THE

NAISHADHA-CHARITA:

ADVENTURES

OF

NALA RAJA OF NAISHADHA; वरि Hanscrit Paen,

BY

SRF HARSHA OF CASHM?R -\ <> ^). , `

vay

PART I.

WITH THE PERPETUAL COMMENTARY OF PREMA CHANDRA PANDITA, Professor of Rhetoric in the Sanscrit College of Calcutta.

COMMENCED UNDER THE AUSPICES OF THE GENERAL COMMITTEE OF PUBLIC INSTRUCTION ; TRANSFERRED TO THE ASIATIC SOCIETY WITH OTHER UNFINISHED ORIENTAL WORKS IN 1835; AND COMPLETED BY THE ASIATIO SOCIETY IN 1836.

CALCUTTA : PRINTED AT THE BAPTisr wissioN PRESS, CIRCULAN ROAD,

1836.

ee wer 0 ५,

Tag |

त्सं श्वस्य ओदषविरचितस्य मशाकाव्यस् |

ere fe PEER ICO CIC COMER ICO Cae ar

पूम्बभागः onc Pie | खाधारष्वियाटद्यथेकसमितिधनव्ययन मुद्रितठमारः किन्तु तत्परित्याक्षलाङ्‌

गडरेशीयाया अस्यातिकाखसभावा खनु वा वि

कणिकाताख्यराजधान्यं ARTA TS ष्रिताऽभूत्‌

तल्सम्बन्धिपण्डितिनसंभोधितः

WATS VOUT न्दे १७५

W ९८९९ US 4,

नेषधीोयन्वरितं# की

प्रथमः TA: |

fama यस्य सितिरक्षिणः कथा तथाद्गियन्ते बुधाः सुधामपि। नखः सितच्छचरितकीन्तिमण्डलः

राञ्चिरासीग्भडसं मखाख्व्वलः

चाकाङ्कितामसलपदा नियतं जनानां Waa anni वयह्मीकरोति fates इदि भावजातं वान्देवसानभिमता ayaa तां अन्यासु भावबङलासु wattage टौकासु afew भवेदिफलः wae afgernfa उदटुगेधविनोधभाथे mare मोऽहमिद सम्प्रति ath TE ae महाका्यतया Te मोम प्रसिजनायकलेन सषृदयानां sfefe enfriat awe waar Wed सश्चायकनामकोतेनरूपं we fat eater निपीयेतति | qa चडिडिता, यख त्ितिरच्िख, fate एथिवां ary रच्तितवामजिति तख न्यायेन एथिवोपालयितुरि व्यथै, क्या गुखानुवाद निपीय सादरं wet सधामपि naan am कचात्‌ भ्राजियन्व बेड मन्यन्ते सुधलतारपि wena अतौवाकारदं

नेषधं॥ Lek ९।

रसैः कथा यस्यसुघावधोरिणो

नलः सभ्जानिरभब्रुणाहुतः। सुबणीदण्डैकसितातपचित

MIA तापावलि कीत्नि मण्डलः २॥

कत्वात्‌ भले मलनामा भ्सौव्‌ खितः fear: ferrefaay ओतातपकनीशतं कीत्तिमस्डलं CMa येन तादृश, एतेन तस्य सकलथरामब्डलेकाधिपतेः Mites भूमब्डलमापुये उपरि अगद गतं सत्‌ खओेततयच्भिब जातमिति पतिषादितं we नसा तेजसां राशिः om अतितेजखीव्यथः तथा महाम्‌ कायाश्यये मैखखासावुच्ज्वस उद्धोप्रखेति WHTssTa: | यदा शितिरचिख उति चितिः we ्ततमिति यवत्‌ तसात्‌ रकित चातु ter यख Weta wWwaayt देव्तज्यारन्धलररव महाकाये नायका भवति | यदुं aaa AMAT MRT गायकः सुरः संहः जिया वापि धीरोदागबाग्विव इति महाश्वल इति मचः Gwar: उज्ज्वलः आङ्ाररसा यख meu: रते WHT नायक्षा$स्मिन्‌ Tue इवि caren ated मदाकायय्य ङ्गारवौरष्ान्सरसानामन्यतमप्रधानकलमावश्यकं तदुक्तं मदाकाख aay ee | खङ्ारवोरश्न्तानामेकोाऽको रस इष्यत इति॥९॥

तथ्य Fargas प्रतिपादयितुं उक्प्रायमेवाचे' पुनरा रसे रिषि। यद्य मल कथा चरितं रसे खङ्ञारादिमि, Gee अव चौरयिवमव श्राव we Taree waafrcentcaters: चख कथा wae रसा भूमिरिद्यपि ate भृजानिभूलामो मदः राते गुडे, अविकल्यगलादिभिर्धीरेदासनायक गैः

# +

समः १। 1 _ aay Rg

पवि्रमचातनुते गद्युगे खुतारसक्षालनयेव यत्कथा। कथं सा म्गिरमाविखामपि खसेवि नमेव पविजयिव्यति ust

शेभाविलालादिभि, tread सन्धयादिभिरेपरुशेव्वा पभावादिः भिरित्यपरे द्रत लाकातीताऽभुत्‌ किम्भतः qin: णक मदितीयं सिवातपजं wredt a qaqa ज्वलन्तो दीप्यमाना प्रलापानां केवदग्डजतेजसां अविः al afta TTT साच तच ते सुवलंदग्डेकसितातपन्नो्ते ज्चलरघरतापावखिकोत्तिं AMSA येन तथेतः Waray? Alar बेष्यः॥ २॥

निभोजव्यपरिषारदारा तकचघायाः Test whore wie! पविचमिति। sam या क्था नलचरितं श्रुता अवं fender सतौ अच कजा युगे जगत्‌ विं रसन्तालनया रैः श्ङारादिभिः भथ saat कालना ute ergata परते are तथैव पवित aaa करोति Soe” वस NTI aM शेष्यते Aya! सा कथा भआआविलामपि शुषिक दिदे कलुवामपि afke मम nat कथं पवि यिव्यवि aet करिष्यति अपितु पविजयिष्य्येव किम्भरतां यव, खसेविनीमेव भआ्नोपासिकामेव वकार खायागथवण्डेद कलात्‌ सदेव सेवमानामि्य्यैः | रतेन fatrada वाचा नल ` च्ररिवं वद्यतद्ति| सूचितं

Kini [ समैः at:

अधीनिमाधाचरणप्रचारणे देशाखतखः प्रण यजुपाधिभिः। चत्हेशत्वं छतवान्‌ कुतः ख्यं

वेदि विद्याच चत्‌हंशखयं ४॥ अमुष्य विद्यारसनाग्नशैकी wars नीताङ्गगुणेन विस्तर |

= पब्ब गलखा Tagg तचचागव्या fret विमा सम्भवव्यत खमेव वबेयति। अ्रधौतीति। अयं मलः चतुर्दश्स frag शा amity पधोतिनाधाचरयेः अध्ययनमधीतिः अधोतख्ाधैव गमे ary प्रशिन्‌ सति वदनछागमाचरयं श्िव्येभ्यः परविपादनं ware तेखतुभिदपाधिभि, करये, watt an श्रवस पयन्‌ पतिपादयन्‌ कतः कस्माजेता, watue were Waa जतवानिच्यदं a tig a जानामि अन चतर्दशत्वमिव्यस् चतदेशसष्यायोमिलमिव्यधेकलवादिरोश्षाभास, चति ख्याजिमि wae चतदस विधासु दश्चतटयपण्यनेन वटपशाद् समभवान्‌ विरौधभन्नमग्बु wacue चत्रवस्यत्वमिच्यध्ेकतयेव agents यजा | wats वेदा्जलारो मीमांसा arafrerc: Watt Wey विदयाद्मेताखतर्दश। अङ्गानि शक्ता कर्पा aca fran न्याति्षां nw) छन्दसां falafaaa USF वेद उ्यतडति॥ 9

, भ. Rawat autre र्व आतवान्‌ fawn alte भ्रतिपादयत्राङइ | अमुव्येति। wae मजस cama fae खदा geet लासिकाखङ्पा वा fra मवदयदोषषु

eras Qt] नेवं

अगाश्ताष्टादशतं जिगीषया

नवदयद्रीपष्यग्जयसिया॥५॥ दिगीशब्न्दाश्विश्रतिरीशिता दिशौ कामप्रसरावरोधिनीं,

अरादश्दोपेषु याः एथग्जयथियः एथक एथ जयलखापशासां जिगीषया जतुमिश्येव frag जिगोषाया अध्यवसिवलात्‌ wate HAIN सरखतोरूपाया fra: सपनोलाल्लद्मीभजिगषेा faafa भाव, वेनाद भदोपा मलेन जिता इति सचत wate faadta अङ्मणेन चतिभादिना विखर गीवा wag मायिता aay यथा जयो wxqaa शिच्ताकल्पादिना विखारिता वथेव्यथे,

कटादश्रवां Weaudat अगात aa यथपि aretay थिव पिडा तथाप्यपदीचेरदाद्दोपा मवति। weine fami am चतव्बदी मौर्मासा qratreafe | राव SAE UAT AUSATATAN | UCTS चम्मशास्लख fear wer Kw war etal & |!

wa शिविववारलं wrartaenfcerere! दिगीरति frit wat दिकपालानां xxetat vx समशस्यारैभामेविमवि जग्म ag स, अतएव fant पव्वादीनां einer swe राजा fe fequamditsrae wa निजजिने्रावतरत Dtrat wa (एिवावतारताश्ापिकां दयाधिकां wears नयनदयाविरिरिल्ां wrente winreaniceent ee चचबेभःर शटा खोतमेवानु्डितवाभिग्यधैः किम्मतां ew sravace शेशाचरवसख अदरोाधिनीं ufsafuat! fudiela दिगोर न्द्ाद्विभूति, दि गोणदन्द्‌ सा डे अवयवविद्धेषे शिर शोव्यथे, विभूषि

# नेषचं॥ [wa ९।

बभार शाख्छाणि दशं दयाभिका निजचिमेजावतरत्वबोधिकं॥ ६.॥ पदेखतुमिः sara fetta WASH RA AT: प्रपेदिरे।

भुवं यदेकाङ्गिकनि्या Gry दधावधर्रीऽपि AMAA Ok

WCE वख सः तथा सब्वेदेवमयलवात्‌ दि देशिता कामपरस creat कन्द्पैवेगख च्ोमिका वद्ेददा कलात्‌ दयाधिष्धं watat eu fafa i <1

लख धम्ैसंखापकलमधम्मेनिवार कला | यदेरिति | अमुना अद्येन waft: पदैष्यौगय्तपेादानख्पेखरलेः qua wet ua faxteat fercat प्रापिते सति ener छते Rare afa सत्ययुगे सति के जना, तपो प्रपेदिरे गाचरितवन्त, wry waar कुतः awat तपःकरबमि्या यत्‌ यस्मात्‌ wie शकाद्धिकनिरया रकखासदाययखाङ्ं खरशस्य किरया ote agen मुव थिवी away wa ater: सम्‌ लपितां quent थच ATEN दो इतवान्‌ TET वजा aet केमुतिषन्यायेन cafe sect सिढमिति भावः। यदा छते aft mame सामाम्ययुगवाचकल्वात Baa विरेषप् carnetnetatl get छते भेतायमे डल्ययमर्ची$पि सम्यक्‌

शमे, |] , a नेषधं

FEA MANS TANFA TH

स्फर त्प्रतापानलधूममच्जिम। तदेव गत्वा पतितं DATTA दधाति पडङ्ीोभवदङ्ना faa ce स्फारद्नुनिंखनतद्‌घनाग्रग प्रगखवृषटिव्यर्यितस्य GH |

wa चन्‌ प्रति भयां वडेयति। यदखेति। अण गल UATE रिपुम. मलति पयादधेवु स्फुरन्‌ दौप्यमानेए य, म्रतापरूपाऽमलसखयख शूमखेव Aiea HAIMA यख तथाभूतं यत्‌ aa ga Gaeta रजेधुणिखदेव TATA AAT BHT सुधा अरगतार्दवे पतित ममं सत्‌ पङ्कीोभवत्‌ अपङ्भपि Fat देमतां wea विधे चन weat कलङ्तं दति घारयति कलङ्कख्येल तज तितोवेव्य्ैः विधो, guafusaa ay खितलाद्रजालमतासम्भवः <

केबलं तेन एजम्‌ प्रति ware छतं किन्त वियदेव तेषां पराभ वापि wa डव्याइ | स्फुरदिति gona: wart warfare KU Ul WAT. सङ्गर समरे स्मरन्तः धनुनिखन चासिं गादौ यज MEU वस्य Aca ये चमा, साजरा WIA qareat भगव्भया ACT TA Ultra Mafra यदा स्फ रन्ते walt war qufawaet अथच उज्रायुधगच्जिते यख चासी a Aa चने मेच इव तहनखेति वथा सस्याद्टगानां samt wars ष्या पतनेन अथ ्द्रटुगेन वायुगा WAM प्रवलया va वथेखेन व्यितखय निमितस्य fxn खकीयद्य तेजःशिखिनः waa दङ्कारभिव निन्यलालातमिव अयदेकौत्ति वितेनुविं सारयामाखः

~ नेषधं 9 Cet ९।

निस मेजःशिखिनः Wat वितेमुरङ्ारमिबायश्ः परे wet

नश्यद्‌ ग्धारिपुरानखाञज्यले निजप्रतापेव्यैल यं aR a: प्रदक्षिणीकृत्य जयाय ङष्टया रराज नीराजनया राजचघः॥९०॥ नि वारितास्तेन मरीतलेऽखिले निरोनिभावं गमिमेऽतिब्र्टयः।

awe शुभलस्य कविप्रसिबवेन तदिग्बसायश्नसः छव्छवयं वमत ऽङारसादटश्छ॥ | , खा ware frowerai दिग्िजयं वयति | अस्येति राच, भव्य्थिनाचतवानिति राजयारणजयेषोवा नलः Waerat मह्ना द्धानां श्ननस्प यथा तथा दग्धानां वाश्नरिपुरा्ां रिघुनम 'दालामजसेन वशिना उञ्व्वलेरथिकं स्युरद्धिनिजय्रतपैः खज त्मिरमिखरूपेरित्थेः जयत्‌ दीप्यमानं मुवो कलय viata wefeataey sara saw कष्या fafatrar मोराजनयका fe रराज शुश्रमे श्येवामपि creat दिग्िभये अनण्पद म्धाकां अजरां छज्रख्टष्रानां चुरालां मु स॒लमामनच्येन wefeat we बोराजनाः Fae इति Grete | ९०

ठतोनां भनापीडकलानभिवारकलमपि वस्यासोदिव्याह frat fet इरति तेन नखेन निरीतिभावं xfer ममिते पिते wieg are avind निवारिताः काकान्तिगेलकन्यावाद चाचि Samay: सेन द्रो ता, भरतिरर्यः, अमदरतबङ ववै रूप

समे, ९।] 9 नेषधं। | é.

तल्यजुनैनमनन्यविश्माः प्रतीषरभपालग्डगीोदशा दशः॥१९॥ सितं पट वरै बेयतिसखर axe

मो दासिवेग्नः VRID TH दिगङ्गनाङ्गाभर्णं रणाङ्गन यग्रःप्ररं तद्भटचातुरीतुरी Ari

विविरेवाः विखम्यतेऽनेति विरमे ferent afer अन्ये विखमे यासा तथाभूता, सव्यः ange प्रतोधाः जवे ये भूपाला राजानस्त्वां ग्गोटण्णं सरीरा car arta a त्य अमे त्य षवच, cae विखामं ae Kae पतिविर रेख तासां सन्ने देव रोदनादितव्यभिपरायः॥ eae यथा भतिदृष्टिरनाद्िः HAM ALTA’ खगा, | परव्यसत्राञ्च राजानः ASA KAA खता इति tan:

कास्य दिग्विज यमुका ait वशयति सिर्वाश्चिति सद्रटचात्री wa नलखासै net acafa लख या चतरे निपुणता सेव तरो वन्वायापकरविशेवः माक डति यस्मा गोचाक्ि aefatwesy एव वेमा तन्नवायोपकरखविरेवस्तस्य सद कलरी eqyatcat सती Taya समरचलरे सितांशवणखन्रवणः Ty

at: axaGa Aaa गख, रेपय्येगाम्भीय्योदयस्त रव गुलाः सजाति स्जिदटधपरम्परितरूप्रक ते, ace: few णवाङ्रनाश्नासानस् स्याभरमलङ्कारं बङममेकं WA रव पटः Tenney वयति THT VR | |

to नेषधं [eb ९।

प्रतोपभरपेरिव किं ततेभिया विरुद्वधर्मरपि tania अमि चजिभम्मिचजिदजसासय दिष्ारद्क्‌ चारदगप्यवक्नंत॥९६॥ रजसस्तयश्सःखि ताविने वरयेति Faw gaat यदायदा,

सय तेजि गीतिश्चल खाद प्रतोपेति॥ वता भिवा बलाद्येन विदबधम्भरपि का कथाग्ेवां परखरासमानाधिकरदेरयि Tefen पतीपभूयेरिव प्रविकलभयालैग्येया ae उपजाय उग्िता तथा तेः किं मेचृता साज बमेदजनमकलं उभ्रिता aw कुव RE यत्‌ यसमात्‌ राजा Geran तेजसा भिचचजित ante अमिचनिव्‌ तथा Wess सत्रपि विच्रारुडक्‌ WaT अज्‌ free neue: मिज्रजित्वामिचजित्वयेाखारडक्रविचारटक्याख पर व्यरमेकाधिकरण्याभवाखिदबलं विरोचधाभासेऽयं felines अमिजभजित्‌ wei मलः Sr तेजसा मिजजित aay जत्‌ सयेसदश्य KAW तथा विचारडक्‌ सदसदिवेकटस्ट्खिार खक चार च्छः राजानख्चारचशुष KI ९.३

अख वेजेयद्यसौ यु गपद्ेयम्‌ सयथाचनमसेए परिथिमत्पेतते | Berra इवि विधिविधाता तदोजसखय मब Beers धा WENA यशसः side fart विख्ममानमवा्ां ctr earner Far निष्फल दरति यदा यदा afer fare ara fat मनसि कर्ते तदा afem तिम्‌ wa यंरिवेशदेतवात प्ररिषिच्छलाव्‌ भागे cate विधारपि wren कण्डल्ां Grey

सर्ग! ९11 नषध ९९१

तनेति भानोः परिवेशकेत वां

wet विधिः कुण्डलना विधारपि ॥९४॥ अमन्दरिद्रो भवितेति वेचसीं

लिपिं ललाटेऽर्थिजनस्य जाग्रतीं |

tarry saaratates तनेति frencafe भानुविुकाये खवदोजएवद्भ्यामेव waaay खङटिरश जेव पुगणिखितेव वा मथा छता डति विग कुण्डलनां करोतीव्यथे,। अशजकिखिते दिशिखिते qecant क्रियव इति लेखकानां ewe | Xe tl

शाकदयेनाख्य ae वशैयति अयमिति st नल दारि ga fatawena cicxat बङतरथनदानेन अमाव WaT विधाय अधिजनख याचकजनयख ललाटे Moet तिरुन्तीं अयं अने afcat भविता भविव्यति इति वेधसो विधाटसम्बण्धिनीं लिपिं लिखिताक्षरर्थाहं खवा मिथ्या चक्रे स्यां शतवामिव्यथे, fae au: अस्पितेः न्युमीशत' कल्पपादपः ATTN Aq सः करूपपाद्‌ area दालाधिक्षात्‌ कष्पपादपेदि वाष्कितमेवाथे ददाति aay वाष्दितादप्यधिकमिव्यस्पोकरशवोज | अजन Riese यक्कि खिन्छमश्विविरदरूपदरिगताविषिि्धाऽयेसखचाडि वेसा अनादि धम्बन्धमननुसग्धायैव दरिजेः भवितेति सामान्यते लिखितं नलेन qe परचुरधमवितरथदारा एतेऽपि quae धनदारिद्यस्पछ समन्धिनेाऽ्यधाकरयाश्नतन्मृषा We AAA STAAL

VR नेषधं [ समैः

षा चक्रऽस्पिमरकल्पपादपः

प्रणीय SUCH AAT AG: WY Il विभज्य Haar यदथिसात्कृना

सिन्धुरत्स गैजलव्ययेमै रः |

अमानि तत्तेन निजावशायुगं दविफालबद्वाशिक्राः शिरःस्थितं ॥९६९॥ अजसखमभ्यासस्पेयुषा समं

सदैव देवः कविना बुधेन च।

निज्ादरिजीरत इत्यादो लिजएयभाववच्यपि cforms ९.५.

विभण्येति॥ मेर्दमाजिः भिभण्य sew wen यस्‌ अथिसात्‌ शतः याचक्ञेभ्यो दत्तः तथा उत्छर्गजलब्ययैः set दामे ये care ace: feu सममे यनग्मरव्नेलणरन्येः छत, तेन नलेन दिफालेन दिगच्छेन बडा, Gamegear केशाः तत्‌ मेर वितरणसिण्यमरुकरखाभावरूपं शिरम्खत मस्तकन्यसखं निजाय at खकोयाको्तिंदयं अमानि मन्यतेख anteater अन्न खदे यव ाग्यैतया शिरसि fatgarat हिफालबडकेशामामयशायुग लेन सम्भावितल्वात्‌ पतोयमानेोव्मे्ता॥ he I

संसगेजा, खल्‌ दाषगुखा इति तख सतं सगिलवं वसयति अजल मिति पटीयान्‌ पअतिशएयेन पटुदे चायं देवे राजा नलः सदैव सब्वैसिन्नैव काले अजखमनवरसमम्यासं कविल्वान्‌ शौलनं wet aware उपेयुवा WHAT कविना कायवखेयिश्ना बधेन atest

समः || नेषधं | ९४

SO पटीयान्‌ समयं नयन्नयं दिनेश्चरश्रीरुदयं fea fea re i अधघोाविधानात्कमलप्रवालयेाः शिरःसु दानादखिलक्षमाभजी। ULTHS MIA A GAA

US किमस्याद्धितमड्खरेखया ॥९८॥

समं सद समयं कालं नयम्‌ Busy सम्‌ दिने दिने चतिदिनं उदयं समुश्रतिं दैः एतवान्‌ किम्भूतः दिनेश्वरख ated ate जखितादिसम्प्तियेखय सः ferytisfa देवा देवता पटीयान्‌ wate दत्ततमः सदैव axe अभ्यासं सात्नध्यमुपेयुवा कविना LAM घेन सेमालजन समं AC समयं नयन्‌ AVIA aang दिने दिने उदयं ऊदेगतिं दघातीति श््दश्चेषमूला anand! बुधे दैव्यगुख्जैव रवेः सरित सदेति श्यति ९७

दोत्तमपुर्वलश्तखाकान्तलाच्चरणे Breer far तच्छा mat | अघाषिधानादिति वेधसा feat wa weg ue axa उति @& fe axteq star agar wikd fafed xfaucrerartaae avant: पद्म मवोमपल्लवयेर घाविधानात्‌ AAAS तया न्यक्ररशात्‌ तथा अलिलच्छमामुजां सकलराजनां शिरम्स॒ away दानात्‌ प्रथ तसमखराजतया नधानात्‌ पुरा पश्चात्‌ रदं पदं we मवति भविष्यति परायागे भविष्यति लट you

१६ मेषधं [ खमे, ९।

SUPA त्रच गेपुरष्छरत्‌ कवार दद्धेषेतिरःप्रसारिता Be Ut केलिलेशस्ितनिन्द तान्द ना निजं शद क्रश्िनित पद्मसम्पदः। अतहू ोजित्वरसुन्दरान्तगे

तम्भखस्य प्रतिमा चराचर Res I

दुगेमखयानखभयापहरदे YAH अगेखदोधं पीता wiwg कवाटवि खम्भकद ङ्द दोषता ायतलं पीनता ere NTE शृता तथा Sofa ea तत्र अरिदुगेलुखने गेपुरे पुरारे Qeq भेभनाग यत्‌ कवाटं तख दुबे वेतिर'पसा रिता दुष्येत cow fronton तिगयेम्विरु वल ग्टहीता ॥२२॥

कणा सणखसेप्टव' Taal | केकीति चराचरे शावरजङ्जा कके जगति तन्मखख्य मलमुखख्य प्रतिमा aren गासीत्‌। नन्‌ चश द्मयेए"प्रसिद्धेपमानतया i Bowman उति Awa देत्‌ Wifey खकेलीति aa केलेः कोडाया Se Tae यत्‌ सितमोवबसनं तेन निन्दित डन्दर्येम तख तथा frre we WHAT या खक्‌ चरुस्तया afer भरिता पद्मानां सम्यत सैगन्दग्धादिसम्पत्तिर्येन Weta | नन्‌ माभूत्‌ चनश्रपद्माम्याजैपम्यं कअन्यदप्यपमानं TH दपेवादिक्मस्ौीव्यणसाया चराचरं विकि afe अतदूयीतिःसा चनश्रपद्मरूपा इयौ दितयं तदूयी तस्या fers waite नास्ति तदू योजित्रर सुन्द्रान्वर तन्मुखातिरिक्स॒न्द्रः यन MER तग्मुख vic चराचरे KH WH Wty

ax a!) नेषधं ९७

SURE तस्य दशेव तज्जित

जिताः सितमेव विशषारपि fara: | कुतः पर भव्यमा AWA तद्‌ाननस्मोपमितो दरिद्रता ॥२४॥ खवालभारस््र तदुत्तमाङ्गजेः समञ्च मर्येव तुलाभिलाषिणः।

afer प्रतिमा वग्भुखसमभ्धिगपर Rey: घयैवसिवसतेन ताटशषपिमा wag अतियेोग्यपसिडिः warding तु तंदूयोजित्रलरूय अविशशिनसखग्मृखे सात्र TREE I! RR II

ऊकमेवाथे AYUTA TACTW Gtrawala ag wa Hea नल दरद चच्ुदेद गलन्यएवयये, सरोषं पद्मं ated निरखतं तथा aa feats रवबसनेनेव विधरपि wre का कथा चन्ख्यापि शियः शोमा जिताः पराभूता, परं पद्मचन्राभ्याम व्यत्‌ भयमुपमानभूतं मनेरमं TH at wie तुन gash जव खव अदा Hear तद ननख Aaya उपमितौ उपमायां मदी असो अतिशयेन महती दरि जवा उपमानवस्वभावः २४॥

TH ब्रद्धेत्कये ay वयति + Maier चमरो तद्लमाज्ज Stat: खम ay वलामिलाविड, साटशाकाङ्धिलः [सवाय मारख निजकेशसमृ्ख्य अमागसे अनपराधाव पुनः Tad care यत्‌ पुच्छविले लनं लाङ्गूलचालनं तदेव शलं TAGS वाजा पलं वाजय कं एस चापलं wea शंसति कथयति ay वालख श्ण wird वालेयं छिणिर चपलः saat wre इति ध्वनि, Wace aa सह साटश्ाभिलाषः। चमरीं पच्छ

श्ट नेचचं (am ६।

अनागसे शंसति वाल चापलं पुनःपुनःपुच्छविखाखन च्छलात्‌ २५ मशीभृतसस्य AURA

frre चिन्तस्व तं प्रतीच्छया।

दिधा नुपेतजजगच्यीभुवा

ARTA AMA ATTHISATT २६॥ निमीलनभंशजुषा CMT ys

निपीय तं यस्िद शेभिरञ्नितः। अमूस्तमभ्यासभर fare निमेषनिखैर धुनापि खोच नैः॥ २७॥

विोलनन्तु खामाविकं तदप्य वाजचाप्श्सगख खापनादिव मपड्कति,। २४॥

दानीं Grande चिभवमवभितानामनुरामं dare acai frat भ्रसोति। मदोग्टत इति वख awa cat aerate मन्मथ कन्द्पैसेव या Bt Wan तया am fara चिन्त मन we AMS प्रति KSA शरसे Aas भवतु डव्याकाञ्जया तज तस्मिन्‌ ये राजनि गजे जग्जयीभुव निभुवनजाताना नव भुवं स्तो fear दिप्रकारो wafers werea कालख विषमे भन्मया$यमिति विदा wife मग्मधजनितविकारविरेवलाम बत्‌॥२१॥

तज प्रथमं सगेखौामनुरागमाह | निमीलनेति। जिदग्ीमि ईवीभिगिमीलनभंद्जुषा ममेबाभावभाजा Tat चक्षुषा तं दाजानं

सगः ९।] मेषं १९

WIRTH फलाद्धओवित

इथादेयं नस्तद Ae चाफलं।

Chara चक्षःश् वसौ प्रिया नले

water निन्दन्ति इदा ATTA WRT विलाकयन्तीभिरजसखभाबना

वलादमु नेजनिमीखनेश्वपि।

uenfand faite सेकः fate येोऽम्यासमरोाऽश्कित उत्पा दितः अधुनापि उदानोमपि wafer: निमेषे निखेदरिजेिनिमे Sich जे चनेनेयनेखमभ्यासभरं यनः चुनरमुधी लनाविश्ययं free®t पक्ाश्यन्ति wad oy TE fae EAT सखाभाविकस्यापि fradtir मयननिमेवाभावस्य तद्म्यासजन्यलेग सम्भियमानल्ादियं प्रतीयमानता २७

पावालस्नीबामनुरागमाइ अद इति नोऽस्माकं शदे Ter ead तदाकथिं गखगुखस्च तएव wad wae जवनं णवं वदवोच्ि गलादि तरव पल निन्य KATATE रेव apa चच्लुरेव अव, wham तेषा ait प्रिया, fag मले मलख्रवद भरंगविषये orate fara तत्‌ TAs. दा मनसा पठिभयाग्रत्‌ वचसा वन्ति निन्दन्ति चकुःवसा fafa साभिभ्रायकं पदं वाहि सपादं क्थाभावेम चच्तधेव दन खव शेाभयकाग्येकरखादुचिते Ta बजख्वखादधरेगकारिवखल्तषः शतुतिमिन्दे ्ाकर्खोति भामावारे तद्य व्यच युधातारिवस्ह कणिधातारपि श्यव्दबोधवाचिलं। भमितिकरखय tye अवद दश्रनकदरंलन्तुपचारात VS

Re मेष धं॥ [ समैः

अखन्मि मल्याभिरमुष्य THA

विघ्न लेशोऽपि निमे षनिग्धितः॥ २८

नकामिशिखप्नरगतंददभेतं

जगाद Teast चका नतं,

ATMA ATA Th FAT

चकारा खमनाभवोाद्कवं+ Be ti

अयास्य याग्याइमिति खमीसितु

करे तमालोक्य सुङ्ूपया YA |

मानुवीशामनुराममाडइ बिलाकयन्तीभिरि ति अजङ्रमनवरवं

च्‌ भावना च्यानं पलाना वा तस्या बलाद साम्धाव्‌ नेन मिमे esata चशुरबवबदश्ायमपि wa गलं विजाकमन्वीभिश्चंमवि

चयीकन्पतीमिमेष्यामि्माबवोभिरस्‌्य मखस्य देने चाने fade विम्मिमा अनिता fara लेशोऽपि कापि मन अलम्मनप्रात्तः।

विजेकयन्तोधभिः पश्यन्तीभिरिति केचित्‌ तच्च cia चण्छुषरूय चेच मिमीलनेवु तद सम्भवात्‌॥ २९

इदानीं सब्बाखप्मनराग-बमपदादहइ॥ का नि्येवि काल्प निधि राज खसप्रमतं खप्रधाप्त' तं मंम cau अपित्‌ aa ee वतौ कथा गाशस्छलिते बानप्रमदेच A St A Aa a AM एक वती पित्‌ saa खधरियनाम fray et अगवरतचिग्वया WMI बलनामे्चारेव्ययेः तथा Ta निधवनसमयेचकावा eit AINA नलखरूपवया ष्यावा कख एवायमिति futaar wa परिखा यमा दाद्श्नी सती जमनेमवाद्धवं faxetamfis चकार छतवती अपि त्‌ सर्वव १०५

ent, ] £ नषश्ं॥ RR विषाय भमीमपदण्याकया मद्पेशः खासमकीमसः कृ तः॥ ६९ यथाद्चमानः खल भो गभेजिना Way वेराचमिजस्य cers | विदभेजाया HANIA AAT ASTRAY वयसेव वेश्रितः॥ ३२५

काथनायिकाभूतां दमयन्तीं waite | चियेति भमौ दमयन््ी विद्ाय वञ्जयित्वा चिभुवनरमशीनां मध्ये अपदपंया दर्पण्व्यय। कया Geum Gea स्तिया वं गं जाक दृहा fra Tern Ga नलर अदं येग्या अनुरूपा कि भवामोति te डति पूीक्ञे सन्दिद्यतिशेवःखमगमागमीकितं re at WH एते दप TR आसेन निश्वासवायुना मलीमसे मलिना छत, अपितु catia रेव छतः तिश्वासवायुना दर्पद मालिन्यं भवव्येव विहाय Bafa wa खिदये्यष्यादा यै अन्यधा क्रिययेररेकदकेवलाभत्वात्‌ wa खात्‌ केचितु विद्धायेवि श्ओाचाङ्गतावि aa रूपं म्यथेधातूना जाक Gea वि्ायेय्॑स्तचाच यत्र दमवन्तो वर्तते वच किभिवि वराका मवा Ave प्राप्यत इवि विग तथाहृवमिव्यभिप्राय इति वदन्ति २९॥

wand दमयन्वा HATE वययति Gurwen इति wens विदभे जाव cna नलावदजं मसेन रा चा सकद Cet Ta कहुकावजौसवदाव we wird भुष्यतेऽसाविति "जाम SS ARNT सपमेएमधौखेन वयसेव यावनेगेव SWAT नाऽख्ुटलत्‌ सखोभिखकषेमाओे मदमे कन्दे, TET CST कथा

९९ ॥नेषधं॥ [watt

नपेऽनुङूपेनिजङ्पसम्पदा दिदेश afaa बङशः तिं गते। विशिष्य सा मोमनरेद्रनन्दना HAART TS AT WVU उपासनामेद्य पितुः TI दिनेदिने साबसरेषु बन्दिना।

Bien भवे शितः यथा अमदेम वडिमा अवद चतु्दिचु died तैर चनिजख वाखासुरख प्नं ेखितपरः कम्मं मोगभाजिना खपे ्रीरभक्तकेव वयसा UAT ATTA BWA SF Wear मदन, TU Wee Shae | पुरा किल खर aires दहा Ay FRM TAHA Saat सदो force पिखावखात्तमनि दजमानोय Aa ददै ततोरनिख्बस्तया सद AT विदरन्‌ वाङेन ऋत्वा दता ARG तदनन्तरं नारदमुखादतन्त Fat प्रथन वकदेवछषाभ्या सदह गङ्डमादद्य रारितपरः प्रविवेशेवि पोरा प्विको aren i! उतरेखश्िषपमयेः संकरोाश्यं Bz ||

मनसि aire मदने मनं WAN अद्यासक्माइ खुप इति भीम मरैत्रनन्द्ना भोमर्पसतासा दमयन्ती निजरूपसम्यदा निजया Geng रीन्द सथैखख सम्पदा सम्पत्तीनं यद 7 निजरूपया सम्पदा तिश्यस्ामुख्ये try बद्धरोबद््वारं aft गते चारवन्द्यादिभ्यः खव a wad ute खवङेग्िवजयश्चागविवयर्ता safe यावत्‌ afer शपे राजनि मले fafa अन्यापेच्चयः eters मनाभवय्य कामय या साशा शसन तख एकं Fei awa भवन्तं ममे दिदे दत्तवती भरसधापिववतीव्यधेः ३९

मेः 1) नेषधं रश Use तेषु प्रतिभ पतीनखं ` विनिद्ररोामाऽजनि wea नखं २४॥ कथाप्रसङ्गेषु मियःसखोमुखा णेऽपि तन्व्या नलनामनि AA हुतं विधूुयान्यदभयतानया मदा तद्‌ाकणंनसञ्चकणंया॥ BY A

अवलग्बु भवेत्त द्‌ववन्दिसद्ीमुखादिवि युव्वेरागख द्‌तमलादिः भ्य STAT HAL वन्दिमुखाग्रायकखरवखमा उपासमामिति॥ सा दमयन्तौ बन्दिनां सुतिपाठकानां अवसरेषुं खवपाढसमयेषु uma पिवुखपासमौ समीपेऽवष्यानं wat छतवती अदय चेष वग्दियु प्रतिभूपतीनब्‌ सकलमभपालाम्‌ wy असावोदऽवमी qu डति axe खत्सु मलं TU खतो दमयन्सो waaay विनि रोमा रोमादिवाङ्गी अजनि जाता Re It

अस्या गाछानरागं यन्नयति कथेति तन्था wlan” अमवा ana fare ucet कचाप्रसङेषु आनुवदिक्वाताप्र पेषं सखोमख्ात्‌ दोऽपि अविशये$पि गलमामजि बलाभिधाभे भूते खि कशयिदधेवप्रविघादके मलेतिशएटब्दे शते adler भुतं tw अन्यत्‌ काय्यौन्तरः विधूय परिव्यष्य किमेताभिमेपमियतमनलखा वाक्ते Swe डवि सन्दिशति te मदा Wie तदएकखेनसस्छकथेया तम्य नख पदघटितवाकच Sees रवये TM सावधाने कले यस्ाखथा भूवया अभूयत भूलं डं गनुरागस् ASAT जाला यया HAY GUT ्व्यमाजखवदऽपि प्रवत्तेव डति भावः २५.॥

av नेषधं [ah at

स्मरात्परासारनिमेषलाष्ना दिभेमि तद्धिन्नमु दाइरेति सा। अनेन सुनः YIM तद्‌स्यदे निदनं नेषधमम्षेचयत्‌ द१४ मलस्य yer निषधागता गुणा Pate दु तदिज वन्दि चार शाः। निपीय तत्को्निकथामथानया चिराय we विमनायमानया॥ २७॥

कणा गजेत्कवेश्ुखवामाइ अरादिति परासाः aM तादिव्यय' warrant निमेषरडितनयबात्‌ रात मदः जादिभेनि भीता भवामि अतस्लद्धित्रं मरादन्ं उदार कथय दव्य WATE सा दमयन्तो AAAI GIT प्रश्रं सवा जगे gat अनेन तदाखदे ATU Pra जेल त्‌ eer tay way चेच यत्‌ अभिषिक्त कारयामास ata परासुलं इरमयनामिदग्ध लात अमिमेवलेचबल्वा्च देवत्वात्‌ ताटृश्राद्यमुचितमेव | ware जञभिप्रायः AMIN CAT साजेन AAT श्लु यत्र समृद्ेवु खाश्नोयान्‌ युवा वं कथव faq परासुमनिमेव iw wasae we विनेति सकोजनः रुखतसेन Tatra waar सुतिः wafer Be

Var AMTAATS Wal BRS युगपदा मलदोति 4 waa cara निवधागता निषधदेण्ादायावा caferate Wea दूता, Tener fen wean afer सुविपाठकाः चरला नटविष्रेवाञ्च THe Bt RUM stem TAs गुखा

समै" ९1] 1 नेष पपू परियं प्रियाश्च चिज गञ्नयिशिनै लि खाभिरीलाखडभिन्ति कावपि। द्तिस्नसाकार्तरण Baa नलस्य खस्य TMA ३८॥ मनोरथेन खपतोक्षतं नखं निशिकसान खपमो स्र पश्यति। अदष्टमप्ययैमदष्टवैभवात्‌ करोति खुधिष्लनद्‌ ओेनातियिं २९

डति free याजेन wea gary चन्द य्यैगाम्मो यैददोन्‌ एदा, अच अनन्तरः ततकोत्तिकथां await finite सादरः चलद दुतादिम्य इति शेवः चिराय award याप्य विमनगायमागबा उत्छण्छितचित्तीभवन्या खे खितं १७

अखाजि चद णेनेन सलयेग्यवानियेयमा मियमिवि शीला RY कीडागारस्खय भित्तिः ga" तमधिन्नयेव्यथिलीकागदभित्ति पियं गक्षभं भियं eerie कावपि केचन चिजगञ्छयिणी निभुवन भयनश्रीला ची, भा ययेखाट लिख विजय डव्यमुमा wae कादतरेलचिजकरग्षेम लेखितं चिजि तं aaa खख quran सद्द SES A TATA LIA A Tat | अवजिमुवनातोव शभे कावपि लिद्धेवि याजेन दमयन्या wikesr चिज करे wary ताद शनोभानवज्ञकनात्‌ सुतरां Tan नलख भरविमूर्तो लिखिते भगन्वर सा तद शनेन खयेग्यतां निशिकायेव्यमि प्रायः ei मववरागेऽभोषटख अवयं दशन भवति तज अवयं वथिंतमधुना awe वंयितथे तत्र xe चिते AACA cate

Re § मेषं ।॥ [ek at

निमीखितादसियुगाश्च निद्रया दोऽपि बाद्योन्द्रियमेानमुद्गितात्‌। अदभशि Gera कदा्यवीसिता रस्यमस्याः FATA: Ul vet

fafa aqtaty दशनेषु woods बखेयति मनोरथेनेति खधती याना सा दमयग्ती Sata पति, परिय, लषति, मनेर्ये माभिलायेख weate waft: wa इति तं va a fafa wat रात्र wuts प्र्यच्तयामास अपितु सन्या निधि wale खा गन्वजाकिकपत्यच्तक्यसय Wie West CHCA ख्य yaguratcese qed विना कथं तचाभूदिव्या जकवोपधादयति ofr खप्रामेष्यामनःसंयेगव्यचे, अटश्मय असिम्‌ जष्सनि चाशुषाविवयमपि अथे वशु We ee MATT ART AT बलात्‌ अट खवेभवेदुबजन्मान्तरीयसंस्ारादिति यवत्‌ Karat दशेनख aerate अतिथिं विषयं करोति। यपि anton अवद्ादिना fata अन्म न्यत्यत्रात्‌ संखारादज Te सम्भवति तापि ATA सथाविथ भद शेना वाखवप्राहमसं खारः ATATTATM RE,

प्रद णंनमेव विधिष्याइ॥ निमीलितादिति निया कदापि कशित्रपि समये अवीतितोऽट रोमदत्‌ cea afin Ty नहोपविनैलः wan cage waft cfiter किं दला निमोलि सात्‌ मुजितत्‌ अच्ियु गात्‌ नयनदयात्‌ asta care गापयित्वा गमु लगादिकमपौश्रियं eae ततः किं म्‌ छतं गोपनमिव्याइ वाद्मखय वहिम वचैयादकख इश्रियख लगादेयैत्‌ मेनं खखविषयपराच

खमे, ६।] baad Re

अदा Wwirafeat दिमागमेऽ प्यतिप्रषदे प्रति at wufeatt

AG पत्नावपिमेदसाभरा

विभा वरोभिब्बिंभराम्बभ विरे #४९॥ खकाम्तिकीन्ित्रजमक्िकखजः AAAS AAS ना गुणिय | कद्‌ाविदस्या बधधैग्येलापिनं

नलोऽपि लाकादश्टणेद्गुणेात्कर Be

कल तेन जुजितात्‌ तस्दिश्रियजन्यच्चानसम्यादकताशव्यात weiss अनसे$पि मनायक्रवाद्चेडियादपीति यावत्‌ aga अविरदष्यवस्त ने fe गेपनमुचितमेव वार्यो यख मेनं मुजितं यजेति णवं विणि Cara खदङधाप्येति केचित निजायां अन्यभ्यःसङ्गप्य wlacwa भतं नायकं CWA? सष्यायवद्ारारोपात्‌ GATSTMA LT sa 8०॥

खद नानन्तरमसख्याः कामावखामाइ WRT fs wet wea दिमाममेपि देमन्तेशपि ाभिर्दिवसः अरार्दिंवां काम पीडितां तां दमयन्तीं भरति aterm awe अति अतिशयं प्रपेदे पापतः aw तप्तं पुलोवपि ग्रीष्मणरणे$पि विभाव रीभोराच्िभिर्भदसां भरा Grantees निभरविभूविरे eat कामपीडिवाया war टुःखितचित्ततया दिवाराश्चोः Rug दुष्करं भूतमिति भावः हेमन्ते टिवसख गीषे राजखातित्तजवेऽपि मदलादाख्ये मेदसा भरा इति Rrawara: tt ४२.॥

Rt: Aad [ay

तमेव खक्धावसरं ततः स्मरः शरीरशोभाजयजातमब्षरः। अमेषशक्या Frage yaa तया fafrstafate नेष धं uve # अकारि तेन अरवणातिथिगुणः WARM भीमनु पा्मजाखयः।

सन्यारशन्यानुरागाव MAN दमयन्तोत्रनमाइ॥ खकाग्तोति॥ गखाऽपि कदाचित्‌ कसिच्रपि काले बुधचेग्धेलापिनेश् कथान्धेवां बुधानां पण्डितागामपि चे यैमबश् लुम्यतोति are greats ममित्यपि कचित्‌ पाठ, तरङ्डागां चे थैविकपकमित्धधे, wan दम बन्धा गुयोकरः सन्द यैदिगुक तमहं Fray qs wears ष्य तवान्‌ किम्भूतं खकान्देनिजसेन्दय्येख यः wittas यश्ण्सम सेव मे हिकखक Fara wat यऽन्तधैटनाया अन्धपैन्यनायःए मुखः सूज wg fag init अयन्त भजमानं खयेण्यमित्यच, ae देन fe सुखे मुहा यद्यन्ते ७२

तस्या, BINA नलद्यापि अरद watery सम्प्रति कामकदंकजय माइ तमेवेति शरीरस या शोभा Srey तखाजयेन जाते ABTA यख सः नलश्रोरशाभायाः MALTA ATA MEM खर, कामस्तस्लद्ुदख्वद नन्तरं तमेव अवसरः अयस मयं जनधा प्राप्य AIT मृत्तिमि यए निजया waiter saree RATA अथयेस््विश्षेणेव वय दमयन्धा aca Raw मक विनिर्जतुः पराभवितु येव Keele ४२॥

समै, ९।] मेषं Re

तद्‌ धेर्णन्ययसंहितेषुणा

WCU लाद्मशरास्ना्यः॥ ४४॥ अमव्य धोरस्यजयाय Brea

तद्‌ा खल्‌ जधा विशिखः सनाथयन्‌ निमञ्नयामास यशंसिसंशय सरस्लिलाकीविजयाञ्नि तान्यपि il ४५॥

अयेच्छागन्तरः कामेन किरं तमित्याद अकारौीति ANT TOA तेम मलेन MAAC AM दमयन्तौ WAY WIAA यद्य सगुणः खेन्द्‌ ग्यादि, खवखातिधि, अवशषिवयेाऽकारि छत, वथा तख नल यत्‌ उच्चं मदत SS यवसायाद चलनं तख थाय विनाशाय fear MASA अवुर्येन Went सरे tate सुशोभनं यत्‌ शमने निजस्य शरासनं wea GHA यख mara गुले weit अवाति, कथं समीपवर्ती अकारि waders उत्ययचे,॥४४॥

नपुगरखा जयः कामेन सुकर इत्य अमुष्येति तदा aha काले एरोरानपेन्तं कम्मे साहसं तदस्यास्तीति सासो श्ाकावसागखय WALA Mealy Re साशसिलं रतपाभङ्ारो caw धीरस्य यवसायादवश्चलस्मामुव्य नलसर जयायनच्छ Areal विशि Ve: सनाथयन्‌ संयेजयन्‌ सम्‌ VATS चिलेकीविजयेग Fery qarat fatter जयेन भव्वितानि जनितानि यण््णसि कामा मदा अन्वीद्यनुरागान्‌ संशये arate ade सन्दे हे निमज्जयामास चिष्तेप रुतेन नलख जरते यल सूतं ०४.

Re | नेषधं [ खः ९।

अनेन मेमों घटयिष्यतस्तथा विधेरबन्ध्येच्छतया व्यलासि तत्‌। अभेदि तन्नाहगनङ्गमागेषो

Jou पोष्येरपि Vag सुकं ४९॥ किमन्यदद्यापि यदस्तापितः fara वारिजमाश्रयत्यहेा। सरम्तनुच्छावतया AMAA:

शशाक WE सुन लङ्धितं AT i yo

लथाविचेधीरः कचं aac जितड are अनेनेति। पेषयेरनि युष्यमथैरपि WANA! कामवाखेः Ga रा श्नः तत्ताटक्‌ why TART ART TES कवचं Wage यत्‌ अभेदि भितं तद नेन रक्षा सह Ral दमयन्तं तथः तेन Warcararsarqcr मेख चटयिव्यते येजयिष्यता विधेविंधाक्रबग्येष्दतया areata mae यलासि विलसितं पुष्पमये वा भेत्ता अनङ़ः Vay ATH चे वेकशुकमिति यद्यपि मेद सम्भेधासम्भवस्लपापि यदितं तत्‌ फलावश्छम्भाविकाया विधोष्छाया णव कीडितमितिभावः aye वाख्वारोरस्त्रोति शि काण्डे HE YT TYR इत्य नेनाप्यन्वयादज् कच कशब्दस्य Atay li

दु निंवाय्यैः खलु कामवाखा carte किमन्यदिति अदा भाखय्य अन्यत्‌ किं वक्तव्यं पितानद् Fe यख कामख wee तापित, सन्‌ कलापि वारिजं पद्म आयति भजते शङ्गे दव्यदमुग्ेत्तेतं सरः लद्धितु अतिक्रमितु स.नल.' मामन, खसमा न्वी अल्पा षाया शाभा यद्य तख WITHA तनुष्छायतया अस्प च्छयाऽसावित्य नासख्येवेव्यधे

समेः ९. | ] Kind BY

उराभुवा कुम्मयुमेन Hara

नवापदारण वयस्तेन fa

चपासरिहुगेमपि waa a

नलस्य aN इदयं विवेश यत्‌ ४८॥ ` अपङ्वानस्य जनाय यन्निजा

मधीरनामस्य HA मनेभुवा।

KZN अथ अत्मनः खला तने, रीरस्य दाया पतिषिगवं तमु चायं AS भावस्मयाश्मामशरौरच्टाया fe केनापि शद्धितु'म शक्यते यथा यचा हि ange cara: करियते वधा am सा वजेत इति भावः ने द्रद्राक शक्ता बभव पििवामद डति प्राचौीनलप्कटनाय पाची MINTAAT A दशा काक्या युनामिति ध्वनि, वारिजभिति चरेव्य WATATA ४७

भश Maa दमयन्तीचिर्तां बयेयति॥ उरोभवेति। तन्वी सीलाङगो सा दमयन्ती जपा Ire या सरि त्रदे सेव दुग दुमेमख्धानं तद पि प्रतोग्यं सन्धोय्यं मलस्य दयं यत्‌ विवेश भविदटवतो वत्‌ किं वयक तेन वयसा Hany us कलालेन wea अणितेन atawes वानां य॒नामुपद्धारेश BSAA UA मवं गवीगख तत्‌ उप समोपे चारो FMA यदय asa तेन उरोभुवा स्नरूपेव wu वत्तः fata कुम्भयुगेन कलश्दयेन afar विलसितं अन्या अपि स्तिया वक्छद्यापितकुम्भदयेन नदीसन्धरखं शला संकेतस्य नं भविशन्तीवि व्यावर्तयति अब्द उोत्तावाचकत्वात्‌ रूपकमप्येकदेश्खं भख

BR नेषधं [ खरः ९।

अबोधि तव्नागरदुःखसाक्षिणो

निशा षच WATT शशाद्कामला॥ MUTA AN AT प्रभ विद्र्भरालम्तनयामयाचन। QAM WY मानिनोावर

त्यजन्ति तेकमयाचितव्रतं॥ You

हदयप्रविटा्या दमयग्धामस्यावद्याविशेवमाइ॥ सपङ्ुवानणेति जनाय जेकाय निजामधोरतामधेय्ये अपडकवान गापयतेाऽस्व CAMA Baa यत्‌ छतं तत्‌ कामकरवं जमर निज qt य्ःखं तख aire परमालभेता निशा. य्या श्रनि अनुभतवतो किम्भूता निषा चषकम्‌ चक्रे कमला wat एोतदे त्य चैः Viel यावत किर्मृता WAN शशस्य Wasa aaa way Mert कोमला ख्दुला। दिवसे कथशिदिकार tue AHS राचावतिसन्तापोभूदि च्यमिषराय, 9९.

नन्वेवचेत्‌ तत्मितरं कथं at याचितवानिययाहइ॥ खार इति परम्‌, खामी नङ, श्मतिश्यं रोपति$पि कामपोडिताऽपि विदमैराजं भौमं तनया पच दमयन्तीं भवाचत न॒ भाधेयामास कुतद्त्यग यतो मानिने जना वरं असुम्‌ पाशान्‌ Wa सुख

व्यजन्ति तु पुमः रकं केवलमयाचितत्रतं अप्राधेनारूपं नियमं न्‌ fa | अथान्तरन्धासेाऽयं॥ wo

wg Raa कामविकारगे पनमा गटवेति अयं नलः कचित्‌ साने wean मिथ्या यो विषादः शे चनं तस्याभिनयात अरकाशत्‌ विये गजा दमयन्तीविरह जनितां निश्वासानां ततिं विस्तारं जुगोप

wat ] नेवं BR

aufaarehiaaced कचित्‌ जुगापनिःश्रासततिं वियेगजौ। विखेपनस्याधिकण्वद्धभागता विभावनाच्चापललाप पाष्ड़मः॥५९॥ शशाक निङातमनेन तद्या

मय बभाषे सद्‌ लीोकमोकितो। समाजएवालपितातु वेणिकै

ATS यत्पश्चममूच्छेनासु च॥ ५९४

संगेपितवान्‌ तथा free अङ्रागसख अधिकचन्रभागतायाख ऋष्य कषरखा MATER ATT अधिदचन्नभागेा यज MATTE श्या विभावना यापना went अरपललाप् जुगाय ४.९.

अय्याज्िकविकारनिङ्वम्‌क्रा डदानीं वाचिकविकारनिङबमाइ श्रश्टाद्ेति अयं नल, अलोकवोचितां wen पुरे वर्तिगोल्णयं खद्धो पयां दमयन्दीं यत्‌ बभाषे एद्धेशि भिये ते खामवमिद्यादि यदुवाच वत्‌ अनेन वद्यमाख्परकारेख fama सङ्गोप्य शशाक शरदे बभूव अनेन केनेव्या Mantle’: पचमम्‌ ष्डं गालु wae केाषिदखरतुल्यखरविरेव्य amg रागेषु wraftqaa गीतासु सतीषु dame समाजिकनशणरव यत WHR HAY अरविसुखायतया तासां मने दरलात्‌। aware चक्षमाइ भरतः खरः समृच्छति यज carat मतिपते। ey

नामिदि वामाः कवये ग्रामसम्भव मिति ५.२॥

| डः

eB नेवं (eam ९।

अवोपसापजपतंौ सम्पति अितङ्ियाणा धुरि कीस्तिंतख्धितिः। wat शम्बर बे रिविक्रमे

MAY तच स्फुटतामुपेयुषि ॥५द॥ अलं नलं रोादरुममी किलाभवन्‌ गुणा विवेकप्रसखा चापलं

am परमण कामविकाराभियक्िं वशं यति अवापेति aw दमयगदनुराजोत्पत्रे WHATS! शम्ब रमामकदानवरिपो, कामस विक्रमे पराकमे पराकमजनितगाजय्छखनादिविकारदत्ययेग कमे ment want उपेयुषि घापवति aft भुपतिनल, सपन पर्ता wake सलच्जता अवाप BINA ननु तथाविधे धीर, कर्थं कामविकममपि सम्बतवानिति तं विशिनष्टि wast santa

असंग att भवत्‌ लथाविधकामविक्रमख साव्वैलोकिकख WaT कथमग्येभ्या खच्वितवानिति नलस्यापि रेतुगभेविरेवखमाइ जितानि वश्रीहतानि इशियाणि reat धुरि अयगखनायां कोत्तिता पदं सिता सितिम्भेग्यादा यस्य सः॥ WR

गमु ae विचेकादिगुखेवु कथमयमोट शीं कामवद्तामापच्र दव्यप arate wafate भमौ विवेकपरमखा, सारासारविचारोषिषेक खद्ममुखास्तदादयः sya चेय्येदौनां ययं Tar किल fated मलं चापलं चार्यं te we समथ अभवम्‌ Uttara चापवामिति मेदं कम्म quatre Sew i सगेनिसमे, खडटिखभाव, यत्‌ प्रसिजप्रभव, सर, रया

खमे 41) मेषं a

WT सरत्यामनिरूडमेव यन्‌ SIA सगेनिसगे TTT Wyse अनङ्विकंसविनाशशाकनो यदासत संसदि यन्नवानपि। शणम्तद्‌ारामविदारकेतवा ज्निषेवितु' दे ्भियेष निजेनं ४५ अथश्चिमा भस्धितमोनकेननः

समं वयस्यैः खर इस्यषेदिभिः।

मनुरागे स्थां अनिरडबमेव alate अगिकागैमेवेष्यथेः yet सजति करोति wa सरोर्व्यां खप्थां अनिदनं नान पुज जति जनयति अयं डि रुटटिलमावः We It

way परकटिते कामविकार सेब किं छखतमिद्याइ॥ waste um यलवानपि कामविश्षारमेापमे उअतप्रयासेा$पि daft सभार्या wanfas काम चवं विना waafa मसि ठ्‌ अवस्तु यदा जे MK तदा वखिम्‌ समये ्रारामवि्ारकेतवात्‌ Tara wcawera निष्वनं cu निचेविद्‌ं erated xau दच्छति यव्रवानपोव्यनापेः चबनिव्यनेनाप्यग्वयेः बध्यः ४४.

डच्छानन्तरः TA वद्‌ चागम अयेति we विवा शोभया भव्वितल्िरखतेः मोगकेवम, कन्दा येन aew नल, श्र दयवेदिभिनिंजजेप्यविषयश्षाढभिवयओेः feat समं पुरे पकः बगरसमीपरं वनं किल ata दत्ता TAIT सम्‌

ed नेषचं। ( खम;९॥

qian वनद्धिलेकषिता

दिदेश यानाय निदेशकारिणः५१५६॥ अढीोततस्तस्य बिभ्रषितंसितं

अजयेऽपि मानेऽपि पोरुषाषिक। उपारम मजसख TS:

Ue: साभि तमन्दुरोादरं ५७॥ अयाकरेणावटगामिनाध्वनः निशेथिनीनाथर्म॑दःसशादरेः

fatwafca भाश्ाकारिशे अनाम्‌ यानाय याब वाइबमानेदं eae आश्रापयामास॥ ४द।।

यानागयनं वं यति अमी इति तत Mitac अमो निदेश कारिकया tren गिकटडतिद्धेवः विभूषितं अश्चालङ्गारे, कथा fefarcagd faw शङ्क अवेति वेगेऽपि मानेऽपि परिमाखेऽपि पेदवेव पराक्रमे ऊर व्तचस्तख यु दवय यत्‌ परमां वेन अधिकं ay ay उपारमन्‌ उपनिन्युः faa are अखकेदगवरतचपथे, शरणा WHT अचणेरोवदेरे, पान्तेरित्धयैः भितं Tae ACCA अश्वशभ्रालाया उदरं yet Ia Tz ४.७

सप्तभि, शकर न्यक लेनाग्ध" विशिनष्टि अथेति every यनानन्तर चछ्तितिपाकश्रासनः efter मलः दयमादरारेत्य यिमसप्रमञ्ाके नान्वयः | fear इयं निश्ीधिनीनायमद'सङादरै+ छमलाशग्रकिरयतुल्येः cess tmnwat cafes किर विराजितं wit Geis fear Cerca मध्यवत्तिभा

ehh ९।] Kink 20

निगालगारहेबमणेरि बाल्थिते विराजितं केशर केशरश्सिभिः ५५८॥ अजखभूमीतरक्ड्नात्थिनें रुपास्यमानं चरणेषु रेणमिः।

रयप्रकधाध्ययनार्थ॑मा गते ज्ज नस्य चेताभि रि वाणि माद्धितेः ५८

अवटगामिना चाटापम्येन्तगतेन कअष्वना पथा निगाखगात्‌ WAS fasta tana: रोमावक्ैविष्धेवात्‌ अथ दोख्तुभात उत्थितेरिव उङ्गतैरिव खुभात्तेज सीव वहिनं तानोल्युलेदा We

पुमगकिम्भतमि चाच अभेति अजलं अविरतं यत्‌ भूमिवलय

कुहनं ननं तेन उद्रतेद स्थते, रोयुभिधूषिभिखर येषु पादचतुटवा वच्छेदेन suman सेव्यमानं युक्तमिति यावत्‌ aaa रय qtég atta weraae faa आागतेजंगख चेताभि जनभिदपाखमानमिव अनस्तेति जाद्याख्रबलवादे कवचनं अनाना मिव्यथेः अन्यथा चेतसां बद्ुलागुपपत्ति, खात्‌ कथमेतानि चेतांसौवि लया चरावमिति चेतेपविेवडादपपादयति अथिमाक्रितेः where quate diated: अबुल णिद्धकानुमितिविवयोभूतेरि व्यैः न्या मते चेवसमखुलात्‌। Varese ayes Tang बनाधीयते तस्नादशिकवि धे भवतीति चेताभिदधा मानमिवेति वाविर्नोमशि समे मात्रे्वायङ्गारेव चेवसां बेगादश्र Aw ws अवि यविरोकालङ्ारख यज्यते WE

Re नेषधं # [ समैः kr

चखाचलप्राथतया HEYA खषेगदपानिव THA अलंगिरावेद किलायमाशयं

खयं चयस्येति मैन माख्धिमं ६० मदारथस्याध्वनि चक्रवर्तिनः परामपेश्यादडइनाद्यशःसितं।

पुमः किम्भूतमित्या चखा चलेति पाथम श्रना सका Wares Treat चचलमासिकतया मीभते Tey नलाय सस्व गिज FF ये दे AUTH TY कथयि त्‌ Senta उयु्ठमिव ate wey मे क्तवानित्याड अयं राजा Tag अश्वस भराश्यमभिषायं लय मानैव वेद जएनाति अतागिरा कथगेनालं वधा षि देते, किला दत्त मेमं saree खित आखितच नस अश्वभिप्रायभिश् wy भारतादिवुं wien | wef sare age gol

qa faarmfaare AWTS A मदारथख रचिकवि्रेवख चक्र वर्तिन, STANTS गलस्य कध्वनि पथि पर, खभित्रोरगपेये(+ | aera at यज तथाभ्‌तादु दना प्रान्वरपापवाजेतेयेश्टसा सितं wa अतण्व रदानां दन्तानां येऽवदावाः अता अंशवः किरथा स्तेषां मिषा च्छलात्‌ HATTA A LAGU Sat Hearsay: at aie want Meant बं अन्तमेनसि wari frufaray येन tad पुव्योजैमपि सयो श्वानां fied atcfatd तथाहि अध्वनि आकाश्मगमनात्‌ we यथक तेम alia शौचं यख सथप्मृत ACT मदत, खन्द गणय परान्‌ Way शपे

सेः 1) नेषधं # Be.

Celaararaefaas NEM खमनग्तमम्तब्भेलमनव्येता रभेः॥ ६९॥ सिततिष श्वल मामुपेयुषा

मिषेण पुच्छस्य केशरस्स चख।

स्फारं चलज्चामरयुग्मचिकने रनिङ्कवाननिजवाजिराजतो॥ ई२॥ अपि दिजिषाभ्यवदारपोर्षे मुखानुषक्तायत वस्तु TAA |

सहावीरष्य तख सप्राश्चवाद्चलात्‌ यत्‌ उदनं तेन Wam aqufa सिवान wtarat सेऽन्तकम्मेवोव्यदय रूपं | डेषमूजयतिरे काप तिखमभवेह्लीगामङ्ाज्िभावः aA | मदारयय् लक्षं यथा सथेगेकेव यः RIT सादङ्ारोः AU! महारथः विशये युबद्राल्लविद्यारद इति ९९.

पंमगङिम्मतमिव्याद सितलिव डति feat spurt लिट्‌ arta dq वादद्स्य तथा Awan चापस्य उपेयव satay THEA age Mics योवाखनालस् fata कलेन स्फुटमुवेत्त अरतेखानरये्यैत्‌ za दयं तदेव चिकनानि विककरथानि ते निजवाजिराअरतां खख अश्वराजता परनिङवानं प्रकाशयन्तं wae मपि राश्षामुभयपाञ्चं चामरदयं तिरवोश्ुतरच्ता चिङनेरिति वाला भां बरलयादश्वचनं द२। यमःकिम्भुतमित्याइ अधोति मुखे अनुषक्ता TACT स्नायता दधा TH! देना या वणा दन्तालिकानामरव्वुविषेवस्रया करदेन रय

Ye a Sod 0 [ eats

उपेयि वासं प्रतिमल्षता रय

खये जितस्य प्रसभं गर्म तः॥ ६९२४ सिन्धजं शोतमदःसद्ाद्र

इर ग्नम्‌ शेः अवसः अयं इयं |

जि ताखिलच्छयाभृद नस्पखाचन स्तमार्राडइ सितिपाकशासनः॥ ६४॥

सखये Aad प्रसभं इटात्‌ fara cere गलते was a दिजिङस ata योऽभ्यवहारो Ferd तपं यत्‌ Bred yee कारकतसिन्रपि प्रतिमल्लतां 'परतिष्षवौरतां उपेयिवांसं उपगतं ` वाया, सपेतुल्यलात्‌॥ KAI

किम्भूतमिष्याङ ससिग्धुजमिति॥ सिन्धदेरोदवं तथा शौव मश्सखग्न GWE aaj THAT तथा उचैःखवस THAT fod भभा रन्त तच्छट एमित्यथैः सि्न्धजमिति शौीतमण्वरादर fafa विभक्गिविपरिशामादुकेःखवसे$पि विरेवरं amt, सिन्धुजस समुद्राप्प्रस्र Waele चन्सहइजसय एक समगेदरखतलात्‌ किम्भूतः जिता अखिला wite: साणलमि राजनेयेन वथा Wa A SAT Wat यद्य सः we shy जितखिलष्मागटत्‌ पराजिवसकलपव्येतेरनस्पले चम, apeaza: कतकं समं यत्‌ पुनः कलापकं eae qefer कलकं मतमिति पमि, शेके, कुगकत्मस' बन्धगस ङ्क यव च्छेद एच" तेना सप्रकिः Grecia कुखकलदहानिः॥ ge I

WHR 1) a aay ४९

निजा मयुखा इव तीच्णदीधितिं स्फरारविन्दाद्धितपाणिप्चवं।

तमश्ववाराजवनाश्चयायिनं

प्रकाशद्पा मनुजेशमन्बयः॥ ६५ &

WAI AUNTY दवं

वादवाडाचितवेशपेशलः।

अश्वारोदयानन्धरः गमनं वखेयसि॥ निजाडति॥ wag wa face यथा तोदददोधितिं खरकिरं at अगु यान्ति तचा अश्च वारा अश्वारोदाखं RARE राजानं बलं WE अनुमतवन्तः किम्भू ता अश्ववारा Hate निजा wate खरदय्यवेदिन इतियावत्‌ UY GMAT तधा पकाशटरूपाः Wart wae प्यावमिति बावत्‌ रूपं सन्द यैवं ते प्ते भकाशयतौपि पका वसनुवयञ्षकं रूपं Tat ते किम्भूतं मनुजे तीददीत्थितिख स्फुट सुव्य्कं यथा am we विन्देन रोखामयपद्मेन अङ्कितं fated पािपङ्जं करकमलं वख तं treat fe पा पद्ममत्छादिकरूपा रोका भववोषि सामुभक। We evaluates Ge wheres wa तं ahh इस्ताम्णां पद्मयम्म धारयन्‌ ष्यायते रकानयुग्माभबदाबदहस्तमिव्य WAAAY तथा AAT TAT जवमेनाधिक्देगवता अश्वन साधु वा fa गच्छतोवि तं पञ्चे अवनेरश्धः nf Wanefa दं 1 ६४५. il

BUNA Wey Boer सानन्द cA चख जिवि प्रमेदेगामन्देन ference अलिशसेन aeecigeie )

A, ४९ न्वं (ae it

प्रमादनिष्यन्दमराकिपच्छभि MA लोाकेनेगरालयेम सः॥ ६६ शणादयेष सणदा पतिप्रभः प्रभच्छनाध्येयजबेन वाजिना | सदेव ताभिजेनद््टिव््टिमि व्वदिःपुराऽभत्युरडत पोषः ६७॥ ततः प्रतोच्छप्रडरतिभाषिणी

` परस्परोाल्ञासितशल्यपल्लवे।

निभिमेवाोव्यचेः ufauenfa नयनरमाछि येषां तैमेगरमेवा शयेवासखलं अधवा मगरे WMATA वासेयेषो तैलाकेजनेः मा रयं परतिवेगिनं इयम अ" अलु warn द्ोभयिला तखाखङ्ृर wage चलम्‌ गणच्छम्‌ नलः Tea ce किम्भूतः वाद्या aa ये बाडा वदनं दे ्यन्तर प्रापशनमिव्यथेः aq उचिता Bar Daw कवचधारलादि खेन BAAR: tt eet

wa नगरादद्िगेमं adafe i वादिति sear स्तण शापतेखन्नस्येव प्रभा कान्तियेख तथा चुखदुसया Kae Bred ect कमो तेजेवा यख्य तादृश णव राजा ताभिः Wea Sacfectef सुदेव अनेरटंद्टमान रवे धः प्रभश्रनेन वायुना waa: fanatar जवे वेगे यख तादृषेन वाजिना चाटकेन WAL पुरे गगराददिरभत्‌ वहिबेभूव॥ Co

मगराददिगेते तस्मिन्‌ Sarat कौडायु बमा eae tt ` शतावद्धिगेमानन्तरः wie गदल पर eee उति भाषतु

खनेः at) नेषधं ४दं

षाण सादिबलें FATS ` Vay नासीरगते वितेनतुः#ईट८ः# प्रयातुमस्ना कमियं कियत्यदं

चरा तद्स्राधिरपि खलाय इतीव वाहेनिंजवेगदर्पिंतेः पयाधिराधक्षममुद्रतं रजः॥ १९॥। Vis करामि पदेककेन पदटेखतुभिः RATT AT a: |

Wid Tare AMAA उचल्लासितं उन्तालितं शक्यः uwmafaata तत्‌ याभ्यां ते सादिबने अश्वारोशिसेन्यभागदयं नलस्य मासोरगते Gamat सती कुतदलात्‌ Maa wey fea qa वितेनु, war wane डति रि खलाभावात्‌ carers अथवा चर स्परोल्ञासितानां wat पक्षवेएविस्रराययेसरादटशे वञ्चवोऽस्लीकिष्रलये विटपे, विस्सरे वन डति मेदिनी ९८

अश्चानां गमनेन रज उत्थितं TAHA प्रयातुमिति wane प्रयातुं विक्रमितुं xd चरा एथिवौ किबत्पदः ftufcart खानं पअव्यर्पमिव्ययेः तसात्‌ अन्भाधिरपि canis खअलायतां खली भवतु xan डति विचिन्त्य निजवेगदपितेः खवेगाष्जावगर्नवेदे Wes wy समुगख Ts mace खअलोकरण्डव्ययैः त्तमं समे यावता समुजरोषेमवे्ावदिव्यै" रजेधूशिदबतं sae पितं॥

अश्वानां खाभावकमुडमाकम्य पुगनिवतेनं भचा वलैयति॥ चरे रिति। इरेख्िविकमरूप्रस. भगवत्‌ रकके नादि तीयेन पदा चरणन

A - छै मेष il [समः tt

जपा इरोणामिति नामिनानने न्येवन्तितरद्ैनभः HAMA: # Oc # चम्‌ चरासस्य FTA सादिनो faring agree सेन्धवाः। fawitest तमवाप्य मण्डली ARICA UT तुरङ्गमानपि॥ ७९॥

यत्‌ खमाकाधं मि क्रान्तं तथ खख wetat घोटकाः Bicone waft पदै खरे, करमङेन WRT चपा eT aA Trad ति विधिन््ेति er नभसि अकारे छता नभण्यव श्रः पददयेत्ताणनादस्पु्खोगभणछतः कमः पाददित्तेपोयेवां mma Stree: नाभितानि गभोद्धवानि स्नानानि मुखान Taree सद्भिन्येवततिं fred एकस्य Wats चरेन यद्‌ कान्तं तथ इरोलां बहभिखरदेराक्रमङे wen समुचितेव घतीयमामे्रच्तेयं अतिपदे षर मिवारथेख पतोयमागलात wae कचित्‌ पाठ Se खवकारार्थापिष्रव्दस््रपेव्यनेनान्वितः they अमैनभन्शत wafer मभस wore wer कमेयैरिति frow eafa ater मभसाऽपरिच्छित्र्परमाणवत्तया अदेलासम्भ वात्‌ ७० |

wa Sia areata मण्ड जाकारगमनमाइ चमूचराङवि॥ we पय Tre Swat सिन्द प्रभा after way Sarg चरन्तीति चमूचरा, सेनिकाः तं पुराददिम्कर्पिवं ` विद्वारदेश्ं

स्मः] नेषधं ४१५

दिषद्धिरे are विखङ्धितादिगो यशोभिरेवािर्कारि ares इतीव धारामवधोग्ये मण्डलो शियाञियामण्छि तुरङ्गमे: खली ७९॥

भमयभमिं अवाप्य याप्य जिनेक्िवु बुष्वचनेवु शरादतयेव war ANAT भूरि बद्ुवारं यथा वथा तुरकृमानपि खयं चक्ररोव चेःटक्ा मपि मण्डली मण्डलाकार गतिं अकारयम्‌ कारयामासुः सिन्धिदेध आदि खमभावतेबृबभह्नाः अतः खगेधिमा विारदेण्मासाख घद fora केवयमिति बुदागमघतिपादितं अयाय मण्डलं Tafa अश्वा नपि कारयन्तोत्यव्रे्ता विद्धारण्रब्देन नेडानाभुपासनाखनं area! विद्धारेभमखे wu लोलायां gras ति मेदिनी ७९.

अकाराग्दरे ओद्य युगखमर्थमेवा दिवद्धिरिवि अठ राशे तिविषद्धरेव शत्रभिरोष few पब्वादयेपविलङ्धिवा उतो" ले नलभयेन दि गन्तपय्यैन्तपसखायनाव्‌ AU यद्धाभिरेव wthifercta वकारे WITT Slay समुजे गोष्पदं भे्लर गसेदत्‌ wate वयः AHA गम मात्‌ गलिविषया वा wale was दवीं furtuaan इतलङ्खनमस्माकमनुचितमिति fafa धारां wre fenfanittewst write wea परि त्य श्येत्ययेः मग्डऽगेकि fra मण्डलाकारगतिकर लभय ACHAT Walt भूमिर afe भूषिता sate गेष्यदः मेष्यदश्रभे nave गतिगेचर xfer

मेदिनो | आाखण्दितं Scat र्तं afard wa Naga VY UITAAT loz tl

४६ नेषधं [ खम, xt

WRAY BW भमी

निजात पचस्य TI नलः। मर्त्किमद्यापिन arg शिशते

वितल्य बाव्यामयचक्रचंकमान्‌॥ ७६ विवेश गत्वा स॒ विलासकाननं

ततः णान्‌ शेणिपति्धैतीष्छया। प्रवालरागच्छुरितं STAT

इरि धेनच्छछायमिवाम्भस भिधिं ७४४

THAIS भमव भरो्टरपुष्यमवेदयति सा मलय्याप्या सीदिव्याइ अचौकरदिति गल्ताराजा Meyda चद्चोाटङ्न पाक TST वा fone weeny तलस्यजे अधा भूमै बा भनीम्मैखडलाकार गमनानि भचीकरत्‌ कारयामास मड WS TT वायुमणलिकारूपा twig कुटिलगवय wr वितव्य विधाय वासु भमिषु अद्यापि किम (पिते नाम्यखति अपित्‌ शिक्षत प्रिकताचेमेव तार णोममो, रो तीवयधेः इये नेति छण, Ta wae कन्मलविकर्पनात्‌ क्तरि तोया | ७३ {I

भ्रण केलिवनपवेश्यमाद पिवेग्ेति॥ ततस्रदनन्वर छिपवि नेल. waite चैयंवान्रया wang मटिति गला विलासकाननं mised विवेश प्रविद्वान्‌ भअ्ोपमिनेति चरिरिव नाराय यया TFTA Wat च्छ या अम्भसां निधिं समु प्रविशति वथा किम्भूतं ^ समुगख प्रवालानां मवपञ्चवा्ां aw विजुमगशां रागेख

सकर] Aaya ge

बनान्तपय्येन्तमुपेत्य TYE क्रमेण तसिन्नय NCHA | न्यवत्ति ष्टि प्रकरैः पुरैकसा

मनुव्रजदन्भुस माजबन्ुभिः ७५॥

Sifwaa wire मिथितं तथा चनमा सारा छाया ज्ञतपाभावेयन लथाभृतं पन्ते चनखेव Awas ete era oferta तादशं प्रवाजावल्नकीदग्डे fran vara इति fre) घनं स्यात्‌ eter ल्ादिवाचमष्यमश््ययेाः। ना मुखाव्भषदा््ैषु विस्तारे hwy करे fay सान ce चेति। शायः स्यादातपाभावे प्रतिवि तादयो पिते। पालमेत्केणचयेए aire red fag स्यामिति चमेदिनी ७४ It

परवालिमां दश्ननिवृ्तिमाइ वनान्तेति। पुरौकसां पुरवा fant <fewsterpane: wee साभिलावं यथा दथा वनान्त पयन्तं कवाननागन्तिकावधिं सन्त ्दाऽन्िकवा ची उपिव्य गला अथा wae afaa राजनि तौषखेटकयये अतिक्रान्तमयनमा्जे सति न्य दर्तिं निवृत्तं किम्भूतेः अभुत्जन्तः पच च्छन्ताये WYATT भ्नाढीयसमृदास्तेवां बर्धुभितुल्यः बान्धवा fe Sear पियम मु व्रजेदिति शुतेजैखलसमीपावधिं भियजनमनु गम्य तसित्रवीतदश्‌ धये सति cee निवसन्ते ware तुल्याथकलादार्थी यमुषमा आर्था तुल्यसमागायास्ुल्यार्थायज् वा वतीति maT! गनं कमनं वनमिति जवनं भुवनं वनभितिचामर। अन्त TET ATT AT सनी रेेऽन्तिके जिख्िति मेदिमो ७४.॥

ur मेषधं [खः ६।

ततः प्रजने फले Awe

VAIS जनाधिपः।

निवद्यमानं वनपालपाणिना

व्यलेाकयत्काननकाममोयक'# ७६

फलानि पुष्पाणि Tes करे

वयेऽति पातोद्गतबा बेपिते।

स्थितेः समादाय Hela वाद्वैका

इने तद्‌ातिश्यमशिकषि शखिभिः॥७७॥

EM परमस काननरमबोयवाद नमा TAKA तते बम SATS जनाधिप नलः मशु मनाचे सने प्ये पले सम्मखखा अभिमुखवतिनी अङुखियेख acta वनपालपाखिवा वमरच्चकह सेन निवे यमानं विनयेन aaa कामनस्य antes रम्यतां वयजेाकयत्‌ टद्वाम्‌॥ ७६ | amat करतल्यपचचलगमपरभृतफलकुसुमतया wifraf en

HAA Matha वयसां पल्तिशामतिपातेन मनुष्यदग्रेगात्‌ पलायनेन उद्व उल्यिताया वता बायुखेन बेपिते चलिते cas करे किद्लयकरूपे we फलानि पुव्यासि समादाय zvint यजे fet wiatti@awifat मुनिखेषटानां म्ये ये aay इव खसात्‌ तदादि वख राख भतिं अतिथिसत्कार, wiafes fafa मह यिवाजेजोश्पि ववसे frag योऽतिपातोा पगम Saas उत्पन्ना ये वाते बायुरोगसख्तेन sua कम्पित करे फल Vara वने विष्त्रातिथ्ं करोतोति परतीयमानेदमस्तेयं xa Ga पलोयमनत्वात्‌। वयः पच्िखि gener ववने मपु eateries भेदिनो। fag खादारंके डे ats सद्भावसङ्खयेएरिति aa ७७.॥

सगः ६.। 1 नेषभं ue

विनिङ्गपजालिगतालिकैत वा

WATE TAT बजेनाञ्ितं।

दधानमाशाच चरिष्णु दु यशः RATA तचद्द्‌शं केतकं॥ ७८

विये गभाजौ इदि कण्टकेः कट

निं धोयसे कणिश्ररः सरण यत्‌।

अख केवकोकसुमदे गमा विभिनेति सं राजा केतकी ह्रः, सम्‌ तच वने केतकं कोतकोपुष्वं cal टृष्वान्‌ fear Rat fafa विकाध्िनौ या पजालिदेलपद् सच गता पतिता Sead wacreat errant उगाङ्ख अडामजिः सि रत यख wargusiafa: शिविस्तेन qed परिच्यागस्तेना fered जनितं wre fay चरिष्ा गभ्रनधीलं adatentt दानं | पुरा खल्‌ aya सद विष्योविवादे मि्ीभावशात्‌ Seat श्एिविन परित्यक्तेति पाराखिकी arn अकीर्तेः छाव सेल कवि असिबलतवेन साट तुकममरएपङवनएदियमपङ्कतिः ७८

केतको्ष्याणा कामेदोपकतया विरदि्णा विदिर्लासरश्ने Wer मत्वं fake शेपे, सन्दाजिवकेन वचं यति HARM सेव्‌ नलेन क्रुधा Gta अव्यनेन qehenkta ek बेतकोकसरम शाकु भर्ितमिति बद्धम तीयशचेपकेनान्वयः। अतिषद्ाश्च AATUTRILATH यत्‌ यसत्‌ WEA कामेन वियेोगभाजां fire feat हृदि हृदये कशिशरो वेधनास्विरेषसत्ख रूपस्लं नि्ध॑यंसे WIA ATH मयद्‌ दाहिनां काम॑दशरोरदाशकेन figs बिमोयसे forge पूजायामखोकारात्‌ Fife यच्छरटोरदाङकसेम

|

Yo नेषधं [ समे, ९। `

ततोद्राकषैतया तद्‌ न्त दिगीयसे मग्भमथदख्द्‌ादिना\ Oe त्वदय्ख्च्था सचिवेन कामिना मैनेभवः सीव्यति दुयैशःपटे। qe पतेः करपचमर्िमि वियेगि शारूणि दारूणायसे ८०॥

ware निन्द मोयं urea कणिशरखरूपले देतुगभेविष्टेवशद यमा कर्टद्ेखो हताग्राव यवविशेचेः कटुदःसद्ः कर्विंश्र स्यापि qed तादृद्रावयवास्िरन्ति तथः दुराक्षेतया TINA क्या Rat facie waa farmer एतदपि किर grea रूपकमिदः। यदा दुराकवैतयः वतो हृदयात्‌ यत्‌ far "त सत्‌ अन्तदछदिभाद्रकत्‌ यदिति wad केतकषिरेवसलान्न gas णवं योजनायां यते निधीयसेऽतेषिगोयल एति युष्वित्त रवाकवयेर्दतरेतुमद्धावात्‌ रूपकेत्यपित्‌, काव्यलिङ्लङ्रेर्यं ७९

लदयेति HAT WU सचिवेन कारिणा लद यमेव सच्चो सीवनसाधनं तया करणेन कामिने, कामो कामिनो earls cfeantcfa te cut watef श्व पटो वख सोयति संश्लेष यति cawe विरद्दिडेदन्मादादिना तथा लं करपचमृत्तिभिः ककचाक्ञतिभिः wa: करणैः विथेणिनां विरिणं हत्‌ water निव काद्टमिव तसिम्‌ दाख्यायसे भयङ् रोभवसि ae frauen चकं पुल्मेजाप्यनेति यथा इतर जनन करपच्रहारा दार विदा aa तथा fe तव पचद्दारा कामेन facieecd विदायथत इत्यथे, ary रूपकेण उत्तर चेपमयः SANTA AVS ८०

सः Qt) नेषधं ५९

धनुग्मेधुखिन्नकरोऽपि Tas

पर परागेखव धूलिडसयन्‌। प्रडनधन्वा शरसात्करोातिमा मितिक्रुधाक्रुष्यत तेन केतकं॥ ८९॥ वि दभखयूसलनतुङ्गताप्तये चरानिवापश्यदलं तपस्यतः।

अनुरिति प्रसमं पुष्पं wre कामः धनुम्मेधुलित्रकरोशपि अनुव युष्पमयलात्‌ तच्चि गेतैन्मेषुभिम्मेकरन्दे, खिघ्रः लेदयुक्षः करो यख ताृश्ाऽपि वव परागेरजामिः धूलियुक्तो wen धूलि सतं Faq सम्‌ भोमजापरं दमयन्धासल्मानसं मां रसात्‌ एरायत्त करोति अन्ये दि धन्विनः त्रसं धलियुक्षं wen एरान Aah यदि वव परागः TMA खित्र करतया कामः रमे चनेऽसम्थः स्मात्‌ मुखेदा यदि quferar पडरातिशये स्यादित्यभिपषायः TS वाक्धाथस्यावाख्रवलेन सम्भायमानलादियं प्रतीयमनेोयेत्ता | सन्दानितकं समाप्तं त्च श्चकजयामकं Sal दामभ्यान्तु -युग्मकं सन्दानितकं चिभिरिव्यतद्ूति ८९॥ |

wa दाडिमफलद्ेनमाइ॥ विदर्भेति॥ राजा Sree पलंवैश च्तख्यजनकथूपज यविष्रेषख शूपिनि सन्तापवति दाडिमे दुमे ra फलानि अपश्यत्‌ Seay फलानामधामुखतया दोचदचुमाभिमुख व्वादुप्रच्तते विदभैसुभुवेः दमयन्याः सनये! FRAT Toei तस्या अपाये MH VATE Ua चयान्‌ चमं पिववः सव, रलम

पश नेषधं [ स्म, ६।

फलानि धूमस्व धयानधामुखान्‌

दाडिमे देख्दधपिनि saa ८२४ वियागिनमीमकत दाडिमीमसा aga: खष्टमुदीतकष्टका। फलस्तनस्थानविदीणेरागिड

दिश च्छकास्यस्मरकिग्यकाष्रएगा॥ रदे ¢

ay तपणखतस्तपस्या saa चटानिव कलष्टभिव अन्यापि वपणी लृङपदःाप्रये अधे मुखः भूल धूमं पिवन्‌ celles ८२

wg द्ाडिमीट्तद नमा वियेगिनीमिति भसे राजाः पच्िखः wag यगः सम्बन्धा विते ay at वियोगिनी अयच विरही दाडिमं त्त tua cary fant खरम्म्तायां {नि यद्यते, कान्तस्मरथादिव उदीत उद्वतः कर्टकसतीदशायावय वविद्ेव णव कण्टका रोमा qaret शिटरूपकं facfear कपि पिवयसरसेन GAA VT जायते तथा फलमेव सतन era स्यामे facta मिश्रं यत्‌ रागि ज्ादित्यवत्‌ त्‌ दयं wa मपर खयानविेषस्नच्च fara waa कीरमुखं सरण कामद fe TAU इव पलाशकुसुमक्पवाखच «ting यच ateut अन्यापि frcfeat wafaa यत waendt कुचप्रदेगस्तच् facta’ विये गतापेम afer cfafa अनृरागवति हदि विशन्‌ wanrafag सरस्य किंशएकाष्गेा यज तादृश्यो भवतोति कविसम्प्दायः। विवि च्किरिपतत्रय इत्यमरः | कण्डकेन fagt warms सब्धादिकीकसे | नेयागिकादिदेषेक्रौ जेमाषजुमाङ्येरिति मेदिनी uw

सगे ६।] Kin ys

WUSIRGaA कथीयसौ

HS पलाग्रेऽध्वजषाग्यलाशनात्‌।

IMA खण्डमन्ितं वियागिश््छष्डिनि areas si ८४॥ AA SA गन्धवशेन च्ुम्निता करम्निताङ्गो मकरन्द शोकरेः।

अख पसाशकुसुमटन्वद्ं गमा सरार्डेति॥ राजा Taw पला श्पुष्ये अन्वितं सम्बद्धं एगत प्रसवबन्धनं Sara वाम्‌ किम्मृतं स्फुटमुरेत्तायां wun मांसभ्षणात्‌ शैयसां अतिशयेन wut saya faust कालखण्डजं Gas खंग्डनमिव भाग भिव मनु कथयमो म्यत्तासम्भवदडति पलाशस्य विशेवशदयदानेनेप पादयति रख कामय सेरंचद्धेतुरये चन्राछतिवाणसतदभ्रिभा सादटश्छं aa afar तथा वियोगिनां frcfwat हव्छण्डिनि ृदयविदारके तादे fe यकत्छण्डसम्बग्धः सम्भवत्येव मयासतु we पलाशनात्‌ fecfeat मांसमेजनादिव cart carafe वौफिकमामके Fa अन्वितं सम्बडं कशोवसां पथिकानां कालखण्डजं खण्डं CARATS टन्तमालकदेव्यपि योजयग्ति॥ ८४॥

WU SAMA Y वेति दरद राभ्यां भयमेोरवववा पेल मलेन गण्धवद्धेन वा युबा चुम्बिता संक्िद्धा मवा adtat ware माथवीलवता वा दशा चच्षुषाकरखेन पपे टदा किम्भूता मकरन्द करेषेपयुसम्बण्वाभिः्डतेमेथुविन्दुभिः करम्बितं प्रमङ़मवयवो यस्मा WEL रतेन वास, We सेगग्यश्च afer तचा सितमि¶ रेवद ममिद Rom सति Mem FWA मुकुले वश्याक्लादृष्पे वया दर

५४ नेष धं ] समैः ९।

tm नुपेणस्ितशाभिक्द्यला द्राद्‌राभ्यान्दरकम्पिनो पपे॥८५॥ विचिग्बतीः naa at रपुण्यकम्माण्यलि कव्चलच्छलात्‌।

म्नौ वायुखम्पकात्‌ ठेवला रतेन वयोमन" सचितं cet दरम्यामिति fatea तीया cee wa विरश्िलात्‌ मादर ताया Tae अन्यापि गग्धवद्ेन सगग्यजयवता केनचित्रायखेन न्विता हतचम््मा WA रव Bea मकरम्द्वदिन्दयमिः खेदजलकयेः करज्िताङगी सितेन whe ewer can यया श्नाटशो दरकभ्यिनो रे वत्कम्यवती मवा रम्या लता स्त्री दरादराम्थां परस्तीदशंगात्‌ कामिल भयगोरववता केनचित्‌ विरहिणा cy

ति व्यो मायकस्य लतायां मायिकषायाखच यवद्ारारोपाव शेषसमासकभारेकाखयानुप्रवेष्ः कता स्यास्माधवीयेषि च्छाखा वक्लोभियङुष्विति बलः | कश्मले दन्तकारकाविति धरणिः ५॥

कख चम्यककलिकादष्नमाहइ विचिन्वतीरिति॥ सराजा wa रारे, कामण बलिदोपिका, पजाप्रदीपलरूपाखम्यककोारकावलीख RAIMA यनाकयत्‌ ceara किम्भताः carta अलय अमरा खव कज्वलानि THis वे्वां Wars याजात्‌ Ura: पथिका व॒ पतङ्गाः एलभाखेवां दिंसमे्तमिः अपुखयकम्माखि wrat काय्थाखि विवचिन्वतौविंस्तारयन्तीः अपुख्यकम्मेशां awardee कविसम्प्रदायप्रसिडलवादुत्मे्ता चम्यक्कारकायां fe उदोपकवया

समैः ९।] Kia ५१५

ATARI RACH TM:

शम्नरारे बेखि दीपिका दव Teo अमन्यतासे कुचमेषु गभेगं परागमन्धंकरणं वियागिनो। सरेण-सुक्रेषु पुरा पुरारये तदङ्गभस्मेव शरेषु सङ्गतं ॥८७॥ पिकादडन ष्ट ण्ठति yu a दंशमदश्जत्करूणे वियागिनो।

पम्धानां feet दोपिकानाख उङोय पततां अलभानां दिं सेयपुण्य GRANT बहलोशत्य दधाना KAU: lt रश

Wa पुष्यरेबुद नमा भरमन्यतेति war राजा कुसुमेषु gag गर्भगं अन्तगतं परागं रज, पुरा Talay काले ata कामेन पुरारये शिवाय पुरारिमुदिशेत्यथैः aay aay uty यष्यमयवाशेषु UHRA संलमं A पुरारोरङ्भरेव अमन्यत चात ava किम्भूतं विये गिरना विरदिखामन्ध रणं अनन्धाः अन्धाः क्रियन्त canta crew Way cass Meare भस्मापि नयनपतितं सत्‌ अन्धं करोवि॥ ८७॥

अख खअलपद्िनोदणशंनमाइ पिकादिति॥ उदखन्वा विकाशं भाप्रवन्सः ALA HATAHATM TA तादेः भय उत्पन्न दवे वने ग्डकलमेमंमराखा छंकारष्वनिभिः वियोगिनां fecfeat दद्रामवख fasta ककिलात्‌ खर्वति सति अमाखया अलमलं ofeat कथयेव्यनाद्रेल सनमेव पुष्यमेव करोादस्त खं मरसारयति farrcara विसृतं करोतोति तादशं खलपद्धिनीं aa राजा

yd मेषधं॥ [ समैः tt

VATA CIRCUS CUT

TEM FA: सलपद्िनीं AS ice रसाणसाखः समदण्यतामुना स्फुरहिरेफार वरोाषडंकृतिः।

समीर लोलेमकलेविओगिमे

जनाय दिष्छन्निव तञ्जंनाभियं॥ ८९

द्गः सम्‌ केकिल्लादीनामुदोपकलात्‌ घन्तः संम्‌ ददश Tea ऋन्धसिन्नपि दयाववि कख्यचिदुदे णां खल्वति सति डतरो wa aaa निवारयति | यदा waren Rema Vy संसार्‌ xafa व्यताभावबया सनकरदपसारिखीं अभिनयव एत्‌ qearwerfrent frat) अष्वतोत्यच अनाश्ययेव्य Katey प्रतोयभानलात्‌ प्रती aman | tafate cafe लाभिभिवेण चापमा sate कथा उद्यतदडति डं सतेरिव्युक्षं | ee

कखानररसदर्नमा रसाजलेति अमुना मसेन रसालसालः WHET समटश्मत TO Saat रसालं विध्रिनणटि स्फुरन्त xa सता WARM ये दिरेफा भमरास्तेवामारव णव शब्द रव रोष Sula AAC यज ATU सन्‌ समोरोख बायुना Maze Sasa gus करयेवियेणिने विरुद्िये अनाय wet भल्ठेनावा या भोभैवं at दित्छ्चिव दतमिष्छ्शिव wars विरङिखं भरति कापः कामपरिजनलात्‌। अन्येपि रोषवेनवायु भागप्रवलतया चचलेग्मुकुणतुद्याञ्जल्यादिभिरपराधकारियं तच्छ Vara =

wn 1) yautie ५७

दिनेदिनेत्वंतनुरेधि रोऽधिर्न

युनःपुन मूच्छ तापम्ड च्छ च।

दूतीव पान्धं शपतः पिकान्‌ दिजान्‌ सखेद मेकिष्ट लादितेसणान्‌॥ ९० अलिखजा कुद्मलमुच्च शखर

निपीय चाम्पेयमधोरया दशा।

wa केकिलादलाकनमाइ दिनेदिन रति रे carat शने अरे पाम्य a दिमि दिने अतिदिनं अधिकं सातिशयं यथा तथा Ay UN Uy भव युनपुनम्‌ च्छच म्‌च्छाख प्राप्रषि ary fer Way ऋच्छ aang इति र्वंप्रकारेोख uy एत इव पथिक अमाय शापं ददत इव लाहितेचलान्‌ खभावतोा Carag अथच क्रोधात्‌ शिजाम्‌ ufaaira wea पिकान्‌ कोाङिलान्‌ राजा सखेदं विर ङ्त्वात्‌ सादे गं यथा तथा cies टबान्‌। काकि ara Fer पथिकानां arta ताप भवदेव अन्यापि ASH एते क्न यनान्‌ जाद्मबान्‌ सखेद्‌ पश्चति तापस्तु facy sat इति साहित्यद.पेखः॥ ९०

GI नागकेश्रक्‌द्मलालाकनमाह अलीति॥ con wea {ङ तवान्‌ सभयः सन्‌ अलिखजः! भमर पद्भूया उवं शेखरमयर' यस्य तादृशं चाम्पेयं मागकेशरसम्बश्धिनं sya wat अधीरया धिर हित्वेन भोतत्वात्‌ चच्चलया tut wae चियेति क्षचित्पाठः wfara बद्धा निपोय आलेक्थ वियेिमा विरड्िां fue faa तये उदीतं उत्थितं धूमकेतं Serrated अश्टड्‌ तकितवाम्‌

yr नैषधं [ धम, १।

धूमकेतुं विपदे वियोगिना

मु दीतमातद्धिमदानेशङत॥८९॥ NIU परमिभेङ्गिमिः पतत्‌ VIMAR AS नागकेशरं |

मारनाराचनिचघषेणस्खल

्वलत्कणं शाणमिव व्यलोकयत्‌ ८२॥ नद्‌ क्गमुहिश्च सुगन्धि पातुकाः शिशीमुखारीः FIA TY |

अन्योऽपि YRRT शुक्तके, श्मामलायमाभमे लकानां विनाशाय पकारे उदेति चूमकतुं भमिं wo यडविरेवमि्यपि केचित्‌ खादुमकेवुदत्पातभेदे SUA पुमानिति मेदिनी ve i

wey तिकसितप्तत्रागकेशरकुसमालाकगमाइ 1 ग्लदिति राजा Waal संलमा गङ्ख अमराखामावकिगच्ेलौ यज तादृशं अतएव अमिभङ्धिभि्ममरचनगाविरदेः पतत्‌ अमरभरेख चद मतलात्‌ Sy तथा गलन्ता wa wom रजांसि यस्मान्‌ MTL नागकेशरं केशरकुसमं मारण क्षामस्य माराचचनिष aq वाखसंघषेदेन wa faint sana दीप्यमाना, कणाः Blan यज argu प्रायमिव अस्तनिकषययन्त्रकि्रेवभिव यलोाकयत्‌ TEA! नागकेष्यर कुसुमस्य चक्राकारवया oie कुमाराचादिसदश्परागथमरपल्यादिमनलया तचाविधश्खतवेन सम्भावनं Way निकवः कष इत्यमरः २॥

wa वपुषः सेगण्ध्यात्‌ पथ्यं विहाय wacrat wae पतनमाइ तदङ़ति सुगन्धि खभावता मन्धजग्ादिना वा cents वख

g A ® Bue 1) #॥ नष Ye

खचापद्निंगेतमागेणथमात्‌

समरः खनम्तोरवलोा क्य SST WL Oe

मरुक्ष लत्यल्ल कण्टकैः wa समुच्चरच्चन्दनसारसारमे।

सलखाङ्ग उदि अभिलष्य अय खद्योरखत्य कुसुमात्‌ युष्यसका षत्‌ अथ कुसुमलक्षशकामधनुषः UTA पतन्तोः FAW Mounfer अथ wrafeat श्िलीमखानीभमरपक्तीः WY UMAGA खनन्तीः शब्दायमाना अवलेक्य दृहा सरः कामः wma wauqn दुनिगेवा असम्यङ्जिःता ये मामला वालास्तेषौ WAT TAA अनात्‌ ater: श्लां भप्त इवेति प्रतोयमानेत्रे्ता असम्यङ्जिःखते fe बे शब्दो भवत्येव लथाविधवाखनिःसद्शेम agama खस्य wage अकाणात्‌ qaqa जायत ण्व शिलीमुखता कुसुमादभि मुखपात॒कता गुखखशिता sdreaferwa अमसम्भवः | अलविवाओ णएिलौमुखादित्यमर,+॥ ९३॥

wa विस्वफजदणेनमाद मङदिवि॥ राजा पचेलिमं खयं Ue वारनाय्यै गणिकायाः कचेन सखिता afar उपमा साम्य यख wew वेश्ार्तमसरटशमित्यथेः मालूर फलं frend ददश Seay, Uae विशेषशम्यमुपपाद यति fear मस्ता वायुना ललन्‌ चख्लीभवन्‌ यः पल्लवः किसलयस्तज वर्तमाने, कण्ट कैसी च्षायावयवविशेवैः aca: we सव्रणोछतं तथा awa सम्यगुद््छत TERIA, सारः ओखः सरम सै(गन्धयं यख wed वारभारीकुचा$पि aaa दोव इव ललन्‌ TAR Tear

go नेषधं [ लमः ९।

वारनारीक्‌चसञ्ितापम

Sow मालरफलं पचेलिमं ४॥ य॒वद्योचिष्तनिमज्न नाचित

प्रन ग्ुन्यतरगमभगहर | wcgmag धिया भियन्धया सपारलायाः स्तवक प्रकम्पितः+८५॥

य, पल्लवः धिकसतखय seater खण्डिता भवति तथा समु चरतः समन्लसतखन्दनस्य सारः Sea यत्र तादपि भवति | मस्ता पवनामराविव्यमरः | oan किले cat विटपे विस्ररेो$ल Rtn शङ्एरषिङ्गयोटिति Yay | कर्टकेरस्तो east रोमाखे ACH aaa er il €8

अस्य पाटलागष्ावलोकनमाइ॥ यवदयीति।॥ FIOM पाट लायाः पाटजिद्च्खय waa गुच्छं भिया भवेन quar विवार AST धिया बचा सरोवधीरव्य aria कामत्खलेन खरी we पकम्यितखच कितवान्‌ किम्भृतं यने? स््ोयुं समर्यो दयं तस्माय चित्ते मनसौ वच afar प्रवेणस्त जेएचितानि येग्यानि यावि असनानि gente तैः भूयेरं संपुशं गमैगडरं मध्यविलं aa wen प॒ष्याशां कामवाणल्वात्‌ युवचित्ते निमज्जनं तत्‌ पृशेलात्‌ पाट TAIN कामसुरलवेनावधारण शछोचितमेव तद्णेनेन नजख्मापि विरहिल्वात्‌ कम्मे युज्यत खव तशेपासङ्तूशोरनिषङ्गा cafe बेये परिव्यमरः॥ ९५॥

ak ९। ] मेषं ९९

मुनिद्रुमः कोरकितः शितिद्यमि वनेऽम्‌ नामन्यत सिंहिकासुतः

तमिख पक्तचुरि कूट भक्तं कलाकलापं किल वेधवं वमन्‌ ee A पुरो ठाकिप्रतुषारपाण्डर च्छट्‌ावृतेवो रुधि बहृविभमाः

अस्य वकट्तदग्रनमाद॥ मुमिजुम इति॥ मुमा रावा वने कार किते जावकलिकः fate: मला शयुतिन्बवियेख atea मुनि AA wee सिंहिकासुतः रादुरिव अमन्यत तकितिः किम्भृतः किलेत्रेच्तायां समिखपत्ते wand या चुटिदाजिः wines कलानां तखाः कटेन छलेन afar कवलितं वेधवं विधुसमग्धिनं कलाकलापं भागसमृहं वमन्‌ उत्रिरभ्रिव तमिखपन्ते fe axa चुटिजेयते चग तलानां मच्तखं वमनख tree परसियमेव टच्तेच WHAM कारका, सन्तीव्यप्रेच्तितं शिति तिमत्वस्य चन्रकला वमनलेन सम्भायमानतादृश्कारकावस्थानस्य साधारुखधम्मी लात्‌ सिंदिकासुतद्ति गेल प्रयोगः मुनिडुम पाशपतेवकेऽ AQ वसम्मुनिरिति वलः॥ eg t

wa वायुचलितलतादश्रेनमाह परदति॥ नमखता वायो कुसुम पुष्पेषु केलयः water: चच्लीकरखादयः विलाकिताः west टाः सथ, तं नलं मिलन्ती जायमाना निमीला नेम्‌ AST यख तादृश सखङूज्‌ः Baty: तादष्व लीना कामेादोपक तया वियेगि्वां Geert नभसः किम्मुतख पुरः weet इठात्‌

६२ नेषधं it [ समैः ९।

मिलन्निमोलं सषजुर्विलोकिता मनभखतत्तं कुसुमेषु केलयः < ७॥ गता यदु्छङ्गतले विशालता क्रमाः शिरोभिः फलभारवेण atl

मटिति onferat अपसारितातुवारेक्च हिमेन पाण्डरख पाण्डुव ag ecw wag Wee हिम जालवरसं येन तखा केलयः किम्भृताः dtafy लतायां बडः छता वभनम fafacwad यासु तादश्यः। पचयच युर, प्रथमं टेन alee wisn श्रपनोता तुषार वत्‌ पाण्डरस्य CW eta वस्रखाटतिर्येन wens मभखतः ममा वये विद्ते यख तस्य प्रणस्वय सयेत्य चैः तरखस्येति यावत tafe लताजातोयलिर्या बडविभमा बडवपिलासाः कुसमे केकयः कामक्रीडाः विलाता, सव्यः कमपि साचुजनं मिलच्िमीलं म॒जित aad sate anfe परोपभुभ्यमानस्तीदष्रंने esa चन्म डितं भवति नमेऽन्तरोच्ते वयसोति MATT ace वते डति वजः ९७

अष्ट पलभरनमनुमदर्र॑नमाइ॥ गत KAU जमा टत्षायखा धाश्च BRAT उपरिभागे अथच क्राडदेरे विशालतां ठि Tar at watt एथिवीं अथच उपमातरः फलमगेरवेख खेत पत्रफलभरेण अधच पुरातिशयायै अतिमाचनामितेरतिशयं गनो छते, शििरे.भिरगरभागेः अय AGA! वन्द्मानान्‌ Be बमखुन्येतस्तान्‌ AA राजा कथं अभिनन्द्तिसर प्रीया

amy |] नेषधं दे

कथंन धाजीमतिमाचनामितैः

बन्दमानामभिनन्दति G नान्‌॥०८८॥ aura ae डिमितं वनानिलैः

सुधोक्तं पुष्यरसेरदग्मदः विनिग्धितं कनकरोणभिः सितं वियेगिनेऽदन्तनकैमुदीम्‌दः५९८॥ वियोगभाजेऽपि नु पस्य पश्यता

तदेव साादम्टताश्यमाननं।

arta फलभर am sen (दि अमिनन्दगीया ण्व धाचो WAM AARHUS la मेदिनो i ec tt

मलं पति दिनतेजसेापि कामेदौपकतामादइ Zora fa wea रादिनतेजःखरूपा केमुदो श्योत्खा वियोगिने विरदिखे तसी zara नलाय मदे धान्‌ अदत्त दलवतो Caine केमुदीखरूपर विषेवओैदपपादयति किम्भूतं वनानिनलेवनवायुभिरिमितं शीवली छतं तथा यष्यरसेम्भकरन्देः GMA अग्तीलतं तथा केतक रेखभि, केतकपुष्यपरागेः सितं विनिम्भितं श्वेतत केमुयपि खभा बते दमिता सधामयी सिता अद्मः केमुदीति यसलरूपकं ® €.

wa केकिलालाप्रखवदमाइ वियोगेति वियागभाजेर्शपि facfeauta zag aaa तदेव किश्विदन्यधाभतं waa मुखं साक्तादवबा्चितल्वेन quate चन्रं प्ता पिकेन कोकिलेन कं रिति खाभाविकण्न्देन अचय अमावाम्टानामयदशेन रतीति

६४ नेषधं [ सग, ९.

पिकेन रोषारूण चक्षषा aE: कुङ्कल्ताङ्यत चद्धवेरिणी॥१००॥ अशाकमथोान्वितिनामताशया

गतान्‌ शरण्यं गरड शाचिनेाऽष्वगान्‌। अमन्यतावन्तमिदैष wee प्रतीष्टकामञ्वलद्‌ स्तजालकं॥ १०९१॥

तादृषेन सता FYE वार चश्नदैरिणौ waza भावयत माका fom fears frcfeat मुखेन ञानेन भवित तव त्‌ facta सदर्धुनापिन खायतोति रोये कापेन अरयो ce aA यख

Meas अत्रायं भावः Raut cheat was काकिलाऽपि कन्दं uftarcertat wate at विरले maw ae ares Sql Wear aay wadicat wreaia aera सम्भा मानत्वात्‌ TAMARA PAS ॥१००॥

सख्यारोकज़मदद्नमाइ Male! रष राजा wera wh way uti येषां तादृशान्‌ अतणव wht नालि शाका यसादित्यचयुक्कं नाम यख तख were तखा Hira? विश्वासेन प्रणयं CARY AY प्नागतान्‌ प्राप्तान्‌ अष्वगान पान्थान्‌ अवन्त faa रत्तन्तमिव Oita अराकनामकटत्तं अमन्यत सम्भाषित्वान जिम्भूतं पक्लपेरयवत्तिभि, पचेः aca: wditeastad कानख्च ज्वलदःार क्त अस्लजालमस् समूहः अस्तर्पाणि जालकानि कसमक लिकावा येन तटशं। अज CRA इस्तसरूयलमाथं अन्येऽपि एर एणा wea विपत्ताखं wet शर यागतान्‌ रच्तति we Wes Taw कलचेऽपि सद्मनोति मेदिनो ९०९

सर्म, ९] नेषधं। ४५

विलासवापोनेर बीविवाद्‌ नानतं पिकालिगोतेः शिखिलास्यलाघवात्‌। वनेऽपि तोय्येजिकमारराधनतं

कर AMAA भाग्यनाग्जनः#९०२॥ तदथंमध्याप्य जनेन Aza

Qa विमुक्ताः पट वस्तमस्तुवन्‌।

सख वनेऽपि arent far: सैव्यमानवामाइ li विलासेति तेयजिकं मुख्यगोतवारूपं कके वनेऽपि तं नलं WITTY सेवते कात्‌ विकासवाप्या, ऋेडादीर्धिकायासतदढे तीरे यत वीचोमां वादमं ax ङखामाङेष शब्द ज्ञ सात्‌ तथा faa काकिलानामलीनां भम रां पाकिलम्रेदया वा गीतेगेएनात्‌ तथा शिखिन मयुराां ae aaa यत्‌ लाघवं waa aang अ्ाधेए््व रमप्पन्यखति भाग्य भाग्जन, CACTI TES क्कच भाग सुखंसखसाभरनवान आगति लभते अपितु celta | me fae इव्यगोतवाद्ं नारि WAT | MATA AHA WIR ATTA aT ९.२॥

wa शकशारिकाभिरपि स्तुयमानगतामाद् तदथेमिति अने

भोचखानपालादिना तदथं मलस्तुन्धये अध्याप्य पाटयित्वा वदने नले

चाने विमुक्ञाच्क्ाः चटव, स्फ़टवाचः War attrey wa असवम्‌

सुतवन्तः एवं तथेव शछ्रुकवदभ्याप्य fran शारिका, carat

विशेषाः खरोा$गटतनिवेति तेन तं ऊपजगुख तुष्टुवु किम्भूतः शुकाः

wiftarg तख नल Ted पराक्रमसतसय weitere गायना

<< नेषधं। [ समैः a

सखराग्डतेनापजगुख शारिका

सयैव तत्योरुष गाय नीक ताः॥ Ved I तीषटगन्धाद््मरन्नसौ बनं पिकापमीताऽपि शुकसषुताऽपि + | अविन्दलामादभरः वेचिद्युरं विदर्भसुभूविररेण नान्तरं ५९०४ ft करेण मीनं निजरकेननं दधत्‌ दुमालवालाम्बुनि वेश शङ्या।

माधिता,ः उभयेो्विंशेवख मिदं एारिकालामेवेति Serr सुहना मदनशर लाकःः विचा ्ती एरिकावच्चण्डा चेति farsa ९.०३॥

वनमागलस्याप्यस्य वनशभावलाकनेन विरुहाधिक्वमाद इती | Sten उति Waa डरटगन्धेनाब्धं सख्धजिमदनं Wes परिः भमन्‌ पिकेदपगीतेाऽ.च गानेन अं सितेऽपि we स्तुतोऽपि wat राजा aeaqe वद्यं Maat गन्धातिशयं अविन्दत अल भत किन्तु विदभेसुखवे दमयन्त्या विरद पअान्तरः ead sat दभर wafand a अविन्दत amauta fee पदः | wraret इषेगन्धयोारिति विश्वः X09 i

एवं वने भमव्यसिन sara कन्द पे सम्भावनामाद ll करेखेति। wa: वि डेतुभिवैसन्तादभिषेने सङ्कुले wa वने fat gee मधु वसन्तं अनुसरन्‌ गटगयमाखः सर, Ala xq राजा व्यति सम्भावित, जनैरिति वः रत्वेन aad हेतुगभैविर्रेषणमाद जुमाणां Saat यदालवालं yy जलदानसखयानं carly जले a fate waa UTA करेण waa fang मलरूपस्

सः ९.।] नेषधं

व्यतनिं Vays वने AY

मिचमचानुसरन्निव समरः॥१०५॥ लतावलालास्यकला गु रुस्तर प्रखनगन्धात्करपश्डतादरः। असेवतामुं मधुगन्धवारिणि प्रणीतल्लोखाञ्जवनो वनानिखः॥ ९०९१ अथ खमाद्‌ायमभयेन AAT चिरन्नरल्नाधिकमुञ्जितं चिरात्‌)

wy कन्द्परूपसा केतनं चिविरेर्घ अथ ध्वजं att wel दत्‌ धारयन्‌। ख्वादालवालमावालमावाप इत्यमरः ROW

अख वनवायुना सेय मानतामाइ लतेति वनानि वनवायुः

aA नलं असेवत उपासितवान्‌ किम्भूतः लताङ्पा या अरवल faqartat या लास्यदला ALTA AT TATYANA Teal दृच्तसनन्धीनि cataamawy 4 तु पयुषिवलाद्ूमिषानि यानि पसनानि पुष्पाणि तेवां AAA गन्धसमुदस्तस्य पतेर चारः तथा मधु पुष्यरसण्व गण्धवारि गन्धोदक ay Tata छतं लीलाज्ञवनं ऋौडाखानं येन तादृशः मधरुगन्धाष्य नलख्यरूर्‌ दति केचित्‌ wa wag चिभिविरेवशेवेयेपम्मेन््यसेगश्यशे्यानि

afamfa | प्लेदर डति पश्यन्ते अनं ae दरतीव्यमादरे wet वाम्दिकपश्यता मिष्यदिना ष्ट्या अलप, og

ऋस वने सरोवरुदेनमडइ अथेति अयानन्तर अवकीभुजा रजा नदेन वने ASTM पद्माकरः मन्यमाद्वयेन CACTI इकालेन्‌

Eu नेष धं॥ [ समेःर।

निखीय तस्षिन्निवसन्नपानिधि वने तडागेादटदशेऽवमीभुजा ९०७४ पयोनि लीनामुकामकावलो रद्‌ाननन्ारगपुच्छसच्छषोम्‌। ANZA तटान्तभ्रभिदो षणालजाखस्य मिषादभार यः॥ ९०्८॥ उचितं aft मापितं चिरलेखिरग्तमेरनेरोरावतादििर धिक अधि aus खं धनं wera AVI तखिम्‌ बभे निलीय fatite wing निवसन्‌ तिष्ठत्र्पाजिधिः समज इवेति प्रतोयमानेव्रेक्ता दद्र ce: तस्मिन्‌ वने सम्‌ विखमानेाऽपागिधिरिवेदियेजनायां MAGIA | एतेन तडाग गणना र्यं मलस देवेभ्यस्नाठलं ्वनितं अन्यापि कञ्चि खनी राजापनरवादयेन सब्येखमादाय Sw wat निलीय निवसति ९.०७ पयेधिलक्मीमुघौतिविशेवणस्छ वष्छमाखलात्‌ areca प्रवि पादयित्‌ नवभिः शोङ्स्तहागं विश्िनिद्ि पय रि geet गटखालजालस्य = fraaqyy भिषाष्डलात्‌ अनन्तारगस्य wear गख यत्‌ TR लाङ्गलं aaa सतौ भना दविर्दोिर्थेवां ac प्रान्‌ षुभानित्ययः पयसि अल निलीना fram येग्भमकामका रेरावतास्तेषां या श्नावलौ TAWH खा Cara दन्तान्‌ बभार तवाज किम्भुतस्च गयाल्लजाल्स Wak रुबमाठतं यखवद्दशसख वथा लट स्य अन्भुवं निकटभुनिं भिनत्तीति mene तोराम्िकभनिं भिलेलितस्येव्यय, गजदन्ता अपि तीरान्तिकभमिं भिन्दन्ति प्न समज रक एेरावतः खितः अधुना तु वख रनाकरल्ात बश्वा भाता डति भावः Aor

सर्म, ९।] नेवधं॥ qf

तरान्नविश्ान्ततुरङ्मच्छरा स्फाटानभिन्बोदयचम्बनेन यः

at चलदीवचिकशाम्तशातनेः

सष्स्रमु ःअवसामिवखयन्‌॥ ९०८ kt सिताम्बुजानं निवस्य weet इभावलिश्यामलितोदरभि्यी | तमःसमच्छायकलद्धःसदुःलं

कुलं सुघाशाम्बे्धलं वशन्‌ ब्ध ९१०

वटान्वेति i यसहागस्तटाग्ते तौर प्रा ग्ध विखान्ता जतविखामा या acyaat wargmat रटा Sawa पटो GAT योन fame पतिबिन्बख उदय Sawa चनेन सम्बन्धेन पतिविम्बच्छ Qian: उचे,खवसा सदलं wafers धारय न्नव बभे Mifare किम्भूतं वोचयस्रका ण्व कशा अश्वताडयसाभिः शातनेशाडमे wat चखलयोभवत्‌ प्रतिविम्बितं fe वदु सरङ्वध्रा्खलमिव पतिभावीति कश्ाताडितचलदश्लेनात्रे्ता। भश्चदेश्ाढनो GAT मरः ९०६-

सिकेति॥ यस्लहाग, अलिभिभेमरे, छामलिता ater उदर आीरभ्यन्तरष्टाभा Bat Ret सिताम्बृजानां चवलपद्मा्मां निवस्य TANT छलात्‌ व्याजात्‌ तमसा WMA समा सदशी Ear ROT यस्य तादृ यः कलङ्केन THT UH सुधा खग्रख बहुलं विततं कुलं न्द्‌ वरम्‌ धारयम्‌ सन्‌ बदु Wits बभेए शेभतेख सिवाम्बजानां शएथल्वाअग्रसाम्यं GATT WRAITH ९९.०

‘2 नेषधं [ सम, ९।

रथाङ्भाजा कमलानषङ्किणा शिखोमखस्तामसखेन शाङ्किणा। सराजिनोस्तम्बकदम्बकेतवा माणालशणादिभ वाग्वयायि BW WV लरङ्गिणीरडलुषः STAT

सर ङ्लेखा बिभराम्बभ्व यः

Hoare fe teen सरोजिन्या, पद्मिन्याः स्तम्बकदम्बस् ग्ड समश्य केतवात्‌ छलात्‌ प्मिनोगुष्टसमृरख्येलेव्यथेः wiffter wan wana अनुगतः सेवित इव्यय, कच्याहि समनग नित्राति कदम्बपदेएपादानात्‌ Wifsate जआतावेकव चनं पद्विमोखम्बकद्‌म्बस्य श्गिखरूपलं श्ेषेशोपपाद वति किम्मतेन wife रथाङ्ग क्र Bana भजत इति Mera तथा कमलाया लला WH सम्बन्ध, Vianna area तथा शिलीमखानां वाजानां समख daw सखा fea तेन wefetagu: तथा zara मिव विसमिव यः शेषाहिरमन्तनागः सण्व भूः यमानं यख्य तेन सरजिनोखम्बकदम्बमपि रथाङ्ग चक्रवाकयश्तिणं भजते कमलस् aaa Ua वा wyats सम्बश्चिशिलीमुखसतामसखं wacaqy सदतं खशालं tufefcafa भूख्त्यत्तिख्यानं qe तादृशमपि

भवति। रथाङ्गन दयेाखक्रना चक्राङविषकम डति मेदिनो। कमला siefcfuafa कमलं जअलˆमति सदलपचं कमलमिति अलिवाभै

शिलीमुखाविति चामरः॥ ९९.९॥

तरङ़िशीरिवि॥ यसडागम्तरङ्नेखासरङ्गोखन्पास्तरङ्कि attire एतवान्‌ किम्भूतः were ब्रोढसेविनोः

सम॑, ९। - wage | ७१

=. ~ दरोद्गतेः कोकनदाघकारकै GAMA ECT TAG यः॥ ९९२ AWAD: पडूजमण्डलस्ययं FSIAUTY मेचकस्य च। नलेन मेने सलिले निलीनये Rad विमुश्चन्‌ विधुकालकूर योः ieee AWA यच तरङ्गरिङ्णे ररालशेवाललतापरम्पर?ः।

अथच AM तथा खस्यामने Tae कान्ताः अथच fray नदोनां समजपतिकल्वात्‌ wt यख तडाग, दरे क्र Chee fare केकनदेोघल रक्तेत्जसमदय्य ACH कलिकाभिः Fat waz व्यथः तः प्रवालाङ्क रसया वजुमाङ्ृरसमा येन meow way दिति ta समु wage: सन्येव चापि तदत्केरका दति साम्य १९२

महीयस इति Geet महीयसे मदत्रख गरस एक्स HAA टाप पङ्कजमग्डलख पद्मखम्‌इस्य छलेम सलिले wa निलोनयेनेममये'.वधुका कटय खन्न वष वरेवयेस्तिषं कान्ति विमुश्चन्निव उद्भिरच्चिव नलेन मेने तकित, प्रतोयमानेावेक्तेयं समद्र fe विञ्ुकालकृट योार्त्पत्तिः अच्रापि निमज्ज्य erate काज

ARRAY ATT tt CV lt

water शति lay यसिन्‌ तडागे acmat रिङ्गतैममनेख लीलताञ्चालिता अराला वक्रा या रैवाललता, ucacirata RISA AGS जलनोल्यललासा परम्पराः समूहा, भरुवमुदरचच

OR ier [ समः ९।

घ्रुवन्द धव्वडवश्व्यवाडव

सिति प्रराचत्तमधमधमतं ९९१४१ प्रकाममादिव्यमवाप्य कण्डकेः करम्बितामेादभरं विनब्रखती | धुतस्फरग्रीणटश्विय्रदादिवा सरोाजिनोयत्मभवाश्चरायिता॥ AY Ml

वाढवदव्यवा हा वाडवासेरव-खन्था प्ररो त्मेऽतिश्येन पादु भवन्‌ MAUI AS MCU ये धूमस्य भावस्तत्ता दधुष तव्यः नेतः aaa: किन्वसिम समुर वत्तमानस् वाढडवामजख WAAAY KUTA अलनीलो तु शेवा लं शेवल KAT ९९४॥

काममिति ll यस्मात्‌ लडागात्‌ प्रभव उत्पत्तिये खाट शो सरोजिनो ufan दिवा दिवसे अष्णरायिता ण्ष्यरा इवाचरति किम्मता ART यालस्यसृ्मावयवविरेषेः करम्िता AAT तचा wifcel ay अवाप्य परकासमति श्यं यथातथा MAAN सग antfanad frsaadt प्रकाशयन्ती सय्थादये fe पद्मानां विक्षाशव्‌ गन्ातिशयं for निःसरति तचा स्फुटानि म्रफुल्चानि frat लका wwe आख्या Weare वावत्‌ MAI WITT चत स्नान्थव विप्रा यया atemt अप्यपरा अपि wala प्रज्ञरुमदनं wifxal अदितेरपव्यं देवं अवाप्य अगमादभरः इवतिश्यं fe यवती wera: रमतेः करम्बित भवति तथा दिवा खर्गेस षत्‌ Bem Waianae श्रिय, शाभावः WY स्थानं विग्रहः WUE यखरास्लाटश्यी भवति समुगे अष्यरससिरुन्ति अवतु

सगः % 1) waaay छह

यद्‌ म्बुपुर प्रतिविम्बितायति मेरुकरङ्ैसरलस्तर द्र मः।

निमज्ज्य HATHA: सत

GAA TATA धुवतः सपरत UALS I पयेाधिलच्छमी मुषि केलिपर्धले रिर॑सुषंसीकलनादसादरर।

सं तज fas बिचरम्तमम्तिके

हिरण्मयं समबोधि नेष धः॥९१७॥

aefsa रव ता रवि भवः दिले ure देव ईति मेदिनी CATS त्षुजष्जे जमाङ्गे करटकरस्ियामिति जिकाणरशेषः कआमेदे इवैगन्धयोारिति इमचन्ः ९९५

यदन्बुपुरेति यस्य तडागस्य Ta जलस्य पूरो TAY प्रतिविनिि ला अयत ae mew मतिविभिताछतिरिति ote arate: ULE यस्वेति वियः तटजुमः कलखषदच्चः मरता वातात्‌ ws fadfcat: तरङेरूम्भिभिसरलखचलः सन्‌ fase निमसीमय इत्रभयादि दि ie सता विमान aay गते wae: कम्य am मैनाकमहीग्ता मैनाकपरनवैतस्छ सपच्ततां साम्यं ततान विसता CHAT पुरा खल्‌ पन्येतानां परा ग्डेलुमुचतादि्राद्वयेन मेनाक मश्ौधर, aay रव पलाय्य समुजं पविष्ट इति चरशिको वातत NACE

अथं तज सरसि नलस्य भविष्यदम वन्तीघटनामृलदंसदणरेनं यु Rare पयोधोति॥ नेवधेा गलः wars aqua aif सर्मा पत्नैक्त रीत्या canis अपडरतीति तादश तच Riera

a

नेषधं [ समे, vt

प्रियात्तु बालाख रतस्षमासु दिपजिवं पक्षवितश्च faa | सराञ्नितं TITANIA HT

मिषेण चश्चेाखरणद्वस्य ४१९८॥

क्रीडासरसि अम्तिके sata विचर श्तं wag खलालादिकं भुञ्जानं वा चर गतै भक्तये AAG रूपं हिरण्मयं wa एव far विसय नकं कदाचिदपि वथाविधाकवलाकनात्‌ हंसं अवधि टद्वान्‌ faa ve टिरसरन्ुमिच्छयैए Val द्धा, कलमादे अस्फ़टमधु KAT सादर साभिलार्व | अथ भूतावासलात्‌ करे धदेवा(दना HATHA समु बसे वनश्वरत्वाश्च VTATT शएरौरो ate Quit रिरघुंसो माया त्यः कंलनादसादरः {विधं मायया विसा पितं aaa अन्तिके विचरन्तं (ero: Gey एक इति अतेशिर ण्मयं We चरमामानं पश्यति पल्वलं खद ल्पसरः ALT aracfa परलमिति वलः ९९७॥

पुनः किम्भूतभि व्याड Safa रोख कामेन अञ्ठिमं उत्पा दितं रागमहीखदप््र कन्‌रागरूपट्तस्य अहुर अभिनवेद्धिदं निभतं घारयन्तभिव भरतीयमनेोप्रद्चयं किम्भूतमहर Wares fay चेश याजेन seg ame भरियासु कान्तासु दिपचितं संजातदि us डंषदिकसितमित्यथैः रसानां चचा द्रयलवात्‌ तथा चरखद qa fata रतच्तमासु भेगासु भियासु पल्लवितं संजातपल्लवं सम्यग्विकाशिितिमिव्थेः तेषां चरखदयस्यापि पक्षवतुल्यलात्‌ यथा सं्यालङ्गारोाऽयं यचासंष्यमनुदेश उदाना क्रमेय यदिति लस WAN ALS |

सर्गः 1) aad & x

मीम देष्धस्तमवेच्छ wi

शकु ममेकानमनेाविनोादिनं। प्रियावियेमादिषुरेऽपि fra कुलङइलाक्रामलमना मनागमत्‌॥ ९१० वश्यभव्येग्बनवद्मदग्रदा

ययादिशा wraft वेधसःस्पृा। तृणेन Tas तयानुगम्यते

जनस्य चिसेन शाव शरात्मना १२०॥

अष इंसदशेनेन इये वदंयवि महीमे इति मदीमरेश्रः एथिवौ द्र गलः निभरमयये पियाया दमयन्धा वियोगात्‌ विर इत्‌ विधुरपि age: ant एकान्तेन नियमेन ated बिनेादबति भ्रमेदयतीति वादशं tad पियं We ste दहा चयमख्यकालं मनाक्‌ किचित्‌ कतह्टलेव Sea माक्रान्तं ard मनाय ताद दधेऽभूत्‌॥ ९९९

कथ तथाविधा इंसस्तन्ागतः कथंवा तं cet विरदिवे$पि मल कतुकं जातमिच्पेच्तायपमधैन्धरमुपन्य खति अवश्येति अवश्भयेयु नयमेन भाविषु श्ुभादिषु पि्यतेऽवयद्‌, अतिबन्या यख तादरेयद्धा fran qerercut सअबाध्यमामपरयनेव्य्च वेषसेए ABA! BU ag यया four येन मर्गो चावति याति यदिषयिखी भवतीत्य, तया दिशा रपम wre भात्या अरूपं यश्च वेन्‌ अतिप्राधीमेनेत्यथेः जनस्य लाक fata मनसा सन गमते अनुगता भवति वेधसः खद्ेति शेव, मनसा दर साधनला

‘od kina समे,६. 11

यावलम्ब्य शणमेकपादि कौ

नदा निदद्गावपपर्वलखं खगः।

निव्यैगावक्भितकन्धरः शिरः पिधाय THO रतङ्रमाखसः ५९२९॥ सनालमात्मानननिखिनितप्रभं

हिया नतं काश्च मम्बुजन्म fa

दिना निखित्य wes अनः प्रवतत इव्यथः सअज्ापमिनेति खेन area यथा wafer वात्या वास्तकुछलिका यया fear धावति तमा few निन्सारलात्‌ वाद्याचोभेम हेन सानुगम्यते aaah क्ावश्णम्भावी दमयन्या ay ufcaquaqana fat ear चस्ति इसे कतकः भवच्येवेचि भावः | ware: प्रतिबन्धे arate ee Teale रन्तिदेवः | यदनुयद्निरनन्धयच्चयेवु याचमे। सूयो दा पतनादै सें डिकेयापरागयेरिति मेदिनो ९२०॥

श्रारणामुकलं wae निजां वशेयति अथेति अधागन्तरं स्र खगे Wa तदा Alay समये रतक्तमेन सुरतखेदेनाणसः aq खुघपश्वततं सर स्मोपे एकपादिका रकचरयं Weary Taw ee धरिरोमसकं four भ्रा च्छच तिय्य॑क्‌ स्रावत्तिता cantar कन्धरा मौवा येन तादृशः सन्‌ ae facet निजित्रवान्‌ cag दिकाभिति रकपाद र्वेयेकथादिका लाच क, खाक, wea क्रित प्रछटतितेा लिङवचनान्यतिक्रम्य वसन्त डति सीलं | aerate रियं॥ ९२९.

Gm U1] tava o8

wag d विद्रुमद्‌ष्डमण्डितं सपीतमग्मःप्रभुषामर च्च fH ९२२॥ HATATIVS खयादुपानडि

ततः पद्‌ रजतुरस्य बिथनी। तयेःप्रवालेव्व AAMAS Pragati किमु TET १९द्‌

wa fafgaye eu विवनमाइ समाकेति मलः awa उति wag तकितवाम्‌ इति किमिच्याइ una fe सनालं सद wrarata खमुखेन निख्विता प्रभा ओभा यख वाटं wa ea शिया gam नतं wih वानं सेव्यं waren wa तथा चरखा लेहित्थात्‌ fans मरवालद ण्डेन मण्डितं भूषितं war अमेव्यैरलखा चामरं किं डति fara wa टतत्यदमितिपदख अभ्या त्यं fart vere Cs काचनमम्बुज दा अनुब सोवयेषद्म wa निञ्ितवानिन्याचपि याचते ९.२२

wa दंसजिषरायामृथागमादइ छतेति इवादश्रात्‌ wae Vea येन AE रखा नलख उपानहा wee विभती SMM US UTS TAY श्ुभाते अच्यत तयेवंगये, कानन सखिकये, भ्रवाज्ेनेव पक्षवेखथा OEM! UT! यथाक्र ममन्बयः कान बस्य wae -सखिलख पडूजे, सड faire संमामयितुं कामे भिया ययोाखाटश्ने सतो किमम्ब Gag ah कवचं याभ्धां लथाभूसे | वमे सक्षिखकानने इत्यमरः | नियुबं AVAL खायुबमा चपि चेष्यत इति वसः ९२३

A. "छट wae it [ समे, ९।

विधाय aft कपरेन वामनी खयं वशिष्वंसिविडम्निमो मयं |

उपेत पाशचख्चरणेन मानिना

AU: पतङ्गं AHTA पाणिना॥ ९२४१ ASTHMA AAA CAAT पुनःपुनः प्रायसद्‌तस्रवाय सः। गते विर्त्योडयने निराशा

करो निरुद्‌ शतिर RAF १२५

` चख इंसथारखमाडइ ii विधयेति अयं carta: बलिष्व सिनं वामनदेवं विडग्बयितु सटश्ीकन्तं ute यस्यासाटणीं वामनीं इलां aft वनुं कपटेन छलेन पिधाय कला मेोनिना निः ब्देन चर्येन | उपलाः पाशै समीपगत, सम्‌ ufo wan तं पतङ्ग पकिव ES खयमालमना अधत्त एतवान्‌ बामनदेवै7पि saw TARTS a वामनो मन्ति विधाय तत्त्तसात् व्रचरखेवेपेतपाश्यंः स्म्‌ पाना UAH STATA! पतङ्गे पत्तिसु WHAT: ९२४॥

Way waa Waa चे रामाडइ तदा्षमिति We: तेन मलेब कत्तं गहीतं समाने अवेत्य जाला AYA भयात्‌ सम्भ मं पाप्ये्यधेः SAWANT उङयनाय पुन, पुनः MATA WAM छतवान्‌ अथ SFT निराशतां सम्भव नाणन्यतां गत, सम्‌ fram fetta शब्द्‌ छता निरेदयेष्टोतमेलख करो wer केवलं cufea दवान्‌ पचि खेरि भयेन एतः सन्तः प्रधममुडुयने यतन्ते तत, न्द्‌" Fahey TAMILS WH carat fey खभविपक्तिरियं॥ ६२५.

amy 1] aay 0g

सम्पममोत्यातिपतत्कुखाक्लं

सरः प्रपद्यात्कतयान्‌ कम्मतं। तमभ्निलखेः पत गग्रहान्नपं

न्यवारयद्वारि रेः करोरिव ९२६

पतच्िणा तद्रुचिरेण वच्ितं

जियः Warren: प्रविशडाय पल्वखं |

चलत्पद्‌ाम्भार्दनुपुरापमा

चुकूज कूले कल चं समण्ड़ लो ९२७

ग्शोते तिन्‌ अन्यपछ्िडामङकयनात्‌ सरणच्ञाभं व्यति | सम्प्रमेति qaqa सभयेन उत्पतिनां उद्र च्छतां पवद ` परिणा कनेः समरैराकलं यापं UCAS उन्तया URINE लन अथ उत्पुकतया अमु पञ्चात्‌ क्र््रतां कम्पमं अच छाल HOT पराप्य ऊम्भिभिखरर ङेः ACMMA TTS अम्बरे, पदमलक्तये, Hera? पतग्यदात्‌ पच्िधारणात्‌ तं qi नलं न्यवारयदिष निवारितवदिव अन्यापि उत्छक्तया शपालतामेत्यं waste एवं ureter अनं निवारयतीद्यत्मच्ता। पतचिपचिपतवगपतत्‌ Vaca डति कं श्रिरेऽन्ब्‌नारिति चामरः ९२६ I

इंसधारलात्‌ कुलगतानामयप्यन्यश सानां Taare पतति शेति तत ue विद्य व्यक्ता War nwa fen लाख waft खन्द्माने ये पदामोरुङरे चरखकमजे advent . मुपुराम्यामुपमा सादृश्यं यशस्राटशी wawamat cravat कादन्वामां वा मण्डलो समदः कले तटे YAN राव Carat कलध्व निरूपसमानभममेवत्वात्‌ TATE AVC कारखमाद

To waye [ स्मै, ९।

वासयेाग्या वसुधेयमोदश स्वमङ्ग यस्याः पति रुज्िःतस्थितिः। इति प्रडायल्तितिमाभिता नमः SMAA IH NUTS: खलु Wee MASTS SHAS TAT ‘faery teafaia स्तुवन्‌ मुहः | अवादि Rasy FT ATAATHAT जनाधिनाथः करपच्ञरस्पुशा॥ १२८

feat सरः afara मनश्चेन पतच्िखा पिशा waa वित रङितं wanfe खचिरवस्तुरद्ितं खानं परित्यजति पयान्या इति देमानप्रयोगात अधुनैव at परिष्यज्य गच्छतीति सचितं। कञ्च YA राजसे कादम्ब WAT इति समच: ९२७

ऊरधमतामामन्यपक्िशामपि Taare नवासेति॥ wy = TT अम्‌ लं यणा वसथण्या उजछर्वदखितिश्यक्षमयाद, टशिऽमपर धप्राखिधारखरूपमथम्मे gaa: पति, पालक, इयं वसुधा वसुनि रलानि दधातीति तादृशौ सरनापीच्यथेः वासयेग्या अवसन wget भवति वरः भुन्मेवाखवौयं तु भवत्यतिका Tapia एथिवीति भावः इति रवं प्रकार खलत्मे्तायां खगा, पत्ति fad 'एथिवीं प्रहाय परित्यब्य नभेऽन्तरोक्ं चिता गता, सन्तः भारवेः शब्द सतं नलं चकरुः निनिन्दु रेव ९२८

कषय तथाविथं रूपं दृहा मशंसन्तं राजानं घरति Wa eater पत्तिं वययति नज तेति अथानन्तरं दिजस्य utara इयं जातरूप्रख सुव dq दम्या पर्ताभ्यां MARTH EG GY यस बड भाव

e Xs, B71) Wagyu Las 4

धिगस्तु नृष्णातरलं was:

VATA TAHA TANNA: |

AAU AAT तुषार शोके

HAT मीभिः RASTA: कियान्‌ १३०॥

SAA TT Kas FRAT nt Hay मशंसम्‌ जनाधिनाथा राजा करपञ्जरं Weer पञ्जर पचिबन्धनयन्तरं qufa भजत डति तादृषेन तेन मानसौकसा Waa वादि वद्यमाबपरकारोे क्रः | चामीकरं जातरूपं महारज तकाखमे इति Wary ेतगदतखङ्गा करामानसेकस डति चामरः २९

किमवादीव्या furfaqfa डे राजम्‌ Yasar खवैसम्भ धान्‌ मम UNIT समीय TH तुष्छया yar तरलं weet भवन्मम went धिगस्तु waar निन्दितं भवलिच्यथेः ख्लामेनेव Wat एतेएऽखीति भाव, खख fa लल्मोवङधेकं भवतोति निरस्यति अमोभिर मजन्मपशचैस्तव कियान्‌ ` किंपरिमावः कमलाया ae उदय भधिक्धं भवेत्‌ अय तु arate भअजोापमिनेाति तुषार ण्योकरेष्दिमलवेः अदेवस्टेव कमलख अलख उदयः यथा दिम खवेजलचेर्जलाठििनेभवेलया मम पक्तेनेखिलधरातसाधीश्वर्य तव लदमीटडिनेमवेदित्ययेः। कमलेदय इति शिष्टं पदं कमलं सलिले ता अलजे Hifa भेषजे। WARS तु कमलः कमला Bact स्ियेरिति मेदिनी ९२०1

[4

TR LAL oat

केबलं MUTA बधा मम त्वदीखणादिखसि तान्तरात्मनः। विगर्दितं waraafaraed

विशिष्य विश्ासजुषं दिषामपि १३९ a US पदे सन्तिभटारणेद्धया

ay Ware एष gaat धिगीद्शन्ते नृपते कुविक्रमं

HUTA यः HIT पतच्िणि rare

a केवसमिति॥ watwarqusiag Cited विलेकनात्‌ विश्वसिता विगासं WRITTEN Bq Aleta मम बधः ad पाशि जन्ुरिसामाचं भवति किन्तु विश्वसबशे(ऽधोव्य्ेः भन्‌ कविरेव विश्वस्ताविश्चवरूबधयेारि त्य Tenge धम्मे रव Wa येषां तेथे म्मिङेम्पे निभिः षि श्वाखजुवां विश्वाखमभाजां दिवामपि Qfenafa fata मारणं विशिष्य अन्यापेच्तया fits war feafed frata निन्दितं ये शंसनीया एव तेषामपि fewerat ब्धा वद्रेवे निन्दितः का am निरपराधानां वधाविधार्गामाद एमिति भावः॥ ८१९

चचिया fe खभावते feat इव्याद्रद्भयाड पद इति पदे az ख्याने WA TH य॒ उद्भटा दुम्भेदा भटा वोरा, aha विधण्े ay भयेषु णवददिंलारसे मारखानुरएमे yaa पू भवविष्मपि तु तेष्व पृथः कत्ते ति काकु" दे wae a तव Kew अुविक्रामकुत्छित Qred धिक नमिन्दनीयस्ते कविक्रम xa यः कुविकमः wae

सर्ग: ९1] नेषधं TR

फलेन मलेन BCAA

म॒ नेरिबेत्थं मम यस्य TU:

त्वयाद्य तस्मिन्नपि दण्डधारिणा

कथं पत्या चरणी दि णीयते ९दद॥ इीदशेस्तं विरचण्य वाङ

सचि जवेलच्यलछलपं ad खगः। दयासमुद्रेस तद्‌ाशयेऽतिथी

चकार कार्ष्यरसापगा गिरः १२४५

अभावो दीने मवश्व छपाखये cars पवज्िखि पत्तिखि मवि वसव इति Re: ९२२

राशां afaquatea दण्डनीया wa मत वहुषबमावशती ष्या द्या फलेनेवि॥ cagA पकारः सन्वजबसमच्चमिथर्धगवारि अलमेव Heatran वज रे दन्ति जायन्तडति तेवां वारिभर हां पद्मानां फेन वराटकादिना मूलेन शइालकादिवा मुगेरिव mata यस मम Yam Cra जीविका, वस्िन्रपि मुमिदटत्ता afa मयि wa caution शख्िकारिखा wen enfant लया ucat ufaat कथं fates aad अपि त॒ लब्जतरवेव्य्चः अधम्मेवस्तिनि खामिनि सखये wet युज्य वरव ९.१३

Cara राचः सदयल्माइ रवोति॥ खगे ख्ख इत्येवंप्रका रेव tet: पर्ये ङगेसखक्टरिरेख सथैर्वचनेः गयं नलं सिच वैल च्छणछपं आख य,लष्लादयाभियु छं विरचय्य विधाय दबासमुे कबापगरे तद्य राश शये मनसि कादय्यं करवालच्चयायेारस

cy ने we A [ane

ASAT जननो जरातुरा नवप्रख्तिन्येरटा तपखिनी।

गतिस्तयारष जनस्तमदहय

AU fay ST कर्णा Tay TAY tt

चमत्कार, अथ चजलं तख ram नदोखरूपा गिरोवचनानि अलिथोचकार प्रवेशयत्‌ कडलारसग्यञ्नकं TMA TOTALS सदयं चकारेवयधैः समुजे fe नये गश्छन्ोति तथोक्तं इं साप्यं बदलोव्याखय असटश्कारिथं at निन्दतीति ert इतवास्मीवि fafau दीनवदिलप्रतोति wat! आ्मनखरिते सम्यक्‌ तेऽयि da जायते। अप चपातिमहतो aire डति खतदढति | विक्ष्य भावे लकय ९३४

तमेव मानं निखिव्य fate चति ₹हंसष्यात्तेपमा मदेकेति | जननी मम माता ACA ACW Pacer पौडिता खत जोवितु मसमर्चैत्य चैः LAS पुशान्तरोशेव तद्धा जोविका भवेदिति निचेधति यता ALATA अमेव एकः पच्ायस्याः सा ATM wayafe Maa नास्लीव्यथः तथा वरुटा Wat मम स्त्रो नवा मृतना Wate: प्रसवे यस्यासा शी सापि खताजोवितमखमथा ate पच्यन्तरेख qe Sifter wafeafa निषेधति qawufaat पतिव्रता HH मरशानन्तरः पत्यग्बराश्चयशभावात्‌ त्या जीवनं शशिना चाच zhong भवेदिति मावः we ABTA THAT aT बरटयेमैतिरैत्तिदेतः तं तथाविधं मां अद्यन्‌ पीडयन्‌ मार afraw डे विधे waar T at AEM aaa Cale AT दति Lew कमोखस्ता भिवारयतीत्यथेः ण्वंविधे अने

ae 1) नेषधं॥ ८५

HRA भवनिन्दयादया

सखाः सखायः VATAAl मम। निव्न्तिमेष्यन्ति पर दुर्क्षर

WAT मातः चुतशाकसा गरः ॥९६६॥ मद येसन्देशग्डणालमन्धरः

प्रियः कियहुर इति aaa | विलाकयन्त्या र्द ताऽय ufau:

fad a कीटग्भविता तव TT: weed

SEAT GUS WATT GW Wee! तमरयत्िति aareare वि्र्विरेवयं | Cam याविदरटेत्यमरः ९३४.

मावर सम्बोध्य विलपति मुष्ति मम दयासखा, पा लवः सखायो We Awa Wears vag darcy निन्द्या waesa संसार शव्यादिप्रकारया लवन्ति गलन्ति quate चश्तुजेलानि येवां arcu सन्तः निहटत्तिं was शन्ति रुष्यन्ति प्रादखयन्ति मातः परः केवलं सतख शाक एव सागरः त्वयेव दद्रा द.खेनात्तरशोयः महियेगराकस्तवेव fat wet WGN ९३६

Way sary विलपति मदर्चेति मदर्धमेिभिन्तेभम wife अनकेरित्यचेः सन्देणशग्म्यालेः ACY गखालान्यानेवानौति सन्दिद्ि विसैम्प॑न्धरो भारबाङल्यास्मन्द्गामो fittest कियदुरे आगच्छ लोति we कियद्‌ यस्येति भियविष्येवणम्बा दति लया उदि वे पष्ट सति अथय जभासानन्तर @ परिये ख्दता मम Wag

ued | नैषधं | an: dt

कथं fawraafa पाणिपङ्जा

wa भरियाशेत्यश्छदुत्विल्पि मः | वियाच्छसे बज्ञभयति निर्गता लिपिलेलार न्त पनिष्टुरात्तरा ९द८॥ अयि खयुथ्येर शनिक्ततोपमं

ममाद्य yarafaa वतेादिता।

WEE पिले मत्सद्वरानम्‌ विलाकय ग्धा, पश्चग्धास्तव we समयः कीदक्‌ किपरकारो भविता भविष्यति निवरामनिन्येचनोयेा भवितेति are | मन्दमामी FAT दत्यमरः ९९७

पुनरपि fame सबेध्याक्ियति कथमिति & {धावः भियाया मम बह्मभाया यत्‌ शत्यं Witand खट्‌ लं कमलल THT faferar जिम्भाखवत, पाणिः करः पङ्क जमिवेति तसात्‌ बह्लभया प्रियया वियेएसे वियुक्तोभविव्यसौति ललाटन्तधानि ललाटताप कारोणिनिष्ुराणि कटोराखि परक्षराखि यज mew लिपिर्जिं खिताक्षरसंख्यानं मयि कथं निर्गता निःरूता एतद युल्मेवेत्यचैः aca धिया यादिविशेषखेन यथपि अटटनुसारेण वधिशिखवि तथापि KUTA जया पु खापुणखफने समेत्यादि सृत्य wa Gu समानलेखेव awa इति भाव, पाशि; डः जमिति जुपपमया पङ्जतुल्यश्ीतलात्‌ पाणिपङ्जादेतादश्विद्धुरजिपिनिम्सर्यं ना

च्ितमिति ध्वन्यते ललाटन्तधेति ललाटपुन्मलयधतारिवत्‌ परल . लाटात्तप इति खः। जिखितच्तर संख ने लि यलिविदमे सिया

शिद्यमरः॥९३८॥

५५८.

सग, et } नेषधं॥ 9

मुखानि sreaife दिशामसंशयं दशापि श्रएन्यानि विलाकिष्यसि a ved. t ममेव शाकेन विदीणेवक्षसा त्वयापि चि जाङ्कि विपद्यने afc | तदसि दैवेन दताऽपिदाडतः QS यतस्ते शिशवः परासवः॥ १४०॥ पनरपि fad aang विखपति wafer अयि सालास्ि खभावत, RATT चञ्चलनयने वत ददे सयुेम्ममए सो यरं सवर्ग अशनिच्छतापमं वजजाघावसटद्चं डमं मम Sard aca अख उदिता sar ant लं wand जिशितमेव few cute मुखानि wants fomnfs विजाकमिग्धसि safe at विना तद cat wa faq भविष्बतौति भाव, अयीति कतरसने्ने अधीति चाठे अपि सम्भवबयां (Re व्वद्धाकषात्‌ धियाम रयं gare विलपति मभेवेति दे चित्रङ रमबोयमा्ि ममेव Wate Faq बिदौवैव्सा स्पटिवष्टदयया चतधा wate यदि fart भियते वदा aft देवेन विथाजा we तेऽपि मारितेऽपि wt खेदे gata यते यस्मात्‌ Qe निचितं ते$चिरोात्पत्राः शिश्वे बालकाः परासवः ware गता डति यावत्‌ भवेयरिति शेवः मम मरदेऽपि लत्तसतेर्घां ओवनं भवेत Harta तेऽपि मरिव्यन्तोलि पिषटयेषलमेव विधिना we fafa भावः | Fa जवति खति तेऽपि पिता tae खव युत्त पलात्‌। वधाच Was जायते FH xa air मनुरपि पवि जयां संप्रविश्य ग्भ AE जायते | जाय याच्लडि जायां यदं जायते पुनरिति ९४०

ct नेषधं [ समे,

तवापि ङादा विराम्‌ चसुधाकुलाः कुलायकूलेष विलुद्य तेषु at

चिरेण लब्धा बहभिमेनोरये

गताः सणेनास्फरि AAU मम २४९॥ सुताः कमाद्य चिराय aya

बिधाय कम्ाणि सुखानि a aft | amg गिष्यध्वमिति प्रमोल्य

VAG FATTY नपाञ्ुणः॥ १४२५

परियामरथं fafqa सुतान्‌ विलपति ववापीति॥ wer तिक्र डे प्रिये तवापि अपिष्यव्दाग्ममापि freee वियोगात्‌ धया Fy saat yer सन्त" तेव कल (यख मोडस्य कलेषु तटे समीपे यर्थः faq wierd afer feta . बशुकालेन बदुभिमेनोरथेरभिकावेग्धाः घ्ना मम ते शिशव, waa गता गतप्राया KT अतास्फुटितेखला अप्रकाञ्चितनयनाः नय माघका आत्‌ खयमाङारादाने$समथा xe!) मता इति antarat क्ष | कुलाये नोडमल्ियामित्यमरः ree |:

सताम्‌ विलप्य च्छा गतस्याख पाख सेकात्‌ सं ्ानाडइ सता xfer दे सुतः श्वयैमेरयात्‌ चुङ्कतेः चुमित्य यक्घध्व.ममिश्विराय बदुकालं BMWA Wars as wa मुखानि santa watery विधाय wet कथासु freed कथावषेषा भविव्यय gent कथा मानं लाक Mastery मरिष्ययेति यावत्‌ सुतानां माविमरबस्य ARMM TAMA KYAT Wa: पमीर्य मृच्छ Ug Vay कासख्ण्येएदयात्‌ गलितम्य पाणा नजमयनजलख्य

सर्गः ९१] नेष ८९

इत्यममु' विलपन ममुच्च

हीनद यालतयावनि पालः

ङूपमदभिं waste दये

गच्छ ययथेच्छमथेत्यमिधाय॥ १४३॥

आनन्दजास्ुभिरनुखियमाणमागान्‌

प्राक्‌ शेाकनि गेलि तने पयःप्रवादान्‌।

चक्रो सचक्रनिभचङ्मणच्छ्लेन

नीराजनं जनयता निजबान्धवानं ॥९४४॥ Sure gee सं छां प्राप्वाम्‌ अन्यद्यापि मृच्छ अकसेकादपगच्छति॥ SURG UT deere अतोतु वंखमुदी रितं अराविति लच्तशात्‌॥ ९४२

राजा दयया इंसपरि amaryl इव्यभिति अवनिपाजे राजा द्यं Gatwustte विलपन्तं विलापं कुनदेन्त अमु We circa gam day सदयतया इत्यभिधाय cea अमुचत्‌ तव्याज इति fe हे दंस यदयं afufad इतेएऽसि aqed wit ance अथ KA परं TH उक्हाममति क्रम्य तव TAM वतेते TA mE याचि दोधकं च्छन्द xt) दोधकटत्तमिदः भभभात्राविवि लच्तणात्‌ ९४२

By परि त्यागादन्यहइ सानामानन्द् माइ प्मानन्देति। was अद्निभं चक्राङारं य्दमयं Ata ta दलेन व्याजेन जो राजना निम्मेष्डनां जनयत gaat निजनान्धवानां खोयसदइ चरः afgat भाक्‌ प्रधमं धारखकाले शाकेन निगेलिताां च्रितानां ने्पयसां चच्चजैलानां wae मिमरान्‌ स्ानन्द्जासरुमिः ग्रहीला युनण्यरिव्यानात्‌ इषेजावमयनजलेः अगुखिय माद्योऽनुग

3

do नेषधं 8 Gi ९।

Meg कविराजराजिमुक्टालङ्ाररीरः सतं

RH: sya frag maw चयं।

afaarafararerage wycay Ae कान्य चारणिनेषधोयग्वरिमे सरगीऽवमादि तः॥१४५॥ Marat wp येवां ATU चकते waar बमं पत्तिं चेटयिला wa पिले अमन्तोति परिभावः अन्यद्यापि कारादि waaay ayes मो राजना कियत इलि नीराज गामिव्यादुकं वसन्वतिलकाटसमिदं | उका Teenie तभजा जनो इवि WUT ९४४ It

सम्प्रति कवि, खख मावापिजाख नामेत्को तयम्‌ न्यस्य चेाकर्वमा

विष्वन्‌ सगेसमापिमाद॥ चोडपैमिति॥ कविराजानां कविका या राजि, Taya ARS aCe शिरोभूवलखदीरकमथि रूप, कवोनामतिमान्य व्यथे" swe डो रनामा मामललदेवी नितेग्रिवचयं ब्रौछवेन्नियवग यं ated अहवेनामानं सर्त धुं सुषु जगयामास तख अह येख यत्‌ चिन्तामथिमन््रख चिन्ता मजिमामसारखतेका्तरमन््ख MEAG TANS चिन्तनं जप खख फले तच्जन्याटङूपरिलामभूते wWerew wen चरिपाखा अज्गाररसपधानतयेत्ययेः चादि arg नेवधीयचरिते मलचरिजें माके अयं wife: we सर्गौ गलः समाप चिन्वामलिरवुब मडोभिदे'। मन््भेदे neta चेति warfar | श्या पूँलविकीडितमिद we! PaaS A सगुरवः, Wie खविक्रीडिवमिवि ल्यात्‌ १४५ |

डवि आओप्रेमचन्नन्यायरलविरचितायां नेषधोयटीबायामन्वय माधिकासमाण्यायां प्रचमः सगे, समाप्तः |

घर्मः २।] ॥नेषध। ९९

अथयदितोयःसगेः४

अधिगत्य जगल्यधोश्चरा

दथ मुक्तिं FRAT MATT: | वचसामपि Ara a

तमानन्दमविन्दत (TH: 12 tl

vaqda atemfraninn दमयन्या whrentog: सम्प्रति Uaeaite सरेकवाषधताचं tw ufcana tea चषेतिशय arel) अधिगव्येति अथानन्तरं fer पकती हंसः area धस्पेषू तमात्‌ Tees अगत्या, cies अधीश्चरात्‌ प्रशताप्रेव खामग्वश्ल सपात्‌ नलात्‌ At मोचनं whey ध्य A way लेकात्तरः CH अविन्दत भाप्रवान्‌ तं कं गन्द वचसापि वाचाम पि जाचरः विषयः catchy वक्रमश्क त्यथः अपिग्ब्दात मवाप निरसेतम चकः , अथ अन्या$पि दिजे त्रासा जगतोनां भुवनानां Tate परमेश्वरात्‌ पुख्षेण्समात्‌ नारायबत्‌ वद्र सादादित्यधै, मुक्ति मात्य न्विकटुगडनिटत्तिं arrest cera वाञ्जधिगत्य भाष्य वचसामगेचरं wat नित्यनिरवि्रयसख waa we wate! यता वाचे निवक्ैन्त उति frei विश्रान मानन्द्‌ अद्येति आनन्दे WHAT रूपं तश्च मे, प्रविश्ितमिवि

८२ नेषधं [समैः

अधुनीत खगः सुनेकधा

तनुमुत्फल्लत नरद AT |

करयन््रणदमराग्तर

व्यलि श्ष्ुपुरेन पशती ५२॥

यमेकतमे पशमे

रधिमध्येाद्वगजङ्गगमङ्धििणा।

waaay frp

डत कण्डयि मलिरा खयं ६॥ afe | जगतो अगतोच्छन्द्राविशेवेऽपि कितावपीति com yg yeaa स्यादधीश्चरदति दन्तविप्राण्डजा fer इति चामर, मृकिभीचनमेच्चयेारिति garg असिम्‌ at सन्द्रो चन्द्‌ WARIS St Aa Aa TAM: THT Tay सुन्दरौ तिल्खात्‌॥ ९. II

सस्य गाचक्म्यनादि कमयप्याद् धुमोतेति॥ ent va Ram ware उत्फुह्लानि विकसितानि arewfa Zante Tat सा खनुत्पुञ्चतनृख्डा Sawaal wen तां तनु श्रोरम ya कम्ययामास तचा Was पटीशतया नेया कराभ्यां मलस्य स्ताभ्यां यत्‌ यन्तं चारखे नियमनं रेन cae उन्नतागतं अन्तरः मध्यं ANAM रे पच्ततो wana लिखत परिष्कतवान पच्तमलयेएरन्नतानतानि रोमखि यथचद्यानं wawafead: पच्छिणा fe तमुह्णाः सन्ते गाच कम्यनादिकं क्वैन्तौति Baa | स्तौ पच्ततिः waged चचुस्तटिरुमे स्ियावित्यमरः २॥ अयमिति॥ अयं हंसः खवलन्तख एव मेोचनसमय ण्व wre

ate fated म्राञ्रितवान्‌ किम्भतः परते oma सअधिमध्य

सर्ग, | ] मेषधं ९१

गर्दनद्गेद्य्ेदान्‌

HS RSH दशतः सतः Wiad | देतनकण्डपण्डितः

पर चच्छुपुटकारिङुड्‌नः॥४॥

WIAA तडागनीडज

wy पथ्ैत्रियताथ श्रद्धितेः।

TIGA AHA कर

रजाद स्य विकखरखरे; ५॥

agate मध्ये care ऊंगाऊरंगामिनो अद्धा यज कमि AAU तथा रकतसेन एकेन अदला चरणेन qa Win कष्डयिला मोलिमस्तकं येग a | अयमपि प्तिख मावः अधिमध्येति सपरम्बरचै कय यीभावः। रकतमेति लाथ वम,

डति पण्डितः कगडुयगपश्नः दंस, पटोनिपुलसख् चखपटख या क्षाटिरग्रभागस्तया qrawcet खण्ड्ण्डोकररैरित्य यैः ater शरीरेकदेषे सते etary कौटान्‌ तन्वी अरूपा करः कण्डयनं यन्न क्रियायां cam तथा मनुदे अपनीतवान्‌ किम्भूताम्‌ गदं यक्ठसमूहरदेव दुगे AW दुग्धाम्‌ धुं मशकान्‌ तथा कट्‌ तीच दुःखद यचा तया TWAT दशनं Hae | अयमपि पक्ति स्वभावः wantfa waked wy, जम्‌ नुदते तनुक ति फियाविरेषखतया क्लीवत्वाड्‌ खः केचित तने, शरीर कलद्धयां कण्डयने पण्डितः कुशल डति fexw रद्तानीत्तरपद ति wa aha ti 8 it

अयमिति अयं रंससंडागस्य tee पच्िभिलेषु शी cay wing पयि यत thee) अधानन्तरः अण WaT करग्रहजात्‌

भैष धं [am Rt

वदते बज्शे बलच्छातौ धतरद्रासमधुब्रतं खगः।

नलस्य ययो कर पुनः सरसःकाकनद्भमादिव॥६॥

गलङस्तगहबजनितात्‌ Taare विकारात्‌ दन्तुरपच्ललरूपात ufgdae अतएव विकखराः अतिविसरशं्योला' खराः wet येषां met af उ्खरेरित्यचैः ufeie उदहोयत्‌ sete अयमपि uferat ene) wa दैखित्‌ ahha acawerd मागम्य wea परितः we करग्रजात्‌ afew fearcte शङ्कितः swee सद्धिलेगेम्यते नोडेद्वागदसनग् उति ay स्िष्रमरं जुतमिति wae: | विकखरेरिति कसति Wa Sa It

Wu लेच्छया vgs गलडस्तगमगमाद्ध awa इति॥ a wait Wa: सरसः wert कोाङनदभमादिव TH त्पखभान्तेरिव AG करः WH UAT गतवान्‌ गलकरख रह्वणशेलादियं wife Wer fe जेकनद्भिया xqaen किम्भूतसख ae सरस ayia tate fenweantfaaanta जिपुण्डादिःशिकानि ae तख भावसा वां वदतत धारयत, बहनि tata मङखसम्मन्धीनि मङ्लसुचकानि wenfa सामुजकेकथद्ममद्यादिचिकानि cata वा परते awa: देवाला यष तादृश्यो का भूमियेज लस भावं awe शेवचिकधारिलं करविद्धेवसखेनेापपादयति fant कर इता TAI AYN xq भमर द्वेतिते येन तं केकमदमपि डब्राच्सदटशम मरेयुः Ww भवति यदा खजं fad नम wae उति extra श्फिवद्राडिवस्ताम्‌ yata कम्ययतीति ब्जाच्तमधु तच्च तव्‌ We नियमञेति एतं waa

समः २।] daw ey

पत गश्चिरकाललालना दतिविश्क्ममवापितोान्‌ सः। wad facd gare भुजमेतस्य AHA ETH: & ७॥ नृपमानसमिष्टमानसः

निमञ्नत्कूतुकाग्डतेग्डिषु। अवलम्नितकशेशस्कलो कलसीकंरषयन्नवाचत॥८॥

wrew fartiiwer विनाद्रकारिवमित्ययथेः। धुतदत, ewe राच्ताः Cifaaecutfe येषां ते पिङ्लमयना cat: aca AQAA अमरा यच MTL केाकनदमिव्यप्यन्ये। cera केक गदमित्यमरः। र, छव, पावके तीचदये डति मेदिनी॥ ¢ 1 करः गते afar राजः कोत्कातिच्चयमाद पतग दति। वने WE रत मचौभुजे COM नल भुजं खं भजन्‌ आख अन्‌ सम्‌ अतुलं WaT कुतुकं केतु दशं विदधे जमयामास खयं भजनादितकेयति म्‌ वितर्के चिरकालं यत्‌ लालनं treat वसनात्‌ अतिविखम्भं अग्यन्तविश्ासं wate पापित xq ण्नयाऽयिबड्का पाधि, खन्‌ खामिनं गुखेन सकोतकं करोति मोभुज care सुजमिव्यनेन कत्‌दलमिव्यमेम चन्वयः। भुजे बो पा चवि fr: Il ७॥ WY इं सेवह्मुमारभते नृपेति aw मानसं मानसा सरोयेन MEM दंसः कुतुकं FINA सधा वदा ऊम्मिवु we निमग्जत्‌ fracture नृपमानसं नलान्त'करवं अवलनिविते अजिते

saad | खम २।

waa विगोयते नपे रपिधम्यागमममोपारगैः खरसुन्दरमंावदत्यज

सतव VAL दयेोदयोाञ्ज्वखः < पवलसवक्लाशिनेद्मषा ज्निजनोडद्रुमपीडिनः खगान्‌ WAATSUUS Al SMA WAAAY A WAIAT HAT Won

qduwants कथं विवरे एव कलसो येन तादशं रचयन्‌ Hay सन खवचगखदजेस्षुकं satay अवे चत Sea शअाऽपि नतर षु fast अनाय werent कलसौदयं दद्‌ाति। भागसं सरसि ara डति मेदिनौ wad Gwe सत्‌ war लिखे चत इति विष्व, | कलसौकमिति कोचेति अख निषेधः अवाच तेवि ASAE

व्विमचाचतेत्यादइ सगयेति Care wararenfe सव्या दौनि तेषां यत्‌ मम्भ Cea वदा पारगेः षारमामिभिरपि गवै दाजमभिषयेगवा मृगादिमारखक्रिया विगोवते निन्धते waza a कियत इत्ये, VACHE WATHAET YRC W GT feacafe वामां यत्‌ was: |यक्रवानसि तव व्यानः धम्म तु विचेवए्मनुष्ानजन्यं पापं किम्भूतः अम्भः Tara उदयेन SMM STA! WATT <

ane कथं म्‌ विगीयत cae ।॥ अबलेति wart मद्यान्‌ ware पचिः wary इरिबादोन्‌ प्रता मारयत भूभृवां राजां

छम |] Kia ©

यद्‌ वादिषमप्रियम्तव परियमाधाय नुनुल्सुरस्ि aa क्रतमातपसंज्वरं ATT रभिवष्याण्डनमंप्मानिब॥११॥

waa अघाय पापाय भवति रतेवां mca पापं crut न॒ wader कथं मवतोति wort विशेषसेनापराचमाङ किम्भूताम्‌ भ्वान्‌ wae असमये यत्‌ खकले मिजवंश्स्तत्‌ wate YER ढव्ेवं शोलाम्‌ खगान्‌ किम्भूतान्‌ faye खोया ये stent बासखानट तालान्‌ पीडयन्वीययवंश्ोखान्‌ खगान्‌ किम्भतम्‌ wa वखानि श्ननिन्दनोयानि श्मनयपराधक्षारीणोव्यथै यानि दानि कुया दीनि वायं ata पौडयन्तोच्येवं wie cefarerty coat wah अतारपराधकारिवामेतेवाम्नारय राश्चामधममे भववतोतिभावः। एथुरोमा MAA इत्यमरः Yo Hl

गस्तु ढष्छेत्यादिना यदनुचितमुक्षं ares Te धरते ति॥ यदिति @ राजम्‌ अहं तव यत्‌ wind निन्दां wanted उक्तवा “fa पियं टं sera छला वत्‌ अभियं Saget दानीं निरासं मिच्छुभेवामि। ्रजेपमिनेति श्रशुमाजिव सर्य यथा तरो tae छतं खयमुत्पादितं wate संज्वरः सम्थकपोडां wad wa afar अभितो tifa नुदति adeny: अनेनापमालक्घा रेख afanfad वव भियं करिव्यामोति ्वन्यते। श्रादिव्याव्नायते

Cietefa am | पम, कौलालमणग्तमित्य मरः॥ २९

et aqd [aa २।

उपनम्रमयाचितं fea

uftwa तवापि aaa करकल्पज AAMT:

Waa: wif a fe प्रति्यदः॥९२॥४ पतगेन मया जगत्पते

र्पछत्ये तवकि Waa |

tfa वेदिनतु asta at तद्पिप्रत्युपकन्तमन्तेयः॥९६॥

उपनन्रमिति॥ उपनन" sufard अयाचितं म्रप्रार्थितं हितं पियं पररिहन्तं उपचित तवापि साब्वैभैमस्यापि ated aa’ fe यतः करकस्प' CHITA जनान्तर मल्ल से(ऽन्ये जना Ae ATS प्रात्‌ ofan war अनुक्लादित्यथः विधेद्वात्‌ प्रतिगरः sity awa प्राप्तः सव्व fe शुभाशुभं देवात्‌ प्राप्यते नतुदतरजनाव कतेमया यत्‌ कन्त यं तत्‌ विधिनेव छवमिति aren त्वया नापेच्तखो यमिति भावः प्रापीति भूतकाल प्र्ययात्‌ स॒ तिय asia

विधिना cpa दत डति सृचितं॥९२॥

fasta परिहरति पतगेनेति पतगेन पचि मया जग त्तेभेवनेश्चरख् तव उपछ्लत्यं उपकारं ay fa प्रभूयते किं सम यैन भूयते अपित्‌ नेवेत्थथेः उत्यदंवेद्धिजानामि तद्पि तथापि अत्यपङत्तं प्रत्यपकारायै HAA कथमसापकारिणः wager मया SUT सप्ेवर्पाःपोडा्माननतनेवत्यर्जन्तिपीडारवमां पेरयन्तोव्यथे,॥९२॥

सर्गः at) नैषधं ०९

अचिरादुपकन्ुरा चरे दथवात्मापयिकीमुपक्रियी। षथुरित्यमयाणरस्तु सा

विशेषे विदुषामिष् यदः॥ २४॥ भविता नविचारचार्ूचे

wala अरव्यमिदं मदीरितं।

खग वागियमित्यनोऽपि किं

सुद्‌न्धास्यति कीरगीरिव॥१५॥

तद्दि किं पचचिशा लया UR मम अद्यपकारो कदय इत्या शद्धा अचिरादिति॥ अथवा cee उपक दपक।रकख भम्रोपयिकीं अरमेपायसाध्यां उपकियां भरव्यपकारं अचिरात्‌ शोघ्रमेव areca षिदव्थात्‌ जम इति शेषः creat सल्वरगलर लादविरादिग्युक्ं शतेन परत्यपकारकरणस्मावश्छम्भावः सचितः इत्य श्वंविधे सवि साङपक्रिया एथु्मदती अस्त भवत अय अथवा WECM TY cy डति विशेषे महलवाख्पलवरूपे विदुष पण्डित(मा oer निष्बन्धान नखि साठणक्षनुरूपा मया करिवमाखः प्रह्धपका CaM अवश्यमेव Blawg इति भावः १४॥

निजवचसां खवखयेाग्यवां प्रतिपादयश्नाड |, भवितेति॥ मदी रितं मयोक्तं सत्यमदमुपकार ते करिव्यामीयेवंरूपं चेत यदि विचारे मीमांसायां चार मनर मोमांसासशमित्य्चैः भवि तान भविष्यति तदपि वापि ड्दममे quad मदीरिवं खयै तव॒ खवणखाद् भवत्येव lad विचारासद्ं वाकयं खवशादमित्या शहूायामा इयं खगवाक्‌ पत्िवचनं अयं मेऽपि मनुषव्यवद

१०० नेष धं॥ | eae |

स॒ जयत्यरिसायेसा्थ॑नी Haat किल भोमग्पतिः, यमवाप्य fread: प्रभु

सति द्यामपि शकभदेका५९६९॥ द्मनाद्‌मनाक्‌प्रसेदुष

सनयं नश्यगिरस्तपाघनाम्‌। वरमाप सदिष्टपिष्टप जितयानन्यसद्ग्गुणाद यो १७

हीये, xen व्वसारेतारपि कोरमीरितर ्रुकवाकमिव मम वाकयं किंनु लवेन धाति अनयिष्यविश्नपि तु wre दरसार्थकल(त्‌ इरूसाधनब चागजन्धा fe जनानां wafacarwey WUAATSG जनकत्वात्‌ मम Tafa तव खव डमटतिभैविष्यत्येवेवि भगवः ९४.

सदेवा ति॥ किल पसि श्ररिसार्थैवु शच समरेषु साथकोलछतं निभ्यत्य स्मा च्छ चव इति अन्वर्थ लतं बाम ta यख तादृशः भीममुपतिर्मो मनामा भूपालः जयति adnate eet क, विदभैभूविदभेभूमि, य॑ wal खामिनं अवाप्य ure शक्र भटेकामपि न्रप्रतिकामपि द्या अमरावतीं हसति qeeut भव वीत्ये क्षते जेतुमिति uA ये अदन्तु भीमभटेकेत्यु पडासवोजं शङ्कते तपखिन्याऽपीति war तप्राख्ः केचिच शक्तं वि way जेलुमितियुत्पञ्न' शक्रेति सन्म नाम सार्थकं युबात्‌ कदाचित्‌ परलायनश्रवखादित्याज्ः॥ ९६॥

दमनादिति॥ सख भीमभूयतिः अमनाक्‌ त्यये पसेदुबः प्रसत्राव्‌

खं, २।] नेषधं ९०१

भुवन यसुभ्ुवामसा

दमयन्ती कमनीयनतामदं। उदयाय यतस्तनञिया

दमयन्तीति ततोाऽभिधादभ॥१८॥ Prada परं घराधिपा द्रणसिन्धेाङहदि तामवचेडि at व्यवधचावपि बा विषे कलौ न्डष्वुडानिष्छया वेद्‌ कः॥९८॥

दद्चनिर, BHT मनात्‌ दमननान्नद्षपेषनात्‌ मनेः लबा warent वर mete ora पाप्रवान्‌ fant क्मयां दिः काल; foot जमत्‌ शनये ख्िव्रये भुतभविश्यदतेमानरूपे मेमन प्रावा Wea वासि सगरः ATT GAAS Mee FAA aren at Tews शालजये वदशसेन्दग्येदिमुडवततो शपि नास्नौव्यघे, यद्वा दिष्टा दमनमरुबिना wifegen इवि यावत्‌ पिषटपशजितये लोक जये अनन्यसट्रक्‌ गुज्ादयो {a ate ws | wat दिषशारप्यनेशापोति food भुवनं जगदिति चामरः ९०

शिमाण्या Sarre भुवनेति wat भौमवनया यते यसात वनुखिया दै दश्ोभया yaad या, सुभुषः सुन्द स्तासां कमनोय AM BCA A मदेण़्डद्रच्ं दमयन्ती शमयन्सो सती उदि याय उत्पन्ना ATH दमयन्तीति अभिधा या गकं नाम दधे wa वतो दमयन्ती faa cust मदमिति कचित्‌ पाठश्च fara at रूपजं मेन्द यैजातमिव्रधेः ९८

नलं तिजेभयम्‌ भेत्रोमुल्कमेय fwantia रे राजन्‌ तं

YR नेषधं [ समे*२।

चिकुरप्रकराजयन्तिते

विदुषी मूडेनि सा बिभि यान्‌। पश्ुनाप्यपुरक्ततेन

कुल नामिच्छतु चामरेण कः॥ Re I

गखसिन्धागेयसमजात्‌ धराशधिपात्‌ रएथवोपतेभांमात्‌ उदिता swat तां दमयन्तीं fata लदभीमेव परः fated wate state अन्यापि at: wet अधथिपाति धारणेन रस्तीति वसात धराधिपात्‌ मन्दरपन्वेवात सिन्ारुत्पत्रा परामिति पाठे परां wat येऽप्यत्छरामित्यथे, at समुद्रादुत्पञ्ना शयन गुखसमु जादिव्यतकषेः | wate तां आगासीत्याद यवधावपि यवधने सव्य पि we: शिवस्तस्य या yer मोलि सेव निलय सखये Taree wt विधेखन्नस्म wat @ at vata axa serfs Bia ye सवै र्व warden यथा शिवस्माप्रत्य लपि अतिप्रसिडलात्‌ wet लिख्या चन्द्रकला aa जानन्ति am स्यपि यवधाने तमपि अति प्रसिां तां जानासीति भावः॥९९॥

इत्य सामान्यत, Aaa ङ़ मस्मादखं यति facia हे राजन्‌ ते चिकुरप्रकराः awaqer जयन्ति सर्ववीत्छषटतया was ते यान्‌ चिकरप्रकरान्‌ विदुषौ पण्डिता सा दमयन्ती मृडधनि शिरसि आनिभत्ति धारयति अथच अभरणं करोति ननु चामरेश सम्म सति कथमेषां सर्व्वात्छङटलमतश्नाह पणनापि चमरीसंऋकम्डगे खापि अथ मूखैणापि ्रपुर सुतेन पखात्‌ हतेन अथ WOES तेन चामरेण aaa तेषां केशानां gaat साम्य का जम ERA अभिनवतु न्‌ Recta | अयं भावः ये पण्डितया मस्तके

सगे" २।] नेषधं। ९०३

SCUBA न्ति सान्बनौ खुरकण्डयनकेतवाश््गाः। जितयेरूद यद्ममीलये

सद खर्व्वक्षणश्राभया भयात्‌ 22 | अपि लाकयुगं दशावपि श्तदृष्टारमणीगुणाअपि। श्रुतिगामितया द्‌ मखु

व्यतिभाते सुतरा ATTA II Sz It

wracaifaad तेषां मूखंडापि अयजितेन gE सद साम्य काऽभिलषतोति रतैन चामरापेच्षयापि vat केशानां Sreatfy wi tala २०॥

खटष्रोरिति॥ & राजन्‌ am efcat gta यत्क ष्डयनं तख ANA कलात्‌ तस्या दमयन्त्या अखने दोर ये Lew नयने सये भया कैन्दर्येख fate पराभृतयेएः wees भयात्‌ जसादिव उदयन्ती जयमाना प्रमौलामुजसं Taree war सखद रे निजचक्तुचे, सन्ना cared जनयन्ति कुब्वेन्ति। भया दिवेति परतीयमानेप्रेच्ता योचि येन पराजीयते ag तसाद्वयेन प्रमीला जायते अन्यापि तथाविधं भौतं करेण सान्वयतीति तथे afad रुतेन गगनयनापेच्तया तथा नयने अतिसुन्दरे डति ध्वनितं | खनव खख वामनद्भत्य मरः 1 २९॥

अपीति॥ रे धरापते मोपान दमखसुदंमयन्या लेकयुगमपि माढकलपिटकुललच्तशमपि खतिगामितयः लेकाकष्नविवयतया देदाच्ैनुगन्तवया वा सुतर alate यतिभाते WCAC Trg

९०४ नेषधं॥ [ समे; zt

नलिनं मलिनं faguam षतीमस्ुश्ती Tees |

अपि खच्ञनमश्जनाश्िते विदधान रुचि गव्वेदुज्िधं॥ रदे

तथा tat श्रादपि aaa अपि चतिगामितया carafe तया सुतरां यतिभाते पर खर शोभेते एवं तखा" BATS भदे शला US eee रमखोगुखा भप सेन्दय्यैदयः ety अपि शताः पुराद टाः कासुचित्‌ सन्दरीषिवि केचित्‌ आतिमामितया सर्गैवां अवअविवयतया सुतरां afrnt wax Draw यतिभावे Kaa Tae wrasse वे आते TS सव्ये चेव समानरूपलादचमगङ्धेषोशयं WA नयनववेनद्य पाकरखिकतया घतुतेन तेन सद अप्रखुवयेजञाकयुगरमखीगुडयारोकथम्माभिसम्ब MATEUS २२॥

नलिगमिति॥ @ राअन्‌ मलिनं पद्मं मलिनं इीनपमं freee wat तथा एषतीं रिणां भ्रस्त अजगणयन्ती acted तथ्या दमयन्त्या RIS TEM wes कच्जलेन ales पुभिते सती ary अव्यथैः खञ्मनमपि खनञ्नरीटमयपि eet कान्यां या गवैः aera रेखातुल्यरोखयोगादश्ङ्गारलेम ser दरिद्रं रचिगन्योभववं म्वमित्यथेः विदधाते कव्यते रचोति सप्तम्यन्तं एथक्‌ पद वा तदी wang कमलं इरिणोनयनख watas जितं खञ्ननख तु कथ्जलरे कात्‌ यरेखावन्वात aay साञ्ननार्भ्यां सद्धा रंत इति भाव, यदा विरतो wart प्रकाशयन्ती रवती agqawarat अखश्ती प्रे सती तदौच्छद्े नलिनं पद्म मलिनं विदधाते खन्ननमपि wan

अगेऽ२।] 1 नेषधं। १०५

अधर we विम्बनामकं फलमाभ्यामिति wares | लभतेऽधरविम्ब इत्यदः पदमस्यारद्‌नच्छद्‌े वद्‌म्‌॥ २४॥

शिते सतो दत्िमरनदुण्विथं विदधाते cerca: ced frrarat डत्यमेन शवतंसीलत' कमनं कटाश्तादजाकमेन अङ्तया काग्धा जितमिविभावः। खन्नरोटख्छ awa xuat: ufcat एववी माला अलाका कव्लल्लस चेति रग्विदेवः VR Il

अथरमिति।॥। रे राजन्‌ खलघ्रेष्तायां wat दमयन्या रदनच्छदे quate बदत्‌ अमिदधत्‌ gute इति wage दतत्‌ पदः डति भयं समोचोनं aad समबन्धः wat प्रातराति इति किं षिन नामकं फलं wort रदनच्छदाम्यां que दीनं fetter रत॒ यारतिरक्षलादमतवदाखाअवाच्च तथादि अरः fray याभ्यां मिति पचम्बन्यपद्प्यौ बडबीखिने त्‌ watt विग्बमिवेति चाघ्राय इयरत्य खेष्यनेन कम्मधारयः अथधरषिष्येति पिमक्िरश्दितेा भाग तिच्न्देनारडः Cita पद लमिति Hime पदलं सन्धभावेखु रक्यदादिग्योरन्यज सन्धेविभाषितलय् सव्वसम्मतलेमेश्छाधीनलात्‌ यपि Grerett तु रदभग्डदा दशनवाससी xeacernet TENET पच्छ टश्ते तथापि लिकमशास्यं लेकाख्यला दिब्यतः ज्ञीवलं वद्छुवख असादिव्यच शम्यामिति अधरविगभिण्यर्द त्यज अधरविन्व zac डति रदबच्छदमिच्यन cere इति ast जिपिकरप्रमादाष्लातः सङ्तत्वात्‌ तथाहि weet धिन fafa कम्मशारये अधरः विम्भं यसादरोकादिविगश्तोरै

ढ़

१९०९ नेषधं [ aires

इत सारमिवेन्द मण्डलं

दमयमीवदनायवेधसा।

छत मध्यविलं विखोाक्यने

धुतगन्नीरखनीख नोखिम २५४

विनासे जड गानयाश्लल पनपाण्डर विधिः।

भम यत्युचितं विदभजा

नननीराजमवद्धेमानकं॥ २६॥ समानमेव अधरविग्बमिति पदः बडबीहा समाष्टवस्धरोरुखा विदेवकतया कम्मधारयेऽन्तखपदलिङ्गतया कोवलं अन्यया जिङ्बचनमेदेन पदभिन्रलात्‌ कवेरभिप्रायः मेपपयेतेति। अध र्सु पमाने Wrens वाश्यपदिति मेदिनी। २४॥ हतेति डण्दुमण्डलं airs वेधसा विधाता दमवन्तीवदनाय भेमोमुखं निम्भातुं इत, सार, Fea ta ताटश्मिव अत uy we विधाज्ा अमितं मध्ये विलं गतत यख aed विलाक्वते श्रते सम्भादयत cae fear इतेः मम्भीरखन्यां ferret waren Afar wad ta ताद TUK fecce gree wx मण्डले मायं CAG: Cary ग्टशौतसारलादुत्पन्ने MITT आकाश काजिमेति भाव, व्प्याकाश्ख नीरूपलाग्रोलिमा carafe चापि गभीरगततस्ालेकलम्यकेभावादजेन्नाभावलच्चयान्धकार US वलन्नभोखवत्ं तद वष्छिश्नाकाएे Sree मालिन्यं ये चि पाते व्या य॒ह्कविसमयद्यातलाइा AA वदनाबेति Foire कम्मे ति चतचीः ९४. भ्रकारान्तरोलाभिं carte warfare i एतेति

ait 21] नेषध॑ | १०७

सुषमाविषये wwe

निखिलं पद्यमभाजि तश्छुखात्‌। अधुनापि भङ्गलसषां सखिलेग्व्ज नमु खछति स्फुटं ₹७॥

fafa yt विदमेजाया दमया आनना अख गीराजनं निम्मेष्दमासःधमं वबमानकं श्रावमिव विधु ee’ उचितं Bri बथा सखात्तथा भमयति fear विधु एनं लाब्दनमेव लङ रव भामया wa गम्यां येग med गेोमयाखनमिति कचित्‌ पाठः ae wd med गामयमिवेति तेन wed पजनं यूति fay: तथा waaay पादकं wfaom इति लाकप्रसिदं तेनेव ured wu ऋरावमपि गेामययुक्तं favictmferg wet उपरि परि अम्य tfecafatcara भोराअना कियत डति जाकाचारः wena नोराजना कियत xenfere | शरावे वेमागक इत्यमरः VRE ll

` सवमेति Geyae gunfraa परमङभाविवये अधिका शाभा पद्मानां दमयन्धीमुखख वेत्थेवंस्पे परोच्यं adterat दिखे wart fated समसतं पद्म ae भेनीमुकात्‌ अभाजि अयमेव पराजितं ga दवं लया जअतमित्धाच अधुनापि इदानीमपि wrawa पराग यचिकं सखिशाग्मव्यनं serge gate asta यद्ममिव्यनुवण्यते uve आमाविकमपि were मञ्ल चय लेनेप्पेचितं गदि fe trogen ACACIA वेगवान्‌ weeny बदिः दिब्यक्षारिलं fered

werfa वदा वख शुदधिमेवति वथुष्मण्बति तदा पराजये भववि

Qet” aay (aa t

Waa रतिपश्चवाणशया

दिते विञ्जयाय agar

afea a तदुखेनासिके

त्वयि माखोकविमुक्िकामयेः + २८॥ SEM AI WL YTUT

अखदु स्थन्ड खासञिद्भुजा

अपि मिज्रजुषं सरेरा

साश्याशुः करलीलया ियः॥ ९८ #

बदा Uwe समकावमिषः awaited aT! मते afafaaats पश्मेचेच्छजिम्राएगादिति। वस्मुङ्घादिवि पराजेः साष्टमश्रक्षमिति सुखे ACTA YSU weet t PAR परमा सेभेत्यमर, RE

धनुषो इति wpa दमयन्तोभवे रतिपख्वावये, रतिकामरेः atiiga विश्रलयाय जिभुवगजयाचै उदिते meee सहव eu स्यपि saa भवम्तीतिभाव, कथा catia Twat fae wie नाखीकया woe विमद परित्यागे कामाऽभिलाणा यजेः खार शथारमगिपखवाशये निके अराथारनमो अधित गिक शकेतिकाक्‌ः wie नालौकेव्याप्दिना सा तदेव frat भविष्यतीति efad नस्क ufa verte afe®? खाये क, afar wife अचय यान्ता सिङ्वचमान्धतिशम्य ewe xix ete! erated we Wat arate apes डति Care WRT I

aewtial Parc हे वीर सा ange we Gea वव सी

‘ad: Ri] a aay a ९०४.

वयसी शिष्एतातदु at

सुभि खाभिविधिं बिधिद्धुनो विनापि रामरेखया waite प्रविभज्य रज्यतः २०॥

ten अथ ga fear जलमेव दुगे cage तज विष ग्योति वथाविधानि खलालःनि विसानि अयवदति वाददि भजे यस्वाखाटथो ण्डएलादपि धरले केमते तद्या भृजावित्यैः वथा करीलया ख्विलासेन fraset सययेपलयिनां ससाद याव्‌ weet: सरोद प्रद्मानां शियः ew ewan giviquin लमपि जलदुगेखण्चुजिद्धुजः मिजजघां grew अानामयि weet दरलीलया sfafram जियः wart रयाः रोति sara सापि डंटश्लात्‌ YI अतस्तवैव Quarta मादः fawy स्ये मिचेएदिवाकर उति रेनचनरः fawetua करति लोला विलासङ्िययरिति चामर २६- | | वसौ इति वि्धिगा विधाजा रोमरेोखया रोामावल्या बरविभण्व उमविभःमं wen रतली{व छतमब्बोदायामपि qefa सले चनायां दमया खाभिविधिं भिजभियथातिं विधिन्डमो कलृकामे शिशतः द्वं सदु शर यदयं सा लते चे वयसी Ce तब्यतः atenfarre Aad KA उभवयेारपि तखामेङकितवेन सतुम Gracey कलावपि aera fare सेलादिवा Tara मपि भूम URE TEA दयम्सम्मभी wae सा विवादयेग्येकि सप्विलं wre पिधिनापोष्यजापिःशब्द, तसौ प्नौग्यबेनव्येति Re .

