्रदाय विन्तेन देहि विप्राय द्िणां ॥ २४॥ ufga ऊच, | रतदाकऋमपञ्ुत्य ययौ ATE AVA: प्रतिलभ्य च awit स विललापातिद्‌ःखितः २५ ॥ मदद्ःखमिद्‌ भद्रे यश्वमेवं ब्रवीषि मां । किन्तव स्सितसंलापा मम पापस्य विद्मताः ॥ २९ ॥ दाहा कथं त्वया Na वक्रुमेतत्‌ शुचिस्मिते | दुव्बौख्यमेतदचनं करतु शक्रो म्यं कथं ॥ २५७ ॥ ` अरूमोऽध्यायः ॥ Wat स नरश्रेष्ठो धिग्धिगित्धसरृदू ब्रुवम्‌ | निपपात महीष्टष्ठ मृच्छयाभिपरि षतः ॥ र८ ॥ शयानं भुवि तं दष्टा Ulcer महीपतिं । VAIS सकरखं राजप सुदुःखिता ॥ २९ ॥ पलुयवाच ॥ हा महाराज कस्येदमपध्यानमुपर्थितं । ae निपतितो भूमौ राङ्कवास्तरणो चितः ॥ २० ॥ येन कोद्धग्रगोविन्नं विप्राखामपवजितं | स रष एथिवीनाथो भूमो खपिति मे पतिः ॥ ३१ । डा कष्टं किं तवानेन कृतं देव महीिता | यदिन्द्रोपेन््रतुल्योऽयं नीतः प्रस्वापनीं दशं ॥ ६२५ Tat सापि सुश्रोणौ afer निपपात इ । मन्तृदुःखमङाभारेखासद्येन निपीडिता ॥ ३ । तौ तथा पतितौ मुमावनाथौ पितरौ शुः | दृष्टात्यन्तं श्ुधाविष्टः प्राह वाक्धं सुदुःखितः ॥ ३४ ॥ तात तात ददस्वान्रमम्बाम्ब भोजनं दद्‌ । सन्मे बलवती जाता जिद्धाग्रं शुष्यते तथा ॥ ६५ । पश्चि ऊचः ॥ एरतस्िन्नन्तरे प्राप्तो विश्वामिरो महातपाः | दष्टा तु तं इरिखन्दरं पतितं भुषि aie ॥ ६६ । स वारिणा समभ्यस्य राजानमिदमब्रवीत्‌ । उत्तिष्ठोत्तिष्ठ राजेन तां ददस्वेष्टदश्िणां ॥ ३७॥ ४५ ४९ wees पराय । ऋणं धारयतो दुःखमदन्यमि age श्नाप्याय्यमानः स तदा हिमशौतेन वारिखा\ ३८ ॥ अवाप्य चेतनां राजा विश्वामिचमवेच्छय च | FARE समापेदे स च क्रोधं ययौ मुनिः ॥ १९ ॥ स समाश्वास्य राजानं वाक्धमाडह दिजोनलमः | दीयतां efaur सा मे यदि धम्ममवेश्षसे ॥ ४० ॥ सत्येनाकंः प्रतपति सत्ये तिष्ठति मेदिनी | AIM परो UB? खगः सत्ये प्रतिषितः ॥ ४१ ॥ भग्तमेधस इस्तभ्व सत्यश्च तुलया धतं । श्वमेधसहसरादि सत्यमेव विशिष्यते ॥ ४२॥ थवा किं ममेतेन सान्ता प्रोक्तेन कारणं | अनामये पापसंकल्ये कूरे चातवादिनि ॥ ४३ ॥ त्वयि cfs प्रभवति सद्भावः श्रुयतामयं | we मे दश्िणां राजन्न दास्यति भवान्‌ यदि ॥ ४४ ॥ अस्ताचलं प्रयातेऽक Wega त्वां ततो भ्रुवं । इत्युक्ता स ययौ विप्रो राजा चासीङ्यातुरः ॥ ४५॥ कान्दिग्भुतोऽधमो निःखो कशंसधनिनादिंतः। भाग्यस्य भवः प्राहेदं क्रियतां वचनं मम ॥ ४६ । मा शपानलनिहग्धः पञ्चत्वसुपयास्यसि | स तथा चोद्यमानस्तु राजा पन्ना पुनः पुनः ॥ ४७ ॥ प्राह भद्रे करोम्येष famed तव fase: | नशं तैरपि यत्‌ कन्तु न शकं तत्‌ करोम्यहं ॥ ४८ । QCA: ॥ ४५७ यदि मे Ware वासी Tate TST: रखवमुञ्ा लतो VA गत्वा नगरमातुरः | बाष्यापिहितकगढाश्चस्ततो वखनमत्रवीत्‌ ॥ ४९ ॥ राजोवाच 3 भो भो नागरिकाः सव्व खणुध्वं वचनं मम । fa at TT Hes भो ऋशंसोऽङममानुषः ॥ ५० ॥ Taal वातिकटिनस्ततः पापतरोऽपि ar | विक्रतुं दयितां प्राप्तो यो न ATURE ॥ ५१॥। यदि वः कस्यचित्‌ Wt दास्या प्राणेष्टवा मम । स ब्रवीतु त्वरायुक्तो यावत्‌ सन्धारयाम्यहं ॥ ४२ ॥ परिय ऊचः॥ wa ow दिजः कथिदागत्याह नराधिपं | समपेयस्व मे SATAY केता धनप्रदः ॥ ५३ | रस्ति मे विश्मस्नोकं सुकुमारो च मे प्रिया | एडक न शक्रोति ALATA प्रयच्छ मे ॥ ५४ ॥ कम्मखतावयोरूपशीलानां तव योषितः । अनुरूपमिदं fre एडाणापेय मेऽबलां ॥ ५५ ॥ wane विप्रस vitae भूपतेः व्यदीग्ेत मनो दुःखाच Vat किञ्विदमरवीत्‌ ॥ ५६ ॥ ततः स विप्रो जपतेवल्कलान्से SS धनं | बद्धा कशेष्वथादाय छपपन्नीमकषयत्‌ ॥ ५७ ॥ ४० मांडे पुरायं । aire रोहितास्योऽपि FET कृष्टान्त॒ मातरं | हस्तेन वस्वमाकषन्‌ काकपश्चधरः शिः ॥ ५८ ॥ राजपलुयवाच ॥ सुष्ाग्यं मुष्च तावन्मां यावत्‌ पश्याम्य्ं शिं । दुलभ दशनं तात पुनरस्य भविष्यति ॥ ५९ ॥ पश्येहि वत्स मामेवं मातरं दास्यतां गतां | मां मा स्पारषोराजपुच् श्रस्ृश्यारं तवाधुना ॥ ge ॥ ततः स बालः सहसा दष्टा FSTA मातरं | समम्थधावदम्बेति रुदन्‌ सास्ाविलेश्षण : ॥ ६१ ॥ तमागतं दिजः केता बालमभ्याहनत्‌ पदा | वद्‌ स्तथापि सोऽम्बेति नेवामुष्वत मातर ॥ ER ॥ CTATA TAT प्रसादं कुर्‌ मे नाथ करोणीष्वेमश्च बालकं | कीतापि नाहं भवतो विनेनं का्थसापिका ॥ ६३ ॥ CA ममाल्यभाग्यायाः प्रसादसुमुखो भव । मां संयोजय बालेन वत्सेनेव पयस्िर्नीं ॥ ६४ ॥ ब्राह्म Sas | weet विन्तमेतन्ते दीयतां areay मम । SATS: Weare हि वेतनं । शतं Awe लञ्च कोटिमूल्यं तथा परेः ॥ ६५ ॥ ष्थटमोऽष्वायः | ४९ पिय Wy तथेव तस्य तदन्तं MATS ततः | प्रश्न बालकं माचा सदेकस्थमबन्धयत्‌ ॥ ६६ ॥ नीयमानौ तुतौ दृष्टा मार्यापु्ौ स पार्थिवः । विलखाप सुदुःखार्तो मिःश्स्योष्णां पमः पुनः ॥ ६५७। at a वायुने चादित्यो नेन्दुनं च एथग्‌जनः | हष्टवन्तः पुरा walt सेयं दासीत्वमागता ॥ 8८ ॥ रु्वंशप्रसूलोऽयं सुकृमारकराङ्कलिः । ` संप्राप्तो विक्रयं बालो धिद्भामस्तु सुदुगधेतिं ॥ ६< । हा प्रिये wr शिशो वत्स ममानाथस्य gaa: | द्‌वाधोनां दशां प्राप्तो न तोऽसि तथापि धिक्‌ ॥७०॥ परिव ऊच, । रवं विलपतो रात्रः स विप्रोऽन्तरधीयत | दष्षगेहादिभिस्तुङगेस्लावादाय त्वरान्वितः ॥ ७१ ॥ विश्वामिबस्ततः प्राप्तो पं विलमयाच्चत । तद्ये समपेयामास इरिन्द्रोऽपि तद्वनं ॥ ७२॥ तदिन्तं स्लोकमालशोकय दारविक्रयसम्भवं | शोकाभिभूतं राजानं कुपितः कौथिकोऽब्रवीत्‌ ॥ ७२ ॥ शषषबन्धो ममेमां त्वं सटी aweferat | ware यदि तत्‌ fad पश्च त्वं मे बलं पर ॥ ७४ ॥ तपसोऽच सुतप्तस्य ब्राह्मश्यस्यामलस्य च । FARIS चोग्रस्य ANITA च ॥ ७४ ॥ i ५० | ना्ेद्धेव पराकं A efcamy sae i न्यां दास्थामि भगवन्‌ काखः कथित्‌ प्रतीच्छता । साम्प्रतं नासि विक्रीता पत्री Tee वालकः ॥ og ॥ विन्वामिज उवाच ॥ sania: स्थितो योऽयं दिवसस्य नराधिप | रष रव प्रतीच्छो मे AMA नोत्तरं त्वया WOON Ufa wy aaa राजेन्द्रं fet निधृशं वचः | तदादाय धनं Tay कपितः कौशिको ययौ ॥ ७८ ॥ विश्वामिे गते राजा भयशोकायिमध्यगः। सर्वाकारं विनिथित्थ प्रोवाचोज्चै रभोमुखः ॥ ७९ ॥ वि्षकीतेन यो र्थी मया प्रेष्येण मानवः | स ब्रवीतु AMAR यावत्तपति ATA: ॥ ८० ॥ BAMA त्वरितो TABS TST | qian विक्रतो SA: WTA दन्तुरो Vat ॥ ८१ ॥ छष्णो लम्बोदरः पिङ्गरूचाच्चः पङ्षाक्षरः। खहोतपच्तिपुच्श्च शवमाल्येरलङ्कतः ॥ ८२॥ HUTT SHA भंरवोऽतिवदन्‌ AT: | श्रगणाभिदटतो Aa यष्टिदस्तो निराक्तिः ॥ ८२ ५ | VBA उवाच | अहमर्थो त्वया शीत्रं कथयसखवात्मषेतमं। ` स्तोकेन बहना वाप्रि येन वै शम्बते भवान्‌ SB TTA SMT? | ` Ufea Oy ॥ तं ताहश्मथाखच्छ कूरहष्टं सुनिष्ठुरं | वदन्तमतिदुःशोलं करूबमित्याह पाथिवः ॥ ८५ ॥ UBT SAT | चण्डालोऽदमिहास्यातः प्रवीरेति परोत्तमे। ` विख्यातो बध्यबधको खतकम्बलहारकः ॥ ८६ ॥ wows उवाच ॥ नाहं चण्डालदासत्वमिच्छे यं सुविगददितं | वर शापाभ्रिना दग्धो न VAST गतः ॥ ८७ ॥ परिव Ha: | तस्येवं वदतः प्राप्तो विश्वामिचस्तपोनिधिः। कोपामषंविषटत्ता्षः प्राह चेदं नराधिपं ॥ ८८ । विशखामिज उवाच i चर्डारोऽयमनच्यं ते दातुं वित्तसुपस्थितः | कस्यात्र दीयते AMAR यश्चदशिणा ॥ ८६ ॥ wfcwy उवाच | भगवन्‌ सृम्यवंशोत्वमातानं वेम्मि कौशिक । कथं चरण्डाखदासत्वं गमिष्ये वि्कामुकः ॥ ९० ६ विश्वाभि उवाच ॥ यदि चण्ड़ालविन्तं त्वमात्मविक्रयलं मम | न प्रदास्वसि कालेन wags त्वामसंशयं ॥ € १ ॥ ५१ > hs माकष्छेव UCTS | परिख Wa ॥ इरिशन्दरस्ततो राजा चिन्तावस्वितजोवितः | प्रसीदेति वदन्‌ पादाटषेजग्राह frye: ॥ €२॥ दासोऽख्परार्तोऽस्यि भीतोऽसि azarae विशेषतः | कुर्‌ प्रसाद विप्रष कष्टञ्चण्डालसङ्करः Wd ki भवेयं विशेषेण सव्वकमकरो TH: । तवेव मुनिशादूख परष्यचित्तानुवन्तंकः ॥ < 8 ॥ विश्रामिक उवाच | यदि प्रेष्यो मम भवान्‌ चर्डालाय ततो मया। दासभावमनुप्राप्तो दत्तो विताघ्देन वे ॥ ९५ । पिव ऊचुः ॥ VAAM तद्‌ तेन श्वपाको इष्टमानसः | विश्वामिबाय तदव्य दत्वा बद्धा नरेश्वर NE दण्डप्रहारसंश्चान्तमतीवव्याकलेन्द्रिय । इषटबन्धवियोगासमनयन्िजपन्तमं ॥ € ७ ॥ इरिखन्द्रस्ततो राजा वसं्ण्डालपन्ने | UMA AAT सायग्बेतदगायत ॥ € ८ | बाला दीनमखो SRT बालं दीनमखं परः मां अरत्यसखाविष्टा मो बयिष्यति नौ ara: ॥ ९९ ॥ sarnfany विप्राय दत्वा विन्तमतोऽधिकं । ` नसामां दगश्ावाश्ची वेनति पापतरं जतं ॥ १०० ॥ अरमोऽष्यानः | ५३ UMAR: TPMT भार्ग्यातमयविकयः। प्राप्ता चर्ढाखूता चेयमहो दुःखपरम्परा ॥ १०१ ६ रवं स निंवसबनित्धं सस्मार दयितं सतं | VATA AAAS FAIA आतुरः ॥ १०२॥ कस्य Tees कालस्य BASSETT: | इरिशन्द्रोऽमवद्राजा WAN तदशानुगः ॥ १०३ | चण्ड़ालेनानुशिष्ट च उतचेलापहारिणा | शवागमनमन्बिष्छ त्विह तिष्ठ दिवानिशं ॥ १०४ ॥ TS TT देयश्च षडभागन्तु शवं प्रति । अयस्तु मम भागाः ST भागौ तव वेतनं ॥ १०५.॥ इति प्रतिसमादिष्टो जगाम शवमन्दिरं | दिशं तु दधिखां यज वाराणस्यां स्थितं तदा ॥ १० dy WANs घोरसंमाद्‌ं शिवाशतसमाकुलं | | अवमोलिसमाकीखे दु गन्धं बहुधमकं ॥ १०७॥ पिशाचम्‌ तवेतालडाक्धिनीयक्षसंकुलं | त्रगोमायुसंकीखे खद्टन्दपरिवारितं ॥ १०८ भस्थिसंघातसंकोखे महादुगन्धसं कुं । ॥ १०९ ॥ हा पु fay हा बन्धो भ्रातबत्स परियाच मे। हा पते भगिनि मातां मातुल पितामह ॥ ११०॥ माताम पितः dhe छ गतोऽस्येहि बान्धव | इयेवं वदतां aw ध्वनिः dared महाम्‌ ॥ १११॥ ` ५४ ATH Tore ॥ MAT ATAASHAS ATH ॥ ११२५ BRT: शवाः श्यामाविकसष््‌ ATT: । | इसन्तीवाभ्निमध्यस्थाः कायस्येयं दशा त्विति ॥ ११३ ॥ अप्रेशटचटाशब्दटौ वयसामस्थिपंक्तिषु | बान्धवाक्रन्द शब्दश UAT प्रहषेजः ॥ ११४ ॥ गायतां भृतवेताशपिशाचगखरसां । श्रूयते सुमहान्‌ घोरः कल्यान्त एव निःखनः ॥ ११५ ॥ महामदिषकारोषगोश्छद्राशिसंकुलं ॥ तदुत्थभस्रकूटे खच हतं सास्थिभिरख्लतेः ॥ ११६९ । नानोपशरखम्दीपकाकवि्छेपकालिकरं । अने कशब्दबहुलं WNT नरकायते ॥ ११७॥ सवद्धिगमं र्वः शिवारूतेनिनादितं भीषशरावगद्र। भयं भयस्याप्युपसश्नेष्ध शं ब्रमशाममाक्रम्दविरावदाङ्खं | स राजा तच संप्राप्तो दुःखितः शेचनोद्यतः ॥ [११८॥] डा सत्या afar विप्राः क्र तद्राज्यं विधे गतं॥ ११९ | UTI पु हा बाल मां त्यक्रा मन्दभाग्यकं । विष्वामिषस्य दोषेख गताः कुचापि ते मम ॥ १२० ॥ इत्येवं चिन्तयंस्त् VESTA पुनः पुनः | मलिनो SIAN: केशवान्‌ गन्धवान्‌ ध्वी ॥ १२१॥ लकृटौ कालकसख्पख धावंश्चापि ततस्ततः | अस्मिन्‌ शव इद्‌ मूल्यं प्राप्तं प्राशयामि चाप्युत ॥ १२२ ॥ Ce मम शद रान्न मख्यष्क्डालको fad | STANT | ५५ इति धावन्‌ दिशो राजा जीवम्‌ योग्धन्तरं गतः ॥ १२४॥ जोखांकपेटसुग्रन्धिकतकन्धापरिग्रहः | चिताभस्मरजोखित्तम खबाशदराडङन्तिकः ॥ १२४ ॥ नानामेदोवसामश्नखिप्तपाण्यङ्गलिः wars ` नानाश्वोदनकताहारटृप्िपरायशः ॥ १२५ ॥ AAAS A QIAAAH HALA: | न राचौ न दिवा शेते हा हेति प्रवदन्‌ महः ॥ १२६॥ रवं VMAS नोताः शतसमोपमाः | स कदाबिश्ुपखष्ठः श्रान्तो बन्धवियोगवाम्‌ ॥ १२७ ॥ निद्राभिभूतो care निश्चेष्टः स॒प्त एव च | तजापि शयनीये स इष्टवानङ्कतं मइत्‌ ॥ १२८ ॥ श्मशानाभ्यासयोगेन देवस्य THAT | अन्यदेहे दत्वा तु गुरवे गुरुदधिशां ॥ १२९ ५ तदा दादश वर्षाणि दृःखदानान्तु निष्कृतिः | रात्मानं स ददशथ पक्कसीगमभ सम्भवं ॥ १७०॥ तबस्थश्चाप्यसौ राजा सोऽचिन्तयदिद तदा | इतो निष्करान्तमा चो हि दानधमें करोम्यहम्‌ ॥ १३९ ॥ अनन्तरं स जातस्त तदा पक्सबाखकः | ्मशानद्धतसस्कारकरणेष सदोद्यतः ॥ १३२ ॥ प्राप्त तु सप्तम Fe ऋशामेऽय खतो दिजः। WHAT Tas टशतेन तजाधनो TAT ॥ १३३॥ मूल्याधिना ठु तेनापि परिभूतासतु ब्राह्माः | ug area Tere ॥ चस्ते ATA विश्वामिषस्व सेचितम्‌ ॥ १३४ ॥. पाप्िषठिमशभं कम्म कुर त्वं पापकारक | | इरिखन्द्रः पुरा राजा विश्वामिचेण cae: ॥ १६५ ॥ छतः पण्यविनाशेन ब्राह्मणस्वापनाशनात्‌ | यदा न Waa तेषां तेः स शप्तौ रषा तदा ॥ १३६५ गच्छ त्वं नरकं घोरमधुनेव नराधम । LOMAS वचने ANS: स ऋपस्तदटा ॥ १३७ # अपश्यद्यमदूतान्‌ वे पाशस्तान्‌ भयावडान्‌ । तेः सङ्गुहोतमात्मानं नीयमानं तदा बलात्‌ ॥ LRT ॥ पश्यति स्य शशं feat हा मातः पितरश्च मे। एवं वादी स नरके तेलद्रोख्यां निपातितः ॥ १३९ ॥ MHRA: पाच्चमानस्त छ्षरधारामिरण्यधः। अन्धे तमसि Tare: पयश्ोखितभोजनः ॥ १४० सप्तवषें PATH THA ददं इ । दिनं दिनं तु नरकं द्यते पच्यतेऽन्धतः ॥ १४१ ॥ खिद्यते दोभ्यतेऽन्यन मायते Wey sara: | छायते दीप्यतेऽन्यब ओीतवाताहतोऽन्धयतः ॥ ९१४२ ॥ रकं दिनं वषेशतप्रमाशं नर केऽभवत्‌ । तधा वषशतं तच रातं नरके भटैः ॥ १४३। ततो निपातितो भमो विष्ठा्री sat व्यायत । वान्ताशी शौतदग्धश्च AAAs इतोऽपि सः + १४४॥ अथापश्चत्‌ खरं SE हस्तिनं वानरं पश्च । अष्टमोऽध्याय) | ५७ wrt विडालं कहं च गामि पश्िखं wera ॥ १४५ ॥. We कूम TTS आाविधं Has शुकं | शारिकां खावरां खव सपमन्धां ख देहिनः + १४ ॥ दिवसे दिवसे ae प्राखिनः प्राखिनस्तद्‌ । अपश्यहःखसन्तत्तो दिनं वषशतं तथा ॥ १४७ ¢ रवं वषशतं पुख गतं aw कुयोनिष। अपश्च कदाचित्‌ स राजा तत्‌ स्वकुलोद्धवम्‌ ॥ १४८ ॥ तच लितस्य तस्वापि st यतेन wifes | भावा इता च पु स चेकाकी बनं गतः ॥ १४९ ॥ तचापश्चत्‌ स सिंहं वे व्थादितास्वं भयावहम | विभ्वयिषमायातं शरमेख समन्वितम्‌ ॥ १५०॥ re भितः सोऽपि भागा शोचितुमदयतः। WINS क्र गतास्वद्य afer दुःखितं १५१॥ Wa पनरेवापि भागा at सहपथकां | Were त्वं whitey किं दूतेन तव प्रभो ॥ १५२४ Gye शोच्यतां प्राप्तो भाग्यंया ओग्यया सह । त नापशत्‌ पनरपि धावमानः पनः पमः ॥ १५३ ॥ भवापद्चत्‌ पुमृरपि wares: स नराधिपः | नीयते मुक्तकेशी सा दीना विवसना बलात्‌ ॥ १५४ ॥ WRT AT प्रमुष्वन्तो ATTA AT । भवापश्चत्‌ FATT HTT शासमात्‌ ॥ १५५ ॥ अक्धन्दग्धन्तरिष्ठसया आगच्छे नराधिप | Ut माककेव- wore । विश्रामिभेख विच्राप्तो यमो राजंस्तवातः॥ १५६ # TART सपपाश्तु नोयते बखबहिमुः । आडदेवेन कथितं विश्वाभिषसख्व चेष्टितं ॥ १५७१ तथापि तस्य frafvarhagian saat एताः सरघ्वा दशास्तस्य याः स्वप्रे सम्पदशिताः ॥ १५८ ४ सर्वास्तास्तेन सम्भक्ता यावदषौखि दादश । अतीते See वषं नीयमानो ASAT ॥ १४५९. ॥ . यमं सोऽपश्वदाकारादुवाच च मराधिपम्‌ । विश्वामिषस्य कोपोऽयं दूनिवाग्बों मात्मनः ॥ १६०४ पस्य ते खत्धुमपि प्रदास्यति स कौशिकः । TE त्वं मामुषं लोक TMG च गुच्छ वे ॥ गतस्य AT राजेन्द्र यस्तव मविष्यति ॥ १६१8 als इादशे वष दुःखस्यान्ते नराधिपः अन्तरिप्ाञ्च पतिलो aaga: प्रणोदितः ॥ १६२ ॥ पतितो थमलोकाञ् विबुधो भयसम्ध्रमात्‌ | अदो कष्टमिति ध्यात्वा छते छारावसेवनं ॥ १६३ ॥ GH दुःखं AWTS यस्यान्तो नोपलभ्यते | GH FS मथा ay किन्त मे हादशाः TAT: ॥ शेर्दथ ॥ गतेत्यष्च्छ ATTA FHM स सम्धमात्‌। HgTe: ATT रवमेवापरेऽत्रवन्‌ ॥ १६५ ॥ श्रुत्वा दुःखी तदा राजा देवान्‌ शरखमोयिवाम्‌। खस्ति कुव्वन्तु HSA: WATT बालकस्य च ॥ १६६ \ अटनो ऽ्याथ)-॥ ५९ नमो ध्य महते नमः Hears वेधे ` परावराय शुद्धाय पुराखायाव्ययाय च ॥ १६७ + नमो TWA तुभ्यं ARB वासवाय च | CAAA स राजा TUM: पुक्रसक्मखि ॥ १६८ ॥ शवानां मल्यकरखे पुममषटखलियवा। : मलिनो size: कृष्णो wat fae कपः ॥ १६९ ॥ नव Tat न weal तु तस्य वै खतिगोश्ररे। नष्टोत्साहो राज्यनाशाश्छन्मश्ामे निवसंस्तद्‌ा ॥ १७० ॥ अथाजगाम खसं तमादाय Ariat | भागौ तस्व AL Gas हि ares ॥ १७१ ॥ ङा वत्स डा पु शिशो इत्येवं बदली ae: । | कृशा fragt विमनाः cigernfateet ॥ १७२॥ स्मजपलुववाच # हा UMTS वालं त्वं पश्यसोनं महीतले । रममाखं पुरा दृष्टं दष्टं Telfer खतं ॥ vost तस्या विलापशब्दन्तमाकण्यं स नराधिपः | अगाम त्वरितोऽजेति भविता तकम्बलः ॥ १७४ ॥ a at रोरुदवीं भाग्या नाभ्यजानात्त पार्थिवः । चिरप्रवाससन्तप्तां पुनजौतामिवाबलां ॥ १७५ a सापि तं चार्कशन्तं पुरा SET जटालक । नाभ्यजानास्पसुता TATA षं ॥ १७६ ॥ सोऽपि कृष्छपटे बालं टषटाशीविषपीडितं | ६० area बुदा । AAT चिन्तामाप मरेश्छरः ॥ १७७१ अरो कष्टं ACTA कस्याप्येष कुले fay: | जातो नीतः कृतान्तेन कामप्याशां दुरात्मना ॥ १७८ ॥ रवं cel हि मे are मातुर्त्सङ्गश्ायिनं | इ्मतिमभ्यागतो areal रोहितास्योऽखजलोचनः ॥ १७९ ॥ लोऽप्येतामेव मे TAT वयोऽवश्यासमुपागतः । नीतो यदि न घोरेख सतान्तेनात्मनो TW ॥ १८० ॥ साजपलुयवाच । डा वत्स कस्य पापस्व अपथ्धानादिद महत्‌ | दुःखमापतितं घोरं यस्यान्तो नोपखभ्यते ॥ १८१ ॥ ` Ul नाथ राजम्‌ भवता मामनाश्वास्व दुःखितां | क्वापि सन्तता स्थाने fore सीयते कथं a १८२ ॥ राज्यनाशः AE RIT भाग्यीतनयविक्रयः | इरि चन्द्रस्य राजषः किं विधे न कूतं त्वया ॥ १८९ ॥ दति तस्या वचः श्रुत्वा राजा STATA: | प्रत्यमिन्नाय दयितां gwew निधनं गतं ॥ १८४ ॥ we जेव्येयमेषा हि स बालोऽयमितीरयन्‌। इरोद दुःखसन्तप्तो मृष्छौमभिजगाम च ॥ १८५ ६ ` सा बतं प्रत्यभिन्नाय तामवस्थामपागतं | afeger निपपाता््ता निशेष्टा धर सीतले ॥ १८८६ ॥ चेतः संप्राप्य राजेन्द्रो राजपत्नी च तौ समं | frag: carat शोकभारावपीडितो ॥ १८७ ॥ च्रटमोऽच्याव, | ६१ रानोवाचः ॥ छा वत्स सुकृमार ते खच्िभ्तूमासिकालकं। पश्यतो मे मुखं दीनं इदयं किं न दीग्यते ॥ १८८ ॥ ` तात तातेति मधुरं भ्रुवां खयमागतं । उपगु ष्य वदिष्ये कं वत्स वत्सेति सौहृदात्‌ ॥ १८९ ॥ कस्य जानुप्रखीतेन पिङ्गेन चितिरेणुना । ममोत्तरोयमुत्सङ्गं AUTH मलमेष्यति ॥ १९० ॥ अ व्रप्रत्यङ्गसम्भूतो AACA: | मया कुपिचा wr वत्स विक्रीतो येन Taya ॥ १९१ ॥. इत्वा राज्यमशेषं मे ससाधनधमं महत्‌ दवाडिना ज्शंसेन दष्टो मे तमयस्ततः ॥ १८२ ॥ अह CUES पच्स्याननपङ्कजं | निरौचन्नपि ate विषेखान्धीरतोऽधना ॥ १८१२॥ ` ख्वमक्रा तमादाय STAR बाष्पगद्गदः | : परिष्वज्य च निशेष्टो awa निपपात wees a. दराजपलागच 8 अयं स FRAT: खरेखवोपलच्छते । ` बिद्श्जममन अद्रो इरिखन्रो न संणयः ॥ १९५ A तथास्य नासिका तुङ्गा MATT STS गता । दन्ता AHS: STARA: ॥ १८९६ 8. TAMARA: कस्यादखेष स नरेश्वरः | ४ अपाय THN ATT पतिं कर्ति # १९ ७॥ EX. AT: CE | प्रकृष्टा विस्मिता दोना aagefrdten | वीक्चन्ती सा ततोऽपश्चत्‌ ATE जगद्धितं ॥ १९८ ॥.` श्रपाकाहमतो मोदं जगामायतलो चन्‌ । प्राप्य चेतश्च WR: सगद्गद मभाषत ॥ १९८ ॥ धिक्‌ त्वां देवातिकङ्णं निगम यद afar | येनायममरप्रस्यो नीतो राजा शरपाकतां ॥२००॥ राज्यनाशं सुङ्कत्तयागं भाव्यातमयविक्रयं । प्रापयित्वापि नो AMES TSS छतो AT: ॥ Rog ॥ ` खा राजन्‌ जातसन्तापामिद्यं मां धरणौतलात्‌ । उल्याप्य नाच्च car Rae a किमुच्यते ॥ ॥ २०२ ॥ ` नाद्य प्रश्वामि ते जं ङ्गारमथवा पुनः | | चामरं व्यजनश्चापि कोऽयं विधिविपग्ययः ॥ २०९३ $ SATS व्रजतः TAT राजानो त्यतां गताः । स्वोचरोयंरकुव्वन्त नीरजस्कं महीतलं ॥ २०४ ॥ सोऽयं कपाखसंखग्रषटीषटनिरन्तरे | सखतनिम्माल्यसचान्तगृढकेशे सदा र्णे ॥ Voy ॥ वसानिस्यन्दसंशुष्कमहौपुटकमण्डिते । भव्याङ्गारारंदग्धासिमञ्न संधट्भीषणे ॥ २०६ ॥ एत्रगोमायुनादान्तनष्टकषुद्रविशक्रमे । चिताधुमाततिङ्चा नोलीकृतदिगन्तरे ॥ २०७ १ कुणपाखादनमदा संप्रहृष्टनिशाचरे | | WUT राजेन्द्रः श्मशाने Safed: ॥ २०८ ॥ ` CASA ॥. ६३ रवमक्ा AAA HE WA SIM | कष्टस्ो कश्चताथारा FSAI SAA गिख A २०९ ॥ राजपलुपवाच ॥ राजन स्वप्नो ऽज तथ्यं वा यदेतग्मन्यते भवान्‌ | तत्‌ कथ्यतां महाभाग ममो वे TOA मम ॥ २१० ॥ यशेतदटवं NAY नास्ति धम्म सहायता) तथेव विप्रदेवादिपूजने पालने भुवः ॥ २११ ॥ नास्ति ध्मः कुतः सत्धमावं VTA | यच त्वं AQAA: खराश्यादवरोपितिः + २१२१ इति.तस्वा वचः श्ुत्वा निःअस्योष्यं समह्‌ । ` कष्यामास AMAT अधा प्राप्ता WATHAT ॥ २१३॥ इदिता सापि सुचिरं बिःश्वस्योष््श्व दुःखिता । खपच्चमरखं भोरयना SM न्यवेदयत्‌ ॥ २१४॥ | सभोत्राच ॥ प्रिये न रोषये दषं are ज्ञो कमुपासितुम्‌ | Aas तन्वङ्गि पश्च मे मन्दभाग्यतां ॥ २१५६ चण्डाले नाननु ज्ञातः WA rey यदि । चर्डाखदासतां यास्ये पुमरण्यम्धजग्धनि ॥ २१६ ॥ नरकं च पतिष्यालि कौटकः fares: | TAT महाप्यवसादक्छल्लायपिष्छिले ॥ २१७॥ ्रसिपचवने प्राप्य च्छद प्राप्यानि See । तापं प्रा्छामि वा प्राप्य मद्यारोरवरौरषौ ॥ २१८॥ ६४ Oe परां । AUS दुःखजलधौ पारः प्राखवियोजनं | एकोऽपि बालको योऽयमासीदंशकरः सतः ॥ २१९ ॥ मम दे वाम्बुवेगेन aH: सोऽपि बलीयसा | कं प्राखान्‌ विमुष्डामि परायत्तोऽख्ि दुगतः+ २२० ४ अथवा afer क्खिष्टो मरः पापमवेशषते ! fren नास्ति तहःखं मासिपजवने तथा ॥ २२९१ ॥ वेतरण्यां कुतस्भहग्‌ याट शं पञ्चविश्नषे | BIE सुतश्षरोरे ख दीप्यमाने इताशने + २९२ ॥ faufaenfa vate are कुकतं मम । WTATAT च गच्छ त्यं विप्रवेश्म शुचिद्छिते ॥ २२९ ॥ मम areas तन्वङ्गि निबोधाटतमामसा | यदि दत्तं यदि इतं गुरवो यदि लोषिताः ॥ २२४ ॥ पर सङ्गमो भयात्‌ THT सइ ख त्वया । CW शोके कुतस्वे तड विष्यति ममेङ्कि तम्‌ ॥ २२५ ॥ ` त्वया सह मम अयो गमनं TATA | यन्मया इसता किञ्िद्रइस्ये वा शुचिस्मिते ॥ eed ॥ AMIR तत्‌ सवे छन्तव्यं मम याचतः | राजपन्नोति गव्वख नावज्चेयः स ते दिजः ॥ सव्वंयन्नेन ते AVA: खामिदेवतवच्छमे ॥ २२७ ॥ रानपनावाच ॥ WATT राजष दीप्यमाने इताश्ने | दुःखभारासहाद्येव स यास्यामि बे त्वया ॥ २२८ ॥ QTR SW: | GY पिश Ha | ततः छत्वा चितां राजा arya तनयं Se । भाग्धया सहितास बदवाश्जणिपटस्तदा ॥ २२९ | चिन्तयन्‌ परमात्मानमीशं नारायसं हरि | इत्‌कोटरगुहासीनं वासुदेवं सरेष्वरं y अनादिनिधनं ब्रह्म क्ष्णं पीताम्बरं शुभं ॥ २३० | तस्य चिन्तयमानस्य सवं देवाः सवासवाः | ध्म प्रमुखतः कुत्वा समाजग्भस्वरान्विताः ॥ २३१ ॥ श्रागत्य सव्व प्रोचुस्ते मो भो राजन्‌ शुणु प्रमो । अय पितामहः साक्षाद्ग्मश्च भगवान्‌ स्वयं ॥ २३२ ॥ साध्याश्च विश्वे मर्तो लोकपालाः सवाहनाः | नागाः सिद्धाः सगन्धव्वौ रुद्राश्चैव तथाश्विनौ ॥ २३३॥ एते चान्ये च away विश्वामिचस्तथेव च | विश्ठचयेख यो fav ककं न शकित पुरा ॥ २६४ ॥ विश्वामिचस्तु ते मेचोमिष्टश्बारत्तुमिच्छति । भ्रारुरोडह ततः प्राप्तो धम्भेः शक्रोऽथ गाधिजः ॥ २३५ ॥ म्न उवाच ii मा राजन्‌ साहसं are ease त्वामपागतः। तितिक्षादमसत्धाश्चैः ara: परितोषितः ॥ २३६ । RX उवाच iter महाभाग प्राप्तः शक्रोऽस्य Aster | त्या सभाग्येपुश्ेख जिता लोकाः सनातनाः ॥ २६७ ॥ ग ६९ | माके पुरावं ॥ भ्रारोह जिदिवं राजन्‌ भार्ग्यापश्चसमन्वितः | सुदुष्पापं नरेरज्येजिंतमात्मौयकम्मोभिः WAT ॥ प्चिब ऊचुः । । ततोऽखतमयं वषंमपडत्युविनाशनं | इन्द्रः प्राख्जदाकाशच्ितास्थानगतः प्रभुः ॥ २२८ ॥ पष्यवषश्च सुमह वदु न्द्‌ भिनिख्वनं | ततस्ततो वन्तमाने SATS दे वसं कुले | २४० ॥ AANA ततः VST रान्नस्तस्य महात्मनः सकुमारतनः सस्थः प्रसननेन्द्रियमानसः ॥ २४१ ॥ ततो राजा wire परिष्वज्य सतं छणात्‌ | ag: खश्चिया युक्तो दिव्यमाल्याम्बरान्वितः ॥ २४२ & सुस्थः सम्पसहृदयो ASI परमया युतः वभव ततक्षणादिन्द्रो भयश्चेनमभाषत ॥ २४३ ॥ RIA ATTA WTA सङ्गतिं परां । समारोष महाभाग निजानां कममणां wet: ॥ २४४ ॥ दरि उवाच ॥ देवराजाननुन्रातः खामिना श्वपचेन चै । अगत्वा निष्कुतिं तस्य ATURE सुराखयं ॥ २४५ # WH उना ॥ तवैनं भाविनं WATT | आतपा पाकां नीतो दशितं तश्च चापलं a २४६ ४ UTA ऽध्यायः ॥ ६७ बच SATs | Wee यत्‌ परं स्थानं समस्ते मनुजभवि । तदारोह हरिद्र wrt प॒ग्यक्रतां णां ॥ २४७ ॥ wicay उवाच 4 देवराज नमस्तुभ्यं वाकयश्बेतन्निबोध मे ¦ प्रसादसुमुखं यश्चा ब्रवीमि प्रश्रयान्वितः ॥ २४८ ॥ मच्छोकमम्ममनसः कोश्लानगरे अनाः । तिष्ठन्ति तानपोद्याय् कथं यास्याम्य दिवं ॥ २४९ ॥ ब्रह्महत्या गुरोषोतो गोबधः ख्ीबधस्तथा | तुल्यमेभिमेहापापं भक्रत्यागेऽ्यदाहतं ॥ २५०॥ भजन्तं भक्तमत्याज्यमदृष्टं त्यजतः सुखं । ` नेह नामु पश्यामि तस्याच्छक दिवं ब्रज ॥ २५१ ॥ यदि ते सहिताः खन मया यान्ति सुरेष्वर | ततोऽहमपि यास्यामि नरकं वापि तैः स ॥ २५२॥ | Rx उवाच ॥ ayia पणयपापानि तेषां भिन्नानि वे एथक्‌। कथं संातभोग्यं तवं भूयः खगंमवाश्छयसि ॥ २५२५ रिषन वाच | शक्र WER पो Ue प्रभावेख कुटुम्बिनां | यजते च ACTA: कमम TTA करोति च ॥ २५४ ॥ तश्च वेषां प्रभावे मया wea fae @ gt माकद्धेव TCT । उपकन्तुन्‌ न सन्त्यश्ये तानहं सख गलिष्छया ॥ २५५ I तस्माद्यग्मम देवेश fascia cafes | द्षमिष्टमथो जप्तं सामान्यं AT नः ॥ २५६ ॥ बहकालोपभोग्यं हि फलं यम्मम HT: | तदस्तु दिनम्येकं तेः समं त्वत्मसादतः URW I परिय ऊचुः | रवं भविष्यतीत्यक्षा शक्रस्विमुवनेश्ररः | प्रसन्नचेता ware विश्रामिषसख गाधिजः ॥ २५८ ॥ विमानकोटिसम्बन्खं खगलोकाम्महीतलं | गत्वायोध्याजनं प्राह दिवमर्ष्यतामिति ॥ २५९ । MY वचः BAT प्रीत्या तस्य च AVA: | arate रोहितास्यश्च विश्ठामिजो महातपाः ॥ २६० ॥ अयोध्यास्ये पुरे रम्ये सोऽभ्यसि्डन्नपात्मजं | देवेश स॒निभिः सिद्धेरभिषिच्य नराधिपं ॥ २६१॥ रान्ना सह AS सव्व इ्टपष्टसहञ्ननाः। सपृच्ग्रत्यदारास्ते दिवमार्र्हजनाः ॥ VSR पद पद विमानात्ते विमानमगमन्नराः | तदा सम्रतरर्षोऽसौ wise पार्थिवः ॥ २६३॥ सम्प्राप्य भतिमतुलां विमानः स महीपतिः BATT पुराकार वप्रप्राकारसंटते ॥ २६४ ॥ ततस्तस्यिंमालोक्य श्लोकं तचोश्ना जगौ । SAUNA महाभागः सव्वशास्राथंतस्जवित्‌ ५ २६५ । नवमोंऽध्यावः ॥ ge . अक्र Jars I खरिशन्द्रसमो राजा नमतो न भविष्यति यः शृणोति VTS: स सुखं AKAMA ॥ २६६॥ खर्गार्थी प्राप्रयात्‌ स्वगं पचार्थी पच्चमाप्रयात्‌ । भार्यार्थं AMAT TAH राज्यार्थी राज्यमाप्रयात्‌५२६७॥ अशो तितिक्षामाहल्यमशो दानफलं मडइत्‌ | यदागतो Via: TST त्वमाप्तवाम्‌ ॥ २६८ ॥ पिय ऊचुः ॥ wre सवब्वमास्यातं इउरिशन्द्र विचेष्टितं | WAIT कथाशेषः खुयतां मुनिसत्तम ॥ २६९ ॥ विपाको राजसयस्य एथिवीक्षयकारणं | तदिपाकनिमि सश्च युद्माडिवकं महत्‌ ॥ २५७० ॥ इति माकेद्डेवपु राये इरिखन्रोपाखानं i = 4 [ण णी मी मी GD ATA: ॥ ~ परिव ऊचः॥ राज्यच्युते दरिखन्द्रे गते च जिदश्ालयं । निञखक्राम महातेजा जलवासात्‌ प्रोहितः ॥१॥ वशिष्ठो दाद शब्दान्ते गक्रापग्येषितो मुनिः । yar च समस्तन्तु विश्वामिजविष्वेष्टितं ॥ २ ॥ 90 मा कष्येव परां ॥ SCAT नाशश्च UST: | चण्डालसंप्रयोगश्व भाय्यौतनयविक्रयं ॥ ३॥ स श्रुत्वा सुमहाभागः प्रीतिमानवनीपतौ | चकार कोपं तेजस्वी विश्वामिषगरषिम्परति ॥ 8 ॥ बिष ware | मम yaad तेन विणश्वामिचेख घातितं । तचापि नाभवत्कोधसताहशो याट गोऽ मे॥५॥ खुत्वा नराधिपमिमं स्वराज्यादवरोपितं । महात्मानं महाभागं द वव्राह्मखपुजकं ५ & ॥ यस्मात्‌ स सत्यवाक्‌ शान्तः शच्ावपि विमत्सरः | अनागाचैव धर्म्मात्मा WHAT मदाश्रयः ॥७॥ Ara LITT AR प्रापितोऽन्त्यां दशां AU: | स राज्याच्छावितोऽनन बहुशख खिलीक्रतः ॥ टः ॥ तस्सा रात्मा THES प्राज्नानामवरोपितः। मच्छापोपहतो AS: स THAT ॥ € ॥ पचि ऊचुः ॥ खुत्वा शापं मातेजा विश्डामिभोऽपि कौशिकः, त्वमप्याडिभेवसखवेति प्रतिशापमयच्छत ॥ १०॥ अन्योन्यशापात्तो प्राप्तौ frat परमद्ुती । वशिष्ठः स महातेजा विग्सामिजख कोशकः ३ ee श्न्यजातिसमायोगं गतावष्वमितोजसौ | युयुधातेऽतिसंरग्मौ ATTAIN ॥ १२ ॥ भकमो ऽध्यायः ॥ ७१ योजनानां VES हे प्रमाखेनाडिरुष्छ्ितः। यशखवत्थभिकं ब्रह्मम्‌ सहस्तजितयं वकः ॥ १३॥। तौ तु पक्षप्रहाराभ्यामन्योन्यस्यो सुविक्रम । प्रडरन्तो भयं तीर प्रजानाश्यकतुस्तदा ॥ १४॥ विधूय पश्चाखि वको रक्रोदुत्तादचिराङमत्‌। आङि सोऽष्यन्रतग्रीवो वकं पड्यामताडयत्‌॥ १५४४ तयोः पच्चानिलापास्ताः प्रपेतुगिरथो मवि। गिरिप्रपातामिहता चकम्पे च वसुन्धरा ॥ १६ ॥ च्छा कम्यमाना AKT TS सान्बंखकार च। ननाम चकपाढतन पातालगमनोग्मखी ॥ १७॥ केचिद्गिरिनिपातेन केचिदम्भोधिवारिणा। कचिन्मही सष्वलनात्‌ प्रयथः प्राणिनः खयं ॥ १८ ॥ Cia सव्व परिबस्तं हाङाभतमचेतमं | जगदासीत्छसम्धान्तं पगस्तक्ितिमण्डस्ं ॥ १८ ॥ डा वत्स हा कान्त शिशो प्रयाद्येषोऽस्सि संशयितः | छा प्रिये कामत शेलोऽयं पतत्याशु पलायतां ॥ २०॥ इत्धाकुलीरते लोके सन्ासविमसखे तदा | सुरः परितः सव्वराजगाम पितामहः ॥ २१॥ प्रत्युवाच च विष्ठेशस्तावुभावतिकोपितो | ae वां विरमत्वेलछ्लोकाः खाश्थ्यं जन्त च ॥ २२॥ अद्वन्तावपि तो बाक्धं TWA aT: कोपामषंसमाविष्टौ युयुधाते न तस्थतुः ॥ २३ ॥ ७२ AHS परां | , ततः पितामो देवस्तं TET MATA | तयोश्च हितमग्विश्छन्‌ तिब्धेगभावमपानदत्‌ ॥ २४ ॥ ततस्तौ पष्वंदे दस्थौ प्राह देवः प्रजापतिः | Bee तामसे भावे वशिष्ठक शिकषभौ ॥ २५ ॥ अदि वत्स वशिष्ठ त्वं as कौशिक ana तामसं भावमाित्य kere चिकोषिंतं ॥ २६ । राजसुयविपाकोऽयं इरिञखन््रस्व भूपतेः | ATALANTA पएथिवीश्षयकारकः ॥ २७ ॥ नचापि कौशिकन्रेष्टस्तस्य WAST ETA | स्वगप्रात्िकरो ब्रह्मच्ुपकारपदे स्थितः ॥ २८ ॥ तपोविद्नस्य HUT कामक्रोधवशं गतौ | परित्यजत भद्रं वो ब्रह्य fe wet बलं ॥ २८ ॥ रवम क्तो ततस्तेन लज्जितौ तावभावपि | तमयामासतुः प्रत्या परिष्वश्य परस्पर ॥ २० ॥ ततः -सरेवन्दयमानो ब्रह्मा लोकं निजं ययो । वशिष्ठोऽप्यात्मनः खानं कोशिकोऽपि समाश्रमं ॥ ३११ रतदाडिवक युद्धं हरिखन्दर कथान्तथा | कथयिष्यन्ति ये मर्त्धाः सम्यक्‌ ओष्यन्ति चैव ये ॥ ६२॥ तेषां पापापनोदन्तु खतं दयेव करिष्यति । नचेव चिघ्रकाग्यीणि भविष्यन्ति कदाचन ॥ ३३॥ इति माकंद्डेयपुराये अ-डिवकयद्धं | € ॥ . न ~न = न~” ~^ = ~+ ~ ~+ ~ ~ RRA 02 दशमोऽध्याबः | श) । जैमिनिदवाथ ॥ संशयं दिजशाहंलाः AA मम WT: | आविर्भावतिरोभावौ भूतानां aw संसितौ ॥ १ । कथं सश्रायते जन्तुः कथं वा स विवदते, कथं वोद रमध्यस्थस्तिष्ठत्यङ्गनिपीडितः ॥ २॥ निष्कान्तिमुदरात्‌ प्राप्य कथं वा ठदिढश्छति। Ventana च कथं चिद्भावेन वियुज्यते ॥ ३ ॥ Fel खतस्तवाश्नाति उमे Gere | कथन्ते च तथा तस्य फलं सम्पादयन्त्युत ॥ ४ ॥ कथं न जीग्धेते तच frat care | SATS यच जीग्धेन्ते भुक्तानि सगुरूख्यपि ॥ भच्छाणि तच नो जन्तुर्जीं ग्यते कथमख्यकः ॥ ५ ॥ WOH ब्रूत सकलं सन्देहोक्तिविवजितं | तदेतत्‌ परमं Tel यच मुष्यन्ति अन्तवः ॥ &ई ॥ परिव ऊचुः ॥ प्रञ्रभारोऽयमतुलख्वयास्मासु निवेशितः | TAT: सव्वेभूतानां भावाभावसमाभरितः ॥ ७ ॥ तं शृणुष्व महाभाग यथा UTE पितुः पुरा । Te: परमधर्मात्मा समतिर्नाम नामतः ॥ ८ ॥ ब्राह्मो भागवः कथित्‌ सुतमाइ महामतिः | wm ७४ Aas पुरां । क्तोपनयनं शान्तं सुमतिं Hee fra ॥ < ॥ वेदानधीस् सुमते यथानुक्रममादितः। गुरुशुखुषणे व्यग्रो भेत्तान्रहतभोजनः ॥ १० ॥ ततो गादष्थ्यमाख्याय VET यश्नाननकमान्‌। षष्टमुत्यादयापत्यमाश्रयेषा वमन्ततः # १९ ॥ वनस्यश्च ततो वत्छ परित्राट निष्परिग्रहः | रवमाश्छयसि तद्ध यच गत्वा न शोखसि ॥ Qs पिय ऊचुः ॥ दत्येवमुक्रो बहुशो जडत्वान्राह faa | पितापि तं सुबहशः प्राह प्रीत्या पुनः पुनः ॥ १३ ॥ द्रति frm सतल्ञेहात्‌ प्रलोमि मधुराक्षर । स चोद्यमानो बहुशः प्रहस्येदमथात्रवीत्‌ ॥ १४ ॥ तातेतत्‌ बहुशोऽभ्यस्तं aes ew । तथेवान्यानि शस््राखि शल्यानि विविधानि we १५४ जन्मनामयतं AA मम May गत | निवदाः परितोषाओ्च छ्षयवद्युदये रताः + १६ ॥ शचमि्कलजानां वियोगाः सङ्गमास्तथा | ` मातरो विविधा दृष्टाः पितरो विविधास्तथा ॥ १७ 8 अनुभूतानि सोख्यानि दुःखानि च सदस्वशः | बान्धवा बहवः प्राप्ताः पितर एथग्विधाः । १८ ॥ विण्मृ्पिच्छिल्े स्रीणां तथा कोषे मयोषितं | पीडा HIT प्राप्ता रोगाखाश्च AWA: ॥ १९ ॥ इश्मोऽष्थाय, ॥ ७५ गभेदु ःखाग्धनेकामि बासत्वे यौवने तवा । Beara तथाप्तानि तानि watfa संस्मरे ॥ २० ॥ ्राह्मखच्तचियविश्णं शद्राणाश्चापि योनिषु | पनख पञ्युकोटानां खगाणामथ पर्िलां ॥ २१ ॥ AAA राजग्डत्यानां WaT Tea aaa | ware ste गेहेषु तथेव तव वेश्मनि ॥ २२ ॥ wera THAT गतोऽस्मि बहशो zat । खामित्वमौश्वरत्वश्च दरिद्रत्वं तथा गतः ५ २६॥ इतं मया ease मे घातितं तथा | दत्तं ममान्येरन्येभ्यो मया द्तमनेकशः ॥ २४ ॥ पिढमादसुह्द्ाठ्कलबादिकृतेन च | SEAHAM देन्यमयखुधौताननो गतः ॥ २५ । र्वं संसारचक्रेऽस्थिन्‌ भ्रमता तसात सङ्कटे | च्रानमेतम्मया प्राप्तं मोशसम्पराप्िकारकां ॥ २६ ॥ fama यच सर्व्वोऽयखग्यसु ःसामसंच्चितः | क्रियाकलाफो विगुणो न सम्यक्‌ प्रतिभाति मे ॥ २७ ॥ तस्सादुत्पन्नबोधस्व वेदेः किं मे प्रयोजनं । गङ्विच्रागठ्प्तस्य निरोहस्व सदात्मनः ॥ २८ ॥ षटप्रकारक्रियादुःखसुखदषेरसे यत्‌ । गुखेख a fared ब्रह्म तत्प्राश्ामि परं पद्‌ ॥ २९ ॥ रसहषेमयोद्ेगक्रोधामषेजरातुरां | विच्रातां खदधमग्राडिसङ्कपाश्षश्चताकुललां ॥ २० ॥ ७8 मांदेव पायं | ` तस्यात्‌ यास्याम्यहं तात Mt दुःखसन्ततिं । अयीधम्ममधर्ममाष्धं किम्यापपफलसख्िभं ॥ ३१ ॥ पिब ऊचुः । तस्य तदनं शरुत्वा इषविसमयगङ्कद्‌ं । पिता प्राह महाभागः खसुतं हृष्टमानसः ॥ ३२५ | पितोवाच ॥ किमेत ददसे वत्स कुतस्ते WATT: | केन ते जडता पूष्वेमिदानोभ्च प्रबुद्धता ॥ ३३ ॥ faq शापविकारोऽयं मुनिदेवक्रतस्तव | यन्ते wat तिरोभूतमाविभांवसुपागतं ॥ ३४ ॥ TW उवाच । WY तात यथा Ct ममेद्‌ सुखद्‌ःखदं । TATE AAA TATA यत्‌ ॥ ३५ ॥ अहमासं पुरा विप्रो wena परमात्मनि | श्रात्मविद्याविचारेषु परां निष्ठामुपागतः॥ इद्‌ ॥ सततं योगयक्तस्य सतताभ्याससङ्गमात्‌। सत्स योगात्‌ Baars विष्वारविधिश्ोधनात्‌ ॥ ३७ ॥ तस्मिन्नेव परा प्रीतिममासीत्‌ य॒श्ञतः सदा । BATAATS सम्प्राप्तः शिष्यसन्देरद्लमः ॥ ae ॥ ततः कालेन महता रेकान्तिकमुपागतः | अन्नानाहृष्टसङ्खावो विपन्न प्रमादतः ॥ ३९ ॥ दद्नमोऽध्याव, ॥ 99 उकत्कन्तिकाखादारम्य MASA न ASMA | यावद्‌ब्दाङ्गतश्बव HHA स्मतिमागतं ॥ sot परव्वाभ्यासेन तेनेव सोऽहं तात जितेग्दरियः यतिष्यामि तथा कन्तु न भविष्ये यथा पुनः ॥ ४१ ॥ VACANT दयतशज्जातिस्मरश मम | नद्येतत्माप्यते तात जयीध््माभितेनरेः ॥ ४२ ॥ सोऽरं पर्व्वाश्रमादेव निष्ठाधम्ममुपाश्चितः। रकान्तित्वमुपागम्य यतिष्याम्यात्ममोचे ॥ ४३॥ तद्ब्रूहि त्वं महाभाग यज्ते सांशयिकं हदि । warrant ते प्रीतिमुत्पाद्यादणमाप्रुयां ॥ ४४ ॥ ufaa ऊच; ॥ पिता प्राह ततः FH ACTA तदः | भवता यदयं WET: संसारग्रहणाश्य ॥ ४५ ॥ TY उवाच ॥ WY तात यथा AMAIA मयाऽसरत्‌ | संसारचक्रमजरं स्थितियस्य न विद्यते ॥ ४६ ॥ सोऽहं वदामि ते सव्वं तवेवानुच्चया पितः उत्कान्तिकालादारभ्य यथा नान्यो वदिष्यति ॥ ४७ ॥ उष्मा प्रकुपितः काये तीव्रवायसमीरितः faafa मम्मष्यानानि दीप्यमानो निरिन्धनः ॥ ४८ ॥ उदानो नाम पवनस्ततओद्खं प्रवन्त ते | भक्रानामन्बुभच्छाणामधोगतिनिरोधरत्‌ ॥ ४९ ॥ ` ७८ wees पडाव ¢ ततो येनाम्बदानानि कताग्यलररसास्तथा । SU: स तस्य आआङ्खादमापदि प्रतिपद्यते ॥ ५० 8 sata येन दत्तानि खडापुतेन चेतसा । सोऽपि दत्िमवाप्रोति fanaa वं तदा ॥५९१९॥ येनाग्तानि नोक्तानि प्रीतिभेदः शतो न च। आस्तिकः खद्धानख स सखं TAMA ॥ ४२ ॥ देषव्राह्मखपजायां ये रता नानुसुयषः | TA वदान्या Waa नराः TST: ॥ ५३ ॥ योन कामा संरम्भान्न इषादम्ममस्सजेव्‌ | TAMA सौम्यश्च स सखं खत्यखच्छति ॥ VS ॥ अ वारिदायिनो दाद च्धाष्बानन्रदायिनः। प्राप्रवन्ति नराः काले तस्मिग्मत्यावुपस्थिते ॥ ५५ ॥ ओतं जयन्तीन्धनदास्तापं चन्दनद्‌ायिनः प्राण्रीं बेदनां कष्टां ये चानुदेमकारिणः ॥ ५६ ॥ मोहान्नानप्रदातारः प्राप्रुवन्ति AWTS | वेदनाभिर्दम्राभिः प्रपीच्यन्तेऽधमा नराः ॥ ४५७ ॥ कूटसाक्षी खषावादी AMAA शास्ति बं । ते area: सव्व तथा बेदविनिन्दकाः ॥ ५८॥ विभीषणाः पृतिगन्धाः कूटमुद्गरपाणयः ATR दुरात्मानो यम॑स्य पुरुषास्तदा ॥ ५९ ॥ प्राप्तेषु हक्पथं तेषु जायते तस्व वेपथुः । कन्दत्यविरतं सोऽ व्नाषमादसुतानथ ॥ &° ॥ कश्रमोऽष्वागः ॥ सास्य वामस्फुटा तात रुकवस विभाव्यते । दृष्टिश्च श्नाम्यते चासाच्छासाच्छष्यत्यथाननं ॥ ६१ ॥ उद्वश्वासाम्वितः सोऽथ इषिमङ्समम्बितः | ततः स वेदनाविष्टस्तच्छरीरं विमुष्चति ॥ ६२॥ वाय॒ग्रसारो तद्रपं द्‌खमन्धत्‌ प्रपद्यते | तत्क्मजं Wats न माठपित्सम्भवं ॥ तत्प्रमाखवयोवस्वासंस्थानेः प्राग्भवं यथा WEB ॥ ततो दूतो यमस्माश्रु पाशेब्राति Spee: | दण्डप्रडारसम्भरान्तं कषेते saat few a ६४ ॥ तथा प्रदीप्तज्वलने कचिच्छन्नशतोत्टे ॥ ६५ ॥ प्रदोप्तादित्यतप्ते च दह्यमाने तद शुमिः। क्ष्यते यमदूतश्चाशिवसन्नादभीषणेः ॥ ६६ ॥ विक्ष्यमाखसतेषरेभच्छमाखः शिवाशतेः | प्रयाति दाङ्खे मागं पापवम्मा यमक्षयं ॥ ६७ । दबोपानत्मदातारो ये च AAV AT: ते यान्ति मनुजा मागें तं सुखेन AAA: ॥ ६८ ॥ र्वं क्ते शाननमभवन्नवशः पापपीडितः नोयते दादशादेन VTA मरः ॥ ई< ॥ कलेवरे CHAT महान्तं द्‌ाहष्र्छति | ताद्यमाने तथेवा्ति दिश्यमाने च दारुखां ॥ ७०॥ किद्यमाने धिरतरं जन्तदुःखमवाप्तते | ७९. to माभष्डेव प्रां | खेन कम्मेविपाकेन देहान्तरगतोऽपि सन्‌ ॥ ७१ ॥ तच यद्वान्धवास्तोयं प्रयच्छन्ति fra: सड । aw पिष्टं प्रयच्छन्ति नीयमानस्तदश्ते ॥ ७२॥ तैलाभ्यङ्गो बान्धवानामङ्गसंवाङनश्च यत्‌ | तेन चाप्याग्यते जन्तयेच्चाञ्रन्ति स बान्धवाः ॥ ७३ ॥ भमो aufgatad ज्ञो श्माप्रोति बान्धवैः | दानं दद्धि तथा जन्तराप्याग्यते खतः ॥ ७४ ॥ नीयमानः स्वकं गें WATS स पश्यति | BUYS तथा दत्तं तोयपिरूडादिकं भुवि ॥ ७५ ॥ इादशाडहात्यरं घोरमायसं भीषणारूतिं | याम्यं पश्यत्यथो HY: छृष्यमाखः पुरं ततः WOE ॥ गतमाचोऽतिरक्ताच्चं मिन्नाच्जनचयप्रमं | खलत्युकालान्तकादीनां मध्ये पश्यति बे यमं ॥ ७७ ॥ दष्ाकरालवदनं भ्रकंटीदारूणाकृतिं | विरूपर्भीषणेववकोरतं व्याधिशतैः प्रभं ॥ ७८ ॥ WITH महाबाहू पाशस्तं सुभेरवं । तन्निदिष्टां ततो याति गतिं जन्तः शुभाशुभा ॥ ७<€ ॥ रोरषे कूटसाक्षी तु याति यश्चातो नरः | तस्य खरूपं गदतो रोरवस्य निशामय y ८० ॥ योजनानां सस्ते दे रौरवो हि प्रमाणतः | जानु मजप्रमाणखथच ततः TA: सुद्‌ स्तरः ॥ ८१ ॥ तजाङ्रारचयोपेतं Baw धरणीसमं | दश्रमोऽ्ायः | ¢ १ जाण्वस्यमानस्तीत्रेड तापिताङ्गारभमिना ॥ ८२॥ तन्मध्ये पापकम्मौशं विमुश्न्ति यमानगाः। स दद्यमासस्तोव्रेख AAT तज धावति ॥ ८३ ॥ US पदे च पादोऽस्य शीग्ते जीग्यते पनः । WTAE पादग्यासं च गच्छति ॥ ८8 ॥ रवं सदखमुत्तीसां योजनानां विमुच्यते । ततोऽन्यं पापशुद्धये ताटङ्िरियखच्छति ॥ ८५ ॥ ततः were निन्लोखः पापी तिग्ेक्त्वमस्रते । कुमिकोटपतङ्गेष ae मशकादिष ॥ ८६ ॥ गत्वा गजद्रमाद्येषु गोष्वश्वेषु तथव च । अन्धास्‌ चव पापासु दुःखदासु च योनिषु ॥ ८७ ॥ मानुषं प्राप्य कुजो वा कुत्सितो वामनोऽपिवा । चरूढालपुक्रषाद्यासु नरो योनिषु जायते ॥ ८८ ॥ अवशिष्टेन पापेन पुख्येन च समन्वितः । ततश्चारोशखीं जातिं शरूद्वेश्यन््रपादिकां ॥ ८< ॥ विप्रदेवेन्द्रताश्बापि कदाबिदवरोहशीं | VAT पापकर्माणो नरकेष॒ पतन्त्यधः ॥ ९०५ ` यथा Gagan यान्ति लगमे निगदतः way । a यमेन विनिदिंष्टां यान्ति पयां गतिं नराः ॥ ९१॥ प्रगीतगन्धव्धेगखाः प्रसाष्यरसां गणाः खारनुपुरमाधुग्यं शोभितान्यु्तमानि च ॥ €२॥ प्रयन्त्याशु विमानानि नानादिग्यस्छगु्यखाः | । 1 te arate पराथ । तस्या WAT राज्चामन्येषाष्व महात्मनां ॥ ९६३॥ जायन्ते च कुले AT सह सपरिपालकाः | भोगान्‌ सम्प्राप्रवन्यग्रांस्ततो यान्त्यङ्धमन्यधा ॥९४॥ PATE सम्प्राप्य पव्ववद्यान्ति मानवाः | VAS सव्वमास्थातं यथा अन्तुधिपद्यते ॥ ऋतः शणुष्व fans यथा WH प्रपद्यते ॥९१॥ बति माकक्छेबपराबे पितापुञ्जसंवाद्‌ ॥ ९०॥ रकाद श्नोऽध्यायवः ॥ + - पच्चावचतुः ततःकाले बहुतिथे गते राजा पनः सतं । प्राह weary विप्राणां wars चर मेदिर्नीं॥१॥ अश्वमेनं समारुद्य प्रातः प्रातदिने दिने | अबाधा दिजमख्यानामन्धे्टव्या सदेव डि ॥ २॥ SEM: सन्ति शतशो दानवाः पापयोनयः तेभ्यो न स्याद्यथा बाधा मनीनां त्वं तथा कुर्‌ ॥ ३॥ स warmer: पिबा तथा चक्रो खपात्मजः। परिक्रम्य महीं cer ववन्दे चरणौ पितुः ॥ ४। अहन्यशन्यनु्रापे YAS BIT TA: । wag शेषं दिवसं तया रेमे सुमध्यया ॥ ५ ॥ १४७ माकद्धेष परां ॥ THAT तु चरन्‌ सोऽथ ददशे यसुनासटे | पातालकतोरनुजं ASRS HATTA ॥ & ॥ मायावी दानवः सोऽथ स॒निरूपं समाश्धितः स प्राह UATE तं प्व्ववेरमनस्मरन्‌ ॥ ७ ॥ राजपु ब्रवीमि त्वां cae यदीच्छसि | न ख ते प्रा्थनाभङ्गः काग्येः सत्यप्रतिश्चव ॥ ८॥ यच्छे AAA धर्माय कन्तंव्याश्च ATCA: | चितयस्तच HU नान्तरिचगता यतः॥ € ॥ अतः प्रयच्छे मे वीर हिरणयाथं खभषणं | यदेतत्‌ AGEN ते रच चमं ममाश्रमं ॥ १०॥ यावदन्तजले देवं वरूण यादसां पति। वेदिकेव्वौ रगेग्भन्तेः प्रजानां पष्टिरेत्केः ॥ ११॥ अभिष्टय त्वरायुक्तः समभ्येमीति वादिनं | तं UR ततःप्रादात्‌ स तस्ये RAT ॥ १२॥ प्राह Va भवान्‌ यातु निव्यलीकेन चतसा | स्यास्यामि तावदेव तवाश्रमसमीपतः # १३॥ तवादेशन्महाभाग यावदागमनं तव । न ase कश्थिदाबाधां करिष्यति मयि fea । विखब्धश्चात्वरन्‌ ब्रह्मन्‌ HES त्वं मनो गतं ॥ १४॥ पच्चाद्चतुः | एवसमुक्कस्ततस्तेन स ममज्ज नदीजले | ररक्ष सोऽपि तस्येव मायाविहितमाखमं ॥ १५ ॥ wifasiy ऽध्यायः | १६९ गत्वा जलाश्यातच्स्या्तालकेतुख तत्परं | मदाखसायाः WAT AAMT MAT क्तवान्‌ ५.१६ ॥ MARCA ॥ वीरः कुबलयाष्वोऽसौ ममाखमसमीपतः । केनापि दुष्टदैत्येन क्व्ववश्ां तपख्िनां ॥ १७ ॥ यद्धामानो वथाशक्ि निघ्नन्‌ ब्रह्मदिषो यधि। मायामाभित्य पापेन भिः ett वक्षसि ॥ १८ ॥ चिवमाखेन तेनद्‌ं दन्तं मे BATT । प्रापितञ्चाणिसंयोगं स वने PRATT: ४ १९ ॥ क्रता्तहेषाशब्दो F स्तः साश्रविलोचनः। नोतः सोऽश्वश्च तेनेव दानवेन दुरात्मना ॥ २०॥ VAM शसन दृष्ट दुष्कृतकारिणा | यदजानन्तरं Hey क्रियतां तद काशिकं ॥ २१॥ छदयाश्वासनच्चंतङ्ग्यतां कण्छभषणं | नास्माकं हि सुवस्यन Heater तपस्विनां ॥ २२॥ Tw CORT तद्भूमौ स जगाम यथागतं । निपपात जनः सोऽथ शकारो TRAST: ॥ २३॥ तत्क्षणात्‌ चेतनां प्राप्य सर्व्वास्ता खपयोषितः | Tavares राजा च विलेपरतिदुःखिताः ॥ २४ ॥ मदालसा तु ACY तदीयं HATTA । तत्याजाश्रु प्रियान्‌ प्राणान्‌ खुत्वा च निहतं पतिं ॥ २५। १५० ASST पराय | ततस्तथा महा कन्दः पौराणां भवनेष्वभत्‌। यथेव तस्य पतेः स्वगेहे समवन्तत ॥ २६ ॥ राजाच तां तां ष्टा विना भौ मदालसां | प्रत्युवाच अनं TES विद्ध्य सुस्थमानसः + VO ॥ न रोदितय्यं पश्यामि भवतामात्नस्तघा | aaa संचिन्त्य सम्बन्धानामनित्यतां ॥ रः ॥ किच शोचामि तनयं fary शोचाम्यहं सुषा t विष्य कतकृत्यत्वाग्लन्येऽशोच्यावुभावपि ॥ २९ ॥ मच्ड्शूषुमम इवनाददिजरध्षखतत्परः । प्राप्तो मे यः सुतो wey कथं शोच्यः स धीमतां ॥ ३० ॥ अवश्चं याति age तद्‌दिजानां कते यदि । मम FEU संत्यक्तं नम्बभ्युट्यकारि तत्‌ ॥ Se I दयश्च सत्कुलोत्यन्ना भन्तर्ेवमनुत्रता | कथन शोच्या नारीणां wears देवतं ॥ ३२ ॥ अस्याकं बान्धवानाश्च तथान्येषां दयावतां । शोच्या Bar भवेदेवं यदि भष वियोगिनी ॥ ३३ ॥ या तु भन्तुब्बधं खुत्वा तत्‌्तणादेव भाविनी | भत्तौरमन॒यातेयं न शोच्यातो विपञितां ॥ ३४ ॥ ताः शोच्या या वियोगिन्यो न शोच्या या खताः सइ । wat वियोगस्वनया नान्‌भतः कुतश्चया ॥ ३५ ॥ दातारं सव्वसौस्यानामिह चामु चोभयोः । लोकयोः का हि भन्तीरं नारी मन्येत मानुषं ॥ BE । दाभिधोऽध्याबः | १५१ नासौ शोच्यो नचेवेयं नाहं तच्जननी न च । त्यजता ब्राह्मणार्थाय प्राखान्‌ सव्यं सम तारिताः + BON विप्राशां मम ware गतः स हि महामतिः । चारण्यमदभक्रस्व UNCC मे सतः ॥ ३८ ॥ मातुः सतीत्वं मदंश्वेमल्यं CAAA: | संग्रामं सत्यजन्‌ प्राणान्‌ ATA CATA ॥ ३९ ॥ पज्नावृचतुः ॥ ततः कुबलयाश्वस्य माता भक्तुरनन्तरं | Fa THAT ASH ATE TET A त पतिं॥ sot मातोवाच ॥ नमे माचान मे खला प्राप्ता प्रीतिनुपेदशी । खुत्वा मुनिपरिचाणं हतं qe यथा मया ॥ ४१॥ शोचतां बान्धवानां ये निःखसन्तोऽतिदूःखिताः fara व्याधिना क्िष्टास्तषां माता इथाप्रजा ॥ ४२ ॥ सग्रामे यद्धामाना यऽभोता गोदिजरक्षशे | Bar: शस्तरेवि पद्यन्ते तरव मुवि मानवाः ॥ ४३ ॥ अरधिनां मिषरवगेस्य विदिषाश्च aera: योन याति पिता तेन oN माता च वीरसः॥ ४४। Teta: स्रियो मन्ये साफल्यं भजते तदा | यदारिविजवी वास्यात्‌ संग्रामे वा इतः सुतः ॥ ४५ ॥ ` पञ्चाव्चतुः।॥ | ततः स राजा ASL पुजपन्नीमलम्भयत्‌ । १५२ ATH UCTS । निगेम्य च वहिः ज्ञातो ददौ Twa चोदकं ॥ ४६ | MaRS निगेम्य तथेव यमुनाजलात्‌ | राजपुच्चमवाचेदं प्रणयाग्मधुरं वचः ॥ ४७॥ गच्छ भपालपच् त्वं HATA Sw Aaa | ara चिराभिलषितं aaurface स्थिते ॥ ४८ ॥ वारूणं WIAA जलेशस्य महात्मनः | तन्मया साधितं सव्ये यन््मासीदभीष्पितं ॥ ४८ ॥ प्रशिपत्य स तं प्रायाद्राजपच्चः ut पितुः | समाङ्द्य तमवाश्वं सपस्यौनिखविक्रमं ॥ Ve A इति ग्रीमाकद्ेमणुराखे wees मदाणसाविबोगः। २२॥ जयोवि्ोऽध्यायः ॥ + je~ पु्ावचतुः स राजपच्ः संप्राप्य बेगादात्मपरं ततः | पिजोविंवन्दिषः पादौ दिक्च ख मदालसां ॥ ९ । ददश जनमुद्दिग्रमप्रहृष्टसमखं परः | एनख विख्िताकारं प्रहृष्टवदनं ततः ॥ २॥ अन्यमुत्फुलनयनं दिश्या दिशेति वादिनं | परिष्वखन्तमन्योन्यमतिकोतूडलाग्बितं ॥ रे ॥ fat जौवोर्कस्याण इतास्ते परिपन्धिनः | TOT: प्र्खादय मनस्तथास्याकमकरण्कं ॥ ४ ॥ जयोवि्योऽध्याजः ॥ १५३ प्जावू चतुः । | waa वादिभिः पौरे परः US च संहतः तत्चखप्रभवानन्दः afte frase ॥ ५॥ पिता च तं परिष्वव्य माता चान्ये च बान्धवाः | fat जीषेति कल्याणीदं दु स्त्म तदाशिषः ॥ ६ ॥ प्रणिपत्य ततः सोऽथ किमेतदिति विस्मितः | पप्र पितरं तात सोऽस सम्यक्‌ तदुक्तवान्‌ ॥ ७ ॥ स भागों तां wat खुत्वा इृदयेष्टां मदालसां । पितरौ च युरो ष्टा लव्नाशोकागथिमध्यगः ॥ ८ । षिन्यामास सा बाला मां रत्वा निधनं गतं । तत्याज जोवितं साध्नी धिङ्मां निष्ुरमानसं ॥ € ॥ कशं सोऽहमनार्य्योऽहं विना तां खगलोचनां | vara निधनं प्राप्तां यज्जीवाम्यतिनिष्ंसः ॥ १०॥ पुनः स चिन्तयामास परिसंस्तमभ्य मानसं | मोहोद्ममपास्याश्रु FATT चातुरः ॥ ११। wife सा मन्निमित्तं त्यजामि यदि जीवितं | कि मयोपक्खतं तस्याः स्ञाच्यमेतन्त योषितां ॥ १२॥ वदि रोदिमिवा दीनो डा प्रियेति वदग्ुहुः | तयाप्यक्ञा्यमेतन्नो वयं हि पुरषाः किल ॥ १३ ॥ रव शोकजडो दीनो स्वजा हीनो मलाश्ितः | free भविष्यामि ततः परिभवास्पदः ॥ १४ ॥ मयारिशातमं काम्यं um pyr पितुः । १५६४. माकंक्धेव रावं | जोवितं तस्य चायन्तं सन्त्यल्थं THT मया ॥ LY U किन्त्वच मन्ये WHAT भोगस्य योषितः । स चापि नोपकाराय तन्वज्जयाः किन्त सव्वथा ॥ १६ 8 मयान्शंस्यं RAY नोपकाग्धपकारि च । या मदर्थेऽत्यजत्‌ प्राणांस्तदथऽख्यमिदं मम ॥ १७ ॥ पच्चावृ चतुः ॥ इति कृत्वा मतिं सोऽथ निष्याद्योदकदानिकं | क्रियाश्चानन्तरं शत्वा UAT ऋतध्वजः ॥ १८ ॥ . ऋतध्वज उवाच | यदि सा मम तन्वङ्गी न VTS मदालसा | sta जम्भनि नान्या मे भविजी सदचारिणी ॥१९ ॥# ATA खगशवाक्षीं गन्धव्वतनयामहं। न भोच्छे योषितं काश्चिदिति सत्यं मयोदितं ५.२० ॥ सद्धम्मचारिणीं wat तां मृक्षा गजगामिनी । काष्डिन्नाङ्गोकरिष्यामीत्येतत्‌ सत्थं मयोदितं ॥ २१ ॥ पु्ाव चतुः । परित्यज्य च स्वीभोगान्‌ तात सव्वोंस्तया विना | RSA समं TAA: WATTS WW. Weel परं HA तात तत्‌ केन शक्छते | कत्तुमत्यथदुष्याष्यमोष्वरेः किमुतेतरेः ॥ २३ A । जडं उवाच दति aad तयोः श्रुत्वा विमषंमगमत्पिता | जयोषिं्ोऽष्यागः ॥ १५५ विष्य चाह तौ owt नागराट प्रडसश्जिव ॥ २४॥ नामराहश्चतर उवाच | यद्यश्कयमिति श्रात्वा न करिष्यन्ति मानवाः | कम्म ण्युद्यममु्ो गहान्या ङानिस्ततः परं ॥ २५ ॥ BVA नरः कम्पं खपोरुषमशापयन्‌ | निष्यत्तिः aaa देवं पोर्षे च व्यवस्थिता ॥ २९॥ तस्मादहं तथा यत्रं करिष्ये पु्चकावितः | AVIA समास्थाय यथेतत्‌ साध्यते चिरात्‌ ॥ २७। जडं उवाच) VAN स नागेन्द्रः अक्षावतरणं गिरेः । तीथे हिमवतो गत्वा तपस्तेपे सुदुखरं ॥ रट # तुष्टाव गीर्भिंश्च ततस्त देवीं सरस्वतीं । तन्मना नियताहारो भूत्वा चिसबनाश्षुतः ॥ २९ ॥ TAIL उवाच | खगडाचौमहं ठेवीमारिराधयिषुः शुभां | wre प्रस्य शिरसा बअ्ह्मयोनिं सरस्वतीं ॥ ३०॥ सदसदहेवि यत्किष्विगमोचवश्चाथेवत्पदं । तत्सवं Saar यो गवहेवि संस्थितं ॥ ३१ ॥ त्वमक्षरं परं देवि aw सव्यं प्रतिष्ठितं | wat परमं देवि संस्थितं परमाणुवत्‌ ॥ ३२ y BAT परमं ब्रह्म विष्व श्देतत्‌ ATS । दाश्ण्यवस्थितो वद्धिर्भौमाञ परमाणवः ॥ २९ ॥ १५६ माकक्छेव पराबं | तथा त्वयि स्थितं ब्र जगच्चेदमशेषतः। Saracen au देवि स्थिरास्थिरं ॥ ३४ ॥ तज माचाचय सव्वमस्ि यहूवि नास्ति ख, चयो लोकास्तयो बेदास््रविद्यं पावकचयं ॥ ३५ ॥ “fe ज्योतीषि vate जयो धर्म्मागमस्तथा | जयो HUTA: WEA वदास्तथाश्रमाः॥ ३६ ॥ अयः कालास्तथावस्याः पित रोऽहन्निशादयः। wana देवि तव ed सरस्वति ॥ ३७ ॥ विभिन्रदशिंनामाद्या ब्रह्मणो हि सनातनाः | सोमसंस्था इविःसंस्थाः THT सप्त याः ॥ इट । ताख्वदु ञारणाहवि कियन्ते ब्रह्मवादिभिः। अनिह्‌ श्चं तथा चान्यदद्धमाषाज्वितं परं ॥ ३९ ॥ अविकाग्येक्षयं दिव्यं परिणामविवलिंतं | तवेतत्यरमं रूपं यज्ञ Wa मयोदित्‌ ॥ ४० ॥ न चास्येन च तच्निद्ा ताम्रोष्ठादिभिर्च्यते | इन्द्रोऽपि वसवो ब्रह्मा STAT ज्योतिरेव च ॥ ४१ विश्वावासं विश्वरूपं विश्वेशं परमेश्वर | सांखवेदान्तवादोक्तं बह शाखास्थिरीकृतं ॥ ४२ ॥ अनादिमध्यनिधनं सदसन्न सदेव यत्‌ | रकन्त्वनेकं नाप्येक भवमेदसमाचितं ॥ ४३ ॥ अनाख्यं TEU aha जिगशाखयं | नानाशक्िमतामे कं Afar परं ॥ ४४ ॥ जयोविंश्रोऽध्याबः ॥ ुखासुखं मासौ स्थरू पं त्वयि विभाव्यते | एवं देवि त्वया व्याप्तं सकलं निष्कलञ्च यत्‌ ॥ अदेताबस्थितं ब्रह्म यच्च देते व्यवस्थितं ॥ ४५ ॥ येऽर्था नित्या ये विनश्यन्ति चान्ये ये वा स्थला ये च GANTT: | ये वा भूमौ येऽन्तरीक्तेऽन्बतो वा तेषां तेषां त्वत्त एवोपलयिः ॥ ody UWA यच्च मूत्त समस्तं यद्वा भूतेष्वकमे कश्च किञ्चित्‌ | यहिव्यस्ि Braet खेऽन्यतो वा त्वत्सम्बन्धं त्वद्छरेव्येष्ञ ने ॥ ४७ ॥ जड Sara | शवं सता तदा देवी विष्णोजिद्धा सरस्वती | प्रत्युवाच महात्मानं नागमश्वतरं ततः ॥ 8८ | सरखत्यवाच ॥ वर्‌ ते HAGA A: प्रयश्छाम्यरगाधिप | तदुच्यतां प्रदास्यामि यत्त मनसि वस्ते ॥४€ ॥ अश्तर उवाच I सायं देहि देवि त्वं पृव्वं कम्बलमेव मे। समस्तस्वरसम्बन्धमुभयोः संप्रयच्छ च ॥ ५० ॥ सर खल्यवाच | सत्त खरा म्रामरागाः सप्त पन्नगसत्तम । १५४ माकब्धेव परायं | गीतकानि च सप्तव तावतीञ्ापि AAT: ॥५१॥ तालाञेकोनपश्चाश्सथा ATTA यत्‌ | VAS भवान्‌ गाता कम्बल तथानघ ॥ ५२॥ WA मत्मसादेन भुजगन्द्रापरं तथा | अतुव्विधं पदं are चिःप्रकारं लयचयं \ ५३। यतिचयं तथा ate मया दत्तं चतुव्विधं । रतङ्खवान्‌ AAAS पन्नगेन्द्रापरणष्ड यत्‌ ॥ ४४ ॥ अस्यान्तगं तमायन्तं खरव्यश्जनसम्भितं | तदशेषं मया दन्तं भवतः कम्बलस्य च ॥ ५५ ॥ तथा नान्यस्य भूर्लोकं पातालं चापि wert Weare भवन्तो च सव्वस्यास्य भविष्यतः पाताले देवलोकं च भूर्लोके चेव पन्नगो ॥ ५६ । जड उवाच i CYST सा तदा देवी सव्वजिद्धा सरस्वती | जगामाद्‌ शनं सद्यो नागस्य कमलं चणा ॥ ४.७ ॥ तयोख तद्यथा SU BM: सव्वमजायत | विन्नानमुभयोरग्यं पदतालस्वरादिकं ॥ ५८॥ ततः केलासशेलनद्रशिखरस्थितमीश्वरं | गीतकैः सप्तभिनैगो तन्त्रीलयसमन्वितौ ॥ ५९ ॥ ` आरिराधयिषु देवमनङ्गाङ्गहरं इर । प्रचकतुः परं THAT संइतवाक्कलौ ॥ ६० ॥ प्रातनिश्रायां मध्या सन््योश्वापि तत्परौ | जयो विंशोऽध्यायः, ॥ १५९ तयोः कालेन महता स्तूयमानो THAT: We AAG गीतकेस्तो च UTS गद्यतां वरः ततः प्रखम्याश्वतरः RAIA सम AST ॥ &२॥। amused शितिकषछममापतिं | यदि नौ भगवान्‌ प्रीतो देवदेवख्िलो चनः ॥ ६३ ॥ ततो यथाभिलषितं वरमेनं प्रयच्छ नौ । एता कुबलयाश्स्य Vat देव मदालसा ॥ Es ॥ तेनव वयसा सद्यो दुदिदृत्वं प्रयातु मे । जातिस्परा यथा पष्व बदत्कान्तिसिमज्बिता ॥ योगिनी योगमाता ख AS जायतां भव ॥ &५॥ मदाद्‌ व उवाच I यथोक्तं TITS सव्वेमेतद्धविष्यति । AMARTH RY णु चेदं मजङ्गम us । We तु समनुप्राप्ते मध्यमं पिर्डमात्मना | wager: फरसिश्रे्ठ शुचिः प्रयतमानसः ॥ €, ॥ भधिते तु ततस्तस्मिन्‌ भवतो मध्यमात्‌ WATT | समुत्यव्छति कल्या तथारूपा यथा खता wget कामश्डेममनिध्याय कुर त्वं पिद्रतपणं | तत्क्चखादेव सा Tals AAT मध्यमात्‌ फणात्‌ ॥ &< ॥ समत्यद्यति कल्याणो तथारूपा यथा खता | WAG ततस्तौ तु प्रखिपत्य महेश्वरं ॥ ७० ॥ रसातलं पनः प्राप्तौ परितोषसमन्नितौ । १६० ARTI FTE ॥ तथाच कृतवान्‌ ATS स नागः कम्बलानुजः ॥ ७१ ॥ foe मध्यमं तददयथावदुपमुक्कवान्‌ । तश्वापि ध्यायतः कामं ततः सा तनुमध्यमा ॥ ७२ ॥ यत्ने निश्वसतः AUT मध्यमात्‌ HUTT | न चापि कथयामास कस्यचित्‌ स भजङ्गमः ॥ ७३ ॥ BATS तां सुदतीं खीभिगुप्तामधारयत्‌ | तो चानुदिनमागम्य पौ नागपतेः सख ॥ ७४ ॥ waaay सहितो चिक्वीडातेऽमराविव । एकदा तु सतो ATS नागराजो स॒दाग्वितः ॥ Oy ॥ यन्मया Vana क्रियते कि न तत्तथा | UATE युवयोरुपकारी ममान्तिकं ॥ od ॥ RATATAT वत्सावुपकाराय मानदः | रवमक्तो ततस्तेन पिबा ACA तु तो Wot गत्वा तस्य परं सस्य रेमाते तेन धीमता | ततः कुबलयाश्वं तो छत्वा किश्चित्थान्तरं ॥ or ॥ gaat प्रणयोपेतं Brera प्रति | तावाद खपपश्चोऽसौो नन्विदं WATTS ॥ 0c | धनवाहनवस््रादि यग्मदीयं तदेव वां | यन वां वाज्दितं दातु धनं रनमधापिवा॥ ८० ॥ agtaai दिजसतौ यदि वां प्रणयो मयि। रुतावताहं दषेन वभ्बितोऽस्मि दु रातमना ॥ ८१ । यद्धवद्‌भ्यां ममत्वं नो मदीये क्रियते we । अमो विंशोऽष्या थः । १६१ यदि वां मत्प्रियं का्यमनग्राद्योऽस्ि at यदि ॥८र॥ ACA मम TY च ममत्वमम कल्यतां | युवयोयन्मदीयं तन्मामकं युवयोः स्वकं ॥ ८३ ॥ war सत्थं विजानीतं युवां प्राणा बहिश्चराः । यनद्ेवं विभिन्नायें वक्षब्यं दिअसन्षमौ ॥ ८८४ । मद्मसादपरौ प्रीत्या शापितो हदयेन मे। लतः जे्ाद्रवदनौ तावुभौ नागनन्दनौ ॥ ८५ ॥ खचतु-्डं पतेः oe किञ्चित्‌ प्रणयको पितौ | Baas न सन्देशो यथेवाह भवानिदं ॥ ८६ ॥ तथेव चाद्छन्मनसि नाच चिन्त्यमतोऽन्यथा । किन्त्वावयोः खयं पिषा प्रोक्षमेतन्मशात्मना \ ८७ ॥ दरष्टुं कुबलयाश्वं तमिच्छामीति पुनः पुनः | ततः कुबलयाश्चोऽसौ समुदाय वरासनात्‌ ॥ यथाह तातेति वदन्‌ प्रखाममकरोडवि ॥ ८८ ॥ gray उवाच । धन्योऽहमतिपणयोऽडं कोऽन्योऽस्ति सदृशो मया । य्तातो मामभिद्रषटु करोति प्रवं मनः ॥ ८< ॥ तदुत्तिष्ठत गच्छामस्तामाच्नां छणमय्यं | नातिक्रान्तुमिेच्छामि पद्भ्यां तस्य शपाम्यहं ॥ ९०॥ कड उवाच ॥ VATA ययौ सोऽथ स ताभ्यां पात्मजः | प्राप्तश्च गोमतीं पुण्यां निगमय नगरा दिः ॥ ९१ । १६२ WaT पुरायं ॥ तम्मध्येन ययुस्ते वे नागेन पनन्दनाः | मेने च TATRA पारं तस्वास्तयोग्छं हं ॥ € २॥ ततश्ारूष्य पातालं ताभ्यां नीतो पात्मजः | पाताले दशे चोभो स पञ्नगकुमारकौ ॥ €<.३ ॥ फणामणिकृतोद्योतौ व्यक्तखस्तिकलस्शौ | | विलोक्य at सुरूपाङ्गौ विद्पयोत्फुल लोचनः ॥ <४॥ विस्य चाब्रवीत्‌ पजा साध्‌ भो दिजसन्नमौ | कथयामासतुस्तौ च पितरं पन्नगेश्वरं ॥ ९५ ॥ शन्तमश्चतरं नाम माननोयं दिवौकसां | रमणीयं तलोऽपश्यत्‌ पातालं स छपात्मजः ॥ € ६ कुमारेसरुणेेदेर्रगे रुपशोभितं | तथेव नागकन्यामिः करीडन्तीभिरितस्ततः ॥ € ७ ॥ चार्कुण्डल हाराभिस्ताराभिगगरशं यथा | गीत शब्दस्तथान्यच वी शावेणुखनानगेः ॥ ९ ८ ॥ खद्‌ क्पणवातोखं हारिवेश्श्ताकुलं | वीश्माशः स पातालं ययौ शचजितः सतः ॥ € € ॥ ae ताभ्यामभोष्टाभ्यां पन्नगाभ्थामरिन्दमः। ततः प्रविश्य ते सव्व नागराजनिग्रे शनं ॥ १०० ॥ दह शस्त महात्ानमरगाभिपतिं खितं | दिव्यमाल्याम्बरधर मखिकुण्डलभषशं ॥ १०१ ॥ खच्छमुक्ताफललताहारिहारोपशोभितं। ` कयूरिणं महाभागमासने सब्ैकाग्डने ॥ १०२ ॥ wart fect serra: 163 मखिविद्रमवेदूग्येजालाम्तरितरूपके । स ताभ्थां दशितस्तस्य तातोऽसाकमसाविंति ॥ १०३ ॥ वीरः कुबललयाश्चोऽयं fos चासौ मिवेदितः | ततो ननाम चरणो नागेन्द्रस्य च्छ तध्वजः ॥ १०४ ॥ THAT बलाद गाढ ATH: VAT | afe चनमुपात्राय चिरं जवेत्युवाख सः ॥ १०५ ॥ निरतामिजवगख fort: शुखूषणं कुर्‌ । वत्स धन्यस्य कथ्यन्ते परोक्षस्यापि ते गणाः ॥ १०६ ॥ भवतो मम पज्चाभ्यामसामान्धा निबेदिताः। व्मेवानेन ALU मनोवाक्घायन्ेष्टितेः ॥ १०७ ॥ बोवितं गुखिनः साच्यं जीवन्ेव खतोऽगुखः। गुखवाज्ितिं fret: शशुणां हृद यज्वर ॥ १०८ ॥ करोत्यात्महितं कुव्वन विश्वासश्च महाजने | देवताः पितरो विप्रा मिबाधिषिकलादयः ॥ १०९ ॥ बान्धवाश्च तथेच्छन्ति जीवितं गखिनिरं | परिवादनिहस्तानां gray दयावतां ॥ गुशिनां ane खन्ध संथितामां frawa: ॥ ११० ॥ TS SAT i VAS स तं वीरं Tareas | पूजां FTAA HURT भुजङ्गमः ॥ १११॥ Wana कत्वा सष्वमेव यथाक्रमं | मधुपानादिसम्मोगमाहारष्ड AAPA ॥ ११२॥ १९४ माषदधेय cow ततः FATA हदयोत्सवभूतया | कथया BUR कालं स्थास्यामो FECA: ॥ ११३ ॥ अनुमेने च तन्मौनी वचः west: सुतः ॥ तथा चकार पतिः पल्लगानामदारधीः ॥ ११४ ॥ समेत्य तरात्मजभूपनन्दने म्महोरगाणामधिपः स सत्यवाक्‌ | सुदान्बितोऽन्रानि मधूनि चात्मवान्‌ यथोपयोगं बुभुजे स भोगभक्‌ ॥ ११५ ॥ इति शओीमाष्धेबप राओे मदालसोपास्याने कबशयाखपाताल- WHT ERR | PPP BOPP PLP, LDAP AP POPPED LEP चतुविंशोष्ध्यायः । ` त WS उवाच I कतार महात्मानमधिपं पवनाशिनां | उपासाश्वकिरे पौ भृपालतनयस्तथा ॥ १ ॥ कथाभिरनरूपामिः स महात्मा USHA: | प्रोतिं सश्जनयामास Taare च ॥ २॥ तव भद्र सुखं ब्रूहि गेहमभ्यागलस्य यत्‌ | कन्तव्यमुत्सजाशङ्कं पितरीव सतो मयि ॥ ३॥ रजतं वा सवस वा वसं वाहनमासनं | यद्वामिमतमत्यघे TaN तहणुष्व मां ॥ ४ । चतुर्विं ्ोऽध्यायः | १६५ कबलयाश् उवाच | तव प्रसादाङ्खगवन्‌ TAH ie TE मम | पिहुरस्ि ममाद्यापि न fafa काग्यमोटशं ॥ ५ ॥ ताते वषंसदस्ताखि शासतीमां वसुन्धरां तथेव त्वयि पातालं न मे याचथोग्मुखं मनः ॥ ६ ॥ ते wate greg येषां पितरि जोवति । . वृखकोटिसमं fra ताङ्ण्यादित्तकोटिष ॥ ७ ॥ मिचाखि तुख्यशिष्टानि तद्वदेङमनामयं | अनिता भ्रियते fre यौवनं किन नासि मे॥ ट ॥ RATT खां याचा प्रवणं जायते मनः सत्यशेषे कथं याणां मम fergr करिष्यति ॥ € ॥ येनं चिन्त्यं धनं किभ्विन्मम गेहेऽस्ति नासति वा । पित्बाहतङ्श्छायां संधिताः सखिनो fe ते॥१०॥ ये तु बाख्याव्‌ प्रत्येव विना faa कुटुम्बिनः। ते सखास्वादविभरंसाग्मन्ये धाचव वश्चिताः WLR | तदय त्वत्रसादेन धनर नादि सश्चयान्‌ | पिदमुक्तान्‌ प्रयच्छामः कामतो मित्धमथिनां॥ १२। तत्सव्वमिह सप्राप्तं यदङ्कियुगलं तव | मच्रुडामखिना We यश्चाङ्गस्पशमाप्तवाम्‌ ॥ १३॥ अजड उवाच I त्येवं प्रतं AMA: TATA: | प्राह राजसुतं aM पुञ्जयोङ्पकारिथं ॥ १४ ॥ १६९६ aaa पुरायं । नाम उवाच | यदि रत्रसुवखादि मनोऽवाप्तु न ते मनः | यदन्धग्मनसः Ui तद्‌ ब्रुहि त्वं ददाम्यहं ॥ १५ ॥ - कवलयाश उवाच ॥ , भगवंस्वत्मसादेन प्रानितस्य VE मम । सव्वेमस्ति विशेषेण संप्राप्तं तव दशनात्‌ ॥ १९६ ॥ कृतकृत्योऽस्मि षेतेन सफलं जओीवितष्ड मे) यद्‌ क्गसंस्षमितस्तव देवस्य मानुषः ४ १७ ॥ ममो्तमाङ्गे त्वत्यादरजसा BESTS | Wa तेनेव न प्राप्तं किं मया पश्चमेश्वर ॥ १८ ॥ यदि त्ववश्यं दातव्यो वरो मम यथेख्ितः। तत्पुख्यकम्म संस्कारो हइदयाम्मा AUT मे ५ १९ ॥ सवसा मखिरन्नादि awa एहमासनं | स्त्रियोऽन्रपानं FATT षारूमाल्यानुलेयनं ॥ २० ॥ wa च विविधाः कामा गीतवाद्यादिकश्च यत्‌ | सव्वमेतन्मम मतं फलं TATA: ॥ २१ ॥ तस्मान्नरेख THA: कार्यों Ae: ृतात्मना | ara: पगयसक्तानां नकिष्डिद्धुवि Tet ॥ Reo GIA उवाच | | एवं भविष्यति urs तव धम्मीथिता मतिः। सत्धष्देतत्फरां सव्वं धब्मस्योक्तं यज्रा त्वया # २६ । तथाप्यवश्चं ARCATA त्वयाधुना | चतुर्विशोऽध्यायः ॥ १९७ WE यन्मानुषे लोके TOTS भवतो मतं ॥ २४ ॥ जड उवाच | | तस्येतदचनं शरुत्वा स तदा कपनन्दनः | ASAT HATH THTATT EAT: ॥ २५ ॥ ततस्तौ प्रणिपत्योभौ राजपुस्य यन्मतं । तत्‌ पितुः सकलं वीरौ कथयामासुः WAS ॥ २६ । पादू, ॥ ततोऽस्य पत्री दयिता त्वेमं विनिपातितं | अत्यजद्यितान्‌ प्राणान्‌ विप्रलब्धा दुरात्मना ॥ २७ ॥ MAG कतवरंण दानवेन Hale | गन्धव्वेराजस्य सता AAT खाता ASTRA ॥ रट ॥ छतन्नोऽयं ततस्तात प्रतिन्नां छतवानिमां | नान्या भाग्यौ भविजीति वजंयित्वा मदालसां ॥ २९ ॥ RE तां चारसर्व्बाङ्गोमयं वीर ऋतध्वजः | तात वाञ्छति यद्येतत्‌ क्रियते तत्कतं भवेत्‌ ॥ ३० # चतर उवाच ॥ भूतेवियोगिनो योगस्ताटृेरेव AEST: | कथमेतदिना AA मायां वा शम्बरोदितां ॥ ३१ ॥ अड उवाच Diary भुजङ्गेशं पुः शजलितस्ततः | प्रत्युवाच महात्मानं प्रमखज्जासमन्वितः ॥ २२ ॥ मायामयीमप्यधुना मम तात मदालसां । १९४ मा्ेद्धेय पराय । यदि दशय ते मन्ये परं रतममुग्रं ॥ ३३ ॥ STIL SIT | तस्मात्‌ TAY वत्स त्वं ATA द्रष्टुमिष्छति। AAU भवान्‌ TY बालोऽप्यभ्यागतो गुडः ॥ Be # जड उवाच ॥ आनयामास नागेन्द्रो VERT मदालसां | तेषां सम्मो हनाथोय जजल्प च ततः स्फटं ॥ ६५ ॥ दशयामास च तदा राजयपुज्नाय तां Tut । सेयं न वेति ते भाग्या राजपुच्च मदालसा ॥ ३६ ॥ गद उवाच SSE तां तदा तर्म्बं तत्क्षणात्‌ fara: | प्रियेति तामभिम॒खं ययौ वाचमदीरयन्‌ ॥ निवारयामास च तं नागः सोऽश्वतरख्वरन्‌ ॥ BO ॥ ` STIL उवाच i मायेयं पु मास्पा्ीः प्रागव कथितं तव । WAAAY माया सस्पशनादिभिः ॥ sz y , ततः पपात मेदिन्धां स त मूर्छापरिष्ुतः हा प्रियेति वदन्‌ सोऽथ चिन्तयामास भाविनीं ॥ € ॥ AE ACSA SIAMAI बलं मनः | येनायं पातनोऽरौशां विना wete पातितः ५ vee मायेति दशिता तेन मिथ्या मायेति यत्‌ aad | वाय॒म्बलजसां भमेराकाश्स्य च चेष्टया ॥ ४११ पश्चविश्रोऽध्यावः । १९९ अद उवाच FAVA तं समाश्वास्य भजङ्गमः। कथयामास तत्सव खतसश्जोवनादिक ॥ ४२॥ ततः प्रहृष्टः प्रतिलभ्य कान्तां प्रणम्य नागं निजगाम सोऽख । सुशोभमानः खपुरं तमण्ड- AAW संचिन्तितमभ्युपेतं \ ४३ ॥ डति अीमाकब्छेवपुरादे मदाणसा प्रातिः ॥ २७ ॥ पञ्चविंशोऽध्यायः ॥ ` >+ - WS उवाच i आगम्य खपरं सोऽथ पिचोः सव्वमरेषतः कथयामास तन्बङ्गो यथा प्राप्ता पन्ता ॥ १॥ ननाम सा च चरणो एवुष्वशुरयोः शुभा । SAAD ARTS वन्दनाक्षेषशादिभिः ॥ २४ TAMAS तन्वङ्गी यथान्यायं यथावयः | ततो ATS जते पौराणां तच वे परे॥ ३॥ चतध्वजख सचिर तया रमे समभ्यया | fata च शलानां निन्नगापलिमेष ख॥ ४४ काननेषु च Gay तच्चैबोपवमेष च । पर्य दबं FRAT al कामोपभोगतः WY ॥ १७० | माषेष्धेव पराय ॥ सह तेनातिकान्तेन रेमे रम्यासु भूमिषु | ततः कालेन महता Weis स नराधिपः} € ॥ सम्यक्‌ प्रशास्य वसधां कालधम्मसपेयिवान्‌। ततः पोरा महात्मानं TY तस्य WHAT ॥ ७ ॥ अभ्यषिष्वन्त राजानमुदाराच्ारषेटटित | सम्यक्‌ पालयतस्तस्य प्रजाः पच्चानिवोरसान्‌ ॥ ८ ॥ मदालसायाः सच्चे पञ्चः प्रथमजस्ततः। तस्य चक्रे पिता नाम विक्षान्त इति धीमतः a et तुतुष्स्तेन बे शत्या जास च मदालसा | सा वे मदालसा Te बालमुत्ञानशायिनं ॥ उल्लापनच्छलेनाह रुदमानमविसवर ॥ १०॥ शुङ्धोऽसि रे तात न तेऽस्ति नाम क्रतं हि ते कल्यनयाभुनेव | पथ्बात्मकं देहमिदं तबेत- क्वास्य त्वं रोदिषि कस्य हेतोः ॥ ११॥ न वा भवानोदिति बे Sara शब्दोऽयमासाद्य महीशसन्‌ं | - विकल्यमाना विविधा ware ऽगणाश्च WAT: सकलेन्द्रियेषु ॥ १२॥ भूतानि भूतः परिदुन्बलानि ज्ञि समायान्ति यथेह पुसः | MAAN ATT AA . पञ्चविंशोऽध्यायः ॥ १७१ न तेऽस्तिटद्धिन च तेऽस्ति हानिः ॥ ॥ १३॥ त्वं कश्च क शीग्धमाखे निजेऽस्मि- स्तस्सिञ्च देदे मतां Al AMAT: | Wary: कम्म भिह्‌ हइमत- | न्मदादिम्‌ढेः WAHT नडः ॥ १४ ॥ तातेति fafeanaata किञ्चि दम्बेतिं किञ्चिद यितति किष्वित्‌ । ममति किञ्चिन्न ममेति किञ्चित्‌ त्वं YAR AE मानयेथाः ॥ १५ ॥ Sala दुःखोपशमाय भोगान्‌ सुखाय जानाति विमृढचेताः | तान्येव दुःखानि पुनः सुखानि जानात्यविद्वान्‌ सुविमृढचेताः ॥ १६ ॥ हासोऽस्थिसन्दशेनमक्तिय॒ग्म- ATS तजेनमङ्गनायाः | कुचादि पीनं पिशितं घनं तत्‌ स्थामं रतेः किं नरकं न योषित्‌ ॥ १७॥ ` यानं क्षितौ यानगतश्ड दें दृष्टेऽपि चान्यः परुषो निविष्टः । ` ममत्वबद्धिन्रे AM AAT S देहेऽतिमां वत मुढतेषा ॥ १८ ॥ इति ओमाकब्डेवपराये ARTA TTT | २५ ॥ १७२ वद्‌ विशो ऽध्यायः | 19 अद उवाच | वद्धमानं सतं सा तु राजपल्नी दिने दिने। तमक्लापादिना बोधमनयन्निमेमात्मकं ॥१॥ यथायथं बलं लेभे यथा लेभे मतिं पितुः | तथा तथात्मबोधष्ब सोऽवाप माठृभाषितेः ॥ २॥ Te तया स तनयो अन्मप्रति बोधितः । ` चकार न मतिं प्रातनो गारेख्यं प्रति fara: ॥ ३ ॥ दितीयोऽस्याः सतो HH तस्य नामाकरोत्यिता | सबादरयमित्यक्रं सा THA मदाखतसा ५॥४॥ तमप्येवं AMT बालमल्लापनादिना | प्राह बाल्यात्‌ स च प्राप तथा बोधं महामतिः ॥ ५॥ OMY तनयं जातं स राजा श्चमहनं। यदाह तेन सा सुभ्ूजङासातिचिर पुनः ॥ € ॥ तथेव सोऽपि तन्वङ्गया बालत्वादवबोधितः | क्रिया्चकार निष्कामो न किष्विदुपकारकं ॥ ७ ॥ चतुधस्य सुतस्याथ बिकीषंन्रांम भूमिपः ` ददश तां TATA ATTA मदालसां ॥ तामा राजा सर्तीं किञ्चित्‌ कौ तूरलाग्बितः ॥ ८ ॥ राजोवाच ॥ frat warning कथ्यतां हास्यकारणं । wefawisara: | १७३ ARTA TAA तथान्यः गजमहमः ॥ ९ tt च्ोभनानीति नामानि मया मन्ये तानि वे। योग्यानि चचबन्धनां गोर्गयाटोपयतानि च ॥ १०॥ असन्त्येतानि tae यदि a मनसि स्थितं | तदस्य क्रियतां नाम चतुथेस्य TAT मे ॥ ११॥ मदालसोवाच | | HAM भवतः BAT महाराअ वधात्य भां । लथा नाम करिष्यामि WA सतस्य ते ॥ ret अलक इति wars: ख्याति लोक प्रयास्यति | कनोयानेष ते ow मतिमांश्च भविष्यति ॥ १३॥ तच्छत्वा नाम WHA कतं माचा महीपतिः | अणक CUTTY प्रस्यदमथात्रवीत्‌ ॥ १४ ॥ राजोवाच ॥ भवत्या यदिदं नाम AAA कृतं शुभे | किमीट शमसम्बदमथंः कोऽस्य मदालसं ॥ १५ ॥ मदटालसोवाच | कल्पनयं महाराज कृता सा व्यवषारिकी | त्वत्क तानां तथा नासं शुणु भूप निरथेतां + १६ ॥ वदन्ति पुरुषाः प्रान्ना व्यापिनं GET यतः | कान्ति गतिर्दिष्टा दे शष्शान्तरन्तु या ॥ १७॥ सव्वमो न प्रयातीति At SHAN यतः। ततो विक्रान्तसंश्रेयं मता मम निरबका ॥१८॥ १७४ | माकद्धेय परां ॥ ` सुबाहुरिति या सन्ना कतान्यस्य सतस्य त । ` निरथौ साप्यमशैत्वात्‌ पुरुषस्य महीपते ॥ १९ ॥ Gwe यत्कृतं नाम ठतीयस्यारिमहूनः। मन्यं तदप्यसम्बद्धं शणु चाप्य कारणं ॥ Re TH रव शरीरेष॒ WATT VAR यदा | तदास्य राजन्‌ कः शचः को वा मिचभिरष्यते ॥ २१॥ मतभंतानि wordt अमृतो ख्यते कथं । क्रोधादीनां एथग्भावात्‌ कल्पनयं निरथेका ॥ २२ ॥ यदि संब्यवहाराथमसन्नाम WHT | नानि कस्यादलर्कास्यि Aca भवतो मतं ॥ २३ A जड उवाच I रवसक्रस्तया साध महिष्या स महीपतिः | तथेत्याङ महाब दिह्‌यितां तश्यवादिनीं ॥ २४॥ तच्चापि सा सत सभरयथापव्येस॒तांस्तथा | प्रोवाषं बोधजननं तामवाच स fsa: ॥ २५ ॥ करोषि किमिद We मम भावाय सन्ततेः | दुष्टावबोधदानेन यथापुव्वं TAT मे ॥ २६ kt यदि ते मत्प्रियं are यदि ग्राह्यं वच्चो मम। तदेनं तनयं माग HSH: सन्नियोजय ॥ २७ ॥ कम्ममागेः TARE नैवं देवि गमिष्यति | पिदृपिण्डनिटसिख नेवं साध्वि भविष्यति ॥ २८ ॥ पितरो देवलोकश्यास्तथा तिग्यक्त्वमागताः wefewisena: | १७५ तदन्मनुष्यतां याता भूतवगं च संस्थिताः ॥ २९ ॥ सपुरयानसपुगयां ख AAAs ठृट्‌परिलुतान्‌ | पिश्डोदकप्रदानेन नरः कब्पणयवस्ितः ॥ ३० ४ सदाप्याययते Fay तददेवातिथीनपि । देवमेनष्येः पिठ्भिः प्रेतेभ तेः सगद्यकेः ॥ ३१ ॥ वयोभिः कृमिकीटेख नर रवोपजीव्यते | ससखमात्चन्वङ्कि VG मे cena await: ॥ २२ ॥ रुहिकामुभ्मिकफलं तत्सम्यक्‌ प्रतिपादय | तनेवमुक्ता सा भौ वरनारी मदाखसा ॥ ३३ ॥ लके नाम तनयसुवाचोज्लापवादिनौ | पु We मद्धन्तुमंनो नन्दय Bele: ॥ भिजाशामुपकाराय eget नाशनाय च ॥ ३४ ॥ धन्योऽसि रे यो वसुधामशच्‌- रेकशिरं पालयितासि पुज । तन्पालनादस्तु सुखोपभोगो Wane प्राञ्चसि चामरत्वं ॥ ३५ ॥ धरामरान्‌ WaT ATTA: समीहितं बन्धुषु पुरयेषाः | हितं परस्मं इदि चिन्तयेथाः मनः परस्त्रीषु निव्येधाः ॥ ३६ ॥ यञ्चरनेकविवधानजसख- मर्थ दिंजान्‌ प्रीशय संशितां ख | १७६ ` मावे पुरायं ॥ fary कामेरतलेशिराय युदशारींस्लोषयितासि वीर ॥ ९७ ॥ बालो मनो नन्दय बान्धवानां गुरोस्तथान्नाकरणेः कुमारः | सखौीणां युवा सत्कुलभूषखानां इडो वने वत्स वनेचराणां ॥ श्ट ॥ राज्यं FAA सद्दो नन्दयेधाः साधुबक्तंस्तात SHIT: दृष्टाजिघ्नन्‌ वैरिणश्चाजिमध्ये गोविप्राथे वत्स ख्यं व्रजेधाः ॥ ३< ॥ xfer मीमाकणेयपु राये पञ्चागश्रासमनं । २९ । PPPPPD PIO: + all सप्तविभ्रोऽध्यायः ॥ —s8¢e- अड उवाच । रवमुक्लाप्यमानस्तु स तु माचा दिने feat | वटधं वयसा बालो बहा VARA TA: ॥ १॥ स कौमारकमासाद्य ऋतध्नजसुतस्ततः | कृतोपनयनः UY: प्रखिपत्याह मातरं ॥२॥ मया ASH कन्तव्यमेहिकामस्पिकाय वे। सखाय वद्‌ AMA प्र्वावनतस्य म ॥ ३ ॥ खत्तविश्ोऽध्याव! ॥ १७७ मदाशसोवाच ॥ वत्स राच्येऽभिषिक्रन प्रजारश्जनमादितः। RUA AURA ATLA Wg व्यसनानि परित्यज्य सप्त मूलहराणि वे। ` आत्मा fora: संरख्यो वहिममन््विनिगंमात्‌ ॥ ५ ॥ अष्टधा नाशमाप्रोति TIA स्यन्दनाद्यथा | तथा राजाप्यसन्दिग्धं वदि न््रविनिगेमात्‌ ॥ € ॥ दुष्टादुष्टां ख जानीयादमात्यानरिदोषतः । खरे खरास्तथा WATTS: प्रयत्नरतः ॥ ७ | विश्वासो न तु कत्तव्य रावा भिचाप्तबन्धुषु | काग्योगादमिचेऽपि विश्वसीत नराधिपः ॥ ८ ॥ स्थानटदिश्यच्रन षाड्गुण्गुखिनात्मना | भवितव्यं AVR न कामवशवर्भिना ॥ € ॥ प्रागात्मा Afra ततो गत्या मडीगता । अयाश्चानन्तरं पोरा विरुध्येत ततोऽरिभिः ॥ १०॥ यस्वेतानविजित्येव वेरिणो विजिगीषते | सोऽजितात्मा जितामात्यः WITTY बाध्यते ॥ १९ ॥ तस्मात्‌ कामादयः TS जेयाः FH महीभुजा | त्ये fe जयोऽवश्यं राजा नश्यति तेजितः ॥ १२१ कामः क्रोधञ्च लोभ मदो मानस्तथेव च | Wee शवो Va विनाशाय मरीशतां ॥ १३ ॥ कामप्रसक्क मात्मानं GAT भ. निपातितं | १७७ माकष्डिव पुरायं ॥ निव्तयेत्तथा कोधादनङादं खतात्मथं ॥ १४॥ इतमेलं तथा लोभाग्मदादे नं fered | मानादनायुषा Te बलिं ware पुरष्छयं ॥ १५ ॥ रभिजिंतेजितं सव्वं AQAA महात्मना | सत्वा विवजयेदे तान्‌ दोषान्‌ खीयान्महीपतिः ॥ १६ a काकको Aa खगव्यालशिखश्डिनां | दंसक्क्गटलोहानां शिण्छेत चरितं चपः ॥ १७॥ कीटकस्य क्रियां gale fare मनजेच्ठरः । ` चेष्टां पिपोलिकानाश्ड काले भूपः प्रदशयेत्‌ ॥ १८ ॥ न्रेयाभ्रिविस्फुलिङ्गानां वीजषेष्टा च शाखछलेः | चन्द्र सग्धस्वरूपेण नोत्यथ एथिवीध्िता + १९ ॥ बन्धकीपद्मशरभशरसखिकागुभ्बिणीस्तनात्‌ | WHT पेण चादेया तथा गोपालयोषितः ॥ २०६ शक्राकयमसोमानां तदद्वायोमम्दी पतिः । रूपाशि पच्च कुर्व्वीत महीपालनकब्मणि \ २१। यथेन््रखतुरो मासान तोयोत्सगख भगतं । श्राप्याययेन्तथा लोकं परिहारम्महोपतिः ॥ २२॥ मासानष्टौ यथा सग्थेस्तोयं इरति cherie: | सच्छंणवाभ्य॒पायन तथा शुक्कादिक पः ॥ २२॥ यथा यमः प्रियदष्ये प्राप्तकाले नियच्छति | तथा प्रियाप्रिये राजा दुष्टादृष्टे समो भवेत्‌ ॥ २४ ॥ VSAM यथा प्रीतिमान्‌ जयते नरः | SS ifa esata: ॥ १७९ शवं य प्रजाः सर्व्वा निवृत्तास्तच्छशि व्रतं ॥ २५ ॥ मारतः सव्वभूतेष॒ निगृढ्चरते यथा | रवं पश्चरेशच्चारेः पौयमात्यादिबन्धष्‌ ॥ २६ ॥ न GA न AAT नार्थदा यस्य मानसं | वथान्धेः कृष्यते वत्स स राजा सखगंस्च्छति ॥ २७ # उत्पथग्राहिखो मढान खधम्मौश्चलतो नरान्‌ | यः करोति निजे धम्म स राजा area ॥ २ट॥ aaa न सीदन्ति यस्य राश्ये तथाश्रमाः | वत्स तद्य AS प्रेत्य परेड च शास्वतं ॥ २९ ॥ CART: परं Haj तथेतत्‌ सिदहिकारकं | सधम्मस्थापनं नु खां चाल्यते यत्कुबुद्धिभिः ॥ ३० पालनेनेव मृतानां gaat महीपतिः | सम्यक्‌ पालयिता भागं धम्मस्याप्रोति यनतः ॥ ३१ ॥ बति sada UATE ॥ ७ ॥ PF शि भो सि IP LO, दा विश्ोऽष्याबः ॥ निक गड उवाच ॥ तन्भातुष्वे बनं श्रुत्वा सोऽखकों मातरं पमः । पप्रच्छ THAT धमा ये चाञ्रमेषु च ॥१। {to area पायं | were उवाच | कथितोऽयं महाभागे Trea TAT । धम्म AACA ओतु वर्साखमात्मकं ॥ २॥ मदालसोवाच ॥ दानमध्ययनं यन्नो ब्राह्मणस्य fear मतः। नान्यञ्तुर्थो धर्मोऽसि धम्मेस्तस्य पदं विना ॥ ३ ॥ याजनाध्यापने YS तथा पूतप्रतिग्रहः | रषा सम्यक्‌ समाख्याता जिविधा चास्य जीविका # 8 द दानमध्ययनं oe: छजियस्याष्ययं जिधा। धम्मः मोक्तः शितेरक्षा शस्तराजोवश् जीविका ॥ ५ ॥ दानमध्ययनं यन्नो वेश्यस्यापि fers सः | वाणिज्यं पाशुपाल्यष्व कृषिेवास्य जीविका ॥ € ॥ दानं asia शुखूषा दिजातीनां चिधा मया । व्यास्यातः WAT she जीविका ATTRA च ॥ ७ ॥ तदददिजातिश्रुखूषा पोषणं कषयविक्रयौ । qaqa eget प्रोक्ताः Fatt चाखमाश्रयाः 1 ८ # सखवखधम्मीत्‌ संसिद्धिं नरः प्राप्रोति न SrA: | प्रयाति नरक प्रत्य प्रतिषिडनिषेवनात्‌ ॥ € ॥ यावन्त नोपनयनं क्रियते वे दिजन्मनः | कामचेष्टोक्तिभच्छख areata धुरक ॥ १० ॥ कूतोपनवनः सम्यक्‌ APT WT | TANT च धर्मोऽस्य कथ्यते तं fray मे ॥ ११॥ अद्ाविद्रोऽध्यायः | १८१ स्वाध्यायोऽथासिशुखुषा ज्ञानं भिच्चाटनं तथा | गुरोनिषे् तच्चान्नमनुन्नातेन TAT ॥ १२॥ गुरोः Rea सोद्योगः सम्यक्‌ प्रीत्युपपादनं । AATHA: USHA तत्परो नान्यमानसः ॥ १३ ॥ र्कं हौ सकलान्‌ वापि बेदान्‌ प्राप्य गुरोमुंखात्‌ । अनुत्रातोऽच वन्दित्वा दश्िशां गुरवे ततः ॥ १४॥ गाडेख्याश्रमकामस्त्‌ रडस्याखममावसेत्‌ | वानप्रसथाखमं वापि चतुथे चश्छयात्मनः ॥ १५ ॥ AAs वा गुरोग हे दिजो निष्टामवाप्रयात्‌ । गुरोरभावे sage तच्छिष्ये तत्सतं विना ५ १६ । शुखुषु निरभीमानो ब्रह्मच्यखमं वसेत्‌ | उपारश्तस्ततस्तस्यात्‌ खृहस्थाखमकाम्धया ॥ १७॥ लतोऽसमानषिकुलां तुल्यां भार्व्यामरोगि्यीं । उदषशेब्यायतोऽव्यक्गां एडस्याखमकारणात्‌ ॥ १८ ॥ खकम्मखा धनं लब्धा पिव्रदेवातिर्थीस्तथा। सम्बक्‌ सम्प्रीणयन्‌ भक्तया TTT ATA STAT ॥ १९ ॥ सखत्यात्मजान्‌ जामयोऽथ दोनान्धपतितानपि | यथाशक्छान्रदानन वयांसि पशवस्तथा ॥ २० ॥ शष धर्म्मो WM कतावभिगमस्तथा | UNIS TAT TATU न हापयेत्‌ ॥ २१ ॥ पिद्रदवातिथिन्नातिभक्तशषं सयं नरः | भुञ्जीत च समं खत्येयेधाविभवमाह तः ५ २९२ ॥ १७८२ माकरष्छेय पुरायं । रुष तु ह्‌ शतः प्रोक्तो USAT मया | वानप्रस्स्य URN कथयाम्यवधाग्येतां ॥ VW ॥ अपत्यसन्ततिं CLT प्रातनो देहस्य चानतिं । वनप्रस्याखमं TRAM: शुद्धिकारणात्‌ ॥ २४ ॥ तजारग्योपभोगश्च तपोमिशवानुकषेशं । भूमौ. शम्या ब्रह्मचग्ये पिठदेवातिथिक्रिया ॥ २५ ४ होमस्िषवखल्ानं जटावल्कखधारणं | योगाभ्यासः सदा Wa वन्यलेनिषेवनं ॥ २९६ ॥ CAT OTT RAAT ATA: । वानप्रस्याखमस्तस्याद्धिक्ोस्त चरमोऽपरः ॥ २७ ५ चतुथंस्य स्वरूपन्त अयतामाखमस्य म | यः MATS VAT: UTM महात्मभिः ॥ रट ॥ सव्वसङ्गपरित्यागो ब्रद्मचब्थमकोपिता। ` यतेग्द्रियत्वमावास नेकस्मिन वसतिशिरं ॥ २९ ॥ - अनारम्भसथाशारो AAA AAT | आत्मच्वानावबोधच्छा तथा शात्मावलो कमं ॥ Bo ॥ WAG त्वाखमे धर्म्मं मयायं ते निकेदितः। सामान्यमन्यवसौनामाखमासाश्च मे णु ॥ ३१ ॥ , सत्यं शो चमसा ख अनसया तथा चमा । WAINAAH AW TAIT TA ॥ ३२॥ Vet AH TA: प्रोक्ता धम्मं वर्साखमेष ते रतेषु च सखधम्म षु ae तिष्टेत्‌ समन्ततः ॥ ३३॥ Haast uta: 4 १४८२ TAGE स्कं धम स्ववस्शाखमसंच्ितं | नरोऽन्यथा VIANA स VSN Awal भवेत्‌ ॥ ३8 ॥ से च खधम्मसन्त्यागात्‌ पाप Fafa मानवाः | उपे चतस्ताश्ुपतरिष्टापुत्त प्रणश्यति ॥ २५॥ AMIATM ALAA स्वं TAT: VIA: प्रवत्तन्तोऽन्यथा दण्डाः ATTA SHAT ॥ ६६ ॥ शति आओमाकेदेयपुराये Ta शरासने मदालसावाकं | २८ I ऊनजिशोऽध्याबः | नरि ® [कि अणक उवाच | यत्काग्ये परुषाणाश्च गादस्थमनवन्ततां | बन्ध स्याद्‌करण क्रियाया यस्य चोख्छितिः ॥ १ उपकाराय AAU यच्च AA ग्र सता | यथा च क्रियते AH यथावत्‌ एष्छतो वद्‌ ५ २। मदालसोवाच ॥ वत्स गाशेख्टयमादाय नरः सव्वेमिदं जगत्‌ | पष्णाति तेन लोकां स जयत्यभिवाञ्ङदितान्‌ ॥ ३ ॥ पितरो मनयो देवा भूतानि मनजास्तथा | छमिकीटपतङ्गाख्च वयांसि पशवोऽसराः ॥ ४॥ एषस्यमुपजीवन्ति ततस्तृपतिं प्रयान्ति च । १७४ Awa UCTS । मखं चास्य facta अपि नो दास्यतीति वे॥५॥ सब्वस्याधारमूतेयं वत्स धेनुखयौमयी । यस्यां प्रतिष्ठित fara विश्वदेतुख या मता + €। ऋक्‌ एष्ठासो THAT सामवक्तशिरोधरा | इ्टापस्तविषाखा च साधुसक्रतन्‌रुहा ॥. ७ ॥ wifes वसयपादप्रतिहठिता | भ्आजोव्यमाना जगतां साक्षया aastag ॥ ८ ॥ स्वाहाकारस्वधाकारो वषट कारख TT । इन्तकारस्तथा बान्यस्तस्यास्ननश्तुष्टयं ॥ € ॥ सखाहाकारं स्तनं देवाः पितरश्च खधामयं | मुनयश्च वषटकारं देवभूतसुरेतराः ॥ १० ॥ इन्तकारं मनुष्याखच पिवन्ति सततं स्तनं । रवमाप्याययत्येषा वत्स धनुस्वयीमयी ॥ ११ तेषासुष्छेद कत्त च यो AC SMAI HT | स तमस्यन्धतामिस्वे तामिखे च निमज्जति ॥ १२॥ TAA मानवो धेनुं खेवत्सरमरादिभिः | पाययत्युचिते काले स स्वर्गायोपपद्चते ॥ १३ $ तस्यात्‌ Ty मनष्येख देवषिपिदमानवाः भृतानि चानुदिवसं पोष्याछि खतनयथा + १४॥ तस्मात्‌ ज्ञातः Bharat देवषिपिव्रतपणं प्रजापतेस्तववाद्धिः काले कुर्य्यात्‌ समाहितः ॥ १५॥ सुमनोगन्धपुष्पेख देवानभ्यश्ध मानवाः | HATTA: | qty AMAA कुर्या याश्च बलयस्तथा ॥ १६ ॥ ब्रह्मे गड मध्ये तु विश्देवेभ्य रव च | । धन्वन्तरिं cafe प्रागुदीच्यां असिं क्षिपेत्‌ ॥ १७ ॥ प्राच्यां श्काय याम्यायां यमाय बलिमाइरेत्‌ । प्रतीच्यां वङ्णायाथ सौोमायोत्तरतो बलिं ॥ १८ ॥ - Saree विधाचे च बलिं दारे हस्य तु । अग्येम्योऽय विदं याङ्गुदेम्यश्च समन्ततः \ १९ A ARAN भूतेभ्यो बलिमाकाशतो VT | पितृणां निव्वपेश्ैव दक्िणाभिमुखस्थितः ॥ २०॥ खहस्थस्तत्परो भूत्वा सुसमाहितमानसः | ` ततस्तोयमुपादाय तेष्वेवाचमनाय बे ॥ २१५ स्थानेषु निधिपेत्‌ प्रान्नस्तास्ता Sle देवताः रवं एहबलिं कुत्वा TS एृदपतिः शुचिः ॥ २२॥ आप्यायनाय भूतानां कर्व्यादुत्सगमाद रात्‌ | MAY ATI वयोभ्य ्ावपेद्ुवि ॥ २३५ वैश्वदेवं fe नामेतत्‌ सायं प्रातङ्दाद्कतं । आचम्य च ततः HA ATHY दारावलोकनं ॥ २४ I मुदह्ृतेस्या्टमं भागसुदीच्छोऽप्यतिधिभषेत्‌ | अतिथिं तच सम्पाप्तमन्नादयेनोदकन TW २५॥ सम्पुजयेद्यथा शक्ति गन्धपुष्यादिभिस्तथा | न मिचमतिधिं कव्यीनञेकग्रामनिवासिनं ॥ २९॥ . अन्नातकलनामानं तलाक पचिं | १४६ WRT पुरायं । बभसमागतं आन्तं याखमानमकिष्बनं ॥ २७॥ बराह्मं प्राहूरतिधिं स पूज्यः शक्तितो बुधैः न ए क्ेङ्गोजचर खं स्वाध्यायश्चापि पर्डितः ॥ श्ट ॥ श्रोभनाशोभनाकारं तं मन्येत प्रजापतिं । अनित्यं fe शितो यस्य्ास्षस्सादतिथि रुच्यते ॥ २९ ॥ तस्थिंस्तुपे यन्नोत्याटणान्मुच्येद्‌ IEPA । तस्सा AAT यो yam खयं किख्विषभुङ्धःरः ॥ ३० ॥ स पापं केवलं भुङ्क्तं परीषष्ान्यजन्म्मनि । miata ware खात्‌ प्रतिनिवन्तते ॥ ३१ ॥ स दत्वा दुष्कृतं तस्मे पुण्यमादाय गच्छति । अप्यम्नु शाकदानेन यद्वाप्यश्नाति स स्वयं ॥ Bz A पूजयेत्तु नरः शक्या तेनेवातिधिमाद्‌ रात्‌ | कुग्यीच्ाहरहः आङ्धमन्राद्यनोदकेन च ॥ ३३ ॥ पित॒नुदिश्य विप्रांश्च भोजयेदिप्रमेव वा | TAMA तदु इत्य ब्राह्मखायोपपादयत्‌ ॥ ३४ ॥ भक्षाश्च याचतां care परित्राडब्रह्मचारिणां। ` आआसप्रमाणा भिचा ATTA ग्रासचतुष्टयं ॥ ३५ ॥ अप्र चतुग प्राहडन्तकारं दिजोत्तमाः | भोजनं हन्तकारं वा श्रम्रं भिकच्वामथापि वा॥ ad ॥ दश्वा त॒ न मोक्तव्यं यथाविभवमात्मनः। पूजयित्वातिषीनिष्टान्‌ च्नातीन्‌ बन्धृस्तथाथिनः ॥ २७ ॥ विकल्ान्‌ बाखद्ट डां च भोजयश्चातुरां स्तथा | ऊननिंधोऽध्याबः॥ १४७ वाञ्छते चत्परीतात्मा AAA SAA: + RE ॥ कुटभ्बिना भोजनीयः समर्थो विभवे सति । मन्तं ज्ञातिमासाद्य यो श्नातिरवसौदति ॥ २९ ॥ सीदता यत्कतं तेन तत्पापं स TAA | सायं चेव विधिः ara: Fale तज चातिथिं ॥ ४० ॥ पूजयीत यथाशक्ति शयनासनभोजनेः | रवमुद्वहतस्तात ATCT भारमादितं ॥ ४१ ४ च्कन्धे faunal. cara पितरश्च महषयः | अयोभिवपिखः सव्य तथेवातिथिवबान्धवाः ॥ ४२१ पद्युपकषिगखास्तप्ता ये चान्ये सृच्छकीरकाः । WATTS महाभाग सखयमबिरगायत ॥ ४२॥ ताः AUS महाभाग स्याश्रमसख्िताः देवान्‌ पितंखातिर्थो श्च तदत्‌ सम्पुञ्य बान्धवान्‌ ॥ ४४६ ॥ जामयख esas दस्यो विभषे सति | MIG WAT वयोभ्यञ्चावपडूुवि ॥ ४५ ॥ axed fe नामेतत्‌ कूर्यात्‌ साय तथा दिनं । मांसमन्नं तथा शाकं द यश्चोपसाधितं ॥ न च तत्‌ खयमश्नीयाद्विधिवद्न्न मिव्यपेत्‌ ॥ ४६ ॥ इति चीमाषद्धेयपुराणे मदाणसोपरेशः | २ ॥ १४९ Frartewra: 4 | मदालसोवाच ¢ | नित्यं नेमित्तिकब्देव नित्यनेमित्तिकं तथा | स्थस्य तु यत्‌ कम्म तन्निशामय पञ्चक ॥ ९॥ पश्डयन्नाितं नित्यं यदेतत्‌ कथितं तव | नेमित्तिकं तथेवान्यत्‌ पञ्चजन्मक्रियादिकं ॥ २ ॥ नित्यनेमिन्तिक चयं पव्वश्राद्धाटि परिडितेः तज Slaten वच्छ ज्राद्मभ्यद्‌य तव ॥ ३६४ पच्चजग्मनि AAS जातकम्मसम AT: | विवाहादौ च कव्यं सव्वं सम्यक्‌ कमोदितं 1s ॥ पितरख्चाच सम्पूज्याः स्थाता नान्दीमुखास्त ये । पिक्डांख दधिसमिश्रान्दद्याद्वसमन्वितान्‌ ॥ ५ ॥ उदश्मुखः ATS वा यजमानः समाहितः वैश्वदे वविष्ानन्तत्‌ कचिदिष्छन्ति मानवाः ॥ & ॥ युग्माखाच दिजाः कार्व्थास्ते च पृज्याः प्रदं । ` एतजखेमित्तिकं इङो तथान्यो हं दे हिकं ॥ ७.॥ सताहइनि च कन्व्यमेकोदहि ष्टं शणुष्व तत्‌ | देवहीनं तथा Arar तथवेकपविषकं ॥ ८ ॥ ्रावाहनं न कन्तव्यमणौ RCNA । प्रेतस्य पिण्डमेकष्च दद्ादुच्छिष्ट सन्निधौ ॥ < ॥ तिलोदकं चापसबव्यं तन्नामस्यरणाग्बितं | जिशोऽध्यायः ॥ १७६९ अछ्ग्धमम्‌ कस्येति स्थाने विप्रविसजंने ॥ १० अभिरम्यतामिति ब्रूयाद्‌ ब्रुयुसतेऽभिरताः स इ । प्रतिमासं भवदेतत्‌ काग्धेमावत्सरं AT: ॥ ११ ॥ अध सवत्र पसा यदा वा क्रियते नरः । सपिण्डीकरणं काथ तस्यापि विधिर्च्यते ॥ १२। लज्ञापि दवरहितमेकाधकपविजकं | Saat करणं तच तज्चावाहनवञ्जितं ॥ १३ ॥ scary त चापि भोजयेदयजो दिजान्‌ | विशषस्तच चान्योऽस्ि प्रतिमासं क्रियाधिकः ॥ १४ ॥ तं कश्यमानमेकाग्रो वदन्त्या मे निशामय । तिलगन्धोद्कयुक्तं तज पाचचतुषटयं ॥ १५। कु्थात्‌ पिदणां भितयमेकं प्रेतस्य प्क t पार्ये प्रतपषमध्यश्चंव प्रसंचयेत्‌ ॥ १६ । यं समाना इति जपन्‌ पृषव्ववच्छैषमाचरेत्‌ । स्ीशामष्येवमेवेतदेकोदिष्टमुदाषतं ॥ १७ ॥ सपिण्डीकरणं तासां पुञ्चाभावे न विद्यते | प्रतिसंवत्सरं कागथमेकोदिष्टं at: feat: \॥ १८ ॥ गतानि यथाग्धायं खणां aefewtied । Tes सपिण्डास्तु तदभावे सोदकाः ॥ १९ ४ ` मातुः सपिण्डा ये च AT च मातुः सोदकाः | yaa विधिं सम्यगपुज्जस्य TATA: ॥ २० ॥ कुषछर्मातामहायेवं पुञचिकास्तमयास्तया | १९० ` ATMA परां । इमामष्यायशस जनास्त मातामहपितामडहान्‌ ॥ २१ ॥ पजयेयुयथान्यायं ङ्न मिलिकंरपि | सव्वाभावे fea: FAY: खभवुणाममन्कं ॥ २२॥ तदभावे च पतिः कारयेत्‌ खकुटभ्विना | तज्जातलीयेनरः AAR दाद्ाद्याः सकलाः करियाः ॥ २३॥ सव्व षामेव वर्सानां बान्धवो ऋपतियेतः < रतास्ते कथिता वत्स नित्यनेमिलिकास्तथा ॥ Vs a क्रियां खाद्वाश्रयामन्यां नित्यमेमित्तिर्कं शशु । दशस्तच निमिश्तं वं कालश्चन्द्र्षयात्मकः ॥ नित्यतां नियतः कालस्तस्याः ससु चयत्यय ॥ २५ ॥ डति आ्ओोमाक्छेयपुरायेऽलकेगश्ासने नेमित्तिकादिखादकसयः 1 ९० ॥ रकजि्ोंऽष्यायः ॥ =e मदालसोषाच ॥ ` सपिण्डो करणादूष्वं पितुयः प्रपितामद्ः । स तु लेपभजो याति प्रलपतः पिठपिश्डतः ॥ ९ ॥ तेषामन्यखतुर्थो यः पच्चलेपभआखभक। सोऽपि सम्बन्धतो हीनभपभोगं प्रपद्यते ॥ २॥ पिता पितामहशेव तधैव प्रपितामष्ः पिश्डसम्बन्धिनो wet विचेयाः प्रषाखयः ॥.३ ॥ ` रकनिंगोऽध्यायः | १९१ लेपसम्बन्धिनशान्ये पितामडहपितामहात्‌। प्रशत्युक्तास््र यस्तेषां यजमानश्च सप्तमः ॥ ४॥ एत्येष मनिभिः प्रोक्तः सम्बन्धः साप्तपोरुषः यजमानात्‌ प्रखत्यद्धमनुखेपभजस्तथा ॥ ५ ॥ ततोऽन्ये VAM: TI ये चान्ये मरकोकसः ये च तिग्येक्वमापन्ना ये च भूतादिसंसिताः ॥ € । तान्‌ सर्व्वान्‌ यजमानो वे ATS eT यथाविधि | समाप्यावयते वत्स येन येन शृणुष्व तत्‌ ॥ ७ ॥ अनप्रकिरखं यत्त ममुष्येः क्रियते भुवि। तेन दृत्तिमपायान्ति ये पिशाचत्वमागताः ॥ ८ ॥ यदम्बु ज्ञानवखोटयं भमो पतति पञ्चक | तेन ते ACA प्राप्तास्तेषां Ata: प्रजायते ॥ € ॥ यास्त गाचाम्बुकशिकाः पतन्ति धर शीतले । ताभिरण्यायनं तेषां ये देवत्वं FS गताः ॥ १० ॥ उश्चतेष्वथ पिख्डषु याश्चान्रकखिका सुवि। ताभिराप्यायनं प्राप्ता ये तिग्यक्घं कुलं गताः ॥ ११॥ ये वा दग्धाः कुले बालाः कियायोग्या दयसंख्कताः विपन्नास्तेऽन्रविकिरसम्भाजं नजसाशिनः ॥ १२५ Wal चाचामतां यच्च॒ जलं यञ्ञाह्कसेचनं | ब्राह्मणानां तञ्च वान्ये तेन Ste प्रयान्ति बे॥ १३॥ रवं यो यजमानस्य वश्च तेषां दिजन््मनां | कथिव्छलासलविक्ेयः शुचिर्च्छि्ट एव वा ॥ १४॥ १९२ माकंद्छेय परां । तेनान्ये THA AT TMM TAT गताः । प्रयान्त्याप्यायनं वत्स सम्यक्‌ आदक्रियावतां ॥ १५ ॥ अन्यायोपाजितेरथयंश्छराद्ं क्रियते नरैः | ठष्यन्ते तेन चाख्डालपुक्रशद्यास योनिष ॥ १६ ॥ रवमाप्यायनं वत्स बद्नामि बान्धवैः | ae कुव्वद्धिरन्राम्बुचविन्दत्तेपेण आयत ॥ १७॥ AQIS नरो भक्तया शाकेरपि यथा विपि। कुर्व्वीत Fea: खाद कुले alert सीदति ॥ १८॥ तस्य कालानहं वश्ये नित्यनेमित्तिकात्मकान्‌ | विधिना येन च at: क्रियते तन्निबोध मे ॥ १९ । काये AAA मासि मास्यडपक्षये | तथाष्टकाखप्यवश्यमिच्छाकालं निबोध मे ॥ २० ॥ विशि्टब्राह्यशप्राप्तो पग्न्द ग्रणेऽयने । विषुवे रविसंकरान्तौ व्यतिपाते च पर्चक ॥ २९॥ खाद्वाशद्रव्यसम्प्ाप्तौ तथा VAI | जग्मक्षयहपीडासु BS कुर्व्वीत चेच्छया ॥ २२॥ विशिष्टः ख्रोचियो योगी वेद विच्येष्टठसामगः | चिणाचिकतस्िमधुखिसुपखंः षडङ्गवित्‌ ॥ २३ ॥ दौहि् ऋत्विग्जामाठ्सखस्ीयाः शुरस्तथा | पञ्चासिकम्मनिष्ठखच तपोनिष्ठोऽथ मातुरः ॥ २४ ॥ मातापिदृपरखेव शिष्यसम्बन्धिबान्धवाः | रते द्विजो माः ATs समस्ता केतनक्षमाः ॥ २५॥ रकनिंधोऽध्याबः । १९२ Baal तथा रोगी म्ये चाङ्ग तथाधिके। पोनभवस्तथा काणः कुण्डो गोलोऽथ पञ्चक ॥ ₹६ ॥ fra कुनखी ata: श्यावदन्तो निराङ्रतिः। अभिश्स्तस्तु तातेन पिशुनः सोमविक्रयी ॥ २७ ॥ कन्यादूषयिता वेद्यो गुरुपिजोस्तयोष्छाकः | ग्टतकाध्यापको मिषः परपुव्वापतिस्तथा ॥ 2c ॥ वेदोज्ोऽथासिसन्त्यागी इषसीपतिदूषितः तथान्ये च विकम्मस्था वच्योः पिश्येषु वै दिजाः॥ २९ ॥ निमन््येत vary: catered दिजसन्तमान्‌ | <4 नियोगे frst च तांस्तथेवो पकल्ययेत्‌ ॥ २० ॥ तेख संयतिभिर्भाव्यं यश्च are करिष्यति आदं दत्वा च मुक्ता च मथुनं योऽनुगच्छति ॥ ३१ ॥ पितरस्तु तयोमाँसं तस्मिन्रेतसि शेरते | गत्वा च योषितं ATS यो भुङ्क्तं यश्च गच्छति \ ३२ ॥ रतोमुचकृताहारास्तम्मासं पितरस्तयोः | तस्मात्त प्रथमं काय्यं प्राक्नेनोपनिमन््णं ॥ ३३ ॥ अप्राप्तौ तदिने चापि वर्ज्या योषित्मसक्किनः । भिश्ाथमागतान्‌ वापि काले संयमिनो यतीन्‌ ॥ ३४ ॥ भोजयेत्‌ प्रणिपाताः प्रसाद्य यतमानसः | येव शुक्त पश्चाद पिदणामसितः प्रियः ॥ ३१५ y तथापराद्भः Taga पिल णामतिरिच्यते। ayy स्वागतेनेतानभ्युपेतान्‌ Te दिजान्‌ ॥ ३६ ॥ १९४ माकडेय पुरायं | पविचपाशिराचान्तानासनेषपवेश्येत्‌ । पिद णामयजः कामं यग्मान देवे fas aA ॥ ३७ ॥ van वा fru Sarat सखश्क्तितः। तधा मातामहानाणश्ब तुल्यं वा वेश्चद्‌ विकं ॥ उट ॥ धक्‌ तयोस्तथा चान्ये कंचिदिच्छन्ति मानवाः | प्रा्ुखान्देवसंकल्पान्‌ TT HA TSA खान्‌॥६९॥ तथेव मातामहानां विधिर्क्तो मनीषिभिः। faeces कुशान्‌ द्‌त्वापृज्य चार्ध्यादिना बुधः ॥ ४० ॥ पविचकादि वे द्त्वा तेभ्योऽनुन्नामवाप्य च। कुबथीदावाहनं प्रानो देवानां मन्तो दिजः ॥ ४१ ॥ यवाम्भोभिस्तथा Wear दत्वा वे वेश्वदेविकं t गन्धमाल्याम्बुधूपश्च दत्वा सम्यक्‌ AST ॥ ४२॥ अपसव्य पिकृणाश्च सव्वमेवोपकल्ययेत्‌ | दभाञ्च दिगणान्दत्वा तभ्योऽनन्नामवाष्य च ॥ ४३॥ मन््रपव्वं पिठ शाश्च कुर््यादावादन बधः | अपसव्यं तथा ATM यवाथश्च तथा तिले; ॥ ४ ॥ निष्पादयेन्महाभाग पदेशा प्रीणने रतः 1 अग्नौ काग्यमनुत्नातः कुरुष्वेति ततो fest: ॥ ४५ ॥ जह याद्यश्ननश्षारवज्यमन्नं यथाविधि । WAT कव्यवाहाय खाहेति प्रथमाहतिः ॥ ४६॥ सोमाय वे fara Brea तथा भवेत्‌ | यमाय प्रेतपतय स्वाहेति चितयाहूतिः ॥ go a रकजिश्नोऽध्यायः ॥ १९५ ुतावशिष्टं द याच्च भाजनेष द्विजन्मनां | भाजनालस्मन Heal TITAS यथाविधि ॥ se ॥ यथा सुखं Jaa भोयितिवाच्यमनिचुर | wate ततस्तेऽपि afer मोनिनः स॒खं ॥ ४९ ॥ यद्यदिष्टतमं तेषां तन्तदन्नमसत्वरं | PHU नरो दद्यात्‌ सम्भवेन प्रलोभयन्‌ ॥ We | Tang जपेन्म्न््रांसिलेश्च fafataret | सिदाथकश्च care arg हि प्रचरश्छलं ye ॥ पष्टस्तप्तश्च TAT: स्थ दृप्ताः खदति वादिभिः) BAMA acerca प्रकिरेत्‌ भुवि waa: ॥ ५२॥ तददाचमनाथांय द्‌ यादापः सरत्‌ सकृत्‌ | HAMS ततः प्राप्य यतवाक्कायमानसः ॥ ५३ ॥ सतिलेन ततोऽन्रन पिण्डान्‌ सव्यन Tea | पिवृनुदिश्य cary दद्याद्‌ च्छिष्टसन्निधौ ॥ ५४ ॥ पिदृतौथन alas दद्यात्तेभ्यः समाहितः पिदृनुदिश्च aga यजमानो न्ढपात्मज ॥ ५५ ॥ तदन्मातामहानाश्च दत्वा पिण्डान्‌ यथाविधि। गन्धमाल्यादिसंयुक्तं द्ादाचमनं ततः ॥ ५६ ॥ द्त्वा च efaut शक्तया सुखधास््िति तान्‌ वदेत्‌। ते त्टेस्तथेत्यक्ता वाचय द्वदे विकान्‌ ॥ ५७ ॥ प्रीयन्तामिति ag a विश्वेदेवा इतीरयेन्‌। तथेति चोक्ते तेविप्रः प्राथेनी यास्तदाशिषः ॥ ५८ ॥ १९९ ART युरायं। विसजंयेत्‌ प्रियाण्युक्का प्रणिपत्य च भक्तितः | MATT गच्छच्ानुप्रमोदितः॥ ५९ ॥ ततो नित्यक्रियां कुग्यो ङ्खोजयेच्च तथातिचीन्‌। नित्यक्रियां toques केचिदिच्छन्ति स्मा: ॥ ६० ॥ न पिठणान्तथंवान्यं We पव्ववदाचरत्‌। एथक्‌ पाकन नेत्यन्ये कचित्‌ verse पव्यवत्‌ ॥ &१॥ ततस्तदन्नं wa सह उत्यादिभिनेरः wa कुर्व्वीत धम्म न्नः are पिच्यं समाहितः ॥ &२। यथा वा दिजमख्यानां परितोषोऽभिजायते | Wife arg पविचाणि दौहिचं कुतपस्तिलाः ॥ &२ ॥ ज्यानि area कोपोऽध्वगमनं त्वरा । राजतञ्च तथा पाच शस्तं ARG पञ्चक ॥ ६४ # रजतस्य तथा काग्े दशनं दानमेव वा | राजते हि स्वधा दुग्धा पिदृभिः aaa महौ । तस्मात्‌ पिवुणां waite प्रोतिवद्धनं ॥ ६५ ॥ ति खौमाकंग्डेयपुराबेऽखकानुश्ा ने पाव्वैयखादकार्यः | ३९. ॥ इाजिणोऽध्यायः ॥ —> Phe - ASTHATATA ॥ अतः परं शणुष्वेमं पच्च भक्तया ASTRA | पिद्रृणां प्रीतये यदा ase वाप्रीतिकारकं॥ १॥ इाजिशोऽध्यावः | १९७ मासं पितणां ठप्िख खविष्यान्नेन जायते | मासदयं मद्यमांसेस्तपिं यान्ति पितामहाः ॥ २॥ चीन्मासान्‌ हारिणं मांसं fare पिद्दरप्तय | चतुम्मौ सस्त पष्णाति शशस्य पिशितं पित॒न ॥ ३ ॥ शाकुनं पच्च व मासान षण्मासान्‌ शूकरामिषं। SITS सप्त वे मासानेनेयश्बाष्टमासिर्को ॥ ४ ॥ करोति ate नव वे स्रोम्मांसं न संशयः | गवयस्यामिषं वत्ति करोति द्‌शमासिकों ॥ ५ ॥ तथेकाद शमासांस्त. ऊरब्नं पिद्क्प्तिद | संवत्सरं तथा गव्यं पयः पायसमेव वा ॥ € ॥ वाभीशसामिषं लौहं कालशाकन्तथा मधु । दौहिचामिषमन्यञ्च यच्चान्यत्‌ खकुलो दवेः ॥ ७ ॥ अनन्तां वे प्रयच्छन्ति दृत्तिं गोरी सतस्तथा । पिदणां ना Agel गयाखादष्ब पञ्चक ॥ टः ४ श्यामाकराजश्यामाको ASAT प्रसातिकाः । नीवाराः पौष्कलाचैव धान्यानां पिदृदृप्तये ॥ € ॥ यवत्रीहिसगोधूमतिला AAT: ससषंपाः | प्रियङ्गवः कोविदारा निष्पावाश्चातिशोभनाः॥ १०॥ वर्ज्या मकटकाः WTS राजमाषास्तथाखवः | विप्राषिका मसुराश्च खाइकम्मणि wheat: ॥ ११ लशुनं THANG पलाण्ड़ पिण्डम्‌ लकं | करम्भं यानि चान्यानि हीनानि रसवसतः ॥ १२ १९४ AST YUE Ii गान्धारिकामलाबूनि लवशान्धूषराणि च। sical ये च निर्यासाः प्रत्यत्तलवणानि च ॥ १३ ॥ वर्ज्थान्येतानि वे WT यच्च वाचा न शस्यते | यच्चोत्ोचादिना प्राप्तं पतिताद्चदुपाजितं ॥ १४। अन्यायकन्ाशुल्को LITT विगर्िंतं | Afar फेणिलश्चाम्बु तथेवाख्यतरोद कं ॥ १५ t न लमद्यच Tay नक्तं यचाप्यपाहृतं | यन्न सर्व्वापचोत्सष्टं यचचाभोज्यं निपानजं ॥ १६ i तदज्य सलिलं तात सदव पिदकम्मणि। मार्गमाविकमौ रष्व HARTA यत्‌ ॥ १७ । मादहिषश्वामरणश्चेव tear गोश्वाप्यनिह्‌ शं । fare मे प्रयच्छखेत्युक्ता यज्चाप्युपाष्तं ॥ १८ ॥ वजेनीयं सद्‌ा सद्भिस्तत्ययः खाइकमम णि । वर्ज्या जन्तमती रुक्षा fafa: ger तथाभ्रिना ॥ १९ ॥ अनिष्टदुष्टश्ब्दोग्रदुगन्धा चाच कम्मणि । कुलापमानकाः ATS व्यायुज्य कुलदिंसकाः ॥ २० ॥ नग्नाः पातकिनश्चैव eee पिदृक्रिथां | जरपमानपविद्श्च FAST ्रामशरू करः ॥ 22 ॥ ¶्वा चेव इत्ति ओखाद्ानि यातुधानाश्च दशनात्‌ | तस्मात्सुसंहतो द्‌ चात्तिले श्चावकिर न्म ॥ २२ ॥ श्वं TA HAGE छता तातोभयोरपि | शावसूतकसंस्पृष्टं दीषरोगिभिरेव च ॥ २२ 4 दाजिंशोऽध्यायः ॥ १९९ पतितेखलिनेश्चेव न पष्णाति पितामहान्‌ | TANT तथा आदधे तथोदक्याश्च दशं नं ॥ २४॥ सुरूडशोण्डसमाभ्यासो यजमानेन चादरात्‌ | केशकौटावपन्रश्व तथाश्चमिरवेक्छितं ॥ २५ | पति पय्यषितज्चे व वार्चाक्भिषवांस्तथा | वजनौयानि वं ATE यच्च वस््रानिलाहतं ॥ २६ ॥ Wea परया दन्नं faaui नमगोचतः | यदाहारास्त ते जातास्तदादहारत्वमेति तत्‌ ॥ VO ॥ तस्मात्‌ ्द्भावता पाते यच्छस्तं पिठकम्मणि। यथावच्चैव दातव्यं पिदणां ठप्तिमिच्छता ॥ रट । योगिनख्च सदा श्राद्धं भोजनीया विपश्चिता | योगाधारा fe पितरस्तस्सान्नान्‌ पजयेत्‌ सदा ॥ २९ ॥ ब्राह्मणानां ACA योगी त्म्राश्नो यदि | यजमानश् Was नोरिवाम्भसि तारयेत्‌ ॥ ३० पिद्ृगाथास्तथेवाच गीयन्ते ब्रह्मवादिभिः | या गीताः foarte: पूव्वमलस्यासीन्महीपतेः ॥ २१ ॥ कदा नः सन्ततावग्पः कस्यचिद्धविता सुतः | यो योगिभृक्तशषान्नो भुवि पिण्डं प्रदास्यति ॥ ३२। गयायामथवा पिण्डं खङ्गमांसं महादविः | कालश्टकं HTM वा HAL मासठप्तये ॥ २३ ॥ बेश्वदे वश्च सौम्यश्च खङ्ग मांसं परं इविः | TTA SATA च्रासृग्येश्ास्रवामहे ॥ २४ । 200 माकब्धेय चुरायं । दद्यात्‌ WTS चयोदश्वां मघासु च यथाविधि | मधुसप्पिःसमायुक्कं पायसं दश्िणायने ॥ ३५ ॥ TH सम्पूजयेत्‌ भक्तया Basra TY मानवः | कामानभीष्ठन्‌ सकलान्‌ पापाञ्चात्मविमोचनं ॥ ३६ ॥ वसन्‌ सद्रास्तथादिलत्यान्रक्षचग्रहतारकाः। प्रीणयन्ति मनष्याणां पितरः श्राद्तपिताः ॥ ३७ ॥ आयुः प्रत्नं धनं विद्यां खगे मोक्षं सखानि च । प्रयच्छन्ति तथा राज्यं पितरः श्रादतपिताः ॥ see vara पच्च कथितं Brea यथोदितं | काम्यानां saat वत्स ्राद्धानां तिथिकीत्तनं ॥ २८ | स्ति खीमाकण्छेयय॒राये खादकस्य ॥ RR I जयद्खिग्रोश्ध्यायः ॥ न ` मदालसोवाच | प्रतिपडनलाभाय हितौया दिपदप्रदा | वराथिनी ठतीया त॒ चतुर्थी शनाशिनी ॥ १॥. fara प्राप्रोति पञ्चम्यां wert weal भवेन्नरः । गाणशापिपत्यं सप्तम्यामष्टम्यां इ्िमत्तमां ॥ २॥ स्रियो नवम्यां प्राप्रोति दशम्यां पथकामतां | वदां स्तथाघ्रयात्‌ सव्वानेकादश्यां क्रियापरः ॥ ३ ॥ जयद्धि्ोऽध्यायः 4” ९०१ दादश्चां जयलाभश्च प्राप्रोति पिठ्पजकः | प्रजां मेधां wy ठि aaa पष्टिमुत्तमां ॥ ४॥ दीष मायरथेश्वग्धं कुर्व्वाणस्त जयोदशीं | अवाप्रोति न ASS: ATS अङ्वापरो नरः WYN वथा संभावितान्नेन ATTA AAT TT: युवानः पितरो यस्य खताः WA वा WaT: ॥ & ॥ तेन काय्यं चतु श्यां तेषां प्रौतिमभी खता । We कुत्वन्नमावस्यां यल्नन TET: शुचिः ॥ ७ ॥ सर्वान कामानवाप्रोति खगण्वानन्तमश्रते। ataara पितनच्यं खगमाप्रोति मानवः ५ ८ ॥ अपत्यकामो रोहिण्यां सोम्ये चौजखितां लमेत्‌। शोयमाद्रास चाप्रोति AMS च पुनव्वेसौ ॥ € ॥ पष्टि प्ये aera AAAS वरान्‌ सतान्‌। मास AHAVST सौभाग्यं WANG च ॥ १०॥ प्रदानशेलो भवति सापत्यशोत्तरासु च । प्रयाति eat सत्थं शस्ते ्राद्प्रटो नरः ॥ ११ ॥ रूपयक्र ख Fae तथापत्यान्यवाप्रयात्‌। वाखिज्यलाभदा स्वातिविशाखा प्॒चकामदा ॥ १२॥ कुबन्तश्चानुराधासु लभन्ते चक्रवत्तितां । आधिपत्यण् ASS मले चारोग्यमत्तमं ॥ १३॥ Mista यशःप्रा्तिरुत्तरास्‌ विशोकता। श्रव च शुभान्‌ लोकान्‌ धनिष्ठास धनं महत्‌ ॥ १४॥। २०२ ° माकद्धेब युरामं। येद्‌विश्वममिजिति भिषक्सिद्धिन्त्‌ area | अजाविकं प्रोष्ठपदे विन्देडधावांस्तथोत्षरे ॥ १५४ रेवतीष तथा कृष्यमश्िनीष तुरङ्ग मान | ATS कुव्वस्तथाप्रोति भरणोष्वायर्त्तमं ॥ तस्सात्‌ काम्यानि कुर्व्वीत Wears away ॥ १६ ॥ ति ओीमाकब्डेयपरारे काम्यश्राद्धफलकथमं ॥ दद्‌ ॥ RINNE DISD LPP ODD LNA ILD DLL का चतुद्खिशोऽध्यायः ॥ विकी मदालसोवाच ॥ रवं पु स्थेन देवताः पितरस्तथा | AIA इव्यकव्याभ्यामन्नेनातिथिबान्धवाः ॥ १६ मतानि wan: सकलाः पशुपक्षिपिपीलिकाः fuaal याचमानाश्च ये चान्ये वसता VE 2 ti सदाचारवता तात साधना खहमधिना | पापं भुडक्र Ta नित्यनेमितिकोः क्रियाः ॥ ३ ॥ अलक उवाच | कथितं मे त्वया मातनित्यं नेमित्तिकश्च यत्‌ | नित्यनेमित्तिकश्चेव भिविधं कम्म ated ॥ ४। सदाचारमहं योतुमिच्छामि कुलनन्दिनि | यत्‌ FAT सुखमाप्नोति परेद च मानवः WY A चतुखिंधो ऽध्यायः ॥ 203 मदाणलसोवाच | WGA सदा काव्थमाचारपरिपालनं । न दयाचारविष्टीनस्य सखमच ATH aT यन्नदानतपां सीह URI न भूतये | भवन्ति यः सदाचारं MHASH प्रवत्तते ॥ ७ ॥ दुराचारो fe पुरुषो नेहाय॒विन्दते मत्‌ | काय्यां यन्नः सदाचार BATT इन्त्यलच्णं ॥ ट ॥ तस्य खरूपं वच्छामि सदाचारस्य THR | तन्ममेकमनाः खुत्वा तथेव परिपालय ॥ < ॥ चिवगंसाधने यन्नः AAS एहमेधिना । तत्संसिङ्धौ - स्थस्य सिडिरच परज च ॥ १० पादेनाथस्य पार्यं कुर्यात्‌ सच्चयमात्मवाम्‌ । Wea चात्मभरणन्नित्यनेमिल्तिकान्वितं ॥ ११ ॥ पादश्वात्माथमायस्य मलभतं विवड्येत्‌ | एवमाचरतः TA श्रथः साफस्थमहति ॥ १२॥। तदत्‌ पापनिषेधाथे धम्मः काय्यं विपश्चिता । परां तथैवान्यः काम्योऽजेव फलप्रदः ॥ १३ | प्र्यवायभयात्‌ काम्यस्तधान्धश्चाविरोधवान्‌ । fort कामोऽपि गदितस्तिवगेस्याविरोधतः ॥ १४॥ परम्परानुबन्धांख सर्व्वानेतान्‌ विचिन्तयेत्‌ | विपरीतानुबन्धां श धम्म दीस्तान्‌ णुष्व मे ॥ १५ ॥ ध्म ध्मौनुबन्धार्थो धम्मो नात्मार्थबाधकः | २०४ ABT FCT | उभाभ्याश्च feat कामस्तेन तो च fear पनः ॥ १६। ब्राह्यं AA बध्येत waar चापि चिन्तयेत्‌ | समत्थाय तथाचम्य प्राङ्मखो नियतः शुचिः ॥ १७॥ Gal सन्ध्यां सनच्तचां पथिमां सदिवाकरां उपासीत यथान्यायं नैनां जद्यादनापदि ॥ १८ kt असत्‌ प्रलापमन्छतं ARTS THAT | श्रसच्छास्वरमसदादमसत्सवाश्च TAR ॥ १८ ॥ सायं प्रातस्तथा होमं कुर्व्वीत नियतात्मवान्‌ | नोदयास्तमनंे विम्बमुदीचयेत विवस्वतः ॥ २० ॥ केशप्रसाधनादशदशेनं दन्तधावनं । Tate खव WAG देवतानाश्च AVA ॥ २१ । ग्रामावसथतोर्थानां VATA वत्मनि fam नन॒तिष्टेत न ae न च गोघ्रजे ॥ २२ I नमां wae नक्षत्र पश्येदात्मनः Wad | TERT दशनं स्पशो AST संभाषखन्तथा ॥ २३ ॥ ATE AY पुरीषं वा मेथुन वा समाचरेत्‌ | APS कृन्मूचकं शभस्मकपालिकाः ॥ २९ ॥ तुषाङ्ाराश्थिशीखौनि रब्नुवसादिकानि च । नाधितिष्टे त्तथा are: पथि चेवन्तथा भुवि ॥ २५॥ पिवदेवमनुष्याणां भूतानाञ्च तथाञ्चुनं । क्रत्वा विभवतः Tae भोक्त मेति ॥ २६ ॥ प्राद्युखोदद्ुखोवापि खाचान्तो वाग्यतः शुचिः । चतुङखिगोऽध्यायः | ९०५ भच्वीतान्नण्ब ASA श्यान्तर्जान्‌ः सदा नरः ॥ २७॥ उपघाताहते दोषं नान्यस्योदीरयेद्ुधः प्रतयश्चलवणं वजञ्यमन्नमत्यष्णामेव च ॥ र्टः ॥ न गच्छन्न च तिष्ठन्‌ वे विगम बोत्सगमात्मवान्‌ । कुर्व्वीत नेव चाचामन्‌ यत्‌ किञ्चिदपि भक्येत्‌ ॥ २९ ॥ उच्छिष्टो नालपेत्‌ fated सखाध्यायश्च frase । गां ब्राह्मशं तथा VA BAAD A PRT ॥ २० ॥ न च पश्यद्रविं नन्द्‌ न नशूाणि कामतः | भिन्रासनं तथा wert भाजनश्च .विवजंयेत्‌ ॥ ३१ ५ गुरूखामासनं दयमभ्यदल्यानादिसत्कतं | WARS तथालापमभिवादनपृव्वक ॥ SR ti तथानुगमनं Fala Vas न संजपेत्‌ | नेकवस्श्च Wala न कुर््याह्‌ वताञ्चनं ॥ २३ ॥ न वारयेद्धिजान्नाप्नौ ae कुर्व्वीत बुदिमान्‌। ज्ञायीत न नरो AMT न शयीत कदाचन ॥ २४। न पाशिभ्यासमाभ्याच्च कश्डयेत शिरस्तथा | न चाभीषणं शिरः खानं काय्यं निष्कारणं नरेः ॥ ३५ ॥ शिरःख्ातख aaa नाङ्ग किञ्चिदपि स्पृशेत्‌ । श्रनध्यायेषु WAT स्वाध्यायञ्च विवज्जेयेत्‌ ॥ ३६ । ब्राह्मखानिलगोसग्यौन्न मेहेत कदाचन | उद्ङ्मखो दिवा राचावत्सगं दल्िणामखः ॥ ३७ ॥ श्रावाधाषु वथाकामं FATA: । २०६ AIRSET FCS | दुष्कृतं न गुरोग्रुयात्‌ HS Va प्रसादयेत्‌ ॥ ३८ \ परिवाद न शणुयादन्येषामपि Herat | TAT देयो ब्राह्मणानां TINT दुःखातुरस्य च ॥ ३९ ॥ विद्याधिकस्य गुविग्या भारात्तस्य यवीयसः म्‌ कान्धबधिराणाज्च मनलस्योग्मन्षकस्य च ॥ ४० ॥ पुंखल्याः कृतव रस्य बालस्य पतितस्य च। देवालयं चैत्यतरुं तथेव च चतुष्पथं ॥ ४१ ॥ विद्याधिकं गर्‌ देवं बधः Hala प्रदक्षिशं | उपानदसमाल्यादि धतमन्येन धारयेत्‌ ॥ ४२॥ उपवीतमलङ्कारं ACH THAT | चतुह्‌ श्यान्तथाष्टम्यां पथ्चदश्याश्च पव्वसु ५ ४३॥ ATLA तथा भोगं योपितञ्च विवजयेत्‌ | न ल्िप्तपादजक्कश्च प्रान्नस्तिष्ठेत्‌ कदाचन ॥ ४४ ॥ न चापि विक्षिपेत्‌ पादौ पादं पादेन नाक्रमेत्‌ | म्मोभिषातमाक्रोशं पेशन्यश्च विव येत्‌ ॥ ४५ ॥ दम्भाभिमानतोशट्णानि न कुर्व्वीत विचक्षणः मर्व न्व्यसनिनो विर्ूपान्मायिनस्तथा ॥ 8 ॥ न्युनाङ्गं खाधिकाङ्गंख नोपहासेविदूषयेत्‌ | परस्य दण्डं afar पुञ्चशिष्ययोः ॥ ४७ ॥ तदन्रोपविशेत्‌ ATW: पादेनाक्रम्य चासनं | संयावं HAL मांसं नात्माथमुपसाधयेत्‌ ॥ ४८ ॥ साय प्रातश्च भोक्तव्यं कत्वा चातिथिपूजनं । चतुखि शोऽध्यायः ॥ २०५७ प्राङ्मुखोदङमखोवापि वाग्यतो दन्तधावनं ॥ ४९ ॥ कुर्व्वीत सततं वत्स AMAA TT: | ACHAT: खपेच्जातु न च प्रत्यक्शिरा नरः ॥ ५०॥ शिरस्यगस्यमास्थाय शयौताथ पुरन्दरं | न तु गन्धवतीष्वु ज्ञायीत न तथा निशि॥ ५१॥ उपरागे परं ल्लानशते दिनमुदाद्नतं | BUSA चाजातो गाचाण्यम्बरपाखिभिः ॥ ५२॥ न चापि धनयेत्कशान्‌ वाससी न च धनयेत्‌। नानुलेपनमादद्यादसुातः कडिविद्ुषः ॥ ५३॥ न चापि cata: स्याञ्चिषासितधरोऽपि वा। न च Faerie वाससोरनापि भषणे ॥ ५४ a ज्यश्च विद्‌ शं वस्त्रमत्यन्तो पडतञ्च यत्‌ | केशकोटावपन्रश्च चसा आभिरवषेकितं॥ wy i ्रवलोढावपन्नश्व ATCT SCS षितं । एषमासं टथामांसं ayaa पुचक ॥ ५६ ।॥ न भक्षयीत सततं प्रत्यक्षलवणानि च | aay चिरोषितं पुञ्ज भक्तं पग्युषितश्च यत्‌ ॥ ५७ ॥ पिष्टशकेच्षुपयसां विकारान्रुपनन्दन | तधा मांसविकारांख ते च वच्धौश्िरोषिताः॥ ५८ ॥ उदयास्तमने भानोः शयनश्च विवजेयेत्‌ | नाज्ञातो नेव संविष्टो न चैवान्यमना नरः ॥ ५९ ॥ न चेव शयने नेो््प्रमुपविष्टो न शब्दवत्‌ | २०८ माकंद्धेय पुरां । ASHI न वदन्‌ प्रं्षतामप्रदाय च ॥ &ई° ॥ AGT पुरुषः ज्ञातः सायं प्रातयथाविधि । परदारा न गन्तव्याः TECH विपञ्चिता ॥ &१॥ इष्टापृर्ताय॒षां wall परदारगतिन्डे खां । न होट शमनायष्यं लोके किञ्चन विद्यते ॥ &२। याट शं पुरुषस्येह परदाराभिमषण । देवाश्च॑नाभिकार््याणि तथा गुव्वेभिवादनं ॥ gs ॥ wala सम्यगाचम्य तददन्रभजिक्रियां । अफनाभिरगन्धाभिरद्खिरण्छाभिराद्रात्‌ ॥ €४॥ आचामत्‌ पच्च पगयाभिः प्राङ्मखोदङमखोऽपि वा। अन्तजलादावसथादस्मीकान्मषिकस्थलात्‌ ॥ Sy | कतशेचावश्टाश्च वजयेत्‌ पश्च वे We: | प्रक्षाल्य Wet पादौ च समभ्युश्य समाहितः ॥ ६६ । अन्तजानुस्तथाचामचिशतुर्व्वा पिवेदपः । परिखज्य दिरास्यान्तं खानि मृङौनमेव च ॥ € ७ । सम्यगाचम्य तोयेन क्रियां pata वे शुचिः | देवतानाखषीणाश्च पिवृणाञ्चेव aaa: ॥ ६८ ॥ समाहितमना भत्वा कुर्व्वीत सतत नरः | aut निष्ठीव्य वासञ्च परिधायाचमेद्धः ॥ get चतऽवलिढे वान्तं च तथा निष्ठौवनादिष्‌ | कुग्थादाचमनं WT गोटष्ठस्याकद शनं ॥ Oe ॥ कुर्व्वातालम्बनं चापि दश्चिणशवखस्य वें | चतुद्खिंशोऽध्यायः ॥ X00 यथा विभवतो Wad परव्वाभावे ततः परं ॥ ७१॥ अविद्यमाने पूर्वोक्तं उत्तरप्राप्िरिष्यते । न कुय्थाहन्तसङ्कषं नात्मनो देहताडनं ॥ ७२॥ सखप्राध्ययनभोज्यानि सन्धायोश्च विवजंयेत्‌ | सन्ध्यां मेथुनश्चापि तथा प्रस्थानमेव च ॥ ७२ ॥ Yale तात देवानां मनुष्याणाच्च मध्यमे | WaT तथापराड च Hata पितपजनं ॥ ७४ ॥ faves कुर्व्वीत देवं पेच्यमथापि वा | प्राङ्मुखोदङमुखो वापि wea च कारयेत्‌॥७५॥ व्यक्गिनो वजयत्‌ कन्यां कुलजामपि रोगिणीं | विकृतां पिङ्गलाश्चंव वाचाटां सव्वेदूषितां ॥ ७६ । ्रव्यङ्गं सोम्यनासाश्च सव्वलक्षणलसितां | ताद शोमुद्हत्‌ कन्थां खेयःकामो नरः सदा ॥ ७७। weeq पिठ्माचोश्च सप्तमीं पथ्चमीन्तथा | रचेहारान्‌ त्यजेदीषों दिवा च खप्रमेथुने ॥ ७८ ॥ परोपतापकं कम्म जन्तुपीडाश्च वजयेत्‌ | उदक्या सव्वेवरखा नां वर्ज्या राचिचतुष्टयं ॥ ७< ॥ स््रीजन्मपरिहाराथें पश्बमीमपि वजेयेत्‌ । ततः Tt ब्रजेद्राच्थां खेष्ठा WATS पच्चक ॥ To ॥ ware पञ्चा जायन्ते स्ियोऽयग्मास्‌ राचिष। तस्माद्यग्मास पुच्ार्थी संविशत सदा नरः ॥ ८१ ॥ विधञ्विणोऽडि wate सन्थाकासे च TENT: | २१० माकंष्डेय युरास॥ क्रकम्मणि वान्ते च STAT च पुच्कं ॥ ८२। सायीत चेलवान्‌ Te: कटभमिसुपेत्य च । दे ववेद्द्दिजातीनां साधुसत्यमहात्मनां ॥ ८३॥ गुरोः पतित्रतानाञ्च तथा यज्चितपस्विनां | परिवादं न gata परि हासश्च Taw ॥ ८४॥ कुव्बतामविनीतानां न ओ्रोतव्यं कथञ्चन | नोत्कृष्टशय्यासनयो न्रापरुष्टस्य WHET ॥ TY ॥ न चाम ङ्गल्यवेशः स्यान्न चाम ङ्गल्यवाग्भवेत्‌ | धवलाम्बरसंवोतः सितपुष्यविभुषितः ॥ ce ॥ नोड्तोन्मत्तमटश् नाविनीतेश्च परिडतः। गच्छेन्मे्ीं न चाशीरेन च चोर््यादिदू्‌षितेः ॥ ८७। न चातिव्ययशोलेख्च न खुब्धनौपि वेरिमिः। न बन्धकौमिनं न्युनेबन्धकौ पतिभिस्तथा ॥ ८८ y ae न बलिभिः Fata च न्युनेनं निन्दितः | न सव्वशङ्किभिन्नित्यं न च देवपरोनंरेः ॥ ८९ ॥ gata साधुभिमे बीं सदाचारावलम्बिभिः । UTA: शक्तैः कम्मण्ययोगभागिभिः॥ ॥ eo | सह्ृहौशितभूपालसातक श्वशुरः सद । ऋ त्विगादौीन्‌ षड्षाडानच्येच षागतान्‌ ॥ ९१॥ यथा विभवतः we दिजान्‌ संवत्सं रोषितान्‌। पच्चयेन्मधयपक्त ण यथाकालमतन्तितः ॥€२॥ तिष्ठे शासन तेषां ओ्यस्कामो दिजोत्तमः चतुल्ज्निशोऽध्यायः ॥ : २११ न च तान विवदङीमानाक्रष्टश्चापि तेः सदा ॥ ९३॥. सम्यग्गखा चनं AA यथास्थानमम्‌क्रमात्‌ | सम्यजयेत्ततो वहं द्द्याञ्चेवाह तीः कमात्‌ ॥ < 8 ॥ प्रथमां ब्रह्मणे द दात्‌ प्रजानां पतये ततः SMAI AEA: कश्यपाय तथापरा ॥ ९१५॥ ततोऽनमतये SAT TI SANA: gatend मया यत्ते नित्यकम््॑क्रियाविधौ we वेश्वदेवन्ततः कुग्यौद्लयस्तच्च A UU यथासख्ानविभागन्त देवानद्य वें CAHN € ७ ॥ पञ्जन्याय धरिजौोणां दद्याच्च माणक चय | वायवे च प्रतिदिशं दिग्भ्यः प्राच्यादितः कमात्‌ ॥ ९८ ॥ ब्रह्मणे चान्तरीश्चाय TATA च यथाक्रमं । विश्वेभ्ययेव देवेभ्यो विश्वमतेभ्य खव च ॥ ९ < ॥ उषसे भूतपतये द्‌ चाच्चोत्तरतस्ततः | सधा नम इतीत्यक्षा पिदृभ्यश्चापि shaw ॥ १०० ॥ aaa वायव्धां यच्छयेतत्तति भाजनात्‌ | अन्नावरेषमिच्छन्‌ वे तोयं दद्याद्यथाविधि ॥ १०१ ॥ AAISATA MALT CAA रोपकल्यन | यथाविधि यथान्यायं ब्राह्यणशायोपपादयत्‌ ॥ १०२ ॥ कुग्यौत्‌ कर्म्माणि तीथन सवेन स्वेन यथाविधि देवादीनान्तथा कग्यौ दूाद्धपरणाचमनक्रियां ॥ १०२ ॥ अङ्कषटोत्तरतो रेखा पाश्या दच्िणस्य तु | २१२ armed पुराणं । रुतद्भाद्ममिति स्यातं तीथमाचमनाय वे ॥ १०४ ॥ THATCH: GY तीथमद्‌ाहत । frau तन तोयादि दद्याब्रान्दीमखाटहते ॥ १०५ ॥ aya तथा दवं तन दिव्यक्रियाविधिः। तीथे कनिदठिकामूले कायं तेन प्रजापतेः ॥ १०६ ॥ रखवमेभिः सदा तथ द्‌ वानां पिभिः सइ । सदा कार्याणि कुर्व्वीत नान्यतीथ न किचित्‌ ॥ १०७। ब्राह्यपमणाचमनं शस्तं पिच्यं प्य सव्वदा | देवतोथन देवानां प्राजापत्यं निजेन च ॥ १०८ ॥ नान्दोमुखानां कुर्व्वीत ore: पिण्डोदकक्रिया । प्राजापत्येन तीथन यच्च किष्चित्‌ प्रजापतेः ॥ १०९ ॥ युगपञ्जलमभ्रिश्च बिर्टयान्न विचक्णः | गु्देवान्‌ प्रति तथा न च पादौ प्रसारयेत्‌ ॥ ११०॥ नाचक्षीत धयन्तीं गां जलं नाश््ञलिना पिवेत्‌ | शो चकालेष AAG गरुष्वल्येष वा पनः ॥ १११ ॥ न विलम्बेत शौचाथं न मखेनानलं धमेत्‌ | तच OF न वस्तव्धं यच.नास्ति चतुष्टय ॥ ११२॥ ऋणप्रदाता वैद्यश्च ्रोचियः सजला नदी | जितामिच्ो पो यच बलवान्‌ धम्पतत्यरः + ११३॥ तच नित्यं वसेत्‌ प्राञ्चः कुतः कुन्दपतौ सुखं । यचाप्रधष्यो पतिं शस्यवती मही ॥ ११४ ॥ पौराः स॒संयता यच सततं न्यायवन्तिनः पञ्जिशोऽध्यायः ॥ १९ VATA लोकास्तच वासः स॒खोद्यः ॥ ११५ ॥ यस्मिन्‌ छषीबसला wes प्रायशो नातिभोगिनः। यचचौषधान्यशेषाणि वसेच विचच्चणः ॥ ११६ | तच पच्च न वस्तव्यं यन्रेतचितयं सदा | जिगौषः पव्ववेरश्च अनश्च सततोत्सवः ॥ ११७॥ वसेन्नित्यं सशीलेषु सहवासिष्‌ पण्डितः इत्येतत्‌ कथितं पुच्च मया ते हितकाम्यया ॥ ११८ ॥ इति श्रीमाक्डेयपराये खलकानुश्रासने सदाचाराध्यायः ॥ Rs ॥ जोगि पो पिभ OGG Lt ण Al प पञ्चजिशोग्ध्यायः ॥ ऋ. मदालसोवाच | अतःपरं शणुष्व त्वं वर्ज्यावज्यप्रतिक्रियां | भोज्यमन्नं पग्यषितं जेहाक्तं चिरसम्भतं ॥ ११ अजेदहाश्चापि गोधमयवगोरसविक्ियाः शशकः कच्छपो गोधा श्वावित्‌ खङ्गोऽथ पुचक ॥ २॥ WA Va तथा वर्ज्यौ ग्रामशूकरकुक्कटौ | पितृदवादिश्ेषश्च ATS ब्राह्मणकाम्यया ॥ ३॥ प्रोकठितश्चो षधाथश्च खाद्‌न्नांसं न दुष्यति, शङ्काश्मस्रसरूप्याणां रव्जनामथ वाससां ॥ ४। २१४ माकष्डेय YTS Ii शकमूलफलानाश्च तथा विद्लचम्मणा । मरखिवज्रप्रवालानान्तधा ARIAT च ॥ ४ ॥ गाचाशाश्च मन्‌ष्याणामम्बना शौचमिष्यते | यथायसानां तोयेन ATG: संघषणेन च ॥ € ॥ ससख्रेहानाच्च भार्डानां शुद्धिर्ष्णन वारिणा | सुपधान्याजिनानाच्च मुषलोलुखलस्य च ॥ ७ ॥ संहतानाश्च TAU प्रोक्षणात्‌ TIA च । वल्कलानामशेषाणामम्बुरष्छौ चमिष्यते ॥ ८ ॥ ठणकाष्ठो षधीनाश्च प्रोष्रणाच्छुदिरिष्यते । श्राविकानां समस्तानां केशनाश्वापि मेध्यता ॥ € ॥ सिद्धाथकानां wena तिलकल्केन वा पनः । साम्बुना तात भवति उपघातवतां सदा ॥ १० ॥ तथा कार्पासिकानाश्च विशुडिजंलभस्स ना । दार्दन्ताश्यिशङ्गाणां तशा च्छ रिष्यते ॥ ११॥ पनः पाकेन भाण्डानां पाथिवानाश्च मेथ्यता | शुचिभक्ष काङ्हस्तः पय योषिग्मखं तथा ॥ १२॥ रश्यागतमविन्नातं दास्षवगादिनादतं | वाकूप्रश्स्तं चिरातीतमनेकान्तरितं लघु ॥ १३२॥ श्रतिप्रमूतं बालश्च टद्धातुरविचे्टित | कर्ममान्ताङ्गारशालाञ्च स्तनन्धयसताः Pera: ॥ १४ ॥ शुचिन्यश्च तथेवापः खवन्त्योऽगन्धबुदधदाः | भूमिविशुद्यते कालाद्‌ दमाजंनगोक्रमैः ॥ १५ ॥ पशचजिगशोऽध्यायः ॥ २१५ SUT SSAA सेकादंश्मसंमाजनाच्चेनात्‌। केश्कौटावपन्ने FWA मक्षिकान्वित ॥ १६॥। wean तात प्रोकितव्यं frye | SSAC ACT चपसीसयोः ॥ १७ ॥ भस्माम्बभिख कांस्यानां शिः ज्ञावा द्रवस्य च। ्रमेध्याक्रस्य खत्तोयगन्धापडरणेन च ॥ १८ ॥ न्येषाञ्चेव तह व्येव्वसागन्धापषारतः । शचि Mafra प्रकरतिष्थं महीगतं ॥ १९ ॥ तथा मासश्च चण्डालकव्धादादिनिपातित | TUATHA चेलादि तात वाताच्छुचि समृतं ॥ २०॥ रजोऽसिरश्रो MRA रश्मयः पवनो मही । विप्रुषो मह्तिकाद्याश्च द्‌्टसंङ्गाददोषिणः ॥ २१ HAMA मखतो मेध्यौ न गोवेत्सस्य चाननं | मातुः NSA मेध्य शकुनिः फलपातने ॥ VP I आसनं शयनं यानं नावः पथि aura च। सोमसग्थांशुपवनः शुद्धान्ते तानि पण्यवत्‌ ॥ 23 ॥ रथ्यावसपणस्नान्षत्यानम््ानकम्म्स्‌ | श्राचामेत यथान्यायं वासो विपरिधाय च॥ २४ ॥ सणृष्टानामप्यसं सगे विर ्याकषं माम्भसां । पङ्कृ्टरचितानाश्व मेध्यता वायुसङ्गमात्‌ ॥ २५॥ प्रभूतोपतादनादग्मुङखत्य सन्त्यजेत्‌ | RI Trae कुरय्यादाचम्धाद्भिस्तथा खट्‌ ॥ २६ ॥ २१६ माकडेय युराबं। उपवासस्िराचन्तु दुष्टभक्ताशिनो भवेत्‌ । अन्नाते Waray तहोषोपशमेन तु ॥ २७ ॥ उदक्याश्रशगालादीन्‌ सतिकान्त्यावसायिनः सृष्टा सायीत शौ चाथ तथेव खतदारिणः ॥ २८ । नार Geis wae सातः शुद्धयति मानवः आचम्येव तु fae गामालभ्याकमीच्छ वा ॥ २९ ॥ न लङ्कुये ्थेवाद्ध कष्टौ वनो दत्तनानि च । नोद्यानादौ विकालेष प्रान्नस्तिष्टेत्‌ कदाचन ॥ ३०॥ न चालपेव्जनद्धिष्टां वीरहौनान्तथा स्यं । हादुच्छिष्टविगमुपादाम्भांसि धिपदहिः ॥ ३१५. पश्च पिण्डाननुङ्त्य न सायात्‌ परवारिणि। सायीत देवखातेषु गङ्गा द सरित्सु च ॥ २२ । देवतापिठसच्छास्त्रयन्नमन्तरादिनिन्दकैः । क्त्वा तु स्पशनालापं शुद्धताकौवलोकनात्‌ ॥ ३३ ks श्रवलोक्य तथोदक्यामन्त्यजं पतितं शवं । विधम्मिसतिकाषण्डविवस्तरान्त्यावसायिनः ॥ ३४ ॥ सतनियौतकांश्चेव परदाररताख ये | रतदव हि कल्तव्यं UTS: शोधनमात्मनः ॥ ३५ ॥ अभोज्य सतिकाषण्डमाजी रखश्चकुक्टान्‌ | पतिताविद्चर्डालसूतहा रां ख धम्म वित्‌ ॥ se ॥ संस्पृ Yet सानादुदक्याग्रामश्रूकरौ । तदश्च सूतिकाशे चदूषितौ परुषावपि ॥ ३७॥ पञ्चजिश्रोऽध्यायः। १४७ यस्य चानदिनं wife नित्यस्य कम्मणः | यञ्च ब्राह्मणसन्त्यक्तः किल्विषी स नराधमः ॥ इट ॥ नित्यस्य Baa हानिं न कुर्व्वीत कदाचन | तस्र ARTE बन्धः कवलं शतजन्मस WBE ४ दशां ब्राह्मशस्तिषठहानरोमादिवजितः चजियो STEMI वेश्यो मासादमेव ख ॥ ४० ॥ शदरस्तु मासमासीत निजकम्मविवजितः । ततः परं मिजं कम्म FA: सर्व्वे यथोदितं ॥ ४१॥ vara सलिलं दयं वहिद्ग्धा तु गोभिकंः। परथमेऽह्ि चतुथ च सप्तमे नवमे तथा ॥ ४२॥ भस्माखिचयनं काय्यं चतुथे गोजिकंदिने । Be सश्चयनान्तेषाम ङ्गस्प शो विधीयते ॥ ४३ ॥ सोदकेसत क्रियाः सर्व्वाः कार्य्याः सच्डयनात्यरं | स्मशश्व सपिण्डानां खताहनि तथोभयोः ॥ ४४ ॥ अन्वेकखष्षमाशसरतोयोद्न्धनवडधिष्‌ | विषप्रपातादिखत प्रायो नाश्कयोरपि ॥ ४५ ॥ बाले देशान्तरस्थे ब तशा प्रत्रजिते खत | सयः शौ चमथान्येख च्यहमक्तम श चकं ॥ ४६ ॥ सपिण्डानां सपिण्डस्त ख तेऽन्यस्सिम्मतो यदि । पर्वाभौचसमाख्यातेः काग्थौस्वच feat: क्रियाः ॥ ४७ ॥ रष एव विधि टो जन्मन्यपिदहि सूतकं । पिण्डानां सपिण्डष SHTURTTE RY च॥ ४८ ॥ २१४ AMSA पुरायं | जात we पितुः खानं सचलंतु विधीयते i ` तजापि यदि चान्यस्मिन्‌ जाते जायेत चापरः ॥ ४९ ॥ तजापि शुद्धिर्दिष्टा पवये जन्मवतो fea: दश्दादशमासाब्॑माससंख्येदिनेगतेः ॥ ५० स्वाः खाः कम्मक्तियाः Fl: सव्व वस्या यथाविधि । प्रतसमुदिश्च कन्तव्यमकोदिष्टं ततः परं ॥ ५१॥ दानानि चेव देयानि ब्राह्मणेभ्यो मनीषिभिः । यद्यदिष्टतमं लोकं यश्चापि दयितं खे ॥ ५२। तत्तद्कणवते देय तदेवाक्षयमिच्छता | uae दिवसः GET सलिलं वाहनायुधं ५ ५३ | प्रतोददण्डौ च तथा सम्यग्बखाः Bahan: | स्ववसधम्मनिदि्टमुपादानं तथा करियाः ५ ५४॥ FY: समस्ताः शुचिनः परबेह च भूतिदाः। saan चयी नित्यं भवितव्यं विपश्िता ५५५) धम्मतो CAAA यष्टव्यश्चापि यनतः यच्चापि कुव्वतो नात्मा जु गप्चामेति TTT ॥ ५६ | तत्कन्व्यमशङ्धन यख गोप्यं महाजने | रवमाचरतो वत्स TIA WY सतः ॥ धम्मायकामसंप्राष्या परेड च शोभनं ॥ ५७ | डति ओमाकेष्छेयपुरायेऽश्कागश्रा समे वव्थावज्ध॑ाध्यायः॥ ३५ ॥ wwe १९ we जिधोऽध्वायः ॥ गक ~ जड उवाच स रवमनुशिष्टः सम्‌ माजा संप्राप्य यौवनं । ऋतध्वजसुतखकर सम्यम्दारपरिग्रहं ॥ १ ॥ पषांश्ोत्याद यामास यज्ञेाप्ययजदिभुः । पितुञ्च सव्वेकालेषु चकारान्नानुपालनं ॥ २ ॥ ततः कालेन महता संप्राप्य चरमं वयः | WAAR TH तस्य राज्ये ऋतध्वजः ॥ २ । भाग्या सङ धर्म्मात्मा यियासुस्तपसे वनं | MAMA ACTA महाभागो महीपतिः ॥ ४ ॥ मदालसा च तनयं TSS पिमं वचः। कामोपभो गसं सगेप्रहाणाय सुतस्य षे ॥ ५ । मदालसोवाच | यदा दुःखमसद्यं ते प्रियबन्धुवियो गजं | ayaa वापि वित्तनाशत्मसम्मवं ॥ € । भवे्त्कुव्वेतो राज्यं एहधम्प्मौवलम्बिनः । दुःखायतनभूतो हि ममत्वालम्बनो गो ॥ ७ ॥ तदास्सात्‌ युच्च निष्कुष्य मद्‌ सादङ्गलीोयकात्‌ | Wea शसनं ws qearacina fra uct जड उवाच TOM प्रद दौ तस्मे सवसं साङ्गलौ यकं | २२० AURA युराशं | आशिषश्चापि या योग्याः TATA VY सतः ॥ € ॥ ततः कुबलयाश्चोऽसो सा च देवी मदालसा 1 TAS दत्वा तद्राज्यं तपसं काननं गतः ॥ १०॥ इति शचीमाकंखेयप॒रागे मदालसोपाख्यानं | ३६ । 0, 8,1.97 क श त क षठ सप्तति शोऽध्यायः | | ^ |) ~ जड उवाच ॥ सोऽप्यलकों यथान्यायं पचवन्मदिताः प्रजाः | पालयामास धम्मात्मा खे खे कम्मण्यवस्थिनाः ॥ १॥ दुष्टेषु दण्डं fury सम्यक्‌ च परिपालनं | कुव्वन्‌ परां AS खभ इयाज च महामखः ॥ २॥ AMAIA सुताश्चास्य महाबलपराक्रमाः | धर्मात्मानो महात्मानो विमागेपरिपन्थिनः ॥ ३ ॥ चकार सोऽथ WU धम्ममथन वा पनः तयोशेवाविरोषेन बभजे विषयानपि ॥ ४ ॥ रवं बद्कणि वाणि तस्य पालयतो महीं । धम्माथंकामसक्तस्य जग्मरेकमदयथा ॥ ५ ॥ वराग्य नास्य eS wena विषयान्‌ प्रियान | न चाप्यलमभूत्तस्य धम्मौथोपाजनं प्रति a & । सन्न जिश ऽध्यायः | २१ तं तथा भोगसंसगेप्रमच्मजितेन्दरियं । सुबाहनाम शुश्राव WAT तस्य वनेचरः ॥ ७ ॥ तं बुबोधयिषः सोऽथ चिर ध्यात्वा महीपतिः | तद्ैरिसंश्रयं तस्य ्रयोऽमन्यत ATE: ॥ ८ ॥ ततः स काशिभपालमदीखंबल वाहनं । SUM प्राप्तु मागच्छदहशः शरणं कृती ॥ € ॥ सोऽपि चक्रे बलोश्योगमलकं प्रति पाथिव दूतश्च प्रेषयामास राज्यमस्म प्रदीयतां ॥ १० सोऽपि नेच्छसदा दातुमाज्ापष्वं खधम्भवित्‌ | पत्युवाच चतं दूतमृलकंः काशिभग्डत ॥ ९१ ॥ मामेवाभ्यत्य CEA याचतां राञ्यमग्रजः। नाकरान्त्या संप्रदास्यामि भयेनाल्यामपि चितिं ॥ १२॥ सबाहूरपि नो याचलाश्वकार मतिमांस्तदा | न धम्म: च्षचियस्येति याचा वीग्थधनो हि सः ॥ १३॥ ततः समस्तसेन्येन काशीशः परिवारितः श्राक्रान्तमभ्यगाद्राद्मलकस्य महीपतेः ॥ १४॥ अनन्तरेश्च संस्ेषमभ्येत्य तदनन्तरं | तेषामन्यतमेभ्त्येः समाक्रम्यानयदशं ॥ १५ ॥ श्रपीडयंञख्च सामन्तास्तस्य राद्रोपरोधनेः तथा दुगौनुपालां्च चक्र चाटविकान्‌ वशे ॥ १६ । कांशिच्चोपप्रदानेन aifegea पाथिवान्‌ | सान्नेवान्धान्‌ वशं निन्य निश्तास्तस्य येऽभवन्‌ ॥ १७ ॥ २२२ माकंब्डेव युराबं। ततः ASMA राजा परचक्रावपीडितः। कोषक्चषयमवापोजचैः परष्बारष्यतारि णा ॥ १८ ॥ TH सम्पीच्यमानस्त्‌ aware दिने fea | विषादमागात्परमं SHAT चेतसः ॥ १८ ॥ ste स परमां प्राप्य तत्संखमाराङ्करीयकं । aqfe पुरा प्राह माता तस्य मदालसा ॥ २० ॥ ततः जातः शुचिभृत्वा वाधित्वा दिजोलमान । निष्कष्य शासन तस्साहट शे प्रस्फटात्तरं ॥ २१॥ awa शिखितं माचा वाचयामास पाथिवः। प्रकाशपुलकाङ्गोऽसौ ACTH AMAA: ॥ २२ ॥ सङ्गः सव्वात्मना AS: TSI न शक्ते । ` स fg: सह Ary: सतां सङ्गो हि भेषजं ॥ २३॥ कामः CAAA देयो ङातुश्चेच्छक्यते न सः aqat प्रति तत्का्थे सेव तस्यापि मेषजं ॥ २४। वाचयित्वा तु बहशो ऋणां खयः. कथं त्विति। ममश्षयति निश्चित्य सा च तत्सङ्गतो यतः ॥.२५॥ ` ततः स साधुसम्यकं चिन्तयन्‌ एथिवीपतिः । SUS महाभागमगच्छत्‌ परमात्तिमान्‌ ॥ २६ । तं समेत्य महदात्मानमकसछमषमसङ्किनं | प्रशिपत्थाभिसम्पञ्य यथान्यायमभाषत ॥ २७ ॥ ब्रह्मन्‌ कुर्‌ प्रसादं मे शरणं शरणाथिंनां | दुःखापषार कुङ्‌ मं दुःखाज्तस्यातिकामिनः we ॥ सत्तजिश्रोऽध्याय' ॥ २२३ TUTAT उवाच ॥ द्ःखापहारमथेव करोमि तव पार्थिव | सत्थं ब्रूहि किमथ ते दुःखं तत्पुथिवीपते ॥ २८ ॥ जड उवाच i CUM AANA स राजा तन धीमता | जिविधस्यापि दुःखस्य स्थानमात्मानमेव च ॥ ३०॥ स विद्धष्य चिरं राजा पुनःपुनर्दारधीः । श्रात्मानमात्मना धीरः प्रडस्येदमथाव्रवीत्‌ ॥ ३१ ॥ नाहमूर्व्वं न सलिलं न च्योतिरनिलो न च । ` नाकाशं किन्त शरीरं समेत्य सखमिष्यते ॥ ३२॥ न्यूनातिरिक्कतां याति पथ्बकेऽस्थिन्‌ सुखासुखं । यदि स्यान्मम faa स्यादन्यस्थेऽपि हितं मयि ॥ 38 ॥ नित्यप्रमतसद्धावे न्यनाधिक्धाच्रतोन्रते। तथाच ममतात्यक्को विशे षणोपलभ्यते ॥ ३४ ॥ तन्माचावस्थिते सच्छे TAT च पश्यतः तथेव AAAS शरीरं किं सुखासुखं ॥ २५ ॥ मनस्यवस्थितं दुःखं सुखं वा मानसश्च यत्‌ । यतस्ततो न मे दुःखं TS वा नद्यइ मनः ॥ ३६ । ASETU न ख ममो बहिर्नाहं यतस्ततः | अन्तःकरखजं दुःखं पारक्यं मम तत्कथं ॥ २७ ॥ नादं शरीरं न मनो यतोऽहं VAR शरोराम्मनसस्तथाङ़ | २२४ माकष्छेय FUSE AMT चतस्यथवापि देहे सुखानि दुःखानि ख fat ममाच॥ ३८। राज्यस्य वाञ्छां HAASAN SAT देदस्य चत्‌ पश्चमयः स राशिः। गुणप्रश्या मम fay तच ATA: स ATT शरोरतोऽन्यः ॥ ३९ ॥ न यस्य इस्तादिकमप्यशेषं मांसं न चाश्थोनि शिराविभागः। कस्तस्य नागाश्वरथादिकोषेः स्वल्पोऽपि सम्बन्ध UTS पुंसः ॥ von तस्माज मेऽरिन्ं च मेऽस्ति दुःखं नम सुखं नापि पुरं न कोषं। न चाश्चनागादि बलं न तस्य नान्यस्य वा कस्य frat ममासि \ ४१ यथा षटीकुम्भकमर्डसमस्थ- माकाशमेकं बहुधा fe ee | तथा सुबाहुः स च काशिपोऽदं मन्ये च देषु शरोरभेदेः ॥ ४२ । xfa श्रीमाकंष्डेयपराये पितायन्रसंवादे ातमविवैकोऽध्यायः ॥ २७। INI 00008, ^ 111 1 २२५ वटजिणोऽष्याषः | ~क अड उवाच i aurea ततो विप्रं प्रशिपत्य स पाथिंवः। प्रत्युवाच महात्मानं प्रश्रयावनतो वचः We सम्यक्‌ प्रपश्चतो ब्रह्मन्‌ मम दुःखं न किश्बन | श्रसम्यग्दशिनो AAT सव्वदेवासखासंवे ॥ २॥ ` यस्मिन्‌ यस्मिन्ममासक्रा बुधिः पुसः प्रजायते । ततस्ततः समादाय दुःखान्येव प्रयच्छति ॥ ३ ॥ Marat दुःखं यादशं WHR | न ताटङ्ममताशृन्ये कलविङ्कऽथ aaa us ॥ सोऽहं न दुःखी न सुखी यतोऽहं प्रकृतेः परः | यो भूताभिभवो भूतेः सुखदुःखात्मको हि सः ॥ ५ ॥ Saag उवाच Il VRAALATA AAA Tea त्वया | ममेति मूलं दुःखस्य न ममेति च fase: ॥ € ॥ मत्मश्चादेव तं न्नानमत्पन्नमिदमत्तमं। ममेति प्रत्ययो येन प्तः शर्मलित्‌लवत्‌ ॥ ७ ॥ अहमित्यङ्करोत्पचो ममेति च्कन्धवान्‌ महान्‌ | एदधेनोचशसाश्च WHAT पल्लवः ॥ ८ ॥ धनधान्यमहापचो ARAMA: | व २२९ माकंब्छेय UCTS । पण्यापग्याग्रपष्यश्च सुखद्‌ःखमहाफलः ॥ ९ ॥ तच मक्तिपथव्यापी मढसम्पकसेचनः विधित्साखङ्गमालाच्यो AA AACA: ॥ १०॥ संसाराध्वपरिश्रान्ता ये तच्छायां समाथिताः श्नान्तिन्नानसखाधी नास्तेषामात्यन्तिकं कुतः ॥ ११ ॥ यंस्त सत्सङ्गपाषाणश्ितिन ममतातरः | छिन्नो विद्याकृठारेख ते गतास्तेन वत्मना ॥ १२॥ प्राप्य ब्रह्मवनं शीतं नीरजस्कमकगट कं | प्राप्नुवन्ति परां aie निरतिं त्तिवजिंताः ॥ १३। भतेन्द्रिवमयं स्थलं न त्वं राजन्न चाप्यहं । न AAS मया वाच्यं नेवान्तःकरणात्मकौ ॥ १४ ॥ कं वा पश्यामि राजद प्रधानमिदमावयोः यतः परो हि aay: संघातो fe गणात्मकः ॥ १४५॥ AWA SACHA AAAI TAT | रकत्वऽपि एथग्भावस्तथा HATATATITT ॥ १६॥ अलक उवाच | भगवं्वत्‌प्रसादेन ममाविभूतसुत्तमं | wea प्रधानचिच्छक्िविवेककरमीट शं ॥ १७ ॥ किन्त विषयाक्रान्ते gaa न चेतसि | न चापि वद्धि मुच्येयं कथं प्रकुतिबन्धनात्‌ ॥ श८ ॥ कथन मया भूयश्च कथं निगुणतामियां । कथञ्च ब्रह्मण कत्वं ATT शाश्रतनवें॥ १९ ॥ ऊनचत्वारि शोऽध्यावः | तन्मे ATMA ब्रह्मन्‌ प्रणतायाभिया चते | TRAE ACT सत्सङ्गो WITT ॥ २० ॥ २२७ ति श्रौमाक्धेयपराे पिता प्चसंवादे प्रश्ाध्यायः ॥ ३८ ॥ ऊनचत्वारि शो ऽध्यायः | न्क द्ध दन्ताय उवाच | ज्ञानपव्वो वियोगो योऽज्नानेम ae योगिनः | ` सा मच्िब्रद्मणा चेवधमनेकं प्राकृतेगंशेः ॥ १ ॥ सुक्तिर्योगाशथा योगः सम्यग्‌ WATT ete । Wet दुःखोद्धवं दुःखं ममत्वासक्रश्नेतसां ॥ २ ॥ तस्मात्‌ सङ्ग VARA ATT: सन्त्यजेन्नरः | सङ्गाभावे AMAA: BMA: प्रजायत ॥ ३। निब्भमत्वं सुखायेव बैराग्याोषदशेनं । श्रानादेव च बेराग्यं जानं वेराग्य पुष्वकं ॥ ४ ॥ wee यच वसतिस्तद्भोच्धं येन जीवति । यन्भुक्कये तदेवोक्तं ्ानमन्नानमन्यधा ॥ ५ ॥ उपभोगेन पुण्यानामपग्यानाण्ड पार्धिव । कर््तव्यानाश्ड MATA RTARTA TAT । & । R2E माकंष्धेव युरावं | AACN AAT पर्व्वाजितस्य च । कममणो बन्धमाप्नोति शारीरं न पनः पनः ॥ ७ ॥ रत्न कथितं राजन्‌ योगं चेमं निबोध मे । यं प्राप्य ब्रह्मणो योगी शश्वतान्रान्यतां व्रजेत्‌ ॥ ८ ॥ प्रागेवात्मात्मना जेयो योगिनां स fe sera: | कुर्व्वीत तज्जय यन्न तस्योपायं णुष्व मं ॥ € ॥ प्राणायामेदहंेहोषान्‌ धारणाभिश्च किल्विषं | प्रत्याहारेण विषयान्‌ ध्यानेनानीण्वरान्‌ गुखान्‌ ॥ १० | यथा पव्वेतधातूनां दोषा द्यन्ति धाम्यतां | तथेद्द्ियकूता STH द्यन्ते प्राणनिग्रहात्‌ ॥ १९१ ॥ प्रथमं साधनं Fale प्राणायामस्य योगवित्‌ | प्राणापाननिरौोधसत्‌ प्राणायाम उदाहतः ॥ १२॥ लघुमध्योत्तरीयाख्यः प्राणायामस्विधोदितः। तस्य प्रमाणं वच्छामि ACTH शणुष्व मे ॥ १३ । लघुदादशमाजस्त्‌ दिगुखः स तु मध्यमः | चिगुखाभिस्त माबाभिङ्त्तमः परिकीर्तितः ॥ १४ ॥ निमेषोन्मषं माजाकालो लघक्षरस्तथा | प्राणायामस्य सह्ू्रारथे WAT इादशमाभिकः ॥ १५ ॥ प्रथमेन जयेत्‌ स्वेदं मध्यमेन च वेपथुं | विषादं हि ठतीयन जयदहोषानन॒कमात्‌ ॥ १६ ॥ खद्‌ त्वं सव्यमानास्त्‌ fawn aga: यथा यान्ति तथा प्राखौ वश्यो भवति योगिनः ॥ १७॥ ऊनचत्वारि णोऽध्यावः। RX amd मत्तं यथेश्छातो नागं नयति इस्तिपः | तथेव योगौ सच्छन्दः प्राणं नयति साधितं ॥ १८ ॥ यथा fe साधितः सिंहो खगान्‌ दन्ति न मानवान्‌ तदन्निषिद्धपवनः faferd न णां तन्‌ ॥ १९ ॥ तस्यादुक्षः सदा योगी प्राणायामपरो भवत्‌ | qaat मुक्तिफलद्‌ं तस्यावस्थाचतुष्टयं ॥ २०॥ ध्वस्तिः प्रा्िस्तथा संवित्‌ प्रसादश्च asia | खरूपं शण चेतेषां कश्यमानमनुक्रमात्‌ ॥ २१॥ AMUSE जायते फलसं श्यः | चेतसोऽपकषायत्वं यब सा ध्वस्तिर्च्यते ॥ २२॥ रेहिकामुक्मिकान्‌ कामान्‌ लोभमोहात्मकान्‌ स्वयं । निरध्यास्ते सदा योगी प्राप्तिः सा साव्वकालिकी ॥ २३॥ भतीतानागतानर्थान्‌ विप्रकृष्टतिरोडितान्‌ | विजानातीन्दुसुयश्षग्रहाणां न्ानसम्यदा ॥ २४ ॥ तुल्यप्रभावस्त्‌ यदा योगी प्राप्रोति सम्यदं । तदा संविदिति ख्याता प्राखायामस्य स्थितिः ॥ २५॥ यान्ति प्रसाद यनास्य मनः पच्च च वायवः | इ्द्रियाशोद्धियार्थाञख्च स प्रसाद्‌ इति स्मतः ॥ २६ । WHS च मदोपाल प्राणायामस्य लक्षणं | Tara सदा योगं याह ग्विहितमासनं ॥ २७ ॥ UNAS ATT तथा खस्तिकमासनं | आस्थाय योगं युश्ोत कत्वा च प्रणवं इदि ॥ रेट । 230 माकद्धेन परायं | समः समासनो भत्वा संत्य ATATTAT | संटतास्यस्तथेवोरू सम्यग्वि्टभ्य चाग्रतः ॥ २९ ॥ Ufa सिङ्गरटषणावस्फशन्‌ प्रयतः स्थितः | किञ्डिदुल्नामितशिरा दन्सेदन्ताश्र संस्पृशेत्‌ ॥ ३० ॥ संपश्चन्रासिकाग्रं सवं दिशश्चानवलोकयन्‌ | रजसा तमसो Tie सभन रजसस्तथा ॥ ३१ ॥ सज्छा्च fare area स्थितो युश्ीत योगवित्‌ । दूद्दरियाणीन्दियार्थेभ्यः प्रासादीन्मन रव ख ॥ ३२॥ निषद्य समवायेन प्रत्याहार मुपकमेत्‌ । यस्तु प्रत्याहरेत्कामान्‌ सर्व्वाङ्गगनोव कच्छपः WSS I सदात्मरतिरेकस्थः पश्चत्यात्मानमात्मनि । स वाद्याभ्यन्तरं शेषं निष्या्याकण्छनाभितः ॥ ३४ ॥ परयित्वा बधो दें प्रत्याहारमपक्रमेत्‌ | प्राणायामा दश डौ च धारणा साभिधीयते ॥ ३५ ॥ दे धारणं समते योग योगिमिस्तश्वटृष्टिभिः तथा वे योगय॒क्ृस्य योगिनो नियतात्मनः ॥ ३६ । सव्व दोषाः प्रणश्यन्ति खस्थश्चेवोपजायते | aaa च परं ब्रह्म प्राकता गणान्‌ TT ॥ BIO I व्यो मादिपरमाशंख ARTA ATHENS | Ta योगी SATS: प्राखायामपरायणः ॥ इट । जितां जितां शनेभेमिमारोहेत यथा श | दोषान्‌ श्याधींस्तथा AY wa भरनिजिंता ॥ ३९॥ ऊनचत्वारि शोऽध्याबः ॥ २१ विवद यति नारोहेस्याद्जुमिमनिजिताम्‌ । प्राखानासपसंरोधात्ाणायाम इति स्मतः ॥ Bo ॥ धारणत्युच्यते चेयं MAA यन्मनो यया | शब्दादिभ्यः प्रडत्तानि यदश्षानि यतात्मभिः ॥ ४१॥ प्रत्यादियन्ते योगेन प्रत्याहारस्ततः स्मृतः । उपायश्चाच कथितो योगिभिः परमर्षिभिः ॥ vee येन व्याध्यादयो दोषा न जायन्ते हि योगिनः | यथा तोया्थिनस्तोयं यन्वमालादिभिः Wa: ॥ ४३ ॥ आपिवेयुस्तथा वायुं पिवेद्योगौ जितश्रमः प्रादगभ्यां Wes चा aay च तथोरसि ॥ ४४ ॥ कण्टे मखे नासिकाग्र ननम मध्यमङस | fare तस्सात्परस्खिश्च धारणा परमा खता ॥ ४५ ॥ द्शेता धारणाः प्राप्य प्राप्रोत्यक्चरसाम्यताम । नाश्मातः चुधितः श्रान्तो नच व्याकुलचेतनः ॥ ४६ ॥ Tata योगं राजेन्द्र योगी Fagen: नातिशीते नचोष्णे वे न इन्दनानिलातमकं ॥ ४७ ॥ कालेष्वेतेष WHA न योगं भ्यानतत्यरः। सशब्दाप्रिजलाभ्यासे जीखगोष्ठे WTA ॥ ४८ ॥ शुष्कपख चय नद्यां MATT ससरोद्धपे । सभये FAA वा चेत्थवल्मी कसश्चये ॥ ४९ ॥ देश्ष्वेतेषु AMM योगाभ्यासं विवञ्नयेत्‌ | सन्नस्यानु पप्तो च देशकालं विवञ्जयेत्‌ ॥ ५० ॥ २३२ armas परायं ॥ नासतो दशनं योगे तस्मात्तत्परिवज्नंयेत्‌ | देणनेताननाहत्य मृढत्वाद्यो युनक्ति वे ॥ Ve i विप्राय तस्य वं दोषा जायन्ते तन्निबोध मे । बाधिग्ये जडता लोपः स्मतमू कत्वमन्धता ॥ ५२ ॥ ज्वरश्च जायत सद्यस्तत्तदन्नानयो गिनः । प्रमादाद्योगिनो दोषा यद्येते स्युशिकित्सितं ॥ ५३ ॥ तेषां नाशय waa योगिनां तन्निबोध मे। सिम्धां यवागृूमन्युष्णां भक्ता TSA धारयत्‌ ॥ ५४ ॥ वातगस्मप्रशन्त्य्थम्‌दावत्त तथोदरे | wart वापि पवनं वायग्रन्धि प्रतिध्िपेत्‌ ॥ ५५ ॥ Teme महाशेलं fat मनसि धारयेत्‌ | विघाते वचसो वाचं Thier awe ॥ ५६ ॥ यथेवा्रफलं ध्यायेत्‌ TUT रसनेद्धिये। यस्मिन्‌ यस्मिन्ुजा द हे तस्िंस्तद्पकारिणीं ॥ ५७। धारयेदारणामुष्णे शतां शीते च दाहिनी । कीलं शिरसि संस्थाप्य काष्ठं काष्ठेन ताडयेत्‌ ॥ ५८ ॥ लप्तस्मतः सतिः सद्यो योगिनस्तेन जायते | द्यावाणएथिव्यो वायगी व्यापिनावपि धारयेत्‌ ॥ ५९ ॥ मानुषात्‌ SAAT बाधाख्वेताशिकित्सिताः । अमानुषं सत्त्वमन्तयों गिनं प्रविशेयदि ॥ so ॥ वायुखिधारणेनेनं देहसंस्थं विनि दं हेत्‌ । रवं सर्व्वात्मना रक्षा काय्यौ योगविदा ऋष ॥ ६१ । चत्वारि शोंऽध्यायः | ३३२ ध्मांथंकाममोक्षाणां शरीरं साधनं यतः । प्रट्तिलच्षणाख्यानाद्योगिनो विद्यात्तथा ॥ fasta विलयं याति तस्माङ्गोप्याः vec: ॥ ६२ it आलोल्यमारोग्यमनिशरुरत्व गन्धः शुभो मृ्रपुरीषमल्पं | कान्तिः प्रसाद्‌: स्वरसोम्यता च armed: प्रथमं हि fay ॥ ६३ ॥ अनुरागी जनो याति परोक्ते गणकीर्तनं । न विभ्यति च सत्वानि सिद्धलंचशम त्तमं ॥ ६४ ॥ श्रोतोष्णादिभिरत्युमेयस्य बाधा न विद्यते | न भीतिमेति चान्येभ्यस्तस्य सिद्विरुपस्थिता ॥ ६५ ॥ ५ नैमाकग्ेयप डोपाख्याने इति खौमाकेग्डेयपुराये 9 योगाध्यायः ॥ BE ॥ चत्वारि शो ऽध्यायः | “Sa ZUTHA उवाच ॥ उपसर्गाः प्रवन्तन्ते SS दातमनि योगिनः | ये तांस्ते संप्रवश्यामि समासेन निबोध मे ॥ १॥ काम्याः क्रियास्तथा कामान्‌ मानुषानभिवाञ्छति । fan दानफलं विद्यां + कुप्यं धनं दिवं ॥ २॥ २३४ i CM ca । दवत्वममरेश्त्वं रसायनचयः क्रियाः । मरत्प्रपतनं VA जलाग्परावेशनन्तथा ॥ ३५ Aaa सव्वं दानानां फलानि निवमांस्तथा | तथोपवासात्‌ TATA दवताभ्यश्चनादपि ॥ ४६ तेभ्यस्तेम्यख RAT उपड ष्टोऽभिवाष्डति | चित्तमिलयं वत्तमानं यन्नाद्योगो निवलयेत्‌ ॥ y a ब्रह्मसङ्गि मनः कुव्यश्नपसर्गात्‌ WAT | उपसग जितरभिर्पसर्गास्ततः पनः ॥ € ॥ योगिनः संप्रवन्तन्ते सान्चराजसतामसाः | प्रातिभः आवणो दैवो BATA तथापरौ ॥ ७॥ wad योगिनां योगविन्नाय कटुकोदयाः | वेदार्थाः काव्यशस््रार्ाः विद्याशिल्यान्यशेषतः ॥ ८ ॥ प्रतिभान्ति यदस्येति प्रातिभः सतु योगिनः। शब्दार्थानखिलान वत्ति शब्दं Tela चेव यत्‌ ॥ € । चोजनानां area: खावणः सोऽभिधौयतं। समन्तादीक्षते चाष्टौ स यदा देवतोपमः ॥ १०॥ उपसगन्तमप्याहू ह्‌ वमन्मत्तवद्ुधाः | भ्राम्यते यन्निरालम्बं मनो दोषेण योगिनः ॥ १११ समस्ताचारविभंणदमः स परिकाल्तितः BAT इव तोयस्य ज्ञानावर्तो यदाकुलः ॥ १२॥ नाश्यचिन्मावश्ं उपसगः स उच्यत | रतेर्नाशितयोगास्तु THAT देवयोनयः ॥ १३॥ चत्वारि ्रोऽध्यायः ॥ २५ उपसर्गेममेहाधोरेरावतन्ते पुनःपुनः | Weal कम्बलं Wen योगी तस्मान्मनोमयं ॥ १४ ॥ चिन्तयत्‌ परमं ब्रह्म कृत्वा तत्मवशं मनः| योगयुक्कः सदा योगी TITEL जितेन्द्रियः ॥ १५ । WMT धारणाः सप्त भराद्या afE धारयेत्‌। धरिणी धारयेद्योगी तत्‌ सौख्यं प्रतिपद्यते ॥ १६ । Wea मन्यते Vat तदन्धष्ड अशाति सः। TAT रसं TB AAT तेजसि ॥ १७ ॥ स्पशं वायौ तथा तद्वद्दिन्नतस्तस्य धारणां | Ota: Met प्ररसिश्च शब्दं तदच्जषाति सः ॥ १८ ॥ मनसा सव्वभतानां मनस्याविशते यदा | मानसीं धारणां षिभरन्मनः TUN जायते ॥ १९ ॥ तदददिमशेषाखां सश्वामामेत्य यो गवित्‌। परित्यजति सम्प्राप्य दिसोच्छयमनन्तमं ॥ २० परित्यजति सच्छ्याणि aq त्वेतानि योगवित्‌। सम्धम्बि्ताय योऽलकं तस्माटत्तिने विद्यते ॥ २१॥ शतासां धारशामान्त सप्तानां सौश्छमात्मवान्‌ । दृष्टा दृष्टा ततः सिं cre aT परां व्रजेत्‌ ॥ २२ । यस्मिन्‌ यसिंख्च कुर्ते भूते रागं महीपते । तस्मिस्तश्डिन्‌ समासक्ति संप्राप्य स विनश्यति ॥ २२॥ तद्यादिदित्वा quia संसक्तानि परस्परं । परित्यजति यो देही स परं प्राप्नुयात्‌ पदं ॥ २४॥ २३६ माकेद्धेय YUE | Walaa त॒ सन्धाय सप्त सृच्छाणि पार्थिव । भूतादीनां विरागोऽच TATA मुक्तये ॥ २५ ॥ गन्धादिषु समासक्तं सम्प्राप्य स विनश्यति | TATU भूप स ब्रह्मापरमानुषं ॥ २६ सप्तेता धारणा योगी समतीत्य यदिच्छति | तस्सिंस्तस्मिंल्लयं Teal भूते याति नरेष्वर ॥ २७ ॥ देवानामसुराणां वा गन्धर््वोँरगरक्षसां । Sey लयमायाति सङ्ग नाप्नोति च कचित्‌ ॥ Ve ॥ अणिमा लधिमा चेव महिमा प्राप्तिरेव च! प्राकाम्यश्च तथेशित्वं वशित्वश्च तथापरं ॥ २८ ॥ यच कामावश्यित्वं गणाने तां स्तथेश्व रान्‌ । प्राप्रोत्यष्टौ नरव्याघ्र परं निर्व्वाणसचकान्‌ ॥ ३ सृच्छयात्सुच्छतमोऽणौयान्‌ शौत्रत्व लधिमा गुणः । मदहिमाशषपृञ्यत्वात्‌ प्राप्तिर्नाप्राप्यमस्य यत्‌ ॥ ३१॥ प्राकाम्यमस्य व्यापित्वादीशित्वश्बे्वरो यतः | वशित्वादशिमा नाम योगिनः सप्तमो गुणः ॥ ३२ ॥ यचेच्छास्थानमय्युक्तं यच कामावशयिता | VARA Tra गिनः प्रोक्तमष्टधा ॥ ३३ ॥ मक्तिसंसुचकं भप परं निव्वौणमात्मनः तती न जायते नेव aaa न विनश्यति ॥ ३४ ॥ नापि छयमवाप्रोति परिणामं न गच्छति | RT MS तधा STS शोषं भूरादितो नच ॥ SY । रक चत्वारि शोऽध्यायः | x भूतवगीदवाप्रोति शब्दादेः हियते नच । नचास्य सन्ति शब्दाद्यास्तद्धोक्ता तेन युज्यते ॥ २६ । यथाहि कनकं खण्डमपद्रव्यवदखिना | दग्धदोषं दितीयेन खण्डनेक्धं ATA ॥ २७ ॥ न विेषमवाप्रोति तदद्योगाग्निना यतिः | निदग्धदो षस्तेनेकयं प्रयाति ब्रह्मणा सह ॥ २८ ॥ यथाश्निरघ्रो diag: समानत्वमनुत्रजत्‌ | तदास्यस्त्यो भूतो न Tela विशेषतः ॥ ३९ ५ परेण ब्रह्मणा asaya दग्धकिल्विषः | योगी याति एथग्भावं न कदाचिग्महीपते ॥ ४० ॥ यथा जलं जलेनेकयं निधिप्तमुपगच्छति | तथात्मा साम्यमभ्यति योगिनः परमात्मनि॥ ४१ ॥ दति ्रीमाकद्ेयपराये योगिसिदिनामाध्यायः ॥ १० | रकचत्वारिष्णोशध्यायः ॥ छ Gee QIK उवाच ॥ भगवन्‌ योगिनश्चय्थां शोतुमिच्छामि तत्वतः | ब्ह्मवत्संन्यनुसरन्‌ AT योगो न सीदति ॥ १॥ TUTAT उवाच ॥ मानापमानौ यावेतौ प्रील्युदेगकरो णां । २३४ माकद्धेय YU तावेव विपरीतार्थौ योगिनः सिदधिकारको ॥ २॥ मानापमानौ यावेतौ तावेवाद्कविषाते । श्रपमानोऽखतं at मानस्तु विषमं विषं ॥३॥ चच्तःपतं wage raya जलं पिवत्‌ | सत्यपतां वदे दाणीं बदहधिपतभ्ब चिन्तयेत्‌ ॥ ४ ॥ स्नातिथ्यश्राङयन्नेष दे वयाबोत्सवेषु च । महाजनश्च सिद्धाथे न गच्छेद्योगवित्‌ कर्चित्‌ ॥५॥ व्यस्ते विधूमे UPL सत्वस्सिन्‌ भु क्तवञ्जन । टेत योगविद्धच्छं नतु चिष्वेव नित्यशः ॥ & ॥ यथेवमवमन्यन्ते जनाः परिभवन्ति च | तथा युक्तश्चरे्योगी सतां TH न दूषयन्‌ ॥ ७ ¢ भेच्छष्बरे हस्येष्‌ यायावरण्ेषुच | श्रेष्ठा तु प्रथमा चति ठसिरस्योपदिश्यते ॥ ८ । अथ नित्यं खस्थेष शलीनेषृ चरदयतिः। अरहूधानेष दान्तेषु Alay महात्मस ॥ ९ ॥ अत By wae ज्रदुष्टापतितषुच। भच्छचग्थां विवस्य ष जघन्या ठत्तिरिष्यते ॥ १०॥ VR यवागं तक्रं वा पयोयावकमेव AT | फलं मखं frag वा कणशपिण्याकशक्रवः ॥ ११ ॥ इत्यते च शुभाहारा योगिनः सिहिकारकाः AAT SAT HT परमेख समाधिना ॥ १२॥ अपः पृव्व सरत्‌ प्राच तृष्य भूत्वा समाहितः | रकचत्वारिणोऽष्यायः | ३९ प्राणायेति ततस्तस्य प्रथमा द्याहतिः समृता ॥ १३॥ अपानाय दितीया तु समानायति चापरा। उदानाय चतुर्थी स्याद्यानायेति च पथ्डमी ॥ १४ ॥ प्राखायामैः एयक कृत्वा शेषं मश्ोत कामतः चपः पनः AHA आचम्य इदयं स्पृशेत्‌ ॥ १५ ॥ WHA बदह्मचग्यश्च त्यागोऽखलोभस्तथेव च | व्रतानि पश्च भिसणामहिसापरमाशि वे ॥ १६॥ अक्रोधो गुरशुखूषा श चमाहारलाषवं। नित्यखाध्याय इत्येते नियमाः पश्च कीर्तिताः ॥ १७॥ ACTA पासीत Alt यत्काग्येसाधकं | Wala बहता येयं योगविप्नकरा हि सा५१८। ददं त्नेयमिदं न्नेयमिति यस्तृषितश्चरेत्‌ | अपि कल्यसदस्तेषु नेव HATA ATA ॥ १९ ॥ तयक्तसङ्गो जितक्रोधो लधुहारो जितेन्द्रियः | विधाय बुधा दाराणि मनो ध्याने निवेशयेत्‌ ॥ २० ॥ TASMAN गुहासु च वनेषु च। नित्ययुक्रः सदा योगी ध्यानं सम्यगुपक्रमेत्‌ ॥ २१ ॥ TE: ACY मनोदण्डश्च ते चयः | aaa नियता दण्डाः स जिदण्डी महायतिः ॥ २२। सव्वमात्ममयं यस्य सदसज्जगदीद शं । गुशागुखमयन्तस्य कः प्रियः को पाप्रियः॥ २३॥ विश्युदबद्धिः समलोद्रकाश्चनः २६४० aaa yor । ससस्तभृतेष च तत्समाहितः | स्थानं परं शाश्चतमव्ययश्च परं हि मत्वा न पनः प्रजायते ॥ २४। वेदाः AC: सव्वंयन्नक्रियाश्च TAA न्नानमागंश्च TAT | न्नानाद्यानं सङ्गरागव्यपेतं तस्मिन्‌ प्राप्ते शश्चतस्योपलब्थिः ॥ २५ ॥ समाहितो ब्रह्मपरोऽप्रमादी शुचिस्तथेकान्तरतियंतेन्दियः | सम्प्रुयाद्योगमिमं महात्मा विमुक्तिमाप्रोति ततः खयोगतः ॥ २६ ॥ इति चीमाकंष्डययुराये यो गिचय्याध्यायः 5 ४९ | ण ज सिज wm 9 9 ० NAA were ON डदिचत्वाररिशोऽध्यायः ॥ ~क दलाजेय उवाच | रषं यो वत्तते योगी सम्यग्योगव्यवस्थितः | न स Baia शक्यो जन्मान्तर शतैरपि ॥ १ ॥ Zul च परमात्मानं nad विश्वरूपिणं । ` विश्वपादशिरोगीवं विश्वेशं विश्वभावनं ॥ २॥ तत्माप्तये महत्युण्यमोमित्ये काक्षरं जपेत्‌ | दिचवत्वारिशोऽध्याषः 4 ४१ तदेवाध्ययनं तस्य स्वरूपं HUTA: परं ॥ ₹ ॥ अकारख तथोकारो मकारखाक्षरचयं | VATS चयो AT: सा्वगजसतामसाः ॥ ४॥ निगुणा योगिगम्यान्या चादमाचोडंसंस्थिता । .. गान्धारीति च विक्रेया गान्धारस्वरसंश्रया ॥ ५॥ पिपीलिकागतिस्पर्शा प्रयुक्ता ate लच्छते | यथा प्रयुक्त ओङ्कारः प्रतिनिर्याति मृनि ae तयोङ्कारमयो योगी AAT AA भवेत्‌ | MAA: शरोद्याता ब्रह्म वेध्यमनुस्मं ॥ ७ ॥ अप्रमत्तेन वेद्धव्यं शरवनत्तम्मयो भवेत्‌ | ्ओमित्येतच्चयो वेदास्त्रयो लोकास््रयोऽखयः ॥ ८ ॥ fraser etaa ऋकसामानि यजंषि च। माचाः साद्धाश्च तिल विक्नेयाः परमाथेतः ॥ € ॥ TT Awe यो योगो स तज्ञ यमवाप्रुयात्‌ | अकार ख्वय भूर्लोक उकारचचोच्यते भुवः ॥ १०॥ सव्यश्ञनो मकार स्वर्लोकः परिकलथते | वक्ता तु प्रथमा are हितीयाव्यक्रसंन्निता ॥ ११ माजा ठृतीया चिच्छक्िरद्वमाचा परं पद्‌ । अनेनेव करमेणेता frat योगभमयः ॥ १२॥ श्रोमित्यज्चारखात्‌ सवं शीतं सद्‌ सद्वेत्‌ | खा तु प्रथमा माचा हितीया दश्यसयता ॥ १३॥ वतीया BAAS वचसः सा न गोचरा | षु २४२ AUST YUH THATAT AG परमोङ्ारसन्नितं ॥ १४॥ यस्त॒ वद्‌ नरः सम्यक्‌ तथा ध्यायति वा पुनः संसारचक्रमत्सज्य त्यक्रचिविधबर्न्धनः ॥ १५ il प्राप्रोति ब्रह्मणि लयं परमे परमात्मनि | अधी णकम्भबन्धञ्च Wat खत्युमरिटतः ॥ १६ ॥ उत्करान्तिकाले संस्मत्य पनया गित्वखच्छति। तस्मादसिङ्योगेन सिद्धयोग.न वा पुनः ॥ न्ञेयान्यरिष्टानि सदा येनोत्कान्तौ न सीदति ॥ १७॥ इति SAMBA TCH योगधम्म सोङ्गाराध्यायः ॥ 8२॥ “eq चण ५ जिचत्वारिष्रोऽध्यायः | oe aD ZMAT Sarvs ॥ अरिष्टानि महाराज Tuy वच्छामि तानि ते। येषामालोकनान्मल्धु निजं जानाति योगवित्‌ ॥ १॥ SAAT YS शुक्रं सो मच्छायामर्न्धतीं । यो न पश्येन्न MAA स नरः संवत्सरात्पर ॥ २ ॥ अरि विम्बं arg वहि चेवांशुमालिन । दृष्टेकाद श्मासान्त्‌ नरो ATH तु जीवति ॥ ३ ॥ वान्तं AAU च यः खश रजत तधा । प्रत्यक्षं FAA GH जीवेत्‌ स दशमासिक ॥ ४ ॥ जिचलव!रिशोऽध्यायः ॥ ४३ दृष्टा प्रतपिशाचादीन्‌ गन्धव्वेनगराणि च । सवसंव्सान्‌ SAA नव मासान्‌ स जोवति ॥ ५॥ सलः HM: AT: BM योऽकस्माद्‌ व जायत | wag निवन्तत तस्यायश्चा्टमासिक ॥ € i खण्ड यस्यं पदं Wal पादस्याय्र च वा भवत्‌। पांश्ुकदमयोमध्ये सप्त मासान्‌ स जौवति + ७ ॥ UH: कपोतः काकोलो वायसो वापि FEA । ऋव्यादो वा खगो NSF: षगमासायुःप्रदशकः ॥ ८ ॥ इन्यते काकपडल्क्रोमिः पांशुवषण वा नरः | खां च्छायामन्यथा दृष्टा चतुः पश्च स जीवति ॥ € ॥ aaa विद्यतं दृष्टा faut दिशमाथितां । ` राचाविन्द्रधनश्चापि जोविनं दिनिमासिकं॥ १०॥ श्त AS तथादश तोय वा नात्मनस्तनु | पश्येदशिरख्कां वा मासादू्ध न जवति ॥ १९१॥ यस्य वस्षस्रमो गन्धो ATS शवसमोऽपिवा | Areata He योगिनो प जीवितं ॥ १२॥ यस्य बे ज्ञातमाचस्य SUAS | पिवतश्च जलं शोषो दशाहं सऽपि जीवति ॥ १३॥ afar Area यस्य MIATA कृन्तति | हृष्यते नाम्बुसंस्यर्शात्‌ तस्य खत्युरूपस्वितः ॥ १४ \ WTA AT गायन्‌ यो दशिखां दिशं । wa प्रयाति तस्यापि न way: कालमिच्छति ॥ १५ ॥ ४४ AGT YTS | रक्तक्ृष्णाम्बरधरा गायन्तो हसती चयं । दिणाशान्रयेन्नारी स्वप्रे सोऽपि न जीवति ॥ १६५ नम्रं छपणकं GN हसमानं महाबलं | रकं संबीच्छ यद्ान्तं विद्याग्मृत्युमपस्थितं ॥ १७ ॥ HAART TS निमम्रं पङ्कसागरे । स्वप्रे पश्चत्यथात्मानं स सद्यो नियतं मरः ॥ १८ ॥ केशाङ्गारां स्तथा मख Wares AST | TET खप्र CATVTY खत्युरकाद्शे दिमे ॥ १८ ५ करालेविकटेः wa: पुरुषेरुद्यतायुधै पाषाशंस्ताडितः BH सद्यो Wal लभेन्नरः ॥ २० ॥ सूर्योदये यस्य शिवा कोशन्तो याति wae । विपरीतं परीतं वा स सद्यो खत्युखच्छति ॥ २१ ॥ यस्य वे भुक्रमाचस्य हृदयं बाधते QUT | जायते दन्तघषेच्च स TATA संशयं ॥ २२ ॥ दीपगन्धं नयो वेति जस्यत्यहि तथा निशि । नात्मानं परनेचस्यं वीक्षते न स जीवति ॥ २३ शक्रायधं चाद्धराजे दिवा यडगणन्तथा । दष्टा मन्येत संच्षीखमात्मजौवितमात्मवित्‌ ॥ २४ ॥ नासिका वक्रतामेति कसयोज्ञमनोन्रती | TITS वामं Gata यस्य तस्यायुर्द्गतं ॥ २५ ॥ श्रारक्ततामेति मुखं जिच्धा वा श्यामतां यदा | तदा प्रात्तो विजानीयान्मत्युमासच्मात्मनः ॥ २६ ॥ ` framnfestiona | ४५ उष्टुरासभयानेन यः aH दश्िखां दिशं । ` प्रयाति AN जआनोयात्‌ सद्योखत्युं न संशयः ॥ २७ । पिधाय कर्णौ निर्घोषं न शणोत्यातमसम्भबं | नश्यते Warts ase सोऽपि न Tafa a र । पततो यस्य बे गन्तं स्वपने हारं पिधीयत। नोत्तिष्ठति यः marae तस्य जीवितं ॥ २९ ॥ कङ्क च टृष्टिने च संप्रतिष्ठा रक्रा पुनः संपरिवत्तमाना | मुखस्य Var शुषिरब्च नाभेः शंसन्ति पुसामपरं शरीरं ॥ २०॥ खप्रेऽन्निं प्रविशेद्स्त्‌ न च निष्क्रमते पुनः | जलप्रवेश्ादपि वा तदन्तं तस्य जीवितं ॥ ३१ # यञ्चाभि्न्यते दुष्टेभृतेरा्ावथो दिवा । स त्यु VATA नरः प्राप्रोत्यसंशयं ॥ ६२ ॥ खवस्रममसं शुकं TH पश्यत्यथासितं | यः पमान्‌ त्यमासन्नं तस्यापि fe विनिदि त्‌ ॥ ३३। सखभाववेपरीत्यन्त waa विपग्यः कथयन्ति मनुष्याणां सदासन्नौ यमान्तकौ ॥ ६४ ॥ येषां विनीतः सततं येऽस्य पृञ्यतमा मताः | तानेव चावजानाति तामेव च विनिन्दति ॥ ३५ ॥ देवान्नाचयते Tare गुरून्‌ विप्रांश्च निन्दति । मातापिचोनं सत्कारं MATT aT करोति च । RE । २४९ AUNT परां ॥ योगिनां न्नानविदुषामन्येषाश्च महात्मनां । We त काले पुर्षस्तदिन्नेयं विचश्षगोः ॥ go ॥ योगिनां सततं यन्नाद रिष्टान्यवनीपते | संवत्सरान्ते तजन्नेयं फलदानि दिवानिशं ॥ इट ॥ विलोक्धा विशदा चेषां फलपंक्तिः सभीषणा | विन्नाय कार्यो मनसि सच कालो ATT ॥ ३€ ॥ QI कालश्च तं सम्यगभयस्थानमाभितः। GAA योगो कालोऽसौ यथा नास्याफलो भवेत्‌ ॥ Ve दृष्टारिष्टं तथा योगौ ABT मरणजं भयं | तत्छभावं तदालोक्य काले यावत्यपागतं ॥ ४१ ॥ तस्य भाग तथेवाद्को योगं यश्ीत योगवित्‌। Tale चापरां च मध्याद्धे चापि तदिने।॥ ४२ यव बा रजनोभागे तदरिष्टं निरीकितं। aaa aegis यावत्माप्तं हि तदिनं ॥ ४३॥। ATM भयं सव्यं जित्वा तं कालमात्मवान्‌। तचेवावसथे स्थित्वा यच AT MAA: ॥ ४४ ॥ युश्ीत यो गं निजित्य Sat गुणान्‌ परमात्मनि | तम्मयञ्चातना भूत्वा चिदुत्तिमपि सन्त्यजेत्‌ ॥ ४५ ॥ ततः परमनिर्व्वाणमतीन्द्रियमगो चरं | यद्ुदंयन्न चाख्यातं शक्यत तत्स मश्ुते ॥ ४६ .॥ VAR समाख्यातं तवालकं यथाथंवत्‌। WTS येन ASS संक्षपा्न्निबोध मे ॥ ४७ ॥ faaenfoutsura: | ९४७ शशाङ्करश्मिप्तंयोगाशन््रकान्तमखिः पयः। समत्सजति नायक्कः सोपमा योगिनः स्मता ॥ ४८ | यश्चाकरब्िसंयोगादकंकान्तो ह ताशनं | भ्राविष्करोति नकः TATA सापि योगिनः ॥ ४९ ॥ पिपोखिकाखनकुलखहगोधाकपिश्जलाः | वसन्ति खामिवङ्गेह ध्वस्ते यान्ति ततोऽन्यतः ॥ Yo A Seg स्वामिनो ध्वंसे तस्य तेषां न किञ्चन | वेश्मनो यच राजेन्द्र सोपमा योगसिङये ॥ ५९११ खहहिकाल्पदेहापि मुखामग्रेणाप्यणीयसा । करोति खड्ारचयसपदेशः स योगिनः ॥ ५२॥ पञुपश्ठिमन्‌ष्या्ेः पचपुष्यफलान्वितं । क्तं विलृष्यमानन्तु eet सिद्यान्ति योगिनः ॥ ५३ ॥ रुङुणावविषाणाग्रमालश्य तिलकाक्रतिं | सह तन fara योगी सिद्धिमवाप्रयात्‌ ॥ ५४ ।॥ द्रवपखमपादाय पाचमारोहतो भवः | way विलोक्धो श्ेविच्नातं fa न योगिना ॥ ५५ ॥ Tae जीवनायालं निखातं पुरुषस्य या | चष्टा तां तक्तो न्नात्वा योगिनः कतकृत्यता ॥ ५६ । aN’ यच वसति तद्भोज्यं येन जोवति । यन सम्पद्यते चाथस्तत्सुखं ममताच का ॥ ५७ ॥ अभ्यथितोऽपि तः are करोति करणशेयेथा | तथा बह्यादिभिर्योगी पारक्यैः साधयेत्यरं ॥ ५८ ॥ २६४४ AST पुरायं । जड उवाच । ततः प्रणम्याजिपच्चमलकः स महीपतिः | प्रश्रयावनतो वाक्मुवाचातिमदान्वितः ॥५९ ॥. | IG उवाच i दिश्या cafes ब्रह्मन्‌ पराभिभवस्भवं | उपपादिवमन्यु्रं प्राणसन्द हदम्भयं ॥ ६० ॥ दिश्या कारिपतेभूरिवलसम्यत्पराकमः। यद्‌ च्छेदादिहायातः स TMNT मम । ६१। दिश्या मन्दबलख्ाहं fee ware मे हताः | दिशा कोषः चयं यातो feenye भीतिमागतः ॥ ६२॥ fea त्वत्यादयुगलं मम wire गतं । दिष्टया त्वदुक्रयः Tal मम चेतसि संखिताः 1 esa दिष्टया Wat ममोत्पन्नं भवतश्च समागमात्‌ | भवता चेव कार्णं दिष्टा ब्रह्मन्‌ छतं मम ॥ €४ ॥ अनर्थोऽप्यथतां याति पङषस्य शुभोदये। यथेदमुपकाराय व्यसनं सङ्गमास्तव ॥ ६५ ॥ सुबाहुरुपकारी मे स च काश्िपतिःप्रभो। ययोः HASSE संप्राप्तो योगीश भवतोऽग्तिकषं ॥ gen सोऽडन्तव warerfataerrrerafetery: | तथा यतिष्ये WATS Yat दुःखभाजनं ॥ go ॥ परित्यजिष्ये गादख्य मा्भिपाद्पकाननं । AMSA समासाद्य MATERA ॥ ee 9 जिचत्वररिण्तेऽध्याबः 4 ४.९ दत्ताय उवाच | मच्छ UAT भद्रं ते यथा ते कथितं AAT | fray निरङ्कारस्तथा चर विमुक्तये ॥ ge ॥ TS उवाच ॥ एवमुक्तः प्रणम्येनमाजगाम त्वरान्वितः । यच काशिपतिश्नौता TATRA सोऽग्रजः ॥ ७०॥ समुत्पत्य महाबाहु सोऽलकः काशरिभुपतिं । मुबाहोरग्रतो वीरमुवाच Wafers ॥ ७१ ॥ राज्यकामुक काशीश मुच्यतां राञ्यमूजितं । तथा ख रो चते तदत्‌ सुबाहोः संप्रयच्छ वा ॥ ७२॥ काशिराज उवाच | क्रिमलकं परित्यक्तं राज्यन्ते daa विना । afar न धर्ममोऽयं भवां एचधममंवित्‌ ॥ ७३।॥ निजितामात्यवगस्तु त्यक्ता मरणजं भयं | सन्दधीत रं राजा लच्छयम्‌ दि श्य srw ॥ ७४ ॥ fret पतिर्भोगान्‌ यथाभिखषितान्‌ वरान्‌ | wala परमं सिद्धो यजेत च महामखेः ॥ ७५॥ VaR उवाच एवमी शकं वीर ममाप्यासीन्मनः पुरा | साम्प्रतं विपरी तायं शणु चाप्य कारणं ॥ ७६ ॥ यथायं भौतिकः सङ्कुस्तथान्तःकरणं खां । TRY सकल्ास्तदद शे + जन्तुषु ॥ ७७ ॥ २५० माकद्छेव पुरायं ॥ चिच्छक्षिरेकरवायं यदा नान्योऽस्ति कञ्चन | तदा का कपत न्नानागन्मिजारिप्रभुगत्यता ॥ ७८ ॥ तन्मया दुःखमासाद्य त्वङ्धयीडवसुत्तमं | दत्ताबेयप्रसादेन ज्ञानं प्राप्तं नरेश्वर ॥ ७€ ॥ निजितन्द्रियवगेस्त्‌ त्यक्ता सङ्गमश्ेषतः। मनो बद्यणि सन्धाय ASAT परमो जयः \ ८० ॥ संसाध्यमन्य्त्सिद्खौ यतः किञ्चिन्न विद्यते | इन्दियाशि च संयम्य ततः सिद्धिं नियच्छति ॥ ८१ ॥ aise न तेऽरिने ममासि Te: AATEC न ममापकारी । हृष्टं मया सव्वमिदं यथात्मा अन्विष्यतां भूप रिपुख्वयान्यः ॥ ८२ ॥ इत्यं स तेनाभिह्ितो नरेन्द्रो इष्टः AHR ततः सुबाहुः | fearfa तं धातरमाभिनन्द्य काशीश्चरं वाक्यमिदं बभाषे \८्३॥ ° हति खोमाकद्ेयधुरायेऽटिङाध्याबः । ee | २५१ चतुखत्वारि्रोऽध्यायः ॥ नि phes - करोुकिरवाच | भगवंर्वण्डसम्भूतियथावत्‌ कथिता मम । ब्रह्माण्ड ब्रह्मणो जन्म तथाचोक्तं महात्मनः ॥ १ ॥ रुतदिच्छाम्यदह श्रोतु त्वत्तो wares | यदा न खष्टिभेतानामस्ि किन्न न चाल्ि वा ॥ कालं वे प्रलयस्यान्तं सबस्सिन्रपसंदहत ॥ २॥ ART उवाच I यदा तु प्ररुतौ याति लयं faafas जगत्‌ । तदोच्यते प्राक्रतोऽयं विदङ्धिः प्रतिस्वरः ॥ ३॥. स्वात्मन्यवश्ितेऽव्यक्त विकारे प्रतिसंहृते । ref: पुरुषश्चैव साधङ्प्मणावतिष्टतः ॥ 8 ॥ . षट्‌ चत्वारि श्रोऽध्याज्ः । २६३ तदा तमश्च स्वश्च समत्वेन व्यवस्थितो | अनुद्वक्तावनूनौ च तत्प्रोतौ च परस्परं ॥ ५ ॥ तिलेषु वा यथा तलं ga पयसि वा स्थितं | तथा तमसि सचे च रजोऽप्यनुखतं स्थितं ॥ € ॥ उत्यन्तिब्रह्मणो यावदायुषो दिपराङ्धिकं | arated परेशस्य तत्समा संयमे निशा ॥ ७ ॥ UCAS प्रवुदधस्त॒ जगदादि रनादिमान्‌ | सव्वदेतुरचिन्त्यात्मा परः कोऽप्यपरक्रियः ॥ ८ ॥ प्रतिं पर्षश्डव प्रविश्याशु जगत्पतिः | सोभयामास योगेन परेण परमश्चरः ॥ € ॥ यथा मदो ATS यथा वा माधवानिलः | अनुप्रविष्टः क्षोभाय तथासौ योगमूत्तिमान्‌ ॥ १० ॥ प्रधाने Maar ठु स देवो Ayah ga: | PATA SSRI यथा त कथितं मया ॥ ११॥ स रव सोभकः Ta स रोभ्यः प्रतः पतिः | स संकोचविकाशाभ्यां प्रधानत्वेऽपि च स्थितः ॥ १२॥ उत्पन्नः स जगद्योनिरगुखोऽपि THAT | WA प्रवन्ततं सगे ब्रह्मत्वं TATA: ॥ १३ ब्रह्मत्वे स प्रजाः PET ततः सचवातिरेकवान | विष्णत्वमेत्य VAT Hea परिपालनं ॥ १४॥ ततस्तमोगुणोद्धिक्षो WR चाखिलं अगत्‌ | उपसं त्य वे शेते Verret जिगुखोऽगुशः ॥ १५ ॥ =€ ४ माशष्डेव पुरां । यथा WTR: GT पालको शावकस्तधा । तथा स संन्नामायाति ब्रह्मविष्णीशकारिणीं ॥ १६ । Tea Cid लोकान्‌ श्द्रत्वे संहरत्यपि | विष्णुत्वे चाष्युदासीनसिललोऽवस्थाः खयम्भूवः ॥ १७॥ रजोब्रह्मा तमो र्द्रो विष्णः wet जगत्पतिः । रत UF चयो देवा रत खव चयो TAT: ॥ १८ ॥ अन्योन्यमिथुना दयेत अन्यो न्याश्रयिखस्तथा | शां वियोगो न षां न त्यजन्ति परस्परं ॥ १९ ॥ रवं ब्रह्मा STE देवदे वखतमुखः | रजोगुणं समाश्रित्य GEM स व्यवस्थितः ॥ २० ॥ हिरण्यगब्भों देवादिरनादिरुपच्ारतः VATA MAM ब्रह्माग्रे समजायत ॥ २१॥ तस्य वषशतं त्वेकं परमाय॒मेडात्मनः ्राद्धपणेव fe मानेन तस्य संख्यां निबोध मे ॥ २२५४ निमेषेदशभिः काष्ठा तथा पश्चभिर्च्यते | कलास्तिंशश्च वे काषछठा THA चिं त्ताः कलाः ॥ Vs ॥ अहोरा चं मद्ृत्तानां णां चिंशश वे सतं | swag fete: पक्तौ दौ मास उच्यते ॥ २४॥ तेः षद्धिरयनं वषं देऽयने दश्िणो त्रे । तदहेवानामहोरां दिनं तचोत्तरायशं ॥ २५ ६. दिव्धेवेषसदहस्सस्त सते तादिसंच्चितं | चतुयुगं दादशभिस्तदिभागं शणुष्व मे ॥ २६ । बट्चवारिोऽध्यामः । २९५ चत्वारि तु awefa वर्षणा क्रतमुच्यते | भ्तानि सन्या चत्वारिं सन्ध्यां श्ख तथाविधः ॥ २७ ॥ चेता Wife सहस्राणि दि थाब्दानां शतचयं | ARIAT तत्समा चेव सन्ध्यांशख तथाविधः ॥ Vey eat इ सस्व तु वर्षाणां इ शते तथा | तस्य सन्धया समाख्याता इं शताब्दे तदः शकः ॥ VEN कलिः ava दिव्याना मन्दानां दिजसन्तम | सन्ध्या सन्धां शकश्चेव शतको TASHA ॥ Bo ॥ रषा इादशसाहस्ती यगाख्या कविभिः क्ता । VAT सहस्वगणितमशो ब्राहमरम॒टाहत ॥ ३१॥ ब्रह्मणो दिवसे ब्रह्मन्‌ मनवः MATE | मवन्ति भागशस्तेषां सस्त तदिभज्यते ॥ ३२ ॥ देवा; AHA: सेन्द्रा मनुस्तत्‌सुनवो कपाः । ` मनुना स ख जयन्ते Vea च TAA ॥ ३२ ॥ चतुयुगानां संख्याता साधिका ware: | मन्वन्तरं तस्य संख्यं मान॒षाब्देनिर्बोध मे ॥ Se | fine ara संपूखौः संख्याताः संस्यया दिज । सत्तषष्टिस्तथान्यानि नियतानि च संस्यया ॥ ३५ ॥ विंशतिश्च avenfa कालोऽयं साधिकं विना | रतन्मन्वन्तरं प्रोक्तं दिव्येवषन्िंगोध मे ॥ ३६॥ अष्टो वषेसहखराणि दिव्यया संस्थया य॒तं | दिपश्ाश्तथान्यानि — तु॥ ३७. ॥ २९६ माकोब्देव पुरायं ॥ चतुद शगणो दोष कालो ब्राह्मः स्मतं | तस्यान्ते प्रलयः प्रोक्तो ब्रह्मन्‌ नेमिलिको वधेः ॥ ३८॥ भूर्लोकोऽथ भुवल्लोकः खलो कख विनाशिनः | तथा विनाशमायाति महर्णोकखच तिष्ठति tse ॥ तद्वासिनोऽपि तापेन जनलोकं प्रयान्ति वे। THAT च जे लोक्ये ब्रह्मा स्वपिति वे निशि ॥ ४०॥ तत्ममाणेव सा राभिस्तदन्ते च्यते पमः | रवन्त्‌ ब्रह्मणो वषमेकं TUNA तत्‌ ॥ ४१ रातं हि तस्य वर्षाणां परमित्यभिधीयते | पश्चाशद्धिस्तथा वर्षः परादंमिति at ॥ ४२ ॥ VARA WEA व्यतीतं दिजसत्तम | यस्यान्तेऽभग्रहाकल्पयः पाद्मदत्यभिविश्चतः ॥ ४३ ॥ हितीयस्य wae वन्तमानस्य वे दिज । वाराह इति कल्योऽयं प्रथमः परिकल्पितः ॥ ४४ ४ डति खीमाकंषययु राये wera: प्रमादं । ०९ ॥ सप्तचत्वारिशोऽध्यायः ॥ = ~ तोटुकिरवाच 1 यथा ससज वे ब्रह्मा भगवानादिकरत्जाः | प्रजापतिः पतिहवस्तन्म विस्तरतो वद ५ १॥ सत्न चल्वारिणोऽष्याय' | AMSA उवाच | कथयाम्येष ते ब्रह्मन्‌ TA भगवान्‌ यथा । लो करच्छाश्चतः Ae जगत्‌ स्थावरजङ्गमं ॥ २॥ पद्मावसाने प्रणये निशासप्तोत्यितः प्रभः | WMA AG शून्यं CHAT ॥ ३४ षूमश्चोदाहरन्यब सोकं नारायणं प्रति। ब्रह्यस्वरूपिशं देवं जगतः प्रभवाव्यय ॥ ४॥ आपो नारा बे तनव इत्यपां नाम शुखुम । तास शेते स यस्माच तन नारायणः स्यतः ॥ ५॥ विबुद्धः सलिले afar विच्रायाम्सगेताग्मदीं । अनुमानात्‌ समुद्धारं कत्तुकामस्तदा धितः ॥ ६ ॥ अकरोत्‌ स AAT: कस्ादिषु यथा पुरा । मव्छकृम्मादिकास्तददारादं वपुरास्थितः ॥ ७ ॥ वेदयन्नमयं feaj वेदयन्नमयो faa: | रूपं छत्वा TAT THT: सष्वसम्मवः ॥ ८ ॥ VARA च पातालान्भमोच सशिले भूवं | AAT Aaa: सिदधंशिन्त्यमानो जगत्पतिः ॥ € ॥ तस्योपरि जलौषस्य महती नौरिव स्थिता । विततत्वात्न देहस्य न At याति संज्ञवं॥ Qe ततः fafa समीहत vient सोऽदजङ्गिरोन्‌ | प्राक्‌ सग दद्यमाने तु तदा AANA HAT WL? तेनासिना विशीर्खास्ति were भुवि were: | २९५ माकेष्धेय पुरायं ॥ शेला THA मग्ना वायुनापस्त्‌ संहताः ॥ १२॥ निषक्ता यच यचासंस्तच AAT AAT भवन्‌ | भूविभागन्ततः कूत्वा सप्तद्वीपोपश्णोभितं ॥ १३ ॥ भूराद्यांश्चतुरो लोकान्‌ Way सम कल्ययत्‌ | सटष्टिश्िन्तयतस्तस्य कल्यादिष यथा परा ॥ १४॥ अबुद्धिपूव्वकस्तस्मात्‌ प्रादुभंतस्तमोमयः तमो मोहो महामोहस्तामिस्रो दन्धसं नितः ॥ १५॥ अविद्या पथ्चपृव्वषा प्रादुभुता महात्मनः पथ्वधावख्ितः सगो ध्थायतोऽप्रतिबोधवान्‌ ॥ १९ ॥ वदहिरन्तश्चाप्रकाशः ASAT नगात्मकः | मुख्या नगा AAT मुख्थसगस्ततस्वयं ॥ १५७ ॥ तं इष्टा साधकं सगममन्यदपरं पनः | तस्याभिध्यायतः सगं तिग्येकखोतो दयवन्तेत ॥ १८ ॥ यस्माल्िग्धक्प्ररन्तिः सा तिथकद्ोतस्ततः स्मतः | पश्वादयस्ते विख्यातास्तमःप्राया Wares: Wee ॥ उत्पथग्राहिणखेव asa न्नानमानिनः ALAM AEATAT अ्ष्टाविंशदिधात्मकाः ॥ २० अन्तः प्रकाशास्ते सव्व ASAT परस्पर | तमप्यसाधकं मत्वा ध्यायतोऽन्यस्ततोऽभवत्‌ ॥ २१ ॥ ऊ्स्रोतस्तृतीयस्त॒ सास्विकोद्धंमवत्त॑त | ते सुखम्रोतिबहुला वहिरन्तख्वनाहताः ॥ २२ ॥ प्रकाश वहिरन्तश्च RA AAT: । सप्तचत्वारि शो श्ध्यायः ॥ 5&0 Aviat saat हि स स्मतः ॥ 23 I तस्मिन सगऽभवत्‌ प्रीतिन्निष्यनने ब्रह्मणस्तदा | ततोऽन्यं स तदा दध्यौ साधकं सगं मन्तमं ॥ 2 ॥ तथाभिध्यायतस्तस्य सत्थाभिध्यायिनस्ततः | प्रादुष्बभौ ATARI HATS साधकः ॥ २५ ॥ यस्माद व्वौग्यवन्तन्त ततोऽर्वाक्स््ोतसस्तु त । ते च प्रकाशबहहु ASAT SAT रजोऽधिकाः ॥ २६ ॥ तस्मात्ते दुःखबहला भुयोभूयञ्च कारिणः | प्रकाशा वहिरन्तश्च मनुष्याः साधकाञ्च ते ॥ २७ ॥ पथ्बमोऽनग्रहः सगः स चतुधा Bafa: | faqaay सिद्धा च शान्त्या तुया तथेव च ॥ Sey निर्टत्तं वत्चमानश्व Ase जानन्ति वै पनः भूतादिकानां भूतानां षष्ठः सगः स उच्यते ॥ २८ ॥ ते परिग्रहिणः सव्व संविभागरतास्तथा | चोदनाश्चाप्यशौलाश्च Fat भृतादिकाश्च ते ॥ ३०॥ प्रमो महतः सर्गो विन्नेयो ब्रह्मणस्तु सः | तन्माचाणां दितीयस्त भतसगेः स उच्यते ॥ ३१ ॥ बेकारिकस्तुतीयस्त॒ सगश्वन्द्रियकः सतः | TUT WHA: AT: संभतो बद्धिपव्वकः ॥ sean मुख्यः WATT मुख्या वे स्थावराः Tar: | तिग्बकललोतस्तु यः प्रोक्रस्तब्धग्योन्यः स TTT: ॥ ३३। ततोऽदख्लोतसां षष्ठो देवसगस्तु स स्मतः | 290 माकंण्छेय सुरावं। ततोव्वौक्स्ोतसां सगः सप्तमः स तु ATT: ॥ ३8 ॥ अटमोऽनग्रडः सगः साल्विकस्तामसओख सः पञ्चत THAT: सगः प्राकृतास्त चयः सताः ५ २५ # प्रारुतो बेकूतश्चेव कौमारो नवमः स्यतः इत्येते वे समाख्याता नव सर्गाः प्रजापतेः ॥ ६३६ ॥ इति शीमाकंण्डेयपुराे प्रारतवेलछतसगेः ॥ ४७ ॥ अट चत्वारि MTT! 4 "न्ब बोट्किरवाच | समासात्‌ कथिता खष्टिः सम्यग्भगवता मम | देवादौनां भवं ब्रह्मन्‌ विस्तरा ब्रवीहि मे॥१॥ माकंग्डेय उवाच ॥ HLA कुशले ब्रह्मन्‌ भाविता पव्वकद्छमिः ख्याता तया छनिमुक्राः प्रलये छयुपसंहृताः ॥ २ a देवाद्याः स्थावरान्ताश्च प्रजा ब्रहमञ्चतुलिधाः ब्रह्मणः कुष्यतः ate what मानसास्तदा ॥ ३ ॥ ततो देवासुरपिवृन्‌ मामुषांख चतुष्टयं । सिसुशुरस्भांस्वेतानि खमात्मानमयुयुजत्‌ ॥ ४ + युक्तात्मनस्तमोमाचा SAMY प्रजापतेः । STAAL M SAT | २७१ सिसशोजषनात्‌ पव्यमसरा BAT ततः ॥५॥ BRAT ततस्तान्त्‌ तमोमाबात्मिकां तन्‌ | सापविद्धा तनुस्तेन सद्यो राजिरजायत ॥ & 9 न्यां तनमपादाय faaa: प्रीतिमापसः। सक्चोद्रंकास्सतो देवा मख तस्तस्य HAT ॥ ७ ॥ उत्ससजं च भृतेशस्तनुं तामप्यसौ विभुः सा चापविद्धा दिवसं सश्वप्रायमजायत ॥ ८ ४ सत््वमा्ाल्मिकामेव ततोऽन्यां ATW तनु । पिद्वग्मन्यमानस्य पितरस्तस्य Bit ॥ ९ ॥ सृष्टा पितनुल्छसज तनुं तामपि स प्रभुः | सा चोत्‌सष्टाभवत्‌ सन्ध्या दिननक्रान्तरस्थिता ॥ १० ॥ THATS PARA तन्‌ ASST स प्रभुः ततो मनष्याः AAA रजोमाबासमङवाः ॥ ११॥ Gel मनष्यान्‌ स विमुङ्त्ससज तनु ततः Mal समभवत्‌ सा ज नक्रान्तेऽषहमसख च ATW १२॥ इूत्येतास्तनवस्तस्य देवदेवस्य Waa: | ख्याता Weal चेव सन्ध्या Slag च वे हिज ॥ १३ 3 Rll सन्धया तथवाहः WMATA चयं | तमो माबाल्मिका Ufa: AT वे तस्यात जियामिका॥ १४॥ तस्माहेवा दिवा राचावसुरास्त्‌ बलान्विताः | Meta च मनुजाः सन्ध्यायां पितरस्तथा ॥ १५ ॥ भवन्ति बलिनोऽधुष्या विपषाणां न संशयः | ७२ AUNT YU ॥ . तदिपग्थयमासाद प्रयान्ति च विपग्धेयं ॥ १६ ॥ ज्योत्छा रानी सन्ध्या चत्वाग्य तानि वै प्रभोः | ब्रह्मणस्त शरीराणि चिगणोपश्ितानि तु ॥ १७॥ चत्वाग्यतन्यथोत्पाद्य तनमन्धां प्रजापतिः रजस्तमोमर्य राचो जणे चुत्ठृडज्वितः॥ १८ ॥ तदन्धकारे सत्‌क्षामानस॒जङ्घगवानजः | विरूपान्‌ मश्रुलानज्ुमारव्ास्ते च तां तनं ॥ १९ ॥ Tara इति तेभ्योऽन्ये य ऊचुस्ते तु राक्षसाः | खादाम दति ये चोचुस्त यच्चा यश्चणात्‌ दविज ॥ Re ॥ तान्‌ SET द्यभ्रियेणास्य कशाः शी गेन्त वेधसः । . VATU TT ATS शिरसो बह्मणस्तु ते ॥ २१॥ सपंणान्तेऽभवन्‌ सप हीनत्वादहयः War: सर्पान SRT ततः क्रोधात्‌ कोधात्मानो विनिश्धमे ॥ २२॥ वसन कपिलेनो यास्तं भताः पिशिताश्नाः | ध्यायतो गां ततस्तस्य गन्धव्वां AAT सताः ॥ २३ ॥ जन्निरे पिवतो are गन्धव्वौस्तेन ते स्मता; | श्र्टाष्वेतास सृष्टासु देवयोनिषु स प्रभुः ॥ २४ A ततः सखदेदतोऽन्यानि वयांसि पशवोऽसृजत्‌ | सुखतोऽजाः AAA वश्सश्चावयोऽसृजत्‌ ॥ २५ ॥ गावञ्ेवोदरादद्या पाण्वीभ्याश्ड विनिम्ममे। URSA समातङ्गाबाश्भान्‌ शकान्‌ गान्‌ ॥२६॥ उष्रानश्ठतरां शैव नानारूपाश्च जातयः STITT ATTA! ॥ ७२ श्रोषध्यः फलमलिन्यो रोमभ्यस्तस्य BAT ॥ २७ ॥ रवं पण्लोषधीः TET छयजच्ाध्वरे विभुः | AAS ठु क्यस्य चेतायगमसखे तदा ॥ VE ॥ गौरजः TEN मेषो अश्चाश्चतरगदह्‌भाः। रतान्‌ ग्राम्यान्‌ पश्नाहु रारण्यां श्च निबोध मे॥ ₹२€ ॥ ware feat wait वानराः पश्चिपश्चमाः । BMH: पशवः षष्ठाः सप्तमास सरीसपाः ॥ ३० ॥ TAS Sawa चिटत्‌ साम रथन्तर | Baers यत्तानां निम्मम प्रथमान्मखात्‌ ॥ ३१ ॥ यजंषि Feu छन्दः स्तोमं पश्चद्‌शन्तथा | इत्‌ साम AMMA दस्तिणाद्‌ख्छजम्मखात्‌ ॥ ३२ ॥ सामानि Waa: स्तोमं GATT | वैरूपमतिराचश्च fara पञ्चिमाम्मुखात्‌ ॥ २३॥ रकविंशमथर्व्वाणमाप्तोग्थौमाशमेव च । VATU सवेराजमत्तरादसजन्मसखात्‌ ॥ ३४ ॥ विद्य॒तोऽश्निमघाश्च रोहितद्धधनंषि च | वयांसि च ससर्ज्ञादौ कल्पस्य भगवान्‌ विभः ॥ ३५ ॥ उच्चावचानि मतानि गाचेभ्यस्तस्य SAT | सृष्टा चतुष्टयं TS द्‌ वासुरपिष्ठ॒न्‌ प्रजाः ॥ र्‌ ॥ ततोऽसजत्‌ स भूतानि स्थावराणि चराणि च। VAT पिशचान्‌ गन्धव्वास्तथंवाप्यर साङ्गणान्‌ ॥ ३७॥ नरकिन्नररक्षांसि वयःपश्ुखगोर गान्‌ । 2 कं २७४ माकंग्डेब पुराबं । BUTS YAGI यदिद स्थाणुजङ्गमं ॥ SE # तेषां ये यानि कम्माणि प्राक्‌ Te: प्रतिपेदिरे । तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥ ३९ ॥ दिस्तािंखे खदुक्रे धम्मौधर्म्मावुता्ते | तङ्काविताः प्रपद्यन्ते तस्माचत्स्य रोचते ॥ ४०॥ दून्द्रियाथष Ya शरोरेष च स प्रभः | नानात्वं विनियोगश्ब धातेव व्यदधात्‌ खयं ॥ ४१॥. नामरूपश्च भ तानां HAAS प्रपश्चनं । वैद शब्देभ्य रवादो देवादीनाश्डकार सः ॥ ४२॥ षीणां नामधेयानि area द वेष सष्टयः | सव्वग्यन्ते प्रस्‌तानामन्येषाश्व ददाति सः ॥ ४३॥ यथाश्ाटतुलिङ्गानि नानारूपाणि पग्थये | दृश्यन्ते तानि तान्येव तथा भावा यगादिष + ४४ ॥ रवविधाः TSAR ब्रह्यणोऽव्यक्तजन्मनः | TAU प्रबद्धस्य RU कल्पे भवन्ति वं ॥ sy ॥ इति अओमाकण्डयपुरागे सुदिप्रकरं i 8८ | ऊनपश्चाण्ण ऽध्यायः ॥ नि गौ टुकिरवाच | अर्व्वाक्श्रोतस्त॒ कथितो भवता यस्तु मानुषः | ब्रह्मन्‌ विस्तरतो ब्रहि ब्रह्मा समसुजद्यथा ॥ १ ॥ ऊमपश्चान्नोऽध्यायः | R94 यथा च वसौ नसजा ख मामत | यञ्च येषां स्तं कम्म विप्रादीनां वद्र तत्‌ ॥ २। ATH उवाच | TIE: AAA Tae सत्यामिध्याविनस्तथा | मिथनानां Twa मखात्सोऽथासजन्मने ॥ ३॥ जातास्ते QI AAA: SARA: | सष्स्मन्यदनच्चस्नो मिथनानां ससज्जं Ws ॥ ते सव्व रजसोद्िक्षाः शुष्िणश्चाप्यमषिंखः | ससर्जान्यत्‌ TAT SATA AGA: पनः ॥ ५ ॥ रजस्तमोभ्यामद्िक्रा रंदाशेलास्त्‌ ते VAT! पद्भयां सहलमन्यच्च मिथ॒नानां ससजं इ ॥ € ४ उद्विक्तास्तमसा सव्व fasta छल्यचेतसः ततः संहषमानास्ते इन्दो त्यन्नास्तु प्राणिनः ॥ ७ ॥ अन्योन्यरदधयाविष्टा मेथुनायोपचकमुः ततः प्रभति कल्येऽस्मिन्‌ भिश्नानां fe सम्भवः ॥ ८ ॥ मासि मास्यान्तवं यन्तु न aerate योषितां । तस्मात्तदा न सवः सेवितेरपि मेथनेः we ॥ श्रायषोऽन्ते aad मिथनान्येव ताः सक्रत्‌ | ततः प्रति कल्पेऽस्िन्‌ मिथनानां दि सम्भवः ॥ १० ॥ ध्यानेन मनसा तासां प्रजानां जायते AAA | शब्दादिविषयः शुद्धः प्रत्येकं पञ्चलच्ं ॥ १९॥ इत्येषा मानुषी सुष्टिय wet के प्रजापतेः | २७६ माेब्धेय सुरायं । तस्यान्ववायसम्भुता ACS पूजितं जगत्‌ ॥ १२ ॥ सरित्सरःससुद्रां ्च सवन्ते पव्वतानपि | तास्तदा छल्यशी तोष्णा युगे तख्िंश्चरन्ति वे ॥ १३ ॥ ठप्तिं खाभाविकां प्राप्ता विषयेषु महामते | न तासां प्रतिघातोऽस्ति न इषो नापि मत्सरः ॥ १४५ पव्वेलोदधिसविन्यो छयनिकतास्त सव्वशः | ता वे निष्कामचारिण्यो नित्यं मुदितमानसाः ॥ ११५ ॥ पिशाचोरगर्षांसि तथा मत्सरिणो जनाः | पशवः पक्िणश्चेव नक्रा AAMT: AMAT: ॥ १६ ॥ अवारका BUCH वा ते छधम्मेप्रसतयः | न मलफलपुष्याणि aaa वत्सराणि च ॥ १७ ॥ सव्वकालसखः कालो AMT षम्मशीतता | कालेन waar तेषां fea सिद्धिरजायत ॥ १८ ॥ ततश्च तेषां wate ware च विदप्तता । पुनस्तथेद्षतां वप्िरनायासेन साभवत्‌ ॥ ९९ ॥ THAN तथायासो मनसः समजायत | अपां ata ततस्तासां fafgatarrat न सा ॥ २०॥ समजायत चेवान्या सरव्मकामप्रदायिनी | असंस्कारः शरीर ख प्रजास्ताः सििरयौवनाः ॥ २१॥ तासां विना तु संकल्पं जायन्ते मिथुनाः प्रजाः | समं जग्म च रूपञ्च म्रियन्ते चेव ताः समं ॥ २२॥ श्रनिद्धादेषसंयुक्रा वन्तन्ते तु परस्परं | GATT USAT: | ७७ तुल्यरूपायुषः संव्वौ अधमोत्तमतां विना ॥ २३॥ चत्वारि तु सहलाणि वषाणां मानुषाणि तु | CT Tae Mater न च क्त शादिपत्तयः ॥ २४ A कचित्कचित्पुनः साभूत्‌ च्ितिर्भाग्येन सव्वेशः | कारेन TAT नाशमुपयान्ति यथा प्रजाः ॥ २५ ॥ तथा ताः क्रमशो नाशं जग्मुः सव्व सिद्धयः | तास AANA ACTA नमसः प्रच्यता नराः ॥ २६ ॥ प्रायशः RUCAS सम्मता एहसंच्निताः स्च प्रत्यपभोगाश्च तासां तभ्यः प्रजायते # २७ ॥ वयन्ति स्स तभ्यस्तास्रतायगमखे तदा | ततः कालेन बे रागस्तासामाकस्सिकोऽभवत्‌ ॥ १८ ॥ मासि मास्यालवोत्पतत्या गर्भोत्पन्तिः पनः पुनः । TTA ततस्तासां SATE हसंन्िताः ॥ २९ ॥ AGAMA पेतुः शखा मष़्ीरु्ां | वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥ ३०॥ तेष्वेव जायते तेषां गन्धवखेरसाग्वितं। अमाचिकं महावीग्य पटके पटकं मध ॥ ३१ ॥ तेन ता वक्नयन्ति स्म मख चतायगस्यवे। ततः कालान्तरेणेव पुनलाभान्वितास्तु ताः ॥ BVA CATA: पग्येग्ष्ुन्त ममत्वाविष्टचेतसः | नेशुसेनापष्वारेण तेऽपि तासां AGG: ॥ 33 ॥ ततो इन्दुान्यजायन्त शीतोष्णचुन्ममखानि वे । - R96 ATHST FUE | तासदन्धोपषाताथं चक्रुः vet पराणि तु ॥ ३४ ॥ मर्धन्वषु दुग ष पव्वेतष॒ दरीष च। संश्रयन्ति च दुर्गाणि are पाव्वतमौदकं ॥ ₹५ ॥ करजिमग्ड तथा gat मित्वा मित्वात्मनोऽङ्कलैः । मानार्थानि प्रमाणानि तास्त yet प्रचक्रिरे ॥ ३६ ॥ परमाणुः-पर Teg चषरणुमष्टीरजः बालाग्रच्व निष्कां च युकां चाध यवोदरं ॥ ३७ ५ रकाद्‌शगुणं तेषां यवमध्यं तथाङ्गखं | TERS पदन्तश्च वितस्तिदिगणं wa ॥ aca दे वितस्ती तथा want ब्राह्यतीर्थादिषेष्टमं | WES धनुद्‌ ण्डो नाडिकायुगमेव च ॥ ३€ ॥ धनुषां इ सस्ते तु गव्यतिस्तच्चतु गणं | प्रोक्तश्च योजनं प्रान्तः संख्यानार्थमिदं पर ॥ ४० ॥ चतुसौमथ दुर्गाणां सखसमल्यानि बीणि तु | चतथ कृचिमं दुगे तच्च Haley सतस्तु ते ॥ ४१ ॥ UW Saas तद्वद्रोणीमखं दिजः शाखानगरकच्डापि तधा कव्वटकं चयी ॥ ४२। ग्रामसंघोषविन्यासं तेष चावसथान एयक । सोत्सेधवप्रकारब्ड सर्व्वतः परिखाटतं ॥ ४३। योजना्ाहेविष्कम्ममष्टमागाय तं पुरं । प्रागुदक््जवनं शस्तं शुद्धवंशवद्दिग मं ॥ ४४ y AAT तथा खेटं तत्पादेन च Aaa | HATHA SIT: ॥ ७९ ~ Ta AAAS तस्ममादन्तभागन चोच्यते ॥ ४५ ॥ प्राकारं परिखाहीनं पुरं वम्मेवद्च्यते । शाखानगरकब्बान्यन्मन्विसामन्तमुक्तिमत्‌ ॥ ४६ # तथा शद्रजलप्रायाः खसमदिक्ञषीबसलाः | ते चोपभोग्यभमध्ये वसतिर््रामसंन्िता ॥ ४७ ॥ ्न्यस््यान्रगरादेया काग्यमदिश्य मानवः क्रियते वसतिः सा वे विक्रेया वसतिनंषेंः ॥ ४८ ॥ दुष्टप्रायो विना at: परभूमिचरो बली । ग्रामरवाक्रिमीसंन्नो राजवल्षभसंश्रयः ॥ ४€ ॥ - शकटारू-ढभाणर्डे ख TMI eae विना | गोसमहस्तथा घोषो War भमिकेतनः ॥ yo ava नगरार्दो सत्‌ रत्वा वासाथमात्मनः निकतनानि इन्दानां अक्रुरावसथाय FW ५९१ ॥ UTA यथा Yor तेषामासन्मही रुहाः तथा Aa तत्सव्वे VHA ताः प्रजाः WR ठचस्येवङ्गताः शखास्तथेवश्वापरा गताः | नताओेवोन्नता खेव ACAI: प्रचक्रिरे ॥ ५३ ॥ याः शाखाः कल्यरृक्षाणां पुव्वमासन्‌ दिजोत्तम | तार शाखा गेहानां शालात्वं तन तास्‌ तत ॥ YS रत्वा इन्होपधातन्ते वार्तोपायमचिन्तयत्‌ | नष्टेषु मधुना सादं कल्पषटशेष्वशेषतः ॥ ५५ ॥ विषादव्धाकुलास्ता बे UST ATT EAT: | ~ २७० Amara Tete ॥ ततः प्रादुबेभौ तासां सिदिस्ेतामुखे तदा ॥ ५६॥ armenia wean दष्टिस्तासां निकामतः तासां द्छुदकानीड यानि नि्रगतानि वे ॥ ५७ ॥ च्छावर्द्धरभवत्‌ Bla arate fara: ये परस्तादपां स्तोका आपन्नाः एथिवीतले ॥ ५८ ॥ ततो भूमेश्च संयोगादोषध्यस्तास्तदाभवन्‌ | अफालकृष्टाचानुत्ता ग्राम्यारण्याखत द्‌ श ॥ ५९ ॥ ऋ त पष्पफलाश्चव रषा Tents जन्निरे । प्रादु भावस्तु बेतायामाद्योऽयमौधषस्य तु ॥ &० ॥ तेनोषधेन THA USANA मने | रागलोभौ समासा प्रजाश्चाकस्मिकौ तदा ॥ S20 ततस्ताः VATE नदीच्चेचाणि पव्वतान्‌ | CATA श्चे वमात्मन्यायाद्यथा बलं ॥ CR ¢ तेन दोषेण ता Aye मिषतां दिजः | श्रग्सद्ुयुगपत्तास्तदौषध्यो महामते ॥ ६२ पुनस्तासु प्रण््टासु विश्नान्तास्ताः पनः प्रजाः | ब्रह्माणं शरणं जग्मः चधार्ताः परमेश्िनं ॥ ६४ ॥ स चापि त्वतो WAT तदा ग्रस्तां वसन्धरां | वत्स कत्वा समरन्त Tere भगवान्‌ विभः ॥ &५॥ दुग्धेयं गौस्तदा तेन सस्यानि एथिवी तसे | जन्निरे तानि वीजानि ग्राम्यारण्यास्त ताः पनः ॥ Se । ओषध्यः फलपाकान्ता गणाः सप्तद BAT: । रमपश्ाश्नोऽध्यायः | R69 ` व्रीहयश्च wares गोधूमा अ्रणवस्तिलाः ॥ go ॥ प्रियङ्गवो Wena कोरदूषाः सचीनकाः माषा ANT Hara निष्यावाः सकुलद्यकाः ॥ & ८ i WSHAAR SAA गणाः सप्तदश VAT: | इत्यता ATTA ग्राम्याणां जातयः परा ॥ Se ॥ ओषध्यो AMATI ग्राम्यारण्याखतु्‌ श | व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः # ७° ॥ प्रियज्गसप्तमा येते ASAT कुलत्थकाः । श्वामाकारू्वथ नीवारा यत्तिला सगवेधुकाः ॥ ७१॥ HoT मकंट कास्तथावेणुग्रधाश्च ये | ग्राम्यारण्या स्मता WaT श्रो षध्यश्च WET ॥ ७२ ॥ यदा प्रष्टा MITA न प्ररोहन्ति ताः पुनः । ततः स तासां SEA वार््तोपायग्डकार ह ॥ ७३॥ ब्रह्मा खयम्भुभगवान्‌ इस्तसिदिष्च AAA | ततः प्रत्यथौ षध्यः FETA AAT ॥ ७४ ॥ संसिद्धायान्तु बात्तौयां ततस्तासां खयं प्रभुः । मर्यादां ख्यापयामास यथान्यायं यथागुणं ॥ ७५ | वखौनामाखमाणाच्च धर्मान्‌ धम्मश्वतांवर । लोकानां सव्ववसानां सम्यकधम्मीधेपालिनां ॥ ७& ॥ प्राजापत्यं ब्राह्मणानां सूतं स्थानं क्रियावतां | स्थानमेन्द्र aferat संग्रामेष्वपलायिनां ॥ ७७॥ वेश्यानां मारुतं स्थानं स्वधम्ममनुवर्ततां | २ख RtR AGA वुरादं॥ गान्धववं शर द्रजातीनां परिजरग्यौ नुव त्ता ॥ ७८ ॥ अष्टाशोतिसदश्छाणाखषीणामद्धरेतसां | स्मतं तेषान्तु यत्‌ स्थानं तदेव गुश्वासिमां ॥ ७€ ॥ सत्तर्षीणान्त यत्‌ स्थानं स्मतं तद्धे वनौकसां | प्राजापत्यं VHT न्यासिनां ब्रह्मणः सय ॥ योगि नामणबं स्थानमिति वे स्थामकल्यना ॥ ८० ॥ इति माकं्धेवपरामे सुरटिप्रकरे | oe | [क 9, क ३०, 0010 0000 पश्चा णशोऽध्यामः ॥ => न्वी 4 ~ en मनाकशष्डम SIT I ततोऽसिभ्यायतस्तस्य जन्निर मानसीः प्रजाः । तच्छरीरसमुत्पननेः MAA: कारेः सड ॥ ११ AIM: AAT गाचेभ्यस्तस्य धीमतः । ते सव्व AAA ये मा प्रागुद्‌ाषह्ताः ॥ २॥ SUT: स्थावरान्ताश्च चगर्यविषयाः Wear: | wagaiia इष्टानि स्ाबराखि खराखि च ॥ २५ यदास्य ताः प्रजाः सव्वौ न व्यवद्न्त धीमतः । अथान्यान्मानसान्‌ THT सट शनात्सनोऽखलजत्‌ + ४॥ शगु RAS पलं ATA TATA | मरीचिं दक्षमकिष्व वशिष्ठ ष्देव मानसं ॥ ५॥ पशथाश्यो ऽध्यायः | ४३ नव ब्रह्मण इत्येते पराणे निखयङ्गताः। सतोऽदखजत्‌ VATE UX कोधात्मसम्भवं ॥ € kt सङ्कल्य श्वेव ध्मश्च पव्वषामपि पृव्वजं | सनन्दनादयो ये च VI GET: ख वम्भुवां ॥ ७॥ न तं लोकषु astral निरपेक्षाः समाहिताः | सव्व तेऽनागतच्नाना वीतरागा विमत्सराः ॥ ८ ॥ तेष्वेवं निरपेच्चेष लोकशो महात्मनः | AGU STATA SAAT ASMA: ॥ € ॥ अदधनारीनरवपः परषोऽतिशरीरवान्‌ | विभनात्मानमित्यक्ता स तदान्तद धं ततः ॥ १० ॥ स चोक्तो वे एथक्‌ स्त्रीत्वं पुरुषत्वं तथाकरोत्‌ | बिभेद परुषत्वश्व दशधा SHUT तै सः ॥ ११॥ सोौम्यासोम्येसथा शान्तैः पर्वं खीत्वच्च स प्रभः | विभेद बहुधा ta: परुषेरसितेः fea: ॥ १२॥ .. ततो ब्रह्मात्मसमतं प्व TAA प्रभुः BAA: ASU कृत्वा प्रजाष्छलो मन्‌ दिजः ॥ १३ ॥ शत॑रूपाश्च तां नार तधौीनिधंतकस््मषां | RIVA मनह्‌ वः पल्नीत्वे TUE विभः ॥ १४॥ तस्माज TENTS NASI व्यजायत | प्रियव्रतो नपाद प्रख्थातावा्नकम्मभिः ॥ tye we इ च aerate प्रसूतिश्च ततः पिता | ददो प्रसूतिं दक्षाय तथा द्वं WS: पुरा ॥ १६। २७४ माकद्धेय पुरां । प्रजापतिः स जग्राह तयोयन्नः सदशिखः । पचो जन्ते महाभाग द्‌म्यतीमिथुनं ततः ॥ १७ ॥ यन्नस्य दश्िणायान्त्‌ Tat दादश जन्निरे । यामादति समाख्याता देवाः खायम्भृवोऽन्तरे ॥ १८ ॥ तस्य Tale यक्तस्य दक्षिणायां Aarau: | प्रस॒त्याश्च तथा द्‌ चञ्चतस्तो विंशतिस्तथा ॥ १६ ॥ VAS कन्धास्तासाश्च सम्यङ्नामानि मं Wy । श्रद्धा लच्छ्मीधतिस्तष्टिः afeau किया तथा ॥ २० बडिलंज्जा वपः शन्तिः सिद्धिः कीस्तिखखयोदशी । vere प्रतिजग्राह धम्मं दाल्चायणीः प्रभः ॥ २१॥ ताभ्यः शिष्टा यवीयस्य रखकादश सलोषषनाः ख्यातिः सत्यथ सम्मतिः स्मतिः प्रीतिस्तथा AAT ॥ ९२ ॥ सन्ततिख्चान सुया च Boat खाहा खधा तथा | WTA मरोचिश्च तथा Tare स॒निः ॥ २३॥ TAQ: TIES ATA च षयस्तथा | वशिष्ठोऽजिस्तथा ate: पितरख यथा कमं ॥ २४॥ ख्यात्याद्या ATE: कन्या मनयो सनिसन्तमाः | अद्धा कामं sae cu नियमं धतिरात्मजं ॥ २५ ॥ सन्तोषष्च तथा तुष्टिलोँभं पष्टिरजायत | | मेधा yet क्रिया दण्डं नयं विनयमेव च ॥ २६ ॥ बोधं बद्धिस्तथा लज्जा विनयं वपरात्मजं | व्यवसायं WHR वे समं शन्तिरसयत ॥ २७॥ ` पञ्चाशोऽध्यायः ॥ SEY ae सिहिये शः कीभ्तिरित्येते varatera: | कामादतिसुदं हषं धम्मपो ्मसूयत ॥ २८ ॥ हिंसा भाग्यो त्वधर्मस्य तस्यां जन्ते aura | कन्या च निद्तिस्तस्यां स॒तो St नरकं भयं ॥ २८ ॥ माया च वेदना चेव मिथनं इयमेतयोः । ` AMAT वे माया ल्यु भुतापषारिणं ॥ ३०॥ वेदनात्मसतच्चापि दुःखं THT रौरवात्‌ | उत्योव्याधिजराशोकद्ष्णाक्रोधाश्च TANT ॥ ३१ ॥ SSAA: स्मृता द्यते सव्व वाधम्मल्षणाः | aut भार्यास्ति पुरो वा सर्ववे ते TELA: ॥ ३२ । fog faa तथा चान्या खत्योर्भाग्यौ मवम्मने | अलद्ीर्नाम तस्याश्च खत्योः पुच्ाखचतुहं श ॥ ३३॥ अलच्छमोप्चका छते खत्यो रार शकारिणः विनाशकालषु नरान्‌ WHT WUT तान्‌ ॥ ३४ ॥ दृन्द्रियेषु द शस्वेते तथा मनसि च स्थिताः | स्ेसवे नरं fers वापि विषये योजयन्ति हि ॥ ३५॥ अथेन्द्रियाणि चाकम्य रागक्रोधादिभिनंरान्‌ । योजयन्ति यथा हानिं यान्त्यधरम्मादिभिदिंज ॥ ३६ | अदङ्कारगतञ्ान्यस्तथान्यो बुद्धिसंस्थितः | विनाशय नराः स््रोणां यतन्ते मोहसंश्रिताः ॥ ३७ 4 तथैवान्ये णे पुंसां दुःसहो नाम विश्रुतः सुत्षामोऽधोमलो aaa A काकसमस्वनः vse ॥ x ७६ माक्कब FCS | स Wale खादितुं Tet ब्रह्मणा तपसो fate: । दंष्ाकरालमत्यथे विदटतास्यं सभेरवं॥ २९. ॥ तमन्तुकाममाशेदं ब्रह्मा लोकपितामहः | सव्वब्रह्ममयः शुद्धः कारणं जगतोऽब्ययः ॥ ४० ॥ व्रह्मोवाच ॥ aaa जगदिदं जहि कोपं शमं व्रज । त्यजेनान्तामसीं ठत्तिमपास्य रजसः कलां ॥ ४१ ॥ Saw उवाच । चतश्षामोऽस्मि sree पिपासुखापि zeta: । कथं दृत्तिमियान्ञाधथ भवेयं बलवान्‌ कथं | कञचाश्रयो ममाख्याहि THs यज निष्टं तः ॥ ४२॥ Wares ॥ तवाश्रयो VS Vat जनख्चाधाभ्भिंको बलं । ufe नित्यकरियाहान्धा भवान्‌ वत्स ममिष्यति ॥ ४३ ॥ इथा स्फोटाश्च ते AAT ददामि ते। छतं कीटावपन्नष्ब तथा शवभिरवेध्ितं ॥ ४४ tt भसभार्डगतन्तदत्‌ मखवातोपज्नामितं | उङ्धिष्टापक्रमखिन्रमवलौीढमसंस्कतं ॥ ४५ ॥ भमासनस्थितेभक्रमासन्रागतमव J | विदि शुखं सन्धयो ख दत्यवा्स्वरो समं ॥ ४६ ॥ VEMITEA भक्रमदक्ा CCAS च | यजच्चोपघातवत्‌ किञ्डित्‌ मच्छ प्यमथापि बा ॥ ४७ ॥ प्रञ्चाश्योऽध्यायः ॥ R69 रतानि तव पुच्यथंमन्यञ्चापि ददामि a अश्रद्धया तं दस्षमल्लामेयद वन्या ॥ ४८ । यन्नाम्बुपुव्वकं चिप्तमनर्थीक्र॒तमेव च । त्यक्तमाविष्कतं यत्त॒ eu चेवातिविस्सयात्‌ ॥ ४९ ॥ दुष्टं क्रुद्वात्तदत्तश्च यक्ष AAT तत्फलं | यञ्च पौनभेवः किञ्चित्‌ करोत्थामुष्मिकं कमं । ५० ॥ यच्च पौनभेवा योषित्‌ त्यक्ष तव THe । कन्धा श्ुल्कोपधानाय समपास्ते धनक्रियाः ॥ ५१ ॥ तथव यक्ष पुच्यथमसच्छासक्रियाख्च याः । agra farted किञ्िदधीतं er सत्यतः ॥ ५२॥ Teas तव कालांख ददामि तव सिद्धये । गुव्विग्यभिगमे सन्ध्यानित्यकाग्येव्यतिकमे ॥ ५३॥ असच्छास्रक्रियालापदू षितेषु च दुःसह । तवाभिभवसामथ्थ भविष्यति सदा ऋष ॥ ५४ ॥ पङ्क्रिभद्‌ CIITA पाकभेदे तथा क्रिया | नित्यष्ड wae भविता वसतिस्तव ॥ ५५ ५ अपोष्यमाश च तथा बडे गोवाहनादिके | असन्ध्याभ्यशषितागार काले AM भयं णां ॥ ५६॥ नक्षग्रहपोड़ासु जिविधोत्पातद शने | अशान्तिकपरान्‌ यश्च नरानभिभविष्यसि ॥ ४७ ॥ टथोपवासिनो मत्या PAG सदा रताः त्वद्गाषणोपकर्चारो वेडाशब्रनिकाख्च ये ॥ ५८ ॥ REE माकंद्डेय युराबं। अब्रह्मचारिणाधीतमिच्या चाविदुषा छता | तपोवने ग्राम्यभजां तथेवानिज्नितात्मनां ॥ ५९ ॥ ब्राह्म शत्तबियविशां CAAT Vag: | परिच्युतानां या der wcararafawqat ॥ &० ॥ तस्या यत्फलं सव्वं तत्ते यक्ष भविष्यति | अन्यच्च ते प्रयङ्कामि Tey सन्निनोध तत्‌ ॥ ee a भवतो वेश्वदे वान्ते AAAI | रतत्तवेति दास्यन्ति भवतो वलिम्‌ज्नितं ॥ ६२ ॥ यः Wear बिधिवच्छचिरन्तस्तथा वहिः | अलोल पोऽजितस्त्री कस्तदेरमपवच्जय ॥ & इ ॥ पज्यन्ते इव्यकव्याभ्यां देवताः पितरस्तथा । यामयोऽतिथयश्चापि तदङ्गं यश्च AHA Ws ॥ यच ATW बालबडयोषिन्नरेष च | तथा खजनवगष ङं तच्चापि वजय ॥ ६५ ॥ योषितोऽभिरता यच न वहिगमनोत्छकाः लज्जाभ्विताः सदा TE यक्ष तत्परिवजय ॥ se ॥ वयःसम्बन्धयोग्यानि शयनान्यशनानि ख | यच AE त्वया यक्ष ASH वचनान्मम ॥ & ७ | यव कार्णिका नित्यं साधकम्मण्यवश्थिताः सामान्योपस्कार SRAM यत्त AFT ॥ ६८ ॥ यजासनस्थास्तिष्ठत्स गङ्ट दइ्दिजातिष | न तिष्ठन्ति शं तच्च वन्ध यक्ष त्वया सदा \ ६< ॥ पशचाग्रोऽध्यायः ॥ ४८९ तरुगस््मादिभिद्ारं न fas यस्य बश्मनः | मम्ममेदोऽथवा पुसस्तच्छेयो भवनं न ते ॥ ७० ॥ दवतापिदमरत्थानामतिधी नाच्च TTA | यस्थावशिष्टनान्नेन पुसस्तस्य VE त्यज ॥ ७१ ॥ सत्यवाक्यान्‌ चमाशीलानदिंखान्नानतापिनः परुषानीटश्णन्‌ TA त्यजेथाश्चानसुयकान्‌ ॥ ७२ | WATT यक्तामसत्‌स्ी सङ्गवजिंतां । कुटम्बभठ शेषान्नपष्टाष् AS योषितं ॥ ७३ ॥ यजनाध्ययनाभ्यासदानासक्तमति सदा | याजनाध्यापनादानरूतदन्तिं दिजं त्यज ॥ ७४ ॥ दानाध्ययनयश्नष सदोदयक्तष्ड FTE | छूजियं त्यज सच्छल्कशस््राजी वात्तवे तनं ॥ ७५ ॥ जिभिः पव्वगणेयक्तं पाशपाल्यवणिज्ययोः । FAAATH STAG त्यज SARS ॥ Og ॥ दानज्यादिजश्ुखषातत्परं यश्च सन्त्यज | FAS ब्राह्मणादीनां शुख्ुषारत्तिपोषकं ॥ ७७ ॥ अतिस्यत्यविरोधेन कृतटत्तिगरहे षहो | यच AT च तत्यनी तस्येवानगतात्मिका ॥ ७८ ॥ यच पञ्चो गरोः पजां देवानाश् तथा पितुः | पत्री च WAS कस्ते AMAA कुतः ॥ ७€ ॥ यदानलिप्ठं सन्धयास खहमम्बसमस्तितं | Haat यत्त न त्वं शक्रोषि वीधितुः ॥ ८० २ग २९० माकडेय पुरा ॥ भाक्कराटृष्टशव्यानि नित्याम्िससिलानि च | सुग्यौवलोकदीपानि SMT गेहानि भाजनं ॥ ८१ ॥ ater चन्दनं वीणा arent मधसपिषी | विषाज्यतास्रपाचाणि age न तवाश्रयः ॥ रर ॥ , यच कण्टकिनो sar यब निष्पाववल्लरी | भागां पनभवखीकस्तदयच्त तव मन्दिरं ॥ ८३ ॥ यस्मिन शे नराः UT Se तावतो गाः STURT AS ARE वसतिस्तव ॥ ८४ ॥ want feared fad ceqarfed | षडश्वं सप्तमातङ्ग VE ARTY शोषय ॥ ८५ ॥ कुहालद्‌ाचपिटकं तदत्‌ स्थाल्यादिभाजनं | यच aaa सिप्तानि तव दद्यः प्रतिश्रयं ॥ ८६ ॥ मुषलोदू खलं GUAT तदद्‌ दुम्बरं | अवस्करे मन््रणबष्च यच्षतदु पृत्‌ तव ॥ ८७ ॥ werd यच धान्यानि पक्कापक्षानि वेश्मनि । तदच्छास्त्राखि तच त्वं यथष्टं चर दुःसह ॥ ८८ ॥ स्थालौपिधाने यचाभिद्‌ नो दर्व्वीफलेन वा | गहे तच fe रिष्टानामश्षाणां समाखयः ॥ ce ॥ मान्‌षास्थि षे यच दिवारां खतस्थितिः। तच यच्च तवाषासस्तथान्येषाश्च रक्षसां ॥ € ० ॥ अदत्वा wae ये वें बन्धोः पिर्ड तथोदकं | सपिण्डान्‌ सोदकांख्चेव तत्काले तान्‌ नरान्‌ भज ELA पञ्चारोऽध्यायः ॥ ९९१ यच USANA यवती मोदकाशिनी | टषभेरावतो यच कल्पयते ARE त्यज ॥ € २॥ BIA दवता यच सशस्त्राश्चाहवं विना | कलणरन्ते मनजेरच्यास्तत्परित्यज मन्दिरं ॥ ९३ ॥ पौरजानपदा यच WHA Raw ATT: कियन्ते पव्ववङ्गेहे न त्वं तच श चर ॥ € ४॥ ` शूपवातघटास्मोभिः खानं वस््राम्बविप्रषेः । ` ASIAN GAA तान्‌ याहि इतल्षणान्‌ ॥ ९५ ॥ द्‌ शाचारान्‌ समयान्‌ न्नातिधम्म जयं होमं मङ्गलं दे वतरिः । सम्यक्‌ शौचं विधिवज्लोकवादान्‌ FARA कुव्वतो Asay सङ्गः \ ९६ ॥ AMSA उवाच ॥ इत्यक्का दुःसहं ब्रह्मा तषेवान्तरधीयत । चकार शासनं सोऽपि तथा पङ्कजजन्मनः ॥ € ७ ॥ इति आओमाक्धेयपरागे यक्तानश्राखनं नाम पश्चाश्रोऽध्यायः ॥ ५० ॥ RER VATYTASUTT: ॥ पि en माक्ण्छय उवाच | दुःसहस्याभवद्धार््था नि्माषटिनौम नामतः | जाता HAH भार्य्यायाखूतौ चाण्डालद शनात्‌ ॥ १ ॥ तयोरपत्यान्यभवन्‌ THAT षोड़श । अष्टो कुमाराः RNs तथाष्टावतिभीषणाः ॥ २ ॥ दन्ताक्रटटि स्तथोक्तिञ्च परिवस्तथापरः | BHT शकनिश्चव गण्डप्रान्तरतिस्तथा ॥ ३ ॥ गभहा सस्या चान्यः कुमारास्तनयास्तयोः । कन्याञ्चान्धास्तथेवाष्टौ तासां नामानि मे शणु ॥ 8 ॥ नियोक््किा वे प्रथमा तथैवान्या विरोधिनी | खयंारकरौ चव श्नामणो छतुहारिका ॥ ५॥ सतिवीजहरे चान्ये तयोः कन्येऽतिदारूशे । विदेषण्यष्टमौ नाम कन्धा लोकमभयावदा ॥ & A TATA कम्म Ta दोषप्रशमनण्ड यत्‌ अष्टानान्ड कुमाराणां खयतां fea ॥ ७ ॥ SaaS: प्रसतानां बालानां दश्नस्ितः करोति संहषमती चिकोषुदुःसषटागमं ॥ ट ॥ तस्योपश्मनं काथ सप्तस्य सितस्षेपेः | ्यनस्योपरि क्िप्तर्मानषेदशनोपरि ॥ ९ ॥ रकपश्ाश्नोध्ध्यायः ॥ ९३ सवञ्च॑सोषधीखानात्तथा सच्छास््रकी त्नात्‌ | उदरकण्टक खड़गास्थिश्ोमवस्रविधारणात्‌ ॥ १० तिष्त्यन्यक्रमारस्त तथाल्त्वित्यस कट्‌ ब्रुवन्‌ | शुभाशुभे णां यक्तं तथोक्तिस्तश्च नान्यथा ॥ १९१ ॥ AQIS ATS वक्रव्यं पण्डितेः सदा | दुष्टे श्रुते TAA कोत्तनीयौ जनाह्‌ नः ॥ १२ ॥ चराचरगरब्रह्या या यस्य कुलद वता | MUTA परान्‌ TAA सदेव परिवन्तयन्‌ ॥ १३॥ रतिमाप्रोति वाक्यश्च विवन्तो रन्यदव यत्‌ । परिवर्तकसंन्नोऽयं तस्यापि सितसषेपेः ॥ १४ ॥ THAI tat कुर्व्वीत तत्ववित्‌ | अन्यश्चानिखवन्नणामङ्गष स्फरणोदितं ॥ १५ ॥ YAYA समाचष्ट कुशेस्तस्याङ्कताडनं | काकादिपक्िसंस्थोऽन्यः खादेन खगतोऽपिवा ॥ १६ ॥ PATA कुलेः कुमारोऽन्यो ब्रवीति वे। तचापि दृष्टे AAT: प्रारम्भत्यागरव च ॥ १७ ॥ qa gaat काग्थमिति प्राह प्रजापतिः । गण्डान्तेष स्थितशचान्यो ARUN डं दिजोत्तम ॥ १८ ॥ AACA कुमारोऽत्ति श्स्तताश्वानसूयतां | विप्रोक्खया द वतास्तत्या मलोत्‌खातन च दिज ॥ १९ ॥ गोमृचसषपस्लानेस्तट च ग्र डपूजनः । UAT WUT: शखद शनेः ॥ २०॥ Rey माकेद्डेय. सुरां । अवन्नया जन्मनख प्रशमं याति गणर्डवान्‌ | TOUT तथाऽन्यस्त॒ SATAY ATAU: ॥ २९१ ॥ तस्य TAT सदा Aral नित्यं शोचनिषेवणात्‌ । प्रसिद्मन्ललिखनाच्छस्तमाल्यादिधारणखात्‌ ॥ २२॥ विशरुडधगेहावसथादनायासाञ्च वे दिज । तथेव सस्या चान्यः सस्यदिमुपडन्ति यः ॥ २३। तस्यापि tat Hata जीरखखोँपानदिधारखात्‌ | तथापसव्यगमनाश्चाण्डालस्य प्रवेशनात्‌ ॥ २४ ॥ वहिवेलिप्रदानाञ्च सोमाम्बपरि कीत्तनात्‌ | परदारपरद्रव्यहरणदिषु मानवान्‌ ॥ VY ॥ नियोजयति चेवान्धान्‌ कन्या सा च नियोजिका । तस्याः पविरपठनात्‌ कोधलोभादिवच्जेनात्‌ ॥ २६ ॥ नियोजयति मामेष विरोधाञ्च विवज्जंनं । आकष्टोऽन्येन मन्येत ताडितो वा नियोजिका ॥ २७ ॥ नियोजयत्येनमिति न गच्छेत्तदशं बधः | परदारादिसंसगं चित्तमात्मानमेव च ॥ र ॥ नियोजयत्यच सा मामिति arent विचिन्तयेत्‌ । विरोधं कुरुते चान्या दम्पत्योः प्रीयमाणयोः ॥ २९ ॥ बन्धूनां सुहृदां fest: ge: सावशिकंख्च या । विरोधिनी सा axat कुर्व्वीत बलिकम्मणा ५ २० ॥ तथातिवादसहनाश्छास््राचारनिषेवखात्‌ । धान्धं खलाब्रहाद्गोभ्यः पयः सपिस्तथापरा + see रकपश्चाग्ो ऽध्यायः | २९५ सणदधशधद्धिमहव्या द पन्ति च कन्यका | सा स्वयंहारिकलत्यक्ता सदान्तधौनतत्यरा ॥ ३२ ॥ महानसादङ्गसिदमन्रागारस्थितं तथा | परिषिश्यमाणष्च सदा ATE भङक्र च WAT ॥ २२॥ उच्छेषं मनुष्याणां CAG दुहरा | कर्म्मान्तागारशलाभ्थः सिद्धिं हरति fest ॥ २४॥ गोस्ीस्तनेम्यश्च पयः BITE सदेव AT | दघ्नो घृतं freee सुरागारात्तथा सुरां BY I रागं कुसम्भकादीनां AAA सुचमेव च । सा खयंहारिका नाम इरत्यविरतं दिज ॥ ३६ ॥ कुव्थौच्छिखणिडिनो इन्दं Tae क्रचिमां स्रियं | TAHA खे लस्या वर्धा च सोष्मता तथा ॥ ३७ ॥ होमाभ्रिदे वताधूपभस्पना च परिष्किया । कार्यां च्ीरादिभाण्डानामेव AAA स्मतं ॥ २८ ॥ उद्वेगं जनयत्यन्या एकस्थाननिवासिनः | परुषस्य तु या प्रोक्ता भामो सा तु कन्यका ॥ २९ ॥ तस्याथ रक्षां Fata विश्ित्तैः सितसषपेः। भासनं शयने Vat यास्ते स तु मानवः ॥ ४०॥ चिन्तयेच्च नरः पापा मामेषा दुष्टचेतना | भनरामयत्यसकरञ्जप्यं भवः सक्त समाधिना ॥ ४१ । Ut Tar ECA UTA सातु कन्यका। अथ प्रत्त A AAT दौःसष्ा BASTAT ॥ ४२॥ २९९. माकद्धेव YC | कुर्व्वीत तीधदेवौकश्चेत्यपव्वतसानुषु | नदीसक्गमखालषु QUT तत्मशान्तये ॥ ४३ । मन्त्रवित्‌ छततत्वन्नः पव्वमुषसि च दिज | चिकित्सान्नश्च वे वेद्यः संप्रयक्तेवेरौ षैः ॥ 8४ ॥ सतिश्चापहरत्यन्या स्रीणां सा सतिहारिका | विविक्रदशसवित्वात्तस्याख्चोपशमो भवेत्‌ ॥ ४५ ॥ वीजापददारिणो चान्या स्वोपसोरतिभोषणा । मेध्थान्नभोजनः ख्ञानेस्तस्याश्चोपशमो भवेत्‌ ॥ ४९ ॥ ्र्टमौ दषणी नाम कन्या लोकभयावदा | या करोति नवदिष्टं at नारीमथापिवा ॥ ४७ t मधुक्तीरघताक्रांस्त शन्त्यथें होमयेत्तिलान | कुर्वति भिचबिन्दाश्च तये्टिन्तत्मशान्तये ॥ ac ॥ रतेषान्त्‌ कुमाराणां कन्यानां दिजसन्तम। अष्टजिंशदपत्यानि तेषां नामानि मे शणु ॥ ४६ ॥ SAAS कन्या विजल्या कला तथा | ्रवन्ना्तदुषटोक्रिविजल्या TAU ॥ yo तामेव चिन्तयेत्‌ प्रान्नः प्रयतश्च खी भवेत्‌, कलहा कल गहे करोत्यविरतं णां ॥ ५१ ॥ कुटुम्बनाश्डतुः सा तत्मशान्तिं निशमय। दूव्वाङकरान्मधुषुतघ्षीराक्तान्‌ बलिकम्मखि ॥ ५२ विश्ठिपेच्नहयाञ्चैवानलं fare कीर्तयेत्‌ | भूतानां Brahe: साङ्गं बालकानान्त्‌ शन्ते ॥ ५३ ॥ VATS TT ॥ OY विद्यानां तपसाञओैव संयमस्य यमस्य च | wert बाशिञ्यलाभे च शान्तिं Ferd मे सदा ॥ ५४ ॥ पूजिताश्च यथान्यायं तुष्टं गच्छन्तु सव्वेशः | कुष्माण्डा यातुधानाश्च ये चान्धे गणसंन्निताः ॥ ५५॥ मदादेवप्रसादन महेश्वरमतेन च | सव्ये एत शां नित्यं तु्टिमाशरु व्रजन्तु ते ॥ ५६ ॥ ष्टाः wae निरस्यन्तु दुष्कृतं दुरनुष्ठितं । मदहापातकजं सव्वं यच्चान्यदिघ्नकारणं ॥ ४७ ॥ तेषामेव प्रसादेन विघ्ना नशन्त सव्वेशः | Saree च सव्वषु हदिकममंस्‌ चेव हि ॥ ५८ ५ पश्यानुष्टानयोगेषु गरुदेवाञ्चेनेषु च । जपयन्नविधानेषु AGT च चतुह्‌ श ॥ ५९ ॥ अरीरारोग्यभोग्येष सुखदानधनेष च । ठद्ववालातुरेष्वेव शान्तिं Farad मे सदा ॥ ६० ॥ सोमाम्बपौ तथा्मोधिः सविता बानिलानलौ । तथोक्तः कालजिद्लोऽभूत्‌ पुचस्तालनिकेतनः ५ ६१॥ स येषां जननीसंस्थस्तानसाधून्‌ विबाधते । परिवत्तसतो दो तु विरूपविक्रतौ हिज ॥ ६२ ॥ तौ ठु टत्ताग्रपरिखाप्राकाराम्मोधिसंश्रयौ | गुषिगाः परिवन्तन्तौ कुरुतः पादपादिषु ॥ 8३ । RR परिवन्तन्त्या गन्भैस्यान्योदरात्ततः। म इं चेव नैवा न प्राकारं मषोदभिं ॥ &४ । 24 २९४ माकद्छेय पुरायं । परिखां वा समाक्रामेदबला गब्भधारिशी । अङ्गधक्‌ तनयं लेभ पिशुनं नाम नामनः ॥ ६५ । सोऽस्थिमज्जागतः पुसां बलमच्यजितात्मनां | श्येनकाककपो तांच एभरोलूकेख वे सुतान्‌ ॥ ६६ A अवाप शकुनिः पश्च जण्ह स्तान्‌ सुरासुराः | श्येनं जग्राह SYA काकं कालो हीतवान्‌ ॥ &७ ॥ | wea निक्छतिश्चैव अग्राहातिभयावहं । भ्रं व्याधिस्तदीशोऽच्च कपोतं च खयं यमः ॥ &८। रुतेषामेव चैवोक्ता भूताः पापोपपादने। Tara यस्य निलीयेयुः शिरस्यथ ॥ ge ॥ तेनात्मरच्णायालं शान्तिं कु्थाद्विजोल्षम | गेहे प्रसूतिरतेषां तदन्नीडनिवेशनं ॥ ७० ॥ नरस्तं THARY कपो ताकरान्तमस्तकं | श्येनः कपोतो VAG काकोलुको TH दिज ॥ ७१ ॥ प्रविष्टः कथयेदन्तं वसतां तज वद्रमनि | LER परित्यजङ्गेषं शन्तिं Fahy परि्डितः ॥ ७२॥ खप्रेऽपि fe कपोतस्य दशनं न प्रशस्यते । षडपत्यानि कथ्यन्ते गण्डप्रान्तरतेस्तथा ॥ ७३ ॥ सीणां रजस्यवस्थानं तेषां कालांख मे aT चत्वाग्थहानि पूरव्वानि तथेवान्यत्‌ योद श ॥ ७४ ॥ THEM तथेवान्यदपत्यं तस्य वे दिने | अन्यि नाभिगमने Aes तथापरे ॥ Oy | VHTSU SUITS! ॥ ९९ परव्वस्वथान्यत्‌ तस्मात्त वज्यौन्येतानि पण्डिते Jaren: स॒तो निघ्नो मोहनो चापि कन्यका ॥ ७€ ॥ प्रविश्च गम्भमस्येको भुक्ता मोडहयतेऽपरा | जायन्ते ASAT: सपमण्ड्ककच्छपाः ॥ ७७ ॥ सरीद्धपाणि चान्यानि पुरौषमथवा पुनः। WMATA गुचिंणीमां समश्रुवानामसंयतां ॥ ७८ । sansa राचावथवा बिचतुष्यथे | श्मश्रानकटभमिष्टामत्तरीयविवज्नितां ॥ ७९ ॥ ङद्यमानां निशीयेऽथ आविशेत्तामसो fer | सस्यहन्तस्तथेवेकः चद्रको नाम नामतः ॥ So ॥ Garg स सदा What लब्ध्वा रन्ध्रं TIS तत्‌ | अमङ्गल्य नारम्भे TART वपते च यः ॥ ८१ सेचष्वनप्रवेशं वे करोत्यन्तो पसङ्किषु | तस्मात कल्यः सप्रशस्ते fete निशाकर ॥ ८२ ॥ कुग्थादार श्भमुतप्िच्च CES: सहायवान्‌ | नियोजिकेति या कन्या दुःसहस्य मयोदिता ॥ ८३ | जातं प्रचोदिकासंज्चं तस्याः कन्धाचतुष्टय | TAPAS नवा ATR ताः सदा ॥ ८४ ॥ समाविशन्ति नाशाय चोदयन्तीह THT | अधमं MSU कामश्वाकामरूपिशं ॥ ८५ ॥ श्रनथन्ाथंरूपेण मोषष्डामोक्षरूपिणं | दुर्षिंनीता विना शौचं दशेयन्ति एथडन्नरान्‌ WOE | 300 माकेष्छेम युरावं । wid ताभिरष्टाभिः पर्षार्थात्‌ एथङमराः | तासां प्रवेश्ख हे Waray उदुम्बरे ॥ ८७ ॥ धाताविधाजोख्च बलियच काले न टोयते। wai पिवतां वापि सङ्गिभिजखविप्रुषेः ॥ टट # नवनारौष संक्रान्तिस्तासामाखमिजायत | विरोधिन्याखखलयः TATRA SERA ॥ < ॥ AM UAHA TAGS शणुष्व मे | प्रदीपतेलसंसगदूषिते aga तथा ॥ ९०॥ HUTT ISS यच पादुक वासने feta: सपदाचादिकं यच पदारृष्य तथासने ॥ ९ १ ॥ यजोपलिप्तष्चानच्यय विदारः क्रियते शे | दर्वी मखेन यजागिराहृतोऽन्यच नोयते ॥ ९२ विरोधिनी सतास्त fasara प्रचोदिताः रको जिद्धागतः पुंसां सरोशाब्डालोकसत्यवान्‌ ॥ ९३ ¢ चोदको नाम स प्रोक्तः पेशुन्यं कुर्ते WE | अवधानरुत्च न्यः श्रवखस्थोऽतिद्‌ तिः ॥ € ४॥ करोति ग्रहणन्तेषां वचसां ग्राहकस्तु सः। MATT मनो गुणां तमसाद्धा् SMA: WEY | क्रोधं जनयते यस्तु तमःप्रद्ादकस्तु सः सख्यं ्ार्य्यास्त्‌ Waa जनितन्तनयभयं ॥ < ई ॥ सव्वंहाच्द्ङारौी ख NMI तथेव च । NAN RATA ATE नन्दाचारदहत च ॥८७॥ रकपश्चाशोऽध्यायः॥ २०१ अप्रक्षालितपादष प्रविशत्स महानसं | खल्‌ TWIST च वे द्रोहो येष गृेषुवे ॥ € ८ ॥ तेष सव्व यथान्यायं वि्रन्ति रमन्ति च । MALTA कः BATE इति स्मतः ॥ ९९ ॥ तेनाविष्टो रतिं wat नेव प्राप्रोति वे ut | TAT यो गायत AT गायते हसते च यः ॥ १०० ॥ सन्ध्यामथ निनश्चेव नरमाविशति हिज | कन्याचय प्रसृता साया कन्या छऋतु्टारिणी ॥ १०१ ॥ रका कुच रा कन्धा अन्या व्यश्ञनहारिका | SUM ठु समाख्याता कन्यका जातहारिणी ॥ १०२। यस्या न क्रियते wa: सम्यक्‌ वेवाहिको विधिः | कालातीतोऽथवा तस्या हरत्येका कुचद्वयं ॥ १०३॥ सम्यक्‌ WRATH च AAAI च मातरं | विवाहितायाः कन्याया हरति व्यश्ञनं तथा ॥ १०४ ॥ अग्यम्बुशन्ये च तथा विधूपे सुतिकाणे | अदीपशस्वमुषले भूतिसषपवजिंते ॥ १०५ ॥ अन्‌ प्रविश्य सा जातमपहृत्यात्मसम्भवं | छषणप्रसविनी बालं तजैवोत्सुजते feat ॥ १०६ ॥ सा जातदहारिंणौ नाम स॒घोरा पिशिताशना । तस्मात्‌ सरक्षण काय्य यनतः सूतिकां ॥ १०७ ॥ स्मतिष्डाप्रयतानाच्ड शून्यागारनिषेवणात्‌। अपहन्ति सुतस्तस्याः प्रचण्डो नाम नामतः ॥ १०८ ॥ ३०२ HIRST पराबं। पौ चेभ्यस्तस्य सम्भृता लकाः शतसस्छशः | चण्डालयो नयख्चाष्टौ दर्डपाशातिभीषणाः ॥ १०९ ॥ शुधाविष्टास्ततो STATA चर्डालयोनयः। श्रभ्यधावन्त चान्योन्यमश्सुकामाः परस्परं ॥ ११० ॥ प्रचण्डो वारयित्वा ठ तास्ताश्चण्डालयोनयः। समये स्थापयामास याहशे ATE WUT ॥ १११ । अद्य mata लोकानामावासं यो हि दास्यति | दण्डं तस्याहमतुलं पातयिष्ये न संशयः ॥ ११२॥ AWTS AT Saas Stat या प्रसविष्यति | तस्याश्च सन्ततिः gat साच सद्यो न fers ॥ ११३। प्रसूते कन्यकं इ तु स्रीपुसोर्कीजहारिणी । वातरूपामरूपाञ्ड तस्याः प्रहरणन्त ते ॥ ११४ ॥ वातरूपा निषेकान्ते सा यस्मे चिपते सुतं | स पमान्‌ वातशगुक्रत्वं प्रयाति वनितापि वा ॥ ११५ ॥ तथेव गच्छतः सद्यो निर्वीजत्वमरूपया | शल्लाताशौ नरो योऽसौ तथा चापि वियोगिनः॥ ११६॥ विद्षिणी तु या कन्या खकुटीकरिलानना । तस्या हौ तनयौ पुसामपकारप्रकाशकौ ॥ ११७ ५ निर्वीजत्वं नरो याति नारी वा शौचवर्व््जिता | पेशुन्याभिरतं लोलमसव्जलनिषेवणं । ११८ ॥ Tere fragt नरमाकम्य तिष्ठतः । माजा TMT तथा FAAS: HA: परैः ॥ ११९ # दिपच्चाणोऽध्यावः | 303 विदिष्टो नाशमायाति पुरुषो धब्मेतोऽधेतः | war arate प्रकाशयति पापरत्‌ ॥ १२०॥ दितीयस्तु गु खान्‌ मेजीं लोकस्थामपकषति | इत्येते दौःसषाः सव्व ART: सन्ततावध ॥ पापाचाराः समाख्याता AAT ASS जगत्‌ ॥१२१ ॥ ति ओओमाकक्छेमयराये दौःसडहोत्यन्तिसमापनं नाम ॥ ५९ ॥ दिपच्चाण्येऽध्यायः ॥ => | © [ल AHA उवाच | इत्येष तामसः ATT ब्रह्मशोऽव्यक्षजन्मनः | exe प्रवच्छामि तस्मे निगदतः शृणु ॥ १। AAAS तथेवाष्टौ Ve: TATA ते तथा | कल्पादावात्मनस्तु्यं सुतं AMAA: प्रभोः ॥ २॥ प्रादुरासीदथाङ्खऽस्य Fare नीललोहितः । खरोद सुस्वरं सोऽथ द्रवं aaa ॥ ३॥ fa रोदिषीति तं ब्रह्मा रुदन्तं प्रत्यवाच इ । नाम Sulfa तं सोऽथ प्रत्यवाच जगत्पतिं ॥ 8 ॥ aed देव नान्नासि मा रोदीधग्धमावह | रवम॒क्ष स्ततः सोऽथ AHA रुरोद इ ॥ ५॥ २०४ माकष्छेय पुरान | ततोऽन्यानि ददौ AS सप्त नामानि वे प्रभः | स्थानानि चषामष्टानां vat: wate वें दिज ॥ € ॥ भवं सव्व तथेशानं तथा पशुपतिं प्रभः | भीममग्रं महादवसवाच स पितामहः ॥ ७॥ चक्रो नामान्यथेतानि स्यानान्येषाश्डकार इ | सू््थो जलं महौ वि्व्वायुराकाश्मेव च ॥ ८ ॥ दोक्ितो ब्राह्मणः सोम इत्येतास्तनवः कमात्‌ सुवञ्चना तथेवोमा विकेशी चापरा स्वधा ॥ € ॥ खाहा दिशस्तथा दीक्षा रोहिणी च यथाक्रमं | सुग्यौदीनां दिजखखष्ठ सद्रायेनामभिः Tw ॥ १०॥ शनेश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः | स्कन्दः सर्गोऽथ सन्तानो बुधश्चानक्रमात्‌ स॒तः ॥ ११ ॥ रखवम्प्रकारो शद्रोऽसो सर्तीं भाग्थामविन्दत | दक्षकोपाच्च तत्याज सा सती खं कलेवरं ॥ १२ हिमवद्‌हिता साभूग्मनायां दिजसन्तम | तस्या बाता तु AAA: सखास्मोधरनत्तमः ॥ १३ ॥ उपयेमे पन श्ेनामनन्यां भगवान भवः | देवौ धाताविधातारौ wit: स्यातिरसयत ॥ १४ ॥ शरियच् देवद वस्य पन्नी नारायणस्य या | भायतिनियतिश्ेव मेरोः कन्ये महात्मनः ५ १५ ॥ धाताविधाबोस्त भाग तयोज्जीतौ सतावभौ | mee way पिता मम महायशाः ॥ १६॥ दिपन्चाशोंऽध्यायः॥ 304 AaaMAs तस्मात्‌ THT वद्‌ शिरा मम। yar समभवत्‌ प्राणस्यापि निबोध म ॥ १७॥ प्राणस्य द्यतिमान्‌ TF GAAS चात्मजः | HATS तयोः TAT पोच्वाश्च बहवोऽभवन्‌ ॥ १८ ॥ पनी मरीचेः सम्मतिः पोसांमासमसयत | विरजाः पव्वतञ्चव तस्य THT महात्मनः ॥ १९ ॥ तयोः water रिष्ये वशसंकोत्तन द्विज । स्मतिखाङ्गिरसः vel प्रसता कन्यकास्तथा ॥ २० शिनोबालौ कुहुश्चव राका भानमती तथा | श्रनसूया तथवाचेजन्ने THAR घान्‌ ॥ २१ ॥ सोमं दुव्वी सस्चेव TMI योगिनं । प्रीत्यां पुलस्ड्यभाग्यौयां द नोलिस्तत्सतोऽभवत्‌ ॥ २२॥ पृव्यजग्मनि MISTY: स्मतः खायम्भवेऽन्तर | कह्‌मश्चाव्वेवांरख सहिष्णुश्च CATT ॥ २३ ॥ चमा ठु सुषुवे भार्यां पलस्य प्रजापतेः | कतोस्तु सन्रतिभा्यां बालिखिल्यानसुयत ॥ २४॥ षष्टि वीनि सस्ानि छषीणामृङ्खरतसां | उर्ज्जायान्तु वशिष्ठस्य सप्ताजायन्त वे सुताः ॥ २५॥ रजो गाचो FANCY सबलानधस्तथा । TAT: शक्तद्त्यते सव्व सप्तर्षयः WAT: ॥ २६ ॥ योऽसावखिरभीोमानो ब्रह्मणस्तनयोऽग्रजः | तस्मात्‌ ATH सुतान्‌ लेमे चीनदारोजसो दिज ॥ २७॥ २ = 30 माकद्धेय UCTS | पावकं पवमानश्च शुचिश्लापि जलाशिन। तेषान्तु सन्ततावन्धे चत्वारिं शश्च पश्च च ॥ रट ॥ कथ्यन्ते TEMA पिता TET यत्‌ । रुवमेकोनपग्बाशदु याः परिकीर्तिताः ॥ ₹९ ॥ पितरो ब्रह्मणा ष्टा ये व्याख्याता मया तव | अस्िखान्ता वहिषदोऽनग्मयः सागखमयश्चये॥ ३० 8 तेभ्यः सधा सुते HH मेनां वे धारिणीं तथा | ते उम ब्रह्मवादिन्धौ योगिन्यो चाप्युमे चिज ॥ २९ ॥ इति श्री माकंद्डेयपरागे रद्रसगाभिधानो ATA PLR t जिपञ्चाशोऽध्यायः 4 —>p}<<— कोटङजिरवाच | स्वायम्भुवं त्वयास्यातमेतन्मन्वन्तरष्च यत्‌ | ASE भगवन्‌ सम्यक ओतुमिच्छामि कथ्यतां ॥ १॥ AMAA देवा देवषंयस्तथा | ये च facta भगवन्‌ दे न्द्र धैव यस्तथा ॥ २॥ माकष्धेय उवाच | मन्वन्तराणां संख्याता साधिका द्येकसप्ततिः | MATE प्रमाणन LY मन्वन्तरश्च म ॥ ३ ॥ जिपर्रशो ऽध्यायः ॥ २०५७ विंशत्कोद्छस्त संख्याताः सद्ख्ाणि च विंशतिः | सप्तषष्टिस्तथान्यानि नियुतानि च सस्यया ॥ ४ ॥ मन्वन्तरप्रमाखश्च इत्येतत्‌ साधिक विना | अष्टो -शतसहखाणि दिव्यया संख्यया स्मृतं ॥ ५ ॥ दिपष्डाशत्तधान्धानि सहलाण्यधिकानि च | GAMA मनः Wet मनः खारोचिषस्तथा ॥ € i ञ्रीत्तमस्तामसश्चैव रेवत ञ्चाच्चषस्तथा | षडेते मनवोऽतीतास्तथा THATS TAT ॥ ७ ॥ arate: पश्च रोव्याञ्च भोत्याञ्चागमिनस्वमी । wal विस्तरं भयो मन्वन्तरपरिग्रहे ॥ ८ ॥ वच्छे देवान्रषीं ओव aaa: पितरश ये । उत्पत्तिं संय ब्रह्मन्‌ श्रूयतामस्य सन्ततिः ॥ € ॥ ay तेषामभत्‌ केषं तत्पराणां महात्मनां | मनोः खायस्मवस्यासन्‌ द पु्ास्तु तत्समाः ॥ ९० ॥ येरियं एथिवी सर्व्वा सप्तद्वीपा सपव्वेता | ससमद्रा करवती प्रतिवषं निवेशिता ॥ ११ ॥ स्वायम्भवेऽन्तरे USAT ेतायगे तथा । प्रियव्रतस्य TH ET: TI: स्वायञायस्य च ॥ १२ ॥ प्रियव्रतात्‌ प्रजावत्यां वीरात्‌ कन्या व्यजायत | कन्यासा तु महाभागा कमस्य प्रजापतेः ॥ १३ ॥ कन्ये दे दश VGA Asal च ते उभ | TALS भ्रातरः शराः प्रजापतिसमा दश ॥ १४ | Sot ATHY पराकं | अग्नोप्रो मेधातिथिञ्च वपुष्यांश्च तथापरः | ज्वोतिष्मान्दुतिमान्‌ भव्यः सवनः सत्त खव त ॥ १५ ॥ प्रियत्रतोऽभ्यषिश्वत्तान्‌ सप्त ava पाथिवान | दीपेषु तेन धम्मण द्वीपांश्चव निबोध मे।॥ १६॥। जम्बुद्वीपे तथा खीरे राजानं क्तवान्‌ पिता | क्मच्तदीपेण्वरञख्चापि तेन मेधातिथिः छतः ॥ १७ ॥ TAHA वप॒प्मन्तं ज्योति्मन्तं कुश ये | कौष्डदीपे युतिमन्तं भ्यं शका दयेश्वरं ॥ १८ ॥ पुष्कराधिपतिश्बापि सवनं क्तवान्‌ सतं | महावीतो धातकिश्च पष्कराधिपतेः सतौ ॥ १९ ॥ हिधा कत्वा तयोवंषं पष्करः सद्र्यवेश्यत्‌ | भव्यस्य TA: सप्तासन्नामतस्तान्निनोध मे ॥ २०॥ जलदख कुमारश्च सकृमारो मनीवकंः | कुशोत्तरोऽथ मेधावी CHAR ABSA: ॥ २१। तन्नामकानि वर्षाणि शाकद्वीपे चकार सः तथा द्युतिमतः सप्त पश्चास्तां श्च निबोध मे ॥ २२॥ कुलो मनु गखओोष्णः प्राकर श्चाथेकार कः | मुनिख दुन्द्भिश्च॑व सप्तमः परि कीन्तितः ॥ २२ ॥ तेषां सखनामधेयानि कौष्डद्धोपे तथाभवन्‌ | ज्योतिष्मतः HUET पञ्चनामाङ्कितानि वे ॥ २४ ॥ तथापि सप्त वषांणि तेषां नामानि मे शणु । Sige वेणवन्डंव सुरथं लम्बनं तथा ॥ २५ ॥ जिपशाशोऽध्यायः ॥ २०९ धृतिमत्‌ प्राकरण्बेव कापिलं चापि सप्तमं । वपुष्मतः सुताः सत्त शाल्मले शस्य चाभवन्‌ ॥ २६ ॥ श्वेतश्च हरितश्चेव जीमृतो रोहितस्तथा । बेद्युलो मानसश्चव केतुमान्‌ सप्तमस्तथा ॥ २७॥ तथेव शाल्मलेस्तेषां समनामानि सप्त वै | aq मेधातिथेः War: सष्द्वीपेश्वरस्य वे ॥ र्ट ॥ येषां नामाङ्कितेवषः ज्जचद्यीपस्त सप्तधा । yey शाकभवं वष शिशिरन्त सखोदयं ॥ Ve I आनन्दश्च aya BART प्रवन्तथा | ञ्जक्षद्ीपादिभतष शाकद्वोपान्तिमेष वे ॥ So tt नेयः पथ्चस Uae वसाश्रमविभागजः। नित्यः खाभाविकश्चेव अदहंसा विधिवज्जितः ॥ ३१ ॥ पश्चस्वेतेषु वष सव्वसाधारणः सतः | santa पिता पव्वं जम्बद्वीपं ददौ दिज i ३२॥ तस्य पञ्चा Taare प्रजापतिसमा नव । ज्येष्ठो नाभिरिति ख्यातस्तस्य किंपर्षोऽन जः ॥ ३३॥ विवेष स्ततीयस्त चतुर्थोऽभदिलाटतः | वश्यश्च USA: Tat हिर गदयःषष्ठ उच्यते ॥ ३४ ॥ FCA सप्तमस्तेषां भद्राश्चश्चाष्टमः स्मतः | नवमः TATA Aaa वषसंस्थितिः॥ ३५ ॥ यानि किपरुषाख्थानि वञ्जयित्वा हिमा्खयं | तेषां स्वभावतः सिद्धिः सखप्राया ह्ययल्ञतः ॥ ३६ ॥ ११० माकद्धेव पराव | विपग्येयो न तेष्वस्ति जराखत्यभयं न ख। धर्माधर्मौ न तेष्वास्तां नोत्तमाधममध्यमाः ॥ ३७ ॥ न वै चतुयुंगावस्धा नात्तवा WA न च । अग्रीधरसुनो नामसु छषभोऽभूत्स॒तो fra a २८ । ऋषभाद्भरतो WH वीरः प्शताद्वरः | सोऽभिषिच्यषंभः पुं माप्राव्राञ्यमास्थितः ॥ २९ ॥ तपस्तेपे महाभागः THETA: | हिमां cfd वषे भरताय पिता zeta ४० ॥ WAU भारतं वषं तस्य नाम्ना महात्मनः | भरतस्याप्यभत्यज्रः समतिनीम धाश्पिंकः ॥ Ve ॥ तस्मिन्राज्ये समावेश्य भरतोऽपि वनं ययौ | रतेषां ण््पोशवैस्त सप्तदीपा वसन्धरा ॥ ४२॥ परियत्रतस्य TH Wal सखायग्भवेऽन्तरे। रष स्वायभ्भवः सगः कथितस्ते दिजो्तम ॥ ४३ ॥ पुव्वमन्वन्तर सम्थक्‌ किमन्यत्‌ कथयामि ते ॥ ४४ ॥ इति ओरीमा्ख्डेय पुराणे मग्धन्तर कथनं माम ॥ ५२ ॥ oy चतुःपच्चाद्नोऽध्यायः॥ ` कि क्रोद्ुकिदवाच ॥ कति दीपाः समुद्रा वा पष्वेला वा कति दविज । कियन्ति चेव वर्षा तेषां न्यञ्च का मने ॥ १ ॥ चतुःपञ्चाश्ोऽध्यायः ॥ २११ महाभूतप्रमाणष् लोकालोकन्तथेव च । uaa परिमाखश्च गतिश्बन्द्राकयोरपि ॥ २॥ war प्रब्रूहि मे सव्व विस्तरे महामुने ॥ ₹॥ माकयय उवाच I शताद्गकोटिविस्तारा एथिवी aera faa । तस्या fe स्थानमखिलं कथयामि शृणुष्व तत्‌ ॥ ४॥ येतं दीपा मया प्रोक्ता जम्बुद्ीपादयो हिज | पष्करान्ता महाभाग Taga विस्तरं पनः ॥ ५ ॥ Sara दिगो दीपो जम्बः लष्ोऽय शाल्मलः कुशः क्रौष्स्तथा शाकः पष्करदीप Ta च ॥ ई ॥ लवणेच्तसुरासपिदधिदु ग्धजलायिभि । दिग शेदिगणेवृद्धा waa: परिवष्टिताः ॥ ७ जम्बुद्वीपस्य संस्थानं Nae निबोध मे । लक्षमेकं योजनानां दत्तो विस्तारदेघतः ॥ ८ | हिमवान्‌ हेमकूटख ऋषभो Wats च। नीलः TATA UHL सत्तास्सिन्‌ वषंपव्वताः ॥ < ॥ डौ लक्षयोजनायामौ मध्ये तच महाचल | तयोदंचिशतो यौ तु यौ तथोश्नरतो गिरी ॥ १०॥ दशमिद भ्भिन्यनेः सष्टलस्तेः परस्पर । ` दि साखोद्धयाः aa तावदिस्तारिणश्च ते ॥ ११॥ समद्रान्तःप्रविष्टाश्च षडस्मिन वषपव्वताः | दक्षिणोत्तरतो frat मध्ये तुङ्गायता fafa: ॥ १२॥ २१२ area पुरां | वेदय दश्िरे चीणि चीणि वर्षाणि चोन्तरे। VASA तयोग्मध्ये चन्द्राङ्ौकारवत्‌ स्थितं ॥ १३ ॥ ततः Taw भद्राश्वं केतुमालश्च पश्चिमे । TASCA मध्ये तु मेङः कनकपव्वतः ॥ १४ ॥ चतुरसी तिसाडस्स्तस्योच्छायो महागिरेः | प्रविष्टः षोड शाधस्तादिस्तीखः शोड्शेव तु ॥ १५ ॥ शरावसंस्थितत्वाच्च इाचिंशन्मचि विस्तः | शुक्लः पीतोऽस्तिलो रक्तः प्राच्यादिषु यथाकमं ॥ १६ ॥ विप्रो वेश्यस्तथा ae: छषजियख aaa: | तस्योपरि तथेवाष्टौ पूर्वादिषु यथाक्रमं ॥ १७ । इन्द्रादिलोकपालानां तन्मध्ये ब्रह्मणः सभा | योजनानां सदस्तराणि चतुह्‌श समच्छिता ॥ १८ ॥ अयतोच्छायस्तस्याधस्तथा विष्कम्भपव्वतः प्राच्यादिष कमेगव मन्दरो गन्धमादनः॥ १€ ॥ विपलश्च सुपाश्वश्च केतुपादपशेभिताः। कदम्बो मन्द्रं HARM गन्धमादने ॥ २० ॥ विपल च तथाश्वद्यः सुपाश्वे च वटो महान्‌ । रकाद शशतायामा योजनानामिमे नगाः ॥ ₹१॥ जठरो देवकूटश्च पृव्वस्यां दिशि पव्व॑तौ । ्रानीलनिषधो प्राप्तौ परस्यरनिरन्तरो ॥ २२॥ निषधः पारिपाचश्च मेरोः पाश्वं तु पशमे | यथा Vat तथाचेतावानीलनिषधायतौ ॥ २३ ॥ चतुःचच्चाशोऽध्यायः | २३१३. कैलासो हिमवां खेव दक्षिणेन महाचलो | | पव्यपञश्चायतावेतावसावान्तब्यैवस्थितौ ॥ २४ ॥ शा ङ्वान जारुधिश्चैव तथेवोत्तरपव्वेतौ | यथेव दधिणे तददन्तर्वान्तव्येवस्थितौ ॥ २५ tt मग्यीदपव्वेता Wa कथ्यन्तेऽष्टौ दिजोत्तम । हिमवदेमकूटादिपव्वैतानां परस्परं ॥ २६ ॥ नव योजनसास्वं प्रागदम्दच्तिणोत्तर | मेरोरिलाटते ACTA वं चतुहि शं ॥ Vv ॥ फलानि यानि वं जम्बा गन्धमादनपव्वेत | गजदेप्रमाणानि पतन्ति गिरिमडनि ॥ २८ ॥ तेषां arg प्रभवति ख्याता जम्बनदोतिव। यच जाम्बनदं नाम कनकं सम्प्रजायते ॥ Ve ॥ सा परिक्रम्य वे AE जम्बम्‌लं VAST | विशति दिजश्ादूल पोयमाना weary तेः + २०॥ भद्राश्वऽश्वशिरा विष्णभारिते कूममसंस्थितिः | वराहः कतुमाले च मव्यरूपस्तथो लर ॥ ३१ ॥ तषु नक्षचविन्यासादिषयाः समवस्थिताः | अतुष्येपि fein ग्रडाभिभवपाठकाः ॥ ६२॥ ति भरीमाकेग्ेय परारे भुवनकोषे अम्बुदो पवसमं नाम ॥ ५९ । PRN BARA RE A Ae POA 284 Ee 24 244 पञ्चपश्चाश्योऽध्यायः ॥ वनि @ GaGa माकद्धेय उवाच | शेलषु मन्दराद्ेषु Wea दिजोत्तम | वनानि वानि चत्वारि सरांसि च निबोधम।॥१। Ta चचरथं नाम Shay नन्दनं वनं | वभ्राजं पश्चिमे we सा्विचं चोन्राचस्सं ॥ २॥ FRUITS सरः Ta मानसं TAA AAT । Weare पिम मेरोमहाभद्रं तथोत्तरे ॥ ३ ॥ शोतात्तश्चक्मच्ञश्च कुली रोऽय सु कङ्कवान्‌ | मणिश्लोऽथ इषवान महानीलो भवाचलः ॥ ४ ॥ सबिन्दमन्दरो बेणुस्तामसो निषधस्तथा | दवशेलश्च THAW मन्दरस्य ABTA: ॥ ५ ॥ चिकरूटशिखि राद्विश्च कलिङ्गोऽथ पतङ्गकः ara: सानुमांखचाद्विस्ता्रकोऽथय विशाखवान्‌ ॥ ई ॥ ANT: समूल वसुधारख्च रजवान्‌ । TANT महाशेलो राजशेलः पिपाठकः ॥ ot पश्चग्रोलोऽथ कंलासो हिमवां ाचलोत्तमः। gaa Saw पाष्वं मेरोः परोक्ता महाचलाः ॥ ट ॥ ave: शिशिराश्षश्च tea: कपिलस्तथा | पिच्ञरोऽथ AEN: सरसः कपिलो मधुः ॥ € ॥ पशचैपद्चाश्ोऽध्यायः। २१५ WA HHS: AW: पाण्डरखाचलोन्तमः। awafracatz: पारिपाचः सशङ्गवान्‌ ॥ १० ॥ ufaaa तथा मेरोवि्कम्मात्‌ पञशिमादहिः | रतेऽचलाः समाख्याताः शणटुष्वान्यांस्तथो ATTA ॥११॥ शह्वृटोऽथ षभो इं सनाभस्तथाचलः | कपिलेन्द्रस्तथा शैलः सानमान्‌ नील TI च ॥ १२॥ स्वशशङ्गो WATS VIR ATI: | facareat वराहाद्विमययो जारुधिस्तथा ॥ १३॥ इत्येते कथिता ABTA मरोरुत्तरतो नगाः | रतेषां पव्वेतानान्तु द्रन्योऽतीवमनोराः ॥ १४ ॥ वनैरमलपानीयेः सरोभिरूपशोभिताः तास पगदयक्रतां जन्म मनष्याणां दिजोत्तम ॥ १५५ रते भौमा fests खर्गाः सवगगणाधिकाः । न तासु पुण्यपापानामपूरव्वानामुपाज्ननं ॥ १६ ॥ पण्योपभोगा र्वोक्ता देवानामपि तास्वपि । श्रीतान्ताखेषु षेतेषु Tay दिजस्तम ॥ Vo | विद्याधराणां यक्षाणां किन्नरोरगरकछ्षसां । देवानाश्च महावासा गन्धर्वाणां च शोभनाः ॥ १८ ॥ महापुण्या HATHA सदेवोपवनेयुताः। सरांसि च मनोज्नानि सव्व्नसखदोऽनिलः.॥ १८ ॥ न चेतेव मनष्याणां वेम नस्यानि Hala | तदेवं पाथिवं पद्मं aque मयोदितं ॥ २० ३१९ TAT पुरां । भद्राष्वभारताद्यानि पचान्यस्य चतुहिशं । भारत नाम GET दक्षिन मयोदितं ॥ २१॥ तत्‌ कम्मभूमिनान्यच संप्राप्तिः पण्यपापयोः | wag प्रधानं विश्यं ae सव्यं प्रतिष्ठितं ॥ २२॥ तस्सात्‌ स्वर्गापवर्गौ ख मानष्यनारकावपि। तिग्क्घषमयवाप्यन्यत्‌ नरः प्राप्रोति वै दिज ॥ २६३ ॥ इति श्रीमाकेण्डय पराणे भवनकोषे ॥ ५५ ॥ FET AUIS: | ब्द दि € मकष्छय उवाच | धराधारं जगद्योनिं पदं नारायणस्य F | ततः USAT या देवी गङ्गा चिपथगामिनी ॥ १॥ सा प्रविश्य सुधायोनिं सौममाधारमम्मसां । ततः सम्बध्यमानाकरश्िसङ्गतिपावनी ॥ २॥ पपात ACTS चसा WAR ततो ययौ | मेसकूटतटान्तेभ्यो निपतन्ती विवन्ति ता ॥ ३॥ विकीग्यमाणसलिला निरालम्बा पपात सा | मन्दराद्येष Wey प्रविभक्तोदका Fa it ४॥ चतुष्वपि पपाताम्नविभिन्नाङमत्रिशरिलोश्चया पूर्व्वाशीतेऽतिविख्याता ययो ae वनं ॥ ५॥ WSTGUT SUITS: | ३१७ ततक्षावयित्वा च ययौ वरूखोदं सरोवरं | श्रीतान्तष्ड गिरिं तस्यात्ततश्चान्यान्‌ गिरोन्‌ कमात्‌॥ ई ॥ गत्वा भवं समासाश्च ARPA WAT! तथेवालकनन्दाख्यं SAT गन्धमादन ॥ ७ ॥ मेर्पादवनं गत्वा नन्दनं देवनन्दनं । AAA मशावेगात्‌ ञ्ञावयित्वा सरोवर ॥ ८ ॥ आसाद्य शैलराजान रम्यं हि श्रिखरन्तथा | तस्माश्च पव्यैतान्‌ सर्व्वान्‌ दधिणोपक्रमोदितान्‌ ॥ < ॥ तान्‌ श्रावयित्वा संप्राप्ता हिमवन्तं महागिरिं । दधार तच तां शम्भन मुमो च टषध्वजः ॥ १० ॥ भगीरथे नोपवासेः Beart चाराधितो faz: | तच मक्ता च श्राव्वन THT दच्िणोदधिं ॥ ११॥ प्रविवेश्रा four प्राच्यां क्ञावयन्ती मानदो | भगीरथरथस्यान्‌ स्खोतसेकंन दष्ठिणां ॥ १२ ॥ तथेव पिमे पादे विपले सा मानदो | सवरक्षरिति विख्याता बैभ्नाजं ares ययौ ॥ १३। MASS सरस्तस्म्ात्‌ ज्जावयन्ती महानदी | ara: पव्वतं प्राप्ता ततश्च चिशिखं गता ॥ १४॥ तस्मात्‌ कमेख चाद्रीणां शिखरेषु निपत्य सा | केतुमालं समासाद्य प्रविष्टा लवणोदधिं ॥ १५। quia तथेवाद्विं मरूपाद हि सा गता । तब सोमेति विख्याता सा ययौ सवितुषनं a १९१॥। ३१५ माकंष्छेय पुरायं । तत्पावयन्ती संप्राप्ता महाभद्रं सरोवरं, ततश्च UAE सा प्रयाता वै महानदी ॥ १७। TAS ठषभादीन्‌ सा क्रमात्‌ प्राप्य शिलोश्चयान। महाखवमनप्राप्ता ञ्ञावयिल्वोत्तरान FEA ॥ १८॥ VARA मया WHT कथिता ते दिजषंभ। जम्बुदधोपनिवे शाच्च वर्षाणि च यथातथं ॥ १< ॥ वसन्ति तेषु wae प्रजाः किंपुरुषादि्ष | सुखप्राया निरातङ्का न्यनतोत्तषेवच्जिंताः ॥ २० ॥ नवस्वपि च वष सप्त सप्त कुलाचलाः | TRASH देशे नद्ञ्ाद्विविनिखताः ॥ २१ ॥ यानि किंपर्षाद्यानि वर्षीणयष्टी दिजोत्तम | तेषूङ्धिदानि तोयानि मेषवाग्धैच भारते ॥ २२॥ वार्षी खामाविकी देश्या alata मानसी तथा, कम्मजा च णां सिदिव्वंपेर्ष्वेतेषु चाष्टस ॥ २३ ॥ कामप्रदेभ्यो Cea वार्षी सिद्धिः स्वभावजा | खाभाविकी समाख्याता afas श्या च दै शिकी॥ २४ # wat सोच्छयाच्च Maren ध्यानोपेता च मानसी | उपासनादि कायात्तु धम्मजा साप्यदादृता ॥ २५ ॥ न चतषु WAM नाधयो व्याधयो न च। TRACT नेव तेषु दिजो्षम ॥ २६ ॥ इति गओ्रीमाकणेयपराबे गङ्काबतासो नाम । ud i ea + ०.००६.०४० ०५५. च २१९ ARTHAS! | ~© |e wyefacare ॥ भगवन्‌ कथितन्त्वेतज्जम्ब दीपं समासतः | यदेतद्खवता प्रोक्तं कम्म नान्य THAT ॥ १ ॥ पापाय वा महाभाग वच्जयित्वा त भारत | दतः MAD AAD MISA गम्यत ॥ २॥ न खल्वन्यच मर्त्यानां भूमो कम्मं विधीयते । तस्मादिस्नरणो AGA ममेतद्खारतं वद्‌ ॥ VU ये चास्य मेदा यावन्तो यथावत्‌ स्थितिरेव च । वर्षोऽयं दिजशाहल ये चास्मिन्‌ द शपव्वताः ॥ ४ ॥ ATR ऊवाच ॥ भारतस्यास्य ATA नव मेदान्निबोध म | समद्रान्तरिता HATS ANAT: परस्पर VY इन्द्र दीपः कशर्ूमां स्ताख्रवसो गभस्तिमान्‌ | नागदोपस्तथा सौम्यो मान्धव्यो वारुणस्तथा ॥ € ॥ अयन्त मवमस्तषां SIT: सागरसषटतः | योजनानां AES वे दीपोऽयं दक्िणचषरात्‌ ॥ ७ ॥ चव्य किराता यस्यान्तं पश्चिमे यवनास्तथा | ब्राह्यणाः छजिया वेश्याः श द्राश्चान्तःख्िता दिज॥ ८ a दञ्याध्यायवणिज्याद्ेः RA: कृतपावनाः तेषां संव्यवहारखच रभिः क्मभिरिष्यते vet <0 माकंष्डेब पुरायं | Au aaa S पण्यं WU वे तदा । AVR मलयः सद्यः शुक्किमाचपव्वतः ॥ १० ॥ faarg पारिपाचश्च सप्तेवाच कुलाचलाः | तषां सहस्श्खान्ये BUTT ये समीपगाः ॥ ११। विस्तारोष्छयिखो रम्या विपुलाश्चाच area: | कोलाहलः स्वेश्नाजो मन्दरो TETAS: ॥ १२ वातखनो TYAS मेनाकः खरसस्तथा | तुङ्गप्रस्थो नागगिरी रोचनः पाण्डराचलः ॥ १३५ पुष्पो गिरिदुव्जंयन्तो tases रुव ख । ष्यमुकः सगोमन्तः कूटशेलः HAT ॥ १४ ॥ ओरपव्वंतञ्च कोरख WATS ख पर्व्वतः | विमिश्रा जनपदा म्ले दाखार्ग्याख भागशः ॥ १५ ॥ तेः Daa सरित्खष्ठा यास्ताः सम्यङ्ििबोध मे | WHT Ata सिन्धखन्द्रभागा तथापरा ॥ १६ a यमुना च शतद्रश्च वितस्तेरावती कुहः । गोमतो धूतपापा च बाहुदा AST eT ॥ १७॥ विपासा देविका रंक्षनिश्चीरा गण्डको तथा | कौशिकौ चापगा विप्र हिमवत्पादनिःखताः॥ १८ ॥ वेद स्सतिव्वदवती gam सिन्धरेव च | बेखा सानन्दनौ चेव सदानौरा महो तथा ॥ १९ ॥ पारा wera नृपौ विदिशा वेवत्यपि | शिप्रा weet च तथा पारिपाबाखयाः स्ताः ॥ २०॥ AHA: । २२१ शोणो महानद्‌ ञ्चैव ARNT सरथा द्विजा | मन्दाकिनी दशाखी च चिकूटा तथापरा ॥२१॥ चिचोत्यला सतमसा करमोदा पिशाचिका | तथान्या पिष्पलिश्रोशिविंपाशा tere नदी ॥ २२॥ समेरुजा शुक्तिमती शकुली चिदिवाक्रमः। स्कन्धपादप्रसता वे तथान्या वेगवाहिनौ ॥ २३ ॥ शिप्रा पयोष्णी निबिन्ध्या तापी सनिषधावती | वेश्या बेतरणी चेव सिनीबाली कुमुदती ॥ २४ ॥ करतोया महागौरी दुर्गा चान्तःशिरा तथा | बिन्ध्यपादप्रसुतास्ता AT: पगयजलाः शुभाः ॥ २५ ॥ गोदावरी भोमरथा HUT वेश्या तथापरा | THAR सप्रयोगा वाद्या कावेयथापगा ॥ २६ ॥ विन्ध्यपादविनिष्कान्ता* इत्येताः सरिदुत्तमाः | HAATA ATTA, पष्यजा पत्यलावती ॥ २७ ॥ मलयाद्रिसमद्धता नद्यः शेतजलाल्विमाः | पिठृसोमषिकुल्या च saat चिदिवा च या ॥ ec लाङ्गलिनी वंशकरा महेन्द्रप्रभवाः समृताः | ऋछषिकल्या कुमारी च मन्दगा मन्दवाहिनी ॥ २< ॥ छपा पलाशिनी चेव yaaa: Gar: सर्व्वाः पश्याः सरस्वत्यः सव्वौ गङ्गाःसमद्रगाः ॥ Se | . ow ae wn TRAN ^= २५. ~ + ~^ ^ ५५५५१५८५ pepe > ४ * awmurafafa gia इति पागामरः | २ क २२२ माकंद्धेब पुरायं | विश्वस्य मातरः सर्व्वाः सव्वपापडराः सताः | श्नन्याः ACTS: THT दिजत्तम hse प्रादटकालवहाः सन्ति सदाकालवहाश्च AT: | मवब्याश्वकूटाः FUT कुन्तलाः काशिकोशलाः ॥ ३२॥ अथर्वाश्चाकलिङ्गाश्च ATHY TH! सह । मध्यदेश्या जनपदाः प्रायशोऽमी प्रकील्तिताः ॥ ३३ ॥ सद्यश्य चोत्तर यास्त यच गोदावरी नदी । एथिव्यामपि रत्छ्लायां स प्रदेशो मनोरमः ॥ ३४ ॥ गोवद्गनं परं रम्यं भार्गवस्य महात्मनः । वाङ्खीका वाटधानाश्च आभीराः कालतोयकाः ॥ २५ अपरान्ताञ्च शूद्राश्च TATA खण्डिकाः | गान्धारा गबलाश्चैव सिन्धसौवीरमद्रकाः ॥ ३६ । प्रतद्रजाः कलिङ्गाश पारदा हारभूषिकाः माठरा AFAR ककया दशमालिकाः ॥ २७ ॥ चेचियोपनिवशाश्च वश्यशृ द्रकलानि ख | काम्बोजा STAT FAC ङषंवष्ठनाः ॥ ३८ ॥ चीनाश्चैव तु खाराश्च बहुला बाह्यतोनराः | आचेयाश्च भरद्वाजाः THATS कुशरुकाः uel लम्पाकाः LARS चलिका जागडः सष | मौ पधाश्चानिमद्राश्च किरातानाग्ब जातयः ॥ ४०॥ तामसा हंसमार्गाश्च काष्ीरास्तुङ्गनास्तथा । श लिकाः FEAT BA दर्व्वास्तथेव च ॥ ४१ ॥ सप्रपच्ाणोऽध्यायः | २२२ र्ते देश हयदीच्यासत प्राच्यान्देशन्निबोध मे । SUIT मदकरा अन्तगिग्यौ बहिगिंराः ॥ ४२॥ तथा TANT THA मानदा Alaa apa: ANAC: प्रविजया भागंवा न्यमल्लकाः \ ४३ ॥ प्राग््योतिषाश्च मद्राश्च विदहास्तास्रलिप्तकाः। मल्ला मगधगोमन्ताः प्राया जनपद्‌ाःस्मृताः ॥ ४४ ॥ अधापरे जनपदा efauragqarfaa: | पण्डा AIMS गोलाङ्गलास्तथेव च ॥ ४५ ॥ Nea मृषिकाखेव कुसमा नाम वासकाः। महाराष्ट माहिषका कलिङ्गगश्चंव सव्वे शः ॥ ४६ ॥ HMAC: सह वैशिक्या Mew: Was Ti ` पुलिन्दा भिन्ध्यमौलेया वेदभौ दर्डकेःस ह ॥ ४७ | पौरिका मौलिकाखैव अश्मका भोगवदङ्धनाः। Afra: कुन्तला अन्धा leet वनदारकाः ॥ ४८ ॥ दाश्िणात्याख्वमी दे शा ज्रपरान्तान्‌ निबोध मे | सर्ग्यारकाः कालिबला दर्गाश्चानौकटैःसह use ॥ पलिन्दाश्च समोनाश्च SAU: TAGS: Ae तथा कङ्मिनश्चव सव्व चव ASTRTT: ॥ Yo i नासिक्थावाश्च य चान्ये येचेवोत्तरनम्मदाः । भीर्कच्छाः समाहेयाः सह सारख्वतेरपि । ५१ ॥ AMAT ATTY अवन्त्या्ाव्ुटः सह । aa हयपरान्ताश्च शृणु विन्धनिवासिनः ॥ ५२॥ ३२४ AHA पुरां । सरजाख् करूषाश्च केरलाशथोत्कलेःसद | BUA दशा ञ भोज्याः किस्किन्धकौःसर ॥ ५२ | तोशलाः कोशलाश्चैव TIT वैदिशस्तथा | तम्बुरास्तुम्बलाओैव पटवो TTY: TH ॥ ५४ ॥ DARA CHUA ACHAT CAAA: | Va जनपदाः सव्य विन्ध्य एनिवासिनः ॥ ५५ tt अतो दशन्‌ प्रवच्छामि पव्वताश्रयिणश्च ये । नीहारा WHAT कुरवो गगणाः खसाः ॥ ५६ ॥ कुन्तप्रावरणाश्चैव ऊस STA: SHAT: | feral गालवाश्चैव किरातास्तामसेः सड ॥ YO | कृते तादिकश्चाच चतुयु गतो विधिः । TAY भारतं वष चतुःसस्यानसख्थित wwe ii दचिणापरतो यस्य yaw च मशोदधिः | हिमवानत्तरेखस्य काम्मकस्य यथा AT: wud tt तदेतद्भारतं वषं सव्ववीजं दिजोत्तम । ब्रह्मत्वममर शत्व द वत्वं मरुतस्तथा ॥ So tt AAT योनिस्तदत्सव्वं AUST: | QATUTS सव्वषामितो ब्रह्मन्‌ शुभाशुमेः ॥ ६१ ॥ प्रयाति कम्मभब्र दयन्‌ नान्या लोकष विद्यते | देवानामपि विप्रष सदा रष मनोरथः ॥ & २ ॥ अयि मानष्यमाख्छामो देवत्वात््रच्यताः कितौ । मनुष्यः कुरते TY TH WH TUTTE: ॥ ६३ ॥ VST LIT: | 354 तत्कममनिगडु ग्रस्तैः स्वकम्पोख्यापनोत्सुकेः | न किञ्डित्‌ क्रियते कमम सुखलेशोपटंहितेः ude ॥ इति ओीमाकंण्डयपु राशे नद्यादिवणनो नाम ॥ ५७ ॥ ५4 ~~ ~^ we ५५ न RN ५ ~ प ङपचाण्ोऽध्यायः | क~ क्रोदुकिरवाच । भगवन्‌ कथितं सम्यक्‌ भवता भारतं मम। सरितः पव्वैता दशा ये च त्र वसन्तिवे॥१। किन्त HUA Te भारते भगवान्‌ हरिः | कथितस्तस्य संस्थानं ओ्रोतुमिङ्ाम्यश षतः ॥ २॥ कथं स संस्थितो Sa: कूम्मरूपौ Aga: शुभाशुभं मनुष्याणां व्यज्यते च ततः कथं ॥ यथामुखं यथापादन्तस्य तद बर द्यशेषतः ॥ ३ । माद्य उवाच ॥ UTES भगवान्‌ दवः TET व्यवस्थितः । SAW भारतं वष नवभदमिमं दिज ॥ ४॥ नवधा सस्थितान्यस्य Aaa समन्ततः विषयाश्च fase य सम्यक तान्निबोध मे॥ ५॥ वेदमन्त्रा FASTA: शल्वनीपास्तथा शकाः | उष्निहानास्तया वत्स षोषसंस्थास्तथा GAT: ॥ & ॥ ३२६ माकंग्डेय पुरायं । मध्ये सारस्वता ART: शूरसेनाः समाथराः धर्म्मारण्या ज्योतिषिका गौरग्रीवा गडाश्मकाः ॥ ७ ॥ वेद काः सपाष्डालाः संकेताः कङ्कमारुताः | कालकोटिसपाषणर्डाः पारिपाचनिवासिनः ॥ ८ ॥ कापिङ्गलाः कुरवा ह्यस्तथेवोडम्बरा HAT: | TAT Aas TAA जलमष्यनिवासिनः ॥ € ॥ कृत्तिका रोहिशौ सौम्या saat मध्यवासिनां | नक्षचचितय विप्र शुभाशुभविपाटक ॥ १० टषध्वजोऽष्नश्चैव जम्बाख्यो मानवाचलः | GURY व्याघ्रमुखः खम्पकः कव्वेटाशनः ॥ ११ ॥ तथा चन्द्रश्वराश्चेव खश्ाश्च मगधास्तथा | गिरयो मेधिलाः शुश्नास्तथा वद्नदन्तुराः ॥ १२ ॥ प्राग््योतिषाः सलौहित्याः सामद्राः प्र्षादकाः। vast भद्रगौरस्तथोदयगिरिदिज ॥ १३॥ कशाया मेखलामष्टास्तामलिप्तकपादपाः। AQAA: कोश्लाख मखे HAT संशयिताः ॥ १४ ॥ रोदः Wasa: पष्यो नच्तचवितयं मखे । पादेतु Shaw देशाः MISA वदतः WUT ॥ १५॥ कलि ङ्गवङ्गजठराः कोशला सषि कास्तथा | चेद यञो ङ्गक्ाश्च मव्याद्या विन्ध्यवासिनः + १६ ॥ विदभ नारिकेलाञ्च धम्मद्वीपास्तथेलिकाः | MAMA महाग्रीवाख््रेपुराः MATT: ॥ १७ ॥ अदटपञखाणो ऽध्यायः ॥ ३२७ कैस्किन््या हेमकूटश्च निषधाः ZH: | दशर्खाहारिका नरा निषादाः काकंलालकाः॥ १८ ॥ तथेव पसं श्वराः पादे वे पूव्वदश्छिणे | HATS तथा TA WGA: प्रथमास्तधा ॥ १९ ॥ न चचचितयं पादमाितं ware किणं | लङ्का कालाजिनाश्चेव लिका निकटास्तथा ॥ २०॥ मेन्द्रमलयाद्रौ च ददुरे च वसन्ति ये | कर्कोटकवन ये च WHA: सकोङ्कना WV lt: सव्वीशचव TAAL वेण्या स्तीरनिवासिनः | SATA दासपुरास्तथेवाकणिनो जनाः ॥ रर # ASST: सकसौटा गोनर्ाशिचकूटकाः। चोलाः कोलगिराश्चव कोष्बद्धीपजटाधराः ॥ २३ y कावेरी ष्यमुकस्था नासिक्याञ्चव ये जनाः । शङ्कसुक्तादिवेदू ग्यशेलप्रान्तचराश्च ये ॥ २४ ॥ तथा वारिचराः कोलाः चम्मं पटनिवासिनः | गणवाद्याःपराः कृष्णा दौपवासनिवासिनः ॥ २५ x सु््याद्रौ FRSA च ते वसन्ति तथा जनाः | ओखावनाः सपिशिकास्तथा ये कममोनायकाः ॥ २६ ॥ दचिणाः argu ये च ऋषिकास्तापसाश्रमाः। wa: सिंडलाओ्चेव तथा काञ्डोनिवासिनः ॥ २७॥ तिलङ्गा कुश्जञरदरीकच्छवासाश्च ये जनाः। तानप तथा कृ्तिरिति जम्भस्य efaw: । २८ | २२७ माकष्डेय परायं ॥ फाल्लागदशओ्चो्तरा इस्ता चिरा waste हिअ | कम्मस्य SAT कुक्षौ वाद्यपादस्तथापरं ॥ २९ ॥ काम्बोजाः TIA तथेव वडवाम्‌खाः तथा च सिन्धुसोवीराः सान्ता वनितामुखाः॥ ३० ॥ द्रावणाः सागिंगाः WAT: करेप्राधेयवव्वराः। किराताः पारदाः पाण्डमास्तधा पारशवाः कलाः ॥ २१॥ yaar हेमगिरिकाः सिन्ध कालकवेरताः | GUST दरदाश्चैव द्राविडाश्च महाशेवाः ॥ ३२ ॥ रत जनपदाः पाद्‌ स्थिता वें द्क्िणेऽपरे | खात्यो विशाखा मेचश्च नसवचयमेवच ॥ ३३ ॥ मणिमेषः चु राद्धिश्च खश्जनोऽस्तनिरिस्तथा | अपरान्तिका देहयाख शन्तिका विप्रशस्तकाः ॥ ३४ ॥ कोकङ्कणाः पच्डदका वमना WALT WAT | तारच्तुरा छङ्गतकाः WHT: VATA ॥ ३५ ॥ गर्स्वराः पल्लाणका FAUT य जनाः तथा फल्बलका घोरा ATTA कलास्तथा ॥ २६ I रक्षणा वाजिकेशा दीष ग्रीवाः सचलिकाः | अश्वकशास्तथा पच्छ जनाः HA संस्थिताः ॥ BO ॥ रन्द्र मुलन्तथाषाढा नच्चचचयमेव च | माण्डव्याख्ण्डलाराख्च अश्वकालनतास्तथा ॥ इटः ॥ कुन्यतालडदा श्चैव GATT बालिकास्तथा | न्टरसिंहा वेणुमत्याश्च वलावस्थास्तथापरे ॥ ३९ ॥ अङ्पद्चाश्रोऽध्यायः २९९ धम्मरषड़ास्तथासलका उरुकम्मस्थिता जनाः | वामपादे जनाः पाञ्च स्थिताः ARMA भागुर॥ Be ॥ आषाढाश्रवणे चेव धनिष्ठा यच संस्थिता | कलासो हिमवांश्चैव धनष्मान्‌ वस मांस्तथा ॥ ४१ ॥ RIT: कुरुवकाश्चैव AAI ये जनाः | रसालयाः सककया MATT: AATAAT: ॥ ४२ ॥ अन्तर्दीपास्िगत्त श असमीज्या सादना जनाः तथेवाश्वमुखाः प्राप्ताशचिविडाः केशधारिणः । ४३॥ दासेरका वाटधानाः शवधानास्तथेव च । पुष्कलाधमकंरातासथा तकशिलाश्रयाः ॥ ४४ ॥ AANA मालवा ART वेणुका: सवदन्तिकाः | पिङ्गला मानकलदहा BUT: कोशलकास्तथा ॥ ४५ ॥ माण्डव्या भूतियवकाः शातका ₹हेमतारकाः यशोमत्याः सगान्धाराः खरसागरराशयः ॥ ४६ ॥ योधया MARAT राजन्याः श्यामकास्तथा | क्षमधुताख्च कृूम्मस्य वामकश्षिम॒पाश्चिताः ॥ ४७ ॥ TEU ATT तब प्रौ्पदादयं | येन frais प्रशुपालं सको चकं ॥ 8८ ॥ काष्रमोरकं तथा राष्रमभिसारजनस्तथा | द्‌ वदाखूबक्गनाञओेव कुलटा TATA: ॥ ४९ ॥ सरिष्ठा ब्रह्मपर कास्तथेव वनवाद्यकाः | किरातकौशिकानन्दा जनाः TBAT ATA: ॥ ५० ॥ र ज 330 माकडेय यु रागं ॥ दार्वादा मरकाश्चेव कुरटाओ्चान्नरदारकाः। VARIN: खशा घोषाः सखगभौमामवद्यकाः ॥ ५१ ॥ तथा सयवना हिङ्काश्चीरप्रावरशाख्च ये | fare: पोरवा खव गन्धर्व्वाख festa ॥ ५२॥ पव्वोंत्रन्त HH पाद्मते समाभिताः रेवत्थाश्चाश्चिदवत्य याम्यश्बक्षमिति चय wus i तच पादे VATS पाकाय मनिसत्तम | देशेष्वेतेष चतानि नक्षचागयपि बे दिज ॥ ५४ ॥ रतत्पोड़ा श्रमी देशः पीड्यन्ते ये कमोदिताः | यान्ति चाभ्यदयं विप्र ग्रहेः सम्यगवस्थितैः ॥ ५५ ॥ यस्यकस्य पलियां वे ग्र हस्तङ्खावितो भयं | तहशख्य मुनिखष्ठ तदुत्तर शुभागमः ॥ ५६ | प्रत्येकं देश्सामान्यं ALT सम्भवं | भयं लोकस्य भवति शोभनं वा दिजोत्तम ॥ Wo ॥ खक्रशोभनेजंन्तोः सामान्यमिति भीतिदं | ग्रदेभवति पीडोद्यमल्यायासमशेभनं ॥ ५८ ।॥ तथेव शोभनः पाको दुःस्थितेश्च तथा ग्रहेः । अल्योपकाराय Sat देशन्नेश्चात्मनो वधेः ॥ ५९ ॥ द्रव्ये गोषेऽथ WIT WEA तनयेष वा | भार्यायाश्च ग्रह FA भयं पग्यवतां णां ॥ ६० ॥ अ्रत्मन्यथाल्यपगयानां सव्वं वातिपापिनां | नंकचापि दयपापानां भयमस्ि कदाचन ॥ &१॥ STIGMA: | २२१ दिम्देशजनसामान्यं छपसामान्यमात्सजं | नक्षचग्र सामान्यं नरो ASR शुभाशुभं ॥ &२॥ परस्पराभिरक्षा च ग्रहादोष्थ्येन जायते | wae खव fai शुभहानिस्तथाशुभेः ॥ ६३ ॥ USAMA ARTT मयोदितं | VAY देश्सामान्यम शुभं शुभमेव च ॥ ६४ ॥ तस्मादिक्नाय दे शक्ते ग्रडपीडान्तथात्मनः | कुर्व्वीत शन्तिं मेधावी लोकवादांश् सन्तम ॥ eye आकाशहवतानाच्च देत्यादीनाश्च दौ हृदा | ष्वा पतन्ति ते लोकं लोकवादा इति शरुताः ॥ ईई ॥ तां तथेव बुधः कुर्यात्‌ लोकवादान्र हापयेत्‌ | तेषान्तत्करणान्नृशां TH दुष्टागमश्यः ॥ ६७ ॥ शुभोदयं प्रहानिष्ड पापानां दिअसन्तम | परन्नारानिं pee द्रव्यादौ नाश्ड कव्यते । ६८ ॥ तस्माच्छान्तिपरः ATT लोकवादरतस्तथा | लोकवादांखच शन्तीख ग्रहपीडासु कारयेत्‌ ॥ Sey अद्रोहानुपवासांख शस्तं चेत्यादिवन्दनं | जपं होमं तथा दानं Gra कोधादिवज्ननं ॥ ७० ॥ अद्रोहः सव्वभतेषु ait कुर्याञ्च पण्डितः | वञ्जयेदसतीं वाचमतिवादांस्तधेव च ॥ ७१ ॥ ग्रपूजाश्च Fafa सव्वपीड़ास मानवः | रवं शाम्यन्त्यशेषाणि घोराणि दिजसशलम ॥ ७२ ॥ ३२ ANT परां | प्रयतानां मनष्याणां ग्रह त्थान्यशेषतः | रुष Heal मया ख्यातो भारते भगवान्‌ विभः ॥ 08 ॥ नारायणो द्यचिन्तात्मा aa awa प्रतिष्ठितं | तच दे वाःख्िताः सव्वं प्रतिनक्षचसंश्रयाः ॥ ७४॥ तथा मध्ये हतवः एष्वी सोमश्च वे हिज | मेषादयसख््रयो मध्ये सुखे द्वौ मिथुनादिकौ ॥ ७५ ॥ प्राग्दक्षिणे तथा पादं ककिंसिंहौ व्यवस्थितौ | सिंहकन्यातुलाओेव कुक्षौ राशिचयं स्थितं ॥ ७६ ॥ gary ठश्िकथोभौ पादे दक्षिणपश्चिमे | षे च Uganda सह धन्वी व्यवस्थितः ॥ ७७ ॥ वायव्ये चास्य वे पादे धनुग्रौहादिकं चयं | कुस्ममीनोौ तथेवास्य उत्तरां कुिमाश्चितौ -॥ ७८ a मीनमेषो fesse पादे पर्व्वोत्तरे स्थितौ | Ra द शस्तथर्ताणि stacy वे दिज ॥ ७< ॥ राश्यश्च तथक्षष॒ ग्रडराशिष्ववस्थिताः। तस्माङ्गृदष्षपोडास्‌ SMUT Si विनिदिंशत्‌ ॥ ८०॥ तच een प्रकुर्वीत दानहोमादिक विधिं । स रष ANF: पादो ब्रह्मा मध्ये ग्रहस्य यः ॥ ८१ tt xfa मीमा कदेयपराये lice aI नाम ॥५९८॥ TPN EAR RRR RAR NN RIBERA Re 238 ऊनषङ्ितमोऽध्यायः॥ —>p bie — € >= माकखव उवाच ॥ wae भारतं वषे यथावत्‌ कथितं मने । Ha चेता WIC तथातिष्यचतुष्ठयं ॥ १॥ waaay चातुव्वस्मोऽच वै दविज | चत्वारि Wife दे चेव तथेकश्च To ॥ २॥ ओवन्त्यच नरा APA कृतचेतादिकं कमात्‌ | देवकूटस्य पव्वस्य शेलेन्द्रस्य महात्मनः ॥ ३ ॥ पव्वण यत्‌ fed वषं भद्राश्वं तन्िबोध मे | RAIA ATA श वालखाचलोत्तमः ॥ ४॥ RCA THUAN: Wa तु कुलाचलाः | तेषां प्रसूतिरन्ये ये बहवः सु द्रपव्वेताः ॥ ५ ॥ तेविंशिष्टा जनपदा नानारूपाः ATA: | ततः कुमुदसंकाशाः शुडसानुसमंगलाः ॥ इ ॥ इत्यवमादयोऽन्येऽपि शतशोऽथ ACM | शीता शंखावती भद्रा चक्रावत्तादिकास्तथा ॥ ७॥ नद्योऽथ agit विस्तीर्णाः शोततोयौ घवाहिकाः | अच वष नराः णङ्कुशुद्धरेमसम प्रभाः ॥ ८ ॥ दिव्यसङ्गमिनः पुण्या दशवष शतायुषः | अधमोत्तमो न तेष सतः सव्व ते समदशनाः ॥ € ॥ २२३४ ATRGT TCS | fafaarfefirceria: weet त गणेय॒ताः । तच्राप्यण्वशिरा देवश्चतुर्बाह्ुज्जनाह्‌नः ॥ १० ॥ शिरोहृदयमदगङत्रिस्तख्चाशिबियान्विवः | तस्याप्येवं विषया विज्ञेया जगतः प्रभोः ॥ ११ ॥ कतुमालमतो वषं निबोध मम पञ्िमं। विशालः कम्बलः Hal जयन्तो इरि पव्वतः ॥ ez i विशोको वद्खमानश्च सप्तेते कुलपव्वेताः | अन्ये UAW: शला यष लो कगणः fea: ॥ १३ ॥ AAAS महाकायाः शाकपोतकरम्काः | अङ्गलप्रमुखाखचापि वसन्ति WATT जनाः ॥ १४ ॥ ये पिवन्ति महानद्यो aa श्यामां खकम्बलां | अमोघां कामिनीं श्यामां तथेवान्याः APA: ॥ १५ ॥ ANAM: समं FACT भगवान्‌ इरिः | वरादरूपी पादास्यहृत्पुष्ठपाश्वतस्तथा ॥ १६ । चिनच्तचयते देशे नक्षवाणि शुभानि च। इत्येतत्‌ केतुमालन्ते कथितं मुनिसत्तम ॥ vo अतःपरं कुरून्‌ वच्छे निबोधेह ममोत्तरान्‌ | तच क्षा मधुफला नित्यपुष्यफलोपगाः ॥ ec ॥ TAY च प्रसयन्ते फलेष्वाभरणानि च | सव्वकामप्रदास्ते डि सब्वकामफलप्रदाः ॥ १€ ॥ भूमिमणिमयो वायः सगन्धः सर्व्वदा सखः | जायन्ते मानवास्तत्र देवलो कपरि च्युताः ॥ २०॥ Saafeaatsata ॥ 334 मिथनानि vara समकालस्थितानि 4 | अन्योन्यमनरक्तानि खक्रवाकोपमानि च ॥ VV I चतुदशसहस्ाणि तषां areata वं fafa: | चन्द्र कान्तश्च LIZ? सुब्धकान्तस्तबापरः ॥ २२॥ तस्मिन्‌ कुला चलतो TT तन्मध्ये च महानदी | भद्रसोमा प्रयात्युव्यां पुण्यामलजलो धिनी ॥ २३ ॥ सडहखखशस्तथेवान्धा AM Tasha चोत्तर | तथान्याः स्षीरवाहिन्यो घृतवार्हिन्य रव च ॥ २४॥ द्रो BETAS तच तथान्ये चानुपव्वेताः | भख ताखाद कल्पानि फलानि विविधानि च ॥ २५ ॥ वनेषु तेषु वषषु शतशोऽथ सहस्रशः | तचापि भगवान्‌ विष्ुः प्राक्शिरा मव्छरूपवान्‌ ॥ २६॥ विभक्तो नवधा विप्र नक्षचाशां चयं चयं | दिशस्तथापि नवधा विभक्ता मुनिसत्तम ॥ २७ ॥ चन्द्रदीपः समद्र च भद्रद्ीपस्तथापरः। तथापि पण्यो विख्यातः समद्रान्तमहामने ॥ र्ट ॥ इत्येतत्‌ कथितं ATA करूवषं AATAT | शणु किरूपषादीनि cate reat मम ॥ Re ॥ डति ओ्रीमाक्धेयप राये उत्तरकडकथनं ॥ ५९ | ३३६ माकंष्डेय UCTS | afgaatswr: i Se on ARBA SATS jf यत्तु किम्पुरूषं वषं तत्मवच्छयाम्यहं दिज । यचायदशसाष्स्वं पर्षाणां वपष्मतां ॥ १॥ अनामया PUTTAR नरा यब तथा faa: Fa: षण्डश्च तचोक्रः सुमहान्रन्दनोपमः॥ २॥ तस्य ते वे फलरसं पिवन्तः पुरुषाः सदा | स्थिरयोवननिष्यन्ना स्वियश्चोत्यललगंधिकाः ॥ ३ ॥ अतः परं किंपुरुषाइरि वधैः प्रचच्छयते । मडारजतसङ्काण जायन्ते तच मानवाः ॥ ४ ॥ देवलोकच्यताः सव्व देवरूपाश्च AM: | इरिवषें नराः सव्व पिवन्तीक्षरसं शुभं ॥ ५ न जरा बाधत तच न जीग्यन्ते च किंचित | तावन्तमेव त कालं starrer निरामयाः ॥ € ॥ AQT मया प्रोक्तं मध्यमं यदिलादतं | न तच सूग्धस्तपति न ते जीग्येन्ति मानवाः ॥ ७॥ लभन्ते AHMAD TAA aA: | ARIMA ग्रहाणाच्च मरो स्तच परा दतिः ॥ ट ॥ पद्मप्रभाः पद्मगन्धा जम्बूफलरसाशिनः पद्मपचायताक्षास्तु जायन्ते तच मानवाः ॥ < ॥ रकाषट्ितिमोऽध्यायः । २३७ qatar सहस्राणि तचाप्यायुस््रयोद श | सरावाकारसंस्तारो मेरुमध्ये VASA ॥ १०॥ HEMT महशाशेलस्तदास्यातमिलाटतं | रम्यकं वषमस्माच्च कथयिष्ये निबोध तं ॥ ११ ¦ टक्षस्तचरापि VAT न्यग्रोधो ह रितच्छदः । तस्यापि ते फलरसं परवन्तो वत्तयन्ति वे ॥ १२॥ वषौयुतायषस्तच नरास्तत्फलभोगिनः । दतिप्रधानविमला जरादोगेन्धयवच्लिताः ॥ १३ ॥ तस्यादथोत्तरं वषं नाम्ना ख्यातं हिरगमयं । हिरणती नदी यच प्रभुतकमलोञ्चला ॥ १४ ॥ महाबलाः VARA जायन्ते तच मानवाः | महाकाया महासश्वा धनिनः प्रियदशनाः ॥ १५ ॥ इति श्रीमाकंद्धेयपुराणे भवनकोषः समाप्तः 1 ६० ॥ गकषरितमोऽष्टायः । => 6 | 6 कष्मया च ॥ कथितं भवता सम्यक्‌ यत्‌ एष्टोऽसि ATA | भूसमद्रादिसंस्थानं प्रमाणानि तथा ग्रहाः ॥१॥ तनेषाश्चेव प्रमाणष्ब AUIS संस्थितिः। भूरादयस्तथा लोकाः पातालान्यखिलान्धपि ॥ २॥ | १५ २३३४ माकडेय युराबं। स्वायम्भुवं तथा स्यातं म॒ने मन्वन्तरं मम | तदन्तरागयदं Maas मन्वन्तराणि वे ॥ मन्वन्तराधिपान्‌ SATS UMA AAATAATA ॥ ३ ॥ ean मचय Sas i मन्वन्तरं मयाख्यातं तव Alas च यत्‌ I स्वरोचिषाख्यमन्यत्त्‌ WU तस्साद्‌ नन्तरं ॥ ४ ॥ कश्चिदहिजातिग्रवरः पुरेऽभृदरुखास्पद्‌ | वङूणायास्तटे विप्रो रूपेणात्यश्चिनावपि ॥ ५॥ खदुस्वभावः सदन्तो वेदषेदाङ्कपारगः। सदातिथिप्रियो राच्ावागतानां समाश्रयः ॥ € ॥ तस्य बुद्धिरियं त्वासीदडं पश्ये वसुन्धरां | अतिरम्यवनोद्यानां नानानगरशोभितां ॥ ७॥ अथागलोऽथितिः कञ्चित्‌ कदाचित्तस्य वेश्मनि | नानोषधिप्रभावन्नो मन््विद्याविशारदः ॥ ८ ॥ श्रम्थथितस्तु तेनासौ श्रद्धापूतेन चेतसा | तस्याचस्यो स देशं श्च रम्याणि नगराणि swe । वनानि न्यः शेलां श्च पुण्यान्यायतनानि च | स ततो विस्ययाविष्टः प्राह तं दिजसत्तमं ५ १०॥ sane शदशित्वेनातिश्रमसमन्बितः | त्वं afar वयसा नातिटत्तश्च यौवनात्‌ | कथमल्पेन कालन एथिवीमटसि दविज a ११ ॥ खकषद्ितमोऽध्यायः | २२९ ब्राद्मल उवाच ॥ मन््ौषधिप्रभावन विप्राप्रतिहता गतिः | योजनानां awe हि fearaa व्रजाम्य्ं ॥ १२ ॥ माकण्डय उवाच ॥ ततः स विप्रस्तं भयः प्रत्यवाचदमादरात्‌। श्रद्धधानो वचस्तस्य ब्राह्मणस्य विपश्चितः ॥ १३ ॥ मम प्रसादं भगवन कुर्‌ मबप्रभावजं | WAAL मम महीमतोवेच्छा प्रवन्तेत ॥ १४ ॥ प्रादात्स ब्राह्मणश्चास्य पादलपमदारधोः | अभमिमन््रयामास दिशं तेनाख्याताश्च दल्नतः ॥ १५॥ तेनानलिप्तपादोऽथ स दिजो दिजसत्तम | हिमवन्तमगाहद्टुं नानाप्रस्तवशान्वितं ॥ १६ ॥ सस्त योजनानां हि दिनाडइन ब्रजामि यत्‌। ्रयास्यामीति सब्िन्त्य तदनापरेण दि | १७ ॥ संप्राप्तो feared नातिश्रान्ततनुददिंज । विचचार ततस्तत्र तुहिनाचलभूतले ॥ १८ ॥ पादाक्रान्तेन तस्याथ तुहिनेन विलीयता | wefan: पादलेपः परमौ षधिसम्भवः ॥ १९ ॥ ततो जडगतिः सोऽथ इतश्चेतख पग्यटन्‌ | ददर्णतिमनोन्नानि सान्‌नि हिमभुग्टतः॥ २०॥ सिद्खगन्धव्वज्‌ष्टानि किन्नराभिरतानि च। क्रोडाविहाररम्थाणि देवादीनामितस्ततः ॥ २१ | २४० माकं्डेय पुरायं । दिष्या्छरोगखश्तेराकीर्णान्यवलो कयन्‌ | नाठरप्यत दिजश्रे्ठः प्रो इतपलको म॒न ॥ २२॥ क्रचित्‌ प्रखवणाद्ष्टजल पातमनोरम | प्रन्ठत्यच्छिखिककाभिरन्यतख निनादितं ॥ 28 i दात्यहकोयद्टिकाद्यंः कचिद्चातिमनोहरेः परक्रोकिल कलालापः अतिषशारिभिरन्वितं ॥ 28 ॥ प्रफल्लतर्गन्धेन वासितानिखलवीजितं । मदा Va स cen हिमवन्तं महागिरिं ॥ २५ ॥ दृष्टा Ua दिजसुतो हिमवन्तं महा चखं । wi द्रच्यामोति संचिन्त्य afro णं प्रति ॥ २६॥ विश्वष्टपादलपोऽशथ्च चिरेण जडितक्रमः | चिन्तयामास किमिद मयान्नानादनुष्ठितं ॥ २७ ॥ यदि प्रलेपो नष्टो मे विलीनो हिमवारिखा | भोलोऽतिदुगमश्चायं FTAA TTA: ॥ र८ ॥ प्रयास्यामि क्रियाहानिमसिशुश्रूषणादिकं । कथमच करिष्यामि सङ्कटं महदागत i VE A इदं रम्यमिदं रम्यमित्यस्िन्‌ वरपव्वते | सक्रदृष्टिरहं Ald न यास्येऽब्दशतेरपि ॥ ३० ॥ किन्नराणां कलालापाः समन्ताश्छोचदहारिखः। प्रफल्ल तर्गनन्धाख्च त्राणमत्यन्तखदति ॥ Se ॥ सखस्शस्तथा वायुः फलानि रसवन्ति च । हरन्ति प्रसभं चलो मनोन्नानि सरांसि Vy ३२ ॥ ` रकषष्टितमोऽध्यायः | ३२४१ रुवं गते तु पश्येयं यदि कंचित्‌ तपोनिधि स ममोपदिशेन्मागं गमनाय VE प्रति ॥ ३३ ॥ ARB उवाच | ava चिन्तयन्‌ विप्रो aaa च हिमाचले | भ्रष्टपादोषधिबलो Fae परमं गतः ॥ २४॥ ` तं ददश yaar मुनिखेष्ठं वरूथिनी | AMVC महाभागा मौलेया रूपशालिनी ॥ ३५ ॥ तस्छिन्दषटे ततः साभूद्धिजवग्थ वरूथिनी | मदनाङृष्टहृदया सानुरागा हि AUT ॥ se ॥ चिन्तयामास को न्वेष रमणीयतमाकरतिः। सफलं मे vss यदि मां नावमन्यते ॥ ३७ ॥ शरोऽस्य रूपमाधुग्यमहोऽस्य ललिता गतिः | अहो गम्भीरता दृष्टेः कुतोऽस्य सदृशो भुवि ॥ sc ॥ दृष्टा देवास्तथा दैत्याः सिङ्गगन्धव्वपन्नगाः | कथम कोऽपि ATA तुल्यरूपो महात्मनः ॥ ३९ ॥ यथाहमस्मिश्मय्धेष सानुराग स्तथा यदि । भवेद्र मया AARC: पुणयसञ्चयः ॥ ४० ॥ यद्येष मयि सुल्िग्धां टष्टिमद्य निपातयेत्‌ | छतपण्या न मत्तोऽन्या चलोक्ये वनिता ततः ॥ ve ॥ . माकेण्डेय उवाच | va सश्डिन्तयन्ती सा दिव्ययोषित्‌ aaa | आत्मानं दशयामास कमनीयतराकृतिं ॥ ४२ i ३४२ माकण्डेय पुरान | तान्त दृष्टा दिजमुतश्चाङ्रूपां वरूथिनीं । सोपचार समागम्य वाकमेतद्‌वाच ह ॥ ४२ ॥ का त्वं कमलगभाभे कस्य किंवानुतिष्ठसि | ब्राह्मणोऽमिहायातो नगरादङ्णास्पदात्‌ ॥ ४४ ॥ पादलेपोऽ म ध्वस्तो विलीनो हिमवारिणा | यस्यानभावादजाहमागतो मदिरे ॥ BY ॥ बरूथिन्यवाच i मोलेयाहं महाभागा नान्ना ख्याता वरूथिनी | विचरामि सदेवा रमणीये महाचले ॥ ४६ ॥ सादं MENA कामवक्तव्यताङ्गता | प्रशाधि यन्मया कायं त्वदधीनास्मि साम्प्रतं ॥ ४७ ॥ ब्रद्मल उवाच ii येनोपायेन गच्छेयं निजगेषं शुचिस्मिते | तन्ममाचच्छ कल्याणि हानिर्नोऽखिलकममणां ॥ ४८ ॥ नित्यनेमित्तिकानान्तु महाहानिदिजन्मनः | VTA इ भद्रे मामङ्र हिमालयात्‌ ॥ ४९ ॥ प्रशस्यते न प्रवासो ब्राह्मणानां कदाचन | BITS AA भीरु देश्दभशेन कौतुकं ॥ Yo ॥ सतो खे दिजाग्रस्य निष्यत्तिः स्व्वकम्मेणां । नित्यनेमित्तिकानाश्ड हानिरेवं प्रवासिनः ॥ yes सात्वं fa बहुनोक्तन तथा कुङ्‌ यशस्विनि। वथा नास्तं गते सुरे पश्यामि निजमालयं ॥ ५२ A रकषङ्ितमोऽध्यायः ॥ ३४३२ वरूयिन्यवाच | मेवं afe महाभाग माभत्स दिवसो aa | मां परित्यज्य यच त्वं निजगदहमपेष्यसि i ५३॥ अरो रम्यतरः स्वर्गो न यतो दिजनन्दन | Bal वयं परित्यज्य तिष्ठामोऽच सुरालयं ॥ ४४ ॥ स त्वं Ae मया कान्त कान्तेऽच तुहिनाचल | रममाणो न aaa बान्धवानां स्मरिष्यसि ॥ ५५ ॥ SA वस्त्रान्यलङ्कारान्‌ ATS TATA दास्याम्यच तथान्ते स्यरेख वशगा इता ॥ VE ॥ वीणवेणुसखनं गीतं किन्नराणां मनोरमं | अङ्गाद्खाद्‌करो वायश्ष्णान्नसुद्कं शुचि ॥ ५७ ॥ मनोभिलपिता शय्या सुगन्धमनुलपनं । इहासतो महाभाग शह किन्त निजेऽधिकं ॥ ५८ ॥ Waal नेव जरा कदाचित्ते भविष्यति | चिद्शनामियं मूमिर्यौ वनोपचयप्रदा ॥ ५९ ॥ इत्युक्ता सानुरागा सा सहसा कमलेक्षणा | आलिलिङ्ग प्रस) देति वदन्तो कलमुन्मनाः ॥ ६० ॥ WGA उवाच) मामां स्माक्षीत्रजान्यच दुष्टे यः सट शस्तव । मयान्यथा याचिता त्वमन्यथवाण्युपेषि मां ॥ &१॥ सायं प्रातद् तं Ta लोकान्‌ यच्छति शं्वतान्‌ | भेलोक्वम तदखिखं मूढे wa प्रतिशितं ॥ &२॥ २४४ ART युराय। वरूथिन्धूवाच। किन्ते are प्रिया fan रमणोयोनकिंगिरिः। गन्धव्वान्‌ किन्नराश्च त्यक्ताभो टो fe कस्तव ॥ ६३॥ निजमालयमप्यस्मादवान्‌ यास्यत्यसं शयं | VAS मया VAS YEW भोगान्‌ सुदुलंभान्‌॥ ६४॥ ब्राह्या उवाच ॥ अभीष्टा MIA: सततं A चयोऽग्रयः | रम्यं ममाभ्रिशरणं देवी विस्तरणी प्रिया ॥ ६५ ॥ वरूथिन्युवाच ॥ अष्टावात्मगृणा ये हि तेषामादौ दया fest | तां करोषि कथंन त्वं मयि सद्म्भमपाखलक ॥ €€ ॥ त्वदिमुक्ता न जीवामि तथा प्रीतिमती त्ववि । ने तदद्‌ म्यहं मिथ्या प्रसीद कुलनन्दन ॥ ६७ ॥ ATTA उवाच ॥ यदि प्रीतिमती aa नोपचारादवौषि ai तद्‌ पायं समाचच्छ यन यामि खमालयं ॥ ६८ ॥ - बरूथिन्य॒वाच ॥ निजमालयमप्यस्माद्वान्‌ यास्यत्यसशयं | खल्यकालं मया ATS AST भो गान्‌ TT RATA ६९ ॥ ब्रह उवाच i न भोगार्थाय विप्राणां शस्यते fe वरूथिनी | इह क्त शाय विप्राणां चेष्टा प्रेत्याफलप्रदा \ ७०॥ रकषद्टितमोऽध्यायः ॥ २४५ वरूथिन्यवाच | ware न्ियमाणाया मम छत्वा परच ते | wages फलं भावि भोगाञ्चान्यच जन्मनि ॥ ७१ ॥ रवं च इयमथप्यच तवोपचचयकारणं | प्रत्याख्यानाददं Wa] AT पापमवा्छतसि ॥ ७२॥ ब्रा उवाच | परस्त्रियं नाभिलषेदित्युचुगुरवो मम । aa त्वां नाभिवाञ्छरामि कामं विलप शुष्य वा ॥ ७३ ॥ ATMA उवाच | CIS स महाभागः Ges: प्रयतः शुचिः प्राहेदं प्रणिपत्धाभिं गाइपत्यसुपां शुना ॥ ७8 # भगवन्‌ माहपत्याप्रं योनिस्वं VTA | त्वन BIA stare frais नान्यतः ॥ OY | यप्मदाप्यायनादहवा डृष्टिसस्यादिहेतवः। भवन्ति सस्यादखिलं जगङ्खवति नान्यतः ॥ od ॥ रवं AW भवत्येतद्येन सत्येन बै जगत्‌ AQAA खं गेहं पश्यं सति भास्करे ॥ ७७ ॥ यथा वे वैदिकं कम्म ware नोच्छ्रितं मया | तन सत्येन पश्येयं गडस्योऽद्य दिवाकरं ॥ ७८ ॥ यथा चन WS परदारे च मे मतिः। कदाचित्‌ साभिलाषाभूत्तथेतत्‌ सिद्धिमेतु मे ॥ ७९.॥ इति ओचीमाकखेययु राङे खारोचिषे मन्वन्तरे त्राद्मशवाकं ॥ ६९. ॥ ज २४९ हिवङ्ितमोऽध्यायः ॥ 80 ॥ ॥) 9 अषि en AINA उवाच I vay वदतस्तस्य दिजपुञ्चस्य पावकः | गाहपत्यः शरीरे तु सन्निधानमथधाकरोत्‌ ॥ १ # तन चाधिषठितः सोऽथ प्रभामर्डलशमध्यगः। व्यदी पयस तं देशं मुत्तिमानिभं हव्यवाट्‌ ॥ २ # तस्यासत स॒तरां ay तामूपे दिजन्मनि | अनरागोऽभवद्िप्रं पश्यन्त्या देवयोषितः ॥ २ ॥ ततः सोऽधिषठितस्तेन इव्ययारेन तत्क्षणात्‌ | यथा Yat तथा गन्तं TET दिजनन्दमः ॥ ४। जगाम च त्वरायुक्रस्तेया देव्या निरीचितः। श्राटष्टिपातात्तन्वज्जया निश्रासोत्कम्यिकन्धरं ॥ ५ ॥ ततः ्षसेमैव तदा निजगेहमवाप्य a: | यथा प्रोक्तं दिजखेष्टखकारं सकलाः करियाः ॥ € ॥ अथसा चार्सव्वाङ्गी तजासक्ञात्ममानसा | निश्वासपरमा निन्ये feared तथा निशां ॥ ७ ॥ निश्वसन्त्यमवद्याज्गो हाहेति Teal मुहुः | मन्दभाग्येति चात्मानं निनिन्द मदिरेक्षणा ॥ ८ a न विरे न चाष्ारे रमणीयेनवा aa न कन्द्रे षु रम्येषु सा बबन्ध तदा रतिं ५ < ॥ feafsaatswra: | २४५ चकार THATS च चक्रवाकयुगे YUE | मुक्ता तेन वरारोहा निनिन्द निजयोवनं ॥ १० ॥ MAAR Te दु्टदे वबलात्कृला | HVAT: Aa CoAT ASM AT 0 ez TTT स महाभागो न मे सङ्गमपेष्यति । तत्कामाश्निरवश्व मां छषयविष्यति दुःसहः ॥ १२॥ रमणोयमभूद्य लत्युस्कोकिशनिनादितं । तेन हीनन्तदे वेलद्‌ CAAT मामलं ॥ १३ ॥ ` ASST उवाच । दृदयं सला मदनार्विष्टा जगाम म॒निसत्तमं | qed च तदा रागस्तस्यास्तस्मिन प्रतिक्षणं ॥ १४॥ कलिनौमना तु गन्धव्वेः सानुरागो farcren: | तया पूष्वेमभुत्सोऽअ तदवस्थां TSW तां ॥ १५ ॥ स चिन्तयामाप्त तदा किं न्धेषा गजगामिनी । निश्वासपवनन्ल्ञाना गिराव वरूथिनी ॥ १६॥ सुनिशपक्षता किंन कनचित्‌ किं विमानिता | वास्परवारिपरिक्किश्नमियन्धत्त यतो मुखं ॥ १७॥ ततः स दध्यौ सुचिरं तमर्थे कोतुकात्‌ कलिः । HAA प्रभवेन समाधेः स यथातथं ॥ १८ ॥ पनः स चिन्तयामास तदिन्नाय मनेः कलिः | ममोपपादितं साधर भाग्येरतत्यराक्रतेः॥ १९ ॥ AGT सानुरागेन बहुश प्रायिता सती | ३४५ ahaa पुरायं | निराक्रतवती सेयमद्य प्राप्या भविष्यति ॥ २० ॥ मानषे सानुरागेयं तच तद्रूपधारिखि । रंस्यते मब्यसन्दिग्धं किं कालेन करोमि तत्‌ ॥ २१॥ माकखधेय उवाच ॥ आत्मप्रभावेन ततस्तस्य रूपं दिजम्मनः | कृत्वा चचार यास्ते faa ai वरूथिनौ ॥ २२॥। a a SRT वरारोहा किष्डिदुत्फल्ञलोचना। समेत्य प्राह AAR प्रसीदेति पनः पुनः ॥ २३२॥ त्वया त्यक्ता न सन्देहः परित्यच्छयामि जीवितं, तचाधम्मः कष्टतरः क्रियालोपो भविष्यति ॥ २४॥ मया समेत्य रम्येऽस्मिन्‌ महाकन्दरकन्द्र। मत्परिषाणजं धम्मम वश्वं प्रतिपव्छसे ॥ २५ ॥ BAT: सावशेषं मे नूनमस्ति महामते | निषट्स्तेन नूनं त्वं हृदयाज्ञादकारकः # २६ ॥ काशिरवाच | fa करोमि क्ियाहानिभवत्यब सतो मम। त्वमप्येवं विधं वाक्यं ब्रवीषि तनुमध्यमे ॥ २७ ॥ तदह सङ्कटं प्राप्तो agatfa करोषि तत्‌ । यदि स्यात्‌ सङ्गमो मेऽद्य भवत्या AT नान्यथा ॥ र्ट ॥ वरूथिनी उवाच ॥ प्रसीद यद्ुवीषि त्वं तत्करोमि न ते खषा, रवीम्येतदनाशङ्कं यत्ते AM मयाधुना ॥ VE A जिषष्टितमोऽध्यायः॥ ३२४९ कणिरवाच | नाद्य संभोगसमये FEA त्वया वन | निमीलिताच्छाः सं सगस्तव Te मया सह ॥ ३० ॥ वरूथिन्यवाच ॥ श्व भवतु भद्रन्त यथेच्छसि तथास्त तत्‌ मया सव्वप्रकारं fe वशे स्येयन्तवाधना ॥ ३१ ॥ इति श्रौमाकषडयपराशे खारोचिष मन्म्तर ॥ ६२ ॥ OPPO POLI OI NT WII AF SE OF ee OF at ws जिषटितमोऽध्यायः | पद has ATHY SATS ji ततः सह तया सोऽथ रराम गिरिसानुषु । फल्लकाननहृद्यष AATHT सरःस च ॥ १॥ कन्द्रेष च रम्येषु निन्नगापलिनेषु च। मनो्तेष॒ तथान्यष दशेष मदितो चिज ॥ २॥ वह्िनाधिष्ितस्यासो्यद्रपन्तस्य तेजसा | अचिन्तयद्धोगकाले निमीलितविसलोचना ॥ 3 ॥ ततः कालेन सा गम्भमवाप मुनिसत्तम | गन्धव्ववीग्यतो रूपं चिन्तनाश्च दिजम्मनः ॥ ४ ॥ तां मब्भधारिणीं सोऽथ सान्त्वयित्वा वरूथिनीं | विप्ररूपधरो यातस्तया प्रीत्या विसच्नितः ॥ ५॥ ३५० AMT FOS । अन्न स बालो द्युतिमान्‌ छ्वलन्निव विभावसुः | स्वरोचिभियथा स्यो भासयन्‌ सकला दिशः ॥ € ॥ सखरोचिभियतो भाति भास्वानिषव स बालकः | ततः BUPA as नाना ख्यातो बभूव सः ॥ ७ ॥ वधं च महाभागो वयसान्‌ दिनन्तथा | गणौ यथा बालः कलाभिः शशलाञ्छनः ॥ ८ ॥ स जग्राह धनव्वद्‌ं AIBA यधाकमं। विद्याशैव महमभागस्तदा यौवनगोचरः ॥ < ॥ AQUA कदाचित्‌ स faatareatea: द्‌द््शेकां तदा कन्यां गिरिप्रखये भयातुरां ॥ १०॥ चायस्वेति निरीच्छयेनं सा तदा वाकमब्रवीत्‌ । मामैषीरिति स प्राह भयविल्ुतलोचनां ॥ ११॥ किमेतदिति तेनोक्क वीरवाक्वे महात्मना । ततः सा कथयामास वातारेपञ्मताक्षरं ॥ १२१४ कन्योवाच i अहमिन्दीवरास्यस्य सता विद्याधरस्य वे । नारा मनोरमा जाता सतायां मङ्धम्बमः ॥ १३ ॥ मन्दारविद्याधरजा सखी मम विभावरी | कलावती चाप्यपरा AAT पारस्य वे मनेः॥ १४ ॥ ताभ्यां Ae मया वातं कलासतटमन्नमं | तच दृष्टो मनिः कश्चित्तपसातिरूशाकरतिः ॥ १५५ चतक्षामकरण्ो निस्तेज दूरपाताक्चितारकः | जिषद्ितमोऽध्यायः ॥ २५१ मयावहसितः कडः स तद्‌ा मां शशाप |W १६॥ सामक्षामस्वरः किष्वित्कल्पिताधरपञ्लवः | त्वयावदसितो यस्माद नाग् दुटतापसि ॥ १७ ॥ तस्मात्‌ त्वामचिरेशेव राक्षसोऽभिभविष्यति | दत्ते शपे मत्सखोभ्यां स तु निभत्सितो मनिः ॥ १८ धिक्‌ त ब्राह्मण्यमक्षान्त्या gaat निखिखन्तपः | अमष गोधषितोऽसि तपसा नातिकषितः ॥ १९ ॥ छान्त्यास्यद वे ब्राद्यसयं कोधसंयमनन्तपः | VARA ददौ शापं तयोरप्यमिसय्युतिः ॥ २० ॥ VHT कृष्ठमङ्गषु भाग्यन्धस्यास्तथा चयः | तयो स्तथेव तज्जातं यथोक्तं तेन ततक्ष णात्‌ ५ २१ ॥ ममाप्येवं AERA: समुपति पदाननं | न खृणोषि महानाद तस्यादूरपि गञ्जतः ॥ २२॥ ठृलीयमद्य दि वसं यन्मे एष्ट मुष्डति । असरग्रामस्य सव्वस्य हदयग्राहमद्य ते ॥ २३ ॥ तं प्रयक्कामि मां रक्ष TASS ATA ETA | प्रादात्‌ खायग्भवस्यादौ खयं Uz: पिनाकधक्‌ ॥ २४ # सखायम्भवो वरिष्ठाय सिद्धवर्गयाय दन्तवान्‌ | तेनापि दत्त मन्मातुः पिबे चिषायधायवें॥ २५॥ प्रादादोडाहिकं सोऽपि मत्पिचे शश्ुरः स्वयं । मयापि fafad बीर सकाशाद्वालया पितुः ॥ २६ ॥ हदयं सकलाखलाणामश्षरिपुनाशनं | ३५२ AMT परां | तदिदं Qwat शोत्रमशेषास्त्रपरायसं ॥ eo ॥ ततो जहि दुरात्मानमेनं ब्रह्मसमागतं ॥ २८ ॥ en माकण्डेय उवाच ॥ तथेत्युक्तं ततस्तेन TAT तस्य तत्‌ | अस्त्राणां इदयं प्रादात्‌ सर दस्यनिवन्तेनं ॥ २८ ॥ रतस्मिन्रन्तरे रक्षस्तत्तदा भीषणाकृतिः | ACA महानादमाजगाम त्वराग्वितः ॥ ३० ॥ मयाभिमूता किं चाणमुपेषि grate मे । भक्षाय किञ्डिरेणति ब्रुवाणं तं ददश सः ॥ ३१ ॥ सखरोचिखिन्तयामास दष्टा तं समुपागतं | Wea वचः सत्यं तस्याल्विति महामुनेः ॥ ३२॥ HUTS समुपेत्येनां त्वरया सोऽपि Te: | जाहि चाहोति करुणं विलपन्तं सुमध्यमां ॥ ३२ | ततः सखरोचिः संक्रडख्चण्डास््रमतिभेरवं | tel निवेश्च anal दद शनिमिषेच्तणः ॥ २४ ॥ तदामिभूतः स तदा तामुत्सुच्य निशाचरः | प्रसीद शम्यतामस्वं ख्रुयताच्त्यभाषत ॥ ३५ # मोक्ठितोऽं त्वया WAR ATTA TA | प्रदत्नादतितीत्रेण ब्रह्ममिषेण धीमता ॥ ३६ । उपकारो न मे त्वत्तो महाभागाधिकोऽपरः | येनाहं समशाकष्टान्महाशपादिमोक्तितः ॥ २७ । frafeaat sata: | ३५३ खरोचिरङवाच । ब्रह्ममिचेख मनिना किन्निमित्तं महात्मना | WAS कोट शश्व शापो द त्तोऽभवत्य॒रा ॥ रेट ॥ राचखस उवाच TBAT STAT दििमायुवदमधोतवान्‌ । चयोदशाधिकारण्ब प्रद्याथव्वशो दिजः ॥ ३२९. ॥ अदच्चेन्दीवराख्यति MASA जनकोऽभवं | विद्याधरपतेः पचो नल नाभस्य खडिगनः ॥ ४० ॥ मया च याचितः wa ब्रह्यमिोऽभवन्मनिः | ्रायव्वदमशषं मे भगवान्‌ SAAS ॥ ४१ ॥ यदा ठु बहुशो वीर प्रञ्रयावनतस्य मे। न प्रादाद्याचितो विद्यामायव्वेदान्मिकां मम ॥ ४२ ॥ शिष्येभ्यो ददतस्वस्य मयान्तर्धायगेन दि । आयुव्वदात्मिका विद्या खीतामुलदानध ॥ ४२ ५ खदीतायान्तु विद्यायां मासेरष्टाभिरन्तरात्‌ । ममातिदर्षादभवद्वासोऽतीव पुनः पुनः ॥ ४४ ॥ प्रत्यभिज्ञाय मां हासान्मुनिः कोपसमन्वितः | ,विकम्थिकन्धरः प्रा मामिदं परषाश्चर ॥ ४५ ॥ राचसेनेव यस्मा त्वयाऽहश्चेन SAA | Wal विद्यावहासञ्च मामवन्नाय वे करतः ॥ ४६॥ TMI राक्षसः पाप मच्छापेन निराकृतः | भविष्यसि न सन्देहः सप्तराचंण TEU: ॥ ४७ ॥ 2c ३५४ माकण्डेय पराढं | Co प्रणिपाताशेरुपचारेः प्रसादितः। स ATATS पुनविप्रस्ततक्षणान्मद्‌ मानसः ॥ ४८ ॥ यन््मयोक्तमवश्यन्तद्धावि गन्धव्वे नान्यथा | किन्त त्वं राक्षसो भत्वा पनः खं प्रायसे वपः uve ॥ नष्टस्मतियदा ay: खमपत्यन्चिखादि षः france गन्तासि तद्‌ख््रानलतापितः॥ ५०॥ पनः संन्नामवाप्य खामवाश्यसि fast वपः | तथेव सखमधिष्टानं लोके गन्धव्वसंन्नित ॥ ५१ ॥ सोऽहं त्वया महाभाग मोशितोऽसाम्रहाभयात्‌ | निशाचरत्वाद्यदीर तेन मे प्राथनां कुरु ॥ ५२॥ Talat तनयां भाग्या प्रयच्छामि प्रतीच्छ at | WAAC VHAKTETHT यो मया ततः ॥ मुनेः सकाशात्‌ संप्राप्तस्तं THA महामते । ५३॥ AIST उवाच | द्वयक प्रददौ faut स च दिव्याम्बरोच्वलः स्तम्भृषणधरो दिव्यं पुराणं वपरास्थितः ॥ ५४॥ दत्वा विद्यां ततः कन्यां स दातुम पचकम | तमाह सा तदा कन्या जनितारं खरूपिणं ॥ ५५॥ अनरागो मयाऽप्यब तातातीव महात्मनि | दशनादव संजातो विशेषेशोपकारिणि ॥ ५६ ॥ किन्त्वेषा मे सखो सा च Aaa दुःखी डिते । अतो नामिलषे भोगान्‌ भोक्तुमेतेन वे समं ॥ ५७ ॥ frafeaatsura: । २५५ पर्षेरपि नो शका HUT aT ऋशसता | सवभावरुचिरेमाटक्‌ कथं योषित्‌ करिष्यति ॥ ५८॥ साहं यया त दुःखात्त मत्कृतं कन्यकं पितः | तथा स्थास्यामि ASS तच्छोकानलतापिता॥ ५९ ॥ खरोचिर्वाच | MAAC SA ते करिष्य पननेवे | सख्यौ तव महाशोक समत्सञ्य समध्यमे ॥ fo ATHY उवाच I aa: foal aa cui at कन्यां स विधानतः। उपयेमे गिरौ तस्मिन्‌ स्वरोषिश्चारुलोचनां ude a Sure तां तदा कन्यामभिशन्त्य च भाविनीं । जगाम दिव्यया गत्या गन्धव्वेः ITAA: ॥ FR ॥ स चापि सहितस्तन्द्रा तदुद्यानन्तदा ययौ । कन्धकायगलं IT तच्छापाल्वगदातुर ॥ ६३ ॥ ततस्रयोः TAWA रोगत्रैरौषभेरसेः चकार नीरुज SE स्वरोचिरपराजितः ॥ ६४ ॥ नतोऽतिश्ोभने कन्ये fram व्याधितः शुम | खकान्त्योख्योतिदिम्भा गं चक्षाते तन्महीधरं ॥ &५ ॥ xfer खओौमाकंब्छेयप रागे खारोचिषे मन्वन्तरे ॥ dB ॥ PPPBPP की LO २५९ चतुःषट्ितमोऽध्याबः | => |© [€ माकवक्छेब उवाच | wa विसुक्ररोगा तु कन्यका तं मुदान्विता | स्वरोचिषमुवाचेद TIS वचनं प्रभो ॥ १॥ मन्दारविद्याधरजा नान्ना ख्याता विभावरी | उपकारिन्‌ स्वमात्मान प्रयश्छामि प्रतीष्छ मा ॥२॥ fray तुभ्यं दास्यामि सष्वभ्‌तरुतानि ते । ययाभिव्यक्रिमेष्यन्ति प्रसाद्परगो भव ॥ ३ ॥ माकण्डेब उवाच | रवमस्विति तनोक्त धम्मन्नन सखरोभिषा | दितौया तु तदा कन्या दरदं वचनमब्रवीत्‌ ॥ ४॥ FATS AAA पारो नाम पिता मम। बरह्मषिः स॒महाभागो वेदवेदाङ्गपारगः ॥ ५ ॥ ` तस्य पुंस्कोकिलालापरमणीये मधौ परा | श्राजगामाप्छराभ्यास प्रस्थाता पुञ्िकास्तना ॥ & ॥ कामवक्व्यतां नीतः स तदा मुनिपुङ्गवः । तत्सं यौ गेऽइमुत्पन्ना तस्याम ज महाचल ॥ ७ ॥ विषायमां गतासा च मातास्दिन्निजने aa | मालामेकां मही एष्ट व्यालश्वापदसंकुले ॥ ८ ॥ ततः कलाभिः सोमस्य वडन्तीभिरवश्षयं | भाप्याग्यमानाइर्ो दिं यातासि सन्तम ॥ € ॥ चतुःवट्ितिमोऽध्यायः | R49 ततः कलावतीत्येतम्मम नाम महात्मना | गृहीतायाः क्रतं faa Tara सुभानना ॥ १० ॥ न SUG तदा तेन याचितेन महात्मना | देवारिणालिना सप्तस्ततो मे घातितः पिता ॥ ११। ततोऽङमतिनिरव्ेदादात्व्यापादनोदता | निवारिता शग्भुपन्ममा सत्या सत्यप्रतिञ्रवा ॥ १२ ॥ माशुचः Tay भर्ता ते महाभागो भविष्यति | खरोचिनौम पञ्चश्च मनस्तस्य भविष्यति a १३॥ sara निधयः सव्व करिष्यन्ति aaa: यथाभिलषितं fra प्रदास्यन्ति चते शुभे} १४॥ यस्या वत्से प्रभावेन विद्यायासतां णडा म | पद्मिनी नाम विद्येयं महापद्माभिपूजिता ॥ १५ । इत्याह मां दचसता सतौ सत्थपरायणा | सखरोचिख्वं Fa देवी नान्यथा सा वदिष्यति ॥ १६॥ साहं प्राणप्रदायाद्य तां विद्यां खं तथा वपुः प्रयच्छामि प्रतीच्छ त्वं प्रसादसमखो मम ॥ १७। ATA उवाच | रवमस््विति तामाह स तु कन्यां कलावत । विभावग्यौः कलावत्याः खिग्धटश्यान्‌मोदितः ॥ १८ ॥ जग्राह च ततः पाणो स तयोरमरद्युतिः। नदत्सु SATAY STATA च ॥ १८ ॥ डति Marea खारो चिषे ways । ६४ ॥ ३५४ पञ्चघद्ितमोऽध्यायः॥ "वकु Ge> माकडेय उवाच ॥ ततः सर ताभिः सहितः पल्लीभिरमर यतिः | रराम नस्मिन्‌ शलेन्द्र रम्यकानननिभरे ॥ १ सर्व्वोपभोगरल्लानि मधूनि मधुराणि च। निधयः समुपाज्ः पद्मिन्या वशवर्तिनः ॥ २॥ सजो वस्ागयलङ्कारान्‌ गन्धाच्चमनले पनं । ` ्रासनान्यतिशुभ्राणि areata यथेच्छया ॥ ३॥ सोवर्णानि महाभाग करकान्‌ भाजनानि च। तथा ware विविधा दिव्यैरास्तरशेयुताः ॥ ४ ॥ wa स ताभिः सहितो दिव्यगन्धादिवासिते | रराम सखरूचिभाभिर्भासिते वरपव्व॑ते ॥ ५ ॥ ताश्चापि सह तेनेति लेभिरे मदमन्तमां । रममाणा यथा सलग तथा तच शिलोच्चय ॥ ई i कलसी जगादेकां चक्रवाकी जले सतीं | तस्य तासाश्च ललिते सम्बन्धे च Wea ॥ ७ ॥ धन्योऽयमतिपरयोऽयं योऽयं यौवनगोचरः दयिताभिः सषेताभिभक्तं भोगानभीष्षितान॥ cy सन्ति यौवनिनः स्ाष्यासतत्पल्नमो नातिश्ेभनाः | जगत्यामल्यकाः WHA: UIT AM TAT: ॥ < ॥ पञ्चषष्डितमोऽष्यायः ॥ ३५९ अभीष्टाः कस्यचित्‌ कान्ता कान्तः कस्याशिदीखितः | परस्परानुरागाव्यं दाम्यत्यमतिदुलंभं ॥ १०॥ धन्योऽयं दयितामीष्टो द्येताश्चास्यातिवनज्लञभाः। परस्मरानरागो हि धन्धानामेव जायते ॥ ११ ॥ रतन्निशम्य वचनं कलसी समीरितं । उवाच चक्रवाकी तां नातिविस्सितमानसा ॥ eeu नायं धन्यो यतो लज्जा नान्यस सन्निकषंतः | अन्यां स्ियमयं भुक्तं न सर्व्वाखस्य मानसं ॥ १३ ॥ चित्तानराग रखकस्सिन्रपिष्ठाने यतः सखि | ततो fe प्रीतिमानेष arate भविता कथं ॥ १४॥ रता न दयिताः पत्यनतासां दयितः ata: | विनोद्‌ माचमवंता यथा परिजनोऽपरः ॥ १५ ॥ रतासाश्च यदीष्टोऽयं तत्‌ कि प्राणान्न मुष्ति | ्ालिङ्त्धपरां कान्तां ध्यातो वे कान्तयान्यव्रा ॥ १६ ॥ .विद्याप्रदानमृल्येन विक्रीतो छेष wera | प्रवत्ततो न fe प्रेम समं ayty तिष्टति ॥ १७॥ | कलहंसि पतिधंन्यो मम धन्याहमेव च | यस्येकस्याश्चिरं चित्तं यस्याश्चेकच संस्थितं ॥ १८॥ माकंण्डेय उवाच | | सव्वस्र्तश्चोऽसो सखरोचिरपराजितः | निशम्य लज्जितो दध्यौ सत्यमेव fe नान्डतं ॥ १९ ॥ ततो वंशते याते रममाणो महागिरौ । ३६० माकेद्छेय Tore | रममाणः समन्ताभिदेदशं परतो खगं ॥ २० ॥ सूलिग्धपीनावयवं खगीयथविहारिशं | वासिताभिः खरूपाभिद्धगीभिः परिवारितं ॥ २१। आररुष्टत्राखपुटका जित्रन्तीस्तास्ततो खनीः | उवाच स खगो रामा लञ्नात्यागेन गम्यतां ॥ २२॥ नाइ खरोचिस्तच्छोलो न चेवाहं सलोचनाः निलंज्जा बहवः सन्ति ताह शास्त गच्छतं ॥ २३ ॥ एकात्वनेकानुगता यथा हासास्पदं जने । अनन कामिस्तथेवेको भोगदा निरीक्ितः ॥ २४ ॥ तस्य धम्मक्रियाहानिरहन्यहनि जायते | सक्तोऽन्यभाग्यया चान्यकामासक्तः सदैव सः ॥ २५। यस्ताट शोऽन्यस्तच्छीलः परलोकपराद्युखः। त कामयत भद्र वौ नाहं तुल्यः खरोचिषा ॥ २६ y इति. चीमाकष्डवययुराे खारोचिषे मन्वन्तरे ॥ ९५ । षट्‌ वद्धितमोऽध्यायः | ऋ ॥ / / । AMAT उवाच ॥ र्वं निरस्यमानास्ता हरिणेन area: खुत्वा स्वरोचिरात्मानं मने स पतितं यथा ॥ १॥ त्याग चकार च मनः स तासां afaaua | THAT RATA क्तो ख गचर्ययाजगुष्सितः॥ २५ घटषष्ितमोऽध्यायः ३६१ समेत्य ताभिभ्‌ यख वद्मानमनोभवः। अरकिप्तनिव्वंदकथो रमे वषश्तानि षट्‌ ॥ इ ॥ किन्त धर्ममाविरोपेन कुव्वन्‌ entire: कियाः। भक्ते सखरोचिविषयान्‌ aw ताभिरुूदारधीः ॥ ४ ॥ तत जचन्निरे तस्य षयः THT: खरोचिषः | विजयो मसनन्दख प्रभावश्च महाबलः ॥ ५ ॥ मनोरमा च विजयं प्रासृतेन्दीवरात्ममजा । विभावरी मेङ्नन्दं प्रभावश्च कलावती ॥ € ॥ पद्यिनो नाम या विद्या सव्वभोगोपपादिका। स तेषां तत्मभावेन पिता चक्र परजयं ॥ ७ ॥ प्रायान्त विजयं नाम कामरूपे नगोपरि | विजयाय सतायादौ स ददौ UA Aa We ॥ उदीच्यां Away परीं नन्दवतीमिति | UAT TAT प्रोत्ुङ्गवप्रप्राकारमालिनीं ॥ < ॥ कलाषतोस तस्यापि प्रभावस्य निवेितं। परन्तालमिति खयात दकिणापथमाशरितं ॥ १०॥ wa निवेश्य पञ्चान स परषु परूषषभः। रेमे ताभिः समं विप्र मनोन्नेष्वतिभूमिषु ॥ ११॥ रकदा तु गतोऽरण्ये विहरन्‌ स WATT: | चकं TATA वराहमतिदूरगं ॥ १२॥ gare काथिदभ्येत्य तं तदा हरिणाङ्गना । मय्येव पात्यतां वाणः प्रसीदेति पुनः पुनः ॥ १३ ॥ र ठ ३६२ मायेय FUT किमनेन इतेनाद्य मामाशु विनिपातय। त्वया निपातितो बाणो दुःखान्मां मोक्षयिष्यति ॥ १४ ॥ खरोचिरवाच 4 न ते शरीरं सर्जमस्याभिरुपलच्छयति | faq तत्कारणं येन त्वं प्राणान्‌ हातुमिद्धसि ॥ १५ ॥ WATS 4 ्नन्यास्वासक्रहृदय Baga: AAAS | मम तेन विना खल्युरोषधं किमिहापरः ॥ १६ ५ खरोचिङ्वाच | कर्वान्नामिलषङ्लौर्‌ सानरागासि कुच वा | यदप्रात्तौ निजान्‌ प्राणान्‌ परित्यक्षु व्यवस्यसि ॥ १७॥ ष्टग्युवाच ॥ त्वामेवेच्छामि भद्रन्ते त्वया मेऽवहृतं मनः, टणोम्यङ्मतो za मयि बाणो निपात्यतां ॥ १८ # सखरोचिरवाच॥ त्वं गो चष्बलापाङ्गो नररूपधरा वयं | कथं त्वया समं योगो मददिधस्व भविष्यति ॥ १९ | WAT | यदि mufaafed afa a at परिष्वज, यदि वा ary चित्तन्त करिष्यामि यथेखितं | एतावताहं भवता भविष्याम्यतिमानिता ॥ २० ॥ षट्षद्ितमोऽध्यायः । ३९३ माकख्डेय उवाच | श्रालिलिङ्ग ततस्तां स सखरोचिद्ेरिणाङ्गनां | तेन चालिक्गिता सद्यः साभूदि्यवपधंरा ॥ २१ । ततः स विस्याविष्टः का त्वमित्धभ्यभाषत | सा चास्मे कथयामास प्रमश्ञ्जाजडाक्षरं ॥ २२॥ अषहमभ्यथिता Sa: काननस्यास्य देवता | उत्पादनीयो हि मनस्वया मयि महामते ॥ २३ ॥ प्रीतिमत्थां मयि सुतं भर्लो कपरिपालकं | तमुत्पादय SAAT त्वामहं वचनाद्रद्‌ ॥ २४ ॥ AAA उवाच ॥ ततः स तस्यान्तनयं TTA । तेजख्िनमिवात्मानं जनयामास तत्क्षणात्‌ ॥ २५ ॥ ` जातमाचस्य तस्याथ द्‌ववाद्या निसस्नुः | जगुगन्धव्वपतयो ATTA: ५ २६ ॥ सिषिचुः गीकरर्नागा ऋषयश्च तपोधनाः । देवाञ WATS ममु ख समन्ततः ॥ २७ ५ तस्य तेजः समालोक्य नाम चक्र पिता खयं । द्युतिमानिति येनास्य तजसा भासिता दिशः ॥ रट ॥ स बालौ द्युतिमान्नाम महाबलपराक्रमः | स्वरोचिषः सुतो VATA स्वारोचिषोऽभवत्‌॥ २९ ॥ स चापि वि्रन्नम्ये कदाचिद्गिरिनिमरे। सखरोचिदं टे da निजपल्नी समग्धितं ॥ ३० | ३६९४ माकंब्छेय पुरां । उवाच स तदा Vat साभिलाषां पनः पनः | उपसंश्यतामात्मा चिरन्ते क्रिडितं मया ॥ ३१ ॥ किं सव्वकालं भोगेस्ते ्ासन्न्डरमं वयः | परित्यागस्य कालो मे तव चापि जले चरि ॥ ३२॥ दस्यवाच 4 अकालः को fe भोगानां सव्वं भोगात्मकं जगत्‌ | war: कियन्त भोगां ATETA: संयतात्मभिः ॥ ३३ ॥ ष्टा ्टां स्तथा भोगान्‌ वाञ्छमाना विवेकिनः | दानानि च प्रयश्छन्ति पखधम्मां श्च FAT ॥ २४ ॥ सत्वं नेच्छसि किं भोगान्‌ भोगखेष्टाफलं खां | विषेकिनां facaneg किं पनः संयतात्मनां ॥ ३५ ॥ स उवाच | भोगेष्वसक्रवित्तानां परमात्माज्विता ata: | भविष्यति कदा सङ्गमुपेतानाश् बन्धुषु ॥ ३६ ॥ पचमिघकलबेषु सक्ताः सीदन्ति जन्तवः | सरःपङ्काखवे ANT जीर्णा वनगजा इव ॥ ३७ | किं न पश्यसि वा भद्र जातसङ्ग खरोचिषं। आबाल्यात्क्ामसं सक्तं AN लेहाम्बकह मे ॥ ३८ ॥ योवनेऽतीव WATS साम्प्रतं पचचनप्तष | सखरोचिषो मनो मसममडारं प्राप्यते कुतः ॥ ३< ॥ नाहं खरोचिषस्तुलयः Sarat वा जलचरि । विवेकवांख भोगानां faewisie च साम्प्रतं ॥ ४०॥ सक्तषद्टितमोऽध्यायः | २९५ AHA उवाच ॥ सखरोचिरेतदाकण्यं जातोदेगः खगेरितं | रदाय AAAI ययावन्यत्तपौो वनं ॥ st # तच तस्या तपो चोरं AE ताभिर्दारधीः | जगाम लोकानमलान्निरन्नाखिल कल्मषः ॥ ४२ ॥ डति ची माकंद्ेवणुराणे खारोचिषे मन्वन्तरे ॥ ६९ ॥ POPP SI IVI IAIN SPRINT पिनि सप्नतषङ्टितमोऽध्यायः | जिरि ARG उवाच | aa: खारोधिषं नाम्ना यतिमन्तं प्रजापति | मनब्डकार भगवांस्तस्य मन्वन्तर Way ॥ १॥ तचान्तरे तु ये देवा मनयस्तत्सताञख् ये | WTA: RR ये तान्‌ गदतस््वं निशामय ॥ २॥ देवाः पारावतास्तब तथेव तुषिता fest । | mutase svat चेन्द्रो विपञिदिति विच्ुतः॥ २े॥ GAARA प्राणो दत्तोलिद्छंषभस्तथा | निश्चरख्चाव्ववीरांख्च तच सप्तषयोऽभवन्‌ ॥ ४॥ चेचकिंपुरुषाय्याश्च सतास्तस्य महात्मनः | सप्तासन्‌ सुमषावीग्धौः एथिवीपरिपालकाः ॥ ५ ॥ तस्य मन्वन्तरं यावत्तावस्तदंश्विस्तरे । भुक्नेयमवनिः सर्व्वा दितीयं वे तदन्तरं ॥ € ॥ २९६ ‹ ANT TUT ५ स्वरोचिषस्तु चरितं जन्म स्वारोचिषस्य च । निशम्य मच्यते पापः ्रहूधानो fe मानवः ॥ ७ ॥ इति ओमाकंग्डेयपुराये खारो विषं समातं ॥ ९७ ॥ PPR GIR NPP OOD BDO NII ३० weeareaatseia: ॥ <=> © |e क्रौटुकिरवाच ॥ भगवन्‌ कथितं सव्वं विस्तरेण त्वया मम । ख रोचिषस्तु चरितं जन्म स्वारोचिषस्य तु ॥ १॥ यातुसा पद्मिनी नाम विद्या भोगोपपादिका। तत्संश्रया ये निधयस्तान्‌ मे विस्तरतो वद्‌ ॥ २॥ अष्टो ये निधयस्तेषां खरूपं द्रव्यसंस्थितिः। waar fret सम्यक्‌ श्रोतुमिच्छाम्यष्ं गरो ॥ ३॥ AAG उवाच | पद्चिनी नाम या विद्या लच्छस्तस्याश्च देवता | तदाधाराख निधयस्तन्न निगदतः शुणु ॥ ४ ॥ यच पद्ममहापद्मौ तथा मकरकच्छपो | ape नन्दकञेव ate: शद्भुगेऽष्टमो निधिः ॥ ५॥ Wawel भवन्त्येते सिद्िस्तेषां हि जायते | Va Wel समाख्याता निधयस्तव wea ॥ & ॥ देवतानां प्रसादेन साधसंसेवनेन च रभिरालोकिलं विन्न मानुषस्य सद्‌ा मुने ॥ ७॥ खङ्षङितमोऽध्यायः ॥ ३६७ याटक्‌ खरूपं भवति तन्मे निगदतः wy | पद्मो नाम निधिः wa मयस्य भवति fest ८ ॥ सतस्य तत्सतानाश्च तत्पोच्राखाअ्च नित्यश दाधिण्यसारं पुरुषस्तेन चाधिष्ठितो भवेत्‌ ॥ € ॥ THT महाभोगो यतोऽसौ सास्विको निधिः। सवसयरूप्यताश्रादिधातू AT परि ग्रहं ॥ १०, करोत्यतितरां सोऽथ तेषाश् क्रयविक्रयं । करोति च तथा यन्नान्‌ दक्िशाश्च प्रयच्छति ॥ ११॥ सभां देवनिकेतांश्च स कारयति तम्मनाः | aera निधिश्चन्यो महापद्म इति Wa: ॥ १२॥ wane भवति तेन चाधिषठितो नरः | करोति पद्मरागादिरनानाश्च परिग्रहं ॥१२॥ मोक्िकानां प्रवालानां तेषां च कयविक्रयान्‌ | ददाति योगशेलेभ्वस्तेषामावसथांसतथा ॥ १४ ॥ स कारयति तच्छीलः सखयमव च जायते। तव्मसृतास्तथाशीसलाः पु्पौचक्रमेण च ॥ १५ ॥ पर्ववाङ्गमाचः AHA परुषां ञ्च न मुष्डति | तामसो मकरो नाम निधिस्तेनावलोकितः ॥ १६ ॥ पुरुषोऽथ तमःप्रायः सशौलोऽपि हि जायत । बाणखड गष्टिधनुषां WAU परि ग्रहं ॥ १७॥। रसनानाश्ड कुर्ते याति मेबीच्च राजभिः ददाति शौग्धत्तीनां भूभजां ये च तस्मियाः ॥ १८ ॥ २९४ माकेद्डेव TCE I क्रयविक्रये च wera नान्यब प्रीतिमेति a THAT भवत्येष नच तस्यानयानुगः ॥ १९ ॥ द्रवयां दस्य॒तो नाशं संग्रामे चापि was | कच्छपश्च निधिर्योऽसौ नरस्तेनाभिवीक्ितः ॥ २० ॥ तमःप्रधानो भवति यतोऽसौ तामसो निधिः | VARTA TST पग्यजातेः करोति च ॥ २१॥ agreed न विश्वसिति कस्यचित्‌ | समस्तानि यथाङ्गानि संहरत्येव कच्छः ॥ २२ ॥ तथारिष्टस्वचिन्नानि वतिष्ठत्यायतमानंसः | न ददाति न वा भुक्तं तदिनाश्भयाकुस्लः ॥ २२ ५ निधानमृब्वां कुर्ते निधिः सोऽप्येकपृरषः | रजोगशमयखान्यो मकुन्दो नाम यो निधिः ॥ २४॥ नरोऽवलोकितस्तेन तङ्गुणी भवति दिज | बीणाबेणुखदङ्ानामातोद्यस्य परिग्र्ट ॥ २५॥ करोति गायतां विचरं aaa प्रयच्छंति | बन्दिनामथ सुतानां विटानां लास्यपाटिनां ॥ रं ॥ ददात्यहनिंशं भोगान्‌ भक्तं तेश्च समं विज, कुलटाखर तिश्चास्य भवत्यन्येख्च ated: ॥ २७ ॥ प्रयाति सङ्गमेकच्च यं निधिभंजत नरं | रजस्तमो मयान्यो नन्दो नाम महानिधिः ॥ र्ट ॥ उपेति स्तम्ममधिकं नरस्तेनावलोकितः | समस्तधातुरन्नानां पुगयधान्धादिकस्य च ॥ २८ ॥ STSaSaAM sway: | परिग्रहं करोत्येष तथेव कयविक्रयं | AUT: खजनानाश्च आगताभ्थागतस्य च ॥ ३० ॥ ava नापमानोक्तिं खल्छामपि महामन | waaay aval प्रीतिं बध्राति यच्छति ॥ ३१॥ यं यमिच्छति वे कामं खदुत्वमुपषाति च। ET भार्या भवन्त्यस्य सूतिमत्योऽतिशोभनाः ॥ ३२। रतये सत्त च नरान्निधिननन्दोऽनवत्तते | प्रवङ्खमानोऽथयनरमह्टभागन सत्तम ॥ ३३ ॥ दीर्षौयुष्ट ख सव्वषां परुषाणां प्रयच्छति | बन्धूनामव भरणयवचदृूरादृपागताः॥ ₹२४॥ तेषां करोति वे नन्दः परलोक न चाहतः भवत्यस्य नच aT: सष्टवासिषु जायते ॥ ३५॥ पव्वमिचेषु शेथिच्यं प्रीतिमन्यैः करोति च, तथेव सत्वरजसी यो विभक्ति महानिधिः ॥ ३६ ॥ सलीलसंन्नस्तत्स ङ्गी नरस्तच्छोलवान्‌ भवेत्‌ | वस्त्र कापौसधान्यादिफलपष्पपरिग्र i ३२७ ॥ मुक्ताविद्रमशङ्कानां शुक्तयादीनां तथा aa | ABSA करोत्येष यश्चान्यज्जलसम्भवं ॥ ३८ ॥ क्रयविक्रयमन्येषां नान्यच रमते Aa: | तडागान्‌ पृष्करि खयोऽघ तथारामान्‌ करोति च ॥ ३९ ॥ बन्धश्च सरितां ष्षांस्तथारोपयते नरः | अनुलेपनपुष्यादि भोगं मुक्काभिजायते ॥ ४०॥ न्ट ड २७० AST पुराणं । चिपोरुषश्चापि निधिर्नीलो नामेष जायते | रजस्तमोमयश्चाग्यः wea हि यो निधिः ॥ ४९ ॥ तेनापि नीयते विप्र तङ्गणित्वं निधीश्वरः THA भवत्येष नरं नान्यमप्ति च ॥ ४२॥ यस्य शङ्को निधिस्तस्य खरूपं क्रोष्टुकं शुणु । रक रवात्मना PEA भक्तं तथाम्बरं ॥ ४३ ॥ HANA परिजनो नच शोभनवस्त्रधृक्‌ | न ददाति सहद्धाग्यासराठ्पचस्ञषादिष ॥ ४४॥ स्वपोषणपरः WET नरो भवति सबद | इत्येते निधयः ख्याता नराणामथदे वताः ॥ By ॥ मिश्रावलोकनाम्मिश्राः सखभावफलदायिनः यथा ख्यातखभावस्त भवत्यव विलोकनात्‌ tt सव्वषामाधिपत्धे च श्रीरेषा fascist ॥ ४६ ॥ इति ओ्रीमाकण्डययुराख निधिनिसया ata ॥ १८ | Ar ऊनसप्ततितमोऽध्यायः॥ +भ = क्रो रकिरुवाच । विस्तरात्‌ कथितं ब्रह्मन्‌ मम स्वारोचिषत्वया | मन्वन्तरं THATS ये एष्टा निधयो मया ॥ १ ॥ स्वायम्भुवं WHAT मन्वन्तरमुद्‌ाहृतं । मन्वन्तरं ठतोयं मे कथयोत्तमसंन्नितं ॥ २ ॥ ऊमसप्ततितमोऽध्यायः॥ माकंग्डेय उवाच ॥ उत्तानपादपुच्चोऽभदुत्तमो नाम नामतः। AMAA ख्यातो महाबलपराक्रमः ॥ ३ । UMA च महात्मा च पराकमधनो वपः | अतीत्य AANA बभौ भानपराकमः ॥ 8 ॥ समः शचौ च भिचे च पुरे पुचे च धम्मवित्‌। दृष्टे च यमवत्साधौ सोमवच्च ALAA ॥ ५॥ बाश्चव्यां बहुलां नाम उपयम स धम्मवित्‌ | उत्तानप्ादतनयः शचीमिद्धरद्वोत्तमः ॥ si ख्यातामतीव नस्थासीददिजवग्थां मनः सदा | लहवच्छशिनो यद्वद्रोहिण्यां निहितास्पदं ॥ ७ ॥ अन्यप्रयोजनासक्तिमुपेति न हि तन्मनः । Qu चैव तदालभ्बि ममोऽभ त्तस्य WIA ॥ ८ ॥ स च तस्याः TAA दशनादेव पाथिवः | ददाति MMA गा MIAN च तन्मयः॥€॥ ओ्ओचो दगकंरं वाक्धं प्रियमप्यवनोपतः | तघ्यापि भरि सम्मानं मेमं परिभवन्ततः॥ १०॥ WHA QA दन्ता शुभान्याभरणानि च । उत्तस्थावङ्गपीडव पिवतोऽस्य वरासवं ॥ ११॥ VAAN च नरेन्द्रेण छ्षणमाचं करे धृता | बभुजं aaa vey fea नातिमदावती ॥ १२ ॥ रवं तश्यानक्ूखस्य नानुकला महात्मनः | २७१ २७२ ARS पुरां | प्रभूततरमत्यथें चक्रे रागं ABTA: Wee ॥ अथ पानगतो AT कट्‌चित्तां मनखिनीं। AUT पानपाचं ग्राहयामास सादरः ॥ १४॥ पश्यतां भमिपालानां वारमस्येः समन्वितः | प्रगीयमानमधरेगयगायनतत्परेः ॥ १५ ॥ सातु नच्छति तत्पाचमाद्‌ातु तत्पराङ्मखी। समक्षमवनोशानां ततः HE: स पाथिवः ॥ १६ ॥ उवाच दाःस्थमाद्कय निश्चसन्नरगो यथा | निराकृतस्तया देव्या प्रियया पतिरप्रियः॥ १७ tt wea दुष्टहृदयामादाय विजनं वने | परित्यजाशु नेतत्त frat वचनं मम ॥ १८ ॥ मव्य उवाच ii ततो पस्य वचनमविचाग्यमवेच्छ सः | दाःस्थस्तत्याज तां सुश्नुमारोप्य स्यन्दने वने ॥ १९ ॥ साच a विपिने त्यागं नीता तेन महीखता। रट श्यमाना तं मेने परं कृतमनुग्र हं ॥ Re ॥ सोऽपि तच्ान रागात्तिदद्यमानात्ममानसः श्रोत्तानपादिमंपालो नान्यां भार्ग्यामविन्दत ॥ 22 ॥ सस्मार तां स॒चाव्वङ्गोमहनिशमनिव्वेतः चकार च निजं राच्यं प्रजा WW पालयन्‌ ॥ २२ ॥ प्रजाः पालयतस्तस्य पितः पुच्रानिवोरसान्‌। आगत्य ब्राह्मः कश्िदिदमाहात्तमानसः ॥ २३॥ Sranfarat saa: | २७३ ब्द उवाच i महाराज waraiste खयतां गदतो aa | न्णामान्तिपरिबाणमन्यतो न नराधिपात्‌ ५ २४॥ मम भाग्या प्रसुप्तस्य केनाप्यपहृता निशि | एददारमनुद्‌ षाच्य तां समानत मसि ॥ २५ ॥ । राजोवाच न वेत्सि कनापहृताक्षवानोतातु सा fas | यतामि विग्रहे कस्य कुतो वाप्यानयामि तां ॥ २६ ॥ ATA उवाच ॥ तथेव wind दारि प्रसृप्तस्य महीपते । em fe भार्या किं कनेत्येतदिन्नायत भवान्‌ ॥ २७ ॥ त्वं रक्षिता नो डपते षडागादानवेतनः | धममस्य तेन निश्चिन्ताः auf vast निशि ॥ रट ॥ राजोवाच नतेदृष्टा मया भाग्यं याटृय्रपा च देहतः | वयश्चेव समाख्याहि किशोला ब्राह्मणौ च ते ॥ २८ ॥ । Wa उबाच। ASLAM VY इस्वबाहूः कृशानना । विरूपरूपा भपाल न निन्दामि तथेव तां ॥ ३० ॥ वाचि भपातिपङ्षा न सोम्या सा च शीलतः इत्याख्याता मया भाग्यौ साकारा दुनिरीच्च णा ॥ ३१ ॥ मनागतीतं YTS तस्याञ्च प्रथमं वयः २७४ माकण्डेय Te A aaa fe मे भाग्या सत्यमेतन्मयोदितं ॥ 32 ॥ रजोवाच । अलन्ते ABW तया भाग्थौमन्यां ददामि त। सखाय भाग्थौ कल्याणी दुःखेति ताह शी ॥ ३२ ॥ कल्ये सुरूपता विप्र कारणं शोलमत्तमं । | रूपश्ीलविषशीना या त्याज्या सा तेन CAAT ॥ ३२४ ॥ ब्राह्म उवाच | Tal aay महीपाल इति न अतिङ्लमा | भार्य्यायां रक्षमाखायां प्रजा भवति रसिता ॥ ३५ ॥ san हि जायते तस्यां सा रच्छातो नरेश्ठर। प्रजायां रक्षमाणायामात्मा भवति रक्षितः ॥ ३६ ॥ तस्यामरकमाणायां भविता वसखंसङ्करः । स पातयेन्मो पाल पुरव्वान्‌ खगादधःपिवृन्‌ ॥ ३७ ॥ धम्पे्ानिश्चानुदिनमभा्य॑स्य भवेन्मम । नित्यक्रियाणां विभ्वं शात्‌ स चापि पतनायमे॥ ac ॥ तस्याश्च एथिवीपाल भविची मम सन्ततिः | तव षड़भागदाचो सा भविनी ध्मरेतुको ॥ २९ ॥ तदेतत्ते मयाख्याता पल्ली या मे इता प्रभो । तां समानय रक्षायां भवानधिकृतो aa: ॥ ४० ॥ माकेखेय उवाच ॥ स तस्येवं वचःश्रुत्वा विदधष्य च नरेश्वरः | सर्व्वोपकरणेयुक्तमारूरोह महारथं ॥ ४१ । ऊमसप्ततितमोऽध्यायः। २७५ gaaag तनासौ परिबभ्राम afeat | SEN च महारण्ये तापसाश्रमम मं ॥ BR ॥ arate च तचरासो प्रयिश्च द्टशे मुनिं। कौश्यां टष्यां समासीनं ज्वलन्तमिव तजसा ॥ ४३ ॥ स दृष्टा पतिं प्राप्तं समुल्ाय त्वराख्ितः। संमान्य खागतेनेव शिष्यमाहाश्येमानय ॥ ४४ ॥ तमार शिष्यः .शनकेदौतव्योऽर्धयोऽस्य किं मुन | तदाज्ञापय सच्िन्त्य तवान्नं हि करोम्यहं ॥ ४५ ॥ ततोऽवगतहत्तान्तो भृपतेस्तस्य स दिजः | सम्भाषासनदानेन चक्रे सम्भानमात्मवान्‌ ॥ ४६ ॥ ऋषिरुवाच ॥ कि निभित्तमिद्ायातो भवान्‌ किन्ते चिकोधितं। उत्तानपादतनयं वेद्ध त्वामस्मं AT ॥ ४७ ॥ साज) वाच ॥ SATIN VATA केनाप्यपहृता मुने | अ्रविन्नातखरूपेख तामन्वष्टुमिहागतः ॥ ४८ ॥ च्छामि यत्ते TH त्वं प्रणतस्यानुकम्पया | अभ्यागतस्याथ VE भगवन्‌ वक्तमदेसि ॥ ४९ ॥ रविरुवाच ॥ च्छ मामवनीपाल यत्रहटव्यमशङ्भितः | AMUMA मया कथयिष्यामि तत्वतः ॥ ५० | द ७& माकंग्डेय पुरा | राजोवाच ॥ VAT यो AS प्रथमे दशन मुने | त्वया समद्यतो दातुं कथं सोऽय निवत्तितः ॥ ५९१ # चटषिरवाच | त्वहशनेन रभसादान्नप्तोऽयं मया छप । यदा तदाहमेतेन शिष्ये प्रतिबोधितः ॥ ५२ ॥ रष वेत्ति जगत्य मल्मसादादनागत | यथादं समतीतश्ब वजन मानश्व AAA: ॥ ५३४ आरलोच्यान्नापयत्यक्र ततो ज्ञातं मयापि तत्‌ । ततो न द्‌त्तवानध्यमहं तुभ्यं विधानतः ॥ ५४ ॥ सत्यं राजन्‌ AAS: कुल स्वायम्भुवस्य च | तथापि नाच्ययोग्यं त्वां मन्यामो वयमुत्तमं ॥ ५५ ॥ । राजोवाच ॥ fa कतं fe मया ब्रह्मन्‌ ज्नानादन्नानतोपिवा। येन त्वत्तोऽष्यंम्हामि नाहमभ्यागतश्चिरात्‌ ॥ ५६ ॥ चटषिरवाच | fa fama यत्पल्ली त्वया त्यक्ता च ATA | परित्यक्स्तया aE त्वया धम्मं पाखिलः ॥ ५७ ॥ UAW HAC ETT प्रयात्यस्पशतान्नरः | विन्भूतरव्वाषिंकी यस्य हानिस्ते नित्यकम्पणः ॥ ५८ ॥ पल्पानकूलया भाव्यं यधाशीलेऽपि भत्तरि । qatar तथा भार्य्या पोषणीया ATT Wye ॥ सप्ततितमोऽध्यायः | 299 प्रतिकूला हि सा cat तस्य विप्रस्य या हता । तथापि धम्मकामोऽसौ त्वामुद्यातितरां चप ॥ ६० ॥ चलतः स्थापयस्यन्यान्‌ BBG ATV | त्वां wumifeatad कोऽपरः स्थापयिष्यति ॥ &१ ॥ AIHA उवाच | | विलच्छः स महीपाल इत्युक्तस्मेन धीमता । तथत्युक्षा च पप्रच्छ हतां पत्रं द्विजन्मनः ॥ ६२॥ - भगवन्‌ कन नीता सा val विप्रस्य कुच वा। Samara वेत्ति जगत्यवितथं भवान्‌ ॥ & ३ ॥ sefaxare | तां जशाराद्वितनयो वलाकौ नाम राक्षसः | RS चाद्य तां भप उत्पलावतकं वने ॥ €६8 ॥ गच्छ संयोजयाशरु त्वं भाग्या हि festa । मा पापास्यदतां यातु त्वमिवासौ दिने दिने vey दति ओीमाकंग्ययु राये frases ॥ < ॥ सप्ततितमोऽध्यायः 4 969 en माश्च्य उवाच अथाररोड सरथं प्रणिपत्य महासुनिं । TATA TARY प्रययावत्पलावतं ॥ १ ॥ SE AUST युराकं | यथास्यातखरूपाणष्च iat wat दिजस्य तां । भक्तयन्तीं ददाथ ओ्रीफलानि नरेश्वरः ॥ ₹२॥ पप्रच्छ च कथं भद्रे त्वमतद्गनमागता। स्फुटं बरवीहि वेशलेरपि भार्या awa: us | MAYS ॥ सुताहमतिराचस्य ददिजस्य वनवासिनः | पल्ली विशालपश्चस्य यस्य नाम त्वयोदितं ॥ ४ ॥ सादं हता AMAT राक्षसेन दूरात्मना | प्रसप्ता भवनस्यान्ते भराठमादवियोजिता ॥ ५ ॥ भस्मोभवत aga येनास्ममवं वियोजिता | माचा भ्रादठभिरन्येश्च faves सुदुःखिता tg kt अस्मिन्‌ वनेऽतिगडने तेनानीयाहमच्किता | 4 af कारणं fa तन्नोपभुक्तन खादति ॥ ७॥ राजोवाच ॥ अपि तज्‌न्नायते TARTAR a बं Ta | अदं wat तवेवाच प्रेषितो दिजनन्दिनि ॥ ८ ॥ MAUI | स्येव काननस्यान्ते स तिष्ठति निशाचरः प्रविश्य पश्यतु भवान्‌ न बिभेति ततो यदि॥ € ॥ माकर्डय उवाच ॥ प्रविवेश ततः सोऽथ तया वत्मेनि द्शित। SEN परिवारण समवेतष्च राक्षसं ॥ १०॥ सप्ततितमोऽध्यायः | २७९ दष्ट माच ततस्तस्मिन्‌ त्वरमाणः स राक्षसः दूरादेव मरही ant eee पादान्तिकं ययो ॥ ११ i Cae उवाच I ममाचागच्छता TE प्रसादस्ते महान्‌ करतः, प्रणि किं करोम्येष वसामि विषये तव ॥ १२॥। FSH TANG त्रं स्थोयताब्बेदमासनं । वयं सत्या भवान्‌ स्वामी दहमान्नापयसख मां ॥ १३॥ सजोषाच। qaaa त्वया wa सव्वौमेवातिधिकरियां | किमथे arerwayeaaratat निशाचर ॥ १४ ॥ नेयं सरूपा सन्त्यन्या MIMI इता त्वया | भच्छाथे CHS नान्ता त्वयेतत्कश्यतां मम ॥ १५ | रचस उवाच | न वयं मानुषाहारा अन्धे त्प TAA: | सक्तस्य फलं यत्तु ACHAT वयं छप ॥ १६ । सखभावच्च मनष्याणां योषिताश्ब विमानिताः। मानिताश्च समश्रीमो न वयं जन्तुखादकाः ॥ १७॥ यदस्माभिन्णां चान्तिमुक्षा कध्यन्ति ते तदा । भुक्तं TE स्वभावे च गणवन्तो भवन्ति च ॥ १८ ॥ सन्ति नः प्रमदा भूष रूपेशाप्रसां समाः | Tamang fase मानुषीषु रतिः कथं ॥ १९ | ३७८० माकष्धेय युर (लं ॥ राजोवाच । यद्येषा नोपभोगाय नाहाराय निशाचर | हं प्रविश्य विप्रस्य तक्िमषा WAT त्वया ॥ २० ॥ | ITSA Sars ॥ मन्रवित्‌ स दिजख्ेष्ठो at यन्न गतस्य म । रस्ोघ्रमन््रपठनात्‌ करोत्यच्चाटन AT ॥२१। वयं बभच्तितासरस्य मन््ोच्वारनकब्धणा | क्र यामः सव्वयन्नेष स ऋत्विग्भवति दिज ॥ २२ ॥ ` ततोऽस्माभिरिदन्तस्य वेकल्यमुपपादितं | Tat विना पुमानिज्याकम्मयोग्यो न जायते ॥ २३ ॥ AKG उवाच | वे कल्यो ्ारणान्सस्य ब्राह्यशस्य महामतेः | ततः स राजातिखशं विषमः समजायत ॥ २४ ४ वेकल्यमव विप्रस्य वदन्मामेव निन्दति | HAVA च मां सोऽप्याह मुनिसत्तमः ॥ २५ ॥ anal तस्य विप्रस्य राक्षसोऽप्याह मे वथा | अपन्नीकतया सोऽहं सङ्कटं महदास्थितः ॥ २६ ॥ माकण्डेय उवाच | रवं चिन्तयतस्तस्य पुनरप्याह राक्षसः | प्रणामनस्नो राजानं बद्बाश्जलिपुटो सुने ॥ २७ ॥ नरन््रा्नाप्रदानन प्रसादः क्रियतां मम! त्यस्य प्रणतस्य त्वं युष्मददिषयवासिनः ॥ २८ ॥ सप्ततितमोऽध्यायः ॥ 364 राजो वाच | सभावं वयमश्रोमस्वयोक्रं यन्निशाचर | लदथिनो वयं येन arate WU तन्मम ॥ २९ ॥ TAA ब्राह्मण्या St Mla Seat । येन त्वयान्तदौःशील्या तदिनीता भवेदियं ॥ ३० ॥ नीयतां यस्य wae तस्य वेश्म निशाचर ! अस्थिन्‌ छते छतं aa गहमभ्यागतस्य म ॥ ३१॥ माकेद्धेय उवाच | ततः स राकछ्सस्तस्याः प्रविश्यान्तः खमायया । भक्षयामास दौःशौल्यं निजशक्तया ख पाक्या ॥ ३२ ॥ दौःशीव्येनातिरौ द्रेण पनी तस्य दिजन्मनः | तेन सा सम्परित्यक्ता तमाह जग तीपतिं ॥ २२ ॥ सखकम्पमफलपाकेन WHAT महात्मनः | वियोजिताहं तद्तुरयमासीन्िश्ा चरः ॥ ३४ ॥ नास्य दोषो न वा तस्व मम भन्तुमहात्मनः। , ममेव दोषो नान्यस्य सुकृतं छपभज्यते ॥ २५ ॥ श्रन्यजन्मनि कस्यापि विप्रयोगः कृतो मया | सोऽयं AMAIA: को दोषोऽस्य महात्मनः ॥ ३६ ॥ Gaya उवाच il प्रापयामि तवादेशदिमां भवृष्हं प्रभो । यदन्यत्करणी यन्ते तदाज्ञापय पाथिव ॥ Bo ॥ SER माकेष्डेय TL | राजोवाच ॥ अस्मिन्‌ कृते छतं सव्वं त्वया मे रजनौ चर । आगन्तव्य्ड ते वीर काग्यकाले Yaa मे ॥ इटः ॥ माकंद्डेय उवाच | तथेत्युक्ता तु तद्रच्चस्तामाद्‌ाय दिजाङ्गनां | निन्ये भके शुद्धां दौः शील्यापगमान्तदा ॥ ३८ ॥ डति श्रीमाकंग्डेयपरागे ओत्तानमन्वन्तरे ॥ ७० ॥ ` ON ee I WISIN LF INI NE OM Ne OL रखकसप्ततित मोऽध्यायः ॥ र Qe ट AAW उवाच | तां प्रेषयित्वा राजापि खमभगहमङ्गनां | चिन्तयामास निःश्वस्य किम aaa भवेत्‌ ॥ १॥ श्रनघयोग्यताकष्टं स मामाह महामनाः | वैकल्यं विप्रसुदिश्च carers निशाचरः ॥ २॥ aise कथं करिष्यामि त्यक्ता पनी aan fe at अथवा ज्नानटष्टं त ए च्छामि मुनिसत्तम ॥ ३ ॥ सच्िन्त्येद्यं स भूपालः समारुद्य च तं रथं । ययौ यच स water चिकालन्नो महामुनिः ॥ 8 ॥ WIG रथात्सोऽथ तं समेत्य प्रणम्य च। यथा SA RATS रा्सेन समागमं ॥ ५ ॥ WHAT AAA ऽध्यायः ॥ 3t3 ब्राह्मण्या SHAT दोःशौख्यापगमं तथा | प्रेषणं VAs च का्यमागमने च यत्‌ ॥ € ॥ ऋषिरवाच | ज्नातमेतन्मया पूर्वे यत्‌ BAT नराधिप । का्यमागमने चैव मत्समोप तवाखिलं ॥ ७ ॥ च्छ्‌ मामिह fa काय्य मयेत्यदिममानसः AQAA महोपाल TY AAT AMAT We tt ust धम्मीथेकामानां कारणं प्रबलं णां | विरषतख WHS सन्त्यक्स्तजता हि तां ॥ < ॥ अपन्नीको नरो भप न योग्यो निजकम्मणां | ब्राह्मणः छजियो वापि ava: श्रद्रोऽपि वा प ॥ १० त्यजता भवता Val न शोभनमनुषटित्‌ | अ्रत्याज्यो हि यथा भत्ता स्रीणां भाग्या तथा शां ॥ 22 रानोवाच॥ aaa किं करोम्येष विपाको मम कमणां । नानुकूलानुकूलस्य यस्मा यक्ता ततो मया ॥ LR A यद्यत्करोति तत्क्षान्तं दद्यमानेन चेतसा | ` अगवंस्तदियो मात्तिविभीतेनान्तरात्मना ॥ १३ ॥ साम्प्रतं तु वने त्यक्तानवेद्भिक्कषनुसागता। अक्षिता वापि विपिने सिंदव्यात्रनिशाचरेः ॥ १४ ॥ ` ऋषिरुवाच ॥ न भष्ठिता सा भषाल सिंव्याघ्रनि शाचरेः | Sty माकेग्डेय पुरायं । सा त्वविश्जुतचारिा साम्प्रतन्तु रसातले ॥ १५ ॥ रजोवाच ॥ , सा नीता कन पातालमास्ते साऽदूषिता कथं | अत्यद्भुतमिदं ब्रह्मन्‌ यथावदक्कमषसि ॥ १६ ॥ चटपिरवाच ॥ पाताले नागराजोऽस्ति प्रख्यातश्च कपोतकः । तेन दष्टा त्वया त्यक्ता भ्रममाणा महावनं ॥ १७ ॥ सा रूपशालिनी तेन सानरागेन पाथिव | वेदिताथन पातालं नीता सा यवती तदा ॥ १८ ॥ ततस्तस्य सुता FART नाम महीपते, WAT मनोरमा चास्य नागराजस्य धीमतः ॥ १८ ॥ तया मातुः सपन्नीयं सा भविचोति शोभना | दृष्टा GAY सा नीता TAT चान्तःपुरे शुमा ॥ Reo | यदातु याचिता नन्दान ददाति ऋषपोत्तर। मूका भविष्यसीत्याह तदा तां तनयां पिता ॥ २१॥ रुवं शप्ता सता तन सा चास्ते तच भूपते । नीता AACA धृता तत्सुतया सती ॥ २२ ॥ ATHY उवाच i ततो राजा परं इषंमवाप्य तमषच्छत । दिजवज्यं खदौभौग्यकारणं दयितां प्रति ॥ २३॥ राजोवाच । भगवन्‌ सव्वेलोकस्य मयि प्रीतिरनुत्तमा | दिसप्ततितमोऽध्यायः 4 ३०५ किन्नु तत्कारणं येन स्वपली नातिवत्सला ॥ २४ ॥ मम चासावतीवेष्टा प्राणेभ्योऽपि महासुने । ara at प्रति दुःशौला ब्रुहि यत्कारणं द्विज ॥ २५ ॥ चटषिरवाच | पाणिग्रहणकाले त्वं सुग्धेभौ मशनेखचरेः | शुक्रवाचस्पमतिभ्याष्ड तव भार्यावलोकिता ॥ २६ ॥ तन्मह तऽ भवचन्द्र स्तस्याः सोमस॒तस्तथा | परस्परविपक्षौ तौ ततः पाथिव ते शशं ॥ २७ ॥ तङ्गच्छ त्वं au परिपालय मेदिनीं | पत्रीसदायः HATA कुर धम्ममेवतीः कियाः ॥ र्ट ॥ माकंद्धेय Bars ti cae प्रणिपत्धेनमार््य स्यन्दनं ततः | उत्तमः एथिवीपाल आजगाम निजं प॒र ॥ Re A इति ्नौमाकण्डेयणराये ओम मन्वन्तरे ॥ ७९ ॥ Ae Or दिसप्ततितमोऽध्यायः ॥ ~> |© [€ ATH उवाच | ततः सनगरं प्राप्य तं ददश frst wu: | समतं भाग्येया चेव शीलवत्या मदान्वितं ॥ १ ॥ ब्राह्म उवाच | राजवग्य कृतार्थोऽस्मि यतो धर्मो हि रितः | २ श २५६ माकडेय सुरां । धम्मत्तेनेह भवता भार््यामानयता मम ॥ २॥ राजोवाच । Fare fete निजधर्म्मानुपालनात्‌ । वयं सङ्कटिनो विप्र येषां पन्न न वेश्मनि ॥ ३। WITT उवाच नरेन्द्र सा fe विपिने भशिता खापदेयदि | अलन्तया किमन्यस्या न पाशिगरे ह्यते त्वया \ क्रोधस्य वश्मागम्य धम्मं न रच्तितस्वया ॥ 8 ॥ राजोवाच ॥ न भिता मे दयिता श्वापदः सा fe जीवति । अविदूषितचारिवा कथमेतत्करोम्यदं ॥ ५ ॥ WGA उवाच यदि जीवति ते भार्या न चेव व्यभिचारिखी | तद्पन्नीकताजम्म किं पापं क्रियते त्वया ॥ € ॥ राजोवाच I आनीतापि fe सा fan प्रतिकूला सदेव मे । दुःखाय न सुखायालं लस्या aM न वे मयि ॥ तथा त्वं कु यलं A यथा सा वश्गामिनी ॥ ७॥ WTA उवाच) तव -संप्रीतये तस्या वरेष्टिरुपकारि खी | कियते मिचकामेर्या मिचविन्दां करोमि तां॥ ट # प्रीतयोः प्रीतिकरी सा fe संजननी पर । दिसप्ततितमोऽध्यायः ॥ ३७५ भाग्यौपत्योमेनष्येनद्र तान्तवष्टं करोम्यहं ॥ € ॥ यच तिष्ठति सा सुभ्नुस्तव भार्या महीपते | तस्मादानोयतां सा ते परां प्रोतिमपेष्यति ॥ १०॥ माकण्डेय उवाच 9 IM: स तु स्भारानशेषानवनी पतिः | आनिनाय चकारेष्टिं स च तां दिजसत्तमः ॥ ११॥ सप्तकरत्वः स तु तदा चकारं पनः पनः। तस्य Ue दिजश्रष्ठो भार्व्यासम्पादनाय वे ॥ १२॥ यदारोपितमेचान्ताममन्यत महामुनिः | UAL तदा विप्रस्तमवाच नराधिपं ॥ Vs I आनोय तां ACHE या तवेष्टात्मनोऽन्तिकं । deg भोगां स्तया सादं यज यन्ना स्तथाटतः ॥ १४ \ ATH उवाच | दत्य क्रस्तेन विप्रेण भपालो विस्मितस्तदा सस्मार तं महावोग्य सत्यसन्धं निशाचरं ॥ १५ ॥ स्मृतस्तेन तदा सद्यः समपत्य मराधिपं | किं करोमीति सोऽप्याह प्रणिपत्य महाम्‌ने ॥ १६। ततस्तेन नरेन्द्रेण विस्तरेण निवेदिते | गत्वा पातालमादाय राजपन्नीमुपाययौ ॥ १७ ॥ आनोता चातिहादह्‌ूनसा ददश तदा पतिं। उवाच च प्रसीदेति भूयोभूयो मुदाग्विता ॥ १८ ॥ ततः स राजा रभसा परिष्वज्याह मानिनीं | Stt माकंख्ेय TET | परिये प्रसन्न रवादं म्‌ योऽप्यवं ब्रवीषि किं ॥ eeu पलु पवाच ॥ यदि प्रसादप्रवशं नरेन्द्र मयि ते aa: | तदेतदभियाचे त्वां तत्कुरुष्व ममादेशं ॥ २० | | राजोवाच | निःशङ्क बरहि मन्तो agaan किञ्डिदीष्पितं। | तदलभ्यन ते UY AAAs fey नान्यथा ॥ Ve it पल्‌वाच i ae तेन नागेन GAT WAT सखी मम । मृका भविष्यसीोत्याइ सा च मूकत्वमागता ॥ २२॥ तस्याः प्रतिकियां प्रीत्या मम शक्रोति चेद्वान | वाग्विभागप्रशान्त्यथे ततः किं न छतं मम ॥ २३ ॥ माकण्डेय उवाच b ततः स राजा तं विप्रमाहास्सिन्‌ किटशौ क्रिया । तन्मृकतापनोदाय स च तं प्राह पाथिवं ॥ २४॥ ब्रद्धयण उवाच il भृप सारसख्वतीमिष्टिं करोमि वचनात्तव | पल्ली तवेयमान्बगयं यातु तद्वाकप्रवत्त नात्‌ ॥ २५ ॥ ATR उवाच॥ इष्ट सारस्वतीं चक्रे तदथं स दिजोत्तमः | सारस्वतानि सुक्तानि जजाप च समाहितः ॥ २६ tt ततः प्ररत्तवाक्यान्तां गगः UTS रसातल | ` दिसप्ततितमोऽध्यायः | २०८९ उपकारः AAA कतोऽयमतिदुष्करः ॥ २७ ॥ Tai ज्ञानं समासाद्च नन्दा शोत्रगतिः पुरं । ततो रान्न परिष्वज्य खसखोमरगात्मजा ॥ र्ट ॥ तश्च AAT भपालं कल्याणोक्तया पनः पनः उवाच मधुरं नागी कृतासनपरिग्रहा ॥ VEU उपकारः कृतो वीर भवता यो ममाघना | तनास्म्याक्र्ट हृदया यद्भवीमि शणुष्व तत्‌ ॥ ३०॥ तव wel महावीर्यो भविष्यति नराधिप | तस्याप्रतिहतं चक्रमस्यां भुवि भविष्यति ॥ ३१॥ सव्वौथशासख््रतच्चन्नो VAT STAT: | मन्बन्तरेश्वरो धीमान्‌ भविष्यति स वे मनुः ॥ ३२॥ माकग्देय उवाच ॥ डति दत्वा वर तस्मे नागराजसता ततः | सखो तां संपरिष्वज्य पातालमगमन्मन ॥ ३३ ॥ aq तस्य तया साड रमतः एथिवौपतेः | जगाम कालः सुमहान्‌ प्रजाः पालयतस्तथा | ३४ ॥ ततः स तस्यान्तनयो HAH रान्नो मात्मनः | पौखमास्यां यथा AAP: सं पृणमण्डलः ॥ ३५ ॥ तस्मिन्‌ जाते मुद प्राः प्रजाः सर्व्वा महातमनि। देवदुन्दभयो नेदुः पुष्यद्ृष्टिः पपात च ॥ रेदं ॥ तस्य दृष्टा वपुः कान्तं भविष्यं शोलमेव च । ` ओत्तमश्ेति मुनयो नाम चक्रुः समागताः ॥ ३७ ३९० माकंग्डेय परान | जातोऽयमत्तमे वंशे तच काल तथोत्तमे | | उन्तमावयवस्तेन Haase भविष्यति ॥ sey माकण्डेय उवाच | SUA स॒तः सोऽथ नाम्ना स्यातस्तथौत्तमः | मनुरासीत्तत्मभावो भागुरे Waal मम ॥ ३९ ॥ उनत्तमाख्यानमखिलं जन्म VATA च | नित्यं शणोति विदेषं स कदाचिन्न गच्छति ॥ ४० ॥ इष्ट दौरेस्तथा पच्चेबन्धुभिव्यौ कदाचन । वियोगो नास्य भविता शरतः पठलतोऽपि वा ॥ ४१॥ तस्य मन्वन्तरं ब्रह्मन्‌ वदतो मे निशामय | श्रुयतां तच THR ये च देवास्तधपंयः ॥ ४२ ॥ इति ओरीमाकंब्डेयपुराये ओेए्तम मन्वन्तरे ॥ ७२ ॥ ति नि मि वि LON LOST AIL ns = सप्ततितमोऽध्यायः 4 =e >a en माकक्छय उवाच ॥ मन्वन्तरे ठतीयेऽसिन्‌ AAAS प्रजापतेः | देवानिन्द्रखूषोन्‌ भूपान्‌ निबोध गदतो मम ॥ १। सखधामानस्तधा TAT यथानामानुकारिणः। wares द्वितो योऽन्यस्िद शानां तथा गणः २ ॥ aaa ठु गणे दवाः शिवाखया मुनिसन्षम | शिवाः खरूपतस्ते तु AAT: पापप्रणाश्नाः ॥ ३॥ जिसप्ततितमोऽध्यायः । प्रतह नास्यश्च गणो देवानां मुनिसन्म | STANT कथित भोत्तमस्यान्तरे मनोः ॥ 8 ॥ वश्रवलिनःपश्मेऽपि देवास्त गणे दिज । यथाख्यातस्छरूपास्तु VS रव महासने ॥ ५ । रते देवगणाः पञ्च QYAT यन्नभुजस्तथा । मन्वन्तरं AAAS सव्व दादशका गणाः ॥ € ॥ तेषामिन्द्रो महाभागस््ेलोक्ये स ENA | Wa कतूनामाहत्य सशान्तिनौम नामतः ॥ ७ ॥ यस्योपसगनाशाय नामाक्षरविभषिता | अद्यापि मानवेगाथा गीयते तु महीतले ॥ ८ ॥ सशन्तिदेवरार्‌ कान्तः सशान्तिं स प्रयच्छति | सहितः शिवसत्यादये स्धेव व शवत्तिनः ॥ € ॥ अजः परशुचिदिव्यो महाबलपराक्रमाः | पच्चास्तस्य मनोरासन्‌ विख्यातास्िदशोपमाः ॥ १० तत्सतिस्म्वभमिः पालिताभन्नरेश्रः | यावन्मन्वन्तरं तस्य मनो रुत्तमतेजसः ॥ ११ ॥ चतुय गानां संख्याता साधिका दयेकसप्ततिः | कूतचेतादिसंच्नानां यान्युक्तानि युगे मया ॥१२। सखतेजसा fe तपसो वरिष्ठस्य महात्मनः | २९१ तनयाश्चान्तरं तस्मिन्‌ सत्त सप्तषयोऽभवन्‌ ॥ १३ ॥ छ तीयमे तत्कथितं लव मन्वन्तरं मया | तामसस्य WHA मनोरन्तरमुच्यते ॥ १९ ॥ २९२ ARIST पुरायं | वियोनिजन्मनो यस्य यशसा द्योतितं जगत्‌ | जन्म तस्य AAAS श्रूयतां गदतो मम ॥ १५ ॥ त्रतीनद्दरियमशषाणाममुनाश्वरितन्तथा | तथा जन्मापि विज्ञेयं प्रभावश्च महात्मनां ॥ १६ ॥ xfa ओरीमाकणेयपराणे Arca मन्वन्तरं समाप्तं । Oz | 08 चतुःसप्ततितमोऽध्यायः | —>>}<<— माकण्डेय SATS ॥ राजाभुद्धवि विख्यातः aig नाम वीग्यवान्‌ । अनकयन्नरूत्प्रान्नः संग्रामेष्वपराजितः॥ १॥ ACMA, सुमहत्‌ प्रादात्‌ मन्विशाराधितो रविः | पत्नीनाञ्च शतन्तस्य धन्यानामभवत्‌ fest a २॥ तस्य दीर्घायुषः wary नातिदीषौयुषो मुने । कालन जग्मुनिधनं त्यमन्तिजनास्तथा ॥ ३ ॥ स भार््याभिस्तथा THT wary सहजन्मभिः | उदि चेताः संप्राप वीग्ेहानिमहनिंशं ॥ ४ ॥ तं alata fauna सुदुःखितं | अनन्तरो विमदहौख्यो crsareafaaatere4t ॥ ५॥ राज्धाचचुतं सोऽपि वनं गत्वा निषिंस मानसः । तपस्तेपे महाभागो वितस्तापलिने स्थितः ॥ & । चतुःसप्ततितमोऽध्यायः॥ ३९२ ग्रीष्मे पथ्बतपा भृत्वा वर्षाखश्नंकषाशिकः | जलशयी च शिशिरे निराहारो यतव्रतः ॥ ७ ॥ ततस्तपस्यतस्तस्य प्राटटकाले ACTYA: | बभूवानुदि नं मषेवेषद्भिरनु सन्ततं ॥ ८ | न दिग्विन्नायते vat दिशा वा न पश्चिमा । नो त्तरा तमसा सव्वमनुलिप्तमिवाभवत्‌ ॥ € ॥ ततोऽतिञ्जवने भूपः स नद्याः प्ररितस्तरं । प्राघेयन्नपि नावाप हियमाणोऽतिषेगिना ॥ १०॥ अथ दूरे जलौघेन हियमाणो महीपतिः । आससाद जले रौहीं स पच्छ ATS च तां ॥ ११। तेन लवेन स ययावद्यमानो AAT । बूतखेतश्चान्धकारे आससाद तटन्ततः ॥ १२ ॥ विस्तारि पङ्कमत्यथें दुस्तरं स पस्तरन्‌ । तयेव कृष्यमाणोऽन्यद्रम्यं वनमवाप सः ॥ १३॥ तचान्धकारे सा रोहो SHG वसुधाधिपं | पच्छ UH महाभागं छशं घमनिसन्ततो ॥ १४॥ तस्याश्च स्पशंसमतामवाप मदमत्तमां | सोऽन्धकारे BAA भयो मदनाङष्टमानसः ॥ १५ ॥ विज्ञाय सानुरागं तं एष्टस्पशनतत्पर्‌ | नरेन्द्रं तद्नस्यान्तः सा खगी तसुवाच इ ॥ १६ ॥ fa ष्ठं वेपथुमता करेण स्यसे मम। अन्यथेवास्य AVY संजाता ऋपते गतिः ॥ १७॥ २ त ३९४ ABT युराक। नास्थाने वो मनो यातं नागम्या तवेश्वर | किन्तु त्वत्सङ्गमे विघ्नमेष लोलः करोति मे॥ १८ ॥ ARIST उवाच | दति Seal वचस्तस्या Beare जगतीपतिः | जातकौतू हलो TWAS वचनमव्रवीत्‌ ॥ १< ॥ कात्वं ब्रूहि alae कथं मानुषवदद | HVAT लोलो यो विघ्नं त्वत्सङ्ग कुरूते मम ॥ २०॥ ष्टग्यवा च | अन्ते दयिता भप प्रागासमुन्पसलावती । भाग्या शताग्रमहिषी दुहिता हठधन्बनः ॥ २९१॥ राजोवाच ॥ किन्तु यावत्तं way येनेमां योनिमागता । पतिव्रता WAIT सा Vat कथमीटशी ॥ २२॥ WATT ॥ we पिवृ्दे aren सखीभिः सहिता वनं | रन्तुं गता ZENG खग श्डग्या समागतं WRB it ततः समीपवन्निन्या मया सा ताडिता wat | मया चस्ता गतान्यच क्रुद्धः प्राह ततो खगः ॥ २४ ॥ ae किमेवं मन्तासि धिक्तं दौःशील्यमीह शं | SUAS यनायं त्वया मे विफलीरतः ॥ २५ ॥ वाचं श्रुत्वा ततस्तस्य मानुषस्येव भाषतः | भोता aad कोऽसोत्येलां योनिमुपागतः ॥ २६ ॥ चतुःसप्ततितमो ऽध्याजः | ३९५ ततः स प्राह CS ware erage: | सतपा नाम खग्यान्त साभिलाषो खगो ऽभवं ॥ २७॥ दूमाब्चानगतः प्रेम्ना वाज्क्रितिश्चानया aa | त्वया वियोजिता दुष्टं तस््ाच्छाप ददामि ते॥ रट ॥ मया चोक्त तवान्नानाद्पराधः कतो मुने। प्रसादं कुङ्‌ शापं मे न भवान्‌ दातुमदति ॥ २९ ॥ Tere: प्राह मां सोऽपि मुनिरिदयं महीपते | न प्रयच्छामि शापं ते यद्यात्मानं ददामि ते ॥ ३२० ॥ मया चोक्तं ख्गी नादं खगरूपधरा Fs | लप्छसेऽन्यां खगीन्तावन्मयि भावो निवत्येतां ॥ ३१ ॥ इत्युक्तः कोपरक्ताक्षः स प्राह स्फुरिताधरः। नां खमी Maa खग TS भविष्यसि ॥ ३२ ॥ ततो शशं प्रव्यथिता प्रणम्य मुनिमत्रवं | स्वरूपस्थमतिकरडं प्रसीदेति पनः पनः ॥ ६३२ ॥ बालाननिन्ना वाक्धानां ततः प्रोक्तमिदं मया। पितगग्धंसति नारीभित्रियते fe पतिः खयं ॥ ३४ ॥ सति ताते WANTS Ufa मुनिसत्तम | सापराधाथवा पादो प्रसीदेश नमाम्यहं ॥ By i प्रसीदति प्रसीदेति प्रखताया महामते TA लालप्यमानायाः स प्राह मुनिपङ्गवः ॥ ३ ॥ न भवत्यन्यथा प्रोक्तं मम वाक्यं कदाचन | ait भविष्यसि खता वनेऽस्सिन्रेव जन्मनि i ३७ ॥ ३९8 माकग्डेय परां | Bia च महाबाहुस्तव गभमुपष्यति । लोलो नाम मनेः पञ्चः सिङ्कवीय्यस्य भाविनि ॥ sc ॥ जातिस्मरा afaat त्वं तस्मिन्‌ गभमपागते | समति प्राप्य तथा वाचं मानषीमीरयिष्यसि ॥ ३< ॥ तस्मिन जाते खगौत्वात्‌ त्वं fara पतिनाद्धिता। लोकानवाष्छयसि प्राप्या य न SPAT HATA: ॥ ४० सोऽपि लोलो महावीग्ः पितृशचन निपात्य वे। जित्वा वसन्धरां Heat भविष्यति ततो मनः ॥ ४१ ॥ रवं शापमदं लब्ध्वा खता तीगयक्षमागता | त्वत्संस्पशाच्च गभोऽसो सम्भूतो जठरे मम ॥ ४२ I Hal व्रवीमि नास्थाने तव. यातं मनो मयि। न चाप्यगम्यो गर्भस्थो लोलो विघ्रं करोत्यसौ ॥ ४३ ॥ माकग्डेय उवाच t | VAT MAT ATS राजा प्राप्य परां मुद । Te! ममारीश्ित्वेति एथिव्यां भविता मनः ॥ ४९ ॥ ततस्तं ATA UY सा गी लस्षणान्वितं। afaa जाते च भतानि सव्वौणि प्रययमदं ॥ ४५ ॥ विशेषतश्च राजासौ VS जाते महाबले । सा विमुक्ता गौ शपात्माप लोकाननुत्तमान्‌ ॥ ४६ ॥ ततस्तस्यषयः सव्यं समेत्य म॒निसत्तम | अवेच्छ भाविनीखदिं नाम चक्रमहात्मनः ॥ ४७ | तामसीं भजमानायां योनिं मातग्यजायत | चतुःसप्ततितमोऽध्यायः ॥ २९४७ तमसा चाष्टते लोके तामसोऽयं भविष्यति ॥ 8८ ॥ ततः स तामसस्तेन पिच्चा संवडितो वने। जातबद्धिरूवाचेदं पितरं मुनिसत्तम ॥ ४९ ॥ ae तात कथं ATE TST माता च का मम । किमथमागतश्च त्वमेतत्सत्यं ब्रवीहि मे ॥ yon मार्कण्डेय उवाच। ततः पिता यथा दत्तं खराज्यच्यावनादिक | तस्याचष्टे महाबाहः पुच्चस्य जगतोपतिः ॥ ye i खुत्वा तत्सकलं सोऽपि समाराध्य च भास्कर | अवाप दिव्यान्यस्लाणि ससहाराण्यशेषतः ॥ ५२ ॥ क्रतास्रस्तानरोन्‌ जित्वा पितुरानौय चान्तिकं। अनुन्नातान्‌ ममो चाय तेन स्वं धम्ममास्थितः। ५३। पितापि तस्य खान्‌ लो कांस्तपोयन्नसमात्नितान्‌ | विद्ष्टदेदः संप्राप्तो FEI पु्मखं TE ॥ ५४ ॥ जित्वा समस्तां एधिर्वा तामसाख्यः स पाथिवः | तामसास्यो मन्रभन्तस्य मन्वन्तरं LUT ॥ ५५ ॥ ये देवा वत्पतियश्च Saat ये aay: ये vara मनोस्तस्य एथिवीपरिपालकाः ॥ ५६ ॥ सत्यास्तथान्ये AAs: सरूपा दरयस्तथा | Va द्‌ वगणास्तच सप्तविंश्तिका मने॥ ५७ | महाबलो महावीग्यः शतयज्नोपलषश्ितः | शखिरिनद्रस्तथा तेषां देवानामभवदिभुः ॥ ५८ ॥ @ . ३९९ AMT Fue | ज्योतिर्धामा एथुः काव्यञ्चेचोऽभरिवलकस्तथा । पीवरश्च तथा ब्रह्मन्‌ सप्त सप्तषंयोऽभवन्‌ ॥ VE ॥ नरः Ufa: शन्दान्तजानुजक्काद यस्तथा | प्रास्त तामस्स्यासन्‌ राजानः सुमहाबलाः ॥ € ० ४ इति PTAA राशे तामसमन्वन्तरे | ७४ | Ne IN et re 1 Se पश्चसप्ततितमोऽध्यायः ॥ —ppie«c - en ARIST उवाच ॥ पष्डमोऽपि मनब्रह्यन्‌ रेवतो नाम विश्रतः तस्योत्पन्तिं विस्तरशः was कथयामि त ॥ १॥ ऋषिरासीन्महाभाग छ तवागिति विखतः तस्यापञ्चस्य पच्चोऽभद्रवत्यन्ते महात्मनः ॥२॥ स तस्य विधिवच्क्र जातकम््मादिकाः frat: तथोपनयना्दीख स चाश} लोऽभवग्ुने ॥ २ ॥ यतः प्रति जातोऽसौ ततः प्रति सोऽप््रषिः। दीघरोगपरामषमवाप मनिपङ्कवः ॥ ४॥ माता तस्य परामाल्ति कृष्ठरोगादि पीडिता | जगाम स पिता चास्य चिन्तयामास दुःखितः॥५॥ किमेतदिति सोऽप्यस्य पुोऽप्यत्यन्तदुम्मतिः | जग्रा भाग्यीमन्यस्य मनिपुच्स्य TAS ॥ € ॥ पञ्चसप्ततितमो ऽध्यायः ॥ २९९ ततो विषसममसा छतवागिदमुक्तवान्‌ | WIAA मनुष्याणां श्रेयसे न कुपच्ता ॥ ७ ॥ HTT हइृदयायासं सववेदा Hea पितुः । मातुख सखगसंस्थां ख खपितृन्‌ पातयत्यधः ॥ ८ ॥ ष्ृदां नोपकाराय पिशाच्च न ठप्तये | पिच्लोदुःखाय धिग्जन्म तस्य ERAT: ॥ < ॥ धन्यास्ते तनया यषां सव्बलोकाभिसब्मताः | परोपकारिणः शान्ताः साधृकम्मण्यनव्रताः ॥ १०॥ अनिटेतं तथा मन्द परलोकपराङ्खं | नरकाय A AKA FTAA जग्म नः We | करोति सुहृदां देन्यमहितानां तथा मद्‌ । अकाले च जरां पिच्ोः FTA: कुरुते प्रवं ॥ १२ ॥ माकग्डेय उवाच ॥ रवं सोऽत्यन्तदुष्टस्व FHS चरितेमुनिः | दद्यमानमनोटखत्तिटत्तं गगंमषश्छत ॥ १३ ॥ चतवागुवाचच | सुव्रतेन पुरा वेदा Veta विधिवन्मया | समाप्य वेदान्‌ विधिवत्कतो दारपरिग्रहः ॥ १४ ॥ सदारण क्रियाः काथः Ata: सात्तौ वषट्क्ियाः | न मे न्युनाः कृताः काश्चिद्यावदद् महामुने ॥ १५ ॥ गर्भाधानविधानेन न काममनर्न्ध्यता। vera जनितश्चाय carat frat aa et ४०० मार्कण्डेय पुरायं | सोऽयं किमात्मदोषेण मम STW वा मुने। ्रस्यहःखावहो जातो दोः शील्याइन्धश्णोकदः ॥ १७ ॥ गग उवाच ॥ रवत्यन्ते मनिखेष्ठ जातोऽयं तन यस्तव | तन दुःखायते दुष्टे काले यस्मादजायत ॥ १८ । न तेऽपचारो नेवास्य मातुर्नायं कुलस्य त । तस्य दोःशील्यहेतुस्तु रवत्यन्तमपागतं ॥ १€ ॥ | ऋतवागवा च ॥ यस्मान्ममेकपच्चस्य रवत्यन्तसम द्वं | दौःशेल्यमेतत्सा तस्मात्पततामाश्रु रेवती ॥ २० माकगडय उवाच | तेनैवं व्याहृते शपे Tare पपात © । पश्यतः सव्वलोकस्य विस्छयाविष्टचेतसः ॥ Be ॥ रेवत्युचब्ड पतितं कमदाद्रौ समन्ततः I भाषयामास सहसा वन कन्दरनिभौरं ॥ PP il कुमदाद्विशख तत्पातात्‌ ख्यातो रेवतकोऽभवत्‌ | अतीव रम्यः स्वस्यां एथिव्यां एथिवीधरः ॥ २३ ॥ AMAA तु या कान्ति्जाता पङ्कजिनीसरः | ततो HAA तदा कन्या रूपेणातीव शोभना ॥ २४ ॥ रेवतीकान्तिसम्भृतां तां दष्टा प्रमचो मनिः । तस्या नाम चकारद्यं रेवती नाम भागरे ॥ २५॥ पोषयामास चेवेतां खाश्रमाभ्याससम्भवां | पञ्चसप्ततित मोऽध्याबः। ४०१ प्रमुचः स महाभागस्तस्मिन्रेव महीतलं ॥ २६ I तान्त्‌ यौवनिनीं इष्टा कन्यकां रूपशाशिनीं | स मनिशिन्तयामास aise wet भवेदिति ॥ २७ ॥ रवं चिन्तयतस्तस्य ययौ कालो महान्‌ मने। न चाससाद सटश वरं तस्या महामनिः ॥ ex ॥ ततस्तस्या वर Uva स प्रसचो मनिः। विबेश वद्धिशालां वं Wert प्राह Carag ॥ २८ ॥ महाबलो महावीग्येः प्रियवाग्धम्मवत्सलः | saat नाम भविता भत्ता wen महोपतिः ॥ २० ॥ ATAU SATS श्रनन्तरण्ड ATAAATAMTA मुने। तस्याश्रमपदं धीमान्‌ दुगंमः स नराधिपः ॥ ३१ । प्रियत्रतान्वयभवो महाबलपराक्रमः | wel विक्रमशीलस्य कालिन्दी जठरोद्खवः ॥ ३२ ॥ स प्रविश्याश्रमपदं तां aval जगतीपतिः | अपश्यमानस्तख्छपि MIA Teas ॥ ३३ ॥ राजोवाच ॥ क्र गतो भगवानस्मादाश्रमान्मुनिपुङ्गवः । तं प्रणेतमिदेच्छामि तत्‌ त्वं परब्रूहि शोभन ॥ ₹४॥। माण य. उवाच | अम्निशालां गतो विप्रल्तच्छुत्वा तस्य भाषितं । ` प्रियेव्यामन्छणब्डेव निखकराम त्वरान्वितः ॥ ३५ ॥ २ य ४०२ ART TUE | स ददश महात्मानं राजानं Tae मुनिः | नरेन्द्रचिह सहितं प्रश्रयावनतं प॒रः ॥ ३६ ॥ afaa ce ततः शिष्यमवाच स तु गोतमं । गौतमानीयतां शीघ्रमर्घोऽस्य जगतीपतेः ॥ ३७ ॥ रकस्तावदयं भूपञश्चिरकालादुपागतः। जामाता च विशषण योग्योऽधस्य मतो मम ॥ ३८ ॥ माकण्छय उवाच Ij ततः स चिन्तयामास राजा जामादठ्कारणं | fade च न तन्मोनी TIVES तं AT: WBE ॥ तमासनगतं विप्रो wears महामुनिः । स्वागतं प्राह राजेन्द्रमपि ते कुशलं हे ॥ ४० ॥ कोषे बलेऽथ fase त्यामात्ये नरेश्वर | तथात्मनि महाबाहो यच सव्ये प्रतिष्ठितं । ve । Tat च ते कुशलिनी यत रुवानुतिष्ठति | ए च्छाम्यस्यास्ततो नाहं कुश्लिन्योऽपरास्तव ॥ ४२ ॥ राजोवाच ॥ त्वत्मरसादादकृशलं न HAA WAA | MART CVA AA WANT का AAW ४३॥ ऋषिरुवाच | रवतो स॒महाभागा जेलोकयस्यापि सुन्दरो | तव भाग्य वरारोष्टा तां त्वं राजन्न वेत्सि किं ॥ ४४ ॥ पच्चसप्तति तमोऽध्यायः ॥ ४०३ राजोवाच | सुभद्रां शन्ततनयां कावरीतनयां विभो। सुराजा TAMAS AAT वरूयजां ॥ ४५ ॥ fanet नन्दिनीष्डेव af भार्यया ae fea | तिष्ठन्ति मे न भगवन्तरेवर्तो वेद्ध का fara ued ॥ ऋषिरुवाच | प्रियेति साम्प्रतं येयं त्वयोक्ता वरवसिंनी । किं विस्म्रतन्तं भूपाल rare feat तव ॥ ४७ ॥ TINTS सत्यमुक्तं मया fay भावो TET A A Aa नाच कोपं भवान्‌ कत्तुमहत्यस्सासु याचितः ॥ ४८ ॥ ऋतधिरवाच ॥ तच्च ब्रवीषि भूपाल न भावस्तव दूषितः | व्थाजहार भवानेतदहिना प चोदितः ॥ ४ ॥ मया ष्टो हतवः कोऽस्या wea पार्थिव , भविता तेन चाप्युक्तो भवानेवाद् वे वरः ॥ ५० ॥ तङ्रुद्यतां मया दन्ता तुभ्यं कन्या नराधिप । प्रियत्यामन्विता चेयं विचार कुरूपे कथं ॥ ५१॥ माकंण्ेय उवाच | ततोऽसावभवन्मोनी तेनोक्तः एथिवीपतिः। षिस्तथो द्यतः ae तस्या वैवाहिकं विधिं ॥ ५२॥ तमुद्यतं सा पितर विवाहाय महामुने | YoY ATRST पुरां ॥ उवाच कन्धा यक्किष्चित्‌ प्रश्रयावनतानना ॥ Ys tt यदि मे प्रीतिमांस्तात प्रसादं कन्तुमहेसि । रवत्धुच्चे विवाहं मे तत्करोतु प्रसादितः ॥ ५४ ॥ wfaxata | Taq न वे भद्रे चन्द्रयोग व्यवस्थितं | अरन्यानि सन्ति ऋक्षानि ae वेवाहिकानि ते ॥ ५५॥ कन्योवाच ॥ तात तेन विना कालो विफलः प्रतिभाति मे। विवाहो विफलं काल मदिधायाः कथं भवेत्‌ ॥ ५९ ॥ चट धिरवाच i कह तवागिति विस्यातस्तपखी रेवतीं प्रति । चकार कोपं Hea तेनच्चे विनिपातितं wy a मया We प्रतिज्ञाता भाग्यति मदिरेक्षणा | न चेच्छसि विवाह त्वं सङ्कटं नः समागतं ॥ ५८ ॥ कन्धो वाच ॥ waara स मनिस्तात किमवं तप्तवां सलपः | न त्वया मम तातन ब्रद्धबन्धोः Taha fa nye ॥ अटधिरवाच | ब्रह्मबन्धोः सता न त्वं बाले नेव तपस्िनः सता त्वं मम यो देवान्‌ कन्त मन्यान्‌ TAT ॥ ६० ॥ कन्योवाच | तपस्वी यदि म तातस्तक्िखष्मिदं दिवि | पथचसप्ततितमोऽध्यायः | ४०५ समारोप्य विवादो म aca क्रियते न तु ॥ &१॥ ऋषिरुवाच | रवं भवतु भद्रन्ते भद्र प्रीतिमती भव । आरोपयामीन्दमागं रवत्यु चं कृते तव ॥ ६२ ॥ AURA उवाच | ततस्तपः प्रभावेन Taga महामनिः। यथा Vagal चक्रे सोमयोगि दिजोत्तम ॥ ss a विवाहष्डेव दुितुविधिवत्‌ मन््रयोगिनं | निष्याद्य प्रीतिमान्‌ भुयो जामातारमथाव्रवोत्‌ ॥ ६8 ॥ अओदाहिकन्ते भूपाल कथ्यतां किं ददाम्यहं । दुललभ्यमपि दास्यामि ममाप्रतिहतन्तपः ॥ ६५ ॥ राजोंवाच॥ मनोः खायम्भुवस्यामुत्पन्नः सन्ततो मुन । मन्बन्तराधिषं GF त्वत्प्रसादात्‌ टणोम्यष्ं WCE ॥ चऋषिरवाच ॥ भविष्यत्येष ते कामो मनुख्वत्तनयो महं । सकलां भोच्छते भुप धम्मविच्च भविष्यति ॥ ६७ ॥ माकय्य उवाच | तामादाय AAT WI: समेव नगरं ययौ | तस्मादजायत सतो रेवत्यां रेवतो मनुः ॥ ge ॥ समेतः सकलेधम्ममांनवेरपराजितः | विन्नाताखिखलशास्त्ार्थो वेदविद्या शासरवित्‌ ॥ eu ४०९ माकण्डेय पुरां | तस्य मन्वन्तरे देवान्‌ सुनिदेवेन््रपार्थिवान्‌। कश्यमानान्मया Aga निबोध ससमाहितः ॥ ७० ॥ सुमधसस्तच देवास्तथा भपतयो fear | वेकुग्ख्चामिताभश्च WATT WED ॥ ७१ ॥ तेषां देवगणानान्त Waa चेश्वर | areal विभुरभृदिन््रः श्तयन्नोपलक्षकः ॥ ७२ ॥ हिरण्यलोमा वेदश्रीरू्खबाहस्तथापरः | AAS: सुधामा च पजन्यश्च महामुनिः ५ ७३॥ वशिष्ठश्च महाभागो वेदवेदान्तपारगः। Va सप्तषंयश्चासन्‌ रेवतस्यान्तरे मनोः ॥ ७४ ॥ बलबन्धमडहावी गः सयष्टव्यस्तथापरः | सत्यकाद्यास्तथेवासन्‌ रेवतस्य मनोः सताः ॥ ७५ A रवतान्तास्त मनवः कथिताय मया aa | खायद्मवाश्रवा Ba स्वारोचिषश्चतमन्‌ ।॥ OF ॥ डति ओौमाकण्डययुराण रवत मन्वन्तर समाप्त ॥ ७५ | ~न ५ +» ^^ ०९ घट्‌सप्ततितमोऽध्यायः। [0 0) ea ` माकद्य उवाच ॥ दूत्येतत्कथितं तुभ्यं पश्च मन्वन्तरं तव | चाक्षषस्य मनोः षष्ठ खयतामिद्‌ मन्तरं ॥ ९ ॥ घट सप्ततितमोऽध्यायः । ४०७ अन्यजन्मनि जातोऽसौ Tae: परमेिनः। चाछषषत्वम तस्तस्य जम्मन्यस्मिन्नपि दिज ॥ २ ॥ जातं माता निजोत्सङ्ग सितमलज्ञाप्य तं पनः। परिष्वजति शाह्‌ न पनङ्क्लापयत्यथ ॥ ३२ ॥ जातिस्मरः स जातो वे मातुरुत्सङ्गमास्थितः | जहास तं तदा माता संक्रुद्धा वाक्यमव्रवोत्‌ ॥ 8 ॥ भोतास्मि किमिदं वत्स हासो यददन तव । अकालबोधः संजातः कचचित्यश्यतसि शणभनं ॥ ५ i UW उवाच | मामन्तुमिच्छति परो मार्जारी किं न पश्यसि । अन्तरङ्खानगता चेयं दितीया जातहारिणो ॥ € ॥ Tena च भवती सदाहा मामवेक्षती । उल्लाप्यो ज्ञाप्य बहशः परिष्वजति मां यतः ॥ ७ ॥ उडतपलका सेह सम्भवास्ाविलेक्षणा | ततो ममागतो हासः शणु चाप्य कारणं ॥ ८ ॥ SAT प्रसक्ता ASAT प्रसक्तं ATTA | तथान्तङ्खौनगा चेव दितीया जातदहारिणी ॥ € ॥ सखार्थाय fanrgea saad ममोपरि | प्रत्ते खाथमास्थाय तथेव प्रतिभासि मे ॥ १०॥ किन्त मदुपभोगाय माज्जौरी जातदारिणो । त्वन्तु कमेणोपभोग्यं मत्तः फलमभीप्ससि ॥ ११ ॥ न मां जानासि कोऽप्येष नचेवोपकृतं मया | ४०४ माकष्छेम FUT । aya नातिकालीनं पष्डसप्तदिनात्मकं ॥ १२ # तथापि fage साखा परिष्वजसि चाप्यति | तातेति वत्स भद्रेति निव्यलीकं ब्रवीषि मां॥ १३॥ मातोवाच । न त्वाहमुपकाराथं वत्स प्रीत्या परिष्वजे । न चदेतङ्धवत्प्रीत्ये परित्यक्ता स्म्य त्वया ॥ १४ ॥ खार्थो मया परित्यक्तो sare मे भविष्यति | CUA सा तमुत्सृज्य निष्कान्ता सूतिकाण्डात्‌ ॥ १५ ॥ ज डाङ्गवाद्यकरणं शुडधान्तःकरणात्मक | जार तं परित्यक्क सा तदा जआतहारिणी ५ १६ ॥ सा इत्वा तं तदा बालं विक्रान्तस्य Ae hw: | प्रसृतं पन्नीश्यने न्यस्य तस्याददे सतं ॥ १७ ॥ त्वमप्यन्यगरड नीत्वा WHAT तस्य चात्मजं । alas भच्तयामास सा कमाठ्नातहारिणी ॥ १८ ॥ हत्वा हत्वा ठृतीयन्तु भक्षयत्यतिनिधृशा । करोत्यनदिनं सा तु परिवनन्तथान्ययोः ॥ १९ ॥ विक्रान्तोऽपि ततस्तस्य सतस्येव महीपतिः | कारयामास संस्करारान्राजन्यस्य भवन्ति यं ॥ २० ॥ ्रानन्देति च नामास्य पिता चक्रे विधानतः। मदा परमया युक्तो विक्रान्तः स नराधिपः ॥ Re A RATATAT तन्तु ATS कुमारकं | जनन्याः प्रागृपस्थानं क्रियताष्डाभिवादनं + ₹२॥ वट्‌ सह्ततिवम्नेऽष्वाब, ॥ ४०९ स गुरोस्तदषः Fer विहस्यैवमथान्रवीत्‌। वन्द्या मे कतमा माता जमनी पालनी नु AH WRB a ACCA | न त्वियं ते महाभाग Raat रुथात्मजा | विक्रान्तस्याग्रमहिषी हेमिन नाम नामतः ॥ २४ ॥ शा नन्द्‌ Say i va जनिची खेचस्य विशाखग्रामवासिनः | विप्राग्युबोधपञ्ञस्य योऽस्यां जातोऽन्यतो वयं ॥ २५ ॥ THAI | FAS कथयानन्द चेः को वा त्वयोच्यते | सङ्कटं महदाभाति क जातोऽ ब्रवीषि किं ५ २६ ॥ BIA SATE I Waiswarttgea छषजियस्य ze fret । auent गिरिभद्रायामाददे जातहारिणी ॥ २७॥ ` तयाच मुक्तो हेमिन्या VHT च Tas सा | बोधस्य frre Te गीतवती पुनः ॥ २८ ॥ भक्षयामास च सुतं तस्य बोधदिलन्मनः | स तच दिजसंस्कारेः संख्छलो हेमिनोसुतः ॥ २९ । वयम ABA THAT गुङ्णा त्वया | मया तव वचः काग्मुपेमि कतमां गुरो ॥ ३० ॥ AACA | अतीव WW वत्स सङ्कट मशूटागतं | रद्‌ ४१० माकब्डेय Tue | a वेद्धि किञ्डिन्मोहेन भ्रमन्तीव fe बद्धयः॥ 52 8 अनन्द उवाच ॥ मोहस्यावसरः कोऽच जगत्येवं व्यवस्थित | कः कस्य पच्च fang कोवा कस्यन बान्धवः ॥ ३२ ॥ आरभ्य Sat न्ुणां सम्बन्धित्वसुपेति यः | अन्ये सम्बन्धिनो विप्र खत्युना संनिवन्तिताः ॥ ३३ ॥ अवापि जातस्य सतः सम्बन्धो योऽस्य बान्धवैः | सोऽप्यस्तमन्ते दे हस्य प्रयात्येषोऽखिलक्रमः ॥ ३४ ॥ अतो ब्रवीमि संसारे वसतः को न बान्धवः। को वापि सततं बन्धुः किं वो विश्नाम्यते मतिः॥ ३५ ॥ पिठदयं मया प्राप्तमस्छिन्नेव fe जन्मनि | maga किञ्चिच यद्‌ न्य waar ॥ ३६ ॥ सोऽहं तपः करिष्यामि त्वया यो द्यस्य भपतेः | विशलग्रामतः पच्चखंच श्रानीयतामिह ॥ ३७ ॥ माकण्डेय उवाच ॥ ततः a विस्थितो राजा ara: सदह बन्धभमिः। तस््यान्निवत्ये ममतामनमेने वनाय त ॥ इष्टः ॥ चंचमानीय तनयं राज्ययोग्यं चकार a: | संमान्य ब्राह्मणं यन Tere स पालितः ॥ set सोऽप्यानन्दस्तपस्तपे बाल Wa महावने | कममणां छषपणार्थाय विमुक्तः परिपन्थिनं ॥ ४० # तपस्यन्तं ततस्तश्च प्राह देवः प्रजापतिः घटसप्ततितमोऽध्यायः | ४११ किमथे तप्यस वत्स तपस्तीव्रं ATS तत्‌ ॥ ४९१॥ VAT उवाच | आत्मनः शुडधिकामोऽदहं करोमि भगवंस्तपः | बन्धाय मम कर्म्माणि यानि तत्‌छ्षपणोन्मुखः ॥ ४२ ॥ त्रद्योवाच॥ क्षीणाधिकारो भवति सुक्तियोग्यो न कम्मेवान्‌ | सत्वाधिकारवान्‌ सुक्तिमवापछति ततो भवान्‌॥ ४२ ॥ भवता मनुना भाव्यं षष्ठेन व्रज THT | "saad तपसा तस्मिन्‌ aa सुक्तिमवाख्यसि ॥ se ॥ AISA उवाच | द्यक्तो ब्रह्मणा सोऽपि TATA महामतिः | तत्कर्माभिमुखो यालस्तपसो विरराम इ ॥ ४५ ॥ चात्चुपेत्याह तं ब्रह्मा तपसो विनिवत्तं यन्‌ | प्व नाम्रा बभूवाय प्रस्यातश्चाक्षषो मनु: ॥ ४९ ॥ उपयेमे विद्भां स सुतामुग्रस्य wae: | तस्याश्बोत्पादयामास TATA प्रातविक्रमाम्‌॥ 8७ ॥ तस्य मन्वन्तर शस्य येऽन्तरबिदशा fest | ये चयस्तथैषेन्द्रो ये स॒ताश्चास्य तान्‌ TT ॥ ४८ ॥ AA नाम सुरास्तच तेषामकोऽष्टको गणः | प्रस्यातकम्पणां विप्र यज्ञे हव्यभुजामयं ॥ ४९. ॥ परस्या तबलवीर्ग्याणां प्रभामरूडलदु्ं शां । दितीयश्च प्रसृताख्यो देवानामष्टको गणः ॥ ५० ॥ ४१२ arta yu | तथेवाष्टक CATT ABTS SAAT: | चतुथश्च गणस्तच युथगासख्यस्तथाष्ट कः ॥ ५१ ॥ लेखसंन्नास्थेवान्य तज मन्वन्तरे दिख | UMA च गणे SAHA A Was: YR | शतं कतु नामाडहत्य यस्तेषामधिपोऽभवत्‌ | मनोजवस्तथेवेन्द्रः संख्यातो यत्नञभागभक्‌ ॥ YS ॥ समेधा विरजाश्चव दविष्मानन्नतो ay: | भरतिनामा सदिष्णख सप्तासन्निति चषंयः ४५४१ उरूपुर्शतचुन्बप्रमुखाः AACA: | चाक्षषस्य मनोः eT: एथिवीपतयोऽभवन्‌ ॥ ५५ ॥ रतन्ते कथितं षष्ठं मया मन्वन्तरं दिअ | चाक्षुषस्य तथा जग्म चरितश्च महात्मनः \॥ ५६ ॥ साम्प्रतं वन्तते योऽयं नाम्ना वैवस्वतो मनुः । | सप्तमीयेऽन्तरे तस्य दे वाच्यास्तान्‌ शणुष्व AU ५७ ५ इति भ्रीमाकंद्छेमपुराये बड मन्वन्तरं समाप्ते ॥ ७६ । PRADA IIE PIII २9० II IIA OS सप्तसप्ततितमोऽध्यायः y ae Qe €. माकणेय उवाच ॥ AAW रवेर्या तनया विश्चकम्मंणः। संज्ञा नाम महाभागा तस्यां भान रजोजनत्‌ ॥ १ ॥ सप्तसक्ततितमो ऽध्यायः । , ४१३ मन्‌ प्रख्यातयशसमनेकक्नानपारगं | विवखतः सतो यस्मात्तस्यादेवस्वतस्त सः ॥ २ ॥ dat च रविणा दृष्टा निमीखयति लो चनं | यतस्ततः सरोषोऽकः संज्ञां निष्ुरमत्रवीत्‌ ॥ ३ ॥ मयि 8 सदा यस्मात्‌ FAA नेचसंयमं | तस्माज्जनिष्यसे FS प्रजासंयमनं यमं ॥ ४ ॥ माकब्डय उवाच | ततः सा चपलां efe Sat चक्रं भयाकुसा | ° विलोलितहशं दष्टा पनरा च तां रविः ॥ ५॥ यस्माददिलोलिता दृष्टिमयि ee त्वयाधुना । तस्माद्धिलोलां तनयां aet त्वं प्रसविष्यसि a ६ ॥ AMAA SATU | ततस्तस्यान्त AHH भके शपन तेन वे । यमश्च यमना खेय प्रख्याता समहानदौ ॥ ७ ५ सापि aa रवेस्तेजः सेह दुःखंन भाविनी । HAE च सा तश्िन्तयामास वे तदा ॥ ८ I किङ्करोमि a गच्छामि क्क गतायाख fasta: | भवेन्मम कथं भक्तौ कोपमकंञच नेष्यति ॥ € ॥ दूति संचिन्त्य बहुधा प्रजापतिसुता तदा | बु मने महाभागा पिदृसंश्रयमेव सा ॥ १०॥ ततः पिदण्े गन्तुं छतबुदियशस्विनो | द्ायामयीमात्मतनं faa दयितां रबेः॥ ११॥ ४१४ माकष्डेय FT । ताभ्बोवाच त्वया AMAT भानोयथा मया | तथा सम्यगपत्येषु व्तितव्थं यधा रवौ ॥ १२॥ छएष्टयापि न वाचयन्ते तथेतद्गमनं मम । Safe नाम संज्ञेति वाच्यमेतत्सदा वचः ॥ १३। छायसन्लोवाच॥ SAUTE ls AMIS वचस्तव | करिष्ये कथयिष्यामि cay शपकरषणात्‌ ॥ १४ # LYM सा तदा दवी जगाम भवनं पितुः। ददशं तच त्वष्टारं तपसा धुतकल्मषं ॥ १५ ॥ बहुमानाच्च तेनापि पजिता fanaa | तस्थौ frase सा तु कश्चित्कालमनिन्दिता ॥ १६ ॥ ततस्तां प्राह चाववङ्गँ पिता नातिचिरोषितां । SA च तनयां प्रमबहुमानपरःसरं ॥ १७ ॥ त्वान्त मे पश्यतो वत्से दिनानि स॒बद्कन्यपि । मुह्ृत्ताडंसमानि स्युः किन्त्‌ धर्म्मो विलप्यते ॥ १८ । बान्धवेष चिरं वासो नारीणां न यशस्करः मनोरथो बान्धवानां नार्या भके स्थितिः ॥ १९ ५ सा त्वं बेलोक्यनाथेन wal Gara सङ्गता | पिठगेहे चिरं कालं वस्तं नाहंसि पचचिके ॥ २० ॥ सा त्व NANI गच्छ तुष्टोऽह प्जितासि मे। पनरागमन काय्य दशनाय शम AAR? सप्तसप्ततितमोऽध्यायः ॥ ४१५ ATRIA उवाच | CTH सा तदा पिचा तथेत्युक्ता च सा मुने। संपृजयित्वा पितरं जगामाथोत्तरान्‌ कुरून्‌ ५ २२॥ सूगयेतापमनिच्छन्ती तेजसस्तस्य बिभ्यती | तपश्चचार तचरापि वडवारूपधारिणी ॥ Vs ॥ संज्नेयमिति मन्वानो दितीयायामडस्पतिः। जनयामास तनयौ कन्याञ्चैकां मनोरमां ॥ २४। छायासं न्ना त्वपत्येषु यथा खष्वति वत्सला | तथा न संज्ञा कन्यायां पुचचयोश्चाग्बवत्तं त ॥ २५ A नलिनाश्युपभोगेषु विशेषमन वासरं | मनुस्ततक्षान्तवानस्या यमस्तस्या न TAF ॥ २६ ॥ ताडनाय च वे कोपात्यादस्तेन समुद्यतः | . तस्याः पुनः छान्तिमिता न तु देहे निपातितः ॥ २७॥ ततः शशाप तं कोपाच्छायासंज्ना यमं दिज। किष्डितप्रस्फ्रमाणोष्टी विचलत्पाणिपञ्लवा ॥ Rc ॥ पितुः प्रीममर्ग्यादः यन्मां तज्जयसे पदा । भुवि weed पादस्तवाद्ेव पतिष्यति ॥ २९ ॥ माकण्डेय उवाच॥ इत्याकस यमः शापं माचा दन्तं भयातुरः | अभ्येत्य पितरं प्राह प्रणिपातपरःसर ॥ ३० ॥ TA उवाच | तातेतन्मरदाशचग्ये न ह्टमिति केनचित्‌ । ४१६ aries पुरायं | माता वात्सल्यमत्स॒च्य शाप vy प्रयच्छति ॥ ३१ ॥ यथा मनममाचष्टे नयं माता AAT मम | विगणष्वपि Gay म माता विगुखा भवेत्‌ ॥ ३२॥ माकग्डेयः उवाच ॥ यमस्येतद चः खुत्वा भगवांस्तिमिरापषः । STAM समाद्य पप्रच्छक्क गतेतिसा॥ ३६३) सा चाह तनया त्वष्टुरहं सच्चा विभावसो | पल्ली तव त्वयापत्धान्येतानि जनितानि मे ॥ ३४ । co विवस्वतः सा तु बहशः TAT यद्‌ । ACTS ततः MET ATS शप्त मु चतः ॥ ३५ ॥ ततः सा कथयामास वथा Tu विक्खतः | विदिताथञ्च भगवान्‌ जगाम त्वष्टरालयं ॥ BE \ ततः स पूजयामास तदा चेलोक्धपुजित । भाखन्तं परया भक्तया निजगेहमयपामत ॥ 2७ ॥ Gul VERMA AA कथयामास fara | गतव a ay भक्तः प्रेषितेति वे ॥ इट ` दिवाकरः समाधिस्थो बडवारूपधारिशीं । तपश्चरन्तीं SEN GATT कुरुष्वथ ॥ ३८ ॥ सोम्यमन्तिः शुभाकारो मम wat भवेदिति! अभिसन्धिष्च तपसो बुबधेऽस्या दिवाकरः ॥ ४०॥ शातनं तेजसो मेऽद्य क्रियतामिति भास्करः | तश्चा विश्वकम्प्माणं dara: पितरं चिज ॥ ४९ ॥ खद्सप्ततितमो ऽध्यायः ॥ ४१५ संवत्सरभ्नमेसतस्य विश्वकम्मौ रवेस्ततः तेजसः WIAA स्तूयमान दे वतेः ॥ ४२ ॥ कि A yy ‘ इति ओमाकंग्डेययु रावे वेवखत मन्वन्तरे ॥ OY | सद्सप्ततितमोऽध्यायः । —> Pte. - माकबडय BAA ॥ ततस्तं तुष्टवद वास्तधा SATAY रथिं | वाग्भिरीच्यमश्षस्य चलोक्धस्य समागताः ॥ १ ॥ द्वा HT i नमस्त WAASWA सामरूपाय ते AA: | यज्‌ःखरूपरूपाय ASAAMAIA ममः ॥ २ ॥ सानेकधामम्‌ ताय निधततमसे ममः शडज्योतिःसखरूपाय विशुद्खायामलात्मने ॥ ३ ॥ वरिष्ठाय वरेश्याय परस्मै परमात्मने । नमोऽखिलजगद्ापिखरूपायात्ममू सये ॥ ४ । दृद स्तोचवरं रम्यं WA श्रद्धया AT: । शिष्यो भूत्वा समाधिष्थो दत्वा देयं गरोरपि ॥ ५॥ न TU ओतव्यमेतच्तु सफलं भवत्‌ | सव्व कारणमताय निष्ठाय ज्ानचेतसां ॥ & ॥ नमः सग्थस्वङूपाय प्रकाशव्मस्वरूपिशं | VITA AHS तथा दिनक्त नमः ॥ ७ ॥ RU ४१७ TL CA ESCA सव्वरीहेतवे चेव सन्ध्याज्योक्छाकरते AA: | तवं सव्वमेतङ्घगवान्‌ ATTRACT त्वया ॥ र ॥ भ्नमत्याविद्धमखिल ब्रह्माण्डं सचराचरं | त्वदंशुभिरिदं we सव्वं सञ्जायते शुचि ॥ € i क्रियते त्वत्करेःस्पर्णाज्जलादीनां पविचता। होमदानादिको धमं नोपकाराय जायते ५ १०॥ तावद्यावन्न संयोगि जगदेतत््वदं शुभिः । ऋ चस्ते सकला दयता यजुष्यतानि चान्यतः ॥ ११॥ सकलानि च सामानि निपतन्ति aera: BAAS जगन्नाथ त्वमेव च यजमयः ॥ १२॥ यतः साममयश्चेव ततो नाथ चयीमय। त्वमेव ब्रह्मणो रूपं परणश्वापरमेव च । १३॥ मत्तम तस्तथा सश्छः स्थलरूपस्तथा स्थितः | निमेषकाषछादिमयः कालरूपः छयात्मकः ॥ प्रसोद SAA रूपं GAT शमनं कुर ॥ १४ ॥ माकण्डेय उवाच | रवं संस्तुयमानस्त्‌ दे वेद्‌ वषिभिस्तथा | मुमोच स्वे तदा तेजस्तेजसां राशिरव्ययः ॥ १५ ॥ यत्तस्य Wey तेजो भविता तेन मेदिनी | यज्ञमयेनापि fed खगः साममयं रवेः ॥ १६ ॥ शातितास्तेजसो भागा ये MET दश पश्च TI त्वेव तेन TA कृतं TH महात्मना I १७। अष्टसप्तातितमोंऽध्यायः। ४१९ चक्रं विष्णोवसु नाश्व शङ्करस्य सुदारुणा | पावकस्य तथा शक्तिः शिविका धनदस्य च॥ १८॥ अन्येषाञ्च सुरारीणामस्तरा्युग्राणि यानि बे | यक्षविद्याधराणाञ्च तानि चक्रं स fara ॥ १९ ॥ ततश्च षोडशं भागं बिभति भगवान्‌ विभुः | तत्तेजः पणष्बद्‌शधा शातितं fara ॥ २० ॥ ततोऽण्वरूपधुम्भानुरुत्तरानगमल्कृरून्‌ | Sem तच संश्नाश्च वडवारूपधारिणी ॥ २१ i साच Sel तमायान्तं परपुसो विशङ्कया। जगाम संमुखं तस्य एष्ठरच्णतत्परा ५ Vz It ततश्च नासिकायोगं तयोस्तच समेतयोः। नासत्यदस्रौ तनयावश्वीवक्तविनिगतौ ॥ २३ ॥ रेतसोऽन्ते च रेवन्तः खड्गी चर्मी तन्‌ चधक्‌ | अश्वारूढः समुद्भूतो AUT समन्वितः ॥ २४ ॥ ततः खरूपमतुलं दशयामास भानमान्‌। तस्येषा च समालोक्य BEI मुदमाद द्‌ ॥ VY सखरूपधारि णीच्चेमामानिनाय निजाश्रयं | aut भाग्धां प्रीतिमती arene वारितस्करः ॥ २६ ॥ ततः VATA योऽस्याः सोऽभू दैवख्तो मनुः । facies यमः शापाङ्म्म टृष्टिरभृत्सुतः ॥ २७ ॥ वतीयो मां समादाय पादतोऽस्य APTS । पतिष्यतीति शापान्तं तस्य चक्रे पिता खयं ॥ र्ट ॥ ४२० माकेष्डेब FUT धममटृष्टियतश्चासौ समो fas तथाऽहित | ततो नियोगं तं याम्ये चकार तिमिरापहः ॥ २८ ॥ यमुना च नदी TH कलिन्दान्तरवाहिनी । अश्ठिनो देवभिषजौ कतो पिच्चा महात्मना ॥ ३०॥ गुद्यकाधिपतित्वे च रेवन्तोऽपि नियोजितः । छायासंन्नासतानाश् नियोगः आयतां मम ॥ २१॥ पव्वजस्य मनो सख्यश्छायासंज्नासतोऽग्रजः ततः सावशिकौं संज्नामवाप तनयो रवेः ॥ ३२१ भविष्यति मनुः सोऽपि बलिरिन्द्रो यदा तदा । शनेश्चरो ग्रहाणाञ्च मध्ये पिच्चा नियोजितः ॥ ३३ ॥ तयोस्ततीया या कन्धा तपती ATA Ar He । ANCA AAMT मनजेश्वर ५ ३४ ॥ तस्य वेवखतस्याह मनोः सप्तममन्तरं | कथयामि सुतान्‌ भूपान्धषीन्‌ देवान्‌ सुराधिपं ॥ ३५ ५ इति आओीमाकग्डेयपुराओ सावधिको मन्वन्तरे वेवखतोत्प्तिगाम ॥ ७८ | न ` ~ = भ ~ ऊनाग्ौतितमोऽध्यायः ॥ न माकण्डेम उवाच | आदित्या वस्वो Gat: साध्या विच्छ waa: | गवोऽक्किरसखचाष्टौ यच देवगणाः BAT: Wg ऊनाश्यौतितमोऽध्यायः। ४१ आदित्या Feat शद्रा विन्नयाः कश्यपात्मजाः | साध्याश्च वसवो विश्वे धम्मेपञ्चगणास्त्रयः ॥ २ ॥ AT WTA द्‌ वाः TAT छङ्किरसः सुताः | रष सर्गश्च मारीचो विन्नेयः साम्प्रताधिपः॥ ३ ॥ SHS नाम TAR महात्मा यन्नभागमुक्‌ | अतीता नागता ये च वन्तंन्ते ATMA Ts ae ते बिदशेन्द्रास्तु विन्नेयास्तुल्यल शणाः | सष्ख्षाक्षाः कुलिशिनः सव्वे रव पुरन्दराः ॥ ५॥ मधवन्तो इषाः सव्व Miwa गजगामिनः । ते MARAT: TA भूताभिभवतेजसः ॥ € ॥ धमः कारणेः शुदे राधिपत्यगुणान्विताः भूतभव्यभवन्नाथाः शुणु चेतच्चयं दविज ॥ ७ ॥ भूर्लोकोऽयं ape भूमिरन्तरीक्ं दिवः खतं । दिव्याख्यशख्च तथा खगस्त्रेलो क्यमिति गद्यत ॥ ८ ॥ afaaa वशिष्ठ काश्यपख ABTS: | aay भरदाजो विश्वाभिचोऽथ कोशिकः॥ < । तथेव Wal भगवाग्रचौकस्य महात्मनः | जमदसिस्त ATA मनयोऽज तथान्तरं ॥ १० I LAAT धष्ट शम्मोतिरेव च । नरिष्यम्तख विख्यातो नाभगो fee wa च ॥ ११॥ FEU Woy वसमान्‌ सोकविश्रतः मनोर््ैवस्वतस्येते नव पञ्चाः प्रकोस्िताः ॥ १२॥ ४२२ माकंग्डेय पुराय | वेवस्रलमि ट्‌ ब्रह्मन्‌ कथितन्ते मयान्तरं | अस्मिन्‌ aa नरः सद्यः usd चेव सत्तम ॥ मुच्यते पातकः सव्व: UW ASST ॥ १३ ॥ इति श्रौमाकण्डेयपुराे साविंके मन्वन्तरे बेवखतकोत्त मं ॥ ee | ५ ER RA SANA AA nn wee अणौतितमोऽध्यायः॥ —>Pte<— कोटटुकिरवाच ॥ स्वायम्भवाद्याः कथिताः Gua मनवो मया | तदन्तरेष ये देवा राजानो मनयस्तथा ॥ १॥ स्मिन्‌ कल्पे सप्त येऽन्ये भविष्यन्ति महामुने । मनवस्तान्‌ समाचच्छ यं च देवादयश्च ये ॥ २॥ माकण्डेय उवाच ॥ कथितस्तव सावसिग्कायासंज्नासुतख्च यः। पव्वेजस्य मनोस्तुल्यः स मनुभविताष्टमः ॥ ३। रामो व्यासो गालवश्च दौप्िमान्‌ कप खव च। ऋष्य शङ्गस्तथा द्रो खिस्तच सप्तषयोऽभवन्‌ ॥ ४ ॥ सतपाश्चामिताभाश् मख्याश्चेव frat a: विंशकः कथिताश्चेषां चयणशां चिगणो गणः ॥ ५ ॥ तपस्तपश्च श्कश्च दुतिर्ज्योतिः प्रभाकरः | प्रभासो दयितो षम्मस्तेजोरश्िश्च THT: vs I अभ्रीतितमोऽध्यायः । ४२३ इत्यादि कस्तु सुतपा देवानां विंशक गणः | प्रमुविभविभासाद्यस्तथान्यो विंशको गणः ॥ ७ ॥ मुराणाममितानान्तु ठृतीयमपि मे शुणु | दमो दान्तो ऋतः सोमो विन्ताद्याश्चैव विंशतिः ॥ ८ ॥ मस्या येते समाख्याता देवा मन्वन्तराधिपाः । मारीचस्येव ते TAT: काश्यपस्य प्रजापतेः ॥ < ॥ भविष्याश्च भविष्यन्ति सावसास्यान्तरं मनोः | तेषामिन्धो भविष्यस्तु बलिं रोचनिमुंने ॥ १० ॥ पाताल आस्ते योऽद्यापि दैत्यः समयबन्धनः | विरजाश्चाव्वेवीरश्च निर्मोहः सत्यवाक्‌ कृतिः ॥ विष्छाद्याञ्चैव तनयाः AAAS AAT! ॥ ११॥ xfa Saravana HAYA ॥ ८० । रकाग्नौतितमोऽध्यायः । ~> |© |€ SALAS TAT: ॥ et नमश्द्छिकाये | AHA ङवाच। सावस्िः सब्थतनयो यौ AA: कथ्यतेऽष्टमः निशामय vacate विस्तराद्गदतो मम ॥ १ । मदहामायानमभावेन यथा मन्वन्तराधिपः स बभव महाभागः सावि स्तनयो रवेः ॥ २॥ स्वारोचिषेऽन्तरे vet चैजवंशसमद्धवः सरथो नाम राजाऽभत्समस्ते छितिमण्डलं ॥ ३ ॥ तस्य पालयतः सम्यक्‌ प्रजाः पञ्चानिवौरसान्‌ | RAT: शववो भपाः कोलाबिध्वंसिनस्तथा ॥ 8 ॥ तस्य तेरभवद्युद्धमतिप्रबलदण्डिनः । न्यूनैरपि स age कोलाविध्वंसिभिजजितः ॥ ५॥ ततः खपृरमायातो निजदेशाधिपोऽभवत्‌ । क्रान्तः स महाभागस्तेस्वदा प्रबलारिभिः ॥ € ॥ आमात्धेबलिमिदुष्टेदु बलस्य दुरात्मभिः, कोषो बलश्चापहृतं तचापि AIT ततः ॥ ७ + ततो खगयाव्याजेन CASA: स AGA: । रकाको CAAA जगाम गनं वनं ॥ ८ ॥ SAYA WAT] — THI तितमोऽध्यायः । ४२५ स तजाश्रममद्राच्चीदिजवयग्धस्य मेधसः | | प्रशान्तश्चापदाकीशें मनिशिष्योपशोमितं ॥ < ॥ तस्थौ aha कालश्च मनिना तेन सत्कतः इतश्चेतश्च विचर स्तस्सिम्मनिवराश्रमे ॥ १० ॥ सोऽचिन्तयत्तदा तच ममत्वाक्गष्टचेतनः age: पालितं ya मया हीनं परं हि तत्‌ । AZAMCAT AIHA: पाल्यते न वा ॥ ११॥ न जाने स प्रधानो मे शूरहस्ती सदामदः | मम वेरिवशं यातः कान्‌ भोगानपलण्छयते ॥ १२॥ ये ममानगता नित्यं प्रसादधनभोजनेः | अनततं धवं तेऽद्य कुव्वन्त्यन्यमहीखतां ॥ १३॥ श्रसम्यग्ब्ययशोलस्तः Fafs: सततं व्ययं | सञ्चितः सोऽतिदुःखेन aa कोषो गमिष्यति ॥ १४॥ रतज्ान्यच्च सततं चिन्तयामास पाथिवः। तच विप्राखमाभ्यासे बेश्यमेकं TSM सः ॥ १५ ॥ स एष्टस्तेन FG भो हेतुखागमनेऽच कः | सशोक दव HIM THAT इव TNS ॥ १६ ॥ इत्याकणये वचस्तस्य wad: प्रणयोदितं। _ प्रत्यवाच स तं वेश्यः प्रश्रयावनतो पं ॥ १७॥ समाधिर्नाम वेश्योऽङमत्यन्नो धनिनां कुल | पुञ्दारनिरस्तश्च धनलोभादसाधुभिः ॥ १८ ॥ विदीनश्च धनैर्दारैः पुञ्ैरादाय मे धनं | 24 ४२९ ART पुरां | वनमभ्यागतो दुःखो निर स्तश्चाप्तबन्धमिः । १९ । aise न aig पञ्चाणां कुशलाकुशलात्मिकां | Veta सखजनानाच्च दाराणाश्बाच संस्थितः ॥ २०॥ किन्न तेषां we daada किच साम्प्रतं | कथन्ते किन्नु Vea sau: किन्नु मे सताः ॥ २१ ॥ राजोवाच ॥ येनिरस्तो भर्वाछखुब्धः पु चदारादिभिधेनेः। au fa भवतः लेहमनुबध्राति मानसं ॥ २२॥ वेश्य उवाच ॥ रवमेतद्यथा प्राह मवानस्मद्तं वचः। fa करोमि न बघ्नाति मम निष्ठरतां मनः॥ ₹३॥ येः सन्त्यज्य पिद्क्ञेदं धनलुब्धेनि रारतः पतिखजनहाहष्ड Vite तेष्वेव मे मनः ॥ २४ ॥ किमेतन्नामिजानामि जानन्नपि महामते। यत्प्रमप्रवणश्ित्तं विगुणेष्वपि बन्धष ॥ २५ ॥ तेषां कृते मे निःश्वासा SAAT जायते | करोमि किं यन्न मनस्तेष्वप्री तिष निष्ठुरं ॥ २६ tt -माकेय्डेय उषाच ॥ ततस्तौ सहितौ विप्र तं मुनिं समुपस्यितौ | समाधिनौम वैश्योऽसौ स च पाथिवसन्मः ॥ ₹२७ ॥ Hal तु तौ यथान्यायं तथादन्तेम संविद्‌ । उपविष्टो कथाः काञिच्क्रतु्व्ेश्यपाथिवौ ॥ ₹८ ॥ देवौमाहासंय--रखकाङ्ोतितमोऽध्यायः ॥ ४२७ राजोवाच । भगवंस्वामह प्रष्मिच्छाम्येक VS तत्‌ | दुःखाय यन्मे मनसः स्वचित्तायत्ततां विमा ५ ze ॥ ममत्वं मम राज्यस्य राञ्ाङ्गष्वखिलेष्यपि । जानतोऽपि यथान्नस्य किमेतम्मनिसत्तम ॥ se it way निकरतः पञ्चंदारेश्त्यस्तथोक्छितः स्वजनेन च संत्यक्रस्तेष र्ट तथाप्यति ॥ ३१ ॥ रखवमेष तथाच्च दावप्यत्यन्तद्‌ःखितौ | दृष्टदोषेऽपि विषये ममत्वाक्रष्टमानसौ ॥ ३२॥ तत्कनेतन्महामाग BAST ज्ञानिनोरपि | ममास्य च भवत्येषा विवेकान्धस्य मूढता ॥ 33 ॥ ऋषिसवाच | ज्ञानमस्ति समस्तस्य जन्तो विषयगोचरे | विषयश्च महाभाग याति चेषं एथक्‌ एथक्‌ ॥ ३४ ॥ दिवान्धाः प्राणिनः केचिद्राचावन्धास्तथापरे । ` केचिदिवा तथा राचौ प्राणिनस्तल्यदटष्टयः ॥ ३५ ॥ त्ानिनो मनुजाः सत्य किन्त ते न हि कवलं | यतो हि न्नानिनः सव्व पशुपश्िखगाद्‌ यः ॥ ३६ I STS तन्मनुष्याणां यत्तेषां TIAA । ATMA TH तुल्यमन्यत्तथोभयोः ॥ २७ ॥ Sasa सति पश्चेतान्‌ पतगाञ्कावचण्बुषु । RUMAH STA पीच्यमानानपि छुधा wy ३८ ॥ ४२७ माके्धेव सुरां ॥ मानुषा मन॒जव्यात्र साभिलाषाः सुतान्‌ प्रति। लोभात्मत्युपकाराय नन्वेते किं न पश्यसि ॥ ३९ # तथापि ममताव Areata निपातिताः | महामायाप्रभावेन संसारस्थितिकारिणः॥ ४०॥ aare विस्मयः कार्य्यो योगनिद्रा जगत्पतः | महामाया इरे श्चै तत्तया TATA जगत्‌ ॥ ४१ | क्ानिनामपि चेतांसि देवी भगवती fe सा। बलाद्‌ाक्ञष्य मोहाय महामाया प्रयच्छति ॥ ४२ ॥ तया विद्छज्यते विश्वं जग द्‌तच्चराचरं | सैषा प्रसन्ना वरदा णां भवति मक्तये ॥ ४३ ॥ सा विद्या परमा मक्रदतुभता सनातनी | संसारबन्ध्तुश्च सेव सव्वश्वरे श्वरो ॥ ४४ ॥ राजोवाच । भगवन्‌ aT fe at देवो महामायेति यां भवान्‌ । रवीति कथमत्यन्ना सा Haars किं fear ॥ ४४५ ॥ TELAT च सा द्वी यत्छरूपा यदुद्भवा | aaa ओ्रोतुमिच्छामि त्वत्तो बरह्मविदां वर ॥ ४६ ॥ ऋषिरवाच ॥ नित्येव सा जगन्मश्िस्तया सव्वेमिद aa | तथापि तत्समत्पत्तिष्बद्धा अयतां मम ॥ vo ॥ carat काग्यसिद्धाधमाविभवतिसा यदा। उत्यन्नेति तदा लोक सा नित्याप्यभिधीयत ॥ ४८ ॥ STATA I— रकाश्चीतितमोऽध्यायः। ५.८९ योगनिद्रां यद्‌ विष्णुजगत्येकाणवी कृते | TAA शेषमभजत्‌ कल्पान्ते भगवान्‌ प्रभुः ॥ ४ ॥ वदा इावसरो घोरौ विषयातो मधुकेटभी | विष्याकसाम्‌ लोद्भतौ इन्तं ब्रह्माणमदयतौ ॥ ye स नाभिकमल विष्णोः feat rat प्रजापतिः। दष्टा तावसरौ चोग्रौ ALA HSA ॥ ५१। तुष्टाव योगनिद्रान्तामेकाग्रहृदयस्थितः। विबोधनार्थाय शरेरिनेचकूतालयां ॥ ५२ ॥ विश्वश्वरों जगद्धाशीं स्थितिसंहारकारिणीं | निद्रां भगवर्की विष्योरतुलान्तेजसः प्रभुः ॥ ५३ ॥ ब्रह्मोवाच । त्वं ale त्वं aM a@ fe वषट्‌कारः सखरात्मिका। सुधा त्वमत्र faa चिधामाचात्मिका स्थिता ॥ ५९ ॥ wear स्थिता नित्या यानुच्वा्ग्थाविशेषतः | त्वमेव सा त्वं साविची त्वं देवी जननी परा॥ ५५॥ त्वयेव धायते सव्वं त्वयेतन्सुज्यते जगत्‌ | त्वयेतत्याल्यते देवि त्वमव्छन्ते च MAST ॥ ५६ ॥ विद्धष्टो खट्टिरूपा त्वं स्थितिरूपा च पालने | तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये ॥ ५७ ॥ महाविद्या महामाया महामेधा महास्म्मतिः । महामोहा च भवती महादवी महासुरो ॥ ५८ ॥ प्ररुतिरूबश्ड सव्यस्य गुणचयविभाविनौ | ४३० माकंष्डेय पुरायं । कालराचिमहाराचिमोंहराचिश्च टाङ्णा॥५<॥ त्वं ्रीस्वमीश्चरी त्वं सत्वं बडवा धलक्षणा | लज्जा पुष्टिस्तथा afew शन्तिः क्षान्तिरेव च ॥ ई ° ॥ खद्धिनी श्लिनो घोरा गदिनी चक्रिणी तथा | शद्धुनी चापिनो बाणभुसुण्डी परिघायुधा ॥ ६१ ॥ सौम्या सोम्यतराश षसौम्येभ्यस्वतिसन्दरो । परापराणां परमा त्वमेव परमश्वरी ॥ &€२॥ यञ्च किञ्चित्कचिद्धस्त सदसदाखिलात्मिक | तस्य सव्वस्य या शक्तिः सा त्वं किं Mae तदा ॥ ६२ ॥ यया त्वया जगत्छष्टा गजत्पातात्ति यो जगत्‌ | सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिदेश्वरः ॥ een विष्णः शरीरग्रहणमदहमीशन रव च । कारितास्ते TAH Sawa कः स्तोतुं शक्तिमान्‌ भवेत्‌॥ ६५५ सा त्वमिदं प्रभवः खेर्टारंद वि Aaa | मोहयेतौ दुराधर्षावसरौ मधुकंटभो ॥ ६६ ॥ प्रबोधश्च AIA नीयतामच्यतो लघु । बोधश्च क्रियतामस्य इन्तुमेतौ महासुरौ ॥ ६७। ऋषिरुवाच | एवं स्तुता तदा देवी तामसी तच वेधसा | विष्णोः प्रबोधनाथौय fret मधुकेटभौ ॥ ६ ८ । नेचास्यनासिकावाह हदयेभ्यस्तथौरसः | निगेम्य दशने तस्यो TETAS AMARA: ॥ ६८ ॥ देवीमाङासमंप--रुकाग्रीतितमोऽध्यायः॥ ४३१ SHA च जगन्नायस््वया मुक्तो HASTA: | रुकासाषे हि शयनात्ततः स ददर च तौ ॥ ७०॥ मधुकैटभों दु रात्मानावतिवीय्येपराक्रमौ । कोधरक्रक्षणावन्तु ब्रह्माणं जनितो द्यमो ॥ ७१ ॥ समुदाय ततस्ताभ्यां युयुधे भगवान्‌ ET: | पञ्च वसदस्ाणि वाद्प्रहरणो विभुः ॥ ७२॥ तावप्यतिबलोन्मत्तौ महामायाविमोहितौ | उक्तवन्तो वरोऽस्मत्तो त्रियतामिति केशवं ॥ ७३ ॥ भगवानुवाच ॥ भवेतामद्य मे तुष्टौ मम वध्यावुभावपि | किमन्येन वरेणा warafs a मम ॥ ७४ ॥ ऋषिरवाच | वञ्चिताभ्यामिति तदा सव्वमापोमयं जगत्‌ | विलोक्य ताभ्यां गदिता भगवान्‌ कमलेक्षणः ॥ आवां जहि न यचो्व्वीं सलिलेन परिश्चुता ॥ ७५ ॥ ऋटधिरुवाच | TATA भगवता WHEAT TAT | कृत्वा चक्रेण वे faa जघने शिरसी तयोः ॥ og ॥ VARA समुत्पन्ना ब्रह्मणा THAT खयं | प्रभावमस्या SAMA भूयः TY वदामि ते ॥ ७७ ॥ इति ओरीमाकंणययुराणे सावसिके मन्वन्तरे देवीमारात्मेय मधुकंटभबधः | ८९ ॥ NN ~“ += ~ aa ^ = ४ AW हयभ्षैतितमः{ऽध्यायः॥ निन्त अरटधिर्वाच। दवासुरमभूखुद्ं पृणमब्दश्तं परा । महिषेऽसराखणामधिप देवानाञ्च परन्द्रे ॥१॥ तचासरेग्पहावीखद्‌ वसेन्यं पराजितं | जित्वा च सकलान्देवानिन्द्रोऽभृन्महिषासरः ॥ २। ततः पराजिता दवाः पद्मयोनिं प्रजापतिं । परस्कत्य गतास्तच यचेंशगङ्‌ डध्वज ॥ ३ ४ यथा ठन्नन्तयोस्तदन्महिषासरचेषितं। चिदशाः कथयामासद वाभिभवविस्तरं ॥ ४ ॥ सृथन्द्राञ्मनिलेन्दुनां यमस्य वर्णस्य च | अन्येषाञ्डाधिकारान्‌ स खयमेवाधितिष्ठति ॥ ५॥ ख्गन्निराक्रताः सव्व तन देवगणा भवि । विचरन्ति यथा मत्यौ महिषेण दुरात्मना ॥ € ॥ wae: कथितं सव्वममरारिविचेष्टितं | WU प्रपन्नाःस्मो बधस्तस्य विचिन्त्यतां ॥ ७ ॥ ta निशम्य देवानां वचांसि मधसदनः। चकार कोपं Tara श्कुटिकुटीखाननौ ॥ ८ ॥ ततोऽतिकोपपणशस्य चक्रिणो वदनात्ततः | निञश्चकाम मदन्तजो ब्रह्मणः शङ्करस्य च ॥ ९ ॥ दबीमाहान्नंप--द्यश्रौतितमोऽध्यायः॥ ४२२ अन्येषाण्डेव देवानां शक्रादोनां शरीरतः | निगेतं Gaetan समगच्छत ॥ १० ॥ अतोव तेजसः कूटं ज्वलन्तमिव पव्वतं । दट शुस्ते AUS ज्वालाग्याप्तदिगन्तरं ॥ ११ ॥ अतुलन्तच तन्न जः सव्वेदेव शरीरजं | VaR तदमन्रारी व्याप्तलो कयं त्विषा ॥ १२॥ यदमच्छाम्भवन्तेजस्तेनाजायत VHS | याम्येन चाभवन्‌ कंशा बाहवो विष्ण॒तेजसा ॥ १२॥ सौम्येन स्तनयोयुग्मं मध्यच्चैन्द्रे ख चाभवत्‌ | वाङ्णेन च अङ्कुरः नि तम्बस्तेजसा भवः ॥ १४ ॥ ब्रह्मणस्तेजसा पादौ तदङ्गल्योऽकंतेभसा | THATS BUS: को गेरेण च नासिका ॥ १५ ॥ सस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा , नयनचितयं HA तथा पावकतेजसा ॥ १६ ॥ wat च सन्ध्ययोस्तेजः श्रवणावनिलस्य च । चअन्येषाश्डेव देवानां सम्भवस्तेजसां शिवा ॥ १७॥ ततः समस्तदेवानां तेजोराशिसमुड्धवां | तां विलोक मदं प्रापुरमरा महिषाहिताः ॥ १८ । Te शलाहिनिष्कृष्य ददौ तस्थै पिनाकधृक्‌ | URS दत्तवान्‌ AM; समुत्पाद्य सखचक्रतः ॥ १९ ॥ WES वरणः शक्तिं ददो तस्यै CATA: | मारुतो दत्तवांश्चापं वाखपुशे तथेषुधी ॥ २० ॥ Ru ४२४. माकग्डेव YC । वज्मिन्द्रः समत्याद्य कुलिशादमराधिपः | ददौ तस्ये ACSA घण्टामे रावताङ्गजात्‌ ॥ २९१ कालदण्डाद्यमो दण्डं पाशब्बाम्बपतिद दौ | प्रजापतिशास्षमालान्ददौ ACT RATT ॥ २२ ॥ समस्तरो मकूपेष निजरश्मीन्दिवाकरः | कालश्च दत्तवान्‌ Vet Aaa च निम्मलं ॥ Vs १ सीरोदश्चामलं हारमजर च तथाम्बरे | चुडामणिन्तथा fea कुण्डले कटकानि च ॥ २४ ॥ ASIF तथा Ta कं युरान्‌ सव्यबाहषु | नपर विमलो तदद्गवेयकमन त्तमं ॥ २५ ॥ छङ्गरीयकरन्नानि समस्ताखङ्गलीष च। विश्वकर्मा ददो तस्थै पर शुख्चातिनिम्मलं ॥ २६ ॥ स्त्राण्यनेकरूपाणि तथाभेद्यञ्च द शन | अम्लानपङ्कजां मालां शिरस्यरसि चापरां ॥ Vo ॥ रददज्जलपिश्चास्ये TEAM | हिमवान्‌ वाहनं fare canta विविधानि च ॥ 2c ak ददावशून्यं ALA पानपाचं धनाधिपः | शेषश्च सव्वनागशो महामशिविभ्‌षितं ॥ Ve. ॥ नागहारं ददो तस्ये धत्ते यः एथिवीमिमां । BU सरदवी भषणेरायधेस्तथा ॥ ३०॥ VATA ननादोञ्चैः AST ATA: | तस्था ASA धोरण Hea नभः ॥ ३१ ॥ CATACH I — TM ASIA! I ४२ अमायतातिमहता प्रतिश्ब्दो महामम्‌त्‌ | चचमुः सकला लोकाः TARA चकम्पिरे ॥ ३२॥ चचाल वसधा चेलुः सकलाख्च महीधराः | अयेति Sarg मुदा तामचुः सिंद्वाहिनीं ॥ ३३॥ तुष्टुवसुंनयश्च नां भक्तिनच्रात्ममृन्तयः। दृष्टा समस्तं Casi जेलोक्धमम रारयः ॥ ३४ ॥ सन्नद्खाखिलसेन्यास्त समत्तस्थर्दायधाः | a किमेतदिति क्रोधादाभाष्य महिषासरः ॥ ३५ ॥ अभ्यधावत तं शब्दमश्रेषरसरव्यतः | स ददश नतो cat व्याप्तलोकवयं त्विषा ॥ ३६ । पाद्‌क्रान्त्यानतभवं किरीटोल्ि खिताम्बरां | कछ्षोभिताशेषपातालां धनञ्यानिःखनन तां । ३७॥ दि शो भजसद्स्लख समन्ताद्माप्य संस्थितां | ततः प्रवते YE तथा देव्या सुरदिषां ॥ ac a शस्वाख्ैबेह्धा मुक्तंरादीपितदि गन्तरं । मदिषासुरसेनानीश्चिच्तुराख्यो महासुरः ॥ RE ॥ युयुधे चामरशान्येखतुरङ्गबलाभ्बितः । रथानामयतेः षड़भिर्द ग्राख्यो महासरः ॥ se ॥ श्रयध्यतायतानाण्ब ACT AWE: werafee नियुतरसिलोमा महासुरः ॥ ४१ ॥ ्रयुतानां wa: षडभिर्ववास्छरलो युयुधे रणे । गजवाजिसस्छोधेरनेकेः परि वारितः ॥ ४२॥ ४३8 aria पुरायं । इतो रथानां Heyl ख यङ तस्सिन्नयध्यत | विडालाष्योऽयतानाष्ड पच्चाशद्धिरथायतेः ॥ ४३ ५ युयुधं संयुगं तच्च रथानां परिवारितः । श्रन्ये च तचायतशो रथनागडयेेताः ॥ ४४ + ययुधुः TAT देव्या सदह तक महासुराः | कोटिकोटिसदच्चस्त रथानां दन्तिनान्तथा wv ४५ ॥ CMAN इतो यद्धे तचामम्मदहिषासरः | तोमरेभिन्दिपालेञ् शक्तिभिमंषलेस्तथा ॥ ४६ ॥ ययधः सयग TAT GEM: परशुपट्िशेः केचिच्च fafau: wat: केचित्या्णंस्तथापरे ॥ ४७ # देवीं खड्गप्रहारेस्तु ते तां दन्तु प्रचकसुः । सापि दवी ततस्तानि शसख््रागयस्नाणि चण्डिका ॥ ae ॥ लीलयेव प्रचिच्छेद निजशस््रास्रवपिं णी | अनायस्तानना देवी स्तुयमाना ATTA: ॥ ४९ ॥ ममोचासरदेरष शस्रागयस्वाणि चेश्वरी । सोऽपि क्रदो धतश्टो देव्या वाइनकशरी॥५०॥ चचारासरसन्येष वनेष्विव CATs: | निष्लासान्म॒मुषे यांख युध्यमाना रणेऽम्बिका ॥ ५१ १ त रव सद्यः सम्भृता गणाः WARTS: | ययुधुस्ते परश्ुभिभिन्दिपालासिपटट शैः ॥ ५२ ॥ नाशयन्तोऽसुरगणान्देवी HTS Cea: । अवाद्यन्त पटहान्‌ TAT: शङ्कुं स्तथापरे ॥ ५३ ॥ देवीमा हात्ंव--दाश्षीतितमोऽध्यामः ॥ YEO aexta तथेवान्ये तस्मिन्‌ यद्खम डोत्सवे | ततो देवी fara गद्या शक्तिषट्टिभिः ॥ ५४ ॥ खलगादिभिख शतशो निजघान महासुरान्‌ | पातयामास चेवान्यान्‌ घर्टास्वनविमोहितान्‌ ॥ ५५ ॥ असुरान्‌ भुवि पाशेन बह्मा चान्यानकषेत | केचिदिधारूतासतीच्ेः खङ्ग पातेस्तथापरे ॥ ५६ ॥ विपोथिता निपातेन गदया भवि शेरते | बेमश्च कचिद्रधिरं मलन श हताः WYO kt केचिन्निपातिता भमौ भिन्नाः शूलेन वक्षसि । निरन्तराः शरौषेन Har: केचिद्रणाजिरे ॥ ५८ ॥ AMAR: प्राणश्नमचख्िदशाहनाः कषाञ्विद्वाहवस्डि न्रास्द्िन्नग्रीवास्तथापरे ॥५९.॥ शिरांसि पतुरन्यषामन्यं मध्ये विदारिताः | विच्छिश्रजङ्कास्वपरे पेतु रु्वमां महासराः tok रकबा द्रु धि्रणाः कचिहेव्धा feursar: fasta चान्ये शिरसि पतिताः पनर्लधिताः ॥ Se ॥ कबन्धा ययधदव्या णहौतपरमायधाः | ABTA तच युद्धे तृ ग्थलयाभिताः ॥ &२॥ कबन्धाग्नद्धि न्रशिरसः खडगशक्युष्टिपाशयः | तिष्ठ तिष्टेति भाषन्तो देवीमन्ये महासराः ॥ ६३ ॥ पातितं रथनागाश्वंरसरंश्च वसन्धरा | अगम्या साऽभवन्तब AIA AIT: ॥ ६8 | ४३४ माकंब्डेय पायं । शोणितोधा महानद्यः सद्यस्तच fares: | मध्ये चासरसन्यस्य वारणासरवाजिनां ॥ ey v छषणेन तम्महासन्यमस॒राणन्तयाम्बिका | निन्ये छयं यथा वद्धिस्तुणदारमहाचयं ॥ Se ॥ स च सिंहो महानादमुत्सृजन्‌ धुतकेशरः | शरीरेभ्योऽमरारोणामसमिव विचिन्वति ॥ &७ ॥ देव्या गणेख AMA छतं TF AMSAT: | यथेषान्ततुषद वाः पुष्यदष्टिमुचो दिवि ॥ ec ॥ इति ओओमाकण्डेयपरागे सावसिक मन्वन्तर दवोमाश्स्म्ये महिषासर संन्यबघः | ८२॥ शि, NO RF OLLI IS LPI कि I? wmitfaaatsara: ॥ me Qe कविरुवाच ॥ निहन्यमानं तत्सेन्यमवलोक्य महासरः | सेनानीश्िक्षरः कोपाद्ययौ योडमधाभ्बिकां ॥ १॥ स Sat शरवषण ववषं समरेऽसरः। यथा मेरुगिरेः TH तोयवषंण तो यदः ॥ २॥ तस्य च्छित्वा ततो देवी लीलयेव शरोत्करान्‌ | जघान तुरगान्‌ वाशेयन्तारण्डैव वाजिनां # ३ । Foes च धनुः सद्यो घ्वजश्वातिसमुच्छितं | विष्याथ चेव गाचेषु द्विखधन्बानमाशुगेः ॥ ४। SHATA TA] — ्वश्नोतितमोऽध्याबः । ४ AMS Ae स च्छिख्नधम्बा विरथो हताश्वो हतसारथिः । अभ्यधावत at देवीं खडगचब्प्मधरोऽसरः ॥ ५ ॥ सिंहमाहत्य खड्गेन तीष्णधारेख मृड्धनि | BAMA भुज सव्ये द्‌ वौमप्यतिवेगवान्‌ ॥ & ॥ तस्याः खङ्गो भजं प्राप्य पफाल BTA | ततो जग्राह शलं स कोपाद र्णलोचनः ॥ ७ ॥ fear च ततस्तत्तु भद्रकाल्यां महासरः | जाज्वल्यमानन्तेजोभी र विविम्बमिवाम्बरात्‌ ॥ ८ | ` दष्टा तदापतच्छलं देवो THAT । तच्छलं शतधा तन नीतं स च महासरः ॥ € \ इते तस्मिन्महावीर्ये महिषस्य चम पतो | आजगाम गजारूढखामरसख्िद्‌ शाह्‌ मः ॥ १०॥ सोऽपि शक्रिममोचाथ देव्यास्तामभम्बिका aa | SATA भूमौ पातयामास निष्पूभां ॥ ११॥ wat शक्ति निपतितां eet कोधसमन्बितः | चिक्षेप चामरः शूलं वाणस्तद पि साच्छिनत्‌ ॥ १२॥ ततः fae: समत्पत्य गजकुमान्तर स्थितः बाहुयद्खन ययुधे तनोञ्चच्िदशरिणा ॥ १३। AMAA ततस्त तु तस्मान्नागा्मदहीं गतो । FAUNAS aa Ta प्रहारेरतिदारुणेः ॥ १४ ॥ ततो वेगात्‌ Garey निपत्य च सखगारिखा । करप्रहारेण शिरश्चामरस्य TIA कतं ॥ १५ ॥ ४४० माकग्डेव पुराङं | उदग्रञ्च TH देव्या शिखादक्षादिभिरतः। दन्तमुष्टितलेश्चेव करालश्च निपातितः ५ १६ ॥ देवी कडा गदापातेश्णेयामास चोडधतं । THe भिन्दिपालंन TASS तथान्धकां ॥ १७ ॥ उग्रास्यमग्रवीग्यश्च तथेव च महाइनं | चिनेजा च चिश्ूलेन जघान परमेश्वरी ॥ १८ । विडालस्यासिना कायात्‌ पातयामास बै शिरः Fat SMOSH गरनिन्ये यमच्तयं wee ९ रवं संक्षीयमाणे तु खसेन्ये महिषासरः। माहिषेण खरूपेण चासयामास तान्‌ गणान्‌ ॥ २०॥ कांशित्तण्डग्रहारेण च रसछ्ेपेस्तथापरान । साङ्गलताडितांखान्यान्‌ शु ्गाभ्याश्च विदारितान्‌॥ ₹१॥ वेगन कांिदपरान्नादेन रमणेन च। निश्वासपवननान्यान्‌ पातयामास भूतले ॥ २२। निपात्य प्रमथानीकमभ्यधावत सोऽसरः | Fae इन्तुं महादेव्याः कोपश्चक्रे ततोऽम्बिका ॥ २९३॥ ` सोऽपि कोपान्महावीगथंः चरच्चसामहोतलः। WHA प्व्वतान्‌च्चांखिच्ेप च ननाद च ॥ २४॥ वेगसभ्नरमणविच्स्रा मही तस्य व्यशीर्यत | WIAA a: ञ्चावयामास सव्वेतः ॥ २५ ॥ भुतशुङ्गविभिन्राख् खणर्डखण्डं ayaa: श्वासानिलास्ताः शतशो निपेतुनेभसोऽचलाः ॥ २६ ॥ देवीमा Tes ग्यश्येतितमोऽध्यायः | ४४१ दूति कोधसमाध्मातमापतन्तं मासुरं । ष्टा सा चर्डिका कोपं तद्धधाय तदाकरोत्‌ ॥ २७ ॥ at faq तस्य वे पाशं तं बबन्ध महासुरं, तत्याज माहिषं रूपं सोऽपि sel AUT ॥ Ve ॥ ततः सिशोऽभवत्सद्यो यावन्नस्याम्बिका शिरः | faafa तावत्‌ परुषः खञ्जपाशिरद श्यत ॥ २८ ॥ तत wary पर्ष दवी चिच्छेद शायकः तं QUAI AF ततः सोऽभग्महागजः ॥ ३० ॥ करेण च महासिंह तश्बकष जगञ्जं च । कंषतस्तु करन्देवी खञ्जन निरकन्तत ॥ ३१ ॥ ततो महासुरो मूयो माहिषं वपुराखखितः। तथेव AAAS Fala सचराचरं ॥ ३२ । ततः RET जगन्माता Vw पानमत्तमं। यपो पनः पनश्चेव जहासार्णल) चना ५ 33 ॥ ननह्‌ War: सोऽपि बलवीग्थमटोञ्खतः | विषाणभ्याच्ड चिक्षेप चण्डिकां प्रति भूधरान्‌ । ३२४ ॥ साच तान्‌ प्रहितांस्तेन चृखयन्तौ शरोत्करः | उवाच तं मदोदूलमु खरागाकुलाक्षरं |i ३५ । Saar । Ta TS AK As मध्‌ यावत्‌ fase | मया त्वयि इतेऽजंव गच्निष्यन्त्याशु दे वताः २६ ॥ VATA समुत्पत्य सारूढा तं महासुरं | २ फ ४४२ Aas पुरां । पाटेनाकम्य कण्डे च शू लेनेनमताडयत्‌ ॥ ₹७ ॥ ततः सोऽपि पदाक्रान्तस्तया निजम्‌खाशल्नतः | अदनिष्कान्त वाति देव्या aaa संतः ॥ २८ ॥ CEMA LAAT यथ्यमानो महासुरः | तया महासिना देव्या facia निपातितः Bet ततो हाहाकृतं सव्वं देत्यसेन्यं ननाश तत्‌ | UCTS परं जग्मः सकला देवतागणाः ॥ ४० ॥ aeqat सरा देवीं सह दिवम रषिभिः | जगुगन्धव्वपतयो ननग्छतुञ्चाष्यरोगणाः ॥ ४१ ॥ इति खौमाकंण्ठेवपरारे सावर्सिंके went Barnes महिषासरबधः 1 =k | ee re ee ee == = ~ ० मन ee eye चतुरग्रोतितमोऽध्यामः ॥ जकन ऋषधिरवाच | शक्रादयः सरगणा निहतेऽतिवीग्य तस्मिन्‌ दुरात्मनि सरारिबले च देष्ा। तां तुष्टवुः प्रखतिनब्रशिरोऽधरांसा वाभ्भिः प्रहषपुलकोदरमचार्दषहाः ॥१॥ देव्या ययां ततमिदं जगदात्मम श्या मिः शेषदेवगणशक्रिसम्‌ हम्‌ त्य | रेवीमाशस्म्य-- चतुरौ तितमोऽध्यायः । ४४३ लामम्बिकामखिणदेवमडङषिपृज्यां भक्तया नताः सम विदधातु Waa A aa Vl यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च म fe वक्तुमलं बलश्च । सा शचरणि्डिकाखिलजगत्परिषालनाय नाशाय चाश्चुभभयस्य मतिं करोतु ५ २॥ या ait: स्वयं सुकृतिनां भवनेष्वलच्छमीः पापात्मनां कृतधियां इदयष्‌ बुद्धिः | WE सतां कुलजनप्रभस्य ASAT तां त्वां नताः सम परिपालय देवि fasd ॥.8 ॥ किं वशेयाम तव रूपमचिन्त्यमेतत्‌ किश्चातिवीग्थमसरकषयकारि भरि । किष्डाहवेष चरितानि तवाति यामि way दंव्यसरदवगणादिकष ty i tq: समस्तजगतां चिगणापि दोषे- म maa इरिहरादिभिरप्यपारा। सव्बौश्रयाखिलमिदः जगद शभू त- मव्याङूता डि परमा प्रक्रतिस्वमाद्या ॥ & ॥ यस्याः समस्तसरता समदीरणेन afy प्रयाति सकलष मखेषु देवि, aretfa व पिवरगणशस्व च ठ त्िरेतु- CWA त्वमत खव जनेः सधा च ॥ ७ ॥ ४४४ ART FUT I या मुक्तिरेतुरविचिन्त्यमशाव्रता च MUTA सनियर्तेन्दरियतस्वसारेः | मोक्षा्थिंभिमु निभिर स्तसमस्तदोषै- व्विद्यासि सा भगवतो परमादहिदवि॥ ca शब्दात्मिका स॒विमलग्यज़ुषां निधान- सङ्गी तरम्यपदपाटवताश्च साम्नां । देवी चयी भगवती भवभावनाय वार्त्ता च सब्वंजगतां warfare ॥ € ॥ ` मेधासि देवि विदिताखिसशास््रसारा दुर्गासि दुगंभवसागरनौ TAHT | श्रीः केटभारिहदयेककछृताधिवासा ` गौरी त्वमेव शशिमोखिक्तप्रति्ठा ॥ १०॥ ईषत्सहासममलं परिपृशेचन्द्र- विम्बानुकारि कशकोल्मकान्ति कान्तं | wage प्रहतमाप्तरूषा तथापि वक्तं विलोक्य सहसा महिषासरेण ॥ ११ ॥ दृष्टा तु देवि कुपितं रकुटीकराल- मद्यच्छशाङ्कसट शच्छवि यन्न सद्यः | प्राणाम्मुमोच महिषस्तदतीव चिं केर्जीव्यते हि कुपितान्तकद नेन ॥ १२॥ देवि प्रसीद परमा भवती भवाय सद्यो विनाशयसि कोपवती कुलानि | VHA --चतुरशोतितमोऽध्यायः | ४४५ ` विन्ञातमेतदधुनेव यदस्तमेतन्नीतं बलं सुविपुलं महिषास्‌रस्य ॥ १२ ॥ ते AMAT जनपदेषु धनानि तेषां तेषां यशांसि नच सीदति धम्मवगेः। Yam va निशतात्मजग्डत्यदारा येषां सदाभ्यदयदा भवती प्रसन्ना ॥ १४ ॥ धर्म्याणि देवि सकलानि सदव कम्म weaned: प्रतिदिनं सुकृती करोति । खगे प्रयाति च ततो भवतीप्रासादा- लो कचयेऽपि फलदा ननु देवि तेन \ ११५ ॥ दुगे शता इरसि भीतिमशेषजन्तोः ae: स्यता मतिमतीव शुभान्ददासि । दारि्यद्‌ः खभयहारिणि का त्वदन्या सर्व्वोपकारकरशाय सदाद्रचित्ता + १६ ॥ रभि तेजंगदुपेति सुखं aad कुव्वन्तु नाम नरकाय चिराय पापं | संग्रामखत्युभधिगःम्य दिवं प्रयान्तु मत्वति ननमहितान्‌ विनिहंसि दवि ॥ १७.॥ zea किञ्च भवतो प्रकरोति भसन सव्वौसुरानरिषु यत्‌ प्रिणोषि शम्‌ । ` लोकान्‌ प्रयान्तु रिपवोऽपि डि श्ख्छपूता ta मतिमेबति तेष्वपि तेऽतिसाभ्नी ॥ १८ । ४४९ Fae पुरां । खज्जप्रभानिकरविष्फ्रशेस्तथोगः शलाग्रकान्तिनिवदेन टशोऽसराणां । यन्नागता विलयमंशुमदिन्दुखण्ड- योग्याननं तव विलोकयतां तदेतत्‌ ॥ १९ ॥ दृरत्त्टत्तशमनं तव द्वि शीलं रूपं तथेतदविचिन्त्यमतुल्यमन्धेः | Fag दन्तु BAS वपराक्रमाणां वैरिष्वपि प्रकटितेव gar aaa ॥ Re | ` केनोपमा भवतु तेऽस्य पराक्रमस्य SUT शचभयकायग्यतिहारि कुच | चित्ते कृपा समरनिष्ठुरता चदष्टा त्वब्येव देवि वरदे भवनचयेऽपि ॥ Re चेलोक्यमेतदखिलं रिपुनाशनेन चातं त्वया समरमूञ्वनि तेऽपि इत्वा | नीता fea रिपगणा भयमप्यपास्त- मस्साकमक्मदसुरारिभवन्नमस्ते ॥ २२॥ wea ute a देवि पाहि ara चाभ्विके। घण्टास्वनेन नः पाहि खापच्यानिस्वनेन च ॥ २३ ॥ प्राच्यां रक्ष प्रतीच्याश्च चण्डिके ta faa | म्रामणनात्मशरलस्य उसरस्यान्तथेश्वरि ॥ २४ ॥ सौम्थानि यानि रूपानि terra विचरन्ति त । यानि चात्थेषोराणि ते रच्ास्सां सथा भवं । २५ ॥ SAAT CIA] — चतुरौ तितमोऽध्याय, । ४४७ ` खज्गश्रखगदादीनि यानि चास्राणि तेऽम्बिके । करपञ्लवसङ्गानि ACHAT सव्वतः ॥ २६ ॥ अटधिडवाच | रवं स्ता Aiea: कुसमेनन्दनोङ्ुवेः | अञ्चिता जगतां धाबी तथा गन्धानलपनेः ॥ २७ # भक्तया समस्ते सिद शे दि व्येधूपेस्तु धूपिता । प्राह प्रसादसमखो समस्तान प्रणतान्‌ AUT ॥ VE I दव्यवाच॥ व्रियतां चिदश्ाः सव्वं यदस्मन्तोऽभिवाण््ितं । ददाम्यषमिति प्रीत्या Matha: सुपूजिता ॥ २९ । देवा ऊचुः भगवत्या कृतं सव्वं न किश्विदवशिष्यते | यदयं निहतः शचरस्माक महिषासुरः ॥ ३० ॥ यदि वापि वरो दयस्बयास्माकं महेश्वरि | संस्मता संस्मता त्वन्नो हिंसेथाः परमापदः ॥ २१ ॥ AQ AM MAAK स्तोष्यत्यमलानने | तस्य वित्तदड्धिविभवेधंनदारादिसम्पद्‌ां ॥ ठद्येऽस्मत्प्रसन्ना त्वं भवेथाः सव्वदाम्बिके ॥ ३२२ ॥ ऋविरवाच ॥ दूति प्रसादिता देवेजंगतोऽयें तथात्मनः | तयेत्यु्वा AAT बभूवान्तहिता खप ॥ ३२ । THA aa भूप सम्भृता सा यथा पुरा | ४४४ माकष्डेव एरान | देवी देवशरीरेभ्यो जगश्जयदहितेषिखी ॥ २४ ॥ TAS ASST सा समुद्धता यथाभवत्‌ । बधाय दुष्टदैत्यानां तथा शुखनिशुम्भयोः ॥ ३५ । रत्तणाय च लोकानां दृवानामुपकारिशी | तच्छणुष्व मयाख्यातं यथावत्कथयामि ते ॥ se ॥ इति आओमाकंष्डेययुराणे सावसिके मन्वन्तर Sahar मददिषासर- | बधः SAW: y Te । पञ्चः प्ीतितम।ऽध्यायः y पर्णं. 9-2 ऋ धिख्वाचच i पुरा शुम्मनिशुम्माभ्यामसुराभ्यां शचीपतेः | Wal ANAT Wal मदबलाश्रयात्‌ ॥ १॥ ताबेव Tea तददधिकारं तथेन्दवं | कौवेरमथ याम्यश्च Vita TUT च ॥ २॥ तावेव पवनद्धिष्ड चक्रतुव्वद्धिकमम च । ततो दवा विनिधता भ्रटरान्धाः पराजिताः ॥ ३५ ह ताधिकारास्िद शास्ताभ्वां सव्व निराक्ताः। महासुराभ्यां तां देवी संस्सरन्त्यपरालितां we त्वयास्साकं वरो THY ATTA MALAI: भवतां नाशयिष्यामि ततषशात्‌ परमापदः ॥ ५ ॥ रे वीमारानं1---पथाघ्नीतितमोऽध्याय, | ४४९ इति कत्था मतिं देवा हिमवन्तं मगेश्वरं | WHA ततो देवीं विष्ुमायां प्रतुष्टुवुः ॥ € ॥ ( द्वा ऊच) | नमो देव्ये ATTA शिवाये सततं ममः | नमः Weal भद्राये मियताः प्रखताः सर तां ॥ ७ 3 Oars नमो नित्याये गौरे धाच्यै नमो नमः | ahaa चेन्दुरूपिण्ये सुखाये सततं नमः ॥ ८ ॥ कल्याण्यै प्रणता ce सिद्धो Fat नमो नमः | नेत्ये Baal Mg WATS ते नमो नमः ॥ € ॥ दुर्गाय दुगेपारायं साराय स्कारिग्य । Mal तथेव UTS YY सततं नमः ५ १० अतिसोम्थातिरौद्रायै नतास्तस्यै नमो नमः । नमो जगत्प्रतिष्ठाय SA Ral नमो नमः ५ १९॥ या देवी सव्वभूतेषु विष्णमायेति शब्दिता । नमस्तस्ये AAAS नमस्तस्ये नमो नमः ॥ १२॥ या देवी सव्वभूतेषु खेतनेत्यभिधीयते | नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नमः ॥ १३ | या देवी waaay बद्धिरूपेख संस्थिता | नमस्तस्ये ममस्तस्ये नमस्तस्ये नमो नमः ॥ १४ ॥ या दवी waaay निद्रारूपेख संस्थिता | AAHS AAAS नमस्तस्यै नमो नमः ॥ 1 १५ | २ ब ४५० Aes पुरायं । या देवी सव्वेभलेष चधारूपेख sera | HATS नमस्तस्ये HATS नमो नमः ॥ १६ ॥ या ट्वो सव्वभूतेषु हायारूपेख संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्ये नमो नमः ॥ १७॥ या देवी सव्वेभतेष शक्किङूपेख संस्थिता | नमस्तस्ये नमस्ते नमस्ये नमो नमः ॥ १८ ॥ या देवो सव्वभतेष ठकुष्णारूपेण संस्थिता | नमस्तस्ये नमस्तस्ये नमस्तस्यै ममो नमः ॥ १९ | या देवी waaay सान्तिरूपेख संश्िता । ` नमस्तस्ये नमस्तस्ये ARAYA नमो नमः ॥ २० ॥ या टेवी waaay जातिरूपेश संस्थिता । नमस्तस्ये नमस्तस्यै नमस्तस्ये नमो ममः 1 2 ॥ या sat waaay लव्नारूपेश संस्थिता | नमस्ते नमस्तस्ये ममस्तस्ये नमो नमः ॥ २२ ॥ या देवी सब्वभ तेष शान्तिरूपेख संस्थिता | नमस्तयै AAMAS नमस्तस्ये नमो नमः; ॥ २३ ॥ या देवी wena श्रद्ारूपेख संस्थिता | ANAS नमस्तस्ये नमस्तस्ये नमो नमः ॥ २४ ॥ या देवी सव्वभूतेषु कान्तिरूपेण संस्थिता | नमस्तस्यै ANHS नमस्तस्यै नमो नमः ॥ २५॥ या दवी सव्वभतष watery संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्ये नमो नमः ॥ २६। देवीमाहातसमय--पच्ाधीतिवमोऽध्याषः। या देवी सव्वभ्‌ तेषु टधिरूपेख afer | AAW नमस्तस्यै नमस्तस्ये नमो नमः ॥ २७ ॥ या टवी सव्वभतेष खतिरूपख संस्थिता | नमस्तस्यै नमस्तस्ये नमस्तस्ये नमो नमः ॥ र८ # या देवी सव्वभतेषु दयारूपख संस्थिता | नमस्तस्यै नमस्तस्ये नमस्तस्ये नमो AA: ॥ VE ॥ या देवी waaay ठतष्टिरूपेण संख्खिता | ANAS नमस्ते नमस्तस्ये नमो नमः ॥ ३° या zat सव्वभतेष मादरूपेण संद्धिता । नमस्तस्यै नमस्ते AAAS नमो ममः ॥ ३१ ॥ या देवी सव्वभतष शान्तिरूपेण संस्थिता । नमस्तस्ये नमस्तस्ये AAMS नमो AA: ॥ २२ ॥ दन्द्रियाखामधिष्ठाजी भतानाण्डाखिलेषु या | भूतेषु सततं TS MSS नमो नमः ॥ ३३ ॥ चितिरूपेश या शढ्छमेवद्राप्य स्थिता जगत्‌ | ४५१ नमस्तस्यै नमस्तस्यै नमस्तस्ये नमो नमः ॥ ३४१ Sal सरः पव्वमभोष्टसंश्रयात्‌ तथा सरेन्द्रेण दिनेष्‌ सेविता करोतु सानः शुभदेतुरीश्वरो Burts भद्रान्यभिहन्त चापदः ॥ २५ ॥ या साम्प्रतं चोदतदेत्यतापिते रद्माभिरीश च सुरनेमस्यते । ४५२ माकेद्धेव ue याच aa लत्श्चलमव Cin a सर्व्वापदो wfnfaraafrifa: ॥ ३8 ॥ चऋटविखवाच | रवं स्तवादिय॒क्तानां देवानां तज पावती | खातुमभ्याययो तोये WRIT कपमन्दम ॥ Bo ॥ साऽ त्रवी लान्‌ सुराम्‌ AVA: स्तु यतेऽ का । शरोरकोषतख स्याः समङ्ुताग्रवीच्छिवा ॥ SS । स्तोषं ममेतत्कगियते शुकरेत्यनिराक्रतेः | Sa: समेते; समरे निशुम्भेन पराशितेः ॥ Bes शरीरकोषाद्यत्तस्याः पाष्यत्या निःखताभ्बिका । कौ षिकोति समस्तेष ततो VHT गीयते ॥ ४० तस्यां विनिगतायान्त शृष्याभत्सापि पाष्वती | कालिकति समाख्याता हिमाचखकूताश्रया ॥ ४१॥ ततोऽम्बिकां परं रूपं बिश्वाखां सुमनोहरं | ददश चण्डो मण्डख त्यो शुख्मनिशुयोः ॥ ४२ ॥ ताभ्यां शुम्भाय चाख्याता तीव सुमनोहरा | काप्यास्ते खी महाराज भासयन्ती हिमाषल्ं ॥ ४३ ॥ नेव तादक्‌ कचिद्रुपं हृष्टं केनचिद्‌ त्तमं । raat BAR देवी एद्यताष्बासरेश्वचर ॥ ४४ ॥ सखलोरन्रमतिचाव्वज्गी द्योतयन्ती दिशक्िधा । `. सातु तिष्ठति care तां भवान्‌ द्रष्टमरंति ॥ ४५ ॥ चानि रन्नाणि मणयो गजाश्वादीनि वे प्रभो | रेबौमाहाल्नं --प्चाग्री तितमोऽभ्याय, । ४५३ Toe तु समस्तानि साम्प्रतं भान्ति ते णहे । ४६ ॥ रैरावतः समानीतो AHL पुरन्दरात्‌ । पारिजाततर्शायं तचेवो आः खवा इयः WBS ॥ विमानं इंससं यक्रमेतत्तिष्ठति तेऽङ्गने | रत्नभूतमिहानीतं यदासौ द्व धसोऽद्भुतं ॥ 8८ ॥ निधिरेष महापद्मः समानोतो धनेश्वरात्‌ | किश्चल्किनीं ददौ चाधिर्मालामम्ल्ञानपङ्कजां ॥ ve ॥ दन्ते वारणं गहे काष्डनस्तावि तिष्टति | तथायं स्यन्दनवरो यः पुरासीत्‌ प्रजापतेः ॥ ५० ॥ TACHA नाम शक्किरीश त्वया इता | पाशः सखिश्लराजस्य भ्रातुस्तव परि ग्रहे ॥ ५९ a निश्रुममस्यानिजाताश्च समस्ता रत्नजातयः | वद्धिरपि ददौ तुभ्यमणिशोचे ख वाससो ॥ ४२॥ रवं दैत्येन्द्र रलानि समस्तान्याहृतानि ते । ALAA कल्याणी त्वया कस्माच THA ॥ ५३ ॥ ऋषिरवाच॥ | निशम्येति वचः शुम्भः स तदा चर्डमर्डयोः । प्रेषयामास Tuts दृतं TAT महासुरं \ ५४॥ दूति चति SAHA सा गत्वा वखनान्मम । यथा चाभ्येति संप्रीत्या तथा कां त्वया लघ ॥ ५५ ॥ स तज गत्वा यास्ते शेलोहे शेऽतिशोभने । सादेवी तां ततः प्राह ष्णं मधरया गिरा ॥ ५६ १ ४५४ माकबडेब युराङं |. दत Vara | देवि Sanat: Yara ae परमेश्वरः । दूतोऽहं प्रेषितस्तेन त्वत्सकाश्नमि्ागतः ॥ ५७ ॥ भव्याहताच्नः सर्व्वासु यः सदा देषयोनिष्‌ | निज्जिताखिलदैत्धारिः स यदाह णुष्व तत्‌ ॥ ५८ ॥ मम चंलोक्छमखिलखं मम देवा बश्चानगाः। यच्षभागानहं सर्वानुपाश्नामि एथक्‌ एथक्‌ ॥ ५९ ॥ अलोकये Tala मम वच्यान्धशेषतः | तथव गजरन्नानि इत्वा SAAT es ॥ Co ॥ MUCHA AA ममामरैः | ःख्रवससश्न तत्मशिपत्य समपितं ॥ ees यानि चान्धानि देवेषु गन्धव्वषुरगेष च | रत्नभूतानि भतानि नानि aaa शोभने | ई २॥ सख्रीरन्रमुतां at देवि लोके मन्धामदे वयं | सा त्वमङ्घानुपागच्छ यतो रल्नभजो वयं ॥ ६३ ¢ मां वा ममानुजं वापि निश्चुखमुरुविक्रमं | भज त्वं चष्डलापाज्गिं रजभूतासि वे यतः ॥ &४ ॥ परमश्वग्यमतुलखं प्रास मत्परिग्रहात्‌ । रतदुद्या समालोच्य मत्रि ग्र तां ब्रज ॥ ६५ । अटत्िरषाच ॥ इत्युक्ता सा तदा देवी गशीरान्तःस्द्िता गौ | दुगा भगवतो भद्रा ययेदं धाते जगत्‌ ॥ ६९ ॥ SHAT [— पश्चाग्नौतितमोऽध्यायः। guy देष्यवाच । were त्वया माब मिथ्या किष्डिश्वयोदितं | चेलोकयाधिपतिः शुखो निशुख्रखचापि ताद शः ५ ई ७ ॥ किं त्वच यत्प्रतिन्नातं fren तलकर यते कथं | शरुयतामल्यबुद्धित्वात्‌ प्रतिन्ना या HAT पुरा ॥ ६८ ॥ यो मां जयति dara at a दपं व्पोहति | यी मे प्रतिबलो लोकं स मे भरना मविष्यति ॥ ६९ ॥ तदागच्छतु YaST निशुो वा महासुरः | मां जित्वा किष्बिरेणाभ पाणिं TETa मे लषु ॥ ७०॥ दूत डबाच॥ wafamfa मेवं त्वं देवि ब्रूहि ममाग्रतः | Wale कः पुमां स्तिषठेदग्रे शुख्निशु्मयोः ॥ ७१ अन्येषामपि saa सव्व टवा न वं यधि तिष्ठन्ति संमख देवि कि पुनः at त्वमकिका॥ ७२॥ इन्द्राद्याः सकला दे वास्तस्ययषां न सयुग | श्र खादीनां कथन्तषां स्री प्रयास्यसि संमखं ॥ ७३ ॥ सा त्वं गच्छ मयेवोक्ता पाश्च शुखनिश्ु योः | केशाकषं खनिधतगौोरवा मा गमिष्यसि ॥ ७४ ॥ देच्युवाचच ॥ ` एवमे तद्ली Tait निशुम्भखातिवीय्धेवान्‌ | fa करोमि afer मे यदनालोचिता परा ॥ ७५ ॥ ४५९ SST पुरायं t स त्वं गच्छ AMAA TABATA: | तदाचच्छासुरेन्द्राय स च युक्तं करोतु यत्‌ OF ॥ डति ओमाकब्डेबपराशे साविकं मन्वन्तर देवोमाहार्ये देव्य दूत- संवादः ॥ ८५ । घडण्मीतितमोऽध्यागः। दकम afaxare ॥ TUAW वचो देव्याः स दूतोऽमषेपुरितः समाचष्ट समागम्य देत्यराजाय विस्तरात्‌ ॥ १ ॥ तस्य दूतस्य तद्वाकयमाकण्यीसरराट्‌ ततः सक्रोधः प्राह देत्यानामधिपं धृख्रलो चनं ४ २ ॥ हे धस्रलोचनाशरु त्वं खसन्यपरिवारितः। तामानय बलाह्टां कशकषणविद्लां ॥ ३ ॥ तत्परिचाखदः कश्चिद्यदि वोल्िष्ठतेऽपरः। स इन्तव्योऽमरो वापि यन्तो गन्धव्वरव वा ॥ ४॥ wfacare | तेनाच्नप्तस्ततः wht स देत्यो धुसखरलोचनः | इतः TET सदस्ताशामसुराशां ge ययौ ॥ ५ ॥ azul तां ततो eat तुहिनाचखसंस्थितां । अगादोचेः प्रयाहीति मुखं शुम्मनिशुख्भयोः ॥ ६ । देवीमाङतमव-~-षडग्ौतितमो ऽध्यायः | ४५७. न चेत्‌ प्रीत्या भवती मद्ध्तारमपेष्यति । ततो बलान्रयाम्धेष कंशकषशविद्लां ॥ ७॥ देव्युवाच | Saray प्रहितो बलवान्‌ बलसंढतः | बलान्रयसि मामेवं ततः किन्ते करोम्यहं ॥ टः ॥ ऋषिडवाच । TIM: सोऽभ्यधावत्षामसुरो भुस्रलोचनः । BAI तं भसम सा चकाराम्बिका ततः ॥ € ॥ रध RS महासेन्यमसराणखन्तथाभ्बिकां | ववषं शायकेस्तीच्णेस्तथा शक्तिपरश्चधेः ॥ १०॥ ततो धतसटः कोपात्‌ क्त्वा ATS AAT | पपातासुरसेनायां सिंहो देव्याः ATTA: ॥ ११॥ कांञित्करप्रहारण द्‌त्यानास्येन चापरान्‌ | HRA चाधरणान्यान्‌ जघान स॒महासरान्‌ ॥ १२॥ ` केषाञ्चित्पाटयामास as: कोष्ठानि केशरी | तथा तलप्रहारेख शिरांसि कृतवान्‌ एथक्‌ ॥ १३ ti विद्धिन्नबाहशिरसः छतास्तन तथापरे । पपौ च रुधिरं कौष्ठादन्येषां धुतकंशरः ॥ १४ ॥ Baia age सवे खयं नीतं महात्मना | तेन केशरिखा देव्या वाहनेनातिकोपिना ॥ १५ ॥ खुत्वा तमसुरं देव्या निहतं Waa । बलश्च छषयितं छक द्‌ वीकेशरिखा ततः ॥ १६ ॥ रभ ४५४ माकंण्डेय Ta | चकोप दैत्याधिपतिः शुः प्रस्फरिताधरः । आन्नापयामास'च तो चण्डमुण्डौ महासुरौ ॥ १७ ॥ इ चण्ड े मुण्ड बलेर्बहलेः परिवारितौ । तच गच्छतं गत्वा च सा समानीयतां लघु ॥ १८४ केशष्वाङ्रष्य TET वा यदि वः संशयो युधि। तदाशेषायुपैः सब्ेरस्रेविंनिहन्यतां ॥ १९ । तस्यां हतायां दुष्टायां सिंहे च विनिपातिते | शीघ्रमागम्यतां THT त्वा तामथाभ्बिकां ॥ २० ॥ इति ओमाकग्डेयपराणे सावसिके मन्वन्तरे देवीमाहात्म्ये शुम्भरि खम्भ सेनानोधशलोचनबधः ॥ SE । ARIMA aaa ITA: ॥ S- चटषिरवाच | MAA ततो देत्याश्चण्डमणूडपुरोगमाः । चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः ॥ १ ॥ SETS ततो देवोमोषड्धासां व्यवस्थिता | सिंदस्योपरि tans महति काञ्चने ॥ २ ॥ a FET तां समादातुमु्मश्चक्रुरुद्यताः | आकृष्ट चापासिधरास्तथान्ये तत्समोपगाः ॥ २ ॥ ततः कोपच्चकारोच्चैरम्बिका तानरीन्‌ प्रति। कोपेन चास्या वदनं मसीवसखमभृत्तदा ॥ 8 ॥ STATA I— SHIM aaa STA: I ४५९ BASH SMTA ललाटेफलकाट्रूतं | काली करालवदना विनिष्कन्तासिपाभिनो ॥ ५। विचिच्रखड़ाङ्गधरा नरमालाविभूषणा | इीपिचग्मपरीधाना शुष्कमांसातिमैरवा ॥ ६ ॥ श्मतिविस्तारवद्‌ना जिद्धाखललनभो षणा | निमग्ना रक्तनयना नादापूरितदिक्ुखा ॥ ७ ॥ सा वेगेनाभिपतिता घातयन्ती महासुरान्‌ | सेन्ये तच स॒रारीखामभक्षयत ATT ॥ ८ ॥ पाण्शिग्राहाङ्ूशग्रादिवोधषण्धासमन्वितान्‌ | समादाये कस्तेन मखे FEAT वारणान्‌ ॥ < ॥ तथेव योधं तुरमे रथं सारथिना सडह । निक्षिप्य वक्रे द शमेखध्वंयत्यतिभेरवं ॥ १०॥ रक जग्राह केशेषु ग्रीवायामथ चापरं । पादेनाक्रम्य चेवान्यमुरसान्यमपोथयत्‌ ॥ १९१॥ ayaa च शस्त्राणि महास्त्राणि तथासुरेः | मुखेन जग्राह TIT दशनेम्मेथितान्यपि ॥ १२॥ बलिनां तदलं सव्वमसराणां महात्मनां । ममह्‌भक्षयजश्चान्यानन्यांश्चाताडय्तथा ॥ १२ | असिना निहताः कचित्‌ कचित्‌ खट्ाङ्ताडिताः। अग्मुव्विनाश्मसुरा दन्ताग्राभिहतास्तथा ॥ १४ ॥ चलेन age सव्वमसुराणां निपातितं | दष्टा चण्डोऽभिदुद्राव तां कालीमतिभीषणां ॥ १५ ॥ ४६० माकण्डय पुरायं | ष्ररवषमहाभीमेभीमाक्षी तां महासरः छादयामास चक्रश्च मण्डः fay: awe: ॥ १६ ॥ तानि चक्राग्यनेकानि विशमानानि तन्मखं | बभयथाकविम्बानि सबद्कनि घनोदर ॥ १७॥ ततो जहासातिरुषा भीमं भेरवनादि्नी | काली करालवक्कान्तदु दं शंदश्नोख्वला ॥ LE ॥ उद्याय च महासिंहं cal चण्डमधावत | गहीत्वा चास्य केशेषु शिरस्तेनासिनाख्छिनत्‌ ॥ १९८ ॥ अथ मण्डोऽप्यधावन्तां Fer चण्डं निपातितं | तमप्यपातयद्भमो सा UATE र्षा ॥ २० WATT ततः सन्य TET was निपातित | AUST सम हावौग्य दिशो भजे भयातुरं ॥ २१॥ शिर ञ्चर्डस्य कालौ च Weta Awa ख | प्राह प्रचर्डाडशासमिश्रमभ्येत्य aaa ॥ २२ ॥ मया तवाचोपहतो चण्डमुण्डौ महापश् | युद्धयन्न स्वयं शुम्भ निशुम्भष्ब हनिष्यसि ॥ २२ ॥ ऋषिरुवाच ॥ तावानीतौ ततो SRT चण्डमुण्डौ महासुरौ | उवाच कालीं कल्याणी ललितं wea वचः ॥ २४ ॥ TUAW HUSA VI त्वमपागता | चामुण्डति ततो लोकं ख्याता देवि भविष्यसि ॥ २५ ॥ इति ओओमाकणयपरागे सावखिके मन्धन्तरे Sarees UAT: | <9 | ४ &१ दडाशौतितमोऽध्यायः॥ क अऋधिरवाच | wus च निदते cai ae ख विनिपातिते | बह सेषु च सन्येषु छ्षयितेष्वसुरण्तरः ॥ १ ॥ ततः कोपपराधीनचेताः शुम्भः प्रतापवान्‌ । उद्योगं सव्व सेन्यानान्देत्यानामादिटेश ड ॥ २॥ शरद्य सव्वबरेद त्याः षडशीतिरुदायधाः कम्बूनाग्बतुरशीतिनियान्त्‌ स्बलेटेताः ॥ ३ । कोटिवीर्याणि पथ्बाश्दसराणां कुलानि a शतं कुलानि धोस्राणां fared ममान्षया ॥ ४ ॥ कालका SHAT मौर्व्याः कालकेयास्तथासराः यद्धाय सञ्जा नियौन्त Brat त्वरिता मम॥५॥ दत्याच्नाप्यासरपतिः शम्भो भेरवशासनः निजं गाम महासंन्यसशस्वंबहनभिटतः ॥ € ॥ Maa चण्डिका दष्टा तत्सन्यमतिभीषणशं | aA: पूरयामास धरणौगगनान्तरं ॥ ७ ॥ ततः सिंहो महानादमतीव एतवाच्नुप । WIAA तान्नाटानम्विका चोपष्टं यत्‌ ॥ ८ ॥ धनज्यांसिदहषण्टानां शब्दापरितदि sya | निनादेर्भ्ोषरेः काली जिग्ये विस्तारितानना ॥ < ॥ YER ASA TUS | तन्िनाटमपश्चत्य देत्यस्तन्यख्तुदि श | देवीसिंहस्तथा कालौ सरोषैः परिवारिता ॥ १०॥ रतस्िन्नन्तरे भप विनाशय सरदहिषां | भवायामरसिंहानामतिवौग्यबलान्विताः ॥ ११॥ ब्रद्येशगइहविष्णनां तथेन्द्रस्य च शक्तयः | शरीरेभ्यो विनिष्कम्य तद्रपेश्चण्डिकां ययः ॥ १२ ॥ यस्य देवस्य यद्रपं यथा भषणवाषनं | तत्तदेव हि तच्छक्तिरसरान्‌ योडमाययौ ॥ १३ ॥ Aan विमानाग्रे साक्षसषकमण्डलः | आयाता ब्रह्मणः शक्तित्रह्याणौ सामिधायत ॥ १४॥ माद्री टषारूढा जिश्लवरधारिणो | महाहिबखया प्राप्ता चन्द्ररेखाविभूषणा ॥ १५ | कौमारी Ne च मयुरवरवाहना | योद्मभ्याययो दैत्यानम्बिका गुहरूपिखो ॥ १६ ॥ तथेव वैष्णवी शक्तिगरुडोपरि diet | WE MHI ज्गखज्ग इस्ताभ्युपाययौ ॥ १७ ॥ यश्नवाराहमतुलं रूपं या बिभ्रतौ इरेः । भक्तिः साप्याययो तच वारां बिभ्रती तनु + १८ ॥ नारसिंही सिंहस्य बिग्नतो सदशं वपुः | प्राप्ता तच सटाेपक्षिप्तनन्तवसंहतिः ॥ १८९ ॥ वच्वहस्ता AHA गजराजोपरि स्थिता | प्राप्ता सङ्स्रनयना यथा WHAT सा ॥ २० ॥ देवीमाशार्म्यं --खष्टाश्चैतितमोऽध्यायः 1 ४ &३ नतः परिदतस्नाभिरीशानो देवश्रक्िभिः। इन्यन्तामसराः Ws मम प्रीत्याह चण्डिकां ४ २१ ॥ ततो देवीशरीरात्तु विनिष्कोन्तातिभोषणा । अखणिड़िकाशक्रिरत्यग्रा शिवाश्तनिनादिनो ॥ २२॥ सा चाह धृसख्रजटिलमोश्ानमपराजिता । दूतत्वं गच्छ भगवन्‌ पाश्च शुम्भनिशुख्योः ॥ Ws ॥ अहि wai fayarsa दानवावतिगर्वितौ | ये चान्ये Seaway Bera समपस्थिताः ॥ se a चेशलोक्धमिन्द्रो लभतां देवाः सन्त इविभजः | युयं प्रयात पाताखं यदि ओवितुमिच्छथ ॥ २५ । बलावलेपादथचेद्धवन्तो AMSAT: | तदागच्छत aay मच्छिवाः पिशितेन वः ॥ २६ ॥ यतो नियुक्तो ear तया Sart शिवः खयं । शिवदूतीति लोकेऽस्मिंस्ततः सा ख्यातिमागता + २७ ॥ तेऽपि त्वा वचो देव्याः सर्व्बाद्यातं महासरः श्रमर्षापरिता जग्मयतः कात्यायनी खिता ॥ २८ ॥ ततः प्रथममेवामग्रं शरशक्तयुष्टिरष्टिभिः । ATT ERAT देवीममरारयः ॥ २९ | सा च तान्‌ प्रतिदहान्‌ बाणान्‌ शूलचक्रपरणश्वधान्‌ | forge लीलयाध्मातधनुम के मेहेषु भिः ॥ २० ॥ तस्याग्रतस्तथा काली श्सपातविदारितान्‌। खट्ाङ्गपोधितांञ्ारोन्‌ कव्वती व्यचर्तदा ॥ ३१ ॥ ¥ EY ATHIST UCTS | कमण्डल जलाचे पडतवीग्य¶न CATMA: | ब्रह्माणो Ware यन येन ay धावति ॥ sz ॥ माहेश्वरो बिशस्तेन तथा चक्रेण वैष्णवी । दैत्यान्‌ जघान कौमारी तथा RTARTA ॥ ३ ॥ र्रीकूलि पातेन शतशो दैत्यदानवाः | पेतुविदारिताः veut सुधिरौषप्रवर्षिंखः ॥ ३४ ॥ तुण्डप्रहारविष्वस्ता ट्‌ ष्राग्रलतवश्षसः | वराहम्‌न्यौ म्य पतं शक्रेण च विदारिताः # ३५ ॥ नखेविदारितांश्ान्याम्‌ भसयन्ती महासरान । नारसिंही चचाराजौ नादापशेदिगम्बरा ॥ ३६ ॥ चण्डाड्‌ हासरसुराः श्विदूत्यमभिदूषिताः पतुः Ufaat पतितास्तांश्चखादाथ सा तद्रा ॥ 8७ ॥ दूति Alay कद मदे यन्तं महासरान। दष्राभ्यपाय्विविधेनश्ुद वारिसंनिकाः ॥ scp पलायनपरान्‌ दष्टा टेत्यास्नाद्गखारितान्‌ | योङ्खमभ्याययौ RA TMA महासरः ॥ BE ॥ रक्रविन्दयदा भमो पतत्यस्य शरीरतः | समत्पतति मेदिन्यास्तत्ममाखस्तदासरः ॥ ४० ॥ ययधे स गदापाणिरिनद्धश्क्या महासरः | ततश्चन्द्री खवच्वेण रक्तवीजमताडयत्‌ ॥ ४१ ॥ कुलिश नाहतस्याश्चु तस्व Tara शोशितं | TAMARA, योधासद्रुपालत्पराकमाः ॥ ४२ ॥ ~ ; 2 STAT — HSA तितमोऽध्यायः । ४ ८५ यावन्तः पतितास्तस्य श्यीराद्रक्रविन्दवः। तावन्तः TERT आतास्तद्गी ग्बेवलविकसा ° ॥ 82३ ॥ ते चापि युय॒धस्त् परुषा रक्रसम्मवाः | समं माठभिरत्य्रश्रस्वपातातिभीषखं ॥ ४४ +` पनश्च वज्पातेन AAAS श्रो यदा | ववाह रक्तं पुरुषास्ततो जाताः SCAU: ॥ ४५ ॥ वेष्णवी समरे चेमं खक्रो णाभिजघान इ | गद्या ताडयामास Taal तमसुरश्वरं ॥ ४६ ॥ aural चक्रभिन्रस्य श्धिर स्वावसम्भवेः | AWM AIG तत्ममाशेमहासरेः ॥ ४७ ॥ UAT जघान कौमारी वाराद्धी च तथासिना | माहेश्वरो yea रक्तवीजं महासर ॥ ४८ ॥ स चापि गदया दैत्यः AAT WAT WAT एथक्‌ । Ag: कोपसमाविष्टो THATS महासरः ॥ ४९ ॥ तस्याहतस्य बहधा शक्तिशूलादिभिभुवि | पपात योधै रक्तौ घस्तेनासज्छतशोऽसराः ॥ ५० ॥ तेश्चास॒राखटकसम्भतेरसरेः सकलं जगत्‌ | व्याप्तमासीत्ततो देवा भयमाजग्मु रुत्तमं ॥ ५१ ॥ तान्‌ विषयान्‌ सरान्‌ दष्टा WRT प्राह सत्वरा | उवाच कालीं चामण्डे विस्तर वदनं कर्‌ ॥ YR मच्छस्त्रपातस्मतावक्तविन्दून्महासरान्‌ | रक्तबिन्दोः uate त्वं वक्रेणानेन वेगिता ॥ ५३॥ २ म $65 ` aaa पराबं | भक्षयन्ती चर TH तदृत्पन्नान्‌ महासरान्‌। रखवमेष ay ea: क्षीणरक्तो गमिष्यति ॥ ५४ ॥ भच्छमाणाकूबया चोग्रा न चोत्यव्यन्ति चापरे | TOG तां ततो देवी शू खलनाभिजघान तं ॥ ५५ ॥ मुखेन कालौ ATE रक्तवीजस्य wifes | ततोऽसावाजघानाथ गदया aw चशिडकां ॥ ५६ । न चाय्या वेदनाश्वक्र गदापातोऽच्यिकामपि । ARICA देहात्तु बह Tara शोणितं ॥ wo a यतस्ततस्तदक्षंख चामुण्डा संप्रती च्छति | मुखे समुद्गता ASAT रक्रपातान्महासुराः ॥ ५८ # तांश्चखादाथ चामण्डा पपौ तस्य च शोशितं । देवी श लेन aay बाशेरसिभिक्छटटिभिः ॥ ५९ ॥ जघान THATS तं चामृरूडापोतशेणितं । स पपात मही एषं शस्तरसंघसमाहइतः ॥ € ० ॥ नीरक्षश्च महीपाल रक्रवीजो महासुरः । ततस्त ङषमतुलमवापस्विदशा AT ki तेषां Ararat जातो sare टो गतः ॥ ६१ । इति मौमाकण्डययुराख सावखिकं मन्वन्तर देबौमाहारम्य स्क्वौजनबधः ॥ << ॥ ४६७. ऊननवतितमोऽध्यायः ॥ —_>p}d<— राजोवाच ti विचि्रमिदमाख्यातं भगवन्‌ भवता मम | देव्याश्चरितमाहात्म्यं रक्रवौजबधाश्ितं ॥ १॥ म यशेच्छाम्यदहं ओतुः रक्रबीजं निपातिते। चकार शम्भो यत्कमम निशुख्रञख्चातिकोपनः ५ २॥ अविरवाच 1 चकार कोपमतुलं रक्तवीजे निपातिते | Tara निगु ख waaay चाश्वं ॥ २ ॥ हन्यमानं Aad विलोक्यामषमदषशन्‌ | अभ्यधावन्निशुम्भोऽथ स॒खछयाऽसुरसनया ॥ ४ ॥ तस्याग्रतस्तथा VS पायोश्च महासुराः | सन्दष्टौषठपटाः कडा दन्तं देवीमपाययुः ॥ ५ ॥ श्राजगाम ALTA: शुम्भोऽपि स्वबसदटेतः | निशन्तं चरिडिकां कोपात्कत्वा AEA Arata: ॥ & । ततो य॒ङ्खमतीवासीदेव्याः शुम्भनिशुखयोः | श्ररवघमतीवोग्रं मेघयोरिव वतोः ॥ ७ ॥ चिच्छेदास्ताण््रांस्ताभ्यां चर्डिकाश्ु शरोत्करः | ताडयामास WHT शस््ौधैरसरेष्वरौ ॥ ८ # ४६४ माकब्डेव पराग | निशुख्मो निशितिं we aH चादाय am | अताडयन्मृद्धि सिंहं देव्या वाहनमत्तमं ॥ € ॥ ताडिते वाहने देवी क्षरप्रणासिमन्मं | निशुम्भस्याशु fae wae चाप्य्ट eee ॥ १०॥ faa wafu खङ्गं च शक्तिं चित्तेप सोऽसरः। तामप्यख दधा चकं चक्रेणामिमखागतां ॥ ११ ॥ कोपाध्मातो निशुम्भोऽथ शूलं sare दानवः | आयातं म॒ष्टिपातन देवौ तच्वाप्यचृणेयत्‌ ॥ १२॥ श्राविध्या्च गदां सोऽपि चिक्षेप चरिडिकां प्रति । सापि can चिश्रूलेन भिन्ना भस्मत्वमागता ॥ १३॥ ततः परशुहस्तं तमायान्तं टेत्यपङ्गवं | आहत्य देवी बाणोषेरपातयत AAT ॥ १४ ॥ तस्मिन्िपतित wat निशुम्भे भीमविक्रमे, ग्नातब्यतोवसंक्रङ्धः प्रययौ इन्तमम्बिकां ॥ १५ ॥ स रथस्थस्तथात्यञ्चगृ हीतपर मायधेः | भुजरष्टाभिरतुलेव्यौप्याशेषं बभौ नभः ॥ १६ । तमायान्तं VATS दवौ शङ्कमवाददयत्‌ | ज्याशब्द्च्ञापि घनृषञ्चकारालीव दुःसहं ॥ १७ | प्रयामास ककुभो निजघणर्ास्वनेन ख | समस्तद त्यसंन्यानां तजोवधविधायिना ॥ १८ ॥ ततः सिंहो aerate स्याजितभमहामटेः | पूरयामास गगणं गान्तथोपदिशो दश ॥ १९ ॥ ` देवीमाशात्न--ऊमनवतितमोऽध्यायः ॥ ४ & ट ततः काली TATA गगणं च्छयामता यत्‌ | कराभ्यां तन्निनादेन arated तिरोहिताः ॥ २०॥ अदटटुहासमशिवं शिवदूती चकार इ। | तैः शब्दैरसरास््रेष शम्भः कोपं परं ययौ ॥ २१ I दुरात्मंस्िष्ठ तिष्ठति व्धाजजहाराम्बिका यद्‌ । तदा जयेत्यभिहितं देवेराकाश्संसख्ितः ॥ २२ ॥ शुम्भेनागत्य या शक्षिमुक्ता ज्वालातिभीषणा । आयान्ती वह्िकूटाभा सा निरस्ता महोल्कया ॥ २३॥ सिंहनादेन शुभस्य व्याप्तं लोकचयान्तरं | निघपतनिखनो घोरो जितवानवनीपते. 28 ॥ शुभसुक्राण्डरान्देवी युखास्तत्प्रहि ताज्रान्‌ । foie स्वशरे श्रेः शतशोऽथ AWA: ॥ २५ ॥ ततः सा Val MET शल्ंनाभिजघान त | स तदाभिहतो भमौ मद्धितो निपपात ड 1 २६ ॥ तलो निशुम्भः संप्राप्य चतनामात्तकाम्मुकः। आजघान शरेदंवीं कालीं केशरिणं तथा ॥ २७ ॥ पनश्च करत्वा बाह्कनामयुतं टनुजेश्वरः | चक्रायधेन दितिजग्ङ्कादयामास चण्डिकां ॥ रट ॥ तलो भगवती करदा दुर्गा दुर्गा्िनाशिनौ । fase तानि चक्राखि SIT: शयकांख तान्‌ ॥२€ I ततो fayan aia गदामादाय चण्डिकां | अभ्यधावत वे हन्त देत्यसेनासमादटतः ॥ २० । ४७० माकंष्डय पुराङं। तस्यापतत रवाश् wees चर्डिका | aga शितधारेण स खशूल्लं समाददं ॥ ३१॥ श्रलद्स्तं समायान्तं निश्ुमममरादनं | इदि विव्याध शूलेन वगाविञ्चेन after ॥ ३२॥ भिन्नस्य तख wea इटयाजिःद तोऽपरः। मषाबलो महावीग्यस्तिष्ेति परुषो वटन्‌ ॥ ३६ ॥ तस्य निष्कामतो sat प्रहस्य खनवत्तदा | facfgae खञ्जन ततोऽसावपतदूवि ॥ ३४ ॥ ततः सिंडखचखाटोग्रदं दाच खशि रोधरान्‌ | अस रासतां खलथा काली शिवदूती तथापराम्‌ ॥ ३५ । कौमारी शक्रिमिभिन्नाः केचिन्नेश्ुमं हासराः ब्रह्माणी मन््रपतेन तोयेनान्ये निराङ्ञताः ॥ ३६ ॥ माहश्वरोबिक्लन भिन्नाः पेतुस्तथापरे, वारादीतुरडघातेन कचिच्चुणीं कता भुवि ॥ go ॥ खण्डखण्डब्च चक्र ANA टानवाः कृताः | वञ्वेण WMT AAA तथापरे ॥ Se ॥ कचिदिनेशुरसराः कचिन्र्टा महाहवात्‌ | भष्ठिताश्चापरे काली शिवदूती खगाधिपः ॥ ₹< ॥ xfa ओौमाकंण्ेयपुराणे सावरसिंके मन्वन्तरे देवीमा हाये निग्रुम्भमबधघः ce | ~+ ` - -न ~ ~ ne ee eh ८ A न + क र ध ५५ ४७१ नवतितमोऽध्यायः | aa GS a ऋ धिव च | faqat निहतं दृष्टा भ्रातर प्राणसम्मितं । CYA FAM शुम्भः. कंडोऽत्रवो इचः ॥ १ ॥ बलाबलेपदृष्टे त्वं मा दुग गव्वमावड । अन्यासां बल माश्रित्य age यातिमानिनी ॥ २ A देव्युवाच । TRATES जगत्यत्र हितीया का ममापरा | पश्चैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः ॥ ३ ॥ ततः AAS देव्यो ब्रह्याणोप्रमखा खयं | तस्या देव्याः स्तनौ जग्मरोकेवासौ लद्‌म्विका ॥ ४ ॥ दद्यवाच। अदं विभूत्या बहुभिरिह रूपयदा सखिता | तत्संहृतं मयेकेव तिष्ठाम्याजो स्थिरो भव ॥ ५ ॥ चऋटषिरवाच i ततः प्रवते AS SAM: JAI चोभयोः | पश्यतां AASATATHACIUT ST STEM ॥ € ॥ रवषः भितः NAHAS दारुणः तयोय दममू्कयः सव्वलोकभयङ्करं ॥ ५ ॥ ४७२ माकडेय पुराब। दिव्ान्यस्वाणि शतशो मम चे यान्यथाभ्बिका | बभञ्ज तानि देत्येन्दर स्तत्प्रतौषातकलमिः ॥ ८ ॥ मक्रानि तेन चास्राणि दिव्यानि परमेश्छरी | TUM लोलयेवोग्रह्कङ्कारोश्चारणादिभिः॥ € ॥ ततः शरशतेदव.माङ्कादयत सोऽसरः। सापि तत्कपिता दवौ wafer] चषभिः॥ १०॥ faa wate caramel शक््िमथादट्‌ | चिच्छेद दवी चक्रण तामप्यस्य करस्थितां ॥ ११॥। ततः खञ्जमपादाय WAITS भानमत्‌। अभ्यधावत्तदा देवी टेत्यानामधिपेश्वरः ॥ १२ ॥ तस्यापतत wary खड्ग ञख्विद्धेद चण्डिका | waa: श्ितिरबाणेखम चाककरामलं ॥ १३२॥ हताश्वः स सदा टेत्यस्डिन्नरधन्धा विसारथिः | जग्राह मह्रं घोरमम्बिकानिधनोद्यतः ॥ १४ ॥ चिष्छटापततस्तख ant निशितः शरः । तथापि सोऽभ्यधावत्तां मृष्टिमद्यम्य वेगवान्‌ ॥ १५ ॥ स afe पातयामास हृदय दैत्यपुङ्गवः | टेव्यास्तश्चापि सा Sat तलेनोरस्यताडयत्‌ ॥ १६ ॥ तलप्रहाराभिहतो निपपात महोतसखे | स दत्यराजः सहसा TACT तथोलितः ॥ १७ I उत्यत्य च प्रदो चेदवीं गग शमास्थितः | चापि सा निराधारा यये तेन चण्डिका ॥ १८ ॥ देवोमाष्ामं--मवतितमोऽध्यायः। ४७३ नियुद्धं खे तदा दैत्यश्चण्डिका च परस्परं | चक्रतुः प्रथमं सिङ्मनिविस्सयकारक ५ १९ ॥ ततो नियुङ्खं सुचिरं कृत्वा तेनाम्बिका सह । उत्पात्य भ्रामयामास चिन्लेप धरणी तस्स ॥ २० ॥ a fart धरणीं प्राप्य मषिमद्यम्य वगितः अभ्यधावत दुष्टात्मा चर्डिकानिधनेच्छया ॥ २१ ॥ तमायान्तं ततो Sal AAS AAT | जगत्यां पातयामास भित्वा Wea वक्षसि ॥ २२॥ स गतासुः पपातोव्यां द्‌ वीशूलाग्रविष्तः। चालयन सकलां एष्व साथिद्धीपां सपव्वतां ॥ २३ ॥ ततः प्रसन्नमखिलं इते तस्मिन्‌ दुरात्मनि | जगत्‌ स्वाख्यमतीवाप निम्मलच्चाभवन्नरभः ॥ २४ ॥ उत्पातमेघाः सोल्का ये प्रागासंस्ते शमं ययुः | सरितो मागेवाहिन्यस्तथासंस्तच पातिते ॥ २५ ॥ ततो देवगणाः सव्व हषंनिभर मानसाः | बभवनिहते तस्मिन्‌ गन्धर्व्वा ललितं जगः ॥ २६ | चरवादयंस्तथेवान्ये नन्तुश्चाष्रोगणाः। ववुः पणयास्तथा वाताः सुप्रभोऽभूदिवाकरः ॥ जज्वलेख्चालयः शान्ताः शन्तदिग्जनितस्वनाः ॥ २७॥ दरति ओ्रीमाकंद्छेयपुराओे सावसिक मन्वन्तरं Talay ARTY! ॥ € ० ॥ ४७४ रकमबतितमोऽध्यायः। किक ऋधिरवाच | SQ इते तच ABATE सेन्द्राः सुरा बद्धिपुरोगमास्तां | कात्यायनीं तुष्टवरिष्टलम्ा- ` दिकाशिवक्कास्त विकाशिताशः ॥ १॥ दवि प्रपन्नान्तिंहरे प्रसोद प्रसीद्‌ मातेगतोऽखिलस्य | प्रसीट्‌ विश्वेश्वरि पाहि विश्वं त्वमीश्वरो देवि चराचरस्य ॥ २॥ श्राधारभ्‌ता जगतस्त्वमेका मष्ीस्वरूपेण यतः स्थितासि | अपां स्वरूपस्थितया त्वयेत- दाप्याणते ETAT ETNA ॥ २ ॥ त्व वेष्छवी शक्षिरनन्तवीर्य्या विश्वस्य बीजं परमासि माथा | सम्मोहितं देवि समस्तमेतत्‌ त्वं बे प्रपन्ना भूवि मुक्तिेतुः ॥ ४ ॥ विद्याः समस्तास्तव देवि भेदाः स्वियः समस्ताः सकला जगत्स | दबी माहात्नय--रकनवतितमोऽध्यायः। ४७५ त्वयेकया पूरितमम्बयेतत्‌ का ते स्तुतिः स्तव्यपरा UTTAR: ॥ ५ ॥ सब्वेभूता यदा देवी ख्वगसुक्रिप्रदायिनी । त्वं स्ता स्त्ये का वा भवन्त्‌ परमोक्कयः ॥ & ॥ सव्यस्य बद्भिरूपेण जनस्य इदि संशयिते | स्वगापवगंदे देवि नारायणि नमोऽस्त त ॥ ७॥ कलाकाष्ठादिष्पश परिणामप्रदायिनी | विश्ठस्योपरतो शक्र नारायणि मनोऽस्तु ते॥८॥ सष्ये मङ्गलम क्गख्ये शिवे सव्व ये साधिके | शरण्ये व्यम्बके गौरि नारायणि नमोऽस्तु We | खष्टिस्ितिविनाशनां शक्तिभूतं सनातनि | गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥ १०॥ इसयक्रविमानश्े ब्रह्माणौरूपधारिखि | HUTA ica देवि नारायणि नमीऽस्त A ११। जिशू खल चन्द्रा हिधरे महाषटषभवाहिनि। मारेष्वरीखरूपेख नारायणि नमोऽस्तु ते ५ १२॥ मयुरकुक्कटटते महाशक्तिधरेऽनघे । कोमारीरूपसंस्थाने नारायखि ममोऽस्तु ते ५ १३। शङ्कुयक्रगदाशङ्गगृोतपरमायुधे | प्रसीद वैष्णवीरूपे नारायशि नमोऽस्तु ते ॥ १४ ॥ गहीतोयमहाचकरे ढंद्रोडतवसन्धर | वराषरूपिशि fara नारायणि नमोऽस्त ते ॥ १५ ॥ ४७६ माकंब्डेय YLT | सिंहरूपेणोग्रेण दन्तु देत्यान्‌ रतो यमे , चेलोक्यचाणसदिते नारायणि नमोऽस्त त ॥ Le किरीटिनि महावज्र सखन यनोजञ्वले | इचप्राणहरे चन्द्रि नारायणि नमोऽस्तु ते ॥ १७ ॥ शिवदूतीखरूपेण इतदेत्यमहाबले | घोररूपे महारावे नारायणि नमोऽस्त त ॥ १८ ॥ टंप्राकरालवदनं शिरोमालाविभूषणे | चामुण्डे मरूडमथने नारायणि नमोऽस्तु ते ५ १८ ॥ लच्छि aa महाविद्ये ag पुष्टि qe wa । महाराचि महाविद्ये नारायणि नमोऽस्तु ते॥ २०॥ मेषे सरस्वति वरे भति वाभ्रवि तामसि | नियते त्वं प्रसादेश नारायणि नमोऽस्तु ते॥ २१॥ सव्वस्वरूपे सवश सव्यश्रक्िसमन्वित | मयेभ्यख्नाहिनोदवि दग दवि नमोऽस्त A RQ | VAT वदनं सोम्यं BATTAL Te | पातु नः सव्वभूतेभ्यः कात्धायनि नमोऽस्त ते ॥ VB ॥ च्वालाकरालमत्यग्रमशेषासरसदनं । fare पातु नो भोतेमद्रकालि नमोऽस्त ते॥ २४॥। हिनस्ति देत्यतेजांसि स्वनेनापग्थ या जगत्‌ | सा घण्टा पातुनो देवि पापेभ्यो नः सृतानिव ॥ २५॥ असुराद्धग्वसापङ्कच्चितास्ते AUST: | शुभाय खड्गो भवतु was त्वां नता वयं ॥ VE ॥ देवीमाहाल््यं-- रक नवतितमोऽध्यायः ॥ रोगानशेषानपहंसि TET रुष्टा तु कामान्‌ सकलानभोष्टान्‌ | त्वामाभ्चितानां न विपन्नराणां | त्वामाओिता Wrsraat प्रयान्ति ॥ २७ ॥ रतत्कतं यत्कदनं त्वयाद्य धम्मोदिषां देवि महासराणां । रूपे रनेकेवेहधात्ममूततिं HAAR तत्मकरोति कान्या ५ RE ॥ विद्यास शस्वेषु विवेकदीपे- ष्वाद्येष TMT च का त्वदन्या । ममत्वगरत्तऽतिमहान्धकारे विभ्ामयत्येतदतोव विश्वं ॥ २८ ॥ taifa यचोग्रविषाश्च नागा यचारयो दस्य॒बलानि यच | दावानलो यच तथायि मध्य aa स्थिता त्वं परिपासि विश्च ॥ ३०॥ विश्वेश्वरि त्वं परिपासि fas विश्वाल्छिका धारयसीति विश्वं | विश्वेशवन्दया भवती भवन्ति विश्वाखया ये त्वयि feta: ॥ २१॥ देवि nate परिपालय नोऽरिभीते नित्यं यथा सुरबधादधनेव सद्यः । ४७७ ४७४ AMBIT पुरार । पापानि सव्वजगताश्च शमं नयाशु उत्यातपाकजनितांख महोपसर्गान्‌ ॥ ३२ ॥ प्रणतानां प्रसीद त्वं देवि विश्वाल्तिंहारिणि। चणो क्यवासिनामीय्ये लोकानां वरदा भव ॥ ३३ ॥ रेब्युवाच। वरटा ATTA वरं यं मनसेच्छथ | तं इणुध्वं प्रयच्छामि अगतामुपकारकं + ३४ ॥ दवा HT i सर्व्बाबाधाप्रश्ममं TA क्धस्याखिलेश्वरि | रवमेव त्वथा काग्येमस्सदैरिविनाशमं ॥ ३५ ॥ देव्यवाच॥ वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे यमे | Wan निश्ु्मेवान्यायुत्पलसयेते महासरौ ॥ ३६ ॥ नन्दगोपगृहे जाता वशोदागभंसम्मवा | aden नाशयिष्यामि विन्ध्याचलनिवासिनी ॥ ३७ x पनरप्यतिरोद्रेण रूपेख एथिवीतले | gana हनिष्यामि वेप्रचित्तांसत्‌ दानवान्‌ ॥ इष्टः ॥ UCIT तानय्रान्‌ ASAT पहासराम्‌। रक्ता दन्ता भविष्पमन्ति दाडिमीकुसमोपमाः ॥ ३€ ॥ ततो मां देवताः खग AVIAN च मानवाः | स्तवन्तो व्धादरिष्यन्ति सततं रक्तटन्तिकां ॥ ४० ॥ wag शतवाषिक्धामनाटस्ामनम्भसि | टे बीमाङ्ान--रकनवतितमोऽध्यायः। ४७९ मनिभिः संस्तुता भमौ सम्मविष्याम्ययोनिजा ॥ ८१ ॥ aa: शतेन नेचाणां निरोष्िष्यामि यन्मुनीन्‌ । कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मान्ततः ॥ ४२॥ ततोऽहमखिलं लो कमात्मदे THATS: | भरिष्यामि सुराः शकराृष्टेः प्राणधारकेः ॥ ४२ ॥ शाकभ्भरोति विख्यातिं तदा यास्याम्यहं भवि | तथेव च बधिष्यामि दुगेमास्थं महासुरं + ४४ ॥ Tage यदा भोमं रूपं छत्वा हिमाचले | wife चययिष्यामि सनौनां चाशकारणात्‌ ॥ ४५ ॥ तदा मां मुनयः सव्व स्तोष्यन्त्यानस््म्‌ सयः । भीमा देवीति विख्यातं तन्मे नाम भविष्यति ॥ ४६ ॥ यदाङश्णाक्षस््रेलोक्ये महाबाधां करिष्यति । तदाहं WAC रूपं कृत्वासंस्थेयषटपट्‌ ॥ ४७ ॥ चेलोकधस्य हितार्थाय बधिष्यामि महासुरं | भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति स्वतः ॥ ४८ ॥ Ca यदा यदा बाधा दानवोल्या भविष्यति | तदा तदावतीर्याहं करिष्याम्यरि संक्षयं ॥ ४९ ॥ इति ओीमाकंग्डेयपुराओे सावरिंके मन्वन्तरे देवीमाहात्म्य दद्याः हतिः ५ ९९ ॥ RNR et र ~ न ५ ~ - क न ४८०. दिनवतितमोऽध्यायः॥ eS Ga THU | श भिस्तवैश्च मां नित्यं स्तोष्यते यः समाहितः | तस्याह सकलां बाधां एमयिष्याम्यसंशयं ॥ ९१ ॥ मधकेटथनाश्रज्च महिषासरघातनं। कोत्तंयिष्यन्ति ये aaa शुम्निशुम्भयोः ॥ २॥ HVAT चतुह्‌ श्यां नवम्याच्चकचेतसः | श्रोष्यन्ति चैव ये भक्तया मम माहाल्यम समं ॥ ३ ॥ न तेषां दुष्कृत किञ्बिहष्कतोद्या न चापदः | भविष्यति न दारिद्धय न चेवष्टवियोजनं ॥ ४॥ LIA न भयं तस्य THAT वा न राजतः। न शस््रानलतोयोघात्‌ कदाचित्‌ सम्भविष्यति ॥ ५ + तस्मान्ममेतन्माहालम्यं पठितव्यं समाहितः | श्रोतव्यश्च सद्‌ा भक्तया पर Gea हि तत्‌ ॥ € ॥ उपस गनश GAR महामारौसम्‌ दवान्‌ | तथा चिविधमत्यातं महालय शमयेग्मम ॥ ७ | यचेतत्यव्यते सम्यङनित्यमायतने मम । सदा न तदिमोच्छामि सान्निध्यं तच मे स्थितं ॥ ८ ॥ बलिप्रदाने पृजायामग्निका्य महोत्सवे । सव्वं ममैतञ्चरितमुजाग्धं खाव्यमेव च ॥ < ॥ टेवीमाशासमव--हिगवतितमोऽध्यायः। ४७८१ जानताऽजानता वापि बलिपूजां तधा कतां । प्रतीच्छिष्याम्यहं प्रीत्या afeera तथा कृतं ॥ १० ॥ WATS महापजा क्रियते या च वाषिंकी। तस्यां ममतन्माहाल्य Beat भक्रिसमणग्बितः ॥ १९१ ॥ सव्वाबाधाविनिम्मुक्तो घ नधान्यसतान्वितः। AA मत्मसादन भविष्यति न संशयः ५ १२॥ खुत्वा ममेतन्म्राहाल्यं TATA AA: शुभाः । पराकमण्ड युद्धेष जायते निभयः पमान्‌ ॥ १३ ॥ रिपवः dag यान्ति aera ares | नन्दते च कुलं पुसां ATHY मम शष्ठतां ॥ १४ ॥ शान्तिकद्धणि CAG तथा SHEA | TRUSTS चोग्रासु माहाल्यं शणुयाग्नम ॥ १५ ॥ उपसर्गाः शमं यान्ति ग्रपीडाख दारुणाः | दुःखप्रश्च eee सुखप्रमुपजायते ॥ १६ । बालग्रहाभिभूतानां बालानां शन्तिकारकं । संघातभेदे च ऋणां मेचीकरणम्‌ त्म ॥ २७ ॥ दुषटे्ानामशेषाणां बलष्ानिकरं परं । रक्तोभतपिशचानां पठनादेव ATMA ॥ Ve ॥ सव्य ममेतम्माहाल्य मम सन्िधिकारक। पञ्ुपुष्याष्येधूपेख गन्धदीपेस्तथो तमैः ॥ १९ ॥ विप्राणां भोजने्ोर्मेः drawtacefers | aig विविषरभोगेः प्रदामैवत्सरेण या ॥ २० ॥ र ड्‌ ४४२ माकंग्डेय पुरां | परीतिम कियते afar सरुत्सुचरिते शते । खतं हरति पापानि तथारोग्यं प्रयच्छति ॥ २९१ ॥ रक्षाङ्करोति भतेभ्यो जन्मनां AAT मम । Tey चरितं यग्म दृष्टद्‌ त्यनिवहनं ॥ रर ॥ श्रस्सिज्छत वेरिकरतं भयं vai न जायते । यस्माभिः MAA ATS याख Awa: कृताः ॥ २३ ॥ ब्रह्मणा च छतास्तास्तु प्रयच्छन्ति शुभां मतिं | अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः ॥ २४ ॥ दब्यभिर्वाहतः शून्ये गहोतो वापि शुभिः सिंहव्याप्रानुयातो वा वने वा वनहस्तिभिः ॥ २५ ॥ रान्ना ASA वाज्नाप्तो बध्यो बन्धगतोऽपि वा। श्राघणितो वा वातेन fea: पोते महाशवे ॥ २६ ॥ पतत्स वापि TTT संग्रामे ख्शद्‌ारुशं | सर्व्वाबाधास्‌ घोरास वेदनाभ्दितोऽपि वा ॥ २७॥ सरग्ममेतञ्चरितं नरो ABA सङ्कटात्‌ | मम प्रभावात्‌ सिंहाचा दस्यवो वरिणस्तथा ॥ दूरादेव पलायन्ते खरतश्चरितं मम ॥ Le ॥ ऋषधिरवाच ॥ इत्युक्ता सा भगवतो चण्डिका चण्डविक्रमा | पश्यतामेव Saat तचेवान्तरधीयत ॥ २८ | asta cat निरातङ्काः खाधिकारान्‌ वथा परा। यन्नभागभजः सव्व चक्रविनिदतारयः ॥ ३०॥ देवौमारात्ं्--जिनवतितमोऽष्यायः | Yt दैत्याश्च देव्या निहते शख देवरिपौ युधि | जगदिभ्वंसिनि तस्मिन्महो ग्रेऽतुलविक्रमे ॥ २१ ॥ faye च महावीग्य शेषाः पातालमाययुः | wa भगवती देवी सा नित्यापि पनः पनः ॥ ३२ ॥ सम्भूय कुरूते भूप जगतः परिपालनं | तयतन्मोद्यते विश्वं सेव विश्वं प्रसयते ॥ ३३ ॥ सा याचिता च विन्नानं तुष्टा wie प्रयच्छति | व्यात्तं तयेतत्सकलं ब्रह्माण्डं मनृजेश्वर ॥ २४ ॥ महाकाल्या महाकाले मङामारोखरूपया | सेव काले महामारी सेव खष्टिभवत्यजा ॥ ३५ ॥ fafa करोति भूतानां सेव काले सनातनी । भवकाले णां सेव लच्छमीटडिप्रदा we ॥ ३६ ॥ सैवाभावे तथाऽलच्छमी विनाशायोपजायतं । स्तता संपजिता पुष्य धेपगन्धादिभिस्तथा ॥ ददाति fad cata मतिं धम्म तथा शुभां ॥ ३७ ॥ इति शओ्रीमाकद्छेयपुराये साव्िंके wernt देवीमा हास्म्य श्ुम्भनिखुम्भवधः समाप्तः ॥ eR | 9 छ कि ० ` 0040 ee he जिनबतितमोऽध्ावः ॥ ie ऋरतिरवाच | रतन्ते कथितं भप टेवीमाहात्मममन्नमं | रवंप्राभावा सा देवी ययेदं MBA जगत्‌ ॥ १ + ~ # 0 केकी N ४५४४ माकंङ्धब पुराबं । विद्या तथेव क्रियते भगवद्दष्ण॒ मायया | तया त्वमेष बेश्यख तथैवान्ये विवेकिनः ॥ २ ॥ मो न्ते महितासेव मोहमेष्यन्ति चापरे | arate महाराज शरणं परमेश्वरीं ॥ श्राराधिता सेव ऋणां भोगस्रगौपवगदा ॥ ३॥ en ATU TATA I इति तख वचः खत्वा सरथः स नराधिपः | प्रणिपत्य महाभागं aafe शंसितव्रतं ॥ 8 ॥ निविंसोऽतिममत्वेन राज्यापहरणेन च जगाम सद्यस्तपस स च वेष्यो महामने॥ ५५ सन्दशनाथमम्बाया TST fara faa: स ख वेश्यस्तपस्तपे Sata परं जपन्‌ ॥ € । तौ तस्मिन्‌ पलिने देव्याः कत्वा मृत्तिं महोमयीं । ACURA: पष्यधूपामितपरंः ॥ ७ ॥ निराहारौ यताहारौ तन्मनस्कौ समाहितौ । ददतुस्तौ बलिब्वेव निजगाचाद्छगध्ितं ॥ ट ॥ wa समाराधयतोख्िभिषषे यतात्मनोः | परितुष्टा जगडधाबी प्रत्यक्षं ure चण्डिका ॥ € ॥ दव्वाच। AMAA त्वया भूप त्वया च कुलनन्दन | म्स्तत्माप्यतां सव्व परितुष्टा ददामि तत्‌ ॥ १०॥ टेवीमाडहात्मं --जिनवतितमोऽध्यायः। ४४५. माकंद्डेय उवाच। ततो ag खपो राज्यम विन्धस्यन्यजग्मनि | च्च सेव निजं राज्य इतश्र्वलं बलात्‌ ॥ ११ ॥ सोऽपि वेश्यस्ततो ज्ञानं aa निविख्मानसः | ममेत्यहमिति ore: सङ्गविच्यतिकारकं ॥ १२ ॥ देष्युवाच ॥ खल्पेरशोभिन्धैपते MUA प्राणयते भवान्‌ । इत्वा रिपृनरूखलितं तव तच भविष्यति ॥ १३॥ wag भयः संप्राप्य जग्म द्‌ वादिवसखतः सावशिंको नाम मनभवान्‌ भवि भविष्यति ॥ १४ ॥ TWA त्वया यञ्च वरोऽस्मत्तोऽभिवाज्क्रितिः | तं प्रयच्छामि afagy तव ज्ञानं भविष्यति ॥ १५। माकडेय उवाच | दूति दत्वा तयोदवी यथाभिलषितं वरं | अभवान्तदिता ae भक्तया ताभ्याममिष्टता ॥ १६ ॥ रवं Cal वरं Gayl सरथः चचियषभः। TRISHA समासाय सावणिमविता मनः + १७ ॥ इति नीमाकष्धयपुराशे साविकं मन्वन्तर दवोमाहारम्ब समाप्तं ॥ €३। ४४९ चतुन वतितमेऽध्यायः ॥ —>tee- en माकब्डेय उवाच | सावखिकमिदं सम्यक्‌ प्रोक्तं मग्बन्तरं तव । तथेव देवीमाराल्य महिषासरषातनं ॥ १॥ उत्यस्षयश्च या देव्या मादणाश्च महादवे | तथेव सस्व टेव्याश्चामण्डाया यथा भवः ॥ २॥ शिवदूत्याञ्च माहाल्य' बधः शुम्मनिश्ुखयोः | रक्रवीोजबधश्चेव सव्वेमेत ततवोदितं ॥ २ ॥ शरूयतां मनिशादूल सावस्षिकमथापरं | दच्चप॒ञ्रश्च सावो भावी यो नवमो मनः ॥ 8 ॥ कथयामि मनोस्तस्य ये देवा मनयो AUT: पारामरीचिभर्गाञख AAAI सराः wy wa frat भविष्यन्ति सव्व दादशका गणाः | तेषामिन्द्रो भविष्यस्त Aware महाबलः ॥ & ॥ arena काल्तिकयो यो वहिपच्चः षडाननः GSA नाम शक्रोऽसौ भावी ARAL मनोः ॥ ७ ॥ मेधातिथिव्वसुः सत्यो ज्योतिष्मान्‌ युतिमां स्तथा | सप्तषयोऽन्यः सबलस्तथान्यो हव्यवाहनः WS ॥ धषटकतुववष्टक तुः TYEE निरामयः WIAs afar vacant SWRA: ॥ < ॥ चतुनेवतितमोऽध्यायः | ४४७ VA (पसतास्तस्य FAVA वे पाः | AAT दशमस्यान्यच्छणु मन्वन्तरं दविज ॥ १० ॥ मन्बन्तरे च दशमे ATF धीमतः | सखासीना निर्डाख्चिःप्रकाराः सराः खताः॥११। श्रतसंख्या हि ते देवा भविष्या भाविनो मनीः। यत्माणिनां शतं भावि तद्‌ वानां तदा शतं ॥ १२॥ शन्तिरिन््रस्लतथा भावी सव्व टिन्द्रगणेयुतः। सप्तर्षीन्‌ निबोध त्वं ये भविष्यन्ति वं तदा ॥ १३॥ आआपोमन्तिंहविष्मांश्च सकती सत्य रव च । नाभागोऽप्रतिमश्चेव वाशिष्ठश्चेव सप्तमः ॥ १४ ॥ ससेचश्चोत्तमोजाश्च भमिसेनख वीग्थवान्‌ | श्रतानी कोऽथ Taal Baas जयद्रथः ॥ १४५ ॥ भ रिद्यम्नः qual च aaa तनया AAT: | भविष्या धम्ममपञ्चस्य सावसखस्यान्तर WAT ॥ १६ ॥ विद्ङ्गमाः कामगाख नि्माणरतयस्तथा | चिःप्रकारा भविष्यन्ति खकंकस्िंशतो गणाः ॥ १७ ॥ मासन्तुदिवसा ये तु निम्मौणरतयस्तु ते । PACHA राचयोऽथ ABU: कामगा गणाः ॥ १८ ॥ इन्द्रो Sara भविता तेषां प्रख्यातविक्रमः | tfanta वरिष्ठश्च ऋट्टिरन्यस्तथारुणिः ॥ १९ i निखर आानषश्चैव fafearan aerate: सत्तषयोऽन्तरे तस्िक्नमिदेवश्च सप्तमः ॥ २०॥ YEE माकब्डेय पुरासं | सव्वचगः TALS देवानीकः परूः | देमधन्वा ट ढायुख्च भाविनस्तत्सता ATT: ॥ २१ ॥ SIEM TRIGA प्रापे मन्वन्तरे मनोः। सावशीस्यस्य ये दवा मनयञ्च शणुष्व तान्‌ ॥ २२ ॥ aaa: समनसो हरिता रोशितालथा | सवर्णाश्च स्‌ रास्तच TA दशका AUT: ॥ २३ ॥ तेषामिन्रस्त fata छतधामा महाबलः सव्वरिन्द्रगुेयुक्रः सप्तर्षीनपि मे शणु ॥ २४ । दयुतिस्तपस्वी सतपास्तपोमन्तिंस्तपोनिधिः । .. तपोरतिसतथेवान्यः सप्तमस्त तपोधतिः ॥ २५ । देववानुपदेवश्च देवश्रेष्ठो विदूरथः | fawara मिचविन्दश्च भाविनस्तत्सता कपाः ॥ 2d ॥ चयोदशस्य पर्य्याये रो च्याख्यस्य मनोः TATA | सप्तषींश्च पां श्वेव गदतो म निशामय ॥ ₹२७ ॥ सुधर्माणः सुरास्त स कर्म्राणस्तयापरे | AMAT: सुरा Wa समस्ता मुनि सन्तम ॥ २८ ॥ महाबलो महावीग्धस्तेषामिन्द्रो दिवस्पतिः | भविष्यानथ सप्तर्षीन्‌ गदतो मे निशामय .॥ ₹२९ ॥ धृतिमानव्ययश्चैव तश्वद्र्श निर्त्सकः faite: सतपाश्चान्यो निष्युकम्यश्च सप्तमः ॥ ३० चिचसेनो विचिचश्च नयतिनिभयो ez: सुनेजः छचब्हिश्च CATIA तत्सताः ॥ ३१ ॥ डति ओमाकब्डेयपुराओे रौच्पमन्वतरे ! ee | ४०८९ पञ्चनवतितमोऽध्यायः | —>Pide - 5 > माकग्डेय उवाच | afe: प्रजापतिः ca निममो facega: | अस्तो मितशयी च चचार एथिवोमिमां ॥ १ ॥ अनस्िमनिकतन्तमेकाहारमनाश्रमं । विमुक्रसङ्गं तं दष्टा प्रोचस्तत्यितरो मुनिः ॥ २॥ पितर ऊचुः ॥ वत्स RAMA TUS न कतो दारसंग्रहः । खर्गपवगहेतुत्वादइन्धस्तेनानिशं विना ॥ ३॥ uel समस्तदेवानां पिव्णाण्ड तथाहं | ऋषीणामतिधीनाग्ड कुव्वज्लञो कानपाश्चते ॥ ४ ॥ खाहोश्चारणतो देवान खधोज्चारणखतः furs | विभजत्यन्नदानन भूताद्यानतिथौनपि ॥ ५ ॥ सत्वं देवाटणादन्धं बन्धमस्मटणादपि। श्रवाप्नोषि मनष्यभ्यो भतभ्यश्च दिने दिन॥ € ॥ अन्‌त्पायय सतान्‌ द्‌ वानसन्तप्य TIAA | THAT च कथं Ara सुगतिं गन्तमिद्कसि ॥ ७ ॥ क्ते शमकककं TY मन्यामोऽच VIAN | म्रतस्य नरकं तदत्‌ ज्ञश्च मवान्यजन्मनि ॥ ८ ॥ र श ४९० माकंष्डेय पुरां ॥ सचिरवाच ॥ परिग्रहोऽतिदुःखाय पापायाधोगतिस्तथा | भवत्यतो मया VS न कुतो दारसंग्रहः ॥ ९ ४ आत्मनः संयमो योऽयं क्रियते सुनियन््रयात्‌ । स सुक्तिहेतु नभवत्यसावपि परिग्रहात्‌ ॥ १० । प्रचास्यतेऽनुदिवसं यदात्मा निष्रि ग्रहैः | ममत्वपङ्कदिग्धोऽपि चित्ता्भोमिव्वेरं हि तत्‌ ॥ ११७ चनेकभवसभतकमपङ्काह्धितो बधः Rial सदहासनातोयं : प्रक्षाल्यो नियतेन्द्रियः ॥ १२ ॥ पितर ऊचुः । qe प्रक्षालनं कत्तुमात्मनो नियतेद्धियेः किन्त मोकाय मार्गोऽयं यच त्वं पश्च वससे ॥ १३ ॥ परन्त दानेर भूमं नद्यतेऽनभिसन्धितेः | फलेस्तथो पभोगंख पुव्वकम शुभाश्ुभेः ॥ १४ ॥ रवं न बन्धो भवति कुष्वतः करुणात्मकं | न च बन्धाय तत्कम भवत्यनमिसन्धितं ॥ १५ ॥ USHA छतं भोगेः स्ीयतेऽदनिशं तथा | सुखदुः SHAS पण्यापगद्यात्मकं AUT ॥ १६ ॥ रवं VASA ATA बन्धे रच्यते, न त्वेवमविषकन पापपङ्कन ख्यते ॥ १७ ॥ सचिखवाच | अविद्या पव्धते वदे कमंमागः पितामशाः | पश्चनवतितमोऽध्यायः ॥ ४९१ तत्कथं कर्मणो माग भवन्तो योजयन्ति मां ॥ १८ ॥ पितर ऊचुः 1 अवि सत्थमेवेत्कम AAT वचः | किन्त विद्यापरिप्राप्तौ हेतुः कमे न संशयः ॥ १९. ॥ विहिताकरणात्‌ पमिरसद्भिः कियते तु यः | संयमो awa सोऽन्ते प्रत्यताऽधोगतिप्रदः ॥ २०॥ प्रक्षालयामोति भवान वत्सात्मानन्त मन्यते । विहिताकरणोडइतेः wear विद्यसे ॥ २१॥ अविद्याप्यपकाराय विषवज्जायते खां । अनृष्ठिताभ्यपायेन बन्धायान्यापि नो हि सा ॥ २२॥ तस्सादइत्स Hea त्वं विधिवदार संग्र | मा जग्म विफलं तेऽस्त॒ असम्प्राप्य तु लौकिकं ॥ २३॥ सचिडवाच | इद्धोऽहं साम्प्रतं को मे पितरः संप्रदास्यति | भागान्तधा दरिद्रस्य दुष्करो दारसंग्रहः ॥ २४ ४ पितर Sa i स्माकं पतनं वत्स भवतश्चाप्यधोगतिः | aa भावि भविच्ौ च नाभिनन्दसि नो वचः ॥ २५ ॥ | माद्दय उवाच I wan पितरस्तस्य wan मुनिसन्म । THT: सहसाऽटश्या दीपा वाताइता इव ॥ २६ ॥ "न oc ida ४९२ घसवतितमोंऽध्टायः | कि AHA उवाच॥ स तेन पिठृवाक्येन शमुदिखमानसः। कन्याभिलाषी विप्रषिः परिबश्नाम मेटिर्नीं ॥ १॥ कन्थामलभमानोऽसौ पिलवाक्याभ्निदीपितः। चिन्तामवाप महतीमतोवोदिम्नरमानसः ॥ २॥ fa करोमि a गद्धामि कथं मे दारसंग्रहः | fan भवेत्‌ मत्यितृणां स चाभ्यदयकारकः ॥ ३ ॥ दूति चिन्तयतस्तस्य मतिजाता महात्मनः। तपसाराधयाम्येनं ब्रह्माणं कमलोद्धषं ॥ 8 ॥ ततो वषं शतं दिव्यं तपस्तपे स वधसः। श्राराधनाय स तदा पर नियममास्थितः wy a ततः खं दशयामास TST लोकपितामहः | उवाच तं प्रसन्नोऽस्मीत्युयतामभिवाज्छितं ॥ & ॥ ततीऽसौ प्ररिपत्याह ब्रह्माणं जगतो गतिं । पिल णां वचनात्तेन यत्कतुमभिवान्कितं ॥ बरह्मा चाह रचिं विप्रं श्रुत्वा तस्याभिवाज्द्कितं ॥ ७ ॥ | ब्रह्मोवाच | प्रजापतिष्वं भविता खष्टव्या बवता प्रजाः | QU प्रजाः सतान्‌ विप्र समुत्पाद्य क्रियास्तथा ॥ ८ ॥ aan इताधिकारख्वं ततः सिद्धिमवाश्छसि | घव तितमोऽध्यायः। ४९२ सत्वं यथोक्तं पितृभिः ae दारपरिग्रह॥९€ ॥ कामञ्ेममभिध्याय क्रियतां पिद्पूजनं | त va तुष्टाः पितरः प्रदास्यन्ति तवेख्ितान्‌ ॥ पनी सुतांश्च सन्तष्टाः किन दद्युः पितामहाः ॥ १०॥ माकब्डय उवाच | दत्यषेवंचनं खुत्वा ब्रह्मणोऽव्यक्रजन्मनः | नद्या विविक्तं पलिने चकार पिठृतपंणं ॥ ११॥ तुष्टाव च पितृन्‌ विप्र स्तवरभिस्तथाटतः रकाग्रः प्रयतो भृत्वा भक्तिनन्रात्मकन्धरः ॥ LRA ° रूुचिर्वाच ॥ नमस्येऽहं पिन्‌ are ये वसन्त्यधिट्‌वताः ट्वैरपि हि तप्यन्ते ये च श्राद्धे स्वधोत्षरेः 1 १३। नमस्येऽहं पिवन्‌ खग ये तच्यन्त मडषिभिः। खादेमनोमयेभक्तया भक्तिमक्िमभोप्समिः ॥ १४ i नमस्येऽहं पिठन स्वग सिद्धाः सन्तपयन्ति यान्‌ BST feat: सकलं र्पहारेरन त्तमः ॥ १५ I नमस्येऽहं पितन्‌ भक्तया ase गद्यकेरपि । तन्मयत्वेन वान्ढद्धिक्छंडिमात्यन्तिकां परां ॥ १६ ॥ नमख्येऽदइं पिढन्म्येर च्यन्ते भवि ये सदा | BISA खडयाभीषटलोकप्राप्निप्रदायिनः ॥ १७ tt नमस्येऽहं पिदन्‌ विप्ररच्यन्तं भवि यं सदा | वाज्किताभीष्टलाभाय प्राजापत्यप्रदायिनः ॥ १८ ॥ ४९४ माकंद्धय पुराश | नमस्येऽहं fara ये वे तथ्यन्तेऽरयडयवासिमिः | aay: आ्रद्धंयताहरेलपोनिधेतकिल्विषेः wed ॥ नमस्येऽहं पितुन्‌ विप्रन शिकव्रतचारिभिः। ये संयतात्मभिन्नित्धं सन्तप्यन्ते समाधिभिः ॥ ₹० नमस्येऽहं पिवन्‌ Be: राजन्यास्तपयन्ति यान्‌ | कव्येररपैविधिवल्लोकचयफलप्रदान्‌ ॥ २१ ॥ नमस्येऽहं पिवन्‌ वेश्यरच्यन्ते भविय सदा। aaa face fared पष्पधुपाच्नवारिभिः ॥ २२ + नमस्येऽहं पिवन्‌ argu श्द्ररपि भक्तितः सन्तप्यन्ते जगत्य नाम्ना खाताः सकालिनः ॥ Vs i नमस्येऽहं पिवन्‌ Ae: पाताले ये महासरः सन्तप्यन्त खधाडारास्छयक्रदम्ममदः सटा ॥ VB ॥ नमस्येऽहं पित्न्‌ MISTS A य रसातल्ते | भोगेरशेषेविधिवन्नागः कामानभीष्पभिः ॥ २५ ॥ नमस्येऽहं fart are: सपः सन्तपितान्‌ सदा | aaa विधिवन्मन्ल्भोगसम्यत्समन्वितेः ॥ २६ ॥ पिदृ ्रमस्ये निवसन्ति साच्ात्‌ ये Sara च तथान्तरीक्े । मशीतले ये च सुरादिपुज्या- स्ते मे netgear मयोपनीतं ॥ २७ | पिवृन्नमस्ये परमात्मभूता ये वे विमानं निवसन्ति ant: | घञ्चवतितमोऽध्यायः। ४९५ यजन्ति यानस्तमलेमे नोभि- योगीश्वराः जेशविमक्तिहेत्‌ न्‌ ॥ र्ट ॥ पिदरन्नमसख्वे दिवि ये च मत्तौ सखधाभजः काम्यफलाभिसन्धो | प्रदानशक्ताः सकलष्वितानां विमुक्तिदा येऽनभिसंहितेष ॥ २९ ॥ aaa asta पितरः समस्ता varaat ये प्रदिशन्ति कामान | सरत्वमिन््रत्वमतोऽधिकं वा सतान्‌ पशून्‌ खानि बलं warty ॥ ३० ॥ सोमस्य ये tare येऽकविम्बे शुक्तं विमाने च सदा वसन्ति | waa तेऽस्मिन पितरोऽन्नतोये गन्धादिना पष्टिमितो व्रजन्त ॥ ३१ ॥ येषां तेऽसौ इविषा च दत्त यं wean विप्रशरीरसंस्थाः | य पिख्डदानेन मद प्रयान्ति aad asta पितरोऽ्नतोयेः ॥ ३२॥ ये खज्निमांसेन सरेरभीष्टे कृष्णो स्तिलेदिव्यमनोहरेख | कालेन शाकेन मदषिवग्ध संप्रीणितास्ते मदमच यान्तु ॥ ६३ ॥ ४९६ माकषब्डेब पुरायं ॥ कव्यान्यशेषाणि च यान्यभोष्टा- न्यतीव तेषाममराचितानां । तेषान्त सान्निध्यमिहास्तु पुष्प- गन्धान्नभोज्येष मया BATU २४ ॥ दिने दिने ये प्रतिगरष्छतेऽच्चौ मासान्तपूज्या भुवि ASAT | ये वत्सरान्तेऽभ्यदये च SAM: rarer ते मे पितरोऽच तुकि ॥ २५ ॥ पञ्चा दिजानां कुमुटेन्दभासो ये चचियाणाश्ड नवाकंवशौः | तथा विशां ये कणश कावदाता नीलीनिभाः TIT ये च ॥ २६ । तेऽस्मिन्‌ समस्ता मम पुष्पगन्ध- धृपान्रलोयादिनिवेदनेन । तथामिहोमन च यान्त ate सदा faa: प्रणतोऽस्मि तभ्यः॥ ३२७ ॥ ये देवपूर्व्वान्यतिद्िहतो- cata कव्यानि qargarta t ठप्ताञ्च ये भृतिद्धजो भवन्ति aaa तेऽस्षिन्‌ प्रणतोऽस्मि तेभ्यः + रेट ॥ रश्षांसि भूतान्यसुरांस्तथोग्रान्‌- निनौश्यन्तसू्वशिवं प्रजानां | घशवतितमोऽध्यायः। ४९७ BAU: सराणाममरेशपन्या- waa तेऽस्मिन्‌ प्रणतोऽस्सि तेभ्यः ॥ ३९ । अश्िखान्ता वहिंषद आज्यपाः सोमपास्तथा | asc ठति आङ्ेऽस्मिन्‌ पितरस्तपिता मया ॥ ४०॥ श्रम्रिखान्ताः पिदगणाः प्राचां Tad मे दिशं | तथा वदििषदः पान्तु याम्यां ये पितरः WAT: ॥ ४१॥ प्रतीचीमाज्यपास्तदददी चीमपि सोमपाः Tahar तपिशचभ्यस्तथंवासरदोषतः ॥ ४२। सव्वतश्चाधिपस्तेषां यमो Tal करोतु मे। विश्वो विश्वभगा राध्यो धम्मो धन्यः शुभाननः ॥ ४३ ॥ भूतिदो भूतिृद्तिः fagat ये गणा नव | कल्याणः RGA RAT कल्यः कल्यत राखयः ॥ ४४ ॥ कल्यतारेतुरनघः षडिमे ते गणाः सताः । वरो वरेण्यो वरदः पुष्टिदस्तृष्टिदस्तथा ॥ ४५ ॥ विश्वपाता तथा धाता सप्तेवेते तथा गणाः | AVM महितो महिमावाग्महाबलः ॥ ४६ ॥ गणाः पश्च तथेवेते पितणां पापनाशनाः | सखटो धनदश्चान्यो घमदोऽन्यश्च भतिदः ॥ yo ॥ पितणां कथ्यते WAU गणचतुष्ट य | रकचिंश्त्पिदगखा य्व्याप्तमखिलं जगत्‌ ॥ ते SATHANA TA च सदा हित ५ ४८ ॥ ति खीमाकेग्डेयपुराओे दच्यपास्थाने + ee । २व ४६९८ सत्ननवतितमोऽध्यायः 1 दं ~ € अ ANT उवाच ॥ VAY MATA THAT TAHA: | प्रादु बेभूव सहसा गगणब्थात्तिकारकः ॥ १ ॥ तत्‌ दृष्टा AACA: समासाश्च स्थित जगत्‌ । जानभ्यामवनिं गत्वा र्चिः Saas TAT ॥ २ ॥ सचिरवाच ॥ अञ्चितानामम्‌ सैनां पितणां दोप्ततजसां | नमस्यामि सदा तेषां ध्यानिनां दिश्यचक्तुषां ॥ २ # CRIA नेतारो दचमारोचयोस्तथा | सप्तर्षीणां तथान्धषां तान्नमस्यामि कामदान्‌ ॥ ४ ॥ मन्वादीनां AAR सर्ग्याचन्द्र मसोस्तथा | तान्नमस्याम्यहं सर्व्वान्‌ पित॒नष्यूदधावपि ॥ ५ ॥ AQUA TEATS वायुस्प्रोनभसस्तथा | arayfaaray तथा नमस्यामि कृताश्जखिः ॥ € ॥ देवर्षीणां जनितं सव्वलोकनमस्कतान्‌ | श्रकषग्यस्य सदा दातन्‌ नमस्येऽइ HATS: ॥ ७ ॥ प्रजापतेः कश्यपाय सोमाय THATS च | योगेश्वरेभ्यश्च सदा ममस्यामि कृताश्लिः ॥ ८ ॥ = सप्तनवतितमोऽष्यायः। नमो गणेभ्यः सप्तभ्यस्तथा MART AT | WIAA नमस्यामि ब्रह्मणे योगचक्षषं ॥ € ॥ सोमाधारान पिलगणान्‌ योगमच्िधरां स्तथा | नमस्यामि तथा सोमं पितरं जगताम ॥ १० अभिरूपं सथेवान्यान्रमयस्यामि fase । अगमीषोममयं विश्वं यत रतद्श्षतः ॥ ११॥ ये तु तेजसि ये चेते सोमसूग्यौखिम्‌ त्तयः | जगत्स्रूपिखस्चैव तथा ब्रह्मस्वरूपिणः ॥ १२ 1 तेभ्योऽखिलेभ्यो योगिभ्यः fat यतमानसः) नमो नमो नमस्ते मे प्रसीदन्तु स्वधामजः ॥ १३॥ माकंद्छेय उवाच | रवं स्ततास्ततस्तन तेजसा मनिसनम | निश्क्रमस्ते पितरो भासयन्तो दिशो दश ॥ १४ ॥ निवेदितष्ड यन्तन पष्यगन्धानस्तेपनं | ४९९ तद्भूषितानथ स तान्‌ ददश प्रतः स्थितान्‌ ॥ १५ । प्रणिपत्य waa पनरव HATA: | नमस्मभ्यं ममस्तभ्यमित्याड एथगाटतः ॥ १६ ॥ ततः प्रसन्नाः पितरस्तमचमनिसत्तम | वरं ठणीष्वेति स तानुवाचानतकन्धरः ॥ १७ ॥ रचिरवाच | | साम्प्रतं सगेकतुत्वमादिष्टं ब्रह्मणा मम | सोऽहं पल्लीमभीष्वामि धन्यां feat प्रजावतीं ॥ १८ a Yoo ART पुरां । पितर ऊचः॥ HAI सद्यः पल्ली ते भवत्वतिमनोरमा | तस्याश्च VAY भविता भवतो Aaya: ॥ १८ ॥ मन्वन्तराधिपो धोमांस्वन्नाम्नेवोपलकितः रुचे रोच्य इति ख्यातिं यो यास्यति जगञ्जये ॥ २० ॥ तस्यापि बहवः TAT महाबलपराक्रमाः | भविष्यन्ति महात्मानः एथिवीपरिपालकाः ॥ २१ ॥ ayy प्रजापतिभत्वा प्रजाः खषा चतुविधाः छोणाधिकारो wes ततः सिडिम वाश्छसि Se a स्तोचंणानेन च नरो योऽस्प्ां स्तोष्यति भक्तः | तस्य तुष्टा वयं भोगानात्मन्नानं तथोत्तमं ॥ २३ । शरोरारोग्यमथेश्च पञ्जपौ चादिकन्तथा । वाज्छद्धिः सतत स्तव्याः स्तोचेणानेन वे यतः ॥ २४ । RIS च य इमं भक्तया अस्त्मीतिकरं स्तवं । पटिष्यति दिजाग्राणां भण्तां परतः स्थितः ॥ २५ । स्तोचश्रवणसं प्रीत्या सन्निधाने परे कृत | अस्माकमक्षयं ITE तद्खुविष्यत्यसं शयं ॥ २६ । यद्यप्यश्रोचियं Me यद्यप्युपहतं भवेत्‌ । अन्यायोपान्तविन्तेन यदि वा कतमन्यथा ॥ २७ ॥ SAIS CWA स पषारेस्तथा कतं । अकालेऽप्यथवाऽद्‌ेशं विधिहीनमथापि वा ॥ र्ट । FARM वा पुरुषेदम्भमाश्चित्य वा कृतं । च्धङ्नवतितमोऽध्यायः | ५0१ अस्साकं TAA ATS तधाप्येतदुदीरणात्‌ ॥ २८ ॥ यवेतत्पव्यत ATS स्रोज्मस्मत्सखावं | अस्माकं जायत Baas दादशवाषिकौ ॥ ३० ॥ हेमन्ते इादशान्दानि तत्तिमतत्मयदङ््ति। — शिशिरे दिगणाब्दांश्च aft स्तोचमिदं शुभं ॥ ३१ ॥ वसन्ते षोडशसमास्तप्तये अआडकम्मणि | Wea च पोडशेवेतत्पठितं तप्षिकारकं ॥ ₹२॥ विकलेऽपि छत आहे स्तोेणानेन साधिते | वर्षासु तृप्िरस्साकमश्षया जायत Ts ॥ ३३ ॥ प्ररत्कासलेऽपि पठितं खादकाले yaaa | अस्माकमेतत्पुरुषेस्तपिं पष्डद शाब्दिकीं ॥ २४ ॥ यद्छिन्‌ शे च लिखितमेतत्तिष्ठति नित्यदा | सन्निधानं कृते Ae तज्रास्माकं भविष्यति i sy ॥ तस्घादेतत्लया आदं विप्राणां मृष्छतां परः | AAU महाभाग अस्माकं WT ETH ॥ २६ ॥ स्ति starsat OS were पिद्टवर प्रदानं ॥ € ॥ च्यरमवतितमोऽध्यायः॥ =क्र en ATR उवाच ॥ ततस्रस्मान्नदी मध्यात्समन्तस्थौ मनोरमा | प्रम्लोचा नाम AMM तत्समीपे. वराप्सराः ॥ १॥ ५०२ माकब्डेय पुरायं | सा चोवाच महात्मानं रुचिं सुमधुराक्षर | प्रखयावनता AZ: प्रम्लोचा वे वराप्सराः ॥ २ ॥ श्रतीव रूपिणौ कन्धा AAT तपतां वर | जाता वङूणपच्ेण पष्यारेण महात्मना a ३ ॥ तां Zea मया Sai wate वरवखि्नी | मनुमहामतिस्तस्यां समत्पद्यति ते सुतः ॥ ४ ॥ AHA उवाच ॥ तथेति तेन साऽप्यक्रा तस्मा्नोयादपष्मतीं | उज्जहार ततः कन्यां मालिनी नाम नामतः ॥५ ॥ नद्याश्च पलिने afar स ङचिमनिसन्मः जग्राह पाणिं विधिवत्समानाग्य महामनौन्‌ ॥ € ॥ तस्यां AS सतो TH महावीर्य्यो महामतिः | सेच्योऽभवत्पितुनौना श्यातोऽ वसधातले ॥ ७ ॥ तस्य मन्वन्तरे देवास्तथा सप्तष यश्च ये | तनयाश्च BUI ते सम्यक्‌ कथितास्तव ॥ ८ ॥ धम्मटदधिस्तथारोग्यं धनधान्यसतोद्धवः । aut भवत्यसन्दिग्धमस्मिन्मनम्बन्तरे Ba ॥ € ॥ पित स्तवं तथा श्रुत्वा पितृणान्ड तथा गणान्‌ | सर्व्वान कामानवाप्रोति तत्प्रतादान्महामन ॥ १० ॥ इति ओमाकद्धेयपराङे मालिनोपरिजयो नाम cheer समाप्त vee ॥ = = A क NR Ne eA ENA OA, Yor नवनवतितमोऽध्यायः । ० Aaa उवाच | ततः परन्त॒ भौत्यस्य समत्न्निं निशामय । Saran eal पश्चा स्तथेव वस धाधिपान्‌॥ १। बभवाङ्किरिसः शिष्यो भतिर्नान्नातिकोपनः। चण्डशापप्रदोऽख्येऽथे मनिरागस्य सोम्यवाक्‌ ॥ २॥ aaa मातरिश्चा न ववावतिनिष्ठरं | नातितापं रविखक्रं पञ्जन्यो नातिकडमं ॥ ३४ नातिशीतश्च शीतां शुः परिपृरखछोऽपि cir fe: | चकार भीत्या वे तस्य कोपनस्यातितजसः ॥ ४ ॥ ऋतव कमं UA टन्तष्वाश्रम जन्मसु | TS पुष्पफलब्चक्ररान्षया साव्वकालिकं ॥ ५ ॥ ऊह्रापशच छन्देन तस्याखरमसमीपगाः | कमण्डलगताश्चैव AS भौता महात्मनः ॥ ६ ॥ नातिक्गीशसदो विप्र सोऽभवत्कोपनो शं | HAGA महाभागः स तपय्यकरोन्मनः ॥ ७॥ पञ्जकामो FATS: शोतवातानलाइतः | तपस्यामि विचिन्त्येति तपस्येव मनो दधे ॥ ८॥ तस्येन्दर्नातिशीताय मातितापाय भास्करः | अभवन्मातरिश्वा च ववो नाति मामन ॥ € ॥ ५0 ४ माकंष्डेय FU | agar Tee स भूतिमुंनिसत्तमः | HAMAR तपसः सन्यवन्तंत ॥ १० ॥ तस्य श्नाता सव्चाऽभदयन्ने तेनाभिमन्वितः। यियासः शन्तिनामानं शिष्यमाह महामतिं ॥ १९४ प्रशान्तमक्षप्रतिम विनीतं गर्कम्पममणि | सदोदयक्तं शुभाचारमदार म॒निसत्तमं ॥ १२॥ भतिरवाच ॥ Be यन्न गमिष्यामि भातुः शन्ते सुवच्चसः | तेनाद्कतल्वया चेह AHA श णुष्व तत्‌ ॥ १३ ॥ प्रति जागरणं वद्स्वया कार्य ममाश्रमे | तथा तथा Waar यथास्िने शम व्रजत्‌ ॥ १४ ॥ AKA उवाच | इत्यान्नाप्य तथेत्युक्तो गुरः शिष्यन शन्तिना । जगाम यन्न तं श्नातुराङ्कतः स यवीयसा ॥ १५ ॥ स च शान्तिव्वनाद्यावत्समित्पष्यफलादिकं। उपानयति WA ATM महात्मनः ॥ १६ ॥ अन्यच्च कुर्ते RH गरूभक्तिवशानगः। प्रणन्तस्तावदनलो योऽसौ भतिपरिग्र डः ॥ १७ ॥ तं दृष्टा सोऽनल शन्तं शान्तिरत्यन्तदुःखितः भीतश्च भतेव्वहधा चिन्तामाप महामतिः ॥ १८ ॥। किं करोमि कथं वाच भवितागमनं गृरोः। मयाद्य प्रतिपश्व्यं किं छते THT भवेत्‌ ॥ १९ ॥ नवनवतितमोऽध्यायः । ५७०५ प्रशान्ताशिमिमं fey यदि पश्यति म गसः | ततो at विषमे ere व्यसने सन्नियोश्यति ॥ २० ॥ यद्यन्यमस्िमचाडइमसमिश्यानं करोमि ac | सव्वं VATA सोऽवश्यं मां करिष्यति ॥ २९१ । सोऽहं पापो गुरोस्तसख निमित्तं कोपश्ापयोः | तथात्मानं न शोचामि यथा पापं छतं गरोः + २२ ॥ Cul प्रशन्तमनलरं नूनं Tafa मां गुरः । अथवा पावकः करुद्स्तथावीरग्थों हि सृ fra: ॥ २२ Te प्रभावाद्धिभ्यन्तो टेवास्िष्ठन्ति शासने | कृतागसं स मां युक्ता कया नाधषंयिष्यति ॥ २४ a ATR उवाच॥ aged विचिन्त्यासो भीतस्तख सदा AT: | ययौ मतिमतां Se: शरणं जातवेदसं ॥ २५ ॥ स चकार तदा स्तोषं सप्ताञ्चयतमानसः | स चेकचित्तो मेदिन्यां न्यस्तजानः कताच्लिः ॥ २६ ॥ शाश्तिरुवाच | रओं नमः सव्वेभ्‌तानां साधनाय महात्मने | रकदिपष्डधि्छाय राजसये षडात्मने ॥ २७ ॥ नमः समस्तटेवानां टन्निदाय सवञ्चंस | शक्ररूपाय जगतामश् षाणां स्थितिप्रदः ॥ र ॥ त्वं मखं सव्वदेवानां ware भगवान्‌ हविः | प्री खयत्यखिलान्देवान्‌ AAU: सब्बदेवताः ॥ २९ | 2 श्र ५०६ माकंष्डेव YU । हुतं इविसख्वब्यमलमे षत्वम्‌ पगच्छति । ततश्च जलरूपेण परिणाममपेति यत्‌ ॥ so ॥ तेनाखिल्ो षधीजन्द्म भवत्धनिलसारथे | श्रोषधीभिरशषाभिः सखं जीवन्ति जन्तवः ॥ ३१ ध वितम्बते नरा यन्नान्‌ त्वत्छ्टास्वोषधीष च । यश्चेदं वास्तथा दैत्यास्नदद्रच्तांसि पावक ॥ ३२ ॥ आप्यायन्ते च ते AMT हुताशन | अतः सव्व Wie व्क सव्वेमयस्तथा ॥ SS ti देवता दानवा यक्षा SAT गन्धव्वेराश्ृसाः मानुषाः पशवो टक्षा खगपक्िसरौद्छपाः ॥ २४ ॥ आप्यायन्ते त्वया सव्वं संबध्यन्ते च पावक | त्वत्त Wass यान्ति त्वग्थन्ते च तथा लयं ॥ BY ॥ अपः Sala देव त्वं AAG TACT ताः । पच्यमानासत्वया ताश्च प्राणिनां पुष्टि कारणां ॥ ३६ ॥ देवेष तेजोरूपण कनन्त्या सिद्धेष्ववस्धितः। विषरूपेण नागेषु वायुरूपः पतिषु ॥ ३७ ॥ मन॒जेषु भवान्‌ क्रोधो मोहः पक्षिखगादिषु | अवष्टसमोऽसि aay काठिन्यं त्वं मीं प्रति ॥ ३८ ॥ जले द्रवः त्वं भगवान्‌ जवर्ूपी तथाऽनिलं | व्यापित्वेन तथेवाभ्ने नभयखात्मा व्यवस्थितः ॥ se ॥ ` त्वमग्ने सव्वेभूतानामन्तश्चरसि पालयन्‌ | त्वामेकमाद्ुः कवयसू्वामाहस्तिविधं पनः ॥ ४० ॥ wana frra sare: | ५०७ त्वामष्टधा कल्ययित्वा यज्नमाद्यमकल्ययन्‌ | त्वया wefad विश्वं वदन्ति परमयः ॥ ४१ ॥ . त्वाखते हि जगत्सव्वे सद्यो नश्येडुताशन । तुभ्य छत्वा दिजः पूजां सखकमेविहितां गतिं ॥ ४२ ॥ प्रयाति CARAT: खधास्ादाभ्युदीरणात्‌ | परिणामात्मवीग्था fe प्राणिनाममराच्ित ॥ ४२ ॥ ददन्ति सव्वभृतानि ततो निष्कम्य faz: | जातवेदस्तवेवेयं विष्ठद्धष्टिमहायुते ॥ ४४ ॥ तवेव वेटिकं कम्म सव्वभतात्मकं जगत्‌ | नमस्तेऽनल FIRTH नमस्तेऽस्त CATA ॥ ४५ ॥ पावकाद्य नमस्तेऽस्तु नमस्ते CAAT | त्वमेव भुक्तपीतानां पाचनादिश्चपाचकः ॥ ४६ ॥ शस्यानां पाककर्ता त्वं पोष्टा त्वं जगतस्तथा | त्वमेव Aa AIT वीजं शस्येतुकं ॥ ४७ ॥ पोषाय सव्यभतानां म तभव्यभवो हयसि । त्वं ज्योतिः सव्वभतेष त्वमादित्यो विभावस्‌ः ॥ ४८ ॥ MAC तथा रा्िङ्मभे सन्ध्ये तथा भवान) हिरणयरेतास्वं ae हिरण्योज्व कारणं ॥ ve ॥ शखिरण्यग्भख भवान्‌ हिर गदयसदटशप्रभः त्वं ASN लणख त्वं त्व We तथा लवः ॥ ५४० ॥ कलाकाष्ठानिमेषादिरूपेणासि जगत्मभो | त्वमेतदखिलं कालः परि णामात्मको भवान्‌ ॥ ५१॥ #। ५०७ माकडेय UT | या fart भवतः काली कालमि्ाकरो प्रभो! vara: पाहि पापेभ्य Tiwary महाभयात्‌ ॥ ५२॥ करालौ नाम या Pry महाप्रलयकारखशं | तया नः पाहि पापेभ्य रेहिकाश्च महाभयात्‌ ॥ ५३॥ मनोजवा च या feng लघिमा गुणलच्तणा | तया नः पाहि पापेभ्य रेहिकाञच महाभयात्‌ ॥ ५४। करोति कामं भृतेभ्थो या ते fare सलोहिता) तवा नः पाहि पापेभ्य teary महाभयात्‌ ॥ ४५ ॥ सधुस््रवसां या fang प्राणिनां रोगदायिका । तया नः पाहि पापेभ्य रेहिकाश्च महाभयात्‌ ॥ ५६। स्फलिङ्किनी च या जिद्धा यतः सक्षलपद्रला | तया नः पाहि पापेभ्य रुहि काञ्च महाभयात्‌ ॥ Wor या ते विष्वा सदा fergr प्राणिनां शम्भद्‌ायिनी । तया नः पाहि पापेभ्य रेहिकाच्च महाभयात्‌ ॥ ५८। पिङ्गाक्ष लोहितग्रीव aman wars | जाहि मां सव्वेटो षभ्यः संसारादुडरेह मां ॥ ५९ ॥ प्रसीद वहे सत्ता्चिः कशानो दष्यवाहन | अग्िपाबकश्ुक्रादिनामाष्टभिर्दीरितः ॥ &° ॥ अग्नेऽग्रं सव्वभतानां aga विभावसो । Wate waarere च्रभिष्टत ware ॥ &१ ॥ त्वमक्षयो वद्धिरचिन्त्यरूप सखद्धिमान्‌ दुष्युहसोऽतितीत्रः | नब नवतितमोऽध्यायः ॥ 40 € MAM WAAR TA समूर्तंको ₹न्त्यथवातिवी्येः ॥ ६२ ॥ त्वमत्तमं TAAL: SUSUR । त्वया ततं विश्वमिदं चराचर इताशनेको बहधा त्वमच ॥ ६२ । त्वमक्षयः सगिरिवना वसन्धरा नभः ससोमाकंमशटि वाखिलं | मषहादघेजंठरगतख् बाडवो भवाम्‌ विभत्या परया करे स्थितः ॥ &४। हुता शनल्वमिति सदाभिपूज्यसं AeA निवमपरेग्मं हषिभिः। sfuca: पिवसि च सोममध्वरे वषटक्कतान्यपि च इर्वींषि भूतये ॥ ey i त्वं fan: सततमिशद्ययसं फलाथ वेदाङ्गष्बथ सकलषु TWA त्वं | त्वहेलोयंजनपरायशा PHT वेदाङ्ान्यधिगमयन्वि सव्वकालं ॥ ६६ ॥ तवं ब्रह्मा यजनपरस्तथेव विष्ण- भतेशः सरपतिरग्यमा जलं श GUT सकलसरासराख द्ये सन्तोष्याभिमतफलान्यधाप्रु वन्ति ॥ €७ ४ ५१० माकष्डेय युरायं | अश्विभिः परममशोपधातदुष्ं संस्पृष्टं तव शुचि जायते समस्तं । खरामानां परममतीव भस्सना सत्‌ सन्ध्यायां मुनिभिरतीव सेव्यसे तत्‌ ॥ € ८ ॥ प्रसीद वहे शुचिनामधेय ` प्रसीद वायो विमलातिदीप्ते । प्रसीद मे पावक वेद्यता प्रसीद्‌ इव्थाशन पाहि atau de ॥ au ay शिवं रूपं ये च ते सप्तरेतयः। a: ute =: erat देव पिता पश्चमिवात्मजं ॥ ७० ¢ हति जौमाकंग्डेयपराओे खमिस्लोजं माम ॥ €€ ॥ श्रततमोऽध्यायः ॥ पी माकखेय उवाच | रवं स्ततस्ततस्तेन भगवान्‌ दव्यवाङनः | छ्वालामालाटतस्त तस्यालोदग्रतो मने ॥ १ ॥ देवो विभावसुः प्रोतस्तोचेणानेन वे चिज | तं शान्तिमाह प्रणतं मेघगम्भीरवागथ ॥ ₹२॥ अभिरवाच॥ । परितुष्टोऽस्ि ते विप्र wget ar ते स्तुतिः कृता t वरं ददामि भवते प्राथ्यतां यत्वेष्ितं ॥ ३।॥ शततमोऽध्यायः ॥ ` ५११ शाश्तिरिवाच ॥ भगवन्‌ Haase wai पश्यामि रूपिणं | तथापि भक्तिनखरस्य भवता aati मम ॥ ४ ॥ श्नाठयन्नं गतो टेव ममाचा्यों निजाश्रमात्‌ | शछागतश्चाश्रमं पिष त्वत्सनाथं स पश्यतु ॥५॥ ममापराधात्‌ सन्त्यक्त freq यत्ते विभावसो । त्वयाधिष्ठितं सोऽद्य Tara पश्यतां दिजः ॥ € ॥ तथान्यदपि & देव प्रसादं कुरुषे यदि | aut विशिष्टो भवतु ATTA मे ATH: ॥ ७॥ यथा च मर्धो तनये स करिष्यति मे गरः तथा CARAT भवत्वस्य मनो दु ॥ ८ ॥ पश्यतां स्तोष्यते येन प्रोतिं यातोऽसि मेऽव्यय | स्तोचेण तस्य वरदो भवेथा मत्प्रसादतः ॥ € ॥ माकंग्डेय उवाच | VAY श्रत्वा वचस्तस्य Aare दिजसत्तम | स्तोचेणाराधितो भूयो ARMA च पावकः ॥ १० ॥ धभिदवाच ॥ गरोरथ यतो APA याचितं ते वरद्वयं । ` नात्माथं तेन मे प्रीतिर्वग्यतीव Away ।॥ १११४ भविष्यत्येतदखिलं गरोयत्माथितं त्वया । aul समसभतेष पच्श्चाख भविष्यति ॥ १२॥ मन्वन्तराधिपः पञ्चो भोत्यो नाम भविष्यति । ५१२ | TST TUS | महाबलो महावीर्यो ACTH गुरुस्तव ॥ १३ ® Waa TY BAA स्तोष्यते मां समाहितः | तस्याभिलषितं सव्व पगयच्डास्य भविष्यति ॥ १४ # THT पव्यकालष तौथज्याशोमकन्मस। धम्य पठतामेतन्मम पष्टिकरं परं ॥ १५ ॥ Bers पापं अ्रतमेतत्‌ सकृत्‌ चिज | नाशयिष्यत्यसन्दिग्धं मम afeant ut a १६ । अष्ोमकालदोषादीन्नयोग्येरपि तत्के: | ये दोषास्तानिदं सद्यः शमयिष्यति संश्चतं ५ १७ ॥ पौणमास्याममावस्यां पत्वस्यन्येष परस्तवः HAT संश्रतो मन्नमविता पापनाशनः ॥ १८ Ht माकबडय उबाच | TOA भगवानसिः पश्यतस्तस्य F AF | बम्‌ वादशनः TA Slory निष्टतो वथा ॥ २९ ॥ स च शान्तिगते set परितुष्टेन चेतसा | हष रो माभ्बिततनः प्रविबेश्राश्रमं ATT: ॥ २०॥ जाज्वल्यमानं तचासो गङ्षिच्छ CATA | ददश पव्ववत्माप ततः स परमां AS ॥ २१। रतस्मिन्नन्तरे सोऽपि मर्स्तस्छ मचात्मनः | ग्नातुयवीयसो यन्नादाजगाम स्वमाश्रमं ॥ २२ ॥ तय्याग्रतश्च श्िष्योऽस्ते चक्र पादाभिवन्दनं । खहोतासनप्‌ जख तमाह स तदा गुर्‌ः ॥ ररे # श्रततमो ऽध्यायः । ५१९३ वत्सातिहाहे त्वयि मे तथान्यष च HAE । न वेद्भि किमिद त्वश्बेदत्सतत्थयाश्चु म ॥ २४ ॥ ततः स शान्तिस्तत्सव्वमाचाग्थौय महामने | अम्निनाशादिकं विप्रः समाचष्ट यथातथं ॥ २५ ॥ तच्छत्वा स परिष्यज्य लेदर नयनो AE: । शिष्याय प्रदटौ वदान्‌ साङ्गोपाङ्गान्‌ महामुने ॥ २६ । Weal नाम मनस्तस्य TH भतेरजायत | तस्य मन्वन्तरे SAAT भयां A शणु ॥ २७ ॥ भविष्यस्य भविष्यां स्त गदतो मम विस्तरात्‌ | agi यञ्च भविता तस्य विद्यातकम्मखः ॥ २८ ॥ चाक्षषाश्च aires पवि्रा श्नाजिरास्तथा | MUCH इत्येते पश्च देवगणाः स्ताः ॥ २६ ॥ शुचिरिद्रस्तदा तेषां चिदशानां भविष्यति । महाबलो ACTA: सव्व रिद्धगणेयतः ॥ ३० ॥ अगसीप्रश्चणिवादुख शुचिमुक्तोऽथय माधवः शुक्रोऽजितख्च AHA तदा सप्तषेयः समृताः ॥३१ ॥ गरूगभीरो TA भरतोऽमग्रहस्तथा | खरोमानी च प्रतीरख विष्णः सक्रन्दनस्तथा ॥ ३२५ तेजस्वी सबलखओेव भौत्यस्येते मनोः सताः | तुट्‌ HAAN मग्बन्तरमदाडतं ॥ ३३ ॥ त्वा मम्बन्तराखोदल्यं HAG मनिसम्तम | पगयमाप्रोति मनजस्तथा सीणाष्ड सन्ततिं ॥ 28 ॥ 28 ५१४ माकेब्धेय Fue । Wea मन्वन्तरं Va धमंमाप्रोति मानवः स्वारोचि षस्य श्रवणात्‌ सव्वेकामानवाप्रते ॥ ३५ । ओ तमेध॑नमाप्रोति ATTAIN AAS | tad च Aa बद्व सरूपां विन्दते fers ॥ ३६ ॥ Marae wat अते वेवस्त बलं | गणवत्पुचपौ न्तु सुग्यसावसिंके श्रते ॥ ३७ ॥ माहात्म्य ब्रह्मसावसों धमंसावखिके शुभं | मतिमाप्रोति ate रशुद्रसावसिकं अयं ॥ इट 8 न्नातिखेष्ठो गेय क्तो दश्षसावसिके अते । निशातयत्यरिबलं Thai त्वा नरोतम ॥ Bet देवप्रसादमाप्रोति भौत्ये मन्वन्तरे BA । तथाणिहोजं THY गणयुक्तानवाप्तुते ॥ ४० ॥ सव्वौग्यन्‌कमाद्ख्च शणोति मृनिसत्तम । मग्बन्तराणि तस्यापि श्रुयतां फलमुत्तमं ॥ ४१॥ तब द्‌ वान्षौनिन््रान्मनस्तत्तनयान्नपान्‌। वशां Weal सव्वभ्यः पापभ्यो विप्रमच्यतं ५ ४२॥ देवर्षाद््रन्दपाओान्ये ये तस्मग्बन्तराधिषाः ते प्रीयन्ते तथा प्रोताः प्रयच्छन्ति qui मतिं ॥ 33 a ततः शुभां मनि प्राप्य छत्वा कम्म तथा शुभं । शुभां गतिमवाप्नोति यावदिन्दराश्चतुद शः ॥ ४४ ॥ सव्व OBA: GAM: सव्व सौम्यासथा WHT: | भवन्त्यसं शयं खत्वा कमाग्मन्वन्तर स्थिति ॥ ४५ ॥ ति ओरौमाक्छेमपुराये चतुर्दश्र मन्वन्तराजि समाप्तानि ॥ ९०० ॥ ५१५ रकाधिकग्रततमोऽध्यायः ॥ mnt Qereee कौटुकिरवाच ॥ भगवन्‌ कथिता सम्यक्‌ त्वया मन्वन्तरस्थितिः। MASALA मया चवावधारिता ॥ १॥ ब्रह्मा्यमखिलं वंशं wast दिजसत्तम | श्रोतुं ममच्छतः सम्यक्‌ भगवन्‌ प्रब्रवीहि मे॥२॥ AMET उवाच | WY वत्स पाणां त्वमशेषाणां सम द्भवं | चरितच्च जगग्मलमादौ कुत्वा प्रजापतिं ॥ ३। श्रयं fe वंशो मूपालेरनकक्रतुकठृभिः संग्रामजिद्धिधम्मन्नः शतसंस्यरलंकूतः ॥ 8 ॥ Wal चषां नरेन्द्राणां चरितानि महात्मनां | उत्यत्तयश्च TET: सव्वपापेः प्रमच्यते ॥ ५ i मनये AU रणवन्यो भगीरथः | अन्ये च शतशो भूपाः सम्यक्‌ पालितभूमयः ॥ इ ॥ Waa यज्विनः शराः सम्यक्परमवेंदिनः। wa तम्मिन्‌ पमान्‌ वंशे पापोधादिप्रमच्यते ॥ ७ ॥ तदयं श्रुयतां वंशो यतो वंशाः ATT: | भिन्ते मनजेन्द्राखामवरोहा यथा वटात्‌ ॥ ८ ॥ ५१६ | AST पुरायं ॥ ब्रह्मा प्रजापतिः get सि्धच्तविषिधाः प्रजाः | अङ्गछादसिणाहष्मदजददिजसनलम ॥ € ॥ वामाङ्कषछाच्च तत्पत्नीं जगत्सतिकरो विभः ससजं भगवान्‌ ब्रह्मा जगतां कारणं परं ॥ १०॥ अदितिस्तस CAA कन्धाजायत शोभना | तस्याश्च कश्यपो देवं ATA समजीजनत्‌ ॥ १११४ AG खरूपं जगतामश्षाणां वरप्रद | आदि मध्यान्तभूतश्च सगंख्धित्यन्तकममस्‌ ॥ १२ ॥ यतोऽखिलमिदं aferanasy स्थितं हिज । AMET ATAS सटेवासरमानषं WV १३२ ९ यः सव्वेभतः सव्वौत्मा परमात्मा सनातनः ॥ अदित्यामभवद्धाख्वान्‌ पत्वमाराधितस्तया ॥ १४ ॥ । atefacare । भगवन्‌ श्रोतुमिच्छामि यल्छरूपं विवखतः | यत्कारणब्बाद्देवः सोऽभवत्‌ कश्यपात्मजः ॥ १५ ॥ यथा चाराधितो Zan सोऽदित्या कश्यपेन च| श्राराधितेन चोक्तं यत्तेन देवेन भाखता ॥ १६ ॥ प्रभावण्डावतीशस्य यथावन्नुनिसस्म । भवता कथितं सम्यक्‌ खोतुमिच्छाम्बशेषतः ॥ १७ ॥ AMBIT उवाच | विस्पष्टा परमा विद्या व्योतिभौ शाश्वती स्फटा | RAS ्ानमाविभुः प्राकाम्यं संविदेव च ॥ १८ | रुकाधिक शततमोऽध्यायः | ५१७ बोधश्चावगतिश्चैव सतिविन्नानमेवच | इत्येतानीह रूपाणि तख रूपस्य TAA: ॥ १८ ॥ WIA महाभाग विस्तराददतो मम | यत्प्ुष्टवानसि रवेराविभौबवो यथाभवत्‌ ॥ Ro ॥ निष्यूमेऽस्मिन्निरालोकं सव्वैतस्तमसाते । इषदर्ूडमभद्‌ कमक्षर कारणं परं ॥ 2 तद्विभद तदन्तःख्थो भगवान्‌ प्रपितामहः | पद्मयोनिः स्वयं ब्रह्मा यः SST जगतां प्रभः ॥ २९॥ तम्मखादो मिति महदानभ्च्छब्दो ALIAS | ततो भस्त भुवस्तस्मात्‌ ततश्च खरन्तरं ॥ २२ # रता व्याहतयस्तिखः खरूपं तदिवस्वतः भोभित्धस्मात्छरूपान्तु FRET रवेः परं ॥ २४॥ ततो महरितिष्धूलं जनं स्थलतरं ततः | ततस्तपस्ततः सत्यमिति मूरत्ताणि सप्तधा ॥ २५॥ स्थितानि तद्य ङूपाशि भवन्ति न भवन्ति चख । खभावभावयोर्भावं यतो गच्छन्ति संशयं ॥ २६ ॥ भाद्यन्तं यत्पर PAS परमं स्थितं | Sifter मया विप्र तत्परं ब्रह्म AAT ॥ २७ ॥ इति खीमाकेब्डेवपुराओे वंशरानुकौत्तनं नाम । ९०९ ॥ ५१८ दाधिक ए्रततमोऽध्यायः। "वि Se- माकडेय उवाच 5 तस्मादण्डादिभिन्नात्त THUS SMTA: | ऋ चो बभूवः प्रथमं प्रथमाददनान्म॒ने ॥ १। जवापष्यनिभाः सद्यस्तेजोरूपान्तसंहताः | wan एथ ग्विभिनाख रजोरूपवदहास्ततः ॥ २॥ यजषि दधिणादक्कादनिर्द्धानि काञ्चनं | यारग्बणन्तथावर्णान्यसंहतिधराणि च ॥ ३॥ ` पञ्चिमं यदिभो वक्व ब्रह्मणः परमधिनः आविभू तानि सामानि ततम्दछन्दांसि तान्यथ ५ 8 ॥ GITUALI खङ्गाच्नवयप्रभं । यावद्वोरखरूपन्तदाभिचारिकशान्तिकं ॥५॥ उत्तरात्‌ प्रकटीभूतं TATU वेधसः । सखसच्वतमःप्रायं सौम्यासौम्यस्वरूपवत्‌ ॥ € । चछ चो रजोग णाः TS ATU गणा मने | मोगखानि सामानि तमःसक्तमथव्वेस ॥ ७ ॥ रतानि ज्वलमानानि तेजसाऽप्रतिमेन वे | एथक्‌ एथगवस्थानं भाच पूव्वमिवाभवन्‌ ॥ ८ ॥ ततस्तदा्यं यन्तेज Mifare । तख खभावाद्यत्तेजस्तत्समाद्त्य संस्थितं ॥ € ॥ Gran ग्रततमोऽध्यायः | ५१९ यथा यज मेयस्तेजस्तदत्सानां महासने | रुकत्वमपयातानि पर तेजसि संश्रये ॥ १० शान्तिकं पौषटिकब्डेव तथा चवाभिचारिकं। चछ गादिष लयं ब्रह्मन्‌ चितय चिष्वधागमत्‌ ॥ ११ ॥ ` ततो विश्वमिदं सद्यस्तमोनाशात्‌ सनिम्मलं | विभावनोयं foe तिग्यगङ्खमधस्तथा ॥ १२॥ ततस्तमममण्डलीभतं छान्दसं तेज BUA | परण तजसा ब्रद्मन्नेकत्वमुपयाति तत्‌ ॥ १३ ॥ आदित्यसंन्नामगमदादावेव यतोऽभवत्‌ विश्वस्यास्य महाभाग कारणब्बाव्ययात्मक ॥ १४ ॥ प्रातम्ेध्यन्दिने चेव तथा चेवापरा्िके । खयो तपति सा काल ऋग्यज्‌ःसामसंन्निता ॥ १५ ॥ ऋ चस्तपन्ति wate aug च यजञषि वे॥ सामानि Bare वे तपन्ति मनिसत्तम ॥ १६॥ शान्तिकं छश्च Wate यज:ष्वन्तर पौष्टिकं ॥ विन्यस्तं सानि सायाहे आभिचारिकमन्ततः ॥ १७ ॥ मध्यन्दिनेऽपराच् च समे चेवाभिचारिकं । autre fraud साम्ना arate तानि Fu १८ । frre द्यो ब्रह्मा स्थितो fasta: ez साममयोऽन्ते च तस्म्मात्तस्याश्ुचिध्वनिः ॥ ee ॥ तदेवं भगवान्‌ भाखान्‌ वदात्मा TSR FA: । वेदविद्यात्मकञ्चैव परः TET उच्यते ॥ २० ॥ ५२० माकंग्डेब UCTS | स्वगंस्थित्यन्तहेतुञच रजःसश्वादिकान्‌ गुणान्‌ । wifey ब्रह्यविष्णादरिसंन्नामभ्येति शश्वतः # २९ ॥ fa: सदेखखयः स तु Aare. रमृत्तिराद्योऽखिलमत्येमुत्तिः । विश्वाख्यं चोतिरवेयधर्ममा वेदान्तगम्यः परमः परभ्यः WRU ति चीमाकष्डेयपराबे ATT ATT ॥ ९०२ ॥ warn. ग्धधिक शततमोऽध्यायः | अक माकंण्डेय उवाच | तख सन्ताप्यमाने तु तेजसोद्गमधस्तथा | सिखत्तशचिन्तयामास पद्मयोनिः पितामहः ॥ १॥ खष्टिः छतापि मे नाशं प्रयाखत्यभितेजसः | भाखतः खष्टिसंङारस्थितिहेतोमेहात्मनः ॥ २॥ प्राणाः प्राणिनः सव्व ्रापः शुष्यन्ति तेजसा । न warn विना शष्टिविश्वस्यास्य भविष्यति ॥ ३ ॥ दति सच्चिन्त्य भगवान्‌ STS भगवतो रवेः | चकार तन्मयो भूत्वा TET लोकपितामङः ॥ 8 ॥ | ब्रह्मोवाच ॥ नमस्ये यन्मयं सव्वेमेतत्सव्वेमयश्च यः | विश्वमस्ति परं ज्योतियंसद्यायन्ति योगिनः ॥ ५७ अधिक एततमोऽध्यायः ॥ ५२१ य द्यो. यो यजषान्निधानं सान्नाश्च यो योनिरवििन्त्यशल्िः। चयीमयी स्थुलतयाद्माचा परसखरूपो गख्पारयोग्यः ॥ & । तं सव्वेहेतु परमेग्यवेय- मादौ परजञ्योतिरवदिरूपं । GAG देवात्मतया नमस्ये WAAAY परमं परेभ्यः ॥ ७॥ खषटिङ्करोमि यदहं तव शक्तिर्या तत्परितो जलमदीपवनाखिरूपां | तदवतादिविषयां प्रणवाद्यशेषां नात्मच्छया स्थितिलयावपि तद्वदेव ॥ ८ ५ वद्धिसू्वमेव setae: एथिव्याः बट्ट ङ्करोमि जगताच्ड तथाद्यपाकं | व्यापो त्वमेव भगवन्‌ गगनस्वर्ूपं त्वं mwa जगदिदं परिपासि विश्वं ॥ € ॥ यज्चैयेजन्ति परमात्मविदो भवन्तं विष्णुखरूपमखिलं्टिमयं विवस्वन्‌। ध्यायन्ति चापि यतयो नियतात्मविन्ता सव्वश्लर परममात्मविमक्तिकामाः ॥ १०॥ नमस्ते SACU यन्नरूपाय ते नमः | परब्रह्मख्वरूपाय चिन्त्यमानाय योगिभिः ॥ १९१॥ २ a ५२२ माकेद्धेय पुरायं । उपसंहर तेजोयन्तेजसः ATA | सृष्टेविघाताय विभो सुष्टो चाहं समुद्यतः ॥ १२ ॥ Atay SATA ॥ Tas संस्ततो भाखान्‌ ब्रह्मणा सगकतंखा । उपसं हृतवां स्तेजः परं खल्पमधारयत्‌ ॥ १ २ # चकार च ततः SS जगतः पद्मसम्मवः। तथा तेषु महाभागः पव्वैकल्यान्तरेषु वे ॥ १४ # देवासरादीन्‌ मन्ता पश्वादीन्‌ TAME: । RASH THIGH नरकांख महामुने ॥ १५॥ बति ओमकम्डेयपराओे आ दित्यस्तवो नाम ॥ ६०९ ॥ नीमि नी नी निमी णी 1 चतुरधिक श्रततमोऽध्यावः | नि माकद्धेय उवाच ॥ सृष्टा जगदिट्‌ ब्रह्मा प्रविभागमथाकरोत्‌ । वराखमसमद्राद्ि दीपानां पुष्वव्था ॥ १॥ देवदैत्योरगादीनां रूपस्थानानि पव्ववत्‌ | देवेभ्य VA भगवानकरोत्‌ कमललोज्ञवः ॥ २ ॥ ब्रह्मणस्तनयो योऽभृन्मरीचिरिति faz: | कश्यपस्तस्य TATA काश्यपो नाम नामतः ॥ ३ ॥ चतु र्धचिक WAAR SATA! | ५२३ SAQ तनया ब्रह्मन्‌ तख भार्व्याख्लयोदश | बहवस्तत्सुताश्चासन्‌ दे वदेत्यो रगादयः ॥ ४ ॥ अदितिजेनयामास देवां स्िभवनेश्वरान्‌ | cana दितिदे नश्चोग्रान्‌ टानवानङ्विक्रमान्‌ ॥ ५॥ गङ्डार्णो च विनता वश्षरक्तांसि वै खसा | He: सषाव नागांश्च गन्धर्व्वान्‌ ara मनिः॥ € । क्रोधाया जन्निरं कल्या रि्टावाख्चाष्छरोगणाः | रेरावतादोन्मातङ्गानिरा च सषुवे दज ॥ ७॥ तासा च Aaa WAAR: कन्यका हिज | धासां प्रसताः खगमाः श्येनभासशकादयः॥ ८ ॥ इलायाः पादपा जाताः प्रधायास्यतसां गणा; | श्रदित्यां या समत्पन्ना कश्यपस्येति सन्ततिः ॥ ९॥ तस्याश्च पञ्चदौ दिशः पौचदोहिच्चिकादिभिः व्याप्तमेतज्जगत्‌ स॒त्या तेषां AAT वे Aa ॥ १०॥ तेषां कश्यपपच्चाणां प्रधाना देवतागणाः | MAAR राजसास्वेत तामसाश्च मन गणाः । १११ देवान्‌ यत्नभृजशचक्र तथा चिभुवनश्व रान्‌ | ब्रह्मा बरह्मविदां Se: wast प्रजापतिः ॥ १२ ॥ तानबाधन्त सिताः सपल्ना देत्यदानवाः | राक्षसाश तथा FH तेषामासीत्‌ सुदाख्यं १२ ॥ दिव्यं वषसदस्छन्तु पराजौयन्त देवताः । जयिनख्चाभवन्‌ fan बलिनो दैत्यदानवाः ॥ १४ ॥ ५२४ माकद्डेब युरागं। ततो निरारूतान्‌ wera देतेयैदौनवेस्तथा | इतचिभ वनान्‌ cer श्रदितिम्‌निसन्तम ॥ १५ ॥ भ्राद्छिन्रयन्नभागांश् शुचा संपीडिता खश | श्राराघनाय सवितुः परं यनं प्रचक्रमे ॥ १६ ॥ एकाग्रा नियताहारा परं नियममाख्धिता | तुष्टाव तेजसां राशिं mae दिवाकरं ॥ १७ ॥ | ufefaxare 1 | नमस्तभ्यं परां agit सौवर्णी बिथते तनं । धाम धामवतामौश धाम्नामाधार शश्चत ॥ १८ ॥ जग तामपकाराय AAG गोपते | MAN Yt तोत्र AG नमाम्यहं ॥ १८ ॥ ग्रहीतुमष्टमासेन कालेनेन्दमयं रसं | बिभ्रतस्तव यद्र पमतितोत्रं नतास्मि तत्‌ ॥ २० तमेव AWA: सव्वं रसं वे वषणाय यत्‌ । रूपमाप्यायकं AAAS मेषाय ते नमः ॥ २९॥ वागयुत्सगविनिष्यन्नमणे षष्डौषधीगणं । पाकाय तव यद्रूपं भास्कर तं नमाम्यहं ॥ २२ ॥ यच्च रूपं तवातीव हिमोत्सर्गादिशेतलं | तत्कालसस्यपोषाय तरणे तस्य ते नमः ॥ २३ । नातितीत्रं च यद्रुपं नातिशोतश् यत्तव | वसन्सर् रवे सोम्यं तस्मे टेव नमो नमः ॥ २४ ॥ MIMAAALATA SAAT तथा पर | चतुर पिक्ष शततमोऽध्यायः ॥ ५२५ पिठ शाश्च नमस्तस्मै शयानां पाकडेतये ॥ २५ ॥ ` यद्रूपं जीवनायेकं वीरूधामदङ्तात्मकं । पीयते दे वपिल्रभिस्तस्स सोमात्मने नमः ॥ २६ ॥ चराभ्यां यदकंरूपाम्थां रूप विश्वमयन्छव | समतमसमीषोमाभ्यां नमस्तस्मेग णात्मने ॥ २७ ॥ यद्रूपं WAY AAA तपतं तव । विश्वमेतच्चयोसंक्न नमस्तस्ये विभावसो ॥ र्ट ॥ यन्त तस्मात्परं रूपं श्रोमित्यक्राभिशब्दित | अस्थलानन्तममलं नमस्तस्मे सदात्मने ॥ २९ ॥ ATREY उवाच i रवं सा नियता दवी चक्रे स्तोचमड निशं । निराहारा विवखन्तमारिराधयिषुमुने ॥ २० ॥ ततः कालेन महता भग वांस्तपनोऽम्बरे । ` ` प्रत्यच्चतामगादय्या दाक्षायगदा दिजोत्तम ॥ ३१ ॥ सा ददश ABA तेजसोऽम्बरसंख्ितं | भूमौ च संस्थितं भाखत्‌ व्वान्लामालातिद्‌ टं शं ॥ ३२॥ a SBT सा तदा देवो साध्वसं परमङ्गता | जगाद्‌ मे प्रसीदेति न त्वां पश्यामि गोपते ॥ ३२ ॥ यथा दृष्टवती पृव्वैमम्बरस्य' YEW | निराहारा विवखन्तं तपन्तं तदनन्तर ॥ ३४ ॥ संघातं तेजसां तद्दि पश्यामि भूतले | प्रसादं FR पश्येयं यद्र पन्ते दिवाकर । ५२९ माकेद्छव पुरां | भक्तान्‌कम्यक विभो भक्ताहं पाहि मे सुतान्‌ ॥ २५ ॥ त्वं धाता विद्छजसि विश्वमेतत्‌ त्वं पासि स्थितिकरणाय सप्रटत्तः। aad लयमखिलं प्रयाति त्व त्वन्नोऽन्या न fe गतिरस्ति सव्वस्लो के ॥ ३६ ॥ त्वं ब्रह्मा ङरिरजसंन्नितखू्वमिन्द्रो वित्तेशः पिदपतिरम्बुपतिः समीरः | सोमोऽमिगंगनमददीधरोऽधिः कि स्तव्यं तव सकलात्मरूप धाम्नः ॥ ३७ ॥ TAN त्वामनुदिनमात्कमसक्ताः स्तुवन्तो विविधपदेिंजा यजन्ति | ध्यायन्तो विनियतचेतसो भवन्तं ATM: परमपद प्रयान्ति योगम्‌ क्या ॥ रेट ॥ तपसि पचसि विश्वं पासि भस्मोकरोषि प्रकटयसि मयुखै हादयस्यम्बुगरभः सृजसि पनरपि त्वं भावनाखच्यतासु प्रणमितसरमत्ः पापक द्धिरूबगम्यः ॥ ३९ ॥ इति ओमाकेक्छेययुराये दि वाकषरस्ततिनेाम ॥ ९०७ ॥ ५२७ Wefan षततमोऽध्यायः | usted ATMA SATU | ततः खतेजसस्तस्मादादिभंतो विभावसः अह श्यत तदादित्यस्तप्ततास्रीपमः प्रभः ॥ १ ॥ रथ तां प्रशतां eat तस्य सन्दशनाग्मने। प्राह भास्वान्‌ टणुष्वष्टं at मत्तो यमिच्छसि ॥ २॥ प्रणता शिरसा सा च जानुपीडितमेदिनी | प्रत्यवाच विवस्वन्तं वरदं समपस्थितं ॥ ३१ देव प्रसीद VEU कृतं चिभवनं मम । THUMM देव्ये CATA बलाधिकः ॥ ४। तन्निमित्त प्रसादं त्वं कुङ्ष्व मम गोपत | अंशेन तेषां wise गत्वा नाशय तद्विपन्‌ ॥ ५॥ यथा म तनया भयो AWAIT: प्रभो | भवेयरधिपाखओ्चेव Water दिवाकर ॥ € ॥ तथानुकम्पा THT सुप्रसन्नो रवे मम । कुर प्रपन्ना्तिहर स्थितिकन्ती त्वमु च्यते ॥ ७ | | ATH उवाच | ततस्तामाडइ भगवान WATT वारितस्करः | प्रणतामदितिं विप्र ware समखो विभः॥ cy सषख्ांशन त गभ सस याहमशेषतः त्वत्ु्चशचनदितं array निटेताः ॥ € # URE माकंद्छेव युराबं । LUN भगवान्‌ भाखानन्तद्धानमुपागमत्‌ | निता सापि तपसः सप्राप्ताखिलवाण्क्िता ॥ १० ॥ ततो THATS सोसुम्नाख्यो रवेः करः । विप्रावतारं सं चक्र टेवमातुरथोदरे ॥ ११। कृच्छचान्द्रायखादीनि सा च चक्रं समाहिता | शुचिनी धारायामास दिव्यं गभेमिति दिज ॥ १२ ॥ ततस्तां कश्यपः प्रा किञ्वित्कोपञ्न॒ताचर | किम्मारयसि गभर्डिमिति नित्योपवासिनी ॥ १३॥ सा चतं प्राह गभारुडमेतत्पश्यसि कोपन | न मारितं विपक्षाणां waa तद्खविष्यति ॥ १४॥ माकडेय उवाच | दत्यक्ा वं तदा गभमत्ससजञ्ज सरावनिः। जाज्वल्यमानन्तजोभिः पत्युव्वचनकोपिता ५ १५ ॥ तं दृष्टा कश्चपो गभमद्यद्भास्करवश्चसं | तुष्टाव प्रणतो भृत्वा छम्भिराद्याभिराद रात्‌ ॥ १६ ॥ संस्तयमानः स तदा गर्भाण्डात्प्रकटोऽभवत्‌ | पद्मपचसवणाभस्तेजसा व्यात्तदिद्धखः ॥ १७ ॥ अथान्तरीक्षादाभाख कश्यपं मनिसन्नमं | सतोयमघगब्मीरवागुवाचाश्रिरिणी ॥ १८ ॥ मारितं ते यतः प्रोक्कतमतदण्डं त्वया मने । AQAA स॒तस्तेऽय ATH भविष्यति ॥ १९ ॥ सर्ग्याधिकारण्ड विभजगत्धेष करिष्यति | Serum शततमोऽध्यायः ॥ ५९ इनिष्यत्यस॒ रांश्चायं यत्नभागहइरानरीन्‌ ॥ २०॥ देवा निशम्येति वचो गगनात्समुपागमन्‌ | प्रषंमतुलं याता दानवाञ्ख हतौजसः ॥ २९ ॥ ततो ARTA देतेयानाजुहाव शतक्रतुः | सद देवेमुदा यक्ता दानवाश्च समभ्ययः ॥ २२॥ तेषां यद्वमभदधोर देवानामसरः Ay । शस्राखदीतिसंदीप्तं समस्तभवनान्तरं ॥ २३ ॥ तस्मिन्‌ यद्ध भगवता मात्तश्डेन निरीशिताः | तजसा दह्यमानास्ते AMAA महासराः ॥ २४ ॥ ततः प्रषमतुलं प्राप्ताः wa दिवोकसः त॒ष्टवस्तेजसां योनिं मातच्तणडमदितिन्तथा ॥ २५ । सखाधिकारस्तिथा प्राप्ता यक्नभागांश्च पूव्ववत्‌ | भगवानपि माश्चण्ड़ः स्वाधिकारमथाकरोत्‌ ॥ २६ # कदम्बपष्यवद्धास्वानधओोह्खंष्व रश्मिभिः | इ त्ताभ्िपिषूडसहशो eh नातिस्फुरदपः ॥ २७॥ डति ओमाकण्डेबपरामे मात्तण्डोत्य्तिनाम ॥ ९०४५ ॥ घटडधिक शततमोऽध्यायः ॥ नयी en ATHISY उवाच | PN [| ee ~ श्रथ तस्मे ददौ कन्यां संन्नां नाम विखवते। WATS प्रणतो भूत्वा विश्ठकम प्रजापतिः ॥ १॥ र F ५२० माकंब्डेय पुरां । ववखतस्त्‌ AAA मनस्तस्यां विवसखतः पव्वमेव तथा स्यातं तत्छष्ूपं विश षतः ॥ २॥ जौण्यपत्यान्यस्तो तस्यां जनयामास गोपतिः | चरो पु समहाभागौ कन्याश्च यसुनां स॒ने॥ ३ ॥ मनव्ववस्वतो ज्येष्ठः ACSA: प्रजापतिः | ततो यमो यमी चेव यमलौ संबभ्‌ वतुः ॥ ४ ॥ यस्तेजोऽभ्यधिकन्तस्य मान्तंश्डस्य विवखतः तेनातितापयामास STRAT सचराचरान्‌ ॥ ५ ॥ गोलाकारन्त तं SET सन्ना रूपं विवखतः असहन्ती मदन्तेजः SAA प्रच्छ साऽत्रवोत्‌ ॥ € ॥ STRAT | अहं aaa भद्रन्ते खमेव भवनं पितुः | निविकार त्वयाप्यच स्थेय मच्छाश्नाच्छमभ ॥ ७ ॥ दमो च बालकौ Ae कन्धा च वरवखिनी | सम्भाव्यो नेव चाख्येयमिदम्भगवते त्वया Wo ॥ चायोवाच॥ आकशग्रडणाहेवि ्आशापान्नेव किचित्‌ । ्राख्यास्यामि मतं तुभ्यं गम्यतां यब arsed ic ॥ TIA Alaa सन्ना जगाम पितमन्दिरं | तचावसत्‌ पितुगहे कञ्चित्कालं शुभेक्षणा ॥ १० ॥ wey: समीपं याहीति पिचोक्ता सा पुनः पनः। अरगच्छदडवा भृत्वा कुरून्‌ वि प्रोत्तरां स्ततः ॥ १९ ॥ ` षडधिक श्रततमोऽध्यायः॥ ५३२१ तच तेपे तपः साध्वी निराहारा महामन । पितुः समीपं यातायाः Sarat वाक्यतत्परा ॥ १२॥ तद्रुपधारिणी दाया भास्करं समपस्थिता | तस्याश्च भगवान्‌ सव्यः सन्नायामिति चिन्तयन्‌ ॥ १२६ तथेव जनयामास दौ सतौ कन्यकां तथा | पव्वजस्य मनोस्तल्यः साविस्तेन सोऽभवत्‌ ॥ १४ ॥ यस्तयोः प्रथमं जातः पञच्नयोदिंजसन्तम | दितीयो योऽभवच्चान्यः स ग्रहोऽभच्छनेश्चरः ॥ १५ ॥ कन्याभृत्तपती या तां वव्रे सम्बरणो पः । सन्ना तु पाथिंवी तेषामात्मजानां यथाऽकरोत्‌ ॥ १६ ॥ aera पृव्वजातानां तथा तवती सती । मन स्तत्सान्तवां स्तस्या यमश्चाखा न TAA ॥ १७ ॥ बहुशो याच्यमानस्त्‌ पितुः var सुदुःखितः स वें कोपाच्च बाल्याच्च भाविनोऽथंस्य वे बलात्‌ ॥ १८ ॥ पदा सन्तजंयामास छायासंन्नां यमो मुने । ततः शशाप च यमं संज्ञा सामपिशो अशं ॥ १८ । छायोवाच | पदा AMIS यस्मात्‌ frat गरीयसीं | तस्मात्तवेव चरणः पतिष्यति नसंशयः ॥ Vey यमस्तु तेन शपेन शशं पीडितमानसः | मनना सइ धमौत्मा स्वे FIT न्यवेदयत्‌ ॥ २१ ॥ ५२३ ` ATES पुराय । यम उवाच | लेहेन तुल्यमस्मासु माता टेव न AU । विद्धज्य ज्यायसोऽप्यस्मान्‌ कनीयांसो बभूषति WLR a तब्यां मयोद्यतः पादो नतु देहे निपातितः। Tee यदि वा मोहात्ष्घवान्‌ छन्तमषति ॥ २३ ॥ शप्तोऽहं तात कोपेन जनन्या तनयो Ba: | ततो नमस्ये जननीं इमां वे तपतां वर ॥ २४॥ विगशेष्वपि way न माता विगणा faa: | पाटस्ते पततां पच्च कथम तत्प्रवच्छति ॥ २५ ॥ तव प्रसादाञ्चरणो न पतेद्धगवान्‌ यथा । माव्रशापादयं मेऽद्य तथा चिन्तय गोपते ॥ २६ ॥ स्विसवाच ॥ असंश्रयमिदं पच्च भविष्यत्य कारणं | येन त्वामाविशत्कोधो धमन्तं सत्यवादिनं ॥ २७ ॥ सव्वषामेव शापानां प्रतिषातो fe विद्यते | न तु माचाभिश्प्ानां कचिष्छापनिवत्तनं ॥ र ॥ न शक्धमेतन्मिथ्यातु कनं मातुव्वंचस्तव | किञ्बित्तव विधास्यामि पच्चल्ेहादनुग्रं ॥ २९ ॥ कृमयो मांसमादाय प्रयास्यन्ति महीतलं । छत AA वचः सत्यं त्वञ्च चातो भविष्यसि ॥ ३० ॥ माकंग्डेय उवाच | आदित्धस्वव्रवीच्छायां किमथे तनयेषु वे । wefan शततमोऽध्यायः ॥ ५२३ तुल्येष्वप्यधिकः ae vast क्रियते त्वया ॥ ३१॥ नूनं नेषां त्वं जननी at कापि त्वमागता | विगुखेष्वप्यपत्येष कथं माता शपेत्सुतं ॥ २२ a AKA उवाच ॥ सा तत्परिहरन्ती च नाचचन्ते विवस्वतः | स चात्मानं समाधाय मक्रस्तत्वमपश्यत ॥ ३२ ॥ तं शप्तुमद्यतं दष्टा ara दिवस्पति | भयेन कम्यतो TVW यथा TA न्यवेदयत्‌ ॥ ३४ ॥ विवख्छांस्तु ततः क्रुद्धः Beat श्वश्ुरमभ्यगात्‌ । स चापि तं यथान्धायमश्चयित्वा दिवाकरं॥ निद ग्धुकामं रोषेण सान््यामास Aaa: ॥ २५ A विखकर्म्मनवाच ॥ तवातितेजसा व्याप्तमिदं रूपं सुदुःसहं । BAVA ततः VA वने चरति वे तपः ॥ ३६ ॥ दरच्छयते तां भवानद्य Sarai शुभचारिखीं | रूपां भवतोऽर ण्ये चरन्तीं समहत्तपः ॥ ३७ ॥ Wa मे ब्रह्मणो वाक्यं यदि ते देव रोचते । रूपं निव्षयाम्येतत्‌ तव कान्तं दि वस्ते ॥ इट ॥ माकण्डेय उवाच | यतो हि भाषतो रूपं प्रागासीत्परिमण्डलं | ततस्तथेति तं प्राह त्वष्टारं भगवान्‌ रविः ॥ ३€ ॥ विश्वकमा त्वनन्नातः शाकद्वीपे विवस्वतः | ५३४ माकंबडेय cra ॥ AAI तत्तेजः शातनायोपक्रमे ॥ ४० ॥ भ्रमताऽशेषजगतां नाभिभूतेन भास्वता | समद्राद्विवनोपेता STATS AST नभः ॥ ४१ ॥ गगनश्चाखिलं ब्रह्मन्‌ सचन्द्रग्रहतारकं। STM गतं महाभाग बभवारिप्तमाकुलं i sry विक्षिप्तसलिलाः सव्व बभव तथाचिंषः | व्यभिद्यन्त महाशेलाः शोशसान निबन्धनाः ॥ ४३ ॥ भ्रुवाघाराण्यशषाणि regia ahaa । चुद्ध द्रश्िनिबन्धानि अधो जग्मुः सहखशः ॥ ४४ ॥ वगश्रमणसजातवायक्षिप्ताः समन्ततः | QUANT महामेघा घोररावविचारिणः॥ ४५॥ भास्वरम विभान्तं भम्याकाशरसातल | जगादाकुलमत्यथे तदासोन्मनिसन्तम ॥ ४६ ॥ Waa सकल विप्र भ्रममाणे arya: | देवाश ब्रह्मणा WE भास्वन्तमभितुष्टुव्‌ः ॥ go ॥ आदिटेबोऽसि देवानां न्नातमेतदछ रूपतः | सगस्थित्यन्तकालेषु fra भेदेन तिष्ठसि ॥ ec a स्वस्ति तेऽस्तु जगन्नाथ घमवषौहिमाकर | जषस्व शान्तिं लोकानां देवदेव दिवाकर ॥ ४€ ॥ दर्दर खागत्य तं देवं लिख्यमानं यथाऽस्तुवत्‌ | जय देव जगद्यापिन्‌ जयाशेषजगत्यते ॥ ५० ॥ ऋषयस ततः सप्त वशिषठाजिपरोगमाः। षडधिक Weal aia: | ५२५ तुष्टवव्विविधैः ait: सखस्तिखस्ती तिषादिनः ॥ ५१ ॥ वेदोक्ताभिरथाग्रनामिबालिखिल्याञ्च Tea: | wiarcafitated लिख्यमानं मदा यताः} ५२ । त्वं नाथ मोक्षिणां मोक्षो ध्येयस्त्वं ध्यानिनां परः | त्वं गतिः सव्वभतानां कमकाण्डेऽपि वन्तंतां ॥ ५३॥ शं प्रजाभ्योऽस्त STW शन्नोऽस्त जगमताम्यत। शब्नोऽस्त विपद्‌ नित्यं Weare चतुष्यट्‌ ॥ ५४ ॥ ततो विद्याधरगणा यक्षराक्षसपनख्रगाः | कताश्जलिपटाः सव्व शिरोभिः प्रणता रविं ५५ ॥ अचरे वंविधा वाचो मनःओखबसखावष्ाः सद्यं भवतु ते तजो भतानां भतभावन ॥ ५६ ॥ ततो हाहाहदखव नारद स्तम्बरुस्तथा | उपगायितुमारब्धा गान्धव्वकुशला रविं ॥ ५७॥ षडजमध्यमगान्धारग्रामचयविशारदाः | मूच्छंनाभिञख्च ताले ञ्च सप्रयोगेः सुखप्रदं ॥ ५८ ॥ विश्वाची च घताची च उव्वेश्वथ तिलोत्तमा । मनका सहजन्या च TATA वराः ॥ ५८ ॥ नन्छतुजगतामीशे लिख्यमाने विभावसौ | हावभावविलासाय्यान्‌ कुव्बन्तोऽभिनयान्‌ FW ॥ ई° प्रावाद्यन्त ततस्तच बेणुबीणादिदकराः पणवाः पष्कराखव TERT: पटहानकाः ॥ &१॥ देवदुन्दुभयः TF: शतशोऽथ ACW: | ५३8९ माकेष्धेय Ue i गायद्धिश्चैव गन्धव्वेनछ त्यद्खिश्चास्रो गैः ॥ ६२ ॥ तू गेवादिषधोषै खच सवे कोलाहलीकृतं | ततः करृताश्ञलिपटा भक्िननस्रातममन्तयः vss a लिख्यमान avery प्रणमः सवदेवताः | ततः RAE aa सवेदेवसमागम ॥ . तेजसः Waa विश्च कमै शनेः शनेः ॥ ६४ ॥ दूति हिमजलघमं कासरे तो- हेरकमलासनविष्णसंस्ततख्य | तनपरिलिखनन्निश्रम्य भानो ana दिवाकरलोकमायषोऽन्ते ॥ &५ ॥ ` डति खोमाकब्डेयपुराणे भानुतनलिखने ॥ ९०९ । सप्ताधिक शततमोऽध्यामः | ब्र en माक्षष्छय SAT | लिख्यमान ततो भानो विश्वकम प्रजापतिः | उद्धतपृलकस्तो चमिट्‌ श्चक्रे विवस्वतः ॥ १ ॥ विवस्वते प्रणतदहितानकम्यिनं महात्मने समजवसप्तसप्तय | सतेजसं कमलकुलावबोधिने नम स्तमःपटलपटावपाटिने ॥ ₹२॥ सप्ताधिक शततमोऽध्यायः ॥ पावनातिश्यपगयकमेसे नेककामविषयप्रदायिने। भाखरानलमयुखशायिने RAGA CARA नमः ॥ ३॥ WHA MATAR भूतात्मने गोपतये TAT । नमो महाकारुणिकोन्तमाय त्यय चःप्रभवालयाय ॥ ४ ॥ विवखते न्रानभतान्तरात्मने जगलमतिष्ठाय जगदितलेषिशं | सखयम्मवे लोकसमस्तचच्षष सरोतच्षमायामितंतजसे नमः WW णमटयाचलमोलिमालिने सुरग शमदितदहितो जगतः | त्वम्‌ रुमयुखसडस्तवपु- जगति विभासि तमांसि नदन्‌ ॥ ६ । भव तिमिरासवपानमदात्‌ भवति विलोहितविग्हात्‌ | मिहिर विभासि यतः सतां जिभवनभावनभानिकरः ॥ 2 4 रथमधिर्द्य समावयवं चार्‌ विकम्थितमुरुरुचिरं । 28 ५३७ ` USE anaes पुरां ॥ AAAI TAA वन्‌ वरसि aafsara fara yo ॥ BAATTUTTAA समं fara fagafa तपेयसे अरिगणस्द्न तन तव प्रणिपत्य लिखामि aafgata acy शुकसमवखंहयग्रथितं तव पदां शुपविचतललं | नतजनवत्सल मां प्रणतं चिभृवनपावन पाहि रवे ॥ १०॥ दति सकलजगत्मरसुतिभूतं जिभुवनपावनधामभतं । रविमखिलजगत्प्रदीपभ्‌तं pide - माकंण्डेय उवाच | तस्म दत्वा ततः शापं नलं कडोऽत्रवीहदिज । प्रमतिर्भागवः कोपात्‌ चंलोक्यं निदहन्निव ॥ १ ॥ मदोन्मन्तो यदा भागां भवानच्र ममाश्रमे | TAR G a भसम त्वं तस्माद्ुजतु मा चिर ॥ २ ॥ तनोदादहृतमाचे च वाक्ये तस्मिन्‌ तदा नलः | टेहजेनाखिना सद्यो भस्मपुष्ञस्तदाऽभवत्‌ ॥ ३ ॥ दृष्टा प्रभावं awe सुदेवो विमदस्ततः प्रणामनसः UTES क्षम्यतां चम्यतामिति॥ ४॥ यदुक्रवां स्वं भगवन्‌ सरापानमदाकुलं | तत्क्षम्यतां प्रसीद त्वं शापोऽयं विनिवन््येतां ॥ ५॥ va प्रसादितस्तेन प्रमतिः प्राह ATT: | गतकोपो नले दग्धे MAPA चेतसा ॥ & ॥ नान्यथा भावि तद्वाक्यं THAT समदीरितं। तथापि ते करिष्यामि प्रसन्नोऽनग्रहं पर ॥ ७ ॥ भविता बेश्यजातीयो भवान्नाश्द्यच संशयः | भविता जियो वेश्यस्तस्थिन्गेवाशु जन्मनि ॥ ८ ॥ ग्रहीष्यति बलात्‌ कन्यां यदा ते छषचस्मवः । तदा त्वं छशियो वेश्य aaa भविष्यति ॥ < ॥ ५९६४ मार्कब्डेव पुरायं | र्वं स AMT भपाल सदे वोऽस्मत्यिताऽभवत्‌ | अहच्च या महाभाग त्वत्सष्वं श्रयतां त्वया ॥ १०॥ सरथो नाम TA प्रागासीडहन्धमादने । , तपस्वी FAAS CR MART वनाश्रयः ॥ ११ ॥ ततः शनमखभ्नष्टां हष्टेकां शारिकां भुवि । क्रपाऽभञ्जनिता HT तया तस्य महात्मनः ॥ १२ ॥ ततो मृख्छावसानेऽहं त खोत्पन्रा शरीरतः । a ai SET च जग्राह खिद्यमानेन चेतसा ॥ १३। यस्मात्कपाभिभतख AA जातेयमात्मजा | तस्सात्कपावती नाना भविष्यत्याह स प्रभो ॥ १४॥ ततोऽहमाश्रमे तख वधंमाना दिवानिशं | सखीभिः सह तुख्याभिविं चरामि वनानि च ॥ १५॥ ततो मुनेरगस्दछयख्य भातागस्य इति चुतः । स चिग्बन कानने वन्यं calf: कोपितोऽशपत्‌॥ १६ ॥ नापराधं छतवतो तवाहं हदिजसत्तम | अन्यासामपराधेन किमथ शप्तवानसि ॥ १७ ॥ ऋषिरवाच | दुष्टतां दुष्टसंसगाददष्टमपि गच्छति | सुराविन्द्निपातन पञ्चगव्यषटौ यथा ॥ १८ \ प्रणिपत्य"न दृष्टास्मि यश्त्लयाह प्रसादितः | तस्मादनुग्रहं बाले शणुयान्ते करोम्यहं ॥ १९ ॥ ` वे्पयोनौ यदा जाता त्व॑ TH बोधयिष्यति । घोट शाधिक श्रततमो ITT! | ५९६९ राज्याय जातिद्छरतां तटा त्वं समवाश्छसि ॥ Ro ti ततो भूयः चचजातिं UTA त्वं पतिना स । दिव्यानवाश्छसे भोगान्‌ गच्छं भीतिरपेतु ते \ २९॥ एवं शप्तास्ि राजेन्द्र तेन प्ये महषिशणा। पिता च मं पृष्वमवं शपतः प्रमतिना$मवत्‌ ॥ २२॥ र्वं वेश्यो न राजंस्त्वं म च वेश्पः पिता मम नत्वं हि मगदुष्टायामदुष्टो FA कथं ॥ २९ डति ta MSA प चचदश्राधिक क्रततमोऽध्यायः ॥ ९९५ ॥ Teun शततमोऽध्यायः ॥ जत पि AMA उवाच | दूति तखा वचः WaT पञ्चस्य स च पाथिवः | पुनः प्रोवाच धमन्नस्तां Tat तनयन्तधा A १ 1 यन्मया पितुरादशात्‌ त्यक्तं राजं न तत्पुनः avienfa दथोक्रन किमात्मा ऽऽ क्ष्यते त्वया १ २॥ अं ते संप्रदास्यामि कर बेश्यत्रते स्थितः | भङ् च्छ राच्यमश्रोषं त्वमिश्छया वा परित्यज ॥ ३ ॥ Tam: स तदा fat राजपश्चो भनन्दनः। चकार राज्यं धमशा तदह्‌ारपरि ग्रं \ ४॥ अव्याहतं तस्य wa एधिग्धामभवदिज | re - we न चाधम मनो MOTHS सव्वऽभवन्‌ वशे ॥ ५ ॥ eq ५७० AT Fuel तेनेष्टो विधिवद्यन्नः सम्यक्‌ शास्ति वसन्धरां । स रवेकोऽभवङ्रत्ता एथिव्यां व्याप्तशासनः ॥ &ई ॥ AMA सृतस्तस्य TAMA नामतः पितातिश्यितो येन गुणोषेन महात्मना ॥ ७ ॥ ` verte भार्यया सोनन्दा विदूरथसुताऽभवत्‌ | पतिव्रता महाभागा सा प्राप्ता तेन वीग्धेतः # हत्वा पुरन्दररिपुं कुजम्भं दितिजेश्वरं ॥ ८ ॥ wtefaeare ॥ भगवंस्तेन संप्राप्ता कुजम्मनिधनात्‌ कथं | रतदाख्यानमाख्याडहि प्रसन्ननान्तरात्मना ॥ € ॥ AKA उवाच ॥ विदूरथो नाम पः ख्यातकील्तिरभूद्धवि | | द्य पञ्चदयं जातं सनौतिः समतिस्तथा ॥ १० ॥ THA तु वनं यातो खगयां स विदूरथः | ददश AM समडद्धमेसखमिवोडतं ॥ ११॥ तं cer चिन्तयामास किमेतदिति wee | पातालविवरः मन्ये नेतद्धमश्िरन्तनं ॥ १२॥ चिन्तयन्निति तथासौ ददं विजने वने । ATU सत्रतं नाम तपल्िनमपागतं ॥ १३ ॥ सतं पप्रच्छ च ae: किमेतदिति fafera: | तिगम्मीरमवनेदंशितान्तगतोद्‌रः ॥ १४। वोढश्ाधिक श्रततमोऽध्यायः ॥ ५७१ चऋटषधिरवाच ॥ fara वेत्सि महीपाल वाग्ेंख्वं हि मे मतः नेयं सव्य नरेन्द्रेण THA यन्मही तले ॥ १५ ॥ दानवः समहावीर््यो वसत्यग्रो रसातले | स जस्यति यत्प॒थ्वीं कुजम्भः प्रोच्यते ततः ॥ १६ । क्रियते तन यक्िञ्बिद्ूतं भृतं महीतलं | fafea वा नरपते तं कथं वेत्ति नो भवान्‌ ॥ १७॥ सनन्दं नाम मृषलं त्वद्रा यक्निमितं पुरा | तव्जह्ारस दुष्टात्मा तेन दन्ति रण रिपून्‌ ॥ १८ ॥ पातालान्तगेतस्तेन भिनत्ति वसुधामिमां | ततोऽसुराणां सर्व्वेषां STUY कुरतेऽसुरः ॥ १९ ॥ तेन भिन्नाच वसुधा सुनन्दमुषलायुधा | भोच्छयते वसधामेतां तमजित्वा कथं भवान्‌ ॥ २० ॥ यन्नान्‌ विध्वस्यत्यग्रो दवानामपरोधकः श्राप्याययति दैतेयान्‌ स बली म्‌षसायधः ॥ २१ ॥ AAT घातयस्येनं पातालान्रगो चरं | ततः समस्तवसधापतिश््वं परम श्वरः ॥ २२॥ मषलन्तस्य बलिनः सौ नन्दं प्रो ते जनेः | तथा बलाबलब्डेव तं वदन्ति विचक्षणाः ॥ २३ ॥ न्तु निर्वीं गतां याति संसृष्टं योषिता प | तस्िन्दिने दितीयेऽङ्धि वीग्धैवत्तदुदीखयते ॥ २६ ॥ न स वेत्ति दुराचारः प्रभावं सुषलस्य तत्‌ । ५७ माकद्छेव पुरानं । योषित्कराग्रसंस्पश दोषं वीग्धंविशातनं ॥ २५ ॥ एवं तस्य बलं भूप दानवस्य दुरात्मनः | मषलस्य च ते प्रोक्तं यदुक्तं तत्समाचर ॥ VE ॥ श्रासन्नमेतद्धवतः UTS एथिवीपते | छतन्तेन महीरग्ध्रं निश्िन्तः fai भवान्यथा ॥ २७ ॥ TUM तु गते बस्मिन परं गत्वा महीपतिः | मन्लयामास TAN परमध्ये तु मज्तरिभिः॥ २८॥ यथाखुतमश्षषन्तत्‌ कथयामास मन्निखां | ATS प्रभावश्च बौग्यशातनमेवच ॥ २९ ॥ तं मन्तं क्रियमाखन्तु मन्विभिस्तेन भूता | तत्पा्लेवत्तिनी कन्या PaaS मुदावती ॥ ९० ॥ ततः कतिपयाहे तु तां कन्यां वयसान्वितां | जहारोपवनाहेत्यः FHA: स सखोटतां ॥ ३१॥ तत्‌ AAT स महीपालः क्रोषपग्धौकुलेखः । पु्ाववाच त्वरितं गच्छतं वन कोविदौ ॥ १२ । निविन्धायास्तरे गस्तेन गत्वा रसातलं | स ₹न्यतां योऽपडनत्तौ मुदावत्थाः सुद्मेतिः ॥ ३३ ॥ । माकणय उवाच AAS तत्सतो प्राप्य तं AM तत्पदान॒गौ । ययधाते RAHA सखसेन्येनातिकोपितौ ॥ ३४ ॥ ततः परिषलिख्खिशश्क्तिशलपरश्वधेः | बागे खाविरतं युद्धं तषामासीत्‌ सदाङ्खं ॥ ३५ ॥ घोडश्राधिक जशततमोऽच्यायः ॥ ५७३ ततो मायाबलवता तेन देत्येन तावभो | राजपश्चौ रणे Tat निहतारेषसेनिको ॥ ३६ ॥ ` तत्‌ Al TABS: प्राहदं सवसंनिकान्‌। ARTA: परामात्तिमपेतो मनिसत्तम ॥ ३७ ॥ यस्तां निहत्य टेतेयं मोचयिष्यति मं सतां | तस्याहं संप्रदाद्ामि तामेवायतलोचनां ॥ ३८ ॥ इत्येवं घोषयाश्डक्रो स राजा BIT तदा | निराशः पच्चतनयाबन्धमोक्षाय वे मने ॥ ३९ ti ततः Tara वह्सप्रीभनन्दनसतो हि तत्‌। आघोष्यमाणं बलवान्‌ कृतास्त्रः शोग्येसंयतः ॥ ४०॥ स चागम्याभिवावेनं प्राह पाथिवसन्तमं | विनयावनतो भत्वा fra freer ॥ ४१ ॥ भआन्नापयाश् मामेव तनयो मोचयामि a | , तवेव तेजसा हत्वा तं Sai तनयाश्च ते ॥ ४२॥ माकंद्देव उवाच ॥ स तं मदा परिष्वज्य प्रियसख्यरथात्मज | गम्यतामिति संसिद्धे वत्सेत्याह स पाथिवः ॥ ४३ ॥ स्थाने स्थास्यति मे वत्सो यद्यव कुर्ते विधिं । वत्सेतत्कियतामाश्रु यदयुत्साहि मनस्तव ॥ ४४ ॥ माकष्धेय उवाच ॥ ततः सखङ्गः सधनबेडगोधाङ्लिषवान्‌ | जगाम वीरः wart तेन गलन सत्वरः ॥ ४५ ॥ ५७४ माैष्डेम FUE । ततो ज्याखनमत्युम्रं स चक्रे पार्थिवात्मजः । यन पातालमखिलमासोदापूरितान्तरं ॥ ४६ ॥ ततो च्याख्लनमाकण्ये FCAT दानवेश्वरः | श्राजगामातिकोपेन खसेन्यपरिवारितः ॥ ४७ ॥ ततो यज्मभन्तस्य तेन पाथिवसनना । aaa ससंन्येन बलिनो बलशालिना ॥ ४८ ॥ दिनानि बीखि स यदा योधितस्ेन टानवः। ततः कोपपरीतात्मा मषलायाम्धधावत ॥ ४९ ॥ THATS धूपेः पृज्यमानः स तिष्ठति । अन्तःप्रे महाभाग प्रजापतिविनिमितः ॥ ५० ॥ ततो विन्नातमुषलप्रभावा सा मुटावती। पस्परश मु षलश्रेष्ठमतिनस्रशिरोऽधरा ॥ ५१॥ Taga स Wells मुषलं तं महासरः | तावत्‌ सा वन्दनव्याजात्‌ पस्पशीनेकशः शुभा ॥ WR | ततः स गत्वा FAT मषलनासरश्ठरः | व्याधौ मषलपतास्ते संजग्मस्तेष THE 1 ५३॥ परमास्त्रे त्‌ fasta सोनन्दे ATS मने । अस्तेः LAA TAA: सोऽयष्यत रणेऽरिणा ti ५४। WEIGA समस्तस्य WATT सोऽसरः | मषल्लेन बलन्तस्य तच्च बुद्धा निराकृतं ॥ ५५ ॥ ततः पराजित्य स भूषसून्‌- रस्व्राणि werfa च दानवस्य | वेट धिक श्रततमोऽध्यायः। | ५७५ चकार स्यो विरथं ततश्च सचमेखङ्गः पनरप्यधावत्‌ ॥ ५६ ॥ . तमापतन्तं रभसाऽभ्यदीण विस्यष्टकोपं facing | शस्त्रेण वड्ेभु वि राजपुच्चौ जघान काललानलसप्रभन ॥ ५७ ॥ स पावकास्वेण इदि छतो aw तत्याज देहं बिदशारिरात्मनः। बभूव सद्यश्च महोरगाशां रसातलान्तेष महानथोत्छवः ॥ ५८ ॥ ततोऽपतत्‌ पष्यटृष्टिमडहीपालसुतोपरि | जगगन्धव्वपतयो SAA Gat AAT: UWE | स चापि trae इत्वा तो पतेः सतौ | मोचयामास TAHT ताश्च कन्यां मृदावर्तौं ॥ go | तच्चापि मषलं तस्मिन्‌ कुजम्भं विनिपातिते | जग्राह नागाधिपतिरनन्तः शषसंन्नितः ॥ & १ ॥ तखा परिदुष्टोऽसौ शेषः सर्व्वोरगेण्वरः Aaa मदा ध्यातमनोटत्तिस्तपोधनः ॥ &२॥ सुनन्दमषलस्पश यश्चकार पनः पनः योषित्‌ करतलस्यशप्रभावन्नातिशोभना ॥ &३॥ सुदावत्यास्ततो नाम नागराजस्तदाकरोत्‌। सनन्दामिति सानन्दं सनन्द गुणजं दिज ॥ &४ ॥ ५७६ माकद्धेव पुरां ॥ स चापि राजपच्वस्तां भरादृभ्यां सहितां fra: | समीपमानिनायाश्रु प्रखिपत्याह चेव तं ॥ ६५ । आनीतौ तनयौ तात Aare मदावती | तवान्नया मयान्यद्यत्‌ HAY तत्समादिश ॥ es y माकणडय उवाच) ततः प्रहषसम्यशंहदयः स महीपतिः | साध साधित्यथाडोचचैव्वत्स वत्सेति शोभनं ॥ go ॥ सभाजितोऽस्मि बिदशेव्वत्सां कारलेस्तिभिः। त्वं जामाता च Barat यञ्चारिव्विनिपातितः॥ &ट ॥ MITA TAA TT यश्ापत्यानि मे पनः | ARWUTS wei she पाशिंमस्या मयोदितं ॥ ई< । तवं TROY Seg: कन्धाया दुहितुमम । मृदावत्या AST AM: AAA कुरुष्व मां ॥ ७० ॥ राजन्न उवाच ।॥ तातस्याच्चा मया काग्थौ Beatie करोमि तत्‌ | त्वमेव तात जानीषे नेवाचाविक्रता वयं ॥ ७१ ॥ माकव्धेय उवाच॥ ततस्तयोः स राजेन्द्रे वेवाहिकं कमं । मुदावत्याश्च दुहि त॒भनन्दनसतस्य वे ॥ ७२ ॥ ततः स ह तया रोम वत्सप्रीनवयौवनः | रमणीयेषु THT प्रासादशिखरेषु च ॥ ७३ ॥ कालेन गच्छता TE: पिता तस्य भनम्द्नः | SCM fae शततमोऽच्थ(यः। 499 वनं जगाम Fea: स बभूव महीपतिः ॥ ७४ ॥ ` CATA यत्तान्‌ संततं प्रजा धमशा पालयन | पञ्चवत्‌ पाल्यमानास प्रजास्तेन मात्मना ॥ OY ॥ वषधविषये A न चाभद्रश सङ्करः | न दस्य॒व्यालदु टे त्तभयमासीच्च कस्यचित्‌ । नो पसगभयश्चेव तस्मिन्‌ शासति भूपतौ ॥ ७६ # इति ओओ माकष्छययु राये भनन्द वत्सपी चरितं नाम ॥ १९७ | जा ER a een अङादशायिक शततमोऽध्यायः ॥ —>Pid phe - माकमडेय Sats | ततः समस्तलोकस्य विस्मयः सोऽभवन्महान्‌ | यरैककालं aye एथकपुरनिवासिनः ॥ १ ॥ ततः शुश्राव निधनं यातान्‌ भ्राद्पुरोहितान्‌ । HPaU तथा wide तं विश्ठवेदिनं ॥ २॥ किमेतदिति सोऽतीव विस्मितो मनिसत्तम | खनिचोऽभृन््हा राजो नाजानात्‌ TS कारणं ॥ 2॥ ऊनविश्त्यधिक ए्रततमोऽध्यायः । ५७८३ ततो वशिष्ठं पप्रच्छ स राजा गृहमागतं | यत्कारणं विनेश्रुस्ते भ्राठ्मन्तिपरोहिताः i ४॥ तन एष्ट स्तदा प्राह यथा TU महामनिः। च्छो रिमन्तिणा प्रोक्तं यञ्च शौरिर्वाचतं॥१५॥ यथा चानृष्ठितन्तन भ्रादृशां मेदकारि वे | मन्त्रिणा तेन दुष्टेन away परोहिताः ॥ & ॥ यन्निमित्तं विने शुस्ते अपापसयापकारिणाः | परोहितास्तखख रान्न: गच्रावपि दयापराः ॥ © ॥ स तच्छुत्वा ततो राजा हा हतोऽस्मीति वे वदन्‌। निनिन्दात्मानमत्यथं वश्िस्याग्रतो fea acy साजोवाच ॥ धिद्धामपुण्यसंस्थानमन्यभाग्यमशोभनं । दवदोषकृतं पापं सव्वेलोकविगर्िंतं ॥ € ॥ तन्निमित्तं fare यत्तदाद्यणचतुष्टयं | मत्तः कोऽन्यः पापतरो भविष्यति पमान भवि ॥ १० नाभविष्य यटि पमानहमब महीतसे | | ततस्ते न विनश्वेयुमम सरादृपरोहिताः ॥ ११॥ धिग्राज्धं धिक्‌ च मे जन्म मभृजां महतां कुले । कारणत्वं गतो setae दिजन्मनां ॥ १२ ॥ कुवेन्तः खामिनां ase भाठणां मम याजकाः | नाश ययुनदुष्टास्ते दुष्टोऽहं नाशकारणं ॥ १३ ॥ fat करोमि क्र गच्छामि नान्यो मत्तो हि पापरत्‌ | ५७४ माकब्डेय पुरायं | पृथिव्यामस्ति ead fester यो गतः ॥ १४ ॥ द्ल्यमदिमहृदयः खनिषः एथिवोपतिः | वनं वियासः Tye कतवानभिषे चनं ॥ १५ ॥ अभिषिच्य सतं राजय add महोपति भार्ग्यामिसिष्मिः साद्व तपसे स वनं ययो ॥ १६ + aa गत्वा तपस्तपे वाणप्रस्छविध्मनवित्‌ | प्रतानि चीणि वर्षाणां सार्धानि पसत्तमः ॥ १७ ॥ तपसा भीणदेहस्त राजवर्यं दिजोत्तम | faze सवश्रो तांसि तत्याजास्‌न्‌ वनेचरः ॥ १८ ॥ ततः पान्‌ ययौ लोकान्‌ सवकामदु होऽश्षयान्‌ | अश्वमेधादिभियन्नेरवाप्या ये नराधिपः ॥ १९ ॥ भार्याश्च तस्य तासिः समन्तकव .तत्यज्ञः प्राणान वापः समालोकय तेनेव समडहात्मना ॥ २०४ vag खनिचचरितं We RATATAT | USAT महाभाग चपस्ालो निशामय ॥ २१४ स्ति ओमाकंद्केयपुराये खनिजचरितं समाप्तं | ९९.९ ॥ BPI DDI: विंग्रत्यधिक शततमोऽध्याबः ॥ <2 ATH उवाच | चपः खनिषपश्चस्त प्राप्य राजय यथा पिता । तथव AMAIA प्रजा AHN CHAT ॥ २५ विशत्यधिक शततमोऽध्यायः | स टानशीलो यष्टा च यन्नानामवनोपतिः। समः शजो च fare च व्यवहारादिवत्मंनि ॥ २॥ Waal स ava निजस्यानगतो aa | TATA यथा YI QA राजा तथाऽभवत्‌ ॥ 3 ॥ ब्रह्मणस्तनयः Ta चपोऽभत्‌ पएथिवौपतिः। याट क चरितमस्यासीत्ताटक्‌ तस्येव चेष्टितं ॥ ४ ॥ राजोवाच | श्रोतुमिच्छामि चरितं are सुमहात्मनः | यदि तादृङ्मया शक्यं चेष्टितुं atte ॥ ५ ॥ सूता ऊच: | स चकाराकरान्‌ भूप राजा गोब्राह्मणान्‌ TTT | षष्ठांशेन रता चोव्यामिष्टिस्तेन महात्मना ॥ € । राजोवाच ॥ तेषां महात्मनां treat कोऽनयास्यति मद्िधः। तथाष्युत्कृष्टचेष्टानां चेष्टासुद्चमवान्‌ भवत्‌ ॥ ७ ॥ तत्‌ aati प्रतिन्ना वा साम्प्रतं क्रियते मया | छषुपस्यान्‌ करिष्यामि महाराजख् चेष्टितं ॥ ८ ॥ चींस््रीन्‌ यज्ञान्‌ करिष्यामि शख्यापाते गतागत । एथिव्धयाश्बतुरर्णायां प्रतिन्नयं शता मया ॥ < ॥ यश्च गो ब्राह्मखाः AACA भूते BT । तमेव प्रतिदास्यामि ब्रह्मणानां तथा गवां ॥ १०॥। रै च ५९८५ ५७९ माकंष्छेय युराकं। माकडेय उवाच ॥ दति प्रतिन्नाय वचः ्षुपस्तत्कतवां स्तथा । TATA स यन्नांस््रीनयजद्यजतां वरः ॥ ११ ॥ MATRA: प्रा रान्नामददयब्ड बै कर । तावत्संस्यमदादिन्तमन्यङ्गोब्राह्मशाय सः ॥ १२ ॥ तख पुच्ोऽभवद्ीरः प्रमथायामनिन्दितिः | यख्य प्रतापशोग्याभ्यां छता वश्या ASIA: ॥ १३ ॥ तस्यापि नन्दिनी नाम वैदर्भो दयिताऽभवत्‌। विविश्रं तनयं तखां जनयामास स प्रभुः ॥ १४ ॥ faféa शासति मही महीपाले महौजसि t aware निरन्तरतया नरः ॥ १५ ॥ ववषं काले पजन्यो महो Wat तथा | सुफलानि च शय्यानि रसवन्ति फलानि च ॥ १६ ॥ रसाः पर्टिकराश्चासन्‌ पष्टिर्नो्नादकारिणी | न विन्तनिचया न्णां प्रभता मद्‌ हतवः ॥ १७ ॥ तत्मतापन रिपवो भयमापमशामने | साख्यं जनः सह्ृदइगों मदमिच्छन्ति पौरिकाः॥ १ ट ॥ दष्टा स aM सबन सम्यक्‌ सम्याल्य मेदिनी | स्रामे निधनं प्राप्य श्वलोकमितो गतः ॥ १९ ॥ ति आओमाके्डेयपुराे विषिंश्रचरितं समाप्तं 1 ९९० ० == ~ ~ ~ ~ वण nae ५६७ रकविंशत्यधिक शततमोऽध्यायः ॥ | 6 oe माकंखेय Say | तस्य पचः खनोन चो महाबलपराक्रमः । यस्य यन्नेष्वगायन्त Taal विस्मयाग्विताः ॥ १॥ खनोनेचसमो नान्यो भवि यज्वा भविष्यति । तेन यन्नायुते WH दक्षा Tat ससागरा ॥ २४ दश्वा च सकलां Weal ब्राद्यणानां महात्मनां | तपसा द्रब्यमासाश्च मोचयेत्‌ साधितेन यः vse aaa प्राप्य वित्तदिमतुलां दादसत्तमात्‌। जण्हव्रौ द्यणा fan नान्यरात्तः. प्रतिग्रहं ॥ ४। सप्तषषष्िसशस्ाणि सप्तषष्टि शतानि च | सप्तषष्टिश्च यो यन्नानयजद्धरिदिक्तिणान्‌ ॥४॥ Bog: स म॑होपाखो खगयामपचक्रमे | ware पिलयन्नाय मांसकामो महामन ॥ & ॥ अश्वारूढो विना सेन्यमेक wa महावने | बडगो घाङ्कखिचाणो बाणखङ्गधनुधंरः ॥ ७ | तं बाहवन्तं तुरगमन्यतो गह नादइनात्‌। विनिष्कुम्य गः UTE मां इत्वाभिमतं कुर्‌ ॥ ट ॥ | ETHATS ॥ न्ये खगाः पलायन्ते महाभीव्या विलोक्य ats कथमात्मप्रदानं तवं खत्यवे कन्तुमिच्छसि ॥ < । ५७४ माकडेय TUS | WT उवाच i अपचोऽहं महाराज SAT जन्मप्रयोजन्‌ । विचारयन्न पश्यामि प्राणानामिह धारणं ॥ १० ॥ माकण्डेय उवाच ॥ अथाभ्येत्य गः प्राह तमन्यो वसुधाधिपं | खगस्य तख प्रत्यक्षमलमेतेन पाथिव ॥ १९ ॥ धातयस्वति मां माकेमम कम समाचर | यथा कतार्थता ते MAHA चाप्यपकारि तत्‌ ॥ १२॥ पञ्चाथ त्वं महाराज खपिव्रन्‌ वष्टमिच्छसि | अपच्चय्यास्य मांसेन Aes asad कथं ॥ १२ ॥ याक कम विनिष्पाच्च alee द्रव्यमपाहरत्‌। दुगेन्धेने सुगन्धानां गन्धत्नानविनिशेयः ॥ १४ i e राजोवाच ॥ वैराग्यकारणं UTMAAATAA मम। कथ्यतां प्राणसंत्यागे यन्ते वेराग्यकारणं ॥ १५ ॥ WN उवाच ॥ बहवो मे सुता भूप बद्धो दुहितरस्तथा | यच्चिन्तादुःखदावाभ्िन्वालामध्ये वसाम्यहं ॥ १६ ॥ PHAM Alaa खगजातिः सकातरा-+ तेष्वपत्येष मे चाति ममत्व तेन दुःखितः ॥ १७ ॥ मनष्यसिंहशादूलदकादिभ्यो बिभम्य | न हीनात्‌ AAA: पवश गालादपि प्रभो ॥ १८ ॥ रकविश्रत्यधिक शततमोऽध्यायः | ५८९ सोऽहं निमित्तं बन्धूनामिमां शून्यां वसुन्धरां | न्छसिंहादिभयात्‌ सव्वौमिच्छामि rt Taq १९ ॥ व्रणान्यन्येऽपि खादन्ति गोऽजावितुरगादिकाः | aera पोषशायाहइमिच्छामि निधन गतान्‌ ॥ २० tt निष्कान्ते ततस्तेष ममापत्यष व थक्‌ | भवन्ति चिन्ताः TANT ममत्वाहतचेतसः ॥ २१॥ किङ्कुटपाशं किं वं वागुरां कि सुतो मम। प्राप्त्चरन्‌ वने किंवा कसिंहादिवशं गतः ॥ २२॥ प्राप्तोऽयमेकः संप्राप्तास्तेऽवस्थां कोहर मम । साम्प्रतं विचरन्तो वे ये गताः TAWA ॥ २३॥ दृष्टा प्राप्तसमाभ्यासमहन्तानात्मजाच्नप | tugefan: त्तेममिच्छामि रजनो पुनः ॥ २४॥ प्रभात दिवसं त्षेममस्तगेऽक निशामपि | वाज्छ्धाम्यद्ं कटा सेमं सव्वकालं भविष्यति ॥ २५ ॥ रतत्ते कथितं भूप ममोडेगख कारणं | Wa: प्रसादं कुर मे बाणोऽयं पात्यतां मयि i ₹२६॥ दति दुःखश्ताविष्टः प्राणानपि त्यजामि यत्‌ | तत्कारणं निबोध तवं ब्रुवतो मम पाथिव ॥ २७॥ असग्यां नाम ते लोका यान्‌ गश्छन्त्यात्मघातकाः | यन्नोपय क्ताः पशवः संप्रयान्त्यश्छितीः प्रभो ॥ २८ ॥ aia: पशुरभत्‌ ya पशुराशोक्जलाधिपः भाष्यानयोद्छितीः प्राप्तो यन्न निष्टामपागतः ॥ २९ ॥ ५९० माकङ्छेव TCT | ॐ + ° feta aaa कृपां AAT नय माम्‌ न्प I MMAR aA कामं पच्लाभादवाश्छयसि ॥ ३० ॥ Tawa उवाच ॥ राजेन्दर नेष हन्तव्यो धन्योऽयं THAT खगः । बहवस्तनया यस्व इन्तव्योऽशमसन्ततिः ॥ ३१ a SULT उबाच॥ रकटेहमवं AS दुःखं घन्यः स वे भवान्‌ | aegis यस्य देहानि तख दुःखान्यनेकधा ॥ ३२ ॥ रको यदाहमासन्त प्राक्‌ तदा SUH मम | दुःखमासीग्नमत्व तु भाग्यौयास्तदमूद्िधा ॥ ३३ ॥ यदा जातान्यपत्यानि तदा यावन्ति तानि वं | तावक्करीरभूमीनि मम दुःखान्यथाभवन्‌ ॥ ३४ । न कृतार्थो भवान्‌ यस्व नातिदुःखाय सम्भवः | इह दुःखाय मत्सति: पर च विरोधिनी + ३५ 4 यतो रश्षणपोषाथमपत्यानां करोमि aq | चिन्तयामि च संभूतिस्तेन मे नरकं ध्वा ॥ ३६ ॥ राजोवाच I न वेद्ध किं सन्ततिमान्‌ षन्योऽपञ्चोऽच किं ग । पच्चाथख्चायमारसमो मम टोखलायते मनः ॥ ३७ ॥ दुःखाय सन्ततिः सत्धमेहिकामश्िकाय तत्‌ । तथाप्यतनयान्‌ यान्ति छऋशशानोति श्रुतं मवा ॥ इटः a डाविंश्रत्यधिकष शततमोऽध्यायः । ५९१ aise यातिष्ये Gere प्राखिवधं खग । तपसैव VASA यथा Ta महीपतिः ॥ ३९ इति ओरौ माकंण्डेबयुराय खनीमेजचरितं माम | ९२९ I इाविश्त्यधिक शततमोऽध्यायः | —+>r>}d<— en ATR Ea उवा | ततः स पतिगत्वा गोमतीं पापनाशिनी | तच तुष्टाव नियतो भूत्वा देवं पुरन्दरं ॥ १॥ तप्यमानस्तपो यतवाक्घायमानसः । तुष्टाव प्रयतः शक्रमपत्याथं मद्ोपतिः ॥ २। TS स्तोचण तपसा भक्तया चापि सुरेश्वरः | are भगवानिन्द्रः प्राह चेनं महामने ॥ ३ । अनेन तपसा भक्तया स्तो षणोच्चारितेन च | परितुष्टोऽस्ि ते भूष त्रियतां भवता वरः ॥ 8 ॥ सजोवाच ॥ Bq Wal Asa सव्वेशस्वश्चतां वरः ` सदा चाभ्ारतेश्वर््यो धमे कृदड़मंवित्‌ कृती wy a ATaSYT उवाच i aafa STR: WHT राजा प्रात्तमनोरथः | प्रजाः पालयितुं भूप ज्राजगाम निजं पुर ॥ & ॥ ५९२ माकग्डेब पराय | AMSA HAT TH सम्यक्‌ पालयतः प्रजाः | अजायत सतो विप्र तदा शक्रप्रसादतः ॥.७ ॥ तस्य नाम पिता चक्र बलाश्च इति भ पतिः | अस्वग्राममशेषष्ड ग्राहयामास तं सुतं ॥ ८ । पितख्युपरते विप्र सोऽधिर च्छे सितो कपः । स बलाश्वौ वशं निन्ये भवि सव्वमहश्ितः ॥ < ॥ ACY दापयामास सारग्रहणपुव्वकं | स सव्वभूमिपान्‌ राजा पालयामास च प्रजाः ॥ १० ॥ अथाखिलनरेन््रास्त दायादस्तस्य TAT: | न चाभ्यल्याय सतनं ते चाने प्रददुः करान्‌ ५ ११५ व्यत्थिताः ST UST न सन्तोषपरास्ततः | भुवं तख ACRY जण्ह्ुस्तं नराधिपाः ॥ १२॥ स Tela स्वकं राज्यं एथिवोश बलान्मने । तस्थौ art भूपेब्विरोधो बहुभिः कृतः ॥ १३॥ समेत्य समंहावीग्योः ससाधनधनास्ततः । ङरधस्तं महीपालं परे तच TCT: ॥ १४ 4 पुर रोधन तनाथ कुपितः स महीपतिः BAAN ASA FHA परमं गतः ॥ ११ । अपश्यमानः शरणं सबलो दिजसन्लम | करो मखाग्रतः Beat निशश्वासास्तमानसः ॥ १६ ॥ AUS हस्तविरवाग्नुखानिलसमाइताः | निजग्मुः शतशो योधा रथनागतुरङ्गमाः ॥ १७ ॥ जयो विंज्रव्यधिक ऋततमोऽध्याबः ॥ ५९३ ततः सखेन तत्सवं नगर तस्य भपतेः | QAM SAAT सारेणातिबस्ाग्मने ॥ १८ ॥ aa सोऽतिबसलोषघेन महता तन संहतः | fare नगरात्तस्मात्तान्‌ विजिग्ये नराधिपः wed ॥ जित्वा च वशमानीय चकार करदान्‌ Wa: | यथा UH महाभाग महाभाग्यो नर ष्वरः ॥ २०॥ धतयोः करयोजन्ने यतस्तस्यारि दाइदः | TS करन्धमस्तस्मात्‌ स बसाश्चोऽभिधीयते ॥ २१ ॥ स MATT महात्मा च स मचः सव्वजन्तष | करन्धमोऽभवद्भुपल्िषु लोकंष विखतः ॥ २२॥ सम्प्राप्तख परामाल्ि टदावरिविनाशनं। बलन्धमण चाधिप्तमभ्यपेत्य स्वयं पः ॥ २२ ॥ इति ओमाकग्डेयपुराये करन्धमचरितं समाप ॥ ९२२ ॥ विक क अयोषिंश्रत्यधिक शततमोऽध्यामः | न en माकब्डेय उवाच | वीग्यचन्द्रसुता सम्र्व्वीरा नाम शुभ्रता | स्वयम्वरे सा ATE महाराजं करन्धम ॥ १ ॥ तस्यां TY स राजेन्द्रो जनयामास वीग्यवान्‌ | ` अवील्तितमिति श्यातिमपेतं जगतीतले ॥ २ ॥ ५९४ ` माकष्छेव दायं ॥ ` जाते तस्मिन्‌ सते राजा स Sa ETT । कच्चित्‌ प्रथस्तनमचजे शखखभ्ने सतो मम ॥ ३ ॥ कञिञ्चालोकितं जग्म मम owe शोभनः | गरेः कश्चिन दुष्टानां werat हक्पथं गतं ॥ ४ ¢ CMTS देवज्नाखम्‌चन्ेपतिं ततः शस्ते महतत TI ai चेव सुतस्तव ॥ ५ ॥ समत्पन्रो महावीर्यो महाभागो BETTE: | भविष्यति महाराज महाराजस्तवात्मजः ॥ € # WIAA देवानां गरः शुकश्च सप्तमः | सोमश्तुथेस्तमयं तवेनं समयेखत ॥ ७ ॥ उपाम्तसंख्धितञ्चव AAT SP Seca | मावेष्तेमं सविता म भौमो म WANT ॥ टः $ तव पुं महाराज धन्योऽयं तनयस्तव । VARTA समबवेतो भविष्यति we ॥ माकम WATT 5 दति canaeae निश्चम्य वसधाधिपः WITHA: प्राह निजस्वानमतस्तदा ॥ १० # WIAA Sarai गरः सोमसतो बधः | नावक्षतनमादित्यो नाकसुनुनं भूमिजः ॥ १९ ॥ भवे ्तति ware भवद्भिबेह थो वंचः। अवीचितेति तेनास्य खातं नाम भविष्यति ॥ १२ ॥ जगीविद्व्यधिक ATARI ॥ ५९५ AGIA उवाच | अवीचितः सतस्तस्य वेदवेदाङ्गपारगः | असख्रग्राममशषं त कक्छपजादथाग्रहौत्‌ ॥ १२ ॥ स रूपेखाति भिषजो देवानां पाचिंवात्मजः | बद्धा बाचस्यतिं कान्त्या WATE तेजसा रविं ॥ १४ ॥ धेग्ये साधिं तथोर्व्वौश्व सदहिष्णात्वेन वीग्धवान्‌ | WAG म समस्तस कश्चिदासीकङात्मनः ॥ १५ A स्वयम्वरे तं जगे देमधर्मात्मन्ना बरा | सुटेवतनया गोरी war बलिनः सता ॥ १९ ॥ लीलावती वीरसता वीरमभद्रसुतानिभा | भीमात्मजा मान््रवतो दकापुच्ो कुमुदतौ ॥ १७ ॥ याओेवन्नानिनन्दन्ति सवयम्बररूवश्चणाः ताश्चापि स बखादीरो ANTS पतेः सतः ॥ १८ ॥ निराङूत्य wary सव्वांस्ासां पिदकुलानि च । wai fe वीग्यमाित्ध बखवान्‌ स बलोडतः ॥ १९ ॥ wal तु विश्राखख्छ येदि शाधिपतेः सुतां | वेशालिनीं स सदर्तीं खयम्बररतश्चखां ॥ २० ॥ परिभुयाखिलान्‌ भूपान्‌ SA न इतस्तया । बलाञ्जग्राह विप्रषे यथान्धा TAMA: ॥ २९ ॥ ततस्ते Wawa: सव्व बहुश्स्तेन मानिना | निराकताः सुनिब्वि्चा प्रोचुरन्धोन्यमाकृलाः ॥ २२ ॥ BAT SIAR AMAT | | ५८९९ मा्कंब्डेव पुरायं | ब्नामेकवणौनां जन्म धिग्वो महीग्धतां ॥ २२॥ छजिंयो यः छतजालं वध्यमानस्य दुमदेः । करोति तख तन्नाम इथवान्ये fe बिभ्रति ॥ २४॥ श्रात्मनोऽपि छतजालं SETA | भवतां चजियकुले जातानां कीटशी मतिः ॥ २५ ॥ उच्चाग्यते स्तुतिर्या च सूतमागधवन्दिभिः । सा सत्यामा इथा वीरा भवत्वरिविमाशनात्‌ ॥ २६ 8 चरतां सा Casa भपञारोदिगन्तरेः | पोरुषाश्रयिखः wa विशिष्टकुलसम्भवाः ॥ २७ # बिभेति को न मरणात्‌ को यद्धेन विनाऽमरः। विचिन्त्येतन्न was पौरूषं werefafer: ॥ रट ॥ रतन्निशम्य ते aor विस्पष्टामषपूरिताः चः परस्यरं सव्वे सम स्थश्च सायधाः ॥ २९ ॥ केचिद्रथानारखुः कचिन्रा गास्तथा इयान्‌ | अन्येऽमषेपराधीनास्तम॒पेताः पदातयः ॥ Re # डति ओमाकब्डेवपरायेऽवीच्ठितचरिते 1 ९२६ I ` चतुरि ग्रत्यधिक शततमोऽध्यागः | रमज माकडेय उवाच | दति संग्रामसञ्जा्ते भूपा भूषसुतास्तथा | निराक्रताः सुबहु शस्तत्काखञ्चाप्यवौक्षिताः ॥ १॥ चतुरविंश्रत्यधिक श्रततमोऽध्यायः | ५९७ ततो बभव सग्रामस्तख्य तः सदह SEW: WH बहमिभंपेमपपञ्चवरोमने ॥ २ ॥ तेऽसिशक्तिगदाबाणपाणयस्तं सृदुमदाः छभिप्नन्तो ययधिर तेः समस्तेरसावपि ॥ ३॥ स तान्‌ शरशतेरुग्रेविमेद WIAA: | HATS बलवान्‌ बाखेस्ते च तं बिभिदुः शितेः ॥ ४॥। कस्यचिशिच्छिदे बाहमन्यस्य च शिरोधरं | Wie विव्याध चेवान्यमन्यं वक्षस्यताडयत्‌ ॥ ५ ॥ करश्ष्छेद करिणांस्तुरगस्य तथा शिरः | तथान्येषान्तथेवाश्वाव्रधस्यान्यस सारथिं ॥ ६ ॥ बाशानापततश्चकरे दधा बाशेस्तथा feat | चिष्छेदान्यस्य खञ्जश्च WATTS लाघवात्‌ ॥ ७ ॥ ATTA तन ननाशान्यो ऋपात्मजः | श्रवीत्िताडहतश्चान्यः पदातिः प्रजहौ Tat । ८ ॥ CAMARA Ad तस्मिन समग्रे जमर्डले | तस्थः सप्तशता वीरा मरणं कृतनिश्चयाः ॥ € ॥ श्रामिजात्यवयः tera ग्धलज्नासमन्विताः निशिते सकले सन्ये पलायनपरायशे ॥ १० तैः समेत्य महोपालेः स तु पञ्चो महतः । VIA धमंयद्धेन तेन तेनातिकोपितः ॥ ११॥ विदख्छिन्रयन्लकवण्वान्‌ स तानपि महाबलः | HN व्यवस्थितस्से च ततः RA महासने ॥ १२॥ ५९४ माकब्डेय पुरां | धर्ममत्स॒ज्य युयुधयुष्यमानेन धमेतः | नरोन्द्रप्ाः प्रसेदजलल्खिनाननाः सम ॥ १३॥ विव्याध afaqrate: कश्चिचिष्छेद कामुकं | ध्वजमय्यापरो बाणेरिदकश्वा भ्‌ मावपातयत्‌ ॥ १७.॥ THCY तथेवाश्वान्‌ AAG रथं | गदापातनाधवान्ये ATS: USAATSA ॥ १४ ॥ faa धनषि सक्रोधः स तदा पतः सतः जग्राहासिं तथा चम तदप्यन्येन पातयत्‌ ॥ १६ # इिखासिषर्मा जग्राह स गदां गदिनां वरः ATHY: चतुर प्रेण चिच्छेद कृतहस्तवत्‌ ॥ १७ ॥ अन्ये शरसहस्रेण शभ्रतेनान्ये नराधिपाः बिभिदुः areata घमयुद्धपराख्ुखाः ॥ १८ ॥ स विद्कलः पपातोश्यौमेको बद्ुभिरदितः | राजपचा महाभागा बबन्धस्ते चतं ततः ॥१९ ५ तमधमण त सव्व WHI पतः सत | विशल्लन समं रान्ना वेदिशं विविद्युः पर. ॥ २० ॥ इष्टाः प्रमुदिता बदधन्तमादाय SAHA | स्वयम्बरा च सा कन्धा AH तेन ततः परः WAV पनः way पिषोक्रा तथापि च परोधसा । श्रालम्ब्यतामिति वरो यस्ते राजस रोते ॥ २२॥ यदा सा मानिनी alert जग्राह वरं Aa | तदा पप्रच्छ Taw विवाहा ACT: ॥ VB a wefamafaw शततमोऽध्यायः | ५९९ विशिष्टतरमेतस्या विवाहाय दिनं वद्‌ | अद्येतदीटक्‌ संजातं ae विग्नोपपादकं ॥ २४ ॥ ATH उवाच ॥ दूति ष्टो नरेन्द्रेख स cant विशष्य तत्‌ । Saar प्राह विन्नातपरमार्थो महोपतिं ॥ २५ ॥ भविष्यन्त्यपरानीड दिनानि एथिवी पते | प्रशस्तलणयक्रानि शोभनान्यचिरण च ॥ २६ ॥ करिष्यति विवाहार्थं तेष प्राप्तष मानद | अरलमतन यच्ाय महाविनच्न उपस्थितः ॥ ३७ ॥ इति नौमाकग्डयपुरायऽवीचितचरिते ॥ २२४ | पश्चविंश्रवधिक waaatswta: ॥ माकद्धेव उवाच | ततः Yala तं Ae तनय स करन्धमः तस्य पलो तधा वोरा अन्ये चापि AMA: Fe a Aaa तनयं बद्धं श्रत्वा महीपतिः | समस्तः एधिवोपालंश्िरन्दध्यौ महामन ॥ २॥ कचिदूचमहीपाला वध्याः सर्व्वे awhya: ACH: संयुगे बद्धः समस्तेस्तेरधमतः ॥ ३॥ यज्यतां वाहिनी शीघ्रमश्रन्धेः किमास्यते | विश्रालो वध्यतां Tea Ase समागताः ॥ 8 + en < G00 माकरदधेय TUS A अन्ये तघोचुधर्मोऽच त्यक्तः पृषं महीशितेः । अन्यायेन बलादेनं WHAT तमवाञ्छतौ ॥ ५ ॥ सयम्बरष्वशेषेष तेन राजसतास्तदा। ACHAT: सव्व समेत्य स वशोक्रतः ॥ € ॥ तेषामेतद्ः Weal वीरा वीरप्रजावती | वोरगोजसमड़ ता बौरपन्नी प्रहषिता ॥ ७ ॥ उवाच भन्तः प्रत्यछ्षमन्येषाच्च aetfaat | भद्रं कृतं भद्रभजा मम पञ्चेण afar: ॥ ८ ॥ गृहीता यदलात्‌ कन्या जित्वा waa fara: तदथं यध्यमानोऽय AR रको न धमतः ॥ €.॥ तदप्यस्मत्सतस्ाजो मन्ये नापचयप्रदं | waza fe पौरुष्यं यदधमंवश्णन्नरः ॥ १० ॥ नीतिं म गणयत्येवं जिघांसरिव कंशरो । सखयम्बराय विन्यस्ता मम THT कन्यका ॥ १९ ॥ agit गृहीता भूपानां पश्यतामतिमानिनां | क्र सचियकुले जन्म क याचा हीनसेविता ॥ १२१ बलादेव समादत्ते क्षचियो बलिनां पुरः | लोश्शङ्कलबद्धा वा न वशं यान्ति कातराः ॥ १३ ॥ प्रसद्यकारिणो यान्ति राजानो धमश्शलिनः | तदलन्दौ मंनस्येन PTAA बन्धनं ॥ १४ ॥ युष्माकमप्यायुधानामङ्गमङखेसु पातनं । wea एथिवीश्नां एष्वीपच्रादिकं वस ॥ १५१. पञ्च विंश्रत्यधिक श्रततमोऽध्यायः ॥ ६०१ भाग्यौचाग्धेनिमिन्नानि ततो यातानि गौरवं | तत्‌ aaa रणायाश्ु स्वन्दनान्यधिरोदत ॥ १६ i सज्जीकुरूत ना गाश्वमचिरण ससारथिं | मन्यध्वं किं मीपालेबेहभिः सह विग्रं ॥ १७ ॥ प्रभूता ख तोषाय शू रस्यास्परणे क्रियाः कस्य AMT May नरन्द्रादिष जायते ॥ १८ ॥ येभ्यो न विद्यते भोतिरन्तु पुच्ाहितान्मुने । व्याप्तलोकान्‌ समस्तान्‌ यो दयभिभूय यतो नरः ॥ व्यरोचतेति शूरः स तमांसीव दिवाकरः॥ १८ ॥ माकण्डेय उवाच ॥ इलमुडषिंतो राजाऽनया पन्ना करन्धमः । चकार सबलोद्योगं हन्तं Werfearara ॥ २० ॥ ततस्तस्य समं भपेविंशालेन च सङ्करः | बभूव FTAA तेरश्षेमहामने tt २१॥ दिनचयममृदयुद्धं तेन रान्ना समं तदा | करन्धमन waa विश्णलस्यानकृव्वतां ॥ रर ॥ यदा पराजयप्रायं तं सव्व भपमण्ड़लं | तदा विशलोऽष्यकरः करन्धममुपाख्थितः ॥ २३ I करन्धमोऽपि संप्रोत्या तेन राक्नाभिपजितः। वियुक्तं तनये तच निशां तां सखमावसत्‌ ॥ २४॥ aT कन्यामपाद्‌ाय fans सम पश्थिते | saifaq प्राह fare विवाहा्थे पितुः परः ॥ २५ ॥ २ ज GOR ASST पुखाक | नाइमेतां ग्रहीष्यामि न चाग्धां योषितं प । परेयेय्या मिरोखन््याः संग्रामेऽदं पराजितः ॥ ed ॥ अन्यस्ये ANAM aT CATT तं। अखर्डितयग्रोवी््यो यः परे्नापमामितः ॥ २७ ॥ परेः पराजितोऽं यत्‌ कातरोयं यथाऽबला । किमच मानुषत्वं मे न तद्या मन चान्तरं ॥ Re ॥ MAGA मनष्याणां परतन्त्रा सदाऽबला | नरोऽपि TCM AHS कोट ङ्मनष्यता ॥ VE ॥ सोऽहमखा मखं भुयो ES दश्यिता कवं | योऽहमय्याः परो भमो UTA: खिलील्तः ॥ ३० ॥ इत्युक्ते तेन तनयामुवाच खगतीपतिः। खतं ते वचनं वत्सं बदतोऽख महात्मनः ॥ ३१ ॥ वरयान्यं पतिं aw मनस्त रमते qa | वयं वासं प्रयच्छामो afajenfareraiea: ॥ रतयोद्येकमाति्ठ मागयोङख्िरानने ॥ ३२ Mayas ॥ पराजिलोऽयं बहभिमं सम्यक सम्यगाचरन्‌ | संग्रामे तद्यश्नोवीग्यहानिकारिखि पार्थिव ॥ ३३ ॥ रको Twat युद्धाय गतानामिव केशरी | यत्संस्थितः परं rat तेनाख प्रकटीकृतं ॥ ३४ ॥ न केवलमयं तस्यौ TH तेऽप्यखिला जिताः | वदुशोऽनेन aaa विक्रमोऽपि प्रकाशितः ॥ ३५ ॥ wefanefan waaattsura: ॥ G03 शो ग्थयिक्रमसंय क्मिमं Were शितः | धमयडमधमश्ं जितवम्तोऽच का चपा ॥ ३६ ॥ न चापि रूपमाचेऽड लोभमस्य गता पितः | ओोग्थेविक्रमधेग्यौखि डर न्धस्य मनो मम ॥ ३७॥ तक्किमक्रन बहना याच्यतां मत्कृतं खपः | त्वया महानमावोऽयं नान्धो मे भवितां पतिः ॥ ३८ ॥ faure sara ॥ राजपञ्ज सता प्राह ममतच्छोभनं वचः VAT त्वया तुल्यः कुमारो न महीतल्ते ॥ ३८ # अविसम्वादि ते शोग्धमतीव च पराक्रमः UAT HRS वीर दुहिठम परिग्रहात्‌ ॥ ४० ॥ राजप SAT | areaat ग्रहीष्यामि न चान्धां योषितं a | आत्मन्येव हि म बुद्धिः wile मनुजश्छर ॥ ४१ ॥ माकग्डेन उवाच | ततः करन्धमः प्राह THY शद्मतां त्वया | विशालतनया सुश्वृरूवयि wea दृढं ॥ ४२॥ TINT VATA ॥ नान्नाभङ्गः कदाचिक्ते Berger मया प्रभो । लथधान्नापय मां तात SATB करवाणि ते ॥ ४२१ माकेष्धेन उवाच | अत्यन्तनिश्ि तमतो तस्मिवाजसने सतां | Go¥ माकम्डेय UCTS | तामवाच विशालोऽपि व्याक्लीक्रतमानसः ॥ ४४ ॥ निवत्येतां मनः पजि रखतस्माच्च प्रयोजनात्‌ | अन्यं वरव भर्तारं सन्त्यनके BAAS: ॥ ४५ ॥ कन्योवाच | at ठशोम्धहं तात मामेष यदि नेच्छति | तपसोऽन्यो न A भर्तां जन्मन्यस्मिन्‌ भविष्यति ॥ ve ॥ माकेष्धेय उवाच | बतः करन्धमो राजा विशालेन समं सुदा | स्थित्वा दिनचयं तच निजमभ्याययो पुरं ॥ ४७ ¢ वीक्षितोऽपि तेनेव पिज्ाऽन्यैख नराधिपैः faewet: प रात्तः सान्त्ितोऽभ्यागमत्‌ पुर ॥ ४८ ॥ सापि कन्या वनं गत्वा निद्धष्टा निजबान्धवेः | तपस्तपे निराहारा वेराग्यं परमास्थिता ॥ ४८ ॥ निराहारायदासातु मासचयमवस्छिता। सम्प्राप परमामात्तिं कुशधमनिसन्तता ॥ ५० ॥ मन्दोत्साहातितन्बङ्को TTT TT बालिका । देशत्यागाय सा चक्रे तदा बड पात्मजा ॥ ५१॥ आत्मत्यागाय तां ज्ञात्वा कछतबद्धिं सरास्तः। समत्य प्रेषयामासुद वदूतन्तदन्तिकं ॥ YR ॥ समुपेत्य सुतां प्राह दूतोऽडं पाथिवात्मजे । प्रेषितस्विदशेस्तभ्यं यत्का्यन्तन्निशामय ॥ ५३ ॥ न भवत्या परित्याज्य शरीरमतिदलमं । पञ्चविंशत्यधिक शततमोऽध्यायः | G04 त्वं भविष्यसि कल्याणि जननी चक्विनः ॥ ५४ ॥ Tau च महाभागे भोक्तव्या निहतारिणा | अव्याहताक्तन चिरं सप्तद्वीपवती मही ॥ wy ॥ इन्तव्यस्तेन THE ATA पुरतो रिपः श्रयः AERA करो धम स्थाप्यास्ततः प्रजाः ॥ ५६ ॥ परिपालनीयमखिलं Wasa खधमतः CRAM दस्यवो म्लेच्छा ये चान्ये FMEA: ww ॥ यष्टव्यं विविैयन्तैः समाप्तवरदश्िशैः। वाजिमेधादिभिभद्रे षट्‌ सस्तेश्च संख्यया ॥ ५८ ॥ AAT उवाच | तं दष्टा साऽन्तरीषस्थं दिव्यल्लगनुलेपनं | देवदूतमुवाचेदं राजप॒च्ी ततो खदु: WUE ॥ सत्य त्वमागतः खगाहवदूतो A संशयः । किन्तु wat विना पचः स कथं मे भविष्यति ॥ Eo ॥ Balada भत्तौ मम नान्योऽ जन्मनि | भवितेति प्रतिच्नातं adacaferst पितुः ॥ ee i स च नेच्छति मां प्रोक्तो मत्यिषा जनकंन च । करन्धमनाथ सम्यक याचितश्च मया तथा ॥ &२॥ देवदूत उवाच | किमनेन महाभागे बहु नौक्रन ते सुतः। समत्य स्यति मा त्याचीशू्वमात्ानमधमतः ॥ Fz ॥ aaa कानने तिष्ठ तन्‌ घीणा्ड पोषय । G0§ माकद्छेव पुरायं । तपःप्रभावादेतन्ते सवं साध भविष्यति ॥ ६४ ॥ माकदखय SIT I CTR TAFAISA AATATAAAT TA । चकारानदिनं Taq: साप्यातममतनुपोषं ॥ ६५ # डति मोमाकब्धवसुराओेऽवीचितचरिते ॥ ९२५ ॥ वड्विद्नव्यधिक भरततमोऽष्याबः ॥ —>>44e— माकंद्धेय उवाच । श्रथ सावीक्ितो माता वीरा वीरप्रजावती | पुण्येऽहनि समाद्य प्राह पुखमवीषश्ठितं ॥ १ ॥ पुचाहमभ्यनुत्नाता तव foe महात्मना । उपवासं करिष्यामि दुष्करोऽयं किमिच्छकः ॥ २ ॥ स wade पितुकूवया साध्यो मयापि © | प्रतिज्ञातं त्वया पश्च ततस्त AAA ॥ २॥ द्रव्यखाद AVIARY तव दास्याम्यहं faa: | धनन्ते पितुरायत्तमनन्नाताऽख्ितेन THs kt ज्ञ श्साष्यो Aarau: स fe wa भविष्यति | साध्यो भवेद्वा यदि ते कञशिद्लपराक्रमे ॥ ५ ॥ स तेऽसाध्यो Were वा दुःखसाध्यो भविष्यति । तत्वं प्रतिज्ञां कुरुषे यदि पश्चाच खेव ते ॥ तदतद्हमावा्छछं कथ्यतां यन्मतं तव ॥ € ॥ षट्‌ विश्रत्वधिक च्रबतमोऽष्यायः ॥ ६०७ waifaa उवाच | fad मे पितुरायन्तं मामसित्वं न aya | यन्मश्डरीरनिष्यादयं तत्करिष्ये त्वयोदितं ॥ ७॥ किमिश्छका aa मातनिशिन्ता भव मिव्यया । राजना पिच्ाऽभ्यनज्नातं यदि वित्ते्वरेण मे ॥ ८ 1 en माकद्धय Sas I ततः सा राजमहिषी aga समुपोषिता | यथोक्तां साऽकरोत्‌ पूजां राजराजख संयता ॥ € ॥ निधीनामष्यशेषाखां निधिपालगखस्य च | ABUTS परया भक्तया यतवाक्कायमानसा ॥ १०५ विविक्ते तु णडस्योऽयमथ राजा करन्धमः | आसीन उक्तः सचिवेर्नोीतिशासछरविशारदेः + १९। सचिवा Sa ॥ राजन्‌ वयः परिणतन्तवेतच्छासतो महीं । VHS तनयोऽवीशिन्छक्षटारपरि ग्रहः ॥ १२ ॥ arg: सचते निष्ठां यदा मप गमिष्यति। तदारिपत्तं एथिवौ निशितं तव यास्यति ॥ १३ ॥ वंशक्षयस्ते भविता पिद पिख्डोदकश्षयः रतन्मह क्षं विरवं कियाहान्या भविष्यति ॥ १४॥ तस्यात्‌ कुर्‌ तथा भूप यथा ते तनयः पुनः | करोति सतत afe पिवुशासुपकारिणां ॥ ११५॥ Got माकष्डेय पुरां ॥ माकद्धेय उवाच ॥ रतस्दिन्न्तर शब्दं शुश्राव जगतीपतिः | पुरोहित वीराया गदतो दयथिनं प्रति + १६ ॥ कः किमिच्छति gare ae किं साध्यतामिति । करन्धमस्य महिषी किमिष्च्छ कम पोषिता ॥ १७ ॥ राजपच्ोऽप्यवीच्िश्न श्रत्वा पौरोहितं वचः प्रत्युवाचा्थिनः सर्व्वान्‌ राजदारमपागतान्‌ ॥ श८ ॥ मया साध्यं शरीरण यस्य किञ्चिद्ववीतु सः | मम माता महाभागा किमिचख्छकमपोषिता wee a भगवन्त मेऽथिंनः wa प्रतिन्नातं मया तदा | किमिच्छथ दद्‌ाम्येष क्रियमाणे किमिच्छके ॥ २० ॥ माकेष्टेय उवाच | | ततो राजा निशम्येतदाक्यं पुचमुखाच्रतं । समत्पत्याव्रवीत्‌ पुचमहमर्थी प्रयच्छ मे ॥ २१ ॥ च्वोखिदुवाच।॥ दातग्थं यन्मया तात भवते AEA FS मां । HUG दुष्करं वा ते साध्ये दुःसाध्यमेववा॥२२॥ सजोवाच ॥ यदि सत्धप्रतिन्नख्व ददासि च किमिष्छकं। WHA CUA मखं ममोत्सङ्गगतख तत्‌ ॥ २२ ॥ च्पवीचिदुवाच । अइन्तवेकस्तनयो ब्रह्मचग्धञ्च मे AT | वड विश्रल्यधिक ज्रततमोऽध्यायः ॥ ६०९ न मे पुचोऽस्ति Gree दशंयामि कथं मुखं ॥ २४ । साजोवाच। पापाय ब्रह्मचग्थन्ते यदिट्‌ waa aa) तस्मात्‌ त्वं मोचयात्मानं मम UPAR SWS | २५ ॥ धव) च्िद्वाच॥ विषमस्मन्बहाराज यद्‌न्यन्तत्‌ समादिश | वेराग्येण मया त्यक्तः स््रीसंभोगस्तथास्तु सः ॥ २६ ॥ सजोवाच ॥ बहुभियुष्यमानानां दृष्टो वै वैरिणां जयः । तैचापि वदि वेराग्यमुपेषि तदपरण्डितः ॥ 20 | किंवा नो बहनो करेन ब्रह्मचग्थ परित्यज | मातुख्वमिच्छया TH TGS मम दर्शय ॥ २८ I AMSA उवाच | यदा स बहुभिस्तेन प्रोक्तः Tea पार्थिवः | नान्यत्‌ प्राथेबते किञ्ित्‌ तदा पचोऽब्रवीत्‌ पनः॥ ₹८॥ दत्वा किमिच्छकं तुभ्यं प्राप्तोऽष्ं तात सङ्कट । तत्करिष्यामि निलंज्जो भूयो दारपरि ग्रहं ॥ ₹०॥ fea: aad विजितः पतितो धरणीतले | स्तो पतिभेविता भूय स्तातेतदतिदुष्करं ॥ ३१ ॥ तथापि किङ्कुरोम्येष सत्यपाश्वशङ्गतः | करष्यामि यथाद्य त्वं भुज्यतां निजशासनं ॥ ३२ ॥ सम मीमा । AC र A &%0 सत्त विंशत्यधिकं शततमोऽध्यायः ॥ ~गिदक en माकण्छय Say | कदाचिद्राजपच्चोऽसो खगव्यमचर दने । उ गान्विध्यम्बराहांखच शादूलादींख दंद्धिणः॥ १॥ शुश्राव सहसा शब्दं wife चाहीति योषितः । विक्रोशन्त्याः TAYM AANA: ॥ २ ॥ माभेमौभेरिति वदन्‌ राजपञ्चः स वेगितः। चोदयामास तुरगं यतः शब्दं समागतः ॥ ३ ॥ ततश्च सापि चुक्रोश कन्यका विजने वने । खषाता ATH हटठकंशेन मानिनौ ॥ ४॥ करन्धमसतस्याहं भाग्य चाङमवीश्ितः । खरत्यनाय्यों विपिने एथिवीश्स्य धीमतः ॥ ५ ॥ यस्य सव्वं मदीपालास्तथा गन्धर्वगद्यकाः न समथः पुरः स्थातुं TS भार्यां Warsaw + € ॥ यस्य खत्योरिव कोधः शक्रस्येव पराक्रमः | करन्धमसतस्देषा तख भाग्यो इतास्म्यदं ॥ ७ ॥ AHA उवाच ॥ इत्याकण्ये महीपालतनयः स शरासनी | चिन्तयामास किमिदं मम भाग्यच कानने॥ ८ ॥ मायेयं रक्षसां नुनं दृष्टानां काननोकसां । श्रधवा गत Wale सव्व वेदयामि कारणं ॥ < ॥ सप्तविश्व्यधिक ्रततमोऽध्यावः॥ 699 माकब्डेय उवाच | त्वरितः स ततो गत्वा दटरश॑तिमनोरमां | कानने कन्यकामकां सव्वौलङ्का रभूषितां ॥ १०॥ एषीतां दनुपुञ्चेण टृढकंश्न दण्डिना | चाहि चाहोति कर्णं विक्रोशन्तीं पनः पनः ॥ ११ ॥ माभेरिति स तामाह हतोऽसीति च तं वदन्‌। शासतीमां मरही दुष्टः को भूपेऽच करन्धम ॥ १२। यख प्रतापावनता भवि weal महीधितः | ततस्तमागतं SET ीतवरकामुंकं ॥ १३ le मां बाडीत्याह तन्वङ्गी इतास्म्येषेति चासकृत्‌ | रान्न: करन्धमयस्याहं GAT rater faa: । चतास्म्येतेन दुष्टेन सनाधानाधवद्धने ॥ १४ ॥ | माकंण्डेब उवाच | ततो विमखषे वाक्छमवीश्ठित्‌ स तथोदितं। कथमेषा हि मे भार्या षा तातस्य वा कथं ५ १५ । अथवा मोचयाम्येतां तन्वं वेब्यामि तत्‌ पनः | छजियेधाग्यते शस्त्रमार्तानां चागकार णात्‌ ॥ १५॥ ततः BRISA दानवं तं सदुमतिं। जोवन्‌ गच्छ विमुच्येनामन्यथा न भविष्यसि ॥ १६। ततः स at विहायोच्चेदण्डमुतद्धिप्य दानवः | तमप्यधावत्सोऽप्ये नं शरवषे र वाकिरत्‌ ॥ १७ ॥ स वाग्येमाणो वाशौषेदौनवोऽतिमदान्बितः। RAR माकब्डेब TUS | राजपश्चाय fray दश्डं भट््ताटत ॥ १८ ॥ तमापतन्तं free शरभपसुतस्ततः | सोऽप्यासनरं षित्योच्चद्रंममाजो व्यवस्थितः ॥ १९ ॥ waa: शरवषौणि तं चिक्षेप ततो दमं । स च तन्तिखश्रश्चकरे Va: कासं कमु च्छते: ॥ २० # ततश्चित्षप च frei राजपुच्ाय दानवः। सापि मोघा पपातोव्वयामुश्िता तेन लाघवात्‌ ॥ २९ # राजपुच्चाय कुपितो satya दानवः | तत्तचि्छेद TUT: स लोलया ॥ २२ ॥ ततो विच्छिन्नदण्डोऽसौ बिच्छिलसकलायुधः | मुष्टिमुद्यम्य सक्रोधो राजपुञ्चमधावत ॥ २३॥ तस्यापतत एवासौ करन्धमसुतः शिरः । ` ङित्त्वा वेतसपच्ेण पातयामास वे भवि॥ २४ ॥ तस्सिन्‌ विनिहत दे वदोनवे coated | करन्धमरसतः Ha: साधु साध्विति भाषितः ॥ Vy tt वर ठणोष्वति तदा टेवेर्क्तो ZITAT: aa Oy महावीग्यं पितुः प्रियचिकी षया ॥ २६ । देवा ऊचु । भविष्यति fe ते पुञ्चखक्रवर्तां महावलः | अस्यामेव fe कन्यायां मोक्षितायां त्वयाऽनघ ॥ २७ # राजपच्च उवाचः | owe सत्यपाश्न बद्ध इच्छाम्य सतं । सप्तविश्रत्यधिक्ष शततमोऽध्यायः ॥ &१३ राजभिनिजितेनाजौ arent मे दारसंग्रहः ॥ २८ ॥ सा चमे वावती त्यक्ता विशालब्पतः सुता | तया च मल्करते त्यक्तो ATA नरसङ्गमः WE ॥ तत्‌ कथं तामपाख्याद्च विश्ालतनयामहं | aver करिष्यामि अन्यनारोपरि यद्धं ॥ ३० ॥ देवा ऊचुः ॥ इयमेव.हि ते भार्यां श्लाघ्यते या त्वया सदा। विशालस्य सुता सुभन्वत्कते याश्रिता तपः ॥ ३१ ॥ AMAA वीरः सत्तद्वीपप्रसाधकः | यष्टा THATS चकवत्ती सुतस्तव ॥ ३२ ॥ AIHA उवाच | | इत्यच्चाग्ये sae: करन्धमसुतं दिज | सोऽप्याह तां तदा प्रो कथ्यतां भोर किं fas ॥ ३३ ॥ सा चास्मे कथयामास ARIE भवता यदा | त्यक्रबन्धुजनारण्यं निव्दात्‌ समुपागता ॥ ३४ ॥ AAS तपता वोर Stas कलेवरं | त्यक्तुकामा समभ्येत्य देवदूतेन वारिता ॥ ३५ | भविष्यति च ee चक्रवर्तो महाबलः | प्रीशयिष्यति यो देवानसुरांख हनिष्यति ॥ ३६ + दूति टे वाच्नया तेन टेवदूतन वारिता | न संत्यक्रवतो देहं त्वत क्ममनोरथा ॥ BO ॥ परण्वश्च महाभाग Bl गङ्गाइदङ्गता। 64% माकडेय FU | रवती faxeiia ceria Haag ॥ ३८ ॥ ततो रसातलं नीता तेन तच च म पुरं। नागाः सङहस्श्स्तस्थनांग पल्मः कुमारकाः ॥ Bey Seat समभ्यत्य मामन्येऽपजयंस्तथा | ययाचिरे सविनयं नागा मामङ्गनास्तथा ॥ Bo ॥ प्रसादं कुरु CHU त्वमस्माकं FART | ्रपराधमुपेतानां संनिवार्थों बधोग्ुखः॥ ४१ ॥ अपराधं करिष्यन्ति त्वत्पुच्ययानिलाशनाः | afafad निवार्य्योऽसो प्रसादः क्रियतामिति ॥ ee ॥ तथेति च मया प्रोक्ते fea: पातालभूषण्यः | भूषितां तथा पुष्येगन्धवासोभिर्त्तमेः ॥ ४२ समानीता तथालोकमिमन्तेनानिलाशिनि | पुरा यथा कान्तिमती पू्वेवद्रुपशालिनी ॥ ४७ ॥ दति रूपवती eel सर्व्वालङ्कारभूषितां | जग्राह STAM CAAA: सुदुमेतिः ॥ ४५ ॥ युष्मद्वाहबलेनाहं राजपु विमिता | तत्मसोद ACTA मां प्रतीच्छ त्वया समः ॥ भूलोकं राजपुञ्रोऽन्यो नास्ति सत्थं ब्रवीम्यहं । इति चीमाकंण्यपरागेऽवीखितचरिते ॥ ९२७ ॥ SPR ARB I PR IPI APT Fe PDAS &१५ wofanafun शततमोऽध्यायः ॥ - > Piee— en माक्दख्य उवाच ॥ दति तस्या वचः खुत्वा स्मत्वा पिदवचः शुभं । किमिच्छकप्रतिन्नाते यदुक्तं तेन भृता We प्रत्युवाच स at कन्यामवीश्िन्नुपतेः सुतः | सानुरागमनाः कन्यां TRAY AAA ॥ २॥ यदाद त्यक्तवांस्तरन्वं त्वामरातिपराजितः | विजित्य wea संप्राप्तो त्वं मया करोमि किं॥३। कन्योवाच | मम पाणिं षटडाण त्वं रमणोयेऽच कानने | सकामायाः सकामेन THAT गुखवान्‌ भवेत्‌ ॥ 8 ॥ TITTY उवाच | wd भवतु भद्रन्ते विधिरोवाच कारणं । न्यथा कथमन्यच त्वमहञ्च समागतः ॥ ५ ॥ माकंग्डेय उवाच । रतस्मिन्नन्तर प्राप्तो गन्धव्वेस्तनयो सुने । वराष्यरोभिः सहितो गन्धव्व रपरष्टेतः ॥ € ॥ गन्धव्व उवाच | Tare Ta भामिनी नाम मानिनी । wae विशाललतनयाऽभवत्‌ ॥ ७ ॥ G46 माकेद्धेव यु रावं । बालभावेन ASAT: कोपितः क्रोडमानया । ततस्तन तदा WA मानुषी त्वं भविष्यसि ac ॥ nated: स चास्माभिर्व्वालते यमविवेकिनी | ` तवापराधादिप्रषे प्रसादः क्रियतामिति॥€ ॥ प्रसाद्यमानः सोऽद्माभिरिदमाह महामुनिः | बालेति मत्वा शापोऽख्पौ दत्तोऽखा नान्यथेव तत्‌ ॥ ९० ॥ दूति शापाद गस्छयख्य विशालमभवने शुभा | जातेयं AMAT Aaa नाम नामतः ॥ ११ ५ तदस्याहं कृत प्राप्तो Weraat खपात्मजां | HATHA सतस्तेऽज चकबत भविष्यति ॥ १२॥ माकण्डेय उवाच ॥ तथेत्यक्कति तस्याध स पाशं पाथिवात्मः | ware विधिवङ्धोमं चक्रे तज च ATE: ॥ १२ ॥ प्रजगट्‌ वगन्धव्वो न्तुखाष्यरोगशाः पष्याणि सखज्‌ मघा द्‌ ववाद्या निसख्वनुः ॥ १४ ॥ विवाहे राजपञ्चस्य तया तच AAA: | समस्तवसधाचागाकलृकारणम तया ॥ १५ ॥ ततो TIAA Ra AE तेन महात्मना | निःशेषेण ययुः Al Ya च राजसतो मने॥ १६॥ भाविन्या मुसुद्‌ सा्मवौस्िन्नपनन्दनः साच तेन समं aw भोगसम्यत्समन्विता ॥ १७ ॥ खदा विंश्व्यध्िक शततमोऽध्यायः॥ ` ९१७ कदाचिदिति रम्येऽसो नगरोपवने तया | fantefa समं ava कदाचिदुपपव्वते ॥ १८ ५ कदाचित्‌ पलिने नद्या इंससारसशोभिते | कदाचिड्कवनस्यान्ते प्रासाटे चातिशोभने ॥ १९ ॥ विदा रदेशष्वन्येष रमणीयेष्वहनिंश् | स रम सहितस्न््ा सा च तेन महात्मना ॥ २०॥ भच्यानलेपनं वस्व स्वकपानादिकम त्तम । उपजडहस्तयोस्तच मनिगन्धव्वेकिन्नराः ॥ २१॥ तया च रमतस्तख्य भाविन्या सह Tas | THAR वीरस्य पच्च सा ATA शुभा ॥ २२॥ तस्मिन जाते महावीयं गन्धर्व्वाणं महोत्सवः | बभूव मनजव्याप्रे तेन काग्थमवेकछतां ॥ २३ ॥ जगः HANA खदङ्गपटष्टानकान्‌। अवादयन्त WAY बेणुबौोशादिकां स्तथा ॥ २४ ॥ AACS तथा तन बदवोऽप्सरसां गणाः पष्यटृषिमचो मेघा wists दनि खनाः ॥ ₹२५॥ तथा कोलाहले तस्मिन्‌ वन्त मानेऽथ AME: | तुनयन GAN जातजातक्माकरोन्मृनिः । २९ ॥ देवाः समाययः स्वे तथा दे वषयोऽमलाः | पातालात्पन्नगेन्द्राञख्च श षवासुकितक्षकाः ॥ २७ ॥ तथा STATA ये प्रधाना दिजोक्षम । ` ` यक्षाणां गृद्यकाना श्च वायवश्च AMSA: ॥ रट | ३ अ ६१५ AT FLT । तद्‌ाऽऽगतेरेषषिदे बरदानवक्रगेः । सनिभिञ्चाकुलमभूत्‌ गन्धव्वौणां महापुर ॥ २९ ¢ ततः स तुम्बर: कृत्वा ज्ातकमौटिर्की किवां | चक्रं स्वस्द्य्चनन्तस्य बालस्य Airway ॥ ३० चकवर्तो ACA AVA FATA: | महान्तं कालमीथित्बमश्रेषायाः शितेः कुङ्‌ ॥ ३१ ॥ CA शक्रादयः सव्व VATA HATTA | afar कुव्वन्त ते वीर Teparfcirarrsyst ॥ 8२ ॥ wana शिवायास्तु बाति wat a at रजः aad विमलोऽचीणो ऽबेषम्यामास्त tfarw: ॥ १३ ॥ पश्चिमस्ते मरद्ोय्यमलमन्ते प्रयच्छतु | बलं यच्छतु WAT ATT च तथोरः ॥ ३४ ॥ दति खस्छ्ययनस्यान्ते वागनाचाशरीरिलौ । मरत्तवेति बहुशो यदिट्‌ TETANY ३५ ॥ मरुत्त दति तेनायं भवि खातो भविष्यति | भवि चाख महीपाला याख्न्त्याच्राक्छा यतः ॥ इई wy सव्वश्ितीशनां वीरः स्थास्यति ae | चक्रवत्तो महावीग्धः AACA महग ॥ ३७ ॥ राक्रम्य एथिवीपालानयं भोच्छत्ववारितः प्रधानः एथिवीशानां भविष्यत्येष यल्विनां ॥ आधिक्यं शोग्धवीर्गेख भविष्यत्वस्य राजस ॥ ३८ ॥ ` gafewafee aration: ॥ &१९ Area उवाच | CITA वचः Bal केनाप्यक्त दिवौकसां | तुतषविप्रगन्ध्व्वखास्य माता तथा पिता ॥ ३€ ॥ डति ओमाकेण्डययु राणेऽवीच्छिंतैचरिते ॥ १४८ | ऊभिंश्रत्यधिक शततमोऽध्यायः | णी + माभ खेय खबाच | ततः स राजपु्चस्तमादाय दयित सूर्ते | पड्याश्वालगतो भिप्रगन्धव्वराययौ परः ॥ १॥ स पितुभेवनं प्राप्यं बवन्दे पिितुराटरात्‌। चरणो सा च तश्धङ्गी Brady पतेः सता ॥ २॥ AME राज्पश्ोऽसषे VAT वालकं सतं | धमौसनंगत ad राशां मध्ये करेन्धमं ॥ ९॥ TS TGS पश्वे तदुत्सङ्गस्थस्य यन्मया | किमिच्छकै प्रतिश्वातं तुभ्यं मातुः कृते परा॥४॥ TORT पितुरत्सङ्गेः त कंवा तैनयं ततः | यथा ्मशषं स कथयामास AS तत्‌ ॥ ५ । स परिष्यज्य तं पोञ्चभानन्दाख्ाविलेखशः | ea sean सानं प्रशशंस Ga: पनः ॥ € । ततः सोऽर््यादिना सम्यक्‌ गन्धर््वौन्‌ समपागतान्‌ । सम््ानयाभास मुदा बिश्यतान्यप्रयोजनः + ७ ॥ ९२० माकेग्डेम Fuel ततः परे महानासीदानन्दः पौरवेश्मसु | अस्माकं सन्ततिर्जाता नास्येति महामन ॥ ८ ॥ Weue पर तस्मिन्‌ गी तवाञयेवराङ्गने । बिखलासिन्योऽतिचाव्वज्जो नन्तल्लीस्यमन्तमं ॥ < ॥ राजा च farqenat varia च वसूनि च । गावो वसवान्यलङ्कारानददङ्खुष्टमानसः ॥ १०५ ` ततः स बालो वधे शुक्तपक्षे यथा शशी । पिदठणां प्रीतिजनको जनस्यष्टञ्च सोऽभवत्‌ ॥ ११॥ आचार्याणां सकाशात्‌ स प्राग्बेदान्‌ AAT AA | ततः शस्वान्यशषाणि Was ततः परं ॥ १२॥। छतोद्योगो यदा सोऽमत्‌ Varga fa | HUT च तथा वीरः were विजितश्रमः ॥ १३॥ TASS स AMY भागवाङ्खुग्‌ सम्भवात्‌ | विनयावनतो विप्र act: प्रोतिपरायशः ॥ १४ ॥ ` गृहीताः करती वेदे धनवदस्य पारगः निष्णातः सव्वेविद्यास न बभूव ततः परा WV १५। Weise सतावार्नामपलभ्याखिलामिमां | इषनिभरवित्ताऽभटोहिषस्य च योग्यतां ws ॥ अथ राजा AAA SET प्रात्तमनोरथः | यन्नाननकान्‌ निष्पाद्य दत्वा दानानि चाथिनां॥ १७ ॥ क्रताशेषक्रियो युक्तः सवशधमंतो महीं! परिपाल्धारि विजयी बलबुहिसमन्वितः ॥ १८ ॥ ऊनजिंश्त्यधिक शततमोऽध्यायः ॥ ६२१ स यियास॒व्वनं.पञच्चमवीौक्ितिमभाषत | पच्च Testa गच्छामि वनं राज्य DUTT A Le ॥ करतक्त्योऽस्ि नाख्यन्यत्‌ किञ्चित्‌ त्वदभिषेचनात्‌ | सनिष्यन्नमतो Us त्वं ृहाण मयापितं ॥ २०॥ इत्यक्तः पितर प्राह सोऽवीशिन्नपनन्दनः | प्रश्रयावनतो भुत्वा यियासुस्तपसे वनं ॥ २१ ॥ नाह तात करिष्यामि एथिव्याः परिपालनं । नायैति इमे मनसो राच्येऽन्धं त्वं नियोजय ॥ २२ ॥ तातेन मोधितो TST न मे MASS यतः। ततः कियत्पौ रषं मे परुषैः पाल्यते मह ॥ २३ । योऽहं न पालनायालमात्मनोऽपि वसुन्धरां । स कथं पालयिष्यामि राज्यमन्यच विक्षिप ॥ ₹२४॥ मन्त्री सधम पुरुषो यश्चान्येनावद्र्धते । ASAT भवतो बन्धनाद्येन मोकितः ॥ ase कथं भविष्यामि सो सधमा महोपतिः ॥ २५ ॥ पितोवाच | न भिन्न va wae पिता पच्लस्तथा पितुः | नान्येन मोचितो वोर यशं पिच्चा विमोधितः ॥ २६ ५ पञ्च उवाच । इदयं नान्यथा नेतु" मया शक्यं नरोऽ्वर । Wea Faas aay मोकितस्वया ॥ २७ ॥ पिच्रोपान्तां fart an fran arena समृडतः । ६२२ माकष्छेय पुरां । विक्नायते च यः पिश्चा मानवः aise नो HA ॥ रट # स्वयमव्ितवित्तानां ख्यातिं स्वयमुपेयां | खयं भिस्तीणकुख्छाणां या गतिः arse, से गतिः a २९ ॥ Asa उवाच ॥ इत्याह बहशः पिशा यदाप्युक्रोऽप्यसौ मुने । तदा तस्य सतं राज्ये मरु्मकरोन्पः ॥ ३० ॥ स पिच्चा समनुत्नातं राज्यं प्राप्य पिताब्रहात्‌। चकार सम्यक्‌ सृषृदामानन्दमपपादयन्‌ ॥ ६१ ॥ राजा करन्धमश्चापि वीरामादाय ताग्तथा। वनं जगाम तपस यतवाक्कायमानसः ॥ BR ॥ तच वषेसदस्तं स तपस्तधा TEA | विहाय दें पतिः waa a लोकतां ॥ ३३ ॥ साख vat तदा वीरा वर्षपणामपर शतं | तपश्चचार विप्रं जटिला मलपड्किनी ॥ ३४ ॥ सालोक्छमि च्छ ती भक्तः SATA STAT: | फलम्‌लकृताहारा भागेवाख्रमसं खया ॥ दिजातिपनीमध्यस्या हिजगुञखुषलाग्डता ॥ २५ ॥ डति ओमाकंण्डेयसुराॐे मरसचरिते ॥ ure | &२३ जिश्व्यधिक शततमोऽध्यायः | न्क कौटकिदवाच ॥ भगवन्‌ विस्तरात्‌ सव्वं ममेतत्क्थितं त्वया । करन्धमस्य चरितमबीक्िच्चरितब्ड यत्‌ ॥ १ ॥ प्रवीदि नस्य पतेम र्त्तखय महात्मनः | खोतुमिच्छामि चरितं श्रूयते सोऽतिचेष्टितः ५ २। चक्रवत्तीं महाभागः छूरः कान्तो महामतिः | धमविद्धमेक्रञ्चेव सम्यक्‌ पालयिता भवः ॥ ३ । | माकब्धेव ऊवाच | स fay समनन्नातं रच्छ प्राप्य पितामहात्‌ | धम॑तः पालयामास पिता पुज्ञानिवोरसान्‌ ॥ ४। इयाज HARA AUT AMARA AAI | ऋत्विक्परोहितादे शरम्यचित्तो महीपतिः ५ ५ a. तस्याप्रतिहतं खक्रमासीत्‌ दीपषु सप्तसु | गतिञ्ाप्यनर्विह्ि न्रा ख्पातालजलादिष ॥ € ॥ ततः प्राप्य धनं fay यथावल्छद्रियापरः | अयजत्‌ स महायन्तेद वानिन्द्रपरोगमान्‌ ॥ ७ ॥ Tit च यथा वर्यः @ स्वे कमण्यतन्दिताः | तदुपासषघनाख्क्रिष्टापर्नादिकाः कियाः॥ ८ | पाल्यमाना AW तेन AQUA महात्मना | पस्य जिद शावासवालिभिहिजलतम ॥ ९ ॥ ६२४ माकग्डेय परा | तेनातिशायिताः सव्व केवलं न म्तः | यज्विना देवराजोऽपि शतयन्नाभिसन्धिभिः ॥ १० ॥ ऋत्विक्‌ तस्यत सम्बत्तं बभूवाक्गिरसः सुतः । स्नाता इहस्यतेविप्र महात्मा तपसां निधिः ॥ ११ a सौवर्णो युश्वान्‌ नाम पवेतः सुरसेवितः । पातितं तेन तच्छ ङ्गं हतं तख महीपतेः ॥ १२॥ तेन यस्याखिलं ay भूमिभागादिकं हिज । प्रासादा क्ताः शुश्चास्तपसा AARTTAT: ॥ १३ ॥ गाथाश्चाप्यच गायन्ति मङ्त्चरिताखयाः | सातत्येनषंयः सव कुबैन्तोऽध्ययनं यथा ॥ १४ ॥ AQUA समो नाभूद्यजमानो ASAT | सदः AAS TTS प्रासादाश्वेव काष्चनाः॥ १५॥ अमाद्यदिन्द्रः सोमेन दाक्िणाभिदि जातयः | विप्राणां परिवेष्टारः शक्राद्याखिदशोत्तमाः॥ १६ ॥ यथा यन्न मस्त्तस्य तथा RA महीपतेः | सवणंमखिलं त्यक्तं रनरपृणहे दिजः ॥ १७ ॥ प्रासादादि समस्तञ्च सौ वणन्तस् यत्कृतौ । जयो वशा Wawa तस्मात्‌ केचित्तथा ददुः ॥ १८ ॥ AMT FAA राज्यं सम्यक्‌ पालयतः प्रजाः | तपस्व कश्चिदभ्यत्य तमाह म्‌निसत्तम ॥ १९ ॥ पितुर्माता तवाद दृष्टा तापसमण्डलं | विषाभिभूतमुरगेन्भदोन्मत्तै नरेश्वर ॥ २० ॥ जिशद धिक शततमोऽध्याबः । GRY fuaraeel खर्यातः aera are मेदिना । ATAU etary चोव्वखमे स्थिता ॥ २१ Wise पश्यामि वेकल्यं तव Us प्रशासतः | पितामशस्व तनाम्‌ शल्पर्वषाण्ड ते WT ॥ २२॥ नृनं प्रमत्तो भोगेष सक्तो वाऽविजितेन्द्रियः। चारान्धता यतस्तेषां दुष्टादुष्टं न वेत्सि यत्‌ ॥ २३ ॥ पातालादभ्युपेतंसत भुजग. दशलिभिः। दष्टा मनिसुताः सप्त दू षिताञ्च जलाशयाः ॥ २४ ॥ सखेदमुषपूरीषेख दूषितण्ड इलं हविः | अपराधं समदिश्च em नागबलिश्िरात्‌ + २५ ॥ रत समथा मुनयो ASA भजङ्गमान्‌ | किन्त्वेषाज्नाधिकारोऽच त्वमेवाजाधिकारवान्‌ ॥ २६ i तावत्‌ सुखं भृपतिजेर्भो गजं प्राप्यते ष | शअभिषेकजलं यावन्न afe विनिपात्यते ॥ २७ ॥ कानि भिजाणि कः शमम शचोबेलं कियत्‌ । कोऽह क मन्त्रिणः पक्षे के वा भूपतयो मम॥ Ve ॥ विरक्तो वापरभिन्नः परोषामपि कीटशः | कः सम्यग नरे विषये वा जनो मम ॥ २९ I धमेकर्माश्रयी ae: कः सम्यगपि वत्तंते । को दण्डयः परिपाल्यः कः कं वोपेच्छा नरा मया ॥ ३०॥ सङ्गभ दतया दम्यदे शकालमवेक्ता | चारां ख वारथेदन्येर्नातान्‌ भूपतिख्रेः ५ ३९ ॥ श्ट ERE माकोब्धेव पुरालं ॥ सचिवादिष्‌ wary चरान्दद्या्मङो पतिः | THAT भुपतिनित्थं कमं णयासक्षमानसः ॥ ३२ ॥ sated तथा राजिं न ठु भोगपरायखः | राज्ञां शरीरग्रहशं न भोगाय महीपते ॥ ३३ । क्ते शाय महते एष्वीखधमे परिपालने । सम्यक्‌ पालयतः Vert STAT मदी पतेः ॥ ३४ ॥ इह MM महान्‌ सगे परमं सखम यं | तदेतदवबुध्य त्वं हित्वा भोगान्नरेष्वर ॥ ३५ ४ पालनाय धितेः क्तो शमङ्तोकतुंमिडहांसि | इति ठत्तखषीशां यद्यसनं त्वयि शासति ॥ ad ॥ भृजङ्ग्ेतुकं भूप चारान्धो नापि वेत्सि तत्‌। बहमाच किमुक्तेन दुष्ट दण्डो निपात्वतां ॥ ₹७ ॥ शिष्टान्‌ पालय Usa धमषडभाममाश्छसि | अरक्षन्‌ पापमखिलं दृष्टे विनयात्‌ रुतं ॥ रेट ॥ समवाण्छ्य्यसन्दिग्धं यदिच्छसि कुरुष्व तत्‌ | रतन्मयोक्रं सकलं यन्तवादड पितामही ॥ कुरुष्वेवं स्थिते यन्ते रोचते वसुधाधिप ५ ३९ ॥ इति भमाकण्डेबपुराणे मरचरिते | ९९० । G29 रकजिंशद धिक ग्रततमोऽध्यायः | प २ ATHRA उवाच ॥ fa तापसवाक्छं स त्वा लञ्नापरो AU: | fret चारान्धमित्युक्ता निश्वस्य अण्डे धनुः ॥ १॥ ततः स त्वरितं गत्वा तमौववस्याश्रमं प्रति। ववन्दे शिरसा वीरां मातरं पितुरात्मनः ॥ २॥ तापसांश्च यथा न्यायं ते्ाशौभिरमिष्टुतः । हृष्टा च तापसान्‌ सप्त मागेदेष्टान्‌ सुतान्‌ भुवि ॥ ३॥ निनिन्दात्मानमसकत्‌ पुरस्तेषां महीपतिः | उवाच चैतदद्याहं मद्ग्थमवमन्यता ॥ ४॥ यत्करोमि भृजङ्गानं दुष्टानो ब्राह्म णदिषं | AMY ATH सदेवासुरमानुषं ॥ ५ । AGT उवाच । इत्युक्ता जणे AUNTS THM दपः । नाशायारेषनागानं पातालोर्व्वौविचारिणा ॥ ६ ॥ ततो जज्वाल सहसा नागलोकः समन्ततः | महांस्तु तेजसा विप्र दद्यमानो निवारितः ॥ ७ । El हा तातेति डा मातहौ हा sala सम्धमे | तस्सिन्नस्त छते बाः पन्नगानामवाभवन्‌ ॥ ट ॥ कंचित्‌ ज्वलद्भिः पुच्छाः फशेरन्यभु जङ्गमाः | QATAR त्यक्राभरखबाससः ॥ ९ ॥ &२४ माकंद्छेब TCS | पातालमत्सञ्य ययुः शरणं भाविनीं तदा । AQUAAC TS यया दन्तं तदाऽभयं ॥ १० ॥ तामपत्योरगाः सव्य सप्रणामं भयातुराः सगङ्गटमिदं US: Maat नः परोदितं ॥ ११॥ प्रखम्याभ्यचितं पव्वं यदस्माभी रसातले | तस्य कालोऽयमायातसख्ाहि वीरप्रजायिनि ॥ १२॥ uw fara रान्ति प्राशः सायोज्यमस्तनः। दद्यते सकलो लोको नागानामस््रवदह्धिना ॥ १३ ॥ रवं संदद्यमानानामस्माकं तनयेन ते | aaa शरणं नान्यत्‌ Bat कुरू यशस्विनि ॥ १४ ॥ माकंण्डेय उवाच | दति खुत्वा वचस्तेषां संस्मत्यादौ च भाषितं । भत्तीरमाइ सा साध्वी ससम्भममिदं वचः ॥ १५ # पव्वंमेव तवाख्यातं पाताले यज्जुजङ्गमेः । प्रोक्तमभ्यथनापव्वं ममासीन्तनयं प्रति ॥ १६ ॥ त इमेऽभ्यागता भीता ददन्ते तख तेजसा | मामेते शरं Ta THA मयाऽभयं ॥ १७ ॥ ये मां शरलमापन्रास्ते त्वां शरणमागताः | अषयम्धमेचरणा यातां शरणं तव ॥ १८ ॥ तन्निवारय UG त्वं AQT वचना लव । मया चाभ्थथितो sae शममभ्यपयाख्यति ॥ १९ ॥ रकजिद्रदधिक waaatsuna: ॥ ge सजोवाच ॥ महापराधे नियतं AEA: क्रोधमागवतः। दुनिव्बल्येमहं मन्ये तख क्रोधं सतस्य ते ॥ २० ॥ AA wa शरणशागतास्तव बयं प्रसादः कियतां az | चतय्याशं परि बाणे निमित्तं शस्त्रधारणं ॥ २१ ॥ माकडेय उवाच ॥ नागानां तद्वचः Weal भतानां शरशेषिणां | तया चाभ्यथिंतः Gea प्राहावीशिमिहायशाः ॥ २२॥ गत्वा ब्रवौमि तं भद्र तनयं त्वरया तव | परिबाणाय नागानां न त्याज्याः शरणागताः ॥ २३॥ नोपसंहरते शसं यदि मदचनान्नपः | तदस्तेव्वौरयिष्यामि तस्यास्तं तनयस्य ते ॥ २४ I ATR उवाच ॥ ततो गीत्वा स waa fa: चजियोत्तमः भागधेया सहितः प्रायाच्वरावान्‌ भागवाश्रम ॥ २५ ४ ति aria aca मन्त्रिते | ९९९ । ६३० इाजिश्चदधिक ब्रततमोऽध्याबः ॥ ` ~क हय * ART उवाच ॥ स तु तखाः सुतं CET रडीतवरकासुकं । धनुः UA THT ज्वालाव्धाप्तदिगन्तरं ॥ १ ॥ उद्गिरन्तं महावदह्धिं दीपिताखिखभूतललं | पातालान्तमेतं प्रात्तम सद्यं घोरभोषग्णं ॥ २ 4 aa Sel महीपालं कुटो कटिलाननं | aa मरङ्त्ताख् सुपसंह्ियतामिति ॥ दे ॥ USAR त्वरालप्तवणक्रममदारधीः | स निशम्य ग रोर्व्वाकछं SET Ase पुनः पुनः # 8 ॥ avian: पिचोः प्रणिपत्य सगौरवं | प्रत्युवाचापराद्वा A सुशं पन्नगाः पितः ॥ ५ ॥ शासतीमां मयि महो परिभूय बलं मम | सप्ताश्रममपागम्य TET सुनिकुमारकाः ॥ ६ । ऋषीणामाश्रमस्यानाममीषामवनोपते । मयि शासति.दुटेक्तेदषितानि watfa च ॥ ७॥ जलाशयास्तथाय्येतेः सव्व wa हि दूषिताः | तदेतत्कारणं किञ्ज वक्तव्यं त्वया पितः॥ न निवारयितब्थोऽहं ब्रह्मप्नान्‌ प्रति पन्नगान्‌ ॥ ट ॥ erfsae farm द्रततसमोऽध्यायः । &३१ शवीदिशवाच॥ यदेभिन्निहता विप्रा बाख्यन्ति नरकं ताः | ममेतत्कगियतां वाकं विरमाच्रप्रयोगतः॥ € ॥ Ata उवाच । नाइमेषां चमिष्यामि दुष्टानामपराधिनां । अहमेव गमिष्यामि मरकं यदि पापिनां ॥ न निग्रहे यताम्येषां मा निबारय at fia: a eo अवीचिरवाच । | मामेते शरणं प्राप्ताः WHAT मम गोरवात्‌ | उपसंद्ियतामसखंमलं कोपेन TATU 22 | मर्व उवाच) नाइमेषा छषमिष्यामि दुष्टानामपराधिनं । खधम मल्ल द्य कथं करिष्यामि वचस्तव ॥ १२॥ दण्ड निपातयन्‌ ces भूपः शिष्टा ञ्च पालयन्‌ । पुण्थलो कानवाप्रोति नरक्षाश्चाप्ुपेषकः ॥ १३॥ AMET उवाच ॥ | va स बहशः fret वाग्धमाणो यदा सुतः | नोपसं श्रते सोऽखर' ततोऽसो पनरब्रवीत्‌ ॥ १४ ॥ हिंससे पन्नगाम्‌ भोलाम्‌ ममेतान्‌ शरणं गतान्‌ | वाग्यमाशोऽपि तस्यान्ते करिष्यामि प्रतिक्रियो ॥ १५ ॥ मयाप्यस्वारवाप्तानि न त्वमेकोऽस्त्रविड्ूवि । ममाग्रतः FES TET कियन्तव ॥ १६ | G38 माके FUT ॥ ततः काम्‌ कमारोप्य कोपताख्रविलोचनः अवोक्टिरस््र' जग्राह कालस्य लुनिपङ्गवः ॥ १७ ॥ ततो ज्वालापरीवारमरिसंघब्नमच्मं। कालास्न्त॒ AAS योजयामास कामुके LS ॥ ततखश्रोभ जगती संवर्लाखप्रतापिता | सायिशंलाखिला विप्र were समदते ॥ १८ 8 मचग्डब उवाचं ॥ कालाखमुखतं पिच्चा मरुत्तः सोऽपि वीचय तत्‌ | WSCA दष्ट शस्तिसमु्तं ॥ २० ॥ न aqua aera मयि मञ्चति किं भवान | सङ्मेचारिणि सृते सदेवाश्नाकरे तव ॥ २१ ॥ मया काग महाभाग प्रजाना परिपालनं | त्वयवं क्रियते कस्मान्मद्धायासत्रम्‌ खतं ॥ २२ # अवौलिदवाच ॥ शरणागतसंबाणं कतुं व्यवसिता वयं | तख व्याघातकर्ता त्व॑ न मे जीवन विमोच्छस ॥ २३ # मा वा इत्वाख्वीग्यण जहि eerie tere | त्वा वा इत्वाऽहमस्वेण रश्िष्यामि महोरगान्‌ ॥ २४ ॥ धिक्‌ तख जोवितं da: शरणाथिनमागतं | यो नत्तमनुख््खाति वेरिपश्षमपि धुवं ॥ २५ # छचियोऽमिमे भीताः शरणं मामुपागताः | UHM त्वमे वेषो कथं बध्यो न मे भवान्‌ ॥ Re ॥ इाजिद्रदधिक् अततमोऽध्यायः । ६२२ att उवाच fas वा बान्धवो वाऽपिपितावायदिवागृरः। प्रजाप्रालनविघ्राय यो CATT: स WIAT ॥ २७ ॥ सोऽहन्ते प्रहरिष्यामि न area त्वया fra: | सखधम्नः परिपाल्यो मे न मे कोधस्तवोपरि ॥ १८ ॥ AEA उवाच | ततस्तौ fafaat fat परस्यरवधं प्रति । समूत्यत्यान्तरे AMHAA भागवादयः W RE ॥ RIBAS मोक्तव्यं AAS पितरं प्रति । त्वया च नायं इन्तव्यः YO: प्रस्यातचष्टितः #॥ ३० ॥ ACT Fata A | मया दुष्टा fawaren: सन्तो रश्छा मङौचिता | इमे च SST भजगाः कोऽपराधोऽच मरे चिजाः॥ ३१॥ walfexarw i आरणागतसन्लाशं मया BIA मे | BIT: सृतो विप्रा यो इन्ति शरशागताम्‌ ॥ ३२ ॥ ऋषय BA ॥ द्मे वदन्ति भजगास्त्रासलोखनिस्मोखनाः | संजोवयामस्तान्‌ विप्रान्‌ ये दष्टा दु्टपञमेः ॥ BZ A ` तदखं विग्रहेखोभौ राजवर्य प्रसीदतां | उभावपि विनिमूंढप्रति्नौ भमंकोगिदी ॥ ठे ॥ | 4 1 ९३४ माकेष्डेय पुरायं ॥ माकंण्धेय उवा । सातु वीरा समभ्यत्य पचमेतदभाषत। मदाक्यादष ते TST शन्तं नागान्‌ कृतोद्यमः ॥ ३५ ॥ तननिष्यन्नं यदा विप्रास्ते जोवन्ति तथा wat: | CHITA मुच्यन्ते यद्‌ य॒द्मच्छ रणं गताः ॥ ३६ # भाविन्यवाच। अरषमभ्यथिंता पव्वमेभिः पातालसंश्रयेः तन्िमिन्तमयं भर्ता मया विनियोजितः ॥ ३७ ॥ तदेतदाग्यनिरटत्षमभयोरपि शोभनं | मम भर्तुश VIA AAAS AAA च ॥ seh Altay उवाच | ततः संजीवयामासस्तान्‌ विप्रास्ते AMAT: | दिव्येरोषधिजातैश्च विषसंह रणेन च ॥ ३८ ॥ पि्ोर्ननाम चरणौ स ततो जगतो पतिः। AGUS स तं प्रीत्वा परिष्वश्यदमत्रवौत्‌ ॥ se ॥ मानदा भव शचणां चिरं पालय मेदिनीं | पञ्चपचैश्च मोदस मा च ते सन्त विदिषः ॥ ४१ । ततो दिजैरनच्रातो वीरया च नरेश्वरो । समारूढौ रथंसाच भाविनी खपुरङ्गता॥४२॥ वीराऽपि कृत्वा समह त्तपो yaaa वरा | भतः सा लोकतां प्राप्ता महाभागा पतित्रता ॥ ४३॥ इाशिश्दधिक् शततमोऽध्यायः | G3 4 मङ्त्तोऽपि चकारोव्यी धमतः परिपालनं | विनिजितारिषडवर्गों भोगांश्च बुभुजे aaa: ॥ ४९ ॥ ` तस्य पल्ली महाभागा विदभतनया तथा | प्रभावती सुवीरस्य सौवीरो चाभवत्‌ सुता ॥ ४५ ॥ THM केतु वीग्येस्य मागधस्यात्मजा भवत्‌ | सुता च सिन्धुवी यथेस्य मद्रराजस्य केकयी ॥ ४६ ॥ केकयस्य च सौरिन्धौ सिन्धुभतुव्बेएष्मती | चेदिराजसता USAT तस्य सु शोभना ॥ Bo ॥ तासां पुचास्तस्य चासन्‌ भृष्तोऽ्टादश fest | तेषां प्रधानो ज्येष्ठश्च नरिष्यन्तः सुतोऽभवत्‌ ॥ ४८ + CANA, मरुत्तोऽभृन्महाराजो महाबलः | त्या प्रतिहतं चक्रमसीदीपेषु सप्तसु ॥ ४८ a यस्य तुल्योऽपरो राजा न मृतो न भविष्यति | सत््वविक्षमयक्षस्य राजर्षेरमिलौजसः ॥ ५०॥ तस्येतच्चरितं शरुत्वा AIA महात्मनः | wa चाग्रं ferry मच्यते सव्वेकिख्विषैः । ५१ ॥ इति श्रीमाकंण्डेययु रागे मरत्तचरितं TA । LER ॥ कि वि Re ee 0 0 ५ G26 safezfan Waaalswra: 5 नि wrefacara | मरुत्तचरितं Fed भग वन्‌ कथितं त्वया | तत्सन्ततिमश्षेण खोतुमिच्छा प्रवते ॥ १ ॥ तत्सन्ततो शती शा ये राज्याह वीर्यशालिनः । तानं खरो तुमिश्छामि त्वया स्थाताग्महाम॒ने ॥ २॥ AKI उवाच ॥ नरिष्यन्त इति ख्यातो मङ्‌ त्तस्याभवत्‌ स॒तः | अष्टादशानां GHG स ज्येष्ठः AT रव च ॥ ३ ॥ वर्षाणाश्च aware सप्ततिं दश oS च। aus षएथिवीं gai मर्तः सचि यषभः ॥ ४ ॥ Hal राज्यं स्वधम ख शषा यन्नानमत्तमान्‌ | नरिष्यन्तं सतं ज्येष्ठमभिषिच्य ययो वनं ॥ ५ ॥ रकाग्रचित्तः स SIMA तच तपो महत्‌ | श्रार्रोर दिवं विप्र यशसाऽऽदत्य रोदसो ॥ € ॥ नरिष्यन्तः सतः सोऽस्य चिन्तयामास afeara | पितुरेत्तं समालोक्य तथान्यषाश्च Await 19 8 अख वंशं महात्मानो राजानो मम VSM: | यज्विनो waa: षर्व पालयामासरूच्निताः ॥ ८ ॥ जयद्िग्रदयधिक शततमोऽध्यायः | ९३७ दातारञ्चापि वित्तानां संग्रामेष्यनिवन्तिनः | तेषां कञ्चरितं weed महात्मनां ॥ ९ ॥ किन्तु तेन कृतं कम धम्यमाइवनादिभिः। तदहं कतुमिश्छामि तच्च नास्ति करोमि fan १०॥ धमतः पाल्यते एष्वी को गुणोऽ महीपतेः । असम्यक्पालमात्‌ पापी ALA नरकं व्रजेत्‌ ॥ १९१ ॥ सति विज्ञे महायन्नाः कन्तब्धा रव WIA | aaa किञ्चिच सोदतामीश्वरो गतिः ॥ १२ ॥ श्राभिजात्यं तथा लज्जा कोपश्चारिजनाश्चयः | कारयन्ति AIA संग्रामादपसलायनं ॥ १३ ॥ CAS यथा AAAS: पुरुषैः क्तं | पिच्ाचमे मर्ष्तेन तथा तत्कन WHA ॥ १४ ॥ तदहं किं करिष्यामि यञ तः पृव्वजेः कृतं । ये यज्विनो वरा दान्ताः सं्मामाश्चानिवन्तिनः ॥ १५॥ महत्सं्रामसंसर्मा विसंवादितपौर्षाः | कमेणाहं यतिष्यामि कस्येत्यानभिशङ्कितं i १९ ॥ अधवा तेः स्वयं AM: कृताः FAT: | अविशखमद्धिर्नान्येस्तु कारितास्तत्करोम्यहं ॥ १७ ॥ माकंड्छेय Saray दति सञ्चिन्त्य यन्न स WHITH नरेश्वरः | aed न चकारान्यो विन्तोत्छरगोँपशशोभितं ॥ १८ ॥ द्विजानां जोवनायासं EMT तु समहाधनं । 63t , माकब्डेय पुरायं | ततः शतगुणं तेषां AIS MATAT: WE ॥ गावो वस््राग्यलङ्कारं धान्धागारादिकं तथा | तथा प्रत्येकममदत्तेषां धृथ्वोनिवासिनां ॥ २० ॥ ततस्तेन वदा यन्नः UIT भूभुजा पुनः | प्रारग्ये स मखे यष्टुं ततो नालभत दिजान्‌ ॥ २१ ५ यान्‌ यान्‌ टणोति स पो विप्राना्तिज्यकमंखि । ते ते तमृचुयेन्नाय वयमन्यच दीकिताः ॥ २२ ॥ wy वरय afea arena faafara | तस्यान्तो नास्ति GAY दद्यास्तु AIA धनं ॥ २३ ॥ AIHA उवाच | न चाप त्विजो विप्रां स्तदा शेषि ती श्वरः | वदहिव्वद्यां तदा दान स दातमपश्वक्रमे ॥ २४॥ तथापि जणहनव धनसस्यणमन्दिराः। जाय दातु भृयोऽसौ fafery इदमब्रवीत्‌ ॥ २५ ॥ अहोऽतिशोभनं geri यद्िप्रो नाधनः क्रचित्‌ | BWIA Tea विफलोऽयमयच्चिनः ॥ २६ ॥ नात्तिज्यं कुरुते कश्चिद्यजमानोऽखिलो जनः | दिजानांनचनो दानं ददतां संप्रतीच्छते॥ २७ ॥ माकंग्डेय उवाच | ततः काञ्चिदह्धिजान्‌ भक्तया प्रणिपत्य पनः पुनः | BAS ऋत्विज्चकरे ते प्रचक्रमेहामखं ॥ र८ a अत्यद्ुतमिदब्डासीद्यदा तस्य महीपतेः | uqfe@ucfan waaay sua: | &३९ स AMSA एष्वमां यजमानोऽखिलो जनः WE ॥ दिजग्मनामभन्रासीत्‌ सदस्यस्तच कञ्चन | यजमाना fest: केचित्‌ कचित्तेषान्तु याजकाः ॥ ६० ॥ नरिष्यन्तो नरपतिरियाज स यदा तदा | तत्मदातुङ्धनेर्यागं FA: एष्वप्रामशेषतः ॥ २ १ ५ प्राच्यां कोद्छस्तु यन्नानामासन्रष्टादशाधिकाः । प्रतीच्यां सप्त वे कोद्या दष्ठिणायां चतुदश ॥ ३२ ॥ SUCHIN TINE ककारं तदाऽभवन्‌। मुने ब्राह्मण यज्ञानां नरिष्यन्तो यदाऽयजत्‌ ॥ Bs । va स राजा धममामा नरिष्यन्तोऽभवत्‌ परा । मरुत्ततनयो विप्र विस्यातबलपोरङ्षः ॥ २४ ॥ डति शो मार्बग्डेयपुरामे नरिष्यन्तचरितं । १९ | PRAAII RES PDI ugfaucfan श्रततमोऽध्य।यः | छि कः माक कय उवाच | नरिष्यन्तस्य aaa दुष्टारिदमनो दमः | WHAT बलं तस्य दया शीलं मुनेरिव we बाभष्याभिन््रसेनायां स अन्ने तस्य भृखतः । नव वषखि ast स्थित्वा मतुमेहायशाः ॥ २१५. ६४० माकेद्छेय पुराबं। यद्ग'हयामास दमं मातरं HST स्थितः | दमशलख भविता यतश्चायं खपात्मजः ॥ ३ ॥ ततस्िकालविच्नानः सहि तस्य पुरोहितः | दम इत्यकरोन्नाम नरिष्यन्तसुतस्व तु \ 8॥ स दमो राजपचस्त्‌ धनष्वदमशेषतः जणे नरराजस्य सकाश्ण इषपव्वखः ॥ ५ ॥ दुन्दभेद त्यवय्यस्य तपौवननिवासिमः VAAL कृत्छम सर ग्रा मश्च AMA: ॥ € ॥ शक्तेः सकाशे दांख बेदाङ्गान्यखिलानि 4 | तथाण्णिपेशाद्राजषजंणरे यो गमात्मवान्‌ ॥ ७ ॥ तं खरूयमहात्मानं WAS महाबलं | स्वयम्बर कता पिच्वा जगहे समना पतिं ॥ ट ॥ सता टशाणौधिपतेव्वलिनश्चारुकमखः | पश्यतां सव्वभूतानां ये तदथमुपागताः ॥ € ॥ तस्याश्च सानुरागोऽभन्मद्र राजस्य वै सुतः | सुमनायां महानादो महाबलपराक्रमः ॥ १० ॥ तथा विदभौधिपतेः qe: संक्रन्दनस्य च । वपुष्मान्‌ राजपुञ्चश्च महाधनुरुदारधीः ॥ ११ तेऽथ याताइतं दष्टा दृष्टारिदमनं दमं | मन््यामासुरन्योऽन्यं तचानङ्गबिमोहिताः ॥ १२ ॥ रतामस्य बलात्‌ कन्यां Weel रूपशालिनीं | द प्रयाम सतस्येवमख्माकं यं ग्रहििष्यति १३५ चतुखिंग्रदधिक श्रततमोऽध्यावः | ६४१ STR वरारोहा खयम्बरविधानतः | तस्येच्छया नो lest भाग्या घमापपादिता ५ १४ ॥ अथ नेच्छति सा कष्विदस्माकं मदिरेश्षखा | ततस्तस्य API सा यो दमं घातयिष्यति ॥ १५॥ | माकद्धेब STIG इति ते निश्चयं क्रत्वा चयः पाथिंवनन्दनाः | HUES TUT दमपाश्वान॒वक्तिनीं ॥ १६ ॥ ततः कचिन्नपास्तेषां ये तत्पश्चा विचक्रुशुः । चक्रशुखापर wT: कंचिन््ध्यश्यतां गताः ॥ १७॥ ततो CASA भुपालानवलोकय समन्ततः | अनाकुलमना' वाक्मिदमाह महामुने ॥ १८ ॥ दम उवाच ॥ भो भृपा धमरुत्येष यद्धदन्ति स्वयम्बरः। =. अधमो वाथवा wat यदे भिगे यते बलात्‌ ॥ १९ + यद्यधर्मं न मे काग्यमन्बभार्ग्या भविष्यति | धर्मो वा तदलं प्राशय रच्छन्तेऽरिखङ्कृने ॥ २० | ततो दशाणोधिपतिशारुषर्मा नराधिपः | निः अब्दं कारयित्वा तत्‌ सदः प्राह महामुने ॥ २९ ॥ दमेन यदिद प्रोक्तं धर्माधर्माखितं कपाः | ASS यथा धमां ममास्य च न AA ॥ २२२ ॥ ATA ST Jara ॥ ततः कचिन्मदीपालास्तनुचुवयैसधाधिपं । श Gx माकेद्छेय Fue ` परस्परानु रागेण गान्धर्वो विहितो विधिः ॥ 83 ॥ सजियाशां परमयं न विटशू द्रदिजम्म्रनां। दममाश्रित्य निष्यब्नः.स चास्या दुहितुस्तव + २४ ४ इति धर्माहमस्येषा दिता तव पाथिव । योऽन्यथा AHA मोहात्‌ कामात्मा सम्प्रवन्तत ॥ २५ | तथाऽपरे तदा प्रोबमहात्मानो हि भुञ्तां। ua ये भखतो विप्र दशर्खाभिपतेव्वचः ॥ २६॥ मोहात्‌ किमा हधर्भोऽयं गान्धव्वः aways: न त्वष शस्ता नान्धो fe राक्षसः श्छ जविनां ॥ por बस्लादिमां यो हरति हत्वा तु परिपन्धिनः | तस्यैवा स्रौ राक्षसेन विवाहेनावनीश्वराः ॥ रट ॥ प्रधानतर रुषोऽच विषाहडितये मतः | त्बिधाणामतो wat महानन्दादिभिः कतः ॥ २८ ॥ ATUAST उवाच अथ प्रोचः पुनभया यः पूव्वेमुदिता पाः परस्परानरागन जातिधमीखितं वचः ॥ ३० ॥ सत्थं शस्तो राक्षसोऽपि afwarei परो विधिः । किन्त्वसौ WARS FATT AAA वरः ४ २१ ॥ इत्वा तु पिठ सम्बन्धं बस्लेन faa हि या । स creat विधिः art नान्यभकठकरे स्किता ॥ ६२ पश्यतां सव्यभपानामनया ACA SA: | गान्धव्वस्येह निष्पत्तौ विवादो राछसोऽच कः ॥ BB ५ चतुखिशद धिक ततमोऽष्य।मः। ६४३ विवाहितायाः कन्यायाः कन्यात्वं नेव विद्यत | कन्यायाख्च विवाहेन सम्बन्धः एथीवी श्त राः । ३४ । त इमे ये बलादनां दमादादातुसुखताः। बलिनस्त यदि ततः Feary न तु साधुं तत्‌ ॥ ३५ ॥ | WAST उवाच 5 तत्‌ अरूत्वाऽसो दमः कोपकषावीरूतस्लो चनः । ज्रारोपयामास धनुव्वचनन्डेदमव्रवीत्‌ ॥ ३६ ॥ ममापि भाग्या afefa: पश्चतो दियत यदि | तक्छलंन भजाम्यां वा को गणः RANA: ॥ ६७ ॥ धिख्धमाख्ाशि धिक्‌ strat धिक शरान धिक्‌ शरासनं | fag मे कुले जन्म मर्तस्य महात्मनः ॥ शट ॥ यदि मार्ग्बामिमे मढाः समादाय बलान्विताः | प्रयान्ति जोवतो धिक्‌ at मम व्यर्थधनुष्मतां ॥ ३८ ॥ ` Pw ताक हीपालान्‌ मानन्दसुखान्‌ बली । WARN सव्वौन्‌ महारिदमनो दमः ॥ ४०॥ रषातिशोभना बाला Veta मदिरा | किन्तस्य जन्मना भार्ग्यान यस्येयं FATSAT ५ ४२ ॥ दति सश्बिन्त्य भूपाखास्तथा यतत संयुगे | यथा fafa मामेतां पल्लीं कुङ्त मानिनः ॥ ४२ ॥ दूत्याभाष्य ततस्त ALATA SET | acon एथिवीपाखांस्तमसव महीङहान्‌ ॥ ४३ ॥ तेऽपि वीरा महोपालाः Koreas Evy माकष्छेव AUS । सुम षस्तत्प्यक्तांख CATR HTT ॥ ४४ ॥ तेऽपि वल्महितान्‌ बाणान्‌ तेषाश्वासो शरोत्करान्‌ | fou एथिवीशनां नरिष्यन्ताक्मजो मुने ॥ ४५ ॥ वन्तमाने AST Te दमस्य छितिपातमजेः | प्रविवेश महानन्दः खज्जपाखियेतो दमः ॥ ४६ । तमायान्तं दमो दृष्टा SWAG महाङ्षे | मुमोच शरवषौणि वर्षाखौव पुरन्दरः ॥ ४७ ॥ ATS ततस्तानि शरजाखानि तत्क्षणात्‌ | महानन्दः प्रचिष्ेद्‌ ख्गनान्यानवष्बयत्‌ ॥ 8८ ॥ ततो रोषात्‌ समार्य ATH तदा रथं | महानन्दो महावीर्यो दमेन युयुधे सह ॥ ४९ ॥ TEU युष्यमानत्य महानन्दस्य लाषवात्‌ | . दमो ममोच हदये WT कालानलप्रभं ॥ Yo तं लसममात्मनोकष्य विभिन्नेन ततो इदि । टमं प्रति विचिक्षेप महानन्दोऽसिमुक्वलं ॥ ५१ ४ पतन्त्डेनसुल्काभं शक्तया चिच्वेप तं दमः | शिरो वतसपच्चण महानन्दस्य चाख्छिनत्‌ ॥ ५२॥ तस्मिन्‌ हते महानन्दे OTA TAT: बभवुः पाधिवास्तस्यौ वपुष्मान्‌ कुण्डिणाधिपः ॥ ५३ ॥ दमेन यये चासौ बलगव्वमदाग्वितः दाशिखात्यमशोपालतनयो रणमोखरः ॥ ५४ ॥ युध्यमानस्य TANG करवालं स वे लघु । चतुखिन्नद धिक ्रततमोऽध्यायः । ६४५ fae सारथेश्चेव शिरः संख्ये तथा ध्वजं ॥ ५५ ॥ द्िग्रखड्खो गदां सोऽथ जग्राह बहूकण्टकां | तामप्यस्य स चिच्छेद करस्थामेव सत्वरः ॥ ५६ ॥ यावदन्यत्‌ समादत्ते स वपुष्मान्‌ ATTY | तावच्छरेख तं विद्धा दमो भृमावपातयत्‌ ॥ ५७ ॥ स पातितस्ततो wat fogarty: wave: । विनिष्े्मतिखुद्वादभ्‌ व चितिपात्मजः ॥ ४८ ॥ तमालोकछ तथाभतमयद्मतिमात्मवान्‌। BRUM समनां समनाः प्रययो दमः ॥ ५८ ॥ ततो दशा्ाधिपतिः प्रीतिमानकरोक्तयोः | दमस्य सुमनायाश्च विवाहं विधिपूव्येकं ॥ get AAS TAY TAT: पुरे। खित्वाऽब्यकालं प्रययो cereal निजमन्दिरं ॥ ६१ ॥ दशार्खाभिपतेश्वासौ द्वा ATT TAT | रथगोश्वखरोद्भांख दासीदासां स्तथा THAW ६२॥ वस्त्राशङ्कारणापादि वरोपस्करमात्मनः | WRAY तथा WIS: UCTS असजेयत्‌ ॥ ६₹ ॥ इति चीमाकेष्छेयपरागे दमरधिते । २१8 | ६४६ पशचजिंशद धिक शततमोऽध्ययः ॥ ष्णम > en ATR SATA I स तां लब्ध्वा तथा Vat समनां समहामुने । प्रणम्य स पितुः पांटौ मातुश सितिपत्मजः ॥ १९॥ सातौ WAC सश्नूनंमाम समना तदा। anat at च तदा fan शज्राशीभिरभिनन्दिति ॥ २॥ aware daa नरिष्यन्तस्य चै परे | HAST च संप्राप्ते दशाणशोधिपतेः पुरात्‌ ॥ २४ सम्बन्धिनं eure जितां श्च एथिवी शरान्‌ | खुत्वा FAG मुमुदे नरिष्यन्तो महोपतिः ॥ ४॥ सोऽपि रेमे समनया महाराजसतो दमः वरोध्ानवनोहशप्रासादगिरिसानुषु ॥५॥ श्रथ कालेन AAT TAA! दमेन AT | अवाप गभे समना दशर्खाधिपतेः सता ॥ & ॥ सोऽपि राजा नरिष्यन्तो भृक्तभोगो महौपतिः। वयःपरिणतिं प्राप्य टमं राज्येऽभिषिच्य च ॥ ७ ॥ वनं जगामेन्द्रसेना पन्नो चासव तपस्विनौ | वाशप्रस्यविधानेन स तच समतिष्ठत ॥ ८ ॥ दाचिखात्यः TEA: संकन्दनस॒तो वने । वपुष्मान्‌ स खगान्‌ न्तु ययावल्यपदानुगः ॥ € ॥ पञ्चजिश्रदधिक waaay sma: | € ४७ aa दष्टा नरिष्यन्तं तापसं मलपङ्किनं | THe aaa तपसातिसदुबलां ॥ १० t पप्रच्छ कर्यं भो विप्रः क्षियो वा वनेचरः | वाखप्रस्थमनप्राप्तो वेशो वा मम कथ्यतां ॥ ९९ ॥ ततो मौनब्रती भूपो न हि watt ददौ । इन्द्रसेना च तत्सव्वमाचष्टा स्ये यथातथं ॥ ९२ ॥ ATT वाच | went तब्ड नरिष्यन्तं वपुष्मान्‌ frat for: | प्राप्तोऽस्मीति वदन्‌ कोपात्‌ जटासु परिणद्य च॥१२। डा हेति चेन््रसनायां श्दन्त्यां वास्यग ङ्द | चकष कोपात्‌ SHY वाकाष्डेदसुवा् ह ॥ १४ । fafsta: समरे येन येन मे समना इता । दमस्य ag पितरं इरिष्येऽवतु तन्द्मः ॥ १५ ॥ येनाखिलमहो पालपच्ाः कन्याथेमागताः । अवधूता हनिष्येऽहं पितरं तस्य Tara: ॥ १६ ५ योधनेषु खरूपेख दमो यख दुरात्मनः | स दमो वारयत्वेष wha तस्य रिपोगु रं ॥ १७ | मा्ग्डेम उवाच | CYT स दुराचारो वपु्मामवनीपतिः। क्रन्दन्त्यामिन्रसेनायां शिर्िष्छेद तस्य ख ees ततो धिग्धिङः मनिजना अन्धे च वनवासिनः | AAG: FGA SET जगाम ATT वनात्‌ ॥ १८ ॥ ६४४ ATH TUT 1 गते तस्मिन्‌ विनिश्ठख सेद््रसना वपश्मति । प्रेषयामास TEA समीपं श द्रतापसं ॥ २० ॥ गच्छेथा आशु म पुञ्जं दमं ब्रूहि वचो मम । अभिन्नो Ufa agacura प्रच्यतेऽज किं a 22 & तथापि वाच्यः Tet मे यद्वीम्बतिदुःखिता। लङ्कन मोड शीं प्राप्तां विख्ोकऋतां महीपतेः ॥ २२ # मङ्ल्ौऽधिकतो राजा चदुखां परिपालकः | त्वमाश्रमाणां कि ome तापसान्‌ यच्िरीक्षसि ॥ २३ 1 wal मम नरिष्यन्तस्ापसस्तपसि स्थितः | विलपन्त्यास्लथा नाथो यथा नास्ति ता त्वचि ॥ २४ ॥ आकूष्य केशेषु बलाद्पराधं विना ततः | हतो वपुष्मता ख्यातिमिति ते भूपतिगंतः ॥-२५ ¦ रवं स्थिते तत्‌ क्रियतां यथा धर्म्मो न लप्यते । तथा च नैव वक्तव्यमतोऽस्मन्नापसी दहं LE ॥ पिता इद्धस्तपस्वी च नापराघेन दूषितः । निहतो येन यत्तस्य कन्तच्यन्तदिचिन्त्यतां # २७ ॥ सन्ति ते मन्विणो वीराः सव्वशस््रायेवदिनः | तैः सहालोच्य यत्कागथेमेवम्भूते कुरुष्व तत्‌ ॥ २८ ॥ नास्माकमधिकारोऽ तापसानां नराधिप | कुङष्येतदिती लं त्वमेवं भ पतिभाषितं ॥ २९ ॥ विदूरथस्य जनकौ यवनन यथा इतः । तथायन्तव Tee कुलन्तेन विनाशितं ॥ ३० ॥ पश्चजिंशद धिक प्रततमोऽध्यायः | eye जक्मस्यासुरराजस्य पिता दष्टो मजज्गमेः । तेनाप्यखिलपातालवासिनः पन्नगा इताः ॥ ३१ ॥ पराशरेण पितरि शक्तो च रषरूसाऽऽषतं | Wasa पातितं wel रश्षसामभवत्‌ कुलं ॥ ३२ ॥ अन्यस्यापि खवं शस्य wean क्रियते हि या । तां नालं afwa: ate किं पनः पिदेमारणं ५ ३३ । नायं पिता ते निहतो नास्मिन्‌ शस्तं निपातिनं । त्वामच निहतं मन्ये त्वयि शस्तं निपातितं ॥ ३४ 1 बिभेत्यस्य fe कः wei न्यस्तं येन वनौकसां | तव भपस्य विप्रस्य मारितं तु बिमेतु वा ॥ ३५। तवेयं GEA युक्ता यदसि सत्सम चर | वपष्मति महाराजं सर्छत्यन्नातिबान्धवे ॥ ३६ ॥ माकष्डेय उवाच | दति संक्रान्तसन्देशमिन््रदासं विज्य तं | पतिदेमपासक्जिष्य विवेशस्िं मनखिनी ॥ ge | डति ओमाकद्धेयपराङे दमचरिते 1 ९६५ | ६५० वटजिद्मदधिक श्रततमोऽध्यावः | एता Mas उवाच । तापसेम समाख्यातं दमस्तेन पितुबेधं | कोधनातीव जज्वाल CPTI AEST: # १ ॥ सतु क्रोधानिना धीरो दद्यमानो महासुने। करङ्करेण निष्िष्य वाक्यमेतदुवाच ह ॥२॥ अनाय टव मे तातो मयि ve तु जीवति। घातितः Gave परिभूय कुलं मम । ३ ॥ न्यायवादो जने तस्याप्येष ज्गौ वयात्‌ AAT | दुत्त शान्तौ शिष्टानां पालनेऽधिूता वयं ॥ 8 ॥ पिता तस्यापि निषशतो eet जीवन्ति wea: | तल्किमेतेन बहना हा तातेति च किं पनः + ५ ॥ विलापेनाच THAT तदे षोऽ करोम्यहं | यदाहं तस्य THY SWAT ATG: | न करोमि गरोस्त्तिं तत्मवच्छ हताशनं ॥ € ॥ त च्छोणितेनोदककमं तख तातस्य संख्ये विनिपातितस्य | मांसेन सम्यग्दिजिभोजनश्व न चेत्‌ प्रवच्छामि ह ताशननन्तत्‌ ॥ ७ # साशाय्यमस्यासुरदेवयक्ष- गन्धव्वविद्याधर सिदधसंक्नाः | ट्‌ जिंशदधिक शततमो ऽष्वाय, 4 कुष्वन्ति चेत्तानपि चाखखपृगे- भख्मी करोम्येष र्षा समेतः ॥ ८ ॥ निःश्ररमाधामिकमप्रशस्तं | तं दाशिशात्यं समरे मित्य | ara ततोऽहं एथिवीष्व छ्छां वधि प्रबेश्याम्यनिहत्य तं वा ॥ € 8 सदुमतिं तापसदडमौनिनं वनख्ितं शान्तवचोविविद्मं। न्ताहमद्याखिखबन्धुमिच- पदातिदस्दमष्ठबले; समेतं ॥ १० ॥ रषोऽहमादाय धनुः TAY रधी तथेवारिबलं समेत्थ | करोमि वे यत्कदनं समस्ताः पश्यन्तु मे देवगणाः समेताः ॥ ११॥ यो यः सहायो भविताद्य तद्य मया समेतस्य रणाय भूयः | तथेव निःशेषकुलखयाय TAGS निजबाहसेन्यः ॥ १२ यदि कुलिशकरोऽस्मिन्‌ संयुगे देवराजः पिदपतिरथ चोग्रं दर्डमु्यम्य कोपात्‌ । धनपतिवङ्णा्का रचितुन्तं यतन्ते निशितश्चरवरोषेधौ तयिष्ये तथापि ॥ १३॥ ९५१ &५२ माकेग्डेव पुरा | नियतमतिरदोषः काननखश्डलौको- निपतितफलमक्षः सव्वमृतेषु मेषः | प्रभवति मयि va हिंसितो येन तातः ` पिशितरुधिरठपास्तस्य सन्त्वद्य VW: ॥ १४ it इति ओरीमाकद्धेययुराये दमचरितें॥ ९९१ | कि Nw ee wren iw सप्तजिश्रदधिक Tata Sys: | ee AIST ऊवाच ॥ दमेन रान्ना इत्युक्त पितुः शचः पलायितः | मत्पिता तापसोऽन्यश्च तप्यतां fata महत्‌ । पलायनपरान्‌ SET किष्बिन्नोक्रं दमन ATT! १॥ मद्य SIT | रखतत्सव्वमुपाख्यानं WaT स्वर्गापबगदं । यः णोति पठद्वापि fag तस्म समीहितं \ २। च्राधिव्याधिजदुःखेन कदाचिन्नाभियुच्छते। ब्रह्महत्यादिपापभ्थो मुच्यते नाच संशयः ॥ ३ ॥ सन्तः सुजनमिच्राशि भवन्ति हितबुद्धयः | नारयः संभविष्यन्ति दस्यबो वा कदाचन ॥ ४ ॥ सद्थो मिष्टभोगी च दुभिक्ैर्नाबसीदति , परदारपरद्रव्यपरदहिसादिकिख्खिषेः ॥ ५॥ सप्तजिंशदधिक प्रततमोऽध्यायः । G43 मुच्यत्ऽनकदुःखेभ्यो नित्यष्डवोरगोत्तम । ufsefe: सतिः शन्तिः ओ्रीःपुष्टिस्तष्टिरेव च । नित्यं तस्व भवेदिप्र यः शखोति कथामिमां ॥ € । माकर्डेयप्राखमेतदखिलं श खन्नणोच्यः पुमान्‌ यो वा सम्धगुदीरथेत्‌ रसमयं शेच्यो न सोऽपि Feat | यो गज्चानविश्युदसिदिसहितः स्वर्गादिलोकेऽप्यसौ WHC सुरादिभिः परितः खगं सदा पृच्छत ॥ ७ ॥ पराणमेतच्छत्वा च न्रानविन्नानसयुतं | विमानवरमाङ्द्य खर्मलोके महीयते ॥ ८ । इति आओमाकब्डेयपुराबं समाप्तं ॥ ९३७॥ (र क eee Le ete eee Digitized by Google DIFFERENT READING AT THE END. माकद्धेय उवाच ॥ इति प्रतिष्लाय तदा TUR SCAT! | कोपामर्षं चिन्ताः सव्वं च बशश्रालिनः | et watsetifa पितरं ध्यात्वा देवं विनिंद्य तान्‌। प्रोवाच मिः सवानाजिनाय युरोहितं। दम उवा ॥ अदज Bal SOWA ताते प्राप्ते सरालयं | अतं wafgamia तन मूग्रतपखिना ॥ डदधखपसते स पो वानप्रखव्रत faa: | समीनत्रतधरोऽश्रख्ो AAA चे्सनया | प्रच्छ, सस्पुख्यानन MUAY TWA | तेनाऽपि SYA जटा सखन पालिना कत्वा यया KSAT लोकनायमनायवत्‌ | माता च संदिश्य च मा धिष्शब्द sented । aang निभ्यौक प्रविष्टा इव्यवाहन | इत्वाश्वरयपादातं सेन्यश्च परिकल्ितं | ufafat पितर्वैरमदत्वा पिद्टघातक्ष | Suet तु वचो मातुर्जवितं किमितरे | ६५६ en माकणछय उवाच I मविजस्तद चः त्वा हा VAM तदाऽभवम्‌ | xa विमनसः सण्डत्यबलवाङनाः | fara: सपरोवाराः Ura दमं ख्यं । ग्टहौत्वा चाशिषो विप्राछ््िकाखश्चाः पुरोधसः | afecfed fray दमः प्रायाइयुद्मतं | सौमापालादिसामन्तं निघ्नन्‌ याम्थां few aca । संक्रन्दगख तेनापि दमो जातो TAT | चायातः सपरीवारः सामात्यः सपरिच्छदः | कम्पितेन मगसा ससैन्यानि feen इ। दूतश्च casera निम्ब गङराद्कङ्छिः । त्वं श्रौ भ्रतरमागच्छं acter: प्रतीते | MN Brat तवं समाया ममान्तिकं | इति मदाडनिमुक्ताः पीतं वाका, पिपाशिताः | भिचा WE Gara पास्यन्ति सथिरः तव । लवा TAG तत्सत्वे टूतपोक्ं ययौ त्वरम्‌ । we पतिचचां पूर्वां निच्सङ्रगो यथा | खाङतः समर चेव Yara सेना विकत्थिताः। ततो य॒डमतीवासौदमस्य च बपद्मता ॥ स्यौ च रथिना नागौ afer wf इवो | खयध्यन्त च विप्रषं AUS तुमष्लोऽभवत्‌ | पश्यतां सन्वदेवानां सिदधगन्धवरछसां | चकम्ये वसुधा तर्मन्‌ युध्यमाने दमे यधि | न गजोन स्थी ATH बाडसश्खश्ः | ततो दमेन युयुधे सेबाध्यक्छो वपद्मतः । we विव्याध च cafaaat गाएमग्तिक | तक्षित्निपतिते सेन्धं पलायनपरं दभत्‌ । ६५७ अखामिकं ततः प्राह दमः WITHA | प्रयाहि टुरपितर घातयित्वा वपखिनं ॥ Suey ततः सेन्यं witcha निवर्ततां | ततो fare स दमो गोंघयामास arrest ॥ स पजं: सदह Gary बान्धवेर्ययथधे रथी। सतः ULTIMA HATA ततो EM: TAY ACUTELY श्ररजाशेरपृरयत्‌ | ततः पिढबधोव्येन कोपेन स दमस्तथा । शिष्डेदास्तांच्छरा सधां विय्याधान्येश्च तानपि | VARA बाधेन सप्त पश्ांस्तथा हिज ॥ सम्बन्धिबान्धवाग्भिजाम्‌ निनाय यमसादन। वपुष्मान्‌ सख स्थो कोधाजिशताव्मजनान्धवः। ययुधे च स तेनाजौ स रथी विबधोपमः | चिच्छेद तस्य ताग्वालान्‌ स दमः प्रत्युवाच ङ ॥ वुयुधाते च संरव्यौ परस्परजयेधिबौ | परस्यरश्रराघातविच्छित्रधनुषौ त्वरम्‌ | गरहीतखङ्मद्यम्य चिक्रीडति वपुद्मति। दमः चयं पं arent पितर स्थितं वने | BUTT चाक्रम्य पात धरमीतखे | शिरोघधरायां पादेन भुजमयथम्य चात्रवौत्‌ ॥ पश्यन्त देवता, सब्बे मामुषाः पन्नगा, खगाः | UWA च इदयं चजबन्धो वेपश्मतः | Vana WF दमो दयश्च दारयत्‌ | वात कामख् ससरं waa निवारितः ततश्चकार तातस्य रक्घमेवोदकक्रियां | खाकर प्राप्य स पितुः पुनः प्रायात्‌ खमन्दिर । aT yA मांसेन पिद्धदानं चक्षार इ | MUTA भोजयामास रच्तःक्लसमुद्धवाम्‌ | श ६५७ रवविधा fe राजानो बभव, सग्यवश्रजाः | अन्येऽपि सथियः शूरा यज्वानः शास्त्रकोविदाः ॥ वेदाग्तं पठमा नांस्तानसंस्यातुमिदोत्सष्े | रुतेषां चरितं खुत्वा गरः पापः प्रमुच्यते { पिय ऊचुः 4 रवमुक्षा जैमिनेय माकष्डेवो मामभि, | विखव्य कौटुकिमुनिं चक्रे माध्याङिको भियां | Safes अतं यख्ाद्यतः प्रोक्तं मक्ाममे । afamfacaafe परा प्रों खयम्भुवा माकद्धेयाय मनय यत्तेऽञ्ामिशदाहतं | पण्य पविज्रमायव्य घम्मकामाथेसिडिद ॥ पठतां weal सदयः सवेपापप्रमाचन | Sess HAT ये च प्रश्राश्चत्वार रव डि । पितापु्जस्य सम्बादख्लया खष्टिः खबभ्यवः | तथा Haat सितयो cary चरितं मने ॥ खङ्ाभिरोतकते प्रोक्तं किमद्य ओंतुमिच्छसि | रतान्‌ सर्व ्तराम्‌ seat पटित्वा वाऽखुभानि ay निधय सवपापानि werat चक्छतां व्रजत्‌ | अमिनिखवाच ॥ Ws नण्टसन्देाहसंद्यस्फोटना Fest: ॥ उक्षबवहिः aad aa afew: afcarfa | ययं are: सन्तः warefefafawen: area तथा are बडिरव्यमिचारिगी | पिदढश्रापतादःखाद्येम्भनस्यं पेतु वः CaS बचन अगाम खाश्नमं मनिः चिन्तयन्‌ परमोदारः पलियां वाक्छमीरित । इति ओरीमाकंखधेयपराणं समाप्तं ॥ ९२५ ॥ ६५९ ब्रह्मोवाच | agen पराडानि यानि ure पिवामः | WG पाशं Sarre शेवं भागवतन्तथा ॥ ` तथान्यं नारदौीयश्च माकद्डयच् सत्तम | चाम्रेयमद्धमं TW भविष्यं ATA ॥ CMe ज्रहमवेवत्तं GRANT अतं | ARTE दादश Tie न्दम WATT | UUW वामनख् Ta पञ्चदशं तथा| माग्छश्च गारुडद्धेव त्रस्माक्छख ततः परः | अद्ादशय॒राशानां नामधेयानि वः पठेत्‌ | fray जपतो नित्यमश्वमेधफलं लभेत्‌ | ग्रहमत्यादि पापानि यान्यन्यान्यखुभानि च । तानि सवाणि नश्यन्ति ee वातदतं अथा ॥ URL SAH पर्णं अवशादस्य जायते | सव वे दाधिकपलं समाप्या चाधिगच्छति ॥ wea पजयच्छाख्रं यथा देवं पितामह | गन्धपव्येख्या THAR च तथेनेः | यथया WAIT च दातद्य ङपयानादि वाहनः | Sry पाठकन्तार Blawg प्रटगवतां ॥ नास पणमवाभ्नोति शास््रचौरः अतो fe a | न तस्य वेदाः प्रोखन्ति fuact भेव पञ्चक ॥ TW MSY मेच्छन्ति averse न च | SITUA न Blas श्रासतरमेतदि च्चयः ॥ पद्यमाने TI साधमिः श्राख््नमन्तमे | अन्वा तत्य जयेद्यसत परां GHA पनः | सवपापविनि्मक्तः पनाल्येव निजं कलं ॥ पतो याति न सन्देहो विष्ुलोकं सनातनं ॥ & &o पनः are Taga मोमान्‌ यथेङ्ितान्‌ | Utrera भक्का च परं योगमवाभ्नयात्‌ ॥ नास्तिकाय न दातं उद्ादि पभविष्छवे | गसदिजातिनिन्दाव तथा भञ्नब्रताय च। मातापिभोनिन्दकाय वेदद्नाख्रादिनिग्दिने » भि च्रमब्धादिने चेव तथा वे च्ातिकोपिने | रुतेषां नेव दातं पायै; कब्छमतेरपि । शोंभादा यदिवा atergaretfa विश्रेषतः | Wau पाग्येदापि स गच्छेन्नरकं Ws ॥ पराबाश्रसख्धा च प्रस्धाता तत्तबडिना | खोकानां षट्‌ सहखायि तथाचाङ््रतानि च । खोकाखज नवाभ्रोति waren समाहिताः | कथिता मुनिना ya माक्षद्धेयेन धीमता । इति ओमाकद्ेवपुराभे पुरायमा षाडवं समाप ॥ BISHOP'S COLLEGE PRESS.