BIBLIOTHECA INDICA: A COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New SERIEs, Nos. 449, 454, 460, 471, 477, and 480. THE NIRUKTA. WITH COMMENTARIES, PANDIT SATYAVRATA SAMASRAMI, CALCUTTA : PRINTED BY J. फ, THOMAS, BAPTIST MISSION PRESS. 1882. निरुक्तम्‌ । ( निघण्टः) अजिगोजश्रीदेवराजयसञ्वशत.निवंलम'नामरीकासदितम्‌ | श्रीश्री बदुदेग्रोयासियातिकसमाजाभ्यथनया व्येन च AAA WV ren काश्यधीतवेदारि-वङ्गषामगेन ओसत्यव्रतसामशरमिभदूाषार्य्येखं सम्पादितम्‌ | प्रथमे भागः| कथिकाताराजधान्धाम्‌ वातिरमिननवन्ते सङ्ितम्‌ | WATT ६८०४ ॥ निरक्तम्‌। saat महतो विप्रतिपल्तिः- किमिदं निरुक्रमिति ? वेदाथाप- कारिणां wat गन्धानां बेदाङ्गतप्रतिपारके fear श्रन्यतमस्य faqnaa नाम श्रूयते न तु निषष्टोः। तथाहि- “wer, पाडा हु वेदस्य शस्ता HUY पद्यते | व्यातिषामयनं चदु fren ्रोचमुच्यते ॥ शिक्षा घ्राणन्ु वेदस्य मुखं व्याकरणं सतम्‌ | तस्मात्‌ साङ्गमपोत्येव ब्रह्मलोके महोयते ॥*“-इति । परं निरुकण्यद मात्‌ विश्रेषतस्तदारम्भप्रस्तावदशेनादेव स्फटमुप- लभ्यते मासे कञिन्परलयन्धोऽपि ठु समाख्नायसन्हौ तपदपेरिकारूपस्य “निषण्टु-नामकस्य कस्यचित्‌ टौकायन्ध एवायमिति । तथाहि - ““समान्नायः समान्नातः, स व्याख्यातव्यः ; तमिमं समान्नाय निघण्टव waread’ इत्यादिः | तदच खकसंहिताभाव्यावतरणिकायासुक्रः सायणोयसिद्धान्त एव शरणम्‌ । तद्यया- “eda निरपेलतया पदजातं atta तन्निरक्रम्‌ । गाः TAT SHT च्छा चा चमेत्यारभ्य वसवः वाजिनः देवपन्यो Tareq इत्यन्तो यः पदानां saree: समाक्नातस्तसिन्‌ GI पदाथावभा- धाय परापेच्ला न विद्यते, एतावन्ति एरथिोनामान्येतावन्ति fere- नामानोल्येवं तज तज विस्पष्टममिहितलात्‌। तदेतज्जिरूकं जिकाण्ड म्‌ | त्ामक्रमणिकाभायये द्श्तिम्‌- 1 ( ख ) श्रां नेघष्टक काण्डं feats मेगमन्तया । ठतोयं रैवतं चेति समान्नायस्तिधा मतः ॥ गाराद्यपारपरयन्तमाद्यं नेघष्टुक मतम्‌ | RISA नेगमं सम्प्रचते ॥ श्रम्धादिरेवपन्यन्तं देवताकाण्डमु छते | श्रन्यादिरे गोजजाछत्धन्तः लितिगतागणः ॥ वाव्वादयो भगाग्ताः स्य॒रन्रि्षस्धदेवताः | खयादिदेवपन्यम्ता शुस्थागदेवता इति ॥ गवादिरेवपन्यन्तं समान्रायमभोयते ।॥'-दति | एकाथेवाचिनां पयायश्रष्दानां at ay प्रायेणोपदिश्यते, aa निघण्ुशन्दः प्रसिद्धः ; तादृ ेव्वमरसिंश-वेजयन्तौ -हलायुधादिषु qu निघण्टव दति व्यवहारात्‌ । एवमापि पयायग्रब्दसहगेपदेभात्‌ श्र्काण्डस्य Feeney । तस्मिन्‌ काण्डे चयोऽध्यायाः । तेषु, प्रमे प्रथिव्धादिलाकदिङ्कालादिद्रव्यविषयाणि नामानि । fara मनब्यतदवयवादिद्रव्यविषयाणि । ade तदुभयद्रव्यगततमुबडत्व- इसखत्वादिधमविषयाणि ॥ निगमशब्दो azaret । यास्केन तच तापि निगमे भवत्येवं बेदवाक्यामामवतारितत्वात्‌ | तस्िनजनिगमे एव प्रायेण वश्मानानां wert चतुथाध्यायरूपे दितीयस्िन्‌ काण्डे उपदिष्टत्वात्‌ तस्य काण्डस्य नेगमत्वम्‌ ॥ पञ्चमाध्यायश्ूपस्व द्रतोयकाण्डस्य Fad fawn पञ्चाध्यायूपकाण्डबयात्मक एतस्मिन्‌ न्ये परनिरपेचितया पदाथस्याक्रतवात्‌ तस्य were निरू- MAA ॥ तद्राख्यानञ्च PATHS: PASTA दत्यारभ्य AUTART (भ) साद्धावयमन्‌भवत्यमभवतोत्यनैददश्रभिरध्यायैवास्कोनिमेमे । तरपि निरुकमिन्धच्यते । एकैकस्य पदस्य सम्भाविता श्रवयवाथास्तच निः- बेषणच्यन्त दरति aa: ॥ एवश्च निचष्टो रेवापरं नाम निरक्रम्‌ ; ` किञ्च तात्स्थ्यात्‌ तच्छन्ददतिन्यायात्‌ यास्कङृतैव तदोयरौकापि निर्क्रमेवोच्यते इति फलितम्‌ । wat निरक्रसम्पादने प्रवक्तंमानेन मया आरा मिधष्ड्‌- नामकनिरक्रं arg agtat anata निरकमिति -प्रसिद्धा खम्पा- ud; तज च याखकोयनिरूक्र श्राश्यकाण्डस्य प्रतिपदमिवैचमाद शनात्‌ दितौयदतौयकाण्डयाख व्याख्यातेव्वपि पदेषु प्ररुति-प्रल्ययारोनां शुटममुपलसेः ws टौका देवराजोया खञ्वयेनामिका निघण्टु- गेम घाकमापाद्यते ॥ श्रथ निघष्टु-पाठभेद-सङ्गहायापादित-पुसकानां नामकरणण- दिक ज्चा्यते- | | क , , . खख्वयाभिधटोकापुस्तक म्‌ | विवरणम्‌--पच्ाणि ९६ ७, प्रतिष्रढपद्ू्यः ९९, पचपरिमाणम्‌ ex all TZ जोणंमस्पाग्द्धम्‌ | ख . . . मत्तो ताघोतपस्तकम्‌ । वि°--प०९६, प्र° ए° Goo, प° प६। ८४ Tal watt Nee । ग . . , काञ्चोवासि-मद्भुरुदेवपस्तकम्‌ | वि०-प०९९, प्र ए” पं०८, प° प०९॥ > all इश्च । प्राचोनतमं WHE | घ . , , खञ्वथाभिधापरटौकापस्तकम्‌ | वि°- प २९, He ए. प०१३, प° प° ९०८ ४॥ इश्च । श्रह्धाभिकखण्डितं स्पश्नासदमतिजोणेमति एद | ( ध) डः . . , TMNT परकाथित-यूरोपसुद्धितपस्तकम्‌। za! a... श्रादिब्राह्मसमाजोयपसतकम्‌ । वि०-पर्र, yo yo पं०१०, प° WRX ४ । टश्च । MANY | , A, 8, 0, | रड्लफराय्‌-सन्गहोतपुस्तकानि । D, E, F | एषां विवरणामि aaa द्रष्टव्यानि ॥ प॒ ° --पुरस्तात्‌ द्रष्टम्‌ | प ° -परसात्‌ TVA | सुद्धितातिरिक्रानामेषां शिपिकालनिणेयेऽदमसमथैः क-ख-व- पुस्तकेव्व ले खात दन्येव्वम्तिमपजाभावाश्च । एषु;-ख, &, च, ^, B, 7-एषां षलामेकादन्नामुखिपिवमि- वैक्यं Gas प्रायः wad । येऽपि भेदाः च-पुस्तके yaw, ते तु मृगमादशेच्वरबोधभ्ममूलका एवेति Year; सम्भाव्यते fe वष्याकारग्रायाणं पकारयकारारौनां गागराक्तराणां Azar केनचिद्‌ aga तथा fafad, यथा “रिपः”-इति लेखे “रियः दति। एवं ग, 0, 1), ए -द्धेषां चतुणामपि एकादशामलिपिलमिवेति। श्रथ क-घ-पुस्तके दे एव कलिकातासंक्कतविद्यामन्दिरादापा- दिते। at ध-पुखकन्त ऋश्वथेटोका-घारखङगहोतं गन्धान्तरमिव GUA, तस्य क-पुशकापेक्तया AIT ATV | परमनयेवः Wal कपाटे STR सव॑ज प्रायः; कचित्‌ SAUTER: wife ग-भ्रेणि- कं साम्यमपि । दद च ease प्रायः क पुष्छकमेव प्राधान्येनावख- ग्यते, टौकायास्तदनुयायितवात्‌; यज यर च टीकया सह टौका्टत- arse विरोधो eed, तज तच तु टौकास्मतपाठः खादिपुस्तकौथो ऽपि गद्यत एव क्रियते च क-पुसतकस्यानादरः ॥ सम्पादकः । ॥ निरुक्तम्‌ (निघण्टः) ॥ टीका-भूमिका ॥ चिद य मरस्तरय्यन्तकान्भारसञ्चारिकरिणं मुखे * | मदालरत्यमातङ्गभङ्गे केसरिणं! wat ॥ ९ ॥ नमस्तिधाचे भ्रिपिविष्टनाखे निर्क्र विद्यानिगमप्रतिष्ठाम्‌ | mara arent विविधेषु यागे- व्वनेन॥ चाच्नायमभिष्टुवानः ॥ ९ ॥ प्रणमामि arent योादन्तमसः प्रकाशितपदार्थः | यस्य भुवमजयोमिव गावः¶ प्रकटं जयों वितन्वन्ति ॥ ₹॥ वागोशखरं वचाभिवेखिष्टमुस्थान्युनो स्तपाभिख । शरनुषतवन्तं वन्दे पितामडं देवराजयञ्वानम्‌? ॥ ४ ॥ ^ wa सृकं टा खयं करीति बुध्यते, तमित्यथेः। करी चासो stem द्युग्यते तस्य fated कान्नारसच्चारीति। areca च विद्रेषकं ayaa इति। we wot, पचे वेदबयपरम्‌, पशे जिलेकीपरम्‌। } मदाशदत्यरूपमातश्ानां WE पराजयं दशमं वादा यः केसरीत्य पलभ्यते तम्‌ | faq देवस्य मख्द्रेनात्‌ अयं करीति विक्रमद्भनाचायं केसरीति बध्यते, करिवकेखरिले भयषमाक्रानो awed गजाननं देवं भे Cee: | § गिपिग्िऽब सुदता, खख अमतप्रसविला; ब्रह्य खादित्यो बा विचारानरम्‌। ( निद ° ४, ९-८-€ | We Go ९, ९९, ® {--१० ०, ४ ;--९ ) I || ‘wae? खविभा प्रेरित रव ‘ore’ [तथा च श्रूयते “किया येभः प्रचोदयात्‌" Wo Yo २, ९२, to]; ‹विविधेष यामः विविधयानसिद्धाथं [निमित्तत कम. Wa (₹२,२, ९९ ate )- दति cnet) Sqrereafieda:’ सम ‘fren विद्यानिनमप्रति हाम्‌" ‘qary’ Gas नस दृत्यथेः। ¶ किरशाः र्‌ निरुक्तम्‌ (निघण्टः) | श्राचाये शान्दिकानाग्डचि जपि च यदृ्टतुल्यप्रभावम्‌, वन्दे नेर ठन्तिक्रममुपनिषद्रौणामुपप्नम्‌ | MARTE क्रतूनामवनिसुखकर प्रकियानुक्रियायै, तातं यज्ञेश्वरायं प्रतिदततमसं न्नानभाखगमयुखः॥ ५॥ यज्वा “रङ्ग्'एरो-'पय॑तःयामवास्तव्यः* | विरचयति देवराजा नेघष्टुककाण्डनिकचनम्‌ ॥ ६ ॥ भगवता यास्केन समाजाय नेघण्डुक-नेगम-दे वताकाण्डरूपेण तरिविधं गवादि-देवपन्यन्तं॒निन्र॑वता भैगम-देवताकाण्डपटितानि पदानि प््येकमुपादाय निरुक्ानि दथित-निगमानि च्‌, नैषण्टक- काण्डपरिपटितानान्तर गवाद्यपारेश्रन्तानामेकसत्वारिशच्छतचयाधिक- ave! सामान्येन ‘uae सतस्य नामधेयानि इति वास्थाय तच प्रदभ्य कतिचिदेव निरक्रानि, तथा कानिचिदेव दभ्तिनिग- मानि; अन्यानि तु गन्यविस्तरभोत्या सामान्येन निवैवनलक्तण- wma बुद्धिमद्धिर्निवंक्ं सुशक्यानोत्यभिप्रायेण चेपेकषितानि | स्वन्दखामो च ततएव निरक्रमनुजगाम । * वासकारी । ‘sagan कशेरि रिथ्ः-्तिपा० &, 0, ef षा०। { अदि ख erase समप्रस्य ‹नगिचष्ड-इ्ति प्रस्दिद्य निदक्रप्न्वस्य arena कशयमस्ति, तथापि fauwa गेघष्डककाष्डनिवयनाशरवव्ारष्मद्ति खच यितुमक्नं नेघष्डकत्यादि | ‡ werfe—sqanaraty-euznees 'मोःः- त्यादि “राशिः इत्य कम पश्च- दद्र खतुःप्रतम्‌ (४९६ ), ततः हितषेयाध्यायीयहाविंष्ति-खष्छष qq’ — इत्यादि “दनःः-दत्यन्तं चे दुद्ाधिकपशच्चम्रतम्‌ (४६९), wae शती बाध्यायीय- Fema sy ST — रत्यादि ‘QT इत्यम्‌ ददात्तरचतुःतम्‌ (ute), शवं सङ्कलनया म वव्यक्तम्‌ (१९४६) | टीका-भूमिका | हे aa तु .दिवश्चादिल्यस्य च साधारणनामानि खवरादौोनि षट्‌'- ‘ezaretfa, च उपमाभेदात्‌ भेदरनामानि दादश -श्रपिवे mara इव्यारोमि च षद्धंशतिख' भाव्यकारेण बशवक्रव्यलात्‌* vacua एव॒ निङक्रामि खन्दस्ामिना च व्याख्यातानि | श्रताज्न्येषां? यथाक्रमेणानिर्करेनिंगमाप्रदद्चनाच खङूपमाचमध्य- थयनादेवावगन्तव्यम्‌| । तच्चाध्ययनं कलियुगे प्रायेण विच्छिलसम्प्र- दायमासोत्‌। ततश्च arava’ अररणमासोत्‌ । तेषु च केषुचिद्‌- येषु लेखकप्रमादादिभिः कानिचित्पदान्यधिकान्यासम्‌, अन्येषु च कानिचि्ुनानि, sate च कानिचिदपहाय कानिचित्‌ विश्रस्तामि श्र्राछि च पिपयंस्तानि । एवं व्याकौंवु केशेषु fran परतिपदनिवेचन-निगमप्रदशनपरस्च कश्चिद्‌ व्याख्यानस्याभावात्‌ & TASH काण्डमुसन्नप्रायमासोत्‌ । ततश्च पाटसंशाधमाथं बालानां सुगमत्वाय च तद्गतानां पदानां कमेण प्रतिपदनिवैचनमिगमे प्रदशयितुं* °, खरादोनोति पूरवसुक्षख * gaara बहनि awaratfa भियेति यावत्‌ | † भ्रकरशानुमतं यथाक्रमं प्रतिपदमच्ायव। way माष्यकारोकत्यष्य fare- भाष्यकारेर यस्छेमेत्यथै बेध्यः { wrest खरूपादिनिश्याय न मे श्रमः कञचमेत्याशयः | ९ ‘am’ र्यः उक्िखितनिदक्रादिग्यष्डातपरेभ्यः, "अन्येषां" सवषामेव पदानाम्‌ | || अध्ययनश्चा् पखकाचरभ्ननविषीनवद्कानां सम्परदायसिदं मुदपरम्यरागतं बाध्यम्‌ | ¶ केाश्रपस्तकमेवेत्यथेः। ** प्रद ्रेधितु म्‌--दत्य स्य खात्परित्रमः-दत्यनतेन सम्बन्धः । दतेनेव Hees. काष्डीय-खकेयताक्का। रमावामेव we: कथं न समापितः? प्रत्युत चवितचवंने नेगम दिग्बाष्य।मे कथं sara: खीक्रियत दूत्याङ-खरादीनीत्यादि तदुन्मीखयितु मित्य कन्‌ | 8 निशक्तम्‌ (निघण्टः) | प्रकरणच्रयस्य, भेगम-देवताकाष्डगतानाश्च पदानां warty मिरक्रानां न्दखामिना च agrenart, प्रक्रिययाखोखयित- व्यम्‌ * ; were नेघण्टककाण्ड निवेचनानम्तरं तद्क्रौलयितुश्चाय- मस्मत्परिश्रमः | acy सखमनोषिकया ग क्रियते किमु नेघष््रामतेव्वे पदेव्वध्यदधंशतजयमाचाणि पदानि arent तज तज निगमेषु प्रसङ्गाज्निरुक्रानि, सकन्दस्रामिना च निगमव्याख्यानेषु अन्यामि च पदानि श्रतदयमाचण्यपात्तानि | तेन च समान्ञायपटितानां पदा- मामन्येग्यो व्याट्त्यये किञचिषिकं छतम्‌, अतसेषां पाटश्द्धिस्त- भरव श्रद्धा । अन्येषाञ्च पदानामश्मल्कुले समाण्ायाध्ययनस्याविच्छ- दात्‌.-ज्ौवेङ्टाचायतनयसछ माधवस्य ATA नामानुक्रमणाः श्राख्यातानुक्रम्छाः-खरानुक्रमण्ाः- निपातानुक्रमण्ाः- निबेन्धनान्‌- क्मण्याः-तदरोयस्य भाग्यस्य च ABW पयालाचनात्‌,- बदे्रषमा- vata बङकाग्रनिरोलषष्णाश्च पाठः संशराधितः निवेचनञ्च- frat wrcarfaent निरुकटौर्का, २) खन्दखामि(क)- भवखाभि(ख)- राषदेव(ग)- ग्रो गिवास(घ) - माघवदेव (ङ) -उवरभड- (च)-भास्करमिश्र(क)-भरतसखाम्यादि°)- विरचितानि बेदभाव्याणि,(९) oferta ara”) विशेषत उणादि(क) agefi(e) चौर खाम्यनन्ताचायादिरतां निषष्टव्यास्यां,५ भोाजराजोयं व्याकरणं,(^) * खज पदे,-र्यं प्रतिः, खयं प्रत्ययः, दूमानि च छजादीनि साथमानि-एत्येवं wie तेय भित्वथेः | † सायक्छमाधव।त्‌ प्राचीनेोऽयं माधवः, ‘cont जन्मनि सनवेधसे"--एत्यादि मङ्‌ - खाचरपयेयिवरशप्रन्बङ्ार. | टीका-थूमिक्षा। ४ कमलमयनोय-मिखिलपदसंस्कारांख) fatty क्रियते । तच श असदा स्येयानां तज इष्टानां पदानां anergy निर्वचनसुपादाय तरेवाखत्‌प्रकरणानुरूपश्ेदु लिख्यते, श्रनमुरूपन्त्‌ किञ्चिर्‌ fafa मय्य, weary कतिपयानां निरुक्रकारोक्रनिवैषनसामान्यलक्षणमम्‌- we, निङ्क्रिः क्रियते । मिगमञ्च* दरिणापथनिवासिभिरधोतेषु वेदेषु परिद्श्यमा- मस्तत्तरभाव्याणि face तच तच saad, श्रदष्टनिगमानाश्च पदा्मां निगमा saa: | | अतेऽस्माभिर्यथामति प्रदर्जितौ प्रतिपदनिवैचननिगमे विदधासि. war निरूप ्टुकभाषितवन्मसि gant ॥ * निममः- दार ररूप वेदिक मन्त्रादि: । † रतेन तेषामपि स्जितिसम्भा वना रुचिता । { यथा, शकाः कीराः यानि कान्बपि वचनानि भावयन्ति, तानि etree यश ` शतानि, नतु Vranas, तथवाजाखदुक्वयख Garey प्रन्वाकरादि- Bar, म खकपारकर्पिताः---दू तख faard angen निचरा इति भाव 2 चथ WAATATS: | —_@— “श्रथाताऽगुकमि्वामः'--श्यारि (२,५) re ae रोका- याश्च यन्नघण्डुककाण्डविषयसुक्तं तत्‌ सवे तचेव TIAA ॥ श्रादितएकविं्नतिः एयिवोनामकयानि- ॐ गौः | ATO | FATS | ATO ATM) TAT सोणिः | शितिः | अवनिः । उर्वीः" । year) मही. । रिपः । अदि तिः^०। ear 1 निक तिः(९९। ag | भूमिः(५। पुषा । गातुः^" गोच त्येकविंशतिः प्रथिवौनामधेयानि+ ॥ १ ॥ (९) गौः।† "गच्ुगतो ( ° ge) रसाद्‌ "गमे म्‌(उ ० २, ९९)" —tfa watt कारके श्रधिकरणे वा डोः Wap | गातेवा स्तुत्य (९) “चमः” ख । “arar’—xfa 0. 7. E. ग; खसय च निनमाः- ऋ सं° ९, ६५, ५. ९, ८५, १९. १०, 08, ६। “Com —gafy पाठे भवितुमङ्ति, aurfa fanaaimna Wo Yo २, ९२९, ©. ९; ४, २. ८, Oo, ४.९०) Ye, ९०। “ara —zafe ऋकरुडितायां हश्यते (५, २,६९१;- १९, ४. ¢, HR, UL. ६०, ४४, ४ 5-९र, ९। (७) “'कार"-- दति कातिरिक्रेष सवे, खप्राधान्यतया टी कारृत्सन्छतख् | (६३) “रिप॑ एति च were ऋकसंदधितायाम्‌-९, BR, ९. °, ९९, १९४९०, € :-- ९०४, ६८ । (xe) “afr” ख; अश्दच्चेतदिति qt | (२९) “arn” छ; मुग्राकरप्रमादरवाज भिद्‌ाभमिति गम्बते | * “efa एयथिगयाः” म। † To Bn ४.१६. २,९९.४, ९.६. ४ Pree, a. te, ee eR Ree! प्रथमाध्यायः। ९ ख० | e धात्‌ (दा ०पण०) बाडवज्ाकेः (२,३,९९ ३) कयसधिक्षरणे वा। गोतेाणित्‌ (७,९,८ ° )'--एति च शिदद्भावात्‌ af: अजं भाखम्‌- "गौरिति vfaar नामधेयं at गता भवति caret मतानि गच्छन्ति मातेवकारो मामकरण्ः (निर्‌ ° ९,५)- रति | अस्व खन्दसखामौ- दूरं गता भवति नेरनरये शामा काजादिवत्‌ दूरेऽखपलम्ेगंतिकरियाव्यवदहारः' | अन्यान्य Area, रपरे; । प्रधयोपालरूक्छ्थंसम्बन्धाश्च ars भेरन्तयापलयिद्‌ रविशिष्टं गमनं- quien, ‘ver “परि्राजकः' इति यथा* । यथासं भतानि प्राणिनि गच्छन्ति । चो are गातेवी स्तत्धचैस्य । (अदा ०प °) गीयते watsarfafa, गायन्ति avat खिता इति गौः । उदा- इरणम्‌-गोषदसि ( ? )-इति। गापव्योपस्थाने विभि- यामात, गारेपत्स्य च गवि एयिर्यां सदनात्‌ मा-अष्दस्य एचिव्यभि- धानत्वज्िधितमिति | एवमन्येव्यणुदारणेषु तज तज ATTY घमवाजेन जभिधेयं प्रदथनोयं मिचिव्य त्तदथाभिधायिलम्‌ | “ws मच्छ aterm (वन्वाण्सं०९,२ ५-२६)"*-“जाजभार ag q- PETA (ऋ०्षं०१०,२९,२०)''1- “रभवत्‌ पवा शमना at: (ऋ०सं०९०,३९,६)- र्ति fram (९) ar) मेः yaferia कारकदये कमिग्ृषितकि (उ ° * अयमभिप्रावः--वथा qed कु गयमेकरग परः rege tae बदेकिलात्व्‌- wae: afefaate satya, रवं परिव्रणन्धि वडवरव पर CFCs Cw योन कला frgts agg, शवमजनापि | † ‘at: इथिकवी * * तां र्मी * * जनार ufgcia’—citt ate ate | t ‘ar: देवान्‌ प्रति aat’—carfe ae are | ख गिशक्षम्‌ (निघयटः) | ९,९ ५४)--दत्यादिना विहितः कमिन्‌ प्रद्ययोा बाडलकात्‌ भवति । "गम-शन-जन-खन-चसां लोपः किङन्यनङ़ (६,४,९ ८)'- द्यु पधालापः, ओ्रएादिकेन "मनिन्‌ (veg, og ०)*- दति wee वा मनिमि बाडणलकात्‌ (३, ३,९) रिलापः, 'डाबुभाग्वामन्यतरस्याम्‌ (४,९,९द)। अर्थैः पुवेवदेव । श्म गच्छतेः, गच्छन्तोरोयम्‌'- इति माधवः। “दिवश्च wary waa: (ऋ ० सं ०९०,४९,९)”०* “दिवश्च ग्म मत्यम्‌ (Woden tea) tals चनि गमौ । ग्म दत्यच RITA TCLS: ॥ (१) Sard । srerferafernait (निघ ° २,६०) “असु अदने (ग ° प ° )*-जनो प्रादुभावे “(दि ° श्रा °)" व्यकषि-सच्ण-कान्ति-गतिषु ( qx freer (farwag:) | (९९) दिषेदिषे* । “दिवु क्रोदाविजिगोषाष्यवहारयुतिस्ठतिभेद- लदस्वभ्रकाम्तिगतिषु (Fogo) ‘feafefe ( `? )-श्त्यः धिकरणे डिविप्र्ययः । दिष्यन्तेऽिन्निति शाः । रिव्ष्टात्‌ परख सप्तम्या Yarra 'सुर्पालक्‌ (७,९.२९) इत्यादिना छे आदेः, अद्यत (९,९.९ द) ठ Sern न भवति aque वा थत्य येन । तता वोष्ठादिः (८,९.४), दिवेदिवे इत्यर्थः । cured पटितमिद्‌ नाम । “उपलाग्ने दिवेदिवे (९,९.,२,२)-““दिषेदिषे वाममस्मश्ध" सावोः (च ° वं ° ५,९.९५, ६)'*- इति च निगमो ॥ (९.२) अविद्यवि | Greet व्याख्यातः (२) । सपनम्बेकवचन, वो सादि gaan, “मिनोमसि विद्यवि (च ° सं ° ९,२,९९,९)"*-इति far इति दादश्राङनामानि॥ < ॥ अद्रिः. । प्राव । गोः । बलः | अगः | Teas: © | वलिशानः^। अश्मा? । पर्यतः + fate | CAR HONE ce, TOE eur -रौदिणः५५। रवतः" fe 1 उप॑रः= । छुपंसः.९८) । खमसः(९ | afer’) | SHAAN i * fawo ४,९९। | (0) “बलिदान » “airn? 0. D. म. खयमेव पाडा यक्नतर दति गम्यते WUT निगम-द्देनात्‌ | WH मं० ५,०,६, ४, ५,८, २४,५. ९.२, ४९, ९ । “qua” Fi च पस्तकं g wie पज युरंम्‌। (>) “awa”? wi गङ्करेखकेन सिखितलाद्‌।द दपा अनमणिदधेवा सिपिित्व- waa नानरा्र-शिखित ‘qr—ca ‘ea’ पाडज्मसश्मवात्‌ । ` (९९) “wren” a. ¢. D Fi पर ६९ ३, च । WWaTTE! | ९० we | १२ बलाहकाः ^२। मेघः । हति । च्ाट्‌मः(९०। इष॑ far । ee) असु रः^८। काशः. । इति विंश RATATAT Woy “WT उपर उपल eat साधारणानि पर्वतनामभिः (निर्‌ * RR rape पर्वतनामलं करमेण निरुच्य nach | (९) eit अर भके (शरदा ० प°)" । “efeafongfing किम्‌ (७० ४या०)- इति क्रिन्‌-प्र्ययः। अरति हि मेषो ववार्थमादि- व्यरम्िभिराइतान्‌ arava, तति भेपैरभिद्टं जलम्‌, श्रयते वा आशिमिसत्मभवपदाथेभकदं atresia, अदगधस्मिन्‌ पदाम्‌ weer इति वा । war; गञपुवीत्‌ “द विदारणे (अया ० प ०) इत्यस्मात्‌ बाङलकात्‌ fens: रि-लपच । wale द्धिः van: । “fa यवा yay WTA (९, १९ ६,९)--ट्ति मघस्य fern) “बाग्तरि् नाद्य सामा श्रलाः (च्छ ०्सं०८,४ UG ९)"-इति aera ॥ (९) arent wa: (श्रदा ° प) “अन्येभ्याऽपि इष्यन्ते (२,९, ee ८१९) “aera” Uta anafca-vigedy, पर गीकाविरोषादुपेच्छः। ` ` (९४) “दकः” च । (९९) “खादनम्‌, ग. 0. 7.7 । (९९) “चिचन्विः++--रूत्यपि डीकासश्मतम्‌। * “ति Gerary’ छ । t निद्र 8, 8. €, € ॥ { १०६, ₹। निद ९, Comey | १. निशम्‌ (निरः) । ` ७५). इति कनिप । एषोदरारिलात्‌ (६,३,६० ९) धातेयारेशः। इन्यते fe मेष caw “शदनहिम्‌ ( ख ० सं ९,२,२६,९)- इति भूयते । इन्यतेऽनेन सामः। यदा ; “गृ निगरणे (qeae)’, "गृ we (wate ge)’, गटणातिस्ठतिकम (भिङ्‌० ३,५); एभ्यः पूववत्‌ कनिपि अड़ागमः। दूभिग्रणात्‌ (३,२,७५) wi बद्धम्‌ । भिरत्युदकं व्िंतुम्‌। we गिरतिर्तपुवैष्याथं avid, ससुद्भिरति जलं afe- समये, wate शति वा wade, गटणाति गजितलचषठं weg करोति, waa वा aatfafafcia यावा ae पवेताऽपि eeu न्यते पचच्छेदसमये, गिरति मेधेरभिद टं जखयुद्धिरति निद्यरजलम्‌, समुद्ौणं इव वा गुहा दिगतमिंहादिकर्देन, अन्दकारो, waa च पदाथा डव्यात्‌ प्राणिभिसखदाञ्चयिभिरिति यावा । “we arate afzfa, Sarat: (ऋ ० सं ० ४,९,२८,५)- इति मेधस निगमः। “ग्रावाणो wo दुच्छनामप सेधत (We सं ° ८,८,९ ३,२)” —“arara उपरेष्वा मरोयन्ते (ogo ८,८,१२,द)“ दति पर्वतस्य निगमे ॥ | (द) गोजः। शुः We षे (श ° आ)” । “गधूतरोपरिवचि यमि [ममितनि *] षदिचदिग्बस्तरः (ङ ° ४९ ६ २)'- रति ज-्रत्थयः | मेधोगजितलक्षणमव्यकषाचरं॑शम्दं काति, गूयते wad वा, - “अरहा ! श्रयमतोवघमकाले वधार्थमागतः'-दइति | यद्वा; गासु- दकं रभ्फिमिराइतं adrafafeny stad पाखयति । “श्रातेाऽमप- सगं कः (३,२,द) । शरदादिषु हि मेषेवु घनोग्धताशिष्टग्धापः | * नानयोः पारे इश्यते ae प्रथमाध्यायः। Le खर | qt गां पद्रजोतिं जयते वा gen पानौैयप्रदानात्‌ । पर्वताऽपि निश्मैरादिपतनजन्यमव्यक्रं we करोति, श्रभिदष्टसुदकमुदकाधारेषु धारणाद्‌ रक्षति चं. गोओ सुयवसवत्तया गोषाः । “गोचा भिम्‌ SANA मातरिश्व (ede ८,९,५.,२)--“लं गोचमङ्गिरोभ्याऽख- णोरप (च्छ ० सं ° ९,४,८., द)'"-“उद्भोजाणि सजे दं खनावान्‌ (छ सं ° ३,२,२५.,४)“--दति च मेघनिगमाः। “गोचभिदं गोषिद्‌' THNBA (च्छ ० सं ० ८,५,२ २,६)--इति पवतर ॥ (४) वलः* । छ श्रावरणो (खा ° उ °)" । “यटदुमिखि गमञ 2,३,५ ८)*-दइत्यप्‌। श्रपि -लकादित्वात्‌ ललम्‌ । यदा ; वल संवरणे ० श्रा), श्रस्मात्‌ "पसि सञ्ज्ञायां घः प्रायेण (2,2, ९९ ८)--इति a fraasta दिश wang मेघः पवतेनापि खश्ररोरेण श्मिराकाशश्च संत्रियते । “श्रलादठणो वख इनदर व्रजा ait, (ede ३,२,२,५)'--इति निगमो मेषस्य । “न्द्रा वं रंचितार" दुघानाम्‌ (ऋ ० सं ° ८,२,९५.,६)'.- इति TTS ॥ (५) seat ayant (खा ° श्रा °)", “aa मोाजने (क्या geo); शराभ्याम्‌ दणसिजजिदोडुग्यविन्यो नक्‌ (उ ° ३,२)'- एति विधोयमानेा भक्‌-प्रत्ययो बालकार्‌ भवति, wi «4 भवति ‘ara (८,४.४४) दृति प्रतिषेधात्‌ । उभावपि arya श्राकाच्- WMATA, एको व्षितव्यमपरेटष्टम्‌ । BAT वाज ततस्तं wena । “warfare” मधुपयप्न्‌ (ष ° सं ° ८,९,९६८.९)*- दति मेघस्य । निगमेऽ्डषणोयो वा ॥ * faqe ९, ९ † नि ४, ९९.१० RI 9 ९२ निडलाम्‌ (निषश्टः) | (६) Teeter । “भुज पाखनाभ्यवहारयोः (र०्प °)"- दल समात्‌ "विदिभुजिर्धां विश्वे (उ०४,२ १९)" दति विश्वश्रष्दे उपपदे विहितेऽसु-प्त्ययः Tema sms बाडलकाद्‌ (२,३,९) भवति। पुरु as प्राणिजातं भुगक्नि पालयति दष्टिप्रदामेन मेधः, पवता हि दुभिंलादेरचति। ‘agg: पवता राजा शव दुर्भिंशनाशकः" शृतः | पर अभ्यवहरति, सामण्याष्णलमच fate; एका वर्षितव्यमपरो fe टष्टमिति fare! बडभिगुज्यते पाद्यते अभ्यवद्धियते वा । मेघस्य fax ्रादित्यरश्मयस् रक्ितारः, dae तत्‌ जा धिपतयः। मेधः खदष्यादकद्धारेण ्रभ्यवद्ियते | इ योरपि निगमावन्ेषणौ यौ *॥ (७) वलिग्रामः। ‘we संवरणे श ° श्रा °), ओोणादिकः किप्‌। ‘ta Qa? ्रदादिकः (श्रा °)। खट्‌ wre) संदटृए्वल्लाकाश्चमोष्टे पितुम्‌, पवताऽपि खभोगेन भ्मिमाकाभर संटृखठनौष्टे दुभिलादे- मनुव्यादोवक्तितुम्‌ वलोक्षान दति; लोकवेदनिघष्टौ इष्टान्तात्‌ एषोादरादित्वात्‌ we: | निगमावन्वेषणोयौ। ॥ (८) quarts “ugg याप्नौ (खा ° आ °), ‘aw भोजने (कधा ° * ऋकमंहितायामेव द्योते उभयोरपि fart, परः लज सज WHA UTE भने ब. . येधुलिमदिप्रचिपरेति tegen देवराजेन | "परमेन WR (६,४,९९,८)'- «fa मेषस्य, गिरिन q etry (९ ९,१६,२)`-- एति पवंतस्य | † “avtrer”—xfa (a. 0. D+) पाठेऽपि सायशादिभाष्येऽविश्वासे तु मान्बेषण- ` Tae) werfe—aqawy ray पराश्चतम्‌ ( ऋ ° सं ° ९९,४९.१ )-- रति awa fant were, ‘Arca fg fanfer इवे. पथोनासोमन्युमानाः (WeGou, ८), Ra, . ४)'-दति तु via t fage ९४ ९. ८, RI प्रथमाध्ायः। Le Be t ६९ प °)* ‘afaufarat ढन्दसि (उ ° ४,९४ ४ )"--एति मनिन । चरन्न इत्यनेन समानाथेः | “्रपावृणादुरो WRAITH (च्छ ° सं ° ८,७, ९७.६९) रति Fae निगमः । “at श्रानोरन्तर ग्निं जजानं (ऋ ° सं ° २,६,७, 2)" - इति पकेतस्छ । रन स्कन्दस्वामिना Aaa व्याख्यातम्‌ ॥ (८) wae?) “पु पालनपूरणयोः (क्या ° प °) । क्ञामदिप- दल्तिपश्रकिभ्ो वनिप्‌ (उ ° ४,९ ° <)" एएन्ति पालयन्ति अ्रवयविर्णं waa वा तेन दति पवैणि । wat; भरौणातेबाडखकात्‌ (2,2, ९) वनिपि श्कारस्याकारः स च पकारात्‌ परः प्रोणएयम्ति खाञ्च- यमिति । पवै्छवयवाः सन्यस्य 'पवेमर्द्धां तप्‌ ama: (५.२, ९२९वा)*- इति मलर्थोयसूप-प्रत्ययः । - मेधस पवतर च देवता- ware च विद्यमानलात्‌ अवयविनि वकष wera यदा ; परिदृश्य मानाकारेणठापि मेधस धूमादिख्घातलात्‌, vane च चिलादिम- स्वादवयवित्वम्‌। यदा ; “पवं पुरणे (श. ° प °)", श्रमात्‌ wagiwa- जिपविपश्यमितमिनमिहयिभ्योऽतच्‌ (उ ° ३,९ ° ऽ)"-दइत्यतक्‌-प्रत्- थः | पवैति पूरयति वर्ण arf ख्रौरेणाकाशनं वा पवेताऽपि निक्ष रनदोप्रवाहादिना गमिखोनत्याकाश्नञ्च पृरयति | ˆ नि पवता अश्र खद 4 az: (च्छ ० सं ° ४,७,२, ३)" aan Ga ATTA (छ ०सं०४,४,२८,९)- इति मेधस्य मिगमौ । "यदद्रयः पवैताः साकमाज्नतः (ऋ ° सं ०८,४,२ ८,९)'--““प्र प्वतानाञरुभ्रतो उप- स्थात्‌ (ete २,२,९२,९)”- इति च पवंतस्य ॥ ॐ fame ९, २०. १६०, ९. UL, UO! ८४ निरक्षम्‌ (निशः) | (९०) गिरिः* । शगु निगरणे ( तु°्प°)', श्रथवा ‘ame (क्या०प०),, गणातिः स्हतिकमोा (free ३,१५) । किदिति aa नाने (उ०४,९२७), "कुगुयरष्कुरिभिदिदिदिभ्यश्च दः (०४, ९ ₹ ८)*--इति शप्रत्ययः, “WATETAT: (७,९,९ ° °}--एतौलम्‌ ; गिरिः । यावेत्यनेन समानाः । “निराविष्यद्‌ गिरेर्टिमै श्नाजते तजा wa: (छ ० वे° ९,४,२९,)*- इति पर्वतस्य । “गो न मौमः HS गिरिष्ठाः (ऋ ° सं ° ९,९९४.९). रषभस्य ॥ (९९) anti श्रज गतो (ग्ध ° प°)" । गोचरसश्चरवद्बजव्यजा- qu मिगमाश्च (९,२,९ ९८) इति निपातनात्‌ घः, करणाधिकर- watagfafen कारकेऽपि घो भवति। व्रजत्थन्भरिक्ते sweats fa वा marae, मेवयाहनेदोखधः want पचच्छदात्‌ पूवेमन्तरित ब्रजति । श्रवा खश्रोरेण श्वमिमनतरिचश्च प्रभति । व्रजन्ति तजर प्राणिन ति वा। “ag व्रजम्‌ णयः सप्तास्य॑म्‌ (wedge ७,८,९. ९, इ)ति मेघस्य निगमः। “asi गोमन्तमग्िजो fa aa: (च्छ०सं०२,४,९४,१५)”--दति पवेतसख ॥ (९९) wedi “वर गति-भक्तणयोः (ग्ध ० प ° )* । ‘angite- दरित्षरितिमिधनिमिमसजिभ्य उः (उ ० ९,७)- इति उ-प्रद्ययः | eri गच्छनदधसमादापा मेषादषाकाले, warat fadceqar: चरयन्ति se affaafafa वरुम॑चः; चरन्ति तच ofan, qa भच्छते खप्रभवपदाचङूपेणेति चरः Ga | “ख AT ठषन्नमुं॑चरूम्‌ * faqe ९१ Re I ¶ मिद ९, २। { निन ९ ६६। प्रथमाध्यायः। io we | ९५ (च्छ °वे ० ९,९,९४,९)-- रति मेषस्य निगमः । पवैतच्यान्वेष- wie? ॥ (९ ३) वराहः । दतिः (खा ० प °) । ‘ausgfafenag (र,३,५८)-इत्यकारः (श्रप्‌) ; TTS कमेष्यपपदे श्राङपुवेद्धरते कर्मण्‌ (३,२,९)*। वरमुदक ATTA वराहः । वर उदक- शणः श्राहारेऽस्येति वा वराः (निर ° ५,४) श्राखपृवोद्धरतेघञ्‌। 'वरमाहारमाशार्षः,- इति च ब्राह्मणम्‌ । एषोदरादितात्‌ श्रादार- अन्दस्साकाररेफयोलापः | यदा ; ATS उपपदे Ela TET “आन्येष्वपि दृश्यते (२,२,९ ०९)"--दति बाहलकात्‌ इ-प्रत्ययः | वराहाकारो वा HUT मेघो वरादसादृश्येम aya | वरमुक्छष्टयुदकं हति उद्यच्छति वषितुम्‌ ‘ae उद्यमने (तु ०प०)' * * * । दन्ते ववत्‌ डः । यदा ; ay उपपदे जु्टोतेदानाथाद्‌ डः | वरमुदकं ददाति sed. वा वर्षितुमिति वराहो मेघः, पवैतोऽपि acqaead पदा्थ॑माददारयति प्राणिभिः, पदाथानां aaa सौलम्यादादरयतौ- yaa) वर श्रा्ारोऽचेति वा । वरादवत्‌ शष्णवणे दति वा । वरं मुखं टरल्यु्च्छत्यस्मादिति वा (निङ्‌ ° ५,४) । वरं वरमि- mane वरश्रब्दस्य faafa: । aware BBY वरा Tee | वरमुदकमाददाति BIA च तस्मात्‌ FSA: पदाथ उदकमेव ar. “faagcré तिरे afar (च्छ०्सं०९,४,२८,९)- ~ ~ | श i, * grwefatranrel Fees एव निगमः--“प् ते भखमकरं चरावपि (८,८,९५, 8 Wego)’ तेन लस्य MENT थेव AVA छता | † षर ual निद्र ४, ४। )*--दल्युक्े निरुपपदादपि अनिन्यतिरिक्ादपि खने ढेः प्रत्ययः, टाप्‌ । टजहनभादिष्रेष खाताः। तथा च श्रुतिः श्रां जिल मपिंहितः aang gy seat wa तद्वार (° सं ९,२,द८.,९)- इति, "नदर Bail अददद्‌ वको बाः (च्छ ० सं ० २,९,९ ३,९)`-इति च॒ मदौवाक्यम्‌* । यद्धा ; खनन्ति wale वेगेन awe) श्रथ वा । ‘@ दाने ( ? ) । ‘ara क-विधा- नम्‌ ३,३,५८)"- दत्यस्योपलच्णाथैल्वात्‌ कः, राप्‌। “खे स्थेयं feararg अ °प०)*-दइति वा | खायन्ति स्थिरा भवन्ति ava रुद्धाः, रिंस्खन्ते at तेन, खाः | “सरायसतामुप खजा श्टणानः (weds 8 ,७,८,४) mney ते वरू aia (Bogor, 2,4) —xfa च निगमो ॥ (४) सोराः† । “षिञ्‌ बन्धने" भोवादिकः व्रथैयादिकथ । ` श्रएसि- चिमौनां रोध (उ ° ९,२ ४)-इति Tree: | सोयन्ते बध्यन्ते आसु सेलादितः भरिलारिभिरवतारा वा । शरणात्‌ सौरः" दति TH धातोः कपञ्चकरिपरिश्नोरि्य श्रन्‌ (उ०४,२९)-दति बाज ware भवति रि-लेपञ्च । “सौरा wet नदो-वचनान्तोदा eee श्रादयुदान्तः'-इति माधवः । “gfaes: एथि्यां रौरा afy (कण्सं०८,९,८,४) सौरा we: सवितवे एथिव्या * तथाचेय ममुक्रसकिका-“तज नदी बा चतुर्थो ब्यहमी दण्मम्यः-- एति ay चेयं ष} । | ¶ Taxe €; ue | 18 १९६8 मिशक्तम्‌ (निघरटः) | (wed २,१,२,३)- शति च निगमः ॥ “तौरा aria tae: (Modo c,y,0 5,8)" — Eft TIT ॥ (१) Gran. etafe wars) “सोतसा विभाषाखररी (४,४,९ ९. द)*- ईति Q-ware. | सेताऽनुसरणाद्धि wet भवन्ि। “गवति Stat गवं खवन्तो (ऋ ° सं ° ८,५,९५,द)"-ति निगमः ॥ (६) एन्यः ‘ew गतो (शरदा ° प °) । गवोच्य(ज्वरिग्या मिः (se ४,४ ८)'--टति बाडखकाजि-प्रल्ययः। "छदिकारात्‌(४,९,४ ४ are) —fa Sta afer wa: गमन-खभावा हि ae: गम्बन्ते वा प्राणिभिः ) “fa ag वर्तन्त एन्यः (ode ४,९१,९२,२)* — पे ” t afa UVTI इया र।ःश्रवसमन्रुवन्‌ --इ्ति Wao संर २०,६९८,९४ REM | प्रथमाध्यायः। १४ We | १४९ (९४) ताच्चैः* । ठमस्मते गन्तव्य, तों waite कियतोति are: । वरण-ब्रब्दात्‌ तौण-अष्दादा पवपदम्‌, Tata: slat वात्तरपदम्‌; पृषोदरादिः (६,२,९ ० ९) । wat रि बेगवश्रादाकाश्न weafaa fe दृश्यते प्रेशकैः। यदा ; वेगेन arelargenat are YA | “तुरक्गगरडा ATR (HHT ०२.२,९४१५)'--दत्यब ठचस्या- पत्यं ताच्छः, मगारिलयात्‌'--दति सौरसखामौ | निगमेऽश्बेवणौयः ॥ (qu) श्राप: । “Saag व्याप्तौ (खा०श्रा°)/। 'शवापाभजिमि- सखदिसाध्यग्रुग्य उण (उ ° ९.९)' | WRATH । श्रश्रातेवा areata (२,२.,९) । warts महाश्ननोा भवति । श्राव्रररिति चिप्रनाम (निष ० २,९५), what at “दूवचबव्वाप्वु (we Bo ६,२३.९ २,८)* इति निगमः ॥ (९६) onli शच भास्करमिभ्रेण--श्रभ्रम्‌ oftaca, श्ररुषं भारेाचनम्‌'- दति arena वाजसमेये त-“यश्नन्ति av म॑रवश्चरग्तम्‌ ( ०६० ९,९,९९.,९)- द्धन, wate युश्छन्ति aufafa, witsatigaa स्यत इति वा" ॥ (९ ७) weet । ‘w गतिप्रापण्योः (rege)! खणाति ्भ्यासुखं गच्छति, wid वा adfafa: | यदा; अरुषमिति रूप- ara (निघ ० 2,0), मवर्थयोऽकारः, ATTST VATS: | "इरि" WITT न यच्यते (चछ०मं०७,२,२७,९)'- दति निगमः ॥ # प ४,४। निद toned † are वायः (निद्र १०, Ra )। - ‡ RIS, ८, UG Leas स्यापि frat मविदुसङति | § १५० २, ९४ । निद ९,६. ९, ९। || go ३, ₹। T प०८। 20 १४० निडक्तम्‌ (निधणटः) | (९८) मांखत्वः। "मम art (दि०श्रा०) | पदस्य न-लौपा- भावः एषोदरादितात्‌ (६,३,९ ० ८) | “aera चरस्य santa षे atda@ वा एने at qua (० सं०७,४,२९,४)- इत्य, माधवस्य प्रथमभाव्यम्‌- "महो मरतो, मे, Te सोमस्य, Be सुखकरे भवतः । ये च कर्मणो माले । श्रश्वनामेतत्‌ | ae चरतोति | we: क्रियमाणे यद्धे बाशयुद्धे, वधे शचणां रिखन- We भवतः | सोऽयं अखापयच्छः चुम्त्ेदयश्च । च्छेदनं प्रद्रावणम्‌ । अथय yaad: Tae | श्रच मांश्चत्वस्य * * * | समाब्राय- पाठेषु* aaa इति gad) ‘ay माखतेवैरुणस्य aga (चछ ° खं ° ५,४.१९ ९., दे)-इत्यच माधवः-'मंखतु रित्यश्वनाम * * *। दृद तु वरुणविश्षणम्‌' मंखतेवेरुणस् महान्तं बभुम्‌'-इत्यभा- षयत्‌। ; निरूपणोयम्‌ ॥ (९.९) श्रव्यथयः{ | एषामष्टावुन्तराणि बहवदिल्युक्रम्‌ (निर्‌ ° Reo), श्रसन्देहाथेमेतदादोनि बहवचनान्तामि नामानि । ‘ae भयचलनयोः (गढ ° श्रा)" | दन्‌ सव॑धातुभ्यः (उ०४,९९४)- Tall प्रत्ययः, नञ्‌-समासः | न व्ययन्यमि सङ्गमेषु wae. ye भयेऽणव्ययः स्यादिति भावः । यदा; वययिरिति क्राधनाम ( निध ° २,९. द), श्रारोाहण-ताडन-बन्धनादिभिमे कध्यन्तौत्यथैः । “^पतजिभिंरश्रभेरव्यथिभि।ः (ऋ ° सं ° ५,५६.९. ६,७)*-- दति निगमः॥ * मिदक्रसमानरायपाटेष अत्या्ञ्रमामसु इत्यषेः | † संडितपाटठे "मांख्तेाः- इत्येव, पदपाठे तु .मंखतेाः-- दति, याख्छाकाखे- Ste "सखतः --दत्ये व प्रतौकमबसम्बितभिति ध्येयम्‌ | { न एवमेव vefmireg | प्रथमाध्यायः। १४ Be | १४१. (२ ०) श्येनासः* | श्येमः wanted गच्छति (निर्‌ ० ४,२९४)- दति भाय्ये । जसि श्राष्नसेरसुक्‌ (७,९.५.०)' । श्येनासो म दुवखनामो अर्थम्‌ (ऋ ° सं ° २,५.५.५)- दति निगमः ॥ (२९) सुपषाः† । “पृ पालनपृुरणयोः (जु ° प °)" ) धापवस्य- व्यतिभ्यो नः (उ ° द.६)'-दति नप्रत्ययः । gored यवसादि- मरदानेग, पूरयन्ति वा गभः देषारवादिना सङ््रामसाधनलात्‌ । पतते वा बाडलकात्‌ न-प्रत्ययस्तकारस्छ रेफ, भ्रोभनगमना इत्ययंः। मिममेऽग्केषणोयः॥ (९२) पतङ्गाः | ‘ae गतौ (गढ ° प °)” । “पतेरङ्गच्‌ (उ ° ९, ९९७) । यद्वा ; * * * wera ‘Tag qaqa (३,२,६ स्वा °) - दति खर्‌, खच्च feat ana: (२,२,६ cate), खित्यनव्ययस्य (६,३.६ ६)-दति मुम्‌ पतङ्गा दति “wer ga पक्षिणो ग्वन्‌"- इति श्रूयते । “रये यक्षाम श्ाञ्जवः पतङ्गाः (चछ ०्सं०९,८,९८.४)*- दति निगमः । श्रागररश्ब्दा विशेषणम्‌ ॥ (९ इ) नरः? । “Why प्रापणे (श. ° उ °)" । "नयते डिख (ख ° 2,९ द)- इति wa प्रत्ययः। जसि नरः । नयन्ति श्रारोहिणम्‌, कर्मणां नेतारो वा नरः। “लं खरो हरिति रामयो नुन्‌ (we सं०९,८,१ ६.२) इति निगमः । नुन्‌ श्रश्वान्‌"-दूति माधवः ॥ (२४) याणाम्‌ “ङ कोरि (ग ° प °)" । “ऋदलेण्ठेत्‌ (३, ९,९२ ४)” । खलोनाद्याकषंणे मुखादिष्वङ्गेषु कुटिलो क्रियन्ते wan: | * प०४,५। fate ४, २४. RR, ९। T Jou { arftiaaeam “गमेः सुपि are: —tfia | § qo 8, ९। निद्र tt, XI १४ निर्क्षम्‌ (निषण््ः) | war; करतिर्निकमेा (निष ° yt), ‘emect away (2,2, ave) —cf त्‌। ww we: eran । ‘sft मता" दूति ares: | “praTera’—ciq aurgeq]:) “adt म इायाणाम्‌ (Go do 3 .t,0,8)'—tfa निगमः ॥ (९४) Carer? । ‘er fear (शरदा ° प ०) ‘gaafe इमिकमिकषि-(युध्यवि) भ्यः खः (उ ° 2,५९)'- दति स-प्रर्ययः । Bia गच्छन्धघ्वामं, गच्छन्तः पद्धिरष्वानं हसन्ति at शैष्ना०५, ९,९) । हंसासो ये वां धमन्तो अरस्िधः (ख्छ०सं° 2,७.२९. ४)"--एति निगमः ॥ (२६) अश्वाः । “श्र व्याप (खा ° श्रा ° )' । Sastre कसिखटिविशि्डः कुम्‌ (उ ° ९,९४८)'--रति कुम्‌ प्रयः | WaT तेवा बाडखकात्‌। शरच्युवतेऽष्वानं महाका भवन्तोति च । * ° °। “यदाचिषुदिंयमञ्पर मः (क ०सं०२,३२,९२,५)-टति किगमः। ॥ इति षडं्रतिरश्चनामानि ॥ ९४ ॥ दशेन्तराण्यादिष्टोपयोजमानौत्याचचते साश्क्य॑न्ञानाय (निङ्‌ ° ९,२८)'-इतिदासपश्तऽपि पुक्यल्ाधरपन्लावहाराचे वा ॥ इर eae! रोदितोभरः। इरित आदित्य- स्य । रासभावश्िनाः५। sts: पृष्णः“ | gaat मरुताम्‌“ | TA गावं SHE शावाः सवितुः free ४१ Tee KR Meee (९) ^ अरण्छा माय उषसाम्‌” इति कासिरिङ्ेष adds, पर warined न्धाद्धाविश्डः। प्रथमाध्यायः। १४ Bo | Ure विश्वरूपा wwe: | नियुता वायोः. । इति दश- ऽऽदिष्टोपयाजनानि* ॥ १५॥ ०५९) दरो eae । सामयानादिक्रियायाः साधनतात्‌ ॥ (९) Ufearsa: 1 frees ज्वाला seat व्यार्चिमत्यः ॥ (a) इरित श्रादित्यस्य । शरितवण waa: प्रातरा दित्यस्य ॥ (४) राखभावश्िनाः । श्रश्रिभोगकाले रासभवणा, तत्काला- चितेन श्यामलेन asad व्यपदेशः ॥ (५) OTT: पृष्णः। श्रजा श्रजनात्‌। THY: काले रश्मयो गच्छन्ति ॥ (६) एषत्या मर्ताम्‌। प्राषि aaa: wear विचिचा मेघ- माला मरुताम्‌ ॥ (७) seat गाव उषसः । उषसः काले तमेऽभिभबे श्रदणि- माया मागन्छः ॥ (८) श्यावाः सवितुः । सवितुः काले श्ामवणा भवन्ति ॥ (€) विश्वरूपा weeds! “कन्दांसि वै विश्वरूपाणि (अत ° are ८,४)*- इति गतेः ॥ (९०) नियुते वायोः । श्रप्‌-प्रटृत्तौ ठणपणानामबादेः सच्च- रणाग्मिश्रणाज्ञियुतः tia खन्दसखामिग्न्धाः ॥ शब्दन्युत्पत्तिस्तावत्‌ प्रदष्वेते- (९) रो! । “इञ्‌ हरणे (ग ° उ °)" । “इपिषिरहिदतिविदि- िदिकौन्तिभ्यश्च (उ ° ४,९.९.५)"--दतौन्‌-परत्ययः । हरते रथम्‌ । * “vanfgeratraratfa” a | tT पर, Ul निङ्० ४,९९.७, ९४। ९४8 निक्तम्‌ (निधगटः) | श्च ताष्ड्मकम्‌* ‘gare वा rw We, ताभ्यां Ae wa रति (६,९,९)'- दति ; afer पशे करणे इन्‌ । “Sama वा TRG दरौ"-दरत्येतरेयत्राह्मणम्‌ (२,३,६) । “ऋक्सामे प्रे हरी' --इति यञजन्राह्मणएम्‌ (४,४,३ ६) । "न्द्रो दरं यजे श्र्चिना रथम्‌ (ऋ ०सं० २,२१५.९)" इति निगमः ॥ (२) रादितः। । “weefwafina दतिः (उ ° ९,९ ४)"-एति इति-प्रत्ययः। रोदन्ति श्रारोान्ति रथं वग्यादिवमिति रादितः। "रादिदश्च Tefen (Modo ६,२,२९,९)- इति निगमः॥ (३) इरितः । पूववत्‌ इतिः (उ ° ९,९ ४) । रन्ति रथं तमे वा खभासा। यदा; Ufa: पोतवणव्ना eftcar वा। “यदेतदयक्रादरितः सधस्थात्‌ (Ge सं ° ९,८,७,४)'- दति निगमः॥ (४) रासभो । राध शब्दे श ° श्रा °) । “रासिवद्िभ्याश्च (उ BUR ९)'-रव्यभव््‌-प्रत्ययः। रासते शब्दं करेातौति रासभः, तौ रासभो | 'गदंभरयेनाश्चिना उदजयताम्‌'-दति ब्राह्मणम्‌ (रे ° ब्रा ० ४, ९,२)। “यश्चाथां राख्भ रथे (° सं ° ६,६,८,९)-““तद्रास॑भो मास्या सदसमाजा (ede ९,८,८,९)- दति च निगमौ ॥ (५) श्रजाः| 1 “श्रज गतिकेपणयोः ग ° प °)” । पचाद्यच्‌ (2,2, ९२४)। वोभावाभावे व्यत्ययेन । श्रजन्ति गच्छन्ति aaa: क्षिपन्ति वा तमः। “asa ररिवा अजाश्च श्रवस्यताम॑जाशच (च्छ. सं०२,२.,२.४)- इति निगमः ॥ * सामवेद्‌ाषत्राद्यशामामादिमम्‌ । † श्तपथाभिधाममिति याबत्‌। { प Ret ९ प०९। || निड० ४,२६.९; ४। प्रथमाध्यायः | १५ We | १५५ (६) एषत्यः । षु दषु सेचने (गढ ° प °)” | 'वन्तेमाने एषन्महत्‌ (६,४,३ ० वा ° )ः-इत्यादिना सिद्धम्‌ । “एष्य: सदह सङ्गताः इति माधवः। तदा "पयोगादास्यायाम्‌ (४,९,४ ८)*- इति Ste “उपो रथेषु एषतोरयुग्ध्वम्‌ (छ ० सं ० ९,२,९९.९)'- दति निगमः ॥ .. (७) गावः* । व्याख्याता रश्षिनामसु (९,५,३) । गन्त: । “यङ्ग गवा मरुणानामनी कम्‌ (श ०सं० २,९८.९) दति निगमः॥ (८) श्यावाः† । Se गतौ Greate) | ‘amet वः (उ ० ९,९.१५ द)'-इति बाहलकाद्‌ व-म्रत्ययः। श्यावे धूसरा- रूएो वणः, तदन्तोऽपि wan; गृणवचनेभ्यो मतुपो wa: (९,४,९९ वा °)" । “वरि जनाञच्छयावाः भिंतिपादेा wer (श्छ ° सं°९,२३,६,५)--इति निगमः ॥ | (८) विश्वरूपाः] | नानावणोश्वाः । “ृदस्यतिख्च सविता च विश्वरूपैरिहागतम्‌ ( ? “era विश्वष्टपा quis (we Ho २,२.५.९)- इति च frat ॥ (९.०) नियुतः?। नि-पूषीत्‌ "यु मिश्रणे (शरदा ° प °)"-इत्यसमात्‌ faq: नि युवन्ति मिच्रयन्ति ढणएपांदोनि, श्रात्मानं रथेन वा । wat; नि-पूवोत्‌ “यमु उपरमे (श ° प ° )'-इत्यस्मात्‌ ‘eat रतिः (० ९,८ ९)"-टति बाडलकात्‌ उति-प्रत्ययष्टिलोपश्च । नियम्यन्ते सारथिना नियुतः। “frafgar चविष्टये' दुरोरे (च्छ ° सं ° ५.६, ९४, द) दति निगमः ॥ दति दशादिष्टोपयोजनानि ॥ ९५ ॥ * निङ्० ६९, । T Geel t निद्° Ro, १४. UR, Pe, UR, Ss VS] $ निद ४, WI १५९ निख्छ्म्‌ (निघण्टः) । याजते । TMA” | afar | दीदयति | भ्रोचति | मन्दते । भन्दते. । रोचते । द्योत॑- ते । MAA? । Ga’) । इत्येकादश ज्वलति- कमाणः+*॥ Vs I (९) भ्वाजते । टु भाज Ae श्वादिरात्मनेपदौ । “भ्राजते मरणिदन्‌ (च ° सं ° ७,७,२.,३)' इति निगमः ॥ (९),(३) भरा्रते \ vasa दु भरष्ट श्बाग्ट रोष" वादो श्रत्मनेपदिज । "वा भाश्वाश्रभसुकरमुक्तसुचसिचरुटिलषः (३, ९,७ ° )"--इति Ta श्छन्‌, परस्मीपदितवं कान्दसम्‌ । “नि तिग्मानि भ्राशयन्‌ भाष्यानि (छण्सं०८,६,२०,५)'- दति निगमः । “अराश्यति .