९,९० मेषं [ समैः २।

अपि तदपुषि प्रसपेनोा

` गेभिते कान्तिद्वरेरगाधत। UTA: VI इयोः TATA भवतः कुचावुभो weve कलसे निजशतुदण्डज

किमु चक्रभ्रभिकारिता गुणः तद्‌्कुचोभवन्‌ प्रभा द्मरचक्रथरमिमातनोति यत्‌॥ BR tl

eRe SHA कान्तयरव भरा, VATA TATA अतखस Wat गमिते$पि अापितिऽपि तथ्या दमय क्या बपुवि चरीरे प्रसपतेए खन्तरतारेयो भवेए सरयैवगयेएः कामता खये, उम रे कचे स्तनैः सवकम सन्तर धट उडपरूपकुम्भेः वा भवत, seit xq गमित अत्य मेनान्वयः genre समुचय उति के(षित्‌ कगाधजले fe सन्तरणमनुचितं cafe यदि fast तदा yar गशोलेवेति तथेदोच्तितं अगाधमवकलग्यद्येमिति ware निमरोभर डति चामरः ३९

कलस xfau निजया खख देतनिंभितकारणं USM aa xufa arent यञखक्रभमिकारितागुखः waa कम्मकारग्रय faye अमिकषारिता भमजनकलरूपा धम्मं, Ae ae किम setfa Re: ननु समवायिकारयमुशानामेव काययेगुारम्भकलं जतु निमिलकारशगुखानामतेसम्भायमेवेतदिति कथमेताटभ्वितकं त्याकाङ्ग्वा श्न्दश्ञेवेदापपादयति Aq यस्मात्‌ तस्या दमयन्ा उको उच्चरते भवम्‌ कलसः मभागधरोव eee

ane 1) गेषं १११

भजने खल षण्मखं शिखी चिकरोनिश्धित वर्ग चैणः

अपि जम्भरिपु crag

Para: कु चग्ाभयेभरार्‌॥ ose उद्र नतमध्यप्रष्ठता स्फारदङ्गु्टपद्‌ मश्टिना।

चतुर क्लिमध्यनिगेत

जिवखिथाजि छतं दमखसुः २४॥

चक्रभ्मिं कलाचक्भमलं तनेति अनयति अथ wag राङ्ख लोकसमृषख वा भमिं मान्ति मे इमिति यावत्‌ वनेति यदा प्रभाकर काज्तिप्रवाहे चक्रभमिं चक्रवाकभान्तिं eae चकवा fe sate तन्ति शब्दच्छलादेवायं feat: | om: काक पुमान्‌ क्तीवं बजे सन्यरयाङ्येः'। TF दम्भानतरे कम्भकासा पकरकास्लयारिति मदिनौ। २२॥ भजत इति qa teat मद्र, दमखसुदेमयनग्धाश्विक रै

fafa wa atrat पच्छानां गंकातिरखकारो यख तादः सम्‌ सब्छाखं कालकेयं भजते सेवते वथा इभराट रेरावताऽपि RASA SURV जितै तिरतो watt वख Aew सन्‌ अम्भ रियं xw मजते मद्धरेरावतो देववाराथमेन वदेकम्भये मीक WAAAY वेरनियवना्यं वा AIRS भजेते इति भाक अन्योऽपि केनचित्पराजते भूवा वख साम्यजाभाै प्रतीकारं वा कचित्‌ देवं सेवते प्रज काज्तिकेयखछ दव्णख शब्देनाभिधानात्‌ भय इरत डन्रख जम्भरिपुणब्देन शच.गिवःरकत्वं afas ३३

RAR नेषधं॥ ` [ समे, २।

उद्र परिमाति मुशटिना

TA Sista cae: faa धततखतुरङ्कलोव

सिभिभाति सरेमकाश्चिभिः ५३५

उदरमिति दमखस्दमयन्धा उदरः मुष्टिना छतं विधिनेति शेवः किम्भतेन मुष्टिना बतं मन्नं मथ्यं मध्यभागे aay Med TS AACS तख भावसा तबा स्फुरत्‌ ah wea अङुराकुजिनिवे्रखानं wets षा यख Meta उदरं Sica चतङययामङ्गुलीनां aaa fran fem Mies बलव WAT शाभते इति ate Tema fags fasta उदर्य afaqard अङ़ुशिचतुरुयपोडमात्‌ wavat wre न्तराणि भवन्ति अन्यदपि trad वतु उरढ्ताङुरमुष्धिना BV सत्‌ WEST मध्ये ae चतुर ङ्लमध्यनिगे तबलि्व बच भवति २७

धरकारान्तरेलाप्यदरं वयति उदरभिति किम्‌ पिते Qufa afeert बद्धौववा कत॒को दोतदलयुक्, सम्‌ afear करखेन दमसखसंदेमयन््ा उदरः परिमाति परिमितं करोति यस्मात्‌ सरेमकाश्चिभिः सवणंमेडलरसदिताभिबंलिभिस्ति रभि fafa: करैत खख परिमातुम्‌ tart चतच्ा$ञुलये Va तादश मिव भाति भते उदरमित्य्चात्‌ fra बलयेहेमकाचो a Ase कुलिचतद्यमित्यथेः। को wer अपिरोवार्थे। मादते वेधसि wwe प्रसि कः कं रिरोऽमबुगेोरिव्यमरः उद्रावयवे दये बलि, पुञजेपदा द्योरिति विश्वः | Qa

wat भ्‌] Ria ९९९

एथ कैल तन्नि तम्ब

ग्निडिर स्यन्द नशिष्पशिरया। विधिरककष्व्रचारिणं

किमु निग्मित्सति माण्ड्यं रथं i ६६५ तस्मूर्युगेण सुन्दरो

fara can परिणाहिंनापर।

ofeafa fener विधिगसा ca BWA aa ठत्ता यस्तस्या दमयन्त्या fee कट्या, पञ्चाद्धागल्तं करोतीति लाट, सन्‌ fate गखन्देनख सब्येरथणा बत्‌ श्रे frie शितया wares MARAE UA WAN चरतोष्येवंशीलं मग्भथं कन्द्धेसम्बग्धर्ग रथं निग्मिरति निम्मेतुमिच्छति विधिं ye camera सु््यरथं waa afenm सम्प्रति fa दमयन्तीनितमरूपं शभयाविधं कामरचं ककतमिष्छतोति त्या नितम्बः कामरथवेनेाम च्तितः रुतेन मैम्यानितनेदशेममाओे काममाविभेवयतोति सुचि qi भि्दरार्णपृषख इत्यमरः पञ्ात्नितनः स्तोक्या तिच ३६

सरमिवि॥ मे राजन्‌ खुन्दर दमयन्ती परिणाहिना विष्णा जन HEU FACAA परं केवलं तरू Taent cat aca aq किं जिषयर्जजो अयि वु waatafa युववीमपिवां cat रम्भा नान्न नष्परसं fry: fant wade Tithe नलकुवरस AGE BAMA TMA तदुपमेम्बलवात्‌ कद्लोखम्बापेच्तयषए AI BE LCA कमले रम्भाखरोपेत्तया सा सुन्दरेति

quafaae wa जि्यरेवेच्येवकारख् टम्भामित्यनेनान्वद, a

११४ नेष चं (aaa

तरूणीमपि जिष्णएरोव तौ भनद्‌ापत्यतपःफलस्तनीं ६७ जलजे रविसेवयेब ये पदमेतत्पदतामवापतुः। भुवमेत्य रुतः VITA

sara विधिपचदम्पती ecu

ufcaret विशालरेत्यमर,। रम्भा सादष्यरोमेदे कदलोग्ोह्िमेद धथारिवि बलः vo

जलजे इति ये अलजे पद्मो रविसेषेयेव सव्यापासनयेव way दतां KAILA SY यदं उकमखानं आधिपत्य a war पत्‌, भरापतु, खवः Ware ₹ंसरवतुल्यश्रिशितात्‌ way शब्दादे VICAR त्यये, ते जलजं कम्मे भूते विधिपनदम्यतौ wearer खंसजायापतौ Ly आगत्य awaatqaa taafet कुतः अथ पादकटकसदिते करतः श्सदम्यतो रव पादकटकरूपेख परिशर्तावत्ययैः सयेखेषया पद्मयोदंमयन्तीपदललाभा विधि सेवया हंसयेएख तश्र वलयतलाभो aa णव अन्येऽपि कचिद्धेवं आराध्य उत्तमपदं लभन्ते रुत इति SATA रेतः खतः शर ब्द्ादित्यम्‌मीयते इत्यपरे CWS भावे feu यदायता रतः we करतः wer विधिपच्र दम्यती णव ते सहंसदीकरतः भवं free | WAN पादकटक KYAT Rol

aie RQ] नेषधं १९४

अितपुण्यसरःसरित्कथं

समाधिरूपिताखिलं शपं। जलजङ्गतिमेत्‌ ASST दमयन्तीपद्‌ नाम्नि जम्भनि ee सरसोः परिशोलित्‌ मया गमिकर्गरीकतनेकनोतरता।

तेति जलजं पद्म cage पदमेव चरमेव नाम यसौ aren जन्मनि मन्मुलां समोचोनां गतिं गमनं अथच cut कथं Eq mwa उचितैव तद्मापिरिति काकुः किम्भूतं यत, खिता उप Tn अथच wmf पण्या, खेयखारिख्यः अथच ufrar सर'खरिवः खरसोमयेयेन wed तचा समाधिना भानेन अथय निजया मुजदेगेव्यथेः चपिता अतिवाश्िता अखिला, समस्ताः चपा राज्ये aa men अन्यापि पणसरसीं पम्पादिर्कां qua] मङ्ादिकां वा उपजीव्य समाधिना निखिलरजनोरतिवाद उत्तमां गतिंप्राभातिञ्जनन सरसरिताखुभयोरुपादानेन अखि सेति राजिविषेषयदागेन पद्म बव Tara Twas तपर्णां खला भेमौपदनामभ TH गलनायासेनेति सृचिते। तखा, पदम वीवमने मिति पग्ेवसितेाऽ्चै, | समाश्चिनियमे ध्याने निगायाख समथेन डति विश्वः गति, स्त्रोमागेदश्येा चने याज्नाम्धुपाययेरि तिमेदिनो २२

कथंमेमो रतादणशौ लया Weare! सरसौरिति। सरसी, सरसि swectia वा परिणोलितु aamfey गमिक्म्मिता गता नैका

९९१६ ने षध [ सग at

अतिथित्वमनायि a est: सदसत्संश्यगेाचरोदटरी॥४०॥ wave fears aaa

A सद्ाधोतवतीमिमामद्।

बवे ATTA जनपदा येन ATTRA मया सा दमयन्ती TUTAeyreay रतिधिलवं गे चर्त्वं चत्तरिशियजन्यन्नपनविवदल्मि स्रः wate प्रापिता दद्टेव्यथः faarn सा सदसते.ः संश्ये।विखमाराविखमान काटिकः, सन्दे, satafa नाशि वल्येवंरू्पलस्य गेचरो विवय उदरं बस्माललाटश्ी मरतिदिरेदरोत्यथः रत्न a ay तादश ztfe wa afaanifatia ममिगमनं अनुकरूतया! SAT देषसंयेगावाख्ितचचे McKee कम्मे तचिषुधालथेताव च्छेदका रूप्रपलाश्ारःअताटक्‌ ATE कत इति अजभूततद्रावेश्चि, show गमिगमच्ातस्रस्य कम्न कारकवि LUE वखविष्टेषालमकष् NAMA कारकसब्बन्धाभावात्‌ परम्परया ततसब्बन्धाऽसनीति वाचं तदपेच्तया गमनाधेकलवकरय सेव VITA डख्धातुकथने afeqa भवेऽपोङाविधानबात्‌ सुरसो खान्मरत्छर इति बलः कानार, ACS सर रत्य मर, नी टच्लबणद इवि ge il

Bravia waa दमयन्ौयेग्यद्वि aves अवषटव्येति दिवि्पि खगेष्यापि योवतेय वविसमद्ेने सङाधीतवतीं aes watt असर णोमिव्ययंः xat दमयन्तीं अवश्टव्य निखित्य a पुनः विधातु, भप्रजापतेराश्य मनसि कतम, बहत मध्य उत्तमा Utica दमयन्त्ा, चति, खामो वसति frat इति अदमचिन्तर्यं चिग्तिवातेन्‌ खगेखुन्द रोभ्याऽष्यधिकसुन्द्य्या दमयन्त्या याम्य" पठि

खगः २।] नेषधं॥ १९७

तमस्तु विधातुराशये

पतिरस्या वसनोत्यविन्यं ४९ अनर्ूपमिमंनिरूपय

ay waaay पृठ्न्यक्ततो।

युवसु व्यपनेतुमस्षम

wafa fagrafad waz ४२ WAM TT SUMAAT कछतसंसकारविवेधनस्यमे।

कतमे विधिना निम्नित रति चिन्तितिवाजिव्ययः। अच सहाष्ययर्मं STS THAR ४९.

weenie | अनुरूपं eqacw योग्यमियथै" डमं ae पतिं नीरूपयनम्‌ HAAS Bat बरोऽय विति विचारयच्रदं क्य पात्‌ सन्वब्वपि युवस्र तदशेवु पम्बपच्ततां सअयेम्यल्वरूपां यपनेतु पत्या ष्यात्‌" अच्तमाऽसमथं, सन्‌ त्वयि सिजान्तधियं aati न्धवेष््यं निवेष्रिववान्‌ वमेव तस्या येग्य डति निखितवानित्यये जैमीरूपदद्धेनेन तरसत्थापकमयेोग्यल मिति Fas जैव दपं नलमामनि तर्ये तत्छम्भवादिति सिद्ध एतः tt ४२॥

SHA साम्यपदश्चमया राज्चाऽनुरागं वरयति अरनयेति। शएुचिसिता wae सा दमयन्ती चिरं aware अवनाकितापि खङापि अनया टश्चमानया तव रूपसीमया सेन्द्य्यैमय्यैदया छतं संसारस्य पम्नेनभवजनितभावनाख्यसंसखारविशषष्य frat धनं उदराच यख तथाविधण्मेमम अय aya Alt आङ्ण्वतो

१९८ नेष धं [ समैः २।

बिरमप्यवलाकिताद्यसा TASS वती ष्एचिस्मिता॥४६॥ त्वयि बीर विराजते पर दमयम्तीकिलकिं्ि तद्धिल। तरुणीस्तन एव दीप्यते मणिषशाराबलिरामणीयकं॥ ४४॥ तव द्धपमिदंनयाविना विफलं पुष्यमि वा केशिनः,

शतबतो छरणविषये waaay acurqaiaa fe संखा रोहात्‌ सदश्व स्लन्तरस्मतिभै वति vy i

| Magan समयं प्रतिपा Sat तवेव येोग्येव्धाइ लयति किल संभावनायां atc tye दमयन्त्याः किलकिलितं कामचेष्टा वि्रेषः परं केवलं लयि विराजते fate tia नोरपिया, खलु fera इति सूचनाय बीरोति सम्बोधनं cera ण्यति मखि WIA CAM AUS: रामशोयव Saad तरुलीस्लम Ta युबद्या शव कुचे दौप्यते Tors तु Cafe येम्यं येग्ये युज्यते लयेगम्येनेति भावः| सितश्रुष्करदितद [रु चासकराघश्रमादीनां साङ्य्ये किलकिङ्ितिमभोषटतमसङ्मादिआा दध वादिति सिष्य UH | ४४॥

अत्य न्तमुत्क गवति | तवेति ददं SA तब रूपं area लया दमयन्त्या पिना विफलं निरयके wattage gains wey mama भति तया विनान कोवलं रूपं विफलं किन्तु ऋज

समै, २। 1 नेषधं॥ १९९

दयब्ठदधना Fala सुवनीसम््रबदत्िकापि ari gy ll

अनयामरकाम्यमानया

सह AM सुलभस्तु AAA |

घनसंवरतयाम्बुद्‌ागमे

कुमुदे नेव निशाकरत्विषा ४९

ace faze Tal तथा

दमयन्त्याः सविधे तव Ws |

Wat प्रचरधमापि इयमवनौ ufeat टया aug am संप्रवदतिमि कापि कजत्काकिलापि सवनी कौडावनीका कापि भरकिचित् dtm तया Aaa सब्बे जैवानुषकः | बग्याऽफलाऽवकेश्ये Ray मरः ४५ |

JAE तस्या AUN वर सुलभा सा कथमित्य अमयेति॥ मु पुनः अमरकःम्यमानया दैवेरपि भ्रथ्यैमानया अनया दमयन्ा यगः सम्बन्धः त्वया सुलभः देवैरपि भाय्ेमानलात्‌ सा लया aaa उपमिनेति अम्बृदागमे wera घनसंटतया मेचेराच्टादिलया निष्ाकरलिषा aera सह योगः कभुदेगेव केरवेखेव यथा कुमुदेन श्यारखलया सद येगे Taq लम्यते तथे

ar यथा कदाचित्‌ कुमुदेनापि दैवात्‌ afer प्राप्यते वधा मम साडाय्यात्‌ व्यापि St ATA इति भावः॥ vs A

पुष्वश्चेकेन व्यञ्चितमेवायै व्क्वीकव्वेन्‌ मिजप्रयोजकतां atafe तदिति WHAT BY तचा तथा तेन तेन चकारे दमयन्त्याः सविधे समौपे सव स्वं प्रशंसां विदधे करिष्यामि am येन war

९२० aaa [खर्म 21

इद्‌ये निद्धितस्तया भवा

नपि ATT यथापनीयते॥ ४७॥ तव सम्मलिमज केवला

मधि गन्त धिगिदं निवेदितं)

ब्रुवते fe फलेन साधवे

नतु Husa निजापयागितौा॥४८॥ तदिदं विशदं वचाऽष्तं

परि पीमाभ्यदि तं दि जाधिपात्‌।

VU तया दमयन्त्या Waa चित्ते निहिते इतामनसा afer इत्यदयः भवान्‌ नद्रेणापि किरं ुनम्ममुष्येल अपनीयतेन द्‌-रोकनतं wag विदधे अपनयते इवि THAT STATA लट्‌॥ gO IN

faarag’ ofcecure तवेति wa दमयन्तीपरिखये Raat तव सम्मतिं अ्जनमतिं alana अज तव सम्भविरस्ि भरेति निखेतनिवयर्थः इदं निवेदितं मम निमेदनं चिक्‌ निन्द्नोय

वप्त fe यतः साधे महान्ता निजाप्योगितां खापकारितवं फलेन फल निष्यत्या प्रवते बदत्तिनतु कण्ठेन कगठरवेख Fra कर वेश्च ऋपयन्तीत्यर्थः| AUT WA गलष्वाने डति बलः॥ 8८५

इंसवन्वनं अला राज्ाहवेतिश्यमडइ तदिति राभा Fes प्विपःतहंसात खथ दिजराजात्‌ ware अन्यदत Sire विशष्दं aa खोटायैमित्ययै, अय एमं तदिदं वचावचनं TASTE KATE गवमिचेति तत्यरिपौय Fert अयच पोल्वा अतिदक्नतया अविष am अथय माजनाधिक्येन सख्य परिपीवस्य वचे४ग्वस्य उद्रारमिव दमनमिब fad we सितं दषस विनिममे चकार भ्न्योर्पि

€< A, wR] नेषधं १९१

अतिटढप्नतया विनिग्भैमे

तदुङ्गारमिवस्ितंसितं॥४९ परिष्टञ्ध भुजाग्मजग्भना पतगङ्धाकनदेन ATT: |

we तस्व मुदेऽगिरद्गिरः प्रियवादाण्टतकूपकण्डलाः॥ ५०॥ तुलाविषये तवाक्ृति

नं वचाबत्मनि ते सुशेलता।

कलिदेवखन्नादुत्पद्रं gad पीला माजनाथिकात्‌ ज्रुभमुद्ारं करा fai fara शुभलख auf धवलता व्यते हदासदीश्चारिति कविसमयेक्ते, अतस तु भावादेव fawn पाण्डुरे यक्ते इति हेमचनः 9९

WIENS राजवचनारम्मं व्यति परिखभ्येति नेषथा मलः केोकनदेन CHUTES YT Ta पतं ufga Wa परिखण्य तख wou मुदे इवाव खदु tae यचा वथा fat वचनानि afaca उश्वरितवान्‌ fear गिरः पिव wat भिङटवचनमेवाखवं अखं तख CAAA SHS TT डचि वाटा, मनोहरं सरस वचबमुदाचेवि wre | कातयलं ओाकनदमित्थमरः, ॥५०॥

गिरवा नतुलेति॥ डे ta तव भ्ाछखविराकारोऽवयव इव्यथः वुखएविषये ger श्योपम्धघ्रकारकश्ागख fara गेचर उपमेय

cae: तख्िम्‌ वस्मध्ये a naaatate: wanes

ARR Bad [ aa 2 |

ASTIVTUTHAT WUT

इति सामद्रकसारमुद्गणा॥५९॥ सुवणेमयी तनुः परं ननुकिंवागपि तावकी तथा।

परं पथि पक्पातिताऽ

वलम्ने किमु मादृशेऽपि सा॥ ५२४

मान्यः सट शोय, wary मायिकावदगादिकं वस्तु चन्राद्चपममिति तुलाविषयशव लुल्यतेऽसाविति तुला उपमेयं aaa विषये उपमानाभावात्‌ किन्तृपमानमेवेति wre! तथा ते तव सुश्यैखता साधुखभवे वचोवद्धेनि वचनगेचरो विखेयतु were KOU WA Ly आरत गुणा इति चारतिसतच गुडा वसन्तोवि सामुजकख भजाभजलच्तयश्णस्नस् सारा Tha तख AAT नियमना लदुदाइर द्या लमेव उदाहरणं TVA यद्या, सा अन्यधा सा निविंवया स्यादिति भाव, खाते गुण सति यख यादौ अकतिरथ वादशा गखास्िन्तोत्य्थः | तुलाविषयद्ति ce कार खे सप्तमो एथक्ष वधम्मेखु मनेान्चलादिकमृद्य ५९॥ `

पुमः खुव चरा सवखेमयीति नन्‌ Sanaa गन्‌ रे दंस परं सेवकं . तावको तवेयं तमु" शरीर सुवशमयो हेलमयी fa fag तावकौ वागपि वाश्यपि तथा raat tern वबा wey राखि qat तरखरूपा WIAA TEN उभयमेव Merete: | तचा तव पत्षपातिता पलाभ्यां दायां पतति उड्‌ अतङ्भव्ेवं पौ ता परं कवल अमवशने maa पथि san

सगेः२।] नेषधं ARR भुशतापभृता मयाभवा म्नरदासादि तुषारसारवान्‌। धनिनामितरः wat ya गणवनत्सज्निधिरे wary: ves शतशः अजनिमागतेव VT जिजगन्मो इमदषधिग्यैम | अथधुनातवशंसितेनतु खदने वाधिगतामवैमि तौ ys मर्गिंन किमु far सा पच्तपाविता अनुषुखवत्तिलं waa निरा

खये अनन्यगतिक त्ययः agit wefare दमयन्तौलाभे निरालग्नस्य मम लमेवालम्बनमितिभा वः ४२॥

रेति रे इस एशएतापं अतिश्यितविर इन्वः विभक्ति धार यतौषि aeta मया भवान्‌ orca feag सार, Beat aq वाटृशटऽतिश्णेतल इव्यचेः मख्दिव वायुरिव erent प्राप्त यथा SCAT Mag प्रीतेन वायुना तापनाशस्तथा विर इञ्वरवते मम भवच्छङ्मेनेव्यथेः इदमेवाचेन्तरेख समचेयति ufaat warat कवेरादीनां इतरः, पद्मश्द्धादिरूपः स््निधिः सम्दिनधि, सतां सानां पुनगखवतां सध्रिधिरोव समागम णव खत्निधिः सम्यक निधिः नलितरः यथा धनिनां निधिना wat आयते तथा साधुनां ुखवत्छमागमेनेच्यथेः सभरिति एथयकषपदग्बा तापस्तु विरइष्वर हति <a WR

छतिमिच्रतया विश्वासं ageqie wan दति ल्िजगताँ जिभुवनानां मेषे aetrat awtacaxath मरषधिः सम्मा

१२४ Kine [ खर्म,

अखिलं विदुषामनाविशं

UWI AVA पश्यता, सविधेऽपि खच्छमसाकिणणी ATA Ha Aa ॥५५॥ अमितं wy तत्कथा मम अवखप्राघुखिकीरता Ha: |

fwett feqanh सा दमयन्ती anititant मम अतिं wre विषयतां anes TNT तु साक्तात्लता पन, अथुना Kat तव whata कथनेन wens भालचच्ुयेव अधिगता cet तां दमयन्धौं अवैमि जानामि यख्पि मया गिजचचुवा ae TET तथापि भवत्कठेकदर्रनेनेव मम ददंमसिजिरित्यतिमिभतया अवि Waites अधुनेष्यलामुमेति कच्चित्‌ पाठः ४.७

खनयनदद्नादपि निजवचनस्साधिष्यमाद | wfeafafa खष्दा fare Wea मनसा अखिलं समसनं वस्तु अनाविक्मसन्दिग्धं यथा तथ्या पश्यतां णब्दानुमानाम्यां जनतां जना मां wfere? चच्षुवी वद्मालङ्तिमाजं मुखालङ्कार णव लन्य war wae यत, सविधेपि समीपऽपि किं gars Geran feat परमाखादिशुजवसरतु याक परमारवादिकं fy weer a wwe किन्तु भिजश aver वा शब्दामुमानएदिना wee रते wage aM मि जख तव वचनं ममात्यश्त विश्वासनमक भिति सथितं अन चकारावुभयपाधान्यार्थके ५४

तस्या, way Wa धव्वेरा गविप्रलम्भमपि किषिदाड अमि वसिति दे खग हे पचन्‌ va अमितं मधु अपरिभितमधुखर्ूपा

मेऽ २। ] नेवं १९५

मद नानये TA SAA.

खग धाय्या चिगयेग्यैषारिणः॥\५९॥ विषमे मलयाडिमण्डसीो विषफूत्कारमयेमयेोदिनः

वत कालकलचदिग्भवः पवनस्तददिरदानलेधसा Yo it

तत्कथा वदा TATU कथा अनेवेन्धादिभिमम अवलप्राधुशिकी छवा खतेरतिचीलछछता सतौ खाविवा' सतीत्यथैः मदमानलनेाधने कलापि ममेव्यस्यान्‌वङ, मम कामान्िसन्दोपने भाग्पाषडिसमिन्व गमन्छोऽभवत्‌ कामवाप्रजनिका भृतवतौव्ययै, मम fears fers afer निन्दिताचेव्यैववः अपेय्वेधारिङासाम्‌ चिगिति वा wats अपरिमितं मथु पोला पात्‌ dant मवति | अतिथिः स्यात्‌ wefan डति बलः ऋक्सामधेनो धाया चया खादनि समिन्धन डश्यमरः ४.६

fran डति॥ वत खेदे तथ्या दमयन्था विर एव अगलोऽतिमाज दादकलादहि छस्य रधसा दाद्मत्त्‌ कारु भूतेन मया कालस्य यमस्य wae अधौपएत्वात्‌ भाग्यो यादिक्‌ xfer दिक्‌ तद्धवखदुप्पच्चः Waa वायु" मलये wage THAT या Beat सर्पसमृङ wat विषफकारमये विषवद्‌ एइकत्वात्‌ विषयुकफत्कारखस्यः ऊश्ितखकिंतः विषकुकारमयलेन संभावित xa ठटक्तकेलो रेवगभेविष्धेवद्षमाद यते विवम' Day ea मा उपमायय्य विवेएपम KAU इति वा यथा फकारसखंधुचितेव विना कारुमति

१२६ Jaws [ aah २।

प्रतिमासमसे निशापतिः

खग सङ्गच्छति यहिनाधिपं।

किम्‌ तीन्रतरेस्ततः

WA दाहाय धेग्यैतस्करेः NYT I कुसुमानि यदि aera

aaa विषवञ्जिजानितत्‌। इदयं ACHAT

मम यञ्चातितमामनतीतलपन॥ ५८ tt

मात्रं ददते तथा away सपाण विषष्ुत्कारमयपवनसंधुच्तितवि रदासिनाचिकं ददो डति भाव, कालकलयेत्धमेन खख ACE fq सचिवा॥ yo tl

प्रतिमासमिति॥ खग war नि्ाप्रतिखन्रः प्रतिमासं माधि मासि दिनाधिपं aa यत्छङ्गच्छति मभराति carga पतन्यायेना पयेषेभावेन TAC मिलवोत्यर्चः ततः AHAPaAWar TCR ती त्र तरैरतिती च्छे चे यंतखरैरेविरेरेर्थवविजापकेरिधः करैः किर्येमम दाचाय किमु जता इति रेष अयं भावः चन्म किरा दाक, तथापि मां यद्इति तत्र खे, करये, किन्तु qa सङ़मात्‌ तदीयकरेरेवेति॥ ५.८

कुपुमेति।॥ समरोववः कामवाखा यदि कुसुमानि पुष्पाखिनत्‌ ws anfe तामि विषवद्लिजामि विषलताजातानि कामवा णानां लोकप्रसिद्धा पुष्यलमेव! सत्‌ माभूदजुलं किम्‌ विवलतेत्यत्र तमपि wat मन्तं कत र्वं वद सोधाद Twa मूः खरे ववो मम इदयं अम्‌मदन्‌ Aware यच यसा अवि

समे, 2 |) a नेषधं। ९२७

तदिदशानषधो aera

मम कन्दपेशराधिनीर

भव UAC aaa विभिनाकस्मिकङ््ट सन्निधिः ६०॥ अथ GW AAA: WANA

कथं पिष्टमियं frafe =:

wat अवि्येब अतोतपन्‌ तापयामासुः अयम्भावः शुसुमानां aera वा तापकल्वं at तापादिनिवारकल्मत्तिं तथापि अन्मोदयग्वि तापयन्तिच तच विषवञ्िजलमेव कारवमन्ययारखम्भवा fafa wat रोप डषुदयेरिव्यमर,। अममुदभिवि अतोतपच्चिति खिखन्ताम्यां मदतपण्यां Fea waaay याशि ज्ेष्यादिना हदयमिति भयैाख्यख कम्मलवं ४९

पुन्बीकठ दमयन्यां ख्याप्यनुरागिर्तां ware सम्प्रति तदै भेरयति वदिति wren अनव सीमारदिते aed ` आराधिमोरचे कन्द्प॑ख wag wetted wife TUTE MCA GAR निमज्जते fasta मम लं पात इव वद्दिचमिव भालम्बनं Serre भव लं किम्भतः विधिना विधाया देवेन at अकसिकेऽकस्ात्‌ wer विहितः afafe सार्ष्यं ag wee पन्यद्यापि war समुजे fern अमय्याकजा[दिधि वश्रादुपल्िवमातभ्राञ्रया wate | पुंस्याधिमनसो यथेव्यमरः tre fat वषि ग्टदसखाने वाससौति मेदिनो १०॥

खवचनस्य निष्फलतां भविपादयन्रव्य न्वं परयति अथवति अथवेति watt इयं भवतः Tata भवत्कम्मेकमरेरया कथं

१२८ नेषधं [wis २।

खत एव सतौ पराथेता

wears fe यया यथार्थता ६९॥ तब वत्मनि वेत शिवं

Gacy त्वरितं समागमः।

अपि साधय साधयेधितं

ACHAT: समये वयं वयः॥ ६२

fara fuate अपित्‌ fone यथया पिटष्य tee frat तथेयं seta विपलेत्ययेः कुत इत्याद fe cere सतां साधनां परार्थता परोपकषारिलं लत रव खभावत रव मर्वतीति Te त्‌ परेरामपेच्ठते यथा यदणानां नानां खत, Great ware नानां खत. प्रामाण्य गत्‌ परत इति मीमांसका, यदा VTA न्तं Wu रभिरिति यड ानीन्रियाणि तेवां यथार्थता अधानतिक्रम्य afta जखाथेयादकतेत्य्थेः यथा खवखादोन्द्ियाणि सधिष्ठः अब्दा चथेमन्यमनपेष्छेव TY TTT तथा साधव, परख PCa Uwe उपक्‌बयेन्तौ तिभावः। say गोतिष्टतके णते yaar पराध ` चटका, खाये परित्यश्यये xfa ti ६९

सआाश्रोव्यीदादिना We सन्तोषयन्‌ प्रस्यापयति i तवेति वलेभि पथि तव fad कल्यालं वत्त॑तां जायतां पुम, छवकार्ख तव समा गमः मया सह deat लरितं शोध wey भवत्‌ अपि किञ्च tiga दमयन्तौलाभरूपं ममाभोष्टं awe साधय निच्यादय जिथ्यादय हे वयः छे ufeq इस वयं समये भतिबन्धकापस्ितिकाले खर ata aden अनुगराद्या इत्यधेः प्रतिबन्धकेाषख्ितिखेकममाली कप्रशंलयापि काय्यै साधनीयमिति भावः। साधय areata वराया

eae) yaad ९२८

इति तं विङञ् धेर्य॑वा

न्नपतिः खनत वाम्बदस्पतिः। अविशद्नवे्सम विस्मित

Bay: कलस शंसि तेः॥ ६३ अथय मोमसुतावलाकनेः

सफलं ककुमरस्तदेव सः।

यावडधणि त्यनेन दिदि स्किः कचित्त साधय गच्छ साय निष्या xafa act सन्न समोचीनं mosey शिरग्तसाचेगेमना कतया VATA तथाच नायोिमधिछत्य पायेख Gare साधि अमेः साने प्रयुज्यत इति सादिष्यदपे॥ ge

WS पसापिते राक्ञोव्यापारमाद इतीति॥ azanfa पिव सत्यवचने इडस्तिरिषैवि तादश्रः tafe ढति edie wate तं हंसं विरच्य मख्याप्य चेयैवान्‌ सम्‌ अाकसिकतादटश् SHIRA दमवन्तौलामे AAMT AA TAIT उखा गमध्यखक्रीडाग्डहं अविशत्‌ प्रविरवान किम्भतः afeaa: are विषये खतैरियर्थः aaeadfaa राजहंसभाषितः saay गास्पुरे चं सद्य समन्या विषितः इं सेऽप्येवं वदतोति मा्तविखयः wfanatcta पाठे afafraticat | ze भिये सथये ढत्यमर' ‘saat तु मधुरास्पंटे कल उति watee aca राजसे पर्ति उतिमेदि भो ॥६२॥

CAWAMAATH अथेति i Haag सा$ णडजे wa भीम सृतपवजाकनेदेमयन्ती दशेनेरदेवाशर्दिनं and साकं wa’ छिव मण्डलस्य मनणष्ड़नायितं रमयीयलात्‌ दमयन्यधिङितलाद्ा os

९६० नेषचं॥ [समनः 24

सितिमण्डलमण्डनायितं

नगरं कुण्डिनमण्डजे यये ९४६ naa पथि लाचनालिथिं पथिकप्राथि तसिद्धिशंसिर'।

कलसं FIA पुरः

कलसः कलयाम्नभव सः ६५ अवलम्ब्यदिदसयाम्बर सणमाख्धेरसालसं गतं।

दारभतं कण्डनं भाम मगर भोमपुरं यये पर्ितवान्‌ वदे देत्यनेन नलनियेोगागन्तरमेव गते तु विल, wa इति सृचितं तेन अतिपर पकार कत्वमसेति ध्वनितं मग्डनायितमिति मण्डन सिवाचरतीति ears इत्यादिना श्रायः तत, कन्तेरि ह्ञः॥ ६४॥

कअय इंसस याज्यां मङ़लसुचकवसद शेनं VATA परथ नमिति waver राजश्सः पथि act जाचनातिधिं waaay cong पथिकानां पराधिता meter या fafa: कायेनिष्यन्ति et शंसतु सूचयितुं Wan wet अलजसंगतं sae कलसं पुरोऽये cua कलयाम्बभूव ददं अज्रातिचि area वादृश्कलसेपख्डितिः सचिता बुखिपुष्वखयापितेा दि तथा फलदः यया आक्सिकः। कलसं लेाचचनातिधिं ला चनविषयं WHAT छतवानिति वा Cw

्मवलम्येति ta fru मागवलाकनेष्टयः! दमयन्तीं RUAEA वा HAT भकारे भराखय्येरसेन उद्ानदएेन जनिता

Uw २।] नेषधं॥ ९६९

सविलासवनेऽवनोभृतः फलमेशिषट रसालसंगतं ६६ नभसः कलभेरुपासितं अलदेभ्वैरितरकुपश्नगं। CIM VATA

विर पच्छल्नतरशुपन्न गं ६७ यये धुतपक्षतिः शणं शणमूद्धायन दुब्विभावनः।

Wie अलसं मन्दं गतं गमनं weed अवलम्ब स्थित अवनीमूतेः TA विलासवने atoms साचे आभनुमे aye wax पलं शचि दवान्‌ याचाकाशचे weary दनं कां सिबिसृचकं विष्रेववस्तु भराति भवः | WITTAT रसालाऽसा वित्थमरः॥ ten

मभस वि पतङ्गपुङवः पश्चा दसः wi पर्वतं ददं Sway किम्भूतं मगं Trae कमै, करिद्रववखख्यै जलदे भेशयःसितं साधितं तथा भूरिवरःः पचुरवराः Wot अख भखार्फा यिन्‌ वाटं an fed शादामिन्डदरासि रोहिता सतर च्व Geter owe सप यज तादृशं | यानाय धन्वेव दद्नमपि area करि श्ादकस्ापि wate मेघानां वभु BEM तर चुषद्न गयेदनन्व॒ अ्रण्ुमसूचकमिवि तथाविटपच्डन्च wae | कलभः करिश्ावक डति खध्ाखाशिफः Wa श्वि ac Fx मृगादन डति चामरः, go

we पञ्चमि, waiter Wow गमनमेव व्ययति दति

मेषं # [ सर्म,

विततीज्ञतनिखलण्छद्‌ः

शण मासाककद लकात्‌कः॥ CE तनुदीषधितिधारवारया

FAA रोकविलाकनामसेो। SITUA कषन्िवालसत्‌ कषपाषाणनिभे नभस्तले ६८ बिनमद्धिर धःखितेः खगे

Ufefa श्येननिपातशङ्धिमिः।

इंस CAN सम्‌ ययै गतवान्‌ किम्भूतः wa याप्य धुता कन्पिवा प्ति, uae येन लाभः तथा चदं ऊद्धायनेन उडयनेन She भावनः दुलैच्तः वं wal विलतोरते वि खा रिते free निम्कम्यो SAI WR येन वादश्च" अतण्व MaKe TYAN दत्तं Vee gawd येन orem | at wate aaqatata गदत्पच्च्छद्ाः प्रमिति Mae Wl ६८॥

afafer wat wa: रयात्‌ wie Scart विलोकर्नां ata इपरैगविवयलाभित्थ चः गतया Wa तमनुदधीधितिधारया wete. कान्तिषंल्धा वेगात सुद्मभृतया कान्तिपंषा वा कवषावाडनिमे श्ामवद्धासमाबलान्निकषपस्ररसटशे AHHA WHAT चद देम used कवतिव उत्छदमपष्टं वेति dra परौत्ता्चै wifes अलसत्‌ रराज पग्याऽयि उतकषापकवेसंभये qe निकष Wee watts तथेप्रे्ितं ngs

faaafafcfa iva fewufeferwa fora पतने ute ta शङ्पयुद्धेरत खव माटिषि wie विगमद्धिवेभोमूतेरथः

१९.९९

समैः ब्‌ 1 aad RRR

fafa cawarait स्यदसंाकारिपतजपद्तिः# ७०४ STR A जनेन VHA

भूवि तच्छायमवेच्य तत्क्षणात fefa fea वितोणेचन्लुषा

एथ वेगद्ु तमु MCAT: + ७१॥

fart: खापेच्वाः warattfa: यजे, पतिभिः रकया car सभव wie अदिलोवया चश्चुवा Wa उथरि' ऊर facts टः किम्भतः शदेन वेगेन सादारियो सां शति ष्वनिकारिणी चतस्र wearet wate पंक्ियेख a ceoftat सभावव्ैनात्‌ सभां Rife Swaret तु रयः खद गत्व मरः जतिः पथि watt चेति शेमचगः॥ <०॥

बरशदति॥ भवि एंधिर्यां तच्छायं aq wag शायां ate दा ततच्तदात्‌ दिवि आकाशे fay वितौरै दत्तं चर्येन are देन सता अनेन यन्‌ गच्छन्‌ GET CAT AAT A TS किम्भतः यतः एधुषेगेन अतिश्यितवमेन दुतं गोधर" AMS टक्पथा TH th येन तादश, रथ्यां erat cer किमयं wat उडुयतद्ति ot my परसारितमयगेनापि अनेन भरतिसलरगाभिलाश्रासैः afera Law एतेन काय्यसाधने Wag सलरलं खचितं | दिश्य नन्वरं चकारो ang: विकोयंचदुवेतिक्षचित्पाठः विच्िप weyteren | च्छएयमिति सेनास्‌ राण्एलानिष्च्छाया वेति etre दक्ष्‌ पथ इति गादेर त्सव्वं चेत्य त्छमा सान्तः ७९॥

९३४ | नेष (ame

वनं पथि fifaasqan कचि प्य्चतरद्रचारतं।

सं गाचवजमन्बवादि वा गतिवेगप्रसरद्भुचा रतं ७२॥ अथ मोमभजेम पालिता नगरी AGTH धराजिता।

` werafarfa | गत्विगेन wanda पसरन्ती दक काम्वियंसं चादशेन अमुना Waa पथि माँ चिदपि प्रदे उचतरावां way wrat दगा टश्तावां चारुता Sed यच तथाविधं वमं fifa नाशितं वा समगेजजं सजातीयप्तिजनितं खतं शब्दः अग्यवादि सअनदितं oferat fy गमनसमये पथिमध्यवततिनि Swed crea सजएतीयरवं yar तद्मतिरवकरखच wats was विकग्बभिया तदुभयमपि छतं एतेम WHA परोयकारकरले गाछानुरागः चितः) सगेाजेति समाने टं गादाविति समानस्य सः | arava जातिबन्धुखखजना, AA CAAT ७२॥

अथ Waal खुष्डिगपुरदश्गमा | अथेति मोमेः weet भव WAR मुज AY यख तादृषेन धराजिता एथिवोजथिबा राशा भीमेन पाशिता रचिता मञ्चुमेगे त्रा wer नगरी कुण्डिनाण्डपुरी VANS WH खकयचं दश्चगगेचरलं अगाम गता इंसेन TS त्यर्थ, faa इरे केलासख्ेव उपमा aes येवां तैः Sd सुधाधवले राजभवने र। जवा शोभिता केलासाऽपि भीमस्य धिव भुजेम पालितः wa दितौयचतुधपादान्तयेः, सोच राजिवेश्युभये

खमे, २।] मेषधं दु

VAN जगाम दक्पयं इरशेलापमसैधराजिता।॥ ७३॥ दयितं प्रति यचसन्तता रति्ासा इव UST Aa: | स्फररिकापलविग्रशाणशाः

श्ग्टद्धिन्तनिरदइमिलयः॥ ७४॥ नपनोलमणोगइत्िषा

मुपषेयं भयेन भाखतः।

साम्थाखमदेन भअसेधराभितायि सेधराजितेति विरोधाभास

सद्धरः धराजितेति धरां जितवानिति किप्‌ सेधेति सुधया संख तमिति cal ata Saree घोरः शङ्कर प्यख्धवेतसे डति gun Sie we yy न्वेलेयाखतेयु चेति देमचन्र, सोघाऽस्नौ राजस नमिव्यमरः॥

wy दाचिंडतश्चा कनं गरोमेव वसयति दयितमिति बच नमय खटिके पलः स्फटिकाख्यष्मेतप्रसल निभ्मिसो वियद, सीरं येषां तादृशा, waar शशवत्च ग्रस भित्तं खण्डं तदत्‌ निर निष्कला fara: कथयानि येवां तथाविधा गडा, cfad मयति भीमं प्रवि भुव, vem: सन्तता निरन्तरा रतिहसाडव सुरव कालोनदासा दव रजिर छुणुभिर अन्यस्या अपि स्तिया नायकं प्रति खुरतक्राल इसा भवन्ति wee शुभलन कविप्रसिबलादिव yaa गदाः ofa aerate भित्तं शकलखण्डे वा पुंसीति fate at कु खमद्‌ कमिति चामर+॥ ७४

खपेवि।। यच नगै FAG राशा मोलमदौग्टदलि्ां xaite

दद्‌ नेषधं॥ { सम, ९।

शरणाप्तमवास ATITS WHYSTIWLANA तमः ४७५ सितदीप्रमणि प्रकश्पित

यदगारे इसदङरादसि। निखिखान्निचचि पिमा तियो नपतस्येऽतिथिर किका fafa: a 9६

सथिनिम्मितग्र काग्तीनां उपञ्चन्कलात्‌ तमेापन्धकारो ATT सुखे द्वयेन UTAH Wess सत्‌ CHAM वा वासरोऽपि Karas पि save वसतिख fear तम, असतो अविशच्चमाना आटिः धनम्थनरत्य्तिर्यख Wem अवणव उदचत्तमं अविश्यब उदयत्‌ Wart अन्यच तमे दिवसे नश्यति रचे उदबति ww gy wa दयाभावादतिगाणमित्यं. रसती wete: प्रतिग्रकं सुादयादि यख्य अरतणवादयत्तममिव्यपि भख, रतेन सु्यदपि भौम wa ae सूचितं अवापडवोत्थापिवः भयेनेवति पतीयमनेरेक्ता। उदय सममिति sare samira मोवादिक्खय wa. ततोऽच्य्च तम रयं ग्यडरचिजेरित्यमरः॥ Wil

faafa यदगारे Ten नगच्या अगारे we निशि creer दकिका रकाकिनी पुमा तिथि, अतिधियैचको भला निखिलान्‌ ear तिथीम्‌ प्रतिपदा दषैन्‌ Sorel प्राप्ता अागन्तुरूपेख aRtayth पथिमेव caret तथासीदिति भावः feat सिताः wet eter ether ये मलय, स्फाटिकाखैः vafere fafa वथा wat प्रकारमान अङ्ूरोदसो समीपच्ावाभमी यख ATSC यदा Cay Hr म्यं ययेस्तादृशे रोदसौ wy qa aew प्रतिराजि

खमः२।] नेष ९३७

सुद्‌ तीजनमग्ननापिते चङशेयेज कषायिताशया। निशाखलयापि बापिक्षा प्रससाद ग्रिलेव मानिनो॥ Ve सणनीरवयाययामिञजजि जितवप्रावखियोगपडमा। धिम 1 सम्बन्धाभावेऽपि वकरूपनादविद्रमालिः मान्तिमानिति पा चिधिरप्यविधथिरिति विरोधाभास अगार इति जातावेकवचनं रकैवेत्येकिका SU कः! रोदख रोदसीति दिवि भूमे ण्यक्‌ स्मादिति मेदि नो ७६॥ सदतोति\ यत्र ana वापिका कौडादीधिका सुदलोजनानां qq रीजनानां मज्जनेन अवगाइनेन अपितेधंरुरेः age कवयित TMA BWA Kyat यसख्स्तषटशौो सतो अखिलयापि are यापि fam CIM A VAST A SSAA बभृव एतेन नगय्या सुन्द रीजनाधिष्टितत्वं सचितं उपमिनाति afeat निव्वेन्धवती मानिनोव मानवती नायिकेव सापि सदती सपतनीजनेनार्धितै, माङाखिङनादिना पियवच्सि <tuva: कवाविताग्रया कलुव चित्ता aat नायकेन छतप्र्ामाद्यपाबापि अखिलया निशा मखोदति qua: कलुवा saat निजारदिता इति वा सूम्बेरह Swe HCH ys दीपनं घं सारम चुख्खच तदिति विकाण्ड न्नव, आश्रयः सखादभिप्ाये मजिने$म्यन्वरे हृदीति बलः प्राणन्‌ पडनिग्यै न्धाविति fw: i oon esate fafer राज च्शमल्पकालं नीरवया fa were सव्या यया aaa मजे समयं afafatanyed निम्मेलं seq |

शद a नेषधं॥ [ समे, २।

मणिवेश्छमयं सा fra

किमपि ज्यातिर वाद्मीच्छते ec विललास जलाश्यादरे

बचन योर नुविम्बितेव या, परिखाकपरस्फरस्फ्रत्‌

प्रतिविम्बान लम्बिताग्बुनि # ७९

किमपि qHRUN अवादयः पाकारमध्यस्थं wilted दश्यते fanaa खिता वप्मावशिरेव घराकारपंकिरेव यागा चया तया अन्ययायि योगिन्या Wal weg Wal WHATAT HIV WA मोर मानन्दा्च ते वावि पराभातोति तादृश्या वाचितयाग पया सव्या निम्मैलं अविञखादोषरदितं किमप्यनिन्धचनोयं ware अग्र श्यति; परमामानं राजः रखते | या निद्रा स्वे मतानां तजन mult संयमौति भगवद्रीताङ्ेः इच्यतदति पटे इच्यते प्राप्यते पाष्यथकोाऽज यजधानः। वप्र, पितरि केदारे वभः प्माकाररचसार्तिचधरखिः॥€८॥

विललासति या नगर aaa afafed जलाश्यादरे अला श्ारभ्यन्तरे wafafam परतिविन्बिता tifa खगेडव विललास qua मन्‌ यदि ede अलाएयपतितप्रविविन्बखरूपेयं नगरी तदा ay परिखाजलं दश्यते अले असख पतिविन्बाभावादिति जला श्रयादरवि्धेवणेनेपपादयति fear परिखाक्पटेन Sane maa Gea प्रतिविम्नानवखलमिितं परतिविम्नेनासम्बजं जलं यज MTR अयम्भावः जलाशयः खगेपेच्चयाधिकविश्तारः अतस्त ाष्यरव ate प्रतिषिग्बं पतितं उभयतस्तु यत्‌ प्रविषिग्धा

खगः 2 1) मेषं ९२.

waa दिवि यद्रुहावसी

वल चेलाश्चजद ण्ड ताडमाः। व्धयतरन्नङ्णाय विरमं

जते दलि यालिकाल नं ८०॥ कितिगम॑ घराम्बरालये सलमध्योपरिपुरिणौ एयक्‌।

aaa अशं तत्परिखाजलमिति again wart बगरोति vsiafati | खेयन्त परिखेव्यमरः॥ ७९

weet apart were wrench care शानां quarat चेलानां varerrentat arareatit seataty KG wae ae waa we fate wart ava गच्छते ayaa: Taaeaian qraat Frat ext qa wang सृथ्यैसार्ये fea मेरयायां विखण्तिं यतरन्‌ ददुः पताकापान्तचाखच्यं TANS मला सय्ये्वास्बरितं naa अतेोईङय् विख्रान्तिः रतेन मगरोग्टहार्वां अयश्चता gaara afam | sate लेकातिश्यसम्प्तिवयेनादालमु तदति awa दिनमिडरिरेलित्रप्रभाकेाषभास्‌दरथिखगपतङ्धेना त्रयः सप्तसपभिरिति fears lt ८०

च्छितिगर्भति saat या नगरो तलं पातालं मध्यं एथिवां उपरि are प्रयन्ति उप खाप्यतया याप्रुवन्तोवयेषां वजादिसं कानाभित्य्च, जगतां सारैः बेाण्खरूयैः च्तितिगमधराम्बरालयैः Pafana पाताले धरायां एथि्यां अम्बरे wat a भलया रथि तेः करदः अजनि निमिता find एथक प्यकं निजचिङ़

१४. stadt Lak et

Bara we याखिखाह्ुता

जनि सारोर्नजश्िङ्कघारिमिः+ ८९॥

दधदम्बुदमीखकष्ठतीा

वद्‌ त्यच्छ्च धाञ्ज्धलं वपुः।

RTS यज ATA A

शितिमग्भन्दिरमिन्दुमोखिता ८२४

बङरूपकशालभश्जिका

सुखचन्देषु AICTE! धारिभिः, लौ यसखोयचिकयुकधेः पातारचिकं विध्यादिकं wafer’ अन्धादिकं Gaifes खकअन्द्गपय्येड्दियाङ्गादिकं। किम्भवा भग ज्लयसारैनिभ्मितलादखिलाद्धता अखिक्तेभ्यः wife इद्वा waa चागविषया खेदे fy ire लस्िकमाचं खच तु सन्य लाकचिकानि तेन नमग्यैयचोदे काकजयवत्‌ासादयुक्लतवा सुचिता॥ sun

दथदग्बुदेति यत्र मगर सितिरनन्दि cae दन्द feat अत्युखलात्‌ चन्रलमरशिखरलं कथ शिक्तं कथं नाम weg Amin अपित्‌ eae fant wera मेघेन नौखः ayia कणः णिखरसमीपभागे यख तख we दधत्‌ धारयम्‌ बधा अरव्यच्छमुधयः अतिभ नेपेन wey उदो वपुभित्तिशूयं mate वदत्‌ धारयत्‌ faints मेव ब्रोखगलतां अविभिम्मखामृव awed रोर दधाति रतेन राजग्दखा त्य न्तमुखलं सूचितं | कणगलसमोपयेरिति धरखिः | सुधालेपोमुतं खु दीत्यमर५।८२.॥

अञ शेति, बड ed सेन्द्य यासां wefan यः, द्रलमन्निका

सर्म, } hina १४९

यदनककसोधकन्धरा

इरिमिः कुशिग तोह तादव ce

वलिसद्य fed तथ्यवा

गुपरि wre दिवाऽपि नारदः। अधरायल्नताययेवसा

विपरीताजनि श्वविश्वषया॥ ८४॥

भित्तिषु जिम्मिवाः gfwererat मुखाय्ेव चन्राखेष्‌ axe we SCE लाब्दमदरिवःः यस्मा नगग्येश्रनेककागां बङसंष्यका्नां सोधानां weretat कन्रासु fatifrg fascinate adh: निम्मिता, ये हरयः fawe efeadtaaca उदर गवीञ्वर इव YW Temata चड्रतुदख्धान्यपि fen erie matganta रतेन प्रासादानां अतिमनेा्वजकारादिपुलजि wad छधिमानेक सिं दवत्वख qfad पएाख्भभिका शयां वेश्यां कारादिपुश्यामिवि wartian SR

वलिसद्रति + परसिडस्तच्यवाक्‌ सल्यवादधै ace: बखिसद्र दिवं चाताललच्तखं खमे दिवापि खभादपि उपरि sect अय प्क वतिनीं मस उक्वान्‌ विच्छ पुरारे खगे साकादतिरम्यायोग्या दिना नारदेन त्‌ WAG खगदप्यु्ररुल मुकं तत्‌ wire पररिवत्तिवयैवेति भावः aed ate कथं तथाषसिग्रि त्या अथ पात्‌ भुव, एथिथा विभूवया wager wat fara शाभा ख्या ave sa fet वा यया ANAM WAT WINS we अजेदेशवक्तिनो ate विपरीता warewt अजनि आला ye खगेचष्दमगसीदिदानोण्त carnage शैपसेय्यं

९४२ teres [ समै, २)

प्रतिदडङ्पये चरडजात्‌ पथिकाङानदशक्ारमेः, कलदान्न चनान्‌ यदुल्धिता

द्‌ धनाण्युख्छति घर खरः ८५ वरणः कनकस्य मानिनीं दिबमङादमराद्रिरागतं।

श्गैपातालाभ्याम्यत्छेयं नगरीति पयव सितारे, | भुरि भूषय तिकचितपाठअयैः सुगमः वलिसद्मरसातखमित्यमरः ८्४॥

प्रतिददहेति प्रतिरडपथे सर्वषु ग्र यविक्रयखानमागेवुं पथि कानां पाम्यानां यत Was MATA तददतोति वथाविधेःशहनां Arca: Sra: Wet ace गे धुमादिपेवसखपाषालसस्जातात्‌ यथ्यानगय्यैउदल्थितादुदितात्‌ RAV fatrarematiqac: खरा $्तिविवदेन खरभङ्त्‌ घचैरोत्य यक्तोध्वनिरथुगापि यापि चनाम्‌ मेधान्‌ उञ्छति त्यजति पन्थाः शक्ुसोरभमाघ्राय माजमलालसया नगरीं परित्यक्छ एक्रुवन्ति मेघास्तु उदोपकत्वेब काम्पदिवारल्वात तान्‌ खग्य्डान गमयित तरयन्तोति शकसा रमनिभित्ङा मेषघघरहयेः कल, येए$तिरोषेयेजेःखरेः कलहं करेति बरूकालपययन्तं घेर स्रस्तं a मुखति CaN मेचवद्रभोर सखनबङघर वलतवं AMA’ सथितं ८४.

वरशङति॥ SAR SAD वरव, WATT HATER Gara निनी WAAR AA HALT SETA क्राडात्‌ आगता at नगरी aa दिवं परिरभ्य wifey श्ननुनयन्‌ पसादयन्‌ उवास वसति कथमयं सुमेर सल या wane fafuate fan घनानि निदिडानि

[ समे, नेवं Ue

चनरन्नकवारपशविः परिरभ्यानुनयन्ुवास यौ ८६ अनलेः परिवेशमेत्यया ज्वलद्‌ कपल वप्रजगममिः उदयं लयमन्तरारवं रवदद्राणपरीपराड्ाता॥८७॥ बङ्कम्बुमणिव्वेरारिका गणनारत्करककंोात्करः।

रलानि IH तादे ये कवाटे ते रव पत्ती aA यख तादश वख armen अन्यापि अन्यच गतां मानिनीं परिरभ्यानुनयन सदनुरोधात्त जैव वसति रुतेन सुमेख्वदव्य असेव शे माकारवन्ं सलग साम्य गस्य, सूचितं | MALT वरः णाल RAAT oe

अनलेरिति॥ यामगरी उदयं लयं अन्तरा उदयस्य Waa स्ये दिवसद्रत्यधैः ज्वलन्ते ये अर्कौपलव प्रा सुयैकान्तमणिनिम्मिव MATA येवां तादटृरैरनलेवश्िभिः परिवेधं sea Tay प्राप्य qa रोखितपुरख्य पराद्य तां Feat साटश्यमिदय्यः अवदत्‌ दधार वाखपय्यि frrmmawafey वश्िबिितासो दिति भरसिखिः। sad लयमन्तरेति अन्तरावेगे इादियुह्ञादिवि दितीया। वधः प्राकार रेसोरिति fg uo tt

sfafe यद्यानगय्याशआापडाडहृणव wae: समुद्रः पटु रवि श्यं यथा. तधा दष्वान -गद्दितवान्‌ किम्भूतः बद्व, कम्बवः शद्धा

१४४ नेवं [ चमैः९। विमवाणकयाच्छवाखुकः पटु दध्वान यदापषाषेवः॥ ८८॥ यदगारचटाडइङङ्िमि खवदिन्द्पखतुन्दिखापया,

मयेति कादयख यत्र तादृश्यः वहकिग्भिवि करवा भानदेश्ना दानी तलात्तज TET श्द्धामदयख सचधिव्यथेः समुपि we विभुमादिमखयखख तिष्टन्ति तथा वराटकानां कपद्ानां या गना Sart चच अटन्द्लन्ताः ये कराजनानां इसाखर्व West कलो राक्तेवामुत्कर, TARA सः TARY वराटकः Waele वियन्ते cet शिमवाकुकया कपुंरेव wer शुभावाखुकाः सिक mae mae aye quarguferste पद्धिवय गेण भगस, uta: िमवालुकयेति चत्येन चमवाभिततिषदमेदे wet agar कन्बुरस्ियामिति स्णाल्कुखीर, ककेटक दति we कषुरमस्तियां घगसारन्रसं च्चः तिताभे,िसवाणुदेषिषामर,

<<

अदगारटेच॥ Varad WRG अव्भगङ्गया Gare eq axifaat यद्यानमग्ैअमारटानां गृदसमृद्धानां वे दमडाडपरिग्यदाख्ेवां gfeag बबभूमिवु Gre चरनाये KE धल्लाखगश्काम्तमख awa यस्यास्तया भूतया सत्य! पतितरतेचितौ सवौल विद्यं A मुभुचे वक्रा TR अये fe खमुजष्य जलद भेवति aya तत्न अतखगोएदये

समे, २।] मेष धं॥ १४१५

मुमुचे पतित्रतोचिती

प्रति चन्धादयमयगङ्गया॥

ङचयोाऽस्तमितस्य भाखतः

स्वखिता यज निराखयाः खलु

अभिसायमभुविलेपना

पणकश्लीरज्रपच्यवीथयः॥८०॥

विततं वणिजापणेऽखिलं

पणितुं जनेन वीच्यते। अला कपः पच्यथेम्मस्सस्माश्रपि चशरकान्तर्रिवजलेन जात डति पातिब्रद्ये चिल्धं। oferta माइ हारीत, अनेते मुदिते दृषा मेते मलिना aw wa faa या प्ये साध्व ज्ञेया पतिव्रतेति uaa मन्द्एकिन्याञ्जपि अट्टकुष्िमानामधेवन्तित्ं सचिवं andr गदाः चन्धकान्तमणि निभ्मितकुहिमः अव्यु दतरासखेति पय्यैवि awe तुन्दिलिापयेति गादेर त्छव्वे चे व्यत्छमासान्तः। उदात्ता$्यं ८९

ख्चयदति aa नगय्यै अभिसायं सन्ध्यासमये feta गन्धजयविक्र यहे कभ्लीरअपखयानां कुङ्मरूपविग्रोयजव्याणौ Patan अभु, रेभन्त vawa खलबयेच्तायां qafaaw असंग तस्य भाखत, aaa wearer: निरालयानिराञ्चयार waa facatxal अभुरिति भादीती विदेरस्‌ दिषादम्तादेति अम उस | वौधो qaifa og एहङे नास्थकडढति रेमचनः 2.० & * विततमिति ax aren चाप्ये we पणितु विकेतु" वणिजा

बथिम्भनेन विततं fret अखिलं aa जगतां वस्तु Ke अनेन्‌ Re

९४९ नेष्ं॥ [ खमे०२।

मुनिनेव खउकष्डखनुना

जगतो वसु पुरोादरे WEN ८९४ सममेणमदेयेदापणे

तलयन्‌ सिरभलाभनिखलं | पणिता जनारवेरवे

दपि गुश्ञन्तमलिं मलोमसं २॥

अनेन पुरा प्यं seat TS उपमिनेति यथा VAAN माकेष्डे येग qian इरोवालरूपखय भगवतङदरे ASS गवां TH पुरा वीते तथापरा किल care अगति व्ययधध्ाखाधिरूक्वाखका सतिनारायणस्येादरः पविष्य माकेण्डेयेन तत्र समै जगत्‌ TE | दथिजेत्यच श्मापणडत्यच एकवचनेन एकस्यापि वखिजशक ferwama aa ce टरुमिति सूचितं atwaxfa aren qcrararxentran मते खट्‌ ॥८९॥

सममिति यद्या गगय्ैश्नापद्य इडे पिता fram cane: कललुरोभिः समं ay सोरभनेभनिखनं सोरभाभिलायेव fra, मलीमसं wire गुञ्जन्तमपि एब्दायमाबमपि wf wat तुलयन्‌ परिमापयन्‌ अनारवेज्नाकानां केलाइलेने भवेत्‌ तवान्‌ auth भिखललात्‌ मलीमसलेन wey wy wwe तयापि म्‌ हनादपि Ra अनारपैगघ्ननय्यान्तरिवलादिति भावः। मोलि तमिद मोलितं वश्छुमेागभि' केनचिशरूःशषमणेति award छविं दिति अवपुब्बादिदगतावि्यसाक्षर दुङ्‌ एिरजादेरिति इबिः १५९८

सगे: २] नेष धं १४७

रविकाम्तमयेन सेतुना

THATCH TAC ATAU |

शिशिरे निशिगच्छतं पुरा

चरणो Iw Tafa AT PARE

विधुदीधितिजेन यत्यथं

पयसा नेषधशीलशीतलं।

शशिकाम्तमयं तपागमे

कलि तीब्रस्तपति स्म नातपः॥ ८४॥ श्वीति Ware areal fiche? where रविकान्तमयेन aa कान्तमशिनिम्नितेन wary aaee: समस्तदिनं याप्य यत sree सेनाितेऽपिव sen Wal यज aceite सेतगा fate राजी म्द at जनानां aca हिमं कदं पुराने दुनेतिने पीडति | सकला इरिति तेचानित्या डति समासाकनिपेधः mee सकलाद् ज्वलनेव्यादि नोरेफमेव Ms ल्वा याप्याववन्त, wala अनानानमि तिबङलवगेधात्‌ चरखादित्य दिबचनप्रयोगे aed तथापि चयेकापेच्तया दिलं बध्यं दुनावीति स्माबुक्रेत्यादिना पुरायोगे भूते ACN ER N

fafiafa afadta: कथियुगवद्ःसहश्मातपः wired

चनद्रकान्तमखिनिभ्भितं wer राजो विधुदौधितिजेन wafers खम्पर्वःएच्जातेन पयसा अलेन नेवध शौलव त्रलखभाववत्‌ wae aud यसा ममय्दए uae anata म्रीदसमये$पि तपति सख नेष चकर राते च्तरितचन्रकाग्तअलेभ सव्ये दिनं wheres चन्थाल्िती विभवः यत्यथमिति ऋमादेरत्‌ सने जेव्यस्धमासानतः ४९४५

que: नेष धं [ सम॑, ९।

परिखावलयच्छलेन या

परेषौ TRUE गोचरः, फणिभाषितमाष्यफक्िका

विषमा कुण्डलनामवापिता ey i मुखपाणिपदाक्षिपङ्जं रचिताङ्गब्बपरेषु चम्पकेः।

परिखेति। या नगरी परिखावलयश्डेन परिखामण्डलव्याजेन कण्डलमां ied अवापिता wera पराजितशचुभिः प्रापिवा सती परषां अन्येषां दशस ्रायन्तोकरखख Rac विषयः, अज व्लजिङभवां कुण्डलना TET Waseca ze at परित्थख्य निव नेन्तदति भाव, fear फथिना waaay भावितं az तत्र या फद्छिका पुम्बेपससरददिषमा cit भाव्यफद्छिकापि fram दुर्या ware wigan कुण्डलां wife सतो waat AYA WAG गेचरो ब्‌ मवति ९५

gate यज aaa भोमजा दमयन्ो रख कामण पूजायै या कुलुमखक पुष्यमाला wan fag tat खयं ्ादित गौत वती कामपुजायुष्पमालाखाने सेव अतेत्ययेः fear मुखपाणि पदाशिपङ्जेवंदमकरचरणमयनरूपगीगरर AMAT रचित! मि fein तथा अपरेषु अन्यवु WHY अवयवेषु चम्यकेखम्यककसुमैरचि ला mania नानाविधे, gah कियते तखा म॒खाथङ्गानि पद्मतल्यानि अन्धानि तु चम्पकसमानवखनोति भावः। भादितेति wre

स्म 2 1] नेषधं॥ १४९.

खयमादितन यच भोमजा सरपजाकुसुमसखजःचियं॥५९॥ जघनस्तनभारगोरवा दियदालम्ब्य वितैमसषमाः। WIAA saa यौ शतमध्यासत तत्छसीजनः॥ ८७॥ सिति शालिसमस्तब णतौ

कथं चिचमयी fara ati

WET सङ खादाधाधेटदोदागदेङामाकनेसङीति cs asafrar efcfrasgy ढादावित्यकारलुक्‌। निदणेनेयं weg tt

waafe ways धतमसरसः जघनस्तनयेनितम्बश्चयेो भारेब MA यद्रारवं Taw तस्नाजेत' वियद्काश्मालम्ध wifsa विशन्त atfed wearin सव्यः अवतीय sae तत्खीजने दमयन्ती सखोजनेो भूत्वा या नगरीं अभ्यातत wt विशन्ति दमयन्या, सस्येऽखरसुल्यादत्यथेः यामिति यज्या धधिछादेरिति आधारस्य कम्मेलं ।॥ ९७

स्थितीति या नगरी fam मखेदया war शोभमाना PHA त्राह्मखादयेयच तस्या भावस्तं कथं HA धारः यतु अथि तु fata अतव चि चमयो regen अन्यथ UMA RMA तु सर्वेषां यथायथं ashe दाखस्रूपरलवं स्थितिः, सीमा वा भन्यचब्रद्मथादोनां राजदन्त वाल्लुसीमा ate अच तु समस्त्राक्मशादिवर्वेभ्वेः Tew सीमा दत्तेति असखर्यरूपलं अथ या चिच्रमयो watery सा

९५० नेष [ सग, RI

खरभेद मुपेतु या कथं

कलि तानश्यमुखारवानवा।॥९८॥ सखरुचारूणया पताकया दिनमकेण समीयुषोशषः।

स्ितिश्रालिन, समस्रवजा, शक्तरक्रादये यच Waa दधाति तथा वा समुश्ये कचिता ता reat बहन नरकरितुरगा दीनां मुखारवा FSWT AM Ateut या amt ace wa Tima कथं उपेत प्राभातु अपितु उचेलेवेश्वचचैः सथ कचितारमण्पमुखस्य चतुमेखया ws मु जारे षेदस्वनि SU यच्वतादशी यासा खरमेदं उदात्तादिखरुचमवनत्वं कथं नेपेतु यदा कलिता qaqa बङमुखा wafararftaca4r waite: Cafe: वेवरुणख यया वदटृणीयासा खरमेदं WARS कथं नेपेत्‌ fate स्तियामव दने मय्थादामाष सीम गोति मेदिनी वेदिषदे war खतो वजन्त चतर ति साजे स्या य्येयेखिजमिति चामर, अकारो विष्छरडिरु डति खी तद इमे इति व, ufeafeatt सादिति काषाग्सरं ॥९८॥

सखरुचेति माशिकमया माखिक्छाप्यरनविदेवनिम्मिवा सदए चया यद्यामगण पटहाः दिनं याप्य समौयुवा सङतेन we सर्य tam उनलुषउन्तृशाः aw fata राजा ख्या निज Srl WAUAL BICMAl पताकया बघा बङ्वारः साकरः ux fates wana पताकायां जिङलारेप् ae खापि

खगः २।] नेषधं १५९

fafess eu सुधाकरः

निशि माणिक्यमयायदाखयाः ॥८९॥ लिलि्े खर्चा पताकया

निशि जिह्ानिमया सुधाकर खितमकंकरेः पिपासु न्रुपसद्यामलपद्मरागजं |! ९००॥ अ्रष्ठतद्युतिलच्छ पोतया

मिलितं यद्रडमोपताकया।

आरक्ता अन्येऽपि दिवसे aa facta सन्ते राच Whew वस्तु लिदन्ति) aaa geet इति पय्यैवसितेाश्येः Wes

लिलिदडति॥ पुब्बैक्रण्वाथेः पकारान्तरोण वखितः॥ wa लपद्मरागजं निम्मैलपद्मरागमणिनिभ्वितं अक्तकरदेतभिः Faure पातुमिच्छकमिव स्थितं यस्था ane चपसद्म राजमन्दिर निशि cat Waa रुक्‌ कर्तियैस्यालताटश्या आरक्रयत्यैः wees जिह्ानिभया जिङकातुल्यय( पताकया सुधाकरं wy fefae आखादयामासर | fafaexfa खरितेत्चात्‌ कटेस्थक्रियाफलता विवच्तायामात्मनेपदं ।॥ ९००

अय्डतेति पीतया attra यद्यानमय्यो वढभीपताकया उपरिग्यदविेवंवेज यन्या fated सननं भअखतथुतेख कर्य aH uray sg वलयायितेः मण्डलोमुतो यः Leia सिन्‌ Raxaqdidiag tana wwa सखिता सदशय सादित जगाद कलङ्कममितेए वन्तमानसख्य Way इेषसाट श्व RAED रष्छसादटश्च' पोतपताकाया, पोतवस्त्रसादटश्छ' एतेनात्यु

९५२ नेषधं॥ (amet

वलयायितशओेषशायिनः

सखि तामादि पीतवास सः॥ ९०१॥ अश्रान्तश्रुतिपाठपूतरसनाविभे तथवरिस्तवा जिद्यत्रह्ममुखे घविश्ित वसखगैक्रियाकेलिना। yee गाधिचुतेन सामिषटिता मुक्कानु मन्दाकिनी

यत्प्रासाद दुकूल बक्िरनिखान्दाशैर खेलङिवि॥ १०२

ता weet सूचिता पीतवाससं डति तद्ससमिबवडग्रोहिः WRX

अखान्तेति qatar wert राजमवनानां देवभव गानां वा दुबुलवशिर्दो dare लतारूपा Varvara अभिला न्दोलेवेयुचालनेदिषि प्राकारे खेलत्‌ aie saws किम्भू ता पुब्ब पुरा गाधिसुतेन विश्वामिजेख सामिघटिता अजेनिर्मिता अन्‌ पात्‌ ब्रह्मः सव्या ae परित्यक्रा मन्दकिनो खमेव पती यमनेप्रे्ता मन्दाकिमो मु मन्द्ाकिनीव नुटिवार्थे वितर्के वेति केचित्‌ खमिघटिवले गधिसुतख हेतुगभषिेवखमाइ किम्भतेग भअखान्त घतिपाठेन निर म्न रवेदपाठेन Tee पवि चान्ये रसनाभ्या जिङाम्य खअविभेतेव जातेषु भुरिव्‌ बव ate खुतिषु अजि चऽनलसे ये? ब्रह्मखेमखेषोमृखचतुटयं तैन fafwat सविघ्नी छता मवखगक्रियकेलि, मवीगखमगेखर्टिरूपकरोडा यदा तादशेन qa fea fauge win इद्रेय निवारिते ofa fret मित्रा नवोनखमेादिखष्िमारभ्य ब्रह्मादिभिरथितेऽरछतां खष्टिः तत्याजेति योराखिकी वात्ता afaafetfa खयंसामिह्ठेनेति वत्पुदषः। AHY Esa समि निन्दायोमेवभिति मेदिनो प्रादुलविक्रोडिवमिदं STN ९०९॥

खनेः ] मेवं 8 १५६

यद्तिविमलमीखवेष्लरस्ति अमरितभाः शएविसो धवस व्िः। अलभत शमनखसुः fra दिबसकराङहतले चला लुट मी १०

AMSAT Aa CHS कातिथ्ययदायोल्सुकं

ware निजकेलिसोधशिखरादारुद्ख यत्कामिनी।

यदतीति | यख्यानग य्था्रतिविमलानि निम्ेखवरासि यानि ata wants गोलकान्तमिनिम्मितग्टहाथि तेवां रश्सिभिः faces waftar अमरवदाचरिता auitedae मा दीपिव्याखा ` cat शुचिः gar erat awafe पताकाः दिवसकं Ta ada अङ्तले समीपाघभामे चला aaaTTeat goat कोडन्तो सवो एमनखलसयमुनावा, faye cad wants orm वालिका यमुगेव शेभतेखेव्य्चैः सापि शामा वाल्या्षला Aww TEI क्राढभागे कोडति पुष्पिवायाटसमिद्‌ | व्ल wary केदारमहः | अयुजि नयुगरोफते वकारो युजि नजो AT are पथ्िवायेति ९०३ | सखपाणेश्ररोति। gar anes कामिनी खलीविष्रेषः विमानेन योम ata कलितं अधित. बष्रेभमीछतमिति are ओम काद्ध याभिस्रचाविधा, साक्ताव्मव्यक्तटश्चमाना WATS एव Waayt शव अभवत्‌ कथयमिश्याद यत्‌ यसात खप्रायेश्वरो विजजिवखय नम्य wien तख ace agen आतिथयद्ाव ves seafed खचात्तदभिमुखगामिनमित्य धे" पायेदः मेघं fenatwer चचिरात खकीयक्रौडाग्टरेप्ररििभागगव्‌ sew अभवरसए मेष | ~

९५४ मेषं reek at

VMTSYtA विमानकखितव्यामान Tawa Vea प्राप निमेषमभतरसा याग््लोरसादष्वमि॥९०४॥ वेदर्भी केलिशेखे मरकतशिखरादल्थितेरः्एदमभे बद्याण्डाघातमेप्रस्यदजमदतया WYATT SE: | कस्यानोत्तानगायादिषि सुरसुरमेरास्यदेशगताये येङ्गाग्ासप्रदानत्रतचछृतमविखान्तमुष्नम्मतेख।९०५।

वेगेन दसत भेये गननि तपते, प्रियानुरागादा ध्वनि पथि माग्पौ गच्छन्ती सलौ fad निमेषोपस्चितमपि विखम्नं we GAA Ana wm खाभाविकसोन्दर्येव fara दशमेघारोदखेन स्माकाश्रममगेन निमेषाप्राप्या WYCHer जतेवि भाव, कट कशिखरपदाम्यां खगयाखां पन्ेतसाम्ब afeare seen सचितं ware धनिनां वास इति कडकेाशख्ो नि तनेऽभेरिति कटोरी frat upfate सास्ताद्मललक्ततु सखबेरि त्ति ferat बङबप्तरस डति ara feartwelifa चामरः शालदिक्रीहितमिदं टं १०४॥

देदमालि feet दमधन्धा, केकि गागानलिमयन्च शिम कोडापम्येते HCA ATT मरकत सखमखिनिम्मितधुङ्गात्‌ उत्थिते यदतः Mut किरा रव TAHT: करदे, Tan aa ^प्याञख्लप्रदागरूयं aga दोचेकाखानुपालनोयसङ्स्पविवयविद्वः we gad पुं अवि चान्त निरन्तरः sad वदेते कच्च म्भा ओयासलमिति विश्ेवदयेनेषयादयति HET set कटे ब॒ washer मयमसद्धुचिवः दज बेगजएत मदे Tat Pat तेवां maaqwi वया शिवा

खम, २१] | नेष धं ९५१५

विधुकरपरिरक्ादातमनिष्यन्दपुरणैः शथिदटषदुपङ्खतेरालवालेखकशं। विफलितजलसेकप्रक्रियागोरवेण व्यरचि VAT MAT भेमोवने १०६

शच्जयेव तं छतं UAE भधोमृखलं tenet: wares दिवि खग उस्षानगाया, उन्तानगामिन्याः कणा" सरसुरभेर्देवगव्या श्ायदेद्रागताये नं मुखप्रदेपरप्तायभागेःपि त्‌ सब्ब wes ष्मा रदेश्ागताये, अन्येपि भमगन्वी TMT ASA | खग्धरा इत्तमिदं . त्म्यं यथा चमेवनां जयेश बिमुनिवतियुव। खम्धरा MAG ९०४. नगरीब्थं नं समाप्तं |

wu Wau दम अन्लीवमद पनेन चमे धिकमाह विकरेति वज WG GWA मेमीवनेन aaa Reta रमय लात्‌ wafer masa acy विरचित, किम्भूतेन वनेव अशिटवद्धिखकरकान्तापलेदपक्खप्तानि निश्वरितानितेः wares fry करपरिरम्भात्‌ चन्द्रकिरखसग्बन्धात्‌ भ्रालमनः खस्य निष्यन्द aca तेनपुर्णेखरूया erat अलवालेरविफणित यर्योशव अलसेकथक्ियमोरवं जलसेजनरूपव्यापारपयासा afar वाद शेन CMMs चश्रकान्तेरेव करियते waa अलसे अप्रयाखा निष्फल xfer xeuuia आओ्चक्चतुदयं माजि ated तज्ञश्चयं qa) ननमयययुतेयं . माजिनो मेभिनकेरिषि #२०६॥ a

ud नेवं [ खमेः 1

अथय कनकपतचस्तच AT TTA सदसि सच्शभासं विष्फ़्रनी Vaya | उडुपरि षदि मध्वस्थायिशोतौश्एरेखा नुकरणपटुलच्छ्मी मिल चीचकार ॥१०७॥ समणरयविकीणेखणांभासा खगेन

कचन पतनयाग्यं देशमन्बिव्यताधः।

तमिन्‌ वने Wau दमयन्तोद देगमाइ अधेति quer WaT: सं छदे We Aq कोडावने वां राजपुत्रीं दमयन्तीं अटिलत्तो चकार चद्रित्रियजन्यश्चानदिवयी तवाम्‌ डदटवानिग्येः किम्भतां सदृ ण्मभासां समानङाम्तोनां सखीनां वयद्यार्नां सदसि सभायां frac fetta शेभमानां पुमः किम्भूतां उडपरि वदि ब्तचसभायां मध्य स्वायिनौ मध्यवर्तिनौ या wtatycer URLS AM अरगुकरणे सटुणोकरसे पटः समथा लौ, शभा यास्ता एं यथा मक्षा मस्ये चन्र खाधिकसेोन्दयये वचा सखीनां दमयन्धोति भाव, सदृण्मासामिति विष्टेवलं तत्छखीना मप्यन्यसुन्द सोभ्य विषिटसेन्दब्येपनार्यं। तारकाय्यडु वा ख्या मिव्यमर+॥ Loo |

AAS पतनेष्छाभाइ | warafa अमणरयेण wawana trata fafa खखभासः सुदं कान्तया येन तादद्ेन तथा wan कचायि अधःप्रदेषे पतनयेग्य अरवतरजेचितं Su अन्वि AA VRC तेन खगेन CAA GE ऊप्रदेदे मण्डले मण्डलाकारभमलं तेने छतः Wawaaqse अदसोयं दमयन्तीसम

खगे, २।] a aay ¢ ९५७

मु खविधुमद्‌ सीयं सेवितुं खम्बमानः आशिपरिधिरि बेह मण्डखस्तेन तेने १०८॥ शअम्‌भवति mite a घुताचीमुखाभि

नं सद सद्चरोीभिनेन्दनानन्दमुञधेः।

इति मतिरूदयासीत्पशिणः प्रे च्य भमी विपिनभवि सखीभिः साद्वेमारन्धखेलं ९०८

fad मुखविधु qe सेवितुं परिवेदितं लम्बमानः ax परि त्यच्य अधण्धदेऽमागव, शथिपरिधिरिव qxufcta xq रतेन चनग्रापिच्षया दमयन्ीमुखय्य wires सवितं परिवेष ufctufcfa facet मण्डलं चिषिति चामरः ९०८

we दमयन्यां wet सअप्याधिक्छबडिमाइ अनुभवतीति विपिमभुवि Surana सखीभिः, सादं सड ran Sat ऋीडा यया तादी मैमीं दमयन्तीं पेष्टा टदा परिः Waa xfa शवप्रकारा मतिबेष्विर्दयासीत्‌ उदिता बभृव इति fafaare खा पसिबा wet xxtat चताचौमुखाभिषताचीप्रभुतिमि रप्युरोाभि, सदचरोभि, सखोभिः Te इत्थमनेन Walla दम amt यया वेत्य, उचैरत्ििश्यं PAIN Peas ATA नामकोापवनविदारजनिव दय अनुभवति ततोपीयमधिकेयर्थः TA दमयन्धाखद्‌पवनख FHMAY क्रमात्‌ शएचोनन्दनघता "छादिग्यश्नाधिकधस्पे तिरेक, केचित्त wats नन्दनानन्द्‌ अनु vata, अपि अरनुभवच्येवति विवकपरतया याचते | यच्छेति रककर्दकलाभावात्‌ क्रा परत्य AZT aT सिव सेव्य ्यादाय्ये ९०९॥

१४८ मेषं [ मेः

Met कविराजराजिमुङ्टालङार रः सुतं ओष्टोरःसुषुवे जितेद्धियण्वयं मामल्लदेवोषयं। देतीयीकतया मिताऽयमगमन्नस्य प्रबन्धे मदा wa चारुणि नेषधोयग्वरिते gifts SHAW ll

| aitwafate तद्य wad देतोयोकवया दितीयववा निवे मथिते freshen: अभावेनेाच्वक्ायं सी गमत्‌ समाप्तः अन्यत्‌ CATT TRS ०॥|

इविखीपेमच ऋन्यायरनरविरचितायां गे वबटोशयामग्बशनेाधि कासमा खार्यां दितोयः समे, gare |!

wma t) नेवं १५९

॥९ अथ TANITA: |

"नवि Gem

अकुश्चिताभ्यामथ पर्तिभ्या नभोविभागान्तर सावतीय्धे। निवेशदेशातत धूत पक्षः

पपात भमावुपभेमि VA: Ne |

wy Wagan cada पुर सखात्रखगुयं wifaag संप्रति कचगपतमयेग्य खानमन्विव्यताध शत्थादि qerenirey ave वाक्तां Youre agate wafqanatafe अच मण्डलौकरणानन्बर दस, आकुचिताम्यां संकुचिताम्यां wafrat पश्चम्‌लाम्धा ममेविभागादाकाचदेश्रालरसा वेगेन अवतो यवे उप नम्य उपमैमि दमयन्तीसमोपे भूमे पपात उपविवेश किम्भत निवेशे पवबख्याने अराव मसारिते wet कम्पिते प्छ येन वाट्ः+ पचिखभा +५यं | toate wagatata रुदस्तरसी तु रयः खद ति चामर, उपमेमोत्य ययोभवभिष्यग्ं अन्‌ समे RRA GRIM MAM freq: यदाद RATE: | आदि AA AK ते जनौ गः! SRKTM MAMTA अमन्तरे। दीरिवलष्मभा Re पादे यदीयाबुपातयस्ता डति ॥९॥

९६० नेषधं॥ ae [ wars RI

आकस्मिकः TITST CAAT: क्तितेस्तद्‌ा यः खन THAT | द्रागन्यविन्यस्तदशः तस्याः सम्भ्माम्तमनःकरणं चकार ₹२॥ नेचाणि वैदर्मसुतासखोनी विमुक्ततन्तद्विषयद्यदहाणि प्रापुस्तमेक निरूपाख्यङ्ूपं AW चेतासि VAAATAT 1 3 I

दमयन्वीसम्भममादइ wratara इवि॥ तदा Was पतनकाल्े प्पुटेन पक्दय नाइताया, छताभिचधातायाः चिते, एथिव्या सकाशात आआकस्िकाऽचिन्यनिमिकलकः खन, शब्द उच्चचार sxm सलखलमनः भाक्‌ मटिति अन्यच विन्यस्ते विदि cmt weet यया ATMA Ha TAIT अन्तम्करयं ममः Tere ससम्भमं चकार शब्द्‌ रटाकखिकलादेव सम्भूमजगकलं

भैमीसख्ौमामपि Waateare नेचा शीति वेदभेसुत watat द्मयन्तीवयस्वानां Satie anfe िमह्ल्थहनस्तेवु तेव विषयेषु वनशभादिषु ae सत्रिकधी येस्ताटश्टानि सन्ति निखुपाष्य' उपाष्टातु वक्रमश्व्यं VTE TCA यख तादशं रकं केवलं awa wma उपमने ब्रद्मोदेति यथा यतबवानां योगिना चेतौ fa विमुक्त तदडिषयग्रडाखि परित्यक्ृलक् चन्द नवनिवादिविषययो acta सन्ति निरपास्य्पं श्रनिन्वचनोबखरूयं एकमदितीयं ` ब्रहम परमाम नं घ्ाठर्वन्ति. atau गद्मतनेगेति ay afar: परते यदयं AE: Stare ५२५

समैःदे।] नेषधं 1 ९६९

सं तने सन्निहितं चरन्तं मुनेमेनोदजिरि खिकायं। यरीतुकामादरिणाशयेन यल्नादसै निञ्चलतं Hara yn तामिङ्गितेरष्यनमायमाया

मयं भैम्या वियदुत्यपात)

मेम्याचंसयदलोयेोगमइ दंसमिति wat दमवन्तो fom सभयेन सकन्येन वा श्येन पाणिना ve यद्धीतक्ञामा चत्त कामा सती खिकायं' स्खाँयार्यां वने। शरीरं gare frqaat fra mat अगे win किम्भूतं सञ्चितं निकटवर्तिनं अश्च सता मलेन निदितं प्रेरितं तथ चरन्स वसते गच्छन्तं किचि द्वभ्नानं वा श्य रापमिनेाति मुनेमेनेटत्तिरिषैति यथा मनेर्यैगिनामनो वृतित्र्यकारचित्तपरियामः आदरिया स्वगुलोदरेकाधरिमेके अद्येन जरन्तं सव्वयापकं अरतरव खिकायां वनै afatet WS UCAS यद्ोतुकामा साक्ताकतुकामा सती fazed श्थिरसं गाते तेथे Wa विङ़भेदे once विष्य Ware? | गमग््ादिभेदेषु परमामनि भेषज डतिविश्चः॥ ४॥

तज्‌ जाला इंसस्यापि चामा तामिति अयं we: Rare न्युनगममस्पा मयं कपटं xfyadeifacearanty wy मनन ज्नालापि वियदाकाश्ं उत्पपात HgTe y xz frase, नेतद्ेव्य भिभत्येत्यच, fad Yaa वम शौघ्रलया भ्राद्मापरि पातुकं पवन्तं तत्पाखिं तखा भैम्या इस्तं मेघं निष्पलं वितेने चक्षार |

९६९ नेषचं [ समे, ९६

नत्पाणि मात्मापरिपातुकन्त्‌

मोचं वितेने जुनखाघवेन॥ ५॥ व्यर्थ कतं पचरथेन तेन तथावसायव्यवसायमस्ाः। परस्परमपि नदस्ततालं तत्कालमालोभिरस्यतालं ॥६॥ उच्चार नीयः कर तालिकानं दानादि दानों भवतीभिरेषः।

अचडमाकाण्मुत्पतेयं तदा धरया भयनमछ तेव गभिष्यति तेन मम दत्यासिडभैवेदित्यदि विजिन्य तचारतवानितभाव

तदह Salat इसमाइ॥ यर्थ शतमिति माकीभिः सङोभ, सस्या दमयन्त्या यवसाय इंसभ्ारणोयोगं तेन पजरयेन पच्तिला लयः तेन ज्ञतलाष्वप्रकारे Guta feasted अवसाय wre UAC AIA अपिते दन्ता Lay ताखस्तालिका सच fat ववया स्मान्तथा तत्कालं तिन्‌ Us अलं अत्ययं अशत सितं सा सिता बा मज तालं तालमिति उत्तरा sae | भरव्यरामितिं सव्यनाम कमेयतोदार इति दिरुक्तिः निपातनाव सुद्‌ AAG at आम्‌ मतत्यज्नरथाण्डजाडत्यमरः ue il

eat भरति दमयन्त्याः सरोषं वचनम Sweaty xfe ui लया दमयन्त्या आलिवगेः स्वी गख इति उप्रालम्मि सरोषमुक्तः

सगे, 2। ] Lacie १६६

याग्बेति it safes wea

सा चेत्यु पालम्मि यालि वगेः ७॥ yaaa Wad सखोनौ च्छायेव UTAMAAWAA: | Way सस्य करानवाप्र मन्दारशच्या गति प्रञ्चात्‌॥

कति रि भदवीभिर्याभि, करतालिक्षा्ां इस्तालामा दानत वदनात्‌ डदानीं रष इस, उच्ाटनोयखघलोकरणीयः मया Taz wa यब, क्रियते यु्मामिसमु चखलोक्रियते caw wars ware भवतीयु मध्ये यामां अन्वेति नुममिष्यति सा मद्यमेव भुञ्जति भमाजिदटमेव करिष्यति एवकारो भित्र ण्वयी wife जुदतीवि वर्तमानसामीप्ये लद्‌ मद्यमिति AUC ATG याये, TH गवि सम््रदानसं त्रयां watt

मेम्वारईसानगमननमाइ तास्पकोपेवि अधानन्तरः सखीनां सिते हाखविषये wien: कपा यया atest सामा Shee दमयन्ती CAG WAR या करानवापि, कराम्यामग्रलं तखा SAU AQAA खञ्जावन्नेन ल्या TA सतो सल्ला सवीत्यथेः eae पथात्‌ लगतिख इसमनुययावित्यययै, उपमिनोति वथा भाखन्तं eat अभिप्रयातरभमिंमखो कव गच्छते ata छाया Aa पात्‌ लगति तथा सापि Waa सुखे करानवप्ेः किरखाप्रापे" Sat रथ्या HRS HAA अनेन तच्छा cw भवति स््यैकिर्यसंम्पर्वौव मन्द्‌ नयनजनानां carat भव्ति तदं शम्यवात्त Ae west उति ata! wen awe वधा)

६९४ मेषं [ चमे, Bb

शस्ता इंसाभिमुस्े पुनस्ते याचति ताभिभ्छलस्यमाना। सारस ने वाश्रक्‌नीभवेको भाविप्रियावेदक एष VS: eit WSs Yara: Beat: पुरः पुरखार चलन्‌ बभासे।

WR सखाष्यसन्भाङगी योषे या सुखशीतला तप्तकाचचगवणथेाभा स्ना श्रम परिकौत्तितेति मन्दपत्त॑ PAT जोड़ा लब्बेल्यमरः :

we सखीभिदमयन्ा, शब्द च्छलेने फिपर्यह्वी ।। शतेति ue दम अन्ति ते तव इंसाभिमुखी राजदंससंमुखो अथच सूब्येसंमुखो याला wat AUR प्रशस्ता अशकमत्वम शास्रनिपिजलात्‌ डति लाभि, सखीभिः छलेन LRQA CURIA सापहासमुच्यमाना सा दमयन्ो इति आइख उवाच इतिकिं Yaa एव दंस, मे ममनेव कशकुगोभवेत्‌ CLARET नभधत्‌ पा्यमाया fas wa way wan . पच्ती भवेत्‌ भवति तु सश्युखसय्येरूपम एक्‌ नमिन्थथैः भूवः भाविने भविष्यतः भिय fers अपेदकः सूचकः अयच भाविने नलरूपख frag कान्तस्य कथक, एकुनस्तु पुमान्‌ पचि माचपस्िविरेवयेः। श्ुभ्पखनिमित्ते शकुनं खात्रयुंसक्मिति मेदिनी ६-॥

च्ारलसम्भावकं Waa मन्द्गमनमाडइ हंसाऽपोति केवलं सख्यस्तामुपसन्विखा fay असे इंसेा$पि Wada मतिमेमनं अख्ाख्नयाविश्वायाः FTA CVA Hae TOUT धि

समः 81] नेषधं १६५

वेलच्यदेलागेतिमेतदीया ` मयेऽनकल्यापडसन्निवाखंः॥ ९०॥ पदपदे भाविनि भाविनी a

यथा करप्राप्यमवति TH |

लया VSS खलता GATS

VATS AMAT शाङ्गी WAL am निषिद्वालिजन यदना WIAA कलयाश्चकार।

चार अथाकलं AM तथा चलम्‌ च्छन्‌ सन्‌ TATA भे म्यालष्जा WRAY णवदोयां भेमोखनन्धिनों गत अयमु त्य सदटशीचत्य उजेरतिश्येन उपडसभ्रिव saute Rafa बभास शुशुभे wa ईपि अन्यस्याये गल ततमनादिकमन्‌ञ्जत्यो पदसतोति atafad Rol

fafaet दसचे दामा we डति भाव, पथमकामविकारः इंसयदानुसन्धाममिति we सोरख्याविञ्चत इति तारणो दम यन्तो भाविनि भविव्यति पद्‌ पदे मतिचरबक्ेपे तं We यथा शूनं निखयेन some wea यादय" अवेति उशत रसिम्‌ पदे ४वश्यमेवैनं धारयिव्यामीति यथा जानाति वथा Aaa सलीलं यथा वथा चलता AWM तेन Waa WATS व्यथिता छष्याङ़ो सा दमयन्तो BING वतागडनसमीपे चलछ्लवे नोता। faterercrave® Peek भवः ग्रधमविभियेवि सादित्यदपेडः॥ ९.९

अथ निना tat टह Waa वचनमाद देति ee कणा Rta निषि निवारित अएलिजनः सखीजने यया वादश्च `

१९१ नेषधं [ समे०२।

नदा अमास्मःकणयषिताङ्गीं

कीरवन्भानषवागवादोत्‌॥१२॥

अये कियद्यावदुपषिदूर

ay परि ओ्राम्यसि वा किमित्थं |

उदेति ते acta fag वाले विलाकयन््यान घनावनालोः॥९३॥

wat दमयन्तीं यदा येव खप्रतिविग्बमेवं दितीया सङचरी warereut रकाकिनोमित्यचंः कलयाखकारं ऋआतवाम्‌ war कौरवत्‌ Waals मानुवो We यख मानवस्य वाक्‌ यसेति at Mem सम्‌ अमाम्भग्वलेवेमंजलवि न्दुभिभूषिवमङ्ग' aaret दमयन्तीं अवादधेदुक्षवान्‌ यदा छायया काम्या अदितोयां wae at wat यदा am fafaatfasat कलयाख्कार वदावादोदिविं SMM | खमण्भडत्नेन आन्तेयमतेा दरमगतवेव निवर्तिष्यत तदव farm वह्यमिति afaa कौर समावित्यमरः ९२

वकिमवादीदिव्धाच। अयति अये हे बाले erates दमयन्ति पयर यावत्‌ उधेवि उपगमिष्यसि इत्थमनेन wate यथं facda वा किं परिखाम्यसि परिश्रान्ता भवसि यथं wetter wea: किमथेमिति पठे तु करृुकल्पना। नु At घना निविडा वना खोर्वं नपं्ोविलाकयश्याः waa तव भोरयि भयमपि उदेषि नोत्वश्चते। अये डति आश्ेपसमन्नोधने यावत्‌ vara genta gre er fara?) stata वर्तं मानषामीप्ये भविष्यति लद ९९॥

Wat ३। } नेवं ९६७

वरथापैयन्तीमपये पदं त्ब मरूलसत्यश्ञ बपाणिकम्पेः। आओआलोव पश्च प्रतिषेधनतोयं कपातङ्कदारगिरा बनाली ॥९४ UTS: कथंकारमदभवत्या वियदिारी wave |

उदेति इयं caret वनख wiete सखीव wee वायुना सम्‌ UBT कर Kafe त्य कन्येखाकने, तथा कपोतानां पारव सानांवाडङ्ूरगो, Barmera qutagwered sate Wa अथ अमार्गे aa निष्फलं यथा amu थवसायं WH चरणं अपेयन्तीं कनेतीं लं परतिपेधति रताग्यापारात्रिवारयवि इति पश्य fanaa स्यपि ome सीं करकम्पतेनम अङ्गारक निवारयति warcfacte पाठे werd किरतीति aire व्य आत्‌ इजुपाग्प्रियादेरदित्यत्‌ faa अपेति गलः, पा बेयत्‌। पदं यवसिति saa जदमदङ्धवस्तुषि्यमर,॥ ९४॥

नादं ay परिखण्टामि किन्तु वव षरखायेमिव्यारद्याडइ धायैद्धतति वसधव एथि्येव णडा केवला गतिगेमनाधारो यस्या Siem भवव्या वियति want साधु विहर तीति arene कथं कारः कथमिव धायः थते, प्र क्यः WR आखय awa T ATT कामख सस्या fata अनेन भव्यत्तविषयेश्र वयसा येवनेनापि सव fuga बालत्वं खण्डितं नापसारितं श्च्त्वसच्वात्कच मन्यथा खख केवलं एवो गामिलं मम चा काश्मविदहारिलमविचार्येव

श्ट जेषधं॥ [ समै, श। अदा fauna तव खण्डितं WC VA" वयसाप्यनेन॥ १५॥ सष्खपन्रासनपच्दस any पचाणि पत्रिणः स्मः। WMTW चाररसाशतानि खली कलाकेतर द-लंभानि॥ VE

मदरदखलालसा भवसोति भावः विद्ारीद्यनेन sacar भकलेए्साध्यतया विद्ार रूपमिति सूचितं। अथ अरस्य wet ACU AAG सख्या उपकार कलान्मिजख वयसा पच्िणा मया तव शिलं aad a खण्डितं अपितु खण्ड़ितिपःयमेव लव मलेन aye परियनायागतेाऽछीति ara | aa डति शक्ते fae at विति wa: awarcfafa narra कथमित्यमेवमन्यथाभ्य इति RU AH क्ता खम्‌ ।। ९४.

खधरि चयदानेनात्यन्ताधाय्वेलवं BIA ! सखेति रेदम यण्विवय सदखपजं कमल मासनं यख तस्य Wye पचाखि are गानिये इंसासतेांकुवंएखा लख cafe येभूतानि परसतानोत्थश्ेः पतिः vise: स्मः भवाम, अन्यस्यापि dee Far परनि भवन्ति ofa qatar सहायभूता इति oe किमेतेनेत्या warent चाटूमि प्रियवचनानि aye रसा शङ़ारादथस्तएव मतानि तनि ete रू गंभवनख ये सकादेवासेभ्य rad मनुव्यादिमिर्दलभानिन सुलभानि अतस्वया मारणाय यनेन wag ति भावः यंसि वंश" कले वेशे ठावयववमैयेरिति भेदिनी पं पादाने पे पके एएरपदचिखे,रिति विश्वः Ferg भुवने अन KYAT ९.६॥

समे, ] नेषधं॥ ९९९

ख्गीपगारेमगटशाखिगीनौ नालाखणालाग्रभुजे भजामः।

. WAAR AAS Twi ara निदाना TUT voit धातुनियेागादिड नेषधीयं लोलासरः सेवितुमा गनेषु।

मवत्‌ भवान्‌ शर्गोयि wa सुववैश्ररीरलं कथमित्या्रद्याश खगेति खगेपगयाः खशया रेममशालिनीनां aaah नीनांनलाग्खालानिच नालासम्बनधीजि carats वा तेवामयाखि भुञ्जत डति orem वयं प्नामुरूपां agatarenfcaadta aunt तनृरपक्छबिं शरौरसान्द य्य सखकिं भजामः wa कथ भिदमित्या fe यतः काय्य चटादि ay मिदानात्‌ भादिकार खात्‌ कपालादेः समवायिक!र णत्‌ AMA Carty अधीते प्राति ATCA कायं TAMAR डति प्रास्ररत, अत्र कारय पदं समवायिकारणपरः प्रारभन्ते अगयन्ति wed त्‌ Saw सुखालारिमिचदलादस्माकं सुवखमयलं। माला पद्मदण्डः ware विखं अथ वयं नालाः नलसबग्बण्धिनदव्यप्यहङ्धिवं | तनुरूपश्रध्ि भित्यजकऋटूतारकेः इस डति पचिकलात सश्यभावः॥ ९७॥

यदि भवम्‌ ब्रह्मो वाहनं तरिं we एथियामागमनं आगमने

वाकिं arcafaaary धातुरिति धातुन्रद्ययेए निबेामादा

देत्‌ इत, पर यय ay कुचित fear अममपनयतेव्यबं

रूपात्‌ डद HMR मेवधीयं नलराजसम्बज्धि लौबासरः क्रौड

तड गं सेवितुं अख्यत्‌ म्रागतेषु tay सैवर्थेवु wag aa फा

९.३० नेषचं (are Vay दसेव्बरमेक एव मामि साकविलाकनात्कः॥ ९८ विशः कद्‌ाचिडमणोविलासे WAAC: PACA AW: | स्कन्धस्य famfaactaate श्राम्यामि नाविञ्रमविश्वगोाऽपि॥२८ बन्धायदिव्येन तिरश्चि कशचित्‌ पाशादिरासादिवपारुषः स्यात्‌ I

एकेाऽहमेव भूलेकणा frarad दशेने उत्क, salam: aa थम (मि चमि भूज्ञोगं विलेकयन्‌ प्रसक्ादत्रगतेऽस्मो यथः wag मम ग्रडलाथेमोटक्षयासं करोवि नलसरध्ितु ATU बरवे ईससिरन्तीति afad ९७॥

मन्वेव चत्‌ भृलेकप टनश्रान्तस्य Ta Wika सुकरमेव कथमुक्तं अये, कयंकारमित्यदोययाणडूयपमएड 1 विधेरिति! & दम यन्ति acifeq कसिंखित्‌ समये विधे नेशे भ॑मरोविलासे भम Meat खमे अतुरेम्बे याङनेभ्यः खमडइत्तरेभ्य' बिभवंश्धप्रधाम tae wag frata feed wat बद्वधि आन्तानां तेषां भारमदं होति gy: तदादि तद्मण्ति अविश्चमं कश्चित्‌ fra faaneda विश्चगेएणपि संकनमभुवनगास्पिनं खाम्यामिं are भरामि अविश्रमं अविरतं fawiwitfa afar waatfa खन ठद्िलादल्पायैलादा ferarat (en

धारङेपायपाप्प्दिनप्यध व्वेलप्रतिषादनयुर'सरः waar CMe , बन्धायेति 1 स्यि खगोये facta ufefawa areta

गसः Rij aad १७१

wa विना मादशि Tata खभीगभाग्यं विरलाद्‌यस्य २० इष्टेन पर्न AT वश्याः खभीगमचापि CMA:

मदि अने पादादि, पशुवन्धनेप्यरण्ठ्वादिः war बन्धनाय आसादितं प्राप्तं ured aaa ta Mea त्र स्यात दियत्वान्भाटशचं बखमणक्रडत्यय्ः किन्वयं विरेवःविरलाद्रयस्य विरलजम्मनः क्षाज्ि त्कस्येव्ययः नरसख ममष्यस्य तत प्रसिद्ध Rana warn भाग्यं खगमेगजनकमटट्ं विनाया नरोपि wat सर्म॑मामं करोति तस्येव वयं वश्छाडूति भावः रतेन मटश्दियपस्िद्ं मादिजन्यसुखानुभवः पुण्तिशएयसाष्य इति afad रवंविया अनः कखन सन्ये इत्ये. अथच fanart Dita aa सविर, खया लकारस्य उदय भ्राविनै.वोा ay aay: विरस क्ोदयसेति कम्मधारय, MTU AW नलस्थेत्ययः qaaq तदेकं खर्भग भाग्यमसि अवस्रखेव वयं वश्ना स्त्यचैः एन लवं यदि wea भवेसतदेव तव धाया भवेयं नान्यथेति wafer fear रो विरस खाने लस्यादया वर्ति VTS Re i

मलस्य स्भागमभप्यमेव शुत KE रशनेति waa Sey इष्टेन यागादिना पत्तनं Baten वश्या aa विना am frre दोनिन केनापि छतागीति aaa nithy सन्तः wat wat भम्बामपि अस्मिन्‌ मानवजग्भन्यपि वा गलद्य WHat Safar खजन्ति अनमयन्ति aq कथं aqua खगो योपभोगसम्भव इत्या Ee यवः avant खरचेतना टृत्ताश्रपि दोाहदसेकये र्षि

९७२ नेषधं॥ [wae at

AWC STV TIRIM राकालि्ं कोर कसुङ्गिरम्ति Il २९. waar aw खमरहिनीवारिकणाव कीर्णैः,

चैषजलसे चर्बये we: साम दाकालिकं अन्यकालभवं कारकं कलिकां उपलच्षलात्‌ फलादिकच उ्रिरन्ति कालान्तरेऽपि प्रकट ate खर्गोयेखने fe युगपटतुबह्धावखानात्‌ स्वेदेव carte फलपुव्य दीनि जायतते watts तयेव्यविषेवः तथा दत्ता अपि डेन ददे पतेम खातेनालवालसूपेल नलाधोना सन्त War fast कारकमुद्भिरम्तोव्यपि नेष्यं lau ayes Ge खातादि WAMNAAT: WR I

ब्रयमपि खग यजमनिव तं सेवामद्धे डच्याद सुवर्येति वयं aquftarm gauge wis wade उपनम्ब खव्येडिन्या मन्द्किन्धा wfcaasancetet सिकाः wa: wa: सरकेणिकाने CCAR तं Sd नलं वीजयामः Ganda aq छरतखरममपनयामं इत्यथे" feat: wa Mate ae वर छतं SSF ताटरेः GAIA खमापनयनरूपस मागधम्मैव लाश्ामरसदट्ृररेरिव्यथेः। qante aq faa andaend सख fafetra तदानीमण्य विवादाथेमुखतलात्‌। उक्रख मदा भारते न्‌ नम्मयुक्तं वचने feate a Gite city fares |

eat - नेषधं YOR

तं षीजयामः acafenre पेन पं चामर बहस खः २२॥ क्रियेत चेत्छाधु विभक्किचिन्ता व्यक्तिस्तदा सा प्रथमामिधेया।

TIMBA PAWS TBA carats शवमन्यं जपि BWR

अथ दम बन्तों विक्ोभयितमद्टाद एभि, Sara पश्यं सम्‌ सम्प्रति तख सधनामयग्छलमाद ll फिियेतेति अन्न के के साधवः waitfa सख्धृनां विभक्षा विभागेन चिन्ता विचारा विमं fara जिज्ञासा वा चेदि येत जनेरिविरेवः वदासा नल eu यिजनः पयमाभिशेवा HAGAN सन्ेसाधुभ्याऽभ्यरिं wary साधुविचारयायां fe waaqevanafaefaq wer SMCAC तत उत्छरुमेवं HH TT AI at यकि खोजसां निज सेजसां विलासै, पभावे, तावद समस्तं पदं अधात Werat स्यानं ayn साधयितुं अयतीकते war समथा स्यात्‌ भवेत्‌ नाम सम्भावनायां | यबा नमनं नान! विद्यते येषां ते भनगामासेषाम परतां जयां बड़ weed पदः स्थानं तावत्‌ साकस्येन साध यित चमा भवेत रतेन नने सामाष्यमपायं विना उपायान्तरः arefifa सनच्ितं। बहृरिति सविसगेपाठे a तावत सकलं war नामपदं रथिवीसंचकयदः सथयितं एकापि बशङूरनेकधा सादि व्यचः अथय साधुविभकङ्वीनां faa सप्तसु बिभकिव wa ar साघ्वी बिभक्िरिवि frarcar tafe ज्रियेववतदासः यकि, पच माभिश्ेवा प्रथमेति अभिचेयं नाम यस्याः सा भ्रमा विभकिरष

१७४ aay eg [ सर्ग, at

या खोजसं साधयितुं विलास

MIT चमा नामपदं TH BAN Vk राजा यख्वाविबुधव्रजजा

त्वाध्वराश्यापमयेव TI |

weiter: साले देतुमादइ या प्रथमा विभि" ओजस wae कोभुवानां qt इति warat विलासे विसमे एिरूत्पेल प्रियमे, macy wat नाम पातिपदिङं ot caer सश्चयितु WH, WAL समया Bly TIC सन्वसिचरष्ठकारकं Gal ayaa wuntal एव विधानात्‌ wafrafeaiae aad Ta SX GAT BLA Ww wea यक्ििति aye at स्क wife पातिपदिकचारबयेति aim aoe परा ्चग्पथ्ययेनानु चते केवला पयगलादिति wa वा af aryfaaniat fear. विचारः fata वदा वा यकि" Gat मध्ये won gage विभक्किः सेव अभिधेया सम्यक्रया वक्षया यता frare: व्रादिजिमित्तमनपेच्च पि खन्व GREET माम षदं सां चिदु wat खात्‌ स्चेप्रतिविभ क्या fe ततश्चिभित्तौम्‌तमये frm विधोयन्ते ay पदलनिष्यादनाचेमपि faa say जिङ्संग्डादिनिम्मे कात्‌ स, पदलयाथेग्रययादिवि॥ Re I

सख वागद्रोललं सानैमेमल छा राजेति िवखोभियसात साधित ष्डान्दसजनाघ्रीगदेवा छता ओः anfada mee asa वि्भिनेष्टवान राजा नल, अध्वर GY यदाज्यं चतं तषछायम साम्येनेव Cred विबुधव्रजजा wet विबुधार्वां पण्डितानां

देवानां ब्रज, aU देयं सम्या YR TYR . यधा

wit Bt) मेषं Voy

Ue चितज्रोचियसात्क्‌तओरीः Yael शेष मशेषमन्यं २४॥ दारिव्दारिद्रविणेषर्व्े रमाघमेधन्रतमर्थिसार्य।

धतं WH देवेभ्य दला UATE तधा राज्यमपि wet wight

दला भुङ्क Caw fan fete: प्बेञचेदालकमापे्तया चमं

WH एवं यागादवष्टि Y_ अन्य राज्यं wid सकलं wae

wa ea अहां आअखयमिदः यदाद भुज्यते तदशेषं रेपेतिसं चकः

भवति GH अनो भुज्यत तत शेदमिन्युच्यते aa: wa तु तबि

परी वमिःखाखय्यं यज्वा विधिनेदटवानित्यमरः विब्रधः पण्डते इति fawi २४॥

wa दाठत्वातिशूयमाईइ दारिद्रेति us नाम जनां साकारं राजानं नलं इदानि रश्सितानि amet नाथन्ति याचन्त अपित्‌ संव्यणव ama कारखमतानि fatuaray feart दास्द्िदासी दरिद्रलविनाशठा यो अविच wearewa वथश्यागेः SCA! SUSY याचकसमद्े aH सफलं Rede we faqa खभावा Taq Net यथा aM Neate अनान्‌ २छयन्ति तथा धषनव्ैरयमपि सब्यैनधिंनः सख्यि a विदत्वादिगुखविचारं करोति तथा सन्तं सववेदा सन्टावयुक्ण त्‌ वरवदःान्धवद्विरतबचकयाचनगेन fom वथा डाः पूजिता देवायनडष्ाःप्रियादेवायसेविवावारश्रंडरः प्रजानां fear

९७द्‌ नेषधं॥ [ खग, े।

सन्तुषटभिष्टानि तमिष्टदेवं

नायन्तिके नाम नलाकनायं+ २५६४ अस्मत्‌ किल ओचसुघौ विधाय रम्भाचिरग्मामतुला TAS | AMATH तमनाप्यभेजे AMATMATHAT सा॥ Vel

Rar cmt Vea Ha सन्तष्टं र्देवं लोकनाथं नारायणं कै जमा डद्ःन्‌ वरान्‌ याचन्त अच नायेये चनाचेकलेन दुदादिः लाद्भिकम्मं रतवं २५.

aq रूपवक्वातिणएयमाच। भखदति सा प्रसिडा द्वाङ्गनाविश्ेषा चा रुम्भा Aaa Waal लेाकचयेऽप्यनुपमां at कान्ति अद्मत्छका प्रातचिरःगजसुधांविधायक्शोगूतंलला Iwas सादर खले व्यै, तच नले अनरक्राजातन्‌रागा सती a नलं qa faa प्राप्येव तज्रामगन्धान्रलनामसबबन्धात ATARI FACT भेजे पाप अये शिवं aqui किश्ित्‌ साधर्म्य aera भन्यदपि वस्तु अगत्या एति arte रम्भ पुरुषेषु विष्णुरिति waatag उन्तमलेन रम्भा ufaat सापि नलंन प्राप्ता wat मल, कोटक सुन्द्र इति विवेचमौयमिति भाव, अस्मदिति weet डवचनान्त" रम्भ ( िदशभामिन्धां कदल्यां चेति tage गन्धा गन्धकं MAS लेभे समग्धगव्वे योरिति विश्वः॥ RE Ut

समे \] नेष धं ९७७

खलाकमसाभिरि नः प्रयात

Hany तद्गानगणान्निपोय।

हादेति गायन्‌ यदशाितेनं

ATMA WUT रि गायनोऽभ्न्‌॥ ९७॥ ्टए्वन्‌स दार स्तद्‌द्‌ारभावं इष्यन््मडलाम पुलोमजायाः।

अख गानलश्तयगुखवत्वमाहइ खला कमिति Rete क्रोडास्‌ वख ATG WATTS मुखान्‌ गागख TAT मथुष्यैदीन्‌ वा निपौय खला इतेः मव्येजेकात्‌ TAT भबातेगतेरस्नाभि, कमि ग।यन्‌ गानं Tay इरिगायन इन्द्रस्य गायका गन्व्वेविरेयो witfa यदशेचि हाकटमिति यत्रिन्दितः तेनैव tam इरि गायने ASA इषा अभन्‌ aa sala wefa nw we Sqaay | werewestara zw sifeafaarwartere AT HV It

का कया मन्यं योविवां देवौनामपि agua, wen विकारो जायत इति प्ोकचतद्येनाडह |) खएवत्रिति areata eR: सदार सस्त्री का भूल तख AMY उदारभावं Bars एचमिज्रसमतारूप नायकगसङं खन्‌ TALIA सम्‌ पलामजाय Wer मवार वारं व्यत्‌ SKRA रोम पुण्येन अथे सद्धा, Ware शेन नालेकषत न्‌ वान HEU रेतगर्मप्िरेवशमाद किम्भतः पमेादवाधेरानन्द्‌ा afacieat परिपृखा नेच्नाखां wat माला समृद्धा यख्य a यदि परपुरुषगुखं at wed Dare ग्रे $जदयसदा मान्‌

Vea नेयं ।॥ [ खन, et.

पुष्येन AeA Vans: प्रमाद बाध्याब्रतने ATS: VE II MAT शष्वति तहुणोघाम्‌ VIG चेताइर तऽद AG: |

fasufiiatarat watery परित्थाममकरिष्यत्‌ अतायदद Lat AT शच्या एव यख बलवदिति are | उदारभावं{दाटलभिति बहवः उदारभाव दाकिष्छमियपि केचित्‌। भा विलासे माथुर arate Vata | सलितोदाग्येभित्धद्धे ललना, Brew इति Mra छचुभि जसे, समतेति साचिष्यदपेयः saws बाढमरदतेदेच्ठिडेऽच्वेभिचेयदटिति मेदिनी २८

सापौति॥ शवर शिवे प्रसद्य बलात्कारे चताङइरता ममा wfcwee wa गु धान रभाषिलासादिखालिकमायकगुख

खमूान्‌ wats श्राकखंयति सति सापि पातित्रदेन ufear waeifa ura ia कय्दूयगकेतवेन कण्डतियाजेन eee Kg! mat TT MTA कदा खमत अपितु सनवेदेव तथाविधगुख अवदेन मानसश्भिचारः सम्भावय पातित्र्यमञ्जभिया वदखवाचं मङुणिख्वकयाः कद्‌ नाभूदिव्ययः मनु मलगुखवयंनपस्तावे कथ मन्यन गच्छतोत्याद्रद् रेतगभैविरेवखमाद faa wd weer wade सा way विहायान्यज गमना भावा gaet पातित्रयरत्तखाय कख रोघमेव चकारेति भावगअधर्येति anid पदं यया WaT तपसि गलितपबमेजनमपि परित्यक्त" सापि शवं करोतीति | अथ कर्थेकष्ूयनरूपं मेहायितं चकारः!

शै ] नेघर्धं॥ ` १७९.

अभटरपणाङ्णिरश्हकशा

कटान कण्डयनकेतथेन ve

अलंसजम्‌ ware विधाता

que मनस्य मिषेण वाणीं |

AM WALSH CIA TAT

नवेद्‌ तौावेद्‌जडःसवक्रौ॥३०॥

भरियस्तदालिङ्गनभन्नेभता

प्रततिः कापि पतित्रतायाः। लद्धावभाविते fat waa कथादिषु मेहायितभिति ore कद्यं कग्डयनादिकमिति साडित्यदपेशः॥ २९

अजमिति विधाता wean चम्नेविचो समाग्यादिचममकर्मयि SAMA सन्‌ मैमख fave याजन वाणीं अलं ययै wate कटति वाखो वहिगेता सती पुदषान्तरः WAKE वप्या वद्दिगमननिवारबमेव नैगयाजेन करोति ततत व्यचैमेवेत्य धैः वै यद्य मेवा षेदजडे वेदपटठेव्वेवाकुीलछवदृदयः अथ अमवरतवेद mse वेवयिद्यापारावमिश्चः विधि, क्वकं नरक" wifey अशिष्य caw eat अङारादिरसेन पृषे रथ भुज्ञारो ओवा amt वक्ािरूपं कथ परनायकाज्मयत्‌ afent at arét 4 a नजानाति षिद्बापि कदा सक्त्य बलकग्छ भालिक्िववतीति चाववाबिति भावः| wat उषनायङद्य विध शरि सनायकष्य वाय्याच्र परयामिग्या यवद्ारसपात्‌ बरनासेगकि fod | रसस्येति छयथेख चति करे ast | ३० fagafa षविदताया aarangraasifien पकव्ययनिचारिष्थाः

श्ये बल्य रेभाच्छलेन राञ्यलसमोच्छलेन वा तदाजिक्नात्‌

que नष [ खमे,

TAMIA A A बत

WO ARVO कलुषाणु नापि + Oe bp faa a विधेः पाणिमजातलज्जं franfa यः प्वेणि पृशेमिन्द्‌ः |

नलालिकनादर स्त्तियेखासताडश्ौ कापि वत्ति, mfr wits भूवा जाता AM तस्या ज्त्यभनत्तविष्छोः LV WIA पर आयकालिङ्गमदशनासदिष्णलरूपया यत्‌ WH कालव्यं सस्य Wy नापि शेेनापि ata जातं उभयव हेतुमाद Araya लया feat सनैभूतखक्पल्वेन मलेए$पि विष्छरोव अवस्तदालिकनेन wage यतिबतालभङा षिष्णोवै रेव्याकानुष्यं माभूदित्यथेः | भृतेति मैतिकारुपलच्चयं तु वियदादिभूतप ञ्चकमाचपरः तथाच wat विष्णमयं जगदिति afr: यदा समख्भूतानां भ्रमा समख RTH AH भावस्तत्ता तया तचा शरूयते | शक णव fy भूवामा मूते भृते वस्व ति ३९॥

अथ मनलस मुखादिवलमेन At विलमयति॥ धिभिति tt दिधेन्रेडशेः य, ufater छता ww aaa मुढरीमेखशभा येन ates: सन्नपि cafe पुशिंमा्यां उन्द्‌. wx’ पले fainter रचयति wana अजातलच्ज' fader” तं पाथिं धिक्‌ मलागने सत्यपि यः uate we पुरं करोति निरौवष्जलाजिन्द्य etary: सतु विधेः ufefiw कलेयाकते्विषेचकः कः यः खत वन्ुखखोः सम्‌ we निभ्मितं अरं यस तथाविधमपि तं ax wale इरमस्के Heyy aaa caw मन्ये a पारमपि

SHRI wate शट

मन्ये संविच्च ary wiht ताङ़मोख्छङ्ग वमुद्धि यस्तं द२॥ निलीयते श्ीविधुरः wis

wen बिधुसतस्व मुखं Hera:

करो VATS कदापि पुर कद्‌ाखिदयथभरमदयगर्भे॥ VB Wt

लत उसमसख्ान्यख् सरवात्‌ व्यजति fre णेति ae ore इरमृष्ेनि त्थामस्लस्य अटिललवेन पिधानयेग्यलात्‌ चख्ादप्यविर ama वख मुखभिति पय्येवसिताऽचे,। अतधाकजंरस्येखधा Saar सम्भायमा गलान्मन्ये KAD योगाच Gages खत वमख्मोरिति काकाकिगेलकन्यायेनेोभय GATT RR -

जिखोयव डति faye: avant मुखात्‌ तथ Aq मुखं जेनर wa Ra अता श्ान्दजेधविषयीरुष् डोविधुरो wera विकलः खन्‌ -कदाचित्‌ श्रमावद्ायां सरे aa sata असतसमये समुर US Aaa कदाचित्‌ प्राटटकाल अमे प्राकारे अमन्ति यानि wanfe ameat wet अनभ्यन्तरे faster अन्तददिता भवति अन्यापि खजेतारः अला खण्लाविकलः सन्नि waaay अन्विता भवति कदाप्यदथममदनव्भगमभं इति पठे तु scutfa बहलानि यानि भमदभाखि भमणकट मेचासेर्षां गभं

थः पुरोजलसमदे खद्रबसंश्ुजिद्धाचयेरिवि wa मेषेच गगने धातुभेदे काचम इति मेदिनो Mad प्रचुर षाञ्चमदभं बलं बङकिद्यमरः॥ 22 ll

QER ards [ we ay

STA नः खष्वनभुत्वगान्‌ देलारिरमल्म काणनद्े | तद्सङ्कचन्राभिष्षराज्रपोता कातुषिलच्छ Cas रमाया Be Il रखाभिराख्छये गखनादि वाच्य दाजिंश्रता TAA ATA: |

earafat Zenfcite: ease faxareta wera MONIT Aa WHTKATE TSH Te जत्ध जख Frere लया AAA MAG FR Grwrgy संशाच्य यर्थ गखवदणनं Ve ante चालते, qateriewen जयगतसच्जं qe तथ carat खय रमते कौडति विम्भकबगव्‌ः वय PUTS ! संकु चत्‌ मुकलोभवचन्राभिसरोजं नाभिपद्मं तेन पीता आआाच्छादिताव्‌ wen fe माभिसराजे सव्ये दा वसति सुतरा कौडायां ल्वा मवेत्‌ कलेोरस्माभिः खजेट नलवदनप्रण्ंसबा सरोज aga तड "छ प्रात ब्रहमणोऽपश्यतेा विलध्विता Tax अन्यस्यापि We ` भामखवशेन AHA मवति यदा GAH चश्रसदटश्रं ITs way qa चश्नसदश्मर्ंसया पद्मम मुजवा Ges चन्र पिरोधिलेन लत्छट एयविरोखितात्‌। अमाधन्वन्तरौ चन्द्रे शस a TICE रिति Tae खव, सोतं नुतिलुतिरित्यमर, ३४॥

रेखाभिरिति अच मजे cada अरदद tet त्विप्रकारः अपि विला, afe tree केध्विदिष्या्मां "वतुं धं acta केचिश्ादादश्यलं तदुभयरूपा अपि समन्तीतवचैः दि

ae Rt) at . {oe

चत्रेशाष्टादश् Wes faa

देधापि सन्तीति wate बेचाः॥ BY भिये नरेरस्व fatten तस सरामरेष्धावपि मद्मरामः।

वासेन सम्यक्‌ WRITS afer बहा द्रः खलु RIT ee

Nagy wat भुखमये दकि वा afar दन्तरूथाभीरखाभिमेखभात्‌ संल्य भत्‌ wits कथययतिखोव दन्तानां रेखालैत्वीते नं सरमतेग साम्‌भिकलच्तशवन्चघोतनाप frarat चर्तदेश्लमशादश्षलंदाष प्रथमतम ३५

ध्थियापिति।॥ wen भरोग नलया Feratt कन्तिधम्यनौ निरीं हा सराभंश्शरवेपि at केधान्यैया कोमेश्रावपि सरामः मे मलनुखर्येन चिन्तयामः ant कान्तिरेव नै सम्य्तिरोव मखेतु चे अ्रपौत्येख ताभ्यामाधिक्वं तथा afawza चमयेख एथिवो चान्द सम्यम्नासेन निरपायमर्वाश्चत्था खलु निखयेन्‌ Reger अनन्तस्षगतावपि qat म्यां द" न॑धारयामः सरखविषयी कम्मदत्य धेः देवे केवलं एथिवी and sea शान्तिः गजे तु तदु भथमिद्धाचि्वं weewet ततिनयुनसान्यदं अरकं भगुष्एिव fate ay छतिमस्माभिरितिं भावः (| श्ियाविति कषमयारिवि स्येव यदिरुमित्येकैवः। vt सम्य कान्तिजस्मोधिति नल, चितिथीन्थे, शमाय क्षमे शते पविते चिधित्यमर, ३६॥

try studs [ सर्म ३।

बिना पतज॑विनतातनुजैः समीरणशेरोरणलसषणोयेः। मनाभिरासीदनणुप्रमाणे

4 निर्जिता दिक्षतमा act: sol संद्यामभ्मोष भवत्यरोणा मखेनदीमाठ कतौ गतासु |

, विभेति vac dete: कतमा दिक्‌ fara afer आसोत्‌ अपितु सर्गव किम्भूतेः पजं ay विना विगतावनूजे ix STEN तथा डे णलच्तशीयेनेयनगेचरै, समोर देवै यमि, तचा wag पमा मे हापरिमादेमेनोभिखिते, weer fe पत्तसदये गच्छति वायु रचाचुषसदेगे AY चमा चप्रमाखवादिने विश्चसन्वि मनख्खजुपरिमा बमतस्तस्य वाभावादेगे यज्यते ware तद्धि qatar अपि तजुपा डत्युपमानादुपमेयस्ाधिकधष्यवच्वादधिडारूछ वै श्िरूपक्मिद एतेन गलः, स्वेदिग्विजेता डति वस्तुध्वनिः ॥३७॥

संगरामेति ₹े दमयन्वि ectat ण्चर्था we: दधिरैने दमा कतां नद जलपाल्यलं AAT WAT संयामभूमोवु रवमभमीष॒ way AAS AAA धरपरम्यरा रव पवना शना, सपासतेषां CTA ओयेविंपच्चराजसमृइसम्बन्धिभिर सुमि, प्रागवायुभि, सुभिचं भादा रसेलम्थ' भवति संग्रमे aaa: wer waar विनाशिता डवि मावः मदोमाद कभूमिवु अवय हादि सद्भावे les भवति wey पवनाश्नेति साकं पदः वायुभृजां वायु बाङल्यशव सु भित्तं भववि | सभिच्तमिति भिच्ठाशां सर्मूड्धिरित्य ययीभाव, दे्ोगखन्ुवृष्यम्

समैःडे।] ` नेष १८५

नदाणश्धारापवनाश्नाना

राज बजीयेर सुभिः सुभि ३८ | यशयदस्याजनि संयुगेष RUSSIAS AHA AAT | चेलागणादेव दिगापगालो RIFTS व्यसनं तदीयं॥ ३< यदि चिलाकोगणनापरास्या तस्याः समाधियेदि नायुषः BA

सम्पश्रव्रोदिपालिवः खा त्रदीमाढकादेवमादकख यथाकमभित्य AT NRT Hl

ae डति egy gay eyed रबकष्डमन्वं भजवा wry वता कख AT भुजेम इसन यत यशेाऽजनि उत्पादितं दिभ्रणवा पमानबस्नासामालो समूह सरथाः कुल ङ्‌ वल तटच्चवेश सूयं तदौयं व्द.सन्बन्धि यखनं वसार रेते, कारय gate तु खमभावत्‌ fa जार्तमिति fate वषि दिगन्तमामीत्यथैः यशः कारणे स्ते qed गसन सदेव दिगापगालीकलङूवलं कि बश्ख्ागतमिति भावः कारणगुखाः काय्यगुखमारभन्दति नियमे य्न समवायेन काय्यैकारलमावल्त जेव अतोऽचातथाभ्‌तण AMAA ATA TT ६- ;

गुव खेने निजसामथयैमा तनया असं्येयगुबतलमस waft वदोवि जचिनेएको जिभुवनं यदि गनापराः तद्रयगखनमाभरा aM खात्‌ खच्तिलेक्धा Ee समापियेदि स्यात्‌ यदिच

a

(od मेवं [ ख, ९।

पारेप्ादं मणितं यदि wy गण्छेयनिः्रच गुषोऽपि Paz il ४०॥ अवारितदारतमातिरखा

AGC तस्य Fahey राशः। गतेषु रभ्येष्मधिकं बिशेष मध्यापयामः परमाणमध्याः॥ ४१६४

मथितं संख्या पारेपराबं पराकंसं शयातोाप्यथिकं फलदा मखः मेया wafad wer fetter समखागुखा qa वाददोरपि waa tay wearer गुखा इति भावः। अधिः सम्भाव mat चारेषरा्थमिति पारमे वच्यवित्य ययीभाव निपावना aw गेयमिति गिं ङेदेति यख्खिर्णत्‌। GHIA परादाद feu भासि वचा wterrat माखराचायैी, | रवरदत्वा अतलश्तप्रयतकेटयः क्म, | waaay wafradawey WETS! vara ae पराजेलिति cuqarwer संजः Saray खानां यवहारय wer lteter 9०

अधिकविश्वासात्‌ वदन्तपुरोपि मनया गम्यते इवि प्याययत्नाङ अवारिषेति॥ हे afa वयं facet पिशं अवारिवचारवया अप्रतिष्रिग्रदारप्रवेश्रलेन तख राशन wag weg? निषि प्रवि परमाजुवत्‌ मध्यं यासां meuh अविशणादरोरिग्ययैः भारो; tag मनेरमेष्वपि गतेषु गमभेष॒ अधिकं लोको रं विद्धेव qed अध्यापयामः स्मि्लयामः रतेन wea नलपलो wear ला मपि तथा गमभेत्क प्लियिष्यामीवि ated | परमायुमध्या इवि afeaentaat wires कम्मेलं। ४९

स॑, er) नेषधं १५८७

पमुषचारानधराभिरना

MM Tass मष्णकवामः। TMNTAT AAT UIT: कान्येन कान्य ङजताहताभिः॥४२॥४ काभिने तजाभिनवस्षराश्चा विश्वासंनिशेपवणि कैक्रियेऽं।

कच ख्यत्पासखरमप्वा + पोयुकेवि वयं रम्भादधैगामश्र्सां अव Sra वश्रोभूतपुडवलादि Cee सुरतं Rater वा वये, कथाभिः करेलासां नली waved canta भुङ्गाररससमुजे मच्जयामः faites: किम्भूताभिः पीयष wa वख चारातोानधराभिरन्यमाभिर त्य BTL वचा कायं मबन्धं fad सजत gan कायेन भुकेवंदाटतामिः सम्मताभि, | रद'सुरवमेप्ययेरिति धरिः काव्य Sam ante कविरिव मर, 9२॥

wanta वासां fretaret योतय काभिरिर्षि॥ वंच wan MGS अरं कामिमेग्धाप्रभूविनिः सीभिः अभिनवा ater यो कराश्च waive विश्चसिनि भि्चेपवसिन्‌ खोधनिकं वेचिकं किये wit a सनैभिरैवं धषविमेपनोयमधि aeneed विवासत संन्वोभिरेवं मयि कथते सत्यर्थः अन्येरप्यतिगेोपंनीयं वथु किंत विभि faftrafe | terest तासां freexat थाश छदं यत्‌ यजति rata wet वेतरत wancte भवं गा ag trata नेवं wend तेनं Ven कदत ont row

Ae + (ee नषच॥ | संग, Ql

faefa aaa क्तोऽपि तिग्यैक्‌ कखिन्तिरखस्रपते तेन Wee वा सा सत्यपि नान्यमेति योगादरन्भे इदि यौ निरुन्धे विरिग्िनानाननवादपात समाधि शास्र ्रुतिपुणकणोः ४४॥

पष्ट चपते wert | अतस्वयापि wart faferwas waa मा aerate tafaaiil ४३२ tt

इदमपि Mfc CUS AAT पका ए्यामोत्थाइ वातेति

अदं येएगादुपयात्‌ पयनञादिति-यावव्‌ भ्यानधारयादेरिति केचित्‌ रन्ते निश्डिद्रे विषय टृततिशन्य care हृदि चेतसि at वात्ता fanny निवरामाटडेमि सा वातै हत्तान्तः असव्यपि काकथा

सयाया Warangrat परिदाससमयोक्षा खअलोकापि अन्य

saa ख्तिम्‌ mate TATE कथयामोत्यथे' सा सत्यपि

हृदि वत्तमानापि अविखतापि अन्य अनं एतीति केचित्‌ योगव

श्रलवमेवाइ we किम्भूतः पिरिश यानि नाना चल्ारि शरान

भामि मुखानि तर्ये वाद Seca तेन चतं We यत्‌ समि मास्त

यगन तस्य या खुति, ATA तया walt Sat यख तादृश्यः

gaa लया हृदयगतं रस्यं fafeea cad are कदापि तत अका प्रयिव्यामोति सूचितं। frou डति ठे, खरिते्चादासनेदं

षट अम्‌ येएग, स्च दनोपायध्यनसङषियुक्रिणित्यमरः ४४ 1

Sita i] Aaa १८

नलाश्रयेण चिदिबपमेोग्यं तवानवाप्यं लभते वतान्या।

कुमुद तीवेन्दुपरिग्रडेण

Vranas दु लंभ मम्बुजिन्याः॥ ५५ तन्नैषधानूढतया दुरापं

WY लयास्नत्कतचाटुजग।

त्य ग्तमुतकगय त्राह ll Asafa S दमयन्ति तव war waa प्राप्यं नलाखयेख रतना eta असकटैक पच्चवोजनादिरूपस्गापमेग्य' वत ae अन्या लदितरा काचिद महा नायिका लभते प्रभाति अनद्चयासल्लामेरस्माकं खेद इत्यधेः wufaarfa यथा wafsan पद्या cad syd weer Arai प्रकालश्तखमुत्छवं इन्दु परिगररेख wetace कुमदतो लभते TITY | HAHA खर्भौगमेगाय नलस्येव परि यदथ यसेति भावः तवेति कल, रथेति wife वौ ॥४५॥

अध तमुपलं दर घ्रा तभ्रेवधेति तत्तस्रात्‌ अर मामि, छता wiga परियवचनाच्ज उत्पल्तियख तादशं रम्मे सुखं नेवधनुव बा नलेनायरिोववया gan लया दुरापं दुलभं असग्मियवचन अवादिजनिवसुखं गलपरिखयेनेव पा्यसि मन्येति भावः | उपमिनेएति यथा अप्राप्ता वसन्त ऋतुविरेषेयया Mem सव्या रसा लव्य अमलकया मधुपानुविब WAS we सेभाग्य भङ्गा

१९० ` नेषधं। [ समे, |

रसालवल्ा मधपान्‌विडं साभाग्यमप्राप्नवसन्तमेव Ve tt तस्येव वा याखसि किन Tal इष्टं मनः केन विधेः प्रविश्य। अजातपाणिद्यदणासि ताव क्रपखङ्पातिभ्नयाख्मख॥४७॥ निशा ware शिवया गिरीशं शिया रि याज्यतः प्रतीतः।

दादि द्रां ANAT GH रसालवद्या दरान्तलेन काल्नाग्वर भावौ नललंयोग, Alaa: ४६ tl

अथ नलप्रािसम्भावनाप्यापनया TATRA Wal Stew WCW देवेति दा पुमेोपेच्तायां अथवा Aaa मलसैद We लंकिंगयखसिनप्राखलि उति निजेतुं केन प्क्धत डति ae निखचयपमाव, कथमव WIE केन अनेन विचेत्रह्ययेः Tasca प्रविश्य दष्टः मेन्या गले urea इति विधिमगभ्खं awe केमापीत्यचः यवस्तावदादै लवं अजातं पाथिय्टयं विवाचो या Siew असि awd तथा रूपय लावव्यख् यत्‌ खरूपं yaw भन्वरेखाप्पि रमाजनकलं तेन येरतिशय उत्ववेरलसाअयः खानं | ee Srey खरूपं राजसंताल्वाटि andiufewa xfa केचित्‌ ter प्रथमेव Sree’ मा गच्छ तव Sree aeuir सम्भा शतं. xfa भावः ४७॥

विसयीमग्यव सुद यमेलकताश्धनेनं wat venti “cata fate fire राच्या aw ward चनः पवया गयी ae

खमे, gi) मेवं , १९२१

विधेरपि खारसिकप्रमासः

परख्यर याग्धसमागमाय॥४य८॥ वेखाति गस गु णाग्धिरे प्री

योगयाग्यासि नखेतरे ख। सन्दीग्येमे दभेगुणेन aM

माला नदद IMA ४९

गिरोश्रं शिवं शिया eg aw wit विष्यं योजयते चटयतेो विधेरपि परसरं येग्यसमागमाय tage खारसिक, जेच्छएचारी खएभाविक इति यावत्‌ ware: wae परतीतः, स्यातः wren विधिरवश्यमेव नेन सह awe भवतीं येज विष्यतोति are ive tt

amMtgnawedt सन्द रणन्तरमपि ate यख पनी भविव्यसोति पतिधादयत्राड || षेल्लातिमेवि tat तीरमविक्रम्य गच्छतोति वाद्व सैबगुलाग्थि, सी समन्धिसेन्द य्योदिगुय समन खख Tat पवाद रूपा अ्ेवरमोगु खभाजनमित्यथेः लं Ata मलाद्भि चेन yada यगयेग्धालि सम्बन्धा भवसि गलेनेव येगयेष्यसौत्य्थे we कदो iret मल्लोमाला भुक्रककेदयेनाति वठेारेय दमेमयेन quUATTAA Vea अशमे यका que मल्लीमालागुम्यनलमु्विं स्था mince कव धेरग दल Aaa fe fey भावपय्ययसा TSS ATA HIE TS ४८

१९ नेषधं | समः |

विधिं बचघखूशटिमण्रच्छमव तद्यानयुग्धा नलकेलियाग्या | MARI इव कणेपीता मयास्य संक्रीडति VATA WI अन्येन पत्या त्यि योजितायौ विज्नत्वकीच्या गतजमनावा।

केवलमेवं ae तव नलपापिनिं जीयते किन्त प्रमालान्तरोखः wfa वदेव दषयन्राद विधिमिति तख few cee am away aaa केलियेण्यां करोडायामुचितां बधु हदभिद्ितभावलात्‌ सटां बधु नलक्रौडायेग्या कतमा बधुस्वया wad विधिं बह्मायमणरुष्डमेव vente area किमु मित्याह तते मया लन्नामवखे डव नलकेजियेम्या Rat मया निम्भितेति तव मामाच्तराशोव कखेपीता, चताः इवष्मन्दात्‌ wae तवश्नामवयेएः AM इत्यथे, aaa किमिति खता इत्याह wa विधेः चक्रचक्रे रथचक्रसमे संक्रोडति waa शब्दा यमामे सति चक्रचक्रे इंससम्‌ दे भोमेभीमसेमहडतिवत्‌ WHAT AAT चक्राङष्व्दस्य एकदे्रेन चक्रशब्देम दस उच्य डति केचित्‌॥५०॥ |

गमकान्तरमाह अन्येनेति वा TAT Tess निखये चा अन्येन गलादिवरेण um खामिना लवि वाशितया विवाडितायां सत्यां fewest चिरकालं सटश्वखनां परख रमेजमात्‌ विवेचकत्य दसा गतमतिक्रानतं जम येन वधा

सेः] नेषधं १९

जनापवाद्‌ाणोवमुलनरीतु

विधा विधातुः कतमा तरिः स्यात्‌॥ ५९॥

शरसा तद्‌प्रसुनखिन्तयालं

मयासि तन्वि च्रमिनातिवेलं

Vise तदागः परिमाष्टेकाम

सत वेश्ितं किं विद्‌ घेऽभिधेदि॥ YR I विधस्य विथातुमद्यखः अनापवादणव धिगिममयेग्ययेजकमिति जने चयमाना निन्देव ष्वः कडलत्कान्‌ MATS SHIA Srtat भवितुं कतमा विधा किप्रकारा aftarat ata अपि Fa ant ae: ame विधातुनिन्दा चिरः खाखतीत्यथेः wat अनष वादाश्द्िक विधाना त्वमवश्यमेव नलेन gifs भविव्यसोति भाक, न्योऽपि तय्याचेवमरवोषि तथा रूपितं उत्तरीतुमिषि ङुटसकतामलिरु सरुखिट लीङ्वेति रख feat नेस्रुखि सरिरित्यमरः, ५९॥

प्रछतानुसर च्छलेन भेम्या अभिप्राय fnew आस्ता

मिति हे भैमि तत्मरसङिकं नलगणविवरणशं स्तां तित्‌ अन्यत्र वक्रयमिव्य चः यतेप्रखलुतचिन्तया पअरपाकरणिकाथानुश्पीलनेन wey प्रयोजनाभावः | wate ₹े रन्व atais मया अतिवेल wat असि त्वं अमिता अतिदृराकवेयात्‌ परिश्रमं गोता अत, तथाविधञमपदोऽं तदागस्तदपराधं पररिमाद्ुमपनेत्‌ stat यख तादृशः सन्‌ तंव fa डश्ितं mite विदे करिव्यामि afte शथान्त्कथय। तन्वीत्यनेन परिश्रमासदिष्णुलवं सूचितं | धरिमादुकाम सति aaa काममनसारिति मकारलुक्‌ विदध

afa वत्तेमानसामीप्ये भषिव्यति लट ॥५२॥

९१९४ नेषधं a [ मे, ९।

इतीरयित्वा विरराम पचो

राजपुच्रोशृद्यं FAT |

टे wat इदि चावगादे

शंसन्ति कायावतरः हि सन्तः॥५३॥ किञ्िन्निरञ्चो नविलालमेलि विचिन्त्य वाश्यं मनसा ART

सवचनमुपसंहरति तीति पचो Wat राजपुच्चा cag हृदयं मनेावुभुल्छनेरोऽमरक्रं face वेति ferns सन्‌ इति yea ररयिल्ा उक्ता विरराम तषमभत्‌। नन्‌ मखे तवानरगेए वत्ते वति किमिति ae नहृवाजित्यत are शद्‌ इति fe यत, खभावते गभोरे गाम्मीय्येवति इदे जलाशये Ter fama हृदि मनसि tame लाटिते मक्रादिश्न्धत्वेन wre सादरत्वेन fafedt स्येव सन्तः परिता, कायेवतरः खानादि काय्याथेमन्तनेमनं कायस प्रस्ताव Wala कथयन्ति अन्यथा Lata Was तड्द्यद्याच्चातभिप्रायलात्‌ इठादनुराग fore नोचिता अता बलानुरागमप्रकाश्मेव walt बभवेतिभावभ्‌ अचापरलुतप्रसृतयाङददृदवयारुकनम्मामिसन्बन्धादोपकालद्भूपरः ARR

अथ wer पति दमयन्या वचैनेपक्रममार किशिदिति। che वीत्रपुत्ली भीमसुता सा दमयन्ती इंसवचनविचारसे fatecty facet वक्रा विजालख्चखन मालिमेस्तकं यखासादटण्ी सवी मुत्तं दखमाचं मनस Fal avy’ wae वि {चन्द fafear पव

खमेर] नेषधं॥ १५

पतचरिणं सा एथिगक्रपुच्ची जगाद्‌ ART TU AA NYS | faq चापले afquaqeua SATUS ATM ATT |

समीर सङ्धादिव नीरभश्ा

AM तर खस्वमुपद्रताऽसि॥ ५५॥

जिं we जनाद उक्रवती सा fear सहजसेन्दर्यंामिलाव सिष्याशयातिप्रसघ्रसेन W Tae मुखेन catty RI TA Fea Hs W

fa sataren fafate at wa मम चापले चपलवाविषसे afew wads वत्छललं Sead धिक fee चयलताप्रतिप्रा दकं बालत्वविवन्धनं यत्‌किषिडखलभिल्ाधित्वमनुचितमित्धयथैः कच्चमेवमामानम fae ae यत. यख वश्छिमवन्छललस ACA fatiara aaitanfcad उन्तरलोभवन्या चच्चलोभवन्त्वा मया ae पूव्वंपरिचयाभावादुदासोनस्वमुषग्ुत$सि wats याकुलोह्ताऽसि यथा समीरसक्रात्‌ WITHA उस रलौ aaa KNOW सस्यजलतरङकेण तटस्छस्लोरख्य स्व' उपद्रयसे तथेत्य Sra एृत्तादिदपन्रयव सतिवा Wee arene तौरख जिकटख्यकारिति बलः॥५५॥

१९९९ नेषधं॥ [ खनेः

अदशेता खच्छतयवा प्रयासि

सतं सतावत्वलु दशेनोयः। आगः UCR सागसंमा यस्याद्मनीदः प्रतिविम्बितं Tye tt अनाखमप्याचरितं Sarat भवाकम WAT VA तावत्‌।

सऽं तदा गद्त्यनेन Waa लख Tecra teat खीव लेन Mag Wa सेति अआादशंतमिति॥ खलप्ता््ां fara Me Wa दश्नोयेऽतिरम्यदशनः | SARA शएञाग्तःकरय सया सतां साधरुजनामां तवत्‌ प्रथमं Sadat टङान्ततां प्रयासि wefa शुबान्तःकर जनयिवेचनायां लमेव yaad तेवां sera खनं भवसीवयथैः ग्रतः सागसं सापराधां at पुरखुम्वेति बड मय माने यख्य ते तव अप््रनिखसू्पे र्द मदीयमगेऽपराध, प्रति विभ्वितं and wed fe सतां ware यदन्यापराधं Sawant aad ay मन्यतडति freq चलकर शान्मयेव aa TIT छत, सतु Waatqea Naa लवं qatar सर्ता 1 न्तमृतेसीति भावः अथ खच्तया निम्मेलतया weatat द्पेशतां श्रयसि दपेयेापि सवां tonfeewrat खमतां दशनीय, णवं wafeaa कालिमादियुतवख्वुनः ufafraaret भवति we tt |

wane fafga wana maa अनाय्यैमिवि॥ दे साम्य सन्दर सेमयाजिवत्‌ च्तमाण्यौल्न T Wa Zara बालिकायाः

लमः 1 नेष १९७

Wasa देवाश्चतवाभिवन्ः STARTINS हि TATE NYO Hi मत््रोति माधित्छसि का aaa सदं AAMT यातिशेतीा।

अमा रौलवादप्रष्रसमतिकायाद्रत्यथेः मम सअनगास्य॑मप्यनुचितमपि चरितं wate उपजवङ्पं भवान्‌ तोवत्‌ पथम Bray सतां ममेष्एितिकरयं दुर तिखूतु अपराधण्व प्रथमं wag यथः! राजयुच्ची भूत्वा किमेवं ufate मयि पाचैयस इत्यत ae असि त्वं रसोऽपि पचिविरेधैाऽयि दोर्वाणएतया ब्रङ्धवाह नल्वात्‌ देव भागव्तया वन्द्यः पूजनीयः यथा च्रोवत्छलद्मा विष्ण मेत्छ मूत्तिं रपि fefafed are ama इत्यनेन शिष्टेमैमापराधयशं भोचितभिति ्तन्तव्यरवेतिसूचितं ५७॥।

aa qq fa fraashrivtaeracaw मत्मोवि fafa | तवं कांमत्मोतिं मम wiaifwafa करिव्यसिया प्रीवि TAMAR मयनयेल्वदोत्तामुदः लर्‌ नजनितपे WITT करखकत्वरररनजनितदवषै Aaa अतिरेतां अतिक्रम्य वत्त॑तां तता safaat nafaay अधान्ताटृशो प्रोति्मख्धेवेतिभाव, cone नेदं जयति न्दु खशः निजाग्डतेः सखी यपोयुैः warat area सेचनात्‌ नेच सेकात््रगन्यत.किं वा खञ्जति अमयति feta एतेन UIA मिजामदकरयकनयनसेचनदारा लाकानामा इदकस्नचा WH AGATE मम अतः सम्मुखीभूय सुचिरं

१९८ नेषधं॥ Cai: a:

निजाग्छतंली नसेच नादया प्रयक्षिमिन्द्ः Saft TATA Ye Il मनस्तु यं नाख्छनि Sia Bg मनोरथः कण्डपथं कथं सः।

कालं watery तसखादिरमेति सूचितं ओचनसेचनादि त्यज एथग्बिनानानेत्य दिना CIT शब्द यागे पचमी ४.८

नलाभिलाषं weet भरते |, मनस्विति |) तुरेवार्थे भिन्नकमे हे Wa मम मने जतु कदचित्‌ यं मनेारथं तु safe नैव त्यजति मनोर वाष्डाविषयः कथं केन प्रकारेण SUNY कय मागे यातु गच्छत्‌ येऽभिकलावदिषये मया मनसेव far गण्डे वचनमगेचरलवं कथं पाप्रखित्ययः | यदपि भवादे सह च्ञ ने मनो shraferane देाषामावस्तचापि वक्रं WRT नाम सम्भा वमार्यां कावाला Vt अलश्जा निलेश्ना सतो दिजराजयख चनस्य पाणिना way ये यरे यशं तद्माभिल्लाषं कचयेत्‌ wera चन्द्र यद् ये Haare aia इति वदेत्‌ कापौल्यथे, यथा waa CUES AUR न्तासम्भवतया तदक्लुनिलेज्जलं यापयति तथा Azra मानसविवयाभिलाषकथनमयि एतेन मदभिलावसिजिद्‌ ue वेति afad अथ दिजानां राजा सम्राट्‌ गलस्तददिवादहाभिलाषं काबाला AUT St अलण्णा सती कथययेदपितु मकापि तत्‌ कथने मम ATA जायत इति भाव, रतेन मलेन सह विवाद मिष्डा भोति सूचितं हे fer पदिन्‌ राजपाणियहाभिनावमिति हे Tes पक्ति पाशियदहाभिलापमिति बहवः। ser era

खग, ] मेषधं ९८ ¢

कानाम बाला दिजराजपाणि दाभिलाषं कथयेद्‌ लज्जा ५९

awa परिपीय way ग्टद्ीकया तुल्यरसं स॒ CT: | तत्याज तषे परपुष्टघोषे

Fury वीणाक्णिते वितेने go 1

नाला wowed नवयैवनेय्धः करा st दिजराजपाशियङ्काभि लाघ नलेन ay विवादाभिलाषं waren सतो कथयेत्‌ अपि a weit नवयेगवना At Great विषाय कथयेदित्यपि atuafaaa पचेन qareqafede Ufa खदेपक्ेऽन्यलिङ़क ति मेदिनी TS मनसोर्(द्‌ लात्‌ करद चेद्धंदोद्लादिति wat रे Tareq मनसेभूलध्यसख्िवलेन कगःतेप्येदे एवत्तिलात तथा मनो$पि भूमध्ये सकलमयि hen कलपथमि TACHA Nee tl

भेमीवचगख ₹ंसमनेशारिलमाद वाचमिति awe wat कामलाच्तरां अत णव सखजनकलात TARA गाद्या तत्य Cal समानाखादां दोयं मैमीसग्बन्धिनां वाचं परिपीय ace माकर UCTS कोकिलानां चवे द) art ws ag यक्खवान तथा वीखाक्षणिते dame चणा Bret वितेने waar anat मचुरतरा तख्छा बपणोति वलुध्वनि ताम्यामुपमेयभवतायास्च वा जा उत्तम शतनाबतिरोकध्वनिञख | दीका गेस्तनो इत्ते धमर Ngo

Ree नेषधं॥ [ सरं, ३।

मन्दा्षमन्दाक्षरमुद्रमुक्ता

तस्या समाक्श्चित ahs SS: | awefad किच्चन संशयालु

भिरा मुखाम्भाजमयं युयोज ६१॥ करेण arsed fay विधन्तु' यमित्यमाल्यादरिणो angi

त्छींभतायां तर्णं Waa वचनापक्रममाद मन्द क्ेति Wat दमयन््ां ACTA ASTM मन्दा Weyl अ्रत्तराखा वशानां ae विन्यास यज्रक्रियायां warn awn sat कथयिला समए afer उपसं हता वाम्या तचाविधा्यां eat त्चींभूतायां सत्था मित्ये" अयं Wagar शंसिते भाधिते faqadaag सन्‌ खल्पलादस्णुटलाश्च अधोवधारसे किचित्‌ संदिहाम्‌ः सन्‌ गिरा वाचा FRAT मुखकमलं युयोज यक्षं तवाम्‌ satay मन्दात्तं Wl altel AMAT fl ६९

` फिमुवाचेव्यादइ करोकेति + fryax ata इस्तेन frre Owe व्क WUT वणश्न्दात्र Aaa इल्य मनेन TATA नाद्‌ रिणी समादस्युक्रानतुविरका सतो यं नात्य तरषोपि तम परयेएजनं afoot advuat पातुमपि चाःमपि we fa नाधिकुर्वै माधि कारी भवामि अन्विमश्चरमेवशेः शद्रः यथा श्रतेर्वदख्य वयेमत्तरः तुमपि नाधिकुरते Tay कतु मसमथेखलधापि किं एतुमप्य Bay अतः अवे का वाधा swat Ty uy अथ तम

खमे, ₹।] aa २०९

पातु खतिभ्यामपि frye

वं saad दवान्िमः fait ६९॥ wera वा किमियद्गवल्या चिक्नेकपद्यामपि विद्यते यः। यजच्ान्धकारः किल चेतसोऽपि जिषे नरे ह्य तदप्य वाप्यं ee

क्तेमप्यथिकारी भवामि किं युगः चओातुभिति ख्वुटवया सोभ्य wae: wy तं साधयिव्यामीति सूचितं ६२॥

Sua सुलभे का मनोरथदिषयः भरक्षाश्यतां तन्मयि जपन्‌ मुचितभिव्या wena दति हे मेमि चिकतैकपचामपि मनेः Hash HATA विषयतामापत्रो विखते भवति वा र्वा भवत्या इयत्‌ णवं किमा feta अरधाप्यते eit धनवत्‌ द्रियते aR wea चश्नग्रइसकथ नम शचोव मया चतुरे लबदयस्यं wa we अता मयि atid कतय ` मिति भावः चतुरजनेखित्तगे चरस waa एव व्वि्तएगेचरोपि वेतु कददति coronary किख निखये यज ब्रह्मि चेव सापि अन्धकार, मबसेऽप्यपाद्चलं tara निवनैन्ते अप्राप्य मनखा सदेति aa तदपि ब्रह्म परमाम्मा भिद्ेवरेरमलते नेनेरवाप्यं प्रप्य भवति किं wala’ रतेन Genichie मया ARAN WTART अतः TATA अदमपि तत्वाधन tm ति सूचितं setae डति wu यतद fate छते वेदाथेसत्यादापुरिद्ेनायुः ey

२०९ | नेष o [ waa!

शाणिमेश वि बस्षंमध्ये लाकेश्लाकेशयलाकमध्ये।

मनं सनिागतं विश्च and वयित्‌ ufafe कथं मे विश्वासे wir; wa विश्च सनो यलं ख्यापयति भरेति ₹े रे प्ाखि मे्ग्येविव सैमध्ये रे अतिर्तोणमथये दमयन्ति अशनं watered frahe मपि ufaaafa at लेकेग्रख ब्रह्मदेय जका भुवनं wa TTA atest ये लाकाजनाक्लेवां ष्ये weir सत्यवादी सचा caw सामाजिकखेति कमेशाःरयः, तख weer सत्यवादिता सामाजिकता Vad: तया या उपचा aqua यत अष्दिकथनं के केऽ सत्यवादिनः, सामाजिकाखेति पशे ममं agua ma कोतैनमिवयये, तेन caw कीतिर्यख aed we जनी wa वा यद्यहं पश्तियेनिलात काय्याकायागमिश्रस्तचापि सत्यवादिनां खामाजिकानाख पथमगसेऽस्मि अत विश्चलिदोति wan | ङरेति tect वत्तंतद्ति farts पतिपच्च, डैश fata अथिमेश्र्ये अखललद्ेश स्यैविवये frat: प्रतिपक्ता wat रे ताटशि अलिमेश्वर्यश्ालोश्चरसटश्ातिक्तीसमथे kaw Lace afar wawawatwd तस्मादिवतस दिषमसत्ताकलवेम उत्पादो यख तादशं AY gan F uefa xfer बा उपादानविषमसन्लाककार्जत्पादे विवक्तं डति वेदान्तिनः | लाके watt ्ेतेरथिकरशादित्यङ कालवाचिनः, ्रयवासवासिथिति ara wee परेति अम्‌चचगतिपजनयेः ser fe सर्वे aad wade खरिति warded) weet उपश्चपक्रमाकदिक

war Rt] नेषर्धं। RB

तिययश्चमप्यश्च षा नभिन्न . TIWATWIAWAW Il ४४॥ मध्ये aaa प्रतिवेशिनोना सरतो वासवतीमुखेनः।

नदति जुमरनन्डो उधञ्चाटि atefafe weed क्तीवतलाबखे

Wane Kaw! यङ, कीर्ति, समचा चद्यमरः\ उव बभिचा सत्यव्रादिगो can fast यप वचा वख ATE तया SUN WIM तत्तथा तन समचा siflag act we mate जद्मनाकवा सिना मध्ये अमेव सत्यवचमतवेन waaay विषयतया ufeaxaizfa बहव, द्ख्यानान्वरासि तु बाख

क्यभिजा नेाक्तामि॥ ६४५ |

सव्यबादिवामेव खण प्रकटयति wate रे मेमि ae खती वाखो ufadfadtet एकपल्लौवासिनोनां मद्ममुखोचरिततलेन अतिनिकटस्विवानामिल्यये, खुवीनां वेदानां मध्यं Awa Za at सवती ferfanat wa xa तम्य Bafa feta वञ्जयेव अदा पथात्‌ याचाथेमागेत्‌ A Wala Wad रेतुग्मबिरेवभाद्ं सा faa संसग र्व सतां सङ़ण्व VRS अथ चै THs तेग नडा aaa Waals रज्ज्वा सम्नढं सतर्मख्वलति अन वरवव्रद्मम॒खेषरितवेद्ष्वभिशखवयेव पविच्रयम्पकरयतया रषा भाषशदोाषखवखेन दा कंदाश्िद्पि मिथ्या वदामीति मावः Wat मया यदक्षयं तन्मिथालेन नेपे्ष्लोयमिति सचितं | wat Te यथा वचा अपात्‌ कुमामैतं अपं waged ques

२०४ नेषधं [ amet

द्ियेव ताभ्यः रूषलतीयमदा पथान्नसंसगेगुणेन नद्धा ९५॥ VACAITAITAT HT लङापुरी मप्यमिलाषि चिन्तं। aaa दस्तुनि a प्रयाति तदप्यवेहि VTS याणु ge tt ष्तीरिता पचरयेन तेन Pu इष्टा बभाण aA! owt वलति नथभिचरतीति वा वत्वे लबाञ्जसादयमित्य AT ६४. ji

खसालाकिकस मदे तनेन Sat परोचयति पय्य्तेति डे मैमि 8 तव मनखिततंलद्धयुरोमपि राच्समगरीमपि wires गन्त, वा अभिलाणि अभिलावुकं सत कुलापि afaifer ogra तरच cet cata चिषये चेचदि प्रयाति साभिलाषं water तदपि का क्ायेवां णवं दुच्यापमपि वस्तु ख्ये farwer मध्ये wag विमानं अवेहि आनोडि। कु ापि वसुनि अभिलाधि wa fad लङूायरोमपि sfgarqenny चेखदि पयाति तदपीति वा योजना feat agt पथ्थेङ्तापत्रः errevat पापतः खरखत, समुजख अद्ध, Aer मध्यमित्थथेः qarat खम्‌ जख अध्यवन्तिंनीमित्ययेः रतेन दुष्करमपि ay wrath अतो मनेएगतं क्यर्लि va: ॥६६॥ |

अथ Rat WS ATT इतीति तेन पचचरधेन पध्िखा Waa दयल्पकारमीरिता उका भैमी दमयन्तौ ytat नलाभिलाव

समे, et) नेषधं ०५.

च्वेतोनलङ्मयते मदीयं

नान्यत्र SAT साभिलाषं eo! विचिन्त्य वालाजनशोलशेलं खव्नानदीमख्ञद्‌नङ्गनाग। अचष्ट विखष्टमभाषमाणा

मेता चकराङपतङ्शक्रः॥ ९८

marae लज्जिता दृष्टा waa साभिलावसाधनेखखल wind मुदिताच सतो Vata पद्युवाच किं बभाखन्याद मदीयं चेतः लङ्गा CIT अयते गच्छति अन्यच्च कुरायि वस्तनि नच नेव ured सखुं भवतोति शेवः अथ मदीयं चेतो गलं कामयते नलनामानं राजनं प्रधेयते अन्ध्र कापि राजनि ब॒ साभिल्वावमिति श्ेषेणवाच | पतत्पचरथाण्डजाः इत्यमरः १७॥ `

i?

अभिप्रायं बुद्धापि aang <1e) लिच्रासदंसः yaeare विचिन्त्येति anigrarat पतङ्गानां पिडा शरकश्द्रदव राजंस, बालाजनानां मुग्धाङ्नानां wii खभाव णव ayy लेगालिगद गलत्‌ te पव्यैत स्तं wag नदौ तस्यां मच्छन्‌ क्रीडन अगः काम एव AA aa तं fafa विचाय्ये कामपीडिवा पि बाला aera खाभिलाघं कथयन्तीति विचार्यल्ययचैः fae स्यटाये यथा तधा garment रतां दमयन्तीं TS उवाच अन्यापि शेलनयां wet aati aaa! TAR AMAA इत्यमरः Co

२०९ नेष धं [ ears By

aay पाणिग्र इणस्पदेति

नलं मनः कामयते ममेति।

अआ होषि शेषकवे भव्याः WAI: युधिया मया किं ६८ त्वञ्चेतसः खेग्येवि प्यं वनु

VATA भाव्यस्मितद्श्ररव।

किमा चष्टेत्याइ पदेति रे दमयन्ति छेवक्वेः facare -. कारिकाया, भवत्यासव का माम वाखा दिजराजेति चेतानलं कामयते मदीयमिति खे कयस्यायाऽभिधेवः कमेख tte नलेन पाणिगरहबस्छहा विवादवाब्टति मम मने ad कामयत बति weu सुधिया पण्डि तेनापि नाश्चेवि anna किं मवा waa नेव चता मया caw we सुधियामया fa नाच्ायि सपि तुच्रात श्वे gqu अत, किमयं trata wis लधियेवि पाठ तु निजब्ेव्य्ेः ge

ममाभिघ्राये श्चावखेत्‌ तरिं किमिति लश्था व्याजथिल! Tatts Ve RTT लेतस इति तु फिन्त, were fre चे वैविपयेयं Adena अदोगेमिष्यथंः care संदिश्य सदश्च शव शवकार इवा तख जाकदवाथेयप्मिश्च इव भावी ऋणि भवामि कथं ते य॑ विषयस्येयसम्भावनेत्या काड्गबामाद fy . यद्माब्‌ MAMA बालभावदेव चच्चलदखभावे अपद्याभुरामतया

RATA age: बालाहृदि मुग्धाषदव wy Tay सरोनि का कथान्येवां खभनेभवः emi दरे wfaqyar asa

सग, ₹। ] नेष धं। ०७

wel fe mares Sate दरापराद्वेषुरपि सरः ATW? AMAT: खल ATI सदाधनोयः कथमित्थमेव।

पपरादवश्यतसायकः खात्‌ भवेव बालानां चि चाचल्यारेव वव लाभिलाषनिखयाभावादच्र Cagis भाव, wat faward Taye द्यामीति मावः। भावीति यदहादेरारटतिगखल्वात्‌ खर्च यदादः रिति खथ भुवो लिन्‌ यदा भावे भावना चिन्तेति यावत्‌ Brean सोति तचा भावौ असि चिन्तयामोत्ययेः waa मावेा$मिपरायः wearetfa तथा crated भित्र कमे तवाभिप्रायाभिश्चेद पि तदिपय्येयं सम्भाय acRwataya | <ciwet साध्वस WH कन्दरे तु दरी तेति Ale WATTS जख WAHT KYAT: | se

ufate twat aresta राजनि विज्ापयितं weak ere ।॥) मोम डति नेवधे दे णलः खलु पास्‌ aut एजि ave डव सभ्राडिग्यये, तत्तजात्‌ मेवे गः एधग्जनेनेव गोचअनेनेव मुखेजनेनेव वा मद्िधेन विश्वाख्येन शतयमेन Wada मालाजनहदय चाञ्च खसमयेनप्रकारे दयेव संयमं सं श्यधिवयलाद {खिर tea farwtfarerd प्रयेाजनं काय्यं GW केन पलारेक Bente: wy नोय, बया एथधगजनेन नो चतम मुखेतया वा लज्नाभवादिखं षरि wy CA सनिख्ितेापप्यये, कथते an मया कच्चयित्‌ इरत इत्ये, KYAT वालयः लबा यथाहं Tier मवा

९०८ नेषधं। [ से,१।

प्रयाजनं संशयकंप्रमोदक्‌, प्रथग्जनेनेव मदिधेन ७९॥ fuat यागेन निजेच्छया वा युबानमन्यं यदि वा THT

त्वद्‌ थैमथित्वक्ृति प्रतीति

लीद खयि स्यान्निषधे रस्य ७२४ त्वयापि किं शद्धितविक्रियेऽस्ि afafaa वा विषयेनिधातु।

क्यं trey इति वा इत्यमेव मिष यं विनैवेति केचित्‌ Hse एयग्जमाविव्यमरः॥ <९.॥

इनिख्ितायेवि चाने दषं दश्रंयति पितुरिति रे मेमि पितर्भियेगेनानमल्धा निजेच्छया वाखेच्छयावा यदि अन्यं मला fad युवानं तरं rate वरयिष्यसि तदा लदथे ल्िभिन्तं afiewuta भवता दमयन्ती परिखेतथ्येति प्राथंनाकाटरिखि मयि निषसेश्वरख् waa प्रतीतिः मत्ययः fewensafafa निखय, कीटक स्यात्‌ कथं तिरेत्‌ नेव खसखतोत्धयेः कोटक खात्‌ ATA दायिनी खादितव्यः डति केचित्‌ अधिलछृतोति खजः, शिप - ततः सत्तम्येकव्वनं WOR

सन्द्ग्धिविषये कयापि नारं नियाञ्य KATE लवापोवि दे satufayfa राजसुते दमयन्ति लयापि शङ वविकिये सम्भायितमलेतरवरवरखलच्तण विकारो$सिन्‌ विषये विवाइकूपे निधातुं निचेजयिवु किं किमिति अहं अथधिक्रियेधिकारो fae

whe] नेवधं २०९.

दतः प्रथक्‌ प्राथेबसे तु यद्यत्‌ `

ea तदुर्वी पति पुश्ि TAH 08 I अवःप्रविष्टा इव तद्गिरस्ता

विधुय वेमत्य्धूतेन मूद्खा

we frase छथितान्‌राचधा

YAW TERAGM ७४॥

तु किन्त इते बलविवाइलकचविवयात्‌ पृथगन्यत्‌ यघद्माथैयसे वसछन्येमदं कवं करोमि नलन्मदित्यथेः | केचिन्तु wtwafetey aafa पाठं ला ufgat fala qe यज aura डवि वाच्ते ७३

अथ ध्यापरिव्यागयम्बैकमे मोवचनमाद || अव इति ufc पुखतपु्ली एथिवीग सुता दमयन्हो Fae area WaT कम्य तेन ag मस्तकम्‌ Beats स्व कसान्तगंतजलादयद्व ता, Terie शंसवच््नानि विधूय अयाद्यलयेन विद्य अथ निण्खाय्ये fxauta खष्लाया अपि छधितेमन्दो कतारनुरो षो dae यया तादश fare सतीत्यधः पुनरूचे उह्वतौ सवे! पमितै यचा ककान्तगं वा जलादयः कम्पितमद्धै निःसाय्यैन्ते तचेत्य Ui merase चता wre ककश्ष्वलिं wfecraretxer quay yan agi विधुूयेव fecStwmaen वा edcaae Fix शविः Gt अवद्ध श्रव KwAT ७४

<

are नेप्रधं॥ [ गे,

मदन्छदानं प्रति RATATAT बेदस्व दीये इदि ताबदेषा। निशाऽपि सेमेतरकान्शद्ध माद्ारमयेसरमभस्य FAT: ७५ सरोाजिनीमानसरागव्रे रनकंसम्पकेमत केयित्वा |

age तदाद मदन्येति ₹े शंस मद्यदानं मम wae नखाद्वित्राय वराय बानं पिढकटंकश्छागस्तत्मवि तदुदिश्च र्वा manera पितृभि या मेनेव्या दिवितकाबदि लदोये दि वव ब्र मसि वेदे बेदषद्ममाणभुत, fac इति यावत्‌ अभूत्‌ तवा चि द्यापि cach सेमेतरचण्ादितरो यः कान्तः परियस्तख wat तभरुपमेङ्कारमख्य Iw wet युरोवत्तिनं gut कुड वेदो पथममेद्धारसद्दित उश्ाय्येते यथा रगजेखण्रतिरिक्ः कान्तो तथा ममापि नलातिरिह, कान्ते Aes एतेन पितुनि योगेनेद्य नेन नलारिक्लवरये यत्िवनियेगस्पकार सम्भावनं तन्तवानुचि तमेवेति चितं ७४.॥

पनरपि युम्बेवदाश्िपति सरोजिनौति॥ atin कम fal मानसरागे्तःकरखानुरागस्तख rage श्खितिने सखा wate qaata aus aq अरतकेयिला अविचाय xq मम अन्यन्‌ aafcaty wy पाणिग्रश्र्िता विवाहा अतस्तव सरा आख्य मदी येएतिश्येन मदन्‌ सदसिश्यं area

समे २। ] ` नेषर्धे॥ ag

मदन्यपाणिथ्शशङितेय

AV मदीवस्तव YTV ७९ # Wy wa तकितमेतदेव

खे नानलं यत्किल सुं अगिष्डे। विनामना खात्मनि तु aw कषागिरं त्वौ नृपते WY '७७॥ मदिप्रलभ्य पनराच्यस्वौ aah: aia तत्फल वाचि मकाः

wa यदि सययीर्तिरिक्तः कान्तः कमलिन्या, खा सदा ममापि नखाति रिसा स्यादिति भावः॥

निजेच्छया वा युवानमन्यं यदि gate इति dew तचार भाद साध्वि किलापहासे frye सम्भावमावांवा रे wa wal श्तत्‌ साध्वेव समोचोगमेव ` तकितं wufes यत्‌ किल खेन पअठलना अनलं नलातिशरिक्रं यवानं संश्रयिच्छे भाखयिव्यामि y tq aa नलेन विना werent परशुं विनाघ्षयित्‌ शानि wate and अमि संखथिव्येनत्‌ at णयति नले वामिर frais कन्तु अनलं aig Safed गलं विना भालचातिबी मदव्वामोति माव, खाल्मनोति कमाविवश्तायां सत भोति sre भता पुंसि खभावेऽपि प्रयबमनसोरपि इतादपि भनोषार्वां शरोर प्रस्मलारपोति मेदिनी oo 1

VME HAT तु भवान्‌ wae डता afer fife nt wae Grae: ला मदिप्रलम्य भया प्रवाय any वदति

९९२९ ` नेषधं [ समे, ९।

WUT A AAT

ah a act यदिसन्तुकेतु॥७८॥ अनेषधायेव जरेति तातः

fa HT AUT शरीरशषा।

घं तर्ष, तद्ा प्रतारयस्य फलवाचि प्रयेःमकचने किं > का fey येन ade anand aay मन्यसे तेन ade agate wart किमिति जनासोत्यथेः weed दि किचित्‌ watt mates शयते अतः पयेजनमश्चालेव खा TATU चानं तव गेश्िवमिति भव+ गन्‌ तथापि कथं लदचमधामाण्यमित्य्ड् el अशक्या श्रद्ा संश्रयोाऽपि येषां तादश यभिचारहेतवेो अन्वषरितलादयेए यख तादृश्यो वाणी यदिमे वेदान वेदवत्‌ RAMAN भवेत बदा केतु खे प्रवेद सन्त्‌ भवन्त्‌ यज वभि चारजेधरहेतृ्नां श्रङ्गापि मालि तथाविध्वाया वादा अपामा वेद MMII खादित्यचः wa यभिचारण्यन्यं मम वचनं fats चति भावः ७८॥ =

qacty चिनलियेगेनेसि- wer oe निराकरोति अने चायेवति॥ रवं यश्र्च are: पिता यदि मां wang नलव्यतिरिक्न श्राय जद्ेति ददाति वदा शरोररेवा देडमाचावशिछा. गव grata: मौ emer. eat fal at भोति पर्िपति afar अ्ात्येव गलेतरेख ay faarer प्रागेव मरिव्यामि तत पिता शेवलं मच्छरीरमेव aa@acfaa वदे wader वच पिता मम मरशयवसायमवधाय्यं मलायैव at दाख्यतोति भावः नन्वेवं पितुरभिप्रत विलेशय. कथं urnauarey जिष्णसीव्याश्द्ध acinar ब्पि अन्ये vt दापयति

खमे, नेषधं RB

Le तमूजग्मतनेोः नून मत्प्राणनाथस्तु नलस्तथापि #॥ ७९ तदेकद्‌ासीत्वपदाद्‌दग्रे

aaifed साधु fafirgat 4

वधापि मम पाशानां नायो मलखतु Aa रव Geary | पिता aa विधिं aan wou तख तने, अरर ES पमभेवतिं वदथोनख्य शरोर यत्‌ किञ्चित्‌ करत्‌ प्राया मलाधीना war ददातु पितवा मामन्यण अस्त जन्मण्रोऽपि प्राप्ये नलमुदिश्च वड़ा भराण्द्यद्यामीति भावः श्रपत्यग्ररोरखख पिच्रधोनलमाह वणिः सकर ररि तसम्भव, पश्चा मादापिटणिभिन्लकसस पदा मविक्रयधरिद्यगेव मातापितरो प्रभवव डवि॥ ७९

डतः एथयक्‌ wad इति यदुक्ं areata प्यापयति॥ तदकति तद्य मलस यत्‌ कः केवलं crete wewa यत पटः WE तसादुदय VHS मदीशिते मम लिष्छाविषये वस्तनि ते सव विचिन्छता तदिधानेच्छा भवतीति शेषः इदं ary मग सक्षि नेकिरियं डदमसाध्वेबेत्ययेः मङदासौल्वमेव ममाभिलपितं अत wea विधोयतां लन्यदिति भाषः गुणवदपि fated वख भकिश्चित्करमेवेव्याइ नशिनो कमलिनो wefan रेक, ade fata quan रतस भकरोयायि उत्प्तिद्यानेनापिः सुधा WRU किं विधन्ते किकुख्तश्नपितु किमपि यथा ath ag कमलिन्या, सुवाधारलाततटुष्तमेरपि चङ्राऽजुरागा भाजन रोचते वथा ART | अधं भलिनो च्छा सजन्पेन्‌ मल

२९४ मैषधं॥ ` [ समैः ३,

wefan जिं मखिनो fat सुधाकरापि सुधाकरख॥ ८० तदेकलब्धे हदि मेऽस्ति way faen a चिन्तामणिमप्यनष्यें faa aaa: सकलचिलाकी सारोानिधिः पद्यमुखः एव TR

दती द्धं Wefan Yer कामविक्षारविरेवः अनकतया Sven स्तीति वया तद्धित्रेम fe वि्ाखामोति tafer <e

श्दमेव अणयति तदेकलकडति स्मिन्‌ बले रकं are ea सअभिलायुकं तथाविधे इदि wena अनघे afrafer अदाढलादमुद्ं चिन्तामखिमपि तदाख्यं रलपिष्ेवमपि लब्धं पापु मे मम चिग्ता मनोरथे नासि किं पुन, पुरयान्वरमित्यर्थः | चिन्ता भावमा नास्तीति कचित्‌। ate किं ते ectare रक, केवल'खरव nau मम चित्ति निधि, tafwem किं चिन्तामखिनेत्यथेः | यचा नियत ति fafufafer sate किम्भूतः सकलिका सार, ae: सकलखतुग्पटटिकलासहित, fare मेरुखेति कां वथा Ug कमलमिव मुखं वदनं यदा स, अथ चस Ula सकला Great सारो धनं पद्मादिनिधि, tafe एका नल एव भम पद्मा दब्ध निघ xen पश्रोणुखमादियं देति विय, यस्ये निधयः, सन्ति fa सख चिन्तामखिना aqem भाप, wet ARTH EU FECT Tey fawawer पणौ वादि वासः | सारो वले fact wafer पुंसि जले wa | are क्षं fag वर ate मेदिनी ८९

wit दे ] नेवं २९४

Wa S CB: T UTE ATU ख्यातः नोरन्धितबुह्ि धार ममाद्य AMATI AAT

WS तवास्ते इयमेव शेषः॥ ८२॥

केवजमधुर्गेव भवन्मखाद्गब राप्िं खला ana wats किन्तु पुष्वेमपि वसिन्‌ भावानुरागासीत्याच खत इति | प्रसिड wet गलः अतः पुव दिजवन्द्यादिमुख्वादाकणिवः तते इरि ष्ठु दिश मेषात्‌ sara ce! भ्राजेकित,ः उन्मादात्‌ सब्ब अगत्तन्मयलेन रूमित्यथेः तथा नीरग्धिता वस्वन्तर ज्नानेनःथव शिता बुबिधारा gfavaret धारावाहिकबदिरित्यथेः oar क्रियायां ween सथा wiafefan wa xc मम aati मेलख् साभ, sgat प्राबानां व्ययोरपगमे वा देवाऽवणिषः णत दयं तवेव WR MS wart yer frat uate xfs पाठे रकञ्चसेः Kasia कम्ेधारयः रकशेषसत्येख दयं festa: शतेन uaa येऽभिलाषादये मरखाग्तादश्र कामदश्ण विर feat जयन्ते तेषां मव दशा मयानुभूता इति सूचितं | अथ ओतयः afew मम्व्यखापपत्तिभिः। मत्या सततं Ta रते culated इति वचनात्‌ खवशादिन पुब्ब विषयो्लतख wa मसोवि शतो तच्छन्दवाश्यब्रह्मखः पापतिः कपचिदेवं सुरतिने भक्ति बहवस aca भियन्ते वदगस्ममापि नलपतषिमेरणम्ना भविष्यतीति ष्वनिः॥ ८२॥ |

९१६ मेषं [ लम, at

सश्च यतामाञभितपाखनोत्थं मत्माणविश्राण जश्च Te | निवाय्येतामायं ra fasten uz sia मुद्रेव मयेभृशंका ८२॥ अलं विलङ्ष्य प्रियविच्न यज्ञाः क्त्वापि are विविधं विधेये |

way प्रवनेनाय प्ररोाचवनया Wa विलभयवि सशोयताभिति आशितस्य Wee TH Nae पालनत्यं त्रखजनिवं तथा मम प्राणानां भिश्राखनात्‌ वितरत maa ata ताटश्चयपणष्छंसखौ यतां लयासखितं क्रियतां नि याभावे कथं कार-मि्यत ary wa केमलसम्नधने Vers साधे em नष्ययेजना विष्मड्ू पितुनियेगेनेत्यादिरूपा weet निवायतां पटरित्यश्यतां भद्ध ईपि erat लयि queatafa वा णमत्ययं स्यं रभा मको भावः का अपितु नेवेयमकोकार्थव्य येः मुज सदचब्पा भङ्गोवि केचित्‌। feared वितरयनमित्यमर,॥ ८३

तदथे मानाविधमाइ॥ अलमिति & भियवि्च wa याजा मम waa पिलङ्ष्यातिक्रम्य अलं मम याज्ञा मातिक्रमजोया Raw तथा fed करणोयवसतविषये विविधं नानाप्रकार art पतिकल्यं छृलपि अलं तत्र करणोयमित्य्ेः तचा श्रवो वच नकारिवाङ्पं यत्पदं यवसायस्देव पदः चरयं AWE ATH यश्णप्चात्‌ कौन्तिमा्गत्‌ स्वलिला प्रमथ्य Se वसाव ween कत्तथ्यमित्यधे, किम्भूतात्‌ wer शिप्रा Salat जललजनगदुपेच

४५ A e खम, ei] नषध २९७

यशःपथादाश्रवतापदोत्यात्‌ खल ख्वलित्वाऽसखसेक्छिखेलात्‌ ८४॥

खभओी वमप्यथिंमुदे दद्य स्तव जपा ACMIFAS: |

नार्वां खेला विलासो यस्मिन्‌ तथाभ्‌तात्‌ Carew: परोापकारशेा sat माखोति दुजेना रपि यधा लां wafer am Bila: धियवि श्चेति भियं नलं विरेषेख जमातीवि समुदिवाचेव्यख अथवा भियो नलम्रस्लावकलात्‌ प्रीपिविध्ायकः fast atat ufeat मध्ये ऋः FS रे wen यद्वा fw सते frwa नख माज्जा ऋति याजना हे भिय ङे few cafe सम्नोा्चनदयमिति aya: आखवतापदोत्थादिति शि्टरूपकं gaia पन्या अनवरवगमनए गमनेन पदादुस्यिते मवति wa विलद्धेयति कल्वापोति oy waste निवेधाधालंखलुयुक्ञादेति atl वचमे fara wert ईव्यमर,॥ ८४

Mat ब्रते जौवमपीति रे va मदीयान्‌ areata TA नलरूपाम्‌ Wart waar नलन्यस्ये अरदिल्छादतमनिन्डारी शबमुषरुरताटश्छपशभिरोमशेखव wut याचकाना मुदे wriae xfs शरल्तानां दीनानां मदे इषाय खजोवमप्पि fax जीवनमपि ददद्योदधौचिजीमतवाइमादिग्यो यत्‌ यखाच्रपा wen मवति वसनात्‌ तव कीर्तितः gwar शयो wat: करात्‌ स्नात मर्धति पतति चम्मयश्सौो tage वर्तते इति भाव, ये<न्यदोयं Rute पुनस्रन्न ददाति तख astra AT ATA एव

a

RLS नेषधं [ सनेःश। मद्यं मदीयान्‌ यदखनदित्छा Sa: कराद्धश्यति कीर्ततिधोतः# ८५ द्‌ च्चा खजीवं त्वयि stare sia प्द्यामि जीवाधिकदेतु केन। विधेहि तम्मा तदणेषु शद्ध HAT CUCFIATAU # ce ft जीणोष्व मव्नीवितमेव पण्य मन्यन्न चेदस्ति तदस्तु पुण्यं

तव तुर्वान पश्छामि अतः wiftean तव गतावेवे्य्धः बमः करात्पततोति विरोधाभासोऽयं बजमट््टिण्मृरो au ww $पिचेति free ८४ ti

युन" सानुनयं ब्रूते cafe हे Wa ste? mraz लवि wate निजप्राद्यान्‌ दच्वापि चुद्यामि खणोभवामि उभये, सम लवात्‌ तु एनः ओवाधिकं माणाधिकं नलं ददातीति तथाविधे लवि केन प्रकारोख Wats अपितु मकेनापि wate वशुभा वात्‌ तत्सत्‌ at कटेषु तव way विषयेषु tig wz a वितु" अमुजेाऽसीमो ये दारिजसमुजस्तच ममां अतिदरिगला cantare: विधेहि qe तवाधमखे यचा at तचा afer: पाथाधिकमलदे भवेति भाव, अचर CAT उधकारपरः, अष धनं प्रत्युपकाराकरखं og |

यमस्थेव प्ररोचयति करयोव्येति॥ हे wa मम ओविवमेष wei विक्रेयं वस्तु कौशौष्व भियद्ानम्‌ज्ये गेलि te: तत्‌ ला aw

समः RI] 1 Fads २९८

Miwerrafe तेन दातं

यशोऽपि ताव्मभवामि मातु॥८७॥ वरारि कापक्छियम्रापि खभ्या

करेभ्यः RAW TWAT aye |

wre: पदैः खं निपुणं भणन्तः rahe तानेवतु खनत सनः॥८्ट८॥

लेव waaay aa दत्वा at जओवयेवि भावः श्वं करे कामे लाभ इव्यज्ाइ ta यदि न्यत्‌ लद्मतिदनापयुक्रं धनादिकं afer तत्तदा ye असतु भवतु ATG परन फलदं Guafew किमपि प्राचैय इव्यचादइ S जोवेशटदातः माडनायप्रद प्रद्यपकारो पयुक्नवस्वभावात्‌ ते aw यदि दातु a प्रभवामि शक्ामि वाणि तव AUCH] साकल्येन WY प्रभवामि इंसेनेवाणि जोवितेति कौ frat ay समयेजीव्यये, अव, कीत्तिमाच्मष्युदि श्व लयेदं wre मिति भाव, ८७

खाभीरलाभमनपेरीव साधव उपकन्येन्तीव्यादइ वरएटिकेति अथवा TRAY इम्याथनिनेः धनलन्धा Kaw वराटिकेपक्रिययापि एककयदंकमा्रदानेपक्षारेलाि म्यान्‌ WA ATW उपका रख्मारिखः साधुम्‌ नादविन्ते नबश मन्यन्ते तु far खन्तः सावः खमाठ लं fot सम्यक्कारियं भवन्तः कथयन्तः सन्तः इन्त इर्य प्रादे, परेः पावदागरूपमृद्येरपि तान्‌ TNT कोयन्येव अतः प्रये एज नाभप्वे$पि साधुना लया aaa जिरकाकमुपक्रार ary क्तेति भाव, द्भ्य MAU धनीव्यमरः ८८॥

[ समः श।

२२२० नेष घं |

सभ्रशभ्टदष्टावपि लोकपाला

स्रं तदेकाय्यधियः TAS |

शोतरस्मादरटते यदेत्य

खयं तद्‌ापिप्रतिभग्ममाभः॥ अकाण्डमेवात्मभुवाञ्नितेस्य wena मृखं मयि बोरणस्य |

wat के यमेवेच्यक्तिषिरेवेख प्याययति डति यतः भभू ललेाऽडावपि लाकपाला, राजत्वेन तद््राव्न्नलादि्ादिजाकधाल wer xe अरतस्तखिन्‌ इननादिरूपे गले Teun ताबविवया निजिता वा धोबेबियेस्याखथाभूताया मे मम Rema yar wat भावे fac नल MATA एलात्‌ Aq मम ते Want card: देवता हि ्नवरतथ्यानेन way भवन्षि wane भ्यधागुपयत्ति परमा्ययति दि qa हे va लंयत्‌ खयं oy ग्य मम ATT गल्प्राप्री विमृलेमकेाऽभूमतोऽसि इदं तरात्‌ लेकपालप्रसादमिन्नात्‌ कारात्‌ घटते "न ayred मम विश्वासाय Seater लमकः शत इत्यध, Se हि sear नादिविषये लमक भ्माग्याधमषयक्षपावो भत्वा मा शद्ूयुतामदमे वेदं दाखामीति विश्वासाय वदति तचा लमपि भागल्य तदप्यवेडि ख्व एयाखिदयुका नलप्रदने परतिभूभैतः war लाकपालान्‌ परित्यज्य waa गलं याचे waa द्वद्य इवि भावः | प्रतिभू रिषि भुव, सं जरलमरकयोरिति छिप्‌॥ ८९

लयेव aw गसदातद्डवयाङ अक्षाणमेवेति अकारं

अनवसर TAMA agai यया याता

समै, RA] नेष धं ९९९

भवान्नमेकिंनलदत्वमेद्य का शदश॒न्दनसेपक्रत्यं # ९०॥ अलं विलभ्ब्य त्वरितंडहिवेखा कायं किल Barge विचारः

प्रामभतवैव कामेनेव मवि wien अनिता रख wea रदस्कद्यनस्े्यथै, मलं कारणं wer आअपिभित्रक्रमे fri tata भवान Hace मलदाहृलं wy wig नलं cay मं मम इदा EAMG चन्द्नलेपख aq काय्य Wane fa कसान करिष्यति अवश्यमेव करिष्यतीत्यथे, कैमाराव्खायां निन्दितिमिपि कामरद्यकथनं त्वयेव कारितं अतस््मेव नलदा भव्रेति भावः THN Tawa यथा ame कामेनाजितख Tre सुरतसंग्रामसख मूलं निदानं weenie वा। अथ Was खन्ध रितं यथा aM wana ब्रह्मा अशजिं तख weg वौरबख cufatea मलमिव वप्र डव मयि ae नल दत्वं शत्य उश्योररूपर्ता WY लंषद परच्चसखन्दनलेपन्व्यमङ्रागं करिष्यसि lara: qe तदखन्धे वाशे$वसरनोरये। Afea टचमित्राडोषन्दे रहसि faafafa मेदिनो स्यादीरणं वीर we मलेऽस्याण्पैरमस््ियां। अभयं नलदं सेयमिव्यमरः | कत्तति बुटा रूपं ९०॥

छीत्रमेवेतकसेययं मा चिरथे्यादइ अमिति = wa fe antag लरिवु सल्रोभवितु बेला समयश्नसाविलग्य अलं

RRR नेष चं [ सगः et

गद्ेपदट्‌शं प्रतिभेव Maat प्रतीक्षते जातु ATTA: We A अभ्यथनीयः सगतन राजा

त्वया प्ुष्टान्तगता ATS

विलम्बा कत्ते इयथः तदथमसिन्‌ WaT लरा कन्या विलम्बे विन्नप्ितिखेत्‌ aged भवेदिति भाव, कथमिदं समयम fama afcantiameyre किल यतः gaat विलम्बसे कार्य विचारो बएरवेलादिविकेचनं रियत दति रेषः रदन्तु विल ae waters व्विारो awa इति भावश्च देतमाडइ अरि, utet waa विरषश्यातना जातु कदाचिदपि कालं काल विचारः uated Mae इव यचा वोता सृह्माथेयादिलौ प्रतिभा frat गुरूपदेशं प्रतोश्तते गुरूपदे एत्‌ yay wierd विषयीकरोति तयेव्यथ, लरितुमिति चादिभियुक्तादि व्यादिना TATU ER Il

णवं TRC समभु चतुमि, केव चापतापकारमुपदि अति warty इति रे wa तेन डतागलसाचिश्यं घातेन WH शएवान्वमतेऽन्तश्पुरमष्यच्य, राजा बलः ALT BAT SA यन्ती उदाण्टयेति atafrd माम्यथेनोयो arate कथं Rare ` fe यस्सदा तसिम्‌ समये भियाया wae मुखस दास्तिश्छेनं WAV aaa ₹रटठाच्जनितेरन्यबभुगिषेधः एतत्छमाना काचिन्‌ at माख्रीद्येवं रूयडदयेदाविभेषेत्‌ वपि श्रयर्मण्या

सगे, | मेषं

प्रियास्यद्‌ासिण्छवलात्क तोहि

तदाद येद्‌न्यबधुनिषेधः 6 LE प्रदह्ामससम्भागनितान्ततुषटे

नेष काय्यैमिदः Frey! अपाडिदठकन्नायन वारिधारा

खादुः सुगन्धिः खद ते TMNT Nez त्वया fader a fat acer:

रधा कदुष्णं इदि नेषभस्य।

भख वासना खल्यापि पियानुरो चात्‌ वामप्रकाश्च waentfaare निषिथयेदिति भाव thee u

शान्तेति हे ta शुडान्तसम्भागेन अन्तपुरिकापभेगगेन नितान्ततुष्टे अतिशयेन awe निटलङ्ामाभिलाव इति यावत्‌ Was नले इदं gains निगां वह्नये wivatad सम यति fe यस्मात्‌ सुगन्धिः कपेरादिगन्धजयवतो तुषारा wera wa ण्व खादः सुरसा वारिधारा raw अपां waa wae Meg अनाय खद्ते रोचते पिपासा भावात्‌ यथा धिपासार दितख सुरसापि वारिधारा नादरखोया तथा सम्भोागबाङख्यात कामाभिलावरदश्ितख वण मदथैपाथने्यथंः। अपामिति ट्य चेति करणे wet emai यद्मीतिछ जुच्यधैकत्तेति संप्रदान संन्नायां चतुर्थो एबान्ताऽन्तपुरे agree येधिति भयतेरिच्य गयः WLR लयेसि नवध wee ददि मगलसि क्रुधा जपेन कदकछे tex WH सति कलुषिते सतीव्यधंः लया मदथा मद्ममेाजना गिरो बचे

९२४ नेषेधं [einer

fara ea cat सितापि तिक्ोयतेंसकुलावतंस॥ cyt धरातुरासाहिमदयथंयाज्जा

काय्य काय्ौम्तर चुम्निविन्से) नद्‌ाथितस्यानवमाधनिद्रा बिभ्ये वन्ञाचरणस्य मुद्रा + LY | विश्वेन विन्नाप्यमिदं ave AGMA समयं Vas |

भाजि fata नापेलीया वह्न्या इव्यय, अधीन्तरोश सम चेवति हे ₹ंसकुरावतंस ₹इंसकुलालङ्ारभत पित्तेन at अभि भूते रसने frsrat सितापि शकेरापि तिङ्गायते निम्बादिवदा चरति उत्तमानां नाधिकं tana भवतोति ace ae | रसनं wafat खादे रस्रारालयेरपीति Taw: 1 ९४॥

धरेति॥ चे इस कायोन्वरचुगिचित्ते भन्यकाग्यौसक्ममसि धरा सुरासादि CHAIR नले ACUI. मद्मयेएजनप्राधेगा लया काय्यै HUM यतस्तदा काग्यौन्धरश्विम्ताकाले waa प्राथिवख्य Rata अनवने एव ama निजा waters अवरेलाया आचरणयय Atay मुद्रा fas’ frat धारयति कायै शतरासलं चित्तल्वाचदि watt ऋखयात्तदा इदः waa नदे चत इति बिविश्य पुमः wee भवतः, vated खादिति भाव, ८५

किं मयाधिकं वक्षं लया पुनः ससमयं wets विश्चापनोय मिष्या विश्वेनेति रे इस विश्न पण्डितेन त्वया तनलसादेतेए समयं अवसरं ata प्रतीष्य तसिन्‌ नरेन्द्रे xx waar

सग, Rt] नेष ९२६६

अआलयग्तिकासिद्िविखम्निसिश्योाः काय्येस् कास्य Wat बिभाति TAMIA यदखेपि GT सानिनी चेतसि नख्कासु।

स्मरस्तु WT तद्‌दाषताया

AMT यस्तप्तदवीबदक्ना॥९७॥

frwrel मिवेदमोयं aq समयप्रतीच्ाःयां तव परयेजनसिनिमैटिवि भविष्यती द्याह aaa भ्नाव्यन्तिकौ सदातबो या fata: सिच्ल्यन्धाभावदत्यये, वा विलम्बिनी कालान्तरभावियी fafa: सिजिप्रागभाव इत्यधेः तयेर्दयेपमेष्ये wag बणिमवसव चा अन्यतरा Wal समोचोमा विभाति wants at कथयेति शेषः सअसमयवि च्चाप aaa aaasfafats समयं पतोद विजा पने तु तद्य विलम्बेन fafa: मम तु सेव समोचोना श्रत्‌, समयं प्रतीव वह्यं भवति चेत्‌ भवत्‌ विलम्ब इति भावरः ९६

edquaa जातं दमयन्या Wad कविरपहरति दयुक्ष wate डव्येवमक्धवव्या TUT दमयन्त्या यब Asn अनपि ufcuat खा लज्जापरि्यागरूपा अनचितो अनाचिद्यं aaa चेतखि चकास्तु प्रक रवां बालबा सलञ्जया भवितयमिद्यस्मातिकर are आपातते He अनुचितलं अखाभिश्नैयतामिवयः तु किन्त व्या दमयन्यः श्रदाषवार्यां निर्देवतायां सरः कामः Brat Ter कथमच कामस्य साद्यमिव्यतञ्नाहइ Tacat carl Sara want छला तत्तत्‌ Tara अवोवदत्‌ वादयति कानवश्यगा खतो तस्तद्वाचन तु सा खभावत, WAI भत, Coil

ere नेषर्धं 8 [ah ₹1

THUAN IT: ATA दाव्यसीमामुदमदद्ेने।

पुब्ब UTA ra wea

ननं ferrnfrcnfard tet a तयाभिचधाजीमथय राजपच्ों निर्णीय at नेषधबदरागा।

मेवा BURT वादयतीव्याङइ मतमिति इरः शिवः सर कामस wate उभावपि उन्मत्तं वस्वासाख मपय Wetat सावि श्यां मदः दये उदद्ेते धारयतः fag aay wes: faq: vas BUT FALUN साद मुदमुददहते दितोयः सरस विराजि गा पियोगज्जनिवमाबसलयथया दनं उत्तप्त उन्मतं sence कामदश्विष्टेषवन्तं जनं श्राखाद् मुदमुददइते उभयचर देत॒माद् धरसद्धितया wa’ प्रति स्द्धवत्तया अन्योन्यस्य द्धिवयेति oe: मूनमरे्तार्यां खयं भावः सरवेरी शविः aca उन्मत्ते facie यटा किं मयापि Frat इषलीयमिति ast oe sam स्यधुसतुरकुसमं प्रप्य ष्यति रवं aisha णज शिवं उक्तास क्सुमप्रययिनं ey Sanfectend प्राप्य हव्यतीति | उभयोः एचभतयोारेकवस्तग्रददयणु रेषयशोतस््रपाकरः भवतीव्येकनामकं एधक्‌ एथयक्‌ वस्तुदर्यं दाभ्या ग्टहीत set रति वदेः रतेच्वादा wane नात्तङन्ादवति धुसतुरम्‌ चुकुन्द येरि ति मेदिनी ॥९५॥

we इंसादमयन्तौं भति पुनवंक्षमार भते तयेवि wore वथा पजाक्तपकारममिधाची कथयम्ती तां रपजपुश्ां भैमीं Fas

खगः 2। ] aay RRO

अभेचि चज्जुपुरमोनमुद्रा विद्ायसानेन fara wasted दरद यदि muofaute aa

पश्छामि तन्न खविंधे यमस्मिन्‌। त्वामुञखकैसतापयता नु पश्च

पञ्चेषुणे वाजनि याजनेयं १००

तव इदधेव्वदरिद्ियाणा तस्योपवासब्रतिनी तपामिः।

भले जडं, antaat रागः पौतियेया areal fafa faery aa विशायसा ufaan waa trea eral wet ae चनरपि aw NSU Regraa मेनमुड तच्छौम्मवभको अमोचि व्यक्ता aa भारुग्धभिव्यथः खगे विक विग्विशङ्मविडा यसा xq ॥€द९.॥

यदक्लैभारन्यः तदा il इदमिति दं सप्तिपुतिं राजसुते दमयन्ति xt nae सवै यदि ववं सव्यं तसिं भिम्‌ कायं खवि चेयं मम निजकरणोयं किमपि पश्चामि बया यतेय तन्नाव शिव्यतङदव्यथंः कतः qaat पश्च नल उचैः साविश््यं तापयता उभयोरपि परखरानुरागाडिरदयथां जनयता पञचवुयेव कामेनेव श्यं येजना घटना अजनि अनिता उभये, परसखरजातनुरा गंल्वादयोजना सुकरेवि मव SHHALS Sawer TT li ९००॥

aaa aaa विरद्‌ःखिनौ किन्तु नलापि तदिरषद्‌*खमन्‌ भवतोति चवदेण्मि, शकरा Neel e दमयन्षि तपेभि

शरटः नेषधं [eR

त्वामद्य AYTSIASATATSIT खदेवभयं VCATIA ll or

etatafenyacs at वन्धा धाप्य afreret Meee WaT afmarst अगतजनिततुशटिसट श्रतष्टिः भजतां तख aaa ate रित्यं चक्रादीनां खदेवभयं निअदेवतालवं चरिताथेमखु साधकं मवत पं तेवां wane Vasa देवल्मासी सिदानीन्त wong भगवदपिमन््ाल्छा्ेकत्वे भविष्यतीययथेः देवा fe wad ye कर्यं तेवां लप इति दन्व्रियासि fatants छिम्ब mat उपवासोारनणनं खसखविषयायष्डकत्वरूपं ततं नियमा fraa येषां तथाविधानां उवास एव तेवां क्यमिति नलं विभि मष्ट किम्भूतख तख लयि बजा लीना अ्रनवरतलशिन्तनासन्ञेव्यथेः बुद्धि ममेपवखख Meus AMAA मति मनसः कारख्वया श्विन्तनसाचचनतापन्ने afer -चनदययेगपद्यानक्तैकारादइ fetcixarat qarafem a भवतीति ata was उप ासव्रतिनेभूतकवा तपसया dtqeafrare चरिता्ाभवन्ति कयेत्यमेन एएीघ्रभावो नलसङ़म, सचितः त्वामि्ज यष्मष्डन्दस्य उधादानलच्तणया लवं तव मधुरालापमलयजाङ़लेपकेामलाञ्ज विन्बाधररसा यथायथं चत्तरादोनां विषया नेध्याः चक्षुरादौ frarat मदिव्यादिदेवखरूपलं भ्रागमेष परसिडं केचित्तु देव भयसमिन्रियत्मिति वदन्ति | देवभयमिति भवेभावेसंप्यप्रादावि

faw | देव, सुरे वने uta दवमाख्यातमिन्रिये स्ति विश्वः ९.०२

समे, ३।1 नेष धं # २२९०४

तल्याषयेम्त्तिरशन्रदीया

दग्धा परं सास्य ताषतेऽपि। दत्यभ्यश्यन्िव Swag तस्ातनुस्छद्धिर शादिध कषे १०२॥ लिपिं om मितन्तिविभ्रषणं त्वा

au: पिवन्नादरनिनिंमेषः चचुज्छरःररपितमात्म चकु

रागंस Ue Cat SAT TN Aes I

तुखेति। रे दमयन्ति waqcay लदिरश्चएत तव वियागात्षख wea quad एरोरसम्तापरूपं विर इयाधिं विधते करोति BARAT किम्भूतः WII aa नलस्य मन्ति रोर Fat पु समना भृत्‌ पर केवलं तत, घर वा मदीया Awaba aft देग्धा भसो्ता िवेनेति रेष, अख aaa तु सा Airs ताप्यतेऽभि मया तापयुक्तेाशपि कियते ATE दाइ, ATTY कथं भियव KAU: Kae अभ्यसयत्निव KAT कुब्य॑च्िव १०२

अधुना नल Wines मयनप्रीव्यादिकामदश्ण ww लिपिमिति॥ डे दमयन्ति Ate: sata भवेत्केन निमिं मेषेने चसद्धि चरतः सन्‌ भित्तेः qua विभूषणं वि्ेवेलाबङ्का रभतां लिपिं लिखितां लां ट्ण wea पिवन्‌ पश्चन्‌ चचोमौरैरनि मिषावलाकनजातैने यमजलप्रवाहेः र्तं शमितं sare निजनयनयेलादहिव्यं णवं लया चिचितया रचितं अमितं राम AMA रागमनुरागं धत्ते धारयति | अनर ATA ST कामद्‌ सूचिता | प्रवादे निभररोप्बर इत्यमर, ९०९

Re मेषं [ खम"

पतुदृशालेख्यमयीं नृपस्य त्वामादरादस्निमोलयास्ति। ` ममेदमिल्यखणि faze:

प्रीतेनि मेषश्छिदटया वि वाद्‌ः॥ १०४॥ त्वं इद्रता भैमि वदिगेतापि प्राणायिता नास्िकयास्यगल्या।

पुमरपि तामेव curate पातुरिति |) अदरादमुरा्गाः दसलनिमीलया भरपगतनिमेषया णा चच्तवा लेप्यमयी भित्तौ fa faat wt ng सादरं पश्यते zug नलस्य qefa लेचमअसे faut नेच टक्तेखच्तवेततिन्याः प्रीतेरनुरागख निमेषच्छिदया निमे अविच्छेदेन सद ममेदमिति विवाद xcaq मञ्जनितमिति at acaae: अस्ति भवति अलु fe सनुरागातिमेवणन्यदनाश भषति तद कसमएञ्जतमिति सम्भवति विवाद, इवरोऽपि कस्थम्‌ विषये ममेदमिति wen weed विवदन्ते | भिदादिलाश्डिदासाधुः ९.०४॥

चित्तासङ्गरूपां cre लमिति॥ ₹े भैमि वददिगेताधि दुरस्खखापि exe अन्तःकरणवत्तिनो चिन्ताधिवयतापन्ने्धथैः तादृशी लवं कया ग्या केन WALA Wa ang प्रा्ायिता नासि मशतुख्या 4 भवसि wie y सन्ेप्रकारोशेव प्राववत्‌ प्रियतमा भव atten अथ वहिगेता लवं न/सिकया mata qr Feat -च भ्रयारुतारिभ्यः AAA CKAT AAT HALT प्राणायिसी पाशवश्रिया | wren aia नासिकया मुखमारगेव वददिगस्य इप्रता

समैः Qt] नेष धं ९६१

चिन्माक्रामति aa fea मेतलनोायद्धवदेकषन्ति॥१०५॥ अजखमारोदसि STAI “7 संकल्यसोपानततिं TST |

भवन्ति पतर CANA AMAMTACa यत्‌ भवती त्वमेव रका Fat त्तिर्जोवनेापाय श्नाञ्नयणोयेति यावत्‌ यख्य अथ waa Tat केवला sie परिणमेायख्य med भवतीति रषः त्र विषये चित्तं असक मनः ae fret area ना क्रामति नप्रात्ावि रशि wat म्रथावलम्बनलत्वात्‌ wey frafata mis wat भवदेक we रत दनेनलमनः fet सम्मखस्थमप्याजेष्य' यच्राक्रमति पषति तच चिज grea विरदयथयः fe चचलेन भवितययं चापि यदओेकाय्रलं तदा खय्येविषयमिव्यये इति area | वश्िगेतापि exate विरोधाभासः | भवदेकटतोति समासे मव्य यंवद्धावः WW

संकस्पषूपां Taare अजखमिति ue मेमि लं दुरदोची भअतिमदतीं तदोयां नलसमन्धिनीं संकल्प{शिनीव aura भारो शं तस्य ततिं परम्परां अजखममव रतमारो शसि wae चिन्ा विषये भवसीत्यये, कथमेवं लया ज्रातमिल्याड यसत्‌ गलः तव ष्यानाशिन्तनात्‌ लक्यां द्रपतां way पुनवोरवारः अधिकं दोघं यथा तथा श्सान्‌ ववेति मति अतिदीषेसेपानारोाशजे fe - परिख्माभ्रिश्चासा जायने तेषां नलसम्बन्धिले अनवरत चिन्तन निवा तख aOR कारणं योहि यमजं चिन्तयतिख वन्‌

