THE NAISHADHA-CHARITA: ADVENTURES OF NALA RAJA OF NAISHADHA; वरि Hanscrit Paen, BY SRF HARSHA OF CASHM?R -\ <> अ ^). , ` vay PART I. WITH THE PERPETUAL COMMENTARY OF PREMA CHANDRA PANDITA, Professor of Rhetoric in the Sanscrit College of Calcutta. COMMENCED UNDER THE AUSPICES OF THE GENERAL COMMITTEE OF PUBLIC INSTRUCTION ; TRANSFERRED TO THE ASIATIC SOCIETY WITH OTHER UNFINISHED ORIENTAL WORKS IN 1835; AND COMPLETED BY THE ASIATIO SOCIETY IN 1836. CALCUTTA : PRINTED AT THE BAPTisr wissioN PRESS, CIRCULAN ROAD, 1836. ee wer 0 १ ५, Tag | स त्सं श्वस्य ओदषविरचितस्य मशाकाव्यस् | ere fe PEER ICO CIC COMER ICO Cae ar पूम्बभागः onc Pie | खाधारष्वियाटद्यथेकसमितिधनव्ययन मुद्रितठमारः किन्तु तत्परित्याक्षलाङ्‌ गडरेशीयाया अस्यातिकाखसभावा खनु वा वि कणिकाताख्यराजधान्यं ARTA TS ष्रिताऽभूत्‌ तल्सम्बन्धिपण्डितिनसंभोधितः WATS VOUT न्दे १७५ ध W ९८९९ US 4, च ॥ नेषधीोयन्वरितं# न की प्रथमः TA: | fama यस्य सितिरक्षिणः कथा तथाद्गियन्ते न बुधाः सुधामपि। नखः सितच्छचरितकीन्तिमण्डलः स राञ्चिरासीग्भडसं मखाख्व्वलः ॥ ९ ॥ चाकाङ्कितामसलपदा नियतं जनानां Waa च anni वयह्मीकरोति fates इदि भावजातं वान्देवसानभिमता ayaa तां ॥ अन्यासु भावबङलासु wattage टौकासु afew भवेदिफलः wae afgernfa उदटुगेधविनोधभाथे mare मोऽहमिद सम्प्रति ath TE ae महाका्यतया Te मोम प्रसिजनायकलेन सषृदयानां sfefe enfriat awe waar च Wed सश्चायकनामकोतेनरूपं we fat eater । निपीयेतति | qa चडिडिता, यख त्ितिरच्िख, fate एथिवां ary रच्तितवामजिति तख न्यायेन एथिवोपालयितुरि व्यथै, क्या गुखानुवाद निपीय सादरं wet सधामपि naan am कचात्‌ ब भ्राजियन्व ग बेड मन्यन्ते सुधलतारपि wena अतौवाकारदं क २ ॥ नेषधं॥ Lek ९। रसैः कथा यस्यसुघावधोरिणो नलः सभ्जानिरभब्रुणाहुतः। सुबणीदण्डैकसितातपचित MIA तापावलि कीत्नि मण्डलः ॥ २॥ कत्वात्‌ स भले मलनामा भ्सौव्‌ खितः fear: ferrefaay ओतातपकनीशतं कीत्तिमस्डलं CMa येन तादृश, एतेन तस्य सकलथरामब्डलेकाधिपतेः Mites भूमब्डलमापुये उपरि अगद गतं सत्‌ खओेततयच्भिब जातमिति पतिषादितं we नसा तेजसां राशिः om अतितेजखीव्यथः । तथा महाम्‌ कायाश्यये मैखखासावुच्ज्वस उद्धोप्रखेति WHTssTa: | यदा शितिरचिख उति चितिः we ्ततमिति यवत्‌ तसात्‌ रकित चातु ter यख Weta wWwaayt देव्तज्यारन्धलररव महाकाये नायका भवति | यदुं aaa AMAT MRT गायकः सुरः । संहः जिया वापि धीरोदागबाग्विव इति । महाश्वल इति मचः Gwar: उज्ज्वलः आङ्ाररसा यख meu: रते WHT नायक्षा$स्मिन्‌ Tue इवि caren ated । मदाकायय्य ङ्गारवौरष्ान्सरसानामन्यतमप्रधानकलमावश्यकं तदुक्तं मदाकाख aay ee | खङ्ारवोरश्न्तानामेकोाऽको रस इष्यत इति॥९॥ तथ्य Fargas प्रतिपादयितुं उक्प्रायमेवाचे' पुनरा । रसे रिषि। यद्य मल कथा चरितं रसे खङ्ञारादिमि, Gee अव चौरयिवमव श्राव we Taree waafrcentcaters: चख कथा ए wae रसा भूमिरिद्यपि ate भृजानिभूलामो स मदः राते गुडे, अविकल्यगलादिभिर्धीरेदासनायक गैः ५ # + समः १। 1 _ ॥ aay ॥ Rg पवि्रमचातनुते ज गद्युगे खुतारसक्षालनयेव यत्कथा। कथं न सा म्गिरमाविखामपि खसेवि नमेव पविजयिव्यति ust शेभाविलालादिभि, tread सन्धयादिभिरेपरुशेव्वा पभावादिः भिरित्यपरे द्रत लाकातीताऽभुत्‌ किम्भतः qin: णक मदितीयं सिवातपजं wredt a qaqa ज्वलन्तो दीप्यमाना प्रलापानां केवदग्डजतेजसां अविः al afta TTT साच तच ते सुवलंदग्डेकसितातपन्नो्ते ज्चलरघरतापावखिकोत्तिं AMSA येन स तथेतः Waray? Alar बेष्यः॥ २॥ निभोजव्यपरिषारदारा तकचघायाः Test whore wie! पविचमिति। sam या क्था नलचरितं श्रुता अवं fender सतौ अच कजा युगे जगत्‌ विं रसन्तालनया रैः श्ङारादिभिः भथ च saat कालना ute ergata परते are च तथैव पवित aaa करोति Soe” वस NTI aM शेष्यते Aya! सा कथा भआआविलामपि शुषिक दिदे कलुवामपि afke मम nat कथं न पवि यिव्यवि न aet करिष्यति अपितु पविजयिष्य्येव किम्भरतां यव, खसेविनीमेव भआ्नोपासिकामेव वकार खायागथवण्डेद कलात्‌ सदेव सेवमानामि्य्यैः | रतेन fatrada वाचा नल ` च्ररिवं वद्यतद्ति| सूचितं ॥ २ ॥ ४ Kini [ समैः at: अधीनिमाधाचरणप्रचारणे देशाखतखः प्रण यजुपाधिभिः। चत्हेशत्वं छतवान्‌ कुतः ख्यं न वेदि विद्याच चत्‌हंशखयं ॥ ४॥ अमुष्य विद्यारसनाग्नशैकी wars नीताङ्गगुणेन विस्तर | = पब्ब गलखा Tagg तचचागव्या fret विमा ग सम्भवव्यत खमेव वबेयति। अ्रधौतीति। अयं मलः चतुर्दश्स frag शा amity पधोतिनाधाचरयेः अध्ययनमधीतिः अधोतख्ाधैव गमे ary प्रशिन्‌ सति वदनछागमाचरयं श्िव्येभ्यः परविपादनं ware तेखतुभिदपाधिभि, करये, watt an श्रवस पयन्‌ पतिपादयन्‌ कतः कस्माजेता, watue were Waa जतवानिच्यदं a tig a जानामि अन चतर्दशत्वमिव्यस् चतदेशसष्यायोमिलमिव्यधेकलवादिरोश्षाभास, चति ख्याजिमि wae चतदस विधासु दश्चतटयपण्यनेन वटपशाद् ल समभवान्‌ विरौधभन्नमग्बु wacue चत्रवस्यत्वमिच्यध्ेकतयेव । agents यजा | wats वेदा्जलारो मीमांसा arafrerc: Watt Wey विदयाद्मेताखतर्दश। अङ्गानि च । शक्ता कर्पा aca fran न्याति्षां nw) छन्दसां falafaaa USF वेद उ्यतडति॥ 9 , भ. Rawat autre र्व आतवान्‌ fawn alte भ्रतिपादयत्राङइ | अमुव्येति। wae मजस cama fae खदा geet लासिकाखङ्पा वा fra मवदयदोषषु eras Qt] ॥ नेवं ॥ ध अगाश्ताष्टादशतं जिगीषया नवदयद्रीपष्यग्जयसिया॥५॥ दिगीशब्न्दाश्विश्रतिरीशिता दिशौ स कामप्रसरावरोधिनीं, अरादश्दोपेषु याः एथग्जयथियः एथक एथ जयलखापशासां जिगीषया जतुमिश्येव frag जिगोषाया अध्यवसिवलात्‌ wate HAIN सरखतोरूपाया fra: सपनोलाल्लद्मीभजिगषेा faafa भाव, वेनाद भदोपा मलेन जिता इति सचत wate faadta अङ्मणेन चतिभादिना विखर गीवा wag मायिता aay यथा जयो wxqaa शिच्ताकल्पादिना विखारिता वथेव्यथे, कटादश्रवां Weaudat अगात aa यथपि aretay थिव पिडा तथाप्यपदीचेरदाद्दोपा मवति। weine fami am चतव्बदी मौर्मासा qratreafe | राव SAE UAT AUSATATAN | UCTS चम्मशास्लख fear wer Kw war etal & |! wa शिविववारलं wrartaenfcerere! दिगीरति frit wat दिकपालानां xxetat vx समशस्यारैभामेविमवि जग्म ag स, अतएव fant पव्वादीनां einer swe राजा fe fequamditsrae स wa निजजिने्रावतरत Dtrat wa (एिवावतारताश्ापिकां दयाधिकां wears नयनदयाविरिरिल्ां wrente winreaniceent ee चचबेभःर द शटा खोतमेवानु्डितवाभिग्यधैः किम्मतां ew sravace शेशाचरवसख अदरोाधिनीं ufsafuat! fudiela दिगोर न्द्ाद्विभूति, दि गोणदन्द्‌ सा डे अवयवविद्धेषे शिर शोव्यथे, विभूषि € # नेषचं॥ [wa ९। बभार शाख्छाणि दशं दयाभिका निजचिमेजावतरत्वबोधिकं॥ ६.॥ पदेखतुमिः sara fetta WASH RA AT: प्रपेदिरे। भुवं यदेकाङ्गिकनि्या Gry दधावधर्रीऽपि AMAA ॥ Ok WCE वख सः तथा सब्वेदेवमयलवात्‌ दि देशिता कामपरस creat कन्द्पैवेगख च्ोमिका वद्ेददा कलात्‌ दयाधिष्धं watat eu fafa i <1 लख धम्ैसंखापकलमधम्मेनिवार कला इ | यदेरिति | अमुना अद्येन waft: पदैष्यौगय्तपेादानख्पेखरलेः qua wet ua faxteat fercat प्रापिते सति ener छते Rare afa सत्ययुगे सति के जना, तपो न प्रपेदिरे गाचरितवन्त, wry waar कुतः awat तपःकरबमि्या द यत्‌ यस्मात्‌ wie शकाद्धिकनिरया रकखासदाययखाङ्ं खरशस्य किरया ote agen मुव थिवी away wa ater: सम्‌ लपितां quent थच ATEN दो इतवान्‌ TET वजा aet केमुतिषन्यायेन cafe sect सिढमिति भावः। यदा छते aft mame सामाम्ययुगवाचकल्वात Baa विरेषप् carnetnetatl get छते भेतायमे डल्ययमर्ची$पि सम्यक्‌ ॥ ७ ॥ शमे, ९ |] , a नेषधं ॥ ॐ FEA MANS TANFA TH स्फर त्प्रतापानलधूममच्जिम। तदेव गत्वा पतितं DATTA दधाति पडङ्ीोभवदङ्ना faa ce स्फारद्नुनिंखनतद्‌घनाग्रग प्रगखवृषटिव्यर्यितस्य GH | wa श चन्‌ प्रति भयां वडेयति। यदखेति। अण गल UATE रिपुम. मलति पयादधेवु स्फुरन्‌ दौप्यमानेए य, म्रतापरूपाऽमलसखयख शूमखेव Aiea HAIMA यख तथाभूतं यत्‌ aa ga Gaeta रजेधुणिखदेव TATA AAT BHT सुधा अरगतार्दवे पतित ममं सत्‌ पङ्कीोभवत्‌ अपङ्भपि Fat क देमतां wea विधे चन weat कलङ्तं दति घारयति कलङ्कख्येल तज तितोवेव्य्ैः विधो, guafusaa ay खितलाद्रजालमतासम्भवः ॥ < ॥ न केबलं तेन एजम्‌ प्रति ware छतं किन्त वियदेव तेषां पराभ वापि wa डव्याइ | स्फुरदिति । gona: wart warfare KU Ul WAT. सङ्गर समरे स्मरन्तः धनुनिखन चासिं गादौ यज MEU वस्य Aca ये चमा, साजरा WIA qareat भगव्भया ACT TA Ultra Mafra यदा स्फ रन्ते walt war qufawaet अथच उज्रायुधगच्जिते यख स चासी a Aa चने मेच इव तहनखेति स वथा सस्याद्टगानां samt wars ष्या पतनेन अथ च ्द्रटुगेन वायुगा WAM प्रवलया va वथेखेन व्यितखय निमितस्य fxn खकीयद्य तेजःशिखिनः waa दङ्कारभिव निन्यलालातमिव अयदेकौत्ति वितेनुविं सारयामाखः ~ ॥ नेषधं 9 Cet ९। निस मेजःशिखिनः Wat वितेमुरङ्ारमिबायश्ः परे wet अ नश्यद्‌ ग्धारिपुरानखाञज्यले निजप्रतापेव्यैल यं aR a: प्रदक्षिणीकृत्य जयाय ङष्टया रराज नीराजनया स राजचघः॥९०॥ नि वारितास्तेन मरीतलेऽखिले निरोनिभावं गमिमेऽतिब्र्टयः। awe शुभलस्य कविप्रसिबवेन तदिग्बसायश्नसः छव्छवयं वमत ऽङारसादटश्छ॥ € | , खा ware frowerai दिग्िजयं वयति | अस्येति । राच, भव्य्थिनाचतवानिति राजयारणजयेषोवा स नलः Waerat मह्ना द्धानां श्ननस्प यथा तथा दग्धानां वाश्नरिपुरा्ां रिघुनम 'दालामजसेन वशिना उञ्व्वलेरथिकं स्युरद्धिनिजय्रतपैः खज त्मिरमिखरूपेरित्थेः जयत्‌ दीप्यमानं मुवो कलय viata wefeataey sara saw कष्या fafatrar मोराजनयका fe रराज शुश्रमे श्येवामपि creat दिग्िभये अनण्पद म्धाकां अजरां छज्रख्टष्रानां चुरालां मु स॒लमामनच्येन wefeat we बोराजनाः Fae इति Grete | ९० ॥ ठतोनां भनापीडकलानभिवारकलमपि वस्यासोदिव्याह । frat fet इरति ॥ तेन नखेन निरीतिभावं xfer ममिते पिते wieg are avind निवारिताः काकान्तिगेलकन्यावाद चाचि Samay: सेन द्रो ता, भरतिरर्यः, अमदरतबङ ववै रूप समे, ९।] 9 नेषधं। | é. न तल्यजुनैनमनन्यविश्माः प्रतीषरभपालग्डगीोदशा दशः॥१९॥ सितं पट वरै बेयतिसखर axe मो दासिवेग्नः VRID TH दिगङ्गनाङ्गाभर्णं रणाङ्गन यग्रःप्ररं तद्भटचातुरीतुरी Ari इ विविरेवाः विखम्यतेऽनेति विरमे ferent afer अन्ये विखमे यासा तथाभूता, सव्यः ange प्रतोधाः जवे ये भूपाला राजानस्त्वां ग्गोटण्णं सरीरा car arta a त्य अमे त्य षवच, cae विखामं ae Kae पतिविर रेख तासां सन्ने देव रोदनादितव्यभिपरायः॥ eae यथा ॥ भतिदृष्टिरनाद्िः HAM ALTA’ खगा, | परव्यसत्राञ्च राजानः ASA KAA खता इति tan: कास्य दिग्विज यमुका ait वशयति ॥ सिर्वाश्चिति ॥ सद्रटचात्री wa स नलखासै net acafa लख या चतरे निपुणता सेव तरो वन्वायापकरविशेवः माक डति यस्मा गोचाक्ि aefatwesy एव वेमा तन्नवायोपकरखविरेवस्तस्य सद कलरी eqyatcat सती Taya समरचलरे सितांशवणखन्रवणः Ty at: axaGa Aaa गख, रेपय्येगाम्भीय्योदयस्त रव गुलाः सजाति स्जिदटधपरम्परितरूप्रक ते, ace: few णवाङ्रनाश्नासानस् स्याभरमलङ्कारं बङममेकं WA रव पटः Tenney वयति THT ॥ VR ॥ | | to ॥ नेषधं ॥ [eb ९। प्रतोपभरपेरिव किं ततेभिया विरुद्वधर्मरपि tania अमि चजिभम्मिचजिदजसासय दिष्ारद्क्‌ चारदगप्यवक्नंत॥९६॥ त रजसस्तयश्सःखि ताविने वरयेति Faw gaat यदायदा, सय तेजि गीतिश्चल खाद ॥ प्रतोपेति॥ वता भिवा बलाद्येन विदबधम्भरपि का कथाग्ेवां परखरासमानाधिकरदेरयि Tefen पतीपभूयेरिव प्रविकलभयालैग्येया ae उपजाय उग्िता तथा तेः किं मेचृता साज बमेदजनमकलं उभ्रिता aw कुव RE यत्‌ यसमात्‌ स राजा Geran तेजसा भिचचजित ante अमिचनिव्‌ तथा Wess सत्रपि विच्रारुडक्‌ WaT अज्‌ free neue: मिज्रजित्वामिचजित्वयेाखारडक्रविचारटक्याख पर व्यरमेकाधिकरण्याभवाखिदबलं विरोचधाभासेऽयं felines अमिजभजित्‌ wei स मलः Sr तेजसा मिजजित aay जत्‌ सयेसदश्य KAW तथा विचारडक्‌ सदसदिवेकटस्ट्खिार खक चार च्छः राजानख्चारचशुष KI ॥ ॥ ९.३ ॥ अख वेजेयद्यसौ यु गपद्ेयम्‌ सयथाचनमसेए परिथिमत्पेतते | Berra इवि ॥ विधिविधाता तदोजसखय मब Beers धा WENA यशसः side fart विख्ममानमवा्ां ctr earner Far निष्फल दरति यदा यदा afer fare ara fat मनसि कर्ते तदा afem तिम्‌ wa यंरिवेशदेतवात प्ररिषिच्छलाव्‌ भागे cate विधारपि wren कण्डल्ां Grey सर्ग! ९11 ॥ नषध ॥ ९९१ तनेति भानोः परिवेशकेत वां wet विधिः कुण्डलना विधारपि ॥९४॥ अमन्दरिद्रो भवितेति वेचसीं लिपिं ललाटेऽर्थिजनस्य जाग्रतीं | tarry saaratates तनेति frencafe भानुविुकाये खवदोजएवद्भ्यामेव waaay खङटिरश जेव पुगणिखितेव वा मथा छता डति विग कुण्डलनां करोतीव्यथे,। अशजकिखिते दिशिखिते च qecant क्रियव इति लेखकानां ewe | Xe tl शाकदयेनाख्य ae वशैयति ॥ अयमिति st नल दारि ga fatawena cicxat बङतरथनदानेन अमाव WaT विधाय अधिजनख याचकजनयख ललाटे Moet तिरुन्तीं अयं अने afcat भविता भविव्यति इति वेधसो विधाटसम्बण्धिनीं लिपिं लिखिताक्षरर्थाहं खवा मिथ्या ग चक्रे स्यां शतवामिव्यथे, fae au: अस्पितेः न्युमीशत' कल्पपादपः ATTN Aq सः करूपपाद्‌ area दालाधिक्षात्‌ कष्पपादपेदि वाष्कितमेवाथे ददाति aay वाष्दितादप्यधिकमिव्यस्पोकरशवोज | अजन Riese यक्कि खिन्छमश्विविरदरूपदरिगताविषिि्धाऽयेसखचाडि वेसा अनादि धम्बन्धमननुसग्धायैव दरिजेः भवितेति सामान्यते लिखितं नलेन qe परचुरधमवितरथदारा एतेऽपि quae धनदारिद्यस्पछ समन्धिनेाऽ्यधाकरयाश्नतन्मृषा We व च AAA STAAL VR ॥ नेषधं ॥ [ समैः ९ । षा न चक्रऽस्पिमरकल्पपादपः प्रणीय SUCH AAT AG: WY Il विभज्य Haar यदथिसात्कृना न सिन्धुरत्स गैजलव्ययेमै रः | अमानि तत्तेन निजावशायुगं दविफालबद्वाशिक्राः शिरःस्थितं ॥९६९॥ अजसखमभ्यासस्पेयुषा समं सदैव देवः कविना बुधेन च। निज्ादरिजीरत इत्यादो लिजएयभाववच्यपि cforms ॥ ९.५. ॥ विभण्येति॥ मेर्दमाजिः भिभण्य sew wen यस्‌ अथिसात्‌ न शतः याचक्ञेभ्यो म दत्तः तथा उत्छर्गजलब्ययैः set दामे ये care ace: feu सममे यनग्मरव्नेलणरन्येः न छत, तेन नलेन दिफालेन दिगच्छेन बडा, Gamegear केशाः तत्‌ मेर वितरणसिण्यमरुकरखाभावरूपं शिरम्खत मस्तकन्यसखं निजाय at खकोयाको्तिंदयं अमानि मन्यतेख anteater अन्न खदे यव ाग्यैतया शिरसि fatgarat हिफालबडकेशामामयशायुग लेन सम्भावितल्वात्‌ पतोयमानेोव्मे्ता॥ he I संसगेजा, खल्‌ दाषगुखा इति तख सतं सगिलवं वसयति ॥ अजल मिति ॥ पटीयान्‌ पअतिशएयेन पटुदे चायं देवे राजा नलः सदैव सब्वैसिन्नैव काले अजखमनवरसमम्यासं कविल्वान्‌ शौलनं wet aware उपेयुवा WHAT कविना कायवखेयिश्ना बधेन atest समः ९ || ॥ नेषधं ॥ | ९४ SO पटीयान्‌ समयं नयन्नयं दिनेश्चरश्रीरुदयं fea fea re i अधघोाविधानात्कमलप्रवालयेाः शिरःसु दानादखिलक्षमाभजी। ULTHS MIA A GAA US किमस्याद्धितमड्खरेखया ॥९८॥ न च समं सद समयं कालं नयम्‌ Busy सम्‌ दिने दिने चतिदिनं उदयं समुश्रतिं दैः एतवान्‌ किम्भूतः दिनेश्वरख ated ate जखितादिसम्प्तियेखय सः ferytisfa देवा देवता पटीयान्‌ wate दत्ततमः सदैव axe अभ्यासं सात्नध्यमुपेयुवा कविना LAM घेन सेमालजन च समं AC समयं नयन्‌ AVIA aang दिने दिने उदयं ऊदेगतिं दघातीति श््दश्चेषमूला anand! बुधे दैव्यगुख्जैव रवेः सरित सदेति श्यति ॥ ९७ । अ दोत्तमपुर्वलश्तखाकान्तलाच्चरणे Breer far तच्छा mat | अघाषिधानादिति ॥ वेधसा feat wa weg ue axa उति @& fe axteq star agar wikd fafed xfaucrerartaae avant: पद्म मवोमपल्लवयेर घाविधानात्‌ AAAS तया न्यक्ररशात्‌ तथा अलिलच्छमामुजां सकलराजनां शिरम्स॒ away दानात्‌ प्रथ तसमखराजतया नधानात्‌ पुरा पश्चात्‌ रदं पदं we मवति भविष्यति परायागे भविष्यति लट ॥ you १६ ॥ मेषधं ॥ [ खमे, ९। SUPA त्रच गेपुरष्छरत्‌ कवार दद्धेषेतिरःप्रसारिता ॥ Be Ut ख केलिलेशस्ितनिन्द तान्द ना निजं शद क्रश्िनित पद्मसम्पदः। अतहू ोजित्वरसुन्दरान्तगे न तम्भखस्य प्रतिमा चराचर ५ Res I दुगेमखयानखभयापहरदे YAH अगेखदोधं पीता wiwg कवाटवि खम्भकद ङ्द दोषता ायतलं पीनता ere NTE शृता तथा Sofa ea च तत्र अरिदुगेलुखने गेपुरे पुरारे Qeq भेभनाग यत्‌ कवाटं तख दुबे वेतिर'पसा रिता दुष्येत cow fronton तिगयेम्विरु वल ग्टहीता ॥२२॥ कणा सणखसेप्टव' Taal | केकीति ॥ चराचरे शावरजङ्जा कके जगति तन्मखख्य मलमुखख्य प्रतिमा aren गासीत्‌। नन्‌ चश द्मयेए"प्रसिद्धेपमानतया i Bowman उति Awa देत्‌ Wifey खकेलीति aa केलेः कोडाया Se Tae यत्‌ सितमोवबसनं तेन निन्दित डन्दर्येम तख तथा frre we WHAT या खक्‌ चरुस्तया afer भरिता पद्मानां सम्यत सैगन्दग्धादिसम्पत्तिर्येन Weta | नन्‌ माभूत्‌ चनश्रपद्माम्याजैपम्यं कअन्यदप्यपमानं TH दपेवादिक्मस्ौीव्यणसाया चराचरं विकि afe अतदूयीतिःसा चनश्रपद्मरूपा इयौ दितयं तदूयी तस्या fers waite नास्ति तदू योजित्रर सुन्द्रान्वर तन्मुखातिरिक्स॒न्द्रः यन MER न तग्मुख vic चराचरे KH WH Wty ax a!) ॥ नेषधं ॥ ९७ SURE तस्य दशेव तज्जित जिताः सितमेव विशषारपि fara: | कुतः पर भव्यमा AWA तद्‌ाननस्मोपमितो दरिद्रता ॥२४॥ खवालभारस््र तदुत्तमाङ्गजेः समञ्च मर्येव तुलाभिलाषिणः। afer प्रतिमा वग्भुखसमभ्धिगपर Rey: घयैवसिवसतेन ताटशषपिमा wag न अतियेोग्यपसिडिः warding तु तंदूयोजित्रलरूय अविशशिनसखग्मृखे सात्र TREE I! RR II ऊकमेवाथे AYUTA TACTW ॥ Gtrawala ॥ ag wa Hea नल व दरद चच्ुदेद गलन्यएवयये, सरोषं पद्मं ated निरखतं तथा aa feats रवबसनेनेव विधरपि wre का कथा चन्ख्यापि शियः शोमा जिताः पराभूता, परं पद्मचन्राभ्याम व्यत्‌ भयमुपमानभूतं मनेरमं TH at wie तुन gash जव खव अदा Hear तद ननख Aaya उपमितौ उपमायां मदी असो अतिशयेन महती दरि जवा उपमानवस्वभावः ॥ २४॥ TH ब्रद्धेत्कये ay वयति + Maier चमरो तद्लमाज्ज Stat: खम ay वलामिलाविड, साटशाकाङ्धिलः [सवाय मारख निजकेशसमृ्ख्य अमागसे अनपराधाव पुनः Tad care यत्‌ पुच्छविले लनं लाङ्गूलचालनं तदेव शलं TAGS वाजा पलं वाजय कं एस चापलं wea शंसति कथयति ay च वालख श्ण wird वालेयं छिणिर चपलः saat न wre इति ध्वनि, Wace aa सह साटश्ाभिलाषः। चमरीं पच्छ । ग श्ट ॥ नेचचं ॥ (am ६। अनागसे शंसति वाल चापलं पुनःपुनःपुच्छविखाखन च्छलात्‌ ॥ २५ ॥ मशीभृतसस्य च AURA frre चिन्तस्व च तं प्रतीच्छया। दिधा नुपेतजजगच्यीभुवा ARTA AMA ATTHISATT २६॥ निमीलनभंशजुषा CMT ys निपीय तं यस्िद शेभिरञ्नितः। अमूस्तमभ्यासभर fare निमेषनिखैर धुनापि खोच नैः॥ २७॥ विोलनन्तु खामाविकं तदप्य वाजचाप्श्सगख खापनादिव मपड्कति,। २४॥ दानीं Grande चिभवमवभितानामनुरामं dare acai frat भ्रसोति। मदोग्टत इति ॥ वख awa cat aerate मन्मथ कन्द्पैसेव या Bt Wan तया am fara चिन्त मन we AMS प्रति KSA च शरसे Aas भवतु डव्याकाञ्जया च तज तस्मिन्‌ ये राजनि गजे जग्जयीभुव निभुवनजाताना नव भुवं स्तो fear दिप्रकारो wafers werea कालख विषमे भन्मया$यमिति विदा wife मग्मधजनितविकारविरेवलाम बत्‌॥२१॥ तज प्रथमं सगेखौामनुरागमाह | निमीलनेति। जिदग्ीमि ईवीभिगिमीलनभंद्जुषा ममेबाभावभाजा Tat चक्षुषा तं दाजानं सगः ९।] ॥ मेषं ॥ १९ WIRTH फलाद्धओवित इथादेयं नस्तद Ae चाफलं। Chara चक्षःश् वसौ प्रिया नले water निन्दन्ति इदा ATTA WRT विलाकयन्तीभिरजसखभाबना वलादमु नेजनिमीखनेश्वपि। uenfand faite सेकः fate येोऽम्यासमरोाऽश्कित उत्पा दितः अधुनापि उदानोमपि wafer: निमेषे निखेदरिजेिनिमे Sich जे चनेनेयनेखमभ्यासभरं यनः चुनरमुधी लनाविश्ययं free®t पक्ाश्यन्ति । wad oy TE fae EAT सखाभाविकस्यापि fradtir मयननिमेवाभावस्य तद्म्यासजन्यलेग सम्भियमानल्ादियं प्रतीयमानता ॥ २७ ॥ ॥ पावालस्नीबामनुरागमाइ ॥ अद इति ॥ नोऽस्माकं शदे Ter ead तदाकथिं गखगुखस्च तएव wad wae जवनं णवं वदवोच्ि गलादि तरव पल निन्य KATATE रेव apa चच्लुरेव अव, wham तेषा ait प्रिया, fag मले मलख्रवद भरंगविषये orate fara तत्‌ TAs. दा मनसा पठिभयाग्रत्‌ वचसा वन्ति स निन्दन्ति स च । चकुःवसा fafa साभिभ्रायकं पदं वाहि सपादं क्थाभावेम चच्तधेव दन खव शेाभयकाग्येकरखादुचिते Ta बजख्वखादधरेगकारिवखल्तषः शतुतिमिन्दे ॥ ्ाकर्खोति भामावारे तद्य व्यच युधातारिवस्ह कणिधातारपि श्यव्दबोधवाचिलं। भमितिकरखय tye अवद दश्रनकदरंलन्तुपचारात ॥ VS ॥ Re ॥ मेष धं॥ [ समैः ९ । अखन्मि मल्याभिरमुष्य THA न विघ्न लेशोऽपि निमे षनिग्धितः॥ २८ ॥ नकामिशिखप्नरगतंददभेतं जगाद Teast चका नतं, ATMA ATA Th FAT चकारा न खमनाभवोाद्कवं+ Be ti अयास्य याग्याइमिति खमीसितु करे तमालोक्य सुङ्ूपया YA | मानुवीशामनुराममाडइ ॥ बिलाकयन्तीभिरि ति ॥ अजङ्रमनवरवं च्‌ भावना च्यानं पलाना वा तस्या बलाद साम्धाव्‌ नेन मिमे esata चशुरबवबदश्ायमपि wa गलं विजाकमन्वीभिश्चंमवि चयीकन्पतीमिमेष्यामि्माबवोभिरस्‌्य मखस्य देने चाने fade विम्मिमा अनिता fara लेशोऽपि कापि मन अलम्मनप्रात्तः। विजेकयन्तोधभिः पश्यन्तीभिरिति केचित्‌ तच्च cia चण्छुषरूय ल चेच मिमीलनेवु तद सम्भवात्‌॥ २९ ॥ इदानीं सब्बाखप्मनराग-बमपदादहइ॥ न का नि्येवि ॥ काल्प निधि राज खसप्रमतं खप्रधाप्त' तं मंम cau अपित्‌ aa ee वतौ कथा गाशस्छलिते बानप्रमदेच A St A Aa a AM एक वती पित्‌ saa खधरियनाम fray et अगवरतचिग्वया ख WMI बलनामे्चारेव्ययेः । तथा Ta च निधवनसमयेचकावा eit AINA नलखरूपवया ष्यावा कख एवायमिति futaar wa परिखा यमा दाद्श्नी सती जमनेमवाद्धवं faxetamfis न चकार म छतवती अपि त्‌ सर्वव ॥ १०५ ent, । ] £ नषश्ं॥ RR विषाय भमीमपदण्याकया मद्पेशः खासमकीमसः कृ तः॥ ६९ ॥ यथाद्चमानः खल भो गभेजिना Way वेराचमिजस्य cers | विदभेजाया HANIA AAT ASTRAY वयसेव वेश्रितः॥ ३२५ काथनायिकाभूतां दमयन्तीं waite | चियेति ॥ भमौ दमयन््ी विद्ाय वञ्जयित्वा चिभुवनरमशीनां मध्ये अपदपंया दर्पण्व्यय। कया Geum Gea स्तिया वं गं जाक दृहा fra Tern Ga नलर अदं येग्या अनुरूपा कि भवामोति te डति पूीक्ञे सन्दिद्यतिशेवःखमगमागमीकितं re at WH एते दप TR आसेन निश्वासवायुना मलीमसे मलिना ग छत, अपितु catia रेव छतः तिश्वासवायुना दर्पद मालिन्यं भवव्येव विहाय Bafa wa खिदये्यष्यादा यै अन्यधा क्रिययेररेकदकेवलाभत्वात्‌ wa खात्‌ केचितु विद्धायेवि श्ओाचाङ्गतावि aa रूपं म्यथेधातूना जाक Gea वि्ायेय्॑स्तचाच यत्र दमवन्तो वर्तते वच किभिवि वराका मवा Ave प्राप्यत इवि विग तथाहृवमिव्यभिप्राय इति वदन्ति ॥ २९॥ wand दमयन्वा HATE वययति ॥ Gurwen इति ॥ wens विदभे जाव cna नलावदजं मसेन रा चा सकद Cet Ta कहुकावजौसवदाव we wird भुष्यतेऽसाविति "जाम SS ARNT सपमेएमधौखेन वयसेव यावनेगेव SWAT नाऽख्ुटलत्‌ सखोभिखकषेमाओे मदमे कन्दे, TET CST कथा ९९ ॥नेषधं॥ [watt नपेऽनुङूपेनिजङ्पसम्पदा दिदेश afaa बङशः तिं गते। विशिष्य सा मोमनरेद्रनन्दना HAART TS AT WVU उपासनामेद्य पितुः स TI दिनेदिने साबसरेषु बन्दिना। Bien भवे शितः यथा अमदेम वडिमा अवद चतु्दिचु died तैर चनिजख वाखासुरख प्नं ेखितपरः कम्मं मोगभाजिना खपे ्रीरभक्तकेव वयसा UAT ATTA BWA SF Wear मदन, TU Wee Shae | पुरा किल खर aires दहा Ay FRM TAHA Saat सदो force पिखावखात्तमनि दजमानोय Aa ददै ततोरनिख्बस्तया सद AT विदरन्‌ वाङेन ऋत्वा दता ARG तदनन्तरं नारदमुखादतन्त Fat प्रथन वकदेवछषाभ्या सदह गङ्डमादद्य रारितपरः प्रविवेशेवि पोरा प्विको aren i! उतरेखश्िषपमयेः संकरोाश्यं ॥ Bz || मनसि aire मदने मनं WAN अद्यासक्माइ ॥ खुप इति ॥ भीम मरैत्रनन्द्ना भोमर्पसतासा दमयन्ती निजरूपसम्यदा निजया Geng रीन्द सथैखख सम्पदा सम्पत्तीनं च यद 7 निजरूपया सम्पदा तिश्यस्ामुख्ये try बद्धरोबद््वारं aft गते चारवन्द्यादिभ्यः खव a wad ute खवङेग्िवजयश्चागविवयर्ता safe यावत्‌ afer शपे राजनि मले fafa अन्यापेच्चयः eters मनाभवय्य कामय या साशा शसन तख एकं Fei awa भवन्तं ममे दिदे दत्तवती भरसधापिववतीव्यधेः ॥ ३९ ॥ मेः ९ 1) ॥ नेषधं ॥ रश Use तेषु प्रतिभ पतीनखं ` विनिद्ररोामाऽजनि wea नखं ॥ २४॥ कथाप्रसङ्गेषु मियःसखोमुखा णेऽपि तन्व्या नलनामनि AA हुतं विधूुयान्यदभयतानया मदा तद्‌ाकणंनसञ्चकणंया॥ BY A अवलग्बु भवेत्त द्‌ववन्दिसद्ीमुखादिवि युव्वेरागख द्‌तमलादिः भ्य STAT HAL द वन्दिमुखाग्रायकखरवखमा इ ॥ उपासमामिति॥ सा दमयन्तौ बन्दिनां सुतिपाठकानां अवसरेषुं खवपाढसमयेषु uma पिवुखपासमौ समीपेऽवष्यानं wat अ छतवती अदय चेष वग्दियु प्रतिभूपतीनब्‌ सकलमभपालाम्‌ wy असावोदऽवमी qu डति axe खत्सु मलं TU खतो दमयन्सो waaay विनि रोमा रोमादिवाङ्गी अजनि जाता ॥ Re It अस्या गाछानरागं यन्नयति ॥ कथेति ॥ तन्था wlan” अमवा ana fare ucet कचाप्रसङेषु आनुवदिक्वाताप्र ल पेषं सखोमख्ात्‌ त दोऽपि ठ अविशये$पि गलमामजि बलाभिधाभे भूते खि कशयिदधेवप्रविघादके मलेतिशएटब्दे शते adler भुतं tw अन्यत्‌ काय्यौन्तरः विधूय परिव्यष्य किमेताभिमेपमियतमनलखा वाक्ते Swe डवि सन्दिशति te मदा Wie तदएकखेनसस्छकथेया तम्य नख पदघटितवाकच Sees रवये TM सावधाने कले यस्ाखथा भूवया अभूयत भूलं । डं ट गनुरागस् ASAT जाला यया HAY GUT ्व्यमाजखवदऽपि प्रवत्तेव डति भावः ॥ २५.॥ av ॥ नेषधं ॥ [ah at स्मरात्परासारनिमेषलाष्ना दिभेमि तद्धिन्नमु दाइरेति सा। अनेन सुनः YIM तद्‌स्यदे निदनं नेषधमम्षेचयत्‌ ॥ द१४ मलस्य yer निषधागता गुणा Pate दु तदिज वन्दि चार शाः। निपीय तत्को्निकथामथानया चिराय we विमनायमानया॥ २७॥ कणा गजेत्कवेश्ुखवामाइ ॥ अरादिति ॥ परासाः aM तादिव्यय' warrant निमेषरडितनयबात्‌ रात मदः जादिभेनि भीता भवामि अतस्लद्धित्रं मरादन्ं उदार कथय दव्य WATE सा दमयन्तो AAAI GIT प्रश्रं सवा जगे gat अनेन तदाखदे ATU Pra जेल त्‌ eer tay way चेच यत्‌ अभिषिक्त कारयामास । ata परासुलं इरमयनामिदग्ध लात अमिमेवलेचबल्वा्च देवत्वात्‌ ताटृश्राद्यमुचितमेव | ware जञभिप्रायः AMIN CAT साजेन AAT क श्लु यत्र समृद्ेवु खाश्नोयान्‌ युवा वं कथव faq परासुमनिमेव iw wasae we विनेति सकोजनः ए रुखतसेन Tatra waar सुतिः wafer ॥ Be Var AMTAATS Wal BRS युगपदा ॥ मलदोति 4 waa cara निवधागता निषधदेण्ादायावा caferate Wea दूता, Tener fen wean afer सुविपाठकाः चरला नटविष्रेवाञ्च THe Bt RUM stem TAs गुखा समै" ९1] 1 नेष । पपू परियं प्रियाश्च चिज गञ्नयिशिनै लि खाभिरीलाखडभिन्ति कावपि। द्तिस्नसाकार्तरण Baa नलस्य च खस्य च TMA ॥ ३८॥ मनोरथेन खपतोक्षतं नखं निशिकसान खपमो स्र पश्यति। अदष्टमप्ययैमदष्टवैभवात्‌ करोति खुधिष्लनद्‌ ओेनातियिं ॥ २९ ॥ डति free याजेन wea gary चन्द य्यैगाम्मो यैददोन्‌ एदा, अच अनन्तरः ततकोत्तिकथां await finite सादरः चलद दुतादिम्य इति शेवः चिराय award याप्य विमनगायमागबा उत्छण्छितचित्तीभवन्या त खे खितं ॥ १७ ॥ अखाजि चद णेनेन सलयेग्यवानियेयमा ॥ मियमिवि ॥ शीला RY कीडागारस्खय भित्तिः ga" तमधिन्नयेव्यथिलीकागदभित्ति पियं गक्षभं भियं eerie कावपि केचन चिजगञ्छयिणी निभुवन भयनश्रीला ची, भा ययेखाट लिख विजय डव्यमुमा wae कादतरेलचिजकरग्षेम लेखितं चिजि तं aaa च खख quran सद्द SES A TATA LIA A Tat | अवजिमुवनातोव शभे कावपि लिद्धेवि याजेन दमयन्या wikesr चिज करे wary ताद शनोभानवज्ञकनात्‌ सुतरां Tan नलख च भरविमूर्तो लिखिते भगन्वर सा तद शनेन खयेग्यतां निशिकायेव्यमि प्रायः ei मववरागेऽभोषटख अवयं दशन भवति तज अवयं वथिंतमधुना awe वंयितथे तत्र xe च चिते च AACA च cate घ Re § मेषं ।॥ [ek at निमीखितादसियुगाश्च निद्रया दोऽपि बाद्योन्द्रियमेानमुद्गितात्‌। अदभशि Gera कदा्यवीसिता रस्यमस्याः FATA: Ul vet fafa aqtaty दशनेषु woods बखेयति ॥ मनोरथेनेति ॥ खधती याना सा दमयग्ती Sata पति, परिय, लषति, मनेर्ये माभिलायेख weate waft: wa इति तं va a fafa wat रात्र न wuts स न प्र्यच्तयामास अपितु सन्या निधि wale खा गन्वजाकिकपत्यच्तक्यसय Wie West CHCA ख्य च yaguratcese qed विना कथं तचाभूदिव्या जकवोपधादयति ofr खप्रामेष्यामनःसंयेगव्यचे, अटश्मय असिम्‌ जष्सनि चाशुषाविवयमपि अथे वशु We ee MATT ART AT बलात्‌ अट खवेभवेदुबजन्मान्तरीयसंस्ारादिति यवत्‌ Karat दशेनख aerate अतिथिं विषयं करोति। यपि anton अवद्ादिना fata अन्म न्यत्यत्रात्‌ संखारादज Te सम्भवति तापि ATA सथाविथ ख भद शेना वाखवप्राहमसं खारः ATATTATM ॥ RE, ॥ प्रद णंनमेव विधिष्याइ॥ निमीलितादिति ॥ निया कदापि कशित्रपि समये अवीतितोऽट रोमदत्‌ cea afin Ty स नहोपविनैलः wan cage waft cfiter किं दला निमोलि सात्‌ मुजितत्‌ अच्ियु गात्‌ नयनदयात्‌ asta care गापयित्वा गमु लगादिकमपौश्रियं eae ततः किं म्‌ छतं गोपनमिव्याइ वाद्मखय वहिम वचैयादकख इश्रियख लगादेयैत्‌ मेनं खखविषयपराच खमे, ६।] baad ॥ Re अदा Wwirafeat दिमागमेऽ प्यतिप्रषदे प्रति at wufeatt AG पत्नावपिमेदसाभरा विभा वरोभिब्बिंभराम्बभ विरे #४९॥ खकाम्तिकीन्ित्रजमक्िकखजः AAAS AAS ना गुणिय | कद्‌ाविदस्या बधधैग्येलापिनं नलोऽपि लाकादश्टणेद्गुणेात्कर ॥ Be कल तेन जुजितात्‌ तस्दिश्रियजन्यच्चानसम्यादकताशव्यात weiss अनसे$पि मनायक्रवाद्चेडियादपीति यावत्‌ aga अविरदष्यवस्त ने fe गेपनमुचितमेव वार्यो यख मेनं मुजितं यजेति णवं विणि Cara खदङधाप्येति केचित । निजायां अन्यभ्यःसङ्गप्य wlacwa भतं नायकं CWA? सष्यायवद्ारारोपात्‌ GATSTMA LT sa ॥ 8०॥ खद नानन्तरमसख्याः कामावखामाइ ॥ WRT fs wet wea दिमाममेपि देमन्तेशपि ाभिर्दिवसः अरार्दिंवां काम पीडितां तां दमयन्तीं भरति aterm awe अति अतिशयं प्रपेदे पापतः aw तप्तं पुलोवपि ग्रीष्मणरणे$पि विभाव रीभोराच्िभिर्भदसां भरा Grantees निभरविभूविरे eat कामपीडिवाया war टुःखितचित्ततया दिवाराश्चोः Rug दुष्करं भूतमिति भावः हेमन्ते टिवसख गीषे राजखातित्तजवेऽपि मदलादाख्ये मेदसा भरा इति Rrawara: tt ४२.॥ Rt: ॥ Aad ॥ [ay तमेव खक्धावसरं ततः स्मरः शरीरशोभाजयजातमब्षरः। अमेषशक्या Frage yaa तया fafrstafate नेष धं uve # अकारि तेन अरवणातिथिगुणः WARM भीमनु पा्मजाखयः। सन्यारशन्यानुरागाव MAN दमयन्तोत्रनमाइ॥ खकाग्तोति॥ गखाऽपि कदाचित्‌ कसिच्रपि काले बुधचेग्धेलापिनेश् कथान्धेवां बुधानां पण्डितागामपि चे यैमबश् लुम्यतोति are greats ममित्यपि कचित्‌ पाठ, तरङ्डागां चे थैविकपकमित्धधे, wan दम बन्धा गुयोकरः सन्द यैदिगुक तमहं Fray qs wears ष्य तवान्‌ किम्भूतं खकान्देनिजसेन्दय्येख यः wittas यश्ण्सम इ सेव मे हिकखक Fara wat यऽन्तधैटनाया अन्धपैन्यनायःए मुखः सूज wg fag init अयन्त भजमानं खयेण्यमित्यच, ae देन fe सुखे मुहा यद्यन्ते ॥ ७२ ॥ तस्या, BINA नलद्यापि अरद watery सम्प्रति कामकदंकजय माइ ॥ तमेवेति ॥ शरीरस या शोभा Srey तखाजयेन जाते ABTA यख सः नलश्रोरशाभायाः MALTA ATA MEM खर, कामस्तस्लद्ुदख्वद नन्तरं तमेव अवसरः अयस मयं जनधा प्राप्य AIT मृत्तिमि यए निजया waiter saree RATA अथयेस््विश्षेणेव वय दमयन्धा aca Raw मक विनिर्जतुः पराभवितु येव Keele स ॥ ४२॥ समै, ९।] ॥ मेषं ॥ Re तद्‌ ख धेर्णन्ययसंहितेषुणा WCU च लाद्मशरास्ना्यः॥ ४४॥ अमव्य धोरस्यजयाय Brea तद्‌ा खल्‌ जधा विशिखः सनाथयन्‌ निमञ्नयामास यशंसिसंशय सरस्लिलाकीविजयाञ्नि तान्यपि il ४५॥ अयेच्छागन्तरः कामेन किरं ट तमित्याद ॥ अकारौीति ॥ ANT TOA तेम मलेन MAAC AM दमयन्तौ WAY WIAA यद्य सगुणः खेन्द्‌ ग्यादि, खवखातिधि, अवशषिवयेाऽकारि छत, वथा तख नल यत्‌ उच्चं मदत SS यवसायाद चलनं तख थाय विनाशाय fear MASA अवुर्येन Went सरे च tate च सुशोभनं यत्‌ शमने निजस्य शरासनं wea GHA यख mara गुले weit अवाति, कथं समीपवर्ती अकारि waders उत्ययचे,॥४४॥ नपुगरखा जयः कामेन सुकर इत्य ॥ अमुष्येति ॥ तदा aha काले एरोरानपेन्तं कम्मे साहसं तदस्यास्तीति सासो श्ाकावसागखय WALA Mealy Re साशसिलं इ रतपाभङ्ारो caw धीरस्य यवसायादवश्चलस्मामुव्य नलसर जयायनच्छ Areal विशि Ve: सनाथयन्‌ संयेजयन्‌ सम्‌ VATS चिलेकीविजयेग Fery qarat fatter जयेन भव्वितानि जनितानि यण््णसि कामा मदा अन्वीद्यनुरागान्‌ संशये arate ade सन्दे हे निमज्जयामास चिष्तेप रुतेन नलख जरते यल सूतं ॥ ०४. ॥ Re | ॥ नेषधं ॥ [ खः ९। अनेन मेमों घटयिष्यतस्तथा विधेरबन्ध्येच्छतया व्यलासि तत्‌। अभेदि तन्नाहगनङ्गमागेषो Jou पोष्येरपि Vag सुकं ॥ ४९॥ किमन्यदद्यापि यदस्तापितः fara वारिजमाश्रयत्यहेा। सरम्तनुच्छावतया AMAA: शशाक WE सुन लङ्धितं AT i yo लथाविचेधीरः कचं aac जितड are अनेनेति। पेषयेरनि युष्यमथैरपि WANA! कामवाखेः Ga रा श्नः तत्ताटक्‌ why TART ART TES कवचं Wage यत्‌ अभेदि भितं तद नेन रक्षा सह Ral दमयन्तं तथः तेन Warcararsarqcr मेख चटयिव्यते येजयिष्यता विधेविंधाक्रबग्येष्दतया areata mae यलासि विलसितं पुष्पमये वा भेत्ता अनङ़ः Vay ATH चे वेकशुकमिति यद्यपि मेद ख सम्भेधासम्भवस्लपापि यदितं तत्‌ फलावश्छम्भाविकाया विधोष्छाया णव कीडितमितिभावः aye वाख्वारोरस्त्रोति शि काण्डे HE YT TYR इत्य नेनाप्यन्वयादज् कच कशब्दस्य Atay li o¢ ॥ दु निंवाय्यैः खलु कामवाखा carte ॥ किमन्यदिति ॥ अदा भाखय्य अन्यत्‌ किं वक्तव्यं पितानद् Fe यख कामख wee तापित, सन्‌ कलापि वारिजं पद्म आयति भजते शङ्गे दव्यदमुग्ेत्तेतं सरः लद्धितु अतिक्रमितु स.नल.' मामन, खसमा न्वी अल्पा षाया शाभा यद्य तख WITHA तनुष्छायतया अस्प च्छयाऽसावित्य नासख्येवेव्यधे समेः ९. | ] Kind BY उराभुवा कुम्मयुमेन Hara नवापदारण वयस्तेन fa चपासरिहुगेमपि waa a नलस्य aN इदयं विवेश यत्‌ ॥ ४८॥ ` अपङ्वानस्य जनाय यन्निजा मधीरनामस्य HA मनेभुवा। KZN अथ च अत्मनः खला तने, रीरस्य दाया पतिषिगवं तमु चायं AS भावस्मयाश्मामशरौरच्टाया fe केनापि शद्धितु'म शक्यते यथा यचा हि ange cara: करियते वधा am सा वजेत इति भावः ने द्रद्राक न शक्ता बभव पििवामद डति प्राचौीनलप्कटनाय पाची MINTAAT A दशा काक्या युनामिति ध्वनि, वारिजभिति चरेव्य WATATA ॥ ४७ ॥ भश Maa दमयन्तीचिर्तां बयेयति॥ उरोभवेति। तन्वी सीलाङगो सा दमयन्ती जपा Ire या सरि त्रदे सेव दुग दुमेमख्धानं तद पि प्रतोग्यं सन्धोय्यं मलस्य दयं यत्‌ विवेश भविदटवतो वत्‌ किं वयक तेन वयसा Hany us कलालेन wea अणितेन atawes ग वानां य॒नामुपद्धारेश BSAA UA मवं गवीगख तत्‌ उप समोपे चारो FMA यदय asa तेन उरोभुवा स्नरूपेव wu च वत्तः fata कुम्भयुगेन कलश्दयेन afar विलसितं अन्या अपि स्तिया वक्छद्यापितकुम्भदयेन नदीसन्धरखं शला संकेतस्य नं भविशन्तीवि व्यावर्तयति अब्द उोत्तावाचकत्वात्‌ रूपकमप्येकदेश्खं ॥ भख ॥ BR ॥ नेषधं ॥ [ खरः ९। अबोधि तव्नागरदुःखसाक्षिणो निशा षच WATT शशाद्कामला॥ ४ ॥ MUTA AN AT प्रभ विद्र्भरालम्तनयामयाचन। QAM WY च मानिनोावर त्यजन्ति न तेकमयाचितव्रतं॥ You हदयप्रविटा्या दमयग्धामस्यावद्याविशेवमाइ॥ सपङ्ुवानणेति ॥ जनाय जेकाय निजामधोरतामधेय्ये अपडकवान स गापयतेाऽस्व CAMA Baa यत्‌ छतं तत्‌ कामकरवं जमर निज qt य्ःखं तख aire परमालभेता निशा. च य्या च श्रनि अनुभतवतो किम्भूता निषा चषकम्‌ चक्रे कमला wat एोतदे त्य चैः Viel यावत किर्मृता WAN शशस्य Wasa aaa way Mert कोमला ख्दुला। दिवसे कथशिदिकार tue AHS राचावतिसन्तापोभूदि च्यमिषराय, ॥ 9९. ॥ नन्वेवचेत्‌ तत्मितरं कथं at म याचितवानिययाहइ॥ खार इति ॥ स परम्‌, खामी नङ, श्मतिश्यं स रोपति$पि कामपोडिताऽपि विदमैराजं भौमं तनया पच दमयन्तीं न भवाचत न॒ भाधेयामास कुतद्त्यग यतो मानिने जना वरं असुम्‌ पाशान्‌ Wa च सुख व्यजन्ति तु पुमः रकं केवलमयाचितत्रतं अप्राधेनारूपं नियमं न्‌ ज fa | अथान्तरन्धासेाऽयं॥ wo ॥ wg Raa कामविकारगे पनमा ॥ गटवेति ॥ अयं नलः कचित्‌ साने wean मिथ्या यो विषादः शे चनं तस्याभिनयात अरकाशत्‌ विये गजा दमयन्तीविरह जनितां निश्वासानां ततिं विस्तारं जुगोप wat ९ । ] ॥ नेवं ॥ BR aufaarehiaaced कचित्‌ जुगापनिःश्रासततिं वियेगजौ। विखेपनस्याधिकण्वद्धभागता विभावनाच्चापललाप पाष्ड़मः॥५९॥ शशाक निङातमनेन तद्या मय बभाषे सद्‌ लीोकमोकितो। समाजएवालपितातु वेणिकै ATS यत्पश्चममूच्छेनासु च॥ ५९४ संगेपितवान्‌ तथा free अङ्रागसख अधिकचन्रभागतायाख ऋष्य कषरखा MATER ATT अधिदचन्नभागेा यज MATTE श्या विभावना यापना went अरपललाप् जुगाय ॥ ४.९. ॥ अय्याज्िकविकारनिङ्वम्‌क्रा डदानीं वाचिकविकारनिङबमाइ ॥ ॥ श्रश्टाद्ेति ॥ अयं नल, अलोकवोचितां wen पुरे वर्तिगोल्णयं खद्धो पयां दमयन्दीं यत्‌ बभाषे एद्धेशि भिये ते खामवमिद्यादि यदुवाच वत्‌ अनेन वद्यमाख्परकारेख fama सङ्गोप्य शशाक शरदे बभूव अनेन केनेव्या इ Mantle’: पचमम्‌ ष्डं गालु च wae केाषिदखरतुल्यखरविरेव्य amg च रागेषु च wraftqaa गीतासु सतीषु dame समाजिकनशणरव यत WHR HAY अरविसुखायतया तासां मने दरलात्‌। aware चक्षमाइ भरतः । खरः समृच्छति यज carat मतिपते। ey नामिदि वामाः कवये ग्रामसम्भव मिति ॥ ५.२॥ | डः eB ॥ नेवं ॥ (eam ९। अवोपसापजपतंौ सम्पति अितङ्ियाणा धुरि कीस्तिंतख्धितिः। wat शम्बर बे रिविक्रमे MAY तच स्फुटतामुपेयुषि ॥५द॥ अलं नलं रोादरुममी किलाभवन्‌ गुणा विवेकप्रसखा न चापलं । am परमण कामविकाराभियक्िं वशं यति ॥ अवापेति ॥ aw दमयगदनुराजोत्पत्रे WHATS! शम्ब रमामकदानवरिपो, कामस विक्रमे पराकमे पराकमजनितगाजय्छखनादिविकारदत्ययेग कमे ment want उपेयुषि घापवति aft ख भुपतिनल, सपन पर्ता wake सलच्जता अवाप BINA ननु तथाविधे धीर, कर्थं कामविकममपि न सम्बतवानिति तं विशिनष्टि wast santa असंग att भवत्‌ लथाविधकामविक्रमख साव्वैलोकिकख WaT कथमग्येभ्या खच्वितवानिति नलस्यापि रेतुगभेविरेवखमाइ जितानि वश्रीहतानि इशियाणि reat धुरि अयगखनायां कोत्तिता पदं सिता सितिम्भेग्यादा यस्य सः॥ WR गमु ae विचेकादिगुखेवु कथमयमोट शीं कामवद्तामापच्र दव्यप arate wafate भमौ विवेकपरमखा, सारासारविचारोषिषेक खद्ममुखास्तदादयः sya चेय्येदौनां ययं Tar किल fated मलं चापलं चार्यं te न we न समथ अभवम्‌ Uttara चापवामिति मेदं कम्म quatre Sew i सगेनिसमे, खडटिखभाव, यत्‌ स प्रसिजप्रभव, सर, रया खमे 41) ॥ मेषं ॥ a WT सरत्यामनिरूडमेव यन्‌ SIA सगेनिसगे TTT Wyse अनङ्विकंसविनाशशाकनो यदासत संसदि यन्नवानपि। शणम्तद्‌ारामविदारकेतवा ज्निषेवितु' दे ्भियेष निजेनं ॥ ४५ ॥ अथश्चिमा भस्धितमोनकेननः समं वयस्यैः खर इस्यषेदिभिः। मनुरागे स्थां अनिरडबमेव alate अगिकागैमेवेष्यथेः yet सजति करोति wa च सरोर्व्यां खप्थां अनिदनं नान पुज जति जनयति अयं डि रुटटिलमावः ॥ We It way परकटिते कामविकार सेब किं छखतमिद्याइ॥ waste ॥ ख um यलवानपि कामविश्षारमेापमे उअतप्रयासेा$पि daft सभार्या wanfas काम चवं विना waafa मसि ठ्‌ अवस्तु यदा जे MK तदा वखिम्‌ समये ्रारामवि्ारकेतवात्‌ Tara wcawera निष्वनं cu निचेविद्‌ं erated xau दच्छति ख यव्रवानपोव्यनापेः चबनिव्यनेनाप्यग्वयेः बध्यः ॥ ४४. ॥ डच्छानन्तरः TA वद्‌ चागम ॥ अयेति ॥ we विवा शोभया भव्वितल्िरखतेः मोगकेवम, कन्दा येन aew स नल, श्र दयवेदिभिनिंजजेप्यविषयश्षाढभिवयओेः feat समं स पुरे पकः बगरसमीपरं वनं किल ata दत्ता TAIT सम्‌ ed ॥ नेषचं। ( खम;९॥ qian स वनद्धिलेकषिता दिदेश यानाय निदेशकारिणः५१५६॥ अढीोततस्तस्य बिभ्रषितंसितं अजयेऽपि मानेऽपि च पोरुषाषिक। उपारम मजसख TS: Ue: साभि तमन्दुरोादरं ॥ ५७॥ अयाकरेणावटगामिनाध्वनः निशेथिनीनाथर्म॑दःसशादरेः fatwafca भाश्ाकारिशे अनाम्‌ यानाय याब वाइबमानेदं eae आश्रापयामास॥ ४द।। यानागयनं वं यति ॥ अमी इति ॥ तत Mitac अमो निदेश कारिकया tren गिकटडतिद्धेवः विभूषितं अश्चालङ्गारे, कथा fefarcagd faw शङ्क अवेति वेगेऽपि मानेऽपि च परिमाखेऽपि च पेदवेव पराक्रमे ऊर व्तचस्तख यु दवय यत्‌ परमां वेन च अधिकं ay ay उपारमन्‌ उपनिन्युः faa are अखकेदगवरतचपथे, शरणा WHT अचणेरोवदेरे, पान्तेरित्धयैः भितं Tae ACCA अश्वशभ्रालाया उदरं yet Ia Tz ॥ ४.७ ॥ सप्तभि, शकर न्यक लेनाग्ध" विशिनष्टि । अथेति ॥ every यनानन्तर ख चछ्तितिपाकश्रासनः efter मलः दयमादरारेत्य यिमसप्रमञ्ाके नान्वयः | fear इयं निश्ीधिनीनायमद'सङादरै+ छमलाशग्रकिरयतुल्येः cess tmnwat cafes किर विराजितं wit Geis fear Cerca मध्यवत्तिभा ehh ९।] Kink 20 निगालगारहेबमणेरि बाल्थिते विराजितं केशर केशरश्सिभिः ५५८॥ अजखभूमीतरक्ड्नात्थिनें रुपास्यमानं चरणेषु रेणमिः। रयप्रकधाध्ययनार्थ॑मा गते ज्ज नस्य चेताभि रि वाणि माद्धितेः ॥ ५८ ॥ अवटगामिना चाटापम्येन्तगतेन कअष्वना पथा निगाखगात्‌ WAS fasta tana: रोमावक्ैविष्धेवात्‌ अथ च दोख्तुभात उत्थितेरिव उङ्गतैरिव द खुभात्तेज सीव वहिनं तानोल्युलेदा ॥ We ॥ पुमगकिम्भतमि चाच ॥ अभेति ॥ अजलं अविरतं यत्‌ भूमिवलय कुहनं ननं तेन उद्रतेद स्थते, रोयुभिधूषिभिखर येषु पादचतुटवा वच्छेदेन suman सेव्यमानं युक्तमिति यावत्‌ aaa रय qtég atta weraae faa आागतेजंगख चेताभि जनभिदपाखमानमिव अनस्तेति जाद्याख्रबलवादे कवचनं अनाना मिव्यथेः अन्यथा चेतसां बद्ुलागुपपत्ति, खात्‌ । कथमेतानि चेतांसौवि लया चरावमिति चेतेपविेवडादपपादयति अथिमाक्रितेः where quate diated: अबुल णिद्धकानुमितिविवयोभूतेरि व्यैः न्या मते चेवसमखुलात्‌। Varese ayes Tang बनाधीयते ख तस्नादशिकवि धे भवतीति चेताभिदधा स मानमिवेति वाविर्नोमशि समे मात्रे्वायङ्गारेव चेवसां बेगादश्र ख Aw ws अवि यविरोकालङ्ारख यज्यते ॥ WE ॥ Re ॥ नेषधं # [ समैः kr चखाचलप्राथतया HEYA खषेगदपानिव THA अलंगिरावेद किलायमाशयं खयं चयस्येति च मैन माख्धिमं ॥ ६० ॥ मदारथस्याध्वनि चक्रवर्तिनः परामपेश्यादडइनाद्यशःसितं। पुमः किम्भूतमित्या इ ॥ चखा चलेति ॥ पाथम श्रना सका Wares Treat चचलमासिकतया मीभते Tey नलाय सस्व गिज FF ये दे AUTH TY कथयि त्‌ Senta उयु्ठमिव ate wey मे क्तवानित्याड अयं राजा Tag अश्वस भराश्यमभिषायं लय मानैव वेद जएनाति अतागिरा कथगेनालं वधा षि देते, किला दत्त मेमं saree खित आखितच नस अश्वभिप्रायभिश् wy भारतादिवुं wien | wef sare age gol qa faarmfaare ॥ AWTS A मदारथख रचिकवि्रेवख चक्र वर्तिन, STANTS गलस्य कध्वनि पथि पर, खभित्रोरगपेये(+ | aera at यज तथाभ्‌तादु दना प्रान्वरपापवाजेतेयेश्टसा सितं wa अतण्व रदानां दन्तानां येऽवदावाः अता अंशवः किरथा स्तेषां मिषा च्छलात्‌ HATTA A LAGU Sat Hearsay: at aie want Meant बं अन्तमेनसि wari frufaray येन tad पुव्योजैमपि सयो श्वानां fied atcfatd तथाहि अध्वनि आकाश्मगमनात्‌ we यथक तेम alia शौचं यख सथप्मृत ख ACT मदत, खन्द गणय परान्‌ Way शपे सेः 1) ॥ नेषधं # Be. Celaararaefaas NEM खमनग्तमम्तब्भेलमनव्येता रभेः॥ ६९॥ सिततिष श्वल मामुपेयुषा मिषेण पुच्छस्य केशरस्स चख। स्फारं चलज्चामरयुग्मचिकने रनिङ्कवाननिजवाजिराजतो॥ ई२॥ अपि दिजिषाभ्यवदारपोर्षे मुखानुषक्तायत वस्तु TAA | सहावीरष्य तख सप्राश्चवाद्चलात्‌ यत्‌ उदनं तेन Wam aqufa सिवान wtarat सेऽन्तकम्मेवोव्यदय रूपं | डेषमूजयतिरे काप तिखमभवेह्लीगामङ्ाज्िभावः aA | मदारयय् लक्षं यथा सथेगेकेव यः RIT सादङ्ारोः AU! महारथः स विशये युबद्राल्लविद्यारद इति ॥ ९९. ॥ पंमगङिम्मतमिव्याद ॥ सितलिव डति ॥ feat spurt लिट्‌ arta dq वादद्स्य तथा Awan चापस्य उपेयव satay THEA age Mics च योवाखनालस् च fata कलेन स्फुटमुवेत्त अरतेखानरये्यैत्‌ za दयं तदेव चिकनानि विककरथानि ते निजवाजिराअरतां खख अश्वराजता परनिङवानं प्रकाशयन्तं wae मपि राश्षामुभयपाञ्चं चामरदयं तिरवोश्ुतरच्ता चिङनेरिति वाला भां बरलयादश्वचनं । द२। यमःकिम्भुतमित्याइ ॥ अधोति ॥ मुखे अनुषक्ता TACT स्नायता दधा TH! देना या वणा दन्तालिकानामरव्वुविषेवस्रया करदेन रय Ye a Sod 0 [ eats ९ । उपेयि वासं प्रतिमल्षता रय खये जितस्य प्रसभं गर्म तः॥ ६९२४ स सिन्धजं शोतमदःसद्ाद्र इर ग्नम्‌ शेः अवसः अयं इयं | जि ताखिलच्छयाभृद नस्पखाचन स्तमार्राडइ सितिपाकशासनः॥ ६४॥ सखये Aad प्रसभं इटात्‌ fara cere गलते was a दिजिङस ata योऽभ्यवहारो Ferd तपं यत्‌ Bred yee कारकतसिन्रपि प्रतिमल्लतां 'परतिष्षवौरतां उपेयिवांसं उपगतं ` वाया, सपेतुल्यलात्‌॥ KAI किम्भूतमिष्याङ ॥ ससिग्धुजमिति॥ सिन्धदेरोदवं तथा शौव मश्सखग्न ख GWE aaj THAT तथा उचैःखवस THAT fod भभा रन्त तच्छट एमित्यथैः सि्न्धजमिति शौीतमण्वरादर fafa च विभक्गिविपरिशामादुकेःखवसे$पि विरेवरं amt, सिन्धुजस समुद्राप्प्रस्र Waele चन्सहइजसय एक समगेदरखतलात्‌ स किम्भूतः जिता अखिला wite: साणलमि राजनेयेन स वथा Wa A SAT Wat यद्य सः we shy जितखिलष्मागटत्‌ पराजिवसकलपव्येतेरनस्पले चम, apeaza: कतकं समं । यत्‌ पुनः कलापकं eae qefer कलकं मतमिति पमि, शेके, कुगकत्मस' बन्धगस ङ्क यव च्छेद एच" तेना सप्रकिः Grecia म कुखकलदहानिः॥ ge I WHR 1) a aay ४९ निजा मयुखा इव तीच्णदीधितिं स्फरारविन्दाद्धितपाणिप्चवं। तमश्ववाराजवनाश्चयायिनं प्रकाशद्पा मनुजेशमन्बयः॥ ६५ & WAI AUNTY दवं स वादवाडाचितवेशपेशलः। अश्वारोदयानन्धरः गमनं वखेयसि॥ निजाडति॥ wag wa face यथा तोदददोधितिं खरकिरं at अगु यान्ति तचा अश्च वारा अश्वारोदाखं RARE राजानं बलं WE अनुमतवन्तः किम्भू ता अश्ववारा Hate निजा wate खरदय्यवेदिन इतियावत्‌ UY GMAT तधा पकाशटरूपाः Wart wae प्यावमिति बावत्‌ रूपं सन्द यैवं ते प्ते भकाशयतौपि पका वसनुवयञ्षकं रूपं Tat ते किम्भूतं मनुजे तीददीत्थितिख स्फुट सुव्य्कं यथा am we विन्देन रोखामयपद्मेन अङ्कितं fated पािपङ्जं करकमलं वख तं treat fe पा पद्ममत्छादिकरूपा रोका भववोषि सामुभक। We evaluates Ge wheres wa तं ahh इस्ताम्णां पद्मयम्म धारयन्‌ ष्यायते रकानयुग्माभबदाबदहस्तमिव्य WAAAY तथा AAT TAT जवमेनाधिक्देगवता अश्वन साधु वा fa गच्छतोवि तं पञ्चे अवनेरश्धः nf Wanefa दं । 1 ६४५. il BUNA Wey Boer सानन्द cA ॥ चख जिवि । प्रमेदेगामन्देन ference अलिशसेन aeecigeie ) A, । ४९ ॥ न्वं ॥ (ae it प्रमादनिष्यन्दमराकिपच्छभि MA लोाकेनेगरालयेम सः॥ ६६ ॥ शणादयेष सणदा पतिप्रभः प्रभच्छनाध्येयजबेन वाजिना | सदेव ताभिजेनद््टिव््टिमि व्वदिःपुराऽभत्युरडत पोषः ॥ ६७॥ ततः प्रतोच्छप्रडरतिभाषिणी ` परस्परोाल्ञासितशल्यपल्लवे। निभिमेवाोव्यचेः ufauenfa नयनरमाछि येषां तैमेगरमेवा शयेवासखलं अधवा मगरे WMATA वासेयेषो तैलाकेजनेः मा रयं परतिवेगिनं इयम अ" अलु warn द्ोभयिला तखाखङ्ृर wage चलम्‌ गणच्छम्‌ स नलः Tea ce किम्भूतः वाद्या aa ये बाडा वदनं दे ्यन्तर प्रापशनमिव्यथेः aq उचिता Bar Daw कवचधारलादि खेन BAAR: tt eet wa नगरादद्िगेमं adafe i वादिति ॥ sear स्तण शापतेखन्नस्येव प्रभा कान्तियेख स तथा चुखदुसया Kae Bred ect कमो तेजेवा यख्य तादृश णव राजा ताभिः Wea Sacfectef सुदेव अनेरटंद्टमान रवे धः प्रभश्रनेन वायुना waa: fanatar जवे वेगे यख तादृषेन वाजिना चाटकेन WAL पुरे गगराददिरभत्‌ वहिबेभूव॥ Co ॥ मगराददिगेते तस्मिन्‌ Sarat कौडायु बमा ॥ eae tt ` शतावद्धिगेमानन्तरः wie गदल पर eee उति भाषतु खनेः at) ॥ नेषधं ॥ ४दं षाण सादिबलें FATS ` Vay नासीरगते वितेनतुः#ईट८ः# प्रयातुमस्ना कमियं कियत्यदं चरा तद्स्राधिरपि खलाय इतीव वाहेनिंजवेगदर्पिंतेः पयाधिराधक्षममुद्रतं रजः॥ १९॥। Vis करामि पदेककेन ख पदटेखतुभिः RATT AT a: | Wid Tare AMAA उचल्लासितं उन्तालितं शक्यः uwmafaata तत्‌ याभ्यां ते सादिबने अश्वारोशिसेन्यभागदयं नलस्य मासोरगते Gamat सती कुतदलात्‌ Maa wey fea qa वितेनु, war wane डति रि खलाभावात्‌ carers अथवा चर स्परोल्ञासितानां wat पक्षवेएविस्रराययेसरादटशे वञ्चवोऽस्लीकिष्रलये विटपे, विस्सरे वन डति मेदिनी ॥ ९८ ॥ अश्चानां गमनेन रज उत्थितं TAHA ॥ प्रयातुमिति ॥ wane प्रयातुं विक्रमितुं xd चरा एथिवौ किबत्पदः ftufcart खानं पअव्यर्पमिव्ययेः तसात्‌ अन्भाधिरपि canis खअलायतां खली भवतु xan डति विचिन्त्य निजवेगदपितेः खवेगाष्जावगर्नवेदे Wes wy समुगख Ts mace खअलोकरण्डव्ययैः त्तमं समे यावता समुजरोषेमवे्ावदिव्यै" रजेधूशिदबतं sae पितं॥ ९ ॥ अश्वानां खाभावकमुडमाकम्य पुगनिवतेनं भचा वलैयति॥ चरे रिति। इरेख्िविकमरूप्रस. भगवत्‌ रकके नादि तीयेन पदा चरणन A - छै ॥ मेष il [समः tt जपा इरोणामिति नामिनानने न्येवन्तितरद्ैनभः HAMA: # Oc # चम्‌ चरासस्य FTA सादिनो faring agree सेन्धवाः। fawitest तमवाप्य मण्डली ARICA UT तुरङ्गमानपि॥ ७९॥ यत्‌ खमाकाधं मि क्रान्तं तथ खख wetat घोटकाः Bicone waft पदै खरे, करमङेन WRT चपा eT aA Trad ति विधिन््ेति er नभसि अकारे छता नभण्यव श्रः पददयेत्ताणनादस्पु्खोगभणछतः कमः पाददित्तेपोयेवां mma Stree: नाभितानि गभोद्धवानि स्नानानि मुखान Taree सद्भिन्येवततिं fred एकस्य Wats चरेन यद्‌ कान्तं तथ इरोलां बहभिखरदेराक्रमङे wen समुचितेव घतीयमामे्रच्तेयं अतिपदे षर मिवारथेख पतोयमागलात wae कचित्‌ पाठ Se खवकारार्थापिष्रव्दस््रपेव्यनेनान्वितः । they अमैनभन्शत wafer मभस wore wer कमेयैरिति frow eafa ater मभसाऽपरिच्छित्र्परमाणवत्तया अदेलासम्भ वात्‌ ॥ ७० ॥ | wa Sia areata मण्ड जाकारगमनमाइ ॥ चमूचराङवि॥ we पय Tre Swat सिन्द प्रभा after way Sarg चरन्तीति चमूचरा, सेनिकाः तं पुराददिम्कर्पिवं ` विद्वारदेश्ं स्मः] ॥ नेषधं ॥ ४१५ दिषद्धिरे are विखङ्धितादिगो यशोभिरेवािर्कारि ares इतीव धारामवधोग्ये मण्डलो शियाञियामण्छि तुरङ्गमे: खली ॥ ७९॥ भमयभमिं अवाप्य याप्य जिनेक्िवु बुष्वचनेवु शरादतयेव war ANAT भूरि बद्ुवारं यथा वथा तुरकृमानपि खयं चक्ररोव चेःटक्ा मपि मण्डली मण्डलाकार गतिं अकारयम्‌ कारयामासुः सिन्धिदेध आदि खमभावतेबृबभह्नाः अतः खगेधिमा विारदेण्मासाख घद fora केवयमिति बुदागमघतिपादितं अयाय मण्डलं Tafa अश्वा नपि कारयन्तोत्यव्रे्ता विद्धारण्रब्देन नेडानाभुपासनाखनं area! विद्धारेभमखे wu लोलायां gras ति मेदिनी ॥ ७९. ॥ अकाराग्दरे ओद्य युगखमर्थमेवा द ॥ दिवद्धिरिवि ॥ अठ राशे तिविषद्धरेव शत्रभिरोष few पब्वादयेपविलङ्धिवा उतो" ले नलभयेन दि गन्तपय्यैन्तपसखायनाव्‌ AU यद्धाभिरेव wthifercta वकारे WITT Slay समुजे गोष्पदं भे्लर गसेदत्‌ wate वयः AHA गम मात्‌ गलिविषया वा wale was दवीं furtuaan इतलङ्खनमस्माकमनुचितमिति fafa धारां wre fenfanittewst write wea परि त्य श्येत्ययेः मग्डऽगेकि fra मण्डलाकारगतिकर लभय ACHAT Walt भूमिर afe भूषिता sate । गेष्यदः मेष्यदश्रभे nave गतिगेचर xfer मेदिनो | आाखण्दितं Scat र्तं afard wa । Naga VY UITAAT loz tl ४६ ॥ नेषधं ४ [ खम, xt WRAY BW भमी निजात पचस्य TI नलः। मर्त्किमद्यापिन arg शिशते वितल्य बाव्यामयचक्रचंकमान्‌॥ ७६ विवेश गत्वा स॒ विलासकाननं ततः णान्‌ शेणिपति्धैतीष्छया। प्रवालरागच्छुरितं STAT इरि धेनच्छछायमिवाम्भस भिधिं ॥ ७४४ THAIS भमव भरो्टरपुष्यमवेदयति सा मलय्याप्या सीदिव्याइ ॥ अचौकरदिति ॥ गल्ताराजा Meyda चद्चोाटङ्न पाक TST वा fone weeny तलस्यजे अधा भूमै बा भनीम्मैखडलाकार गमनानि भचीकरत्‌ कारयामास मड WS TT वायुमणलिकारूपा twig कुटिलगवय wr वितव्य विधाय वासु भमिषु अद्यापि किम (पिते नाम्यखति अपित्‌ शिक्षत प्रिकताचेमेव तार णोममो, रो तीवयधेः । इये नेति छण, Ta wae कन्मलविकर्पनात्‌ क्तरि ठ तोया | ७३ {I „ भ्रण केलिवनपवेश्यमाद ॥ पिवेग्ेति॥ ततस्रदनन्वर स छिपवि नेल. waite चैयंवान्रया wang मटिति गला विलासकाननं mised विवेश प्रविद्वान्‌ भअ्ोपमिनेति चरिरिव नाराय यया TFTA Wat च्छ या अम्भसां निधिं समु प्रविशति वथा किम्भूतं व ^ समुगख प्रवालानां मवपञ्चवा्ां aw विजुमगशां रागेख सकर] ॥ Aaya ge बनान्तपय्येन्तमुपेत्य TYE क्रमेण तसिन्नय NCHA | न्यवत्ति ष्टि प्रकरैः पुरैकसा मनुव्रजदन्भुस माजबन्ुभिः ॥ ७५॥ Sifwaa wire मिथितं तथा चनमा सारा छाया ज्ञतपाभावेयन लथाभृतं पन्ते चनखेव Awas ete era oferta तादशं । प्रवाजावल्नकीदग्डे fran vara इति fre) घनं स्यात्‌ eter ल्ादिवाचमष्यमश््ययेाः। ना मुखाव्भषदा््ैषु विस्तारे hwy करे । fay सान ce चेति। शायः स्यादातपाभावे प्रतिवि तादयो पिते। पालमेत्केणचयेए aire red fag स्यामिति चमेदिनी ॥ ७४ It परवालिमां दश्ननिवृ्तिमाइ । वनान्तेति। पुरौकसां पुरवा fant का fey येन ade anand aay मन्यसे तेन ade agate wart किमिति म जनासोत्यथेः weed दि किचित्‌ watt mates शयते अतः पयेजनमश्चालेव खा TATU चानं तव गेश्िवमिति भव+ । गन्‌ तथापि कथं लदचमधामाण्यमित्य्ड् el अशक्या श्रद्ा संश्रयोाऽपि येषां तादश यभिचारहेतवेो अन्वषरितलादयेए यख तादृश्यो वाणी यदिमे वेदान वेदवत्‌ RAMAN भवेत बदा केतु खे प्रवेद सन्त्‌ भवन्त्‌ यज वभि चारजेधरहेतृ्नां श्रङ्गापि मालि तथाविध्वाया वादा अपामा वेद MMII खादित्यचः wa यभिचारण्यन्यं मम वचनं fats चति भावः ॥ ७८॥ = qacty चिनलियेगेनेसि- wer oe निराकरोति ॥ अने चायेवति॥ रवं यश्र्च are: पिता यदि मां wang नलव्यतिरिक्न श्राय जद्ेति ददाति वदा शरोररेवा देडमाचावशिछा. गव grata: मौ emer. eat fal at भोति न पर्िपति afar अ्ात्येव गलेतरेख ay faarer प्रागेव मरिव्यामि तत पिता शेवलं मच्छरीरमेव aa@acfaa वदे wader वच पिता मम मरशयवसायमवधाय्यं मलायैव at दाख्यतोति भावः । नन्वेवं पितुरभिप्रत विलेशय. कथं urnauarey जिष्णसीव्याश्द्ध acinar ब्पि अन्ये vt दापयति खमे, ३ । ॥ नेषधं ॥ RB Le तमूजग्मतनेोः स नून मत्प्राणनाथस्तु नलस्तथापि #॥ ७९ ॥ तदेकद्‌ासीत्वपदाद्‌दग्रे aaifed साधु fafirgat 4 वधापि मम पाशानां नायो मलखतु Aa रव Geary | पिता aa विधिं aan wou तख तने, अरर ES पमभेवतिं वदथोनख्य शरोर यत्‌ किञ्चित्‌ करत्‌ प्राया मलाधीना war ददातु पितवा मामन्यण अस्त जन्मण्रोऽपि प्राप्ये नलमुदिश्च वड़ा भराण्द्यद्यामीति भावः । श्रपत्यग्ररोरखख पिच्रधोनलमाह वणिः सकर ररि तसम्भव, पश्चा मादापिटणिभिन्लकसस पदा मविक्रयधरिद्यगेव मातापितरो प्रभवव डवि॥ ७९ ॥ डतः एथयक्‌ wad इति यदुक्ं areata प्यापयति॥ तदकति ॥ तद्य मलस यत्‌ कः केवलं crete wewa यत पटः WE तसादुदय VHS मदीशिते मम लिष्छाविषये वस्तनि ते सव विचिन्छता तदिधानेच्छा भवतीति शेषः इदं ary मग सक्षि नेकिरियं डदमसाध्वेबेत्ययेः मङदासौल्वमेव ममाभिलपितं अत wea विधोयतां म लन्यदिति भाषः गुणवदपि fated वख भकिश्चित्करमेवेव्याइ नशिनो कमलिनो wefan रेक, ade fata quan रतस भकरोयायि उत्प्तिद्यानेनापिः सुधा WRU किं विधन्ते किकुख्तश्नपितु न किमपि यथा ath ag कमलिन्या, सुवाधारलाततटुष्तमेरपि चङ्राऽजुरागा भाजन रोचते वथा ART | अधं च भलिनो च्छा सजन्पेन्‌ मल २९४ ॥ मैषधं॥ ` [ समैः ३, wefan जिं मखिनो fat सुधाकरापि सुधाकरख॥ ८० ॥ तदेकलब्धे हदि मेऽस्ति way faen a चिन्तामणिमप्यनष्यें । faa aaa: सकलचिलाकी सारोानिधिः पद्यमुखः स एव ॥ TR दती द्धं Wefan Yer कामविक्षारविरेवः अनकतया Sven स्तीति वया तद्धित्रेम fe वि्ाखामोति tafer ॥ ॥ नेध्धं॥ [ घे, vs सखयम्नर स्थानजुषर्वभष्ज बधान कण्डं वरखखूजाप्रयु॥७८ ॥ नेनं तज रौरकिमन्धनाधे रस्यामजाये इमितामरेः ओः। अस विमश्येच्षुरखशादमन्या आम्यन्तं नाल्यापयित्‌ ियन्ते॥ ४०॥ Ceara ्ागेाऽपराधं TTA प्राप्तवान्‌ तं खयन्बरस्यानजुष, खयम्बरसखयानभागिनेरस्पेष्रश्च BS वरणखजा वरशमालया ary wid बधान बन्धनं प्रापय अयराधकारिखेशि माटिति बन्न थ ग्यते xxermfarct जआतानुरागससं टशुष्वेति भावः। wart Tate: । ways माविकल्यमनुक्वान्‌ बन्धि चेदिति लच्तबात्‌ Wort aafafe ue भति ot ax ब न अङरोकभिय्ैः यवः wie fare श्लौरसमुङ्विलोडनएत्‌ चैरमरैरसेन्रख अनजाय ve Wrg माराय ्रीलेश्मी रद्रभिता उत्यायिता ते देवा way werd शुर सेदं दत्तुरससमुज' विम विलेशय wat श्रियं उल्यापयित्‌- shafaq न swe न परिखमं पाच्रवन्त बता देवेष cat प्रकाश्य परं ट शब्येव्यथेः eicaay निमेख येरमरेलेद्मी sara ces न।य दल! ष्येरुल्वातखायि पथ्याय cry तेखतेऽप्य्षिका दातश्या साच स्ौरसमुद्वादुलमसख स्तरससम्‌जस्य मथनं विमान धाष्यस ति area तेवा प्रयासः, खात्‌ HATE a स तेवां न भविष्यति खं fe लद्मोतेएऽ्यतिसुब्द्‌ सीति भाषः अतितेन्दर्येख त्वमेव nq MATRA लल्मीरिष्यधेः॥ ८०॥ कमे, १६ ॥ नेषधं॥ 8 9 | Srrefe thfefe षादिमेया ` अप्यादि वेयेषु AUT: किङ्कचैमर्थी यदि सोऽपि रामा वला ग्निं कशा किमतःपरापि॥ ८९॥ पदः तेनाप मखेयेदिकर | स्तस्मै स ते याचनवाटुकारः। Grate ॥ र प्रैमि लेोकखजि मुवनसेयोमध्ये चो, खम मतौ अमेन भूमिजाचाश्चैः मा fatter सूचितं दिविचसगेच wie धेया अदितिपु्ा देवा awry waa च युबसम्मुखमरखादिना weet cat मन्धन्बादोनाख fare सूचितः वदिं वडा दिभिः व्िमपराबमिग्यवञ्ाद wifeddafa देवेषपि मदना माम्‌ Bete सोऽप्येवं विधमह्ेनोऽपि रागादनुरागात्‌ विंबं विङ्करीभविव' वव दासल्मक्रीकतुं यदि र्थी याचके मवति वचि अबन्धरायि कच्ता डेः भिं ज गर्भं feat रषि तनेविेतार्णी fraa उन्दाएपि wa किङ्समवितुजिष्छतोष्येवदेव मदत्‌ खी ख वमिव्यद्येः तव went कपि सेभाग्यवती Grade च नासती fee) wet छादन्तरोयण Tee | MHI MT रो ककशव दनुखेपि चेदि ae ॥ ८९.॥ पदमिति ॥ च तिमि am शतेन मखेवं अद्रतेन यत्‌ पदः eum धाम्‌ NS पायस ARG तव TIA UTWarat urate पिंयवं अभानिं करोतीति act भवतीति रेष अवस्मन्‌ प्रसादं कुड aq woe ॥ नेष ॥ [ समे, इ + कुङ्‌ प्रसादं तदखंकर्ष्व ARTHAS AAT WTR ॥ मन्दाकिनोनन्दनयेर्विदारे देवे भवहेवरि arya aT! श्रेयः fara mat rey eet ARTA भाविनि भावयख+ ८३ ॥ Wem भव तत्‌ रे्रपदचच खीकारछदङ़गीवारसृचषं यद्भुवे भेटनं चालनं तजन य, खम Maa करदेन TATA Trig KRG UUs शला मदता परिशमेखच यत्‌ पदः wal aw भूभङ़ेवाङ्ीकु र व्वे्यथेः ccs लगेधिपद्यं ते भविष्यतीति भावः! चाटुकारेति wee शब्द्ादिगखपाठादेव tera छब्दादेरिष्यादिना टा निषेधात्‌ aaa खडिति az ti oR मन्दाकिगौति॥ बन्दाङिनीनन्दनये, खमेङाबन्द्‌ aera विचारे अलक्रोढायां वगक्गोडायाच यत अब" सुखं भवेत्‌ वथा दे ` अलक प्रभे दने च यच्छ्रेय भवेत्‌ वधा देवरि भकु सवरि माधवे TI MAR च APA भवेत्‌ तधा cant qwaar grate za covet frat लक्यां ow खेयो भवेत्‌ | भाविनि विचार जयुरो दम अन्ति तव्‌ सब्बे चेतसा भनसा भावयख विचारय exe तवेटक्‌ खयःप्रापिभेविष्यतोव्यथेः ससखादन्याञ्पतीन्‌ देवादीन्‌ बा -परिव्यञ्य इमेव Teale भावः | जाला, सयुभेवर, wear खामिमे देषदेवसा fafa orang weet यावर, खु, परखरमिवि चामरः oe ‡ ai १1] ॥ नेषभं। soy CWS TIM जगतामिवोद्धा ` द्याञ्ा प्रतिष्टा लभसे त्वमेव | ख wae वलियाचभेन यतमात्रये वामनमामनन्ति ॥ ८४॥ यानेव दवाश्नमसि fare न तत्कूतन्नीक्ृति रोचिती ते। ` रव्य स्वेति ॥ जगतां warat yrrat राज्ये cere अगुरता भव इति eg सकाशात्‌ -याजाप्रविष्छां घ्राचेनाजनितमादातं wat लभसे प्राप्यसि । न लन्ये्य्ैः राज्यच नावशच्राखदभमि व्याह यख राज्य माप्य वलियाचनेन ara श्वा कत, wy च WANA, ख wan येन तं नाराय वामनं खलै आमनन्ति कथयन्ति पुराद चा इति we याधनजन्यशाचवादेव तं Tay कथवयन्तीदचेः। Tay सखलाधवमङीलव्याधि ary fax याचितं ama लमेव cae खयं प्राथिताया wea प्रतिरा कथं ग भवति तसतसद्राष्धभागःय डमे casa | भावः॥ ८४॥ यानिषि॥ हे मेमि लं चिशालं जिसन्धै याप्य ata देवान्‌ aay नमस्करोधि तत्टतप्नीञछ्लतिसेवां शतप्रीकरशं से तव न ओचिती “fet त्वया देवा ewan a कियन्तामिव्य्धं" तरिं किं wt व्मित्यत wie जिसन्धां कालं लत्‌पदयोस्तव चरणयो, पवि च्यतस्तान्‌ देवानपि अरखान्‌ aT विधात" कत्तु wate प्रसं Wl भव एतावत्कालं त्वया देवा, प्रतः संप्रति ते$पि why पति ४७१ ॥ नेष ४ [ खमे, ९१ प्रसीद तागप्नुखान्‌ विधातु पतिष्यनस्छत्वद सोास्िशन्ध्यं॥ Ty इत्युक्त वत्या निडितादरेख Vea VHA मधवत्मसादः। खक्‌ UCM AS Wa TIT बासेरओेषामयुपूर दाश ॥ TE ratte लता भवितुमिष्डन्ति वदिष्राशौ भूवा पतिप्रशामसी कारेन kaqaqay पकाशयेव्यथेः किमधिकं वक्ष्य x¥ ca देव ममद्यापि भविष्यसीति भावः। लिका तिसश्यमिति दिगुखमासं | निष्प पाज्ादिलाक्र waiter lt ५ ॥ वोखि ॥ उति पण्डकं Sere इ गम्या निदिता सक्थि मचवत्‌ CKQ UTS प्सादरूपा पारिगावखखकमाङा वासः पिमे, अय च Rear करदः बलस wut frend wi frat ङशेषां समसं wut म्राद्रापदप्रतिषाबां confeqeat दिव wages wat चकार fan wate देवप्रसादोाऽव जिति्रजबा teat ख होता | मेम्यः erate ata wettaTT AAR ATCA जाता कथमन्यथा CRUE सादरं wwrawaifa {शिवय गला Raturat fafaetat save KRAUL A अत रव dam जतेवि भावः । aarafafa ऋवे guifgerer चेति fedtar । कसा गटडऽप्यवखयान acai च कद्यते uw दिष्य, wie कच्छादिः सवेति wef: ॥ og 8 छने, ६। } ॥ नेष | 29७ आर्य विचाय्याखमिरेति कापि सोम्यं सखि स्यादिति काचनापि। WRT VAUNTAY वस्त॒ Ay aya aia च काप्यवाचत्‌॥ ८७॥ अनाखवा वः किमरदङ्द्‌ापि वच्छ विशेषः परमस्ति Ws | अयेखवरयसम्मतामां Catal वचममनवदति॥ जायं रति ॥ कापि cat चे भार्ये मान्यं भेमि cw दणशरवरशविवमे विचय वि विश्य we अविधाय सी कचेयमित्य्ं इति अवोचत्‌ Sarat वथा areata wat रे सखि मेमि ड श्रव रं दोग्धमु चितं ादिव्यवेए चल्‌ तथाका0िच सखो wae उन्दवरखविषयं सङ्गीकार सुचकः WET ण्व वस्तु वास्तविकं मङख्यं मकृलाय ह्दितमेव Gat अस्तु भवतु fans खो क्रियतामिश्यथे, ड व्यवे चत्‌। धिचर्येति भिवेधाथोलं SAAMI क्षा तसे यच Vay मङ्‌ खलं यथा । श्र्गारखणय WG चेते त्र हम ख, पुरा । कयं भिचा विनियेतति तेग माङ्लिका बुभाविति wean ८७॥ अथ भेमोवचममाइ ॥ सनाभवेति॥ चे सख, ww sate कदाचिदपि aqme f warn वचनाकारिकी wie gy समद aadiat वचनङारियीत्यधे, परः किन्तु Caafes fasta wa fatwansd वियत cert: उति भोजय दमयग्धा “ica aw सवि qct वेलां caw परिभिवका ait सग दूतीं व्यै अमोसकीष्य माकिकत्‌ ब प्राति ख Wars वचनं करिष्यतोषि aur अधरिमितमेव wa व agfca पवय vada सव्ये वचनं gor ॥ नेष ६ [ae Calta Hawa 7 TAH माणिङ्गद्‌ालीख मुदामियन्ला॥८्८॥ भ मीश्च दूत्यश्च न किश्चिदाप मिति खयं भावयता aaa शअलाकमानाद्यदि AMSAT ware fax इदयारबिन्द wre we सस्मिन्‌ विषये त तत्र करिष्यामीति aafeere भैम्या ना अवावद्व्या स्का वक्त विश्टवदडव्याद्यक्षं ताख भमो दणवरकं करिः wea faqaw विष्व इव्धादिकयनमत्‌ कचित्रियम we तत्‌ खरिष्यतोति wren wifand प्रापुरिति are ८८॥ ware ताकाचिकों चिन्धामाद । भिमोखेति ॥ अदं Bite cere {किचिदपि दयारग्यवरमपि नाप ब पाप्तवागसि डवि खयं माव यतः KX जतानुरागा Vat कचं नया जम्या ALAC वखालाभः कीर्तिकरं दत्यमपि ब छतं = क दु्यंव तख छ तत्वादिति मनसि [चन्यत इत्यथे, मलस्य शृदयारविम्दः हृदयकमलं afc. aw fare ae wa वत्‌ त्मुखेन्दोर्भेमीमुख चख अलेकमाचाद्ं भादेव न लनसाङतेः। wa यदौति यदर्थ यटि सम्भावनायाग्बा म्मृखेन्दोरा्ोकमाश्रादेव गलस्य हदयारविन्दं भिरं भाम्दिति सम्भाथते यद्यपि चिन्ताविष्यवशाचश्य हदयस्फेःटन भवितव्यं wer पि खभावतणवानन्द भनद्ख भेमोमुखख cite दुःखापगमात्‌ ऋबाद्रसुचकया दभेगेनानन्देदवादा तेन न भूमिति भादः अयच कमलं Enna विकसितं यत्र भवति agafafa nats ॥ ष्ट ॥ ea diy aaa woe: १्षत्सितसासितखूङ्भागा इकसं श्या वारि तत्त द्‌ाखिः। खजा ARH तथेव WH aT मोमभरङग्तरयाम्नभ्रव॥८०३ सुता मचघोनस्यज सादसिक्य am कियन्तं यदि वेद्‌ बेद्‌ः। इवः परमसम्मतेषपटियदायाभेम्या exit पति वचनम यदितमपकमते ॥ वदि ति ॥ रवतसिवेन अत्य र्पइसनेब सानि Br घवलोछतेा Vana प्नाषान्धभभे qa are at ata Vat cadwa wag” वारिता fafeatatan आर्य frat wraftaaiicat Waray MAT सण्ययया ArewMl सतो त्येवं खजा प्ारिजातमालया WHA नमस्य MAT मे मान्‌ प्रसाद अवि ue ataxcdt उसरयाम्नभव ता प्रति उत्तर कतवती सताश्चिरनलानुरक्तामपि मामेन्यायै प्रो चबन्तोत्वि saga जसं छतं । प्रन्तावाष्ठख रकन KYAT ॥ Lo i ~ 4 wm उक्तरवयनमेवा । सताविति॥ रे xg le Herre सतिः सये साखसिवधं सायं वयज मुख यतावाचानिवतन्ते अप्राप्य मब en सरेव्यपदि खत, gata विग्रबचेतन्यरूपसख ta लवं मा आ्वोरित्यथैः anafax aq’ वबयितु' यदि वेद sete aft aa: faqa fafa मान्य, तथाच पुष्यदन्त, Wagram सं चचिं -वमनिधतते girs भअरवसाटश्ज. बने बव मदे चाद # ॥ नेषधं। Cab ay णयोर TSS wy नृणा मन्नाहविश्चापि ममापि AAA 2 bi आश्लान्तटोयामन RA AMA नकारपारष्यमपेति (HBT | fad तचिं नासो शूयता लया Fee ways कश्चता भिव्यतभ्राइ भृशां ममुष्यादां ह॒ अन्दनकरवु atate ret प्रन्तम्कररवतिसकलविषयाभि्ने xat मारोप्डितचेतन्यङ्पे xucafafa a वेदान्तिनां मतरपरोारन्नागविववसेश्वरसाचि चे चलाभ्युषगमात्‌ तथापिं वसिते ख recA विचा fag arafed शीलमख ae sat प्रतिवचनं इचा निष्फलं उत्तरः fe awit wad aa 4 तु aay wel गाड fax atcanfa faq मलमेव वरदिव्यामीदि मम vata सखिवमु्तर्‌ faxed सिम acmafata भाव, । efgan cif Tit स्यधेरिवि सप्तमो ॥ ९९. ॥ ersifafa i नाम सम्भावनायां wa नाम frat कणां तदी चानि खशन्यण्विना काचा अन्‌ athean mate भ करोलौति भकारघटितवाक्वेने पार्यं वाटि नं wife मच्धति अपितभवप्या fe aact were क्ियवश्वेध्यैः तरिं लयाभि tereat fawrrene Cece areata wat ca Ee Tifa Tat माथ eratfaa मालारूपा ara atk निधाय Incare शिरि St ye दिद्ेववान्मिविरे वव वौवेदमाड पकारैरपराष्यामि अपरां adh ६। ] ॥ नैषधं ॥ ४८१ ग्रहातुतोमुद्धिनिधाय मालं बालापराध्यामि विशेषबागम्मिः।॥ ei तपः्फलत्वेन इरेः HVA मिमन्तपस्येव जनं fare waaay प्रति डि wre वुपे यमाधेय्यैमधैग्धेकारि ॥ ce यल्ला भवामि WKS MTA अकरखेऽप्यपराधो asters इति भालापदेन सृचितं भूमीन्हख्य वरिव्यमाणलाखालापिं शिरसि ` निहिता et ` वप इवि ॥ डयमेवारशी दरोरिक्स् छपा अनुकम्पा aCe सवेन TAMARA फल्पतया इमं ANTE अनं तपरोव खक्षार्षभृतायां aaa नियुङ्क पुन, परयति यन्‌ तपसयं WU Tal वचपः युग, wy मां प्रवत्तंयवीव्ययेः गन्‌ तयसः ws जाते किमे ते पनरपि वपसि पडत्तिरिव्याणद्धादइ fe यजत्‌ Stag फलय aya वेचिधं wad उपायं खलसाथनं प्रति उद्य मरते अथेग्येकारि भवति चैयं मारयति aaa पुन, प्वत्तेयितु' लर यतीव्यथेः । यथा तपसेपायेन्यन्तदुलेभापीन्रपा माप्रा aur madara नक्ष भपाद्यवदति fafeer reese जम wefestiaa ति ae भाइमिश्रकपालस्तशफललाभाभिग इखि fay मलपापिलच्वमुत्छरुफलाग्वरमपि खथुकामाजीवि परमाथः॥ ९द॥ शद्‌ yo Tika [aie gt Wafaary ay नमेव पतिं मदेऽपि ब्रतसम्यदेऽपि। विशेष लेशेऽयमदे वदेह मंशागतन्तु सितिग्टक्येड lice अओषमिनदरादरिणोमिंरसते स तीव्र तातिप्रतिखामतोव्राः। तर्द किमिवरदेषपासनरूधां वपय्यां करिष्यसीयत wry ॥ शुचिता इति ॥ वत्तजाद्डं मदेऽपि wera च बतसम्पदेऽपि नियमसम्य् ये च तमेव मेव पतिं पेश wafers Stra इशरमेव पति wet awared तपः करिष्यामि वेन मम Cal AA सम्पत्तिख afraid: तचिं ware मगेरय, aye रवेव्यत्ा ख अयन्त ws Jalan इड एथिरया चिति मूत्तया श्थिषिधाललेन white भागेनागतं अदेवदेचं मनुव्यश्ररीरं भूमो गलमेव श्ुश्रूवितादे न तु देवद Leathe | Witt लोक ararat जायते रथिवोपतिरिवि सरबादिष्धष्याप्यंश्सचात्रलसप fas वरोष्यामि नतु que प्रमुमिषरमिययेः । शुभूषिताइ इति सदेः सन्यमुन्नाप्रयाखग्ुवडत्या मनेपदं लुटडलमपु दथेकव चनं तादे ॥ ६-४॥ - warafata ॥ रहे गकरद्‌ति अं aE We! wien विखते area Wewta लव गिरोवचनानि ward श्ुतवसौ किम्भूता गिरः सतीत्रवख् साघ्वीव्रत ख कतिप्रतिलोमा अच्यन्तपतिशूला we खव tim अतिदुःसदाः पतिव्रताया परपुरूषघश्रं सासूचकव चम्‌ खगे, ६ । ] ॥नेषभं। Bae खं प्राग प्रादिषि नामराय किज्नाम तस्मे मनसा नराय।॥९१। तस्मिन्‌ विगष्श्येव वृते yeu al cat मामनुतापिकाभत्‌। अवखमतिदुःसदइममुचिवख वसान्मया तव॒ ताटम्वचनं यच्छतं तवदनचितमेव कृतमिति भावः अनूएायास््ं कतः पातिव्र्ययाघत SUC अड Aaa मनसन्तणकरखेन्‌ पाक्‌ YH WALT दवन््राय न्‌ अ्रादिषि न्‌ wowed fama faq नराय मन्याय तसे ERY UATE अरादिषि अयच रलयेएरेकरूप्णात्‌ TH मरसिदडाय नराय नलाय प्रादिषि न्करणेम्‌ पष्यमेव नलस्य Canta सवोतभित्यथे,। केचित्त डगद्रादरि सोति wear पादं auton wufaxicfcat डग्धरगास्ववतो सती ward wat aga वदिन्रगोरवादेव मया खुतमित्यथे इति area | दिती APHIS त्‌ गयु युखकषु टरुलात्‌ पाचोनेयैप्यातलाश् स णव साभुः। प्रादिवोति प्रपुब्ेदाजेो लुखु्मपुर्पैकवचनरूपं ॥९५॥ afatatfa ॥ afar मले विश्व विचायव ea मनसा वृते सतिर्वा Sst naan car कृपा मामनुतायिका मामव ताप्यित्‌'मामत्‌ यदि qa मया मनसा न्‌ वत, सात्र कथयचिदि ष्द्रावरणोयावासखात्‌ बुत्‌ तसिन्‌ ए्टतख् नान्‌श्ोचनममिदि वदा CRAMAMATY नाहमनवापंप्र्यामीव्यचम्भय चमनसा aq aca aan frag कृतमितीष्रमप्राप्य नादं ofeat भविव्यामीदये वदेव उपमया awafa डव यथा भवे संसारे सम्भव उत्पत्तिर्य्ां gry ॥ नैषधं i [ छम, ९ । PATA TT SATA चीरं सुखानामवधोरणेव ॥८६॥ वर्षेषु यद्गारतमाग्बेधुग्योः स्तुवन्ति गारेस्थमि वाओमेषु। वाडद्चानां सुखानां ्नापातरमबौबमलात्‌ खक्‌ चन्द्‌ बवनिवासम्भा गादिजानां सुखाभाखानां अ्रवधोरखा wag alas तच्छब्द वण wefa हृदा frag 6श्वतेः विचायं वुते खाभिन्र लेव जावे सति fates nad चौर चेग्ध॑ष्ालनं पण्डितं नानतापयति वधा am त्रैवयिकसखाप्ाणिग्रं सानगन्द्विदेतं ay ब दुःखयति वथा namtafatat मप्मिद्रापापिनं दु'खयवीद्यथेः मेत्तसखसंसा रसुखयोयोवदग्रं तावच्रलप्रािसुष्ेन्र मापि सुखयेरिवि भावः | पमुतापिकेति तुमर्थे wane गकस्मर्थे sachs लादिलाच्रमा मिव कलुरिव्यादिना बद्धो ॥ ९१॥ व्येभिति ॥ WGA MAIS मन्वादयः Wert were दिषु मध्ये गाहे खमिव meres यथा खुवन्ति वथा वर्देषु डला तादिवु नवसु मध्य यत्‌ भारतं वपे aia पुख्यभूमिलाव्‌ we सन्ति तत्र तसि भारतवव पत्युः swag नलख वरिव खया CARAT Wa सुख shat: परम्यराभि, जिम दिवे {मधित ये waret लि्यरभिलाघुकाऽसि भार तवर्े खिता नलं शश्रवमायाया मम सुखं अन्मान्त र मेम्यसुखजन कयण्छच इयमपि भविष्यति द्रवरखेतु केवलं भेगत्तयि सुखमेव भविष्यति care समे, 41] ॥ aay ॥ gry ante waacaaay TAT CAT TATE Nt ८७॥ Sat Gal wal at aT WaT भवन्ति Waray ae a! wa मया मन्सि aa इति भावः । यथा वायं समाद्य qi सनं जन्तवः तवा ग्ट्दस्माशिवय वन्वन्त सनव WAAL | यस्ाच्चयोाप्या अमिखे ्नेनाज्रेन्वान्वहं । पए स्मेनब धय्यन्त तस्माश््वयखाखमा atti ममुः । गायन्ति दबा, किमु गोतकषाले mang ये भारतभूनि भागे। खमेपवगेसखद्मामेमूते भवन्वि तेने Gea खधामुज इति ata: । वरिवस्या तु शुशरघेव्यमर, ॥ ९ ७॥ | CATA व्क्वकुन्धेती बते ॥ खगे इति ॥ खगे स्तां तिरुतां जनानां ut केवलं wai od भवति न धर्म्म cents Hate वख Rasta भूमिलात्‌ अह भारतव्ये wat तच्च शम्ेच ते च aE भवन्ति भारवसख कम्धेमोगभूमिलात्‌ afeR ठते तद्मीति' सुलभा इत र्या क्यं al मवेदिव्याश्नद्याद sacrat न कवलमेकस्येखखः सकलानामपि देवान मुदः मोतये agate agente शकाः साध्या, खें केवलमिग्रणव वर शेन मौते।भविष्यवि wag can Saws देवाः प्रीताभविष्यन्तोव्यथे"। कव सखध्ौरकलामर प्रोतीनां तियं मस्ये धम्मैसकलामरपीव्यादेयं fre war wi रकं @ ON Gaus TE इच्छामि तस्ाच्रके Ud सुखादि यरो मेलवर अमेव gue ॥ नेघधं ॥ [ समै" ar बु भुक्ते नाकमपथ्यकस्पं चीरस्तमापातसुखाग्भृखं कः॥ Qe I द तीन्रदूत्या प्रतिवाचमर्ह. WW सैषाभिद्‌ धे वयस्याः, किञ्िदिबसलषसदेाषटलच्छयी जि तापनिद्रहलपडजास्याः॥ ९०९॥ arate इति भावः। उपतितदति ats बोकर वये खेत्याक्ने पदः ॥ ९०१॥ awit सखौनामिष्ा नुक विदा fafeer स्दद्तीं wa ल रदानमसमाप्यापि TAITA भेमी wT Karey तोति ॥ सा श्वा दमयन्तो exgat विषये दति प्ी्तपकारो wheat yard GH मध्य ण पल्यद्य GAA कला Taare वयस्या निजसखखीरभिद चे उवाच fara वयस्या, fafeferwar xara we किखिदक्मिष्छया उल्लसन्वा Gea West agra toma जसं सट णोक्तं अरयनिजद्लं 2ेयदिकसत्य जं प्नं पदा सेन तारण wid मुर्खं यासा तार शोः ड श्रद्‌त्या' प्रदुलतरं व्यक्ता सखीनां निषेधाचेमवाचेव्वथेः तासामेषा aah Awe पद्मसटभ भिष्यये, अपनिजदिनि अपनिभ्रमिवाचंरदिति कत्तैरायदव्यदिना MARAT तव, द प्रय देति प्रध्या दते, क्ता यच soar CU खखेति WES: | eWay पद्यु इत्यमरः ॥ Lot ॥ eit 41} ॥ नैवं ॥ Bud. अनादिचाविखपरम्यराया शतु खजः ओनसि वेश्वरे वा । अआअयन्तघोरेषजनस्तदाय्याः ` किमोड शः प्यं नु युज्ख काय्य ॥ ९०९ ॥ अदभिदघे तदाद ॥ अनादीति ॥ अनादि आदिश्ग्धं यथा ata अमखश्रोलायाः युनभ्युनरावत्तमामाया इव्यथः wa Rare घरम्परप्याः Het हेतूनां frat आवन्तनकार खानं Test खज, परम्परायाः सेवि was at सर्जा faqs STC वा र्व सकले AA यस्मादायत्ता WAHT शुमकम्नाधीना caret वा बुद्धियेख तार डेः भवति तत्तसद्धा साख बखिनमव्यः सख्यः मवतीभिरोटर्ः TITRA AAT अनः धम्य मयजञ्च किमेवमविषिश्य कलमिष्डसीत्यादिना wifaa cer at fa wr fa कारयिवयः अपितु बं किमपि अटश्मीश्चरो वा ata अनं प्रवललेयति वेव स saw ग तु rita भूवा किचित्‌ करोति वथा च ghar बा स MN खावन्दाभावात्‌ ARIRSTCAMIAIVCART नल Waray fatafa दवं राजं नाङोकराघीति warqararkh 4 भवामीव्यथैः असिम्‌ frre ` सु्माभिः किमपि न वक्न्मिति भाव, । किं करोतु नर" माज, प्रेमं मावः खक्व्येमिरिति किं करोतु सुधीरसिच्रोश्चराज्चावद्रंवद्‌ xfa च वुबवचनमन्‌ प्रमाद्यमवगन्थ्यं | अनादि्चारीति रेफवत्पाठे war दिधारियो अनादि दथाना बा सखेषामालमनां परम्परा तथा व्यये, | जनादिधाविश्येति वाणय्य शकार वत्पाठे अनादिं दधातीति अनादिषा ATS WT यर निश्च AAG परम्परा AQT TTT: ॥९०द/॥ + ङ | ४९० ॥ नेषषं ॥ [ खगः ६। नित्यं fraan घर वल्यजैचे कःसंविद्‌नेऽप्वनुयोगयेोम्बः। WIAA GI WAT वाचमहं दक्तातु वक्छश्रमकनये TH ॥१०३॥ Mage निन्दति कोमलेच्छुः MATH: कण्टकलम्प्ररस्त। ्यीङमेव अछयति ।। frofafe ॥ eRe समख ख वरणकमाः wae जगति fast सदा नियत्या देवेष परवति पराधौने सति सै frarsiefe विद्चोपि eritietiaa feat पियत इयादिप We वा tay अपिश न efeusiy fae वथा Bea वथेव सर्पि wea त्यः अदिं नियतिरेव नुयुज्चता भिष्य्जादसा च जियचिरपि वाचं अनुधोमदचनं नंत अवुयाग fan म भवति यतोरक्तेतना चेतन्यशरुन्या जनु येगवचनं fe era भरवादति म तु पावाबाघचेतन, वस्मात्‌ मम जियतिरयि पुष्मि fax faafd या देवराजसूपवरलाभप्रतिर्ब्धिकेद्यादिना न निन्द बौ येच्यै, aaa देवमपि दरयति त yaaa अभुयोनवा रजनो वक्रख ses WHEW कमो BE अनुभवति aH aay | तुकं कम efast समृभवति we aqwfacte विषये awit mrad देवाधीना सती नलमेवाहं वरीव्यामोति भावः । संविदानं डति समेऽकम्मैयमादेरिव्यानेपदं ॥ ९०३ ॥ भवलखरभिरजःग विशदं किन्त देवरावं ater मजु अमिखधग्धादतव KK ERT कथं Cela a छव) क्व ein ¢ 1 J ॥ नैषधं ॥ 8५९ प्रीते तथेरिषटभृजेाः समाय HIYA नेकलरोपदासः॥ १०४ ॥ गुणादरन्ताऽपि चरोर्नरः मे न राक्मानं परिशापयन्ति। कमिति ॥ कमलेष्छुभं दुवखमिखायो अवः मेदं कटिमवस्वभिला fea sy frais वद्या कख्छकलम्यटः कद्टकादिकठिनवसुलग्धः aaa VARA निन्दति रठमुजः खख मेजनप्ौलयोस् qn केःमनेच्धकमेखकये, सभायां वुखानां पीते सव्यं रकतरेा UMTS CAA Y कबर स्यापदासो ब मध्यखता न मध्यस्थं CATT पि खलामिलपिवमच्छिलवाव्‌ न ARCATA UTS कय TT पि भिज्रपिवयपरवुत्तलात्‌ दावपि परब्यरनिन्दावादिनेः anf a च्व रखा गामेकतर निन्दा Aadays Tawa मते पच्त्पातः, रनर Rare ड पपात उव्यावयेसुल्याया श्रीतो स्यौ भववोभिरेव aware Furey मास्यं कायन STI काय्ये दलि भावः। SE कमेलकमयमडाङ्ा RAAT ॥ ९०४ ॥ भनु तथापि नशापेश्षया डदस्याधिकगुख वक्वात्‌ RMIT TAL भावित carey ॥ wari इरन्तापि मगेदारिकेरधि अरोरि ख्ख गुणा अणिमादयः सेन्द्यैदयेा a Faw रोचमानं मम भ्रोतिजनङं at aaa अयच नलं न परिदापयन्ति ब परिया जयन्ति wa ममेशद्धारिलात्‌ किमिति न परिहापयन्तीव्याशज्याद कान्तदद्येवया परिदरति अपव मैन्मोच्ादने्ं न स पुबरर्वर्तत xenf< yet trade नि्यलावगमादविनि लद frat waite eee ॥ मेषधं॥ [eng न लोकमालकसथापवमगा | चिवगेमवोश्चम ज Toe अकीरमाकेरभवेरि AT SIM SIMA HARTA | faaquat प्रति चायमथ दिष्टत्वमिष्टव्न मपव्य वदं ॥१८९॥ ` erred पुदवाथैयममुखमानं अपरित्यनन्वं लाक अने ग are यथ युयंन प्य यथा लकः परमनिदेतिप्राभिलत्तबं मेकं परि ज्य चयोदकंमपि fwat सेवत aay परिन्यग्ध मलमेवादं सेवे भगानां दचिरोव प्रवर्तिकान्‌ त्‌ गुखः प्रवर्तका डति मावः ॥ ९५४.॥ खचिरपि यक्षिमेटेन मागेव्य इ ॥ साकोटमिति॥ आकीटं कोटा दारभ्य qrecueare विश्य पग्यन्तं सर्ववां Anita, निजनिका भिलवपिताचेषाप्तः wages: armas चरि ताथेलं तुर्यः समानः fran खाभोदटलाभात्‌ ware aaa वचा कीटोर्थयोवथेः हानय्यात्छद्टसख a सलाभिलयितप्राष्या छतदछ्ष्यतायां 4 staf सरेपेऽस्तीति भावः तदहि रकसिश्रये सर्वरैषां समाना «fase मिव्यतष्माद fireyrat विभित्रद्चोनां gaauraad ufa च feed इवविषयलं डल मिक्छाबिषयलवं अपव्यवख्यं अवख! नियम सजद्दितं एकसिन Tam सन्वैवामेवेश्टा देषा वा भवतीति नियमे म विदत इत्यथैः तस्स रोचते तत्तखष्टं भवति यन्न रोचते - ang द्दिष्टं भवतोति नजणएव मम स्चजनकलादिरुडनद्रखुवद Aweeiig S इति भावः. ५.६.०६ ॥ सेः ६! } a मेषं ॥ vey अध्वाच्जाय्नज्निभुतापदन्धु बेन्धुयेदि ena प्रतिबन्धुमद्दः। जोषं जनः काय्येविदसखु वसु Tea निजेच्छा TTT मुटसतु+१०७॥ मन्वसमोद्यकारि खी भवती कथयमस्माभि, सखौमिने निवार्यी UAT ॥ Wadia Vas बन्धुः सुत्‌ way अयव ठनि आयत्‌. व्तेमाने निग्रते गुप्र wras विपत्तिलकसदोरन्पुः कपा aw aa यदि खात्‌ वदिं पतिबन्धुः सुखृद्धिनिषेजु' we धिव, खात्‌ Waa पथा मा मच्छ कदि गमिष्यसि तहि दूपे पवि ग्यसीति qect जिचेषयोम्ये wife परते लं न arent ` तशरः wes वच्च आतानुरागा भवामौवि farce A ZEA fa भावः । ates परिव्यञ्ध मानुषं प्राप्य लमपि कथं इने प्राखसोव्याश्र द्या काय्येवित्‌ कायश्च fenfeahrar अने स्मिन्‌ विषये जवं त्की we भवतु मेोनमववमतां अकायेश्चो यथेच्छं वदतु area म fawn वदलि्ययै, quiere पुननि जका SSq मदे waa पदीं वमेखलच्तयं TY एष्या Way यथा यश्चाकमपि यसिच्चिष््छा वक्षाभादेव Waray म तनिषरला भाक्‌ AU AAW तसाञ्नल TA CTIA ee जबयिष्य तीति wane afcanfa युश्जाभिरन Fat खतवयभिवि ata: t yaatay wet FA KTAT तुच्छीमं खुद Kratata च ॥ ९०७॥ 8९9 ॥ मेषं ॥ [ wie gs cet प्रतीपोक्छिमति संखीनी विलध्य पाण्डित्यवसखेनं ae | अपि ग्ुतसखपेतिमन्तिखक्तिं दूतो बभाषेऽद्भतलेालमेलिं # १०्८॥ परो तभन्तृ्रनसेवदूतीं ममखते वानिखसखयभाजः। श्वं खागभिमतं cat व्यं निरय पुगरपौकदुर्ती परति भमौ भे aren ढल्यमिति ॥ बाला भैमी Tahoe wether तिं प्रविखूलवचमविवयिवीं off पाण्डिद्यद्य बलेन erin xe धुष्वतप्रकारेख fey wnt द्तोमिश दूतीं mnt were ame किम्भूवां cat अवा खपेतिमण्निख xxquivere re ष्यते, fn धराभगवचमं यया arewtefe अटते wer qrera वं वदवीयाखययेरतेम सेशे Aifedararcul ॥ ९०८ ॥ VENT तदा ॥ परंतेति ॥ रे ढक द्‌नि यजात्‌ पुष्यमेव भवा मनसा गलेवृवख्षससादहं ferct fawet wren शायद wa frarat तचा तथा परोवभुयैमख दतीं तथा भ्रनिवसस्व माओ वायुसखखामेदुती वथा waters दतीं भिराखं निरा क्च सवतो दूतीनां ganas परलेकमुदोच्तवे frag यमद्वीं भनसेव अतिवेगिना मनसा वादइ्मजेव अशु Whe भाबातवतों भगतं कधिदुतीं किम्भूतां areca ऋलिदेमिभा वायुना दाने Hie ६। J ॥ मेषं ॥ ४९१ जिश्रातशेवाश्बपतेसदाश्ए स्विराखमायात वर्तीं निरासं ॥ ९०८ 8 गयोाऽथ॑मेनं यदिमा Bary तद्‌ पदावालभसे AAA: | जेव wy आ्यातवतीं aacat fant fattrrds अति वणिन्या वादनभूलया गङ्येव wry ्रायातदतीं wag WANE त्वात्‌ परोतप्राखानां वदधोगत्वात्‌ मबसख पालाधंःगत्वात्‌ AA खेव छलः यमदूतौ शोत्रमायएता व ेरनिलमिचलादमिलेनेव कुला afsact शीघ्रमायावा acae च जखपतिलाग्ञम्दएकिन्येव वर अद्तो शोघ्रमायाव्रेदयुकरच्ठा म केवलं लमेव मखा facia किन्तु यसादिदुव्योश्पि wet गिराव इति भावः। सवदाश्विति सवका पाठे बत्‌ wats wry श्ौच्रमायातदतीमिय्चः। निराखमिःव fa AUST SA अछतेरसखचव्यम्‌ स खाद ख ॥ ६०९ ॥ भयद्यिप१दे रणति लं यदि we पनरपि रमंदटस्णावरय wane मां जास जोकि वदा माव LTE URI WTA We we शरदि शजं -एपयदानाश्या भूखा ग sweat तदि ewucarteagre जु wifate ct कन्ेदयस्ितं तीरं etre aw अपराधं adtae पतित्रतातविजमिवेरः mth aim quaenta watcafer खतीतरदेरित्वि a wast बरख Vaasa wea shale रश्ाकाश्पाणंलादं ९८९ ॥ मेवं ॥ [wae ६। SATA aA मन्त AMAT व्चिणि माञ्नितास्ि॥ १९०४ इत्यं पुनवागवकाशनाशा WUT TATA ATL | विवेश लालं wed नलस्तं जीवः पुनः Vara Tara: ange ॥ अवणपुटयुगेन खेन साधूपमीतं दि गभिपक्पयाप्रादरीषशः संविधानात्‌। waa fart उण डति वा गले ce डक्रो$पि वेषं गमिव्यतीषि भावः | मरागाऽपराघामन्तुखेव्यमरः ॥ ९६० ॥ एवं भिरस्रायभिक दूयं नलख भेमीलाभ्म्भावनामा ॥ इत्य भिति ॥ ड्य पुर्न्वात्तपकारे एपथदानेन पुगन्याचाऽबकाश्ख Wate MMII क दुत्यां अपयातवद्या अरपगतायां स्थां मल ste अद्धो खं भमो gaw न कििदापमिव्यादिषि maT दयं yahaan विशति डव यया अनघां ` Mate मत्तं विद्रति ता दुव्यामागता्यां freee प्रा्(मव WIA रवाभवम्‌ अपगताबागश्डु tat We भेनोषािर्दव्य पािन्य भविष्यतोति निखसेन we प्रादा, पुबरामता eta । मत्तापि “awa मवति | सोवमिवि aterm क्र, सोवह्लाचछ्द्या$दपरादावि ति कख STATI ९९९. ॥ अयक्रन्दारन्तरव Ges सचयति ॥ अवेति ferwerry दख निवशदेभसखेगक्धो AT भगन्दसाण्रा (तिष्ट, खन्‌ विमि ah €)) ॥ नैषधं ॥ ४९७ WIAA मच्‌ बालारागवागुत्यमित्य निषधअनपदे न्धः पातुमानन्द सान्द्रः ॥ १९९२४ ओडदषेडइविराजराजिमुक्टालङार डीरः सुतं WAT sya जितेदियषयं मामक्ञदेवी चयं, षष्ठः खण्डन खण्डते।ऽपि SUH ताद शमे TAT कान्येऽयं न्यगसन्नलस्य चरिते सरगानि स्गाञन्वखः॥९१३॥ पाम दिक्ूपालानामिग्रादोनां पया WAT रद राव्‌ SATS Ty WAM ale संपिधानात्‌ SHSM AACS THATS बलाया भेम्यारागवाचोनुरागवचनादुत्य मुचितं मथु अमृतायमानवचनमिष्य चे" पातु सादरमाङकेयिद अलभत लभते ज किम्भूतं खेन खकोयेन WICCYSA पुटयुगेन पाज युगम SY सम्यग्यधा वथा उपनोतं ead पूजं tan खानुरागवचनं इंसादिमुखेन युतवान्‌ अथुना Gxxifxaca अप्राटश्द्‌वलः खन्‌ खयं खतवानिव्यये, नान्‌ न्द्साङ्मिवि पाठे कियाविरेवयं। भालिनीटत्तभिर्द॥ ९९५२॥ आओदवेमियादि ॥ संजात्‌ रकोत््िखएगकतया खशादराव्‌ खण्डनं वड दषनमतमिराकर खपग्धविरेवसलदेव खण्डाऽतिरमयीय लाद्गबविकारस्नष्मादपि maga उपमदं सरे fracas काय वय धक्ारभूविलाव्‌ खण्डनयग्धेपेचयाप्यविरमीये cay मलय चरिते वः वां पुरक, समा यमलत्‌ समाप अन्यत्‌ सब्बे Tet! खग्डनम्रसेए$प्यमेन wa इति भावः ॥ ९९९॥ उति ओपेमचश्धन्यायरनविरचितायामन्वयबेधिकासमाश्या्यां नेवरी कायां वड, समे, समाप | | -------------- र्ब ९८ ॥ नेषधं॥ [aan | ॥ अथ सप्रमः सगंः॥ अय प्रियासादनशीलनादौ मनोरथः पक्ञवितश्धिरं यः विलाकनेनेव स राजपच्चपाः पत्या सुवः पूर्णवदज्बमानि॥९॥ ` णवमिग्रादिद्‌तौनिराङूरखेन भेमी मय्येवानरप्तति निखिव्य et विशयात्रलस्तां way वणे यति सेवि बदनवदित' सप्तमं सर्गमारभते 8 कथति i, रधन द्‌ तोनिराकरणानन्तरः भुवः प्या भूखामिना मरेन TATE AA विलोकनेमेव द्ेनमाजयेव समनारथः य॒ञैवल परिपिण श्व फलितपयाऽन्वमानि मनितः। भरार्भिं विगापि ater माजंखेव मरािअन्यमानन्द्‌" पाप्रवानिद्यथेः स क, at मनारयाऽभि are: धिवायाभेम्था Tara पाप्षिविषये wea विरेषरूयेख भा वरावाद्ाकलबविपयं wu सम्भोागादिपिषये च fat प्रवि दिनं प्लविते जवधक्षव, मया भेमो प्राच्या Frese च तस्ाभावा Raut सूम्भोगादयख tan मया सह जायन्तामित्यादिना यः पम Neate | सखिन्‌ स्मे पम्बेसगेवद्‌ पजापि न्द, ॥९॥ लग 01] ॥ मेषं Bee. प्रतिप्रतीकं प्रथमं प्रियाया मथान्तरानन्दसुधासमुद्र। ततः प्रमाद्‌ाश्रुपरम्यरायं ममञ्नतुसस्य TU FATT I> ब्रह्माद यस्यान्वभवत्‌ प्रमादं VATA AAAS aT: | WAH भैमोमजकयव खद्यानन्ददयादश्चधारा AATATE ॥ भ्रतोति\ वप Tag Aaa TRI Wey पथमं प्रतिप्रतोकं मत्यवयवं प्रियायां wat ममखतनिममे wormed अन्तरानन्द ण्व सुषा Wad तखा, समभ HAS अआन्तरुइषातिप्रयवप्ात्र किचिद्ट् तुरियथेः ततेऽनन्रं sarge अ्नन्दअनितनेचजल्ञ वाङ मन्त्‌, प्रयमं Han प्र्वयवसेन्दर्थ॑दर्णनं तस्ादानन्र SAMI गलप Maan अन्यापि समुजजलप्रवाहे निनच्जपि। अङ्ग पतीङा;वयव KAT ॥२॥ । णवं चतुःप्रमोद मक्षा मनण््रमोदमाद)\ wala असे नलो suet सेमा ख gofadfad प्रथमं ce सति बद्यादयसख ween wae जवाभित्रतया बद्यसात्तात्कारजनितानन्द सट शमन न्द नि्य्ेः अन्वभवत्‌ अनुभूतवान्‌ अथानन्तरं इत्यम मेन प्रकारो वध्या Awl अष्टेषा सकलङ्विवधिणो यादि दैनं तन्या स्यां यया यादृशो श्ेचिती उचितं भवति तचा सराबेतमुदं मद नेकजनितमानन्द WHat AAI का amaufaaqesta कामिनामनुभवात्‌ gat. रोमाप्रमा चरने yor ॥ नेष ॥ { ate ययोितीत्यं तदेषा षय सरारेतमुरन्तथासो॥२॥ बेलामतिक्रम्य प्रथु मुखेन्दा रालाकपीयषरसेन TAM: | a नि न नलस्य रा गाब्बुनि धै Fagg AP कुचावाग्रयतःस्मडषो।॥४॥ AM Burs fay तन्मुखेन्दो Sar खिता wea a: fea: | ` जरस्मादेतागन्दोऽनुभूयते warcratqeweacchs aye वागन्द्ादधिकतरः' कामाबन्दोा भवितमुिवद्यधः वेवं Ciena देवद स्यामिति eye जेखाभिति i वद्धा भैम्या मखेन्दोम SULT अलोक दशेनलच श य पीयूवरसेरूवरसस्तेग करखेन श्लोकस्य यत्‌ पौयुवं ww Se रस, free वा मल रए गाम्नूनिधे ्रशरागसमद्रे एच भदतीं Fat दुष्यसमथस्पां मग्यषदां अतिक्रम्य विरजे उपचिते सति गलख Tete weet तङ्गा SW कचा सूने भ्राययतः छा भैम्या सुखदश्चैमेन द्‌व्यसमयविरेष्यनुरागाशिक्वात्‌ उष्मा बधि गजे विोकयामासेति भावः प्रथमं तखा मुं वतः Wa दद रेति ua: wansfy चद््राम्वरसातिरेकश बेलामविक्नम wan fare सति तुङृख्यानमाञ्जयति। टष्टिरिष्कवचनान्तः कचित्पाठः ॥ ४ ॥ aafa ॥ we aaa दष खस्तु उवलनाद्धिया मु पतबाद्भयेन्व क श्रोयाऽतितर wi wa मथ्यं मध्यभागं falaas few wit ७। ] ॥ नैषधं ॥ ४०९ चिरेण तम्भध्यममश्चतास्य इष्टिः WMS: Wea Tey प्रियाङ्कपान्धा चयनं ` fazal खाखानलदृग्यममीो।- अमत wars अतिक्लयमेतन्मध्यं TI? wie व्यस्लामि तदि पतिष्या मोलि wade विलम्बेग ceria लोबलादतिमनाश्च way fate aa ददर्शेति मावः किम्भूता zie: wat मेम्यामुखेन्दामैख axe oma faa जिममर्र वथा तस्या, कवयः सनयोारन्व HS शमा समबा सती fe farat wa मखकुचेष्येव TT Arey कु खाग्पराणदय संकुचिततय निर्गन्तमध््षा सतो farktanh saat इयं ट्टे वि ललमन मध्यपटिव्यामेलेच्वायां to wai यदि पमं ऋदादिषङ्ते गिमञ्जति gaat सङुचितख्याने च यतति वताऽतिदु्ं अतया सोशदोणमादद् पतबाश्णडया fraay वं पररिव्यजवि nat प्ियाङ्गेति ॥ प्रियाया Ban SF शरोरे पान्था निच्यपथिषी WET AUN अथ चस्पहावती aw aaa ca टरटिजिवृत्य निवृ द्य पुनः चुमः परतिनिदष्य ad सनयेभमन्ती पय्यटन्ती सतो बभा तमां अतिशयेन शुणुसे श जेलेचते fea ठक्‌ तये, कुचयेवे समाने ये उममाभिखेपः कलूरिकालेपः स एव छष्छ व लेतवा्तमे ईन्धकारख्ेम समासादितः प्ाप्रादिम्‌भमेदिख्षद्धा यया we ५० ॥ नेषधं ॥ { खमेः ७। बभोतमं तन्छगनाभिलेप नमःसमासादि तदिग्बमेव ile tt विखम्य त ओारुनि तम्ब्व क्र TAT THAD खलु स्खलन्ती | feu चिरादास्त तदूर्रम्ा सम्भावुपाक्िष्य करण गादं+॥७॥ वासः परः नेचमदं न aa किमु त्वमालिङ्गय तश्ञयापि। शीव अन्योऽपि पाग्धस्रमघा पापदिख्योदहे भमन्‌ face जिद Tae पभरेति सव्ववयव (ले कनवत्परोपि Ae अवयाङ्कयद WAT क्चवेव द्दर््ति भावः। खोलखलसदढष्छयोारि व्यमरः ॥१¶॥ विभम्येति॥ तष्य दुतस्य awe टक्‌ ट्टिस्तखा areata सन्दर नितम्बलच्तयो चक्रो विभ्य विरे अभिला अथच fared विलास प्राप्य Wet खल भम शायासात्मवन्रोव सतो aut Vat ऊरू णव Taran कदलीखम्भे sla cha wa a हस्तेन गछ मतिश्यं sufaw way fata award fac fawn अस्त farm अन्योऽपि ware प्राप्य वतः wfzat कदयोस्दमां WHA MeaTiay fat fect भवति कणे Aanfe Wea TE अदरक रम्भास्तम्भविभावुकू Kola ae aferwelt Wes करा इत्यमरः ON वासति UW AT MAS THAR STAI ATTA ANILA घः पप्रात yaa चकार अदय wafand mag xfa KF Ata समे, ७।] ॥ नेषधं y ५०९ TUPMAMTE FR प्रसाद मितोव सा तत्यदयोः WTA AT इशायेथाकाममयेोपषत्य खं प्रेयसामाखिकलच्च तस्याः। द्द NATTA AMAR AAS RATS be i ut Wat aw aa Greed श्रय च नेचपदप्रतिपाद्यं अं किम्‌ नेचंन अपित्‌ अदमयि नेचपदग्रतिपादं qanaaifa तत्तसादुभयोरपि tame प्रतिपाद्यतलात्‌ कारणात्‌ मयपि उरा faaare अलिङ्य वेध्य am नेरपद्‌प्रतिपाखेन ada वक्ता नितन्बं ऊरू च अलिङ्यसि तथा मयापि तत्तदालिङक्येच्यथे, we च वस््रमपसाय्ये तत्तह्प्ताङ़ं पद शेय | पसादं कुरू तत्तदङ्ालिङ्जनार्यं मयि प्रसन्ना भव अन्यापि लसजतौीय सय यसादुश्चपदप्रापिं प्यति मद्यमयौदं पदः दीयतामिति तच्चरणयेःः पतति । गले भैम्या ऊरू दद्ाचरणे ददर्शेति भावः। AA पथि AM Tee मले TAD च । रथे aq aarg नचो नतरि वावदिति मेदिनौ। उरा नितनेव्विति ्राण्टङ्गलवादेकव द्वाव नयुं सकलश्च ॥ ८॥ Stic भधानन्तर GAA Toad ofa अमभतिकम्य पेबसीं frat मेमीं तखा Aen माखिकुलं सखोसम्‌ WE TUE खचन्ुपेरड पडत्य उपायनोलव्य भेमीं agate सादरं ड ङ यथे, प्रमदे मैमोषिले(कनेनानम्दः अद्ुतं तत्सोमग्दय्येद भ गेनाखय्यै वाम्धां सम्भृतेन यापरेन मनसा इदं वद्यमायं जगाद उवाच ममसेव Rat वबयामासेव्यधेः ५ ६-॥ you ॥ भेषर्धं tt [ समे" et पदे विधातुर्खदि मन्भयोवां ममाभिषिश्येत VATA वा तद्‌ा घटोतापिन वा SAA प्रतिप्रतीकाडूु वङ्‌ पशिश्प" ॥ ९०॥ तरङ्किणो ग्रमिभूतः प्रङ्ता जानामि शटङ्गाररसस्य VF Tee वद्‌ ॥ पद इति ॥ विधतुरविश्निग्भीतुन्ंश्र्ः we (धिकारो ङष्टियापरे anit वाकन्दर्तौी वामन मनेरचाऽभिवा थो वा यदि अभिषिच्येत figura घदापि वदभिन्वैचनोयं cara पुरोगटश्छमानं तथ्या, प्रतिप्रतीकं wera अतिरमबो यत्वादद्ुतं सआखय्येकारि यद्रूपं eae तख freq’ fara asa युष्येव गवा घटेत नवा gaa विधतुर्वेदजडलादोट रूपमिम्मेबासमथैतया क्यच्‌ कामे मदभिल्लपे वा भजिम्मौयकवया खम्भायत x व्यचः मदिच्छानुरूपरं कामोदोपकच भेमीख्पमिवि भाव, ॥ ६० # लरङ्गिगोति ॥ भूमिभुतोभोनभूयतेः मसा swt सेयं दमयन्ती ख्ाररसख ACH FRB तदतो wy च गदोति जानामि मन्ये बसा दमयन्त्यां stat wawqaquaa घनेन निविडेन Saag वाऽ निव्वेचनीयप्रकारो TTT सेम्दययविदटगिरजनि जनितः TAIT अधमावतोषं यवनतया STRUT सेन्दग्ये चिच ATT Tartare जाव इति भाव, अध च भूमितः पनेवादुत्पन्रायां ध कत्‌ पन्नेताञ्जमागादारागमनं FI ताद प्ख TA अलख तरद्िष्छां wth ery ॥ नेष Wo’ खावण्यपुरोऽअनि यवनेन ' यस्मानलयोज्चैसलनताघनेन ॥ १९॥ wen वपुव्यदविधानविद्या किन्द्यातयामास नवामवाक्ना। मघां उच्वेयेधा तथा want गजता घनेन Ada पूरो जलप्वारो अन्यते । य्या घनेन निविदधेन यवनेन लावय्छप॒रोऽजनि तथा TT सनता SHYT YT अजनीति पाः | रसः VTS जले AT चृञ्गारा द्राविति Way: Weise खादिति विश्वः ॥ ९९ ॥ ` ऋअखानिति ॥ किं feat arcadia सेान्द ग्धपरमकारा क्न गवा नृतनां अवापं aafeq swat वपय शविथानवियां शरीर समूषकरयवि्यां wat det किं द्योतयामास मरकाश्यामास यब्र WA WIG प्र्वयवं सन्वावयवेवु यः ay सम्बन्धस्तेन स्फुटः यतां यथा तधा लमः पापो भूमा माच यया Wewt सवौ xut मेमं Bare भाश्रयति Rev सन्वैवयवानामपि लावग्लभूिषटलाल्लाव सीमा किमसखां कायचिस्तारः चकारेति frag: अन्याऽपि योगे कायुं परकाशयति गवामवपमिद्यनेन भैमी नास्ये Saree सोत्‌ अ्ुनेव सन्वोवयवाव्छेदेन TATUM जातेति सूचितं । कवित्पस्तकं अवाप्रामिव्यज्र सकाम इति पाठसलनच्ायमथेः स परसि बः काम, कन्द नवां तदेवाभ्यस्तां वथुवयैदविधानविखां swat fe द्योतयामास यस्मात्‌ पद्यङ़सङस्पोटवन्धभूमा MTGE इमाम्‌ WS लावण्यसोन्नः कामानुसारिलात्‌ Ha परत्यक कामः किं Sy ष्ट we ॥ नैषधं ॥ [ whe} प्र्यङ्गसङ्गस्णुट शग्धभेमा लावण्यसीमा यदिमासुपास्ते॥ ९९४ जम्नालजालात्‌ किमकषं HT भदान दारिद्रनिभप्रभेयं। WAPI न सङ्गचिङ AMAL TACAT ATA ALR संत्येव VS सद्रग्राद्‌शषा इणान्तरणो्चछषे ze यरेनावपिषतडव्यथै" tat ॒मुखस्तमाश द्रं यथा कामरमद्ौपयविं लयेवरःखष्यङ्गामेति माव, ॥ १२ ॥ अन्ालेति ॥ हारि ग्रनिभा इरिङारशिततल्या सुवबेतुल्या वा अभा कान्तियेखालाटधो xd Rat जर्ूभघा जन्बु्धलरसभात बना भन्बालज्ालात्‌ TETAS किं arate नाहटा भ निदिता wie तु ततश्व weiter विद्धः अव्यथत यद्मकादनायां tan खड Pag इस्ताचवज्जवयुष्डख सक्थि परच्मररसशिचिक्पा cag ante निखोन्रततापि arta ग अयते मेन्वाः geese at ` स्ष्मतवाएवतिता ङखण्धिधिकलव जन्याः vga Pacey ford अत्न नश्चा, WY दि as Cee बच UEKI तथाच! वशष्रदेधेव्‌ भि्ोद्रतेवा न same नैनो अविवरं मसौ देवा Bara चाजिङ्गसखदेति भादः। गिषदरख जणा Geet सा धिकैदमावि्यमर,॥ ९९॥ सेवेति ॥ WaT an अगम खाधवयवेः कभ, सासे वेस धता feat aren सत्येव विमान एव Bite समखातै ae UT घटं सम, 1 ७ } ॥ मेषधं। ५,७ WAIT च्ानुखमापि नाम AY तलमीोषानलपमापमानः॥ १४६ पराज्ञति स्नैणमिम विधातु मभूद्रिधातुः खलु TASH; Walaa, चनद््रादेगणान्तरोण अव्याङ्ादकतनिष्कलङ्कत्वादिना यत्‌ Twas उक्छष्टेजेतं ततस्तस्मात्‌ तलनापि नाम स्यात्‌ समानता पि भवेत्‌ मभ्‌दाऽमीषां चन््रयपेच्याधिक्यं उभयेषां wafer शन्यतापि खीक्कियतामित्यथेः ae तु परमायेतः पनरमोषामङ्ानां उपमा Sands अपमानसिर खारः इोनसू्वापमयलत्वन अधिक तद्भावात्‌ aaa दि उपमानष्याधिक्वं उपमेयख wad मसिं सचाचन्यरमणीमुखा यङ्ग पेत्तया चनद््रादोनामाधिकयात्तच तें उप्र मानतां गच्छन्त WA तु भैमोमृखादोनामेर चन्दायपेच्ठयेत्छष्टला दुपमानले aaa उभयंषां समानतापि वा कथञधिदक्तया Aa कदा fu होनानां चन्द्रादोनामुपमानतया अ्ाधिक्यभिव्यथैः भेभ्याञ्ज्गानि चन््राद्पेच्तय्याह्काद जनकानीति भावः ॥ याष्यान्तराणि त माची WHTACHM ATT परि्यक्तानि॥ ९४॥ . wfaq ward xat भेमीं feed faand चरा gust रवि Saint we तार Vad Rae fenatesieaasreen SUIS VATA WE WU Aq रम्भामेवकादिस्ीयां fasta wd तदतिषुच्रीं Rat faery watered शव कवडः द्यथेः अन्याऽपि fret प्रथमं CHRIST इला WIT Pat TY दिग्निमोते पुष्यो समुदाये त्तया भेम अतिसुन्द रौति भत्व, ज नेवं भकगग्लमु्रयदहेललामरासमनमयेकनकन्ने FAT स ण्ट ॥ नेवं ॥ [ wie: येयं भवद्धाविपुरन्बरिङष्टिः -सास्ये य शस्तञ्ज यजग्म दात्‌ ॥ १५१ भव्यानि चानीरगुरेतदङ्गा द्यथा यथानन्तिं तथा तथा A: | मागकालीनानां पञाण्जातानाम्बा स्तां wer कि प्रयेजनमिव्या WHTCA इयं भवन्तो वत्तेमाना भाविनो भविष्यन्ती च erate: स्लोनिभ्विति, सा wal tay तच्जयजं तखा भवद्धापिपुरभ्निखष्टे भंमौकठका ये caged ae wary गलग्यत्‌ किमपि कततुं यरे हकयेषरय॒कं sare सजातोयनिष्टनिकपैच्रानापेक्तः यदि वि शातः अतिसन्द रो भैमी निमेोय तसेानिहछष्टानामिवरस्त्ोखां fa मैं म कययात्तदा षिधावा भैमीतोऽप्यत्छ ष मिमत समये दति MAM सम्भावनया इयमेवेकसुन्द रोषि ये भिम्याः कथं समादिः ूतभविष्यदेमानेषु भेमीसहशौ न कापि सुन्द रोविभाव,। वद्या साय लिखनं wera: स उच्यत डति वल" Weary परनिन्दा safer । भवद्वावीति स्नौलविवक्षाया, भाक्‌ we लला Wefan यथा कथित्‌ कमेधारयः अन्यधा भवन्तीभावौति स्यादिति ure भवत्‌ भादि च यथा तथा बेयं पुरज्िघुष्टिरिवि सशारोरवि मन्दिरावधोत्धादिवत्‌ सष्टिकियाविष्टेवणमिति ace rare सुदिपद्‌ःप्रतिपाचलवा वच्छिप्रे भवत्वभाषिलयारण््किल्ेनाविरोधाव जमेख कम्मधारये sapere युवद्धावोऽविख्ड xinga ॥ ९.४. ॥ भवानीति ॥ भव्यानि सुन्दराखि चक्रपद्मा्युधमाभवस्ननि Tea FAM अरकाष्यखखवयवखधा यथा इानोरपकयेन्‌ पराजयान्‌ अगुः wae! 1 # नेवं 8 yor. तस्यासिकस्योपमयेोपमाता दाता प्रतिष्ठा खल तेभ्यए व ॥ १९४ नासशि दृष्टापि विमोादि केयं दो तैरथेषैः खभियेतिमन्ये। UIP तथा वथा Rca wars खयं केतं अपकवातिद्यय प्राप्ता वपि कचं dat गृव्यमि्यवश्ाइ शन यस्मादुंपमाता उपमानकले कवि, भ्रधिकसछ savata वस्य भेम्यङ्ख उपमया सादटश्ेनत भ्यएव तख कच्चाणामितरवामभावात्‌ चद्धपद्मादिभ्य रख मरति areal दाता दाति भेमोमुखं च द समानकान्तो्ादिना समान तया कदिभि्ैष्ट॑मागलात्‌ उव्टद्टान्यपि Sen sania अरसाकमुप मेयामोति वयं धन्या इ्यामन्द वाच्यं डुतमितिभाव, अरवरवोक् पराभवाऽप्य्तमताडहि कोत्तय इति| aytcfa डशगतादिच्यमाद Sisa डसिकागादड्ति सखा area: दातेति TeRTS | AG माखशति॥ xd भेमो दापि दभैनविवयतामाकं गतापि सती विमोडिका कामदिकारजनिका अथच animate इतिं wa fara भियः भखेन देवन अेषेः समस्तैरपि देये, at भिटियं नाखि qaataw मन्य saat या दशेनमाचेथापिं मारं जनयति सा atimangafeatraca खेन fa afe wife भयेन देवेन wend मन्यद्य्थैः। aanfed रवेन QU AMAA Way Ratfarwaiay Ae वेराकलितः ay gegraad mia mate सेन्दग्योदिगुशसम्‌हः war म्बे म निण्दरज्‌ वया सुखी सम्‌ अस्या Rat वसति अन्यन वैरिभिः aurea मदत्‌ कट अध्या तद्भावात्‌ Tea वसवीदयकषे yee ॥ aque [ खै, et अन्येषु मेराकलितस्तदस्या बस्य सापन्धचखो गोषः ॥ Ye Siar frag eats रसा न ACSA वराटकस्य) न AWA ATU कान्ति भलोभुता काश्चनकेतकस्य ॥ ९८४ gana tee aafaa सन्ति ware cata खन्ध Sat सर्य गणाः Batts waste सबा्खयानं वयक्ता fare aa aaa वसति अरेवेरिव्य नम्तरमपि १व्द्‌ाऽध्यादत्तययः Tau समतां faq वियदिर्दप्विरसीति विर्बपरवीतिप्रसङ़ः ITN LOH Dradtia ॥ frarar Pat wETASH वराटक चदयौजवोा चख कन्दा ferancien डवि wor gaat अगुणे सपण wat नतु न युबनैरिद्‌ गात्‌ न्रूपदुमेसमामबखेन यदो चमसामद्धय wel अप्त wade व्यक्ता थिगद्य विरटाषया चे कारल्ाग्तराभरवात्‌ AU काश्गदेवन्नछ्च सुदरकक्तकञसमकं कान्ति Waifs ता पुथ इति सला gaae wine नृ OF क्के लो दकापावववविद्चेवेरघ च चुबप््समुरः कला बदा ace दर्ग जयन्र रलयं Gaede सओज्म्डिख्यि सु जमद Sifng अराटकसुषसेवकाभ्यानयि शअविज्िन््रमेरदवेमत्रिषि काः! वो जक MATISS LAAT OLE fl amor) ॥ मेष धं ॥ YR? प्रत्यङ्गमस्यामभिकेन TUT कन्त मचेमेव निजासमस्ति। बज्जश्चंभषामणिमृन्तिधारि नियोजित न्तद्ाति काम्ं कञ्च ॥ १९ ॥ अस्याः सपक्तेकविधोः कचौघः द्याने मुखस्यापि Weary | भव्यङमिषि ॥ wat मैम्याममिकेन कामुकेन ARTA इन्व way म्र्यवयवं देवादेः सकाद्यात्‌ cat ay भैम्बारश्चयाय जिबेजितभिव नियक्कमिव गिजालस्न सायुधं wae भूषामणिमू रिधारि सस्‌ भूवख्वज्जाष्यरन्रशरोरवामापन्न' सत्‌ भैम्या wx भलि frud aw तख बञ्जख सुति, कान्तिसिश्च्ठयं काम्दकच दतर धनुख असि प्र्यवयवमज्ङगार्वु Wital विद्यन्ते तेषा सुरि WHMCS TA प्रकाश्यते वच AMMA Taegan स््रधनुषय wuftecd घिं अन्यापि eit wy . ९ ५ सगे, । = ] ॥ aoe ॥ १७९ ॥ Wasa: सगः अथाद्भुने नास्तनिमेषनिद्र मन्िद्ररमाणममु' युवानं सथ नलेन्रादिदे्यकनेथतां बकैयितुमरमं समैमारभमाशः प्रथमं सख्छोवृतभीमजानयनगविवयीभाके भावं दधार चराथिपद्ष्यने नेकवाक्यताचैमिन्नादिवरदानेन टश्लादश्यवलवयदंयोारपि लायक लादृश्वता मुपगवं नलं सखोसददिवा दमयन्तौ ददर्धे्याइ ॥ अथेति ॥ अथ मलस्य दमग्रन्तीदशटनविषयीभावाभिनल्ञाषानन्तरःं समस्ताः सकला, सुटष्यदीषेनयमः, ATLA सेकबयना बा ता, सख सथा मदोमचेनेमूमोग्रख भोमख सुता दमयन्तो च Bie मां त्विरसविखन्धभेमीविलोकनजनिताह्धादचिक्षादुङ्तरोमाशं wa युवानं गं ्टुतेन कथमेवाटण, सुन्दरः पुदवडवयाअर्येड असता ae निमेषनिद्रा गेजसङ्चश्चारा बच क्रियायां ager BHU TMI MYM पथु, सादरं Temp अदुसेन मैमो सै न्द वव द्रेनजनितार्यय अस्तनिमेषनिद्रं ward खलादयाव्‌ उद्रो yre ॥ नेष धं ॥ ( सर, च। TM VIM: सुदृशः समस्ताः सुता मोमस्य मशेमचघोानः॥१॥ faafa< देवतभाषितानि नि ङातुमेतं waza ata | पलालजालैः fafea: खयं fe प्रकाश्रमासाद्‌ AA SSA It FO are wa qa wafata वा। catia जा्याश्रवलादेकवचर्नं। असिम्‌ aa प्ये सगेवदि RTS द्रवजयोख्पजातिन्कन्द्‌,॥६॥ देवतावचनभनितमपि tau पकारमन्वधाध्यक्छति॥ किय दिति देवतामामि ऋादोनां भाषितानि भूयादन्तर्जिंसिबेरि्यादी न्यन्त्एमविधायङानि वचनानि कियधिर कियन्तं चिरकालं याण णतं नलं fasta mate were नाम समानि wag अपिदु afafes सङ्धापयितु न पारयन्तीव्ययेः टद्टान्तयति fe प्रसिगे पलालानां कडविेवाशां आले, समैः पिष्दिवभाच्टादिवदश्‌ fearxqusy खयं wart पकरतां arencafa प्राणाति att ` वाष्चकामयवदेे मटिव्यङ्‌रप्ररोहाथमिश्ुक्डम्ना' पलाञेराष्डा चन्सदतिदछषिशवद्धारः यथा पलालाण्डेप्राऽपोच्ुक्डम्ब ख चावि सयामसम्पकेएत्‌ प्रकाशतां यान्ति तथा देवतावचनेन विडिवाग्तबिं सिजिरपि नक्लोभेमोखम्पकीत्‌ खक्ती बभूत cere | अपुनः सूदधात्खुरदेए पवयते ॥ २॥ | संगे८। ] ॥ नेषधं व ५८९ अपाङ्गमप्यापदशेान्रं रसि नँ लस्य भेमोममिलष्य aaa | सरागः Bafa तावदस्य VAY ATS Ts aay ooh qoma विक्रमशक्िसाम्या दुपाचरहूावपि पच्चवाणः। AAT दशनम चेबापि Rat कामवशा जेत्याद ॥ अपाङ्मिति ॥ नख SM Pyare ire aaa अभिलव्य विवयोकत्तुमना भुला यावत्‌ अपाङ्गमपि अतिसाचिध्यादविलम्बप्राप्यं नयनप्रान्तमपि म आप तावत्‌ प्रथममेव HCE कामख अशुगे(वाशेाऽ्यां सुभुवि भैम्या ree भव्यव यवं ख परदधरिखं पुद्धायपययन्तं ममञ्ज ममो बभूव मख कढेकदशेना्मागेव भेमौ माटिति नलं cy कामपीडिता जते्यधः अभिलाये नथनर शोरोपचारिकःं ase भमी अभिष्य सित नल सखेति वा। म्नापुष्श्खिमिति अपपरिवदिरखाङः पञ्म्याबेत्यययी भाव, | शविः खावदि चू डालाङ्गलिक्धग्रमा rata मेदिनी ॥ ₹॥ अनन्तर द्वावपि युगयत्‌ काम।चीनेा ATT! यदिति॥ we वा, कामेविकमरूपाया, WH साम्यात्‌ दये!दपरि eee विक्र मख्य उता UA! सामण्येख WANA FIA अक्रमं कम रुषितं युगपत्‌ इएवपि भेमीनज्ञै उपाचरत्‌ उपगतवान्‌ खाधीने चकार तसादमुग्य पञ्चवाखख वादेः सम्मा ह मादिभिः awh: शरैः र कात्‌ कुतेऽपि aw cree न छतं यतः कामेन शरयमूतये। ४८२ ॥ नैषधं ॥ [em HA A WVHA AWA वाणेरनद्ाद्रंबिभागमाग्भिः॥ ४॥ तस्िन्नलाऽसाविति साऽन्बरज्यत्‌ शणं शणं कद FCA | प्रः G तस्या बलनेऽस्यचिन्तं SNS नेना TAA TH ५॥ tarcfa भेमोनलयेरपरि युगपदेव विकमश्लि प्रकाश, wren Wa पचभिन्येशेरपि खले कपोतिकान्यायात्‌ युगपदेव ते भिता विच्य" गम्‌ MATA सम्म नाद योबरवस्ततेवामये भैम्या Tay URW गले पतत्‌ कथं Uae दइयाख्परि युगपत्‌ ufaareaa वालान्‌ विशिनष्टि किम्भूतेः अनजेाबविभागभार्मि, अजेावंभाग nate: पानां वाखानां समभागदयकर लाक्य त्वात्‌। दावपि समकालमेव UCACHATA जावाविति भावः बसादिव्यनन्तरमपि कारो जेष्य THAT यच्छब्द सो पादानादुत्तरवाक्षे तच्छब्द स्ायेलं वैमुख्यमिव्यज्‌ वैमत्यमिति पठिला अन्यया याचन्ते पराचः yA ॐभयेमैवमाइ ॥ वखिधिति॥ सा दमयन्तो afar Tae wet नलाद्ति नित्य we WAC अनुरक्ता बभूव स महाबु waaay अरतिसुरचिवे कन्यान्तःपुरे क gaxfa विचिन् RA उदास्त उदासीना बभुव ww wa प्रविदडमिति fran UTA अख Ata fad पुर, wea tat tat बलते ख चचक HAA HATH जातं अथानन्वर TAA नलया चित्तेन Te वा दो देतेएन्येवत्तिं देव्यमङ्कीञ् तवतामम डंटगभिलाचोऽनुचिवड्वि बि इतत । पुरद्व्यज्‌ पुनरिति eta: । ४, ॥ समे cy} ॥ नेषधं i पूटड Raa नलं cash कयापि तद्धासि इदा ममञ्जे। तं कापि मेने सरमेव कन्धा भेजे मनोभू वशमभ्यमन्या ॥ ९॥ करं कुतोबेति न जातु शेकु सतं प्रष्मप्यप्रतिभातिभारात्‌। wags ताकालिकों सखो, चेटामाद ॥ कयाचिदिति॥ कयाचिन्मम्धया भेमोसस्धा मलं ware ल लज्जे पकाणितखण्ना ay यभिचारिभावया जतं कयापि awa titre वद्भासि zag कान्ता इदा मनसा HAS ममं अरदो किमिदं सेन्द यैमिच्याखयै निमसममसा कास।धोगया जातमिद्यये' कापि कन्या कमारी रवि मुग्धः मेमोसखो तं नजं अरमेव काममेव मेने भिखिकाय य, सरो इतिसुन्द रलेन ufone सण्डोमिः कथते सरवायमियसिमिएर्ध्या fafendanh wat काचिदागच्मा tata ad cer RAAT भयं कामवद्रलमेव भेजे IMA अननुभतसम्ममरलापि नलसेन्द ग्थाविच्रयदशनात्‌ तेनं ay सम्भागामिलापिखो भातद्ययः। वं ate काचित्‌ कुलजा way इति कचित्पाठः । व परभूयमिवि मुवो भे खुथ्यप्रादाविति भवे कः ॥ द ॥ कखवमिति॥। warner भमीसप्याऽप्रतिभाया अपतिपश्या ध्प्रामकभ्यख अतिभारात्‌ wife तं मलं लं क, किव्रामशेयेएसि you ॥ नेषधं ॥ fad: ८१. उ भख्यरभ्यत्थितिवाश्डयेव निजास नाच्रेकर साः MUP: ॥ ७ ॥ खाच्छन्डयमानन्दपरम्पराणौा ममी तमालेाक्ष किमप्यवाप। कतादेशादाज्रागत इति परमपि जात कदाचित्‌ गल दर््गावधि वावकालपयेन्तमपि न शकुनं समधाबभूद्‌ः ate किं चक्कुरिष्यत डने रसायारसा MTR: ऋङ्ाराद्कताखमकरसयुङ्नाः Ger F वलमभ्युखितिवाष्डयेव अभ्युल्यानचिकौपेयेव निजासनास्‌ ste स्वीयएसनात्‌ ower उत्तिष्ठन्ति स अचाच्र तियत्तिजनिवसम्‌त्यान मभ्युल्यागलेनेचिलं MyM SCAT ATA अप रिचतं Wad cet लव्ञादिना अडोभय 4 fafecorge तसा डे ्रादपसरन्तोति satat are! avedafens एव Tae qrniwaty निजा सनानेतख, qacafea wa रसेपदश्रैवानराशायासां wem watredada विख्िताः aun are चिज्युतजिकावतसखरि व्ये, ॥ 0-H अथ AMAA ` दमयन्याडइ चाधिक्धमार्‌॥ wresgfafe ॥ भमौ तं गणं आजाक्य किमपि ane भागन्दपरम्परायां ` wturcrat erexy निष्युतिबन्धकलं साधिकं अवाप an st भिनति निभरिथीव मदो यथा धाराधराां मेघानां Shae कां ौडासमयं Taree Gree पाप्य किमपि act जलानां महारथं iS A @ ९ e fed ~ me Ua सेवालयुक्षमवकमलद्लं निदितं तज प्रवालस्य श्वान WI मवकमलदलख चार नलात्‌ तत्‌ कामानल्लख धमाविलकीलल्व whic] ॥ मेषं ॥ | अकासि चेताभवपावकस्य भूमाविला कीलपर म्यरे व ॥ ७९ ॥ TA सुष्द्येन सयोरदाणं यत्मेयसी चन्दनप्सितादिक्‌। Rat विभुः सोऽपि तवैव Vat: समर प्रतापच्वलने TNT ॥ ७७॥ तं दद्यमानेरपि aad उसतेरूपास्ते मलयः WATS: | भाव्येखिवं ष्वेव we | सम्नलषिंका मवदणसिव्यमर, aptar व्याल कोलाविवि च ॥ ७६॥ | अथ यमस्य दुर्यं करोति ॥ पु्चीति) सरोरूहा्थां पद्मानां qe वरकाश्मकारित्वान्भिजं सू्थायेन विभुना Gat प्रणसपुचवान्‌ वचा चन्द्नेब वासिता सुरभीषन्चता रचा दिक्‌ यख विभोः Feet भियवमा सोपि विमु, पभुयैमस्तदेव रेते जरणा कामस्य प्रताधञ्व खमे UMA Val Awa waa लदिर इाखमेऽप्यधेर्यपजएत इव्यथः पिटमिजलाच्टोतसानि कमलानि प्रियासमन्धित्वात्‌ चन्दना नि च qaanamta सन्ति ania लदिरङजनितयन्तापसाव्यन्वि ` कतयाऽमिवार्जलवादचे याजावद्पिकारेक ध्वनितं रगाग्न्योः समुशायकऽअापिकारडव्यन्ये। तवेव हेतारिति रेतुयुक्ावारिवि Wat hoon वमिति ॥ मशयोदक्ठिवदिव्ी wlafrtirated SWAT लवात्‌ कामान का्टमूवं वं यमं TWAT अतिवप्तदक्गखन्प दद ॥ नेवं 8 [eae छ ऋेऽप्यसा नाज्छति ve सेषौ | सदायदाशामवलम्बते यः॥ श्ट ॥ सारस्य area ay सितीक्णतानि वहेोःप्रतापैरिव तापितानि | Sa भावदादेरपि weatafweaqedteaure सेवसे ज्यो (fq खेवकाइ साम्यां सेवते उचितरेदमिव्य चान्तरं व्यति गजना यदाशां गरूग्यश्धिनों gat सदा अवलम्बते चारयति यावदधौनब आीपिक्षोभवति अथच यख अगो दिं मदखम्बते अभिष्य वस्ति असेः जम, छ यि सेवया उत्र्माने करेऽपि वख सेवां च wate न wate कर्मङ्गोकृव्यापि तस्य सेवां करोती" मजसाऽपि ag भाश few अवलम्बते वस्तस्य उचितमेव तथा सेवनं WNT ITNT ख चि रलादेवमयेन्दरसुपन्य ल यमणषदिरदजगितखन्तापश्चाग्यसतं गव पवान्‌ WUE faferafe तेपि सन्ापाथिक्वात्‌ Ware, दग्धां अान्दोवि भादः | ert कक्मि ्रष्छायामिवि Paw: ॥७८॥ | WAY ॥ स यमेभवदियोगात्‌ तव विरच्ाङधतेः पाग्दूजि ष्वणि चष्छभ्वरेय अतितोतरकामञ्यरोव गञ्जराखि विष्य जानि च अङ्गानि we चारयति mee aCe च याक्ममुवेच् त Rea रख शशय यक्ना faerie वोकृतानोव व्र aici) ` ॥ मष ॥ ६२९ अङ्गानि wa सभवद्ियेागान्‌ पाण्डूनि च णड ज्वर जब्ज राणि ॥ ७९ ॥ यस्तन्वि भक्ता FAs सायं दिशः समालम्मनकेतुकिन्याः। तदा सचेतः प्रजिघाय तुभ्य यद्‌ गतोनेति Fare पान्धः+ ८०॥ तथान तापाय पयेनिधोना मश्वामुखोत््ः चुधितः शिखावान। के ~ A । ह C) कामय देष्फोभृजण प्रतापेसरएपितानीव afad fe sere भवति कामसमतितरां पोडयतोति भावः ॥ ७९ tt wy वड दव्य करोति॥ यद्रति।॥ Eafe कष्ाज्गि मेमि arf Mas घुङ्येन कुङ्ुमसदश्रसश्यारागेख wT यत्‌ समा लम्भनं विलेपनं तजर विषये केतुङधिन्या, कुव्‌ इलवय्या for प्रतीच्या ये भक्ता खामो am स वदा वसिन्‌ समये भाद्रपदमासादो तुभ्यं तामुद्दिश्य चत, खीयं मनः प्रजिषाय प्राहिदोत्‌ यदा afar समये गते षात्‌ पद्व, पान्थः पथिको fram पराद्य Ahr ग युम मा गच्छति तख चित्तं लययेवानुरक्लो भूय नान्यच गच्छती वरखोऽपि लामभमिलषतीति भावः । सिंहे धनुषि ath च येमा We wa a xente wifes | प्रजिघायेति विने तेजिढय्‌ frat ववननि देरिति We घलं। रकं चन्त कुङुमं। भागं दधन चलं Grea घ्य तदिवि farsa ॥ ८०॥ सेति ॥ यत, cata कामजमिवखन्तापेन oa दःखितः भते वारोखि जलानि पाति रच्ततोवि वचाविधोरपि जबरच्ठका | i? ६६४ ॥ नेष धं ॥ [ समः ८ । निजः पतिः सम्मति वारिपोऽपि यया VTA: स्मर तापदुखधः ५ ८९॥ VATA त्वन्भदु बाङ्वक्लो सुतिखजं गम्फति दुर्व्विनीला। ऽपि efter अरशगाचरोशयच wart वतमाने गिज, Ste पतिवखः संप्रति लद्धिवयविरङदभ्ायां यथा पयोमिधौोनां aqurat तापाय भवति वथा सुधिता दाद्चेन्धनाद्यभावाद भुचित दिख मध्ये विख्मानलादतिसभ्रिडिते वारि पिवतीति वाटशोऽधि अश्वामुखखा वडवामखर्ितः शिखावान्‌ अथिवी इवामलः पयाजिधीनां तापाय 4 भवति वारिपल्वेन हदिख्यलेन च साम्येऽपि ACIS MHA तथा वाडवागलख ATT रिलमिव्यथैः लदिरहएनसद्गशिनं ey cee wits समजा दु खिनाभवन्तीव्यतावदण स्लदिर दात कामेनातिवस पीव्यवद्ति भावः waste ype शाला दुःखिनाभवन्ति वाढवागलापेद्छया कामानलोाऽधिक डति यतिरकोष्यङ्ग, ॥८२॥ यदिति ॥ Ref witawaq warqureted? waua तेन wean fant सम्धापशान्यथे छरीरे fafeqt ग्लासो we ऋअमिनवं wae यद्यस्मात्‌ SUC ASAI कामलमजलता a तिलजं गुम्फति wewaweareqiwrta संखारो धनात्‌ सरशपरम्यरां जनयति तवस्माव्‌ wey Sacha समे, ८१) ॥ ने षं ॥ ९३५ तताबिधकेऽधिकमेव तापं तेन जिना ओत्यगुला णालो॥ Te ॥ न्यस्तं ततस्तेन खृणालदण्ड खण्डं वभासे इदि तापभाजि। afennaae are ae: wa शतच्छिद्रमिव शणेन ॥ ८२१ अथिकमेव तापं विधत्ते करोति रतण्व cenit विगयरडि सा दुष्टा सन्तापश्यान्यथेमशितस्य Waray सन्तापकारिलमेव जेपरीय्यं त जाप्याधिक्षमिदयतीवास्यादुरविंवलं अन्योऽपि दुन्विवोतो यदथेमा्रीयते वदिपरोतमेव करोति ताय श्नाज्विदरे तितु प्रद्यव ACUAA लतकेमलभुजलवायः' FILA Saat तमवितसां पीडयतोषि भावः ॥ <=२॥ arafate ॥ यतख्खद्रुभलताजारकवया तापकरी संभुकेरबा खौं धारयित्‌' म amie ततस्तस्मात्‌ Guha drawer चारवारक्त AKA वरेन तापभाजि विरहदानससन्तापिते efe vate न्यं falar खडालदक्डख खण्डं बभासे Wea ख Tras किग्भूवभिव तख वडबा चित्त ARARAW कामस्य ata: waa faarawaua wafex बरन wafaa ware Ww खाभाविकमपि बङच्छ्द्रिलं कामवाशद्तलनेत्मेचितं am बाेवेर्खे भच्मेरोरत इति भावः॥ ८३॥ eRe aad ॥ [ खमे, ८। इति जिलाकोतिखकेषु लेषु मनोाम्वेाविक्रमकामचारः अमाचमस्ल Wadia वाप्य मदान्धतानर्गलषापलखस्य ॥ ८४॥ सारोत्यधारेव सुधारसस्य खयम्बरः ओआभविता तवेनि। सम्तर्पयमी दमयन्ति तेषो शतिः श्रुतौ नाकसदामयासोत्‌ ॥ ८५ ॥ इत्थमककख दव्य Wet पनरपि युगपत्‌ सकलानां cay करोाति॥ दइतोति॥ डे भैमि भवतीं त्वामेव wate अयथेमख्ं अवाप्य प्राप मदाश्तया waaay अनगं निष्पुतिबन्धं saya चापलं साज द्यं यख तादृश ata कामण तेषु चिलाकी वलकेषु fey वनाशङ्गारभूतेष इन्रादिवु इति पुर्वे क्त पकारोविक्रमणख परा WAG कामचारः, खेष्छाचारोवसत इति Wy लदयेमेव ते कामेन Tet रीत्या पीख्यन्त इति भाव, ware feraafa योज्यं ics ॥ सारयति ॥ & दमयन्ति श्चाभाविनि दिने तव जयने भविता इति जुति, प्रसिजिवेक्ता तेवां माकसदां देवानामिद्धादीनां अतो क्था अयासीत्‌ प्राप्तवती fear सथारसख अमतरसणा सारोाद्यधारेव सारभागोल्िवघवाद इव want उग्दादीग इषैयन्ती यचा सधारससारभागधारा वेषां we अनयति वथा BARTS तव लयनरवालापि Ca अनयत तव Waac वार्तां खल्या दगदयाऽविवराष््टा जावा इति भाव ८५ ॥ सगे, ख । ] ॥ aay i ९९७ समं सपल्राभवदच्छतोद्णः खद्‌ार नासापथिनेर््ररद्धिः। अनङ्गशोग्यानलतापदुख् रथ प्रतस्थे इरित AS a ८२९॥ अपासतपायेयसुधापयोगे स्व खम्निमेव खमनोारयेन। सममिति ॥ wa तव खयम्बरटलाग्तखवखानन्तरं इरितां faut मब्डधर्देवैरिद्रादिभि' खदाराणां निजस््नोणां ame नासिकासु पथिक्तेः पा्येमैरदधिनिं ्रासवायुभिः समं सद ure प्रस्थितं किम्भविरदेवैः ware कामण यत्‌ trey रलं तदेव सअनलउत्तापकलादप्निखष्वनितायस्रापल्तेन estat: fray तेनिश्वाखवायुभि' सपलीभवेन सपन्नोजनितन GHA भमो सपनी भविष्यतोति बुजेख्व्यज्ञेन दुःखेन aca कामानलसन्तपत fexifafaarafes परशि agg तेवा athaict ctanarg faufeafoat अन्येऽपि पथिकाः पथिकः aw wari कन्वेन्वि वायुभिः, ae ufwatafa सलरवा सुचिता अथय च चण्डवायुभिः ay परख तमित्यमङ्ला याचा सचिता परतस्थे इति भावं लिट्‌। मता पवनामराविव्यमरः॥ <_ tl wurefat लच्वनिना लदिषयिखा खमभेरयेन निजाभिलापे खोपखचितेखेरिक्रादिभि, सुखमद्खपरं यथा तथा Hal पन्था गमि इटः ॥ नेष धं ॥ [ समैः ८। सुधश्च निव्यापयता arg खादौयसाध्वा गमितः सुखं सैः # ८७8 प्रिया मनोभुशरद्‌ावद्‌ादे देषोसवदर्थेन निमव्लयद्धिः। सुरोषु सारः क्रियतेऽधुना a: पादार्पणानुग्रदभरियंभः ६ ८८॥ तऽतिवादहित, किम्भूतेन खादोयसा अतितरां खादना warfare गमयता अतएव सधं बभु्तां ci पिपासाख्च facto एम यता fearte: wares ware: परिद्यक्ष' पाये वमेष्यम्नरख्य सुधापयेोगेरख्तोपयेोगेयेस्लाटशेः लबजिषयकमनेरथजनिवाङ्क दनिमग्मण्वभ्करणतया HM TB च माभुदतावम्मद्यम्न छोऽखतो परयएगेाऽपि परि्यक्षदव्यथं"। मनेरेनेति-उपणक्तसे Seta करणे वा गमित इति feeanem ॥ ce ॥ | fam डति, ॥ सुरेषु tty मध्ये सरे, अैरिशरादिभिः पिबा खलस्तिय ढक्र योष्मुखादवोखख दर्थन wintry मनेभुवः, काम WU वाद्या रव दवेदनामिखजिनिते दादे सन्तापे fares अद्भिः पावयद्धिः सद्भिः कामपोडिताः कुद्धिरियचै, अधुना इदानीं xd मूः पृथिवी पादा Atta भिधानं तदेवानुयद, जधा तख भृः स्यानं fart करादबस्लदचेमिख्ायोपमुकाः aft watea खलता संमति BAR ागतवन्शव्यधेः ॥ oe ॥ wher ॥ रेषधं ॥ | ९९८ अलद्धतासन्नमशोविभागे रयं जनसेरमरभवलत्यौ। अ वापिताजङ्गमलेखयलच्छीं निज्तिप्य सन्देशमयात्तराणि॥ Se ॥ ॐ ANAK एककमेते परिरभ्य aa. स नोापपोडं त्वयि सन्दि शन्ति, अशङतेति॥ तेरमरेरि शादिभिरजङ्कते भूषित भ्रासन्रमीवि भागः सत्रिडिवभप्देभा येसाटशेभीमनगससमोपमपस्धिते, सदि, wart लयि विषये भ्यं aaa सन्दशमयात्त राखि वाचिकश्पवओान्‌ नित्िप्य अपेयिला अङ्गमलेष्यल्मीं चलतपथि काशाभां अवापित, पापितः अदं चलत्पजिकासदशः क्त इव्यथः at पाचेयितुमडं मेषिव डवि भाद, अन्धसिन्नपि लेषे अच्तराखि निकिप्यन्तं ॥ ८९ ॥ रकेकमितवि ॥ हे दमयन्ति एते xara Tae wast tive नापपोडं teary पीडयिला तव पौनस्तनाभ्यामामानं पीडयि ल्वा वा परिरम्य भाजि वयि सन््दिशन्ति वदन्ति सन्देशमेवाद हे मेमि aca कामख Us शस्ये अस्तविरेषेः सरल सेम ware च्छं तां मेषं भापरवतां नोऽस्माकं मृद wera wearer ष्टेएपचाराय त्वं विशल्य वधिवदल्लिन्विशद्यकरसोनास्नो श्रषधि वता एधि भव त्वौ विनाऽसाकं काममेोरा म श्राम्यति अतारसमान्‌ ल wate भाव, वि्खकरली दि गखमृच्छितानां शल्याबारदारा gue ॥ नैषधं ॥ [ ear ८। TEATS: सरभल्लशस्ये ware विश्रन्थोषधिवल्षिरोधि॥८०॥ त्वत्काम्तिमस्माभिरयं पिपासु मनारथाश्रासनयैकयैव। निजः कटाक्षः खल fares कियन्ति यावद्ण वासराणि + ८१॥ मण्ड मपनयति पौनस्नेापपीडभिति सपम्यन्तात ढतौयान्तादा पोनस्तनण्न्दादुपपौडयतेः क्षा कयेतिङघापपीडदति तफ ena खम्‌ रधीति भसधाताडि ङखंयादिरि ति रेधि दाधारलयदेट खक्‌ चवि ्रकारख एत्‌ ए्सस्तयेधाखेगिति सक्षारखक्‌ ॥ ९० ॥ ॥,। लत्कवास्तिमिति ॥ wanfitqeatfd तव Grea पिपास सादर afwavtaniecd निजः लीय, कटाच्त रकया अदि तीयया Ata मनेराञ्यलच्षख सान्धनेनेव feats वासराखि यावत कियदिवसपय्ेन्तं aq fafed fron ware uta: ae कथय vaca fe दिचिदिवसानि aw शक्तेन ag चिरमते भनि Weredaiaqiens eer सम्नाषय नवय प्रतारकान भवमेय्े, बङकालावधि args लामवलाक यितुनिष्छामस्रञ्मऋटि्यसान्‌ टखोषेवि भावः । वासराखीति बाव “RUT इादियुक्कादिति द्विवोया॥९९॥ समे, ८ । ] ॥ नेष धं i ९४९ निजे SATATS भजे भन्दा वादिल्यवर्गे परिवेशवेशं। प्रसीद निव्वीपय aways रनङ्गरोलालइरोतुषारः॥ ९९॥ दयख नाघातय TAM ननङ्गचाण्डालशररदणश्यैः, निजे डति ॥ ₹े भेभि निजे खकोये भुजे दे बाड़ प्रदिव टेव गख अरसासु परिवश्पख Tay वेशं अकारः भजन्त्या सज बाङम्यं करः Yaa परिलजलेव्यथे, अथच wifes सूं परि वंशा प्ररि्वेष्ययुज्यते तथा wagw ama खोला विलासः सैव व WU .अलतरङ्गखया तुषरे, एीतजरङेरवयवे, wars तापं काम sit निवेापय शमय प्रसौद्‌ परसत्रा भव लद ङ्गसम्यकादस्माकःं काम श्वर, शन्तिं मा प तीव्यसोस्मिन्‌ विषयेऽनुयहः कर्तव्य द्वय, wy रिति serena सन्वोकृसंस्पशेलच्तय7लिकनाभिलाषः सचितः श्ाकारान्ताभुजाशन्दऽप्यखि आदित्यवर्भऽसाखिति anweg बल वा्िलात्नर सामानाधिकरष्छविरोधः भ हि तच तल्यव चन सावा नियमः उदेशविधेयभावषदो कभिचारद्श्ेनात्‌। परिेश्ति LP पाकं मण्डले FOR तयेव्यजपालः ॥ ६-२॥ . दयसखेति॥ चे दमयन्ति ऽस्माकं दयख अस्नास दया कर्‌ एवमनेन WHE WEN AT aaa Hay: कामरवातिरिंखलाश्राणान्सय्य ae que ॥ नैषधं ॥ [ शमः ८। Ararat तीरखकटाक्षवाणेः DAWA प्रेमरसान्‌ VTA: 1 ८३ ॥ त्वदर्थिनः समतु परःसदखाः MUG नस्वशरशप्रसादः। विशङसे गैतवनारि तश्च SAAT: पष्चञ्रः प्रमाणं Y ८४॥ MURA म घावयन भारय सव where च पिति, Seren अपाङ्गदग्ेनान्येव sree fat विदारिवा, सन्ता at मेम, माखांस््यामः किम्भूतेयंवस्तव प्रेमरसात्‌ प्रीतिरूपाद् सात्‌ urd We भटरष्यात्‌ चाष्डालवाणाख्मरखापेच्तय वरं यपिच्वायाक्मरकं यति तव कटन्तवाखा रवासासु vate त्थः RRC स्मानाश्चासय वृखीवेतिभावः । मस्ति कञो वाद्‌ य्ादेरिति ककि वी ॥ ९२॥ ल्दथिन ति ॥ € दमयन्ति पर सद्ख्ना, सखरललाधिका बद्धा भमास्वद्थि मस्व याचकाः सन्तु भवन्त्‌ मख WHT पन, QTE अरलप्रसाद्‌, तव चरणयारनुगृहोता, त्वरे चेत्‌ प्रसत भवेतां तद्यवाभाकं पराणनं watch चेदि इदं Sagas कअलोकभायितं विश्द्कते mare तदि अन्तखरखव असाकख wa नेत्ती पञ्चशरः कामः प्रमाणं साक्लो मवलिच्यधात्‌ लदिरहादयं Gafaautar जावा डति qiaaat काम रव पुच्छेयतामिव्यर्ै ययमेवानयाद्चा डति way waar «ae wreqeyw ओरिति सुर ॥ ६-४॥ समे) = । ] ॥ Pas ९४१ शअस्राकमध्यासितमेतदन्त सता वद्भवल्या इदयं चिराय। वङ्स्तवियाखद्धियतामि दानो मुरोम॒रं विदिषतः fata eat दयादयख्ेतसि चेन्तवाभ SIGE या विफलोाविलम्बः। रजाकभिति ॥ दं मेमि मवच्या लय खा कमेतदम्सष्टदयं ममं विराव चिरकालं तावदष्याखितं श्रधि्ठितमेव चिरकालं waa भिमैनसि तासोद्यथे" इदानीं लयाऽसाकं वद्दष्ेदयं वच्चाऽलक्गि अतं भूष्यतां येव यया शिव जस्या मुरं विषिषते! नारायखख उरोावच्चाऽलद्धिियते तथा बङकालाबधि वि परलम्भमनुभूय वयमतिदुः खिनेजाताः सं प्रति सम्मोगेमानुयराज्ञा दहि भाव, यपि wearer खख भवत्येव्यस्यानुषक्ग येव उत्तर वाक्यसरान्वयेएपपत्ता लयेतिपदं यथै तथाप्यन्‌ षङ णान्वय कल्प नापेच्वया स च्तात्रदप्रयोगश्व मटिश्य ग्वयेपस्यापकलाच्छरे यमिति गध्यं wae दीपिमच्येति वा भवत्या fafa सप्तम्यन्तपाठं कल्पयित्वा manag न मनेएरमं। विदि घत ata fou शवाविदि शट हदयं वच्छसि ara वुक्कायर्मवि Waa ॥ <५॥ carey गति ॥ ङ मेमि चेदि az चैतसि मनसि दयायाः we बाया उदय उेकेभभत्‌ तदा Hl खगे अलङुड लाव खयागेम Ha ६४९ ॥ नेष ॥ [ खमे, ८। भुवः खरादेशमयाचरामोा भूमे धतिं यासि यदि eat <९॥ धिगाति नास्मान्‌ जलजेन पजा त्व यान्वदं तन्वि विलन्यमाना। तव VASA AA A ATST पूजारु नस्वत्यद्‌ TERA ॥ ९७॥ विलम्ब, कालच्तेपोविपलानिष्यु योजनः प्तोघ्रमेवाखान्‌ वरप्यित्वा खै गच्डत्यथः अथति पव्ार्पारितषे यदि लं खस्य wat उत्यत्तिखाजे भूमे भूनाके तिं Wife बासि wife वदा वयं भुव, एथियया खरादश्रं aaa at Wace कुमः यच षयं waa a ua खमैः ववानृरोधात खगे ufeaysy भूलोाकरव aena इति wa) ममिः ए ध्या neat खानमाच्र$पि च चि यामिति बलः । हए्ममेव Sate यतां नामे भूमा Chega जमभूमापिवि कथचिदुत्तरानं ॥ ८ ६॥ विने तीति॥ रे तन्वि चछीशाकि मेमि लया way प्रतिदिनं जव जम ` पद्मेन वितन्यमाना विषेश त्रियमाशा पुजा waa न चिना fa a भ्रीख्यतितु किन्त swagger प्रसादाय प्रसन्नता करणा मते नस्रीभूते Wane मेले मसे लत्पदपकङ्कजमभ्या तव पादपद्माम्या नेऽखाकं पुजा अस्तु मवतु इवरकम लाचेच्तया ल्रशकमलये(दत्टारट्लात्‌ तम्यामेव पृजास्माकं ममोतिकसे मवलि थे, लश्चरणयेए, परशि प्रातेन यथा वयं सुखिने भवाम सचा whats भाव, HOON सगे, &1) ॥ नेषधं॥ ९४५. VAAN: करवाम वाम aa भवत्या किमुपासनासु | wy त्वदङ्ानिनिपोतपोत दाणि पाणिः खल याचते नः॥ <८॥ वयं कलाद्‌ादइ व दुविद्‌ग्ध लङ्गारिमस्यदहिदरेमशेम। wafcfa ॥ रे वामगेचे सुखे चने भमि wae लया उपासनासु witraata वितीरेदतैः wa: खरोनिर्मितपुष्यादिभिरवैरय fe ac वाम अपितु तेः किमपि प्रयोजनं areas कुतद्व्यतश्नाड we मेमि wy gana नेपसाकं पाखिरे स्लानिपौता भच्छितोा विना शिव इतियावत्‌ wine ada द्र्धागनीयेस्तादुश्टानि लदक्ानि याचते पायते ये सवखादि पराजित ठतदमिलाषिखः कथं सव Wa प्रोतिभेवेदिव्यथः । वामं स्थे प्रतीपे च विशे चातिसृन्दर xfa विश्वः। पोतं ae सुवरें चेति बलः। अङृति सानुमयसम्बे धने॥९८॥ वयमिति 0 भरस॒नभाराचः कामस्नख शरासमेन धनषा सङ सकवंशे CTA Wa q रवकुले waa उत्पत्तियेयेखाटश्यै भवो Gat सा इ AAA कामचापसटश्सयुगं भनि वयं कलादा डव सशेकाराद्व waifcaafe तव गेरल्सम्याभिलापि अत एव उत्तमेन VY सबाकरणात्‌ दुव्विदग्धं दुविनोर्त cy पिङ्गलं ta ६४१ ॥ नेष ॥ [ सभभ) प्रडननाराष्वशरासनेन सदेकवंशप्रभवभु वयु NCE Il सुधासरःसु त्वदनङ्गतापः WAT नःकिपुनरद्षरःचु। ` निव्वाति तु त्वन्भमताश्रण WAT AAT AGM ALT Il Vee It gtd दरम cat Ufa वयं लदीयास्तद्पराधकारिशः सुव dy वङ्धिप्रर्तेपरूपं ae कुम्मे ce wae Gea WaT ना fer qaiaan लामेवःमिलवाम इति we | नाडिन्धमः eae कलद्‌दकाकारकंडति। वधु, खाप्पिङ्ले िजिति चामर, | ce ALTAIR TAY वाम्यं च्यजेद्यादिवत्‌ डाजम्बाधोदेखेव्यजा दिपदेन संग्णडोतल्वाडुख्ल्वं व्याच wate: wifes farw योगद ्ेमादुपगवड् ख विधानानां यददमिति ice ॥ सुधेति ॥ Vata Aart लदनङ्गतापस्तनिमिलः ease सुधासरस्नु अग्तसरसोष्वपि निमञ्जनेन न न्त, न wifes wry fa पुनरपां अलानां सरस सरसीषु अथ च रम्भामेमकादिदेवा मास श्राम्यति तदि कथं दन्तोभविष्तौव्याकाङ्गायामाइ तु एनः सनाशगख WAG इषोः पुष्यमयवाखश AYWIACT मथुखवरूपे ख WRATH श्नद्रादयामदीया इति तव वचनेन faerie wifal गमिष्यत्ति THAME लट्‌ लदिर इट्‌ःखिनामसाकमर तसरोऽवगाइममप्यरुसम्भोगख न सुखाय भवतोति भाव योद अमतसरोवरेषु F शन्त, SMAMGTA भ्ाम्यतोयाखय्य ॥ ९००४ खमेः८। ] ॥ नैषधं ॥ ६४७ खण्डः किम त्वद्गिरणव खटः किं WATT तत्यथ शर्वीरेव | छ शाबङ्धि तद्धङ्खिरसोत्थकच्छ aug fea प्रथितं afer ii १०९॥ sala किन्तेसुघयाधरण त्वद्‌ास्यएव खयमास्यमे यत | खण्ड ति ॥ रे टाणाङ्गि भैमि लद्भिरसलतव are enn श्व खण्डे गृडधिकारविष्ेषः किमु नल्वतिरिक्तः तथा वागिरः UM गमनमागे सश्च वर्तमाना Wale कैर शएरव शकरा सिता किं तथा Maier या भञ्जिवेकता षरिषाढटो वद्यायेःरसस्तदु्ये यः कच्छाजशप्रायदेश्ख कंनु दित्तु xen परितं तथाविधं ca मेव किं डत्तुखूयेख दि तु प्रथितमित्यथेः वयमवितरां तवदचनश्रवखा भिखाधिखेजाताडवि भावः weed एके नेत्तुपिकारमखिदोाष येरिवि weet खगविछछतातपलाक्पैरांशएयेोः। शकौरान्वितदेट éfy erat शकलेऽपि चेति च मेदिनो जलप्रायममुचं स्यात्‌ युंसि MSHA इत्यमरः ॥ ९०९ Il ददामेति ॥ देभेमि वयं ते apa किं ददान अपितु वद्‌ानेपयुनच mane किमपि tq Tete ननु देवानां yeaa वत्ते सदेव दोयतामिद्याप्रङ््‌ सदपि नसे दुजेममिन्याच fe यसत्‌ अथ गेय GHLEUT सुधया BAA लदा UA दव मुख ण्व खयं que ॥ नेषधं ॥ [ स+ = । विधु विजित्य खयमेव भावि त्वदाननं तश्नखमागभागि॥ Vor lt प्रिये व्र णोष्वामरभावमस्न दिति चपादश्िवचान fare: | wat wat यतेरधरीमूय तव मुख एव wad THe WATE उतान्तरदानं न ते प्रीतिकरः ufaaatad: नम्‌ मा दीयतामभ्यतं किगवग्डतव खुद्ाकं aqua स खव दीयताभिव्याच्द् सा éfa मनते दुभ इत्याह यसा लद्ागनं तव मुखं कटं विधुं we विजिद्य खयमेव ta चन्ख मखभागभागि quia भावि भवि ग्यति दअतस्तद्‌ागमपि म ते पीविकरं भविष्यतोव्यथेः बोदि जोयते वख धनं अविना wy ्मृतवश्चभागदारा वयं waif अनयितुमरक्ुम डति भावः ॥ ९०९ ॥ कमरत्वमपि म ते दातु" येम्यमिव्यरद॥ faa xia रे fra भमि GAT सकाशात्‌ GAC Wace भ्रविनाश्रिलं Tate mye उति fara aw fa whey न लजञ्लावरं न श्मपित्‌ सख्जावरमेव भवतोव्यथेः कथमिव्यतश्माइ येन Fant अमरा अपि चयं लत्पादपद्रं तव चरबक्मलदयं ama चरणं core प्रविद्छ अय खयमेव जिजोविषामः जीविवमिष्टामः wanfeariy we परान्‌ साधयति aqcagqua ucataw जिजविषताम WMA तम्धममरल्वघदावक्थनं RAHI भववीव्यमर्ल समे०८। J ॥ नषधं ॥ ६४५ त्वत्याद्‌ पद्मो शरण प्रविश्य स्वयं वयं येन जिजीविषामः॥१०द॥ अस्नाकमस्मामदनापण्डत्ये साणाय पोयुषरसोऽपि नासै। प्रसोद्‌ तस्नाद्धिकं निजम्‌ प्रयच्छ पातुंरद्‌नच्छदक्नः॥ ९०४॥ FEMI रोपेरपि सड मकरे णात्मभः केतु नाभ हन्ता TIAMAT AMIGA मानसे नन्दनः सन्‌ | ata माखगभिदेतु" ्रक्यमिव्यचेः कथञ्विदयि सवोपकरैमसमधेान सान्‌ केवदं दयां विधाय टशोषेति भाव" असदिति असब्डब्दाव प्षमोव छवचनं पखमोग्यसस्त इति aq खाने तकारः असानिति We तु वृङादिकश्चेकलविवच्षया कम्मैरेतुद शादेरिति कमस जायां दितीया ५ ९०६॥ अस्माकमिति ॥ Ware भ्रस्मादुष्स्ितात्‌ मदनापञ्यये, काम जनिताकसिन्नमरलात्‌ warm Cae war प्रतिदिनं सेथमामः मोयूषरसोपि अमृतरसोऽपि न समर्थाभवतोति शेषः vate असाकमुपरि प्रसन्ना भवतु Tana पोयूवरसत्‌ अधिकं अतितरां खाद खधिकसामथ्येख निजं सोयं रदनच्छद धरः पात्‌ बोरखम्यं wae Sie wade मदमापमव्यः शान्तिं प्राच्यतोवि भवः, अन्यत्रापि समन्याषधनापग्द्योरपवीकषार sat अधिर्वीय माषधं पात ददाति ॥ १०६ ॥ | WU vac ara Twas ॥ सुषटडति ॥ य rary कामखापने धनुषा रपवारमकरेण मकरस््पेखय केतना प्वजेन श्य dye ॥ नैषधं ॥ [ सग, ८। war तन्वि wn भवतु तव सिनर्जभलः faa QTY त्वभ्नेचचच्चन्रशफरयगाधौनमोनध्वजाङः ॥ १०५॥ aaa प्रापितायाः प्रतिरजनि तवशओरोषु म्रः कटा षः ओते गीताखताखो त्वगपि ननु AAA कुमार्य | सद दो इरगयनाम्िना दग्योऽग्धत्‌ WITT ददानो स कामस HATHA मानसेमनःसम्नन्धी गन्द नेहवंकः सम्‌ wy Gata UM: सम्‌ मनसि जतां मनाभव्तां धका धारयत्‌ wey मवरादाननम्द्‌ कामदनेाऽसिम्‌ मबसि पुनर्त्पद्यतां grea aafe अलमपि धार यलित्यथेः। तख चनुरादिकमपि दग्धं तदत्ताख कथं wifcaaeny रे तण्विमेमि स कामले तव wait wat ww भवतु am तव faa Ga सितशदसेजच्ं अयश्रोलं ume यख UE सात्‌ भवतु तथा तव नज खव चच्चसर शति ध्येन द्रोभमानं चशखतरं वा एफरयुगं प्रे्टीयगलं aeniar मोगध्वजरूपाऽक्खिकं बण तादुद्धाऽखु भवतु BATA सम्पदेका mae भविष्यसोति ऊटिष्य सान्‌ बुखोष्वेति भावः मकरमोनावे काथावितिकाथश्चा"। पथो रोपद्वुदयोारित्यमरः नन्दने पुक्तेढति fey) सादिति प्रसधातेक्टस्तुर्‌ तास्तादाशिवीति तङ सात्‌ खखधोरदि्यकारलुक्‌। कग्धरावुलमिद्‌ः ॥ १०४. ॥ ल्रेनेति। ननु मे मेमि परतिरजनिं रजरा Big पापिताया अनविवयोह्नतायाखव sty रे(भासु asad कटात्तोमम, तथा, समे, ख । ] ॥ aay gud मासा आासाधिवासेऽधरमथधुनि com चरितेषु चिन्तं तन्नसम्बङ्कि केखिन्न करणरिणेव्यीगुरा afer तासि ॥ १०६॥ इति धुनसुरसाथवाचिकाष RQCIATACIAW CAT | साकं ATR कदे वधाभूतायास्तव गीतामृत गागरूपामृतसमुद्े मसे AMA लगपि तव Aa? शरोरमव AH Ae तद्या, साक माखकामलल्वेमग्रा साकं नासा तव श्वासाचिवस निश्रास्तपरि भले ममे wane cam जषा तव अधरणव मधु quta मच घा वसिन्‌मम्रा असाकं चित्तं तव चरि जपु विलासादिसव्वचापारेष ममं तत्तस(त षश aafy कशाङ्ि भमि अस्माकं कंचित्‌ करपि कर खानि डन्दरियाच्छेव इरि णासेवेगुरामुगबग्धनीरूपा प्रसि da लङि ता नातिक्रान्ता वाम्रौोरूपया aq सेन्द्य्यादिना बडानि Wars चच्युरादीन्रियाशि wade गन्त न WRT ae | खपरऽप्यखःमि ~ Sf ५ ययो विग्टष्येद्खदि शः ufaa Saat वोक्षित AAA: | ख.यम्बरमिति । रेषेप्रगन्ता few पतिर्दिकयपाकः भीमनरशजाया भेभ्याः ख यम्बरः न प्रविषेष प्रविद्वान्‌ कुत इव्याइ स शेषः भार एचि ` वील्छगं कस्मिन्‌ खसे निवेश्य खापयित्वा प्रयातु खयम्बरः weg नन पाताकेट्पि सपान्तराजि सन्ति सेव्वेकस्िन्‌ निवेश्य किमिति नाज watery aufe: सपः मीगोरवसासदिः weiter vst wear: पितु न anit भूमिभारसहनक्तमसीान्तराभा बादिव शेध न गतवानिव्य्ः। सासदहिरिति वन्‌णगन्तात्‌ away भादेरिरिति x: Qu ययाविति॥ वीतं wentfed wature’ येन arew: Sefer afer fers बश्छमायं विचार्ययेव खयम्बरः म ययो न मतवान्‌ विचारमेवाह पितामहेन neat थच frefiret समं सह विवादः लके भुवने IAA T | TV aw श्रुतिषु वेदेषु ब्वचगात्‌ श्छतिषुचक्ष खतः खपितुन SST He कापि न समानाध्यों कन्धा बरयेदिल्या दिना पितामदेन विवादस्य लिपिडलात्‌ त्म गग मिल्यथंः मन्वादि «ट || aay ॥ [ स्मः Ro} व्यखाकि लोके airy zara समं विवाहः कं पितामङेन ॥९९॥ भे मौनिरस्तं समवेत्य दूत्या मखान्‌ किलेन््र प्रमुखादि गोदाः Oe मुखेन्दा च वितत्य मान्दं Pare ते राजसमाजमोयुः ॥ १७५ नलभमेणापि भजेत aM क द्‌ाचिद स्मानितिशेषिनाशा। CIC WUT प्रलीय कथमेवं कुग्यादिति ara, पिताम्ः wey याना जनके जनकस्शचेति Taw 1 ११ ॥ भेमीति ॥ ते उश्रप्रमुखा इन््रादयोादिगीश्रा दिक्पाणा दूत्या मुखात्‌ दूतीमुखदारा Garey भेनीनिरख्तं भेभ्यानिराद्यतं किल frat wae चात्वा चित्तस्य मनसेामाग्धं मन्दतां स्यन्दे गमने TS मुख चन्द्रे च fare frena किमर्थमस्नाभिखज मन्त मिद्यत्घार्भङ्ात्‌ fara विषादं गमनमाग्दयमखमालिन्धाभ्वा प्रकटीहृत्य राजसमाजं RIALS रं युः गतवन्तः ॥ ९७ ॥ नशरूपं धुत्वा LTT भम्मुरित्याहइ ॥ गेति भैमी नजभ्नमे ापि गजभ्नाग्यापि कदाचिदस्मान्‌ भजेत gate डति इत्यं षिता च्वद्रेषिता न्ना यया aTEM at मरेश्रादिचतुद्यी काचिदनिं चनीया अलीकरत्पा मिथ्यास्या wate अभूत्‌ दू तोमुखेनात्ानं मैमी सेः ९० । | aay ७९८ अभूकदेन्द्रादिचतुष्टयोसा NAAN काचिदलोकङ्पा॥१८॥ प्रयखयतान्तद्वितु सुराणा TOA WoT UT तदै afafea वतानुमेने साभाविकात्‌ कचिममन्यदेव॥ १९ ॥ ` पृशन्दुमास्यं विदधुः पन्ते पुनश्बुखो चक्रुरनिद्र मल । निराकृत Feria मलब्नाक्यापि यद्यस्मान्‌ भजेतेति रतावन्भाचामाच्रा माख्या नलसू्यं RYT ware जम्मुरिव्यर्थः। कदाचिदिति सम्भावनायां ॥ १५७ ॥ तथापि सेः सम्यक्‌ मलसू्यं न प्राप्तमिव्याष ॥ प्रयस्यतामिति | vated नलीभवितुं प्रयस्यतां प्रयासं कुर्वतां घराबामिन्रादीनां Sem आअलाकितेनग टेन अदं age जातानवेति frets तेन टेन एषेनेति पाठे पगमपुनजिं्ायितेन परस्परेग खन्योयन्ये व्रेतसिड्धिखस्य गलस्य द तं दितीयत्वं we सिडिनिव्यत्तिव्यैत wy नानुमेने म eat त्वं मशतुच्धोनाभूरलमपि नशतुख्धानाभूदिति परस्परः ते कथयामाघ्ठरिल्यथंः यतः खाभाविकात्‌ सचजादक्तनः uta हृत्या fran वु अन्यदेव भवति aerate, रमिव्यर्थः तंदेतसिदिरिव्यच तत्छाग्यसिजिरिति कचित्‌ पाठः॥ १९॥ तद्ेतसिद्धभावमेव विवृणाति। पूरखँन्दमिति॥ ते ere: yay मासोचन्रं स्यं मुखं विदधुः खनन्तर wae are विषाय पुगदतिदं र श्र | Se ॥ aqy ॥ { समः Ro] स्ववक्तमादशनलेऽथ TM SU TAMA तथातिमच्ज ॥ २०॥ AGT तद्‌ TYAA ACTA fae निजास्येन नलाननस्य | नालं तरीतुं पुनरुक्ति दषं वर्दिंमाखानामनलान नलं ॥ २९ ॥ प्रियावियागक्षथितात्‌ किमखा RGN च दपोडितात्ते। Tee wel पद्मं मुखोचकः Soren Sree Cae खव atest िजबदनं दे द्रे पुमः gree tem: किम्भूतं यत सथा गकमुखवत्‌ न afray afer पूखचनण्रघु्धकमलाभ्बा सपि गशमुखमुत्‌कछद्टमिति भावः ॥ २०॥ सेवामिति ॥ वदानलसू्पधारजावसंरे निजास्येन निंजमुखेन गला मनस्य नणमुखस्य ford rit wal ्यनीशरावां असमथानां तेषां विं qurat देवानां अगलानगल्वं च्भिमुखत्वं अथच मखमुखसट सुख ufesiwe पगदक्षिरूपं दोषं तरीतुं परितं अवं समथं नाभूत्‌ वेषां पुम्बेमपि खभावात्‌ अगलानगल्वं खितं खधुनापि नजाननखदद्ा जमाणाभात्‌ पुनरप्यगलाननलत्वं जातमिति MEAT TTS । बिसाः wager गीव्वौबादानवारय इत्यमरः | विः gwar योारितिविग्ः॥ २९॥ पिति ॥ विमिव्यत्धेक्षायां ते देवाः किं पिवाविधामेन उन्बश्ी facta कथितात्‌ कररिवात्‌ रेलात्‌ पुरूरवसः तथा cists पीडि सर्गः toi] Kink ७७९ ध्माताद्गवेन सरनोऽपि सारैः खङख्ययन्ति स नलानुकर्पं ॥ २९६ नलस्य पश्यत्मियदन्तर तै मीति भूपान्‌ विधिराइतेःऽखयै। aware तथा भवेन शिषेन श्मातात्‌ दग्धात्‌ ween कामादपि उ रौतेः सारैः ओेकुभागैः wer खमात्मानं नलस्य waned प्रतिनिधिं weet wae अय मर्यः sear पूष्बैरागविपरलम्भेनातितयां खिन्नो नलस्तदानीं उब्बश्मीविरशपीडितपुरूरवाराङपीडितचन्हरकापा ae तथाविधस्य गशस्यानुकरओे Th किं तथानि he: पुरूटरवःप्रभुतिभ्यः सारभागो ग्टडीतदव्युत्परे्छा अयच खन्ध आपि quay पीडनेन दाद्धेनच सार STAT I RR - मम्‌ भैमी नलमेव वरिव्यतीति यद्यपि creat देवा पबे चातव AGG कथन्ते खयम्बरमाजम्मुरिव्याण्द्याइ ॥ HALT ॥ भेमी Tay hay णस्य इयत्‌ एतावत्‌ अन्तरं विष्वं meg इति मनसि त्वा विधिभूमान्‌ सास्य मैमीमुरिष्च खादत आनीतवान्‌ तथा दिगी. wate इश्वादिदिकपालानपि मलरूपधारबदारा नलस्य WAT करार चित्वा ससव wea BHI, सकाशात्‌ परयिमानं awd wa ara कथितवान्‌ तव पतिनेल टक्‌ मान्‌ यस्य रूपं ग्रहीतु देवा afer प्रयासं कुम्बन्तीति आसख्छदित्यच स्प हि अथिकेनेव aw भवतिः ९७७ ॥ ने षं ॥ [ स्मः ९०। wal टि गोशानपि कारयित्वा तस्यैव तेभ्यः प्रथिमानमास्यत्‌ ॥ २९ ४ सभा नलग्रोयमके य॑माद्ये नलं विनाभृदतदि व्यर लेः। भामाङ्गनप्राघुणिकं चतुभिं दैवद्रमैर्चीरिव पारिजाते ॥ २४॥ राजानो रेवाख Vea खयन्बरः नाजलताः किन्तु eT नखस्य स्व तल तवं quae विधेरिष्छयेवागता दतिभावः।॥ २३ अथय नलगमनात्‌ प्राक्‌ CRT सभायां गताशव्याह ॥ समेति ॥ ` मलं विमा नलन्िये नल्रभावायमकेः सदेवं मायैखतुमियंमबय ae त्वा सभा खयम्बरसमाजः पारिजाते दवतरा भामायाः सव्यभामाया वङ्गस्य चत्वरस्य प्राघगिके अतियो सति सत्यभामा आओीृब्येन पारिजातस्याहतत्वात्‌ तं विना waite वश्मरमन्दारसन्ता गकर्पवु्रिचन्दनेखतुरभिटःवतदमिः छता योरिव खगं डव अभूत्‌ यथा पञ्च मध्ये परधानं पारिजातं विना मन्दारादिभि्ानाविशिभना भूत्‌ वथा मलं विमा रवेः सा समभा नातिद्ोभनाभूदित्यथः frayed मार्य वश्ुमेख धृतानि दिव्यानि रलानि चेटः रेवानामक्गेषु wa रवभूतानि रलानि दखितानि देवशुमाबाञ्च खभावतय्थामूलात्‌ fire waa मुक्कादिरलानि द्ितानीलथः देवामतानजस न अत डति भाबः ॥ २8 ॥ bal a iat O98 तचागमदासुकिरी शभृषा भसोपदेरस्फर MTSE | WUT प्रणिगद्यमान Were जीवाद्यनुजीवि वाद्‌ः॥ ९५ ॥ दीपान्तरेभ्धः waded तत्‌ शणाद्‌ वापे चर भूमभूपेः। Taye ककौाटकेति QR Bea नागानां गमनमभिदितं संप्रति ग्यक्तमार ॥ तेति ॥ वाच किः awry सभायां आगमदागतवान किम्भूतः ing शिवस्य yore age विभूतिख्लदेव उपरेदधठङकराग सतेन Ge! THR WE BAIT Tew खभावतः शुभ्रेठपि ग्िवाकभस्मसन्बन्धादतिुग्न इत्यथः रतेन शिवाङ्मपि परिव्यव्यागत इति ध्वनिः तथा पीनव्देः कर्काटकादिनागसेक समृचेः प्रजिगद्यमान wera: प्रसीद जीव इत्यादिण्ब्दोयच्च स तथा तादञ्ञोनुजीविगां सेवकानां वादः कालाषहलयस्य सः सपरिवारणव area शत्यः ॥ २५ । दीपान्तरीया साजानेट्पि तजाजम्मुरिव्याइ ॥ दीपेति । खरभूमीनां डीपान्तरजच्तथानां भूपेराजभिर्डीपान्तरेभ्वः अक्तादिभ्वस्त्‌ पुटमेदनं कुख्डिनाख्यं पत्तनं शवात्‌ भटिति खवापे प्राप्त कथ CTRL ft भा टिव्यामतमित्याशश्ा तत्कालं afar समये केन युना Heat वेगेन पततां कामवाडानां ये पाक्तेषां येतनिलावायुख्ेन geet Gere Oey ॥ नैषधं [ स्मः tor तत्कालमालम्ि न कन यना सरेषुपशषानिलदललोला ॥ २९४ रम्येषु wang fanaa सपय्यया कुण्डिनिनाकनाथः | प्रियोक्रिद्‌ानादरनसरतादय QUT ATS F THA Woe चतुःसमद्रीपरिखेनुपाणा मन्तःपुर ASTHMA | विलासे arate न खीकता अपितु सर्मरपि ब्रह्माद्धवासियुवभिराख' fe तूर्पयथा वातनुन्नाभटिति Surat प्राप्नोति वथा afr कामम ब्रादीपान्तरेभ्योय्पि कटिल्याजम्मुरित्यथेः बकादिदीपानां मोममाजा धिकार वत्वेन दे वभूमित्व ॥ २६॥ अथ भीमः समागतानां treat पूजां चक्रारत्याइ॥ रन्येष्िति a स कुख्िगमाकनाथः कुख्डिनेश्रोभीमः city मनेरेष शर्षु प्रासा देषु निवेश्नेन anata तथा सपय्यया पाद्चादिना पूजया परिया पि waaay दानेन मभद्बीयादिवस्तवितरयेन आदरो सम्मानेन ननता चेन्विगयादिभिः कत्वा चाद साधु यथास्यात्तथा राशां चक्रं समृद्धं उपा चरत्‌ सत्कृतवान्‌ | पियोक्तिदानादरनम्नताचेरिल्यच भ्ियोक्तिदाना दवनस्नताधैरिति पाठं कल्पयित्वा भिथेाक्लिदानात्‌ अवनन्तायेरितिष्ा ख्यानं नमविलसितमेव खद्राभनाथेत्वात्‌ प्रक्षमभद्दाषापाताच॥२.७॥ सार्न॑भेनेएपि भीमः खस्य कीतिर्यायेमेव तथा भूपान्‌ सत्कृत G A बानिद्यादइ ॥ चतुरिति चतुखा aantat Garercug sagt ae समः ६० 1] iar ७७ शओदाग्यैदाङ्ण्यदयादमानोा चतुष्टयी CHWS ATA Wea WANA: कुण्डिनवासवस्य परोासशव्रन्तेष्वपि तेषु ay | परिखा aw area तथा वासिता शापिता कीर्तिरेव दारा महिषी बज Cafes गुपाबामन्तःपुरे भूमव्छललच्ये दाग crew cere परब्छन्दागवित्वं सारल्यम्बा दया निदपाधिपरदुःखपहरखेच्छा द Hitter UTE cya कीरततिरूपमददिषीरचयाये Sire कथुकिनी भवति Sreitfeereta quant कीतीरच्य ते नान्येति तेन सार्वव॑भेमेगपि कीरततिर्तबाथे राजानस्तथा सत्कृता डति भावः ्न्धापि ्न्तःपुर वत्तिनी महिषी कच्चकिभीरच्छमे | दकि सतु परच्छन्दानुवत्िंनि। दक्षेपसग्यं सरले इति Garey | सोविदष्याः कथ्युकिन इत्यमरः॥ २८ ॥ भीमेन carrey सर्ववां समादरः arate खअभ्वाग्तेरिति। अभ्या गतेरतिचिभूते नु पेः कुण्डिनवासवस्य alate भीमस्य परो वु्तेव्बपि का कथा निजपत्यक्षवुत्तेषु भृत्यादिद्वारा क्रिय माेषु प्रत्यत जिष्त्नेष्वपि तेषु तेषु भियेहयादिषु विषये खण्पेय्पि किञिदपि fare GY महाम्‌ समादरः कृतः मम तु खल्यः छृतदत्यादि रूप तारतम्यं नावापि न प्राप्तः किम्भूतः जिच्वासिताच्रातुमि्टायः खेसितस्य निजामि सथधित स्य भमील्तशख लाभः ures लिकः ख चकं अनेनास्य महाम्‌ समादरः WHACAT CAST AT दास्यतीति समादरुतारतग्बमेव भैमी ७७ ॥ नेषधं॥ [ain ee, जिश्चासितखेख्िमलाभलिङ्ग खश्पोाऽपि नावापि नुपैविशेषः # २९ ॥ अः विदभेन्रपुर UWE न WTA नेष तथा समाजः। यथा पयाराशिरगस््यशस्तें AAT ANS जठरे ATT: fl ३०॥ पुर पथिद्वारगृष्टाणि तच चिचीर तान्युत्व वाञ्छ येव। शाभस्चकं स्यात्‌ भीमेन पुनः सर्व्ववां समान ख्व समादरः छत इति कस्य भेर्मी दास्यतीति निद्ध॑तुमसमथाक्ते जाता इत्यथैः ॥ २९ y बहृनामपि creat कुख्डिनपरे समावे्ा जातदत्या इ ॥ ay इति । विदर्ग्भैश्रपुरस्य भीमनमरस्य कुख्िनस्य खङ्ग HIF रष समाज राज सङ्गकथा नन सम्ममे परिमाति पितु पुरस्य मद्वत्‌ तथैव सम्म माविव्यं शङ मन्ये यथा UNE मुने पाजिपटके पयोराणिः GAR GAA यथावा मुरारेारायबस्य जठरे उदर जगत्‌ विग्रं स म्मम कुण्डिगनगरमतिमददासीदिति भावः ॥ ३०॥ Qe etal तच्च पुर कद्ध गगगरे पथि crema eerie चेषां तादृशानि हामि wae wifes उरहाजिकच्चेति तानीतिवा se wren विवारोत्सवाभिलाघेय विभीतान्येव श्यालेपनाहिना भनेथिलेपितान्येव | ग केवलमेतानि चिजितानि किन्त mare तुरप्यर्चं Srna तेवामागच्छतां महीभुजां ost आभरयपरभारि समैः ६० । Laguna ONO awe किर्गीरमकःरि तेषो मदोमुजामाभर णप्रभानिः॥ २१॥ विलास वेद्‌ ग्धपविभूषणच्रो GAT तथाभूत्‌ परि चार केऽपि। sway: Mifare यथागतं नायकमेव BATA ॥ ६२॥ अखेद गााञ्चलचामराचें रमीलनेचाः प्रतिवस्तुचितैः। भूवकान्तिभिः faaff< चिजितं खकारि शत खाक्षाणमपि fated ग्रदादीनि चिचीरतानीति किं बाश्यमित्ययेः ॥ २९ ॥ विलासेवि ॥ तेषां crut परिचारकट्पि warty विखासः कटा चकिक्तेपादिशरङ्गारचेषटा tea बक्राहयादिभाषकचातुः्े भूषं Sra सेकटकादि zat खीः शाभा तया भूत्‌ यथा येनप्रकारेग तं परिचारकमपि few: fawt afm मूखाख कित्‌ कम पि खातं नायकमेव सस्यं राजानमेव अश्चासिषः अमन्यन्त विलासा दिद्नोभया ग्टव्येधपि खयादीनां प्रधानराजभनान्तिरभूदि्यर्थः ॥ ९२ ॥ खखेदेति॥ तजर दे वादग्द्रादयेनुदवाराजान g भिदां परस्परभेद न भेजने पापः समानारव बभवरित्यचंः अभेदमेव समानविष्रेव डेरा देवाः किम्भूताः wae खभावताचन्मंअ खरदितं गाजरं येषां ते तथा चलानां चामराबामेचैः समुरेरपलत्तिताः तथा Gate ख भावतानिरनिंमेषं में येवां ते तथा प्रतिवलुचिचैः सर्वषु भूषयादिव दष oor ॥ नेष चं ॥ [wat yor waraaret fagerra दवान॒देवाख्चभिदं AAS: a VS WSU ATA TATA: संस्जिमाभिव्येवश्ार वल्य | foam: समेतेषु नरेषु वामः Gas Sa न ATTA bey ॥ SST आञर्यदपशसच्िताः तथा euTatvaran मावा पारिणातादि waar येषां ते तथा विपुजेरातपजेन्छयेदपलच्िताः yar ष्यपि चशचामरोषेः सत्वा अखेदगाचास्तथा परतिवस्तजिजेः अतिमनोश्चम जरीवसतसमूडदद्नं गजनिताखन्यः शला State fears: त्वा अल्लानमालाः SHUT राजानोरे वतुक्धाबभुवुरिति भावः॥ ९९ ॥ 'अन्यदप्यमेदकारज माह ॥ WALA we बुख्डिनपुरवासि भिर्दिग्भ्ः समेतेव समामतेवु गरेवु मध्ये सेवर्मव्म॑ः wat भवाः सवभा देवास्तेषां बमः agen खचि दे त्वेन न चातः किम्भूतेषु waar दन्यभाषागवनाधे नानादिम्भवानां तेषां wearers या मीतिभयं तस्याङेताः संखखुजिमाभिः dearer सम्वसाधारबी भिर्खंवहारवस्च परस्परं अवहारः gay संसु तभावाया टेवमनुख् साधारबलतवात्‌ TMI तया PICEA रते देवामनुष्यावा डति विशिष्य निच्ेतुं जनमान श्रक्ुवन्तोव्य्चः Graver सखर्मसिवि कचित्‌ पाठः ॥ १8 । ख tet) ॥ नेषचं॥ ७७९ ते तज मैम्बाखचरितानि चिजे चित्राणि परः पुरि रेखितानि। निरोच्छ निन्युदिं वसं नि शाच् ततखभ्नसम्भा ग कलावि ला सेः ॥ ३५ ॥ साविषम.खम्नगतापितस्ौ fafa खखाभस् द दे यदेभ्यः। च डति ॥ ते देवानुदेवाञ्च तथ पुरि कुखिने पोरे पुरवासिभिखि अकरेखिजं लेखितानि विजितानि चिक्ाजि नानाविधानि खाय जनकानि वा भेग्याञ्जरितानि faethe दरा दिवसं निन्युग॑मयामाद्ः TU तस्या BAM खतरे यः सम्भागः सुरतं we कलामिविैवासेखम्बना दिकलाकद्रलेः त्वा fray राचिमपि निन्द भेमीसम्पकिंव्यापार मायेव ते wagers गमयामाद्रितिभावः fangs wena Rat खप्रासम्भवात्‌ wa कामाग्भादजगिवसम्भेमेप्यी Sree tay ॥ सेति॥ सती पतित्रतापि सा भेमी तस्यां waarchepss aT ता खघ्नप्राप्ता सती र्याभूमिभुगभ्यः खलाभस्य निजप्रापेर्विंग्नभं विलासं wow fanite भ्नान्तिं यत्‌ ce ट्तववी तत्‌ बदान्या बङप्रदानघ्नीजा सती भवन्ती सा अर्थिनां याचकानां भूमिभुजं देवानां crane कामं अभिष्प्रबं Graf सत्यपि साध्वीत्वे बदान्धत्वात्‌ तेषां कारमं पूरितवती व्यापाततः tery पतिव्रतायाः सब्व॑कामपूरयं free किन्तु भान्ति |= ॥ नैषधं ॥ [ aa: yoy तदथिनं भूमिमुज eet सती सती पूरयति स कामं॥ २९॥ वेद्‌ वभेद तान्‌नयेोपडेः श्टङ्गारभङ्गोव्वन्‌भाववद्धिः। खयम्बर सानजनाश्रयसै दिने परजालमकारि वीरैः nee yaaa संसत यं वीख्याङ्त प्राज्न तबुद्धिमेव | राया SAMMY सव्वकामपुरण््पि दावाभावः। खभ्रगतापीव्यज्ापि काटः सतील्यनेन योजनीयः ayaa) भूमिं age पालयन्ति BRA उपभक्तां कुम्बं ते चेतिगुत्यत्षा भूमिभुक्पदेन देवा राजान माध्याः उभयोरेव प्राकरणिकलात्‌ ॥ Ve t अथ परदिने Fer सभापवेश्रमाइ । वेदति । Safes We: परर utfa fiat खयम्बरख्यानस्य खयम्बरटे द्रस्य जनाथयामखयपेप्ड मकारि args किम्भूतेः वेद्यस्य भीमस्य दृतेः कटभिरनुनथेन विनयेन उपहृतेराकारितेः तथा शुङारभङीषु शङ्धारविच्छित्तिषु अनुभाववद्धिनिखय ्रालिभिर्निंयुरेरित्य्ः waz सभायामुपविद्या इति भावः॥ अनभावः प्रभावे स्यात्रिखये भावनाधक इति मेदिनी मखपे्स््ीजनाखय इत्यमरः ॥ Re | नलेए़पि तच्रागतवानिव्याह ॥ भूषाभिरिति ॥ विबुधानां देवानां अधिनाचङ्खयं नकं वी भूवाभिरशङ्ारेडेरतितर। cea समै, १० | | नैषधं ॥ CTY प्रखनवाणेविबुधाधिनाथः स्तेनाय ARH सभा नलेन ॥ ठे८॥ धृताङ्गरागे कलितद्युशभौ तस्मिन्‌ सभी चुम्बति THs | गता वतादच्णाविषयं aya क.चचनश््चकुलस्य कान्तिः॥३८ ॥ पि भूषितेध्पि marae कन्दर्पे प्राछ्तबदिमेव नीचरखिमेव wera साशङ्कता wants मशापेश्चया कुरूप इति बुडिं हतवान्‌ थाम मधर तेन नलेन सा सभा खयम्बरसमाजेट्ण्ाभि tifa wan wy सभायां प्रविरृडूति भावः खच विबुधानां पणडितानामधिनाथः तिपखितेण्पि सं्खुतेध्पि प्राृतबुडिमरतेति विरोाधामातः॥ धा अतच एयग्जन्‌ इत्यमरः ॥ श ॥ मलं हा eect निःीकाजातादल्याइ ॥ धृतेति। yaewcor grates येन तादृशे राजा चश््रहवेति cee CIT afer बले कलिता धुता दिवः खगस्य खाकाश्रस्य TINT यया तादृशीं सभां wats पविश्रति सति चचाजि मच्चायीवेति तेषां कुशस्य सम्‌ ve कान्तिः दभा वत खेदे अत्यो खच्लधेविंषयं Trace विद्धा परि AUG HT गता तत्र जाने इतिशेषः अतिचन्दरः गणं हा भैमी ममेव बरिष्यतीति fafega स्नव राजानाजिन्भीकाजाताडतिमावः weer उदितमाच्रत्वात्‌ किचिदारक्ते we साकराणमासरू्फे सति नदद समृषख्य कान्तिमिव frofa tee । Cte ॥ नेषधं। [ चमे, ६०। क्ाम्द्ष्टयः स्णिमुजामम्षि ` न्नाखग्येपय्यत्‌ सकितानिपेतुः। अनन्तर दन्तुरितश्रुवान्तु नितान्तमोष्याकल षाद गं शाः ॥ ४०॥ SUNT प्रथमे भवीति सरोदितीयः किमसावितोमं। ` जागिति॥ क्षोषिभुजां राकां corey fe erga GR लाका तीतमस्य सेन्द्धेमितिविकयेन पग्धत्ुकितादन्नेनायेमुत्वर्छताः az: wafay मले राक्‌ भटिति निपेतुः साभिलाषं पतितवत्यः चन we ऋधवश्रात्‌ दन्तुरित कुटिवीष्ता मूर्येखाटृश्रां सोजिभुजां cama नितान्तमव्यथं kee weet कषायिता, सन्तोधमु far निपेतुः राजानः परथममदृदटपूम्येसोन्दग्यै नलं साभिकासं ददृश्र रननर भैमी असाम्‌ विषाय अतिसखन्दरमिममेव बरिष्यतीति wer कूखाबभूव्रिति भावः ॥ ve | पधारिति ॥ च्वितीच्राः केचिग्राजाने मत्सरिग Large, सन्त दतिलतिच्छलेन fra प्रश्रकाकरूभयाथतवात्‌ स्तवद्याजेन इमं नलं निनिन्दुः निन्दितिवन्तः इति कि भुवि एथि्यां रव कि प्रथमेनवीनः autres दति तथा भुवि खसो किं दितीयः खरः wath इति तथा भुवि खय fe eater Paige इति स्त॒तिच्छलात्‌ निनिन्दुः अथ प्त्रायकेग feats अभेदाध्यवसायरूपातिश्येह्यव्यानात्‌ चलुतिगेम्यते काङकर्थग तु तेन निन्दा यथा waft भुवि ate: gut wat ६०। ] ॥ नषध ७ द खस्त तौयाऽ$यमिति क्षितीशा स्तुति च्छलान्मत्सरि णोनिनिन्द्‌: ॥ ४९॥ आद्यं विधोज्ज॑नमस एष भूमा aa यवासा रतिबल्लभेखख। नासत्ययमेत्तिरियं ठतीया दति स्तुतस्तेः किल मत्सरः सः ॥ ४२॥ दरेटशाःसम्तिकतोति दुष्ट दृष्टान्ति तासीकनलाबली तैः शरपितु नैवेति णवं wast afters किमित्यस्य च वाक्पचयेगप्यनवङगः ॥ ४९. ॥ उक्तमेवाथं पुनर्या ॥ ्याद्यमिति ॥ Hae: परदं धिभिः Rhy Tags नशः किल याजेन इव्यनेन प्रकारो त सतिकिंसरखषयुवा भूमे विधोाखश्रस्पर खाद्यं जग्ध ative: किं एथियामुत्यन्रः तथा से युवा रतिबह्लभस्य कामस्य दतं दितीयः कामः किं तथा इयं नाखल्ययोरज्िनीकुमारयेस्ततीया aft अयं ट तीयेटशिनीकुमारः fe चापि खध्याङतस्य कंशब्दस्य प्रश्रकाकूभयाय कल्वात्‌ रूति fre ira | देतमिति दिता र्व देतमिति कचित्‌ खाधिकप्रत्ययाः wafadt लिक्वचनान्यतिक्रम्य वत्त म्तदति जीवत्व खचाधामेदः्पि ay भेदात्‌ बाक्छमेदाश्च न पानरक्तमितिनोर्ध्यं॥ २॥ भे चित्‌ ग्यक्कमेव नवां निनिन्द रिव्या ॥ दरेति॥ ड सभायांरेट्भा खतलयद्‌श्नाः ऋति awe सन्ति इति अस्म्‌ विषये दुदु राभिः ety are ॥ [ Bir to) अत्मापक्षं किंल मल्राणौ fra: परस्यद्वनया समाधिः ॥ ४३॥ गुणेन क नापि जनेऽनवघ्य द्‌षान्तरो्छिः खलु तत्वलत्वं। SIT तत्‌ संसददूषितस्य acura यददूषि तस्व ॥ ४४॥ केखित्‌ राजभिः अलीकनलानां मिथ्यानलीमूतानामिग््ादीनां खाबल मुहः Feiler Tere कथमेनं स्तय Cay सद श्रा बवे भिद्यन्ते संप्रति eat सभायामष्येते दुश्छन्तामिति अलीकनशीभूता शन्रादयोदृदान्तत्वेन दश्रितादत्ययेः गन्बलोकनलीभूताखपि ते नन Witt अयाग्यानाख दुान्तीकरले दु्ाकयितुरेवापकभाभवति त त्वयं तेः खापकर्षः खीङतदत्य्ाइ किल यतः मत्राडामीष्यावतां खा क्ापकमं अचापिकारोागाध्यः निजस्यापकं भवत्यपि fea शचः ww waar सह AKAM तुल्यतया समाधिः समाधानं निजस्यापकधम विविच्ेव सादुश्छदाने यरता भवतीव्यथैः॥ oR ॥ गुखेनेति + केनापि अनिन्यचनीयेन गुणेन सैेन्दब्धादिना अनवये अनिन्दनीये जने यत्‌ दावान्तरस्य उक्तिदाषान्तरारोपयं तत्‌ खल मि वितं शत्वं करूरं यत्‌ यस्मात्‌ रूपेव Greta तस्मिन्‌ संसदि खद्‌ fiery निन्दितस्य तस्य मलस्य नरत्वं मनुष्यत्वं सरे्ैरदूचि chat अयमतिसन्दरः सत्यं किन्तु गरोय्ख्यायुरिति सरेग्यत्‌ निन्दितं तदेव Fat wrath अथच रलयारे क्यात्‌ गरलदूषयब्याङःन wes दूषि लमिति ध्वनिः देवा खपि गलं दुष्टा सेध्थाजाता इतिभावः ॥ 88 wh vo} ] ॥ नैषधं ॥ ory AMATATAITS सत्यः छ तापवेशान्‌ सविषे सुर शान्‌। नोभाविलाभः किम्‌ दपंकश्च भवन्ति नासत्ययुते भवन्तः ॥ ६५॥ WH AAS: G ITA aw कस्यापि नोव्यन्निरश्दिलायो। भलस्टापि अलीकनवीभूतान्‌ warty दौ विखयेजात इति wayne मलानिति ॥ स सत्थानलः सविधे समीपे छतापवेश्रान्‌ wafeay सव्यान्‌ Tey अशीकबलीभेताम्‌ सरेश्रान्‌ इश्रादीन्‌ वदत्‌ वच्यमामुवाच किमवददित्याहइ उ भाः भवन्तः नासत्यय सा अथ्िनोकुमाराभ्वा सदत LINE पुरूरवा TEM Wa रते उभा fa a भवन्ति खपितु पुरूरवःकन्दपाश्िनीकुमारारव भवन्तदत्यधैः ` गकं द्रा यथान्येवां fairer नलस्यापि अलीकनलचतुदटय qua बिस्रयेाजात इतिभावः ॥ ४५ ॥ शअमीडेति ॥ “ait मिथ्ानणाः सरेश्रास्तं सत्यं नलं ate: स उक्तवन्तः fae Gare अच सभायां यत्‌ ये चत्वारावयं cat मध्ये कस्यापि श्लायां पुरूरवेमातरि उत्पत्तिगेभूत्‌ खस्ार्का काऽपि पुरूरवानेत्यथः तथा कै तव सविधे समीपे स्थिता वयं खदर्थकादर्पंका द्धिमराः सः भवामः बयं कन्दपानेत्यथः तथा यत्रास्मा मध्ये.कच्ित्‌ Guia नासत्यतां अध्थिनोकुमार्ता न विभकत्तिंनघार्यति sera मध्ये Raq Cre ॥ मैषधं॥ [ चमः go} SUR: सः सविधे fata नासत्यत॑। नापि बिभर्ति कथित्‌ ॥ ४९॥ Ata: पराज्ञः परिभावयख fam विदू रक्लतकामदेवान्‌। केएप्यजिनी कुमारोगेत्यथः त्वया पुरूरवःप्रभुतिचतुटयविषयकः प्रजः wate मध्ये न anise वयमितिभावः अथच इलायां भुम्बां स्माकं मध्ये कस्यापि vatring वयं म भूमिजाताः किन्तु खर्मौयादेवा इत्यर्थः तया तब समीपे fern सन्तोदपंकाखदीयसेन्दर््यतिर स्वत MPT: खः तथा अस्माकं कञ्चित्‌ असत्यतां अलीकमलरू्पतां न बिभर्तीति ब अपितु त्वगुपधारबादयमसत्याशषेव्यथंः दत्य तेरालि कानिजपरिचयेध्वनितः यदव्ययं प्रथमाबङवचनानग्तं खच wart रभूत केकये ANAT: । STATI वाक्यमन्यथा याजयेदि | न्धः Gee काक्षा वासा वक्गाक्षिरूतादिधेति जलात्‌ डसो्गवौवाग्वधस्ी ओरिति aa: ॥ 9६ । afe के युयमिव्या्द्याङ ॥ तेभ्यदति ॥ शिया च्ोभया विद्ररीद्चतसि COM कामदेवेयेसतादृश्रात्ेसमान्‌ तेभ्यरेलादिभ्यः परानन्धाम्‌ परि भावयख जानीहि वयं रोलादिष्योभिच्राः केपि जना इति सामान्यतो arated: Sarat कारयमाइ अस्मिन्‌ समाजे सभायां ब राजसु विषये waa war भेमी किल सम्भावनायां अस्ना uaa ant यास्यतीतिदुराश्याएजागतावयमिद्य्थः अथच हे धिया sre wa विदू रीकछतक्षाम जितमश्भयनज तेभ्यः परान्‌ स्मान्‌ Zara परि ware तथा अस्मिम्‌ समाजे बडु पञ्चच सष्टद्रेषु भमन्ती मुद्यन्ती सग tel J aad ॥ OO अस्मिन्‌ समाजे THEY भ्रमन्ती Sat किलास्ासु घरिष्यतेऽरौ ॥ ४७॥ असाम यन्नाम Tay SG खेनाधिगलत् अितमुम्बभावाः। भैमी स्मासु मध्ये कस्मिंखित्‌ घटिष्यते वयं रेवा भेमीवराचमाग साहतिध्वनिः। चटिव्यतदडतियजादित्वादच जिङभावः ioe ॥ असामेति॥ रे aly माम प्राकाश्यं बयं खेन TENANT मतु परे ब तव रूपं सन्दर खधिगत्य wren Set Hayat मुग्धभावे ASAT VMSA: सन्तोयद्यस्मात्‌ KY सभायां wera fasta तत्तस्मात्‌ ने सनाकं खाश्या परत्याश्ामाज्रैय पतितां भेमीपतित्वं धिक्‌ सा जिन्दनीया असत waa मेमीप्रापिदुरा्रया खपतितान्‌ अगतान्‌ Feary धिगितिवा तथा स्माकं इटं fara पण्डितत्वश्च fare यतावर्यं तब सेन्दयैमाच्रद्धंमेनेव विमूएाजाता Wawa दुराशया चाग मनं पण्डितल gates: अथच खेन यात्ग्ररीरोख तव रूपं खरूपं अधिगत्य प्राधिव शितमुग्धभावा खकीकतसेन्दग्यीः SHALE GAT स दीप्याम aren अस्माकं ्याश्ापतितां दिक्पतिल्वं धिक्‌ तथा विबु धत्वं देबत्वच्च धिगस्त यतावयं तव शरीर WUT सन्दराजाता अतावयं qua दिक्पाला Sarge! खे खानि तव रूपं नाधिगत्य जितमुग्ध भावाः सन्तायदिष् असामेतिवा खेन तवरूपं खधिगत्य अितमु ग्धभावाः सन्यदि तव नाम रुके मलर्व भैमीवरशयोग्यदति प्रसिद्धिं खसा म गाशिसवन्तदत्यपिवा € सेन धनानां खामिन्‌ नरुग्रेव्यपि व्याचश्यते॥ OUT ॥ नेष ॥ [ सगे, ९०। तन्नाधिगाशापतितान्नरेच्र धिक्चेद मसमदिवुधत्वमस्तु ॥ ४८ ॥ सा वागवन्नायितमंा नलेन तेषामनाशङधितवाकंषलेन | स्तीर क्नलाभेवितनयनमग्म मेनं afe q प्रतिभाति किञ्छि्‌ ॥ ४८४ यः Ugar येन निजप्रतिष्ठा fag स एवाइ तदुश्नततवं। सामेति असभुवीव्यस्य असगतिकाण्तिदीीष्यादागेज्िश्यस्य च लाट तमपुदवबङवचनेन रूपं Te पषाटनाम्मवीत्यस्य लुङि स्यं ॥ ४८ | नलेन पुनस्तदचनानां यथाश्ुतावाथ्ार्थणव RV ant इत्याह ॥ सेति ॥ नाश्दिग्तं खनाक्षजशितं Sarat वाककलं feted क्षयं वाक्कायश्यं येन aes wee तेवां देवानां -सा PTR वाक्‌ अवश्चायितमां आअतिध्येनावश्चाता दितीयार्धानुसन्ागाभाषेन श ताप्यश्चुतावत्‌ विदितेव्य्ंः हि यस्मात्‌ स्रीरत्रस्य भैम्बालामे shears Raa ad तत्परमेनं गलं परति weiter कित्‌ कि मपि नमभाति नस्फुरति भेमीप्राघयुपायाग्बेषअ्यय्रतया मैः कथिवमपि देवत्व न च्ातमितिभावः॥ 8९ ॥ अवच्चायां कारयान्तरमप्याह ॥ वदति ॥ योजनः येन जनेय सद waa निजप्रति्ां खस्य गर वं जि्ुरोग्युमिच्छ्भवति aca जनेएव सम, ९० । | नैषधं ८ छटठ णाः ufeq: खाभिदडिमखश्ाने सानेऽवचन बहल म कुयात्‌ ॥ yet गीहेवतागोतयशःप्रशस्तिः शरिया तडित्वह्ललि ताभिनेता। मुदा तद्‌ावेक्षत केश वस्तं खयम्बरा डम्बर मम्बर सः ॥ ५९ ॥ स्मात्‌ तस्य उच्नतत्वं खस्नादाधिष्धं ary कथयति तसात खेनेव अभि feat उक्षा खस्य wire नता येन तादृशस्य स्यर्धितुः सम्बन्धे नडलां अधिकतरं वद्धेला वन्वां खाने युक्तं कोजनेम Ferd खपितु सन्न ~ सम्य ७ e ~ भन, ८ नलस्येवाधिक्षता रवकरोाति vad Hye नलरूपं धारय द्धदवे खस्य च न्यूनता Tatas तस्नात्तेनेव गेन तेवामवन्ना युक्तैव छतेति भावः Bde) wu सभायां सरखलत्यागमनं वखंयितुं श्ीसरखतीस हितस्य नारायडस्याङमागमनं वसं यति ॥ गीर्देवतेति ॥ केग्रष्ोनाराययस्तदा तस्मिन्‌ समये GATE आकरा्मामंखितः सन्‌ मुदा Waa तं खयम्बर weet समारम्भं वेतत दददे किम्भूतः गीर्देवतया सरखल्या मता यश्रसः प्रश्रस्िरत्कधा यस्य स तथा शिया we तडित्वताविद्युत्‌ सहितमेधस्य यत्‌ ललित frag अभिनेता खमिनयं gata: खय म्बरद्नाधं कोतुकेन सच्छीसरखतीसदहितानारायगस्तजागतवानिति भावः खाडम्बरः समारम्मे. गजगजिंततूग्यारिति fra wes. ७८ ० ॥ नेषधं॥ [ aie get अणा AST Vfcy toi सदोदिहश्षनिदिदेश्देवः लेङ्गीमदृष्टापि fare: fare at CRT षावादितकेतकीकः ॥ ५९५ एकेन पय्यखिपदात्मनाद्िं वकषग््ररारोरभवन्‌ WT | ब्रह्मापि AAMAS तथागतवानिव्याहइ t अदाविति। ख रै बः सदः खयम्बरखभां दिटशुजदुमिष््ुः सन्‌ तदा तस्मिन्‌ समये समा यावदा दरितयु fey यणा eet चतुमुखलवात्‌ अशो wate निदि देश पेरितवान्‌ खद्धाभिखक्ुभिंरेकदेव समानयाभां ected: रक हैव qe weet wate सफलानि जातानीति We Uw Aes शेकं लिङुरूपशिवसम्बन्धिरनीं fueled मरक Rr wer afferents द्रो लिङ्शिरादश्ंमविषये मुषावा दिता मिथ्याभाषयं कारिता कूटसाल्िली रता केतकी येन arew: wef: पुरा किल awe विवदमने विष्युत्रह्माओ firafingey wet face यिजकयितुं पातां सत्यलाकञ्च गता अनन्तर पातालं गत्वा चरखावदृदा विष्ुम्मैया चरके गदु्ाविति सत्यमेव देवसभाया amar ब्रह्मापि धिरः सीमां नापश्यत्‌ किन्तु वायुना शिरसः पतन्तीं केतकीं win tetas टेवसभायां gira तत्र सचि aa इवयमानीतेति anwar केतकी श्रूटसाचिगी यतेति पुराबवात्ता ॥४२॥ निरन्तरं मने सुब्याचन््रमसावपि erate दट्तुरित्याड Gregan ॥ रकेनेति ॥ wen qn” स crema खग, tot J ॥ मेष धं ७८९ Harem दशभिस्तु शेष fete MTS HAT लाकपुणी(ः॥ ५३॥ yefad द बतदर्म्यमद्विं सदेव कुव्वेन्नपि शव्वैरोशः दष्टा मरेन्रानुजबश्टिमृत्यी नप्रापतहशनविन्नतापं॥५७॥ qazamean अगिं gad परमयं सतिपत्‌ प्रदक्िवीचक्षार uta waa यातना मुरारेः खयम्बरश्ाभां पश्यतानारायशस्य च दस्िखनयनं भवत्‌ रषेरवश्िषटेतते दं ्भिरातभिस्तु लोकैशनेः gat cafe शाला कत दश्रभिर्मुत्तिभिरदंग्र् दिक्षु खितानां लकानां घम्माधर्मकुल्यानिदृष् बानिव्यर्चः नारायबस्य Ue खयम्बरग्रोभां ददर््ेति werd पर इयं प्रासङ्धिकं। निरन्तरम्नमणश्रीलस्य मम कथं दशदिम्भवजनगवु्तान्त ufeurt मेरप्रदक्तियं भाविभमीखयम्बरदशंनश्च भविष्यतीति पुरा विविथिव खययैः कि दादग्रातमा रकेमातममना नारायचश्लुखाभवदिल्ु ARIUS WS | खरदग्धाग्यंमादिल्यदादग्रातमदिवाकरादव्यमरः॥५३।॥ पदकषिशमिति॥ सब्ब॑सोग् श्रः सदेव सर्व्वस्मिन्‌ कालणव रैवतार्ना eed नि वासश्यानं aff aad पदल्तिणं कुर्न्वत्रपि मद्ेश्रानुजस्यनारा यस्य टृदिमुक्ौ वाममयनरूपेड देहेन कुत्वा ATT पश्यन्‌ सन्‌ तस्य खयैम्बरस्य दशरने taper तापं os न घाप चश्रेठपि Ceara भुत्वा खयम्बरग्रभां ददश्त्यथः॥ ५७ | = e Ede ॥ नषध ॥ ( सज gor पआलाकमानावरलाकलच्छम म्तात्कालिकोमण्रसोरसोत्काः। जनान्बुधौ तच निजामनानि वितेनुरम्मारूदका न नानि ॥ ५५॥ न aga: fase at a fad: किमध्यासि सभाप्रशाभा। साकिन्नरः किंन रस।द्‌सेवि नादर्भिं दपण मदपिभिन्या ॥ ५९ ॥ तदशना अ्यरसेप्पि सभायामाअग्मुरिग्थाह ॥ areata ॥ दरसेगानुरामेड उत्का उत्कण्ठिता erat खयम्बरसमयजातां बरलाकानां विवाहार्च॑मुपश्ितानां creat weit dart आआजलाकमानाः URNS YLT SAY TNT TAMU जनसमुहरू्यसमुदरे निजागनानि खीयमुखानि watavarnts कमलवनानि frag: न्धच्ापि जलाग्नये कमलवनानि भवग्धेव अ्यरसेघ्पि समाजमाजग्मरितिभावः ॥१४ ॥ नेति॥ ख प्राप्ता द्चोभा बया ATEN सा सभा यन्ते लसमूरेः किंन wats a ter पितु खलच्येव तथा सिद्धेः सिडगसेव्यासाकिं ने खष्टासि नाधिडिता अपितु खध्यास्येव तथा रसादनुरामात्धा fanc: किं नासेवि न सेविता अपितु edad तथा avfafirefa ~A 8 Ne नाद्रि “eA WIA Was Vt नादभिन्‌ TT खपितु Gwe i BH १० 13 aaa a O28 वाखीकिर स्लाघत तामनेक शाख चयोभरषराजिभाजा। कशं विनाकण्डपयेन यस्य SA दिवः प्राग्मुवमागमदाक्‌॥ YO! प्राशंसि संसद्भुरणापि चार्यो च्वाव्यीकतासन्वैविदूषकेण। बाख्मीकिरिति॥ स वास्यरीकिलां सभां eared सतवाम स कः दैवी ary पद्यमयी dam वागी यस्य wars waa सपरं विना अनायासेन fer खात्‌ प्राक्‌ परथमं भुवं एष्वीं चागमत्‌ खागता प्रथमं Yat यः पथ्मयसंख्मृतपवक्तकडत्य्थः किंभूतेन कर्पथेन अनेकाः प्राखाशाखलायनादयोयस्यास्ाटृश्नी या चयी चिषेदी सेव भूरदराजिं qa तां भजतदति wets सश्राखवेदचयपाठकेगेत्य थः खन्धे oft बडखखन्धवु्शेबीयुक्तमार्गेख दूरादप्यनायासेन खागच्छति वादी किमुजिरपि तज्रागतवानिति भावः| शाखा मांश Sate ast WAT रटन्तिके डति Carey: ॥ ४५७॥ प्रा्र॑सीति॥ चाव्वौकतया नालिकतया सर्ववां बेदादीमां विदू वकेखापि खण्डकेनापि सेन eat वुहस्यतिना well अतिमनोच्रा सा dean प्राशंसि an यदीयां यत्सम्बन्धिनीं रसनां जिं वाचाम पिदेवतायाः सरखत्याखास्थानपटं समभासिंहासनं ave जानामि मन्ये we fasta सदा खरखती बसतीत्यथः वृस्यतिरपि तच्ागवदति श इ | ७८४ ॥ नेष धं ॥ [ walt go WMIAlAGE THAT ASIA जानामि वाचामधिदेवतायाः ॥१५८६ नाकेऽपि दीव्यन्तमदिन्यवाचि वच्वःखलगाचार्ग्यकवित्‌ Alaa: | SAAT: पथि Beare: काव्यः स AAA सभामभाकोत्‌॥५९॥ अमेलयद्चीमनपःपरन MARISA A दमनखसेव। भावः। पुरा किल wycareae बृहस्पतिना wearrure uate वेदादि दूषित ॥ ५८॥ नाकेटपीति ॥ स काश्यः युकः wan Teeter जब्दाधाभित्यादि लच्छयाक्षान्तेन प्र बन्धविरधेषेय सभां अभावीत्‌ arsed सक, यः eta wart अतिश्रयेन Chet चाभमाना दिया seat बाके यत्र arewz fa aya खर्म यः कविः कवित्वेन स्यातः यज eat caf कवबरज्रापि प्राधान्धात्‌ afar प्रसिडदल्यथः किम्भूतः यतावचःखजि वचन मालागुग्यने frat eres कोश्रलं वेत्तीति तादृश्यः तथा tae नीतेरदव्यानां नीतिद्राख्छस्य पथि मामे सार्थवाहः मार्मप्रद्षंकः रला at नीतिशाख्प्रबनकदत्य्थंः gigeat मान्यः सुक्ोएरपि तामत इति भावः॥ ५९ ॥ खक्रवर्मिंतं waar ॥ च्मेखलयदिति ॥ भीमण्टपः परः Raw रतान्‌ युनेानामेलयत्‌ Baler WHAT AU दमनखसेव भेन्येव परः रतान्‌ नाकर्वत्‌ खसेन्दय्ध॑दिगु खेन MSA. fern विधा तापि रतान्‌ युमेविचिल्य शकटे णखीद्चव्य उदं खश्मिख्यसन्कखं एताव धयः १०] page ॥ ७९१ ददं विधातापि विचित्य यूनः खशिरुपसन्व॑सखमद शं य नः ॥ ९०॥ एकाकिभावेन पुरा पुरारि a: weet पञ्चशरः निनाय | तङ्गीसमाधानममुष्य काय निकायलोखाः किममी युवानः ॥ ey a पृणेन्दुविम्बान नु मासभिन्ना नसख्ापयत्‌ कापि निधाय sun: | भभम विन्चागको्रलमिति Avert खदरंयत्‌ efter xe ern समभेत्कमलक्तयवस्तध्वन्यात्कां कायं ॥ १० ॥ । ख्काकीति ॥ पुरा yet यः पुरारिः शिवः खकाकिभाषेन खकाकित्वेन wees हेतुना went कामं पञ्चतां मरं निनाय मारयति faye aye पद्वश्ररस्य कायनिकायकीलाः शरीरबुविलसित wore युवानः किं अतरूस्मात्‌ शिवाद्या मयस्य समाधानं तीशा Ciara: yaa शिवेन cured इति fafa कामेन राज समुदरूपः कायग्युदः शतत्तस्नादधुना बङत्वासद्धतिनासीतयर्थः खथ SARNIA सभाख्िता राजानः कामसदश्रा इत्यपमा wae तस्नादिदमलङ्गरोव्यालङ्खगरध्वन्ात्मकं काव्य ॥ ६९ ॥ पूथन्दु विम्बानिति ॥ शिल्पी लिम्माअकु श्लेषा विधाता wana मासि माखि भिन्नान्‌ एधग्भूतान्‌ yaa विम्बान्‌ पूर्ेचश्रमग्डलान्‌ का पि कुखापि SH निधाय तिरोहितीरृव्य अस्यापयत्‌ रद्धितवान्‌ तैरेव रुचितः पून्टुविम्बेः त्वा अमोघा राक्षां लावर्रमयानि Seed afm quifa निरमात्‌ निर्म्मि तवाम वयद मन्ये सम्भावयामि warty Ode ॥ नेवं ॥ [ Wa tot तैरेव fren निरमाद मीषौ मुखानि लावण्यमयानि मन्ये ६९४ मुधापिंतं ata रमेत यन्नाम तानि खयमेतरव। खतः प्रकाशे पर मात्मबाधे MATA न स्फुरणायंमथ्ये॥ eee VAM: PaCS रिदं मुदा चेदि तरोतर तत्‌। fret सन्दरवण्लूनि afqa किमपि gee ve निर्माति । wets पुव्येवद्धनिः ॥ ६२ ॥ 7 मुधेति ॥ रतेराजमिर्मुधा fran मूड मरकेपु रलं अर्पितं fate तं यद्यस्मात्‌ Te राजानरव खयं तानि रलानि नाम प्रसिडानि ca भूतानां तेषामुपरि cance व्यर्थ मिव्यथः इदमथान्तरन्धासेन अपरयति PUVA SUVA Was ब्रह्मसाक्षात्कारे सति QCA TMNT TAS We अथं सप्रयोजनं गभ वति यथा ब्रह्मतच्चबाधस्य खधकाश्लात्‌ THY, जाते खति aT ATH कन्नानाग्तरान्धेवकं थ तथा रनरभूतानां तेषां शिरसि रन्रान्तरारोप गं शर्थमित्यथः खतिखन्दराणते इति भावः weit खप्रकाश्तवं जेदाक्ादिषु vfs ॥ ६९ ॥ vas इति cet खश्विनीकुमारो चेद्यदि उभ दा अतिश्वैय Ke सन्दरायां राच वृन्दं समृ परवेच्छतः cat मध्ये प्रविशे भवि aren awe विभिन भिणिते सन्तो ते बह्धराथां सदेरपि इतरेतरः परस्पर लच्छयितुं परिचेतुं न we wet न भविष्यतः wa TAT सर्,९० |] ॥ नैषधं ।। ७८ ७ न शच्छतालशयित्‌' विमि दशो TTS वस्छराणौ ॥ ६४॥ स्थितेरिवद्धियुवभिर्विंद म्ब द॑म्बेऽपि कामेजगतः Ble: aT | एकाम्बु विन्द्‌ व्ययमम्बुराः पर्णस्य कः शंसति ओषदोषं॥९५॥ इति स्तुवन्‌ अंक्ृतिबन्दनाभि गन्धरव्व॑वर्गेण स गायतेव ॥ | ता ति परस्पर ्ातुमसमर्ा भविष्यतदत्यथेः खज खिताः aa श्श्िनीकुमारवुख्या इति भावः ॥ ४ ॥ ख्धितैरिति ॥ बिदग्धेनागरेर्यच दादइरङ्ितिरियद्धिरेतावद्िः ख्धितेर्वि्यमानैय वभिर्दतुभिः कामे wafer कन्दर्पे दग्धेदपि इरन यनामलेन भ्मीहृतेय्पि जगता भुवनस्य का चति, का हानिः खपितु कामसद् श्ानामेतेषां बद्कनां खितत्वात्‌ म कापि हानिरिव्य्चः cata च्प्ानरन्धासेन समथेयते कजम पूखंस्य Wah: समुरस्य र्स्य waren यं पगमं Was treed era रसति कथयति पितु रकाग्बविन्दच्येठपि समुदः खुव्कदति न avis बद QUT GAM स्म WATT इति भावः ॥ ६५ ॥ इतीति ॥ डति पुष्नाक्ृप्रकारे स्तवम्‌ सभां nee Tey मायतेव गानं Fate wairat qua समूहेन अङ्कुतिवन्दनाभि BUC: कत्वा ahs ee गानमध्ये जयकाखे इमिति A क @ a ॥ नवथ [ संमः१०॥ WY पठेव वेदान्‌ मदर्धिव्रन्देन तथान्वमानि ॥ ९९४ न्धयवीविशन्तानथ राजसिंदान्‌ सिंदासनोघेषु विदर्भराजः, Wey यच चिद्भैरिवैभि र शेमि कान्तस्वर भूधर स्य ॥ ६७॥ विचिन्त्य नानाभवनागतंस्ता न मर््य॑संकीत्यं चरिचगोाचान। शब्दः कियते तेनैव समीचीनं वदसीति wae स सुक्ाचीट्नमत xe तथा वेदान्‌ पठतेव वेदपाठं कुम्बं तेव मरधिवुन्देन मश्षिस AVA QTY Yat बाल्येन त्वा खन्वमानि वेदमध्ये ओङ्कारः सन्ति तरव कचित्‌ खोकारार्थाभवन्ति तेषामुारेनेव मररधिभिः seve | श्यामित्यनु मता Bw wat चाप्युपक्रमे इति wife: 4 ६९। न्यवीविश्टदिति ॥ अथानन्तरं विदर्भराजेभीमः ferwrearty भवा सनसमृद्धेष॒ तान्‌ राजसिंङान्‌ राजओष्ान्‌ न्यवीविश्रत्‌ निवेश्या मास यज्ञ॒ सिंहासनेधेषु उपविदेरेभीराजसिंेः कातैखरभूधरस्य खसं चलस्य छमेरोः wee शिखरे उपविरेख्िदशैर्दवेरिव खशा fa भिक रुतेन सिंहासनानामन्यु्त्वं waaay crag देवतु wre दचितं। दकं काततेखर जम्बगदमङापदेटस्ियामिव्यमरः ॥ {७॥ विचिग्येति ॥ तेन fafata भीमेन मानाभुवनेभ्डश्यागतान्‌ तान्‌ राजसिंङान्‌ मर्दन मल्यानां सव्व द्त्वाभावात्‌ तद्धितेन दषेन कीत्यैौनि ख,१०। ] ॥ नैषधं # ७९८ AWM: कथङ्ारममो सुताया fafa व्यादि सितिपेन तेन॥ इट ॥ अद्वालसदण्पितकश्यनाया RWS AMY रथाङ्गपाणेः। तद्‌ाङक्लेऽसौ कुलदेवतस्र सूतिंततान स्षणमतानः ॥६८॥ वखंनीयानि चरिजगेषाजि कर्म्मकुलनामानि यैषां तथाविधाम्‌ विचिग्च अमी राजसिंङाः gaat deat कथङ्कारं केन प्रकारेग कथाः wren कयनीयाडत्येवं मत्वा खघादि frat येषां चरि वादीनि देवा खव जानन्ति ते कथं are कथनोयाः चरिजाद्यच्चाने च Jar: कथं वर प्रबुत्तिभबेदिति विचायं भीमेाविषच्नाजावश््यथेः। कथ wrefafa गताथात्‌ कथमित्यमेवमन्यथाभ्व इति कायम्‌ | माजा भूग च्ययेर्भाचः शेते गजं कुलास्थभारिति मेदिनी ee ॥ खड्धाश्विति ॥ अथानन्तरं तदा तत्समये आङुलदतिक््यतामुषा 2a भीमरकतानोटनन्धमनाः सम्‌ कुशदेवतस्य वं्परम्परोपासितस्य रथाङ्पारेखक्रपाडेनोाराययस्य स्मृतिं ace wa व्याप्य ततान चकार किम्भूतस्य यतः अडासुना RATATAT भक्तन यत्सङ्कख्पितं als fat qe तस्य कल्यनायां सिद्धा कल्पदमस्य कख्यवृच्ठसटश्यस्य कारय sara याचकषानां खमिलातं पूरयति खयमपि अद्धावतां भक्षानां तथेव्यथंः.कृचित्‌ तदाफुलेत्य तच्राकुलेति कल्यनायामिव्यज्न भावनाया मिति-च पाठः| १< ॥ Tee waqwe Was det तञ्चिन्तनानम्तर मेव देवः सरस्वतीं सक्षितमाश्स क। खयम्बरे THAT TTA TMA TY ST करवाणि FA | Sof कुलश्च MI बलश्च राश्चा जानासि ATA AA TATAT | एषामतस्वं भव वावदूका मूकायितु कः समयस्त वार्यं Or ॥ जगच्यीपण्डितमण्डितेयं सभा Awa A चभाविनौवा। तच्िन्तमेति ॥ तजिन्तनस्य भीमकतकसमर अस्य write स देवे नारायबः Vea ATS यचा तथा सरखतीं आइस वच्छमायमुवाच fanart वाजि सरखति at xy खयवन्बरं राजकस्य राजस मूहस्य गोजवुत्तानां कुलनामचरिजायां ait वखंयिजौं करवानि करोमि den वि्चागाय राजसमुवश्चेनाथे त्वया खयन्बरे गनस्धमिति wt प्रेरबामीत्यर्थः ॥ ee | कश्चेति ॥ Wecafe त्वं नानाभुवनेभ्यस्यागतानां cet gre Weg wey arte खतेदहेताख्छं त्वमेव cat राच्च कुलादीनाम्बा बावदृका आतिद्ययेन Tal भव तव मुकायितुं मुकीभषितुं qait and अयं कः समयेटवसरः पितु बक्लमेवायं समयडल्यधंः gegenet च काराः परस्यरसमु्याथा रान्नामित्यज युगामिति कचित्‌ पाठः pets waite ॥ ₹े सरखति street जगतां पलित मण्डिता Rift अतद्टयं Lew समा न भूता यूने कापि ग जाता ui re | ] ॥ awe Tey राश्चौ गणश्नापनकैतवेन VRTAA: श्रावय वाद्ुखानि ॥ ५९२ 4 ब्तौरिनामञखरणात्‌ परागं गीव्वणचुडामणिष्डष्ट षं | AQ प्रसादेन सदाश्नयासा वादाय मृ्गादरिणौ वभार ॥ ७8३ ॥ | Berea साबततार बाला गन्धव्व विद्यामयकण्डनाला। ब च agate भविष्यति च sence creat area गव जा धनस्य केतवेनच्छलेन संख्थावतः पण्डितान्‌ बाङ्मखानि उपन्धासान आवय | संख्थावान्‌ पङ्डितः कविरिति उपन्यासस्तु वाङ्मुखमिति चामरः ॥ ७२॥ ` इतीति ॥ इति पुभीक्तप्रकारेब ईरिता गारायमेनाक्षा खसा सर खतीखखादरिशी तदुक्त आआदरुवती सती तस्य ATTA Waa wretat Sarat werafafir: भ्िरोरनेभैरटख tere tava fd परागं धूलिं खथ च चरस्य पद्यतुल्यत्वात्‌ कामं रजः aE चान्या त्वया खयम्बरे गन्तव्यमिति निदे श्रू्पेड प्रसादेन ay aera ग्टहीत्वा मङ्गा मस्तकेन बभार धुतदती महानयं werexfa waren मङ्नीचकारत्यर्थ परागञन्दने रेणा गिरो स्थात्यपरागयेः। arte पष्यरजसोरिति Frwy ॥ द ॥ ` , मध्येसभमिति॥ सा सर्खती नाला बालिका सती बालस््रीरूपं धारयन्ती सती मध्येसभं सभामध्ये अवततार eat बभूव रे छ ८० ॥ नेषचं ॥ [wat ९०। अयोमयोभुतबरीविभङ्खा सादित्यनिव्व॑न्तिंनदक्‌तरङ्गा il ७४॥ असोदयथर्व्वा चिबखिचिषेदी मूलादिनिगेदय वितायमाना, fear गन्धब्बैषिद्या गीतकला तण्भयं तदलं अथच तत्खरू्पं RUSTY यस्याः सा गानप्रवोगकरएनालेव्य्थंः तथा चयो चित्वसंस्या अथय च चिवेदी खत्रयीमयसत्रयीमयीभूताबलीविभक्धबलीविन्धासोा यस्याः सा वथा साहित्येन भुकनीलरक्षवरखंमिलमनेन अथच काय्य waa निर्व्व्तितानिष्पादितादुकषवसकः कटाच्चविच्ेपोयस्याः सा। सा faa arvana fraftat SHAH ware सन्व॑षां we जातेन सहेव निरीक्षयं नतु कटाक्ङेति भावडति कचित्‌ कणस्य नालत्वेन मुखस्य we ध्वनितं मध्येसममिति पारेमध्ये बद्या बति अव्ययीभावनिपातितं ॥ 9४ ॥ चतुर्भिः श्चीैर्वेदादिविश्यामयं सरखतीखरूपमेव बसंयति । आसीदिति ॥ ua श्चतिरथव्बबेदः यदोया यत्सम्बन्धिनी उदर ater उदर्वसििमार्बलिसासोत्‌ faa चि बजिन्वलिचवरूपा या (ral ऋग्यजुःसामरूपा त्लच्च खात्‌ मूलात्‌ विनिभेत्य wean विभि्ममय्य वितायमाना विस्ताय्ेमाया ब्रह्मा चिवेदीमध्यादाल्ष्याय्य aaa, cued इति प्रसिडिः तया नामाभिचारेष wey मारा टनादिकरम्मन्च उचिता पापाधिक्धात्‌ याम्धा मेका ष्ठामा मी समे, ९० 1) 1 नेषधं a ८०३ नानाभिचारोाचितमेचकगीः शरुतिर्यदौयेदररोमखेखा ॥ ७५ ॥ free areata wd कल्यञ्चिग्रा कश्पविधियेदीयः। यस्याः ख मस्ताथनिङक्छिष्पे नि शक्तिविद्या खल्‌ पर्यणंसीत्‌ ॥ ७६ ॥ WRT यस्यास्तादृशी awe खनाभिचाराचितमेचकश्रीनं किमु नामि गमनेाचितमेचकश्रीरेव अथनव्वबेदे नानाभिवारविधयः सन्ति तस्य च [| A वसित WTA पुरामादा कसितं॥ ७५ t भि्तेवेति y यदीयं चरितं आचरणं सा्लात्‌ fara बेदाद्बिष्रेव श्व अथच Say लोकानां उपद्रव तथा NET बेद्ाङ्विद्न षस्य fam शोभया कृता यदीयः कल्यविधिः very विधिप्रतिपादक wee विधिविधानं कल्यवेदाङ्कस्य इतिकत्तयतानाधकल्वात्‌ विधिसकु मगमित्यथः Gow wee Tague feat eae मखिरुह्षादि Sua am आकव्यविधिर्वद्रक्रस्ययं तथा छलुतेच्तायां fret वा अस्याः TAU सकलाभिधेयप्नां निर्किरूपे ered: wey franfrat बेदाङ्विश्चेवः पय्यमंसीत्परिणता | wearin कल्या eau ब्रह्मनासरे | wa are विधाविति ङमचन्रः। feat कल्या wrace fram व्येातिषां गयः। छन्दसां विचितिख्धेब भेदाङ्ानि अमूनि घट ॥ ७द | 2 Toy ॥ नैषधं ॥ [ सर्गः ye! जात्या च वृकेन चभिद्यमानं छ न्दाभजदन्द मभृद्य दयं | स्लोकाडंविश्ान्तिमियीभ विष्णः yaa यीसस्धि सुचि ङ मध्यं ॥ oo ॥ असंशयंसागुणदोर्घभाव कताद्‌धाना बिततिंयदीया। जाद्येति ॥ भाव्या च माज्रावुत्तेन erate च वृतेन च श्र संस्यातेग sauifen च भिद्यमान दिधाभूतं छन्दः यदीयं भुजदम्दं अभूत्‌ थच जात्या Wa खमभावेन sea wietaw भिद्यमानं अन्धता भिन्नं उत्कर yee अभुत्‌ frayed छन्दारूपं भुजदम्द" इका ere या विखान्तिविंखामणतक्यीभविन्डुरगरूपीभवन्‌ यः gare सन्धिः कुपंरसन्धिःस खव सचि शोभनचिङं तन्मध्ये यस्य तादृशं Qari यस्य पव्ब॑दयीसन्धिरिव्यथेः | पदं चतुष्यदी तच ge जातिरितिदिधा वृत्तमच्रसंस्थातं जाविमाजाहृता भवेदिति CAAA ॥ ७७ ॥ ष्धसंश्रयमिति ॥ faw aan निश्ितमेव सा अतिप्रसिडा यदीया मेखला काची व्याकरडेन बेदाङ्विग्रेषेय रचि रचिता Mew मुखस्य canara ener sua wat अमितं विततिं विस्तारं दधाना घार्यन्धी तथा weaencncat fufmrsaiat विधायिका जनिका व्याकरबमपि wat दकरङ्रलागुबदव्यादिना विहिताः fer सवर्नाग्दीर्धं इव्यादिना विदिताः भावाः wenn कवकाभाव उत्यगेन कथिताधात्व्ाः भावविश्वितिङ्रतडितपरलयवाख we: wa १० | | ॥ नेष धं॥ uy विधायिका शनब्दपरम्पराण facts व्याकरणेन काञ्ची ॥७८॥ feast कण्डे परिणम्यद्ार खता बभूवादिततारव्रक्चा। sifran यद्धलनाय विद्या मध्येऽङ्मदेन भेता विशङ्के ॥ ५८ ॥ वेमि वादि प्रतिवादिगाद खपक्षरागेण विराजमाने। wat विततिं दधानं तथा शब्दपरम्पराणां इरिष्टरादीनां विधायकं साधक ॥ OF | fwatfa । ज्यातिर्मयी व्यातिषश्ाख्रू्पा विद्या यस्या मजनाय उपासना परिशम्य रूपान्तर प्राप्य कण्डे शिता wets बभव ` cay विषङ्ग तपयामि श्योतिविद्येव यस्याषहारणता जातेत्य्॑ः fare ता व्धातिमयी विद्या उदितमक्कं तार तारा wae तत्सम्बन्धि वृत्तं सुभा खभफलकथनरूपं यस्यां सा तथा ay अकामां ग्ि्तादीनां मध्ये GEA TATA भुता धृता वडङ्कमध्ये मयितेव्य्ः apa संस्याभिधाय केन भृता पुरेति वा हारलतापि उदितः प्रकाश्ीभूवस्तारोमध्यमणि HOTS यस्यां सा चासो वृत्ता TMA तादश्नी तथा meee शरीरां मध्ये aA क्रोडेन wat Yat | मध्येव्कृमिति पार मध्ये AIAN: poe ॥ अवमोति ॥ ते प्रसि पुम्बपक्तातरपक्ष्ास्े पुम्बपकच्चश्ाखमत्तरप WUT इ यदीया TEMA AISTUC भूतवती नाते इत्यहं वे tod ॥ नेष धं ॥ [ समः १० | ते पुष्धपचकलरपशल्लशासख्े रदच्छदेभूतवबती यदीयै॥८०॥ ब्रह्मार्यकम्मार्थंकमेदभेदा few बिधाय स्थित याद्मदेहं। चक्रोपराच्छादनारुयस्या मोमा सया मासलमुरूयुग्मं ॥ HQ उहेशपर्नवरपययप waasfy दिषेदितैः षोडशभिःपद्‌र्यैः। मि सम्भावयामि किम्भूते वादिप्रतिबादिनेर्थामाणि eo: erecta खसिडाग्ानुरागस्तेन विराजमाने शोभमाने ॥ <०॥ ज्रद्मार्थेति ॥ मीमांसया Wa यस्थाः सरखत्या Saya ws we नमु रकन मीमांसाश्रास्त्ेड कथमूरदयं wafafafataaa तस्यापि देविष्यमाहइ किम्भुतया त्र्मायेकम्मायेकयेोत्रद्प्रतिपादक कम्भपतिपाद कयेर्वेदयेर्भदात्‌ ब्र्काखत्वकर्म्मकाखत्वाभ्वां विभामात्‌ eraey feu frura war स्ितया ब्रह्मकाणीयं कम्भेकाकीवण्च जेददयमधिष्छत्य Sfafearcerwanat प्रडीतत्वेन पुरीस्षररूपया हिविधमीमांसया ऊरदर्यं रचितमित्यधेः fad ऊशयुम्मं परो उत्कटेन आच्छादनेन वस्त्व चाद HATS तथा मांसलं Te मीमांसा पि परेषां गेडादीरनां erecta निराकरदेन wre तथा मांसला मटूमिखादिभिः शङ्कराचाग्यादिभिख छशतबडविचारल्वेन परिपा ॥ ८९, | wera ॥ बयं यस्याः सरखत्या दण्नदिमालीं दन्तपङ्किदयीं तां घसिडां artes तककवि्यां प्रतीमो जानीमः किम्भूतां aretha सगः tot] a aay 7 Toy आन्वीक्षिकीं यह शनदिमालीं त॑ मुक््िकामाकलिती प्रतीमः ॥ ८२॥ AAI CS यदद्‌नस्यतक्ी वादेऽख aie: क तथान्यथा A: | नामतः Hue NERY wate werazh व्या समानजातीयव्यवष्े दा wae तस्िच्रपि feat stuart ween च उदितेभगवतां Travia fates: साढश्भिः wee: पमायादिभिर्ियदसयानान्तेदप शितां तथा मुक्तिकामेः रुतेवां तक्वज्रानाच्निम्भेयसाधिगमदल छलवाग्भुमक्तुभिराकलितां meet दन्तपङ्क्तिदयी «waif गभ्यो दिता उन्तेजिता तथा Waa सामुश्रकशास्त्रे उरिता Sat | Bren संस्यकास्तथाविधोादि तत्वेन दाजिण्रतसंस्यका भवन्ति दन्तपंक्तिदयी च इदाचिंश्द्नानिका भवति तादु दण्नदिमार्णीं arateat यथितां मक्तिकां प्रतीमः दन्तान्‌ भैक्तिकान्येव जागोमः | प्रमाप्रमेधसंश्रव प्रथाजमदटरृन्तसिडान्तावयवतकंनिण्यवादजस्पपितस्ारेत्वामासण्ड लजातिनियश्ष्यानानां तत्वन्नानार्जिःश्रेयसाधिगमडहईति गोतमषर्च पन्यं जीवं मरे यथो प्रस्तावे लश्तगान्तर दश्रंपतिपटः सन्धो विष वतप्रभ्टतिग्बपीति Heh \ Set wareta ॥ wat wae frets: स्यात्तदा निधूमः स्यादिव्येवंरूपा TREY यस्या मुखस्य रदा UAW सम्भावनीयाः खचान्य यानुपप न्ति पमाण्यति वश्षक॑ रूप र देरन्यया विना खस्य वदनस्य तथा AER Tet ॥ नैषधं ॥ [ सर्गः ee Ua H द्‌ातुंगुणशालिपुगं क्र वाद्‌तः खण्डयितुं Was W Seb सपल्लवं व्यासपराशराभ्या प्रणीनमभावादुभयोमविष्छ्‌। बारे वादिभिराकरक्कथयाविश्ेवे afer सामथ्ये war अपितु मश्षापि तरेव विबादश्रकिर्भवतीति att रब तदन्ता जाता इत्यर्थः Wray चेति कचित्पाठः wee रदेविंगा cere दक्थवगानामुार खे स्य शक्तिः क तथा तरन्यथा प्रतिवादिने पजं दातुं तस्योपरि wares we प्रतिवादिनः पतिश्वापज्रं खनितु बा प्रभुत्वं शक्तिः क तक विना प्रतिवादिनि प्रदाने तत्प्निराकरे बा प्रभुलंम भवतीखय्ः GU elem पतं पे दातुं wafey मुखस्य पभुतवं w दातुमिति we fragt इत्यस्य रूपं तचा तेरन्यचा बादतावादनिमित्तात्‌ मुबद्मालिनां पाद्ितव्यादिगुबयक्कानां पूगं समूहं ख्डयितुं निराकतुं श्यस्य प्रभुत्वं क्क तकं विना गुबश्रारिसमृहनिराकरं न भवतीव्यथेः अथच च्यदताभक्तयतेप्स्य रदैर्विना गुः सोारभादिभिः श्रालतडवि AEM पूगं गुवाकफलं खण्डयितुं कवा Mae | दन्तानां ककश्त्वात्‌ कवं रेर्वेनिंम्मोयं युक्तं । तेरन्ययेति एयन्विनानानेत्यज्र विनापदेन जिनाचं्रश्याततीया | पूगः कमकवृन्दयेरिव्यमरः॥ SR A सपक्षवमिति ॥ तत्रसिड' qed यस्याः पाशिवुम्मं wae जातं fant पुरायं सप्रह्मवं इतिहासादिभि, सवितारं तथा चासपराश्र राभ्या afrat प्रबीतभावािभ्मिततलवात्‌ उभवयीभविष्छु year समैः ६०। ] ॥ नेवं Tok तखमक्यपद्माद्युपलच्यमाणं यत्याणियुम्मं ववृते पुराणं ॥ ८४॥ Baws वि वजि तायः स॒ धर्मशास्लब्रजणएव Val: | वराया प्रापतं तचा मन्छपद्मादिभिरादिना श्रम्मवराहादिभिख परै दपलच्छमाडं निरि्धमानं पुराबमेव gen: अरयुजाकारेव परित भिव्य्थंः अथ च पाणियुम्ममपि ered अलक्ारागसदहितं किसशयस्य STU तथा Bea विखलारेय पराणः अङ भच्छत्रय्यं तस्य रा प्रवं केन च स valeur vad अतति गच्छतीति mew सविस्तारं उन्त HAVAIANAS तथाः उभयीभ विष्णु द्ियत्ववामलवाभ्वा दिषिभीमुवं वथा रेखारूपमव्छपश्रादिसास॒जकलच्छशेरपलच्छमा जं यक्त । umanen fwana विटपे feet बने अष्ारठलक्षरारेः व््ीति मेदिनी। erate विस्तृते मु नाविति च। wate सदुशमिति Te ATMS सड साट श्यार्चपद्ययीभावः ॥ ८8 ॥ errata ॥ स uanrenat मन्वादिपयीतधम्मसंहितानां व्रजः SANTA यस्या Ae aways: सम्‌ कस्य जनस्य मुदे wits न gira जातः अपितु सब्यैस्यापि इत्यं पश्यामि जाने कस्य ब्रह्मणा ae ufa वासकः यः खाकख्ं पलयकालपर्ययन्तं येाविष्छेदाऽप्रचार ea fratiarcter ware प्रलयकालपय्येन्तमपि प्रचरिव्य सीति ura: किम्भूतः ्ुतिैदख्व' ae तेन wees इति ave तथ was स्थितः दणएवरमभ्बसनीयरव्यर्थः खथ च मूड पि array नेप 8 का Tre ॥ नैषधं ॥ [ सये" ge) पश्यामि मृड Barer कण्डे स्थितः कस्य मुदे न वृत्तः ATA BAN TIA WUT यस्या स्तदिन्द्‌ aT भालतमालपचं। तद दईचब्दरेण विधिर्व्विपश्ो निक्षाणनाकाणधनुः प्रणिन्ये UTE दिङुण्ड ली व्र स समाप्रलिप्याः कराङ्रली काश्च नलेखनोनौ | we विच्छेटेन वि्वजिंतः सदाणङ्ुतदव्य्थः तथा wait कशंयामुले arvana ताम्रः तचा कण्छस्ितः कच्छनालय्यापरि fem: तथा Faas wanes यदीवमण्लकाकारेल परिवतमिव्यर्चः | तिः खाते च तत्वम्मेख्धान्नायवात्तंयाः स्िवामिति मेदिनी ॥ = y श्ुवाविति।. बिधिविंधाता ware खङ्ग रस्य caret कत्वा यस्याः सरखल्था म्भो प्रजिन्धे fea तथा तस्य पवस्य विन्दुगा अगखारोव यद्या भालतमाजपजं ललाटतिशकं प्रजिन्ये तथा तस्य पवस्य wt wka डं चन्द्राकारावयवेन विपश्पावीवावा निद्धाडनायै बादनारथै यः कोडोवीबावादनसाधनग्रयस रव धनुराक्रारत्वात्‌ wre faa आच waa ओडकषिप्या देवमागरजिप्या वा tree: | तमार्षपजति wafaxartfa विषरेवकमिति dtarq wert विपष्ीति कगवीयदि वादनमिति चामरः Igy ` दिङुब्छलीति ॥ वदीये काये यस्याः शरीरे वृक्षा बुला या समाति ऋचपिका fate: समापिजिपििंसर्माश्ारा तस्याः सारैः अद्रे, wan Gre] नैषधं ॥ ८११ केश्यं मसौन सतमाः alsa: काये यदीये निरमायि सारौः॥ ८७॥ या सोमसिद़ान्तमयाननेव ष्एन्यात्मतावादमयेादरेव। Tega कुणडलदयं निरमायि fate विधिनेत्य्ात्‌ तथा शाख मस्य खस्य लेखनीनां सारेः wegen निरमायि तथा मसीनां सारैः केष्ठं केशवुन्दं निरमायि तथा कटिन्याः खटिकायाः सारैः farm: woe दीभिर्निंरमायि | Tea? समाभिखचका विसर्गालिस्यतसे ख खव कुद्धलदयत्वेन परिखत इ थ्यः | निसर्ग यथा अङव दालवत्छस्य बाजिका कुचयुम्मवत्‌। tray way स frat इति aerate wee कैशिकं केष्यमित्यमरः कठिनी खटिक्ञेति विचः ॥ ८७ ॥ येति॥ वा संरखती सामसिडान्तः कापालिकदर्रनं and तदेव wrt मुखं यस्यास्ताटेभीव अथ च सोमस्य wre सिडान्तायाथाश्यै तन्भयं श्चामनं यस्याः सा Wy सोमस्य सिडान्तमयं दूषक रूपमामनं यस्था इति वा सामल्वेन सिडान्तितमामनं यस्या शतिच are शते तथा अून्यात्मतावादरा माध्यमिकनेडविरेषद्नं were तदेव उदर ANTM अथ च LAAT Aaa कथनं तन्मयं तदि घय उदरं यस्थाः सा fatten: तथा frame सामस्यं साकल्यं विश्वागमेव सकरौजाघटादीति यागाचारबोडविषेषमतं aa तदेव Gt यस्याख्ताटशीव अथ च विश्चानमस्य विश्रु ्ानस्य are तन्मयं aes Gat चित्त यस्यास्तादृशी तथा साकारतासिदिन्वा ८१९ ॥ नेषधं ॥ [ घर्मः ९०। विश्चामसामख्यमवाम्तरेव साकारतासिद्िमयाखिखेव ॥ ८ ॥ भौोमस्तयागद्यत area ते बेला किलेयं तदलं विषद्य। मया निगाद्यं AANA गातं BATH यथावदेष wee ॥ बिन्दल्यसव्ये मकरन्दलीला मन्दाकिनी यश्चरणारविन्दे। नाकरारागुमेयक्षजिकबाद्याथेवादसू्यसेोजाग्तिकमतं wR AAT? च्खिणं सकलं carereite अथच साकारतासिङिमयं Specter wet अखिलं TATE Caw मध्यैसभमवततारेत्यादि gers KATA BTA ॥ Se । अथेवंर्पा सरखती सभावामवतीगयं चिण्तयन्तं भीममाखरास यति Gare ॥ taxa ॥ तया सरखव्या diana sy: किमुक्त इत्या हे भीम किल यस्मात्ते तव मादितुं wate इयं मेला समयः तन्त स्मात्‌ विष्य खलं विषादं age नन्वहं राशां कुलनगामपरिचाव ऋञजनाभावादेव विषाद करोमीव्यतश्ाह Lat जगतीपतीनां cut विचि नानाविधं गोरं wiory मया यथावत्‌ fred aga ayaa aa कथयिव्यामि विषादं माकुन्वितय्थः | विषद्येति निचे धाधालंखणशुयुक्तादेति खलं योगे क्रा ॥ ey weet या नानादिगन्तबासिनामपि coat मेचचरिजकथने भतिजानीषडत्या्रद्याइ a विन्दतीति ॥ मन्दाकिनी agt wea समः १० ] ॥ नेष चं i ८१३ अचावतीणे गुणवणैनाय राशा TATA ATR कापि # ९०४ तत्काल वेद्यः शक्न खराद्ये राप्रामवाप्ना TULA: WATT तौ लोकपालेकधुरीण एष तस्मै सपय्यामुचितो दि देश॥ ५९४ शिरे यस्य चरबार विन्दे aren मकरन्दस्य युष्परसस्य शीलां विलासं विन्दति लभते खरविन्दे मकरन्दस्य ख्ातुमुचितल्वात्‌ तत्दृश्रीभ वतीत्यर्थः तस्य मारायबस्य ere निदे ग्रकाष्रिवी कापि वदं साल्वा गुबवसैनाय खव सभायां अवतीखास्मि ee fe भगवता नारायेन पेधिता तदाच्चया च मम सामर्थथमपि युक्तमिति भावः, कापीत्यमेन मादश्यल्तजिरेशकारिण्यावश्यः सन्तीति afad | विन्द्‌ त्यसव्यदत्यच्र खखविन्दतासाविति कचित्पाठः॥€०॥ अथ भीमस्तं पूजयामासेत्याह ॥ तत्करोति ॥ लेकपकैरिगरारिभिः सह रकधुरं वच्तीति वादगलाकपालसटशेष्छपतिभींमः खवाप्तां अकस्मात्सभायां प्राप्तां तां देवँ तत्क्षाणे तदागमनसमयरव Fava: प्कृनखराथेः काकादिपत्िद्रब्दादिभिः शकुनेः खभख चकष सखरायेनासानिजनमयनस्यन्दादिभिव्व wet wt आत्मीयां water श्चात्वा तरमै उचितां योगां सपा पूजां fea आआदिदटवान्‌ आपा गमनसमयै fe भुजस्यन्दादयोानायन्ते। शकुनलत॒ पुमान्‌ पक्षिमाव ufafarad: | शुभद्सि निमित्ते च शकुनं स्ाब्रपंसकमिति खया नासासमीरॐे उदात्ादाबकारादेः वनाद च war पुमानिति च मेदिनी vers ८१४ ॥ नषध # [ खणे, te दि गन्तरभ्यः पथि वीपतीना माकर्षकौोटठदलसिटविद्यौ। aa: ल्ितीशःसनिजीा तनजा मध्येमहाजकमाजुदाव ५९८२॥ SIV नारीरचरोषु जातं स्फीतं क्रमे णालिषु वील्ितास॒।. अथ भीमः mame मैमीमानेतुमदिरेदेव्याहइ ॥ fate इति ॥ ततेरेवीसपय्थानन्तर स fadtinite मध्येमहाराजकं महाराजसमुदमध्ये निजां तनूजां ret aera आकारितवाम्‌ किम्भूतां दिगन्तरेग्धोबानादिगभ्यः एथिवीपतीनां create आकयं erate तजर यत्‌ केतकं कतुकं त्र सिडविद्या जपादिनात्वश्री कतमन्रूपां सैोन्दर्भब सम्याकर्षवकारिनीं | मध्यैमहाराजकमिति TILA ATMA ATT | ER ` अय सभां प्रमिनती राजभिरश्ठमार्ना भैमीं धडश्रभिः रकैः gues fafarfs दासीज्िति ॥ नासीरचरीषु अप्रसरीषु दासीषु मैम्याञ्चटीषु बीच्िताख cere atte जातं प्रथमं समुत्यन्रं कमे arnt च्याशिषु Her सखीषु वीकिताख सतीषु ष््रीतं उपचितं अथानन्तरं BRT AM अवयवष TSA सत्पु स्पात्‌ सोन्दग्धाव्‌ उत्थितं उच्छलितुमारग्धं अवलाककानां परे्चकागां waza fre यसमु उदेलयन्तीं व्यतिक्रान्तमग्धादं कुव्येतौं Rat पपावपाङकेरच GH १० । ] aad it ८१ खाङ्गेषु Shana fey सुदेलयग्ीम वलोककानौ ॥ ८३॥ ल्िम्धत्वमायाजललेपलाप सपलरलाश्टजाग्डकाभी। साजराजिरिति शतः पाढद्मन्चोकेनाग्वयः। दास्यादिषु कमेव अधिक Srxdeuta दराजाने्रतितर्यां म॒ग्धाजाता इतिभावः ॥ ९१ | ferrite ॥ किम्भूतां ख्िग्धलवाय teoeraat चे मायाजण शेपे मायाजलं खुदिकारकं छचिमादकं tiara xq विग्रेषसंयोगसतयेलापे ait eat ग्थुभुताः खिग्धल्वजगकमाया जलाद्यनपेक्िणा ये रानां swe facaradat खुडि्॑स्यारादृश्री wang वस्र inn दीषिरयस्याादश्यौं खभावतः परिव्कृतेरनेः . खचितं wet परिङितवतीमिवयर्थः fern तेलविर्रेवादिना Sasi मायाजलं Seq Tat Tit xf वा aaa सयन्रेति पाखात्यानां परकेष qe ay शिग्धत्वमायाज ललेपलेपे सयननानि रतप्रयासानि कथमपि ताननकोकुव्वादानि यानि रन्नानीद्याद्यन्वयः मायाजलादिकं व्यनुञ्वशर त्रा नामेञव्वस्यकारकं भेमीवस्त्रपातरन्नानि तु खभावाई वेञ््वलानीति भावः। तथा awe yaaa विद्यमाना ये दीरास्तेवां दयुतिरोव वारि जलं तत्र aia इति aed तद्वख्धितं यन्छच्शायं भैम्या ख्व प्रतिविम्बं तेन सच्छायं aaa सदशं खाजिजालं सखीसमृा घस्याखादुधों डहीरकादिजडिताबङ्कास्युतां खापेचया किद्धिग्रूमाभिः ८९९ ॥ नेषधं tt [ समै,९०। नेपथ्यशोरद्युति वारिबर्ि खच्छायसच्छायनिजाशिजाला॥८४॥ विलेपनामोादमुद्‌ागतेन तत्कर्णपुरोत्पलसपिणा च। रतोशदूतेन मधुत्रतेन ,. कर्णे रदः किञ्िदि वाच्यमानं ac ye विरोधिवणाभरणाश्लभासं मल्ाजिकीटदलमोकमाणं। सलीभियेक्षाचेत्यर्थ, न्यज्रापि जलेपतिविम्बं गायते | आणिजालामि व्यच आआलिमालामिति कचित्‌ पाठः॥€४। विलेपनेति ॥ पुनः faarat विलेवनस्य चन्दबाद्यद्लेपस्य ामेदेन परिमलेन या म॒त्दर्षैस्तया हेतुना आगतेन TTA तस्था AAT: क पूर रब उत्पलं तत्सरपिंया तत्समीपगतेन मधुत्रतेन Satay रतीशस्य कामस्य Tar cays we किचित्‌ किमपि रहायेपनीयं wat मध्ये नलरुबस॒न्दरःसर्बवरबीय इत्यादिकं डच्यमानामिव कथ्यमा नामिव wate दते गोपनीयं कमं कथयति ॥ ९५ ॥ विरोधीति॥ पनः किम्भुतां निरोधिनः परस्परं freer वणाः सुक Wacereat येषां तथाविधा ये खाभरबाभ्लानो zaarrereat anaes मल्लाजिकोतूइलं मह्ञयु डकेतुकं डसतमानां नम्मुखत्वात्‌ uate कुव्बेतीं रनसकलदीभिमिव पश्यन्तीं तथा विजासात्वटाच्तविद्धेपवण्ात्‌ गिते वक्रिते भनवे वन्ती धारयन्तीं wk ९० । ] ॥ भेष ॥ ८१७ छरखचापथमचाखितेनु wat विलासादखणिते awit vege सामोद पुष्या़्गवासितार्गीं किशारशाखाग्रशयालिमालं। वसन्तल च्छीमिव THAT | कल्पद् मैरप्यभिलब्यमाणौ ॥ ८ ७॥ बक्रतायामुखेच्चते faa ata कामेन खचापम्नमेब निजधगुग्नाग्या चालितं नु गुगरेपात्रनीशते इव TTA ॥ € ६। सामोरेति॥ पुनः किभ्मूतां कल्पद्मेरवसन्तशष्ठीमिव तेराजमि रभिलब्थमाडामपि लिष्सयमानां च यथा कस्पदक्तेवंसन्तमरीरभिणव्यते तथा राजमिरुमिलष्यमाबामित्य्थ॑ः उभयोः aad विष्धेषरेनाड किम्भतां सामेदोटतिखन्दरतञ्ञोभेन सष्वावः Farge कामस्तेन बासितमधिषश्ितमक यस्यास्तादृशी वसन्तलच्छीमपि erate सपरि मणं aa तलत्धन्बन्धिना ergaa वायुना वासित सरभीचछत ay खरूपं vererestt तथा fasta कोमलानि खच्छाजिवाशाखा याजि खङूलयेायेषां ` एवविधाः एयाषस्तायस्यासादृशो साणिमाला adam यस्यास्तां fast मवीनं यत्‌ werd wea श्यावस्याडति faa बसम्तशच्ठीमपि fastrcuret ferrqacy द्या शयाना fan afearn Bacal cet aed | wera मिति अङ्ल्या aire सच्चा wrararetreafate ग्युत्य्ेः। खमे सामन्धडवयारिति AGATA वा डति श्राखा पक्षान्तरे ate Fz भामद्माङ्योरिविकच feat ees श ख ८१८ ॥ नेषधं ॥ [ wat १० पोनावद्‌ाताङ्णनोलभासं देशपदेडात्‌ Maca aya | गेरोच नाचन्द्‌ नकुद्ःमेणं नामोविलेपान्‌ पु नर्क्तयन्तीं ॥५८॥ समर प्रश्नेन शरासनेन जेनारमखहधतौ ATT | AG खश्षाद्शदंप्शिश्यं wafea: कान्युकमर्पयन्तीं ॥ ८८ ॥ fara वरमंग्ुकेषु लतो वर साद्धमशिप्रभासु। पौतेति ॥ पुमः किम्भूतां पीता मोरा खवदाताः Tan खदया रक्ता नीलाः wars भासोदीप्रयोयघां तादश्रानां मबीनां feca: छता दे देपदेशच्छरीरानुकेपनाङेताः Aaa गरो चनया चन्दनेन ayaa Tare wea च हत्वा विलेपान्‌ खगुक्तेपनानि yaaa पन शक्तान्‌ कुव्बतीं विफलाम्‌ garded ॥ € = ॥ सरमिति ॥ पुमः किम्भूतां खरः कामं प्र्गेन पुष्पमयेड ney मुषा हत्वा ATE जेतारं Fs Geet खसम्भावयन्तीं अतरव TH खराय खभूषाटृष्दंभूनां निजालङ्काररलकिरयानां fue निम्माडरूपं बलदिवदगरस्य काम्मुकं कठिनं धनुरर्प॑यन्तीं ददागामिव इन्द्रधनु दि नानाविधरनरकिरणेशदेतीति प्रसिद्धिः इण्रधनवड्व वदीष रन्नगाभेति ATT yee । ९. विभूषर्भ्यदति ॥ पुनः किन्भूतां वरमिति anise विभूषकेभ्वः खभाद्यसङ्गारभ्याबरमसुकेषु TAY राजकस्य cee दधा खमे,१० 1 ] ॥ नैषधं ।। ८.९९ VAR TT: HPT AIHA पातुं SAT धाठधतावकाश ॥ १००॥ प्राकपष्यवर्षैर्विंयतः पतद्धि इष्ट न THAT तह्िरफः। wee पातु सादरमीचितुं art fran धृतः सम्यादितैठवकाशः शयानं यस्यां ताट्ध्रीं तथा ware खकेभ्येट्पि वरं साख्रमबिप्रभाद्ध seq लमजिदीतिषव राजंकस्य eM पातु धाटधुतावकाश्ां विभूववानि पाये serge अतल्लदपेच्छयए watrenfa वरः राजानः पश्यन्त॒ feo वस््ाामपि मजिकिरओेराच्छादितत्वात्‌ तदपेक्षया wt तस्या मजिकिरबान ते cafe: किन्तु writ मुखाद्यवयभेषु पुमः सम्यक्‌ सामसेन राजकस्य SM पातुं न धाटधृताबकाद्ां wate ाजाने्स्यावस््रादीनि पश्चन्तु किन्तु भूषलादिभिराच्छादितत्वाग्मुखा दवयवानां दर्रे विधिनेव Vivant न दत्त इत्यः विभूषां ुकमणिभून्यं स्याः किमप्यकः नासिदिति भावः मनागि बर जीवे केचिदाङस्तदव्ययमिति मेदिनी ।१००॥ प्रकषारान्तरेोाप्यमुमर्थमेवाइ । प्रागिति ॥ पुनः किम्भृतां वियत गग भात्पतद्धिः सन्तङरेवगसपक्िमेः पुष्यः भाक्‌ प्रथमं टाजकस्य ne म दन्तं खथागन्तरः तद्दिरोफेः सेरभकाभात्‌ तत्यव्मानु गामिभि Vass म॒ दत्तां ततेठनन्तरं तेभ्योादिरेकेष्योया भीतिभयं तया शमेन वक्रीहसेन मुखेन ny न दर्ता | द्तामित्यत्र विधिरेव कर्तेति वञ्चयति विधेविधातुवाभ्डितविन्नयननोटमिशधितप्रतिबन्धकीभूतप्रयासः we wefan विधिना येग केनापि प्रकारे सब्बाभिलाषं ८२ ॥ नैषधं ॥ [ खणे Re, तद्खोतिभुप्रेन ata विधेरदा वाञ्कितविन्नयल्नः 6 १०१६ एतद्र स्यामिति राजकेनं मनोरयानिश्छमवापिताय। सखोमुखाये(त्ुजनीमपाङ्गात्‌ कर्पुरकख्रिकयेः प्रवा ॥ १०२४ सिते च्छ द्‌ न्त च्छ द कम्यकिञ्चि हि गम्बरोभरतर दा श्ुबन्दः। भाश्रयितु' पयस्यते त्यथः राजानो Hen मुखादवववं KEE रिएिताजाता इतिभावः॥ १०१ ॥ खतदिति। पुमः जिम्भूतां अपाङ्ौत्‌ torn कपुरकसरिकयोः प्रवाहं श्ेतष्लामश्ान्तिपूरं eager उन्शृजतीं ददतीं wets सखी शुखमवलेाकयन्तीमिल्ययः fears खखीमुखाय wy रतत्‌ wera बर arias स्यां wat cat पकारो राजकेन राजसमुरहेन मने रथाति्थं खभिलोषविषयतां वापिताव पापिताय सलीमुखत्व ममी कटाच्षलाभेभषेदितयस्माकं संखीमुखत्वमेव वर नतु राजत्वनिति राज भिरमिजविताये्यथः कपु रकश्‌्रिकापदेन कटाक्षस्य सितासितत मुकं ॥ ९०२ ॥ . सितेष्ुदन्तेति ॥ पुनः किम्भूतां सितेच्छीरीवडसर्नं freien चहदयेरोङाधर्योः aA Kaan किचिरिमम्बेभूता free भूता रेषद्यललीमूता ये cer creat wage: किरसमूरैः wat कोमुदीनां ज्धात्खानां इदि fet मदः गनै zeal qeealt मद is te) ॥ मेषं TRY अनन्दि तोर्बीद्धमुखारविन्दे मदः नदन्तो इदि कः ACA १०३ ॥ प्रत्यङ्गभ्रषाच्छमणिच्छलेन यज्ञग्रतन्निखललाकनेचौ | हारायजाय्मद्ररुडाश्मरभ्मि पोनाभनागीकुरान्धकारा ॥ १०४॥ तङ्कोर सारस्मितविक्मितेन्द्‌ प्रभाशिरःकम्परूचाऽभिनेतु | war रेतुगद्चविशेवयमाइ किम्भूतेः आनन्दितानि परणुक्ीद्चतानि seifsrat tat मुखान्येव खरविन्दानि Serew: कोमुद्योहि wer निन प्काश्ययिवुं शक्नुवन्ति cae पद्चान्धपि परकाभ्रितानि तः कमदीगम्पैखब्ड नमेवां cata: सषास्यमुखामिति भावः॥ ९०९ ॥ vaste पुः feat vay प्रत्यवयवं भूषाद्च भूवशेषु वर्तमाना awe fase मगयतस्तेधां कलेन येषु RE woh Aang fre शानि लोकानां Coat tafe saree AT भूववमदयः किन्त arent दश्गनालुकानि age लगित्वा निखलानि गयनान्येबेव्यधंः तथा हाराय HAULS यागरडाष्सा गारडोामरकतमिश्तस्य chal farce: पीना वर्डिंता याभा यस तादु नाभीङुहरान्धकारो नाभी सपद रोखिततिमिरः serene शौ ॥ toe agitte पुनः किम्भूतां तस्था deat यद्ोरसारस्मितं सुक्क भूतमीबडसनं तेन विस्मिता प्राप्तविद्या या इन्टधभा चन््रकान्तिरूख्य यः शिरःकम्मोविसमयेन wera तस्य उचा विखासानमिमेतु >+ ॥ नेषध॑॥ [ जः te, विपाष्डतामण्डितचामरासी ` नानामरालीकतलास्यलोली ॥ १०५॥ तदङ्भागावलिगायनोनी मध्ये निस्क्िक्रमकुष्डितानी। खयं धृतामपसरसाम्मसाद द्वियं ङदामण्डनमपंयन्तो ॥ १०६९॥ विद्छयवश्चाशन्द्रकान्तिरेवं शिरः कम्पयतीति प्रकाशयितु" विपाण्टतया शुङ्धाधिक्येन मण्डिता भूषिता at चामराली चामरी सेव नानाम राव्य मानाङ्स्यस्ताभिः कता लास्यस्य Tare लोला विलासो Tare A नाभिच्यध ह्रीं अतिखभ्नचामर वींन्यमानामिव्यथेः ॥ १०५ ॥ wey fara किम्भूतां अद्यरसां मेनकादीनां खयमात्मनेव wat Wena Gat डद यभूषशरूपां fed wena प्रसादं खप यन्तीं ददतीं प्रसाददाने Gqmifaitaware किम्भतानां तस्या Aa agrat या मेागाबलिरपभागवसखं नयन्स्तस्यागायनीनां गानं कुन्वं तीनां लव्णादाने ₹हेतुग्भविग्ेवगमाइ पुनः किम्भृतानां watat मध्ये असमाप्तायामेव wat निरक्तिक्रमे नि््वैचनपरिपाद्यां विषये कुषः सानां निष्यृतिभागां सम्बक्‌ क्तातुमश्रक्षानामिव्य्थः wats Arava कीपाठकानां खयं धृतं हारादिकं weaned प्रसादमपेयति यस्याः सेन्दय्यस्तुतिकरबासामच्ौदस्चरलेग्रपि लश्िता जाता इतिभावः ay रसामिति सम्बन्धविवक्षावां षदो ॥ १०६॥ समैः १० । ] ॥ नेष धं। TRE नाराद्‌ाना ATA WE ख्चाकचानाश्च नभोजयन्तों, आकण्डमच्णोर्दितयं मधूनि मदोभुतः कस्य न MHA ॥ १०७॥ अलद्ताङ्गाङ्भुतकेवलाङ्गं स्त वाधि काध्यक्तनि वेद्यलच्यीं | aerate ॥ पुनः किम्भूतां रदानां दन्तानां वचा दीष्या तारा नच wife नयन्तीं facqudt तथा वदनस्य मुखस्य रचा we जयन्तीं तथा कचानां RATA रचा नम खकरा जयन्तो नीरूपस्याप्याकाशसख कविभिः श्यामत्वेन TWAT च्याकाश्रापेशयप्यतिष्यामकषेश्यमि व्यथः तथा कस्य महीगताराचचेद्णोदितयं wats Wa कप ai खतितरामिव्य्धंः मधूनि a माजयन्तीं म पाययन्तो खपितु सन्बस्यापि खतिन्दरतदश्रमेन राजनेषागाममुतेमेव ट तिजातेति ATA PROS ॥. खसङ्कतेति ॥ पुनः किम्भूतां अलङ्ुतात्‌ भूवरई्मषितादपि खङ्कात्‌ अन्धासामवयवात्‌ Agree केवलम गणङ्मुतमपि खकः Tare दीं यस्या WATE Gy aya afar किं वक्तव्यमित्यर्थः छ्याखचग्यजगकभूषितावय वामिति भावः तथा सवातं wate रुतिवचो्गाचरा खध्यच्ठनिषेद्या veer लीः प्रभा ware wate ारोपितगुयकयनं तेनापि वख वास्तविकशाभा कथयितुं म शक्त इत्यथः अथ टवम्बिधां विमाभेनः मरस्वाद्धेन चतुरक्यानेन सभां खयम्बरसमाज विशन्तीं प्रविशन्तीं TRY 1 नेषथं॥ [ सर्गः ९०। tat विमानेन समं fare’ पपावपाङ्गेरय राजराजिः ॥९०८॥ कुलकं ॥ आसीद तज न केऽपिभ्रप सम्भर्भिंङूपेद्धवदङद्मुवस्य। उल्ञेमुरङ्गानिमुद्‌ान यस्य विनिद्ररोमादुरदम्नुराणि ॥ १०८ ॥ अङुढमूद्रा च निपीडिता AIA भागेन ख मध्यमायाः। इमां Set राजराजिनंपेवी organ पपे साभिणावं ददर ॥ ९०८ I ॥ खथ tat सभाप्रविटायां राच्चामनुभावानाईइ आछकभयेड ॥ श्ासीदिति॥ तस्या van: शरीरस्य eta trade sxe मानमद्ूवमाखग्यै TY MTNA यस्य मुदा खनुरागेड fatarage शामभिरेव eyecare नतोच्रतानि ayia गेक्षघरवे ग प्रापु असा Kem केपि भूपोराजा aT सभायां नासीत्‌ नाद्यात्‌ पि तु aw wate वद्रुपदर्ंनाच्नातविस्या रोमाञ्जिताङ्ाः सानुराजाख भाता उति भावः॥१०९॥ च्ङृष्टेति ॥ नाम सम्भावनायां तज सभायां भैमीं aerate कोन अनेन खअकुदस्य ACI अयव च मध्यमाया GYSN मध्येन भागेन च निपीडितं नियग्बितं नम्नीकतमयरं warenesdf तजनी ददहिबकर्‌ खमे ९० 1) ॥ नेष धं ॥ > आअस्फोरि भेमोमचलाक्य तच HAMA केन जनेन नाम ॥ १९०॥ अस्मिन्‌ समाजे मनुजेखराणौ al खश्ञनारीमवलाक्य FF | पुनः पुनरललितमेलखिना न WARTTATT TM वा + AV खयम्नरस्याजिरमाजिदानौ विभाग मैमोमथ भमिनाथः। प्रदेशिनी metre a वादिता खपितु earner मनेाष्बच द्मे इवातिश्याव्जनेरेवं कियतदति Bertin ॥ ११० ॥ afafafa ॥ अस्मिम्‌ समाजे सभायां मनुजेश्राबां crat मध्ये केन वा जनेन खञ्जनापिव afer यस्यासादुरशीं तां भैमीं खव लाक्य युनः्युगवास्वारं ज्ालितमोणिना कम्पितशिरसा सता woreda उदच्चोपितरां अतिश्येनेत्च्तिप्ता अपितु सर्गे ta मनुजे रेरा बश्राच्छिरःकम्योम्नवोरतन्तेपख NIK ॥ १११ । सखयम्बरस्येति ॥ ्वथागन्तरः भुमिनाथेराजभिः खयम्बरस्याभिरः aya जिहानं खायातां भमौ विभाव ey az इर्य fase Femara विकलशाग्तःकरयष्वात्‌ खैर सम्पूर्योर चरेय स्दालि सयेहतुभि्जिंसा कुटिला fast यर कियायां तद्यथा स्यात्तथा इदं वच्छमाप्रकारमवादि SH ANAT कामपरबश्रलात्‌ वक्तम्‌ 9 ग TR ॥ नेषधं॥ [ wit yet xe मुद्‌ favafenarat salle खण्ड़ासषरजिद्मजिडं ॥९९२॥ रम्भादिलाभात्‌ Haale WUT ALLA सुरभ्मिपान्धेः। इत्येनयालेापि दिवाऽपि Tat वेमत्यमत्यश्चरसा रसाया॥९१द॥ ङ्पंयदाकर्प्यजनाननेभ्य स्तत्तहि गन्तादयमागमाम। waranty दवैवश्रादसं याख्नशषुरिव्यर्थः। खआाजिङानामिति ओहाङ्‌ WAAR ARTIS ET ॥ १९२ ॥ यदवादि ware ॥ रम्भादीति॥ रम्भादीनामश्परसां लाभात्‌ छतं we CHETEK TEER: उरभूमेः wig Ura पथिकः खग जिगमिभिः पुखवेभूः एथिवी xia रिक्तेव माभूत्‌ न भवतु इति विचा अल्यप्रसा खतिक्रान्ता अद्यरसायया areal रतया wat यसां पुरषाणां fine खग॑मुदिष्येव खसायां भूम्या वैमल्यं wafac लोपि विनाशितं अतिष्ठन्दयीगामद्यरसामाबार्स खगं मुदि रुतकम्म at पुरवायां भूत्यां aaa स्थितं अधुना ल्रोभ्येएप्यतिखन्द्ा स्सायामुत्मन्नया भेम्या तदिनाशितमिव्यर्चः भैमी रम्भादिभ्बोटप्यवि wife भावः। feaxfa उरिश्ेतियजनम्तक्रियापेश्या tHe, रिति wet aut ag दिवः eae Yat xara रसायां वेमयं अनिच्छा रतया खलापि लप्तमिति खा चच्षतें ॥ ९११ ॥ > A i n~7 nN ~ रूपमिति ॥ वयं अस्या Tag Area जनाननेभ्याजनमुखेभ्य खाक श्य खला तन्तडिगन्तात्‌ तस्मात्‌ वस्मात्‌ प्रा्यादिदिक्पान्तात्‌ शाम सेः ९० । ] ॥ नैषधं ॥ TRO VRANUITAYAAAT दस्यास्तद्‌ साइड नाकनौयः॥९१४॥ रसस्य WHIT इति श्रुतस्य क नाम जागत्तिंमशानुदग्बान्‌। कस्माद्‌ दखादियमन्यथा ओओ लावण्य वेद्‌ गध्यनिधिः पये धेः ॥ १९५ आम आगतवन्तः तदस्या रूप खनुभूय मानात्‌ Way टष्यमागात्‌ wad सेन्दयारात्‌ लावख्ातिश्रयाङेतावंड अतिग्रयेन कनीयो ग्मल्यतरः न खपि तु अल्पतरमेव खन्यदीयं खल्यमपि रूपं लाकमखा ड अयते Garg यच्छत तताऽप्यधिकमनु भूतमिति ara: | खागमा मेति लङाङ्म्‌ लदिच्चादग्‌ ॥ १९४ ॥ रसस्येति ॥ शटार इति Aa BA नवरसमध्ये खातस्य रसस्य महान्‌ उदन्वान्‌ समुरः BHA SR जागत्तिं तिरति माम सम्भा स्थते नाम WA aT we जामर्ताति Tea तिरतीति कथमवगतमित्यत were अन्यथा श्टङ्धारसमुज विना TIMMS rey वेदग्ध्यस्य चातु arg च निधिरा्य श्यं Batten बील ष्डीः wang पयोधेः समुडधात्‌ उदगात्‌ BUA Wet: ` समुग्ादुत्पत्रेति प्रसि' अयन्तु waa गध्याभ्वां frau fant तस्मात्‌ श्टङ्गाररससमुग्रादुत्पत्रा SHAR: BT SR वन्तत इत्यथः ALI +> ॥ निप्र घं ॥ [ war Qed सासान्सधाप्एममे वमेव HAT दिवः स्फुटं लार्णिकः ग शाद्धः। Vagal मुखयमनङ्ग चापं पुष्य पुनसङ्गणमा चद स्या ॥ ९१९ ॥ we ya gusfat grat ताडद्कयुग्मं ATU साक्षादिति ॥ भेम्या मुखमेव सात्‌ प्रधानभूतः उपमानभूव इति यावत्‌ quae: दि वश्माकाद्रस्य woes: पुनः we wae साच्चयिकः क्तं कलङ्महतीति stem कलङ्धितत्वेन मुखापेश्चया इीनतवादुपमेय cad: खथ च भेम्यामुखमेव साद्चादभिधाबच्या Gury: धां पटेन ten मुखमेव Gey अभिधेयमिवय्धः Kinase न्धी Wy पुनः स्फुट निशितं wafer एधांखपदेन wyaar प्रति पाद्यःरतदीयकिञिदूुबयेागाद्राबडत्ययः WHT AUS भेमीमुख मिति भावः तथा CAM AM Val HS’ प्रधानं Gaya काम WAN आअनदुचापपदेन रतद्भवातेव अभिधया प्रतिपाद्ये इव्यथः अथच मुस्यं मुखे भवं weg wand | यत्‌ पुनः पुम्यं way चापत्केम स्यबश्ियते तस्तयेमग्बुवेगुंबमाजवृष्धा उदीपकत्वादिगलसम्बन्यी न मोखा TT | पुष्ये अनङ्वापपदः लाच्सिकमित्यचंः अच च पुष्यं यत्‌ कामचापमिल्यु्यते तदू बमाचस्य afar ge खबद्यामेन | पुष्प STMT TTA AY भमोग्भुवाबतिकामेोदयैपिके डति भावः ATT म्तराखितु कर्कल्यनमा सम्भाखानीद्युपेलिताजि॥ १११ ॥ ष्ये डति ॥ चदय द्रोभगदन्तया Hen areas करीभूषयोरत ताढङ्कयुखलं SCs कामधानम्काय कुणडकिके Karas we सजे, ९०1] ॥ नैषधं ॥ Tee. सव्यापसबव्धं विशिखा विसृष्टा सेने aH afer किमन्तरो ण ॥ १९७ ॥ तनेत्यकीर्निं कसमासुघस्य सैषा बतेन्दौवर कर्ण प्रः | यतः खवःक्ष्ड़लिकापराद् शर खलः खयापयिता त माभ्या॥ ९९८॥ wen किं भृत तथा तेन कामेन TEES दक्िशवामसतक्पं यचास्या तथा frest fram विशिखा वागा waa कुकलिकयोारकरेल मध्ये किं यान्ति कटास्षवागाः कर साडङ्गकुखशाभ्यन्तरेय निगान्तीति भाक Wire wate वाशा लच्याभ्यन्तरोव्र यान्ति | सब्धापसव्यमिवि wufeq कियाविष्टेषग way | १,९.७॥ वनेोतीति॥ वतेत्यार् Sat भेनी दन्दीवरकसखं पूरो ताडङ्ककुखणि कादयान्तनिं हितनीलात्मलरू्पकखभूषयदयं WAT कुखमायुधस्य कामस्य कीर्तिं खयश्रस्तनेति विस्तारयति नेदमिन्दीवरदयं किन्तु कामस्याकीरत्तिरवेत्यथेः कीर्तिं विसतारर्व कथमित्यतश्चाह यता TRAE खलादुजन eat इन्दीवर कद्पुराभ्यां wen तं कुखमायुधं अवसः WHAT कुखरिकारूपाञ्चच्छदयादपरादधे Wat शरो नीला MTSU वागे यस्स तादृशं स्यापथिता वदिष्यति कामे gee धानु we: यो भेमीखवगक्कख्लिकारूपलच्याच्चयतसायकः यतेए्द्यापि भमो कसंयोर्नलात्रलरूये सायके ताटग्रलच्याच्थुते भूला कर्पुर रूपेख fron इति दुर्जनः कथयिव्यतीदय्थंः | भैम्याडन्दीवरकडेपूरदयं खल्य म्तकामेदीपकरसिति भावः॥ ९१८ I ८६० ॥ नेषधं ॥ [ स: १० । THU षरपर्कीरज्ञ्ट हित्वात्मनः पुष्यमयं पुराणं । अद्यत्मभुराद्रिवतासमन्या भूयुम्ममन्तघ तमुष्टि चापं ॥ ११९ ॥ age हिम प्रावृषि खच्रोरान्‌ किभ्ुयेमाद्‌ाय विधिः afar corefa |) स खाक्मभुः कामः रजसां परामाां खथ च कारुधूलीनगां भदः शानं तथा SUA मरा खव कोटा YATRA RS सेवितं पुरायं जीन ere खस्य पव्यमयं चापं धनुद्दिंतवा eat अदय संप्रति भेग्वा qual सनूदय श्यं अन्तर्मध्ये धेयेन धुतेमुयिन argu मुद्धिना मध्ये धृतल्वाददुश्छमागमध्यमिव्यर्थः Lae चापं घमुराभियतां गूतनं धनुः करोतु SAN "sed पुरातनं wafer wy धनुः करोति भैम्या मूदयमतिकामेदीपकमिति भावः ॥ १९८ ॥ पद्चानिति ॥ विधित्रश्या यं सार दाव तेभ्वश्बाहृष्य्‌ [तान्‌ परसि डान पद्माम्‌ नीलकमलानि हिमे सीतकाले तथा खन्नरीटान्‌ VHT faa: प्रावपि where च छचिदनिरूपितस्याने fag: प्ररेपबश्रीलः सन सेन unfmraaes ata रेांेन रत्वा प्रतिववं वष ae wade मैमीसम्बन्धि टदिडयं चतुय ग उच्चरतितरां yanta बद्धयति प्रसिवधै सीतकालाद caraway भेमीचकुधोः ओभा {िव्ददश्रनाच तदीयसारेओैव तथे iravefatwan कियवदव्यः चगः ९० । } ॥ नेषधं॥ ८द१ सारेण तेन प्रति वष॑मु्चैः GUA दष्टिदइयमत दयं ॥ Ve tt एतद ओरम्बुदे विशेषं YR जनः एच्छतु ARTE । इतीव धाचाक्ततारकालिं AT समाध्यर्यमि ATTA ॥ ९९९॥ warts faeh गाणोन्मुखादस्तुनः सारभागमारृव्य खन्यदिद्यमानं वस्त बडधयति भेमीगयनदयं नीलात्पलादप्यतिखचम्दरः खञ्ननादप्यतिचश्ख खेति भावः ॥ Vere पद्चानि mah Tite च खन्ना न दश्यते खत reaafad खच पद्मानिति wee वायु सि पड्म गलिनमिव्यमरव लात्‌ सम्भवत्यपि Yar Mas तथा कवोनां यवदारादशेनादपयुक्ता MATE: तरव सादहित्यदपये भाति we सरोवरे इव्यप्रयु छत्वराषादादस्यं दन्तं ॥ १२०॥ ° खतदिति ॥ जन उभयेल्नारतभ्धच्चाने सन्दिग्धाजाकः खम्बरदे; We: सष Taal भेम्या दुष्खच्लुषाविषेषं तारतम्यं तेषामम्बरहाणां दुश्तेख गुयान्‌ जानीतदटति ASA भूदा YY Byte पृच्छतु द्यम Fara धाजा त्र्या xy स्मिन्‌ अच्तियम्मे भेमीनेव इये तारके कबी faa wa aferedty से VACA WANE मध्टमागवर्ितं चय च विच्चार्कारित्वं aaa aa aan afenrat संशयं feafa कमलानि परित्यग्य अमरदम्प्त्यार्वागमनात्‌ चन्तुषोरेवाति रममीयत्व' ताभ्यां कयितमिव्यर्थः भेमोनयने कमलादग्यत्कृषटे इति भावः PRR ॥ TAP. ॥ नेषधं ॥ [ winger ATA STH रतिकामयोसत BM वयेऽस्या इदि वासभाजेः, तद्‌ चजायत्यथुशातकेाम HA न सम्भावयति TAT कः ॥ ९९९ ॥ अस्याभुजाभ्यं विजि ताद atch पथक्‌ ARUSLYA AHA | wutta | तथारतिकामयेभ्तं वधेयैीवनं wet अस्या argh बाखभाजेकनिवसतोारतिक्रामधाः सधे प्रासादो धत्त चकार Sre इये प्रमाणमाह कजनः wareat तयोः सेधयोर्ये जाग्रता Vere चु पीव श्रातद्म्भस्य खस्य कुम्भो कलसे न सम्भा अयति न fartafa पितु सम्य रव सम्भावयति अता arate Miya रतिक्षामथेोः प्रासादा शतावेवेव्यनुमितं wana प्रासा दापरि wager Mas Va रगो खजकुम्भवन्भने चै त्यन्त waren चेति भावः ्न्धोप्पि भक्तः प्रभोः ख्कंकशसादियुकं प्रासादः रचयति | बयस्तार्ये वाल्यादाविति हेमचगः॥१६२२॥ erent इति } अस्या HM भुजाम्या wrt विभितात्‌ पराजिात्‌ विखात्‌ Farag vay wae तस्य विसख wat. पुष्प Taree: RICA WA गहीतः किं अथ च करः पाडः नेते पायी faq विजितविसदन्तबकिरूपकमलदयमिति वितकंः कुत रतदिव्याच्न ere इह भुजदये तत्पाणिभूतं विसप्रखनं fra: wri खथ च अचम्यादरहावसतिख्यानं MTA केलाकेनं Seas न दुष्यते अपि वु a cS क खमेः १०1 ] ॥ न षधं ॥ SRR इ देच्छतेतन्न yer: जियः क नं गोयते वा ACTA ला कैः ॥ Vee I कद्व तच्छम्बरजं विसिन्धा सत्यद्ममस्यास्त YH ATT | उत्क ण्टकादुड़मनेन नाला + @a £ दुत्कण्टकं MATS ASIA ९९४॥ Ae क A a करशब्दैमेव मोयते | सब्यरोव इश्यते तथा Bart Brae wey करग्रब्देनैव म मोयते न Mes पि तु सर्वैरेव गीयते घत्यच्चसिडस्यानपशपनीयत्वात्‌ जनप बादस्यामूलल्वाभावा सत्यमेव तदित्य्ः भेभ्वागाङकरः विसकमलाभ्या मप्यतिरमबीयमितिभावः। गाः पुंसि च भूम्न्ेवेत्यमरः ॥ १२६ ऋभ्ेवेति ॥ तत्‌ vies wae जलाव्नातं विसिन्धाः af पशं WUT अलीकमेव अथच श्रम्बरारेत्यविरेवाच्लातं तत्‌ करव मायारूप मेव aft तत्‌ wat किं तथाह शस्या Fee पुनभुजायमेब ay यस्य तादृशं तत्‌ पद्मं तदेव सत्थं पदञ्ममिव्य्थंः कुतरतदिव्याच्द्चाह यद्यस्मात्‌ SHEMET SHITTY खय च उदरततीद्शाय्ाबयव जिशेषात्‌ नालात्‌ भुनदक्छात्‌ यथ च .पद्मदण्डात्‌ BRAT उद्भवेन सेतुना भातभिङडेखीच्ह्यायेरखेः कत्वा भुनगायसद्मपद्ममेव wees saat विसिनीपुष्प यदि वास्विकपद्ममेव स्यात्‌ तद्धि seca MAMA उत्कयटकमेव स्यात्‌ AAAI: समानगु णत्वस्या TAAL रद्ध नायर सम्मप्मन्तु उत्करटकनालादुतयन्नद्च Vay तस्मादिदमेव वाख्लविकयद्ममितय्थंः। शम्बरोदेत्यदरिणमत्सययैलजिना me । Mew सल्णिशमोडत्रतविरेषयारिति मेदिनी ॥ १२ ॥ | 9 घ TBE ॥ नेषधं ॥ [ Saree] जगर्ज way तुलार्थमस्या येाग्येति योाम्यानपलक्मनं नः। यद्यस्ति नाके भवनेऽयवाध सदान कोातस्क्तलाकवाधः॥ VEYA नमः करभ्याऽस्तु वि धेन्नं वास्तु age fuera नकि Ga: | जामर्तौति। aay Hoey चस्या भेम्बार्तलाधे साटष्लाथें Tea उचिता कापि खन्दली जाम्तिं तिति डति इत्यमाश्रङ्कावां ने साकं योग्यामुपलम्भनं येोग्यावा, eew wed अनुपलन्विः सदृष्यन्तरागपणम्भेरेव ETUYT क्तु न Gerad दा say सदनुपशम्भगच्चेति तत्‌ अभावपतीते मीमां सकादिखीतं Mary पलम्भनस्ूपं प्रमाअमेव तदाद्मङ्कानिवारकमिव्य्थंः तच प्रतियाभिसत्ता पादककापल्तिषिषयापलन्धिप्रतियागिकष्वरूपं तथादि मर्वयलोकेवु वदि SA सद्ृश्री विद्येत तदा तदसया ते अस्माभिशपणभ्येरम्‌ गचोापकभ्यन्ते तस्मात्‌ wag न कापि भेमीसदुश्री वि्यतद्त्यथं, ate खगे rare वा स्छादिव्या्र्याङ यदि माकी खगे अथवा ्यधाभुवने पाताणे adnan खलति तद्धि Rrra कुतः कुतच्ामतस्य लोकस्य ear ताजाभ्यामपि समागतस्य देवजलाकस्य नागलाकस्य च बाधः संमहाक QTY यस्माष्णातस्तस्मात्‌ खगंपातालयोरप्यैतत्सदभ्री नाखि चन्यथा देवलका नागक्तेकाञ्चाच मामच््ेयुरिति भावः | केतुखखुतदति कुतः कुत खागत इति टम्‌ कस्छादित्वात्‌ विसखगा भावः ॥ ९२५ ॥ ममदति ॥ fatwa: wea भेमीनिम्मवद् जकतष्यो नने बा खथ BAe यतेय ब्रा धिमापि जब्यापि teu सर्ज, to] ॥ नेषधं i ठ्स स्पर्रादिदं arated fe fire AAMAASAPAM AST ॥ ee & Cal न BHATIA Aca वेधाः कु शाध्यासनककशाम्धा। प्टङ्गार धारा मनसा न शान्ति बिखाग्तिधग्वाच्वमद्ोर्देण ॥ १२७॥ . fre ग ge रेः पुम स्युरुनिति किं we खलदपि कथमित्यव ere fe यस्नादिदमतिग्डदु भेमीलक्तयं few ante इ्तादिसंस्य धात्‌ ललितं मुदितं स्यात्‌ तदं केन निभ्मितमिव्याडइ ददं feel way लया निरवयवत्वेन मनोभुवः कामस्य GHEY योग्यं कामरबास् निम्मोता न पुनरविंधिस्तस्मात्‌ कामायेव AA HAT ॥ AR . डमामिति॥ वेधा विधाता मृदं Mere रमा भमो कराभ्यां पायिभ्वां न अङ्नत्‌ न निम्मितवान्‌ किम्भूताभ्यां यतः ge कुध्राङ्री यस्य अध्यासेन अधिद्ानेन ककश्याभ्यां afsarat afe कामलं कटिभेन woud afe मनसानिरवयवत्वात्‌ तेनेवाखनदित्याग्रद्ाष ब्ङ्कारघारां श्टङ्ारपवाइमयीं अनगवच्छित्रष्टकाररसामिममां मन सापि area Pat यतः श्रान्ते, श्रान्तरसस्य fae विरामाय अन्वाध्वनि मरदेग्रमा्े म्ीरदेय Geeta सदा श्रान्तरसयुक्ले jaw: न हि शान्तरसावसलम्बिना श्टङाररसमवी खदु शक्वते तसा fefart कराभ्यां मनसा बा नेयं VTE ॥ ६२७ ॥ ८३९ ॥ नैषधं ॥ [ wat Xo SAY धातुसुलिता करेण ` MA किमेषा सतनयेागेर्व्वा। ते नान्तरालेस्लिभिरङ्खलोना मुटीत मध्यचि वलीविलासा ॥ ९१८ # निजाण्टतोद्यन्नवनोतजाङ्गो मेता ऋमोग्मोलित पोतिमानं। उष्लाश्येति ॥ रषा भैमी सजा नितम्बदे ज्ञावनच्छेटेन किं जडः किन्ना कुचयोः शलमदयावच्छेदेन गुखरिति चातु धातुर्विंधातुः ata sera Sara रषा तुखिता परिमिता Fara हेतुना रषा wawara कुलीनां जिभिरन्तराभेरम्यन्तरः रत्वा उदीतउद्रतामध्ये मध्यदेशे fairer यस्याखतादटश्ी किमिति किण्मब्दोट्च tree: अति पीवरसाखिरतिपौवरखतनी चेयमिति भावः॥१९८॥ | निजेति॥ उन्दुखन्रडमां भेमीं निनादालीयादमुतादुदत्‌ उत्पन्न arama तकसारभूतं तस्माष्नायतडति aew खक यस्याखाटच्रौं तथा Waa Sefer परकटीभूतः पीतिमा यस्यारवम्भूतां च wan आत्मना खयमेव GA भम्या मुखमभुत्‌ wails हि कमेव पीतिमा जयते तच्चिभ्मिंतत्वा्ाजापि पीतलवं जातं गमु oats तभ्भखीभवितुं wate तत्कथं wee तच्नातमिव्युक्कमित्यतख्या ह wasn पदमे yaad gic घटयथितुमश्रकयं किम्भूतेन यतानिबरालना राजी गिमीणनध्रीलेन वन्भुखन्तु सदा प्रणुक्ष इदन्तु राजे सङ्चितं भवतीति खमे; १० । ] ॥ नेषधं॑॥ ८९७ छ त्वेन्द र स्यामख मात्म नाभ ` ज्िद्रालना TUSHAR ॥ yee ॥ अस्याः स चारूग््धुरव कारः शासं वितेने मलयानिलेन | अमूनि पुच्येविद्‌ धेऽङ्गकानि चकार वाचं पिकपच्चमेन॥ VQ A कतिः सरस्येव न धातुरेषा arene शिण्योतर कारूजेयः तेनेतदुर्वटमिव्य्थंः wars fare: खन्दरवख॒ fray ग शक्रोति. अतिकामलाङ्ी चश्रमुखी चेयमिति भावः॥१२९ ॥ स्यादति ॥ स प्रसिडखास्मिं म्मोयङुग्रलामधुर्गगसन्तशव स्याः कार्निंन्मौता यतः स मणशयानिलेन अस्याः खसं घगन्धिनिशासं विके fasta तथा पुष्ये खन्पक्षादिभिरस्या अमूनि अतिगेरायि अङ्कानि अतिकोामशानि शरीरा fret तथा पिकानां कोकिलानां पच मेन खरब सया वाचं मधुरं वचनं चक्षार मलयानिलादि qi बसन्तेवाधीनं तसेततेदपकरदेवैसन्तर्वास्यानिम्मातेव्यर्थः gay निखासा RCRA मधुरवचना चेयमिति भावः काकिका वसन्ते पञ्चमखरेब राति तथाहि वडनं मयुरोवदति eave पञ्चमं | पुष्यसाधारडे काशे पिकः कूजति पञ्चममिति ॥१९०॥ छृतिरिति॥ wat Baten छकतिनिंम्मितिः रसैव wae ugar fe वसात्‌ अस्या Har fret इतरैः कादमिः शिखि -. र्दे ॥ मेषधं ॥ [ सम, pet ङ्पस्य fre वयसाचवेधा निर्जीं यते स क्मरकिङ्करे ण #९द१॥ गरोरपोमौ भणदोष्टकष्ठ- निरुक्छिगर्व्वच्छिद या frac अमः WTAT भवं विषाय AMM गतानामनुतापनाय॥ १३९ # Riise पराभवबीयो न नन्वेतेन agian कथं निरखमभित्यत वाह स बेधा विधाता wow fagta सेवकेनापि वयसा यवनेन कस्स feet निम्मायमिषये fasted went fan प्रजं यत्‌ ख्यं quad ततोध्प्यधिकं Grate सुष्यते wat चेधा Sata पराभूतखस्तादिधातु्नयं सुङिरित्यथंः ॥ ९१९ । स॒रारिति॥ रमां भमौ way waa गरोरपि अतिखावकस bh श्पतेरपि Grows Gre wey wai fant wa feqawwenty निग्बेचगमिषमे बामग्वाठइङ्गारखस्य fern निराकरखेन wa विनेतुं विनीतं wy अ्यण्भुति त्वया fred न कर्तव्यमिति ज्िच्वयिवुं तथा भवं खंसारं few wa मुद्ध मतानां जीबन्मुह्धानां बाद दादीनां च्यनुतापगाब भैमीसद्भाबात्‌ संसार श्व Ares खंसारं ufcerer किमिति aw stat इति तेषां खनुतापं जनयतु भेमी भिग्मावसरूपः अमः प्रयासः BCs कामस्येव न तु विध्यादेः। ओरुक मिति पाख्थङ्कत्वादे कवद्धावः॥ २९२२॥ समे, ९०1 }] ॥ नेषथं ॥ ८८ अख्यातुमशित्रजसव्बेपीतौा मैमीं तदेकाङ्गनिखातटदस्‌। गाथाखधाक्षषकलाविलासे रलकाराननखन्दमिन्रः॥ LVS A सितेन गैारीषरिणो देयं बौणावनी सुखरकण्डमासा। ` आस्यातुमिति | eye at Tay Waa? निखा ता समारोपिताद्टक्‌ efeuenrcig डिनयनत्वात्‌ केवलमेकेकमेवादु साभिलावं mag राणसु मध्ये अकित्रभेः ससं स्वकेन यनेः wry wee पीतां साभिलावं दङ्सब्ोवयवं भेनीं आस्थातुं wifey माधा Fra रव चधा अमृतं तस्या या Fawn सेवाशङ्कारविश्ा तस्या विलासै, श्चेषाजङ्गर युक्तोकनिम्मौायकषाद्ेराननचन्रं Ter we ware भूधितवाम्‌ वच्छमायप्रकारोय Fee तां वर्बयामासेव्यर्थः। चग्ोढपि खधासम्यकिषेाडद्कलाविलासेरलङ्कते भवति | ९९६ ॥ उन्दप्रबीतां श्िखगाथामेवाइ ॥ स्मितेभेति ॥ दयं भैमी सितेन era न मोरी खा य च अप्यराविषेषः पार्वती वा बडयबधुव्यौ तचा Ext दी्षंचच्ुषा इरि बी govt अय च ्यराविरेवः तथा खरक wart आअतिमधुरकणठसखरभिया वीगावती विपद्ोवाययक्षा अथ TVET: सरखती बा तथा कावप्रभया GATT हेमेव खशं मग्येव अथ च Yat qacarygerteRa रष तथा आस्या कार्मा अवयवानां He: जत्या अवश्िानग्धङ्भानि दद्यः कापि तन्वी सन्धय मे मम मतिं बि नाक्रामति न बुडिविवयिबी भवति eacafirer ८४० । नैषधं i [ मः १० । देमैव कायप्रभयाङ्शेषे aren मतिं कामति मे न कापि A Ree I दति स्तुवानः सविधेनलेन विलोकितः शदधितमानसेन। MAU AAAI राखण्डखस्तस्प AAT WHT WY Il खं मैषधादेशमदा विधाय कार्यस्य VAC AAS: सन्‌। grat are न geri सन्दा प्यामीव्यर्थः अथ च रतस्य aye: wet तन्वी मेनका ्द्यरोावि्ेषापि मति कामति रवस्याष्यक्ानि ey मेनकाम््रा्मपि सण्डंतदव्य्थंः सा्ताण्मोगकेयमिति भावः NARs I इतीति ॥ सविधे गलस्य समीपे xativenta स्तुवाने Trae gran deft wear ाखद्धर इन्रः शङ्धितमानसेन कथमयं भेमी RECA Gifs नूनमयं मदे्रधादी इगरोभवेदिति qufaarw: wean नलेन विलाकितः सेत्वण्छमौच्ितः सम्‌ उक्तेः fort व्यादिगेग्ीश्चप्रःप्रतिपादकखवचनस्य waited खं मनुष्ययोगं शरङ्गेव्यादिप्रयमायें AES व्याख्याय तस्य गजस्य AFT TATE पनी तवान्‌ प्रथमा अत्वा ममवान्धथा Giese नलयमिशः किन्तु क न राजेति मत्वा गणशः शडग तद्याजेति भावः॥ १९४ । खमिति | अरा खाखयं स इन्रः काम्यस्य Astoria” Tar मात्मानं मेवधादेश्रं THETA षरं विधाय मलरूयं धुलेव्य थः अगले Ee | J ॥ नेषधं a ८४१ किं स्थानिवद्धावमधन्त दुष्ट MERAH तव्याकरणः पुनः सः ॥ ९२६॥ न सन्नपि wera न भवन्नपि पितु नल रव भवन्नपि मलस्य ना मनुष्यो भवन्नपि वा खयाजिवत्‌ खतिप्रतारमाचतुरेख्रविग्रहवत्‌ दुष्टं निन्दितं भावं ered किं feat अधत्त धतवान्‌ कथमस्य दुख्भा बच्रातदत्यतश्चाह किम्भूतः यतः सङडश्ः पुनः aren मरत्याचितं छतं AACS दाख्यानं येन ASW उश्ररूपत्वे त्वस्य दुढाश्रयत्वं aA तस्य परप्रतारशखभावात्‌ AHS तु तन्न युज्यते मलस्य सब्बेयाप्य SUMAN गलरूपं धारयतेय्प्यस्य मवयाचितव्थाख्यागरूपपरप्रता रमयुक्तमेवेतिभावः। खथच सन्‌ पणित रष मा प॒रषटश््रस्ताटक wage: विदिततथाविधेश्रव्याकरः सम्‌ खं aaa धारं weraxarteat हकारादीनां स्थाने धकारादेशं विधाय wert न मतरं अनलः ल्‌प्रत्ययशरुन्यस्य कायस्य BTUs waaay वलत्वाच्निन्दितं श्यानिवद्भावं arene खसादिख्धानितुल्यत्वं किं a aya तवाम्‌ पितु यधकततेव खयमर्थः नड इत्यादा खानि वद्धावोबाक्ीक्नतः यतस्तथात्वे घकारस्य हकार स्थानित्वेन तत्तल्यत्वात्‌ तदुत्तरस्य क्रादितकास्स्य खाने घे्रघातूग्धादिल्टादिना घकारो म स्यात्‌ FAULT भुवेभुव Karat तु उवादिकाण्णायं ख्याजनिवद्धाके ester न्यथा सादिध्रातेः स्थाने आदिष्टस्य भूपम्रतेधातुत्वा भावात्‌ मृडावित्यादिना saree न स्यात्‌ तरव क्ाचित्वत्वात्‌ स cexfa उप्रत्ययस्य रश्रादिव्याकर्णे खल्‌ इति dur तस्मिन्‌ परे डय॒वादेे न भवतः तस्व कुटादिवव्नमित्यादिना ग्वेकादिलवात्‌ | अथ खलित्युपलसयं यावन्‌डिंतिर्खछतां यदकं | व्धाख्यान्तराजि तु कृसुण्टिकख्यनाक .ख्पतल्वादुपैत्तितानि ॥ १९ । = ४ ड ८४९ ॥ मेषं | [ खमे, ९० । इयमियमधिरथ्यं याति नेपच्यमश्छु विंशति विशति बेदोमुवव चो सेयमुव्यीः। ष्तिजनजनितेः सानन्दवादेविजन्न ABS परभेमोवर्णं नाकर्णं नाभिः WSs b Hwee कविराजराजिमङ्रालङ्कार दारः सतं ओद्दोरः Ves जितेद्धिसवचयं मामलदेवोचयं। त कष्बप्यसमश्रमस्य दशमस्तस्य AC PAVIA ay चारुणि गेषधोयचरिते सभा मिसर्गाञब्वलः wet ॥ GU छन्दटन्तरेक Tate सुच्चयति॥ इयमिति ॥ Ards भूषणेन मन्नुरतिखचिरा इयमियं भमी अधिरथ carat समभाप्रान्तप्रताव्यां याति गच्छति तथा सेयमतिप्रसिडा seer: एयिच्या sat दे वाङ्न faa भैमी BY सभावेदिकां विद्यति विश्रति ददयेवंप्रकारेजन जनिते करतः सागन्दवादेः सधवच्नेः eer नलडदि were: WLR वमाना परा BST परेः Wal AW या भेमीवखंना तस्या यत्‌ areata अवयं तस्य व्याभिकाभे fron विक्निता भेमीदश्नेन सम्भा न्तानां जनानां कालादक्तेनम wa: छता मेमीवसैना गेन न छते am), शयमियमिति विश्तिर्बिश्रतीति च arere arafewar धिके इत्यनेन सम्भूमे दिरक्िः॥ tee aiwafafa ॥ म केवलं कायागुश्रीखने किन्तु तकेब्बपि ane ष्वपि आसमेनिरपमः अमेप्रभ्यासायासायस्य तादृशस्य तस्य नेवधीव चरिते महाकाये दशमः सग ्रसीत्‌ विरतः समाप्तः ॥ १९८ ॥ इतिश्रीप्रमचश्वन्धायरलविरवि ताबामन्वयनाधिकासमास्ामां नष धटीायां दशमः सगः समाप्तः ॥ wh 1) ॥ नैषधं ॥ TBR ॥ अथयेकादशः सर्गः॥ तौ द्‌ वतामिवमुखेन्दुवसत्मसाद्‌ा म्ण रसादनिमिषेण निभालयनीं। अथय सरखतीकटकराजगदवसनरूपमेकादशसगमारभमायः पम सर्गङ्चितसमाप्रवेग्रापक्रमावा wer: संप्रति सभाप्रात्षिः वर्गयति।॥ ताजिति ॥ मीमभूमोचरजा भेमी तदनु तत्पश्चात्‌ डयमियमधि स्थभिखादिराजगयसागन्दषादानन्तरं चेतसि मनसि yaw acai yan निचितस्य aca जामातुनेलस्य अथ चै रवतारेरभीशितस्य लाभाय प्राप्ये रेवताभिव तां राजसभां बभाज प्राप्तवती यथा कथित बरस्य अभीधितस्य लाभाय देवतां भति atay: किम्भूतां राजसभां टेवताखख मखेन्दा सभ्यानां मखचन्दरं वसन्‌ प्रसाद्‌ प्रसन्नता we अभीधितं वरयेत्यादिप्रसादवचनं यस्यल्तादृभीं तचा carey रामात्‌ निमिषेण निमे वश्रून्येन सच्चा wear निभालबन्तीं पश्यन्तीं अथच खभावतेरनिमिषेग weet रसात्‌ भह््यतिश्रयेन प्रीतलात्‌ भक्तं - want खच देवतामिवेल्युपमया यया प्रसन्रदेवताभजनेनावश्यमेव ८४४ ॥ नेषधं ॥ [ सर्मः ६९ । लाभाय चेतसि धतस्य वरस्यभोम VACA तदन राजसभा बभाज WV tl तन्निम्प्रलावरवभित्तिषु तदिभषा Tay च प्रतिफलक्निजदेदद सात्‌ । TV UT न हदयेन न कवलं तेः सव्बौत्मनेव GAA ZARA Ue MAN Gaara wifey saat यद्यन्यमेव निरमास्यत नाकलोाकं। अभिकवितसिडिभवति तथा राजसभाभजनेनास्था qaqa मल साभ भविव्यतीतिदधचितं। वरोवृतेो fas जामातरि WS रेवताद्र भीते तिहेमचश्छः | चस्मिन्‌ सग वसन्तिलकासन्तं उक्ता वसन्त freer तभजानगोग इति लच्तयात्‌ ॥ १ ॥ तच्धिम्मसेति | तयु बमिः तने deat पर केवलं cag WA 4 A TH तथा कवलं दयेन मनसा न ममष्ने किन्त तस्या भेभ्वाजिम्मला Taare खवयवभित्तिषु शरीरपदेशच q तथा तस्या भूषारलेव qe इारमणिषु च प्रतिफलन्‌ पतिविम्बतां गच्छन्‌ three: Cars तस्य दम्भाद्याजात्‌ स्वात्मन व सन्पाबयवेनेव HH ममभ्रीभवं | मितिः qa, एयारितिमदिनी। २ दयामिति ॥ गाधिजण् विखामिन्ना्यां खभ qatar अन्तरा खगमत्ययामय्य खन्दयगव नाकलाकं यदि निरमास्यत अकरि व्यत्‌ तदा स माकलाकखख Wea चार्‌ Unease aca’ खय न्बरसमाजानमाक्रा्च ्वलाकितु खयम्बरकेातुकं अद्टुमागतागां सेः ९९ ।] Naat ॥ TY चार्ःस यादगभविष्यदभदिमाने MTH तदमवलेकितुमागतानं॥रे॥ कुव्येद्धिरात्मभवसौरभसंप्रदानं भूपालचक्रचलचामरमार्नोघं। अआलाकनाय दिवि VACA सुराणा तचाच्चंनाविधिरभ्रदधिवासथधुपेः॥४। तचावनोन्धचयचन्दनचनब्रलेप नेपश्यगन्धमयगन्धवद्प्रवादं। ~ 9 oN Sarat विमानैथैमयानेः कलवा ताटक्‌ चार A अन्तरीच्तनिभ्मि तख तुल्यं खयम्बरसमाजाद्धंमाकाशमभूदिल्यथः | अवलाकितुमिति मैीवादिकस्य लाकधातारूपं ॥ १ ॥ कुन्बद्धिरिति ॥ सथर erecta अधिवासधूपिः सभाधिवासना्ं विदितेधुपेः en खालोकनाय खयम्बरकोतुकं जद दिवि कारे सच्च cat खसायां अर्थना विधिः पूजाविधानं खभूत्‌ किम्भूतः भूपालचक्रस्य राजसमूहस्य चलानि चञ्चलानि यानि चामराणि तेवां मार्तोषं वायु संघं qa Same saw संप्रदानं cours Reif चलचामरवायुवश्रात्‌ गगनतलमुदरच्द्विषुेर्देवाः परितुटा जाता इत्य यंः॥ 8। तथेति ॥ तच खयन्बरसमाजे भृङव्गागमरसमृहः अवनीख चयस्य UII TTA खन्दनयुक्धकपृंरोवाकरागसतगरुं anya wae तस्य गन्वमयः परिमलवाडी योगन्धवहा sew प्रवादं wee वहनं aA पक्षिभिः dee खानुत्य सोरभं तत्य ८४ ॥ नेषधं ॥ [whet अआलोमिरापतदनङ्शरानकारो संरुध्य सोरभमगाडत YRAT Uwe NRA ङ्मिनादभङ्गी waa वाद्‌विधिबे।धित साधुमेधाः संघसखजः ्ुतपताकतयाभिनिन्यु मान्ये जनेषु निजनताण्ड वपण्डितलतवं ॥ ९॥ संभाषणंभगवती सदश बिधाय वाम्देवता बिनयबन्धुरकन्धरायाः। fore wares विजाडितबान्‌ किम्भूतः खापतन्त WERT ay WEE WTAE ्नुकरोातीद्ेरवद्रीलः पतत्कामवाबसदटश्दल्यर्थः SUSAN wa अगीवडा भूत्वा wae प्रचरन्ति She भावः waufe wenfer वायु" daw Sra awa | चनसारख ey सिताभ्नोहिमवावकेव्यमरः॥ ५ ॥ उकषङ्धेति ॥ Start तज्व्यखदनानां जः dae जुतपताकववा चश्चशपताकतया जनेषु सभ्वनुपतिषु निजताखबपङ्डितत्वं खीवनुत्य कालं afta मिगयेन cise: Kay मन्ये सम्भावयामि किम्भताः उन्तङ्काटतितारोयामङ्लब्ददद्धनिनादटा aryfeafrare Acar या भ्यः प्रकारविेषारतासां यः सम्भनुबाद्बिधिः सकशसम्बादक्िया सकलस्य Fey प्र तिद्यब्दक्रियेति यावत्‌ तेन बाधिता श्रापिता साध्वी उत्का मेधा घारबाद्ल्ियंभिखाटष्यः न्धा अभि weet मृदद्ुनिनादभङ्गोनामनुवारेन खीयन्धत्यके शवं were fray wie ciate ¢ | अथ सरखतोकल्कवदवगेगरूपं सर्गपशतमुत्यापयति॥ संम्भाधये भित्ति ॥ भ्रु्दद्जमर्तां चतुरधमुवनागां जनताभि्वनसमुरेनं मखा सम re 1) ॥ नेषधं॥ ८४७ अचे चतुर्दशजगणज्ननतानमस्या TAA सदसि दक्षिणपक्षमस्याः॥७॥ अभ्यागमस्रखभु MAT ASTI येषं पुथक्षय नमन्द शताति पाति। अस्यो IMs ara acura ay द्यं Praataca uaa तावकीना॥ ८॥ एषं त्वदोक्तणरसादनिमेषतेषा खाभाविकानिमिषतामिलिता wary पज्या भगवती रे ग्वं सामग्यूादिवकुयुक्षा वाग्देवता सरखती विम येन बन्धुरा नम्ना कन्धरा शिरोधिर्ण॑स्याल्याविधाया wer Far सदशं योग्यं सम्भाषनं विधाय went त्र सदसि खयम्बरसमाज्े अस्या afoarrer aferaurd e rn दिप्त दच्तिपाश्रं अथच अनकूलपक्चं ata खती ऊचे वच्च माणमुवाच । भगवतील्यादिबिद्धेषशेन सरखल्यादेवादिवणनसामथ्य दच्िगपच्छमिव्यनेन च भैमीपच्तपातित्व' खचितं ॥ ७ ॥ यदूचे तदा ॥ खभ्यागमदिति ॥ हे दमयन्ति डइ सभायां मखभुजां देवानां रधा काटिरुभ्यागमत्‌ खागता ASSAM देवा खतामता Rae? येषां मखभुजां एथक्कथनं पाथक्छेन वनं खब्दशतं वत्सरशतं af पतति खतिक्रामतीति तादशं बत्सरश्रतेनापि caren free: तस्मात्‌ अस्यां मखभुजां कोटे मध्ये यं कश्चित्‌ मखभुजं तावकीना दीया चिश्षवृत्तिबुद्धिरमुधावति वरणीयल्वेन विषयीकरोति तं मनसा प्रि भाद विचायं त्व qatar खीकुङ्‌ ॥ ८ ॥ रषामिति॥ मनु दे मुग्धे wate wat देवानां लदीकये तब साभि frames रसादनरागादेतारेषा Ware अनिमेषता नेर --- निवेद दनुरामाङख ager wf निमेष स्ट ॥ मेष धं ॥ [ सर्गः ११। आस्ये तथेव तव नन्वधरोपमेाभ ave विधावग्डतपानमपि दिधास्तु॥<। एषा fat: सकलरन्नफलसतरः स प्राम्दु ग्धश्रमिसुरभेः खलु पश्च शाखः मुक्ताफल फलमसान्बयनाम तन्व जाभाति विन्द्भिरिव mea: पयोभिः॥ १० शून्यता खाभाविक्वा सजया अनिमिवतया मिलिता सती यथा दिधा दिपक्रास खभूत्‌ तथेव तेवां खमृतपानमपि तव आस्ये विधो मुख चशे अधरोापभेभेरधरचम्बनै म्बे fee दिप्रकारमस्त भवतु वथा देवा देवत्वादनिमेवा खपि साभिगिवेश्रलदवलाकमाल्‌ पुनरप्यनिमेषाजाता रथा दवत्वाचन्रामृतपायिनेप्पि व्वदधरपा गात्‌ युनरपि तादटशाभव fren: | मुग्धे सन्दर खस्य रति वा ye ॥ खवामिति ॥ रे भेमि प्राक्‌ प्रथमं दुग्धा भूमिरेव छरभिर्धगूर्येन are शरस्य Tat देवानां गिरेः मेरोः पञ्चशाखः भाखापञ्चकविशि्टः खथ च पािरिवस प्रसिधः सकलर्रान्येव पलानि यस्य तादु स्तरः कर्प वृक भाति ्ोभते किं कुर्वन्‌ म॒क्ताफलं खल्‌ मिञख्चयेम फलमनेन पसव मेन सान्वयं सार्थकं नाम eat यस्य तादृश्य तन्वन्‌ Ra यथा खाना दयः फलश्ब्देग यपदिश्यन्ते तथा मुक्तानामपि मुक्ताफलेति फलशब्देन TURK Fafa: मुक्तापलमयत्मे उत्व छत किम्भूतः पयोाभिदु ग्धमवेविनदुमिश्डरित शवसव्व॑तोया्रव Farha मुक्ताफलानि किन्त गारूपधरां Vat दुग्धवतः सुमेर दं भूते तस्मिन्‌ उदर्य दुग्ध विन्दव ~ श्व लमा सत्यर्थः सुमेरः कच्यवृ ख देवानामेव तस्मात्‌ तानेव wate rt तयोः लाभिनी भविष्यसीति भावः। or , स्म, १९ | ] ॥ नेष धं ॥ ८४९ वज्ेन्दु सन्निधिनिमीलिदलारविन्द इन्द्र भमस्षममथाश्जलिमात्ममोले। कत्वापराधमयचश्चलमोरमाणा WTA THAR: छपयान्वमानि॥ ९९१ बन्तदिरागसुदितं शिविकाधरस्थाः साक्लादिदुः सञ न मनागपि यानधुर्यीः। amfeafay wa दे वप्रं सनरूपसरखैतोवचनागन्तरं अमरं पया सा भैमी wary wy खन्वमानि अनुमता किम्भूवा खत्म मोजे निजमस्तके अवरयरूपायेपपराधसष्णन्यं यद्भवं सेन wes wets Weal Kyat देवान्‌ Maat अपराधभयचखचरमिति eee शियापिष्ेषगं वा किम्भुतं waft वक्तोन्टसभिधै qervesht निमी खीनि again दलानि पाजि वस्य aes यत्‌ ्रविन्द्दन्दं कमख युमलं तस्य BA गन्ता चम समथ सङ्चदह्लकमवयुगलतुल्यमिं त्ये" तादर््ी तां eet यच सेठनुरागच्तं वृङुष्केति देबेरमच्चातमिद्यर्ः BI तत्तदिति i यानधुग्यौ, धिविकावाहिन उदिसं sei तेषु तेयु fee विसमं भग्यावेर हयं साच्तात्‌ wea मनागपि Fate न विदुः खा न waa किम्भूता यतः भिविकाया यानस्य gece Wher वर्तिनः नद्यधःस्ितेरूदंस्ितवु्तान्तः wera चातु" ware | तु किक सन्ना निकटवर्तिने ये नायकादेवास्तेवां विषन्नानि क्ञानामि यानि मुखानि तेः रत्वा अनुमेयामि यानि भेग्याविरक्षचरितानि विरखागचेष्ितानि नमस्कारादीनि तेषां अमुमया नुमानेन ayes 9 च ॐ e ` ® Cyt. Vary [सगः ee) अस्ये तथेव तव नन्वधरोपभागै ave विधावष्डतपानमपि दिधास्तु॥< ॥ एषा गिरे; सकलरलफलस्तर्ः स ्राग्द्‌ ग्धभ्रमिरुरभेः खलु पच्च शाखः! मुक्ताफलं फलनसान्वयनाम तन्व क्नाभाति विन्दभिरिवच्छुरितः पयोाभिः५९०॥ TAM खाभाविक्या सजया खनिमिषतया मिलिता सती यथा fear दिपरकारा अभूत्‌ तथेव तेषां अमृतपानमपि तव खस्य विधै मुख WR अधरापमेगेरधरयुन्बनेदिंधा दिपरकारमस्त भवतु यथा Sat देवत्वादनिमेषा अपि साभिनि्ेश्तवदबलकनात्‌ पनरप्वनिमेषाजाता सथा देवत्वाचश्वामृतपायिनेप्पि त्वदधरपाभात्‌ पुनरपि ताटशाभव frre: | मुग्धे Get खास्ये इति वा॥€॥ ख्षामिति॥ रे भेमि प्राक्‌ प्रथमं दुग्धा भूमिरेव Telnet ताद Wa wai देवानां गिरेः quer पञ्चशाखः शाखापश्चकविशिष्टः अय च पाशिरिवस प्रसि; सकलरन्ान्येव पलानि यस्य ताद्‌ शस्तसः कल्य ga चाभाति were किं कुव्वन्‌ मुक्ताफलं खल्‌ निश्चयेन फलनेन पसव भेन सान्वयं साथकं नाम TN यस्य ATS तन्वन्‌ कुर्व्वन्‌ यथा खाना दयः फलश्ब्देग व्यपदिश्वन्ते तथा स॒क्तानामपि मुक्ताफलेति wees श्वपदं कुव्वचित्यथः मुक्ताफपलमयत्वे उग्र तते किम्भूतः पयेभिदु ग्धमयेर्विन्दुभिच््रित rasta नेतानि मुक्ताफलानि किन्त requ wait दुग्धवतः सुमरा द स्तभूते तस्मिन्‌ उदरत्य दुग्ध विन्दव —__ श्व लभा इत्यथः स्मेरः कल्यवु त्त देवानामेव तस्मात्‌ तानेव aa erat aan खाभिनी भविष्यसीति भावः॥ १०॥ wt ee | | ॥ नेष चं ॥ ८४९ awe सन्निभिनिमीखिदलारविन्द इन्द भमक्षममयाच्लिमात्ममाले। कत्वापराघमयचबच्चलमोसमाणा MTA गन्तुममरो; छपयान्व मानि ॥ Ve तन्तदिरागमुदितं शिविकाधरय्थाः WATS: G न मनागपि Taya: | watetay थं देवप्रसनरूपसरखैतोवचनानन्तरं qaved: wat सा भैमी अन्यच मन्तुः खनमानि अनुमता किम्भूवा खात भणे निजमस्छके अवरयरूपोयेगटपराधसच्णन्यं यद्भयं सेन wes wate हत्वा स्माया देवान्‌ Maat खपराधमयचखचजमिति ड्य Trarfiited वा किम्भूतं waft वक्ोन्टसतरिध मुखयद्रसमीपे निमी खीनि सङ्चन्ति दलानि पाजि यस्य तादशं यत्‌ ष्रबिन्ददन्दं कमक युमलं तस्य wa SO चमं समयं सङ्चद्लक्रमलयुगलतुल्यमि व्यथः aent तां Sat वच तेढनुरागस्तं वृबुव्वेति देबेरनज्ातमिद्यर्थ ॥ ९९. ॥ तत्तदिति ॥ यानघुग्यौः शिविकावाडिन उदिसं उत्पन्नं तेसु तेषु देवेष विरागं Harstad साक्वात्‌ wade मनागपि लेरतेढपि ग विदुः Wawra किम्भूता यतः शिविकाया यानस्य खधरस्था धारेश्च वर्तिनः ग्यधःख्ितेरूद्धंस्थितवृत्तान्तः प्रवयक्तेय चातु" शक्यते | तु कम्बु असन्ना निकटवर्तिन ये नायकादेवास्तेवां विषद्नामि चञानानि यानि मुखानि तेः हत्वा अनुमेयानि यानि भैम्यामिरक्षचरितानि विसागचेषटितानि नमस्कारादीनि तेषां अनुमया अनुमागेन HAT ey Tyo ॥ नेषधं ॥ [ सर्॑ः९९। ्रासन्ननायकविषन्नमुखानुमेय मैमोविरक्तचरितानुमया तु HW Ww ॥ .रक्षःसखरक्षणमवेच्य निजं निवत्त विद्याधरेव्वधर त वपुषे व VAM: | ` गन्धब्न॑संसदि न गन्धमपि खरस्य तस्याविष्डष्य विमुखेऽजनि यानिवगः॥१२४ दीनेषु सनर्खवापिकछताफलविन्तरल्त AICS A मुखं चपयेव aa: | fern तवन्तः रतेन च शिविकावाहक्षानां पद्ितत्वं afar ASS a गचःखिति ॥ याजिनां यामवादक्षानां वगः aye: cerg cree खु निजं खीयं खरकं विनाशनं way विमृष्य निवु स तेभ्यः पराश्ुखा aya यदि बयं रुतेषां समीपे werner भक्षयेयुरिति भयेन weet समीपे न nade तथा feats भेभ्यावपुधैव शरी Taq हत्वा खधरतां खपश्नद्तां वेश्य विचायं निवृत्तः अश्वमुखनरा कूगरमखाखाङत्वात्‌ तथाविधेव अतिदन्दरी भेमी खवश्यमेव face भविष्यतीति निश्ित्य तेभ्यः परावृत्षदत्यथः तथा गन्धन्नसंसदि Tega तस्या HM खरस्य away गन्धमपि शल्याणमपि न विमृष्य नावे विमुखेय्जनि परास्मुखाजात्‌ः afagect भेमी खापेरया निृख्खराम्‌ गन्धन्बाम्‌ कथं वरेष्यतीति विविच तेभ्यानि वृत्तत्य्थेः ॥ ९२ ॥ दीनेष्िति। दीनेषु दरिबेषु सक्छपि जगति विद्यमानेष्वपि छता अफला निष्पृयोजना वित्तानां धनानां र्ता जेतादृग्ररतिद्टपरैरिल्य्ः सगः |] ॥ नेषधं ॥ ८९ ते जानतेस्म सुरशाखि पतिव्रता किं तौ कश्य वीरूधमधिक्िति नावतोणे॥ ९४॥ यान्यास्ततः फणभतामधिपं तुराघा नाश्जिढमञ्ज्िमविगाडदिपद(छलच्छी। ता मानसं निखिलवारिचयान्नबौना इसावलोमिव घनागमयाम्बभृ वः ॥ १५॥ यच्ेस्नपयेव तस्या WAM TAM लव्नयव मुखं welt न दश्रितंस भायां वक्रीकछछतवकदनेः सद्भिः खितमिलयर्चः चपा किमिति जातेत्या्रद्धाश ते यासां Rat अधिचिति एथिद्यां अवतीडां खरण्ाखिनः पत्यः Weg Fae व्रतं बङवद्‌ान्यत्वरूपेा नियमे यस्यासताटश्री eT saat इवि VTA उपजीवत्वात्‌ Fat राखी वुच्तसदष्योगलस्तस्य पतिव्रतां wey वीरं कल्यशतां अतिवदान्यामित्रथः किम जानतेख्छ न TTT ख पितु जागसेखेव खतिवदान्यां तां दवा असिरूपरेसतेलंष्नावश्रात्‌ मुखं म दर्भितमिति भावः न्येपि हृपशवदान्यसमीपे Tes ॥ १४ ॥ यान्यादति | AAAS यान्यायानवाहकासरां भैमीं घरघात्‌ रेव समूहात्‌ फयभुतां सपायामधिपं प्रभुं वाकिं गमयाम्बभूवः प्रापयन्ति खम किम्भतां aris मच्नि्ठया रलं यदस्तु तस्य म्निमानं मने च्ल विमा feq wit यस्यासतादश्री पदेालश््ीखरणाधरगाभा यस्यालाटशीं च्त्रापमिनेति wap घना मेघा हंसावलोमिव यथा हंसश्रेणी निखि लवारिचयात्‌ नानाजलाधारसमुष्टात्‌ मानसं सरोवरविग्ेषं गमयन्ति सथा गमयाम्बभूवः ₹दंसावव्यपि मान्निकमन्निमविगादिपदोरुलशंष्छीभं बति यान्या खपि नवीना gare saree राजदंसपंक्षयः सकलान्‌ जलाधारान्‌ परित्यज्य मानसं यान्तीति कवीनां प्रसिडिः॥१५ ॥ ` TYP ॥ नेषधं | [ समे, a यस्याविभोरखिलवाङनयविस्तराऽय माख्यायते परि एतिग्मनिभिः पुनः सा। उद्भत्वराग्डतकरादंपराद्येभालं बालामभाषत सभासततप्रगदा ॥ ९६॥ आअषठोषलप्रगिरिजाक्‌चक्द्ुमेन यः TECAYCTH TATA: | यस्याति || मुनिभिवेच्मीकिप्रभृतिभिरयं वेदादिरूपोठखिलवा चुम यविखरः सकशश्नण्दविखारः विभोः सन्ड॑व्यापिकायायस्या ear: परिबतिः परिजाम reed कथ्यते शब्दरूपेडेव या वि ara खि तेति कथ्यते सभायां सततं WAT St सरखती तां वाणां भैमीं पुनर भाषत खक्षवती at किम्भूतां sxe उद्यत्‌ यत्‌ अमुतकरस्य wr” Oe Ce ae e 9 e क GE तदत्‌ पराद्य VS ata भालं we saree खडादिव अखसाग्येन भेन्या भाजस्य FATT ध्वनितं । १९। यदभाषत तदा ॥ च्या देषेति।॥ रे भेमि सिता war भी, ओभा यख are सेयं weft स कः यः wit भवस्य यद्धापवीवपदवीं यच्चद्धचरख्धानं भजते ख्ाभ्यति किम्भूतः च्पासधेषेय आाजिङ्धनेन जसं यत्‌ भिरिजायाः पाव्वव्याः कुचयोः ge तेब हेतुना पठृखणपरि रम्भयस्येव च्यारक्षपटडुखजनिम्मितवेटनस्येव दवा WCE शाभा यस्य तादुष्र, विहारसमयेढपि यः शिवेन न त्यव्थतदत्यथः तथा wat Sarg प्रसितः wee: शम्भोर तिप्रियोग्यं तस्मादयमेव तव बरव योाग्दति भावः अथच dag पसितदव्यनेन सेवावामेवाख समै, १९।] ॥ नेष ॥ TYR यन्नापवीतपदबीं AAA FT Walt: सेवासु वासुकिरयं प्रसितः fram: ॥ you AN पाणौ फणी भजति कङ्णभूयमेश सोऽयं मनोादरमणीर मणीयमूर्नतिः। कोटोरबन्धनधनुगुणयोगपड व्यापारपारगममु' भज WaT: ॥ १८॥ FARM रसनयाष्टतमी रन्दो TAMA ATUTA रसं दिजिङः। कालेमच्छति सम्भोगावकाश्रः कथं भवेदिति नावं वरीय इति सूचितं यश्चापवीतमपि za भवति॥९.७॥ माखाविति ॥ तथा मनोषराभिमेबीभिः दत्वा रमबीया afrde तादृशः ava wat वासकिः Tt श्रिवसम्बन्विनि पाणे wpa wren भजति wate डे भेमि चमुं वाकिं भज geet Feared भूतभ; firey कोाटीर बन्धनमस्य जटाजुटबन्धनस्य wate योग पटस्य च AML भवनक्चथस्तस्यं पारगं पारदशिनं wee काटी सादिविष्रेवण्ेन वरबाभावः इचितः॥ काटीरः स्याण्णटाजुटडति बलः Pri धृत्वेति ॥ रकया cent जिया tater श्रिवललाटचश्वस्य aye धुत्वा वन्यया इितीयया रसमया तब अधरस्य रसमपि धृत्वा चश््रामुतमोखामुतख्च यु गपदेकदा खखादयन्‌ पिवन्‌ रतदुभयस्य wat मृतेाामृतयेदंयस्य fate तारतम्यं fig यदि चमः समर्थः स्यात्‌ बिश्व परं वा्ठकिरोब नान्यः caus दिजिङृः दे fre यस्य TEM | वाजां बरवयेम्यत्य्पि चश्रामृतसम्बन्धाभावात्‌ देवानां aaa fr ८५४ ॥ नेषधं [ सगः ९९ । MATAA युगपदेष पर विशेषं निणैतुमेनदु भयस्य यदि क्षमः स्यात्‌ ॥९८ ॥ आशोविषेणरदनच्छददंशदान मेतेन ते पनरन्थतया न गण्यं। बाध विधातुमधरे हिन तावकीनं पोयुषस रचरटिते घटतेऽस्य शक्तिः॥ २० | तदिस्फुरत्‌फणविलाकनभ्रतमोंतेः कम्पश्च NS WHS ततोऽनु तखाः! दिजिङत्वाभावेन दथः समकालं पानासम्भवात्‌ सपान्तरा्णां दिजिङत् खम्भवे$पि चण्ड्रामुतसम्बन्धाभावात्‌ रतस्यतु तदुभयसम्भवात्‌ carts देवनिरखंयेःयमेव योग्या गान्यस्तस्मादसाधारबदमताग्राली रष त्वया wots इत्यर्थं; थच दिजिङः werd न quite इतिखवचितं॥९९.॥ अद्नीविषेडेति॥ रे भेमि ent तालगता सपामां ददा तस्यां विषं यस्य ASU रुतेन Arahat करियमायं ते तव रदनच्छदस्य अधरस्य दंश्रदान द्॑रकरणं यधरखण्डमं GATTI मरगरेतुतया qt wef त्वया न सम्भावनीयं रतस्य Wa सुरते carat विषसश्चाराग्भरयम्भ Gwenat बजे इति नाश्रहकनीयमिल्ययः कथमित्याह fe यस्मत्‌ पोय्‌ बस्य मतस्य ace घटिते निभ्मिते तावकीने त्वदीये खधरे बाधां विष ari पीडां विधातुं aw we ताद्‌ दन्तच ददं गस्य वास॒केव्या श्रतिः सामथ्यं न घटते न qed खमुते fe fed न प्रभवतीलयर्थः तस्नालादु्रीं wet विषाय र्नं बबीग्वेति भावः ॥ Ro | तदिति ॥ ततोनु तस्य पञ्चात्‌ तस्य वाघनर्विस्फुरनोा ये फणास्तेषां विकषोकनेन भूता जाता भीतिवेस्यारयाभूतायालस्याभेम्याः WATE सर्गः tt |) ॥ नैषधं ॥ ८५१५ चात सावि कविकारधियः खभुत्यान्‌ नत्याच्युषेधदु र गाधि पति वंलकषः ॥ २९ ४ तहशिभिः खवरणे फणिभिनि राश निं शस्य तत्किमपि esata | पुलक ste eet संजाता साविकविकषारे श्टङारानुभावविश्चेषे धीः श्यमस्मत्खाभिनमेव वरीव्यति यत इयं कम्प्ररोमाश्चलच्छगं सात्विक विकारं usaxfa बुचिर्येषां तादृशान्‌ खभ्टत्यान्‌ निजदासाम्‌ उरगाधिपतिः erat प्रगुबाकिविलक्तः aren सन्‌ नुल्यात्‌ हयवश्नजनितनन्तनात्‌ wee निवारयामास फश्दश्ननभीताया भेम्याः सम्पन्ना भयागकसाविकभवोा कम्परोमाखा ऋजु बदित्वात्‌ शरटङ्का ीयत्वेन सम्भाग्य इषंवशात्‌ गत्तितुमुयताम्‌ खभ्ट्यान्‌ वासुकिः aera भूत्वा निवारयामासेत्यथः। साविकाखच war सेदख रामा शचः सखरमेदश्च वेपथुः। Seis परलय इत्यदा सालिका, समता डति सादित्यदपंशेक्ताः षदङ्ारङव भयानकेट्पि सम्भवन्ति उक्तञ्च भयानक विवेके तत्रैव अनुभवे वैवगैगदूदखरभावयं | प्रलयखेदरोमाश्च कम्पदिकप्रे्णादय इति ॥२९॥ | तद्र्शिंभिरिति i तदर्िभिरूतखप्रभुवाखकिवेकच्यं पथ्यद्धिरत ~ A ॐ Ne ne ख्वखवरणे निराशः पत्याश्ागरून्यः aah: खन्यः सपः ककाटकादि भिर्निंखस्य अनात्मनीनं खओत्मनामदहितं तत्‌ किमपि age ee’ छातं किं तदित्याह यत्‌ तान्‌ सपान्‌ उदि प्रयातुमनसे्पि गन्तुकामा ष्यपि विमानवादा भेमीश्िविकावादिनः प्रतीपः सम्मुखवादित्वात्‌ प्रतिक्ूलोयः पवनो निश्ासवायुस्तब्रुपं यदश्रकुनं याजिकं तस्माङेता स्तान्‌ प्रति दाषाश्तिकट्टः न जम्मुनं गतवन्तः प्रतिक्ूलवायरशकुन ८५९ “awd ॥ Cake यच्नान्‌ प्रयातुमनसेाऽपि विमानवाद्ा खाडा प्रतीपपवनाश्क्नान्न जग्मुः ॥ २२ ॥ द्रीसंक्‌चतफणगणादुरगप्रधाना कना राजसंचमनयन्त विमानवाद्धाः। सन्ध्यान महलकुलात्‌ कमलाद्िनोय कड्कारमिन्दकिरणा इव WIAA ५२२५ देव्याभ्यधायि भव NR धुतावधाना मोभुजस्यजत मोमभवेनिरोक्ता। wifey इतरसपं सम्मखं न लम्मुरि व्यथं" wares परति म गतां इति भावः ॥ RR I ऋति ॥ feacrareret भेमीं छया wera ages apres गच्छन्‌ पञानां AM समुदयस्य AU उरगपधानात्‌ सपंराजा दाद्केषिंनीय अपनीय cee ख्पसमृ अनयन्त प्रापयामास, च्न्नापरमिनाति xefacatca यथा चश्किरबाः सन्धायां नमत्‌ संकुचत्‌ दलकुलं cq agua कमलात्‌ पद्मात्‌ faite wear प्रकाण्दीतिं कडारः सोागज्धिकं नयन्ति तथा अनयन्त | सेगन्धिकमत कडारमिल्यमर,॥ ९३ ॥ देव्येति ॥ रेवया सरखंत्या खभ्यधायि उक्तं किमभ्यधायीत्यादहइ दे भीर सर्प॑फशदग्रनात्‌ waht भैमि तव धृंतावधाना सावधाना भव संप्रति भयं परित्यव्य tre frente भाबः तथा हे भूमी भजाराजानाययं संप्रति भीमभबे भेम्या गिरीं दशणनं asa at gun awe wag दवं लव्नावग्रान्र a पश्यति तस््नजैनां विलाकयकेत्यथयः मन्‌ वरजे सन्देहात्‌ curate कथ त्याज्यमित्यव सर्ग" १९. ] ॥ नेष धं a cys आलोकितामपि पनः frat CHAT मि च्छाविगच्चछमिन वत्सर कोारिभिन्वैः॥२४॥ लोाकेशकेशवबशिवानपि यश्चकार WFC STACY MAT शान्तभावान्‌। पंच्चेन्दरि याणि जगतामिषुपश्चकेन aaa वितनुतं farts वः॥२५। पष्येषुणा भरवममूनिखु वषेजप्त Bataan tala TAT | ery खालाकितामपि carafe cat at gata wean पिवतां साभिलाषं पश्यतां Freq इच्छा रतद्ग्रनलालसा वत्षरकाटिभिः सोाटिसंस्यकवर्धरपि न विगच्छति न श्राम्यति तस्ादेकवारं Gate देयं पुनम्पुनन अद्खेव्यथेः भीर इत्यच ge इति त्यजतेत्य्च च भजतेति कचित्‌ पाठः xa दैवादीनां aria परित्यज्य अधुना युद्माकं ath ध्यमायाता xeate तार्थः नन्वियं प्रथमं cea किं पुनपपुनरद्॑ने नेत्याग्रद्याह अवलाकितामिति ars अवतारशिका ॥ २8४ । शेकेद्रेति॥ हे रागानः स वितनुः कामे बोयुश्राका मुदः wa fra नुतां frercag सकः यः लोकेश्रकेश्टवध्िवानपि ब्रद्यविष्णुश्िवानपि ¶टङ्ारेब सान्तरो व्यवहिता wit एतिश्यितश्चान्तरोमानसः wee भावः WALA तादृशान्‌ चकार किम्भूतः जगतां पञ्ेग्ियाणि चक्रादीनि इषुपश्चकेन पश्चभिवायेः संक्ताभयन्‌ बाकुलवन्‌ यः र्षि खतिप्रलयकारििप्पि cara खवशश्रीचकार-तस्य भवतां वशीकरसे काः भ्रयासदति तदधौनाः सन्तायुयं TAA बिलाकबते तिभावः॥२५॥ पष्येधुकेति ॥ ₹े षदङारसगं रसिकद्य कादि षदारस्य रसस्य Ti 8 & cyt vague [ सरमः १९ । श्टङ्कारसगेरसिकश्चणुकाद्रि त्व दीपाधि पान्नयनयेोन्नंय गाचर त्वं ॥ २९ ATTA जलनिधौ सवनेन VE NANT AIM तव वारिविगाइलोलाः। aie तं पतिममुं भज पृष्कर निस्तन्रपुष्करतिर स्कर ण TATA ॥ २७॥ निम्मा रसिकं जातानुरागं बोग्यमितियाबत्‌ यत्‌ gat तदत्‌ उदरः यस्या हे तथाविधे कामेदीपकातिशलदोद रीव्यथंः भमि लं अमून्‌ दीपा धिपान्‌ पुव्करादि दीपखयष्पान नवनभागाचरतवं विषयत्वं मय org अगु यव्या विलाकयेव्यथः किम्भूताम्‌ शुबं wae निशितं वा पुष्ये Wal कामेन Lead Tae जप्तोजपितायङङ्काररूपेमन्बस्तस्य बलेन सामर्थोन ufernt विनाशिता च्रान्तिद्क्किदपश्रमप्रभावो येषां agua, Sant ॐंफडादिमन्नोषारबेन वायं uf श्रचूयां खार्यं नाच्नयति | anata पाठेम्साधुः Seaway सिडत्वात्‌ पाञ्चाव्यानां पुशूक्ञेतु गतिरिति दुष्यते aw कम्मेणि क्िप्रव्ययो बध्यः ।॥ Be weeexfs 1 रे निखश्पुव्करतिरख्रवच्माति frersy wy छ यत्‌ ym oy तस्य तिरख्छरये पराजये समे योग्ये afew we षी यस्याः हे तथाविधे कमशनयने भेमि खादु मधुरं उदकं यज तादु असनि SA सवगेन सवननाज्ना अनेन TW साद सह तव वारि PAAR AT HAA CAM STANT म्याभवन्ु तस्मात्‌ TAC दीपस्य aufex पतिं wa सबनमामानं भज yea यदि खादृदकसमुदध गजक्रीडामिच्छतसि तदेतं पुम्करदीपपतिं पतिं कुष्वित्य्ः॥ २७ ॥ समः १९। ] ॥ नैषधं | Tye सावक्षभावभवदद्कतनाभिकूपे Sai AUAATATAS | | psi ४ सि न अियमेतदीया RAFT परि गदाण शचीविखासं ॥ ए८ ४ देवः खयं वसति aa fas aaa न्यैयोधमण्डलतले हिमश्रीतले यः। सावर्तेति ॥ खावर्तेन gaat सह Ta Gaver भाव सतेन भवदुत्यद्यमानं खभ तमाखम्धं यस्मात्‌ तादुश्रोनाभिरूपः कृपा यस्या से तथाविधे सुणक्नाभिकूषे भैमि र्तस्य सवनस्य seats देष ममं भूमिभवं खः खै खआ्मनैव खयमेव Totes ae सिन करावि पितु अजय तथा रतदीयां रतरेश्रसम्बज्धिनीं aang -म्बज्धिनीं वा fd सम्पत्तिं erred खगाधिप्यं wat माजयसि अपितु अजेय तस्मादेतस्य सवमस्य गरे श्यादग्रपत्न्या विलासं tf तं परिगुष्टाय खीङड waged शचीव लवं qatar अन्धः कूपो ofr खावततेन जशबम्नमेल ergata? भवति | रेगरविषये तूपवत्तंन -मिल्यमरः॥ २८॥ देबदति ।॥ तज पव्कर दीपे शिमवत्‌ शीतले न्धयोाधमणडलतसे ae लाकारबटवु्ाधःप्रदेधे किल प्रसिडं यः खयम्भूत्रद्या देवः खयं we सेब वसति awe त्वां RT खनन्धकख्पं Geen कल्वमिति -पाठे wah कल्पयितु निम्मीतुमण्रकधं fanfic खीयनिम्मितिं विलोक ale कारवु शिखिपिघु विषये करोड wet दपं ग्वं करोतु शताटमतिठन्दरुनिम्भाजं मम दसतादेवेति मजस्तसदुष्टः केषामपि इल्तानास्तीति इरावच्छेदेन गब्बे wera पुव्करदीपे मृत्तिंमान्‌ ८९० ॥ aay i [ खमे, ee स॒ त्वा विलाक्य निजशिष्यमनन्यकल्य GAY RAY करोतु करण TT ॥ २९८॥ न्यो धनादिवदिवः पतद्‌ातपादे न्ु्याधमात्मभरधारमिवावरोदैः। तं तस्य पाकिफलमीलद खद्युतिभ्या दोपस्य पश्य शिखिपचजमातपचं ॥ २० ॥ न खेत चरतु वा भुवनेषुराज wae न प्रियतमा कथमस्य कन्तिः WE वर्त॑ते रतददरणे तु ब्रहमदग्रंनमपि ते भविष्यतीति भावः wate अ मख्छपेति कचित्‌ पाठः॥ Re ॥ न्ययोधनादिति ) र मैमि लवं पाकिफलानां पक्कपणानां नीलद शाना feat कान्तिभ्यां रत्वा श्रिखिपचजं मयूरयच्चनिम्मितं तस्य दीपस्य पव्करस्य areas enter वतं बुं प्छ fed forever MATA SATA VSR रोधनात्‌ निराकरबादिनं wart wairaxfreriraarart तथा अवरो प्राखोत्न्रमूजेः wet errand भार शरीरमोरवं धारयतील्येवंभूतमिब नधेएपि qarvenfer निण्रसीरमेरवं घारयपि समखमपि पुज्कारदीपं तस्यब्छाया्यां Awa KAU ॥ २० ॥ नेति ॥ राजसस्य wise स्य सवनस्य प्रियतमा अवन्त ममिमता कीर्तिः कथं न Beat ओता न भवतु अपितु War भवतु तथा भुवनेषु fry केषु खगादिषु कथं नग चरतु न मच्छतु पितु wees चिलोकाम्‌ कथं न anita रवद्वमुचितमेब ग few किन्तु ay चिं faa यत्‌ विश्रदिज्नः saat aed शे सज ६९ |] ॥ नेषधं ॥ ८९९ fray तदिशदि माद यमादिशन्पी ्ोरश्च नाम्बु च मिथः एयगात नोति ॥३१॥ mista खरि परिषत्मथमाश्ितेऽपि WF aay SG HATH ST | तस्िन्न बद्यमियमाप तदेव नाम यत्कामलंन किल तस्य नलेनिनाम ॥३९॥ यूवश्ि बेक्जितमथाक्ृतिभङ्गमेषा fay चकार तदरनादरणस्य विन्ना। कं feral लोकजयमपि ae सतो कसीर ag wey ज we मिथः परस्परः एयक विभिन्नं नातनोति म करोति अन्धा तु राव wae fro इसी ऋ तापि भवति yata जलेषु च चरति किन्तु Rene fatwa aft van करोति इयं राजदंसपियापि यत्तत्र करोति तदाखम्ब॑मित्य्थ, अतिगुडा साकज्रयव्यापिनी चास्यकीलतिंरिति भावः | पवः कीलालममुतं जीवनं भुवनं वनमिल्यमरः ॥ ११ ॥ शूरेति ॥ रयं भेमी शरूरेठपि बीखपि तचा खरिपरिषदि पणि सभायां प्रथनं आदो अ्िंतेःपि पूजितेटपि तथा शटङ्गारभश्चा ब्दद्धारचेरितेन मधुरेपि मनेच्पि तथा कथानां गोतादिचतुः afsfrart ere आशयेतरपि afer carat राखि माम प्रसिद्धै तदेव wad दावं खाप प्राप्तवती awe cre: किल ufeat wefe कामणं मधुराच्चरं नाम संकला न मासीत्‌ Wreaths . सुडद्ालिगमपि तं गलानुरामानत्र वृतवतीति भावः ॥ ee श्बबह्लीति ॥ अथानन्तर विश्वा पण्डिता खषा भमी मुवि लता Gfeet चाजिता वज तादु खाहतिभङ्गं अङ्माटनमेव तस्य .राश्चः ८९२ ॥ नेषधं ॥ Cede १९। राश्चाऽपि तस्य तदलाभजतापवड्कि चि शोबभ्रव मलिन च्छविश्रम 4 ॥ ३ ॥ राजानरामिमुखमिन्दुमुखोमथेनौ यान्याजनाइदयवेदि तयं व निन्युः। अन्धानपेकितविधौ न खल प्रधान वाचा भवत्यवसरः सति भव्यभुद्धे॥ ₹४॥ ऊचे पुनभगवती नुपमन्यमस्ये निरिष्य इष्यतमतावमताञ्िनेयं। ware Gaeta aetna fey चि" चकार aeatatanry मरेन च vente Gears तथा तस्य राद्योएपि मजिन च्छमे्मणिगकान्ेराभूमा बाङव्यं स रव धून तस्या मन्वा wr wat Term स रुव दारकतवादञिरस्य fests अनुमापकेभूत्‌ च्वन्यजापिधुमोाबङकेरनुमापक्षा भवति। लामच्छमिं डा जनेन तस्य विर ल्वरोएरनुमित card: 4 ९९ । राजेति ॥ अथानन्तरं बान्धा वाइका अना रनां Kael भेमीं -दयमेदितयेव wen आन्नयाभिश्रतवव wi जच्छतेव्यादि मैमीब्न मगपेश्धेव राजान्तसाभिमुखं fp mee went ete wa यस्मात्‌ अन्धस्य wifaivatfga fatftaara ता Si भयम्दव्ये कुन्नलसेबकें सति विद्यमाने प्रधानस्य खामिनोावाचां नि , -योगवचसां खवसरोटवकाद्रो ग भवति wena age प्रमाराश्यं बुद्धा तत्नियोगमन्सरेदेव नियुज्वमानमाचरतीवय्ंः were तम्बा TT WIT तामन्धण निन्वुरिति भावः । Re | Swate ॥ भमवती सरखती दुष्यतमतया अतिद्धन्दरतया अवम समैः tt 1] ॥ नेष धं i ८९ अआलाक्षतामयमये कुलशोलशाल शलोनतानतमुद्‌ सख निजास्यविम्बं ॥ ६५ ॥ एतत्यरःपठद्‌ पञ्चमवन्दिव्रन्द ATSC रन वकाशतराम्बरोऽसिन्‌। Vata पदमेव न मत्यद्‌ाना मर्थीऽपि नाप नसक्िषु TRAN ३६॥ waa wath विश्ुतनानज्नि शाक ते awe barat अश्रिनीङ्ञमाे येन wes न्दं पं we दमयगधे fair दद्यित्वा पुनरूचे बच्छमाबं उक्तवती अये समि त्वया शालीनतया लष्णया नत नमीभूतं निजं खीयं erates मुख et उदस्य Sula कुलश्नीलाभ्यां श्राजतदत्येवंभूतेघ्यं रागा खा ला बधतां wert ufcarea खयं तावदुष्छतामिव्य्च॑ः ॥ २५ ॥ खतदिति ॥ 2 भेमि खस्य राचः पुरोण्ये पठत्‌ सवत्‌ तथा SURE यथाथगुख्वखंनात्‌ TIE यत्‌ बन्दिवुन्दं सुतिपाठकसम्‌दस्त्स्य बाग्‌डम्बरेव॑चनविलासेः wer areas अल्यन्तनिरवकाशेःस्ि ब्रम्बर आकाश मलत्यदानां रतदखनसमन्बन्िमदुषरितघपतिखन्तानां पदानां उत्पत उदेतु प्रदमेव आवकाशरव नास्ति याकाश्रासिताहि WTR MCAT मदचगानामवकाद्राभावः तचा अर्धपुन खक्तिषु अभिधेययेनगक्तेषु पातुकानां weenie पुनरक्षार्॑प्रति पादक्षानां मल्यदानां अर्थएपि मालि रतस बन्दिवृन्देन यावानच उच्यते तावागर्चामयापि TMA छब्दपेानयहयदाषोमदचनानामिल्यर्चः खतदन्दिविचनं ममापि सम्मत्मिव्येमं बबोग्बेति भावः॥ ९९ । ॐ _ + ‘ ८९४ || नं षध II [ सगः eel दीपप्रशासिनि सुधीषु ahaa | एतङ्धुजाविर्द वन्दिजियान यापि किं रागि राजनि गिराजनि नान्तर न्ते॥ रे शाकः WHR Ta Sasa भारी रिष्यति weara तच faa यत्यल्ल वो घपरिरम्भविजम्मितेन ख्याताज गतस दरि तोरि तः स्फर न्ति wee म्वजेति ॥ गमु हे भैमि ते तव आन्तरं चित्तं खथ स्मिन्‌ we तिविश्तनान्नि शाकदीपप्रणशासिनि शकदीपाधिपे राजनि खतदजयेय॑दिख्दं पेवप्स्िखच्र ये वन्दिनः सतिपाठकाल्ेभ्योजा यत ईति तादृश्या erat गिरपि वाचापि किरामि खनुरक्तना जनिम जातं खपि तु खनुरह्लीभवितुं यज्यते किम्भूतय! गिरा खधौषु ufeda खधीभवनग्या मुद्वायमामया बन्दिवसिं तामेतस्य प्रश्छि मुता ufearata तव aqua य॒व्यतश्ति भावः। गद्यपद्यमय राजस्‌ तिविरदसमुष्यत इति साहित्यदपयः ॥ ६.७ | wets ॥ तजर दीपे श्राकसतशस्तव चित्तं इरिव्यति aac यिष्यति किम्भूतः शुकस्य कीरस्य च्छदा पक्तास्तेषा स्मा सदु्रीष्छवि दीभि्वस्यासादणो या प्राणां पक्वानां माला पंङ्ठि्तां बिभर्तीति Tew स कः हरितादिश्ः यस्य शाक वचस पवोघानां पत्रसमृषहानां यत्परिरम्भ गं सम्बन्धस्सस्य fara विस{सितेन हरिता इरिदसखौः सत्यः WAG ख्याता ite इरिदितियेगिकनाम्ना विख्याता भूत्वा स्फरन्ति रतत्य्र सम्बन्धेनेव दिण्योइरित इति यागिकनाम्न्यजाता KAW | माल भावयति ङखश्ितादाविष्टकादोट्रति खः per ॥ घ्रः ९६1] ॥ नेवधं ॥ Tey स्येन तच किल तकर्पचजग्मा यन्भारतः कमपि सम्मदमादधाति। काठदलं तद्‌नुभयविधेहिभुयः ` अहा पराशर पुराणकथान्तरऽपि ॥ ३८ ॥ चीराणैवस्तव कटाक्र्चिच्छटाना wag तच बिकटायितमायताल्ञि। eae par दीपे तस्य तरोः शाकस्य wer उत्यत्तियस्य साृष्टमादतेवायुः स्येन रत्वा किल प्रसिद्धा कमपि खनिव्वचनीयं want WH आदधाति जनयति हे मेमि तवं तत्कोतूशलं सम्मदं न्‌ भूय प्रत्यक्षीकृत्य पराश्रपुयास्य विष्युपुरास्य ware fy स्यान विष्षेध्पि भूयः पुनः wat आसां विघेडि ge) श्चाकस्तज्र मदान्‌ ge सि डगन्व्बेसेवितः। यत्मत्रवातसंष्यग्रादारूदा जायते पर इति विष्बुपुराकवचनात्‌ wandered त्वया पूरे अनुभूतमेव SYM तच्च गत्वा पुनरपि तदनुभवनीयमिति yawn भूयसीं मदत खडामितिवा।॥ aes चषीराखंव इति ae खायताच्ति वि्ालजे चने मेमि त्र wears? Vase छीरसमुजः tera तीरभूमे या वनततिः काननपरम्रा तस्याः प्रतिविम्बस्य yr सम्बन्ध त्ते feat रिता नानावर्खकिता य ऊ म्मिचयस्लरङ्खमूइ्लस्य चारिमा Great चापलं चख्चललश्च ताभ्यां त्वा तव कटाक्षस्य श्चिच्छटाः कान्तिपरब् राल्तासां विकटायितं aed area खन्वेतु च्यनुकरोतु च्षीरसमुडः खभावतः Ba वनप्रतितिन्ब CAT नीलः AAMT TS तव कटाक्षाधारखचुरपि परितः ४अ च्व ॥ मेषं ॥ [ खमे, १९ बेशाबनीवमततिप्रतिनिम्नच॒म्ब किर्मीरितेग्मिच यष्वारिमचाप्रलाम्या ॥४०॥ बालातपः कछतकगैरिकताङ्चतादि स्तजाद्‌माचलशिलाः परि शोलयन्तु। त्वदिभमभमणजशओ्मवारिधारि पादाङ्गुलोगलितया न खलाक्यापि ॥ ४९४ AU ACARI TIAA WE ख्जत्व नघजङ्धिः परिरमन्त्याः। ad मध्ये नीलं च्च तस्मात्‌ AAEM भवत्वित्यर्थः | विकटा कश्ववा ग्या चिषुडषिकरालयारिति मेदिनी ॥ ४०॥ बालातपेरिति। ₹े भैमि तज शाकदीपे उदयाचखभशिलाञउदबपग्ब तस प्रखरा बालातपैः उद याचलश्यनवीनस्खेकिर देः तथा गखलाच्च यापि वव नखख्ितालक्वकेन च कृतां wawaftaat छचिमगेरिक अआतुमत्तां fe प्रकषारदयेन परिशीलयन्तु खमुभवन्तु किम्भूतवा नख शाक्या wa fasta विलासेन यद्भूमयं वबषिदारस्तस्नाच्नायत इति तादशनं यत्‌ Wa Set तद्धारिख्ायाः पादाद्ल्यसाभ्वो afarn ्षरितिया रतस्मिन्‌ वृते उदयाचलकाननेदरपि fayfcer सीति ATA pst 9 गुडासिति ॥ रे अनचजद्धि सन्दरजङ्खान्नाकिनि मेमि तज भ्राकदी मे परसिदे वा उद्रयादिग्रिखरे उदयाचलब्टङ ufc दवस्तताज ष गयासतव कश्मी ्सम्भवस्य कुष्मस्य समाखभनेन विलेपनेन च्यमिरामं च्ारक्ठतया HATH VTS मुखं दुष्त सत्‌ करम्ब तमुदां स्नाव इषां qat उदयन्‌ यो मूगरारखणशरसय इध ममं erg wiry खम १६। ] ih ॥ ` tee तओोद्‌ याद्रिशिखर तव दश्यमास्यं कश्मीर सम्भवसमालम नाभिरामं ॥ ४२॥ एतेन ते बिरदपावकमेत्य ताव्‌ काम खनाम कलि ताग्बयमन्वभावि। अङ्गकरोषि यदि तत्तवं नन्दनाय Vay खमपि मन्बयमातनेोतु + ४३॥ लच्छील तासम वलम्बभृजद्ग मेऽपि MIs वतायनन मच्जमुखाम्बुजेऽपि। कुड मविलेधनेनारक्तं तव. मखं दुष्टा किमयं wy उदित इति aerat wat भविष्यति तस्मादेनं वृशीखेति भावः ॥ ४९ ॥ waafa ॥ ई भेमि aa राक्ता कामम॑त्यन्तं से तव Prowse facerfa तावत्‌ परथमं wa प्राप्य खमाम wate निजसंस्ां कजि तान्वयं अनुगताय अन्वभावि aye यं वस्तु यथा अभिष्ययामन्‌ भवति तथायमपि कामाभि्धामनुभूतवाम्‌ तसमात्‌ कयते GAT प्रचि wa इति ्यत्पत्तिय॒क्घमस्य wefa Taare नन भो भेमि अधना त्वं यदि श्नमङ्ोकरोपि ब्रृशषि ante अयं राजा तव नन्दनाः पुज पाज्नादिभिः कत्वा खमपि आात्ानमपि ward eared खतना व॒ करोतु अस्य नाम YS सान्वयं जातं अधुना तव प्राप्या खात्मापि सान्वयाभवत्विति शब्दच्छलेन ait सायकः अयं yaar wer oy wanes वु्ठीव्वेति भावः यदिशब्द च खीक्रारस्य oferty ata ॥ ४३ । waif ॥ शष्ठीरेव लता वक्ली तस्याः समवलम्न याये ae मोहुमेवस्य agi अतिसम्पततिद्रालिन्यपि तथा बाग्देवतांमाः र्द ॥ नैषधं । [ चमै,९९) सामुदूषणंमओगणदेकमेव नार्थो बभूव मघवा ATA देवः ॥ ४४॥ शच्छोविलास वसतेः CAT FST दसाद्हृष्य भुवि लन्धगुणप्रसिहि । व्यानाग्तरं तदनु निन्युरिमं विमान वाहाः पुनः सुरभितामिव गन्धवाहाः ५.५॥ भृयस्ततेनिखिल वाख्यदेवता सा हेमापमेवतन्‌भासमभाषमेनौ | धरखत्या आयतनं BWTET AY मनोश्च Taras मुखपद्मं यस्य तादु दपि अतिविधा्रालिग्धपि wae afer wa राजनि सा भैमी रकमेव FAS GAMA AMAA यत्‌ मघवा CRT अमष्य cranet याचका न बभूव अयं धनेषु frag च नशष्या समानरण्व किन्तु carrera swt स्य तु न जातदतीदमेवास्य दुष्यं warfare भैमी वं न वुतवतीत्य्॑ः ॥ 99 | लच्यीति ॥ तदनं तदनन्तरं वमानवा बागवाइका सद्या विलास वसतेः Wistzeta तथां wary पण्डितेषु म॒ख्यात्‌ Fer wera waty wine भुवि एथिव्या wert ya सेोन्दग्यीदिभिः प्रसिडिः स्था fader arent शमां Feit पनः खानान्तरं राजानरसमोपं जिन्बुः प्रापयामास, उपमिमोति गन्धवाहाः सरभितामिव यथा गन्धवादहा वा अवः समनः पुष्पेषु मुख्यात्‌ अशात्‌ swat विलांसवसतेः पञ्मात्‌ ओ हृष्य भुवि want qayq चतुविंश्तिप्रकारेषु रूपादिषु मध्ये प्रसिजि या wrest खरुमितां Sree खयागाकरं नयन्ति तथा निन्युः ॥ ०५॥ भूबदति ॥ तताऽनन्तरः निखिलवाद्यानां areneaat Frat समे, a 1] Nate ॥ ८९९. एनं खमाञ्जबह्वारनि वारि नारि Fad gaa कुरुचिन्द सकान्तिद्‌न्ति ॥ ५९॥ पस्य पश्च दयितं दयुतिमन्तमेतं श्वस्य चलद गश्चलंविभरमेण | यन्मण्डले स किल. मण्ड लसन्निवेशः FIAT दधिमण्डपयःपये धेः ॥ ४७॥ अथिराचीदेवीसासरखती इमा रेवाङ्नाविषषस्तया छन्ना सवसं षा उपमेया awe तनुभाः एरीरकान्तिस्यासतादुीं cat भैमं भूयः पुनरपि खभाषत saad किमभाषतेत्याह हे कुदविन्दसकान्ति दन्ति कुडविन्दानि रनविश्रेषारेः सकान्यः सद श्रच्छवयोदन्तायस्यास्ता भि अतिखम्नदन्तपंक्तिके भेमि aan निजभुजवबलेन wear निवारिता wat येन are शनं सम्मुखवत्तिं नं राजानं चित्ते gee शनं gaa: खनाङ्कित्येनन wafeae परागपेक्तयादतिवीरतवद fad) कुखबिन्दं TAR? मुराकुल्पाषयेः पु मानितिमेदिनी ॥ og । दीपस्येति ॥ ₹े भमि त्वं क्षस्य दीपस्य दयितं पतिं युतिमन्तं युतिम HATH अथच तेजखिनं णतं राजानं WER येद्‌ गञ्च कखः प्रान्तस्तस्य rate विलासेन पश्य कटाक्तेब निरीचखेत्यथैः किल प्रसिधः यस्य रा चवा wes राज्ये केाषठदीपं परितेमखलावश्तंलः eran यस्य NSW पाणः सुभः स पसि दधिमण्डपयेएेदधिमग्डनामकसमुबस्य पुरः पवा शका triad रतस्मिन्‌ वृते तव दधिमण्डदसमुगरदश्यनं भविष्यतीव्यचः ॥ go | A ex Te ॥ नेषधं॥ [ सर्म, १९। सजाद्विरस्ि भवदङधिविषशारयाचो Als स्फुरिष्यति गुणानिव यस्वदीयान्‌। खंखावलोकलकलप्रतिनाद वामि He aes eat विंवरोतुकामः॥४८॥ वेदम दर्भदलपूजनयापि यस्य Wa जनः पनर्देति न जातु मातुः । लस्याञ्चना रचय तच खगाङ्माले सम्माजद्‌ेवतजनाभिजनः सं ST: Nel सज्ेति॥ तज दीपे बसो? मनिभ॑वव्यारव ङ्किविशारयाची चरशविष wa प्रार्थयमानेटसि यः हंसावलीनां ₹ंसमेजीनां कलकलस्य कोला wa यः प्रतिनादः प्रतिध्वनिः सर्व way तादृश्यमुखेर्वि खन्देषु बृन्दानां का्तिकेयवाकसमृडानां feather: wet त्वदीयान्‌ मुबान्‌ विवरीतुकामदव wafer व ख्एुरिष्यति दे मिव्यते पुमे कात्तिं Raa केखपब्येते वारेज्िदाजि तानीति GCA शंत ATE दारबदति त्य माम ॥ ४८ I बेद्भींति। रे बदभिं मेमि यस्य द्भदलेन questa पूजगवापि जने Sem arg कदाचिदपि aga ye fa गेत्पद्ते सुक्रीमव तीतः तवं तज क्ष दीपे तस्य aaa: शिवस्य ela पुजनं रचव ङ्द तज गत्वा केवलं त्वमेव तस्य पूजां न करिव्यसीव्याइ यतःस देः wun श्रिवशब देवतं येषां ताद शरायेजनास्तेवामभि जन safest CHUTE साड Ayia यस्य quae yale मुक्िजायते wa पुष्प(दिना पजने किं वाचखमित्यथंः। कुखेदरप्यमिजगेजन्भभूष्याम पीव्यमरः॥ ४९ ॥ सः १९। ] ॥ गेषं ॥ TOY Sera etafafetreareawte सेनाः सनन्धयसुधाकर शे ITS | afay सवणेरसङ्षणरम्यर्य भभदराघरटय इमघटावतंसाः॥ ५०॥ तस्मि्मलिग्बु चद्व ञरकेखिजन्भ प्रम्जीदविन्दमयमेक्छिकमण्डनं ते। जालग्मिलहधिमददधिपुरलाल कल्लोलचामरमरुत्नरुषि STH + ५९॥ चुडापेति॥ हे मेमि afer दीपे Grate सुधाकरखन्ः Tat AGT यस्य स तथा तस्य शिवस्य FCN Tanta यत्‌ Tau fay प्नं तेन रम्याशि याजि इस्म्य डि तान्येव भूभृतः WATS AT घटाः Tap wee कारय किम्भूताः रेमघटाः weave अवतंसः शिरोभूवदानि यासां ताः तथा चूडायचरन्बी इटक्ागरख्ावी fafec युग्या यस्य ate WA उदयशेलप्ययत्‌ Wit खभावसख्लस्य सेनाचरः WUT इत्यथः त्र शिव प्रीत्यथं उदयात्रलतुल्यान्‌ प्रासादान्‌ कारयेति भावः ॥ ५०॥ त्िधिति रे वरि प्रादुभूं तथे वने भैमि afer दीपे दधिमा दशेदं धिमदख्छसमुब्रस्य पुरे प्रवाहे Froese ये कक्लोलास्तरङ्गारणव aA ee चामराखि तेषां मदाय जंग वाकतैमिंशन्‌ why सम्‌ afeguee Sx दव तेतव रसकेन ELS जग्म येषां तादृशाय चरममैपदविन्दवः खेदजलकारन्भयं भोक्तिकमग्नं मुक्ताहारभूषयं हि मसत अपरतु Minit sata BY sing मुक्ठाशारं अप शति अस्मिन्‌ वते दधिसमु ्रसम्पक्रिश्रीतजवायुसम्यकैख तव चरतभमे भ भविष्यतीत्य्चंः। चोरेकागारिकल्तेनदस्य तखरमोाषकाः। प्रतिरोशि चराखन्दिपाट चरमलज्जुचा इत्यमरः UL | ~, ॥ नष ॥ [ समै, 021 VATM AIAG खलु VII, वेशन्तसम्तरणदूरगमक्रमेण। अभ्यासमच्जंयति wae समुद्रान्‌ wag निःखममितः सकलान्‌ दिगन्तान्‌ ॥ ५२॥ तस्मिन्‌ गुरेरपि भृते गणनादरिद्र WAN AV इदयबन्धमवापश्चपे। wafefay Watrrrvequrafanaarica बन्न यस्य तादु शतस्य राद्धाय शः नवं नवं प्रतिदिनं ye सत्‌ समुद्रान्‌ सन्तरितुं वथा इताटकात्‌ प्ररे भ्रात्‌ निःखमं खनायासं यथा तथा सकलान्‌ दिगन्तान्‌ दिकप्रान्तान्‌ मन्तु च बेग्रन्ेढल्पसरसि यत्‌ सम्तरयं अवनं दूरे योगमा गमनं च तयोः कमे परिपाश्या we निखयेनाभ्यासं eats करोति यथा राजसा गद्यादिकं सम्सरितुं वेण्न्तसन्तरणेनाभ्वासं काति ware तुरङ्मविर्ेषोदिगन्तं मन्तु किचित्‌ कित्‌ दूरममनेनाभ्बा सं करोति तथास्य यद्ामबं ae सत्‌ अभ्यासं werden! प्रतिदिनं मागयशयुक्णयमिति भावः। हंसः स्यान्मागसेाकसि निजाभषटपविष्व क परमात्मनि we? तुरङ्मप्रभेदे चेति मेदिनी ॥५२॥ तक्मित्रिति ॥ शवबनादरिगगैयनाग्न्येरसंस्येग^गेः सेन्दर्ग्यादिभि waefa पूओे्पि afer भूपे शुतिमति सा तन्वी भेमी इद यबन्धं सनेप्मुरामं नावाप न प्राप्तवती गुबवल्यपि कथं नानुरङ्धेत्यतश्धाह देखे भाग्ये विरन्ति प्रतिबन्धकतामाचरति खति इन्त खेदे पदबाजि पुखवकारा निबन्धमतां कारबतां न वदन्ति तत्तत्‌ काश्यं न arate अपितु देवसकारडे setters: किम्भूतानि प्रयासेन waite परवाजि चकंद्रानि यथा बथा प्रयासः क्रियते तथा तथा का्यानुत्सा्‌ सगः ६९ | ] ॥ नेषधं ॥ TOR दैवे विरन्धति निबन्धनत वदन्ति इन्त प्रयासपर्षाणि न परुषाणि ॥५३॥ ते निन्यिरे नपति मन्यमिमामम्‌मा दंसावतंसशिविकाशमृतः GATS: | रल्नाकरादिव AINTAIAITAT रेखानजीविपुरूषा गिरिशात्तमाङ्गं ॥ ५६॥। एकेकमुद् त गुणं श्युतदूषणश्च हित्वान्यमन्यमुपगत्य परि ्जनतीं। पुदषक्षारा विरसा भवन्तीत्यर्थः गुणवानपि देवपतिबन्धकतया म्‌ ga इति भावः। खथ च वागुरादिग्‌ सम्‌ इभूते खाने इरिख्यादि wart प्राप्नाति इयन्त यन्न प्राप्रोति तदाश्र्व्यमिति ध्वभिः। ५३। ते शति ॥ Waar खन्धयोरवतसा भूषबीभूता ये श्िविक्षावाबा मस्य sures बिग्नति घास्यन्तीति arewre पमांसायानवादा इमां Hal मद्रात्‌ खपे; सकाशात्‌ wa ख्पति निन्यिरे पापया माघः अजापमिगाति Barat देवानां खनजीविपरषाः सेवका जनाः लेखा रवागुजीषिपुरुषा वा तुषारमयुखस्य wey Tat कलां रतरा करादिव वथा रन्ाकरसकाश्ात्‌ frfor शिवस्य sway मस्तक निन्धिरे waar: व{इकानां बङल्वात्‌ णिविकां्रा इद्युक्कं ॥ ५४॥ ` रकेकमिति ॥ जगद्धिते चिलेकपूजिमे पादपप्ने Terex सरखती SHAT VATA मुवा यस्य तादशं तथा श तदूवनं राष्‌ रुदितख्च रेकं रकमेकं राजानं हित्वा wa अन्यं अन्यं राजानं उप गद्य प्राप्य परित्यजन्तीं wat भेमीं जगाद बच्छमएबमुवाच क्षामिव 9 मा TOY ॥ नेष [ सर्गः १९। Wal जगाद जगदवितणदपड्या पद्यामिवाश्यतमुजान्तरविच्युतासौ ॥ ५५॥ ईशः कुश्रगयसनाभिशये कुशन five लाञ्डिततनोयंदि वाञ्कितस्ते। ज्यातिकता सममनेन वनोचनासु we बिनोद्यघतोादतटीषु चेतः॥ ५९॥ were नाराययस्य भुजाकरात्‌ wwe वियते सा यस्था erewt wai शद्छीमिव सापि चापल्यात्‌ गुकवम्तमपि दाषश्रून्यमपि जनं हित्वा wa अन्धं प्राप्य परित्यजति खथ्यतभुजान्तरेद्यगेन यथा लचीनाराययं विना was दखिरा न तथा इयमपि नलं पिना अन्ध शिरा गेति afd bat eu इति।॥ कुद्रेशयस्य पश्चस्य सनाभिः समानः wares सा तथा ₹े तापि भेमि Hat कृश्ररन्येन लाण्डितितनाश्िङितद्रसीरसख दीपस्य कुष्दीपस्य ईशः wye तव यदि बाष्डितेप्रभिलथितः ewer a वनीभिर्वनेधनाख निविडा इतादस्य समुरस्य तटीषु च्यातिश्नवा व्यातिद्मत्रान्ना खय च कान्तिमिता नेन cra समं चतामनाविनो दय wad वगबाडल्यात्‌ निविडच्छायेषु एतेदखमुजतटेषु अनेन साड तव विदारे अमा न भविष्यति तदेनं वृबीव्येति भावः। कुेधयेति का ufwat Ra रति qu जलं तच Wa इति कुरो्रयं पदं अकालवाचिनः भरयवासबासिभ्विति सप्तम्या अशुक एतारेति क्षीरोदादिद्धेति de यां SEMA | सदखपचं कमलं तपं कुदे्यमिव्यमरः nud | समे, १९ । ] sagen ८७१ वातेग्भिदोलनचलदलमण्डलाय भिन्नाभथमण्डलगलञ्जनलजातसेकः। स्तम्बः कु शस्य भवि ताम्बर चुम्नि चुड fara aa aa नेचनिपोयमानः॥५७॥ पायोधिमायसमयोत्यि तसिन्धुपुच्रो पत्पङ्कजापेणपवि शिलासु तच | बातार्ममीति ॥ डे भेभि तच दीपे नेचाभ्यां निपीयमागः सादरमाके wat कृशस्य warren fers विस्लयाय भविता भविष्यति किम्भूतः खम्बरचुम्बिनी गमनतजलम्ा चुडा अयं यस्य तादृशः Garey नातो्मिभिवावुपरम्यराभिवावस्य उर्मिभिर्वेगेन्धा याल तेन च शन्ति agents यानि दकानि तान्येव Hee खदु सभिंन्ं विदा रितं यत्‌ अभ्नागां मेघानां wat समूररस्ताद्लदिः west सेकः सेचनं यस्य mew aquysaacy grea दुहा त्वं सवि खया भषिष्यसीत्यथेः caret casey खगरेयेति वा । ola why सये वीच्या ware वेगभङ्यारिति मेदिनी Megat wae करनासः छपाशवदित्यमरः॥५७॥ पाथोधीति।॥ ₹े eats भेमि तच HUT मन्दरकन्द राच मन्दर जामकपब्बैतनदीषु पत्या सष ॒विहारमयेविंहारबङलेविंलासेः काम Stee: कत्वा amd wre धारय किम्भूताघ्ठ पाथोाधिमाथसमये समुजमन्थगकाजे staat या सिन्धुपुलली weitere: पत्पङ्कनापेखेन यादपञ्चारापबेन पवित्राः FAM याद तास्तथा ae vite Utica way To ॥ नषधं॥ [ समः ११ | पत्या साव विहार मयैविलासे रानन्दमिन्दुमुखि मन्दरकन्दरास॒ ॥ ५८॥ आअरोङ्णाय तव TH Cala तज सोपानश्ोभि वपुरश्मबलिच्छटाभिः। Meter yea ताभिरम्धि शन्धाचलः कनककेतकगा ज गाचि ॥ ५९ ॥ मन्धा नगः स भुजग प्रभुवेष्टचृष्टि सेखावलदवलनिद्मर वारि धारः। अधुना wer: शिला अलं कुभ्नित्यथः शिन्‌ वुते सति मन्द्रपग्बैत कन्दरायां तव॒ विषारोा भविष्यतीति amiss च्याराङवायेति। ₹े कनककेतकगाजमाजि कनकवोतकां खसं केतकं तस्य ATMA गां शरीर यस्यास्तथाविधे अतिगेराङ्किभेमि तच ङु दीपे wa: समरस्य शुव्धाचलेमन्धनपम्बंतामन्दरर्तव Meare aang anand अस्ति किम्भूतः यतमेगीगरोमन्यनरव्णुभूति बाकि खलेन हतं wend Bang सेनया wear wants ताभिः रता मि्भनिताभिरश्सनलिच्छटाभिः शिलाभङ्िपस्म्राभिः aan सोपा Sea aft वपुः सीरं यस्य ae बासुकिववैजनितशिलाभद्धि परम्यरारूपसोपानेः WA त्वमनायासेन Cae विदन्तं wate तस्मादल्यु्मन्दरारोश्बाभावण्ङ्कं परित्यव्य रं वुदीग्बेतिभावम५ <॥ मन्यादति ॥ चे समैमि स मन्था AMAIA was मन्दर ्वत्ने् Treg WHAT खस्य मन्दर सेव HEE भारेब यन्ितागि खाक्रान्तानि strain मस्तकानि यस्य तादृशयः Raw शेवाङ्ेम॑स्लकेतरावम वदिता या ered मान्ति आआतनेोतु जनयतु किम्भूतः ayer खजं, ११. | aaa ॥ TOS त्वमने योः खभरवन्तित शोषंशेष श षाङ्गवेशटिततम्‌मरममातनोतु॥ ६०॥ एतेन ते स्तनयुगेन स॒रोभकुम्ा पाणिद्येन दि विषदमपल्ञवानि। आस्येन स्मरतु नरधिमन्धनोत्यं खच्छ्न्दमिन्द्‌ मपि सुन्दरि मन्दराद्विः ॥९१॥ टेव्वैचाभिरखिलेः क्न कोन्तिर दर va विनेव धुतनित्यपराथयन्न। प्रभर्वादछकिस्तस्य M4 या efstda तया शता लेखासु बलयाक्ार प्रस्तरभद््िपरम्य राच्च वलग्यश्चलक्या धवलाः wer निभरवासेनां धाराः प्रवाहाय तादृश्यः wey सुभ्नत्वात्‌ वारिधारादामपि wre त्वात्‌ Fare बलयि तत्वा व्नमेाभवितुं युज्यते शिरसि eran सर्पा व्वशिष्ेनाङ्गेन आक्रमयकन्तु रङ्गानि Seattle Tes घवशेत्यज वद्कलेति कचित्‌ पाठः| des रतेनेति। Teale भेमि स मन्दरादिरते तव रतेन अतिमनो्त या CAAA खगयुगेन Bory रेरावतस्य कुम्भो खन्छन्दं ययेच्छं SCT तथा रतेन से पाखिदयेन दिविषद्ुमस्य कल्पवृक्षस्य पल्लवानि SER RC TU रुतेन ते wa मुखेन Kafe wate खण्ड न्दं रतु किम्भूतमेतत्सन्ये ulate समुजमम्यनादुख्थितं समु जमग्थगसमये रतत्ब्बमासीत्‌ GHA AMMEN तव सनवुगादिकं Sy संख्ारोद्धाधात्‌ तत्ब्बे aches: रेरावतङ्म्भादिवदतिसुन्दरं तस्थाः waraytata भावः अतरव सुन्दरीति सम्बोधनं ॥ ६१॥ बेरेरिति ॥ तया Fen तस्िन्‌ श्योतिद्यति महीभुणि रादि म्‌ मतिः सम्मतिनं भेजे न छता उपमिनेति मीर्मांखयेव वथा पुम मीमां or ॥ aad ॥ [ खम, ty | MAGI भगवत्य ताशुमोखो तस्िन्‌ ata तयानुमतिन्नं भेजे ॥ eel तस्नादिमा नर पतेरपनीय तन्वीं राजन्यमन्यमय यान्यजनः स निन्ये। सया अन्टतां्मेजे चनश्रकणायतविग्रइवति भगवति रररे अन मतिन भेजे देवानां मग्नमयत्वेन शरीराभावात्‌ चश्रकलालङ्ुतमरतकाः कञ्िदीखरोनाखीति तन्मतं यदा भगवति जगत्वढंत्वे न मतिनं भेजे wate अनादि mee इं अरः कर्तेति sy तन्मतं पुष्यदन्तेन किमीहः किंकायडत्थादि faut महीभुणि अलिरवरैव॑दतुल्येः eatin wet wet Wife दोयेच्तेषां मध्ये दलमिवेति तादे सत्यवादि WTAE इत्यर्थः तथा ea कारयं विभेव gat fra प्रतिदिन CEG परका्े THA ATER खेपकारमनपेच्छेव विडितपरोपकारे xe fast tat अखिल द रूपेग्बेधोभिः शतकीरतिंरले छत May सकले दवाधिते xe तथा रतु विनेब धुतभित्यपरा यले परमकादलिके caw | भवति अनमति॑दकटटं लविषये सम्म fat भेजे बेदस्य निव्यत्वादिति च वाचकते । द२॥ स्मादिति ॥ अथानन्तरं स वान्यजनेवाङ्कलाकः स्रीभावेन सी भावेन चावितयदां जाजितचरलां गब्छतेति चरगचालनेन चाप्य wit xat walt ate वसात्‌ च्यातिद्मता नरषतेरपनीय eres न्दं राजन्द्ं afae foe amatara उपमिनाति खअर्थीव aif याचका wm afaqe दातुषिंडंनत्वमगिषेश्च wat वाचणां विधनाद्रिमा frre ष्या वित्तेन घनेन वित्तं स्सातं विनं aera वितं घनं वस्य तादु BH 1] ॥ नैषधं i TO. स्मीोभावधघावितपदामविष्टष्य याज्ञा मर्थौ निवल्यं विध नादि व विन्तविन्तं ॥ ee i देवी पविचित चतुरमुजवामभागा वागालपत्‌ पुनरिमा गरिमाभिरामा। अस्यारिनिषव्क्ृपक्पाणसनाथपाणेः पाशिद्दशादनुगृदाण गणं गुणाना ॥ ९४॥ दीपस्य शासमलदतिप्रथितस्य नाथः पाथाधिना बलयितस्य सुराम्बुनाऽयं। बा अतिधनिनं fra तथा क्िम्भूतां याचणां स्त्रीभावेन सखीलि्तया धावितं धितं पदं वाचकसुवन्तं serene 1¢k ॥ देवीति ॥ पविचितः ग्राभितखतुभुजस्य नारावबस्य बामभागोयवा areal वामपा देवी सरखती गरिम्या कुलश्रीशसेन्दय्छदिभेरबेव चधभिरामां aarat शमां Hat पुनरालपत्‌ उवाच किमालपदित्याद इ भेमि अरिषु wry निव्कपे निदंये यः पाडः खडगस्तेन सनाथा Ter पाणियस्य तादु्रस्य we पतेः पाणिग्र्ात्‌ परिबयात्‌ खीयं Tart गय समुह WANW a TAMA Mags गुखगयं सफलयेव्यर्थंः ॥ ६४ ॥ दीपस्येति ॥ ota ममेव मम्ब जलं यस्य तादद्रेन पाधोधिना समु जेव बकयितस्य भेष्टितस्य were इति नान्ना पयितस्य ख्यातस्य नाचः पतिरयं तस्मात्‌ ₹ तिकप्रसवनासिकि तिशकुसुमसमागनासिके भेमि बपुद्रति वपुद्मन्नामके खथ च प्रश्रतश्रसेरश्राशिनि अस्मिन्‌ ware गुबखमुर्रं त्वे किन विद्यसे खदा रतावदू दध्नाली सम्भवतीति विस am प्रा्नाषि fan afer रक्ता acm नासि 4 भवसि अपितु Ce ॥ मैषथधं। [ सर्गः ९९ । तक्भिन्‌ वपुकाति न विस्मयसे UTE रक्तातिलप्रसवनासिकिं नासि fara ॥ई५॥ विप्रे धयत्युद्‌धिमेकतमं Aa यस्तेषु way बिभाय न सोभुसिन्धुः। afaaaa च निजालिजनेन च त्वं arg विधे मधरा मधुपानकेलीः ॥ ६९॥ ` दोणः स तच वितरिष्यति भाग्यलभ्ध सोभाग्यकाश्र॑णमयोमुपदं। farce श्द्छिन्‌ विखये ठनरामचख त्वया कतुं sees अथ च arate मुत्तं मति अमे बिखथायुज्यते ॥ ९५ ॥ विपे दति। रे भेमियः सीधुसिन्धुः रासमु्रः विपे emer wand उदधिं जलसमुभरं धयति पिवति सति तेधु wwe स्षीरोदादिषु असत्सुः Gerad पास्यतीति मत्वा विभ्वत्यु ag च न विभाव सयम यत्वेन AEA यत्वात्‌ भयं न प्राप्तवान्‌ तस्म अच्चय सीधुसिन्धेा अनेन राश्चा च निजस्य श्ालिजगेन सखीजनेन च सां सहत्वं मधुरा दब्यामधुपानकेलीः सुरापानक्रीडा विधेहि कुड ण्तस्सिन्‌ वृते मधुपान कडा तव geet भविष्यतीति भावः।॥ de I! जाव इति।॥ Se भैमि वचर ्ाखमणदीपे स पसिडा Frat जालना मा भिरि पन्डैतन्े तुभ्यं भाग्येन भाद्‌ रेन Wes प्राप्यं यत्धोभाग्यज नकं aria ब्ीकरवादिसाधनं मन्बोषधादिकं घटते खामिवश्रीकर साधनमेवधविश्नेवरन्भयीं उपदां तगर पमुपठोकनं वितरिष्यति दास्यति तथाविधानि ओषधानि तच बहनि विद्यन्ते ईति frase किम्भूतः ओषधीनां वग्रीकरख्मादीगां Sater went we दीपस्य दीपदव स्थितः सर्बः९९। ] ॥ नेषचं। ट्ट ahi ca दीरत्निभिरोषधोनी "चडामिलञ्नलद्‌ कञ्जलद श नमःयः॥ ९७ It AZIM VAM A FAITH: त्ताणितले Bef मारूमचार्कौणंः लोलाबिडारसमये चर णापेणानि ओआग्यानि ते सरससारसकोाषग्टदि ॥६८॥ एतद्ुणखयवणकालविम्भमाण तश्ञोचनाश्चलनि को चनङचितस्ध। चये वध्यादि wats राज ज्वलन्तीति प्रसिदिः दीपसाधम्य॑माहइ पुनः fear चूडायां feat free Pearse मेघा णव कलव्णशंते म दर्रनीयः gee Sint चूडाशितकच्णलेन दक्ननीयोभवति जाओ watt दि बविधमवधं वर्तते येन च पतिव्रीभवति वस्मादसै च्योषधेन wieredaqce भविष्यति तदेनं वजीग्येतिभावः। Bra waar wate चेति मेदिनी उपदा gases ममितिबखः 1 {७ ॥ | तह्रीपेति + हे सरसं नूतनं यत्घारसं ay तस्य Bat ANT सघातावा तदण्भुदि कोमला भमि मादतेन वायुना चार समिषेश्विद्रेषेख म awe निविडं वा वचा स्यात्तथा कीर्यरविंचिपेः wird तस्य दीपस्य we चिङुभूतायः vases wrenferderera Trae: कापससमूेः wm मृदुनि कमले gates ते तव लीलाविहारसमये सविलाखम area चरवाप्रडानि पादविन्धासा योग्यानि उचितानि भविष् aitfnite: कामलचरबस्यार्प यं दि कोमखवस्तन्येव wat ९८ ॥ wafefa ॥ ते भिजिकाग्दता मानवादकारतख राचागुजशवय काले विकम्भमाङं नामानं यत्‌ TATA Breage मयनप्रा 9 न cue ॥ मेषं ॥ [ समं, १९ भावस चक्रुरुचितं श्िविकाभुतसे तामेकतः कितिपतरपर नयम्तः ५ ९८ ॥ तौ भारती पनरभाषत AAA काश्मीर पङ्कमिषलग्मजनानुरागे। ओखण्डलेपमयदिग्जय कीत्तिराजि CART भज महो मुजि भेमि भावं ॥ ७० ॥ दपं दिपाधिपतिमन्दपदे प्रशति श्षापखलितमयं शितिपस्तदस्य। न्तस निकोचमं सम्भख्दपैयारे र ETAT तेन खवचितस्य Thera स्य भावस fat अभिप्रायस्य उचितं योग्यं चक्रुः fea यत्तां eit शकत रकख्ादस्मात्‌ चितिपतेरपरः शितिपतिं गवन्तः च्ापवन्तः xan गच्छामीति तस्यायेष्टभिपारवरतत्‌कणमेबेदमिति भावः We, तामिति ॥ भारती सरखती तां Rat पुनरभाषत उवाच किमभा वतेत्याह ननु हे भेमि wafer महीभुजि राजि भावं aac मज uTgte किम्भूते क्सीर पङ्कस्य कुङ्मविलेपनस्य मिषे व्याजेन sata सम्राजनानामनुरागा यस्मिन्‌ WSK तथा ीखव्डलेपमयी च न्द्न विक्ञेषनरूपा या दिग्बिजयकीततिं ाजिर्दिम्विजयजमितयश्चःपरम्यरा लया राजन्ते श्राभमाने भुजे यस्य तादृशे खयमतिजनानुरह्ञादि ग्विजयी यश्रखीच तदस्मित्रनुरक्छा भवेत्यर्थः ्नुरागस्य Shear कीर्ते ख सुम्नत्वेन कविसमयग्छातल्वात्‌ FEAST चन्दगलख् TH ॥ 9० ॥ इदीपमिति ae दिपाधिषतिवत्‌ म्षमावङ्कवत्‌ मन्दं मन्दगम््रं पद चरकं यस्मासतादुन्नि अलसगमने भेमि अयं शिषिपाराज Torres धर्मः १९ । J ॥ नेषधं॥ ute भेधातिथख्मुरसि स्फुर ष्टस्य ` साक्ताद्यथेव कमला यमलार्व्जनांरोः ॥ ७१ ॥ ae महीयसि मरीवलयातपते aafed खल त वापि मतिर्भविची। खेलं वि धातुमधिशाखविलम्बिदोला लालाखिलाङ्गज न ताजनि तानुरा गे ॥ OY ॥ त जखनामकनृक्छेड चितं दीपं wart पालयति त्स्मात्‌ w मेधा वि्ेमधातिथिनान्नः wy च धारणाबहखियक्स्य wa fofare wife wate साच्चात्‌ प्रव्य्ीभूय खट साखा खालिक्नेन जनिवसखा ती तथेव स्फुर्‌ WATS यथेव कमा लष्दीर्वमलाजनारेः AAW उर {सि सरत्तात्‌ ever सती स्फुरति साक्तादिव्यगेन सङ्कल्यवश्रात्‌ ye Waray egtcat खधुनातु aaa साक्षात्‌ स्णुरेति चितं 1 ७१ क्ति ॥ रे भैमि वथ दीपे महीबशवस्य भुमख्धलस्य was कच छपे अतिदी्वे यग्बमःननितिढन्नाखासमूरे महीयसि अतिवृति शक्तो wage xf इृरेखति we सम्भावनायां तवापि त्र Sai शाला wet विधातुं कत्तु मतिवुं fife भविष्यति किम्भूते खधिश्राखं Strate विलभग्बिन्छा wear या दाला डिन्दलास्ताभिंलाणामि we शानि अखिलानि समस्तानि aera Terese या जनता जनसम्‌ mer जनितेपमरामः कींडाभिलाषोा यस्मिन जनतया छता सेन वा Me छेलायमानान्‌ अनान्‌ टटा तवापि तजर खेलानुराग भविष्य तीष्यथः ॥ ७२ ॥ CUR ॥ नैषं ॥ [ समः १९। पोता तबाधरषुधा वदुधाखधाश्णु न अह धातु रसमिशुरसोद्वारा। fue तस्य दधतं परिबेशवेशं सोऽयं चमत्कुतचकार षलाष्वखाश्ि ॥ ७३४ खर नसौरदइवनेन्द्मवीच्छय तसि aaa यस्तदिनरस्िद्‌शानमिन्नः। तस्येन्द्‌ वस्य भव दास्यनिरौश्येव दर्भेऽख्ताऽपिनमवत्ववकीर्णिंभावः॥ ७४ ॥ Wafer रे चमत्कुतचकार चलाचला चमत्कतखकितायखकारलत wearers wee अधिनी यस्या हे ताटणि भमि Sud वद्धा धाश्च एथिवीचक्राराजा मेधातिचिछव अधरदछधां Grey पीत्वा तस्य दी धस्य UCI ATM दधतां दश्षुरखादवारां RBCa TEAK जलानां रसं MANE न अधातु नु बड मन्धतां तदपेया weyer मुतस्यधिकमधुरल्ात्‌ न्य चकोारखनरस्यामृतं पिवति अज तु चश्रव चकाराच्यास्तवाधरामृत पिबतीव्याखग्धमिति चमन्कुतेयनेनं Gfrapogy खरमिति। सारढव Gana यथा at Ge whe नाश्रावि wer तस्मिन्‌ दीपे इतरच्रिदग्रागभिश्रञख्न््ेतरदेवानुपासकश्श्रमाे पासकोयोगा पुदव इन्दु चननं he wert acai mie aaa WKAR दद्र अमावास्यायां चच्रमदहा wants मुञ्नानस्यापि भवव्याश्तव ree मुखस्य निरद्छयेव दरशमेनेव वकी भावः छत हरतत न भवतु wagel भवव्यामुखं sya मेजनास्‌ चचदध्ंगपूगय MAASAI waa weet सन्मैरव साका मरबापासते GME मेजनं Scat प्रसिडमिग्यपमानं | चवकीखीं wang इत्यमरः ॥ es | समे, wt) ] ॥ मेषं ॥ acy sam न किल तस्य तरङ्किणी या त्वञ्ने चयार तच विपाशिजाता। नींराजनाय मवमीौरजराजिरास्ता मजाश्सानुरज राजनि राजमाने + ७५॥ एतद्यथाभिर खिखेऽग्बुनि सन्तु इसा दु-ग्धीहते त दुभयन्यतिभेद मुग्धाः। उत्सर्पिबीति। किल प्रसिद्धै वख दीपस्य या तरुङ्धियी विपाटनाम्नी मदो नात्छपिंशो उडतपबाहा न खतरव ्यडदाखमभ्ये तच तस्यां विपा fa विपाशायां नद्यां जाता नवा तत्काखं विकसिता नीरजानां पलानां राजिः Sa] लत्रेजयाखतव च्लुशोर्मराजनाय निर्म्मष्डनाय सखाति अयजननाय STS भवतु तस्मात्‌ अन्रास्मिम्‌-राभमाने शभमाने राज fa Safran wager कपटं खनुरज EAT RT भव विपाण्ानयां उ ऋतप्रवााभावादेब सदा कमलानि जायन्ते ततश तब गयननीराजम afafed भविष्यतीति नेत्सपिंबीव्यमेन सचितं। Corrie fg पुरायं अवसपिंबी गदी तेव नचेवेत्सपिंबी दिजेति । farm x fa ure. खियाभित्वमरः। खअमगुरणेति नाशक सग्ज werent ति Array ७५ ॥ शतदिति॥ रे भेमि रतस्य राद्धा यज्नाभिः त्वदरवननितकीर्तिमि रखिले सकले यन्नि जले cated सति इसारूदुभयस्य qaqa वस्य अतिमेटे परस्यरोव भिन्नत्वे मुग्धा aor सन्तु भवन्तु verte परत्यरमिभितयारेव दुग्धजकयोर्यतिमेदं जानन्ति प्रकृते तु स्वं षं अद्रोभिदु waa भातं तसात्‌ रशजिमदुग्धतात्विकदुग्धयोः कथं भेदं सतुं WIT वथा ale पदे पयस्यपि पयसि परे च mare ere ॥ नैष घ ॥ fake ent चीरे पयस्यपि पदे caafans नानार्थकेषविषयोऽद खषोद्यमस्तु ॥ ७६ ॥ qa: किमस्य नलंमप्यलमाजुङषोः ait: सचैष च समादिशतः | TT | खद्ोपसीमसरि दीच्ररपुरपार बेलाबलाक्रमणविक्रममक्रमेणा ॥ ७७॥ षस्य मेदिन्यादेविषयः प्रतिपाद्यं दयवाचिभूयं जणदुग्धोभयवाचकत्वं ey संप्रति रतद्यश्टाभिरखिखेदम्बुनि दुग्धीकृते सति gare frac अस्तु भवतु स तवइरबयद्नसा छीर नीरयोरोकल्वे छते नीररूपेकतर् भिघेयाभावाव्‌ Sire सीरपयष्पदयेद्यंथं वाचित्वमयक्षमकित्यर्थंः तस्मादेनं बुगीव्येविभावः । चीरः cm we इति पयः ary Weticar fafa a मेदिनी ॥७4¶ 4 . ज्रम ढवि॥ हे भेमि cere नवमपि अलमन्ध ्वागङ्गणे, ख Samara मेधापिेरवेयं किं जरमञ्जरिजादिकं किं evar wind मलम्रपि स्यतं खतेप्रस्धचरिजादिकं वाख्पथातीतमिच्यर्थः eae इस wry रवमेधातिथिख उभे कीरा खखयथ्यांसि कमे युध देव खदीपयाजम्बु्ञ्षयेः सीमा wererent यः सरिदी शयावं समुब्रतस्य यः पुरः प्रवास पारे यावा तीरं तस्याबसेन यत्‌ खाकर wa aw विक्रमं पराक्रमं wy समादिश्रतमख ्वादिषटवन्ते carey कीर्तयः cance मता इत्यध awe कीया यया शवयसम्‌ अस्य प्रडषार पर्यन्तं अवाथ र्तस्यापि श्वतारपग्धन्तमामता शति Gare Ga तस्मात्रवसमावधस्मौमिनं Wf भावः अथं च TAISEN THETA इ जितं ्ङातुमिष्छति मरवाङ्यत इति WUT TAT UW AY ॥ oy. wa ११। ] ॥ नेषधं॥ CTS अम्माजगभैरुचिराय विदर्भसश् स्तं गर्भद्पमपि ूपजिनचिलाकं। बे राग्यङूचषम वखाकयति G aT इष्टिः पुरजयरिपारि ब पुष्यचापं॥ ऽ८॥ ते Al ततोऽपि चकह्छषुजेगदेकदीपा दंशसथखस्ि तसमा नविमान द ust: | wairsifa ॥ श्वम्भाजगभवत्पश्मध्यवत्‌ चिरा मनोाच्चा wats wate रचिं दीं राति खादन्ते इति सादृष्योति वा अतिगओेाराङ़ो विद We अथानन्तरं रूपे णिताख्िलका येन तारं whey मपि युवानमपि तं भूषं मेधातिधिं Senge अर्गनुरागेड रूं परवं यथा स्यात्तथा अवलोकयति दुटवती खभ्रिय नलस्प्डिंर्ग चात्वाका अवश्रात्तं wadawan cena उपमिनेाति युरजयस्पिः शिवस्य cfeem पुष्यचापं कामभिव वचया अम्भाजमभंदचिरा क्रोाधवश्रादा cert fare दुः रूपजिवतिलाकं युवानं कामं tered waa wafre अतिसन्दरेध्पि सस्जित्रगुरक्षा माभूदिति are: | गर्भस्य | जिर युनीतिबसलः॥ ७८ ॥ तदति | अंशस्धलेषु watt स्थितः समानस्तव्यागिन्नात्रतलादिर हदिताविमागद्डायेवां तादु प्राक्त यानवाइकाख्तेजखितवाव्जगदेकदीपाद्‌ ह्दितीयलेकपदीपरू्पादपि ततामेधातिखेः ear at मेमं चरवः way पापयामाद्चः उपमिनाति सेत्वरछा उत्सुका या कैरबवनी कुमुद बनी तसाः TAIT पुणा राखच्डथुतेः ख्यात्‌ उदथिनीं उदयो wei चन्रजेखामिव वचा सेात्कख्छकेरवबनीहतप्ररो्ा दं इथ os a ॥ नेष ॥ [ wert चण्डयुतेडद्यिनोमिव चच्लेखो सोात्कष्ठकंरे ववनीगुक्कतप्ररोडाः॥ ७८ ॥ भूपेषु तेषु न मनागपि दत्तचिश्ना भिशमेरया वष्वनदेबतया तयाय। वाषीगुणोदयतुषीङृतपाणिवोणा निक्काणया पुनरभाणि टगेकषणा सा ॥८०॥ यन्मालिरन्रमुदितासि सएव जम्बु दोपस्त द थमिखि ते यैवभिबिविभाति । प्रविद्ां चश्रणेखां zace प्रतिपदादिकमेग genre arnt तचे व्यर्थः waren aint जमरेकदीपसरू्यः भैमी च उदथिनी array ७€ ॥ भूपेष्विवि ॥ खथागन्तरं तवा बचगदेवतडा सरखलत्या सा RAAT भनी Yronte बश्छमाजमुक्षा fap सा तेषु ye दीपाधिपविवु मनामपि Keats न दक्षचित्ता न लातानुरामा किम्भूवया तया त ua विद्मेरया बिद्छयवव्या सङस्यया वा पुगः ferret are: ख बचनगख गुखादयेन माधुग्यादिजवसन्बन्धेन रगीता जिवः पाड्वी वायाः इरदख्ितविपद्धानिद्वायष्वनियेयाः तथाभूतया ॥ ८० ॥ यन्मोजीति॥ रे भेमि बस्य मणिर भिरारलं भूता ल' उदितासि उत्पत्रासि सरव wavivecy मिनितेरोकभावखिति व वभिः gan विभावि विेषेब शभे उच्येते नायं patter: किन्तु “waren? वात्‌ या मोतिभर्यं तया we wet: तरय awa राशायित्तेव दोलनेन oer चुटिला विच्छ खात्‌ आकाघ्रात्यतितः etree र्गः ६९ । ] ॥ नैषधं ade दालायिवतेन बह्कना भवमोतिकम्म कन्दपेले(क CF VIA UfAAMSa were विष्वम्बनः परिजनेरयमन्तरोपै | सेषामधोश दव राजति राजपच्चि। शेमाद्रिणाकनकदण्डमयातपच्चः कलासरश्मिचयचामरचक्रचिङः।८॥ शतन्त रुस्तरूणि राजति राजजम्बः स्थुलापलानि व फलानि विष्डग्य यस्याः। कामजलेक इव TE सर्वि ware wegen इति भावः खन्ध दपि कम्प वस्त, बना दोारनेन चुटित्वा गगनात्यतति ॥ ८९॥ विष्बमिति ॥ ₹े create भैमि खयं जम्बुदोप्तेवां प्राकदीपादी्ां आधीद्र इव राजेव राजति trad राजचिकमेवाइ किम्भूतः परिजनैः सेवकरूपेरन्तसीपेः सिंशलदीपादिभिविम्वक्‌ wate वृतः Sfer WU ₹रेमाडिबा GALA कगकदब्धमयं खं दब्धमय मातपत्रं FEA यस्य सः तचा कैलासस्य Aaa रग्सिचयोट्तिधवबलकिरखस सुद णव चामरचकचिङं चामरसमृषरूपर राजति यस्य तादृशः eanfa राजा परिजनः Gea खसं दग्डातपचश्चतचामरचकचिडि तख मवति ॥ =२॥ ` खुतदिति॥ हे wefe युवति भेमि uniive तरिकरूपे वच्छे दाजजन्बजम्बुञषा राजति शोभते Wat TTI श्ूकोपलानिब वु इत्‌ प्रर्तरानिव फलानि विमृष्य cy सिड्ंयः परियं खामिनंश्देनि मदन्ति एष््न्ति इदं fat दहे पिय दन्तिबुयानि इस्तिसमूहाः केन पथा ez SN e e । ¬ ब, ॥ न घश्च ॥ ( खम ats सिहस्तियः frafad निगदन्ति दन्ति यूथानि कन तर्मार्र्ङः THA I ८२॥ जाम्बूनदं जगति विश्रुतिमेति खल्ल weary सा तव रुचा विजित यष्याः। तञ्जाम्बवद्रवभवास् सुधाविधान्बु जम्बुः सरि दइ दति सीमनि कम्बुकषिटि ॥ ८४ ॥ अस्मिन्‌ अयन्तिजगतीपतयः सख मखाश्रसाद्रिपतदनितेषुतेषु। ae wage ष्थाददडरिति इलितुल्यानि यस्थाः फलानीति भावः राज भम्बूरिति जन्बुनां राजेति राजदम्तादिल्वात्‌ राजश्ब्दस्य प्राम्मावः WER जान्बुनदमिति॥ ₹े wats रोखाचयाद्वितयोषे भेमि यस्या, सप्र सिडा छृत्खापि समसतापि मुत्खा पश्यर्ा मृत्तिका जमति लोके तद चा fafants जितश्नाभं saree mare सवसं भूता विच्युतिं प्रसिडधि"रुति प्राप्नाति सा जम्बुजम्बुनान्नी सरिद्रदी we दीपस्य सीमनि बति fear तस्या wa जाम्बवानि फलानि तेषां येदरवोरससतस्मा दव यस्यास्तादु शी तथा उधाविधं TUT खम्‌ जलं TITANS A यन्मु तिका जाम्बूगदास्यमुत्तमं वसै भवति सा णम्बूगदी वैव दीपे ब्त इत्यर्थः तथाच विष्णुपुरागं तीरभूल्तच संप्राप्य खडवातमिश्रोषिता जाम्बूनदाख्यं भवति वसे देवभूषशमिति खच THe wT Mie wea केचित्तु म॒तखाविणेववीभुतं सेति उत्तरां योजयन्ति तत्र समीचीनं खव्यन्तव्यवदहितयाजनारूपकिरटत्वराषापा तात्‌ | रेखा्रयाञ्वितयीवा कम्बयीयेति कणते इति wares ॥८४॥ च्यकिभिति। ३ cara भेमि अस्मिम्‌ जम्बूदीपे TS अनेकं जगती खः, १९] ॥ नैषं ॥ ८८९ Tae चार्‌ कनिचिन्तव चिभ्लबस्धि खपान्निङूपय मदाषम्‌ दादरामि ॥८५। प्र्यथियीवतवतंसतमालमालेा गीलक्नमःप्रकर ACTS | whaaqafaagal गणंसम्नीनौ विश्रान्तिधामनि मनोाद्‌ मयन्ति किन्ते॥८९॥ पतयाराजानेा Wah Parad वत्तन्ते लाभ्यां रधिरमयनं शाभ्यां यथाक्रमं साद्रा खतिशर्य सिक्ता रिपवः णथवस्तदनितास्तेषां पन्य येरूदरेठ अतिमूरेष तेषु जगतीपतिष मध्ये चिशाबन्धिरूपान्‌ मजेाहारिसेन्दय्यान्‌ कतिचित्काचित्‌ जगतीपतीम्‌ खद मुदा दवय सव उदाहरामि वर्बयामि त्वं चार यथा स्यात्तथा निरूपय अवधेश सदा निरूपयेति बा चित्तबन्धिरूपमितिपाठे क्रियाविश्रेषरं ॥ ८५ ॥ प्रदयर्चीति॥ रे दमयन्ति गुसन्ततीनां सेन्द्धादिगुशसमूराना वि्रान्तिधामनि विश्नामख्याने afay खवन्िदे शस्य मुपतेा ते तव सनः किं बत्त॑तदतिरेषः feat प्र्यधिनां wrat यत्‌ योवतं यवति PACTS वतंसः कभूषबभूता या तमालमाला तमालदशसमूहः सेव उग्धीलतां उदयर्तां तमसां अन्धकारा प्रकरः समृदस्तस्य TACHI निरासकः ओशखीवीरलरूयद.्एयस्य weR Gere site तमःप्रकरः अपमयति तथास्य शओाय्यमपि waadiat पतिविनाशनेनं TULA करुभवबतमालमालामप्रनयति खअतिवीरे इव्यथः याषि काहि waa वीरामसागि्योभवण्ति वश्मादस्मिस्वमनुरक्तासीतिमे म तिभाति agafafa भावः॥ Sd ९८८१ ॥ ने षं ॥ [ स्मः ११। तनजाननोरवनवासितपखिित्रा सिप्रा तवाभिभुजया जखकेणिकाखे। अषिङ्नानि दधती भविता वयस्या हास्यानु वस्धिरमणोयसरोार्चास्या ॥ ८9 ॥ अस्याधिशय्य पुरमुव्जयिनों भवानी HA MT सुभगयै।वतमालशिमाला। wafa ॥ रे भेमि cae खनुतीरं तीरसमीपर बने वखन्तीतयेवं प्रू ताख्लपखिविप्रार्ाप्रसददिजा terete तपखिनामधिष्ानेन पवि अतीरेत्यर्थः faut सिप्रानाद्नी मदी तव वयस्या सखी भविता भवि ष्यति सखोसाधस्न्यमेवाहइ fear गलकेजिकाे जलक्रोडासमये उरम्मिभुजया ayers तव आालिङ्नानि दधती कुन्ती तथा wee विकाधरस््ानुबन्धः सम्बन्धेस्यारतीति Tew WyE' यत्‌ रम BG मनोश्च सरार TH तदेव श्वासय मुखं यस्सस्तादुश्ची वयस्यापि ewer भूवा केशिसमये बाङना ख्ालिङ्ति afer, वमे तव सिप्रानद्यां जलविदारो भविष्यतीति भावः॥ sey स्ाषति ॥ रे quite af gaat सोभाग्यक्गं यत्‌ Fred यव विवृन्द तस्य मालिमाला छिसिमालारू्पा या भवानी पान्बती wey सा अ serfadt उष्नयिनीनाघ्नीं पुर नगरीं afer अ{धिदाव जामि QUT वर्तते त्वं तस्या भवान्याञ्चिरः बरिवस्यया पूजया रुतेन पद्या खद अडंकायवटनाय wears च्िष्यापि भविष्यसि भवानी यथा खयं श्रिवश्नरीराड भागिनी वथा चिरबरिवस्यया परितुद्धा सा शिष्यां त्वामपि व्वत्यतिश्यीराडभाणिनीं करिष्यति तस्मारेवदरसे श, १९ । ] ॥ aay ॥. TER पट्याङकायचटनाय षगाकि तस्याः शिष्या भविष्यसि fat वरि वस्ययापि ॥८८॥ निःशङमङुःरि ततो carrey देवः खचन््रकिरणाग्टतसेषनेन। तचावलोक्य सुदृशा दयेषु Uz सहेरद्‌ाद्फलमार्स किंन विद्यः॥८०॥ अगःशतंविदधताऽपि सणग्दकामा AURA पर्ष मक्तषरमस्य वामाः। लव waate वियोगोग भवेदिति भावः। खधिद्यय्येल्यच अधिगम्यति कचित्‌ पाठः॥ << ॥ भिःग्रहमिति॥ तचोष्नयिन्यां स देषो रदः महाकालः खचन्द्रस्य निज चूडामजिभूतस्य wre यत्‌ किरयामुतं तस्य सेचनेन वर्वंगेनेव चदा ara Vat wade मनः रतिबक्षभस्य कामस्य निःरङ्गः निर्भयं यथा स्यात्तथा . अङ्करिततां प्रादुभावं satire तस्य रतिबक्षभस्य By UTE WOAH तस्य पलं प्रयोजनं किं खाइ कथयति तत्‌ बयं न fata जानीमः तच्रव्यागां Stat Weta कामप्रादुभीवं डा मया WHS UTR खव wants तस्य बुडिभ॑बतीत्यचैः महाका waite उच्जयिन्दां भ्रामप्रचारो बिरल इत्याशङ्कां परित्यज्य र्नं वबीग्वेति भावः अबन्तिजा अतिकामुका दति प्रसिडिः खारेत्य् अपेति कचित्याठः ॥ =€ ॥ च्यागडति ॥ खागःग्रतं खपराधग्रतं विदधतेघ्पि atin ie स्य राक्ावामाः faa: परषं निष्ुरमक्षरः नाधीयते न पठन्ति किभ्भू ता यतः GSMA उन्मदमदनाः समृडकामावादेव खस्यापराधं ग Gee । मैषधं | [ emer QTR तज दरमलिशयालरका नाध्यायशेतुतिथिकेतुरपेति खेखा ॥ ९ ०॥ भूपं व्यलोकत नदृ रतरानुरक्तं साकुण्डिनाषनिपुरन्दरनन्दना तं, अन्धानुरागविरसेन विलाकनाडा जानामि सम्यगविलोकनमेत्र TR Cle गबयम्तीव्यर्थ, अनध्याये रेतुदस्पे चते तजचाष्णयिन्धा angry gata: प्रतिपत्‌ तस्य केतुक wt चण्रसम्बज्िनी ca कथा werent ware: प्रयागा सती नापेति तस्मान्नापगच्छति तत्रैव सदा वर्तते णकस्यां चण्डरकलायां प्रतिपद्यवहारात्‌ cate तत्र शिवशिरसि सव्व॑दादभ्नंनात्‌ प्रतिदिनं प्र fauget ताः किं परषमक्तर नाधीयतदव्युत्पे्ता खथ प्रतिपत्‌ शक्ता बेध्या रकचग््रकलात्मकलवात्‌ प्रतिपत्पाठश्रीजस्येतिब WH सन्या मध्यायापेक्चया प्रतिपदोमुखत्वात्‌ सव्बाखपि तिथिषु श जप्रतिपद्रडेरचरमपि न पठन्तीति युक्षमितिभावः । anew कारित्वमेवास्य परित्यागे दाषः दचितः॥ €°॥ भूषमिति ॥ सा कुख्डिनावनिपुरन्दरस्य भीमस्य नन्दना पुरी भमौ Serre अत्यनुरागिबमपि तं भूपं अवन्तिदेशाधिपं न अलाकत HSM MOTTA बभूवेत्यर्थः Taq समोचधीगमेव तया wafaary ्धन्धानुरागेख खन्यस्लिन्रमुरक्रतया विरसेन खथ au विलाकनादर््रनापेश्या सव्वधा अथिलाकममेव दश्रममेव वा ; शम्यं BE सम्यक्‌ समीचीनं जानामि यज्रानुरागानास्ति तदिलाकने ` भापि प्रयाजनं मा्तीव्यथंः॥ ९२॥ at १९। ] ` ॥ नैषधं ॥ न्स्परू मै मोङ्गितानि शिविकामधरे वदन्तः साक्षान्न यद्यपि RIVA HAT | BRAM सविधख्ि तसंमुखोन श्पालभ्रषणमपिप्रतिविन्निते न॥ ९९॥ भेमौमबापयत यान्यजनस्तदन्य गङ्गामिव शितितलं cadets: | Dairy wat अधाभागे शिविकां बदन्ताज गा भेम्बा शङ्कितामि श्न मुरामचिङानि कथद्चन केनापि प्रकारे साक्षात्‌ TIA यद्यपि नजा नतेख्म न च्चातवन्तस्तथापि सविधस्िताः खसमीपस्िवा, सम्मुखोगाः. सम्मुखवर्िनेये भूपाणा राजानल्तेषां भूषयमयिषु खलङ्काररनेषु षति विग्बितेन प्रतिविम्बनेन तुना तानि ऊङखकिंतवन्तः खनमनु रागचि ङानि प्रतिविम्बवश्राच्जानतेसमेत्य्चंः प्रतिविभ्बितेनेत्य्च प्रतिबिम्बिता मीति कचित्‌ पाठस्तदा देतुगभेविष्ेषयं ऊङरित्यज च जच्ुरिति कचित्‌ पाठः ॥€२॥ भरैमीमिति।॥ यान्यनेबादकग केभेममीं तस्माद वन्तीखरादन्दं राजार्नं अवापयत प्रापयामास उपमिनोलि रघुवंशदीपा भगीर्धागश्ं चि तितलमिव यथा भगीरथः खगादरकां सितितलं वापयत तथेत्यर्थः किम्भूतां भैमीं were गाङ्धेय वत्मीतं दरिब्राभं कुचक्भयुगं Teeny श्री पले माङगयेन Wiha पोतं पानकर्म्मीशतं कुचकुम्भ युगं यस्यासाद्ी दथा डरोरक्घाबली चूडाभिरोभूषयं बाङभूषं वा तयोः सम!गमवश्े न विन्धासविद्धेषेड विभूषिवामलङ्गुतां पक्वे इरस्येयं डरी या Fer fit राभागल्तस्यां समागमवर्ेन विभूषितां प्राभमानां। चदयं ाभाधिक्ध ८९६ ॥ नैषधं it [ संम,९९॥ गाङेयपीतङ्चकुम्मयुगाश्च WT "ुडासमागमवशेन विभ्षिताश्च+९२॥ AT मद्यलाञ्कनदराश्चितचापमासा नीराज तभुवमभाषत भाषितेभा। व्रोडाजडे किमपि ख्चयचेतसा चेत्‌ जऋडारसं वसि गौडविडाजसीड॥ ८४॥ रतद्यशभिरमलानि कुलानि भासौ qe तुषारकिरणस्य Sula तानि। चचक । WHS स्यात्‌ पुमान्‌ aly wit खर्खकङेरडारिति मेदिनी चूडा feat eat चूडा बाङविभूवरे रपिविच्डः ॥ ९ १॥ तामिति ॥ भाषितानां वाचां er खधिराज्री सरखती ware मेन कामेन दरमीषत्‌ अश्वितस्य Gs चापस्य waza भासा Stet नीराजिते frites कामारीपिके wat Taree तां ater वत उवाच faenradare रे ब्रीहाजडे werat worepra wit त्वं ड गेढविडाजसि Ree चेत्‌ यदि चेतसा कीडारसं उपमागाभि we aefe धारयसि afe किमपि कथमपि aerate खचयमां आपय अदि सष्णादश्रात्‌ कथयितुं न wate ate कथापि at QUT तताःहमेतं Ta frarstery: ॥ €» ॥ खतदिति ॥ हे भैमि रुतस्य Tera wife कीर्तिंभिस्तुवारकि wwe wey भासां facarat मलानि निर्म्मलानि कुलानि समुदा qataaite तथ्यं सत्यं canes रेताः स्डहंरिखः उधाजच्मं यत्‌ wa जवं तस्य सिन्ध waxed त तस्िखन््े तेषां टयानामहर wage तस्या, कवलाभिलावात्‌ मासाभिलाषात्‌ बसति र्द कमेः RL], hina TL खाने ततावसति तज सुधान्बुसिन्धो रदस्लददूरवनोकबलामिलावात्‌॥९५॥ आलिङ्गितः कमल वत्करक्वयाऽयं | श्यामः सुमेरुशिखयेव नबः WANE: | कन्द पेमूदरचमण्डनचम्पक्ख ` ग्दामत्वद्‌ङ्गङ्चिकञ्चकितञखकासतु ce i एतेन सन्युखमिलत्करिक्म्भमुक्ताः नाक्तेयकामिडतिभिव्विबभविंम क्ताः ।. कमाने oa इरिडाहिखादुभलट कङ्करबङजे TR वसति अयमतितरां अशखीति भावः॥€५॥ आलिद्धितडति॥ ङे भमि त्वया afefeard wes: सुमेरोः भिखया aye ्चालि्ितिमवः पयेदानवीनेमेष व ware राभ तां faired पयोदख्च कमलं सोभाग्यदचकं पद्माकारचिशं तदान्‌ कारो इस्ता यस्य कमल वत्पश्मसटशः करोायस्येति T Tew Te कमण बत्यः सजला, करकाववापला TA ATS: तथा AAT: पे सज SATA: तथा WUT ये TRC केद्ा्तेवां मखनं भूव्रभूतं यत्‌ -वम्प्रकखग्दाम चम्यकमालासमुडङखइत्‌ या तव अङ्दचिः शयोरकान्ति खया क्ुकितश्धुरितः, पत्ते ताटश्रखम्दामवत्‌ THY तदत्‌ रचिर्दीति Saree विद्युत्‌ तया wefan: गार ्लामयेः सम्बन्धा Rie रोभवतीयेनं asad | कमलं सणिशे तामे जलजे Atle मेवजरवि मेदिनी Tare करकेत्यमरः ॥९ १ | स्तेगेति ॥ ₹हे मेमि रुतेन Cow काश्येयकस्य दुस्य अभिहतिम्कि पररारविमुक्ाः मुम्भसेभ्यो भूमे पातिताः सम्मुखमिलतां ware खमि 9 ठ Get Narre [ aa ६६३ रतद्धजे्ग्डशनिःसदया HRT प्रखेद्‌ विन्दवद वारि नरोन्द्रखश्छमया ५८७॥ आखब्धेमस्य कङ्मामवधोन बाप दाजानुगाद्धुजयुगादुदि तः WATT: | व्यापत्‌ सदाशयविसारिवसप्रतन्त HU चतुढेशजगन्ति यशःपरद्॥८८॥ मुखमामच्छतां करिवां कुम्भमुक्ताः कुम्भद्यलख्ितानि मुक्षाणलानि रुतस्य TR भुजग्मडाबाङपतापस्य ग्टद्रमतिश्येन frre Grea या रिनरोश्राडां बेरिभूपानां ween भिकौवं। विपताः प्रखेदविन्दव saa दव विबभुः रभन्ते a इख्ियोाधित्वादतिग्ररेप्यभिषि WT Tee । च्याखव्यमिति+ अस्य राच्च व्याजानुजात्‌ जानुपर्॑न्तमामिनेभुजयमाव्‌ उदित sem प्रतापः ककुभां दिशां खबधीन्‌ प्ान्तान्‌ अवापत्‌ व्ाप्तवाम्‌ खतदाखचभ्ये काम्यां कारवगुखानुबिधायित्वात्‌ जानुमाजपरन्तमामि नेएति्लुबादपि बाङयुगादुत्यत्रः प्रतापा यदहिगन्तपग्धन्तं मतवान्‌ तदा ग्य मित्यथः तथा सदाश्नयेन fegufeta विसारिताः छता वे सत तन्तगयच्चास्तेभ्याजन्भ TY WEIL यश्पटख्च WTI Za way WARM जगन्ति भुवनानि ्थापत्‌ nafs ख इदमपि wea त्यन्तासम्भाग्यमानत्वात्‌ खथ च सदा सर्व्वदा Waa wea विसारिता विचारिता ये सप्तसंस्थकारन्तवरतष्लन्भाटेपि पटोवचतुर्दद्र जमन्ति ग्याप्तवाम्‌ Aare irae: अतिप्रतापी वच्ादिसत्कत्यादिनप्रतियण्खी चायमिति भावः। Gray ऋतुरिव्यमरः ॥ €= ॥ | धर्मः १६। 1 ॥ नैषधं i ८९९ अद्‌ास्यसम्बिद्‌ विलम्बि नश्न्यमुद्रा faa इशोान्निपतितामवगम्य Wan: | खेनेव यान्यजन तान्यमजगमन्तौ aw प्रतीङ्कितविभावनमेव arated a एता कमारमिपुणं पुनरप्यभाणी इणो सरोजमुखि निभरमारमख। असिन्रसंकचिनपङूजसख्यशिक्ता निष्णातदृष्टिपरिरम्रविजुग्मणानि॥ ९००॥ ओओदास्येति॥ यान्यजमता यानवारकसमूददः wfer राजनि Ser श्यसन्बिदा उदासीनत्वबुद्या अवलम्बित धुता भून्यमुजा पेमराडित्य fox यथ arent भैम्या टश्ाखकतारमिं पतितां निपतमे अवगम्ब रम्भ दर्मगाद went खेनेव xan प्रापयेति erat विना आत्मनैव at भैमं wal राजानं अजीगमत्‌ पापयामास erat विना कथमन्यत्र नी तेव्यज्रायान्तरमुपन्धस्यति खश्च चतुरं प्रति डङ्धितविभावनमेव भ्या Sfcavaraaazy are fates चतुरो नियेगवचनं fara रङ्धितदारा wa प्रभुचेष्ितं गानातीवयधं, ॥ ९९ ॥ ख्तामिति॥ बानी सरखती कुमारी चास निपुडाचेति ater: whe व्या मारे एयिवीकन्दप॑रूपे नले निपुजां सक्तां वा wat भमौ पुनरपि अभावीत्‌ उक्तवती किमभाबीदित्याहइ रहे सरोजमुखि भेमि अस्मिम्‌ राजनि असङ््चितस्य विकासितस्थ पञ्च भस्य we सस्यणिक्षायां सा श्याम्यासे निष्याता निपुखा या दुष्िर्विंकसितकमलतुल्यचशुरिव्यर्थः तया परिरम्भविजुम्भवानि खाजिङ्नमिलासान्‌ निभरमति्येग are भख कुड CH सादरमालेाकयेव्यथंः poo ॥ fico ॥ नैषधं it (emer प्र्यथिंपायिवपयेनिधिभमाथमन्धं पष्वोधरःपथरयं मयराभिनायः अभ्सश्रुजातमनु याति न WH: षामा कब्र वपु वेद्‌ AHA ॥ १०१॥ बालेऽधराधरितने कवि धप्रबाले रौ जगद्िजयकाग्मेणमस्य पश्य | प्रव्यर्यौति ॥ हे भमि यं wa एथुनामा मथुराया ्धिनाथयः खामी किम्भूतः प्रत्यर्थिनः शजवोये पायिंवा राजानस्तरव warfare समद्रास्तेषां माये मथने AVE मन्था चलोमन्दरसतद्ुपः च्वतिश्ू रर्लर्थः। सेोन्दययैमपि यनक्ति wath: wera ्यनुत्पन्रष्यख Ruched स्य राद्धा वदनां मुखपद्मं मुखचन्द्र वा म खमु याति नानुकं शाति किम्भूतः यतः श्यामेन खङ्गेन wea wat विचिचं वपुरस्य Te सककङ्कखन्रः ्शुरदिततन्भुखतुल्योन waited waz आतमिति area adarrerd वरबयोग्य इति भावः न जातं ws यस्मितित्याडदितादिवाग्न्यादेरिति जातस्य परभावः अष्सश्चजातं अनत्य Wve alates केचित्‌ ॥ १०६ ॥ बसे डति । खधरेय दन्तच्छदेन अधरिते निर्जिते नेकविधै दिवि Or प्रवाते विद्‌ मगवपक्घडि यया | तथाविधे बाजे मेमि खस्य मथुराधि नाथस्य पाशि Tas जगदिजयस्य wae मद्ावधं मजि पश्य firey तं मणिं व्याघातजेन अनवरतधनुग्‌खाकनगजनितेन farsa करिः afaya sac शामीभूय स्पुराजकस्य शरचुन्टपवुन्दस्य धूमकेतु तारायमाओं धूमकेतुनक्ष्रमिवाचरन्तं यथा धूमकेतुनच्चषमुदितं स्रजा her) ] ॥ नैषं ॥ rx श्याचातजेन रिपराजकधूम कालु MUA WAIT मणिं किणे ने ॥ ९०२॥ एतद्धजारणिसमुद्ध वविक्रमाग्मि fax धनर्गणकि णः खल्‌ धृमलेखा। जतं ययारि परिषम्भशकाययाशु विश्राणनाय रिपुदारद MR: ॥ १०६ ॥ AMMA WAS (CA ATA Ura: कलिन्दन नयामधिमष्यदेशं। शयद् चकं भवति तथास्य इस्तख्ितमयिः wrt चयदख.चकाभवतीत्ययः अतिग्ररेव्यमिति भावः ॥ १०२॥ खतदिति ॥ wate धनुर्गणकि गधमुख्धास्फालनगजातकिलरव शतस्य WH भुजारथिर्वाडरूपेपिमग्थगदार तस्मातखमुद्धव उत्पत्य स्य तादृश्यो विक्रमरूपा fue चिक ज्ञापिका धूमलेखा धूमराजिः ay किः किन्तु पराश्रमाभिधूुमरे खेवेष्टुत्रे्ा धूमलेखात्वमेव अरण्यति अटिपरिषत्‌ श्ुसमृह wa मश्कासतेषामया निदृत्तियया तादृश्या यया भूमलेखया रिपुदारदु गम्बजेभ्यः परत्रपनीनयनपरभ्येएुविनधाय भाय पतिबात्‌ बाष्यवितरयाय जातं भूतं न्यपि धूमलेखा मध्कानिव संयति मयनानिच area करोति पुन्छाक्तरणव ara | जातमिति भावे क्तः GTM निदुत्तिवचन, खअर्थाठमिधेयरेबस्‌.पयेोजगगिषु सिजित्यमरः ॥ १०९ ॥ ब्यामीरतामिति । ₹े भेमि लवं सथ मथुरायां कलिन्दतनयो wy wt भूमेः एचिग्या रोमाबजिमिव रोमराजीमिष विक्ाकथितासि च्छसि किम्भूता माधुरीं मधुरावासिनीनां wat wih शाशितिमगमदे € ° ॥ नैषधं ॥ . [ सर्गः et} ल जाप्रकाखियमदादहदनाभिशओभौा रोामाबलीमिव विलेकबिताऽसि भूमेः॥९०४॥ गेोवडनाचखकलापिचयप्रचार निन्यासिताहिनि wa सुरमिप्रडने। afar a सद fafan निजििशद्ध WRIA वनविारकुट रलानि ॥ १०५॥ भावोकरः करर्डाहुरकारकाऽपि तदक्िपल्लवचये तव सैौख्यलच्छः। fra कलत्र क्षाभिरिव श्यामीद्तां मतु खतः warfare तथा अधिमध्यदेशं मध्यदशे are लना कालियस्य काजियनागस्य महाक देन रत्वा नाभिग्रभा यया तादौ रोमावल्यपि खतः श्वामापि ग्टगम देरतिष्ठामा तथां नाभ्वा प्राप्तशोभा च भवति अनेन सह यमुनायां जसविहारः कुष्विति भावः ॥ oe | _ मवर्डनेवि॥ F भेमि कं afer प्रसिङ बन्द स॒रतासक्षागां खी पुंानां aqy अवति बनने विषयाङ्गोपयतीति योभिकनामनि pare ने मधुराया उपवगविष्रेषे अनेन राशा ay fata etfs शून्य यथा तथा बनविडारकुतुङलामि वनक्रीडाकातुकानि निनि sng किम्भूते ओेगबगाचसस्य॒ओेवद्ं नप्बतस घे कलापिचयाम युरसमुास्तेषं प्रचारे सद्चर येन निब्बासिता निब्काभ्रिता अयः SUTTER ware fafany fafan तथा धने गिविडनष्डाये निषिडलवात्‌ गतरज नकं कदर गाद्हृगरदिते वा तथा सुरभीनि सुभ -न्धीनि wants पुष्याडि यज तादृ काशियनागावासलवात्‌ सपव wa कथ विषरिष्यामीति wert परित्यज्य र्नं वुबीग्येति भावः॥ eons भावीति ॥ दे भेमि तच्छ वृन्दावनस्य ब्िपक्ञवचये कतापद्डवसम्‌ wa ९९। ] uaa it ८०३ अनस्वदास्यशतसारतुसारभान्‌ ओभानकारिकरिदन्जकङणाङः॥१०६॥ तञ्जः AA चुरताम्तमुदा नितान्त मुत्क ष्टके सनयुगे तव SATA | मध्ये तब करः करददाङ्करा ABUTS कोरकाः कणिका यज तादशो पपि Cama कारकाकारनखयुक्षत्वाखच किमयं कोारकयुक्छः Tes किम्बा भेमीकर ति संप्रयगिववत्योग्योपीव्यथंः सस्येन च्वनायासे न सच्छानि लेया भावी भविष्यति किम्भूतः यतः wears त्वदास्याय तव मुखनिन्भायाथं fear इतः सारोमध्यवतिखेरुभागेायस्य तादु Trem इाभामनुकरति सदु्ीकरोातीव्येबं भूतं यत्‌ करिदन्तञं कङ्कं इलस्िदन्तनिभ्मितं करभूवयं तदेव खअङ्गटलाधा tafer यस्य तादुश्रः eau WERE iy तब करः बह्कखरूपेया साधारयधिडेन भेमोकरण्वायभिल्यनायासेन wae इव्यर्थः बन्द्ावने नबपष्ववांश्कित्वा अगेन सह विइरिष्यसीति भावः ॥ १०६॥ ` तच्लद्रति ॥ Ele TAT जातः प्रभन्नगजने ATT TAT अगः कुरङ्मदेन मुगमदेन पद्िलमपि कशुषमपि तव॒ ware घर तायासजनितघम्भादकं any निर्विचार पाता पास्यति किम्भूतः सुर लस्य अन्ते अवसाने या मुडर्स्तया नितान्तमत्यथं saws रोमा ते तब शूगयगे सच रिव्यु मगग्रीलः तथा wat वचने विष्यात्‌ मन्दी भवम्‌ तथा पथिकः सब्ब दा मामे स्थितः तथा पिपाठरतुषितः अन्यमपि air कग्टकषितरे ने सच्चरित्वा करटकजेधादिमा wane पिपा सन्‌ पर्धिलमपि जलं मिर्भिंचारं पिवति अमेन ae विष्ारे छतप्रया at भवतीं वुन्दावनवायुः खखयिष्यतीति भावः ॥ यद्यपि समयुगे उत्क € ०४ ॥ मेषं ॥ "Lek ty Va प्रभच्छनजनः Use: fas: पाता कुरङ्गमद्‌ पद्धिलमप्यश द्धः # १०७॥ पुजाविधे मखमभुजामुपयागि नेये विदत्कराः कमलकेामलकान्तिभाजः लच्छमीमनेन द धतेऽनदिनं बवितौणे सेदाटकैः स्फटवराटकगे,रगभः Wer वेरिञ्जियं प्रति नियुङ्मनाङ्नुवन्‌ यः fafa ठप्यति घरावखयेकबवोरः। णटकाल वख नं कामश्रास्रविडं तथापि डितीया्चागुद्कलतया aye गदु घडमावतोति बाध्ये ॥ १९०७ ॥ पूजेति ॥ Tafa कमलेन कतेन कोामणां निम्मा कान्तिं भजन्त डति तादृशाः खथ च पश्मसदुश्चा ये विदुषां पद्डितानां worwen मखं भुं देवानां पूजाविधो उपधोगिनरूत्यराः facta Bows रेवाम्‌ पूगवन्तीत्यथः ते करा अनेन crear wafer प्रविदिनं fart SIs: उवं, oe welt अङो वकारिभूवयसम्यतति Reis वा दधते धारयन्ति किम्भूताः ख्णुटवराटकवत्‌ छब्क्षपश्रवोजकाषयत्‌ मेोरोगभीमध्यं येवां ते पञ्चान्यपि रेवपूनायामुपयामं wets ez न iterate ओारमभीा भवन्ति welty wes खतिवदान्योऽब मिति ara: proc y बेरीति॥ रे भेभि घराबये भूमण्डले शकवीेटदितीवभ्र सोचे राजा शेपा weat चिब प्रति weitere नियुड' बाङयुडं नितया gx a भापुवम्‌नप्ाश्रुवन्‌ fata wats फिमपिन तुष्यति canada aft ERY 1) ॥ नैषधं ॥ ९० सल्लामवाप्यनिपतम्रदनेषुच्रन्द स्यन्दीनि qua मधूनि fraser ॥ ९०९ ॥ तस्मादियं ्ितिपतिक्रमगम्यमान AMAIA नुपादवतारिता्तो। तद्धावनाषब्धतंौ निजवचेष्टयेव व्याचक्ततेस शिविका नयने नियुक्ताः ५११० भ्रयाऽपिश्चपमपर प्रतिभारतोता चस चमुरुचल चसुषमा Tay | tuiut ford लभ्या यजलासलसंत्वात्‌ न किर्बिंद्पिं तुष्यतीत्यचः सं रा Brat वाप्य प्राप्य निपतन्ताये मदनेषवः कामवाणासते वां Hs समू wear eater पुष्यम यत्वात्‌ चरुन्तीयेषंभूताजि मधूनि पुष्यरसान्‌ पिवत्रिव ष्यतु खतुख्य मदगयु डशाभात्‌ तुष्यतु wants कथित्‌ भूम्बेमवुदामधुपानेन तुष्यति अतिद्ठरतक्चममेनं वबीग्बेति भावः ॥१९१९॥ तस्मादिति ` तस्माचरृपात्‌ मथुराधिपात्‌ खवतारिते was aaa wenh यया wrest सती इयं भेमी ्ितिपतिषु राज क्रमे गम्यमा भं अध्वानं पन्थानं रेत ecard खगन्तरञ्च शिविकानयने frre fafenrareat fates यन्यप्रापरूपसखय्थापारेगेव तस्या Bear भावस्य खभिप्रायस्य जैनं afeatad रूपस्य We चाने बुधतां प तसा व्याचक्षते ख परकाश््यामाघः ata प्रापयामासरितिभाव' ख tafe मावभादेन निजपाणिव्यं प्रकाशयति ॥ ९१०॥ भयेप्पीति॥ भास्ती सर्खती खयर भप राजान प्रति setae + स्यन्‌ frayed गस्लद्वां Test चुर्यस्यास्ताटरभी वां मैनी wae ४ द ९०६ ॥मैषधं॥ [ समे, aye VA काशिनुपतेखव म वेय TR AMAT जनय खच्जञनमच्जुनेचे॥ १११४ एतस्य सावनिभुजः कुलराज धानी HM भवेात्तरणधम्मतरिः AUT: | यामागता दुरितपरितचेतसोाऽपि पापं निरस्य चिरजं विरजोभ वन्ति ५९१९॥ अलोक्य भाविविधिकटैकलोकड्कषटि कष्टानि रोदिति पुरा कृपयेव Be पि पुनरपि आाचचन्ते उवाच किं तदित्याइ Faq AAT मजं बस्याखथाविधे भेमि त्वं रतस्य काञ्चिनुपतेः काश्रीराजस्य लीं ares ay Se खच्ोनिंजच्षुभोामु ट इषं जनय कुड अतिसन्दरोप्यं TET तरियतामिति are: | कखेकारान्ताय्पि arf fe ॥ १११ ॥ urate. रे भेमि खरारः शिवस्य free warn’ संसा खखमुग्रपारगमने धर्ममतरिमूं TAT TAT WAT HTT सा कान्नी रतस्य खवनिभुजाराच्चः कृखराजधानी व्॑रपरम्परावसतिख्यानं wat ारयोग्यत्वमेवास्या आह यां कधीं खागताः प्राप्ताजना दुरखितिपूरि वचेतसेटपिश्चतिपापात्मानेप्रपि Fro चिरकारी पापं निरस परि wea निरजीभवन्ति विगवर्जेगुवाः सत्वनिदाभवग्ति माकं urge म्तरीत्य्थः wferrge माच्चप्रदायां wat तब वासा भविष्यतीति भावः ॥ ६६२ ॥ areata ॥ खडः भावीनि भविष्यन्ति भिधिकटं कायालेाकरषेः क छनि gratia erates विचार्यं पथेव दययैव पुरा पु्ब॑सिन्‌ काले समैः ९९ । ] ॥ मेषधं ॥ ९०७ नामेच्छयेति मिषमाचमधन्त यत्ता संसारतारणतरोमसुजत्‌ पुरीं सः॥२९३॥ बारांणसो निविशते न TIA तच सिति श्र॑खमुजं मुवनेनिवासः। रादिति अरोदीत्‌ लोकानां भाविदुःखं विच दयथेव रादनात्‌ Te सबदतिनाम जातमिल्यर्थः तदं नामेच्छया रोदनाङब्डति पुराबपसि डस्य का गति रित्यतश्याह नामेच्छयेति किमिति जातमाचारोादिषीति Weal VS सन्‌ नामप्ाथ॑नया रोदिमीति यदुवाच डति ae मिव माचं AHA अधत्त धुतवान्‌ THAT लोकानां भाविदुःखं Frater ca शेव अरादीत्‌ नतु माम प्रां नयेत्यथैः कचमेतदनुमितमि्याड TAT aq र्ता पुरां रीं संसारसागरतः भवसमुजतारणनेएकां मुक्ति -प्रदायिनीं wen निभ्मिंतवान्‌ कार्थदिवेदमनुमितमिति ara | सो दितीति स्मायक्कपुरायोगे भूतानद्यतने बा TET शट्‌ ॥ १९६ ॥ | बारायसीति ॥ वारागसी ant वदन्धरायां एथिव्यां न मिविश्तेब विद्यति तत्र वारागस्यां लोकानां या fate: सा मखभुजां देवानां भुवने र्ये निवासः काग्रौवासः खर्गंवासण्वेत्य्थः तरव काष्ठाः खगेरूपत्वा देव तस्याबारागस्यासतोरयै मशिकथिंकदिा बाराबसीरूपे तीर्थं वा मुक्त वपुषां -पसिव्यक्तकलेवराां मृतानां मुक्तिमाक्तः अन्यधा airy परम fas पदं कीटक्‌ मुक्तिभित्ं मुरेखानन्दाय तु पुनददेतु Sorat खपितु मुक्तिभिनच्रमन्यत्परं पदं माखलीति मेोच्चरव तच मृतानां परम्यदमित्यथंः spat तींषि। मृतस्य यथा भूव्या अधिकं alert भवेत्तथा ate € न्ध ॥ मेषथधं। [ से, uns तनच्तीयमुक्तवपुषामतरएव Ai AMAL UTHST AS तु MCR 12088 qaqa भवस्य vafeatz स्ता पत्युर ब नगरीं न गराजपुत्याः। भ्र तामिभधानपरटमदययतनीम वाप्य Wass भवतिभावमिवास्िघातुः ५२९५४ निविश्य निव्विरति काशिनिवासिभागा निगमय नभर च मिथोमिथनं यथे च्छ यायां तस्थ मुतस् तु खादिकं छतरां मुक्किबच्छदं यदं भवितु यञ्च से शति वाचनिकमपि wnat मुक्िदाढरलवं conte ected ॥ ११४ ॥ ` सायज्यमिति॥ ₹ wage भैमि we संसाररव अनिः समस्तस्य याराजन्तुरां गमरी काशं रत्य प्राप्य नगराजपुच्याः पा्बव्याः Tet बस्य fare ्ायुच्यं रेकं ऋच्छति परभ्नाति किम्भुतां नगर भूतस्य ख व्यस्य तारकत्र्छशेटभिधाने Suet we समथो उपमिनेति खलस्तिधा afta यथा अख्तिधातुः यसमभवीद्यसधातुर्द्यतनीं लयपत्ययं अवाप्य पाप्य भवतिभावं ब्वादिर्वंकिचाख्यादेरित्यनेन भधातुल्वं wef किम्भू ता खद्यतनीं भूतस्य भेतकालस्य अभिधाने we अतीतकालाथा काला घानां लदप्रत्ययस्य खदयतनीतिसन्ना ।॥ ११५ । fafenafa ॥ wnat ery निवसतीदयेबंभूतं frost स्ीए-सयम्मं fafacfa वेराग्यरडितं यथा तथा भागान्‌ खक्चन्दनादिविषयान नि fara उपमुव्य तथा यथेच्छं यथाभिशावं मिचोारसि नम्म॑च fry निग्मिाय wen पञ्चतायां रे हान्तसमये रकभावं Tai अच्चति प्राञ्जावि BH: १९ । ] ॥ नेष्धं॥ ` ८०५ भै।रोगिरोश्चट नाधिकमक भारं श्म्मिकब्ुकितमश्चति प्चतायं ॥ ९९६४ न अह धासि यदि तकम array कथ्या मिजाप्रतमयैव AAT ATTA | न स्ात्कनोयसितरा यदि ara azar राजग्बती मुदिरमण्ड न चन्वना भः ६१९७॥ feat werd मसेमिरीश्योः पा््यतीपरमेश्वरभाघटना मेलन ततेपप्यधिकं Sas तयेदे इदयं युथगपि दृष्मते we तु ग तथा भवती afew तथा शम्नाग्भिभिः सुखपरम्प राभिः कञ्चुकितं an माषस्य च्छानन्दम यत्वात्‌ पञ्च तावामित्य् निष्पृपश्चमितिक्गवचित्‌ पाठः fray पश्चात्‌ संसारात्‌ Weald तस्मिन्‌ वृते तव गमे इावपि भवि ग्यतदति भावः॥ ९१६। नेति। हे afa afer a द्षासि काश्याः ख्गादप्याधिक्धव शं नर्ते मम वचने प्रल्ययं न करोषि तत्तद मम मेनं अभा षयं खत भवतु दतः परः नादं anitfred किमपि wefrendterd: afe तव मजित कणीमदहिमामं का कथययिष्यतील्यतश्बाह मदिरस्य मेषस्य मण्डनं SUR UTE सतथा तेन इन्रेय राजन्वती सोराव्यवती भूर मरावती यदिनाम aia सकाशात्‌ कनोयसितरा इीगतरा न स्यात्‌ न भवेत्‌ ति निजया आत्मीयया खाप्ततमया अतितसां हितया तवेव अनुभूत्या नुभवेन त्वं कथा wate anh खमंदधिकेव्यस्िम्‌ feud तमेव अनुभवः wafer: रतदरयं श्रवरयाप्रेलयापि स मीचीगमितिमावः। उराच देशे ाजन्वानिति घनजोमूतमुदिरजख मुग्धनमोगय इत्यमरः ॥ ९१७ ॥ ९९० ॥ जेषं # [ wane) श्ानाधिकासि सुल तान्यधिकाशि gar: कारय किमन्यकथनेरपि यच wae | एकजनायसतताभयवद्‌ानमन्य हन्ये AWA SAT चम वारि तार्थिं॥१९८॥ भरभन्ैरस्य Cathe aie मन्ता सोऽयं तवास्त क्स॒मायुधरएवमूत्त wafer ₹े धन्छे सोभाग्यवति भेमि लवं चनेन अधिकासि उत्क wife खतिपणितासि wars त्व अधिकानि काश्यां gaat Tents gat कुर अन्येषां काश्रीगु शानां wea: किं अपितु ग किमपि पयोजन मस्ति यत्र काण्यां मूल्यः सकाशात्‌ अनाव सततं सब्बैदा भयदा तः पर THe भवभयं न भविष्यतीति अभयं ददत्‌ र्कं अमुतसच्रं माच स्तयं सथं यद्ावषति aia किम्भूतं खवारिता अधिकारिनियमा भावात्‌ अनिषिडा feat याचकाय aren चीये पुरे TATE विश्रन्तीव्यादिवचनात्‌ खमादावपि मरबभयं विद्यते काश्यान्तु मरयेात्त रमक्िपाभिनिखयात्‌ wren परतीचचन्ते मुल्युः भियमिवातिथिमिव्या दिवचनान्भूवाखपेकतितत्वाद्भयाभावः GATT जलसत्र गङ्धारूपं TY तीति वा।॥९९८॥ spre {रिति ॥ रे saris भेमि लवं अ भूभत्त राच मूत्त साक्षाम तिः avant रधि भव खथच मत्ता प्ररीरिली रतिः प्रीतिरेधि तथा सेयं राजा तव AT: शरीरी Fangs ख्व कामदेवरव Ge भवतु weg रतिबिभ॑वतु अस्मिख तव कामनुडिर्भवलित्यर्चः अथच at HATTA कामेदीपकानुरामे्रशल्‌ तथा विराङं कोपितं गिरिं भिं Seg सेवितुं सेवया तदीयं कोपमपाकतते खु vty तच पुरि काश्यां war १९ i] ॥ नेष धं ॥ ८१९ भातश्च ताविव युवो गिरिशं विराद्व माराहमाष् पुरि AA कछतावतार7॥१९८॥ कामानशासनशनतेतुतरामधोती | Mss ररामखपदैमतु सनो ते। स्ष्टाद्रिजाचरणक्ङ्ःमपडराग संकीणशद्धरशशाककलाङ्ककारः॥ Vee Il UQIvy नदतु लद नङ्गताप AAI कोन्तिचयचामर चारूचापः। शृतावतासे खवतीखा ता रतिकामदेवाविव युबां भावश्च Ararat यथा त्व सुन्दरी तथायमपि सन्दर इति भावः॥ ९९१९ ॥ कामेति। रे मेमि कामानुद्यासनानां कामश्ास्रा्ां बात्सायनादिपमीं तानां Wa BAT छतरामतितरां खधीती छतध्ययनः सेव्यं राजार्हा नखपरप्वदहारे C) ॐ € ॐ. ~ A ; दक्षन खच्चतेः छत्वा ते तव GAT कुचे मतु पूजयतु कि we: बद्धायाः प्रलयकुपिताया खभिजायाः पावयैव्याख्र येः द्धितोायः कुह मविलेपलं A (fea क सङ्नेखा Grays Frater tea तेन ata ami wa चरुबपति तस्य शङ्करस्य WFAN CHAM तस्या अङ्कगकारेः प्रतिमच्ञेछत्धसद Wife: उरतपण्डितोण्यं लया सड नानाविधेरबन्धे्विंडरिष्यतीति भावः। कामानुश्ासमश्रत इति wafer केनाकम्म इति with व्यस्य यागे waite सप्तमी खङ्ककारेरिति GE यड कुर्वन्तीति कर्म॑ afefrag | खङ्गरू्पकमेदागचिशरोखाजिभुषमे इति मेदिनी ate यें ॥ ९२० ॥ एव्वीश्रदति ॥ | भेमि रष पुथीग्रोराजा ergy लदनङ्तापं तव कामण्यरं नुदतु अपनयतु किम्भूतः कीरत्तिंचयणव wa धनुषि वत्तं ५१९९ ॥ मेषं ॥ [ समः ११ । सं्ामसङ्गतबिरोभिशिरोषिदण्ड खण्डिक्षुर प्रशर सं प्रसर त्मतापः॥ RL Il वक्षस्वद्‌यविरदादपि नास्य दीणे वज्ञायते पननक्ुण्डितश शस्तं । . भानेयश्रःसमृदरव चामरं तेन चाड FRE चापं घनस्य aew खति waace fe चापे चामरः तिरति तथा मंमरामे युजे सङ्तामिलिताे विरोधिनेविरिबल्तेवां शिरोधिदण्डाः कन्धरादग्डारतान्‌ खद्धवितुं ey चील Tat ताध ये CM: शराः PCNA: सम्बक्‌ WaT ay आधिक tear: प्रतापोयस्य वादश्च अतिवीरोपयमिल्यः fers पाये Herc भवन्ति तख्छारेतदाखिष्नेनेव तवानङ्तापः weitere खधचविवृडधप्रतापालिषनेन ताप्राश्तिराखम्बेका स्मीति विरोघाभासः॥ १२१ व्दति ॥ रे भेमि WS cream weet we कुजिद्ममिवाचं स्ति किम्भूतं wees उपे दुग्सयोषिरुङविभोजस्तसादपि न ee स्फुटितं तथा पतनेन कुण्ठितानि भाजि चुं wenfa we at eu कुलिग्रमपि दुःसश्वङितापादितेए्पि Ae म भवति पतमङुष्छिव अश्रस्तंश्च भवति थच Tyas हीरकरायते हीरकयपि बहितापादिं नानस्फुटति शस्ताकिच quate com एयिव्या याजिर्नानिये चान्ये लाहलातयः तानि cea लिख्यन्ते qe नान्येन लिख्यत इति ॥ कंकशमस्य बक्तःखलमितिभावः तथास्य भुजयोस्वत्वन्दकन्दखतया तदे व वश्भूतवक्षरव कन्देामुलं तस्य कन्दल नवाङ्का तयेभौवसला तया तेभावङिजेनिवः प्रताप(नलः खरि धनां शचु पतीनां नयनाग्बनापिष्यल win न नमतिन श्राम्यति बच्ठमूलविद्युदङ्टिरस्पि जलेन aerate स १६] ॥ नेष ॥ ९१३ तत्कन्दकन्दलतया YAMA तेज वङ्किनमल्यरिबधूनयनाम्बु नापि ॥ Vee I किंनङ्माजगति जाग्रति wegen VATA तपिककाकफलापभेगाः। Bay कल्पविटपी फलसंप्रदानं कुर्व्वन्‌ सएष विबुधानग्ते कव ली न्‌॥१२६॥ अतिवोरोाऽयमिति are | कन्दलन्तु कपाले स्यादुपराभे गबाङकरे डति विखः॥१२२॥ कित्रैति ॥ तुल्यं संमानं मथा तथा उपनीतादन्तः पिकेभ्यः कोकिरेभ्यः AAMT G TACIT ATS THIN बशवाडुमा वृच्ताश्चाभादयेः wata yar किन orate न विद्यन्ते श्चपितु जापरव्ेवतु किन्तु ay 5 कवृत्तीन्‌ उथेकजीविभे विबुधान्‌ देवान्‌ फलानां संप्रदानं दान पाच Hoary सरव कर्प विटपी कर्प बतः Wer ख तुमः खानादयेवु arte पाजापाचमविविश्य यस्मे कसमेचिदपि सामान्येन फलं ददतीति न ते सत्याः कल्पवुच्ठस्तु सधामेजिदेवेभ्य खव east ददातीति सखव स्त ara were aan एथिव्यां बङवादातारो राजानः सन्ति चित्त तेषां पाजापाथविषेचना नासीति न॑ ते सत्याः ण्व काश्रीराजसतु मूतेकव्तीन्‌ THA खयाचितमातवृत्तीन्‌ वा मोरेकवृत्तीन्‌ वा विबुधान्‌ पद्डितान्‌ दानपच्रं करोतीति रषर्व कच्ययुच्छसदश्रत्वात्‌ शतत्यस्तस्ताद यमेव त्वया वरलीय इति भावः॥ मृतं यश्चशेषेतु धामे श्ताप्डय चिते डति Caray ॥ ५२९ ॥ | 9ए ८१४ ॥ भैषधं॥ . [ सम९६। अते कर प्रवितरन्तु नुपान कका दस्यैव तच यदभत्‌ प्रतिभूः HAG: | दैवाद्यदा uaa aa ATA नेदंकृपा PHM ITT RCT Tg It ९९४॥ tate: शणिक तामपि yas स्एशायुषौ रयवश्राद्‌ समापयद्धिः। अस्लादति। नुषः सर्ग राजानः अद्ये काश्रीराजाय we राजयाद्ं भागं MHRA प्रवितरन्तु न ददतु पितु ददत्वेव वयस्ात्‌ we TE शपा खव खषूरव तज करादाने परतिभूलं मकटभूत्‌ खस्य छपा ARNT सन्तः THT TATA करं TMA: यदा ते AUT Say, wenfeq प्रतिबन्धकाद्धताः करं म प्रवितरन्तिग ददति तदेव afer समयरव नतु fanny निजस्य Wee ACS प्रडाय धारबाय इद्‌ YU खस्य CG कुपादया न Hala RH: खम्‌ खखङ़ कलेनाभिहत्य wa म कर Rea अथच निजादात्ीयादपि Harare तद्च्ठाढ प्रतिभुवः करस राजभिर्द यस्य wwe छस्य छपा न भवति उत्त vant अधमेन दातुमघ्रकयं wa प्तिभुतो बलाद काद्येव खतितेजखी चक्रवत्तो चायमिति वब वरगयोम्यदति भावः। 2दङुपेवि.वकीसमाख ॥ १२४ ॥ खतद्भलरिति ॥ रतस्य Uae सन्यस्पेवाङरेरतेः qvecyn डश्रस्य BWA चोटकउेःय वातस्य wer अहमेव Meera wet मीव्यशक्षारो लुप्यत fortis किम्भूतेः भुवः पुथिथाः खरायेव ये स्प wai १६ 43 ॥ भेष धं Er इकपेयकेवलनभःकमणप्रवादे वारेरलप्यत GUST गरनवंगन्वैः ॥ १२५॥ तदणेनासमयरव समेतलाक ओभावलाकनपरा तमसे FATT | मानी तया WATS यद्‌ ATLAS ARTA सदसि TAMIA AAT ॥१९९ ४ श्राखब्रुपानि atte ary fe faraeat सजिकतामपि gaara भुम्बा wafafants रयवश्नादेमयश्रात्‌ असमापयद्धिरसम्पुखं gate wa arate लरायेब भूमोमस्धरद्धिरिख्मयेः तथा दृग्भिजंनानां sey hii: पेयाः सादरमवजाकनीयाः केवलं WATT WANA रम््रायेषां TER: अतिवेमवत्तरेरिवयरथः VITAL TTT भाव, ॥ ९२५ ॥ | तदर्सनेति। खसे दमयन्ती AB काशीराजस्य वक्नासमयरव समेताः मागता ये AA नतनाराजानस्तेषां शाभायाखवलाकनपरा दशनासं BI aM तं काणशीराजं निरासे निराचकार खन्यावलाकमेनव तया तस्य निराकस्यं wafer: मानी अभिमानवान्‌ खसं AMT यद्य स्मात्‌ गणविदा ARCA तया दमयमा खनादुतोग्बच्नातस्त्तसमात्‌ भभा राच्चां सदसि सभाय स दुर्वद्रसेव GATS HST खाने बभूव खअनादरकर्थ भेमी तावद्जबन्वा नतु मुखा aves मानी मतु मानाप मानसमानेमुखैः नाद्र ख राजसभायां AY मृखसभाया Tact TS छञानिरुचिता। निरासे इति बेपसगादृ wre रि त्यालगेषदं Ag ८९९ ॥ नेषेधं It [amr १९ सानन्तानाष्य तजःसखनिखिखमर्त्यार्यिं बाल्लि्टभाज AMMA सममसमग्‌णान्‌मच्चतो Fe भावा॥ अयन्छन्देाऽन्तरेब sans सूचयति | सेति ॥ BWarst waceara बयवासाभैमी णुकं पुतं गलं अनु ज्तोत्य भूयोटतिश्ययेन तत्परौभूय तद्वत्ता भूत्वा उपनिषदे ब्रह्मादेतप्रतिषादकभुतेदपमा ETT य स्याराटग्री आसीत्‌ भूयः पुनरुपिवा पू रं सादिभ्यः त्वा तत्परा जातेव अधुना SAAT रा च्धागलादपचछद्टान्‌ HET पुनरपि तत्यरा बभूवेत्यचेः किम्भूतं पुडषं पारोवाग्वर्भिंरूपं वाचां पारे व्तन्रोलं रूपं यस्य तादु वचना चरसेन्दरगथवन्तमित्यथेः तथा frente wrest खतिश्चा निनमि्य्ैः तचा निःसीमानन्दं भेमीलाभनिख यात्‌ अपरिभिवधे सा किम्भूता तान्‌ Yaa तेजःसखान्‌ तेजखिनेा निखिलान्‌ aa wera मडतारेवान्‌ पाथिवान्‌ राख खाप्य प्राप्य सेवां समीपं गत्वा सु ती किमपि द्षबमुद्धाय परित्यजन्ती यतागूएमावा मूष्ाभिधाया नख विषवयमनरागं गोपयन्ती तान्‌ किम्भूताम्‌ खनन्तान्‌ TTT AT तया दिरमाजेभाग्यवतःयडा दिष्ट खयम्बरकालं भजन्तेदति तादृशान्‌ खयम्बरकाले समागताम्‌ नतु विलब्बेनागताम्‌ तथा चितेन मनसा aa यगपत्‌ Gwe: भमीप्र्मभिलाषिडः तथा wanna निसपम सेन्दग्यादिगृखाम्‌ परस्यरमतुख्यगुखाम्‌ वा उपनिषदपि सानन्ताम्‌ श्नन्तेनित्येः सामान्यविश्ेवसमवायेः सषहवत्तमानान fee: कालस हितान्‌ feria सम avery अशाजुषोादिक्सदहितान्‌ तान्‌ पसि दान्‌ परव खाप्य जरं तच्च तजख्च खेनाकाश्ेन स वत्तमानोा निखिलः समल्तामरदायुश्च पार्थिवाः युधिवीसम्बन्धिनंश्च ते तथा तान्‌ तथा शसम पञ्चस द्यायागिलादिषमसंस्यं कम्मं STA तच गगा सर्गः १९ । ] ॥ नैषधं | ९९७ पारे वाग्ब्तिङूपं परुषम नुचिद मोधिमेकं WATS a: सौमानन्दमासोंदु ATS TAT TAO भ यः॥९२७॥ Hey कविराजराजिमुक्टालङ्ारद्ोरः सुतं Wc: सुषुवे जितेद्धियचयं anaes चयं। श्टङ्गाराषतशओोत गावयमगादेकादशस्तखशा काव्ये ऽस्मिन्‌ निषधेश्वर स्य चरिते सर्गानिसर्भोज्वलः ॥९२८॥ SAT तया thy seat खदेतप्रतिपादनेन fragt तथा Aware खतिगइनल्वादुःञ्चे याभिप्राया वथा खभानि खङ्ानि भिक्षा wars यस्यास्तादुग्ी सा वाक्पथातीतखरूपं frente fog निःसीमागन्दं परमानन्दखरूपं रक अदितीयं vag परमात्मानं लक्ष त्य तत्यरा AMT भवति || खग्धरावृत्तमिदं ॥ ५२७॥ आओदैमिति। WIS श्रङ्धारास्यारस खव YS चधा तस्य णीते WHET खयं TAM: सेट गात्‌ समाप्तः न्यत्‌ सन्ये षुम्ब॑वत्‌॥ १२८॥ तिश्रीपेमचश््न्यायरमविरचितायामग्बयनेधिकायमास्थायां नवध टीकायामेकादश्ः सगे, समाप्तः ॥ Ue गाणपतिरः प्रथितपु्ुयश्षाः प्राकराएानिवासी विपः चीरामना राय इतिविदितः सत्यवाक्‌ संयतात्ा। AEs खनुतेनाखिलजनग दयितः आयुतः पमचश्रखक्रे चक्रिप्रसादात्रलचरितमहाकाव्यपुन्बाडं टीकां ॥ समाप्तश्चायं पुम्बभागः ॥ सुभमसत॒ ॥ ९१९ ॥ नेषधं ॥- [wi ae सानन्तानाप्य तजःसखनिखिलमर्त्यार्यिं बाज्नि्टभाज शिन्तेनाशजषस्तान्‌ सममसमगुणान्‌मश्चतो गूढ भावा | अथण्छन्दा$न्तरेव gALs सूचयति ॥ सेति । Waist चन्दररुखाद् बयवा सामी रकं Tas गलं अन्‌ लश्लोरुत्य भूयोदरतिशयेन तत्परोभूय तद्ठप्वित्ता भूत्वा उपनिषदो ब्रश्यादेतप्रतियादकखुतेडपमा GTS य स्यााश्री सीत्‌ भूयः पुगरपिवा पुब्ब रसादिभ्यः खुत्वा तत्परा तेव धुना सब्यीगपि CAPT URS मत्वा पुनरपि तत्परा बभूवेत्यथः किम्भूतं Une पारोवाग्वक्भिसूयं वाचां पार ates रूपं यस्य तादु बचनाजाचर्सेन्दर्ग्यवन्तमित्यथेः तथा चिदम्भेधिं «raat खतिश्चा निनमित्य्धैः वथा निग्सीमानन्दं भेमीलाभनिखयात्‌ आपरिमितधे सा किम्भूता तान्‌ Ye तेजःसखान्‌ तेअखिनेा निखिलान्‌ सम सान्‌ HARTA पाथिवान्‌ TS याप्य प्राप्य तेषां समीपं गला मु ती किमपि paaagre परिव्यजन्ती यतागूणएभावा मूषाभिध्राया नख विवयमनमरागं गोपयन्ती तान्‌ किम्भूताम्‌ नन्तम्‌ संस्षातुमग्रक्धान्‌ तथा दिभाजभाग्यवतः यदा दिष्ट खयम्बरकालं भजन्तेडति ATS ATA खयम्बरकाले समागताम्‌ नतु विशब्बेनागतान्‌ तथा चित्तेन मगसा खमं युगपत्‌ ्थाग्राजुषः भेनीपरहमभिलावियः तथा ष्यसमगुखान्‌ नियम सेन्द्यदिगुान्‌ परस्यरमतुख्यगुखाम्‌ वा उपनिषदपि सानगन्तान्‌ aati सामान्यवि्धेषसमवायैः ewan fester आलस हितान्‌ चित्तेन समं मनःसदहदिनाम्‌ अशाजुषोदिक्सहितान्‌ तान्‌ प्रसि {दान्‌ खापरव चाप्यं जलं तच्च तेजख्च खेनाकार्रेन सड वर्श मागो निखिलः समल्तामर्दायुञ्च पार्थिवाः युथिवीसम्बन्धिनंश्च ते तथा तान्‌ तथा असमं पदसं स्यायेगिलवादिवमवंस्थं wat sara तज Tare स्म, १९ aad i ८९७ पारे वाग्बर्तिर्पं परुषम नुचिद ्मधिमेकं WATE a: सोमानन्दमासोंदु पनिषदुपमा तत्यरीभूय भ यः॥९२७॥ ओष कविराजराजिमुकटालङ्ारद्ोरः सुतं Mic: सुषुवे जितेद्ियचयं arrest चयं। ष्टङ्ाराखतश्चैतगावयमगादेकादशस्म्भदा ATA ऽस्मिन्‌ निषधेश्वर स्य चरिते सरगानि सर्गीज््वलः ॥१९८॥ SUIT AM ate AE देत प्रतिपादनेन निराकुव्वैती तथा गूण्भावा ति गडनलादुः ञ्च याभिप्राया तथा खभानि खकानि fret कर्पादीनि यस्यारादु्ी सा वाकपथातीतसखरूप चिदम्भाधिं चिन्मयं निःसीमागन्द्‌ परमामन्दखरूपं णक अदितीयं पर्वं परमात्मानं लक्ची WH तत्रा AMAT भवति ॥ खग्धरावृततमिदं ॥ २७। आओहर्वमिति। WS श्रद्धारास्योरस खव मृतं TUT तस्य प्रीता WHET अयं रकाद शः सगे ए गात्‌ समाप्तः न्यत्‌ सन्य बुग्ैवत्‌॥ १२८॥ डतिभीपेमचन्रन्धायरमविरचितायामन्बयनेाधिकाखमास्यायां नेव टीकायामेकादश्नः सर्गं समाप्तः ॥ Te गाण्पतिषः प्रयितपुधुयश्ाः प्राकराएानिवासी विप्रः श्रीरामना साय इतिविदिवः सल्यवाक्‌ संवतात्ा। Aas ख्नुतेनाखिलजनम दयितः आयुतः Garewal चक्रिप्रसादात्रलचरितमहाकाव्यपुन्नाडं टीकां ॥ समाप्तश्चायं पुब्बभागः ॥ THAT | Digitized by G O ogle Digitized by G O ogle le Sa ae SS / Digitized by G O ogle Princeton University Library NN Wd 32101 074217876 Digitized by G O ogle स व i "५३ ५ rv ५१ 4 y i ‘ ५ $ 1 ॥ । ily Vf ‘ Ty | । ५. ’ ५ fi 1 ॥ vel १ षु Af uel i) Al ॥ 1 > 4 4 1 1 प्र १११६ १ i । द a — हि - । | ५ Ab १, 1४. {¢ , # Af ‘ ॥# । ॥ । hela इ (. ५५, \ eh! ih ¦ ५} (1. ate # (त | a! क । « ‘ ‘\ ^ क ९ "ra ie ee 11/11 ' प id । क 18 ५, + wy ३ 9 4 11 AL 41 # | | } } \ i bed ॥ ॥ क । 8}. nt ॥)) ॥ ` ॥ 1 Wy a 171: Meh ae Sy 10 ar Mme awe ११९... ina 4 * । | ‘ ॥ ¶} = 11171 710 | 1) { ॥ ५११ ४ |\१. १.११ ५५ ; ५ ॥ 4 mal 4 0, 210 \। Yn Boy | । me Leed ८) च ॥ ॥ bit Ripe. » a ५६, ५१. |) i ate | 4 रः । : if 7 ive । 4 ४9 \ ur | ri ' i ih Dt 9, । 1 iyi wy Lf , \ ¢ | | ह | j ११9 a ॥ । ‘ । न [क | च ।। # ॥ । 1.71 {0 ५३ +; ve । ११ j ॥ 1 is ae i i Al i : ८ . 4 (वै ॥ | ॥ ॥ sien 9 ay १ ^ # cn adhe tui? न ee +न Thies ine aval she yer? । १ क | ॥ | 1 ) 5 ह # १ $ \ Mi est i) i i 14425 ५ a | 4 । +. । 4 } ) (¢ चै = [इ a i F 2 + १ ४ | ^ A of 4 ts | » ais भ .) ¢ । ५ I ape ११ १1११1 \ १९. \ i | - | ह ‘ ११. 7१ ‘ ५! । १५१४ । } 7 ies । ॥ : ह Po) । | ru 4 | १. aad १ ' “+ Lor tA We a - 4 i = 40१ | ॥ } 9. LAT ॥ १११ । ॥। aan 5 ‘ It as . नि #.१.३।१ Lay ॥ । १.१ ॥ 1 1 | च ’ ॥॥ " a ष ॥ ४ Ais. ॥ 3, ~ ‘ “¢ । La क त Ws , Pa ॥ ॥ क्‌ ot “> 1 ड़ः ; r 4 ) i 3११ ए ~> ५4 4 तं + | ॥ १9 1 १ र rik f | > (41.11 ४ ॐ ॥ Lh 4 क ११ a te a 4 as १ i ~ i, 5 ङ [= न, १ | A 4 7 । 4 ५१५६१ प्क me १ ध च te ay Y ~ |. १, ६ क ॥ Wk e's i a 4.20" : RS i ese क| : । +4 Wie & set ve च १४ ५ wel We i Ge ; iit oust (शक Busy atv i | १३१५. ti |. + ११११. ॥ न A १ 4 : । च AT 19 | (10 nae 0 | tr) + > ६। * rey ‘+ 5 | | ’ >of | "ha 363 4 4 r १५111115 i १ अ Palen, 0 a न a eine (4 ११११. । , : ५4 7% = 4 ew * १३११. १।। an 7 + ¶ । ty x >on t +e । y 11 ३१) ५ ९। 7 x \ ‘ | ध ३५ Sieh ५६ 4 1}. ॥ q ts of 4's het: | (141 Pet ५ ial i गि ‘ १ 3 eile क" i] च १ st they 4 ‘ 3 ११ 1. | ॥ rh । ‘ प कृ # » ¢ ‘ 4 छ १ Lice ११1 १ # | nyt | ; : bel site ११ sa t? is ४८. १४ + ts (^ PTY Bs Whe iti a ie 1111. कः