भिलाजितादौनि'- इति माधवः | खाश्यतोति पाठान्त रम्‌ । भ्राश्छतो तिवत्‌ प्रक्रिया ॥ (४) दौदयति। Few धातुः (firme ९०१९८) । यदा; ‘ae रौभिदेवनयोः (शरदा ° श्रा °)" -दइत्यश्य धकारस्य दका व्यत्ययेन, ‘ase कन्दसि (२,४,७ द्‌)"- इति चप लुगभावः; परसमीपदिवं area) “यो अनिष्मो रोदयद्पस्वन्त a: (ge सं ° ७,७,२४,४)- इति निगमः ॥ (५) शोचति । ‘spe wi warfe: परपद, aaa (९) “wrafa?—cafa टीकारुष्मतं पर न are हते | “Tae” a | “हा श्वे" 0. 2 । “area” F नूनमयं fafarare: | (९), (Xo) “योतवे | खातवे""-इति यत्ययपाठः ङ । * दति ण्वलतिकमे कः ग । “नयकर व्वरतिकभेाशो धातवः" क । † निड०१०,६९ । { निद०५,९. १०३४६ । प्रथमाध्यायः। १६ Ge | १४५७ ल्नेका्यैलाद्धाद्नाम्‌ । “aaa शोचिषा ग्ाश्धचानः (We de ४,२,७.४)'- दति निगमः ॥ (६) मन्दते* i "मदि स्ठतिमादमदखभ्रकान्तिगतिषु" श्रच दौ- प्यथ: | वारिराद्मनेपदरौ । निगमे ऽन्वेषणणोयः ॥ (७) भन्दते । “भरि werd सुखे च' ्वादिरात्मनेपदो, रोय yaar । निगमेऽन्वेषणौयः ॥ (८) राचते{। ‘ea दपः शरादिराद्मनेपदौ कथादिख “वि यत्‌ द्यी a रोचते etm (ट ° सं ° ५,१,९९,४)- हूति fara: ॥ (८) द्योतते । ‘qa दोप" वादिरात्मनेपदो । “रित्‌ (Woo yy, ३,४)-- दति निगमः ॥ (९०) ज्योतते॥ । “युदरजुड दोप" श्वादिरात्मनेपरो | चकार- Eee: | यदा ; धयुतेर्विग्होतः। "थुतेरिसिन्ञादेशखच जः (ser, ९ ° इ)"--टति इसिन्‌-प्रत्यये विहिता जा बाडलकादजापि भवति। निगमेऽन्वेषणोयः ॥ केचिदस्य स्थाने ““न्द्यते""- दति पठन्ति । छदि संवरणे दति चुरादिः परङीपदौ, व्यत्ययेनात्मनेपदं टिलापः ; "दन्दसयुभयथा (2, # qo 8, te | निश्० २,४५.४, २४.९५.९११ ९। † Go &, tui निद० ४,९॥ ‡ fawo २, २०. २, UL. Rt, AE I § निर ९९६, १९ || fawe 8, 81 Tq २,१.९२, tel fre ९, FI 21 १५८ निक्तम्‌ (निघण्टः) | ४,९ ९ ७)*-दव्याद्धंषातुकल्वादा टिलोपः | निगमदज्रनान्निणयः ॥ (९.९) श्यमत्‌* । द्योतते युत्‌, सम्पदादितवात्‌ (₹,३.९ gate) किप्‌ । दयुरस्तौति मतुप्‌, एषोदरादित्वात्‌ (६,,९० <) तकार- aia) यदा; “दित करोडाविजिगोषाव्यवदारद्युतिस्हतिकान्तिगं- fag (fecac)—seena दध्यात्‌ दिवेर्दौव्यतौति- विचि प्रत्यये द्योतनं दिव्‌, तता मतुपि ‘fea उत (६,९.,९२९)- इत्यलं दोतिमदित्यथेः । समान्नाये यस्य पदार्थस्य यद्‌ वाचक माख्यातं नाम च तत्सदेवान्यचापि पद्यते | तथाददि-कान्तिकर्मसु ( निघ ० ९.६) उशिगादि, व्यात्निकमंसु (निघ ० २,९ ८८) आरन्रुवान इत्यादि, मदन्नामसु ( निघ ° ३,३) ववक्तिथ fare, पश्यतिक मैसु निघ ° ३१९९) विचषेणरिव्यादि ; एव faerie दुमदिति नाम- पदस्य wages पाठः; किञ्चित्‌ द्याततेविंृतलादिवेश्चनेका्थत्वात्‌ ज्वलनाथैलस्यापनाथेम्‌ । “युमदमोवचातनं tater (weds ४, ९,९२.६) दति निगमः ॥ इत्येकादश ज्वलतिकमाणे wag ॥ ९.६ ॥ Taq? | wert” | saa” | मस्मलाभवन्‌*” । ae 1 TO | aa । AsO । इर < POE । शङ्गाणिः९५। ETI * faqo ¢, te (८) “qa? चख | (९६०) “शिः? क-म-व्यतिरिक्तेष । “Sef” a | (ux) ‘werie’ ख प्रथमाध्यायः। १७ we | १५९ इत्येकादश ज्वलते नामधेयानि नामधेयानि ॥ १७ ॥ गौ दमा AT खा: Sea अना श्यावी! विभा- वरो वस्तो Tix: ArH AT ऽवनयो ज्यो दरीडइन्दरस्य भाजते जमदिति सप्तदश ॥ इति निण्या प्रथमाध्यायः समाप्तः; ॥ १ ॥ (९) जमत्‌£ । श्र स्कन्दसखामो- तावन्धेवेत्षराणि जमदि- व्यारोनि वलते दो्िमतः सत्वस्य नामधेयानि * * इति | “जमु WER (ग्ड ° प ०)” । “ata जमदंग्िना (२,४,९ ९.९८) -द्त्यादिषु जमच्छब्द उदादरणम्‌ ॥ (२) कस्मलो किनम्‌ । “* * * करमलोकं भवेत एति माधवः। एषोदरादिः, उत्तरे च । “नमस्या कल्तालौ किन | ममेाभिः (खट ° सं ° ९,७.९७, द)“ इति निगमः।॥ (३) जश्ञणाभवन्‌ | “FSET जश्जणाभवन्‌ (Wego gz, द ०,४)*--दटति निगमः ॥ (४) मस््मलाभवन्‌ । “मल्मलाभवन्तौत्यासादयामि ( ? ¶ )” -इति निगमः ॥ * “ante एदङशौति sera” ग । “दृत्येकार्‌ष् wear नामानि” ख | † ख्-चपुखलकातिरि क्ष्विद्‌ ख्पप्रतीकसङ्गड वाक्यं न दश्यते, waren tet सर्व॑ जव येदिकप्मन्धेष। { “दति Heese प्रथमोऽष्छायः'' डः । (दूति चतुयीऽध्यायः, a; खन नये fae Wer प्रथमाध्यायतवम्‌, शन्दसो हितीयत्नम्‌, war ब्योतिष शती याध्यायलम्‌, aaa fare: प्रथमाध्यायः Zati ततुथेः। § प° ९, १४ | fee & ९. ७, ९४ । || (क ल्चयत्यपगम यति मलमिति कल्मलीकं ae, nena’ —cfia सायकः | श्र खापस्तम्बश्ाखायामय मन्वेष्या | १६० गिसक्तम्‌ (निचयः) | (४) श्रचिः* । “श्रचे एजायाम्‌ (भ ° प °)” । “श्रचिचिङ्खपि- afzafae दिः (उ०२,९ ० ९)'- दतो खि-प्रत्ययः । अर्चन्त रेवतादर्चनसाधनतनादा श्रचिरम्धादिष्बालादिः | “श्रयेरंडो श्रविष्ठा यातुधानान्‌ (ऋण्सं°८,४,५.,२)''- ति निगमः ॥ (६) भोचिः। भोचतेञ्चैलतिकमंणः (निच ° ९,९६) । oe qwaw इसिः (उ ०१,९०९) । tea शोचिः । “यदस्य वात अनयातिं wife: (odo २,५.,७.५)?- दति निगमः ॥ (७) तपः । “तप सन्तापे (rege) | तप दाहे (rege) वा । श्रसुन (उ ०४,९८४) । तपतोति शरीरादि । “परा ब्रणोहि तपसा यातुधानान्‌ (० सं ° ८,४,७,४)--श्रगरे यन्त॒ तपस्तेन तं प्रति तपा (श्रय्सं° २,९८.९) दति च निगमौ ॥ (८) तेजः । “तिज fart (खण्श्रा०)*। श्रसुन्‌ (०४, १८४) | निश्छति तनुकरोति तमः पापं वा । यदवा ; "तेज पालने ० प०)'। श्रसुम्‌ । तेजति पालयति प्राणिनां प्रकाशदानेन | “श्र यत्ते तेजस्तेन (श्रथ ° खं ° ९,९८.५) दरति निगमः ॥ (८) welt इञ्‌ रणे (श्ट ° उ °)” । श्रसुन्‌ । इरति तमः । श्रे यन्ते इरसेन (श्रय ° सं° २,९८.,२)*“रको हर॑सा UTE (ऋ °सं°८,४,७,४)- दति च निगमौ ॥ * दूकाराकोाऽचिश्ब्दाऽपि हश्छते प्रकाष्वचनः। तथादि-ऋरमं० १, ४, ६, द. “चेय प्रकाश्ाःः- दति gree | † Jo te { पर २,९९.४, ९ Pawo ४, re | प्रथमाध्यायः। १७ We | १९९ (९ °) afer? 1 वुिष्टज्िपाष्णिचुिग्ध वि" रति । “यु करण- Jat ° प°)"-इत्थसमाक्नि-प्रत्यये गृणाभाषो निपात्यते । जिघन्तिं रोप्यते । यदा ; “ww दोप (लना ° उ °) । इगुपधात्‌ कित्‌ (ख ° ४,९९.६ )'--इति cma: । erat fa: | ‘od क्ायामिव Be: (ऋ ० छं ° ४,५,२८,२)“- दति निगमः। श्रा ga शं सलावदे (We सं ° ४,८,२९.९)- ति च ॥ ` Sefer —efa केषुचित्‌ केशेषु दृष्यते, तदयुक्रम्‌ ; नेगमकाण्डे “श्रा ofa, ( निर ° ५८)“ त्य, “व्वलन्नामसु क्राधनामस (निघ ° ९,९ ३) च पाठटादनेकाथलम्‌'- दति सखन्दस्ामिवचनात्‌॥ (९९) श्टङ्गाणिं = ‘waft we? )', श्रच प्रटङ्गस्यानोय- लार्‌ crea उच्यन्ते | “चिञ्‌ सेवायां (श ° उ ° )-श हिषायाम्‌ (क्या °य °)” । शटणणतेद्रंखञ्च (उ ० ९९२ ५) गन्‌ (९२९), कित्‌ (९२९२९), नुट्‌ (५२४) च इति श्रधिक्रियते, श्रियतेबाडलकात्‌ सम्परसारणादि च भवति । भितं fe तदाञ्जितं मण्डले हिनस्ति तत्‌ ate प्राणिनः । ‘sexy अयतेः (निर्‌ ° २,७)'-इत्यज च्ातेवीः--दति निवचनस पाठः श्रौनिवासोये व्याख्याने दृष्टः | श्रमु हिंसायाम्‌? क्रयादि; ¢) । SRI गः, BATTS ऋकारः | ुरव॑वदथैः | यद्वा; दिधातुजं, रणाय हंसाय गतं मस्तकादेरद्गतम्‌ ऊद्धंगत मत्ययः । रटणातेडखख्च (उ ° ९.९२ ५)-रति गन्‌- # ष €९। Tz UR, 48, 8! faac ue! †+ fawe 2,9) १९२ निशक्तम्‌ (नियः) प्रत्यये नुमि च रूपम्‌ । wa वा ad Tau aad मुद्धतं र्ति तत्‌, प्राणिनस्तस्य निष्यत्यादिना शिरसा fatafafa वा चिरः-शब्दान्निगंमेख श्टङ्ग, शिरस श्रादित्याज्निगतमित्यर्थः ; ‘ae वादित्यः भिरः प्रजानाम्‌'--दइति aura ( शत ° त्रा ° ७,४,९,२ ०) fax उपपदे wae fare ward मकारे चोपजने रूपम्‌ | प्रषोदरादिव्वात्‌ (६,९,९ ० <) aaa रूपसिद्धिः; श्टक्गम्‌। Asife रटङ्गाणि। “aa गावो रिग्रङ्गा wae: (छ ण०सं० २,२.२४, ६)'"--“वि शृङ्गिण मभिनष्छुष्णमिनः (ऋ ° सं ° ९,२,२,२)*- दति च निगमौ ॥ “्र्यायपरिसमासिद्धचनं दवचनं, ait तथा दर्भनात्‌“- दति as स्कन्दखामो । श्रन्यचापि स एव सवव । यदा ; fran पदस्य wend "तस्य परमासेडितम्‌ (८,९,२)'- एति महा- सञ्ज्ञाकरणस्य प्रयोजनं वण्तिम्‌ “श्रषथेसञ्ज्ञानम्‌, waa श्रधिक मुष्यते (८,९२भा ° )*- दति; तेनैवज्ञातोयकदिर्ववना जायन्ते दति शब्दविदो विदाश्चक्रः। यथा-श्राादशनोयाहादर्भनोयः (भदा ° भा ०)- इति ॥ दति श्रचिगोचस्य देवराजयज्चनः छते नेधण्ड्ककाण्डनिवैचने प्रथमोऽध्यायः ॥ ९ ॥ sq दितीयाध्यायः ॥ एला “कक्मनामान्येन्तराणि (निर्‌ ° २,९)- इति भाग्ये खन्दखामो “उषखनकमेसम्बन्धात्‌ We कमेनामान्युन्तराण्येव षडविं रतिः श्रपः अप्नः" इत्यादोनि। क्रियते दति कमं । श्रनाितविशरेषाणं कर्मणां मामघेयानि, सति साधारण्येऽसाधारणनि च निफेतयानि, वाक्याथ वभ्रात्‌”--दति ॥ शपः । अप्रः) । SHV THOM] Aq | Fae? । व्रतम्‌ । maT | शकम । कतुः“ | करुणम्‌ | करणानि“ । करांसि ^ । कर न्ती\५ | करि कत्‌^५। चखकत्‌ “ । कर्वम्‌ । कन्तः | रक्तं qe) | meat”) | Tee) Wet (९२) | श्रमी (२९) | शिमी (९५ । शक्िः(९५। freer | इति षड्विंशतिः कर्मनामानि ॥ १॥ (९) अपः | (2) bo । “aa airat (qToqe)? | श्रापः (४) “tu”? म. ac. D. FI (६) “fast? ai (€) "शः a. 0. D. FI Cal? ei “nag? च | (९४) “करन्ति ब. iid | । (१९) “aag:’—xaft रीकासम््रतम्‌ | (९९) “aw” aCcD FI (२४) “afm FI * Ogg aes” a | † faqo 0, २७ | { qe & 8, 0) fame &, RQ I ९६४ | निशम्‌ (निधगटः। | कमोख्यायां खो गर्‌ च वा (उ ° ४,२ ° २)"-रत्थसुन्‌ विकल्पेन मुडागमश्च | श्राप्रवन्ति शि तत्कन्लारम्‌ STATA वा तान्‌ फलरूपेण। “ददर सामेंभिस्तदपेा वा wea (ede २,६,९४,५)-“^ते बोभमं बोरवदगोमदश्नः (ष ° सं ° ७,८,९९, ९) दति च निगमौ ॥ (द) दषः । “दसि दंषनदशनयोः' च॒रादिरात्मनेपदौ ; श्वसुन (उ ० ४,९८४) । दश्यति fe तन्तत्फारणेन, दृश्यते दुषिभिरिति वा। अथवा; “दसि मेाक्तणः चृरादिः परश्मेपदौ ; way (we ४, ९८४) । दंसयति araafa पाप्मनः पुरूषं संसारादापटोा वा । wat; ‘ag saad दसु च (दि ° प °) । ्रचान्तर्णोतष्यथेः | कम॑- waft बा डलकानुम्‌ | उपर्िपयितव्यं हि तदन्तन॑तव्यमित्य्थैः | दस्मस्य चारुतममसि दंसः (wede ९,४,२,२)'- दति निगमः ॥ (४) वेषः । "विष्ट व्याप्तौ (ज ° उ °)" । पचाद्यच्‌ (2,2, yas)! वेवेष्टि व्याप्नोति ada, ard विस्तृतं ati यदा; “वेवेष्टि दव्यन्तिकमेसु (निघ ° २,८) gat परिषेबेष्टि ate यति wad कत्त म्‌ । "कमरे at वेषाय (यण्वा०्सं०९,६)- दति निगमः ॥ (१) मेपः। "विपि: प्रेरणाथेःः-दटति माधवः। Wea (Seg, ९८४) | Harsha कमकराः। यदा ; वेष्ट कम्पने ग ° त्रा °); aga (उ ० ४,९८४); बेपः। “@ घेण॑सा तुविजात स्तवानः (ऋ ° सं ° ४,५,९९,२)- दरति निगमः॥ (६) विद्धौ * । "विष व्याप्तो (ज्‌ ° उ °)" ‘ore: किन्‌ * निङ० Ut, Ul fedtarara: 1% we | १६५ . (उ ° ४,५.४)*-दति बाडखकात्‌ किन्‌ तुडागमश्च । वेषसमाना- ai यथादृष्टं पाटः । “fast wa fr: सुतः quart. (ao सं ° 2,8,0,2)"—“fagt wat तरणित्वेन वाघतः (we सं ° ९२,७,२ ° ,४)"--दटति च निगमौ । उभयचापि wtf विशे षणम्‌ । * * *॥ . (७) त्रतम्‌* । श्रच भाव्यम्‌ (निर ° २,९ र)-श्रतमिति कमे- नाम--टृष्णोतोति aay इत्यादि । श्रच खन्दखामो-श्रतमिति कर्मनामेति । कन्तेरि varia कृतव्याख्यानम्‌ । तद्‌ दिविधम्‌ । Waa वा दृणोति निबभ्राति कन्तारम्‌ तथा च afa—a विद्याकर्म सम ल्वारभते प्रज्ञा च-इति । इदमपीतरद्‌ रतम्‌" गुड-लवण-ख्यादिविषयनिढन्तरूपं कमे । "एतसारव" SI सामान्यात्‌ प्रसक्तं व्रतं निरुच्यते वारयतोति सतः” । ` निढत्तिरूपे fe wee, तदतिक्रम्य प्रमादात्‌ प्रवर्तमानं पुरुषं वारयति" दति । पाटोऽ्यख-श्रतमिति कर्मनाम निटत्तिकमं वारयतोति सतः (निर ० २,९ a) दति ।' प्रतं कर्माच्यते । कस्मात्‌ ? वारयते तद्धि खडल्पपूवेकं प्रहत्तिरूपमभनिषे चादिकमंपत्यवायं वारयतौति पुरुषः अरवत्तमाना निवत्तमानख त्रतेनाभिसभ्वन्धस्तेना्रतेन निवायत इति तदव प्राधान्याद्‌ हेठकलतलेन विवच्छते । भोजनमपि ad चुधादि- निवारणात्‌ । दणोतेधातेः (खा ००) ‘efacfepat कित्‌ (ge ३,९ ० ८)'-इति विधौयमानेऽतच्‌ पर्ययो बाडलकार्‌ भववि = *# fae २, UR. UL, १९. ९०२९२; ४४। 22 add Foreenrey ( fereraz:) | किलवार्‌ गकाभावः, यणादेशः । ‘arcaddt तत्‌--द्यैवं लुगिति eta बाडलकात्‌। श्रतेः"--¶ति शओ्रौभोजंदवःः- दति लौरखामो । Kad वर्ज्यते सर्वभोगोऽखेति सनाधिनौकारः । श्रतेधाताः "पुंसि asqrat चः प्रायेण (९,२३,९९ ८)*-दति ध-प्रव्ययः । त्रतिख वजैनाथैः। “अथा वयमादित्यत्रते तव (WH ९,२,९ ५,५)*- “ब्राह्मणा ब॑तचारिणः (छ ° सं ° ५,७,३,९)- हेति च मिगमौ । “or व्रतपते प्रतं चरिव्यामि (य °वा ० स॑ ९,५)- इत्यादौ Awe निटत्तिकमता it (८) mata कवेतेधातेः (ग ०प०) "पसि सञ्न्नायां घः भायेण (२,२९.९ ८)"--दति चं पर्ययः; कवैरम्‌ “a feet (वदा ° प °), "छन्‌ हिंसायाम्‌ (खा ° उ °)" । कृगुश्रठृखतिभ्यः व्यर्‌ (० २,९९.४)" । किरति फलं, कोयेतेऽसिन्‌ पाच्ारोति वा; ferfe तत्‌ wd पुरुषभावमश्नभं पुण्छम्‌ । शश्रतद्नेषि कवरा परूषि (च ° सं ° ८,७,२,२)*- दति निगमः ॥ (<) went ‘wa wht (दि °उ०)' । “श्रभिश्रकिभ्यां कन्दधि (ख ० ४९४ २) इति मनिम्‌-परल्धयः । अर्यते अनेमाभिमतं प्राप, waite साधयितुं वा, शक्यते कर्तुमिति वा । “मथ्याक्तान्यै- धाच्छका WT: (Gods 85,2 ,8)"—efa fasta: (९०) क्रतुः*। करेतेः (wege) छनः कतुः(उ ° 7,08) --इति कठ-प्रत्ययः । क्रियते दविजातिभिः । “क्रत दथिक्रा अन्‌ > पर ३, ९। निम ९, २८. १०, vo दित्रीयाभ्यावः। ९ we | १९३ समाने लत्‌ (wae do २,७,९४,४)-“जअतक्रतो मादस॑खा yay (wode ७,७,९ २.५) दूति च निगमौ ॥ (९९) कर्णम्‌ । “कुं feat (तुदा ° प °), ‘wey हिसायाम्‌ (खरा * उ ° )* | (कृवृदारिभ्य vay (उ ° २,५०)*। कवैरक समा- arg “ख fara करुणस्येश एवं; (क्ट ० सं ° ९,७,८,२)'- दूति fare: ॥ (९२) करणानि । करेतेः “युक्‌ बलम्‌ (उ०९,७४)*- दति we क्रियते we वा। करणं साधनमिति ma अशि Wet चथादृष्टम्‌ । “कमवाचि करण माद्युदान्तम्‌"- ति माधवः । श्रतु ga ife करणानि aay (चछ ०्सं० ४,९,३ ०१९) श्रतु पृवाणि करणानि विर (ede २,६९.५) दति च निगमौ ॥ (९९) करांसि । करेातेरसुन्‌ (उ ० ४,१८४)। “तेऽपरि इष्यन्ते (३,३,२)'- द्रति ते वा भविश्यति वा । we: एव॑वत्‌ | ‘actatfa हतानि | क्रियमाणानि Fer—zfa माधवः । Carfaargste विद्धे करांसि (weds २,६,९,५)''इति निममः ॥ (९४) करग्तौ * | “हन्‌ करणे" श्रवादिः (ड °) । waft रप्‌, करणमभिमतं we: । यथादृष्टं पाठः । निगमेऽन्ेषणोयः† ॥ (९५) करिक्रत्‌। “दधन्ति दध्नि दद्धषि (७,४,६१)'- * scacfm’’ faqe ३।,१०॥ † Weer, ६, ९, २, दहः “ACI” | LX foraeney (निघण्टः) । दत्यादि atu दन्दो विषयेण करोते्यैडलगन्तस्य waft नुम्‌लाभाषेा saree रिगागमेाऽपि निपात्यते । अच न्यासः--"यणादेॐे रते अ्न्‌- कारान्तलादङ्गस्याभ्यास्य रिगागमे न प्राप्रीतौति साऽपि निपात्यत दरति । पुनः पुनः करेातोषटप्राप्िमनिवारश्च । निगमेऽन्वेषणपयः* ॥ (९६) चकत्‌ । “हृज्‌ करणे" भ्वादिः (उ °)। we । “जदो- त्यादिग्यः चः (२,४.०७ ५)"-बजलजञ्ढन्दसि (२,४,७६)'- इति शपः चुदिव॑चनादिः autem | करेत्यभोष्टम्‌ | निगमेाऽन्वेषण्टौयः॥ केषुचित्‌ केशेषु चक्रतुरिति दृष्टम्‌, निगमदशभेनान्निणेयः । we साने चर्छत्यमिति माधवोये gear “anti aaa: (awe सं ° ६,७,९ 2) -इत्यतज् ‘wari चत्यानिः- दति भाव्यञ्चां ॥ (९७) कत्वम्‌ । करोतेः श्रन्येभ्याऽपि दृश्यन्ते (,२,७५)'- ति वन्‌-प्रत्ययः क्रियते । यदा ; शत्यां ततैकेकेनयतनः (३,४, ९४)*--दटति लन्‌ प्रत्ययः, छत्याथेत्व॑ भावकं | “agarat देवतमाय कलम्‌ (षड ° सं ° ९,७,९,२)''- दूति निगमः । श्र स्कन्दस्वामि-भाव्यम्‌- "कत्वमिति कर्मनाम दति ॥ (९८) कन्तः । करोतेः “सितनिगमिमसिसच्यविधाञ्‌क्रभिण्यस्न्‌ (उ ° ९.६ ७)*- इति बाडलकात्‌ तन्‌-परत्ययः । we पवत्‌ | व्टमकवचनस्य पाठो यथादृष्टम्‌ । “मध्याकत्त वित॑त्‌ THAT (च्छ०्सं०९,८,७,४ )"-“मध्याकनतोर्न्यधाच्छकनधोर; (oye २,८,२,४)'- इति च निगमौ ॥ भै चह ० सं०२, ६; ६०० ४, Req: | { मेत्‌ सायशौयम। तन तु."चरेत्वानि केयानि कमोशि- इत्येवमखि। दितवीयाध्यायः। ९ खर । १९९ (qe) wa करोतेः ‘wane तवकेकेनयलनः (३,४, ९ ४)- इति तवै-प्रत्ययः। ‘erm (९,९,३ ९)"-दत्थव्यय- त्वम्‌ । निगमेऽग्बेषणोयः* ॥ (२०) watt । करोतेः "पः किच (उ ० ९,६ ८)*- इति विधौ- यमानस्तु-प्रत्ययो wees भवति । क्रियते छतु । ‘fara छतुयकम्‌ ( ? )-दत्य्न माधवेनापि कमनामसु ofa: | “सुपां gaa (७,९,२९)'-एत्यज इयाडियाजोकाराणामुपस- gia (७,९,२९ वा ° )"--एति विभक्तं रोकारादेश्ः। “लं रथ Saw art धनं (छ ° खं ° ९,४,९८,९)- दति निगमः । श्र खन्दसखामि-भाव्य म्‌-'रलोति कमैनाम, कमणि धने निनिजे wre यत्‌ कर्भवय्थः। कमैच esha: सत्रामाथैमाजिः स्यात्‌- इति । कुल सव॑फीमदद विव॑सते (ऋ ० स ° ७,६,२ 2,8) F207 त वान्तं तथा सकन्दखामिना व्याख्यातलात्‌ ॥ (२९) धोः । ञ्‌ श्राधारेः दिवादिः (°) । धारयति HAL फलप्रदानेम | यदा ; दधातेः किंपि चुमास्ागापाजरातिषां इलि (६,४,६ ६)"--ट्तोत्वे रूपम्‌ । त्वञ्च किलोपेऽपि * * *। धारयति कन्तारमिति wag ददाति वा फलं धोः कमे। “दधाते- fafed द्रव्येषु ततेः-इति माधवः । gat; ध्यायतेः सम्प्रसारणत् fafa रूपम्‌। ध्यायते विन्धते कटठभिरेवं कत्तव्यमिति । “धिय॑ धियं सोषधाति प्र पूषा (करसं ४,८.६, श)--इति निगमः ॥ * “amma”? we do ६, ९, Le, २, इत्यादिः। † निद १९ ६० । { परए, € | निद्र UL, २०. UR, ९८; Re | { पु ११ | Yoo निक्तम्‌ (मिग) | (२९) watt. ‘we व्यक्षा्यां वाचि" धवादिरात्मनेषदौ 1 दन्‌ सवेधातुभ्यः (उ ° ४,९.९४)” । (हदिकारात्‌ (४,९,४बा °)- इति Sle | श्रयन्ते व्यक्ता वाचः कुर्वैन्यस्यामिति जयो । चोरखामो तु- ‘weft wat. we अच गतौ'-रति aren | गत्यथैः अविधीुपाठे न दृष्टः । “ag Farm मव॑थः अरो भिः (च्छ ° सं०५,५.,९६, 3)°—efa निगमः ॥ (२३) रमो * | ‘wa Gama ( दि ° प°)" ; अस्मात्‌ दम्‌, Ste च पुवैषत्‌ | अरम्यल्यनयाऽनि्टानि । णिचन्ताडा पूववत्‌ द्रग्‌-डोषौ अनयाधनिटवाध्यारोनि | “्रमौम मखस्य वा (Weds ६,५,२ ९, ४)*--दइति निगमः ॥ (२४) fad । wad: पुवेवलिरवाडाऽथद्च । भाडलकादकार्‌- WANG | HHlAaT ककारस्य मकारः, WTR । waa नेन warare: । “धुनिः निमी वज्रमा? ऋजोषो (we de ८,४,१.४,४)?--दटति निममः ॥ (९ ५) श्रङ्गिः{ । mate: “स्तिया किम्‌ (३,९,८ 9)" । भक्ते कन्त Wa वानया Was नहम्‌ । “अरजो जनच्छक्तिमोराद- धिप्राम्‌ (ede ८,४९९.५) इति निगमः ॥ । {९ ६) fren? । ‘ate उपधारणे चुरादिः (प०), ‘tre * fad ६१; ६९ । † निर ५,६९२। { face 0, ea) § qk, 01 7 ‘euwicqaay: दति ate | दितीयाध्यायः। २ we | १७९ garg? भ्वादिः (प°) । श्रनयोः “खष्यर्ित्यश्नष्यवाष्यरूपसपं- TM: (उ ० ९,२ ६ )"- दति cue शि-लेपे (६,४.५९) च उपधाया सत्वं निपात्यते । शौखयति भ्रौ शतोति वा शिष्यम्‌ । ‘aa कुख्कारादि aa’ -श्त्युणादिटत्तिः । ओोलयन्ति पुनः पुन- रभ्यस्यन्ति तदिति fae यद्वा ; भिनति कन्तारं तनुकरेति दुष्करलेनातिक्त्करलादिति निपातनाद्रुपसिद्धिः । “fasy निभ्राने (खा ०उ ०)” ‘faant तनुकरणम्‌'-इति सुभाधिनौकारः । “यन्ते भिरं * mag रोचनावत्‌ (श्रथ ० de ९२.२९ ° .)“-“दिवः जिस्य मवन्तम्‌ ( ? )"- इति च निगमौ ॥ इति aefanfa: कर्मनामानि ॥ ९॥ तुक्‌." | तोकम्‌ | तनयः | तोक“ । aaa) THO । अक्र,“ TAO । oO अपत्यम्‌" । aE: | खनु | aaa? प्रजा.५५ । asta) | इति पथ्चदशा पत्यनामानि! ॥ २॥ (९) ठक्‌ । ‘om fearery (ग्डग्पर)*, faqs ताजति हिनस्ति मातापितरौ गम॑वासादिना। तथाच मग्ः- "यदा पिपेष मातरं पितरं पुजः( ? )--दइ्यादिः। 'ठजिगेत्यथैः भेर- चासु श्ति माधवः । किप । गच्छत्यनेन पिटलाकं पिता, # “नन्दं - दति रे ्मुद्ितद्राङ्पाटः। (९) ““तमयम्‌ः न. 0. 9 FI (qu) “बीजम्‌ ख. iid | † दत्यपत्यस्य a Lex fercenay (निघण्टः) | गच्छत्यनेनानष्छं fra इति वा, Haid प्रसवकाले वाचुनापि art यद्वा; ‘ga प्रसादे Grete)’; किप्‌, एषोदरारिवात्‌ खकार- लोपः । प्रसाद्यन्तेनेन पिता वा। “as g at भवन्त वरिवे- विदः (ode ६,२,३ ३,४)*- “तुते तनाय तत्सु नो (weds ६,९,२८,३)'- इति च निगमो । उभय चतुर्था ॥ (२) ताकम्‌* । तुद व्यथने (तदा ° प °)" ; "पसि सञ्न्नायां घः (३,३,९ ९८), “एषोदरादिलात्‌ दकारस्य ककारः, Tea ऽनेन माता गभवासकाले, तुद्यते बयाध्यादिभिरितिवा। यदा; ‘wa wat (० श्रा ०)" ; “हदाधाराचिकलिभ्यः कः (उ ° ₹,द८)' --दति बाडलकात्‌ क-प्रह्ययः, स-लेपञ्च wad ताकम्‌। तथाच हरिखन्दापास्याने ^ खटणएमस्िन्छनयत्यग्टतलं च गच्छति (to aT? ७,३,९)'--इत्यादिभिगेयाभिः प्रते v1 यद्वा ; तु" दति सौ चो धातु दद्यः; कप्रत्ययः पुवैवत्‌ । वद्ध॑ते fe तत्‌, agit वा मातापिटभ्याम्‌। ast; सव॑भ्य एव धातुभ्यो घलि रूपम्‌; Way स एव । GAS ककारो बालकात्‌ Bt खकारलेापञ्च | “मा न॑खो- केषु तनयेषु Ofte: (छ ° सं ° ५,४,९ ३.२) रति निगमः ॥ (a) तनयः । तनु विस्तारे (तना ° प ° )' ; वलिमलितनिभ्यः कयन्‌ (उ ° y,¢9) दति कयन्‌-प्रत्ययः । कुलं तनेति faa यति । “मा म॑स्तोके तन॑य मानं tet (mode 9,7, 8,9)” -दइति निगमः ॥ * निङ्० yo, © ६२, ९। † face to, ९. १९, ¶। दितीयाध्यायः। 2 we | (SR (४) Fran । aM, Gt, तमतेः, तुद्यते वा मनिनि (ख ० ४, ९४०) ककारोाऽन्तादेश्रः, तवतेः gi एषोदरादिलात्‌ | निगमे ऽन्वेषणोयः* ॥ (५) तक्मा । तकतेर्गतिकमणो (frre २,९४) मनिन्‌ (उ ° ४,९४ °), wera afar (उ ० ४,९४ °), श्रत्वमुकारस्य (६,२,९ ० <) । परवेण तुला carne: । निगमेऽन्बेषणोयः ॥ (६) Ged । ‘faa Gra? चुरादिभूवादिञ्च (प ०); wea (उ०४,९८४) । fare पितरि इलसन्तानाथे परिशेषयति, uftfaaa वा पिच्रादिभिः सह न fara खयमवतिष्ठते इत्यथैः | यद्वा ; ‘face विशेषणे" रुधादिः परसैपदो; श्रसुन्‌ (उ ० ४,९८४)। विभरिव्यते पिजाद्यात्मनेऽतिशथयितं करोति fe विद्यादिभिः । पुनातु fom प्रजा मे पतच्छरेयसो मात्मनः कुरूते-दति ब्राह्म णम्‌ । तथा "पुचमेवेकमिच्छनग्यात्मनेगुणएवत्तरम्‌"- इति arn रतम्‌ । war; ‘faa feare:’ श्वादः परस्मैपदो, शेषति हिनस्ि मातापितरौ । “यडा पिपेष“ दति ae: पूवमेव दर्जिंतः (९७९ vo) “a wa श्न शरन्यजातमसि (चट ० सं° ५,२,६,२)- “aq शेषसा मा तनसा (ख ०्सं०४,४.८,४)- इति च निगमौ ॥ (७) aT) कमेनामसु व्याख्यातम्‌ (२.९) बाहलकादपत्येऽपि भवति । श्रा्नोते Hag नर्‌ वा-इति भोजराजेन कमोस्थायण * qutary निगमे ufaqaefa—wede ८, ९, २, ९२। † fawe ay, ea) { Wee Hou, 4, 0; €, निगमौ wert | § ङ 8,2. T go 8, ९। 23 १७७ निलक्षम्‌ (freee) | म छृतम्‌* | श्रापनो त्यनेन ear, कामान्‌ पिता, श्राष्यते वा महता पण्येन । “afeq मप्र उषसो वन्ति (० सं ° ९,८,४,५) । “श्रायम्‌ घनम्‌'- दरति माधवः, श्रपत्यं भवितमहति ॥ | (ख) गयः। । गमेः “श्रत्रादय्च (उ ° ४,९ ° ८)"- इति यक्‌- meet fared, निपातनाग्मकारलोापः । "गादः गतौ (श ° श्रा °) ; ्रसमरादा UAT खलम्‌ | गतावथेः Gag: । गोयते waa शव-भद्रारकव्येवमादिभिः । “इन्द्रो वसुभिः afd पातु नो गय॑म्‌ (च्छ ०सं०८,२,९२.,९)*- इति निगमः ॥ “गयस्फानः प्रतरणासु A: (च ° सं ° ९,६,२२,४)-रति च । ETI योनामः-रति दरद्तः, “ग्टरम्‌ः- एति तु माधवः ॥ (९) ant । जनौ प्रादभ ( दि श्रा °)" ; ‘safe gaa (2,२,९ ° ९)*-दत्यज अपिशब्दस्य संवापाधियभिचारारयतवात्‌ केवखाश्जने ईः, टाप्‌, अस। जायते मातापिदर्यां सकाग्नात्‌ | “सामः परि क्रतुना प्यते जाः (Weds ७,२,२६,४)*- “श्र ममोवेा ax जाखं AT भव (छन्सं०५,४,९ २.२)“ शति च निगमो ॥ (९ ०) श्रपत्यम्‌? । श्रपपुवैत्‌ तनोते; नज्‌पुवत्‌ पतेवा “MATT दयश्च (उ०४,९ ° ८)-इति ane निपात्यते, तनेते षिज्ञापः। * * ° । “कवेरप॑त्यमा दुहे (०सं० ६.७.९१५, ` 2)" दूति निगमः ॥ Raq wareraweafe ( ०४, २०२) | # । Ye. RBI % ¶ प ‡ fawe 8, ९। § face & ९। दितीयाध्यायः। श ae | ९०५ (९९) ami यतेृयतेषौरादिके ्टगव्वादिवात्‌ (उ ० ९, १६) grad निपातनाद्रुपसिद्धिः। यातः We YUAN खना gat च । '"यङयातखाइतस्च"- दृति माधवः । “ह्यन सहसे यहा (च्छ ° सं ° ९,५,२९७,४)- दति निगमः | (९१९) छन्‌ः* । ‘gay प्राणिप्रसवे (रदा ° आ ° )*-सुवः कित्‌ (उ० ३,३४)'- इति मु-प्रत्ययः । gad माचा। “aft खनु erga सदसो जातदसम्‌ (छ ° सं ° २,९१८.४) दति निगमः ॥ (९ द) नपात्‌ । नञ्‌-पवात्‌ पतेष्यन्तात्‌ 'बडलमन्यजापि खञ्त्ना- न्दः (६,४,५९ वा °)- इति णि-लापः । “म भान्ञपात्‌ (६, ३,७५)-रल्यादि gan नञः प्ररुतिभावः । न पातयति ड़ तेन पततोत्यक्रम्‌ | “एहि at faqar मात्‌ (Sede ४,८,२९,९)" षति निगमः ॥ (९४) प्रजा । प्रपवश्छमेः “उपसगे च सञ्न्नायाम्‌ (३,२,९ ८)" -द्ति डः, राप्‌ । “प्रजां देवि fafefg a: (eed २,७.९१. ९; ८,९ ०,२)* दति निगमः ॥ (९ ५) बौजम्‌ ‘Aer प्रजननकाग्धसनखादनेषु ( ? )' ; इत्थ स्मादच-प्रत्ययः (३,९,९ ३४) | तथाच भोजराजोये “विया way’ शत्पारितम्‌ | बवयेारभेदः | गेति प्रजायते गच्छल्धनेनानृष्ं पितेति वा । ्रच चौरसवामौ -वोञ्यते वेति वा वौजं वाभिखौ किकः —cfa । ‘Sf स्यात्‌ प्ररणक्रिया"-इति माधवः। * * * प्रयते भ निङ्० २, VU. ४, २४. Rt, ९९। + निडर ul Log मिशक्घम्‌ (निघण्टः) | हि कायंकारणाय वा वौजम्‌ । यथा धान्यादिवौजसुतसरेान्तरं खा- भिदद्धये भवति एव मपत्यमपि पिदणामभिदद्धिष्ठरिति Fee मिन्टु्यते | “यस्यां ast मनुब्या ३ वपन्ति (छ०सं०८,३,२७, ९)“ इति । वोजमपत्यार्थमिति दृष्टम्‌ ॥ दति पञ्चदशापत्यनामानि ॥ २ ॥ मनुष्याः५। नरः? | धवाः | sees | विश॑ः“ | ferret: | meas” | pears: ©) AST] STS) मयौः^५। मन्याः५९। मर्तौः०। व्राताः । तूर्वशाः५८। दद्यवः^। श्रायव॑ः^ । यद्‌वः५५। अनवः ५८ । पूरवः^")। जगतः^०। ae | पञथ्चजनाः९९ | fara: । एतना | इति पञ्चविंशतिर्मतुष्यना- मानि*॥ ३ ॥ (९) ममृव्याः। । मत्वा कमणि सौव्यन्ति ( निर्‌ ° ३,७)'- षति भाव्यस्य सखन्दसखामो-“मचेत्यादिना मनेः सोवेश्च॒ दिधातुजलवं प्रदभ्यति-न्नालाऽनेनेदमिति खाध्यसाधनभावं aire सोयन्ति खन्तन्वन्ति, यथा पञ्चादयः मनस्यमानेन प्रजापतिना wer: । मनस्यति; afer ? दत्याद-प्र्स्तौभावे, प्रशंसायां मवर्धाथः. (२), (९) “नराः| चवाः। नरः” ग। “an, नरः" 0, p. ह, (९) “aga: a. iid | (९०) “aga”? ay * “gfe मनुष्यःकाम्‌”” म। t face ९, ९। दितीयाध्यायः | ह we | १९९ WUE मनः प्रसन्नं सलप्राधान्यात्‌ WA. प्रसश्नममस्कम ष्टा Tey: | तथा च भ्रुतिः-स पिन्‌ षरा मनस्यदमु मनुव्यागरजतः- दति । नित्यपकतेऽप्यसति weft काथं घोमनस्यं दृषा र्टिकारण- मुविधायिलात्‌ कार्यस्य वा। “मनेाजंतावज्‌यतौ वुक्‌ च (४,९,९६१९)' -दति त्ैयाकरणाः । जातिश्च प्रत्ययान्तोपाधि; । मनेरप्य जातिसेव्येतौ । ्रपत्यमाजविवच्षायामन्तरेण च जातिं भवति मानव eff । मनुषो वा श्रकारान्तमेकं प्रातिपदिकमसि, श्रतस्तदन्तात्‌ areata; अञ्यत्‌-प्र्ययसन्नियोगेन षुगिति सरणान्तरं विनापि Waa षकारान्तप्रयोगदशेनात्‌- समिद्धा श्रद् मगषो दुरोणे (ष्ट ०सं०८,६,८,९)'-इति एषोदरादितात्‌ सवं सिद्धम्‌ । शन श्रौमिवासः--मनेर्मनः * * * मनेरुसि मनुषौति। यत्‌, ST GST मनय्यगोः"- इति । “साहा वस्‌। मनब्या दंदौमरि (ऋ ० सं०२,६,द०,४)' “देयाः शमितार wena सुत मनुष्याः (शे°त्रा०२,९.,६)'“- इति च निगमौ ॥ (२) नरः* । "एौञ्‌ प्रापणे rege); 'नयतेडिश (उ ° २, < इ३)- दति wane: ; जस्‌ । नयन्ति संसारचक्रम्‌, पदाथै- त्वात्‌ रेभ्रान्तरं नौयन्ते वा ख्ानेत्तरकालेन । यदा नृतौ गाच- fast (दिण०्प०)"; बाहलकादृन्‌ fee । भत्यन्ति गाचविशेषं aia fe नियमेन गाचाणि विचिथन्ति ag aft yaa: | “dat at wad gage (च्छ०सं°४,४,३१५,२)-“ां aaferg सत्पति' नरः (च्छ ° de ४,७.२७,९)'- दति च निगमौ ॥ * निङ्० ४, ६। १९७८ भिशक्तम्‌ (निघण्टः) | (2) धवाः * | "धूञ्‌ कम्पने (खाण०्द०),, "धुञ्‌" वा (क्या ड ° ) । पचाद्यच्‌ । धुनयति * * * | नाति खावयवाम्‌ धवः; जम्‌ Wal | यद्वा ; AGM न्युते बेपन्ते। Gar; “धावु गतिग्एद्योः श्ट ° उ ०) ; war पचाद्यचि (९,९,९ २४) एषोदरादिलात्‌ (६,२,९ ° ९) खः । tage: शरणाथिने धवेन्ति धवाः । का at wast विधवेव दुवरम्‌ (ष्ट ०सं०७,८,९८,२)- दति मिगमः ॥ (४) जन्तवः । “अनौ प्रादुभोषवे (दि° श्रा); कमिमनिज- निगाभायारिभ्यश्च (उ ° ९,७ °)'--इति तु-प्रत्ययः। जायन्ते जग्तवः। “cada sew जन्तुभिः (कर ° सं ° ८,७,२८,४)१-इति निगमः ॥ (५) विभः । ‘fam प्रवेशने (तु०्प०)'; किप्‌ । विश्नन्ति a7 अविश्नन्ति सवेकमैसधिकारित्ेन । यद्वा ; श्रनुप्रविष्टाः wrath राजारेः भिता इत्यथैः । “fat राजान्‌ सुप तस्थु छं finda (चछण०्सं०४,५,९०,४)*--दति निगमः ॥ (६) fara? । ‘fa निवासगत्योः (तु ° प०); ‘frent श सल्न्ञायाम्‌ (३,२,९७४)'- शति तिच्‌ । feat निवसन्ति मौ गच्छन्ति वा तस्याम्‌ | “श्रन्‌ क्रोमि शितयो भरेषु (ख ० de a, ७,९.९,५)*- दूति निगमः ॥ * नि ३, tu ¶ निक ४,१९। T qe ९ | निडर qo, छ । $ ५०६, ६। दितीयाध्यायः। द खर | १७९ (€) wom । ‘wa विलेखने (अ ० प ०)” ; भाषे कः । कषंणं BE । कर्वे ड कर्म विरेकेण चाज सामान्यतः कममाजं ख्यते ; ae कमे, ATTA A कृगकारेोकाररेफाञच TWAT: (४,४,९ ९ स्वा ०)" इति दकार-परल्ययः । तथाच भाव्यकारः शृ दति मनग्यनाम कर्मवन्तो भवन्ति (ऋ ° सं°सा०भा० द,४.५.९)*- इति | तथाच भरोभगवद्नौ तायाम्‌ -नैव कञ्चित्‌ क्षणमपि जातु तिष्ट्यकमंटन्‌ (मन्भान्मौण्प०२६अ०धसो°)-इति। यदा; EIST रषि विपुवैस्यायं aaa । कणि क्रः | विविधं ष्टो विकिप्तपरिकण्डुयमा- धभिलवितक्रियानुष्ागसमयेः कः ? इत्यपेक्षायां विषष्टदेदवं ae- सामश्यारेदम्‌, ख एषामस्तोति पूवेवन्मत्धीयः । तथाच भायम्‌- famezer वा (ode aro ate ३,४५.९) इति । "रषन्ति प्रात पराभ्याम्‌'- दति माधवः | कर्षन्ति वज्नोकुवेनति'-दइति भट- भा्करमिखः । “faa: हृटोरनिमिषामि चष्टे (चछ०्सं० a,g,4, ९) स्शि्यः wet पञ्च कोः (ऋ०सं०८,८,२६.,द)*- eft च निगमौ ॥ (८) चर्वणयः। । चरतेधातेः Gaede) रतिरटटधम्यश्छ- विहभ्योऽनिः (ॐ०२,८ ५)--एति बलवचनादनि-प्रत्यये qT मघ चरएवन्तः STUNTS: । AAT; “छृषेरादे्च च; (3° ९२,९ 0)” दति अनि-प्रत्यये रषरेतद्रपम्‌। “श्राकषेन्ति वश्रीकुवन्ति इत्यथेः' दति भटभाखरमिश्रः । Fat; WIT. चायितारा दष्टार * forme ९०, २९१ ३६ । t Faweo ५,२४३ VR २६। १८० निरक्तम्‌ (निघण्टः) | सर्ववां पदाथानैम्‌ | यद्यपि प्यतिकर्मसु (निघ ० २,९) विचषै- णिरिति पठितम्‌, तथापि “पिता कुरस्य चषणिः (च्छ०्सं०९,३, 2 ₹,४)"--रत्य् चाययिता दष्टा दति सछन्दसामिना व्याख्या- तम्‌ । “प्र चर्षरिभ्यः एतनावेषु (चछ०्सं०९,.७,२८,९)- “ARTLTRI नृषदा चर्घणिप्राः (wedge ४,६,७.,९)**-टवि च॒ निगमौ ॥ (८) मषः । ‘we बन्धने (दि ० उ °) | “जनेद्सिः (go ९,९ ०८)'- इति वाङलकात्‌ VERT, जस्‌, नखषः | TEA कमेभिः yaaa: संसारे न्धन्ति वा मदनोयम्‌ । “aur सनेम्‌ wea: gan: (We Fe २,९,२,२)--श्रा यातं aerate (चछ०सं०१५,८,२१५, द)" द्त्यादयो निगमाः ॥ श्रकारान्तमिदं नाम केषुचित्‌ Aig gad । तदा “खन- दिग्यामुषम्‌ ( ? * )-दति उषन्‌-प्रत्ययः | wage: 1 “प्रस- arya ayaa श्रो; (ऋ ° सं० ४,९,४,६)- इति निगमः ॥ (९ °) exact) “इञ्‌ exe’ भ्वादिः, “इ प्रसद्यकरणे' ज॒हा- wife: । शन्‌ waaay: (उ०४,९९ ४)-दतोम्‌-प्रत्ययः | हरन्ति पदाथान्‌, प्रसद्य क्रियन्ते वा शखल्युनेति वा । तथाच गयु वाक्यम्‌- श्रं प्रजाखाक्रुशतोहंरामि'-टति निगमेाऽग्वेषणोयः॥ (९९) मयाः, (९२९) मत्याः । खडः प्राणल्यागे (ge ate); * stage “कदनिभ्यामृषन्‌ (ख ०४, OR)’, "परः कुषन्‌ (७४), “पनि. करिम्यखषच्‌ (०६)' रवं दाने । | † पुर ९, We t fargo R, ९४. ४, ₹२। दितीयाध्यायः। ₹ ख | १९८१ अघ्मादयख (७० ४,९ ० ८)*-इति aaa निपात्यते, हड़ागमस्तु विकल्पेन । गुणः! वियन्ते मयीः । “इन्दसि few Samara ae eRe (२,९.९२ द)" इत्यादिना WHE यान्तं निपातितम्‌ । “at a मर्यो श्रमिंमितः (छ०सं०६,३, ४ ८, द ७)””-“मयायेव कृन्या wad त॒ (wedo ३,२.९२, ५) “मयुन योषा ant suey श्रा (ऋ ०सं०७,८,९८, ९)“ इति निगमाः । यद्वा ; “ae प्राणत्याग (त° ्रा °)" ; दसि ्ग्रिरावामिदमिलुपुधूविभ्यस्तेन्‌ (उ ° a,c द)--इति तन्‌-प्रत्ययः । We: पूववत्‌ | मन्त्ब्दात्‌ ‘Tea * * * यविटेन्यग्डन्दसि"--दति स्लाथिकसद्धितेा यत्‌ । “यो मर््यैवग्टत तावा (wed २, ४,९ ६,९)'--दति निगमः ॥ (९२) मताः। व्याख्याताः। “मा नो मन्ना शरमिदन्‌ (ख ° सं ° ९,९,९.०.५)- “तं wat भ्रमत्वम्‌ (ख ० सं* ८,६, ९५,९)'- दति च निगमौ ॥ | ८९४) व्राताः । ज्‌ वरणे (खा ० उ ०)" ; ^तातव्रातलात- सुपित्त'-इत्यादि त्रेण भोजराजेन aaa श्राडागमेा निपा- व्यते । दन्ति खमभिमतं देवताभ्यः तपसाराधितेभ्यः प्रभिन्ते वा यत्चादौ । यद्वा; घ्राता धान्यादिसश्चयः। तदन्तो त्राताः | मलर्थीयोऽकार्‌. । यद्वा; व्रतमिति कमेनाम (निध० ९,९) we Tl श्रन्नमपि व्रतायेतस्नादेवेलयुकरेः ate: "तस्येदम्‌ (४,३, Che) ee । “कमणा जायते अन्तः Baa प्रसुच्यते' wae: कमेणामधिकारित्ाख avert कर्मसम्बन्धिवम्‌ । “श्रयो २५ AER निशक्षम्‌ (निचय्टः) | WATE भूतानि जायन्ते TATA TEA (त° उ ° ९.२)--दलि, “अन्नात्‌ रेता Taw. पुरूषः (तै०उ१९,९) इति अतेः ममुः arene । “पच्च बाता शपस्यवः (ड ° सं ° ६,८, २,२)'- एति निगमः ॥ (९५) giw:* । ‘qaf इिसायास्‌ (ग्ड ०प०)"। (कलेर्बच्‌' -इति qe wees । भोजराजोयमिदं gai हिंसन्ति प्राणिनः, fea व्ाध्यादिभिवा। यदा ; ‘at व्वरण- feawet: ( दि ° अ °)”, ऋत्‌ fafa ac; श्श्रोतेः ware; qaagad एषो दरादित्ात्‌ (६.९ ° <) पूकेपदस्छ खत्वं वका- THIGH: | Bawa | प्रायम्‌ इति माधवः | यदा ; Baw: काम एषामिति तवा, पुवैवत्पुवैपदस् सत्वम्‌ । ‘am कान्त ( अदा ° प ० }-इत्यस्मात्‌ 'वशिरण्थोरपसद्खानम्‌ (३,२३,५य्का °) --दव्मप्‌। यद्वा; WEY धमाथेकाममेकेषु वद्र एषामिति चतु्वैजराः न्तः चकारलापेन तुवैशराः | “तु व व्बमकाहि (छ ० खं ° ५,७, a2, ॐ)" -इूति fara: ॥ (९९) द्रुद्लकः। रुह जिघांसायाम्‌ (दि०प०)"; श्रौणारिकः fey; दरतः । दरों परेषामिष्छम्ति छन्दसि परेच्छावामपि (2,0, रका ° )-- एति क्यप्‌, (क्थाष्डन्दङि (३,२१९.७ ०)'- गत्य प्रत्ययः । परदहिंश्ाङ्चयो हि प्रायेण मनया: । “श्रि waar द्‌ व॑ (च्छ ° सं° ५,२,२ we) sia निगमः ॥ . (९७) श्रायबः† । शष्‌ गतौ (शरदा ०प °)" ; ‘edie (उ ° "+~ ~~~ ~ ~ मामक =— ५ * ५० i] ¶† fae ९, ९. १०, ४९. १९, ४९। दितीयाष्धायः। शे Be | १८९ ९,९)'-दत्यु-प्रत्ययः । गच्छश्ति यमात्‌ att, गभभशौलाः | “बाङभ्यामग्रिसायवे1ऽजनन्त ( छ ° सं ° ७,६,२,५)'-- “चराय स्क Sane AS (छ ° सं ° ७,५,३ ३,६)- दति च निगमौ । श्रन्तोदा्स श्रायुशब्दी मनुब्धवयनः"-१ति मधः ॥ (९ ८) यद्वः । ‘ay उपरमे (eae); यमेर्दक्‌ः- र्ति श्रोभोजरेवः । “श्रनदान्तापदे्रवनतितनेष्यारौनाम्‌ (६,४,२.७)*- इत्यादिना श्रनुनासिकंलेपः | यम्यते नियम्यते श्रावार्थंण श्रपय- WUT, राज्ञा वा। “ar aft Te: ON: (ऋण०्सं०१,७, G4, .)"—efa निगमः ose माधवः-- यदुषु Har ater चैदट्रिति apaata’—efa ॥ (९९) Baa | श्न प्राणने (श्रदा०्प०)*; ‘srry (geo ¢,cy—efa विधोयमन उ-प्रत्ययो बा डल॑कात्‌ भवतिं । श्रन- मनवः । श्ानवच्वारेतेषां धमोद्यगष्टानात्‌ं प्राणनस्य Heat relay । इतरे पश्वादयो श्षानरोनैत्वांत्‌ निष्यलग्रीणएमाः | तयाचोपमिकदि-' क्सय य mat विस्तरं वेद" दत्थचे प्रकरणे waaay Gere afd प्रतिपादितम्‌ । “रोधाय विदरद॑न॑वध्य ८ ? )osia निगमः । भ्र माधवः-श्रमुरिति मन्यनाम'-- इति । “अनवस्ते रथनक्चाय तेन्‌ (० सं० ४,९,९९.,४).- दति dt अचर “श्रवः wa ते च agen’) "मन्ते, सन्ता श्र्टतलमनघ्रएः (ऋ ० सं०९,७,३ ०,४)- इति safe «| तथा ब्राह्मएमपि--श्राभेवं भर॑सत्युभवे वै 28g तवसौ साम- ease (र ° ब्रा २,३.५.)-श्त्यादि, तेन्यो वै देवा १८४ : fara, (निधयः) | श्रपेवाबोभत्सन्त मनव्यगन्धात्‌ «(Rents २,२.४५) एति ष॥ (९०) पूरवः* । "पुरौ श्रापायने ( दि ° श्रा °)" । “शग्टननोढठ- चरित्सरि (उ ° ९,७)"- इत्यादिना बाडलकात्‌ Serer: | पुर- यितव्याः कामानां ‘eat कुः"-दति च्रौभोजदेवः। पुताः ष्एद्धाः स्लानार्थिभिरित्यथैः । “यं पुरे टचदण सचन्ते (खड ० सं० ९.४, २५६) दति निगमः॥ (२९) जगतः! । arg गतौ (ग ° प °)" । "वर्तमाने एषट्‌षटह- गाहन्नगच्छटवच्च (उ ° २,७८.)*- इति क्िपु-प्रत्ययान्तो निपाल्यते। भव्ययस्यादादेशः, दिवेचनं, नजि लोपश्च निपात्यते। गच्छति यामात्‌ यामान्तरम्‌ । “यद षामयः जगता मिरच्यसि (ऋ ०सं०८,२,६. a)" दरति निगमः ॥ (२२) तस्युषः । टा गतिनिटत्तो ( ° प °) । ‘ache लङ- खडःलिटः (३,४,६)' । “wa (२,२१९.० ७)" । वसखेकाजादट॒घसाम्‌ (७,९१.६ ऽ) "दति दृडागमः । शश्राता aa: (६,४,६ ४), | "लिटि धातोः (६,९,८)'- दति दिवम्‌ । र्वाः खयः (७,४, Qo) —afa यकारस्य शेषः । “mare qe (८,४,५४)- इति तकारः | तस्थिवस्‌ इति fat जसः स्थाने mada we (२,९, ८५) । "वसाः सम्प्रसारणम्‌ (६,४,९ 80) । श्रासिवसिघसोनाश्च (८,२,६ ० )-एति षत्वम्‌ । तिष्टन्ति afar wa “चर॑न्तं परि * faqe ©, ९६ | + To 825 ९४ 1 Fatqo ४, २. ९ ६९२. ९, १२. Le, ९९१ । { निङ्० UR, १९९ । दितीयाध्यायः। श we | wry तस्यः (च्छ ० सं ° ९,९,९ ९,९.)५-इति मिगमः । aw वाजसनेय wang: तम्युषो ager: खछविग्यजमाना दत्यथंः*--दति ॥ (२ द) पञ्च जनाः* । wa भाव्यम्‌-^तज्र पञ्चजना इत्येतस्य निगमा भवन्ति । “तदद्य वाचः Haat मसोय॒ °-° जषध्वम्‌ (ऋ ० सं ० ८,९,९. ३,४)”*। तदद्यवाचः परमं मंसोय “येनासुरानभिभवेम रवाः | BHT च्रसुरता स्थानेष्वस्ता ara दृति वापि वासुरिति प्राणनामास्तः HOR भवति तेन तदन्तः | सेर्देवान्जत तत्रा- णां सुरत्मसेारसुरानशटजत तदसुराणामसुरत्वमिति विज्नायते | "अजाद उन यज्ञियासः" । श्रन्नादाश्च यज्ञियाखाभित्यननामाजय- तोति सतः we सु प्रटकणएमिति वा ॥ “पञ्चजना मम हात्र जष- ध्वम्‌” । गन्धवा; पितरा देवा श्रसुरा Tareas, चलारोा वणाः निषादः पञ्चमः दत्यौपमन्यवः। निषादः कस्मात्‌ ? निषदनेो भवति निषलमसिन्‌ पापकमिति जेरक्राः। “यत्या श्चजन्यया fam (Bodod.g,g2,e)'1 पञ्चजनौनया fam, पञ्च एकरा सद्या लिङ्गबययगेष्वविशिष्टा (निर ° ३,७-८)- दति । wet सकन्द खाभो-“पश्चजना इत्येतस्य सन्दिग्धस्य fatara निगमा भवन्ति सन्देहश्च ATMA पाठात्‌ TEwer समानाधिकरणः । तज यदि देवदत्तादि पञ्चक-विषयः स्यात्‌ गन्धवादिपञ्चकविषयो वा, म मनव्यमाचनामविषयताज स्यात्‌ , मनुग्यमाचनामेतदिव्याचाय॑मता- म्तरप्रदभैनाय पददयमिदकमन्‌ व्यपदाथं THA इति वेचिच्यप्रद्ेनाथ # मिर्० श, ९१८. ४, RR! † "प शका स्या खीपेनपुंरुकेष्बतिण्ा--एति निदकप्क-पाठः । ९८ निरक्षम्‌ (निषण्ट्) उपन्यासः | म मनुव्यनामलेन च द्रष्टव्यः । एकौयमतेम चाष्टौ देव- ताया उच्यन्ते | त्र Te नागानां गन्धर्वेषु, यखाणामे पुरेषु, पिघ्रा- सानां रचखन्तभावदृषट्वा विरोधात्‌ । तदद्य are: | सौचोकस्याये विशेषा Zarat रुवादो हाटभपञ्चायम्‌। तत we श्रञ्िन्‌ कमणि वालो माध्यमिकायाः प्रथमसुक्छटं स्वरसो षटवा यं सदनलदेवता विशिषं aga जानोय। येन waa श्रसुरा anfad कुर्वन्तः, खे देवाः! we तामभिभवेम । हे ऊजादः! उत अपि afyare: use सन्पादयितारः पञ्चजनाः आचायेमतेन wlagae4n | यमग्यवस्यपतोष्टौ निषादामां यज्ञसम्पा दिवमस्ति, wera सवे; श्रायरसोति रुद्राय प्रयच्छति, तन्ते प्रयच्ामोति wz: प्रक्टिशातिः- इत्येवमादिना | क्था (दासौ पिनष्टि vat aara दास्यारेगव्यापारादण्येवं यश्ञसन्पादिलमेकोयमतेन | पञ्च यज्षाङ्गता देवगन्धवादयः साधनभावेन यश्षसम्पादिनः। चरत उच्यते- मम Be ama | Wawa जुषध्वम्‌ सन्पादयतेत्थैः । चन्ये मन्यन्ते यदेकोयमते ative लदुभयमणाचाय्येति । तथा च मन््रमासथानम--पश्चजातयो ब्राह्मकादयो यज्चियाः गन्धवादवः aisfa eta: श्येन व्याफारेण सेव्यध्वमिति सम्द्त्यवासाधारणं मनृखमाचमा मलेनेव॒निममं रश्यति “यल्याञ्चजन्यया विजा | WAAAY | यत्‌ चदा पाश्चजन्धया GEG HAG भक्ख विषेषति पञ्चभिरपि मनुब्जातेरिल्यथै”- इत्यादि । षश्चेति frat व्यम्‌ एकेति मिकैवनम्‌। स्येति विषयकथनं सम्बन्धवत्‌ सवैलिङ्केरि- व्याइ- ` लिङ्गचययेोगेष्यवग््ा"--दइति । ननु ष डादौन्यप्यवश्ष्टानि ? दितीयाध्यायः। ह Be | १७८७ खच्छते-प्र्ययेपान्तस्ूपसम्बन्धस्यायेभिधानात्‌ Tate दृत्यम्‌ | अयिच या war सा पञ्चेति किन्त या पञ्च सा एकति तदन्य शकपदमिसक्रव्याष्यानम्‌, यत्पञ्चजन्ययव्यस्ष दितोयपारारिव्याख्ार्गं चास्माकमचानृपयुक्रतवान्न लिखितम्‌ । “एचो warm (र्‌ ° प°)” । कमिन्‌ gate (ख ° ९,९ us) sem प्राक्‌-प्र्ययनिदे शस्याधि- कविध्ययेत्वात्‌ किनि बाडलकात्‌ खकारस्याकारोा नकार उपज- मख । भोजराजस्तु-“टृषितलिराजिघसिपचिप्रतिदिपिशभ्वः कन्‌,- इत्या, तदा "पचि विस्तारे (चृ °प ° )- इति धातः । warfare विस्तोणेा Tee । जायन्ते अनाः ! पचादय (२,९,९ २३४) | पञ्चभिभूतैजाताः पञ्चजनाः'-इति सोरखामो ॥ (२४) विवखन्तः* । ‘aa निवासे (ष्ट ° प °) इत्यस्मात्‌ “श्रन्ये- भ्थाऽपि gard (२,९२.७ ५)--दति fae, दृिद्रदणात्‌ भावे भबति | fafad vet विवः, तदन्ता विक्खन्तः । सवेस्यापि aay यत्‌ किञ्चित्‌ विक्छममस्ति । “विवखच्छब्द श्रादित्यवाच्याद्युदा्तः, wT मनग्यविश्ेषे यजमाने दितौचाच्षरमुदानलम्‌--दति माधवः । “श्रा- fata qwea शिक्खते (ऋ ०स०९.२,२२,२)- “श्वि दूता जि वसतः (च्छ ° सं ° ६,२,२२९,२)'- इति च निगमौ । श्रच विव- व्यानः यजमानः"-इति माधवमखम्‌ । “महो जाया ELLER माश्च (ऋ ° सं ° ७,६,२ ३,९)'--दत्यादित्यवचनश्यो दाहरणम्‌ ॥ (२ ५) एतनाः† । एङ्‌ व्यायामे (तु ° रा °)" । “तलयाध्यखेण एतना जयेयम्‌ (छ ° सं ° ८,७,९ vn) दतिः किवमः ॥ * farqe 0, ९१। † fawe ९, ea! १८८ निक्तम्‌ (भिघयटः) | मनय्याणां aga, तता बडवचनान्तवम्‌, तथा निचष्ठुष्वपि | “मनुष्या मानुषा मत्या मनुजा मानवा नराः । च्छः पुमांसः पञ्च अनाः पुरुषाः पुरुषा fam: (श्रम ° का ° २,६,९)*--एत्यादिषु च॒ बशवचनान्तता FRA ॥ दति पञ्चविशतिमेनव्यनामानि ॥ २५॥ Bae” | च्यवाना? अभीशु | अप्र॑वाना०। विनङ्गसौ" । गभस्ती । ATO बाह | भ्रिजे< । ferret । ra? | भरिचे,२। इति दादश बाहनामानि* ॥ ४ ॥ (९) श्रायतो । "यतौ प्रये (ग्ड ° श्रा °), गतिकमा वा (निच ° ९,९.४)-- न्‌ सवेधातुभ्यः (४,९९ ४८ °)*--र्तौन्‌-प्र्ययः । श्राभिमुख्येन यतते कायषु, गच्छन्तो वा साघनत्वम्‌ | बाहो दिवत्‌ सवत्र दिवचनान्तता । निगमेऽन्वेषणोयः। ॥ (२) ्वाना। “य॒ गतौ (र ° रा ०)" । ‘ware स्हवः (० ₹,८ द)*-दतव्यव प्राक्‌-पर्ययनिहे ्ोऽधिकविध्यथे द्रलुकेरानष्‌ TEE: | ` सुपां GIR (७,९.२९ "द्या दिना दिवचनस्याकारः । गच्छतः क मणामन्तः । निगेाऽन्वेषणौयः ॥ a (१९०) “Fount? त्यपि etarseara | * Sofa ara” a | 1 Wiarwsas परं सवे चे वामच्छ गतीत्येवाय्कार सायकः | दितीयाध्यायः। 8 खर | Ue, (द) अभौष्र*। व्यास्थाते रश्जिनामसु (२४ छ °) । अन्यश्मुषाते कमणि चरभिनयको वा area: श्रमौत्राते कर्माणि कन्तुभितिं वा । निगमेऽन्वेषणौयः ॥ (४) श्रप्नवाना । “्रञु व्याप्तौ (खा ° ge)’; "ताच्डोल्यवयो- वचनश्रक्रिषु चानश्‌ (३,२,९ २९), WY सावेधातुकलात्‌ चः, STATA (२,४,९९७)'-र्वयाद्धेधातकलात्‌ गुणः, धातेद्ध- wa एषोदरादिलवात्‌ (६,२१९.० ९) । ्राग्रुतः कमणि | यदा; चन्न ` इति कमैनामस् व्स्यातम्‌ (९६ २०); तदन्यास्ति 'डन्दसोवनिपौ (५,२,९ ९ ९वा °)- ति वनिपि विभक्ते राकारः पृवैवत्‌, सकार्‌~ लपण्डान्दषः। कर्मवन्तो हि बाह । नकारान्तो वेति सन्देहः । निगमदभेनाज्निर्थेयः ॥ (६) fet । वानाम । विनम्ब पसतोऽल्ञादिकमिति माधवः । एषोदरारिलात्‌ (६,२,९ ° ८) VATS म्य-लेपो नुक्‌ ; यख अदने (ॐ. ° श्रा ° )*--इत्यसमात्‌ TTY (३९१९ २४), सम्प्रसार Cola जोषं मभरदिनङ्गसः (wows 9,2 ,2 0 8)"— इति निगमः ॥ (६) गभस्तौ† । व्याध्यातो रश्छिमामसु (३४४०)। परुषाः अदन्याभ्या मन्नादीन्‌ । शग्रहेगभस्तो ae, wwf पदाथानाग्वां पुरुषः" दूति माधवः | “waif ने भरमाणो गभस्त्यो; (we सख०७,५,२२ ४)*--इति निगमः ॥ * get, ` † प ६, ४; प०५। 25 tee निरक्तम्‌ (निषय्टः) | (७) करस््लौ* । aca कर्मनामस॒ aunt व्याख्यातः (९६७०) afer क्म्॑यपपदे “यो वेष्टने (गढ ° प ° )"--दइत्यस्मात्‌ “श्राताऽनुपसं कः (१,२,३)', “MAT लोप दरि च (६,४.६४) । “कर्मणां maTartt (निर ° ६,९७)' बेष्टयितारौ कमेकराविल्धथः | “ङप्रकरकमूलये (च्छ ० सं° ६,२,२,५)*- दति निगमः ॥ (८) बाहा । ‘ary लाडने (zeae) । श्रजिदुजिकम्ब- भिपखिबाधा ्छजिपभ्ितुक्धुकरौ ष्कारख (उ ° ९,२ ६)"-दव्यु- प्रत्ययो हाऽन्तादेश्रश्च । गमयत्याग्यां ware, बाधते परानाभ्या मिति वा । ““खव्नातद्न्र face बाह (We de ४,७, ३९.२३) —xfa निगमः ॥ (८) भुरिजौ । “इन्‌ हरणे Grogs), डु शन्‌ धारण- पेषण्योः (जु°्ड०)'; we oe (उ०२,७९)'- इति इजि- gers. |) रता गिष्टता वा पदार्थम्‌ कर्मकरणसामथ्ये वा। “aT afta धिया (खण०्खं०६,८,९९,४)- दति निगमः॥ (९०) fare: ‘faa प्रेरण तुदादिः (प °); 'वसवित- खेस्िः ( ? ‡ )—efa बाङलकात्‌ ति-प्रत्ययः धातारस्गागमेा गुणाभावश्च । Raat wig पुरुषः ॥ “चिपतो" इति पाठान्तरम्‌ । तदा waft रपि श्राच्छोनद्योनम्‌ (७,९.८०), "वा छन्दसि (६,९,९ ° ६)'-इति द्विवचनस्य gaard: । face पदाथान्‌ * निद €, to! ¶ faqe ९, | प Stage "वसेखिः(ख° ४,६९५)-- इत्येकं बम्‌ A तसेः (Gos, tor)’ — हूति चापरम्‌ | € दितीयाध्यायः। ५ we | १९१ इतखेतखच कमसु । यद्वा; कपेः “ङहिनन्दिजौविप्राणिभ्यः भिदागरिषि (so ३,९२ द)"- एति बाडणलकात्‌ BEE: Ws vata: । किपतः vere. मिगमद्नाज्िंयः ॥ (९९) अक्षरो * । र्ठ अक्रो (स्वा ° प °)" ; “लामदिपद्र्तिपु- afr विप (उ० ४,९० <)" दति वनिप-प्रत्ययः, वने रच (४,९,७)'-श्ति त्रौ च पुर्ववत्‌ पूवखवणादेग्रः । wpa: कमापि कर्तुम्‌ । “usa: अक॑रवो दिश मे qt कक्पन्ताम्‌ ( च" ate Jo ९८,२ २) दति निगमः ॥ (९२) afta. बिभर्ति catia दव । “अरिजा- fea carat (उ०४,९६र८)'- दति इन-प्रत्ययः । ग्डरिवदथेः | “प्ररं ददन्ति इसि भरितः (ख ० सं° २,९,२०,२) दति निगमः ॥ दूति दादश भाह्नामानि॥ ४॥ ee | अस्प (२। वरिशः९ । किपः(५। शयः) । रशनाः । धीतयः. । अथर्य? | विपः । age) अवनयः । wide’) । Saree’? । Tre | सनाभयः) । योक्ञाणि"। योजनानि". । yee" * पर on faqet, =I (२) इते।ऽगन्तर “Fawn —qaraat ग Tee | (९) Soy? ख | 7 (८) “qatar? त्यपि ढीका-सश्मतम्‌। “eur” म, 0..D. ए, । (६९) दवेाऽनकरं "राड्ितःः--द्ति a. 1 | १९२ | frame (भिषगटः) । ` शाखाः^८ । अभीशवः") । दीधितयः९०। गभ॑स्तयः(९९। इति दारविंशतिरङ्लिनामानि* ॥ ५ ॥ (९) श्रयुवः। । जचरादयश्च (उ ° ४,९ ° °)'-- दति स्-प्रत्यया- mig निपातेषु द्रष्टव्यः । श्रगि गतौ (@reqe)—efa धातुः; निपातनान्न-लापः, तन्धादिवादुवडः। गच्छति कर्माणि प्रति । यद्वा ; श्रग्र-शब्दे उपपदे गमेः पवेवन्निपातनात्‌ ङ्-प्रत्यये पुवेपद-य-लेपं ग मे्टिलापखच । a गच्छन्ति ताः । “तमो ` डदिन्बन्यगावः (्छ०सं° ६,७,९ ७, द्‌)“ इति निगमः । श्ङ्गलौनां बलात्‌ सवच बड- वचनान्तता ॥ (२) wart । श्रणएतिः शब्दार्थः (ग ° प ०); ‘aay (उ ° ९,८)'- दति उ-प्रत्ययः। वेता गुणवचनात्‌ (४,१९.४ ४)*-दइति era auf स्फोटनादि we कुवन्ति, तालादि wee कुवैन्या- भिरिति ati यद्वा; श्रवः दस्तपरिमाणपेलयाल्यपरिमाणः | “तमौोमणौः समय श्रा (weds ५,७१९.७२ )'*- एति निगमः ॥ (a) fam) ‘fam प्रवेशने (तु°प०)" । “किप्‌ वजि (2,2, ९७८बा ०) टृत्यच ‘HTH प्रत्ययनिदे्रादिष्टसिद्धिः"-द्ाकरैः fafa Qu उपजनः विशन्ति साधनभावं कार्यषु । “तमी दिष्वन्ति Stat दश त्रिशः (खन्सं*२,२,९३,५)- ति भिगमः | ‘nag धो यमाना दशाङ्लयः-दति माधवभाव्यम्‌ ॥ (ee) नासयेतत्‌ WA म. 6. D. F UMHS, रीकारता तु शतस्येब wa केषश्ित्‌ Cay: —t त, केर्टा वत “खख तः''--ट्ति च cua | * ("इत्यङ्गलीनगःम्‌'' ग। † Jeu el { निद०९,९९।. दितीयाष्यायः। ५ we | LER (४) किपः । ‘faa पररसे (feeue); siterfze: किप्‌। शिष्यन्ते प्र्न्ते पुरुषेण कमसु निखिपगधाखक्गलोधकारौन्‌ इति वा । “मृजन्ति त्वा दश चिप; (छ० सं ° ६,७.९२ ०,४)- इति निगमः ॥ (a) श्याः* । श हिंसायाम्‌ (क्या ° ष्वा ° प °) । श्रह्मारेरार- तिगणल्ात्‌ यत्‌ (उ ० ४,९ ० ८) । sgurf पापात्‌। “श्रा यः श चौभिस्दविनुम्णो we (ऋ ° घं ° ८,९,२ ६, द)" इति निगमः ॥ (६) cont) रशिबन्धनार्था धातुरित्युक रश्जिनिवैचने (२४ ०)। ‘aq बलम्‌ (उ ° २,७४)"- एति युच्‌ । बध्रन्ति भन्धनोयं, बध्यते श्राभिरिति वा । oem ‘site च-इति ओभोजदेवः 1 saad ware । ““र्रनाभिंदअरभिरभ्य॑सोताम्‌ (weds o,4, Be , ६ )"-“अच्छा बर्होर अ्नाभिंमंयन्ति (ख ० खं ° ७,२.२९ RR)” —afa च निगमौ ॥ (७) wraeti शषौ (दि ° श्रा ° )*-धाताः “करिखकरा च सञन्नायाम्‌ (३,३,९७४)- इति faq व्यत्ययेन दधातेरपि भवति, “घनास्टा- मापाजहाति (६,४.६ ६)'--दतोलम्‌ । ate facta परुषैः कमसु, धारयन्ति कमेसाधनानि वा । अचान्तर्णतिष्यरा दधाति; । ख खप्तसोतिभिर्हितः (कर ° सं ° ६,७,९२ २.४) इति निगमः ॥ (८) sad: । श्रत धातल्यममने Gre ge)’; ‘ga Gaya (उ ० ४,९९ ४)-दतोम्‌-प्रत्ययो बाडलंकात्‌, धातारथरादे शः ; * gen, 1 नि०४, ४.९०, ९१] { निर०श, ९४। | { निद०९९४. Qo, ४९. ११, OCI १९8 निसक्घम्‌ (निघण्टः) | "हदिकारादक्रिनः (४,९,४ ५वा ०)" दति Sta; जस्‌ । ‘oaaed- मथ्य न दन्तम्‌ (च्छ ° सं ° Buu, a) gee “रथ्या न स्तियः इव शति माधवः | श्रयति तेनाष्यपाटि अङ्गुशिनामसु ॥ “अययवः'- दति पाठो बड्षु दृष्टः। तङ्बाङनामकरण्ं wea faraainfaea: ॥ (<) विपः* । “विप प्रेरणे (ख०्पर)", fafa, tam पर्ष कायघु । “विपो न ger मियुवे जनानाम्‌ (Geode ६,९.३१, 2)"--टृति निगमः ॥ | (९ ०) कच्छाः । ““दशावनिभ्यः (चछ ०्सं०८,४,२०,२)- cara कच्छाः प्रकाज्नयन्ति कमणि ( निर्‌ ° ₹,८)*-इति area | कच्छाः प्रकाश्यग्यमष्टानफलेन फलेन वा कमणि । “ख्यातेः कच्छ- र्द मिवेचनम्‌,--दइति स्कन्दसखामो । ‘ated क्यः इति नामकरणः ख्यातेवा ( निर ° २,२)"--कच्छशब्द गिवेचनपरे भाव्ये खन्दखामि- यन्धः--ख्था प्रकथने (रदा ° प ° )"-इत्यस्मात्‌ ख-प्रत्यये निरर्थका निनिमित्तकाऽसौ सः यकाराकारयोखपोऽभ्यासविकारख xven’— दति । अ्रयमभिप्रायः- प्रायेण “तुवदिहनिकमिकषिभ्यः खः (उ ° ३,५८)'--इति स्थातेबाडलकात्‌ सप्रत्यये बाडलकादेव दिर्वचने इला दिवे yaa “RBs: (७,४,६२)' न भवति बाडलकादेव, WATS चशे (८,४,४५४)*-इति चनम्‌, SUCH स्था-दइत्यस्छ यका- राकारयालपः,'खरि च (८,४,५ ५)'- इति चलम्‌, “श्रारेषप्रत्यययोः * Go १, QR. Tek, Rut T freee, ९. ९, ९. ९, ९८। दितीयाभ्यायः। ५ we | १९५ (८, ३,४५.९ )--टति वलम्‌ । प्रकथनेग प्रकाशनं aga । श्रं सेन fared प्रच्छादनात्‌ प्रकाशते TESTE | कशो बाङतखम्‌ । “तज भवः (४,२,५ 2)" रत्र्थे 'त्ररोरावयवाख (४,१,५५)- एति यत्‌- पर्ययः । wees परम्परया ae भवा एति am ward, ear fret प्रच्छादितलात्‌, प्रकाश्यो हि सवेदा कच्छः, तज भवा BAS यसदन्तः प्रकाश्चाः किन प्रकाशयन्ति कमणि अनुष्ठानेन फलेन वा, यथाचाधारस्थिते scat afar प्रकाश्ये त्र भवाऽभिः प्रकाशक भवति तदत्‌ AST; कच्या TR तद्न्धनसाधनच्वात्‌ कच्या-जब्दनेाच्यन्ते | “aft ama’ दथ कच्याभिः (wed c,y, ९८.,४)०.-“द्रावनिभ्यो दश॑कच्छेग्यः (च्छ ° सं ° ८,४,२०,२) द्रति च निगमौ ॥ (९९) ware: "| व्याख्यातं एथिवौ नामसु (९९ ०) । wafer कमणि, Sera वा । “सनात्‌ सनोखा wast vara: (weve UW ५) ““दश्नावनिभ्यः (ऋ ०सं०८,४,२०.९)- इति च निगमौ ॥ (९२) eftart । याख्थातं नदोनामसु (९ ९६४ ०) । ररनधाभिः पदा्ान्‌ “एतं त्थं इरितो दश्च (mode ६,८.९८.) र्ति निगमः ॥ (९ 2) खसारः† । awe उपपदे ‘ag Saat (दि ° प° )*- इत्यस्मात्‌ “सावे Wa (oe ce) इति WATT YE भ्रस्यते भ पर a, hi † पर \,९। { निड६९, १९। red frame (निघः) | faut qere श्राभिः, कार्येषु Sys वा। यद्धा ; ख-श्रब्दे उपपरे ‘age fants (भव ° प ° )"-इत्यस्मार्‌ WHEAT बाडलकात्‌ रि-लेपन्च । खं खं व्यापारं गच्छन्ति again, afer afar इसे सोदम्तोति ati यदा; परसरं भगिनोव yaa, श्कश्स- प्रभवलात्‌ wary उच्यन्ते न षट॒खखादिग्वः (४,९,९ °)-- दति स्तो प्र्ययनिषेधः | “दुवख्यन्ति सारो अष्ेयाणम्‌ (च्छ ० सं ° ९,५, २,१५)५--दति मिगमः ॥ (९४) जामयः, सनाभयः। अनयो- -- -मथाऽनुसन्धेयः | जमतेगेतिकमेणः (निघ ० ९,९४) “जनिघसिग्यामिण्‌ (ख ०४, ९२ ६) इति वाडलकादिष् प्रत्ययः । “अलिश्रजिपलिघसिजन्य शि- पणिभ्य इए दति ओभोजटेवः। जमन्ति गच्छन्ति कमणि प्रति धदगधाभिरन्नारोनि वा । HALA वा वाञ्जलकालकारस्य मकारः, जाताः खं-कारणणात्‌। “लं खानावधि जामयः (wede ६ भ, ९६,५)'-द्रति निगमः ॥ (९.५) सनाभयः ‘we बन्धने (दि ० उ ०)" ; "नहा भच (go ४,९.२९ ९)'--इति emer: भोऽननारे्ः। बद्यतेऽनया mi टति नाभिः, wart नाभिराखामिति ख्नाभयः । धोतिजनपदेन्यखात्‌ wes ख-भावः। समाना fe मातुनाभिस्तासा, sar भाभिः मूलमावामिति वा । “सनाभयो वाजिनं मूजैयन्ति (क ° सं» ७, 2,२५.,४)”-एति निगमः ॥ * पर ९, ९२। {† farxeu, eu! दितीयाध्यायः। ४ we | १९ (९६) योक्राणि* । (९७) योजनानि । “युजिर्‌ योगे (₹ ° ॐ °)” । “दाखो गसयुयुजम्ठत॒दसि (२,२,९८२)'- दति दन्‌-प्रत्ययः way | ‘Vy बलम्‌ (उ ° २,७४)*- दति य्‌ । gyfer पदा- धानाभिरिति, gat वा ee, संयम्यते श्राभिः maze इति वा। भद साभावयात्‌ मपुसकलिङ्गता | “दशर॑योक्रे्यो दश्याजनेग्यः (we सं°८,४,३०,२)'- दति निगमः ॥ (९८) धुरः । धूकेतेबधकमेणः (fame २,९८) watt किपि (२,२,९ ७७), TTT: (६,४,९ ९)* इति व-लापे रेफस्य faa नोयः, जसि धरः । धुवन्ति प्तग्ुपक्तयन्ति कमणोत्यथः । feafeer परानाभिरिति ati धारयतेवा श्रोणादिके fafa बाडलकात्‌ श्राकारस्य उकारः | WEE दि wre सुवणादि धारयति । “eu धुरो दश युका वरद्भाः (छ ° सं ° ८,४,३ ०,२)* दूति निगमः॥ (qe) शाखाः? । “aay वाप्नौ (खा०श्रा०); wea = प्रत्यये विकृते “श्रस्रो तेडित्‌-इति श्रोभोजदेबेन ख-प्रत्यये we अर्दा ब्युत्यादितः । व्याप्तं fe waa ख-ग्र्दाधिकरणे उपपदे शेतेः “श्रधिकरणे ga: (२,९२.९ ५)'- एति wena) agen हि इस्ताग्रभागव्वात्‌ खे Bata ita व्यवतिष्ठन्ते, आकान्नस्यावकाश्चरूप- त्वात्‌ उपपन्नं हि तच शयनम्‌ । खशयाः सत्था एषोदरादिलात्‌ (६,२,९ ०८) यकारलेापेन श्काराकारयोः waza wer दति भवति, ततेाऽच्षरद यस्य स्थानविनिमयः, राप्‌ ; wet) wat- तेवा पवाद्यवि (३,९,९ 88) उपधादोधैः, ककारस्य GATS + * निक०, ९, † निर०३, €९। fT निष०्२,९ | § faqor, ४. ९; BRI 26 wae निखक्तम्‌ (निचः) | अवन्ति हि ता gee पुखकीदि धारयितुं काचाणि कलु वा । erat ; ‘wre व्याप्तौ (° ष०)", पचाद्यच्‌ (२,९.९२ ४) । Brae व्याभरवम्ति क्मोणि । दा; “whe खमे (शरद्‌ ° श्रा ° ) ; श्रमात्‌ “टृखाकवयवाख'- दति ख-प्र्यो बाडलकात्‌ ₹स्तावयवेऽपि भवतिं | ॐश्तेऽवतिष्ठन्ते arg नखादयः इति ्राखाः । ‘aa fre ar— दूति ओभोजदेवः ; ख-प्रत्ययोऽधिह्तः, इकारादे श्य fafa लवात्‌ TS आखानिष्पत्या-- -- -शाद्वाखानोवलाद्या शाखा द्यन्ते तथाचामरसिहः-- "TES: UTE सेः (२,६,८२)'- इति | "इभ्या दध्॑ाखाभ्याम्‌ (क ° सं ० ८,७,२ ५,७)'- दति निगमः ॥ (९ °) अ्रभौभ्रवः* । व्याख्याता रश्फिनामसु (३४४०) । अभ्व gaa कमणि, अर्भौज्ते वा कमि करम्‌ । “ole अता जरे ग्यः (छ ० सं ° ८,४,२०,२)'- इति निगमः ॥ (९९) रोधितयः† । व्याख्याता रश्छिनामसु (५४०) श रौयकादिधारणार्‌ दोणन्ते। Daf करौड़ग्याभिरिति वा qwagrat टोधिति we: । “शरभं नरो दोधितिभिररश््ोः (odo ५,९.५२ २,९)'`--एति निगमः ॥ (९ ९) गभस्तयः) । व्याख्याता रश्छिनामस्‌ (श azo) गरहन्ति पदाथीनाभिः पुरषाः दति गभस्तयः । “दौष्यते मधो tag मभस्तिसिः ( ? )“--दति निगमः ॥ “oun —tfa केचित्‌ । wae tt TY ६,५। { पर १,५। दितीधाष्वावः | ¢ Be} ६९९ wre ert “सखतः” दति च केचित्‌ पठन्ति । ताञ्च व्याच्थाता गरौनामसु (९२८४०) । daria सह गच्छन्ति कमाकि प्रति सक्ता वा । स्ष्ट-निगमदश्नाल्निर्षयः ॥ षति दइाविश्रतिरङ्गशिणामानि ॥ ५॥ वषि | खश्मसि"?। Aft» | घेन ति । Fafa” | apa ति । ate | यनेन । जपते | इयति.) । आचके | उशिक्‌ । मन्धते ५९ । eee । चाकन॑त्‌(। ener a | कनति | कानिषद्‌=। इत्यष्टादश कान्तिकमौणः+* ॥ & ॥ "कान्तिकर्मणः (निर्‌ ° ३,८)' इच्छाया घातवः- (९) afeat । ‘am कान्तौ" श्रदादिः परखौपरौ । SETA वचनम्‌ | “ace afta पवमाम साम (ख ° सं ° ७,४,६४)- इति निगमः ॥ re (२) दताऽमनारम्‌ Cquafa’—tafua a. 0. 0. ? Tees | : (x) “frefa” ख । ““वेष्रति"” च । ढीकारृतापि पाठाकरतया खीटतम्‌ । (र) afte’ eo! (Ro) दतऽननछ्न्‌ Cgafy’—cafusg ख पके | (१९) “अचे, G1 F.C. D. F पुखकेषु ARIAT पदम्‌ | (६४) “steaq’ 0. D. 7 । * (दूति काक्ििकमेाक्ः' म। 1 faye XR, a Ree Freeney (निघण्टः) | (२) उश्मसि* । वगेलेडुत्तमपुरुषबडवचने मसि “सावैधातुकम- पित्‌ (1.2.8) —af feagrata “दिन्या (६,९.९६) इत्यादिना सम्प्रसारणम्‌ “ददन्तो मिः (७,९,४ ६)- दति दकारः | “at at Tay aH (क ०सं०९,२,२४,६)- दति निगमः ॥ (a) वेति । “वो गतिप्रजगकान्यश्रनखादनेषु" were: परसी- पदौ । “वेषि eta सुत पोचं य॑जचा (wed ९,५,९४,४)*- दति निगमः ॥ (४) वेनति । Set ure: । “पुराणा श्रन्‌! वेनति (छ ° सं° ८,७,२ ३,९)-“नासल्यामा वि देनतम्‌ (ऋ०सं०४,४,९९, २)“ इति च निगमौ ॥ (४) Refi श्रयमपि tent धातुः । "वेश्रति- दति पाठा- मारम्‌ । निगमद्‌शनाज्िखंयः ॥ (६) वाच्छति । ‘arfe दच्छार्या" भौवादिकः (प ०) । “विश॑ स्वा सवी वाञ्छन्तु (० सं° ८,८,२९,९)"- दति निगमः ॥ (७) वष्टि? । वशः परखमैपदप्रथमयपुरषैकवचनम्‌ । “समयैः गा श्जति we वष्टि (च्छ ° खं ° ९,२,९.,२)- इति निगमः ॥ * निखु* १, UE. २, ०.९, ४.५४,९८. ९, RR €, RE. LR, ४; ४९। + faye ९, ©, २, € s-— s— Cs. 8, ६ ;-१९९. €, ४२ sw" BR. ६०; ९१, XR, ४९। { Fo ६४.९२, ६५-१५-१९, ५,४.९०, as, १६२, ९९ । farwe ९, ॐ, ६०, US| ¢ प SET fedterara: | ¢ Ge | २०९ (८) वनेति । वनु erat’ तनादिः (प ०), अनेका्थेाद्धाठ- भामज कानः | एव मन्यचापिं । “स्यार यद्रे कण परमं वनेष तत्‌ (ode ९,२,९४,४)*- इति निगमः॥ (<) जष्ते* । ‘edt प्रो तिसेवनयोः' तदादिराद्मनेपदो, aq कान्तिकमा । “स पष्ट याति जाषमा तिकिलान्‌ (we do a, ५,९५.५) दति निगमः। “जुषते इयति दूति पाठात्‌ Sire: कामःः- दति खन्दखामिभावम्‌ ॥ (९०) इयते । “इये गतिकाग्योः" भ्वादिः परस्ैपदो | “at जषा हर्यति जातवेदाः (० सं ° ३,८,९९.,३)'- दति मिगमः ॥ (९९) श्राचके । “चक eat वादिरात्मनेपदौ ; लड्लमपर्‌- दैकवचनम्‌। ““श्रनाम्योज श्रा च॑के (छ ० सं ° २,४,९,५)- दत्य "कमेखिरि उन्तमे दरि मलेपण्कान्दसः"-एति भामुदन्ः। “ला म॑वस्यरास॑के (ऋ ० सं ° ९,२,९ ८.४) इति निगमः । “यते अन लमी चके (छ ० सं ° ६,२,४२,५)''- इति g "लोपस्त श्रात्ने- परेषु (७,९,४ ९)* । यथादृष्टं पाठः ॥ (९२) उभिक्‌ । वष्टेः “वशः कित्‌ (उ ° ९,६ ८)'- दति fea प्रत्ययः, कित्वात्‌ सम्प्रसारणम्‌ । "“खशिक्‌ पावका acta: सुमेधाः (ऋ ०्सं०७,८,२९.,९)*- दति निगमः ॥ * fade q, ६९. ९२, ४९२। TF Yo tal मिद० ९, ६०. ©, RO ६६, ६६ I { yo teu! मिद gre! Rez forweney (निरः) | (९.३) म्रम्यते * । “मन ene दिवादिरात्मगेपरो i “चाधश्च मन्रमानख्रष्ित्‌ (च्छ ० स ° ५,४,८, २)“ “चदि मन्येतापसुष्ड- fates: ( ? )*इति च निगमो ॥ | (१४) छन्सत्‌। । "ददि daca’ चुरादिः । प््मल्षारः, तिप्‌, "लेटोऽङरो (२,४,८४), ‘forme af (३,९,३ 9), ‘erg Ra: परष्मीपदेषु (2.8.09) प्रा छन्द्वति wad: (we स ० ९,४,९ ९ ,४)- दत्य “मन्यते कन्तछत्‌ चाकनत्‌ दति कान्ति witg पारात्‌, ‘afew कनखद्‌ वपवः (ऋ ° सं ° ०,७,९०. ९) दति प्रसोगदशेनाच af: कान्धेःः-दति ख्वन्दरखाभिभाव्यम्‌ | ‘ature ढन्सत्‌ (weds २,१९.२ ९,६)*-रति, var पञ्चकः (छ ०सं१८,६,२६,६)८- दति च निगमौ ॥ (९५) चाकत्‌¡ i "कनो दोतिकान्तिगतिषु ख ०प^?); वड era: । “जुगतोऽमुनारिकान्तस् न भवनि, व्याधद्रेन पञ्चभलकारः, "लेटोऽडाटौ (३,४,२ 8)", CA लोपः TITY (द,४,९ ०)" । “agfexa चाकनत्‌ (ode ६,२,२८,९)--- a मिः अरि साकनत्‌ ( ? )“- दति च भिगमौ ॥ (९६) चकलानः । “चक्र wat’ भ वारिरा्मनेपदो । "ताच्चधौ- ष्यवद्ोवचनशक्रिषु aan (२,२,९२य्)। Ra RIT: पिह {TARY (ख ० सं ° ge 0,0)’ xfer fase: । भ qe ३, ६४;- ६९ । निङ० २, 8. ९, ०८. ४; २५. ९५ २४. ९,९६.९, RU. UL, २०.६६, BVI ; { प०श,६४। fay ९, ८। { षर २,१६.४, ६४२ (Ace ४, ६४ meu. ४, १४ । दितीयाध्यथिः | ewe | Rok (qo) कगति* 1 "कनो दौभिकाग्तिगतिषु (ग ० पर)" भ्वादिः परदीपदौ । “भानत्‌ कनति गृदतम्‌ ( ? ee: Brae काएका (° सं ° ६,४,९०.,४)-इति च निगमौ । (९८) कानिषत्‌ं । कमतेखंरि परपद प्रथमपुरूषेकवचने fe see aie, corm, उपधादृद्धिवाषटलकांत्‌ दकारङापः पूवे वत्‌ । “ny ठतोय सवने हि कामिषः (Goode २,९२९.१५) --इति निगमः ॥ दत्यष्टादथ् कान्तिकमेाण्णो धातवः ॥ ६ ॥ अन्धः. । ars । पयः । प्रय॑ः. । दक्षः“) । पितुः वयः । सिनम्‌ । अवः । क्षु" । धासिः५। SU? । ear’? | इषम" | अक्‌ ९५ | THO | स्वधा^ | re । TTC । Aa) । TA । Se TTC | STAT । ब्रह्म(९५ । TGC । RATT) Sees) इत्यष्टाविंशतिरन्रनामानि॥9 * go Waa tu | + Te Waa ९४ । (९२) इवताऽननरं “पालः'*--दत्यधिकम्‌ म. C.D. ए TSR | (४) '“्रयः*--रूत्ये तत्राख्ि क-पस्ठकातििज्ञेष, देवरानेन तु “शवः -द्त्यनेना द विकल्पः Stora: | (%) “aa” नास्ये तत्‌ ख. ङ. च Teas | वेष पमरस्मव स्थाने “छतः एति दश्यते, सीकारतापि केचिदिन्याखुक्याऽजमतान्तरवोाक्का [| 46D. FW aug “aaq”’ इति । (९) “atrq’ ai (at) “mag a aq” 0 D F । (१८) Hae tad क-~पस्तके | (१९) “aa SI (९८) नाश्येतत्‌ पद्‌ ग. 0. 7. ए पुरकैष | ‡ ‘cera’ म । २०8 निबक्तम्‌ (निधण्टः) । (९) श्रन्धः*। श्रन्धषत्यन्नमाम । श्राध्यानोयं भवति (निङ्‌ ° ue)” —. FI (१९) “qafa” ce मास्ति, परस्तात (२९) पाठभमदेन wd A.C OD. F (२९) “qae”?’ ग. ©. 7. FI (ex) टतेाऽनम्नरमेवं “cugfa (४०) ग. 0.7. FI (ea) “fagyfa” ग. 0. 7. FI (१५) दूते!ऽनम्तरम्‌ “अवरतिः द्त्यधिकम्‌ म, ९. DF | दितीधाध्यायः। te Ge | १. । च्छति) । तृरोयतिं (^ । चत॑ति९ । अतति" । गाति | इयक्षति"”। सथ॑ति^०। त्सर ति*०। रह- fa’? | यतते५५ । मति । भजंति" । cote’ | लज॑ति*= । श्य॑ति । धम॑ति^” । मिनाति । रति^९२। येति"? । स्वर ति५५। सिसंति५५५ । विषिष्टि^ । येषि्टि*। रिणाति । रीय॑ते८ । रेज॑ति“ । दष्यति | Sara | qe fer (९९) “सतति (eo) ant “व्रति (82) 4, 0. D. FI (१९) ५जाति (ure)? qa “पतति (६९४) म. 0, 2, FI (४०) “cawfn”? इति ad पुरख्ात्‌ (९९), Cw खमे “अतति (९९). म, DI (४२) गतमिदःं प्रण्तात्‌ (Re) ज. 0. D. FI (su) नाश्येवतत्‌ म, 0. 7. F | (४९) इतोऽमनारमेव ^“धमति (४०) म, 0. 2. FI (४०) मतमिदं परख्ात्‌ (४९) म. 2. 0. FI (५९) “मिनोतिः द्यपि रीका तम्‌ । रतस््ेव स्थाने ““चिकति"--एति | अ. C.D. Et (४९) “frafa” FI (४२),(४४) XW AS CAA AC. dD. FI (४९) “@fafe? ख. म. च. 0.7. ८। “ature” oe! (ve) “aifafa” ख। (४८) “waif”? 7. 7 । Katsrerchire “Weft” ज. 2. + “'ऋरति'” 0. खव “० यज्नं (९८)--दूत्यपि a. ©, D. FI (te) ^ननेद्तिः' ग. © vd. FI (२६) ““द्ध्यति"? ग. ह । इतेाऽननारं "न्ति --दत्यधिकच्च | (१९) “'द्ङ्गोति?” अ. 6. D. FI (qe) “gua”? ग, ९. D. FI 31 Rge निरुक्तम्‌ (निचयः) | धन्ब॑ति.” । अर॑षति^ 1 arafa । dae | तक्ति" । दीयति । fafac । फणं ति | wat ति^* । अर्दति । मदति“ । TTA | TEAC | warfare!) इयर्ति. इतत ८ | ददन्ते) । अयति | आच ति । गन्ति०। आ्आगनीगन्ति-५। जङ्गन्ति" । जिन्दति। असं ति०। maf । प्रति । भराति <“)। भ्रयति< | awa । रथ्थति९। नेह ते” । चः- qu) ^“ रच्यत्ति"? ख. य. छीकारिसश्त मपि, “र षिः? ब. 0. 2. FI (१९) “अद्येति, ज 2. 7। “aetia”’ 0. | (९९) “डीयते” कातिरि्िसर्ेपष्लकरोच | _ (९८) “दीयते, ग. 0. 9. 2 । (ex) “aufa'’c. 7, ह । (oy) “aufa” भ. ©, ०. ए । (oy) “fawfa” ज. 0. 7. FI (ov) “aafa” म. 0. D. FI (oy) “arafa’’ ac. 7. FI (oq) “wrfa,’ म. ©. D. FI (oe) “wafa” म. 0.7. FI (ec) aafag परस्तात्‌ (४८) म, 0. 7. FI (co) शतद्पि नास्येव म. 0. 7. FI (ce) “"मनीगन्ति म. 0, ०.81 ^“ख्धाममीमेन्ति''--दस्यरि qcerefa (९९९) ज, 0. ०. F I (च) “orarfa” म. ©. D. F | (८९) ‘ जमति" म. ०, D. BI (ac) इतोऽनगम्भरम्‌ ८“निनति (४९)'* म. ९. 7, 2 | (९९) “रुवति” म. ९.7. 7 । . दूतोऽमन्तरं (“दद्म यति" ग. ९.४. २। (et) ““खध्येति"” म. 0. 2. | इतेाऽनन्रम्‌ “wa” म. 0 72. FI (९४) “'जेदतिःः म. 0.1 इताऽन करम्‌-- ^“ वद ति । “afr (yee) | “तृ श्डति" । ^'र्जति (६०९) । “बहति (६०६५) | दितीयाध्यायः। १४ we | RRe कति५। शम्यति warfare” 1 वातिं<> । याति०॥ safe) द्राति -०। द्रुढंति^*९। शज॑ति*४। जम ति(\. ४) i जव ति.९५) | वश्चंति^०९ | शमिति. । पर्वते" । न्ति | सेधति.) pea | अजं- ray जिमाति^^. । पर्वति । sea fr | द्रमति". । द्रवति 1 af | इन्त त्‌५५८ । रति^.)। rere | EO | इति दाविंभ्‌- Wet गतिकमाणः* ॥ १४ ॥ अर aia इत्यादोनां गव्यथानां गतिकर्मकलं सखन्दखामिना प्रतिपादितम्‌ । श्रनेकाथलादा गतिकमत्वम्‌ । एव्वप्रदर्भितनिगमार्ना (९४) “aufa” ज. 7. 7। “न्वष्कति'' ९. । (९९) “farfa’ ख. a) (toc) ‘carafe’ a. 0, 0. FI (९०९) “quafa” ब. 6. D. Fi (RoR), (१०९), (१५०४); (Lou), (१०९), (Qc 0), — arate न सन्ति a.c.D.F I (you) “gafa” 7। (९११) इतेाऽनकरम्‌--““खागनीगन्ति (८४)'' । “afs (ee)” ac. D. FY (१६४) तमिद पुरात्‌ पाठमदेन (९९) ग. 0. D. FY (१९.) “warfr’ ब. 6. 7. 7। (१९६०) “Safa ¢. 0. Fi दताऽनकरम्‌--“्रुक्ति (१०) ALC. ०. 2। ` (१६९) “-खयकात्‌'”-- एति vata, परं रीकायामग्राघान्देन खीकश्तमब्‌ | (११०) मतमिदं परस्तात्‌ (९४) म. ९. D. FY (१९९) “य्यः ख. ङ. च । Swaw’ म, 0. 2. | * “दूति अतिकमाश्ः' न । Ree निरक्घम्‌ (निघण्टः) | निगमा श्रन्वषणौयाः । अनुक्रविकरणानां ग्ववारिल्वं केयम्‌, went परसमैपदिलश्च ॥ (९) वंते* । ‘ag ada ( °)” श्राक्रनेपदौ ॥ (x) श्रयते । (३) लाटते । (४) लाठते ॥ (५) स्यन्दते ‘ere प्रखवफे (ग °)" । श्राक्मनेपदौ । “arent कल्या विषिताः परस्तात्‌ (qog: 858,25, ३) - दति निगमः ॥ (६) कसति । कस गतौ (श्रदा ० प °) | (७) सपति । ‘ee गतौ (ग्र ० प०)' । “मजे ag ade ( ? )“-“शरहिनै जएामति सर्पति लचम्‌ (० सं०७,३, ९०,४)*- ति निगमौ ॥ (८) waft । (९) waft शृ गतौ (श ० प ०)" । “अरञ्खयेदुवभसा वत- TH (ऋण०्सं०२,९,९७,९)''- दति निगमः॥ (९०) Sut ‘ag श्रवखंसने (ze) saga । “जातेन कातमति खम सतं (Wee ९,०,४,९)- ति निगमः । 'सलसतिरन्तर्णोतष्छथेः*- दति wen: ॥ | (९९) श्रवति i “श्रव रत्षणगत्यादौ Qzeqe)? “प्रात्रन्‌ वाणः * fae ९, ८१०, ९९। Tt faqo ४९९६ ॐ, २६; <) Rs €, Wu; €, RRs UL, ९८; UR, RA; ६२१ OI { जिर ९१ ol § ree! दितीयाध्यायः | १९ Be | २९९ पुरुहूत wait, (च्छ ° सं ° द,२,२,५)'- a घेद्म्निाव॑ति (ode ६,५,२६,४)“- इति निगमौ ॥ (९२) gtafa® । “afar चरणे (श ° प°)" । “stata ते वसा सोकाः (० सं ° २,९.९९.५)**- दति निगमः॥ (९ द) ष्वंसतिं । (९४) वेनति । Rema “श्रा ga रिवो मा वि वेनः (छ ०सं०४,९,२ ९,९)“-“नासव्या मा वि वेनतम्‌ (we रुं०४,४,९ ६.२)“ रति निगमौ ॥ (९५) मार्टि१। ‘an wer श्रदादिः । “ait म भोम (ख ° सं०२,२,९ ४,९)-““खरावन्तरिश् मञ्यन्त (Gedo y, ४.६, द)'*- ति निगमौ ॥ (९६) भुरष्छति। । “भुरण धारणपोषणयोः" कण्ड़ादिः । “भुर्‌- म्न जनां श्रगु' (weds ९,४,८,९)""-“एचिवा सोभ सुर- णावजोगः (We घं ०.७,७,९ २.९) इति च निगमौ ॥ (९७) श्रवति¶ । ‘wa गतौ" । र गतौ"-इति खन्दखामौ । “मा Ha शवसस्पते (ऋ ° खं ° ९,९२९.२) रति निगमः ॥ (९८) काखयति** । “काल केपः च्रादिरदन्तः। व्यत्ययेन * fawe ४, ६९. । + fac ४, 8३ । { २० ९। ९ निद> १, २०; ९९, URI || निङ° ६९, ९९ । ¶ To Ru! निङ्° २९२१२ ८१४; VR! #8 Farge २, २५। RBR निखननम्‌ (fereue) | wiftagrarsfg: | “a काले कालच्रागते यते ( ? * )’— दति निगमः । काखः काखयतेगं तिकमेणः (fig २,२५)'- दूति यासकः ॥ (ve) Qeafat । ‘Ge we we मतो (°च) । “aatfa पक्ता गन्धेन पिपोलिकाः प्र्राद ( 2 ‡ )- इति निममः। “पिपोखिका पेशलेगेतिकमणः (निङ०७,९ ३) इति are: ॥ (२०) कष्टति । “कटि गतौ (rege) “यातुधानेभ्बः marae (धण्वाण्सण० श०,८)'- रति निगमः। “कष्टकः कन्तपोवा waar कष्टतेवा are गतिकर्मफः दमि निरुक्रम्‌ (८,३९) । “कष्टति पश्यति परान्‌'-इति सख्छन्दखामो ॥ (२९) पिस्छति । ‘fae te गतो (णप) । waa श्यम्‌ ॥ (२२) बिस्छति॥ । (२ ₹) भिखति ¦ ‘fae गरणे, “मणे परिमाणे' दिवादिः । मिखनोतोकारण्डान्दसः । “दवं इटभभिबि- सखा दवारुजत्‌ (ख ० खं ० ७,८,२ ०,२)- इति निनमः। चण “बिख्यतिगेतिकमेसु पथते इति स्कन्दसामौ । "म्भाव्ये-बिस्यति faafa cat Femur ॥ * que do १९, ५२-५४. DTG FBGA, ऋन्सं ०९, ४. GT GT! ¶ निद्र ©, १६३ । { Wore 0, ९, २६, ९. विचथ्येः। quo de ©, ५२, ©. इदयख। § निद €, ३९ | निद्० ९, RH! हितोयाध्यायः। ९४ Be | १ Rez (२४) प्रवते* । (२४) wat (२६) Ga “SE SE US FS WE HE गतौ (र ° श्रा °) ““श्रभि प्रवन्त सम॑नेव योषाः (ode ३,८,९९,२)-““तिश्लः एथिवोरुपरिं प्रवा दिवः (we छं ° ९,३,५.२)- दति निगमौ ॥ (२७) कवते । “कुड्‌ गतिशोषणयोः Greate) । “नोषोन- are वरणः waa (० सं ° ४,४२०.६) रति निगमः । "कवतेगेतिकर्मणः कबन्धसुदकम्‌- इति खन्दसखामो ॥ (२८) maa | (pe) गवते । “ए Gat श्रदादिः (Go) । ‘awe छन्दसि (2,8,03)—efa WOT शंगभावः, अत्मनेषदन्तु व्यत्ययेन । भ्र सनव उद्‌ प्रन wan (ड ° सं ° ५,४,८,९)'- रति निममः ॥ (द °) लोदति। “दिर सम्परषणे" धादिः, खरितेत्‌ । व्यत्ययेन रप्‌ । ““लोदन्त आपा रिणते वभानि (wede g,2,2 8,8)"— दति निगमः ॥ (ay) गच्तिपरं । ‘aw गतौ (ग ° प °)" । “nag aC एनेलत era (ode 0,8,8,8)"—eia निगमः ॥ (३२) स्ति? । “षच समवाये" खरितेत्‌ (xe) । “सिप्‌ बलं लेरि (३,९, ९४)", (लेटोऽडारौ (९,४,९ ४) | मैरुक्रधातुवा | * fargo 0, ६९ । + face vu, eC! { do xe! fame B, २०; १०, २६। § प HT ९४; द, ९९ । FHM २, ९९, ४,९; % ९९; Cy NEF Sr UR, AQ, ४९ | | : =e? Foran (निघण्टः) | “mega प्र॒ dat. (weds ९,६२४.९) इति निगमः । ‘aaa. सचते वा गेतिकमेणो रूपम्‌--इति स्कन्दख्वामौ ॥ (३ इ) म्यति * । म्य लेगतिक्मणो रूपम्‌'- दति सकन्दसामौ ॥ (ay) सचति । सच समवाये (ग ° उ °)" । “श्द्छिंशलपनाः सचन्ताम्‌ (छण सं०९,२,६,९)- श्रनि feat श्रभि ve: सचन्ते (ख ° सं ° ९,१,९.६,२)--रति निगमौ । शचत्यष्छतोति गति- कमसु पाठात्‌-इति खन्दखामौ ॥ (ay) च्छति । ‘a गतिप्रापणयोः (० प°) । “पाचाश्रा (७,,७८)'-स्त्थादिकेण WISN: । वाचा सतेनं wea wR (च ०० ८,४,७,५)“--इति निगमः ॥ (३६) goats । मेदक्रधातुः ti (go) wafat । “वते aren’ खरितेत्‌ । “garcia ( ? )p—efa निगमः । चततिगेत्यय चः--एति भटभासकर- मिश्रः ॥ (ac) श्रतति । “श्रत शातल्यगमनेः । “seq ते सम॑तसि (० सं०९,२,२८,४)-- एति निगमः ॥ (ae) गाति। ‘me गती (शरदा ° श्रा °)" । व्यत्ययेन ae पदौ । “नियत्‌-पूतेव afufa: gfe (weds ५,९,४, ४) “दति निगमः ॥ # qo ४, ९२ निद्र ९, UI { निद ९, २०। { farwe ९२, १९; ९, २९; ६०, ९९; २७; URAC डदितीयाध्यायः | te we | २९४ (४ °) दयकेति* । "यज पृजायाम्‌* ठुदादिरात्मनेपदो | व्यव्थयेन area | ‘Breer (३,४,९ ९७)'-इति हि भद्ंषात- कलात्‌ शि-लापः । अले; खमि वा रूपम्‌, अभ्यांसख्छ सम्प्रसारणं aaa । “क विमियलखि प्रय्यो (छ ° do ४,८,५,४)-- एति निगमः | .गतिकमे?-इति शरदश्तः ॥ (४ ९) स्यति । लचतेरेव दाम्दसः अरकारखपलनः | “ayant रि धारं पय॑खतो (we de ५,९,९४,९)-“ जो षिण saw war: भिये (च्छ ° सं ° ९,४,८,२)'--इृति निगमे ॥ (४२) व्रति! । शखर waar (ष ५ प ०)" । “चरसि स्सरन्ति Dafa: (ऋ ° सं ° ५,७,९ ८.५.)"--“रजस्सरतसश्धधिकिलाम्‌ (छ ०सं०९,५,९ ५.५) र्ति निगम ॥ (४ ३) रंहति । “रहि गती rege) । “लदवा; शतसा भ रंहिः (ख०सं ० ८,८,२६., द) “पुरोरिग्धां डषमोरथो fer: (छ ० सं०९,४.,९७,३)'"- इति निगम । “रयो रंहतेगेति- कमणः (निङ्‌ ° ८,९ ९)"- इति भावयम्‌ ॥ (gg) aval “यतौ wea? श्रात्ममेपदम्‌ (ze) । “eat द्व अणिशो य॑तन्ते (ऋ०सं०२,२,९२,५)'- “मिं न यात यलं मम्‌ (च्छ ० सं ° ६,७,९९,२)- इति निगमौ ॥ भ faqo २,१४। tT Te 8,21 fawe ¥, 2! { fawou,ei § निर ९, ६६ । || पर १९ । निद Qo, BRI * 32 २४९ निशक्तम्‌ (भिषगटः) | (४ ५) भ्रमति । “भमु चलमे (गध ° प ०)" । “भमिरस्पुषिरुन्छ स्थानाम्‌ ( ? +)’ efi निगमः ॥ (४ ६) भ्रजति* । श्रज wht गती (०प०) । “श्राजिरेकास्य ददे न रूपम्‌ (० सं ° २,३,२२.४).““अरहिर्पुनिवीत दव भरजोमान्‌ (ogo ९,५.२७,९)'-- दति निगम ti (४ ७) रजति । (४ ८) लजतिः । (ge) चियति? ॥ (५०) धमति। । धमि Sra’—efa स्कन्दखामौ । यदा; ‘a शनब्दाग्मिरुयोगयोः (ग्ड ° प °)" । ‘qrararer (७,३.७८) - इत्यादिना धमादेशः | “ora: पर्ष्तं धमन्तो; (ऋे०सं० ९,९,२,५)”-“निःषौ मद्यो धमथो frawera (च्छ ० सं ४, ९,२ ०,४)”- रति निगमे ॥ (५९) मिनाति । “मज्‌ हिंसायाम्‌'। “मोनाते्मिंगमे (७, द,८९)- दति इखः। “मिनाति इति पाठान्तरम्‌ aq “ङ मिन्‌ daw’ खादिः। “aren रथमविश्वमिन्वम्‌ (we सं ° ९,८.६१ द) इति निगमः। “मोनातेरेतद्रुपम्‌, सव॑णापि लेके नावगन्तमशक्यम्‌'-इति ELST: ॥ (५२) ष्ठति । छवि रवि गतौ (ogc) इदिता * faqe १९, VO! † Fo & tay { fawe Ge § मिङ० ९, ९४, RFS. 095 १०, RRS he, RE || प० ६९; 2, १४ । निर० ९, २। T ge १९ । निङ० ®. २९ । tedierara: |} ९४ खर । |. Rae गम्‌ UAT: (७,९,५८)” “रयेमेतौ बलम्‌ (६,९,द२४वा °)- दृति aware सम्प्रसारणम्‌ । “aay arat देव walt (ख ० सं ० ९,४,२ ३, द)" इति मिगमः। ‘cara fael तिकमी, we ufaed: । विविधं गमयति" दति खन्द्सखामि-भाव्यम्‌ ॥ (४५३) णोति । “ण गतो" तनादिः खरितेत्‌ । “सञ्न्नापू- वका विधिरमित्यः (प° जे ° < ₹)"--दति लधुपधगुणाभावः “श्रभि BU रजसा द्ाष्टफोति (wede ९,३,७,४)- “णा TAT sagt: (mode २,४,९ ६,९)- रति निगमौ । उभयो- रपि “चछणोतिगतिकमा"- दति खन्दस्वामि-भाव्यम्‌ ॥ (ug) खरति* । खु शब्दोपतापयोः* । “इतौ इग तदख श्रमिखर (odo ६,९,९२,२)'*--दति निगमः॥ wa 'गति- कमी'-्यु्तं स्वन्दखामौ | “अनिमेषं विदयाभि सरन्ति (we सं ०२,३,९८,१)- इत्यादौ गतिकमखपटितेाऽपि गत्ययैः- TEMA ॥ (uu) frat) “छ गतौ जात्यादिः । अर्तिपिपत्थाञ्च (७,४,७ ७), ‘ase छन्दसि (७,४,७८)- इति श्रभ्यासस्येत्वम्‌ । “प्र बावा सितं Mad म्‌ (च्छ ० सं ° ५,१,४.५)- दति निगमः॥ (४६) विषिर्धिं । "विष व्याप्तौ" ज॒हेत्यादिः (उ०)। लेटि ‘farsa लेटि (२,९.९४) । “aa सुवेषिषोरयिम्‌ (छ ० सं * * qo ३, tal निद्र २, Re! † fawo t, ९९; ९०, RI t farwo १०, ud) ४४८ निखक्तम्‌ (निघः) | ६,५,२ ६.,९)'--दति निगमः । “समन्तात्‌ प्राप्य"--इति भह- भासकरमिखः ॥ (wo) atfafa । ‘aa हिंसायाम्‌ श ° प°)” । लेरि सिपि व्यत्ययेन गणः॥ (५८) रिणाति* । शले गतिरेषणयोः क्यादिः खाशिख । “we धायमाणो निरिणाति 137 (छ ०्सं०९,४,२ ९, ३)*-“लाषा- सुद्धा BIT मोरिं णाति (ede २,४,२२,४)- दति निगमौ ॥ (ue) Rat ‘We अवे दिवादिः । “एदु fied न रै यते (च्छ ० सं ° ९,२,२८,९)"”- इति निगमः। शेवते रेजतौति गतिकममसु पाठात्‌ गत्यथ. इति खन्दस्तामि-भाव्यम्‌ ॥ (६ ०) रेजति । नेरुक्रधातुः | “wat नव टूषवान मका रेति (च ° घं ° २,९,९ ७,९)'"- "चलति मव्छतोत्यथेः'- इति सकन्द खामौ ॥ (६९) दध्यति । “दघ area are) व्यत्ययेन श्यम्‌ । “पथादघा Gt श्रध धाता (क०सं°२,८,४,१५)'- दति च निगमः ॥ (६२) eating । ‘aay दम्भः खादिः॥ (६ ३) युध्यति । ‘ay सम्प्रहारः दिवादिरात्मनेषदौ, व्यत्ययेन परख्मैपदौ ॥ * निङ्० द, ४। न¶ fawe Yo, ४९। J fawe १,९; C1 § Fo ९९ । fawo ४, १९। दितीयाध्यायः। ९४ Ge | Ree (६४) धन्ति । ‘fefa रवि धवि गत्यथीाः (श ° प°)" । “aft सोम्‌ प्र धन्वा GRE (ऋ०सं०७,२,२ द,५)- “न य्य | erarefant म धन्व (कण्सं०८,४,९५,९)- दति च निगमौ ॥ (६ ५) शररूचति* । नेर्क्धातुः। “fa धूमम BEG मियेष्य (क ०सं ° ९,९,८,४)-“खसरः ATA मरुपोमजषन्‌ (ख ० सं ° ९,५,९५,९)- “प्रतीचो रग्रररूपोरजानन्‌ (च्छ ० स॑ ° ९,५.९८, ९ ° )"-इत्धारिषु सखन्दस्वामिभावयम्‌-“श्ररषतिगतिकमाः- दति दुष्टम्‌ | “युच्जन्ति मरभरमर्षं चरन्तम्‌ (च्छ ० सं ° ९,९,९२,९)- wenat दिचयोः प्ररेश्रयोः “श्ररुव्य तिगतिकमाः- इत्यपि । उभयथा दृष्टमपि, बडषु प्रदेशेषु दशनात्‌ अरूषतोति पाटोयुक्रः ॥ (६६) श्रायेति । “मामार्यन्ति कतेन कर्वे च (० यं ° ८, ९,१५.९)" “तमिचगौमेराय! स्त (ख ° सं ° ६,९,९९.६)”-इति च निगमौ ॥ (६ ७) सौयते । ‘fay बन्धने खारिः त्रथादिख। व्यल्ययेन श्यम्‌ । ““ङोवते"--इति पाठान्तरम्‌ ! तदा ‘Te विहाया नतौ" दिवारिः। निगमदभ्रंनालिरंयः ॥ (ac) तकति । “तंक wat (rege) | “a श्युरंसाता परि तभे धनँ ( छ ० रं ° ९,२,२ २.९ )"-““अन्योन्याग्भरसमेपरतक्ते ( ? “इति निगमौ ॥ (६ <) रौयति (‘She we’ दिवादिः | Sarin WHITH! भ पर द,९। Go १०८. fare 02, 0) ४५० निकषम्‌ (नियः) | “att म दोतन्न्वेति पाथः (wede १,५,५,५) दति निगमः ॥ (oc) ईैषति* । ““ईष गतिदहिंसादानेषु" आत्मनेपदी, व्यत्ययेन aaa) “उतानागा शेषन टृष्णयावतः (ख०्खं०४,४,२७, २)--दटति निगमः । ayy “ईवतौति गतिकम॑सु पाटात्‌ः- इति सछन्दखामौ ॥ (७९) फणति । “फण गतौ" । “auregte sage (० सं ° ३,७,९४.,४)८- दति faa (ox) wafal । ‘er हिंसागत्योः" अदादिः । ‘age उन्दसि (२,४,७ द)*- एति waren न भवति । “सं aga मन्यभिजं- मासः (oP ugk ६.२) इति निगमः ॥ (og) श्रदंति? । “श्रदं गनौ याचने च"| (७४) मर्दति॥ | शद ada’) व्यत्ययेन aaa ॥ (ou) सद्टेते7। “ख ङ var जेत्यादिः areal । यत्ध- येनात्मनेपदम्‌। एषोदरारितवात (६, ३,९० ९) श्रश्धासस्छ र्गागमः। प्र ward दौधेमाय: wad (ष्छणन्सं° ३,९,९,९)'*- stad जात afa सप्र सुते (टण्सं०२,७,४.९)- इति निगमे ॥ * “gua” निद० ४,२} €९,८; १०, WLI ¶† भिद ९, २८। { निद २,९०; ९, ९१ % ९९; ९,२०। § “'खद यति? qe ९९ | ॥ To ९९ । “"खनुः'' fargo 8, 8 | ¶ waa ८० un | दितीयाध्यायः । ६४ we | १५९ (७६) मसते*। “गख Sizer श्रात्मनेपदो । “webat ते माखिकाभ्याम्‌ (च्छ०्सं०८,८,९९,९)'- इति निगमः ॥ (७७) हर्यति । “हयं गतिकान्धोः' ॥ (७८) इयन्ति । “छ ट गती" जुहेत्यादिः। “श्रत्तिपिपत्याश्च - (७, ४ ,९8७) | “कुटीर य्यीजसा (च्छ०्सं०९,९,९४.,९)- दति निगमः ॥ (oe) र्ते । Sq गते कम्यने च' श्रदादिरात्मनेपदो | “मल्- रास प्रसुणः साकम रते (ऋ ° सं ७,२,२ २,९)- दति निगमः॥ (co) Spar ‘She गते" Qo) ्रात्मनेपदो। “a शङ्ख यन्ति पवनान्‌ (ख ०सं ° ९,९,२७.९)'- दति निगमः । भ्रच देङ्खतिगतिकमाः-इति सन्दस्वामि-भाव्यम्‌ ॥ (८९) अयति । (ce) शराचति । एत Femara ॥ (८९) गन्ति £। ‘Tae ग (ग्र ° प °) । वत्ययेन शपालक्‌ | Siri «wate afwafa: (छण्सं०ऽ,६,९४.,५)'-इति . निगमः ॥ (८४) श्रागनोगम्ति| । ‘sere गता (ज ०प०)' । दाधनि- * Saga’? qo a a “aaa? ©, १९ मिङ० | ¶† निख० ©, ९०; ०९६९} Qt, dal { निश ९, ४। § “मध्ये, fawe ₹, 01 “orga” निर ६९, ४६ | “@rawra” मिदर ४,५० । “wraa’”’ fargo ४, ९२। ‘Caray’ निकर ६२, ४० । “खा ama” निङ० १२९१, १४ । “सखा जमगपः' गिर ६२, ४२। “araatafn” निङ्० €, १८ | “gama” fawo १९२, १२४ । “Soma” faa ४, ie: कटयम्‌ पुरसखाद्डव (८९) | २५२ facia (निघण्टः) | दधति (७,४,५१५) दृग्थादिना आवश्य wadfe meee vara नोगागमख्च निपात्यते । यडन्लुगन्तादा लटि निपात- arg afatg: । “वच्यन्तो वेदा गनोगन्ति कणेम्‌ (GoGo ye, V¢,28)?—efa निगमः ॥ (८५) जङ्गनति* । गमेयडशुकि “नुगतेाऽनुनाशिकाम्तश्य (७,४,८४)' दरति नुकि च रूपम्‌ “orig धियाव॑सुीगम्वात्‌ (छ ° सं ° १,४.२९ 8,8)" kare जङ्गन्तेगेतिक्मणएणएतद्रुपम्‌'-रति स्कन्द खामि-भाग्यम्‌ | (८६) जिन्वन्ति । (इवि जिवि धिवि प्रौणएना्थीाः (श ०प°)"॥ (co) असति “जसु मारणे दिवारिः (प°) | व्यत्ययेन शप ॥ (cu) गमति{ । ‘sere गते (rege) | लेट्‌ । “लेटो- ऽडरो (१,४,८ ४)* | बाडलकात्‌ ‘fare लेरि (३,९,३ ४)" —tfa सिप्‌ न भवति। यद्वा; ‘da विधयग्डन्दसि विक स्प्थन्तेः- दति aarna । “a a गमन्तु तदू वन्त (WeWog tz, 4,0)" —afe निगमः ॥ (ce) ध्रति। (९ °) wif । (८९) wafa) चयोऽपि stents cc (2.2) वहते । “वह प्रापणे' (र ° उ ०) खरितेत्‌। “Garage * yo ब्रहट्मिद्ेव (८२) | † पर 8, 8) Fawo ¢. aR “af. aria” fargo १९१; R01 { प॒ क्रदग्यमिदेव (८६) | § “वचि” face & vel “ara” निडर €, ४२; ४३। “वदतु निखण० १९, ८; unl Safe” मिदर 45 55,81 दितीयाध्यायः te we | २५३ स्तरिशा परावतः (ष्छ०्सण०४,५,९ ०,४)-दत्यज 'परापवेस्य वहतेगेतिकमेणः परावच्छब्दः"- ईति स्कन्दसामो ॥ (< इ) रथरयेति* । Femara: । “र॑हतेवा रयो र्णं गमनम्‌ दच्छतोति क्यचि रथोयतोति प्रापने रेफडपजन ईडाभावख एषो- दरादिलात्‌ (६,2,९ ° <)-दइति erat “एष देवे रययति (छ ° सं ° ६,७,२ ०,५)- दति भिगमः। भाधवभाय्यं द्रष्टव्यम्‌ ॥ (< ४). जेहते । चेह Be वाह प्रपन्ने" श्राव्मनेपरौ । “ये ता- ढषुदेवचा Bate (° सं ०७,६,९८,४)५- दति निगमः । ‘at ere गताविव्यश्छ रूपम्‌" इति खन्दसखामो ॥ (८५) व्वःकति । (८६) लुग्पति†ं। (९७). साति । (९ ८) वाति । (ee) याति ॥ (९ ०.०) इषति। । ‘eq गतः दिवादिः(प °) । व्यत्ययेन शः । “तजाखम्धमिषवः भर्म यंसन्‌ ( च्छ ० सं ° ५,९,९९,९)- दति निगमः ॥ षुरिषतेगेतिकमंणः (€ ,९८)'- दति निरुकम्‌ ॥ (९ ०९) द्राति । श्रा कुल्ितायां गती श्रदादिः(प °) । वख यवामतयें दख ex: (ऋ ०सं ° ९,५.द,९)'--एति निगमः ॥ * qo ४, Ri निङ् ९, ९८। † प० ४, २। निद ४,६९। T निद० २, २४; ९, Us UX, REI § Fo ९, १९ 1 निद्० २,६; & १९। || निरू० €, १८; “xfer? ८, ८ । ¶ fawo ९, RI 33 २५8 निक्तम्‌ (निघण्टः) | (९०९) द्रुति । Remar: ॥ (९० 2) एजति* । “एज्‌ HAR (श ०प०)' | “gam दष्णिरं अति (खड ० सं०९,९,९९.९२)'- “यथौ समुद्र एजति (we स०४,४,९०,३)- रति भिममौ ॥ (९०४) जभति । अमु wet (श०्प०)। “न लामयं थत ite fee fe 'जामिजंमतेगेतिकर्बणः'- दति स्कन्दखामो ॥ (९०५) जवति{ । ज गतो"-दति शोरखामौ । “म पातव दन्द we मः ( ? )*“-- विषाद्‌ saz पयसा waa (we Te २,२,९२,९)- ईति निगमे ॥ ९०६) waft “wy गतो Grog). “जमो ada परिवञ्चते (यण्वा०सं० ९६.९९)" इति निगमः ॥ (९० ७) श्रनिंतिए। “wa प्राणने, अनन च (शरदा ° प ०)” | “अच मातयालभिमि { ? )-दटति निगमः। श्रनितिर्मतिकमीं —sfa area: ॥ | (९०८) पवते॥ । ‘FE पवने' | “area पवते धाम किंचन (ख ° सं ° ७,२,९२,९)- “खक dary पविमिश्र तिग्मम्‌ ( ? xfer निगमौ ॥ # निर्* ९, ९९ । { निद द, ९१। “जमत्‌" qe ९, १७ । { “araa” fares ९, Re 1 § farwo १९, ४७। || “पवन” ₹, Reo । fedianara: | te खर | २५५ (९ ० ९.) इन्ति+ । “हन हिंषागत्धाः' ्रदादिः (प०)। “नि येन॑ ङटिशव्यया (० सं ° ९,९,९४.,२)''-“श्राख्छ Fy मधिषाने जघान (Weds ९,२,१०,२)'- दति मिगमा ॥ (९९०) सेधति ‘fry wary (8 ° प ०)" । “Bun देषो apd सचा शुका (ख ० सं ° ९,३,५,५)०. दति निममः॥ (९९९) श्रगन्‌। । "गमक गरी Geode) । लुङि तिपिज्ञः “मन्त्रे aa (२,४,८०)- द्रति शकि, दक्ख (९;४१९ 9) -~ 'खयोगाम्तलापः (८,९,२ 2.) 'मेनेाधातेः (८,२,६४)- रति मकारस्य गकारः! यदामाम॑न्‌ प्रयमजा wae (०० ९,३, १९,२)-टति निनमः ॥ (९९१) अजगम्‌ । ममेश टिः ‘age छन्दसि (२,४.०७ २)'- इति पः इः । पूववम्‌ (८,९,६४) । ““यग्प्रादरजमच्षः (ख ०सं° २,९.५२)“ इति निगमः ॥ (९९३) जिगाति । "गा स्हता(श्रदा०प°)'। aia जा aif: । “अर्निपिपत्याख (७,४,७७) ‘aya arate (७१४१७८८) - दति marae । ““घेना जिगाति दाष (छ ° सं९,९,३, द)” दूति निगमः । (जगतौति पाटान्तरम्‌'-इति स्छन्दसखामि- भाग्यम्‌ ॥ | + “धन्व” fares ९, ९०; ०, २९; WEG ९२; “CMTE”, «“खपलिन्नते” ९, Re | †, { श्रव प्रखात्‌ (=e)! § द्रव UGA (RE) । २५६ भिसक्घम्‌ (निघण्टः) | (९९४) पतति*। ‘wae गता (श ° प °)" । “गोभिः सन्नद्धा पतति प्रता (छ ° ख ० ५,९,२ ९.९) इति निगमः ॥ (९९५) इन्वति । शद्वि गतो Grego) । “देदौदारोा षतो विश्वमिन्वा (यण्वा ०सं०९८,९०)- रति निगमः ॥ (९९६) दमति। द्म इषा ae गतो (०्प०)"। “प्र चन्द्रम स्तिरते Daag’: (० सं ०८,द,२२,४)- दति निगमः। ‘exarata द्रमति- दति भाव्यम्‌ (जिङ₹० ९९,५) । ‘xafa- गतिकमा- इति खन्दखामो ॥ (९९७) द्रवर्तिं। ‘2 x गतौ (णप) । “wat नर संच वि च द्रवन्ति (Wode ५,९,२९,९)- दति निगमः॥ (९९८) वेति । "वौ गतिप्रजममकाग्धश्रनखादनेषु" ्ररादिः। श्रपामौवां ada वेति खथेम्‌- “परं न वेव्योद॑तो (wede ९,४,४,९)- इति निगमौ ॥ (९९९) इन्तात्‌ । इन्तेलारि तातडिः रूपम्‌ । “दयन्तात्‌"- दति केचित्‌ पठन्ति । तच ‘ea गतौ (ग ° प °)- दत्य तातङि तकार उपजनः ॥ (९९०) एति॥ । श गतौ” श्रदादिः (प°) । ““विचाक॑शथग््रमा amafa (छ ० घं ० ९,९,९४,५)''- इति निगमः | # “च्ापप्रत'' faqs १९; १४। † पर tay | { fawe a, wu, १९। ९ Yo R, ९। ॥ To Qe | दितीयाध्यायः। ९५ Be | ४५७ (९२९९) भगायात्‌* । गा स्तौ" अ्ेत्यादिः (ae) । fale 'हन्दसयुभयथा (२,४,९९ ७)-इत्याद्धघादकलेन ई eee: (६,४,९९ ३)- दतो म भवति । “खातः प॒न्रसतं जगा- यात्‌ (ट ° सं ° ७,७.२९ ०, ९)" दति निगमः ॥ (९९२९) way: । द्वितेाऽधुष्‌ (२,३,८९)*- शनि बाङलका- दयतेरथुच्‌ भवति i दृति दइाविंशशतं गतिकमाणः ॥ ९४ ॥ नु । AQ? द्रवत्‌ । श्रोषम्‌५। जोराः५ । wa | श्रूताः० | aaa । era | तृषु ^" । a! BTC? | अजिरम्‌(९२। भुर णयुः^* pT” | Ty" | arg: | तूतुजिः | तूतुजानः“ | तश्यमानासः^। sare) | arate | शुगत्‌^०। = इषव परसतात्‌ (१९) | (४) “far? ख | (=) "एवमस, चख | “maar”? ग. ©. 0. ए। “प्ूवनाश्ः" च। (६०) “Fae 0 । (१६) “वेषम्‌” म. ©. 7. FI (१९) “afe’ ख. a) (१९) “afarcy”? ख । (९४) “शः” ज । (१९) “Saray” ख. ज. च. 0. 7, FI (९०) ““इाश्चित्‌ a.c. । श्राश्छवित्‌" 7 | (९८) “eraferq” ग. © 7. FI (१€) ^तूतुजाभासः' ज, 0, D. FI (RX) "अजराः" ख| (९९) ““खाखीवित्‌" रू. च । “orataq’ ज | (९९) “यमत्‌” म, iid | ५७ मिश्छम्‌ (मिष्टः |) ताजत्‌^ । तरशिः^ । arate’? | इति षड्विंश- तिः छिप्रनामानि* ॥ १४५ ॥ 'लिप्रनामान्युललराणि ष्धिशतिः (निङ्‌ ° ₹,९)'--दन्यन we “गणस्य देतानौति fore तदतो वा नासधेयानि । तथा वच्यति ‘grey “्रकनिः'- इति खन्दस्वामो । gag चिरकालविशषटा खख्यकालविज््टा at त्रिया । ant कणत रख्पकालविभ्िष्टलश्च तथाविधक्रियाकटढेलाल्पक्रियादारकम्‌ । तच ‘ag’ “wate शव्या- दिषु क्रियाविशेषेण वा क्रियारूपस्तद्वान्‌ । गनिरष्टगुणनामधेयोदा- हरणानि पनरन्वेषणोयानि । Afra यद्यपि गुणगरष्टा व्यवच्छदक- माजवचनतया इन कलु विेवण्डतक्रियाललणा व्यवच्छोदक विशेषे वर्तते freer गुणमाजवाविनि गम्यादौ ear; तथापि waza दव्यवचनतये errata क्रियायायाद्रव्यलात्‌ क्रियाया दव दइव्यस्याविं भामघेयामि"-दत्धाङ्ः | इदानीं क्रियाविषेषणानि awaTauat- दाहरणानि ‘ater’ “्रजिरम्‌' इत्यारौनि ॥ (९) at । निपातायम्‌ । “me a बौ्यीणि प्रगाचम्‌ (qo सं°९,२,९६,९)- दति निगमः ॥ | (२) ag ट मस्नौ gt (त ° प°)" । भस्नोकोषुक्‌' दति ata gave: | सुयो गादिलेपः। श्रन्तर्णेतखथेश्च मस्जो । # cfg चिप्रह्य at † पर ९, ९६९ निद० ९, ४; et, eer “नु कम्‌” २, ६२। on gi FO 8 ७६३ निर, BROS HS डिदीयाध्यायः। १५ Be | २५९ क्रिथाथा; पापतेा वा मध्नयति चिरकासमिति | “ag ष, fe मोजितौ नः ( ? * }“--दति निगमः ॥ (a) द्रवत्‌+। रु गतो (ग ° प ०) | “ं्त्‌-दरम्पर्‌-षे्त्‌ (उ ° २,७८)-इति बाडलकात्‌ भति-प्रत्यथान्तो निपात्यते । द्र वल्धनेन | ° ° * । “द्रद॑त्पाणौ शदम॑सखमतो (० सं ° ९,९,५,९)-इति भिगमौ ॥ (४) Stra 1 निपातेाऽयम। “आ्ओोषमित्‌ एथिवोमरम्‌ (we घं ° ८,६,२ ७,४)---“ओओषः पाजः ग शोचिषा (ऋ०सं०९,४, ९८,६)”- इति निगमो । “अ्रन्तादान्ना निपातः खाराख्याने चा- दुदाश्तता"- दति डि माधवः ॥ (४५) चोराः 1 अवतिगतिकमा । "जरौ च (उ०२,२१५)- इति tana शेकारथान्तारे्ः । जस । “जौरा अजिरा चिवः (5 ° सं ०,९,९९.५)"-“जञोरं दुतमम्॑व म्‌ (ॐ ° सं 4,22, 2०,९९)-शति निगमो ॥ (६) fast । व्याख्यातं क्राधनामसु (gauge)! fara $न्बेषणौयः ॥ (७) wrt । "तातश्रातसुत'--दत्यादि dias श्रादिक्रन्देब प्रणात्थस्मात्‌ swear निपात्यते sof ween | “लया weit वमाना अपत्यम (शण्सं°२,४,९७,९)'- दति * ay ay ay wars कम्‌ (We Yo ९, ३, १९, २)--एत्यपि faaat अविलुमद्ेति | † Yo ६४ (६९०) | ‡ ge \९। २९० निर्क्तम्‌ (free) | निगमः । शएुत्ताः लिप्रास्छरमाणाः- इति भहभास्करमिश्राः ॥ (८) रएधगासः । सु श्रब्दे उपपदे शन्तेः “यच्‌ बलम्‌ (ख ° ९,७४)'"--दति युचि बाशलकात्‌ ga शिलिपञ्च निपात्यते दोर्धश्च । गओोप्रमागच्छत्यनेन क्रियाफलम्‌ । तस्मात असाऽसुक्‌ । "“सिन्धारिव प्राध्वने श्वनासः (यण्वा०सं० ९०७, १)-दट्ति निगमः । 'षृटूवनासः लिप्रगमनाः'“--शृत्युवटः ॥ (<€) नोभम्‌ । ‘tht कत्थमे (ग ° श्रा °)" । चञ्‌ । Shader ATA | “प्रयात AATEC: (wee de UB UBB) — OT व्तणाः एष्व यात fry (० सं०द,२.९४.२)- ति farrait ॥ (९०) wg* । “नि लरा सम्भ्रमे (ग्र ° श्रा °)” । “मस्जौषोषुक्‌" -दति बाङलकात्‌ Gamat धातास्तमावख । तरत्यनेन फलं- GAA, त्रतेऽनेन फलमागतम्‌ | “afaaaaty तिष्ठति (G0 go ९,४,९,९)"'--“दष्वोमनुप्रणिति KUTA: (Wede २,४.२९ ९)” ईति निगमो ॥ (QQ) gaat) व्याख्यातसुदकनामसु (९९ tye) । वद्धंतेऽनेग तदन्तः eran. । “afta मः प्रपिष्वे gaat गदि (Wee ५, ७, 2 ०, )*--टनि निगमः ॥ (९.२) दिं । “जि त्वरा aaa’) 'वदित्रिशरयु द ग्लाहालरिग्धो * fawe ९. URI † १० १, १९। { face 0, ९२७। दितीयाध्यायः। १५ we | २६९ नित्‌ (ड ° ४,५९)'--दति fare: । घ्रतेऽनेन फलमागनुम्‌ । “mat anfeartta प्रजानम्‌ (we सं ° ८,४,९९,९)-“सुतमा . गन्त BUS: (We do ९,९,६,२)--एति निगमौ ॥ (qe) श्रजिरम्‌* । “श्रज गतिचेपणयोः (श ° प °) । ‘afar भिभिरजियिलसख्विरस्फिरस्छविरख्रिराः (७० ९,५ ३)“ इति कि शे पत्यो जि-भावसखच निपात्थते । facia warofrare | “a Wea अजिरं द्याव (Wego ५,२,९४,९)- रति निगमः ॥ | (९४) सुरण्युः† । भुरष्छतिगेतिकर्मा । “ग्टगय्नादथख (उ ० ९, Ra)’ इति क्यु-प्र्ययः | “येना पावक चछया (ऋ ° सं ° ९.४, ८,९)--दत्यन खन्दखाभिना शुरष्छतिः Meare’ —xrfq अतिपादितम्‌ । तज ‘gree श्रो घ्रविजिष्ठगमनादिकियाकन्तरि waa ofa: | “Grarguenter YS: (ख ०स०९,५,९२, ९)'*-इति fart: । 'सुरण्टतेगेतिकमेण हद, सिप्रनाम वा'- इति खन्द खामिभाव्यम्‌ ॥ (९५) set मिपातः। “शरान वक्ता कधयितार मन्रवोत्‌ (चछ०्सं०२,९.,६.,३)- ति निगमः। श्रु श्रा्टुगामो-टति froma (६,९) ॥ (९६) seme. “श्र व्याततः । शवापाजिमिखदिसाष्य- * प ९,९९। ¶† tae ९२, ९२। { fae ९, ९ । 9 पर ९, ९४। 34 “Cz निसह्षम्‌ (निघण्टः) | रेव उण (उ ° ९,९) | Mav ATT Bree | ‘arg ददं चिप्रनाम चिप्रगामोः- इति खन्द स्वामिभाव्यम्‌ | आप्र दूति च शब्दखरूपापेश्चया नपसकमिरद्ः। तेन ag इति निपातः, आराष्रटुरिति शल्वाचो च उभयमपि परितं भवति। तथा च न्द- श्वानो “समागमश्च भर (छ ° सं ° ९,९,८,२)'*- इत्यन GT ‘anvfata चिप्रनामेतत्‌'- दति । “wre दति ष्ए़दति a चिप्र नामनौ भवतः*--दति भाव्ये (निर्‌ ० ६,९) निरविंवक्तयोपन्यास दति चेत्‌ ? a; निपातलादिति चोक्लात्‌ । “aad चुभिस्माग्दश्ट- चणिः (खड ० सं° २,५४.९ ७,९)'- इति निगमः ॥ (९७) WS" । “सत्ववाच्याष्एश्न्दवत्‌"--दति wrt प्रक- धोर्थोाऽतिरिक्रः । हस्तो हनोः प्राप्ेनने (निङ्‌ ० ९,७)'-- दति ara ‘use: किप्रःः-दति सन्दखामो । “guran: WITS ate: (छ ° रं ° ३,६.,९ 8,0)" — इति मिगमः ॥ (९८) त्रतुजिः । तुन तजि हिखायाम्‌ Grege) । ‘fai किनेः प्रकरणे-इ्त्यथं “ढन्दसि शदादिग्यो दश्नात्‌-ति फिन्‌ wage: | लिडवद्धावात्‌ दिव्चनम्‌ । “तुजादौनां दौ्धाऽभ्यासस्य (६, ९,७)*- दति रोधः । व्रूषैवदथः | 'आयुलाता मिना aatsi रथ॑म्‌ (छ ० सं ° ७,८,७, ९)"--दति निगमः ॥ (ye) तरतुजानः। । ताजतेलिंटि कानजारे्नः । “द्रा याहि gama: (छ ० घं ° ९,९,५.६)-- दति निगमः । ‘fam स्वर भै मिद्० १, 01 t faqe ९, Re | दितीयाध्यायः | १५ we | Rade आदित श्रन्तोदानः arama ay मतः- दति माधवः ॥ (२०) त॒ज्यमानासः | तेाजतेरेव कमणि लटि भागव “ase मानास श्राविषुः (खमसं०९,९,२९,५)-दटति निगमः Il (२.९) श्रज्ञाः । श्रजतेः स्फायितञ्चिवञ्चि (उ०२,९२)- दंत्यादिना tH "वाडलकादाद्ध॑धातुके विकल्य दव्यतेः- इति वेक श्पिकल्वात्‌ वोभावाभावः । श्रजिरबदथैः । “err मि" गिरयो नाज्लान्‌ (ऋ ० सं ०८,९,९२,३)'- इति निगमः। “श्रञ्ञान सत्वरान्‌ नोघान्‌"- दति भडभास्करमिथः ॥ | . (९२९) साचौवित्‌ । (२२) गत्‌ । (२४) ताजत्‌। जयो भिपाताः। सारोविदित्यस्य निगमोऽन्वेषणोयः ॥ “seer गोभि गदिद्रकथिभिः (छण्स०६,६,२६,४)-दति निगमः। ae माधवस्त-- दुग्‌ दों शलाक गच्छ दरिभिः-इति Sage wma । ‘agate: तरणिः द्युगत्‌“-- दति च्िप्रनामसु द्युगच्छब्द्‌ सेनाप्यपाठि ॥ “ताजत्‌ - - मा्छति ( ? )*-“ताजकत्‌ प्मौयते ( ? )”- दति निगमौ ॥ (२ ४) तरणिः । तरतेः “श्र्तिसुष्टधम्यम्यश्छविदन्याऽनिः (ख ° ९, € ५)”-इत्यनि-प्रत्ययः। aya: | “fast wit तरणिलेन॑ area (च्छ ० सं ° A, 0,8 ०,२)'*-“तरणिविश्वद्‌ तः (ख ० सं ° ९,४,७; ४)” दरति निगमौ ॥ - (९ ६) वातरहा । वा गतिगन्धनयोः (शरदा ° पर)" । ‘efe- ग्गिवामिदमिलुपूधरूविभ्यस्तन्‌ (उ ° ete) इति तन्‌ । “रमु करोडायाम्‌ (ग ° श्रा °)" ; रमेश [वेगे ] (ड ° ४,२ ot) gage २६8 निक्तम्‌ (निघण्टः) | BIT | वातवत्‌ रा aw सः | “वातरश्ता दिष्याशो श्रवाः (Woo २,४,२ ४,२)*- इति भिगमः it दूति afgufa: शिप्रनामानि ॥ ९१५॥ afer” । आ्रासात्‌"। अम्बरम्‌'५। al WAR” । TR | उपाके । अर्वाके? । अन्त- मानाम्‌2 | अवमे“ | उपमे । इत्येकादशान्तिक- नामानि+^ ॥ १६९॥ (९) afsat । "तड श्राघाते' चुरादिः । (ताङेणिंखक च (ख ° ९,९ ५)"--दतो fewer: । “ge चित्‌ wafsfearfa trek (qoxyo ९,६, ९.२ )"*--“या भा दरे तस्ति य अरातयः (क ०स॑०२,६,२ ०.४) र्ति निगमौ ॥ (२) श्रासात्‌। “ata उपवेशने (श्रदा ° श्रा °)” । "पुंसि सञ्न्ना्यां चः प्रायेण (२,१,९९८)। अरम्तिके श्रासते । “at न दद्रा दूरा- दाग श्रासात्‌ (ख०सं०२,६.,३,९)-“ख नौ दूराशासाचा (ड ० सं ० ९,२,२२,२)- इति निगमौ । “श्राखादित्यन्तिकनामः -इति स्कन्दसामिभाव्यम्‌ । “श्रासादासेःः-दति माधवः ॥ (१) “afeq” छ. न, च । (२) “शाखाम्‌, 0. FI (2) “yw” च । (=) ““अबोकः' च । * ^'दूत्यनिक्षद्यः' अ | ` ¶ fawo ९, २०. “afem” ३, १६ । हितोयाध्यायः। ९६ खर | २९५ (द) ्रम्बरम्‌* “शदरादयख्च"--दत्यरम्‌-प्रलयथो भुगागमख मिपाद्यते । प्राप्यते शासनम्‌ । “यन्नासत्या परावति यदा ख्या wat (ऋ ° सं ° ५,८,२ ७,४)--इति निगमः । स्कन्दलामि- व्यतिरिक्रभाथकारमते | want त “त्रन्तरिक्नामः-इति ॥ (४) gaat. व्याख्यातं मनृव्यनामसु (९८२१०) ॥ aw व्याप्यते न्तिकम्‌ । “यन्नासत्या परावति यदा खो fy naw (ख ० सं ° ९,४,२.२)'- दति निगमः ॥ (५) wee । अरं अष्डे उपपदे मातेः शरलौकादयसख (उ०सं०४,९१५)- दति वोक्प्रद्ययो धातेारापञच निपात्यते । we प्राणते अस्मिम्‌, श्रन्तिकखं हि गाश्ठते । “ate गः पराक श्रा सचसखाख्लमक wt (छ ° सं ° २,९,९७,४)'- इति निगमः॥ (६) आके । (७) उपाक । (८) श्रवीके । श्रा्टु्पावच्छ- ब्देषुपपदेषु क्रामतेः “वलाकादयश्च (७ ° ४,९४)- दति भ्राक- weet धाताखंपञ्च निपात्यते । श्रवक्‌ गन्ता । Wa उपक्र- म्यते wef | कम्यते च हयासन्नम्‌। “श्राक fraret चरहमि दंविद्युतः (ख ०सं॑° ३,७,२ ९,६)-“सिन्धाङ्मा खपाक (Zo सं° ९२२ ३,९)-““ यन्नासत्या पराके ata afe मेषजम्‌ (Bode yc gen)’ —efa च निगमः ॥ (८) श्रन्तमानाम्‌ । श्रन्तिक्रन्दात्तमपि ‘aateaq—cfa २९१ निखङ्कम्‌ (निघण्टः) | तादिलोपः। अरन्िकतमकन्िमम्‌। “mend अन्तमानाम्‌ (क ० सं ९,९.०७, दे)*- ““ज्जिल्ा get शरन्तमस्य (च्छ ० सं ०९,२,२ 8,4)” —)” —“‘a किः waite ते मश्त्‌ (ऋ ° सं ° ६,५,२,२) दति निगमौ ॥ (<) wrt) शअप्नोतेलिटि रूपम्‌! “न कि खभ mma (2० सं०९,९,६,९)"--दति निगमः॥ | (९०) Wa । “अरत॑प्ततनुनेनदामो अशते (Wego ७,२, ©, 4)" —"“ abate त्या काममेषाम्‌ (ख ०्सं०९,४,९८,४)' -इति निगमौ ॥ दति दग्र वा्भिकमाणः॥ ९८ ॥ Seater । अयति? । ध्वरति । धूर्ति? । ee क्ति.“ । caf) छि | arate” | आसि.ति०। नभते“) । अर्दयति । स्तृणाति । eat” | (९) श्तोतकरम्‌ “छयति? एत्यधिकम्‌-ज । ` (१) “ अथति"” c. 7. 2 | (७) “aefa? म । “"ऋर्ज्ति' iid | (९) “wefw” a. iid | (१९०) “नभवति? a. iid | (६९) “wefan” म. iid. इतोऽनकरम्‌ "मरति", cafere, XX) भाख्येतत्‌ a, 11 | (६९) ““केडति” a. iid | Fedtanara: | १९९ we | RS, zea fa 8) । सफ रति ५ | स्फुलति" | नि wary | ret तिरति | वियातः५८। आ fare) | वित्‌ ree’? | cari? | Cour | srenfe™ | श्न्रातिं(९९। ठृशेच्क्हि^° | ताच्छि्९८ । नि Area नि बहंयति ९” । मिनाति९०। fara’? | arf’ | इति चयस्विंशत्‌ बधकरम्माणः* ॥ १९ ॥ व्यात्चिकमंसु शाकपुणेरतिरिक्षा एव “विव्याकः'"-“उर्व्यचाः'*- “कित्रे”-इति स्कन्दस्लामो ॥ (९) दभ्नोति । “दम्भ्‌ za? खादिः (प°) “a at केता आ दर्भुवन्ति भ्यः (ode ९,४,२०,२)- दति निगमः ॥ (२) अथि । अथ क्रथ क्रथ. हिंसायाम्‌. (श ° प °)" । WUE aa मत सनोति वाजम्‌ (४,८,२ ७,९)-“नव परा नवतिं च अथिष्टम्‌ (छ ०सं०१,६,२.२,५)८- दति निगमौ ॥ (द) धवति । ‘aa ya दुव. युवं हिंसाथाः (ह ° प °)" । "उप- (१४) “arefa” a iid: शयावति'› ८। (२४), (२४) इ्नेमसखरवम, CD. FI (९९) दतोऽननरमिङव "मिनाति (१९) दति ग. ©. ०, FI (२९) “faninaufa” ac. 7. 7 । “faarea’ च । (९०) "“बद्ेयति'ः 7 । (१९) “जु वेति"?-त्यशिकम्‌ म, 0. 7. Fy * ^ददूतिबधकमारः” a. | † निडर ४,६९। { निद ३, ९९; १९, ४०। § निद ge) RR निश्क्म्‌ (निघण्टः) । "धायाञ्च (८५९०७ ८)'-दति रोषैः । “yt yd धूर्त wa i(qoqtede ९.८) द्रति निगमः ॥ (४) छश्कि । टमो ae wurfe 1 “मनि सत्रे रण्यौ दण्द णक्‌ अ ° खं ९,४,९.६,४}*'-दति निगमः ॥ (६) उख वि*। ‘ney कदने" तुदादिः । ‘afer (६,९,९ ६३ -श्त्यादिना सम्प्रसारणम्‌ । शा मध्य प्रत्यय waite (we सं ° द,२,४,२)-““वि ट्ख वेण टजमिग्रः (modo agg, 2 ८,५)--इूति निगमौ ॥ (७) wufati “छवि हिंसाकरशयोः ग > प °)” १ “व्यत्ययेन ‘fafeguaitty (२,९.१८ ° )--दत्येतच्च भवति ॥ (८) evafat । “छतो छेदने (प °)" ठुदारिः । ‘Ree (७,९,४.६)* 4 “वि दष्ट यनादश्ते कथाषाट (खण्ड०१,१५, ४,४)“--दति निगमः ॥ ` (९ °) मभते? । "शभ ga द्दिलावा ब' (xe) आतमेपदोौ 3 "गमना Hae GA (odo १,२,२२,२)५- दति निगमः ॥ (९.९) श्रथति 1 “ae हिसायाम्‌ (ख ० प°)" आआष्टवौयः 1 “ea fadsadaa (ख ०्स०२,५,६,९)*- दति निगमः ॥ (९९) सणाति। खोञ्‌ श्राच्छादने' क्यादिः रुधादिश्च । “ag aan रसततम्‌ (Wego ६,४,४ ९.५)" इति निगमः ॥ * पर ९, Re | ¶ fawe €, aR { निश्०.₹, Re § fawe ६०; ४। farharata: ६८ > | RoE - (९३) @eafa ‘fae der gufe 1 "यः afeny, ork: (च्छ ° सं ° ९,५,२ UR) —efa निंगमः । Seafarer’ इति खछन्दस्वामो ॥ (९ ४) यातचत्ति* । “यति निकारेप्छारथयोः' च्रादिः । अयानयन्त डतो नवन्धाः (च्छ ० सं ० ९,३,२,९)”- इति निगमः॥ (qa) स्फुरति । (९६) स्खलति । “सदर स्फुरणे", ‘qu ag- wi तुदादिः, कुटादिः, “ae an मिवा स्फुरत्‌ (णसं ० ९,६, €,3)” Cargt दमे- विस्फरन्तो afer (SoHo yee, )**-दति भिषमः। खछुरतोति बधकमेसु पाठात्‌-इति स्कन्द खामौ ॥ (qo) नि वपुः tS वप कोजसन्ताने (ग्ट "उ °)”- इत्यस्मात्‌ लार । “न्यन्ते अष्छलितवन्त केनः. (we सं ० ९,७.१९ ८,९)** -दति निगमः ॥ (९८) श्रव तिरति । तर्तेखंट्‌ "बहलं छन्दसि (0,9,07)° -तोलभ्‌ “warfrcentfratineriifa (ऋ ° सं ४,४५९.९, ९)'“-“यदिख्ध शारदो रवातिरः (छ ० सं ° ९,९,२०,४)--दति fart ॥ (ve) विधात । ‘as विद्यात cent .विवातयनद्ति विया- * नि १०१२९ । t faqe ४} ९०; €; 8? | { निद & ९६; 8) ९; Lo, २४}; ४०; ९९६ ९; AL, Res १९; LR, REI § निर ३, ६० । Rg निस म्‌ (निधयः) | तथेति वा (भिङ्० 2,९ °)"-इति wa खन्दखामौ ve समाधिमथ व्याचष्टे“ वि sae यातयतेवौ ये प्रत्यये विंयातय दति भवति धारयः पारयः हतिवत्‌ । तस्य सम्बोधनम्‌ वियातखेति । वियातयितरिति वा पाटाग्तरम्‌"- इति । धारथ-पारयेति दृष्टान्त- परदशेनेग श्यत्ययो बडखम्‌ (३,९.२८ ५)*-इति श्रसमादपि ‘serge .जिम्पविन्द (,९,९ ३ ८)” - इति हेण श-प्रत्यय इति दशयति n (२०) श्रा तिरत्‌*। we पूवान्नरते SE पुवैवत्‌ इतम्‌ । द्रः पू्भिरातिरत्‌ दासमर्केः( ? )“-इति निगमः॥ ` (२९) afeat । श्रम्तिकमामसु arena (२९४७९४०) ॥ (२२) श्राखण्डलः[। ‘av खडि कडि भरे (प ०) च्रारिः। WHITEY “मङ्गेरखस्‌ (उ ° ५,७२)- इति बाडलकारखस्‌ | ““श्रांष्डल प्र छ यसे (छ ० खं ° ६,९,२४,२)** इति निगमः ॥ (९३) द्रूणाति । शरु हिसायाम्‌" कऋरादिः। “एवौ मनु प्रसिति दुएानः (छ ० सं° २,४.२ द,९)- इति निगमः ॥ (२४) रभ्णाति९। "रमु freee’ वादिरात्मनेपदो ; यत्य- येम स्रा, Tee ॥ ` (२५) surf र हिंसायाम्‌ ऋधादिः णादिख । “णाति वौुरुजति स्टिराणि (च्छ०सं०८,४,९ ४.९)” इति मिममः॥ (९६) शच्ाति|। ‘wa came’ दिवादिः। व्यत्ययेन श्रा । * इहेव परख्ात्‌ (६८) | † १० १९। { fae द, ge) § निर ९, ६८; ९४३९० ९१ URI {| “ष्म नः" प ९, ९४; ४;९। निद ९, ८। SS —— ` BIBLIOTHECA INDICA ; COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL, New Serres, No. 471. । ˆ ~ = ~~) --- [----- न. = सभाष्यदृत्ति-निरुक्तम्‌ | fer rs 17. WITH COMMENTARIES, EDITED BY PANDIT SATYAVRATA SAMASRAMI, FASCICULUS IV. : CALCUTTA: PRINTED BY J. W. THOMAS, BAPTIST MISSION PRESS. AND PUBLISHED BY THE ASIATIC SOCIETY, 57, PARK STREET. 1881. Digitized by Google दितीयाध्यायः। ९९ Be | Roy “fafale’ sftdareana (Free ९,९ ०)*--इति निगमः | “जिचिरं इ्टणातेः waTaav—eia निरुकम्‌ (९,९ ०) । ‘wera: feet- यैस्य'--दति HCAs ॥ (९७) aufee । ‘afe हिसायाम्‌" रुधादिः | खरि fafa © ५ © एकारभावः | मिगमोऽन्वेषणोयः ॥ (gc) atfee । ‘ae wera’ चुरादिः । लणए-मध्वमः । एषोदरादितवात्‌ रूपसिद्धिः, “वि wemfee वि टधामुदस्व (्छण्सं०८,८,३८,२)'- दति निगमः ॥ (ee) मित्ते । Arad Feat धातुः । “मन्दो मदाय ताते (ख ° सं ° ७,५,९ 2०४)” --““इृन्दुरिष्राय तेजते नितेाशते (च्छ ° सं ० ७,५,२ ९,९ ९)'*-“सुमासौरा हविषा तेश्रमानाः (2)” —tfa निगमाः ॥ (द ०) faatafa । ‘afe डिंसायाम्‌' चुरादिः, fags | Cafgan नि सखापि वरय; (ode ९,४,९ ६.९)" इति मिगमः ॥ (३९) भिनाति, (९२) मिनाति, (9 द) धमति* | गतिकमसु व्याख्याताः (२४६०) “a ता मिनन्ति मायिनो न धोरा (च्छ०सं० ३,४,९.,९.)१.-“भ मिनन्ति वेधसः ( ? )?—“wfanat नाभिमोत aura (ऋ ० सं ९,५,२४,५)- इति मिनाते fan- माः । we, “मिनातिबैधकभा"- इति स्कन्दस्लामो । “erat वण ~ * घर ९४। 37 Rug निसक्कम्‌ (निघण्टः ।) ` शरत श्रामिनाने (ऋ०सं०९,८,९,२)--“खत बरही afar: सहाभिः (ख ° सं ° ४,६,७,९)*- दति मिनेतेनिंगमौ । wean, “मिनेतिवैधकमै*-टति ख एव । “fa सप्तरं िरधमत्तमासि (च्छ ° do २,७,२ ९,४)'- इति निगमः ॥ इति wafers वधकमाशः ॥ ९९ ॥ fea” । नेमिः । हेतिः । aa । पविः | सट कः । इकः THEO । aeRO । Ta aes) | fers’? | तुजः९)। fran’ | मेनिः(५। स्वधितिः । arene” | परशुः" | इत्यष्टादश aH मामानिग ॥ २०६४ (x) fagat । ‘ga रौप (° श्रा °)” । श्ुनिगमिजुहे- at इ च (३,२,९७८ वा २)-₹ति fate दिले, Ufa खयोः सम्प्रसारणम्‌ (७,४,६ ऽ)"--श्त्यभ्यासस्य सम्प्रसारणम्‌ | द्योतते seta । waar fafa एषोदरादिन्वात्‌ ङूपबिद्धिः | ति war “wet faa water (ड ° खं° ९,५,९०,४)” (४) इतेाऽनन्तरमिदेव “ay: (€) "- दति. ज । (®) गास्त्येतत्‌ ॐ TOR | (९०) ‘aqua: अ. 0. 0. FI (१९) शवेऽमनरमिरेव “fm (१४) दति ज । (९९) “ow” कालिरिङ्ञेष सवे जेव | (qe) “faa —xfaw | भ “ofa वद्ञस्यः> म । + faqe ९०, ॐ | दितीयाध्यायः। २० we} २९८९ ` “यचा at दिद्युद्रदति (छ०सं१२,४,२.९)- शयाते fraza aq (ऋण०्सं०५,४,९ ए, द)""--दति गिगमाः ॥ (९) मेमिः । मयतेः “नियोमिः (उ०४,४ 2) —xfa भि- प्रत्ययः । गयति wan fare, गौयन्तेऽनेन वा शिशयीत्‌ । eer; ‘wy mga गढ ° प °) । ` उद्सगाच्छन्दसि गमादिन्या दशनात्‌ (२,९,९७९भा ० )'- दति कि-पत्ययः । feng feret “श्रत एकखभष्येऽनादेक्ारेलिटि (६,४,९२ °)” श्रनतर्णौत्य्यी नमिः । नमयति अचम्‌ । "“शअरि्टमेमिं इतनाजं माषम्‌ (ae स०८,८,१ ६.९) टति निगमः ॥ (a) हेतिः* । दनोरहिंनेातेवी 'अतियूतिशूतिसातिरेतिकौर्ण- यञ्च (२,३,८ ७)*- इति किनि हमेगैकारस्येवम्‌, हिनेतेगेणख निपात्यते | इन्यन्तेऽनेन चरवः, गम्बतेऽनेन जयः, वद्यं ते पेयम्‌ } "अह्मदिषे तप हेति मद्य (्छन्सं०२,२,४,२)५- दति निगमः ॥ (४) wat) गमतेरसुग । नेमभिवदयः | मिगमोऽन्वेषकोयः त (४) पविः । पवतिगैतिकम । “wer: (ॐ ० ४,९३ ४)'। मन्ता wet, गम्यतेऽनेन श्र दति च । “wa dard पविमिदर तिम्‌ (० सं०८,८,२८,९ )- इति निगमः । खूकतिम्मर्दावज क्रियाकर्दौ ॥ * निद ९ २; ९६५। † निद्र ४,९५। { ^ ९, ९९ । ace. | Faure (निघण्टः) | (६) खकः । श गतो Grogs) | खट्ग सुषिमुषिण्वः कक्‌ (so ३,३८)- एति कप्रत्ययः । दर्शितमिगमः (छ सं ८.८, क८,२) Il (७) टकः* । क wert (क्ण ्रा०)* दइगपध्लणः कः (३,९.९२ ५) । Wee शजुप्राणाम्‌। Tuma के एषोदरादित्वात्‌ (६,,९ ० ९) रूपसिद्धिः | Brace: 1 मिगमेऽग्वेषणोयः ॥ (र) वधः | ‘faery (७,द,३ ४)'- शति टद्धि-प्रतिषेधः। Brak । “eva we wie वेन (छ ° सं ° ९,४,९४, ५)--“"दक्ा शस्या श्रववधजभार (च्छण०्सं०९,२,९७,४)-दटति निगमौ ॥ ` (८) aati ‘He गतौ (ग ° पर)" । “WHR (उ ०,२,२७)" --दत्यादिना रम्‌-प्र्ययान्तो निपात्यते । यदा; दणक्र्ंतमख्यन्तात्‌ शक, गणो, UTA रेफस्य Ara: | वजयति प्राणः way | श्रन्य वजय- तिमेव faeries: विनाशयति नुन्‌ “Aertel वजे खयन्त- ae: (ऋ ० सं ९,२,२६,२)-- दति निगमः ॥ (९०) अकं । “we पजायाम्‌ (ख ०प ०) । "कदाधारार्चिक- सखिभ्यः कः (So द,३८)'-इति कप्रत्ययः । चोः कुः (८,२,९२०) “इनः पूमिंदातिदासमर्कः (ख ° सं ° १,२,९५.९)* — इति निगमः ॥ * qo इ, ₹२४. ४, RI नि Vg २०० ९, ९९. UR, ४४ | Tye! Tt faze ३, १९। § qe 9 । डितीयाध्यायः 2° Be | २८६ (९९) ge) रमतेः । श्ठटखिङत्युषिग्यः कित्‌ (उ ° द ९ द)-इति स-प्र्ययः | शेकतेरकारस्य बाङलकादुलम्‌ । रमति ज्रम्‌ । यदा ; कुत sae’ धुरादिरात्मनेषदो | घन. । Fee त्यनेन way “सद्यो दस्युम्‌ प्र म्टण Haat (ऋसं २,५.९८) २) इति निगमः । यकार उपजनः ॥ (९२) कुखिन्नः । कुलपवतान्‌ aia पच्च्छेदेन तमुकराति'- दति खन्दखामो | Sivaral—gewe उपपदे wa: “श्रातेाऽनु- पं कः (३,२.३२), PRAT, श्रकारस्येकारः। यडा; कुल बब्दोपपदादन्तर्णो ष्यथात्‌ “धु wat (च ° तु ° प °)"-सत्यस्मात्‌ “्न्येव्यपि Get (३,२,९ ० ९)'- इति डः, पूववदिकारः । मेव- स्याग्तं पवैतस्छ वा समुच्छ्रिताः प्ररे घ्रा; कुलानोव, तेषां शातनात्‌। खन्धाशर्सोव कुलिश्रेनाविटकणहिः (च्छण्सम०९,२,२६.,५) हति निगमः ॥ (९३) तजः । ae पचाद्यच्‌! हेतिवदथः । निममोऽन्वेष- wart ॥ (९४) तिग्मम्‌ । “तिज fama? चुरादिः । “युजिरुचितिजां Be (उ ° ९,९४ 2)"--इति मकप्र्ययः कुल ञ्च । तिज्यते तोच्छो- करियते। ‘fou तेजतेरत्ारकर्मणः तो च्एददायुध योद्धारसुराह- भ निंङ्० ३, ९९ । † पः ४,९। निक ९, ६७। J तजस We Ge ४, & २, 21 § Tato ६०; ९। Ree निरतम्‌ (निघण्टः) । यति तिग्मश्नातमः'-- इति माधवः । “वि तिग्मेन इष मेणा पुरामेत्‌ (्छ०सं०९.९,३, द) इति निगमः ॥ (९५) मेनिः* । मन्यतेः कान्तिकर्णः "उल्समेतज्डन्दसि गमा- feat दशनात्‌ (३,२,९७९भा ° )*- दति किप्रत्ययः । मेभिवत प्रक्रिया । area fe श्रायुध्म्‌। यदा ; “मिन्‌ हिसायाम्‌ (ब्धा ° उ ०), ववौञ्धालरिभ्यः (so ४,४ ८)- दति बाडलकात्‌ नि-प्रत्थयः ॥ हेतिवदथैः । निगमोऽन्वेषणटणोयः ॥ (९६) खधितिः{। ख-ऋब्दापपदात्‌ ‘fe धारणे (त ०प०)- cereal क्रिन्‌ । खं धनं घोयतेऽनेन । “न सखधिंतिवेगन्वति (ऋ ° सं ° ६,७,९ २,४)- इति निगमः ॥ (९७) area: । "षोऽन्तकर्मणि (feoqe) | wy वद्धा “श्रातो युक्‌ चिणो (७,३,३ 2)" | भ्रचणामन्भकरः । ‘fay बन्धने (जधा ° उ ° )'-द्त्यस्मादा ण्वुल्‌ । वघ्राति खिरीकरेति तदत्‌ शेचयादि | “पुरौषिण सायकेना हिरण्ययम्‌ (wede x, ९,५.५१)“ सायक चिकिते जनासः (Weds २,२,९ २, २)“ इति निगमौ ॥ (९८) परश्ुः। श्रु हिसायाम्‌ (जवा °प°)* । श्राङ्परयोः खनिधरभ्यां fee (उ ० ९.९२) इति gree | डित्वादििखापः। "परान्‌ श्टणातोति परश्पः-इति दष्डनायटत्तिः। “परान्‌ walt * got, ttl ¶† निङ० १,९५। { We Ho to, २, ६९ ९९. RET | fedtarara: | २९ खर | ९९ परदः" इति erat । तच श्गव्वादिलात्‌ (उ०९,२६) wg: । faa नगं drag खाययम्‌ (चछ ० सं०८,९,९४,२)'- “ile शक्रः OTA aya (ode ४,७,८,९,४)--इति निगमो ॥ इत्यष्टादश वञखजनामानि ॥ ९२०॥ ccsafa” | प्ते । छयति.। राजतीति "चत्वाररेशवग्कम्याणः* WV? I (९) इरव्यति। । कण्वादिः | “यएकशषंलोनां वदना मिर- व्यति (ऋ ० खं ° १,९,९.४,४)-- “महा मुम्शसय धर्मणामिरज्यसि (चछ ०सं०९,४,९८,2)"- इति निगमौ ॥ (२) wat जेरक्रधातुः । दिवादौ ^तप एथ वा" rapa शयाने ‘aa gad’ दति केचित्‌ caf । * ° * । “खयं इवः waa धृष्ठलो ज; (च्छ ° सं ° १,९,९८.,४)"--“युतच्चामानियुतः पचमानः (छ ० सं ° ४,८,५.,४)'- इति निगमौ ॥ (a) तयति! । “खेद राजा लयति चषंणौोनमाम्‌ (च्छ ण०्सं०९, ९,२८.५) इति निगमः ॥ (४) राजति । राजु रौपनौ ( ° उ °)" खररितेत्‌ । ^“धियोवि- (9) “fwafa” ज । ge २,९४। * सूत्ये येकमेक" म। ¶ पर ३, ५४ । { जिर ०--“चयन्तम्‌ ५, ९. ''अयः'' ८, ६८ । § निडर ६९, ४९। RER -निशक्तम्‌ (निघण्टः) | at fa राजति (wede ९,९,६,२)"--“राजन्तमध्वराष्णम्‌ (च्छ०सं०९,९,२,३)'- दति निगमौ ॥ दति wardens: ॥ २९ ॥ THEY” | rea: | नियुन्वान्‌^* । xara”) इति चत्वारोश्चरनामानि+ ॥ २२॥ राष्ी। । राजतेरेशर्यकर्मणः (निघ ० २,२९.४) । श्न, स्वेधातु्यः (उ०४,९५४)'- दूति द्रम्‌ wee | rather (८,९,३ ६) षलम्‌। षित्त्वात्‌ Sle (४,९,४९)। “राद देवानां निषसाद मन्द्रा (ष्०्सं°६,७,४.४)- इति निममः ॥ (९) erty “च्छ गतौ (श ° प ° )*-र्त्यस्मात्‌ ति प्रापे “श्रयः सखाभ्विभ्य योः (२,९,९ ° 9) —efa यज्मिपात्यते । गम्बते हि सर्वै - Tut । “समर्थौ गा श्र॑जति यस्य वष्टि (च ° सं ° ९,३,९,९)*- “sfeet श्रयः सत्पतिः (ख ० सं ° ६,९,२ ५.६) इति निगमौ ॥ (a) नियुलान१ । गियुच्छब्दो व्याख्याते “नियुता वायोः" दत्य (९५५४०) । fagatsat: ताभिसदाम्‌ । तसौ मलये ९,४,९ ८) -इति भ-संज्ञाया विधामाश्जश्यं न भवति। “sat a न्न Hae नियुताम्‌ (छ ° खं ° ४,७,९ २,४५)५- इति निगमः ॥ # “vatare” a † farwe ६६ २८। ‡ fawe 8, ९। § fargo ५, २८॥। नियुत्‌ पर ६, १४ । “नियुतः पर 8, Qe. Wo Bio Jo ६०, २। हितीयाध्यायः | 22 we | RER ae स्थामे “ofa.’—efa* केचित्‌ caf | तज ‘oT Tea (श्रदा ०प °)", “पातेडतिः (उ ° ४,५७)*। रक्षिता श्वरः । ‘fren पाता at पालयिता वा-इति ara (निरु०४.,२९) 8m MAGA aaa डतिः रूपरिद्धिश्च Geir उक्तः । “भिप्रिन्‌ वाजां पने (च्छ ० de ९,९२.२ ७,२)- इति निगमः ॥ (४) इनः । एतेः सन्भाजनार्थ aia समुपसगाथविभि- Brat "दणसिभ्रजिरीड्ग्धविभ्यो नक्‌ (उ ° ३,२)"--इति मकप्रल्ययः। eg ‘aaa दन्येतद्चमितः (निर्‌ ° ९,९ ९)'- इत्यव सकम्दखा- भिना विस्तरेणोक्तः । “दना विश्वस्य भुवमख्य गोपाः (wede ९, २,९८,९)-- दति निगमः ॥ | इति चलारौश्वरनामानि ॥ ९२॥ दूति श्रौरेवराजयश्वविरचिते घाषटुककाष्डनिवेचने दितौयोऽध्यायः समाप्तः ५ २॥ अपसतुङमनष्याचायत्धयुवेवश्ण्यन्ध ATA जा- मघमघ्यारेदतेरेदावत्ततेनुतसिद्रिणदम्बतिदम,तिदि- ददिरिञ्यतिराष्री तिदाविं शतिः; ॥ दूति निधण्टा दितीयाध्यायः SATA Wek * मिदर Lo, WLI † fawo ३, ९९; ६२। ^“दूनतमः'” निख° १९१ ९६ । {. § we veer ' †, ‡ › -रमचिक इ ययुता ठीकापङ्कयेद्रहयाः। 38 चथ तुतीयाध्यायः। SE (Aha 1TH | भूरि ५। शश्च॑त्‌«। विश्वम्‌ । परीणसा“ । व्यानशिः? शतम्‌८। awa) सलि- aa’! कुविदिति" दादश बहूनामानि+॥ १॥ (९) set. उविंति एथिवौनामेति semet व्याख्यातः | आच्छाद्यते WHAT | “oeareUanty (च्छ०्सं० ६,५,२६, ९)*--दति मिगमः ॥ (२) afaty तवतिटद्यर्थः। att धातुः । रच दः (उ ०४, ९३४)” | afefe aw: । “तुविजाता उद्या (छ ० सं० ९,९, ४ ,४)“--दति निगमः ॥ (a) Fadi एणएातेःएमिदिव्यधिग्टधिष्टजिभ्यः (उ ०९,२ ९)" इति ज्-प्रत्ययः । “उदो छयपव्यस्य (७,९,९ ° ₹)*--दटति ora | पररेव as: । ““डश्जा चनस्यतम्‌ (छ ° सं ° ९,९.५९) इति निगमः ॥ (tt) “सर्म” न. ९. DFE * “efa वादाः" a | T Geter { faa. "तुका ९, ea; ^तुविजाना,” १२, 01 ¢ निद०--पृचा'" ९, ६९; “awa to, Qu, "नमदरवः' ty, २७ “quae” ९९, ९६३ TWH ९, ९२३ ९, OSE, RR; GETS” ९, ९; “TE श्वम्‌" Qo, ४९। | SURAT: | ९ We | ९ (४) ग रि*। भवतेः “अदिश्दिण्डररभिगभ्यः क्रिन्‌ (उ ० ४,६ ५)" दति हिन्‌-प्र्ययः । भवति तत्‌ सवेख्ागुग्रहदा । “यन्न गावो शरिश्ङ्गा was: (चछ०्सं०२,२,२४,५)*-दटति निगमः ॥ (५) शश्वत्‌ । टु श्रो श्चि गतिटद्योः (श ° प °) | “संखनम्य- दशत्‌ (उ ° ९,७९)'--इत्यादिना द्विवचनम्‌, श्रभ्वाखवकारेकारस्या- कारा fea argerwg निपात्यते । परिवद्धेते गम्यते वा । “we धनानि सश्चयासि waa: (च्छ ° सं ° ८,९,५.,९)-“यष्िदड्धि waar तमा (ख०सं०९,२,२९,९)८- ति निगमौ ॥ (६) विश्वम्‌ । (७) परोणसा | (८) व्यानभिः। वि-पुवादश्रोतेरुूगैतग्डन्द सि गमादिन्धो दथ- मात्‌ (३,२,९७९भा ०)" दति किः । दिलम्‌ । श्रत ATS: श्रश्रा- तेश्च । विविधं व्याप्नोति । “arafe: पवसे सामधमभिः (ae खं ° ७,३,९ २,५)- इति निगमः ॥ (€) शतम्‌ । 'पद्भिविंरतिलिंभ्रखत्वा रिंपरत्यञ्चा्रत्वष्टिसप्तत्यभो- तिनवतिश्रतम (५,९,५८)*--एति दश्रदर्शा्रभावस्त च निपात्यते | ददश्नतः” दूति fram (2,0 ० )। निपातनसामथ्यात्‌ बडमाजेऽपि aval “वाजयामः want (षड ° सं ° ९,९,८,४)”--रति निगमः॥ # निद० ९,९; ९, ९९; १९, ९९; “Bice” ९५ ९; (मूरिषारा ४, ९२, ‘afte’ © + fame १,४;५,६९। प॑ निश ९, ९९३६५, २४ ९, ९२; २९; = ६४३ ९,९५ Ry Bs ARG १४१९९} ९४ ४२; ४९; UL, २७; २८ ४९६; १९७९३९९६; UWS १५१९०} VE; २७; २०१ २९२३४०३ BRI §, We Ge ४, ९; २, ६ निममे।द्रटयः। भ faqo ₹२,१९०। ree निखक्तम्‌ (निधयः) (९ ०) Gea? । खहा बखनामस्‌ व्याख्यातम्‌ (९९२,९९९८ ४ °)। रोमत्वर्थोयः । श्रख्पापि भाविनो शक्रिरसिन्नसि । “ae- SST परमे थामन्‌ (०० ९,३२.२ ९,९)-दति निगमः ॥ (९९) सकिलम्‌ । व्याख्यातसुदकनामसु (९०००) । गम्यते fe sean) “शप्र तं सलिलं सवैमा इदम्‌ (Wedo ८,७.९९, 2)*-टति fara: । “सलिलमिति aera सखिलं कुविदिति प्राठात्‌--दटति BSA ॥ (te) कवित्‌ । निपाताऽयम्‌। “कुबित्‌ सामस्यापामिति (ऋ०सं०८,६,२६,२)'- इति निगमः ॥ इति stem बहनामामि॥ ९ ॥ wea | we: | मिषः? | मायुकः““ | प्रतिष्ठा५। ary) वखकः°। ear | अभुकः९ | Rea | अल्प ^") इत्येकादश wearer: ॥२॥ (९) खदन्‌ । ee वोजजन्मनि (द ° प ° )*--'र त्याग (ग ° # निद्र २, ०९। † fawo ४, aus (१) “fewa” ब. 0. ए। “wea 7 1 “ऋत्‌ च । (द) इवेाऽमन्तरम “aqa:” दरखधिकम्‌ म. 2 | wate “fava” दूति पाठः 0. FY (q) “ewe: ' म. 0. FI ऋ धकः" 7 | (=) “द्हरकः१'ग.0.८। “देडरकः' D| (९०) गास्यतत्‌ म. 0. D. F | (१९) “qaay” a, 11 | J “sfa gag’ न। SAINT: 12% we | Ree Geo) । च्रनयोः खंखनमुन्पदददित्थादथः* (उ ° ₹२,७८)'- इति tae सम्प्रसारणम्‌, cavern, शदरवद्धाव श्च निपात्यते । तज, दष्डनायटन्तिः-शश्रा दि यदलाद्धिहदियदिल्यादयो मवन्ति-इति | श्रा aaa fe yet cafe, व्यश्यते वा दोधाथिभिः। “इनं Faget रन्धयानि (छ ° सं ° ७,७,९९,२)- दति निगमः ॥ (२) खः । “सवैनिघ्वद्नग्वलव्वभनिवपद्रप्रेव्वो्तन्ते-दति वम्‌-परत्ययान्तो निपात्यते। इषतिः शब्दां पठितः, तथाणन ग्युना्यं ava । “नमे Ware च वाममाय च (य ०वा ० सं ०९६,३ ०)" इति निगमः ॥ (द) fager । ‘aq awe (rege) 1 अच are ¢ Tay: कः । RATE: | निगमेऽन्डषशोयः ॥ (४) argat । ‘y fas, भ्रखपणे (क्या ०उ*)*। ‘water (ड ° ९,१)'--इत्युश्‌ । खां कः । प्रचिप्यतेऽमा्ासेन । भिगमेः- <न्वेषणोयः ॥ (a) प्रतिष्ठा । प्रतिपूवत्‌ तिष्ठतेन्यूमाथात्‌ “चर्य कविधानम्‌ (२,३,१५य्वा०)- दति बाङलकात्‌ waft कः । प्रतितिष्ठति + निगमेऽन्बेषशोयः ॥ (६) रधु । कृतो च्छेदने (र ० प °)' । 'पुमिदिव्यधिग्टधिष्ट- श कोमदीपाठस्त “PTI — इत्येव | t निश & cet } ‘sarae.” नि But § We Go 4, 8, ९६, ° निगमेब्रष्टयः। ¶ faq ९,३। REX गिरक्तम्‌ (निधयः) पिन्यः (3° ९,२ ९)*- इत्यादिना बाहलकात्‌ कु-प्र्ययस्तकारस्व wary | “मि छन्तमिव fe तद्‌ भवति इखलत्वारेव"--दति खन्दखामौ । “यो श्रसहृायुरजरः ख॑वान्‌ (ख०्सं०४,६,९२, a)’—afa निगमः ॥ (७) व्कः* । “दु वम उद्गौरणे (ग ° प °)” wae । श्णावि- तश्चिवश्चि (उ ० २,९२)-दत्यादिना बाडलकाद्रक्‌ । ततः ara कः (५,३,८ ७) | “वच कः पडरूप॑स्ं दिष्धम्‌ (च्छ ० सं ०८,५, ९१५,६)५- इति निगमः। “सवने वसनो विजघान सन्द; (चछ ° सं ° ९,४,९ ०,४)*- दत्य Ae: इखना मेतत्‌ ZEW खा्थिक- क-~प्रत्ययान्ता इखनामसु पठित मः- दति खन्दखामो ॥ (८) gaat । दभतिन्यू नाथैः। शस्फायितञ्चिवञ्चि (ge ९,९२) —tfa रक्‌ । मेड वचि aff (७,१,८)”-्तोल -प्रतिषेधः । “aed wag] उविं या विच (ऋ ° खं ° ९,८,९,५)- इति निगमः (९) samt । (९ °) awa gu लाति । “आतेऽनुपसगं कः (३,२,३)। खां कः। लुं लाति रुष्ठकः"--दति लोरखामौ । “नमे weg: qamaq swat शिपिविष्टका ( ? 2 )“--इति निगमः ॥ (९९) wer । “श्रलं षणपयंा प्रवारणेषु'। “श्रलितलिनोडः- भै निक० ४, U1 { Go Re! निश ३, ९. { Were । निद० द, २०; ४, ६४ । “मरद्धाषखभ aay? नम॑ः (यन्वाग्संर १९.२४)" दति निममः ॥ § Gao do ९, ४, RR, ब्रटयः। SRAITMNA: । ३ We | Rie wore: a: — दति पः। “श्रर्पा एनं पशवे ep उपतिष्ठेरन्‌ ( ? )- इति निगमः ॥ इत्येकादग्र इसवनामानि ॥ २ ॥ मदत्‌" Lae | ऋष्ः(र) | ae” | sfaa:™ | aae:® | तविषः । महिषः | eae | ऋभस्षाः(५. sar’) विहायाः 1 यद्धः^२। ववश्िथः^* । विवक्षसे५५। शम्भृखः(५९। arfga | गभीरः । ककुहः । रभसः^। are विरप्शोः\०। अड तम्‌^९। बंद छः” | afeufeta पथ्चविंश- तिमेदन्नामानि! wR I (९) areal । “मानेनान्याम्‌ जातोति ्राकपूणि मंशनौयो भवतौति वा (fame ३,९ ₹)- इति भाव्यम्‌ । “मानेन खगृणेन परिमाणेन श्रन्याम्‌, GAY तस्य महत्य, ताम्‌ जहाति श्रतिक्रामति * नेत्‌ Great द्यवे । तथ तु शपा मीपिपिम्यः पः (we ९, ९९)'-पति । (९) “मधः, a 0. D. Fi (४) “ge”? a. 110 | (xe) “agwfeen” म. iid | (९९) `श्राषम्‌'” a. “व्राधत्‌'” च. । (९९) जुग 7 न. lid | (२४) '“बद्डिं ठः”? अ, rid | (vu) “‘afefe” अ, iid | ¶ “दूति wea”? ब । t Me ९, WR! Que निरक्म्‌ (निषण्टः) मानण््दात्‌ जहातेशचेति भ्राकपुरशिः | frawrereara संहतेः ge कर्मणो वदत्याचार्यः--इति स्कन्दस्वामो । उभवचापि ‘adn yasened (उ ° २,७८)--र्यति- प्रत्यये निपातनाद्रपसिद्धिः | aeazel स्थविरः तदामोत्‌ (ऋण्सं०८,९,९ ०,९)*-टति निगमः ॥ (२) ow । व्याश्यातमश्वनामसु (९४९ ए ०) । अघाति खगैः स्वान्‌ वेतनदानेन श्छत्यादोन्‌ | “यश्चन्ति वरर भ॑रवश्चरनम्‌ (० घं ० ९,९.,९९,९)'*-दति निगमः ॥ (2) खव्वः*। ‘wa गतो (तु ° प ०)" । “उवेनिघव्व (उ ० ९, Que) दरति वम्‌-प्रत्यथो गुणाभावश्च निपात्यते । गम्पते दि महाच्‌ सदै; गता वा मिम्‌। मावा aug बोद्धव्यो । “खषिदं अनात्‌ (जिर ° ९,९९)*- दति भाथादपि aay । दथेनोयो fe महान्‌ नचछय्वातं TR UT ate (ड ° सं ° ४,७,२९.,३)'.-इति निममः॥ (४) weat ‘efe sgt (ख ° प °) । 'वन्तमाने एषरहृदत्‌ (उ ° ₹,७८)*-इति निपातनम्‌ । ofteg भवति fe मवत, वद्ध- तेऽसिन्रैश्वयीदि, वर्दधतेऽनेन समाश्रितः टद्यर्थश्वेवम्था बोद्धव्यः | 'इृदददेम विदथे सवोराः (टण्सं०२,५.,९८,६)-'उरोा Saw wea: (ऋ ° सं ° ९,२,९७,४)- इति निगमौ । Ste TANT ‘WIN AHA, बलवतः, Fea: एतदपि मदन्ना मेव | * faqo ©, ९। { प ० । fires ९,०२.९६; ५, ९९; ८, ९१९, ९, ८; ९९; TAT © ४२ "बरुदिवः Xt, ४९ | SARAINATS: | We | १०६ बेगसम्नन्धेन म॒ च yeh: | महतः वेगेन भौ घ्येत्यथः'- इति सखन्दसखामिभाव्यम्‌ ॥ (५) उकिवः । 'उक्तिरद्यय :- इति सखकन्दखामो । निष्ठाया मिडागमः। निगमेऽश्वेवशोयः ॥ (६) तवसः* । तव तिदटद्यय :। “श्रत्यविचमितमिममिरभिलमभिन- भितपिपतिपनिपणिमदिम्योऽखच्‌ (७० २,९९.३)” । “रजस्तर तव मादनं गणम्‌ (Wed: ९,५.८,९)”- “तमन Wala तवम मतान्‌ (छ ° घं ° ५,६,२ ५.५) इति निगमौ ॥ (७) तविषषः† | तवतेरेव । ‘aafwar (ख ०९,४८्)-टति रिषक्‌-परतययः । “Care गिरणं त॑विषेमिर्मिंभिः (weds ४, ५९ ° ,२)*--दति निगमः ॥ (८) afer! | aga: ^श्रविमद्यो टिषच (ड ० ९,४ ४)" । AEE -इति निगमः ॥ (९.९). verti उचतेठद्यथात्‌ “wpe (उ ० 4,444) —efa कम्‌-प्रत्धथांन्तो निपाल्यते । मिगमे(ऽग्वेषणोयः ॥ (९१) विद्याः । "बरिदाधान भ्वग्डन्दसि (go ४,२९१५)- दति अहाते्जिहोते वे बाङलकात्‌ षुगभावेऽपि यगागमोनिपाल्यते | * निडर ९, ₹। । faze ९९, € | t faze 8, २४ ; ९०, २९। ठतीयाध्यायः। ९ We! Reg ware द॑खादया श्विहयाः (wo सं ° ९,९,४,९)- इति निगमः॥ (९ 2) ag:* । यजतेः श्रेवयजिहायोवाप्ामोवा (०९, ९५२)*--टति वनम्‌ -प्रह्ययो अकारस्य wary निपाव्यते । यजते रेवपुजारिकं करोति | यदा; ‘Te प्रयते (दि ° प °)" ; 'चसेाख'. - दति कन्‌-प्रत्यः"--दति भोजदेवः। यस्ति प्रयत्यते भ्रचला- यादा । ‘as इति मता Madey; aay Bag भवति'- दति (निङ्‌ ° ८,८) भाष्ये शयातखासावाह नख वार्थिभिः, ऋनसखासौ जअरणाथिभिः; दिधातुजवं दजितम्‌'-इति. खम्दखामौ । तनाऽच याते यति मेहे कः (३,९.९ ४.४)" इति बाङ्लकात्‌ न्ते amet wat: सम्य्रसारवाभावञच । “श्रवा युङ्कं॑परूणाम्‌ (० खं०९,२,८,९)- इति निगमः ॥ (९४) ववक्िथां । (९ ४) faawat । ‘ae वविथ विव इत्येते (निर ° ३,९ )'-दत्धादिभाषे अनयोराख्यातयोर्मइलामसु qaataa मडदाषकलं लोपा दितं सन्डस्ानिना । . षव जित्य सन्यतः (८,४,७ ८ )*“~-दतोलामावः, एकवचनस्य स्थाने AIT, चकारात्‌ परस्टाकारस्ेलश्च aan । “अति वि" ववशिथ (we Gove ryy— डगर पावकश्रासिष' विवच्तेसे (श्छ ० सं ° ७, ७ ,९)**--टति निगमौ ॥ (९६) श्रमणः । श्रमतेः किप्‌ | fart ‘cafes जिदि (उ ° ९,२)- दत्यादिना बाङ्गश्तकात्‌ नप्रत्ययः । “पिषरङ्म टमू * ge, te! †, $ faqe ह, VR । Roe निक्तम्‌ (निघण्टः) | शम्‌ (छ ० खं ° ९,१,२२,५)- दत्य “WV मदतः Tee डेष्ठश्चता'- दति सन्दखामौ ॥ (२७) माहिनः । मतेः । महेरिगण्‌ च (उ ० ९,५९)'- इति इनमण-प्र्ययः । “प्रयो भ मिं सताम माडिनाय (ण्सं०९, ४,९७,९)-- दति निगमः ॥ (१५८) गभोरः* । वाडङ्नामसु व्याख्यातम्‌ (७ रए °) । प्रति- छितामरति स्थाने लिणन्ते । “dear वरिमता mitra (ऋ ° सं ° ९,७,२६,२)'- दति निगमः ॥ (९९) ककः । "कक सदहगे” । "ककं र्हः" दति oe प्रत्यथः। सते श्रभि भवति wea, wea चमतेऽपराधाम्‌ वा । “eet वां RUT: (च्छ ० सं०९,२,९ २.२) इति fame 1 ‘age इति मन्नाम" शति Srcarat ॥ (२०) रभषः† । “रभ राभस्ये ° श्रा)" । श्रतयविचमि- तभिनमिरभिलभिंनमितपिपितिपमिपणिमहिग्योऽखण्‌ (उ ° २,११.६) रभते महान्ति कमणि, dod: वा wags we ग" ठका रभखाखौ ay. (Wome ८,५,३,४)'- इति निगमः॥ (२९) aT । ब्रन्धातेः खखन्त्यदेहदित्यादयः (उ ० ९, ७८)" शतोति-प्रत्ययः आ srg निपात्यते । “ख त्रातो wast दंसु'शुनः (8 ° सं ° २,९.९४) इति निगमः ॥ त ५ ११ ६६ । † `" .मम्‌'” निद° ६९, २९ । SMAINATA: | ३ खे° | Roy (२२) faraat® 1 “रप प व्यक्रायां वाचि (श ०प०)' fa-aa: | "रपरक्रम्यमभिद्ुग्योश्रग्‌"- दति बाडलकात्‌ wa विविधं रयतोति विरपश्ाः स्तोतारः, तेऽस्य सन्ति दति विरप्शम । यदा; विविधं wi विर्पण तदस्यास्ति ati महि मरः इत्यसुन्नन्तपारखच | विर- पनी गोमतो मही (छ ° खं ° ९,९,९ ६, द)"-इ्व्यादौकारान्तो- पादानं अन्दे हनिटतयर्थम्‌ । “ma ्रपिवेा विरपनोम्‌ (ऋ ० सं° ४, 2% RR)” “Frater afau अ्न्तमानि (्छ०्य०४,७,४, ९)५--दति निगमौ । (र द) श्रह्ुतम्‌। । छ सत्तायाम्‌ Geode) । “अदि स्ुवा- wre (उ ०५,९)' | शश्रदित्याखयार्थाऽव्ययम्‌'- इति स्ोरखामौ | तजर सम्पवाद्‌ fered बाङणकात्‌ Eater समोऽभाव्च | सम्यक्‌ पाषितो धनादिभिः, सम्यक्‌ विभत््याजरितेनेति वा । “खद- भस्पतिमहुतम्‌ (० सं ° ९९, द ५.९) वष रूरतख्याहुतख दसा (ट ° सं ° ९,२,२२,४)- इत्यव महनामाद्युदात्तः खाद्‌- जाखर्वश्तेऽन्तोदान्तः खर-रति माधवः। “तन्न खरोपमहुतम्‌ (० सं०२,२,९९,४)८- इति निगमः ॥ (२४) बंदिष्टः। बहि महि wet (ow) । लंचिबंद्योन- लेपख (° ९,२ ८)'- दति TIA; तत द्टम्‌-प्र्ययः। "बहते isd मलर्थीयः--इति Sant | अरतिशयेम swat बंदिषटः । “पियख्िरस्फिरारबडल (६,४,९ Vo) इत्यादिना sere । * नि ९, ९२२। ¶ faqe ६; 05%, २९। Red Ferarnay, (निषयटः) । ual; “निचुलवश्जुखवकुलम्‌ लण्थुलब्टरविसस्लादयः'- दति बहेर्‌- लचुपत्ययो marry निपात्धते । wag पूर्ववत्‌ । “यद्र माति वि्ेसुदान्‌ (च्छ ° सं०४,४,३९,द)"-दटति fara i (२ ५) afeaq® । "हह इहि agi ( ° प °)" । ‘Saag (उ ° २,९ ° ९)"--रति came | बददिः-रन्द उपपदे सतः खल्ू- दष (३,२,६ ९)*-बल्धादिना किप्‌ । एषोदरादिवादर्दिषः खकार- ara: । सुषामादिलात्‌ (८, ३,८ र) वत्वम्‌ । यदा; श्रनिते (८, इ, ye) —efa “शखवधातुभ्यः (उ ०४,९९ ४)“ दति इम्‌ । AA एवेवत्‌। परिटद्धे खाने खादति हि महान्‌ । निगमे ऽ्वेषणोयः ॥ ॥ इति पञ्चविं्रति्महन्लामामि ॥ ३ ॥ Ta) | HET | गर्त: | wa” | Wea” | पर्य म्‌ । द्‌ रोणे. Aaa” । दुरयः | खस॑रा- खि) | अमा? । दमे ५० । afer’ । यानि: । सद्य (५ ।. शर णम्‌ | gee” । ee: द दिः“ । हाया । qa? | sata’? दाविंश- तिष्ेहनामानि। ॥ ४ ॥ # ‘afg;” Ue ९, I (४) इताऽमन्तरमिेव “atcy (८) *-- इति ©. 2. FI (९) ‘“qera” iid. (€) mtg” Al (१५) cea “सेः, शति म. 0.0. 24 (२९) “am’—xfa a. iid. † “‘xfa wore’ a SAINT: | 9 Be | Ree (९) गयः* । व्थाख्थातमपत्यमामसु (९७४०) गम्यते वासाय, गच्छत्यनेन सुखम्‌ । गत्यर्तष्वेवमर्थानाद्धष्यः। waa waa खाम्यातिश्रयेन, sama खिता रेवा दति ख । “श्रं - ELT गयम्‌ (° सं° ९,१.९१.२)'- दूति निगमः ॥ (९) want “तौ छेदने (qeqege) । 'छदरादयञ्च (उ ° ५.४ ४) दति अरन-प्रद्ययोगणाभावख्च तकारस्य दकारख निपात्यते । ward ङिद्यतेऽनेन क्ष्रः, परिच्छिल्ञं वा सुभास्मया- दया। यदा; ‘Fe weet (तुण्श्रा०)' । ‘afeagfafanag (३,३,५ र८)"--दन्धप्‌ | Barat श्रादराऽच शत-दरः। एषोरादि- लात्‌ (६,२,९ ० ९) त-कब्दलेापः | निगनेाऽन्बेषणोयः ti (९) गन्त । गु शब्दे (क्या ° प° )* स्हतिकमे वा । “दरिष्थि शामिदमिलुपुधूविभ्यस्तम्‌ (उ ° इ,८ दे)*- दति तभ-पल्ययः । शब्द्यते afer wea वा । मिगमेऽन्डेषणोयः ॥ (४) श्यम्‌ । “इञ हरणे (rege) । "मध्यविध्यशिक्व ( ? )'--दति क्यम्-प्र्ययो सुडागमो गुणश्च निपात्यते । इरति अगु दियते शआरद्धियतेऽज धान्यादि । यदा; श्रम द्रम ष्म मोग्ड गतौ (ego) । श्रप्रगदिवादर्‌ (उ०४,९०८) यक्‌- प्रत्ययः | “मन्योरियाय र्षु तस्थौ (छ ० सं०८,२,४.४)“- दति निगमः ॥ i २,९। { पर २, २९ निद०्९, ९० { निष ९. ५। Rec fauna (निचण्टः) | (y) sweat) “श्रस्‌ yfa (श्रदा ० प°). ‘wa गतिरोष्यादानेषु (श ° ड ०)", ‘ng aaa (feoqe) । “हसिष्टयिषवामि (उ ० श, ८8)" दति बाडलकात्‌ तम्‌ । दितौ येकवचनं भवन्धक्गनसुखं gaa fe तत्‌। sata खोक्ियते वा तदथिंमिः, ज्ियन्तेऽसिन पदाथाः शति वा । “wei म गावो nde इद्धम्‌ (mode ५, ९०,५)--दूति निगमः । “तमग्निमस्ते वक्षा यन्‌ (च्छ०्सं° ‰,९,२२,२)- दति च॥ (६) qeat । "मध्यविष्य ( ? )*-इ्त्यादिनौणादिकः क्यश्‌, भुगागमञ्च निपात्यते । carafe) यदा; ‘ae गतै (श ° ge) निपातनात्‌ शकार उपजनः । "पसा पसेः सङ्गव्यथे वा-इति माधवः। “वर्णः eT दस्ता (ऋण०्सं° ९,२,९ ७, ५)१५-रभ दाशान्‌ पस्छाभिरस्ित (ede ९,२.९२ ९,२)५- दति निगमौ । ‘qafafa ग्टहमाम । श्रजादिलात्‌ (४,९,४) रापः-इति खन्द खामो ii (७) दुरोण । राख्ञासाख्ञा“-दत्धादि-भाजद्धबे आदिग्रहणात्‌ दुरोणादयः'- ईति ata: दुःएवेत्‌ wade शटि गणः, दुर इति गदनाम | दुःखाभवन्ति दुखपाः (निर्‌ ey, y)-afa भाषे दुःअ्ड-पुकैश्लावते TITTY तपेणाथस वा च्यूरि ढान्दसतात्‌ सम्पर- सारणम्‌, WET Vega दुःखाभवन्ति दुस्ता इति पयायेणाखा- शेकथनम्‌'-दति खन्दसखामो। “शुषटोदमृनाश्रतिथि setae ogo, भ fargo ९२, REI tT “ae.” निद ४, Cu | { निद uu, Fu हतोयाध्वायः। 8 Be | Bod ८,१८.६५)-“सध्रे निष सोरण्ो दुरोणे (HOTU we, a) शति निगमौ ॥ (=) Hew । ‘erentegererca’—c wwe प्रयः, प्र्यथारेलापोगष्छभावञ्च निपाव्यसे । नोयन्तेऽच पदाथः, waft सुखनिः श्वबममिति वा। “श्रा यो महः yt सनादनोरः (we सं ° ८,९,९ ७,९)- दति निगमः | (<) gan? ‘eat हिंसाया णप)" ्रह्मादिलाश्‌ ana बकार-लेपे दोधाभावश्चै निपात्यते। दिंषन्ति atria हि तं दुःखम्‌। यदा; दुःअन्दपुवात्‌ यातेः ‘esr कं-विधानम्‌ (२,२.४५ य्.वा०२)- एति कः। "दुःखेन Tepe, दुरः ग्द॑शदाराकि अदेन्तोति वा दु गहा उच्यन्ते" इतय॒व्टः । “अनोरहा प्र च॑रा खम द्यान्‌ (weds ९,६.२२,४)- इति निगमः ॥ (९०) खंसराणिं । व्याख्थातमहगमसु (५६४०) खेन waaay feat प्राप्यते रवेगेहवतेश्वातिभिः frat, सुष्टु wae वासिन्‌ पदाथाः | निगमेऽन्ववणोयः ॥ (९९) watt “wa गतिभचश्ब्देषु (eqs), पचि सल्न्नायां घः प्रायेण (३,३,९ 05) | गन्यकोऽस्िन्‌ wey ware वा । यदा ; निपातेाऽयम्‌ । “श्रमात्यम्‌ (ऋण्सं०१, ९,९०,९)"*- ए्त्धच, उवरः-अरमा WAIT: Sway वा । * प° ६० । { yet, €! { fae ४,९; ९६, ४९। 40 Re निरक्तम्‌ (निधयः) 1 ITA त्यप्‌ तच भव wey we wast भवति श्रमात्यः- दति । “ar at war at se नि पातु (Bede ८,२,१५,७)*-- ‘sa मते वदसि शरिवामम्‌ (ode २,९,८,२)""--““च्रमा- रिव frat: सचासतो च्छ ण्सं०२,६,२०,२)-द्ति निगमाः॥ (९२) दमे* । “दम उपश्रमने (दि०्पण०) । चज । नादात्तोप- देशस्य (७,३,२४)- दति afe-nfage | शाम्यतेऽनेन sare दाग्तः HM! | “AQUA खे za (क ° सं ० ९,९,२,२)- “हसक TIT दमेदमे (ट ०सं०२.,५ ६.२)“ इति निगमो ॥ (९२) afar । (छतो केदने (तु °रु०प०)"। करिन्‌ ae वदथैः। निगमेऽज्डधणौयः ॥ (९४) योनिः । वयाख्थातमुदकनामस्‌ु (९९९४०) । मिष्यते ऽनेन सुखम्‌, एथयगण्छयन्तेऽनेनानिष्टा इति, परोवोता वा प्राका- रादिना जायेव | “जायेव योनावर विश्वसे (छ ०ं०९,५,९०, दे)“ इति निगमः ॥ (९ ५) सद्म | सदमेगिन्‌ । सोदत्यस्मिन्‌ । “saa भोय ससय चक्रुः (ख ० सं ०९.,४.९ Ua) दूति निगमः । “सदम ग्टह- नामः-इति खकन्दस्वामो ॥ “aa” दति केचित्‌ पठन्ति । टणोतेर्मन्‌। त्रियते तेन, समज्यते वा गटदिभिः । निगमेऽन्वेषणोयः॥ न निक ४, ४। T प० ४,२। निर ४, RR | ‡ Ye ९, ९९ । $ पर १, १९। शतीयाध्धायः। 8 we | ३९१ . (९६) शरणम्‌ | word: ‘ay बलम्‌ (उ ० २,७४)- इति. wai प्रणाति भोतादि-क्श्म्‌, रक्षितवान्‌ वा aie ‘wit. प्रायः" - दति माधवः । प्राप्यते fe तत्‌। “तोदस्येव शरण श्रा मरस्य (्छ०्सं० ९,२९९.९) इति निगमः ॥ (९.७) वरूथम्‌ । “टज. वरणे (खा ° उ °) | “जट्जभ्यामुथम्‌, (Sox yy वमेवदथैः । “भवा Tea wa निभाते (ऋ०सं० ९,४,२४,४)*- दति निगमः ॥ (९८) कर्दः । छदं सन्दौपने (च्‌०्प०)'। शश्रविष्एवि- अख्टपिकदिढदिग्यदसिः (उ ° ₹,९ ° ९) । सन्दोप्यते शाखया । ` “mar यच्छतादटकं va करिः (च्छ ० सं ° ९,४,५.५)' “वदथ : मस्तियच्छ दिः (छ ० सं ° ६,४,५२९,९)- रति निगमौ ॥ ` (९८) छदिः । “कद श्रपवारणे (च्‌ ° उ °)” । शिच्‌ । .पुवैव- दिस्‌ । ‘erga gaara (६,४,८ ६)" । 'दखन्तलकिषु च (६,४, ९ ८).-दति ga.) शि-लापः । दाद्यते fe तत्‌ । fara ऽन्वषणोयः* ॥ | ` (२०) काया। ‘ar केदने (feoge)’ | मास्थासमोखग्योयः। | इत्तिवद्थः। कायाकरलाद्वा काया | “यख कायाग्टतम्‌ (ख ०सं° ८,७,३,२)''- दति निगमः ॥ | वि | (२९) wat) wut: शरेः अयतेवा मन्‌ । अ्रयतेाज्लल- काद्रपसिद्धिः। ayaa fe तत्‌ । saa श्ररणवदयंः | “स्यामे | ad श्‌ ` # qo ae Yo ४, २८. “न्द्रस्य इदिरसि-दति faaa: | † प ९। नि९० €, ९९; ९२; LR, ४४। RRR forxere (निषष्टः) | fora wafe (weve ९,९,८,९)*-“क्रिधातु wa वहतं Ts (ख ° सं ० ९,१,.४.६) इति निगमो ॥ (२२) श्र्छ * । श्रजेः “अर्िस्तसुरुषधुलिल (उ ० ९.९ ₹७) -द्यादिना बाङलकात्‌ मनः। amaze “arg एथिवो (सर ९,९२.९ ,३) दति नियमः ॥ ॥ इति दाविग्रतिग्ददनामानि ॥ ४ ॥ इरज्यति. | किथेम०। सपर्यति.° | qa | दुवस्व्ति। मनि । खचि. । च्छति | सपति । धिवासतीति^ दश परिषरणकम्भाणः। wun (९) इरज्यति । ‘acy श्वायाम्‌' कण्डादिः, गतिकर्मसु । wa- कायेलात्‌ इत्यादि AM तस्िन्नध्याये स्वैव धातुषु तष्बाद्धगयम्‌ ॥ (२) विधेम | “विध विधाने" तुदादिः । लिङत्तमपरूषबडव- दमम्‌ । “य्॒ैवछिम्‌ नमा रविभिः (ख ° सं ° २,७,२४,२)* “fader विधेम ते (ख०्सं०९,२,.८.२)-““हेते ay विधतो वि तारीत्‌ (ष ° सं ° ९,५,९१,९)*- दति निगमः ॥ ध Ye ९ ९६७ । (९१) “xoafa” अ, 0. ए. Fy (९) “qafa’’ अ, iid | ¶ “इति पएरिचररूकष्डारः" a | e x, farqe ६०; ee] CAPT: | ४ Be | BLUR (8) सपर्यति * । ‘ary पृजायाम्‌' augie । “दूतं देव सपथैति (च्छ ०सं० ९,९,२ BR)” इति निगमः ॥ (४) नमस्यति । "नमावरिवश्िबडङःः wre (३,९,९ ६)” । नमसः सञ्ज्ञायाम्‌ | नमः करोाति। “द्र THAT aT: (ख ०्सं° VRRP afar Wea: (च ° सं ० ९,२,९९.४)- दूति निगमौ ॥ (४) दुवस्यति । “दुवस्‌ परिचरणे, परितापे च' कण्डादिः। ““दुवस्छन्ति खरो अह्रयाणम्‌ (Wo सं०९.५.२.२)“- दति निगमः ॥ (६) प्राति । “खभु दद्ध" खारिः। तएव “ar धति हविष्कृ तिम्‌ (ऋ ०सं° ९,९.१५, द)'--रति निगमः ॥ (७) णद्धि? । व्यत्ययेन खम्‌ ॥ (८) weafat । ‘wa गतोद्धियप्रलयमून्निभा वेषु" (तु ° प ° )॥ (८) खपति॥ । वप समवाये (र ° प °)” ^शरविंदसि age सपेम (ऋ ° सं ° ४,५,९८.५)- र्ति निगमः ॥ (९ ०) विवासति** ¦ Femara) "वि-पुत्‌ वसेणिच्‌। हन्दस्यभयया (३,४,९९७)*- इति शपि ्रादुधातकलात्‌ fa- ® faqo १९; € | † fawo १०, २०। {,९ निडर द, ९;८ ९। WT मिङ० €, ४। || प० ९४ । निद ४, XC WE निद २, २४. ६१, BVI २९४ निसक्तम्‌ (निघगटः) | लपः'- भट्भास्करमिश्रः । “efadty श्रा विवासति (छ ० सं० ९, ९,२ २, २) दति निगमः ॥ ॥ इति em परिषरणकमाणः ॥ ५॥ शिम्बाता० । छतर? । शातपन्ता-। war”) स्युमकम्‌“। Hea । मय॑ः । सुग्म्यम्‌ । gfe नम्‌ Lape) | शनम्‌ । ग्मम्‌ | मृषजम्‌५१२। TATA”) स्यीनम्‌^* । aa" | aaa | fra’? । wa । कमिति^ विंशतिः सुखना- मानि* ॥ € ॥ (९) भिम्बाता । “चिडः निश्राने (खा०उ ०) 1 “निम्बविम्ब- भिम्बरिम्ब डिग्नस्तम्बसम्बादयः'- दूति भिनेतेव-परत्यये मुम्‌ निपा- त्यते । wade दुःखानि तनुकवैत्‌ प्राथ्यते। ॥ (४) “aren: —caa कातिरिक्षर्वेष, पाठान्तरतथा देवराजेन।पि खीरुतम्‌ | द्तेऽनकरमव “शेरटधम्‌(र)*' ग. | (४) “स्यूम । कम्‌ --टरूति हिपर्मिदम्‌ ग. | (XX) “इ्ताऽनमरमव ‹“श्१्‌(१९)?'--द्ति ग. 0.7. FY (६२९) दन्त पदमुपान्त्यम्‌(६९८) ग। “aA? —xfa iib | (१९) “नाग्येवेतत्‌'” ग । (९०) “aq”? म. tid | * “दति gaa” ग । 1 “वंसगेव quay भिम्बाता “(ae Wo ८, ९,६, ४) —tfa faaa | दतीयाध्यायः। ¶ Be | ६९५ (2) शतरा*। wi as, श्रनेकमिद्ियप्रसादादि राति ददाति “्राताऽनृपसभे कः (३,२,द२)' ॥ (३) शातपन्ता । शा तनूकरणे (दि ० प°)" निष्ठा । पतते; “हसिग्टग्रिएवामि° (उ ° ₹,८ 8)’ दति बाहुलकात्‌ तन्‌ । शतेन दुःखानां तनुकरणेन पत्यते wad | चिव्वपि दिवचनस्याकारः | fata wat watt widget (ऋ ०सं०८,६,९,५)- दति निगमः ॥ (४) wat । व्याख्यातं ग्टहनामसु (३९२९०) “at at zat: सुवा; श्रम यच्छत (eGo ४,२,२८,७)'*- दूति निगमः॥ श्रस्य स्थाने ^भिरगुः'--दइति केचित्‌ पठन्ति । ‘we गते (ग ०प०)' | "वलिफल्योग॑क्‌ च ( ? † )'-दति great बाडलकादकारस्ये- कारः । गम्यते पुष्डवद्धिः, गच्छत्यनेन दर्तिम, गच्छति वान्यमनित्य- त्वात्‌ । एवमथा गत्यर्थेषु बद्धवा: । निगजेञन्ेषणौयः ॥ (५) स्यृमकम्‌। "षिवु तन्तुसन्ताने (दि पर)" । श्रविसिवि- fargiara: कित्‌ (उ ° ९.९४ 0) दति मन्‌ प्रत्ययः। च्छः प्टड- नुनासिके च (६,४,९९)', यणादेशः, खां कः wd पुष्छवति । निगमेऽन्वेषणोयः ॥ (६) guy) ओ-श्ब्दे उपपदे Te TAIT: कः । * * »। शेवस्य agfae शेटधम्‌। एषादरादिलादुभयचर eT * नपदर्मेवेद्‌ाररिथमारनिगमाऽस्यापि मवितुमरति | † प° ४। { केमदौपःटस्त्ऽम्‌-“फङ्िप,टिमभिमनिच्धां aa पाडिनाकिधतख (vot, ८) - एति । । १९१ निशक्तम्‌ (निशः) | fafg: 1 “स गेदधमधिं घायल मतो (ख ° सं ° ९,४.९८,६)- दति निगमः ॥ (७) wat fas ईहायाम्‌ (खा ००)" । agai feafa दुःखम्‌ “ad: sae wa श्रा च॑ खरयं (छ०सं०९,२, 2 2,२ )"*--दति निगमः ॥ (x) सुग्म्यम्‌ | agar गमेः saifeara यन्‌ प्रत्यय उपधा- लोपश । “खषा ` द॑दातु सुम्य॑म्‌ (छ ° सं ° ९४,५. द) “श सुग्म्याय सुग्म्यम्‌ प्राता (we do ६,२,७,५)- इति निगमौ ॥ (<) सुदिनम्‌ । व्यास्यानमदगामसु (yore); aw gaat सुट द्यति दुःखम्‌, खण्डाते वा भाग्यविपययेण | निगमोऽन्वेवणौखः ॥ (९०) शूषम्‌* । व्याख्यात बलनामसु (२९८ ०) | Wary बेन दुःखम्‌, प्रिय वदञ्च सुखम्‌ । “सासमाकेभिरोतरौ न श्वेः (छण्सं०४,५.,९४,४)- दति निगमः ॥ 3 (९१) श्रएमम्‌। । ‘aga गतौ (तु ०प०)"। ‘He कः (2,2, ९४४)'--दति बाडलकात्‌ कः। युन गः फाला fae मिम्‌ (च्छ ० सं * ३,८,८ ,८)"' “शमं waa मघवानम्‌ (ee Ho ३,९,४,७)- रति निगमौ ॥ (९२) wall श-ग्न्दे उपपद गमेः गदे कः (३,९,९ ४४)" —tfa कः | गमहनेन्युपधालेपः (६ ,४,८ ८) । प्षोदरादिलात्‌ भ go ee] Tt “श्यनः” fargo €, & | { fawe द, ४। तीयाध्यायः | ९ Be | ३१७ श्रमो म-लापः। सुखं गम्यतेऽनेन दुःछतादिशमनेन वा । TAT; 'यजितिजिर्जां gat (उ ०९१९४ २)- इति बाङखलकात्‌ मक्‌-प्रत्ययः, ककारस्य गकारख। शक्राति ate जमयिदुम्‌। ““वास्ताष्यते शग्मया संसदा ते (छ ° सं ° ५,४.२९, ३)” इति निगमः ॥ (९ ३) भेषजम्‌। । (९४) जलाश्रम्‌¡ | व्याख्याते उदकनामसु (QQ ye) भिषज्यतिरज सुखनाथैः। “ददरः जलाषभेषजम्‌ (चछ ° सं ° ९,२,२ ६,४)- दति निगमः ॥ “जलावजं सुखादेषधम्‌- दति खन्दखामिभाय्यम्‌ ॥ (९१) खानम्‌? । “पिबं तम्ुषन्ताने (दि ° प °)” । “सवेद च (ड ° ३,८)*--दति न-प्रत्यये AW: | waaay: lata fafa सुख- माम, स्यतेरवस्यग्येतत्‌--इति (भिर्‌ ० ८,८) ara “स्यतेः सेवतेश्च स्यामम्‌ः- इति व्याख्यातं स्कन्दस्वामिना । तच बाङलकाश्न-प्रत्यये Siz) “देवेभ्यो अदितये स्योनम्‌ (ख ° सं ° ८,६,८,४)*-“स्याना vfafa भव (ण्सं०९,२,६.५)- दति च निगमौ ॥ (९६) qual | 'राल्ासासासु खच्च निखेति भाजद्चम्‌ । शोभनेन कर्मणा मोयते निमोयते, सुष्टु मोयते परिच्छिद्यते भागे- नेति वा। “क्लं वः gar नव्यांसि (्छ०सं०९,२,९१५.,२)- “सुखाय वन्तयामसि (छ ° सं ° ६,४,५१५,९)' दति मिगमौ ॥ * “"यजिदचितिजां ङुखः'-इनि Fe पाठः | Twi { प ९, ६२। § निद० ८, ९, ९९. €; २९. ६९, ८। ॥ "नावरः" प॒ ९ ८। 41 ३९७ | निरक्षिम्‌ (निघण्टः) | (९.७) शरेवम्‌*। (२८) जवम्‌ । ‘We aT (अदा ० श्रा ०)” । ‘cambat वम्‌ (उ ० ९,९६०)'। ‘wafrem (उ ° ९,९५९)- दति whet yee वन्‌-प्र्ययोगणाभावस्च निपात्यते । शशछेवमिति सुखनाम (नि ° ९ ०,९.७) इत्था दिभाये । भिष्यतेलयैत्यादितावेता | तजा थंसु- रेवति हिनस्ति au, रेषथति विश्नेषयति वा खाम्‌ । “जने न चेव armed: खन्‌ (छ ० सं ° ९,५,९ २,९)”-“भिवामि नं सयमानामि रागात्‌ (छ ° सं ९,१,२७,२)*- इति निगमौ ॥ (qe) wats निपाताऽयम्‌ । यदा; ्राम्बतेर्विन्‌। states क्ता गाम्‌। “ज ते सन परचेतसे (ode ९,९,९ ०,२)-इति निगमः (२०) कम्‌? । श्रयमपि निपातनम्‌। “शचियमे कं भानुभिः efaifafer (odo 08,0 8,8) — “aT at ay तनाय कम्‌ (we = ९,९,९९.२)-दति निगमौ । “AF कमिन्द्र चरतो वितरम्‌ (ख ° स ° ९,७,९ ४.२) दत्य "कमिति सुखनामेद- मव्ययम्‌" दति WTA: ॥ ॥ इति faut: सुंखमामानि ॥ ९ ॥ fafa” । af: । वपः) । ag) अमतिः ५। अप्त 2) THE पिष्टम्‌ < पेशः.) कशं नम्‌ * निर्० ६०, ९९। † fares ६०, go) { गि ४, ९१. १६, Re | $ ८० ९, RI (४) दवेऽननर ^ पः” इत्यधिकम्‌ 0. 7. 7 । (0) “बद; ’ म. 6. 9. Fy तीयाध्यायः। © Be | ११९ ge) | aA | ata अरुषम्‌, | शिख्यम्‌^ इति षोड़श रूपनामानि*# ॥ ७। (९) निरिक्‌। । “णिजिर्‌ शाचपोषणएयेः (ज्‌ ° उ ०)”, fame- ga: किप्‌ । निणिकरं हि तत्‌, पोषयति वा प्रतिम्‌ । “वर्णे वल निर्णिजम्‌ (खण खं०९,२,९८.२)- एति मिगमः॥ (२) वत्रिः{। ‘es. वरणे (खा ००) । श्राद्गमदहनजनः किकिनौ faz च (२,९.९७ ९)" fete, fare गुणाभावः, amen: । तद्धि खाश्रयमादृणाति, त्रियते वा । “faye भवन्तौ प्रतिं वत्रि area (० सं ° ९,९,९९.,४)”-इति निगमः ॥ (३) वपः । ‘ae सम्भक्ता (क्या ° श्रा °)" । “टृजनौक्यां ङूप- सखाङ्गयायेट्‌ च (उ ° ४,९९ 4) इत्यसुग्‌। भज्यते fe तत्‌ । टणेते वी बाहलका दसन्‌ युट्‌ च । वमिवद्थः। “मा वौ अरसादपं गृह एतत्‌ (० सं ° ५,६,२५.,६)--दति निगमः ॥ (४) aul । व्याख्यातञुदकनामसख (९२ १४०) । उप्यते STAT: “वपुभिं राचरतो श्रन्यान्धा (ख ° सं ° ९,५,२,९)०- इति निगमः ॥ (९९) “मदत्‌” atfafcas ets | (१९) wag”? acri “fawn” DI * “ef qqqy” a + farce ४,१९। t faqe R,€ I § faqo ४; EI Gy 8 vv! Re निरक्तम्‌ (नियः) | (४) श्रमतिः* ॥ (६) wait. “श्रष्यदति रूपनामाप्ातेः (free ४,९ ₹)'- दत्यादि भाव्ये खन्दस्वामिना श्रप्सशरब्दो ब्युत्यादितः । तप्मकारेख निवंचमं mea asia प्एातेरखनि बाडलकादाकारलेपः आ्प्नोतेवै | “ददवदिशनिकमिकषिभ्यः खः (go ३,५८)- इति awa, । * * *। “खुषाहस्तेव मि रिणीते अररः (्छ०्सं० २,९.८२)" अरषयरसः परि TH वसिष्ठ (०्स०५,३,२४, २)-“श्र्यरमां गन्धवीणणम्‌ (ष्ट ० सं ८,७,२४,६)--एति मिगमाः। * * *॥ (७) सः । श्फुर स्फुलने (तु ° प °)” | ्टगय्वादयख (उ ० ९; ह ६)- दति Sane, सकारपकाश्याः फकारस्य च Bey निपात्यते । स्फुरति हि तत्‌ । “वदन्ते sya UE (छ ° सं ° ६, ९,३७,२)'*-श्रदुप्ना TE मवाता श्रहतप्छवः (Wego 2,8, ९२,४)-दइति निगमौ ॥ (८) श्रप्नः{ । श्रपत्यनामसु व्याख्यातम्‌ (९६ ave) | तेन हि aaa व्या्नाति । “afi सन्तिं जम्भया ता sana: (qe सं०९,६,३०,४) दति निगमः ॥ (९) पिष्टम्‌? । ‘faw अ्रवयषे (तु ०प °)” "पिस गतै (exe qe)” * Fax ग्या्ातं देवराजेन, केककप्रमादादा नोपलभ्यते | You, 81 faq ९५ ६२ । † fame र, ४. ४, ९२ । † पु ९,९६। $ faqe ८, Ro} SMATMNA: । ॐ Be | . इ —fa कौरखामो । "पिषेः किच (उ ° ₹,८ २)--एति कः, गुणा- भावञ्च; "तितुचथ (७,२,८)'-दतोयप्रतिषेधः । ‘fafa, wa- aqat विभक्रमित्यथेः,- इति खन्दखामो । ‘fou argue’ — दति माधवः । आरआद्धिष्यव्या्रयम्‌ । “पिष्टं स्काभिरच्चिभिः (ख ० सं ° ४,३२.९ ९८,९)- दति भिगमः ॥ (९०) छञ्जनम्‌* । (९९) पेशः।। व्याख्याते दिरण्यनामसु (२००) gaa fe तत्‌; दौष्यतेऽनेन वा तद्धान्‌। Owe: पिष्टव दर्थः । awe निगमेऽन्वेषणोयः | “Osta श्रपेशसे (we सं° ९,९९.९, ३)*--इति निगमः ॥ (९२९) UT । “स्फुर et (त्‌ ° प °)* । Wel TS रादिलात्‌ (६,३१९.० ९) सकारपकारयोव्येत्ययः । स्फुरति हि तत्‌। “मि पर वरणखछ (Wed ९,२,९ ३,२)”- “वदो रेव TE स्तम्‌ (च ° सं ° ९,४२ द,९)- इति भिगमौ ॥ केचिद मरुच्छब्दः पठन्ति । तद्धिरण्यनामसु व्याख्यातम्‌ (२९०) निगमेऽग्वेषणौोयः ॥ (९ द) अजनम्‌? । व्यास्यातसुषोानामसु (४० °) wets । “Oey SUA नञ्च (च्छ ° सं ° ४,५,९ ९९) इति निगमः॥ (९४) area ‘ag काङ्गायाम्‌ (दि ° प°) । श्रमितम्यादौ- We (उ ० २,९ ४)- इति रक्‌ प्रच्ययः | area रि तत्‌, तस्मात्‌ *, ¶ षण ९; ₹। fF ९,२। 9 प ५ ८। BRR निशक्कम्‌ (निघण्टः) | ताचघम्‌। “rat दिवादा ताघः८( ? )“-ति निगमः। “sat यसामा शरणे (वयन्वाण्सं०९६.९)'--दतिच॥ (९ ४) श्रषम्‌* । व्याख्यातसुषानामसु अररषौत्यज (wave) | श्रा trad) निगमेऽन्धेषणोयः ॥ ८९ ६) शि्त्यम्‌। । ‘frre विशेषणे (₹्‌ ° प ° )° । “खष्यिण्पश्नष्य- वाष्यरूपतल्याः (उ ° ३,२ ६)*- दति प-प्र्ययः। GRITS लकारा बाडलकात्‌ गृणाभावश्च निपात्यते । विशषयति नदन्तम्‌ | “wag मयोः शिल्पे स्थः (य ०वा ° शं ° ४ ,८)*--दति निगमः ॥ ॥ दति dtew ङूपनामानि ॥ ७ ॥ WIA” | अनेमाः^। wa | aq अरनभिशस्ताः५ | wae ©) सुनीथः । पाक॑ः | ara: | aaa” मिति प्रशस्यस्य ॥ ८ ॥ ८९) wear: | सिवु गतिशेषणयोः (qe); दिवारदिनेजपुव; मनिन्‌ सवेधातुभ्यः (उ०४,९४ °)"- इति मनिनि arse अडभावः, "लेपेयेवेलि (६,९,६ ९)- एति वकारलखापः, HU; | न गच्छत्यको तिम्‌, WT सत्पुरवाणाम्‌, न गच्छन्धसार्‌ गुणाः । * पृ १,८। t Go ९६ (९) नाश्येवैतत्‌ म. 0. 9. FY (द) इतेऽननरम्‌- “अनिन्द्यः '--दत्यधिकम्‌ म. 0. 2. 7 | (५४१,(४) “sarfrmfig: (ae ate Wo ६, ५.) | अनवद्यः” ग. iid | (९) “Sara:”? ^ । { “xfa sma” a) ढतीयाध्यायः। = we | RRB w@are तरणि Tamm (च ०सं०२,९,२४,३)“ शति निगमः ॥ (९) श्रमेमाः । नजपूवाश्यते मेनिम्‌। नेततमघ्रक्योदुमागेम्‌ निगमेऽग्बेषणोयः ॥ (a) mata "णिदि ङ्त्छायाम्‌ (श्व ° ख °), नजपवः ; श्रागमा- निल्यलान्नम्‌ ग क्रियते; “दले पयेत्‌ (२,९,९२९ ४), “माध्यन्दिनस्य ware टचजषन्ननेद्य (खड ० खं ° ६,२.९९ .,९)- ति निगमः ॥ (४) waa: | (५) अनभिश्रसाः । "जस दिंशयाम्‌ (अदाण्प०)'। * * *। निगमेाऽन्वेषणोयः ॥ (६) उक्थयः†। ‘ae परिभाषणे (श्रदा ०प °)" । "पाढतदिव- चिरिचििचिभ्यस्थक्‌ (उ ° २,६)' सम्प्रसारणश्च | उक्थन्रब्दः स्तति- पयायः | उकथमद्ति | हन्दसि च (५,९.६ऽ)-टति यः। स्तल्यं दत्ययैः | “malariae: (Wego ९,९,३२२,५)*- “गाय गाय gama (ऋ ० सं ° ९,२,९७.४)'- दूति निगमौ ॥ (ॐ) सुमोथः । मयते; “हनिकुषिनोरमिकाञिग्यः कथयन्‌ (उ ° २,९)*। aha स्तिः । शोभना apa च्य सः। दिरष्यहरा RAT ata: (wedge ९,३,७.,५)-“गभौरवेपा ake सुनोयः (च्छ ° घं° ९,२,७,९)- इति निगमो ॥ * Faq Gerd देवरानेन, रेख प्रमा < द्रोपलम्बते बा | fT निड Ut, BR) { निर ४, ९९। ३९७ निरक्तम्‌ (निघण्टः) | (८) पाकः* | पातेः इणमोकापाश्द्तिमसिभ्यः कम्‌ (ख ० 8 ४ ९)*-दति कन्‌। रच्यते राजादिना गृणवत्वात्‌ “aA पाकेन मनसा पश्छमन्तितः (च्छ०खं०८,६.९६,४)- इति निगमः । “surat विष्णर्यश्से पुरूणि ( ? )“- एति च ॥ (<) वामः† । "वभषण सम्भक्तौ ( ° प ० )' । शषियुधौन्धिदसि- श्यासुखग्धामक्‌ (उ ° ९,९ ४ २)'- दति Aw HAAR NTA: नका- रख्याकारखच । सन्भजनोयो हि प्रभस्यः। “न Ta द. भरनददासि वामम्‌ (चछ ०स०२,५,९ २.५) इति निगमः ॥ (९०) वयुनम्‌¡ । aed: “श्रजियमिनोङभ्यद्च (उ ० २,५८)' Tay प्रत्ययः, वी-भावः। श्रस्तेमवदथैः। वयनं वेतेः, काग्लिवा wat वा (fee ५,९४)- इति भाव्यम्‌ । तत्र बाडलकादुनम्‌ मलर्थायस्य शक्‌ ; कान्तिमान्‌ प्रज्ञावान्‌ वा । “विमान म॒भ्चिवेयनश्च वाघताम्‌ (०० २,८,२ ० ,४)"“- दति निगमः ॥ ॥ इति दश प्रशस्यनामामि ॥ ८ ॥ Rar: | केतुः? 1 चेतः(९ । Fara” कतुः | असु :। धीः“ । शची :>। माया< | वयनम्‌^“ । aire’) Garey प्रन्नानामानिऽ॥ € ॥ * निक २.९२ (९), (२) “aa कतुः न । T fame ४, २९. ९, २२; ९९. १९,४९। { षर. ४,२। frqo ue; ६४. ८, ९०. ९, ६५। § “दूति vere” | SHAT: | ९ We | १२५ (९) केतः ‘erg पूजानजिन्नामनथोः (ग ° उ ° )' । “वायः कौ (ख ° ९१० ५)- इति त-्रत्ययो धाताः कौरारेशा अणख्च । YH । पूर वोऽनुनेकेतमायम्‌ (we सं ° ८,५.९५) दति निगमः ॥ (२) केतुः* । (2) चेतः । (४) चिलषम्‌। “चितो शन्त्तामे (ग्ड ° प०)* | “शरज्नि- धसिभ्यः (ऊ ° १,८६)'- इति area क्रः । केतवदथेः । “wee वाने विदेतखम्‌ (च्छ ० सं ° २,५१.६, २) ““सनधा वित्तं fora aa- तम्‌ ( ? +)? ति निगमौ ॥ (५) क्रतुः । are कमनामसु (९६६४०) त्रियते ऽनया धमादिविचारः। “ufierdt कक्क्रितः (छ ०सं०९,९.९, ५)" दूति निगमः ॥ (६) wat । wet: शख्खस्िहिज्यधिवसि (उ ° ९१९ ०)- इति snare: | श्रसुरिति areata (निङ्‌ ०° उ ,८)'-- इति भागे, श्रस्यति feaaram, wer: feat: अ्रस््ामथोाः दत्यथप्रा्यग्थं- परिहारात्मकसुभयमपि प्रा्रेति ॥ (७) सौः2 । (=) भसो॥ । area कमेनामसु (९६९, ९७०४०) । नि Waa cay, धारयत्ययोन्‌, ध्यायन्तेऽनया रवताः, गम्यन्ते श्रवगभ्यन्ते ऽनयाथोाः, गच्छत्थनया दइटपरा्धिमनिष्ट- भ निद० UL, ९ RO. RR, ®; ६४। † प° Vr! { जिद २, ८. १९, Cel § =e Rc! ॥ प° ६, ९९। 42 ३९९ निसक्घम्‌ (मिषच्टः) | धरिशरञ्च । “चिदसि मनामि सोरण (यन्वाण्शं०७,९९)- “दाषावसर्धियावयम्‌ (छ ० सं ° ९,९२.९) णोरं न walla: (Geode ९,२, ३९.४५) दति निगमा ॥ (८) माया*। ‘are माने (श्रदा ° श्रा °)" । (माद्छाससिगभ्वायः (ड ० ४,९ ° ६)'- इति sree मोयन्ते परिच्छिदयन्तेऽनया चदाथाः । “मायाभिरिद्र मायिनम्‌ (Wo Fo ९,९,२९,७)- “Tatar कवितमख्य मायाम्‌ (छ०्सं०४,४,२९,९)- एति मिगमौ ॥ (९०) वयनम्‌ 1 । व्याख्यातं प्र्रस्यनामस (३२४४०) | गता श्रचोवदथंः, SW ऽसुवत्‌ । “fast ai वयुनानि कितोनाम्‌ (@e स०९,५.,९.७,२)--इति निगमः ॥ (९९) safer । (ख्या प्रकथने (श्रदा ० प ०)" । “श्रातखोष- सगे (२,२,९ ° ६)-रत्यङः। प्रकरेण कथ्यन्तेऽमवाथाः | “wre भाषा डता रकमनिः (च्छ ° सं ° ६,२,८,५)'-इति निगमः | भाव्यं aaa ॥ ॥ शत्येकादन्र प्रन्नानामाजि ॥ < ॥ बर्‌. | अत्‌ । सचा? | AT” । Te” | छत मिति षट्‌ सत्यनामानिः ॥ १० ॥ * निख्० ©, २९७. LR, ९९ । fT We S| (४), (४) “Xa । wer” ay { ^ दवि wan” ग। डतीयाध्यायः | १९ Ge | QRO (९) बट्‌» । (२) अत्‌। (३) सजा । (४) aT (a) reat अरायो निपाताः । “बष्महार अषि खयं (चछ ° सं ° ६,७,८,९)- "द्याः समिध्यते (०्सं०८,८,८,९)" "सज्रादावनप॑ा ठधि (ड ०सं०९,९,९४,९.)-“सत्धमद्धा गकिरन्यस्छावाम्‌ (ख. Wo ९,४,९ ४ , 2) ALAM धिया नरा (खछ०्सं० ९१९) ४,९)* निगमा ॥ (६) खतम्‌† । व्याख्यातमुदकनामसु (९२ ९.४ ०) | गच्छत्यनेन सुमतिम्‌ । “ऋतम्‌ शरैः, प्राप्यते तदिद्धियेःः- इति माधवः । aan मिचावरुो (च्छ ° खं ° ९,९,४,२)- दति निगमः ॥ ॥ इति षट्‌ सत्यनामानि ॥ ९० ॥ Feary” चाकनत्‌? । आश्र we), वि we" । विच॑र्षणिः | fertifa® | अवच्वाकश” दित्यष्टौ पश्यतिकमाशःऽ ॥ १९ ॥ (९) fem: (२) चाकनत्‌ | । (द) श्राचच्छ । (४) चष्टे । * farqo QQ, R21 † Fo ४,२। forme ४; ९४. ४५४. GR १९० ९०। tT go t, ६२। (९) “fama” म. 0. 7. 2 । (२) “चना” म. 0. 0. ४ | (९) “qt” ब. 6. 2. 5 । “quq’ छ । § “दति पश्चतिकमषः"” ब | {| a ₹, ९। १८ गिशक्तम्‌ (निषण्टः) 1 (५) विचष्े* । इति चकिङ्किद्ष्नाथानि व्याख्यातानि । “चिक्य दित्यारोनि चायत्यर्थनिगमानि'- इति स्डन्दखामिना aera | कित wt Grego) aegis भतरि व्यल्ययेन "नुगतेऽननाङि- कामस (0,3 ,04)'—tfa न भवति । निगमेऽग्बेषणोयः ॥ (a) wen weade afest लङि मद्डमिमसारेणा- व्यत्ययेन | “TATA श्रितिं fafag (ode y, 2,8%,8)"— इति निममः ॥ (४) चष्टे * । (५) विच । केवलाद्‌ faqire आच्मनेपदप्रचम- पुरुैकवबयने संयोगारिलखेपे एवे च रूपम्‌ । “fled ada भिना saat (ष्छ०्सं०८,४,२४.,९)- “दते जते विश्वमिदं वि चे (खछ०सं०९,७,६,९)- दूति निगमौ ॥ (६) बिशषं शिः । (७) विश्व देणिः । विपुवाद्‌ विश्वपुव च शव विलेखने (ड ° प ° )-एृत्यस्मात्‌ 'शृषरादेख चः (उ ० २,८ ७) इति अति-प्र्ययः, STS: ककारस्य WNT] | यदा ; चायतेरेव बाडलकात्‌ चअ्रनि-प्रत्ययेा urease: षभावश्च। विविधंद्रष्टा विचिः । विश्वस्य द्रष्टा विश्वचर्वणिः । “सकम्‌ पिपर्षि विदथे विचवणे (We do ९,२.९२ २.९) स्तामेभिर्विश्ववषंसे (च्छ ० सं ° ९,९,९७, द)” दति निगमौ ॥ (८) श्रवचाकश्त्‌ । “ars दोप (ग ° ्रा ०)" aga: । aE शकि watt व्यत्ययेन gaa) “जनान सेना श्रवचाक रर्‌ Zur * निद ६०, २०. ६९, RO! ¶ fate ©, २२, to, ४९ । हतीयाध्यायः। LR खर | Bre (qe Go ©,5,2 ¥,0)"—“sa drarawrawa (Wooded ,u, ९२,४)*- इति भिगभो ॥ ॥ इत्यष्टौ पण्छतिकमाणः ॥ ९९ ॥ हिकम्‌ | सुकम्‌? | सुकम्‌ | हिकम्‌! ५) | srata® | नकिः । माकिः 1 aatta 1 आ- छत fafa नबत्तराशि पदानि waagearatara® Ree (९) दिकम्‌† । (९) नुकम्‌† । (२) सुकम्‌ ?। (४) श्रािकम्‌। । (५) arate (६) गकिः। (७) माकिः । (८) गकोम्‌ । एते निपाताः । “agag पतिरिकम (ख०सं० ९,२१.४ ०,४१)*-- “दमा भु कम्भुवना (2 ० क्षं ० ८,८,९ ४,९.* *)"*--“सोषधामातिष्वतेखवता- उकम्‌( ? “ay वौवि. मधमा हि कः गतम्‌ (ad (२), (९) “'छुकम्‌ । मुकम्‌ ` म, 2.7, च। (४) May न. 0. FI (४) “erfwa’ 0। इते ऽनन्रमेव “nate (८)»? ज, 2. FI (९) इवाऽगन्तरम्‌ “arate” दत्य धिकम्‌ म. 7. 2 । ^"माक्िम्‌'” cl * “दूत्य निश्राशि' a | + “fe” farwe ९, ९1 “कम्‌” निडर ९, ९; ९४. ४, ९८. ९, ९५ । “a”? निद्° १, ४। | ९ “gq” निद० ९, & ६०, Ra! || “ars डि । कमः इति पद पन्धः | Car’ निद० ९,९२} ४.६४,६;७। ¶ qarcers “fe | wa” --टति fewer) | ** पदकारस्तवच "सथन fe) wa --द्त्ये वं fee, rer तथेव साबकूनेति waa | RR निक्तम्‌ (निधयः) | २,८,१,५*)--“श्राकौौ ९ GIS Creat (ode ९,९.२७ yr—“a fate लदुन्तरोा (Wode २,६,९९.,९)'”-“माकि- Murareant रिषत्‌ (छ ० सं० ४,८.९२ o,2)"—“aanl Bile Ux a (aodo ६,५.,२९.,४)* इति निगमा; ॥ (८) श्राङतम्‌ । frome Baers पाठात्‌ सङ्गतेरयमपि निपातसमाहारङूपा नियातितः। छत-ग््दस्छ विभक्गिप्रतिरूपकलात्‌ मिपातनमित्याङ्ः । निगमेऽग्बेषणोयः ॥ ॥ दति नव सवंपदसमाख्राय ॥ ९२ ॥ cefaa” । इदं ser अभ्रिनं येः? । चतुर'ि- हद मानात्‌“ । ब्राह्मणा aT” | cera ते पुरुहृतवयाः | जार श्रा भगम्‌ | मेषो ATR he यन्नयं;< | ag पः | Tea । तदत्‌ ५९ तथे UAT? ॥ १३॥ ददमिवादोनि भाव्यकारेढेव व्याख्यातानि (free २,९ ३- ९८) NSM rata”) गायति? | रेभति? । स्ताभति”। गृ * पदकारस्तवब “a | कम्‌ -दूत्यवावग्रडमाड)। “यह eat quae” -दइति (ऋण्सं०५, & २४, ९) निगमे yee: | { रतदष्यायव्ाद्यानाने दे बरालेनापि सिं वला कितन्बामेन aren मानानि । SRAM: । १९8 Be | RRL यंति | खखातिः०। a) waa” । नदति । ए च्छति") । रि हति^। धम॑ति^९। carafe? | कृपण्यति. | पनस्यति५)। cara | वरूगूयति मन्दते | WAS | कन्दति) | Rega” | शश- ara? | रश्जञयति९२ | रज्यति^५। शंसति | स्तौति? | Aa) रौति" । HAO. भन॑ति.९ । पणायति । परते. । auf) aye: | ameter | वाजय॑ति"। पुजर्यति१५। मन्य॑ते | मदति । रसति“ । सवर ति | वेनति*। ae. (©) ‘arcfa”’ a. ९. 0. F | (८) “ड यति" न. 11 | (९),(१०),(११).(१९) “foufa । चमति | मदति | इष्यति" ज । (xe) “शपा”? म, 0.7 7 | । (१५) “querfa’’ ज. iid. अ | इताःनग्धरमे वेष “que (९९) ज | ६९९) माश्येबेतत्‌ ai “quad” 0. 2. 5 | (xe) «नैति (९९)--दत्यनन्तरमिदं ted ज. iid | (९९) “ezafa” ज. iid | (२९),(२४) अतिक्रमेशड पाठः म। (३०) “wea” a: (९९) “aerad” न iid | (९९) ‘afata” a! (९४) “faret:” a. lid! (ac) “खदति” a. 110 | (४९) मास्येवे तत्‌ म. iid | RRR निबह्कम्‌ ( fererae) | aa” | जल्यतीति*” चतुखत्वारिःशदर्थतिकमाखः* N28 (९) श्रवति । “we पजायाम्‌ (ego)? | “qe rasta किणः (HoH ९,९.९९.,९)- इति fara: ॥ (x) गायति । के गे शरदे Grege)) “मायन्ति त्वा मा- यजिः (छ ० सं ° ९,९.९९ .,९)*- दति निगमः ॥ (ड) रेभति। (४) सतेभति । Sez शब्दे Go sTe), ‘aa wal ( ° श्रा °)" । श्रात्मनेपदिनो व्यत्ययेन परस्मैपदम्‌ | ““रेभन्ता वै वाञ्च ऋषयश्च खगे लाकमायन्‌ (ए ° त्रा ° ६,५१.६)“, पविजमभ्येति रेभन्‌ (छ ° सं ° ७,४,७,९.),- “परि ्टाभत विशतिः (्छ०स०९,५, २ ०,४)”- दति निगमाः॥ (५) गृद्धयति \ मेदक्रधातः । “तकया खरम्‌ (शण्सं० ६, ९,२९.,९)"*-दति निगमः ॥ (६) णाति । श we? ऋादिः खादिश्च । “कण्वतमो माम॑ ग्टणाति TOA (छनसं०९,४.२,४)- इति निगमः ॥ (७) जरते? । नेरक्धातुः। “पुरुणौधे जरते खगत वाम्‌ (छ ° सं ° ९,४,२ ५,७)*--दटति निगमः ॥ (४१) “कर्पते म. iid | (४४) इवेाःननरम्‌-- “मन्त्रयते | वन्दते” इति ड परैऽचिके म. iid | * “caqfaware:” म | ¶ निङ० ९, ८। { निड० aus 9 Go ४, ६। farge ४, २८. ९०; ८ | हतीयाथ्यायः १४ We | BRE (र) कैथते* । ‘Bs wena (rege) । “arfeat at वानाम्‌ (Heo Fe ६,२,२८.,९)- ति fara: | ‘ea: सतमाः इयते एचेतिकर्मवात'- एति स्छन्दखामो ॥ (९) मदति । ‘we sam we (गन्य०)। “aga मा रुधतः काम्‌ श्रागन्‌ (० सं०२,४ २२,४)'*--द्ति निगमः ॥ (९ ०) प्रच्छति । ‘wes न्ोणायाम्‌' तुरारिः 1 ‘afesn (६, ९,९ ६)-रत्यादिना सम्पसारणम्‌ ॥ (९९) रिति । रिद कत्थनादोा- दति Sarat । तरा- fe: \ “far म fait मतिभौ रिरि (खट ० मं ° ८,७,७,९)'*- दति निगमः । श्रच भाय तु “समानद्टत्तितवप्रदणनपर लिगि पयाथ- वचनम्‌'--दति। “faut रिन्त Safe: (ख ०खं०९,२.६,४)"-- waa रिहति-घमतोत्य दैतिकमसु पाटा त्‌ः- दति सकन्दश्वामो ॥ (९२) धमति। गतिकमेसु व्याख्यातः (२४६ ०)॥ (९ ३) शपायति । (९४) ऊपष्छति । (९५) पनस्सति । नेरुक्र- धातवः । “सर्वताता ये कृपणन्त रतम्‌ (चछ०्ं०८,२,५,२)*- cat छपणन्त र्वन्ति ' - दति भटभास्करमिख्रः | “ad पनस्यम- किंणम्‌ (ष्छ०सं०९,३,९७,५)'- दति निगमः। ‘arefacefa- कमा, स्तत्यमित्यथेः-दति सन्दसामो ॥ * ८०९, ८। f+ fawe ¥, 8! { १. ९९। 9 go % tel || areata त्वच (छ -ए्क Sem रासन वार्ति यष्ट्या छता। 43 २९४ निसक्तम्‌ (निघण्टः) | (९६) पमायते*। “पण व्यवहारे gar चः-- पन च (शु. ate)’ । शुपुधूपविच्छिपणिपनिभ्च श्रायः (२,९.२ 5) । “श्रमना afeara पनायत (we सं ° ५,९,२ ०,९)-इति निगमः! (९७) aenafat । "वल्गु पूजाधुयेयाः' कण्डादिः | “वष्गयति वन्दते पूवभाज॑म्‌ (We सं ° २,७,९७,९)--ति निगमः ॥ (९८) मन्दते । “मदि स्तुतिमादमदसखभ्रकान्तिगतिषु (ग्ड °)" श्राकानेपदौ । “प वा महे मरन्द्मानायान्धसः (द ° घं ०८,९,९, ` ९)'*--दूति निगमः ॥ (९८) भन्दते । ‘afe कल्याणे सुखे च श्रात्मनेपदौ | “परप्रियोा भन्दते धाम॑भिः कविः | (० सं० ,८,९ ०,४)- दूति निगमः ॥ (२०) arefal । “दि dare’ चृरादिः | “बडखमन्यज्ापि सञ्ज्नाच्छन्दसाः (उ ० २,२९)'- इति लुक्‌ । “हषाच्छन्दुभवति दयता wat (ष्ट ° सं ०९,४,९ ९,४)”- इति निगमः ॥ (९९) कदयते| । “कद श्रपवारणे' gfe । सञ्ज्नापुवेका विधिरनित्यः (प० ओ ° < a) —sft ठद्यभावः। श“्रदन्तोद्रटयः"- दति भटरभाखरमिश्रः ॥ (२९) शश्रमानः7 । "श्मानः शशमानः (निरू ० ६,८)*- इति * निङ० ९, Vi. ९, ९९ । T प २,१४। । Jo ९; ९९६ । $ पर ११ ९९। | “शब्दाम्‌?” fargo €, ठ | ¶ qe ut) नि१०९,८। इतीयाध्यायः | LS We | २९५ wa “शंसु स्त॒तावित्यस्छ शं्रज्ित्यवगम्यते"- इति स्वन्दखामौ | भखेरूटि एषोदरादिवाप्रुपसिद्धिः । यदा ; श great (भ ° ye) । ^ताख्छोख्यवयोवचनश्रक्रिषु चानश्‌ (३,२,९२९)'। “at वौ यज्ञैः शश्रमानेाह दाति (छण्सं०२,२,२९,२)'- ति निगमः ॥ (pa) weafa (२४) जरयति* । रर रगे (ग्र), “ज्‌ वयोहानौ (दि ०प°)* हेतुमता णिच्‌ ॥ (२५) शंसति । ‘sig ait Grouse) । “मा facaty शंसत (च्छ०सं ५,९,९ ०,९)- र्ति निगमः ॥ (९६) स्तौति । धु wat ्रदादिः । ‘var दद्धिलैकिसि (o,a,ce) । “शदमित्‌ Bat gu सचासुतः (?)”— पर 8,8! निद० ५, २। † "कीरेः कत Gas | UTAH खचट्ः (उ०४,६९४) - ईति इ -प्रत्यये शखलेापे धावे,रन्यलेपग्ड,म्दसः "- इति साय. ॥ { पर ६, tl § faae ९९. ₹२। ॥ “नादे परि पातु ते मभः (We Yo ©, ¢, ९, २) एति KET | Red निकम्‌ (गिघयटः) । (९०) ढन्दः*। न्दतिर्वतिकमा (३९४४०) | ्रसुन्‌ । ‘eq श्राच्छादने (चु ° प°)" । “करेख)"--त्थसुन्‌ । areata ara: | निगभेऽन्बेषणोयः ॥ (९९) wal स्ाभतिरथंतिकमा (३२९६२४०) faa निगमेऽन्डेषणोयः ॥ , (९२९) रद्रः॥ । रतेः किप्‌ , रत्‌ we; मलवर्थो यारः । सोच छसणजनब्दवानित्ययेः । “क्राणा exfuagfir पराहतः (woe ९,४,९ ,२)*- इति निगमः ॥ । (९२) रपण: ॥ ॥ इति चयोदच्र स्तादनामानि ॥ ९६ ॥ यत्नः" । वेनः । अङ्खरः२। HO | विदः” | नायः | स्वनं. | हाच | इष्टिः | देवताता । मखः. | विष्णुः? | wee | प्रजापतिः | घम्म इति पथ्चद्‌श यत्ननामानि ॥ १७॥ * faqe ©, RR I † कोमुदीौमते gq Pees भवति; तथाचो दिखनम्‌-न्दरारेखच कः | ४, ९९९ -टति। { “सुपः मिद ६०१९ । $ “अभ्य मूषन सण (Wo Yo 2, २, Re, श)" ति Req } || प० ६, ४, । जिद्० ९०, ४.८. ११, १४। (९) “ard” ज. ©. 7 2 | VT “दति awa” ज । www सकि पाठयतिक्रमाः। SAAT: | १७ Be | 2९७ (९) aan? । ‘wend यजतिकर्मेति Hew: (९,९९)*- varie भाखखकारेण, सकन्दस्वामिग। च यज्नश्ब्दा बडधा युत्पा- दितः । यजेः 'यजयाचयतविच्छप्रच्छरचा नडः (३, ३,८ °) | यज- नम्‌। LAST देवताः | way एषादरादित्वेन रुपसिद्धिः | “aw- Uw a wea (odo ३,८२९.४) ईति निगमः tt (९) Gat) व्याख्यातं मेधाविमामसु (2४ ०४०) गच्छत्यनेन खगम्‌, प्रक्षिप्यते रेवतेदेश्ेन वाशिन्‌ wa, तेना देवताः काम्यन्ते वा । निगमेन्वेषणोयः tt (द) matt । ध्यरतेव॑धकमणः “पसि सञ्न्नायां घः (8,3, QU) । मञ्‌-पवेः । इरा fear, तदभावे यच । अ्रतणएव ष्टाः. खरन्ति-“त्रोषध्यः पशवो ger सि्यश्चः पक्षिणस्तथा । ana निधनं प्रातताः प्रा्रुवन्धचछ्ितां गतिम्‌'-दति । तस्मादुपपन्नं यज्ञ fear खजित्धामेतद्यन्नोयवचनादहिसा प्रतोयते । अन्यच विस्षरेणो- पपादितः । श्रथ वा qaqa awaife: । श्रविद्यमानेाऽध्वरा यस्य साऽष्वरः रशोभिरहिसितः। * * * । "“राजन्तमध्वराण्ाम्‌ (Wo खं ०९.९२, 8)? इति मिगमः ॥ (४) मेघः । श्याख्यातं धनमामसु (ey ove) । गच्छ म्यच रेवता शविग्टहोतु, दलिणाथे वा सदस्यात्‌, हिनस्नेन पापं at) ‘aul यज्ञ द्रव्याणष्टतसामथ्यादूविषख सारण्तात्‌'- इति माधवः | † पर tu च्छ € ‡ farwe ९२, ८. ९, ६९. १०, १९ । “mpage” faqs ६, ८। $ Go १४ । Rew fareenyy (free) । ` “मेधं gem wT (ख ० सं ° ९,९६.२)" मेधेषु प्रथमं Saat: (छ ° सं ०९,४५,२ ५. ३)'"- इति निगमौ ॥ (५) -विदयः* । “विद्‌ att (्रदा०प०)', "विद्‌ fear (eo आ °); ‘fage लाभे (तु ° उ °)”, ‘faq सत्तायाम्‌ (दि०श्रा०)। “ङदिविदिर्यां छित्‌ (उ ° ३,९९९)--एति अ्रथ-प्रत्ययः । श्चायते fe uw:, wid fe । छतव्याख्यानमन्यत्‌ पुंवंण । Feet भासं ज्यातिषामस्यु्टा भाति वा एञ्िरादित्यः। arg संसपष्टा च्योतिभिः weatge “सुरतां वा एतानि च्यातोवि यन्नचजाणि (छ ०स०९,४,७.२. खान्मा०)' - दति श्यतेः | “श्मः प्रा इंपमागा रभमिष्टाः (ऋन्सं०४,२, ९ २,५)'- इति निगमे दिवः । “wa वे नशध7दवत्पुज्जिगभीः (छ ०सं° ८,७,७,९)'-दव्यादिल्यस्य ॥ (दे) नाकः* । नयतेः “पिनाकादयश्च (उ ० ४,९ ५)-दत्याक- प्रह्यष्टिलेपश्च निपात्यते । नेता रसानाम्‌ , नेता भासामात्मो- यानाम्‌ , ज्योतिषां प्रणयकञ्चादित्यः | arg; कमिति सुखनाम, न कम्‌ WHA श्रसुखम्‌› AWA यच स माकः। नभ्ाक्रपान्लवेदा ६,२,७ ५) - दत्थादिना नजः प्रकृतिभावः । “न वा श्रमं लाक जग्मुषे किञ्च नाकम्‌ (निर्‌ ° २,९४)”- एति ब्राह्मणम्‌ । श्रव्यन्त- gufaae: । “नाकस्य ue श्रधि तिष्टति जितः (्छ०स्०२,९., ९०,५)५- दूति दिवः। aa श्रि नाके aia (eodec, ७,९८,२)- दति निगमश्रादित्यख ॥ , (४) det) यास्यातं एयिङ्ौनामसु (र °)! गमिरचान्तरतै- त्थः । गमयति रसान्‌ मण्डल प्रति cafe, गच्डति वान्तरिके इति गोरादित्यः। यन्पुथिव्या उपरि दूरं गता, यदासां ज्यातौःशपि * faqe २, Uy! 1 Ge १७६ । नेघगट्क-टोका परिशि्म्‌ | Rot -गच्छन्सोति जेः Gn “गवामसि Arefatare (wow y, 8, ९९.,९)'- इति दिवः। “gate: Wee गवि (Mode ४,८,२ ९, द)" -इत्यादित्यस्य ॥ (x) विष्टप्‌* । हमि प्रतिबन्धे (ऋा ° सौ ° प °)" । वि-पृवीत्‌ fafa भकारस्य पकारो व्यत्ययेन । विष्टभ्भिरा विशतेऽय ana | यदा; fata बाङ्लकाद्रपसिद्धिः । एटथिवोते रषानादातुमाविषटाऽभि- निविष्टदत्यथंः। एवमेव भासं ज्यातिरषां भासा वाविष्टोयाप्तः श्रादिल्यः। दोराविष्टा ज्यातिभिः पु्छशद्धिञ्च । “उद्भ विष्टपम्‌ (० सं ६,५.६,९)*-दत्यादयुदादरणम्‌ ॥ (६) wat नयतेरसृनि गृणे "नयः-दूति शिते बाड़्लकात्‌ यकारस्य भकारः नाक-शब्देन समानेाऽ्थैः | श्रयवा भासन-नन्दसखय खतं, सकारलेापः, नकारभकारयाख स्थानविपययः, सान्तलश्च | सवे CAMA VARTA TVA! यदा; न भाति नभः । waft भातेष्टिलपञ्च। एतेन द्योव्याख्याता । ““ज्यातिद्मति प्रतिसुशच। ते नभः( ? )*-“खंजज्नानानभसा (च्छ ° सं ०७,६३,९४,५)*- दत्युदादरणम्‌ ॥ इति षर्‌ साधारणनि दिवश्वादित्यस्य ॥ ९,४1 ॥ भ fame २,९४.४, Re) 1 पु ६, ४। { इमानि षट्‌ पुरस्ादु (९९४०) खग्याष्यातामि | Bre निशक्तम्‌ (निघण्टः) | | ददमाद्युपमानामानि | भाव्यकारेण स्कन्दखामिना च विश ‘tu व्याख्यातानि (निङ्‌ ° ३,९ ३-९ ८) । भिपातप्रायतात्‌ अब्द नि्व॑वनस्यावक्रयत्वात्‌ उदाहरणमाचमच प्रदरण्बते ।- (९) इदमिव* । (२) दद यथा। । श्रच rdw उपमान- शम्दसन्निधानाय प्रयुक्रः | इवादयख निपाताः, पराख्यश्छापमा- were धर्मस्य प्रतिपादनाथीः | “xe दषे ya सिषा (खण्सं ०, ८,६९.२)“ यथावातो यथा वनम्‌ (छ ०सं ० ४,४,२ ०,४)*॥ (३) aft ये{। श्र ame cone: । “श्रयिनै चे भ्राजसा र क्वच (Wee GBs 2,2)” It (४) “चतुरं चिद द मानान्‌ (ण्स ९,२,२६,४) । श्व चिच्छष्दः ॥ (४ “राह्मण त्रतचारिषः (छ ° सं ° ५,७,२,९) | उपमा- परतिपादनेनादिलेोपाश्ुभापमः ॥ (६) “टस्य नु ते gee वयाः (छ ° सं ° ४,६.९७, द) | शच न-ञ्नन्दः ॥ (७) जार श्रा भगम्‌ । “sata पितरा जार श्रा भगम (छ > सं ° ७,६,९०,९) | MT WMT ॥ # faqe ९, ४; ६०. ९, Re | ¶† निद ९, ६६ । ‡ farwe ९, ४.९, ९९. Qo, ६९२। § प ४,९। मिदर ६, ४.४, ६. bo, REI ॥ पृ* ९२, १५। LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE pxsiatic POCIETY OF PENGAL, No. 57, PARK STREET, CALCUTTA, AND OBTAINABLE FROM THE SOCIETY’S LONDON AGENTS, MESSRS. TRUBNER & 57 anp 59, Lupe@are Hitt, Lonpon, E. C. BIBLIOTHECA INDICA, Sanskrit Series. Chaitanya-chandrodaya, Nataka, 3 fasci... eee eee OOO ee eee eee eee Pr शक: ४ Srauta Sdtra, As’valayana, ll fascl. eRe Oe eee ee ७१5०५ se eeee Latyayana, 9 fasci CR ४१५५१७१७ १३०१० RR ee ५००१५४५० १५५०१०१ * ` §’ankara Vij द्र Vin १ 1 14 -- 2- av Daéa-ripa, 3 ०० ०७७७०७७ ७००७७००७ SESS ००००० ००००४ ७.०४ Kaushitaki Brahmanopanishad, 2 fasci eee eee eee १५१५१५०१ e seeee e+e eee | Siankhya-sara, 1 fasci CURT ५५५१५७०५ ५५५०५०७ ७5५७१५७ ०५५७५१११ ११०१७५५ १११५१५१ ५०४ eeeee Lalita-vistara, 6 fasci ००५५५००० + eee ५११५५०५४ e+e ५५५०४ ee ५५५५५ eee ee ०५१५०५०५ - 5 Translation, 1 fasci. eereee COT Cee eee ee eee eee . Taittiriya Brahmana, 24 fasci, ५५५००१४४ ७ ७०७१११०४ ५१११५ ०५१०५१५१ ७०११०५०५ eee Taittiriya 8871016. 31 fasci. 1. sees ०००९९ LSD न > what 1 bet reels $ 9४ Taittiri Aranyaka, 11 fasci SHR eee ५४५११०४४ eee ५१५०११७४ ५१५५१५५ e teense eee १ fasc - ५५५१४७४ eee eee ee Cae e ७०१५५ ५१५५०५०० se sees As’valayana Grihya Sitra, 4 fasci. # ## Pee eee 5५ ७५५१११७ eee eee eee ee 117४58६ Darsana, 15 fasci व hanch aehe neil Ju votia teks Tandya Brahmana, 19 fascl. ००, CREO Re ५००१५५४७ ५१५१३ ५१११५ eee ee ee # १५०१४ Gopatha Brahmana, 2 fasci Te ७ ११७७ eee ee eee eee eee ee eee ee eS ee Atharvana Upanishads 5 fasci SRR Oe HERE ROE ee १ ११7१7) Agni Purana, 14 fasci. १०००१००० ००१००१००. ००१००११ १०११०१०० ०११० १००११००१०००००००९ म 37 fasci. COR ROE EOE HERE Oe Oe ee ५५०१ १५५००५० Go pani, 1 3१.५० ves CORTE ५१५११४४ ५१०५१११ ११५०४ १५५१०५११ HEHE EH Cette ee ee व. 9 COO COOH क 5५१५२११४ ५१०५०५११ ५२९१४ ४५१७०१०० ५५००००११ Chaturvarga Chintamani, 36 fasci. CCC CRO HEH १२१२१३१ ११३११ १ 7 7 777१5१११ Gobhiliya Grihya Sutra, 12 fasci POOH ५५१५४ ४५१५१११ ५१५१५५५१ ७५५१०५५१ ५०५१००१ Chhandah Siitra, 3 fasci . eee eee eee ee १ ee a ज न \ Waittiriva Pratis‘ékhiya, 3 fasci . # # च # कै ee ee ee eee ee ee चत thiraj Rasu, by Chand Bardai, 4 fasci eeeee ०००५००० ०००५५ Ce ७५११०५७० ०००००८६ भ Translation, Part II 1 fasci Sees eee ५१९१५४५ ### कक क $ * १५५४०७४ Mahabharata, vols. IIL and IV., ** eee e # # # # ४ # कै छै क # क चङे कै # # क # eee eee चै $ $ कै ee ee चः Purana ` Pali Grammar, fasci ower POP Cee eee # +**# eee es ee ४ San # जै क # # # # # छै कैक क क च #ै र चै # # #ै #ै कै # क कै कै कै ee # क कै कै क कै eee ॐ क कै कै $ जज ऊक Oe aoe yaka of the Ri Veda, 6 fasci ५४१०१५४ Hee ४५००७४७ ५११११००७ ००११ Chhandogya Upanishad, English, 2 {8 ११११११११ ०१०१ succes ०१००११०० Saéikhya Aphorisms, E ish, 2 fasci eee ee ०११५७७०१ + e288 seer see ५१५१५१११ Sahitya Darpana, Eng 4 {ABCL.. J. eccces ५५०५५०५१ eee ee ५११५११०१ Brahma Sitra, English, ५५५५५०५१ ५१०४ ५१५०५१५७ ००७०१०१४ EE OEE Hee Oe ee Katantra, 6 fasci. ७५५५५१०० ०* + eee te eee eee ५०००१०४ Kamandakiya Nitisara, 4 fasci. (Fasci. 1, out of stock.) १११००१०५ ११११०१०० ०१० Bhamati, 8 fasci. eee ee ee ee | 4 1 his RRR ee HOUR EEO eee eee oe ale batt akeere English Translation, 7 Fasci,..... See e eee eee ४३१४१०१४ Co. —_— शं wae to ¢ + © ©= @ €= ॥~ ^~ € #< RK AO & += Oo OR ee ह), दः = +“ a to भ~ = ©> @> € £ © +~ ४ # + € +~ +~ = += ~ ह +~ ~ = _ +~ € ४ ~ € ०० © = ॐ "~ ४ WKH € = & 9 Digitized by (Joo SI eee eee | 3 BIBLIOTHECA INDICA ; $ A (oLLecTION OF PRIENTAL Works PUBLISHED BY THE ` ASIATIC SOCIETY OF BENGAL. New Serres, No. 477. = \- — = - — ~~ ~~ --~ == न सभाष्यटृत्ति-निरुक्तम्‌ | THE NIRUK TA. WITH COMMENTARIES. PANDIT SATYAVRATA SAMASRAMI, VOL. I. FASCICULUS प. CALCUTTA : PRINTED BY J. W. THOMAS, BAPTIST MISSION PRESS. AND PUBLISHED BY THE ASIATIC SocrIETY, 57, PARK STREBY. 1882, DLO Digitized by व 4 auaee टीका-परिशिकम्‌ | RET (८) “मेषो axat a’ मि aap: (Wo सं ° ५,७,२ ४,५११०। अज गत-अ्रष्देनापमेच्यते ॥ (९) agat । (९०) तदः । रूपशब्देन Tawa चेसरप- देन समासादुपमा प्रतोयते ॥ (९९) तदत्‌? । पर्ववसच्छब्दस्या्थैः। “प्रियमेधवद्‌ चिवत्‌ (ऋ ° Woy Rrra "तन ge frag वतिः (५,९.९९. ५)* ॥ (९९) तथा| । “तम्प्रलञथा पवया सिश्वयेमया (चछ ० खं ० ४, RRL)” । श्रलवेविश्वेमात्‌ थाल्‌. was (५,२,१९९९)- इति इवाथऽयं ure विहितः ॥ इति दादशापमानामानि॥ ९,९द¶ “तथा”-इत्यस्यानन्तरं “सिः” इति केषुचित्‌ केशेषु दश्यते, त्न ॒पठनौयम्‌ , श्रय लपतापमानि (निर ° ३,९८),-इत्यादि- भाषस्व त॒ “ब्राह्मणा त्रतलारिणः (५)“-इति पूरवसुक्र् खुपोपमस् प्रपञ्चलात्‌॥ - ५/1 “भूतम्‌ Te ९, AV | † पर ९, ०। { निश्० २, ₹। § “बदितिस्िङोपमा' faze ३, ९७९ । || '“शादति खः, fare २, १९९। T mata भम यष्छयातानि परात्‌ (१९०१०) | 49 RoR निरक्तीम्‌ (farerez:) | (९) प्रपितवे*। (९) श्रभौके। ) दत्याखन्नस्छ । प्रपुरदाभ्नोतेनि- छायां प्राप्न-शब्दस्य प्रपित्ल-भावः। यदा; शदलनादयोऽन्येग्धाऽपि इूष्यन्ते-दतोलन्‌-प्रत्यये बाहष्कादाभ्रोतेराकारलोापः। यिल-्ष्द SPATE: | प्ररुष्टदेश्कालयोः wife: प्रपिलेदति ॥ ॥ अभि पूवादञ्चतेः “श्रलोकादय्च (उ ° ४,९ \)-रतोकन्‌ MAT घातुले- ay निपात्यते । am wes ca: | Brea eR यथा- gafafa पठती ॥ “श्रापिले a: प्रपिवे qe माग॑हि (weds -४,७,२ ° , ३)" -“रभोके चिदु Sra (We सं ° ८,७,२९,९)" --दत्यपि निगमे ॥ | (द) zal । (४) श्रभंकम्‌? । carers । दभ्मिति दभ्बोतेबै- धकमेणः स्फायितञ्चि (उ ० २,९२)*-दृत्यादिना रक्‌, “श्रनिदिताम्‌ (६,४,२ ४)-रति म-लापः । Geel सुच्छेदम्‌ Gwe ॥ ` ॥ हरतेः श्रभकञ्च एथुक पाका बयसि"-दति क-प्रत्ये, इकार भकारे फे रपरत्वे श्रकारे चापजने ख श्र्भकमिति निपात्यते । अव इतमुमपरिमाण इत्यथः ॥ “मा मे द्भाणि मन्यथाः (ख ० सं ° २,९, ९.९.९७)“ नमे म्यो ममे च्रभुकेभ्यः (च्छ ° सं ० 02,8 8,2) | (५) fer ll (६) सतः¶ । इति प्राप्तस्य । श्रप्राप्तस्ये्यपरः पाट; | . तरतेरस्नि बाडलकात्‌ श्रकारस्येकारः । तोष प्राप्नमागतम्‌ ॥ + eticgia रेफस्य वकारः। सतः संखतम्‌॥ श्रप्रापतखेति पाठे पराजितं १ †, 1 faq. Ry, RO 1 $ fae 8, Ro. 8, ६४। || fawe ९, २०. ६२, BRI श निद &, geo | नेषग्टुक-टीका-परिशिरम्‌। श्ट तरणं सरणं च द्रख्यम्‌ ॥ “तिरसिदर्यया परि (च ° सं ४,४.९६, २)-“पाजवसिन्दन्सतं एति THE (च्छ ० सं ° ५,७,८,९)” ॥ (७) त्वः*। (८) Aart । verse श्द्धशब्दोऽज शस्प्रविभाय- वचनः, TE रते इति नपुमकनिरदेश्ात्‌ । लः श्रपगतः श्रपेत्य समु- दायान्‌ गतः एथग्ग्डतः । तनेतेङपधायाः पुवंकारः, यणादेशः, nace विषजेनोयः इति स्कन्दखामौ । तनेतेः "सबेनिचष्वरिष्व- रष्व (So ९,९ ६९)” इति बम्‌-प्रत्यथष्टिलेापो निपात्यते ॥ i भेमन्ब्दाऽख्रमामसु व्याख्यातः (2 (ove) स्वादिरयम्‌। समुदा- यादवमोतः wera care ॥ “पौयति लो waar wana (we BRR, LER)" A Rafer दद्र Brat war (wedos aaa)” ` (९) warts (९ °) afnds इति मक्षनाणाम्‌। खव गता (ह ० प ०)" । waa: ‘quar कित्‌ (So ४,९९ ६ )"-दति किदिम्‌- ्रह्ययः। wfars उदर्थविजिष्टः। उद्भतानि ऊद्धंमौरितानौव प्रका- अन्ते | ॥ “खञ्‌ श्राच्छादने (ज्या ° उ °)” । कमण्ाणादिकः faa, बाखलकान्तद्म भवति । Maris प्रसारितामि विशूौखामि च प्रकाशन्ते fel तस्य पाठो यथादृष्टम्‌ ॥ “श्रमो य wart निदिता स उखा (ख ° सं ० 08,0 8,4) TAT alfa Ble: (ae खं° २,५,६,२)॥ ® नि० ९, ९. ३, Re! {+ fawe ९, Re. T, § fawe ३, .२०। ३८४ निक्तम्‌ (निघण्टः) | , ` (९९) satire । (१२) उपजिङ्धिका। । इति सौमिकानाम्‌। वघ्रन्दाष्रखनामसु व्याख्यातः (२८ ८१०)! (“जातेरस्मीविषयात्‌ (४,९.९६ द)'-दति डेष्‌। जातिश्रन्दश्चायं स्मोप॑श्यो seta स्लोलिक्गो प्रसिद्ध इति स पठितः ॥ ॥ वन्ति हि ते ग्डदसुप- जिड्धिकाः। शश्रेवयशृजिह्ा (उ ० ९,९५२)'-दति जिघरतेभिषर्तवी ब-प्रत्ययान्तं fared fret, ‘weqrat कम्‌ (५,६,८७), ward (७,२,४ ४)"-इतोलम्‌। उपजिच्रन्ति काष्ठम्‌, उपरलशा- इोदकस्य उपजिङ्किका ॥ “यदत्युपजिङ्िका यदवा अतिखपीति (च्छ ° सं ° ६,७,९ २,६)* वखश्रब्दस्यायमेव निगमः॥ “वद्चौभिः पृमयुेा श्रद्‌ानम्‌ (We do ३,६,२,४)-इति स्तौलिङ्गख्य ॥ (९३) ऊदंरम्‌{ । (९४) शदरम्‌ । इत्यावपगस्व । wet खत्पुवात्‌ ह विदारणे (जा ° प° )“-रत्यस्मात्‌ शर mat (were शा ° )*-द्रत्यस्मादा ऋदोरप्‌ (२,२.५७) घञि च उदर gah वा aay age aig मध्यतः, agate गतं षा lefafa श्वादिलान्निष्टानलम्‌ (८,९,४४) ॥ ॥ शदरम्‌, ग्हनामस च्स्यातम्‌ (३०७४०) । छतदरम्‌ । “aay म एता यवेन (च्छ°सं २,६,९४,५)”-“समिद्धो wet wet मतोनाम्‌ (व्वा °सं°२९,९)॥ * ५०, ९. निद ३, २०. ue † farwe २, २० पुं faze र, Ro! $ Te ९, ४. निद ३, २०। meager टीका-परिशिदम्‌ | at (९ ५) wane! (९ ६) पिनाकम्‌ । दति cae । "रभ THe ००)" अजालभने aid | Kale ast रभेरज्रब्‌लिटोाः {७,९.,६ 8) —-tfa नुम्‌ । श्रारभन्ते श्राश्रयते छवष्टभ्राय रण्डः | ar त्वा vara fade: (छण्सं०६,२,४१५,५)*॥ ॥ पिनाक--'पिष aye (र ° प °)” । %पिनाकादयञख (se ४,९१)' इति श्राक-प्रद्ययः, षकार मकारो गुणाभावश्च निपात्यते | प्रतिपिमष्टि feria अचरन्‌, दण्डाकारं wed, aw रूढित महादेषौयमेव सामान्येन । “श्रव॑ततधन्वा पिनाकावमः afearen: (यन्वाग्सं° 2,80)” ॥ (९७) मेना! । (९८) ands दति ater उभावपि अष्टौ व्याख्यातो वाडनामसु (८९।८९ ए °) । मामयन्ति fe ताः पतिशवष्टरमातलादयः yer षयितव्धाञचेति सरणात्‌ । गच्छन्ये- भाश्रपत्यार्थिनः 1 “श्रमेनां िष्णनिवतञखचकथं (द ° सं ° ४,९.२९, ag)? — “Trea मपसाऽतग्वत (ला ° त्रा °)” ॥ (९९) शेषः|| । (२ ०) aval । इति सुप्रजननस्छ । रेपः-- सपतेरसनि बाडङलकात्‌ स-अ्रब्दस्य शे-भावः । quan स्नौदि- थम्‌ । तद्धेतुश्च विशिष्टामन्दलक्षणं स्तौसुखं qiwearad | लगिन्धियसञ्चमाचकं शेप मिन्युदादरणेऽकारान्तलेन THT करण asa दति केचित्‌ सकारलेपोा वा तच zee । यद्यपि ‘ae 9, + fawe Beh! Tyo ६,११. निद र २९। ९ Fo १०९६. निद ९, RR. Lo, ४०. १९, UC! #, श fawe ९, ees दष्ट निदक्तम्‌ (निष्रष्ट्ः) | What खूपसताङ्गयोः पुर्‌ च (उ ०४,९८ &)"- दति Me श्रसुना- waa कथचचिष्डेपः सिद्धति तथापि तचाथानाचिल्यात्‌ ““मुष्कयोर- दधात्‌ सपः( ? )"-“मुष्कयोमिंहिता खपः ( ? )*-“मा ना waa निःषपि ( ? इत्यादौ सप-बष्देन मेहनस्याभिधाना- द्थाचित्याच mee भे-भावेन कथञ्चि य॒क्मिति खपते- freer । वथाचोक्नम्‌--श्रयानिल्यः thea न संखकारमाद्धियेत'- इति ॥ ॥ fauara तसु उपचये (दि ° प ° )"-द्थसमात्‌ पचा- खि (२,९,९ २४) वितखः.। fare एव dae । प्र्ादिलादक्‌। विशेषेण तस्यति सोणौभवति प्राक्‌ सम्भागकालात | यद्वा; विमकिक- मितिवत्‌ fa-we: प्रतिषेधार्थौ यः। न तस्यति श्रसोणएम्‌ सेकवाम- BATA TATRA । “Mega: Uta रम्‌ (छ ०सं०८,द, 2 ७,२)०५-“जिः ख माङः Waal वेसेन (च्छ ° सं ° ८,५,९,१)॥ > (९९) war? । (९९) एना । readme । परत्यतामिधान- मिहापदेाऽभिमतः । सामान्येन चेते fafa fagg । श्रनयेति age arts अया | “ser तें wae समिधा faa (ख ° सं° २,४,२ ५,५)-इति feet समिधा सामानाधिकरण्छात्‌ ॥ ॥ एना “दईिनोयारोखेनः (२,४,२ ४)'-इति caren न्वारेशविषये एनारेश्ः, दर तौर कवचनस्याकारः | “एमा aT Wha Het (odo vg RVR) इनि नपुंसकस्य मना घामा- माधिकरण्छात्‌ । एना पा तन्व deere (छ ० सं ० ८,२,२१, २)"*-दति पसः पत्युः सामानाधिकरण्छात्‌ 0 i? + faqe 9 ९६ । नेचग्ट्क-टीका-परि धिम्‌ | १८७ (२ द) सिवु । (२४) weaty इति । सिवक्िति aici धानम्‌। तस्य प्रत्ययार्थेन प्राधान्यादतश्राह सेवमानस्छेति । वेथा- करणसिद्धान्तप्रबिद्धयमेवमवेचत्‌ , परमार्थतस्तु धाल्थप्रतिपादम- परतयेवास्थातपदापादानमथभिगमलश्च । शअतञचेतदुक्ं भवति । सिषक्तु सचत इति Barer ura इति। तथाहि । “भावप्रधानमा- ख्थातम्‌'"-इति हि खसिद्धाम्तः। सिषक्षः सचते । “वच समवा श्रवादिः खरितेत्‌, we सेवाथेः। सिषक्रिति arfe तिपि wai तस्य ‘awa छन्दसि (२,४,७ ६)7- दति भः। ‘afifaatirg | asd aafa (७,४,७८)*-दत्यभ्यासस्येत्वम्‌ । “a a: faay धल्रः (Wes Vasa नः aga (we ० ९,९१९.,४)- दति तु चयानिगमसुदारणम्‌ ॥ ` | (९५) ramet । (९ ६) रेजते । दति । भयवपनयोधातुः भ्यते द्रति । रेते दति नरक्राधातुः। उभावप्यभयोरययोः । “ae WHRTSST अभ्यसेताम्‌ (We सं०२,६,७,९)- “रेजते एयिवौ मखेभ्यः (ख ० सं ° ५,९.८४)“ इति ॥ इति षद्धंश्तिदिंशनामानि ॥ ,२९॥ ॥ (नघण्डक-टीका-परिशिष्टं समाप्तम्‌ ) *, † ‘oafa’ (सतिः fre gee, qe) निर ०--.ऽखते', "स्वनो" ए, २९. 0, ९९। (सचत €, ९९ । Saya’, (उख द, २९. €, OR! “सिषा & २९. ६९; ४९। ‘deqray’ ४, ९। ‘war fags ४,२. fares ६, ४. Ut, ४० । Gwe fawe ५,४। { fawe &, ६९ । "खभ्यसेताम्‌' निर्ण &, et. ६०, tol | शानि च म arqnaifa IGA (२००४०) अथ अतुथेध्यायः | a अथ मैगमं नाम feats are areqrat— जहा । निधा । शिताम» । awa” | दमूनाः“ । मूषः । इषिरेण. । ager” । जट- र< । तितउ“ । भिपर ५५। meat’) | arez $म्मान्तासः^५। कायमानः५५। लोधम्‌५। शरम्‌“ । विद्रधे. । za" । तुग्बनि\)। ate | न- सन्त्‌ | Swat । Vaya | a fara: | are (९९) | परि तक्मा | सुविते | दयते९८ | afaq® । नच९५। दावने । अकूपारस्य । शिशीते, । eee | सुप्रायणाः. | ea: च्यवनः. । THC | TLE) । जुहु २०० | व्यन्तः? | STENT! | वाश“ । विषुणः । जामिः५५५। पिता san । अदि तिः“ । ef) safc) जर ते*९ | मन्दिने" । EO | गातुः" । Seta? | (४) “ey” ay (९) “am? च। ©) “iwc” wt (€) “oracy? ख, ज । (९९) ‘aga?’ छ | (Re) “ufcaqer? a) WAU: | ९ we | ace TATA खय॑से५० वियुते | MRO TET we | इति fafa: cerfr* ॥ 2 ॥ (९) जा । ₹न्तेलिंडुसमेकवचने ufe, fret, अभ्या सच, कुुत्वाभावा ARTA Saas! meray: “जदा का MANIA (edo ६,३,४९,२)॥ (९) feratt, fa-aatgura: “sragtaed (२,९,९ २६) दति कः। मिधोयते खाप्यते श्टगपकतिग्रहणाय । निधा पाश्रखमृदः | “qaraanfauaa बद्धान्‌ (wedge u,a,g,&)” ॥ (a) farvad 1 भित-शब्दस्य रेफलापोऽतादरौोचलं मश्ब्टयोप- om: । शङ्गे ितल्ार्‌ दोः fara faa-wee वा सकारस्य अकारः, way yaa । यामिः भरिताम । योनिरदम्‌ । विषितः । विविधं fear बद्धा भवति पुरौषोत्छगेवेखार्यां विकसति were * * * । “ange: अणिति शितामत: (यण्वरारसं०२९.,४३)॥ (४) नेहमा॥ । मंहतेदानक्ीणो ez, बाङलकादकारदकारे गकारलापश्च । सर्पासुख्गित्यादिना साराकारादेशरः । मंहनोयं धनादि । छन्दोगानां ‘aren’ —tad रूपं पाठः+ । प्रसङ्गेन * इतीत्यादि न-हष्डते न-पणके, मापि तम wate: | + निङ० ४, ९. “oferelt” ४, eri { face ४, २. “निधानं” र, ¢. “fafa ९, ४। § निर ४,२। | faqe ¥, 8 i ९ 1 २९७ RAR शर “ofesy fora ce नाकि लादातमद्गिवः' etomogioy, 20,8 | 60 Ree निखक्म्‌ (farwee:) । च बेदाम्तराधौतस्व व्याख्यानं भाग्यकारे शतम्‌ (निङ्‌ ० ४,४) | “यदि ड़ चिष मेहना (ख ° सं ० ४,२,९०,९)॥ (५) दमृनाः* | "दम उपरमे दाने वा"। दान्ते पुरुषे वा, दमे VE QE वा मने यस्य स दमूनाः दनम-अन्दस्य म-लेपः। दमरान्त श्रष्दयोरेभावः, ATW मकारात्परस्याकारस्य अकारादेग्र.। TAWA व्याख्याता ग्टहनामसु (२९०१०), ददातेख्यैरि दानं, दमेनिष्ठायां vata aaa: । 'दमेशूनसिः (उ ०४,२ ९ ८)*- इति वैयाकरणाः | “set दमूना अतिचिर॑रोरे (ण्स दे,८,९८,५),॥ (६) मृषः । ‘qa स्तेये (क्या ° प °)" । “क्िब्वचिप्रच्छि (2,2, ९७वा ° )*-इत्यच प्राक्‌ प्र्यमिरे श्रा तिष्टसिद्धिः (भा ° )"-इति किप्‌ दोच॑च । जस्‌। मूषिकाः । सगुक्तमपि मुष्णन्ति रन्ति । मूषो न fax afer माध्यः (छ ° सं ० ९,७,२९,३)५ ॥ (७) दषिरेण? । ‘xg इच्छायाम्‌ (तु०प०)' । षिमदिमुदि (उ ° ९,५९)'-ट्त्यादिना fare प्रयः । यदवा ; ईैषयतेगैतिकमेणः शेषे देशना्थैस्य षा बाङलकात्‌ fare दषभावञ्च । मने विक्रेवण- मेतत्‌ । * ° * । “षिरेणं ते मनखा gael (ड ° सं ° as, ९२,२)* Il (८) Germ । करेतेलाएसध्यमपुरुषबडवचनस्य त-अष्द स * गिद० ९, १४. २, ९. ४,६। † खनमसिरिति ल्लादिरेव पाठः भायः faq खयेवाचकदममः-ब्दोऽपि इल- जभ रव CMS प्राये Vis | : t fawo ४,४. ९। §, | frac a, ® । चतु धाध्यायः। ९ Be | Er 'तप्लनपतनथनाखच (७,९.४ 0) Tl कन्दसस्तनादेशः । तथ AWE एवार्थवान्‌ ग-अर्दसद्रपजनेऽगथैकः | Beata प्रतिषा- CATIA भाग्यकारः, — "कन्लम-दन्तम-यालनेत्यम्यका उपजना अवग्ति (face ४ ,७ ०)”-शति । अज वशङवयनमन्येऽणेवं रूपा उप- लना; सम्तोति प्रतिपादनायैम्‌। “क्यक्‌, “MY रसुक'- इत्वं मादय: । “रपण तपा ger ( ? )"-“अध्यवंवः करना afsam (्छन्सं०२,६,९.४,२) "तपिंेन हन्ना ETAT तम्‌ (छ ० कं ° ५,४,२ ०,२)* “प्रयातम wal Tal सखाय (ख ०सं०२,२,२६.२)- “रताय अचम्‌ वि भजस वेद्‌; (° de ८,२,९८.,९)-“बराह्मणाषः पितरः सभ्याः (छ ० सं ०४, ९,२ ०१५) ॥ (९) टरम । अग्ध-ऋ्दोपपदात्‌ WET दधाते “कृदरादयशच (ऊ ° ५.४ २) ति WT प्रयो ANTS जभान धंकारख sary निपाते । जग्धं भदित ae मस्मिन्‌ भियते तिष्ठति, aa परकिणत दत्यथंः । “आसिञ्च wet मध्य भिम्‌ (we सं ° २,३९९.१९) । (ve) feast । तभेतेस्ठरेख गिष्टायां मुपि उपधाया x दकारलापो वकार सम्प्रसारणं तलोप | तिलमाज ठञ्च वा । तिखम्टात्‌ तिः, ठन््रन्दात्‌ उकारतकारौ । AAG बशम्रौदिः | * मलेतु मवं पाठक्रमः। † fawe 4,01 { fate ४,९। RER Fareceray_(farerag: ) | ततेन मध्येन, wafees:, तिलमाजैख तरेसदत्‌ । तनेतेः कान्ता इतिर्वेयाकरणाः । ततं तितड । “ante तितेडना नन्तः (छ ° स ० ८,९,२ BR)" (९९) श्िपरे* । ‘ay गतौ (ग्ड ०प °)" । शस्फायितचिवश्ि्रकि- रपिदधपिठपि (० २,९९)"- दति रक्‌, बाडलकात्‌ ewe fa-ara: । we गन्धनं प्रति qa भवतः । “fa ara faa fa wa सेनं (० सं ° ९,७१९ BB)” | (९९) मध्या† । मध्य-ग्रष्द्‌त्‌ सप्नम्येकवचनख्छ ‘gat TIE (७, ९,३ ९ )-इत्ादिना श्राकारः। मध्ये इत्ययः । ““मध्याकर्तीावि ततं सं जभार (चण०्सं०९,८,७,४)॥ (९३) मन्दु! । मन्देलध्यथात्‌ “श्ध्ोढवरि (ङ ० ९,७)*- Kei बाङखकाद्‌-पत्ययः | ASAT उ-प्र्यो मुम्‌ च । प्रथ- मादिठ्चनम्‌ । ठतीयेकववनस्य वा ‘gut wea (७,९,२९)*- दृत्या दिना पुवैसवः | मदिष्णा मदिष्णुना वा । “म॒न्दू समामव्च॑सा (We सं०९,९,९२.,२)* ॥ (९४) मोन्तासः । ‘Se प्रेरणे (च ° प °)" । “्रन्निस्हस॒ङख- चि (उ ०९,९ ₹ऽ)"- दति मन्‌ मत्ययः । WANT व्याख्यातः (९६५४० ॥) । आदित्धाश्चा उच्यन्ते । ते च सप्त । तेषां ये श्राम्‌ a भ qoR | fawo ४,९०.९, ९७। Tt fawe ४, १९ । { fawo ४, xe] § निक्० ४, २९। || “खनो ऽतवेः, Fares ४, २४। चतुचाध्यायः। ९ Be | ३९ द tH, श्रिताः प्रेरिता विरला द्ण्यथंः। अथवा ere अन्ता जघनं स्वेषामोमेः एथरिष्यथैः | “मोन्तासः सिलिकमध्यमासः (we सं०२,३,९२,५)॥ (Qa) कायमामः* । "चायु पूजानिशामनयोः" श्वादः, खरि- तेत्‌। चायमानः। चकारस्य ककारः । यद्रा ; TANTS, तते खटः WY । कामयमागदत्यस्य मकारलापः । “कायथाने वना लम्‌ (चछ ° सं ° २,९५.२) ॥ (९६) लेधम्‌।। “खञ्‌ धार्य" क्रः । जु भश्न्दस्य बलोप उकार Srey! शु्मिल्यर्थः । “लोधं न॑यन्ति पथ मन्यमानाः (ख० सं ° २,२.२३.२)॥ (९७) whl fire: ‘anfaafeafeufa (Ge १,९२)- दत्यादिना बाडलकाद्रक्‌। श्रद्रोतेवी पृवेवद्रक्‌ धातोः Waray । saan । श्रनुश्रायिनमाभिनं वा । अन्‌ गम्यन्ते शतानि जङ्ग- मानि जाटरात्मना, खावराणि च खच्छेण अनभिव्यक्र्क्यात्ममा यः wa व्यवतिष्ठते, watt वा। vaste: । “कौर पावका चिषञ्‌ (Wode २,९६.२) ॥ (९८) विद्रे? faqara "भौ भयः -इ्यस्मात्‌ अनेकाथैवेन fearena क्ः। fagan इति feat ऋकारस्य weet बकारला- पञ्च | aware स्थाने एकवचमम्‌ । विविधं हिसितेषु कुपितेषु cer: | “कनौनुकेव विद्रे (ॐ ० सं ° २,६,२०,७)' ॥ * +, { fawe ४, १४ । § fawe $, ९४ | REG निरक्तम्‌ (निधण्टः) | (९८) दुषदे* 1 दू -क्ष्टोदरमपथायः । दरुममयेषु पदेषु षाद्‌- काख्येवु श्यः । वशमध्यत्यथयः पूर्वत्‌ । “नवे द्रुपरे ्रभंके (a> सं०२,६,२०,७) ॥ (९ ०) ठम्बनि। । ठ्श्ष्योपपदात्‌ गमेः “अन्येभ्योऽपि qe (३,२,७५)*- दति वनिपि कण-अष्दस्य तु-भाषो गममेटटिखापञ्च | qantas: | तदिपानायावगाइनाय वा क्िप्रमामच्छन्ते । सषम्येक- वचनम्‌ | “सुवास्त्वा श्रधि तम्ब॑नि (weds ६,९,२ १,७)* ॥ (२९) Ha नमेमेकारत्‌ परः सगागमः, खत्ययेनााने- पदम्‌ । नमन्ति श्यः । “क विजंख॑न्ते मरतः पुगनैः (चह ° सं ५,२८,५)*॥ हं (ee) नसन्त । “नख azar भवादिरात्मनेषरो, अवा- Sifaradara and “ङन्दसि शरूलङ्लखिटः (१,४.९६) इति qa SS | ‘que कन्दस्यमाश्म्यागेऽपि (६,४,७ ४) -दत्वड- भावः। पराज्रुवन्ि नमन्ति at | ˆ धृतस्य धाराः समिधा गसन (च्छ ° de ३,८,९९,३)' ॥ (ea) area?) शआादन्तेरसम्‌, मलर्थीथस शक । ‘Gt TATE’, “ATS शदमाहतम्‌'- इत्धादिप्रथोगद शेवात्‌ श्ान्ति- Searels: । आआहनवम्तो aera इत्यथैः । “चे ते मडा आहनसो वि्ठायशः (खख ० ७,९,२२.,५)' I * + faw ४, ९४। { fae ४, qv. 9; १६७ | § निद्० ४, ९६४ । चतु ाध्वामः। ९ Be | ३९४ (२४) श्रद्मसत्‌* । “श्ररेमेन्‌"-इति मनिन्‌ । wed card श्रल्म्‌ | afer defer सनोति वा तत्‌। श्रद्मन्य॒पपदे खदेः खना- तेषा श्रन्धेभ्वोऽपि इष्यन्ते (2,2 ,04)'— किप्‌ च (2,२,७६)- इति fafa रूपम्‌ । सनेतेनैकारखापे yea पिति तुक्‌ । “STs aunt बोधय॑म्तो (ड ° सं ° २,९,७,४)'* ॥ (ey) दञ्भिणः। “दणरिच्छाथात्‌ (त° पर)" शषिथुधोन्ि (ङ०९,९४९)'- एति waren) षतेरिषतेवा बाङलकात्‌ मकि धातारिषभावः। इच्छा, गमं, दैनं वा KW शरतदनिटनौ (५,९,९९ ५)” । यद्वा ; उणादिकामिम्‌ प्रत्ययः । एषितारो विषां gare गन्तारा, द्रष्टारो वा सवाधानाम्‌ | “A वा Warr feat wet रवः (क ° एं ° ९,६,९ ३.६)" ॥ (२ ६) avet । वतेः "वहश्च" इति रिस्‌ । देवताः प्र्टृद्य- मानलात्‌ ave: स्तिः । अथवा यदेतत्‌ कूपसमोपे तदुदकस्वोड़- तस्य खानमावाड इति ata प्रसिद्धम्‌, तत्छद्च्त्वात्‌ शामरसस्छ पृणीमधिषवणं चमे वा द्युते । “दाय वाः quate लम्‌ (mode २,३,९९.,२) ॥ (९७) परितच्छपा?। परिपवोत्‌ तकतेगेतिकमेणा मनिन्‌ । परितः waat गच्छति, सस्मिन्‌ 2a राचिरस्ति। wast तक्ष्णां तत्‌ परित उभयत एनां परिग्टद्यते aaa इति । तडुक्रम्‌ । तच्छ Naa, तक दति मत इति तेन परितका। सति यकारोपजनेन * +, 1 fawe ४,९९। § निड° ४, १९; ९९, ९५। Reg fareenay (निघयटः) | परितकपा' | “ae हितिः का परिंतकमासोत्‌ (ख ° सं ° ८,६, wd)” ॥ | (२८) सुविते*। सुपुवादेतेः क्र-प्र्ययः, * * । ‘ge प्राणिगभ- RIA — AAAS के कान्दषलादिङागमः GIS च । सप्तम्डेकवच- नम्‌ । शोभनं गम्यते यज खगं दौ तत्‌, प्रते प्रजायां वा । “सुविते माधाः (qoqrede yy)” y (२९) दयते । “दय दागगतिरक्लणदिसादानेषु (० are)’, waaay विभागददनगमनेष्बपि वन्ते । “महाधनानि ००,५,९ ३,४)'' । धवे किधति-निगभाः?- दति भराकपूणिनिंवाइ उक्षः ॥ (९४) श्राचम्‌? । व्याख्यातं धन-नाभसे (२९९१०) । द # ue ६) निंद* 8, tut † १०२, vc! { fase ४, ९. विचरन्ति" ६९१, oni ‘ww’ पर u, द. fares ee) ई प २, ६० । Free, ९। ४०९ frame (निषण्टः) | चिप्रनाम । “वाचमभिररृणिष्छातवेंदाः (ख ० सं ° ८,४.९० ,४)*॥ (Qa) ऊतिः* । wad: “ऊतियुतिजूतिसातिरेति (१,१.९० )' - किनुदान्ना निपात्यते । शवरत्रेत्यट्‌ । wad र्ण ad वा। श्राला रथ यथोतये (छ ° सं ° ६,५,९,९) ॥ (९.६) हासमाने। । हासतिः स्यद्धायां ese वा वर्त॑ते । स्यद- मानौ परस्परं इग्यन्तौ वा । “wa दव विषिते हास॑माने (ऋ ० de १,२,९२.,९)'* ॥ (९०) पड्भिः । पिबतेः स्याश्चयते वौ बन्धनायात्‌ qed ठ ‘wate: (उ०९,९२ द) दति बाडङलकादरिम्रत्ययोधाद्रनां पकार-भावख्च । Was: समख | यदा; स्पाग्रमैबन्धनैः Wis: स्दति-लचणगं णानाम्‌ । “वल्कः पडमि रुपसपरिषरंम्‌ (weds EWU ५.६) ॥ (९८) खखम्‌। । ‘ae ay (शरदा °प °)" । पचाद्यच्‌ (2,1, -९३४)। खपौतौति ससम्‌, माध्यमिक athena, theft रिक्रकालेऽद नात्‌ सख्ापव्यपदेशः। “शसः न पक मविदच्छ चन्तम्‌ -(खछनसं०८,३,९४, १)” ॥ (९९) इता । दिणब्दात्‌ ‘agqrar विधाय धा (५,३,४२)। * fawe ९,९. ४,१६। t free ४,९. €. Re) { fame &, RI Fe OTe gt, ६९२ $ मायक्माष्ये तु सवेनेव ‘oufa: पादः इति arena) सदहीधराऽपि तथेव य° वा सं" eB ve || प° २,७. भिर yu, gy T fave u, 8) चतुचाध्यायः ; Re | Soe धकारस्य तकारेण ear: | fedenk । “दिता च सन्ता awe च may: (We de २,९.९०७,५)'॥ (२०) त्राः । “टज्‌ वाणे (a@iege) | गेहे कः (2,2, ९४ ४)-टति बाहलकात्‌ कः, यणादेशः, जस्‌ । वरितारोञ्वेष्टारा AMSAT । त्रात्यखानौयाः SUAS, | “aa a AT rT नते (डण्षं०५,७,२८,९) ॥ (२९) वराहः । व्याख्याते मेघनामसु (६ ५०) 1 निगमश्च aaa दर्तः ॥ (२९) खशराणणिं । श्रदनामसु व्याख्यातोऽयं we (४५६४०) निगमेऽपि ata दर्भितः॥ (२ ३) wind । शरङ्गलोनामस्‌ व्याख्यातः (९६ age)! अ cea उच्यन्ते । “melts न भरमाणो melee: (ऋ ° सं ° ७,५, RW)” (२४) wall । wea: (छदाधारा सिकलिभ्यः कः (Ge 2, दे ८)*- इति कः । श्रचेति ओवयतोत्यच मन्त्रम्‌ । अन्ये म्टायसु दार- रणम्‌ । श्रतएव केचिन्न GSN श्रवम्‌ । टखेऽप्यचति । “श्रकपं शाति ( 2)? ॥ | (ey) पविः¶ । व्याख्यातावाङ्ःनामस॒ (८ °प्र*)। रथनेमि ® निद० ६. 8। T Ye ९, ९०. ४; Xl fate a, ४. “वराकः” ` ४; ४ । प पर ९,९. ९, 8३. ४, ९। facet, a | $ प २, ४. fame ४, ५. १०, REI || प २,०. ९. ४,९। freon, ४.९, te शू Go dr. ९, ९०। मिक ४; ४. ६९, Rel 8९४ farm {निकण्डः) | deg पतिः । “खत gar रथानाम्‌ (Wee बं ° ४,२,२,७)” | यद दशितः it (९९) वः । वतेः "वहेः gz at —karga | मध्यं काव waft कस्त प्राप्तं प्रापितं Fare । erred १ “edt weft इण्ध्युढो ज वरः (ख ० खं ° ९,९,२.४)”१॥ (२७) wal । व्याल्यातमन्तरि्॑ना्॑सु (eye) । ध्वे निगमः ॥ (et) शिनम्‌? । व्यास्यातमन्नमामसु (९००७४५०) । शव निभः ॥ (९८) इत्या॥ । दृदं-श्दात्‌ "था हेति च न्धि (4,2, ९६)'--रति हेतो प्रकाश्वचने eres: । एतेक ate "परत्र- वुवेविश्वेमात्याल कण्दसि (४,४,९ ९. ९)"~-दति इवार्थे थथं विरि व्यत्ययेन प्ररुतिश्ठतादिदं-श्रष्दादपि भति । आननेन हेतुना, अनेन कारेण, अ्रयमेवेति ark: । “इत्था चकमसाष्टहे (ede १,६, ९,५)” ॥ “अमुया (निर्‌ ° ४, ४)'- शव्यथकथनं कथमिति fare- पशोयम्‌, दत्थाविति स्कन्द खामिग्र्यख्च मिखूपष्टोयः ॥ (2०) wert । awetse निपातः । “आदिय दरवसुमिः शा सुवः (we de ६,२,९४.,९)” ॥ * निद ४,९९. ४,५। † “बड्डधामन्धन्ड-दसि'- रति fas Sto we ४, २,६६। { at, ९. ४,९। निद्र ४,४. eg, ६८। § प° ९, ७। fate ४,६। | प॒र ४, ९० । मिदर ४, ५.४, ५. ९, २.१९, VOI FT निङ्० ४, ४. Uwe | WUE 1 र |e | art Car) feats निपतानाम द । निपाताऽन्रानः । "बिदिल्धे- दोऽनेककमप,--इयादिना eran: (नि ° ९,४) । “दत्रदिदरं- मानात्‌ (Weds ६,९१.२ 2,४)"- दत्युपमायाम्‌ | अवदङधु्मादि- स्वपि निगमा wears माम तु चिनेातेख्ेलयतेवा fata चिदिति भवति । चितां wim चौरारिभिः चिद्रुपा a सामक्रवयुच्यते। । “चिदसि मनासि पोरसि (यण्वा०सं०४,९९)॥ (ae) ait) “आ इत्यवागर्यः-दृल्ट पसे व्याख्यातः (चिङ्‌ ९,३)। ““परा थाई मघवा च याहि (wodo ३,१,९९८,५)- qe | “खार शआ भगम्‌ (ख ० छं ° ०,६,९ ०,९)*--इत्युप भायाः। “aT are wat UT GT चपः (We Go g,a,e,u)” ~ हत्यष्य्ेख ॥ (१ २) games reed घननासस॒ (९२ are) अन यना- St वाभिभौयते “we gents च धेहि (Wome yz, 652)” ॥ (३.४) पविचम्‌| । पुनातेः “पुवः खञ्त्रायाम्‌ (९,९,९८१५)- “कन्तेरि च्षिंरेवतयोः (₹ ९,९८ ६)"--दतोज-प्त्ययः । मन्त- रज्रयापोऽग्रिवायसमदयं दाख्चाभिधयाः। नन्त्ादिषु करणएणाधनः ५.९ ९९ ९१५९९ शअन्यादिषु कमसाधनः । “येन देवाः पविजेण (सा सं°२,४,२, * yo U, UR) निडर ९, ४.४, ४.९०, REI ¢ Co We ६, ५,१। ‡ go t,t free ah. ६. ee! § ष २,६० । निद ४,६। | Fo ६, ६९ । मिदर ६,९.६९, BRI Xe foranry (शियः) | ८,४)*- दति are । “गभकतिपतो गुभिरद्धिभिः सृतः (es qe ७,३,९८,४)-“पविजवन्तः परि वाचमासते (ष्छ ° ° ७, २,९९.३) इति च TAMA | “्रतपविचाः खधया मदन्तीः (ष्छ०्सं०५,४,९४.,३)"-रत्यपाम्‌। “भ्निः ufaw ख मा यनातु वायुः धामः ख्य ay: पविच्न्ते at omen (निर्‌ ° ५,६) --दत्यन्धादोनाम्‌ ॥ (१४) तादः* । gua पुचपौचादिभिः खसमौ दितसाधनाय | qausy । यदा ; “रेवसेवमेवादयः पचादौ द्रष्ट्याः'--इति पाद्यच्‌। हदति प्रेरयति कार्येषु कमकारानिति तोर खशः | “तोदचछेव WY श्रा are (eGo २,२९८.०९) ॥ (२६) खश्चाः । सुपृवादश्चते Tat! सुगमन wea: । “at serarande: wut: (च्छ ० सं ° ८,२,८,९) i (go) श्रिपिविष्टः† । (ac) विष्णुः । एते विष्णोरादिल्धस्य नामनौ । शिपि वष्ट-बन्दोऽच सामथ्यादन्तणो तापमानाथः | यादृश Gar निरवितः ताद्श्र cia, शेपदव वेषटन-लग्‌-विवजितः'- दति ्रोमोाजनिवासः । उदितमात्लादप्रतिपन्नरश्िः । श्रपिवा; "उप- मानयोगात्‌ कुल्छिना रयैयमिदम्‌"- इत्यौपमन्यवः | एवोदरादिलाद्रूप- सिद्धिः wifafga । श्रशखानामः-द्व्याचायेः | भरिपिभोरस्सि- मिराविष्टः शिपिविष्टः उपात्तरश्षिः ॥ विष्णुरन्दो व्याख्याता यश्च- * face ४, ul { निडर 4,01 { निद ४,०. "शिपिः ५,८। § प. uC निद ४, 9. ९९, CEI चतुधाध्यायः। २ We | ७९९ नामसु (४८४०), अथाऽगुगुणः । “किमित्ते विष्णो परि ey भत्‌ प्रथर्‌ ववक्ते शिपिविष्ट श्रि (weds ५,६,२५,६)- इ्युभयोनिगमः ॥ (ae) श्राघणिः* । ofe-wer ज्वललामस्‌ (९६९४०), at धनामसु (२ ९४१०) च व्याख्यातः | श्रागतदोतिरागतक्राधो वा । “aren सं dead (Gedo ४,८,२ ९,९)- इति रोिनामने निगमः | क्ोधवचने Sey उदाहरणं HAT ॥ (४ °) एथुञ्जयाः। । ‘fe श्रमिभवे (र ° प °) । agi बा- BORA ककारस्य रेफः Yat वेगः । थुः अयो sew, | वेमे- मान्यानभिभविता महाजव TATE: | “शयया श्रमिनादार्‌ Zar: Cwedoy,erae )"“॥ | (४९) sedal । wat । “जनिमनगियजिदमिभ्ः"- इति बाडङखकात्‌ य॒स्‌-प्रत्ययो YATE MY सकार TGS: | wr गमगमधर्य्न्देनाच्यते मलर्थोयस्य खक्‌ गमगवन्तमित्धरथं; | “gt इ" गप॑तिमथर्ुम्‌? (ख ° सं० ५,१,९३,९ )” ॥ (४२) काणका॥। कान्त-क्रान्त-शत-शब्दा्नां काणु-भावः। तख सखायं कः । असि च्ेग््न्दसि qwaq (६,९,७ ० )-- इति TO | कान्तानि प्रियाणि, sratf श्रादवनोयं प्रति गतानि, wefan *, † निर" ue { fore ४, ६५ । "खथ" Ge वा" do 8, RO} 9 -“अणनुम्‌''-- एति BAT | Ke ६, २, ९, Lo Te EUG ६। ॥ निद uw, ahi 63 ९९४ Creare (निषच्छः) | प्रति wat, wef: deaf acife fafeera) चदा; wretia इनरविशेवणम्‌* । Urry कान्तः बलम: । यडा ; H- अब्दः "कणेमनसो अद्धा प्रतिषाते'-दति, तद्य काद्केति रूपं fee विशेषश्च | “ee: Arte] काणका (Weds ९,१,९८.,४)”॥ (ge) अभ्रिः । श्रथिष्टतेा मोयसिन्‌ ae राऽभिदः। अकि. शत्रन्दस्याभिमावः, AST WATE: कानारिष्बधि- श्ललात्‌ । यदा ; भरधिग्वारिषब्डवर्वादभिश्ः। श्रधिष्वपप्रश्तोना- मभिगोसुखमलादभ्गिशष्टेनाभिधानम्‌ । श्रधरिरिक्रशाभिुजष्डे area wean, सवेजाप्रतिहतगतिरित्यर्थः । अणाशतश्रष्दख्धामिभावः । werd गौः । “अभिगोभमोध्वं (टैणत्रा० ९,९.७ “and शोतम्धपिगो wela: (छ ° सं ° १,९.२ tig )"-““खसोकमाया- भिंगवभेःरम्‌ (च्छ ° सं ° ९,४.९२ ७,९)--टति mate निगमा; ॥ (४४) WHEW । Wega धुषे्ेन्‌ target erate: । WTS ज्ुकारभावः । “आङेऽभुनाखिकन्डन्दयि (६,९, ९९ ९4 )“-इत्नुना सिका अत्थयेन । स्ोभोऽभिधेवः। “gargad कयमिन्रवनतः (ऋ ° सं ° ९,७,२ a8)” ॥ (४ ५) श्रापान्तमन्युः॥ । अपादितनुल्पादितं dente मन्यु “न दक्ऋभचिद्धातु कालाभिमानी न्धः | जिप्दपरपकस्यादराजासिंपरत्‌ वं प्ख खन्ति। लनेकरूपमनुभवन्तीति । era wade प्रतिानेगापिबत्‌ः- इति We do ९, ४, २०, ४८ HAMM सायकः †, { fawo ४. ६९। | § “वशात्‌ कारः (९, ९, ६०८. ate ₹}- रति ‘whee? रव reread भवति, नाज वरूकस्य खरूपमाचं वेष्यम शीति कथङ्कारः कारपरवयोष्षः | | free ४, ae. अलु चाध्यायः। ९ We | ७१५ तिथय । श्रापादित-ष्दस्यापान्तभावः, मन्युष्दयो wre: कराषनामसु (र ए ५९ ०)। साम उच्यते | TSN MA । GIT दितिदौकतिवैख्य खत्पादितक्राधो वा । “श्राणान्तमनुतपङप्रभमा (ण्ख०८,४,९४,१५)'॥ (४९६) wre) ऋ अरोरमम्रुते वााज्नोति । या-क्रापषरदात्‌ अश्नोतेः THe । उदकवाहिनो ger नाडो वान्नरसवादहिनो at watwd | waa दति feet कन्दा मिषन्थे नासि Thr वाखमते ठु ख-अर्दोपयदात्‌ wate: पुवैवदच्‌ । खं arent ww, वकार मकारः STS श्रा शधदः (ख ° सं ° ८,५.१९ ९,९ )"॥ (४७) खर्वो । खद्-्र्टापपदरात्‌ श्रश्नोतेवष्टेवा ‘cq खवधा- ह्यः (छ ° ४,९९ ४)*-इतोगप्रव्यये कृदिकारात्‌ (४,९,४ wate)’ -इति Sty वश्युलरप्रदे उर-बन्दख छ-शेप्यश्च । उर्‌ महत्‌ स्तां चतरो वा eratfa | ee@at वा श्रुते सन्नीगकाके कामिनं वभो- करेति, चिरूतेपचारकुभरेत्धथेः | Stal वन्नः कामे यद्या; मे- त्यर्थः | व्यधिकरणो awatfe: । aw, कामे यस्मा, बहूनां वा काज wer । “aR ET मनसाऽथिजातः (Wedoy,y, १४,९ )” ॥ (४ ८) agent । erage sarang (ee eee) कान्तिः Wet atfasear | “वदलमेाऽर्ुनं तत्त्‌ खरे ae (ऋ ० स० ४,६९९.२ )“ ॥ * free ४, Xe 1 Square’ faze २, ४. Gee Gov, Rt, ८। ¢ Got, Ui निद्र ४, ९९. १९१, ९६; ४९। t ° ह, ८ | sud निक्कम्‌ (नियः) | (४९) वाजपसयम्‌* । areal arenas (२०४ T°), TEA ग्टनामसु (२ ° ८४ °) वाजख Te परममे- तदन्ाद्चमस्माकमिति मन्यमाना afar दवाः पतन्ति तम्‌ । साम ख्यते । ““सनेम वाज॑पस्यम्‌ (छ ° सं ° ७,४,२४,६)' ॥ (ye) वाअगन्ध्यम्‌ । "गन्धे अदने" चरादिरात्मनेपरो । we मिश्रणायः । “रचो यत्‌ (३,९.८९ ॐ)" | गद्यतेगेन्ध्यारे्ो wes के चित्‌ awaree भिश्रौभावात ae भिभ्रयितव्यमित्यथः | “च्रष्लाम वाजगन्ध्यम्‌ (ख ०्सं००,४,२४,६ .)"॥ (uy) गध्यम्‌} । wert: wafers (उ०४,९०८) यत्‌- पर्ययो धातागध्यारेत्र । यादं eee मिश्रो भावात्‌ शरात्मना fanfaral भक्लयितव्यमिव्यथेः। साम उच्यते । “चका वाज' म ग्य aqua (ख ० सं ° RRR)” ॥ (५२) गधिता? । oe Mowe mee । “श्राग॑धिता परिगधिता" (ऋ ° सं ° २,९,९ ९,६)' । श्राग्टहोता, अवयवेगाढं परिग्वक्षा satay: । परिगधिता, सवेताऽन्तवैहिख मिजितः श्रा- खिङ्गम-चुम्बम-पुरःख प्रा्प्रजमगा सतो सानुरागं Tatra परि- ग्दोता च सतोत्यथेः॥ (xe) कोरयाणः| । कौरण्रब्दः हतघ्ब्द पयायः । wet प्रति शममेव यागमायानं fei छतमनः। war; wera Ta द््यादि- ग निद ४, tu †, 1, $ | निङर ६, wee चलुचध्यायः । २ Be | ere aera रतं कर्तं प्रयाणाभिमुखं थानं वादनं यद्ध स कौरयाणः “qr खामा कौरयाणः (क ° सं ° ५,७,२९,९ )? ॥ (ug) तौरयाणः* | तप्ब्दस्च तोरभावः | aware. fas- गमन eee: | “ख तौरयाण खपपाहि ayy (छ ० सं ° ₹,२,९ ६. eate)” ॥ (yy) श्रहयाणः । श्ौत-श्रष्दस्य waa) श्रह्टो यमाणः अख जखितमानः ateferat दातु न श्राति, @ ytat गच्छति, ace मास्ति, चरतः स्राष्यगमन CUT: | “SEIT BOW": (ae Ho a,8,2 48)” ॥ (१९) qaTet । GA: पथाद्ययि ec) शचणां जोवितेश्व- दिनक थानं यस्य सः । अजु-जोवितारौनां इत्यथः । “रजतं cara (ष्ट ° सं ० ६,९२.२ WR)’ HN (wo) श्रितः? । “ख गतौ" । ख चिडनिम्‌श्ग्यश्य एतो माम्‌ (३,९,२२.वा०)-दटति fafera ae: "यद्ाऽचि च (२,४, ७ ४)*-दत्यज बङखानुटगतेरने मित्तिके लकि प्रत्थयखच्णोऽच “ख- न्यः (६,९,८)- इति छ-ए्त्थस्य feaqt ornare ऋकारस्यात्य ‘efaat च afm (७,४,८ ९) इति शुक निष्ठायां दान्दसत्वारिर्‌, Wate यणारे श्रो "रारि (८, १,९ ४) दत्थग्यास- VHA FAA पूवस्य (६,१,५९१) TH च wits इति । are खुगभावण्डान्द सत्वात्‌ | sar प्रति गता यज्ञ प्रति गत ५ ‡. § fawe ४; cul ere निशक्तम्‌ (जिचरटः) | ह्यर्थः । “व पारितः कमणि कर्मि fet (० घं* ९,७, ९९,४ yn (ux) meat?) बन्ति tema: । “मेरिगिः (se ४,६)* —tfa बाहूखकारिनिः। “शरएव्श॑स चिद्‌ त्रन्डिनो राडंवर्‌ air (ष्छ०सं०९,४,९७,५)'॥ (we) निष्वपो । “qa खमवाये (ग ° य ° )"-दत्यसमात्‌ EE ad aan soft सकार-पकार विप॑ः । ware age स्कः श्ञखाति्योऽभिगेतः | सप्रनि waft सुख्यतोति शषः, निःपुवेः, निष्वपा इति प्राप्ते निष्वपौ । ° * 9 “मा गौ भें निष्वपो परा दाः (ड ° सं ° ९,७,९८,६)”,। यदा विनिगेल-पवा दति पठन्ति, तदा खपेरपि विपरथ॑साशरात्‌ ‘df seaqrat चः (2, १,९९.८)” । श्रथः ख एवे । Fe सवे Gea) अथापि विनिर्मेत- फा इति Tse प्राच्थात्‌ तनाभिव्य खन्दास्लामिना व्यादानम्‌ ॥ (६ °) णाम्‌? | ‘adtages भवति । देन्‌ ते (निङ्‌ * 4,0 द)" रति भाखम्‌ । तषाश्रमिव्यनवगतं wengriag उदक- ननिषेयम्‌ | asaya अत्यथं endif एवं निवेदनात्‌ qdwce कियाविगरेषणलेनाकमंलात्‌ कर्माचप्रदाभावात्‌ के न स्यादिति चेत्‌, war tat aay तद्शश्च ad 8 ° ° । “aie ग गिरेरधिं (° सं ° ६,२,९,४) ॥ * fawe ६, ९६ । ¶ fae ४, ९९ । - { aq faatinq—“aer wd लायादरम्‌), अथ ° Pod Qu Nr, 1 § निद ५, ९९। “तषि” go ९, १४. निद >, Ro: TAUNTS: | २ खर | ere (६९) Faq’ ‘oa weet (दि ०प ०)" ) रकि foe च (२,४,९७२)'- दति wand wa लोभ्यमिति प्रापने ककार yee, मकारस्य पकार यकारलपोा मकारस्योपजनः। waa चोमयितुं अव्यम्‌ । अरिष्छषकमुच्यते । “पदा yi स्फुरत्‌ (ष्छन्सं०९,६.६,३)॥ (६२) निरु्टषः । वोलास्थयनणभदूणसूणजायटणधुणारवः (ot }--दति निचान्त-मियम-नोचेः-क्रब्दोपपरेग्यः प्रोणाति- शव्कति-पलातिभ्यो रक्‌ पत्ययो धाद पु-भावः उपपदानां निषु aay निपात्यते । नोचेरपपदात्‌ दधातेव पुवेवक्जिपातनम्‌ । “शमु अदने (दि०्आा०)'। निचागन्तो भक्षितः प्रौणातोति freee: चामः। “at जामिनिुनयणः (wed ६,६,२६,२ )" 0 निथमेन wat दति निशमगसुदकं, तेन पूर्वे इति सुद्ध: | निगमः परथ: । नोचेरसख्िन्‌ wafer Te: ware कमं कुवन्ति दत्यव्धथो निचसपुणः । “अवश्डथनिचुसुखः (च ° का ° ख ° ८,९०)")# (६ ₹) परिम । “पत्छ गतौ (पण) । इन्‌ सवेधातुभ्वः (ख ० ४,९९४)' पदिः wat । राका Wet निरथं पत्यते गच्छति । “मु्ोजयेव पदिमुख्छितानिं (न्यं०२,९,९०,२ )"॥ (६४) पादुः । पञ्चते: "बन्दसोशः (उ ° ९,२)'- दति बाज- * faze u, tC! “arate” पर ९, १४। ¢ ‘crerererennater:’—tfa खि कौ Go U, URI { faze ६,९९। “पदम्‌"' निडर ९७ ०. ४, XO! “Gaim” Ge ९, १४ “Caran” निद ० Ut, ६४ | | § fawe ४, tC 1 8२० निक्तम्‌ (निधर्ः) | warzu ag: । veda “ख पादुरस्य fafiet न मुच्यते (Weds o,0,0¢,3)” ॥ (Qu) ठकः°। qaenrufafeere टणोतेः“खटगरश्टषिसुषिभ्वः कित्‌ (ड ° a, gc) —xfa कप्रत्ययः | ठकखन्दरमाः । feed we ष्धो तिग्मलात्‌ वित इत्युच्यते, म fe मखजाणामिषाव्यक्रमस् ज्योतिः | विशतविक्षान्तश्रम्टयोटकभावः । वितत्य श्योलिषः न्नोतलात्‌ yre- हद्धिभ्वां वा विक्राम्तलं च्छोतिषो दिगम्नरगमनात्‌। “aeet मा Wass: (खन्सं०९,७,२२,३)* यदा; ‘amt awa’ श्रदारिः। शरनेकायलादादटणणोत्यर्थः | पुवदधचरेण बाडलकात्‌ का बकारजकारलापख । आदिश्य उच्यते । WEE श्राटणोति जगत्‌ तरका्रेद, श्राटशोति चोदकानि रभ्जिभिः सम्भजत cere: | यद्या ; wunquaay, ward) विनाशयति तर्मासि । “ara aal- मसुञ्चत see (ख ०्स०२,८,९ ६.९) । विविधं छन्तति उर शादोनि विका सन्‌ कश्च foam छन्ततेः परवैवद्र पसिद्धर् लेया | टकञ्िदस्य वारण खरामथिः (चछ ०मं०६,४.४९८,३)*। रपि वा छगालौ शिवेति प्रसिद्धा, सा ठक्युच्यते । “aa मेषान्‌ Ta GUTTA (खछण्षं०९,८,९२९,९)*॥ (६ ६) जषवाकम्‌। । जवी प्रीतिसेवनयोः (तु ° श्रा °)" । कमणि चञ्‌ , वचेभाषे। जेाषयितव्यं वचनं । freee सेवितव्यं वचनं । अविख्यष्ठं वचनमिद्धथेः | “जाषवाकं वदतः पञ्जहोषिणा (Wedge ४,८,२५,४ )7 ॥ FF ९, २० ।निद० ४,९०.९, ९६०६२, ५४ | “EW” निर० २,९.६९, RE † fares ५, ९६। AUNT । २ we | ९२६ (६७) wfer® । emma: SoH! adres वा । येहि दिवतः छमोति qin वान्नं मावादि मो्ठारम्‌ । “महो च छस्व; अरण त eH (Wed ६,६,९२,६ )” | uch छन्तति चमेमख्पिं oft) grate af: सरदवस्तख्वण्डगथितलात्‌ ककैनसामा- न्वात्‌। शन्तिरिव afer: चन्राच्यते । atti वस।जश्राचर्‌ (थ १ काणसं०९९६, ५९)" (Qc) शन्नो! । awe arene भ तेये ‘aay इन (श,२,८६)'-एनि शिमि-प्रत्ययः। खं धनं इतवाम्‌ wat शन्‌ प्न कितवः । awe: खधेत्य (९९९ ए °) व्याश्यानः । “छृतं म शतो fafdaria रेवने (ख रसं००,८,२४,५) ॥ (ac) समस्य | समग्रब्दः सवपयायः सवैनामसु पते “वत्वघ- मसिमनेमेत्यनु खानि (फि ° ४)*-इति सवीनुदाग्तः। “भा गः सम्य ca” (wedge ६,४,२५,४)। “उर्ब्याणा अघायतः संम- सात्‌ (वण्वा०सं०४,९६) “उत्ता afaarfeale मो षसो; (Woody, a)” । “मभन्ताम्त्यके समे (ख०्सं०६,३, RRR)” ॥ (७०) कुटस्य (७९) चषेणिः|। रतश्ब्दस्य॒कुटभावषः । रनयथान्‌ कुटः क-प्रत्ययदत्यन्ये | Wau व्याख्यातः waaay * प॒र द, ४। । fate ४, ९९। † निद्र ४, ९२। { निख० ४, २९. ९०, ५। § fawe ४, २४. “ged: ९, be | || ए ९, ९। निद ४,९५.६९, २९. “चषेरपेदत्‌' ६९, ४०। 54 GRR निशम्‌ (निरः) । | (९९८४०) । “पिता gee afm: (ख ° सं ° ९,२,२२.४)*॥ (ox) we?! व्याख्यातं wae मेघनामसु (६ aye)! “Sat यः wa: पुरुहत्‌ तिन (ख ° घ॑ ° ०,८,९२,२)॥ (og) केपयः। । कु-ष्दापपदात्‌ पनतेः श्रमिपुणतिभ्वः weit बाङणकात्‌ क्यप्‌, काः कादेशः । कपयः दुःपयः eine: दुःकामेत्ययैः । कपुयेन तदन्ताऽपि कथाः ; श्रकाराम- aaa: | कुल्वितकमणए उत्थापितपापकमाणोषेष्यन्ते । - कपुचाः अन्तः केपयः । ^ मैव ते न्यविशन्त केप॑यः (ede ७,८,२ ७.९) (og) aqaraal । (लतुमेव्यस्य strane ह््मित्यवगमः' ` — । attra । रास्थिनः९ | mata! । ऋज्‌नीती ^? | eee” | fear’ TTA | era?) सुमत्‌< | fefa- fey? । दतः । जिन्वति“ | saree) | are BOY ae pera re) गरूद या.५। जल्हवः^.“ THT | THATST | ahaa | TETC TAC’ | वाताप्यंम्‌^५९। (४८) “quar” arfafcas सवव | ४८) atfafcas सवच “fareq” इति । (cu) “atin” क। ४२९ निक्तम्‌ (निचणटः) | ara | रथर्यनि(\९५। MAHA) area: चरुनवन्नवः(५९ | सद्‌ान्ब (९९) । शिरिग्बिटः५९ ) । परा- HTC | क्रिविर्दती९९ | WRC? | द्‌न॑ः(५९० । NTS | TET | कीकटेषु | बन्दः(५९८) | SAO | RCM । उरूबम्‌^२५। eater Matte fafa दाचिंश्च्छतं पदानि» 08 tt जहासलिमाशुशुश्णिसीणि ॥ इति निषण्टोा चतुथाध्यायः ware! ॥ ४ ॥ (९) श्राग्टश्टक्षणिः£ । प्रचेञ्वलतिकमेणः fata spa Afr, लणिद्िंसाथैः; इन्‌ सवेधातुभ्यः (उ ° ४,९९ ४)-दतीम्‌, सनेातेवा दम्‌ । श्राद् ष्वा ater सषणिता हिंखिता तमां खनिता सम्भक्षा वा पाके दाष्प्रकाशनादेः Gaga | श्र्धिरुच्यते। यदा; श्राङ्पुवेष्छुचेरन्तणौ तण्छथात्‌ सनि ane दति fea “aie We: खनः" इति विदितः श्रनि-परव्ययो बाडलकाच्छचेरपि भवति । “श्राडिः प्रटुचेः"--दृत्येव वा तच पाठः । are श्ोचयिषा श्रादौप- (६९०) “भिरिभ्निठः” नाद्लीदम्यदम्‌ ख-व-च-पुरकेष। क-पश्चकेऽपि न ewe परं तज शेखकप्रमाद्‌ रव TSH सद्धा यकुष्येत | (९९१) “उख्वम्‌* क । * बूतीत्यादि न दश्यते a † “दति सामोाऽध्यायः" म (रष्टय पुरल्ञात्‌)। “Ares” छ । ‡ ख-च-पुरकतेःन्यज न विद्धतेऽखो सङ्गवाक्यम्‌ | § निख० ९, ९। चतुथाध्यायः | & Be | 8२७ यितमिच्छा, त्या ae: श्रायएग्ररत्तणिः श्रारौपयिषुरित्यथः | “लम युभिस्लमाश्डप्टलणिः (Woo ९,५,९७,९) Il (२) श्राग्राभ्यः* । व्याख्यातं दिडनामसु (४००) स णव निगमः (च्छ ०मं०२,८,८,२) ॥ | (a) काञ्चिः । amma: (दन सवधातुभ्यः (उ ° ४,९९४)*- इतम्‌ प्रत्ययः । प्रकाश्ते इति काशिस्टिः | “eed मघवन्‌ कारिते (Mode ३,२,९,५ )'*॥ : (४) gureal । wut: wena: 'कणेरारः'- दति बाल - कात्‌ WEA लिकः, वकारस्य सम्प्रसारणञ्च | शन्दमन्नोखः gue, wag उच्यते । “wea fag संन्िणक कुणारम्‌ (यण्वाण्सं०९८,६८)'॥ (५) अलाद्रएः? । अलं -अब्दापपदात्‌ दरे fear वोणस्यृण- ब्रणभूणचुणदरखट क धृणादयः (उ ° BX द?) - इति GMa दकार्‌- लेपेद्णाभावेाऽलमेमकारस्याकार्च निपात्यते । यदा; wie दकारस्य लापा शणाभावख ए्षेदरादित्वात्‌ | we पयाप्तमातर्दमं दिखा यद्य; बहदकलात्‌ मेघो विभिव्यते । च्रलादणा aa एर्‌ व्रजा गाः (ede र,२,२,१५)॥: (९) wena! | aeqargiifterat “लभे विमोहने (७,९, * aut fre ९, १। {+ निङ्‌ ¶,९। { निद २,९. GU § fawe ९, ₹९,। || Free ९, ₹। ९२८ निखक्घम्‌ (निष्ट) | ae) Rae । यद्वा; शन्तः 'नण्डुकाखुणाङूकधूकज्रमयुकयुक- वरूकादयः (उ ° ४,४ ° ?)"-द्ग्युक-प्रत्यखे FI रपरे छते अरित्यल द्विवेचनरेफयेलेव्वाप्तिख्च निपात्यते । सरणन्नोखमत्यन्तदुरं गष मित्यथः। cat विञिष्यते। “श्रा aaa: सलसुक सक्थं (we खं०२,२,४,२)'॥ (७) कत्ययम्‌* | कमिति gamai तस्य मकारख्य नकारः पयसश्च सलेपः | aad सुखपखषमिव्ययैः । मेषो भियः | “व्यच्चिदित्या क॑त्ययं प्रयानम्‌ (छ ० सं ° ४,९,२२.६)*॥ (८) विखुः†। विपवात्‌ खवतेः fafa । विविधं खवम्तोति विहः Ta: | “वया इव सदः सप्त GE: (ede ४,५१.८ ,६)*॥ (<) areal) विपुवैत्‌ रुहेः fafa बेर्दौधी eave धका- स्ख । मृलविञुजादिलात्‌ के बिरहा: सत्वः वोरुधः । विविधं रोदन्सोति teva उच्यन्ते | “aaa arefaee: (we सं०८,४.८,दे)* ॥ (९०) गचहाभम्‌? । मरतेगेतिकर्मणे वािकमणा वा waft Ta; दभ्बोतोति दग्नोतेबेधकमंणः कमेष्छणि नकारलेापग्डान्दसः, afe: | यद्धाथैमभिगच्छतां व्याप्नरवतां च शचं दन्तारमित्यथेः | TUR Te ततुरि पकेेष्टाम्‌ (छ ° सं ° ४,६,९ २,२)* (१९) अरछ्रधोय्‌।:। दौधायुरित्यथः; षिरस्यायो पुचपाचाज्ितं- * निद्र ९, ९. कथा” & २९. ९, Re | Tt. { निश gus $ निद० ९, ए. “नसजम्‌'' १, २० । ""नचति', Te २, ९४ | faq. ९; RI चतुचाच्वावैः । द we | 9२९ दति चयने) शंध्िनि weary arama (२८ ७३०}। गेज्‌- पम्‌ धातोः खकार SII, YRS शोभाः । यदा; नभपूकान्‌ करेतिजिशायामशतजन्डस्ते कभावः ; दशषातेधिथतेनेा ‘carfan® 7 -इति बाङलकात्‌ं उशि-्थियः, ferng अगागमः, unre titer: । weet arget ने कि कितया द्वध cat: । अशतथानो वे शनकैः केन किरित्थैः । धन विरेक रुच्यते । “वो प्रसधोयुरणरः कं दीन्‌ (weds ४,६,९२,३)॥ | (९९) Prager» निपूवान्‌ “चि RFR (xe ज ° P— दरात्‌ WR fat अथः Beef यस्याः शा few भति, अगियिख्या गत्या इरन्तोति “्रन्येव्वपि gaa (३,२,१९०९)--~ दति डः । Sue शभावः । afefuear गल्या etuitar श्रवि्रामदरणा शत्यः | “Farag apart atl ey (wegeoy,t, २९.६० । भा ee: seegenite, (fires ६, 4) (९ श) ठवदुक्थम्‌ | रच्यन्डे व्याख्यातो aearare (३००३०) ¢ तंज ERTS बः। यदा; “उसन्नुपटेश्त्‌ (४ ° ९,७८)--द्ति धाते रति-पतयथे शबच्छष्दो निष्यते ; खकथ-बन्दे उक्थ इत्यन ग्थास्ातः (श्र दए.) | wee ame वा अव्ये स्हतियेष्छं स हेरदुक्यः, तम्‌; Gaifret: हवः कश्य eit (ख ° छं ° ६,९२.२ ,४.)' ॥ © (देमि '-- इनि feo whe ख > ९, Utes t free ९, 8) १ faae €, at 55 8३०. 'निखह्षम्‌ (निषण्डटः) | (९४) SEU) BE VAG! STMT वमनविरेदमयो- ` रकन्ता उदरे WE इत्येवं य श्राग्राखते यजमामेः ख खदूदरः सामः; आरे मकारस्य शेपः । “खद्‌ दरे wait ata (ड ° सं ° ६,४,९२,५)** | सामपायिनः प्रायञधिततेष्टौ याज्येषा ॥ (९५) दूपे । “श्रं wer’ दिखाथेः | छन्दखोखः (उ ०९,२)' - इति बाडलकादुण धातेष्छेदादे श्रः ; दु्न्दोपपद पतरन्तर्फीत- waa शश्न्येव्वपि gaa (२,२,९ ० ९)'- इति डः, अन्येषामपि दृष्यते (६,२,९ ९७)" इति रोधः | बाङविश्ेवणमेतत्‌ | ब्रचुणा- मनेन पातयितारौ । * ° *। “खपे feggeur (ao सं° ६,१५.२ ०,६)' ॥ (१६) पुलकामः। । पुरुवंकामे oe खः । कपिलकादिला- waa! “पुखकाम हि म्य; (कड ° सं ° २,४,२२,५)*॥ (९७) असिन्वतौ? । "पिघन्‌ बन्धमे (खा ° उ °)” । अननेकाथेला- दादरमामच Tears: । खटः शतरि A: । "उगितञख्च (४,९,६)' इति ङोप्‌, पुवैसवशेदौधः । यङ्क दगधावित्यथेः |e विभ्र्ते । “शअरसिन्वतौ बरतो भरन्तः (च्छ ° सं ८,२,९४,९)*॥ (९८) कपना||। “कपि wet (गढ ° श्रा ° ) इत्यस्मात्‌ “वच्‌ बलम्‌ (ॐ ° ४,७४)'--इति af बाडखकादागमामित्यलानुम्‌ न # faqo ९; 8. “muta? ge २, te | t निड० ९, ४.९९. WHEW’ ¢, ke: ‡, § निडर ९, ४। || निडर ¢, ४. कपिञ्जलः” & ६८, €, ४. ४। चतुधाध्यावः। ₹ खर | 9३९ feat gar: क्रिमय उच्यन्ते | “Sra geguad jue: (eGo ४,२,९ ४,९)**॥ | (९९) भाख्छजोकः* । जका wafser श्रप्रतिहता प्रबद्धा भा free स श्जकभाः सम्‌ भाच्छजोकः । श्रप्िरुच्यते | “भवमकेतुः समिधा wrestle: (ष्छ०स०७,६,९९,२) ॥ (९०) रुजानाः । व्याख्यातं नरौनामसु (cage) | स॒ निगमः (खण्सं०९,२,१२७,९) ॥ (eq) afet व्याख्यातं क्राधमामसु (२२१०) a सेनाभिधेया । “fas शिनं वलति (we doe 9,0 0,8)” I (२२) श्रमना । श्रवनश्नब्दस्याकारवकारयोाराकारमकारोा fom राकारः। अ्रवमाय ्रवनेन .वा। “परिघ्रसमोमना at वया गात्‌ (च्छ ° सं ° ५,४६.९. ६,४)” ॥ (९ ३) उपलप्रशिणो|। उपलक्रब्दोपपदात्‌ feud: लिपतेवा ‘guerat (2,२,७८)'- दति शिभि-प्रत्यये अत्ययेन टि-लापः | उपलेषु शेषु areas यवाम्‌ जिणोाति हदिनस्ि waatare:, उपलेषु यत्रा प्रकिपति quater: । खक्रुकारिकामिषेया । -"“उपलप्रशिषें नना (च्छण०्सं०७,५,२१५,३)'॥ * निर ९. $. “सानः ३, १९. GE १२, २.९४. AU { प ५, ६९ । Pree ९, ५. “wre” yo, Rot { १ ९,९९। fae ९,४। ९ निद ९» ४. “COTA ¢, ९, १९२, Be! || force ९, ६. “उपलः” १० १, ९०. निद० ९, RR BRR निम्‌ (frowezs) | (a8) wife) ewa-wen? ° ° । “nels war gufd सिथाति (ख ° स॑ ° 0,0, 0,8)” | (९ ६) प्रकशविव्‌। sate कलाः भानेष्ानप्रतिनागादि- fa परश्टासगक्ितरलपरो कारिका वेद्‌ विजानाति । ‘mgfie (२,२,६ ९)“द्थादिभा fafa "उमपः wonrepetniwey (६,२,६ 2) रति शः | प्रकशविद्‌ afar भषति । “दमि etd: प्रकलविद्िम।ानाः (छ ० सं ° ५,२९६.१५) # (९६) जन््रषेशञ्वा 1 “wy शद्धो (रि ° पर)" । fear Tews दि-खापे way; यकेदानायीात्‌ “ङुवजेङंनिय्‌ (१,९, ९ ° Ry अत्पाण्यपि cary wage wea ददाति धमं त्रा Byer Gr दहाति ws पूरा विख । "शिनि (५4 sane (we @ey,c,c,y)” ॥ (९ १) ९क? । “Sm See (चना ° जरा)" | ‘ara: मे (१,४, ८०)" । mente Sak न अप्रति । “ta रि ad भयश्च cen (क १ च १४,६.८,६)/॥ (qe) शोखक्य॥ । “शि निवाषनन्योः (त ° प °)" । "सथो weer (२,२.९९ a) दति क्रि खद्‌ । श्रवस्य यक्षाम णण क * विद ९. ¶ “उपः” ©, ९९. ८, १६. १७. €, ३८, ४० । T faze ९, ९. इ” १, ३ । : } fre ९ ९. “om” २, ९०। $ निडर q; € । ॥ निद ९, ९. “qu” ८, ya चतुचीच्यायः | श we | see कारे ‘arege: (६,१,८७)/। fiafeaftenk 1 “ae ete- स्याश्चिना कण्वाय (छ ° सं ° 5,0 8,8)" ॥ (ze) We) WT । भवादोनां ग्रे प्रमदं, शुकेव 2: । जसा- दिषु सुबन्तेषु क्रमेणादाहरणानिः - “ag ते बनः (यण्वाण्ष्ं* gee)’, “SR धातं wee etre, (० सं १.८.९९, 4)”, “तो शनानेनिं tra Telfer (odor. ye we)” ww प्र चयि भमववसुजोदिम्‌ (छ ° भरं = 2.2.8 0,4), “शसो शवाराखिद व॑, erga (क °्सं०४,८,९२,३)", “On इव पप्रथे ककमा we (od 2.8.8.8)", “शके un वसवे बनि (अन्वा०्चं०८,९य८)' ॥ (३ °) wet: पथतेः wate भत्यथादसनि धाट॒नां oa RATT; ) पथते गम्वते पच्छयादिभिरनारिकिवास्िभिवा पाथः । खनरिकम्‌। “कनेः Tey पाथः (ऋ ° घं aL)’ छदकमपि प्राः । "पिबतेस्युट्‌ ब {*--्युश्न्‌ । Gah शुदकम्‌ we पिबतिदश्ववदारावेः। “श्रा te wet पाया नदोनाम्‌ (weds ५,२,९ ५.५)--द््युदकष्य । “देवानां पाथ उयप्र विदाम्‌ (श १म०८,९,९ २.४) दद्यान्नख्य ॥ (१९) खवोमनि । छ प्रघवेश्चयचोः (ध ° प°)" । इण्धु- wey wiry (उ ० ४,९४ 2) - इति rahe । aE LLL Ol Lajas See भ face ९, 0. Qmivfit:'’ १९, ९४ | {+ fane ९,७.८०, ९९। { “eqs यड चः-एति षि, कौ, Go 9, १९९ । $ निश ९०, ९९। ene निक्तम्‌ (निघण्टः) | एव वणंब्यत्यया दिना । प्रसवेऽभ्यगुन्ाने । “देवस्वं वयं चव्तिः षौ मनि (odo 4a, Que)” ॥ (१९) सप्रथाः* | प्रथतेरसुन | सवेतः-जरष्दस्य स-भावः । सवतः a । “rah सप्रथा अमि (चण०्सं०४,९,५,४)*॥ (३३) विदथानि । विदेरथक्‌ (उ ० ३,९९.९) । वेदनानि विन्ञानानोत्यरथः। “विदथानि प्रचोदयन्‌ (च ° सं ° ३,९,२८,२)॥ (ag) आयन्तः। ‘fasy सेवायाम्‌ (आ ° श्रा °)" । waft रपि गुणे प्राप्ते व्यत्ययेन sig. समाश्रयन्तः। यदा; शते खट्‌ । समाचिता । “आयन्त द्व WAH (चछ ° सं ° ६,७,२,२)” ॥ (१५) wah? । आङ्पुवोत्‌ wad: इटणोतेवा “किब्वचिप्रच्छ (२,९,९७य८वा ° ९)"-दृत्यच ्राक्‌ प्रत्ययनिदं ्ादिषटसिद्धिः(भा °) --इ्युकषे किपि प्रतेः Merge यद्वा ; एतयोररथे वर्तमानात्‌ qaura: किपि whee निवैरः । are ईषदथेधोतकः श्राञ्जयशात्‌ tarda सोमस्य अपणं दुच्यते । “राय भावं श्भम्‌ (ऋण्सं०६,५,६.,९) | “RTS. WG TRH Taya fafa, * * * । “सामे सत्याननोदेवान्‌ गाम्यात्‌ ( 24) )”! रेफान्त-सकाराग्तयारुभयारपि साधारणं पाठः समाचाये ॥ * निद० €; 0. ९, RVI † ० & ९९. जिद्० १,७०.९, ९९. ९, ०. ८, ९६९२. ९, ६. “विनदमुः" $, ४. विद्धनाषपस्‌ ” ९९, ee. “"विदस्‌'' ८, Ro { fawe ९, ८. “ङदश्रेत्‌"' ६९, ९० । § निर gc! | we Yo ८, © QU, ४. बटवा। चतुधाध्यायः। ह ख० | ०३१५. (१६) श्रजोगः* | जिगरिर्सक्रधातुर्भिगरणा्यौ वा गहण वा । afe, fafa, इतश्च लोपे. ‘cage (८,२.९२ ४)'-इति स-लेापः, रेफस्य विषञअनोयः। श्रवगिरति, wets वा। भक्यतोत्यथैः | “श्रादिद्‌ यसि श्राषधोरजोगः (चछ ° सं ° २,३,९९,२)०॥ (qe) श्रमूरः† । ‘ge afea (दि ° प °) । frerat उलम्‌ , एव-ढलाप-दोचीः, ढकारस्य रेफः, wT: Mgt WAT | WHE ae: । “AT aa न वयं चिकित्वः (ष्छ° सं ° ७,५३२.४)" I (ac) अ्रश्रमानः¡। व्याखयातेाऽशंतिकम॑सु (३९४४०) स निगमः (ao de २,२,९९,२) ॥ (ae) देवेदेवाच्या शपा । देवशब्दे पपदात्‌ wed: “win (२,९,५९)'-दइत्थादिना किन्‌, श्रनिदिताम्‌ (६,४,२४)- एति म-लापः, ‘ae (६,४,९ २ ८)- इत्यकारलोपः, ‘et (4,2, ९८)“ इति De श्रश्चतेश्ोपसद्यानम्‌ (४,९,६वा ०)" रति Sie “विव्वगदेवयोख्च Zaye च॒ arama (६,२,८ २) नम भवति; ‘oq taal (ढशश्रा०)' किपि। देवान्‌ प्रति गतया eens: | “देषा रेवाच्छा BAT (ऋ ° सं ० 24,0 8,0)" I (४ °) विजामातः|| | धनादन्ये कुलोमलादयो विगता जामाद- # “(सिजतः fargo ई, ८. “facta” ९, ४. “प्रतिखःजर'' १०, Re. “a- शाति" पर &, te. fares १, ८। † निर ९,८. ११५, ९। t Ue २, ९६४ | fawe ¢, ८। ® fase ९, ८। | faqe ९, ८. ““जामाताः' ९। gad Fanaa (निचर्छः) । गुशा यान्‌, चायममातमुष्छो fas Taree | ततः पञ्चमो । * * *। “"विजामातुदत at Wt स्यालात्‌ (छ न्द०९, ७,२८,२९) ॥ (४ ९) मासः * । वतेः पालना्थैष्य तषश्च वा किरि क्कि वा च्रविसिविश्िष्टषिन्यः कित्‌ (ee ९,९8४ ९)"-्ति मन्‌ Wee “व्यरल्र (६,४,२ °) -दत्यादिगा wis sere दति परे QA शशः | लब्‌ \ “श्राण्णसेरसुकः (७,६,५ ०)” । रख्लितारस्तषे- चितारस्छपयोयाः। “sitarewadiwn: (च्छ ० सं ° ९,६,६,९)*॥ (ge) समानम्‌ । सुनेतेमगिन्-प्ययः। aie Bray! कतारम्‌ । च्रमिवोतारं सामानाम्‌ \ etary सरणम्‌ (jogs EE, BI)” ॥ (४ ३) अनवायम्‌ । (8 8) किमो दिने + अनवखवश्नब्दख्ान्‌- वाभावः । अनवयवं सकखमिद्यथेः | fafa we fatale करति, किमिदं ade दति वा चरति । बाधुखमेवरो खदा विरद बुद्धिः विद्यनेऽभिषेयः | किमिदं-कष्टक वाक्य वा किमोदिनि- भावः. । “Sar धनलमनगायं किमो (wedeo ४,०,५,२)॥ (gy) WRATH । WaT awa: ae wale शखः WARE । यदा ; “Wa रगे (gee) ‘fe agra च * निद्र ९, ९. ९९२, ४०। + निड० ९, ye. “सामपौतिः'" ९, ९०. “ral #, ९. “Baar” ९, ९६. Ro, BO ९९; US. ६९ I { fawe ९, ६९। ९ fines ९, १२. “quar” ge ३,४। चतुचाध्वायः। | Be | sue (२,३,९९८)'। Wat रागः कर्थः waut, रागेस्तदान्‌, दश्यां गन्त CTS: । WANES वा अमभावः। यन्नवाम्‌ श्रात्मा जोष न्ने कलो मनौ चातपि-इति निषष्डुः (?)। “याहि राजे वार्वा tain (च्छ ० सं ° ३,४,२ 8,0)" ॥ (४९) श्रमोवा* । श्रम रगे (gous) । “अरमेरोवः'-इति ईव-प्रत्ययः। टप्‌ । श्रमोवा रोगः हिंसिता ati यहा ; “वयज जिहाग्रो गणामोवा (उ ० ९,९५२)-इति वन्-प्र्ययान्तो निषा- त्यते । “यस्ते गर्भममीवा (छ ०सं०८,८,२०,२)॥ (४७) दुरितम्‌ । दुम॑तिप्रापकं कारणतम्‌। "पापकं कम॑ दुरितमुच्यते । ^च्रति क्राम॑न्तो दुरितानि विश्वा (निङ्‌ ° ६,९२)। दुःब्दोऽ् दुगेतौ वर्तते । (दणञ्चिधुषिभ्वः कः' † इति बाङलकात करणे कः) दुगैतिगम्यते येन तहुरितम्‌ ॥ (४८) weg! श्रप-युवात्‌ वेजधातेारन्तर्णो त्यात्‌ “अन्येष्वपि दश्यते (१,२,९ ° ९)"--इति ड-प्रत्धये श्रपेत्यस्यागयलोपग्द्टान्दसः। टाप्‌। sq वयति श्रपगमयति सुखं प्राणंखेत्य्थः | अेवयङजिडा- गौवाप्वामोवा (उ ० ९,९५२)'- इति वम्‌-परत्धय बेोलपाऽप- श्रब्दस्यान्तलोपञ्च निपात्यते । व्याधिवा भयं वा श्रा । ““गदाणा- grr परं हि (छ ° सं ° ८,५,९१,९)॥ * fame ९, ९९. “mater” १९, ५४. “getaway” yo, ce 1 † fawe ९, ६९। { "खख प्रखाभिदमिखृपशविभ्बमन'- दकि fue को 9> ९, ८९. § Tou, ९. निद ९, ६९. ९, ३२। 56 eRe farererae_(fareremz: ) | (ge) अमतिः* | wate BITTE | आक्ममयो ततिः सतिवा wafer. | तन्यत इति afacifa: 1 मतिरपि प्रकाञ्जरूपः ang दोिः। armen ततिति अमतिः दोर्तिरभिः पेया । श्रमातति-च्ष्दस्य श्रात्ममतिः्रन्दस्य वा श्रमतिभावः। सविद विश्रेषणलवादात्मप्रकाश्नमयो ततिमंतिग श्रमतिरिद्यपपद्यते | 3 द ष ‘RSI यस्या मतिभौ अदिद्युतत्‌ (खा ° ङ्ग ° Wye ५,२, १.८)" ॥ (ye) watt । (४९) पुरन्धिः । wate: "इटषिकषि- वविसुषिच्नासुव्यभिश्चाभ्यः fra’ छदिकारादक्रिनः (४१९०४ ६. ग१ ate) —xaqa frat विदितस् यणात्‌ विकण्पो tq श्रु af anfaca शु । * * *॥ qewet बनाम । धोरिति कम नाम, प्रन्चानाम AT) बहकमा FTA वा पुरूधिः खन्‌ पुरन्धिः । पुराणि दारयतौति वा atin । वेप्नो इदित्‌ १ “रि ब्रा लर्कात्‌ डिदिन्‌ प्रत्ययः, दकारस्य धकारः, नकार उपजनः | गो वरण tee पुरन्यि;। “Bet भग नामना पुर॑न्धिम्‌ (ख १ स॑ ° ५,४,६,४ )” । यु्टौ-गन्दः सुखस्याभिधायके धान्यश्नलाकांः are | “ुद्टौवरो मत नाखभ्वमापः (We Fe 0,9,8 4,0)" दति सुखस्वाभिधायकः । “Bet खरा yee: (2) ef ध्रान्यश्रलाकायाः ॥ " Ye श, ©, निद ९, UI t निद. $; AVI ‡ १० &, Ro, निर ¢, UR. ९६, UR, URL ¢ ‘mitigate fer कोर we ४,९९१ | चतुधाध्यायः। श we | eRe (५९) सु्रत्‌* । ‘ee दोप्रो Grente) 1 deyaTey (Se २,७८)*- इति श्रति-प्र्यो गणाभावश्च चकारस्य WHITY निपाल्यते । रोचते tea वणेविश्ेषो श्वलनाविभतप्रकाच्रर्पाऽभि- Wat । यदा; रभेररिंसाथैन्दारेः रोाचत्ययं वन्नैनानाद्वर्‌ waft । “समिद्धस्य quzzfe पाजः (खछ०सं० ३, ,९२,२)**॥ (ue) foment ‘feu हिसायाम्‌ तदादिः। waren ee । खटः शतरि छन्दसे दोधः। श्ख्छते विच्‌ । fort wat ar ग्रसितारः Gare. माश्यितार इत्यर्थः । ““श्रसि हि व: सजात रि्रादसः (ख०्म०६,२,२२,५)'॥ (us) geal) सु-पृवोत्‌ ददातेः इन्‌ , ईनि बाडलकात्‌ इख- wai सुदानः। “ae ait वि दधातु रायः (ऋ०्सं° ४,३, ९९,२)'*॥ (uu) ofa? । सु-पूवीन्‌ "विद sa (शरदा ° ge) TAI स्मात्‌ “श्रमिथजिबधिपतिकलिमरिभ्योऽजन्‌ | '- इति बाङखकादबम्‌- प्रययो गणाभात्र्च। सुविद्यत इत्ययः “aa याभिः सुविदजभि- TS (छ ° सं ° ७,६.९८, द)" ॥ | (५६) श्रानृषक्‌ । श्रनुपुवात्‌ "वच्च सङ्गे (ग ° प °) -दत्ध्म्ात्‌ * निडर २,२०.९, १२। + faqo ९, ९५। { मिदर <€, ९४. “aera” ¶, २४. "चदा १०९२, ९५। § fawo ९,१४.०, 21 || ‹-खअमि म्य जिवविपतिम्बोऽभन्‌ । मेरदेख a: estieq | सविः कनम्‌ः'--टूति सिन ate Gok, १०९२६०४ | qT faye + ह ४ | 9४० निबक्तम्‌ (नियः) | fafi अनिदिताम्‌ (६,४,९४)`- एति म-लेपः, अ्रनारकारखय रोषग्कान्दसः। अनुषक्रुपरयं परि शद्रमित्ध्थः। “quia aftr षक्‌ (ode €,8,82,2)" Il (yo) qafe:® । gqu-wegrauara वनेतेः ‘en स्वंधातुग्यः (उ ० ४,९.९४) श्तौन । gu वनाति सम्भजते uate: | “स तुवि मंशा चरेण पौरे (खरसं०९,४,२९,२)॥ (yc) गिवंणाः। । गोः-ग्रब्दोपपदात्‌ वनेतेखेन्तादसुनि वने- चरारितेन fameqaar waar atau इति wa दौ- चाभावन्डान्दसः । firewarcafsattaremset समानायेः । अता देवाऽभिच्यः । स्तोतुरभिमतप्रदानादा्मानं स्ोटभिः सम्भा- जयति । भ्ये तु (free ६,९४) नोभिरेनं वनयन्ति--द्व्ययै- नि्ैचनमिति खन्दसखामौ | ओनिवासस्तु॒ era रिच्‌) मोभिरेनं वयन्ति । “ge गिवंणसे वृत्‌ (च्छ ° सं ° ९,६९२.९) ॥ (ve) wat खरती | ्रसु्ब्द पवस्य स्शष्दपवैस्य च “र गतौ (अरा ° आरा ° )'- इत्यस्य भिष्टार्थां छान्दसल्ादिङभावे षकारस्य पुवेख- वणं cay AS STATA | सपतम्येकवचनम्‌। श्रसुः प्राणः | TTT वातः। वातसमौरिता aeareet fe सेव्याः । र्त दति write विशेषणम्‌ । सुसमोरिते ay प्रेरिते विस्त? रजसि ्रन्तरिषलाके- stared “sae at रजसि fara (छ ° सं ०,३,९७,४)॥ [ {0 * निर ९, १४, "तुरः १९, te. (तुरषतिः' ९२, ei t भिद ९; ९.४ । t faqe ९, ९४. । चतुर्धाभ्यायः। द Be | est (६ ° ) श्रभ्यक्‌* । माशब्द दितौ कवचन उपपदे wee: किप्‌ मकारखेपे मा-त्रब्दस्य Taal द्रटव्योऽकारोापजनेन च भव्यम्‌ | arquren श्क्किरभिेया fear सतो at प्रति दव गता। यदा; अभिपवोदश्चतेः किनि अरभ्यक्‌ खतो भकारस्य मकारापत्था WA अचरन्‌ wefan | यदा ; श्रमा-अ्दः were निपातः । श्रमाक्‌ सतो श्रम्यक्‌ Bera । “श्रम्यक्‌ सा ते इनदर ्छषिरिसमे (Wee २,४,८, द)” ॥ | (६९) यादुख्छिन। 1 ares cae: । “याबु शिन्‌ धायितम्प- स्य॑ाविदत्‌ (° स॑ ० ४,२.२४.) ॥ (६२) जारजायि । उस्लविशेषण म्‌ | तेन व्यत्ययेन नपुंसकला- बगमः। ततखेदं TSA । जार इत्यस्य वा॒धातेरेवश्नुतस्या- स्यातस्यासभ्भवात्‌। निधातप्रसङ्गख । अरन्ये तु जनेरपत्याभिगतमा- श्यातमेतदिति गम्यते । arg जारयायि श्रजायतेव्यवगमः wear wearer निधातप्रसङ्गस्य भिन्लवाक्यलेन वाक्यादिवादुदात्त- प्रतिपादनेन परिडतत्वा न । अ्जायतेत्येव स्कन्दसखामिनेाऽप्यवगमः। उच्विरेषणवादिनां जारश्चासौ यायोति जारयायि । गवां यौवन stfu गवामभिगमनाड्‌ याचितम्‌ । “उखः पितेवं जारयायि aw: (च्छ ° सं ° ४,५,९.४,४)' ॥ * faze $, tu | श्यति?” “मियदति' ae ९१ Qe | † face ९, qul t face इ, १४. “ane” 2, UE HT १०० १९. STS ९, २५० “आरिकः” ६९. = । ४8२ निक्तम्‌ (निधयः) | (६ द) श्रय्या* । श्रगरब्योपपदान यातेः ‘AB कः (३,९, ९४ ४)"--दति बाखलकात्‌ कः । याकारस्येकारः । ठतौयैकव्न- स्याकारः। यदा; श्रयमरेति ‘aes च (५,९.९६ ऽ)-- दति य- प्रत्यये दकार उपजनः । strat वा धनि धस्य caret विभ राकारः। GATE | यदा; war एवायिया। श्रगश्वताग्या । “वि श्रयियोत वाजाः (We सं ° ₹,७,२., द)" Il (९६४) wats (६५) पचता] । पचतेल्य॑य्‌ “शत्यन्यरो aren (२,३,५९ द्‌)'- एति कमणि ्युरि पच्यत दति पचनम्‌ । वचन- अब्दस्य वकारलेापेनान्ते सकारेापजनेन चनः । WHA यदा; वचेरसुनि बाडलकात्‌ ना ऽन्तादेशः | wea: 'ब्टदशरियजिपचिवच्यमि (?)' तेऽपि इष्यन्ते (३,२३.२) इति वनात्‌ wa zea: । far AAT. । पक्रः पक्षो पक्ता दति वावगमः । पदाम्तस्य aye साम्याद्‌ विशेषनिखयः । “वनौ दधिष्य पचतोत समम्‌ (० सं०८,६,२९,द)'--दति बवचनस्य | “त्ये दस्तः प्रति पचताग्रभोषटाम्‌ (निर्‌ ° ६,९ ६)'“--दति दिचनस्य , “पुरो चन पचतः (छ ° सं° RXR ९,२)--इत्येकव चनस्य ॥ (६ ६) इ्ररुधः । श्रएचं atfa तापं वा qua: । श्रन्येभ्याऽपि दु न्ते (३,२.७० ५)'- दति fing) wow went “wae हि Wey: सन्ति पर्वः (च्छण०्सं०२,६.९०,द)॥ * निद ९, १९. “aug” ९, 21 † fawe ९,१९। { निङर ९, ९९. “am” ५, २४. ९ २४. “afer ©, ६२। $ निद. ९, dq. १२, ६८। चतु्धीध्यायः। ३ we | 88द्‌ (६ ७9) afam* । (माडः माने (gate) 1 fast क्रः toffrafaareara (९,४,४ ०)“ इति इत्वम्‌ । मितः परि fea. न मितः मितः सक्लमिनः श्रपरिमाण ced, afi शणितकाला ari यदवा; मिनेतेबेधकमणः शईणसिभजिदोष्य्य विन्धा नक्‌ (ख ° 9,2) ति बा डलकान्नक्‌ | नमृखमासः । श्रमिन, aféfaa: Rafer) यदा ; क्र एव प्रत्ययः । श्रमितेाभ्यमिता वा घन्‌ श्रमिनः । “on हिब भ्रमिनः सहाभिः (००४, & ,७,९)* It (६८) samatt । samara भवन्ति शष्दकारि्य दति * * *। जस्‌ । पृवेसवणः। “मरुनो जोरि (wed ४, श,९ ,६)** ॥ (६९) चरप्रतिष्वुतः¡ । ‘equ, आ्रप्रवणे (खा ° उ °)” | aT भागमगम्‌ । स्कवतेगष्यथादा निष्टा | ANIKI ष्वम्‌ | आन्येनाप्रतिगतः शअप्रतिव्कुतः | यद्धे अ्न्येनाप्रतिह्तपूवै इत्यथैः श्रप्र- frefercddt बा । अज परे रूवणितन्रम्दस्य ष्ुतभावः । “waa भप्रतिष्ठुतः (ode ९,१,९४,९)॥ (७ ०) श्राषदानः१ | ‘wae शातने (भढ °पर)' | TENE यड MATTE व्यत्ययेन ब्रानच्‌ । पुगः पुमरसुरात्पुराणि वा श्रातयन्तः “rept मतिम॑तिरच्छा दानः (छ ° सं ° ९,२,२, २) I * {० ९, ९९. Cam’ Go, er | † निद ¢, ९९. अगकरकमन्दद्वः | ‡ {+° ९, ६९। ¢ imac ९, १९. “Req” ९, ४ । ४8 जिडक्षम्‌ (निधण्ः) | (oy) खप्रः* | भिर इत्यन (१८२१०) Gamer व्याख्यातः | “ख पकरखमतये (०० ६,२,२.५) | पो करकौ बाह यख होमेन नर्पणाय पालनाय वात्मनः afigeafa प्रस सर्पण २ । मिगमः Taal: ॥ (२) सुशिप्रः । fad arena (२८२०) | श्नोभनत्वविभनि- त्वम विशेषः । सु दनुः सुनामा वा gia: | “as सुश्रिप mata (चछ०सं०६,२,२,९) | wheres भिरस्त्ाणसुच्यते | fart: wag वितता हिरण्छयोरिति सुशिप्रः सुभिरस्ताणदत्यैः सम्भवति ॥ (७३) tat रमते विच । सप्तमौबख्व चनम्‌ । रमण्ौयेष्ि- त्ययः | vation waa: । “a चिच चिकितं vy भाषा (ऋ ०७०२,४,२४,५)”॥ (oy) faatr:? । दिशरब्दे सप्नम्यमो उपपदे ‘es ger (are प ° )"-ए्त्यस्मादसुन | इयोः स्वागयोवौ यण afta: दण्डः । न wate वर्य शापरिटद्धः शक्रोति afad नापि दिवि आदित्या द्रखान्‌ परिग्टशोतु दिवः सवदेवतासाधारणएलया्‌ टे वराजन्येत च प्रसिद्धिरितिहासेषु faaer seas “oa दिवा afar. बहाभिः (च्छ ० सं ° ४,६,७,९)* ॥ * निद्र ९, ६९ † free ९, \ ® “inl ge ५, १। { निडर ९, ९९। § गिण ९, १०९. “fe” ३, Xe, चतुधाध्यायः | R We | 8४१ ` (७५) अक्रः* । श्राङ्यवात्‌ कमेः “sea द्‌ ते (2,2, ९ ° ९)'-दति डः, आडनेष्रखत्वम्‌। ्राक्रामति सवेमित्धक्रमाकाग्न- माक्रम्यते वा । “saat न बभिः संमिये महोनाम्‌ (we सं २,८, VV) (७६) उराणः । उर्‌ gare दति प्राप्ते क्वणदिकलापादिना वाक्याथैः। उराण इति पदवचनम्‌ । “दृत tee प्रदिव उराणः (चछ ० सं ° ३,५,७, द)” । खण्यमपि हविः उङ्‌ ay Bary: | तथाच श्चुतिः। “यदे रेषो जाषत इविखत हिमेातु' वदधते ्रथो- ऽयमपरिमितः ( ? )“--एति ॥ (oo) स्तियानाम्‌ । rat: azarae “श्रनयेभ्योऽपि grav (३,९.७५) दति विच्‌ । दृभियणस्य प्रयोगामुखरणाथतवान्नि्‌- पदादपि भवति । इकार उपजनः | षष्टोबह्वचनेम्‌ | हिमभावेन संहता श्राप उच्यन्ते । “ट्ष सिन्धूनां षभः सियानाम्‌ (छ ° सं° ४,७,२ ०,९)”* ॥ (७ रू) ferat:2 । स्तियाः पातौति विच्‌ । freon: षन्‌ स्तिपाः। यदा; उपसखितपा; खन्‌ श्रनेकवणंलापादिना स्तिपाः। श्रग्निर्च्यते | a छयाङतिदधारेण पालयिता; श्रङ्गभावौपगमनेन चोपखिताां कर्न व्यतया वच्योतिष्टोमारोनाम्‌ । “स a: faut उत भ॑वा तनुपाः (ष्छण्सं०८,९,९९,४)॥ * fawe ९, ९६९ । † face ९, to. “ore”, “"उरामविः" ४, ९२६ । t fame ९, १९. “ea”, ^“ की” २, ९२९ । § निद० ई; ६९। 87 99६ निदल्तम्‌ (भिषण्टः) | (oc) ware? । जबमद्धिजरमद्धिगरवद्धिवा रभ्जिभि्यदारोा- इति तदादित्यमण्डलसुष्यते। जबमज-जरमङ्‌-गरमच्छब्टानां जवभावः, शराङपुवी दुख yuert निपात्यते । “शरै रप श्रारपित' WATE (छ ० सं° २,५.२,२) ॥ (८०) qual । ग्टणातेः स्हतिक्मणा जरतेवाखेतिकर्मणे शु ठजारूयम्‌ ‡ eft भावे करणे वा GUT । बाङलकार्‌ गकारस्य जकारः | Gar स्द्रयतेऽनेनेति वा जङ्यं साचम्‌ । “I wei wale राये पुरन्धिम्‌ (ऋ ० सं ° ५,९,९२,६)* ॥ (८९) gfand) वञ्जनामस्‌ व्याख्यातम्‌ (२८८०) a निगमः (च्छ ° शं ° ९५२,३ ६.५) ॥ (८२) Gall) ठश्चतेदोानकमणा भावे qs दानमित्यथे : “ae aw य उन्तर (च्छ ° सं ° १,९,९४,९) । वञ्योऽपि ae सेव व्याख्यातः | (ca) atu । हरटद्यथेस्य "शछत्धच्यटो away (२,४, ९९३)" दति ते wife ez परिषटढः । feared वा भाषे । fear वेणा । ठतो्ेकवचनखामे wae: । “ह दचछंवा WELT बदा कतः (Wed ९,४,९७., ३)" ॥ भ निङ० ९, १७। † esparqaa’ सि°को*ख०९,५। ¶ face ९, ve. “erie” ९, ४. “दरति” ४, ९८ ye, ८ । § To ९, २०। निद ९, ६०. “aq” ९” २९. ^ कुल्मायः' १, 9 । || प्ण ९, Ro । मिद° ९, ६८. “तुजः ae, ४६. (लुञ्चति Ge ९, Rel T fae ९, ९८। “Ge ई, ९। चैतुचाध्यायः | र we | ४8७ (cy) ततमृ्ठिम्‌* । 'तनिग्डग्धां किख (उ ° ३,८ \)'--दतिं तनेतेः aaa, मृदेनिं्टार्यां zai मुषटटिभावः। यदा; तत--्ब्दस्य ततम्‌-भावः, awit भाङलकात्‌ ale क्रिवि सम्प्रसारणे vfs: | तदमेषम्तामादग्रिाजादेः adres: प्ररितः ततन भोगसम्तानं afa ततन टिः, नलखोपाभावः। ततनष्िम्‌ । ““श्रपाप शकसतमुि- मृशति (छ ० सं ० ४,९.२,२) ॥ (८ ५) दलो विश्नः । दशाब्द उखाधम्द-पयायः । दला अन्नम्‌ श्रजाश्लरे दश्ते उदके वर्तते | बिले दरे छेते इति ज्रधिकरणे शेतेः (२,२,९ ४)"- इत्स | इलाबिले श्योयथ् । निपातम्डान्दसः | Based | दराबिखश्रयः सन्‌ दो मिक्नः | “न्याविध्यदिलौ fare eae (० सं ° ९,२२.२)” ॥ (८ ६) कियेधाः । कियच्छष्दे क्रममाणशब्दे बेापपदे दधाते- faa कियदथं विज्ञायमानपरिमाणं खबलं धारयति ; maar वाभिमुखं wae धारयति निरुणड्धोति । कियद्धा कममाणधा वा खन्‌ fader wefan “sara aq ater: कियेधाः (ख ° स॑° ९,४,२८,२)** ॥ (८७) सभि; । ‘a सम्प्रसारणश्च (७ ०४,९ ९ )*- शतन प्रह्ययः । अधिर्च्यते । भरमिता। खयं fafa लेाकेव्वप्रतिहत- # निडर ९, १९. “ततः” ९, ९. TLR, २८. “अ ततान" ६०, २६. “Cuma”? ९९, १४ । † निद ९, te. “TH” ८, 01 † निन ९, २०। § निश० ९, २०. “जमति” Ge २ ६४। ggc foraenay ( fereraz:) | गतिरिव्ययेः। श्रन्तर्णीत्छ्ौ वा afer । भामयिता | “afac सयुषिरुकत्धीनाम्‌ (च्छ ° सं ° ९,२,२ 4,0)” I (८८) fafeaa:* । विप्राप्तश्ष्दस्य विष्यितभावः। यदा; विषे- SETA क्रः, दकारपकारावपजने । विसं दतयर्थः । “पारं गा शरस्य विष्पितस्य पषम्‌ (ऋ ° स॑ ° ५,५,२,९)॥ (८९) atta । दण ary Here शिनिः । quit चत्‌ हरोपम्‌ | उदकमभिधेयम्‌ | “तन्नश्रौपमहंतम्‌ (Woden, ९,९९.४) ॥ (< °) रास्पिणः । रपतेवी रसतेवा कर्मणि भावे वा चलन । रापो रासा वा wat यश्य तद्रापि रासिवा aq षकारपकारोाप- जनेन राख्पि्ब्दा बहदकं Grd वाश्यते । तदसासोच्यरं ्ादि- त्वादच्‌ प्रकतिभावश्च zee । दण्डिमती शालेति यथा । श्रत श्ष्दवद्‌ दकं तद क्मधोऽभिधेयः | रचा चैमाणेन Arte साता वा । “प्रमातसा रास्यिमस्यायाः (owe 5%, 0,8) ॥ (८९) wafer? । urafigir “wet asia’ ozarfec - प्रसाधमगकमेविषयस्य समोकरण प्रसाधनमात्मसात्‌ करणं Acer: | “यजिषठटञ्जसे गिरा (° सं ° २,५८.९) ॥ (८ १) खतुनोतो। | “खणुनोतो नो वरुणः (ऋ ° सं ९,६, ९७,९ )” ॥ ® भिक ९, Re. tT fax. q, २९१. { fawe ९; २९. “org” ४, २९. “cafe” Ge ३, ६४। § fares ९, २९। f] निद ९ ९९. “warm” ६९, Re | चतुचाध्यायः। ३ Be | 8७९ (९ 2) प्रतदख * । प्राप्तवसुने। पकारलाप-दखव-तकारापजकैः प्रतदद्ध । हरौ विशेष्यो “etl wx nase च्रभिख॑र (छः सं ° ६, ९,९२.२) ॥ | (४) fetrats ‘fe गतौ (@rege) | af यस्यतः “ढन्दस्छभयथा (२,४,९ ९ ७)*-द्त्याद्धंातकलाम्‌ डिम्लाभावे गणः प्रितेत्यथैः। “हिनोता at mat देवयज्या (ष ° सं ° ७,७,२, ६,९)” ॥ (< ५) चोष्कूयमाणः । (८ ६) चोष्कूयते? । “व्कुन्‌ श्रा प्रवे (खा ° उ °)” दह दानाथैः, कचिद्‌ व्यदखनाथख । यङि पूर्वज लय्‌ WTS, SHCA व्यत्ययेन षलम्‌ । “चोब्कुयमाण इन्द धरिवामम्‌ ` (० सं°९,३,९,२) | Wa दददित्यथेः | चोष्कूयते विश्न TR मनुष्यान्‌ (छ ° सं ° ४,७.