RaR नेषधं॥ [ समे, &

आसान्‌ VATA FAA द्यानात्तव तन्भयतामवाप्य ॥१०६ इनस्य मन्रयतेर स्वा

तो व्यक्तमामन्यते मुखं यत्‌। तदैरिपुष्यायधमि चन्र

TVW VT खल TATA oi सितस्य carafe wer शय्या

We मनस्तस्य निमञ्जयन्तो

पतां भजते WT APU FRYACY लच्तया | भरोदसं स्यात्‌ सपानमिद्यमर, ९.०६

पुनरपि तामेव aware इदिति भैमि तख aa हत्‌ हदयं रह एकान्ते at wt मन्यते wate afafenraita भाषते छे प्रिये दीयतां मद्ममालिङ्बमिव्यादि यन्मनसा संकख्पव aap तां लला मुखं नलद वदनं कटे यक्तं wage यचा तथा यत्‌ श्रामन्छ यते ZH विषयं भाषते TTT At सा तम्मुख्य नलम्‌ wa ata मलश्ज्य' पुष्पायुध, weitere fre सखा बखननखतेन aaa मेचौ वख Vita sites wees चन्र मिज नैलः कामख एज" पोख्यमानलात्‌ CR ite कन्द्पेमित्रं तव्‌ धीश्यविरददिपीडकलात्‌ चख fawa काये करोतोति तचो

| देच्छितं ९०७

निनाण्डेदविवयनिद्ो erate युगपदाइ॥ स्िवसेवि॥ राजौ wan सयनमधिशण्य अधिरद्य fara तख aaa * abate ae aaa मच मेहनं Arve wmcaa faroraat

समे" & - नेष धं RRR

wifey या waft लाचनेसा निद्राधुना त्वहतेऽङ्गना ATA RTE सारेण निसच्छव्रयेव वाणे SIRI कशतामनायि।

wate geht सती मालिश अङ्गानि खछथयिला अथ भराञ्िष्य या लोचने wat चुम्बति निमीलयति अयच wage करोति सा निजा भिध्यामनभ्संयोगरूपा wea वा नायिका areca खवा विना तव वियेगे xe: sya इदानीं ॒चग्बतोग्यनुवश् नयं | विखत्‌ डति tte ढति awa: | तव विररे तख निद्रा a भवति KATIA वसम रोचव इति भाव, wa छेवदेकमयलेन निजा चछेदस््पा पिवयनिटत्तिरूपा दश्रादयमुक्षमतः aired 4 दोषायेति Mai! ए्यामिषि यचार्चीरधिदेरिव्यनेनाथिकर जख म्ल प्रधिष्वयेति अधिपब्यीत्‌ शीडः क्रा यच्‌ Tee fe wie: शभावः WSC ST दव्ययादेः ९०८

वनुतारू Ut MUN रोति "। gee कातेन वानि श्त way निभिय लावण्या सैन्द यख Rien यां वादशं wwat eta मिथैव warty प्रापितः तेऽयं गलाऽनङवां पतिच्तीखश्ररोरतां अथ शएरोरशन्यतां भप्यमानेोपि नीय मानोऽपि तेन खरे सादे सड स्पा सप्याभिमानं विजदाति यजति पु मे्कवसाम्धात्‌ ag fam अधुना तादृश्टलावष्ठा

भावेपि अ्ननङ्गतासाम्यात्‌ स्पदे विचतणवेवि भवः अनङ्ते्यष श्र

RRB नेषधं [uk at

अनङ्गतामष्ययमाप्यमानः WEG सादरं विजदाति तेन wee # त्बत्मापकाच स्यति ने नाऽपि MARTA TTA यत्‌।

aru वाणेरभितच्य Aa

Sa: खभावाऽपि कियान्‌ किमस्य + २१० स्मार ज्वर घार मपच्रपिष्णाः

fag erica चिकित्सो।

KSC नमदेषदथैकलं RAT अभावायेखलवं। लावच्यदेवां ars waratafacifate wea i निसस्तेति वच्वनु करे ९६.०८ जपानाशरूपां दप्रामाद लद्मायकादिति = भैमि र्व नलः सवं प्रापयतोति TSU Tray पापादपि युबङरणादि चाप्कम्मैयाऽपीव्यथैः चस्ति बिभेति किड wha रकदास्येऽपि खेवसदासलेऽपि waa ast Veen भवति तकि सरव वाङरभितच्य शरीरमतिष्टश्रीरर्य we aaa कियाम्‌किशित खमा का$पि प्रछतिरपि qubeq कवलं ्रोरख्यकषताजाता किन्त खभाएवस्ाणर्पता mah TH घम्मेशोलल्वाजाजलाच wees शासे went श्ञासोदधुना तु लद्मापिलाभेन तत सम्य परिव्यक्त निति भावः | wee टणिनेनेऽघमद्धेदुरितदु ष्व तमिच्यमर 1 ९.६०

पष्यैरागेऽपि केचित्‌ ज्वररूपां कामदां वङेवग्धीति तामप्या स्मारमिति अपच्पिष्योले ज्जा शलस्य तथ्य aaa fran wie मतो ब्जा Sia संसर्गेण संक्रमवश्ोला जेव रोग दव

चः 21) Nagy Rey

निदानमेनादविशदिशाला

सौ क्रामिकी तस्य CHA THT १११ बिभेति रुष्टासि किलेत्यकसमात्‌

त्वा किलापेति Weare |

सिबागदङ्गार चये चिकित्छाद्यातवे समूहे fac श्ादिका ` Taw यत्‌ मनं ज्ञात्वापि लष्जया$कथनं cancers पविष्टा कि wa चारः दां Wis ज्वरः विरदञ्वरः fafewr पतिकुष्याये wana उपमायां वा ज्वरखादिकारवं विप्रलम्भं ज्ालापि किमिदमेवश्याप्येतादरशा भवस्ततकथमिदं जनसमत्तमुच्यतामिति खस्मेव fufawamt निद्ानाक्थनरेतुः रोगा fe सांक्रामिखा भवन्ति। सचा वेकं | सर्व सारिका रोगा वञ्जयिला frq चिकामिति अध्िरेोगे sat: कुरू तथापश्ार रव च। सद भृक्कादिसम्बग्धात्‌ संक्रामज्ति नरान्तरमिति च। Carga ETT भिवन येए चिकित्सक KAT ९९९॥

उन्भादक्पा एमा निभेतोति\ नलः डे दमयन्ति रुरासि कुपितासि किलेति aang भकसात्‌ निष्कारखन्नेव जिभेति सभये भवति तथा fan भि्याभुता त्वौ उपेति उपगच्छति एवं अकाण्डे भगवेसर र्व हसति warth विनापि सुखातिद्यात्‌ era करोति याण्तीभिव ग॑श्छन्तोभिव त्वौ अन्‌ लत्तीरव्य देतारकारणत्‌ याति लया SW सम्भाषित xa मेघं एधा प्रतिवक्ति Ware ददाति

end नेषधं [ak ₹।

यान्तीमिव त्वामनयाल्यदेतो रुक्रस्लयेव प्रति वक्ति माधं॥ १९२५ भवदिये गाच्छछिदुरार्भिधारा यमखनुमेञ्नति निः शर ण्यः। मुच्छामयदोपमदान्ध्यपङ्क

दाच मदीग्टद्धटक्‌च्ञराऽयं ॥९१२॥

शतानि उश्ादचेष्टितान्येव | नयास ल्यवाक्‌ प्रलापः, ania ल्व प्रलापरूपामप्य कामदा वदन्ति २९२

werent amare भवदिति॥ मवश्याख्लव वियेगन विर हेण अमिता ञअच्छिदुरा निविडा या अलिंधारा पौडापरम्यरा सैव यमखसा AAA त्या मच्छामयेमच्छारूपा ये दीपेोरग्धस्ट तज मद्यं महाच्रामखूपं यत पङ्क कद्‌ मस्तसिन्‌ अयं awiza नलराज VT USHRC सन्यषस्तो AWK राजसु AY भटे वोरो नल एव कुञ्जर इति वा Taya wet अतिकं निन्रण्सा रत्तकरश्ित' सन्‌ भञ्जति ममे मवति अन्योऽपि welt wat दीप पङ्के ममे भवति पौडायः, रामत्वेन TAA यमुनाबा Sua few र्य इव्यनेन at विना अख शरुखान्तरः माल्ि भवस्वमेव शर यं भवेति सुखितं कचित्तु मरोगद्रटकुभ्ररो राजयोधब्रे उति याच wa तत्र समोचोनं wa साङरूपकविवयतयः! खति gyre समसखवस्त विषयमेव Ta युक्तलात्‌ ९.९२

wing] नेषधं॥ RRO

सव्यापसव्यत्य जनाद््िरक्त पच्चेषुवाणेः एयगज्निं तासु,

दशासु शषः खल तहशाया

तया नभः पुष्यतु कारकेण Vs I

अयतिरेोकमुखेख मरखरूपां दामा सयएपसथेति सव्यापसय्य मवामदच्िशयोयैत व्यजनं मोचनं तसात्‌ fexa fered प्रमि रियः पदयुवादेः काम श्रे, एचक्‌ प्रत्येक अजितासु उत्पादितासु दशासु दशसु Raa मध्ये WH ऽव्या aw vag दशा ALVA तया कारकेख कलिकया नभ, ws खल्‌ fafed युष्यतु ufaa भवत्‌ सा गगखकुसुमस्या मवलिव्यर्चम सा नैव भवलिति यावत्‌ waka का मवाशेनाग्येर्वां दश दशा भवन्ति अमेन तु मवमोपय्येन्तमनुभूतं दम्या अयमवसर, Haya तव aaa सान भविष्यतीति भाव, दशम्या दशाया चअमकलतया मामग्रहसानदेलात न्द प्रयेएगः। TMAH रसविष्डेददेतुला aCe नेव वण्ेते। जातप्रायन्तु वदप चेतसा काङ्कितं तथा। ay ते$पि यदि म्रद्युष्छीवमं सख्ाददुरत उति शजमरखख जतप्ाय NAW एेषश्ब्द खानडहस्िङ्लात्र दशया सामानाधकर स्लविरो, दश्‌ AM यचा नयनप्रीति, waa चितसासङ्स्तता्य are | निज्?च्छेदस्लनुता विवयनिषटनिस्रपनाश्,। sare: aR afafe Gav BTU देव युरिति | wave aferarafean अवि मदकथनेदेगसंपरलापाखं SAA व्याधिजेढताख्तविरितिदश्टाच काम दशडव्यमिलाषादिकाणएव WHT TTA He ९१४॥

शठट wage [ समैः

त्वयि सराः सत तास्मितेनं प्रापितो शभिण्टतासि aa | WA WA: सफला भवत्या भावप्रतीत्या गणलाभ वत्याः WAVY धन्धासि वेदम गणेरूदार

Gal SARA नेषधोाऽपि।

इतः ofr: a खलु चद्िकाया यद्स्पिमप्युन्तरलोकरोति YE II

WAAAY योति सरा घे, कामजनितमानसपौडाव सततं सब्येदा afer सितं Wal यख areata तेन भूमिभुता राक्षा wan त्वयि विषये प्रस्थापितेोर्शसि सेएडहमागच्य Tey लाभवव्या सनुरगिण्या भवत्याखव भावप्रतोव्या तं प्रति चिलषिकारुज्चामेब्‌ ATMA AAA वा सफला भृतः छतकार्ये जावतः १९५

Weraaary i चन्यासीति वेदभिं cuafa लवं wanfa चदयंसनीया भवसि यया लया उदारेरतिरमयोयेर्ग यैः सन्द ग्या दिभिर्गेषश्े$पि अलिधोरो गजेऽपि समाश्जब्यव सम्यमः | way ज्यति खलु वसाखज्िकाया स्वः षरा का सतिः धदन्थिमपि अतिमाम्भीयेवनः समुजमपि उसरलीकरोषि eat करोति। प्रतिवखपमेयं ९२९॥

am ut] नैषधं Rae

नलेन भायाः शञ्चिना निशेव

त्वया भायान्निशया शश्ोव। पुनःपनस्तद्युग युन्बिधाता येाग्बामुपास्ते नु TAT JT WAV it Waza तन्वि पर तवेव

षयो यदि प्राप्यति नेषधस्य। अनस्पवेदग्ध्यविवद्धिनोनौ पचावलोनौा रचना GATT ९१८॥

क्माशोन्यादेन सन्तोषयति गकतेनेति। डे भमि लवं नलेन भाय tne यथा शशिना wee fam cafe शोभते मलस्वया भायात्‌ शेभतां यचा wat चन्द्रो निशया Coq Whit उभाभ्या. मेव उभावपि यतिभातामिवयचै saat मुप्रच्तायां gat ata युय्॒तुयीक्तुमिष्विधाता Wet पुम, पुनवेारः are वयोनि्ा चन्रयेपयेगं ga युनक्तोति तादश सम्‌ येग्धां अभ्यासं sare करेति अन्याऽपि शिष्पी रमणोयं वस्तु घटयितु अभ्यासं करोति। येग्याग्चएसाढयेवितारिति विश्वः ९९.७॥

ल्व विना लख शिख्यभेपुप्यं यथेमिव्याद सनदय इति| @ ate warts दमयग्षि tara Aaa अनल्पं बहुतरः यत ATT tag तख frafgatat afaarat पच्ावलीनां faxrp tat रचना ace यदि समाति dadat प्रयति aft परः कवलं ततैव एचो अतिमडति सनदये लन्यासां तसां एताटकसलनपरारच्या भावात्‌ | ९९८॥

a

२६० # नेष चं [ सम,

एकः सुधौग्मनं कथश्चन स्या ुत्िसमस्वन्नयनदयस्य | ल्ज्ञोचनासेचनकन्तदसतु

लास्यशोतद्यतिसदितीयः॥ ९१८ अचा तपःकस्यतर्नंलोय स्वत्पाणिजाय्रस्फरद ETM: |

wee मयमपीविकरो भविव्यतोग्याद् रकदति॥ रे दमयग्ति र्कः सजातोयण्यन्यः सुर्धाश्ुखनद्रः qua केनापि vata wre atta तव चदुदेयख पिच्तमोनसखात्‌ भोतिजननसम्चीम भवेत तत्तसात्‌ BWR नलाद्धंमजमुखल्तये वः शीत युतिखन्दखेन fetta: सजासौयसदितः सन्‌ लक्षे चमासेचनकं वव चच्ुधारसी प्रौतिजनकास्तु भवत चन्र डव नलमुखं वव नयनघोतिं sata सीति भावः | तदसेचनकं waar a यख दद्रैनादिव्यमरः, ९६.८ Ul

मखपुख्याविश्येनेव लभेता दशौ जातेति यु माङेगादइ॥ सषा इति॥ मीया मलसमबन्धो तरव AIAG GTA we सश्चय्यैरूपः भाखव्यरूपत्वं दशयति कोटष्ः कल्पतदः त्त्पाशिजायेष तव नखायवु QCA प्रक्माना अङ्गुरभ्रीरष्करप्रेभा यख waite जग्यमेव स्फुरन्तो अकुरचीयेखेति वा ताटद्रः तथा wy fred wat वप भूहयमेव बडा तपम्कस्पतरो दिं पत्रो wed तब अधर

समैः gt) नेवं Ret

त्व युगं बस्य we ETS

तवाधरोरज्यति यत्क SR १२०५

यस्ते वः Walaa: कराम्बा

स्मितेन यः कारक्ितसख्वासते।

wyafcan तव yfaat a:

सनभिया यः फलितस्त वेब १९९॥

RTCA खलु ATA:

संसक्लारणष्सिप्रकरा Bey | शव यख Kem. ET मालमिच्यथ cafe waaarcat भवति tet | राञ्यवोति कुथिरज्जारित्यादिना क्मवैरि परस्मैपद aay टेवादिकाऽपि रम्बधातुरसि | कलन, सादे जीये माले शाके कलम्द्पोति विश्वः २.९०

wa इति a waitqaqawac@ तव कर्यं नवो अवोन, VATS जतपञ्चव, कामललवाशक्तत्वाश्च तव करावेव पल्लव wna जवाविव्य्थे' | यश्व सितेन ईवद्धसमगेन @rcfeat जात कजिक मास सतख wren acest! aaa अङ्बदिब्रा्रसेर areaa पुषित, stages | aaa सबभिया get फलिवः UIE Wa TALC कमेव जायन्ते Wa तु समै युगपदुत्पत्रभिव्याखम्यैरूपलं। गव, unica इति 'शत्पत्तिवैचिश्यात्रवलख TaN TAT ६२९. वथेदरनुरागसम्यमगड कासोटतेवि दमयन्ि a_e शते वां युवयेमिथोपनुरागख्य waaay aitwet तुख Pq साम्बकरदे Wea कामेन KV मण्डलो विनं at

१४२ saad [ समै,२।

तुला नराचलता farsa

मियेऽनुरागस्य TMA वा ARR

सत्वखतखेद मधुत्धसाद्र

तत्पाणिपश्े मदनोाष्छवेषु।

र्रोल्ि तास्त्कू चपचलेखा

तन्नि गेतास्तं प्रविशन्तु zak १९३ ¢ सीशतासौत्‌ कांखनिभ्ितपरिमेयवसुपाचोछता बभृव परिमाण धा बोद्तासीदा किम्भूता खं सक्ता व्दिशु yar weal CHa रच्छ समुदख्या, पकर, प्रहरुकिरखा यद्या, खा तुजादण्डं विना ufcara भवतोति वमपि दयति fate खीयेव गाराचलता अरशलात AIAN तला तलादणडख तासीदिव्यमुवम्नः। कसी शतेति कसविकारा stat warded तु कंस्य कास, ख्ये Ta अभूतवद्भ्वविवच्तायां (चिः Kawa तेजघदुये शाखे मनेऽसुरे तु नेति मेदिमो। किरबपयरे TAT KAT ९९२॥

पद्येन aan aig माविरदिकेलिवयैनवा Adana

ATE सचेति le दमयन्ति watery सुरतेषु स्वेन सत्वभा वेव खत, सटितेव, खेदा wid दव aya सक्कं तेन सान्द्रे निविडे वत्पािपय्रे गलकरकमले खमेट्यिवाः wet छमा, aaa पादु ल्थिता विमदेनेन यथाख्यानं प्रापिताः स्वत्कुचपनत्रले्ासरव खनेापरि रचितवपचवद्यः तत्रिमवाखतः कुचददिगेवः ar भुयः पुनरपि वं कुचमेव पविषु कुच लम्रा way | केचितु तमिव्यस् ara वदिति पाठं प्रक्ष्य तत्‌ पाखिपद्म पवि एन्बिति याचक्तते | aya लिक्धक aafate बर! | ९.२२ ` | |

wx २। नेष Sue बन्धाद्छनानारतमञ्ञयुदधं ` ्रमेदितैः केलि वने ware: | प्रखनवृष्टिं TIAMAT प्रतोच्छतं भैमि युवं युवान १९५ | सन्याऽन्यसङ्गमवशाद धुना विभाती तस््ापि तेऽपि मनसी विकसदिखासे।

कन्धाद्छति रे मेमि युवाजै तदा युव केलिवने कौडाकामनं मरुद्धिवोयुभिः Gace पुनण्युगख्यछ्ा असुमटर्टि प॒ष्यट्टि waited गृहीतं किम्भूतेवैयुभिः wang’ सरचकर विपरीतादि गाना रविप्रभेदामकं यत्‌ नानारवमनेकप्रकारंसुरतं तदेव मश्षयुजें केन प्रमेदिवेः genet विमर्दनात्‌ ware प्रल्टसैःरमं पायितैः अय TUES: अन्यावपि मे मखयुबषृडेमे रितम wef Vie | जुवानाबिकि मुवतिख युवा चेव्येकद्रेषः। WAST पवमामरा विव्यमर,॥ ९२४

पुनराशिषा Sarat! | अन्येन्धिति अधना दानीं अरन्ये न्यसङ्मवश्रात्‌ परस्पर संम्बण्धवद्रात्‌ विकसन्‌ श्नाविभवम्‌ विलासः कामविकारविष्रेधा यये aanfa मलख्ापि ते$पि warty भनसौ उमे fat विभातां wat जे्े्तते मनसिजख कामण वनु रोर पुनः aE’ निम्भातं Taw जातभियं अरतणवादै सकं करोतीवि तादृषं परमाणुयु मिव दै परमा इव परमाखुदयेन दि प्रथमं Wear रवं कमे AWA कायं अन्यते घ्रछतेऽपि भगवच्चिवकपेन CUTTS कामस मबखिअलाव्‌ पुनः weiter

RB नेषर्धं। [ खम, a

Be पुनऋनसिजस्य तनु प्रवतत माद्‌विव इणकङ्त्यरमाणुयुग्म ley कामः कौसुमचापद्‌ज्नंयममु जेतु Ad Gl धनुं SMW as जामधि ATA ATTA eh il भ्‌ तया Ve कियज्जम्नया भराजिष्णु कषलेखयेव गिखसस्सिन्दुर सन्द ग्यैय॥ १२६॥

eq Drege UCAS यवयेम्म॑मादयमेव AS अमयिला कारं मविष्यतीय्युमरे et gaat कामेा्नुरागबाङल्यात्‌ altar ins भविष्य fa मावः वखन्ततिशर्कहतस्मिद्‌ ९२५

` Srewita त्वमेव ae वश्पेकरिष्यसीति यश्नयत्राद।॥ era xian wat कामः Squats yr Ske weer wa पं नजराजं ay at wet धमुवेक्षीं घबुरुतां मासाद भाष्यं माति सन्तुष्यति किंमत wraiaat निदेवभीमबुखजौ अथच धुखादिजन्य तरर श्ितवेणुजातौ अधिग अपिद्यितसेन्द्येदि AGA अथच प्रारोपितमे्न्योका तथा विसता विश्चमानेब सिन्दूरे सेग्द्ग्ये लें यस्या AMAA VS एषटभागे किय qua fafeuaqarra कषलेखयेउ सारपरीकायेतत्तगजन्यरेखा FRAT MAT CSG Waylacagqrcam या पडस्‌चलता लया भगजिष्ण Wear कामख नणवश्रकर शदेतुस्वा बच्जमन्या नास्लोति wea दशा भविष्यतीति भावः शाद्‌ लविकरोडिव fat ठत्त॑॥९२९१॥

wis 81) नेष धं २४५

लहर चछा वलिमेक्तिकानि गुखिकास राजसं विभो वध्यं विदि wane: खमपि ता मज्ज waar | यत्रित्याङूनि बासखाणित नमञ्धाभज्यमानं लस श्नाभीमध्यविखा विला सभमखिलं रामालिरालम्बमे

१२७॥

लहुष्दावलीति ₹े दमबन्ति त्र च्छावजेखव wearer मोकतिकानि मुत्छाफलानि विभ, wine कामण गलिका वै्गमङ़्ालकान्‌ विद्धि safe am राजरंसं caste तं नशं मणाभुवे वेधं am विजि खथ तं बलं मनेभुवेषे धव राजसं पच्िविेवं fete वथा खमपि भरामागमपि at aq meget ay Raat मनेभुवेधगुमेन्नरीं wydat विजि Wt का तव रोमालिली मावलियेख्यास्वजूपधनुमेन्नग्येनिव्यं सनवैदा यईजिवाला मध्यावस्छानं तेन fara अतिष्येन Tare या श्वा जनयो वया भज्यमानं सेयमानमुत्पप्मानमिल्वथेः what ane विलासं शभ आलम्बते अज्र यति मन्दे, खामे रोमाबजि ` रेव जाते" सम्भूता लसत tra नाभिम थमेव विनं ate WC यसख्ाख्टप्यो गलिका्ेपलधनुषि afaweay ना fet क्रियते तस्व गाभिरेवेवयथे, लभुपेखेव Wee मखः का मख aia मविष्यवि नान्येनेति भावः हारमेदा यर्िमेदाद्रच्छ गुच्छायेगेखना LAAT! CAVA wey ways Furry

डति मेदिनी ९२७॥ | 7

२४९ नेषधं [am et

Wag ayty ते शर चयं BRAT धन्‌

Tig wefy तञ्ितसलनुमनुधाद्रश्च यच्चिश्िपे | fafarmaacren सवितनुस्वौ तञ्जयायाधुना पजालिस्तदुरोजशेलनिलया तत्पणेशाला यते ९२८॥

पु्येवुरिति य, yap कामखश्जितः तेन बलेन सेन्द व्यौदिना पराभतः सम्‌ fafere ka ्आ्ानमवच्नाव से तव faq रेषु Wie रचयं धुष्पमयवाशसमृं fafa faufa वधा लद्धालमूजे तव वलाटमले मुवि धनुखित्िपे अनुभा" wet गपाजसदटणे Vy ख्जसम्बन्धिनि चक्षुषि टतोयनयने लगु ware चिचिपे अधुना इदानीं कामः विवनुरनङ्गः सन्‌ we ufanta कशः सम्‌ . तख मलख अयाय लामेवाञअ्जम aaa अख्यत्‌ श्शितवान्‌ तपस्याथेमिव्यधेात्‌ वथा तव उरोज सना बेव रजो uaa wae निलयः खानं यस्ास्ताटश्ौ aati पजा afeqra Stary पचरषलायते उटजवदाचरति। दमयन्त्या, केश QUAL पकल्वात्‌ कामवदलेन रूपयं भुवेरपि वचालातचनु हेन eug स्मशिख्ितपजावलीनां तथालात्‌ wanrwaa पयं want afavic: aafafera सन manasa शच््ादिकं स्छानान्तरे fafa were वङयादिसेवया णेक्द्य afsifga पर्वते पयंशालामादख्याय शएषपराभवाचं auafa काम स्वयैव wand करिष्यति नान्येति भावः अनुभाङ्मिति are ऋप्यैऽ्ययीभाव, चिचिपडति खरितेत्वादामनेषदः aera पदीष्थादेनिभ्ैदः खावमाननं टदैन्यचिन्ताञ्जनिश्वासवेवर्खच्छसि वादिषूदिति सार्िष्यद्पैलः। चिकुर, कुन्तला वाल इति मुनोनाग्व पके जाेटजेरस्ियामिति चामर, ९.२८॥

घण, 1] kind २४७

caraway पतचिणि तच भैमीं TRIAS नुसन्धिपराः समोयुः।

waitg ते विदधज मामिति सेाऽणयुदोर्थं arena निषधाधिपराजधार्नो ॥१२९ tt चेताजम्नशरप्रख्नमघमिव्यामिश्रतामाशअ्रयत्‌ प्रेयादूतपतङ्पुङ्गव गवोदेयङ्गवीनं रसात्‌।

wu तत्र मैमोसष्ठोनामा गमने Waa wame anaes दव्यालघवीति अधागन्तरः तव पतत्विशि We उत्येवं Webra graufa श्ययति सति चिरात्‌ apa सदनसन्धिपराः दम अन्त्या अन्देवये तयन, wal वयख्छा, भैमीं समीयुः भायः स्यि waufa tafe A तुभ्यं ware and भवत मां fares प्रेषय इति उद्ये उक्रा वेगात्‌ निषधास zea राजधानीं नगरं जगाम गतवान्‌ ९२९

Sawaya खुला तसिन्‌ पर्छते den दैम्मेनखभादइ tt चेत fait सा मेमो प्रेयसे tag दते यः पतङपुकयेा Wass WU या Aral सेव रेयङ्वोनं चओपगेदाराद्ववष्तं तव्‌ रसादः HUM Se खादः Hraraara सादरमाकर्त्यचैष ate’ प्रापि सखमलभनण्नापि अन्त मेनसि नितान्तमल्धच acd प्राप ead wnat असलां निगसीमां मण्डेमपि मेडमपि are @a | किंभवं Vanda Sterna मनसिज ्रमसूनार्मा वाब भतपुष्या्वां ayaa अयत्र माध्वीदेयामिख्रतां मेलनं आभ्य

RUT aad [am ३।

स्वादं खादमसीममिषटस्रमि प्राप्रापि efx a aT तापं प्राप नितान्तमन्तरतुखामानचछे मूच्छप्मपि VRE

AM दशाविवति बन्धुमनुब्रजन्त्या

स्तं वाष्यवारि नविराद्‌वश्ीबभव।

प्रवत्‌ तथा असोमं awe इरुसृरमि पसि wa पवि सुगन्धि गलखगुखानामुदोपकलात्‌ विरइद्यधया तायोमू चछा तया mites अन्येऽपि मधुभिधितं इतमाखाच तापं मुण्डाख THe छतं fe मधमिधितं सत्‌ विषं भवति तरव ्यातिषं वदिनन्दु भवे ge मथुखपिविवं यथेति सुवेऽपि मथुसपिषी मानवु्य aratatfata | पुङ्बगवौति गेरवनितलुकोविः राजादिलाहृ fe erat | ety पशरुवाग्बज्ञट ङ्गव णिभ्‌जले च्छट च्य feat यंसि भरोरिषि। सत्तु हेयङ्ृवीमं यत्‌ स्वोगेदेपदोद्धवं एवनिवि चमरः (Re

qu छंसगमनखिन्नावा भैम्या अशपतनं इंसचिग्मचाइ it चखा इति aon Renfrafe आकाघ्मागे 4 बसु ve AN VT टदे ेवेःव्यवाहि जलं नचिरात्‌ sw Cert अदच्रीबभव अनु ममन्र प्रविषण्यकममूत्‌ तत्तव mista खमोपस्ेनापि अनेन van frre दुर सोमस sat अख्चजच्याविललाचमलात्‌ समीपषस्यमपि We ATAU Mea fay आरादपि qcamita तेग Cas चितवन अवद a वहितीभतं द्रमेबापि वखाञ्चिन्ताविवथेव aati Scere पियं Wears बजेदिविःव्मात्‌ बाच्धानुगमने Meee

em ९।] त्रे षं २४९.

wash विप्रशकछषे Aaa ce

रारादपि AAS नतु PATA: Ns aferet कार्यसिद्धेः स्फटमनकथयन्‌ पश्लयोः कम्पभे दे TIANA वृ त्तमेतत्निषधनरपते WAAR प्रतस्ये | कामतारनिगतासि प्रियसखि cea frqa fag मुग्धे MIA यामेल्युपहत वचसे निन्युरन्यं वयस्याः १६२॥

भतं अचापि भेचवारिथोारनुगममरतिबश्वक्षलादवधिलसुक्तं | विप्रच ae mane इति भे लिट्‌ | ्ारादुरसमोपयेटितव्यमरः ९६९.

ay vam नलसभिधिगमनं RATE खलग्टहपापणमाड whey afafa aay णके te पत्तयेन्कदये, कम्पेदैखालन fre: काय्येसिबेनेलपापिरूपाया wierd अवश्छम्भावं ae यथा क्था अनङ्ययन्‌ HR सुचयत्रिव निषध्चनरपतौ wa carey दृत्तं भैमोदशेनालापादिरता्तं Gang कचयितु' प्रतस्ये जगाम तधा qaqa aa इत्येवं उपहतं उच्चरितं वचा arhrerar विधाः सत्य, अरन्यां दमयन्तीं निन्य, तस्मात्‌ खालय यापयामास दति fa देभियसखि कान्तारे दुगमवमेनि निगतासि पर्ितासि नु भे मुग्धे भन्तचित्ते भैमि किं लया पदवी पन्या विस्मृता मा रोदीः अधुना रोदनं Aad: रि अस्मि, सामागच्छ बाम वयं cant fafa गणं wee द्रवि। santa Warne कायेखिखि' सूचयति wane qa दुगेमभिति। wad मागेध्व पन्थाम्‌, पदवी खतिरिति चामरः, खगरादसमिदं ॥९३२॥

९४० नेषधं [ खगे, ड।

सरसि नपमपश्यद्यत्र TMITATSH: समरतरलमगाकानोाकडदस्यापमुलं। किसलयदखतल्पन्बापिनंप्रापतंस ज्वलद्‌ सम शरेषु स्यद्धिपुष्यद्धिं मे लेः # १३३ परवति दमयन्ति त्वा किञच्िद्दामि gaquaa fa AAT AT शंस YS |

qu Yaa नलदर्रनमाइ सरसीति a tae यच्च सरसि उद्यानवडागे SU AACN अपश्यत्‌ Uy टवान्‌ तद्य सरसस्तो रभाज, HAYA GRAAA WATT GA मूल समीपे तं मलं प्राप प्राप्तवान्‌ किम्भृतं सरे कामघोडया तरलं aes तएव किसलयदलानां AURIS at RIAATHAS age प्िरार धित शतपक्षवानामि्ययेः wey wat wate विरता पाथिक्धामलिनं करोतीति तादृश किंभतख्याष्टकानेकं णा ATA दीप्यमाना असमशरस्य WT इववा वाखाच्येः ae स्मितं ute येषां तथाविधानां पुष्पाणां ऋः भाचु्ये यच ATU न्ैलिस्यमएमे यस्य ATSU ¦ अर्कपुष्पाणामारक्ततात्‌ ज्वलत्कामवाशसाम्य' | HATH! कठः सालः TAA जुद्रुमणगमा इत्यमरः मालिनी त्तमिदं ९२९

Tangy VA मैमीहत्तान्तजातसुक्षव नित्या परवतीति डे धरवति पिचःचधोनलत्वात्‌ vcard दमयन्ति at फिचिद्पि वदामि अद्यापि नागच्छसोल्यादि नानुयुञ्चे दे daa जतं Why उपनम्‌ मल्मोपरमागच्ड सा दमयन्ती मां प्रति fa are वदति

am 21) ने षं RA

इति वदति नलेऽसो तच्छशंसोपननत्रः

प्रियमनु sara fe aera विलम्बः १२४॥ कथितमपि नरोद्धः शसयामास CF

किमिति किमिति yee भाषितं सप्रियायाः।

wea कथय इव्येवं wa वदति भावमा सति war wa उप TH सन्‌ भलसमोपमागव, सन्‌ तत्‌ मैमोव चनं शशंस उवाच बलकथनसमकालमेव कथमयमागद्य तद्‌ क्वाभिव्याशड्य समथेयति fe यस्मात्‌ स्तां भाग्यवतां अनानां भियं खाभोष्टं अन्‌ ae छ्य GVW Qua fram का लच्तेय, स्च्छाकरखे यावान्‌ fram भवतु च्छायां aan feast भवतीग्यथेः परवन्त पराचीनः, परवान्नायवानपीव्यमर,॥ ९२९

मैमीडत्तान्तश्चवसेन नलखानरागाविश्यं यञ्नयति कथिव मपीति नरेद्र नलः, कथितमपि उक्नमपिभ्ियाया दमयक्धा भाषितं वचनं छिमिति किमिति च्छन्‌ कीटक कीदुगिवि fra समानः सम्‌ दसं शंसयामाख पनरपि वादयति सम quire सादर निविडा आनन्द, ALT मादकलात्‌ माध्वीकं मधु तेन मत्तो ES! सम्‌ Blaney इंसमृखाच्छवशात waafy तघ्मियाया भाषितं खयमपि एवच्च लोऽनेकवारः Wat यथोक्तवान्‌ तथैव इन्वाच चच्ते अनुवदवि.ख अन्तरिति पाठे सान्रानन्द्जनकं यन्मा प्यकं aad भियाया भाषितं अन्तमनसि वथा रंसेक्कमकारेख

२४२ मेष धं ( समे: Qt

अधिगतमथ साक्रानन्दमाश्षोकमन्तः खयमपि शतङृत्वस्तसथाग्वाच चे ॥९२५॥ ओरीदषं कविराजराजिमुकटालङ्ार शरः सतं ओीशेरः सुषुवे जितेद्धियच्यं मामच्देवीच यं, नार््ीयोकतयामिमाऽयमगमन्तस्य Taal Ak ara चारुणि नेषधोय्रिते with निसर्गाज्वलः दं

भअन्वाचचत्ते भाले चयामासेच्यन्वयः। श्तेनार्मुराभाविशयो afar ६२५. |

wtwafata हतीय रव aritderera arene तया wat aeate भिव, candied athsray समाणिमितिरेव, 112 94h इति खीपेमचद्धन्यायरलषिरचितायामग्वयनाधिकासमाख्यायां ty VSIA At तोयः सगे, समाप्तः

ai ४। ने षंधं २५द्‌

अय चतुः सग॑ः॥

aetna

अथनखस्यगुणं गुणमात्मण्डः सुरभि तस्य यशःकुचुमं Ws: |

wae खपद नादिना नजेऽनुरक्ताया अपि पिष्ििष्य रंसमुखानुबस भृरकदगेन tan जतमनुरागातिश्रयं चन्नयितुं frowned चतुचेसमेमारममाङः wireframe विरदपश्चाद भाद अथेति अथय चंसप्रख्ानानन्तरः warn शाम, वख wea wa सेन्दव्यादिकं qe arf विधाय खला तथा वख सुरभि विष्यातं श्न, कन्न कुलुमं पुष्यमयं चनुविधाय संमगखमा dicen शुतिपधेपगवं tan श्रान्दमेचविवयोमृतं इंखमुख्ादि ara तं मलं xd वां विधाब wre ate तां दमयन्तीं जिगाय निववान्‌ खंखलुकाच्रलगुयं अल agai सा मदमधोडिता गातेति ane) कार्म watts guage सुरभि सुगन्धिं यवं crate जजिपञापमने, wee gana Yow भववि। Wa Arcs ems सद xhys उति। सुरभि, ्रलकोमाढनिन्मुरामेएष aifaht | was वसने तचा जावि

२५४ aay [ सर्मः४।

खनिपथापगतं छुमनस्तया तमिषुमाप्ठविघायजिगयनौा॥९॥ यद्‌ तनुज्वरभाक्‌ AAA FT AT प्रियकथासरसोरसमजञ्ननं।

पाने Ta! खसे गन्धोत्पजे att सुगन्धिका येच्िव्‌ fare सचिवे घोरे Basia पमानयमिति qaat पुष्यमालव्येाः feat ना धीरदेवयेरिति मेदिनो असिन्‌ सगे जुतवि जमिितं od जुव पिलम्नितमा मम भराविति लक्तणात ९॥

afefa i सा दमयन्तो अतनुज्वरभाक्‌ कामजनिवसन्तापववो सती fram नलया कयेव सरसी कासारस्तर््ां या रसे विप्रल म्भाष्यः WRIT! तज मञ्जनं वचित्तावधानं यत्‌ तनुते छतवती सपदि adam इं सगमनानन्तरमेवेत्यथेः वख asm fac चिरस्कालं अन्तरः arated शपैलमखस्ताटशौ परिखविः परिपाकः विषमा दुभसदा समपद्यत जातः WEY जतानुरामतया कामपीडितापि Carseat शला तेषामुदोपक्तया सावि wat कामयर्थां मातेति भावः, अन्यापि महाज्वरभाक्‌ सन्‌ सर aa मञ्जनं wet चिरान्तरतापकं taal wife सदुक्कं मेव च्यरलाकरे। परिषेकान्‌ परदेदांख खानं संशाधनानि दिवाखप्ं यवाय यायाम शिशिरः जलं क्रोधम्रवातभेएव्यानि pease दी रा षश्छदि मदम्‌ म॒च्छएभमदष्ा्रोचकान्‌। प्ाजाद्युपजवाने

ae ४। नेष धं २५५

सपदि तस्य चिरान्तर तापिनो

परि णतिविंषमा समपद्यत Re भ्रुवमधोतवनीयमधीरतंा द्यितदूनपतद्गतवेगतः। स्थितिविरोघकरों saree acter: a fe St यद्‌ ननम्तरः॥द॥ अतितरा समपादि जडाशयं ्िनलवक्मरणेऽपि तदाननं |

तान्‌ परिचेकादिखेवनादिवि | रसे गन्धरसे अले अकारा विषै धों तिक्ते जवरागयेशिति मेदिनी २॥

भवमिवि चवमुब्रे्ते इणकादसे afaawtice श्यं दमयन्ती दिवस्य fraa नल दूते य, पतन्‌ पत्त Waa गते गमने या वेग, गमनजन्यषेगास्यसंखारविरेवश्व्य्ेः वसात्‌ स्थितिषि रोधकरीं मय्यैदाविरोधिनीं Ware अवद्धानविरोधिनीं अधो रतां Sand अरधोतवती पपाठ अच श्रमाणमुपन्यख्यति fe यवः ये वेगादिके यदनन्तरेः यष्ाच्यवध्ानेन भवति तदुदित खखमादुत्यद्नः काययोद्यवहितप्राकच्तयावच्छित्रखेव कारखताम्युपग माव दसगमनानन्तरमेवासखा Tee जातमिति भावः ॥३॥

ऋअवितरामिवि तदाननं तस्यादमयन्धा मुखं सितलवख्य era ata ata का कथा करणे warty अतितरां सातिशयं यया वथा xed जढमति समपादि जातं विरदयययया भेम्यामुखे wants afer safe जडाशयः पुब्वेनु भूतं किमपि सरति | वधा वस्या रच्चणं नयनमेव अतिचाखल्यात्‌ खश्ननः wy

९५९ नेषधं [ समे,

अजनि पङ्करप्राङ्गनिजाङ्न भमिकणेऽपि तदीशणख च्छ नः॥ किमु तदन्तरम frre fea: स्मरन विशतः सर famed | aca चिक्रिष्ितुमाप्टतौ मखभुजामधिपेन नियोजित ॥५॥ कुसुमन्रापजतापसमाङ्लं कमलकेामरमेच्यत ATS | vice Mu गेचप्राच्छ cq ferred तज भभिकशे$पि अमच्च ante uy खद्नोश्रभि नाच विरइयथया ता, TST नाभू दिख, want खनन नि्ङ्नेशपि whey परकवि ॥४॥

किञ्विनि॥ रनक कन्द यनलराजेः शसा दमयन्या WEA fanfed अलाडवित्‌ fire पदिष्टो मले जलषिषयक, काम कयः सदा famines mares Wage car ena अभिकेन काकेन Haat देवाममधिपेन CRA ary ated ता दमयन्धीं fafated भतिकं निमजिते Ghar fan मेख St reat fafewar अशिनीकलारो fay wat Ire ग्यातिद्नवादियमदेच्छय wate बारुदमुखाव्‌ Greate खुला Ratntrataratata wes #

कुसुमेति कललं पद्मलिव कमलं अतिष्टदुलं wars दमयन्त्या मुं शुखमचायनताधन कालजनितविर इअ्वरेख समाकुलं wire iwa दृद सखीभिरित्थेएत्‌ मुखस्य trans ख्वानिजतेवि भ्व, केमलं पद्ममपि तापन समाकुलं भवति | faa रुविरचिभिः

समे, ४॥] नेष धं २५७

अदर रव्वैदभ्यधि काधिकौा रबिरुचिम्लपितस्य वि घोाव्यिधा॥ ९४ तरुण तातरणिद्युतिनिग्धित

दढिम तत्कुचकुम्मयुगं तदा पनलसङ्गतितापमुपैत्‌ नो कुचुमचचापकुलालविलासजं 9

सूकर ेन्देथित् आच्छादित frig अर दः प्रतिदिनं watearfeat उत्तरोप्रवशला विधं अवद्यं वहत्‌ धारयत्‌ wr रष्छपत्तेऽधःखितसय्येकिरओेखश्रख पविदिगमधिकाथिक विरोधानं भवति am भेम्धामुख्य विर डतायेन प्रतिदिनमधिवा धिका ज्ञानता जातेव्यथे। म्बपितख्यम्वाजिं भरापिवद्ेति तु ween ६॥

वदड्बतेति तदा वसिम्‌ समये तखा दमयन्वाः कुरा amy yg acqa axam trate वरखिदयुतिः qaface wat निम्मिति अनिता afer काटिन्यं अय गौरसलं ag तादशं सत्‌ अनलसङ्व्या मलसङकमा भावेन अचय वडिसब्बन्पेन अनित तापं पिरहञ्वरं अथ Shai ने उपैतु पमेतु अपि ल्‌ ward किम्भूतं तापं कुसुमचापः कन्द्य एव बुलालः कुम्भकार wa विलासात्रादुभेपवात्‌ अथ उागाच्जायव ति वादशं कुला बेपि we खलः Saas: परिगयग्य वड़े ufone मि रथिभिर इवि कुम्भकार, कुलालः खादिति चामरः ॥७॥

)

Rye नेषधं [ ads

अधृतं यदिरदखणि मन्नितं मनसिजेन तदू ष्युगं वद्‌ा। स्पृशति तत्कदनं कद्लीतदध येदि मङ्ज्वखदूषरद्रूषितः॥ ८५ सर शराइबिनिग्धित संज्वरः HCA सति स्म GAAP: |

अतेति il ac तस्िम्‌ समये मनसिजेन कामेन factrofa facwart aferd aatad तद्‌ख्युगं तखा द्मयन्दा ऊर्ढयं यत कदनं Waist अटत तवत्‌ तत्‌ कद्‌ कदलीतरूरम्भा waa wufa लमेत यदि भरो निच्जलपरदेरे sae अति ती णत्वा णदिकं दहता ऊषरे त्तारुखत्तिकया दः[वत, पोडितः स्यात्‌ अन्यधा तसे पमानमतेार्प वथाविधं कदनं urns व्यथे, तखा Heeq faceqiea मर्देशत्तारखसिकादग्धकदलो axacu जातमिति भावः। कदनं सदने wo xfa विश्च" समा जे सदवन्वानाविवि age wrewira ऊचवान्‌ परोदपविति आसरः =

सरोवि॥ दमखसुदैमयन्या, करयुगं सरशरादां कामवशाना मात्या पहारो निम्मिति जनितः संज्वरः amare साद्दश्यं सत्‌ अनयिधानं अमनापरयं यथा BINT पतन्‌ वपया Baw अतये यच तथाभूतं तपेन निदाघेन निपोवखय ग्यपिकख ace सरौपवरस् सर्सोरड्ं पद्म हसति तु जत जियः | fara अति संडन्मे इनत-कत्यसुयती TR सख TATUM rece:

wit gt J awaits २५९

अनयचिधामपतक्षपनातपं तपनिपोवसरःसरसीदङ्चं॥९॥ मदनतापभरेष (arya A यद्‌ुद्पाति Wal THANG: | निविडपीनकचदययन््तणा तमपराधमघान्‌ व्रतिवघ्नतो।॥९१०॥ निविशते यदि श्टकशिखापदे जति साकियतोमिवन व्यथा।

शाट वचि रति cat तदाच serra उच्छ yaar RMT १८॥

मदनेति दमखस्द॑मयन्त्वा हाष्टदयेन कजा मदनतापभरे कामजनितसन्तायबाङद्येन हेतुना fata स्यटिला यत ने उद्‌ पाति नेत्पतितं तं विदीय्यान्‌त्पतगलच्तणं अपराधं निविद्धेन निर रोख पीनेन पोवरेण कुचदयेन छता या aaa रोधः सा प्रति बघ्रतो पतिबन्धकतामाचरुन्तो सतो अधात्‌ दधार विरथा गाङ तम Ratecd स्युटितमभगिष्यरेव तहि यत्र afed Bsa राधो निविडलात्पीमलाचच उर्पटिख्धितस्त मदय वेव्थथं, अन्यदपि निविडं wae पावादादिकमुपरि शितं सत्‌ तापातिश्रयन स्फटिला पवनेम्मुखं किमपि वस्व 'टयाति ९०॥

fafawa xfau शकशिखा चन्यकर्टकाग्रमपि यदि पदे aca नि विश प्रविग्ति वदासाचरणप्रविष्टा शकशशखिा कियतीमिशश्य्य पीडां खजवि जनयति अजपिवमदतीमेव Uist जनयतीव" ग्द

२९० नेष [ खमे, 8

ब्टदु तनेोविंतनेतु कथन्न ता मवनिग्डत्तु निविश्य इदि खितः॥ ९९॥ मनसि wafaa प्रियमोशित्‌

नयनयोः ख्ुदयान्तरूपेतयोः। अडणशक्तिरथदिदमोयया

रपि संमुख वास्तुनि वस्तुनि ॥९२॥

तना, Feat a तु कठिनायादमवग्था दि निविशच fer मतु बद्दिगेवः सवभिम्पन्वेव, अथच गड, तु ret यथां कथं षितनेतु जनयतु अपितु ततेारप्यथिकां diet जनयलेवेव्यथैः छअमवरतं नलं चिन्वयन्या दमयन्ा मद ती यचा परति भाव, | खव faafate अवनिं पृथिवं निभत्ति धारयति पु्वाति चेषि मुम्‌ धारबपावबयारिव्यसात्‌ faq watrie | gaat तपती छाये KYAT | डवश्यब्देवाकयालङ्कारे ९६

मनसीति दमी ययेदं मयन्तीसन्ब्धिनेो नयनयो, संमुखे वाख wm यख areata वस्तुनि घटाद विषये ययश्तिरभ्‌व्‌ चनजननसामये बभूव निरन्त रनखचिन्तमेन ममखाऽसंयुक्त लाव waza aafa सन्तं चिन्ताविषयत्वात्‌ वर्तमानं धियं गलं डंच्तितुं जष्टं Sw वाष्दया watad उपेतयारिव अविद्ये fea अतणव afar वधावपिधविषययदं जनयतीव्य्ः WARY

खमे, ] नेष धं

इदि दमखतुरखुद्मरबुत प्रतिफलदिर इत्तमुखानतेः।

इद यभाजमराजत चुम्बितुं नलमुपेत्य किला गमि ware ९: तुद मभ्रिमुटच्चयितुं सर

मनसि Waals SANT |

walfe i facwe ला Stat मुखख wafrctrywar बया वथाभृताया दमणसुदंमयन््ा WHATCHA वाष्यजलपवाड ma इदि व्छसि प्रतिफलत्‌ प्रतिविम्बतां गच्छत तत्‌ ताद्टक्‌ सुन्दर मुखं Wd WU शशमे Sawa faut ad exams इृदयमध्यवत्तिमं मलं चुग्ितं उपेव्य समीपं गला winfa किल HTT चदव मखमाममय्य गलं चिन्तयामासेति माव, | विरदेयाता या मुखागतिखखा देते, प्रतिफड्दिति weed वा भ्नागमोषि भागम WAAAAAM Bs HHT डम्‌ AR |

aucfata i aaitett दमयन्धा निश्रसितेन निश्चासरूपेय गन्ध wea वायुना ममसि वत्तेमानं qed fat HE कामलच्तशममिं उदः खयितुमुक्तेजयितं विनिगमेश वददिगेमणेन्‌ अनुमित! सखोभिरमुमान विषयता या निद्खतवेश्ने ग॒प्रप्रवेे मयिता मायाविलवं सा अकलि wetam nse विमा बदिगिमरमनुपयश्मानं सत्‌ तमनुमापयतीव्यनुमी यमामे TATA समिभखरामेदतत

२९२ # aaa Cam 81

safe मिश्रसितेन बिनिगेना

नमि तनिङ्तवेशनमायिता it tg | विरपाण्डिमिरागतमेामसीं शिनिमतन्निजपीति मवं कः।

CU (EM: VY तहु गंकल्प लिपिकरी नलद्व्कष्िचिताः॥ १५ tt सर्ता WIG CUl qs

ais वद्न्जिव निश्रसितानिलः।

अनाथ xafa watered विरे wat awat frwrer भातादहतिमाषः ` तस्याः Ufsate frre wee ९.४॥

faceta i Gana TER दमयन्ा गयनरूपा लिपिकरो चिन कारिणो facta अनिता यः पाण्डिमा were: mage तचा रागे शदनाच्रयनये्ाशित्यं वमे मश्वारूपा या मसो तखा, शितिना were एवं तथ्या Rafat सहजा य, पीतिमा गरलं रतक्षच्तयै aaa wet au दिशः मलरूपकेनलप्रतिच्छन्द्‌ रै{शिचिता जात fear अकल्पयत्छतवतो विरहवशत्स्णामुखपाण्डिमादयस्तक्म यताच जाता Kia भावः विर, पएण्डिमादि जये रेत, जन्धापि चिव atfcat mad: केनचिश्रति न्द्‌ केन भिद्यदिकंचिनयति। fafuactia fama: as ददि ce femat ji wu

wcuatate निश्वसितनजा freer भरशत काम भजित मयका छद्यखा मनसे'दष्णं पीडा avant वारं बड wifand अथा am athe कथययन्रिवं भअद्.भिरे crate

अमे, ४, 1 aad i ९९४

व्यधित वासि कञ्यभरदःचिषे असति कः सति नाखयवाचमे WI II करपदाननखाचननामभिः

WATS: सुतनोाविरइज्वर। रविमद्यबह्कपीतचरंबिरा दनिश्रतापमिषषद्‌ खञ्छत ९७॥

aTafa वस्ते कम्यं थित जनयामास दपीधेनिश्वाखसम्पर्ङ् ara चस्य TA SRAAT असः WAT बाधने भद्रां च्य कक्मपश्रिते a wate a निभेति अपितु der वसति खाचयभ्‌क खाद मन्या जनश्रीडायां स्यां तद्राशिवद्य awanta कम्पे युज्यत टव अन्यानि रूद्यश्विन्म इता awit कथ्यम्‌ तदात्रिवं ननं कभ्ययवि। watecd faa श्र्श्रते वाखूसोवि दआाख्यःनमन्रयेयमेष खअद.पदेन पुन्य यष्ब्दे{ख खाप्वमगसः असि पाया wey वच्छगम्बन्धाससे नासद्गवलवस BURA हदयस मजाकाचक्लमषरन कच्तेप्वा-च कत्वजिन्युन्न सेजापि Cee वकर कदेति firmer gta सङ.ादटेव्यदिमाडक्‌ सदडलुमिब्रादे0िटति wee १.६

करपदेति | सुतनेर्देमयन््ा विर इज्वरे वियेगगजनितजञ्वरे acy दाननज्ञोचनानि नमानि ter येवा तथ्ामते, एतदक्ञेः पदः करपद्मादिभिरित्यर्थः त्विरात्‌ aware अनिश्ताघमिषात्‌ निरन्बर सन्वापच्छलात्‌ योतचर पूज्ये पोतं नज wae Chae सुव्यैतेज scema ard विरदञ्चरोण तखाः करादिषु dart जात इति माव, पदमेव सययेतेजसि सति samara स्थितलात्तच्चेन acretat कथं trate भूलधन्दे अर ट्‌ ९७

२६४ नेषधं [ खमे ४।

उदयतिस तद्डहइतमालिमि धरणिण्टद्वि तच faa यत्‌। अनुमितोाऽपि वाव्यनिरीक्षणा द्मभिन्वचार तापकरेाऽनलः॥१८॥ इदि facta: प्रडरञ्छरे रतिपतिनिंषधाधिपतेः क्ते |

ॐदयतिखेति वत्‌ wad भराखय्ये उदयति उदितं तद्‌ द्रतमिव्याङ यत्‌ ्रालिभिः सखीभिः तच aut धरशिगृद्रीमराज agent खा, सा तथा tat दमयन्धां अपिभि चक्रमे वाच्य निरोक्षस्ादपि अखजलदशंनादपि विष्टश्ण foe अनुभितेऽनुमान विषयीकतस्लापकर, सम्तापकारी नने राजा यभिचचार Fafa चरतिसख अदथिताऽपि केवलमखजलदग्रेनात्‌ चिन्ताविषयतयाई aaa नलराजे an व्यभिचरति atawafaad: ware wcfaye vara भुषि भूम्यां वा्यनिरोक्षयात्‌ धूमाय माने waar frauifa परामश कुलापि अरनृमिवस्तापकरो तु अमविषयवया मासमानेोरमल्ामिद्येभिचरव्येव अच तु यन्न यमि चचार तदाखय्येमेवेति शब्द च्छ लमूलयं TMG उभयनापि यमि चारो रेतसमानाधचिकरखाभावर्प्रातयेगिलरूपे बध्यः समानाका रचानप्रतिबन्धकतायामेवमेव दोधितिकारादिभिखश्य खीकवल्वात्‌ छननानलसंस गाभा 4 यमिचचारे0ि याचते तच क्षचिदव्यो aaa कोवलं वचभिचरतीव्यनलस्य ge | वाष्यवुप्माल्ु xa aware

exif रतिपतिः wat निषधाधिपतेर्गलख कते welure

सग, ४। ] ram ede

क्ततद्‌गलरगखदढव्यधः

. फलद नीतिरमच्छद्‌लं Tare it विधरमानि नया यदि भानमान्‌ कथमरसतु तहद्यं ता,

विदमैभुषे दमयन्त्या हृदि मनसि Weare: अरन्‌ पारः Ey सम्‌ MUAY अम्‌ च्छत्‌ म्‌ च्छ MTNA Peale: कवखदन्तरगया दमयन्ीष्दयमष्यवतिनः खस्मामनेाटङाथघस्ताडनं येन arew चु एवम्भव इव तरव Gat प्रतिफलदा अगौतियैख तारत, दमवन्तोषदये ware उनि gu तत्‌ श्रेः अष्टतवान्‌ तत व्र सखिवमासमानलपि sear draqgenty ward रचिला प्रहरन्ति waa तु आलाबमरष्ठिलेव केवलं नलधरएभवया कलितमनसा wed Bact दोरनयाबभिश्धख वद्ध युज्यत णव मणा काम प्रावस्येन सातिवरां पोडां प्रापेति भावः अमण्ड दिवि मच्छ AWA SAA ग्दचछबदेवेयमुे्छा ९९

विशुरिति॥ तया came यदि विर्धुखन्द्रोभानुमान्‌ अमाजि Raat सच्यैललेनारेवितस्तदः सत्‌ सुध्े लेनारोपितोषिधु, पुमः वियेप्मभरोख विर चनाङ्ल्येन बदस्फटनं अविदारसं Ba Get छनं यक्तीरवं caw सव्यकान्तपाषालतवं वख तथाविधं aan दम॑ यमा दयं कथं अंशुभिः किरणैः तचा तात्तिकसय्यवत्‌ Bits बत्‌ ज्वलयतिख आरोपितख तक्कययैकारिलाभावात्‌ अतण्वादा wey aaa ahs aye ज्वलयति म्‌ त्वारोपितः fry लु सूय्येलेनारोपितेए४पि वापास्णु टनलन्तसाधर्र्येय प्रकटोरात्‌

W

९९९ wage [ सर्गः ४।

अपि वियोगभरास्फटनस्री

क्त दषत्त्तमजिज्वल दं एभिः ₹०॥ VAT तषसरोाङ्दया तया

@ सटगस्तु वियागनिमग्रया। प्रियधनः परिरभ्यषशदारतिः किमनमशतैमगेत चिताश्चिषि २१॥ अनलमभावमियं खनिवासिनोा

विरस रदस्यमवुध्यत।

सयेकान्सलं aged यत्‌ ज्वलयति तदाख्यं मेवेव्यचै, विर रख लया चक्किरया, BMeawart डति भावः॥ २०॥

हृदयेति i वियागनिममया विरहामिपोडितया अतण हदये दत्तं सन्तापण्णन्त्े we सरोद पद्मं यया तथ्याभृतया वया द्म TO TET BTM क्र कसिन्‌ देशे अस्तु वस्तां अपितु नक्षापि तस्‌ शरीत्यथेः नन्ेतन्छड शौ रतिभैवेदिव्या शया रतिः परियस्य we Ta धमु, हृदा वक्षसा परिरम्य आलिक्य wary कन्ट्पैख यच्चा गरखा च्विताथिषि चिताभिनाला्वां fata शयनं छतवतो अपित्‌ नेव भियाभिलमितं वस्तु द्येन परिरभ्य स्ियेनियन्तहव्या चारः दमयन्ती खम्‌खादिसाम्याञ्च लाभिल्विवं पद्म war परिरभ्य विरात ayant they खथियाभिलयितं wade free नेव शतेति कथमेतत्छट ण्यो भवेदिव्यथे, cage frcta an Tae सचिवं RA At

अनमलेत्रि॥ xd भमी खनिवासिन aria farra विरद रस्य Ties अनलभावं wire नानुष्यत न्‌ ज्ञानाति सकत, वन्न

aig 1} नेषधं ९९७ प्रशमनाय विधाय sures उ्वलति VERA TT २९॥ प्रकतिरेतु गुणः Mla कथमिमं दयं We नाम VA!

ज्वलति दीप्यमाने तच विर्ागले wate राज्य असुम्‌ waa cata विधाय दखलेनारोप्यं उज्म्ितु यक्त रेोइत frase यदि वस्याभित्वं stata कथं शाग्धये वच (खानि fata wfafe ca: सातिश्रयं ज्वलति त्‌ निन्वोाति wo a xd किरण WIAA मलप्राद्यभावरूप CH मूलकार अबुध्यत uly g ्वध्यतेव यखस्मात्‌ वच face ज्वलति अतितरां वापयति सति माखान catia विधाय carqean परिग्टदम उज्मितु" twa करः मरणमेव Baa लतः 'टणग्दुःसहविर सद नसाधनं प्राधारयं मिति चप्ला पार्या ख्यक्मे wlan | अनेनाणि तस्या बिररेव चत Ware सचितं॥ २९

uafafcfa माम परसि aiftat Stat दय अन्तकरा uz कोमलं डति aerate खाभाविके गुखः aad aq xat दमयन्तीं येएधितंनणर्तु मच्छत्‌ Ving Wee |r Ex med त्ववा ऋतमित्यपे्लायां waaay fata Sta अयच ufeeta मनोभुवा aN कसुमेरपि युष्यमयैरपि दवुभिषायचै Saat wat wad पीडयता सवा वत्‌ eames सुवितं सु WIAs बदि WSS वस्या CRAG सात्‌ तदा कुसुमैः पीडा

RIT नेष धं [ eravs ४।

तदि षुभिः कुसुमेरपि दुग्बता afaqa विबुोन मनेभवा॥ २९ रिपुनरा भवनाद्‌ विनिग्येतीं विधुरुचिगं इजाखमिलेखे at CATIA AC TATE AT wrafad वि सवेश धराविशत्‌ २४॥४ इदि विद कमुवेाऽखग्डति स्फारं विनमद्‌ासखतया प्रतिविम्बितं।

खादिच्ययापल्तिरच भ्रमावमिखथै, अन्यदपि ote वस्तु परडितेमं ष्टोकियते सा कामवादैरव्यग्तं पोडिवेति मावः॥ 8k

रिपतरेति॥ रिणुतरा उशोपकतया विरदिपीडकलादवितैरिली विधुरचिखन््रकान्तिभेव्ात्‌ wee अविभियेतों wafea eat खां दमय म्तं ज्वलयितुं उन्तापयितं ग्टदजालविलेगेवाश्तच्छिमेर विच्च द्मविष्टाकिभ्मतानुरिवार्य तरथा WAT EW TAB WTA या श्नालमनोभिवारवयखय ft wet भयं तमेव विसकेश्धरा ऋयालसूपधारिथो अतिवेरिखोदि Sed पकटीखथय गं पवि WAT गएडस्धेरवश्यमेव मिवाययेश्लिता गडखि नख कपाचिनपं WW त्वा ufaniq विधुरपि तदा हेव aati सख्ीभिरानीतख way eqn प्रविरेवि युक्तम्‌ भितं nest

eaten अचुभृति नबगजलथपरे विदव्भे मुबोदमबन्छी इदि wate विबमदाष्यववा मनमुखलेन tam प्रतिविशितं greta:

समः 91) मेषं eed.

मुख मेष्ट मरोपि मनोभुवा तदुपमाङ्खमान्यखिखाः शराः २५॥ विरश्पाष्डेकपाखतले fay

व्यधित भोमभवः प्रतिविम्बः

fra’ qecare षटगगयमदैराधरं स्फुटमुपेच्ते मभेभुवा कमेन तदुपमाशुसुमानि dat मुखादौना उपमायेम्धानि कुसुमानि कमलनीलेत्यलबन्धूकपुष्यायि wear अरा, Us पन्वाककुसुम रूपवापचकमिव अरोपि भ्रारोपितं तखा awd कामेन पशापि रास्रदक्तसि wofam xe tat विरदेख aged रोद aq जातमिति भाव, मुखदगेष्ड' शरा डति यस रूपकं wre fafa गबाश्चादिलादेक्वद्भाद, अरोपोविं बखुतापेच्तधा रकबचचनं २४. |

विरति विधु शश्र भीमभुबेदमबन्धा freee पाणुनि कपाल्रतल्ते पतविन्विता भातप्रतिविग्बः सम्‌ अनुपल, समान. wees पखिधानेमापि wmqanw सिर्वाष्टः wR बण चन्द्रख तख waa तया लसिर्ताश्ुतयेति as wafaa. किरदयतयेत्य्ः wrong केवखं weeauftaa weg rang wag wien सुखमनायासेन मुखं भैम्या aaa निजसखं faxfaa wage यित अकरोत्‌ चन्रसखव कपेएलय्या पि पाण्डुलात्‌ aa समतया प्रतिविजितद्यापि चन्रख शुक्घभागे Tawa Baye टच्छत्वाद्‌ पलबन्ध' विरात्‌ wy asa गरलात्‌ प्रतिविभिवंच न्दुः एचनम्बद्यते भतस्नदानीं मुखं निभ्कलङ्तया चन्र

२७० नैषधं [ amet WATS VPA IAA मुखं निजसखं सुखमङ्ग्डगापेणात्‌॥ २६॥ विरद तापिनि wear न्यपुषि सापितपाण्डिममण्डना। विषधराभविसाभरणाद्ष् रतिपतिं प्रति शम्भविभोषिक# ₹२७॥ fafafead परि तापिनि चन्दनं इदि तया धृतवद्ुदमानभे।

द्धिकमासीत्‌ अधुना त्‌ चन्द तुल्यं भातभिति भाव, अरयोऽपि कवित्‌ अनं wate किकिद्ला सखायं करोवि॥२६॥

विरति सा दमयन्ती रतिर्पातं wed परति एए्मनिभीषिकौ wacefafa भयप्रदानं दशे छतवतो fear यते विरइतापिं fa वियोगजन्धसंतापवलि वपुवि शरीरे चन्दनर्पांणएभिविंरदता येन श्रष्कलात्‌ चन्द्मरजेभिरपितं जनितं पाण्डिमा uremia AST भवयं यस्थाः सा वथा Lae दोघत्वश्चा विवधरस्य वास धादिसपेखेव श्भा Ten यख तादृशं यदिसं मृणालं तदेव राभ TARGET Gat सा wach aot: सितसपामरखखं aay कमा at wapwrama wefcadifa see सा मुखालादि तवतीति प्रतीयमनेरे्षेयं २७ Il

fafafeafata तया भैया परितार्पिनि विरुहसन्तापवकति ule qufa विनिहित अपितं चन्दनं एतवददा, फे खविकारविद्धेषय येन are TAMAR UTR saat una अन्तिकिपराह्म Seta पटिगह परिजना qa ताद्य सन्‌ हृदये शयं

S A 9 सगः gt) नेषधं ९७१ `

उपनमन्‌ सुहृदः हदये We विधुरि वाङ गतेडपरि यदः # २८॥ सरङ्ताशनदौीपितयातया FS AS: सरसं VTA | अयथितुमदुंपथं छतमम्तरा असि तनिम्धंतममर मजि तं २८

men दि वर्तमानं get ft कामं उपगमनम्‌ उपग च्छन विचुरिव WRK चन्द्नख UKE वुदुदानां गच्तचसाम्ब शतेन तापाधिक्यं संचितं अन्यापि परिजमसदिते frau गच्छति | हदयेग्रयमिति अकाणवाचिनः एयवासवसिथिवि SUN अलुक्‌ WH भूषारूपकशत्मसु चि्राज नाटिका हे खाने कराड ईनम्तिकागसरितिरेमचन्द्रः। पारयः परिजने wet ख्लोकारमुलयेएरिति मेदिनी २८॥

समरति सर, कामण्व द्‌ादकलाज्ताप्ननोा वदङिखेन दीपिवया उतापि तया तया dat मुङरभेकवारः afaq ate सन्तापनिवारयाय आख्यं अद्धण्यं छतं weaat प्रापितं अनेकं खरस fan सरसीदहं ua wat मध्यं waka अद्युच्निश्चएसवायना fafa staat ame: शब्दा ua णवं मूतं उज्मितं अनुपयेएगिलात्‌ षरिव्यत्तं एतेन सन्ता पाधिक्वं af wet अदेयधर्भिति ऋगादे रत्ने TIAA | अथ मोर, खनित HATA ATA: २८

ROR नंषधं॥ [ सगे, ४।

प्रियकर ग्रदमेवमवाश्यति

way तव ताम्यति किम्बिति। जगदतमिंडिते इदि NT दवथकुद्यलनेन VARTA ३० त्वदितरा दापि मया धृतः पतिरिनोवनलं wera | सरश्विमेजि बाधयति खसा विरपाणड़तया निजग्ुद्धतं इ९॥

पियकरेति॥ हृदि vate निशिते aa अपितिनोरजेपन्ने Waal दव दलनेम उलापजनितसङ्चेन एषुस्तनीं पोनस्तनीं carat अति waaay: अचतुरिव ड्विकिंनु मे भैमि waa युगं कदे रवमवेन Wee अखान्णङगाचछ्चतयशव सेव्या wa Haw सङ्ाचस्तदाकारे वा frag मलस करप कराभ्यां सर्वं अवा स्यति पाशयति किं कथं ताग्यति वायि यवा सवतो fe arate भावि सुखं मनसि कूला wae भ्वानिने कार्येव्यधे, डति अगद तुरिषेति प्रतीयमानोपमा अनेनापि तापाधिक्यं सूचितं २०॥

लदितर इति ₹े भिय मया लदितरस्वद्धिघ्रः पति, खामी हृदापि मनसापि तः किं पुन्ेशादिना इति पकारेल at aaa facta या पणता वया खरदइविभजि कामात निज बता खोयपातित्रा्धं हृदयद्धितं चिन्तादिषलाननावत्तिमं ae भावयति सेव पयति सेव विरद wan पाण्डलाधि क्यं जात

fafa भावः श्नन्यापि सतो खामिनं बङिपरीत्तया fara fears areqate 30 4

छर ४। ] नेषधं ROR

विरश्मप्ननदङ्निवेद्धिता कमलिनी निमिष लमुष्टिमिः। किमपमेतुमचेष्टतन fe TT भवितुमेचत तहवथु एथ wee दयमनखुगरावलिपनश्नग

तविसारिवियेागविषावज्ना।

विरति विरदेख तप तथ्या carat TF एरीर निवे शिता तपपेपश्ममनाय aatfa: शापिता कमलिनी पद्रिनी कर्चा निमिषन्ति सन्तापव टात्‌ सकुचन्ति यानिदलानि तान्येव मरय wife करजैः Cy awed wan दमंयन्ा ctu aad किं waa द्रोकन्तं अचेटत उद्योगं चक्रे किं वा पराभवितं पर्तत ` शेत चेरते दयोारपि मुष्टो सम्भायमएगलान्‌ श्रदयु्तापव श्त प्िगोदलानि संकचितानि जातामोदि ara |) aR

इयमिति शयं दमयनकी ecitrentuufacaa aaa we fecacfem पीडिता अशिकलाश्व चक्धलेखेव कं ad eae भोरनिचचै करखासमुजं fare निमञ्जयामस पित सब मेव fact faut अनञ्घय waa रावखिवैदपरदिरेव त्रम सपक्षं aed cw तेन विसारि प्रसरबणीलं ग्रत्‌ विषेगे frees fre तेमावश् याकल यच सूयखकिरखम्बयिवां चकला टदा सैवं AAMT तचा तथाभूतां दमयन्तीं

क्छ

२७४ नेषधं॥ [ az: ot

शशि कलेव खरापूएकराहिता कर्णनोरनिधा निदधौ कं॥ २६३४ Bala ARTIS नया निजे

इदि तयाद्रंृणाललनापिता। खजयिनोास्लपया सवि धस्य मेलिनतामभजङ्गजये शं २४॥ पिकरवश्रतिकम्पिनि शेवलं

इदि तया निदितं वि चलद्वभे।

रषा सर्वषां HAM जातेत्यर्थः अन्यः सपदष्ापि frases तया सन्ये सकरणं करोति 23

ज्वलतीति तया Rat मनग्मचयवेदनया कामजनितपीढया wafa amen fat wate हदि वच्तखि अयिता तापोपशमनास निहिता मागा fant रखाललता खजयिनेः खपराभविजए सविधस्यये' समोपव्तिमाभेजयारतिसरलबाडास्रपया लज्जयेव ara मलिनतां मालिन्यं अभजत्मापरा अन्यापि खजयिना ae कच fam afaanar मवति सरसापि ग्टयाललता वस्या हदय सम्यक कलिना जातेति nated afad प्रतो यमानेपरेत्तेयं yes

faacefa पिकरवञ्त्या विर्शिलाल काकिलिरवअ्जवलेन afufa कम्यमाभे डदि वक्षसि तया मैम्बा निहितं तापापण्णान्छये अर्पितं शेवलं tne विचखत्‌ fetta कम्यमानं सत्‌. नमेः WER saa fant सततं निरन्तरः तद्रतख तच ata दयया कामय केतुमा ध्वजेन BIA Way BAe चममव्यनतं यद्य

खगः, ४। ] नैषधं २७५

सतत तद्गत हच्छयकेतुना

wafaa खतनुचनचघषिंणा॥ ey खलु माडवशेन तदाननं नलमनः शशिकाम्तमवोाधि तत्‌ | इतरथा शशिनेऽभ्युद्येततः कथयमनुखवदसखमयं पयः॥ Be

चषेतौष्येवं भतेन सता तमिव वाडितमिव मत्या हिदि -लेवाले aicata करोतीति Sata wtag घनत्वं कम्याधिक्षसचनाै तापोपश्मनाय छदि fafanefa tra काकिलरवं खलतिं विङला जातेति wai एेवलशव्द्‌, atafaguia तया ta अन्दः नोल्यां शे वालरेवले | Rare मेवलमिति

watafan मख्मनेबलान्त'करणं ag तत अविसन्दरः तदा wa Ran मुखं खलनेव Awa उन्माद्व्धेन wfrare चन्द्रवत्‌ कमनीयं अजयच चद्रकान्तमशिविषेवं अबोधि जानातिस जिन्न awa एव॒ चन््रकान्तलेनमेधोत्यथेः इतरया श्न्यथा यदि तम्मुष्स् weer ताच्िको amie एणिनखन्रसय शअभ्युदये दये वते भेमोमुखात्कथं अख मयं वाव्यलच्ठशं पयेजलं असुखवत्‌ ्षरति चद्रकान्तमरेदि चन्रोदये अलच्तरशं भववि। सा दिवसे कचित्‌ खखतया MY शता राजौ तु अ्यन्तादोपकं चक्रः ea afand ररोदेति भावः ३६॥

२७९ नेषधं [ सर्म" ४१

रतिपतेर्विजया स्लमिचयैधा ` लयति Masala तथेव सा। खविशिखानिव पञ्चतयातनतोा नियतमेदन योजयितुं ता॥३७॥ wad द्‌ नास्त्रमुदित्वर मनसिजस्य विष्टष्य वियोगिनी,

रुतियतेरिति रतिपतेः ata xeara यथा विजयां विभग्रसथममसखं अयसि ade डषुवदेव सा भोमसतापि दमयम्धयि अयति चपकर्वेख awa वतस्रखाशेतेरेव MAT दमयन्तं खविशिखानिव भ्ादमवाशाभिव नियतं नियमेन waar ude PAM By मरणेन याजयित" रदत चेष्टते a fecea wa भाया आतेति भाव, पच्चतापदे Mayas परतीयमानेए am नियतश्व्द saenqranafa केचित्‌ पचता पश्चभाव। प्रात्‌ पणता मरणेऽपि चेतिविग्ः॥ २७॥

्शिमयमिति वियेएगिनी facfeat असे दमयन्ती मनसि अख काभ शएशिमियं WEE दरनास्त' अम्िवालं उदिलर्‌ः Sau fam तकयिला भटिसि ste अखमिषात्‌ नयमजल %कषलात तदुचितं द्‌ नास्तरभिवारयेगग्यं aed वरशटवतं अल eu प्रतिशत उपाददे जग्रा चन््रेदये सा विरहवेदनया we मरेदोदिव्यथेः अन्येपि यद्ध पतिपक्तच्िप्तमादरेयः खं वादयः

खमे, ४) } Kise २७७

द्यरिति वारुशमखमिषादसे तदुचितं प्रतिशस्त्रमुपाद्‌ दे ee I अतनुना नवमम्बुदमाम्बुदं चतन्‌रस्तमदस्तमवेच्य सा, उचितमायननिश्सितच्छलात्‌ खसनमस्लममुच्चदमु प्रति॥ ३५ दति पतिप्रडिलानिलदेतितीौ एतियतीो सुदती मखयानिखे।

श्तेख निवारयति उदिलरमिति उद्पन्योदिगगताविव्यद्छाडर, Wary ग्वरादाविति तक्‌ nas it

waqafa | अतनुना कामेन AT Wa मवमे सच्तयं श्माग्बदः We उद स्तमुत्तिपत' येद cel सा सुतनदं मयन्तो wars tea निश्वस्ितख निश्वास weg उचितं wna निवारखयेग्थं waa wei वायव्यमस्त way कामं प्रति अमत्‌ mrt smc fe वायथ्यस्ेश fara मेघामामुद्ध]प कत्व सान्‌ Tet सखा दोण्भिश्वासा जाता xe waranty संग्रामे wage wtawtite fare सुतनुः wanton वासनैव farfaineta निवारयति।॥ | `

रतिपत्तीति श्यं सदती waza दमयन्तो मलयानिले दच्षिणवायै रति प्रतिना कामेन प्रहिता tiem या अनिलद्ेति qaqa तख भावस्तत्ता at प्रतियती want सती नायं naan: किन्त, arated वाय यास्लमेवेति अवगण्डन्तो सती व्यथे, AMA कामात्‌ BLAU तापस्तसाद्रयेन Wert रा

A e eg ROG नषध il [ was gi

तदुङ्नापभयान्तष्टणालिका aafad भजगास्लरमिवादि ४॥ न्यधित तटृदि शल्यमिव इयं विरडिताश्चतयथाप्र जीवितं। किमथ aa निदत्यनिखातबा

चति पतिः नविख्वयुगेन तत्‌+ ४१

ताया Fafa विसानि aad ase’ सपास्नमिव श्रादिव शृद्धोतवती वाययाख्'दि भुजगास्तेख निवायेते मलयानिसे वदति सति सखेरोपक्ल्ात्‌ संजात्वापबङल्यनिवारखाय तया मुखा शानि एतानोव्यथेः। परतियतीति प्रतिपुव्वादिम्‌धाते, we रवेर शिख wary वड्िज्वाजा Wad इत्यमर, ४०॥

ऋधितिवि रतिपति,ः कामसङ्दि Adtecd frciwat वियेगिलं auf वियेगिल्वे सन्यपि तयापि तथेव aqettaata वाजोवितञ्च जोवमद्च इयं शल्यमिव शङ्कदयमिव न्यधित ्मारोपित घान्‌ विरइदणासिदुग्सद्तलात्‌ वतदनुभवप्रधानदतार्जीदितख चा want cam अथ हदयेपपरि एखदवस्ापनानन्धरः तत wged स्नवेव frag लेडमयविलयुग्पं तेन कला जिव farang wey तच हृदये fa निखातवान्‌ Wye Aca aye प्रवेश्ितवान्‌ विर वशात्तस्या जोवनं दुःखेन धाय्ये जवभिवि भव" wuts कथित्‌ खपति,ः qatar श्ङ्गमारेप्य रचि {रसय तदुपरि जाइमयविच संश्याप्य मुद्रे खाइत्य We VW पयति fa विवके सनयेरव्यन्तकाठिन्यादेवं frat wad समु Wa ४६.

सग" 1] nage ROE

अतिशरव्ययता मदनेन तौ मिखिलपुष्यमयखश्चर व्यात्‌ | स्फुटमकारि फलान्यपि मुखना तदुरसि स्तनतालयु गापेणा 4 ४२॥ अथ मुङ्कव्बेद्धनिन्दिंत चन्या स्तुतविधुन्तुद्या तया पुनः।

ऋतीति स्युठमुमेच्छे तां भैमीं शतिप्ररथयता eferct Ucat Sat gern मदमेन कामेन खत एव निखिलानां सर्ववां पव्यमयाखां ख्रां निजवाद्ानौ ययात्‌ ature at पदि फला afa मुखता टत्ताशां सकलकुसुमवथययात्‌ तत्छञ्िदितपफलान्धपि भच्छिपता सता तदुरसि ता मैस्या वक्षसि मातेव ताजयगं वाल फलदयं Agua भअरोप्खं wate aa ae qacd fay कामेनारोपितं ` तालफलदयमिति earn पीनवंदियमुपरे्ता अन्योऽपि wea वाशययेग सम्मुखवस्तिलाष्टादिगापि वैरिणं शन्ति) ufaucqaafa मा्नसत्वरोत्यादवित्यादिना fas ततः We! | चन्त लव्यं शर सेव्यमरः ४२

wd विरदपरकारमुक्षा सप्रति तत्छमयोपयुक्षं सखीं पति वथा वचनापक्रममाइ अथेति WaT सरवापमये गदे कान जनितखन्तापरूपं रगे. ufeaar निमग्रया अतण्व qware वारं सातिग्रयं यधा क्या fated विरादिपोडक्यन्धो यया वादशा वथा geen प्रर॑सिते विधुन्तदो विरदि्जुचन्न पीडका राङ्यया क्थानृह््वा क्या दमयनधा अख्विनिश्र

९८० ine [ ain ४।

पतितया सरतापमयेगद्‌ निजगदेऽखविमिश्रमुसी सखी rae नरसुरालछ्रभुवामिव यावता

भवति यस्य युगं यद्‌ नेदसा।

सन्तापदण्ैनेन रोदनाच्रयनगजलव्याप्तं मखं taratewt सखो fart वमाखमक्षा अन्यापि रोगी werd निन्दति सधु साति fayaz xfa युक्तं पदं विधं qualifier तदे विश्चतिखा बवति a wag राड, qd सेंशिकेये विधुषुद इव्यमरः hve tl

uate विरखातिद्‌,सङलमाइ भरेति tafe ac सुरामभुवां राणां मनुव्याखां atrat देवानां अवमुवे WHE मध्ये यावता यत्परिमाेन अनेदसा कालेन बत्‌ युगं भवति तदत्‌ विरहिखामपि विये्णंमस््रीयुसखगश्यपि वत युगं रतदन्धो रवियु का ये यवाने युवसये? युवागख तेवां यः चख खेन मिव' घरि fad सत्‌ गखितागमे ग्ातिशाञ्ं ad किमिति a मवति aut wae कतिदचित्च्छखपरिमित देवानां युगं रवं erat afafw wacufefad मनुष्यां युगं afeanre sw तथा समते गिनां wala परिमित" factiwat qi an किमिति @tefirarth सुखिभियावान्‌ कालः ललेन अयते तावान्‌ कालो दुःखिमिंवज सेन चयते Sentara ममवितुभिखलापत्‌ | अपा

wh gt] Lage ८१

विरद्िणामपि तद्गतवद्युव

सणामितं कथं गणितागमे ४४॥ FATT सतो सरतापिता feaaat a a तम्महिमाहता।

ज्व लति mae लिखितः सती fate Ta VTA FA SIA gy SVAN न-एय॒द्‌वथुव्यथा farwaa एथुयेदि aca |

सम्भोामिनां काल, wth यावि वथा fecfeatafa ste’ afefa भाव, ४४

अनुरिति॥ सती दा्तायशौ सरतापिता सतो हिमवते हिमालयात्‌ अनुज अधत्त उहोतवतौ मतु USE हिमालय atefa देवखकूपोऽयमिति awe आटता जवादरा सतौ अमुर wa तस दिममयलादेव कामवपेपश्मना् सव्या wart छतं बतु देवल्लादिवि भाव,। तथ Eta fare भाकूतक्ञे qs विधाजा लिखित, सतीविरश एव मृत्तिमाम्‌ ज्वलति Aree दृतोयमयनं ज्वलति प्िवनर्यीरप्येतादशो feces काका माद मिति भावः खती पुन, का्यायन्याख्च साह्वयाखेति रदेमचन्ः hea |

awasta दङनजा वि जनिता cayaqa वापपीडा veya aaf किन्तु विर जेव वियेएगजनितेव cay cy अन्यन्तमस्चव्यथैः यदि veut ययेवं स्यन्ति fare साद्थान खे,

Rg

ere नैषधं [ सर्गः 8 |

दशनमा विशन्ति ae faz: प्रियमपासुमुपासितुमुत्सुकाः ४६॥ इदि लुठन्ति कलानि तराममू विवैरङिणीबवधपङ्ककलङ्धिताः। कुमुद्‌सखयछलतस्तु वहिष्कृतः

सखि विलोकय दुव्विनयं विधोः अयि विभु परिषच्छगुरोःकुतः

स्फुट मशिच्छत दाडइवदान्यता।

कथं SYM Gala: Cap अपगतः असव, Wal यख तादशं qd धियं खामिनं उपासितु सेवितुं wry शौच विजग्बमल्ञत्येव दशनं वकि" विशन्ति विरइययाया wage विविच्य aware

agiqata तसादङि्यथा तारतिदुगसदा विर इयय येति सिबमिति भावः ४६

we सप्रविं रतिश्च खश्रमा्िपति हृदोति ₹े सखि विधे अन्दर chant अपिनीतलं विलेकय पश्य दुव्विनयमाष विर ‘fqatat बेन aay पापं तेग wafer जातकलङ्ः अम्‌ टेश माना, am निवरामत्यय इदि लुठन्ति aisha पुनः कुमुदैः सार यत्‌ सख्थं WaT मेनो तत्वबयेन्तोति तादटश्यः कला वद्िष्कुता दरतः परिष्यक्षाः पापिनां cae परेपकारकावाच परित्यागे मदान्‌ दुव्विनय' असनो पङ्कं पुमन्‌ पाप्मा पापमिव्य सरः ४० ll

अयीति uta सखि विधु चन्द्रं परिएष्छ विधं प्रति ww EE

सगः ४।] नेषध। रटे

PATA AYMAN ACI किमद्चधाजडवा ASAT Bey अयमयागिवधुवधपालके

खेमिमवाप्य दिवः खलु पाल्यमे।

किंएच्छामोव्याइरे विधि wat कुत कसाद्गुरोरुपदेग्रकात्‌ cre ARIMA WYATT स्फुटं शद्ध aM तथा अश्िश्यत wae डे जह अनुचिताभ्यासकारिन्‌ मन्दबुद्धे ्पितेनन्बभिं गभितेा ateritaa ware: शिवख कष्टायेन MTU गरलात्‌ काल कूटात्‌ किं अश्कितकिंवाउदधै समुद्रे वडवानलात्‌ Tema tfama wage fara तत्करदे्र गरलात्‌ किमिद vere किं वा AAR जाव वात्‌ TATA AMINES अन्यसाद्रुरो सौटृश्दाहम्यासासम्भवदिव्यथेः अतितोब्रदाइकल्वादीटृष्धोवितवंः केचित्तु उद्धाविव्युभयच याजयन्ति प्यवैदान्य युललच्यदानरपण्डा बहप्दे इन्यमरः ४८

कयमिति ₹े सखि wana waft facfwet a बध्व wtat बघेन मारखेन अनितेः पातकैः पापे, कटंमि, अयं चन्र भमिं wad अवाप्य प्रापय्य दिव, खगेत्‌ fufafanreafe wo राजिलजच्तद्'यां faaagt पात्यते प्रच्िप्यते कुतस्तवेयं aang नेवि विद्ेवश्ेनेपपादयति fears स्पुटन्तः शिलायां पातनादेव विदोग्यमाख्चा उत्पतन्त उद्रक्छन्तशख ये कललेद्रास्तर्वां waa aqea अधिकं सातिशयं यथा तथा तारकितं जाततारकं Wat wad warned शुक पत्ते परिपषेलवाशन्रेय feciya:

२८४ yaad [ समै,

शितिनिशादृषदि स्फटमुत्यलत्‌ कणगणाधिकतारकिताम्बरः ४८ | त्वमभि धेडि fay सखि मद्गिरा किमिद मोद गधिक्रियते त्वया।

गणितं यदि जग्म aft इरशिरःख्ितिशरपि विसता ५०॥

पीयन्ते तारका परिभृयन्ते छष्य पत्ते चद्धतिरोधानात्‌ विरहि mint mewitet 4 भवति तारकाख खरतर aaa मय शूष वा मपि खभावं व्यजन्तीलयुवेच्ता ्रगयाऽपि पावको पावके सामयिला Gang पिलाया पायते sass च्छन्ति ४९

त्वमिति डे सखि त्वं महरा मम वचसा विधु oy अभिधेहि कथय किमभिधास्ामोष्याइ Pax लया दटक्‌ Cafe इदः factyayaua कम्मे किं कयं अधिक्रियते अक़ोकरियते विणेन त्वया इदं ककु युज्यत cay यदि पयोभिधो रनाकरे अकम उत्पिने गणितं विचारितं afe wo fara (शिरिमस्तका ew खितिमृरपि वसति ख्यानमपि उत्तमसंसगेडव्यथे, विसृता सतिविषयीरता aaa जना वाल्यवस्धापरिचिवख sare गख wa facia तथापि ferent ऊअरन्देव तख ानावस्ापरटिचितल्लात्‌ लया वदुभवमपि परि्यक्तमिति भावः। ४.०

सगः ४। नैषधं ८८३.

निपततापि मन्दरभ्वभुता

SATU शशलाञ्छन BTA:

अपि मुनेञ्जैटराश्चिषि sitar

बत गतोऽसि पोतपयानिषधेः+ yr | किमसुभि गंलितेजंड मन्यसे

मयि निमणष्नतु मोमसुतामनः।

निष वतेति रे प्रएलाभ्कन safes चन्द्‌ उदधे समुजे fare तापि विज्ञाहयतापि मन्दरभूमृता मन्द्रपन्धतेन तज feet चूत, गचर्डोदछत, वथा पोत पयोगिधि, समुजे रेन तादश मनेरगख्य अठरािष्यपि उदरामिश्वालायामपि जोरेतां गारं anata a mite वतेव्युभय जापि खेदे were दै भेप्येडेव तव इाभ्यामपि विना्काराम्धां विना बन sexta भावः ४.९.

किमसुभिरिति॥ रे जड ¢ ae चक्र गजितेगेतेरसुभि, May afar भोमसताया दमयन्धा मने मयि निमख्ञतु निलोयतां मन अग्रो गदोयते इतिखतेः इति किं मन्यसे मनसि निचिनेधि mag way cna मने मयि निलोनं भविष्यतोष्येवं मनसि fred arenitfcae sfrufaary मन्यसे कथमिच्याडइ किल याव्‌ fetta सर, we पण्डिते aurea वदथिकां भृवानां wR मने्लीयते इल्येतत्रतिपादिकां सतिं गरमुखेन्ु uct नणवदनङूपचनश्रविषयिकां मम माङ क्ययति सामा

८६ नषध [ समे, 91

मम किख अतिमाइ दथिकौ AAAS aT विबुधः GT ५२॥ मुखरय खयशान वडिष्डिमं

जलनिधेः कुलमुञ्वखया धुना |

ala DUTT बधूुवधपेोर्षं wicuarsg sy Ay कद्यनं॥५द॥

अपि अुतिविगैषपरतया पण्डितेन कामेन ararat _ अतणव Tenge वाखविकमथेमविच्चाय कवलं यथाश्रुवाथेमादाय विव दमानख गड लमेव युक्कमिति तथा aad wd अतिपोढप्यां छ्तायामपि ue लदधोना भविष्यामि किन्तु नलाधौनेव भवि waite भावः सर, तेः खर, कामे वेदद्याष्यावरि जर xfa THUD? UI

मुखरयेति हे इटिखलाम्डन मृगाङ्क लमधुना इदानीं सय असानिजकीर्तेगेवं मतं डिष्डिमं वाचविरेवं मुखरय अतितरां वादव मादश्रीषकारणवेरप्रकटनेन जगति महतो कोतिं विर Geren तथा यितुजैल मिचेः समुजख कजं उण्ड्वलय उद्धोपय एता इमनपरार्धननपीडनभनितपुष्छवता TS त्वया fun कुल geval fxamfand: बधुनां स्लोद्ां wt mca trewafa RUS aqwaiwic”y मदधेन तव अकोततिः कलनिन्द्‌ा gure we भविष्यतीति भावः तशव कदचेनां arama मुख खथ वाख Waal डनब्मङुडिष्डिमभ्वम्धेरा दव्यमरः॥ 1g

3 सगः |] haqyi Rao

निभि शशिन्‌ भज केत वभानुता मसि भाखति तापयपापमीा। अदमडन्यवलाकयितासि a पुनरपेतिनिधैनद्‌ पैत ॥५४॥ WARGIE AICTE मादशा ज्वलसि यन्निशि श्र तपतिं Raa:

निश्यौति॥ & शशिनम्‌ शश्रकलक्धिन्‌ चन्र निशि crear कैतवेन VHA भानुतां सयेत्वं भज QUA तर्द्ाइकलात्‌ तथा रे पाप दरान्‌ असति अविद्यमाने भाखति मां तापय ज्वलय अहनि दिवसे ure तव अषपंतिगा सूर्येण frre {गरा्नते दर्पौ मए यख वख भावं अदं अवलेाकयितासि जद्यामि असति भाखतीति SHAG वा Amity राजाववि खमाने Ga तदीयदाइक्तामवलम्थ मजि यथेच्छं तापादिकं कुरः इदानीं किखिद्पि वदाभि भिन्त दिवसे Gane राव्य सखा पतोति Shaan लाकं fy भाविदुगखेहवाटमेन एच भापयति। अगलकयितास्मीवि खुटङलमपुडये कव चनं | ५४॥

शशकलङ्गेति। रे पणकशङ्ग way माषा frcieatat भय ज्र सन्त्रासजनक fafa राये भूतानां एथिय्यादी्नां पतिं fra we अं ward far wisn सन्‌ यत्‌ ज्वलसि अन्त मैाविश्यधेलादिरा६अनान्‌ adie arena अग्वख पौय वमयख तव REMAN एतादृयृपता विरि जनगदाकखरूपते व्यये, TRAN चमकारभनिका किम्भूता परा ze मकं

पट्ट नेषधं [ समे, 8

ATAAY तवेदशभूतता

RAB GTS aT A ५५ अवणपुरतमालदलाङरं शशिकुरङ्गमुखे सखि निक्षिप

किमपि तुन्दिखितः खगयत्यम्‌

यदि नेन समुच्छसिमित्तषण॥५६॥

षिथुनयति कम्ययतोवि तादशो wranem दारकलमाखय्येम्वे ween दग्धख्ापि पीडातिशयाग्ुदेा कम्यते अद्य भूवपतिं fac चध्यत्तं आधित, सम्‌ रातेः यत्‌ ज्व जसि ज्वजजुयो भवसि तसात्‌ wang Maney wa परमूबेविधूगनी डंटण्भृतता णवा उक्पिप्माचता अद्ववकरी भखय्येजगिका wads भूतलं चतं तु जीवव लव तुजीवतेऽपि तद ्ठवदव्याख्चर+ पिश्राचोऽपि यमा विद्वि वख मुज कम्यते || ४४. |

अवखेति 1% सखि लं खववपर, कर्थपुरद्ता यस्तमालदला ङ्ुरसतभानट्कपबङ्गरखं प्रशिङुरङ्गमखे wxvfcem मुखे निच्तिप wig किमथे तवरोमो्याडइ कुर ङ्खेन तमालपकाङरेय ` तुण्डिकित, qeitae aq यदि किमपि खस्पमपि अमु ax खगयति श्नाच्छादये्तरिं wa अल्पकाद्लमपि aqefefa wt वामि तमाखपनज्रङ्करमोजगयुषेन इरिखेम यदि चन्रल्िरोदितः ख्ात्तदा सङ्‌ शेनाभावात सखमाचमपि Meats: | खगयति उश्सिमोति wivarat ac वुन्द्िषित उवितन्दिलि, wa डति aw xa wm fas wel

समः ४। ] नेषधं ete

असमये मतिर्म्भिषति ya

कारगतैव गता fey Fz:

पुनरूपेति frag निवास्यते

सखि मुखं विधोः Gata you अपि aay चकारशिष्रमैने

वरजति सिन्धूपिवस्य शिव्यतो।

असमयदूति। ud निद्धितं मतिनेजि, wand अकालणव उन्मि वति स्फुरति quand दयं कुङ्करमावास्या करगतैव Wala दस्त wna गता अ्चिरमेव गतेः यदि समये मतिस्पल्तिभवे त्तर तदेव कुनिर्डा भवेत्‌ येन दुरालमनशग्गख दशनं भवेदिव्यथे, qaqa पराग्टएवि सा कुक्णयेदि पुगद्धेसि भ्रागमिव्यति ति निष्ष्य निरेपं wet wa xa कदापि गन्तयमिति वसा इदो लेव्यथेः fanaa स्ापयिष्यते = afe पुनविधाञख्न्रखय मुखं Lat जयते अमावास्यायां तद्शेनासम्भवात्‌। उपेति निवा wa रदत इति वन्तेमानसामोप्ये बट ५.७

सअपीति॥ हे सखि मम रव चकोरस्य पच्छिविरेषस शिण सिन्धयिवस्य जलधिपानकत्तमनेर गस्यस्य शिष्यतां areata जति गच्छेत्‌ एतत्‌ एष्छामौति शेष, अपि सम्भावण्नावां किमेताटक सम्भावनाया, wafaary wa aax अशित ma’ अ्रधीतवते cred aaa समुजपानसमथखेव्येः पिवतखद्रकरपानं कन्य तारस्य चकारश्रिणे, इएणिकराखनद्र किरणः कतिणष्येकरा वा किय

दिन्दवेव भविष्यन्ति पितु खल्पाणव भविष्यन्ति aa समुञ्‌

Res नेषधं [ समे, 8

अशितुमज्धिमशधीत वतेऽखख वा ufsace faaa: कतिश्ोकराः ॥५८॥ कुर्‌ करे गर्मेकमयोाचधनं

वहिरिते मुक्रच्च Fas मे।

विशति तज यदेव faunal

fa genefed जडितंद्रतं॥५<॥ उद्रणव धृतःकिमुदन्बता

विषमो वड़वानलबदिधुः।

meray वख चक्किरपानं सकरमिष्यधेः र्वं सति कदापि agua स्यादिति nei सिन्धपिवरखेवि winters दति fart we fear पिव, सिन्युपिव इति षद्टौतत्पु डवः ४८ tt

कम्विति॥ के ate एकं गुरं महान्तं Ware लादमङ्गरं करे समकर TUT WA दता परात्‌ मे मम मकर दपखच विः करश्च वद्धिः स्थापय श्वक्ररदे कि प्येजनमिव्याइ wa wat विधुशष््रे यदेव यस्मि्निव wa faufe तद्रा तसन्‌ we सुखा द्मायासेन तं श्रित we wk ad योत्र अदि udfse तेव मम योडाश्रान्तिभेविष्यतीति भावः ore ayer fee ae WWE Il :

उद्र इति उदग्बला ware विवमोरतिदुः खा यद fata भी यते उयमीयतेऽसाविति area विधुखन्द्रो बहवागलवत्‌ वाडवा पिवत्‌ उदरण्व अभ्यन्तरण्व किं किमिति a इत, सखआापिवः यथा जलाकानां सन्तापकारी वडवानलः समगेव दयां yang निजा

खगे, ai] नेषर्ध॥ RLY

विषवदुख्िःतमप्यमुनान MCU: किममु' बुभु जे aay: tl ६०॥ असितमेकसुराशितमप्यमू्‌

न्न पुनरोष विधुविषद fad |

अपि निपीय सुरोजनि त्यं खयमुदेति पुननेवमार्णवं ६९॥

भ्यन्वर णव शापिवस्तद्यायमपि विरदिवाप्कः किमिति वत्र खापि axa किख विभुः 3H लेकोापकरशसमर्धं ड्य, acwe विर्‌ दिश्र जकन्द्पेविनाश्रकः पिव, wan scam उभ्म्ितिमपि om मपि wy विधु विषवत्‌ मरल्वत्‌ किंकयं बृभजे afar यथा समुद व्यह्मपि लकानां विनाप्कं मलागरलं श्वि दयां अकाश wea वथधामुमपि किमिति भुक्तवानिद्यभयजापि

यतिरेकड TUT वथा सव्यस्ाकमेवाटणष्‌ oa सखादिवि भावः Ke

असिवमिवि रकेन त्‌ बभि, सरोल देवेन पपविन अशितमपि मूकमपि असितं wa वं सामुजं विषं कालक्टास्यं पुगरभन्‌ पुन्भात्यन्रं किन्नु णव विधुरोतश्चन्रलच्षयं विषदः wt warded विषं सुरे सर्मरदवेने लेकेन Chat वा निपीय निभ्येषे पीला अनित उत्पादिवः wat frartr यख वचामृतमपि पनमेव नवोनं सत्‌ खयमुदेति उद यभाग्भवति चग्रलच्तखविषय्याखय्यमेवेदं aad मिद्य | शेवमिद्यभयनापि aaa ६९

RAR नेष धं [ खमे, ४।

विरदिवगेवधव्यसनाकलं

कलय पापमशेषकलं विधु सुरनिपीतखुधाकमपापकं

अविद विपरीतकथाः कथं ६२ विरङ्िभिब्बेमानमवापि यः

सं बहलः खल पक्त द्रराजनि।

fecwifa 2 सखि विरहिणां वियागिद््ीयुंसानां aia TANG बधो मारणरूपं यद्यसनं ww तचाकुलं was अशेषकलं संपृकंमण्डलं विधु चन्द्रं पापं a awed कलयजानीदि अकारशविरडिजनमारणेन पापिलान्‌ ' सुरेर्देवेनिपीता सथा wet यद तादशं च्तीणमिव्यथेः विधं अपापकं पापश्न्यं शभमि व्यथः कलय विरुहिमारशरूपपापकम्मणाविरतलाद्‌पापकलं aw विद्धि व्येति्वेत्तारोऽत्र विपरीता sunt कथा tet तादृशा, कथं विपरीतं कथयन्तोति arewm वा ठे fe पकेचन्र भयदं atuag पापग्रद्टं वदन्ति तथाच acrefafes: | स्तीरेन्द कयमारराञ्ण्खिनः पापाबधस्तेयत «fa विरदिवगब्धजन्यं aged पापं तेनाकुलं am अतरव पापं पापिनि कलयेति वा संपखं चन्रमणडलसेवेादोपकलदेवमुक्तं | असनं AWA THT UT मस्तीखगयादिषु देवानिरफले पापे विपत्ते faaraa डति मेदिनो il १२॥

. factefifcfa gata यः पच्ताविरदिभिवियेगिभिग्यैड सातिशयं मान सम्मानं अवापि wifi: तच axg Mae

समैः ४। ] LLL २०

तद्मितिः सकलैरपि aaa

acts ar fafa: किममीङ्ता॥ १३२॥ खरि पनोदणएखद्‌ शे नविखमात्‌

किम्‌ विधु गरसते विधुन्तुदः,

पत्त, रधायच्छ इह लेके aware बङलेतिनामा जात, विर fem बङमानम्राहिलात्‌ बह अथान्मानं लाति नादत्ते र्त Uren बलेति Aira शषा च्तसख नाम जतमिच्थैः यत्र या fant सक्लेरपि समसैरपि तैविरदिभिसरश्य बमानख अभिवि रपरिमितता यरचि रचिता किमपरत्ते खा सेव fafecar वाखा अमोत अमेतिसं जीता पण्डितेरितिरेषः अमावाख्णा्यां चन्र स्थाव्यन्तादशटेनात्‌। विर शिण छष्यपच्तः सुखद ज7प्यतिश्येना मावाखा वेति भावः। च्नमावाखा लमाबस्छा त्ेवामावसीवि भ्रमावासी दर्भः aca सर्येन्दुसङ्म डति न्दर नली ABS छष्णयत्तेऽ माविति एन्द्‌ एष्टेवः gy Ul

afcfefa प्रसिबेाविधुन्तदोराङः खरिपेनिंजशजा area Tete शतधार, सुदशनखक्रं तख विथमात्‌ वत्तुखलसान्येन wrt fry चन्रं Tat कवयति किमिष्यते अन्यधा यदि चन्रबद्या यस्त तदा वदने मुखे निपतितं निजं ate भच्तशोयं बलये usta करम्भा दधिमिभरि वशटक्तवस्तनिभं तत्सदृशं विधु कथम्‌ञम्भति त्यजेत्‌ चन्दलयरकाएर कन्या यासे नेव व्यजे दिव्यः पव्बेनुभूतपराक्रमात्‌ भगवच्छद श्येनात्‌ यनर्वंदनमेद शङ्क या wm परित्याग, aa इतिभावः। करम्भं रावे ca

२९४ नेषधं॥ [ade ot

निपतितं बद्‌ ने कथमन्यथा

वलिकर ग्मनिभं निजमुखति ९४॥ वद्नगभेगतं निजेच्छया शशि नमु AR THI शयं | अशितशएव गलत्ययमत्ययं

सखि विना गलनालविलाध्वना॥ ६५ # जुट शः कथयन्ति पुराविद मधुभिदं किल राङ्शिरणभ्ड्िद्‌ |

दिति च्यापिषं बलि, पज पदारयोरिति विश्व, करम्भादधिश्रक्तव KAT | Ce li

वदनेति॥ & सखि trim acamind मुखमध्यपाप्तं whist ax असंशयं नि"सन्दे चं निजे च्छ या खे च्छया उञ्मति ante faq राणा अश्टितण्व भच्तितिणव अयं wnt अव्ययं नाशं विना गलख् aby यत्रालविले नाडोरन्धं तजुपे यर्वा पन्य खेन करेन गलति निःसरति रारेभ्डिक्रिमखकखरूपलेन उदः CIATATATHTM TTS ६५४.

ऋञजटष्र दधति ITU यथाटद््यादिद, पुराविद, पुराच्च faa निखये प्रसिद्धे वः मधुभिदं aged csinched राड मसख्रकष्टेत्तारः कथयन्ति त्‌ विरडिमूजेभिदं वियेगिशिरज्िदं निगदन्ति कथयन्ति warfare हेतुमाइन्‌ भो यदि तख रद्ध जठरानल varia aaa Wat चन्रः कुच wit ga खादेव ताद खामिना जौर्खोभ्‌य विना मेव Wefea रहे, fac ग्देदादेव अठरामेरभावात्‌ चद्रख्य विञ्जमानवा वबा कच्छेन

रे, 9 नेष धं Rey

विरदिमृहभिदं निगदन्तिन

W TMM यदि तश्जटरानलः॥ ६६। सरसखो रुचिभिः सर वैरिणा मखब्डगस्य यथा दलितं faz:

सपदि संद धतुर्भिषजे दिवः

सखि नया AAAI करोतु Hes a

frcfeat मसकानि{नत्रानीतिमभावः crefachectafa Tet: facristucateantia किप्‌ ara दैव्यविरेवोयश्टरो

दमेदे f e ANI CTBT वीसमसममनृशासमचिर्ढमिवि वाच्य राङूप्देना वयविकश्चबया दे यविष्टेवसेव बोधात्‌ दारनिकास्तु रा, श्रि वसन्वख समय KAMA aay’ were उति वदन्ति TAqTS राङख्यं शिर ति कम्मधारयेखाज कापि विप्रतिपत्ति fafa Wau get

सरेति॥ ख्चिभि, कान्तिभिः सरसखे कन्दपस wane दिवः aia {भिषजा चिकिते अश्चिनीक्मारो यथा खरवेरिया कद्‌ ty चुडा मद्ादेवेन दलितं fed मख णव अगस्त ख्गरूपधा feat aude: शिरा मस्तकं सपदि तर्सशमेव संदधतधेटया मासत्‌, तथा तमसापि सूद्धारयि करोत्‌ तथाविधः दापि mete यथा कामश्च fed मखण्गनस्तकं काममिनाम्ा मश्िनोकुमाराम्यां संघटित तधा facfewaar विष्छना fed राङमस्तकं क, aque विरङ्िखां मित्रभावादिविभावः पुर fea fara श्त्रियश्नगगमस्तकंदखःर्यां संयेजितमिवि core TM | ANAC जभान, सहिकयेविश्न्त॒द KYAT ६७ y

Red नेष धं॥ [eur et

नलविमस्तकिलस्य ca (TAT मिलति किन्न कबन्धगलेन वा। afafaal षशमत्यततस्तमे यचशिरस्तद्‌ ग्द बन्धनं ॥६८॥ सखि जरा परिण्रच्छ तमःशिरः VARA दधतापि RAAT |

नेति || वां अधवा रणे युञे नलेन विमस्रकितप्य ferret wag रिषेः wat wanes मस्तकणुन्यधियायुक्तकण्टेन ay तमाग्रप राङग्रख far aaa कि मिलति संयुक्तं भवति अपितु भवितुमशेतयेव कथं भूमिष्ेन कबन्धगलेन घ्ाका प्रस्यर शर सेमेलनसम्भावनेति सियुं fatale किभृतस्य मतिभिया ACUUTA रमत्ययं उत्पतत STE गच्छत, जायतां कथित संयोगः कथं moa भवेदिति fact विशिनष्टि किम्भतं तख KAUAI GIA रक्रेन टं MS बन्धनं TAI यद्य aex तेन मेलन fe राङूवदनपतितखग्धा गिलित जठ रन्न Maat गमिष्यति तेन चाखाक्मेताटक्‌ दुःखंन भविष्य afa wai विगतं मस्तकं यख amy हत डति aw इत्यादिना fas ततः कमेखि कः aaa कि यायुक्तमपमुङकलेव ciara nes

` egfau 2 सखि लवं जरां जरानाम्नी treet «free दमी जरा कबन्धतां अपमडेकनेवरत दथता धारबता agente डेतग्रदेणायि समं सह तमगश्रिरमस्तक मगधराजख अरा aug agar दलयुग्मवत्‌ खग्डदयवत्‌ किमिति कुताडइतेन यवि

ax gi] नेषधं॥ ₹९

मगधराजवपुदंखयुम्मवत्‌

fafafa व्यति सीग्यति कतमा de बद विधुग्तुदमाखि मदीरिते

wate किं दिजराजधिया विषु

Gea संयोजयति अथा लमा मगधराजय् वपुषे दलदय Gad वद्या रदा, ad 4 सयुष्वत इति सथा अरां पति cae मिव्यथेः। अविसोग्यतीष्यज्ञ सेवनक्रिययाविंभि्षालोनलात्‌ कमन ष्यतो दारे माकनेपदमिवि केचित्‌ वखतखु नि वान्यसम्बन्धाया, कियायाविण्यययोऽ्य्र देनं कम्पयतोहार शति जुमरणन्युष्ः शिययेभित्रकतैकल शव तीहार भक्छनेपदम्भवति भवतु या रथि सेवनयाभैराया एव कटठलादिति Ga tl eeu

देवि देश्राखि सकि लं मदीरितेनेम confit रां बद {किं wqnataw हे राद्धा स्वं fay we विबरानिया ब्रख्यङस छो$बमिति qe fe व्यनन्ि उपेचसे wera waa तिजराजा वु त्रद्मवयेरुलयद cared faws Twa wes | कदा ब्राद्यसमरेखत्वाभावं Teale यदि एव aL TH ताईप्यि ferct weft arcet सदिं wa पिमा fart fanz पीला wow ma पतिव, पाविष्ययुक्रोऽपि qa 4 wey aauta faq fed खमे अथ wate पुरेति आगच्छति पवित्र जेशिद््य खगेगमलनानधिकारात्‌ तसात्‌ खं मानक द्विज

aq

८९८ aad [ समै

किमु दिवंपनरेति यदीहशः

पतित एष निषेव्य fe बाङ्णों a ७०॥ दशति wind खलश तेन किं गर्‌डवह्िज वासनयाख्छिमः। प्रकतिरस्य faye दादिका मयिनिरागसिका वद्‌ विप्रता ॥७१॥

राजायं दथ व्यथे? वा दली मदन्यां प्रतोचोसुरयेएरपौवि मेदिनी ७०

नन्‌ वार लीसेवनाद्ासद्लतलख्छ तार तम्बमेव भवति तु तदपगच्ड नोति त्राद्मशमपजोारपि wae इति weet तत्‌ कथमेनं eater शंस्या ददतीति ag cared we कण्ठं गलं ददति sce यति तेन रतमा मरडवत गर्डनव त्वया दिजवासगया ब्रम बया कि गिखितापि ay उज्म्ितश्यक्तः यथा निषादपुरः भच्यता naea मिलितेनिषादीसैसर्गीं afagiga: करः ददन्‌ चरि waa wats fa कगठदाहकलाद्राद्यखलमममाय अदः परि चकः WBC लाभावात्‌ AT We परि व्याञ्ध KAU: एवखेत्‌ WATE: कथमिव्याइ हे विर्धुन्तद रारे खरस चश्रख प्रति, सभावेदादिका दादकर्चो त्‌ WYATT: कथमेवं अतमिष्माह यतो निरागसि facucratat मयि का ate विप्रता mug az wag ग्राह्ख्यमपराश्चकारि खमेव द्‌ इति wad MEAT भवति लयाऽवश्मेव WRU भवः | अथ वासम धपने$पि | वारि धान्धाख वस्ते Waar च्वियासिति मेदिनी 11 ७१॥

समे yi] aaa २५०५.

सकलया कलया किल रदद्या समवधाय यमाय विनिग्नितः, विरदिष्षोगणचव्येणसाधनं विधुरते दिजराज इति Ga: ७२॥ WAS दरनेचङ्कताशना ङन्वखदि द्‌ wae विधिना fae |

एवच दिजरानरसं्ासा कथयमिष्याडइ संकजयेति सक लया समसखया कलया SEA दन्तेन जाद्याञ्जयलादेकलं Few संद्यककलारूयैदनेरिव्यचैः समवधाय संयभ्य facfeaiat tag समृ चन्ेखसाधमं चन्देखनिष्यतता कारं विधुखन्रेः यमाय यमां किल यसमादिनिग्मितः अयैदिथाचा नेनैव यमेविरुश्ियो derafafa ferret रितः अताेतेदिजर्दनराजत इति aera दिजराज इति wa दिजराजसंशतेम लाके चातः WaT ताद्यशेरुल्ात्‌ दि जराजनामेव्यथेः डति विन्दं वदेति राह्म कतीयश्चाकन'्वयः। दन्तविप्राण्डनादिजा इत्यमर, ७२॥

सरमखमिति॥ fafa गह्या इरमजङूताश्नात इरनयना मलात्‌ ज्वलत्‌ TWA इदं Taya सरमुखं विधुः कन्द्पेमखं Ux: Wane mas नायं wean afyctafca: gary: fa ferret लनिजमिम्निवसलमोचीगवस्वपचयव्याक्‌लितमनसा इरमयगानलदान्नरः दद्ममानं कन्द्पेखा मुखमेवेव्यधे, सिं ww कलङ्कः कथनमिव्याद अथानन्तरं बडविधेन नानाप्रकार वियोमि quiet निरदिस्लीपुंसमारयापर पचेन देतना श्मिवात्‌ we

Roo मेषं | स्मै et

बङ्विचेन वियेागिवधागसा शशमिषाद्‌ कालिक यादवः ७द॥ इति बिभाग्िबिभोक्छिबिगरेणां व्यवदशितस्य बयेति विष्ष्यसा। अतितनरा cam विरदञ्वरं इदयभाजमुपालभत GTA est इद यमाशअ्यसे यदि मामकं MIIMAAAF ASG fai |

wares कालिकया शछामिकया wirafefse waar पराथिनामुखे कालिका युज्यसे <३॥

णवं as विनिन्य wet निन्द्यितमुपकरमते स्वौवि॥ अतितरामव्यये विर ज्वरः सन्तापं दधती धारयन्ती सा दमयन्वो डितख «cag विधाखख्स्य शष्येवप्रकारोव fafrectafa नेनाविधाभि, कथामिव गदं विरेषेय ave निन्दा am fons इति विव्य frm ans डदख्ियतलवादतिंसनि हितं सरं कामं उपालभत निनिन्द निन्दा हि {निन्धनानञुधमा देव निन्दकख fea भवतोति सा cei चन्र यक्षा समोपवसिनं we निन्द्वितुमारन्धवतोति भावः oy tt

uuffufeste: aramfaufa हदयमिति रे way काम यदि मामकं मदीयं हर्दयं भाययसे शिवय विसि वदा तदेव ्रा्यभतं हृदयमेव इत्यमेव प्रकार किं किमथे serrata दशसि किमिति a ज्वलयिष्यामीधाह हे warn विपलपत्याच्

समः 81} saad ६०२

खममपि शण दग्धमिजेन्धनः

क्र भवितासि उताश् डता वत्‌॥ ०५॥ पुरभिदा गमितसख्वमद्ग्यती जिनयनत्व परिञ्जुतिशङ्ूमा।

अनाजाचितभाविक्ते्न सखेनार्पकालेनेव ca fast ay यमबदयलक्तसं दाद येन Mew सम्‌ त्वं Barwa afsicg waata भवितासि कच्च खाखसि अपित्‌ विनङ्कसोदय्ेः यथा वणिः चश द्गपजिजेश्यनः सम्‌ विनश्जति am वमपि waa मबरदयणच्तखाव यः सब विनर्लसि अतेादाइमदलेव Grad मम wed रस्तेवि मावः ९१

धरभिदेति पुरभिदा awrite frre Serta ufcufecttwafaeat ara ममासाधारये धम्मेष्लिगयमलं यदि म्ाश्येर्वा स्यादिषयेवमाग्रङ्या लं भअटश्छतां अप्रव्यश्चवि षयं म्रमित प्रापित, अन्यधा सश्टदोरखेव तव नयनानसेन arterial frawry तमारशमितिभावः। कथं मयि vee सति जिनयनल स्यातिप्रसकिरिव्याइ रे सर लयि भिगते सति अकारशधराप ufcfe wfa<ce afa aa ania कखचिदयि अनस िभिने aa: किंन fatara निगेतैनामविष्यव अपि तु dees निरेव्यव eiiefa wfrefadtea तव प्रतीकाराय तपादिना शिनयना मविच्यन्तीन्यथः येद द्भ्व नोत, ca केनापि येने पायेन प्रतिछत खेनवेपायेनापरोऽपि तं प्रतिकर्मन्वि नयनासिनेव श्पविगाख पति शतल्वात्‌ | वद Srey भगवता भ्विनाप्यनुभूवमिषि भावः। भ्रा

६०२ मेधं [aie gt wt निरैष्यत कस्य्वनापिनें त्वयि किमक्षिगते नय नेस्लिभिः ७६॥ चरोाऽसि catia विश्रुति सवयि बसल्यपिमे रतिः Ba: |

श्ल लैकिकेक्तिरियमिति वदन्ति ang He हि शचः प्रति जाव ait जनं cer wat xa प्रति fetta इति षदन्वि खच fatwa Suge राते तथाचापि स्बऽपि caret युरिव्येः wary सम्पि जिनेच्राभवेयुरिति। केचित्त ate ज्यति तख सलाटठे;मिश्वलिष्यति ज्वालया awe भिन्नं ak अप्च Swat यति तदाइमिव सपि भिनयनः खात्‌ मम were sey चेिरूपलादि्त स्वाद एता छतेव्य थे ढ्या, | निरेग्यतेति निर्‌ Uefa SSH ७६

awacafa | हे काम लं रतेः खपियाया अथ पीते, सच चरोऽसि वया विना रकाको कुजापि fasta डति fafa freer ष्यति, रतिं विनापि लं विष सोव्यथेः यतस्वयि वसव्यपि मयि ava’ cafe मेममरति, wife कुता कात्र जायते लखेबतिसदचरखदा तयि सति मम रतिरपि तिषेदि्यते विस्डेव सा ufafa wa किम्वा संप्रति अगक्वावख्यायां वां युवये' सङ्गतिनास्ि रकच्ावद्धितिमे feud किल यस्नाव इयं रवि भवन्तं अनु लत्तीरत्य a गता WACiew 4 चकार LRT

सम४।] waa Bos

waa संप्रति ayfacia ar ATI भवक्मियं किल ee |) रनिविय्ुक्तमना्मपरन्नकिं

खंमपि मामिव तापितवानसि। कथमनापभतस्तव VHA

दिनरथा wed aa cea oc अनुममारनमारक्थंनुसा रतिरतिप्रथितापि पतित्रता।

मृलेवमुक्तिः रति, सरवियायाख रागे aca रतिरिति fire

रतिवियुक्कमिति॥ Y अनामपरश्च चात्मा weary परस्तु सन्ताप्य णवं जानतोति ₹े तादश वेवयिकबुष्डिद्यन्येयधेः लं रविवियक्वां मामिव रतिवियक्कं जमपि अत्ानमपिकि तापि वानसि उन्तप्रीह् ववानसि gered ज्ावमिव्यादह तरथा अन्यथा aaa वापित्वास्रहिं sama सन्तापरश्ितदा वव सङ्गमात्‌ Way मम हृदयं कथं mwa खयमेव दद्ममानं भवति दारादि सन्तप्रसङ्दपि जायते acer लमान्ागमपि वापिितवान अ्रतस्वत्छट श, परापकारकान्यनास्तोवि भावः। दद्व afa कम्मकत्तरि रूपं ७.८

wanna गु सनेाधने मार काम अतिप्रथिता पति अतापि पतिव्रतालेनातिरिष्यातापि सा a7 far cia we at भनु लघ्षीछव्य कथं ममार भियते पतिव्रतानां gem

Rey a aaa [ समे, ४।

विरङिणीशतचातमपातमीो दयितयापि तयासि fafa: ७८ guava विञजिल्य जिनेष्िय सदरुकोभ्तिंतनं यदनाश्यत्‌।

तब तनूम वशिष्टवतीं ततः

समिति अममवीमदरद्रः॥ ८०॥

मरवमावश्चशं ACI AH शतं तच रेतगाच्च दिति wfatrqata war can विरहिडीनां वियागिख्छीलां wee जात wa मारखेन पावको विदितपाविद्यजनकपापाश्रवल्वं fenfsn सोसि ufcamute वितङ्क विदितैिकपावक्ख प्युदेइनि षेधादव स्तियस्तेन ay गश्न्षि afaat ख्पि एरिध्यन्ना catia लत्छ टण्तऽयादुरान्ना नास्तीति भाव, मद्नेासन््रचो मारः इत्यमरः CE

सुगत इति जितेन्ियेवध्रीषतद्धिय, शुजवणक gaa विजिच्य पराभूय वव तां उर्वी awet हीति वभु अशो यद्नाद्ययन्‌ भागितवाम्‌ त॑तेनाश्रानम्तरं जितेन्ियो इर, far समिति qe अर्वागद्वतीं कोक्ितनोरवशि्ां भूतमयीं पाचभेवि ay aut wer माशितवाम्‌ लं जितेजिबाखामक्िश््चिकरोारसीति माव, अवच्िषटेवि भावे क्रः Se

wis ४। ] Tia Roy

फलमलभ्यत यत्‌ FAA बिषमनेजमनङ्ख विग्रक्ता।

Wwe नोतिरवाप्रभयाततो

a Bsa विग्रदमिच्छति॥ ८र॥ अपि धयन्नितरामरवत्‌ git जिनयनात्‌ कथमापिथ at दशौ,

फखमिति॥ रे way काम wae gen करैः विवमनेचं शवं विधृतः AACN लया यत्‌ फलं WCET कुफलं अलभ्यत अपरं Www विरये ततः qa uni मयं यया mcute गीतिर्गा विश्राखं कुसुमेरपि किं पुनरस्तादिभि, Gaeta fraw युं दच्छृति नेपदि्वि। युथेरपि dred किं पुमनिध्तैः we रिति नोतिद्राख्ल we युद्धि wrafeda दियते लं ont wy aay tray fare विवमनेजः विवमोऽजेयेनेचोनायकः wa खचाविधेग aw farqaus avanrdfnte tafe | नेच पथि Qe वस्नभेद मक Fay) रधे चश्ुषि AEA नेश नेतरि वाश्च वदिति मेदिनो ८९॥

अयीति इतरामरवत्‌ न्यद्व xq सुधामग्तं धयन्रपि

पिवन्नपि पीतसुधा$पि लं चिनयनाखहादेवात्‌ कथं वां दा

भरनङ्तारूपामवद्ौ witty प्राप्वानसि अणूतपानेन डन्रादिव

दमर, कथं नामूरिच्धेः णवं ple सयमणुत्तरमुपदिग्ति

रतेः GNA रध्ररण रसे भ्रालादे भ्रादरात्‌ गाएनृरागरात्‌ Re

Reg मेषधं॥ [ain ४।

रमतेरधरस्रसादरा SBAATH YT: VS नापिवं ८२६ मुवनमादनजेन किमेनसा

तव परोत बभव पिशाचता।

यदधुना विरइाधिमलोमसा

ममिभ वन्‌ भमसि सर मद्धो ८द॥ aa cafe ट्युमपि खर वलति ते HIM भनुः ATTA!

पाला VU चखा FRU AY Wen सम्‌ खलु प्रायेख wad मापिवं पीतवानस्नीति भव कथय न्नारमाधुगयेलम्पटेन लया VACHS ्रमृतपानमप्यमकरोराव्य THAT प्रापेति भावः! पिति श्रापालिटस्यदं ८२॥

भुवभेति रे परोत wa भुवनानां saat Arwarenca रम्‌ सा पापेन fa तव पिष्राचता Rae बभुव जाता यसत्‌ अधुना अस्मिम्‌ समये विरङाधिना विवयोागजन्यमानसयथया मलीमसा मलिना मिध arevt अभिभवनम्‌ पोडयन्‌ लं भमसि अन्यापि मुव नापकार जनितपातकेन fowradt stay मलिनं fed बला द्भिभवति भुवनापदारो WHEW काऽ्यन्योबास्तीवि भावः

वतेत। हे समर वत कष्टं लं aT wean उध्मपिन ददासि माकार्षीर्पकारं किन्‌ मटिति मरबमपि arcut a

wis) नैषधं Boe

अथ गटतेऽसिं waaay मुच्यते नकिल मुष्िर्रीछतबन्धनः॥च्छ॥ दगुपत्यपष्टल्ुबिद्पमाः

शमय तेऽपरमिश्जंरसेविता। अतिशयान्ध्य ay: af Tus aT: WT भवन्ति भर्वन्तमुपासितुः॥ ८५॥

भनयसी्यथेः वथा ते वव कराबस्तात्‌ धनुरपि wats पतति वधाचेदेवादट शौ पीडा ्यादियर्चः धनुग्यवनाभारे कारवमाड अथ waa लवं waste ace wife ame वा कथं धनुषः परतनाभाव eee किल यस्मात्‌ wer अनेन sciwaaytad बन्धनं Gea सेन वाहृरोमुष्टिने नेव Ges wes वरव चनु ने खवलतीयैः | afew: युंजिङरा$पि ce

efafa Gace अपराम्‌ whens, faster देवान्‌ सेवितुं भौलं यदय Met दण्टानेयनयेङ्परतिं अन्तां खपद्ययु cary विना आकस्िकमरखं विरूपतां quem शरोर Jeni एमयते mwas परन्तु भवन्दं उपासितुः Tatas अतिश्रये नान्धयं पतिपत्िराशिव्यं awoteas apufa शरोर काश्यै आकसिकमरखचख पाण्डुता पण्डुरो गख एता भवन्ति इतर स्वपासकानाममथैनैवोत्प घम्ते उत्पत्नाञ्च विनश्चन्वि agree wy दुरे विषल्नथैनिवारयं किन्तु उपासनायामाइल्यादनमथेा, शदिप्रमुत्पयन्वेऽतस्वमेताद शदेवडव्पदासेाऽज VE | अपरनिे राख सेविता सेवकलमिति वा ॥८४.॥

दण्ट | नेष धं॥ | खगः, et

WU मृशंसतमस्वमताविधिः

सुमनसः कृतवान्‌ भवद्‌ायुधं।

यदि धनरढमाश्टुगमायसं

तव जेत्‌ प्रलयन्तिज गद्ध जेत्‌ TE सररिपोरिव रोपशिखी पुरा

ददतु तेजगतामपि मा Aa!

इति विधिस्वदिषुन्‌ कुसुमानि किं मधुभिरन्भरसिश्दनिद्धेतः॥ ८७॥

कषे AQ

सरोति॥ छे खर लं tian अत्यनिल, श्रताहेताविधि Fan सुमनस, पष्यायि भवत org अखं तवान्‌ यदि धमु कठिनं र्वं भ्युगं aa wad atwad waa wana वदिं जिजगत्‌ भुवनजयं भ्रजयं नाग्रं ANI गत्‌ STATA WE wa विधिना सुमनस छवमिति ष्वनिः॥ ८६॥

खररिपेरिवि॥ डव यथा सररिपोः fra Sofas? पुस जयं ददा तथा तव रार्पश््खी cats जगता चयंमा दशव any arate xfa wen विधिन॑ह्माअनिटेतोयाकलचिन्तः खज कुसमानि पुष्यमयान्‌ लदिषुन्‌ तव वाखान्‌ अन्तमेध्ये मधभिमैकरण्दे, किं असिञ्चत्‌ सिक्तवाम्‌। मथधुसिक्तस्यापि लदाशसेटक्‌ med Saag कोटग्भवदितवि ae | कलनमागशर, wat Tray Sarfcqazs || Te Il

खमे ४। ] नेष धं Rod

विधिरमङ्गममेद्यमवेश्छ ते जनमनः खल लख्यमकलष्ययत।

अपि वज्जमद्‌ास्यत Suet

त्वदि षुभिव्यदखिष्यदसावपि॥घ्ट॥

अपि fafa: gamfa तबाग्ुगान्‌

सार विधाय ननिषंतिमाप्तवान्‌।

विधिरिषि॥ डे काम विचित्रया scant मनेोरन्तग्करयं way बिरवयवं waza Way भत्तुमशववं wig faten खल fafad SIIM ते तव ल्यं वर्यं wawaq wane | wf सम्भावे गाया fafawate वं अदास्यत तव ल्य यदिवञ्ं अदच्ययि wa वदा असावपि अतिकठिने वाऽपि लदिवुभिखव वाैषैद्‌ लिष्यत्‌ विदीर्खा$भविष्यत्‌ अत, wea Teel तव लदोयवायानाख are विचयव we aa निरिर्मिव्यये,। आदिनी वज्ञम्नो स्यादिष्यमरः liso

wate सर विधित्सा तव कखमान्यपि अतिदामलानि घच्पाब्यपिश्नाश्ुमान्‌ cara विधाय कला नि विं gear नाप्रवाम्‌ ada अवि्दिंखोऽसे पुष्यमयवासेनापि जगदख्िरः करिष्यती ति बुधा fade परवानिव" कुतर्वं लय वमिव्यःइ fe यतः विधिसाम्‌ पच श्चा गाम्‌ नियम्य wetter गबयिला ते तुभ्य अदित दत्तवान्‌ aaa अदित वत्‌ करः तदपि वापि तैः पनि

Re a aude (ates!

अदित wafe a free at

स्तदपि तेग्वैत जष्मेरितं लगत्‌ ॥८८

उपषरम्तिन कस्य GTA:

सुमनसः कति पश्च सुरद्रुमाः। तवतुदीनतयाण्यगेकिकीा

धिगिमतापि केऽङ्विधारणा॥ ०॥

सुपि भाशगैजंगत्‌ भुवनं अअरितं जभंरीढतं दिंखवमेऽसौभि भावः ८९

उपरर न्तोति॥ पच्च सुरमा, पचसंष्यका LATTA मन्दारदाय, “a guam कापि tau कति सुमनसः पुष्पानि नेपररन्ति भैपायनौकुब्वेन्ति अपितु असंख्याताः सुमनस उपर न्तीव्ययैः धैव तु देवख्यापि शगतया श्रपन्नरुतया cag waa रकिका रका शका सुमनसं उपद्रन्ति तएव पञ्चवाशस्व इयवापि एतावताप्यप भामेन ते तव मङ़विधारा श्रोरथारयं धिक्निन्द्नोया a अपि तु धिगेव wayanfy वव रताटक्तिरसारोबाप्य्ाग्वरः धारणं निन्द्मोयमेवेव्यये, तेऽङ्विदारमिति पाठे wH साप wana यतापि तव विदारयं a हदबस्फारनं 4 fam ताद गपमामेन तव॒ हृद्यविदारयं युक्षमासीदिव्यथेः तरव लो धिगियन्वयः। GUE सुमनोऽ्छरोवल्वजादवेति पाचि ज्र डव चनान्त्वादेकिकामियच विपतिपत्ति, अतएव Fat WUT सुमनाडव वजेनोया डति रुष्डकटिकं | wea टेवतरवेामन्दार, धारिजावकः | ` सन्तान, aware gfe वा -इरिचन्दममिवि rea: सुमनस, पुष्पमिति mac! ९०॥

सगः ४। ] नेषधं Bre

कुखुममप्यतिद्‌नेयकारि ते

किम वितोय्ये विधिद्रनरग्रदीत्‌। किमकछृतैष तवेकतद्‌ासदे इयमथद्‌ धुना fe TRA Net षडुतवः Hal खकमेककं कुसुममक्रमर्नन्दितनन्दनाः।

खसुममिति॥ किमुव्रे्तायौ wat वा विधिर््ह्या & nd कुसुममपि युष्यमयमपि चनुविवोये दला किम्‌ wavta यपुनग्धैद्ोतवान्‌ feat अतिद्‌ नेयकारि अरकारखविरद्िजगमारव साधनलादय्यन्त fracwad अतिदनेयकारति went दत्तमपि wanwiq वानिद्यथः तथा सव्यपि रवविधि, किं अटत wit a fate 4 warfare हि यत्व अधुना इदानीं ww तख धनुष WaT स्थाने ननख रान्ना भुर घनघोदयमभ्‌त्‌ नलभवावेव डं UT जते इत्यथे जगतामपकाराय य॒ष्यमयेकधन्‌'पगयैङव wenn विना विलच्षसनलभूनिम्मोखेन धनुदेय कर सादव्यन्ताप कारणव छतद्रति भावः अरन्रारन्धवेफल्यपूष्वकानथैसम्भवख्पो विवमालङ्कार, ९९.

वडिति॥ अक्रमं maqam बन्दिं शमितं ad डगर चानं येस्ताहृशण य॒गपन्रन्दमवमस्यितिका इत्यथे, wee ऋलतवारेमन्तादयः, कपया तु देवलानुरोधेन at सखीयं waa शक णक यत्‌ कुसुम पुष्य भवत तुभ्य ददति श्वदयम्‌त्म्ताया भवाम वेःषह्ः कुसुमेविशि्ट" सम्‌ एकं Gad घनृरिव कुरते पच्चकसमा fa xqa वाखानेवकुडत लं दवब्बतिदरि जसि यव्छतुभ्याभिचया

BLE नेषधं [ खग, ४।

ददति यद्धवते कुरुत भवान्‌ धमुरिवैकमिषुनिव पश्च तेः॥ ९२॥ यदतनुस्वमिदं जगते हितं

करस मुनिस्तव Bawa इतीः। विशिखमाश्रवणं परिपृ्ये चे द्विषलङ्गजम्‌ज्छितु मोशिषे ९२॥

कलसमवटकमेव Syl अनुपभेच्य धनुश छतवाभ्‌ पअतिदरि Rife aq faten खल्पमपि वस्तु aay विभञ् नानाविधं करोवि यदि ऋतव, WAIT कसुमषट कं दघात्‌ तदा तव धनुबाखाः ङं भवेयुः वधा सतति ववैवाडशं दरा भवेदिति rata | तेरिवि विरटेवय तीया wer u

aaa ll © कामलं यत्‌ खतनुरनङ्ः अथच WU: इदः waa अगते fed भुवनस्मापकारकं चेदि ore कर्यपय्येन्त weg wre fates वालं freee दिरोमवन्तो मुज wean fart तखधा तथा Ulead we xfs समर्थी भवसि वदा Tet इतोवाशप्रारान awa giatutadine: अपित्‌ a arta अधुना अनङ्ख्ापि वव वाखपरारोरविदुःसङ्ः arg मुनिना जितेश्दियिखापि are शक्यते का कथ्ारखदा Safed wears wee भगवता शिवेन मनङ्ग WaT $सोतिभावः | जगवद्ति दिवयेगे चतुर्थौ | ee

Gis 313 भैष धं

सेड aa art we षगिद्यभः. wud प्रति यामिषुमय्मरेः।

तु वमण्धदधुनावितमेः;ः शर

स्तव पिकखवर एव Yaga: ८४॥ खरस महुरितेबिफलीछते भगवतेाऽपि HALT AAA: | सुरहिताय तात्मतनुः पुन

भनु जनुहिंवि तह्छण्यमापिथय ९५

रेति रे अर पशुपतिं fad भति यां इवं वायं woWhivinw wfe वया xen aw लं घजिति कुला भख Saf faa व्यत्तच्चग्दानुकर यं चां sense माटितोति वा पाठः रवम we दानो विवभेारमञेखापि तव पिक्लंरण्व किलल UU असिक पचमः पञ्चाना पुरक, शरोवादेऽभूव्‌ वव शरोर wea गतदडति भावः अथच पञ्चमः काकिल्खजर इति न्द्‌ च्छलं, पचो रोयद्ुगैयेएटित्यमरः॥ ey tt

करेति ₹े सर भगवतेोर्णपि faranta wieataty इनसमखव दष्दपरित्रमोमद्रितैमम raat weitere निना ae ननु यस्मात्‌, quet देवानां fyara wat wat WHAT MUU Aq ase सम्‌ aces afarta wat दिवि Bt पुनजेनजन्म श्मापिच प्राप्तवानसि तवं WHAT IAT परो धकारिलयं भदोयदैभीमग्य Fo अन्या पििविकोापानलदग्धः सम्‌ गवंरवासीवि भवः EWA

अं

३१४ नेषधं [ खमे, ४।

विरदिणे विमुखस्य विधृदयें शमनदिकपवनःसन दिः, सुमनसानमयन्नटनो धन

WIAA MBA यदि caw: bce a किमु भवन्तमुमापतिरेककरं मदमुद्‌ान्धमयागिञ्जनान्तकं।.

frcfeanta | विधुदये चश्नादय विमुखूख anges दुःखित way विरहिखाजनसख् qata यम्य दिग्मव, पवनंेमलयाजिला दक्त्िखानानुदूशः एमनदिगभवल्वादव Sexy: प्रथमं चदा दयरव विरद्ियामसङ्जः. waning वदयश्षयाप्यखद्मदवि भाव, अरय संपुखेमणडलविधदयं विसुखख विपरीवमुखखय पि माभिमखख विरुडिखोमलयानिला दक्िडोा दशिखदिग््त अपितु वामश्व। मलयानिलस्य प्रसिबदचखियलवं कथमपखपसोव्याड war मलयानिखेयदि ciara: दलिखतेनाऽमिमतस्तरिं समनसो UN पष्यमयचपं HSA Wa नमयन्‌ AGA अतेः वव बा रेव gta wea दश्िललमवश्जमभ्युपेयं aft cfr afer अणाङलमिति बक्तयं त्वनुकुललमिव्यथं, तव दश्िबबाङरपि पोड कलाददिर इलां परतिकुलणरवय मसयानिल्ापि पुष्यायममग्रः aw यति <faaue शवादीटशकिः। wefetqe काटिरिवि wer ९६

किभ्विति उमापति, णिविमदमुदा ae wee सन्धं विमेव wats वियागिजनाना अन्तकं विनाशकं cae रकमेव

सगे, #। ] नेषधं॥ ६९५

यद्‌जयन्ततरएव WIAA

सभगवान्‌ ATA AAT | ७॥ त्वमिव कोऽपि wud am नदशेन मख्य VAs!

waa त्वा यदजयत्‌ जितवान्‌ ततश्व wag तव भयादेव a भगवान्‌ उमापतिः किमु मदनाग्धकगद्युजित्‌ गोयते मदनजित्‌ ऋन्धकजित्‌ wafafata arm कष्यते पितु रकस तव जया दपि गीयत तु मदना्वक्ाद्यासुरविशएवग्नयुना चवालामेव sqaure एकसिभ्रेव त्यि मदजनकलं अन्धकारिलव अन्तकाटिलखेति धम्मै्नयं वि तेऽसस्वमतिद्‌ बेषेडति भावः | अन्धमिति अन्धं करातोति नान्नशव्यादिना fas इमन्तडति डा दिलवान्‌ङः रवमन्तकमिव्यच wai करोतीति खिङ्ग्ताखकः ९७ |!

त्वभिवेवि are काम लमिव were कर्धि पराप छते परोवामपकारविषये छतो कुशला दददे TOA wat मापि अत कथमिद्यतञ्भाह यस्व ज्वलता warm जगन्ति भुवमानि परिरम्थ wifey ्वल्लयितु दनात्‌ इर नयनानलं आप्य खमा त्मानं अददः anata ew anit a cs खत, अन्योऽपकारका fe खं Cher परोवामपकाराय WAT HT परेवा wang wate अवलनमङ्् तदनिति परापकारे कु

९९९ नेष ` (सगरे, ४, खमद शाद्‌ नाञ्बवताद्मना ख्वलयितु' परिरभ्य जगन्ति यः yee त्वमुचितं यनाञ्धिषि शम्भुना भुबमशान्तिकदामदइविः छतः। तव वयस्यमपाख्य मधु ay तवता रिणा वतकिातं॥८८॥

करसीग्युपद्ाल्त, अगन्तोष्यद्य परिरूभ्यष्यनेग च्वखसितुमिष्यत्रेन caw | ददइकादिति यअ्रक्ोदेरिति ywat Wes Ul

लमिति & काम warn fare गयनारियि wtarfiren लाया लवं उचितं tri भुवन्रण्िकदमहविभूक्जानौ शान्ति परयेाजगकोमे इविद्ेवनीयः छतः लं agerathawtirete: छतल्दुखिवमरिति वा शम्भुना लो दग्ध्वा arate चन्ति WaT अन्ध्रा MERC TTA मुवनभर्यं विषेदिति माव, किन्तु ब्रत कषु तब बयद्यं सखायं मधु वसन्तं aE चक्का मघु देय feta इतववता विनाडितववा इरि ला fram fe we wia gy किमपि ad गुदसाना श्ाग्छन्रेऽवतीर्येन भगवता fawn ay Rafa, AeA whe कुवा तदपे वसस्तबिबा् सिवर अन्तिरासीद्रत्री तेव समीचीनं हतस्िष्यथे, विं el wfed हतमिति at) ay gace Me मघे गातु मथने far cakes सखाक्नीदगवाग्वु येरवि्ीति मेदिनो ४९९ `

छेः ४। ] नेष धं RLS

दति कियदचसेव yw fret चरपिपासु तदाननमाष्ए AA! अजनि पौप्एखमप्रियवाग्ज्बल वऋदनशओाषखवाणष्तेरिव॥ ९००॥ प्रियससीनिवशेनसदाथसा व्यरचयद्भिरमडेसमस्य aT |

ud कथयन्दास्तणा मुखष्वमाइ इतीति ।। frag wag भ्र्ररपिपासु ्रधरपनेष्डु तत्‌ सुकुमारतया प्रसिद्धं विरद पाष्ुर वा aad तथ्या भैम्या मुखं डवि पुपकारोख feqrads अख्पवचमेनेव at सातिशयं आशु चोधर पालं ga अजनि जातं सा साकल्येन वक्तुमसमथ sat we रेतसे अपिवरवराभ्मिः पदपालिभिभ्यैलतेाऽन्यन्तं qua मद नफ कामस बः rewae: Wreere: wcwa इतेरिव धडारादिव पांशुलमजनि wry बदिति पाठे ante अजनि तत्‌ शाषखवाखदसेरिवेति वत्पदमाच्िष्यान्वयः काम्ये ९.००

War व्गाद्धिय ग्धतां यश्नयितुमुपक्कमते || भिवसखीति॥ अथा wat खा दमयन्धो धियसश्डोनिवदेन जिम्धसद्धोजगसमूदेन सद असख ashifea Twa GTM भअव्यु्तरोक उत्तरां परिप्रुरबङूपेख भिरं दचनं यरचयत्‌ रचयति पने cay बुर गजर दमयज्ध द्ध FT ee Faw मजा धश्रायके, TATE: Cans CRMs aves qaam अतितरां दिवा

Ba hHaqya { ane gi

शद यमर्गणि मखयशायकः

सततमा AS भाषितुमच्चमा॥ १०९ BAQUITT SANTI TAA सषजयार्पद्‌ धीरतयात्मनः। असवएव ममाद्यविरोधिनः RAIA सखि CHITA ATH York

सतो aaa भाषितं eufgaran असमये | समस्या तु संमा ` साथद्यमरः | समस्यते संपूव्यतऽनववि WASATCH SAMA! सं यामिति ae ९०९

wey सेके पूज्वश्चाकप्रतिच्चतमादइ अकटयादिति भमि waeaid निदयत्‌ सनश्टरात्‌ क्‌.सुमवाखात्‌ कामात्‌ wate एतादृश Wala सजया Arif आआल्मनेाधीरः तया tae असुन्‌ प्राणान्‌ पव ta विपदि वै्यौवलन्बनमुचिव fafa चेय्यमेवावलम्य प्राणान्‌ च्रत्यथः डति Tae सखीवचवं मैमीवचनन्तु हे सखि aa असवण प्राणा शव अख wea विरो धिनः शत्रवः दुःखानुभवप्रधानदहेतुलात्‌ waza कथं अरीन्‌ जन्‌ tfagq मां आय्य ब्रवाधि अरयेड्ि वनाशमोया णव ate प्राणा WAR दुःखमप्यनुभवनीयं खादता fed a वदसौति are | खल्येति ब्रूजः सिर पचान वेति ब्रूजञ्जाइ सिङ्ङ्‌ wa तखङाति इस तः ९०२ | | |

` सगः Bt) aay ९९९

डितगिरः श्टणाषि किमाश्रवे प्रसभमप्यव MIATA: |

ofa fem यदि मेभवसीदशी मदरिमिच्छसि at aa जीवितं॥ १.३॥ अग्डत दीधितिरेष विदश्जे ` भजसि तापममुष्य fa Tea: |

feafaciafs i ars वचनकारिखि मैमि किंकिमिवि fwafac feaat वचनंन wate खस्य qaqa वचनख हितकरत्वात्‌ Wah ते तत्‌ त्वया वश्मेवाक्ीकरव्यमिव्यर्थः काते हिवगीरिव्यादइ प्रसभमपि सनवेधाप्या्ानं गोपायेदिति अते बेलेगापि अढानेजोवनं wr र्त दयं eerste मैम्याखु हे सि तवं यदि मे मम हितः अनुकूला भवसि तरिं Lew ware ut कथमिव्यधत्‌ या लं waft विर्दुग्ानुभवरेतुलात्‌ ममेव जु मम ओवितं cefea चिर जीवल्वियमिबि ures wae’ हिता भवसोव्य्थः | बचने खित WT इव्यमरः॥ LORI

अम्डतेति ॥. रे feeds दमयन्ति णव पुरोवर्ती अणटतदीधिति wma तु तौत्ादीधितिः अतोऽमुष्य अंशुभिः सुधामयेः किरः fe कथं तापं aw मजसि अकरीकरोषि रवलादयात्‌ वरः ताप शन्पिदचिवा तु setae डति सस्ाउक्षिः dare Cate यदि mays श्रप्कजङ्धिनखन्रया चन्दिका मृता भवन्ति वदा कस्मिन्‌ जगे परिताणते wee परितापयितं wed शपि वु ग.कुभापि.साधनाभावात्‌ अमृतपदं शचेषादिदः SATS अमृता,

BRe aRqde [ स्मै" ४। fe भवन्ति षताः सखि aia: शशभतः तद्‌ परि वाप्यते ९०४॥ भज धिं त्यज मोतिमशेतुका मयमचण्डमरीबिरदश्चतिं। ज्वलयति स्फुट मातपमुमुरे रनुभवं वचसा सखि लुम्पसि १०५ अयि शपे इद्‌ याय तवेव तं ददि विधोने ङ्चेरसि मेाचरः।

ewan अथ मेरडप्रविधोगिवाश्ुम्या दो्ितयेोषस्येवि CATS: ९०४ tt

भजेति रे भैमि w रतिं Vaz मज मखं अर कौ निष्कारः लौ भतिं भयं an यतोऽयं दश्छमानेर्शचगडमरोजि' wafers squfa उदेति qatura भवं माकारवारि यये" xq सखा ote भम्यासतु सखि weary मुम्भराखुषाययसत, Wal Beara at ज्वलयति cf शतावचसा वचबमाजेव wad werd च्व गरेतुकचरडमरोचिलानुमानं वा शुम्यसि खण्डमसि मन्यसे इष्यर्थः कथमिवचत्‌ weed चणडम॑रोचिरषेव्य चेः | अवख वतोव्यख खअनुसन्नितेगःममितिकटःपदे नान्वय, ज्वलयति चमिच्ययि कथित्‌ पुस्तकेवु पाठ, AR सुषवे खादिवि विश्वः ॥९०५॥

अयोति। अयति कामलसम्नाथमे अयि मेमि w यदि fares ख.दके विरस चरेपविवयो नासि भवसि cate वदैव दया

wh ४।] नेषधं BR?

रुचिफल सखि दृण्यतणवय

न्वल यनि त्व चमुक्ञलयत्यखन्‌॥ Lod li विधुविरेधिनिथेरभिधायिनी मपिनकिंपुनरिच्छखि काकिलं।

शपे शपथेन तवैव हृदयं तेषयितमिश्छामि अपति पठे तव विश्वां एयेऽपीत्यन्वयः we णवायमुदेतीलि मया सव्यमेवेा w fewfewied: xa am उक्तिः दमयन्तौ दचिष्टन्द्खा परीव्यथकलमादायण्छलेनेसरमाइ | रे सखि दख्िफलं प्रोतिफालं wa Ua यत्‌ लचं ज्वलयति दहति यश्च असन्‌ Wary उल्ललयति याकुलयति अयमिव्यथोत्‌ शएसीरज्वखनं प्रलानं याकुलीकर पीतिफलमेवेति wa aura किं प्रलयिमा रवं कियते xqth | हदयायेति श्चाघादेयंजच्रष्येति संप्रदनसंश्रायां चतुर्थी शपे ति परप श्प्द्रत्यामनेपदं। रचिमेयुखे प्ाभायामभिषङ्का भिबाषयेारिति विश्वः १०६

विध्निति॥ डे सखि विधुषिरोधितिेखन्रविरोधिन्यास्तियेर amar अभिधायिनीमपि कुञ्ज तिश्टब्देनामावाख्यावज्ली मपि काकिलां fa किमिति पुनरि च्छसि अपि तथाविधां काकं CSNY चम्दरदयादेव जन्धवेदनासि wa कोकिलामुखात्‌ चज विरोाष्यमावासखपस्थापकं कडिति wet खला स्षयमाश्रसिचीवि भाव, इयं सख्या उक्तिः Hara रे सखि wha चन्रविरोष्वमावा Wags गवेषणया अनुसन्धानेन fe अलं अनुसन्धानेनापि

RRR नेषभं [ स्मः ४।

सखि किमथेगवेषणया गिरं

किरति सेयमनथंमयीं मयि॥ १५७॥ इदयरठवनवास्िस TAHA स्तदपिकिंदमयम्तिविषौदसि। इदि at वद्धिः खलु वन्ते

मम यतस्ततनणएव विषद्यते १०८॥ स्याटति हारमणमद्नेखणा इदयमप्यनलखङ्कुतमद्यते।

तावानसौ Mama इव्यय, यतः सेयं के किलय मयि afeua शनयमयीं अमावाखालत्तलाचेभून्या गिरं वाचं किरति चिपति अर्थि वक्तृताप्पय्येविषय णव WHY भाखते काक्िलाया Tata कतया कामपरिजनलान्रामावास्याङाने तात्पथ्येमिव्य्यन्य वदचब frre wa wauadt अतिदुःसहं fat किरति येया दूरे तिष्टतु पथमं एब्द खवशमेवादोपकलादतिदुगस इभिव्ययेः १०७ ||

exa xfa दमयन्ति aan प्रियो aaa ExT ण्व aaaa wie तदपि तथापि fa fend विषीदसि ge gay इति सम्या उक्तिः arg रे सखि यतः परः केवलं ek वर्तसे खलु विवैततेते तत रव तसाडेतोरोव विषते खिखते बन्धुजनः सत्रिदितवदहिगख्थितिरेवात्यन्तं सुषयतौतिभावः॥ ९०८ ||

स्फटतोति॥ मेमि मदनेष्मशा मदनजनितवियोगानसोन चेतुना इारमशे हारख्ितनायकमये नायकसडिवे we स्त्यः

खगे, | ] नेष RRR

सखि wate तदा यदि द्यपि प्रियतमः ममव्यवधापितः॥ ९०८४ CTU तदेव मुमृच्छंसा

मनसि मृच्छितमश्नयपा वका |

WH सदतामवलम्नलवच्छिदा HAGA AA ATT AAT Ut १९०॥

स्फुटति frctaara सति wa ते तव हृदयमपि मुखादिकन्त प्रागे वानलङ्भतं जातं tata qaagd भवेदिति रेपः अताचेय्येवारिशा naan निनीपयिवय डति माव. इवि cesta: Hat चदय Weg मनभ्यरल्वं अनख्मिव्यस् RATATAT TAT अति @ सखि wafa मनखपि aa प्रियतमे! मले यदि यवधण्पि ताऽन्त्चीपित, विधिनेव्यधेत्‌ तदा इतासि गतासि हदये वल्क fatarga मम जोवनकारशमिति भावः ९०८

ud कथयन्धा dar Aware डदमिति॥ सा Rat मनसि qiaia पटा ate: कामागल्लेयखालाटश्रो सती xe पूवेखेकेए्तराे क्यं Saal उक्षा वदेव THAT AAS मदं पप्रा नन्वनचहतमिव्यफावालिकं vaya कुतमिव्ययै बुध्वा कथं सा AY प्राप्या ्मतिदुश्छिता सा अनुपपत्तिमतीं अम्‌ पपञ्मणनामपि ware बधितखरूपामयीन्य्ं, अवलम्ब स्थ ङदयषत्तिकनलावसखामलच्चखजोवमधारणकारखख raat area इत्यर्यः aw fect खण्डनां कुच सदतां Ge war arm पित्‌ gata अतिदुश्छिने(दि भलीकमप्यप्रियव चनं शला अविचार्यैव विमुाग्वि १९० |

दर नेषधं it | ain |

अधित कापि मुखे सखिलं सखो

प्यधित कापि सरोजदलैः SAT व्यधित कापि इदि व्यजनानिलं

न्यधित कापिदिमंसुतनेास्तनो॥ १९९॥ उपचार fat ृदुशोतले अ्ेलजनालब्डणालजलादिभिः। प्रियसखीनिवडःरुतथाक्रमा दियमवाप यया लचघुचेतनो॥१९२॥

ut मुच्छितायास्लष्याः सखौनामुपचारा च्छ पगयनं Grad नाद अधितेति। श्रापि सौ quan waren Aen मुखे सलिलं अलं प्रधि feria कापि सखो atria: चद्मपजे, सनै प्यथित च्छाटितवती कापि सखी हृदि यजनानिलं वाखहन्तवातं यथिव कृतवती कापि सखो वने WAT fea खुवालादिग्रोवलं ry थित श्चापितवती | हिमं चन्दनमिति प्राचः चन्दने fed विदुरिति विश्वः | प्यधितेति अ्रपेरलषुग्भादे वेव्यपेरकारलेपः॥ ९१९

उपचचारति भियो fer cate fare: समूहः खदुभिः Sine: whaafeae जलजैः पदक, पद्मदन्छेमःणाजेवि सेः करादिना चन्द्‌ नादिभिख कमात्‌ परिषां प्राप्य पूर्बक्तरव्या वधा चिर भैमी उपचचार सेवितवान्‌ यथा xd Rat ay अष्पां ay We वा चेतनां अवाप म्राप्रवतो ९९२॥

समः 81] नैषधं देर

अथ कले कलय असिति aS

चलति पच्छ चले परिभावय। अधरकम्यनमुन्नय मेनके

किमपि जल्यति कश्यलते WIT १९३॥ रचय Waals सतनयेब्रेतिं

कलय केशिनि केश्यमसंयनं। अवगरदाण तरङ्किणि नेयौ च्नेलद्मरानिति WAT गिरः ॥९९४॥ qa Il

भय वदानीं सखीनामुपचाराधेषर खअराङागङलादइलं BRR मा श्रद्ेति अथानन्तरं डति गिरः सखोनां परसरभावदानि Hale श्चुता" खमोपख्तेजनेरि्य चैत्‌ इति वद्मासेनाग्वय' डवि fa © क्ले सखि xe ममी स्फुटं प्रकटं असिति षाखिति ओवतोति कलव safe चले सङि war पत्म twa चलति खन्द्ते डति परिभावय um पत्मचलनगमपि ओवनचिङ हे मेनके सखि अथर कम्पनं अधरस्फुरलं Bre aay रे कल्पलते सखि xa fe मधि श्र्छटं जल्पति वदति तत्‌ ऋणु ९९२

crate चादमति सखि सगय तिमावरखं रचय कुड Talk सखि असंयतं qaqa कें wage कलय बधान शे तरङ्गिखि सखि tire gestae, amare वग US WNUK इति गिरः Van कल्लादीनि सखीन नामानि ॥१९१५

६२९ todo [ समै, ४।

कलकलः तदालिजनानना

दुदखसदधिपुलस्वरितेरि तेः

यमधिगम्यसुतालयमोयिवान्‌

YATE: विद्भपुरन्दरः॥११५॥ कन्याम्तः परनाधनाय यदचधोकारान्न दोषानपं दो मन्तिप्रवरख्च तुल्यमगद इारख तावूचतुः,

ता खुला राचः कन्यान्त्पुर प्रबेश्माइ कलकल इति तखा सम्या आलिजनानगात्‌ abaya लरितेरितै, शो रभावय विपुजामदतरः कलकलः कोलाहलः उदलसत्‌ उद्ूववान्‌ यं कलकलं ofan wag विदभेपुरन्दरो विदर्मराश्वेष्रो भीम इतदरो aviewre सम्‌ सुताजयं कन्यान्तण्युरं ify ary प्रविवेश Stenwe sean इत्यमरः tfunfafe xa गते वस, अच वसारपि समापशलं। लवरितानौ धावकान La भाषशिरिति पाच्च पक्ान्दरव्या्छागमाखिजनागनय्यापादाबलाखकते दप्षशोयं ६९.४५.

अथ SRE clad सूचयन्‌ राशा मन्तवे खाम्यां तदल म्तजिश्वासामाइ॥ कन्धान्तश्युरेवि॥ ययोरधोकारादष्यक्ललात्‌ जि योगादा कन्यान्त्पुरख बाधनाय Wes दोषा यभिचारषदबो वाव पित्तादिवैवम्यअनितरोगाखच भवन्तोति te तो मन्निपवरखं मन्िमुख्यखच अगदङ्ारख वे खख दो IG समकालं णन्दसाखप्यात्‌ Way ऊचतुः कथयामासुः किमचतुरिष्याइ ₹े देव राष्‌

स्म" ४1] नैषधं | Bre

देवाकणेय सुश्रुतेन ATHAMIAA जानेऽखिलं स््यादस््ानखद विना cad तापस्य कोऽपि क्षमः ५९९६

काकलेय TY अदं सुरतेन सुदु अक्थितेन चर एव चरकलण afta चरख उक्तेन कथिसेन अखिलं समलं गूढदसान्तं जन किं जानासोच्याह शस्यराभेम्यास्तापस Tat नारे नलद नलनामक राजपद yee विना कोपि जनः षमः समाम श्यात्‌ भववि डति चरञुखाकया चुतं बले जतानुरागाया war TCA ara afa जानो देवेति मन्िवाकयाथेः | वे यवाकमा्ैख्ु दे देव अद सुभे वे कगन्यविरेवेख wesw चर का चाय्यैख waa भाषितेन ग्रथविर्रषेख खिलं निदानं उपष्मकारस्अ जने नलद Bute विना अखास्नापस्य दने नारे कापि क्याःदः Wal age तद्‌ ख्या, शरोरमुशेरेब लिष्यतां तेनाशु सन्तापश्न्तिभ॑विष्यतीति | दयनुभयेाः प्राघात्यसचकं | अधोकारादिति प्रादेषणि awa भिति <te wage डति अलसव्यागदेभ्यः कार इति मकारा ममः | रोगदायेगदङ्ारोभिषम्बेयै पिकित्छके इति unica cat मूनेऽखश्यौरमस्ियां अभयं नलदं सेयमिति aac ALATA ATA CATT AAA TA LR TITY We Say क्षा wifcafe: पिपासान्ने Cafarwcrre: | पित्तज्वर प्रमनाः विष्ेवाद्ादनाव सति सु्युतः। लाजाचन्द्‌मकाश्छय्पलमधुक्‌ छएकेरानोलोात्मलाणीरसारिवागुडूचौ शीव राशौति दशेमानि दा पश्मनानोति , चरकः॥ णादेलविक्रोडितमिदं त्तं wo लच्तख सुक" पाक्‌ ९.९६

Ree नैषधं [ समैः ४।

ताभ्वामभूद्युगपदप्यभिधीयमानं भेदव्यपाकत्मिथःप्रतिचातमेव। ओचेतु तस्य पपतुनेपतेने किचित्‌ भेम्यामनिष्टशतशङ्भित याकुलस्य ११७॥ द्‌ तवि गमि तविप्रयो गचिडा मपि तनयं नुपतिः पदावनवंौ।

ल्यामेवमक्तमपि राज्ञा Sere श्तमिव्याइ ताभ्यामिति साभ्यां afatanet युगपदेकद्‌ा शअभिधीयमानमपि कथमानमपि WSU उच्याव्येमाबमगोच्यथेः भेदेन अथेमेदादिच्रतलेग व्यया कुतोयनोतेा मिध पतितः श्ाम्दमेधचप्रतिनन्धकीमूतपर सपर कतारूपविरोधेा यव ताटृश्मेवाभत्‌ विभिप्रमतयोनेन्तिकेख योषि वाक्धयेभिंश्रलमेव यक्षं एकरूपले उनग्भसवचमवत तस्मात्‌ FAM Waa wae तु खथमेदादेव भेदाङ्गीकारात्‌ TREY मपि शब्द बधजममयेग्यमेवाभदित्यथः। ay ति कथं Coat ear रथान Vetere FT किन्त Rat दमवन्तोविषये wine Wanita Wana wana भखिरचित्तखय तथ्य wudvitaa अराज war saat fatwa किमपि catuafa a ay afraguyr कामिनोजिच्रासादिवत्‌ शिग्धजनानिर Wee मेधप्रतिबन्धिकेति भावः | वसन्ततिलका टं १९७

अथ राच्या Hal! Rafa चपति्भाँमि इव tw विगमितं राजागमनवत्े खता सखीमिरप्रसारिवं विप्रयोग विरुड नुमापकं स्णालादिकं qarerewtaty पदावमर्नां अमि

खम, 9 | ] मेषं i ५4

अकलेयदसमाग्डगाधिमभमा

ufefa पराशयवेदिने fe fawn: yea व्यतरदय पिताशिषं sara

नतभिरसे सदसोन्नमय्ब aie |

वक्धमाय पादयः पतितां वन्यां gat dat weaver विवम Weta काम्यं wife: तच्छनिता मानसो यथा तज ममा अश्लयव way चिाभाके कथं आववानिव्यथैीन्तरुज्धासेमेषपपादयति fe यतेषि्लाः सुधियो जना, मटिति wie देतुमनपेजवेव्यथैः पराश्यवेदिनः पराभिप्रेवश्चा मवन्ति। पुथ्िवाया उत्तमः अयुजि नयुमरेफमे यकारो युजि नजै अरमाख पुष्पिताया इति Woara ९९८

राजा तां तथाविधां निखिच्माभ्ीनदेन तदभिपेवसिभि' qa aq सान्वयति॥ यतवरदिति अथानन्तरं पिता भीमे नति रसे GAM ननमखकायैे सतायै ca सरसाः शीत Rife तसा मस्तकं उन्रमग्य say afd यतरव cer का wriitfoaty रे मेमि feats: कतिपये, खल्पेरोव maefedd: खयम्बरे wa तरिंयतेऽसिज्रिवि खयम्बरसमाजें wa तियतेसा विवि खयग्बरो राजसमुहमध्ये वा गुखमयं बङगणयक्ा अभिमतं afgd दिवं समिन ante लभख ववि सखयम्बरदत्यनेम्‌ पि्परवन्लासि खलु खाभिमतं वरं प्राखामोति मनसि कला

२९

हे Thin | fits

दयितमभिमतं Saat तवं

गुणमय माभ्नदि वासरे: कियद्भिः १९८ वद्नुसतनुजासख्ीरवादी afeawat गत रव शीष््ोनी। waaay शरायते शरीरे तदुचितमाषरनापन्वार मस्या १९०॥ कति पयदि सेव्यैयस्यया वः

खयममिखव्य वरिष्यते वरीयान्‌

oe माकावरिति ated | वासरैरिवि wafaar feds दतौयेति ढतीया | wae इति समाधनाग्तमिति पाष,।९९९॥

वसा, wat प्रद्युपदि शति | चदन्विति चदन erate,

परः राजा AMA दुहितु, सख्ीरवादौत्‌ sears किमवादो दिष्य भेमोसण्यः afer ऋता feat गत रव गतमाजं शव सति वसन्तघ्रारम्भऽयोच्यधंः रेट णीनां एवजिधानां कामला stat we नवानुरह्लानां WS कुसुममपि अतिरूदुसं पुष्यमपि ्रायते शरवत्‌ पोडाकरः मवति अथ कामवाखायते अता यूं wut Rat दुधितं बसन्तसेमयेगपयुक्नं उपचारं श्रुखरवां ्राचरव HET ९२०॥

किन्तददि ` विरकालमेवं कलयमिव्याण्द्याङ i कतिपयति चो युष्माकं वयखया सद्या भैम्या दतिपयदिवसैरस्येरेव fed wd अभिलव्य इच्टाविवयोकषु्य वरोयान्‌ अविद्ययेम अखे att अरिष्यते तत्तात अध दत, परः HAM Gwe Taal aw

घेः 81} नेषधं | देर

कशिमशमनयानयातदाप्रु

रुचिरुदिताय भवदिघाभिधाभिः# ९९१ ` रवं यदद्तानुपेण तनया AE TMTYS JANE: MOTH वपुषः पाण्डत्तापादिमिः यश्चाशोःकपटाद्‌ वादि GEM स्यात्त या सान्लना

तम्मत्वालिजनेमनेऽन्िमतने दानन्दमन्दाश्येोः QP It

भवदिधार्ना युाटशीनां अभिधाभिः areanfia: ऋषिमानं काश्च Wa wifes नारं बयति प्रापयतीति ताद श्ये ख्चिलुर्टिराष WI उचिता युक्ता MUA: खमया MrT प्राचः ६२९

रावा सनम ऋतमिति fafea ware aferareary एवमिति णवं पर्क्षं वदतः कथयता Zhe भीमेन लज्जा समद्‌ gat तमया Rat यत्‌ नारप्रच्छि किमिति ते तापादिकं जात fafa नरुद्धा तथा aye चरी रख पाण्ुलतापादिभिर्देतुभिःखरमूः कामजनितोा मेदे मष्टा अकल्पि अनुमितः AT माद या सस्वना सदो येया Mead खा अ्रौःकपटादाणीनेद च्छलात्‌ यचच wate उक्ता तत्‌ स्वे AA जलवा पाजिजनः ससखीजना मन fay आनन्दन CTA Beast AT अतनाष्टत वाम्‌ wien Taw waRt भविष्यतीव्यानन्द्‌ Cy कामविकार wa डति wel Hq Wt AsaAs |

छाद्‌ लविक्रोडितमिद Te ९२२॥

at नषध [ खगे, ४५

Hea कविराजराभिमकुरालद्ारशोरः सुतं MMe सुषुवे जितेद्धियचयं mass 4 a! GE: सखग्यविष्ारणप्रकरणभातय्येयं TAT काव्ये wale aawaafca सर्गानिस गाञ्नवखः#

९९९ It

ओदयमिति।॥ @are fercea विचारया सखभङ्गवादनि TITAN विचारो यच तादश Weta मन्यविष्धोषस्य भातरि CHARM सादरे तदप्यनेन कतभिति भाव, जेवधोयवचरि acd वय अतेः सगे, समाप रति अन्यत्‌ पुब्बेवत्‌ ॥९२९॥

इति खीप्रमचन्रन्यायरनविरचिवायामग्ववबधिकासमास्यार्या नेवघटीसायां age: समे, समाप्त

|

समे, 4 नेषधं Bae

Gas BI |

यावदागमयतेऽय ATRIA

सं सखयम्बरमहाय AUN: | तावदेव ऋषिरिन्रदिदकु नारदस्लिदशधामजगाम।॥९१॥

पब्वेसमेसृध्ितखय मरोपन्नममुदिश्च अगवरतकलदविलेकमक TWAT भगवतेनारदमुने, पुरग्दरपास्छाइनाथेममरपुर प्रयाज माङ यावदिति॥ wey दमयग्तौसाग्वनागन्तर AW ite we ग्रमचाय VAGUS यावत्‌ ACH try आगमयते खयम्बरायाहवाम्‌ Cw प्रतोच्तते तावदेव वसिच्रेव wa तु किचिदिलम्थय xafteqfen अद्युभिण्डुमेरदऋविख्िदम धाम खगे जमाम मतवान्‌ अन्न कलहा जायतामिति कुला खयनबरा Waa xX प्रवत्तयितु गतवानिव्यधेः। प्रागमयव इति श्यागमयतेः कालङरद्च इत्या नेद तावदेव ऋषिरिति ऋदुतारकोञ्ख afa canna इज्रख दिदटुरि ऋदिट रिति aura ag ब्वः॥ मदडबव उक्छवडत्यमरः। असिम्‌ सर्गे खागववुतं aT वेति रुनभाद्रुख्युम्ममिति लच्चलात्‌ ९५ |

Bee are it [ खमेः

नाजचिजमनतंप्रययैौ यत्‌ पव्येतः खल तस्य YU: | नारदस्तु जगतोागरर्शचै व्वि्मयाय गगनं बिलणद्गेः॥ २॥ गच्छता पथि fata विमानं व्याम तेन मुनिना विजगादे।

eater शोकेस गमनपकारमेवाद नाति प्तः चन ama gfe तं नारदं wy पञ्चात्‌ यत्‌ प्रयये प्रयातवान्‌ अश भयाशपिषये चिच area खलु यसत्‌ ude we मारदखा सप्ता fe मिषं fe cafe लकाय्यानुरो घे मिभमनुगच्डन्येवेति नाखय्येभित्यचेः अथ सपन्त, पश्तसदित, wae Ta यङ्च्छवि ` तच नाद्ये | तरदं कजाखय्येभित्याइ अगतो विश्व उपदेृलाव पूथ्यलाश्च गुरुनारदसत नारदः पुमः उचैविखयाय wareary ary काशं fang ल्धितवान्‌ विमणनादिक्‌ विना वदाकाशं afyarm तदाखगयेमिव्यथे अगतेममनग्यौ बस उचेविखवायेति बा dtat पक्िलामयि सबयेति ave श्रध गुख्गुरुलगुखवाम्‌ भगत, ute: सकाशात्‌ यदाकारं लङ्कयति वदतितरामाख ara भवति गुरलात्‌ पतनमेव युकं तदधेगमममिति भावः | गच्छ तोति जगदिति ate विखयायेति ara weet wafer लिञ्ा महति दुजेरालघुनेारपि। पमाच्िवेकादिकारे पिद सुरमन्विणीति मेदिनो २॥

गच्छतेति पथि विमानं योामयानं fate गच्छता सेब भुजिना arcana याम आकां fase विलाडिवं विभेव पर्िखेव

enh at] नेषधं tt ३३५

साधने fe नियमोऽन्यजनानौ येगिनान्तु तपसाखिलसिद्धिः॥ ₹॥ खण्डि तेन्दभवनाद्यभिमाना

लद तेस मनिरेषविसानान्‌। शअरयथितोाऽप्यतिथितामनमेने

नेव तत्यतिभिरङधिविनधैः॥९॥ लख तापनभिया तपनः खं तावदेव समक्राश्चयद् LS: |

wean: विमानं परिमावभून्यं योम गच्तेति वा अमेव मिव्यथीन्वरन्धासेनेपपादयति fe यतः खन्यजमानां योगियति रिक्षानां साध्यतेऽनेनेति साधने वाहइनादे गियमेममबाश्रवधारयं वाहनाद्‌ावेव गमनादिकं भवतीवयेवं्य इन्ययै" Afra तु पुनः wet तपखयैव wfwafats समखकागयेनिवीदहः wey aaa तेनाकाशमाकरान्तमिव्ययः। Gaara faaratveiteac: US | |

खण्विन्िति रव सुगिनारद' शण्ठितो दूरणेकत इन्दुभवना दनां चन्रलाकादीनां अभिमानो रमयोयत गव्ठारबविक्मयोव Wie वा येखाटश्चमपि विमानान्‌ Santa लङ्घते a अति क्रामति वधा तत्पतिभिखेषां विमानानां eine. अद्धिविगयै अरशागतेः सद्धिः अर्धितोऽप्रि भगवन्‌ मदीयं विमानमाडदा We खीयतामिति यचरितेाऽपि अतिथितां आविथ Re wana भेवाद्रोचकार विम्बभियेति भावः 11

watt तपनः qaea acca वापनभिया aay

and नेषेधं (ad wt

यावदेष feada wie FAA AAACN WI पथ्यशयूहि नमशिदिजराजं VACTCY AA AAT A |

सन्तापनाद्रयेगेष्यथैः तावदेव तावत्परिमाखमेव शं ated wie MN समकाचयत्‌ सङ्खाचितवाम्‌ मस्छमोपभागतेाऽयं महानुभावो मुनिमेदोबतेजखा सम्तपरोमाभूदिति मला तेजः संङ्धोचितवजिच्यर्थः लावदेवेव्यद्या काग निवारयति बावत्‌ यावत्परिमाबसङ्गाचेतरैव श्व qe खयं तम्मइसेव मुनितेजसौव are मटिति अतप्यत wana यथा दिवसेन दिमतेअसा wet चश्रलप्यते अरूपा GRA खतेजसा मुनेरभिभवः खात्‌ अधिका agra मनितेजसा Wanner: watt यथाभयं भवति तथा तेजः संकाचितवाजि व्यथे MCT galas तेजखीति भावः manatees |

प्यभूदिवि दिनम, सै" करैः खतेजेभि' करजेरदिंजराजं चन्र array परिभवति SRG तद! तखिम्‌ काले तेम अशा रलदिजराजपरिभवेख रतना अर्दा दिजराजे त्रासो MTD करः खवर, करणें अवार बदिजराज परितापिनं सूय खलु निचि वं प्येमृत्‌ परिभुतवान्‌ युक्तमेतत्‌ यतः अजर सोके wyd सेन अनितं कम्मे tga काजने मुद्ध पिव सनेव YR अयुतवटेः युच्यपायेरिशेव पथमञते तिद्धते शकं दिजराजं परिभवम्‌ सूर्याऽपरोड दिजराजेन परिभूत उच्यैः | स्यः खतेजसा दिजराजं मारदं पृथे परिमूतवान्‌ नारं दिजराजे

छम) LI] Lacie ३९७

पर्यथ्रत्वन्‌ REET T:

कमम कः SHAT भुङ्ख विष्टरं azamfafachk: पाद्यमष्यमय HSU: | पदमब्न्दम घभिमे्4कं खर्गसिन्धरदि तातिययेऽस॥ ७॥ व्यतौल्य वियद्‌म्तरगाधं नाकनायकनिकेतनमाप

meaty क्ब, खम्‌ खतेजसा aa परिभूववानिवि वेवि प्राचः ६॥

frecfafa अथानमरः खगंसिन्धुमेन्दाकिनी अतिथये भ्रम्यागतायार नारदाय तटकुालिभिस्तोरजावबुशखेशीभि ex wat अदित दत्तवती तथा अद्धि्ले, पाथं अदित कच्छ हाभिजेनलपर यदे ए्जातदूव्वीमभिरष्यै अदित wae WEY wa मधभिमैकर न्देमेधुपक' अदित अन्यापि अभ्यागताय घ्रा सनादिकं cat तषयति कुश्णश्रेण्यादियुतां मन्दाकिनींदटदासंत्‌ trate भावः। दच्तासनयाविंटरडलि भासनाय विरुरेनिपातिवः,। श्रदितेति arsirgen | जलपरायममपं any सि ष्टसथाविधडलिं दुनोतु Aare | सखवोग्यभागेये ATA WAT! ७५

afta | सनारदः अगाधं aufcara वियदन्तराकाणशन्धरसं

uate अविकम्बनाकस् सगेख नायक पिरि स्ख faaat wy

Ree मेव धं # (wwe

सम्मतीय्ये भवसिन्धमनादिं ब्रह्म शम्यभरव्वार्‌ BATT खंनाभिरूचिताश्तराभि खार्‌ तं सदछतातिथिभिद्धः। याबदद्ेकर ‘fas साधाः प्रत्यवायथतये गुणाय AL

ey प्राप्रवाश्‌ यतोव यथा संयमौ safe प्रवाहरूपलात्‌ अवचि शून्यं भवसिन्धुः संसाररूपसमुजं संपतीर्यय उन्लोये tater सष्ठ भरेख समृद्धेन चाड रमणोयं We परमासाजं पराप्राति वधा। श्ना मन्दाज्रद्मओरूपमिव्यादि चते, कग्टदमपि सुखसमूहग चाड यन्न aga सम्भिचमि्यादिवचनात्‌ ८॥

तचापख्ितं मारदभिच्धोऽचिकं पूजितवाभिच्याइ छष्येनाभिरि fa डनद्राऽतिधिममभ्यागतं तं नारदः उचिवाभ्ययेोम्यग्डखेमाभ्य उच्चतराभिरव्यथिकाभिर wart पूजाभिख्ार सम्यक विधिपुग्येकं यद्या तथा सदत पुजितवान्‌। शधिक्यजायाभ्कार माइ fee यतः साघोयैौवददेकरयं बधाचितविधामं grat wer पुजा अवि चागमने उक्ता ARTA धा प्रव्यवाबधुतयं अरकरखजन्यदुरितपरि इारमाजाय भवति Tata दिध्रषफलाय भववि अरताविष्ेव अथमनुखण्धायैव नारदमधिकं युजयगमासेवि भावः येभूयभ्रारमवे wa फले fre इवि यावात्‌॥ ey |

सभ, ४1] नैषं Bee.

नामंधेयसमतासखमद्गे रद्विभिन्मुनिमथाद्गियत द्राङ्‌ पव्वेताऽपि लभत HAAS

a fas: विबुधप्रभखमी ॥९०॥ नड जादतिविनतीणसपय्यात्‌ द्योद्रुमानपि विवेद Aa |

पन्मैतमुजिमपि पूितवानिव्यादइ नामधेयेति॥ we मारदसतका carat अनिभित्पनवेवभेद्यो दः नामधेयसमतया पव्देतेतिसं चा ana gal निजं aed मुनि aaa जाक्‌ मऋटिवि श्राजियव पूजितबान्‌ थं पव्वतमिदा पव्बवस्त पूजा wala गामद यच्छे गाद्रङ्ाइ सदिजोत्राह्मडः पन्वेताऽपि विनुधप्रभुशम्भी सम्‌ xt म्तः सम्‌ wut uxt कथं म्‌ लभत mae खयि तु प्रापुमेवयेव WMATA एचु मपि पुजयन्तीविच्छनं अयं दि area नाममा We Tan तु वासरविकपन्बेवलवानिति Gaara wate अथ Tat: पाषाणतद्छे मूखऽपि हिज विबुधपरभुलम्भी पण्डित BE माप्त" सन्‌ अश्वै कथं लभता जआतिमाच्सापि ares पण्डितेनापि qeqaea | GAAS दानं दिगुखं त्राङ्मणव्रुवे इति ऋतेः | समतासदखधमिवि राजादिव्वाह,॥९०

दाटलातिश्वं यच्यति॥ तद्धजादिति॥ मुगोखधानारद्‌, ताम्‌ दाढल्ेन पसिबान्‌ daa कल्पटच्तानपि अरति were fadtar विहिता सपय पुजा येन ताटटशात्‌ तख डक्ख BT ष्यात्‌ उपदेष्टुः Mayle wafaa wit aurea सुध्रिचितया HPUAA दाबपारमिवका दाग पारमं पर मलं frase बण

Bye मेषं ( समे, wt

स्वःसदस्थिति चतुशिशितया ता न्दानपारमितयेव वद्‌ान्यान्‌॥ WA मुद्रि तान्यजनसुकथयनः सन्‌

नारद्‌ बलरिपःसमवादोत्‌। अकरः खपरभूरिकयानौ

WIN FE TRS: SCAT: wit तं कथानुकथनप्रखतायं दूरमालपनकोतुकितायो।

दानधारमो Ae भावस्तलषा तयेव शतिदाटतयेवेव्यथैः Tam वदा न्याम्‌ दानिग्डान्‌ विवेद जानाति HOF WTA ATLAS वदा are किन्तु रन्‌ भजाच्छि्तितमिव्यर्थः। दाबपारमितया दागविधिगेा धकयन्धविश्रमेखेति खेचित्‌। तद्रुनादिति गुबेादीङ्धेदेरित्यपादान सं्नाया पथमो पुजा नमस्ापचिति, सपणोाषरंला, समा xa ATC | वदन्यदागचोष्े खाद दान्य ATCA ETA वलः॥ ९९॥

WU NCS WARD वचनमुपक्रमते That मुजितेति॥ बलरिपु fox afad ufcun अन्यजरे, aq oped cared येन ताद Wi सम्‌ भवन्‌ नारदं समवादीत्‌ सादरमुवाच WrwaAcyuaafe fe यत, सुषदोभिंश्रयेए, सवास एक ावश्ानं पाया बाङल्येन wa परेषा भूरिक्याना मानाविधालापानं wat उत्पादक wats ९२॥

तमिति आआलपने परस्यरलसम्भाषदे या कोतुकिता कुतृदथिलं लख दरमव्यन्तं कथामुकचयनेन वचनानुव चनेन मङतायौ ayaa we धतमन्युरिष्ः भूगतो रान्ना चिरं बका rey at खवा

are ४५ |) नेषधं Buy

भभृताञ्धिरम नागतिरेतु ्तुमिच्छंरवद्‌ च्छ TA HG I प्रागिव प्रचवते नुपवंशाः

fag सम्पति वीरकरीरान्‌।

ये परप्ररणोः परिणामे

विक्षताः लिति तले निपतम्ति॥९४॥ पायिवं हि निजमाजिषु बोरा दूरमूद्धेगमनस््र विरोधि

मति, wit अननागमनं तखा te कारं arate सम्‌ तं arcs अवदत्‌ किमिति aware राजाने उत, सन्त, खगे aa A चत्ातुमि्छया उव!चव्य्, एतमन्युदिवसखतिरित्यमर\॥ ९३

पखचभिरिश्रवाक्पमनुवदति भगिति किं wR मु समेधने चे मुने छपा Cintra dM वेखवस्ते प्रागिव walla संप्रति cart बोरा ण्व करोरा Aare कि प्रसुवते न्‌ जनयन्ति यथा ते oe वौरानजनयन्‌ anya किमिति जनयन्ोव्यधैः ये वीर SUCH परिदाने क्ायु*चे Tyre पकतादप्रायं woe waar ˆ प्रख्यै यादि ACH STA इता, सन्तः US अन्येव कुठारादि भिभ्कित्रा, सन्तः fatrad एचवौए रे निपरतम्ति | करीरः, कलसे ृच्तभेदे वंश्णङ्करोऽपि चेति विश्च,॥ yo |

worat तथात्वे तव किं फलमिव्यत साद पार्थिवमिति |) यतो बोरा, wer पार्थिवं सच्यपि meters एथियंश्माङल्यालदि छतं अवण्व ओरवात्पवनकारबाद्ुखलात्‌ दूरमव्य न्वे ऊद गमनस्य

REP नेषधं [ समे" ut

भोरवादपुरपाख्य भजन्ते

AH MAMTA TS १५॥ सामिशापमिब नातिखयस्ते

मा यदद्य मगवनुपयन्ति।

तेन त्रियमिम बह मन्ये खाद्रेकभतिकाग्येकद्‌ यधा ९६।

खगेप्राम विरोधि प्रतिबन्धकं निजं खीयं वपु, शरः जाव्या्चयत्वा caw wifey संयामेषु eure पटि्यण्य मक्छतां मया afgat efafarrcaetg अभ्यागताथेसकाःरसमिः भजन्ते प्राप्वन्ति संग्रामःनहतैराजभिदेयश्सरेः सदधि waranty यन्ममातिथि भिर्मयते तदेव मदौयसम्यत्तिफलमिवययेः। गेरवकऋवि मिद्व टु तारिव्यादिना सन्निवेशः ॥.९६.॥

मन्वतिथिवमख्यमेव उदिदं दोषाय भवति तु तेवामनागमनं मिव्याश्ड्ाद॥ साभिश्णपमिति॥ रे भगवन्‌ रेखग्धादिखमय wifes नारद्‌ ते वौरा अ्रतिधय, we दानो साभिश्टापमिव Aw पावकायभिशएप जनमिव cat यत्र उपयन्ति mafia तेब wan इमां fed सम्पत्तिं ग॒ as मन्ये aay सम्मानयामि feat यत, arate निजजठरख रका केवला aera सेव काय यस्याः सा चासो wa रव aca कुस्सिता चति arcu सम्यतते पअतिधिसत्काराय fasta साफल्यं गत॒ जोादरपरि परनएवसेवामनागमने खिद्यामोश्यथेः | रे श्वययेख समय Haw ane faqs ऋअानवेरमन्यमाखेव wet मगति खतं दति ९६५

सम ६। ] waged १४९३

पु ब्ब॑पुष्यविभवन्ययवद्धाः

ओीभरा favewa fazer: | पाचपाणिकमलापेणमेषो

तासु शान्तिकविधिष्विधिदष्ट; १७॥ नदिणष्टञ्च मम संश यशिष्यि aaa बिषये सदसाचं |

किच पर्ति रे भगवम्‌ पवयेपुख्यानां TAA चाद्धा यखादिजन्यश्णभाट रानां बा विभवा areay वख wae परिपाके SAW वा बडा ARC प्राप्ताः सोभा सम्यत्तिसमूचा विष्णा awa विचचारिवा, सत्य, faa णव ज्ञप्रसकितपुष्यच्चयकारिलात्‌ amrgienfarn wae दुखदायिलाच। fag तासु aniwawafarg vat चगरां wag विकिर सम्प्रदागख पाथिकमले. Tangy अपथं यागः wifwatate आाज्ति्रयाजमक कस्मै विधोबतेऽेनेति विधिना वेदेन AYE वाटर उक्त" पा fa फलातिश्रया्थमघ्रं Saw Tae Ta अपाकादिग्बपि wd | 2a काले fauraa ura दन्तं विश्वत डति warefa विप र्सु श्ाश्ठिककम्मे क्रियते eeu पद्माधिष्ठानं युक्कमिति wife रूपकं$मिप्रायः॥ ९७

सदिति स्तस्मात्‌ भगवतस्तव afters अवबसुखावहे वीम्मिर्वंचनेः wa इदानीं मम we विषये अति्यमागमकारव fawrerat wea owe ate frat shaded: भथ manfagaratrcangat किं Wet मन MeN,

१४४ मेषं धं [what

waa भगवतः अतिसार

रद्य वाग्भिर घमं awa wl cada मघवा बिनयद्िं वर्हयसर वहि तत्वभरेण।

wed द्‌ शश तीोमनिमेषो

तस्यि वान्‌ मुनिमुखे प्रणिधाय ॥१८ Sra तस्य विनये परिपाकं पाकशासनपदं स्पुशतीऽपि।

कारदामराहा किमतिथये मागच्छन्तीति संशयः सन्देह ut शिष्यो निम्नता eqae तादशं amfad संशयजन्यमिव्य् ष्फौतमतिप्रटज we og भटिति शोध्रं विरज्य quite संव Was तव वचनं खुत्वा मम दुःखं याखति तत्‌ Area yA अन्यापि मन््रविष्वश्र वशात्‌ दुष्डमपगच्छति | अच्मवषेलक्चो $पि अ्तिभ्यावेदम्ः सारा, Vey मटिति रधं पापं अपनय far | भयतरपमति भावेलेट्‌॥९८५

` इतीति मघवा इर इति पूाज्गं sete उक्ता wafeawar wang Parana भरेव धिक्येन विनयं खस्यातिविनी तलं aan सन्‌ अनिमेवां निमेवर हितां wert दर्शतं awe भुगिम खे पिधाय Gary afer खितः ९९ tt

GU नारदेवक्तुमुधक्रमते॥ वोच्येति॥ ace पाक्शासगपरदं exue रश्ता$पि. अधिकुव्येताऽपि तख cre विबये परिपा परिणतिं प्के dtu अनुभय पिशित, सम्‌ इट रे वर्म॑श्ाणिनेाऽखिती

खमे, ४.। ] मेषं Bey,

नारदः VATTF TAT

विस्मितः स्ितपुंरःसरमाख्यत्‌ # २०॥ भिकषिता शतमखी सुकृतं त्रि अमविदः afarat |

तत्फले तब परः यदि खेला कशखब्थमधिकाद्‌र दन्तु + २९१

काम्‌ विनय उति प्राप्तविखय, सन्‌ सिवमोवबसनं यु र"सरमयवत्ति अज्र कियाय THM तथा WALA Wits गदया CATA TRI वाचा SGN सििवयुन्योभिभाषिकोहि . महान्त इति fara पुरगसरमिष्यु्तं। अखदिति ्तेवेरोदुर्‌ areas Faz दिर्किरहेवाविव्यादिनाकारलापः।॥ २०॥ |

यदाण्यलदाइ पेडद्रञचोकं,॥ fafa ian चे डं लया यत्‌ aud पुष्यं शवमखो यशच्चष्रतं भिचिवा याचिता qead wet यत्‌ quad ayaa: तत्फले वस्य gata फजमूवायं खविमृवे उश्रलजच्छसे निजे शर्य इला तेन fafa away Kea अवशा पर Fae वव नान्य यदि सम्भावनायां किञ्भूत वव तत्प रिखमदिद' war ्रतमखंभिच्वाया, परिखममायासं बसोति are अयासाधिश्चलमभ्दे^येश्वये कवलं तवैव यच ट्त xh इवरोवामेवं भवतीग्यादइ तु वसत्‌ sata भ्रयाखमपत' ty खसित्रधिकमादरः ददातोति west | भित्िरिंकम्मैकः शतमद्धी वि trawitra कम्मे दुदादेरिव्यु्षले Waar! रेशाऽवभ्चाविलास

यारिति faz 1 Ra 0 ब्म

श९९्‌ नैषधं [ खमे at

सम्यदस्तव गिरामपिदूरा

यन्न नामविनर्यविनयन्ते।

अह धाति कद वेडन ATT SIE GEAR UTHER Nl ओओीभरानतिथिसात्करवाणि खापभागपरता नडितेति।

स्यदः इति ara सम्भावनाया दे रद निरा reat aa अपि दूरवततिन्योपि xarqawacen wie: तव सम्पदः, सम्यत्षयेा यत्‌ विनयं विनयिलं विनयन्ते मापनयन्तिन दुरो wate xy असिम्‌ विषये परमािरतिसुषत्‌ परं केवलं wim uaa सार्षादनुभव, waa मान qa सतोपि अति सम्यस्छ लमतिकिनि योति यदि पव्यच्तविषया सादिष्य्चै तदा इव खद्धति विश्रसिति wha aa asta dow fy farquiata नियतेलि तव विनयं परमुखेभ्" खरवतां विश्वासे जायत इत्यथे यदा Wye सा्षादनुभव, रतपव्यत्ः uta परमप्रष्ययिताजमेो यदि माह aft कडव अद्घावि असम्भाव्यमने fe विषये कथबिदाप्वएकयादिश्वसा जआयते॥ २२॥

¢

atfe ओभरान्‌ सम्यत्तिसमूडान्‌ wfafvaracarfe विधिभ्या <a Fat खोपभागपरता warrant न्‌ हिता afar डति पश्यत, पय्यालाचयतस्तव afeica wa रपि अन्तमकर ङ्य दयमनुम्‌यमाना कापि ब्रक्रमद्रष्वा अधिका

wise] नेष ९४७. पश्यतो विरि बाग्तरपीयं इष्टि्शटिरक्तिका तव कापि eee आः खभावमधुरेरनुभावै स्तावकेरतितरा तरलाः Br | द्यं प्रशाधि गलिमावधिकालं साधुसाधुविजग्रख विडाजः २४॥

भूयसी रटिङटिश्चीनरुष्टिः wa चक्षि, यथा तव वदि we अधिका weypvisem मनखपि अधिका srwefefc we लमेवाविपि्वेचफेा मान्य इति भावः। उदि न्ानेऽच् दब AMAT: || RF ti

miata रे विडान ax तप्वकरस्क्दोयैः Sarge wate सुन्दरोरन्‌भवेः Wudiwdeswnnear शेतुभिर्वयं अतिवरा Rey ACH खः UWE भवामः AMAT Te ददम erin -अानिनामसाकं तारल्यमनुत्विदमिवि we पी wat we वा wary मजिताऽवधिमेग्यादा यथय तादश" कालेय क्रियायां wen qr wegeiafaad: riwasiwary urate a ut qx waite पालय साधु साधु भवं भं विगबस् सर्व्वीववर्घेड Ital प्राधोवि urate डृरःयागिरिति SF wie समर्था ginfe सकारखुक्‌ विजय्ेति ओविधराम्यामिन्धाभेषदं | wpe सभावे खानि खये भावसुचक इति few acaqea fax दारमष्यमसखवपोति वलः विदानाः षाक्शासम उदव्यमरः Reeve ओजस्तेजा यस्येति wae y २४॥

Bet: नेष # Cam ar

सह्ाविखमतनुखवद्‌

शाखि नाखिलनिजाचलघुनं।। यस्लिडहानुपगमः ष्टण TW AMAT TSA TH + २५॥ a aa: fafa रलमन भषणं जयति ay Fara |

` शवमिण्ं une cawatrcfeaqumad cafe रे aX VE युज fewann वाखादिभिभित्राम्यस्तमुम्धः शरोरेम्क खवता Uta Wee <futa साखितानि चोतानि अखिलानि wenfa जिजाधानि खकौयपापानि tient खसमेगलनपति बण्वक ्रीरषरद्ितानां राच्ां यथात्‌ waa गमनाभावः तं प्रसिबं तं उदन्तं एतान्तं wa किम्भृतमुदग्तं जगतां जिखेजानां gat तदद्ागां मुत्‌ इर्वायसनात्‌ तादशं teense सर्वषां नां कतुकं भवतीव्यधेः एतेन यनसतवाथ्यजावश्मकमसलोचि सचिवं arg या सुबये्ास्या न्तावथियेष तार चं रतत्पमैन्तमिष्यध ष्याः केचित्‌ वार्तापरवुलिषटेलान्त उदग्ध, ादिव्यमरः २४.१४

खेवि॥ ae ममुव्यजाके भुव, fea किमपि aires wad wae TH भूवं TELA कमारो अजातपासियहा दम wet नाम सखा भोमभूप्तनया भोमनृपिसुता जयति सर्बत्लद्धा amt वर्तेते साकाया we Wal मदगच्खं कामघ्मल्लसू्या

खग] नेषधं Red.

मोमभपमनया दमयनमी

नाम GW ATANAAATS Ui oe & संप्रति प्रतिमुन्तमपुम्बा

कापि योवनञबेन भवन्तो। ified GHAI सा

क्वापि oft भजते किल भावं २७॥ कथ्यते कतमःसंदतित्वं

मौ विवक्षुरसिकिं चलदष्टः।

अविसुन्द रोयर्थ'। खमारो्यनेन नेयमधुगा VLA लिषुखेदु Ura क्ब्विति ahaa gh

सम्परतीति fan प्रसि सा दमयन्तो संपति इदानीं कापि SAIL अथय मयप्यच्चावनामनजि यूनि ace भावं अनुरागं wae fear ये वनख जवेन वेगेन येवनचिद्कागां शते येचः uinget मतिं कापि अ्नित्येचनोया पुष्यो अतिमनोन्चा भवन्तो जयमाना किम्भूते यूनि wine गखादिचिापयेन्तं सु शतसारेख उत्छङ्युष्ेग मते पूं एतेन युष्टातियलम्या सा मपि देवराजल्वादतिधुखवानेव अतस्तव तचद्योमयुष्धतदति ated येवनभरे केति कचित्‌ पाठः २७॥ |

कश्यतद्धति यसिन्‌ सा भावं ust युवा कतमः बङवु म्ये कः ओरुस्वया क्ते mean Rat इवि लं किं किम at विव्षुरखि वक्लुमिष्टयि कथं मे fern भवता चा तेव्या अवसं GOH WAM Aye Ysa तदल

२५० नेषधं [ समे,

अद बत्मनि रुणत्सि एषा निगेमेण परिखमये नं ५९८॥ यत्यथाबधिरणः परमःसा यागिध्ीरपि पण्छति wear

fret मयामुमितेवययेः Fux wet aca सअ्वव्मोनि wa uy मुखमध्यएव cafe निख्डान softy ofa a fancier कुन्विति काकः एनां owt निगेमेख qafeoacaa ufcaae मा ufcaet भापय बम उतल्तरदावसामद्यौभावालतवेयं एक्छा विफला भविष्यति तात्र लवा Teaser | वव यदिवयक wat भवि व्यति तमं जानामीति भावः| WaT एष्टा कयम 8 २.८॥

ननु योागिबापि wa कथं आयत इव्यजाइ अदिति cae यरमाखुर्यखा योगिधियः पदयोविषयय्य अवधिमय्येदा भूवः परमालुषयेन्तमेव या विषयौकरोवोव्यथः सा येगि्वा gatat युञ्चानानां वा माद्र धीरपि यागजसत्िकयेजयपव्य wifarat बुद्धिरपि यसाद्धेतेः wd Aan खभिलवितं gai a प्ति बविषरयोकरोति श्रवायेएगिवा safe मवा क्यं च्रववा faa कथं योगिन रप्यविवयलमिव्याह feat एतं बालय। wane भैम्या निजभगःपरमादे wegen खकोयमनसि वतमाना या डोकैच्जा सेव दरो कन्दरा AW Ws येरि, fiw Wad afer षरमासुविबबीकशुं कदने तु acai खित्‌ पदाचे, साऽत्न्तजग्जाव प्रात्‌ Sale मनागवं | TWEE

समै, &1 J नेष २५९

वाखया निजमनःपर माणे छोद्रीशयदरीष तमेतं eek Ql UT FIA शरब्था afoar facwafafacy: | तातचिक्नमपि VATA खख यम्नरमशाम TUT il Bo tt ARMA यदथादितरान्ना तिदू विधये fafacrei

wen | अन्यां कन्द रायामपि ware सिकः केनापि चाये बान सेति छच्लाधिक्वसूचनाय fiwenaa तखा रलं मुचितं Neen

सेति सा Rat विर शवा fats पाण्डव शशलादिना पब्बैराग भिप्रलम्भसुचकरकृ, कमि कुसुमख Yana wy वलय Raa शरव्या बेध्या सूचिता पितरि प्यापिता खनी खख यम्बरमद्ाय खकीयखयम्नराक्छवाय wmafarafa खपितुर्भोम नपतेरन्तमकरखमपि धातुः Wad: awd अधत्त छतवतो पजा धतोष्छया wauanfafa tafeatrer पिवा अक्काश्मादिना विरुङमनुमाय अधुना विवाइयेम्येयमिति fafa उद्ामंक्रोा aah रे ताव xX थातुजेनयितुखिसमिति बा खयम्बरमदाये्य नेन नेयं विवाइविधे। पिद्टपर तन्ति सूचितं १०

मन्मधाेति अथानन्तरं विधि, रां इते श्राङाने यत्‌ दु यूवकम्भे aq विरमे विधानाय यत्‌ ममथाय कामाय आच्च दिव

मेषं (ata!

नेन तत्यरवश्ाः एथिवीशाः Byt गरमिवाक्रलखयन्ति ६९ येषु सेषु सरसा दमयन्ती

wady यदि वापि गुणेषु।

aa aa कलयापि विश्रषा

यः सदि शितिग्डतं पुरुषाथंः॥ BRN ओशवव्ययदिनावधि तस्या यावनोादयिनि राजसमाजे।

दलवान्‌ तेन इतना एथिवौध्ा राजा नसत्यर वष्ट, aA eet सन्त, aye युजं गरमिव विषमिव आआद्लयन्ति अनुभवन्ति यथा सभिषरटसाधनलादिषं feat वधा मैनयेडलानकामेराजमि यज परित्यव्यत इत्यथे, waee एधिर्था युबाभावाव्‌ CMa नागच्छन्ति | इतिराकारलाङ्बमिव्यमरः ३९.

diet दमयन्ती येषु येषु मूषयेषुं warty यदि वा अथवा ag येष्वपि गुखेवु रेमपविलासादिनायकगुखेवु firw गवादिविासु वासरसा सानुरागा मवति तच्च वन्न ay ay भृषकयु yay कलयापि annie योाविष्रेवः अन्याश्पेच्चवा wifeat सदि सर्व चितिभृतो coat Teeth: Tred winfe “Ste दमयन्तौखन्तोष(ब Sowa yrarky Yaa बतु खंया मे इत्यै, २२॥

शे्ेति॥ राजसमजे qaqe चुसुमेवेः, कामय wees VAM, सग वायामनिनिदेभासक्ति तदा Raw Wars

मेः ४।] नेषधं त्ष शदराद्‌षश्रडः FIAT RANT टगयामिगि वेशः॥ ve

CEM TIAA Barre: सादरास्छदतियोभवितु A

Maa अयाऽपगमे qa दिने वदेव wafers feared ares यथा खखात्तया वाल्यापगमदिगमारम्ये्यथेः अह रशर्दिंनंदिनं उल्ललास वे AAA TWAT दम वन्दा, अवलावधि राजानः, कामव भगा जाता eh किते यवनं areal उदये धनसखजिः ते frat aafa aca किम्वा वैवनख उदयमारम्माविखते येति atay नवयोवनश्टलिनोव्यध्ैः नवौनानामेव कामानुरागाधिषा चथा fasted २२॥

अद्चतमुपसं हरति इतीति i वसुमतो एथिवों कमितारः, काम जमाना रमी TMT KKH, YSN, SICA, लदतिथो भवनु aq शमभ्यागता भवितु संपाममर सखेन खगेमागन्लुमिच्यर्थै सादरा, Brera भवन्तोति शेष, यतो पतों रार अभि वे लिद्यःविषमे भोमभूसुरमुषेर्भेनी लभवदूंरमतिवरःा wat तारतम्बं अहा frat दमयन्यालिङ्नादिजन्धसुखमयेद्य ata want ते यन्तदत्यदं पितकेयामौव्ययेः अदे विखये वा दुखासम्मि असखक्धख्भेमयेषय ममीमेव बड मन्यन्ते इत्या ये यद्वा भोनभू सुरभुबोर्भी मकन्यादेवकन्ययारभिलाषे पतीनां दुरमन्तरं महाबु fie wows देवकन्योपमेोममुपेद् भेम्याङ्यभेगमि व्यथः किमा sine रुषे भोमनृषतेः सखाबख afer RS

vue aay Cah at

भीमभृन्धरभुषोारमिलाषे STHMTAV ATAAT WBS hk तेन stare धुतिदहिंवमागौः सद्यरोख्यमन्‌सम्सु ममु त्वौ | यश्मधंकितिभुजं विलोके तन्निमग्नमनमसं भुवि लाके २५॥ az यद्यपि asia wat इन्त CART FAR |

सुरा गुोदवानां खानस्य मिलाषे महान्‌ विशेषः कष्डिन परख दमयन्धालङ्कवलादिव्यासतां विस्तरः। कमितारदति चोखा mize ना aie लादिलतस्थमे वसुमवीमिव्यन्न wet neg

वदेव खख खमे गमनरे त्लेग गमय न्रा तेनेति तस्यां दमयन्त्या निमग्ममनुर्तं मभेयेषां तधामूतानां प्वितिभुजां cre भुवि ae मर्थे भुवने ae ga यत्‌ यस्मात्‌ विके पश्चामि तेन इवना आयती स्फ रन्तो अ्र्टतिरसन्ाषोयण तादृश्यः सन्‌ ला अन्‌ Sate उदिश्च संस्थसीस्य संणामदधेनसुखं अनुस्‌ अनुभविवु अशं दिवं खम wat अआगतवानसि Waa केगचित्‌ साजे aaa aa सुखी भवेयमिति we) सुखमेव Gra’ जा ae २५.॥ |

वेदेति कापि awa वीर, wag घातकेवु अकरं नियं owed fecefe भववा सह विरोधं करोति रव्यं qafuae

समै, 4 ] नैषधं २५५

yea तदपि येन विषेका

प्राञ्छ नाय विषये रससेकः २९॥ VARMA दे बच्छषोन््

द्ागभेदि मधघवाननमु्रा। उशरोत्षरष्एमाडि विभूनां

काऽपि मच्जुलतमः कमवाद्‌ः॥ BO ft

ओनामि वद्पिं तथापि मयां coma युडं वे यधीत्‌। मां वधाः विधं चलापि कथमेवं एष्छसीव्याइ येन fam विषये अभिलवबी ये युबदश्ेनाद Tae अनुरएगख सेकः BATES वा Mag विवेंचनाया, फेए्नाय नाश्य मवति froma: fe fea करोतीति भावः इन्ताखर्य तथाविधं भवन्तं चालापि यदेवं Teh वदाख्ग्धेमेवेवयर्थः। इनोति खेदसनेधने विरोधाभावात्‌ Fania: aa wera fea ay रससेकाजलसेचनं पेाष्डनाय A MATT भवद्येव

सखवमिति रेवश्ध्वोदरे Salers नारद्‌ं णवं Gara उक्त

बति सति मघोन xO WMA Fagan मेनं ara माटिवि wate खयमेव भित्रा xx उवाचेव्ययेः युन किमिन्यवाचेव्याद fe यतः विभूनां waat मद्भुलवमेऽतिरमबोयः बोऽपि डके सरः RA वादे Hae उत्तरस्य उत्तरो wi मे वा ww सुखाद्याभवति देवच्छषीग्र डति ऋडतेारिव्यादिना सन्धिगिवेधः यडा देव इति caq सप्तम्यन्तं uc दोद्यति यबादिषिवाददशेने इव्यतोति ace! अभेदोवि कफक्तरि रूपं go |

Bud नेषचं [ खमे, १।

कानुजे मम निजे TAME आग्रति ANTI TUT | ARMA AAT

शर्मणा खपिमि बीतवि शद्धः ace विश्वरूपकलं नाद्‌ aaa

तस्य जेमिनिमुनिल्वमु दीये।

किमवाचे्या॥ केति Anca खेषामामीयानां areut शर & रच्ितरि दनुजारै असुरश्च निजे आलये सकलं जनसाधा cameayqat मत्पच्तपातिनि wat कनिरभातरि उपदे safe aaa सवि मम cane युडचिन्ता का afta कापि रखचिन्ता.मया facets: afe wyat किं करोषोव्या अयाः जयत्वं यख उपेनद्रसख भुजाङ्ग ARIS उपश्चाय उप चानं रला वीतविश्यधषिगतभयः सन्‌. waa सुखेन खंपिमि CF AUCH लग्रे जयतोति वा योजना | अनुज LAAs Arar कश्वनिर्ल ated णवं निअ इत्यनेन खस, Tene दनुजाराविव्य जेन सामथ्यौलिष्यः muita wae - खर डव्यनेन wary परि्ज्येकं मदुपकारि लं सखिते २८

विधेति मुने क्ख उपेखख विश्वब्पकलमात्‌ as fran अगदिति अचतेविंश्चपपचचभूतलाब्‌ उपय त्रं घटमानं जभिनिमुनिलं SAA अनुमितं जेमिनेविंशवान्तगेततवात्‌ मगवतख्च वि श्वमूत्तिलात्‌ जे भिभिमनिलं quatanh अतरव सं गदीलनेमिनिख्प उपे द्रोमख ast यञ्भुजां carat किय युजं अथय WIS असदिष्णीरसद मानः सन्‌ मदश्रनिं ममः बजरं थतां मिष्ययेजनतां अथच wag,

et ६।-] aay ays विद्यं aausraefet aaa agua निनाय bse

aat faarg भापमामान्त अरसरमिकरविनाश्रत्‌ वञ्जसाध्य' मदीय ae तेन खयमेव wats जेमिनिमुनिरपि मङभुजा यागेदे श्वाना देवानां विग्रं शरीरः मन्यते उश्वाय्ेमाशख वञ्जपतनं नि वारयति मद्यं यथा केमुां ननु देवताप्रोविरेव यागयापारेदतु किमयं खोवि qaut जेमिनिसचं देवता चेतम्यासम्भवादिति रोर सम्भ वादेव चैतन्धासम्भव ति तत्पर माम अन्यज्‌ | UMMA Ku चेतन खहलास्तादर्दैव ताले श्ावाइनेन रेराववारूएसद्ला चठादेरथिरामे धटकुखभङ्परखङ्गडत्धादि। दे एनादेरितच away दिद आलं देवतामिति मीमांसकमते मणिका रः | निद लतं fates तथाच देश नादितं वेदजेधितं चंत न्ततं तदि शि ued देवतालनिति axe: | fay देवतानां वियदहेण ages

येशङ्गीक्रियमाे युगपन्नानदेशेवमुष्टीयमानेषु रकजातोयकम्मैसु शकयागगतसेन्रशषरोरख afata कखे भिन्रदेश्यागान्तर विय CS WMA यागान्तरलेपप्रसङ्ण्व खात्‌ चैव्व ष्ादनेक शीराजोर्करितैक$पि Gay छधावत्‌ sary प्रयाखतोति areal वसवं विधेश्वययेवत्चे पमा भावात्‌ अधुनातनानामपि देवताला कोकारात्‌ तिगवेशवगयैसम्भावनाया qatar नेमि मेवे ्जनिवारकलं यथा जेभिनिश्च समन्तुख वेऽएम्यायनण्व युलज्यः पुलदजिष्ण, वडेते व्जवार काडति तथा मुने, कल्याखमिच सख जेमिनेखापि strane | विद्यदमिभयं मासि लिखिते a were xfa) उदोय इति उग्ूबवोदिनगतावि्यसात्‌ wife लिट्‌ २९

Bue नधचं lt [ समे, ४। tomfa मुनये विनयायि स्ख्िवान्‌ वच नान्युपषल्। प्रागूरनिश्वसितप्रष्ठचरो वाक्‌ नारदस्यनिरियाय निराजाः॥ ४०॥ खारसातलभवाहवशद्ी faginfa वसम्‌ बसमत्यं।

इटश्नोति॥ fara विनीतलख्य wiar समुभऽतिविनोवः xx temfa णवंपकाराशि वचमानि मुमये नमारदाब उपहत्य उपहारीकछत्य मुनिमुद्दिश् sane तस्थिवान्‌ स्थिव लवणो नभूवेव्येधेः अनन्तरं नारदख निरोजा geet भिलावा सिधेः च्तीणोद्धारणः ्राशुनिश्चसितख दोधेनिश्वसख went ward defeat are वचनं निरियाय fade बभुव AE fewer मुनिरि न्द्र" wearqaw ge it

वाचमेवाइ॥ खारसेति हे xx वसुमत्या cleat वसम्‌ अव fasye खारसातलयो, ख्गपातालयोाभेवःउन्पन्तियेख Ae wal wd युबं ufed ute यख्य वादश सन्‌ मन निटोमि gat भवामि am खां गतस्य खगेमएगतख्यापि मे मम ददि मगसि समायाः एथिया ये at खरूपासाभागे wad तचख्ानां एथिवीख्यानां पातालद्याना्चेयथेः भटानां Sarat अजेयं डस fers सम्भा बना cach: दुरविद्यमान saa उस्षरफलं यद wee निब्पाल इत्यथ" Gif युबस््दशेनादितिभावः cae ममात्र उदः केयदेति वा भुवि faa खमगेयुजं ait खित्वा TAUNTS सम्भा

सर्ग, ५।1 नैषधं २५८

द्याङ्गतस्य इदि मे TWH च्छातखद यभरटाजिविन कः ४९४ वीकितस्वमसि मामय गन्तु तन्मनुव्यजगतेऽनुमनृष्व।

fa wa: aftgera fade

तच तामुपनता विवदन्ते ४२॥ Cada ययो मनिर्ब्वीं eufa प्रतिनिवत्धं aaa

वयतो मम Swf तद्दशनात्‌ नेव सुखमस्रव्यर्चः। उदकं, फल मुत्तरभिव्यमरः तलं रूपेऽनूर्दःस्तौ कवं areca कानने काखेवी जे Ufa तालम बह इति मेदिनौ ot tt

वौच्िवड्ति॥ रन्द्र मया वं वोचिताऽसि दष्टा भवसि gee चागव्य युजदशेनं wd तथापि लद्श्ेनमपि मम सुखकरभिति तत्टोवमेषेव्यथै, तत्तसात्‌ Gi युजाभावात्‌ gy इतः परं मनव्यजगते मव्यज्ञकाय गन्तु मां ART अनुजागोहि वापि ge fs अमाखमत Wie तच विदभेदेष्े एथिया a at Vat fags उदा

SUA: समागताभवः परिः, प्रभवा राजान्‌, विवदन्ते परस्पर far कुन्पन्ति शपि तु face अनन्यसटशीं ममी

fay राच्च Greater” परखरमहमदमिकया वि वादो भवितुमदव्येदेवय्ैः। मनुव्यजगत इति गच्यर्चखापथ्ीदा ata चेदि aafa वी face डति दिप्रविपसाविव्याममेपदः॥ ४२॥

इतोति॥ मुनिनेरद डवि walt sete उक्ला वेन बल्ाकारेख Wife xx प्रपिनिवद्ये परावश्य भरनगमने मिषिष्य

$€ नेषधं { खमे, as

वारिताऽप्यनजगाम Tea

a कियकग्धपि पदान्यपरासि + ४३॥ पव्यतेन UCTS गभीर नारदीयम्‌दि तं प्रतिनेदे।

खस्य कथिदपि पव्यतपच्च च्छेदिनिखयद्िं पशः ४५॥

seit ufadt यये गतवान्‌ किन्त इद्र, वारितेाऽपि fas ar मगमनुमच्ेनि मारदेन निभिद्धे$यि daa वथा तश्चा feats पपरष. पदानि तं नारदः अनुगगाम अनुगच्छति अनुमा येति कशचित्‌ षाठः स॒ मनारमेाऽथसेाखवविर हात्‌ GATT शीति wicara qa कानिचिदनुजगामेव वारितोपि वदिवराण्ठ teh | खर्थसिमिति अदरादे, पद्यादेवेतिरेफः पदनोति ware लात्‌ काल्लाष्वभ्यामिव्यादिना fears + ge Ul

पन्यैतेनेवि यन्येतेन मुनिना गभीरः अर्थगेपरबवव्‌ नारदोयं भारदसम्बश्छि उदितं वचनं परिपोय zen प्रतिनेदे अनृते अत॒ gama किषिदुक्ं नारदेन age वेव सम्बमयं RETA व्यमिनन्द नं चछतमिव्ययेः अथच Hat नाराडति चेण्ार्विवन् भाव MC मेघल्लदोयं मणितं LAA प्रतिष्वग्यव शव qa यत्तन्डेतु मौलं यख ae इद्धं खयं पतव्यतमूनिबा खख कचि दपि पक्छामतं मादिं दितः अथच पव्वेवपन्तच्टेद नकषोले परनैतेम यत पक्षे दध्रितस्सत्‌ सा्थुज्लतमिति ध्वनिः ४४॥

समः | मेषधं॥ Ber

पाणये बलरिपीरथ भेमो शोनकोामलकगग्रदमद्‌।

भेषजं चिरचिताशनिवास व्यापद्‌ामुपदि देश TAM: Bye नाकलाकमिषजेोः सुषमाया पुष्य चापमपि चुम्बति सेव

मारदमुख प्वैमों अला eT तदिवादेच्छा Mary पाय eta धय मारदगमनानन्तर रतोषः कामः Facfaaiat नखकालस्चितनां. अषएनिवसयापदां बवञ्जवसख्यानअन्धरेगा्यां we येयं तदपनयनसमये Aan wie caw कोमले wear बः करालस्य we awa faatwed भेषजं ओषधं बज fonfesa weg wena उपदिदेश अआदिर्वान्‌ xt भेमो fnte’ चकारो अन्योऽपि ञ्ञाप्निदग्धस oma ated कामलच् बसत्रपदि श्वि ४५.

नन Wat पैखेनेापदिश्यसे कामख कथं वै खत्वभिन्याशद्याङ माति Shears wearers: खगकैखयारश्विमीकुमा श्सोर्या सवमा परमा Ran सेव पुष्पचापमपि कन्द्येमपि qafe aqefa यवः सव परमा पे (मैव दारं तेन कटठेमसेन कमिव daha प्रणिता वेखकतपिया आ्रयुव्बद.व्चा Te aS ह्दाऽसे Taw wee अथशिनीकभारवत्‌ अभिषग्यत्‌ विकिल्छित जाम्‌ अश्चिनोकमारयेए quad वेक्षि खसंक्रमङ्गात्‌

2

ave मेषं [ सेः

वेद्ध तार्गमिषञ्धदसो

हार सं क्रमित वेद्यकबिद्यः॥ ४९॥ ad

मानषोमम्‌ VEY VAT

खब्यैभावमवलम्ब् मधनी |

खण्डितं निजमङचयदुं

सौनमान नसरोरस्नल्या॥ ४७॥

कामस्य यओप्रधापदेद्योयुष्यत वेति भाव, | अभिषण्धदिति कण्डादि लाः ॥४६॥ ae

र्वं शेमोमभिरुष्य डटर Awa जिगभिवति Primate श्यादीनामव खामा वद्धिः Srey मानुषोमिति we mez गममानन्तरः पलयो We Saas Wa गोलं अवखम््य अङीलत्य मानुषौ Batt waantay सरति aera जिगमिषति fe मघोनी RHA Wet WarNCreya aera नव्या चवन्ताव ure नन्नतया fast खोयं उचेरव्यन्तं भानं werd चित्तसमुश्रतिं Tl Slat अपगतं woud विश्रापय्ममास aaa चनं मुखमनलं arate यदा wait मानुवोमनुखरति मधोानौ wey माषं वामगलं wae anata निजं seat श्वं ्रसूचयदिति याजना RK मानुषोममुसरन्तं Tel waits सर्ग्यीशिव्य , nay ममथिला श्विन्तयामासेव्य्ः अथ बाममलाक्ौ करेय मानस्य UCAS SST ATT 9७

समः Wt) ॥नेष घं It BER

a मचोानि दि वम्‌्चर माते र्मया मखिनिमालमलम्मि।

aU एव खल्ख्वलमस्धयः शागम्तमान्तरमभाषत WI! +४८॥ जोवितनङ्नमस्यरसान्त्‌ प्राणमुक्किरिडइ युक्किमती नः।

axfa मधेनि xq fed जगे swcara परित्यब्य गच्छति सति रम्भया wanfiide drafatan afar qaaerd wafar wim oy fatwa a afafareti वेण ay कारविद्धेषे कया रम्भाया Wat Weacacfes sd Ht शान्तं werd maa सूचयति इत, परमिन्रेय साजै मस्याः THC भविष्यतीति सूचयामासेव्य्ेः यडा sea इवेयुक्तं Wat wat दयं शान्तं निविरं cage wee किम्वा उन्नसं CHC CST Wal MAL मनः शन्तं WT a प्रधानं अमाघत TT वा Wiss कापरदितं Har मन उत्‌ aE a ज्वलतोति तादृशं RAR अभावत। Scare उति उच्चर सकम्भकादित्यामनेपदः॥ ४८॥

जवितेनेति gars श्रषरविशेपेश दीघेनिश्चसिब् दीधे निश्वासख निगेमेननि'सरसेन gaat qaqa यचा तथाति अवाचि sa wa wart अवाच्यः भअमङ्लरूपत्वादकरम शरं wate ated स्ति किं नाऽसाकं wycet रद असिन ai समय वा जीवितेन जीवनेन we लंड द्रोयदि मानव्यामनरक्त

२९४ नषेधं i [aka

द्त्यनश्षरमवाचि चघताश्या

दी धनिखसि तनिगंमणेन vse

साधुनः पननमेव्मितःस्या

दि व्यभण्यत तिलात्नषमयापि।

चामरस्य पतनेन करालता

त्दिलालनचलद्गुजनालात्‌ ५०॥

मेनका मनसि तापमुदीरं यत्पिचल्सुरकरोद वित्थं |

सद्‌ा Wate जीवनं faafaah award जीव बस्याबावश्छक लवात्‌ पराशमुक्षिः पाखव्यागे युह्िमतौ उचिता इरति यधा प्राश निमेष्छन्ि तथा दीधेनिश्वासोमुक्त xe | पादानां निश्वासरूप त्वाव युज्यत णव तथा सृचनं। अनच्रमवाश्च खादिव्यमरः॥ ee

साध्विति तिजेत्तमयापि खश्वाविशषेयएयि ag -चामरणा विलेलमे चालने चखन्‌ चले मुजबाङरेव नालं Ga AM ता Dia करोाऽजमिव Gana पाशिक्मलात्‌ चामरख पतनेन इवि अभत प्रतिपादितं इति किं मोसलाकं xm खात्‌ णवं चामर वत्‌ पतनं साधु TA स्यात्‌ इति KF मानुष्यामनुरद्कं waa feat समाया, कोपावेगेन इस्तशेधिल्याशचामर' पतित cow लं ware मेव भवसि बया रूपितं ५०॥

मेनकति मेनक्रानाम काचितखर्वश्वा मनसि Sata उद्रवं wd पिधिष्ुः पिधाटुमिष्छुः स्तो यत्‌ अवहत्य आकारमुतिं

air ६।] नेषधं ९२९५.

तन्‌ स्पार निजश्दः पुरपाके

| UES TASH CHAT AY Il उन्येश्रीगुण वशोक्क aaa तह्लणस्तिमितभा वनिमेन | शज्रसोडदसमापनसीम स्तममकाय्येम पुषद्पुषे YR I

अकरोत्‌ स्पुठमुतेच्ते तस्‌ wafeaaca we fares: खद्द यथ Tena यः पाकखसिन्‌ विषये वडिदत्थां afuferat पङ्लिरिं पङ्लेपं अरुजत्‌ अकरोत्‌ cH तथािधं cet अव्यन्तलन्तप्ष्टदया sae: अन्यदपि ae सन्वापाथिश्नय पुठम्ये -पच्यते। अव हित्थाश्यरगक्जिरिव्यमरः, Wir a

उव्ये शीति गरेः सेगन्दग्यादिभिन्े प्रोतं विश्वं बया arse Vat अष्रेवि्ेषः तत्त वसिन्रेव we सिभितभावस्थ fa wana निभेन याजेन Gages निभशरीरेरेव aaa रोल इदेव सद Gees मित्रता वद्य समापनं समाक्षिस्तस् या सोमा तावत्क ालपय्धेन्तं BEE UE मम wa खितं इतः परः aaa WANA AT GA काय्य कत्तं अयवत्‌ ्ापयामास निखलं निजश्यीरमेव मरेममय्येदाच्राघकं स्तम्भं water aa चापि भूम्यादिसौममेधकं सम्भं खापयति। सैददमिव्यच Te way भिचवाचिलान्न दल्छिन्पुभगान्तस्ेव्यन्नाभयपदादिरटाडि, ४.२.

eee नेषचं [ सम,

काप कामपि बभाण Taya

पट एति जिद शभ्रि किंश्चित्‌ एष कग्यपसुतामनिगन्ा

0 HITT: WTA | Ue अलिमात्मसुभगत्वसगन्बा

कापि yugia मघानि are |

AGAAMAANTATY खगस्रीणाभिनग प्व्यपदासमाह erat कापोति जिदश्रभतरि स्ने किचित्‌ शसति सवि afi xx धनो He xx कुज गमिव्यतीव्येवं श्तुभिष्डुः कामपि देवानां WIT उवाच किं बभाशेष्याडइ रव wana wane: कश्नयसतः Wiad a कश्चपसुतां कश्चपीं एथिवः अभिगन्ता गमिष्यति लं प्छ TMs Wet प्राप्रद्पदे(शपि श्या गन्तुमिष्डतीत्यमयं wate Waza Jay रष aww aay equa eat अर्त्‌ भगिनीं अभिगन्ता वक्रापि wana BART aT पश्च बाशिकमभूलापि अयं भगिनीं गच्छतीव्यपडासः अथच wy waay मुने, qufafeagaurg मलापि aw wa पिवतोवि तादृश्य मप सुतां «qt weafa wai कशं fre aur खात्‌ wd मख्श्चम धयेरिति मेदिनी aM FI ad दैन्य इतिविश्वः Wen

अ(जमिति॥ मनः सुभगवेन Sete सगन्धा गन्मिवा कापि waa मेनि xk णखति सति मालिं सखीं चमसे उवाच wifey Yate wt मनुष्या aah ate

wear) नैषधं ace वीशणेऽपि सचघुणासि aut fh यासि त्वमपि साथे गुणेन ys अग्बयुद्येति पयःपिढनाथा स्तं मुद्‌ाथ हरि ताद्मिनारः। al कषति परः परमेक स्त तानु गतिक मदाचैः।॥ ५५॥

अतां तेः सादंमाङापादिकं दरनेऽपि किं सघासि wR YT भवसि यतल्वमपि ane इग ल्तलसा सङ्गि गेन गुखानुरो धेन यासि wefa मनव्यालां che averfe text रोधाद्गच्धव्यथेः येवां दश्ैमेऽपि वव चुडा जायते तच्जातीवां कन्या Gwefaxt ata गच्छति अतः Meng खचिरिष्ययदासः ४.९

Geafaar जमाम किन्तु ciate वेब ae wai व्या wrafcfa we इरित faut कमितार्‌' पतयो gfe uafuret माधा वश्विङ्बवयमा मुदा भविष्यदवेमोदश्रेनादिजनित दर्ये exe . अन्ययुर गुञजजग्मु, तेषामिक्रानु गमनेचेन्त रमुपन्यश्यति परः केवकं CAM पुर, प्रथमं Ta aan कषेति करेति किन्तु तद्रवानुगतिकख्लसख ward गमनमनुलक्तौ्टव्य atte ता ख्सत्यखाद्ामी मदर्चान cee प्राचीजैर परि शोशितं विषयं चथममेक र्व करोति अनन्तरं अन्ये Ayah तमनुउततेन्त Key: ४४.

bye: नैषधं (a

प्ररधिंताः Tamas दमयन्त्यै

चिन्तचेाययचतुरानिजदूत्यः,

AAG प्रति तक्पद्ाराः

सद्म ख्यकपर नि गढाः | Ye tt

Faaaa faqurfa यन्ते विद्ायषतभरमुसखे।

परेषिवा इति शअचोारगन्तरं तरिग्रादिभिः चिल Gre वशी करद चतुरा निपुशाः निजदुद्यः लौयसखीयदुद्यः TUR wae दमयन्त्य भेग्यथे प्रिता, Tica wee भिन्राभिच्रादव्यावा तथा तखा दमयन्त्या we पितरु भीमं परति उदिश्य सख्यसाष्ट्कप्टन सम्बक्संग्रामअनितसन्तःवयाओेन निगरू्ाः प्रखर सकृपिता" facafcar विद्या भूषत्ोनामद श्यावा उपहारा मजिमुठा बुष लिकनानि प्रवतः, संयामे लया बहवाऽसरा इतास्तेन वयं लवि SUE! सन्त raga Wasa खीकत्तव्याखोति qa यदि stan तेन ममो देया भवेदिति aale wet तेडघड्ाराः परथिता इव्यर्थः सस्यसेणकपटेनेतपाटठे मित्र तासखब्डे खे गेच्यथेः महानुभावेन त्वया सह eBags ववमनुभवितुमिष्छामः संप्रति रतान्युपायनानि परेष्यन्ते गदन्तामिविष्लं सेदेविखार्य aq ५.६ |

faafafa faye सुरे, wun ufetcia Sfoxreher @ it विषाय लक्षा यत्‌ भू, एथिवो wee wera अज विषये fat भराखय्ये वतेति खेदे मूषा अपि ys यक्ता waite

खम ४.1] मेवं a eee.

ra anfare aifer feet सवसा बलति ws fe fat yor शओोत्रलद्धि्तपथेरय वादे लैम्मितार्ुवननीौ TTT |

aatrefa णते तु विबुधा अपि यत्छगेमगादत्य भुवमनुसरज्वि तदाख ययैमेवेवय्ं अद्य वा किम्ना-काशित्‌ यो, खगा भिका पसिया अयमेव दचेिषि Gta मास्ति किन्तु सेव सा inde fe चितं मनेावसति गच्छति खनु रलं Hatten: wag तेवां भूमावनुरागाव्‌ नेव खगे ति वदनुसरद्ं यज्ञमिति मावः ४.७॥ |

एषां maa arg पथि स्िचयेभविग्यवौति चयम्‌ वख TH इन्द अवद्यं वशयति stefe थाबन्तर uty शङ्धिताविक्रान्त WY येखाटशेवैहेय नेभु एथिव्रीं लम्भिता, प्रापिता कुमो सुद्‌ सारा देवशरेा CRS wet बजवा festa wey भिता wefan suc (शिरिधिर्यज् ede cwegia friar येवां ताद च्याः we अध्वने पचि दुर्‌ Gee iin रं wfad Te Corattare एकशिववन्, अध्यवि wafrcied यचा वथा शब्दान्तरं निवाग्य wagfcte वा दूरवतिनं we छि खव्रशप्रतिबन्धकमितर्‌ wm fara वक्रितेत्नमितकन्धरबन्धोभूला शाति ते नलर wa छु-खवु रिकः वक्रित उनज्रमिवख कन्वराया मीवाया क्रः ज्लिवविखरद्‌ शाः ज्रख्िवादाविरु कस्रिज wander

षड

yee Saws (wha

वक्रितेन्नमिवकन्धर बन्धाः शृटुशरुवध्येमित मध्वनि दूरं ५८ fa चनस्य weary

नेव संशयतु मप्यलभन्त | स्यन्दनं परमदूरमपणश्य न्निखनश्रतिसरपगतं ते॥ ५९ खमविश्रमद कोतुकिभावं भावबाषषचतुर तुर गाणा।

THAR HACIA वा HUT MAA दनाः aan

तैवा नलरथदण॑नमाङ fefafan ते uxrce xt fel amg Au Wy वा जलधेः समुजखय एव संद्टयितुमपि का क्था गिद्ये avew कसु मपि que कालं अलभन्त घाप्तवम्तः तहमं aufa कचित्‌ पाठ, तत ध्वनितं wag we वा किम्वा जलधेरिवि संशयः कथं सं्रयाऽपि जात इव्यभाद यतो निखंगख्छ waar अतिः अवद्यं तवा सड तस्छमकाखमिव्यथे उपगतं आगतं दुरः निकट aft wed aaa रथं धर कवलं अपश्चन TTA संशरयप्रागेव

खन्दजाप्डिद्या wal तदीयलागमानान्नोक्रषंश यावकाश इत्यथैः शब्दाक्थं मसमय खव रयोाबेगादागव इतिभावः एतेन लसा मेर यनेपुण्यं रथ गम्भीर ्रब्दलं जु तगामिल सूचितं ५९

कथेवां मलदश्ेगमा सतेति शते pie Seis इन्र SAAR TRA मेकजनुषेगेजभकाभा मयबधारवस्यत्यथेः we

wht] ` dade तज मेगजमषः Bear नेष धं बुबुधिरे विबुधेक्ाः॥ ९०6 योश तस्य बर्णसतर्णत्वं यक्तद्‌ाप निविडं sera

९७१

कतिसेोन्दर्यालञयनपौतिजमकं ted गलं बुजुधिर coup tony ताय सारथये विखमभं विखान्तिं ददातीति crew केतुकिभावः कातकं TS वाटं कातंकात्‌ सयम चालमेन arty दिजमयन्त fart am तुरगाखामश्चानां way खभावख Feta अभिप्राय ` वा ने चे wed fage waa शंश्चभावाभि त्यं भारतादेा प्रखिडं॥ ६०॥

अयातिसुन्द्रं नलं cE इममेव भेमौ दरिव्यतीति निखिदये ते विवा जता डति mae सूचयति वोद्धेति वदा वसिम्‌ समसे वरु गख तरलं यवनं ate fetta टदा यत्‌ निविडमद्यन्तं जडढभूयं अलमयलवं श्राप मात्तवान्‌ युवानं मुखं CUI इममेव Aah वरिव्यतीति fafea याऽयमसाकमाडम्बर उत्येवं निर्वेदात्‌ यत्‌ सेदबुतता$भदि ष्ये" अथ यत्‌ Kea जायय अतिपरिश्रूव्यलं अप सा wu अजपतेजेलाधिपया वरल किमु शा चितो शोचि अपित्‌ भ्राचित्यमेव किम्भूतख अाच्यः अभूते योषिखवरसेशद्धुतरसक्तन सिमिवख्य wa जलपतेजेलमयलत मुचितमेव भथ यचि जडानां adtat ufrea wed g we अतिसुन्दर wt टदा विन्तिवा$भूदिविभाव, saat हेकर्प्रलादेवमुकं अप्रतिपत्तिजंडता स्यादिषानिदटदर्तश्रविमि,

gos Waade [ संगः Kr नोचर्ती HST: किमु VS प्राज्चविक्षयरससिमि तस्य ६९४ eunw विनिङ्प्य तथाति न्लामिभाप रविर्वंशवेतं सः कीयते यदधुनापिस देवः RUST VI सकलेन AAT ६९४ यंबभार CUT खलु AG ख्पथेयभरमस्य faze |

अतनिमिवमयन्निरो्खतुच्म्भावा द्यक्ष जति cies अनुं

WY प्राष्यमिल्यमरः ६९

कमिति रविवंष्य सू्य्ुलख वर्तस fate Rea wa ara ed Arey विनिरूप्य विषेषेलाव लष efaaita अत्यन्तकालिम्ानं तथा आप प्राप्तवान्‌ यत्‌ यद्या संकलन अमेन पुनरेकेन दाभ्या वास देवाय, खधुनगापि quite wre शय छवावयं TI अथ MATa कः कीर्यते क्ते MAT Pea वलाकनेन कालिकेअनमादेव यमथ काल डति ममम जतं सुमृतानां कलनात्‌ MARCA | GAGA AALS देव खतेऽन्तक इत्यमर, ६२

यमिति ददनेऽचिः wa मत्तस्य रूपये क्थ सेन्दर्थस मर्म faxd faze विशेवे शाषलोक्व खलु fafedt यं तापं बभार धार मि वच्छ तापे ea विलं अनिक््य जनक्तावश्डेडिकान

खम 417 # नैषं हेऽ

तज भद्‌ गलंला BHA मा तदप्यनशतिव तु VA: Wer it कामनीयकमधःकछतकामं कामंमक्तिमिरवेश्छ तदयं, काशिकः खमखिलं परि पथ्य HAA खलु कोशि कमेव ₹४॥ रामणोयकगुणादइयवाद्‌ मृकैमुत्यितममुं परिभाव्य |

भूत्‌ weed wie afeerafera कारकलाम्युगभेन ent वसा तच्ालायेामात्‌ AS कथं ताप rere तु किन्त वदपि awry अनरतेषे मलान्यलमेव सेतुः कारं अं Aa 4 we ad दभ यन्तां प्रा ्याभीति दुग्डव पात्‌ सन्तपनोऽभूदिति भाव,\ रूपरधेयेषि सार्थे Bawa ६९

काममोयकमिति कोशिका उशनः अथण्छतोर्वन्षास्यदौशतः कामः कन्द्धयेन तादशं तदीयं मलसबग्धि कामनीयदं crete तौ काममव्यये अच्तिभि, सङकेखापि waficas <q अखिलं सकलं खं want परिपश्यन्‌ काश्िकमेव पेचकमेव मन्यते खलु निखये samt वा aaa पेचकतल्याऽसखोति fafeaifa Fat | मरे द्र गगमुलुलकयालयादिषु Mfrs इत्यमरः ९४

सर्ज्षा यभपदिखयमाइ रामयोयकभिति सुरा ete wy मं vied vad at साकारं रामलीयक्षमुबस Caden

२७४ मेषं [ wait as विस्मया इद्‌ मानि fate स्तेषु तेन सुराः प्रबभ्च वः NAV प्रेयङ्पकविशेषनिवेैः सम्ब दद्बिरमराः FATA | शष एव नलः किमितीद्‌ मन्दमन्दमितरोतर मृचुः॥ ९९॥

qea अदयवादं अदितोयालापं परिभाथ विचाये नजाईदितीय छोन्दव्यैमुष्रादीति विचार्यव्यचैः विख्याय erwara दयतमि मनासि वितेखदे्तवन्तः चाकादीतं सेोन्दग्यें cy किमिदभिव्यदधुव रखे मनासि ममोचक्गुरिव्यथे' तेन हेतुना तेषु दमेवु way सम नाभूवन्‌ Sree किं करबीयमर्धुनेति स्फुरि वमिति भावः दानख खल न॑सपुग्बेकपरखलअनकलात्‌ विख्याय दसेषु दयेषु यद्मभव, खामिनेन भूतास्थुक्षमिवि ध्वनिः ९५.

भरेति अमरा नरादयः युतः पु लोकमु तेः स्व ददिः पुब्ब यादृशा गुलाः ANTHEM राज Tw डति संगच्छ मानः चैवरूपकया fraquaa विरेधाऽतिभ्मयः निवेश wants wet सचते तथाते, भेवरूपकविरेवसय Maden रेवुभि' wat खता मल रव किं इत्येवं इदः डतरोतरं परसरं मन्दमन्दं SP कथयामासुः पमे ्रतनजसेनन्दय्यादोनां ciara किमयं नख WIAA न्यं शययामासुरि व्यधेः ६६५

शर्मः # [] नेषधं ९७५

ay तदविधवधूवरणाद

Wee समयः सं THe | तस शृण्डिनपरं प्रतिसर्पन्‌

पतेव्येवसि तानि शशं सुः leon अम्मराजसलिखेशङ तां प्राणत Farag’ जगतसतैः।

Stern वदिधा wet अतिसुन्दरो या quest वडा ACA FTAA al द्भुवचमणङ्गारः श्वं समय, खयग्बरकालः बया कुख्डिनयर भोममगरं पलिसपेन्‌ अभिगच्छन्‌ भीमनगर्‌ पापक KU रथाध्वा Caan णते wiicea भुपतेनेलख वसि. वानि qerag eRe wig: सुचयामासु, भेमोषिवाहाथेमयं कुण्डिनपुरं गच्छतीति तेभ्य, कथयानासुरिष्यथे, वयमिव मलोा$पि भेमीलाभाय सयत्र यातीति Taree इतिभावः ६७

ud नलेऽयमिति निशिच्य भमी विवाडार्च॑च ageerd लाति चिन्तिता जाता इव्याङ धम्भैराजेति ते्धम्मैराजसजिले wea देयेमवदयाप्िभिः जगतो fers पायां सुट श्णलाद्‌ पकारिलवाश भावत्‌ भियां fad भातं अमं ad प्रप्य cE eed france प्रथमं चिगन्द यैविप्यदभरेनात्‌ we: wafae: तते भेमीखयन्बराय तख गनं निञित्य Wawa अस्थि चित्तः wat एताटश्मतिस्‌न्दरःं विशाय कथमस्मान्‌ सा वरिव्यतीति fafa विदृततपिः प्रणबखेदेरेव॑मूतेः सद्वि चेतसा fata

RSE नेषर्धं ( wiv $,

प्राण इष्टचलविस्त॒तनापै चेतसा निभृतभेतदचिग्ति vga नेव बःप्रिदतमोाथययास्‌

way इृणुते वर्ते वा। एकनस्स॒धिगममगुणन्ना

मन्यतः कथमद्‌;प्रति लम्भः ee, मामुपेव्यति तद्‌ा यदि मक्ता

az ने यमिदमस्य AW |

feud गछ वथा वथा एतत्‌ saad wfefy चिन्तितं अणे बम जगन, TAT असुम्‌ wy जेक्छनां Trae wc व्यति वदयोऽपि अगदं we प्राष्य अजेन qareem केभवति वधा afscfa व्युखमन्धादिष्युतवायः sedate ६८

धम्मेराजखा चविन्तामाद नैवेति WaT दमयन्तौ यदि भ्रमु गलं Sus वा अर्वा wad उभयदापि वरणावर शयश्षदयेशपि wal aware नेव यतमा परारेश्चरो भवेदिति्टेषः। कथमित्याह FART रकतोऽबरपच्ते अगुण शा श्रम दमयन्तीं धिक्‌ मत्ता$धि कगुखाश्रयं नलं परि्यश्य यदि मं वरिब्यति तदेयं गुखाखयान fiw कयं धियतमा भवेदिव्ययेः अन्यता वरवपच्ते कथं अद्भ्प्रति सन्धः CANA लाभाभावादेव नेव सा धियतमा भविष्यवीश्यथेः यमेन खय घम्मप्रघानलाजम्मेप्रधाना चिन्ता ATW ¶९॥

weaw चिन्ताबाद मामिति ed दन्नयन्तो ART at Sa कति actafa aft atic awe जयत्‌ tee WA नदशं

समे WI] नेष धं ७७

tem कथमाकलयिजी मदिशेषमपराच्रपपुश्री ७०॥

नैषधे वत वृते दमयन्त्या व्रीडितो fe वहिभेवितास्ि।

Arete] वेदम जनाति नलन्धथा wana भविष्यतीष्याष Lewt भरतिसन्द्यो zuqet दपपुचोलादतिचतुरा Rat भपरात्‌ इतरसात्‌ नलात्‌ मदिरेषं ममेपाक्ै कथं पकलयिच्छी कथं watt अतोाऽतिसुन्दरं नलं cal अयमेवातिरमखीयोवरो acuity इति निखिच्य तमेव वटिव्यतोव्यथेः। बहनां मध्ये स्नष्टा वया निशित णव त्रियते मम तु इवरानपेश्य स्यपुकर्वै ATTA पि नलखातकषैत्तं frera मां कथं वरिव्यतोति aa ममावम्येव सा इति भावः चचलप्रतिलात्‌ भवितद्यतामनपेोव वरेन चिन्तादछ्ता॥ ७०॥

वङेखिन्वामादइ नेवधदति वत खेदे दमयन्त्या नैषधे नले वृते सति ww afsdrafern सम्‌ fe नेव वदिर्मवितासिन वद्धिनिगेन्तु wenfa afe ग्टइणएव सखातयमिव्य जाह ग्टेऽपि सखा निजां वनितां fad क्यं ma ad aifaare द्रयिन्ये किम्भतं We खलु यतेष्िया लल्जया या निमीला ayaa a faut oa are वड्िलाकभयं Ruste वनिताभयमतोमम मडदेवम्यसुषस्डि तमिति aie! रजःप्रछतिलादमििना were

शाना चिना war भवितासि दशयित इति लुटउत्तमयुदतेक RT

OE aay [ सः

खा रेऽपि वनित कथमास्यं रोनिमोलि we द्‌ शेयि ताडे sors CHA मबसखात्मविधेयं

किञ्चन जिबिनुधी gre a | नाकनायकमपास्य तमेकं

सा स्न पश्यति परस्पर मास्य ७२॥ किं बिषेयमधुनेति विमुग्ध खानुगजयमवेच्छ BAW!

वचनं वमितामिति दश्भिवाद्ारामनेपदस्ति wage WT ७९

युगपचचयाशामवस्यामादइ इतोति तरिविनुधी यमवदलामि em देवज्यी मनसा इति पर्वा wae विचाय्ये किन किमपि सालमविधयं Ganda aqua निखिकाय far सा चिविनुधौ तं रकः नाकनायकं TH अपास्य व्यक्ता परखरमन्याऽन्य We म॒खं च्छति क्तयतामूएामूदिखधः। ory दिषवणागर्यलन्र तया भाबः

तदास) जिग्य सक्तं ware किमिदि॥ wos स्कः AAA खल्नुग्रक्छता यमवड्ामोन जयं अधथना cat जिं विधेयं करकोयं डति विमुग्ध कत्तेयतानिखयामावात्‌ fede ay wag fafau च्ञ qa तारणं समगिखत्य दन्छाडिवयो way Kaa वम बलं प्रति TEA Gua दख्केक्दासां

छम, ।] मेष भं ३७९

शंसतिङ् कपटे पटर

ग्वे्छनं सममिखव्य नखस्य ७२॥ waar: कुशलभागसि कञ्चिन्‌ त्वेस aay दूति प्रतिभा a खासनाद्वेख शद्‌ खयि रखी वौरसेमनुपतेरिब fay a ७४॥ प्रयासि नसेत्यसमुक्ता याज्या Laas यन्नः।

ह्ेतुगमेषिरेेशमो हं frag: उचेरतिवर कपटे कपये प्रतारं यां पटु, कुरलः | आखण्डल सद लातत ways हव्यम र, Woy

यदुकाच सदाइ ae इति लवं सन्यतः सर्गसिन्‌ By TNF कद्रलभागसि gui मजसे कचित्‌ कथय नवषर fata ककलजिच्रासा afaderare dS प्रसि नेषधे वीर सनसतानल इवि aaa प्रतिभा wafafa कत इत्या खख मम wrens विषये सददोामिज्ख मदोयासनाओमागिमामिज्ख बौर सेन ख्पतेवा रसेगनाब्नाराश्जडव रेखां एरोरचिङः Tarn त्वयि विद्मः ayia वोरेसेनसमानश्रीरलाच्ं aware इत्या भिरमुमितं wate wie पिदसमानश्सोरो जायते woe ल्मसाकं मिचयुचातारस्माभिये द्यं तत्वयावश्यमेवानृरेयं भवि व्यतोति सूचितं कञ्चित्‌ कामपवेदने इव्यमरः। खाभिभायकथनं काममरवेदनं || ७४

afin ₹े नल लं a कसिन्‌ ea पयाणसि गमिष्यसि दवि Vat TY WE खथेरवायं wah यत्‌ यात्‌ नेो$ाकं

Bre नेषधं। Cait

ANIA फलसत्वरया लवं नाध्वनोाऽदरंमिद मागमितः किं ७५॥ एष नेषध सद्ण्डभुदेष ज्धालजालजरिलः RATT: | यादस स॒पतिरेष शषं शासितारमवगच्छ सुराणा ५९४ अर्थिना वयममो समुपेम

स्वा किरति फलि ताथेमवेडि |

ox एथियां याच्या शुभया फलावश्म्भावात्‌ quae अजनि जातं ata पलसलरया श्च्रफलिकया वयेव याचयेव किं लं शदः अध्वगोाऽजं अपं नागमितान प्रापित, श्रपितु बाचयेवा काकाय्यीयै wifi तु लवं खकायेवश्ादच्ागतवानिव्यथेः, sata निपेधायालंखलयुक्ताबेति क्रा ow tt

~

के युयं जानामोवयज्राद॥ cafe दे aay Ua SUA प्रसिद्ध दण्डभत यमः तथा एवजञ्वालजालेन शिखा समन अटिला जटावाम्‌ ङताशेारकि,रखषचस यादसं अन्तु पतिवेर्यः श्वम्वण्ि्टि at acrat carat शासितारं सन कतारं KK अवगच्छ aif दण्डभृदादिविद्यषसं भयप्रदभ्रमाये तेन सति साम्ैखभ्रियेएगाकरये यथेचितश्ाश्ि भविव्यतौति सूचितं। याज्वालकोलावजिद्ंति, शिखा सिया मित्यमरः og tl

wfaa इति॥ ₹े मल अमो वयं देवाः किल fafed अथिनेा याचकाभूला लो समुपेमः प्राप्ता ख, डति फलिता निम्कृटाे

समे, ६। ] नेष धं TQ

अध्वनः WAIT 4 Ve SAY भवति काय्येनिषेदः॥ ७७॥ test गिरमदीग्य विड जाषमाप विशिष्य बभाषे। नाजर चित्रमभिधाकुश्लत्वे श्रीशवावधि गुरु्गुस्र स्य Ot

wate waite तरिं shi कथं याच्यत इत्यवाइ च्तशमस्पकालं दाप्य अध्वन, पथः खेदं NAAT ST अपख अपनीय किशिदिलम्य भवति लयि काश्य मयाअनख्य निवेदं ापनख कुक करिष्यामः wire wy दातुरायद करः भवतीति तचोक्मितवि भावः| कम्मे इतति वस्षमानसामोप्ये लट ७७॥

RewWiata ny विडेजा इन्र Kewl पूर्वां गिरः वाचं उदो गये Sat जवं तृक्चीम्भावं ज्ञाप प्राप्रवान्‌ Safe पाठे Tae aq विशिष्य विशेषं छता बभाषे उवाच भेमोलाभायमागतानाम साकं लं देयं कुन्मिति fate नावाचे्यथः। इठादुक्तो का यैखाने रवं aml यदि निषेधमेवाचयमेवि भयेन विशिष्य नोक्तमिति भाव) कथमेतादम्बाङ्चातुखेमस्येव्यु पादयति अच Kee अभिधा कुश्रलले वाक्‌ चातुर्य fed area यतः भेरवावधि वाल्य मार्य AWewalaca इन्द्र गुदरूपदेद्ा ठृडसतिशच्ठिता यदेवं वदति तज्‌ माख्य्येमिव्यथेः। तुष्णीमचं सखे जाषमिव्यमरः ७८॥

Ete नेषधं [ wives

अधथिनामङषिताखिलरामा

खं नपः स्फर कद्म्नकद्‌म्ने।

चखेनाथेमिव TATU सप्रणामकरणाद्‌ पनिन्ये + ७९ sul दि गधिपेः किममीभि Met कथमदोमदभीनं। ईदृषं मनसिकृत्य विये Aqua समशायि चिराय | colt

UAHA AR विरते गलय्ाव खामाइ॥ weit ie अधिनाम्रा weit स्तिनामखवलेन डषितामि sata अखिलानि समस्तानि रोमा Uy Mew श्यामलः प्रबामङ्रेखात्‌ भक्तिखजादिना vase नमखारकरवाञेते, श्येनाय पूजये लमालानं UTTAR दिपदानां उपभिन्ये समीपं मापयामास कमिव स्फुटानां frafa mat कदम्बानां गोपानां कद्म्नभिव समूहमिव कद्न्बकुसुमसमूह मपि भक्तन Gate देवानां चरखसमीषं wre ae निकु रम्ब खाद्रीपसिजाथेयो' पुमानिति मेदिनो ७९

दुलेभमिति अमोभिदिं गधिपैरदिंकपतिभिरिष्रादिभि, fat वसतु cued cod प्रपि तु किमपि mew श्करादिदु्भंवा ware मदधोनं ममायत्तं कथं Rew विरोधं मनसिंखव्य wifer san विचाय्यै Faun aaa facta asad याप्य cama वद्यमाशपरकारोख wufadi aafandfa ware उरसि मनसि मध्ये पदे निदचने चेति प्रादु रादिला्‌ क्कायच्‌ ८०

समै, ४.। ] नेषधं॥ श्ये

जीषितावधि वनोयकमाचे ग्याश्यमाममखिलं सुखभ aq | र्थिने परिग्रहाय सुराणा

किं वितीयय मम तुष्यतु चेलः।॥ ८९॥ Masts इदि मे परमास्ते ओवनादपि warefa wet

Uwawsrcaary ओवितेति जौवितावधि sitar अखिलं समसं Tea whqsara: arraqarwefefire धाबवाशयेरपि यत्‌ aw wad अनायासेव ural अतारि याचकाय सुरार्बा carat तु कवािन्ममुष्यादौनां परिवृटाय wat ag द्तादिरू्पाय xxre fa ve facta car मम चेता $ग्ध^करलं तव्यतु AAT भवतु जोविवपय्यन्तं यसम कस चिद्याचकाय॒ .. atad ोवितादधिकन्तु Te मास्येव यत्‌ दवेद्रयदल्वा Tarra थः पात्रविशेषे fe द्म विष्रेव णव यज्यते। वनोयकायएचनका मागेडायाचमाधिमपविव्यमरः॥ sy

ननु वव जओविवाधिका carat ata सेवम दौयवाभिद्या WHE भीमजेवि उर्वो बरना एथिथपि यस्या भैम्या, चोड Slate कलां Semen किल fafa नारेदि एथिम्रपि सूच्यविष् से बसा, चेडद्रमागसेण्या भवति खः जोवनादपि धनादपरि gat drat भीमा dat तु परं केवलं मे ममहदि wafa WR WS बु सा ब्रम खमेव वेव मल्छानरिका Gael

ety aaa [aha

खमेव मम सादति यसाः षाडशीमपि कलं किल नेोर्व्वो ice tt Haat कथम मोखितमेषं

दीयत द्रुतमयाचितमेव।

a धिगस्तु कलयन्नपि वाजा मथिंवागवसरं TWAS: | TV Il

तामं मनसभिलष्यमि a qm मदधीना aa fe ae मालि wad cq wed खामिकख दानासम्भवात्‌ SR

मोयवामिति॥ cat cxrctat अभोण्ठितं ङ्ख Ter ख्यं मया मीयतां waat यन अयाचितमेव तेर प्राथितमेव ware घ्रा Tage रभोल्धितं wa ate दीयतां प्ाथेनमपतौख्ेव तेषां वाष्डितं दीयतामिव्यथः aq प्राथनानन्तरमेव wfaafed जाला द्वये कथमधुना याङ्ुलोभवसीच्याइ तं दातारं जनं fare सिन्द नोय भवत्‌ Tarn याचकानां वाडा अभिलाषं कलयत्चपि sufer प्रकरखादिना mania afiat याचका वाचामद्य ware द्‌ तव्यमिति mere अवसरं अवकाशं सते प्रतौ wa ये याचकानां वाष्डितं ज्ञालय मवतु पथमं याचतां ततो दाख्ामीति चिरयति सोशधमेदाता caw: तस्ादयाचितमेव दोय fafa मावः अभोप्पितमिति पुजेश्टे्यादिमा वत्षमाने क्त, Te एवामिव्यच दत्ते मानवाचिना Waa SUT वष्टो Se

समैः | ] नैषधं i

प्रापितेन चटकाङ्विलम्बं

लब्भितेन बद्ध याषचनलश् | अथिना यदघमश्जंति दाना

We लुम्पति fare SCH: ATV यत्प्रदे यम्‌ पनीय aera

दीयते सलशिखमयिजनाय।

वदेव अष यग्रा पापिसेनेति॥ दाता विलम्ब विलम्ब शला ददा भेददत्छन्‌ wi area करखेब रतुना वा यत्‌ we पपं अजति उधाजेयति तव्‌ अघं दानपत्‌ लम्यवि दामं wet परिमा x शक्रोति का कचयाधिकपुण्यखेव्यधैः किम्भूतेनाथिना चदु) लमेवेश जगति मचालुभावोनाय् इल्यादिपिये्िः काकु, दोनपालक दीने मयि विघेयानुकन्येयादिदेग्ये त्रि ाम्णं frat कालाश्ययं freq मराभवन्बा धयितेन aM बया वमेन अनेक्वासप्रार्चतेनलला sat afaiaa प्रापितेन पियवचना्वादयिल्ा शीघ्रमेव याच काय देयमन्यया पावकं स्यादिति aa भअजेवीति अनै अत wife uc. u

किञ्च यदिति -वद्येगेप्देजनेः प्रदेयं werd ce उप

जोय समौपमानीव अधिजनाय याचक्जनबाय यत्छलिखं जलं दीय

वे swan यदथिजबदशखे fiowt सा जलप्रच्ेपरूपा किया

अधनेन योखावचबदख या विफललविष्ङ्ा Fae तया

निवेयन्ञासभयं सेव Wes वमानेयोऽपमुथुराकजिकन रथं Rw

ot | नेषधं॥ [erat

साथेनेकिविफलत्वविशडा

WTI RS पग्डत्धुचिकिल्सा ८१ अथिन तणवदनमाजं

किन्तु जोवनमपिप्रतिषाद्यं। ` एवमा कुशवञ्जलदामीो द्रव्यद्‌ानविधिरक्िविद्‌ग्धः॥८९॥

aq fafeat sfatwa सजिलप्रद्ेपेव याञासाफल्यजिखयात्‌। अद्रा जासजनितोमृष्टेनापदद्युरपि sensu श्राम्यवि vty मेव पचिग्योदावद्यं बतु विलम्बः way तिमभव WN A

केवलं धममाचमेव भटिति देयं किन्तु याचकानं। fwara ara अपि परिष्याञ्या इत्या wfaaahe + कुग्वव्यलद्‌ायी सकश्रजलकरखकद्‌ानप्रतिपादक उद्विविदग्धः ओेषोक्ठिचतुरो जय ziafafuxaiat दानविधायकं Wiel | Guay सलिलापवं दानं सङ्गस्पपूम्बेकमित्यादिः eu Zante WEI रवं प्रतिपादयति ad fe अधने aaa ठखवत्‌ ढदमिव warqena ufex दाजा धनमात्रं कवलं ud aufamd देयं fay saa मपि अथिनणमप्क्षाराय जीवितमपि wiauTe परिपश्य शय म्भाव, सबुश्जलेम्‌ दालयमिति विधे agi पथिरवस्ुषु fia व्य करजलयागेदलं que cama दादनिधनं कडमिव Aa and wa जोवनसं चलत्‌ वर tania सखजोनितमपि अाचङपकाराय द्टह्यमि्येततसूचकम्ति तरव fruata CeCe oe

खमे a) नषध i RTS

पडूसङूरविगरिंतमरे

भियः कमलमाश्रयण्णय। अर्थिंपाणिकमलं विमलन्त

दासवेश्म विद्‌ धीत जुधोस्तत्‌॥८७॥ याखचमानजनमानसब्रकः | पुर णय वत जन्मन Va

:: चन नामधिसातकरंणमेव अय इत्या पङ्ति ura sag सङ्करेख date fanitd frida fated कमलं urs fer सम्पदः अथ GAG WAIT VIVA WS Fai मवे दिति शेव, पड्ड्डितलादेव ियेधकखयाने qs xen way दपि पङ्िलिखानमवद्यानाय भवति अथ Urata MEE are विगतं waa arg dial भवति तससात्‌ सुधीः ater विमलं ugcfed afiuferad याचकदख्पद्मं aa feat Taam Tew विदधीत vata सम्पत्तेरचिभ्यः प्रतिपादनमेव ओयस्छरमिषिभावः॥८७॥

` अदातनिन्दामाइ 0 याचमानेति | यस्य पुर्वस्य भन्म उत्पलतियौ चमा नजनानां चकजनानां म,नसटत्तेमनारद्स् मूरखाय धम वितरुणदारा निरये भवत तेन yates सयं भूमि, एथिवी wfancadt अतितर। सभारा भवति जुमेने तु रक्तेन गिरि नि used समुतेमएरवतो दक्षःदीनां पुष्यादिना श्ेवधादिना

as मेषधं [ aie et

तेन भूमिरतिभार वतीयं

a Kaa गिरिमिनंसमुद्रः॥ टट

मा चनानि aoe: खल aq इष्णयापेयतु जात्‌ wwe

Wa Wa gaa aa faa

aa मापेयति बानि गतेऽपि oe # माममीभिरिद याचितवद्धि दादजातमवमत्य AAT |

रलादिना जनानामुपकारकलात्‌ WANT या चकम नारअयुरखमवश्ं करयोयमिति भाव, रर)

fawn मेति रपयेव्ययकुण्ड अने जोवन्‌ सन्‌ परसै अन्यद waa मदी यमद fax fastata दुराशया चनानि जातु कदाचि दपि खलु निशितं मा quay ददत टष्णाधिक्वाञ्लोविला यञ्ज ददाति वच नाख ये (मन्ये, अच असिम्‌ किषये एव ae मम fest urea gad यक्त यत्युमरोव सूतोऽपि सानि धनानि नायैयवि ब्र प्रद्ष्छति रुतेन दच्छासम्भकवाभ.वात्‌ यन्न Wea ARTA बेष्यथे, अथच उतः सद्धेवछपयाधनागि गायन्त anhfe रपस गन्धोनि करोति परायेख छप्यानां सचिशिताधिकार्खन्तरपभासेन वलेन वा राजा चनानि ए्डातीव्यथे, वजाखय्यै खेन जीवला किञ्चिद दीयते तस्य RAD सन्दे CM Wiig वसाबावष्जीवति वा ATA Wa | सत्वे राजा मेव्यतीति मावः २८९

Saat दुलेभं कतमं TE मदनं यद्चेते Areata तिम बसि छल चिन्वयति मामिति॥ xe जगत्यां yas Tle Ate

write, 1] नेष Ree

यद्यशामयि निवेशितमेत PAMASY कतमस्तु तदीयः ॥८०॥ लाकणएष परलेाकमुपेता डाविदायनिधने धनमेंकः। इत्यमुं खण तदस्य निनीष ल्यथिबन्धुरुद्‌ यह यिकः ८९४

बदान्यसमूरं Wares अनाटच्च at याचितवद्धिः प्राधितवद्विरमीमि रिद्ादिभिमैयि qaufatfad पितं इग्रादयोऽपि ana TAT MAT दवि at कोत्तिर पतेय, रतस्य यश्रसे'निष्कयेषि निमयस्तदीय डइद्रदिसमबन्धी कतमस्तु कतमः पनरस्तु भवत्‌ Aa निवेश्नघतिदेयं कतमं ve डद्रादिभ्योदच्वा वारच्तशोयमि eh | यदेतखश्टानिवे शितं वदयेयश्र'समन्धो fear दतिवा #॥ 2.०

ate किं यशेरच्तवार्थमेवं चिन्तय सव्या द्या कतेक xfer we विषादे एष लेकानिधने aca सति थनं विदय ufc एकासदःय, TULA SH aaNet उपेता awe xfs wae aq fated उदयन्ो जायमाना दया यज aed fad aaa TEU सन्‌ अधथिबन्धुयै चकरूप्र, सत wa दातस्तजनं अमं पर शेकं निमोषति नतुमिष्ति ow नोपतिरत उति सरयत्‌ शृ्र्षायांवान्‌ केवलं qa सेङेयचकेभ्ये.चघनानि दीयन्ते Tae परलेके खेवामण्युपयोगायेति भावः | उपेत ति aed Hern

ह८ ° nag ‘nq [ समे"

द्‌ानपाजमधमणेमिेक

राहि कारिगणितं दिवि द्‌ावि। साधुरोति चुक्ृतेयेदि कु पारलेाकिकक्सीदमसीदन्‌ WERE एवमादि विचिन्त्यमुडततै araarea पतिज्िषधानी।

इश याचकाय यावद्मीयते परलेाके तातम्भाचमेव प्राप्यते fay waifenfed aw watery दानपा्मिति यथ ad साथ्चवैदि सञ्जन ख्व धारनेकि्क परलाकभवं कुसौदं वृजि Sifvat असोदत अविनश्वरः कत्त सुरतं, पष्थेदानपाचं Ture गलःदिगुखयुक्तसंपदानलच्षं अवमे eaawiet र्ति mints जनाति वा fad cw ae रकं एकगुखं यडीतु शीव मखतादृश्रं दिवि खभ atfenfad केटिसंप्यकं ददाति दाख्ति बा Wc Wea बेदधारगद्ध्यादिखरखात्‌ wast gana mutter दिगुखादधिकं a ददाति qetcatqered aragfa सदाषशटतेति मनु खरणात्‌ दामपाच्नाधमशेखत cane age काटिगुणं ददातीति अयतिरकालङ्गारः तसादताट Cay मये पुण्यैः RCH: साधुरेव प्रपाति नान्य xe | कुसीदं वृजिजो व्िकैव्यमर,। दायीति quad इत्यनेन भविष्यति गमादरिव्यनेनं बा fay wa मविव्यटश्विनोरिनिति लादिलःत्‌ क,टिगुजितमिग्य मवेरो॥९२॥

वमिति निषधानां पतिनेलः मत्ते चलम त्रं याप्य मादि रवं प्रति विचिन्त्य विभाय तान्‌ Raat Sa

चम yi} lt नैषधं 2८

अधथिद्लेभमवाण्य सदषीन्‌ याश्यमानमुखमुक्लसितञ्ि॥ A नास्ति जन्यजनकव्यतिभेद्‌ः सत्यमन्नजनिताजन देषः

बन्‌ वान्‌ fear wfifrhwagdt get safe उदिता At Wan यच ताटशं TAI waa wat मजख मुखं प्राप्य away esa दाता fe was याच्यमान सन्‌ ae मललिनम्रव करेति aaa यश्यमानं प्रसच्रमसखं eal wrutafa f fear डन्द्रादय, सदव जता LUE 22 ti

यद दर्विदा WATS TIARA काखकारबयेो श्येतिभेदः परस्परं मेदे यति aaa मेदोवेलच्तद्य वा नासि वौ अनाना दद, सेरः wad asd यत्‌ तदन्नं मद्या वस्तु तेन जनित smfxa xed सव्यं खल्‌ यस्मात्‌ वो Qua same सुधाम feat सथणभच्तसपचवाभियये' तमु ced वोद faite टदा मम टक चकतुः सुधायामब्तं fart sufs सुध,निमरू मजन्य सुखमनभवति उपमोति पाठ अदं सुधायां टशखसुषेनिमव्जन Sift सुधकरणकचशुःसेचमजन्यसुखमनुभवामोच्यथैः सुधाम जिनां qua शरोरः यत्‌ निमव्जतः guagd जनयति तजर सी Ge काययेकारा मेद्‌ एव हे तुरिव्यच, युष्मान्‌ cet श्र मतितदां रखी. जाता नलितरदाढजमवद्याचकदग्रनादुःखौ तखादभिल fad बाच्यतामिति wa) यश्प्याद्न्‌ णव Twente निपातितं

६८९ मेषधं [ समे at

area वः खलु तनुमण्टताद्‌ं हङ्गिमञ्न नमुपेति सुधायं ८४४ AUT HAA HAT यूयमीकणपयथं HAA | truralt ददन्ति पुननैः पूम्बेपुरुषत पासि जयन्ति ८५॥ प्रत्तिष्टिपदिमी wey देवीं

कम्मे सन्येसदनत्रतजग्त।

वाप्य गेदोलच्तणया शरद मोयवसतुमाचधरभिति Wry | अग वादमिति अदारनलदति किप्‌॥ ६-४॥

मलपडति॥ म्‌ देवाश्चनु HY म्पा मदीया TAT WET arm ufa ad देवपथं efetreceat बजय गच्छथ इति फलं वा सपि तु अ्यन्तासम्भाविवमेवत्‌ पुब्ययुश्रखम्बद्य भववां द्धम सद्व पलयखाख्पपुष्पेम लाभासम्भवात्‌ | वदिं वक्यं लग्धमिग्या् ` याइ Lena असंघषटमानान्यपि युद गेगलच्दफवानि नेई wed xafa दद्नानिपून्बपुखूवाखां पादोनं anita gata न्ति Seale वततेन्तेयुब्वषूरववप बलदेव युयं ST KT eT

vafafeufefa सन्यस नव्रतार्छव्यभारसदिष्यल खच्तखनिय मात्‌ जग्म उत्पत्तिवयैख ता टं कम्म FU कठे खख मिखितं xnt भूमिं दवीं प्र्सिशिपद्मविरापयामास देवति एतिष्छा प्रापयामासेच्यर्थः खलयेन्तायां T सन्वेभारसहनत्रतअनितपु खेगेव wurde निव fat वच VATA अहये सत्‌ यस्मात्‌ युयमपि देवे

saa 3 wawen REN

यूयमप्यश्ड THATS

उश्चिजैः ख्जय TIA: weet ओीवितावधि किमच्यधिकम्ना यश्मनीतितमितमरडिग्धात्‌)

मैन वखरणमश्व॑तु सोऽयं

ब्रत AY Tata fae oN एवमुक्त वति वीतविशद्ध

ब्रोरसेन तनये वि नम्रेन।

-ग्डाद येऽपि निजैः खीयः पादपयेरजेख CHUER Sta: Wat भूम्या

Wt जय Fay युष्माभिः पूजनमेवाखा Sate पमायसिग्येः कन्यापि देवीप्रतिमा प्रतिश्िता सतो ud: art एथिषोभणग्या दव युयमचागतवन्तान तु मदधीमविधंयल्वादितिभाव,। भतिश्िप वदिति दाव, रव्यगक्यरसेकारःः ८६५

भोवितेति जपितं अकधिग्यैदा बज्र ated पाखयययन्तं बा किना पाशेम्याऽप्यथिकं तत्‌ fare यदस्तं डतामल्च्चणात्‌ मर डिम्मान्मानुषाभेक्रात्‌. यु्माभिमेनोपितं अभिलवितं. सोयं गरड चयेन वशुगा Tae wae wey wag key किं पुनरख Wy ब्रूत युयं कथयत wet परिव्यथ्य याचबोयं कालाऽव्य्ं घा आाचिक्मपि दातु" गक्मोदिभावः चरबदयपुजमे सामणामा , चात्‌ चरदमिये कवचमेन खख विनोतलं स्मितं ९.७

Si recat इनः Uae वमिति - वीवा erat Crag 'विष्डा wet अभिध्ापाच्चादमङ् येन वादण्र वीरसेन | Rg

3, uae [ rade we, चक्रभावदिवमानम WR

MIAMRATTTRITHY ॥९८॥ पाणिधोरनममश् gaya ` कायेति AACR

राअखनये GW ae विनयेन विनीतवया पूर्णं Sette कथयति सति भ्रथानन्वरः शक दषा eee वक्रत्वेन वशे कटिलाभिषाेख विवा caret we fate ated उवमौयवदति तादो get गिर we उवाच कथयति का किम्भूतः काथं यत्‌ केतवं काप तज गडरैर यतिसम्नः ect

बदु चे wary पाकीति चै avinGenticr रथिदीखििशिरक रथिवीचद् नल वयं cate पािपोढगमरं विवाद वं कामके मति xe aft wite wen किम मामनधाा xeare © fafsitere fetes fer ULAR SO कामना अनरे atew Sucre चिरकालोनां acts wig frown fafrrrea Orca avira अन Prafitr sare दुतकन्ं Sx विर दभमप्तीद्येव ger carat wee वम CRAM AH गला सा लया Waratah यदि काम भेता wd reeds जच लै लिनिवसराजितेशियैः ऽसि सुतरा विवाहावश्छकाभावादसदधैमेद qaaia च्विः भोति यथाश्ल्लकरये cad ofan षाः फार ante ©

wa & 0) Wane ey दूद्यमच FRE BA निञ्जिकच्छर face cated आसते waatafefa wa व्योवरार्थिरसि ते खल Fa: fa awl Fafa = orait 3 2. AACS कत मस्त TATE tt १०० §

निति अस्माक सरमीतिं face निचारयेव्यपि वा! sata Wife लिर्रमह्दिर्पं॥श्९् tt

मैनवन्धेऽपि राजानः पृथिथं। ata कथं ताम्‌ rere मामिव प्राथयर्थे धाच्रङायानाङ भासत इवि डे नल अधिदिति चिति wel कसिष्याभूपा राजनं wea sag किन्तु ले गाम्भौष्यादिगु वात्‌ ीयरोषिरसिं agate तें wig राजानः खकु निच्िवं क्षोभ MAN YAMA Y कुया, यथा समु्जपे्तया कूपा दीना सया ष्दपेच्तया Wa TMAH WATS याचिता Kee वरं प्रां may पुमरधंमानानंनुगम xfa शिक्तः wiracad wd अति तेते प्रसि, qelfiet aw दिवि we किं जायति 4g रन्ति अपि ages faq तेवां ae adage Yaak भीख रख Gada सुजा ae y मवत्‌ wha तुं gar दव कारयि पदं FITS eet अधिचितीति सपम्यर्धेऽययीभांक, तुदति कास्मदाते प्रयः THA भाःखरस WAY AGH इव्यव पाठः ARCS: Fea साम्बेन ATCT KAY: WAAAY आख KITTS

sowie ९००॥

KE नेवर्षे॥ (वेके

जिशद्श्चमयना वयमेवं. ल्ुणाम्नुधिम गाधमवेमः। त्वामिरै वमनिवश्य रस्ये fargita हि.खमेमदि aan ९०९ भुवं जनिनोऽपि गणस्य -

दधान तामन्‌भवन्नपि शकरः +

विखति ue नल frwewts विश्चावलाकनमसमर्धानि नयनानि Gat arent वयमेव अगाधं weltet लद्रलागुधिं तव म॒खसमज waa जानीमः मलन्ये AUN यमेव तव असंख्येयं समरुभ तल्यं va जानोमडव्य्ैः अतएव xe सिन्‌ tea भेमीपाणियदय अन्तये Rad एवं दुतलपकारोड तलां wanes अनि कषनियोष्ध स्मै वयं निरतिं ae fe aa cafe sty सिन्‌ विषये vara wide fades सुखं स्याम इत्यथे विडं ऋअमयना इत्यनेन सबबेश्रलात्‌ वयं ववान्तमेतमपि चातु" समथ कता मनस्यन्यत्‌ वचसि चान्यत्र क्यमिति afad | foweute wae इति वन्‌॥ ९० |

Wate wadastaasi अतिपविच्रकश्ठपान्वयाच्जातापि. लयः yaa fran विवेके यै देव्ये स्यान<१ अस्यतां wee: कपिः santa ang yaant जआनगन्रषि वा शकर xx सथत्तं Sranrstwaeny Te इविदागादा frst ऋजु एरलाश्रयं नं . नखं ag शीघं पु प्रतारयितु ag कुटिकलमायावो wats sta

म) ` natin: १८७ शेपुमेनष्डजमाश्ण सपं आयकन्धनुरिवाजनि वक्रः १०२॥ तेन तेन eda मघोनः

ee Be कपर Wee

अआचरस्षदुचितामथ वाशी arent fe gfeag नीतिः॥ ९०३५

उपभिनेति way धनुरिव यथा ae श्यकं वायं ay वकु वैक्रानतकेाटि्जायते तथा धनुरयि waduataa घुखाघनुपहतं . Taare: गुखखय मैम्थाख खनतां सथिकानतमं अनुभववि एयक . afa सपक uwefed अरयर्पदरयां धनुखा पाविव्यमराल्या धनुः wer: गुजिङ्गारति ९०२ |

स्वमभिगरय कापव्य" गिखिव्य नलस्द्त्वितं वक्मारमते॥ वैनेवि ¢ उचेरप्तिविर। पटुवं करालि चतुरः स. नलः REAR लेन ठेन yeaa पाथिपोडगमचं cage इत्यादिना वचसेव, वाकयेभेव que प्रतारकतां वेद जानाति अयाबन्धरं नलखदुभ्वितां पतारकता Araya वार्थो वाचं Tala Se वाम्‌ नन्‌ देवेष्वपि aw तधाचरितमिच्यत आइ fe घतः कटिणेवु way जेयं पारख a नीतिनेयेः म्‌ भवति faq Meare गीतिररिवयथैः aura भारवि, ashe ते मूषथिय, परभवं भवन्छि जायादिघु ये मायिन aoa ht ६०द॥

टक bial, {४ सेर्यमुखदरता दुरितानां. जन्दजन्यमि मयेव ATA! यकदीयमपि यां महिमानं जेतुमिच्छति RAITT ४१० वित्त चित्तमखिलस्ये war धुयैकाय्येपरि पन्थि तु जोगे

अद्तवांसर्दा इं सयमिर्णिं॥ रे दादयः सी दवं अन्यजन्मनि WHat मयव म. तु मपू्बपुङ्य, wera शनितामं दुरितानौ पापानां उचवरतए अव्याधिक्ं या उक्चतरता वुष्मदो वमपि afy सानं महत्वं जतुमिष्डति sergfag वाष्डत्ति असम्भायमेानतकं Gwe नियेगखाकरलात्‌ away’ विनाद्यथितुमिष्डतौव्यधः किम्भवं कचापथंपारं क्वनमागेतोतं awa care नियोग Fan विभाऽनुरात्‌' wad ay मम नखोति भाव wee यां युषदीीयं महो उत्वर्वांखासा मगेभेमोपा्य डङ्ारखेति वाद भेतुमिच्छति sufaq weft Ge ममः whet WHAYTNTA YUNA CTSA Satin तसदिर्मीण्िष्छा कतयेष्यन्वितं xx पलि कपडोतर॥ ty

विक्डश्वतम्रका, दद्मो सूद्िवयोतरम्प्डः॥ Prefs a. ae Wes रे, Bq afk qd सनेलाप्िलात्‌ -परखिलख, ae पिच aaety tre जनीव cafe yaaa wants कम प्न प्रातिकच्चख परिपन्थि Sth. व॒ पुत्रं autend बु शयया करोमि यपि सन शलादुप्रमिमेदीमा मरेवज्ज्गोकनत्

धैः ६१] जं ९९९

Misery wey चनन्ी AHwAsT CAT TTC AT ९०५॥ यन्मते विभशेदरपणिकोयौ संमुखस्थमखिलं खल तत्वं

तेऽपि किं वितरथेदशमान्ञा

ग्रा नं यस्व VCH वितर) Log

fafa मनेवृत्तिश्चैतेव aman Reread गे चिवभियुश्ये wanfte ut निरा नेवरी मौलि विद्धरवचनेम ia जरु मवतु अराला WHAT पुगः परवा किमि वं षरख वचनं State अप्रतिचिजमभनेतं भवरीतिन्धायवाच्‌ wat तेत्र मामू अतेयु्भिमेदभिधाये fc Whe are wade am अपिजिकानोतिभाङः॥ प्र्थिंपरिपभ्विन xem वित्ति ASMA वथङेषैचनस्पं URE थक्षतादिषि॥ Hat gine adi ease दिमखदपैसिकायौ निम्मे्ोद्ं अखिलं aad te itd wa fata सम्म शं विषयो aga we wath तेपि eorenfoaity qa वभे AY ew were wat fe ad वितदप्र दव्य वा atm वख यसं विवरोसु Ty aed Fea aaenfrat युश्माकं भेमीकाम्‌ MTS GREW ata gitarwnfeace नेोतिवितभितिभावः wtaescifam क्रचिव्‌ साधिकम्र्ययःः wafeat लविङ्दचमा .ग्यविकम्य cra इति att Lenfite किवन्तं cafe संप्रदान

rare: सम्न्धयिवक्तबा बुरी वितरोतुमिति gage ऋवाः Giattam LH 0 ९०६॥ |

Boo isa ( eat ५4

यामि यामि wheat 4 इततान्तु करवाणि कयं वः) Lew महतौ wa TAT बश्चने मम TUS घुणापि 499 a) उद्धुमामि विरडाम्मुङ्खरस्कम मोादमेमि ASMA यः।

वामौति॥ दे देवा अशं दद असिम्‌ समये aft at at Fall woe वाभि गण्डामि we wed सापरासखन्बोधने वा येयु पाकं weet wat दोव्यं तु पुनः कथं करवाकि get वत ae भवां arymarat teut छेएकपालानां and तवस wee efter मम tee wercerat दापि कडयापि syurta wa MM wit ge wae कलु मुच्विता मदद्धिदिं मदानेव ware ag खघीयान्‌ wwe Gwe शादण्याखद्‌ मपोमयि que at TH प्रवारयेव्ययेः। चयः गुगु्ठा्टपयोारिति मेदिनी ९०७

wmifateafaty waaay कमारदयलादज wae नियोज्य उत्रि यदतिपादिवं वस््रमाइ उद्रमामीषि॥ Tew Wat नेम्या विरदादियोगान्मुखः stews उद्रमामि सोन्माद भवामि मुक्तै याप्य चे चये मेर मृष्डाच एमि mints सेशं ECU रताट्धष्डा कादरूपकामदश्ादययुक्तः सम्‌ वायु स्माकं cua Trans र्वं ओपयित्‌' कथं प्रभविवासि भभ मैविव्यामि भूत यूयं कथयत Awe रये उन्भादवद्रादक्तोकरिग्धानि

शमः १। मेधं my

yn वः प्रभवितास्ि Twa

Cheek कथमीहग TS Il १०८ मनोरथमयं इदि war

यः खंसिब्यथ कथं ace भावगत्निमवलम्नित्‌ मीश

दुर्जया विषया विदुषापि॥ १०९ यामिकाननुपष्द्य मादक

तौ निरोखितुमपि खमते a |

feria frafcanfa agora नियेब्धारखीव्यथेः ९०८

सपि wa याभिवि॥ die मनेारचयमयौं संकल्पर्पां at Rit चदि ममसि wert निधाय असिमि जवामि सेशं अय दच्च खीकारानत्तरः तथ्या भेम्बा अपे मवानां सम्भकैदादिसालिकं भावानां afi गोपनं अवलब्वितु अवित कथं रश्ने समर्थी भवामि पि gaat दज॑नमाेर्येव ममे कामैविक्षारा भविष्यन्ती व्यथे, मनु विदुषख्छव कथमेवं भविष्यती इयाचेान्त रमां fe अतो विदुवापि पण्डितेनापि विषया afar रूपादयेदुजेया Tanwar यसा, संदसच्पेमापि जीवामि तखा, सा्ताकारं सावि Batata तत, कुतेयुञ्मदव्यचिन्धा तसादेतादइग्विषयं नादं नियोक्तय उति भावः ९०८

` किच प्रधमं तजर गम॑नमेव gee कथदित्छति षा तस्मिन्‌ उरं Re Goes caren बजिकानिषि a चकारः Wks प्राट्‌ Rw

Be , paade [ खग, &

रचिखशजयचण्डचरिशे पुंसि विश्वसिति कुज कमारो ११०॥ wiewifs किल craw aTey प्राणमाबपशसोम यश्चायत्‌।

मदिधारतिसुन्द रः केायुवा याभिकाम्‌ TEC ay, इारपालाम्‌ खनु पर अनिष्योरोव अपिमाओ्ेव तां भरन्तःपुर शायिनं भेमीं भिसो चितुमपि का कथा सम्भाधितं sweaty कमेत समर्थाभवेत्‌ यित्‌ कोाऽपोयथं, अतिसन्द रपदवारामन्त्पुरगमनाभु राभावात्‌ दे वारिकेनिंधेधे छते तान्‌ अविनाश वन्न मम परवेशयादचेट Kah ate यामिकान्‌ विनाञ्चेव vavafarary cleat रदकालां यामिक्चानां aga जयेन चण्डं भोवशं चरिज्ंचशटायस्वादटष्चे कज किम्‌ पुलि qed कुमारो unnen सो विश्वसिति बि wre प्रभोति wit तु ammema रच्िलश्षसंमदेकाला चलं खला माना -ब्रुरकम्भारं मला सा पलाचिग्यतदति भावः ९९०

नन्‌ दधौच्याह्दिभिमेख् अाशादयोारपि caret कथमेका fee दातु ASME अदधीचोति॥ पादमा पावाणव पयसीमा मुख्ावधियेख ate यत्‌ aw कीर्तिः श्ादधोचि दधोचि मुमिपययन्तं दामि, ward द्यवि तमल्यं किलेति wad यश पराखेग्यारचिकं मूल्यं नादेतीति दधीच्यादभिरपि atid माखाण परिग्यक्ता yaaa xe ay तशर, प्राखतः माभ्यः अतगुखेमाग्यधिकेन भियमा भेमौवच्छदेग पवन कथं आददे wy

ei 4) नेषधं gop

WITS HUA प्रियया तत्‌ WTA: WATT पणेन १९१॥ wae मि भवद्धिरिवाख्ये

क्तमरेनि मयापि wag मोमलाथंपरयाचनवाचे यूयमेव गुरवः ACHAT: ९९९५

करिष्यामि श्रपितु कचित्‌ यद्ख्पभूल्येम लभ्यते तद्चिकमूर्येन केनापि क्रोयते मया वरं प्राणा अपि व्यकव TM HT भेमी दातु वत्किमचंमच यन, कियत इति भाव, ९९९ =

अथेनेति भवद्धिरिव यु्राभियेया wal wat मयि अर्चना याजा atavte तथा मयापि we gwg aad wie कतु महेति उचिता यथा सा at afcafa तथा atafata भवन्ता याश्यन्त ca ननु तया कदाचिदपि कुतख्िद्याचनं 4 wa तत्कथमघ करिव्यतदव्याग RTS MAM TANT अचेः प्रयेजनं auc तत्फलिका या याचनवाङ्‌ Aw भोमजा दातेति बाचन eat तदो भीमजाचैपरयाचनवचनण्ििद्प्ये युयमेव भवन्त ण्व गुरव उचदेशकाः करलोया, ae यद्चपि मया wy कदापि याचितं तथापीदानीं मवतां याचनव चनं रुला wag र्व तच्छ शको यमिवयधेः लकपाशानामपि याचन युक्तमपि वदयत मविव्यतोविभावः! कत्तमद्ेतोति wifkfag कारकियाया्चकेवि

यमस्‌ ९९२ |

9९४ #॥नेषधं॥ (wh \

अथिलाः प्रथमतादमयन्तों यूबमग्बदमुपाद् ममा वत्‌।

छने चेह्यतियतामपि तदः

सा ममापि FATIH ATT VS कष्डिनेकसुतसा किख पन्ने माग्नरीतुमुररीहृ AATS |

भ्रीडमेष्यति परं मयि cz

खोकरिष्यति सा खख FATT! ९१४

, जन्बसलाभिः पथमं वाधितं तव याचनन्तु पश्चाद्राविलादकिि करमिष्याण्ङ्ायामाद VLU UE षाद यः प्रथमव आदा Fa ममा Way प्रतिदिनं sure Spe qa यत्‌ दमयन्ती अधिं वा याचिता पजानगन्तरं मे भगवन्मया भैमी कभ्यताभिति बत्‌ बरोयाचित व्यथे" cared यतियवमविक्गामतां दावुभ्राकं चेदि sidert भवतीति ae तदा qua याचनमति कामतो warty सुतरां सा ae नास्तु भवतु तसादादरावेव सया याचिव सिति मयैव दमयन्ती AAS भाव, २१९॥

भवतु समा वा क्किदाव्यमामोयतां Rat g यद्माच्राङ्गीकरि ब्यतोध्पाइ॥ afeaggrar दमयल्या faa fafa at बरौत WS SCciaaagtad आशे अतएव ला दञ्ञयन्तो भवतो zat लभ गते afe ce सति परं कवलं ate wert cafe orate weeum मां ददा मदनुरह्तया aaron भविष्यती ay wy मेव gw सोकरिव्यति अङ्गीकरिष्यति carte हे wife मियेक्तशमिति भावः। बीडश्रन्दः युंखिङ्धयऽप्यच्जि ५९९४५

समः 41 नेषधं॥ ४०५

तत्मसोदत (ATA Tae दूत्यमल्यखदथ्ं छि ARs | WU सुखभानतु ay SC तदिधिन्सुभिर नो पयि केन ९९५॥ tema गदि तानि तदानी ARI सं नखस्य बलारिः। wofa सल किमपि सयमानः खानुगाननविलाकनलाखलः॥ VE It

प्रदिति॥ fe यसाष्मम xt get weed sea faa award युयं प्रसीदत मयि परसादं कदत Se अनेन देवाना ween वचनं शतमिति मसि og विधत्त नकुदत कनि पिकेन युति ुन्यतया तत्‌ द्य विधित्ुभिविधातुमिष्डुभि युंप्भिदाखतेव उपदसमोयलमेव सुलभा सुप्रापा तु पुनः साध्यं दमयन्तीविषाहसूयं aad) यक्तमापयकं जम्यमिन्यभरः waa

. geuntfen बलारिरिग्" aaa देर णान्येवंविध्रानि गदि wif भाष्यानि चाकल शला तदानीं तसिम्‌ समये खानग्पनां निजमनुमच्छतां यमाथिवद लानां wie yea frayed लाल खम्‌ कद टष्मतां युञ्भाभिरण we खी तमष्यभुमा व्यजवीव्यप "laa varttcqua सन्‌ किमप्यनिनेचनोयं ge तचा भङ्गी विद्धेव weary अयमान qe Fa wale बदामायमुवाच ९९. ;

४० नेषधं [ खगे, ५१

नाभ्यधावि भुपते भववेदं रोदिणीरमण वं शमवेव |

लज्जते ACTA AT वाग्या

SY SAAC ARTA ११७॥

यण्टंसति सद्‌ाडइ anauretfa Y wud नल रोहिणो रमण WRT वद्र मूदत्पल्ियेखा भवतीति वा Meta Tawa भवता लया KE सेयमु्चतरतेव्यादि कुण्डिन gaag तपर्यन्तं any धायि ata चष्ध्व्छाड्ि यदक्गीकरोति तत्परिपाखमनव्येव वयात वप्त त्रेनाप्यकीकतं A परिपास्यते ईवखग्दरवंएजगनेाश्ितसिद लवा tralia अधिवु बाचकबसमासु खयमात्मेव sited ोवितावधि किम्यधिकम्बेव्यादिना सोकुतं काम्य याचकाभिखं watd यया arewt तव tam जिका बाम्यात्‌ अङ्ेरूवा परि पालनलच्तदप्रातिक्च्छात्‌ Aged aferat भवति श्रपितु व्णालष्जेव यु व्यतद्धत्यथेः we रोद्दिखोरमदेव लीवर दं भवेव अलीपदंनेव लया इदं fe माभ्यधायि अपितु साटपेनेवाभ्बधायी enh यथा.चं बक्लीवदेख frst ane भज्तिवख्य cata. नं ward वथा तवापि fee अङ्गीक तापरिपालनलच्चगवाम्धान्न wera BAA वलोवद्धःव काख दत्यपडासाऽच Vaya! अथ रोखिखीरमय यदेनं कानिलं कलङ्कित्व साभिषेतं तेम वदं श्ादवख खक तापरिरिषा MA ete केचित्‌ ९१० क,

समः. ४, 1) नेषधं॥ ४०७

भङ्गुरं वितथं कथन्ना जोवखाकमवसणाकवरीोमं।

येन धक्मयश्नसी परिरातं act वखति धीर तवापि॥ Qa RIVA A AMTAYS वः maatqarage aaa

इन्दु रादिरजनिट कलङी

केष्टमचस भवानपि ANITA MWe

विवमिन्दबा vatayTen भकुरमिति रे dtc Tarn देयविकवेचगकु नल लं डमं भोवलेकरं कथ्यं भङ्गुरं लयमेव नज अचिर वद्याचिनं मावजोकयसि विचारयलसि awen वितथं UTA Wiad नावज्धाकवसि अ्पितुघोरला श्वयेदमवश्चं विचारयित ` युक्तमिव्यथेः विमथेमेवं विचारखौयमिवय WIE शरा चमत्कारे येनाविचारेख रतुना तवापि का क्येतरेवां yeaa भवतोऽपि अोबैबिधेम्मयश्सो पुखकोक्ता परिहत ufcery वलति तरला भवि नश्चरविवयभागाय अनश्वरे धमर AWS WAT इत्यचः ९९८

weft जगां que श्िरोऽखङ्गारभूवे अरे ows कुजे ware कऽननि जात, येन ध्रार्थकानां area रंप्ठितममि uted ापुरि परितं अपित्‌ समये रव wee दावारोजाता cath केवशपदमध्यादय्ये eras केवलं आदिर्वशादिरिग्दुखन््रः कलयो अजनि भात, कष्ट खेदे किन्तु भवानपि कलङ्गो मभूत्‌ अकोट वाकरखात्चमपि हितीयः कलङ्की माभुिरियथेः ye

छन्दः नेषधं (abut

यापदृष्टिरपि मा मुखमङ्गा याचमानमन्‌याचन तुष्टिः, त्वाद्शस्य VHS: THE: MAMA WHR: ATHE: Ve It नाक्षराणि पठता किमपादि ` प्रसृताऽय भवता पटिनाऽपि। द्त्यमथिषमसंशयदाला

SIF खशुखकारनकारः॥ १२९॥

बचा चन्रख Wafee तया नभापि तदस का शगिरिधाशश्यादङ॥ बापटडिरिति॥ याचमानं ब(जकजगमन्‌ antes या अघदटष्िः earaced यापि aaa सुक भकीविद्ेषेमेनं ware a तषि catty सकलः खनसस्वारञस्य भवदि्ख wagisuas न्रोलभासि चन्रेतु परं नेवं एके गजेङ्श्िकं Wate cuter Queries wat fax we अतिष्यनादरवलतयनिषेष्यकम्बा FONT कर्णक पाषो मविन्यलौविमावः ९२० it

वेन प्रात्छादइयति arercratfa अक्षराखि ककारादिवं araat पठता गुरोरधोयमामेन भवता गकारे नेतिवखेः किना wis awe अध feat पठितो मकारः पे विवः wy निखितं उदेति वा इत्थमेव अथि का चवश्मु दख dae: घन्देदर्व दाशा ददिन्डाला वचर saa gist चकार जयरितल विद्धतलकोटिकस्नंपय्विवयेबभूव लया qe काचकेगयो कमर्न नि्ेध्वा चकं गद्यर sate नाकं | yatta aw afar ९८१

समः ४।] नेवधं॥ gee

अत्रवोक्षमनलः HF TIS लम्धमुञफसि यशः शशि कर्यं | कल्पबसषपति मथिनमेतं

नाप केऽपि शतमन्युमिदान्धः॥ १९९॥ व्यषन्यत कद्‌पिमुद्‌यः वखःसद्‌ामुपनयन्नमिलाषः।

वकपादिभिरपि नकप्रात्ठाइमायेह्कं aa voi वडिवचनं दाम्यामनुवदति अत्रवोदिति wasafse गलं त्रवोदवाच BRATS नल इएशिकष्य चद वच्डुभं लब्धं इस्तपापरं ददः aw कथं डञ्नसि त्यजसि अपि tae याण्वमिव्यये, क्तेति कसित यशपोव्यतदति van कसिम्‌ अन्यसिम्‌ उश्दसि व्यष्कमिष्छसि यदि लया दुर्यं खौक्रियते तदान्याऽभ्यचनोयः यदि दुं करिष्यति तदा तवेदं यष्ायाखवोग्ययं इति कचित्‌ यशारपि माख्पतरमिव्याह xe yas wuatcac: काऽपि दावा कल्प earat पतिं खामिनं लितरयाचकवदविदरिमं तमन्य' wa करतु विदितयश्शएतलात्‌ warn एतं xa अर्थिनं याचक नाप WIA व, सव्वेममोरयसम्पादकख Lue सामी यख TAMA तादृशं याचकं नलण्व प्राप्रवान्‌ मान्य डति मदद GWU area | अयच कल्पटच्चपतिल्ादख्य दम यन्बोषातिः भकाराम्परोलापि भविष्यति लमु wearer queer reife सूचितं॥ ९२२

` भवि Maat देवानां योऽभिक्ापेभुदं उपनयन्‌ अभमिश्पिता TURIN इयं जनयन्‌ कदापि etal काले भ्‌ यदन्यत्‌ A 4%

Ure. aaaw [ सगरे, es

ATS त्वदमिषेकलताखः

त्धअत्नसमतामद्‌ मद्य ॥१२द॥ ्न्रवीद्‌ यमस्तमड्षटं बीरसेमकुलदोीप aA

वित, लयमेव वा यर्थ छतेनाभूत्‌ तत्पदे अभिलावद्याने लदभि चेकञ्चतां तवाभिषेकं कव्वेता at खापयवां Aware afr चा$समतामदं Wear देवानाममोपापकानान्यड्वय साटश्वगव्यै भय यजतु HUY भवल्लच्तलख सर शान्तरख सदावात्‌। WAAR देवानामभिलपेल्तरक्षाल्लमेवाभिलपितवसमृपस्ितेर द्वदितपमराकच्त arfewera यथयाभिलाषाऽभिलवितपाती कारणं तचाभिल पितदमयन्धाः धाः कवलाभिलाषाजन्यतया तमपि कारवं मव तसादसाटश्छगव्वे चजलमिलाष इति डष्टोपख्धितविवया अपि ववं लचरोवबेयितुमन्रागता डति भाव यद्न्यतेति waif war anfc वा ed ख.सदमिति ख, at सीदन्तोति fern २२२॥

चथ चतुर्थां यमवचनममुवदति अन्रवोदिति अथानलवचना भन्तर अष्टः दै वाङ्गीकारोऽसन्तुरटः तं नलं यमोऽब्रवीत्‌ उवाच किमृवाचे्ादइ वीरसेनकुलदीप वोरसेनदुलपकाशशक्च नल किमप्यनिनेवनौयं तमे दमयन्दप्रापिसम्भावनाजन्यः शका यत्‌ ल्वा अभिवुभूवति अभिभवितुमिच्छति किमपि किंचिदिति क्रिया विष्धेषशम्ना afel चद्रवंप्रवसतेखन््रवंपत्पत्रख ते तव ac उचितं शपि ललुचिवसेव चद््रवंप्टात्मन्चो fe भाखदितरखेशयि DARA तदुतन्नेन way वध्राविरनेव alan म्‌ we

wD

eat) raawe #02

यत्कि मप्यमिबुभूष्रति तस्क WRAINATA: सटशन्ते॥ ९९४४ राणः किमपि यः कठि नाना कामधेनरपि या प्रएुरोव।

नेतयेोरपि बथाऽभवदर्यी

खा विधि्सुरसि वत्स किमेत ५९२५ याचितञ्चिरयतिक्रन्‌ धरः

प्राणने शणमपि प्रतिभः कः।

विेनेव्यय, अथ तमारन्धकारयदोपर्पं लामभिबुभूवति तदनु चितमेव वमसेदौपनाश्चलादिति घ्वनिः | णवं तमराङखनस्रचवु area ्रमपि at गदभिबु भूषति ayaa खवद्युपदासच्च तमेध्वान्ते AS धाक Sts at aT fae इति मेदिनी ९२४॥

| रोल afew ये रोडडोविद्‌राभि, कठिनानां बकेशं अथच कपदयायगय्याना मध्ये किमपि arc: कठिन्‌, यापि कामधेनुः सापि ota गोरेव WH श्चैव णतयेरपि राव कामधे खारुपि अर्थो याचको हया निन्फलेा नाभवत्‌ अपितु सपक शव बभूव Cl we द्रे we एतत्‌ किं wfimiaqal विधिल्युरसि कन्तुमिन्डसि कठिनानासचेतनानामपि spat पश्ुनामपि बाच कोारेव निव्यनोभवति तव a सरसहद्यश्यापि बुजिमतोाथि चका वयं निग्फाला भवाम इति महाननय द्रति भाव, ।। ९२५॥

. चिव उति रो विवेचकोयाचितोयाचकेः पार्थिवः सम्‌ जु चिरयति चिर ae acta aft तुन wits या्चङ्व

Bw, मेष [ समै, ६।-

शंसति दिनयनीो cafes क्रङिमेष मिषधूशेनपुणो a १९६४. अभ्रपुष्यमपि दि त्सति शोकं सारथिना विमुखता यद्‌ भाजि।

धानकाल रव ददातो्यथे, यतः wana अव्यङ्षालमपि ured जवने क, प्रतिभकंखङः अपितु कोपि उत्रकालओोवनभिखया भावात्‌ TIAL मर लं Wea दानं alata wate छला मट्ि्यिव WTAE कचमाशभरवाश्रङव्यजा ATH मठि ति भिमेवभिषेल नेजसङचव्याजेन्‌ aged तेन पला दिम यनो चक्तदयं cofant महानिजां मरणं शंसति कथयति यथः निमेषः ald भवति am acaafa wt भवतोति सचयतीव्यथेः तसा Sta लया मरस्य शौ घ्रभाविलात्‌ stare दातव्यमिति भावः ९.२६

wate QT जअलयाचकम्‌ RUTH Aaa चातकख aqyes सा ufeat विमुखता framing TCT यदभाजि eitaet वत By वस्ादेव रेतो, we शीतलं wage अलं fog अपि दातमिच्छव्यपि erat Rese जागिमै लिगं Treaty अनिताऽकौततिर कसति स्फुरति चातकम we याचिते मेष दाजैष्डायां जसायामपि तटलतलाददानात्‌ आमल रूपमयश्यजाव निय, खलमेद्ायाना भकोततमेलिनलेन वेनीयला युक्तमुतचित gq arse Ufafancatie मुखेन पराब्युखलं यदा fad cates रेता, समपुष्यमपि गगबखसुमतुल्यं असम्भवं वख्वपि भवतु uta cantata दावुमिष्छतिं Hage पुषे खानिरवी

ear) मेषधं ४१७

सोककस्य खण WATS T न्ानिरुल्र सति तदन संधे॥ Won ऊच वानचितमस्षरमेतं पाशपाणिरपि पाणिमुदस्य। कीर््िरेव भवतः प्रियदारा दाननीरद्चरमेक्तिकदारा + १९८

fraqefa असम्भवमपि; याचमानखातिनि्रषृखापि याचक वे qa wre दातुमिष्डतोपि वस्वभुपख्छितेविं लमकारिखोऽकोतति जयते fe पुमरि खादीनां सुलभमपि याचत वैमुख्येन कथमपि दात्‌ मनिष्डतखरव ame तस्माद विलम्बं लयाऽखभ्यं दातं चेदतितराम Gira खाखतोति wal wi warfare इति wi यामं य॒ष्कर मन्नरमिति मेषपुष्यं चनरस इति Ugenfeaa च्ियएविषिं चामर, कोकः साश्चतकास्प योरिति रेमचन्ः (Ril

अथ भवभिर्वं ख्शतचममनुवदति ऊचिवामिति॥ पापा सर्पिः wean: पाजिमुदख दस्तमुत्ताख रतं मजं उचितं युक wae वचनं ऊचिवान्‌ उक्रवान्‌ किं afeare भवतां भवादण्णं amagrat कोर्तिंरेव प्रियदारा fae: fea किम्भूला दाने कयम Ue जलं तख येोभारः परवाह" ण्व मेलिकदहारो gat खा अतः कोततिरेव लया खापनीया तु खीजिमिताकोत्िं रिति भावः पाण्पएडिरिच्यनेन नियेगकरखे at बन्न पराप जिन्धामोति सूचितं | पलिमुदसेति MATA WARS . ,

` ४१४ Kise [ wea

श्वम aaa fare we भशं

wa वज्चमयमखखि चते चेत्‌। स्ायिनाविद HSS तन्न WHATNTS GT ५९९८ अद्य sacl aa निबद्धो ami विचलितुं वलिविन्ध्यो।

atte यख Wag धम्म लक्‌ भेखमच्छद्ं वम कवचं यथ्च दधीचेषैञ्मयं वखरूपमस्ि किलेति wat तै तादृशणवपि कलंदधोची इद ठचियथां चेदि enfant Umea: कामन खादति sare दधोचिने खित इव्यथः | धर पाच्च तत्त स्माया भावधीरय नावजा मौह धम्मैमेव चिरखायोति मला सव्ये परिव्यञ्य तदेव रश्ताभिष्यथै, अकषदात्यखीकारे तव चिर खाविथम्मे भविष्य तीति भाव,। दापरयगात्पन्रणख Ste TMA कल्पभेदा द्विरबमिति कचित्‌ we

केति Ga पाणेन निब वलिरश्यि असरपिरेषपनैवनि Wet ws यावदपि अब्रपयंन्तमपि विचलितः अन्यथाभवितः प्रति MAMIE प्रम्‌ समच जि किन्त aes तावचाप्यङ्नोररलं परिपालयतः रकः ume सिति अन्यद वबेतस्व्य्ै' wifaaarstray Wire सयताख्धायोगय, सरव यद्ध भन्धनरेतृलएजख्छुः विदुषा पण्डितेन लादूष्ा भकादृशेन अनेन दुरधा सेाऽ्यनेतुमण्पकवः कोशतं सुखसिम'यरिपालवन्तीति hee eat

समैः 1]: नेषधं॥ ४११५

आख्ितावितथतागुणपाश TTA F विदुषा दुरपासः॥१९०॥ प्रयसीजितचधाश्युमुखग्री

या ata दि्गन्तगतापि। भङ्गिसङ्गमङ्र ङ्द गये कः कद्‌ चैयति तामपि कीतिं १६१४

पि जीवितावयि किमप्यचिकन्ने्यायङ्गीकतं परिपाल्यताभियचैः Sey प्राघाखाम्यामपङ्गीकुतं सव्य कतं लया तु fom कथं anata विभावः ९३० tt

मेयसीवि॥ Fat पियवमा जितो सुर्धाशमुखानां warctat खधावदख्शेभा यथा तादशो या कोत्तिर्दिगन्तगतापि दिशमन्तं winita सती मति तत्छम्बन्धित्वेन गो यमानल्वात वं द्जवि mata तथाविधमपि कोति को विवेके जने ast विषटेद धान्‌ विनश्वर AFA यद्यास्तादटश्याः बुरकटशामगनयनायाः faawd निमित्तं अथ कुर्वित cH वयेसादशै टं यख्याखग्रिमिसं कदथेयति अवजानाति विनाशयति वा अपितु faeit wife बिद्धाय अनिन्यां feet a काऽपि वष्दतीध्, तसा warty मेमौलिष्छां विद्धाव कौत्तिरेव अगवि खाप्यतमिति भावः। कुरकटगपि wat mee am वः quires wat Tet Aewwasaewt faqa facenfat? कोत्तिख frcantariteraarean दास्‌ free ९६६

are नेषधं [ खमे, ५।

यान्‌ परः प्रति परोऽथयितार

सऽपि यं वयमा पुनस |

नेव नः we मनेारयमाचं

बरूर पुरय दि ऽपि यश्चाभिः ५९९९ अथिंता त्वयि गतेषु सुरेषु ग्ानदानजनिताङयशःओः।

यामिति परेऽन्ये यान्‌ अस्मान्‌ प्रति उदि परं केवलं wife तारो याचितारोन | दातारः Yaa यान्‌ परः यानेव कथेयिवार इति कंचित्‌ वरमिति कचित्‌ पाठः at अभीष्ट उदिश्चेयधै" wer भार्ये तेपि fafa अपि add अथेयितारः Udicg gael CAKE शूर AL SY fated नेऽसाकं मनोरथमात्रं केवलमभिलाष॑नेव परय सफलय किन्तु दिशोऽपि यश्यनि, लोकपाला अपि गख याचका जावा इति कोत्तिमि'पूरय यापः कुर अकं मनेएरधपूरबाय पवुत्तेन लया मदत कोततिरपि जनयिष्यत डति भावः ९२९

अथितामिति सुरेव डश्रादिषु cay afa अथितां या्रकतां meg wig wg छाना -मखिनोमूवा . विगद्प्राया . दागजविवा saf awit awet dfiinn यख wee सुरशाखी कर्प A अख Kal कवखेग कोततेमाशिग्यादसदायेन कुसुमेन, यष्येख करखेन गगवमाकाद्नमण्कं पाणु शेतं विधत्त करोतु waa

wk 41) नेषचं ४९७

अद्य पाण्ड WHA सुरशाण्डी गेयेन कुमुमेम विन्ता २९३ प्रवसते भरताञ्जनवेष्यवत्‌ सातिधनाऽपि नल AMT: | खगमनाएखतोा यदि NES aad निखिलं खल aye + ९३४

कत्तिक ललाम्यं wat शतं चकार we तु लत, Taha Raat SHAT ATTY भाव, १३९

अथ Ete सगेरेषं सूचयति॥ प्रवत ढवि॥ © गख ल॑ भरः AAA भरतेादुषन्लपुजः अच्छः Ae वेय, Tye इत्‌ श्मृविष्टतोपि स्र बविषयोहतो्पि प्रवसते wales अनाव भीष वाष्डितं ददातीति तादृशोभवसौति te a त्वं यदि खगम नख श्राढगमनफ waa निष्यलतां gue गमिष्यामि काय सिजिदघटेवयेवं रूपा ura भावयसि वत्तं fated समस्तं aye Wags भरतादिसरयं pruantacina खलु fated wad निष्फलं भवेदिति शेवः लव गमनख निष्फले भरतादिनामखरवं स्यापि वेवर्थ॑प्रसङ्ग, खादिग्यधे, भरतादिनामखरदख मडन्मजनवलं अचा BU एथु' देह यमण्लंनख चकुम्तलेयं भरतं नल | एवान्‌ पान्‌ यः रति षया वखाचेसिजिः युनरागमखखतवि दुवविखं प्बितसिदं वुत्तं ६२४॥

|

४९८ Vary it [ समः ५। इष्टिं मेः प्रति तै प्रतिशुनिरश्द्याद्या चरान्ञादिनी WANS WH तं युतिप्रतिभरीकृलान्विताख्यापद |

xfefafa nt रे गख seat xfe cet प्रति qatar wre थमा संरान्‌ देवानस्माम्‌ जाङ्कादयितमानन्द्यिवुः शीलं wan सादृश्य लरङ्कादिनोति पाठे खमगेकादजनिषा ACaT RAT सूचकखानेग safes वा धरेवाथैः पयोजनं arent या भ्रविञ्जवि, प्रविखवः जवितादधि दिमप्यधिं वेव्येवंस्पोकोदा Tagg तां पति वि सव्यलेग अतेर्वदख प्रविभटोच्लव्य सरभो न्वितं योगिकं गुते, प्रति पतिभिधिरिग्ययेयुक्घं ्राष्यापदं पतिभ्ुवि रिति गणमण्न्दोयजास्ारणीं TI se सयां gia weiad ufcureafa ara | तथासति तव यद्धारप्यतिवरा afadtare चिभुवनं चिलेोकों पुनती पविचयन्ती अथ णुमलादुज्ज्यलं कन्वेतो VARA शख Wada wed wed Wea करयात्‌ yarat famfafanewarg शिविपीतलाडिवहरितः we जओररहपालाश्रावयैभेदासतेषां यानि नामानि धितोव्यादौनि Tat मन्वयं सम्बन्धं खमिव चक तानिद्पिववाश्यतारूपं शुम्यत्‌ विना श्यत्‌ Tay VACA छष्ादिवयंभावोभवलि्य्े" तव सब्ब यायिनो कोतिर्भविष्यतीति भावः श्रुतिरपि दृष्टिं यागमदिश् प्रवर्तते तादिदानेपदेद्कवया देषानामाङ्कदिनौ पाठान्तरे तु खरेदद्ात्ा(दभि, अतृखामङ्कादयिनो CCA! GUAT सीति वातचा waa: Urge यखासाटण्ौ वरा, we कीरति Siwy धिरुवनं पुनाति र्कमेवादितीवं ब्रस्े्यादिभषेख कदेव

धमे, a1) नैषधं it ४९०

wean: पनन पुनस्विभवनं श्एभादयादेशना दूव्याणं शरितिपीतलोडितदरिन्नामान्बयं GATT ९३५९ यप्राख्त सदखूपादुदमभवत्यादेन Gy: कथं सच्छायातनयः चुतः किल पितुः सादश्यमम्बिष्यति) एतस्याज्नरमद्य नः समजनि ARH GHA wreath पङ्ुरङ्किमिरमिन्यक्तीभवन्‌ भानुमान्‌ <i

भानं जनयवि शितिपोतलेडिवश्रित्रामागन्वयं मायासम्बन्धं लम्यति अजममकां नेाडहितशुक्तकष्छामि्यादिञ्रवान्भाया जारिवादिरू्पा। सथियंगेच्छमोरिव्यमरः शिर्तःधवल्मेचकाविति qi areata feafac वुत्तं ९.५.

यमिति | सदलपत्‌ सलचरणे्य सदलकिरयः सूर्यं प्रासूत जनयामास CAG सुय्यपन्याख्गय, TH एनेखरः कथ पादन SH पञ्ुरदभवत्‌ उत्पन्न, किल qe सतः पु पितुजेन faq: सारश्च साम्ये wfrafa पापेति कारयगुलः, wee मारमन्त इति न्यायात्‌ रतस्य निरूक्तप्रजञारय प्रमद We Kat लप्तेजसां तव प्रवापानां शङ्गेऽति कमले विये aac तल Mech सह्धिभिखरये, अय किरयेः पञ, यन्नोषयच waathe भिव्यक्तोभवम्‌ प्रकटीभवन्‌ भानुमान्‌ सूथनेऽखाकं उत्तरः ufaared समजनि भावः पितुः wget खतरा पतच्रख aged यक्तभिय्थैः रविवेजसख्व तेजा$खिकतरमिति विरोके ध्वन्यते | पारनेवि यबाङ्गीविकव डवि cata | काया सयेभियेव्यमर। विसर्गजापमि बन्धमसन्धिनिपेधस्याचसश्धिप्रवियागिकलात्र Tey सन्धि वेधः ६२६॥

Bee नेष घं [ खम)

Cowal खितीभ्स्लिदश्रपरिक्दस्तामिरखाट मनी बरैदर्भोकामुकोऽपि प्रसभविनिहितं दोलभारं aac | अङ्गोकारङ्गतेऽसिन्नमर IAS: सम्ुतानन्दमूचे भ्र याद न्तद्िसिङ्धेर नविदितभवित्तता खच तज ९२७

खी षर्ष॑दविराजराजिम्‌क्‌ टालङार हरः चुतं AVE: सुषुवे जितेद्धियच्यं मामख्देवीचयं।

SUES चितो Tout aan काञुडारपि अभि शावदाऽपि निदद्यपरिवदेदेवसमृदख अप्येवं पकाराखाटमग्माः पिमेलिमष्याखाः waite गिरोवचनानि कस्ये ger vente निहितं वलादारोापिवं दैत्यमेव दुन दलात्‌ भारं बभार करिष्यामी श्यङ्गीचकार। अस्मिम्‌ गले wtterc गते प्रापे सति भमरपरि

vet देवानां बभुरि श्रः सम्मतानन्दमपचितडवै यथा वथा wa Ne प्रचयुवाचच GRATE हे नल यच तच THAT देशे काले wafatagcuamtan wafafed भनुसतं wafer वव AAC यया AM AFTRA लदिच्टानुलारटिलवं भयात्‌ यदा यक विरोधातुङमिभविष्यसि वदा तजान्तबाबसिबिभविव्यतीव्यथ, we एव यामिकाननुपग्येव्याब्माणङ्धा कन्तद्यति wae | खग्धराहत

Fath ९९२७९॥

आओडहवेमिव्यादि चदिजयपश्रसि रचनाया ag frat वातख WARY साप्यनेन्‌ UI भाव, ने नव्यजमादरयोये नूवमरमेदे.

खमे, Th मेषं yer

ASQ ओीविजयप्रशस्िरषनातातस्य नव्ये मदा काव्ये चारुणि नेषधीय चरिते गऽगमत्यश्वमः॥१द९८॥

वा जैवधोयचरित xan शवचिरेरसेजिचरित श्वि uss aca fate पचम, UVa पूर कयं BATTAL समाप्तः १द८

इति आीपेमचब्दन्यायरनविरवितायां नेवधटोकायामन्वयमाधि कासमाग्या्यां पचम, सग, समाप,

तरर मेषं i [खैः ६1

ष्ठः सगः

ae Oy a eat

STANTS देद्यारि परेः TFA feat निषेद्धा निषचप्रधानं।

अथ वरूसमेमारभमालः WHINE cae बभा रेव्येवओेकवाकवप Sa मलः wage घलि वानि are देोव्यायेति॥ wa दे्याङ्ोकारानन्तरं दैव्यारिपतेरदैव

form दाव्याब दुतकम्म कलु मत गातप्रटत्ति, सम्‌ frat जां निषेव निवार्समरौ निवधप्रधानं निपेधदेद्राधिषः सनलेभोमभूमोपतेर्भीमनाजो राज्ञो राजधानीं कण्डिमनगयीं UWURY रथवेगख लच्चीचकार उदेष्ां चक्षार कुण्डिगनगसीं मति म्ितवानिदय्चः डकरादीनां चतुलोमपि garg घरटत्तावपि प्राधायादव्यारिपतिषदेनेग्डपादानं दिषां निषेबव्यमेग भौमख भयानक्दयापि भूप्वरज धानी प्रवश्ेऽख भीतिनासोदिति सूचिवं रथस्द सेव्यमेन देव्द्यानीप्पितले$पि अकर रतस्यादश्निष्पा यल जात्‌ TILA रं चालमामास नतु भावनया waite

wie ६। ] नेषधं ४९९

भीमभमोपतिराजधानीं लसीचकाराय TINTS Ws भेम्या समं नाजगणद्धियागं

BW TAWA TATA: | पयेधिपाने मुनिर म्तरायं दुव्वीरमय्यावैभिवोर्वशेयः॥२४

संचितं प्धागण्ब्द प्ाजरदल्िकत्वात्र यंखिकेन सामानाधिकरणं विरोध" रुशस्तरसोतु रय, खद इव्यमर'। असिम्‌ सर्गे afar TM कचिदुपेग्‌वजजए कचित्तदुपजातिख वलं एतेषां aqagqy माक॥९.॥ |

wart मेम्यपतिनिखयजन्यं दुःखमपि wea नाभवदिव्याइ Rae wate moe gaat Breas दमेरमधि निबारयिवमग्कमपि अन्तरायं विप्ररूपं भैम्या सभं aw fart free नाजगत्‌ मखयामास किम्भूतः यतः खिरधोरस्चेमम्ब wey उपमिनेति शव यथा Grate उरनवष्यीपुजामुनिर गस्य पथेाचिपणने समुद्रपाने दुब्यरमपि दाइकलदन्तरायं Wey वाड are माजगणत्‌ whee: वियेगलत्तमे fan सत्यपि लिष्कपटेन दयेन द्‌लकम्ेयि यवृत्तवानिद्यधेः ओग्येषेय xfs युक्तं पदं उङ्‌ बड wuritfa seat बङभाजिनो यहि बङमेजिन्या, Tawa विन्नमविगबय्येव बङभेजनं ga watts गग्दगबेर्नति अम्‌, सम्बद्धावाभावः | सओगयेसतु वाडपेवडवागल AT NRA,

Bey aaed [ खश gt

AIT SATA a संवादपीयृषपिपासवशे। तदष्ववीखायेमिवानिमेषा SUA तस्याभरणोवभ्रबुः॥ oa aT कुण्डिमाख्यापद माचम्‌त्ता मिद्रखखश्रमेरमरावर्तीं सः।

इश्राद यापि मलाममनपतोच्तया तजेव Fara RE] Balers ते सक्रादयस्तस्छ AGN Asta पनराममनममेखख वा Aw facta तदथेमिव अनिमेवा निमेवरडित सम्ब, बन्‌ देष गलेन सद संवादोरभत्‌ तख Awa अभरणो बभूवु, अबङ्गारका भूता, AGG युनरागमनपतोच्तया वनैव लिता इव्यय, किभ्भुवा are wart दारं तया मिलता निलिव्यत wafaaae भादा दमयन्त्या, संवादपोव्‌ cweauaygawag भिया षव, पानाभिलाविदः नशदार। भेमीरश्फकयानस वव Kah RINT खाभाविकमपि निमेवभूग्यलं MACUBRUAY गल) But गमिष्यतीति नखमामेप्रतीश्चःषेलनेते चवं २।

अथ wag कुण्ठिनपुरप्ात्षिमाड तामिति वेगिले रसि बस दोयेमलसमबन्धौ रयः ्तलेनाख्पकालेन भमेरि खथ भीम रास at गगसं waa meray किम्मतां afearenuc . wae कवलं Efwatate Tawa aut गापितां qafent भमर्वतां चाचादिनद्धयुरों भमरावतोकण्डिगगमर्ःखर्ूपतः

wh ¢1] ` नेषर्ध॑॥ ४९५. मनोरथः सिद्धिमिब war रयस्तदीयः परमाससाद्‌ ॥४४. भेमोपदखशं HATTA सेयं पुरोल्युत्कलि काक लस्ता | .नुपैीनिभैयकणमीच्तणाभ्या WU निशश्वास सुरः WATT AYE खिद्यत्रमेादाग्रुलवनेन बामं रोमाश्चभुत्पच्छभिर TE |

Qaaa fey भाममोजख मेद इत्यथैः पमिनेति इव यथा मनारयस्पस्खिनाममिलाषं' waa fates write क्या ननारथ Ewa रयस्मातिषेशिलं सूचितं

कंच NRG मला भेमोखर वादिका व्व॑यति मैमौति॥ Rak धद सर्व दमयग्पोचरव सम्यकेख WAY ARAMA रथा माभ जव Tew वज भेमौ विक्ररवि सा xd पुरीति प्रद्यभिज्राय Seana उत्कयन्या WES उन्मना, सन्‌ Citas wa याष. गंच्तवाम्या चचुर्या at मगर निपोय areca एयमय्यन्व fawuie frufafa किम्भतः वत grea WA SIAL गाव BREA Gal Hatwifwage क्ण ATW ४॥

te भगरोदश्ेनाजयेमाडइ ferafkfr पनेदेष दमयन् fufoar बमरी मया उदेति Wie जनितेसेनुलवोवाष्यकव सेवं

श्न

४२९ naa (eae ६} अन्धत्युनः RAT BCT WAM: पुरःप्राप नवोपभागं + १॥ रथादसे सारथिना सनाथा द्राजा वतीग्धाश् पुर विषेश

शित्‌ संलिकभावविद्धेवं खेदः भजत्‌ तथा पल्तभिर्गे्ररोमभोरो aw सालिकभावविश्ेवं विभर्सोति aed wa aaa बामं चश्च, तखाः पुर, कण्डिनगगग्येा मबापमोगं TAT अच्च मवोन कालुकलं प्राप पाप्तवान्‌ तथा अन्यदितरद्शदिवं चकतुः पुन स्फुर तोति Bet तख भव, ख्फुरत्वं तसात्‌ मविष्यद्वमोलागसुचकस्फत्ति मवत्‌ कम्प्रमपि सलादयेन्‌ कम्यन्नौलमपि वा, पुराबवापभोगं Punta wa अन्धस्यापि कामिभागवेपमगे खेदादय' सालिक भावा MI यंसामक्ादामचद्ुव, Mae दच्िख चद्युवम GT we भविग्यन्भकजसु चकमिष्येवं वर्धितं केचितु वामं wep ary Maa नेवं उपभोगं भाप दक्षिलं were aera पापेति प्रदम देनाग्वयं qrawa wcafefa कचित्‌. पाठ, anfea afaq स्फुरति पाठक्तजवा We एवच acy डति पाठखु सम्यक UHURU AAT तकारण AAAS

अच्छ क्ण्डिनपुरप्े्रमा omits अथानन्तरं wer राजा we सार्थिना. समाधादथिषितात्‌ रधादववीययं wow पुरं कण्ठिन्‌ ance win wis विवेश पविषटवाम्‌ ce सारथिं cara काके परं strait | ऊप्मिनेति दव am wader far weer भागः Ta सूववेसम्ब न्धिनेविम्बात्‌ wate निगेभ्य

eb ६1) नैषधं “WP

नि गम्य विम्बादिव भानवीयान्‌ सोधाकरं मण्डलमं पए ङ्कः ७॥ जितंवदाकुण्डिनवेशिनःसाः wee मन्तिवैदृते ta बभूव तञश्िज्रतरन्तथापि fatecas यद्‌ स्र aftr ic

fara साकरः aaafaned विप्रति am weafueeuy

wxtraa सूगयेकिरव सम्यक्च तेजखिलं भवतोति waa वक ` तथच feata शिरोमे भाखराचाग्येः | तरशिकिरशसङप्देव ` पीयुषपष्डा दिनकर दि aati कामि कासि तदितरदिशि arg Maga ratte दव नि जमति चछा थयैवातपखदति॥ ७॥

धुरपरविषृखाण भुयादन्तयिसिडरित्धादीशरवचनादटश्छलमाइ शि्मिति॥ वदा वसिन्‌ समये कण्डिगदेशिनः कण्डिमपुरथबने ध्विन ate सा-चक्षुधाद्या मलिन येद्‌ श्ा चशषुधाद्या 4 age न्‌ संवृत्ता वशि area रतावन्ं कालं wy Ut खितः ्नभुना ` लकसात्ाट श्ये ` मवतीचाश्चथ मेवेत्ययेः अथच सा रमखोयलेन भरखिजा waa मूत्तिथेद्ष्या रमखोया वटते तदा ्मेव | यश्चपि emt ववुतेतथ्ापि wa गल afar विश्वेषां सव्यैजनानांर्का BON TMs CMW थच रमशोयेय बभुव afeans अतीवा wa weng frusaterqnatwata भवद्येव | TW दें war जाजमबौमेरपि चेष्यत इति बलः॥ छण

Bee नैषं [ खमे, ६।

अनेविंद ग्पैभं बनेख मुग्धः

पदे पदे विद्मयकल्पवर्लो। विंगाइमाना पुरमस्य tie र्थयाददटे राजकलातिथित्वं॥८ 4 देले टचे रिजनेऽस्वसञ्मे Vaya इद्‌ was

Wa राजयुरदपेनमाइ॥ wa गल che: पदे परे खाज व्याने att: विदग्येखवुरेजमेः पुरवाखिभिः anand: पासदेख कर विजया यख कर्पवल्लों चण्पकव विखयजनि कामिच्यथ पुरं कुण्डिनगगरां few दद्ंगविषयिर्बीं wordt eat अद्ानन्तरः राजकर खातिथिलवं wife wet प्राप्नववो राजा राजसदनं ete मुग्धसखु सुन्दरे मूडति we जनपदे चे खभातीयगकेपि भवने at जीवं खवावयै yet वि चमेदिनो॥ |

सज प्रवि दाख युगपद्वावानाद ॥देलामिति wen wer wet करवाल्लादिमि, स्ना as area अखसच्रदेपि रदििजने crys NCIC Tat weut दथ ca किमपि नम SY cert ति गने दधारोव्यधेः वधा wy eters राजा भूलापि केर्वदड शागच्छामीति war मनसा विचिन् खलम खश्जितवान्‌ वथा we भेम बद्यामि अवल \थिव्ामोति fate cate we छे दश्च

wh द|] मेषधं ४५

द्ामि भेमोमिति sears

दूत्यं विचिन्त्य खमस WITT १०६ अयापकाग्योममरद्रकाग्धा HAUNT रसाधिषछ्तेरदष्टः। भेमीम्दिरशुर्बङ feq wy दिशन्नसा तामविशद्धिशडः॥ ९९१४

सं wate दृं विचिन्द को वामम लाभे Tatas यताऽ दूव ति विचार्य्य, शुष्ठच शोकं प्राप्तवान्‌ ave मम तखामनि खाषाऽनचिवम्ति मला mand जिनिन्देति भावः। भन erat मन्वेदिभाबानां मिधिवलाद्धावश्वलता ५१०॥

KG USPC ASD मनल्खयापारमाइ॥ अयेति। wer गन्तर्‌ TS WAT कय्यात्‌ सर्यतेः पयाजनायेता, अम राव काद्यख exe Raw तेषां aaa at रा उपकार राजसदनं अविष्रत्‌ परविद्वान सम्भवः sare अन्तण्युरपङाषेष्‌ waa रक्षार्थ Twa ये अधिटता नियुक्ताल्लैदारपारेः कद fatee: भयादन्व्जिंसिरिव्यादिदोववरादनाजोकिवः waza fanfrtingn Ret दिटक्तुजे मिच्छः सम्‌ बज पमेकवारः fey sme बजदिच्चु wag fey वा wafdaa मेरयन्‌ | WETS यरन्त"मुरपवद्निषधादमरेन्रकायादिष्य्ष। wwe SHERMAN TS AIATATaAS | STATS

-ाजद्मम्बु षकारो चिते $न्ववदिति Afcat कच्ता. wars इम्मदिरि WAT UAL

४३० Naa - [ सरमे,

अयं RCA ATH. WT

गिरा faut विमुञ्च ae | इशन्द दे famafarac¥t

लङ्कितायामपि राजसिंहः ee WATT: FASTA वाखा काच्चित्मालम्पुसमन्बतोङ'। ` निमीलिताः परया समन्या सङहग्डमासाद्य चमश्कार॥९३॥.

अयमिति विभुविभवश्रालौ राजसिंह रामो गलः श्ितायामपि अतिक्रान्तायामपि हरि उपकाग्यादारे ad a त्य न्यनिवारदाद्यां अन्यभगनिषेधकानां गिरा वाचा देतुभूवबा कण्डं fay wntwa विखयेन wonqacmsates दत्याखरय frercat frwat ferct cut aes दलवान्‌ सिंडत्वनेन TB ऽप्यालनि निभंवल्ं qed सिंदाऽप्यव चया प्रीवां वकरोकय्य गर्न दृष्टि पञ्चाददापि। विभज्येति भुजकेटिल्य aw STAR

अन्तः परति गजः अन्तःपुरखान्तम भ्ये समावग्धमुदलेधिवु wea अनावृतिः वखथरग्यौकते GE यया तादौ कादिषार्था fad विलेःक eq जिमोशिते anfena दग्रंबानदेलन्मुजिवे wferat weet येन ATM: सन्‌ Way दतस्तामच्नवा परजां अन्यया fea aye सम्पदं Were wig चमथकार्‌ किमिदम भचितं जावमिव्यकसाव्‌ ieee बभूव विमोषिवत्क ate a grat सक्क्यसिम्यामिति ढः ९९॥ ge 48

समैः ६१} नैषधं 8१

अनादिसगेखजि वान्त चिजेषु वा मोमसुता नखेन। जातेव यडा जितशम्बरस्व

` सा maT TAS दिक ९४॥

अमादोति सा भीमसुता दमयन्ती नेन दिख प्रतिदि्रं भजि ष्टा गन्वसच्चिषठ्टामा, कथं cw मच शक्तो रजतब्जिवदमरूपं तत्‌ अगनुभूतख भमविषयवानङ्रीकारेब मेम्बखथालासम्भवादिव्य माशद्य अमदवायमिति निञिद्य तस्यन्यथानुपपन्चा पून्बामुभवं खं TA a fea अनादिः पवाङरूपल्वादनुवधिया सगखङ्रूष्टियरः MC वसानः अनुभूता जस्नान्तर$पि परिग्डदीतलादनभवविवयी छता मनु जग्भान्वरीखसंक्ारय WAAR कथं तथाः खरद्यमिव्यत्नाइ अथवा faa foxy wae अनुभूता ननं fas निंखेष्टेव मेनो दष्ट यादुण्याद्यनुभवस्लाटप्र एव ममा गायते AMA तधा सचेरटायारवास्ानलन लचध्िवल्वादिव्यत GE यदा अथवा was मिष्या भमो उत्पद्ेव वा water waar अनिन चनीयं भिश्यारणतदिकमुत्यशचत इति Fafa नन्विदं वेशि कादीनां बहनां विदजमित्यत wre जितः wats देव्यविेषो येन ACT मदमख या शम्बरो एव्र सम्बश्धिगी माया aay fry ST UCT चाम्बै निममोडकेाश्लं वा अतिमाय विनं शम्बरासुरः जयता कामेन TS मायाप्यपद्टता तश्माययेवेयं faites तव्मयताङ्पया कामद श्रयैव Ata खलितमिवि मावः 1 २४४ - -.*. ; .

seb Thin [ सर्गै «1 अलोकभेमोशतदरनान्न तस्यान्यकन्धाप्रसारसाय। भेमोभमस्येव ततः प्रसादा दैमीभमस्तेनं ताखलम्मि ९५ AAAI इदि ATI SMACM CVC:

अलीकेति | waters fangs yifterctar भमपिषयतयां MAMA AMNUAT TATA अलोकमे मोत नारव लादि we wart Haier कन्या wece इवेति azar श्यत ar ufo ममोसष्यस्लस् ae रसाय अनुरागाय बभवरिकि देष, woraayg कच्िबोषपि भेमीसखोक्ननरण्य gaa तया अलीक पि भेमोएतेवनुर क्ता WATS मनु aver Nata कथं गाभूदि यतश्नादइ तवसस भैमोभम स्येव Hawa तारतम्य चः गस्य प्रसादात्‌ साम्यात्‌ तासु अन्यकन्य रःस RATA नालम्मिन पप्तः अलीकटष्टाया भैम्या Tara Alawar साट लसत भान्तिकारखाभाकद्धेमो मन्तिनात्पत्रेदयथेः। ततडतिवश्चए आने ata ९५

, मैमोति॥ भैम्या विषये ferent देव्ाफ़ीकषरात्‌ Kearse. fa हृटिः मनसि Teas AWA कामेन दत्तः जकः खदरावक म्बनं यन्मे ATT UTS कामेन अवसादाग्यात्‌ उद्यीपितादिति याव विरराद न्दे दादिदसा याकुणः ae: तज्ान्तःधुरे चखाद ख्पकाणः अलोकां faanqat at uate भान्तिपिषयीद्धत्य अनन्व

wk ९1} नेवं Bee

AAR ATA तच शाद पश्यनग्यषददधिनृहः॥ Cet परियो बिकण्यापषतौ याव हिगीशसन्दे शमअण्यदण्पं।

अट श्यवाम्भीषितभरिमीर्‌

भवे रक्ल्ावद् चेतयन ९७ #

frat देधापजमाद्‌ भाग्विरदिते we wees पमोमगवजाष अम्‌ सम्‌ वदत्‌ विवादः अआपवाम्‌। देवयाङ्गोकाराव ददि भैमी facie सतोवि वा येव watrorwda fwad इरा चियं अग्र तु तदिषसीवं जातसिति विरभ यश्चः। विदश्लथाकओ खना विष्यमरः॥ ६.६॥

प्ियामिषि सने विकश्पेन cet उपषटता उपनी भियां भमौ यावत्‌ दिजीश्रानां दिकपालानां नादीनां सन्देशं संवादं wey’ किचित्‌ ward अवोचत्‌ ताव्तसिशिव we ow शय दशेनाचिषवसख wera वाचा भोषिताखासिवा भूरयोगिङधाभीरः वे भयलभावाः feaana भव sufeda वाग्या भव ow Taw wee ad अचतयत्‌ चेतनां प्रापयामास सावधानं चचार अन्तिवोदिवामपि Beit पति उश्रादिभिखमेवमुक्तेति याष डकुमारग्भवाम्‌ सावदर्जेभेव WRT WET मूवादिः बवोऽप्यनबगुे समागत इति atarat etat suede अनन्ता भूवा at धमुवेच्यधेः ९७ ; श्य

eee ॥नेषधं४ [ whe.

पश्यन्‌ तस्मिन्‌ मरूतापि तन्व्या

स्तनो परि सृष्टि वात्तवस्त्ा |

APNG ASA A

Suit fadvafar fawe: aye i ut किस्तन वागरेोऽपि

बाला बीना afar aera: |

चश्श््रति तसिग्रन्तभ्युरे मडतापि अचेतमेन वायुनायि अयच Varfe यरिष्यद्ुभिव रंषन््म दयितुमिव अत्ता रपसारिताव रके. wate War कचो चन्‌ अबदिधव्वेकमकसादिलें कयन नसः Hem खल परस्तं खनाविचि frown far सन्‌ fearated चिर खचितं antad आखः मखं दधार धारयति धराख्युखोाऽभूदिव्यधः fea सख TIM गाङ्लादसाषः प्ता न्तस गाङ, पणेमासीचन्रा येन ताटशं चन्र तल्यमिव्ययः। wen आमुकसम्मोगे ग्रतिरेधानं युक्तमिति तयाछ्चतमिति ध्वन्यते #.९.८॥ `

न्तपुर्‌ दति HARD Ala बालावलोन exw gaat afad: सविलासैगरेचेः-सेन्दयेदिगखसमेः wat विव इतस्ततः Bilal वण्गुरए बन्धनापाया यन. ददशः wats कालः छावः कनोनिकालच्णः सार, Boa यख वादश an इरिणं परमित, wet वख aay ulate चच्तुदंयं बडु चन्द व्धादेवेश्चं TY WIL, समध बभूव अन्वणपुरो aq य्थादिगुखंप्लनोरपि FeATS GT AAT कामाधोने बनवेव्वधः |

समः 41} 8 नेवं # ४१

कासार उरिणण्तर्ि

इयं भुजे मग गेपः ४१९ दाश्च माश क्ष कचं CTA सतः ङ्च तावनशेषबन्थाः

अथच AAI -अगयष्योलावलोनां के शयङ्खगीमां बकितेखि गयौ रतेगुये aCe करव ववागुयोपि warfcran बन्धनजालापि कालसारं कालसारनामकं तख अस्िदयमव vice ग्गं wa was MACY अन्याखगयुस्मुं र्तादश्नापकरः ओररपयेऽपि ग्गं wa ्क्रावोव्याजस्वेमिव्यप्रसतुताऽथेः। वागुरा छटगवन्धिगीयमरः | पञ्चम TALIM माङ, १९.

ara fate शम णलः ae Set दत्देरोजनिच्टोः wan faa Saks. area wees ce Aters सन्धां दिधि caefe: संग अनसेपेथनधा, agafin विकेषयश्धाः safe ar dra ater कचे स्मे Sates MEET ततोऽन्यस्यां fefe auatae: eviwavemar कसाशित्राभौमालेोत्च ति ey fen Rae उक्तक्रमेण TS अन्यत Ute weds तार सन्‌ wy पात्‌ भिमोल मुडितनयने mya waar fewey चखार्दसतिलात्‌ रषंविधाटश्थरमण्यन्तर सत्वसम्भावनाविधथलादा तच दद्टिपरप्तेपमला सुकरः निमोलममेव चकार प्रास्त र्कला शवे Tern दमं लमाकलोक्ध शिषिदधो भंमिवर्टार, सन्‌ wa ग्रः शु चावालेक्य तताऽप्यसोनगमिषटस्िरनन्तरं नामीमवले

| aaava ( wads

नाभीमयैष छयवाससोऽणु faite दि MAME चुः deol Wea गेकेऽभिमुखागनाभ्या UPAR सन सान्तरारभ्या। खाङ्गान्यपेता विजगे पश्यन्‌ पमङ्गसङ्गत्युलके तत स्ते २९९ निमीलनसखष्टविलाकनाभ्या कदर्थितसताः कलयन्‌ कटाः | werent, fry ऊंदेपादधेदेणकमभेव yous छम्‌ faite faq MATRA २०॥

situfufa efi wort aaenminel soufeq that मसे arate wey Uae दिवनयन्' गला ferigy मां पोड़जिला WY ACS चकत धारलारल्तो देत्‌ अमविरेतदमादइ क्िम्भवम्डां Gicqercoal wand Wet at MCHA MoMA PAV VACANT AMNss TAHA S द्धेः गत्‌ aah WSSSRA जात डवि faites acaraws Sq saat we स्ोद्गरमभ्यसेप्रितौ निमेषः awe Fe परः YAW WHA Vesa Yat सतेद बाव्जावरोमाक ते feat wat खद्धानि किजाङ्गानि विश्रमे तिद्मेताग्यङ्गावि यच्छमन््ादनसः GAIA विग्रे्ेय विन्दिवठाषिय्यै HRV

factwata fetes दि वस्सो दा wanfccwtene, wept RSA VCMT प्यदविखोकनेव प्रकटठावजेकमेव कद्‌

शमः द्‌। ] मेषचं# ` gre सरामदर््ोव भुजं we खतः सलं ङः परतोऽपि मुनीं २९॥ रोमान्िताङ्ञोममु तत्करा Srey कान्तेन CASE |

चिते विरक्तो, नलः TRATACAA KY WAT ACU जग डव कटराचतेरपाङ़दरचनेखाः few MATT सन्‌ भु wad war दटञ्जितवएम्‌ यदा fetal तदा aypEd यदास Grared वदा सनादिद्भनं Ge Wesel Tal Haat रागे ucetene wt पश्तीति मला afaufaat went arya tt wth Ay शब्जा wera GMa भवति वत्‌ कथमयाटश्छण सा नातेयये.ज्रन्यासनेपपादयति स्वां साधुनां acta अन्धपि्त ग्रामि wat wef अतिमदतो Moet जायते खता यावतौ seat भति वाव्रती परे न-चलादरष्ापि कठाच्ावलाकमनेन जब Fiq Gea KAT: WR A

-रामाखिवाद्रौभिति रोमादिवाकरीं अनु we sade पुखकिव Rut ford भवि पूर्ण काबेतेनत्रमनेखश्च नद्यः कटाकरहितुनिः aren मजालुरागत्रेव रोामाचिवाद्मीभिमे पवि कटाक्षं करो वीति भाण्ठिमिता रसे, कान्तेव कामेन freer (faferr gests FRETS RUA . वावसमुदसस्य मखद् Taye प्र तिषस्देवखयम्‌ जवं पूगायमेकसायौ भवम्‌ HATA aes AAT कोपि

४२४ # aq 0 [ eat ६३ मोषः रषः SATA नाभ ASAT प्रति पय्यैवस्यन ५९९५ दितवेकवर्त्मौवमिड wart aa: faa: TAH CAI! चतुष्ययस्याभरणं TWF लाकावलेाकायसता FT दीपः॥ २४४ BRUNI इद ये निपल्य मुपस्य दृष्टिग्यदतदट्भूतेव।

धोरो -माख्छीति तमेखयनायामुपयेगं wee सन्‌ मेघो वि फले arate तु शंका बर्भुष पूजा डि प्ये, क्रि यतद्कति-तधाद्तं ॥९२॥

शिलेति डदरकयमन्त्परे ममन्धाडतस्तता विचरःग्याः सिवा, at एवं करखेन Haw सुखेन्‌ ay शक्यते मलन्यधा quay निखिव्य कवलम एकपदी दिला सतं साधू दौषः का शक, Nya भ्ये Bra मलः 'लेकानं कम्भेभुताना पुरः लोकाना eaters abe चतुव्यथख wena अभरली बभव अलङ्कार का जात, Aad गतवाजिव्यध, अन्येदोपाऽयि aaa PaMMUNT चतध्यये खाप्यते.। चतव्यथमिति weet weit समा ec डति eae ca HATE २४.॥ ` उद्यन्धा ति sana facial शु यत्य कथां दये rata fata नपस नल Thesis स्लरेष ग्यटेतत्‌ Parent गम उदयते feats क्‌ चये, सगयोनतेमाने, अरेन्दुलोलेरे चस्य

Piaanfarastiaitaa aaa चिरात्‌ विरेत्वातः मल

खगः दै |] नेषधं ४६८

विसेगिवेरान्‌ क्चमोनेखाद्

ररन्द्‌ लीलेगेलस्तितेव २५॥ तन्बीमुखं द्रागभिगत्य चन्र fanaa निमोलिताभ्या।

इयं द्रढीयः क्रतमोत्षणाभ्यो तदिन्दता खसरोजता Rel तुष्यथे तं विनिमोलि ताश्च | चतुदिगेताः चुखमय्र दीव्यन्‌

उथितं दुरीकरणायं गजे हरतो गलहस्तः जातोऽस्य इवि वाद Nia नखाङ्गद श्नं चन्र दश्र॑नश्च विर श्िणामसद्यमितिवेर। तञ्जन्ध Foret गल्द साद्चण्दरकावि्ति बल. 1 RW tt (४

वन्वीति वियेोगिगे freterera बल Serena Ty वन्याः कख्याखित्‌ कृ ञयए ख्ये, मुदं दरं fury निखिव्य ea चरूपंतन्वीमुखं afany माप्य ऋक्‌ ऊरटिति निमोलिक्छम्या-मजि Anat सद्या तख मुख BRA चलद CAs सरोजवप् पद्म त्वच ड्द दयं Zola teat fated कृतं WAHT पदमेव BET च! MAA CHM WY. SHIM मलन्यभरापराविद्यन्वयव्यबि र्काम्या AG UNS खख पद्मलं द्य्वीकु तभिव्ययः sow खल परकलचमि वि. मत्वा न्ते नेचसद्धचं जतवाजिति भाव, urd

“gaa इचि ५: चतुर्दिज्ज्ध श्वा enters fade a विनिमोजिवाक्तं परस््रोमुकादिदशेगासिकेदे storia ae

४४० wags Came

Gael aay भृजमीनिदक्त

QM CVI ACH A चेददास्जन्‌॥ २७॥ संघट्‌ यन्त्यास्तर सात्मभूषा दोराङूरप्रोतदुकूलधारी। द्शनितम्बेपरिधाप्यतन्ब्या खत्पापसम्नापमवापरभषः॥ Se It

सखमनायासेव वदा, waving warcfyay Wafe ताव fequfared गे संध्य dararare भृ एमिया किमिद Ue fafe जायमाक्या afawarter fare: पराटलाः सव्यस भख TH पन्थानं अरदाखन्‌ Ue अ्तिभयेव पराटतलास्ण UAT लसता धते नाच्कयनिचेः। wavtafate अदाखडिति शियाऽनिष्यततो FEN ९०

` स्ह यन्धा इति भूपो नखसरसा वेगेन खद्धहयन्दा fret erat waif cat आमने भूषासु अरलङ्गारेषु ये दौराखेवा ayey केटिषु णवं eet समं cae पट्ाबरः इरति भाव सीति mew सम्‌ aat feast fom परिधाप्य दिगनयीन्व्य frre ween तेन परस्तीविवश्जीकरणेन afd यत्पापं सेव "सन्तापं खलु ममा सां wafata परमं दु खः अवाप प्राप्रवान्‌ acer परसीष्य मिया फटिति पतिनिवृंत्तलदिगेन भूषादौरा रोव ire See इरतोचि वव, yee’ चि स्प कपेयेनापि waren’ भववोति दुवेहं द८॥

rata 1] "a Rave ४४१

खतः कयाचित्‌ पथि कन्दुकेन ` aes भिन्नः करजः कयापि। . कयाचनाक्तःकुचकुद्मेन सम्भुक्कल्पः वभव ताभिः। १८ क्ायामयःप्रेकति कयापि wie निजेसग्च्छन्नयनेच्छमाणः।:

: तदति गलस्ाभिरण्ण्ुरे विचरन्तीभिः खीभि, सम्भ wen वसम्भोगद्व नमू किम्भूतः कयाचित्‌ feat पचि कन्द कन गलाकारक्ोडम्ेन इतः अन्याधैसिपरिन कन्दुकेन्‌ पथि aay श्यावेमाबस्नाटितदव्ययैः तथा कयापि faq aye] सं {व्य करनेगेङेभि द्र, अङ्कित, कयाचन feral कुचुञुहकुमेग wera RSA भ्रात, लेपितः। cae दरति मनागने SSAA डति करप पर्यय, केवलं याम्यधम्भेभावात्‌ Tata मनागुनलं ाभिरिवि तीवया तासामेव बुबिपृब्बेकलं नतु नखदेति सूथितं rel

- शायामयदति॥ कयापि fea निजे StF wt era धतिविन्वितः मख, Shey थमं टः मथागन्वरः WEA ततोऽन्य चलम्‌ अत्य प्रे मेखमाओान cae नलः waits कथि Yat We ce Revit मतद्भति वख लख चिन्तया देतुभूवया न्धा तयैव faa wea हद्यमन्तःकरकं ire दति. अन्तमेमसिं

चाड सम्यक्‌ जिर चाधि flex ्दयर्व चार ख. वि खम्मनलात्छय

wee मेवं [ समै, ६।

तञजिन्यामार्निंरच्ायि चारु

SAT तन्या इदयं Vise: ween AMET See afer Ha wan: प्र्ेकमाखिङृद मूर तोः | रतिप्रतिदब्दितमाच नूनं

नामूषु निणीं तरतिः कथग्वित्‌ २९१

torre ufrexfe युक्तसध्राविभ्रनिखय, यखयप्यटश्चख भवि fad सम्भवति तथापि केतुकिलाद्‌टदशद्यापि मम प्रतिविन्बेव भवितव्यमिषि मलसखेच्डावश्राद्मतिविन्वं जतमिव्यवशेवं ३०॥

restate रती, कमे इारादो MEta गजप्रतिविम्बख Size fade निपरेवेल ed tay यासां ताट्नीरमू, faa wae एथकएथक्‌ अालिङ्त्‌ wfagay ufafafqarred ewan कामाधीना बमभूवुरि्यथेः ay Catea कथं रतौवरली जा लिङ्गमिव्युप्र्तयेापपाद यति argent Cale रते, खभिबायाः भदिदण्डितमासु afanda भवतिखर्जिंमोषु carafe wa weufcerg aa water केनापि सेन्दग्योदिप्रकारेव feat at निशिता रतिर्थैन ae बभूवेति im wet मध्ये मस fou रजि, कतमेति निखेतुम ana कामेन सनखालानिञ्जनेव रद्ध confage भविष्यतीति मला सनाशब्राजिङ्किता न्ये, अय मे fe अनिष्णवरतिरनिशितसुरत, सन्ने cafe एवीति wate | ARITA सेनासुरेत्यादिमा दाबादाः Bea a aye

समे, 1 ] ` मेषं BER

AMStwray नातिबिभ्यु ARISTA LSTA: | मन्यग्मर वाह ममग्नयान्ना

प्राणानपि खान्‌ सुहश्सणानि Be tt SAL तच्छायद्श्ापरायः ges तस्मिग्िससपं कम्पः।

वस्ादिति॥ Gear युवतय, अटश्चादपि तसात्रलान्रातिनिभ्यने ea wa पायः fear बतादारादै तच्छायस्य बलप्रतिवि वख aia सेन्द्रे wnfedtiatatraiarer fafewaaaary समिचारि भावसेन सेला खचलानद्धखभावा, पतिधिम्बदधैरेन काम query ad प्रायुरि्यथैः रसदपि कथमिव्यतभाइभ्राटता सादर Wiwal AANA Mar योमिलाक् ख्यः कामाशोना, सव्यः Seu खनि May . चपांबपि. waif मन्यन्त यवत्तच्छतवम्‌ ufexzefa यासां wearer विद्यते तासां मवं कथं भवेदिवि WP मे विचित्तता भोतिदुःडावेगानुचिन्दनेः। चुखं मामा धेवनभमलादण्ंनादिलददिति Sea tl २२॥

matte! wetaeut शारदे गलपंतिविग्यं पश्म्तोना ateccat Gent पुरा प्ये पतिषिष्वितर्मलंदणेनेन सतदयोाद्यः wan सालिकभावविरेवजानतिं अभत्‌ अनन्तरः तसिर्रसे ve श्वं vie य, कम्केविससंपे रविं गत, cama ata ग्थाभिकलालिकर्मविपधाजकलात द्रेगचयुतेकम्पायेतच्तया- योधि काजाव Kae अभन्तरं माठालिद्र्मष््या दुतं पीतं दूते पला

“ay ` नेष [ समे, ६1

HA द्रते तत्वद्‌श्न्दभोत्या .. खंचदसि तखार्दश्ना पर सः 1182 il उक्ञाख्तौो YEAS FAY

, : तासौ नलच्छायपिवापि cfs: | अश्मेव CHAS ननि षत्या RUIN aces Sa Ul Be

यते वसिब्‌ सकम्प, परं कोवर्ख तस Wee Wa चट चब्दभोव्या

wcammigaa Gufs St दसरखावलग्नमसतः.खिसेखवदड्ति aaa म्‌ तु कारापममनेन खतलतिराधानात्‌ : fainrxes: शम्यादि यचा WITT वधा मयानकेपि सम्भवति awry भवायकं Cafes cla: परलयसेदरोामाशकमदिक्पेच्तादय सत्ि। जका दमयानसा इवपि. wararat नातावितवि भावः} sere fer ` अण्ेष्यादिना भत्रे re ९२ . |

उल्लाप्ताभिवि रत्या, पण्या. शामन watTAarufceraly WE गखाङं येन ATU GF GEA देवात्‌ युष्टोजियतौ था वासा Aare feats वलधरतिविष्य पिवन्तोरटिरपि wey गपि SACS उवेवशशात्‌ पलायत wearers माख्यमिव्यै किन्त Gata कत्तमेऽपि Gard चेल यशं ताखां Gra बदरि वितं विदधिषं भायिवं acs पावायङ्व- दनि, गर्वितः wae we Wea पावादवते गतु ल्य भि चे, सत्वा लाश रोमापि नाव इवि माव, पिवेत WHT इति प्य्‌ RE HL ,

खमे, ie नेष i | यसिंन्नलस्पटकमेत्य इष्टा . wanrsfa ASIA AMG | निपंल्य तत्रास AUTH पदे प्रसीदेति शनैर वादीत्‌॥ देष अमन्नमुष्यामुपकारिकाया ` मायस्य भेमोविर दात्‌ MATT!

wafafa मगरो wicangqa लाचित री यस्मिन्‌ देशे मलस खटषटकमालिङ्मविश्ेवं एष्य श्राय हृष्टा इवे पापना मयार्थ qacia 4 दषं aaa aifayagan <at जगम तक्र गला fH WAC wT दग्र WIC y yetufafed wa wag पद्‌ चरि. निपद्य पतित्वा भरसीद मयि. प्रसत्रो wate अ^रितरअनाकबेनश्ङ्या AX बथा वधा अवादीदुवाच। Tey यथा | VULVA संमखमागताया अन्यापद्शाहजता Acq | गा अख गाच्‌ घटत तदतदाजिङ्नं खषटकमाङराय्यादडति कमण २४. _ 4 te _ watafan असे बकः अरमुव्यामुपकारिकायौ crag? भमन्‌ wat अद्युमितस्व, dae खम्‌ WHE. Ward ay ate परम्परां Maeva उपवयकासु स्रासन्रभमिषु मुङब्धारवारं किन्ति विख मः wren रतवान्‌. अचयमन्दग्पुरप्र रेऽप्पायाप्तः प्ुणश्रगवि सेवाः आव उति. गल रेतुगश्मकिद्धेवयेनेपर्या Kate विभूतः ast Hen cw वियोगात्‌ wey Wiens

$ नेवं [ समे, gt

असो AE सोषपरन्यराणा माधत्त विश्रान्तिम्‌ पत्यकासु॥ Be Il उल्लिख्य दसन द्लेनलन्धा

wa यथादशिं तथैव Val तेनाभिलिख्यापङतखदारा

कस्या इष्टाजनि Mara li ३७॥ कामारगन्धोनि निवारयन्ती बरृत्षानि रोमावलिवेजविडा।

गर, ote सअतिरष्य fe जच्यसचारोऽपि ware मुमु विखामख समवव्येव २६॥

sfeufan waa afaant पड्िन्धादले पच sare लिखिला WR बलाय यथा Wat wala clan तयेव तेन तज fea aaa ufafee भूम्यां frafaart sour कष्ठेऽपिंत, खरारे भि जमुक्ताहारो qataredt fawadt भेमो cet eat sar waucfaa fara wreata esis a sat afd a सन्यासामेव विख्याय जता तचाभूतांवां Tet अरे Sania | शारा केनासाकं भेमोप्रतिमत्तिनिखितेति सनारव विखितां भाता इत्यथः मलः प्रिश्रान्तेभत्वा यच auf मेमीपष्रतिमचिं fafa मनाविमादनं waaifafa मावः॥२०॥

दरम रेति तेन गेत्र सा भमो माणिख् सष्यक fafaat रद wad w fear येपवबोज्राया येप्वनसन्बन्धिषयां दारि fresher करट धा. wrart Gegaytey wavrrntqarwew

समै, ] नेवं

सालिष्छ Aiwa Arama द्ाःस्ामवद्यान्परि चेत्‌ कामा NSE पण्याः TTA: प्रति STRATE - रजःछतक्रोडकुमारचक्रे। `

चवनध्रारम्भे सिता शद्यवयैपवनयेः qa वसमाजेदय्ंः acy कमार LAI गन्धा जेश्याऽपि Gar येषु ताह भ्ानि sete चेशिवानि मयनाश्जंवादीनि कटस्य दिचिनि निवारयन्ती ` परिद्यजन्ती अथच निषेधन्ती यता रोमबलिरेव वेज Qwafe सदेव fexs निषेधचिकं यखास्ताट श्ये अन्यापि वेषधार्शो पर ख्ातमिष्छतः कांञजिधिषेषति दारदेष्धेपख्ि्वांख कथित्‌ के ag fafa ufctafaefa area वत्तमानां dat fafeat नु दरामाद्दर्यविभणः। केमारगण्बोति अण्पा्ाओेत्यनेन रत्मासान्वः + ८॥

untafa l साग्रं निविडं Cece acca रतां क्रोडा Gat qe ave aarcrat बालानां aH eae यसिम्‌ atenstata पथि तदद्धुनलचरशख प्रतिमासु ufantay वत्तं मानं qmafafas साब्वेभोामलकयं रेखारूपं चक्रं we of aaa qo कुटुम्बिनः faa पति लत्तोरव्य font अदे wreahtrd जनयामास बालक्रोहन स्थाने केन सा्नैमेभेगं विचरितमिति साख्या, पुरी खकारोत्यथे" ऋचिङं दि waht चरयशएव वतेते qmafifuntaad विवेतिकानामेव भाच sitet भवतोति पुरन्रीरिथयक्लं ciafawat पाभिवधूलिमिः उवमनुचिवः ति सदये cy tafe ऋटिति famine a

Sus नेष [ ade

चिचाणि खक्रोऽध्वनि चक्रवर्ति विङम्द्‌ङ्धिप्रतिमाततु Wa Il ३९ तारुष्छपुष्याम वलाकयन्या ` न्योन्यमेणेसषणयोारनिख्यंा। मध्ये मुत्नेसवधव गच्छ ज्नाकस्िकाच्छादनयपिस्मयाय॥४०॥ Uc: fare कचिदस्यभूषा

Tay नार्य्यः प्रतिविगम्बितानि।

अर्ररजदन्यकं | चा इति wees xfer cw पञ्‌ स्था ucfan ucaffa अथ कथं tafeat र्नलारखग््रसंद्डवति सक्रवर्तः सानम इति चामर॥ ९९ =

wefan mega येवनगन get चार्नवी अन्योन्यं परस्पर सम्बन्धिनीं अभिस्कां रामां अवलाक्यन्या, पश्चन्यारखेलवमोष् रिरि शनयनये, fading Ast खमाज गण्डन्‌ मलः शकस्मि केन निष्कारसेन श्माच्ादमन तिराधामन्‌ विस्रयाय माखय्याय बभव अकसात्तिरेप्धने cel ते feat fafacad जावभिच्याख्ग्यरसं

प्राप्तव्ये इव्यथः पुष्यन्त चाग्वेपौव्यमरः | ४०

: युर इति माये, काथिदन्तःपुरसुन्दयय wifes et gore fara wig amy Wes भृषारलवु भवलमशिवु निजानि खोक्ावि ufafafaate सदलकत्वः सखवार fafa fafa ca: wa विसयं पराप्य Safa भाकाशे अपश्यन्‌ ददशः vfalafad fe ais 'कादिखण्डवस्तुनि टश्यले MAT अस्माकं AY MAU SVs

समे, ई। ] नेष धं ४४८

व्यामन्यदश्येषु नि जान्यपश्यन्‌ ` विक्मित्य विस्ित्य awaare: tt ४१॥ तस्िग्बिषज्यादैपथास्तपातं तद्ङ्रागच्छ्रितं fale | विसमेरतामापुरपि सरनधः

fad faa: कन्डुकमिन्द् मुख्यः ४२॥ पुंसि खभटेव्यतिरिक्रभूते भूत्वाप्यनीकानियमत्रतिन्यः

जिमेतदिति साख्य पुनःपुनरदं टद्युरि व्यथै, | पधिविनितानीवि भावे w अतिविबिवानि रूपारीति वा॥४९॥

तस्िभ्रिवि॥ डग्दुमुष्यखन्द्राबनाः स्तियस्रसिन्‌ free day तख नलस्य write विलेपनेन श्रितं लिप्तं सत्‌ मयय AAT भ्रा्तेग्छहोव, पातः wat येन वाश्रं कन्दुकं निरी wy fa परस्परं fei अरन्धय अपि, caw? देन कियपेशच्या श्रयमेवाखाभिः fon इवि wer चेदय, विरतौ सविखबतां wig wine wa स्तिप्रस्तामपराप्य मध्ये संषटम्‌ योमग्यवसतुनाऽभावादकसात्‌ कथं पतित, कंवाञ्गरागोरसिन्षम इवि SAAT जता डति भाष, ४२

यंसि afwarrafes wart भोमभूषस्तसगद्ातिरिक् भूते fred Ufa gee याभ्नीच्ता अदशनं aot यो नियमे enamnana at विते यासां तथाविधा मूलापि भुवि मजिगबायां भने grag पतिविमेषु तस्य नखख कयं Seca वीषा

RF

Bye नैषधं [eam ६।

Rares ख्यं मुवि ate wa फलन्दशओारानश्िरे ATTA: 1 ४३॥ विलोक्य तच्छायमतकि ताभिः पतिं प्रति खं वसुधापि wi! यथा वयंकिंमदनंतथेनं जिनेचनेजानलकीलनीखं ४४

TU TUM एलं साफल्यं श्रागधिर पापु MCT aT waa प्रतिविष्बख पडवलाभावात्‌ AHS तासा जाव

ति भावः | wiafat उति अरथ्रुयपरा facxe seme मुर्दधिं अंति acta ४९

frarefa ताभिमैहिवोभिभु वि are गख शायां frat

W SE Wale safe तकितमादइ यथा वयं खं Ste पति खा fad मोमं प्रति मदनं कामं दभर तथा वसधापि रथिश्पि सि खं पतिं भौमं मति एनं मन्ते मदनं wt चारयति aft wise wufate मदनं विभिन किम्मतं जिनजख जिले चनख या नेजानलेः जाचभामिखख् कोलेन ज्वालेन नीलं मलं aera ‘Safa we: पतिं प्रति शामा aaa वचा एथिया अपि भुखामिं प्रति मतिमान्‌ काम्यं वनते अन्यधा कथमकस्माददियं wa

छाया भूम्या Twas इति मदिव्यख्रकेयामासुरिव्यथेः। ata mortage: ४४

समे, ai) Naat ४५९

पं प्रतिच्छछायिकयेोपनीत मारोकि ताभियेदि नाम कामं।

तथापि नालोकि ASE ST

हारिव्रभङ्गाय वितीणेभङ्गं ४५१

भवन्नद श्यः प्रतिबिम्नदेह

व्यूहं वितन्नकणिकुटिमेषु।

कपमिवि॥ ताभिमेदिवोभिः प्रतिष्डायिकया चशायारूपप्रतिश्त्या उपनीतं उपसख्ापितं रूपं मजख qed यदि ma यपि काम vee भ्राज्ञाकि ष्टं तथापि तत्‌ अविप्रसिबं wa aaa रूपं waht मालकिन ce feat wicsaraTa wfcyrecra सुवे wurg वा feta दत्तो भङ्गः पराजये येन med afar fared: केवलं शायामाच्ं Tet at अतितरां Tet डवै, WA पं भलाकि ख्यं नानाकीवि विराध, तदशस ख्पद्ग्धयो, Zeus चेकतया। इरि द्रारक्ते इारिभ सुवर्ेऽपि वयेष्यतदंति भकखसरक Eas HH जयविपय्येये। ay eee चाप्यात डति विश्वः ४४. | |

भवत्रिति frat षिर इवान्‌ राजा नलः योगौव मुनिरिव Wem दवाना वरदानादःप्रव्यच्तविषये भवन्‌ तथा मयिकटिमष afaqaqautayg प्रतिविम्बददण्यद्ं भतिछ्तिख्पद्‌ इसमूचं विवन्वन्‌ विस्तारयन्‌ तथा परख भौमण्य पुर नगर ग्डापरिग्णदं वाप्रवि अन्‌ प्विचमाखय रराज WYER wa Fat सिबिवश्यात्‌ we

टर नेषधं [ eared

पुर परस्स प्रविशग्वियो गो arta faa | रराज राजा Be पुमानि वासि मया धमना

काया मया पंसदव व्यलेकि। waferarate मयापि कञ्चि

fafa wa Mufac: waifa ४७१ Wa प्रणलयापनता नताङ्गी

नखेन भमो पथि योगमाप।

Gr भवति wraeay करोति परख पुरं MU पविश्रति free व्यविरवलवादिलेोमी भवति। we विेगो भूलपि यत्‌ वा ata संयोगोव रराज afeutate ध्वनिः, पुरं पाटजिपवं खा Rerafcas ge | पुरं पुरि WET चेषि विश्वः ४६॥

घमाबिति॥ गल इति खवगिर, खो हन्द्वचनानि चेति का वान्‌ इषिपदोयदयप्यमादइ Wa अशने विचरन्ता या चुमानिव कद्डित Yau दव eat ee उष्येकस्या वचं मया सुस इव पुडषय्येव चाया प्रतिविन्ं याकि cet दथयव्यस्या qua मयापि wate fafa कथययिव कश्ि्पुदपेऽतकिं वकित इव्यपरस्यावचनं gat स््गप्रतिविम्बकथ्नानां ख्ोवामपेच्चया नेयक््याशुण्यन्ते वासां तथाविधा fire: ४०॥

अथ भेमोनजे पथि मिखितावपि पररः मावनु्य वः जेया warfata wat मावर पत्य wate ufeaarfanda मला

ain 41] मेवं ४५९

यान्तिभेमीं विविच ताश्च

सा तश्च नादृश्यतयाददशं॥४८॥ प्रसप्रसाद्‌ाधिगता प्रसून

माला ATRIA DTS | femfa कण्ठाय तयेोपकण्ड

खितं तमालम्न सल्यमेव ४८ खम्बासनाद्टजनप्रसादः

सत्ये यमिल्यङ्धुनमाप wu: |

उपनता मविभिटला नवाङ्गी सुन्दरा भेमी पथि Seger वतम जि मलेन ay योम सगन्धं श्राप प्राप्वतो fey a गव, wife भैमीं वन्मयवाग्यदामदन्रया ममविबमिनीं मेनं ary वाति Bate विषिते एककः WATE मेलने masa बधे भन्दा मवारिवतया गलस्राचिकमेम्थामयि विश्वासं शन्धवानि wath साच Rat चतं नलं Weta दददे TTA NOT A

मखिति वधा मैम्या उद्ूमवीच्छितख भान्धा विषखोड्धितखापि मज काय TACT fora TEA HAN AS NAAT प्रसृगमाला कुसुममाला सव्यमेव aunty उपक्ण' समीपे खितं तं ननं TaN वा भआाल्म्बत अभजत श्रतिमनेाश्चेयं मादन माला नलयेगग्येवि fateer भेम्या भाग्विविववनलाव दलापि सा बाखविकसमीपसखमलकयः एव AAS ४९

कगिति। मुषे नलः MAUMTSA मनारयोपनोतख भमविष्य खवा भेमोवश्चवय्य wg पसादरूपेयं लक्‌ माला सव्या eta

gue ` नैषधं | [ समै,९।

सिप्रामदश्यस्वमिताच्च माला माखाक्य at विस्मयते वाला yen

अन्योन्यमन्यजवदीशमाणे

परस्परे णाध्युषितेऽपि देशे।

1

इति अदुतं भराखय्ये, आय प्राप्तवान्‌ Walaa दत्तं वसतु अलीकमेव भवतीति cart TE अव तु वदिपरोतं cara किमेतदिष्याखययै UUs सत्यथ, बाला Rat अरशोकगलक्याय font at मार्या eras इतां पापां ware fafea विस्मयते fread लभवे खा अलीकनलकरस्तिप्ता माला भूमो कथं cua carafe अता किमिदं जावमिव्याखयये धाप्तवतोच्यधेः ४०॥

अन्धेन्यमिति॥ Saat onfeted यत्‌ watenceed परसरं satay वश्चमपि सव्यमपि fam cca परिव जते आआशिङ्धितवनेा दयेरपि व्यतया परयरालौकाथिङ्न स्तयो, सद्य कूपखाप्याशिक्गनं जातमिति भावः aq कथं arf ईप्यलोकनुखिरिति friteda सङ्गमयति किम्भूते वासलविकेन परख रेख अध्यथितेऽधिषटिते देशेऽपि waaay परखरानध्यधिवदणे श्व wate पररः ददम विक्तकयन्ते यया अन्योन्यानधिद्िते टेरे भमव शातावन्यान्य SWATH भन्येन्याध्युषितेऽपि दष पश्यन्त विन्यथेः भान्त्या aww wefan arse खद्‌

धतुरिवि al कचित्तु भ्ाजिङ्ितमाशिवमलोकमसघ्यं येव वा

खमे, |] नैषधं ४५५

अलिङ्गितालीकपरसप्ररान्त

स्यं मिसतो परिषखलजाते ५९॥ स्य शेम्तमस्याधिग तापि भेमी

मेने पुनभरोन्तिमदर्शनेन।

नुषः पश्यन्नपि तामुदीत सतम्भान WY सहसा शाक Ue it स्परशातिदषाहतसत्यमनत्या

wa मिथ्यामतिलब्धबापे।

cu uate waded यच क्रियायां vee areata याच च्तते WARN |

खष्चभिषि भेमो अख were तं धिगतापि प्राप्ता सयपि wala AAA Trae मेने निखिनेति que rea Beat नल्ञोऽपि चान्तुषविषय, खात्‌ sR चच्ुषापि ग्रशोतु यु्षलाससादुम वायमिति निखिकाये्थै, वधा पा मलसतां सव्यभूवां Feit पश्यन्नपि ससा माटिति उदीव खड्रत सम्भ, सादिकभावविद्ेषो यख्य Mew सन्‌ तां धत्तं गाए मालिश खगयितु ष्क समौ बभुव खषेसुखमनुमूय सले cate eet बभूवेवि are) उदीतेति रगवादिव्यख रूपं ५२॥

खर्थेति। ते भैमौगजे स्थेम जनिते यवि निरतिश्नय ge तेन टता मक्ता या स्यमति, अलोक श्येटकसुणजनम साम्याभावात्‌ सव्य वायं WT ति सव्यबुजिखया पुनर प्यालि WMT Te Tait पथि पुनमिधः पर खर तयं सयं

Buy नेष [aie ६।

पनर्िथस्तथ्यमपि ya

अह चाते पथि तो विमग्धो ५३॥ aaa संवाद्यमबाधमाने ङ्पथियातिश्यकर' TTR |

शेकतुः केिर साद्िरन्तु मलीकमालाक्ष परस्परन्तु ५४॥

wuts अनन्तरः खानाग्वरागमनादद्ैनाम्या सणाभावे सवि freq भान्धालमे बाथ, सद्य सर खापामास्यं याम्यां तादृशि समि खर्घाते वाल्लिक्षाश्यं aitafa wat न्‌ wens कं arafre मिथ्यालयड इति ति रेषदयेनेपपरादयति किम्भतः fear विषेश AST मचय SRT WP tt

णवं agvadtantd दश्यिला संप्र्यलोकेऽपि सव्यभान्तिं or यन्ना सबेञ्ेवि॥ ते भेमोनजे अवोकन्त्‌ watenfa बाधति खरूपमपीति वावत परस्परमन्योन्' OR TATA TI सव्यत्वेव भमविषयीलष्य कश्िरसात्‌ आअलिङ्नादिकोडासखादिरन्वं विर तिं प्राप्न शेकतने समर्चा बभववः कथमलोकेपि वयेर्विशाख डति क्ठेकम्मयेाविश्रेवयेनेषपःदयति सर्वच बव विवयेवु dard संवादा ्ेबस्मणेनादिमा यथाञ्चुतमुपपञश्चनानं तचा रूपशचिवा यथाश्रुतं ज्ञायमानया लेग न्द ग्यैष्येभवा यरमविश्टयेन भाविद्यकरं खो Wat तसबुपेश मत्यच्विवयलमुपगतम्बा पररः अनाथमने सत्यलेन.मन्यमनि संवादमिति कचिव पाठस्च संव दमबाधमाना विच्यन्बय, कचि तथ्यकर निति पारख Salaam वश्चङ्र aq बुडिजनकमिव््ः us a

समे gy ] ॥-नेषधं॥ १७

परस्यरस्प्रशरसोर्गरिसेका

war चणष्चेतसि विप्रलम्भः। सेदातिदानादिब दीपिका निमिष्य किञ्डिदिगुणन्दि दीपे ५५॥ वेश्ाप सा चे्यवियोमथेगा

दा धच् ACT ASE MAT |

परस्परेति UTaACata अन्येन्यालिङ्नेन जनिताया Tat €नराग्रसोभ्मिरजेकस्तेन Sera, Saray अमुरागाधिक्मश्रयला fark ववो्भैमोगलयेखेतसि वर्तमाने विप्रलम्भः पष्बैरागाष्य Uwe we याप्य fafectefafra मन्दौीभूय qantaw दिगुखं बधा वचा दिदीपे ses उपमिनेति केति द्ानादिव Sta तेलख अतिदानात्‌ बङपक्तेपायचा दोपिकाचि्दी ufaer चयं याप्य किदित्रिमिष्य fea दोप्यते तचा विप्रलम्भो fe रुंयागपुर्बकोऽतितरां दुष्डयतीति wen we स्यात्‌ युंखि न्धेवादिरसद्रये चसेषषट्दड्षिमेदिनी॥५५॥

Taft सा दममन्सी चेग॑वियेगयेो्यागात्‌ सम्बन्धात्‌ जामे जां quad सम्भवतोति सम्यक नख नखणएवायमिति are भिचखान्नागच्च ae प्रति्ठशं दधाना सवो Venere वियेमान्ना wy चार यन्पी सती awa faye आप प्राप्तवती | नलः VE Ha उद्रवभान्या at सभवं परोश्ये पुनपनन्वारंवारं पश्न्‌ सम्‌ लजेव नमाम गतायामपि wat अली करूपायास्लब्या alate

R

gut नेष धं [ समे, &।

युनःपनद्तच पुरः पश्यन्‌ बाम AT SYARHAT ५९॥ पर्या FU सश्चरमाणणएष

चिर परिगम्य कथयङूयश्चित्‌। बरिदभंराजप्रभवाभिरामं प्रासाद्‌मभरङूषमाससाद्‌॥ ५७॥ सखीशताना UTA area: समरावरोाधमभरममावदशन्तो।

नादि प्रलयाप्यया ALT सखचारोयथः | चदयमुभयपाधायसूचर्व ५६ `

अथ नलया भमीग्टदागमनमाद पद्यामिति॥ ut a aa इनेन सचचरमाखाविप्रजम्भमेोषङवश्टदितसतः परिभम्रेष श्यो नलखरणसख्चर खेन fat परि अम्य परिखमं प्राप्य कथं कथशिदति कष्टेन लिदश्नैराजप्रभवाया मेम्याञ्जभिरामः wafeht सद जोडा aa तादशं विदक्ेराजपभवया अभिरामं सुश्धाभितं बा अभंकषमण्युष्चतरल्वाद्रगनल्रम्रश््डिर प्रासादं Was प्राप्तवान जोरवरेमेतस्लवः प्ररिभमवाद्धेनोमग्चं wea बत्‌ गुदधिपुष्येक fafa भावः | खक्षरमाकडति खर्र द्ृतोय्रायुक्षाच या वअचेषदं अथं कषमिति शूकाथकरोवाच कद डतिः A We tt

तच अतश्च गल भेमोसभावजेक बमा सखोति + बश Branca पराख्यं Carat परि रदे wear या अशिकेदिक्

संगः ६1] नेष .

विलाकयामास सभौ Aer

सख्य प्रतालीमणिबेदिका्या॥ प८॥ कण्ठः किमस्याः पिकवेणंबोणा सिखाजिताः खच यति Fata: | दत्यन्तरसततयत यच काचि

WIT बाला कलमालपन्ती ५८

मिव डपरिष्केतभुमिसस्णं Ren: सभां विलोकयामास Tae fa मभूतं सखौ तानां सखी समूददानां सरसैः भुङ्गाररसवद्धि्विंलासे freer सराव रोाधथमं कन्द पसयान्तपुरमन्तिं Hawt अनयन्त सखो्नां रितु खलात कामान्तःपुर मिदमिति aaa भान्ति कुव्वेती भिव्ययेः। सरोरैव अवरज ति नलद भमं श्व इन्त वा ॥५.८॥

अय पचदशमिः सेके, कुलक्तेन सभां विधिमद्टि॥ कदति यच सभार्या कलं मधुरास्ुटं यथा तचा went रप्मालापं watt काचिद्वाला भेमीसखौ नलन न्तमेनसि cad अतयव सतुता वि किं Tareas esa MSM TST Te विख fratgaten frau खराखपेन पराभूता, चिं सूचयति चा पयति खावख्ितेन qagqacta रोखात्रयेय कोकिलवंध्ोवी खानां चयं मया तमिति कि कथयती, एवमस्लुयत समायां कन्धुयीवावतीं म्र रचालपन्तीं काचिदुहा ततेषेति भावः रेष्ठाच्याचितयीवा कम्बुग्रोेति कथयत इति सामुजकं॥ ५९

ude नेषधं tt [ weds शतं नखं तंदमयन्ति पश्च त्य नाज्निमिल्यालिकुलप्रगोाषान्‌। श्रत्वा नारीकर AAT ASA खमाशङ्त यच CE ९०॥ यचेकयालीकनलीकछ ताली कण्डे शषामोमभवोभवन्त्या)

तमिति यत्र सभायां नकः मायै, wenfegateaan करः वर्भिनी wer वमाना या शारी परारिका ufefate: वएामखात्‌ दमयन्ति यदथ difeaufa वं रुतं अथे वर्तमानं नागतं वा बलं um भतिं पीडां werent त्यज इति sifaqee सखोसमुद्य मेधान्‌ सान्वनवाद्‌न्‌ अला सोमिः रिकया वा TS दमेव विषयतां afad खमा मानं wie ्रङ्कितवाम्‌ किमेताभिर्टा se कथमन्या शारिका एवं quadienust wanted: यदा

यदा भेमोमूष्डिलाभुत्‌ तदा वदा कथमपि मृच्ामपनेतुम्ल्ा भमोसख्या भिथ्ाभुतानपि यान्‌ रवं गलमिन्यादिस्वनवाद्‌गृच स्वान fafeert wfcamtiang मध्य avafa सतरामेवय आनते ATY ACCUM Pawar भवितु मुचिता ¢e it

यच्ति। वज्र सभायां Tae aaa THY सम्बखे wey भोमभवीमवन््या अलीकभेमोभवन्धा भेमोरूपं धारयनधा रकया स्या अलोकमलीञता असत्यमलाकारोहवा मलख्यधारिखीया

खमे ई। ] नेष ४९१

तहकपथे दोचदिकोपनीोता शालोनमाधायि मधूकमाला ६१॥ चनद्राभमासन्तिलकं ददाना Asa ass aH तान्‌ विम्बं,

VHA चद्ध ससं TIM चद्धानवस्थामिवकापि यच।॥६९॥ `

आलो सखो तस्याः कष्ठे दैहदिकेन अभिलाघेव उपनीता अने रामोता यदा Barat Sree षेत्तोति Srefeaa मालाकारो Suda numa कसुमविष्रे वस्य माला खक्‌ wath Tas यथा वथा आ्राधायि अपव भेमीसन्तावाय सखीभिरेवं ater छते भावः ई९॥

चग््ाभमिति यत्र सभावं कापि dated चग्रसये चज वच्छे aya wed नाभा शाभा यख aed wy quate क्टवस्तुविशेषस्तत्ग्बन्धि तिलकं सललाटाभरयं ददाना अ्पेयन्धौ

सतो Uy अनवस्थां इयत्तयानगवधारखं Ta वा भय दरवस्यलं ससच्जव चकारेव feat तिलकं तदत्‌ चन्नाकाराम विलकयुक्तं निजं ate यदाख्यं मुखं anata UKE रव मनुविन्बं पतिविम्नं यच aed चन्ाकारतिलकयत्त खीयमखच नर छतमन विम्बं येनेति वा विलकदा चौमुखतिलकयास्रत्ठछोमुखति लकयोाख ग्र तुल्यलाद वख सा भता KIT We aware भवि ARH CAT SCT AAA बड मन्यते ६२

४९२ नेषधं॥ [ सर्म" ९।

दलादरं काश्चनकेतकस्य ऋणान्भसीभावकव णंलेखं |

तस्येव यज खमनङ्गलेखं

लिलेख भैमी नखलेख मीभिः॥ ९३॥ विलेखितु मो मभवोाशिपोषु सस्द्मातिविद्याति्टतापि aa |

| RSET इति॥ ar समाय भेमो कादगकेतकया सुक्क तक कसमस TST पगे नारव जेखन्यसताभिः करजैरखेव waa नेमदि प्र्यधेः खं Std waytd कामेपदिरः लिखनं uray faafecafa facfecfean खल्‌ गतप्राया wea Tar प्रखाडत्यादिरूपं लिलेख लिखति faa ae तलाक BANATT ASAT धमोभवनश्नोला WAAC रखा यसिन्‌ crew विरडिणौभिः जौयभावसूचनष्ये gaara . यजिका Wat मण्या wa faa केवकोपुष्पेषु बजे नेः equa भवनं BAA: Uday

frafeqfata यच carat लिपौ चिज चिखयव्यापारोव कवि frente अन्यन्तप्रखिगिं feritfa साद अविजुदलयात्रीयद्छः भमीसस्या भौमभुषेए den लोलाग्मलं कोडापदाः तिलेखिवु fra faq अष्कि wal fea wife करे विलेखिव annie तथा Taine कलंपुरीडतगोखकमं दिजेिबु अयारिः पाटितं गेव पुनरत्ति मेम्याखचुविलेश्वितुः wate ara कर कम

at 41] नेषधं Bde

अशाकि लीोशाकमलंन पाणि रपारिकर्णात्यलमक्ि नेव दं भेमोमपावोणयदेत्य यज कलिप्रियस्य प्रियशिष्यवर्गः। गन्धव्ववध्वः ACHAT

तत्क ष्ठ नालेक धुरीण वी gy नावा समरः किं इरमोतिगुपर पया धर खेलति Bawa

शलीलाकमशक्शीातपलापे्तयाप्यतिसुन्द्‌ रमिति fare लेखितुं हमिति भावः १४॥ =

भेमोमिति॥ wer सभाय wasttat wy wares wfaty यच्छ sewers नारदस्य पिियशिव्यवगः प्रिय्िष्यसमु रवय way भमी उघावीखयत्‌ ataa उपागायत्‌ किम्भतः we मधुना खराूत्म अरोखं सरितं ys qwen भेम्या, करना Stayt वदतोव्येकधुरीला तत्सरण्ी वया यख aew गन्धव बध्व प्रधमं नारदेन वौशावादममध्यापितास्तच्ातितैयुष्या् त्था तिपिया रवम्भता अपि gamed ततारयधिकं काशलमभ्धसित्‌ axing at वीडयोपगायन्ति कोति भाव, एतेन वोयारवादपि ae सरस्यमातिमाशयये afed मालपरेन भेमीमुखषख कमलल afad | उपषोखयदिति पा्देमाचनादाविति fae ea

नावेवि यच सभायां अजं चनग्रामाऽ्बेचग्रवदक्रा सो weet गखचिक qual सत्ंसगो कचः सना qurareat काति ag

नेषधं॥ [ खमे" ६।

CUE चश्धाभनखाङचम्बि

HA GS TA ससीमिङ््‌ःचे॥ ६६॥ सराश्टगीभय gay वछोयदकभि खल TTA: |

सजं TAM तद शोधि तेषु यजेकया Vases निखाय go यच्रावद्‌न्तामतिभीयमेमो

त्यज AAS सखि सासि क्यं

सख्ोभिरिति ऊचे सपरिास मक्ता दति जिंरे सखि सरः कामे! इराडरनयनामलास्ा भीतिर्दादइभयं तस्या ₹हेलेरामानं गेएपाव तोति इरभोविगुष्‌ CAAT सम्‌ ते वव पयोधरे Wangs अथ अलाधारभुते कम्म णव TAM एव किं नावा Haag खेलति कौ डति डव्यचे fa frat नखाङ्ख अ्जेचन्द्राकारत्ाचनैकालं युक्तं WAS मलदादभोते निष्टतं Tange Mba नेकामार्द्य Bafa) इरभोतिगविति शिवन्तं ६९

we wad: wa सराुगीभय कामट शरीभूय eH qya भेम्या वचतयद्तोभि Mifkd तत्‌ Fata serra Re यत्र सभायां तेषु way afefaet qed निखाय श्रो प्य खजं मालां रजन्या AY रकया Asta qoute एधितं खकूतोते वेषु सुचिप्खानिखननरूपरखलपारादेरनिय्यौवनं छव fateh यच काचिन्मालं sofa भावः ६७॥ बच्ेवि॥ यच्र सभायां भैमो अतिभीय aera भयं प्राप्य तां खजं wat सखीं अवदत्‌ उवा किमवाचेव्यादइ हे सखि रदं areata

सम, १11 नषधं॥ oft त्वमेव Hal मदनाय TA वाणान्‌ प्र्नानि गणेन संञ्जाम्‌॥ EU अखिख्य सख्याः कुचपजभङ्ी As सुमध्या मकं करेण, चालपन्तामिद मालि यानं मन्ये ALATA RATT fee

साइसकम्न wWaoyanaaagace वयज ay मच AY साइसिकछमेवाङ प्रसूनानि पुष्पक्यान्‌ वाखान्‌ गुखेन सचेय WHT BEN THT, THA WA त्वमेव मदनाय कामाय दले ददायि aa सखी भतापि मत्पोडकाय कामाय मेर्व्वीसित्रडान बाणान ददा सीति महामनयस्रदिदं माटिति परिय्यभिव्यथंः कुसुममा लायां मार्ग्वौसिन्रडकामवाखभान्ा भैम्या अतिवरां भयं तमिति भावः Nec

भलि्प्येति॥ संमध्या tua काचिद्धेमोसखो सस्या, RIAU सनयेवत्तंमामा चा wast पन्चावलि्ख्या मध्ये ata सेन मकरी जलजन्तुविप्रेवस्ियं आलिख्य सम्यक्‌ लिखित्वा aw सभायां at सखोमिति भरालयपत्‌ वदत्‌ उति किंरे माजि सखि तव या र्कावलिरेकयष्ि कमुक्ताहारभेदस्तद्ूपाया AAT गङ्गाया इदः asta यानं aed मन्ये svat यमिति ule यानमिति प्रथमान्तं पदः इय" मकरो यानं caw मन्यश्तीति ¶्द्‌ाध्याष्टारोखान्वयः खच्छलादेकाबल्या माकनदीलं हारसमीपे मकय्यौवि खमाभत्वात्तस्या नाकनदोवाहनलचेत्रेध््ितं गङ्गा मकर वाददिभोच्ागम,। एकावल्येकयष्टिकेत्यमरः॥ ई<

RA

aa

ag नेषधं [ खर्म, ६।

AAT Vl AA HAMS WI: पयोाधियादः FIFRA | सेयं खिता सावकषण््छयाडः प्रियासु विस्तार यश्ःप्र शस्तिः on शारीश्चर ग्नं सखि मारयेता मित्यक्षद्‌ाये कथिते कयापि।

बामिति॥ यच सभायां सा त्विज्कारिखो सुमध्या भूय, चुन रपि तामेव सखीं जगाद say fe ATA दे सखिते वदं कचकम्भयेारतिपीमस्तगयेावि्तारयश्सः vacate wife wufaaa खिता कुचयेामेष्ये THAT VA BATA यादाज्‌ अजन्तमेदः सेयं मकरी WATKAT लदौयददयसितद्य काम wa चिक" कामय मकरध्वजलात्‌ MAST मकर उत्यथेखख पिया mast असत्‌ भवतु मकरष्वजख हदयखिततयेन तदनया पि मकरस्य दयस्ितल्ात्‌ हदयदस्ितमकयाख्ततियालसम्भावनं aware या fe समद्र वसतिसा तं विहाय लत्कुचयाः खता afk metas अनये wees खदटतरमेवेति मकय्थः"स्तनवि क्ारयश्"प्रशस्िलं। mwas विस्तारयश्रःप्रशस्तविध्यल्व वदन्ति Q ७०

ह्रारीमिति॥ सखि चरन्तीं renuret गच्छन्तीं अथच yuaat शतां शास अच्तापकरणगष्टिकां अथ पच्िविष्टेषं -आरय famet we कथय विनाश्य इत्यनेन कयाचित्‌ भेमो सख्या VAG Mara कथिते afe वत्र सभायां नखः

खमे, ¢i ] नेष BES

यज खधघातभरमभोरूशारी काकूत्थसाकूत दसः HH ७१ भेमोरूमोपे fore यज ताम्बूल HAC चं सल च्छ HAMA GT AVIAIT ATTA FSATATE ७२॥

wang निजमारशख् a wart fedtowe awate मामेद “a कथयतीति wifes ate: aaa al are? पस्तिविशष Wal a काकदेन्योक्िखया sa ल्य वश्या FAA उत्थानब Bee साभिप्राये इसा era यख वादे NH Aras | छारी चाद्चापकरख वचया शाकनिकान्तरे इति दाया दान योतुङादि wat दति विश्चः। चरन्तोभिति wend aaa tae रूपं A ‘Or

भेमीषि॥ यत्र सभायां नले भैमौसमोपे ताम्बृलख ये जानू weve eta खये निम्मितद्ंसाकारसाम्बूखपाचमिष्यधेः संख aeit trat facta ce छत, भरियादुल्यलच्त्ा महामु WITT सेन ATTA Al मराल राजदह्सस्तसिम्‌ AT मेहा wife Afeatst cay GY दधः AAT WHATS मम ame Wa रवायभिति टढ्तरो भभा जात KIND | मराले TAY श्ये प्ांसमाजऽपि sway इति बलः} OR A

qa नेष धं [ सग ६।

afafad सेति सखोसमाजे

मलस्य सम्देदमय BAA! Wye Ua खफरमाखचच्चे BUG ङ्पानिशयः Gar 198 भेमीविनोादायम्‌दासखोमिं सदाहछ्तीनं। मुवि कल्पिताना।

अथ जख मेमोनिखयमाद वसित्रिति॥ अथानन्तरं असिडः कापि लेकात्तरा भैम्या कूप्ालिश्यः इतरपेच्ठया सेन्ध्य्योधिक्वं wee श्व we कतम ममी कष्यतामिति नेना Sift खयमाम्मनेव वां at सटः यज्नं aw तथा we wa इयं मेमीति wromata तयाविधसूपालिद्सेन we दव मेव Rafe भिख्िनेाति aan नियः संद्यापनेदशपण्येकोा भवतोति संश यापनेादनमाङ faa रूधातिष्षवः afaa सखी समाजे सखोसमरे सा Wit za डवि wage ace’ सदोसमाओ खयं भेम इयमियन्बेति संशएयमिश्यचैः sean निराक्वेन्‌ aaa wos सखी समुद ्ेनात्ासु भेमी इयमियम्बेति सन्देहो जातः श्रव न्तरमजेकिकसेन्द्ग्यातिश्यदशेनाद्रेम्या भसाधारवरूपया भवि तव्यमिति अस्‌ मध्ये इयमेव भैमी ति formate Kae | वकारो प्ययं दुरति mrad कचि ते ७९॥ |

बन्वट सापि ta प्रविविन्रसम्मवत्‌ ge a cet ar खचित जाता LATTE Rafa n Ren विनोदाय aarcyaa aaifanat Wie मजिनिवजःब भुदि कल्पितान @fgate aw नवस सादृतोनं uferyet at aw मथिवेदिकायां मद्धिभिबबपरि

शग, |] मेष धं ४९९

नातकिं मध्ये स्फुर मप्य॒दीतं नस्यानविम्ब मखिवेदिकायी ७४ इताशकोनाश्चजलेशदूती निराकरिन्छाः HARTA: मेम्यावचेभिः निजान्तदाशा न्यव्तेयहुर मपि प्रयात ७५।

MIA CS TIA यथा तथा उदीतमपि उहतमपि वद्ध मजा wafad ufafad तामिनेतकि afad विचप्रततिविम्बयेोः समानत्रया CURA नाभावात्तश्डा ता, सचकिता जाता afe भाव मौलितालङ्काराभवं मोजितं व्ुने गुप्तिः केबचितुल्यल Mate AIST Og

` शङ्यादिभिगं पेधितास द्तीष ten वैमच्यं cer नलः समाश्च fafa सेव्या ङताशेति wat काद्भिरन्याक्िमिग्याजा चाभिसाट शोङंताश्कोगाष्जलेशानां वजियमवद्ब्ानां दतो नेरा afcat: साथुनिराकनैत्या ten वचोभिभे तेव मे पोतिरङूगोच्याटिः निराकरयवचनेः ata: मलः दुरमयन्तं प्रयातां गतां अय econ ्ाप्तामपि निजां खोया तदा Vitara न्यव यद्धि वतत wane मेन्या वङ्पादिजवदुतोनिराकरथं डा देव्याङ्ीकारात्‌ परि यक्तामपि भेमोलिप्ठां yadafa waa अन्यमपि बर ward वचकेनिवतेयति। द्तीरित्यव दश्थुरुस्वादिस्वाज्ज ay रिं ग्धादि्ना wet निराकरिष्छोरिति साष्व्चे wel ७४

Bde नैषधं [ समै, et

विश्चत्िमन्तः सभयः Vat मध्येसभं वासवसम्मलोयो। सम्भालयामासमभशं HA स्तद्‌ालिब्रन्देरभिनन्् माना ७६ लिपिन देवी aust भुवीति

तुभ्यं मयि प्रेषितवाचिकस्य।

डग्डदट्‌तीविक्ापनं yet नलः सभयेजात सत्याह frath भिति॥ गसो मध्येसभं सभाया मध्ये aa भैम्या भालिन्देः सखो समृ रभिगन्यमनां सभ्यगियं कथयतीति qaarat वासव सम्भलोयां xxefettaaiudt wat किद्तिं इश्रस्वामेवं वद सोति feared सम्भालयामास ware fan मेमी देवराजं वरिव्यतौति gat अन्तमेनलसि सभया भवयुक्तः तथा निजसखो वचनं भेम करिव्यव्येवेति बुद्धा रशमतिशवं aw चीख ETAT मैमोलिष्धा यख्य तादश, मध्यैवभभमिषि mead wera भावनिपातितं। सम्भाखयामासेति मखभाषय cera चोरादिक्ख wed gfem सम्भवी समे इत्यमरः ७६५

दतः परमिन्रद्व्या विच्रापममनवदति ्लिपिरिति विच्ाष at इग वचनविश्ाघनं कब्येव्या Kea दुं मथि अवधागखा चित्तेकायलख दममेव प्रसादं रचय कुड मया विच्चाप्यमाबमि wae सावधाना Ulan: मनु लचेदि दतो तद्दि मदथे कख जिपिदेशेिवयेव्यादङ्सिखविरेवयेनापमयति किम्भूुवण भुवि

wie ६।] a नैषधं a gor

TRUTAT TAY VANS विश्षापयन्यामवधघानद्‌ानं॥ ७७॥ सलोल मालिङ्नये पपीड मनामयं प्रच्छति ATT | शोष दाह्चेषकथापनिङ्गे ` Waza: सन्दिदिओे भवत्ये ७८ यः प्रव्येमाणाऽपि Wer मघोन स्लदथंनायंौद्धियमापदागः। धियां वत्तमानेभने, देवी देवसम्बभ्धिनौ जिपिर्म gutsy सुखेव पठतु क्षा डति ₹इेतासमुभ्यं wae मयि मेषितं वाचिकं सन्दे चनं येन ATU | ARUN ae Griese: ७७॥

सलीलमिति रे भेमि वासव इ, सलीलं सविलासं यथा तथा wife wede उपपीडं उपपीओ गाण्मालिञ्चेव्यथैः at Waa आरोग्यं एष्छति दे भैमि वव wad विते कचिदिति जिश्रासतदधव्यथेः शेषो five waxy रोमभिः कटठेमिस्तव स्ाञ्चेषकयया अःलिङनकथावश्देव अपनिनेरखपरिरदरतेः सदधि भवय तम्यसन्दि टः तवालिङ्गगकथामाचे गेव सन्चाद याञ्जतेन Via खेन wha अतितरां सानुरागा आत इति सुचितमिद्य चे, तस्ाल्चया सो्मुयष्य दभति भाव) दमयन्त्याः चचिवयुजो बाद्युभ्यत एवामामव छन्दनारोग्यजि AA तथा मनुः rye TU THA चं TH दनामयं वेश्वं स्तेनं समागम्य श्रूजमारेोमग्यमेवचेति ७८॥

इति Vafa मचघानस्दष्य य, दण्डा हदा Aaa म्रेयैमा दोपि सतरीक्रियमालोपि लदचेनायां तब याजयां frag fre

go> नेध्धं॥ [ घे, vs

सखयम्नर स्थानजुषर्वभष्ज

बधान कण्डं वरखखूजाप्रयु॥७८ नेनं तज रौरकिमन्धनाधे रस्यामजाये इमितामरेः ओः। अस विमश्येच्षुरखशादमन्या

आम्यन्तं नाल्यापयित्‌ ियन्ते॥ ४०॥

Ceara ्ागेाऽपराधं TTA प्राप्तवान्‌ तं खयन्बरस्यानजुष, खयम्बरसखयानभागिनेरस्पेष्रश्च BS वरणखजा वरशमालया ary wid बधान बन्धनं प्रापय अयराधकारिखेशि माटिति बन्न ग्यते xxermfarct जआतानुरागससं टशुष्वेति भावः। wart Tate: ways माविकल्यमनुक्वान्‌ बन्धि चेदिति लच्तबात्‌ Wort

aafafe ue भति ot ax अङरोकभिय्ैः यवः wie

fare श्लौरसमुङ्विलोडनएत्‌ चैरमरैरसेन्रख अनजाय ve Wrg माराय ्रीलेश्मी रद्रभिता उत्यायिता ते देवा way werd शुर सेदं दत्तुरससमुज' विम विलेशय wat श्रियं उल्यापयित्‌- shafaq swe परिखमं पाच्रवन्त बता देवेष cat प्रकाश्य परं शब्येव्यथेः eicaay निमेख येरमरेलेद्मी sara ces न।य दल! ष्येरुल्वातखायि पथ्याय cry तेखतेऽप्य्षिका दातश्या साच स्ौरसमुद्वादुलमसख स्तरससम्‌जस्य मथनं विमान धाष्यस ति area तेवा प्रयासः, खात्‌ HATE a तेवां भविष्यति खं fe लद्मोतेएऽ्यतिसुब्द्‌ सीति भाषः अतितेन्दर्येख त्वमेव nq MATRA लल्मीरिष्यधेः॥ ८०॥

कमे, १६ नेषधं॥ 8 9

| Srrefe thfefe षादिमेया ` अप्यादि वेयेषु AUT: किङ्कचैमर्थी यदि सोऽपि रामा वला ग्निं कशा किमतःपरापि॥ ८९॥ पदः तेनाप मखेयेदिकर | स्तस्मै ते याचनवाटुकारः।

Grate प्रैमि लेोकखजि मुवनसेयोमध्ये चो, खम मतौ अमेन भूमिजाचाश्चैः मा fatter सूचितं दिविचसगेच wie धेया अदितिपु्ा देवा awry waa युबसम्मुखमरखादिना weet cat मन्धन्बादोनाख fare सूचितः वदिं वडा दिभिः व्िमपराबमिग्यवञ्ाद wifeddafa देवेषपि मदना माम्‌ Bete सोऽप्येवं विधमह्ेनोऽपि रागादनुरागात्‌ विंबं विङ्करीभविव' वव दासल्मक्रीकतुं यदि र्थी याचके मवति वचि अबन्धरायि कच्ता डेः भिं गर्भं feat रषि तनेविेतार्णी fraa उन्दाएपि wa किङ्समवितुजिष्छतोष्येवदेव मदत्‌ खी वमिव्यद्येः तव went कपि सेभाग्यवती Grade नासती fee) wet छादन्तरोयण Tee | MHI MT रो

ककशव दनुखेपि चेदि ae ८९.॥

पदमिति तिमि am शतेन मखेवं अद्रतेन यत्‌ पदः eum

धाम्‌ NS पायस ARG तव TIA UTWarat urate पिंयवं

अभानिं करोतीति act भवतीति रेष अवस्मन्‌ प्रसादं कुड aq

woe नेष [ समे, +

कुङ्‌ प्रसादं तदखंकर्ष्व ARTHAS AAT WTR मन्दाकिनोनन्दनयेर्विदारे

देवे भवहेवरि arya aT!

श्रेयः fara mat rey eet ARTA भाविनि भावयख+ ८३

Wem भव तत्‌ रे्रपदचच खीकारछदङ़गीवारसृचषं यद्भुवे भेटनं चालनं तजन य, खम Maa करदेन TATA Trig KRG UUs शला मदता परिशमेखच यत्‌ पदः wal aw भूभङ़ेवाङ्ीकु व्वे्यथेः ccs लगेधिपद्यं ते भविष्यतीति भावः! चाटुकारेति wee शब्द्ादिगखपाठादेव tera छब्दादेरिष्यादिना टा निषेधात्‌ aaa खडिति az ti oR

मन्दाकिगौति॥ बन्दाङिनीनन्दनये, खमेङाबन्द्‌ aera विचारे अलक्रोढायां वगक्गोडायाच यत अब" सुखं भवेत्‌ वथा दे ` अलक प्रभे दने यच्छ्रेय भवेत्‌ वधा देवरि भकु सवरि माधवे TI MAR APA भवेत्‌ तधा cant qwaar grate za covet frat लक्यां ow खेयो भवेत्‌ | भाविनि विचार जयुरो दम अन्ति तव्‌ सब्बे चेतसा भनसा भावयख विचारय exe तवेटक्‌ खयःप्रापिभेविष्यतोव्यथेः ससखादन्याञ्पतीन्‌ देवादीन्‌ बा -परिव्यञ्य इमेव Teale भावः | जाला, सयुभेवर, wear खामिमे देषदेवसा fafa orang weet यावर, खु, परखरमिवि चामरः oe

ai १1] नेषभं। soy

CWS TIM जगतामिवोद्धा

` द्याञ्ा प्रतिष्टा लभसे त्वमेव | wae वलियाचभेन यतमात्रये वामनमामनन्ति ८४॥ यानेव दवाश्नमसि fare तत्कूतन्नीक्ृति रोचिती ते।

` रव्य स्वेति जगतां warat yrrat राज्ये cere अगुरता भव इति eg सकाशात्‌ -याजाप्रविष्छां घ्राचेनाजनितमादातं wat लभसे प्राप्यसि लन्ये्य्ैः राज्यच नावशच्राखदभमि व्याह यख राज्य माप्य वलियाचनेन ara श्वा कत, wy WANA, wan येन तं नाराय वामनं खलै आमनन्ति कथयन्ति पुराद चा इति we याधनजन्यशाचवादेव तं Tay कथवयन्तीदचेः। Tay सखलाधवमङीलव्याधि ary fax याचितं ama लमेव cae खयं प्राथिताया wea प्रतिरा कथं भवति तसतसद्राष्धभागःय डमे casa | भावः॥ ८४॥

यानिषि॥ हे मेमि लं चिशालं जिसन्धै याप्य ata देवान्‌ aay नमस्करोधि तत्टतप्नीञछ्लतिसेवां शतप्रीकरशं से तव ओचिती “fet त्वया देवा ewan a कियन्तामिव्य्धं" तरिं किं wt व्मित्यत wie जिसन्धां कालं लत्‌पदयोस्तव चरणयो, पवि च्यतस्तान्‌ देवानपि अरखान्‌ aT विधात" कत्तु wate प्रसं Wl भव एतावत्कालं त्वया देवा, प्रतः संप्रति ते$पि why पति

४७१ नेष [ खमे, ९१

प्रसीद तागप्नुखान्‌ विधातु पतिष्यनस्छत्वद सोास्िशन्ध्यं॥ Ty इत्युक्त वत्या निडितादरेख

Vea VHA मधवत्मसादः।

खक्‌ UCM AS Wa TIT बासेरओेषामयुपूर दाश TE

ratte लता भवितुमिष्डन्ति वदिष्राशौ भूवा पतिप्रशामसी कारेन kaqaqay पकाशयेव्यथेः किमधिकं वक्ष्य ca देव ममद्यापि भविष्यसीति भावः। लिका तिसश्यमिति दिगुखमासं

| निष्प पाज्ादिलाक्र waiter lt

वोखि उति पण्डकं Sere गम्या निदिता सक्थि मचवत्‌ CKQ UTS प्सादरूपा पारिगावखखकमाङा वासः पिमे, अय Rear करदः बलस wut frend wi frat ङशेषां समसं wut म्राद्रापदप्रतिषाबां confeqeat दिव wages wat चकार fan wate देवप्रसादोाऽव जिति्रजबा teat होता | मेम्यः erate ata wettaTT AAR ATCA जाता कथमन्यथा CRUE सादरं wwrawaifa {शिवय गला Raturat fafaetat save KRAUL A अत रव dam जतेवि भावः aarafafa ऋवे guifgerer चेति fedtar कसा गटडऽप्यवखयान acai कद्यते uw दिष्य, wie कच्छादिः सवेति wef: og 8

छने, ६। } नेष | 29७

आर्य विचाय्याखमिरेति कापि सोम्यं सखि स्यादिति काचनापि। WRT VAUNTAY वस्त॒

Ay aya aia काप्यवाचत्‌॥ ८७॥ अनाखवा वः किमरदङ्द्‌ापि

वच्छ विशेषः परमस्ति Ws |

अयेखवरयसम्मतामां Catal वचममनवदति॥ जायं रति कापि cat चे भार्ये मान्यं भेमि cw दणशरवरशविवमे विचय वि विश्य we अविधाय सी कचेयमित्य्ं इति अवोचत्‌ Sarat वथा areata wat रे सखि मेमि श्रव रं दोग्धमु चितं ादिव्यवेए चल्‌ तथाका0िच सखो wae उन्दवरखविषयं सङ्गीकार सुचकः WET ण्व वस्तु वास्तविकं मङख्यं मकृलाय ह्दितमेव Gat अस्तु भवतु fans खो क्रियतामिश्यथे, व्यवे चत्‌। धिचर्येति भिवेधाथोलं SAAMI क्षा तसे यच Vay मङ्‌ खलं यथा श्र्गारखणय WG चेते त्र हम ख, पुरा कयं भिचा विनियेतति तेग माङ्लिका बुभाविति wean ८७॥

अथ भेमोवचममाइ सनाभवेति॥ चे सख, ww sate कदाचिदपि aqme f warn वचनाकारिकी wie gy समद aadiat वचनङारियीत्यधे, परः किन्तु Caafes fasta wa fatwansd वियत cert: उति भोजय दमयग्धा “ica aw सवि qct वेलां caw परिभिवका ait सग दूतीं व्यै अमोसकीष्य माकिकत्‌ प्राति Wars वचनं करिष्यतोषि aur अधरिमितमेव wa agfca पवय vada सव्ये वचनं

gor नेष [ae

Calta Hawa 7 TAH माणिङ्गद्‌ालीख मुदामियन्ला॥८्८॥ मीश्च दूत्यश्च किश्चिदाप

मिति खयं भावयता aaa शअलाकमानाद्यदि AMSAT ware fax इदयारबिन्द wre

we सस्मिन्‌ विषये तत्र करिष्यामीति aafeere भैम्या ना अवावद्व्या स्का वक्त विश्टवदडव्याद्यक्षं ताख भमो दणवरकं करिः wea faqaw विष्व इव्धादिकयनमत्‌ कचित्रियम we तत्‌ खरिष्यतोति wren wifand प्रापुरिति are ८८॥

ware ताकाचिकों चिन्धामाद भिमोखेति अदं Bite cere {किचिदपि दयारग्यवरमपि नाप पाप्तवागसि डवि खयं माव यतः KX जतानुरागा Vat कचं नया जम्या ALAC वखालाभः कीर्तिकरं दत्यमपि छतं = दु्यंव तख तत्वादिति मनसि [चन्यत इत्यथे, मलस्य शृदयारविम्दः हृदयकमलं afc. aw fare ae wa वत्‌ त्मुखेन्दोर्भेमीमुख चख अलेकमाचाद्ं भादेव लनसाङतेः। wa यदौति यदर्थ यटि सम्भावनायाग्बा म्मृखेन्दोरा्ोकमाश्रादेव गलस्य हदयारविन्दं भिरं भाम्दिति सम्भाथते यद्यपि चिन्ताविष्यवशाचश्य हदयस्फेःटन भवितव्यं wer पि खभावतणवानन्द भनद्ख भेमोमुखख cite दुःखापगमात्‌ ऋबाद्रसुचकया दभेगेनानन्देदवादा तेन भूमिति भादः अयच कमलं Enna विकसितं यत्र भवति agafafa nats ष्ट

ea diy aaa woe:

१्षत्सितसासितखूङ्भागा इकसं श्या वारि तत्त द्‌ाखिः। खजा ARH तथेव WH

aT मोमभरङग्तरयाम्नभ्रव॥८०३ सुता मचघोनस्यज सादसिक्य am कियन्तं यदि वेद्‌ बेद्‌ः।

इवः परमसम्मतेषपटियदायाभेम्या exit पति वचनम यदितमपकमते वदि ति रवतसिवेन अत्य र्पइसनेब सानि Br घवलोछतेा Vana प्नाषान्धभभे qa are at ata Vat cadwa wag” वारिता fafeatatan आर्य frat wraftaaiicat Waray MAT सण्ययया ArewMl सतो त्येवं

खजा प्ारिजातमालया WHA नमस्य MAT मे मान्‌ प्रसाद अवि ue ataxcdt उसरयाम्नभव ता प्रति उत्तर कतवती

सताश्चिरनलानुरक्तामपि मामेन्यायै प्रो चबन्तोत्वि saga जसं छतं प्रन्तावाष्ठख रकन KYAT Lo i

~ 4 wm

उक्तरवयनमेवा सताविति॥ रे xg le Herre सतिः सये साखसिवधं सायं वयज मुख यतावाचानिवतन्ते अप्राप्य मब en सरेव्यपदि खत, gata विग्रबचेतन्यरूपसख ta लवं मा

आ्वोरित्यथैः anafax aq’ वबयितु' यदि वेद sete aft aa: faqa fafa मान्य, तथाच पुष्यदन्त, Wagram सं चचिं

-वमनिधतते girs भअरवसाटश्ज. बने बव मदे चाद

# नेषधं। Cab ay

णयोर TSS wy नृणा मन्नाहविश्चापि ममापि AAA 2 bi आश्लान्तटोयामन RA AMA नकारपारष्यमपेति (HBT |

fad तचिं नासो शूयता लया Fee ways कश्चता भिव्यतभ्राइ भृशां ममुष्यादां ह॒ अन्दनकरवु atate ret प्रन्तम्कररवतिसकलविषयाभि्ने xat मारोप्डितचेतन्यङ्पे xucafafa a वेदान्तिनां मतरपरोारन्नागविववसेश्वरसाचि चे चलाभ्युषगमात्‌ तथापिं वसिते recA विचा fag arafed शीलमख ae sat प्रतिवचनं इचा निष्फलं उत्तरः fe awit wad aa 4 तु aay wel गाड fax atcanfa faq मलमेव वरदिव्यामीदि मम vata सखिवमु्तर्‌ faxed सिम acmafata भाव, efgan cif Tit स्यधेरिवि सप्तमो ९९.

ersifafa i नाम सम्भावनायां wa नाम frat कणां तदी चानि खशन्यण्विना काचा अन्‌ athean mate करोलौति भकारघटितवाक्वेने पार्यं वाटि नं wife मच्धति अपितभवप्या fe aact were क्ियवश्वेध्यैः तरिं लयाभि tereat fawrrene Cece areata wat ca Ee Tifa Tat माथ eratfaa मालारूपा ara atk निधाय Incare शिरि St ye दिद्ेववान्मिविरे वव वौवेदमाड पकारैरपराष्यामि अपरां

adh ६। ] नैषधं ४८१

ग्रहातुतोमुद्धिनिधाय मालं बालापराध्यामि विशेषबागम्मिः।॥ ei तपः्फलत्वेन इरेः HVA मिमन्तपस्येव जनं fare waaay प्रति डि wre

वुपे यमाधेय्यैमधैग्धेकारि ce

यल्ला भवामि WKS MTA अकरखेऽप्यपराधो asters इति भालापदेन सृचितं भूमीन्हख्य वरिव्यमाणलाखालापिं शिरसि ` निहिता et

` वप इवि डयमेवारशी दरोरिक्स् छपा अनुकम्पा aCe सवेन TAMARA फल्पतया इमं ANTE अनं तपरोव खक्षार्षभृतायां aaa नियुङ्क पुन, परयति यन्‌ तपसयं WU Tal वचपः युग, wy मां प्रवत्तंयवीव्ययेः गन्‌ तयसः ws जाते किमे ते पनरपि वपसि पडत्तिरिव्याणद्धादइ fe यजत्‌ Stag फलय aya वेचिधं wad उपायं खलसाथनं प्रति उद्य मरते अथेग्येकारि भवति चैयं मारयति aaa पुन, प्वत्तेयितु' लर यतीव्यथेः यथा तपसेपायेन्यन्तदुलेभापीन्रपा माप्रा aur madara नक्ष भपाद्यवदति fafeer reese जम wefestiaa ति ae भाइमिश्रकपालस्तशफललाभाभिग इखि fay मलपापिलच्वमुत्छरुफलाग्वरमपि खथुकामाजीवि परमाथः॥ ९द॥

शद्‌

yo Tika [aie gt

Wafaary ay नमेव

पतिं मदेऽपि ब्रतसम्यदेऽपि। विशेष लेशेऽयमदे वदेह मंशागतन्तु सितिग्टक्येड lice अओषमिनदरादरिणोमिंरसते

तीव्र तातिप्रतिखामतोव्राः।

तर्द किमिवरदेषपासनरूधां वपय्यां करिष्यसीयत wry शुचिता इति वत्तजाद्डं मदेऽपि wera बतसम्पदेऽपि नियमसम्य् ये तमेव मेव पतिं पेश wafers Stra इशरमेव पति wet awared तपः करिष्यामि वेन मम Cal AA सम्पत्तिख afraid: तचिं ware मगेरय, aye रवेव्यत्ा अयन्त ws Jalan इड एथिरया चिति मूत्तया श्थिषिधाललेन white भागेनागतं अदेवदेचं मनुव्यश्ररीरं भूमो गलमेव श्ुश्रूवितादे तु देवद Leathe | Witt लोक ararat जायते रथिवोपतिरिवि सरबादिष्धष्याप्यंश्सचात्रलसप fas वरोष्यामि नतु que प्रमुमिषरमिययेः शुभूषिताइ इति सदेः सन्यमुन्नाप्रयाखग्ुवडत्या मनेपदं लुटडलमपु दथेकव चनं तादे ६-४॥ -

warafata रहे गकरद्‌ति अं aE We! wien विखते area Wewta लव गिरोवचनानि ward श्ुतवसौ किम्भूता गिरः सतीत्रवख् साघ्वीव्रत कतिप्रतिलोमा अच्यन्तपतिशूला we खव tim अतिदुःसदाः पतिव्रताया परपुरूषघश्रं सासूचकव चम्‌

खगे, ] ॥नेषभं। Bae

खं प्राग प्रादिषि नामराय किज्नाम तस्मे मनसा नराय।॥९१। तस्मिन्‌ विगष्श्येव वृते yeu al cat मामनुतापिकाभत्‌।

अवखमतिदुःसदइममुचिवख वसान्मया तव॒ ताटम्वचनं यच्छतं तवदनचितमेव कृतमिति भावः अनूएायास््ं कतः पातिव्र्ययाघत SUC अड Aaa मनसन्तणकरखेन्‌ पाक्‌ YH WALT दवन््राय न्‌ अ्रादिषि न्‌ wowed fama faq नराय मन्याय तसे ERY UATE अरादिषि अयच रलयेएरेकरूप्णात्‌ TH मरसिदडाय नराय नलाय प्रादिषि न्करणेम्‌ पष्यमेव नलस्य Canta सवोतभित्यथे,। केचित्त डगद्रादरि सोति wear पादं auton wufaxicfcat डग्धरगास्ववतो सती ward wat aga वदिन्रगोरवादेव मया खुतमित्यथे इति area | दिती APHIS त्‌ गयु युखकषु टरुलात्‌ पाचोनेयैप्यातलाश् णव साभुः। प्रादिवोति प्रपुब्ेदाजेो लुखु्मपुर्पैकवचनरूपं ॥९५॥

afatatfa afar मले विश्व विचायव ea मनसा वृते सतिर्वा Sst naan car कृपा मामनुतायिका मामव ताप्यित्‌'मामत्‌ यदि qa मया मनसा न्‌ वत, सात्र कथयचिदि ष्द्रावरणोयावासखात्‌ बुत्‌ तसिन्‌ ए्टतख् नान्‌श्ोचनममिदि वदा CRAMAMATY नाहमनवापंप्र्यामीव्यचम्भय चमनसा aq aca aan frag कृतमितीष्रमप्राप्य नादं ofeat भविव्यामीदये वदेव उपमया awafa डव यथा भवे संसारे सम्भव उत्पत्तिर्य्ां

gry नैषधं i [ छम,

PATA TT SATA

चीरं सुखानामवधोरणेव ॥८६॥ वर्षेषु यद्गारतमाग्बेधुग्योः स्तुवन्ति गारेस्थमि वाओमेषु।

वाडद्चानां सुखानां ्नापातरमबौबमलात्‌ खक्‌ चन्द्‌ बवनिवासम्भा गादिजानां सुखाभाखानां अ्रवधोरखा wag alas तच्छब्द वण wefa हृदा frag 6श्वतेः विचायं वुते खाभिन्र लेव जावे सति fates nad चौर चेग्ध॑ष्ालनं पण्डितं नानतापयति वधा am त्रैवयिकसखाप्ाणिग्रं सानगन्द्विदेतं ay दुःखयति वथा namtafatat मप्मिद्रापापिनं दु'खयवीद्यथेः मेत्तसखसंसा रसुखयोयोवदग्रं तावच्रलप्रािसुष्ेन्र मापि सुखयेरिवि भावः | पमुतापिकेति तुमर्थे wane गकस्मर्थे sachs लादिलाच्रमा मिव कलुरिव्यादिना बद्धो ९१॥

व्येभिति WGA MAIS मन्वादयः Wert were दिषु मध्ये गाहे खमिव meres यथा खुवन्ति वथा वर्देषु डला तादिवु नवसु मध्य यत्‌ भारतं वपे aia पुख्यभूमिलाव्‌ we सन्ति तत्र तसि भारतवव पत्युः swag नलख वरिव खया CARAT Wa सुख shat: परम्यराभि, जिम दिवे {मधित ये waret लि्यरभिलाघुकाऽसि भार तवर्े खिता नलं शश्रवमायाया मम सुखं अन्मान्त मेम्यसुखजन कयण्छच इयमपि भविष्यति द्रवरखेतु केवलं भेगत्तयि सुखमेव भविष्यति care

समे, 41] aay gry

ante waacaaay TAT CAT TATE Nt ८७॥ Sat Gal wal at aT WaT

भवन्ति Waray ae a!

wa मया मन्सि aa इति भावः यथा वायं समाद्य qi सनं जन्तवः तवा ग्ट्दस्माशिवय वन्वन्त सनव WAAL | यस्ाच्चयोाप्या अमिखे ्नेनाज्रेन्वान्वहं पए स्मेनब धय्यन्त तस्माश््वयखाखमा atti ममुः गायन्ति दबा, किमु गोतकषाले mang ये भारतभूनि भागे। खमेपवगेसखद्मामेमूते भवन्वि तेने Gea खधामुज इति ata: वरिवस्या तु शुशरघेव्यमर, ७॥ |

CATA व्क्वकुन्धेती बते खगे इति खगे स्तां तिरुतां जनानां ut केवलं wai od भवति धर्म्म cents Hate वख Rasta भूमिलात्‌ अह भारतव्ये wat तच्च शम्ेच ते aE भवन्ति भारवसख कम्धेमोगभूमिलात्‌ afeR ठते तद्मीति' सुलभा इत र्या क्यं al मवेदिव्याश्नद्याद sacrat कवलमेकस्येखखः सकलानामपि देवान मुदः मोतये agate agente शकाः साध्या, खें केवलमिग्रणव वर शेन मौते।भविष्यवि wag can Saws देवाः प्रीताभविष्यन्तोव्यथे"। कव सखध्ौरकलामर प्रोतीनां तियं मस्ये धम्मैसकलामरपीव्यादेयं fre war wi रकं

@ ON

Gaus TE इच्छामि तस्ाच्रके Ud सुखादि यरो मेलवर अमेव

gue नेघधं [ समै" ar

बु भुक्ते नाकमपथ्यकस्पं चीरस्तमापातसुखाग्भृखं कः॥ Qe I तीन्रदूत्या प्रतिवाचमर्ह.

WW सैषाभिद्‌ धे वयस्याः, किञ्िदिबसलषसदेाषटलच्छयी

जि तापनिद्रहलपडजास्याः॥ ९०९॥

arate इति भावः। उपतितदति ats बोकर वये खेत्याक्ने पदः ९०१॥

awit सखौनामिष्ा नुक विदा fafeer स्दद्तीं wa रदानमसमाप्यापि TAITA भेमी wT Karey तोति सा श्वा दमयन्तो exgat विषये दति प्ी्तपकारो wheat yard GH मध्य पल्यद्य GAA कला Taare वयस्या निजसखखीरभिद चे उवाच fara वयस्या, fafeferwar xara we किखिदक्मिष्छया उल्लसन्वा Gea West agra toma जसं सट णोक्तं अरयनिजद्लं 2ेयदिकसत्य जं प्नं पदा सेन तारण wid मुर्खं यासा तार शोः श्रद्‌त्या' प्रदुलतरं व्यक्ता सखीनां निषेधाचेमवाचेव्वथेः तासामेषा aah Awe पद्मसटभ भिष्यये, अपनिजदिनि अपनिभ्रमिवाचंरदिति कत्तैरायदव्यदिना MARAT तव, प्रय देति प्रध्या दते, क्ता यच soar CU खखेति WES: | eWay पद्यु इत्यमरः Lot

eit 41} नैवं Bud.

अनादिचाविखपरम्यराया

शतु खजः ओनसि वेश्वरे वा अआअयन्तघोरेषजनस्तदाय्याः

` किमोड शः प्यं नु युज्ख काय्य ९०९

अदभिदघे तदाद अनादीति अनादि आदिश्ग्धं यथा ata अमखश्रोलायाः युनभ्युनरावत्तमामाया इव्यथः wa Rare घरम्परप्याः Het हेतूनां frat आवन्तनकार खानं Test खज, परम्परायाः सेवि was at सर्जा faqs STC वा र्व सकले AA यस्मादायत्ता WAHT शुमकम्नाधीना caret वा बुद्धियेख तार डेः भवति तत्तसद्धा साख बखिनमव्यः सख्यः मवतीभिरोटर्ः TITRA AAT अनः धम्य मयजञ्च किमेवमविषिश्य कलमिष्डसीत्यादिना wifaa cer at fa wr fa कारयिवयः अपितु बं किमपि अटश्मीश्चरो वा ata अनं प्रवललेयति वेव saw तु rita भूवा किचित्‌ करोति वथा ghar बा MN खावन्दाभावात्‌ ARIRSTCAMIAIVCART नल Waray fatafa दवं राजं नाङोकराघीति warqararkh 4 भवामीव्यथैः असिम्‌ frre ` सु्माभिः किमपि वक्न्मिति भाव, किं करोतु नर" माज, प्रेमं मावः खक्व्येमिरिति किं करोतु सुधीरसिच्रोश्चराज्चावद्रंवद्‌ xfa वुबवचनमन्‌ प्रमाद्यमवगन्थ्यं | अनादि्चारीति रेफवत्पाठे war दिधारियो अनादि दथाना बा सखेषामालमनां परम्परा तथा व्यये, | जनादिधाविश्येति वाणय्य शकार वत्पाठे अनादिं दधातीति अनादिषा ATS WT यर निश्च AAG परम्परा AQT TTT: ॥९०द/॥ + |

४९० नेषषं [ खगः ६।

नित्यं fraan घर वल्यजैचे कःसंविद्‌नेऽप्वनुयोगयेोम्बः। WIAA GI WAT वाचमहं दक्तातु वक्छश्रमकनये TH ॥१०३॥ Mage निन्दति कोमलेच्छुः MATH: कण्टकलम्प्ररस्त।

्यीङमेव अछयति ।। frofafe eRe समख वरणकमाः wae जगति fast सदा नियत्या देवेष परवति पराधौने सति सै frarsiefe विद्चोपि eritietiaa feat पियत इयादिप We वा tay अपिश efeusiy fae वथा Bea वथेव सर्पि wea त्यः अदिं नियतिरेव नुयुज्चता भिष्य्जादसा जियचिरपि वाचं अनुधोमदचनं नंत अवुयाग fan भवति यतोरक्तेतना चेतन्यशरुन्या जनु येगवचनं fe era भरवादति तु पावाबाघचेतन, वस्मात्‌ मम जियतिरयि पुष्मि fax faafd या देवराजसूपवरलाभप्रतिर्ब्धिकेद्यादिना निन्द बौ येच्यै, aaa देवमपि दरयति yaaa अभुयोनवा रजनो वक्रख ses WHEW कमो BE अनुभवति aH aay | तुकं कम efast समृभवति we aqwfacte विषये awit mrad देवाधीना सती नलमेवाहं वरीव्यामोति भावः संविदानं डति समेऽकम्मैयमादेरिव्यानेपदं ९०३

भवलखरभिरजःग विशदं किन्त देवरावं ater मजु अमिखधग्धादतव KK ERT कथं Cela a छव) क्व

ein ¢ 1 J नैषधं 8५९

प्रीते तथेरिषटभृजेाः समाय

HIYA नेकलरोपदासः॥ १०४ गुणादरन्ताऽपि चरोर्नरः मे

राक्मानं परिशापयन्ति।

कमिति कमलेष्छुभं दुवखमिखायो अवः मेदं कटिमवस्वभिला fea sy frais वद्या कख्छकलम्यटः कद्टकादिकठिनवसुलग्धः aaa VARA निन्दति रठमुजः खख मेजनप्ौलयोस् qn केःमनेच्धकमेखकये, सभायां वुखानां पीते सव्यं रकतरेा UMTS CAA Y कबर स्यापदासो मध्यखता मध्यस्थं CATT पि खलामिलपिवमच्छिलवाव्‌ ARCATA UTS कय TT पि भिज्रपिवयपरवुत्तलात्‌ दावपि परब्यरनिन्दावादिनेः anf a च्व रखा गामेकतर निन्दा Aadays Tawa मते पच्त्पातः, रनर Rare पपात उव्यावयेसुल्याया श्रीतो स्यौ भववोभिरेव aware Furey मास्यं कायन STI काय्ये दलि भावः। SE कमेलकमयमडाङ्ा RAAT ९०४

भनु तथापि नशापेश्षया डदस्याधिकगुख वक्वात्‌ RMIT TAL भावित carey wari इरन्तापि मगेदारिकेरधि अरोरि ख्ख गुणा अणिमादयः सेन्द्यैदयेा a Faw रोचमानं मम भ्रोतिजनङं at aaa अयच नलं परिदापयन्ति परिया जयन्ति wa ममेशद्धारिलात्‌ किमिति परिहापयन्तीव्याशज्याद कान्तदद्येवया परिदरति अपव मैन्मोच्ादने्ं पुबरर्वर्तत xenf< yet trade नि्यलावगमादविनि लद frat waite

eee मेषधं॥ [eng

लोकमालकसथापवमगा | चिवगेमवोश्चम Toe अकीरमाकेरभवेरि AT SIM SIMA HARTA | faaquat प्रति चायमथ दिष्टत्वमिष्टव्न मपव्य वदं ॥१८९॥ `

erred पुदवाथैयममुखमानं अपरित्यनन्वं लाक अने are यथ युयंन प्य यथा लकः परमनिदेतिप्राभिलत्तबं मेकं परि ज्य चयोदकंमपि fwat सेवत aay परिन्यग्ध मलमेवादं सेवे भगानां दचिरोव प्रवर्तिकान्‌ त्‌ गुखः प्रवर्तका डति मावः ९५४.॥

खचिरपि यक्षिमेटेन मागेव्य साकोटमिति॥ आकीटं कोटा दारभ्य qrecueare विश्य पग्यन्तं सर्ववां Anita, निजनिका भिलवपिताचेषाप्तः wages: armas चरि ताथेलं तुर्यः समानः fran खाभोदटलाभात्‌ ware aaa वचा कीटोर्थयोवथेः हानय्यात्छद्टसख a सलाभिलयितप्राष्या छतदछ्ष्यतायां 4 staf सरेपेऽस्तीति भावः तदहि रकसिश्रये सर्वरैषां समाना «fase मिव्यतष्माद fireyrat विभित्रद्चोनां gaauraad ufa feed इवविषयलं डल मिक्छाबिषयलवं अपव्यवख्यं अवख! नियम सजद्दितं एकसिन Tam सन्वैवामेवेश्टा देषा वा भवतीति नियमे विदत इत्यथैः तस्स रोचते तत्तखष्टं भवति यन्न रोचते - ang द्दिष्टं भवतोति नजणएव मम स्चजनकलादिरुडनद्रखुवद Aweeiig S इति भावः. ५.६.०६

सेः ६! } a मेषं vey

अध्वाच्जाय्नज्निभुतापदन्धु

बेन्धुयेदि ena प्रतिबन्धुमद्दः।

जोषं जनः काय्येविदसखु वसु

Tea निजेच्छा TTT मुटसतु+१०७॥

मन्वसमोद्यकारि खी भवती कथयमस्माभि, सखौमिने निवार्यी UAT Wadia Vas बन्धुः सुत्‌ way अयव ठनि आयत्‌. व्तेमाने निग्रते गुप्र wras विपत्तिलकसदोरन्पुः कपा aw aa यदि खात्‌ वदिं पतिबन्धुः सुखृद्धिनिषेजु' we धिव, खात्‌ Waa पथा मा मच्छ कदि गमिष्यसि तहि दूपे पवि ग्यसीति qect जिचेषयोम्ये wife परते लं arent ` तशरः wes वच्च आतानुरागा भवामौवि farce A ZEA fa भावः ates परिव्यञ्ध मानुषं प्राप्य लमपि कथं इने प्राखसोव्याश्र द्या काय्येवित्‌ कायश्च fenfeahrar अने स्मिन्‌ विषये जवं त्की we भवतु मेोनमववमतां अकायेश्चो यथेच्छं वदतु area fawn वदलि्ययै, quiere पुननि जका SSq मदे waa पदीं वमेखलच्तयं TY एष्या Way यथा यश्चाकमपि यसिच्चिष््छा वक्षाभादेव Waray तनिषरला भाक्‌ AU AAW तसाञ्नल TA CTIA ee जबयिष्य तीति wane afcanfa युश्जाभिरन Fat खतवयभिवि ata: t yaatay wet FA KTAT तुच्छीमं खुद Kratata ९०७॥

8९9 मेषं [ wie gs

cet प्रतीपोक्छिमति संखीनी विलध्य पाण्डित्यवसखेनं ae | अपि ग्ुतसखपेतिमन्तिखक्तिं

दूतो बभाषेऽद्भतलेालमेलिं # १०्८॥ परो तभन्तृ्रनसेवदूतीं

ममखते वानिखसखयभाजः।

श्वं खागभिमतं cat व्यं निरय पुगरपौकदुर्ती परति भमौ भे aren ढल्यमिति बाला भैमी Tahoe wether तिं प्रविखूलवचमविवयिवीं off पाण्डिद्यद्य बलेन erin xe धुष्वतप्रकारेख fey wnt द्तोमिश दूतीं mnt were ame किम्भूवां cat अवा खपेतिमण्निख xxquivere re ष्यते, fn धराभगवचमं यया arewtefe अटते wer qrera वं वदवीयाखययेरतेम सेशे Aifedararcul ९०८

VENT तदा परंतेति रे ढक द्‌नि यजात्‌ पुष्यमेव भवा मनसा गलेवृवख्षससादहं ferct fawet wren शायद wa frarat तचा तथा परोवभुयैमख दतीं तथा भ्रनिवसस्व माओ वायुसखखामेदुती वथा waters दतीं भिराखं निरा क्च सवतो दूतीनां ganas परलेकमुदोच्तवे frag यमद्वीं भनसेव अतिवेगिना मनसा वादइ्मजेव अशु Whe भाबातवतों भगतं कधिदुतीं किम्भूतां areca ऋलिदेमिभा वायुना दाने

Hie ६। J मेषं ४९१

जिश्रातशेवाश्बपतेसदाश्ए स्विराखमायात वर्तीं निरासं ९०८ 8 गयोाऽथ॑मेनं यदिमा Bary

तद्‌ पदावालभसे AAA: |

जेव wy आ्यातवतीं aacat fant fattrrds अति वणिन्या वादनभूलया गङ्येव wry ्रायातदतीं wag WANE त्वात्‌ परोतप्राखानां वदधोगत्वात्‌ मबसख पालाधंःगत्वात्‌ AA खेव छलः यमदूतौ शोत्रमायएता ेरनिलमिचलादमिलेनेव कुला afsact शीघ्रमायावा acae जखपतिलाग्ञम्दएकिन्येव वर अद्तो शोघ्रमायाव्रेदयुकरच्ठा केवलं लमेव मखा facia किन्तु यसादिदुव्योश्पि wet गिराव इति भावः। सवदाश्विति सवका पाठे बत्‌ wats wry श्ौच्रमायातदतीमिय्चः। निराखमिःव fa AUST SA अछतेरसखचव्यम्‌ खाद ६०९

भयद्यिप१दे रणति लं यदि we पनरपि रमंदटस्णावरय wane मां जास जोकि वदा माव LTE URI WTA We we शरदि शजं -एपयदानाश्या भूखा sweat तदि ewucarteagre जु wifate ct कन्ेदयस्ितं तीरं etre aw अपराधं adtae पतित्रतातविजमिवेरः mth aim quaenta watcafer खतीतरदेरित्वि a wast बरख Vaasa wea shale रश्ाकाश्पाणंलादं

९८९ मेवं [wae ६।

SATA aA मन्त

AMAT व्चिणि माञ्नितास्ि॥ १९०४ इत्यं पुनवागवकाशनाशा

WUT TATA ATL |

विवेश लालं wed नलस्तं

जीवः पुनः Vara Tara: ange अवणपुटयुगेन खेन साधूपमीतं

दि गभिपक्पयाप्रादरीषशः संविधानात्‌।

waa fart उण डति वा गले ce डक्रो$पि वेषं गमिव्यतीषि भावः | मरागाऽपराघामन्तुखेव्यमरः ९६०

एवं भिरस्रायभिक दूयं नलख भेमीलाभ्म्भावनामा इत्य भिति ड्य पुर्न्वात्तपकारे एपथदानेन पुगन्याचाऽबकाश्ख Wate MMII दुत्यां अपयातवद्या अरपगतायां स्थां मल ste अद्धो खं भमो gaw कििदापमिव्यादिषि maT दयं yahaan विशति डव यया अनघां ` Mate मत्तं विद्रति ता दुव्यामागता्यां freee प्रा्(मव WIA रवाभवम्‌ अपगताबागश्डु tat We भेनोषािर्दव्य पािन्य भविष्यतोति निखसेन we प्रादा, पुबरामता eta मत्तापि “awa मवति | सोवमिवि aterm क्र, सोवह्लाचछ्द्या$दपरादावि ति कख STATI ९९९. अयक्रन्दारन्तरव Ges सचयति अवेति ferwerry दख निवशदेभसखेगक्धो AT भगन्दसाण्रा (तिष्ट, खन्‌ विमि

ah €)) नैषधं ४९७

WIAA मच्‌ बालारागवागुत्यमित्य निषधअनपदे न्धः पातुमानन्द सान्द्रः १९९२४ ओडदषेडइविराजराजिमुक्टालङार डीरः सुतं WAT sya जितेदियषयं मामक्ञदेवी चयं, षष्ठः खण्डन खण्डते।ऽपि SUH ताद शमे TAT कान्येऽयं न्यगसन्नलस्य चरिते सरगानि स्गाञन्वखः॥९१३॥

पाम दिक्ूपालानामिग्रादोनां पया WAT रद राव्‌ SATS Ty WAM ale संपिधानात्‌ SHSM AACS THATS बलाया भेम्यारागवाचोनुरागवचनादुत्य मुचितं मथु अमृतायमानवचनमिष्य चे" पातु सादरमाङकेयिद अलभत लभते किम्भूतं खेन खकोयेन WICCYSA पुटयुगेन पाज युगम SY सम्यग्यधा वथा उपनोतं ead पूजं tan खानुरागवचनं इंसादिमुखेन युतवान्‌ अथुना Gxxifxaca अप्राटश्द्‌वलः खन्‌ खयं खतवानिव्यये, नान्‌ न्द्साङ्मिवि पाठे कियाविरेवयं। भालिनीटत्तभिर्द॥ ९९५२॥

आओदवेमियादि संजात्‌ रकोत््िखएगकतया खशादराव्‌ खण्डनं वड दषनमतमिराकर खपग्धविरेवसलदेव खण्डाऽतिरमयीय लाद्गबविकारस्नष्मादपि maga उपमदं सरे fracas काय वय धक्ारभूविलाव्‌ खण्डनयग्धेपेचयाप्यविरमीये cay मलय चरिते वः वां पुरक, समा यमलत्‌ समाप अन्यत्‌ सब्बे Tet! खग्डनम्रसेए$प्यमेन wa इति भावः ९९९॥

उति ओपेमचश्धन्यायरनविरचितायामन्वयबेधिकासमाश्या्यां नेवरी कायां वड, समे, समाप |

| --------------

र्ब

९८ नेषधं॥ [aan |

अथ सप्रमः सगंः॥

अय प्रियासादनशीलनादौ मनोरथः पक्ञवितश्धिरं यः विलाकनेनेव राजपच्चपाः पत्या सुवः पूर्णवदज्बमानि॥९॥

` णवमिग्रादिद्‌तौनिराङूरखेन भेमी मय्येवानरप्तति निखिव्य et विशयात्रलस्तां way वणे यति सेवि बदनवदित' सप्तमं सर्गमारभते 8 कथति i, रधन द्‌ तोनिराकरणानन्तरः भुवः प्या भूखामिना मरेन TATE AA विलोकनेमेव द्ेनमाजयेव समनारथः य॒ञैवल परिपिण श्व फलितपयाऽन्वमानि मनितः। भरार्भिं विगापि ater माजंखेव मरािअन्यमानन्द्‌" पाप्रवानिद्यथेः क, at मनारयाऽभि are: धिवायाभेम्था Tara पाप्षिविषये wea विरेषरूयेख भा वरावाद्ाकलबविपयं wu सम्भोागादिपिषये fat प्रवि दिनं प्लविते जवधक्षव, मया भेमो प्राच्या Frese तस्ाभावा Raut सूम्भोगादयख tan मया सह जायन्तामित्यादिना यः पम Neate | सखिन्‌ स्मे पम्बेसगेवद्‌ पजापि न्द, ॥९॥

लग 01] मेषं Bee.

प्रतिप्रतीकं प्रथमं प्रियाया मथान्तरानन्दसुधासमुद्र। ततः प्रमाद्‌ाश्रुपरम्यरायं ममञ्नतुसस्य TU FATT I> ब्रह्माद यस्यान्वभवत्‌ प्रमादं VATA AAAS aT: |

WAH भैमोमजकयव खद्यानन्ददयादश्चधारा AATATE भ्रतोति\ वप Tag Aaa TRI Wey पथमं प्रतिप्रतोकं मत्यवयवं प्रियायां wat ममखतनिममे wormed अन्तरानन्द ण्व सुषा Wad तखा, समभ HAS अआन्तरुइषातिप्रयवप्ात्र किचिद्ट् तुरियथेः ततेऽनन्रं sarge अ्नन्दअनितनेचजल्ञ वाङ मन्त्‌, प्रयमं Han प्र्वयवसेन्दर्थ॑दर्णनं तस्ादानन्र SAMI गलप Maan अन्यापि समुजजलप्रवाहे निनच्जपि। अङ्ग पतीङा;वयव KAT ॥२॥

णवं चतुःप्रमोद मक्षा मनण््रमोदमाद)\ wala असे नलो suet सेमा gofadfad प्रथमं ce सति बद्यादयसख ween wae जवाभित्रतया बद्यसात्तात्कारजनितानन्द सट शमन न्द नि्य्ेः अन्वभवत्‌ अनुभूतवान्‌ अथानन्तरं इत्यम मेन प्रकारो वध्या Awl अष्टेषा सकलङ्विवधिणो यादि दैनं तन्या स्यां यया यादृशो श्ेचिती उचितं भवति तचा सराबेतमुदं मद नेकजनितमानन्द WHat AAI का amaufaaqesta कामिनामनुभवात्‌ gat. रोमाप्रमा चरने

yor नेष { ate

ययोितीत्यं तदेषा षय सरारेतमुरन्तथासो॥२॥ बेलामतिक्रम्य प्रथु मुखेन्दा रालाकपीयषरसेन TAM: | a नि नलस्य रा गाब्बुनि धै Fagg AP कुचावाग्रयतःस्मडषो।॥४॥ AM Burs fay तन्मुखेन्दो Sar खिता wea a: fea: | ` जरस्मादेतागन्दोऽनुभूयते warcratqeweacchs aye

वागन्द्ादधिकतरः' कामाबन्दोा भवितमुिवद्यधः वेवं Ciena देवद स्यामिति eye

जेखाभिति i वद्धा भैम्या मखेन्दोम SULT अलोक दशेनलच पीयूवरसेरूवरसस्तेग करखेन श्लोकस्य यत्‌ पौयुवं ww Se रस, free वा मल रए गाम्नूनिधे ्रशरागसमद्रे एच भदतीं Fat दुष्यसमथस्पां मग्यषदां अतिक्रम्य विरजे उपचिते सति गलख Tete weet तङ्गा SW कचा सूने भ्राययतः छा भैम्या सुखदश्चैमेन द्‌व्यसमयविरेष्यनुरागाशिक्वात्‌ उष्मा बधि गजे विोकयामासेति भावः प्रथमं तखा मुं वतः Wa दद रेति ua: wansfy चद््राम्वरसातिरेकश बेलामविक्नम wan fare सति तुङृख्यानमाञ्जयति। टष्टिरिष्कवचनान्तः कचित्पाठः

aafa we aaa दष खस्तु उवलनाद्धिया मु पतबाद्भयेन्व श्रोयाऽतितर wi wa मथ्यं मध्यभागं falaas few

wit ७। ] नैषधं ४०९

चिरेण तम्भध्यममश्चतास्य

इष्टिः WMS: Wea Tey प्रियाङ्कपान्धा चयनं ` fazal खाखानलदृग्यममीो।-

अमत wars अतिक्लयमेतन्मध्यं TI? wie व्यस्लामि तदि पतिष्या मोलि wade विलम्बेग ceria लोबलादतिमनाश्च way fate aa ददर्शेति मावः किम्भूता zie: wat मेम्यामुखेन्दामैख axe oma faa जिममर्र वथा तस्या, कवयः सनयोारन्व HS शमा समबा सती fe farat wa मखकुचेष्येव TT Arey कु खाग्पराणदय संकुचिततय निर्गन्तमध््षा सतो farktanh saat इयं ट्टे वि ललमन मध्यपटिव्यामेलेच्वायां to wai यदि पमं ऋदादिषङ्ते गिमञ्जति gaat सङुचितख्याने यतति वताऽतिदु्ं अतया सोशदोणमादद् पतबाश्णडया fraay वं पररिव्यजवि nat

प्ियाङ्गेति प्रियाया Ban SF शरोरे पान्था निच्यपथिषी WET AUN अथ चस्पहावती aw aaa ca टरटिजिवृत्य निवृ द्य पुनः चुमः परतिनिदष्य ad सनयेभमन्ती पय्यटन्ती सतो बभा तमां अतिशयेन शुणुसे जेलेचते fea ठक्‌ तये, कुचयेवे समाने ये उममाभिखेपः कलूरिकालेपः एव छष्छ लेतवा्तमे ईन्धकारख्ेम समासादितः प्ाप्रादिम्‌भमेदिख्षद्धा यया we

५० नेषधं { खमेः ७।

बभोतमं तन्छगनाभिलेप नमःसमासादि तदिग्बमेव ile tt विखम्य ओारुनि तम्ब्व क्र TAT THAD खलु स्खलन्ती | feu चिरादास्त तदूर्रम्ा सम्भावुपाक्िष्य करण गादं+॥७॥ वासः परः नेचमदं aa

किमु त्वमालिङ्गय तश्ञयापि।

शीव अन्योऽपि पाग्धस्रमघा पापदिख्योदहे भमन्‌ face जिद Tae पभरेति सव्ववयव (ले कनवत्परोपि Ae अवयाङ्कयद WAT क्चवेव द्दर््ति भावः। खोलखलसदढष्छयोारि व्यमरः ॥१¶॥

विभम्येति॥ तष्य दुतस्य awe टक्‌ ट्टिस्तखा areata सन्दर नितम्बलच्तयो चक्रो विभ्य विरे अभिला अथच fared विलास प्राप्य Wet खल भम शायासात्मवन्रोव सतो aut Vat ऊरू णव Taran कदलीखम्भे sla cha wa a हस्तेन गछ मतिश्यं sufaw way fata award fac fawn अस्त farm अन्योऽपि ware प्राप्य वतः wfzat कदयोस्दमां WHA MeaTiay fat fect भवति कणे Aanfe Wea TE अदरक रम्भास्तम्भविभावुकू Kola ae aferwelt Wes करा इत्यमरः ON

वासति UW AT MAS THAR STAI ATTA ANILA घः पप्रात yaa चकार अदय wafand mag xfa KF Ata

समे, ७।] नेषधं y ५०९

TUPMAMTE FR प्रसाद मितोव सा तत्यदयोः WTA AT इशायेथाकाममयेोपषत्य

खं प्रेयसामाखिकलच्च तस्याः।

द्द NATTA AMAR AAS RATS be i

ut Wat aw aa Greed श्रय नेचपदप्रतिपाद्यं अं किम्‌ नेचंन अपित्‌ अदमयि नेचपदग्रतिपादं qanaaifa तत्तसादुभयोरपि tame प्रतिपाद्यतलात्‌ कारणात्‌ मयपि उरा faaare अलिङ्य वेध्य am नेरपद्‌प्रतिपाखेन ada वक्ता नितन्बं ऊरू अलिङ्यसि तथा मयापि तत्तदालिङक्येच्यथे, we वस््रमपसाय्ये तत्तह्प्ताङ़ं पद शेय | पसादं कुरू तत्तदङ्ालिङ्जनार्यं मयि प्रसन्ना भव अन्यापि लसजतौीय सय यसादुश्चपदप्रापिं प्यति मद्यमयौदं पदः दीयतामिति तच्चरणयेःः पतति गले भैम्या ऊरू दद्ाचरणे ददर्शेति भावः। AA पथि AM Tee मले TAD

रथे aq aarg नचो नतरि वावदिति मेदिनौ। उरा नितनेव्विति ्राण्टङ्गलवादेकव द्वाव नयुं सकलश्च ८॥

Stic भधानन्तर GAA Toad ofa अमभतिकम्य पेबसीं frat मेमीं तखा Aen माखिकुलं सखोसम्‌ WE TUE खचन्ुपेरड पडत्य उपायनोलव्य भेमीं agate सादरं यथे, प्रमदे मैमोषिले(कनेनानम्दः अद्ुतं तत्सोमग्दय्येद गेनाखय्यै वाम्धां सम्भृतेन यापरेन मनसा इदं वद्यमायं जगाद उवाच ममसेव Rat वबयामासेव्यधेः ६-॥

you भेषर्धं tt [ समे" et

पदे विधातुर्खदि मन्भयोवां ममाभिषिश्येत VATA वा तद्‌ा घटोतापिन वा SAA प्रतिप्रतीकाडूु वङ्‌ पशिश्प" ९०॥ तरङ्किणो ग्रमिभूतः प्रङ्ता जानामि शटङ्गाररसस्य VF

Tee वद्‌ पद इति विधतुरविश्निग्भीतुन्ंश्र्ः we (धिकारो ङष्टियापरे anit वाकन्दर्तौी वामन मनेरचाऽभिवा थो वा यदि अभिषिच्येत figura घदापि वदभिन्वैचनोयं cara पुरोगटश्छमानं तथ्या, प्रतिप्रतीकं wera अतिरमबो यत्वादद्ुतं सआखय्येकारि यद्रूपं eae तख freq’ fara asa युष्येव गवा घटेत नवा gaa विधतुर्वेदजडलादोट रूपमिम्मेबासमथैतया क्यच्‌ कामे मदभिल्लपे वा भजिम्मौयकवया खम्भायत x व्यचः मदिच्छानुरूपरं कामोदोपकच भेमीख्पमिवि भाव, ६० #

लरङ्गिगोति भूमिभुतोभोनभूयतेः मसा swt सेयं दमयन्ती ख्ाररसख ACH FRB तदतो wy गदोति जानामि मन्ये बसा दमयन्त्यां stat wawqaquaa घनेन निविडेन Saag वाऽ निव्वेचनीयप्रकारो TTT सेम्दययविदटगिरजनि जनितः TAIT अधमावतोषं यवनतया STRUT सेन्दग्ये चिच ATT Tartare जाव इति भाव, अध भूमितः पनेवादुत्पन्रायां कत्‌ पन्नेताञ्जमागादारागमनं FI ताद प्ख TA अलख तरद्िष्छां

wth ery नेष Wo’

खावण्यपुरोऽअनि यवनेन

' यस्मानलयोज्चैसलनताघनेन १९॥ wen वपुव्यदविधानविद्या किन्द्यातयामास नवामवाक्ना।

मघां उच्वेयेधा तथा want गजता घनेन Ada पूरो जलप्वारो अन्यते य्या घनेन निविदधेन यवनेन लावय्छप॒रोऽजनि तथा TT सनता SHYT YT अजनीति पाः | रसः VTS जले AT चृञ्गारा द्राविति Way: Weise खादिति विश्वः ९९

` ऋअखानिति किं feat arcadia सेान्द ग्धपरमकारा क्न गवा नृतनां अवापं aafeq swat वपय शविथानवियां शरीर समूषकरयवि्यां wat det किं द्योतयामास मरकाश्यामास यब्र WA WIG प्र्वयवं सन्वावयवेवु यः ay सम्बन्धस्तेन स्फुटः यतां यथा तधा लमः पापो भूमा माच यया Wewt सवौ xut मेमं Bare भाश्रयति Rev सन्वैवयवानामपि लावग्लभूिषटलाल्लाव सीमा किमसखां कायचिस्तारः चकारेति frag: अन्याऽपि योगे कायुं परकाशयति गवामवपमिद्यनेन भैमी नास्ये Saree सोत्‌ अ्ुनेव सन्वोवयवाव्छेदेन TATUM जातेति सूचितं कवित्पस्तकं अवाप्रामिव्यज्र सकाम इति पाठसलनच्ायमथेः परसि बः काम, कन्द नवां तदेवाभ्यस्तां वथुवयैदविधानविखां swat fe द्योतयामास यस्मात्‌ पद्यङ़सङस्पोटवन्धभूमा MTGE इमाम्‌ WS लावण्यसोन्नः कामानुसारिलात्‌ Ha परत्यक कामः किं Sy ष्ट

we नैषधं [ whe}

प्र्यङ्गसङ्गस्णुट शग्धभेमा लावण्यसीमा यदिमासुपास्ते॥ ९९४ जम्नालजालात्‌ किमकषं HT भदान दारिद्रनिभप्रभेयं। WAPI सङ्गचिङ AMAL TACAT ATA ALR संत्येव VS सद्रग्राद्‌शषा इणान्तरणो्चछषे ze

यरेनावपिषतडव्यथै" tat ॒मुखस्तमाश द्रं यथा कामरमद्ौपयविं लयेवरःखष्यङ्गामेति माव, १२

अन्ालेति हारि ग्रनिभा इरिङारशिततल्या सुवबेतुल्या वा अभा कान्तियेखालाटधो xd Rat जर्ूभघा जन्बु्धलरसभात बना भन्बालज्ालात्‌ TETAS किं arate नाहटा निदिता wie तु ततश्व weiter विद्धः अव्यथत यद्मकादनायां tan खड Pag इस्ताचवज्जवयुष्डख सक्थि परच्मररसशिचिक्पा cag ante निखोन्रततापि arta अयते मेन्वाः geese at ` स्ष्मतवाएवतिता ङखण्धिधिकलव जन्याः vga Pacey ford अत्न नश्चा, WY दि as Cee बच UEKI तथाच! वशष्रदेधेव्‌ भि्ोद्रतेवा same नैनो अविवरं मसौ देवा Bara चाजिङ्गसखदेति भादः। गिषदरख जणा Geet सा धिकैदमावि्यमर,॥ ९९॥

सेवेति WaT an अगम खाधवयवेः कभ, सासे वेस धता feat aren सत्येव विमान एव Bite समखातै ae UT घटं

सम, 1 } मेषधं। ५,७

WAIT च्ानुखमापि नाम AY तलमीोषानलपमापमानः॥ १४६ पराज्ञति स्नैणमिम विधातु मभूद्रिधातुः खलु TASH;

Walaa, चनद््रादेगणान्तरोण अव्याङ्ादकतनिष्कलङ्कत्वादिना यत्‌ Twas उक्छष्टेजेतं ततस्तस्मात्‌ तलनापि नाम स्यात्‌ समानता पि भवेत्‌ मभ्‌दाऽमीषां चन््रयपेच्याधिक्यं उभयेषां wafer शन्यतापि खीक्कियतामित्यथेः ae तु परमायेतः पनरमोषामङ्ानां उपमा Sands अपमानसिर खारः इोनसू्वापमयलत्वन अधिक तद्भावात्‌ aaa दि उपमानष्याधिक्वं उपमेयख wad मसिं सचाचन्यरमणीमुखा यङ्ग पेत्तया चनद््रादोनामाधिकयात्तच तें उप्र मानतां गच्छन्त WA तु भैमोमृखादोनामेर चन्दायपेच्ठयेत्छष्टला दुपमानले aaa उभयंषां समानतापि वा कथञधिदक्तया Aa कदा fu होनानां चन्द्रादोनामुपमानतया अ्ाधिक्यभिव्यथैः भेभ्याञ्ज्गानि चन््राद्पेच्तय्याह्काद जनकानीति भावः याष्यान्तराणि माची WHTACHM ATT परि्यक्तानि॥ ९४॥

. wfaq ward xat भेमीं feed faand चरा gust रवि Saint we तार Vad Rae fenatesieaasreen SUIS VATA WE WU Aq रम्भामेवकादिस्ीयां fasta wd तदतिषुच्रीं Rat faery watered शव कवडः द्यथेः अन्याऽपि fret प्रथमं CHRIST इला WIT Pat TY दिग्निमोते पुष्यो समुदाये त्तया भेम अतिसुन्द रौति भत्व, नेवं भकगग्लमु्रयदहेललामरासमनमयेकनकन्ने FAT

ण्ट नेवं [ wie: येयं भवद्धाविपुरन्बरिङष्टिः -सास्ये शस्तञ्ज यजग्म दात्‌ १५१

भव्यानि चानीरगुरेतदङ्गा द्यथा यथानन्तिं तथा तथा A: |

मागकालीनानां पञाण्जातानाम्बा स्तां wer कि प्रयेजनमिव्या WHTCA इयं भवन्तो वत्तेमाना भाविनो भविष्यन्ती erate: स्लोनिभ्विति, सा wal tay तच्जयजं तखा भवद्धापिपुरभ्निखष्टे भंमौकठका ये caged ae wary गलग्यत्‌ किमपि कततुं यरे हकयेषरय॒कं sare सजातोयनिष्टनिकपैच्रानापेक्तः यदि वि शातः अतिसन्द रो भैमी निमेोय तसेानिहछष्टानामिवरस्त्ोखां fa मैं कययात्तदा षिधावा भैमीतोऽप्यत्छ मिमत समये दति MAM सम्भावनया इयमेवेकसुन्द रोषि ये भिम्याः कथं समादिः ूतभविष्यदेमानेषु भेमीसहशौ कापि सुन्द रोविभाव,। वद्या साय लिखनं wera: उच्यत डति वल" Weary परनिन्दा safer भवद्वावीति स्नौलविवक्षाया, भाक्‌ we लला Wefan यथा कथित्‌ कमेधारयः अन्यधा भवन्तीभावौति स्यादिति ure भवत्‌ भादि यथा तथा बेयं पुरज्िघुष्टिरिवि सशारोरवि मन्दिरावधोत्धादिवत्‌ सष्टिकियाविष्टेवणमिति ace rare सुदिपद्‌ःप्रतिपाचलवा वच्छिप्रे भवत्वभाषिलयारण््किल्ेनाविरोधाव जमेख कम्मधारये sapere युवद्धावोऽविख्ड xinga ९.४.

भवानीति भव्यानि सुन्दराखि चक्रपद्मा्युधमाभवस्ननि Tea FAM अरकाष्यखखवयवखधा यथा इानोरपकयेन्‌ पराजयान्‌ अगुः

wae! 1 # नेवं 8 yor.

तस्यासिकस्योपमयेोपमाता

दाता प्रतिष्ठा खल तेभ्यए १९४ नासशि दृष्टापि विमोादि केयं

दो तैरथेषैः खभियेतिमन्ये।

UIP तथा वथा Rca wars खयं केतं अपकवातिद्यय प्राप्ता वपि कचं dat गृव्यमि्यवश्ाइ शन यस्मादुंपमाता उपमानकले कवि, भ्रधिकसछ savata वस्य भेम्यङ्ख उपमया सादटश्ेनत भ्यएव तख कच्चाणामितरवामभावात्‌ चद्धपद्मादिभ्य रख मरति areal दाता दाति भेमोमुखं समानकान्तो्ादिना समान तया कदिभि्ैष्ट॑मागलात्‌ उव्टद्टान्यपि Sen sania अरसाकमुप मेयामोति वयं धन्या इ्यामन्द वाच्यं डुतमितिभाव, अरवरवोक् पराभवाऽप्य्तमताडहि कोत्तय इति| aytcfa डशगतादिच्यमाद Sisa डसिकागादड्ति सखा area: दातेति TeRTS | AG

माखशति॥ xd भेमो दापि दभैनविवयतामाकं गतापि सती विमोडिका कामदिकारजनिका अथच animate इतिं wa fara भियः भखेन देवन अेषेः समस्तैरपि देये, at भिटियं नाखि qaataw मन्य saat या दशेनमाचेथापिं मारं जनयति सा atimangafeatraca खेन fa afe wife भयेन देवेन wend मन्यद्य्थैः। aanfed रवेन QU AMAA Way Ratfarwaiay Ae वेराकलितः ay gegraad mia mate सेन्दग्योदिगुशसम्‌हः war म्बे निण्दरज्‌ वया सुखी सम्‌ अस्या Rat वसति अन्यन वैरिभिः aurea मदत्‌ कट अध्या तद्भावात्‌ Tea वसवीदयकषे

yee aque [ खै, et

अन्येषु मेराकलितस्तदस्या

बस्य सापन्धचखो गोषः Ye Siar frag eats रसा ACSA वराटकस्य) AWA ATU कान्ति भलोभुता काश्चनकेतकस्य ९८४

gana tee aafaa सन्ति ware cata खन्ध Sat सर्य गणाः Batts waste सबा्खयानं वयक्ता fare aa aaa वसति अरेवेरिव्य नम्तरमपि १व्द्‌ाऽध्यादत्तययः Tau समतां faq वियदिर्दप्विरसीति विर्बपरवीतिप्रसङ़ः

ITN LOH

Dradtia frarar Pat wETASH वराटक चदयौजवोा चख कन्दा ferancien डवि wor gaat अगुणे सपण wat नतु युबनैरिद्‌ गात्‌ न्रूपदुमेसमामबखेन यदो चमसामद्धय wel अप्त wade व्यक्ता थिगद्य विरटाषया चे कारल्ाग्तराभरवात्‌ AU काश्गदेवन्नछ्च सुदरकक्तकञसमकं

कान्ति Waifs ता पुथ इति सला gaae wine नृ OF क्के लो दकापावववविद्चेवेरघ चुबप््समुरः कला बदा ace दर्ग जयन्र रलयं Gaede सओज्म्डिख्यि सु जमद Sifng अराटकसुषसेवकाभ्यानयि शअविज्िन््रमेरदवेमत्रिषि काः! वो जक MATISS LAAT OLE fl

amor) मेष धं YR?

प्रत्यङ्गमस्यामभिकेन TUT

कन्त मचेमेव निजासमस्ति। बज्जश्चंभषामणिमृन्तिधारि नियोजित न्तद्ाति काम्ं कञ्च १९ अस्याः सपक्तेकविधोः कचौघः द्याने मुखस्यापि Weary |

भव्यङमिषि wat मैम्याममिकेन कामुकेन ARTA इन्व way म्र्यवयवं देवादेः सकाद्यात्‌ cat ay भैम्बारश्चयाय जिबेजितभिव नियक्कमिव गिजालस्न सायुधं wae भूषामणिमू रिधारि सस्‌ भूवख्वज्जाष्यरन्रशरोरवामापन्न' सत्‌ भैम्या wx भलि frud aw तख बञ्जख सुति, कान्तिसिश्च्ठयं काम्दकच दतर धनुख असि प्र्यवयवमज्ङगार्वु Wital विद्यन्ते तेषा सुरि WHMCS TA प्रकाश्यते वच AMMA Taegan स््रधनुषय wuftecd घिं अन्यापि eit wy <feq कमपि निजं frag मव्यङ्मिति काकाचछ्िगालकन्याया Sree संबध्यते चकारो परयरलभु यच वं जीरके Ree | WATS प्कचा्ानामुदयसत UHL) अखे अन्व wer Gat गजं मुक्था aha Se रवि Caper ९८ $

धवं TER wa fire नार भ्धाषादनखाग्तं faa: कमे बदयेयितुमुपकममवः खे पति विभि, Gres कशाम्‌ aah wan छवि सच्छा मिज अथ खदु एकः केवले विर्धुबग्रो यख वादु We cage gee उपरि .ऊरं कदे Samay

RR नेष धं (खमे.

पक्षस्थता बद्ड VAST कलापिना येन जितः कलापः WR स्यायदास्येन पुरस्िरख तिरस्नतं शोतर्चान्धकार।

स्फुटः स्फुर द्ङ्गक चलेन

ASA पश्चादि मस्ति THe २९॥

यत्‌ वासं वसतिं जाप प्राप्तवान्‌ वत्‌ खणे aw य्दिष्यथाङ्गम्बते अयमित We येन कचेन पक्ता, पतच्रस्िता अथ मित भूतालावन्तो WTA KA मेधका HY चरा रव WK यख arg wieta कलापिनां wactat कलाप, पिष्छ्भारो जिवः, योहि agat wxrat fart जितवान्‌ रकचन्दसहाबसापरि वसु अरैव्येव मयर प्पिच्ापेच्तयाप्यतिरमथोयेो sae के इति .मावः। युक्तं सान्मतं Qt डव्यमरः पच्छा AAR पाश्चगद are विरोशयोाः। Gag परते चन्दे बले afeawagqr चुच्लीरमे uaa चस्ति afaat WRe

wan डति Wal भेम्या We मुखसत्यड vine Wee Tusa वमानं face वियैम्ब्तंमागखच यत्‌ अन्धकार सिर खतं अथसादितंस्फुटसक्ते वदेवेदमन्धकारः स्णुरन्‌ भङ्, कोटिश येवो MTU FAA: AUTH च्छलम्‌ याजन TAA ABA TATRA aa संयतं सत्‌ अखि frad नते केष्ण, faa cewKe पुरस रख तिरस्कततया स्छरदङ़ विलसत्पराजय. पखादडमग्धकारमव कन्यमपि पराअयिनं गजं कलवा Tega आपयति अतिुठ्ला कतिकृष्छख भैम्या, केशपाश इति भाव, २६॥ 3

=m

खगै, 8 |] Nagy We

अस्याः कचाना शिखिनश्च किन्न विधिङ्लापो विमतेरगातीः। तेनायमेभिः किमपूजि qa

रभद्िं दत्वा किमदं चरं २२॥

werate fay वित्वे war tear Sarat Surat कलापः समूद तथा शिखिने race कलापे TE Vat विमतेर इमे त्छ्धा त्वमिति परखरविरोधाढतो, उभयानिनवकलाद्माचौब त्वादा मध्यस्लेन विधिं ward fey मातां गतवनि तम Heat अयं पुरोःटश्वमाने Han Wee एमिरश्वमनेः युः अपूजि sary सम्मानितः मयूरवलापस्तु whee गज wo दत्वा fe gatwfacaq ब्रह्मणा मध्यस्येन सता परखरवि वदमानयास्र यामध्ये कशकलापोऽ्युत्लष्ट डति पयित" किं वख Tap UA AA मयुरकलापलतु अतितरां दोनोाऽव्यधिकन ङ्द कलापेन MAMA ACTA गलल्तं प्रापित xq अरजेचनग्रा काराखस्रकामयरकलाप विशन्ते ततः णन्दष्डलनयमुदेच्ता wary प्यधिका aga पुष्यः पुज्यते यख होनारपि उत्तमेन ae aay गजस दानेन भ्य ते मयुरपिष्ादपि मनोहरे" भैम्या, कश्च पाट इति भावः। अ्रगावामिति डखधातेलङ्सा | कलापो भूव बे तयोरे संदतेऽपि Gane तजेन्यङुङ विसारे waaay, काविति बलः waual वामदे wat fuafemfaty

wefan 1.88 U

wre नेष धं [ से, ७।

BURRIS दश्यभाल खला चन्द्रा स्फुट मष्टमोयं।

VAT यदासाद्य जगज्जयाय मनोभुवा सिहर साधि साधु + र२॥ पष्यन्धनः पुष्यशरस्य Se श्यामोभ वत्के शर शेषमासीोत्‌।

wages भालं वपयति करेति eq xf भेमो कमी सषारखमौराचि, faa यव, केशलच्तदायरन्धकारत्त सादथानन्तर मनेारमेऽचच PITA भालस लरूपेपबं चन््रायस्ाख्लादटण्ये कषणाशटमोराचिरपि भ्रयमयामदयन्धकषारा खन न्तर टश्मार्जचन््रा मवति अतएव wat Raf मासाद पाप्य खय WIT जगते जवाय मनेभुवा BUC यत्‌ ANTMACAATAT fafacenta साधिता aay यक्तमेव अन्येऽपि साधकः कलविधिं SMe पाप्य राच अगदष्यैकत्ते ग्टिकादिखिजिं साच्चवति अ्े-च कार भासय नेयमिति भाबः भालं सलाठमङसारिति विश्चः॥२९२॥

ज्ञोकचयेश भवे वदययति॥ पुष्पमिति किभिष्यद्ता्यां पुष्यश रख wey दारे दाइसमये पुष्पं धन्‌, तख पष्यमयं चापं wnat अवन्त वट्ग्धवया शमायमाना, केशरा, किञ्मस्का एव प्रेषा अख वाटं fe सीत्‌ बभूव saat दे महदेव, क्रुधा कोपे तदः

खग, ७। ] नेषधं॥ yey

aug areata wut fai भेमोभुवा यैन विधिव्येधन॥ २४ WMA प्रियायाभवनता मनोभू चापन चापे घनसारभावः। निजं यदञ्षदशामपेच्छ सम्प्र्यनेनधिकवीर्यताज्नि॥ RYN

पि कद्मरावशििष्टमपि um किं fen qua चक्षार मध्ये बभञ्ज येव दिधाभुतेन शामीभवत्केणराव चैके wan करखेन विधि्र॑सा Ban सवै यथत्त चकार अन्यधा भुषोरोताटश्रमुदोपकलं wee डति भावः भुवोरतिश्वामप्मललाध्यभग्रधनुराग्रार लाचेयमुतेदा २४॥

सभ्यामिति॥ मनेभूचापेन कामधनवा ण्याया Mat wat भूयुगलेन भवता YS गच्छता सता घने ES सारो बलं यस्य aq भावाऽविदटणत्वचच आपे प्रापयते न्‌ कवलं भूल wre किन्त अतिटषटत्वमपि अप्रमिति चकाराः यष्यलदग््यां frarcanty धनुषा भमीमूतदश्यां wate जतमित्यथ, कथमेवं सातभमित्यव आह quang fant खीयां अन्नषदणां अदाद्ंवस्यां अर्च संप्रति अनेन कामथनषा अधिकयौयवा अतिणयितबललं आभि अजिता पुष्यमयल्कावखयापेच्तया भूवावद्या्यां तेव धनय अग इश्चोकर खरधिकसामथदश्रनादवमनुनोयतदडवययः' | अय चन सारलवै ated Wa कथंरोऽपि निजामदाङावसखयामपेद्य eer aiaatyadtwat पान्ति wey atzafaat QA CEE सश्चदव्यमरः॥२४.॥

५९१ मेषं | [ खमे €+

सारन्धनयेदिधुनज्छिःतास्या MUA WAA लच्मलेखा | VATA HA AIT Yrs

MAT AAS AAATAATS I RE Il इषुजयेणेव HTT

विनिञ्ज यात्युष्यमयाग्टगेन |

कारमिति॥ ant कन्द्पेसम्बन्धि यत्‌ चमः दग्धः चायं तथा भेम्या Waa मदेन भूतेन Fea मतवता विधुना चदव वाच HAAS कलङ्करेखा sat vat sian परिव्यक्ता भनोमुख axe निष्वलङ्कतल्वात्‌। तत्‌ यग्म ङमधनुखम्द्रलचछलेखयदयं रव दवैभेमीभरूपं जन्म प्राप लम भमीभूखरूपे avs परिखतमि aw faad जन्म शीलया fara qead mea तच उचिता बालभावः aaa अथ {णुलं ay Mew अन्यापि wy ay कोड (ितशेश्दचापलं करोति भमी कामयन्‌ खद्‌ लं चमलेख कारं सविजासचखले पद्मले कामजनिके चति भावः weer

mater से केख सुषी वयेयति इणिति cera आश्युगा, पच QUAD MTU A कामेन सयु चयेखेव पुष्यमये वाशजयेदेव जमन aa भुवनम यख विजयात्‌ रकेकेन ates CARS भुवनस्य व्ली करगञताः Wal Wafer दयं ट्माना fearat वाखद्यं छि बाया Aan टगम्मेजपद्‌ बयनकमलद यस्थाने अभमिधिष्य wera

खम, 01] नेषध १९७

शेषा हिवाणी सफलीक तेयं प्रियादगम्माजपद्‌ेऽभिषि् २७॥ सेयं we: कैसुमचापयष्टि

सरस्य मुष्टिग्दणाद्मध्या। तनोति नः ओीमद्पगमुक्ता मादाययादृषश्िशराचघब्रष्टिं॥ ee

सफलोकूता साथेकीकुता पसु Tay म्ये वयज्यसेव TAT यात्‌ sew गावं भवधिख्योखु कचं साकं भवेदिति विचिन्त् कामेन प्रयेःजनान्तराद्ेमात्‌ मैमोनयनकमलपदेऽभिषपिच्य साधकं समिव्येः अन्यापि लिष्युयेजनं वसतु उत्तमखाने Gad सार्थं करोवि भेमीनयनयो, पद्मपुष्यतु लाद्‌ दीपकलःअ युव्यमयकाम बाख त्वसम्भावना युग्यवणव। दिवाडोति इयोवैखयोः समाद्ारः वि faa net

संयमिति मध्या aqawa aq GE यम्या मध्थ यासा ul अतिन्षोणमध्या सा इयं Hat ata Wa कोसमो पष्य सम्बन्धिनी quae aren यता खदु, सकुमाराङो चापयद्िरपि मध्ये मुश्याभियतसाङाया Hat नारसाकं महाय कामविकार Bla शभाश्चाजिना अपाङ्ग Vy MAA मुक्तां क्ता दद्यः कटाच्मिरोच्तखान्धव शरा वाास्रेषामोषण समूदख टं तनेति विस्तारयति चापबण्टिरपि अपाङ्पग्बेन्तमाङषाना वणानां दरिं विशखारबवि वथा कामवाणाजगच्नवं महयति AGI ACTBIS अत्य चेः २८. |

५९८ नैषधं [ames

घृणिं पच्छलमकषियुम्मं tiga शेत्यजिताग्टताश्ए। अस्याद्वास्याश्चलदिद्रनोख गोलामलणश्यामलतार तारं २८. कणात्यलेनापि मुखं सनायं

waa ने चद्युतिनिञ्िंसेन।

आशुधितमिति i wat भेम्या अक्तियम्म' weyta वद्या टव ANAS MIATA Tal रामरावयोयु बं रामराव्येरि केविवदमगन्यसद्‌ एभित्यथेः feat wafdd देवहू लोयमानं वचा UV प्रर पलमयु्ठं तथा पभांश्ुरधिकतरा द्युतिः Wit यख MEW तथा श्येन पा्ंधावल्येन जितेशखतीधुखक्रो येन ताद्‌ of तथा चलन्‌ च्लेः डन्नोलगोना मारकतगुटिका वददम wt fqar याश्ामखता wae at राति शङ्कोकरो।तोति ताद्‌ धरो तारा कनौनिका यण तादृ मेम्बाखचुपेयेदृ्ी weet aaa aaa अमित, पाष्डरता ल्िग्बशभामलकनोनिकावत्ता तादशो wet स्लोकामासोर्दिति भयव, अधियुगामिव्यत्र अचिपद्ममिति पशुचुतोव्यतच प्रान्तदयुतीति पाञ्चाव्यानां पुखखकषु पाठः अजराया अच्तियमग्म असाडवव्येकरोवो पमानेपमेयत्कलर्प नादनन्वयालङ्गारः तया TUM उपमानोापमेयलमेकस्येव wa म्वय इति २८

करयीत्पलेगेति। कुर ग्गगे खगौ मेज सुतिनिञ्जितेज मेम्यागयनकान्वि wr दवदोयेन ZA पि देना परभूतेन यवटीयन मेमीसम्बन्थिना दर्वाव्पसेनापि शा कथा

aise! ] नेषधं yok

यद्ेतदीयेन तदा HATA

सख चश्षुषो किं कुर्ते कुरङ्गी Be ll त्वचः VARS दलानि TAT माचालचः पश्चषपारनानौ।

मेमोनेजयु गलेन वष्जितकर्यंपूरौक्लनीदोत्पजेनायि सनां सितं अथ NW खख मखं यदि लभत प्रयात सतश्लद्ि कल्ये चरिता सती aut निजनयनदयं किं qua fa करिष्यति अपितुम किमपि करिष्यति निष्पुयजभल्वात्‌ परि waaay wana fe किमथे करिष्यति धारयि व्यतौति वा करङोनेज्ापच्चया aa कष्ाव्यलमत्छष्टं तस्मा afa amiga Sas डति भावः 8? I

wa डसि॥ Veal AFT Ge पाटनास्तक्णानि तासां सत्या ufcuian at afetenaifa समुताय्ये निर्य Frama कदलोवस्वलात्‌ गोते, MD ASara वथा पञ्चवपाटनार्ना सीव्या दलानि ब्राद्मपजाखि agate उत्पक्ञेघात्‌ नीलात्पलसम्‌दएत्‌ गीते, me लला fafaten wat Hat इच्तयय नेयनयाये जपं अभितभ्पाण्डर तालश्तखसान्दये गालकख शघामलतालच्वं सन्द aa शिल्पो निम्माता अभूत्‌ विधिमइता परिच्रमंड अश्चवटपाटनानमि, कदलीवस्कलानि नीलत्पलदलानि निस बकाष्यख्य सारभागं Bet अभितः पाण्डरे अतिश्य मल गोलके

ure नेषधं (eines

सारैग्रदातेविधिरत्पलाघा दस्यामभ्ररौत्तषणश पशिश्यौ I! 89 I चकोारनेचरणड गत्यलाना fanaa किमेष ः।

सारः सुधोद्गारमयः प्रयत्ने विंधातुमेतन्नयने विघातुः॥ ३९२१

Daan विभि तवानिव्यणैः वादप्रियमामाबादचण wan मानल पतोयम न्यं कद्लोसारभागय wanna faa गोसाव्लसरभप्जेड wannafafsa इति मावः

Bar

चकेएरेति Laan Nat नयने set विधातु' fawa’ विधा gaye wa wdfn चकोारमेजेखद्गुत्पलानां चकार प्ति fataa नेचयो, tag इरि बस टश्ाखदुषेः उत्पलानामिन्दीे वराया aa सुोद्रारमय, पौवुवनिभैरख्योरतिरमलौय cut Tanguay सार, Hew निनेवलन्तलेन awe fa ge ware भेमीगयनयेः सखा पित, यथा यथं weragrecaagra uaa चङारनयनादिटक्तेन निमेवयन्ेख feta wets भागेन कूला विधात्रा किंमेमीनयने fase cad: aa जापि यन््रल fate सारे गद्यते चयालामपि सारण gag ceuay wag चद्दरिकापानशीखतया वप्रये, सुधापरिय तलात्‌ रख चन्दर सङ्गगावखायितया वत्रैचयोारपि खथःख MATA उत्पज्ञानाख रतै विकासितया तवसमबश्वात्‌ VR it

समः. ।] नेषधं॥ ` ४२९

wun fa MATH

दस्याः सकाशान्नयनदयश्रः। भयेागुणेयं सकला बलाद्य ्ाभ्याऽनयालम्धत बिभ्थतीम्धः ३६॥ किमस्याञ्चपलखभावे दूरमाक्रम्य मिथेमिलेती।

ऋखोहतेति इरिणोभिः sen Han सकाश्ात्रयनदइयख खी दभा किं ऋशीरता ऋणत्वेन wa होता भ्रसोत्‌ ययसान्न्‌ waa tan निभ्यतोम्यस््र्न्तोभ्यस्लमभ्येदरिबौम्यः सकला समया अथ कलया ट्या सहिता Adina परचरसैन्दग्येदिगशश्ा fat way cat ferent इयं गयनदयस्रीनेजादलम्यत बलाकारेख Reta suaadife पतिश्रुतदेयकालातिक्रमशाचणद्योऽधमर्येभ्या efaafeat दिगुखां सम्पदं बलात्‌ ग्टङ्ाति तसात्‌ पुम्बेखखखङ पेय zvlata aa चरियोगयनापेच्तया भेमोगयने अतिसुन्दर चि arm | बला खाल टको शशिर्पादावंशमाचके बोडे TURD कलनाकालमानयारिति Heat ll Vs

दश्राविति॥ चपन्नखभावे भावत खले अया Heat टके wet

दूरमाङ्रम्य गला किं मिथः परसरं faaat घरटार्यां fate

ति भेता पितु भिलेवामेव तरिं मेलने का ayers अनयो

ग, wae गमनविषये weet करोकेव कथो तजर ये निपा

पवनं ATH मोत्िभैयं तया Tale विनत्रेरन्वरायो जत, खत्‌

४९ Lary a (aw ol

नचेत्‌ छतः स्यादनयोः प्रयाणे विन्नः अवःकूपनिपातंभोद्या १४ # केद्‌ारभाजा शिशिरप्रवेशात्‌ UUs मन्ये तमुत्यलिन्या।

चपलब्भावाहगन्तुमुखते अपि तखा नयमे अवरूपक्पदयं टदा सज UNMET मधे विरते डवेयथे, अन्यापि चयः Tor शङ्या मममादिरमति भम्याग यने करवौन्तविञ्रान्ते {त चपले चेव भावः॥ ९४॥

खेदारति॥ उत्वजिन्या परिखा कदारमाना चेवं मजमावया Wrage AKAMA वा ख्या अथ Face शिवं मजमा गया स्या {एडिरपरवेशत्‌ षथिरताराणमनाद तेः we हिमं ferent wry पश्ाय we उचमपललसन्यादकयुण्यविद्धेवला भां wa इत्यं मन्वे सम्भावयामि कुतस्मवेवं सम्भावमेत्याद यतावसाव इयं प्रेमी तखा उत्वशिन्या' कुसुमे प्ये ण्व दे चदे Tet wet खाट जाता यतख चकर, प्तिविषेवः तथा sala बेर Bt कणि एव TMI Mayet यस्व ATER जवः वसात्‌ FETUS अश्या वचाभूतया सद्या तमिव मन्ये ate पु्ाविश्ययं विवा ममीग बलं चदोरणयनलं वदुत्पवाग्यां कमार काम्यां भाष्यते wanda बेदाराखधण्रिवसत्रिथे दिमपवेरेन भायां खयङ्का उत्तमपदं minis गेरकापेच्तवा कशुयुमयेत्लरटलाचकरनेनापेच्तयापि Darras sas डति सूचितं केदारो fat VF भूमिमेदा

EI 04) a नेषधं॥ | ९५.

जाता सरतस्तत्‌ङ् सुमे YG

VAY तत्कोर कह क्चकारः॥ BYR नासाद्‌सीया तिखपुष्यतुणं

जगन्न बव्यस्तश्र चयस्य | शआासानिलामेाद्‌भरानुमेया SUR Ta कुसुमायुधस्य Be I बन्धूकबन्धूभवदेतद्‌स्या

HSS AAT GUST UA |

warwatfcfa मेदिनो। fafact a fea नसो wats डे fafafa waew t

Aa ~A Nm

अथकम्‌ शकन नासिकां वदेयति॥ नासेति॥ अदसीय अमव्या ma समन्मिनी मासा मासिका जगन्नयं यस्तं षिधिपतं we चयं यन तार्य कसुमायधस्य wae ferrat qaieeaw इयं दधत्‌ धारयत्‌ विलघुव्यमयं तयं श्पुधिरेव किम्मूतां ferret ष्वासानिच्छख निश्रालवायायं मामोदभर, परिमवातिश्टयस्तेन अम मां अगुमानयग्यां witeaamagd कसुमायधण तुखख्यापि

सृमल्वस्त्‌ fauqqay नासिकाकारलादियम्मेक्ता काम, UN ING मध्यैवासच्यग्ययेनव sawed जिला अवर वाखदयं भमनाघ्ाजच्दतिखपुव्यवुलरन्धुदय पिववानिव्थैः श्रासानि -आाजादग्यमनासख्ा, पद्दिनीलं सचितं ad a

वद्धिः cris देयति॥ बनधुङेति॥ wari अनेन टद्ममानेन मुखेन्दुना मुखत ररव सच उध्जिदाना उद्रच्छन्तो मथ

ued नेष [ wh 1

रागथिया शैश्रवयावनोयौ सखमाइ सन्ध्यामधराष्टलेखा 2७

अस्या मुखेन्दोारधरः TA

fame युक्तः प्रतिविम्ने एषः।

Teta wend ward शेश्वयैवनोयां बाल्यवादस्व सन्धो waat स्यां we was carceeyan समयेति कथ यति किम्भृतं खं cata रङ्किमिणएभया Wag क्तव खपुष्य विरोषसख बन्धुभवत्‌ सट शीभवत्‌ Taal वत्तेमानाया भेम्या Te राषावतिवरां cat जआवाविवि भाव, अन्यापि दिगरजन्धम सन्य सति भावमाना GAM चेय सद उदयते रक्ता भवति Roy

स्यादति Wal tat मुखे न्दम खच सम्बन्धो अधर शो परान्तभामः सुधाभूविम्बखय ate विम्बीफलख प्रतिविष्वः सद्य युकः Ad यज PUIG विम सटः अधर ag aKAS UAT TUNIC! तिरक्तमापि विम्नीफलन ay AAPA ष्ट -साम्ये MAT खग्टतवन्वाभावात्‌ किन यदि विम्बीफालं -सधाभूमिजातं खात्‌ तदा cache लदिद्याविश्यात्‌ सुधाधार लाश तयक्तं भवेदि्यधेः। अथ सुधाभूबिम्बस्य च्रमणडलख पअतिबिम्बः शाभा अस्या मखे न्दारघरः मुखचन्र प्रतिविग्वापचयाति हीनः! aq तथापि भेम्य्रविम्बफलये, साम्यकल्पनमनु त्वतम वेति wane दवयति sua aa fare at शोभा ममभाजि च्ठसदिते <x वित दति शव, तद्ध जुमार्ण्छताफललात्‌ अख

मेः ऽ। | नेष धं yoy

तस्याथवा Mz AALH Sw सम्भाव्यमानास्यतु [AFH सा॥ 8a जानेऽतिरागादिदमेव विम्बं Ame तु व्यक्तमिताऽचधरलवं।

Tala पनः, सम्भाव्यमाना नवत्‌ वाच्िकी तद्यलसमन्मानापी च्यः सा wife cafane sare विद्यते यखपि सर्ध.भनिज त्वन सचाधारत्वाकाडिव्यवच्चा्च विम्नीपफलमेवदधरसम्यं लम इति तथापि निलष्टदेश्जलेन fancarmedtin नदि faced: साम्य युज्यते अथय विग्गोफलख inn xa ated दषे वने विद्यते श्मस्यत fae a ज्‌ मरदिते देए नगरे विते लसादारष्यकनागरि कयानं gad साम्यकल्पनमिति भावः, कचित्तु खुधाभ्रिति एथङ्‌ पद्‌ कल्पयित्वा अथ्यामुखेन्दारधर, सुधाया भूरवस्िविदेश्ः वथा रषोऽधरे fare विग्बीफलय पविविम्बः सट रयन रति याचत्तते मुखन्दएरि व्यच मुखे न्दाविति ayaa कचित्पयस्तकव ais il ec Nl

आमे xfan wfecnncananfeenactia अथरविग्मि mer उपमानलेन प्रसिढं विग्बपदप्रतिपाशं रदरव wi दश्यमानं भेमोरद नच्छदलच्षखमेव तु विम्बीफलं व्यं जाने मन्ये रथच अविरागादनुरागाधिक्षादेवं सम्भावयामि विम्बोफलख्य ताटम्बोहि याभावात्‌ समैन्रे पमानय्याधिक्धाज्र उपमानतय भेमोर दन्द

wee नेष धं [ watt

दयेविंशेषावगमाक्षमाणं

नाज्ि GAS नयोाष्नेनानं ३८ मध्योपकष्डावधरोष्टभागे

भातः किमणुच्छसिते ween: |

विग्बपद प्रतिपा दव्यथं, तथा frre तु विगमीफजख पुनरिव, पुरी छ्राढतेः अधरत्वं स्धरपदपतिपा्लं an conexant fasten सने जापमेयस्य wany विम्नीफलमेवाधरपदप्रवि चिद्यः ममीरदनष्डदसरवापमानतवं विम्नीपफलसवोपमेयल्वश् gufafe भावः भथयचदड्तामेनीरुदमच्छदादिन्नोफवस् श्रधरलं निखर्वं क्क wad सति Ma कथं चाविपय्यात इत्यत आश योारूपमानेपमेयवेरमयोर्दन्तच्डद विम्भोणएलयाषि aan तार VAN अदमण असमाना अनानां मखेद्यां गानि qurat अमाऽम्‌त्‌ विपयासग्जात, अरतिलाहियादधिके भेमोरदनष्डदे sy भागवाजच्रकविम्बपर्द sare अर्पलाहिव्यातूय faatud उथमेव बचकमधरपदं मयेक्तथयमिवि विरेवाण्रिश्रानाम्मर्खरेव wats uaa तरव्यथेः। विरेषावगमाक्षमायां मेदयरासम्धानां ate अमो भन्िरभूदिति Tl Wel पुमन्‌ wie वा बदितिमेदिमी 0 ३८

व्यापक विवि अच्यातिन्धा Wee: अधरोढयसैथसमो wala अधसरोाषयेमते अंविद्मे किमधि किचित्‌ sepfadt

समै, ] aware ५९७

तत्‌खश्नसग्यागविनीणंदन्त

देन किम्ना AMIDE II ४०॥ विद्याविदर्भद्रपताधरोष्ठ

नत्यन्ति कलयन्तरभेद भाजः

CMa रखाभिर पख्रमस्ताः

संख्यात वान्‌ कोतुकवाग्विधाता ॥४१॥

~ AN

SHA GV TARR Ws वत्त्देते, Vi सम्भोग सच वितो दचादन्दभादन्त्तसं सेब arewa मया featat धराडं अपितु MCMV वा Wa Wa श्रधरोष्टवोमेथ समोपवतिनेः पाशछः्ये, किचिदष्डूभतासामुजिकगशःसणव ष्व ्रसम्भागदत्तदन्तद्तततेन सम्भावित, खप्रसम्भाभे rata <q QUA दारा अपरमिति षा॥ ३०॥

विदि विद श्रसुताया Marques भन्वरमेदभाजो विचातेनेकरूपा रपि काद्यलादिना अरवल्तरमेदयुक्का, कवि विरा wate स्फरन्ति आयजुयेख aia तोव र्वं few इव व्योकानां सन्देनिदारखायमिव वा waa waa विधवा क्त संकवान्‌ कुवली सन्‌ रेखाभिः कुला ता विखा, Garage caw fasiataxte गखिववान्‌ wouter अषररखा विषा मखनाथेलेनेछिवाः अधम द्यनेन अमधू-अलादेव wen भैमो विमा, ary was आदिद सचिवं ४९१

ype नेष धं [amet

सम्बुज्यमानाद्य मया निशान्ते खवभ्रेऽन्ता मधुराधरोयं। असोमलावण्यरद Ata RAMA प्रतिपद्यते AT il ४२॥

यदि प्रसादीक्रूते SUIT रेषा सदस्लाशमपि faa

सममज्यमानेति॥ अद निशान्ते राश्चवसाने खपे सम्भुञ्यमाना कतस्म्भोगा सवं भमी मया AYCUT सन्दराधरा चुम्बनदारा भ्रमतायमानाधरा वा अनुभूता ज्ञात्रा व्य मवमनिनचनोयप्रका रेण असमं अवधिशन्य' लाव्यं सोन्दय्यं यज तादरशिरदच्छदोए धरो यख्ालाटश्रोयं भैमो कथम्बा कथय मयेव प्रतिपद्यते यते खभ Weal सुन्द्राधरानुभूता वाश्व जाग्रदवस्धायमपि कथं मयेवानुभूयत दत्याख्येमिदभिव्यथेः ewes fe मायेय चटते aca at कालाग्वरे किचिसदिपरोतं। निशण्वखधद्ेमख शोत्र तत्वात्िश्णन्तपदमक्रं AU गेाविसञ्जमवेलायां ca सखः फलं लभेदिति अथच यामधुररसाधरा अनुभूता सा कयमधुना खवयरसधरानुभूयते इति विरोधाभास, मथधुररसश्वखरसयो NCATE विरोधात्‌ तद्भ्मनन्त पष्बव्याष्यानादेव ४२॥

एकञ्च कन सितं वशंयति॥ यदीषि॥ रषा दमयग्ी fares ४५ स्के सधा उयबसनय्य avatuate सङखमागकभागमपि af autre

खमे, ७। } नेष Wee.

तत्‌कोमुदीनौ FRA तमेव Fran देवः सफलं खजा ४९॥ चन्राभिकेतममख चद्धिकाणा द्रायतम्तत्किरणाहुनानी।

ऋष परसादोकुरते sam भला यदि axa wean सिव awaty दद्यात्‌ तत्तदा देवः सर्धांशस्तमेव face सर मेव निम्मेप म्रादराविणयात्‌ नीराजितं चला केमदयेभिः fast केमुदौीर्गां जग्म सफलं ade qed कव्यास निन्भंखन सम्पकेयापि केमुदीनां waarmee भवेदियं, केमदयानैमोसि aaneita सदश्चागेदि भाषः ४२॥

निभिः जकेदैन्धपष्डिदयं वरयति wefan case किरखात्‌ घनानां निविढडनां चद्रकिरखमपद्य गणानां चद्धाधिकं URIS एत ग्मखं भेमोमुखचन्रख waa किरणानां दरायतं Laas विन्दु न्दं विन्दुसमृरेरदावलिदन्दति cata दितयनिवाचरति feat qoatufe अयेखराणि wenta जितानि यादि वन्ति विन्द्वस्तान्येव fortaia we om ca अगनिमखतविन्दुगां सूषमलादधोदन्ततल' पञादव्यबधानमेव निम्सरर्तावि न्दुनामोवदायवलादुदेदन्तलमिशवधे Area fray किन्त ादप्यधिकसख भेमोमुखचश्रखागताधिक्यात्‌ चैीपर्येख नि,खतारड तविन्दवृ न्द दि तयमिवि परमाध, यथा yee पटला wa, Tuna विन्दुपंद्धिः पतति वदन्‌ दिवोय इवदायता

ype नेषधं॥ [eer पुरःसरखस्तएषट तीयं द्‌ावलिदन्द्ति विन्दु बन्द ४४ सेयं मदे तदिर दात्तिमु चा तमोबिभातस्य विभाति सन्ध्या। मरेद्धकाष्टागतरागकर्चीं दिजैरमभिः समुपास्यमाना ४५॥ राज द्विजानामिह राजदन्ताः सम्बिति ओजियविषमं यत्‌।

पिला axe लगति वथा विन्दुपंकिदयमिति Saree वदा यतानाः णुक्ाखति भावः ४७

सेयमिति॥ खा इयं Rat ममरतयासह विरहेण जनिता या भर्ति, utet aorta या मूष्डा सेव वमी रजनी तस्याविभा दख प्रभावस्य सम्बश्धिनी स्या विभति प्रकाशते carat विरा वसानसम यत्वात्‌ | FAA महस कारामुकवं गतः प्राप्तावासा secure «at सम्पादयित्री तथा अमोभिरंश्मानेरिंजे शने, समपाखमाना आआख्ौयमाखा प्रतःसन्धयापि AES का हाय पाच्यं fafa गतेयेोरागेलेष्डिव्यं वख कर्ज दिजेत्रद्ब चन्नियवेधिदपाख्यमाना सेयमना भवति रजनो याभिनी वमो

fa काङत्कर्वस्छिते faite दन्तविप्राण्डजादिजा इति चामरः ४४

राजातविति भेमोनिष्टायां festat दन्तानां राजे Wat TRAM एते चलार राजदन्ताः सम्मुखौनादन्तशरेटा खात्‌

खम, ® ¦ ] ` नेषधं | ५९९

उद्रेगरागादिगजावदाता खत्वार एते तद वेमि AMT ४९॥ शिरीषकाषादपि कामलाया

वेधा बिधायाङ्गमशेषमस्याः।

wifaarat wrqufaterat विभमं विलासं Srerwaerd afwufe सम्यकधारयन्ति awanad ywnfwarae इत्यवेमि TRA MTA साम्यात्‌ FRIGAtay आनामोव्ययैः किम्भूवा, उद गरागेगुवाकजनितज्ञोदित्यं ्रादियेख waa खदिरः Tries या खजा माजेनं तानं वया अवदाता fear wait छतेन SFA या TATA तया अवदाता वा मुक्ताञ्नपि wai कतेन गुवाकेन wae कियन्ते अथ राजत्‌ प्रकाशमानं अन्तं खरूपं येवां ताद नः Peat ब्राद्ययानां पंके वत्तमानाः सन्तो ये ओचजियविभमं पद्टिपावनलं चारयन्ति उदेगेददेमेनख' रागेाविष -यासक्तिः दिना अदङ्गारादयस्तेवां मृजया परित्यागेन faa erracara भवन्ति ते tage डति जने, सम्भायन्ते। चला रोराजदन्ता' सम्नुखीनारदास्तु ये इति बलः wer तु पुगः ऋमुकागुवाकः BTCA त्‌ फलमुदगमित्यमर,॥ ४६॥

wate स्ैकेभचनं वर्ययति॥ श्ए्सिपेति वेधा विधाता fret बकेवादपि शिरीषकुसुमाभ्यन्तरादपि कमलाया, agar अस्या भेम्या सेवं समस्तं ag विधाय निमाय सुकुमारस्गे मदुव CARA पापतः प्रकी Ae येन qrew: सन्‌ War वाचि TAA

yar नेष (aot

प्राप्षप्रकषैः सुकुमारसर्भे समापयद्वावि सदु त्वमुर्र ४७॥ प्रखनवाणादयवादिनीसा

काचि नेापनिषत्थिकेन।

अस्याः किमास्यदिजराजता वा नाधीयते ASYM तरुभ्यः ४८

मृदुलण्य सैकुमाययखय मद्रा ware समापयत्‌ समाति नीववाम्‌ THATCH ATs खअम्यासद्‌ाव्थादङ्गभ्ये।ऽप्यविसुकुमारवां वचने खापयामासेच्यचै, अतिमधुरवचनेयमिति भाव, अन्येऽपि श्वयो qa अन्यच firey समापयति ४७॥

प्रसनेति तरभ्यश्यात्रादिरक्ेम्योमे्तभुजा फलपुष्यादिलक्ठय भित्ताकदम्बभाजिना festa पचि we ata fate a किलेन GAT TAN अाखदिजराजते मुखचन्नात्‌ अथय ww खात्‌ MCAS प्रसूमवालाद यवादिनौ कामादैवपतिपादिका काचिद्धिलच्वा सा मैमोवचनमरूपा उपनिषत्‌ cwafrtaice वेदान्तयन्य किं वा नाधौयते ua अपितु पव्यतरव काकिल ष्वरादप्यतिमधरेः भेमोखरो शटिति कामाधिक्धमाविभावयवीति भावः अन्येनापि भेत्तजोविना wat weezer Weieea विपादिका पनिवदधोयते। भवेद्‌ पमिवद्धम्मे वेदान्ते रुख मीति few He मित्ता कदनकभिलमरः ४८ k

who) J नेषधं ५३९

UM CINTA लच्छी

aang frat: अयणातसपन्नी। अस्यन्दु मस्या भजते जिनताल्न सरखती तदिजिगोषया fata ve कष्ठे वसी चतुरा यदस्था सरखती बाद यते faqaz |

पद्माङ्गति सरखती वाक we वागथिषाचौ cae frat WIHT उमभाम्यामाञ्रयखात्‌ सपनों लच्छी पद्माङ्कसद्मानं w मध्यनिवासां wig cer aan लक्ष्या विशिगीवया frase जं Gfaea fare पराशितयपद्मं wet ten wae Res fa भजते श्रार्यति सपनोगृद्धाद्‌ समं मदौयं ae भवलिति मनसि छत्रा WIT तदलन्प्रा चर्धतल्यत्वात्‌ पद्मपराजधिमैमोभख मेव fe ाञ्चयतोच्यथेः चण््रदये हि पद्मसङ्गाचात चन्दरा$पि जिता गाभवति swat faa’ frase भेम्या mae भजते axa कमलं fad से$प्यमेन जित इति acre ait सरख व्यानितरां जितेव्यथः अन्यापि audhieqaa विलोक रेष्थैया तन्रदादत्तम Gare करति सपनील विजिगोषायां al war अन्वन्तरा WE Ue पद्मण्द्येटिति wages | ve

करढद्ति चतरा dtaracafaqan सर लतो wat Ae करे वसन्ती वासं कुव्वेती सती यत्‌ विपो वीशां वादयते वदेव विपी

५९४ नेषधं [ स्मः ७।

तदेव वाग्भूयमुखे BATA:

ओतुः AA याति सुधारसत्वं Yo I विलोकिता स्याग्मुखमुन्नमग्य

किं वेधसेयं geass

yaw afeqa चकास्ति निन्नेमनागज्गुखि यन्त्रणेव ५९॥

वादनमेव गाद्या भेम्या मुखे appa वाबोलेन परिखम्य चतु Wag अते WIT सुधारसलं सुधावदाखाशलं यति wife ना यं मैम्या मधुरालाप, किन्त कण्ठे निरुन्सरः वसमधा सरख्छव्या वाख AANA कथमन्यथा Plata अोतृखानश्ताखादवदा सन्द अनयतीवयर्थः छतिमधुरखरोयमिति मावः वाग्भुयेवि aque शप्र्ययान्तलेन We xfe पादुरादिलात्‌ क्वा यच्‌ nye

cages fee rea frarfwatea सुषमासमातै ase परमण्यभानिम्भोाशसमत सव्या वेधसा Wear इयं Rat मुखं GRAN Mew भा wafafcewa wan मुखं किषि द्र्य किं षिलाकिता खात्‌ द्टवदना भवेत्‌ कथमेवं लया 'तातमि्वञ्माद यद्यस्मात्‌ मनागोषश्चरिनरे अस्याशिवके weer भागे धुलयुद्धवा च।(र जनिता अकुलियन्धेव CHA छल we नेव cafe: triad श्रतिमादेवादङुशिारलेनापि यभिश्रल जातं सदेव fart वतेते बतसमस्त्नोल्वात्‌ खाभाविकशिङविष्येष xe waiuta एिख्पो fafefuara त्मुखमूर्धाक््य writ fading सामलाश्चाकुलिनिवेश्न तत्र free जयते ५९॥

ain ol} नेचधं ५९५

प्रियामसीभयससोसुधोष्रर

व्जं यत्य यं रा्खमयव्ययेन।

Cal दघाराधरविम्नलोला तस्यैव बालङ्र चक्र वालं ५९॥ अस्या मुखस्यास्तु WATS पूणस्य जित्वा महिमा fear’

पनरपि नवभिः शाके, सावयवं मुखं वयति प्रियेि॥ wa सुध खन्द" frara sat मुङीभूय वदनरूपेख परि यम्य cred द्वयं यरासाण्ङ्का तख ययेाऽपगमस्तेन Cra सुखौ सन्‌ जयति सीत्‌ SUS वतेते UU स्छामखमित्ययेः ate qucaifee कथमिय त्मा तदेव UX बालं उर्दयसमयभावि करचक्रबालं facta मण्डलं we इमा पत्यत्तमिषयः सअथरविम्नलीलंा लेडहदिव्यलच्तणं कारुधरविलासं दधार धारयति सर उदितमा जख aga लाहितं किरखमण्डलमेव शओएाधररूपेय परि यतमिव्यथेः नालेन्दकिरणा सो दिता भवन्तोष्येवमक्गं अयच बजालोजां क्रौडां घारयव्येव | चक्र वाडन्त्‌ मण्डलमिश्यमर, As

wat इति पणिमावा etal मुखमिव हिमांश 'पुणेचग्द्रं जिला faaa पंख सव्वावयवपरिपणयख अद्य वत्त aw Gal नम्या yew मद्िमा मदृश्वकोत्तिरथ चन पतच्तया अधिकपरिमाव ae नाख किं तित्‌ श्रि तु शस्व बव्यथेः कुतेमददिमेत्यत आह खल्‌ VHA यख मुखख Tata MAU भाले aes रजे

urd नेषधं it [ चमे, ७।

भरूलच्छखण्डन्द धद ईमिन्द्‌, WISIN: खलु BAT: Il YE lt व्यधत्त धाता मुखपद्ममस्याः सखाजमस्भाजङ्लेऽखिखेऽपि।

खण इन्द्‌ः अगैखण्डकपखन्रः किम्भूत KEY वावेव oy कजं दधत्‌ चारयम्‌। यख ढतीणेभागेयब्याबे सत्ततोऽधिकं भवव्येव Da MALT TAME Tage ढि भावः Tidarafanta कथित्‌ पाठः पिं माणं feat जिला ferret Qt मख AAT ATE Wega महत्व परथाजकलाभावात्‌ चग ख्य शोगलमेव चापयवि भूल च्छेच्यादीच्यपि Tad | Yo च्छ खण्डं कल खण्डं दधत्‌ धारयन्‌ यद TAA भागे भाल्तेऽजंमिन्दरः जंचन्रहति केचित्‌॥५३॥

यथत्तेति wren wer अखिलेऽपि artiste भम्भेःअखुले धद्व अस्या wat मृखपद्मं सम्राजं मण्डले अद्य WUT मसे सम्य राजते शोभत इति तादशं अधत्त कंतवान्‌ अतर इतर्जल्ामिशये मेज नामा खरोजराज पद्मानां राजये wa तेभ्य, खे मजं अदसीय एतदीयं! भे मोमखपद्मरूप सम्राटःसम्ब ual सेव अनुत्तिं ent कुत ATA सरोाजसन्नादल्वं नखात्‌ afe नेषसंज्काभ्या Tecan कथं सेवा यवडव्यन्धचानुं quae स्राटल्वं सिबमिद्यधै, अन्यापि gare राजभिः aad

सगे, ७। ] नेषधं॥ ५७७

सरोजराजै SHASTA नेजाभिधेयावतरएव सेव ५४॥ दि वारजन्यारविसोमभीते

"= न्दाम्बुजे नकिष तः खली | आस्ये यदास्यान तदा तयोः M THAIS BI कान्तं॥ ५५

भेम्या नयने पदभ्यञक्छ टे मुखन्धत्यत्छ मिति भावः येनेष्टं राज aaa भग्डलसेश्वरख यः। wife यखाश्या राच, aaafea मरः॥ ४५॥

दिवेति दिवारजभेदि नर्योयैधाक्रमं रविसोमभीते चन्रान अदिवसे स॒थ्यभोवखन्र राच चन्द्रभोतं पद्ममित्यभे aa wan भेम्या रास मखं खलद्मीं निजशभां निचितः, खापयतः, अयच TACT MARCA: तदा तयोञ्न्राम्बगयेः खी Weg भव ति xza भैम्या मुखं पनरेकशिया चख्पद्मयेषरन्यतरख tag दिवसे WRU रचे पद्मषोमया Faw कद्‌ कसिन्‌ समये दिवसे राच चमकान्तंन सरामं अपितु सब्येदेव चस Tran रात्रामेवनतु दिने पद्मश्यरेमा दिनण्वनतु रा मैमीमुख तु दिवा रातौ रेभा BMGs अन्याऽपि धनो gafegta सन्‌ खधनं afsifaaleanifata जने विन्यस्यति भयकारखाप गमे पुगस्रसाहृह्णाति दिवसे चदय सूय्येकिरयेनामिभृतलात्‌

+ TTR पद्मख BRUNA FSO Gaal THAT AIA WAN a

yet: uaayn [ खरे, ७।

अस््ामुखशओोप्रतिविम्नमेव

जणा ATA HAT we AAT | WU घः खल TY ART faarae याचितकं कदाचित्‌ ५९॥ अकाय पत्ये खलविष्ठमाना ग्हङ्मिं तामचिभिरम्बु के

अखादति SATS पदम चन्दो यथाक्रमं तावात्‌ जनकात्‌ जलाच मिजादन्धोमैषरादपंलाच way भोजनक मिध वा भवदमसिवि fam भेमौमुखद्चोभा ad चयं दीयतां पुनर पौमंः प्रतिदा्यामोय्या दिना यािला भरखामेम्यामख बीप्रविविम्बभेव gaara प्रति विगलच्तथं याचितकं aren विभवलं कदाचित्‌ fed राओ अत्तधारयत, यदा अजे मेमोमखय्य ulate भवति वदा पद्यं जन कत्वात्‌ तातं जलं तं याचिल्वा दिवसे Mra रवं cua WaT aw ufafearaafa तदा wy खष्टलादिखःम्यात्‌ fret cia वं याचिता Tet Wea इव्यथः wats forfrarnat याजिवक्ं RW Wad याचितकभूबशमपि कदाचिबार्यते गतु सन्बेदा डवि कद्ाचिदिद्यक्षं dated पद्मचम्द पेच्चयाण्तिरमजोवमिति भाव, चदयमभयपाधान्यसुचकं | दपेखे मदुरादग्रषिति याज या? चाचितवकमितिचामरः ४.६॥

श्रदेायेति wae पद्ये वामने अदेय gare पिरमा, खाभिग्रायं यशच्चयन्ाऽनुजिन्य, afae frenfcar सारिवा

सम o}] नेष Yad

भेमोमुखस्व अियमम्बुजिग्धे याचन्ति विस्तारितपद्यरस्ताः # ५७॥ शस्यामुखेनेव विजिल नित्य

wal मिलत्कुङ्मरोषभासा।

धद्मान्येव We MME सव्यः म्बके गलवार ण्डेये भर स्चैरच्िभिखश्चुभिमितां wat भेमोमुखण fad याचन्ति मरेमीमखश्रीर सभ्यं दोयवामिति wate qh धायेयन्ते कमलभेमो वदमयेमैशदन्तरबिति भाव, Taras भवयं चक्षुषा TET शवंविधं तयापि मद्य दोयतामिति wa ware qufd चते | अकाय प्ये froma ead यञ्जयितृकामा च्म्नृजिन्यो मैमोमुख fat याचन्ति अस्मत्पति' सूयाऽथुना समागमिव्यतोषि eye द्तिमवा वयमपि चिरा भवामङति भेमोमुङसिभां Ret पाचेयन्त ति बा werafa इाचादेवैजजोष्येति संपदाबलं विरमामि MAEM ATS ॥५७॥

wat इवि नित्यो मेमोमुखेन ae cae स्मानखणरः we fated अख्ामेन्वामुखेनेव विजिव्य UCT परस्य Le गद PUMA AA खव पात भवेत्‌ यते$वमश्चापि fess परिवेश, परि futa याबन्बवरज्ञयंख तार किम्भूतेन मुखेन awd यत्क ga वदेव Tora: कोने यत्र MINS भेमोमुखेन सद अमेया सापराधखन्नासुखेनब क्रोथलेादितेन जला परिवेग्मिवात्‌ पाशेन

५९० नेषधं॥ [ सम, ७।

प्रसद्य चन्द्रः खल नद्यमानः स्याद्‌वतिष्ठत्परिवेशपाशः॥ धट विधोविधिविम्नशतानि खाप लोपं quay मासिमासि अभङ्ुरग्रीकममु किमस्या मुखेन्दमस्था पयदे कश षं We

बज oh चन्रोमैमीमखसदटशा भवतोति भावः wana ae मानं TMC fafa wfefa anfa aisfa waza शिर fasta | अल्तोच्तायां वा॥५८॥

विधेरिति विधिविधाता माणि मासि भिमं excite मणेन्दुकलामवस्याराचिवु fire विन्बशतानि awaywat नि लोपंलापं विलुप्यविलु्य sage अविनश्परौ sit राभा बस्य वा Cu Galan खमु दश्यमानं way Hews Cae Ties facefa ares fa म्रस्ापयत्‌ स्ापिववान्‌ चण्धमण्डलख चयि ल्वाखयुखच न्ख चाविनश्चर एेभलवात्तत्कायेकाटित्वाख विशालता जवि yaaa चन्रं विलुष्य अदितीयं भेमोमखच गं खापयामासेखथे" का चन्द्र सब्ेयाऽदश्मनादि यमला warts firwt सल बिभि तानां बहनां मध्ये अरपछ्लटनि विनाश्य उत्छष्टेकं खाधयति व्थिवाषन्रोभेमीमखसदद्धगेति भावः लापंजायमिति write क्रा अम्‌ खमन्तमभिदि तेप्या मोच्तडति दिरुक्ठि, ४.९

ww 9 ] नेषघं ५७४९

कपालपजाशकरानत्‌सकेत्‌ aun जिगीषुदंनषा जगन्ति दरहावलम्ब्यास्ति रतिं मनोभ रञ्यदयस्या मधुनाघरोण॥ ee वियोगवाष्याश्चितनेचपद्य SUC ULE L Gl

कपोलेति मनेभुः कामे रतिं afwat wo अमरां waaay KY मेमोमुखे ute वसति किम्भतः कपोलपतचात्‌ कपोल लजिखितपचवक्षिरूपात मकरात्‌ जलजनग्वुविश्रेषात्‌ सकेतु, सध्वजः सथा wat Yanda wae जगन्ति जिगीवुर्जेतुमिच्छ्‌,, सथा RCA THETA अथ मथुवदाखाद्येन अधरो दन्तच्छदेन Cw अनुरक्तोभवन्‌ अथ लोाहितोभवन्‌ वयामि "खता खण भेमोमुखे सकजकामचिङूदधेनादज्र सत्यमेव रूपरिवारः कामो वसतोग्यनुमोयत द्यैः भेमोमुखमवले कम्रः पदेव quay कामम विभैवयवीतिभावः उप्र्ययस लादिलव\त्र जगन्तीव्यच THT व्यादिना बही रञ्यदिति कुषिरग्त्रायंगनिव्यं aca वेति परखेपदं एद THR ई,॥ |

अथ Gauwea Aer war वयेयवि॥ वियोगेति ॥. war San wat रविवत्यतिमभ्या कामपस्ये कामाय निरे वपपे निवेद मोयपिषटके देटक्‌ ण्वंविधं fe fateh wera निभां रविं

Yee ‘aay (ame!

कणा किमस्यारति तत्यतिभ्या

नि वेद्यपुपे विधिशिस्पमोड क्‌ ६९ इदाविशद्येन पथातिवक्रः

शा स्ते घनिष्यन्दरसप्रवारः। सोऽस्याः खवःपचयुगे प्रणालो लेखेव धावल्यभिकण्ेकरूपं ६२॥

अामखाद्दिश् निवेदना किमेने wernt गिभ््िताविव्यधः निवेद

straaved घटयति fearar framerate ceninarafercied AAI ATaUEN AarPSYA याजन afud समोपे ct SWUM MAY पयप्रने oy Ararcul भेमोनेचये, war न्पस्मभ्िलात नेवेखदस fe जलम्युचितयष्ययुष्वं wer देवाव निवे यते केचित्‌ पुपाश्नपि warerce कियन्त dan wet दपि कामेत्मत्तिजायत इति भाव, पूपो्पूषः पिष्टक प्यादिव मरः ६९

अरेति॥ अतिवङ्रोदेवम्याददिकुटिजेदुर्भ धेर wwe wi खामाघयख समुदय निष्यन्दः सारुमाःमण्व रसखप्रवादष्यन पथा दइ मेमीकबेकुधे अविध्यत्‌ प्रविष्टवान्‌ eared tar अवभ्यजयुगे कर्बपचावलिदये पाल्या जवममनलागेख Ges अभिकेषुयं कशेदुपमभिमुखोदछचव्य चावति गच्छति नेयं करन Tarte कञचपचावजशिखिता ace किन्तु waa wire वतः श्ास्तोघनिष्यन्द्रसप्रवादख वक्रपलालोप्विमिश्ययै, Tar कै वक्ररोखायुक्षपचावलिश्णाभितापितिभावः सोऽस्या Are a ष्या डवि UST मभेरम+॥ ६२॥

समः ] नेषधं i ५४९

श्स्यायदष्टादश् dase विद्याःञ्तो TYATEAS |

WSR HT TANTS:

किन्तस्य SQV वा TATE: eB मन्येऽमुना कणेलतामयेन

पाशद्वयेन च्छिदुरोतरेण।

wares अणा tar अती कर्यो werenfrer संजिभञ्छ हिधा खला बत TH TS प्ये दथतुधारयामासतु, Tae eae SRA BRA गभीरा रखा Aq ताटद्योमवाङ्क, नवसंप्या्ाव Ste किं wea युताबेेव संखागवाञ्जपि वु त्येव Canary जोय" तख नवा अपूनयोखययै्या संख्यैव किं डति वा सम्भा वमा aaa विद्या णक, कवाधारयति अपरोपि तसथेति यात नायै yea किं aan wae मवसंप्यायद्केनाङ्विरेषेख प्रत्येकं चिकि वभि, भेम्या, कवीमभ्यन्तर रोखा नवाङ्गतु्यत्वादति सुलश्चसे विभावः warerqufra gee अण्वेदादयः दिजाति eitut वेदाखध्ययनादिनिषेधःपि वेषामथेख्रवबः दोषायेति ARTE कायकलाद योन्या Tq वाच्ाष्टादणएविद्याः॥ ६२

मन्यदति रत्ये" wai एतदीयेग कलंलतामभेन adagtaeta चिदुरोरेख टषतरश पाश्रदयेन पा कपशस्नरदयेन अनङ्गाल्लता असीहटता प्रायासति, afcaaity

yes hates [ समैः ©!

एकाकिपाशं वर्णं विजिग्ये ऽनङ्गकतायासततोरती A: lt ६४॥ WMA MAG चतु जस्य जातख्तुदार्चितः सराऽपि। तच्चापयोः RIGA BRE

वंशत्व गश चिपिटे fara neil

बधं स्न ATW! सम्‌ एकएव UA पाश्ाबग्धमगरसविष्धेचायस्य तारणं दरुणं विजिग्ये विजितवान्‌ cee मन्ये सम्भावयामि पाद यायुचोद्धेकपाश्रायुधमनमायासेन जयव्येव Rae AAT TET वद शादय, सर्नरयि कामवशाभवन्तोतिभाषः॥ ६४॥

erate सरोपि कामोऽपि watiead जउच्वितेगयुक्षः यतखतुभृजख तातख पितुमारायख अलमेव सरू यमेव आवः सत्या वै Tamara योयादग्ादे जायते atew afaq खते, वसः तभुजख MANU TO कन्द पेखतभेज Tata सिद्धं नन्वेवं चतमेजख fata tage चे मग्ध! भवितं युक्ते अख तु UR MAU अस्या भेम्या UWIAA सख चतम्‌ जख कामस्य चप्यादयाधनपषोशिपिटं feat wal fauna खव वंद्रलर्ग्षा fa वंणएलग्भागनिम्मिवमेग्दा किं भेम्या war कामधमयी wat a मेव्थावित्यथे, वंशपुषमयो टषटतरा Areal क्रियते निव्थापारख धनुषोऽवतारिता wef सङ्कुचितः कखे तिष्ठति wdead अपि भुधनुषेए कोणे वियते भेमोकखेकता कामवण्टोकर हेतुरिति भावः। चिपिट" mute ना fay पिहिकविस्लते इति मदिनौ ६४.॥

समैः ot] नेषधं yoy

य्ोवाद्धतेवा वटुशेभितापि प्रसाधितामाणवकेन सेयं। अलि्यतामप्यवलम्बमाना सङूपताभागखिलेोङ्खकाया ee ti

खकश्चोकेन tat वलयति योबेवि सा faa या पर्ब चतां Ma xd SwAM Ranta ugar ख्यं रूपेव भसाधा रखसेन्द ययेशाएलिलात्‌। अद्वतत्वमेव विगरेषेदं पेय ति किम्भुता अव Sm wea wise wage अपि ayes तथा aaa अजदाराप्यद्धार विषेश प्रसाधिता भिता wer wifayat अलिङ्गनयेग्यवां अवलम्बमाना Maat अचप्यपिःसमुखये तचा सरूपतां रूपवत्ता सेन्द व्यै मजत इति तादरोाऽखिलः' art कायः शरोरोरददेशेः यष्ास्तादटश्ो अतर्वाद्ुतेव Ariens BU वटुरुपनोवमाचादिजः माणवकाऽपि सएव AISA TE निक्ेन रोभिवापि माखवकेग ae aa ेभितेति वथा या लिश्तां बाद्यविरेधतां अवलम्बमानापि सरूपताभाक्‌ समणनरूपवां मज माने$खिलऊकेवाखवि्टेवे Yael भवतीति a feet ae wiagadtaica fe ऊडेकवा्रमेदेन साम्यं विष्ड मेव दरोवकयारतिस्वद्न qwaweate ) wise गेषु समानः पटिदीरतित डति एय दएयकलच्तदेन वे वम्यावगमात्‌। waguict Bites इवि अवेद्ःरमादवक उति way CHAK aaa इति चामरः THM वटु, समा fafa Wiese मडरकोा बाले कुपुर्षे वटावितिच ल्िकाण्ड

WT Hee aa

८: नेष [aah ७4

कवित्वगानप्रियवादसल्या न्यस््ाविधाता यधि ताधिकण्ट रखाचयन्यासमिषादमोषीा

बासाय Visa विबभाज सीमाः ७४ बाहृप्रियायाजयता ware

इन्दे जयानाम विक्षयोऽसिन्‌।

VHGA कयः वंखयति कवित्येति विधाता अश्या भेम्या अधि कण्डं कयः कवितं कादं गानं मीति, प्रिववादो मधुरव चनं स्यं wei शतानि चल्वारि धित खापिवाम्‌ मनु चतध वासे किं विबिमम कमिव्यतण्ना सोऽयं चिधते् षण्डे Carrara मिषाज्ञाजाव मोषो चतं कविलादीनां वासाय एयकणटथगवस्यिष्ययै wae लोमा विबभाज fama रेखाच्रयश सोमाचत्‌ यच्म्भषात्‌ लाग्यवाच तिरुन्तीष्यथे, कविल्वादिगुखबतो करकक्छो चेयभिवि भावः ई७ fi

Hazan बाङदयं वयेति बाह डवि ।॥ प्याया Ran नाह BR ware जयतां पररभव्ां उचितमेपैतत्‌ यसाऽसिनं इन्दे बाडदय यव्ञयानाम भवति विसयो qr « मवति sereiat जयिवेखिच्यात्‌ अथच ब्द qe यत्‌ जयाभाम भव ति सिन्‌ विसया युजे रकतरजयस नियन्तितलात्‌ aft er विसय दव्य तशा सकु TRAM वितरां चिज भाय यब भख धराजिवस् अमुष्य Tare waeca fer यथधाभून्यं जाद

win 0.1] Nery it yge

wag तशि जममुष्य मप्र स्याखोकते निव्येयनं Wert: ६८॥ अजोयतावकेश्रुभंयुनाभ्या

दाभ्या BUTS किम कामलाभ्या। निःखजमास्ते TITTY

AMS नाकीर्सिषु तज्निमभ्रं॥ ९८

wa आयते पराजिवष्यान्तःकरयं Saga भवति we तु ast wqotat अथय भम्र दिधालतसख्य सयालच्यान्तम्मेथे fad चनं छिद्र Tera असा बाह ग्खालादपि Weal कामन? चेति भाव जिसखयायेवि कचित्याठः इन्द" कलदयुग्मयेरिवि fest निर्यधनं <rafaferatas ६८

अजोयतेति किम्बिति सम्भावनार्वां Grated जखलममवत्‌ HTT तंग दस्िखाबर्तेन छत्वा वा Wis शुभाग्विता nfs भेभ्य, Sanat Brit swat Fare TEVA विसं किमु अजीयत fad अतणव faq कपयवसख्यं निदपायं We तन्तुर fed तत्‌ gent waugyy निविडपङ्गमृत्तिकालच्ठबास्‌ मूलस मन्तिमतीषु wattry अयश्णसु निममरं सत्‌ खाते walt मले वश्षनोयलात्‌ URAL अतिकामलं sure तन्तुर शितं भवति अन्येऽपि केनचिष्जितामिदपायः सत्रकोत्तिषु fray विरति का मलमप yard Hon गुजसद चं गेति भावः | GA सूचनाग्रन्ये सूजं वन्तव्युवद्ययारिति frat ई<॥

yer नेषेधं tt [aw ee

रज्यन्नखस्याङ्ुलिपश्चकस्य मिषारसै रेङलपद्रठण। Taare fa वि श्एइपव्वे प्रियाकरे पश्च शरी सर स्य ७०॥ अस्याः RCUSATE CS MIAMI खल्‌ THAT: |

चकजयेड wor वयति रब्यदिति हेङुलपदमतूसे ताभपद्म मयेषुधिलक्तष्े fragt Mar at cog खयमेव THATAT नखा यज ताटृश्ख अङुणिपकस भिवाड्ाजात्‌ असेः टश्छमाना सरस्य Waa पषषटरी गायपखकं wf faa हेमा, gre भया रके खे TE मुखानि यख्यास्ताटणष्टो aut विशुडानि श्र शानि usta ग्रग्ययेयय्णाः सा मदनख पुष्यः युध वादिष्धिरपि पुष्यमयः तच पुष्यं साम्याद्रह्न पद्ममेव उवुधिख दिङलेन रच्यते Dar कर HAUG तच पचाङुतय, पच्चवाण्तु खाः रक्ष खख सेवदेपुद्धत॒ल्या xed wars सपं ta भवति मेम्या कराङ्गलिदर्धनात्कामप्रादुभोवेभवतौतिमाव, ७०॥

waa Sass य, cas किसलयं wan Fat aca ata tan पारितल्याजहमिति ख्जएयागरडारमिलाषख्ेन iy साधिकं qa तथाविध, सन्‌ बालत्वं मवोनलवं quatTas Ga बाखल ASS प्राप्रवान्‌ खापेच्तया GRIT भेमोपाशिनः अमा

aa ery नैषधं it ५४९

WAIST नामाधरसाम्यगद्र

HAA कथं सोऽस्तु नवा प्रनालः॥ OV A WAI सगाय भवत्करस्य सरोाजङ्ष्टिग्धेम CATS: |

नलात्‌ | अथ खयं यः पल्मवोा$पि पदखरशतातवेो$र्पेयानपि पाथना सह Asal ASA पापवान्‌ भूयोऽपि पनरपि a पञ्चव, अधरसाम्यगयं Ry अधरसट णाऽदमिद्यभिकाडुनं कः सम्‌ कथंवा नाम प्रनालारतिनवौना Ary भवतु अपित्‌ तथधाविष शव भवत अ्यचप्रछष्ोा Mans कथं भवत यः पाणिसाम्य मभिलषन्‌ मखाबभव पमरपि पाशिताऽ्यत्छष्टेवाधरे साम्य मभिलव त्र तिमरखभवव्येव नामेव्युपहासे नवपल्लवादप्यतिर को Aan कराथचराविति भावः अचराधरवशेनं पासङ्धिकं। मूखऽभेकेऽपि बालः सखादिव्यमरः ७९.

watten मेमि अख ATTA भवत्याः Meta समाय निम्नेोखाय सरोजानां पद्मानां wean इसलेखेडस्ताम्यासलेखे suaata किंचाता विधाता efcawarat सखगनयनायामस्या भैम्या wa लेखी तया लिखितया तया सराजरुच्या खाइ सुच यति सरोजादप्यतिरमणोयेमेम्या, करदति aa: we पद्म रेखा एभलच्खा सेव तयोत्रेचिता अन्यापि fast सुन्द्रवच्ु

५४० hia [aie

CATT घाता इरिषेशलणाया

किं इसतलेवीकतया तयास्य # Oba किं नम्रदायामम सेयमस्या इश्यामितोबाड्लताग्णासी)

कुच किमुश्स्तुरन्तरीपे सराकश्टुव्य्षरवाल्य वारः ॥७३॥

निम्भ दायै वस्जातीयान्यन्यानि निमाय wens करोति ॥) ७२

जोकषटकेन समे वलयति किमिति मम नम्मदाया द्भव माचेख सुखदायिन्या अय मम्मेदाख्यनदीखसूपाया अस्या Tat अभितः wera सेयं cet दणेनयेम्धाविरुमयीया बालता भुजवल्लिक्पा Sarat किं नकषेदानखाखटबयेऽपि ब्याली श्यते इयमपि मम AMA वसादस्याः wees विद्यमाना बालता इखाल्येवति AMAA KAY तथा सरोग्जला Warwmiaa way we अतितरा Rid गण्दास्यमेव वालं यसरास्तादटश्या नम्भैदाषा Wat कचा सनरूपे अन्तरीप दीपा किं sree sarey aera अधि उनापेम waviness भववि नेम्या बाङकतातिण्रस्ला कुचे दीयतल्यलादतिपौनाविति भावः दोपाऽस्ियामन्तरीपं यदन्तन्वारिखस्तटमिति ante fara कमलं जलमिति चामर" ॥७२॥

समै, | ] nates १५९

तालं प्रमु खादनुकन्ुमेता वुत्धानचुख्ो पतितं तावत्‌। परश्च MAW तङ मद्दान्तं

कचे AAT: खतणएव TST ७४॥

arafafa तावदिति वाक्वालङ्गारे ara तालफलं कत Sanka उद्रमनेन TAM सुन्दरे Tal SBA RUM मेम्याः «sr अनुक्त पोवरतायां सर णोक्तं परभ Wid समयेन भवति यतः

ufad भमिं aqwufad वस्तु उदइमनेन सुन्दरख वस्नः साम्ये ्रष्धमरेति we षतितत्वेनामरषटलपत्‌ WY sang खुन्दर लेनोत्लषटलात्‌ waste पतितः पातिव्यदाषयक्लः पण्य Saw सुखं जनं मीकत्त «white Haye et ममित बतालकलरषंच्छयास्बतिपौव राविविभाक। नन्‌ मभूत्‌ भूमिशता Swat कुचयोः ay टच्लोपरिख्ितेन त्‌ तालफजेन तद्वि शुम तीव्यतश्माङ ut पतितादन्य' वालं ad महन्तं ay वर aac भाय त्ङ्तरटच्ताखयखन TH Yala aug कचा HAUT A Wy खात्‌ यतः कुचे खतणव nacaaiaa GN SU नमन्याखयसेनोश्नसं cy खतण्पोद्रतं खट ष्रोकतुं WaT सि चृ्तेपरिखिवतप्लफलएदपि tee कुचावु्चवराविति भावः "चकारा ऽप्य्थे wire छाकाङ्ग, पर रन्धं तद्मिति वा परम विश्वेन बहल्तमिति मख, + ७४।

५४६ नेष धं [ek 5

UAH चसद्वितया AA Vay way निद शं नलं | ware fruafwanfcara | प्रसिद्नामाजनि FAA | ७५॥

रतध्वि॥ caer भैम्या, डच खटिंतया भेमौषुचसदश्टऽहमिति ata wine पसि wee weg fated अजनि यश्च xa anctad awec इति quis तत्तदअन्य qq aex चन्वय यतिरेकाभ्या टर एन्तलं जातं अ्प्रसिबस्यापि चटख awar reese adda परसि लात्‌ wey पष्छितेरं न्तलेग युजः पनः वोततेनं frat अनन्यथा जगति पि राजमानेषु सुरासुरबर करित्रगादिवस्तुनिचयेषु निखिलपिवयावलाकनरसिकानां श्रा कारयां कथमेकतरसमादरखमित्यथः भअन्याऽप्यप्रसिबः पसि meat प्रसि भवति वरं fafa समं मङमभिरिवि भार्‌ पिवचनात्‌ तथा मखिकादिकारौी बल्ज्निरादिकारकः कुलाल wart frend ओेभोद्व जिंकुम्भनिम्नेाखादेव कुम्भकार डवि प्रससिडनामा अजनि खल्‌ मखिकादिकरयेन कुम्भकरयात्‌ same कम्भकारलप्सिडिः किन्त भेमोकचस्रविंवया saws Aaa करयादेव कम्मकारलप्रसिजिरियधः कम्भवद्ेमोकचो uta दाविति भावः श्ना स््ेषु भारतादिवु faqs कुम्भक्चा दमयन्तोवि ङान्वल्मिति केचित्‌ अलिञ्जरः Sra दिक AAT HOW, ४.

खमे, ७4} मेषं ५५९

TRIS ea fae बरन्दाभमुक्काफलफेनिलाङ | माणिक्चद्ारस्छ विदभसुभ पयोधरे रोदति TP MAM Se It निःशङसङ्गाचितपद्कजोाऽय ` मस्यामुदौोतामुखमिन्द्‌ बिम्बः।

nefa विद सुवे भैम्या, पयोधरे स्तने भाणिकष्ारख रोहि awienfwar atin रोति प्रादुभैवति feast पये धर गुच्छे हार विष्ये अवयब्नात्रयोायेषां वरद एएवि यानि नच्छतमानि अरति मिम्बेलानि असविन्दुन्दाभानि अलविन्दरन्द सद एन मक्ताफला fa तेः faa: Gaga अव्यञ्ज्दले(द्धामध्यभप्मायख तादृशे म॒क्लदारमाणिकदारम्या भेमोक्चपवतिवरा Was इतिभावः अथच फेनिले पयोधरे wane तडामाद्ये रोहितस्य मतख विरेबस शाभा प्रादुर्भवति अथच पयोधर मेघे Tifeast we AKITA श्नाविभेवति। went यणटिभेदाद्रष्छगष्ाजगे स्तना डति रोहितेजादितारक्त डवि wat wae | रोहितग्वि xxray एकधनुसखदेव SA रोहितमिति चामर, अयं Mar बद्वु युखकंवु cad भरवसेनादिभिरपि नावं area Hogi

निःशङ्केति अधां Saat aera मुखमेव Kelas उदीव

Bae aafange am an सङ्ञचितानि agra प्रापितानि

अथ जितानि पञ््जानि पद्मानि येन mew ake पद्मानि

खङ्ग श्यन्ते मखेनापि जटटलात्तानि वथा कियन्ते वसानेदं मुखं किन्त | कि“

=~ saree { wis 9३

चिचन्तथापि सनकाकयुम्मं

सोकमप्यच्छति बिप्रयागं ७9७७ आभ्यो कुचाम्धामिभकुक्मयोाःओ रादौीयतेऽसावनयाने ताभ्या,

भयेन गे पायितभेक्रिकोता प्रव्यक्तस॒क्ताभरणाविमे यत्‌ ७८

चग विन्बश्पेवयंः वथापि पद्मसङ्धाचात्‌ मुख चण्रसे सिरि SAI BEd चक्रवाकयुगलं साकमपि अस्पमयपि विप्रनामं fast यत्‌ नाख्ति भ्राजति निश्िषमेव यत्ति्टलि afer urea weed fe चक्रवाकमिचुनं fret wife श्षबरूपं वसु Rye चक्रवाकाकारो dar att परम्यरमवि संशि डटावितिभावः। काक्खक्खक्रकाकद्रत्यमर, ७७॥

सम्यामिति माभ्यां पत्यत्तवि्रमारभ्या Aa कुचाभ्यां डम शुम्भसेमेजकुम्भयेः चो, Wo wT सम्पत्ति रादौवते aap लाम्भामिभकुम्भाग्धान्तु अनया, कुचयारसा अआनादोयते कुतस्वयेद ऋतमिद्यतश्राइ AGH KAHAN भयेन कुचाम्वां मीव्येव ओपायिष' awed Aiea बाम्यां वादश Ka कुचे भरुक waa ose वदिवैर्त मानं सुक्षाभरणं Taree हे मुक्ता TET wae विते मुक्षाचारस्त स्लन्रयोद्रपरि frat wa यमु aq ओरन्येन Wat तसद्रौवः, सम्‌ fanfad भूम्याश्म्धन्तर Gira quate विजता तु निभेयः सन्‌ iad afe: प्रकटयति गजकुम्ाम्यामयतिरमबये मैमौस्तनाविसि भावः ७८॥

के re] नेष wy

कराग्जाग्रच्छतकारिर्थीं यथारिभै at तुखयेत्‌ कचे Fa सव्ये तद्‌ ीफणलमुग्पदिष्ण

जातं वरीमप्यधुना लब्धुं ७९ MATS WAS AA

जातस्य याबद्युवमानसानी।

cata करार जायत्‌ शवकटिवैकं यख RTT seated मदेगाभिल्लाषी उग्ध्दिष्छ उन्मादकं were पवां सब खीफखं frame Tufe तविमे कचे तुलयेत्‌ सटधीकय्यत्‌ वदा ate तत्‌ stad अधुना इदानीं वटीमपि wae query Guate सन्ध oy आर्तं aod डन्रोपि रम्मामेनकाद्तीनां सने विषाय रवयथोरभिलावी लजादविमदइलराभ्यामेताम्य साम्यं क्यमन्ादकलाद्रद्रजनेर परचैनोयं विष्वफलं लभुमर तौव्यये, अथ कराम Ne एतं कोटयेायस्च साऽपिवयोरर्थो awanty art aden qu aay vtag यदि तुखयेत्‌ वचिं उन्मदिष्छ उग्भादयुक्कं सत्‌ बटीमपि वराटकमपि मूर्यं way जतं अतीवव wee आवमियथैः Jan खमे पक्रविच्वापेत्तयाप्यविरमयोया विविभाव,। वटः कपे न्ययं डति विश्वः oc

शनातटदङ्षि wan मेम्याखन्दमपर्धिले ore चन्द रूपपङयु् UNI अन्युश्रतादवटः TUS तत्र जातख SUNY याव खव मानसानां सक्लयुवजनान्तम्करखारनां WAI पतनस्य हारक

Wud aad ( सर्म

हारावलोरक्रमयखधारा

काराः स्फरन्ति खल नस्य लेखाः ८० Wey मध्येऽपिसतादरण

यम्‌ प्राप्यते नाक्रमणं बलिभ्यः।

ल्या Wasa यानि रत्नानि तेषां यामयुङधारा, किरलपरम्यरा श्वा र्व WANT AAT यासां तथाविधा लेखानि स्फुरन्ति भासन्ते Far किरखपरम्यरा, जिन्त चन्दनपङ्धिललवात्‌ fafaas व्यु्स्तमलश्षप्रपसस्ाने निरन्तरः aca विभम्बयव जनमान सानां पतनरखाण्वव्यथ, भन्येवामपि पिश्िलाखप्दश acai पतमं तमेखाखेत्पयन्ते अव्यये AMSAT TE Gal यवाने मदन्ती विभावः। स्नातटदत्यज स्मावटदति कचित्‌ पाठः तच सनयो रवठे गत्त गभीरे Gas इत्यथैः ules गर्ते लाक wad भव व्येव MUTANTS ACA अवटः खात्‌ खिले TH कूपे कुक विनीति विश्वः॥ ८०

waar बलिसश्ितमदरः वण्ठेयति 1 त्तीशेनेति मध्येऽपि वलम्रदे शपि सता fray ida छश्वरेखापि seca अठरेण यत्‌ बलिम्यस्तिर्बलभ्य wad परिसेवेश्नं पापस तत्‌ सर्वैषामङ्गानां मुखादौनां afe सान्द्य्य यखां वधामतायां xe भीमभवि दमयन्त्यां िजमाखय्यरूपं अनङ्गरागश्यस्य कामराज्छ यवनस्य विजुम्मितं विलसितं त्तोखल्वान्नष्य खानापरि सखिवतया तिसामोप्याच मआक्रमखयेग्यमयदरः यत्‌ लिबलिभिनेाक्राम्तं तद दलंथेवनदिल सि विव्यथे, सन्याङशर बाविव्यभेन येवमव श्ट समुखाखव -यवार्नां Stee जाते यद्यदरः शिवजिभिर्वेष्टिवं भवेत्तदा मदे

सर्म, 91] नैषधं ५५७

VAUF Wel नद्‌ नङ्गराञ्ध किजुम्मिते मोममवोह चिज ८९॥ मध्य ATH यदौद्‌मोयं

वेघान दध्यात्‌ HANIA |

सूप्यं भवेदतः कामेन बुदिपुब्बेकं तत्धिवारितमित्यथे, अथ मथ्य मध्यस्मीमायामपि तिष्ठता श्तोदेन कावबलादिरडितेन सता सा शुना सन्धाङ़ानां साम्यमाव्यादीनां Cal सत्यामपि भोमभुवि wat मकायां wat उदरो युद्धेन बलिभ्याबलवद्मोयत्‌ अकमयं परा भवेन प्राप्यते तत्‌ Ways सप्ताङ्रङितस्र cea Tales सिवमाखय्थेरूपं wan सप्राङ्सहदिततयातिबलवत्मत्‌ खख सप्राङ्रादिन्येनासिदब्येलत्ादमुड तख भावात्‌ मध्यसोमनि THA त्वा पराभवस्यावश्यम्भावेऽपि यत्‌ परगभवोनजातस्त्छप्ताङ्रुहित तदव Weed राज्यविलसितमिवयथेः अनकख सप्ताङ्रदि तख कस्यचिखध्यस्यस्य राज्यविञ्लसितमिति atl यदा Nara पच्छपातरितस्य cea fated gota देश fe Gaara वद्धिगेबा्थते qu भोम रज्ञामुवि aan ze चिच्रमाखयये मविरमखोयं wants भेमोलच्तशख wate frat Wat: WY मोमख fare भुवि कामरान्धविजम्मितमाखय्य | उदरं Ist TH इतिवल्लः॥ ८९.

रक द्ाकेन मध्यं वखेयति मध्यमिति वेधा विधाता ale xx मीये रवदोयं मध्यं aaa छशोल्द्य कमनोयवं सुन्दर सारभृतं अं भागं दध्यात्‌ एथक्‌, कछला दुजापि स्थापयेत्‌ aly सग

yue नेच धं [ समै, of

केन Wal सम्मति येवनेऽस्याः सजेद्‌ नन्यप्रतिमाङ्गदीप्रः॥ ८२॥ Mca TE सुभगा कद्‌ाचित्‌ WH AAUSA TAHA |

<MHa awa fazy faarat रोमावलीमेचकङ्चमस्याः॥ ८३॥

fe चेोवने सति अनन्यप्रतिमा श्रनन्वसट्नो wrefadaren भताया अस्या Aye Wal केव airy पकारोख वा लजेत्‌ Aare अतएव मध्यनिम्मादसमयं शख्पचतराविधाता कमनोयं faa गध्या PTY AAMT खापिववान्‌ अधुना व्‌ तेर्नारेगेव स्तने निम्मिदवानिव्य मृमोयते कथमम्यथा मध्यस्य क्षीबता सन योखाविषी वरतेव्य्, अतिक णलददेमोमध्योरतिरमथीय इतिभावः ८्२॥

wafe: चो वेर्जामाववीं वणेयति गरीबेवि सुभगा सोभाग्य वती इयं दमयन्यपि गेरीव पाव्यैतीव कदाचित्‌ पत्वा खामिना सश सरेतनसमघ्यां एरीरागंसम्ेखनं क्थ ay करिष्यति डोव इच्यमिपरेवयेव fren Wart Aaa मध्ये मध्यभागे रामाबलीरूपं Ha कसज छच्लतन्त निदे निह्िदवान्‌ नेयं रोमावलो fae अर्शरी रघटमाये faurat waa निहितमिव्यये, अन्या$ति firet पाटयितवयकाषठादा छचछसचमिधानेन चिक करोति। कचि प्ौलाचारेत्रादिना साध्वर्थे aie aw लादिलाच्र समस्छामजिद्यज कम्मेयि षणो कर्तेति कचित्याठस्तदा Geet! सात्‌ aa , सघट नमिदिवल, ce 8

weet} नेष धं ५५९

रमावलीरञ्णुमुरोजक्ग्मो गमीरमासाद्य APART | महशिढिष्णा facaufe ar

चेष वतेषासि चयेन Ale: ८४॥ उगभ्मूलितालानविलाभनामि PEST SHIA |

रोमावलौषि॥ Efea मम दगरेनाभिलवोऽखारोमावल्तौ कथं रथ्यं उरोज WATS कम्मे गम्भीरः माभिकच्ठखं weet are पाण वदा विरमेत्‌ शम्ये वतव छदे वदि एवां रेोमाबल्यादी at सिचयेन ata रषा ठटन्दणवरः गुधिराष्छादनं छात्‌ बम वेव आच्छादनाभावचेत्‌ एवदङ्गयदशेनेन चरिताथेला कन टि क्का farm vate: अच रञ्ज कुम्भं गम्भीरक पच प्राप्य पिपा सा तदा शाम्येत्‌ यदि भसिचयम्‌ aaa खङ्धारिपुदवमिवदेन स्तं भवेत्‌ WATE ARAL Guia खक्धाटि भीरं दौधेतररोमावलो उश्वकुचा गभीरनाभी चेयमितिभावः। fears भोचश्राटका दतिलिकाण्डग्रेषः ८४

उग्पूषितेति Gt भेमो मस्य उद्भट अथ मदधिश्िष्टख मदनदिपख कामरूपडदस्िनेवाखु वखतिभूमिर खु भवत्‌ किम्भूता चत उन्मूजितमुत्पाटिवं wren waaay afte at सदाभा तत्षदट णौ nfirdararent नेयं गामि, fag कामगजे मात्पाटिवखालानख atx तथा few दितं wed पति वच्च दत्‌ Yee लेहमयगवन्यमरष्लुखदत्‌ रामदाम रोमावलियैसां

५९० Naa [ खमे, ७।

ANG सेयं मद नदिपस्य प्रखापवबप्रा्चक्‌ चास वास्त ८५॥ रोमावलिथरक्‌ सुभैः खमेर "वापेषुभिमेध्यललार मद्।

mew नेयं Carafe: किन्त॒ कामगजश्िबचपतिवभ्द्धलमिव्येः वलोमध्गतलागोमावल्याभ्डिन्नलं तथा प्रखापाय गजश्यनार्श छता ये वतै उत्तिकास्तये वदत्‌ उच्चे eh यख्णास्तादटश्ते जेता awa किन्त मत्तकामगजश्याना्ै वप्रविव्य थैः मत्तगजो भयपाश्चपरिवन्तनाय Way वद्यं क्रियते uma” आामोाऽविमक्तेजाव इवि भावः ara आभस्य वसविग्टरमथेवादथं wats cy

रामावलीति॥ रतिजाजिवोरोारविजेःया यख सचसे वीरः खति कामशरणवदोयभेमोसमन्निभिः रोमावली मरै] चकस मानिच at Ga मे्न्वी चापेवमि ज्याधनवैेः छल जच जव faa जयति cafe ्रमाखय् किमति वेतेन्यललाट मू मध्ये

wae मुद्भि Ter परखरमसम्बञे, सदधि" खालमिरपि faa रुपि। रमावजोरूपा श्या मध्यदेशे वत्तेते Ed uqdens वर्तते कसुमरूपा sare मुद्भि वन्ते शवं एयक एधक्‌ खतिरपिनेर्नवी धमवैःद्धेः कामेन जगचयं afert तदाख्यं मिव्यधेः सतरोकौरख सम्बजेरोव अंत wala awaae: सज तदिपसीतदशनादाज @ tan रोमावलीभकसमानामन्यतमदद्ैमादपि कामेद्कोाजायव

खपे, 91 } नेषधं॥ ५९१

mach खाद्भिरोत टये

चः चिजंरनिजानिवोरः॥ ८९॥ अस्याः खल यन्धिनिबद्कश मज्ञोकदम्बप्रतिविम्नवेशात्‌। समरप्रशसीरजताक्षरोयं VIVANT कपडिकायं ८७ aA fay यधि wea पतिज्नितं dre सुदशेनेन।

इति भाव,। मध्यललाटम्‌दरौति प्र्छङ्लादेकवद्धाव, रतिजानीति जायायादव्यानखेति KATA जायायाजानास्एख Se

एकस्चकेन एषटखलीं वरो यति i warzfe it BAIT Wart भम्याः Goat ween wicaulea सोावलेयहा aut यभ्थिनिबनाः Rut संयवकचस्त्न वत्तेमानं यत्‌ awlace मद्िकाकसम समृदस्तख प्रतिविम्बं मतिमा aq वेशाष्छलात्‌ wane इयं FMAM रजताशक्षरा रप्याच्तरा सरण कामख प्रणस, सतियग्ध, नेद्‌ भेमोरष्ट खा चम्मिन्लख्ितमश्नोकद परतिविन्बं fey सुवदेष डिङारूपायामस्यां रजवाक्षरकिखिता कामप्ण्लिरिय्धै' अन्यापि ृपपदिप्रणरस्िः सुवयैपडिकायां रजतात्तरेशिष्यते से खोनिबज करएमल्लो्ना ष्टे प्रतिविनासम्भवत्‌ यग्थिमिबज ग्क्त सवशपश्डिका व॒स्या Ha एरुखली मटिति कामजनिकेति भावः॥ खं सवर्य कनकं feru wa हाटकमिव्यमरः॥ ८७॥

` Grete नितम्नं वकेयति wate मब्थकेतु, काम, पितः अआह्ष्छख सुदशनेन सुदश्रनम्‌एमकेन qu gee दधन यख रग

ude नैषधं { समे, yt

जगख्ि गोचत्यमुना नि म्ब मेन किंदुक्लभदशंनेन॥ ८८४ रोमा वशो SUS AA चक्रं गणश्च लाबष्यजलश्च बाला।

arcana tae यचि few fad vie ce वस्ताटवलादकमें cia यख ताटद्चेन भेम्यानितन्बभयेन want ama fe any art जिगोषति अतुत्रिष्ति सुधुरा पिच्चनुक,रिलात stag चक्रजयितं पिकरसाधमयै विश्चतश्व परन्तु fore सुनभदध्रेव लवात्‌ प्रतोकारयेम्यं खख त्‌ चङ्क Cana waters fand fatty wen निवम्बदयेगाख्जना, कामाधीना arate भाव, Gas A

रोमादलोवि वाचा Het रोमावलीदण्डदितम्बचङ्घ रोमावद्यै ed दण्डं farmed un ad ented Guy सजंलावखल्प्र भवच रतशतुरयसरूयं ताङख्यमूतते AGI कुचकम्भकतुः Fy खूपकम्भकारक्ख शुलालय सदकारि चक्ष सहकारिकारवसम्‌ वुं fate घारयतोति शङ्गे सम्भावयामि अन्यः कुलाञोपि शुम्भं करो तवि वस्य दष्डचक्रसषसखिलानि सदकारोखि भवन्ति warts यावनमव चऋुचरूपक्म्भकरवात्‌ कुलालस्तसख Categifcaqal Kare सदक्षारिख अत्यः यवनेद्रमेनाविभूता Fat Tene खदयेऽतिरमदोबादवि भाव PUMA TAT | गुडो

whet] card १९९

MAAR कु चकु्कमतु

बिभर्ति we सचकारि wa eet अङ्गन कनापि विजेतुमस्या

गवेष्यते किश्चखपच्रपचं।

चेदिशेषादितरच्छदेग्ध

PUG कम्पस्तु कुताभयेन ९०

मैव्थामपषाने SITS सूदय maaan fcaatficaagt खटृत्तिरच्जषिति मेदिनो ८९

wages ये निं वणेयति नेति अप्या Aan केनापि सुर तप्रघानसएचनतयातिमने Aas निन्ये चनोयेव ग्ाम्यलात्‌ wae RGA aha योनिरूपावयवेन WONG अश्वत्थ ua विजेतुं fatten परएभवितं कं गवेग्यते aia कुतस्वया जात faqaaiye waa qed स्यात्तरिं तर च्छदेभ्येएशन्य ठचपचभ्या विश्वादाधिक्छात्‌ तख चलपचपनसख कुतः कसात भयन कम्याऽख भवत अधित भेमोवराककठेकपराभवश्टङ्यैव तख eae व्ययः अन्यपचापच्चया भश्चल्यपचखार्चिकवरः wirewd aaa AHA ्राारे्ाश्त्यपन्तुल्यलाद्धेमोवराङमतिसुलशच्तणान्विव भिति भावः याम्यल्वात्‌ केनापोव्यनेन वराङ्ग गुप्तीछव्येक्ं aware वदेङ्ाम्यमवश्चं वाश्चता sate येनिभेववि वै यथया केचि जमदलाछषिः। सान्य्च्ठद्ीनापि सैस्यसैभाग्यग्च्डतोवि सामु्रकं वाधिजुमखलदख, पिष्यलः Sec | अश्वत्य इत्यमर, feo

yee नेषधं [wares

िजलेखा frarnaren नोसाचरन्भाच यदू ङ्ष्टिः। दष्टा वतः पुर यतीयमेकाऽ नेका्रःप्रेसणकेतु कानि ८९४ रम्मापिक्िंचिङयति प्रकाण्ड चात्मनःखेन VATS!

पषचमि, केर वदेयति भूरिति ततस्लस्मादियमेका ममौ दष्टा सती भमेका्एरसां मे्खकेतुकानि kris भूरयति अद्ुजंगवति cease Han भूखिचलेखा wet we अथ चिलाखय्यसूपा tal विन्यासावखसखषिटश्टो awa नासा नासिका तिख्त्तमा अष्छरो विरेक, श्रथ तिलात्तिलकपु मादप्यत्तमा HATH Amat ऊख्डरटि, कदमिदहितभावस्य दव पय्येवसायिलवात्‌ विधिना खरृऊर्ख रम्भा अष्यराविषटेव, wey कदलौप्रकाण्डङूपा तस्मादेवेयमनेकाप्रो द्रनकोत॒कानि sarah TSI Wet भेम्यार्केका कद्‌ नमपि TTaqaTyR दशन अन्यके तुकं अनयतीव्यष्टरेम्येरपविसुन्दरोबभमिति भावः अजयं परखसरसमुश्ायक॥८९॥

रम्भापोति रम्भापि कदस्यपि grat: खस्य प्रकाण्डं सम सेना नान नेव fasafa fe खौयलेन जानाति कितया रतमा Aa seu चिङयतिकिं रतदूर्त्ेन जनाति किं ae

whe) aay ५९१

waa येनोपरि सा ददाना पत्राणि जागल्येनयेभेमेण॥ <२॥ विधायमृहानमधरज्ं ष्ाश्त्तपाभिःखमसारभाव।

श्रातिश्यमदिन्ना विष्य भेदयद्ासामथीव www Raz RA AYR खपकाण्डत्वन Alaa YU: लकाया जानाति क्या tanta जामातीव्यपेरयथे, aud wafaqaary येन रत्‌ Mt Al रम्भा अनयोामम्यनवीर्यनेस मान्या मैम्याऊररयमिति बडा wuz निभप्रकाण्डसेव safe warfe ददाना सतो waaay fastad कुव्वतो सतौ safe सावधाना विषति WAY जता अओतयख परख उपरि wat दला fas करोदि ears Tan a पकाद्डेतद्‌न्यीवि भागकस्पनावेधुर्यैख परसि कत्तंयमान्येव करति रम्भास्तम्भापरि cafe जायन्ते तत्वे यमव्रत रम्भा खम्भनिमभा art ऊरू इति भाव, ॥९२॥

विधायेति दलो ate मसं we GUAT अथर अधो गतं विधाय wet तपाभिखपसखामिखाद्रयणादिभिखेद्यदिखं शीयं wert feared मुखेत्‌ त्यजेत यदि तभिव॑लोये Seay खानयेकाशिकं जाग" शोतललं Naa ovate यदि सम्भा वबा्यां वदा दमुद चार, अस्याभेन्या ऊख्वश्ादमेना च, खात्‌ HIRT सम्भायत कदली अरस्ारभागभूजिष्ठा रवद्‌ कू Wawa

ude मेषं [wires

जाश ATT कदली वलोयं सदा यदि खादिदमृरुषार्ः॥८३४ ऊर्प्रकाष्डदितयेन तन्व्याः

करः UTM IA BTU: |

qa हिया कुण्डलनच्छसेन भेपायति खं मुखपुष्करं सः॥ ९४॥

तथा Ka SaaS सीतला दतद्‌ङू cheesy शोत शौतवा खे तु VM WHC UTI EM कदलो मेम्यूड वच्च डः कथं भवेत्‌ fey तपाभिरयैदि Stewed परि्रो्दा कथचिद्धेमयूड तख्या भेदि व्यथे" wants मूढनमभोविधाय वसा खी यमसारलें पापं say मखे लख MA उत्तमेन समाने भवति कद बोस्तम्भापेच्तया Awe सु न्द राविति भावः विधायादितपोभिरिविपणन्तं weary areca चाप्यनु ज्जनोयं | Sate धिरो जडशत्यमरः॥ ९२

णिति wa ten उदप्रकाणडदितयेन ऊद सम्भवुगे वारबोयोचस्िखम्बन्बो कर, शण्ड, पराजीबत पराजितः अवद्य वारयकरः कुण्डलमच्छलेन्‌ मण्डलोकरयग्याजेन खं aie qeat मखा शिया aera भेापावति अन्यान्‌ ग॒ दज्रेवति Tw शुण्डायकुणलोकरयं waa भ्नयाऽपि उदतरत्‌ पराजितेभूला Geral मुखसकापनं करोति awed goa वा। Wat करिस्ये wane अजे यति woud Ui वोचावधिविश्ेवयेारिष्यमरः॥ ९४॥

खनिः ७4] नेष wa ge

well मुमीनामपि AeA WYANT] यत्क षभेख |

wuifafan wat tart मुगीगघ्मपि का कथा wafercrat meat fedfxaret ऋवोखामपि are सनाद प्रवादि अन्ति विषवभान्धिख wea कामजनिवविकारः SY awhafa मुनयोऽप्यगया माहिवाडति तक्षयामोव्यथ, sea मदान्‌ वापं Tear दु चधेबण्टोलो weet मुनीनां पव्येताञ्रयिलात्‌ wage नावाअववोव्यथै, अय कामी डिवलाददुके भेमोक्चे मर्दयित्मिच्छवि अथ मदाबतिषि Wa YAS! कचशेखसमनन्धी शुचयोारयुषवया wage UMN विल्तृवलादवटदेश्तुखडयये wrstaie पयते ag विङयेव यदा भुगुः पनेलाषदेभ, कुचयेः wana de werd शोलयवि अनुकरोतोति वाट च्, मेमोक्चे यथ्ैतवद षयुखाविव्यथ। वथा wage waa नारदाङ्कादं aay बीति अपितु नारदमुमे राङ्कादजमकमेव भवति गानादिना गार दमाङ्कादयवी्धे, अथ कामयोडिवलात्‌ चुम्बगाभिलावियं मार्‌ KM अय Taye नानारदैवैडमि शत्वं WRN दीषेलङखलादिमेदेन बङविचदं नेष्ये! माद श्राम्‌ erg वितु श्रोलमख वादृशं वचा महाभारवख यन्धविष्धेवख सर निने योग्य" समर्चीऽपि यासे पावगः जिते पचित we येष ATE कदलोकाननप्ययो यासः, कदलीसम्भष्छायाभान्धा रव दरू प्ाधितवानिद्यये, way कामपोडिवलदेवद्‌कू समाजिन्च

४इट नेवं [ wire

ararcarente मुखं fare ALATA ATAT AAT NLA Maga पीवरताधिजद् बृ्चाधिषूढि विदुषी fare: |

बते अथच AW ALT यख तादृशं यत्‌ रतं सुरतं वण सगे सौ येग्यउपयु्तो्यासेविखारः श्ितावुद येन वादु विला, सम्भोग wna वि श्लावस्पाऊरू इति मावः aerate पुथष्यपदं सविष्ट्ववग्बा। भुगुः CR पपाते जम ददने पिना़्िनोवि यासे सनौ atfeate इतिच few <५॥

रकसाकम wy वरयति कमेद्रतेति अस्ामैम्या whey अङ्कयावेचेमाना क्रमेखावरोदक्रमेख उद्वा निगेता पीवरता पैना wag अथिरूटं fanart विदुषो जानती किं यधा एत्तविरेषखं मलते THE पोवर ता तथाखाजङ्धयेरिव्यथे, wy Tenfwels wifayatard जनतो किं तथा अभोभकिभिमेण्डलाकारवेषम प्रकारेराट्वमङ्ग' येन तथाविधमस्यावासेाऽपि परिधागवस््रमपि शतायावेटितके wate gud यथा लता भमोभङ्गिभिरेत्तं वेष ति तचा पटििधागवस्लमपि war अङं aad: qa खता चेरिवके अलि नविषोषे ste निपुथं। अधिजङ्धमिति nat sqaure | एत्ताधिरूषटिशतावेष्टितके अलिङ्ग विवे | que भरतः | एकेन कान्तचरवं चरन कान्ताधिष्टाय sate चम्नमाये | आरोष्टमिश्छति पतिं वड्वज्लताङ्ी टश्ताधिरूणिमिवि wa कवयोवदन्तीति | वल्लीव रख दयितं amet daar ARGUS | AYMAN उपमुषधेकायः बुधादतावरिविकं तदा

ai: ot) नैषधं ५९०

अपि पमीभङ्धिभिराव्रताङ्ग वासोलताबेष्टितकप्रगोणं ee | अरुन्धतोकामपरमन्धिखच्छी जमदिषहारन वान्निकानो।

रिषि च। भन्याऽप्यादइ ए्षारोहयववन कमादाकम्यतेऽककं Umtuest नाम बुधाञ्रालिङ्गनं विदहिति सव्यापसव्ययोाभेन खंसावत्परिवेटनेः। यज wager कतावेडिवकन तदिति च। अपर प्या Twat कष्टमाजिग् कामिनो कान्तङक्छ्िते। अङ्मारापयनि यदच्तारूढं तदुच्यतद्ति उपविष्टं fad कानवा gM बयत बदि। बह्लवावेष्टितं ज्ञेयं कामानुभववेदिभिरिवि Beg

away गव्यो Teale अदन्धतीति र्णा शम्या ze सात्‌ उचितिव युक्तैव weufafacatafata: गुल्यदयेन चरखग्रयिददिवयेन आप्ता परापरा तन्सादियं Rat भरखन्यतो कामपुरत्रिलद्मौजम्भदिवद्‌ारनरवाशिकानां qeuat बश्िहिपव्री Was Goat रति, लच्छी, जी, जम्भदिववडद्रसख दारा, पन्नो Wet मवसंद्धक्षाञ्नन्विकात्रद्माष्यादयः caret चयेदश्रानां wet चतुद ग्रलसंष्यापूरणौ | निममगु लं सामुतिकं सुलच्तयं aay व्यादीनां यथा वि ते तचा भखाञ्जपीव्यचे, अथ चतुद॑द््ां fads साधकेन Wows वसुनः fafa: प्राप्यते। नवाभ्विका यथा ब्रक्ञाणो

au

yo नेषधं i Cale

Maem तदि हाचितेष ACACIA ATT ASS: ll ८७॥ अस्याः TST चार्तया ATA QI SHIT वभावभाजः! जाता प्रवालस्य ACTIV जानोमरे पल्लवशब्दलब्धिः जगदहधमृद्च SITU दयदेतयाद्‌ायि पद्‌ारविन्दं।

चैव मादेण्यो VATA देवो AUT! षारादो नारसिद्ौ मारेररी afeer ser) ayresifcfa irae waa नव (भ्बिका इवा TM HLOK

afg: Qa: पदे वयति wareia t wera सेोन्दरयेड मदन्ता BRST Gat Bae पदो wear wae seta MAMMA पदामाष्पलं भजता AVE erat wat अवलख गवकिसलयसख्छ wRaweafan umrafaarrmifesn इति व्यं MIRAE सम्भावयमः Wats पवृत्त, पल्लवशब्दोन RS! fan दारतिखन्द मैमोचरख स्य जवः प्ाभाकलेप्रायचति BTA योगिकडव्यर्चः नवकिसलयापेच्तयाप्यतिसन्दरे भेमोचराविवि भाव, पद्किखरणारस्नयामिव्यमरः॥८८॥

अगदिवि॥ रवय Kaa रूपदपेात्‌ सेन्दग्येगनेव्‌ बम इथूननां चिभुवनरमबीनां मू्ेसु aerey पदारविन्द पादपं

सेः ] नेष yor लत्छाद्धसिन्द्‌रपरागरागे ध्रुव प्रवालप्रवलारूणंतन्‌॥ ee QAR सन्नं गणज्जैयन्त्या War पद्‌ ओः विधेद्रेणीते। भ्रुवं तामच्छलयद्यतः सा MUTA TAT AAU १००॥

यसमात्‌ अदायि oe Nagar तसात्‌ पदारविन्द" तेव जगदधू wag Thar साखा fatter ये farecrat परागारजाव्वितेः Wet waa विजुमात्‌ मवदिसलयादा प्रवलमनव्यन्तं Gee aT

TH जातं Fat चिजगदधून्योऽविसुन्दरो aarecat wifaceT fata we nee

द्ेति॥ दषा कापेन Wear ्मारक्ता Stash wy a Ter waren सैन्दय्ीदिभिजेयग्धा, धियं घराजयमानाया भैम्या पर यवसायं खरूपर्लं fate: सकाशात्‌ ठेणीते विधिं याचते खस विधिधवं निशितं तां श्रियं अष्टलयत्‌ पतारितवान्‌ यतेग्टश्चा खला अथापि क्रुजलादतिरक्ता et at एता Ra पदः चरं मजवदडति Mew भेनीचरणसेषिनो सतौ विभाति Trias आर तिसुन्दरीं भेमीं cq xe खख weed मेमोपद शब्देन विधिं याचितवतो विधिस्तु भैम्या अनन्यसाधारललभङ्भिया वदा तमश्क्रतया UtwEd पदं द्वा at प्रतारिववानिव्य्ः अति Wars मेम्बाचरशादप्छमिति भावः ९१०॥

५७९ नेष धं it [ evo

यानेन तन्व्या जलितदन्तिनाथो पदालराजे परिश्णहपार्ष्णी। जाने wag खमिच्छ नतेन FRI कतरस्य TIT lt VR It कणाक्तिदन्तच्छदबाडपाणि पद्‌ादिनः खाखिखतु ल्यजेतुः।

जागेनेति यानेन गमनेन fecrefearareferssranat मि परिुडोविपादिकादिरदितः पा््णिखरकाधेमागवचे्तगी WUHAN TAU ROA अरे WATS रा SQ TWAT पखयकणरे नमस्काराय गतेन aH WRT WaT च्धभूतेन Gare ुचूघयिवु' खेवयिदु xe परभिलावुदे अते KUWG जने एताटस्यडत्तप, कन TM छतमिद्यद्धं जानानो व्यचेः गजगमनेयमिति भावः अथय यानेन विजययाच्षया जिता दन्तिनाधेगजपतिनामा खपविद्येभोयाम्भां ठे qfewavfree Ufa: पखादर्तिख्पेययेएल्ादट तम्या, Ure wT राजान ते कवर कस्यापि TH गतेन aE खं रश्ूवयितु axe करपित्‌ु AAI TAKAYE जाने अन्याऽप्येवंभिधो राजा ACHAMATA केन रा छा WAI कारथतीबि wate ९०६॥

कति) सस्य भ्राव्मनाऽखिलं समस्तं ara सटथं क्ख अतु जज Fee अधि च्ल दनच्टदप्राटख HVE पाडिख पर्दष

सगे, ] नेषधं॥ पूङ्‌

उद्रेगभागदयताभिमाना

feta बेधा व्यधित दितीयं ri तुषारनिःशेषितमलसगं विधातुकामस्य पुनविधातुः।

श्तेवां समार स्तत्तधा acca आदिना सनाचङ्ख परिग्रदः लख mn अवयवस अद यताभिमानात्‌ werd सुन्दरान्तरः afe अदमेतैकं सन्द्रमिव्यदेतगव्वेत्‌ VINA व्रबेवेधा Wel REA Balad Han नलन्यज् दितौयं car Ta wat दि यतित waara विधाता प्रथममेकमेकं कणा यद्धं भेम्या fatal सवान अनन्तरः तेवामनन्धसटर श्ल गव्ये TEL क्ाधासजिवारलाय दितोयकलोदि कुतवानित्यथेः अतिक्रजदि द्पैनिवारुखाये TAA बत्मतिदश्डिनं रचयति wa भेमोकवं 1 मे मीकणेपिवेत्या्यनन्वयाल् काराय ज्जः ९०२

तवारेति xurat wat वत्तमानेषु ्राखाङ्किकरेवु वदन चरखदयपाथिदयेव पञ्चस विधातुत्रद्मणेाऽधुना इदानीं 7a FUCA मधुकरी भिक्ताविर्धेवस्तस्छट श्चा तसुख्या अभिख्याभिच्ता STs मवतोति Te किम्भतख तघारेण हिमेन निवतं विनाशिवं अजस्म aerate पनवि धात पुननिमेतु" waists wit यख Tews माथ्ुकरोभिसापि खृदयच्चकणव भवति न्धा ऽपि विनद्य खमिभ्मितेत्तमदस्तनः gafasrend एः दपचकात्‌

wos ने षध | [ whet

पश्चखिहास्याह्ठिकरोव्वभिख्या भिक्षाघना माधुकरोसटदस्षा १०३॥ एष्यन्ति Way Waly गन्ता

सपाः BUTE शरण प्रवेष्टु |

Ca were विधिनानिदखष्टा

MAA TAF AIST रखाः॥ १०४॥ प्रियानखोग्तवतोमुदृद्‌

व्यधादिधिः साधुदशत्वमिन्दोः

fatwa किचित्‌ तद्‌ पादागसामयीं याचते भेम्यावदनाथङ्गानि wea णुद ागोति भावः ९०३

VARGA पादाकुलोव॑लेयति एष्यन्धोति सर सै, कामपीडि MVM राजान डमे TMA An wre चरकमलबयस्पे अरणं Tan was wats यावद्गवनाय्ावतरसय्यकात दिम न्तात्‌ रव्यन्ति समागमिष्यन्ति विधिना geal we पदालयाखा वल्य खावत्‌संष्टिका णव ङ्‌ लयोऽकुलिलच्तवा रेखा freer fata: शषा" कामपोडिताः सन्तारखाखरखदयं ucated mate दिग्भ्यः समागभिष्यन्तीति सचना weet दणाङ्लि षतम्‌ दश रोखारवाच निर्मिता इत्यचः १०२

रकश्चाकन चरणनखान्‌ वशेयति॥ प्रियेवि॥ विथिग्रद्या मदा Vea भियाया tet गद्धोमूववतखर शगखलं wre न्दो

समः ] नेष धं you

CATS च्छ दमसरगपद्य

सोभाग्यभाग्य कथमन्यथा ATA १०५॥ यशः UTI सुखश्च

बिभति que चतुष्टयं या,

waa xe wanted साथुदशलं सुन्दराब खलं रथ साधु सम्य ग्या तधा द्वं दश्रसंखयायोागिर्लं यधात्‌ छतवान्‌ भेम्याख्चरय निम्भादसमये यमागव्य तनच्रखलमङ्ीतवन्तं we टदा विधावा परितेाषात्‌ वं श्भनावखच्वितं टतवानिच्यथ्े, कथयमेदमिव्यव WE अन्यथा Tag साथुदश्लवं विदध्या्तदास न्दुः एतस्या HAM पदच्छद्रना चरखयाजेन सरागं Tied यत्पद्म वच्च यसति भग्यं TANG तख भाग्यं भाजनं कर्थं यात्‌ कथं भवेत्‌ शपि तु भवेदेव पूव चन्रख पद्मसेभाग्बबभेदुषेटण्वासोत्‌ wy ना तु यद्ूवख्छत्र भेमौचरनशखलाङ्गौकारपरिषेथितेन दधाना विधीयमानं साथुदश्लमव कारखमिवयथेः अन्योऽपि सायुद्यलेन

` दुेभमपि वु wife दश्रापि भमोषरणनखाशन््रवुदध वि भाव,॥ ९०५.

य॒नर पयेकश्चो केना नखे ToT Teale यदपि या xT भैमो aw सन्द व्यौदिकीकतिः mags मख रतशतुय wad मरवन्दु चतुय tensa feats धारयति वस्या मस्यां सुधुवि दमयन्त्यां कलानां चदं शानां we शिष्पादिः वि खां चतुवष्टिः कथं नाम वासमव शयानं ote उपगच्छतु अपितु ster पूयेचश्नोचि ewe wea wis वेडध्रकजाञतुगुखिताखुवटटिभवन्धोपि चनरचतदटयाधिकरे

नेष धं { ear ७।

कलाग्वतुःषटिर्पैतु वासं

तस्या कथं SAT नाम नास्या Qed खष्टातिविश्चा विधिनेव ताव

wants Marae योवनेन।

वेद ग्ध्यमध्याप्य मनोाभवेय

मवापिता वाक्पथयपारमेव ९०७॥

चतु"षटिकलावस्यानं युज्यतरषेद्य्ैः | कला खन खरेवनेा } +| द्ावंशमाचके बेडा axa कलनाकाललमाबयारिवि मे {दमी ९०१

<a पत्यकुवयैनजनितखचापखमपङरम्‌ संप्रति वश्या्ति येन व्यतमद्क्वेयमिवि सचवति। Tela शयं भेमौ विधिनेव wees तावदादे अतिविश्वा Grardtar ear निम्नित लिकौ बसतुग्याऽयतिसुन्दरो निमिते, saat यवनेन तस्यापि विभि सश्जनणापि उपरि we नीता प्ाधिवा चेवनअनिवसेन्दर्थाविष्र aw facta खशुमद्कलाव्‌ विधिनिभितशे वसेन गपापेच्तया, धिकं Sta पापिते्य्ंः ततेऽप्यनन्तरख मनोभुवा कामेन चेदर्थं लोलाचातयं war उपदिश वाक्पयय्य aoa धारमेव अवापिवा waa अनिवयेचनीयेव ater: अथच वाकपद्यख पारः frend प्रापिता अन्येऽपि बुबिमाम्‌ क्ब चिद ध्याधितवाश्ययपरारं पराति cam वयेयितुम एक्ययमिवि ` भावः॥ ९०९॥

समे, ७१ ] नषषं ५७७

दतिसचिकुरादारभ्येता नखावधि ada इरिणरमणोनेजा fawn aces: | हद्‌यभरणोदेलानन्दः ससीत्रतमोमजा ATAATHATS ATS दार षराधिपः1 Et Mex कविराजिराजमकटालङारशोरः Ta Mw: gra faafeaay aaageat a se

ad मलक देकभेमोवखेनं समाय waite ateamth सुच यवि डतोति॥ चरार्धिंपीनलद्ति पुर्बक्रप्रकषारोख Praca Suton wea पादनलपथ्यैन्वं इरिवरमबोनेचां water wat zat dat वदेयम्‌ सन्‌ सखोभिदटैताया वेष्टिताबा atasrat waatqnahna बयबगचरले भावं find दधार संप्रत्य saturates यभिव्यभिलावं छतवान्‌ किम्भतः चिजाग्बनने मम्याशद्धतसेान्द य्ैदेनादेवाखय्येरससमने तरत्‌ ब्रवमावमग्वरमन्तभकरयं यद्य सः तथा चिरमनेारचगचरीभूताया a दशनादव हृदयस्य मनसाभरलन प्ररिपरखन Stasafy वसीमश्मानन्दायण MEW उल्लद्धितवलल्ादानन्द्सख्य समुद्र तस्यते माधिकधं सचितं समुद्रो$पि कदाचिरेलामति कम्य वड्िनिगेष्डति इरि बोवुचमिद | रखयुगयन्धाज्ा At Waa इरिगी aafa Wess tow

अओडभेमिति॥ गि नोकुख गदभमो शख परशि, सति सख्ाभसितेरश्ननाया भातरि रङ्जनकलततत्‌ ACE साणयनेन R

yor नेषधं i [wie

गेरी शक्खप्रशस्तिभिणितिधातय्येयं TAT काय चाङणि भेषधघोय्रिमे सगीऽगमल्छप्नमः५९०८॥

हतेति भावः अन्यत्‌ समे पथ्येवत्‌। पशख्िभगिनीभाववग्येयमिवि fais: waar खआीलिश्लाद्गिनीतवं २०८ il

ऋति अीेमचश्नन्यायरन्रविरचितायामन्वयगाधिकाखमाष्यावां नेवधटौका्यां सप्तम, खग, समाप्तः

8 (>. सगे, = ] aoe १७९

Wasa: सगः

अथाद्भुने नास्तनिमेषनिद्र मन्िद्ररमाणममु' युवानं

सथ नलेन्रादिदे्यकनेथतां बकैयितुमरमं समैमारभमाशः प्रथमं सख्छोवृतभीमजानयनगविवयीभाके भावं दधार चराथिपद्ष्यने नेकवाक्यताचैमिन्नादिवरदानेन टश्लादश्यवलवयदंयोारपि लायक लादृश्वता मुपगवं नलं सखोसददिवा दमयन्तौ ददर्धे्याइ अथेति अथ मलस्य दमग्रन्तीदशटनविषयीभावाभिनल्ञाषानन्तरःं समस्ताः सकला, सुटष्यदीषेनयमः, ATLA सेकबयना बा ता, सख सथा मदोमचेनेमूमोग्रख भोमख सुता दमयन्तो Bie मां त्विरसविखन्धभेमीविलोकनजनिताह्धादचिक्षादुङ्तरोमाशं wa युवानं गं ्टुतेन कथमेवाटण, सुन्दरः पुदवडवयाअर्येड असता ae निमेषनिद्रा गेजसङ्चश्चारा बच क्रियायां ager BHU TMI MYM पथु, सादरं Temp अदुसेन मैमो सै न्द वव द्रेनजनितार्यय अस्तनिमेषनिद्रं ward खलादयाव्‌ उद्रो

yre नेष धं ( सर, च।

TM VIM: सुदृशः समस्ताः सुता मोमस्य मशेमचघोानः॥१॥ faafa< देवतभाषितानि

नि ङातुमेतं waza ata | पलालजालैः fafea: खयं fe प्रकाश्रमासाद्‌ AA SSA It FO

are wa qa wafata वा। catia जा्याश्रवलादेकवचर्नं। असिम्‌ aa प्ये सगेवदि RTS द्रवजयोख्पजातिन्कन्द्‌,॥६॥

देवतावचनभनितमपि tau पकारमन्वधाध्यक्छति॥ किय दिति देवतामामि ऋादोनां भाषितानि भूयादन्तर्जिंसिबेरि्यादी न्यन्त्एमविधायङानि वचनानि कियधिर कियन्तं चिरकालं याण णतं नलं fasta mate were नाम समानि wag अपिदु afafes सङ्धापयितु पारयन्तीव्ययेः टद्टान्तयति fe प्रसिगे पलालानां कडविेवाशां आले, समैः पिष्दिवभाच्टादिवदश्‌ fearxqusy खयं wart पकरतां arencafa प्राणाति att ` वाष्चकामयवदेे मटिव्यङ्‌रप्ररोहाथमिश्ुक्डम्ना' पलाञेराष्डा चन्सदतिदछषिशवद्धारः यथा पलालाण्डेप्राऽपोच्ुक्डम्ब चावि सयामसम्पकेएत्‌ प्रकाशतां यान्ति तथा देवतावचनेन विडिवाग्तबिं सिजिरपि नक्लोभेमोखम्पकीत्‌ खक्ती बभूत cere | अपुनः सूदधात्खुरदेए पवयते २॥ |

संगे८। ] नेषधं ५८९

अपाङ्गमप्यापदशेान्रं रसि

नँ लस्य भेमोममिलष्य aaa | सरागः Bafa तावदस्य VAY ATS Ts aay ooh qoma विक्रमशक्िसाम्या दुपाचरहूावपि पच्चवाणः।

AAT दशनम चेबापि Rat कामवशा जेत्याद अपाङ्मिति नख SM Pyare ire aaa अभिलव्य विवयोकत्तुमना भुला यावत्‌ अपाङ्गमपि अतिसाचिध्यादविलम्बप्राप्यं नयनप्रान्तमपि आप तावत्‌ प्रथममेव HCE कामख अशुगे(वाशेाऽ्यां सुभुवि भैम्या ree भव्यव यवं परदधरिखं पुद्धायपययन्तं ममञ्ज ममो बभूव मख कढेकदशेना्मागेव भेमौ माटिति नलं cy कामपीडिता जते्यधः अभिलाये नथनर शोरोपचारिकःं ase भमी अभिष्य सित नल सखेति वा। म्नापुष्श्खिमिति अपपरिवदिरखाङः पञ्म्याबेत्यययी भाव, | शविः खावदि चू डालाङ्गलिक्धग्रमा rata मेदिनी ₹॥

अनन्तर द्वावपि युगयत्‌ काम।चीनेा ATT! यदिति॥ we वा, कामेविकमरूपाया, WH साम्यात्‌ दये!दपरि eee विक्र मख्य उता UA! सामण्येख WANA FIA अक्रमं कम रुषितं युगपत्‌ इएवपि भेमीनज्ञै उपाचरत्‌ उपगतवान्‌ खाधीने चकार तसादमुग्य पञ्चवाखख वादेः सम्मा मादिभिः awh: शरैः

कात्‌ कुतेऽपि aw cree छतं यतः कामेन शरयमूतये।

४८२ नैषधं [em

HA A WVHA AWA वाणेरनद्ाद्रंबिभागमाग्भिः॥ ४॥ तस्िन्नलाऽसाविति साऽन्बरज्यत्‌ शणं शणं कद FCA | प्रः G तस्या बलनेऽस्यचिन्तं SNS नेना TAA TH ५॥

tarcfa भेमोनलयेरपरि युगपदेव विकमश्लि प्रकाश, wren Wa पचभिन्येशेरपि खले कपोतिकान्यायात्‌ युगपदेव ते भिता विच्य" गम्‌ MATA सम्म नाद योबरवस्ततेवामये भैम्या Tay URW गले पतत्‌ कथं Uae दइयाख्परि युगपत्‌ ufaareaa वालान्‌ विशिनष्टि किम्भूतेः अनजेाबविभागभार्मि, अजेावंभाग nate: पानां वाखानां समभागदयकर लाक्य त्वात्‌। दावपि समकालमेव UCACHATA जावाविति भावः बसादिव्यनन्तरमपि कारो जेष्य THAT यच्छब्द सो पादानादुत्तरवाक्षे तच्छब्द स्ायेलं वैमुख्यमिव्यज्‌ वैमत्यमिति पठिला अन्यया याचन्ते पराचः yA

ॐभयेमैवमाइ वखिधिति॥ सा दमयन्तो afar Tae wet नलाद्ति नित्य we WAC अनुरक्ता बभूव महाबु waaay अरतिसुरचिवे कन्यान्तःपुरे gaxfa विचिन् RA उदास्त उदासीना बभुव ww wa प्रविदडमिति fran UTA अख Ata fad पुर, wea tat tat बलते चचक HAA HATH जातं अथानन्वर TAA नलया चित्तेन Te वा दो देतेएन्येवत्तिं देव्यमङ्कीञ् तवतामम डंटगभिलाचोऽनुचिवड्वि बि इतत पुरद्व्यज्‌ पुनरिति eta: ४,

समे cy} नेषधं i पूटड

Raa नलं cash कयापि तद्धासि इदा ममञ्जे। तं कापि मेने सरमेव कन्धा भेजे मनोभू वशमभ्यमन्या ९॥ करं कुतोबेति जातु शेकु सतं प्रष्मप्यप्रतिभातिभारात्‌।

wags ताकालिकों सखो, चेटामाद कयाचिदिति॥ कयाचिन्मम्धया भेमोसस्धा मलं ware लज्जे पकाणितखण्ना ay यभिचारिभावया जतं कयापि awa titre वद्भासि zag कान्ता इदा मनसा HAS ममं अरदो किमिदं सेन्द यैमिच्याखयै निमसममसा कास।धोगया जातमिद्यये' कापि कन्या कमारी रवि मुग्धः मेमोसखो तं नजं अरमेव काममेव मेने भिखिकाय य, सरो इतिसुन्द रलेन ufone सण्डोमिः कथते सरवायमियसिमिएर्ध्या fafendanh wat काचिदागच्मा tata ad cer RAAT भयं कामवद्रलमेव भेजे IMA अननुभतसम्ममरलापि नलसेन्द ग्थाविच्रयदशनात्‌ तेनं ay सम्भागामिलापिखो भातद्ययः। वं ate काचित्‌ कुलजा way इति कचित्पाठः परभूयमिवि मुवो भे खुथ्यप्रादाविति भवे कः

कखवमिति॥। warner भमीसप्याऽप्रतिभाया अपतिपश्या ध्प्रामकभ्यख अतिभारात्‌ wife तं मलं लं क, किव्रामशेयेएसि

you नेषधं fad: ८१.

भख्यरभ्यत्थितिवाश्डयेव निजास नाच्रेकर साः MUP: खाच्छन्डयमानन्दपरम्पराणौा

ममी तमालेाक्ष किमप्यवाप।

कतादेशादाज्रागत इति परमपि जात कदाचित्‌ गल दर््गावधि वावकालपयेन्तमपि शकुनं समधाबभूद्‌ः ate किं चक्कुरिष्यत डने रसायारसा MTR: ऋङ्ाराद्कताखमकरसयुङ्नाः Ger F वलमभ्युखितिवाष्डयेव अभ्युल्यानचिकौपेयेव निजासनास्‌ ste स्वीयएसनात्‌ ower उत्तिष्ठन्ति अचाच्र तियत्तिजनिवसम्‌त्यान मभ्युल्यागलेनेचिलं MyM SCAT ATA अप रिचतं Wad cet लव्ञादिना अडोभय 4 fafecorge तसा डे ्रादपसरन्तोति satat are! avedafens एव Tae qrniwaty निजा सनानेतख, qacafea wa रसेपदश्रैवानराशायासां wem watredada विख्िताः aun are चिज्युतजिकावतसखरि व्ये, 0-H

अथ AMAA ` दमयन्याडइ चाधिक्धमार्‌॥ wresgfafe भमौ तं गणं आजाक्य किमपि ane भागन्दपरम्परायां ` wturcrat erexy निष्युतिबन्धकलं साधिकं अवाप an st भिनति निभरिथीव मदो यथा धाराधराां मेघानां Shae कां ौडासमयं Taree Gree पाप्य किमपि act जलानां महारथं

iS A @ <n नषथधं॥ yoy

मदारयंनिद्येरिणोव वारा

मासाद्य धाराधरकेशिकालं ८॥ तचैवमग्रा यदपण्यदग्र नास्याद्गस्याङ्मयास्यदन्यत्‌ | नादास्यदस्ये यदि बुहिधार विच्छिद्य विच्छिद्य चिरान्निमेषः॥ #

amfaned mint वचा पाप मलय दभैनमाजदेव भमो Ara MLA WNT भावः | खाच्छन्यमिति wearers ये इत्यभिधानात्‌ खब्मामोयन्डन्देरभिप्रायोयस्य awe: प्रति बन्धकभ्‌ UT भावस्च

afg: Serrated वकंयति॥ तजरेवेति warden TH अकु रुख AG यत्‌ ङ्गं अये परथमं wow aaa; ममा निममा सतो Ga WAH तदा श्नयास्यत्‌ नापाख्यत्‌ afe चिराश्विर कालात्‌ ut जातेनिमेषोनजसदकविष्छिख षिष्छिख मध्ये मध्ये यूजैट छा दशरेनविष्डेदं खला ae दमयन्ये बुखिधारां afquz म्र आअकान्तर द्शेनेऽवधा गवत्तां मदात्‌ निमेवादुजिं मायेव ऋअङ़ान्तरमपश्छदिव्धे, अतिसुन्द राङ्गदण्येनख्य fata fee अनिते सति श्ननन्पर तजवाङ्ख पनर्देनेष्टया THRU दद नतु WATE Haale भावः अयाखददाखदितिङक्िया ४्निष्यतते लङ्‌ ६-॥

aq

ure Naas Cec

शापि सालिङ्कितमङ्गमस्य HATS नाय्ावगताङ् VU: | अङ्गान्तरेऽनन्तरमोक्ितेत्‌ fare सस्मार पूर्वदृष्टः ates दित्वेकमस्यापघनं विशन्तो ASST HATA AAT |

दशेति lt सा दमयन्तो cu aaa भ्ाजिङ्िवमपि सजि सौ तमपि wa नलख TH eH पये Tad अवगतं श्रालाकिर्व अद्‌ ङग तसमाष्लातिरवेहतमभिने sae प्रव्यच्तविषयोचकार खशटमप्यक पुम्बेट्टङ्गदशनजनितर्येवश्ान्न waren wa मतर CoA परं अङ्गनन्तर डत्तिते waa उरडौते सति दषोानुभवात्‌ faq तु युन, पूव्ेदष्टमकृं wane खत वतौ यथा पूवद दाङ्गजन्यदवातिष्टयात्‌ सिङ्ग मष्यङ्गान्तरं TUE तथा परच्तयटष्टङ्गजन्यवेतिश्रयात्‌ WCBAR Sate: लख स््ैशप्यवयवाश्रतिसुन्द राद्वि भावः ६०

feafa खभावेन जलेला चला वखामेम्याटण्टिखन्तृरखा TRB QA पयमटष्टं Haat भङ्ग feet wat अङ्ान्तरमदिसोमां छङ्ान्तरविभा गम य्थादध विशन्ती भजन्त सती उमये waa ख्पखादष्टयेरङ्गयेये लामो faqutata तज लेमात्‌ लृग्धत्वा उताखिरः Tear याप्य गतमाज्रतणख् गमनागमने चकार Tat रष्यङ्यारतिसुन्द रत याङकादातिषए्टयजनकत्वाहयमपि amt

समः <1) नेष घं yoo

चिरं चकारोाभयलामलेभान्‌ खभावलाला गतमा गतच्च WI निरौलितश्वाङ्गममोखितच्च

शा पिवम्ती cada aa समानमानन्दमियं दधाना fare ae नबिदभेतु्‌ः।॥ ९९॥

Ua खभावेन woafe गमनागमने करोत्येव अन्यापि विक्‌ लाभलाभात्‌ खदेशविदे श्ये, wafagary गमनागमने करोति! मक्लोव्यच भुक्तोतिः कचित्पाठ श्मकृन्तरखय alec कनं तयाः सीमां मय्यादां fewat . आङ्गान्तरमवलेकयन्तीव्यथे, | WICK अपपूव्वाजन्तेरपादङ्गडति ख) इना्नादेशख | WH Wat काऽवयवोई AAA इत्यमरः ९९॥

जिरोच्ितमिति factfad sweet अवौचितं पर्ममट् THCY AW मलख अङ्ग" CM aa रभसनेत्सकेन पिवन्तौ -सादरमालेकयन्तो दयं विदमेसुभूरभमो समानं ट्टक्दनादृष्टा करदश्ेनयेखुल्यमानन्दं दधाना धारयन्ती सती मेदं इदं TS लान्नामन्द करं डदन्वणब्बेट छल्ादानन्द्ति्यजनकमिव्युभयेपर ङ्ग बोाखारतम्यं विषेद मिखिकाय लक्ख fe टष्टवख्छनि अनादरे) भवति अदृष्टे चलू मवति कचान्‌ इथेार्णङ्गयेलाकातिश्रय सन्द ्॑श्नालिलात gare भूल इयमपि ददर्भेति भाव, १२ ei

yor aaa [qh ८।

SATA नेषधकेशपाशे

निपत्य निष्यन्दतरोभवद्लौ | तस्यानु बन्धं विमोच्य गन्त मपारि तज्ञाचनखच्जञनाभ्या॥ १३॥ TAMA AAT TITS

Val: परटीरम्ममवाप्य AS

सच्छे इति तस्पाभिम्यालेोचने weet रव eye ufsteie ताभ्यां सच्छोऽति BA चने (alas Ferg नल Anat बेस मृश अय कंशल्षणे पाणे पच्ठिथार शरव्लुविष्रषे निपत्य स्रि कथे पाप्य wy नितरा ufam लिष्पन्द्तरोभवद्यां निमेषर हिताम्यां खथ पाद्नबडतया निखलीभवद्मयां at तण away aged सम्बन्धं पिमे व्यक्ता अथ अनु पात्‌ बन्धं बन्धनं wat गन्तं जिषयोढरलं परिहनु wa उडुयितु' मापारिन शतं अतिमनेश्ं aaa Hat चिरं cater श्ननेाऽपि साल्वात्‌ माटिवि दद्चबाभिषये निविदं ont पतित्वा पाश्रबडला शिखलेमित्वा aged त्यक्ता पदमपि उदढ़यित्‌" wari Ra यमे खभ्रगध्ितुल्यवाद तिच्से मलय केशा, सुद्ध लाजिविड़ तवा सुखचदणः+ सुट शाखेति भावः। cone wfacwargfa पनवेकेकादविल सुशक | विमे्येति खे fae कथ्विदिमच्येति WIS! LUT चान्ते sary कवीन दाभनाकैकदति विशः ॥९२।

भूजाकेणि दभजसुदेमयन्या दरि खच्लुरोग सरोजराजि' बमन tat वख मूलोकमततेराच्रेगलख मखपाजिपादपद्चिरेः पदन

सकए] नैषधं Yad

दमखनुषृशटिसरोजराजि

शिर तत्याज सवन्धुबन्धं ९४॥ तत्कालमानन्दमयो भवन्तो WIM TAA TT |

सा मुक्तसंसारिदशारसाभ्या दिखादमुल्लासममुङ्खः मिष्टं १५॥

पाशिपद्माम्बां पादपद्माम्याच्च परीरम्भं सम्बन्धं अवाप्य प्राप्य सबन्धु बन्धं खगराजखम्नन्धः सजातीयं चिर 4 aes wate चि राव्‌ बन्धुभिरालिङ्वं प्राण खें यभति at अतिसुन्दराब नलद मुखपखिचरान्‌ चिरे सादरमालेकयामासेवि we Re a

xa wae नलमालेकयन्तानैम्याश्नानन्दमेद cafe यग पञ्जातावित्याइ वत्कालमिति सा भेमी andenfcad दरे अवसे तबाया रसं वाम्यं Fear शिविधरस fs स्ति खद्‌ बख्तर उल्लास दष WIE अनुभूतवती fearn यत Baa नलदश्यसमयं ्नन्दमयी आमन्दाभित्रत्रद्मरूपा भय करानन्दबडला भवन्ती तथा मवत्तरा$दिशरेन भवन अनिन्वेचनोद्राने कासरोामेाडः कमविकारधिशवयथ्यास्लाटण्ये अवि eufaasnue amined कचमियस्नाबेताभैवत्तरोाऽभिनन wate मेरेभन्तर्वद्याः सेति वा भ्रगन्द्खरूपलं aR दशा भाबन्दत्रद्मङोाकूयमिविख्तेः अनिन्येचनोयमादलं ser fccui मल TE मादसग्भिन्रमानन्द्ाविशयं सानुबभूवेवि भावः २.५.

५९० aay [ सरमः ८।

दूते नलओमति भाविभावा कलद्धिनोयं जनि मेति नून।

सव्यधान्रंषधकायमायं

विधिः खयं दू तमिमा Tae VE I पुण्य मनः कस्य मुनेरपि सात्‌ प्रमाणमास्ते यदघेऽपि घावत्‌।

मनु नलश्वायमितिनिखयं विना afar जातानुरागाया Hat कथं म्‌ पातित्र्यभङ्गारभूदिव्याश्ड कविरपदरति दूतडति॥ xa दमयन्तो गलग्रौति ₹ंसादिमुखेन तख wae कानि धारिशि दूते भाषिभावा Aare भविव्यदनुरागा सतो कलद्धिनी चाप्युक्ता अकीक्तिंमतो माअनिमा भवतु डवि नुनं इतोव रेता विधिग्रद्या रमा मीं प्रति उदरिश्य नंवधस्य nag कायोटेइरव माया यख वादश कपटबलवश्धारिणं ena wa ada संय धात्‌ म्‌ चकार गुनमुद्मच्ताया कपठनमलवंशएध्ार य्यतायां सया मपि रकरानलरूपं इला सीयदुव्याथे यन्न गतवान्‌ वजे वंविधषिे रभिप्राबञद्मेछ्ित' नलनिखयाभावेऽपि Baer नलनुरागात्र ‘Beat पावि भर्यमङ्गामूदिति भावः १६॥

नन्‌ ATTRA : पातित्रल्यभङ्गः faq नलत्वनिश्चयमन्तरे पतिव्रतायास्त स्याः परपुरू घानुरागऽनुचितर्त्या शङ्कामपनय न्रा Tate wret तावत्कामवद्रंवदायाराजपु्यामैम्या' धा wach am मनेऽन्तम्कर खं Te विवये ware fafed farcac

wh ८।] नेषधं ५९१

afafa fan परमेश्वरस्तु WMA इष्यत्करुणोरुणद्धि १७ TAA मद्‌ नाकदिष्ण. यैयापशणलोनतया Ara

स्यात्‌ भवेत्‌ अपितु कश्याऽपि यसा अघेऽपि परदार गमना दो पापकमेण्यपि धावत्‌ wid गच्छत्‌ भवति मुनेमेन, पुष्छविषय णव नियतं wataxfa किन्तु पापविषयेऽपि save तचा प्ययं fete पापविषये शौघ्रमविचार्थव प्रवर्तते अधिकारेण शत्र गमनायकधावधातुजिष्यादितेन | धावदितिपदेन waa ante पायेेवं भवतीति भेम्याख्धाविधोमानसानुरागेग दुव वावरहाजातडतवि भावः | wad aft canta gre पापिनो wagfcutagt ufcwefa! त्‌ fa परमेश्वरोष्व्यतकङखडउख wu सम्‌ तचिग्वि पापचिन्तब्योलमपि aaa निजसेवकख्य fad दशयि यातकाधिवत्तयति पापचिन्तबखभावमपि भक्तजनान्तः करलं परमेश्वरछ्पया पापकष्मेखि म॒ भवत्वद्य तज्िन्ति परमेश्वर चिग्तोति वा। मन्‌ पष्छज्चोकेागलेाऽपि दरदिदावयमङ्ी छ्य कथं मेम्यामनुरागं प्राप्रवान्‌ यदवष्टेन कामुकजमद्व तखा, सना अङ्कानि qaqnndaragi, परिहरतीति वास्य श्लोकखावतार यिका॥ ६७ |

त्थमनेचिव्यं परिय अ्धतमनमुसरन्‌ भेमो कथयामासे्यादइ सेति सा भमौ अलीकटरे तन्मयतार्यां असव्थावलाकिते बजे मदनेन उन्मदिष्छडन्म्ता सतो अपश्रालोगतया तिलेष्जतया यथा

५७२ नेषच।॥। [ समे, ey

तथेव लथ्येऽपि नले लेभे

मुग्धेषु कः सद्यग्डषाविवेकः १८ व्यर्थो मवद्धावपिधानयना

SCY साय छयगङ़देन।

ua मानं 4 aay संप्लापासधदशवां किमनप्यवादीचयेव वेऽपि east गले ATA लम प्राप्तवती अवादीदिव्यथः कथमेवमिव्यव काद HUT Aw Way wy सत्यग्डवाविवेकस्तच्यातश्चये(वि चारः कः wits नेव मुग्धानां तद्यातच्यविवेचनाश् न्यत्वास चनं दाषायेति मावः! शाल्तोनतमति पाठे खभावतः श्रलीनवमा अषटरटापि मदनोम्बदिष्युः सतो यथा पूष्णे अलोकटषृनजे Fri नाप प्रप्तषतोदयन्वयः | विवेकः खाच्जशद्रो्धां एथगभाववितच्चार देरिति मेदिनी ut it

यर्धीभवदिति॥ सा दमयन्तो सखी चयं सखीसमुदे साध्वसेन wre सिकपुदषदशटनजनितवभयेन बबवाचि मूकतां घाते सति अ्रधानन्वर खयमालमना तं नलं ऊचे faa चथ्विरलखासै mtware शेति तथाभूतेन ata सला यर्थ भवन्‌ विफलीभवन्‌ भावयिश्वान यलः खालिकभावगपनप्रयासेवष््ास्ताटणो तथ्या ममन नसौभवन्‌ साननन्दुम्‌ खचन्नायसखाः सा रुक्ख गद खरलन्तखणा खालिक AMD भक्षाशनाद्ब भावान्तराखामनुमानात्‌ सदगापनप्रयाससख वब wateata gad तच्जाधिकयाकखमानमस्य कथयन्तोति

समै ८।] नेष धं ५९९

ससोषचये साध्वसबद्वाचि

सवयं तमूचे नमद्‌ाननेन्दः ९९ नलत्वाशिरोारल्नरूचापि पाद्य सम्पाद्यमाचारविद्‌ातिथिभ्यः। प्रियाश्सलीरसचधार यापि

चेधी विधेया मधुपकेढश्गिः २०

भग्धा्ां भावः स्तम्भः खरश्च रोमाख, GHG वेपथुः | वेव Gay प्रलयश््यङ सालिका श्मृतादति मदसम्मदपीडा्ये वजये wae विदुरिति दषेखः॥ ९.९.॥

waa परं मेमोवचनमनुवदति नलति वि भिविरेषकं पदवम्रेक क्ाचारविदा विधिश्चेन श्िङाच्ारकेदिनाः वा अनेन अतियिग्याग्डहागनेभ्येोजनेग्यानत्वा way रिरारन्नरुच(पि अल urqufarat चडामलिकिर खलेनापि ory पादाय atic सभ्याश्च देवं अतियिभ्यखरयत्षएलनाय पाखदानद्याव्कत्वादुद्कानुपस्खिति aaa गतशिरोमखिकिरखेनापि तदातयमिव्ययेः afate wt Waaratfa ae warctrafa पतिवार्क्धं सोकन्रयेऽप्यनवषन्न नोय am भरियात्तराजो भपरियवचनाच्तरघङ्किस्लस्णरसमाधुयये wa धारयापि परम्यरयापि वेधी पिधिमोधिवा wags मतु खारसिको भविधोनां -मथुपकैजन्या ठक्षिषिधेया करशीया मधुपङपकरया सम्भवेऽपि प्पियवचनमपि वक्रयमित्यथेः मम भिय वचनं am मधुपकजन्यदकिं लभस््ेति मादः | aquaafufcfa सम्बन्ववष्यासतीवायावा TCA: Il Re

wz

५९४ नेष [wich

sania शीलेन au विधेयं

देया fawrareaaftanta

आनन्द वाष्यैरपि AAA:

eat विधेया मधुभिर्व्वचाभिः॥ २९५ पद्‌ापारोऽनुपनखतापि सम्ाव्यतेऽपं त्वरयापराधः।

खा नेति i ाचारविदा staan aay wrante ररीरमपि eu विधेयं qd शअतिचीनामये dard शरीरमपि carafe aa कतेद्यमिग्यथ' अथच ्रासरख शस्याप्यभाषे उपे शना wate wean विचेयदत्ययेः तथा निजापि खोयाएपि शासन मुखुपवेश्नभूमिविाय यक्ता अतिथिम्येददेया परिम्क तभूमेरभावे wifustafacta शटिति wat दातयेव्यथेः am आचम मो यजलानुर्पाडते आनन्दवाव्येरपि प्रमोदाखभिरपि अम्भोजं weg शअतिधिदणशेनमाचेड प्रमुदितमनसः मवितव्यमिव्यचै, अथय wantin waaay विचेयादच्यथः तथा मधुभिः पियेवेचोाभि' एष्टा कचित्‌ कुलं ते मचाजभावेति awe faurat विधेया Wear) अन्धोधकरणाभावे लादिभिरपि अतिथयः, सम्भावनीयः तथाच दति, | छखानि भूमिरूदकं वाक्‌ चतुर्थो सृष्टवा। रएतनन्यपि सतां Ae नखि यन्ते कदाचनेति, सामा यजेष्टतिबेबिः खभाडे we वक चमर, ute wand सदुत्ते डति विश्वः ॥९६॥

पद्‌पहारञ्ति प्देपडरे चरखक्तालमविवये aca मटिति भप अलानां छनुपनव्रतपि अनानयनममपि यसमादाचारबिदा

समे ८। ] नेषधं॥ ५९१५

AAA Say sa a सुसंभृतिप्रा्जल तापि तावत्‌॥ २९॥ परः परित्यज्य aaa ast खमासनं तत्‌ किमिति wag |

` अपराधः सम्भाष्यते जलानयनख विलम्बाखममायमपराघानाव ति curd rand wafrawta अभ्रखिबन्धेन सुसम्भतेा सम्य गाविखसामयोखाने विधवा प्राज्जलतापि क्धञजुतापि तावत्‌ wast कक्तं पररा dan तावतापि तदपराशश्ान्तिमैवतीति भावः यदा Wat HCA अब्राइरला्चैसम्भुमेख अनुपनव्ता AMA CATHY यारपराधोयसात्‌ सम्भाथते तस्मात्‌ प्रथमं अभ्रलिसभ्ननेन सुसम्भू तिका wigan कलया वाकदयेऽप्यपिकरः निखितार्था जला ऋरशादि्यतां व्यक्ता प्रधमं नमसा ९, MTG सकलसम्भार अनितातिचीनां afedafa तस्मात्‌ wed प्रणामेन ufate at सम्भावयामोति we) qaafatcrqrewarais ary wafanata तावत्‌ अन्नणिसन्नमन प्राञ्नतापि कतुमद्ं चन्वयः पटापदारदत्यच यदोापड्ारुश्ति क्वचित्पाठः, यदा उपष्ररे अवि धुपडेकन विषये तत्तदा अन्यत्‌ सनव TATA २२

परदति॥ पुर, प्रथममेव मया खं खीयमासनं परित्यच्ध अत्य ` सच्छि भवते दत्तं तदेतदासनं अनदमपि स्नोजनसम्नन्धिलवाद्ववाद शा मये ग्यमपि generar याप्य किमिति कतेदेताभेवता नानंक्रियेत

४८६ नैषधं [ सगे, ८।

अनर्दमण्येतद्‌ लंक्रियेत

प्रयातु मोषा यदि चान्यतोाऽपि २९॥ fragt इन्त समापयन्ता शिरीषकाषम्रदिमानिमानं।

पदो कियहरमिमे प्रयासे निधत्ते तुच्छद्‌यंमनस्तं २४॥

भूषितं क्रियतां ललंक्रियवाभिच्यर्थ, यदि खयि प्रतो $पि wars देद्ेऽपि प्रयातुं गन्तु" dw चेष्टा वर्तते तथापि माजमलेक्रियवामिद्यये, यदपि wa देद्रागन्वर गमने लादास नख चानदेलादवसयातु' नेच्छसि तथापि च्तबमाज्रावद्याने ङा बारे wt | कि येतेति प्राश्रैनावां fawn २३॥

निवेखताभिति॥ रे सुन्दर qecd निष्कुपं ते वव मन षदं कियद्रः कियद्ूरदेश्रपभ्ेन्तं ward गमबायासविवधे xan ति कोमलतया प्रव्रह्तविषयीभवन्ता भक्दीयौ पड निधित्सते Gran भिष्डति इन्तेति खेदे इदं निवे चतां went किग्लि। परै fact वाणां factuyenai काषः समृदस्तख न्रदिमाभिमानं aréana समापयन्ते awa श्िरीषकषादणतिसुकमारै। wat विय इ्रगमनन्‌ धरिचमयितुमिच्छसि तत्‌ कद्यतामिश्यथे, अन्योऽपि face सुकुमारं जनं प्रयासे प्रेरयति यस्मिन्‌ देशे गमिष्यसि देये वक्षद इति माव,॥ ९४१

समि, ] नेषधं Yc

अनायि SU: कतमस्वयाद्य वसम्मुक्तखय दशा वनस्य) MAINISATA HATA

अव्यापि नानेन जनेन GAT २५॥ ave: किमणीानिधिरेव नेष atfaacufee यत्‌ प्रवेशः।

फलं किमेतस्य तु साश्सस्य

तावद्द्यापि बिनिखिनोमि॥ २६४

अनायीति॥ डे सुन्दर we wfaa दिवसे वया कतमः fem मकोदेद्चवसन्तेन मुक्तस्य परित्यक्तस्य वनस्य दष्णमवस्धां wate मीत, यथा वक्षन्तरहितं ad निरामं भति तचा भवद्डिवः कव मेदेदाभिःरामोजावडव्यथः किंनामकार्‌एादागतोात्वि कथयता fafa वचा तयि व्ये am प्राततः सद्तावाचकत्रसमन्या ववा ASAT तया हेतुना WA सफला खं दापि नामापि कनन WATE जनेन अध्या Fant अपितु mag भाधा Wea किंत नाम कथ्यतामिति भाव,॥ २५

तीषेदरति॥ हे खुन्दर सुरक्ठिते देवारिक्षेरविसावधानवया रचध्िते ब्डन्त्पुरे यत्‌ तव भवे शाऽमूत्‌ cafe waltfafuts समुजणव लया तौ, wig अच प्रवे समजेत्तरणतुखडव्यचे, तु धनरोतख अन्तःपुर प्वेशलच्लशय साहस अविचायैकारिलख किं फलं प्रयोजनं तदद्यापि रतत्छमयपय्येन्तमपि तावत्र षिभिखि नामि नावधारयितु' wate किमधेमन्तभ्पुरपवे्टरूपमतिद्‌र्षटं कम्मे खोक तवान्‌ कथताभिष्यर्चः २६॥

भट नेषधं [ aie

aa प्रवेशे मुक्तानि ta

मन्ये ATIC AIT |

लक्ितारशिभरेयेदाभ्या पोनेऽसि तन्वा जितपुष्यधन्बा # २७। यथाकृतिः AIA A AAT Ar दावारिकान्धङरणी aie

तवेति WAPRTC तव wa acres अपिकारणवायं मम UMN सुरतानि gents cage कारवमिव्यक्धं मन्ये सम्भावयामि तावदिति बाष्वाखङ्गारे जन्बलावच्डिन्रं पष्य कारकतया तव पेज wa प्रति मम Wate शभा afew कथमेवं वमिद्यतञ्आइ qua an शसीरोब जिवः UTM Wada तादद्चो$विसुन्दरोऽलि w Che दा wifcaa शच्तितान ce: wit मदच्िम्यां पीवायथेशष्छमवसा fer तस्नाष्मदच्छारोव guifs तवच प्रवे ₹ेतुरिवि मखे गदि भवान्‌ रच्तिगैदं छोमयेलदा तेनिवायैमाशख्य भवतेाऽज प्रवे, कर्थ Haq अतामदपैयपुण्यातिए्यबलादेव तेरलस्तितप्रवेशधाभवानम्‌ मया SMR भाव MA ष्छाति श्रयवत्वमेपचारि षं २७

यथेति रे खृन्द्र यथा ते तव काचम्‌ लेकात्तरातिरमबौया eraft शयीरं यथावा वव traifcerat दारपालानां ew Etat wawea fea anf ufe सान

खमे, ८। ] a नेषधं ५८० सच्यारुचोभिजितकाश्चनामि

सयासि पोयूषमुजं नाभिः॥ ९८

wae हि नास्तिमु Wafers: सदधि नादितोयः।

far: किमन्धैरथवा तवेयं

ALS ताभ्यामधिका PITT: Wee

ay यथा लं जितकाखनामिलिरस्यतसुवबैभिरकिमीःसीभौ चोभिर्दापिभी च्याऽभिनावयेप्यस्तया लं पयु षभुजां देवानां सनाभिः अचएतिरसि देवत्वमन्वरेबेवछ्ितयं घटतेऽतस्वं wea देकेशसीति मन्ये इयथः स्ोाड्चोीभिरिद्चापि यथावे्यमुवज्न नीवं waraife गमान्धास्ख्ृलपलितधियसुभगाव्‌ कमलः भे रभूववद्वावे करे खडनडिति खङ्गट। सपिण्डास्तु सना मव डवयमरः॥९८॥

kama देवलं नि्ि्य वितकेयति॥ नेषि रे सुन्दर लं मन्मथ, कन्दर्पानदियत,स RAAT घमानाम्‌तिरयख तादः वा लं भश्विगेयेदरशिनोकुमार fe यव, सश्नाग्धिनेया.हितौयेःन अपितु दितीयसदितणव अतिरमलीयाछतिल्वादहितोयरडितलए तं कन्द्पाशचिनोकुमाराम्यां fr: कलिव इयः, wuaty eats अथवा worries: किंपि wh fas किमपि vats यतस्ताभ्यामनङ्गाश्विनेयाम्यामधिका इयं TAH वव Wile wile विष्धेवस्तदन्यल चाधिका we

नेयाभ्यामपि त्मतितरा सुन्दर इति ara | अस्तोति विङन्तप्रति स्पकमय्यमं॥२९८॥

९० नेषधं [ ain

MART MATS यस्वा मदन पोयुषमयुख मंत |

कः ufed चावति साध सादर मुद्‌ न्वता AMARA: Wl Bee भूयोऽपि काला नलसुन्दर तं मत्वाऽमर रक्षिजनाशिबन्धात्‌।

भालेकेति § TMA Kua HA सन्ताषितेाक्ताकायेब मन्‌ दे amfey रतं पौयुवमयुखं लां योऽन्ववायेऽसूव जनया मास केाऽयमन्ववायेवंश्डदन्वता TARA साढे सह साध बुक्षं यथ! वथा atag श्दमपि wren दति सजा ay धाव ति सलरभवति समृभाऽप्यालाकेन Saat प्री छतलकं we मसत HANA सह Val aaa Alay वंशे जाताऽसोच्यपि qaqa मिति ara: अनेके awarernfata वंद्धा$्ववायः सन्वागङति चामरः Ro

अथ चुनरयिभमोतं खाति सध्या भुयढ्ति॥ सा बालाभमो तं ae thant दवारि कां शरक्तिबन्धात्‌ चचषुःप्रतिरोधनात्‌ गलसुन्द्र मलवक्मनाइर WAC दवं am निञित्य आति्यचाटनि अतिथिवु प्रयोञ्धएनि प्रियवचनानि अपदि् याजोछत्य वख्ताया चर्येन wet तसिग्डते framat fora लख शयं रामां भूय, पुनरपि wee Wife देवारिकाशामन्भीकरवाश्नायं गलः

खर 51) नेषधं i ९०१

अतिथ्यचारुन्यपदिश्य are शिवं प्रियस्यासतुत वस्तुतः सा २९ वाग्जन्भवेफल्यमस द्य शल्यं गुणाभिके वस्तनि भोनिता चेत्‌। खलत्वमणश्योयसि जख्ितेऽपि

तदस्तु वन्दिभिमभूममितेव॥ BR I कन्दपेएवबेद मविन्दतलौा

पुण्येन मन्ये पुनरन्यजग्।

विनततसट श्रः शशिदवहति निखिव्य भ्ातिथभियवचनयाजेन्‌ ae प्मखटशौ ag शमां सेति ery २९

सततिपभकारमाच atari i शेरते भाखव्यभूते rata Fife मृकीभावजच्ेत्‌ wag THA सूयते चेत्‌ तरिं waw शल्यं दु,स इशख्य तस्यं Tsay फल्यं faa भवति मूकन सह तस्य कापि feta तश्च ख्पमेव वक्नयमिघ्या पण्ड्या बङगुणषु अस्पोयसि naw गणे जख्पितेऽपि कथितेऽपि waa क्ररतल्वमायाति wate wae किथिद्रशं कथयन्ति सत्तसत्‌रवन्दिनः सृतिपाठकख बोभमेवावदूकलात्‌ खुतिपाठके यमिषिभन्तिस्लश्य मूमिवा wade अतु भवतु वरः का, तिपाठकोऽ$यमिति कथयन्तु सदापो लघुरवेव्यथे, गुखाद्ुतं तवां खत ग्यामि तत्र मम वावदुकता म्धयितदेति भाव,॥ RR

कन्हमेढति॥ कन्द्धेरव पुष्छेन लौ ay xe टश्ममानं ग्य

RQ Tat पनरविन्दव GA cay मन्ये सम्भावयामि fe 2

९० नैषधं tt fas ce

णडी णड़ाशिज्ताशक््‌ षदे जुहाव यन्मन्दिरमिद्धियाणं + ३२५ ओाभायशओामिन्नितज वओेलं

करोषि STRATA |

वख पष्यमिव्यतश्मा यसमात्‌ wite frre चण्डं pay यदच्ि wate चक्तुस्लदेव डताश्ख वड, कुण्डं afar xfxarat मन्दिरं गण्ड शरोर जाव तवान्‌ शिवस्य कतौीयनयनरूपे afy के प्ररीरविसच्मेबजनितयुष्यातिद्येमेव कामः पवये चयःति gut waa जा winnie wae कामनया वङिकख्डे werd परिव्यज्य yes aA उत्तमं जन्म प्राप्रोति कन्द्पेपेक् यातिसुन्द रोाऽसोति भावः॥ Bz Ul

दरो मेति॥ ₹े सुन्द रोत्तम लाभा qutfa तैः कान्तिकं सभि स्योभाजनितयद्रोभिना कला जितः गेव, शिवसम्बन्धी = चेऽतिधवजकेलासपन्वतोयेन aed te इलातनयं पुरूरवसं Usa बलात्कारोल जिय, ोभायाइरयादयश्णात्‌ लज्जया गुदर बनतेामेलिर्मैखललफायसख ae करोषि य्य बख्वताऽपि आर न्येन इठाद्‌गढ द्यते vera नतशिराभवति खपेत्तयाशिक्ण्टाभा इलिनं मवन्तमन्‌द्खव्य TECH लच्जया मस्तकं नमयतोव्य्े' तथा दभायशेभिजितशेवशिला ददे सअथ्चिनोकमरे दठश्रीहरयात्‌ BAG उदगयने दुःखाधिकवाद्ोदनयुङ्े करोषि यख quay खोरनयेग qu किचिद्‌ कतंमच्षमवया दुःखर

खमे, <1] नेष धं i ger

Za CSMUCUIT TSN कन्दपमण्युज्मिरितङूपद पं ३४॥ वेमि इंसावलयेावलक्षा स्वत्कान्तिकी ASTI: पुलाकाः SHI यक्तं पतिताः खवन्तो वेशन्तपुर परितः TAA

faarsifefa खापेच्याधिषगभाश्ालिनं भवन्तं खता अधिनी कम, रावपि दुःखिन भवत्यः तथा शभाव्ामिजिंतश्वश्लं waft काममपि खटश्रीरदरखात्‌ उग्मिवस्यक्नारूपदर्पसेन्द्‌ quay act करोषि यख aregiica: atria qaqa wa विगताशङ्ारोभवति भवन्बमनद्धवय कामः सेन्दग्येगनै परियक्षवाभिव्यथेः चतुर्ा$प्यधिकसुन्द रस्वमितिभावः २४॥

हपैमीखि सन्द रोम TAMIA इंसाबलयेएराजदंस यद्भूयस्वत्का न्तिकोतत खव रेभाकीत्तेखपलएअचलाः प्रसरखशेला, पुलाकास्ुच्छथव्यां परा ड्य मवेमि जनामि पलालं खमधयति तएव सावलयउहोय खवन्सोनां नदना वे एन्तानां waaay पुरं wary परितः aan: पतिता, aaa उचितं वन्तं तरन्ति धलाकतल्यलात्तासां ञव नमुचितमेकेत्यय, पजाकअग्यतिलघुलादयायु सम्पद्खाङ्ञोय न्यदा पतिताः सव्योभेःरवाभावात्‌ ज्ञवन्ते जगति लमत, सन्दर डति भावः परः परिवदति हादियुक्तादिति दिवो या। वलक्ताघ वसा$च्ं नदति स्ात्पलाकलश्टधान्यड्ति खवन्तीनि quanta चेश्टन्तः पल्ललषाल्पसर दति AAT BW

4१४ aa [ समेः =।

ways मपि जिना

भ्रव Val कुसुमायुभेन। जेतुस्तमेतत्‌ खल चिङमस्ि ASC नख वेश धारि a vet राना दिजानाममुमासमिन्न प्रणा तनृह्नल्य तनू तपेभिः।

भवदिति। कुघुमायुधेन कामेन भवत्यदख तव जरयणाङ्टमकुखि विद्रेषमपि शिता wife at crit a aan मप्राप्ना भुवियड FIs कथमेवं वमित्यतश्नाइ खल्‌ यस्मात्‌ lay aray_s amarante गखरूपयाडि एतत्‌ टश्थमानं अर्ञेन्दुरजंचनरल्तवं सं ्ुसुमायुधं जेतु, fara चिक अस्ते frat लजेढचिडः नखल्प Hag cel तत्रिरु्ियं avte waa aah waa ग्लजेढ चङमन्यज्ापि cyt सततां शरियं इतं ware waifa कमम स्वत्पदाङष्ट टष्टाऽपि नेति भावः लत्यदा ङ्कः कामण जेता wa चन्रङ्धितलात्‌ यदथा शिवड्यगुमामप्रमाखमूकेयमु ष्रि यव्यं Ra

राजति waata मासि मासि fw: पनरत्यन्नलादन्यण्बद्धि आना राजा चनद््रक्रपाभिखाद्ायवादिभि, पोजैमासीराच् war तन्‌ शरोर ANY छशोकुद्य बुहृष्ममावाख्ाराचिषु टश्येवरवां अट्रश्यलं प्राप्य किं wee तब वदन MHA wiifa किभिद्यतेच्ठाबां चन्द्रोदञजनरसषिततपफलादेव We

खमे, ८।} नेषभं॥ ९०५

SRY CUATAT fava VIMAR WT HAY V9 AA CNA बह्कवणेचिचखे किंरृष्छसारस्य aaa Tes अदूरजाग्मद्िद्रप्रणालो रखामयच्छदिधिरडचन्रं ३८॥

wet प्राजतोव्ययेः चन्नवदनारसोति भाव, wai fe विजानात्स खानां राजा सेरोगङवु WRG चाग््रयवादितचेभिः शरीरं Waly टश्छेवरताचच ITY ज्रसलयुज्यलशयं मुत्तिविरोयं miata कचिष्स्तरतामिवेदेति पाठः दिजराजः शशधर KARAT ) Rot

n~

wate fat: ते तव टे weet award: we awa fet aad weet वा कलवा निषाय awn छष्साराष्यजातिविषवख अद कुवा yah सार, Het यख TENG WAG तयाद्ध्ारदुर विष्टे अयतोखरक्ीया विदरङूपा नचाधागत्रूपा मवाखीरेखः awe waue गल रस्यं किं wae cua नेयं सगगयनसे, समीपव्चिंबो विदर waite fea सेोन्द्रयोदितेचकेन त्रम भवद्ववष्याट wt भिलायिद्ोच्येःदेत्तोगददख्रणर्वेय दः मबयनाग्वप्मणत्छदटे जरयन इतिभावः। बिद र्‌, wad मिदव्यमर, nye

gee नेषधं | [ सगर ग्धः TAWA TAMA SAT इदद्ववद्रचनायचाप भूभङ्गजेयस्तव THAT TAM SAW यदातदाभूत्‌॥ ३९ arg नेरदितयं त्रद्‌ास्ये विधौ विधत्वानुमितस्य ce

मग्धडति॥ मनेभु, WAAC MASS मग्धामुग्धशब्द यप VTA मखे युजः सुभगात्‌ सु न्द्रा दाच्छरो HATH ग्धः सुन्दर यस्मात्‌ समनेभूमेवद्धर चनाय तव wafadrara चापं निगधनुर्दंदत्‌ wee पयण्न्‌ सम्‌ अगेन टश्मानेन RTE सेन्द

ney ~ wifes e AyD WHA TUT TANT तव भुवे भङ्ग, केटिल्य तम्माजेदेव जे ये जेतु" Taare योद निजायुधं wat ददाति सनिरायुधला KMART WHAM जतं शक्यते AHA कानामखणवे्य थः Aa, way

थमृराकार कामारोपकें चेति भाव मुग्धः सुन्द रमृषटयोरिति वि H Re

गेति wera तव मुख रूपे fra Caray frye grasa कनुमितख तव मुखचन्द्रग्टगवाम्‌ चश्रत्वायथया गगनचन्द्रहत्यनमानब गेचरीमभूतख tra ने्रदितयं ytd ey cai णते लगु चन्दर निममरखगखेव wet इत्ययः तथा तदेव गख लत्कचपाद तव कोरसमुदर्व वेश््माकारायस् तादशणवषट्छमाबः पष्टागाकधि, किम्भूतः पुष्छःस्यर म्‌ जिलसन्‌ चामर गच्टायय a नायं

सयः ] नैषधं it ६०७

तस्येव तत्क चपाशवेशः

पुच्छः स्फर चामर गु च्छ एषः ॥४०॥ अस्तामनङ्ोकर णाद्भवेन

दृश्यः सररोानेति पराणवाणी। तवैव देथितयाचचियेति

नवस्तु वस्तु प्रतिभाति वाद्‌ः॥ ४९॥

तव anu किन्तु द्ख चन्रनिममख्छ waa frame: पुच्छणवेव्य येः wre विकासिभि, केतृकाथ्चामरगुष्टोनिगश्यते चा मरपष्डाखगविषधेषावा मोजथ, तव awe पश्चसटद्रं चशुषो खग YHA केशा चामरसटश्याडति भावः 9०॥

` आस्लामिति॥ भवेन महादेवेन अननङ़ोकरलाश्छरीरण्न्योकरयात्‌ सर, कामेटश्सोादश्रेनगेचरोन इति परालानां पाचोनानां वावी परादा Ata वाखो वा ता तिष्ठतु नेदागो' परावनवाश्या, समा दसोऽसलो्थैः तद्दि नवौना वालो Haw तु पुनः fanaa दे इं wed fan brat लेकावौतया देया awn अनङ्गोकरयाव्‌ aura श्िवापराधकाशरितया सरखाखीकारात्‌ ददश्येनयनगेो VLA अयच सुन्द्‌रोन्‌ इति AGRA वादेएव चनं वस्तु Aye पतिभाति स्पोरति कामेदग्धल्वादद्श्छेन जातः किन्त at पष्य सखितया श्थियैवाखीकाराद टश्सोजावडतिवचनमेव atta cafe व्यथे साल्तातकामदेबण्वासौतिभावः अनङ्गोकरणशनब्दाटशश्च scan शिष्ट लादीद श्युकतिः दभ्यं दणशनयेःग्ये खात्‌ खुन्दर ध्म afefacra: ४९ tl | (

श्ट नेषधं (am

त्वया गत्यश्चितकान्तिसारे यदिन्द्‌ arate शिलेञ्डवृत्तिः। शआआरापि तस्ाणवकोाऽपिमैीलो यज्वराज्येऽपि मदेञ्रोण।॥ ४२॥ अदेखदारंकुसुमायधस्य विधाय सन्द व्थेकथाद्रिद्र।

wafal लया उशितोागरदोतः काग्िसार' राभा यसाव्‌ वा ताह जगति भवमे रन्दुना Wea frareafe: frat Raga जोविका यत्‌ अणणौीलि छता तत्तसादबेतामैरेच्रेख मदा देवेन माखव काऽपि waste कलारूपा$पौति यावत्‌ सद न्दुभीते। मस्तक set wifar तथा यज्वना याखिकदडिजाना रण्येऽचि रा जल्वेऽपि ety अभिषिक्त, wanes दिर जापि waxath wat zeta कान्विसारादवशिष्टं कान्तिमागं कथित्‌ खसे न्द व्याये मेकयता UTA यद्दिलोन्दजोषिमनिनेनाचरितं वसात लममाजोरऽपि सः, ufcava भगवता fata शिरसि इता बहमशाना AY श्रेष्ठ RII WT च्टाभालेशमा वियरेऽतवस्वत्घदटशः सन्द रोन कारप्यस्तीति भावः अन्योऽपि शिलेष्डजोवो माखवकोाऽप्यचि रोापनीतएऽपि मश्वरण महता TINT मल्लके आरोप्यते नमख यत हिजा् राजत्वे WII अथच माशवक्धशारविषटषः Ur wad 4 a मलािति श्ेषमूलोषिराधखाज ayy: tt yr A

Weel कुसुमायुधस्य कामद अदेहदादं शएरौरभसोवर TAA अग्‌ सेनन्दग्येकचाया दरिजं दौनं सुन्द रपखाषर शिं

खै, = ] नेषधं god.

त्वद ज्शिण्यात्युनरोख्वरोण

चिर जानेजगदन्वकम्पि॥ ४३॥ AW HATH यदि मानवोाऽसि

fad fea यद्यमरेषु asia)

कुलं त्वयालङ्ःनमारगच्चे

न्नाधोाऽपि RAAT नागलकः॥ ४४॥

विधाय कला इदानों wage fea निम्भालात्‌ twit छगरपि fata बडङूकालात्परः अन्वकम्यि एपाविषयोटातं cow जने GAS कामदेददाहानन्तरं जगति सेणन्द येवाज्तापि नासीव्‌ SYM तु Waals लदभिषेककरणात्‌ पुनरपौश्चरोश्च तिन्‌ छया Uda कामवग्मनेन्चारसीति भाव, अन्याय set राजा दारि इपीडिसानां जनानां दयते yet

महीति यदि लवं मानवेसि कञ्चन ममुष्ये(ऽसि वदिं मही CA Ware धन्या लयाधिशितलाव्‌ अय कत, TAT नदते पच्यते या सा मदति महो णन्दाभिषेये यख, सा किमा aie अरम रेषु देवेषु मध्ये लं ata wan दवासि aft दिवा खर्गेड जितं सव्य टया भतं पूर्वमिन्रादिदेवाचाधारतय। दिवे भुम्यादिजिगो घाखिताड्दानीन्त्‌ लदाधारतया जिवमिव्यथेः fara war Ta कुलं नागानां व॑शच्े चदि ward कश्चन aisha तदि मागलेकः पावालं West अधोदेशे armani कथय लक्ख उपरि eta शपि तु सन्बेख्ापि उपरि वत्ते लदाधारो भूल खमे मव्यैभ्यामण्युत्छ्ट द्ये" देवारगमम्‌व्येषु मघ्ये कतमेऽसीति क्था fafa भावः ४४॥

Ra

९९० नेषधं [ ८)

सेयं चन्तेऽनपपनिमओ मखिन्तवरत्तिस्वयि Paar | ममासमभद्रं चलकेसमद्र

स्व यात्तगाग्धयेमदत्वमद्रः॥ Vy tt संसारसिन्धावन्विम्नमच

Safa जाने तव Scapa: |

सेयमिति i अतिगम्भीरो मदाच समजः ayanegquifeace परिमातिस्मययतिम इतो मनपपत्तिं या पब्ब दधार सेयं मम चि हत्तिर्वयि चिन्यमान$विगाम्भोयसातिमद्त्वेन विचायेमाखे सति उच रतिम हवीं तामनुपपत्तिमसम्भवं डदानीं awe a धारयति यतस्तवा अलस WIA गाम्भोग्येमदन्वे गम्भीरताविष्ालसे खव मुद्गा fas यख तादृश सन्‌ ससमुद्धा भजममायासेन Was शग Wa पाखिपुटके ममे परिमातिख लया शडोतयम्मो समच Wa समुद्रष्य पाणिपुटक परिमाङे न.काप्यनृपपत्तिरिव्य्चः लं समुद्रादप्यतिगम्भीरो महांसेति भावः ४५॥

संस्ारेति॥ waa संसारसिन्पो अगकथिलाव संसाररूपे aaa वरसनिनेलस्तव अनविम्बं ufafad sinfs acta ray जान सम्भावयामि WAHT ASU Kay Vaca feawa wae परतिविन्बसम्भावनाये नन्‌ नलेनाभेदः मम कथं नाङ्ीकरोाषीद्यत SIN fe यमात्‌ विन्वानुविने विनप्रतिविनने feera ea

ah ८। | नेष धं ६९९

विन्बानविभ्बा fe frera धातु

ने जात्‌ दृष्टातिसरूपणषटिः ४९॥ Cae कन मशेजगल्या

मदा Aa: THA जनन। पादौ यमहिश्य तवापि पद्या रजःसु पद्मखजमारभेते॥ ४७ ब्रवोति मे किं किमियं नजाने सन्दे द्‌लाम वलम्न्य संवित्‌

अतुत्रं्मसोऽतिसरूपयेरतिसमानचैःन्द येये, सष्टिनिम्मयं जातु कदाचिदपि मदट्टारकंवस्तु fed अपरः वदतिविम्बं तत्सटभ्ं म्ेकमेव वसुद यमिति विधातु" सुष्िकमडव्य च, नलसादृश्यादेव मा मवितरां सुखयसोवि भावः ४६॥

उ्यदिति॥ महीजगव्या मलोके केन अनेन cated परिमा मदी येाऽतिमदन्पुरर्वं पुष्यं छतं अहा wea यं fates वरयुष्णं अनं Sieg तव अरतिसुषटुमारसखापिणदे पद्यारजम्सु मा गेधुखिषु पद्मखजं कमलमाशां भ्रारमेते रचयत, खमेव महापु ष्य प्रलिनेवसेन्ते ams तु कण्वं विध, युष्यवान्‌ यमुदिश्च लम fa atand पादचारी गच्छसि तं कथयेति भावः चर्यो, पद्मा feamufetiatus पद्मतुल्यं सख चनेङलात्‌ पद्ममएलालं | सरलः पठति, पदयेव्यमर,॥ sot

जवोतीषि॥ श्यंमे मम संविदुबिरन्तःकरबमितियावत्‌ सन्दे eur erat Taney Mey संश्यसदचारिणीभूला किंकिं

९२ नेषधं [ समे*८।

कस्यापि धन्यस्य Dela मलोकसम्ावनयाथ वाल ४८ प्रातरैव तावत्‌ तव श्प

निपोय दषटिजनुषः फलं मे।

अपि खतो ara ais VAT

AA: प्रसादी रुषे गिरश्वेत्‌ ४९ tt

wife च्रशाद्यतीति भाने fe नलणवासि वदन्येवेव्यादिसंशषव ब्रात स्यं किमिषि निखेत शक्रामोयधेः अथवा अलोकसम्भाव भया कि नलोरसि मामुददिश्चागवडव्यादिनिरथेकसम्भावबया कलं Tew सम्भावना ata wae कापि धन्य साभा ग्य लिनेजनस््र पएरेऽविधिभ॑विष्यसोच्ययचेत्‌ लो पश्चन्धामम नानाविध, संए्याजायते सतु क्त्यः arcu तद्‌ नृकुलखाना WIAA Tala लाक रभागयेयस्त गयदारिथिभैविष्यसी waa निखेयमिव्यथः ४८

wate मे मम cleared Tua सेन्द्गयैख afe ac नसिष्ितमाव्लात्‌ पिधाजा ee तव Sea fata areca जमघाजन्भन, फलं साफष्य' तावत्‌ प्रथमं wee ai flares मम चच्तचे स्तभि कवलं जातेत्यथे सम्प्रति मम sat अपि कखोावपि wad नाश्ियेतां बङमन्येतां चेदि तयाः yarn aay गिरः वचनं पसादोक्श्पे परसन्नेभूत्वा यदि किमपि वदसि तद्धौगवपा गजन्यतप्ररप्यधिंकं। afi मम am लमेतानिव्यथयः मत्तानां VAMAT Wyle भावः अनुजनमजग्भाबोव्यमरः ४९.

खमे, ८। ] नैषधं ६९२

इत्यं aye रसमुद्निरन्ती ASSAM TAS | कणान्‌ प्रख्नाग्एगपञ्चवाणो वाणीमिषेणास्य HALT I Yo tt WAMNMAMA सुधासु प्रिये प्रियायावचनं fa aia

ud मेमीवचनमाकवे यम्‌ मलेारतितरा wraawarsafcane cafafa प्रसनाशगस कामण यच्चवाखो वाणपच्चकं वाखोमिषेख भेमोवचनयाजेन wa मलस कषात्‌ ad भरविश्च मनाऽन्तःकर्खं विवेश मेयं भम्यावाखी नलस्य FETT मन, प्रविष्टा किन्तु कामश्य पञ्चवाङीयये' fan at पवणो स्यं पर्ववक्तप्रकारेख मधव्यं भअर्तेद्ुतं रसं श्राखाद्‌ Bical पक्टयन्ती अथच कमा खार. पुष्यजयलवात्‌ ANS रसं Wiel रसं Weal वथा तसया Ran .ष्ाबन्धुकधनुरिव सरागल्वात्‌ कामादोपकत्वाखच बन्धकयपुष्यमय कामचापटडव तत्तया तसादिसुदा fay अथच तखा sez बन्धुकर्थनरूस्मादिसृष्टा। पचवाखोति समाहरत्‌ वुगपरुक्कानां कामवाखानां युगपदन्त.घवेशे यया MAM भवति तथा वद्चन Baa मलस्य कामव्यचाभुदि तिभाव, | कखोदिति Trae ॥४०॥

ufaeewig बभवत्या अमञ्लदिति war मलः पियं aye प्रियायमेम्यावचनं खलौयख्वुतिरूपं पु्वाक्रं निपीय सादर

६९४ मेषं i [ समैः ८।

दिषश्मखेऽपि aca सतिवा तम्बिष्टता नेम खे प्रमेया ५९॥ परस्यशेलं जनतापमीता UWA VAS: पतिर धेपुजा। तथातिथेयोमथ VANS मनस्यावयस्यासनमाससाद्‌ ५९॥

wag wast अधिखेहपय्येन्तं आकगःमितिपठे कणपय्यन्ं सुधासु भ्रम्तेषु WAM ममेबमूव सन्वाङोयानन्द मयेरभूदि व्यथेः wa रतमा या रुतिदिषगय्‌ खेऽपि wan खे वि्मानापि खदते रोचते तखा, सतुतेम्मिटवा खादता पौविजनकता इष्टस्य fauna मुखे sam परिमिता a भवति पित्‌ बलव भवतोव्ययेः | waenfafa अनन्ताजेव्यत्‌समासान्तः ag afar wg अरनीतबित। चययेखेति नखुक्‌ ५९.॥

अथ मैम्यादष मपि fared खख देयात्‌ परिष्यज्य wereray खथासनमप दिशतिस्ेत्या परस्येति अथानन्तरं सनलाति Sat अतिथिषु साध्वीं परजां data प्रतीच्छन्‌ ata wan भम्या वयस्यासनं ससख्यासनं वचा आससाद AX aw WHI दिवस्य पति, सूया जनतया TATA उपनोता fete we पूजा खड व्रकीक्व्येन्‌ Vcd पुरः wen दिक्‌ तच्च भवं शे लं उद याचल श्रासीदिवि॥५२॥

समै, ८। नेष धं ९९५्‌

ania तदर्खमनाभवाभ्यौ

तामेव भरमोमवलम्ब्य Vat | अचस्मयचस्मरचापमन्त

PE AA तञ्जयभङ्गवान्ता॥ Ye WY AUIMATH Vat

Za सतद्यागुपवोणितोऽपि।

तदानीं जातमपि कामविकारः aw @eae निवारयामास व्याड अमेधोति aaa चेर्यमनेाभवाग्वां चेकामःण्वां वां भेमोमेव भमौ यब स्थामं अवलम्य आख्य waite ae कतं ate Aaa AG जयः कस्य वा पराजयेजातर्व्यादइ ae neat लच्तवायां gaa पतितं अन्वगेध्ये fed भवे भम्यायूयुगल चं जरचपं कामधनः के तयेर्धग्येमनेोभवयेजेयम Fatt भयपरएजययेः्टलाग्खं MTR सूचयामास धेय्येख अयं कामण पराजयं सूचयामासेगयथै' qa fe wary fer सत्‌ युज भूम्यां पतति तद पराजयेभवति अन्यस्य जयेमवतीति लाक परसि, मेम्याभुषेम्भेष्ये किषिडावधानवक्वात्‌ उदीोपकलाओेवम्‌कं भेम्यामृन्पत्रमपि कामं ने चर्ये निवारयामासेति भावः॥५२॥

इत्य चेय कामविकारमपमीय नलं WES TITY wate t UIA FAA बाचा aateuq staat suet विताऽपि suite: agfa yaar सरण TAG WHC अव.

gre ने षं [ समैः ८।

विवेकधारागश्तधोातमन्तः

सलान कामः RATA ॥५४॥ इरित्यतोनौा सदसः प्रतीहि त्वदौयमेवातिथिमागवं ar | वदन्तमन्तगरणाद्रेण

प्राणानिव खःप्रभु वाचिकानि yy it

Ha अदच्चाय ऊचे भेमों sare वोशयेपगायने fe कामाधी मलयं भवति अख त॒ येगे लज जतमिव्यथेः wats कमिता कामाविवेकधाराया विचर घवाषख waa चे तं च्वालितं सतां MUMAACH RED कलृपोकराति मजिनोकरोति वसना दुचितमेतदित्यथे, अन्यदपि aq लालितं सत्‌ मलिनं भवति ४४॥

` इत, परं लेग यदुचे वदेवानुवदति इरिदिवि॥ रेमेमि इरित्यतौ्नां दिक्पालानां रद्धादीनां सदस, saad wet यमव .कतिधिं at प्रतीहि जानीष किम्मतं atzag awa wate प्रायाजिव खप्रभूण। खगखल।मिनामिद्धादौनां वाचि कानि सन्द्‌शएवचनानि अन्तहंदयं वदन्तं धारयन्तं हमिद्रादि CAAA तदये मेवाच्चागत इव्यय, कत HAM कस्ातिचिरसोवि WRIqe दत्तं गडशाद्रख प्राशानिवेति दवघरम्ादश्ितः fag Wey काष्टाञ्नाण्ञच इरितख ताव्यमरः ५५

सगः ] नैष धं ६९७

facet yaaa eae निविश्यतामासनमुज्छिःतं कि। UW SAAT नः फलिनो विभेया सेवातियेयी पुथुरङ्भवि जो ५६ कल्याणि कल्यानि तवाङ्गकानि afawal चिक्षमनाविलं a

विरम्यवाभिवि इं दमयन्ति लथा विरम्यतां wen ayaat चतः Swat पूजा भूतवतो जतेव मया पुजाजन्यकपि पादेव निविश्छतामृपविश्ववां fe किमथे शासनं उञ्मिवं परि्यकतं दुतखा भम दश्नेनमाजेबासनपरिव्यागन कायेद्धय्ैःनेार्माकंयादः वता फलिनो पालवतो विधया कर्त्या सेव एथुमेदती ferret wfafager उत्‌ उकेस्तरां भविचो भविष्यति मदुपचाराथेसम्भ मेखालं यदयमागतोशसि तदेव सफलयेग्ययेः | पूजा नमस्यापचितिः सपमा चादयः SAKA! HVE

कल्याखोति ie कल्याणि मङ्लालये मेमि लव swat केम

wana कल्यानि मीरोगाखि कशिसमां अतिशयेन aterafa

fa तथा ते तव चित्तं मन, afeuaaateag अकलवं पायेषन

धावति विसबम्बेनालं परटतकाग्येविरोशादेतावानेव Quranwiry

चे भाकर्यतटायताच्ति कष्ीन्तपय्यन्तविश्तले चने मदीयां fae (श;

९९८ Ware [ समे, |

अलं विलम्बेन गिर मदीया माकणेयाकणेतटायतास्ति ५७॥ PACT गणागुणानौ हरन्ति ते fey धेताधिपत्यान्‌। चुराधिराजं सलिलाधिपश्चं

ताशनश्चाग्येमनन्दनच्च॥५८॥ चरञ्छिर शओेश्वयावनीय देराज्यभाजि त्वय दमेति।

वद्यमाअ्वचनं अकषय खलु | वाततानिरामयः कल्य TAT WH

प्रथमं fafer साकेखतुरौा साधारण्येन ca करोति कमा रमिति। दे मैमिङेमारट बाल्यमारभ्य ते तव qarat सेन्दौ atai wav समूहाः दिर तमधिप्यं येलान्‌ दिक्पालान्‌ हरन्ति सन्तेषयन्ति नमु दिकपालाबदवखेषु कः कं इर न्तीत्यपै mae सरथिना यमिन सथिलाधिपण्च वर्यं warn खामिं Ware Gag नन्दनं यमच हरन्ति लत्‌से न्द्‌ य्वा घाक्ने नन््रादयखलारस्लयनुरक्षाजाताडति मावः ॥५८॥

चरदिति रे मेमि रैग्रवथोवनीयं बाल्यतारणखसम्बन्थिं देरा व्य सन्धि भजत इति तथाभूतायां वयम्सन्धैः वसैमानायामिदयधैः

स्मे G1 ] | ayy ti ९९८.

तेष शुचश्ोरतरोण चित्तं पच्छेषुणा लटि धेग्येवि न्तं ५९ तेषामिद्‌ार्मीं किल केवलं सा इदि acim विलसत्यजख |

afta fac बङकालावधिं चरत्‌ भमत्‌ wana चिन्ताविषयवां अनयत्‌ सेवामि कादीनां चित्तं wager कामेन लुरठितमपडतं चेय मेव fad wi यख aed सत्‌ खेदं लदप्रापिजन्यदुःखं ण्ति अमाव किम्भूतेन vega तेवां र्चः कान्तञचरतरे् WAT हारकख पिरदपीडितार्मां विवणलात्‌ अन्योऽपि राजदय्सो मायां Wat चरतरेण ङेमध्िजनुधेरोखापषटतधने दुःखं wife जड कालाबधि लदासक्तविलततया AAV AREA दु, खिन भवन्तो, We |

anfafa = भमि ददानो वव येवनदश्रायां Serf erate हृदि केवलं सा लदाश्य BINT किल fafed अजलं भ्रति au विलसति स्फरति कव लपदयवष्डेखमाइ तु एनरूद्ारानहतो स्यच TRAY परीराखि HAs गीला MATA ोयलात्‌ स्मोया, faa पूब्ौदयञ्भाश्एदि श्ट" पुव्वेवत्‌ fra ata am qt युष्यादिदिश्रः पालितवन्तस्रधेदनीं लब्येवासल Parad खन्द रोरपि ता, पा्वन्वीव्ये' भरतिसन्दययःयृन्ादि

९९० नेषधं [ wa ८।

आशास्तु नासाद्य तनृरुटाराः पृष्मा दयः पुष्बेव दात्म दाराः अनेन VE तव Waray

कारिं परामच््छिदुरोऽध्वरोादत्‌। प्रेमापि तन्वि त्वयि वासवस्य AUST चापे चुमनःशरस्य ६९॥

fentaqratanteay रकया WUE बङेषाप्याग्यखक्तषवन्त इवि भावः। win cantar ख्ियामिति afc द०॥

शवं सामान्यत, सर्ववां दुर्यं जला ARE Hes पथमं तख दुष्यं करेति अरभेगेति॥ दे तन्वि भेमि अनेन ceria तव Vay साडे सड अष्ट्‌ रोाऽविष्डिप्रोाऽसोमेो निरबधिस्वयिविवये वासव axe Tata agate परा परमां कोटिमत्‌ क्यं अध्यरो भ्राप यथा लव येोवनमतकये प्रां तथा बासवस्यानरागा$णेव्य्ः तव येवनेप्रारम्भावधि उश्द्रस्वय्यनुरल्ाजावड्लि भावः दरव मिश्रपेमेव fay quence wae afectisStivetan fren गपि भव्थपि अनेन तव यवनेन ae चापे wate uct काटिमटनिं भष्यरोदत्‌ यथा चव Gane waft क्था कामः समार्नवमिपि चगुव्यारोप्य उत्ववतोच्यथैः वव ten वचि xe कामेन पोश्यतदडविमावः। काटिरशे qaqa स्यामेद्‌ nedaitcts मेदिनी। १९॥

win नेषधं ९२९

प्राच्यं प्रयाते face cae नापाञ्चङ्पाञ्च शशादहशद्े। परापराधेनिद धाति भानौ RUNG लाच aca bey जिनेचमाजेणरूषाङ्ञतंय देब योाऽद्यापि संव्ृणोाति।

चाचोजिति ते ववधिरदं दथडारयनिश्रः urdt.get few प्रयाते गवे पराश्यामुदिते भै ल्य ताचादु्ापजनकलाश Sua TEMG रेतः WHEWE चश्रर्वाबमदेतोति चन्रणङ्नं Gays म्‌ पर्छ AXY WACIUAM Haas रतं लोचनटन्दःनयनस मुदं सादश माने निदधाति fafaota ॐ{दतमाजं qa ae छवायभिवि मन्यमान, सन्‌ कथरतैजाचनेसते Ute wae PUCCINI THRU swayed SAGs Bacauied Fa चण्धस्वदिरदहइादविवराभिग वपबवोवि भावः चडदद्मुमबपराधन्यसचकं ge tl

नेच ति चिनेजमारड नेवनयमाचवता fate दधा भेन यत्‌ श्रनङ्गलवं कुवं तदेष सनङ्लमेव कम्मे यः कामश्चापि रता वददिमपययेन्समयि Seite वरौतु शक्रेति प्रतिकरोति WHT TYTIT गयगसदखश्लिनि दने दरे HF सति कण्‌ fated कावद cut aa गमिष्यति xere गवेद नामि

&९२ नेष४॥ [ सगे, ८।

वेद्‌ सुषटेऽद्य सदखमेचें

गम्ता सकामः खलु BATT ई३॥ पिकस्य वाक्माजकछनाद्यलोका क़सप्रभुन्नन्दति नन्दनेऽपि।

बालस्य चृडाशशरिनाऽपराधा aaa शीलति wheats ६४॥

कामा जानाति वा furqrafraag awade यत कतं aqararta प्रतिकं शकः रसः पुनः सह खनेः अख awe इलेयेतकलश्थं तत्‌ कथं मतिकरिव्यतीवथेः कामश्लमविवरां dee सीतिभावः॥ ईद॥

पिक्सति।. परभरिन्ः पिक्ख कोकिलस्य वाश्याचेख वचनमा जख VIC aaa यलीकादप्प्रियाढेतोनेग्दनेऽपि मन्द नवनेऽपि म्‌ नन्द्ति a सम्नव्यति बन्द्यतीति नन्द्नमामन्द जनक्खभावं वज्रापिन नन्दतोत्याखययं अन्यापि प्रमवेख्धाज्रृतादिषियाच्रद मेऽपि qasfa नन्दति तथा wae कलामाजख नतु Wg” yenfra frow xa कपराधाढतेःः Kiaishy खवश्वपुज्धस्य faranfy श्राराधनं unt tafe करोति qe पतिदिमं fe वपजाये गतवान्‌ उदानं लदिरहाचक्धपीडामयेन अवश्यानु यां शिविपुजामपि परिवयक्तवनिव्यथेः अन्येऽपि खरिपुिलितिच्छ्लपा खेरि wea अथ षचनमाच्रजनितमपि विथियं Tas पराध एएडातीव्यवीवाख्य afew sefafa सचिव

mitaqad qufacaqitqacitad पाडबवोति भावः ६४४

atest] नेष धं ९२४

तमेमयोकलत्य दिशः पराभैः सरोषवः WHS UI ङजम्ति। gufat ways दिजस्य राकारजन्धामपि सत्य वाचं ६५॥ शरेः प्रखनेस्तुदतः सरस्य स्तैसकिंनाश्निना करोति!

वननेमयौति सरेषवः पुष्यमयाः कामवाणाः UTI खर ओभि दिश्खमोम योतय अग्धकारबङलः, शला az xe गोवंचनं ag तादृशस्य [जख पत्तिखः कािलसछ wate Gore शकट एण axe weet सम्बन्धे राकारजन्यामपि पूचन्नायां पूथिमारा चावपि सव्या aq यख aed जन्ति gata पुष्यमयकाम वाणरजेभिर्दिश्रामन्धकारबङलतया किमपि जष्टुमशएक्रलात्‌ ष्‌ खिमारजिममावाण्छाराजिरियमिति aaa: खाभाविक कङितिशब्दं Kaa कोकिलं अञ्च सन्थमेव ERAS AMAT इति बुद्धा सत्यवादिनः मन्यतद्ूव्यथेः रग््रस्वदिरहात्‌ क(मान्सा। siqafa भावः अन्धाऽपि वाक्सिडादिजेत्राक्मणः पशिमाया मख अमावखेति कथयन्नपि सत्यवाग्भवति। ga राका निग्रकर इत्यमरः कुहः सात्‌ काकिलालजापे नषटन्दुकलयेरपौीति विशः ई५॥

शरेरिति axe प्रसूनः पुष्यमयैर शरेषालेखतुदता यथयतः WC कामण HY कामं सरख माज्नावशेधितं ay अश निना वेश किं नकरोतिकिंन कुयात्‌ अपितु wea मार

६२४ नेषचं | Cake

WATAM TY TF BM दनङ्गता चेङ्िरिशप्रसाद्‌ः। ९९॥ धंताधुतेस्तस्य भवदियेागा ज्नानाद्रंशव्ारचमाय Fr | अष्यन्यद्‌रि्यइराः प्रबाले

तादरिक्रास्तरबाऽमराणं ९७॥

खेटिग्यथेः wwe खेदे चदि गिरि्नण fare verde काम्य कमङ्तारूपं WAG RIAL वम्मे कवचं A सात्‌ अङ्गणव प्रहारः सम्भवात्‌ TIM सख्ात्दातिक्रबडन्रवखेख पष्ठव्य तं मारे दिव्ये ष्िविगक्‌तोऽख्ाबङ़वारूपगिग्ोऽखानुयदरव आतः यते इष्टम एकषतात्‌ वञ्जप्र(र मारयित wed लटिरहात काम सवमपराध्यति वथामार बाह भवतीति भावः सरखेति Hea चेति वम्मेखि वष्टो ६१

तेति wactat देवानां तरवः कच्पठक्तादयो saat a femec अपि दारिन्चनाश्काः सन्ता$पि मवद्याविशेगादिष्डेदा Be weeks येन ewe axe नाना परतिश्तलं नुतना AAA या WAT कोमला, प्यासी रचमाय निम्नौखाय बुने twee पवाजेमैवकिसणयेदेरिजाजाताः पञ्चवरङ्धिताजाताद्चः अन्यदारिश्चङराण दारि श्चमखय्यं लदिर हादिग्रस्यातितस काम उवरोजातदति भावः भागाद्धत्यम अन्यान्येति क्रचित्‌ पाठः न्या छअन्याभिच्राःमिच्राः gfe नतना वा, शखास्तासां स्वनाफेव्यथं lego

खमे, = ] नेषधं॥ ९९५

रबेगंणास्फालभवैः सरस खनायकरै बधिरावभतौ। गुरोः WAT सरमोदनिद्गा प्रबोधदक्तषाणि किमशराशि॥ ईट अनङ्गतापप्रशमायनमस् कदय्येमाना मुङ्रादणालं।

रवेरिवि॥ whew weg कदा wee काम Tat स्ालमेमीप्योकयेवजनितिरवेटकारेमेथिरो wags अभूत गति WHET इन्र, सरण मेदः कामनगिता मण्ड णव निभा वद्या, SATIS घवेधोगागरसं तत्र दच्ाथि निपुंकानि कामे Wharcaquarata रुरो इ्मतेरश्राशि उपदे एवचनामि रि कथं wary अपितु बधिरला चातुः श््गावो्धः गुरो चनं हि कामयथानिवृततो लरूपसत्ारयं किन अयमयं सदे देति wate कामथथानिवारङकुशले वुखतिवचने org काम यथायथममाभावे यभिचारडव्यथै, पवलकामयचवया ERY WRETA UA Iya खदातीति भाव,॥ ६८॥

waste तखन अनङ्गतापप्रशमाय कामजनितसन्वाप्र

चान्वये मथ मधो प्रविवसम्तं ears पुखादारभ्ब मबाजपय्यनतं

सुगर वारः waar पीद्यमान, समत्पादमानानाकगदोग

fea: खमेन्नापद्मिन्योवरः fafat ऋतेः अनुरागं प्रमोदः वदन्त शठ

नेष धं 4 [ खमे, ८।

मघा मधे नाकनदीनलिभ्या

वरः वन्तौ शिशिरेऽनुरागं nde a दमखसः से यमुपेति SA जिष्शोख्वगत्यथि मलेख्ख ait |

witay गतु वन्ते शिथिरा शमेन धिया, कवलं पचुष्य art नश्यति मदालग्ववरिष्यते वसन्तत्ता त॒ Ag कामघन्ताप ard मृखाकानामपुग्भूलनेन कालान्तरोऽपुत्पत्यखम्भवप्दवि बरा कदचन जावमि्यथे" वसन्ते Water भूयसीति भाक, ॥६८॥

दखसरिति 1 शे cnwaenata सेग्रमतिप्रसिबा fra रिक्ष cant जामामजति sarang wfarae अषए्दिम गजनौयख walt दाभां sate अभावि सेोभग्डनायां प्रथममि gare गडनोबद्रव्यथे, यात gut wyat अखिनाव aunt awaaat aufi War सखस्तव ceawaten जख CRUD कटाच्ख Wanristrarqauaaty पीडा विभति चार ग्रति सबि खय Tey TAY अन्धदी यगजद्रतो्यां मपि way’ बाण्ट्तोव्यतिवरामिखजुम्धदति भाव, उखसखरव कटा परप्थंयते इति arth ara अश्वयुकट व्यप g अगं कथ्यादिमे दिने जिभागहौनं प्तं वा जिभामं waa वें व्यच fans दतो बाधेवदजापि canary: एवच fafedte

ads <1} नेष चं ९२७

इश यद्न्धिस्तव नाम इष्टि जिभागलेाभाल्लिमसे बिभर्ति #७०॥ अगन्धाहितामित्यमुफसते या देदीप्यमान तनुमरमूत्तः। आशापतिस्ते carafe सोऽपि सरण दासोभवितु न्यदेशि ७१॥ लङ्गा षर स्तं खल पश्च वाणः

करोति समाप्य तथा विनीोतं।

अते भागखेति wae: तीयेभागस्िभागड्वि पए्कवाधिं वादिलात्‌ कम्पेधार यद्यन्ये ७०

अथ aaa करोति! परम्ादिवाडति॥ रे दमयन्ति wate ता आहिताम्रयेदिजाददौप्यमानानतिदीप्रा अरूमर्ते, ATES at अभिख्या तमु निदं प्रतिदिनं उपाखते सेवन्ते सोपि acy रतनुरूयो$पि आशटापति्दिंकपालाऽमि, ate कामेनते तवदा सीभवित्‌ श्चि लं भेभ्यः दासेभवेत्याश्प्तः अभिः कामवश्रीभूवः सम्‌ तव दासतामि कतीति भावः सर्रमूत्तिलात्‌ खयमेव सरण enary wata सअसरपैरिले सरा च्ाकारिलमाखय्येमिव्यपिका रेख स्वनितं अपिरि राप्य eawa ददि कचित्‌ अग््याह्दिता इति anfeaufantcis awitie: श्राडितादिवीगन्यादेरि{व पाडितस्य पादिकः परनिपातः ७६॥ warax डवि lead waa गएचरोविषय उदिश्ा यख तट Teale: कामस्रमभिं aay खम्यक्‌ ताप्यिला वचा feata प्णदितं

हट मेषं ( समे,

खयं यथाखादिततक्नभूयः

पर सन्तापयिता भूयः US A अदाहि यस्तेन दशाद्धैवाशः

पुरा पुरारेन्नेयनालयेन | facta भवदरक्िवासी

वेरग्रुद्धेरधनाधमणेः॥ 98 lt

करोति यथा aif खयं weiter ong sew aa NEM a4 AT पुन, परमन्यं सन्तापिता खन्तापथिष्यति We तप्तानामोटग्दुःखं रत,प्रभुषि नाहं कमपि सन्धापयिग्यामोपि बुजिश्रालौ यथा भवति तथा कामेन fatten xe कामस्लदिर हाद्मिमतिवरा वापयकीतिमादः॥७२

wawift पुरारेः faa aad ललाटचद्तराशयश्माश्रसे AS MTU सतः तेनाभिना परा Ys येदद्चाजेवाणः पषशरोऽ दाहि दम्धः Guede: कटात्षविक्षेपमाच्रअन्धलात्‌ wearers अचिवासी twas सम्‌ अधुना carat तं facet wi fae unfanct तापयन्‌ वैरशजेःदेरनियैतगख want wata भवति अन्यनयनालयखासदाश्कखान्यनगयनाजेयेनालनेव दा दिर प्रतोकारः छत age पुरुष माचि व्य area feramfaa दा रकस प्राधान्यात्‌ WATE सूचित, वव ॒कटाक्तमभिख enlace कामद्यथामनुभववीति भाव, ७२॥

eet] नेष धं ९९९

सोमाय कुष्यन्निव विप्रयुक्कः

स॒ सोाममाश्ामति डयमानं। नामापि जगन्िडियचशजेा सेजखिनस्त' RTA FWA ७४॥

साभायेवि विप्रयु्छावियमी अयच विच्चैत्ेये सोाऽमिः समाव सेमं wx wafang कुप्यजरिव सेमलतारसं परति कराध वक्त इव यमानं सोमयागदे Safer पर्िपमायं सोरम सामा खताविदेवरसं चामति {पिवति स'मलतारसं षा बामसा aq संख(रोद्धघधात्‌ wk मनस्य वदीयाङौपकवामनु wu सोमलतारसाय क्रुधिव तं पिवतोद्यये, wine सेमस्याप Ua सोमाय कचं HAT शङ्गामथेन्तर न्यासे नापनयति fe यसत्‌ यर पदार्थे श्जानेमापि जगत्तिं वाचकतया acta तं कतमे कं तेजखिन, सहन्ते tie शक्घुवन्ति अपितु केऽपि wifeaxa सोमेतिनास्नोलताविरेषेऽपि सम्भवात्‌ तेजस्विना afan eran तसे कुजडत्यथेः खमिस्वहिर पीडित तया यज्जेदेवानामुपदेयमपि सोमरसं चृटचित्ततया पिवतीति भावः। सामायेति यदभिप्र द्य धात्वथेद्ति संप्रदानसं शाय aut naff येगे क्रधभञुरर््यव्यादिना संपदानसंच्या चतुर्थाः wet याचक्तायानाभिवरोवां ब्याद्यागमहद्तयासाभि डपेच्तितं सोमस्तु शिमदी्धिते वानरे कुवेरे frees BACH | वसुप्रमेदे WT नीरे सेमलतेषथाविति मेदिनी ७४

९३० नैषधं (am st

शरेरजख कुसुमायुषस्व

कद्‌ च्यैमानस्तव RTA | अभ्य चयद्धिव्विनिवेद्यमाना SOY मन्ध कसु मादिभेति «OU raya वक्षसि तेन दका सम्बर्निका शेवल बक्जिचि चा)

द्रति तव कोरलाय WAT HAAG कामख we पुष्य मनैनप्येरजसं TMA पीखखमानण्योऽमिरम्यश्येयदिः ast अं मेरि वे घमानादोयमानादपि कुसुमाद्विभेति कामश्रर बदा vate zad मन्ये सम्भावयामि अतितरां कामययामनृभवतोति भाव सव कारसायेत्यत्र तरश wav डति कचित्‌ पाठः तद्णोति सम्बाध नं ७५

सरन्न इति तेनाम्मिना HCH कामानलस् इन्धने Ca Wil Sua uta निजहृदयं am fafea रेवलबञ्या शवा aaan fou faxtaal माखय्यस्त्या वा सम्ब्िका पद्मनवदलं चेतेभवपावकख मद नागलस् Fife धूममिखिता कौल्लपरन्य रेव चज्वाल्ा्खोव चकास्ति Waist कामानवलजनितखन्तायङ्ा

a (> e fed ~ me Ua सेवालयुक्षमवकमलद्लं निदितं तज प्रवालस्य श्वान WI मवकमलदलख चार नलात्‌ तत्‌ कामानल्लख धमाविलकीलल्व

whic] मेषं |

अकासि चेताभवपावकस्य भूमाविला कीलपर म्यरे ७९ TA सुष्द्येन सयोरदाणं यत्मेयसी चन्दनप्सितादिक्‌। Rat विभुः सोऽपि तवैव Vat: समर प्रतापच्वलने TNT ७७॥ तं दद्यमानेरपि aad उसतेरूपास्ते मलयः WATS: |

भाव्येखिवं ष्वेव we | सम्नलषिंका मवदणसिव्यमर, aptar व्याल कोलाविवि ७६॥ |

अथ यमस्य दुर्यं करोति पु्चीति) सरोरूहा्थां पद्मानां qe वरकाश्मकारित्वान्भिजं सू्थायेन विभुना Gat प्रणसपुचवान्‌ वचा चन्द्नेब वासिता सुरभीषन्चता रचा दिक्‌ यख विभोः Feet भियवमा सोपि विमु, पभुयैमस्तदेव रेते जरणा कामस्य प्रताधञ्व खमे UMA Val Awa waa लदिर इाखमेऽप्यधेर्यपजएत इव्यथः पिटमिजलाच्टोतसानि कमलानि प्रियासमन्धित्वात्‌ चन्दना नि qaanamta सन्ति ania लदिरङजनितयन्तापसाव्यन्वि ` कतयाऽमिवार्जलवादचे याजावद्पिकारेक ध्वनितं रगाग्न्योः समुशायकऽअापिकारडव्यन्ये। तवेव हेतारिति रेतुयुक्ावारिवि Wat hoon

वमिति मशयोदक्ठिवदिव्ी wlafrtirated SWAT लवात्‌ कामान का्टमूवं वं यमं TWAT अतिवप्तदक्गखन्प

दद नेवं 8 [eae

ऋेऽप्यसा नाज्छति ve सेषौ | सदायदाशामवलम्बते यः॥ श्ट सारस्य area ay सितीक्णतानि वहेोःप्रतापैरिव तापितानि |

Sa भावदादेरपि weatafweaqedteaure सेवसे ज्यो (fq खेवकाइ साम्यां सेवते उचितरेदमिव्य चान्तरं व्यति गजना यदाशां गरूग्यश्धिनों gat सदा अवलम्बते चारयति यावदधौनब आीपिक्षोभवति अथच यख अगो दिं मदखम्बते अभिष्य वस्ति असेः जम, यि सेवया उत्र्माने करेऽपि वख सेवां wate wate कर्मङ्गोकृव्यापि तस्य सेवां करोती" मजसाऽपि ag भाश few अवलम्बते वस्तस्य उचितमेव तथा सेवनं WNT ITNT चि रलादेवमयेन्दरसुपन्य यमणषदिरदजगितखन्तापश्चाग्यसतं गव पवान्‌ WUE faferafe तेपि सन्ापाथिक्वात्‌ Ware, दग्धां अान्दोवि भादः | ert कक्मि ्रष्छायामिवि Paw: ॥७८॥ |

WAY यमेभवदियोगात्‌ तव विरच्ाङधतेः पाग्दूजि ष्वणि चष्छभ्वरेय अतितोतरकामञ्यरोव गञ्जराखि विष्य जानि अङ्गानि we चारयति mee aCe याक्ममुवेच् Rea रख शशय यक्ना faerie वोकृतानोव व्र

aici) ` मष ६२९

अङ्गानि wa सभवद्ियेागान्‌ पाण्डूनि णड ज्वर जब्ज राणि ७९ यस्तन्वि भक्ता FAs सायं

दिशः समालम्मनकेतुकिन्याः।

तदा सचेतः प्रजिघाय तुभ्य

यद्‌ गतोनेति Fare पान्धः+ ८०॥ तथान तापाय पयेनिधोना मश्वामुखोत््ः चुधितः शिखावान।

के ~ A C) कामय देष्फोभृजण प्रतापेसरएपितानीव afad fe sere भवति कामसमतितरां पोडयतोति भावः ७९ tt

wy वड दव्य करोति॥ यद्रति।॥ Eafe कष्ाज्गि मेमि arf Mas घुङ्येन कुङ्ुमसदश्रसश्यारागेख wT यत्‌ समा लम्भनं विलेपनं तजर विषये केतुङधिन्या, कुव्‌ इलवय्या for प्रतीच्या ये भक्ता खामो am वदा वसिन्‌ समये भाद्रपदमासादो तुभ्यं तामुद्दिश्य चत, खीयं मनः प्रजिषाय प्राहिदोत्‌ यदा afar समये गते षात्‌ पद्व, पान्थः पथिको fram पराद्य Ahr युम मा गच्छति तख चित्तं लययेवानुरक्लो भूय नान्यच गच्छती वरखोऽपि लामभमिलषतीति भावः सिंहे धनुषि ath येमा We wa a xente wifes | प्रजिघायेति विने तेजिढय्‌ frat ववननि देरिति We घलं। रकं चन्त कुङुमं। भागं दधन चलं Grea घ्य तदिवि farsa ८०॥

सेति यत, cata कामजमिवखन्तापेन oa दःखितः

भते वारोखि जलानि पाति रच्ततोवि वचाविधोरपि जबरच्ठका | i?

६६४ नेष धं [ समः

निजः पतिः सम्मति वारिपोऽपि

यया VTA: स्मर तापदुखधः ८९॥ VATA त्वन्भदु बाङ्वक्लो

सुतिखजं गम्फति दुर्व्विनीला।

ऽपि efter अरशगाचरोशयच wart वतमाने गिज, Ste पतिवखः संप्रति लद्धिवयविरङदभ्ायां यथा पयोमिधौोनां aqurat तापाय भवति वथा सुधिता दाद्चेन्धनाद्यभावाद भुचित दिख मध्ये विख्मानलादतिसभ्रिडिते वारि पिवतीति वाटशोऽधि अश्वामुखखा वडवामखर्ितः शिखावान्‌ अथिवी इवामलः पयाजिधीनां तापाय 4 भवति वारिपल्वेन हदिख्यलेन साम्येऽपि ACIS MHA तथा वाडवागलख ATT रिलमिव्यथैः लदिरहएनसद्गशिनं ey cee wits समजा दु खिनाभवन्तीव्यतावदण स्लदिर दात कामेनातिवस पीव्यवद्ति भावः waste ype शाला दुःखिनाभवन्ति वाढवागलापेद्छया कामानलोाऽधिक डति यतिरकोष्यङ्ग, ॥८२॥

यदिति Ref witawaq warqureted? waua तेन wean fant सम्धापशान्यथे छरीरे fafeqt ग्लासो we ऋअमिनवं wae यद्यस्मात्‌ SUC ASAI कामलमजलता a तिलजं गुम्फति wewaweareqiwrta संखारो धनात्‌ सरशपरम्यरां जनयति तवस्माव्‌ wey Sacha

समे, ८१) ने षं ९३५

तताबिधकेऽधिकमेव तापं

तेन जिना ओत्यगुला णालो॥ Te न्यस्तं ततस्तेन खृणालदण्ड

खण्डं वभासे इदि तापभाजि। afennaae are ae:

wa शतच्छिद्रमिव शणेन ८२१

अथिकमेव तापं विधत्ते करोति रतण्व cenit विगयरडि सा दुष्टा सन्तापश्यान्यथेमशितस्य Waray सन्तापकारिलमेव जेपरीय्यं जाप्याधिक्षमिदयतीवास्यादुरविंवलं अन्योऽपि दुन्विवोतो यदथेमा्रीयते वदिपरोतमेव करोति ताय श्नाज्विदरे तितु प्रद्यव ACUAA लतकेमलभुजलवायः' FILA Saat तमवितसां पीडयतोषि भावः <=२॥

arafate यतख्खद्रुभलताजारकवया तापकरी संभुकेरबा खौं धारयित्‌' amie ततस्तस्मात्‌ Guha drawer चारवारक्त AKA वरेन तापभाजि विरहदानससन्तापिते efe vate न्यं falar खडालदक्डख खण्डं बभासे Wea Tras किग्भूवभिव तख वडबा चित्त ARARAW कामस्य ata: waa faarawaua wafex बरन wafaa ware Ww खाभाविकमपि बङच्छ्द्रिलं कामवाशद्तलनेत्मेचितं am बाेवेर्खे भच्मेरोरत इति भावः॥ ८३॥

eRe aad [ खमे, ८।

इति जिलाकोतिखकेषु लेषु मनोाम्वेाविक्रमकामचारः अमाचमस्ल Wadia वाप्य मदान्धतानर्गलषापलखस्य ८४॥ सारोत्यधारेव सुधारसस्य

खयम्बरः ओआभविता तवेनि। सम्तर्पयमी दमयन्ति तेषो

शतिः श्रुतौ नाकसदामयासोत्‌ ८५

इत्थमककख दव्य Wet पनरपि युगपत्‌ सकलानां cay करोाति॥ दइतोति॥ डे भैमि भवतीं त्वामेव wate अयथेमख्ं अवाप्य प्राप मदाश्तया waaay अनगं निष्पुतिबन्धं saya चापलं साज द्यं यख तादृश ata कामण तेषु चिलाकी वलकेषु fey वनाशङ्गारभूतेष इन्रादिवु इति पुर्वे क्त पकारोविक्रमणख परा WAG कामचारः, खेष्छाचारोवसत इति Wy लदयेमेव ते कामेन Tet रीत्या पीख्यन्त इति भाव, ware feraafa योज्यं ics

सारयति & दमयन्ति श्चाभाविनि दिने तव जयने भविता इति जुति, प्रसिजिवेक्ता तेवां माकसदां देवानामिद्धादीनां अतो क्था अयासीत्‌ प्राप्तवती fear सथारसख अमतरसणा सारोाद्यधारेव सारभागोल्िवघवाद इव want उग्दादीग इषैयन्ती यचा सधारससारभागधारा वेषां we अनयति वथा BARTS तव लयनरवालापि Ca अनयत तव Waac वार्तां खल्या दगदयाऽविवराष््टा जावा इति भाव ८५

सगे, ] aay i ९९७

समं सपल्राभवदच्छतोद्णः

खद्‌ार नासापथिनेर््ररद्धिः। अनङ्गशोग्यानलतापदुख्

रथ प्रतस्थे इरित AS a ८२९॥ अपासतपायेयसुधापयोगे

स्व खम्निमेव खमनोारयेन।

सममिति wa तव खयम्बरटलाग्तखवखानन्तरं इरितां faut मब्डधर्देवैरिद्रादिभि' खदाराणां निजस््नोणां ame नासिकासु पथिक्तेः पा्येमैरदधिनिं ्रासवायुभिः समं सद ure प्रस्थितं किम्भविरदेवैः ware कामण यत्‌ trey रलं तदेव सअनलउत्तापकलादप्निखष्वनितायस्रापल्तेन estat: fray तेनिश्वाखवायुभि' सपलीभवेन सपन्नोजनितन GHA भमो सपनी भविष्यतोति बुजेख्व्यज्ञेन दुःखेन aca कामानलसन्तपत fexifafaarafes परशि agg तेवा athaict ctanarg faufeafoat अन्येऽपि पथिकाः पथिकः aw wari कन्वेन्वि वायुभिः, ae ufwatafa सलरवा सुचिता अथय चण्डवायुभिः ay परख तमित्यमङ्ला याचा सचिता परतस्थे इति भावं लिट्‌। मता पवनामराविव्यमरः॥ <_ tl

wurefat लच्वनिना लदिषयिखा खमभेरयेन निजाभिलापे खोपखचितेखेरिक्रादिभि, सुखमद्खपरं यथा तथा Hal पन्था गमि

इटः नेष धं [ समैः ८।

सुधश्च निव्यापयता arg खादौयसाध्वा गमितः सुखं सैः # ८७8 प्रिया मनोभुशरद्‌ावद्‌ादे देषोसवदर्थेन निमव्लयद्धिः।

सुरोषु सारः क्रियतेऽधुना a: पादार्पणानुग्रदभरियंभः ८८॥

तऽतिवादहित, किम्भूतेन खादोयसा अतितरां खादना warfare गमयता अतएव सधं बभु्तां ci पिपासाख्च facto एम यता fearte: wares ware: परिद्यक्ष' पाये वमेष्यम्नरख्य सुधापयेोगेरख्तोपयेोगेयेस्लाटशेः लबजिषयकमनेरथजनिवाङ्क दनिमग्मण्वभ्करणतया HM TB माभुदतावम्मद्यम्न छोऽखतो परयएगेाऽपि परि्यक्षदव्यथं"। मनेरेनेति-उपणक्तसे Seta करणे वा गमित इति feeanem ce

| fam डति, सुरेषु tty मध्ये सरे, अैरिशरादिभिः पिबा खलस्तिय ढक्र योष्मुखादवोखख दर्थन wintry मनेभुवः, काम WU वाद्या रव दवेदनामिखजिनिते दादे सन्तापे fares अद्भिः पावयद्धिः सद्भिः कामपोडिताः कुद्धिरियचै, अधुना इदानीं xd मूः पृथिवी पादा Atta भिधानं तदेवानुयद, जधा तख भृः स्यानं fart करादबस्लदचेमिख्ायोपमुकाः aft watea खलता संमति BAR ागतवन्शव्यधेः oe

wher रेषधं | ९९८

अलद्धतासन्नमशोविभागे

रयं जनसेरमरभवलत्यौ।

वापिताजङ्गमलेखयलच्छीं

निज्तिप्य सन्देशमयात्तराणि॥ Se ANAK

एककमेते परिरभ्य aa.

नोापपोडं त्वयि सन्दि शन्ति,

अशङतेति॥ तेरमरेरि शादिभिरजङ्कते भूषित भ्रासन्रमीवि भागः सत्रिडिवभप्देभा येसाटशेभीमनगससमोपमपस्धिते, सदि, wart लयि विषये भ्यं aaa सन्दशमयात्त राखि वाचिकश्पवओान्‌ नित्िप्य अपेयिला अङ्गमलेष्यल्मीं चलतपथि काशाभां अवापित, पापितः अदं चलत्पजिकासदशः क्त इव्यथः at पाचेयितुमडं मेषिव डवि भाद, अन्धसिन्नपि लेषे अच्तराखि निकिप्यन्तं ८९

रकेकमितवि हे दमयन्ति एते xara Tae wast tive नापपोडं teary पीडयिला तव पौनस्तनाभ्यामामानं पीडयि ल्वा वा परिरम्य भाजि वयि सन््दिशन्ति वदन्ति सन्देशमेवाद हे मेमि aca कामख Us शस्ये अस्तविरेषेः सरल सेम ware च्छं तां मेषं भापरवतां नोऽस्माकं मृद wera wearer ष्टेएपचाराय त्वं विशल्य वधिवदल्लिन्विशद्यकरसोनास्नो श्रषधि वता एधि भव त्वौ विनाऽसाकं काममेोरा श्राम्यति अतारसमान्‌ wate भाव, वि्खकरली दि गखमृच्छितानां शल्याबारदारा

gue नैषधं [ ear ८।

TEATS: सरभल्लशस्ये

ware विश्रन्थोषधिवल्षिरोधि॥८०॥ त्वत्काम्तिमस्माभिरयं पिपासु मनारथाश्रासनयैकयैव।

निजः कटाक्षः खल fares कियन्ति यावद्ण वासराणि + ८१॥

मण्ड मपनयति पौनस्नेापपीडभिति सपम्यन्तात ढतौयान्तादा पोनस्तनण्न्दादुपपौडयतेः क्षा कयेतिङघापपीडदति तफ ena खम्‌ रधीति भसधाताडि ङखंयादिरि ति रेधि दाधारलयदेट खक्‌ चवि ्रकारख एत्‌ ए्सस्तयेधाखेगिति सक्षारखक्‌ ९० ॥,।

लत्कवास्तिमिति wanfitqeatfd तव Grea पिपास सादर afwavtaniecd निजः लीय, कटाच्त रकया अदि तीयया Ata मनेराञ्यलच्षख सान्धनेनेव feats वासराखि यावत कियदिवसपय्ेन्तं aq fafed fron ware uta: ae कथय vaca fe दिचिदिवसानि aw शक्तेन ag चिरमते भनि Weredaiaqiens eer सम्नाषय नवय प्रतारकान भवमेय्े, बङकालावधि args लामवलाक यितुनिष्छामस्रञ्मऋटि्यसान्‌ टखोषेवि भावः वासराखीति बाव “RUT इादियुक्कादिति द्विवोया॥९९॥

समे, ] नेष धं i ९४९

निजे SATATS भजे भन्दा वादिल्यवर्गे परिवेशवेशं।

प्रसीद निव्वीपय aways रनङ्गरोलालइरोतुषारः॥ ९९॥ दयख नाघातय TAM ननङ्गचाण्डालशररदणश्यैः,

निजे डति ₹े भेभि निजे खकोये भुजे दे बाड़ प्रदिव टेव गख अरसासु परिवश्पख Tay वेशं अकारः भजन्त्या सज बाङम्यं करः Yaa परिलजलेव्यथे, अथच wifes सूं परि वंशा प्ररि्वेष्ययुज्यते तथा wagw ama खोला विलासः सैव WU .अलतरङ्गखया तुषरे, एीतजरङेरवयवे, wars तापं काम sit निवेापय शमय प्रसौद्‌ परसत्रा भव लद ङ्गसम्यकादस्माकःं काम श्वर, शन्तिं मा तीव्यसोस्मिन्‌ विषयेऽनुयहः कर्तव्य द्वय, wy रिति serena सन्वोकृसंस्पशेलच्तय7लिकनाभिलाषः सचितः श्ाकारान्ताभुजाशन्दऽप्यखि आदित्यवर्भऽसाखिति anweg बल वा्िलात्नर सामानाधिकरष्छविरोधः हि तच तल्यव चन सावा नियमः उदेशविधेयभावषदो कभिचारद्श्ेनात्‌। परिेश्ति LP पाकं मण्डले FOR तयेव्यजपालः ६-२॥

. दयसखेति॥ चे दमयन्ति ऽस्माकं दयख अस्नास दया कर्‌ एवमनेन WHE WEN AT aaa Hay: कामरवातिरिंखलाश्राणान्सय्य ae

que नैषधं [ शमः ८।

Ararat तीरखकटाक्षवाणेः DAWA प्रेमरसान्‌ VTA: 1 ८३ त्वदर्थिनः समतु परःसदखाः MUG नस्वशरशप्रसादः। विशङसे गैतवनारि तश्च

SAAT: पष्चञ्रः प्रमाणं Y ८४॥

MURA घावयन भारय सव where पिति, Seren अपाङ्गदग्ेनान्येव sree fat विदारिवा, सन्ता at मेम, माखांस््यामः किम्भूतेयंवस्तव प्रेमरसात्‌ प्रीतिरूपाद् सात्‌ urd We भटरष्यात्‌ चाष्डालवाणाख्मरखापेच्तय वरं यपिच्वायाक्मरकं यति तव कटन्तवाखा रवासासु vate त्थः RRC स्मानाश्चासय वृखीवेतिभावः मस्ति कञो वाद्‌ य्ादेरिति ककि वी ९२॥

ल्दथिन ति दमयन्ति पर सद्ख्ना, सखरललाधिका बद्धा भमास्वद्थि मस्व याचकाः सन्तु भवन्त्‌ मख WHT पन, QTE अरलप्रसाद्‌, तव चरणयारनुगृहोता, त्वरे चेत्‌ प्रसत भवेतां तद्यवाभाकं पराणनं watch चेदि इदं Sagas कअलोकभायितं विश्द्कते mare तदि अन्तखरखव असाकख wa नेत्ती पञ्चशरः कामः प्रमाणं साक्लो मवलिच्यधात्‌ लदिरहादयं Gafaautar जावा डति qiaaat काम रव पुच्छेयतामिव्यर्ै ययमेवानयाद्चा डति way waar «ae wreqeyw ओरिति सुर ६-४॥

समे) = ] Pas ९४१

शअस्राकमध्यासितमेतदन्त

सता वद्भवल्या इदयं चिराय। वङ्स्तवियाखद्धियतामि दानो मुरोम॒रं विदिषतः fata eat दयादयख्ेतसि चेन्तवाभ SIGE या विफलोाविलम्बः।

रजाकभिति दं मेमि मवच्या लय खा कमेतदम्सष्टदयं ममं विराव चिरकालं तावदष्याखितं श्रधि्ठितमेव चिरकालं waa भिमैनसि तासोद्यथे" इदानीं लयाऽसाकं वद्दष्ेदयं वच्चाऽलक्गि अतं भूष्यतां येव यया शिव जस्या मुरं विषिषते! नारायखख उरोावच्चाऽलद्धिियते तथा बङकालाबधि वि परलम्भमनुभूय वयमतिदुः खिनेजाताः सं प्रति सम्मोगेमानुयराज्ञा दहि भाव, यपि wearer खख भवत्येव्यस्यानुषक्ग येव उत्तर वाक्यसरान्वयेएपपत्ता लयेतिपदं यथै तथाप्यन्‌ षङ णान्वय कल्प नापेच्वया च्तात्रदप्रयोगश्व मटिश्य ग्वयेपस्यापकलाच्छरे यमिति गध्यं wae दीपिमच्येति वा भवत्या fafa सप्तम्यन्तपाठं कल्पयित्वा manag मनेएरमं। विदि घत ata fou शवाविदि शट हदयं वच्छसि ara वुक्कायर्मवि Waa <५॥

carey गति मेमि चेदि az चैतसि मनसि दयायाः we बाया उदय उेकेभभत्‌ तदा Hl खगे अलङुड लाव खयागेम Ha

६४९ नेष [ खमे, ८।

भुवः खरादेशमयाचरामोा

भूमे धतिं यासि यदि eat <९॥ धिगाति नास्मान्‌ जलजेन पजा

त्व यान्वदं तन्वि विलन्यमाना।

तव VASA AA A ATST

पूजारु नस्वत्यद्‌ TERA ९७॥

विलम्ब, कालच्तेपोविपलानिष्यु योजनः प्तोघ्रमेवाखान्‌ वरप्यित्वा खै गच्डत्यथः अथति पव्ार्पारितषे यदि लं खस्य wat उत्यत्तिखाजे भूमे भूनाके तिं Wife बासि wife वदा वयं भुव, एथियया खरादश्रं aaa at Wace कुमः यच षयं waa a ua खमैः ववानृरोधात खगे ufeaysy भूलोाकरव aena इति wa) ममिः ध्या neat खानमाच्र$पि चि यामिति बलः हए्ममेव Sate यतां नामे भूमा Chega जमभूमापिवि कथचिदुत्तरानं ६॥

विने तीति॥ रे तन्वि चछीशाकि मेमि लया way प्रतिदिनं जव जम ` पद्मेन वितन्यमाना विषेश त्रियमाशा पुजा waa चिना fa a भ्रीख्यतितु किन्त swagger प्रसादाय प्रसन्नता करणा मते नस्रीभूते Wane मेले मसे लत्पदपकङ्कजमभ्या तव पादपद्माम्या नेऽखाकं पुजा अस्तु मवतु इवरकम लाचेच्तया ल्रशकमलये(दत्टारट्लात्‌ तम्यामेव पृजास्माकं ममोतिकसे मवलि थे, लश्चरणयेए, परशि प्रातेन यथा वयं सुखिने भवाम सचा whats भाव, HOON

सगे, &1) नेषधं॥ ९४५.

VAAN: करवाम वाम

aa भवत्या किमुपासनासु |

wy त्वदङ्ानिनिपोतपोत

दाणि पाणिः खल याचते नः॥ <८॥

वयं कलाद्‌ादइ दुविद्‌ग्ध लङ्गारिमस्यदहिदरेमशेम।

wafcfa रे वामगेचे सुखे चने भमि wae लया उपासनासु witraata वितीरेदतैः wa: खरोनिर्मितपुष्यादिभिरवैरय fe ac वाम अपितु तेः किमपि प्रयोजनं areas कुतद्व्यतश्नाड we मेमि wy gana नेपसाकं पाखिरे स्लानिपौता भच्छितोा विना शिव इतियावत्‌ wine ada द्र्धागनीयेस्तादुश्टानि लदक्ानि याचते पायते ये सवखादि पराजित ठतदमिलाषिखः कथं सव Wa प्रोतिभेवेदिव्यथः वामं स्थे प्रतीपे विशे चातिसृन्दर xfa विश्वः। पोतं ae सुवरें चेति बलः। अङृति सानुमयसम्बे धने॥९८॥

वयमिति 0 भरस॒नभाराचः कामस्नख शरासमेन धनषा सङ सकवंशे CTA Wa q रवकुले waa उत्पत्तियेयेखाटश्यै भवो Gat सा AAA कामचापसटश्सयुगं भनि वयं कलादा डव सशेकाराद्व waifcaafe तव गेरल्सम्याभिलापि अत एव उत्तमेन VY सबाकरणात्‌ दुव्विदग्धं दुविनोर्त cy पिङ्गलं ta

६४१ नेष [ सभभ)

प्रडननाराष्वशरासनेन सदेकवंशप्रभवभु वयु NCE Il सुधासरःसु त्वदनङ्गतापः WAT नःकिपुनरद्षरःचु। ` निव्वाति तु त्वन्भमताश्रण WAT AAT AGM ALT Il Vee It

gtd दरम cat Ufa वयं लदीयास्तद्पराधकारिशः सुव dy वङ्धिप्रर्तेपरूपं ae कुम्मे ce wae Gea WaT ना fer qaiaan लामेवःमिलवाम इति we | नाडिन्धमः eae कलद्‌दकाकारकंडति। वधु, खाप्पिङ्ले िजिति चामर, | ce ALTAIR TAY वाम्यं च्यजेद्यादिवत्‌ डाजम्बाधोदेखेव्यजा दिपदेन संग्णडोतल्वाडुख्ल्वं व्याच wate: wifes farw योगद ्ेमादुपगवड् विधानानां यददमिति ice

सुधेति Vata Aart लदनङ्गतापस्तनिमिलः ease सुधासरस्नु अग्तसरसोष्वपि निमञ्जनेन न्त, wifes wry fa पुनरपां अलानां सरस सरसीषु अथ रम्भामेमकादिदेवा मास श्राम्यति तदि कथं दन्तोभविष्तौव्याकाङ्गायामाइ तु एनः सनाशगख WAG इषोः पुष्यमयवाखश AYWIACT मथुखवरूपे WRATH श्नद्रादयामदीया इति तव वचनेन faerie wifal गमिष्यत्ति THAME लट्‌ लदिर इट्‌ःखिनामसाकमर तसरोऽवगाइममप्यरुसम्भोगख सुखाय भवतोति भाव योद अमतसरोवरेषु F शन्त, SMAMGTA भ्ाम्यतोयाखय्य ९००४

खमेः८। ] नैषधं ६४७

खण्डः किम त्वद्गिरणव खटः

किं WATT तत्यथ शर्वीरेव |

शाबङ्धि तद्धङ्खिरसोत्थकच्छ

aug fea प्रथितं afer ii १०९॥ sala किन्तेसुघयाधरण त्वद्‌ास्यएव खयमास्यमे यत |

खण्ड ति रे टाणाङ्गि भैमि लद्भिरसलतव are enn श्व खण्डे गृडधिकारविष्ेषः किमु नल्वतिरिक्तः तथा वागिरः UM गमनमागे सश्च वर्तमाना Wale कैर शएरव शकरा सिता किं तथा Maier या भञ्जिवेकता षरिषाढटो वद्यायेःरसस्तदु्ये यः कच्छाजशप्रायदेश्ख कंनु दित्तु xen परितं तथाविधं ca मेव किं डत्तुखूयेख दि तु प्रथितमित्यथेः वयमवितरां तवदचनश्रवखा भिखाधिखेजाताडवि भावः weed एके नेत्तुपिकारमखिदोाष येरिवि weet खगविछछतातपलाक्पैरांशएयेोः। शकौरान्वितदेट éfy erat शकलेऽपि चेति मेदिनो जलप्रायममुचं स्यात्‌ युंसि MSHA इत्यमरः ९०९ Il

ददामेति देभेमि वयं ते apa किं ददान अपितु वद्‌ानेपयुनच mane किमपि tq Tete ननु देवानां yeaa वत्ते सदेव दोयतामिद्याप्रङ््‌ सदपि नसे दुजेममिन्याच fe यसत्‌ अथ गेय GHLEUT सुधया BAA लदा UA दव मुख ण्व खयं

que नेषधं [ स+ =

विधु विजित्य खयमेव भावि त्वदाननं तश्नखमागभागि॥ Vor lt प्रिये व्र णोष्वामरभावमस्न

दिति चपादश्िवचान fare: |

wat wat यतेरधरीमूय तव मुख एव wad THe WATE उतान्तरदानं ते प्रीतिकरः ufaaatad: नम्‌ मा दीयतामभ्यतं किगवग्डतव खुद्ाकं aqua खव दीयताभिव्याच्द् सा éfa मनते दुभ इत्याह यसा लद्ागनं तव मुखं कटं विधुं we विजिद्य खयमेव ta चन्ख मखभागभागि quia भावि भवि ग्यति दअतस्तद्‌ागमपि ते पीविकरं भविष्यतोव्यथेः बोदि जोयते वख धनं अविना wy ्मृतवश्चभागदारा वयं waif अनयितुमरक्ुम डति भावः ९०९

कमरत्वमपि ते दातु" येम्यमिव्यरद॥ faa xia रे fra भमि GAT सकाशात्‌ GAC Wace भ्रविनाश्रिलं Tate mye उति fara aw fa whey लजञ्लावरं श्मपित्‌ सख्जावरमेव भवतोव्यथेः कथमिव्यतश्माइ येन Fant अमरा अपि चयं लत्पादपद्रं तव चरबक्मलदयं ama चरणं core प्रविद्छ अय खयमेव जिजोविषामः जीविवमिष्टामः wanfeariy we परान्‌ साधयति aqcagqua ucataw जिजविषताम WMA तम्धममरल्वघदावक्थनं RAHI भववीव्यमर्ल

समे०८। J नषधं ६४५

त्वत्याद्‌ पद्मो शरण प्रविश्य

स्वयं वयं येन जिजीविषामः॥१०द॥

अस्नाकमस्मामदनापण्डत्ये

साणाय पोयुषरसोऽपि नासै।

प्रसोद्‌ तस्नाद्धिकं निजम्‌

प्रयच्छ पातुंरद्‌नच्छदक्नः॥ ९०४॥ FEMI रोपेरपि सड मकरे णात्मभः केतु नाभ हन्ता TIAMAT AMIGA मानसे नन्दनः सन्‌ |

ata माखगभिदेतु" ्रक्यमिव्यचेः कथञ्विदयि सवोपकरैमसमधेान सान्‌ केवदं दयां विधाय टशोषेति भाव" असदिति असब्डब्दाव प्षमोव छवचनं पखमोग्यसस्त इति aq खाने तकारः असानिति We तु वृङादिकश्चेकलविवच्षया कम्मैरेतुद शादेरिति कमस जायां दितीया ९०६॥

अस्माकमिति Ware भ्रस्मादुष्स्ितात्‌ मदनापञ्यये, काम जनिताकसिन्नमरलात्‌ warm Cae war प्रतिदिनं सेथमामः मोयूषरसोपि अमृतरसोऽपि समर्थाभवतोति शेषः vate असाकमुपरि प्रसन्ना भवतु Tana पोयूवरसत्‌ अधिकं अतितरां खाद खधिकसामथ्येख निजं सोयं रदनच्छद धरः पात्‌ बोरखम्यं wae Sie wade मदमापमव्यः शान्तिं प्राच्यतोवि भवः, अन्यत्रापि समन्याषधनापग्द्योरपवीकषार sat अधिर्वीय माषधं पात ददाति १०६ |

WU vac ara Twas सुषटडति rary कामखापने धनुषा रपवारमकरेण मकरस््पेखय केतना प्वजेन श्य

dye नैषधं [ सग, ८।

war तन्वि wn भवतु तव सिनर्जभलः faa QTY त्वभ्नेचचच्चन्रशफरयगाधौनमोनध्वजाङः १०५॥

aaa प्रापितायाः प्रतिरजनि तवशओरोषु म्रः कटा षः ओते गीताखताखो त्वगपि ननु AAA कुमार्य |

सद दो इरगयनाम्िना दग्योऽग्धत्‌ WITT ददानो कामस HATHA मानसेमनःसम्नन्धी गन्द नेहवंकः सम्‌ wy Gata UM: सम्‌ मनसि जतां मनाभव्तां धका धारयत्‌ wey मवरादाननम्द्‌ कामदनेाऽसिम्‌ मबसि पुनर्त्पद्यतां grea aafe अलमपि धार यलित्यथेः। तख चनुरादिकमपि दग्धं तदत्ताख कथं wifcaaeny रे तण्विमेमि कामले तव wait wat ww भवतु am तव faa Ga सितशदसेजच्ं अयश्रोलं ume यख UE सात्‌ भवतु तथा तव नज खव चच्चसर शति ध्येन द्रोभमानं चशखतरं वा एफरयुगं प्रे्टीयगलं aeniar मोगध्वजरूपाऽक्खिकं बण तादुद्धाऽखु भवतु BATA सम्पदेका mae भविष्यसोति ऊटिष्य सान्‌ बुखोष्वेति भावः मकरमोनावे काथावितिकाथश्चा"। पथो रोपद्वुदयोारित्यमरः नन्दने पुक्तेढति fey) सादिति प्रसधातेक्टस्तुर्‌ तास्तादाशिवीति तङ सात्‌ खखधोरदि्यकारलुक्‌। कग्धरावुलमिद्‌ः १०४.

ल्रेनेति। ननु मे मेमि परतिरजनिं रजरा Big पापिताया अनविवयोह्नतायाखव sty रे(भासु asad कटात्तोमम, तथा,

समे, ] aay gud

मासा आासाधिवासेऽधरमथधुनि com चरितेषु चिन्तं तन्नसम्बङ्कि केखिन्न करणरिणेव्यीगुरा afer तासि १०६॥ इति धुनसुरसाथवाचिकाष RQCIATACIAW CAT |

साकं ATR कदे वधाभूतायास्तव गीतामृत गागरूपामृतसमुद्े मसे AMA लगपि तव Aa? शरोरमव AH Ae तद्या, साक माखकामलल्वेमग्रा साकं नासा तव श्वासाचिवस निश्रास्तपरि भले ममे wane cam जषा तव अधरणव मधु quta मच घा वसिन्‌मम्रा असाकं चित्तं तव चरि जपु विलासादिसव्वचापारेष ममं तत्तस(त षश aafy कशाङ्ि भमि अस्माकं कंचित्‌ करपि कर खानि डन्दरियाच्छेव इरि णासेवेगुरामुगबग्धनीरूपा प्रसि da लङि ता नातिक्रान्ता वाम्रौोरूपया aq सेन्द्य्यादिना बडानि Wars चच्युरादीन्रियाशि wade गन्त WRT ae | खपरऽप्यखःमि <a a Wale लवग्ेवाद्यन्तमनुरागिलेरसःन्‌ भटिति gat स्वेति भाव, यञ्चयि देवानाम खप्रलात्‌ खपरनेव्यादिकथमगमनुचितं AMAT खन्रपदम RMN लच्चशया BRAIN aga रजन्या ओदीपक्तया उन्मएदाधिकछजमकतवात्‌ प्रतिरजनोतिपदमप्यि ara यद्रा प्रति पतिकूला रजनो elem यद्या, सातथा हे तादृि अतिरि तिस बेधनपदभिदभितिप्राखः yg

` लयमिन्द्रादिसन्दि मक्षा sudecaa: पुनरपि दैव्यं wae चति दतोति॥ Vale wy डद्रदिषु दिगीदयेवु मध्ये यं कमपि

६१ मेषं Cees

सफलय AA SAAT IMS खयमवचाय्ये fSTNARA 108 अनन्द येद्धमथ ARVAVAT कोलीमिर्हृर तनूदरि Pris:

अन्यतमं fete दिक्पालं wana अवधाय sitet मन Gray सफलय खतवामन्द तनखौकारात्‌ फलवतीं कुड fang मभ उति UTNE तः सुरसाथेष्य देवसमूरख xxi fate सन्दे श्वचनसमद्धा यया wew a खरसनगक्(रिविंज जिम ञ्चरि, सव पत्रं लेख्यं तथ्य दार कख वादइकख अन्यापि चज वाइकसानि्लवितखौकारात्‌ oa सफल्रयति सबद्मन्दोाऽकारा

न्ताशप्यसि दतिषटवसुर साचैवाशिकलमिजरसनादखपन्रदारकद्धेवि

कचित्‌ पाठः पुष्ितायाहसमिदः ९०७॥

भागन्दयेति हे तनूदरि छष्रोदरि दमयन्ति कं areca वर खद्वारा सन्तवय श्रय श्चा मखयनमं कामजनितपीडानिनश्च

अमि नृतनामि्नेवमवाभि, Galfer सुरवक्रोडाभिर्बर कामपीडा सकाशाद्‌ तान्य VN सुरतक्रोडाभिरानन्द ये्यथेः वा fee मने यमे मनः उदिता उवा दया यथ्यतादट्ं Wray कुड यमं वावृखोब व्यथः gun यदि xa णं मे उश्रादिचयम्यि यदि qe नेच्टसि wuanfe ae gate qate शादोनां चत

eis ८।] नेषधं। ६५३ असादयेोदितदयं शमने AAT AT नावा यदीत्यमय तदर्णंव्रणीथाः॥१०८॥ AUT कविराजराजिमुक्टालङारषोरः TA Mw सुषुवे जितेद्धियचयं मामक्षदेवोचयं। तस्यागादयमष्टमः कविकुलादष्टाध्वपान्धे मदा काव्ये चारुणि नेषधोयष्रिते सुगानिसर्गाञ्न्वलः॥ १०८

मध्ये यस्य कथापि वरेन मदीया दूतत! सफलोकियवामिति भव, वस्तन्तविलकाङत्तमिदः॥ Yor fi

ओयेमिति कविक्ुशेरितर कविसमूरे रद छोाऽपरि णलि यऽ ध्वा पन्था चान्ये नि्यपथिङे अभि नवयेव chen निभ्मिते रव्य, अगात्‌ समापि गवः ९.०९

डतिजरीपेमचन्रन्यायरलविरचितायामन्वयमेधिकासमास्यायां नेवधटोदायामर्म, सगे, समा,

९५७ नैषध [ सर्म,

्रयनवमः सगेः॥

द्तोयमन्तिभुवविभमेङ्गितेः स्णुटामनिख्छछा वि वर।तुमुल्सुका |

अथ नवमं सर्गमारभमाडः प्रधमं Pee सङेकवाक्यत्वाय पू सभाक्घनलवचनं भेमी शरुखातिस्मेवयाष इतीति इयं भैमी xfer पुम्बेसर्गाक्तं गलवचनं तस्य नलस्य उक्तिमाचस्य Rea WATT अवबवाम्शया USE Bara पुनदिंगीघ्रामां दिकपालानामिन््रा दीनां या, सन्देश्रगिरो बाचिकानि तासां गोरवात्‌ रश्वायाज्ाऽव्ड भत्येव्यादरातिश्रयात्‌ zara fea च्छा खच्लधोगुबोख यावि wa सङ्गचनविश्चोपादिरूपविलासलरन्लरतणेरिङ्ितेरभिपायख चकते ` रितः स्फटा ami अनिच्छां farted frets fetta प्रकटी कणु उत्सुका उक्ता रकस्िन्नेवानुरक्तमनसां पतिव्रतानां पुशषान्तर विषयकवचनख्वथं दुःखकरः भवतीति wera भैम्या इन््रादि वाचिकं oferta शुतमित्यथः। कथिदिगीसन्देश्रगिरमिति दिती

समः & |] नेष ९५५ तदुक्िमाचश्रवणेच्छयाऽप्यणा िगोशसन्दशशगिरान गारवात्‌॥१। तद्पितामश्रतवदिधायनौ दिगीशसन्दे nay सरस्वतीं |

दं तमर्व्वोतलशोतलब्यतिं जगाद्‌ वेद्भनरन्रनन्दना॥२॥ ANY VE: कुलनामनोभवा नमू fata किमन्यदुक्तवान्‌

यान्तः पाठः| अदछ्िभ्नवेति afar स्वा चेति पाण्यङ्त्वाटेकवं Ae wearers दत्यत्समासान्तः। खस्मिन सर्गे suey वृत्तं ९॥

रुवमिन््ादिसन्दिटमनाख्यया शरुत्वा भमी गलं प्रति वक्तुमारभते # तदपिंतामिति वेद्भ॑नरेश्रगन्दमा दमयन्ती तेन नक्तेन अर्पिता “frat तां दिगीशानां दिक्पालानामिग््रादीनां सन्देशमयौं वाचि went सरखतों वाणं खश्चुतवत्‌ खनाकथितामिव विधाय wet ब्रेन व्यात्‌ तस्याउत्तरुदानपरयन्रमछत्वेव्यथेः उर्व्वीतलश्नीतलबयुतिं पथिवी

WH तनज इद TAT जगाद उक्तवती ॥२॥

किं नगादेव्याङायिमक्चाकचतुदटयपर्यन्त' मयेति ae न्दर मया कुशनामनी पुटः afar कुले जातः कित्रामधेयखासीति पुब्ब जिश्चासिताभवान्‌खम्‌ कुलनामनी विमेव wea erate कि fara खन्यदप्रसुतं इनब्रादिसन्दिटं wear उवाच खनत्वितमेत Raw अत कुलनामप्रञ्नविषये ae उन्तरधारयस्य ATA

९५६ नेष धं [ स्मः

मद्यमबान्रधारयस्य जिं feasia सेयं भवतोाऽधमणेता ३४ अदृश्यमाना Hasan कचि AMAR भवतः VTA |

करयरूपवेवताभवतः सेयं wert quawa wear कियेऽपि wert Safe किंन भवति खपि तु ऋापरिशोधनात्‌ तब wen युज्यते पुरस्योत्तरमददानेऽपुदटच VARA भवान्‌ कथं Wes इत्यथः तस्मात्‌ कुलनामनी कथयेति भावः खन्धस्यापि ऋवमपरिधयतेा St जायते | उन्तरधारयस्येति धारशिडम्ात्‌ साद्चाररप्ादेरिति WE उत्तरस्य धार्य उन्तरधारय इति agen agate साधुधारय सेरिति संप्रदानसश्लायां aqua et

चद ्यमागेति wares सरखती बारी सर्तीं सरस्वतीनान्नीं सरखतौं wet agar पराभवितुक्षामा age भवतील्यथः सा aay दयोर्विंेवणपन्धासेनाथिव्करोति किम्भूता वाणो कचित्‌ कस्मिचित्‌ कुलनामविषये मम खनु यागे WR खदु ्यमाना उत्तराप्रति पादनादलच्िता तथा कचित्‌ कुतखखागताऽसीव्यारो ware रहिता सस्त्ितीनां सदसः पतीहि त्वदीयमेवातिथिमामतं मामिल्यादयु्तर कथनादुपलन्धा किम्भूतां सरखतौ कचिदेश्विशेले प्रकाशां प्रकटं ` कचिच्च खस्फुटमप्रकटः रणाजलं यस्याः सा तथा तां खअन्तःसलिला fra: wauq सरखतीनगदीतुल्या तव॒ arated: कुलनामविष यकप्श्रस्याप्यु्तर प्रयच्छेति भावः| प्रश्नोऽनुयोगः पृच्छाचेति यन्ना

सर्ज, ] मेषधं # ९५9

कचित्मकाशं कविदस्फटाणैसं सरखरतों अतुमनाः VTA ay गिरः Bat एव तव Way: छखयाभवन्नाज्ि तु खुतिखुदा। पिपाचता शान्तिमुपेति वारिजा

जातु कग्धाकरधनेाऽधिकारपि i ye

डेदलोयपानोयनोरछीराश्ननरमिसि चामरः सरखती AT सरि wars वाचि सरखती मवि anit acer नद डति अरजिः॥9॥

किन्ते मान कथ्तामिच्याह भिर इति अवसोाम॑त्वरयोाः सुधा अतिटटतिजनगकत्वादमुतरूपाक्षव गिरो वाचः warey याकता ख्व तु पुगभंवते नान्नि विषये erage waa क्रुधा Ere तब नामापि ओतुभिच्छामि तत्वच्यतामिवयर्थः गमु नाप्ऽप्यधिकानि वच्चमानि शुत्वापि कथं ते ary tener बति वारिजा जणसम्बज्धिनी पिपाष्ठता पागेच्छा अधिकात्‌ नलापे् यातिमभुरात्‌ खधिक्पीतादा दुग्धात्‌ मधुनेऽपि अपिवाकरारा्थंः मधु नाक जातु कदाचिदपि wife नापतिनप्राङ्राति खपितु eee शाम्यति इच्छा fe यदिषयिगी भवति तच्येबोपद्यानाव्‌ सा निवर्तंते सस्भादनिष्सयेन्रादिखन्दिस्य अवात्‌ कधं aye wre - तीव्यथः॥

aq

quc मेषं | [ew

बिभि वंशः कतमसमोऽपरं AUCH नायकरन्नमीदश।

मन्धसामान्यधियावमानि तं

त्वया AUT TE मन्तमुत्छरे ॥६॥ इतीरयित्वाविरनापुनःस aT गिरन्‌जग्राइतरा नराधिपः।

कस्मिन्‌ कुले जातासि कच्चतामिव्याह बिभति कतमे ta कुलं तमाप ached Guat Rrra वा रंदु्मनि गयंचनीयसेन्दग्यौदियुतं भवाद्‌ args नायकरद्रं pers विभति चारयति कस्मिन्‌ वंशे उत्पन्नाऽसीदय्थंः तं वंश्य ee सादरः यथा तथा मन्तु चातु उत्से उद्युक्कास्मि fears खन्यसामान्धधिषां ROC Seah पुब्ब faced Tere उत्पञ्चमानेन त्वया हेतुना Her Sas अस्मिन्‌ TT जातोऽसि तं कथयेति भावः। अथ वंद्चावेडस्तमोाऽपर Saree खन्धकारनिवारकं लाका We हारमध्ययेमग्यं रलं मिं धारयति वेजारपि रतोत्मत्ति वु दश्यते | तमार Wa पापे ध्वान्त इति Yaw नायको नेतरि RT डारम ध्यमशावपीति विः ca खजातिखऽपीत्यमरः adh

शवं कथयन्तीं भमी प्रति नल उवाचेव्याश इतीति धरा धिपो नल इति gure डं रित्वा उक्षा विरतां विभान्तं at भेनीं पुगगिरा वाचा खनुजयाइतरां अतिश्रयेन व्थनुग्टहोतवान उवाच व्यः उपमिनति डव यथा तपाव्यसे MITER बषाकाखे घनां

खमे } नेष धं due

faaa विश्रान्तवतीं aurea चनाघनश्चातकमण्डलीोमिव॥ O48 अयममोदासितमेवजिङया

इयेऽपि तस्मिन्ननतिप्रयोजने।

गरो गिरः पक्लवनार्थलाधमे

मितश्च सारश्च at fe afta ८॥

aaraquad fae विरावं शब्दं wen वि्ान्तवतीं विग्भान्तां चातक wae चातकसमूषं गिरा afar खनुदटहटातितरां तथानुजया ACH | शचुघातुकमन्तेभवघुं AT घनाधना इत्यमरः

यदुवाच तदाह | खयेडति | ae इति सानुनयसम्बाधने at भैमि मम शया तस्मिन्‌ कुलनामरूपे casi डितये4पि उदासितमेव उदासीनयेव भूतं किम्भूते यतेऽनतिपरयेजने खतिश्यितप्रयोजनमून्ये भवत्या पुरटमपि gered जिष्यूयोजनत्वान्मया नेक्तमि्यर्थः नमु carte निष्ययोजगत्थे स्यार दातच्यमेवेत्याण्ङ्ग यामा Waa अत्यस्पेपरमेये FUMIE Vas wey wate fate marae दे frtraren गरे frat fraqeetar यथा विषमविचा aa werd वथा रते aft ae Kee: तस््ानिरथंक we TS मपि trecernefate मधादासितमिति भावः षत्वमेव समर्थयति fe यस्मात्‌ faa परिमितश्रब्दघटितख् acy अवछबक्त्धप्रकाशकण् बचा वाम्मिता WER | चदयमुभयप्ाधान्धसूचकं गरुडल्येका बचनान्तपाठे खथं लाघवे wea शब्दविक््ारो जिरोमर इति Brey उदासितमिति भावे कः =

नेवं [whey

कथा wad ata वर्थपडतिः काया मुपा समकेलि केति च। शमे समण्व्धवहारमावभेः

पटे जिधातुं खल यमद सटी be यदि खभावाग्मम नेाख्वल FS AT तदुङ्भावनमेचिनीङ्तः

araferarer freq arate Geis आनुपूर्वीं उत्तरोत्तरत्वस पयपूवयवलं बता कया च्यानपूर्या उपजदिता कीद्‌मागुपूरग्येव few wt वखंपडतिरच्चरपङ्िम्मयि समकेति epic गटहीतद्रक्ति का इतीयं कथा कथनं पुच्छा वुधा freer नामपुच्छा पिशेव्यथः व्ण अकारः Wega ननु ara fos खवहारसिडिः कथमि व्यतच्बाह खल THY ्यावयाख्छव मम समच Way व्यवहार विधातु सम्पादयितु य॒श्मदखलदी युश्मदखन्ड ग्दाभ्या निष्पन्ने त्वं खद इति परे चमे ara त्वमहमितिपदाभ्वामेवावबेः पव्यश्चष्यबहार िखि्गवतीत्यतमामजिच्चासा विषफलेत्यथंः खथ apa arate विवबतावन्रलपिजादीष्छाविवयताख्योपि बाध्य खखावयारिपिपरत्वाद खादः HA युद्दखदी दति खरू्पवाचकलत्वादादेन्नामावः

कुलजिश्ासापि नेचितेश्याइ यदीति यदि मम जलं he खमा ary wert निर्मलं wwe भवेत्‌ तदा तस्य WINERY उद्भावन कथनं मम कुतः WATT सआधिती अपि तु खनाचित्यमेव `

whe, ] नव ६९९

अथावदातं ATU विडम्बना

तथा कथा प्रेष्यतयापसेद्‌ षः॥ ९०॥

दति प्रतीत्यैव मयावभीरिते

तवापि निग्बन्धरसान Waa |

इरित्यतीनो प्रति वाचिकं प्रति

खमोगिरा ते घटते fe संप्रति ९९॥

तथापि fran तेऽयवा खुदा

मिदानुरुन्धेमितयानकिंगिरा। अप्रश्ररतखकुलकथनमनुचितमेबेव्यधंः अथ यदि aed अवदातं wae भवेत्‌ त्तदा Tern परदू तलेन उपसेदुवश्छल्षमीपमा' गतस्य मम तथा MEM प्रद्नलर्व्नपर्टिचयस्पा कथा खरा कषः विडग्बना fagre मीचकम्मं प्रवृत्तस्य खकुलोत्वर्कथयनमुपङासाय भवतोव्य्धंः | अवदातमिति रेपराधने we खपसेदुवदति वखन्तात्‌ सीः दते' ASTI Le |

उपसंहरति इतीति & मेमि डति yea वेयं मनेचिव्यश प्रतीयैव विचार्भ्व मया अबधीरिते उपचिते कुलनामपमाल्तरस्ूपे frat तवापि निबन्धे खाये casa शोभते युज्यते संपति इदानीं ङरित्पतीनां दिकपालानामिश्रादीनां पतिवाचिकं ' ware प्रति उदिश्छ ते तव fact बारां wa qraren fe fafaa चटते वण्यते निरर्थंकङुलनामनिच्चासाबामाग्मं wat तब दिक्पालानां - बच्रनप्रल्यु्तरकचनं TMT aL

KAA Het VATS तथापीति अथवा पूष्णा ` Bt रे तथापिनि्ैशुति कुलनामकथनगस्यानुचितत्वेऽपि निबन्धं

९६२ नैषधं [hel

हिमाग्ुवंशस्य करीरमेवमा

| मिशम्य किंनासि फलेग्रडिय्डा॥१९॥ मरहाजनाचारपरम्परहशो SATA नामाददते साधवः। AAA तदुल्सद्े पुम जनः किलाचारमुचं बिगायति॥१९॥

आयर कुव्यैति भेमि ष्यं xe मल्कुशनामसवगनिषये ते तव स्पा शच्छां मितया qerer frat वाचा किम ead agate aft 7 तव ETH खनुरोधं करोन्देबेव्यथंः Sayre कथयामीति भावः मित गिरमेवाहइ 2 भैमि w fearing wring करीोरमहरं चश aR जातं मां feds ष्याकर्व पलेयरदिः सणजाग्ररानिम्बन्धो यस्या wrest fe नासि नभवसि पि तु weit जाताऽयमितवि मल्वा सफलनिग्धेन्धा भव | स्यादबनग्धयः weafefcarac 9 teh

तद्दि नाम कथं वदसीव्यजाइ मङाजमेति नाम UTA साध षा महान्तः खनाम निजसंच्चां wea कथयन्ति xtc महाजनानां साधूनां खाचारपरम्पया ST YTS ASTRA अभिधातुः कथयतु खं tree शक्रोमि किल यस्मात्‌ अनेोालोक array खवदारल्याभिनं जनं पुगविंमायति भिन्दति | खात्मनाम मरोनाम नामापि छपबस्य च। ्ायुष्कामी गटह्ीयाउव्येापव्यल WAC मङाजनग्यवद्ारः॥ LR op

समैः ] मेषं ede

अदटाऽयमाखष्य शिखीव शारद बभव ठष्णोमदङितापकारकः। अथास्यरागस्यदधापदे We वचसि Wate विदरभ॑जादद्‌॥९४॥ चुधाश््वेशाभरणं भवानिति waste नापेति fastadsra: |

ख्वमुका TAT AR भेम्ुवाचेव्याइ इति ws AAT: पूमां wre var galt बभूव मेनीभूतः किम्भूतः शारदः श्रारदा सरखती तत्ग्बन्धी वचनपद्डितदत्यथंः तथा खितानां wrat ey कारको हिंसकः नारदः weet fit मयुर इव मयु रोहि बाद खतं कत्वा शरदि तु््शीं भवति सोपि अहीनां सपामां weeny तापं करोतीति wee अथानन्तरं विदभजा दमयन्ती श्यस्य नलस्य पदे पदे पतिद्धपतिङ्न्त मधुरत्वात्‌ रागस्य wire दधा धारयिभ्ी सतो Gram पदे पदे गलस्य अनुरागस्य दधा जन fet वा वर्चांसि वचनानि eee उवाच उपमिनेाति wets wei fe weft मयुर gals मधुरं रोति Wate परे पदे चरबदथे शासय रामस्य मुखस्येव रक्ताया दधा धारयिजी लाडितास्यचरणेवयर्थः wefewer मधुरखरा wafer नमयुराः तथाच शरदि इंसरवाः पधी छतखरमयुरमयुरमबीयतामिति माघः | रागस्येति wefa wet दधेति दधादयार्विंभाषेति श्न इति पाजिनीयाः॥ ६४

मैमीव्चास्येवाह चधाज्िति॥ भवान्‌ सथधांखुवंश्राभरयं wy वंश्चासङ्खगरखश्र्द्रे जात इति सामाग्धे waite मम विद्धेवसंद्रयः

eee गेषं (whe;

frag मीनं वितता frag वा

कूम रव्य STATA तब ॥९५॥ मयापिदेयं प्रतिवाचिकंनने खमाम मत्कणंसुषामकुर्नवते। परण Ua fe ममापि स्था कुलावलाश्वारसशहासनासडा॥ Ve I

wat वाऽन्देवा कखनेति fettafirrn सन्देहा wife नामाकयभा ब्रापगब्डति अदा खाखर्ग्धकारिवी तव ewe प्रतारमायां चातुरी चा wa महती वतः fee fete नामादिपश्रेषु मनं प्त्य्रादामं fang कुतः किमथ मागसोरसौव्यादिप्रमरेषु वाक्‌ दिक्पाणसन्देद्मकथ्चन सपा बाबी वितता विरता were संम्बमनुक्का प्रतं पश्लवबसीति ल्व मतितया watcargre इतिं भावः॥ १५॥

मबापीति खनामनिजास्था मम कयो, ,खषाममुतरूपामकुरम्यते मम अबबदुखदं खनाम कथयते ते तुभ्वं मयापि प्रतिवाचिकं पू सरन देयं दातुमुचित खच हेतुमाह fe यस्मात्‌ परोबपुखापर yada सह ममापि ayo संलापः कुलावलानां कुलाङ्नानां आचा रेख सासनं रखक्िन्नासमे उप्ेश्रनं तत्‌ सहते इति TE कुला कुनाचारपरपुखवसङ्ययोः सामानाधिकरद्मत्यम्तमगुचितमिल्य्ः यथा त्वबा सदाज्रारमङ्मिया गाम कथ्यते तथा मयापि कुखाङ्ना चारस्मङ्मिया शाभिप्रायो awe दति are

समेः ९.॥] नैषधं ९९५

इदाभिनन्ड प्रतिबन्ध्यरनुत्तरः | प्रियागिरः efeaare aq at | aatfa aranfe avy at faa amend माशिकमाशिपंद्‌ चः १७॥

शत्यमुक्षवतौं भेमीं मलः प्त्युवाचेत्धाइ॥ हरेति नजः इदा मनसा भियाया भैम्या गिरोवचनानि अभिनन्द eet प्रतिबन्था कुला नाचारानुचितां परपुदषसङ्खग्यामहमपि कंरोमीव्येवंरूपया अनुसरः प्रतिवक्नासर्मर्थः सम्‌ ससितं सहास्यं य्थौ तथा तां सैमी शंका vara किमुवाचेत्याङ Yo aia वक्रनयने कुटिशंविलाकनश्रीले tert मनोरमनयगे वा भेमि मारकं मधु खाच्तिपत्‌ facet अति मधुरं खं खीयमीदुध्रमेवं विधं पतिषन्थादिरूपं बचः परोखिन्द्रादि्यति feta मटिधेषुं a fea a कथयं ठति cafe wera way a seated aq at प्रति पतिनन्धीं ean ऋटजुमारेेव werd S¥ife भावः यद्वा षे वामाच्ि at माच्िकमाक्िपदतिमधुरः हितकरः sit वदामि Weg Ss उश्रादिदूनत्वेनात्मीयं yar मां wey पुरधेषु मध्ये माच्िप मागखय येन ay सङ्क यया पातित्रव्यभङ्ाभवेत्‌ किन्तिश््रादिद्‌ amg त्वदीयरवाहमिति agence दत्ते कापि ते पातित्रत्यद्चति रिति भावः यथवा माचिकषमाच्िपदचः परेषु माच्िप किन्तु मयि feu मयि परनि माकुन्विति त्वदीयो नलणवाइमिति भावः wren न्तराणि तु ग्रस्यगेास्वभयान्र लिखितानि १७

श्य

६९६ नैषधं i [ बने, ९।

करोति नेमं फलिनं मम अमं

दि शाऽनुख्श्ासि कच्छेन प्रमु त्वमिल्यमद्दासि सुरानुपासितुं रसाणनस्लञानपविजयागिरा॥१८॥ सुरषु सन्देशयसीदशों TH रसखवेख स्तिमित भारतो |

भरोषीति ₹े भमि इमं अमं Creare पलिनं सफलं को षि खपितु सफलं कुर तथा fee कञ्चन पुभु उग्रादिषु चदु्वमध्ये अन्यतम feat ्वनुद्रह्ृासि पि तु खयन्बरोलानुग्रशाय Kel पुग्बक्धया रसः श्दङ्ारणव मुतः सधा तत्र यत्‌ खानं निम wa रसामृतखन्नममितियाबत्‌ तेग पमिच्रया gaat भिरा वाचा छरानिश््रादीन्‌ उपासितुः खआराञु wife योग्या भवसि यचा णिरामां ताषयसि तथा तानपि Staten णवंभतां वाँ तान्‌ प्रवि सन्दिश्रेतिभावः अयच ्मृतसिक्धबस्तद्ारा देवानामाराधना युब्ते १८

खरेध्िति रे भेमि रदु Greve बड विपुला रसस शङ्करस्य eta छर डेन ayaa समितां fest भारतीं वर्जी gta उन्ब्रादिषु सन्दे्यसि सन्दिदां करोषि अपितु सन्दश्य या भारती actin मचि उक्ता सती ate wate तापितेव पीडितेष दावो बनाभिख्छेन दितः पीहितायोदाभा वनं तस्य वृषतां प्रयाति ममि

स, नेषधं॥ ६९७ मदपिंता दर्पकतापितेषुया प्रयाति rae TSTTSSAT We यथायथ त्दपेक्षयानया नि मेषमष्येषजनोाविलम्ब a | र्षा शरब्धोकरणे दिवौकसो तयातथाद्य त्वरते रतेः पतिः २०॥ इयञश्िरस्यावद धन्मि मत्यथे किमिद्धनजाण्यञ्निन निर्मम |

व्यति यथा दद्यमानस्य wre बही वुः gare भवति तचा मदर्पिता वानी कामपीडितानामिश्रादीनां खाय भविष्यतीदयधाः खता कटिति प्रतिखन्दिश्मतामिति भावः। कन्दपदरपडोाऽनद्दत्यमरः TART तु बन बङा वनेऽप्युभाविति मेदिनी॥ १९

अथेति ₹े भेमि शष मक्षा जनेटरगया MATA ae प्रयु सरश्वजाकाङ्कया इह Vqataar यथायथा निमेषमपि निमेषपरि निवमस्पकालमपि विलम्बते काशकं करोति sure रतेः पतिः कामे बघा कोपेन दिविकसां देवानामिग््रादीनां ्ररण्यीकरखे लच्छीकर बे वद्य स्मिन्‌ दि बसे त्वरते सत्वरोभवति मम विलम्बेन तेषां कामपीडा रधिकतरा जायते ततः सत्वरः प्रव्युसरः देहीति भावः aguas पाड त्वया कृतया उपेद्चया प्रत्यु्तरादानरूपया वश्चयेव्यथः २० इयदिति इयश्िरस्य एतावद कालपर्न्तं ATT मम भत्याग -मनवत्मैनि acute fafaae सावधाबानि इन्द्रस्य asta गकि

धटः नेवं [eo <!

faa भा सत्वरकार्णमग्धरं स्थितः परः प्रेष्यगुणोाऽपि यय २९॥ दरदं निमद्य कितिभैरि fea

याऽभ्यधाचि Maa जिद्रन्धया।

aq fa faa जनयामास चपि तु वच्विव तानि निर्नितवत्‌ wart तेषां freeware wafer च्याक्मालमपि fran सत्वर we aye मन्दं ्यशीप्रकारि मं मां धिक्‌ we अहमपि निन्दनो यो भवेयमिवयर्थंः यतो यत्र मयि पर, se tere दूतस्य गुणेप्रपि च्रिभरकारित्वादिनं खिता विद्यते wiht कायं निष्पाद्य प्रभुसभ्रिधो मन्तव्यमिति दूतमुखः मयि तु तस्याभावाभिन्दनीयेा भवैयमिव्यथः safe ति wart cet at प्रेषयेति भावः ॥२९॥

KAA तुब्धीम्भूते मले भेमी मनसा चिन्तयतिख्मत्या | टमिति॥ fafeartfe नशे श्दं gaia fora उक्षा fed वुष्धोभावं परी सति त्िदग्धयातिचतुख्या तया भैभ्या खगतं quant यथा तथा अभ्यधायि wate मनसि शिन्तितमिव्यथः तया किम्भूतया भुवी yarns खरं कन्दपं अतिसुन्दर तं नलं अधिखि खियामधिरूल दूतयतां दूतं कुल्यैतामिन्रादीनां थे नीति यत्‌ rae Reet we wat अभावे मभेदधत्या धारयनग्धा Sty eT सामान्धोा दूत पेषडोय इति नीतिः Te खतिखन्दरोःग्यं प्रेषितदनि ते नीतिन्नाख्ं जानग्धीति ante चिन्तयक्धेत्व्थः। trend सपवन्लश्च aria’ नचा

wie ] ne षध ९९५

ufafe a gra ya: समरं WATS MA ATA TAA २९ जलाजिषस्तामदि शब्भयि ya परतराजः प्रजिषाच Ae | nema ufwarste मिखितं निमजितजखोद्धंमृखेन तेजसा २९

तुरं दुतं वापि fe दुतीग्बा बुधः कुब्धात्‌ कदाचनेति नीतिः चन्दः तदयं अन्तु feat दतथेव्‌ हधीरिति अणिति ससमन्क्थवीभावः ५२२॥

तं प्रति बया खगत यदुक्तं तदेवा जलाधिप डति जलानामधिपा वरणा ममि विषये ध्रुवं fated at ादिशयत्‌ खदिरवान्‌ तथा प्रसिधः परतरा यमः रुष्टं निचितं लां प्रजिघाय परेरितबान्‌ aa मरत्वता ग्रे निशितं utente भेरितेएसि उद्ध॑मुखेन सेजसा विना त्वं नियोजितः ofr सत्यमेव त्वं वर्लादिभिः परेषितोण्सी ak अथच अति्न्दग्ा मयि अति्चन्दरः at यः समादिश्रत्‌ युग्जीक्तनोतिखङ्कमात्‌ निश्छितं जानां खामी खतिमूखैशत्य्थः यख argent मधि लादुश्रमेब त्वां पेभितवाम्‌ परेतानां सृलानां राजेव स्चेलमानां ere येन तादृश्छां ate awe निभैशितः मड TTA वातुलः येन तादुण्लां मयि area नियोजितः oH TS frare पिशााहि va मखाभवति उड्धंमुखत्वेन त्वग्मुखसोन्दग्ये तेन दुटमिव्यपि खज्ितं Weare मनसब गवं सम्भाष्येवसक्तिः॥ २३६

९१७० a aqy [ समः

अथ प्रकाश निरखटतसमितासती सनोकुलस्याभरणं किमप्यसौ। पुनस्तदाभाषणविभरमोाुखं

मुखं विद्‌ भाधिपसम्भवा द्‌धो॥२४४ वथा परोद्ास इति VASAT ननेति चत्वाहशि वाम्विगरंणा।

अथेति अथ खगतचिन्तमागन्तरं efigee पतित्रतासमूरख किमपि जक्ष ance अलङ्ारोाऽतिसाभ्वीव्य्थः wer fax भै धिपसम्भवा भीमन्छपतनया दमयन्ती fred संवृतं स्ितमीषड समं यबा तादश्ी सती भवन्ती प्रकाशर BH यथा तथा तेव लेब सड यदाभावशमालापक्तश्र यो विभ्नमस्तक्षच्त वा विभ्नमोविलासस्तजेग्मुखं SES मुखं TATA धारयति गलं प्रति पुनरवाचेत्य्चः निग्तसि तेति खदा खयाग्याखपीन्रादयामा वाष्डन्तीति जायमानमपि fea सतीखभावाश्निषारिववतीव्यथंः तदाभाषणेति wea तेन awa मुख्यं उत्तरदागन्तु पासङ्किकमिति सचित।॥ २४॥

वृद्धेति रे Sage इतोटस्माङेतो्ते ow प्रतिवातं vat प्रदि wee पदातुमिष्छामि इतः कृतः यते वुधा fr जनोयं परी षास उपद्धासः भवान्‌ वृधा परीशसं wera wera धाच्च भवति यत त्वादुशि महानुभावश्ाशिनि जने ननेति ae नाह went करिष्यामीति पमन्पुनर्मिंवेधवचनञ्च ferwar frnta निन्देव

wie] नैषधं ९७१

भवत्धवश्ना मबत्यनुन्तरा

दिवःप्रदित्छः प्रतिवाचमस्िते॥२॥

कयं नु तष AIA वागसा

वसावि मःनुव्यकलाज्छने जने।

खभावभक्तिप्रवं प्रतीशखराः।

कया वाचामुद्मुदगिरन्ति वा॥ Se ts भवति भगरजनेङि सोपयत्तिकवचनेनेव निरसनीयो aq निषे waea waa निरासकस्याधिकतरा निन्दा भवतीति त्वयि निषि अवचनमनुचितमिव्य्थः are भवति awed त्वयि अनुत्तरात्‌ THUR श्वश्चा अनादर भवति इतर हेताख्म्वमुपपतस्ति युतां प्रतिवाचं प्रदातुभिच्छामीत्यन्बयः र्ताटक्‌ ge परीशासबै arena निषेधाक्चरोणेव वा निरसनीयं किम्बा तृच्चीन्भावेनानाद wait किन्तु तथात्वेन मदामदिन्नसतव Shiva भवेदिति तमैवानरो धातप्रतिवह्ुमारभ्यते नलि््ादीनामि्य्थः | wife देवानां gee y ufqauguard दिवचनं परीहास इति प्रादेजि wefrere मस्य She २५

कथ्मिति॥ नु प्रश्रे विस्मये वा मानुष्यकं मनष्यत्वरूपं MET TT

बस्य MER AMIS जने तेषामिन्रादीनां warty दययापि war डं श्री वाक्‌ मैमि wert वृबीग्येति वचनं कथं सावि wee निखा fom waft ean मवि छपाणवाजाताखथापि aren देवानदंत्वात्‌ मानां मयि देवानां तेषामेवंकचनमनुचितमिव्यर्थः वा awa खभा बाद्या afer waa नमं जनं प्रति उष्य ईश्रराः प्रभवः कया वा वाचा मुद ee उदिरन्ति खपितुयया कयापि वाचा we पारुन्तीरधरथः तेषां ws प्रकटनरखव asi तु मदचने इतिसेह्मण्छ नमितिभावः।२१

gor Ware Labe

अरा RUC कथं मयोचिनो शुराङ्गासङ्मशामितारखदतः। Eee Warfare qarnay प्रबला विडम्बना २७ पुरः SAU भण केव मानुषी मय AAs A Tarifa |

wer दति # WO fet सच्योधने वा राद नानार्ुनवश्छदीनां wea anita Wary Were aq aren तां feafe ure यतीति ATW ACERS ATH AN wa परवशा अतिमहती fas AAT सम्भोजवाम्डारूपा WIG we उचिता योग्या अपितु अनुचिते व्यचः उपमिनाति इंसाबजिभिरश्सानां Sirti अतिबला aft ओभा वद्य तादृशस्य कदस्य सरोाविषेषस्य बलाकयेव वक्येव यथा tea बौष्रोभितस्य दस्य बलाकया we een feet अनुचिता भवति ata are छराङ्नाविषाव मानवीवरमाभिलाचेोएन्‌ चित्ति इन्डरवर बनिपेधे खस्य तात्पर्य जितं २७

पूशाल्नेव' अति पुंरईति दे देवदत दशां That पुटो म्ये मानवी केव गव कथय पितु काभिकुस्‌सितेषेत्यथंः तदि मामकी कुज रामल Care यज तु ता, UH विन्ते तच पुश सापि मएनख पि गमिका जमाष्पणिनीी नाग्व्थप्तयाश्ं छन्दो गतु Sata ears: अजेव Cerra wet खशभरशमू-न्धे efegry दरि we mise: श्िवेप्कये warred afafqeag सव्यः

समः ) नैषधं GOR

WRIA ATTA RFS किमारकूटाभरणेन a Pra wean यथातथा ara faz: fara a शुनो ata बधिर तदक्रे। पुषत्किशेरो कुरूतामसङ्गतं

कथ मनेवरन्तिमपि दिपाधिपे॥२८॥ अदानिगद्येव नतास्ययानया

श्रुतो लगित्वाभिदितालिरालपन्‌।

अारकूटाभरणेन frreragiza fa faa tren a wafa afr 7 भवन्येव पू्बीक्तमेव तात्पर्यं रीतिः ल्ियामासकूट गत्यमरः २८

देवानां वाचिकमपि मे अवणायाग्यमित्याह यथचातद्ेति॥ 2 श्वा यथातथा येनतेन प्रकारोणाभिलाधेब area fac प्रार्थ मावचनानि नाम किरन्तु fry suger wafer: मे मम wat करा पुगस्रदक्रे तासा गिरामेकभ्ित्रप्यच्रे विषये बधिर Saas खये ग्यत्वात्तदधिरो नाकयामीत्यथंः er टट्टाश्यति एषतेषरि गस्य fart बाला दिपाधिपे शेरावते इस्िेषटं वा यस Farad मनेवृत्तिमपि मनारथमाथमपि कथं कुरुतां खपितु नेव करोातीव्य्ः पुरपि बालापि wheat योग्यायेग्यविभागं जानाति तता $प्यधिकश्चानवती मादृशो कथमेवमयोग्ये विषये प्रवत्त॑तामिति भावः॥ २९

want भैमोसखीवचनमनुबदति खदडति खद रखतावग्भाचं funda sma नतं लव्नया weet WY मुखं यया तथाभूतया सत्या अनया He Wal wae लगित्वा लमया भूत्वा अभिहिता ममाभि

दद

९७४ मेषधं [ सर्गः

प्रविश्य यन्मे ecs frare दिनि्य॑दाक्णय मग्खाघ्वना॥ ₹०॥ बिभेमि बिन्तामपि कमो चिराय चिन्तार्पितनैषथे्रा।

$ : ॐ. प्रायं लवमपि जागास्यवस्वयव wate ाकसिभमीसखी are पत्‌ व्यक्षमुवाचच किमालपदित्याहइ हे cage इयं feat wera e Az खाभिप्रायं

मम दयं ir यदाह TTS खाभिप्राय व्यञ्नयग्ती aq waka त्वे मम मुखमेव ध्वा wares विनिग्दागच्छत्‌ तत्‌ are टयु लव्लावश्ाद्‌यदभिप्रेतममया कथयितुं शक्ते तदेव मया SHS नतु wrcfan किमपीति श्रूयतामिति भाषः॥ १०

जिमेमीति। रदश warfare मदिदटसाधनं नवेत्येवंबिधां चिन्ता मपि विचारमपि करे खं विभेमि भयं प्राभ्रामि किमुत fred edfaaice: यतेऽ चिराय बकालमेव चित्ते ममसि afta: पति त्वेन FAT ATUL ATTA Mem पातित्रल्यभक्मिया feats यितुमपि tree Karu अथ मम पतिनेजा मनस्येव ard fr eft मानसब्धापारस्तस्मासच्छवयमाश्रद्च faites: गमु विचार का बाेत्यतश्धाहइ किल cara ग्टशालतन्नुवच्छिदुरा भिदुरा सती fafa: पतित्रतामग्बैदा लवादपि अख्पादपि चापलात्‌ मानसखमि चारात्‌ Tate नश्यति यथा ग्टणालतन्तुः स्पश्रमाच्ादपि दियते तथा आभ्यविषयकथयापि सतीश्धितिर्भव्यत इत्यथः पतिं वा नाभिचरति

समः ® ] नेषधं gO}

ष्ट णाल म्तुच्छछि दुरा तीख्धिति लैवादट्‌पि-जव्यति चापलात्‌ किल द९॥ ममाश्यः खभ्रद्‌शाश्चयापिवा

नलं विखद्धुन तर मस्य शद्यदि |

कुतः पनस्तब Vaasa

निजेव ब्रह्धिबिवि वधेन grad ६९ अपि खमखम्रमख्षपन्नमो

परस्य द्‌ाराननवेतुमेवमी।

मनेावाक्कायकम्मं भिरित्यादिस्मृतमानसव्यभिकार मास्य॒ frurcts तुमपि निभेमीति भावः॥ १९

आत्रश्धादीमामपि विषेचना aretere मभेति मम चखाश्यो ऽभिपायः खम्रदशायाः queers अक्लयापि वशेनापिवा यदि we fang wat इतरः पुरषं स्पुरत्‌ विधघयीचकार afe विबुध 'दैेरिश्रादिभिः खथ faite बद्यन्तीति feet: पर्डितेलेस्सच तस्मिन्‌ विषये समरसाक्िगी निखिललाकवृत्त्राडिगी fasta खात्भी येव बुः कुतः कसाङधेताः Grd एष्यते पि तु एच्छतामिव्य्ः खब्रावख्यायामपि नादं नलादन्यं चिन्तयामीति सब्व्॑तवाव्नानद्धिरपि 3: ae wars नियोगः wa डति भावः RR

देवानप्रडसन्त्याह y पीति मी देवा मां परस्य दारान्‌ fad खन तैतु aurea खखप्रमपि खभावतः eet खमात्मानं wears जिग्रापयामास्ः नागरशावस्धायां KA परस्य दासा इति ATG wag

९७९ नैषधं it [ समः €।

स्वयं दुरध्वाणैव नाविकाः कथं

gun विश्य दद्‌ापि तादशो ९३५ अनयः केवलणष ATW मनव्यजम्बन्यपि यश्मनेाजने।

व्ेद्धिधेयस्तदमो aaa a

प्रसद्य भिषा वितरोतुमीशतं w ३४॥

रतश्तदश्ागायैव war यपि खप्रमङ्ाचक्ररितयर्थः अपि सम्भावनायां वा रखतदर्थमेव खभ्रमङ्ीचक्ररिति सम्भावयामीत्ययः खन्रान्धथान्‌ पपि प्रमाशयति अन्यथा खयमात्षमेव SSIS दुरध्वः परदार प्ा॑नमार्गःस रव व्यशेवः समुदस्तथ माविकारलमुन्तारयितु Kaye eat रेव मां वषटृर्नौ परदारान्‌ विश्वाय दापि मनसापि कथं wiry खभिलघन्तु खपि तुन कथमपि कुपथप्र्याननिवार काशामेव दनुचितमित्यचः अतः EHIME मां ते परा्थयन्तीति भावः रवं विधा af परदारागभिलषन्तीत्युपहासः। अद्धषपतिति जिङग्तात्‌ खपिते ख्‌ च्यम्‌ Vr erate सपादे्रः Ws

warty) च्धनुग्र दति मनुव्यजन्मन्यपि मनुष्याव्नग्भ यस

तथाविधेऽपि माद्रे महर्षे जने यत्‌ रुषां मनेनुरक्षमिति शेषः RAR rn A दोाषाथेत्य @ wate ~

za THEVAMTT मतु त्यथः wate सेग्नुयरावि aa: करव्यं मी देवाः प्रसद्य प्रसन्ना भूत्वा मे मद्यं तमेव नल ~ बतरीतुं e rwat aA मेव firat f दातुं इश्रतां शक्रवन्तु <a प्रसन्नीभुय waa दीयतां wefan कत्तव्य इत्यधः। वितरौतुमिति बृखवुभ्‌ऋतामिव्या दिनार ६४

wire) नैषधं ९७७

अपि द्रढीयः yew मं प्रतिश्रुतं सपोडयेत्‌ पाणिभिमं चेन्नपः। डताशनादहन्धनवारि वारिव निजायुषस्तत्‌ कर वे खेरि तं ३५॥ निषिहमप्याचरणीयमापदि

faa am नावति यच सर्व्वथा

मलस्यापाकता जीषिष्यामीत्याद अपीति aft fre दूत अटी 'दणतर' केनाप्य निवाय्थं मे मम प्रतिशतं प्रतिश्चातं wa तदेवा Far नलश्धे्यदि डमं मदीयं पायिं पीडयेत्‌ डश््रादयुपरोधाच्र WHI यात्‌ तत्तदा Banta वङिदादहेन Beauty गलरुञ््वादिना वारि जलप्रवेश्रेन वारितं निवारितां धर्म्म्रास््ादो निषिङ्धामपि निजा युषः खजीवगकाणस्य खैरितां सेनेव waat wea करिष्यामि गला प्रातो निषिडमपि खात्घातयननं करिव्यामीत्य्थः॥ १५

नन्ात्मघातेय्रनुचित इत्यजा निषिडमिति यथ यस्यां आपदि खती tern warner जिता किया सव्या सब्वैप्रकार anti 7 खव ति रक्षति श्था्मानमित्यथीत्‌ तजर erate सत्यां गिधिडमपि अस्थाद प्रतिषिडमपि कम्मं ाचरशीयं eased गत्यन्तराभावात्‌ डदमेवाथा मरन्यासेन उण्यति fe यस्मात्‌ घनाम्बना मेघजलेन निविडजणेन वा राजपये राजमार्मे पिच्िके ules सति बुधैरपि केवलं मूर्खः प्छ तिस्पि कचित्‌. fafecter अपेन कुमार्भेब गम्बते तस्माघ्रलाप्राति

gor ने षं [whe

घना ना राजपथे fe पिच्छिल कचिद्धुधेरप्यपयथेन गम्यते Ul ee स्तिया मया वाम्मिषु तेषु शक्यते

जातु सम्यम्विमरोतुमुक्र | बद्‌ मद्धापितख्जपडनो प्रबन्धुतास्तु प्रतिबन्धता ते॥ ३७॥ face ga: & तथा विसष्नितः प्रियोक्िरष्याडइ कदुष्णमक्षर |

ममात्मघाते्पि रोषाय भविष्यतोति are | अपयेभेति मसः पथोषे ति पर्षेऽतेखमासाग्तः ३६

बङजख्पनेनासमेताबतेवाज निरता भयेश्यपसं शरगयाड fetta fen स्त्रीत्वादल्पमतिकया मया वाम्मिष तेषु fq सम्यक्‌ समीचीनं उत्तरं वितरीतु दातुं जातु कदाचिदपि क्षते तत्तस्मादजास्थां मम भाषितमेव afore खं तस्य पडतीरचना तस्यां विषये ते तव Wey पबन्धकतृत्वं टीकाकारत्व' wey भवतु मतु प्रतिबन्धता प्रति gee waaay cee खजापरि अपरे प्रबन्धः कियते संप केव मया SH अर मदभिपायं जात्वा इदमेव खकर्ितेरविंवरबपदे बंङलीशत्य रेवा बोधनीया पुगमंदचगापरि recive देवानां समीपे परतिक्षशत्वमाचरबीयमिव्यथः | इयदेव तत्पश्रस्योत्तरः wate सेनालमिति भावः १.७

ay am fafeercerm xa कथयति सत्याह farce | तचा तेन पूजीक्षप्रश्षारोल निरस्य निराकृत्य विसण्लिंतः धश्यापिते दृते

whet} नेषधं। ९७९

कुलदलेनेव AS: कुडूरयं

विडम्बय डिग्मन पिकः प्रकापितः॥ ec Wel मनस्लामन्‌ तेऽपि तन्वे त्वमप्यमोग्याबिमुखींतिकतुकं।

afafafauaaa fag a

बाङ्गवारं घट यन्निर स्यति ३८

मलः प्ियोद्धिर्पि मधुरवचनेोपि weal सम्तापकरः wey अश्रः वच्चनं awe यथा प्रियाद्धिरपि कदुष्छमश्षर awe तथा निरस्य विसित डति वा योजना ख्चरापमिनेति festa ममुव्यनालकेन कुतू हलेन ATA ASSLT कुहर वं Hy इति we विम्य waa प्रकापितः कोधितः पिकः कोकिल xq वथा प्रियोक्िरपि काकलः पभकोपितः सम्‌ owe रोति wae श८॥ `

पदषवचनमेवाद Wet इति अदा Tee रे भेमि तेऽपि देवा afi मानुर्वीं त्वां अम्‌ स्ीङ्ञत्य मने मनेरथं तन्ते विखलारयन्ति देवा afi मानवीमभिशवन्तीत्याखग्यमित्य्थः eet तावत्‌ तत्‌ त्वमपि मानुव्यपि त्व खमीभ्या$भिलषद्भ यादे बेभ्वापि विमुखी परास्ुखीत्यरा कातुक AWTS sua पि qua कामयन्त rage तापि surgi डति aware अजासम्भषे cornary निधिः पद्रा्र्ादिनिंडंमं दरिं र्ति देवादागच्छति कि्चान्य्सवा दरदा a a निधिं वारव त्वया माज्ागग्सव्यमिति निषेधवचचनमेव प्रतिबन्धक त्वात्‌ कवाटं तत्‌ घटयम्‌ योजयन्‌ सम्‌ निरस्यति निराकरारोतीति वा ye वा cefafa we aft gag ce रतदयमतीवा सम्भवमिलयर्थः AS परषवचनं १<

९८० नैषधं [ सर्गः

दाखिलस्लीष वद्ेऽवद्लया मश्द्धरागब्रुमादर A | watcha श्रेयसि dase fa a पराङ्यखो Veale Basa: tl ve tt दि बोकसं कामयते मानवो नवोनमस्रावितवाननादिद्‌।

मेदं त्वया सम्यगाचरितमित्यारइ सदेति Sweats weet Ria wha मरेश्रस्य रामात्‌ न्धाः fart विहाय त्वय्येवानुरह्कत्वा Sat afereity afeacta wituafrcaate Great Ware Ta aw त्वयि we महान्तं ्ादर SH TE धारये त्वब्येव मेख स्यानुगात्‌ त्वदितखा बड मन्ये त्वामेव बमन्धे इत्यर्थ, ंटट9ि रवं विधं सम्मुखेऽपि खयमागन्तुमुन्ुखेपि मङश्रानुराजरूपं अयसि eyed विषये त्वं rca तदनष्नेकुन्बावा सती खादर न्धवी qa: निव्तिंतवती खयमेव नाश्रितवती तमि्यज् किमिति पठे कि किमयं न्यवीवृतः ख्ादरमिव्यथंत्‌ अतस्लत्सदटन्नी कापि निन्धेडिनं स्तीति भावः॥ Bey

चअश्तपुमैदमिव्याइ दिनैकसमिति मागवी मानुवी feared Sa कामयते नाभिकवति edie नवीनं नूतनं तबागनात्‌ तव मुखा गमया GU अतं उन्तमस्यागभिषाषादिदमाखग्यमित्य्ः रष ते तव CUTS दुनिन्बेन्धरूपेा दाषः सम्बगतितरां हितेन खाप्तेन गुरखखापि पिशादिमापि कथं वा शाम्यते नापनोयते खपि तु तेनापनेवुं युव्यते

खगैः < ] लेषधं॥ ६८९

He Ta Tuas waa

हितेन सम्यग्गुङ्णापि शाम्यते ४१ अनुग्रहादेवदिवोकसं नरो

farce मानुष्यकमेति fearat

च्यपत्यडितमिच्छता fret शपव्यदुरायङः केनाप्युपायेनापनीयते तव तु नेत्याखग्ध॑मित्य्थंः अथच दुरुप्रहा मङ्ुलादयस्तव्लनिता दोषे रिष्टं सम्बम्‌डितेन कोष्रखानख्ितत्वादनुकूलतरेब गुखखा Fra तिना शाम्बतर्व wearers किं कव्येन्ति याः स्वं यस्य tit बृहस्पतिरिति ज्येतिवं सव्या दुरं परित्यज्य डन्रादिषु मध्ये यं कमपि Sa वुबीम्बेति भावः॥ 9९

Zara किं भविष्यतीव्याह eraowfefa नरो मम्‌ व्यादिवकसां देवानामनुयशादेव मानुष्यकं मनुव्यत्वं निरस्य विषाय feant देवत्वं र्ति urate अतस्त्वं देवपत्नी भव aera wa tae प्रा्यसीतिभावः मनु देवपनील्वाख्नातेमरपि देवत्वे मान quadrats गणनीया भविष्यामि नतु fate? इत्याश्कामपनमयन्नाद सिडरसस््रां ओवधसाधितपारदसम्परकेल सुव सखंभूतानां अयसां लोहानामपि श्येधिकारे Freres कुतः कस्मात्‌ वब्रितत्वं खास्िप्तत्व इष्यते अपितु कुतोपि खयधोाविक्षारे रति पाठे अयाविकारे लेइविकारमध्थे इत्यथः सिडपारदस्पभेन सुवं भूतानां लोहानां Gres मनाम नियते किन्तु सुवरखंमध्यरव या amarante रेवपन्रील्वादेवतामध्यणव गणना भविव्यती

ट्र मेषं [ सर्जः

अयोऽधिकारे खरि तत्वमिष्वले कुतोाऽयसौ सिद्धरसस्पुशामपि a vet wit परिल्यश्च नलाभिलाषुका खव्जसे वा विदुषोद्रैवा कथं।

खद, खरितलमिति ecard? xfer नरादिकात्‌ wt सशराभिषि स्युोपरनुदके सुपीति faq eet

याद्चाय्ाद्यमिधेचनाविधुरासीव्याङ इरिमिति। tafe विदु ara arent बिदुर्बीं पड्डितां qa पण्छितम्मन्धा लवं इरि भिरं परिव्यव्य नलाभिलाषुका नलनामकं राजानं अथच तुखविदोवं अभिणवन्ती सती ween were अपितु त्वया लण्नितु युक्तं खमेव बुखिमतीव्यभिमग्यसें ex परित्यज्य बतुल्यं acy प्रियमिष््सी व्यतीवनि्णष्णासीत्यथः arent मुखा fate मन काप्यस्तीतिभावः। भाः करभार करिकर तुल्यारयुगेकघखं रावि ददातियासाकरा Trew दति्ययोराटृश्रो ऊरू यस्याः तथाविधे वा डति gee हाङेतेाष्वां उपेशितस्छक्षश्श््ये ताटश्यात्‌ शमीरतात्‌ शमीकरटका जम्परटात्‌ करभात्‌ उद्यादपि उख महतीं वदे urge वदामि ॐद्युस्यापि कदाचित्तारतमभ्यश्चानं भवति तवतु तच्नाद्ेषेति Seite यापि त्वमतिनि्बडिरिव्यथः | बरे इति ऋअानेडव्यामगेपदं केचित्त करभादुद्धादुर महतीं त्वां भोः करभोाद इतिवदे सन्वाधवामि उद्धा. भिक्येन करभादुररितिनयुत्यत्चा करभो दति सम्धाधयामि गतु करि करस्य Watery बा aemge यस्या इति gare इतियथाच

wit ] मेषधं gre

उपेक्षिताः करभाच्छमोरता दुरंवदे लौ करभोरु भोादति ४३१ विद्ाय डा स्व्व॑सुपरन्यनायकं

त्वया धुतः किं नर साधिमभरमः।

“८ मुखंविमुच्य असितस्य धारया व्रथेव नासापथधावनश्रमः॥ ४४॥ तपेाऽनले जुति इरयस्तन्‌ दिवे फलायान्यजनुर्भविष्वे।

चते तज GTR TINTS उपायान्तरं चिन्तनीयं | करभः करि कले

स्यात्‌ करभः करिश्ावके | करभामयिनन्धादिकनिरान्तद्धुतसूसते

डति बलः॥ 9९३॥

waren म्ाकासीत्याइ॥ विहायेति ₹े मेमि लया सर्भैषां चपब्ैवां देवानां नायकं परभुं इन्र विद्धाय Tat Wt कटं नरो areas साधि मभ्नमः साधुलव्नान्तिः किं धृतः Fea धुतदथर्थः अथच रजधोरै गात्‌ नजर साधुरिति Maga चुतः उक्तमथै Bare समर्धयति afery निख्ासानिलस्य धारया परम्परया कन्धा मखं विमुच्य अनायासममनापायभूतं qe विहाय नासापय्ेन नासिकामा भब धावनं श्रीप्रगमनं तच अमः प्रयासे gee iret यथा निखा सानिलधार्या ऋजुमागे मुखं wat नासिकारू्पेय anata gaa was तथा त्वयेत्यर्थः | अथवा त्वया उजं विषाय किंनर कुत्सित मन्ये साधुलम्नमोधृतः ङा AS रतदनुचितमि्यर्थः 9

मूरखवासीत्या लपडति खरयः पख्डिता खन्यनुषि जन्मान्तरे . मविष्डवे भाविने दिवे खगं लछडाव were तपणव wetter `

TY नेषधं [ समैः

करोपुमः क्ति सैव विह्कला बलादिव त्वा बलसे वालि ४५॥ यदि खमुदन्धुमनाविना मखं

भवेभे वन्ती VTTCAT TAT | दिविखितानो प्रथितः पतिस्तता रिष्यति न्धाखमुपेते डि कः ४६१

नखरम्‌ चाश़ायजादो तनुः अ्ररीराजि शुकृति Feat acu wet रपीडामप्यक्ीरत्य तपः कुर्व्वन्ति सेव योरेव fase त्वद वाय ay का सती बलादिव बलातकारोकेव YAST करो धुत्वा कति नेतुमि चति रे aifet मूख wart wee नेग्मुखीभवसि पण्डिता जन्मा won यत्फलमुदिश्छ शरीरमपि पीडयन्ति तत्फलं खयमेवासि तरेव जन्मनि विना शदीरङ्गेश्नदानं त्वां प्राषुमिच्छति तन्तु aay Tact बीति मुखैतरासोति बाणिश्रयदसम्बेधनेन खचितं ४५

ऋताश्रनगादन्धनेत्यादि यदुक्तं तच्छुहीकजयेव दवयति वदीति ae ममि ले यदि we विना खं शानं Seay उह्न्बनविवयतां नेतुं ARATE भवेः Beta ata यदि भविष्यसीत्यर्थः तत सदिं अन्तरि गां उद्धन्धनार्थं माकाशं भवन्तौ त्वां इरिरि्िश्रि व्यति नेष्यति were दिविखितानां अन्तरि द्धानां पतिः wer wire स्यातः TRG FE यते Maral न्बायादनपेतं खीयं भागं कोजग उपे छते तुष्डत्वेग uftuets अपितु aay wit बड मत्वा erie इश्वरस्य न्तरि्तपतित्वादुदन्धनाथं मग्तरिश्खायाण्लव रयं ara शलतावतापि तस्य इण्लमता भविष्यसि cay खयमेव तं Fate तिभावः od |

whe] oa gry

frdwe यद्यनले नलाज्किता सरो तदस्मिन्हतौोद्या YAT | चिरादनेनार्थितयापि ca खयं MAAN यद्‌ ङ्ग मण्यैते ४७॥ जितं जिनतं तत्छलु पाशपाणिना विना नलं wit यदि प्रवेच्छसि।

aes इति मलेन Slane व्यक्ता सती यदि लवं गसो वड मिचेच्यसे प्रेयसि तदा तया स्मिन्‌ सरे Sate महती दया धृता WA युतदत्याइ यस्मात्‌ खद F भेमि अनेन अनलेन चिरात्‌ बड कालं ara खर्धिंतयापि प्राथ॑गयापि दुलभ gam ayaa खय मेव प्येते अनलाय दीयते यज्िरकालं याचितमपि दुष्पापमासीत्‌ तत्‌ यदि खयमेव दाभा दीयते तजर दयेव निमित्तमिति चायते खता घता वदङिप्रवेशोप्पि त्वया we ware इति भावः asia सोपद्ासस ग्बोधने afar we किं भविष्यतीति जागासीद्युपहासः॥ ४७

जितभिति॥ हे भैमि लवं गकं विना पुीङ्काङेतारनलपवेशं विना बा यदि बारि जलं प्रवेच्यसि ante खल्‌ निशितं पाश्नपाजिना बस्‌ aa faa जितं खतिश्रयैन जितं चिरमीप्िताया अतिदुलंभायाख तब शनायासेन लाभात्‌ सन्बात््शद्त्वेन वुत्तमित्य्ः कुतदव्याह यत खदा त्वयि बारिप्रविद्धायां सत्यां सा पयःपतिबखयस्वदास्थाम्‌ war मकाम्‌ खदन्‌ पवान्‌ प्राडसमां त्वामित्यर्थः बहिरपि वक्षसि wear wate बच्यतेवरां fants धारयिश्यति डदानीमन्तःकरये धारयति

६८१ iad [ श्मः

तद्‌ STN बदिरप्वख्नसे पयःपतिर्वशसि वच्यतेत रा ४८ करिष्यसे यद्यतणएवदूषणा

पायमन्यं विदुषो aaa | प्रियानिथिःखेन गता Tara कथं

Bars चरि ताथेयिष्यसि ४९ it निषे धबेश्ाविधिरष तेऽथवा

तबेव युक्ता खलु वाचि THAT |

तदानीन्तु श्चाकिदनवन्नाददिरपि धारयिव्यति तख्तोनापितरां fore fort: पवस्यपि wae गासि तथात्वे पवसः weyenat afi च्थसीति भावः ४८

अन्यमपि मरओपायं we aware करिव्यसदति रे भेमि wey पुमाक्ठादेव दूववात्‌ Seamer मरेपि इनरादित्त मता. भविष्यसीव्येवंरू्थात्‌ दोषात्‌ यरि खमग्रव्यवे qacara विदुषी पिता त्वं अन्धं विषपानादिरूपं उपायं करिष्यसे afy खेन खयमेव ग्रहान्‌ गता परिया waa अतिधिरभ्यागता त्वं घर्मराजं यमं कथं चरितार्च॑यिष्यसि wad करिष्यसि अपितु चरितार्थयिष्य द्यैव येन केनाप्युपायेन त्वया ate aa यमस्याधीना भवनिष Stary: तस्ान्भरथयायान्तरमपि कर्तु नाद्धं सीति भावः ४€

इश््रादिषरओे सम्भतापि बा मामेवं प्रतारयसीत्याङ निषेरति। दे भैमि अथवा ते तव शवः अहमिखादीन्‌ बसेग्यामीवि निषे

whet) नैषधं ६८७

विजुभ्भितं यस्य किख afte विदग्धनारौीवदनं तद्‌ाकरः॥ Ye I मामि ते मेमि सरखतोरस प्रवादष्दक्रषु निपत्य Rares: |

Tred यस्य sew विधिरेव दग्राद्यन्धतममेव वरीष्याभ्येलदुपरव यथाश्रुताथय्ादिशा मया ye मिषेधर्व चातः अधुनातु weet पिका नाश्मैकरोातीति परमप्थालोचनया विधिरेव ura इव्यर्थः कथं wera: लिियावचचनमेवं सम्भावयसीत्याद्द्याहइ खल यस्मात्‌ विदग्धायाच्छवेव वाचि बक्षता युक्ता बक्रता त्वाटृश्रवचनविषयेव TH ae रतदपि कथमित्याङ किल यस्मात्‌ यस्य ध्वनेदत्तमकषाचस्य xe निषेधस्य विधिरूपतया प्ंवसानख्लयं faefad विलसितं तस्य ध्वनेराकरउत्पत्तिश्यानं विदग्धनारीवदमं चतुरवनितामुखमेव विदग्धनारीवदनादेव बक्रोक्षिरूपं काय्यं निःसरतोत्यथंः इदमु्तम मतिश्यिनि we वाच्याद्धमि्वंधेः कथित इति काव्यप्रकाशः विदग्ध नारीप्रतिपादितं are fe विधिरूप सत्‌ कचिभिषेधरूपतया पर्यव स्यति कचि निषेधरूपं विधिरूपतया यथया anf खातुमिमागतासि पुनसतस्याधमस्यान्तिकमिल्यादि खच तदन्तिकमेव रन्तुं गतासीति निषे चस्य विधिरूपतया पर्थवसानं भम धम्मिष्य वीसत्थो साद्रा wer मारिखा 2a रत्यादिच as ममेतिविधेन म्बमेतिनिषेधसस्पत या प्यव सानं ea विदग्धनायिकेव प्रतिपादिका ५०॥

डग्ब्रा्न्ध तमः कच्चिक्ववा ममसि grea wert परित्यज्य तामिव्याद नमामीति रे मेमि वे तव सरखत्या वादा बोरसामा

ट्ट wards [awe

अपामनादइत्य मनाक्‌ FE US

तायंनीयः कतमः TTT HV Ut मतः faacuaaganaa प्रगरछपोनस्तनदिग्धवबस्तव।

Ue तस VATU तस्य चक्रेषु वक्रोह्ादिरूपचक्राकाराकर्तेख नि पत्य अदं कति कियन्त कालं कतिवारान्‌ वा ee tive नमामि भ्नाग्तो भवामि निषेधरूपेड विधिरूपेव वा कथयसि निखयाभावात्‌ कियन्त कालं मया स्मितव्थमिवयर्थः ewe want सरखतीनाम बदीजलप्रवादावत्त निपद्य बडकाशं wate TEE wot wert aaa अनादृत्य frame waite मध्ये कतमः Terra दिक्‌ पाजत्वात्‌ fate: रता नीयः छतार्थंः wats wae खलं कुद Serica खीकतत्यस्तं बदेत्यथंः मनाक्स्फुटं कुष्वितिवा यद्यपि wear खमिपरेतं पतिं ated wee तहिं कयाचिद्धश्चा UWS मया स्वे बाजु WARTS ५९॥

इश्रमेव वा त्वमङ्नीरृतवतीत्याङ मदति किल सम्भावनायां Raga wn रोराबतङ्म्भागेव Wet रेरावतस्य कुम्भयोः Rady च्छलेन रोरावतङुम्भावेव warett Ter Wat war wereredt या दिक्‌ get दिक तस्याधवः खामी wx wa मतोएमिपेतः प्रायेशेवं त्वया विचारितं स्यादित्यर्थः युक्छमेबेवत्‌ यत चदङ्शच्छों तव weir waned साकल्येन अदुः सहना दिश््रात्‌ एयक अन्धा दिनेजा मम मते Wa सुमान मेोग्यः नेजदयेन

९.। ] नेवं ९८९ सश्खनेचान्र ययक मते मम

त्वद्‌ ज्गलच्छीम गाडितुं चमः We Il

प्रसीद बस्िन्‌ दमयन्ति सन्ततं

त्वदङसङ्घप्रभवेजेगत्मभुः।

TATA

सनु घनामातनुत॑ौ HSM WY Il

असंशयं रज्यसि जातवेदसि

खयं खलु सजियगाजजम्ननः।

wee we Wea AE वधते सदरूनेचलवादिशर शव TET ग्य इति मदाप्मेतत्‌ सम्भागिवमित्य्चैः॥ ५२॥

तमध॑मेव अण्यच्नाइ परसीदेति हे दमयन्ति त्वं तस्मे TS पर सीद प्रसन्ना भव dasa अनन्त त्वदङ्खकात्‌ प्रभवडत्मत्ति Wat तादेः करटकीरोमाचचेः wor जमतप्रमुरिरखनं wit wat निविडा सन्ततं तनुतां करोतु किम्भूतः वुणामजाया णाल अनथानैयनयैसतीष्एकगटकषः अत्य थे पीडकलात्‌ तीद्णप्यवुच्तावयववि देषतुव्येः wren वृतखेत्‌ wef परिव्यव्ध लब्येवानुरक्ता भवि ष्यतीति भावः Fut |

afstaat wat मनला gaxare) असंग्यमिति हे भमि त्वम tied fafeate गावमेदसि ae खमं खात्मैव fro रव्य fa wqum भवलि wy यस्मात्‌ विलासिनि चखियगाचे चच्िवि

TW जन्म यस्यास्तयाविधा यास्ते तव ACG Ifa सेजखिनं षङ

९९० नैषं [alee

विना मेजसखिनमन्यतः wet मनोरथन्त बलते विलासिनि nus त्वेकसल्या तनुतापशङ्यो AAAI ममः RTA डिमापमा aw Toe Eye

aay aft: शतशओानिरूपिता a ५५॥

fon wat अन्धतः wafer युपे कथं wes धावति च्छपितु नेव बते aru सटधनेनेव बज्यते त्वं हि. चलियवंदाद्धवत्वाक्तेगखिनी बङ्धिरपि अभावतस्तेजखी अतसि शलव मनोरथो qerretery ११९

मनु बहिरव्यन्तमुत्तापननकसतत्‌कथं ALCS CHAKA | त्वयेति ₹े मेमि cae आदितीयपतित्रतवा त्ववा तनुता WMS Swans अतगुरतिमशहान्‌ TTI वा Rares! सकाश्नात्‌ wae कथमपि AAT frat frosty कुत इत्याह सतीषु पतित्रताछ सखीषु यत्‌ chee पातित्रत्यपदीश्चा वत्‌ wa तत्समये तस्य बङ़वत्तिः च्ितििमेपमा हिमतुख्वा अतश awit निरूपिता रामायबादो सीतापदीशगादिसमसे walter सि्दसिता अतः पतित्रतायाखूव वङिजभितसन्तापाचञ्ना मारीर्वचः yuu

समः } नैषधं ६९९

WATTS: खल्‌ WYMIT

त्वयास्ति चित्तातिथि तामवापितः। ममापि are: प्रतिभात्ययं कम sale याग्येन fe याग्यसङ्गमः॥ ५९॥ अजातविच्छदलवेः सररोात्सवें

गस्त्यभासा दिशि निम्भलत्विषि।

यमेवा त्वया मनसि बुतडव्या सङति खश्‌ सम्भावनायां T भेमि प्रसिदडाधम्भराजायमस्वया चित्तातिधितां मनारथविषयतां अवा पितः प्रापितेणल्ि त्वया यमा मनसि ga इति सम्भावयामीव्यथंः Twifateware किम्भूतया wat धम्मंणीलया धम्म॑साधनं sft SAAT सा तचा रवंभूतया खयं साधुः समीचीनः कमः धम्मं viet धर्म्मश्रीलर्वानुरण्यते इति परिपाटी ममापि प्रतिभाति रत मापि सम्मतमिल्य्थः fe यत, योग्येन Te सह योग्यस्य सटश्स्य सकूमखकास्ति Rit तस्भाडम्बंराजेन सद धम्भश्ीलायाख्तव सु मोायक्दति भावः ॥५४९६।

अनातेति भैमि arene दश्ियदिक्ख्ितागष्यमश्ज काक्वा निम्मला लिट कान्तिवेस्याखयाविधायां दस्िबस्यां fafa खमु ate वमस्य पन्नील्वात्‌ गऋब्युश्ङ्गागरून्या सती @ सेन यमेन सड अजा ae wants यथ तथाविधः wc: कामोत्छवसः पाभिः कंलिभिः ऋीढाभिः त्वा धुतावधिं अनवधि आाचग््राके काकं

६८२ गेषं [was ey

धुमावधिं कालमन्टल्युशङिता निमेषवक्ेन नयख केखिमिः you fattest वरुणं किमोदस पयःप्रछत्या दु वगवासवं। विदायसवब्वानवरणतेखक्िन्नसा निशापि areata चतुना॥५८॥

frtary बडकालस्य Teaver weamary निभेषभिव नवखं अतिचा्य च्यन्धवरडे free: सम्भाव्यते टतदरखे मरथाभावात्‌ GTS WIR कार्णं कामसखमनुभवेतिभाषः॥ ४५७॥

बयेवा त्वया मनसा ववद व्याह भिरीषमृदौति Tifa शिरी age चिरीवपुव्यवदतिकामणा Sone areata यवो WHAT USN उपादानकारङेन बा मुदुवमायां केमशवसतुसम्‌ wnt वासवं xi अतिकोामणं waa fa twa इच्छसि तवं qh weanfs मदुलररूसमात्तं fe मनसा भ्राधं यसीलर्थः युक्धशेदनिति दङ्ान्तेनाइ सा मृदुतरतायां परसिजा जिश्रापि रा्निरजि अनेन हे तुगा मृदुना मुदुर्सधाभेयुष् इति शारयेन सम्यम्‌ रेवान्‌ विशव Wnty ws किंग Gate अपितुरतेनेव कारेन बुतवतीत्यधः west

wet) नेषचचं ६९३

सेवि यद्छक्रददि वा दिवानिशं

faa: प्रिसेणानणण्रामणोयकः QUAM तज पयःपयेनिधो कगादरि कोड यथामनोरथं॥५९ tiaras तदचसस्तयाद्‌रान्‌

सुर च्युङारापविडण्ब नाद्यपि,

असेवीति | व्यक्ता चोः ख्ायेन arena धिधोलच्म्याः पिथव खामिना मारायशेन अनश मत्‌ टामगीयकं Seed वस्य तादृश्यो वशया दिवानिशं राजिन्दिवं सेवि सेवितः नारायशेपपि खगं त्या नोत्‌ यमुपाख्ितेलर्थः ₹े श्रोदरि भनि wa waste ay तज USE TE पयोनिधेः GAR TARY Taw कीड विद wa परिष्यज्य mcmama Scwas: ख्मपेश्चयापि रभ जीयः qwaufy कारावग्रातत्वादितरदेवापेचयाए्यरिं वरस्मात्तेनेव साड वि्रेव्यचं, far पिधेशेव्यनेन sitet तव पतिवैशिनी भवि सीति afer yet

त्यं नलवचनं war शरवशनिडितेककपालतया भेमी विषखा श्धालीत्‌ तण Wiramiwa तीति QE Tay we करमध्ये gu fad रं ऋभवे व्रस्छर्षथाभूत्रया त्रया भैम्या aq इवि qa aged यलवच्ं भृत ऋतश्च रकतरकालेस्सा मावर वास्‌ खतं ग्ध तदस्यावरवादश्चुतमिव्यर्थः We MATE वदन्न सोगलबचनस्य Geta गोरवात्‌ Wa WHAT कारबमाहद्रेषु

९८४ नैषधं it [ समे, <

कराडसुक्रेककपारकर्थया

FAS AMARA तत्‌॥ ६०॥ चिरादनध्यायमवाख्सी मुखे

aa: GF Vl वासवते CARAT

तायतश्ासविमेाशषणाय तं शणाहभा करणं विचखणा ers

इण्ादिवु स्युरारोपेटरमिलाषाय परलेभनं aur विहग्बनादुवबात्‌ पतित्रतायाः पर्पुरषाभिलाषारोपवचनं दुटमिति तमिति भावः adel

भेमी www मोगमवणम्बय दीधे frre मणं प्रत्यवाचेत्याइ | चिरादिति।॥ ततेग्नन्तरः सा दमखसा ममी चिरात्‌ aes वा Oe अधामुखी सती अनध्यायं gerard Art मुखे areata खाप यामास बडक्षगमधेमुखी भूत्वा forse किचिन्नोवाचेत्य्थंः अथान we विचच्चगाटतिचतुरा सा कतमाबतस्य ttre शाखस्य निखासस्ख विमाच्चकं परित्छागेा यया are सती तं गलं चयात्‌ मृुद्क्तादन MC अकयं कटार बभाषे उवाच AACE कडबरसप्रधानं वचा बभा धे इत्यपरे विचक्षडेति उत्तरदाने हेतुः खविचच्या fe अत्यग्नि विषय भोनमबलब्धयेव तिङ्न्ति नतु किमपि वरं अनुगति अनयातु वि waaay प्रत्युत्तरं दत्तमिति भावः विरान्मोनमवलम्ब्य दीधे चति खस्य कथनं सचिन्तानौा खभावः। वासवत डति अकम्मकाखिखन्ताद सतेखेतमपरयोव्यकत्वाभाषेन बुधादित्वाभावाखिङं 7शधारेटित्थाने पदं adds

खे, ] मेषधं ९८१

विभिन्दता दुष्कतिनीँं मम ala दिगिद्धद्व्वचिकखचिसव्चयेः। UMAR Aas मौ प्रति We wa तयाप्यन्तकदू ततेचितं eit त्वद्‌ास्यनि॑नद्‌ लीकद्‌ यभा मसोमयं सल्िपिरूपभागिव।

्कादयवच्चनमेवाहइ विभिन्दतेति Baa दिगिद्राशं दिक्पा लानां दुज्धैचिकान्धेव दुरसन्देद्रवचनान्धेव खचयेजेष्लाकास्तासां aaa: समरः wer seated परपुखयप्रलोभगवाऋश्वकात्‌ पाय कारिीं मम तिं wa विभिन्दता विश्रेषेब विदारयता लयपए्पि तिं gute गसलटशाक्ारेयापि भवता अतर प्रयातनीवामिव मृत भायां मां प्रति weitere स्फुटं सव्यक अन्तकस्य दूतता्यां ara उचितं ae am छतं wet दू तत्वेध्पि यमदोतयोचित' कम्भौचरितमि थः दुव्कृतिनीं मामिति बा यमदूता परपुरप्रलोभनवचमं खत बल्याः पापिन्धा मुतायाः feat करतौ लेदद्लाकामिभिगत्ति लया पि तथाकरबाद्यमदूततेाचितं wate खतिखन्दरस्य विद्नेषतानस grew तव मां प्रतिपीडकत्वमयुक्षमित्यपिकारेब चितं दर

लडचनं कोवलं मम दुःखाभेय Bahay त्वदास्येति ददं भवद्‌ र्चरः भवता TH दुङमक्षरः मम सृतिं कासं आविश प्रविष्ड

qed are [ खः ९)

अरतिं aaa WITTE THAT: MSA HSE: ९९२४ तमाखिङ्शेऽथ विदभजेरिता प्रगाढमामब्रतकेकया सखो।

AUT समाराभयवोयमन्यया भवन्तमा SCIWA मया १४॥

कीटबत्‌ कसंकीटङडव उत्कटा दुःस्ा रजः पीडाः सुजेति जनयति कि art तवदास्यात्‌ तव मुखात्‌ निग्धेजिर्ंच्छत्‌ यन्म कीक weet दुय wemrgycmred मि्यापयश्नरतरोव मली werd तन्भवं aye सत्‌ भवत अतरव शिपिरूपभागिव सेखगखरू्यं भजमागमिब way दप्यच्चरः मसीभाजमनिर्मच्छभ्या मस्या feat यथा कर्शकौटः करे प्रविष्य पीडयति तथा तव बचनं यमाव सत्वीडयतो्ः ९९

तमिति warned विदर्भैजया भैम्या ईरिता मदभिधायं तवमेव प्रकाश्रयेवि प्रेरिता आाकिर्भैमीसखी तं ऊचे उवाच किमुचे rare? देवदूत इयं सखी भैमी Was Core Frees यस्याखथाविधया रक या खस्य रसश्चया fase wat wert समाराधयति सम्यक्सेवते खन्द खा अपरया ALANA खकीयजिशाखरूपया थच we caafam a जानातीति तादृश्या मयाभवन्तं लामा वदति इयं जव्नावद्रात्‌ खामिपायं कथयति तएटइमेवेतत्परेरिता रखतदभिपावं कथयामि ूयतामित्य्थः watt मानी भूता देबतानाा्यति। चकार प्रश्चेेब खप्रगाएमेनवुतयेति मयेत्यस्य्यापि विष्रेववमिति कौचित्‌ ages

wire) | मैवं ६०७ तमञ्जितु' संवरणखजा ad

खयम्बरः wafer परेद्यवि। ममाचभिगैन्तुमनाः पुरःसर

सद्‌करायः पुनरेष वासरः + ९५॥

aca बिञ्रम्यद्‌याखरेधि मे

fea निनीोषामि भवदिखलाकिनी।

किमारेत्याड तमिति संवरखजा वेरगमाणया os गलं व्यथितुं परदवि परस्िघ्रहमि wane: संभविता सम्यक्‌ भविष्यति wa वासया दिवसः पुनस्तस्य खयम्बरस्य खन्तरायाविध्रः carta विलन्बोऽखीव्य्थः किम्भूतः पुरम्बरेरेतदिवसात्‌ yi गन्तुकामिमम असुभिः wat aw गन्तुमनाः पयातुमिच्छः नकलाभे कोवलमेतदि wears विषन्भोवर्तते श्ओल्सुकधात्तदपि सेष्टः wif रखतावता इश्रादिसन्दिर्वङे मम arate विषेचनीयदडति भावः

६४

तदद्येति यस्मादेतहिवसमतिवाइयितुमशक्छं तत्तस्मात्‌ खद्य wy

frre विरामं छत्व मे मम दबाश्रेधि रपावान्‌ भव canvas

शकिनी मवन्तमाणेकयन्ती सती we दिनं वर्षमानं दिवसं निनीषा

fa अतिबाइयितुमिच्छामि we पतित्रतायासते परयुरवदग्ं गलाशसे

angry किल यस्मात्‌ सं afaa मम पतिनः परजिया waa नसः श्प

९८८ नैषधं (whet

we: किलाख्यावि विखिख्य पजिणा तवेव रूपेण समः मत्मियः ६६ TRIM ते विधिनास्ति वञ्चिता मुखस्य wat तव यन्न Tea | असावपि ्रस्तदिमा नलानने विलोक साफल्यमुपेत्‌ HAA: ६७॥

करदे, पचि नीपजे विशिस्य fata शिखित्वा रूपे तिन्दरदेय तेव समसतुल्य GAY cite: तस्मात्‌ AKA ATIC तव दर्मा मे ufawarerarara इति भावः aces

च्द्याजावख्धाने तवापि महत्‌ कारं भवेदित्याह टङ्नारिति॥ तेव हयोदंयी wats विधिना वञ्चिता frase afe भवति यख खात्‌ तव ASE wel शोभां वीते aay पठति cae मख प्रतिभिग्स्य ait जातेटपि साच्तादभ्रं नाभावादिधिम। प्रतारितद्यचैः तत्तस्ात्‌ असावपि गेजदग्यपि Qnnfefet aera नलस्य वदने eat खतत्धजातीयां welt विलोक जन्मनः ae eeu diz WIRY तब गसतुख्यत्वाब्रलमुखे रतावतीं int fete wards भविष्यति अत, खकान्याचंमपि खञ्च वया खातस्मित्य्ंः ww wen षेव लमिन्रादीन्‌ सषि अदयाज खित्वा पागल अदः WHT ड्य दयामया वरबीया गेषेति लया विवेचनीवमिति भावः॥ ge

ewe!) नषध Che.

ममेव पाशीकरणेऽग्रि सालिका प्रसङ्गसम्यादितमङ्ग VHA

मम weaca तवापि सङायता भवितुमुचितेत्या ममेषेति wy दे उखादिद्त पाणोकरशशव विवाहसमयरव अभिसाश्िकं ufveng waza wae विनाशि मम ered aera अति मान्धस्य वीरसेनस्य पञ्चोनगलस्ततिष्टं ayes प्रेम अ्जितु संपादयितुं we तब स्ृष्ा वाम्डा भवति अपितु भवितु qed इन्रादिवरयार्थमेव भवता यन्नः fears waaay किमथे नक्िवतदव्यर्थंः नन्विश्रादयो देवास्तेधामयं यन्नः कततुं Trt नलेन ara विथिरटसग्बन्धाभावात्‌ कथं aed बतनीषमिव्याश्नद्धा तव किम्भूतस्य ङा खेदे writer WHS सेन्दग्धादिभिनलसटश्रस्य सादष्यसम्बन्धादेव नलसतव सत्‌ आअतखदर्थमपि त्वया यतनीवमित्यथंः भवतु अन्यार्थमागतेन मया fe quae तावान्‌ पयासः कत्तव्य KATATE किम्भूतं सङ्तं प्र Ben नतु बतरप्यासेम सम्पादितं सम्पाद्यं श्आावयोार्मलनं जातप्राय मेव wat केवलं fafawarta aferafiae «ing fern aa wa सह ufeaya fafeaqge भजखेति भावः erige खामीति बा अथवा मम warnceca अमिसाचिकं अभिसाश्चिकल्वादुएतरं पसष्सम्यादितं जग्धं आयंपुन्रीयं aya बलेन oT खस्य मेज अजिंतुः सहाधीतवतः सदृशस्य तव कथं स्पृष्टा अवति अन्धार्थमामतेनापि तयाद्यात्र fata प्रासद्धिकी नखेन ay Septic सम्पादिता स्यात्‌ THT TEATS: | AAT सत

eo नेषधं . [ am ey

FW सहाघोतबतः GU कथं AMAT AAAS ६८ feared’ कथच्छन त्वया MITA कतोाऽयम्लिः। प्रसद्यतं नाद्य निगाद्यमीदशं THEM बाष्यरयाद्यदे भृशं॥ ६८९ ae दि गोशानिति at ae aan त्वयीति AQ नलभामपोशया |

न्यन्तप्रतिरू्पकोटष्थयः ayaa face aya wuts यङ्‌ | sys पश्चि युक्ती चेतिबलः॥ ९८

पुगः कथ मावक्षाश्रनिरालावाह दिगिति॥ दूत त्वया दिमीन्वया अं दशां wae केनापि प्रकारो उपदध्य अस्ति ee कदथंनीया पीडनीवा खयं न्नकिः छताब हः प्रसद्यतां मजि प्रसन्नेन भूगतां ag डं रवंविधं उन्व्रादिवरवविषबकं किमपि निभां का बीयं were किं करिष्यसीव्याश cat weet wt अतितरां बाष्परय खय खवेगस्य WUE खाने दधे करिष्यामि Tra अविश्व Sica

मीदय्धंः ¶१९

खस्य पातित्रव्यप्रकटनेन पुगवेचनावकाशं निरस्यति ig दति qe featur दिक्पालान्‌ इश्रादीन्‌ ga बरिष्यामि एति wer at अपितु fea कथापि qed are त्ववि वत्तमानां तथा Wares

wi ] मेषं ७०९

समतीत्रमेऽप्रै णयामि जविनं WC fH AY तदस्तु WA यः॥७०॥ न्यवेशि रन्नजितये जिनेनयः

चघम्मखिन्तामणिर्ज्मिरितायया।

संबदमानां इति शमां नलभामपि नसलक्ान्तिमिपि ewe कटाद्गिष्ेपा दिचेवापि ag साभिलाषं पष्ामि पातित्रत्यभङ्भिया गलकान्ति तुल्या त्वतक्षाज्तिमपि mata इश्रादीन्‌ वरीग्यामीति का ada: ननु वदि इज्राञ्ुपरोधात्‌ werent ग्रहीष्यति तदि कामानल्ेन दग्धा भविष्यसीत्याणद्लाङ दं सतीत्रते पतिग्रतात्रवरूपेयमो अथच तीत तया सवतत मानेटतितीश्छेम्मे जीवितं प्राखानपि यामि ठय वत्‌ गडयामि सतीत्रतरच्छाथं जीवनादर्मपि गकरोामीवर्थः aoe कामः पुनः fa वस्त॒ wer भवतु अपितु नकिमपि यः, सरसत्परसिडं ¥ castrated भस्म इरमेचरानलजनितभसोभूतत्वाद्धिःसारः कामः पतिभ्रताया मम किमपि करः wander: मां eeu पतित्रतां ऋत्वा इष््रादिवरबप्रशतावादिरमेतिभावः ७०

कामदां पातित्रव्यं मेव त्याज्यमित्याह न्यवेश्रीति जिने wsifeat बुदधेनापि रन्नचितये सम्बग्दर्रनसम्यग लानसम्यक्चारि Tryarr योन्धबेभि निवेशितः खम्यकचारि जरू्पधम्मंच्िन्तामणि्धम्मैेरोयवा स्त्रिया कपालिनः fare काप श्व QTY भस्मनः कामस्य aad कामसुखनिमिन्तं seer ee तया सिया age निजपिजादिवंशे तदेव भस खतं विखारितं

७० cary [whe

कपाखिकापानलभस्मनः HA

तदेव UG VHS सुतं तया ore faite पोयूषरसीरसीरसे

गिरः खकन्दपंडताश्नाङतीः। कुताग्तदूतं तया यथोदितं कृतान्तमेव छममन्यताद्‌ यं + मिन्नमग्धपि तदर्िकाक्भिः खदूतधनीन्न विर न्तुमेदत

ufen या कामाथ चारिणं षरिव्यजति सा केवलं gate कणङ्कयती ed अथच मूरणेयापि भस्मा चिन्भामजिनं व्यज्यते | eefewra वृत्तानि धम्मं धरमेराजगुरिति बेडसिदधानत TATA ७९

et सैनीवचमं wars आमानं गहं यामासेत्थाइ निपोयेति तिः मलः पीयूबरसस्य खधारसस्य ओरसीः get खधारसेत्यन्रवद्‌ तिमधुरा WATT खस्य TA: कन्दं ताग्रनस्य कामानलस्य खाडङती बहीपिकागिरोा Fer पुञीक्तवचनानि निपीय सादर ert Sat त्मानं तया AAT यथा येन पकारे उदितं विभिन्दतादुब्कुति्नीं मम ऋछतिभिव्यादिगा Sa रतान्तदूतं तथा अमन्यत किन्तु खदयं fre चं ह्ञताग्तमेव यममेव अमन्यत यमद्‌ तस्य कदाचिवुपे्ता भवेत्‌ wat मद तनां किन्तु निरंवत्वात्धाच्चाद्यम श्वामङइमिति मन्धते Gard ७२

इत्यं जातनिर्गदेाप्पि नजादूतधमैत्वात्‌ पुनरपि तामुबाजतेव्याह सदत गकस भैम्या अत्ति" पीडा तमा काकुभिरदन्वभावनेमिंत्

whet | जेषधं। oR

wacwafeya विनिखसम्‌ ` fafa nag ferafirafas acez: |) 98 8 दिवाषवस्वा afe करुपशाखि नं कदापि area निजाङ्गनाखयं। कथं WATE AMAA A Areas डि मोर्‌ BAW | 08 शिखी विधाय त्वदवा्निकामनौ खयं तखा शविः aay |

ममैपि विदीकंदयेपि खस्य दूतधमैौदिरण्तु' fread शेरत मेष्छतिस aft किं watery fred मानया weafafs गतत विनिखसम्‌ निभित्रहद यत्वाभिश्रासं परित्यजन्‌ weed खं सतवय यामास यतः विधिचवाचि नानाविधचवचनमचातुग्य चिच्णिखखि मन्दनः वुदस्पतिरिव | वाचस्यतिश्िज्रशिख्डिज इत्यमरः ऽद

यदश्रंसत्तदाइ facts ₹े भमि दिवः खमस्य धवः खामी or: fanaa खाण्यायस्य Men खप्राङ्नावद्यायिनं afeafated करपभ्राखिनं wergey कदापि त्वां यदि याचेत He मैमो दीयतामिति भ्ा्ंयेत तदा त्वं खस्य उग्रस्य जीवितेश waa कथं wa: FT भी waite fe यस्मात्‌ yee: waa मोघा विफला वाचमा यस्य arent भवति अपितु अवश्यमेव याचितं ददातीव्य्थंः mites: सदा सचितः खामिना याचितः कण्पवु्छस्वामवालमेवाखे दास्यती तिभावः॥ ७8 |

बङ्धिरपि त्वामनायासेन न्युमंतीव्या भ्प्ठीति॥ fet वि श्वदवाभिकामनां ल्वत्माप्तपभिलाषं विधाय भेमीलाभकामेमडमिति

Oey नैषधं [wm ९1

wea frat यदि सागवैकामिकं

कथं faery विधिस्तु वेदिकः oy! सदा नदाशामधिनिष्ठतः कर

वर yard बखितादखाद्पि।

मुनेर गस्ादणुते VATS

यदि त्वद्‌ात्चिभमवकातद्‌ा AA: WOE

संकख्य watery दकिबाग्न्धादिषु खयमात्मने वतं UUs UTE मने प्रकतं wht यज्ञेषु यभमानेदं्ं ate शविर्येन तादुश्रः सन्‌ यदि सार्वकामिकं सन्यैकामदं ऋतुं ae विधत्ते gad तदा वेदिकः चषा विभिख पुमः कथं fam aay अपितु सत्यश्व भविष्छतीव्यर्थः आन्येनागुङितेवशच्च, Gary कामान्‌ ददाति किंपुनः खयं afearwts AMAA त्वमद्धलभा भविष्यसीतिभावः ७५

wan fe त्वामनावासेन लमुमं तीत्याइ सदेति पसि wat रादयमे वदि अगख्याण्मुनेः सकाश्नात्वदाति' भेमी मद्यं टीयताभिति Ware बधते तदा का जतिः कडपावः भद कथव अपितु गकापि मतिर warn: किन्भूतात्‌ सदा तदाशां तस्य यमस्य दिं अधितिरुतः ध्या सीगात्‌ तथा waza बलादपि बलेनापि wire it यमाय ac वर ल्द कर CHIT भागं प्रदातुं बजितात्‌ खयमेव घवुत्तात्‌ यमस्या धिकारे वसामि तदस राजभागेप्वश्छं देवदति विचायं मुनित्वाद cet राणभामं खयमेव दातुमुत्ुक्ादिव्यथंः वमेनापि तमसुक भा भविष्यसीति मावः ७६॥

समे, lard ७०५

ऋतोः छते जाग्रति afa a: कति - प्रभारपं वेश्मनि कामधेनवः। त्वदर्थमेकामपि naa a Aq प्रचेतसः पाणिगनेव aN ७७॥ सन्निधाजो यदि विप्नसिद्धये पतित्रता पल्युरनि चया wat!

वसङेदपि त्वामबायासेन कब्धुमहतीत्याइ कतारिति मेमि wut प्रमोदस्य Safe गरे कते ठते यच्चविरथं कतिसंस्थकाः कामधघेनवोजाग्रति विद्यन्ते इति arf शामाति पितु 4 arti बह्मलिद न्तीत्यधंः तद इमेव fae जानामीति भावः तेन किमत wee वरश्द्यदि ag मध्ये carafe कामधेनुं मद्यं भमो दीव तामिति at wee वस्त॒ याचते तदि त्वे प्रच्ेतसावरशस्य पाजि Wat Cena awa भविष्यसि याहि wee कामधेनुं याचतेसात इर्त्‌ तत्च्तारेव ag ददाति तस्माद्येन याचिता सा वश्यमेव waa cate: तस्मादधुनेव रतत्‌ स्वे विचा उन््राद्यन्यतमं बुोव्वेति भावः poo

waterway नेति भक्तं रन्धासक्तत्वेऽपि पतिव्रता सती erat पत्युरिश्रस्य अनिच्छया खननुमत्या हेतुना विप्रसिङधये मदनागमनात्‌ खयम्बर fant जायतामिति विन्नात्ादाय यदिन स्निधात्री सि हिता भविष्यति खयम्बर नममिष्यति तदं राजत्रनानां नुपति SAUL FLATT UTICA LAT PTAC खव कुतः कस्नात्‌ अपितु gant नणप्रातिदररे तितु खयम्बरुणव भविष्यती व्यचः किम्भूतः परस्परमन्धोन्यं war वरयितारौायज्

७०६ नैषधं ore

सएव राजत्रजवेशसात्‌ कुतः UTUYTUFAT: खयम्बरः # ७८ निजस्य वृक्तान्तमजानतंा मिथो मुखस्य रोषात्‌ परुषाणि जखरपतः, ay किमच्छजकद्‌ण्ड़लाण्डवं मुजाभुजि शौणिमुजं दि रसे ०८

तया arew wer साभ्रिध्याभाबात्‌ बराणामहमहमिशया कलह eu खयम्बरस्य fant भविष्यतीत्यथः wit पूजिता सती सन्निधाय खयम्बरस्य विन्न गाश्यतीति amit waza कालिदासः ating यागात्‌ fan ae werxante विवाहादे वोडश्चमाढकामध्ये wel Goad तथाच गारी पद्मा MU मेधा सावित्री विजया awake yor

तमर्थमेव ब्रण्यति निजस्येति रे भेमि लवं wer सातिध्याभा are Stiri राच्च भृजेख भुजेख प्रत्य सदं युडं पवत्तमिति भुजाभुजि इस्ताश्त्ति मृधं गुडं किं feewe ब्युमिच्छसि किम्भूत मधं अच्छजकदग्डताण्डवं खयम्बरोऽस्तरान्तरसमवधानाभावात्‌ GET काश्डवम्‌ न्धी ताये दणडार्षेषां As ea यच तादुशं किम्भ.तानां सषोख्िभिजां रोषात्‌ क्रोधात्‌ मिचेन्येन्यं पबायि रूछावि veer निजस्य खीयस्य मुखस्य वृत्तान्त व्यापार खजामर्तां कं प्रति किमदं कथ यामील्यथिदुषां अतीव कोधान्धानामित्ययंः पायेग त्व राजसमूषयुङडध दर्रनार्धिनी नतु सखयम्बराकाङ्किबीत्यथः भचोसाच्िष्याभावेन creat परस्परविरोधात्‌ तव खयम्बरोदुषंटो भविष्यतीति are: | ava नटनं माद्ममिव्यमरः Ce

खः , ` नेष ९०

अपार्थयन्‌ याजकफुन्‌कछति मं SIFT META तु नानलः।

अलं नलः कण्तेमनश्मि साक्षिकं

विधिं faare aa सारसास्िकं॥ co पतिम्बरायाः कुलजं वरस्यवा

यमः कमप्याचरि नातियिं यदि |

बहिरपि gat खयम्बरे प्रविकूलतामाचरिष्यतीव्याह पाथ यतिति।॥ अगलावङ्िखेद्यदि त्वयानाद्‌ तत्वात्‌ दषा क्रोधेन ल्वलेत्‌ खति WS भवेत्‌ तु Tra पुरोधसां फुत्कृतिश्रमं निव्यायबङि Saas पुत्कारायासं Ware Praeger, सन्‌ वपुषा ल्वाला सपेम शरीरोजन ज्यलेत्‌ दीप्ता भवेत्‌ हेसारसाच्छि कमलनयन भैमि afte area विवार विषये अभिः साच्दी यच्च तथा तद्यतिरिक्लं कां विधिं Sofware कर्त we समर्था भवेत्‌ अपितु का मपि खभिऽ्व्यशनं विना वेवाहिकरामाभाषेन विशिसंस्कारभक aya ट्‌ाषमवेच्य wants तवां परिमेष्यतीति भावः| सारसं सरसो aula: <e |

यमेति वथा we शक्ता तीव्याद पतिम्बरायादइति यमा यदि पतिम्बरायाः पतिवर्गा्थमुद्यतायाः WAH वरस्य वा जामातु wee वा कमपि कुलजं सपिण्डं अतिथिं eared चरिता करि व्यति त्वयानादुतत्वात्‌ क्रोधेन यमे यदि तव नलशस्यवा कमपि सपिण्डं मारुथिव्यतीतय्थ॑ः तदधं डे साध्वि पतिव्रते भेभि समृडिमानपि खति agents खयन्बरो विफलौभविष्णुतां निष्फलत्वं कथ गन्तानग

~ नेष धं [ सर्जः |

कथं नगन्ता विफलोभविष्णतीा खयम्बरः साध्वि सग्छद्धिमानपि ८९१ अपः प्रति खामितया परः सुरः

तानिषेभेद्यदि नैष घकरुधा।

नलाय लभाततपाणयेऽपि तत्‌

पिता कथंत्वा बद्‌ स॒प्रदास्यति॥८्र४

मिष्यति अपितु सपि्छमरङेनाओोचात्‌ wane fe विलो भविष्य Ward: | पतिम्बरेति सदारः संश्चायामिति खश्ङ. St

वशशाऽपि प्रतिबन्धकषाभवितुं अक्रतीव्याङइ पदति परः रते Wey: प्रसिडः Tees aaa पाजल प्रति लसछ्ीललव्य खामि तया प्रभुत्वेन यदि नेषधक्रुधा गलं पति केपेन ता खपानिधेधेत्‌ मा भवतीभिख्तच्र मन्त्यमिति प्रतिषेधेत्‌ ante ते तव पिता भीमः लाभेन ततः प्रसारितः पाशिर्यन तथा रवंविधायापि नलाय त्वां कथं केन प्रकारे संप्रदास्यति बद कथय अपितु जलं विभा कथमल्ाभवे दिति fafre नेव दास्यतीव्य्थः यद्यप्यतिसुन्दग्धा त्वयि शुग्धत्वात्‌ जल खूपाक्गसमवधागप्युकछवेधात्सर्गवेगखमङ्नोछत्यापि AACE wares याचेत तथाप्यतिधाम्मि कस्तव पितालत्वां a दास्यतौव्यपिना सुचि तं खपडति खामिशब्दयागात्‌ षद्धीसप्तन्धोः प्राप्तावपि डितीयाव्नै नान्धा विभक्तिः प्रयादाविति fare खच्छद्रभिप्रतीव्यादिना हितीया Sz .

स्मेः€ | ] ` नेच चं Coe

CS मदन्तेऽभिदित fea wat विषाय are दमयग्ति Fama | सुरषु विद्नैकपरेषु Frac: करस्थमप्यथमवाप्तमीश्चरः॥ ८९॥ . इमागिर स्तस्य विचिन्त्य चेतसा तथेति संप्र्यमाससाद सा)

इर्य देवानां प्रातिक्रूव्यप्रारमक्षा उपसशरव्रार ददमिति।॥ चे दमयन्ति मया ते तव Ba Al इदः महत्‌ fea अभिहितं saa Ary qua विषाय wat चिन्तय arate हितमुक्छमदहितं वेति विचारय अच प्रतीकारोपायेम्रपि नारतीत्याइ ete fay विन्नेकपरोषु tae विन्न wafregq सत्यु कानरोमनुव्यः acai इख्ख्ितमप्य्थे वसतु अवापं Wal Eat: प्रभुर्भवेत्‌ पितुन Avil देवेषु wey waaay वस्तु geri किं पुनमनारथमाजविषये्रतिदूरस्यागक Kata तस्मादधुनेव सम्भे विचारयेति भावः SR |

इल्धं भीषिता भेमी नलेाक्ठिं TMT eT बरोारेव्याद KATE सा भैमी तस्य गलस्य इमाः पुजीक्घागिर चेतसा विधिन्ध free तथे तिसप्रत्ययं यदयं वदति तत्सत्यमिति सम्यक्‌ प्रतीति आससाद प्राप TAS TMCV नमोनभस्यत्व TAMMY अवगभागरमास Tae अलम्भयत्‌ प्रापयामाक्च किम्मूते eat निवारिते निरस्तोएव ग्रावुद्धि्रतिबन्धेा we शवंविचानीरनिच्छरो जशप्रवाडाययो eT fens दोदेव्य्थः। Was भवस स्यान्नभाः आव

A e e ‘O20 नषध ll [ सग |

निवारितावग्मइनोरनिद्चर नभानभस्यत्वमलम्मयदशो ८९ # स्फाटोत्पलाम्धामखिद्म्पतीव दिले चनामभ्थौ कुचकुद्यला शया।

. fava विन्द, डदि कंञ्जलाविलेो मणीव नोले तरलो विलेसतुः॥ TY

fare सः। स्य्‌ नभस्यपरारूपदभागरभागपदाः समादइत्यमरः ated तदिधातेव्वमाशावयरे समाविति ८8

~

रोदनमेव fafirare स्फटोदिति | खअजिदम्पतीब wax खीपु"साविव विन्द्‌ अखजलविन्दु दयं सूफटोत्पलाभ्बा प्रणुह्यनीलात्यल Gara तस्या भेम्याविनाचनाभ्यां नेयः सकाशात्‌ कुचो Wat कुद ले कलणिके cafe कुचङुद्यले TACIT भ्राप्ीच्छयेव इदि Tafa ‘fara मयीव डग्नीलाविव विलेखतुः शोभिते किम्भूति werent विज way कलच तरव नीलो ATTRA तथा तरजे चसे भ्नमरावपि नीला तरणो भवतः RAT खपि नजा तरले हारमध्य गे भवतः। GT Wey परित्यव्य कुचयोः पवतेर्विन्धो भ॑ मरुमिथुनसादुश्चं ममरुमिथुमं fe विकसितकमलं बडक्त गमुपभुज्य किञचिदिस्क्ीभूयनवीनमष्वा्या पिकसिष्यत्‌कमलकारके निपतति। अनन्तरञ्च वच्तसि पतितयाल्तयामणिसाद्‌ग्ल मवी दिशारमध्यग भूत्वा वचसि तिरतः | cardia मणीवेत्य्रच मलीवादर््वत्यनेन सन्धिनिपेधस्य पादिकत्वात्‌ सन्धिः =४ |

खमे, ९.। ] नैषधं ७१९

धुता पतन्पुष्शिलोमु खाश्एगेः श्एचेस्तदासीन सरसी CV BT! रयाय बद्वाद्रयाश्रधारया सनालनोलेात्यलनीललेोचना TE अयोञ्गमनीरुद्नी गतक्लमा

ससम्भृमा Tacha: स्ख लम्मतिः।

धुतेति सा दमयन्ती तदा तस्मिन्‌ समये खुकच्ेरसस्य विपलम्भण्टका गस्य सरसी aera असीत्‌ अधिकतरं fares बभारेत्य्थंः fara, ता ापतन्त आगच्छन्तोये पुष्पशिलीमखस्य कामस्य च्वायुगावाया्ते धुता कभ्यिता खतिश्वं पीडितेव्य्थंः पुनः किम्भ.ता care tara बडादरया शताभिनिषेश्रवा अधिकतरयेत्य्ः अश्चधारया. aad नालसङ्ितं यत्‌ नीलातपलं तड ब्रीं लोचनं यस्याः स! अव्यथ रदतीर्ध॑ः अथच मुच्य ग्रसम्बन्धिनी रसस्य जलस्य सरसी arts चे निर्मलस्य अलस्य सरसीतिवा किम्भूता सरसी पतन्ति खयवृन्सत्वात्‌ निष्पतन्ति पुष्पाणि येस्ादुश्राये शिलीमुखा sa आसुगावायव Ay aT कम्पिता यदा पतद्भिः पक्िभिरसादिभिः पुष्यं व॒ fern शरिलीमुखेभमरेः ary मेन वायुनाच् धुता तथा यीद्मसमये जलस्याल्यत्वादुष्यमाननालनी लात्यला भवति se शाकस्य सरसी बभूवेति atl शुचिः seas शङ्राषाण्योः qa) WT ङतवद्ःपीतिविशः | भाकपक्ते शर चधाता बरुणादेरिरिति भावे डः Set

इत्यमत्यै CaM ममो विललापेत्याइ येति अथानन्तरं सा Sh fara नलस्य प्राप्त विंघातस्य निश्चयात्‌ went: सव्वधा

a e QP laze a [ watt |

व्यधान्‌ प्रियप्रा्चिविधातनिखया wefa दूना परिदेवितानिसा॥८७॥ AUS पश्चेषुडता नात्मन

WTS मद्धस्ममय ITY |

fad परदहाफलभश्षणब्रती

पताद् SURTMAAHA | टट an वियोागानलनाप्यमान किं विलोयसे त्वमये।मयं यदि |

भविष्यतीति निखं याडेतोट्ना sem सती मृदूनि जतुः sree जनकानि परिदेवितानि बिलापवचनानि खधात्‌ हतवती frat, ता Say उन्मादवती तथा ददती रोदनं gered मतच्तमा was a SHA मा सभया शुप्तरतिनेदानुरामा स्खलन्भतिमादं wef = ft

ufcefrartare त्वरेति ₹रपखेषङतान्नन कामागल त्व MCSE सत्वराभव fart कम्मं णीत्याहइ मां दग्ध्वा aged आत्मने fara wed fray aaa विस्तारय wanft wares काषणादिकं दग्ध्वा भसम करोति ₹े fas | विघातः परस्य Fear बा्डा याः फलस्य ugee विनाशनं agua व्रतं anafrarg विद्यते स्य ताटशष्लं अपजेनंालाभानिष्यृबोजनेमेम मिः प्राप्यम्‌ am सम्‌ पत पतिताभव खमपराध्ं मां मारयिलवा पतिताभकेव चः wants अन्धफपलभकलवत्रती पतिता भवति =

qufafa ₹े भृश्रमत्यथं वियोगागलताप्यमान विरहाभिगा og मान arn ane यदि अयमयं लाङमयं तङि fa कथं विलीयस

] नेषधं ७१३

सरोषुभिर्भद्य वज्ञम्सि

WAG खाग्त कथं TDA ८९ I! विलम्बसे जीवित fa xa दतं MIATA इदयं fans |

जद्ासि नाद्यापि खषानुखासिका मपुम्बेमाखस्यमश तवेह शं ८०

अरवीभवसि aif arena aq अवौभवति तवतु welt बात अयसेएष्यतिकडिनमसीत्छथः तथा हे करोवमिः कामवादेरभय arn वमपि गासि खरस्य पुष्यमयेरपि ace बष्यमिव्यपि Te नश्नक्यसडत्यथंः तदं कथं ld खयमेव विदीखे भवसि axfifaa कथयसि पितु विदाराभावकारयं कथयेव्यथंः ८€ |

विणग्नसदति = जीवित किं fara विलम्बसे विलम्बं कराथि अतं Win अव पशायख Tee ae ्वदर्तव्‌ इदयं निकेतनं years wa बासखलं ल्वलति आामाभिना ददते अद्यापि निकेतने cya str wen मिथ्या सुलासिश्ां सुखावख्यानं जहासि wafe पितु शरीरं वयज wer aes तव रट fatat दद्यमानेद्पि सुखावस्यागल wa Srey शसल्वं पुमे लोकोत्तर aa Rast दह्यमाने Baraat wan भाटिति तस्मात्‌ पलायते त्वन्तु व्वलत्यपि WE तन्मध्य wa तिष्सि तस्मान्तब साकार माचखर्गयजमकमालस्यमित्ययः त्वं भीत fare तथासति मम रतावदहःखं भविष्यतीति भावः॥ °

७१४ नैषधं [ wire;

TMT मुषा पातकिनेामनेारयाः

कथं Tey वामपि विप्रसेभिरे।

प्रियञियः प्रेक्षणचघाति पातकं खमश्रभिः चालयतं शतं समाः॥ ८९॥ प्रियंन ल्यु लभ त्वदीितं

तद्व स्यान्मम यत्वमिच्छसि।

दृष्राविति रे टश well ea मि्ामयाः पातकिनः परस्य पतारकत्वात्‌ पातकयुक्घा मगोारथाः wy पि अतिविद्राले wiz at wat विप्रेभिर प्रतारयन्तिस्म मनसे्यत्वात तेः vaca were युवान्तु टयु तद्युबयार्पि Te wale छतं तदा्ग्थमित्यर्थः खय एथुरतिमङान्‌ जमाह प्रताग्थान भवति संप्रति युवां पियथिथेा नलद्नोाभायाः twats दशंनप्रतिबन्धकं खं att पातकं शतं समाः WITTY वाप्य यावच्जीवमिव्य्थंः अश्रुभिः करणिः ्ालयतं संमा जयतं युवयोरपि गलश्चाभाद्ंनधतिबन्धकं दुरट्टः वर्त॑ते तद्याव WAHT मभवतीति तदेव तावन्निराकृरुतमित्य्थः अन्यदपि मजिनं जलेन चछषालयति नलदानाभावाद्यावव्नीवमपि रोदनं यव योः प्राप्तमिति भावः॥ eto

भियमिति+ हे मनस्वदीधितं त्वया maine परिवं गलं तदभावे wey इयमपि खच्च लभे प्ात्रोमि कृत इत्या त्वं यत्‌ इच्छसि मम तरेव स्यात्‌ भवेत्‌ संप्रति fide मलेन ay मे मम वियोगमेव ew आअमिशव

|

शमे, ] नेषधं ७१५

विये गमेवेच्छ मनः प्रियेण मं तव प्रसाद्‌ान्न मवत्धसावपि॥९९॥ काङ्वाक्येरतिवाममङ्गजं दिषु याचेपवनन्तु द्कषिणं |

लव प्रादात्‌ असावपि fara fe मम भवतु लया वियोगे प्राथिते afeqdta: frre मविद्यतीतिभावः॥९२॥

afay ae feaqg विरहिश्ज्षु चणश्चन्दनरोालम्बादिषु मध्ये काकुवाकछे ST Ta Me wy कामं याच्ेन किमपि प्रार्थये foray तं aavfaaa विरडिषु अतिप्रतिकूलं विरदिप्रतिकूललत्वादेव कामे याचितुं are: यचच अतिक्रान्ता वामाः feraraa तादशं स्री at वचनाकारिमिव्य्च॑ः अथच रते प्रीते वामं वक्रं विरदहिप्रीति चिसधिनमिव्यंः तस्मात्‌ कामं are तु किन्तु पवनं काकुवचनेवचे वच्छमां घाथंये Varah वामं अथच दाछिगात्यं खबामलत्वात्‌ दा चहियाव्यतया उन्तरदिगवख्ितमलराजधान्यभिगामित्वाश्च पवनरव afeq aa स्त्यथेः अथच aye: gic अतिवक्रतवाच्र याचि gaye: दिषन्नप्यवामलात्‌ याचितुमडः याच्मानमर्थमेवाह अयं पवनो वया दिशा उपलचछितः frase: यस्यां दिशि मम frat see तया fenafad तस्यां fafa मद्भस्मापि facg विदखिपतु दच्िडानि सः कुष्डिनपुरादु्तरस्स्ां दिभि wart नलराजधानीं प्रति मद्धस् अतु तथात्वे मम भसने्पि नलसम्बन्धेभषेदित्यथः नमु मलयानिला ofa बिरडिगां वेधी wand facfeunea वचनं करिष्यतीत्याश्र या यतोतिरविधिरविरकरय' बधावधिम्मीरगपर्यन्तः रतश्च कारणं

Ore मेषं it [wit ९।

दिशापि age किरत्वय तया

प्रियो यया वैरविधिवेधावथिः॥ ८३॥ अमूनि गच्छन्ति युगानि श्यः कियत्‌ alee नहि खल्युरस्ि मे। समन क्तः स़टमन्तङ्ज्िता तं मनस्तरुच कायवायवः ८४॥ मद्‌ तापव्ययश्क्त शकरः

सुराः सवः केन VT AHN: |

मैन साधारनं Pong waturcafafe tray Frater fi प्राधाग्धात्‌ कामपवनयोारोव याश्वत्वायाच्यत्वाभ्वामुष्चैखः छतः ९३

अमूनीति अमूनि garth चखमवा ewan कालविशिवा ay न्ति चछडादुःखमयेएश्पेठपि कालान जच्छति दुम्खमयेो ख्य कालेपि बयगतुष्यैः भवतीतिभावः | विवत्‌ fe ufos gary fea व्नभविष्यामि गोवनावध्येव सहनीवमेतदित्याङ wet मे मम yates Farms आगबधिक्षाजमेतत्‌ सनीय faa acre कथमिच्छता ae वताऽन्तमनसि fer कान्तोगणः मां उश्िता a ete काववायवख were तत्‌ मनानेाभिभ्रतारः ममेतत्स्धूश्नरोरनाद्ेपि निद्भ्ररीरं arate वापि खन्तमकरवादव. UCC SMR KY Sain vee जिद श्रसीरश्यमप्यन्तसकरयं Ay weil तस्ान्मरवामावान्ममेतावदुःं विरसङनीयमिति we pest

मदुयोति॥ रे छरा Kates: प्रिव यु्माकं हपाखंवः कारद्यसमुग्रः केन पपे पीतः किम्भूतः मम उग्रतापा नभविरहज

ewer) ` नषचधं॥ 8१७

उदेति Mea मुदे मदु्षमा किमाश्ए सङूस्यल रमेण वः॥ Cuil ममैव वादर्दिबमशरुदुर्दिनेः

VTY वषु तो प्रसश्िते। कथंनु WEY शुषुष्यदेवता भवन्वर ण्ये fer मे गिरः Wee i

नितक्षन्तापख्तस्य AT नाशे waar शीकरः कमा वस्य Ae चअन्धोजलसमगरठगर्छेन पीतः wd केन पीतः यूयं tem निन्कृपाः कथं भवथ कंथयतेग्य्ंः मनु लंदभिलावाङवेवं frat cencEre वोयुद्माकां ayeqrawiia उष्वशालेद्नमाज कपे येव अमेव ATTA मन्त उत्कृद्धा अथात्‌ wat Greys curs प्रीतये ers जीत किन रेति treet अपितु युष्माकं दब्छामाजेडेव मदपेखयाविदन्दन्यो जयन्ते तत्िमधे मदभिलावविडन्बनया मवि निम्बुपा भवधेव्यथे। ९४.

ममेति वा weet ररि दिवानिशं ममेव sia दुर्दिना नि मेषच्छघ्रदिनभा FETS! छत्व प्रसद्य अकसात्‌ बघा ऋते प्रसं fea watts सति देवता इश्रादयोदेवाः TIA GHG चरयमकाजलें उवमिति चात्वा खेन Tar कथं मु PUNY मत्यरिदेबनगिर सव्यात्‌ weary मे मम fae: परिदेबनवचगानि डदितं भवन्तु अर्प अटितवभिष्यशतां werd, डतः पर टेवागुददिष्ठ बुधाविलापं करि व्यामीव्यसः wee बदितं भवन्तु अपितु अरण्ये ददितमेव भवन्विति awn | बधाखिति ्ापादारा इव्यादिना Cast TWIT

‘ope Waee Cede e

भिदा इदि द्वारमबाप्यमेवमे इतासुमिः प्राणसमः समङ्गमः॥ १००॥ इति प्रियाकाङमिरग्मिषन्‌ ग्ट

दि गौोशदृत्येन इदि खिरक तः।

qu: यागेऽपि वियोागमन्मयः

GE तमुद्धाग्तमजीजनम्‌ पुनः ९०९

च्यादरि ादरयक्ं तत्तस्मात्‌ त्वा किकित्‌ थमे याचे CTH TTA wat तद्ातव्यमिलर्थंः किन्तदिव्याइ मम दि भिदां विदारयमेव इारं अवाप्य इतासुभिर्नीखितप्राडः सम सद प्ाबसमः प्राबतुख्यस्लं जेव मम; तरेव याहि मम VST ESTE, लव मा,वाडि जग्मन्तरोऽपि

मम ल्वब्येवानरामा भवेदितिभावः प्राबतुल्बल्वात्‌ प्रादेः सह ममने ard | निददीतुमिति बंङुवुणजटतामित्यादिना दंड्‌ खान्तरमिवि

ap wry THU २००

इदयं Diitewnarae wee विप्रलम्भाधिव्धं जातमित्याइ इतीति पुन॑सम्भता fasta at जिरश्जनितकामा योामेतपि Sree सत्यपि तं नुपं मलं We STIR उन्मत्त अजीजनत्‌ weary पू्ेमप्यनेकवारःं तवाम्‌ इति पुनः ware (जिस्म त, दिमीद्ानाभिशरादीनां दूत्येन इदि मनसि fetter अना पिकारोचाष्यः इश्रादिदूततया facta ta निवन्बितेप्पि दाल्वा करेय Ret faces शकतप्रायेठपि इति qeraew परियावा म्बा, कायुमिरदभ्वभावदिभश्रमव्यथं उन्भिवम्‌ बडलीभवन्‌ THT

cawrmencta प्रलपतिख् ति भावः + ९०९

Gare!) ian ७२२१

म्ेन्द्रदूत्यादि समस्तमात्मन

सतः विसत्य मनोरथस्थितः। करियाः प्रियाया ललितैः archer

वि क॑श्पयन्नित्यमलोकमाःल पन्‌ ४१०४ अयि प्रिये कस्य aa विलप्यते विलिप्यते wi म॒ खमभरुविन्द्‌भिः।

तदेव faficare aeafa Greve eae समस्तं weszente wfen व्िद्रत्यादिकष्च विसम्‌ त्यं मनेरथस्थितेः ya मनारथकष्यितिलं जतिर्भमीविलासेः करम्बिता मिधिंता, पिया ane frat विलापादिरूपा विकरपयन्‌ तर्कयन्‌ सम्भावयत्रिति यवत्‌ इत्यं वच्माबप्रकारं अलीका अव्जियुष्यैकं ae उक्त वान्‌ यचा पुष्ये विप्रलम्भावस््रायां Hat मािनीत्वेन मनसि werfer त्वा तदभिमानवचनाचितमलीकमक्षवान्‌ तथा safes मपि -पमयकलवच मत्वेन सम्भाव्य उक्तवानिच्यर्थः॥ १०२

यदालपत्‌ तदाह || अयीति अयीति सा नगयसमन्बोधमे खयि प्रिये भमि लया कस्य wa निमित्तं विलप्यते विलापः कियते हा कष्टं we छते अश्चविन्दभिः कर णेमुखं विलिप्यते विरे षेड लिप्तं क्रि यते ति श्रयं Aa: रतदुभयममङ्गलत्वात्नैव wafer: | face waft तियैाभिंनी am Greate चक्ःखभावे यस्याः सा वथा तथाभूतया बक्रलेाचचनया वक्रखभावया चेत्यथः लाचनलीलयेति पाठे तिर्थलतेकीचमर्थालोलया विलासेन कटाक्तओेत्य्थः त्वया परो

द्भ

ORY नषधं tt (wk

पुर स्वयालेाकि THATS कि तिरखचलक्षाचनशोखया नखः ९०६॥ चकासति विन्दु्युत काति aac

नाखविन्दु तिक TATU |

2a गमन्‌ weet: पतितुसखमं कुर्वन्‌ यं गलः किं mei SS तव लेचनमिव खभावेम्पि वक्रः कथमन्धथा चरबयतनाय Wat ममपि मामेव रोदिषि संप्रति प्रययकषलङं परित्यज्य चरययपतनो तं AAT MATA रोदनं माकार्वौरिति भावः खश्च उन्भादव चात्‌ रादनं प्रजयक्ापमनितलवं सम्भावितं Yok |

waretfa मसाराविकनीलाविव तार कनीनिके cirerewt दियो werd यस्याः सा तथा हे तथाविधे धिये तव चना निविडा खविन्दवसतेषां शतिः ace तस्याः केतवाद्याजात्‌ विन्दश्यतके प्राची नेष्षद्ब्दालहग रविष्ेषे fiers अतिनेपुख्ं warfe भाति तव विन्दुच्यतका शङ्कार सम्बग्‌जानासीत्य्थः अथच विन्दुनां थुतमेव weal तजातिच्ातुरी tia त्वं सम्यमलीकरोादनं ककं जानासीत्यर्थः यतच्छं wind निशितं संसार सकलं जगत्‌ खतना ससार ओरवच्छयुक्ं wate करोषि अस्मिन्‌ संसारे त्वादृशी कापि कुला नासि यतस शादनेढप्यतितरं West इत्यथः अथच विन्दारनुखारस्य वब चावुग्यात्‌ सानुखारसंसारब्दं विम्दच्यवमेन ससार wife मु खार च्थवनाद्यज्रा्थाम्तरं भवति तदिष्ुष्यतकं यथा are तडिष्चता जाके चनपीनपयेाधरे | कान्तः सव्वगुगपेता Bree खे may इति

श९। | haves ORR

मसारतारासि ससारमात्मना तनोषि संसारमसंशयं यतः॥ १०४॥ WAIN ale शायितं कर करोषि सीखा नलिनं किमाननं, तनोषि Wt कियद्खणःखव रदोषनिनव्वासितभूष्षे इदि yous इशारमङ्गल्धमिदं frees करण तावत्‌ परिमाश्जयामि ते।

च्छच VAT I: S GTA A लभ्यते परोठनुखारच्य FAA Pars Sat can waa इत्य्थंः। नौलमबिमैसारः स्यादिति wreree १०३

auras पिये खपारं परि्यक्षं पाधोादद्‌ लीलापभ्मं यात्‌ तादे करे पाड Wifes आपितं Tat मुखं किं किमथे लीलानणिनं Freres करोषि Verret मुखं किमथे करावीवय्थंः अपितु तन्मा डुर लीलापरं were चिन्तां माका्वीरिति भावः। वथा अदोष वेध erfetrannaa अथच मदीयापराधं विया निन्वीसितान्धपनीतानि quanta हारादीनि यस्मात्‌ तादे इदि वचसि कियदखुबः wa: ऋस्थेरखथिन्दभिदौरं मुष्षाबलौं किं तगेषि किमिव्यजापि सम्बध्यते यद्वा कियदिति जियाविद्ेवं हारख्धानेदचखविन्दुम्‌ किमथ करावीवयर्चः दि चारः धारय रादनं माकार्षीरि तिभावः॥ ९०४

ृशारिति॥ दे भिये तेतव दशाखशुधा्मिंवत्‌ ayes इदः जणं weed तावत्‌ प्रमं mea निजपाबिना परिमानयामि treats

Ae e V2 षघ।। (Wwe,

WANUIY HIT EVESH CAT जैभिः सममात्ममलिना+ ९०६॥ मम त्वदच्छ।द्विःनखाग्टतद्यतेः किरोरमाणिक्वनयुखमच्छर)। उपास्नामस् करोतु रोादिषी त्ंजल्धजाकषार यरो षणे रषं १०७॥

वतोटमकुल्यं म्ला भवति अथ पात्‌ भवव्यासलव च्छद्धिगपङकग्जद ग्या सरकमलदइयस्य TM fart समं Te अपराध निजराषं शा कमिलिना खकीयमसकेन परिमाजंयामि यदि मदीयमपराधं सम्भा च्य सखजलं परित्यजसि तदि wayel तत्‌ प्रथमं Gees पात weca पतित्वा खापराधमपमवामीव्यथः। परिमाजयामोति away

सामीप्ये लट ted

ममेति & भिये मम रोदिगषी Mensa किसीटमाथिक्धस्य किरीटस्ितपग्मरागमणेमैयुखमन्नरी tracers किरबरूपा tee} ae एरोावस्तिनस्तव येटष्ड निर्म्मलो खरस्य नखः खव खमतयु तिखष्डस्तस्य उपासना सेवां करतु डे अकारयरोाषले खकारयंका रुं विना tre Mittra: सा तथा रवंविधे दषं षापं ares AWAY TALE तव चर ढ़ पगता भवामि कोपं मुच मृखेत्य धः अथच रश्मी चन््प्रिया तारकाविषेषद्ग््रस्य उपासां समीपटवसयानं कराति | राडिव कट्रदिद्धां रोङ्डिदी जाहिवाञ्थः। weptrat Me मे Ufa Fray १०७

mit } नेखधं॥ Sey

aaa ara मयि श्वेख्नागपि

त्वयि खये नदइमानमानतः। विनग्यबज्ं यदि बक्से किय

ननमा ते चण्डि तदा पदावधि ork प्रभुत्बभूख््ानणडाणावा TAT प्रणाममाबान्रिगरमे;पि कः BWA: |

तनेाधीति दे परिये चेद्यदि त्वं मयि मनागपि खल्पमपि मानं प्रलय @ut दंष्याकापं गा समाधि कुवे enfe we नतः सम्‌ तवयि मातं बादर जत शुरं | तथा द्धे चख क्षति Fife यदि लकियत कि चित्‌ ay शुखं भिगम्य नमयित्वा wee तदा ee पदावधि चर बपग्यन्त ते तुभ्यं नमामि दण्वत्पलामेन तब कापमधनयामीत्य्थः बडमानेन We मातं TIM NAAT मनच्च खअथनगेव्यामीति are | fersfa wren were afer नावः क्रापः wy Sar watarea द्भव ete arfeercdar १० | -

प्रभुष्वेति हे पिये मम mera ENTE Was Faia मां erga यामां प्रति खनुग्रदवाकुशषा frm ary "हाय खन कापि विप्रतिपत्तिरस्तीत्य्थः किन्तु प्रबाममाचाधिगमेष्पि eet मदीयप्रयामाङ्गोकारेपि तब कः चमः प्रयासः पभवाषह्ि खत गतवात्‌ कदाचित्‌ ` बकमनशहृण्ति नानुद्टहृन्ति वा किन्तु तन्नशाम मरङ्धोकुरस्येव त्वन्तु तदपि करोषीति मया किमपसयाडमिति कथयेति We | अतव याचतां प्राथयमानानां कल्यलतासि अभीटटप्रदानसा

Ord नेषधं॥ [ चमः ey

Hawa करूपखतासि at प्रति HST AA बदमुष्टिता॥ १०८ सारोषुमाथं WLI BT: कथं

इदि अढोयःङचसंव्रते तव।

निपद्य बेसारिणकेतनस्य वा व्रजन्ति वाणाविमुखोत्यतिब्णतं ४९९०४ fare संभावय FRU कणान्‌ विधेडि लीखाचलमश्चलं wa: |

HUTT कर्पलतातुल्या लवं क़ तथा मां पति efor अवखाकनमा चपि तव बडमुटिता ज्ञपवता अपितु कस्यवतात्वञ्लपवत्वयारवोवा सामानाधिकरख्मसीव्य्थंः ay wend याचे किन्तु कटाश्लावखोकम माजेलापि ATAU ATT भावः॥९०९

खारोभ्विति ₹े fad मृदुरतिकामणा त्वं खारोवुभिमाधं freed कामवाबननितच्यथां कथं खसे ्ङ्ोकरोवि मृदूनां कामवाबन्यचा wage तत्‌ कथं मानमाभित्य तां खीकरोवीव्यर्धंः। वेवि पुम्धापरि तषे अथवा वेसारियकेतनस्य मीगकेतगस्य कामस्य बाबा बीमे्वां कठिनतराभ्वां gaa age fited इदि wate निपत्य मित्वा वजा निमब्यैव विमखोत्यतिष्वुतां पराश्छुलोभूय उत्पतगश्नीजतां ब्रजन्ति wre चन्ति यधा afore पावा वाखादयाभिपत्य अनिमव्येव परा gery उत्पतन्ति तथेत्यर्थः खतः कामवाबपीडा तव जायते इवि मानमाश्यसीति भावः मीनावेसारिरेएरष्डन CAAT Ade

स्मिवस्येति Vt सुक्षया च्याटपान्तेन सितस्य ware, Say सम्भावय रताम्‌ कुड Kawa किचित्‌ gttere तथा म्नुवेोपशले

समैः 1 aay i ७९७

अपाङ्रणथ्यापयिकीश्च देलया

प्रसद्य TAPS शं ममोपरि ९९११ समापय प्राठरषमश्रुवि प्रुषा

सितेन विश्राणय केमु दीमुदः।

शावितः GIA खच््ञनदयो विकाशिपङ्केरुदमस्त॒ ते मुख १९९ सुधारसोदेलन केलिमक्षर

खजा GHA कणैकू पयोः |

भातं लीला विलासेन we wee विधेहि ge भ्नूभङ्मपि शिखिना faanh तथा अपाद्धानेचप्रान्तरव र्या ware तज पथिकीं erat a they veg प्रसन्नीभूय हेलया अनादरे वापि विलासेनेति वा ममेपरि सन्धि प्रिय fafqa werge मां विलाकयेव्यथः | प्रस देव्य प्रसरति कचित्‌ पाठः| wae Seat इत्यमरः २९९

खमापयेति ₹े धिये त्वं खम्मुविधुवां नयनजणविन्दुनां ured ववं eee wera समापय भ्रान्तिं गय रोदनं माका्घौरिव्यचंः तथा fa तेन इंषडसनेन केमुदीमुदे व्धात्खाजन्धदवीान्‌ विशाय मदं वितर दंवडाख्येनापि मां Sratenk तथा तव cat went खव खन्ननदयं शन्नगपचिय गणं xavier waa जने Say क्रीडतु कट्यां वि Stee तथा ते तव मुखं विकाथिपङेडङ प्रफुक्लकमशतुक्यं असत्‌ भवतु मुखं WER कून्वित्य्च, अयच Taras ठतीते केमुदी खन्नगकीडा कमलविकाश्चख भववि ६९२ 4

gute. हे भिये त्वं मम कशं वेव कूपे तथार न्तर्म॑ध्ये ख्तर खजा भख खेग्छा सधारसस्य VEIT Vat तोरमति क्रम्य वर्ध॑नं बदध॑नमिति या

ORT: नेषधं [ समैः |

TMI मदटीेमदिराक्षि कारय

सि तथिया पाक्सपारणामपि १९३ AANA ASA नन

प्रिये मदुत्घङ्गविभ्रूषणं भव भ्रमाद्गमाद्‌ालपमङ्ग BAA

वना ममार: HAA A वासनं ९१४॥

वत्‌ तदेव fe fea ai खज. ge मम कं सखद किमपि कथये व्यथः वथा मदिराि मदिरोमत्तखन्ननस्तदत्‌ efeat यस्याः सा तचा aes: ¥ अतिचच्चकमयने cer: AAT car wer स्वे शिवा डषडलमद्नामया पायसेन. परमान्नेन. या. पारगाः उवौ सतनन्तर भजनं तामपि कार वथा उपाकितिस्य पायखयारया दलिभक्ति

तच्चा तबादश्नेन. उपाषिततुख्ययाम मयनयेाष्छत्‌सितङभादद्वज रत्िभववलििस्यधः fares किमपि ब्रदीति भावः ६१३

wate Sie त्वं मम आसनाः मनं wire आसनस्य भूषं भव ममासनाजं Taek र्व मधा नुचिर्तमवाक्तं हे पिये मदु aye wa करडस्य विभुवं भव wears कोडसावषद त्वात्‌ तव चातिपियत्वात्‌ तनैव वसेवयर्थः खतदपि मधा संनीचोनं नाक भिलभिपरेल्यार ay रे पिये अश्च भ्नमातं मनाते. खालंप weeks मागा उह्मवागस्ि ष्यतां म्नमेगा्रि तत्वात्‌ शम्बती तरि किं seat बही are ङे परिये मम.उरोक्ल्तःशखल चिना कतनत awe मध्ये सख किं तव wet भवेत्‌ पितु किमप्यत्सश्वैदिं उर््वकारपलयोर्थि वसः BSG तत्रव Taw | वनेति भमाद्भुनादितिवे ways विवक्ति wyfa सानुगवसम्ब धने ११8

खम्,& |] नैषधं a ORE

ऋअधीतपश्चाप्रगवाणवश्चने

स्थिता मदन्त बेडदिरोषि चेदुरः।

WU Tes बिभेतु a प्रविश्य नकत्वम्मयसंपुरे मम ॥१९५॥

परिष्वजस्ानवकाशवाणना

सारस्य सप्रेखदयदयेऽखतुना।

अघीतेति रे ववधौतपश्चाखमवाववशमे अधीता जिखिता tery अवाडानां कानन्रराां VA प्रतारका यया सातथा रे रवंविधेभेमि मदन्तमम मनसि खिता त्वं चेदि afeanara stray रथि ax wefe तत्‌ तदहं मम इदयं त्वन्भयसंपुटे प्रविश्छ तव वहिरन्तओोभयज बत्तंमानल्वात्‌ wegeeye तिरोभूय सराखमेभ्यः कामवारेभ्योन विभेतु भयं प्राप्रातु लवं aware मनसि तिद्स्येव अधुना तु वदि बच fa तिष्धेखलदा कामज्वरः whi गण्डदित्यथंः अन्धेप्पि ` वाडवारकनन -इदवमध्यदख्िताबादमभीति wrath ९१५

परिग्वजखेति 1 हे पिये त्वं परिष्वजख आलिद्य तथासति नो ara यदंदवयदइये लपे गाएासिक्गवश्ातरिरन्तरं भिचोामिणिते सति खरस्य कामस्य अनवकाङपपाप्तलच्छपदेावाशयस्य सतया तस्य ATI निष्यरश्ररता we भवतु wraaafe facfeat इदयरव पतति माणालिङ्नेन निरन्तरे ्यावयाषदये तुस कामेन प्रिप्ताप्प्यवकाग्न मपि गप्रात्राति तज्ञादृणतरमाजिङ्येति भावः ममेव इदयं तवाद मयेएग्बमिद्याह मम वीरुलात्‌ Tol खतिक्षठाख KA Scart वच्य

2a

- मेष धं [eats €.

इढा मम त्वत्‌कच्योाः कडारे ङ्रस्रटरीयं परि्वारिकाचिता॥९९६॥ तवाधराय स्णुदयामि यन्मधु

खवः यवःसाक्तिकमाक्िकागिरः। waaay सनयोाखलनोात्‌ ते ममेन्दुखेखाभ्युद ATA नखः १९७॥

wesrcareaguarctaat योग्या परि्बारिका afar कटिनमेव कठिनस्य Gra परि्वारकं भवतोति मरदीवडदवमेच' तवाजिक्धगयोग्य fama: Uti

षेति रहे प्रिये GW ae we अधराय Gree खुहवामि aac चुभ्वितुमिच्छामि Ta धर मधुखये्म॑धुच्ठर ये खव fatten

अवःसाच्िकमास्िका WA कसा साखियी सादिक वस्य त्वः साच्िकां arfast मधु याद तादृश्या भवन्ति अधरस्यामुतम यत्वात्‌ तदु TATA करसंधारमृतरूपा BITTY! | तथा मम We तव a नयेारधिल्यकास GE भागेषु गन्दुलेखायाखश्रकणाया ख्भ्वुदयेन पका देन जनितं wget आख्यं तनोतु Salat जनयतु डन्दुेखापि उद्व देशस्याधित्यक्ायां उदिता सती जनानामाखगये ताति रतेन कुया wen सूचितं तव wut पातुं कुचोच ata पीडथितुमिच््ामीति भावः। धरायेति इसितादि स्युहादेरिति संपदागसधायां wav २१.७७ || |

समैः , ] , भैष ७३९

वकौसे मख्थनारिका कथं प्रकाश्रोामाबलिङ्चधघारिणी। तबाङ्गशारे eas नायकः शिखामणिशदिजराखविदूषकः॥ १९८ गिरानुकम्यख दयख Yaa:

प्रसीद ्एुश्रषयितु aa Fat!

नेति 2 fra wee कामं नाटयति वडंवतीति are काथं गव जसे अपितु कामेाषोपिकेव wafer किनग्भूता बतः पकाधरते Treats wera या cafe सेव सुं नीशतन्तुष्तडारयितु wires SEW वथा छइ भमि तव हारे मायकमध्यमजिः रचि Ath Tit arate वथा तब शिखामयिः जिरःश्धितमजिरिंजराजं we विशेषे दूषयति निन्दतीति ताथः चश्रादप्यतयुत्कृरृढव्ययः xeut at fret maa कामेवरडंवदति भावः अथच a नाटिका उपरू्यकविं fare सापि इवधारः पुनधैरङ्प्रयोक्ता प्रधानबटस्सदती भवतिं तथा त्यां नायकः भरधानपाजरं च्ङ्कहार श्विोपे «fe रति रवं fa खायां मजिवैस्य ताटशोहिजराट्‌ त्राकबशरराविदृवकः परधानपाजा मचराभवति | कृखमबसन्ताद्यभिधः कम्म वपुवन्रमाषादः | हास्यकरः कलहरतिर्विदूषकः स्यात्‌ खकम्मच्रदति साहिल्यदपंडः' अङ्हारोम्ड्‌

PHSTKAAT ९९८

facta fas लवं गिरा वाक्येन HTS मपि TTT कड कपया किमपि कथयेव्यर्थः तथा PRAT यख यये चुम्बनानि दे शीलं मया waa खे खशूषयितुः प्चावलीकिखनादिना सेवयिवु

ORR मेवं [whe |

निशेव Wee करोत्करस्य a

ma त्वमेकासि Tae जीवितं १९८ मुनिय॑यात्मानमय प्रबाधवाम्‌ प्रकाशयन्तं MATAR |

प्रसीद WHA भव SISTA त्व रका केवला मलस्य मम जीवित अथि भवसि त्वदन्धान कापि मे परियतमाखीत्यर्थः उपमिनाति चास्य चन्र eaten: करोत्क्षरस्य किरबसमु स्य fata राजिरिव वया र्का दराजिखन्रसम्बन्धिजिरवसमूषख जीवितं तथा ममापि त्वमित्य्थः त्वदधीननीवित at बचनादिना खअगुरहाङेति भावः ९९९ a

नल व्य मात्‌ प्रलप्य areata पकागरितमामानमुपलष्व fatar xaqm किकिदुवाचेव्याह।॥ मुनिरिति | अथागन्तरं vite ary विगवमेर्ो we खं च्यात्मानं प्रकाशयन्तं werefafe wean खक्तीरुग्येन्तं “any वध्यत and कथयता मबा Taunt परित्यक् रतदन चितं शतमिति चातवाभिव्यथेः तचा अबा संख्छारतयापि areata दरतेएशमिति उदुजदूष्यसंख्ारतबाच wt भेमीं wets प्रपन्नां नजेठयमिति चात्वा रोदात्‌ Gere घ्ात्ता विलोक मिरोावच्छमाबप्रकारबचनानि खङ्जत्‌ उवाच त्यक्करादनां भैमीं दहा erates दुतघरम्भचितमादस् वथः उपमि नोति afrawt मुनिमननमश्रीलोवतिषरिब Evie winrar wae मादिना AAA सन्‌ खं प्रकाशयन्त खप्रकाद्ं are wats भिन्नवथा बद्यति वचा तां परसिडां संसारजनिशां प्रतिं गुक्जवसा ग्यावखास्तपां प्रकर्ववापन्नां प्रथितां fire queda चात्वा

wae) ] मेषं ७8९

अपि प्रपन्न प्रकृतिं विलाक्षता मवाप्तसंस्कारतयाऽसुजङ्भिरः ९९० अये मयात्मा किमनिङ्कनीकृतः

frat aan FT Al शतक्रतुः

Ut: खभकश्याय नमन्‌ हियाविलो विलोकिता तदिङ्कितान्यपि। ९२१६ खनाम यन्नाम मुधाभ्यधामचं मरेन्रकार्यं महदेतद्ज्ितं।

वाप्तसंस्करारतया उद्ुडपुन्बेपुग्यजग्मान्तरीवसंखखातरया श्यमयाङमेव मेवं छतदति पु्बेजन्भवत्तान्तमनुसमत्य वागादिव्यवष्टारानपि जति मुद्चति २०

यदुवाच तदा खयेडति। खये विषादे मया किं किम खाता winger wevefafe किमयं प्रश्नाशितः रतदनुचिवमेव we मिव्यर्थः ag सपुनः शतक्रतुरिश्रः मां किं Stes gafed at मन्ता चास्यति -असाधुरोवाबमिति चास्यतीवर्थः तथा आविला गरिता अरदयेन कणुषितेण्डं पुरः पथमं wa गमन्‌ अथानन्तरं frat wert नमन्‌ सन्‌ . तस्य शतक्रतारिङ्धितान्यपि WAHT दिकापचिदङन्यपि frétfeat® . ननम॒खत्वात्‌ विशामि व्धामि करोधेद्धितानां दश्ंनाभाषेन कोधमा्जनासम्भावनापि नासी व्यथः। खये HF विषादेच eat aie fe चेतिमेदिनी १२९

खनामेति | नाम Se we मुधा fron ware गकोइमिति निजसं wi यत्‌ Tut अथो चं तत्‌ एतत्‌ महत्‌ मरेश्रकाय CaS Sieg व्यक्वविनाञ्चितनिव््; रतेन मम निन्दा भविष्यतीव्याद wat

ORY नेषयं (wate |

इनमदाद्येयेशसा AW VA दिषो इसेदुंतपथः सि तीष तः ९२९॥ धियात्मनस्ताबदचाङ्‌ नाचरं

परस्तु यदेद्‌ सं तददिष्यति। अनावनायाद्यमिनं are at सयेजगख्जीवपिवं वदन्‌ शिवं ९२६३६

मादिद्‌तेः परभुका्ंनिब्दाइकत्वात्‌ CET दूतपथः दूतानां मामः चि fen मया पुनरिशरादिदरतेन feat चचरा इतेः सिती्वः इनूमदादिभिवग्ोजन्धं wag बेरि शाखं wafer) अथ उप मानादुपमेयस्य न्दुगत्वस्योतिरोकः | ६२२

त्िवेति अदं आत्मना धिया STATE चाड ARTA खमा Hemera irae तावत्‌ नाचरं meray किन्त्‌, STATS तत्‌ छतवानिव्यर्थः परस ्यन्धजमः पुगयेदेद यथाश्ुतं वत्‌ चास्यति त्तथा वदिष्यति watt रतदडुजिपूम्णकमनुजिपूम्बेकन्येवि व्विषिथैव sured series: यडा तुपुनः सप्रसिडः wera qa यददिष्छति wee षेद जाने cate यथावृत्तं वदति चिन्त्‌, विपरीतमेव बदतीति जाने इत्यर्थः तदव विद्रषेगाहइ किम्भूतः परः अभागा अवनाय रच्जाय उद्यमिनं wares frag जनादनं जनानां Reet बदम्‌ तथा रये uae जमण्नीवपिवं wat गीवापडारकं we fad age वदन्‌ निरङ्न्शाः खल्‌ gam इतिभावः विषुः प्रणा पालयति इरः संरति Waals पुराजवात्ता ६९द्‌

सम ] | aay Oey

स्फरत्यदःकिंडदटयचपाभरात्‌ यदस्य प्एदिविवुधेविबध्यतो।

विदन्त ते तत््वमिदन्त्‌ cae SAAT कः करमपंयिष्यति १९४॥ मम अमखेतनयानया फलो बलोयसालापि सेब वेधसा |

ESAT जपाभरात्‌ आत्सप्रकाद्ननेन काग्यासम्पादनेन चद wee किं किमथे स्फटति free भवति यस्मात्‌ we इद्यस्य मुखि

विब्धेदशेर्विंबध्यतां

निंरोषवा विबुधे बेविंबुध्यतां west अच्राप्यपरिमाषेगार ते देवा खां यथाथ विदन्तु जानन्तु afar xe दन्तुरं विषमं“ यत्‌ जनाना मागमे FS काननः, करः We अपथिष्यति waa तेषां मुखं पिधास्यति अपितु गकएपि wae नवक्लथमिति तान्‌ वारयिंव्यतीय्चैः बुदधिपूे कमेव रतदनेन छतमिति जनावदिव्यनग्देषेति भावः १२७॥

ममेति नवा Taare पुनदत्‌पन्नया. Warn cénwiafs खधम्मिंकदू तत्वप्रकारकबुद्या मम अमा इव्यायासः फणी सफलः स्यात जन्तु बलीयसा तिप्रबलतरब वेधसा देवेन सैव kate सापि जिनाभ्रिता eames मया दूतत्वबडिं want खमाम कथितमिय्थैः मनु @amrcua किमिति wate cece दे वख्रसात्‌ रवव छात्‌ विगर मद्ाग्भुखं बस्त प्रतिकतुः शिकित्सितुं cfg मदे tuft जिवेप्पि ewe समर्था भवति का कथा माहन्षामिव्यर्थः

७९ नैषधं [ware |

वस्तु दवसरसाद्धिनश्वर मदेश्वरोऽपि प्रतिकन्नेमौश्चरः॥ १२५ दति खयं मोादमयेाभ्भिनिभ्ितं प्रकाशनं Waa नैषधेनिजं। तथाव्यथामग्मतदुदिधौषेया द्यालंरागाल्नघु देमदंसराट॥ oe 8 नलं तत्यक्तर वेद्धंवोक्तिणं

सरव परोति भणम्तमभ्थधान्‌।

दैववशात्‌ प्यव िपुष्यकमेव मया ` area कृतमिति भावाः -॥ ६२४.

इत्वे दा जौति गजे इंलखजागतवा नित्या इतीति नेष we खय मामेव माशमराग्भिभिभ्मितं say छतं want खनाम कथनादिरस्पं दति पुाक्धपकारेग शोचति तदिवयमन्‌तापं कुर्वति सति ₹ेमरहंसराट TISAT Laat राना दयाः यावान्‌ सम्‌ तथा लाटशी अनुतापलरू्पा या खथा चीडा तस्यां ave तस्य बलस्य sie} धया उज्धररेष्छया लघ भटिति आमात्‌ तज आगतवान्‌ अन्धोध्पि न्यारा ममस्य SRCAT TAT wt कटिव्यामच्छति १२१

इसश्यागत्य यदुवाच तदा गणमिति तस्य सस्य पश्योारमेव wen ऊं वीचियं Se canes तथा यो मम पूर्वं caw तवाम्‌ सखरषपरस्षी waufa भवन्त कथयन्त नखं Weg उवाच fea भ्वधादिव्याइ रे अदय निब्कृप गख eat भेमीं अति अत्यन्तं निराद्रतां Roe मानय are यव इयं भैमी पर केवलं, अतपर द्धन

Bae] Aad ९89

मया्टजैनामति मा निरान्नता

HUT विदातेवममःपरः पर a wos Bry पण्यञिजसापराधता मिमल्मयस्याप्रि acufesa | नङ्गटसाशीोभनने(चिनाभवान्‌

खल डि चेतः शुचि माक्ष सादिका रत्य दइ तीरिणाएच्छया नलंविदभेजा

मपि प्रयातेन खगेन सान्ति तः।

urara विता वच्छति eters पातकं तव भविष्यतीति वं माकार्षरिति माष, 4 (Ve 4

aefatay F बल भवान्‌ तेवां Sarat अ्थंसिडये प्रथजनसिख G इयत्‌ प्रयस्यापि श्वावत्प्रयासं प्राप्यापि निजसापराधतां खीयम शुचितकारित्वः we सन्‌ कूटसारीभवबोाचितः खअकूटसाच्िवः कूटसाच्तिजभवनं we उचितो tat भवसि we कापच्ाभावंात्‌ गापटसाक्तितुखवाग waters: fie wat सतां खाधूनां चेवःस॒चिता weqraratfaat arate सादी वच ताष्टश्ची भवति war निष्कावटं raf wafata तावत्‌ जगासि रेवाश्चपि सम्यैश्वश्वत्‌ सतत्‌ सम्य ure न्ति तस्माहिवादनाशमिति मावः ॥९२अ॥

इयमु कषा शंख गे aw भरिथिकीठतरत्यक्धेभेमों protien § wifey दतीष्प्वि डत भाषमाजेन तथा नखं विदग्भैजामपि Se छाए wang आगच्छामीति विश्चाप्य wads प्रखितेन असन Wee ofes Grufes पालः इरित्पतीन्‌ शशा दीन्‌ दिक्पालान्‌ चित्तेन vay खतः परः मम wae किमपि ae

aq

ORT नेष धं [ सम | EAMG भगिनीं TAY प्रणम्य Fava इरित्यतीन्नपः॥ १२८ ददेऽपि aed faa: कदर्यनाः सुरषुरागप्रसवावकेशिनोः। अदम्भदूल्येन WHA AW TAT FCW A CHAM AAA 8 १६३०६

fad wanfafe मनसेव AAQE मृदुः सदयः सम्‌ TE भगिनौ भैमीं बभाषे उवाच १२२९९

Ses तदाद ददे इति। भेमि aw तुम्बमपि fedora करबात्‌ कियती, कतिसंस्वकाः कदर्थना पीडाददे faa बतः सरेषु इश्रादिषु feat बोारागेघ्नुरामः सर्वः प्रसवः, फलं तज वकेधिनीः wat अनुरामागत्पादिका इत्यथः give faite इतः परं देवादि मियं किमपि वच्यामीति भावः तव aia? ममापि सा भेदि ्यपिद्मब्दार्थः र्वं सति मी देवा carga निश्छवदूततया मवि दयां वा भजन्तु Nes नणानुरक्घल्वात्‌ वयं नाष्नीढता. स्यतु कोप राधति wut वा gary मम ागसा असदीयकार्यमडत्वा Ste काय कतमिव्यपराधेन cag ्रासतिवा दिशम्त कुब्यन्तु मयि देवाला LSTA भवग्तु तत्‌ सब्ब सनीय किन्तु तुभ्यं दुख्वंदानमसंद्यमिति भावः TART फणेगवके्ी चेव्यमरः 1 १२९०

wat नेषधं॥ ७३९

अयागजामन्बभवनवेद्‌मौा

हिताय मेऽभदियम्‌कदिष्णता। उदेति दोषादपि दोषलाचवं छशत्वमन्ञानवशादि वेनसः॥ YW I तवेत्ययागस्मरपावकोऽपिमे कदयनात्य्थैतयागमहयो।

अभामजामिति॥ मे मम वं उन्मदिष्युता उन्मादो fears अभूत्‌ यतेठयोगजां विधीमजनितां Feat अदं अन्वभवं नानुभूतवान्‌ उन्भादवश्रात्‌ विरुइपीडा मया नानुभूता तस्मात्‌ See fe मम हितकर trea इव्यथः इदमर्थाकरोब अण्यति दोषादपि दाषभूतादण्यैकस्मात्‌ दोषस्य TIRANA लाघवं अल्पत्वरूपं गुखडदेति जायते उपमि माति अश्चानबश्ादिव यथा खनच्चानरू्पराषवश्ात्‌ wre: पापरूप दोषस्य Wa wee उदेति तथा खश्चानङ्नतपापस्य छानङतपाया पेशवा war wae प्रायच्ित्ते विवेचितं परते sme rf दाषण्व किन्त्‌, विर इवेदनानुभवस्य प्रतिबन्धकत्वात्‌ गथत्पादक्षोप्पि जातदत्यथः १३१ |

तवेति 2 भेमि तव॒ खयोगस्ररपावको्पि त्वत्सम्बन्धि विरुश्जनितकामानलेण्पि कदचंनाल्य्थतया पीडाधिक्येन अतिपीडा कारित्वेनापि इति पुम्नौक्प्रकारेय मे मम दयां खगमत्‌ मयि पाणु जातः यद्यस्मात्‌ खरपावकः द्य त्वदिलापसमये sara Sata मया wate GAA ममेव wa कारयन मलेठइमिति मां aaigey मां अनु कम्यतेख श्नुग्रदोतवान्‌ कामेनग्मादं विना ae gana कथमपि eames

eye tere it (water

प्रकाशमुन्माद्ययदद्यकारय AMAA मामनकंम्पतेसम सः १३२॥ अमी समोदेकपरासतवामराः खकिङ्र मामपि anaes

विचायं ara ea मा विचधान्मधा Avaya पावि डं ९द२॥

विरताभवेवं ower विरहामकरव ममातितसरामुपकारका ate RMT! FARR

आनी दति रे मेनि खनी eect उश्रादवखद समीदेकपदा वद मिलायेकपराययाण्वामेवाभिजवन्तीष्य्धंः aq मानमि आपि कारादिष्वादख wfaye निजदासं क्तं हरिव werd भवसि wafkac® भम vomfe उभयजापि तव धानथ्ये ate इत्यर्यः qafrurd विचिगध कां विधेयं खज कुड दन्दादिवश्थं भरव न्या निजेदसानगमिति खधुनेव विचायं सदेवं तत्‌ gfaent विचारे WATE यतः छतस्य qa Tere त्वसि wife विय wa! Wwe चजो्विंप्रं wey तददुःखमिति बावत्‌ मुधा fan माविधात्‌ माकार्वौत्‌ विचायं इश्रा्न्धतमे वृते किमि ति weag नावरिषं तथा मयि ga किमिति wer देवं मावरिष fafa पशा्तापा भविष्यति यथा भवेत्‌ लथा विचार कियतामिति भावः सभ्धिमद्धत्वा बदिर्निंगते विभिष पाश्डियारा नैरा BURR LE

abet) tere 8 exe

Sefeada मयेद मु्से

भयान तेभ्यः सर तान ATS AT | fer यदि स्यान्भदंदुग्धयेन ते

तटा तैव प्रेमणि WTA ९३४ दतीटशर्नेषधषनुनाष्डने

विद्‌ भेजना भुशमुल्लास tt

उदासितिनेति रे ममि उदासितेमेव ॐदासीमेनेव मया इदः qa wo swe wad किन्तु HHH reg Hees गवा श्तानवात्‌ काभजनितखौवकाश्यात्‌ भयात्‌ see ee teeter wal समीरेकपरारवामरादति नकेययामि wet we कामपीडा wer खकिष्करं मामपि कसुमोज्िधेढति कथयामि किग्तुदासी नभूता yaa wee कथयामीव्यर्थः ननु देवे बते कामपीडया वव मुतिरेब स्यादिव्यज xemfragigeary यदि मदद्धलयेन मम प्रागा पगमेन ते तब खितं श्यात्‌ तदा तब tafe ्वनुरारी विषये शजि WAT GIT स्यात्‌ पादलव्यजममेतेति देषः तव हिताय पमायानपि व्यजामीव्यथः igs

डत्वं नलवचनममाकसंय सैनी Gare तुक्तेचेतयाइ इतीति टरिः qe दददपि तुभ्यमिव्यादिरूपेः ने वधस wwe agate fra सलवचचनानि ्मुतानीवेति तेः सत्वा सा freaise ममी इषि बच्छमावप्रकारेव VAAN SATS We प्राप उपमिनेति यथा शिजि wren निभिरकतंमनुखरीरत्य जन्म यस्य mew वसन्तस्य ऋतारथिलीरथिका आीटरविकखरेरत्यन्तपिद्ासिभिः पिका को

७४९ नेषधं it [ खकः

चट तारधिओः शिशिरानअन्भनः पिकखर दर बिकखरे येथा १९५ नलं तद्‌ाके्य तमाशये निजे

घणा विगानच्च मुमाच Tas | जुगुखमाना बि मनोधुतं तदा

तोधिया दंवतदूतधावि सा॥ १३६॥ मनाभ्‌वस्ते भविन aa: far निमज्नयन्ने नसि ने खञ्ज से।

किलानां खरग श्रमुह्छसति तथा उल्ललास कोकिजखरसाम्येन गख वचनानामुदीपकत्व' afad ९२९५

उक्षासप्रकारमेवाह मलमिति सा भीमओा तदा afar समय निजे खोये awe मनसि तं बं Gta ara गलति प्रव्यभिश्राब wat नलप्राप्यभावनिखयात्‌ frame जुगु्यां विमान were धसंलापात्‌ निन्दाच्च मुमोच ware fea देवतदूतधावि tax ताभिखाषि तथा तया सतीधिया पातिग्र्यबु्या चृत नियमितं कथ मपि वस्ात्रिवत्तितं मनेज्ुगु माना निन्न्ती | अगु्माना जुगुां मुमोचति विराधाभसः शरीर्मनेरूपविषवबमेदातद्धङः tee t

मनेोमुब इति a सती पतित्रता सा भैमी धिया बुधा दत्येवधरकारेल मग्भयनिन्दिनी स्थिता wer निन्दितिवती इति कि ङे मन्मथ मनसे भूदत्प्षियस्य तादृशस्य ते तव भविनां गन्तां मनेढन्तःकरयं पिता जनकः तत्‌ मनरनसि पापे निमख्जयन्‌ frag wees Tasty भवसि अपितु तव wate goad fran अन्धो fe सत्यः पितरं

amet fui 7 ७४३

अमुद्रि सत्युच्चकथा त्वयति सा

सिता सती मन्भयनिन्दिनौ धिया ९३७॥ प्रङनमित्येव तदङ्वणैना

सा विशेषात्‌ कतमश्दित्यभत्‌।

तदा कदम्बं तद्वि रोममि

मु दरुणा प्रावृषि इर्षमागतैः॥ १६८ aaa संबोध्य नलं व्यलापि यत्‌

Gary मदुद्वमिदं विषश्च तत्‌।

पुख्छलेकं नयति we पापे प्रचिपसीति त्व्मतिदुखरिर्त्यर्थः कचा त्वया सती शोभना पु्रकथा gta tram जयती्यादि em wafk विकलापिता डति निन्दितिवतीयर्थः ११.७

इत्थं quire इ्ातिश्चयात्‌ ्यागन्दाशरोमा जाता विव्याइ॥ प्रखगमिति swat सेाकुमा्ातिश्रयात्‌ पुव्यमिदेव तस्या VCCI सामान्याकारे LNT WOM, तत्‌ TE कत मत्‌ किंजातीयं इति विश्नेवाकारेब सा तदङ्बखंना नाभूत्‌ तदा तस्मिन्‌ नलत्वनिख्चयसमये मदश्चला च्यानन्द्जनितमयमजलेन प्रावृषि सत्यां ववैकषाले उप्तं सति wa उचि्रत्व' गतेः प्रतेः रोमभिः कतु freq भैम्या वधुः कदम्बः eye अवसिं विरेवेय वितं प्रावृटकालेषि कदम्बकुखमानि जायन्ते तानि सकगटकानि भवन्ति मग्ाख्यकुः उभमिग्ररोमभिः कदम्बकुसमसदश्रं जातमिव्य्थः wife बात्‌ सा wafe मुमाच पुलकिताच जातेति भावः॥९३८॥

मयैषेति मयेव नलं सम्बोध्य इयं मतेनेषधेवयादिक्ञाकचतु शेन weet rere वद्यलापि विलपितं wer wrafes विख

७४४ नैषधं it ( ल्र५९। असाविति wiframigaed:

WAAR WATT ९२८ विदर्भराजप्रभवा ततः पर, अपाससी THAT FV Ae!

पतं चिम्ल force HES मया ard शं त्मानं OTE वि भिये we छते fread xenfeQrt: कथवतिका दमि tent रमखस रंमयगथाभ्नाग्ति खेन wea भाषितः अये ware किमविडू तीषव इत्यादि द्चोकैः कथिताय @ryrafeere ettarervesfirere स्य कमः wf सः अन्नात्‌ खखितवान्‌ मया आअवमा्मानं wale werent प्रकाश्ितिवानिति रेष्वाष्याम्तिरासीत्‌ अनन्तरः व्यै मवा wrt fanfers fas दकऋधादिनखवचनं ee at at नान्तं aus Wer ९६९.

अथ तिमी werrwarey किमपि Frerderre वविगरष्भति॥ सा fire वर्मराजप्रभवा भैनी ततःपरं नणत्वणि्यादजन्तदः तदः पुराजा दग्धदिति अत्वत्‌ soared} werrefert सती गणं चकतुः लिमवि कथ्ययितुं नालं ering went कथमित्याह qirrenefing यात्‌ पुज अजपा fader सतौ अभिसुखं समन्तं तं गणं wee we अती सेनेव समश्ववचमेनेव हेतुना किथणण्णावा arse wore qt मजच्ज सप बभूव अतिवरां werentaw: यरिदितं eras खमन्तमाभाष्य war नायकाविन forte afauact wet पाह

खमैः ९. ] नेषधं ७४५

UAV AAS यद्‌ चपा

HAM तेनेव माद्रे (wa: १४०॥ यद्‌ापवायापि द्‌ातुमु्नरं

शशाक सख्याः अवसि प्रियाय सा। विषस्य Tela TARA द्रियाधुमामोनधना तव प्रिया॥९४९॥ पद्‌ातियेयाश्षखि तस ते खयं farm लोचनमिद्चरानियं।

चग्तीति सीमां खभावः awe महादे निमभ्ायाः कथं वचनसाम्थं जपासखोति सखोपदेन went च्बमपि तां परिव्यनतीति सूचितं १४०

अथ भेमीं werat वह्ुमद्रहां TE तत्सखी वखमुवाचेत्थाह अटति सा भेमी यदा पवावपि परावृव्याप्रि मुखं तिग्ैग्वजितं wena: सख्याः अवसि कं शमित्वा प्रियाय were one दातुं शन्नाक समचा नाभूत्‌ तदा सखेव विषस्य तं गलं अव्रवीत्‌ sara किमगरवीदित्याह धुना इदानीं तव पिया भैमी frat wera Aaa AAT घनं TATA Waray GANS दातु" A WMTATATU १९१ |

जिद पदेति Tare इयं भेली लोचननिषरान्‌ नयगजशप्रवा

डान ऋयमात्मनेव शिखितस्य चिचितस्य ते वब पदातियेयान्‌

अतिथिभूतस्य तब wearer वितन्वती gerd सती at

oud aay [ स्मः

अगाद्‌ या सेब मुखाग्भम त्वया

` प्र्मवाणापनिषन्निशम्यत il eee it Wns Fe ale CATT Al WIT A AVKTUARGWTAT | क्त VAN FAQ ATA ANIA संभविनो WATT It १४३॥ जितस्वयास्येन विधः ac: fara क्रतप्रतिश्ची AA Al TUBA:

परङ्धमवाडापनिषदः अगाद seat सेव wae कामस्य उपनिषत्‌ कामहेतप्रतिपादकं रस्यं मम मुखात्‌ त्वया निन्नम्बां अयतां कामपड्ितयार्दत्या GAA WY यदुक्त तत्‌ मयेव उच्चते ऋयतामिव्यथः १४२ I

छा सा कानापनिषदित्याङ॥ अर्संश्रयमिति॥ waar तवदि Cee प्राप्तः संश्रयो जीवनसन्देहा यया वाद्रीं मां wanw निख्खितमेव त्यि awe नेाक्कवान्‌ यतरे Wingy वर्तस भ्रिरोमदे waren अतिदयाशालिमि त्वयि मदधात्‌ मम मारबात्‌ श्रसता yen निरंवता वाक्च कुतः सम्भविनी सम्भविष्यति पितु नव सम्भ निनी CAAT ममेतादटगवस्या तव परस्तात्नाक्ठा FAY केट्प्यपराचोा

विद्तशव्ययः ९४१ जितदति त्वया Grea मुखेन fryer जितः भिषा कान्या

स्मरः कामेजितः ती त्वयैव जिते विधस्मरो आअनपराधाया मम बचे कतः कसमात्‌ छृतप्रतिद्धो भैमी बधिव्याय रेति प्रतिश्ां weet

e A 9 सय, & |] नवथ ७४७

तबेति nen यदि तञिनितं मया

भमाचशङल्पधराः किलामराः॥ १४४॥ निन ष्निदेग्ध मद्‌ ङ्गभस्ममि

aon विधुवाञ्छति aise नेोग्भृज

कथयेत्यथात्‌ त्वयेव जिते ते त्वामेव प्रीडयैतां मयातु fencers यत्त मामपि पीडयत इति त्वं कथयेत्य्चः। खयमेव ₹ेतुमा् wre तवेति कत्वा wy तव भिया ति बद्धा यदि मद्रे शतपति wate मया जितं ताभ्या पीडितयापि उवूछछदटया भूतं किल weg च्थमरादेवामेाघसंकल्यथधराः बिफलसङ्र्पधारिशान भवन्ति देवाय त्‌ मगसि सङृल्पयन्ति तत्तत्‌ wate भवति रवौ चन््रकरावपि we तव प्रियेति यदि मनसि सङ्कल्पितवन्ता aft तव पियैवाङं भविष्यामीति मया जितमित्यथंः। खच gers प्रव्यनीकालङ्खगरः war Tema पर्तकारे fart; तदीयस्य तिरख्कारल्लसेषात्‌ कषसाधकदति yay ९४

जिजांजिति विधुखन््रः निजांसभिः खकीयकिरशेर्भिदग्धं निः Rea waar यत्‌ मदद मम श्योर तस्य भसू्भिः रत्वा मुधा मिथ्या wrearyst खकीयकलङ्नपराष्डनं वाष्डति आभिलवति we: कल ङ्कित्वात्‌ त्वन्सुखसाद श्य पाप्तवान्‌ अधुना तु वल्लभाय मदङ्भस्मना तत्‌ wey परिमाद्ुमिष्छति तन्भिेवेत्य्थः यतस्तावतापि acy भस्मना कलङ्कप्राष्नेना पि विधुखवदास्यतां त्न्मुखतुल्यतां कि यास्यति प्राप्ति पितु मेव यास्यति कुतः eyes महच्च इत्यया गुनः कखङ्धित ख्व यद्यपि मदद़्भद्मना माव्नंगया Wafers: wae

७४८ नेषधं tt [ wine

Baran wea सावनापि किं बधूवधेनेव पुनः कखद्धितः ९४५ प्रसीद्‌ TE शरान्‌ मनोभव TWA मं AY ARTA: त्वदेकचिारमङ्न्‌ विमुश्चती

त्वमेव WAT णवञ्जयानि तं १४९

अमिग्यति तथापि बधुबध्जनितं पुनरपि कणहान्तर भविष्यतीति veneer feaw इव्यर्थः त्वदिर इाचन्ब्रोमामतितरां पीडबतीवि भावः न्यमपि wary? भख्मना माजंयति ९४५

परसीदेति ty गण त्व प्रसीद मयि प्रसप्नाभव मनेमुषे कामाय worm निजलेहमयवायान्‌ awe देडि किमर्थमित्याह wat कास AAT पुष्पमयवायायेन तादृशः मनोभूः तैख्छलया दरैः शरभा न्तु मारयतु कामस्य वाडाः पुष्पमयत्वात्‌ मां केवलं पीडयन्ति गतु भटि ति मारयितुं woyafn तब stares शोहइमयत्वात्‌ भटिति मारयित श्भुवन्ति तद्भात्तान्‌ कामाय रेहिस मां तै्भाटिति मारयतः भटिति Aca तव कालाभ cary स्वरेकचिसा तन्ाजचिषवृत्तिरं तच्छरपीडनमात्‌ दन्‌ ura fered त्यजन्ती सती त्वमेव भुत्वा तं मनेभुवं टरखवत्‌ अनायासेन जयानि त्वया Seether काना forza हमपि मरयानन्तरं त्वं भूत्वा तं जेष्यामीय्यर्थः | मरणे याट शी जन्तोभावना बस्य जायते। तादृषं जभते जन्म भूषोहि खक म्ममिरिति वचनात्‌ यंयं वापि सरन्‌ -मावमिश्थादिवचनगाश्च त्वरेण चिन्ताया मम मरकेत्तरः त्वदरपप्रातिरिति भावः १४६

1 aay ७४८

शरुतिः सुराणं गृणगायनी यदि त्वदह्धिमश्रस्य जनस्य किम्ततः।

~ A सवे TAY RMTa: Ha मुदती जातु भवेन्‌ FATA १४७॥ कथासु शिष्ये वरमद्य a fya ममावगन्तासि भावमन्यथा।

मनु देवा बेदेरपि प्रशस्यन्ते तत्‌ कथं तान्‌ परिव्यज्य मदर क्षा भवसी व्या्द्याह अुतिरिति॥ अतिर्वेदायदि goat fart wart यनी मुडवखचनपरा भवति ततस्तेन त्वदङ्किममस्य तबचरगपराय बस्य त्वग्यवानु रक्तस्य त्यथः मह्लच्छडस्य जनस्य किं अपितु नकिम पि अध्ाथान्तरमुपन्यस्यति wae जसे wae wares ean दिभिः रवेः खग्यंस्य wa wa खति जातुं कदाचिदपि कुमुदती चश््रान रक्षा कुमुदिनी सुदती इववती खग्धविवये अनरामियी भवेत्‌ तद

दहमपीव्यथः १४७

कथाखिति + अद्या कथा first कचावद्धेषीभवामि fee इत्यथः Cast मनागि yates तिरामि नजीगामि मर्यपरार्थनं कथ भित्याइ अन्यथा मरं विना त्वं मम भावं खनुरागं नावगन्सासि नच्चा स्यसि तदपि कथमित्यत हे गाय हे जीवाभ्यधिक wanker चासु WH ACG ARTETA लामलब्धवा व्यङ्कपायतया Tam मो त्वमेव रकः केवलायस्या weft aaa प्रतीहि जानीडि पाणाधिकं त्वामलग्ध्वा TTR इति लाकमुखादाकख्वं wis मदनरागं जा स्यसि तस्मान्मम मरखमेव य॒क्षमितिभावः। सुना्ेति दक्धसक्रारबत्‌

७५० नषध [ समः

त्वदयंमुक्तासुतयाप्एुनाथमौ

प्रतीहि जो वाभ्यधिक Vea १४८ मरेद्ररेतेरपि TAG AI दययदथिंसाधारणमस््भदतं।

खनवाणाप्रमगनाऽपिमामवन्‌

सतं ATT CAMO ATT | १४५८

वासि मा घातुकमण्युपेक्लसे

्षामर' डामर गोरवात्‌ स्मर |

पाठे KAT: सनाथः तल्सन्बडिः यदा सनायेटस्ननाचसतत्‌स afe: हे अतिकटिनेलथः प्राबापममेन विना नजानासील्युपालम्भात्त यासम्बाधनं AT सनाथ प्राबनायेत्यपि वाचच्तते॥ १४८ |

weafe मरणस्य तिर्व्वं wer यद्भयं तस्मात्‌ र्ष॑पाण नरूपं यत्‌ अर्थि याचकेव साधारं ख्रीपुखधा पिबेन सामान्यं सतर भूतां श्ररा्ां we नियमः YAY कामस्य सुगतः पुव्यमयश्नरा eft at च्यवन्‌ र्न्‌ नल अवकीर्दिगः were तव aed उ्चेरति way छतं नष्ट अूराहि व्वादपि शरलागतस्य स्छदरू्य व्रतं पाण यितुं वतन्ते लवन्त्‌ ूरोढ्पि प॒ष्ममयवाबादपि wear मम रशवं नं करोावीति तव अूरत्रतमतिश्रयेन नरमिव्ययंः | अवकीर्य wane इत्यमरः | Lee.

तेति हे गण Mie खं तव त्वदीयेव हा रुदे लततु मांवातुकमप wate खरः कामं मरमोरवात्‌ देषो्रयमिति Ara अथच

| नेष धं ७५१ वेडि चाण्डालमनङ्गमङ्ग तं खकाण्ड़कारस्यमधोःसखाडि सः॥ १५०५

a mS = HA dell Sass TT पर बुष न्विधेयमुत्तेजनमात्मतेजसः। णे इणडि ज्वलनः खल ज्वलन्‌ क्रमात्‌ HOTZ ARGS ASS १५९॥

अविनाशं एयमिति गोरवात्‌ उपसे त्यजसि मारयसि तस्िघ्रमर ind गकततं्मित्याइ fea waar कुत्‌सितङेवं थच भगवता fata टग्धत्वात्‌ अमरत्वगरून्यं किञ्च wy हे नल तं ay चद्डालमेव वेदि जानीहि हि यस्मात्‌ साऽनद्धः खस्य Wee पुष्पमया, चाडाखान्‌ करातीति तादृशस्य मधो्वसन्तस्य सखा fast ware खव काण्छकारो भवतीति बसम्तख्ाद्धाशस्ततसंसगित्वात्‌ warty चाद्धास इव्यथः तसात्‌ Gaara तस्ि्ुपेच्ठा तब नाचि तेतिभावः॥ १५०॥

ननु लघुत्वात्तमपेश्ते नतु ATCA STATS] | areata Te uf तिः कयै Wa ल्पे अल्परव परे शच पुरः प्रधमं Ear निज घतापस्य उत्तेजनं संधु विध्य कत्तं ways हि हान्‌ शचुर्जौयते तस्माद खमाजेपि प्रजः सवया नापेच्चमोय बतिभावः खलु यस्मात्‌ ज्वलनेवङ्िखतुओे निःसारे दाच्च प्रथमं ज्वलम्‌ सन्‌ क्रमात्‌ करीषायां wernt डुमकाद्धानां बृच्चख्न्धानाश्च मखं राशिं eats ददति सेजखिनामवधिवङिसपि प्रथमं निभ्सारः दग्ा पुरुतरोभूत्वा मदन्तं दति तदत्‌ त्वमपि खस्पमपि कामं fray येति भावः ॥९५९॥

OUR नैषधं [ wir a

सुरापराधस्ववाकियानयं

सखव यम्बरायामनकम्रना मयि।

गिरापि बच्छयम्ति मखेषु तपेणा

fed a Sa Fea ते॥ १५२॥ त्रजग्त्‌ ते तेऽपि वर खयम्बर

प्रसाद्य तानेव मयावरिष्यसे।

Gy मलेन UCT aft<afra तदपनयश्याष gifa || बा सम्भावनायां खयम्बरायां खयमात्मबुद्येव gaa इति ताद्व मयि तव या खनुकष्यता खीकारसूपा दयालता अयमेतह्च्त रतव सरे yates खपराधः कियान्‌ पितु तीवाख्पोढयमपराघ इत्ययः यमखेष way mary ठकं हतेः Sangeet तव Tews या रदं कचमियमसमदाशाङ्धिता लया खीद्चतेत्येवरूपं मिरापि का गहन ca वाचापि बच्छन्ति कथयिष्यन्ति खन्धेणपि वह्कपकारिषं अप राधयक्षमपि ewer किमपि नकथयति wet तावत्‌ खमेव त्वा वओ रेवाख we इविरभीाजमेन तव बद्नमारतत्‌ कचमलीकापराघ

WHATU: ९५२

waferfs बरमिति मनामषूनेकारे 8 af इग्रादयारवावरं want व्रजन्तु च्यामच्छन्तु सेन किमिल्यत खाइ मया ताम्‌ देवानेव परसाद्य परसच्रीहृष्य त्वं बरिग्यसे ननु तवदरबार्थमागताष्छया चाखीद्ताः कथं प्रसन्ना wefan सम्बधापि ज्खेलेषेनापि तान्‌ देवान्‌ दया WU Aaa ते अल्पामपि दयां मथिन करिग्यनि खपितु करिष्यग्येवेत्य्थंः यतरि टेवाावत्‌ मदनोान कामवतिदयान भव

whey} # नेष £ ७१९

Va तानपिन स्पुशेहया

तेऽपि तावन्मद्‌ नस्वमेव वा १५३॥ इतीयमालेख्य गतेऽपि वीक्षिते

त्वयि स्मरब्रोडसमसख्ययाऽनया। पदेपदे मोनमयान्तरीपिणो

प्रवक्तिता सारघसारसाविनो १५४॥

fa तथा त्वमेव वा त्वदतिदयाबा भवन्ति तवं कामख tag अगति निद्या care युवामिब निर॑या wate अवश्छमेव afy F zat wfcarriiora: 1 tue |

इतीति ॥रेगल चनया भैम्या इति TTR ee सस्या सुखंन सारवसारसाविनी सरघा मघुमच्िका wad मघ ace तस्य सारः Wears साविनी नदी wattiar नमिता अनया मध वुल्वं मधुरवचनमुक्तमिव्य्थः किम्भूता पदे पदे खाने ent मध्ये मर्य MAAS खमभावकरूप यत्‌ न्तरीपं दपं तदिति यस्यां तादृश्य अनया किम्भूवया आलेस्थमतेटपि फलकादो चितितेटपि Ahk टदे त्वयि विषये खरत्रीडयोः कामलच्नयेाः समस्या frets यस्यां सा वथाः Wea कामशव्णावल्येत्यर्थः चिजितेटपि त्वभि feat ar कार्म Wry प्राप्तवती SLY साक्षात्कृते त्ववि खल्य्थ॑मेव कामलव्णं mI तामन्मुखदारव Taq सर्ग्यसुवाचेजि भावः। खबन्ती साविनी white वशः ॥९५४

७५७ नेषधं॥ [ लमः

ववष्ड़ालस्ते विषमविशिखः स्ष्यते . दश्यते ख्यानेऽनङ्गस्लयि जयति यः किमु सज्ुलोकः। छत्व मिं मधेमधिवनसथानमन्तञ्चरित्वा

सख्याः प्राणान्‌ दरति इरितस्व ATT ९५५७

अय eat कामपीडातिश्चयं अपयन्तो गलं भति सेक्षुण्ठनमा हइ ware xfer, विवमविभ्रिखः कामरव निंयत्वात्‌ wary tater afrovgeterwarrrenty जवति सति जयश्राणिनि त्वयि वत्तमानेम्पि खधिवनद्ानं बनमधिहत्य खानं वासायस्य ताश मधु वसन्त fata ard went से तव See खन्तर्मगसि चरित्वा परविष्छ WATT इर ति खथ feat इरितदिश्ः afer, जयद्यालिणि वसमानेदपि तत्‌ चद्धालकटकभाग्यीपाबहरयर्ू्पं तव श्रः कीतिं जुषन्तां सेवन्ता रतेन तव दिगन्तव्धापकं winters अयद्चाखिनि त्ववि fre भानेपि वब पिया चण्डालेन इन्धत दति तवैव ्कीरतिंदिमन्तमामिनी अविष्यतीति साल यनं ननु भवतीभिरपि कथं frarcfaq away तस््याश्रद्या fay विते योषिवमबिभ्िखेगङ्गति स्यातः पसिः गस्यृष्ठतेन ewe स्यदन॑नदश्रमाभावात्‌ खेठङ्लाभिर्मिवारयितु ज्र इत्यर्थः देशवि्धेषे चद्छालार्ा गनिराङूलीं च्छित्वा चि करा fa wararta विवमनिशिखेसितीचखवाणा भवति वथा wees कत्वात्‌ अनदढति स्छातोभवति शवं Trees ae ray fart शृत्वा खना्ेगाभ्वन्तर प्रविष्ठ पथिकानां crate इरति | कामस्तव पियाम वित पीडयति Fare तमेवाकीततिर्भवति तराद्चधास्राः पीडा श्ना भति तव चाकौन्तिने भवति तयाविघेयमितिमभानः। मन्दाश्रान्तावबुत्त {मिदं मन्दाकान्ताखधिरखनमेमोभभे ते मयुम्ममिपि जच्तवात्‌ ॥९५५॥

चेः €. | } नेष ७५५ अथ Mayas रदाऽभिदितीा नतमाखिरपच्रपयासनिओ। अमरः सड राजसमाजगतिं जगतोपतिरभ्यपगत्य ययो We

स्तस्याः प्रियमाप्रुमुडरधियो धाराः सजन््यारया

न्नमेएन्नम्रकपालपाणिपलकव्वेतख aca: |

खथेति अथानन्तरः अमतीपतिभं cfd जः errr पुम्बश्चोको सखीसोह्ुण्ठनवाद अवात्‌ लव्नया गतमेोजिनंमीलछतमस्तक्षः सन्‌ भीमभुविब Bare सखीदारा रहसि ware अभिहिता weg ते Sit fagraa set fast Wat अमरेरि्रादिभि, ae राजसमाजगतिं भाजसमारूपलखयम्बरख्यानाममनं खअभ्बपगत्य Sear ययै मतवान्‌ इग्ादिसमीपभित्ययात्‌। Wer सापचपान्धतहत्यमरः। KE AST qn xy तोटकमम्बधिसे्दितमिति ल्यात्‌ ॥९५९

नले गते ae सा राजिदुःखेनातिवादितेव्याङ खदति i यद्यस्मात्‌ AMAA CTL: प्रदराखतुवामरू्पा सा शपा राजि, खसा fife कामपीडाभिः सत्वा. can दुःखेनातिबाहइनीया ana दिव विधिना wean तस्यां Vat छपया दयया अखिला प्रतिदिनभाबि Raat राजिखियामा जिप्रडरातिका wat उवेत्पेश्ाया जिया मेति राजेनामच्छलादिदमुत्परेितं ` किम्भूताया, Aries firs weary सब्पु उरा उत्कण्ठिता dra सा तथा तस्या अन्युत्‌ CMM इत्ययः तथा GSAT HTT धाराः WATT, रवादं मेन

we a aay ¢ [खग 2 1

WNT: WHT: SUPRA सा बत्‌ (सपा दुःख पा त्स्यौ wuafeds विजिना राजिस्वियामा BATH WSK

तदखिखमिद wa BAAN जगलः

पतिरभिख पतिदख खात््मद्‌ तत्व तं |

CHT: किन्भूताधाराः MATH AAA: कपाजपादवागब्छव SH WRC aS रुतवा बेखतीेडवेतसयक्षा इण अन्धजापि नदी धारायां पपितेर्वेतसषृ्तेननयात्रन्नतवं भवति सा राजिखवातिदुःखेना fenfeafe भावः राचेरान्तयामाङं यारि ब्यवहासत्‌ fran लं तथाच ate यामां रजनीं प्राङव्छज्ञा्यन्तचतुरषं | नाडीनां खदुभे सन्ये दिवसाचन्तसंशिवेदति a चारदुंखविद्धीडितमिदं वुं # ९४.

weft दश्रादिसमीपं गला बथावृत्तं सम्बेमासयातवाभित्याइ 1 सदिति aes एचिष्याः पतिनः xy कमीसमीपे भूतं गन्तं खखि शं खमण्तं wy Tantra fafeq तत्‌ खादृ तत्वस्य निजरलयस्य तत्व आया भूतस्य सत्यस्य अव्या प्रकारो मया TNT निन्कपटं Stet शत SAMRAT कृतमिति वचा्थ॑कारेल निरस्ता नन्दं खङटतश्ाग्यंतया लष्लावश्रात्‌ वक्ष्ये यथा तथा इणरादिषु KT भाटिति खभिजयनिख उह्धवान्‌ भूतगत्या कथने दश्रादीनां Yaa विगेवरमाङ किम्भूतेवु दण्ादिष यतस्तिभुवगजनानगां खगंमर्ख॑पावां अवासिनानपि ओकानां यरवन्ति get wots तेषां errs

wh aay ७५७

चिभवनजनयावद्त्तव्रत्तान्तसाक्तात्‌ क्ति afay निरस्तानन्दमिनद्धादिषु STH ॥१५८॥ ओदषं कविराजराजिमुक्टालङ्कारशीरः सुतं WH sya जितेन्दियचयं मामल्लदेवोचयं। संदन्धार्णववणंनस्य वमस्तस्य वयर सोम्मचा ara चारुणि नेषधोयचरिते सर्गानिस्गाश्वणः 9 ९५९८ A

जातीयाः engrqwa waetece छतिषु कुशलेषु माजिनीवन् मिद १५.८

witwatafa | deal यथितं ware समुरस्य wat येन ae WE TSE AWTS नवमः Tarecety विरतः समाति जतः wee अवेगमपि wan शतमिति wie | way ee पूर्ववत्‌ aceite ति पम्बाङ्विभ्योरम इत्थामनेपदनिषेधात्‌ Tete यमरमनमदन्ताव fag दरिगिनेति सि्‌।॥ १४९ इति ीपेमचशरन्धायरलनिरचितायामन्वयनेधिकायमासखाषा मिषं अदमीकायोा नवम, SA! TAT

A 9 शट नष { खम ६०१

अथदश्रमः सर्गः॥

रथेरथायः कुलजाः कुमाराः शस्ल षु Wey WANT: |

` चथ खयम्बरागु्ानवसंनरूपं cn स्गमारभमाशाभौमनिन fant रःजपुच्ाकामागमनं weet अथेति अथाननरः gat दा रानवाणका युवराजा वा कुत्चितामारः कन्दर्प येभ्वस्ते तथा ate Smears इतिवा भीमन्टपेक निमन्निता' सन्ता ce: eae खयं जिय तेऽजेति खयम्बरसमान ae खागतवन्तः fear कुलजाः Tre कले जाताः कुलीना, तथा weg बायादिष wetgqy वेदादि WATE पारमामिनः समस्तच्रल्लप्रयामेापसंशारकुश्चलाः समख प्राख्वे्ारखेव्य्यंः तथा wae देत्यविद्धेवस्य वेरी कामलस्य काव gu adage नोभा येवां तादग्राः नेते राजङ्मासाः किन्तु शन्बरासुरविनाश्राय कामेन avis: श्रीरसमडइ श्वेति सम्भा warn अतन्दरा cue वथा fea सम्या fatregee कुषे रोथैखाटश्रा अतिसम्पज्ति्माजिन cert कुलजादत्यादिविच्ेष बर्वंरोचितागबाः कचिताः। यदुं कन्धा बरुवते सूयं माता Pre पिता

खतं बान्धवाः कुलमिच्छन्ति मिशात्रमितरे जना दति feat wren

Wate} aay ७५९.

खयम्बर शम्बर वैरिकाय JURA: ओओीजितय्राजः ५९ नाभूद भूमिः सरसायकानीा नारोदगन्ता कुलजः कमारः नाखाद पन्धाधरणेः कणाऽपि AAT राज्ञा यगपद्‌जत्‌सु॥₹॥ येग्धे नैजङ्धिन्नै पज वरीतुं

वीरर नर्दः परमेन wy |

पेया श्सरस्याभ्यरिंतलात्‌ आादावुपन्यासः | कुमारः MGT wa युवराजेयखवारके ATR वर्जे ना इथाजेत्यकाच्चन इति मेदिनी | afar सगे उपेश्रवच्येश्रवष्या तदुपभातयख वृत्तानि cat WIAA प्राक्‌ Lh

स्वरव राजकुमासाः खयम्बरमाजम्मुरिव्याह नाभूदिति॥ कुल जः परशसकुलजातः कुमारा राजबालकः स्मरसायकषानां कामबा arat अभेमिरगाचरोनाभुत्‌ शवं wae गन्ता नासीत्‌ खपितु सन्ने शव कुक्षीनाराजकुमाराः कामवाशपीडठिताः खयम्बर जम्मुरित्यथः प्रघ्ररकुलजा तानामेव भेमीलाभसम्भावनावक्वात्‌ . कुलज इत्युक्त" तथा साना व्रजेव SAVY युगपत्‌ CATT HY खयम्बरमभिगच्छत्‌ Ty अरेः एयिग्याः santa qe fe खपन्या्माभेा नाख्ात्‌नासीत्‌ दौ तिश्नयेन wees गच्छतां तेवां पथिक्षानां बाङल्यात्‌ घरि मामंभुदिव्यर्थंः। अपन्था इति नज पथाषेति समासान्तविधेवकल्पिक ववार निषेधः ॥२ |

तदानीं सर्जवामेव खयम्बरगमनात्‌ दिष्धोजनग्रन्या खभूवश्रिव्या

Quacaa ब्रोग्येरिति नुपजां Hat वरीतु ब्रजद्धिगच्छद्धियाग्येः

९९ नेष चं [चः get

दष्ट'परोस्तानुपरोहुमन्यैः

खमा चशषाः ककुभो वभूवः॥

ॐ, NA

लाकंरशेषेरवनेः रियन्ता

afew दि श्यर्विडिते प्रयाणे।

waft rar aaa

विभ्रान्तिमापुः ककुभो विभागाः ae e

तलं waa तिखाविकीणीः

सेन्येखलथा राजपयथाबभुवुः। कुलसेन्दब्धादिश्राचिभिष्तथा तां waite बलात्कारेब we wake मह रयोग्येः कृणसेन्दग्या दिर दितेवौरोः Wet वथा खवमग्बरकातुकां अदु Ware परेयाग्यवीरभित्रेयदार्सीिः तथा ताम्‌ येोग्यवीरोरासीनान्‌ उद Try सेवितुं wafers: पूर्धक्रजितयमितैः सेवकः wer wR WG Caw आत्मेव द्रेषेठवध्मिटं यासां MET बभूढः जगगून्ा बभू afcarh wacfa जगा, खमम्बरः गता इतिभावः

लोकेरिति।॥ wits: समन्त्य दि म्भे केरवने, एचिष्धाः fad अष्ठीभूतां daft उदिष्ड परयाजे गमने विदिते छते सति ककुभां दिर विभागाः Vea eatin afer वर्तमानास्ते ते ware: wer या SN सङ्गटता क्वा या आतिः पीडा wear विखान्तिं विजामं arg WWI: भारराङिल्वात्‌ Tarte प्रापुरिलर्थः 9 wy तेवां ममनप्रकारमेवाइ | तमिति fetter ऊं वितता

सतिला ufraar wafiter पि wer ae भूवशं दंयुन प्रापुः तथा SA WAT राजपथा राजमागाबभुवुः सेन्यबाडकशादतिसंबाशष बभूवुरित्य्ंः तथ areata राजपु बे भूभाग पुरस्ताद fig! घाप श्राव. बभूमृत्‌ भमी जन्याभिव मेने wade यते वावदाज

wh १०। ] नेष चं ७६९

Ta सलब्धामिव तच मेने

यः प्राप भूमुद्भवितु पुरस्तात्‌॥५॥ नृपः पुरस्य प्रति रद वतम UAHA: कञ्चन ATA | यन्त्रसखसिडाथंपदाभिषेजं खन्धाप्यसिद्ा्थममन्यत खं दई राशौ पथि ख्यानत यानुपूर्ग्बी बिलदम्नाशक्छिविखलम्न भाजो |

अन्ति तावत्‌ परागतं मामेव भेमी बदीव्यतीति मनसि निज्ितबानि व्यः परस्परमशमश्मिकया खसेन्येसेरगतमिति भावः ५॥

मुपडति॥ TEMAS A: परतिडवत्मा खावृतमाेखथा पञ्चात्‌ ख्धितेजतैलं यमानः क्विमिति विलम्बः feat टिति मन्स्यमिति Der माडः कचन नृपः यन्धास्तेलाकवैबयन््स्डिता ये सिडाया, स्थेषा स्तेषां पटे खानेढमिेकं went ्पिरोवार्चे उभयपाग्ैखकार्इव ` निष्पीडितसर्षपावसखां wala खमात्ानं असिडधाथं eared खम न्धत खरा इस्तायद्भङ्लच्छयं खयम्बरगमनप्रतिबन्धकमुपद्ित तत्‌ eau नैमीलाभे मम भविष्यतीव्याद्जङ्कितबानित्य्थंः थच सर्व पपदाभिषेकं सब्ध्वापि erat fasta सर्वंपभिनत्र अमन्धतेति वि साधः खथापिर्विराधे विरोघधमभन्ननन्तु उक्कब्याख्यानेन सिडा्थं ख्व पुमान्‌ण्ाक्छसिं हेच सितसवेप ति मेदिनी १॥

राज्ञामिति निररभष्ुम्यैः कुद्डिननगरस्य पताकाः aad रस्ग्रखतेसाशचजकम्पने, WaT Tat Seta wats GATT

+ .

७६९ नेषभं [eats got

अहानसंभ्षानमिवाय्कन्यै

दं दुर्बिदर्भद्रपुरीपताकाः॥७॥ प्रामभय ककारक ATTA ` VHA MATS VEG:

wagafaa ददुः खयरकम्प सङ्केतेन दाच्नष्याङृवन्तिङ्धेव किम्भुतानां अतः पथि खयागतया निविडतया Ste COTTA TEU विशङ्कनेदतिक्रमे या खअग्रक्िरसामथ्ये तया विलम्बभाजां कालक्षेपं gaat खन्ये्िपि विखम्बनाबन्छेतां इरकम्पर सङ्गतेन asa करोति © 4

प्राग्भूयेति yret एथिवीतशे कुख्डिनगामिराचां अटकेाधाव mite: ककः WaT प्राग्भूय Waa yet seat कुथासदि तं नागबलं wfeea उदेरतितरां चक खसत्निधिं नीतवान्‌ तत्‌ ANTE CRUCIAL उच रग्वमच्छत्‌ पञ्चात्‌ लगति w खग्रमामिनं Daeg cy uae वेगेन तत्पश्चात्‌ जमाम इसि HKG AEM CH CUAL AAG IMAM CHT WAIT weary कुद्डिनगामिराश्चामिव्यस्य ककादिजितबेध्प्यन्वयः समा सान्तविधेरजिव्यत्वाद् निषेधः कण्िनगाममेति नागबलमित्यस्य विद्धे जम्बा | तथा वासुकेः सर्पराजस्य भुवस्तले पाते यत्‌ gfe नगामि सकम्बलं कम्बलनामकनागसदितं wee सर्पसेन्दं का टकखन्नामा MAG: पराग्भूय उच्य चकष TAT STATS

Bete] नेष ada

मुवसले कुण्डिन गामिरान्नौ तद्राचुकेश्चाश्चतरोऽग्बग च्छत्‌ टः # अगच्छदर्व्वो IAT भरोणमिः पाण्डरिता Fa: | विस्णष्टमाचष्टदिश जनेषु

SU OASIS MTT! We

wat नागविरेघोढन्वगच्छत्‌ नागा afr erat जम्यरितिभावः merges तुल्ययोगिता | ककः we foe ast ward cea चट ति ककाटकः स्यान्मालुरकाद्रवेयप्रभेदयारिति कम्बलानागभेरे स्यात्‌ सााप्रावरयेारपीति नागः पत्रगमातङ्गक्गूराचारिषु तायदे ति मेदिनी गदभादडवाजाते खराश्रतस्वे्ररादति बशः =

आमच्छदिति खागच्छनो ये salir राजानस्तेवां aap San agen सम्यमुत्विते्भुरोखमिधु किमिः wen पाखरिता पासी छता दिशां दिग्वधूनां मुखीः कर्नौ पतिद्यागेन या द्रा STAT तस्या अनुरूपं सदशं रूपं जनेषु विस्पर स्फुट यथा स्यात्तथा खाच डच यामास पतिल्यागेन witat विरुहादंवं रूप भवतीति arama au: राजानादिष्ौ पतयः दिशश्च बध्व इति समासोक्षिः सर्व्वा आपि दिषो copra सैन्धादिषिमरदत्थितधुकिधूसराखच जाता इति भावः॥€॥.

oge मेषं [ सै, te

WSUS WUT: HAA: पाशोनि नायः कङ्भा maf} | भैम्येव बद्धा खगणेन Fe

येये तद्‌ दादर सान्न शषेः॥ १० ama: प्र भोमपरोाडितस्य तद्डरत्तंविशति क्र Ca तचेाद्यमं दि क्पतिराततान यातं AAT जातु यातुधानः WLW

दिकपालानां मध्ये कैवखमिन्धादिचतुदटयमेव तज wafers च्छाद्य इति Sees उनरोदद्छधरोयमः Baas: पानी wea: दति चतुः wet feat नाचे कपाचेखसया Ba उदा रसात्‌ विवाहानुरागात्‌ बधे गतं Res ढतरोटिंकाकेवश्छमाय कारमात्‌ यथे चतुभिः fear भैम्या खमु बेन गिजसंन्दग्यादिना व्यय सूज बद्धा umefer wait सजय बद्धा GEE | अये इति याणगताविल्यस्य भाषे लिट्‌ to

ज्ेषाबामगमने कारयसत्पे्तते we रिति Cerca: भीम युसोड्ितस्य मन्न भूताः परेताः पिग्राचाखच रासा सरीसृप व्यादि सिर्वडर्तं छतर्तयं तत्‌ पुरं कुख्डिननमरः w gat faut खपितुन कुतिप्पि ute wari ततसस्माटिव हेतावातुधाने नेतादिश्पति जातु कथद्धिदपि तच पुरे यातु मन्तुं Sud Strat अवतान हतवान्‌ नेऋतदिक्पालस्यापि ज्र जिगमिषा खिता किन्तु ख्तदर्थंमिव जन मतमित्यर्थः | यातुधानः THAT AMAT बातुरखसी इत्यमरः

९९.

whet) नैषधं ७९५

कर्तु शशा काभिमुखं ten waa THREAT यत्‌ अस्याविवादाय यये विदभान्‌ तदाशनस्तेन गन्धवाहः ९९॥ जातौ नविक्षेनग्खेन कामः सेन्दय्यैरव WAU: TATA: |

कुमति मन्धबाहा बायुदिकषपालः इगम्भोशद्धेल Farrag तर्जितं चुन्द विरख्खुसं wa बानं यत्‌ Aen खमिमुखं सम्म खं कत्तं wae तेन हेतुमेव waren विवाहाय भेनीं परिजेतुः विदग्भीन्‌ जनपदान्‌ ययो गतवान्‌ किम्भूतः यतः समृगण्ववा इनं यस्य तादद्न Stare fs खम्भोरतुख्यत्वार भेमीनयनं मुगनयना दुल्कृ्ं अतस्तेन मयनसेन्दग्येविषये तस्नित्वाद्धीवष्य मृगस्य तदभि मुखममनगासामथ्यादन्स््र वाइनस्याभावात्‌ वायुना aT मत मिव्यर्थः॥ १२॥

जाताविति कृवेरोटिकपाकः faact cadieet तां दमयन्तीं भति stare मागात्‌ मतवान्‌ किम्भूतः यतः खण्डे रुफटिकमयत्वाद तिनि खस्य Rt कैलासपर्वते Khor cat ger निन्दनीयता यस्य तादृशं बेरं शरीरं यख्य तादुश्रः खस्य निन्दितश्ररीरत्वादोव कुवे रुख गतवानिद्यर्थंः मनु जात्यादयः प्रशस्ताः सम्ति ततः किमिति मतवानित्यत STE कामः कन्याया अभिलाषः जातो feral प्रव डः नाद््धोभवति तथा विन्ते घने AAMT Ts बिटारा पवयः

९९६ नेषधं॥ [ al

खच्छ सश लेशितक्त्सवेर

स्तं प्रलय गान्न सखितरा कुबेरः ze भेभीवि वारं Trace कसा

Ze तनया गिरिजात्मभर्ः तेनात्रजन्था बिदधेविदमी MATA ITAA तयान्तरायः॥ ९४॥

यतावामे ARVAT मनोहरः कामः सेोन्द्यरव कन्धा वरयते ey भिति प्रागुक्छवचनात्‌ eres प्रवण भवति इत्थंविचार्यव gic: खय we गतवानितिभावः कुबेर इति यमसू पटं ahead शीरं ब्येतिश्ुत्पततेः | वेरः कलेवरे जीवं वातैके gy ache चेति मेदिनी ९३

भेमीति rere: शिवस्य wR तमु, wetorwent या निरि खाति A भेमीविवाष्ं ~ A

BT Wartanes भमीविवारं कसमात्‌ ewig च्यपितु नैव wa इत तेन तक्छहनाभावेन हेतुना विदष्भान्‌ Fury erase तया जिरि अवा xara शिवस्य दिकपालस्य यानाय खयम्बरगमनाय चन्तरा a fait विदधे विदितः धिवस्यापि तज गमनं मनसि खतं किन्त धरोराडभूतायाः Ure ममनाभावादिव सेन नमतमिव्य्थः | wat मिद्यस्यागरिनि लाचचयिकत्वान्न तनुरित्यनेन सामानाधिकरखङामि' artsy

खमे, ९०। ] नैषधं 8 ego

सखयम्नर MAAC TAT few: पतिने प्रविवेश we: | प्रयातु भार a frase afer =

न्नदिग््रेहोगेारवसासदिः कः ॥१५॥

> ~ Sf ययो विग्टष्येद्खदि शः ufaa Saat वोक्षित AAA: |

ख.यम्बरमिति रेषेप्रगन्ता few पतिर्दिकयपाकः भीमनरशजाया

भेभ्याः यम्बरः प्रविषेष प्रविद्वान्‌ कुत इव्याइ शेषः भार एचि `

वील्छगं कस्मिन्‌ खसे निवेश्य खापयित्वा प्रयातु खयम्बरः weg नन पाताकेट्पि सपान्तराजि सन्ति सेव्वेकस्िन्‌ निवेश्य किमिति नाज

watery aufe: सपः मीगोरवसासदिः weiter vst wear: पितु anit भूमिभारसहनक्तमसीान्तराभा

बादिव शेध गतवानिव्य्ः। सासदहिरिति वन्‌णगन्तात्‌ away भादेरिरिति x: Qu

ययाविति॥ वीतं wentfed wature’ येन arew: Sefer afer fers बश्छमायं विचार्ययेव खयम्बरः ययो मतवान्‌ विचारमेवाह पितामहेन neat थच frefiret समं सह विवादः लके भुवने IAA T | TV aw श्रुतिषु वेदेषु ब्वचगात्‌ श्छतिषुचक्ष खतः खपितुन SST He कापि समानाध्यों कन्धा बरयेदिल्या दिना पितामदेन विवादस्य लिपिडलात्‌ त्म गग मिल्यथंः मन्वादि

«ट || aay [ स्मः Ro}

व्यखाकि लोके airy zara

समं विवाहः कं पितामङेन ॥९९॥ भे मौनिरस्तं समवेत्य दूत्या मखान्‌ किलेन््र प्रमुखादि गोदाः Oe मुखेन्दा वितत्य मान्दं Pare ते राजसमाजमोयुः १७५ नलभमेणापि भजेत aM

द्‌ाचिद स्मानितिशेषिनाशा।

CIC WUT प्रलीय कथमेवं कुग्यादिति ara, पिताम्ः wey याना जनके जनकस्शचेति Taw 1 ११

भेमीति ते उश्रप्रमुखा इन््रादयोादिगीश्रा दिक्पाणा दूत्या मुखात्‌ दूतीमुखदारा Garey भेनीनिरख्तं भेभ्यानिराद्यतं किल frat wae चात्वा चित्तस्य मनसेामाग्धं मन्दतां स्यन्दे गमने TS मुख चन्द्रे fare frena किमर्थमस्नाभिखज मन्त मिद्यत्घार्भङ्ात्‌ fara विषादं गमनमाग्दयमखमालिन्धाभ्वा प्रकटीहृत्य राजसमाजं RIALS रं युः गतवन्तः ९७

नशरूपं धुत्वा LTT भम्मुरित्याहइ गेति भैमी नजभ्नमे ापि गजभ्नाग्यापि कदाचिदस्मान्‌ भजेत gate डति इत्यं षिता च्वद्रेषिता न्ना यया aTEM at मरेश्रादिचतुद्यी काचिदनिं चनीया अलीकरत्पा मिथ्यास्या wate अभूत्‌ दू तोमुखेनात्ानं मैमी

सेः ९० | aay ७९८

अभूकदेन्द्रादिचतुष्टयोसा

NAAN काचिदलोकङ्पा॥१८॥

प्रयखयतान्तद्वितु सुराणा

TOA WoT UT

तदै afafea वतानुमेने

साभाविकात्‌ कचिममन्यदेव॥ १९ ` पृशन्दुमास्यं विदधुः पन्ते

पुनश्बुखो चक्रुरनिद्र मल

निराकृत Feria मलब्नाक्यापि यद्यस्मान्‌ भजेतेति रतावन्भाचामाच्रा माख्या नलसू्यं RYT ware जम्मुरिव्यर्थः। कदाचिदिति सम्भावनायां १५७

तथापि सेः सम्यक्‌ मलसू्यं प्राप्तमिव्याष प्रयस्यतामिति | vated नलीभवितुं प्रयस्यतां प्रयासं कुर्वतां घराबामिन्रादीनां Sem आअलाकितेनग टेन अदं age जातानवेति frets तेन टेन एषेनेति पाठे पगमपुनजिं्ायितेन परस्परेग खन्योयन्ये व्रेतसिड्धिखस्य गलस्य तं दितीयत्वं we सिडिनिव्यत्तिव्यैत wy नानुमेने eat त्वं मशतुच्धोनाभूरलमपि नशतुख्धानाभूदिति परस्परः ते कथयामाघ्ठरिल्यथंः यतः खाभाविकात्‌ सचजादक्तनः uta हृत्या fran वु अन्यदेव भवति aerate, रमिव्यर्थः तंदेतसिदिरिव्यच तत्छाग्यसिजिरिति कचित्‌ पाठः॥ १९॥

तद्ेतसिद्धभावमेव विवृणाति। पूरखँन्दमिति॥ ते ere: yay

मासोचन्रं स्यं मुखं विदधुः खनन्तर wae are विषाय पुगदतिदं श्र |

Se aqy { समः Ro]

स्ववक्तमादशनलेऽथ TM

SU TAMA तथातिमच्ज २०॥ AGT तद्‌ TYAA ACTA

fae निजास्येन नलाननस्य |

नालं तरीतुं पुनरुक्ति दषं वर्दिंमाखानामनलान नलं २९ प्रियावियागक्षथितात्‌ किमखा RGN दपोडितात्ते।

Tee wel पद्मं मुखोचकः Soren Sree Cae खव atest िजबदनं दे द्रे पुमः gree tem: किम्भूतं यत सथा गकमुखवत्‌ afray afer पूखचनण्रघु्धकमलाभ्बा सपि गशमुखमुत्‌कछद्टमिति भावः २०॥

सेवामिति वदानलसू्पधारजावसंरे निजास्येन निंजमुखेन गला मनस्य नणमुखस्य ford rit wal ्यनीशरावां असमथानां तेषां विं qurat देवानां अगलानगल्वं च्भिमुखत्वं अथच मखमुखसट सुख

ufesiwe पगदक्षिरूपं दोषं तरीतुं परितं अवं समथं नाभूत्‌ वेषां पुम्बेमपि खभावात्‌ अगलानगल्वं खितं खधुनापि नजाननखदद्ा जमाणाभात्‌ पुनरप्यगलाननलत्वं जातमिति MEAT TTS बिसाः wager गीव्वौबादानवारय इत्यमरः | विः gwar योारितिविग्ः॥ २९॥

पिति विमिव्यत्धेक्षायां ते देवाः किं पिवाविधामेन उन्बश्ी facta कथितात्‌ कररिवात्‌ रेलात्‌ पुरूरवसः तथा cists पीडि

सर्गः toi] Kink ७७९ ध्माताद्गवेन सरनोऽपि सारैः खङख्ययन्ति नलानुकर्पं २९६

नलस्य पश्यत्मियदन्तर तै मीति भूपान्‌ विधिराइतेःऽखयै।

aware तथा भवेन शिषेन श्मातात्‌ दग्धात्‌ ween कामादपि रौतेः सारैः ओेकुभागैः wer खमात्मानं नलस्य waned प्रतिनिधिं weet wae अय मर्यः sear पूष्बैरागविपरलम्भेनातितयां खिन्नो नलस्तदानीं उब्बश्मीविरशपीडितपुरूरवाराङपीडितचन्हरकापा ae तथाविधस्य गशस्यानुकरओे Th किं तथानि he: पुरूटरवःप्रभुतिभ्यः सारभागो ग्टडीतदव्युत्परे्छा अयच खन्ध आपि quay पीडनेन दाद्धेनच सार STAT I RR

- मम्‌ भैमी नलमेव वरिव्यतीति यद्यपि creat देवा पबे चातव AGG कथन्ते खयम्बरमाजम्मुरिव्याण्द्याइ HALT भेमी Tay hay णस्य इयत्‌ एतावत्‌ अन्तरं विष्वं meg इति मनसि त्वा विधिभूमान्‌ सास्य मैमीमुरिष्च खादत आनीतवान्‌ तथा दिगी. wate इश्वादिदिकपालानपि मलरूपधारबदारा नलस्य WAT करार चित्वा ससव wea BHI, सकाशात्‌ परयिमानं awd wa ara कथितवान्‌ तव पतिनेल टक्‌ मान्‌ यस्य रूपं ग्रहीतु देवा afer प्रयासं कुम्बन्तीति आसख्छदित्यच स्प हि अथिकेनेव aw भवतिः

९७७ ने षं [ स्मः ९०।

wal टि गोशानपि कारयित्वा

तस्यैव तेभ्यः प्रथिमानमास्यत्‌ २९ सभा नलग्रोयमके य॑माद्ये

नलं विनाभृदतदि व्यर लेः। भामाङ्गनप्राघुणिकं चतुभिं दैवद्रमैर्चीरिव पारिजाते २४॥

राजानो रेवाख Vea खयन्बरः नाजलताः किन्तु eT नखस्य स्व तल तवं quae विधेरिष्छयेवागता दतिभावः।॥ २३

अथय नलगमनात्‌ प्राक्‌ CRT सभायां गताशव्याह समेति ` मलं विमा नलन्िये नल्रभावायमकेः सदेवं मायैखतुमियंमबय ae त्वा सभा खयम्बरसमाजः पारिजाते दवतरा भामायाः सव्यभामाया वङ्गस्य चत्वरस्य प्राघगिके अतियो सति सत्यभामा आओीृब्येन पारिजातस्याहतत्वात्‌ तं विना waite वश्मरमन्दारसन्ता गकर्पवु्रिचन्दनेखतुरभिटःवतदमिः छता योरिव खगं डव अभूत्‌ यथा पञ्च मध्ये परधानं पारिजातं विना मन्दारादिभि्ानाविशिभना भूत्‌ वथा मलं विमा रवेः सा समभा नातिद्ोभनाभूदित्यथः frayed मार्य वश्ुमेख धृतानि दिव्यानि रलानि चेटः रेवानामक्गेषु wa रवभूतानि रलानि दखितानि देवशुमाबाञ्च खभावतय्थामूलात्‌ fire waa मुक्कादिरलानि द्ितानीलथः देवामतानजस अत डति भाबः २8

bal a iat O98

तचागमदासुकिरी शभृषा भसोपदेरस्फर MTSE | WUT प्रणिगद्यमान

Were जीवाद्यनुजीवि वाद्‌ः॥ ९५ दीपान्तरेभ्धः waded तत्‌ शणाद्‌ वापे चर भूमभूपेः।

Taye ककौाटकेति QR Bea नागानां गमनमभिदितं संप्रति ग्यक्तमार तेति वाच किः awry सभायां आगमदागतवान किम्भूतः ing शिवस्य yore age विभूतिख्लदेव उपरेदधठङकराग सतेन Ge! THR WE BAIT Tew खभावतः शुभ्रेठपि ग्िवाकभस्मसन्बन्धादतिुग्न इत्यथः रतेन शिवाङ्मपि परिव्यव्यागत इति ध्वनिः तथा पीनव्देः कर्काटकादिनागसेक समृचेः प्रजिगद्यमान wera: प्रसीद जीव इत्यादिण्ब्दोयच्च तथा तादञ्ञोनुजीविगां सेवकानां वादः कालाषहलयस्य सः सपरिवारणव area शत्यः २५

दीपान्तरीया साजानेट्पि तजाजम्मुरिव्याइ दीपेति खरभूमीनां डीपान्तरजच्तथानां भूपेराजभिर्डीपान्तरेभ्वः अक्तादिभ्वस्त्‌ पुटमेदनं कुख्डिनाख्यं पत्तनं शवात्‌ भटिति खवापे प्राप्त कथ CTRL ft भा टिव्यामतमित्याशश्ा तत्कालं afar समये केन युना Heat वेगेन पततां कामवाडानां ये पाक्तेषां येतनिलावायुख्ेन geet Gere

Oey नैषधं [ स्मः tor

तत्कालमालम्ि कन यना सरेषुपशषानिलदललोला २९४ रम्येषु wang fanaa सपय्यया कुण्डिनिनाकनाथः | प्रियोक्रिद्‌ानादरनसरतादय QUT ATS F THA Woe चतुःसमद्रीपरिखेनुपाणा मन्तःपुर ASTHMA |

विलासे arate खीकता अपितु सर्मरपि ब्रह्माद्धवासियुवभिराख' fe तूर्पयथा वातनुन्नाभटिति Surat प्राप्नोति वथा afr कामम ब्रादीपान्तरेभ्योय्पि कटिल्याजम्मुरित्यथेः बकादिदीपानां मोममाजा धिकार वत्वेन दे वभूमित्व २६॥

अथ भीमः समागतानां treat पूजां चक्रारत्याइ॥ रन्येष्िति a कुख्िगमाकनाथः कुख्डिनेश्रोभीमः city मनेरेष शर्षु प्रासा देषु निवेश्नेन anata तथा सपय्यया पाद्चादिना पूजया परिया पि waaay दानेन मभद्बीयादिवस्तवितरयेन आदरो सम्मानेन ननता चेन्विगयादिभिः कत्वा चाद साधु यथास्यात्तथा राशां चक्रं समृद्धं उपा चरत्‌ सत्कृतवान्‌ | पियोक्तिदानादरनम्नताचेरिल्यच भ्ियोक्तिदाना दवनस्नताधैरिति पाठं कल्पयित्वा भिथेाक्लिदानात्‌ अवनन्तायेरितिष्ा ख्यानं नमविलसितमेव खद्राभनाथेत्वात्‌ प्रक्षमभद्दाषापाताच॥२.७॥

सार्न॑भेनेएपि भीमः खस्य कीतिर्यायेमेव तथा भूपान्‌ सत्कृत G A बानिद्यादइ चतुरिति चतुखा aantat Garercug sagt ae

समः ६० 1] iar ७७

शओदाग्यैदाङ्ण्यदयादमानोा चतुष्टयी CHWS ATA Wea WANA: कुण्डिनवासवस्य परोासशव्रन्तेष्वपि तेषु ay |

परिखा aw area तथा वासिता शापिता कीर्तिरेव दारा महिषी बज Cafes गुपाबामन्तःपुरे भूमव्छललच्ये दाग crew cere परब्छन्दागवित्वं सारल्यम्बा दया निदपाधिपरदुःखपहरखेच्छा Hitter UTE cya कीरततिरूपमददिषीरचयाये Sire कथुकिनी भवति Sreitfeereta quant कीतीरच्य ते नान्येति तेन सार्वव॑भेमेगपि कीरततिर्तबाथे राजानस्तथा सत्कृता डति भावः ्न्धापि ्न्तःपुर वत्तिनी महिषी कच्चकिभीरच्छमे | दकि सतु परच्छन्दानुवत्िंनि। दक्षेपसग्यं सरले इति Garey | सोविदष्याः कथ्युकिन इत्यमरः॥ २८

भीमेन carrey सर्ववां समादरः arate खअभ्वाग्तेरिति। अभ्या गतेरतिचिभूते नु पेः कुण्डिनवासवस्य alate भीमस्य परो वु्तेव्बपि का कथा निजपत्यक्षवुत्तेषु भृत्यादिद्वारा क्रिय माेषु प्रत्यत जिष्त्नेष्वपि तेषु तेषु भियेहयादिषु विषये खण्पेय्पि किञिदपि fare GY महाम्‌ समादरः कृतः मम तु खल्यः छृतदत्यादि रूप तारतम्यं नावापि प्राप्तः किम्भूतः जिच्वासिताच्रातुमि्टायः खेसितस्य निजामि सथधित स्य भमील्तशख लाभः ures लिकः चकं अनेनास्य महाम्‌ समादरः WHACAT CAST AT दास्यतीति समादरुतारतग्बमेव भैमी

७७ नेषधं॥ [ain ee,

जिश्चासितखेख्िमलाभलिङ्ग खश्पोाऽपि नावापि नुपैविशेषः # २९ अः विदभेन्रपुर UWE

WTA नेष तथा समाजः।

यथा पयाराशिरगस््यशस्तें

AAT ANS जठरे ATT: fl ३०॥ पुर पथिद्वारगृष्टाणि तच

चिचीर तान्युत्व वाञ्छ येव।

शाभस्चकं स्यात्‌ भीमेन पुनः सर्व्ववां समान ख्व समादरः छत इति कस्य भेर्मी दास्यतीति निद्ध॑तुमसमथाक्ते जाता इत्यथैः २९ y

बहृनामपि creat कुख्डिनपरे समावे्ा जातदत्या ay इति विदर्ग्भैश्रपुरस्य भीमनमरस्य कुख्िनस्य खङ्ग HIF रष समाज राज सङ्गकथा नन सम्ममे परिमाति पितु पुरस्य मद्वत्‌ तथैव सम्म माविव्यं शङ मन्ये यथा UNE मुने पाजिपटके पयोराणिः GAR GAA यथावा मुरारेारायबस्य जठरे उदर जगत्‌ विग्रं म्मम कुण्डिगनगरमतिमददासीदिति भावः ३०॥

Qe etal तच्च पुर कद्ध गगगरे पथि crema eerie चेषां तादृशानि हामि wae wifes उरहाजिकच्चेति तानीतिवा se wren विवारोत्सवाभिलाघेय विभीतान्येव श्यालेपनाहिना भनेथिलेपितान्येव | केवलमेतानि चिजितानि किन्त mare तुरप्यर्चं Srna तेवामागच्छतां महीभुजां ost आभरयपरभारि

समैः ६० Laguna ONO

awe किर्गीरमकःरि तेषो मदोमुजामाभर णप्रभानिः॥ २१॥ विलास वेद्‌ ग्धपविभूषणच्रो

GAT तथाभूत्‌ परि चार केऽपि। sway: Mifare यथागतं नायकमेव BATA ६२॥ अखेद गााञ्चलचामराचें रमीलनेचाः प्रतिवस्तुचितैः।

भूवकान्तिभिः faaff< चिजितं खकारि शत खाक्षाणमपि fated ग्रदादीनि चिचीरतानीति किं बाश्यमित्ययेः २९

विलासेवि तेषां crut परिचारकट्पि warty विखासः कटा चकिक्तेपादिशरङ्गारचेषटा tea बक्राहयादिभाषकचातुः्े भूषं Sra सेकटकादि zat खीः शाभा तया भूत्‌ यथा येनप्रकारेग तं परिचारकमपि few: fawt afm मूखाख कित्‌ कम पि खातं नायकमेव सस्यं राजानमेव अश्चासिषः अमन्यन्त विलासा दिद्नोभया ग्टव्येधपि खयादीनां प्रधानराजभनान्तिरभूदि्यर्थः ९२

खखेदेति॥ तजर दे वादग्द्रादयेनुदवाराजान g भिदां परस्परभेद

भेजने पापः समानारव बभवरित्यचंः अभेदमेव समानविष्रेव

डेरा देवाः किम्भूताः wae खभावताचन्मंअ खरदितं गाजरं येषां

ते तथा चलानां चामराबामेचैः समुरेरपलत्तिताः तथा Gate

भावतानिरनिंमेषं में येवां ते तथा प्रतिवलुचिचैः सर्वषु भूषयादिव दष

oor नेष चं [wat yor

waraaret fagerra दवान॒देवाख्चभिदं AAS: a VS WSU ATA TATA: संस्जिमाभिव्येवश्ार वल्य |

foam: समेतेषु नरेषु वामः Gas Sa ATTA bey

SST आञर्यदपशसच्िताः तथा euTatvaran मावा पारिणातादि waar येषां ते तथा विपुजेरातपजेन्छयेदपलच्िताः yar ष्यपि चशचामरोषेः सत्वा अखेदगाचास्तथा परतिवस्तजिजेः अतिमनोश्चम जरीवसतसमूडदद्नं गजनिताखन्यः शला State fears: त्वा अल्लानमालाः SHUT राजानोरे वतुक्धाबभुवुरिति भावः॥ ९९

'अन्यदप्यमेदकारज माह WALA we बुख्डिनपुरवासि भिर्दिग्भ्ः समेतेव समामतेवु गरेवु मध्ये सेवर्मव्म॑ः wat भवाः सवभा देवास्तेषां बमः agen खचि दे त्वेन चातः किम्भूतेषु waar दन्यभाषागवनाधे नानादिम्भवानां तेषां wearers या मीतिभयं तस्याङेताः संखखुजिमाभिः dearer सम्वसाधारबी भिर्खंवहारवस्च परस्परं अवहारः gay संसु तभावाया टेवमनुख् साधारबलतवात्‌ TMI तया PICEA रते देवामनुष्यावा डति विशिष्य निच्ेतुं जनमान श्रक्ुवन्तोव्य्चः Graver सखर्मसिवि कचित्‌ पाठः १8

tet) नेषचं॥ ७७९

ते तज मैम्बाखचरितानि चिजे चित्राणि परः पुरि रेखितानि। निरोच्छ निन्युदिं वसं नि शाच् ततखभ्नसम्भा कलावि ला सेः ३५ साविषम.खम्नगतापितस्ौ

fafa खखाभस् दे यदेभ्यः।

डति ते देवानुदेवाञ्च तथ पुरि कुखिने पोरे पुरवासिभिखि अकरेखिजं लेखितानि विजितानि चिक्ाजि नानाविधानि खाय जनकानि वा भेग्याञ्जरितानि faethe दरा दिवसं निन्युग॑मयामाद्ः TU तस्या BAM खतरे यः सम्भागः सुरतं we कलामिविैवासेखम्बना दिकलाकद्रलेः त्वा fray राचिमपि निन्द भेमीसम्पकिंव्यापार मायेव ते wagers गमयामाद्रितिभावः fangs wena Rat खप्रासम्भवात्‌ wa कामाग्भादजगिवसम्भेमेप्यी Sree tay

सेति॥ सती पतित्रतापि सा भेमी तस्यां waarchepss aT ता खघ्नप्राप्ता सती र्याभूमिभुगभ्यः खलाभस्य निजप्रापेर्विंग्नभं विलासं wow fanite भ्नान्तिं यत्‌ ce ट्तववी तत्‌ बदान्या बङप्रदानघ्नीजा सती भवन्ती सा अर्थिनां याचकानां भूमिभुजं देवानां crane कामं अभिष्प्रबं Graf सत्यपि साध्वीत्वे बदान्धत्वात्‌ तेषां कारमं पूरितवती व्यापाततः tery पतिव्रतायाः सब्व॑कामपूरयं free किन्तु भान्ति

|= नैषधं [ aa: yoy

तदथिनं भूमिमुज eet सती सती पूरयति कामं॥ २९॥ वेद्‌ वभेद तान्‌नयेोपडेः श्टङ्गारभङ्गोव्वन्‌भाववद्धिः। खयम्बर सानजनाश्रयसै

दिने परजालमकारि वीरैः nee yaaa संसत यं वीख्याङ्त प्राज्न तबुद्धिमेव |

राया SAMMY सव्वकामपुरण््पि दावाभावः। खभ्रगतापीव्यज्ापि काटः सतील्यनेन योजनीयः ayaa) भूमिं age पालयन्ति BRA उपभक्तां कुम्बं ते चेतिगुत्यत्षा भूमिभुक्पदेन देवा राजान माध्याः उभयोरेव प्राकरणिकलात्‌ Ve t

अथ परदिने Fer सभापवेश्रमाइ वेदति Safes We: परर utfa fiat खयम्बरख्यानस्य खयम्बरटे द्रस्य जनाथयामखयपेप्ड मकारि args किम्भूतेः वेद्यस्य भीमस्य दृतेः कटभिरनुनथेन विनयेन उपहृतेराकारितेः तथा शुङारभङीषु शङ्धारविच्छित्तिषु अनुभाववद्धिनिखय ्रालिभिर्निंयुरेरित्य्ः waz सभायामुपविद्या इति भावः॥ अनभावः प्रभावे स्यात्रिखये भावनाधक इति मेदिनी मखपे्स््ीजनाखय इत्यमरः Re |

नलेए़पि तच्रागतवानिव्याह भूषाभिरिति विबुधानां देवानां अधिनाचङ्खयं नकं वी भूवाभिरशङ्ारेडेरतितर। cea

समै, १० | | नैषधं CTY

प्रखनवाणेविबुधाधिनाथः

स्तेनाय ARH सभा नलेन ठे८॥ धृताङ्गरागे कलितद्युशभौ

तस्मिन्‌ सभी चुम्बति THs | गता वतादच्णाविषयं aya क.चचनश््चकुलस्य कान्तिः॥३८

पि भूषितेध्पि marae कन्दर्पे प्राछ्तबदिमेव नीचरखिमेव wera साशङ्कता wants मशापेश्चया कुरूप इति बुडिं हतवान्‌ थाम मधर तेन नलेन सा सभा खयम्बरसमाजेट्ण्ाभि tifa wan wy सभायां प्रविरृडूति भावः खच विबुधानां पणडितानामधिनाथः तिपखितेण्पि सं्खुतेध्पि प्राृतबुडिमरतेति विरोाधामातः॥ धा अतच एयग्जन्‌ इत्यमरः

मलं हा eect निःीकाजातादल्याइ धृतेति। yaewcor grates येन तादृशे राजा चश््रहवेति cee CIT afer बले कलिता धुता दिवः खगस्य खाकाश्रस्य TINT यया तादृशीं सभां wats पविश्रति सति चचाजि मच्चायीवेति तेषां कुशस्य सम्‌ ve कान्तिः दभा वत खेदे अत्यो खच्लधेविंषयं Trace विद्धा परि AUG HT गता तत्र जाने इतिशेषः अतिचन्दरः गणं हा भैमी ममेव बरिष्यतीति fafega स्नव राजानाजिन्भीकाजाताडतिमावः weer उदितमाच्रत्वात्‌ किचिदारक्ते we साकराणमासरू्फे सति नदद समृषख्य कान्तिमिव frofa tee

Cte नेषधं। [ चमे, ६०।

क्ाम्द्ष्टयः स्णिमुजामम्षि ` न्नाखग्येपय्यत्‌ सकितानिपेतुः। अनन्तर दन्तुरितश्रुवान्तु नितान्तमोष्याकल षाद गं शाः ४०॥ SUNT प्रथमे भवीति सरोदितीयः किमसावितोमं। `

जागिति॥ क्षोषिभुजां राकां corey fe erga GR लाका तीतमस्य सेन्द्धेमितिविकयेन पग्धत्ुकितादन्नेनायेमुत्वर्छताः az: wafay मले राक्‌ भटिति निपेतुः साभिलाषं पतितवत्यः चन we ऋधवश्रात्‌ दन्तुरित कुटिवीष्ता मूर्येखाटृश्रां सोजिभुजां cama नितान्तमव्यथं kee weet कषायिता, सन्तोधमु far निपेतुः राजानः परथममदृदटपूम्येसोन्दग्यै नलं साभिकासं ददृश्र रननर भैमी असाम्‌ विषाय अतिसखन्दरमिममेव बरिष्यतीति wer कूखाबभूव्रिति भावः ve |

पधारिति च्वितीच्राः केचिग्राजाने मत्सरिग Large, सन्त दतिलतिच्छलेन fra प्रश्रकाकरूभयाथतवात्‌ स्तवद्याजेन इमं नलं निनिन्दुः निन्दितिवन्तः इति कि भुवि एथि्यां रव कि प्रथमेनवीनः autres दति तथा भुवि खसो किं दितीयः खरः wath इति तथा भुवि खय fe eater Paige इति स्त॒तिच्छलात्‌ निनिन्दुः अथ प्त्रायकेग feats अभेदाध्यवसायरूपातिश्येह्यव्यानात्‌ चलुतिगेम्यते काङकर्थग तु तेन निन्दा यथा waft भुवि ate: gut

wat ६०। ] नषध

खस्त तौयाऽ$यमिति क्षितीशा

स्तुति च्छलान्मत्सरि णोनिनिन्द्‌: ४९॥ आद्यं विधोज्ज॑नमस एष भूमा

aa यवासा रतिबल्लभेखख। नासत्ययमेत्तिरियं ठतीया

दति स्तुतस्तेः किल मत्सरः सः ४२॥ दरेटशाःसम्तिकतोति दुष्ट

दृष्टान्ति तासीकनलाबली तैः

शरपितु नैवेति णवं wast afters किमित्यस्य वाक्पचयेगप्यनवङगः ४९.

उक्तमेवाथं पुनर्या ्याद्यमिति Hae: परदं धिभिः Rhy Tags नशः किल याजेन इव्यनेन प्रकारो सतिकिंसरखषयुवा भूमे विधोाखश्रस्पर खाद्यं जग्ध ative: किं एथियामुत्यन्रः तथा से युवा रतिबह्लभस्य कामस्य दतं दितीयः कामः किं तथा इयं नाखल्ययोरज्िनीकुमारयेस्ततीया aft अयं तीयेटशिनीकुमारः fe चापि खध्याङतस्य कंशब्दस्य प्रश्रकाकूभयाय कल्वात्‌ रूति fre ira | देतमिति दिता र्व देतमिति कचित्‌ खाधिकप्रत्ययाः wafadt लिक्वचनान्यतिक्रम्य वत्त म्तदति जीवत्व खचाधामेदः्पि ay भेदात्‌ बाक्छमेदाश्च पानरक्तमितिनोर्ध्यं॥ २॥

भे चित्‌ ग्यक्कमेव नवां निनिन्द रिव्या दरेति॥ सभायांरेट्भा खतलयद्‌श्नाः ऋति awe सन्ति इति अस्म्‌ विषये दुदु राभिः

ety are [ Bir to)

अत्मापक्षं किंल मल्राणौ

fra: परस्यद्वनया समाधिः ४३॥ गुणेन नापि जनेऽनवघ्य द्‌षान्तरो्छिः खलु तत्वलत्वं। SIT तत्‌ संसददूषितस्य acura यददूषि तस्व ४४॥

केखित्‌ राजभिः अलीकनलानां मिथ्यानलीमूतानामिग््ादीनां खाबल मुहः Feiler Tere कथमेनं स्तय Cay सद श्रा बवे भिद्यन्ते संप्रति eat सभायामष्येते दुश्छन्तामिति अलीकनशीभूता शन्रादयोदृदान्तत्वेन दश्रितादत्ययेः गन्बलोकनलीभूताखपि ते नन Witt अयाग्यानाख दुान्तीकरले दु्ाकयितुरेवापकभाभवति त्वयं तेः खापकर्षः खीङतदत्य्ाइ किल यतः मत्राडामीष्यावतां खा क्ापकमं अचापिकारोागाध्यः निजस्यापकं भवत्यपि fea शचः ww waar सह AKAM तुल्यतया समाधिः समाधानं निजस्यापकधम विविच्ेव सादुश्छदाने यरता भवतीव्यथैः॥ oR

गुखेनेति + केनापि अनिन्यचनीयेन गुणेन सैेन्दब्धादिना अनवये अनिन्दनीये जने यत्‌ दावान्तरस्य उक्तिदाषान्तरारोपयं तत्‌ खल मि वितं शत्वं करूरं यत्‌ यस्मात्‌ रूपेव Greta तस्मिन्‌ संसदि खद्‌ fiery निन्दितस्य तस्य मलस्य नरत्वं मनुष्यत्वं सरे्ैरदूचि chat अयमतिसन्दरः सत्यं किन्तु गरोय्ख्यायुरिति सरेग्यत्‌ निन्दितं तदेव Fat wrath अथच रलयारे क्यात्‌ गरलदूषयब्याङःन wes दूषि लमिति ध्वनिः देवा खपि गलं दुष्टा सेध्थाजाता इतिभावः 88

wh vo} ] नैषधं ory

AMATATAITS सत्यः

तापवेशान्‌ सविषे सुर शान्‌। नोभाविलाभः किम्‌ दपंकश्च भवन्ति नासत्ययुते भवन्तः ६५॥ WH AAS: G ITA aw कस्यापि नोव्यन्निरश्दिलायो।

भलस्टापि अलीकनवीभूतान्‌ warty दौ विखयेजात इति wayne मलानिति सत्थानलः सविधे समीपे छतापवेश्रान्‌ wafeay सव्यान्‌ Tey अशीकबलीभेताम्‌ सरेश्रान्‌ इश्रादीन्‌ वदत्‌ वच्यमामुवाच किमवददित्याहइ भाः भवन्तः नासत्यय सा अथ्िनोकुमाराभ्वा सदत LINE पुरूरवा TEM Wa रते उभा fa a भवन्ति खपितु पुरूरवःकन्दपाश्िनीकुमारारव भवन्तदत्यधैः ` गकं द्रा यथान्येवां fairer नलस्यापि अलीकनलचतुदटय qua बिस्रयेाजात इतिभावः ४५

शअमीडेति “ait मिथ्ानणाः सरेश्रास्तं सत्यं नलं ate: उक्तवन्तः fae Gare अच सभायां यत्‌ ये चत्वारावयं cat मध्ये कस्यापि श्लायां पुरूरवेमातरि उत्पत्तिगेभूत्‌ खस्ार्का काऽपि पुरूरवानेत्यथः तथा कै तव सविधे समीपे स्थिता वयं खदर्थकादर्पंका द्धिमराः सः भवामः बयं कन्दपानेत्यथः तथा यत्रास्मा मध्ये.कच्ित्‌ Guia नासत्यतां अध्थिनोकुमार्ता विभकत्तिंनघार्यति sera मध्ये

Raq

Cre मैषधं॥ [ चमः go}

SUR: सः सविधे fata नासत्यत॑। नापि बिभर्ति कथित्‌ ४९॥ Ata: पराज्ञः परिभावयख

fam विदू रक्लतकामदेवान्‌।

केएप्यजिनी कुमारोगेत्यथः त्वया पुरूरवःप्रभुतिचतुटयविषयकः प्रजः wate मध्ये anise वयमितिभावः अथच इलायां भुम्बां स्माकं मध्ये कस्यापि vatring वयं भूमिजाताः किन्तु खर्मौयादेवा इत्यर्थः तया तब समीपे fern सन्तोदपंकाखदीयसेन्दर््यतिर स्वत MPT: खः तथा अस्माकं कञ्चित्‌ असत्यतां अलीकमलरू्पतां बिभर्तीति अपितु त्वगुपधारबादयमसत्याशषेव्यथंः दत्य तेरालि कानिजपरिचयेध्वनितः यदव्ययं प्रथमाबङवचनानग्तं खच wart रभूत केकये ANAT: STATI वाक्यमन्यथा याजयेदि | न्धः Gee काक्षा वासा वक्गाक्षिरूतादिधेति जलात्‌ डसो्गवौवाग्वधस्ी ओरिति aa: 9६

afe के युयमिव्या्द्याङ तेभ्यदति शिया च्ोभया विद्ररीद्चतसि COM कामदेवेयेसतादृश्रात्ेसमान्‌ तेभ्यरेलादिभ्यः परानन्धाम्‌ परि भावयख जानीहि वयं रोलादिष्योभिच्राः केपि जना इति सामान्यतो arated: Sarat कारयमाइ अस्मिन्‌ समाजे सभायां राजसु विषये waa war भेमी किल सम्भावनायां अस्ना uaa ant यास्यतीतिदुराश्याएजागतावयमिद्य्थः अथच हे धिया sre wa विदू रीकछतक्षाम जितमश्भयनज तेभ्यः परान्‌ स्मान्‌ Zara परि ware तथा अस्मिम्‌ समाजे बडु पञ्चच सष्टद्रेषु भमन्ती मुद्यन्ती

सग tel J aad OO

अस्मिन्‌ समाजे THEY भ्रमन्ती

Sat किलास्ासु घरिष्यतेऽरौ ४७॥ असाम यन्नाम Tay SG खेनाधिगलत् अितमुम्बभावाः।

भैमी स्मासु मध्ये कस्मिंखित्‌ घटिष्यते वयं रेवा भेमीवराचमाग साहतिध्वनिः। चटिव्यतदडतियजादित्वादच जिङभावः ioe

असामेति॥ रे aly माम प्राकाश्यं बयं खेन TENANT मतु परे तव रूपं सन्दर खधिगत्य wren Set Hayat मुग्धभावे ASAT VMSA: सन्तोयद्यस्मात्‌ KY सभायां wera fasta तत्तस्मात्‌ ने सनाकं खाश्या परत्याश्ामाज्रैय पतितां भेमीपतित्वं धिक्‌ सा जिन्दनीया असत waa मेमीप्रापिदुरा्रया खपतितान्‌ अगतान्‌ Feary धिगितिवा तथा स्माकं इटं fara पण्डितत्वश्च fare यतावर्यं तब सेन्दयैमाच्रद्धंमेनेव विमूएाजाता Wawa दुराशया चाग मनं पण्डितल gates: अथच खेन यात्ग्ररीरोख तव रूपं खरूपं अधिगत्य प्राधिव शितमुग्धभावा खकीकतसेन्दग्यीः SHALE GAT दीप्याम aren अस्माकं ्याश्ापतितां दिक्पतिल्वं धिक्‌ तथा विबु धत्वं देबत्वच्च धिगस्त यतावयं तव शरीर WUT सन्दराजाता अतावयं qua दिक्पाला Sarge! खे खानि तव रूपं नाधिगत्य जितमुग्ध भावाः सन्तायदिष् असामेतिवा खेन तवरूपं खधिगत्य अितमु ग्धभावाः सन्यदि तव नाम रुके मलर्व भैमीवरशयोग्यदति प्रसिद्धिं खसा गाशिसवन्तदत्यपिवा सेन धनानां खामिन्‌ नरुग्रेव्यपि व्याचश्यते॥

OUT नेष [ सगे, ९०।

तन्नाधिगाशापतितान्नरेच्र

धिक्चेद मसमदिवुधत्वमस्तु ४८

सा वागवन्नायितमंा नलेन तेषामनाशङधितवाकंषलेन |

स्तीर क्नलाभेवितनयनमग्म

मेनं afe q प्रतिभाति किञ्छि्‌ ४८४ यः Ugar येन निजप्रतिष्ठा

fag एवाइ तदुश्नततवं।

सामेति असभुवीव्यस्य असगतिकाण्तिदीीष्यादागेज्िश्यस्य लाट तमपुदवबङवचनेन रूपं Te पषाटनाम्मवीत्यस्य लुङि स्यं ४८ |

नलेन पुनस्तदचनानां यथाश्ुतावाथ्ार्थणव RV ant इत्याह सेति नाश्दिग्तं खनाक्षजशितं Sarat वाककलं feted क्षयं वाक्कायश्यं येन aes wee तेवां देवानां -सा PTR वाक्‌ अवश्चायितमां आअतिध्येनावश्चाता दितीयार्धानुसन्ागाभाषेन ताप्यश्चुतावत्‌ विदितेव्य्ंः हि यस्मात्‌ स्रीरत्रस्य भैम्बालामे shears Raa ad तत्परमेनं गलं परति weiter कित्‌ कि मपि नमभाति नस्फुरति भेमीप्राघयुपायाग्बेषअ्यय्रतया मैः कथिवमपि देवत्व च्ातमितिभावः॥ 8९

अवच्चायां कारयान्तरमप्याह वदति योजनः येन जनेय सद waa निजप्रति्ां खस्य गर वं जि्ुरोग्युमिच्छ्भवति aca जनेएव

सम, ९० | नैषधं छटठ

णाः ufeq: खाभिदडिमखश्ाने सानेऽवचन बहल कुयात्‌ yet गीहेवतागोतयशःप्रशस्तिः

शरिया तडित्वह्ललि ताभिनेता।

मुदा तद्‌ावेक्षत केश वस्तं खयम्बरा डम्बर मम्बर सः ५९

स्मात्‌ तस्य उच्नतत्वं खस्नादाधिष्धं ary कथयति तसात खेनेव अभि

feat उक्षा खस्य wire नता येन तादृशस्य स्यर्धितुः सम्बन्धे नडलां

अधिकतरं वद्धेला वन्वां खाने युक्तं कोजनेम Ferd खपितु सन्न ~ सम्य e ~ भन, नलस्येवाधिक्षता

रवकरोाति vad Hye नलरूपं धारय द्धदवे खस्य

न्यूनता Tatas तस्नात्तेनेव गेन तेवामवन्ना युक्तैव छतेति भावः

Bde)

wu सभायां सरखलत्यागमनं वखंयितुं श्ीसरखतीस हितस्य नारायडस्याङमागमनं वसं यति गीर्देवतेति केग्रष्ोनाराययस्तदा तस्मिन्‌ समये GATE आकरा्मामंखितः सन्‌ मुदा Waa तं खयम्बर weet समारम्भं वेतत दददे किम्भूतः गीर्देवतया सरखल्या मता यश्रसः प्रश्रस्िरत्कधा यस्य तथा शिया we तडित्वताविद्युत्‌ सहितमेधस्य यत्‌ ललित frag अभिनेता खमिनयं gata: खय म्बरद्नाधं कोतुकेन सच्छीसरखतीसदहितानारायगस्तजागतवानिति भावः खाडम्बरः समारम्मे. गजगजिंततूग्यारिति fra wes.

७८ नेषधं॥ [ aie get

अणा AST Vfcy toi

सदोदिहश्षनिदिदेश्देवः

लेङ्गीमदृष्टापि fare: fare at

CRT षावादितकेतकीकः ५९५

एकेन पय्यखिपदात्मनाद्िं

वकषग््ररारोरभवन्‌ WT |

ब्रह्मापि AAMAS तथागतवानिव्याहइ t अदाविति। रै

बः सदः खयम्बरखभां दिटशुजदुमिष््ुः सन्‌ तदा तस्मिन्‌ समये समा यावदा दरितयु fey यणा eet चतुमुखलवात्‌ अशो wate निदि देश पेरितवान्‌ खद्धाभिखक्ुभिंरेकदेव समानयाभां ected: रक हैव qe weet wate सफलानि जातानीति We Uw Aes शेकं लिङुरूपशिवसम्बन्धिरनीं fueled मरक Rr wer afferents द्रो लिङ्शिरादश्ंमविषये मुषावा दिता मिथ्याभाषयं कारिता कूटसाल्िली रता केतकी येन arew: wef: पुरा किल awe विवदमने विष्युत्रह्माओ firafingey wet face यिजकयितुं पातां सत्यलाकञ्च गता अनन्तर पातालं गत्वा चरखावदृदा विष्ुम्मैया चरके गदु्ाविति सत्यमेव देवसभाया amar ब्रह्मापि धिरः सीमां नापश्यत्‌ किन्तु वायुना शिरसः पतन्तीं केतकीं win tetas टेवसभायां gira तत्र सचि aa इवयमानीतेति anwar केतकी श्रूटसाचिगी यतेति पुराबवात्ता ॥४२॥

निरन्तरं मने सुब्याचन््रमसावपि erate दट्तुरित्याड Gregan रकेनेति wen qn” crema

खग, tot J मेष धं ७८९

Harem दशभिस्तु शेष fete MTS HAT लाकपुणी(ः॥ ५३॥ yefad बतदर्म्यमद्विं

सदेव कुव्वेन्नपि शव्वैरोशः

दष्टा मरेन्रानुजबश्टिमृत्यी नप्रापतहशनविन्नतापं॥५७॥

qazamean अगिं gad परमयं सतिपत्‌ प्रदक्िवीचक्षार uta waa यातना मुरारेः खयम्बरश्ाभां पश्यतानारायशस्य दस्िखनयनं भवत्‌ रषेरवश्िषटेतते दं ्भिरातभिस्तु लोकैशनेः gat cafe शाला कत दश्रभिर्मुत्तिभिरदंग्र् दिक्षु खितानां लकानां घम्माधर्मकुल्यानिदृष् बानिव्यर्चः नारायबस्य Ue खयम्बरग्रोभां ददर््ेति werd पर इयं प्रासङ्धिकं। निरन्तरम्नमणश्रीलस्य मम कथं दशदिम्भवजनगवु्तान्त ufeurt मेरप्रदक्तियं भाविभमीखयम्बरदशंनश्च भविष्यतीति पुरा विविथिव खययैः कि दादग्रातमा रकेमातममना नारायचश्लुखाभवदिल्ु

ARIUS WS | खरदग्धाग्यंमादिल्यदादग्रातमदिवाकरादव्यमरः॥५३।॥

पदकषिशमिति॥ सब्ब॑सोग् श्रः सदेव सर्व्वस्मिन्‌ कालणव रैवतार्ना eed नि वासश्यानं aff aad पदल्तिणं कुर्न्वत्रपि मद्ेश्रानुजस्यनारा यस्य टृदिमुक्ौ वाममयनरूपेड देहेन कुत्वा ATT पश्यन्‌ सन्‌ तस्य खयैम्बरस्य दशरने taper तापं os घाप चश्रेठपि Ceara भुत्वा खयम्बरग्रभां ददश्त्यथः॥ ५७ |

= e Ede नषध ( सज gor

पआलाकमानावरलाकलच्छम म्तात्कालिकोमण्रसोरसोत्काः। जनान्बुधौ तच निजामनानि वितेनुरम्मारूदका नानि ५५॥ aga: fase at a fad: किमध्यासि सभाप्रशाभा। साकिन्नरः किंन रस।द्‌सेवि नादर्भिं दपण मदपिभिन्या ५९

तदशना अ्यरसेप्पि सभायामाअग्मुरिग्थाह areata दरसेगानुरामेड उत्का उत्कण्ठिता erat खयम्बरसमयजातां बरलाकानां विवाहार्च॑मुपश्ितानां creat weit dart आआजलाकमानाः URNS YLT SAY TNT TAMU जनसमुहरू्यसमुदरे निजागनानि खीयमुखानि watavarnts कमलवनानि frag: न्धच्ापि जलाग्नये कमलवनानि भवग्धेव अ्यरसेघ्पि समाजमाजग्मरितिभावः ॥१४

नेति॥ प्राप्ता द्चोभा बया ATEN सा सभा यन्ते लसमूरेः किंन wats a ter पितु खलच्येव तथा सिद्धेः सिडगसेव्यासाकिं ने खष्टासि नाधिडिता अपितु खध्यास्येव तथा रसादनुरामात्धा fanc: किं नासेवि सेविता अपितु edad तथा avfafirefa ~A 8 Ne नाद्रि “eA WIA Was Vt नादभिन्‌ TT खपितु Gwe i

BH १० 13 aaa a O28

वाखीकिर स्लाघत तामनेक

शाख चयोभरषराजिभाजा।

कशं विनाकण्डपयेन यस्य

SA दिवः प्राग्मुवमागमदाक्‌॥ YO! प्राशंसि संसद्भुरणापि चार्यो च्वाव्यीकतासन्वैविदूषकेण।

बाख्मीकिरिति॥ वास्यरीकिलां सभां eared सतवाम कः दैवी ary पद्यमयी dam वागी यस्य wars waa सपरं विना अनायासेन fer खात्‌ प्राक्‌ परथमं भुवं एष्वीं चागमत्‌ खागता प्रथमं Yat यः पथ्मयसंख्मृतपवक्तकडत्य्थः किंभूतेन कर्पथेन अनेकाः प्राखाशाखलायनादयोयस्यास्ाटृश्नी या चयी चिषेदी सेव भूरदराजिं qa तां भजतदति wets सश्राखवेदचयपाठकेगेत्य थः खन्धे oft बडखखन्धवु्शेबीयुक्तमार्गेख दूरादप्यनायासेन खागच्छति वादी किमुजिरपि तज्रागतवानिति भावः| शाखा मांश Sate ast WAT रटन्तिके डति Carey: ४५७॥

प्रा्र॑सीति॥ चाव्वौकतया नालिकतया सर्ववां बेदादीमां विदू

वकेखापि खण्डकेनापि सेन eat वुहस्यतिना well अतिमनोच्रा सा

dean प्राशंसि an यदीयां यत्सम्बन्धिनीं रसनां जिं वाचाम

पिदेवतायाः सरखत्याखास्थानपटं समभासिंहासनं ave जानामि मन्ये

we fasta सदा खरखती बसतीत्यथः वृस्यतिरपि तच्ागवदति |

७८४ नेष धं [ walt go

WMIAlAGE THAT ASIA

जानामि वाचामधिदेवतायाः ॥१५८६ नाकेऽपि दीव्यन्तमदिन्यवाचि वच्वःखलगाचार्ग्यकवित्‌ Alaa: | SAAT: पथि Beare:

काव्यः AAA सभामभाकोत्‌॥५९॥ अमेलयद्चीमनपःपरन

MARISA A दमनखसेव।

भावः। पुरा किल wycareae बृहस्पतिना wearrure uate वेदादि दूषित ५८॥

नाकेटपीति काश्यः युकः wan Teeter जब्दाधाभित्यादि लच्छयाक्षान्तेन प्र बन्धविरधेषेय सभां अभावीत्‌ arsed सक, यः eta wart अतिश्रयेन Chet चाभमाना दिया seat बाके यत्र arewz fa aya खर्म यः कविः कवित्वेन स्यातः यज eat caf कवबरज्रापि प्राधान्धात्‌ afar प्रसिडदल्यथः किम्भूतः यतावचःखजि वचन मालागुग्यने frat eres कोश्रलं वेत्तीति तादृश्यः तथा tae नीतेरदव्यानां नीतिद्राख्छस्य पथि मामे सार्थवाहः मार्मप्रद्षंकः रला at नीतिशाख्प्रबनकदत्य्थंः gigeat मान्यः सुक्ोएरपि तामत इति भावः॥ ५९

खक्रवर्मिंतं waar च्मेखलयदिति भीमण्टपः परः Raw रतान्‌ युनेानामेलयत्‌ Baler WHAT AU दमनखसेव भेन्येव परः रतान्‌ नाकर्वत्‌ खसेन्दय्ध॑दिगु खेन MSA. fern विधा तापि रतान्‌ युमेविचिल्य शकटे णखीद्चव्य उदं खश्मिख्यसन्कखं एताव

धयः १०] page ७९१

ददं विधातापि विचित्य यूनः खशिरुपसन्व॑सखमद शं नः ९०॥ एकाकिभावेन पुरा पुरारि

a: weet पञ्चशरः निनाय | तङ्गीसमाधानममुष्य काय निकायलोखाः किममी युवानः ey a पृणेन्दुविम्बान नु मासभिन्ना नसख्ापयत्‌ कापि निधाय sun: |

भभम विन्चागको्रलमिति Avert खदरंयत्‌ efter xe ern समभेत्कमलक्तयवस्तध्वन्यात्कां कायं १० ख्काकीति पुरा yet यः पुरारिः शिवः खकाकिभाषेन खकाकित्वेन wees हेतुना went कामं पञ्चतां मरं निनाय मारयति faye aye पद्वश्ररस्य कायनिकायकीलाः शरीरबुविलसित wore युवानः किं अतरूस्मात्‌ शिवाद्या मयस्य समाधानं तीशा Ciara: yaa शिवेन cured इति fafa कामेन राज समुदरूपः कायग्युदः शतत्तस्नादधुना बङत्वासद्धतिनासीतयर्थः खथ SARNIA सभाख्िता राजानः कामसदश्रा इत्यपमा wae तस्नादिदमलङ्गरोव्यालङ्खगरध्वन्ात्मकं काव्य ६९

पूथन्दु विम्बानिति शिल्पी लिम्माअकु श्लेषा विधाता wana मासि माखि भिन्नान्‌ एधग्भूतान्‌ yaa विम्बान्‌ पूर्ेचश्रमग्डलान्‌ का पि कुखापि SH निधाय तिरोहितीरृव्य अस्यापयत्‌ रद्धितवान्‌ तैरेव रुचितः पून्टुविम्बेः त्वा अमोघा राक्षां लावर्रमयानि Seed afm quifa निरमात्‌ निर्म्मि तवाम वयद मन्ये सम्भावयामि warty

Ode नेवं [ Wa tot

तैरेव fren निरमाद मीषौ

मुखानि लावण्यमयानि मन्ये ६९४

मुधापिंतं ata रमेत

यन्नाम तानि खयमेतरव।

खतः प्रकाशे पर मात्मबाधे

MATA स्फुरणायंमथ्ये॥ eee

VAM: PaCS

रिदं मुदा चेदि तरोतर तत्‌। fret सन्दरवण्लूनि afqa किमपि gee ve निर्माति wets पुव्येवद्धनिः ६२ 7

मुधेति रतेराजमिर्मुधा fran मूड मरकेपु रलं अर्पितं fate तं यद्यस्मात्‌ Te राजानरव खयं तानि रलानि नाम प्रसिडानि ca भूतानां तेषामुपरि cance व्यर्थ मिव्यथः इदमथान्तरन्धासेन अपरयति PUVA SUVA Was ब्रह्मसाक्षात्कारे सति QCA TMNT TAS We अथं सप्रयोजनं गभ वति यथा ब्रह्मतच्चबाधस्य खधकाश्लात्‌ THY, जाते खति aT ATH कन्नानाग्तरान्धेवकं तथा रनरभूतानां तेषां शिरसि रन्रान्तरारोप गं शर्थमित्यथः खतिखन्दराणते इति भावः weit खप्रकाश्तवं जेदाक्ादिषु vfs ६९ vas इति cet खश्विनीकुमारो चेद्यदि उभ दा अतिश्वैय

Ke सन्दरायां राच वृन्दं समृ परवेच्छतः cat मध्ये प्रविशे भवि aren awe विभिन भिणिते सन्तो ते बह्धराथां सदेरपि इतरेतरः परस्पर लच्छयितुं परिचेतुं we wet भविष्यतः wa TAT

सर्,९० |] नैषधं ।। ७८

शच्छतालशयित्‌' विमि दशो TTS वस्छराणौ ६४॥ स्थितेरिवद्धियुवभिर्विंद म्ब द॑म्बेऽपि कामेजगतः Ble: aT | एकाम्बु विन्द्‌ व्ययमम्बुराः

पर्णस्य कः शंसति ओषदोषं॥९५॥ इति स्तुवन्‌ अंक्ृतिबन्दनाभि गन्धरव्व॑वर्गेण गायतेव |

ता ति परस्पर ्ातुमसमर्ा भविष्यतदत्यथेः खज खिताः aa श्श्िनीकुमारवुख्या इति भावः

ख्धितैरिति बिदग्धेनागरेर्यच दादइरङ्ितिरियद्धिरेतावद्िः ख्धितेर्वि्यमानैय वभिर्दतुभिः कामे wafer कन्दर्पे दग्धेदपि इरन यनामलेन भ्मीहृतेय्पि जगता भुवनस्य का चति, का हानिः खपितु कामसद् श्ानामेतेषां बद्कनां खितत्वात्‌ कापि हानिरिव्य्चः cata च्प्ानरन्धासेन समथेयते कजम पूखंस्य Wah: समुरस्य र्स्य waren यं पगमं Was treed era रसति कथयति पितु रकाग्बविन्दच्येठपि समुदः खुव्कदति avis बद QUT GAM स्म WATT इति भावः ६५

इतीति डति पुष्नाक्ृप्रकारे स्तवम्‌ सभां nee Tey मायतेव गानं Fate wairat qua समूहेन अङ्कुतिवन्दनाभि BUC: कत्वा ahs ee गानमध्ये जयकाखे इमिति

A @ a नवथ [ संमः१०॥

WY पठेव वेदान्‌ मदर्धिव्रन्देन तथान्वमानि ९९४ न्धयवीविशन्तानथ राजसिंदान्‌ सिंदासनोघेषु विदर्भराजः, Wey यच चिद्भैरिवैभि

शेमि कान्तस्वर भूधर स्य ६७॥ विचिन्त्य नानाभवनागतंस्ता

मर््य॑संकीत्यं चरिचगोाचान।

शब्दः कियते तेनैव समीचीनं वदसीति wae सुक्ाचीट्नमत xe तथा वेदान्‌ पठतेव वेदपाठं कुम्बं तेव मरधिवुन्देन मश्षिस AVA QTY Yat बाल्येन त्वा खन्वमानि वेदमध्ये ओङ्कारः सन्ति तरव कचित्‌ खोकारार्थाभवन्ति तेषामुारेनेव मररधिभिः seve | श्यामित्यनु मता Bw wat चाप्युपक्रमे इति wife: 4 ६९।

न्यवीविश्टदिति अथानन्तरं विदर्भराजेभीमः ferwrearty भवा सनसमृद्धेष॒ तान्‌ राजसिंङान्‌ राजओष्ान्‌ न्यवीविश्रत्‌ निवेश्या मास यज्ञ॒ सिंहासनेधेषु उपविदेरेभीराजसिंेः कातैखरभूधरस्य खसं चलस्य छमेरोः wee शिखरे उपविरेख्िदशैर्दवेरिव खशा fa भिक रुतेन सिंहासनानामन्यु्त्वं waaay crag देवतु wre दचितं। दकं काततेखर जम्बगदमङापदेटस्ियामिव्यमरः {७॥

विचिग्येति तेन fafata भीमेन मानाभुवनेभ्डश्यागतान्‌ तान्‌ राजसिंङान्‌ मर्दन मल्यानां सव्व द्त्वाभावात्‌ तद्धितेन दषेन कीत्यैौनि

ख,१०। ] नैषधं # ७९८

AWM: कथङ्ारममो सुताया

fafa व्यादि सितिपेन तेन॥ इट

अद्वालसदण्पितकश्यनाया

RWS AMY रथाङ्गपाणेः।

तद्‌ाङक्लेऽसौ कुलदेवतस्र सूतिंततान स्षणमतानः ॥६८॥

वखंनीयानि चरिजगेषाजि कर्म्मकुलनामानि यैषां तथाविधाम्‌ विचिग्च अमी राजसिंङाः gaat deat कथङ्कारं केन प्रकारेग कथाः wren कयनीयाडत्येवं मत्वा खघादि frat येषां चरि वादीनि देवा खव जानन्ति ते कथं are कथनोयाः चरिजाद्यच्चाने Jar: कथं वर प्रबुत्तिभबेदिति विचायं भीमेाविषच्नाजावश््यथेः। कथ wrefafa गताथात्‌ कथमित्यमेवमन्यथाभ्व इति कायम्‌ | माजा भूग च्ययेर्भाचः शेते गजं कुलास्थभारिति मेदिनी ee

खड्धाश्विति अथानन्तरं तदा तत्समये आङुलदतिक््यतामुषा 2a भीमरकतानोटनन्धमनाः सम्‌ कुशदेवतस्य वं्परम्परोपासितस्य रथाङ्पारेखक्रपाडेनोाराययस्य स्मृतिं ace wa व्याप्य ततान चकार किम्भूतस्य यतः अडासुना RATATAT भक्तन यत्सङ्कख्पितं als fat qe तस्य कल्यनायां सिद्धा कल्पदमस्य कख्यवृच्ठसटश्यस्य कारय sara याचकषानां खमिलातं पूरयति खयमपि अद्धावतां भक्षानां तथेव्यथंः.कृचित्‌ तदाफुलेत्य तच्राकुलेति कल्यनायामिव्यज्न भावनाया मिति-च पाठः| १<

Tee waqwe Was det

तञ्चिन्तनानम्तर मेव देवः

सरस्वतीं सक्षितमाश्स क।

खयम्बरे THAT TTA

TMA TY ST करवाणि FA | Sof

कुलश्च MI बलश्च राश्चा

जानासि ATA AA TATAT |

एषामतस्वं भव वावदूका

मूकायितु कः समयस्त वार्यं Or

जगच्यीपण्डितमण्डितेयं

सभा Awa A चभाविनौवा।

तच्िन्तमेति तजिन्तनस्य भीमकतकसमर अस्य write देवे नारायबः Vea ATS यचा तथा सरखतीं आइस वच्छमायमुवाच fanart वाजि सरखति at xy खयवन्बरं राजकस्य राजस मूहस्य गोजवुत्तानां कुलनामचरिजायां ait वखंयिजौं करवानि करोमि den वि्चागाय राजसमुवश्चेनाथे त्वया खयन्बरे गनस्धमिति wt प्रेरबामीत्यर्थः ee | कश्चेति Wecafe त्वं नानाभुवनेभ्यस्यागतानां cet gre Weg wey arte खतेदहेताख्छं त्वमेव cat राच्च कुलादीनाम्बा बावदृका आतिद्ययेन Tal भव तव मुकायितुं मुकीभषितुं qait and अयं कः समयेटवसरः पितु बक्लमेवायं समयडल्यधंः gegenet काराः परस्यरसमु्याथा रान्नामित्यज युगामिति कचित्‌ पाठः pets waite ₹े सरखति street जगतां पलित

मण्डिता Rift अतद्टयं Lew समा भूता यूने कापि जाता

ui re | ] awe Tey

राश्चौ गणश्नापनकैतवेन VRTAA: श्रावय वाद्ुखानि ५९२ 4 ब्तौरिनामञखरणात्‌ परागं गीव्वणचुडामणिष्डष्ट षं | AQ प्रसादेन सदाश्नयासा वादाय मृ्गादरिणौ वभार ७8३

| Berea साबततार बाला

गन्धव्व विद्यामयकण्डनाला।

agate भविष्यति sence creat area गव जा धनस्य केतवेनच्छलेन संख्थावतः पण्डितान्‌ बाङ्मखानि उपन्धासान आवय | संख्थावान्‌ पङ्डितः कविरिति उपन्यासस्तु वाङ्मुखमिति चामरः ७२॥

` इतीति इति पुभीक्तप्रकारेब ईरिता गारायमेनाक्षा खसा सर खतीखखादरिशी तदुक्त आआदरुवती सती तस्य ATTA Waa wretat Sarat werafafir: भ्िरोरनेभैरटख tere tava fd परागं धूलिं खथ चरस्य पद्यतुल्यत्वात्‌ कामं रजः aE चान्या त्वया खयम्बरे गन्तव्यमिति निदे श्रू्पेड प्रसादेन ay aera ग्टहीत्वा मङ्गा मस्तकेन बभार धुतदती महानयं werexfa waren मङ्नीचकारत्यर्थ परागञन्दने रेणा गिरो स्थात्यपरागयेः। arte

पष्यरजसोरिति Frwy `

, मध्येसभमिति॥ सा सर्खती नाला बालिका सती बालस््रीरूपं धारयन्ती सती मध्येसभं सभामध्ये अवततार eat बभूव रे

८० नेषचं [wat ९०।

अयोमयोभुतबरीविभङ्खा सादित्यनिव्व॑न्तिंनदक्‌तरङ्गा il ७४॥ असोदयथर्व्वा चिबखिचिषेदी मूलादिनिगेदय वितायमाना,

fear गन्धब्बैषिद्या गीतकला तण्भयं तदलं अथच तत्खरू्पं RUSTY यस्याः सा गानप्रवोगकरएनालेव्य्थंः तथा चयो चित्वसंस्या अथय चिवेदी खत्रयीमयसत्रयीमयीभूताबलीविभक्धबलीविन्धासोा यस्याः सा वथा साहित्येन भुकनीलरक्षवरखंमिलमनेन अथच काय्य waa निर्व्व्तितानिष्पादितादुकषवसकः कटाच्चविच्ेपोयस्याः सा। सा faa arvana fraftat SHAH ware सन्व॑षां we जातेन सहेव निरीक्षयं नतु कटाक्ङेति भावडति कचित्‌ कणस्य नालत्वेन मुखस्य we ध्वनितं मध्येसममिति पारेमध्ये बद्या बति अव्ययीभावनिपातितं 9४

चतुर्भिः श्चीैर्वेदादिविश्यामयं सरखतीखरूपमेव बसंयति आसीदिति ua श्चतिरथव्बबेदः यदोया यत्सम्बन्धिनी उदर ater उदर्वसििमार्बलिसासोत्‌ faa चि बजिन्वलिचवरूपा या (ral ऋग्यजुःसामरूपा त्लच्च खात्‌ मूलात्‌ विनिभेत्य wean विभि्ममय्य वितायमाना विस्ताय्ेमाया ब्रह्मा चिवेदीमध्यादाल्ष्याय्य aaa, cued इति प्रसिडिः तया नामाभिचारेष wey मारा टनादिकरम्मन्च उचिता पापाधिक्धात्‌ याम्धा मेका ष्ठामा मी

समे, ९० 1) 1 नेषधं a ८०३

नानाभिचारोाचितमेचकगीः शरुतिर्यदौयेदररोमखेखा ७५ free areata wd कल्यञ्चिग्रा कश्पविधियेदीयः।

यस्याः मस्ताथनिङक्छिष्पे

नि शक्तिविद्या खल्‌ पर्यणंसीत्‌ ७६

WRT यस्यास्तादृशी awe खनाभिचाराचितमेचकश्रीनं किमु नामि

गमनेाचितमेचकश्रीरेव अथनव्वबेदे नानाभिवारविधयः सन्ति तस्य [| A वसित WTA पुरामादा कसितं॥ ७५ t

भि्तेवेति y यदीयं चरितं आचरणं सा्लात्‌ fara बेदाद्बिष्रेव श्व अथच Say लोकानां उपद्रव तथा NET बेद्ाङ्विद्न षस्य fam शोभया कृता यदीयः कल्यविधिः very विधिप्रतिपादक wee विधिविधानं कल्यवेदाङ्कस्य इतिकत्तयतानाधकल्वात्‌ विधिसकु मगमित्यथः Gow wee Tague feat eae मखिरुह्षादि Sua am आकव्यविधिर्वद्रक्रस्ययं तथा छलुतेच्तायां fret वा अस्याः TAU सकलाभिधेयप्नां निर्किरूपे ered: wey franfrat बेदाङ्विश्चेवः पय्यमंसीत्परिणता | wearin कल्या eau ब्रह्मनासरे | wa are विधाविति ङमचन्रः। feat कल्या wrace fram व्येातिषां गयः। छन्दसां विचितिख्धेब भेदाङ्ानि

अमूनि घट ७द | 2

Toy नैषधं [ सर्गः ye!

जात्या वृकेन चभिद्यमानं

न्दाभजदन्द मभृद्य दयं | स्लोकाडंविश्ान्तिमियीभ विष्णः yaa यीसस्धि सुचि मध्यं oo असंशयंसागुणदोर्घभाव कताद्‌धाना बिततिंयदीया।

जाद्येति भाव्या माज्रावुत्तेन erate वृतेन श्र संस्यातेग sauifen भिद्यमान दिधाभूतं छन्दः यदीयं भुजदम्दं अभूत्‌ थच जात्या Wa खमभावेन sea wietaw भिद्यमानं अन्धता भिन्नं उत्कर yee अभुत्‌ frayed छन्दारूपं भुजदम्द" इका ere या विखान्तिविंखामणतक्यीभविन्डुरगरूपीभवन्‌ यः gare सन्धिः कुपंरसन्धिःस खव सचि शोभनचिङं तन्मध्ये यस्य तादृशं Qari यस्य पव्ब॑दयीसन्धिरिव्यथेः | पदं चतुष्यदी तच ge जातिरितिदिधा वृत्तमच्रसंस्थातं जाविमाजाहृता भवेदिति CAAA ७७

ष्धसंश्रयमिति faw aan निश्ितमेव सा अतिप्रसिडा यदीया मेखला काची व्याकरडेन बेदाङ्विग्रेषेय रचि रचिता Mew मुखस्य canara ener sua wat अमितं विततिं विस्तारं दधाना घार्यन्धी तथा weaencncat fufmrsaiat विधायिका जनिका व्याकरबमपि wat दकरङ्रलागुबदव्यादिना विहिताः fer सवर्नाग्दीर्धं इव्यादिना विदिताः भावाः wenn कवकाभाव उत्यगेन कथिताधात्व्ाः भावविश्वितिङ्रतडितपरलयवाख we:

wa १० | | नेष धं॥ uy

विधायिका शनब्दपरम्पराण facts व्याकरणेन काञ्ची ॥७८॥ feast कण्डे परिणम्यद्ार

खता बभूवादिततारव्रक्चा। sifran यद्धलनाय विद्या मध्येऽङ्मदेन भेता विशङ्के ५८ वेमि वादि प्रतिवादिगाद खपक्षरागेण विराजमाने।

wat विततिं दधानं तथा शब्दपरम्पराणां इरिष्टरादीनां विधायकं साधक OF |

fwatfa ज्यातिर्मयी व्यातिषश्ाख्रू्पा विद्या यस्या मजनाय उपासना परिशम्य रूपान्तर प्राप्य कण्डे शिता wets बभव ` cay विषङ्ग तपयामि श्योतिविद्येव यस्याषहारणता जातेत्य्॑ः fare ता व्धातिमयी विद्या उदितमक्कं तार तारा wae तत्सम्बन्धि वृत्तं सुभा खभफलकथनरूपं यस्यां सा तथा ay अकामां ग्ि्तादीनां मध्ये GEA TATA भुता धृता वडङ्कमध्ये मयितेव्य्ः apa संस्याभिधाय केन भृता पुरेति वा हारलतापि उदितः प्रकाश्ीभूवस्तारोमध्यमणि HOTS यस्यां सा चासो वृत्ता TMA तादश्नी तथा meee शरीरां मध्ये aA क्रोडेन wat Yat | मध्येव्कृमिति पार मध्ये AIAN: poe

अवमोति ते प्रसि पुम्बपक्तातरपक्ष्ास्े पुम्बपकच्चश्ाखमत्तरप WUT यदीया TEMA AISTUC भूतवती नाते इत्यहं वे

tod नेष धं [ समः १० |

ते पुष्धपचकलरपशल्लशासख्े रदच्छदेभूतवबती यदीयै॥८०॥ ब्रह्मार्यकम्मार्थंकमेदभेदा

few बिधाय स्थित याद्मदेहं। चक्रोपराच्छादनारुयस्या

मोमा सया मासलमुरूयुग्मं HQ उहेशपर्नवरपययप waasfy दिषेदितैः षोडशभिःपद्‌र्यैः।

मि सम्भावयामि किम्भूते वादिप्रतिबादिनेर्थामाणि eo: erecta खसिडाग्ानुरागस्तेन विराजमाने शोभमाने <०॥

ज्रद्मार्थेति मीमांसया Wa यस्थाः सरखत्या Saya ws we नमु रकन मीमांसाश्रास्त्ेड कथमूरदयं wafafafataaa तस्यापि देविष्यमाहइ किम्भुतया त्र्मायेकम्मायेकयेोत्रद्प्रतिपादक कम्भपतिपाद कयेर्वेदयेर्भदात्‌ ब्र्काखत्वकर्म्मकाखत्वाभ्वां विभामात्‌ eraey feu frura war स्ितया ब्रह्मकाणीयं कम्भेकाकीवण्च जेददयमधिष्छत्य Sfafearcerwanat प्रडीतत्वेन पुरीस्षररूपया हिविधमीमांसया ऊरदर्यं रचितमित्यधेः fad ऊशयुम्मं परो उत्कटेन आच्छादनेन वस्त्व चाद HATS तथा मांसलं Te मीमांसा पि परेषां गेडादीरनां erecta निराकरदेन wre तथा मांसला मटूमिखादिभिः शङ्कराचाग्यादिभिख छशतबडविचारल्वेन परिपा ८९, |

wera बयं यस्याः सरखत्या दण्नदिमालीं दन्तपङ्किदयीं तां घसिडां artes तककवि्यां प्रतीमो जानीमः किम्भूतां aretha

सगः tot] a aay 7 Toy

आन्वीक्षिकीं यह शनदिमालीं

त॑ मुक््िकामाकलिती प्रतीमः ८२॥ AAI CS यदद्‌नस्यतक्ी

वादेऽख aie: तथान्यथा A: |

नामतः Hue NERY wate werazh व्या समानजातीयव्यवष्े दा wae तस्िच्रपि feat stuart ween उदितेभगवतां Travia fates: साढश्भिः wee: पमायादिभिर्ियदसयानान्तेदप शितां तथा मुक्तिकामेः रुतेवां तक्वज्रानाच्निम्भेयसाधिगमदल छलवाग्भुमक्तुभिराकलितां meet दन्तपङ्क्तिदयी «waif गभ्यो दिता उन्तेजिता तथा Waa सामुश्रकशास्त्रे उरिता Sat | Bren संस्यकास्तथाविधोादि तत्वेन दाजिण्रतसंस्यका भवन्ति दन्तपंक्तिदयी इदाचिंश्द्नानिका भवति तादु दण्नदिमार्णीं arateat यथितां मक्तिकां प्रतीमः दन्तान्‌ भैक्तिकान्येव जागोमः | प्रमाप्रमेधसंश्रव प्रथाजमदटरृन्तसिडान्तावयवतकंनिण्यवादजस्पपितस्ारेत्वामासण्ड लजातिनियश्ष्यानानां तत्वन्नानार्जिःश्रेयसाधिगमडहईति गोतमषर्च पन्यं जीवं मरे यथो प्रस्तावे लश्तगान्तर दश्रंपतिपटः सन्धो विष वतप्रभ्टतिग्बपीति Heh \ Set

wareta wat wae frets: स्यात्तदा निधूमः स्यादिव्येवंरूपा TREY यस्या मुखस्य रदा UAW सम्भावनीयाः खचान्य यानुपप न्ति पमाण्यति वश्षक॑ रूप देरन्यया विना खस्य वदनस्य तथा AER

Tet नैषधं [ सर्गः ee

Ua H द्‌ातुंगुणशालिपुगं क्र वाद्‌तः खण्डयितुं Was W Seb सपल्लवं व्यासपराशराभ्या प्रणीनमभावादुभयोमविष्छ्‌।

बारे वादिभिराकरक्कथयाविश्ेवे afer सामथ्ये war अपितु मश्षापि तरेव विबादश्रकिर्भवतीति att रब तदन्ता जाता इत्यर्थः Wray चेति कचित्पाठः wee रदेविंगा cere दक्थवगानामुार खे स्य शक्तिः तथा तरन्यथा प्रतिवादिने पजं दातुं तस्योपरि wares we प्रतिवादिनः पतिश्वापज्रं खनितु बा प्रभुत्वं शक्तिः तक विना प्रतिवादिनि प्रदाने तत्प्निराकरे बा प्रभुलंम भवतीखय्ः GU elem पतं पे दातुं wafey मुखस्य पभुतवं w दातुमिति we fragt इत्यस्य रूपं तचा तेरन्यचा बादतावादनिमित्तात्‌ मुबद्मालिनां पाद्ितव्यादिगुबयक्कानां पूगं समूहं ख्डयितुं निराकतुं श्यस्य प्रभुत्वं क्क तकं विना गुबश्रारिसमृहनिराकरं भवतीव्यथेः अथच च्यदताभक्तयतेप्स्य रदैर्विना गुः सोारभादिभिः श्रालतडवि AEM पूगं गुवाकफलं खण्डयितुं कवा Mae | दन्तानां ककश्त्वात्‌ कवं रेर्वेनिंम्मोयं युक्तं तेरन्ययेति एयन्विनानानेत्यज्र विनापदेन जिनाचं्रश्याततीया | पूगः कमकवृन्दयेरिव्यमरः॥ SR A

सपक्षवमिति तत्रसिड' qed यस्याः पाशिवुम्मं wae जातं fant पुरायं सप्रह्मवं इतिहासादिभि, सवितारं तथा चासपराश्र राभ्या afrat प्रबीतभावािभ्मिततलवात्‌ उभवयीभविष्छु year

समैः ६०। ] नेवं Tok

तखमक्यपद्माद्युपलच्यमाणं यत्याणियुम्मं ववृते पुराणं ८४॥ Baws वि वजि तायः

स॒ धर्मशास्लब्रजणएव Val: |

वराया प्रापतं तचा मन्छपद्मादिभिरादिना श्रम्मवराहादिभिख परै दपलच्छमाडं निरि्धमानं पुराबमेव gen: अरयुजाकारेव परित भिव्य्थंः अथ पाणियुम्ममपि ered अलक्ारागसदहितं किसशयस्य STU तथा Bea विखलारेय पराणः अङ भच्छत्रय्यं तस्य रा प्रवं केन valeur vad अतति गच्छतीति mew सविस्तारं उन्त HAVAIANAS तथाः उभयीभ विष्णु द्ियत्ववामलवाभ्वा दिषिभीमुवं वथा रेखारूपमव्छपश्रादिसास॒जकलच्छशेरपलच्छमा जं यक्त umanen fwana विटपे feet बने अष्ारठलक्षरारेः व््ीति मेदिनी। erate विस्तृते मु नाविति च। wate सदुशमिति Te ATMS सड साट श्यार्चपद्ययीभावः ८8

errata uanrenat मन्वादिपयीतधम्मसंहितानां व्रजः SANTA यस्या Ae aways: सम्‌ कस्य जनस्य मुदे wits gira जातः अपितु सब्यैस्यापि इत्यं पश्यामि जाने कस्य ब्रह्मणा ae ufa वासकः यः खाकख्ं पलयकालपर्ययन्तं येाविष्छेदाऽप्रचार ea fratiarcter ware प्रलयकालपय्येन्तमपि प्रचरिव्य सीति ura: किम्भूतः ्ुतिैदख्व' ae तेन wees इति ave तथ was स्थितः दणएवरमभ्बसनीयरव्यर्थः खथ मूड पि array नेप

8 का

Tre नैषधं [ सये" ge)

पश्यामि मृड Barer

कण्डे स्थितः कस्य मुदे वृत्तः ATA BAN TIA WUT यस्या स्तदिन्द्‌ aT भालतमालपचं।

तद दईचब्दरेण विधिर्व्विपश्ो निक्षाणनाकाणधनुः प्रणिन्ये UTE दिङुण्ड ली व्र समाप्रलिप्याः कराङ्रली काश्च नलेखनोनौ |

we विच्छेटेन वि्वजिंतः सदाणङ्ुतदव्य्थः तथा wait कशंयामुले arvana ताम्रः तचा कण्छस्ितः कच्छनालय्यापरि fem: तथा Faas wanes यदीवमण्लकाकारेल परिवतमिव्यर्चः | तिः खाते तत्वम्मेख्धान्नायवात्तंयाः स्िवामिति मेदिनी = y

श्ुवाविति।. बिधिविंधाता ware खङ्ग रस्य caret कत्वा यस्याः सरखल्था म्भो प्रजिन्धे fea तथा तस्य पवस्य विन्दुगा अगखारोव यद्या भालतमाजपजं ललाटतिशकं प्रजिन्ये तथा तस्य पवस्य wt wka डं चन्द्राकारावयवेन विपश्पावीवावा निद्धाडनायै बादनारथै यः कोडोवीबावादनसाधनग्रयस रव धनुराक्रारत्वात्‌ wre faa आच waa ओडकषिप्या देवमागरजिप्या वा tree: | तमार्षपजति wafaxartfa विषरेवकमिति dtarq wert विपष्ीति कगवीयदि वादनमिति चामरः Igy

` दिङुब्छलीति वदीये काये यस्याः शरीरे वृक्षा बुला या समाति ऋचपिका fate: समापिजिपििंसर्माश्ारा तस्याः सारैः अद्रे, wan

Gre] नैषधं ८११ केश्यं मसौन सतमाः alsa: काये यदीये निरमायि सारौः॥ ८७॥ या सोमसिद़ान्तमयाननेव ष्एन्यात्मतावादमयेादरेव।

Tega कुणडलदयं निरमायि fate विधिनेत्य्ात्‌ तथा शाख मस्य खस्य लेखनीनां सारेः wegen निरमायि तथा मसीनां सारैः केष्ठं केशवुन्दं निरमायि तथा कटिन्याः खटिकायाः सारैः farm: woe दीभिर्निंरमायि | Tea? समाभिखचका विसर्गालिस्यतसे खव कुद्धलदयत्वेन परिखत थ्यः | निसर्ग यथा अङव दालवत्छस्य बाजिका कुचयुम्मवत्‌। tray way frat इति aerate wee कैशिकं केष्यमित्यमरः कठिनी खटिक्ञेति विचः ८७

येति॥ वा संरखती सामसिडान्तः कापालिकदर्रनं and तदेव wrt मुखं यस्यास्ताटेभीव अथ सोमस्य wre सिडान्तायाथाश्यै तन्भयं श्चामनं यस्याः सा Wy सोमस्य सिडान्तमयं दूषक रूपमामनं यस्था इति वा सामल्वेन सिडान्तितमामनं यस्या शतिच are शते तथा अून्यात्मतावादरा माध्यमिकनेडविरेषद्नं were तदेव उदर ANTM अथ LAAT Aaa कथनं तन्मयं तदि घय उदरं यस्थाः सा fatten: तथा frame सामस्यं साकल्यं विश्वागमेव सकरौजाघटादीति यागाचारबोडविषेषमतं aa तदेव Gt यस्याख्ताटशीव अथ विश्चानमस्य विश्रु ्ानस्य are तन्मयं aes Gat चित्त यस्यास्तादृशी तथा साकारतासिदिन्वा

८१९ नेषधं [ घर्मः ९०।

विश्चामसामख्यमवाम्तरेव साकारतासिद्िमयाखिखेव भौोमस्तयागद्यत area ते

बेला किलेयं तदलं विषद्य।

मया निगाद्यं AANA

गातं BATH यथावदेष wee बिन्दल्यसव्ये मकरन्दलीला मन्दाकिनी यश्चरणारविन्दे।

नाकरारागुमेयक्षजिकबाद्याथेवादसू्यसेोजाग्तिकमतं wR AAT? च्खिणं सकलं carereite अथच साकारतासिङिमयं Specter wet अखिलं TATE Caw मध्यैसभमवततारेत्यादि gers KATA BTA Se

अथेवंर्पा सरखती सभावामवतीगयं चिण्तयन्तं भीममाखरास यति Gare taxa तया सरखव्या diana sy: किमुक्त इत्या हे भीम किल यस्मात्ते तव मादितुं wate इयं मेला समयः तन्त स्मात्‌ विष्य खलं विषादं age नन्वहं राशां कुलनगामपरिचाव ऋञजनाभावादेव विषाद करोमीव्यतश्ाह Lat जगतीपतीनां cut विचि नानाविधं गोरं wiory मया यथावत्‌ fred aga ayaa aa कथयिव्यामि विषादं माकुन्वितय्थः | विषद्येति निचे धाधालंखणशुयुक्तादेति खलं योगे क्रा ey

weet या नानादिगन्तबासिनामपि coat मेचचरिजकथने भतिजानीषडत्या्रद्याइ a विन्दतीति मन्दाकिनी agt wea

समः १० ] नेष चं i ८१३

अचावतीणे गुणवणैनाय

राशा TATA ATR कापि # ९०४ तत्काल वेद्यः शक्न खराद्ये राप्रामवाप्ना TULA: WATT

तौ लोकपालेकधुरीण एष

तस्मै सपय्यामुचितो दि देश॥ ५९४

शिरे यस्य चरबार विन्दे aren मकरन्दस्य युष्परसस्य शीलां विलासं विन्दति लभते खरविन्दे मकरन्दस्य ख्ातुमुचितल्वात्‌ तत्दृश्रीभ वतीत्यर्थः तस्य मारायबस्य ere निदे ग्रकाष्रिवी कापि वदं साल्वा गुबवसैनाय खव सभायां अवतीखास्मि ee fe भगवता नारायेन पेधिता तदाच्चया मम सामर्थथमपि युक्तमिति भावः, कापीत्यमेन मादश्यल्तजिरेशकारिण्यावश्यः सन्तीति afad | विन्द्‌ त्यसव्यदत्यच्र खखविन्दतासाविति कचित्पाठः॥€०॥

अथ भीमस्तं पूजयामासेत्याह तत्करोति लेकपकैरिगरारिभिः सह रकधुरं वच्तीति वादगलाकपालसटशेष्छपतिभींमः खवाप्तां अकस्मात्सभायां प्राप्तां तां देवँ तत्क्षाणे तदागमनसमयरव Fava: प्कृनखराथेः काकादिपत्िद्रब्दादिभिः शकुनेः खभख चकष सखरायेनासानिजनमयनस्यन्दादिभिव्व wet wt आत्मीयां water श्चात्वा तरमै उचितां योगां सपा पूजां fea आआदिदटवान्‌ आपा गमनसमयै fe भुजस्यन्दादयोानायन्ते। शकुनलत॒ पुमान्‌ पक्षिमाव ufafarad: | शुभद्सि निमित्ते शकुनं स्ाब्रपंसकमिति खया नासासमीरॐे उदात्ादाबकारादेः वनाद war पुमानिति मेदिनी vers

८१४ नषध # [ खणे, te

दि गन्तरभ्यः पथि वीपतीना माकर्षकौोटठदलसिटविद्यौ। aa: ल्ितीशःसनिजीा तनजा मध्येमहाजकमाजुदाव ५९८२॥ SIV नारीरचरोषु जातं स्फीतं क्रमे णालिषु वील्ितास॒।.

अथ भीमः mame मैमीमानेतुमदिरेदेव्याहइ fate इति ततेरेवीसपय्थानन्तर fadtinite मध्येमहाराजकं महाराजसमुदमध्ये निजां तनूजां ret aera आकारितवाम्‌ किम्भूतां दिगन्तरेग्धोबानादिगभ्यः एथिवीपतीनां create आकयं erate तजर यत्‌ केतकं कतुकं त्र सिडविद्या जपादिनात्वश्री कतमन्रूपां सैोन्दर्भब सम्याकर्षवकारिनीं | मध्यैमहाराजकमिति TILA ATMA ATT | ER

` अय सभां प्रमिनती राजभिरश्ठमार्ना भैमीं धडश्रभिः रकैः gues fafarfs दासीज्िति नासीरचरीषु अप्रसरीषु दासीषु मैम्याञ्चटीषु बीच्िताख cere atte जातं प्रथमं समुत्यन्रं कमे arnt च्याशिषु Her सखीषु वीकिताख सतीषु ष््रीतं उपचितं अथानन्तरं BRT AM अवयवष TSA सत्पु स्पात्‌ सोन्दग्धाव्‌ उत्थितं उच्छलितुमारग्धं अवलाककानां परे्चकागां waza fre यसमु उदेलयन्तीं व्यतिक्रान्तमग्धादं कुव्येतौं Rat पपावपाङकेरच

GH १० ] aad it ८१

खाङ्गेषु Shana fey सुदेलयग्ीम वलोककानौ ८३॥ ल्िम्धत्वमायाजललेपलाप सपलरलाश्टजाग्डकाभी।

साजराजिरिति शतः पाढद्मन्चोकेनाग्वयः। दास्यादिषु कमेव अधिक Srxdeuta दराजाने्रतितर्यां म॒ग्धाजाता इतिभावः ९१ |

ferrite किम्भूतां ख्िग्धलवाय teoeraat चे मायाजण शेपे मायाजलं खुदिकारकं छचिमादकं tiara xq विग्रेषसंयोगसतयेलापे ait eat ग्थुभुताः खिग्धल्वजगकमाया जलाद्यनपेक्िणा ये रानां swe facaradat खुडि्॑स्यारादृश्री wang वस्र inn दीषिरयस्याादश्यौं खभावतः परिव्कृतेरनेः . खचितं wet परिङितवतीमिवयर्थः fern तेलविर्रेवादिना Sasi मायाजलं Seq Tat Tit xf वा aaa सयन्रेति पाखात्यानां परकेष qe ay शिग्धत्वमायाज ललेपलेपे सयननानि रतप्रयासानि कथमपि ताननकोकुव्वादानि यानि रन्नानीद्याद्यन्वयः मायाजलादिकं व्यनुञ्वशर त्रा नामेञव्वस्यकारकं भेमीवस्त्रपातरन्नानि तु खभावाई वेञ््वलानीति भावः। तथा awe yaaa विद्यमाना ये दीरास्तेवां दयुतिरोव वारि जलं तत्र aia इति aed तद्वख्धितं यन्छच्शायं भैम्या ख्व प्रतिविम्बं तेन सच्छायं aaa सदशं खाजिजालं सखीसमृा घस्याखादुधों डहीरकादिजडिताबङ्कास्युतां खापेचया किद्धिग्रूमाभिः

८९९ नेषधं tt [ समै,९०।

नेपथ्यशोरद्युति वारिबर्ि खच्छायसच्छायनिजाशिजाला॥८४॥ विलेपनामोादमुद्‌ागतेन तत्कर्णपुरोत्पलसपिणा च। रतोशदूतेन मधुत्रतेन ,.

कर्णे रदः किञ्िदि वाच्यमानं ac ye विरोधिवणाभरणाश्लभासं मल्ाजिकीटदलमोकमाणं।

सलीभियेक्षाचेत्यर्थ, न्यज्रापि जलेपतिविम्बं गायते | आणिजालामि व्यच आआलिमालामिति कचित्‌ पाठः॥€४।

विलेपनेति पुनः faarat विलेवनस्य चन्दबाद्यद्लेपस्य ामेदेन परिमलेन या म॒त्दर्षैस्तया हेतुना आगतेन TTA तस्था AAT: पूर रब उत्पलं तत्सरपिंया तत्समीपगतेन मधुत्रतेन Satay रतीशस्य कामस्य Tar cays we किचित्‌ किमपि रहायेपनीयं wat मध्ये नलरुबस॒न्दरःसर्बवरबीय इत्यादिकं डच्यमानामिव कथ्यमा नामिव wate दते गोपनीयं कमं कथयति ९५

विरोधीति॥ पनः किम्भुतां निरोधिनः परस्परं freer वणाः सुक Wacereat येषां तथाविधा ये खाभरबाभ्लानो zaarrereat anaes मल्लाजिकोतूइलं मह्ञयु डकेतुकं डसतमानां नम्मुखत्वात्‌ uate कुव्बेतीं रनसकलदीभिमिव पश्यन्तीं तथा विजासात्वटाच्तविद्धेपवण्ात्‌ गिते वक्रिते भनवे वन्ती धारयन्तीं

wk ९० ] भेष ८१७

छरखचापथमचाखितेनु

wat विलासादखणिते awit vege सामोद पुष्या़्गवासितार्गीं किशारशाखाग्रशयालिमालं। वसन्तल च्छीमिव THAT | कल्पद् मैरप्यभिलब्यमाणौ ७॥

बक्रतायामुखेच्चते faa ata कामेन खचापम्नमेब निजधगुग्नाग्या चालितं नु गुगरेपात्रनीशते इव TTA ६।

सामोरेति॥ पुनः किभ्मूतां कल्पद्मेरवसन्तशष्ठीमिव तेराजमि रभिलब्थमाडामपि लिष्सयमानां यथा कस्पदक्तेवंसन्तमरीरभिणव्यते तथा राजमिरुमिलष्यमाबामित्य्थ॑ः उभयोः aad विष्धेषरेनाड किम्भतां सामेदोटतिखन्दरतञ्ञोभेन सष्वावः Farge कामस्तेन बासितमधिषश्ितमक यस्यास्तादृशी वसन्तलच्छीमपि erate सपरि मणं aa तलत्धन्बन्धिना ergaa वायुना वासित सरभीचछत ay खरूपं vererestt तथा fasta कोमलानि खच्छाजिवाशाखा याजि खङूलयेायेषां ` एवविधाः एयाषस्तायस्यासादृशो साणिमाला adam यस्यास्तां fast मवीनं यत्‌ werd wea श्यावस्याडति faa बसम्तशच्ठीमपि fastrcuret ferrqacy द्या शयाना fan afearn Bacal cet aed | wera मिति अङ्ल्या aire सच्चा wrararetreafate ग्युत्य्ेः। खमे सामन्धडवयारिति AGATA वा डति श्राखा पक्षान्तरे ate Fz भामद्माङ्योरिविकच feat ees

८१८ नेषधं [ wat १०

पोनावद्‌ाताङ्णनोलभासं देशपदेडात्‌ Maca aya | गेरोच नाचन्द्‌ नकुद्ःमेणं नामोविलेपान्‌ पु नर्क्तयन्तीं ॥५८॥ समर प्रश्नेन शरासनेन जेनारमखहधतौ ATT |

AG खश्षाद्शदंप्शिश्यं

wafea: कान्युकमर्पयन्तीं ८८ fara वरमंग्ुकेषु

लतो वर साद्धमशिप्रभासु।

पौतेति पुमः किम्भूतां पीता मोरा खवदाताः Tan खदया रक्ता नीलाः wars भासोदीप्रयोयघां तादश्रानां मबीनां feca: छता दे देपदेशच्छरीरानुकेपनाङेताः Aaa गरो चनया चन्दनेन ayaa Tare wea हत्वा विलेपान्‌ खगुक्तेपनानि yaaa पन शक्तान्‌ कुव्बतीं विफलाम्‌ garded =

सरमिति पुमः किम्भूतां खरः कामं प्र्गेन पुष्पमयेड ney मुषा हत्वा ATE जेतारं Fs Geet खसम्भावयन्तीं अतरव TH खराय खभूषाटृष्दंभूनां निजालङ्काररलकिरयानां fue निम्माडरूपं बलदिवदगरस्य काम्मुकं कठिनं धनुरर्प॑यन्तीं ददागामिव इन्द्रधनु दि नानाविधरनरकिरणेशदेतीति प्रसिद्धिः इण्रधनवड्व वदीष रन्नगाभेति ATT yee ९.

विभूषर्भ्यदति पुनः किन्भूतां वरमिति anise विभूषकेभ्वः खभाद्यसङ्गारभ्याबरमसुकेषु TAY राजकस्य cee दधा

खमे,१० 1 ] नैषधं ।। ८.९९

VAR TT: HPT AIHA पातुं SAT धाठधतावकाश १००॥ प्राकपष्यवर्षैर्विंयतः पतद्धि

इष्ट THAT तह्िरफः।

wee पातु सादरमीचितुं art fran धृतः सम्यादितैठवकाशः शयानं यस्यां ताट्ध्रीं तथा ware खकेभ्येट्पि वरं साख्रमबिप्रभाद्ध seq लमजिदीतिषव राजंकस्य eM पातु धाटधुतावकाश्ां विभूववानि पाये serge अतल्लदपेच्छयए watrenfa वरः राजानः पश्यन्त॒ feo वस््ाामपि मजिकिरओेराच्छादितत्वात्‌ तदपेक्षया wt तस्या मजिकिरबान ते cafe: किन्तु writ मुखाद्यवयभेषु पुमः सम्यक्‌ सामसेन राजकस्य SM पातुं धाटधृताबकाद्ां wate ाजाने्स्यावस््रादीनि पश्चन्तु किन्तु भूषलादिभिराच्छादितत्वाग्मुखा दवयवानां दर्रे विधिनेव Vivant दत्त इत्यः विभूषां ुकमणिभून्यं स्याः किमप्यकः नासिदिति भावः मनागि बर जीवे केचिदाङस्तदव्ययमिति मेदिनी ।१००॥

प्रकषारान्तरेोाप्यमुमर्थमेवाइ प्रागिति पुनः किम्भृतां वियत गग भात्पतद्धिः सन्तङरेवगसपक्िमेः पुष्यः भाक्‌ प्रथमं टाजकस्य ne दन्तं खथागन्तरः तद्दिरोफेः सेरभकाभात्‌ तत्यव्मानु गामिभि Vass म॒ दत्तां ततेठनन्तरं तेभ्योादिरेकेष्योया भीतिभयं तया शमेन वक्रीहसेन मुखेन ny दर्ता | द्तामित्यत्र विधिरेव कर्तेति वञ्चयति विधेविधातुवाभ्डितविन्नयननोटमिशधितप्रतिबन्धकीभूतप्रयासः we wefan विधिना येग केनापि प्रकारे सब्बाभिलाषं

८२ नैषधं [ खणे Re,

तद्खोतिभुप्रेन ata

विधेरदा वाञ्कितविन्नयल्नः 6 १०१६ एतद्र स्यामिति राजकेनं मनोरयानिश्छमवापिताय। सखोमुखाये(त्ुजनीमपाङ्गात्‌ कर्पुरकख्रिकयेः प्रवा १०२४ सिते च्छ द्‌ न्त च्छ कम्यकिञ्चि

हि गम्बरोभरतर दा श्ुबन्दः।

भाश्रयितु' पयस्यते त्यथः राजानो Hen मुखादवववं KEE रिएिताजाता इतिभावः॥ १०१

खतदिति। पुमः जिम्भूतां अपाङ्ौत्‌ torn कपुरकसरिकयोः प्रवाहं श्ेतष्लामश्ान्तिपूरं eager उन्शृजतीं ददतीं wets सखी शुखमवलेाकयन्तीमिल्ययः fears खखीमुखाय wy रतत्‌ wera बर arias स्यां wat cat पकारो राजकेन राजसमुरहेन मने रथाति्थं खभिलोषविषयतां वापिताव पापिताय सलीमुखत्व ममी कटाच्षलाभेभषेदितयस्माकं संखीमुखत्वमेव वर नतु राजत्वनिति राज भिरमिजविताये्यथः कपु रकश्‌्रिकापदेन कटाक्षस्य सितासितत मुकं ९०२ . सितेष्ुदन्तेति पुनः किम्भूतां सितेच्छीरीवडसर्नं freien चहदयेरोङाधर्योः aA Kaan किचिरिमम्बेभूता free भूता रेषद्यललीमूता ये cer creat wage: किरसमूरैः wat कोमुदीनां ज्धात्खानां इदि fet मदः गनै zeal qeealt मद

is te) मेषं TRY अनन्दि तोर्बीद्धमुखारविन्दे मदः नदन्तो इदि कः ACA १०३ प्रत्यङ्गभ्रषाच्छमणिच्छलेन यज्ञग्रतन्निखललाकनेचौ | हारायजाय्मद्ररुडाश्मरभ्मि पोनाभनागीकुरान्धकारा १०४॥ तङ्कोर सारस्मितविक्मितेन्द्‌ प्रभाशिरःकम्परूचाऽभिनेतु |

war रेतुगद्चविशेवयमाइ किम्भूतेः आनन्दितानि परणुक्ीद्चतानि seifsrat tat मुखान्येव खरविन्दानि Serew: कोमुद्योहि wer निन प्काश्ययिवुं शक्नुवन्ति cae पद्चान्धपि परकाभ्रितानि तः कमदीगम्पैखब्ड नमेवां cata: सषास्यमुखामिति भावः॥ ९०९

vaste पुः feat vay प्रत्यवयवं भूषाद्च भूवशेषु वर्तमाना awe fase मगयतस्तेधां कलेन येषु RE woh Aang fre शानि लोकानां Coat tafe saree AT भूववमदयः किन्त arent दश्गनालुकानि age लगित्वा निखलानि गयनान्येबेव्यधंः तथा हाराय HAULS यागरडाष्सा गारडोामरकतमिश्तस्य chal farce: पीना वर्डिंता याभा यस तादु नाभीङुहरान्धकारो नाभी सपद रोखिततिमिरः serene शौ toe

agitte पुनः किम्भूतां तस्था deat यद्ोरसारस्मितं सुक्क भूतमीबडसनं तेन विस्मिता प्राप्तविद्या या इन्टधभा चन््रकान्तिरूख्य यः शिरःकम्मोविसमयेन wera तस्य उचा विखासानमिमेतु

>+ नेषध॑॥ [ जः te,

विपाष्डतामण्डितचामरासी ` नानामरालीकतलास्यलोली १०५॥ तदङ्भागावलिगायनोनी

मध्ये निस्क्िक्रमकुष्डितानी।

खयं धृतामपसरसाम्मसाद

द्वियं ङदामण्डनमपंयन्तो १०६९॥

विद्छयवश्चाशन्द्रकान्तिरेवं शिरः कम्पयतीति प्रकाशयितु" विपाण्टतया

शुङ्धाधिक्येन मण्डिता भूषिता at चामराली चामरी सेव नानाम

राव्य मानाङ्स्यस्ताभिः कता लास्यस्य Tare लोला विलासो Tare A नाभिच्यध

ह्रीं अतिखभ्नचामर वींन्यमानामिव्यथेः १०५

wey fara किम्भूतां अद्यरसां मेनकादीनां खयमात्मनेव wat Wena Gat डद यभूषशरूपां fed wena प्रसादं खप यन्तीं ददतीं प्रसाददाने Gqmifaitaware किम्भतानां तस्या Aa agrat या मेागाबलिरपभागवसखं नयन्स्तस्यागायनीनां गानं कुन्वं तीनां लव्णादाने ₹हेतुग्भविग्ेवगमाइ पुनः किम्भृतानां watat मध्ये असमाप्तायामेव wat निरक्तिक्रमे नि््वैचनपरिपाद्यां विषये कुषः सानां निष्यृतिभागां सम्बक्‌ क्तातुमश्रक्षानामिव्य्थः wats Arava कीपाठकानां खयं धृतं हारादिकं weaned प्रसादमपेयति यस्याः सेन्दय्यस्तुतिकरबासामच्ौदस्चरलेग्रपि लश्िता जाता इतिभावः ay रसामिति सम्बन्धविवक्षावां षदो १०६॥

समैः १० ] नेष धं। TRE

नाराद्‌ाना ATA WE ख्चाकचानाश्च नभोजयन्तों, आकण्डमच्णोर्दितयं मधूनि

मदोभुतः कस्य MHA १०७॥ अलद्ताङ्गाङ्भुतकेवलाङ्गं

स्त वाधि काध्यक्तनि वेद्यलच्यीं |

aerate पुनः किम्भूतां रदानां दन्तानां वचा दीष्या तारा नच wife नयन्तीं facqudt तथा वदनस्य मुखस्य रचा we जयन्तीं तथा कचानां RATA रचा नम खकरा जयन्तो नीरूपस्याप्याकाशसख कविभिः श्यामत्वेन TWAT च्याकाश्रापेशयप्यतिष्यामकषेश्यमि व्यथः तथा कस्य महीगताराचचेद्णोदितयं wats Wa कप ai खतितरामिव्य्धंः मधूनि a माजयन्तीं पाययन्तो खपितु सन्बस्यापि खतिन्दरतदश्रमेन राजनेषागाममुतेमेव तिजातेति ATA PROS ॥.

खसङ्कतेति पुनः किम्भूतां अलङ्ुतात्‌ भूवरई्मषितादपि खङ्कात्‌ अन्धासामवयवात्‌ Agree केवलम गणङ्मुतमपि खकः Tare दीं यस्या WATE Gy aya afar किं वक्तव्यमित्यर्थः छ्याखचग्यजगकभूषितावय वामिति भावः तथा सवातं wate रुतिवचो्गाचरा खध्यच्ठनिषेद्या veer लीः प्रभा ware wate ारोपितगुयकयनं तेनापि वख वास्तविकशाभा कथयितुं शक्त इत्यथः अथ टवम्बिधां विमाभेनः मरस्वाद्धेन चतुरक्यानेन सभां खयम्बरसमाज विशन्तीं प्रविशन्तीं

TRY 1 नेषथं॥ [ सर्गः ९०।

tat विमानेन समं fare’

पपावपाङ्गेरय राजराजिः ॥९०८॥ कुलकं आसीद तज केऽपिभ्रप सम्भर्भिंङूपेद्धवदङद्मुवस्य। उल्ञेमुरङ्गानिमुद्‌ान यस्य विनिद्ररोमादुरदम्नुराणि १०८ अङुढमूद्रा निपीडिता AIA भागेन मध्यमायाः।

इमां Set राजराजिनंपेवी organ पपे साभिणावं ददर ९०८ I

खथ tat सभाप्रविटायां राच्चामनुभावानाईइ आछकभयेड श्ासीदिति॥ तस्या van: शरीरस्य eta trade sxe मानमद्ूवमाखग्यै TY MTNA यस्य मुदा खनुरागेड fatarage शामभिरेव eyecare नतोच्रतानि ayia गेक्षघरवे प्रापु असा Kem केपि भूपोराजा aT सभायां नासीत्‌ नाद्यात्‌ पि तु aw wate वद्रुपदर्ंनाच्नातविस्या रोमाञ्जिताङ्ाः सानुराजाख भाता उति भावः॥१०९॥

च्ङृष्टेति नाम सम्भावनायां तज सभायां भैमीं aerate कोन अनेन खअकुदस्य ACI अयव मध्यमाया GYSN मध्येन भागेन निपीडितं नियग्बितं नम्नीकतमयरं warenesdf तजनी ददहिबकर्‌

खमे ९० 1) नेष धं >

आअस्फोरि भेमोमचलाक्य तच HAMA केन जनेन नाम १९०॥ अस्मिन्‌ समाजे मनुजेखराणौ

al खश्ञनारीमवलाक्य FF |

पुनः पुनरललितमेलखिना WARTTATT TM वा + AV खयम्नरस्याजिरमाजिदानौ विभाग मैमोमथ भमिनाथः।

प्रदेशिनी metre a वादिता खपितु earner मनेाष्बच द्मे इवातिश्याव्जनेरेवं कियतदति Bertin ११०

afafafa अस्मिम्‌ समाजे सभायां मनुजेश्राबां crat मध्ये केन वा जनेन खञ्जनापिव afer यस्यासादुरशीं तां भैमीं खव लाक्य युनः्युगवास्वारं ज्ालितमोणिना कम्पितशिरसा सता woreda उदच्चोपितरां अतिश्येनेत्च्तिप्ता अपितु सर्गे ta मनुजे रेरा बश्राच्छिरःकम्योम्नवोरतन्तेपख NIK १११

सखयम्बरस्येति ्वथागन्तरः भुमिनाथेराजभिः खयम्बरस्याभिरः

aya जिहानं खायातां भमौ विभाव ey az इर्य fase

Femara विकलशाग्तःकरयष्वात्‌ खैर सम्पूर्योर चरेय स्दालि

सयेहतुभि्जिंसा कुटिला fast यर कियायां तद्यथा स्यात्तथा इदं

वच्छमाप्रकारमवादि SH ANAT कामपरबश्रलात्‌ वक्तम्‌ 9

TR नेषधं॥ [ wit yet

xe मुद्‌ favafenarat salle खण्ड़ासषरजिद्मजिडं ॥९९२॥ रम्भादिलाभात्‌ Haale WUT ALLA सुरभ्मिपान्धेः। इत्येनयालेापि दिवाऽपि Tat वेमत्यमत्यश्चरसा रसाया॥९१द॥ ङ्पंयदाकर्प्यजनाननेभ्य स्तत्तहि गन्तादयमागमाम।

waranty दवैवश्रादसं याख्नशषुरिव्यर्थः। खआाजिङानामिति ओहाङ्‌ WAAR ARTIS ET १९२

यदवादि ware रम्भादीति॥ रम्भादीनामश्परसां लाभात्‌ छतं we CHETEK TEER: उरभूमेः wig Ura पथिकः खग जिगमिभिः पुखवेभूः एथिवी xia रिक्तेव माभूत्‌ भवतु इति विचा अल्यप्रसा खतिक्रान्ता अद्यरसायया areal रतया wat यसां पुरषाणां fine खग॑मुदिष्येव खसायां भूम्या वैमल्यं wafac लोपि विनाशितं अतिष्ठन्दयीगामद्यरसामाबार्स खगं मुदि रुतकम्म at पुरवायां भूत्यां aaa स्थितं अधुना ल्रोभ्येएप्यतिखन्द्ा स्सायामुत्मन्नया भेम्या तदिनाशितमिव्यर्चः भैमी रम्भादिभ्बोटप्यवि wife भावः। feaxfa उरिश्ेतियजनम्तक्रियापेश्या tHe, रिति wet aut ag दिवः eae Yat xara रसायां वेमयं अनिच्छा रतया खलापि लप्तमिति खा चच्षतें ९११

> A i n~7 nN ~ रूपमिति वयं अस्या Tag Area जनाननेभ्याजनमुखेभ्य खाक श्य खला तन्तडिगन्तात्‌ तस्मात्‌ वस्मात्‌ प्रा्यादिदिक्पान्तात्‌ शाम

सेः ९० ] नैषधं TRO

VRANUITAYAAAT दस्यास्तद्‌ साइड नाकनौयः॥९१४॥ रसस्य WHIT इति श्रुतस्य

नाम जागत्तिंमशानुदग्बान्‌। कस्माद्‌ दखादियमन्यथा ओओ लावण्य वेद्‌ गध्यनिधिः पये धेः १९५

आम आगतवन्तः तदस्या रूप खनुभूय मानात्‌ Way टष्यमागात्‌ wad सेन्दयारात्‌ लावख्ातिश्रयाङेतावंड अतिग्रयेन कनीयो ग्मल्यतरः खपि तु अल्पतरमेव खन्यदीयं खल्यमपि रूपं लाकमखा अयते Garg यच्छत तताऽप्यधिकमनु भूतमिति ara: | खागमा मेति लङाङ्म्‌ लदिच्चादग्‌ १९४

रसस्येति शटार इति Aa BA नवरसमध्ये खातस्य रसस्य महान्‌ उदन्वान्‌ समुरः BHA SR जागत्तिं तिरति माम सम्भा स्थते नाम WA aT we जामर्ताति Tea तिरतीति कथमवगतमित्यत were अन्यथा श्टङ्धारसमुज विना TIMMS rey वेदग्ध्यस्य चातु arg निधिरा्य श्यं Batten बील ष्डीः wang पयोधेः समुडधात्‌ उदगात्‌ BUA Wet: ` समुग्ादुत्पत्रेति प्रसि' अयन्तु waa गध्याभ्वां frau fant तस्मात्‌ श्टङ्गाररससमुग्रादुत्पत्रा SHAR: BT

SR वन्तत इत्यथः ALI

+> निप्र घं [ war Qed

सासान्सधाप्एममे वमेव HAT दिवः स्फुटं लार्णिकः शाद्धः। Vagal मुखयमनङ्ग चापं

पुष्य पुनसङ्गणमा चद स्या ९१९ we ya gusfat grat ताडद्कयुग्मं ATU

साक्षादिति भेम्या मुखमेव सात्‌ प्रधानभूतः उपमानभूव इति यावत्‌ quae: दि वश्माकाद्रस्य woes: पुनः we wae साच्चयिकः क्तं कलङ्महतीति stem कलङ्धितत्वेन मुखापेश्चया इीनतवादुपमेय cad: खथ भेम्यामुखमेव साद्चादभिधाबच्या Gury: धां पटेन ten मुखमेव Gey अभिधेयमिवय्धः Kinase न्धी Wy पुनः स्फुट निशितं wafer एधांखपदेन wyaar प्रति पाद्यःरतदीयकिञिदूुबयेागाद्राबडत्ययः WHT AUS भेमीमुख मिति भावः तथा CAM AM Val HS’ प्रधानं Gaya काम WAN आअनदुचापपदेन रतद्भवातेव अभिधया प्रतिपाद्ये इव्यथः अथच मुस्यं मुखे भवं weg wand | यत्‌ पुनः पुम्यं way चापत्केम स्यबश्ियते तस्तयेमग्बुवेगुंबमाजवृष्धा उदीपकत्वादिगलसम्बन्यी मोखा TT | पुष्ये अनङ्वापपदः लाच्सिकमित्यचंः अच पुष्यं यत्‌ कामचापमिल्यु्यते तदू बमाचस्य afar ge खबद्यामेन | पुष्प STMT TTA AY भमोग्भुवाबतिकामेोदयैपिके डति भावः ATT म्तराखितु कर्कल्यनमा सम्भाखानीद्युपेलिताजि॥ १११

ष्ये डति चदय द्रोभगदन्तया Hen areas करीभूषयोरत ताढङ्कयुखलं SCs कामधानम्काय कुणडकिके Karas we

सजे, ९०1] नैषधं Tee.

सव्यापसबव्धं विशिखा विसृष्टा सेने aH afer किमन्तरो १९७ तनेत्यकीर्निं कसमासुघस्य

सैषा बतेन्दौवर कर्ण प्रः |

यतः खवःक्ष्ड़लिकापराद्

शर खलः खयापयिता माभ्या॥ ९९८॥

wen किं भृत तथा तेन कामेन TEES दक्िशवामसतक्पं यचास्या तथा frest fram विशिखा वागा waa कुकलिकयोारकरेल मध्ये किं यान्ति कटास्षवागाः कर साडङ्गकुखशाभ्यन्तरेय निगान्तीति भाक Wire wate वाशा लच्याभ्यन्तरोव्र यान्ति | सब्धापसव्यमिवि wufeq कियाविष्टेषग way | १,९.७॥

वनेोतीति॥ वतेत्यार् Sat भेनी दन्दीवरकसखं पूरो ताडङ्ककुखणि कादयान्तनिं हितनीलात्मलरू्पकखभूषयदयं WAT कुखमायुधस्य कामस्य कीर्तिं खयश्रस्तनेति विस्तारयति नेदमिन्दीवरदयं किन्तु कामस्याकीरत्तिरवेत्यथेः कीर्तिं विसतारर्व कथमित्यतश्चाह यता TRAE खलादुजन eat इन्दीवर कद्पुराभ्यां wen तं कुखमायुधं अवसः WHAT कुखरिकारूपाञ्चच्छदयादपरादधे Wat शरो नीला MTSU वागे यस्स तादृशं स्यापथिता वदिष्यति कामे gee धानु we: यो भेमीखवगक्कख्लिकारूपलच्याच्चयतसायकः यतेए्द्यापि भमो कसंयोर्नलात्रलरूये सायके ताटग्रलच्याच्थुते भूला कर्पुर रूपेख fron इति दुर्जनः कथयिव्यतीदय्थंः | भैम्याडन्दीवरकडेपूरदयं खल्य म्तकामेदीपकरसिति भावः॥ ९१८ I

८६० नेषधं [ स: १०

THU षरपर्कीरज्ञ्ट हित्वात्मनः पुष्यमयं पुराणं अद्यत्मभुराद्रिवतासमन्या भूयुम्ममन्तघ तमुष्टि चापं ११९ age हिम प्रावृषि खच्रोरान्‌ किभ्ुयेमाद्‌ाय विधिः afar

corefa |) खाक्मभुः कामः रजसां परामाां खथ कारुधूलीनगां भदः शानं तथा SUA मरा खव कोटा YATRA RS सेवितं पुरायं जीन ere खस्य पव्यमयं चापं धनुद्दिंतवा eat अदय संप्रति भेग्वा qual सनूदय श्यं अन्तर्मध्ये धेयेन धुतेमुयिन argu मुद्धिना मध्ये धृतल्वाददुश्छमागमध्यमिव्यर्थः Lae चापं घमुराभियतां गूतनं धनुः करोतु SAN "sed पुरातनं wafer wy धनुः करोति भैम्या मूदयमतिकामेदीपकमिति भावः १९८

पद्चानिति विधित्रश्या यं सार दाव तेभ्वश्बाहृष्य्‌ [तान्‌ परसि डान पद्माम्‌ नीलकमलानि हिमे सीतकाले तथा खन्नरीटान्‌ VHT faa: प्रावपि where छचिदनिरूपितस्याने fag: प्ररेपबश्रीलः सन सेन unfmraaes ata रेांेन रत्वा प्रतिववं वष ae wade मैमीसम्बन्धि टदिडयं चतुय उच्चरतितरां yanta बद्धयति प्रसिवधै सीतकालाद caraway भेमीचकुधोः ओभा {िव्ददश्रनाच तदीयसारेओैव तथे iravefatwan कियवदव्यः

चगः ९० } नेषधं॥ ८द१

सारेण तेन प्रति वष॑मु्चैः

GUA दष्टिदइयमत दयं Ve tt एतद ओरम्बुदे विशेषं

YR जनः एच्छतु ARTE

इतीव धाचाक्ततारकालिं

AT समाध्यर्यमि ATTA ९९९॥

warts faeh गाणोन्मुखादस्तुनः सारभागमारृव्य खन्यदिद्यमानं वस्त बडधयति भेमीगयनदयं नीलात्पलादप्यतिखचम्दरः खञ्ननादप्यतिचश्ख खेति भावः Vere पद्चानि mah Tite खन्ना दश्यते खत reaafad खच पद्मानिति wee वायु सि पड्म गलिनमिव्यमरव लात्‌ सम्भवत्यपि Yar Mas तथा कवोनां यवदारादशेनादपयुक्ता MATE: तरव सादहित्यदपये भाति we सरोवरे इव्यप्रयु छत्वराषादादस्यं दन्तं १२०॥ °

खतदिति जन उभयेल्नारतभ्धच्चाने सन्दिग्धाजाकः खम्बरदे; We: सष Taal भेम्या दुष्खच्लुषाविषेषं तारतम्यं तेषामम्बरहाणां दुश्तेख गुयान्‌ जानीतदटति ASA भूदा YY Byte पृच्छतु द्यम Fara धाजा त्र्या xy स्मिन्‌ अच्तियम्मे भेमीनेव इये तारके कबी faa wa aferedty से VACA WANE मध्टमागवर्ितं चय विच्चार्कारित्वं aaa aa aan afenrat संशयं feafa कमलानि परित्यग्य अमरदम्प्त्यार्वागमनात्‌ चन्तुषोरेवाति रममीयत्व' ताभ्यां कयितमिव्यर्थः भेमोनयने कमलादग्यत्कृषटे इति भावः PRR

TAP. नेषधं [ winger

ATA STH रतिकामयोसत

BM वयेऽस्या इदि वासभाजेः,

तद्‌ चजायत्यथुशातकेाम

HA सम्भावयति TAT कः ९९९ अस्याभुजाभ्यं विजि ताद atch

पथक्‌ ARUSLYA AHA |

wutta | तथारतिकामयेभ्तं वधेयैीवनं wet अस्या argh बाखभाजेकनिवसतोारतिक्रामधाः सधे प्रासादो धत्त चकार Sre इये प्रमाणमाह कजनः wareat तयोः सेधयोर्ये जाग्रता Vere चु पीव श्रातद्म्भस्य खस्य कुम्भो कलसे सम्भा अयति fartafa पितु सम्य रव सम्भावयति अता arate Miya रतिक्षामथेोः प्रासादा शतावेवेव्यनुमितं wana प्रासा दापरि wager Mas Va रगो खजकुम्भवन्भने चै त्यन्त waren चेति भावः ्न्धोप्पि भक्तः प्रभोः ख्कंकशसादियुकं प्रासादः रचयति | बयस्तार्ये वाल्यादाविति हेमचगः॥१६२२॥

erent इति } अस्या HM भुजाम्या wrt विभितात्‌ पराजिात्‌ विखात्‌ Farag vay wae तस्य विसख wat. पुष्प Taree: RICA WA गहीतः किं अथ करः पाडः नेते पायी faq विजितविसदन्तबकिरूपकमलदयमिति वितकंः कुत रतदिव्याच्न ere इह भुजदये तत्पाणिभूतं विसप्रखनं fra: wri खथ अचम्यादरहावसतिख्यानं MTA केलाकेनं Seas दुष्यते अपि वु

a cS खमेः १०1 ] षधं SRR

देच्छतेतन्न yer: जियः नं गोयते वा ACTA ला कैः Vee I कद्व तच्छम्बरजं विसिन्धा सत्यद्ममस्यास्त YH ATT | उत्क ण्टकादुड़मनेन नाला

+ @a £ दुत्कण्टकं MATS ASIA ९९४॥

Ae A a करशब्दैमेव मोयते | सब्यरोव इश्यते तथा Bart Brae wey करग्रब्देनैव मोयते

Mes पि तु सर्वैरेव गीयते घत्यच्चसिडस्यानपशपनीयत्वात्‌ जनप बादस्यामूलल्वाभावा सत्यमेव तदित्य्ः भेभ्वागाङकरः विसकमलाभ्या मप्यतिरमबीयमितिभावः। गाः पुंसि भूम्न्ेवेत्यमरः १२६

ऋभ्ेवेति तत्‌ vies wae जलाव्नातं विसिन्धाः af पशं WUT अलीकमेव अथच श्रम्बरारेत्यविरेवाच्लातं तत्‌ करव मायारूप मेव aft तत्‌ wat किं तथाह शस्या Fee पुनभुजायमेब ay यस्य तादृशं तत्‌ पद्मं तदेव सत्थं पदञ्ममिव्य्थंः कुतरतदिव्याच्द्चाह यद्यस्मात्‌ SHEMET SHITTY खय उदरततीद्शाय्ाबयव जिशेषात्‌ नालात्‌ भुनदक्छात्‌ यथ .पद्मदण्डात्‌ BRAT उद्भवेन सेतुना भातभिङडेखीच्ह्यायेरखेः कत्वा भुनगायसद्मपद्ममेव wees saat विसिनीपुष्प यदि वास्विकपद्ममेव स्यात्‌ तद्धि seca MAMA उत्कयटकमेव स्यात्‌ AAAI: समानगु णत्वस्या TAAL रद्ध नायर सम्मप्मन्तु उत्करटकनालादुतयन्नद्च Vay तस्मादिदमेव वाख्लविकयद्ममितय्थंः। शम्बरोदेत्यदरिणमत्सययैलजिना me Mew सल्णिशमोडत्रतविरेषयारिति मेदिनी १२ | 9

TBE नेषधं [ Saree] जगर्ज way तुलार्थमस्या येाग्येति योाम्यानपलक्मनं नः। यद्यस्ति नाके भवनेऽयवाध सदान कोातस्क्तलाकवाधः॥ VEYA नमः करभ्याऽस्तु वि धेन्नं वास्तु age fuera नकि Ga: |

जामर्तौति। aay Hoey चस्या भेम्बार्तलाधे साटष्लाथें Tea उचिता कापि खन्दली जाम्तिं तिति डति इत्यमाश्रङ्कावां ने साकं योग्यामुपलम्भनं येोग्यावा, eew wed अनुपलन्विः सदृष्यन्तरागपणम्भेरेव ETUYT क्तु Gerad दा say सदनुपशम्भगच्चेति तत्‌ अभावपतीते मीमां सकादिखीतं Mary पलम्भनस्ूपं प्रमाअमेव तदाद्मङ्कानिवारकमिव्य्थंः तच प्रतियाभिसत्ता पादककापल्तिषिषयापलन्धिप्रतियागिकष्वरूपं तथादि मर्वयलोकेवु वदि SA सद्ृश्री विद्येत तदा तदसया ते अस्माभिशपणभ्येरम्‌ गचोापकभ्यन्ते तस्मात्‌ wag कापि भेमीसदुश्री वि्यतद्त्यथं, ate खगे rare वा स्छादिव्या्र्याङ यदि माकी खगे अथवा ्यधाभुवने पाताणे adnan खलति तद्धि Rrra कुतः कुतच्ामतस्य लोकस्य ear ताजाभ्यामपि समागतस्य देवजलाकस्य नागलाकस्य बाधः संमहाक QTY यस्माष्णातस्तस्मात्‌ खगंपातालयोरप्यैतत्सदभ्री नाखि चन्यथा देवलका नागक्तेकाञ्चाच मामच््ेयुरिति भावः | केतुखखुतदति कुतः कुत खागत इति टम्‌ कस्छादित्वात्‌ विसखगा भावः ९२५

ममदति fatwa: wea भेमीनिम्मवद् जकतष्यो नने बा खथ BAe यतेय ब्रा धिमापि जब्यापि teu

सर्ज, to] नेषधं i ठ्स

स्पर्रादिदं arated fe fire AAMAASAPAM AST ee & Cal BHATIA Aca वेधाः कु शाध्यासनककशाम्धा। प्टङ्गार धारा मनसा शान्ति बिखाग्तिधग्वाच्वमद्ोर्देण १२७॥ .

fre ge रेः पुम स्युरुनिति किं we खलदपि कथमित्यव ere fe यस्नादिदमतिग्डदु भेमीलक्तयं few ante इ्तादिसंस्य धात्‌ ललितं मुदितं स्यात्‌ तदं केन निभ्मितमिव्याडइ ददं feel way लया निरवयवत्वेन मनोभुवः कामस्य GHEY योग्यं कामरबास् निम्मोता पुनरविंधिस्तस्मात्‌ कामायेव AA HAT AR

. डमामिति॥ वेधा विधाता मृदं Mere रमा भमो कराभ्यां पायिभ्वां अङ्नत्‌ निम्मितवान्‌ किम्भूताभ्यां यतः ge कुध्राङ्री यस्य अध्यासेन अधिद्ानेन ककश्याभ्यां afsarat afe कामलं कटिभेन woud afe मनसानिरवयवत्वात्‌ तेनेवाखनदित्याग्रद्ाष ब्ङ्कारघारां श्टङ्ारपवाइमयीं अनगवच्छित्रष्टकाररसामिममां मन सापि area Pat यतः श्रान्ते, श्रान्तरसस्य fae विरामाय अन्वाध्वनि मरदेग्रमा्े म्ीरदेय Geeta सदा श्रान्तरसयुक्ले jaw: हि शान्तरसावसलम्बिना श्टङाररसमवी खदु शक्वते तसा fefart कराभ्यां मनसा बा नेयं VTE ६२७

८३९ नैषधं [ wat Xo SAY धातुसुलिता करेण ` MA किमेषा सतनयेागेर्व्वा। ते नान्तरालेस्लिभिरङ्खलोना मुटीत मध्यचि वलीविलासा ९१८ # निजाण्टतोद्यन्नवनोतजाङ्गो मेता ऋमोग्मोलित पोतिमानं।

उष्लाश्येति रषा भैमी सजा नितम्बदे ज्ञावनच्छेटेन किं जडः किन्ना कुचयोः शलमदयावच्छेदेन गुखरिति चातु धातुर्विंधातुः ata sera Sara रषा तुखिता परिमिता Fara हेतुना रषा wawara कुलीनां जिभिरन्तराभेरम्यन्तरः रत्वा उदीतउद्रतामध्ये मध्यदेशे fairer यस्याखतादटश्ी किमिति किण्मब्दोट्च tree: अति पीवरसाखिरतिपौवरखतनी चेयमिति भावः॥१९८॥ |

निजेति॥ उन्दुखन्रडमां भेमीं निनादालीयादमुतादुदत्‌ उत्पन्न arama तकसारभूतं तस्माष्नायतडति aew खक यस्याखाटच्रौं तथा Waa Sefer परकटीभूतः पीतिमा यस्यारवम्भूतां wan आत्मना खयमेव GA भम्या मुखमभुत्‌ wails हि कमेव पीतिमा जयते तच्चिभ्मिंतत्वा्ाजापि पीतलवं जातं गमु oats तभ्भखीभवितुं wate तत्कथं wee तच्नातमिव्युक्कमित्यतख्या wasn पदमे yaad gic घटयथितुमश्रकयं किम्भूतेन यतानिबरालना राजी गिमीणनध्रीलेन वन्भुखन्तु सदा प्रणुक्ष इदन्तु राजे सङ्चितं भवतीति

खमे; १० ] नेषधं॑॥ ८९७

त्वेन्द स्यामख मात्म नाभ ` ज्िद्रालना TUSHAR yee

अस्याः चारूग््धुरव कारः

शासं वितेने मलयानिलेन |

अमूनि पुच्येविद्‌ धेऽङ्गकानि चकार वाचं पिकपच्चमेन॥ VQ A कतिः सरस्येव धातुरेषा arene शिण्योतर कारूजेयः

तेनेतदुर्वटमिव्य्थंः wars fare: खन्दरवख॒ fray शक्रोति. अतिकामलाङ्ी चश्रमुखी चेयमिति भावः॥१२९

स्यादति प्रसिडखास्मिं म्मोयङुग्रलामधुर्गगसन्तशव स्याः कार्निंन्मौता यतः मणशयानिलेन अस्याः खसं घगन्धिनिशासं विके fasta तथा पुष्ये खन्पक्षादिभिरस्या अमूनि अतिगेरायि अङ्कानि अतिकोामशानि शरीरा fret तथा पिकानां कोकिलानां पच मेन खरब सया वाचं मधुरं वचनं चक्षार मलयानिलादि qi बसन्तेवाधीनं तसेततेदपकरदेवैसन्तर्वास्यानिम्मातेव्यर्थः gay निखासा RCRA मधुरवचना चेयमिति भावः काकिका वसन्ते पञ्चमखरेब राति तथाहि वडनं मयुरोवदति eave पञ्चमं | पुष्यसाधारडे काशे पिकः कूजति पञ्चममिति ॥१९०॥

छृतिरिति॥ wat Baten छकतिनिंम्मितिः रसैव wae ugar fe वसात्‌ अस्या Har fret इतरैः कादमिः शिखि -.

र्दे मेषधं [ सम, pet

ङ्पस्य fre वयसाचवेधा

निर्जीं यते क्मरकिङ्करे #९द१॥ गरोरपोमौ भणदोष्टकष्ठ- निरुक्छिगर्व्वच्छिद या frac

अमः WTAT भवं विषाय

AMM गतानामनुतापनाय॥ १३९ #

Riise पराभवबीयो नन्वेतेन agian कथं निरखमभित्यत वाह बेधा विधाता wow fagta सेवकेनापि वयसा यवनेन कस्स feet निम्मायमिषये fasted went fan प्रजं यत्‌ ख्यं quad ततोध्प्यधिकं Grate सुष्यते wat चेधा Sata पराभूतखस्तादिधातु्नयं सुङिरित्यथंः ९१९

स॒रारिति॥ रमां भमौ way waa गरोरपि अतिखावकस bh श्पतेरपि Grows Gre wey wai fant wa feqawwenty निग्बेचगमिषमे बामग्वाठइङ्गारखस्य fern निराकरखेन wa विनेतुं विनीतं wy अ्यण्भुति त्वया fred कर्तव्यमिति ज्िच्वयिवुं तथा भवं खंसारं few wa मुद्ध मतानां जीबन्मुह्धानां बाद दादीनां च्यनुतापगाब भैमीसद्भाबात्‌ संसार श्व Ares खंसारं ufcerer किमिति aw stat इति तेषां खनुतापं जनयतु भेमी भिग्मावसरूपः अमः प्रयासः BCs कामस्येव तु विध्यादेः। ओरुक मिति पाख्थङ्कत्वादे कवद्धावः॥ २९२२॥

समे, ९०1 }] नेषथं ८८

अख्यातुमशित्रजसव्बेपीतौा

मैमीं तदेकाङ्गनिखातटदस्‌। गाथाखधाक्षषकलाविलासे रलकाराननखन्दमिन्रः॥ LVS A सितेन गैारीषरिणो देयं बौणावनी सुखरकण्डमासा। `

आस्यातुमिति | eye at Tay Waa? निखा ता समारोपिताद्टक्‌ efeuenrcig डिनयनत्वात्‌ केवलमेकेकमेवादु साभिलावं mag राणसु मध्ये अकित्रभेः ससं स्वकेन यनेः wry wee पीतां साभिलावं दङ्सब्ोवयवं भेनीं आस्थातुं wifey माधा Fra रव चधा अमृतं तस्या या Fawn सेवाशङ्कारविश्ा तस्या विलासै, श्चेषाजङ्गर युक्तोकनिम्मौायकषाद्ेराननचन्रं Ter we ware भूधितवाम्‌ वच्छमायप्रकारोय Fee तां वर्बयामासेव्यर्थः। चग्ोढपि खधासम्यकिषेाडद्कलाविलासेरलङ्कते भवति | ९९६

उन्दप्रबीतां श्िखगाथामेवाइ स्मितेभेति दयं भैमी सितेन era मोरी खा अप्यराविषेषः पार्वती वा बडयबधुव्यौ तचा Ext दी्षंचच्ुषा इरि बी govt अय ्यराविरेवः तथा खरक wart आअतिमधुरकणठसखरभिया वीगावती विपद्ोवाययक्षा अथ TVET: सरखती बा तथा कावप्रभया GATT हेमेव खशं मग्येव अथ Yat qacarygerteRa रष तथा आस्या कार्मा अवयवानां He: जत्या अवश्िानग्धङ्भानि दद्यः कापि तन्वी सन्धय मे मम मतिं बि नाक्रामति बुडिविवयिबी भवति eacafirer

८४० नैषधं i [ मः १०

देमैव कायप्रभयाङ्शेषे

aren मतिं कामति मे कापि A Ree I दति स्तुवानः सविधेनलेन विलोकितः शदधितमानसेन।

MAU AAAI राखण्डखस्तस्प AAT WHT WY Il खं मैषधादेशमदा विधाय

कार्यस्य VAC AAS: सन्‌।

grat are geri सन्दा प्यामीव्यर्थः अथ रतस्य aye: wet तन्वी मेनका ्द्यरोावि्ेषापि मति कामति रवस्याष्यक्ानि ey मेनकाम््रा्मपि सण्डंतदव्य्थंः सा्ताण्मोगकेयमिति भावः NARs I

इतीति सविधे गलस्य समीपे xativenta स्तुवाने Trae gran deft wear ाखद्धर इन्रः शङ्धितमानसेन कथमयं भेमी RECA Gifs नूनमयं मदे्रधादी इगरोभवेदिति qufaarw: wean नलेन विलाकितः सेत्वण्छमौच्ितः सम्‌ उक्तेः fort व्यादिगेग्ीश्चप्रःप्रतिपादकखवचनस्य waited खं मनुष्ययोगं शरङ्गेव्यादिप्रयमायें AES व्याख्याय तस्य गजस्य AFT TATE पनी तवान्‌ प्रथमा अत्वा ममवान्धथा Giese नलयमिशः किन्तु राजेति मत्वा गणशः शडग तद्याजेति भावः॥ १९४

खमिति | अरा खाखयं इन्रः काम्यस्य Astoria” Tar मात्मानं मेवधादेश्रं THETA षरं विधाय मलरूयं धुलेव्य थः अगले

Ee | J नेषधं a ८४१

किं स्थानिवद्धावमधन्त दुष्ट MERAH तव्याकरणः पुनः सः ९२६॥

सन्नपि wera भवन्नपि पितु नल रव भवन्नपि मलस्य ना मनुष्यो भवन्नपि वा खयाजिवत्‌ खतिप्रतारमाचतुरेख्रविग्रहवत्‌ दुष्टं निन्दितं भावं ered किं feat अधत्त धतवान्‌ कथमस्य दुख्भा बच्रातदत्यतश्चाह किम्भूतः यतः सङडश्ः पुनः aren मरत्याचितं छतं AACS दाख्यानं येन ASW उश्ररूपत्वे त्वस्य दुढाश्रयत्वं aA तस्य परप्रतारशखभावात्‌ AHS तु तन्न युज्यते मलस्य सब्बेयाप्य SUMAN गलरूपं धारयतेय्प्यस्य मवयाचितव्थाख्यागरूपपरप्रता रमयुक्तमेवेतिभावः। खथच सन्‌ पणित रष मा प॒रषटश््रस्ताटक wage: विदिततथाविधेश्रव्याकरः सम्‌ खं aaa धारं weraxarteat हकारादीनां स्थाने धकारादेशं विधाय wert मतरं अनलः ल्‌प्रत्ययशरुन्यस्य कायस्य BTUs waaay वलत्वाच्निन्दितं श्यानिवद्भावं arene खसादिख्धानितुल्यत्वं किं a aya तवाम्‌ पितु यधकततेव खयमर्थः नड इत्यादा खानि वद्धावोबाक्ीक्नतः यतस्तथात्वे घकारस्य हकार स्थानित्वेन तत्तल्यत्वात्‌ तदुत्तरस्य क्रादितकास्स्य खाने घे्रघातूग्धादिल्टादिना घकारो स्यात्‌ FAULT भुवेभुव Karat तु उवादिकाण्णायं ख्याजनिवद्धाके ester न्यथा सादिध्रातेः स्थाने आदिष्टस्य भूपम्रतेधातुत्वा भावात्‌ मृडावित्यादिना saree स्यात्‌ तरव क्ाचित्वत्वात्‌ cexfa उप्रत्ययस्य रश्रादिव्याकर्णे खल्‌ इति dur तस्मिन्‌ परे डय॒वादेे भवतः तस्व कुटादिवव्नमित्यादिना ग्वेकादिलवात्‌ | अथ खलित्युपलसयं यावन्‌डिंतिर्खछतां यदकं | व्धाख्यान्तराजि तु कृसुण्टिकख्यनाक .ख्पतल्वादुपैत्तितानि १९ =

८४९ मेषं | [ खमे, ९०

इयमियमधिरथ्यं याति नेपच्यमश्छु विंशति विशति बेदोमुवव चो सेयमुव्यीः। ष्तिजनजनितेः सानन्दवादेविजन्न ABS परभेमोवर्णं नाकर्णं नाभिः WSs b Hwee कविराजराजिमङ्रालङ्कार दारः सतं ओद्दोरः Ves जितेद्धिसवचयं मामलदेवोचयं। कष्बप्यसमश्रमस्य दशमस्तस्य AC PAVIA ay चारुणि गेषधोयचरिते सभा मिसर्गाञब्वलः wet

GU छन्दटन्तरेक Tate सुच्चयति॥ इयमिति Ards भूषणेन मन्नुरतिखचिरा इयमियं भमी अधिरथ carat समभाप्रान्तप्रताव्यां याति गच्छति तथा सेयमतिप्रसिडा seer: एयिच्या sat दे वाङ्न faa भैमी BY सभावेदिकां विद्यति विश्रति ददयेवंप्रकारेजन जनिते करतः सागन्दवादेः सधवच्नेः eer नलडदि were: WLR वमाना परा BST परेः Wal AW या भेमीवखंना तस्या यत्‌ areata अवयं तस्य व्याभिकाभे fron विक्निता भेमीदश्नेन सम्भा न्तानां जनानां कालादक्तेनम wa: छता मेमीवसैना गेन छते am), शयमियमिति विश्तिर्बिश्रतीति arere arafewar धिके इत्यनेन सम्भूमे दिरक्िः॥ tee

aiwafafa केवलं कायागुश्रीखने किन्तु तकेब्बपि ane ष्वपि आसमेनिरपमः अमेप्रभ्यासायासायस्य तादृशस्य तस्य नेवधीव चरिते महाकाये दशमः सग ्रसीत्‌ विरतः समाप्तः १९८

इतिश्रीप्रमचश्वन्धायरलविरवि ताबामन्वयनाधिकासमास्ामां नष धटीायां दशमः सगः समाप्तः

wh 1) नैषधं TBR

अथयेकादशः सर्गः॥

तौ द्‌ वतामिवमुखेन्दुवसत्मसाद्‌ा म्ण रसादनिमिषेण निभालयनीं।

अथय सरखतीकटकराजगदवसनरूपमेकादशसगमारभमायः पम सर्गङ्चितसमाप्रवेग्रापक्रमावा wer: संप्रति सभाप्रात्षिः वर्गयति।॥ ताजिति मीमभूमोचरजा भेमी तदनु तत्पश्चात्‌ डयमियमधि स्थभिखादिराजगयसागन्दषादानन्तरं चेतसि मनसि yaw acai yan निचितस्य aca जामातुनेलस्य अथ चै रवतारेरभीशितस्य लाभाय प्राप्ये रेवताभिव तां राजसभां बभाज प्राप्तवती यथा कथित

बरस्य अभीधितस्य लाभाय देवतां भति atay: किम्भूतां राजसभां टेवताखख मखेन्दा सभ्यानां मखचन्दरं वसन्‌ प्रसाद्‌ प्रसन्नता

we अभीधितं वरयेत्यादिप्रसादवचनं यस्यल्तादृभीं तचा carey रामात्‌ निमिषेण निमे वश्रून्येन सच्चा wear निभालबन्तीं पश्यन्तीं अथच खभावतेरनिमिषेग weet रसात्‌ भह््यतिश्रयेन प्रीतलात्‌ भक्तं - want खच देवतामिवेल्युपमया यया प्रसन्रदेवताभजनेनावश्यमेव

८४४ नेषधं [ सर्मः ६९

लाभाय चेतसि धतस्य वरस्यभोम VACA तदन राजसभा बभाज WV tl तन्निम्प्रलावरवभित्तिषु तदिभषा

Tay प्रतिफलक्निजदेदद सात्‌ TV UT हदयेन कवलं तेः सव्बौत्मनेव GAA ZARA Ue MAN Gaara wifey saat यद्यन्यमेव निरमास्यत नाकलोाकं।

अभिकवितसिडिभवति तथा राजसभाभजनेनास्था qaqa मल साभ भविव्यतीतिदधचितं। वरोवृतेो fas जामातरि WS रेवताद्र

भीते तिहेमचश्छः | चस्मिन्‌ सग वसन्तिलकासन्तं उक्ता वसन्त freer तभजानगोग इति लच्तयात्‌

तच्धिम्मसेति | तयु बमिः तने deat पर केवलं cag WA 4 A TH तथा कवलं दयेन मनसा ममष्ने किन्त तस्या भेभ्वाजिम्मला Taare खवयवभित्तिषु शरीरपदेशच q तथा तस्या भूषारलेव qe इारमणिषु प्रतिफलन्‌ पतिविम्बतां गच्छन्‌ three: Cars

तस्य दम्भाद्याजात्‌ स्वात्मन सन्पाबयवेनेव HH ममभ्रीभवं | मितिः qa, एयारितिमदिनी।

दयामिति गाधिजण् विखामिन्ना्यां खभ qatar अन्तरा खगमत्ययामय्य खन्दयगव नाकलाकं यदि निरमास्यत अकरि व्यत्‌ तदा माकलाकखख Wea चार्‌ Unease aca’ खय

न्बरसमाजानमाक्रा्च ्वलाकितु खयम्बरकेातुकं अद्टुमागतागां

सेः ९९ ।] Naat TY

चार्ःस यादगभविष्यदभदिमाने MTH तदमवलेकितुमागतानं॥रे॥ कुव्येद्धिरात्मभवसौरभसंप्रदानं भूपालचक्रचलचामरमार्नोघं। अआलाकनाय दिवि VACA सुराणा तचाच्चंनाविधिरभ्रदधिवासथधुपेः॥४। तचावनोन्धचयचन्दनचनब्रलेप नेपश्यगन्धमयगन्धवद्प्रवादं।

~ 9 oN Sarat विमानैथैमयानेः कलवा ताटक्‌ चार A अन्तरीच्तनिभ्मि

तख तुल्यं खयम्बरसमाजाद्धंमाकाशमभूदिल्यथः | अवलाकितुमिति

मैीवादिकस्य लाकधातारूपं

कुन्बद्धिरिति सथर erecta अधिवासधूपिः सभाधिवासना्ं विदितेधुपेः en खालोकनाय खयम्बरकोतुकं जद दिवि कारे सच्च cat खसायां अर्थना विधिः पूजाविधानं खभूत्‌ किम्भूतः भूपालचक्रस्य राजसमूहस्य चलानि चञ्चलानि यानि चामराणि तेवां मार्तोषं वायु संघं qa Same saw संप्रदानं cours Reif

चलचामरवायुवश्रात्‌ गगनतलमुदरच्द्विषुेर्देवाः परितुटा जाता इत्य यंः॥ 8।

तथेति तच खयन्बरसमाजे भृङव्गागमरसमृहः अवनीख चयस्य UII TTA खन्दनयुक्धकपृंरोवाकरागसतगरुं anya wae तस्य गन्वमयः परिमलवाडी योगन्धवहा sew प्रवादं wee वहनं aA पक्षिभिः dee खानुत्य सोरभं तत्य

८४ नेषधं [whet

अआलोमिरापतदनङ्शरानकारो संरुध्य सोरभमगाडत YRAT Uwe NRA ङ्मिनादभङ्गी waa वाद्‌विधिबे।धित साधुमेधाः संघसखजः ्ुतपताकतयाभिनिन्यु मान्ये जनेषु निजनताण्ड वपण्डितलतवं ९॥ संभाषणंभगवती सदश बिधाय वाम्देवता बिनयबन्धुरकन्धरायाः। fore wares विजाडितबान्‌ किम्भूतः खापतन्त WERT ay WEE WTAE ्नुकरोातीद्ेरवद्रीलः पतत्कामवाबसदटश्दल्यर्थः SUSAN wa अगीवडा भूत्वा wae प्रचरन्ति She भावः waufe wenfer वायु" daw Sra awa | चनसारख ey सिताभ्नोहिमवावकेव्यमरः॥ उकषङ्धेति Start तज्व्यखदनानां जः dae जुतपताकववा चश्चशपताकतया जनेषु सभ्वनुपतिषु निजताखबपङ्डितत्वं खीवनुत्य कालं afta मिगयेन cise: Kay मन्ये सम्भावयामि किम्भताः उन्तङ्काटतितारोयामङ्लब्ददद्धनिनादटा aryfeafrare Acar या भ्यः प्रकारविेषारतासां यः सम्भनुबाद्बिधिः सकशसम्बादक्िया सकलस्य Fey प्र तिद्यब्दक्रियेति यावत्‌ तेन बाधिता श्रापिता साध्वी उत्का मेधा घारबाद्ल्ियंभिखाटष्यः न्धा अभि weet मृदद्ुनिनादभङ्गोनामनुवारेन खीयन्धत्यके शवं were fray wie ciate ¢ | अथ सरखतोकल्कवदवगेगरूपं सर्गपशतमुत्यापयति॥ संम्भाधये भित्ति भ्रु्दद्जमर्तां चतुरधमुवनागां जनताभि्वनसमुरेनं मखा

सम re 1) नेषधं॥ ८४७

अचे चतुर्दशजगणज्ननतानमस्या TAA सदसि दक्षिणपक्षमस्याः॥७॥ अभ्यागमस्रखभु MAT ASTI

येषं पुथक्षय नमन्द शताति पाति।

अस्यो IMs ara acura ay

द्यं Praataca uaa तावकीना॥ ८॥ एषं त्वदोक्तणरसादनिमेषतेषा खाभाविकानिमिषतामिलिता wary

पज्या भगवती रे ग्वं सामग्यूादिवकुयुक्षा वाग्देवता सरखती विम येन बन्धुरा नम्ना कन्धरा शिरोधिर्ण॑स्याल्याविधाया wer Far सदशं योग्यं सम्भाषनं विधाय went त्र सदसि खयम्बरसमाज्े अस्या afoarrer aferaurd e rn दिप्त दच्तिपाश्रं अथच अनकूलपक्चं ata खती ऊचे वच्च माणमुवाच भगवतील्यादिबिद्धेषशेन सरखल्यादेवादिवणनसामथ्य दच्िगपच्छमिव्यनेन भैमीपच्तपातित्व' खचितं

यदूचे तदा खभ्यागमदिति हे दमयन्ति डइ सभायां मखभुजां देवानां रधा काटिरुभ्यागमत्‌ खागता ASSAM देवा खतामता Rae? येषां मखभुजां एथक्कथनं पाथक्छेन वनं खब्दशतं वत्सरशतं af पतति खतिक्रामतीति तादशं बत्सरश्रतेनापि caren free: तस्मात्‌ अस्यां मखभुजां कोटे मध्ये यं कश्चित्‌ मखभुजं तावकीना दीया चिश्षवृत्तिबुद्धिरमुधावति वरणीयल्वेन विषयीकरोति तं मनसा प्रि भाद विचायं त्व qatar खीकुङ्‌

रषामिति॥ मनु दे मुग्धे wate wat देवानां लदीकये तब साभि

frames रसादनरागादेतारेषा Ware अनिमेषता नेर --- निवेद दनुरामाङख ager wf निमेष

स्ट मेष धं [ सर्गः ११।

आस्ये तथेव तव नन्वधरोपमेाभ

ave विधावग्डतपानमपि दिधास्तु॥<। एषा fat: सकलरन्नफलसतरः

प्राम्दु ग्धश्रमिसुरभेः खलु पश्च शाखः मुक्ताफल फलमसान्बयनाम तन्व जाभाति विन्द्भिरिव mea: पयोभिः॥ १०

शून्यता खाभाविक्वा सजया अनिमिवतया मिलिता सती यथा दिधा दिपक्रास खभूत्‌ तथेव तेवां खमृतपानमपि तव आस्ये विधो मुख चशे अधरोापभेभेरधरचम्बनै म्बे fee दिप्रकारमस्त भवतु वथा देवा देवत्वादनिमेवा खपि साभिगिवेश्रलदवलाकमाल्‌ पुनरप्यनिमेषाजाता रथा दवत्वाचन्रामृतपायिनेप्पि व्वदधरपा गात्‌ युनरपि तादटशाभव fren: | मुग्धे सन्दर खस्य रति वा ye

खवामिति रे भेमि प्राक्‌ प्रथमं दुग्धा भूमिरेव छरभिर्धगूर्येन are

शरस्य Tat देवानां गिरेः मेरोः पञ्चशाखः भाखापञ्चकविशि्टः खथ

पािरिवस प्रसिधः सकलर्रान्येव पलानि यस्य तादु स्तरः कर्प

वृक भाति ्ोभते किं कुर्वन्‌ म॒क्ताफलं खल्‌ मिञख्चयेम फलमनेन पसव

मेन सान्वयं सार्थकं नाम eat यस्य तादृश्य तन्वन्‌ Ra यथा खाना

दयः फलश्ब्देग यपदिश्यन्ते तथा मुक्तानामपि मुक्ताफलेति फलशब्देन

TURK Fafa: मुक्तापलमयत्मे उत्व छत किम्भूतः पयोाभिदु

ग्धमवेविनदुमिश्डरित शवसव्व॑तोया्रव Farha मुक्ताफलानि किन्त

गारूपधरां Vat दुग्धवतः सुमेर दं भूते तस्मिन्‌ उदर्य दुग्ध विन्दव

~ श्व लमा सत्यर्थः सुमेरः कच्यवृ देवानामेव तस्मात्‌ तानेव wate rt तयोः लाभिनी भविष्यसीति भावः। or

, स्म, १९ | ] नेष धं ८४९

वज्ेन्दु सन्निधिनिमीलिदलारविन्द

इन्द्र भमस्षममथाश्जलिमात्ममोले। कत्वापराधमयचश्चलमोरमाणा

WTA THAR: छपयान्वमानि॥ ९९१ बन्तदिरागसुदितं शिविकाधरस्थाः साक्लादिदुः सञ मनागपि यानधुर्यीः।

amfeafay wa दे वप्रं सनरूपसरखैतोवचनागन्तरं अमरं

पया सा भैमी wary wy खन्वमानि अनुमता किम्भूवा खत्म मोजे निजमस्तके अवरयरूपायेपपराधसष्णन्यं यद्भवं सेन wes wets Weal Kyat देवान्‌ Maat अपराधभयचखचरमिति eee शियापिष्ेषगं वा किम्भुतं waft वक्तोन्टसभिधै qervesht निमी खीनि again दलानि पाजि वस्य aes यत्‌ ्रविन्द्दन्दं कमख युमलं तस्य BA गन्ता चम समथ सङ्चदह्लकमवयुगलतुल्यमिं त्ये" तादर््ी तां eet यच सेठनुरागच्तं वृङुष्केति देबेरमच्चातमिद्यर्ः BI

तत्तदिति i यानधुग्यौ, धिविकावाहिन उदिसं sei तेषु तेयु fee विसमं भग्यावेर हयं साच्तात्‌ wea मनागपि Fate विदुः खा waa किम्भूता यतः भिविकाया यानस्य gece Wher वर्तिनः नद्यधःस्ितेरूदंस्ितवु्तान्तः wera चातु" ware | तु किक सन्ना निकटवर्तिने ये नायकादेवास्तेवां विषन्नानि क्ञानामि यानि मुखानि तेः रत्वा अनुमेयामि यानि भेग्याविरक्षचरितानि विरखागचेष्ितानि नमस्कारादीनि तेषां अमुमया नुमानेन ayes

9

e ` ® Cyt. Vary [सगः ee)

अस्ये तथेव तव नन्वधरोपभागै

ave विधावष्डतपानमपि दिधास्तु॥< एषा गिरे; सकलरलफलस्तर्ः

्राग्द्‌ ग्धभ्रमिरुरभेः खलु पच्च शाखः! मुक्ताफलं फलनसान्वयनाम तन्व

क्नाभाति विन्दभिरिवच्छुरितः पयोाभिः५९०॥

TAM खाभाविक्या सजया खनिमिषतया मिलिता सती यथा fear दिपरकारा अभूत्‌ तथेव तेषां अमृतपानमपि तव खस्य विधै मुख WR अधरापमेगेरधरयुन्बनेदिंधा दिपरकारमस्त भवतु यथा Sat देवत्वादनिमेषा अपि साभिनि्ेश्तवदबलकनात्‌ पनरप्वनिमेषाजाता सथा देवत्वाचश्वामृतपायिनेप्पि त्वदधरपाभात्‌ पुनरपि ताटशाभव frre: | मुग्धे Get खास्ये इति वा॥€॥

ख्षामिति॥ रे भेमि प्राक्‌ प्रथमं दुग्धा भूमिरेव Telnet ताद

Wa wai देवानां गिरेः quer पञ्चशाखः शाखापश्चकविशिष्टः अय पाशिरिवस प्रसि; सकलरन्ान्येव पलानि यस्य ताद्‌ शस्तसः कल्य

ga चाभाति were किं कुव्वन्‌ मुक्ताफलं खल्‌ निश्चयेन फलनेन पसव

भेन सान्वयं साथकं नाम TN यस्य ATS तन्वन्‌ कुर्व्वन्‌ यथा खाना

दयः फलश्ब्देग व्यपदिश्वन्ते तथा स॒क्तानामपि मुक्ताफलेति wees

श्वपदं कुव्वचित्यथः मुक्ताफपलमयत्वे उग्र तते किम्भूतः पयेभिदु ग्धमयेर्विन्दुभिच््रित rasta नेतानि मुक्ताफलानि किन्त requ wait दुग्धवतः सुमरा स्तभूते तस्मिन्‌ उदरत्य दुग्ध विन्दव

—__ श्व लभा इत्यथः स्मेरः कल्यवु त्त देवानामेव तस्मात्‌ तानेव aa

erat aan खाभिनी भविष्यसीति भावः॥ १०॥

wt ee | | नेष चं ८४९

awe सन्निभिनिमीखिदलारविन्द

इन्द भमक्षममयाच्लिमात्ममाले। कत्वापराघमयचबच्चलमोसमाणा

MTA गन्तुममरो; छपयान्व मानि Ve तन्तदिरागमुदितं शिविकाधरय्थाः WATS: G मनागपि Taya: |

watetay थं देवप्रसनरूपसरखैतोवचनानन्तरं qaved: wat सा भैमी अन्यच मन्तुः खनमानि अनुमता किम्भूवा खात भणे निजमस्छके अवरयरूपोयेगटपराधसच्णन्यं यद्भयं सेन wes wate हत्वा स्माया देवान्‌ Maat खपराधमयचखचजमिति ड्य Trarfiited वा किम्भूतं waft वक्ोन्टसतरिध मुखयद्रसमीपे निमी खीनि सङ्चन्ति दलानि पाजि यस्य तादशं यत्‌ ष्रबिन्ददन्दं कमक युमलं तस्य wa SO चमं समयं सङ्चद्लक्रमलयुगलतुल्यमि व्यथः aent तां Sat वच तेढनुरागस्तं वृबुव्वेति देबेरनज्ातमिद्यर्थ ९९.

तत्तदिति यानघुग्यौः शिविकावाडिन उदिसं उत्पन्नं तेसु तेषु देवेष विरागं Harstad साक्वात्‌ wade मनागपि लेरतेढपि विदुः Wawra किम्भूता यतः शिविकाया यानस्य खधरस्था धारेश्च वर्तिनः ग्यधःख्ितेरूद्धंस्थितवृत्तान्तः प्रवयक्तेय चातु" शक्यते | तु कम्बु असन्ना निकटवर्तिन ये नायकादेवास्तेवां विषद्नामि चञानानि यानि मुखानि तेः हत्वा अनुमेयानि यानि भैम्यामिरक्षचरितानि विसागचेषटितानि नमस्कारादीनि तेषां अनुमया अनुमागेन HAT

ey

Tyo नेषधं [ सर्॑ः९९।

्रासन्ननायकविषन्नमुखानुमेय मैमोविरक्तचरितानुमया तु HW Ww .रक्षःसखरक्षणमवेच्य निजं निवत्त विद्याधरेव्वधर वपुषे VAM: |

` गन्धब्न॑संसदि गन्धमपि खरस्य तस्याविष्डष्य विमुखेऽजनि यानिवगः॥१२४ दीनेषु सनर्खवापिकछताफलविन्तरल्त AICS A मुखं चपयेव aa: |

fern तवन्तः रतेन शिविकावाहक्षानां पद्ितत्वं afar ASS a

गचःखिति याजिनां यामवादक्षानां वगः aye: cerg cree खु निजं खीयं खरकं विनाशनं way विमृष्य निवु तेभ्यः पराश्ुखा aya यदि बयं रुतेषां समीपे werner भक्षयेयुरिति भयेन weet समीपे nade तथा feats भेभ्यावपुधैव शरी Taq हत्वा खधरतां खपश्नद्तां वेश्य विचायं निवृत्तः अश्वमुखनरा कूगरमखाखाङत्वात्‌ तथाविधेव अतिदन्दरी भेमी खवश्यमेव face भविष्यतीति निश्ित्य तेभ्यः परावृत्षदत्यथः तथा गन्धन्नसंसदि Tega तस्या HM खरस्य away गन्धमपि शल्याणमपि विमृष्य नावे विमुखेय्जनि परास्मुखाजात्‌ः afagect भेमी खापेरया निृख्खराम्‌ गन्धन्बाम्‌ कथं वरेष्यतीति विविच तेभ्यानि वृत्तत्य्थेः ९२

दीनेष्िति। दीनेषु दरिबेषु सक्छपि जगति विद्यमानेष्वपि छता अफला निष्पृयोजना वित्तानां धनानां र्ता जेतादृग्ररतिद्टपरैरिल्य्ः

सगः |] नेषधं ८९

ते जानतेस्म सुरशाखि पतिव्रता किं

तौ कश्य वीरूधमधिक्िति नावतोणे॥ ९४॥ यान्यास्ततः फणभतामधिपं तुराघा नाश्जिढमञ्ज्िमविगाडदिपद(छलच्छी।

ता मानसं निखिलवारिचयान्नबौना इसावलोमिव घनागमयाम्बभृ वः १५॥

यच्ेस्नपयेव तस्या WAM TAM लव्नयव मुखं welt दश्रितंस भायां वक्रीकछछतवकदनेः सद्भिः खितमिलयर्चः चपा किमिति जातेत्या्रद्धाश ते यासां Rat अधिचिति एथिद्यां अवतीडां खरण्ाखिनः पत्यः Weg Fae व्रतं बङवद्‌ान्यत्वरूपेा नियमे यस्यासताटश्री eT saat इवि VTA उपजीवत्वात्‌ Fat राखी वुच्तसदष्योगलस्तस्य पतिव्रतां wey वीरं कल्यशतां अतिवदान्यामित्रथः किम जानतेख्छ TTT पितु जागसेखेव खतिवदान्यां तां दवा असिरूपरेसतेलंष्नावश्रात्‌ मुखं दर्भितमिति भावः न्येपि हृपशवदान्यसमीपे Tes १४

यान्यादति | AAAS यान्यायानवाहकासरां भैमीं घरघात्‌ रेव समूहात्‌ फयभुतां सपायामधिपं प्रभुं वाकिं गमयाम्बभूवः प्रापयन्ति खम किम्भतां aris मच्नि्ठया रलं यदस्तु तस्य म्निमानं मने च्ल विमा feq wit यस्यासतादश्री पदेालश््ीखरणाधरगाभा यस्यालाटशीं च्त्रापमिनेति wap घना मेघा हंसावलोमिव यथा हंसश्रेणी निखि लवारिचयात्‌ नानाजलाधारसमुष्टात्‌ मानसं सरोवरविग्ेषं गमयन्ति सथा गमयाम्बभूवः ₹दंसावव्यपि मान्निकमन्निमविगादिपदोरुलशंष्छीभं बति यान्या खपि नवीना gare saree राजदंसपंक्षयः सकलान्‌ जलाधारान्‌ परित्यज्य मानसं यान्तीति कवीनां प्रसिडिः॥१५ `

TYP नेषधं | [ समे, a

यस्याविभोरखिलवाङनयविस्तराऽय माख्यायते परि एतिग्मनिभिः पुनः सा। उद्भत्वराग्डतकरादंपराद्येभालं बालामभाषत सभासततप्रगदा ९६॥ आअषठोषलप्रगिरिजाक्‌चक्द्ुमेन

यः TECAYCTH TATA: |

यस्याति || मुनिभिवेच्मीकिप्रभृतिभिरयं वेदादिरूपोठखिलवा चुम यविखरः सकशश्नण्दविखारः विभोः सन्ड॑व्यापिकायायस्या ear: परिबतिः परिजाम reed कथ्यते शब्दरूपेडेव या वि ara खि तेति कथ्यते सभायां सततं WAT St सरखती तां वाणां भैमीं पुनर भाषत खक्षवती at किम्भूतां sxe उद्यत्‌ यत्‌ अमुतकरस्य wr”

Oe Ce ae e 9 e GE तदत्‌ पराद्य VS ata भालं we saree खडादिव अखसाग्येन भेन्या भाजस्य FATT ध्वनितं १९।

यदभाषत तदा च्या देषेति।॥ रे भेमि सिता war भी, ओभा यख are सेयं weft कः यः wit भवस्य यद्धापवीवपदवीं यच्चद्धचरख्धानं भजते ख्ाभ्यति किम्भूतः च्पासधेषेय आाजिङ्धनेन जसं यत्‌ भिरिजायाः पाव्वव्याः कुचयोः ge तेब हेतुना पठृखणपरि रम्भयस्येव च्यारक्षपटडुखजनिम्मितवेटनस्येव दवा WCE शाभा यस्य तादुष्र, विहारसमयेढपि यः शिवेन त्यव्थतदत्यथः तथा wat Sarg प्रसितः wee: शम्भोर तिप्रियोग्यं तस्मादयमेव तव बरव योाग्दति भावः अथच dag पसितदव्यनेन सेवावामेवाख

समै, १९।] नेष TYR

यन्नापवीतपदबीं AAA FT Walt: सेवासु वासुकिरयं प्रसितः fram: you AN पाणौ फणी भजति कङ्णभूयमेश सोऽयं मनोादरमणीर मणीयमूर्नतिः। कोटोरबन्धनधनुगुणयोगपड व्यापारपारगममु' भज WaT: १८॥ FARM रसनयाष्टतमी रन्दो TAMA ATUTA रसं दिजिङः। कालेमच्छति सम्भोगावकाश्रः कथं भवेदिति नावं वरीय इति सूचितं यश्चापवीतमपि za भवति॥९.७॥ माखाविति तथा मनोषराभिमेबीभिः दत्वा रमबीया afrde तादृशः ava wat वासकिः Tt श्रिवसम्बन्विनि पाणे wpa wren भजति wate डे भेमि चमुं वाकिं भज geet Feared भूतभ; firey कोाटीर बन्धनमस्य जटाजुटबन्धनस्य wate योग पटस्य AML भवनक्चथस्तस्यं पारगं पारदशिनं wee काटी सादिविष्रेवण्ेन वरबाभावः इचितः॥ काटीरः स्याण्णटाजुटडति बलः Pri धृत्वेति रकया cent जिया tater श्रिवललाटचश्वस्य aye धुत्वा वन्यया इितीयया रसमया तब अधरस्य रसमपि धृत्वा चश््रामुतमोखामुतख्च यु गपदेकदा खखादयन्‌ पिवन्‌ रतदुभयस्य wat मृतेाामृतयेदंयस्य fate तारतम्यं fig यदि चमः समर्थः स्यात्‌ बिश्व परं वा्ठकिरोब नान्यः caus दिजिङृः दे fre यस्य TEM | वाजां बरवयेम्यत्य्पि चश्रामृतसम्बन्धाभावात्‌ देवानां aaa fr

८५४ नेषधं [ सगः ९९

MATAA युगपदेष पर विशेषं निणैतुमेनदु भयस्य यदि क्षमः स्यात्‌ ॥९८ आशोविषेणरदनच्छददंशदान

मेतेन ते पनरन्थतया गण्यं।

बाध विधातुमधरे हिन तावकीनं पोयुषस रचरटिते घटतेऽस्य शक्तिः॥ २० | तदिस्फुरत्‌फणविलाकनभ्रतमोंतेः

कम्पश्च NS WHS ततोऽनु तखाः!

दिजिङत्वाभावेन दथः समकालं पानासम्भवात्‌ सपान्तरा्णां दिजिङत् खम्भवे$पि चण्ड्रामुतसम्बन्धाभावात्‌ रतस्यतु तदुभयसम्भवात्‌ carts देवनिरखंयेःयमेव योग्या गान्यस्तस्मादसाधारबदमताग्राली रष त्वया wots इत्यर्थं; थच दिजिङः werd quite इतिखवचितं॥९९.॥

अद्नीविषेडेति॥ रे भेमि ent तालगता सपामां ददा तस्यां विषं यस्य ASU रुतेन Arahat करियमायं ते तव रदनच्छदस्य अधरस्य दंश्रदान द्॑रकरणं यधरखण्डमं GATTI मरगरेतुतया qt wef त्वया सम्भावनीयं रतस्य Wa सुरते carat विषसश्चाराग्भरयम्भ Gwenat बजे इति नाश्रहकनीयमिल्ययः कथमित्याह fe यस्मत्‌ पोय्‌ बस्य मतस्य ace घटिते निभ्मिते तावकीने त्वदीये खधरे बाधां विष ari पीडां विधातुं aw we ताद्‌ दन्तच ददं गस्य वास॒केव्या श्रतिः सामथ्यं घटते qed खमुते fe fed प्रभवतीलयर्थः तस्नालादु्रीं wet विषाय र्नं बबीग्वेति भावः Ro |

तदिति ततोनु तस्य पञ्चात्‌ तस्य वाघनर्विस्फुरनोा ये फणास्तेषां विकषोकनेन भूता जाता भीतिवेस्यारयाभूतायालस्याभेम्याः WATE

सर्गः tt |) नैषधं ८५१५

चात सावि कविकारधियः खभुत्यान्‌ नत्याच्युषेधदु गाधि पति वंलकषः २९ तहशिभिः खवरणे फणिभिनि राश निं शस्य तत्किमपि esata |

पुलक ste eet संजाता साविकविकषारे श्टङारानुभावविश्चेषे धीः श्यमस्मत्खाभिनमेव वरीव्यति यत इयं कम्प्ररोमाश्चलच्छगं सात्विक विकारं usaxfa बुचिर्येषां तादृशान्‌ खभ्टत्यान्‌ निजदासाम्‌ उरगाधिपतिः erat प्रगुबाकिविलक्तः aren सन्‌ नुल्यात्‌ हयवश्नजनितनन्तनात्‌ wee निवारयामास फश्दश्ननभीताया भेम्याः सम्पन्ना भयागकसाविकभवोा कम्परोमाखा ऋजु बदित्वात्‌ शरटङ्का ीयत्वेन सम्भाग्य इषंवशात्‌ गत्तितुमुयताम्‌ खभ्ट्यान्‌ वासुकिः aera भूत्वा निवारयामासेत्यथः। साविकाखच war सेदख रामा शचः सखरमेदश्च वेपथुः। Seis परलय इत्यदा सालिका, समता डति सादित्यदपंशेक्ताः षदङ्ारङव भयानकेट्पि सम्भवन्ति उक्तञ्च भयानक विवेके तत्रैव अनुभवे वैवगैगदूदखरभावयं | प्रलयखेदरोमाश्च कम्पदिकप्रे्णादय इति ॥२९॥ |

तद्र्शिंभिरिति i तदर्िभिरूतखप्रभुवाखकिवेकच्यं पथ्यद्धिरत ~ A Ne ne

ख्वखवरणे निराशः पत्याश्ागरून्यः aah: खन्यः सपः ककाटकादि भिर्निंखस्य अनात्मनीनं खओत्मनामदहितं तत्‌ किमपि age ee’ छातं किं तदित्याह यत्‌ तान्‌ सपान्‌ उदि प्रयातुमनसे्पि गन्तुकामा ष्यपि विमानवादा भेमीश्िविकावादिनः प्रतीपः सम्मुखवादित्वात्‌ प्रतिक्ूलोयः पवनो निश्ासवायुस्तब्रुपं यदश्रकुनं याजिकं तस्माङेता स्तान्‌ प्रति दाषाश्तिकट्टः जम्मुनं गतवन्तः प्रतिक्ूलवायरशकुन

८५९ “awd Cake यच्नान्‌ प्रयातुमनसेाऽपि विमानवाद्ा खाडा प्रतीपपवनाश्क्नान्न जग्मुः २२ द्रीसंक्‌चतफणगणादुरगप्रधाना कना राजसंचमनयन्त विमानवाद्धाः। सन्ध्यान महलकुलात्‌ कमलाद्िनोय कड्कारमिन्दकिरणा इव WIAA ५२२५ देव्याभ्यधायि भव NR धुतावधाना

मोभुजस्यजत मोमभवेनिरोक्ता।

wifey इतरसपं सम्मखं लम्मुरि व्यथं" wares परति गतां इति भावः RR I

ऋति feacrareret भेमीं छया wera ages apres गच्छन्‌ पञानां AM समुदयस्य AU उरगपधानात्‌ सपंराजा दाद्केषिंनीय अपनीय cee ख्पसमृ अनयन्त प्रापयामास, च्न्नापरमिनाति xefacatca यथा चश्किरबाः सन्धायां नमत्‌ संकुचत्‌ दलकुलं cq agua कमलात्‌ पद्मात्‌ faite wear प्रकाण्दीतिं कडारः सोागज्धिकं नयन्ति तथा अनयन्त | सेगन्धिकमत कडारमिल्यमर,॥ ९३

देव्येति रेवया सरखंत्या खभ्यधायि उक्तं किमभ्यधायीत्यादहइ दे भीर सर्प॑फशदग्रनात्‌ waht भैमि तव धृंतावधाना सावधाना भव संप्रति भयं परित्यव्य tre frente भाबः तथा हे भूमी भजाराजानाययं संप्रति भीमभबे भेम्या गिरीं दशणनं asa at gun awe wag दवं लव्नावग्रान्र a पश्यति तस््नजैनां विलाकयकेत्यथयः मन्‌ वरजे सन्देहात्‌ curate कथ त्याज्यमित्यव

सर्ग" १९. ] नेष धं a cys

आलोकितामपि पनः frat CHAT

मि च्छाविगच्चछमिन वत्सर कोारिभिन्वैः॥२४॥ लोाकेशकेशवबशिवानपि यश्चकार WFC STACY MAT शान्तभावान्‌। पंच्चेन्दरि याणि जगतामिषुपश्चकेन aaa वितनुतं farts वः॥२५। पष्येषुणा भरवममूनिखु वषेजप्त Bataan tala TAT |

ery खालाकितामपि carafe cat at gata wean पिवतां साभिलाषं पश्यतां Freq इच्छा रतद्ग्रनलालसा वत्षरकाटिभिः सोाटिसंस्यकवर्धरपि विगच्छति श्राम्यति तस्ादेकवारं Gate देयं पुनम्पुनन अद्खेव्यथेः भीर इत्यच ge इति त्यजतेत्य्च भजतेति कचित्‌ पाठः xa दैवादीनां aria परित्यज्य अधुना युद्माकं ath ध्यमायाता xeate तार्थः नन्वियं प्रथमं cea किं पुनपपुनरद्॑ने नेत्याग्रद्याह अवलाकितामिति ars अवतारशिका २8४

शेकेद्रेति॥ हे रागानः वितनुः कामे बोयुश्राका मुदः wa fra नुतां frercag सकः यः लोकेश्रकेश्टवध्िवानपि ब्रद्यविष्णुश्िवानपि ¶टङ्ारेब सान्तरो व्यवहिता wit एतिश्यितश्चान्तरोमानसः wee भावः WALA तादृशान्‌ चकार किम्भूतः जगतां पञ्ेग्ियाणि चक्रादीनि इषुपश्चकेन पश्चभिवायेः संक्ताभयन्‌ बाकुलवन्‌ यः र्षि खतिप्रलयकारििप्पि cara खवशश्रीचकार-तस्य भवतां वशीकरसे काः भ्रयासदति तदधौनाः सन्तायुयं TAA बिलाकबते तिभावः॥२५॥ पष्येधुकेति ₹े षदङारसगं रसिकद्य कादि षदारस्य रसस्य Ti 8 &

cyt vague [ सरमः १९

श्टङ्कारसगेरसिकश्चणुकाद्रि त्व दीपाधि पान्नयनयेोन्नंय गाचर त्वं २९ ATTA जलनिधौ सवनेन VE NANT AIM तव वारिविगाइलोलाः। aie तं पतिममुं भज पृष्कर निस्तन्रपुष्करतिर स्कर TATA २७॥

निम्मा रसिकं जातानुरागं बोग्यमितियाबत्‌ यत्‌ gat तदत्‌ उदरः यस्या हे तथाविधे कामेदीपकातिशलदोद रीव्यथंः भमि लं अमून्‌ दीपा धिपान्‌ पुव्करादि दीपखयष्पान नवनभागाचरतवं विषयत्वं मय org अगु यव्या विलाकयेव्यथः किम्भूताम्‌ शुबं wae निशितं वा पुष्ये Wal कामेन Lead Tae जप्तोजपितायङङ्काररूपेमन्बस्तस्य बलेन सामर्थोन ufernt विनाशिता च्रान्तिद्क्किदपश्रमप्रभावो येषां agua, Sant ॐंफडादिमन्नोषारबेन वायं uf श्रचूयां खार्यं नाच्नयति | anata पाठेम्साधुः Seaway सिडत्वात्‌ पाञ्चाव्यानां पुशूक्ञेतु गतिरिति दुष्यते aw कम्मेणि क्िप्रव्ययो बध्यः ।॥ Be

weeexfs 1 रे निखश्पुव्करतिरख्रवच्माति frersy wy यत्‌ ym oy तस्य तिरख्छरये पराजये समे योग्ये afew we षी यस्याः हे तथाविधे कमशनयने भेमि खादु मधुरं उदकं यज तादु असनि SA सवगेन सवननाज्ना अनेन TW साद सह तव वारि PAAR AT HAA CAM STANT म्याभवन्ु तस्मात्‌ TAC दीपस्य aufex पतिं wa सबनमामानं भज yea यदि खादृदकसमुदध गजक्रीडामिच्छतसि तदेतं पुम्करदीपपतिं पतिं कुष्वित्य्ः॥ २७

समः १९। ] नैषधं | Tye

सावक्षभावभवदद्कतनाभिकूपे Sai AUAATATAS | | psi सि अियमेतदीया

RAFT परि गदाण शचीविखासं ए८ देवः खयं वसति aa fas aaa न्यैयोधमण्डलतले हिमश्रीतले यः।

सावर्तेति खावर्तेन gaat सह Ta Gaver भाव सतेन भवदुत्यद्यमानं खभ तमाखम्धं यस्मात्‌ तादुश्रोनाभिरूपः कृपा यस्या से तथाविधे सुणक्नाभिकूषे भैमि र्तस्य सवनस्य seats देष ममं भूमिभवं खः खै खआ्मनैव खयमेव Totes ae सिन करावि पितु अजय तथा रतदीयां रतरेश्रसम्बज्धिनीं aang -म्बज्धिनीं वा fd सम्पत्तिं erred खगाधिप्यं wat माजयसि अपितु अजेय तस्मादेतस्य सवमस्य गरे श्यादग्रपत्न्या विलासं tf तं परिगुष्टाय खीङड waged शचीव लवं qatar अन्धः कूपो ofr खावततेन जशबम्नमेल ergata? भवति | रेगरविषये तूपवत्तंन -मिल्यमरः॥ २८॥

देबदति ।॥ तज पव्कर दीपे शिमवत्‌ शीतले न्धयोाधमणडलतसे ae लाकारबटवु्ाधःप्रदेधे किल प्रसिडं यः खयम्भूत्रद्या देवः खयं we सेब वसति awe त्वां RT खनन्धकख्पं Geen कल्वमिति -पाठे wah कल्पयितु निम्मीतुमण्रकधं fanfic खीयनिम्मितिं विलोक ale कारवु शिखिपिघु विषये करोड wet दपं ग्वं करोतु शताटमतिठन्दरुनिम्भाजं मम दसतादेवेति मजस्तसदुष्टः केषामपि इल्तानास्तीति इरावच्छेदेन गब्बे wera पुव्करदीपे मृत्तिंमान्‌

८९० aay i [ खमे, ee

स॒ त्वा विलाक्य निजशिष्यमनन्यकल्य GAY RAY करोतु करण TT २९८॥ न्यो धनादिवदिवः पतद्‌ातपादे न्ु्याधमात्मभरधारमिवावरोदैः।

तं तस्य पाकिफलमीलद खद्युतिभ्या दोपस्य पश्य शिखिपचजमातपचं २० खेत चरतु वा भुवनेषुराज wae प्रियतमा कथमस्य कन्तिः

WE वर्त॑ते रतददरणे तु ब्रहमदग्रंनमपि ते भविष्यतीति भावः wate मख्छपेति कचित्‌ पाठः॥ Re

न्ययोधनादिति ) मैमि लवं पाकिफलानां पक्कपणानां नीलद शाना feat कान्तिभ्यां रत्वा श्रिखिपचजं मयूरयच्चनिम्मितं तस्य दीपस्य पव्करस्य areas enter वतं बुं प्छ fed forever MATA SATA VSR रोधनात्‌ निराकरबादिनं wart wairaxfreriraarart तथा अवरो प्राखोत्न्रमूजेः wet errand भार शरीरमोरवं धारयतील्येवंभूतमिब नधेएपि qarvenfer निण्रसीरमेरवं घारयपि समखमपि पुज्कारदीपं तस्यब्छाया्यां Awa KAU २०

नेति राजसस्य wise स्य सवनस्य प्रियतमा अवन्त ममिमता कीर्तिः कथं Beat ओता भवतु अपितु War भवतु तथा भुवनेषु fry केषु खगादिषु कथं नग चरतु मच्छतु पितु wees चिलोकाम्‌ कथं anita रवद्वमुचितमेब few किन्तु ay चिं faa यत्‌ विश्रदिज्नः saat aed शे

सज ६९ |] नेषधं ८९९

fray तदिशदि माद यमादिशन्पी ्ोरश्च नाम्बु मिथः एयगात नोति ॥३१॥ mista खरि परिषत्मथमाश्ितेऽपि

WF aay SG HATH ST | तस्िन्न बद्यमियमाप तदेव नाम यत्कामलंन किल तस्य नलेनिनाम ॥३९॥ यूवश्ि बेक्जितमथाक्ृतिभङ्गमेषा

fay चकार तदरनादरणस्य विन्ना।

कं feral लोकजयमपि ae सतो कसीर ag wey we मिथः परस्परः एयक विभिन्नं नातनोति करोति अन्धा तु राव wae fro इसी तापि भवति yata जलेषु चरति किन्तु Rene fatwa aft van करोति इयं राजदंसपियापि यत्तत्र करोति तदाखम्ब॑मित्य्थ, अतिगुडा साकज्रयव्यापिनी चास्यकीलतिंरिति भावः | पवः कीलालममुतं जीवनं भुवनं वनमिल्यमरः ११

शूरेति रयं भेमी शरूरेठपि बीखपि तचा खरिपरिषदि पणि सभायां प्रथनं आदो अ्िंतेःपि पूजितेटपि तथा शटङ्गारभश्चा ब्दद्धारचेरितेन मधुरेपि मनेच्पि तथा कथानां गोतादिचतुः afsfrart ere आशयेतरपि afer carat राखि माम प्रसिद्धै तदेव wad दावं खाप प्राप्तवती awe cre: किल ufeat wefe कामणं मधुराच्चरं नाम संकला मासीत्‌ Wreaths . सुडद्ालिगमपि तं गलानुरामानत्र वृतवतीति भावः ee

श्बबह्लीति अथानन्तर विश्वा पण्डिता खषा भमी मुवि लता Gfeet चाजिता वज तादु खाहतिभङ्गं अङ्माटनमेव तस्य .राश्चः

८९२ नेषधं Cede १९।

राश्चाऽपि तस्य तदलाभजतापवड्कि

चि शोबभ्रव मलिन च्छविश्रम 4 राजानरामिमुखमिन्दुमुखोमथेनौ यान्याजनाइदयवेदि तयं निन्युः। अन्धानपेकितविधौ खल प्रधान वाचा भवत्यवसरः सति भव्यभुद्धे॥ ₹४॥ ऊचे पुनभगवती नुपमन्यमस्ये

निरिष्य इष्यतमतावमताञ्िनेयं।

ware Gaeta aetna fey चि" चकार aeatatanry मरेन vente Gears तथा तस्य राद्योएपि मजिन च्छमे्मणिगकान्ेराभूमा बाङव्यं रव धून तस्या मन्वा wr wat Term रुव दारकतवादञिरस्य fests अनुमापकेभूत्‌ च्वन्यजापिधुमोाबङकेरनुमापक्षा भवति। लामच्छमिं डा जनेन तस्य विर ल्वरोएरनुमित card: 4 ९९

राजेति अथानन्तरं बान्धा वाइका अना रनां Kael भेमीं -दयमेदितयेव wen आन्नयाभिश्रतवव wi जच्छतेव्यादि मैमीब्न मगपेश्धेव राजान्तसाभिमुखं fp mee went ete wa यस्मात्‌ अन्धस्य wifaivatfga fatftaara ता Si भयम्दव्ये कुन्नलसेबकें सति विद्यमाने प्रधानस्य खामिनोावाचां नि , -योगवचसां खवसरोटवकाद्रो भवति wena age प्रमाराश्यं बुद्धा तत्नियोगमन्सरेदेव नियुज्वमानमाचरतीवय्ंः were तम्बा

TT WIT तामन्धण निन्वुरिति भावः Re | Swate भमवती सरखती दुष्यतमतया अतिद्धन्दरतया अवम

समैः tt 1] नेष धं i ८९

अआलाक्षतामयमये कुलशोलशाल शलोनतानतमुद्‌ सख निजास्यविम्बं ६५ एतत्यरःपठद्‌ पञ्चमवन्दिव्रन्द

ATSC रन वकाशतराम्बरोऽसिन्‌। Vata पदमेव मत्यद्‌ाना मर्थीऽपि नाप नसक्िषु TRAN ३६॥ waa wath विश्ुतनानज्नि शाक

ते awe barat अश्रिनीङ्ञमाे येन wes न्दं पं we दमयगधे fair दद्यित्वा पुनरूचे बच्छमाबं उक्तवती अये समि त्वया शालीनतया लष्णया नत नमीभूतं निजं खीयं erates मुख et उदस्य Sula कुलश्नीलाभ्यां श्राजतदत्येवंभूतेघ्यं रागा खा ला बधतां wert ufcarea खयं तावदुष्छतामिव्य्च॑ः २५

खतदिति 2 भेमि खस्य राचः पुरोण्ये पठत्‌ सवत्‌ तथा SURE यथाथगुख्वखंनात्‌ TIE यत्‌ बन्दिवुन्दं सुतिपाठकसम्‌दस्त्स्य बाग्‌डम्बरेव॑चनविलासेः wer areas अल्यन्तनिरवकाशेःस्ि ब्रम्बर आकाश मलत्यदानां रतदखनसमन्बन्िमदुषरितघपतिखन्तानां पदानां उत्पत उदेतु प्रदमेव आवकाशरव नास्ति याकाश्रासिताहि WTR MCAT मदचगानामवकाद्राभावः तचा अर्धपुन खक्तिषु अभिधेययेनगक्तेषु पातुकानां weenie पुनरक्षार्॑प्रति पादक्षानां मल्यदानां अर्थएपि मालि रतस बन्दिवृन्देन यावानच उच्यते तावागर्चामयापि TMA छब्दपेानयहयदाषोमदचनानामिल्यर्चः खतदन्दिविचनं ममापि सम्मत्मिव्येमं बबोग्बेति भावः॥ ९९

_ + ८९४ || नं षध II [ सगः eel

दीपप्रशासिनि सुधीषु ahaa | एतङ्धुजाविर्द वन्दिजियान यापि

किं रागि राजनि गिराजनि नान्तर न्ते॥ रे शाकः WHR Ta Sasa

भारी रिष्यति weara तच faa

यत्यल्ल वो घपरिरम्भविजम्मितेन

ख्याताज गतस दरि तोरि तः स्फर न्ति wee

म्वजेति गमु हे भैमि ते तव आन्तरं चित्तं खथ स्मिन्‌ we तिविश्तनान्नि शाकदीपप्रणशासिनि शकदीपाधिपे राजनि खतदजयेय॑दिख्दं पेवप्स्िखच्र ये वन्दिनः सतिपाठकाल्ेभ्योजा यत ईति तादृश्या erat गिरपि वाचापि किरामि खनुरक्तना जनिम जातं खपि तु खनुरह्लीभवितुं यज्यते किम्भूतय! गिरा खधौषु ufeda खधीभवनग्या मुद्वायमामया बन्दिवसिं तामेतस्य प्रश्छि मुता ufearata तव aqua य॒व्यतश्ति भावः। गद्यपद्यमय राजस्‌ तिविरदसमुष्यत इति साहित्यदपयः ६.७ |

wets तजर दीपे श्राकसतशस्तव चित्तं इरिव्यति aac यिष्यति किम्भूतः शुकस्य कीरस्य च्छदा पक्तास्तेषा स्मा सदु्रीष्छवि दीभि्वस्यासादणो या प्राणां पक्वानां माला पंङ्ठि्तां बिभर्तीति Tew कः हरितादिश्ः यस्य शाक वचस पवोघानां पत्रसमृषहानां यत्परिरम्भ गं सम्बन्धस्सस्य fara विस{सितेन हरिता इरिदसखौः सत्यः WAG ख्याता ite इरिदितियेगिकनाम्ना विख्याता भूत्वा स्फरन्ति रतत्य्र सम्बन्धेनेव दिण्योइरित इति यागिकनाम्न्यजाता KAW | माल भावयति ङखश्ितादाविष्टकादोट्रति खः per

घ्रः ९६1] नेवधं Tey स्येन तच किल तकर्पचजग्मा यन्भारतः कमपि सम्मदमादधाति। काठदलं तद्‌नुभयविधेहिभुयः ` अहा पराशर पुराणकथान्तरऽपि ३८ चीराणैवस्तव कटाक्र्चिच्छटाना wag तच बिकटायितमायताल्ञि।

eae par दीपे तस्य तरोः शाकस्य wer उत्यत्तियस्य साृष्टमादतेवायुः स्येन रत्वा किल प्रसिद्धा कमपि खनिव्वचनीयं want WH आदधाति जनयति हे मेमि तवं तत्कोतूशलं सम्मदं न्‌ भूय प्रत्यक्षीकृत्य पराश्रपुयास्य विष्युपुरास्य ware fy स्यान विष्षेध्पि भूयः पुनः wat आसां विघेडि ge) श्चाकस्तज्र मदान्‌ ge सि डगन्व्बेसेवितः। यत्मत्रवातसंष्यग्रादारूदा जायते पर इति विष्बुपुराकवचनात्‌ wandered त्वया पूरे अनुभूतमेव SYM तच्च गत्वा पुनरपि तदनुभवनीयमिति yawn भूयसीं मदत खडामितिवा।॥ aes

चषीराखंव इति ae खायताच्ति वि्ालजे चने मेमि त्र wears? Vase छीरसमुजः tera तीरभूमे या वनततिः काननपरम्रा तस्याः प्रतिविम्बस्य yr सम्बन्ध त्ते feat रिता नानावर्खकिता म्मिचयस्लरङ्खमूइ्लस्य चारिमा Great चापलं चख्चललश्च ताभ्यां त्वा तव कटाक्षस्य श्चिच्छटाः कान्तिपरब् राल्तासां विकटायितं aed area खन्वेतु च्यनुकरोतु च्षीरसमुडः खभावतः Ba वनप्रतितिन्ब CAT नीलः AAMT TS तव कटाक्षाधारखचुरपि परितः

४अ

च्व मेषं [ खमे, १९

बेशाबनीवमततिप्रतिनिम्नच॒म्ब किर्मीरितेग्मिच यष्वारिमचाप्रलाम्या ॥४०॥ बालातपः कछतकगैरिकताङ्चतादि स्तजाद्‌माचलशिलाः परि शोलयन्तु। त्वदिभमभमणजशओ्मवारिधारि पादाङ्गुलोगलितया खलाक्यापि ४९४ AU ACARI TIAA

WE ख्जत्व नघजङ्धिः परिरमन्त्याः।

ad मध्ये नीलं च्च तस्मात्‌ AAEM भवत्वित्यर्थः | विकटा कश्ववा ग्या चिषुडषिकरालयारिति मेदिनी ४०॥

बालातपेरिति। ₹े भैमि तज शाकदीपे उदयाचखभशिलाञउदबपग्ब तस प्रखरा बालातपैः उद याचलश्यनवीनस्खेकिर देः तथा गखलाच्च यापि वव नखख्ितालक्वकेन कृतां wawaftaat छचिमगेरिक अआतुमत्तां fe प्रकषारदयेन परिशीलयन्तु खमुभवन्तु किम्भूतवा नख शाक्या wa fasta विलासेन यद्भूमयं वबषिदारस्तस्नाच्नायत इति तादशनं यत्‌ Wa Set तद्धारिख्ायाः पादाद्ल्यसाभ्वो afarn ्षरितिया रतस्मिन्‌ वृते उदयाचलकाननेदरपि fayfcer सीति ATA pst 9

गुडासिति रे अनचजद्धि सन्दरजङ्खान्नाकिनि मेमि तज भ्राकदी मे परसिदे वा उद्रयादिग्रिखरे उदयाचलब्टङ ufc दवस्तताज गयासतव कश्मी ्सम्भवस्य कुष्मस्य समाखभनेन विलेपनेन च्यमिरामं च्ारक्ठतया HATH VTS मुखं दुष्त सत्‌ करम्ब तमुदां स्नाव इषां qat उदयन्‌ यो मूगरारखणशरसय इध ममं erg wiry

खम १६। ] ih ` tee

तओोद्‌ याद्रिशिखर तव दश्यमास्यं कश्मीर सम्भवसमालम नाभिरामं ४२॥ एतेन ते बिरदपावकमेत्य ताव्‌

काम खनाम कलि ताग्बयमन्वभावि। अङ्गकरोषि यदि तत्तवं नन्दनाय Vay खमपि मन्बयमातनेोतु + ४३॥ लच्छील तासम वलम्बभृजद्ग मेऽपि

MIs वतायनन मच्जमुखाम्बुजेऽपि।

कुड मविलेधनेनारक्तं तव. मखं दुष्टा किमयं wy उदित इति aerat wat भविष्यति तस्मादेनं वृशीखेति भावः ४९

waafa भेमि aa राक्ता कामम॑त्यन्तं से तव Prowse facerfa तावत्‌ परथमं wa प्राप्य खमाम wate निजसंस्ां कजि तान्वयं अनुगताय अन्वभावि aye यं वस्तु यथा अभिष्ययामन्‌ भवति तथायमपि कामाभि्धामनुभूतवाम्‌ तसमात्‌ कयते GAT प्रचि wa इति ्यत्पत्तिय॒क्घमस्य wefa Taare नन भो भेमि अधना त्वं यदि श्नमङ्ोकरोपि ब्रृशषि ante अयं राजा तव नन्दनाः पुज पाज्नादिभिः कत्वा खमपि आात्ानमपि ward eared खतना व॒ करोतु अस्य नाम YS सान्वयं जातं अधुना तव प्राप्या खात्मापि सान्वयाभवत्विति शब्दच्छलेन ait सायकः अयं yaar wer oy wanes वु्ठीव्वेति भावः यदिशब्द खीक्रारस्य oferty ata ४३

waif शष्ठीरेव लता वक्ली तस्याः समवलम्न याये ae मोहुमेवस्य agi अतिसम्पततिद्रालिन्यपि तथा बाग्देवतांमाः

र्द नैषधं [ चमै,९९)

सामुदूषणंमओगणदेकमेव

नार्थो बभूव मघवा ATA देवः ४४॥

शच्छोविलास वसतेः CAT FST दसाद्हृष्य भुवि लन्धगुणप्रसिहि व्यानाग्तरं तदनु निन्युरिमं विमान वाहाः पुनः सुरभितामिव गन्धवाहाः ५.५॥ भृयस्ततेनिखिल वाख्यदेवता सा हेमापमेवतन्‌भासमभाषमेनौ |

धरखत्या आयतनं BWTET AY मनोश्च Taras मुखपद्मं यस्य तादु दपि अतिविधा्रालिग्धपि wae afer wa राजनि सा भैमी रकमेव FAS GAMA AMAA यत्‌ मघवा CRT अमष्य cranet याचका बभूव अयं धनेषु frag नशष्या समानरण्व किन्तु carrera swt स्य तु जातदतीदमेवास्य दुष्यं warfare भैमी वं वुतवतीत्य्॑ः 99 |

लच्यीति तदनं तदनन्तरं वमानवा बागवाइका सद्या विलास वसतेः Wistzeta तथां wary पण्डितेषु म॒ख्यात्‌ Fer wera waty wine भुवि एथिव्या wert ya सेोन्दग्यीदिभिः प्रसिडिः स्था fader arent शमां Feit पनः खानान्तरं राजानरसमोपं जिन्बुः प्रापयामास, उपमिमोति गन्धवाहाः सरभितामिव यथा गन्धवादहा वा अवः समनः पुष्पेषु मुख्यात्‌ अशात्‌ swat विलांसवसतेः पञ्मात्‌ हृष्य भुवि want qayq चतुविंश्तिप्रकारेषु रूपादिषु मध्ये प्रसिजि या wrest खरुमितां Sree खयागाकरं नयन्ति तथा निन्युः ०५॥

भूबदति तताऽनन्तरः निखिलवाद्यानां areneaat Frat

समे, a 1] Nate ८९९. एनं खमाञ्जबह्वारनि वारि नारि Fad gaa कुरुचिन्द सकान्तिद्‌न्ति ५९॥ पस्य पश्च दयितं दयुतिमन्तमेतं श्वस्य चलद गश्चलंविभरमेण | यन्मण्डले किल. मण्ड लसन्निवेशः FIAT दधिमण्डपयःपये धेः ४७॥

अथिराचीदेवीसासरखती इमा रेवाङ्नाविषषस्तया छन्ना सवसं षा उपमेया awe तनुभाः एरीरकान्तिस्यासतादुीं cat भैमं भूयः पुनरपि खभाषत saad किमभाषतेत्याह हे कुदविन्दसकान्ति दन्ति कुडविन्दानि रनविश्रेषारेः सकान्यः सद श्रच्छवयोदन्तायस्यास्ता भि अतिखम्नदन्तपंक्तिके भेमि aan निजभुजवबलेन wear निवारिता wat येन are शनं सम्मुखवत्तिं नं राजानं चित्ते gee शनं gaa: खनाङ्कित्येनन wafeae परागपेक्तयादतिवीरतवद fad) कुखबिन्दं TAR? मुराकुल्पाषयेः पु मानितिमेदिनी og

दीपस्येति ₹े भमि त्वं क्षस्य दीपस्य दयितं पतिं युतिमन्तं युतिम HATH अथच तेजखिनं णतं राजानं WER येद्‌ गञ्च कखः प्रान्तस्तस्य rate विलासेन पश्य कटाक्तेब निरीचखेत्यथैः किल प्रसिधः यस्य रा चवा wes राज्ये केाषठदीपं परितेमखलावश्तंलः eran यस्य NSW पाणः सुभः पसि दधिमण्डपयेएेदधिमग्डनामकसमुबस्य पुरः पवा शका triad रतस्मिन्‌ वृते तव दधिमण्डदसमुगरदश्यनं भविष्यतीव्यचः go |

A ex Te नेषधं॥ [ सर्म, १९।

सजाद्विरस्ि भवदङधिविषशारयाचो Als स्फुरिष्यति गुणानिव यस्वदीयान्‌। खंखावलोकलकलप्रतिनाद वामि

He aes eat विंवरोतुकामः॥४८॥ वेदम दर्भदलपूजनयापि यस्य Wa जनः पनर्देति जातु मातुः लस्याञ्चना रचय तच खगाङ्माले सम्माजद्‌ेवतजनाभिजनः सं ST: Nel

सज्ेति॥ तज दीपे बसो? मनिभ॑वव्यारव ङ्किविशारयाची चरशविष wa प्रार्थयमानेटसि यः हंसावलीनां ₹ंसमेजीनां कलकलस्य कोला wa यः प्रतिनादः प्रतिध्वनिः सर्व way तादृश्यमुखेर्वि खन्देषु बृन्दानां का्तिकेयवाकसमृडानां feather: wet त्वदीयान्‌ मुबान्‌ विवरीतुकामदव wafer ख्एुरिष्यति दे मिव्यते पुमे कात्तिं Raa केखपब्येते वारेज्िदाजि तानीति GCA शंत ATE दारबदति त्य माम ४८ I

बेद्भींति। रे बदभिं मेमि यस्य द्भदलेन questa पूजगवापि जने Sem arg कदाचिदपि aga ye fa गेत्पद्ते सुक्रीमव तीतः तवं तज क्ष दीपे तस्य aaa: शिवस्य ela पुजनं रचव ङ्द तज गत्वा केवलं त्वमेव तस्य पूजां करिव्यसीव्याइ यतःस देः wun श्रिवशब देवतं येषां ताद शरायेजनास्तेवामभि जन safest CHUTE साड Ayia यस्य quae yale मुक्िजायते wa पुष्प(दिना पजने किं वाचखमित्यथंः। कुखेदरप्यमिजगेजन्भभूष्याम पीव्यमरः॥ ४९

सः १९। ] गेषं TOY

Sera etafafetreareawte सेनाः सनन्धयसुधाकर शे ITS | afay सवणेरसङ्षणरम्यर्य भभदराघरटय इमघटावतंसाः॥ ५०॥ तस्मि्मलिग्बु चद्व ञरकेखिजन्भ प्रम्जीदविन्दमयमेक्छिकमण्डनं ते। जालग्मिलहधिमददधिपुरलाल कल्लोलचामरमरुत्नरुषि STH + ५९॥ चुडापेति॥ हे मेमि afer दीपे Grate सुधाकरखन्ः Tat AGT यस्य तथा तस्य शिवस्य FCN Tanta यत्‌ Tau fay प्नं तेन रम्याशि याजि इस्म्य डि तान्येव भूभृतः WATS AT घटाः Tap wee कारय किम्भूताः रेमघटाः weave अवतंसः शिरोभूवदानि यासां ताः तथा चूडायचरन्बी इटक्ागरख्ावी fafec युग्या यस्य ate WA उदयशेलप्ययत्‌ Wit खभावसख्लस्य सेनाचरः WUT इत्यथः त्र शिव प्रीत्यथं उदयात्रलतुल्यान्‌ प्रासादान्‌ कारयेति भावः ५०॥ त्िधिति रे वरि प्रादुभूं तथे वने भैमि afer दीपे दधिमा दशेदं धिमदख्छसमुब्रस्य पुरे प्रवाहे Froese ये कक्लोलास्तरङ्गारणव aA ee चामराखि तेषां मदाय जंग वाकतैमिंशन्‌ why सम्‌ afeguee Sx दव तेतव रसकेन ELS जग्म येषां तादृशाय चरममैपदविन्दवः खेदजलकारन्भयं भोक्तिकमग्नं मुक्ताहारभूषयं हि मसत अपरतु Minit sata BY sing मुक्ठाशारं अप शति अस्मिन्‌ वते दधिसमु ्रसम्पक्रिश्रीतजवायुसम्यकैख तव चरतभमे

भविष्यतीत्य्चंः। चोरेकागारिकल्तेनदस्य तखरमोाषकाः। प्रतिरोशि चराखन्दिपाट चरमलज्जुचा इत्यमरः UL |

~, नष [ समै, 021

VATM AIAG खलु VII, वेशन्तसम्तरणदूरगमक्रमेण। अभ्यासमच्जंयति wae समुद्रान्‌

wag निःखममितः सकलान्‌ दिगन्तान्‌ ५२॥ तस्मिन्‌ गुरेरपि भृते गणनादरिद्र

WAN AV इदयबन्धमवापश्चपे।

wafefay Watrrrvequrafanaarica बन्न यस्य तादु शतस्य राद्धाय शः नवं नवं प्रतिदिनं ye सत्‌ समुद्रान्‌ सन्तरितुं वथा इताटकात्‌ प्ररे भ्रात्‌ निःखमं खनायासं यथा तथा सकलान्‌ दिगन्तान्‌ दिकप्रान्तान्‌ मन्तु बेग्रन्ेढल्पसरसि यत्‌ सम्तरयं अवनं दूरे योगमा गमनं तयोः कमे परिपाश्या we निखयेनाभ्यासं eats करोति यथा राजसा गद्यादिकं सम्सरितुं वेण्न्तसन्तरणेनाभ्वासं काति ware तुरङ्मविर्ेषोदिगन्तं मन्तु किचित्‌ कित्‌ दूरममनेनाभ्बा सं करोति तथास्य यद्ामबं ae सत्‌ अभ्यासं werden! प्रतिदिनं मागयशयुक्णयमिति भावः। हंसः स्यान्मागसेाकसि निजाभषटपविष्व परमात्मनि we? तुरङ्मप्रभेदे चेति मेदिनी ॥५२॥

तक्मित्रिति शवबनादरिगगैयनाग्न्येरसंस्येग^गेः सेन्दर्ग्यादिभि waefa पूओे्पि afer भूपे शुतिमति सा तन्वी भेमी इद यबन्धं सनेप्मुरामं नावाप प्राप्तवती गुबवल्यपि कथं नानुरङ्धेत्यतश्धाह देखे भाग्ये विरन्ति प्रतिबन्धकतामाचरति खति इन्त खेदे पदबाजि पुखवकारा निबन्धमतां कारबतां वदन्ति तत्तत्‌ काश्यं arate अपितु देवसकारडे setters: किम्भूतानि प्रयासेन waite

परवाजि चकंद्रानि यथा बथा प्रयासः क्रियते तथा तथा का्यानुत्सा्‌

सगः ६९ | ] नेषधं TOR

दैवे विरन्धति निबन्धनत वदन्ति

इन्त प्रयासपर्षाणि परुषाणि ॥५३॥ ते निन्यिरे नपति मन्यमिमामम्‌मा दंसावतंसशिविकाशमृतः GATS: | रल्नाकरादिव AINTAIAITAT रेखानजीविपुरूषा गिरिशात्तमाङ्गं ५६॥। एकेकमुद् गुणं श्युतदूषणश्च हित्वान्यमन्यमुपगत्य परि ्जनतीं।

पुदषक्षारा विरसा भवन्तीत्यर्थः गुणवानपि देवपतिबन्धकतया म्‌ ga इति भावः। खथ वागुरादिग्‌ सम्‌ इभूते खाने इरिख्यादि wart प्राप्नाति इयन्त यन्न प्राप्रोति तदाश्र्व्यमिति ध्वभिः। ५३।

ते शति Waar खन्धयोरवतसा भूषबीभूता ये श्िविक्षावाबा मस्य sures बिग्नति घास्यन्तीति arewre पमांसायानवादा इमां Hal मद्रात्‌ खपे; सकाशात्‌ wa ख्पति निन्यिरे पापया माघः अजापमिगाति Barat देवानां खनजीविपरषाः सेवका जनाः लेखा रवागुजीषिपुरुषा वा तुषारमयुखस्य wey Tat कलां रतरा करादिव वथा रन्ाकरसकाश्ात्‌ frfor शिवस्य sway मस्तक निन्धिरे waar: व{इकानां बङल्वात्‌ णिविकां्रा इद्युक्कं ५४॥ `

रकेकमिति जगद्धिते चिलेकपूजिमे पादपप्ने Terex

सरखती SHAT VATA मुवा यस्य तादशं तथा तदूवनं राष्‌

रुदितख्च रेकं रकमेकं राजानं हित्वा wa अन्यं अन्यं राजानं उप

गद्य प्राप्य परित्यजन्तीं wat भेमीं जगाद बच्छमएबमुवाच क्षामिव 9 मा

TOY नेष [ सर्गः १९।

Wal जगाद जगदवितणदपड्या पद्यामिवाश्यतमुजान्तरविच्युतासौ ५५॥ ईशः कुश्रगयसनाभिशये कुशन

five लाञ्डिततनोयंदि वाञ्कितस्ते। ज्यातिकता सममनेन वनोचनासु

we बिनोद्यघतोादतटीषु चेतः॥ ५९॥

were नाराययस्य भुजाकरात्‌ wwe वियते सा यस्था erewt wai शद्छीमिव सापि चापल्यात्‌ गुकवम्तमपि दाषश्रून्यमपि जनं हित्वा wa अन्धं प्राप्य परित्यजति खथ्यतभुजान्तरेद्यगेन यथा लचीनाराययं विना was दखिरा तथा इयमपि नलं पिना अन्ध शिरा गेति afd bat

eu इति।॥ कुद्रेशयस्य पश्चस्य सनाभिः समानः wares सा तथा ₹े तापि भेमि Hat कृश्ररन्येन लाण्डितितनाश्िङितद्रसीरसख दीपस्य कुष्दीपस्य ईशः wye तव यदि बाष्डितेप्रभिलथितः ewer a वनीभिर्वनेधनाख निविडा इतादस्य समुरस्य तटीषु च्यातिश्नवा व्यातिद्मत्रान्ना खय कान्तिमिता नेन cra समं चतामनाविनो दय wad वगबाडल्यात्‌ निविडच्छायेषु एतेदखमुजतटेषु अनेन साड तव विदारे अमा भविष्यति तदेनं वृबीव्येति भावः। कुेधयेति का ufwat Ra रति qu जलं तच Wa इति कुरो्रयं पदं अकालवाचिनः भरयवासबासिभ्विति सप्तम्या अशुक एतारेति क्षीरोदादिद्धेति de यां SEMA | सदखपचं कमलं तपं कुदे्यमिव्यमरः nud |

समे, १९ ] sagen ८७१

वातेग्भिदोलनचलदलमण्डलाय भिन्नाभथमण्डलगलञ्जनलजातसेकः।

स्तम्बः कु शस्य भवि ताम्बर चुम्नि चुड fara aa aa नेचनिपोयमानः॥५७॥ पायोधिमायसमयोत्यि तसिन्धुपुच्रो पत्पङ्कजापेणपवि शिलासु तच |

बातार्ममीति डे भेभि तच दीपे नेचाभ्यां निपीयमागः सादरमाके wat कृशस्य warren fers विस्लयाय भविता भविष्यति किम्भूतः खम्बरचुम्बिनी गमनतजलम्ा चुडा अयं यस्य तादृशः Garey नातो्मिभिवावुपरम्यराभिवावस्य उर्मिभिर्वेगेन्धा याल तेन शन्ति agents यानि दकानि तान्येव Hee खदु सभिंन्ं विदा रितं यत्‌ अभ्नागां मेघानां wat समूररस्ताद्लदिः west सेकः सेचनं यस्य mew aquysaacy grea दुहा त्वं सवि खया भषिष्यसीत्यथेः caret casey खगरेयेति वा ola why सये वीच्या ware वेगभङ्यारिति मेदिनी Megat wae करनासः छपाशवदित्यमरः॥५७॥

पाथोधीति।॥ ₹े eats भेमि तच HUT मन्दरकन्द राच मन्दर जामकपब्बैतनदीषु पत्या सष ॒विहारमयेविंहारबङलेविंलासेः काम Stee: कत्वा amd wre धारय किम्भूताघ्ठ पाथोाधिमाथसमये समुजमन्थगकाजे staat या सिन्धुपुलली weitere: पत्पङ्कनापेखेन यादपञ्चारापबेन पवित्राः FAM याद तास्तथा ae vite Utica way

To नषधं॥ [ समः ११ |

पत्या साव विहार मयैविलासे रानन्दमिन्दुमुखि मन्दरकन्दरास॒ ५८॥ आअरोङ्णाय तव TH Cala तज सोपानश्ोभि वपुरश्मबलिच्छटाभिः। Meter yea ताभिरम्धि शन्धाचलः कनककेतकगा गाचि ५९ मन्धा नगः भुजग प्रभुवेष्टचृष्टि सेखावलदवलनिद्मर वारि धारः।

अधुना wer: शिला अलं कुभ्नित्यथः शिन्‌ वुते सति मन्द्रपग्बैत कन्दरायां तव॒ विषारोा भविष्यतीति amiss च्याराङवायेति। ₹े कनककेतकगाजमाजि कनकवोतकां खसं केतकं तस्य ATMA गां शरीर यस्यास्तथाविधे अतिगेराङ्किभेमि तच ङु दीपे wa: समरस्य शुव्धाचलेमन्धनपम्बंतामन्दरर्तव Meare aang anand अस्ति किम्भूतः यतमेगीगरोमन्यनरव्णुभूति बाकि खलेन हतं wend Bang सेनया wear wants ताभिः रता मि्भनिताभिरश्सनलिच्छटाभिः शिलाभङ्िपस्म्राभिः aan सोपा Sea aft वपुः सीरं यस्य ae बासुकिववैजनितशिलाभद्धि परम्यरारूपसोपानेः WA त्वमनायासेन Cae विदन्तं wate तस्मादल्यु्मन्दरारोश्बाभावण्ङ्कं परित्यव्य रं वुदीग्बेतिभावम५ <॥ मन्यादति चे समैमि मन्था AMAIA was मन्दर ्वत्ने् Treg WHAT खस्य मन्दर सेव HEE भारेब यन्ितागि खाक्रान्तानि strain मस्तकानि यस्य तादृशयः Raw शेवाङ्ेम॑स्लकेतरावम वदिता या ered मान्ति आआतनेोतु जनयतु किम्भूतः ayer

खजं, ११. | aaa TOS

त्वमने योः खभरवन्तित शोषंशेष

षाङ्गवेशटिततम्‌मरममातनोतु॥ ६०॥

एतेन ते स्तनयुगेन स॒रोभकुम्ा

पाणिद्येन दि विषदमपल्ञवानि।

आस्येन स्मरतु नरधिमन्धनोत्यं

खच्छ्न्दमिन्द्‌ मपि सुन्दरि मन्दराद्विः ॥९१॥

टेव्वैचाभिरखिलेः क्न कोन्तिर दर

va विनेव धुतनित्यपराथयन्न। प्रभर्वादछकिस्तस्य M4 या efstda तया शता लेखासु बलयाक्ार प्रस्तरभद््िपरम्य राच्च वलग्यश्चलक्या धवलाः wer निभरवासेनां धाराः प्रवाहाय तादृश्यः wey सुभ्नत्वात्‌ वारिधारादामपि wre त्वात्‌ Fare बलयि तत्वा व्नमेाभवितुं युज्यते शिरसि eran सर्पा व्वशिष्ेनाङ्गेन आक्रमयकन्तु रङ्गानि Seattle Tes घवशेत्यज वद्कलेति कचित्‌ पाठः| des रतेनेति। Teale भेमि मन्दरादिरते तव रतेन अतिमनो्त या CAAA खगयुगेन Bory रेरावतस्य कुम्भो खन्छन्दं ययेच्छं SCT तथा रतेन से पाखिदयेन दिविषद्ुमस्य कल्पवृक्षस्य पल्लवानि SER RC TU रुतेन ते wa मुखेन Kafe wate खण्ड न्दं रतु किम्भूतमेतत्सन्ये ulate समुजमम्यनादुख्थितं समु जमग्थगसमये रतत्ब्बमासीत्‌ GHA AMMEN तव सनवुगादिकं Sy संख्ारोद्धाधात्‌ तत्ब्बे aches: रेरावतङ्म्भादिवदतिसुन्दरं तस्थाः waraytata भावः अतरव सुन्दरीति सम्बोधनं ६१॥

बेरेरिति तया Fen तस्िन्‌ श्योतिद्यति महीभुणि रादि म्‌

मतिः सम्मतिनं भेजे छता उपमिनेति मीर्मांखयेव वथा पुम मीमां

or aad [ खम, ty |

MAGI भगवत्य ताशुमोखो

तस्िन्‌ ata तयानुमतिन्नं भेजे eel तस्नादिमा नर पतेरपनीय तन्वीं राजन्यमन्यमय यान्यजनः निन्ये।

सया अन्टतां्मेजे चनश्रकणायतविग्रइवति भगवति रररे अन मतिन भेजे देवानां मग्नमयत्वेन शरीराभावात्‌ चश्रकलालङ्ुतमरतकाः कञ्िदीखरोनाखीति तन्मतं यदा भगवति जगत्वढंत्वे मतिनं भेजे wate अनादि mee इं अरः कर्तेति sy तन्मतं पुष्यदन्तेन किमीहः किंकायडत्थादि faut महीभुणि अलिरवरैव॑दतुल्येः eatin wet wet Wife दोयेच्तेषां मध्ये दलमिवेति तादे सत्यवादि WTAE इत्यर्थः तथा ea कारयं विभेव gat fra प्रतिदिन CEG परका्े THA ATER खेपकारमनपेच्छेव विडितपरोपकारे xe fast tat अखिल रूपेग्बेधोभिः शतकीरतिंरले छत May सकले दवाधिते xe तथा रतु विनेब धुतभित्यपरा यले परमकादलिके caw | भवति अनमति॑दकटटं लविषये सम्म fat भेजे बेदस्य निव्यत्वादिति वाचकते द२॥

स्मादिति अथानन्तरं वान्यजनेवाङ्कलाकः स्रीभावेन सी भावेन चावितयदां जाजितचरलां गब्छतेति चरगचालनेन चाप्य wit xat walt ate वसात्‌ च्यातिद्मता नरषतेरपनीय eres न्दं राजन्द्ं afae foe amatara उपमिनाति खअर्थीव aif याचका wm afaqe दातुषिंडंनत्वमगिषेश्च wat वाचणां विधनाद्रिमा frre ष्या वित्तेन घनेन वित्तं स्सातं विनं aera वितं घनं वस्य तादु

BH 1] नैषधं i TO.

स्मीोभावधघावितपदामविष्टष्य याज्ञा

मर्थौ निवल्यं विध नादि विन्तविन्तं ee i देवी पविचित चतुरमुजवामभागा वागालपत्‌ पुनरिमा गरिमाभिरामा। अस्यारिनिषव्क्ृपक्पाणसनाथपाणेः पाशिद्दशादनुगृदाण गणं गुणाना ९४॥ दीपस्य शासमलदतिप्रथितस्य नाथः पाथाधिना बलयितस्य सुराम्बुनाऽयं।

बा अतिधनिनं fra तथा क्िम्भूतां याचणां स्त्रीभावेन सखीलि्तया धावितं धितं पदं वाचकसुवन्तं serene 1¢k

देवीति पविचितः ग्राभितखतुभुजस्य नारावबस्य बामभागोयवा areal वामपा देवी सरखती गरिम्या कुलश्रीशसेन्दय्छदिभेरबेव चधभिरामां aarat शमां Hat पुनरालपत्‌ उवाच किमालपदित्याद भेमि अरिषु wry निव्कपे निदंये यः पाडः खडगस्तेन सनाथा Ter पाणियस्य तादु्रस्य we पतेः पाणिग्र्ात्‌ परिबयात्‌ खीयं Tart गय समुह WANW a TAMA Mags गुखगयं सफलयेव्यर्थंः ६४

दीपस्येति ota ममेव मम्ब जलं यस्य तादद्रेन पाधोधिना समु जेव बकयितस्य भेष्टितस्य were इति नान्ना पयितस्य ख्यातस्य नाचः पतिरयं तस्मात्‌ तिकप्रसवनासिकि तिशकुसुमसमागनासिके भेमि बपुद्रति वपुद्मन्नामके खथ प्रश्रतश्रसेरश्राशिनि अस्मिन्‌ ware गुबखमुर्रं त्वे किन विद्यसे खदा रतावदू दध्नाली सम्भवतीति विस am प्रा्नाषि fan afer रक्ता acm नासि 4 भवसि अपितु

Ce मैषथधं। [ सर्गः ९९

तक्भिन्‌ वपुकाति विस्मयसे UTE रक्तातिलप्रसवनासिकिं नासि fara ॥ई५॥

विप्रे धयत्युद्‌धिमेकतमं Aa

यस्तेषु way बिभाय सोभुसिन्धुः।

afaaaa निजालिजनेन त्वं

arg विधे मधरा मधुपानकेलीः ६९॥ `

दोणः तच वितरिष्यति भाग्यलभ्ध

सोभाग्यकाश्र॑णमयोमुपदं। farce

श्द्छिन्‌ विखये ठनरामचख त्वया कतुं sees अथ arate मुत्तं मति अमे बिखथायुज्यते ९५

विपे दति। रे भेमियः सीधुसिन्धुः रासमु्रः विपे emer wand उदधिं जलसमुभरं धयति पिवति सति तेधु wwe स्षीरोदादिषु असत्सुः Gerad पास्यतीति मत्वा विभ्वत्यु ag विभाव सयम यत्वेन AEA यत्वात्‌ भयं प्राप्तवान्‌ तस्म अच्चय सीधुसिन्धेा अनेन राश्चा निजस्य श्ालिजगेन सखीजनेन सां सहत्वं मधुरा दब्यामधुपानकेलीः सुरापानक्रीडा विधेहि कुड ण्तस्सिन्‌ वृते मधुपान कडा तव geet भविष्यतीति भावः।॥ de I!

जाव इति।॥ Se भैमि वचर ्ाखमणदीपे पसिडा Frat जालना मा भिरि पन्डैतन्े तुभ्यं भाग्येन भाद्‌ रेन Wes प्राप्यं यत्धोभाग्यज नकं aria ब्ीकरवादिसाधनं मन्बोषधादिकं घटते खामिवश्रीकर साधनमेवधविश्नेवरन्भयीं उपदां तगर पमुपठोकनं वितरिष्यति दास्यति तथाविधानि ओषधानि तच बहनि विद्यन्ते ईति frase किम्भूतः ओषधीनां वग्रीकरख्मादीगां Sater went we दीपस्य दीपदव स्थितः

सर्बः९९। ] नेषचं। ट्ट

ahi ca दीरत्निभिरोषधोनी "चडामिलञ्नलद्‌ कञ्जलद नमःयः॥ ९७ It AZIM VAM A FAITH: त्ताणितले Bef मारूमचार्कौणंः लोलाबिडारसमये चर णापेणानि ओआग्यानि ते सरससारसकोाषग्टदि ॥६८॥ एतद्ुणखयवणकालविम्भमाण तश्ञोचनाश्चलनि को चनङचितस्ध। चये वध्यादि wats राज ज्वलन्तीति प्रसिदिः दीपसाधम्य॑माहइ पुनः fear चूडायां feat free Pearse मेघा णव कलव्णशंते दर्रनीयः gee Sint चूडाशितकच्णलेन दक्ननीयोभवति जाओ watt दि बविधमवधं वर्तते येन पतिव्रीभवति वस्मादसै च्योषधेन wieredaqce भविष्यति तदेनं वजीग्येतिभावः। Bra waar wate चेति मेदिनी उपदा gases ममितिबखः 1 {७ | तह्रीपेति + हे सरसं नूतनं यत्घारसं ay तस्य Bat ANT सघातावा तदण्भुदि कोमला भमि मादतेन वायुना चार समिषेश्विद्रेषेख awe निविडं वा वचा स्यात्तथा कीर्यरविंचिपेः wird तस्य दीपस्य we चिङुभूतायः vases wrenferderera Trae: कापससमूेः wm मृदुनि कमले gates ते तव लीलाविहारसमये सविलाखम area चरवाप्रडानि पादविन्धासा योग्यानि उचितानि भविष् aitfnite: कामलचरबस्यार्प यं दि कोमखवस्तन्येव wat ९८ wafefa ते भिजिकाग्दता मानवादकारतख राचागुजशवय काले विकम्भमाङं नामानं यत्‌ TATA Breage मयनप्रा 9

cue मेषं [ समं, १९

भावस चक्रुरुचितं श्िविकाभुतसे तामेकतः कितिपतरपर नयम्तः ९८ तौ भारती पनरभाषत AAA काश्मीर पङ्कमिषलग्मजनानुरागे। ओखण्डलेपमयदिग्जय कीत्तिराजि CART भज महो मुजि भेमि भावं ७० दपं दिपाधिपतिमन्दपदे प्रशति श्षापखलितमयं शितिपस्तदस्य।

न्तस निकोचमं सम्भख्दपैयारे ETAT तेन खवचितस्य Thera स्य भावस fat अभिप्रायस्य उचितं योग्यं चक्रुः fea यत्तां eit शकत रकख्ादस्मात्‌ चितिपतेरपरः शितिपतिं गवन्तः च्ापवन्तः xan गच्छामीति तस्यायेष्टभिपारवरतत्‌कणमेबेदमिति भावः We,

तामिति भारती सरखती तां Rat पुनरभाषत उवाच किमभा वतेत्याह ननु हे भेमि wafer महीभुजि राजि भावं aac मज uTgte किम्भूते क्सीर पङ्कस्य कुङ्मविलेपनस्य मिषे व्याजेन sata सम्राजनानामनुरागा यस्मिन्‌ WSK तथा ीखव्डलेपमयी न्द्न विक्ञेषनरूपा या दिग्बिजयकीततिं ाजिर्दिम्विजयजमितयश्चःपरम्यरा लया राजन्ते श्राभमाने भुजे यस्य तादृशे खयमतिजनानुरह्ञादि ग्विजयी यश्रखीच तदस्मित्रनुरक्छा भवेत्यर्थः ्नुरागस्य Shear कीर्ते सुम्नत्वेन कविसमयग्छातल्वात्‌ FEAST चन्दगलख् TH 9०

इदीपमिति ae दिपाधिषतिवत्‌ म्षमावङ्कवत्‌ मन्दं मन्दगम््रं पद चरकं यस्मासतादुन्नि अलसगमने भेमि अयं शिषिपाराज Torres

धर्मः १९ J नेषधं॥ ute

भेधातिथख्मुरसि स्फुर ष्टस्य

` साक्ताद्यथेव कमला यमलार्व्जनांरोः ७१ ae महीयसि मरीवलयातपते aafed खल वापि मतिर्भविची। खेलं वि धातुमधिशाखविलम्बिदोला लालाखिलाङ्गज ताजनि तानुरा गे OY

जखनामकनृक्छेड चितं दीपं wart पालयति त्स्मात्‌ w मेधा वि्ेमधातिथिनान्नः wy धारणाबहखियक्स्य wa fofare wife wate साच्चात्‌ प्रव्य्ीभूय खट साखा खालिक्नेन जनिवसखा ती तथेव स्फुर्‌ WATS यथेव कमा लष्दीर्वमलाजनारेः AAW उर {सि सरत्तात्‌ ever सती स्फुरति साक्तादिव्यगेन सङ्कल्यवश्रात्‌ ye Waray egtcat खधुनातु aaa साक्षात्‌ स्णुरेति चितं 1 ७१

क्ति रे भैमि वथ दीपे महीबशवस्य भुमख्धलस्य was कच छपे अतिदी्वे यग्बमःननितिढन्नाखासमूरे महीयसि अतिवृति शक्तो wage xf इृरेखति we सम्भावनायां तवापि त्र Sai शाला wet विधातुं कत्तु मतिवुं fife भविष्यति किम्भूते खधिश्राखं Strate विलभग्बिन्छा wear या दाला डिन्दलास्ताभिंलाणामि we शानि अखिलानि समस्तानि aera Terese या जनता जनसम्‌ mer जनितेपमरामः कींडाभिलाषोा यस्मिन जनतया छता सेन वा Me छेलायमानान्‌ अनान्‌ टटा तवापि तजर खेलानुराग भविष्य तीष्यथः ७२

CUR नैषं [ समः १९।

पोता तबाधरषुधा वदुधाखधाश्णु

अह धातु रसमिशुरसोद्वारा।

fue तस्य दधतं परिबेशवेशं

सोऽयं चमत्कुतचकार षलाष्वखाश्ि ७३४

खर नसौरदइवनेन्द्मवीच्छय तसि

aaa यस्तदिनरस्िद्‌शानमिन्नः।

तस्येन्द्‌ वस्य भव दास्यनिरौश्येव

दर्भेऽख्ताऽपिनमवत्ववकीर्णिंभावः॥ ७४

Wafer रे चमत्कुतचकार चलाचला चमत्कतखकितायखकारलत wearers wee अधिनी यस्या हे ताटणि भमि Sud वद्धा धाश्च एथिवीचक्राराजा मेधातिचिछव अधरदछधां Grey पीत्वा तस्य दी धस्य UCI ATM दधतां दश्षुरखादवारां RBCa TEAK जलानां रसं MANE अधातु नु बड मन्धतां तदपेया weyer मुतस्यधिकमधुरल्ात्‌ न्य चकोारखनरस्यामृतं पिवति अज तु चश्रव चकाराच्यास्तवाधरामृत पिबतीव्याखग्धमिति चमन्कुतेयनेनं Gfrapogy खरमिति। सारढव Gana यथा at Ge whe नाश्रावि

wer तस्मिन्‌ दीपे इतरच्रिदग्रागभिश्रञख्न््ेतरदेवानुपासकश्श्रमाे पासकोयोगा पुदव इन्दु चननं he wert acai mie aaa WKAR दद्र अमावास्यायां चच्रमदहा wants मुञ्नानस्यापि भवव्याश्तव ree मुखस्य निरद्छयेव दरशमेनेव वकी भावः छत हरतत भवतु wagel भवव्यामुखं sya मेजनास्‌ चचदध्ंगपूगय MAASAI waa weet सन्मैरव साका मरबापासते GME मेजनं Scat प्रसिडमिग्यपमानं | चवकीखीं wang इत्यमरः es |

समे, wt) ] मेषं acy

sam किल तस्य तरङ्किणी या त्वञ्ने चयार तच विपाशिजाता। नींराजनाय मवमीौरजराजिरास्ता मजाश्सानुरज राजनि राजमाने + ७५॥ एतद्यथाभिर खिखेऽग्बुनि सन्तु इसा दु-ग्धीहते दुभयन्यतिभेद मुग्धाः।

उत्सर्पिबीति। किल प्रसिद्धै वख दीपस्य या तरुङ्धियी विपाटनाम्नी मदो नात्छपिंशो उडतपबाहा खतरव ्यडदाखमभ्ये तच तस्यां विपा fa विपाशायां नद्यां जाता नवा तत्काखं विकसिता नीरजानां पलानां राजिः Sa] लत्रेजयाखतव च्लुशोर्मराजनाय निर्म्मष्डनाय सखाति अयजननाय STS भवतु तस्मात्‌ अन्रास्मिम्‌-राभमाने शभमाने राज fa Safran wager कपटं खनुरज EAT RT भव विपाण्ानयां ऋतप्रवााभावादेब सदा कमलानि जायन्ते ततश तब गयननीराजम afafed भविष्यतीति नेत्सपिंबीव्यमेन सचितं। Corrie fg पुरायं अवसपिंबी गदी तेव नचेवेत्सपिंबी दिजेति farm x fa ure. खियाभित्वमरः। खअमगुरणेति नाशक सग्ज werent ति Array ७५

शतदिति॥ रे भेमि रतस्य राद्धा यज्नाभिः त्वदरवननितकीर्तिमि रखिले सकले यन्नि जले cated सति इसारूदुभयस्य qaqa वस्य अतिमेटे परस्यरोव भिन्नत्वे मुग्धा aor सन्तु भवन्तु verte परत्यरमिभितयारेव दुग्धजकयोर्यतिमेदं जानन्ति प्रकृते तु स्वं षं अद्रोभिदु waa भातं तसात्‌ रशजिमदुग्धतात्विकदुग्धयोः कथं भेदं सतुं WIT वथा ale पदे पयस्यपि पयसि परे mare

ere नैष fake ent

चीरे पयस्यपि पदे caafans

नानार्थकेषविषयोऽद खषोद्यमस्तु ७६

qa: किमस्य नलंमप्यलमाजुङषोः

ait: सचैष समादिशतः | TT |

खद्ोपसीमसरि दीच्ररपुरपार

बेलाबलाक्रमणविक्रममक्रमेणा ७७॥ षस्य मेदिन्यादेविषयः प्रतिपाद्यं दयवाचिभूयं जणदुग्धोभयवाचकत्वं ey संप्रति रतद्यश्टाभिरखिखेदम्बुनि दुग्धीकृते सति gare frac अस्तु भवतु तवइरबयद्नसा छीर नीरयोरोकल्वे छते नीररूपेकतर् भिघेयाभावाव्‌ Sire सीरपयष्पदयेद्यंथं वाचित्वमयक्षमकित्यर्थंः तस्मादेनं बुगीव्येविभावः चीरः cm we इति पयः ary Weticar fafa a मेदिनी ॥७4¶ 4 . ज्रम ढवि॥ हे भेमि cere नवमपि अलमन्ध ्वागङ्गणे, Samara मेधापिेरवेयं किं जरमञ्जरिजादिकं किं evar wind मलम्रपि स्यतं खतेप्रस्धचरिजादिकं वाख्पथातीतमिच्यर्थः eae इस wry रवमेधातिथिख उभे कीरा खखयथ्यांसि कमे युध देव खदीपयाजम्बु्ञ्षयेः सीमा wererent यः सरिदी शयावं समुब्रतस्य यः पुरः प्रवास पारे यावा तीरं तस्याबसेन यत्‌ खाकर wa aw विक्रमं पराक्रमं wy समादिश्रतमख ्वादिषटवन्ते carey कीर्तयः cance मता इत्यध awe कीया यया शवयसम्‌ अस्य प्रडषार पर्यन्तं अवाथ र्तस्यापि श्वतारपग्धन्तमामता शति Gare Ga तस्मात्रवसमावधस्मौमिनं Wf भावः अथं TAISEN THETA जितं ्ङातुमिष्छति मरवाङ्यत इति WUT TAT UW AY oy.

wa ११। ] नेषधं॥ CTS

अम्माजगभैरुचिराय विदर्भसश्

स्तं गर्भद्पमपि ूपजिनचिलाकं।

बे राग्यङूचषम वखाकयति G aT

इष्टिः पुरजयरिपारि पुष्यचापं॥ ऽ८॥ ते Al ततोऽपि चकह्छषुजेगदेकदीपा दंशसथखस्ि तसमा नविमान ust: |

wairsifa श्वम्भाजगभवत्पश्मध्यवत्‌ चिरा मनोाच्चा wats wate रचिं दीं राति खादन्ते इति सादृष्योति वा अतिगओेाराङ़ो विद We अथानन्तरं रूपे णिताख्िलका येन तारं whey मपि युवानमपि तं भूषं मेधातिधिं Senge अर्गनुरागेड रूं परवं यथा स्यात्तथा अवलोकयति दुटवती खभ्रिय नलस्प्डिंर्ग चात्वाका अवश्रात्तं wadawan cena उपमिनेाति युरजयस्पिः शिवस्य cfeem पुष्यचापं कामभिव वचया अम्भाजमभंदचिरा क्रोाधवश्रादा cert fare दुः रूपजिवतिलाकं युवानं कामं tered waa wafre अतिसन्दरेध्पि सस्जित्रगुरक्षा माभूदिति are: | गर्भस्य | जिर युनीतिबसलः॥ ७८

तदति | अंशस्धलेषु watt स्थितः समानस्तव्यागिन्नात्रतलादिर हदिताविमागद्डायेवां तादु प्राक्त यानवाइकाख्तेजखितवाव्जगदेकदीपाद्‌ ह्दितीयलेकपदीपरू्पादपि ततामेधातिखेः ear at मेमं चरवः way पापयामाद्चः उपमिनाति सेत्वरछा उत्सुका या कैरबवनी कुमुद बनी तसाः TAIT पुणा राखच्डथुतेः ख्यात्‌ उदथिनीं उदयो wei चन्रजेखामिव वचा सेात्कख्छकेरवबनीहतप्ररो्ा दं इथ

os a नेष [ wert चण्डयुतेडद्यिनोमिव चच्लेखो सोात्कष्ठकंरे ववनीगुक्कतप्ररोडाः॥ ७८ भूपेषु तेषु मनागपि दत्तचिश्ना भिशमेरया वष्वनदेबतया तयाय। वाषीगुणोदयतुषीङृतपाणिवोणा निक्काणया पुनरभाणि टगेकषणा सा ॥८०॥ यन्मालिरन्रमुदितासि सएव जम्बु दोपस्त थमिखि ते यैवभिबिविभाति

प्रविद्ां चश्रणेखां zace प्रतिपदादिकमेग genre arnt तचे व्यर्थः waren aint जमरेकदीपसरू्यः भैमी उदथिनी array ७€

भूपेष्विवि खथागन्तरं तवा बचगदेवतडा सरखलत्या सा RAAT भनी Yronte बश्छमाजमुक्षा fap सा तेषु ye दीपाधिपविवु मनामपि Keats दक्षचित्ता लातानुरामा किम्भूवया तया ua विद्मेरया बिद्छयवव्या सङस्यया वा पुगः ferret are: बचनगख गुखादयेन माधुग्यादिजवसन्बन्धेन रगीता जिवः पाड्वी वायाः इरदख्ितविपद्धानिद्वायष्वनियेयाः तथाभूतया ८०

यन्मोजीति॥ रे भेमि बस्य मणिर भिरारलं भूता ल' उदितासि उत्पत्रासि सरव wavivecy मिनितेरोकभावखिति वभिः gan विभावि विेषेब शभे उच्येते नायं patter: किन्तु “waren? वात्‌ या मोतिभर्यं तया we wet: तरय awa राशायित्तेव दोलनेन oer चुटिला विच्छ खात्‌ आकाघ्रात्यतितः etree

र्गः ६९ ] नैषधं ade

दालायिवतेन बह्कना भवमोतिकम्म कन्दपेले(क CF VIA UfAAMSa were विष्वम्बनः परिजनेरयमन्तरोपै | सेषामधोश दव राजति राजपच्चि। शेमाद्रिणाकनकदण्डमयातपच्चः कलासरश्मिचयचामरचक्रचिङः।८॥ शतन्त रुस्तरूणि राजति राजजम्बः स्थुलापलानि फलानि विष्डग्य यस्याः।

कामजलेक इव TE सर्वि ware wegen इति भावः खन्ध दपि कम्प वस्त, बना दोारनेन चुटित्वा गगनात्यतति ८९॥

विष्बमिति ₹े create भैमि खयं जम्बुदोप्तेवां प्राकदीपादी्ां आधीद्र इव राजेव राजति trad राजचिकमेवाइ किम्भूतः परिजनैः सेवकरूपेरन्तसीपेः सिंशलदीपादिभिविम्वक्‌ wate वृतः Sfer WU ₹रेमाडिबा GALA कगकदब्धमयं खं दब्धमय मातपत्रं FEA यस्य सः तचा कैलासस्य Aaa रग्सिचयोट्तिधवबलकिरखस सुद णव चामरचकचिङं चामरसमृषरूपर राजति यस्य तादृशः eanfa राजा परिजनः Gea खसं दग्डातपचश्चतचामरचकचिडि तख मवति =२॥ ` खुतदिति॥ हे wefe युवति भेमि uniive तरिकरूपे वच्छे दाजजन्बजम्बुञषा राजति शोभते Wat TTI श्ूकोपलानिब वु इत्‌ प्रर्तरानिव फलानि विमृष्य cy सिड्ंयः परियं खामिनंश्देनि मदन्ति एष््न्ति इदं fat दहे पिय दन्तिबुयानि इस्तिसमूहाः केन पथा ez

SN e e ¬ ब, घश्च ( खम ats

सिहस्तियः frafad निगदन्ति दन्ति यूथानि कन तर्मार्र्ङः THA I ८२॥ जाम्बूनदं जगति विश्रुतिमेति खल्ल weary सा तव रुचा विजित यष्याः। तञ्जाम्बवद्रवभवास् सुधाविधान्बु जम्बुः सरि दइ दति सीमनि कम्बुकषिटि ८४ अस्मिन्‌ अयन्तिजगतीपतयः सख मखाश्रसाद्रिपतदनितेषुतेषु।

ae wage ष्थाददडरिति इलितुल्यानि यस्थाः फलानीति भावः राज भम्बूरिति जन्बुनां राजेति राजदम्तादिल्वात्‌ राजश्ब्दस्य प्राम्मावः WER

जान्बुनदमिति॥ ₹े wats रोखाचयाद्वितयोषे भेमि यस्या, सप्र सिडा छृत्खापि समसतापि मुत्खा पश्यर्ा मृत्तिका जमति लोके तद चा fafants जितश्नाभं saree mare सवसं भूता विच्युतिं प्रसिडधि"रुति प्राप्नाति सा जम्बुजम्बुनान्नी सरिद्रदी we दीपस्य सीमनि बति fear तस्या wa जाम्बवानि फलानि तेषां येदरवोरससतस्मा दव यस्यास्तादु शी तथा उधाविधं TUT खम्‌ जलं TITANS A यन्मु तिका जाम्बूगदास्यमुत्तमं वसै भवति सा णम्बूगदी वैव दीपे ब्त इत्यर्थः तथाच विष्णुपुरागं तीरभूल्तच संप्राप्य खडवातमिश्रोषिता जाम्बूनदाख्यं भवति वसे देवभूषशमिति खच THe wT Mie wea केचित्तु म॒तखाविणेववीभुतं सेति उत्तरां योजयन्ति तत्र समीचीनं खव्यन्तव्यवदहितयाजनारूपकिरटत्वराषापा तात्‌ | रेखा्रयाञ्वितयीवा कम्बयीयेति कणते इति wares ॥८४॥

च्यकिभिति। cara भेमि अस्मिम्‌ जम्बूदीपे TS अनेकं जगती

खः, १९] नैषं ८८९

Tae चार्‌ कनिचिन्तव चिभ्लबस्धि खपान्निङूपय मदाषम्‌ दादरामि ॥८५। प्र्यथियीवतवतंसतमालमालेा गीलक्नमःप्रकर ACTS | whaaqafaagal गणंसम्नीनौ विश्रान्तिधामनि मनोाद्‌ मयन्ति किन्ते॥८९॥

पतयाराजानेा Wah Parad वत्तन्ते लाभ्यां रधिरमयनं शाभ्यां यथाक्रमं साद्रा खतिशर्य सिक्ता रिपवः णथवस्तदनितास्तेषां पन्य येरूदरेठ अतिमूरेष तेषु जगतीपतिष मध्ये चिशाबन्धिरूपान्‌ मजेाहारिसेन्दय्यान्‌ कतिचित्काचित्‌ जगतीपतीम्‌ खद मुदा दवय सव उदाहरामि वर्बयामि त्वं चार यथा स्यात्तथा निरूपय अवधेश सदा निरूपयेति बा चित्तबन्धिरूपमितिपाठे क्रियाविश्रेषरं ८५

प्रदयर्चीति॥ रे दमयन्ति गुसन्ततीनां सेन्द्धादिगुशसमूराना वि्रान्तिधामनि विश्नामख्याने afay खवन्िदे शस्य मुपतेा ते तव सनः किं बत्त॑तदतिरेषः feat प्र्यधिनां wrat यत्‌ योवतं यवति PACTS वतंसः कभूषबभूता या तमालमाला तमालदशसमूहः सेव उग्धीलतां उदयर्तां तमसां अन्धकारा प्रकरः समृदस्तस्य TACHI निरासकः ओशखीवीरलरूयद.्एयस्य weR Gere site तमःप्रकरः अपमयति तथास्य शओाय्यमपि waadiat पतिविनाशनेनं TULA करुभवबतमालमालामप्रनयति खअतिवीरे इव्यथः याषि काहि waa वीरामसागि्योभवण्ति वश्मादस्मिस्वमनुरक्तासीतिमे

तिभाति agafafa भावः॥ Sd

९८८१ ने षं [ स्मः ११। तनजाननोरवनवासितपखिित्रा सिप्रा तवाभिभुजया जखकेणिकाखे। अषिङ्नानि दधती भविता वयस्या हास्यानु वस्धिरमणोयसरोार्चास्या ८9 अस्याधिशय्य पुरमुव्जयिनों भवानी HA MT सुभगयै।वतमालशिमाला।

wafa रे भेमि cae खनुतीरं तीरसमीपर बने वखन्तीतयेवं प्रू ताख्लपखिविप्रार्ाप्रसददिजा terete तपखिनामधिष्ानेन पवि अतीरेत्यर्थः faut सिप्रानाद्नी मदी तव वयस्या सखी भविता भवि ष्यति सखोसाधस्न्यमेवाहइ fear गलकेजिकाे जलक्रोडासमये उरम्मिभुजया ayers तव आालिङ्नानि दधती कुन्ती तथा wee विकाधरस््ानुबन्धः सम्बन्धेस्यारतीति Tew WyE' यत्‌ रम BG मनोश्च सरार TH तदेव श्वासय मुखं यस्सस्तादुश्ची वयस्यापि ewer भूवा केशिसमये बाङना ख्ालिङ्ति afer, वमे तव सिप्रानद्यां जलविदारो भविष्यतीति भावः॥ sey

स्ाषति रे quite af gaat सोभाग्यक्गं यत्‌ Fred यव विवृन्द तस्य मालिमाला छिसिमालारू्पा या भवानी पान्बती wey सा serfadt उष्नयिनीनाघ्नीं पुर नगरीं afer अ{धिदाव जामि QUT वर्तते त्वं तस्या भवान्याञ्चिरः बरिवस्यया पूजया रुतेन पद्या खद अडंकायवटनाय wears च्िष्यापि भविष्यसि भवानी यथा खयं श्रिवश्नरीराड भागिनी वथा चिरबरिवस्यया परितुद्धा सा शिष्यां त्वामपि व्वत्यतिश्यीराडभाणिनीं करिष्यति तस्मारेवदरसे

श, १९ ] aay ॥. TER

पट्याङकायचटनाय षगाकि तस्याः

शिष्या भविष्यसि fat वरि वस्ययापि ॥८८॥ निःशङमङुःरि ततो carrey

देवः खचन््रकिरणाग्टतसेषनेन। तचावलोक्य सुदृशा दयेषु Uz सहेरद्‌ाद्फलमार्स किंन विद्यः॥८०॥ अगःशतंविदधताऽपि सणग्दकामा AURA पर्ष मक्तषरमस्य वामाः।

लव waate वियोगोग भवेदिति भावः। खधिद्यय्येल्यच अधिगम्यति कचित्‌ पाठः॥ <<

भिःग्रहमिति॥ तचोष्नयिन्यां देषो रदः महाकालः खचन्द्रस्य निज चूडामजिभूतस्य wre यत्‌ किरयामुतं तस्य सेचनेन वर्वंगेनेव चदा ara Vat wade मनः रतिबक्षभस्य कामस्य निःरङ्गः निर्भयं यथा स्यात्तथा . अङ्करिततां प्रादुभावं satire तस्य रतिबक्षभस्य By UTE WOAH तस्य पलं प्रयोजनं किं खाइ कथयति तत्‌ बयं fata जानीमः तच्रव्यागां Stat Weta कामप्रादुभीवं डा मया WHS UTR खव wants तस्य बुडिभ॑बतीत्यचैः महाका waite उच्जयिन्दां भ्रामप्रचारो बिरल इत्याशङ्कां परित्यज्य र्नं वबीग्वेति भावः अबन्तिजा अतिकामुका दति प्रसिडिः खारेत्य् अपेति कचित्याठः =€

च्यागडति खागःग्रतं खपराधग्रतं विदधतेघ्पि atin ie स्य राक्ावामाः faa: परषं निष्ुरमक्षरः नाधीयते पठन्ति किभ्भू ता यतः GSMA उन्मदमदनाः समृडकामावादेव खस्यापराधं

Gee मैषधं | [ emer

QTR तज दरमलिशयालरका नाध्यायशेतुतिथिकेतुरपेति खेखा ०॥ भूपं व्यलोकत नदृ रतरानुरक्तं साकुण्डिनाषनिपुरन्दरनन्दना तं, अन्धानुरागविरसेन विलाकनाडा जानामि सम्यगविलोकनमेत्र TR Cle

गबयम्तीव्यर्थ, अनध्याये रेतुदस्पे चते तजचाष्णयिन्धा angry gata: प्रतिपत्‌ तस्य केतुक wt चण्रसम्बज्िनी ca कथा werent ware: प्रयागा सती नापेति तस्मान्नापगच्छति तत्रैव सदा वर्तते णकस्यां चण्डरकलायां प्रतिपद्यवहारात्‌ cate तत्र शिवशिरसि सव्व॑दादभ्नंनात्‌ प्रतिदिनं प्र fauget ताः किं परषमक्तर नाधीयतदव्युत्पे्ता खथ प्रतिपत्‌ शक्ता बेध्या रकचग््रकलात्मकलवात्‌ प्रतिपत्पाठश्रीजस्येतिब WH सन्या मध्यायापेक्चया प्रतिपदोमुखत्वात्‌ सव्बाखपि तिथिषु जप्रतिपद्रडेरचरमपि पठन्तीति युक्षमितिभावः anew कारित्वमेवास्य परित्यागे दाषः दचितः॥ €°॥

भूषमिति सा कुख्डिनावनिपुरन्दरस्य भीमस्य नन्दना पुरी भमौ Serre अत्यनुरागिबमपि तं भूपं अवन्तिदेशाधिपं अलाकत HSM MOTTA बभूवेत्यर्थः Taq समोचधीगमेव तया wafaary ्धन्धानुरागेख खन्यस्लिन्रमुरक्रतया विरसेन खथ au विलाकनादर््रनापेश्या सव्वधा अथिलाकममेव दश्रममेव वा ; शम्यं BE सम्यक्‌ समीचीनं जानामि यज्रानुरागानास्ति तदिलाकने ` भापि प्रयाजनं मा्तीव्यथंः॥ ९२॥

at १९। ] ` नैषधं न्स्परू

मै मोङ्गितानि शिविकामधरे वदन्तः साक्षान्न यद्यपि RIVA HAT | BRAM सविधख्ि तसंमुखोन श्पालभ्रषणमपिप्रतिविन्निते न॥ ९९॥ भेमौमबापयत यान्यजनस्तदन्य गङ्गामिव शितितलं cadets: |

Dairy wat अधाभागे शिविकां बदन्ताज गा भेम्बा शङ्कितामि श्न मुरामचिङानि कथद्चन केनापि प्रकारे साक्षात्‌ TIA यद्यपि नजा नतेख्म च्चातवन्तस्तथापि सविधस्िताः खसमीपस्िवा, सम्मुखोगाः. सम्मुखवर्िनेये भूपाणा राजानल्तेषां भूषयमयिषु खलङ्काररनेषु षति विग्बितेन प्रतिविम्बनेन तुना तानि ऊङखकिंतवन्तः खनमनु रागचि ङानि प्रतिविम्बवश्राच्जानतेसमेत्य्चंः प्रतिविभ्बितेनेत्य्च प्रतिबिम्बिता मीति कचित्‌ पाठस्तदा देतुगभेविष्ेषयं ऊङरित्यज जच्ुरिति कचित्‌ पाठः ॥€२॥

भरैमीमिति।॥ यान्यनेबादकग केभेममीं तस्माद वन्तीखरादन्दं राजार्नं अवापयत प्रापयामास उपमिनोलि रघुवंशदीपा भगीर्धागश्ं चि तितलमिव यथा भगीरथः खगादरकां सितितलं वापयत तथेत्यर्थः किम्भूतां भैमीं were गाङ्धेय वत्मीतं दरिब्राभं कुचक्भयुगं Teeny श्री पले माङगयेन Wiha पोतं पानकर्म्मीशतं कुचकुम्भ युगं यस्यासाद्ी दथा डरोरक्घाबली चूडाभिरोभूषयं बाङभूषं वा तयोः सम!गमवश्े विन्धासविद्धेषेड विभूषिवामलङ्गुतां पक्वे इरस्येयं डरी या Fer fit राभागल्तस्यां समागमवर्ेन विभूषितां प्राभमानां। चदयं ाभाधिक्ध

८९६ नैषधं it [ संम,९९॥

गाङेयपीतङ्चकुम्मयुगाश्च WT "ुडासमागमवशेन विभ्षिताश्च+९२॥ AT मद्यलाञ्कनदराश्चितचापमासा नीराज तभुवमभाषत भाषितेभा। व्रोडाजडे किमपि ख्चयचेतसा चेत्‌ जऋडारसं वसि गौडविडाजसीड॥ ८४॥ रतद्यशभिरमलानि कुलानि भासौ qe तुषारकिरणस्य Sula तानि।

चचक WHS स्यात्‌ पुमान्‌ aly wit खर्खकङेरडारिति मेदिनी

चूडा feat eat चूडा बाङविभूवरे रपिविच्डः १॥

तामिति भाषितानां वाचां er खधिराज्री सरखती ware मेन कामेन दरमीषत्‌ अश्वितस्य Gs चापस्य waza भासा Stet नीराजिते frites कामारीपिके wat Taree तां ater वत उवाच faenradare रे ब्रीहाजडे werat worepra wit त्वं गेढविडाजसि Ree चेत्‌ यदि चेतसा कीडारसं उपमागाभि we aefe धारयसि afe किमपि कथमपि aerate खचयमां आपय अदि सष्णादश्रात्‌ कथयितुं wate ate कथापि at QUT तताःहमेतं Ta frarstery: €»

खतदिति हे भैमि रुतस्य Tera wife कीर्तिंभिस्तुवारकि wwe wey भासां facarat मलानि निर्म्मलानि कुलानि समुदा qataaite तथ्यं सत्यं canes रेताः स्डहंरिखः उधाजच्मं यत्‌ wa जवं तस्य सिन्ध waxed तस्िखन््े तेषां टयानामहर wage तस्या, कवलाभिलावात्‌ मासाभिलाषात्‌ बसति र्द

कमेः RL], hina TL

खाने ततावसति तज सुधान्बुसिन्धो

रदस्लददूरवनोकबलामिलावात्‌॥९५॥ आलिङ्गितः कमल वत्करक्वयाऽयं

| श्यामः सुमेरुशिखयेव नबः WANE: | कन्द पेमूदरचमण्डनचम्पक्ख

` ग्दामत्वद्‌ङ्गङ्चिकञ्चकितञखकासतु ce i एतेन सन्युखमिलत्करिक्म्भमुक्ताः नाक्तेयकामिडतिभिव्विबभविंम क्ताः ।.

कमाने oa इरिडाहिखादुभलट कङ्करबङजे TR वसति अयमतितरां अशखीति भावः॥€५॥

आलिद्धितडति॥ ङे भमि त्वया afefeard wes: सुमेरोः भिखया aye ्चालि्ितिमवः पयेदानवीनेमेष ware राभ तां faired पयोदख्च कमलं सोभाग्यदचकं पद्माकारचिशं तदान्‌ कारो इस्ता यस्य कमल वत्पश्मसटशः करोायस्येति T Tew Te कमण बत्यः सजला, करकाववापला TA ATS: तथा AAT: पे सज SATA: तथा WUT ये TRC केद्ा्तेवां मखनं भूव्रभूतं यत्‌ -वम्प्रकखग्दाम चम्यकमालासमुडङखइत्‌ या तव अङ्दचिः शयोरकान्ति खया क्ुकितश्धुरितः, पत्ते ताटश्रखम्दामवत्‌ THY तदत्‌ रचिर्दीति Saree विद्युत्‌ तया wefan: गार ्लामयेः सम्बन्धा Rie रोभवतीयेनं asad | कमलं सणिशे तामे जलजे Atle मेवजरवि मेदिनी Tare करकेत्यमरः ॥९ |

स्तेगेति ₹हे मेमि रुतेन Cow काश्येयकस्य दुस्य अभिहतिम्कि पररारविमुक्ाः मुम्भसेभ्यो भूमे पातिताः सम्मुखमिलतां ware खमि 9

Get Narre [ aa ६६३

रतद्धजे्ग्डशनिःसदया HRT

प्रखेद्‌ विन्दवद वारि नरोन्द्रखश्छमया ५८७॥ आखब्धेमस्य कङ्मामवधोन बाप दाजानुगाद्धुजयुगादुदि तः WATT: | व्यापत्‌ सदाशयविसारिवसप्रतन्त

HU चतुढेशजगन्ति यशःपरद्॥८८॥

मुखमामच्छतां करिवां कुम्भमुक्ताः कुम्भद्यलख्ितानि मुक्षाणलानि रुतस्य TR भुजग्मडाबाङपतापस्य ग्टद्रमतिश्येन frre Grea या रिनरोश्राडां बेरिभूपानां ween भिकौवं। विपताः प्रखेदविन्दव saa दव विबभुः रभन्ते a इख्ियोाधित्वादतिग्ररेप्यभिषि WT Tee

च्याखव्यमिति+ अस्य राच्च व्याजानुजात्‌ जानुपर्॑न्तमामिनेभुजयमाव्‌ उदित sem प्रतापः ककुभां दिशां खबधीन्‌ प्ान्तान्‌ अवापत्‌ व्ाप्तवाम्‌ खतदाखचभ्ये काम्यां कारवगुखानुबिधायित्वात्‌ जानुमाजपरन्तमामि नेएति्लुबादपि बाङयुगादुत्यत्रः प्रतापा यदहिगन्तपग्धन्तं मतवान्‌ तदा ग्य मित्यथः तथा सदाश्नयेन fegufeta विसारिताः छता वे सत

तन्तगयच्चास्तेभ्याजन्भ TY WEIL यश्पटख्च WTI Za way WARM जगन्ति भुवनानि ्थापत्‌ nafs इदमपि wea त्यन्तासम्भाग्यमानत्वात्‌ खथ सदा सर्व्वदा Waa wea विसारिता विचारिता ये सप्तसंस्थकारन्तवरतष्लन्भाटेपि पटोवचतुर्दद्र जमन्ति ग्याप्तवाम्‌ Aare irae: अतिप्रतापी वच्ादिसत्कत्यादिनप्रतियण्खी चायमिति भावः। Gray ऋतुरिव्यमरः €= |

धर्मः १६। 1 नैषधं i ८९९

अद्‌ास्यसम्बिद्‌ विलम्बि नश्न्यमुद्रा faa इशोान्निपतितामवगम्य Wan: |

खेनेव यान्यजन तान्यमजगमन्तौ

aw प्रतीङ्कितविभावनमेव arated a एता कमारमिपुणं पुनरप्यभाणी

इणो सरोजमुखि निभरमारमख। असिन्रसंकचिनपङूजसख्यशिक्ता निष्णातदृष्टिपरिरम्रविजुग्मणानि॥ ९००॥

ओओदास्येति॥ यान्यजमता यानवारकसमूददः wfer राजनि Ser श्यसन्बिदा उदासीनत्वबुद्या अवलम्बित धुता भून्यमुजा पेमराडित्य fox यथ arent भैम्या टश्ाखकतारमिं पतितां निपतमे अवगम्ब रम्भ दर्मगाद went खेनेव xan प्रापयेति erat विना आत्मनैव at भैमं wal राजानं अजीगमत्‌ पापयामास erat विना कथमन्यत्र नी तेव्यज्रायान्तरमुपन्धस्यति खश्च चतुरं प्रति डङ्धितविभावनमेव भ्या Sfcavaraaazy are fates चतुरो नियेगवचनं fara रङ्धितदारा wa प्रभुचेष्ितं गानातीवयधं, ९९

ख्तामिति॥ बानी सरखती कुमारी चास निपुडाचेति ater: whe व्या मारे एयिवीकन्दप॑रूपे नले निपुजां सक्तां वा wat भमौ पुनरपि अभावीत्‌ उक्तवती किमभाबीदित्याहइ रहे सरोजमुखि भेमि अस्मिम्‌ राजनि असङ््चितस्य विकासितस्थ पञ्च भस्य we सस्यणिक्षायां सा श्याम्यासे निष्याता निपुखा या दुष्िर्विंकसितकमलतुल्यचशुरिव्यर्थः तया परिरम्भविजुम्भवानि खाजिङ्नमिलासान्‌ निभरमति्येग are भख कुड CH सादरमालेाकयेव्यथंः poo

fico नैषधं it (emer

प्र्यथिंपायिवपयेनिधिभमाथमन्धं पष्वोधरःपथरयं मयराभिनायः अभ्सश्रुजातमनु याति WH: षामा कब्र वपु वेद्‌ AHA १०१॥ बालेऽधराधरितने कवि धप्रबाले

रौ जगद्िजयकाग्मेणमस्य पश्य |

प्रव्यर्यौति हे भमि यं wa एथुनामा मथुराया ्धिनाथयः खामी किम्भूतः प्रत्यर्थिनः शजवोये पायिंवा राजानस्तरव warfare समद्रास्तेषां माये मथने AVE मन्था चलोमन्दरसतद्ुपः च्वतिश्ू रर्लर्थः। सेोन्दययैमपि यनक्ति wath: wera ्यनुत्पन्रष्यख Ruched स्य राद्धा वदनां मुखपद्मं मुखचन्द्र वा खमु याति नानुकं शाति किम्भूतः यतः श्यामेन खङ्गेन wea wat विचिचं वपुरस्य Te सककङ्कखन्रः ्शुरदिततन्भुखतुल्योन waited waz आतमिति area adarrerd वरबयोग्य इति भावः जातं ws यस्मितित्याडदितादिवाग्न्यादेरिति जातस्य परभावः अष्सश्चजातं अनत्य Wve alates केचित्‌ १०६

बसे डति खधरेय दन्तच्छदेन अधरिते निर्जिते नेकविधै दिवि Or प्रवाते विद्‌ मगवपक्घडि यया | तथाविधे बाजे मेमि खस्य मथुराधि नाथस्य पाशि Tas जगदिजयस्य wae मद्ावधं मजि पश्य firey तं मणिं व्याघातजेन अनवरतधनुग्‌खाकनगजनितेन farsa करिः afaya sac शामीभूय स्पुराजकस्य शरचुन्टपवुन्दस्य धूमकेतु तारायमाओं धूमकेतुनक्ष्रमिवाचरन्तं यथा धूमकेतुनच्चषमुदितं स्रजा

her) ] नैषं rx

श्याचातजेन रिपराजकधूम कालु MUA WAIT मणिं किणे ने ९०२॥ एतद्धजारणिसमुद्ध वविक्रमाग्मि

fax धनर्गणकि णः खल्‌ धृमलेखा। जतं ययारि परिषम्भशकाययाशु विश्राणनाय रिपुदारद MR: १०६ AMMA WAS (CA ATA

Ura: कलिन्दन नयामधिमष्यदेशं।

शयद् चकं भवति तथास्य इस्तख्ितमयिः wrt चयदख.चकाभवतीत्ययः अतिग्ररेव्यमिति भावः १०२॥

खतदिति wate धनुर्गणकि गधमुख्धास्फालनगजातकिलरव शतस्य WH भुजारथिर्वाडरूपेपिमग्थगदार तस्मातखमुद्धव उत्पत्य स्य तादृश्यो विक्रमरूपा fue चिक ज्ञापिका धूमलेखा धूमराजिः ay किः किन्तु पराश्रमाभिधूुमरे खेवेष्टुत्रे्ा धूमलेखात्वमेव अरण्यति अटिपरिषत्‌ श्ुसमृह wa मश्कासतेषामया निदृत्तियया तादृश्या यया भूमलेखया रिपुदारदु गम्बजेभ्यः परत्रपनीनयनपरभ्येएुविनधाय भाय पतिबात्‌ बाष्यवितरयाय जातं भूतं न्यपि धूमलेखा मध्कानिव संयति मयनानिच area करोति पुन्छाक्तरणव ara | जातमिति भावे क्तः GTM निदुत्तिवचन, खअर्थाठमिधेयरेबस्‌.पयेोजगगिषु सिजित्यमरः १०९

ब्यामीरतामिति ₹े भेमि लवं सथ मथुरायां कलिन्दतनयो wy wt भूमेः एचिग्या रोमाबजिमिव रोमराजीमिष विक्ाकथितासि च्छसि किम्भूता माधुरीं मधुरावासिनीनां wat wih शाशितिमगमदे

° नैषधं . [ सर्गः et}

जाप्रकाखियमदादहदनाभिशओभौा रोामाबलीमिव विलेकबिताऽसि भूमेः॥९०४॥ गेोवडनाचखकलापिचयप्रचार निन्यासिताहिनि wa सुरमिप्रडने। afar a सद fafan निजििशद्ध WRIA वनविारकुट रलानि १०५॥ भावोकरः करर्डाहुरकारकाऽपि तदक्िपल्लवचये तव सैौख्यलच्छः। fra कलत्र क्षाभिरिव श्यामीद्तां मतु खतः warfare तथा अधिमध्यदेशं मध्यदशे are लना कालियस्य काजियनागस्य महाक देन रत्वा नाभिग्रभा यया तादौ रोमावल्यपि खतः श्वामापि ग्टगम देरतिष्ठामा तथां नाभ्वा प्राप्तशोभा भवति अनेन सह यमुनायां जसविहारः कुष्विति भावः oe | _ मवर्डनेवि॥ F भेमि कं afer प्रसिङ बन्द स॒रतासक्षागां खी पुंानां aqy अवति बनने विषयाङ्गोपयतीति योभिकनामनि pare ने मधुराया उपवगविष्रेषे अनेन राशा ay fata etfs शून्य यथा तथा बनविडारकुतुङलामि वनक्रीडाकातुकानि निनि sng किम्भूते ओेगबगाचसस्य॒ओेवद्ं नप्बतस घे कलापिचयाम युरसमुास्तेषं प्रचारे सद्चर येन निब्बासिता निब्काभ्रिता अयः SUTTER ware fafany fafan तथा धने गिविडनष्डाये निषिडलवात्‌ गतरज नकं कदर गाद्हृगरदिते वा तथा सुरभीनि सुभ -न्धीनि wants पुष्याडि यज तादृ काशियनागावासलवात्‌ सपव wa कथ विषरिष्यामीति wert परित्यज्य र्नं वुबीग्येति भावः॥ eons भावीति दे भेमि तच्छ वृन्दावनस्य ब्िपक्ञवचये कतापद्डवसम्‌

wa ९९। ] uaa it ८०३

अनस्वदास्यशतसारतुसारभान्‌

ओभानकारिकरिदन्जकङणाङः॥१०६॥

तञ्जः AA चुरताम्तमुदा नितान्त

मुत्क ष्टके सनयुगे तव SATA | मध्ये तब करः करददाङ्करा ABUTS कोरकाः कणिका यज तादशो पपि Cama कारकाकारनखयुक्षत्वाखच किमयं कोारकयुक्छः Tes किम्बा भेमीकर ति संप्रयगिववत्योग्योपीव्यथंः सस्येन च्वनायासे सच्छानि लेया भावी भविष्यति किम्भूतः यतः wears त्वदास्याय तव मुखनिन्भायाथं fear इतः सारोमध्यवतिखेरुभागेायस्य तादु Trem इाभामनुकरति सदु्ीकरोातीव्येबं भूतं यत्‌ करिदन्तञं कङ्कं इलस्िदन्तनिभ्मितं करभूवयं तदेव खअङ्गटलाधा tafer यस्य तादुश्रः eau WERE iy तब करः बह्कखरूपेया साधारयधिडेन भेमोकरण्वायभिल्यनायासेन wae इव्यर्थः बन्द्ावने नबपष्ववांश्कित्वा अगेन सह विइरिष्यसीति भावः १०६॥ `

तच्लद्रति Ele TAT जातः प्रभन्नगजने ATT TAT अगः कुरङ्मदेन मुगमदेन पद्िलमपि कशुषमपि तव॒ ware घर तायासजनितघम्भादकं any निर्विचार पाता पास्यति किम्भूतः सुर लस्य अन्ते अवसाने या मुडर्स्तया नितान्तमत्यथं saws रोमा ते तब शूगयगे सच रिव्यु मगग्रीलः तथा wat वचने विष्यात्‌ मन्दी भवम्‌ तथा पथिकः सब्ब दा मामे स्थितः तथा पिपाठरतुषितः अन्यमपि air कग्टकषितरे ने सच्चरित्वा करटकजेधादिमा wane पिपा सन्‌ पर्धिलमपि जलं मिर्भिंचारं पिवति अमेन ae विष्ारे छतप्रया at भवतीं वुन्दावनवायुः खखयिष्यतीति भावः यद्यपि समयुगे उत्क

०४ मेषं "Lek ty

Va प्रभच्छनजनः Use: fas: पाता कुरङ्गमद्‌ पद्धिलमप्यश द्धः # १०७॥ पुजाविधे मखमभुजामुपयागि नेये विदत्कराः कमलकेामलकान्तिभाजः लच्छमीमनेन धतेऽनदिनं बवितौणे सेदाटकैः स्फटवराटकगे,रगभः Wer वेरिञ्जियं प्रति नियुङ्मनाङ्नुवन्‌ यः fafa ठप्यति घरावखयेकबवोरः।

णटकाल वख नं कामश्रास्रविडं तथापि डितीया्चागुद्कलतया aye गदु घडमावतोति बाध्ये १९०७

पूजेति Tafa कमलेन कतेन कोामणां निम्मा कान्तिं भजन्त डति तादृशाः खथ पश्मसदुश्चा ये विदुषां पद्डितानां worwen मखं भुं देवानां पूजाविधो उपधोगिनरूत्यराः facta Bows रेवाम्‌ पूगवन्तीत्यथः ते करा अनेन crear wafer प्रविदिनं fart SIs: उवं, oe welt अङो वकारिभूवयसम्यतति Reis वा दधते धारयन्ति किम्भूताः ख्णुटवराटकवत्‌ छब्क्षपश्रवोजकाषयत्‌ मेोरोगभीमध्यं येवां ते पञ्चान्यपि रेवपूनायामुपयामं wets ez iterate ओारमभीा भवन्ति welty wes खतिवदान्योऽब मिति ara: proc y

बेरीति॥ रे भेभि घराबये भूमण्डले शकवीेटदितीवभ्र सोचे राजा शेपा weat चिब प्रति weitere नियुड' बाङयुडं नितया gx a भापुवम्‌नप्ाश्रुवन्‌ fata wats फिमपिन तुष्यति canada aft

ERY 1) नैषधं ९०

सल्लामवाप्यनिपतम्रदनेषुच्रन्द

स्यन्दीनि qua मधूनि fraser ९०९ तस्मादियं ्ितिपतिक्रमगम्यमान AMAIA नुपादवतारिता्तो। तद्धावनाषब्धतंौ निजवचेष्टयेव व्याचक्ततेस शिविका नयने नियुक्ताः ५११० भ्रयाऽपिश्चपमपर प्रतिभारतोता

चस चमुरुचल चसुषमा Tay |

tuiut ford लभ्या यजलासलसंत्वात्‌ किर्बिंद्पिं तुष्यतीत्यचः सं रा Brat वाप्य प्राप्य निपतन्ताये मदनेषवः कामवाणासते वां Hs समू wear eater पुष्यम यत्वात्‌ चरुन्तीयेषंभूताजि मधूनि पुष्यरसान्‌ पिवत्रिव ष्यतु खतुख्य मदगयु डशाभात्‌ तुष्यतु wants कथित्‌ भूम्बेमवुदामधुपानेन तुष्यति अतिद्ठरतक्चममेनं वबीग्बेति भावः ॥१९१९॥

तस्मादिति ` तस्माचरृपात्‌ मथुराधिपात्‌ खवतारिते was aaa wenh यया wrest सती इयं भेमी ्ितिपतिषु राज क्रमे गम्यमा भं अध्वानं पन्थानं रेत ecard खगन्तरञ्च शिविकानयने frre fafenrareat fates यन्यप्रापरूपसखय्थापारेगेव तस्या Bear भावस्य खभिप्रायस्य जैनं afeatad रूपस्य We चाने बुधतां तसा व्याचक्षते परकाश््यामाघः ata प्रापयामासरितिभाव' tafe मावभादेन निजपाणिव्यं प्रकाशयति ९१०॥

भयेप्पीति॥ भास्ती सर्खती खयर भप राजान प्रति setae +

स्यन्‌ frayed गस्लद्वां Test चुर्यस्यास्ताटरभी वां मैनी wae

९०६ ॥मैषधं॥ [ समे, aye

VA काशिनुपतेखव वेय TR AMAT जनय खच्जञनमच्जुनेचे॥ १११४ एतस्य सावनिभुजः कुलराज धानी

HM भवेात्तरणधम्मतरिः AUT: | यामागता दुरितपरितचेतसोाऽपि

पापं निरस्य चिरजं विरजोभ वन्ति ५९१९॥ अलोक्य भाविविधिकटैकलोकड्कषटि कष्टानि रोदिति पुरा कृपयेव Be

पि पुनरपि आाचचन्ते उवाच किं तदित्याइ Faq AAT मजं बस्याखथाविधे भेमि त्वं रतस्य काञ्चिनुपतेः काश्रीराजस्य लीं ares ay Se खच्ोनिंजच्षुभोामु इषं जनय कुड अतिसन्दरोप्यं TET तरियतामिति are: | कखेकारान्ताय्पि arf fe १११

urate. रे भेमि खरारः शिवस्य free warn’ संसा खखमुग्रपारगमने धर्ममतरिमूं TAT TAT WAT HTT सा कान्नी रतस्य खवनिभुजाराच्चः कृखराजधानी व्॑रपरम्परावसतिख्यानं wat ारयोग्यत्वमेवास्या आह यां कधीं खागताः प्राप्ताजना दुरखितिपूरि वचेतसेटपिश्चतिपापात्मानेप्रपि Fro चिरकारी पापं निरस परि wea निरजीभवन्ति विगवर्जेगुवाः सत्वनिदाभवग्ति माकं urge म्तरीत्य्थः wferrge माच्चप्रदायां wat तब वासा भविष्यतीति भावः ६६२

areata खडः भावीनि भविष्यन्ति भिधिकटं कायालेाकरषेः छनि gratia erates विचार्यं पथेव दययैव पुरा पु्ब॑सिन्‌ काले

समैः ९९ ] मेषधं ९०७

नामेच्छयेति मिषमाचमधन्त यत्ता संसारतारणतरोमसुजत्‌ पुरीं सः॥२९३॥ बारांणसो निविशते TIA

तच सिति श्र॑खमुजं मुवनेनिवासः।

रादिति अरोदीत्‌ लोकानां भाविदुःखं विच दयथेव रादनात्‌ Te सबदतिनाम जातमिल्यर्थः तदं नामेच्छया रोदनाङब्डति पुराबपसि डस्य का गति रित्यतश्याह नामेच्छयेति किमिति जातमाचारोादिषीति Weal VS सन्‌ नामप्ाथ॑नया रोदिमीति यदुवाच डति ae मिव माचं AHA अधत्त धुतवान्‌ THAT लोकानां भाविदुःखं Frater ca शेव अरादीत्‌ नतु माम प्रां नयेत्यथैः कचमेतदनुमितमि्याड TAT aq र्ता पुरां रीं संसारसागरतः भवसमुजतारणनेएकां मुक्ति -प्रदायिनीं wen निभ्मिंतवान्‌ कार्थदिवेदमनुमितमिति ara | सो दितीति स्मायक्कपुरायोगे भूतानद्यतने बा TET शट्‌ १९६ |

बारायसीति वारागसी ant वदन्धरायां एथिव्यां मिविश्तेब विद्यति तत्र वारागस्यां लोकानां या fate: सा मखभुजां देवानां भुवने र्ये निवासः काग्रौवासः खर्गंवासण्वेत्य्थः तरव काष्ठाः खगेरूपत्वा देव तस्याबारागस्यासतोरयै मशिकथिंकदिा बाराबसीरूपे तीर्थं वा मुक्त वपुषां -पसिव्यक्तकलेवराां मृतानां मुक्तिमाक्तः अन्यधा airy परम fas पदं कीटक्‌ मुक्तिभित्ं मुरेखानन्दाय तु पुनददेतु Sorat खपितु मुक्तिभिनच्रमन्यत्परं पदं माखलीति मेोच्चरव तच मृतानां परम्यदमित्यथंः spat तींषि। मृतस्य यथा भूव्या अधिकं alert भवेत्तथा ate

न्ध मेषथधं। [ से, uns

तनच्तीयमुक्तवपुषामतरएव Ai

AMAL UTHST AS तु MCR 12088 qaqa भवस्य vafeatz

स्ता पत्युर नगरीं गराजपुत्याः।

भ्र तामिभधानपरटमदययतनीम वाप्य

Wass भवतिभावमिवास्िघातुः ५२९५४ निविश्य निव्विरति काशिनिवासिभागा निगमय नभर मिथोमिथनं यथे च्छ

यायां तस्थ मुतस् तु खादिकं छतरां मुक्किबच्छदं यदं भवितु यञ्च से शति वाचनिकमपि wnat मुक्िदाढरलवं conte ected ११४ `

सायज्यमिति॥ wage भैमि we संसाररव अनिः समस्तस्य

याराजन्तुरां गमरी काशं रत्य प्राप्य नगराजपुच्याः पा्बव्याः Tet बस्य fare ्ायुच्यं रेकं ऋच्छति परभ्नाति किम्भुतां नगर भूतस्य व्यस्य तारकत्र्छशेटभिधाने Suet we समथो उपमिनेति खलस्तिधा

afta यथा अख्तिधातुः यसमभवीद्यसधातुर्द्यतनीं लयपत्ययं अवाप्य पाप्य भवतिभावं ब्वादिर्वंकिचाख्यादेरित्यनेन भधातुल्वं wef किम्भू ता खद्यतनीं भूतस्य भेतकालस्य अभिधाने we अतीतकालाथा काला घानां लदप्रत्ययस्य खदयतनीतिसन्ना ।॥ ११५

fafenafa wnat ery निवसतीदयेबंभूतं frost स्ीए-सयम्मं fafacfa वेराग्यरडितं यथा तथा भागान्‌ खक्चन्दनादिविषयान नि fara उपमुव्य तथा यथेच्छं यथाभिशावं मिचोारसि नम्म॑च fry निग्मिाय wen पञ्चतायां रे हान्तसमये रकभावं Tai अच्चति प्राञ्जावि

BH: १९ ] नेष्धं॥ ` ८०५

भै।रोगिरोश्चट नाधिकमक भारं श्म्मिकब्ुकितमश्चति प्चतायं ९९६४ अह धासि यदि तकम array

कथ्या मिजाप्रतमयैव AAT ATTA |

स्ात्कनोयसितरा यदि ara azar राजग्बती मुदिरमण्ड चन्वना भः ६१९७॥

feat werd मसेमिरीश्योः पा््यतीपरमेश्वरभाघटना मेलन ततेपप्यधिकं Sas तयेदे इदयं युथगपि दृष्मते we तु तथा भवती afew तथा शम्नाग्भिभिः सुखपरम्प राभिः कञ्चुकितं an माषस्य च्छानन्दम यत्वात्‌ पञ्च तावामित्य् निष्पृपश्चमितिक्गवचित्‌ पाठः fray पश्चात्‌ संसारात्‌ Weald तस्मिन्‌ वृते तव गमे इावपि भवि ग्यतदति भावः॥ ९१६।

नेति। हे afa afer a द्षासि काश्याः ख्गादप्याधिक्धव शं नर्ते मम वचने प्रल्ययं करोषि तत्तद मम मेनं अभा षयं खत भवतु दतः परः नादं anitfred किमपि wefrendterd: afe तव मजित कणीमदहिमामं का कथययिष्यतील्यतश्बाह मदिरस्य मेषस्य मण्डनं SUR UTE सतथा तेन इन्रेय राजन्वती सोराव्यवती भूर मरावती यदिनाम aia सकाशात्‌ कनोयसितरा इीगतरा स्यात्‌ भवेत्‌ ति निजया आत्मीयया खाप्ततमया अतितसां हितया तवेव अनुभूत्या नुभवेन त्वं कथा wate anh खमंदधिकेव्यस्िम्‌ feud तमेव अनुभवः wafer: रतदरयं श्रवरयाप्रेलयापि मीचीगमितिमावः। उराच देशे ाजन्वानिति घनजोमूतमुदिरजख मुग्धनमोगय इत्यमरः ९१७

९९० जेषं # [ wane)

श्ानाधिकासि सुल तान्यधिकाशि gar:

कारय किमन्यकथनेरपि यच wae |

एकजनायसतताभयवद्‌ानमन्य

हन्ये AWA SAT चम वारि तार्थिं॥१९८॥

भरभन्ैरस्य Cathe aie मन्ता सोऽयं तवास्त क्स॒मायुधरएवमूत्त

wafer ₹े धन्छे सोभाग्यवति भेमि लवं चनेन अधिकासि उत्क wife खतिपणितासि wars त्व अधिकानि काश्यां gaat Tents gat कुर अन्येषां काश्रीगु शानां wea: किं अपितु किमपि पयोजन मस्ति यत्र काण्यां मूल्यः सकाशात्‌ अनाव सततं सब्बैदा भयदा तः पर THe भवभयं भविष्यतीति अभयं ददत्‌ र्कं अमुतसच्रं माच स्तयं सथं यद्ावषति aia किम्भूतं खवारिता अधिकारिनियमा भावात्‌ अनिषिडा feat याचकाय aren चीये पुरे TATE विश्रन्तीव्यादिवचनात्‌ खमादावपि मरबभयं विद्यते काश्यान्तु मरयेात्त रमक्िपाभिनिखयात्‌ wren परतीचचन्ते मुल्युः भियमिवातिथिमिव्या दिवचनान्भूवाखपेकतितत्वाद्भयाभावः GATT जलसत्र गङ्धारूपं TY तीति वा।॥९९८॥

spre {रिति रे saris भेमि लवं भूभत्त राच मूत्त साक्षाम तिः avant रधि भव खथच मत्ता प्ररीरिली रतिः प्रीतिरेधि तथा सेयं राजा तव AT: शरीरी Fangs ख्व कामदेवरव Ge भवतु weg रतिबिभ॑वतु अस्मिख तव कामनुडिर्भवलित्यर्चः अथच at HATTA कामेदीपकानुरामे्रशल्‌ तथा विराङं कोपितं गिरिं भिं Seg सेवितुं सेवया तदीयं कोपमपाकतते खु vty तच पुरि काश्यां

war १९ i] नेष धं ८१९

भातश्च ताविव युवो गिरिशं विराद्व माराहमाष् पुरि AA कछतावतार7॥१९८॥ कामानशासनशनतेतुतरामधोती

| Mss ररामखपदैमतु सनो ते। स्ष्टाद्रिजाचरणक्ङ्ःमपडराग संकीणशद्धरशशाककलाङ्ककारः॥ Vee Il UQIvy नदतु लद नङ्गताप AAI कोन्तिचयचामर चारूचापः।

शृतावतासे खवतीखा ता रतिकामदेवाविव युबां भावश्च Ararat यथा त्व सुन्दरी तथायमपि सन्दर इति भावः॥ ९९१९

कामेति। रे मेमि कामानुद्यासनानां कामश्ास्रा्ां बात्सायनादिपमीं

तानां Wa BAT छतरामतितरां खधीती छतध्ययनः सेव्यं राजार्हा नखपरप्वदहारे C) ॐ. ~ A ; दक्षन खच्चतेः छत्वा ते तव GAT कुचे मतु पूजयतु कि we: बद्धायाः प्रलयकुपिताया खभिजायाः पावयैव्याख्र येः द्धितोायः कुह मविलेपलं A (fea सङ्नेखा

Grays Frater tea तेन ata ami wa चरुबपति तस्य शङ्करस्य WFAN CHAM तस्या अङ्कगकारेः प्रतिमच्ञेछत्धसद Wife: उरतपण्डितोण्यं लया सड नानाविधेरबन्धे्विंडरिष्यतीति भावः। कामानुश्ासमश्रत इति wafer केनाकम्म इति with व्यस्य यागे waite सप्तमी खङ्ककारेरिति GE यड कुर्वन्तीति कर्म॑ afefrag | खङ्गरू्पकमेदागचिशरोखाजिभुषमे इति मेदिनी ate यें ९२०

एव्वीश्रदति | भेमि रष पुथीग्रोराजा ergy लदनङ्तापं तव कामण्यरं नुदतु अपनयतु किम्भूतः कीरत्तिंचयणव wa धनुषि वत्तं

५१९९ मेषं [ समः ११

सं्ामसङ्गतबिरोभिशिरोषिदण्ड खण्डिक्षुर प्रशर सं प्रसर त्मतापः॥ RL Il वक्षस्वद्‌यविरदादपि नास्य दीणे वज्ञायते पननक्ुण्डितश शस्तं .

भानेयश्रःसमृदरव चामरं तेन चाड FRE चापं घनस्य aew खति waace fe चापे चामरः तिरति तथा मंमरामे युजे सङ्तामिलिताे विरोधिनेविरिबल्तेवां शिरोधिदण्डाः कन्धरादग्डारतान्‌ खद्धवितुं ey चील Tat ताध ये CM: शराः PCNA: सम्बक्‌ WaT ay आधिक tear: प्रतापोयस्य वादश्च अतिवीरोपयमिल्यः fers पाये Herc भवन्ति तख्छारेतदाखिष्नेनेव तवानङ्तापः weitere खधचविवृडधप्रतापालिषनेन ताप्राश्तिराखम्बेका स्मीति विरोघाभासः॥ १२१

व्दति रे भेमि WS cream weet we कुजिद्ममिवाचं स्ति किम्भूतं wees उपे दुग्सयोषिरुङविभोजस्तसादपि ee स्फुटितं तथा पतनेन कुण्ठितानि भाजि चुं wenfa we at eu कुलिग्रमपि दुःसश्वङितापादितेए्पि Ae भवति पतमङुष्छिव अश्रस्तंश्च भवति थच Tyas हीरकरायते हीरकयपि बहितापादिं नानस्फुटति शस्ताकिच quate com एयिव्या याजिर्नानिये चान्ये लाहलातयः तानि cea लिख्यन्ते qe नान्येन लिख्यत इति कंकशमस्य बक्तःखलमितिभावः तथास्य भुजयोस्वत्वन्दकन्दखतया तदे वश्भूतवक्षरव कन्देामुलं तस्य कन्दल नवाङ्का तयेभौवसला तया तेभावङिजेनिवः प्रताप(नलः खरि धनां शचु पतीनां नयनाग्बनापिष्यल win नमतिन श्राम्यति बच्ठमूलविद्युदङ्टिरस्पि जलेन aerate

१६] नेष ९१३

तत्कन्दकन्दलतया YAMA तेज वङ्किनमल्यरिबधूनयनाम्बु नापि Vee I किंनङ्माजगति जाग्रति wegen VATA तपिककाकफलापभेगाः। Bay कल्पविटपी फलसंप्रदानं

कुर्व्वन्‌ सएष विबुधानग्ते कव ली न्‌॥१२६॥

अतिवोरोाऽयमिति are | कन्दलन्तु कपाले स्यादुपराभे गबाङकरे डति विखः॥१२२॥

कित्रैति तुल्यं संमानं मथा तथा उपनीतादन्तः पिकेभ्यः कोकिरेभ्यः AAMT G TACIT ATS THIN बशवाडुमा वृच्ताश्चाभादयेः wata yar किन orate विद्यन्ते श्चपितु जापरव्ेवतु किन्तु ay 5 कवृत्तीन्‌ उथेकजीविभे विबुधान्‌ देवान्‌ फलानां संप्रदानं दान पाच Hoary सरव कर्प विटपी कर्प बतः Wer तुमः खानादयेवु arte पाजापाचमविविश्य यस्मे कसमेचिदपि सामान्येन फलं ददतीति ते सत्याः कल्पवुच्ठस्तु सधामेजिदेवेभ्य खव east ददातीति सखव स्त ara were aan एथिव्यां बङवादातारो राजानः सन्ति चित्त तेषां पाजापाथविषेचना नासीति न॑ ते सत्याः ण्व काश्रीराजसतु मूतेकव्तीन्‌ THA खयाचितमातवृत्तीन्‌ वा मोरेकवृत्तीन्‌ वा विबुधान्‌ पद्डितान्‌ दानपच्रं करोतीति रषर्व कच्ययुच्छसदश्रत्वात्‌ शतत्यस्तस्ताद यमेव त्वया वरलीय इति भावः॥ मृतं यश्चशेषेतु धामे श्ताप्डय चिते डति Caray ५२९ | 9ए

८१४ भैषधं॥ . [ सम९६।

अते कर प्रवितरन्तु नुपान कका दस्यैव तच यदभत्‌ प्रतिभूः HAG: | दैवाद्यदा uaa aa ATA नेदंकृपा PHM ITT RCT Tg It ९९४॥ tate: शणिक तामपि yas स्एशायुषौ रयवश्राद्‌ समापयद्धिः।

अस्लादति। नुषः सर्ग राजानः अद्ये काश्रीराजाय we राजयाद्ं भागं MHRA प्रवितरन्तु ददतु पितु ददत्वेव वयस्ात्‌ we TE शपा खव खषूरव तज करादाने परतिभूलं मकटभूत्‌ खस्य छपा ARNT सन्तः THT TATA करं TMA: यदा ते AUT Say, wenfeq प्रतिबन्धकाद्धताः करं प्रवितरन्तिग ददति तदेव afer समयरव नतु fanny निजस्य Wee ACS प्रडाय धारबाय इद्‌ YU खस्य CG कुपादया Hala RH: खम्‌ खखङ़ कलेनाभिहत्य wa कर Rea अथच निजादात्ीयादपि Harare तद्च्ठाढ प्रतिभुवः करस राजभिर्द यस्य wwe छस्य छपा भवति उत्त vant अधमेन दातुमघ्रकयं wa प्तिभुतो बलाद काद्येव खतितेजखी चक्रवत्तो चायमिति वब वरगयोम्यदति भावः। 2दङुपेवि.वकीसमाख १२४

खतद्भलरिति रतस्य Uae सन्यस्पेवाङरेरतेः qvecyn डश्रस्य BWA चोटकउेःय वातस्य wer अहमेव Meera wet मीव्यशक्षारो लुप्यत fortis किम्भूतेः भुवः पुथिथाः खरायेव ये स्प

wai १६ 43 भेष धं Er

इकपेयकेवलनभःकमणप्रवादे वारेरलप्यत GUST गरनवंगन्वैः १२५॥ तदणेनासमयरव समेतलाक ओभावलाकनपरा तमसे FATT | मानी तया WATS यद्‌ ATLAS ARTA सदसि TAMIA AAT ॥१९९

श्राखब्रुपानि atte ary fe faraeat सजिकतामपि gaara भुम्बा wafafants रयवश्नादेमयश्रात्‌ असमापयद्धिरसम्पुखं gate wa arate लरायेब भूमोमस्धरद्धिरिख्मयेः तथा दृग्भिजंनानां sey hii: पेयाः सादरमवजाकनीयाः केवलं WATT WANA रम््रायेषां TER: अतिवेमवत्तरेरिवयरथः VITAL TTT भाव, ९२५ |

तदर्सनेति। खसे दमयन्ती AB काशीराजस्य वक्नासमयरव समेताः मागता ये AA नतनाराजानस्तेषां शाभायाखवलाकनपरा दशनासं BI aM तं काणशीराजं निरासे निराचकार खन्यावलाकमेनव तया तस्य निराकस्यं wafer: मानी अभिमानवान्‌ खसं AMT यद्य स्मात्‌ गणविदा ARCA तया दमयमा खनादुतोग्बच्नातस्त्तसमात्‌ भभा राच्चां सदसि सभाय दुर्वद्रसेव GATS HST खाने बभूव खअनादरकर्थ भेमी तावद्जबन्वा नतु मुखा aves मानी मतु मानाप मानसमानेमुखैः नाद्र राजसभायां AY मृखसभाया Tact TS छञानिरुचिता। निरासे इति बेपसगादृ wre रि त्यालगेषदं Ag

८९९ नेषेधं It [amr १९

सानन्तानाष्य तजःसखनिखिखमर्त्यार्यिं बाल्लि्टभाज AMMA सममसमग्‌णान्‌मच्चतो Fe भावा॥

अयन्छन्देाऽन्तरेब sans सूचयति | सेति BWarst waceara

बयवासाभैमी णुकं पुतं गलं अनु ज्तोत्य भूयोटतिश्ययेन तत्परौभूय

तद्वत्ता भूत्वा उपनिषदे ब्रह्मादेतप्रतिषादकभुतेदपमा ETT

स्याराटग्री आसीत्‌ भूयः पुनरुपिवा पू रं सादिभ्यः त्वा तत्परा जातेव

अधुना SAAT रा च्धागलादपचछद्टान्‌ HET पुनरपि तत्यरा बभूवेत्यचेः

किम्भूतं पुडषं पारोवाग्वर्भिंरूपं वाचां पारे व्तन्रोलं रूपं यस्य तादु

वचना चरसेन्दरगथवन्तमित्यथेः तथा frente wrest खतिश्चा निनमि्य्ैः तचा निःसीमानन्दं भेमीलाभनिख यात्‌ अपरिभिवधे सा किम्भूता तान्‌ Yaa तेजःसखान्‌ तेजखिनेा निखिलान्‌ aa wera मडतारेवान्‌ पाथिवान्‌ राख खाप्य प्राप्य सेवां समीपं गत्वा सु ती किमपि द्षबमुद्धाय परित्यजन्ती यतागूएमावा मूष्ाभिधाया नख विषवयमनरागं गोपयन्ती तान्‌ किम्भूताम्‌ खनन्तान्‌ TTT AT तया दिरमाजेभाग्यवतःयडा दिष्ट खयम्बरकालं भजन्तेदति तादृशान्‌ खयम्बरकाले समागताम्‌ नतु विलब्बेनागताम्‌ तथा चितेन मनसा aa यगपत्‌ Gwe: भमीप्र्मभिलाषिडः तथा wanna निसपम सेन्दग्यादिगृखाम्‌ परस्यरमतुख्यगुखाम्‌ वा उपनिषदपि सानन्ताम्‌ श्नन्तेनित्येः सामान्यविश्ेवसमवायेः सषहवत्तमानान fee: कालस हितान्‌ feria सम avery अशाजुषोादिक्सदहितान्‌ तान्‌ पसि दान्‌ परव खाप्य जरं तच्च तजख्च खेनाकाश्ेन वत्तमानोा निखिलः समल्तामरदायुश्च पार्थिवाः युधिवीसम्बन्धिनंश्च ते तथा तान्‌ तथा शसम पञ्चस द्यायागिलादिषमसंस्यं कम्मं STA तच गगा

सर्गः १९ ] नैषधं | ९९७

पारे वाग्ब्तिङूपं परुषम नुचिद मोधिमेकं WATS a: सौमानन्दमासोंदु ATS TAT TAO यः॥९२७॥ Hey कविराजराजिमुक्टालङ्ारद्ोरः सुतं Wc: सुषुवे जितेद्धियचयं anaes चयं। श्टङ्गाराषतशओोत गावयमगादेकादशस्तखशा काव्ये ऽस्मिन्‌ निषधेश्वर स्य चरिते सर्गानिसर्भोज्वलः ॥९२८॥

SAT तया thy seat खदेतप्रतिपादनेन fragt तथा Aware खतिगइनल्वादुःञ्चे याभिप्राया वथा खभानि खङ्ानि भिक्षा wars यस्यास्तादुग्ी सा वाक्पथातीतखरूपं frente fog निःसीमागन्दं परमानन्दखरूपं रक अदितीयं vag परमात्मानं लक्ष त्य तत्यरा AMT भवति || खग्धरावृत्तमिदं ५२७॥

आओदैमिति। WIS श्रङ्धारास्यारस खव YS चधा तस्य णीते WHET खयं TAM: सेट गात्‌ समाप्तः न्यत्‌ सन्ये षुम्ब॑वत्‌॥ १२८॥

तिश्रीपेमचश््न्यायरमविरचितायामग्बयनेधिकायमास्थायां नवध टीकायामेकादश्ः सगे, समाप्तः

Ue गाणपतिरः प्रथितपु्ुयश्षाः प्राकराएानिवासी विपः चीरामना राय इतिविदितः सत्यवाक्‌ संयतात्ा। AEs खनुतेनाखिलजनग दयितः आयुतः पमचश्रखक्रे चक्रिप्रसादात्रलचरितमहाकाव्यपुन्बाडं टीकां

समाप्तश्चायं पुम्बभागः सुभमसत॒

९१९ नेषधं ॥- [wi ae सानन्तानाप्य तजःसखनिखिलमर्त्यार्यिं बाज्नि्टभाज शिन्तेनाशजषस्तान्‌ सममसमगुणान्‌मश्चतो गूढ भावा | अथण्छन्दा$न्तरेव gALs सूचयति सेति Waist चन्दररुखाद् बयवा सामी रकं Tas गलं अन्‌ लश्लोरुत्य भूयोदरतिशयेन तत्परोभूय तद्ठप्वित्ता भूत्वा उपनिषदो ब्रश्यादेतप्रतियादकखुतेडपमा GTS स्यााश्री सीत्‌ भूयः पुगरपिवा पुब्ब रसादिभ्यः खुत्वा तत्परा तेव धुना सब्यीगपि CAPT URS मत्वा पुनरपि तत्परा बभूवेत्यथः किम्भूतं Une पारोवाग्वक्भिसूयं वाचां पार ates रूपं यस्य तादु बचनाजाचर्सेन्दर्ग्यवन्तमित्यथेः तथा चिदम्भेधिं «raat खतिश्चा निनमित्य्धैः वथा निग्सीमानन्दं भेमीलाभनिखयात्‌ आपरिमितधे सा किम्भूता तान्‌ Ye तेजःसखान्‌ तेअखिनेा निखिलान्‌ सम सान्‌ HARTA पाथिवान्‌ TS याप्य प्राप्य तेषां समीपं गला मु ती किमपि paaagre परिव्यजन्ती यतागूणएभावा मूषाभिध्राया नख विवयमनमरागं गोपयन्ती तान्‌ किम्भूताम्‌ नन्तम्‌ संस्षातुमग्रक्धान्‌ तथा दिभाजभाग्यवतः यदा दिष्ट खयम्बरकालं भजन्तेडति ATS ATA खयम्बरकाले समागताम्‌ नतु विशब्बेनागतान्‌ तथा चित्तेन मगसा खमं युगपत्‌ ्थाग्राजुषः भेनीपरहमभिलावियः तथा ष्यसमगुखान्‌ नियम सेन्द्यदिगुान्‌ परस्यरमतुख्यगुखाम्‌ वा उपनिषदपि सानगन्तान्‌ aati सामान्यवि्धेषसमवायैः ewan fester आलस हितान्‌ चित्तेन समं मनःसदहदिनाम्‌ अशाजुषोदिक्सहितान्‌ तान्‌ प्रसि {दान्‌ खापरव चाप्यं जलं तच्च तेजख्च खेनाकार्रेन सड वर्श मागो निखिलः समल्तामर्दायुञ्च पार्थिवाः युथिवीसम्बन्धिनंश्च ते तथा तान्‌ तथा असमं पदसं स्यायेगिलवादिवमवंस्थं wat sara तज Tare

स्म, १९ aad i ८९७

पारे वाग्बर्तिर्पं परुषम नुचिद ्मधिमेकं WATE a: सोमानन्दमासोंदु पनिषदुपमा तत्यरीभूय यः॥९२७॥ ओष कविराजराजिमुकटालङ्ारद्ोरः सुतं Mic: सुषुवे जितेद्ियचयं arrest चयं। ष्टङ्ाराखतश्चैतगावयमगादेकादशस्म्भदा ATA ऽस्मिन्‌ निषधेश्वर स्य चरिते सरगानि सर्गीज््वलः ॥१९८॥

SUIT AM ate AE देत प्रतिपादनेन निराकुव्वैती तथा गूण्भावा ति गडनलादुः ञ्च याभिप्राया तथा खभानि खकानि fret कर्पादीनि यस्यारादु्ी सा वाकपथातीतसखरूप चिदम्भाधिं चिन्मयं निःसीमागन्द्‌ परमामन्दखरूपं णक अदितीयं पर्वं परमात्मानं लक्ची WH तत्रा AMAT भवति खग्धरावृततमिदं २७।

आओहर्वमिति। WS श्रद्धारास्योरस खव मृतं TUT तस्य प्रीता WHET अयं रकाद शः सगे गात्‌ समाप्तः न्यत्‌ सन्य बुग्ैवत्‌॥ १२८॥

डतिभीपेमचन्रन्धायरमविरचितायामन्बयनेाधिकाखमास्यायां नेव टीकायामेकादश्नः सर्गं समाप्तः

Te गाण्पतिषः प्रयितपुधुयश्ाः प्राकराएानिवासी विप्रः श्रीरामना साय इतिविदिवः सल्यवाक्‌ संवतात्ा। Aas ख्नुतेनाखिलजनम दयितः आयुतः Garewal चक्रिप्रसादात्रलचरितमहाकाव्यपुन्नाडं टीकां

समाप्तश्चायं पुब्बभागः THAT |

Digitized by G O ogle

Digitized by G O ogle

le Sa ae SS /

Digitized by G O ogle

Princeton University Library

NN Wd 32101 074217876

Digitized by G O ogle

i "५३ rv ५१ 4 y i $ 1 ily Vf Ty | ५. fi 1 vel षु Af uel i) Al 1 > 4 4 1 1 प्र १११६ i a

हि -

| Ab १, 1४. , # Af ॥# hela (. ५५, \ eh! ih ¦ ५} (1. ate # (त | a! « ‘\ ^ "ra ie ee 11/11 ' id 18 ५, + wy 9 4 11 AL 41 # | | }

} \ i bed 8}. nt ॥)) `

1 Wy a 171: Meh ae Sy 10 ar Mme awe ११९... ina 4 * | ¶} =

11171 710 | 1) { ५११ |\१. १.११ ५५ ; 4 mal 4 0, 210 \। Yn Boy | me Leed ८) bit Ripe. » a ५६, ५१. |) i ate | 4 रः : if 7 ive 4 ४9 \ ur | ri '

i ih Dt 9, 1 iyi wy Lf , \ ¢ | | | j ११9 a [क | ।। # 1.71 {0 ५३ +;

ve ११ j

1 is ae i i Al i : .

4 (वै | sien 9 ay ^ # cn adhe tui? ee +न Thies ine aval she yer? | | 1 ) 5 # $ \ Mi est i) i i 14425 a | 4 +. 4 } ) चै = [इ a i F 2 + | ^ A of 4 ts | » ais .) ¢ I ape ११ १1११1 \ १९. \ i | - | ११. 7१ ५! १५१४ } 7 ies : Po) | ru 4 | १. aad ' “+ Lor tA We a - 4 i = 40१ | } 9. LAT १११ ॥। aan 5 It as . नि #.१.३।१ Lay १.१ 1 1 | ॥॥ " a Ais. 3, ~ “¢ La Ws , Pa क्‌ ot “> 1 ड़ः ; r 4 ) i 3११ ~> ५4 4 तं + | १9 1 rik f | > (41.11 Lh 4 ११ a te a 4 as i ~ i, 5 [= न, | A 4 7 4 ५१५६१ प्क me te ay Y ~ |. १, Wk e's i a 4.20" : RS i ese क| : +4 Wie & set ve १४ wel We i Ge ; iit oust (शक Busy atv i | १३१५. ti |. + ११११. A 4 : AT 19 | (10 nae 0 | tr) + > ६। * rey ‘+ 5 | | >of | "ha 363 4 4 r १५111115 i Palen, 0 a a eine (4 ११११. , : ५4 7% = 4 ew * १३११. १।। an 7 + ty x >on t +e y 11 ३१) ९। 7 x \ | ३५ Sieh ५६ 4 1}.

q ts of 4's het: | (141 Pet ial i गि 3 eile क" i] st they 4 3 ११ 1. | rh कृ # » ¢ 4

Lice ११1 # | nyt | ; : bel site ११ sa t?

is ४८. १४ + ts (^ PTY Bs Whe iti a ie 1111.

कः