२९ Be)" | AY Beale ॥ (< ७) Gaal | खयमिव्ययं वमाने निपातः । “ganar gua धायि मका (खसं २,४,८,२)*॥ (ec) दिविष्टिषु¶ । दिविभ्रष्दोपपदात्‌ दषेगे्यथादिष्छाथाद्ा करणे fer) Grad परायते वा याभिस्ताः | “gaye दिवि- faq (क०सं° ५,७,२२,४) ॥ (< <) दूतः** । जवतेद्रंदतेवीरयतेवे (्रतनिभ्धाम्‌ (उ ° द, * मिद ९, २९. OTE Ge ९, ६० । 1, fares ९, २२. ६२, ४. “हिनोति gee, ३...दिमम्‌'मिद° ४, २०. ९, BC! § Pree ९; २९. “अप्रतिष्कुतः ९१९ । || Fawe ९, ९९। ¶ निद्र ९, २९. “दियासःः' ४, १९, © XE I 4H मभिङ० ४, १. ९, RV! ४१५१ निक्तम्‌ (frac) | TRcy)y—ea बाङलकात्‌ Met धाटनां दू-भावं | गच्छति हि षः, gaa at Beara, वारयति fe waraertefae परम्‌ । “सामे द तोवन्नरा (We ख ° ६,९,९२८,९) ॥ (९ ° ०) जिन्धति*। fafa: प्रोणात्यथैः वादिः इदित्वाजुम्‌। "गमि" usar जिन्डन्ति (छ ०सं०२,२,२ 8,4)” ॥ (९ ०९) wast) अ्रमाजन्नब्दसख्छ BS । माचा परिमारूमप- रिमाणोऽग्यमितेा वा श्र्िंसितः। मितश्रब्दस्य मचभावः । “म॒हा WHAT जने विरपशी (ede ९,२,९८.,४)'॥ (९०९) wetwart । ‘eagat (तु *प °) । era "कृदिकारात्‌ (४,९,४१५. ग ° वा °)*-इति डोष्‌। wet स्ततिः। लया सखमः। श्रभिकगृणाध्यारेापण्णापि शता सहति: नातिरिश्वत Taw, | “aa वञजष्छत्तो षमः (च्छ ° स ० ७,७,६,२) ॥ (९ ° a) अरमशेरातिम्‌ । श्रश्रष्दाऽस्चोलवाचो । रातेः fala रातिदोानम्‌। श्रप्लौलविषया रातिदोानं ae साऽकशरातिः पापकं दासतद्धिपरीताऽनर्भरातिः। उष्षटस्य दातेत्यर्थः । atc वमृदासुप wafe (ede &,0,2,8)” ॥ (९ ० ४) श्रनवा|| | we “श्रन्येभ्योपि geal (२,२,७१)'- दति वमिप्‌ । नञ समासः | “श्रवेणसखलसावनजः (६,४,९२०)'- # qe ९, ६४ । निद ९, ९९. (जिने बि" ९९, २७। † fate ९, २९२. ४, 8! T निङ> <, ९९. “ma” प १५ Qt. fates १, ८। $ fate q, 881 मिख० ९; २२. “S@AaA” ४, ९९ । चतुधीध्यायः। & Be | 8५९ एति अरढवद्धावाभावः । श्रपरत्यृतः अरप्रतिगताऽन्यस्िन्‌ अन्यमनाञ्रितः era इत्यथः । “saat sad मन्रजिङ्म्‌ (ख ०० २,५, ९९,९) । श्रगवाणमप्रतिगतमन्ये प्रत्यात्रितम्‌ तथा श्रपराभित- fare: ॥ (९ ° ५) watfa® | असामोग्यमवगतम्‌ | श्रये च शामिशब्ट एवागवगतः । यतश्राह--'खामि प्रतिषिद्धम्‌ श्रसामि (free ६, 2 a) —efa । सामि कस्मात्‌ । स्यतेः समा्यथैस्येति केचित्‌ । तेन सामि समाप्तं चोच्यते । तस्य नज. प्रतिषेधः । ततस्च श्रसामि श्रस- माप्तमि्यर्थः । श्रयवा म सामोति। किन्तहि | अ-सु-समाप्त- भिति । पाठान्तरेणा्थमाह उदारणम्‌ ( निङ्‌ ° ६,२ र)--“श्रसा- म्यो बिष्धया सुदानवः (खड०सं०९,२,९९८.,५)'* | असामि श्रसमाप्तमनन्मित्य्थः | GE a श्रसमाप्तं पूववदित्ययः | “खतः कित्‌-इति बाङखकात्‌ मिन्‌ प्रत्ययः । साम्ययधमेसामिवमयमि- श्यस्य भाव्ये (fate ६,२ ३) द्रष्यम्‌ ॥ (९० ६) गर्या। | merase गाज्लनपयायः \ गल्दया गालं- नेन चरणेन प्रदानेन पुरणएेन ठपरेनेव्यथः | “माला eae meat (छ ° सं ° ४,७२९ RW)” ॥ (९ ° ७) जण््वः¡ । जयतेः किपि ज्यखनं उव्‌, उवलनं TET तौति “दगव्वादबश्च (उ ० ९,द ६)“- दति क -मत्ययः are # faw ९, २९। + ge ९; ९६१ fae ६, 8 | { faae ९, (ul स्वति Ge ९६०। ४५२ गिसक्घम्‌ (मिणः) | गलभावसख निपात्यते | उ्यलनेमाभ्िना होना इत्यथैः । “नारायासो म Ws (च्छ ० सं ° ६,४,३७,६)' II (९०८) बकुरः* । भाखकरशब्दस्य भासमान -द्रविणञ्जन्दस् वा बकुरभावः। “afl we agcar धमन्त (Jodo Vc, 20, ९) । बकुरेण भास्करेण दोप्रेम भयदहरेण वा भासमानगमनेन वा खामथ्यात्‌ खेमायुधेन श्योतिषा वा ॥ (९०९) Ramer । नेक दति farzard ब्णोादृषटः । एकं काणापणमापणिकाय प्रयच्छन्‌ ST महं प्रदातव्याविल्येवमभि- area दशेयनि । तता faweramerqzaty Bane: | एतदतेनाटाः द्विगुणकारिण्ण वा द्विगणदायिनेा वा द्विगुणं काम यन्ते इति वेति । द्चेकयोनाटा भटनं तदनो बेकनाराः । मलर्धी- यस्य लक्‌ । waist नाटः । gaweee बेकभावः। are fear अभिधेयाः । “oat विश्वान्‌ Fart wees: (wede ६,४, ४ ९.४) ॥ (९९ ०) श्रमिधेतनः । धावतेखौण्डध्यमपरुषबडवच्मस्छ ^तप्‌- तनपतमथनाख (७,९,४ ४) दति तमबारेश्ः। धावश्चब्दस्य GATT | श्रमिधावत । “जौवान्ञा wf Yaa (खन्सं०६,४,५९,५) ॥ (९९९) भरर: । श्राख्पुवोद्धन्तेः ग्टगाख्वादिलात्‌ (ड ° ९, * fage ९, Wi † fares ९ ९९ । “HBT? प० ६० ६९ । { face ¢, ९९, “aataq” २, ६२. “cif” ९, ८. “वधीत्‌ १, ९। $ निद्र ९, २९. “ste” ९, २०. SG,” “खं” ४, २६. “auf” $ ९४० ४, ९९ I VYUNATT | श ख० | ७५२ १६) कुप्रत्ययः । श्राङोषखलवं Gry निपात्यते । त्रा दन्ति Fan विनश्यन्तौति se पापम्‌, रामलर्थीयः sive: । sears “तामामेकामिदभ्यङ्करागात्‌ (ष्ठ ° सं ° ७,५,२ २.६) tt (९९२) बतः* । सत्ववाचो प्रथमान्तः | बलादतोत इति वाक्य- wa पदम्‌ । बलणब्दादतते्निंष्ठायां = बखातौतः खन्‌ बतः दुबल cae: । बत ॒गिपातेाऽसत्ववचनेाऽप्यव्ययम्‌, खेदा दुःखमानसः, श्रनुकम्पा दया, तयेवेन्तैते । “बते बतासि यम॒ नेव ते मनः (चछ ० सं ० ७,६,८, २) ॥ (९९१९) वाताणम्‌। । श्राडः-पृवादाप्यायतेरन्तफौ तण्ठथोत्‌ श्रन्येव्वपि दृश्यते (३,२,९ ° ९)*--रत्यपिशब्दस्य सवपाधिव्यभि- चाराशलात्‌ कमणि डः। उदकं टष्टिलक्षएमभिधयम्‌ | वातः पुरा- वात एव | तदृयुदकमाप्याययति वातिनाघाग्यत दत्य; । WIT वाता यदाप्याययति कभापपदात्‌ कन्लेरि प्रत्ययः। वातमाप्याययति वाताणम्‌ । “पुनाने वाताष्यः जिश्वखण्रम्‌ (ख ° सं ° ७,४,२,५)॥ (९९४) चाकन्‌! । चायतेः स्वरितेत्वा्षरटः walt यकारस्य ककारा बाडलकात्‌ | श्रनेकाथैलादिच्छायाऽपि । शचायन्‌ कामय- मानवा । “वने न वायो न्यधायि चाकन्‌ (च्छ०सं०७,७,२ 2, ९) ॥ श्राकष्यपन्ते शाकन्नित्यास्यातम्‌ । तच लटि fare कलं "बहलं ढन्दस्छमाङ्यागेऽपि (६,४,७४)* | कामयते इत्यथः ॥ ॥ „____ ~~~ ` `` भ निद० ९, २८. “बत'' ९, RO + निङड० ९, ९८ "वातः पर ४,४। | { fags ९, ९८ । “mata”, "कानिषत्‌?' ४, ९५ । “कामयमानः? ४, a 58 oe जिखङ्कम्‌ (foreene) । (९६ ५) Cente । शयमानं इच्छतीति wie दथोधदोति ma रेफरुपजनेावष्डनारोलानावः | «एव देषा रचयति (ee सं°६,०,१ ०,४) (९९९) रसाम्‌ । सम्वत्‌ सब्रानयुवादा कवेः “अन्रसन- कमगमेविट्‌ (९,२,६ ७); | कम्दस्युपसरगैऽपि इति fe mnt वन्ते + विद्धनेस्नुनाङिकः ara (६,४,७९)* । श्रतेद्धेष गदान्दसः । “समानस्य कन्दस्यमूद्धं (६,२,४)'- एति श्मानः WI सभावः | न सक्रा श्रसक्रा तां aaa मखम कातेर्तपवीमित्यथैः । “aa म दृष" fey qa, (ee > ४,९,४,२) ॥ (९९७) धवः? । ‘us कम्पने (खाः० द° } | कथास । wee त्प्ाऽअ धूञ्‌ । अाधाक्कः | कम्मथतेत्धथेः | “विरच्य धवम्‌ (छ ° सं १ ७,७,९ 2,9)” ८९ ९८) श्रगकं्रयः॥ । soy । "खदेएरप्‌ (२,२.४७) । "दन्द भयथा (२,४,९ ९ 0) Ta: साव्रेधातुकलाद्‌ TUN म भवति । ब्रवः कदनम्‌, अगक्शिप्रववनः ¦ “रिष्या waza (९, ४ ,७९,कः ० }'-इति, weer: । anfaerarer vay t “विल वदिन इवागवन वः (च ° सं es, Bee, 4)” = Ge २, ६४. निद्° ९, ९८ । t fare €, XE + t ९९, ९९ खबाभ्वामित्यथैः। § निद ९, २९ । “arab” 8, ९ । ““खाधीतम्‌" ६,.९। “anatfarwm” ©, ६। San’? १९, Xe । 7 जिद ९, XC) UUM | ९ |e | ७५४. (९९९) Gera?) शदानेोभुव-अष्टात्‌ eat नेयेवे- न्बमावः । दुभिं्ाधिरेर्वता weet चाभिधेथा । सदाकर्यनलचण- अष्दैकारिणौत्यथैः । ““गिरि्च्छ सदान्वे (छ ° सं ° ८४८,९. १०९)" (९९०) faftfaa:t । “faftfase waft: (ण्मय, E,UB,d)” ॥ (९२९) Termet । परापवखख sgUTa: fancuriet fearre ‘wera, (२,२,५७)-- इति खूपम्‌ । gate: Ge षिः । qaaiwe श्यविरस्य efiwe मन्त चिरष्टते चकै जात qed: । “पराशरः शतय॑तुषैसि्ठः (च्छ ° स॑ ५,२,९८,९) । रखसां परा wafer Tat इन्द्रः । “इन्दर याद्नामभवभ्‌ पराशर) (च्छ ०्सं° ५,७,९,९ )” ॥ (९९९) किविदतो? । “शविचुविच्छविष्वविकिकोदिषिं (ड ° ४, ४ ६ )°--दति विभ-प्र्ययो रिदाद्‌ शख निपत्धते। ददातेः तरि बलं छन्दसि (२,४,९ २)"-ईति धपोाखक्‌ । 'उगितञ्च (४,९,६)'-- शतिं err) feafeatiere दतो । रेफडपजनः । श्तश्पाभायुधविभेके ते । “वशा वो feqadia fase (weds २,४,९,९)॥ (९२९) करूऊतो। । enema weet: । “सुपां age (७,९, क < )/---इति Beg स्ते छिद्गप्रतिरूपकमेतत्‌ । @ faree ९, ९२० । † fates ९ २० । “दिरिः ae ६,०। { जिद ९, ९२० | परा 2, 81 § farwe ¢, २० । "'क्रिषिः' qTok, २९। | faqe ९; Ro । । 9५१ गिखक्षम्‌ (freee) | (तत्कः (free ६,३९)'- इति पुंलिङ्गनिदे शात्‌ gate हति जिद्चयः। भगद्ति पुवेः oe । तस्मात्‌ श्रदन्तकः पुषा (त ब्रा ° ८,७ द)" -दति च श्रतिः । "वामं = सं०८,४,९ ,९)*॥ (१) arteries? । नरान्‌ छंसतौ ति क्मापपरेऽण, “अन्येवामपि दृश्यते (६,३,१९ 80) । ततः प्रश्न (दित्वात्‌ खाथिकाऽण | मरांष * faq €, ४. ९। { निश ९.०. अथखत्‌ ६, ८. ५४,९। { Ge tel $ Ge ९२८४९९४.) | TEAM: | श We | eds एव गारांसः । मन््ोऽजाभिधेयः | “मन्दां सामान्‌ प्र भरे मनौोषा (ऋ ० सं ° २,९,९९,९)”* ॥ (७) रथः* । रंहतेगंतिकमंणः । “हनिकुषिनौरमिकाशिष्यः कयन्‌ (उ०२,२)- दति क्यम्‌, माङलकाल्ञकारहकारलेपख | गच्छत्यनेन | सिरतिर्नेरक्षधातः | विपरौतालरः । "पसि सञ्ज्ञायां घः (३,३,९ Qc) | सखकारेकारयेलापः | इ ढगटितल्वात्‌ खिरो fe सः। यदा ; रमतेसिहतेख दिधात्रजं रूपम्‌। रममाणाविखभाऽस्ि- fasfa रथो | यदा; रमतेरेव यथाप्राप्त: क्थन्‌ । रमणोया हि रथः । रषतेव शब्दाथात्‌ WET बाञजलकात्‌ क्यनि सकार- लाप; । भवति हि तस्यागच्छत उपलभिः । “तजा रथमुप॑ शमं सरम (ट ०स०५,९,२०,६)॥ (=) दुन्दुभिः† । शब्दानु करणमिमिश्कमेतन्नाम । द्रुमस्य वा terrae: | भिदेञ्ाद्यन्तविपथय उकार ञ्चोपजनः। दुन्दुभ्यतेवौ मेरकधातोेधकमेणः दन्‌ । ATTA छत युद्धसमये । “ख दुन्दु सज्रि्रंण देवैः (छ ° सं ° ४,७,२५,४)* ॥ (८) दवधिः{ । इषवे निधोयन्तेऽसिन्‌ । (कर्मण्यधिकरणे च (₹,३.,८ द)- इति किः | “ra fr: सङ्काः WARTS sah” ॥ (९.०) wend । शस्ते रस्तसमौपे ferdread ज्यया wags वा । "चजयं कविधानम्‌ (३,२.५८. वा०२)- दति a | * निङ्० €, ९९. cay: ९, VR. रथ्या Uo, २। T faqe €, XVI ‡ farqo ९; ६३. "ईषः" ९, ६८. Te ९४। § fawe ९, vu. "इलः" ६, 5. "'इसयतिः'' ५, ९०. THR, ५। ९९९८ निरक्लम्‌ (निचः) | “SRT विश्वा वयुनानि विद्धान्‌ (खूण्यं० ५,९.९२ ९,४)॥ (९९) अ्रभोज्वः* । व्याख्याता रश्िमामसु (द ४४०) । निन मथ दभितः ॥ (९२) धनुः । धन्वतेगेत्य्थार्‌ बधायादाः “शर्तिंएवपिधजितनि- धनितपिण्यानित्‌ (ॐ ० २,९ ° €)- दति बाङखकादुखिः meet वकारलेपखच । धनिमारणाथ इति चोरखामौ । यथाप्राप्तखसिः। धम्बमघपनयनधस्मादिष्वः, Wl वा। “धनुः श्चेारपकामं छाति (छ ° सं ° ६,९.९९ ,२)* ॥ (९ ३) ant । जयतेजिनातेवाऽम्तर्णीतस्ायार्‌ वा “मध्यविध्व- गिक्य'- त्यादिना aswel ध(ताजेकारभावश्च निपात्ते | “श्त्रयादयदञ्च (उ०४,९० ८)'- दति निपातमम्‌ । जयसखाधनं हि ञ्या । “west दूयं समने पारयगम्नो (Hoge ४,९.९८.) il (९४) दषुः? । इषतेमेतिकर्मणे बधाथोादा ‘ce: fare (Se ९,९ द)"--टति उप्रत्ययः । गच्छति wey, दन्ति वा तान्‌। “arenafaga: MA यंसन्‌ (ख ° सं ° ६,९,२९,९) ॥ (९ ५) अश्वाजनौ | । अश्वा अ्ज्यन्ते ्तियन्ते प्रयेन्तेऽनया । SZ, ‘at Gt (२,४,५७)- इति वौभावविकल्पः, टित्नात्‌ डप्‌ । wee भामजमो WH कथाच्यते । “श्रश्चाजनि प्र तसः (weds ४,९,२ ९०२)” ॥ * प॒० ११४। † face, १९ । { fawo ९.६४. ९९ । § Gee (४९०९ इ०) |} ll निङ° ९, १९ । पञ्चमाध्थायः। श we | ote (९६) sqwen’ उर Ra ad स्वमस्य, we वा उषेरि- भागे खलं Gara | खक. अन्नं तत्‌ करेति । किरती cee aA अभ्दानुकरदनिभितं वा aie, बतेस्मु सखाकातमनित- ध्वनिमुर्‌ मेषु कु्ष्यिवमव्रवोत्‌। aiaa RY वशेग्याथथतरि व्यमि i syetqet Gaye (चछ, do ९१२१९ ५,५)* १९४) cart । “ay BWR ढ०प०)' 1 (ऋषि पिथ कित्‌ (उ ° १,९ ९९) इ्वयभच्‌ प्रत्ययः । ATR GT भोजं ae fir सिश्चति 1 wear बाङखकात्‌ अभवि इकारष्छ धकारः | faa रेतः Uy टे दति उद्यच्छति wear | “teeny real मधं wh, (Wes Tyre o,u)” त (९८) gat) g-wet दमनन्धपवीधः 1 दरुमविकारः काटवण्डाऽज E-WTATHA | दरु रन्यतेऽगेण | “ATMA (६, ace) एति wa चनारेभख Ba (४,४,२९) dretena, पूर्वपदात्‌ धव्लायामभः (6,8, yy ett at । काष्टायामथं EAU WHT (ख ° सं ° ८,५,२९,४1 fh (xe) पितः । wera Serena (२१०६६३०) । ख fara: (ख ० शं ° ९,५.६९) ft * fargo ९, Ro । प> इदेव REI † नि्० ४१९. ९ RR ९, RVI { face ९, ९९। § Ye ९९ निद, €, ९४ 60 gee निक्तम्‌ (firerag:) 1 (९०) नद्यः* । (२९) art ध्याश्याताः (९४ evel ९९७४०) निगमौ च दर्शितौ सामान्येन । “शमं A ay aga सरस्ति (च्छ ° सं ° ८, ३,६,५)- दति, विशेषेण । “श्रापो fe at म॑योभुवः (ख ° सं ° ०,६,५,९) ॥ (२२) श्रोषधयः? । ओष-श्रष्टे रोव-ष्टे बेापपदे wee: "करमेप्यभिकरणे q (३,२,८ )- एति किप्रत्ययः, “शत्यदटो qeua (२,२,९९ द)"- दति ant वा । भ्रोषं दाहं धयति पिबति विनाश्यतोव्यथैः, रकं वातपिन्लादिकं वा । दकारलेपोा xem: । “वा श्रोषधौः पूली जाता (छ ° सं ° ८,५,८.९.) ॥ (२३) राजिः॥ । प्रोपसगो्थविश्िष्टात्‌ अमर्णो तश्छथात्‌ रमतेः qrafeat faa (७० ४,६०)- ति बाङखकात्‌ जिप-प्रह्यथो स्नकारस्माकारखच रातेवा निप-प्रत्थयो यथाप्राप्त: । प्ररमथन्ति saris were, suman दिवाचराछि खव्यापारेग्वः, प्ररोवनते serena मध्यमेन । “शआ राति पार्थिव' रज॑ः (यण्वा०ं* २४.२२) ॥ (९४) अरष्छानो । अप-पुवात्‌ रिणातेगेतिक्मेणा ननपवीद्र- मतेवा श्रन्नारिलवात्‌ (उ ० ४,९९८) apnea रूपसिद्धिजिषा- = ge ९, AR Tree { Wedeor, ४, ६९, २। OO Yo, $। § farce ९, २७ । ॥ प° ९, 9 । “राज ' निद ९, ९९. “रातिः १९, १७। शर face ९, २९. ““खरण्छम्‌ः, ९, ९२०. “arf” ४, ९०. “que” २, % Qt, ४९. Maur’? 9; २०, “aca”? ६०; २। TYAS: | श We | Oat ह्यते । अ्पाणमपगतं orate sre at, न हि azaafa are बनम्‌ । श्ररण्छपालयिन्नौ ्रधिदेवता का चित्‌ नेरकाः। महदरणछ मिति तवाकरण्णाः । "हिमारष्योमेहतवे (४,९,४८ .वा ° i)’ इति विधौयते । “अरषछान्यरण्छानि (च्छ ०सं०८,८,४,९) ॥ (२५) अरद्धा*। अत्‌ सत्यम्‌, तकिन्‌ Wad । तथाच मन्तः “magia carat wet श्ये प्रजापतिः ( ? }“- दति । Carerarqan (२,२,९ ° ९)--दत्यङः । “श्रच्छब्दस्य पसङ्खगनम्‌' 1 TUBS | धष्मथदुखापव्गेषु चथाजनास्त मधिषटतः पुरुषस कमानृष्टानरेतुभावप्र्यानात्‌ बद्यधिदेवता अद्धा । “agarfir सरमिष्यते (ede ८,८,९,९)” ॥ (९६) एथिवौ । श्रथ प्रख्याने (ete) । अरेः fray म्परषारणश्च (उ ° ९,९४९)' । "षिद्‌ गौरादिभ्यश्च (४,९१४ ९)'। ए्पो्यरयः । “सोना एटयिवि भव (ख ° सं ° ९,२,६,५)* ॥ (२७) श्रवा । व्याख्यातं नेगमे समिगमम्‌ ॥ (ec) श्रच्रायो|। wa: Tal । “टवाकष्व्मिकुखितक्लुसिदाना FATA: (8,0, 80) — THATS, पेयो गलचणादोष । “a areal खामपोतये (We सं ° 08,852)" # fare ९, २०. “aq”? To &, ६० | † “अद्‌ करादपसमवदुढत्तिः —xfa fae Ste । { Te ९, ६ ८ज्द्यः१ Te १, ९, Conga”? Te 8,2 | “rege” face १९, UR. “TASB, ९४ । § Fou, Ri ““अष्मुराः'› farwe ४; XR) | farqo €, UR. ९९ ४९। COR निस्छम्‌ (निकषः) | (२९) उशुखखयुसङके* । ogee व्याख्यातम्‌ (४ deze): मुडः-अष्दोपपदात्‌ TH: "पुरलेरखसुसणकु कशा"--दत्था दिमा we- smear सुखः ऋर्दस्यः ुख-भावस्च निपात्यते । उत्‌चिथेत्‌ किण निपातनस्शुञः सरणं मुसलं दविवैचवम्‌ “arash वजात मा (ऋनस०९,२,२६,२)*। श्रजेश्रवत Bfarenia लिङ्ग धोगे ॥ (द °) विद्धौने | सायलकलशानि दवौषिः कियन्ते ययोः । श्रा वामपस्यमद्रहाः (° सं * २,८,९ ०,६)। पुवैवदुराररण- तवम्‌ ॥ (ax) ध्ावाषटथिवौ 01 रिकेयुल्यथात्‌ “रिषे्िविः{ ? )- दति डिवि-प्रत्ययः। दतत इति दोः, एथिवो व्याख्याता (९८ ०) Gra ए्यिवौ @ “दिषा्ावा (६,१,२८)- एति शचावादे- w. । "वाच्छम्दसिः (६,९,९ ° ६)“--एति पूवेसवक्षः । “दाग गः vfaat इमम्‌ (ऋ ° सं ° २०८९ ०५) ॥ (qx) विपादुदुतुग्यौ || । "पद गतौ (दि ° श्रा °)”; "प्च बाधन सर्थनयोः (ge प °)" वि-पूवः । श्रा व्याप्तौ (खाः०पं °)" वि-प्र-पतै। णिजन्तात्‌ ‘faaate (२,२,९.७ र्मवार)/-दत्यच शप्राक-प्र्यव- fagarfzefatg.—eegh किपि पर-स्य Dear ।. विविधं 9 निद €, ९५ | † “्कादिम्यः कित्‌, (wee, ६०६). % **) रुरू awh । सुरुकम्‌ । पिन्व, | { farwo ९, २९ । Sele” Go ९१ १९. । “इनम्‌ ' नि ०८, ७. $ प° २ ९० । face ९, ९४. €, ९९. US, Re. ('विपीनभिने' et, oc) पञ्चमाध्वायः | शे Be | sok कूलपाटनात्‌, विपाज्ननात्‌ । श्रपुभस्याद्भततमेटत्तेसुमुख कैसिष्टसख कष्टे शिलाबन्धने साधनन्डताः wat श्रयाम्‌ । विविधरे्त्रापण- इोदकष्यापकलात्‌ विपाट्‌ । Wael द्रर-द्राविणोल्ययः। ज्रागटु-तन- द्राविणौ-ऋ्डेभ्ये वा | aTmsae HATS द्रवतौति शरदौ । विपार्‌ च Waal च विपारद्ुतरौ पवैबवणटः । “विपारङ्ुतुद्र पयसा जवेते (ede २,२,९२,९)*॥ (११) आनौ ® । we: रिषतेवा ‘afefqazverensfeat- भिः (उ ° ४,५२९)*- दूति बाडलकत्‌ निन्प्रत्ययोः धातर ्ेभावखं । छदिकारात्‌ (४,९,४ ४.वा ° ९ )*--इति Sa गते च्या ara सक्कच्छेते' दिंखसाधने at भवतः ५ “ज्राल्नौ दमे feral अभिन्न (edo ¥,2,0¢,8)” ॥ (३४) इटुनासोरौ। । श्ट-बब्दायविशिष्टात ‘sor गतौ (तु * प ° )'-दत्याप्मात्‌ Tyee: कः (९,९,९ ९५) । far गण्ड WMA aa WA वायुः | GAT; ब्रह-चब्यपपदास्नयतेगतिक्मणः “अन्येष्वपि दूष्यते (8,9,0°0)—ef wi we तु बद-एतद- येता निवचनं प्रायेण । ath “डिष्डोरवानोरगभौरगममोरकुकोर- शनो रकाश्नोरजम्नरकीरतोरादयः'- इति श्रन्‌-प्रत्ययष्टिलापश्च fa- पाल्यते | सदा सरणात्‌ WT श्रादिद्यः। Wag weg “देवता- दन्डं च (६,२,२ &)"-प्ग्यङः । “श्ुमासोराविमां are जषेथाम्‌ (च्छ०्स० दे,८,८,५)' ॥ * farqe €, Re | † निडर €, ४०। “gay”? Ye ९, ९। “युमः free €, vo. “gag.” ४, El 896 निबक्ठम्‌ (fererae:) । (au) दवौजाहहौ * | awe: पचाद्यजन्तः । देवडिति पाठात्‌ “रिङ्ाणल्‌ (४,९,९ ४)"-इति डोप । शषतेद्रन्‌ प्रत्ययः (उ ४,९ ५४) । far Se (४,९,४९) । Sar जाषयि्चो | ूर्वसवणः | ावा्यिव्ा, were वाभिधेये । सस्छसमे इति कात्थक्यः | सद्धं MS, समा संवत्छरः 1 “Tal Bret वर्धितौ ययाः (निङ्‌ ° ८,४ २)” ॥ (१६) देवो ऊजाङतो । उक जरष्दा व्यास्थाताऽखगामस्‌ (९०९४०) | श्राहयतेः किचि "वचिस्वपि (६,९,९ ५)-इति सम्प्रसारणम्‌, “दलः (६,४,२)- रति रौषेाभावे अत्ययेन {। ऊक्‌ -अष्दात्‌ हेतौ Zara | ऊजा रे हुशतया wes । उक्‌ इत्थच “सावेकाचः (६,९,९ ६ ८)*-दूति विभक्रेदाचत्वम्‌, श्राङति- weaista ‘atat च निति रत्यत्यतौ (६,२,५ °)'-इति श्रायु- दालः, “एकादे्रउदानलेनेादात्तः (८,२,५)* । “दवौ ऊजाडतौ द्षमूर्जमन्या वशत्‌ (यन्वा ० सं ० २९,५९)* ॥ ॥ इति एथिवीखानरेवताः ॥ ९ ॥ * निद० ९, at! t निङ्० €, aR I { wa इति atk प्राप्तः, न भवति अत्थमेनेति are) पश्चमाध्यायः। 8 Be | ७०५ ara: | वरुशः(र | exe | eae । asta” | इहस्यतिः( । ब्रह्मणस्पतिः | ate: 1 वा- स्तोष्यतिः८। वाखस्यतिः^.)। श्रपान्नपात्‌(५९। यमः५९। fare’? । कः» । सर खान्‌^५ | विश्रकमा(^५ । तायः | मन्युः | दधिक्रा । सविता^ | PAST | area | Spf | Sa) असुनीतिः(९)। कतः(र९। weg: । प्रजापतिः(। safe: | afe- awe) | que’ | पुरूरवा इति aria पदानि*॥ ४॥ (९) वायुः† । “वा गतिगन्धनयोः (शरदा ° प °)” । (हवापाजि- मिखदिखध्यद्य्यडण (उ ° ९,९)' । श्रातो युक्‌ चिण्कृतोः (७, ४,२ 2)" । यदा; वेतेगतिकमणो बाडलकादुण । यदा; "इन्द्‌ are: (० ९,२)"-इश्युणि वकारोपञनः । गच्छत्यन्तरिके । वायवा याहि दर्त्‌ मे (्छ०सं° ९,९,९,९)' ॥ (९) वर्णः । “टन्‌ वरणे (खा ° ge)’ । कटदारिभ्य नम्‌ (se ३,६५०) । wate उदकमाटणोति । “नौचोगबार वङ्ण कवन्धम्‌ (ड सं ° ४,४,२२,९) ॥ * इतीत्यादि म विष्धवे म yea, अखि च Wale: ९९--दूति | 4 fawo ६०, ६-९, “ata” © RE! पर ई। निष० १०, १६. ६९, ९९. “बद़चानौ" १९, ४६। ००६ निक्वम्‌ (निकटः) 4 Ce) शद्रः° । रौतेः किपि। रच्छष्दं करति + शधाताऽभपसनें क (१.९, द)'.1 चो दवम्‌ एति, रौतोति aw wea । रोयमाको- त्थि Ws कुवम्‌ मेघोाद्र्थो ras रोखूवमाश्म् पूवार्‌ द्रवते ग 'रोरेषिल्क्‌ च (छ०९,२ ०)'-इति रक्‌ । ख हि अनकखणाखि रोदति बदेरेव वा festa बाहख्रकपद्रक । ‘eg: fe पितरं प्रजपतिमिथना चिछेद तमनु गाच्न्नरदद्‌ यद्र्दकदरुदरद्य WE लम्‌ (Some ३,९.४)"-द्ति काठटकम। uz तद्द्र सद्रत्वम्‌'- हति हारिद्रिवकम्‌ । “टमा रुद्रायं fewer गिरः (ख °सं०५,४,९ २.९)” ॥ - नि (४) cert gegen? दृणातेदंदातेर्द धातेदारथतवो खस ग्रागवञविप्र (Se २,२७)'- इति रक्‌-पत्ययाग्नो निपात्यते । निपातनाद्रुपसिद्धिरसेथा । दरा went waar तङ MIA अखं ered) तेन वललतितलचणयाः arent: । ect मेधं धारात्मना दृणाति विदारथनि। ast Prefs तवासौ ठष्िपदानेन विदारयति । श्रकुरोद्धेदेनाभिकाभ - विदारणम्‌ | द्रामन्न तहदाति वा। ect श्थाति धारयति वा । इन्दवुपपरे दरवतेः रमतेवा निषातनम्‌। week द्रवति गच्छति: सानं Tae व्यथः । दन्दो रमतेऽतिभरिवलात्‌ नान्वच । दन्धेवी निपातनम्‌ | इन्ध दोपयति घ्ररौरमध्यवत्नो' पञ्च्टतिः भाण वयुः । भरौरश्वतारि *प० ३, ९१ । “ofa” प० & aut “रारवन्‌” farce ४, uct T fares ९०, Has. “द्वत्‌ १९. १५. “दण्डन?” ९, ६९. “erred” पर ४. “afore” ge ९, ६० | oR mn... पश्चमाश्यायः। 8 खर | 8 ॐ इध्यते वा प्राणः । बरोरमध्यवन्नौ प्राणभावेन Swyesqa: | प्राशेवामादिभियागबखेन वा सम्बगाभिमुख्येन रोपयति श्रात्मोपास- काः । इृदसुत्पारोकरोाति walt वा इन्दः । इदं शत्रं जगद्‌ टष्िप्रदानदारेण करेति लोकपाखलात्‌, we सवेद Wane कमणो द्रष्टा वा। ददुपपदे दारयतेद्रावयतेवौ CITA | CATS रभुं दारयिता द्रावयिता च । द्धा; ware यञ्वना माद्‌- दयिता च । aay निपातनाद्रू पसिद्धिः। “महाम मिन waa’ वियदः (छ ° सं०४,९.,९२,९)'' ॥ (a) पजेन्यः* । ठपेरन्तर्णौ तद्छथात्‌ fafa तपेयतौति टप्‌ । anfear अन्यः हितार्थे थत्‌ । ठप्‌ चासौ जन्येति उपश्रब्दस्य पर्-भावः । पर-ग्रब्दोपपदात्‌ जयतेजेगयतेवै अ्मारदिलात्‌ यत्‌, मुम्‌, परश्रब्दातो लोपश्च निपात्यते । परः प्रहृष्टो चेता जनयिता वा । प्ररसश्रब्दोपपदादजयते वा शप्मादिलाज्िपातमन्तेन पजन्य प्कर्षेणापाजंधिता Spear रसानाम्‌ । “यत्‌ पजन्यसनगयग्‌ न्ति रष्वः (ख ०सं०४,४,९७,९२)'॥ (a) इदस्य तिः । इृदच्छन्दो व्याख्यातामहक्नामसु (३० ove) पतिश्रब्दस्त Ouray (९८९ ४०) । ae पिबतेरपि बाखलकात्‌ पतिः। wer: सामरषस्य वायात्मना पाता पालयिता रकता वा । पिता रशयिता महता जगता वा। “हृसति विरवेणा विरत (ख ण०्सं०८,२,९ ce)” ॥ * farqe Qo, ९०. “"पञरन्याजन्वितां'” ९, ९। † निद ९, ६९. १०, ६१, “बरवा ९६, ४९। 61 gex निरतम्‌ (farerae:) | (७) ब्रह्मणस्पतिः * | (=) Swe पतिः† 1 "चि निवासगत्योः (ह ° प °)” । श्टवौपवि- वचियमिमनितनिसदिच्दिग्यस्तन्‌ (उ०४, ९६२)" दति चन्‌ sera: । निवसन्ति हि येन च रेतुश्धतेन, ae पाता । “रेख पतिना वयम्‌ (ode ३,८,९,९)** ॥ (€ ) वास्तोष्यतिः । वस निवासे (ग ° प °)" । वसेस्तुन्‌ णिच £ दति । सामथ्यात्तच वास्वनरिचम्‌, तस्य पाता विचुत्वेन । “श्रमो वहा बास्तोष्यतं (ख ०्सं० ५,४२२.९) ॥ (९ °) वाचस्यतिः|| । प्राण्येश्रः । * * * | wa: प्राणख वायूपतयापवस्थानात्‌ प्राणा वाचस्पतिरिति व्यपदिश्ठते | “पुनरेहि वाचस्प्रते (श्रथ ०्सं* ९,९५९२)* ॥ (९९) श्रपा्नपात्‌7 । तनुनपाता arena: (४६९०) | +न. “श्रपाक्लपागघ्र मतोरपोदाः (च्छ ° सं ° ७,७,२ 38,98)" ll (९२) यमः** । मध्यस्थानेवाथुः ।.यच्छति प्रयच्छति ater कामानि । पचाद्यच्‌ । “यमं राजानं शविष्ा दुवस्य (च्छ ० खं* ०, ६,९४.९) Ul ना i ® faze 40, १९२. “ay” ९, ८, “rmige”? ९, १९ | Secret । “saga सुदु्ा धेनमेताम्‌ (ण्सं०२,३,९ <९,९)*॥ (३९) HT? । व्याख्याता गोनामसु (२२९०) | “ड्ध णम्य विश्वदानोम्‌ (ष ° सं ° २,२.९२ 0,0)” I | (ae) gent (३३) खलति । “पन्धाः पततेःः- इत्यादिना पथिन्‌ अब्दोवयाख्यातः (निर ° 8,8 5) | पद्यते तत्ख्यानिभिरिति पन्था wate । तज भवा पथ्या भवे Seals (४,४,९ ९.०) इति चत्‌, ‘wage (६,४.९४ ४)*- इति Sara । yee. किन्‌, डन्दस्यभयथा (२,४९.९ ७)*-दत्यसावैधातुकलात्‌ ~ भावाभावः, श्राद्ंधाहुकलाच्छसारणभ्योपेा म भवति । शोभना अस्ति wana यस्याः खस्ति । भ्रोभनवश्चाविनाशिलात्‌ | cat ate meat प्रायणोये यजति" दति इृटलात्‌ दिपदमेव समाच्रातम्‌ । "स स्तिरिद्धि wad श्रेष्ठा (ष्छ० सं ० ८,२,५,६)” ॥ (२४) sary) खच्छतोति व्याख्याता (free २,९८) | सा शदकादि विवासयति feared वा मेघात्‌ । “wate wae: सरत्‌ (we सं ° ३,६,२०,५)* Il # oe, ६९। “au” fee ९, ११। t+ faqe १९, ४४ । { निर २, ९६. ४, ९८. १९, ४९. “सियाम्‌ ' ४,२९९। § To त्रा ९, ९, ६-\। | || प ९, ८ । निद “उन्धम्‌"” ९, ९ । Sg न्धिक्‌ ०, ९२९. “छ खी षम्‌,' ०, ६९ I 8€° गिगक्म्‌ (गिणः) 1 (au) Tar? | Serra बाङ्नामसु (७६ vo), “afer न इका que माता (खछ१सं०४,२,९९,४)* ॥ (३६) रेद्सो । श्याख्याता थाकाएध्रिपौनामसु (2२७९८ ०), अन पंयोगलच्णो iq (४,९,४ ८) । शङ सय मण्यमखानस्र पलो माध्यमिका वाक्‌। “सचा मर्म UTA (ख ^ तं, ४,२,९०,२)०१ ॥ इति मध्यस्छानरेवताः ॥२॥ अशिनं?) उपाः^ । ae | carat” | TT” । TET । सविता । भग॑ः । wee । पूषा^” । विष्णु :^° । विश्वानरः yds? | कशो” | कशिनः५५|। Carnes । mar | spe रुकपात्‌~ । ie © । Ta । दृध्यडः;९९ | अथवा.“ | a | opie? | aera | SAECO । RFA । Ama । aaa | तराजिनः^.) । Ragen’ Saraysatatagia* Ng ॥ इति निषण्टो Gena: समाप्तः ॥ ५ ॥ * प १; ९। "दृढः, ge ९ T प &, १० । ^रेद्रल्िष्राः' ©, ९८ । (९२९), (९९); (९९) “अथवा । मम्‌ः। द्य" छ. च. पलकयोरेवं यविक्रभपाड #+ ग-पलकश्यान्तिमं TH हित्रमितीडन कोऽपि विचारः पञ्चमाच्यायः | ई Be | 8९९ (१) ज्रङिनौ* | weet साख्वातोाऽग्रनामसु (९५१४०) । tat सवे OTE STAM । अवश्वायरेसेन मध्यमः, Aware: | द्यावाषटचिष्या्वहाराचे खथारष्दमसौ afiwerfaaat । dt: ष्योतिवाच्रुते, feat रसेनालशचशोग | अशज्वातिषा, राजिरवष्ा- चेन । gar ब्योतिषा wean रथेनाह्कादारिना वा । wgee- weet राजानौ पु्छतापित्यौषवाभः । “करेदमशिना चवम्‌ (निड०९२,२)॥ aut: कालः Usagi इर्थादवपरयैन्तः | तसिन्नाग्धा रेवता खपास्ते ॥ (२) Gants वटेष्छतेवं। । “वशि भा भरा (च ० वा ° Hoag.) i (a) छया । arent षाङ्ामसु (ce ve) । wera: adr ret । “at tre Gd ware शोकम्‌ (ड ° शं ० ८,२, RaW" १ (४) ठवाकपायौ? 1 देशाकपेरादिग्यस्व vat “हवाकषयभ्नि- gfarefez (४,९,२०)-दश्येकारुखोदो । “ठ कषायि रेव- fa (न्सं०्८,४ 5858)” ॥ (५) सरष्टः| । Sarat प्रभातषटदुदथावखा खयं प्रत्यानं खर्‌- छेन मयति तदा सरणयृरुच्यते। सन्तः “पुंसि सञ्त्ना्यां & (दद, © fares ६९, १. “mia” १९, ४९. “खच्परदेः”' १९, ९४। qn” Tot, ६४। † Jot, ८। Go ete इर । { Go ६० १९ । प° ४९९ 8० | ९ निर ९९, ८। ('हनाकषिः”' To vert ॥ निद्र १९, € । ४९ निशक्तम्‌ (निधयः) | ९८) । सरेण awe यति ्टतिन्ड दिक्दिभ्धः- इति बा- खखकाल्यतेरूक-प्रल्ययः, “एरनेकाचोऽशंयोगपवस्य (६ ,४,८२)' “श्रजहाद दा fauat षर्यः (च्छ ° सं ० 08,2 2,2)” ॥ (4) बष्टा* । (७) खविता। । व्याख्याते (४६२०, ४८१ ए °) तस्य काला यदा शारपडइततमस्काकोष्टरभ्विभवति । “वि माक॑मस्थत्‌ सविता वरेण्यः (यण्वा०खं०९२,२)” ॥ (८) wrt । व्याख्याता धननाम (२९४ ए ०) । wet शतानां खका्ंप्युक्षानाम्‌ । लष्-काखानन्मवे्निञ्यो तिरविशषो ATS: | प्ागुदपेणादनाविभ्रतमण्डलदृत्यथेः। “safe भगसुगर वेम (छ ° सं ° ५,४,८,२)”०॥ (९) खयः? | व्याख्यातः aire (८२९ ०) प्रागवखानः। खरति कमस जगत्‌ प्रयति वायुना घटाम्‌। BE सवेरेनादयारं मयौ प्रति शयते । “ga विश्वाय gee (छ ° सं ° ९,४,७.९) ॥ (९ °) पषा ॥ “पुष पुष्टौ (करा र qe) 1 च्चन्‌ (उ ° ९,९१५१५)' -ईति कमिन्‌ प्रत्यये उपधादोषेललं निपात्यते । यदा रथिभिः परिपृष्टो भवति तदा पषा | “भद्रा तै पुलति रातिरख्ड (wou 8 55,2 ४,९)** I * aR) ¶ पर ४। { Gee, te) 9 farwo ६२, ६४ । प. ४९८१ ge | || ge ६, ६। TEATS: |g we | eee (९९) fae? व्याख्याते awerarg (१४०. १) । तोत्र रश्जिदधारेण शवे wifiaft । . विण्गाडलकाञ्-प््ययादि । विशं रश्फिभि्यश्ुते वा । “xd विष्णुवि चकमे (ख ०सं०९,२,७,२)”१ ॥ (९२) fearrct । व्याख्यातः (४ ८४ ०) | इड उन्तमोाऽभिषधे- यः । “विश्वा॑रस्य वस्पतिम्‌ (छ ° सं ° ६,५,९,४)* ॥ (Va) वर्णः; । व्याख्यातः (४७ १ °) । “a व॑र पष्य (खण्य० ९,४.७६) ॥ (९४) Hat)! (९ a) केजिनः।। केना रयः । प्रशठसायाभिनिः। wee: केगेखदान्‌ ‘ang Sat Greate) काचन काः, ALTE mat सम्‌ Wal) तमशामध्यगत wie उच्यते। “कश्य ९ fa amt विषम्‌ (mode c,o,2 8,0)” ॥ (९६) टषाकपिः¶ । ‘aa सेचने (छ ०्प०) । “afrgete (उ ° ९,९,५ ४)"-रत्यादिना कमिन्‌ । “कपि च॑शने (इ ° श्रा)" | 'कुण्िकन्परो नेलोपख (so ४,९ २ ९)" दतो प्रतयः णिजन्तो वा । अयं च सेदयिता, gaara ary चरति; दिवि करोषि तानि भयात्‌ कन्पयतोति वा । ‘aged ति बलम्‌ (६,३, ९४).--इति बलवचनादलक्‌। “पुमरेहि ठकषाकंपे (छ ० वं ० ८, 38,8)" ५. 63 = निशकम्‌ (निघसः) । (९७)1 थमः*1 व्याख्यातः (४७८४ ०) । सङ्गच्छते रश्मि रिति श्रसमयावख आदित्य उच्यते । “दैः सम्पिनते य॒मः (wed ८५७०९ ३,९)''॥ (९८) श्रजएकप्रात । श्रस्तभावख आआदिल्य उच्यते । feu चेतत्‌ । -श्रजतेः पलाद्यचि वाडुलकात्‌ Panna: । WRG पादः RE? ब्रह्मणः । कुतएतत्‌ ? feral हि श्रगनिः पादः, वायः पाद, श्रादित्यः पादः, दिशः पादः इति । तेनाजखासावेकपाखेति | ‘ag SUS (५,४.९४ ° )-रत्थबडबोषावपि प्रादस्याकारलापः। एकेन maatia स्वमिदं जगत्‌ ज्योतिरात्मना प्रविशन्‌ पाति, एकेन दकं are जगतः पिबति, क्िपि तकारापजनः। एकाऽखख पाद दत्ययथाप्राप्तः पादान्यलायः | “पावो रवोतन्यतुरेकपारजः (we सं ८,९,९ ९.३) 1 (९९) पथिको । व्याख्यातः (२८१०) । ge Grea! “afemrn परमस्यां एथिव्याम्‌ (ऋ ° सं ९,७,२७,३) ॥ (२०) समुद्रः | व्याख्यातोाऽन्तरिखनामसु (2० ए०)। fat नेषु योच्यम्‌ । उन्न माऽभियः । “महः खसु aqufintrea (ख ० सं ० ७,९२,२९,३)* ॥ (२९) TIS] । ध्यान yet लोाकरत्याहल्यविषवं लाकपाल- ara ध्यानं प्रतिगतं senate ध्यानमिति वा । थ्यामक्न्दो- न्दु, Tt निर १९, २८. Bat tT ५१ ९१ ६ । $ ue १; ९ d) निर° १९, RR, पच्चमाध्यायः। ई We | 3९ quam sea: किमि एषोदरादिलात्‌ ध्यानच्रष्दस्य दधिभावः, क्िनप्र्ययस्य कुः (८,९,६२)' ॥ (₹ ९) अथव । व्याष्याताऽयवाणद्त्यज (४८६०) । द त उन्मेावाश्यः । न wa साधिकारं व्यभिचरति, रसादामादिकं नित्यममुतिष्ठतोच्ययैः ॥ (९३) amt । मन्यतेमननाथादर्धतिक्मेणा वा ‘wafate अप्यसि सिरगिक्रिदिबन्धिमनिभ्यख्च (उ ° ९९ ° )"-इत्य॒-मत्ययःः । मननात्‌ सखाधिकारादेः, wea इति वा मनुरादित्यः + “धामथ॑- at म॑नुष्यिता द्ष्यङ धियमलंत (छ ° सं ° ९,५,२९,६)॥ (२ ४) आदि्थाः‡ । seca दाते्दीणतेवो अ्नपरिलात्‌ (ॐ०४,९०८) यत्‌ प्र्ययः। श्राकारेकारयोरिकारः, दा्मस्ठक aaa: gare any निपात्यते yar cafe |: ष्योति्वां weet भासमादनकने वा, तदुदयेऽतदानादान~ wage: | Tete: च्योतिरन्भरापेकया हि स्भासा । श्रदितेः पका वा श्रादिल्याः “दिव्यदिव्यादित्य (४,९.२८ ५)-दति श्यः । तथा-च श्रदितेः quan —certe ब्राह्मणम्‌। जसि आदित्याः मिचादयः.। “car fat आदिचयेग्योचतचुः (षछ०्स०९,७,६.,९)॥ (२५) घतत खषयः॥ । व्याख्याताः (ac ए °) । स्थः । षडि- * geurt † निद ६२, १९ | । { दध्यङू-मनः-खदित्याः-दूति चयाकामेव पदानाभेष निजमः। § गिण ६९; ६१. ९९, २५४. '“खादितेखः'” २, १९. ©, २९ । ¢ प॒० ४। 9९९ निषक्तम्‌ (विचष्ट) | faenfe वा मनःवषानि विद्यासद्मानि “oa woe: प्रतिहिताः BUI (चण्वाण्सं* agiyu)” ti (९६) देवाः । दिव्यतिरंना्चारोध्य्या वा । पचाव (2, ९,९ १४) । दातारोऽभिमतानां weer । तैगसलाङ्‌ Sar वा । द्यतेवापि बाङलकाद्रुपसिद्धिः | अथः समानः | fea, बम्बन्धिना वा देवाः । तख्ेदम्‌ (४,२,९ २ °)" इत्यणि उद्यभावन्डान्दसः | द्युपरागपरागुदकप्रतोचा चत्‌ (४,२,९ ° ९)“ दति anatase भवनि । Gree were: | देवा राय उच्यनो । “देवानां भद्रा खम तिश्जथतान्‌ (We सं ° ९,६,९६,२)॥ (₹७) विष्ठेदेवाः । wa tar “faa रेवाख aaa (we खं ° ६,६६.९)" ॥ (१८) arent) व्याख्याताः रथिनाम (प्र) | मेदक RQ eae! शतिदाचिकानाकत कमभिरात्मभिरात्मसाधनात्‌ पूं Seeger, ये च किख विश्वके लाम षयः । “यर पुषे डाः षन्ति दवाः (० खं०२,२.२ २,४) ॥ (ge) वसखवः{ । व्याख्याता रक्िनामसु (द dye) । frre गावख्ितनिदं सवैमाच्छःा दयन्त । aw fread ढादकलात्‌ | वस्वो ` & faqe e, ९४. ६९२, wc, “Quarqy’ ६६, 8९. ““टेवलावस्यः” é; ह. “हेब - BATA” ६०; ९८. “^टेवजा'' ८, ९. ९०. ““हेव यन्या" ९, ९२९. ^देवयनतःः' =, १८, “Qua” ६९, ६. ^“ देवचत्‌": २, te. ^टेबहुमतिः' २, ६९. “हेव ऋति” ४, ९५. (“देवापिः ₹, ९९. १९. “Sarg” ६, २०. ०, ६। ‡ farce xe, ve. ८“विखः. ९, ४। fue पचचमाध्याक | ¢ Be | ७९७ यावत्‌ किञ्चित्‌ एथिगोस्वाममभ्रिभक्नि तत्‌ aa वसुलेनाभिपरव्येतद्‌- च्यते,--श्रभिवंखभिकीसवदति wren तस्मात्‌ ए यिवौख्ानाः निङ०९९,४९)'। ठवमिष््रा वासवः; मङताडहि वासवाः वमा- ख्याताः; तस्मात्‌ मध्यम ख्याना | वसव fear विवाखना- MAG तस्मात्‌ FRAT | “me धन्त ववो aufa (यण्वाण्यं* ८,९ ८) ॥ “Sar श्न वस्वो रन्त रवाः (weds W854, श)" ॥ (ac) वाजिनः*। वाजिश्रष्दखाश्चनामस्‌ व्याख्याताः (९४५ ए ° ) र्षयोऽभिषेयाः । देवाञ वाजिनः । “wat way वाजिनो way (च्छ ० सं° ¥,8,¥,0)" ॥ (द्‌ ९) देवपल्यः। । देवानां पालयिश्यः पाणनौोया वा । “देवा- नां पन्न रध्तोरंवन्‌ गः (weds ४.१,२८,९)॥ शर्यायपरिसमािदिवचनम्‌, भ्ुतिदशनात्‌ ॥ अभ्निद्रविणादाश्रशचोवायुः श्येनाश्चिनो az! । अजिगोजशनौ देवराजयञ्वमः छते निधष्डु-निवंचमे पञ्चमेाऽध्यायः समाप्तः ॥ ५॥ # ge ६, ६४। “वाजिनम्‌ १, ९० I † faqo te, ४8 । ¢ नेदं क-च-पककाम्यागन्वच । पाख्धेतत्‌ ४९० ७2 सूलं 'देवपनरारत्येक- fang पद्ानिः-द्त्येतस्यानन्नरमेव | eex faraerey (ferwae:) | आं नेषण्डुकं काण्डं दितीयं नेगमन्तथा । वतीयं देवत्चेति समान्नायखिधा खितः ॥ १॥ गौराद्यपारपय्यन्तमां ATH मतम्‌ । जष्ागुरूबण्बीसान्तं नेगमं सम्प्रचक्षते ॥ अरन्धादि देवपन्यन्तं देवताकाण्डमुच्यते ॥ २ ॥ तज ख- अग्न्धादिरदेवोजजंाहंत्यन्तः कछितिगता ara: | वाव्वादये भरगान्ताः स्युरन्तरिक्षस्थदेवताः । खग्थादिदेवपन्यन्ताद्यस्थानदेवताइति ॥ ३ ॥ गौरादिरदेवपन्धन्तः समान्नायाऽभिधीयते ॥ ४ ॥* ॥ इति निघण्टुः समाप्तः ॥ * इतीमे ख्तुहयागदुभः ख-परके रव । दप ऽनन्तरं लज “avgaata भपि मेवष्ठकयत्‌'- दूति gua च विद्ते । ततख “इति fawearn ware दकि 1 ॥ अचय ॥ ॥ निरक्त(निषण्ड)-पटितपदानामकारादिकमेस सची ॥ क WIA ose GBT: ००, QAI... GM ok WM ,०, GAT. . ००० अचरम्‌ ००, 39 coe GVW ००, ॐ चितम्‌ ०, GUTS ose afy: a. + ask अगान्‌ अप्रिया ००, WUT ०,, 9» ०१ WHT: १११ ००66 ७७० au; प्रे पदम्‌ धमः कवचच ०. ४२२ | सन्ना ०, पापी .. ,,, ५४९ | प्यङ्किरसः... 'आादित्यस्यसमद्र्य WIR ven ` कच्छपस्य FY... २९९ | VG ००, राजिः, ,= ४९ | अच्छ ,,, GMAT ..= ४४६ | अजरकपायु खदकम्‌ ०, ९९ | अलमनम्‌ ० वाक्‌ coe one ९२ | खलाः ,,, 'खदेकम्‌ ०, ९१० | खलिरम्‌ ,,. fuufa... ,, ४०७ | अजराः ००, शूसानदेवताः,, ४९९ | wate... खटकस्‌ ,,, ९२९ | WA... शअगमत्‌,,, ०, २५४ see | abs WATASAAT... ४०१ | WME oe. WSTASAAT ०० ४५९ | खण्न्यः ane मध्यस्छानटेवता ४८९ | waft. THR... coe २९० | अत्कः ०, wut: ०, ४४९ | खत्यः „^ MG ooo oe १६९१ | खययति ..* WITH ०, ६९८९ | TIE ove समः ,,, ०,, REM | GUTH ove डे an 9०७ eee मष्यस्यानदेवताः दष्डामि००. अपश्याम चातम्‌ ,,, ष्वस्ञानटेवता १० अनमत्‌ ०० पषवाडाः सिप्रम्‌ ,,* नद्यः भखयति UPA... RW ,,, fest:... अङ्यः मब्डति,,, ,,. aq GW vee aeta... अडुसयः eee ” coe भ्ठ ९९९ Bey, ९९९ RRS BRR ४९४ २४६४ ९६४४ ९९९ ६४९ ४९२५. २९० RAR २६९ ६९९ २४४ २८६ ९४४ XRG ६९ ९ LER पद्म्‌ थया; ove अथयम्‌ eee GUSTY: ००५ अदितिः ,, 7 GRAY... NF... GUSTY ,,, vafx: wim: ०७० BIT ००४ अध्वरम्‌ ,,, “tq... श्मभिद्स्ताः अनवा ose अनथेरातिम्‌ नवः खनवद्यः ,,, UAT: ५ WAAAY... अनिति ... efarq: ... च्च्य अङलयः जमनम्‌ ,;* मध्यसामटेवताः एयिवी ०, eee qatar मध्यस्याबदेवता द्यावाश्थियो ,,* सर्वपदसमान्ानाय सत्यम्‌ vee मेधाविनः मानम्‌ अत्रसत्‌.० मेधः QWAAAT: Uw: अनरिचम्‌ % ०५, THT: wee GAA TAT ००९ Waatwerng मनुष्याः. प्रख्यः, ,,. प्रतितभासनः QAI... [२] wz ९९४ पदम्‌ चनमतिः, 6 GAIT १०५ ॐ ^$ ^ नेदुः eee yaar अकमानाम्‌ अमरम्‌ qa: 39 ® 9 @ अप्यम्‌ ,,, शअपात्रपात्‌ पारे पी च्धम्‌ ,., QA ITA woe qT wy ufwer ... अभिसेतन,., अभीके ,,, थः सध्यसन्राबटेवता वाक्‌ ००, भदस; ००४ व्भ्िकतमानाम्‌ अन्तर) चम्‌ त्रम्‌ ०, तमः खद्कम्‌. ,, खट्कानि कने अध्यखखानगदेवता द्यावारनिके ००, जिमेवमनािंतं वा खूपम्‌ eee ux ह कम अपत्यम्‌ ००, Say खप्रतिमबः = प्रमादिनः ०० anfuwd a... wfawraq ... UPFa... Tea see | UOe VEY we: रश्मयः; .., wram ०० भूख््यानद्ेवताः WIW ०० oe रसाहरशप्वंक- atfam .. थ्यम्‌ .. AA: ००, ce i ०५ ०, उदकम्‌, =, कपम्‌ ,, ,, अ्ममयी मतिः wivfer: . ८. यलबान्‌., ०, MIWA ०, ०, शअपरिभितः .. tia शिखिनावा WHE... ~. इिरष्छम्‌ ,. ,. UHH ,, ee ^ qrarefaat ,* मष्ाम्‌ ०० ०, चअकारिथम्‌ .. निकम्‌ ,. VERY ००. ०, SWAT . fecwa ०, BRR RLS Oo Roe १९९२७ RRe gc ४४० ४२९ Roe BUR 8९ Bey RR १९२९४ ९९ ROR RoR ९४ २९४ {RO ४७९ ९९ अया ०, by wow .. acarat .. अररिदानि अररिन्दानि रणति ,, WIU: ., रषः ०० WEVA... qeaita eo. waqufa .. . wast... wu: ष्ठे AWA.» ,, २४० > ०० oe २४० मनच्याः०० =. LOE अमया. ० Oo, erg गच्छति, .,„ ९९९ ॐ ०० =° शष भूख्यानरटेवसा., ४७० दकानि .. ९९ ” ०० ९०९ गच्छति ०. ०० र्षेः खषोवाद्धाः oe १४8 अख; ०० == ६४ STZ ०० ०० RRR WRT. 2 ०० ९४९ १9 ११ =, RRE षः ०० ०० ४ WHA .. ०० RRO TH 2. , ०० «REC Wet ट्ख ,., ४०९ अवेति. .. URN MGT .. =» ९९४ कपम्‌ =. =. २२६ SH ०० ०० Ke ` छद्कम्‌*० =» शः सद्यः co ce र्थः weft... ०. २४० wef... ०, र्ट्‌ खः ०० ०० REE धंदम्‌ चधभेकम्‌ -* ° येः war wart -.. अरूयेति .. watfa .. WUE... waft ००, WAT ase GATT? ००१ 99 ००४ अवनिः oe. अवमे ००. चआववेति ... विष्यन्‌ १० QTY: ove अत्‌ cee LC ००१ WHT ०० GAT १०९ WU oe es ` [ ९ | we ९७०१९८९ oe. ९९२९ oo ६४४ oe ९९४ oe रएष्ट ०५ ॐ ००, ४२९ ००० REE coe रद्‌ ,,, ०९ cee षष्टः ००० «RUG ००० २४९ ००० §=RER ७०० ४० eve RRC ००० ९९९ ००० ९६९४ ०७० ९६९ ००१ RIE ००० ९६९९ ००० RRR ००9 ९४७ ००१ ९८० eve ९९ ००० ९८० ०० ईक पदम्‌ QATAR. 00 wfwat १, WIMTY ,, सखनमी ०, असानि ०,, wufuat ... सिन्वती au: भुखानटेवता ००, GMAT... पाप्य eas परस्यराण्िवे .. WUGATHA «.. दाजि १०० ०* WOR न्‌ SH Sve: S60 AWGASAAT BAM ००० ०, वातसमीरिताः दीषोयः .. FWY ०० ००० i ,, ग्रस्‌ vee ०० wane: =... रतस्य ०, ,, रतस्याः lw भदश ००९ ००१ खाः ,, ०० मेः ०० ० STW. 0. सध्यस्ानटेवता +. > Bi Sse G8 grarafaat... CTA GUTTA ७१, ४२० get STAIN ITALY oe चातम्‌ ... आकेनिषः WIM ००० QTE: ००१ ष्याखष्डलः श्वानमोगल्ति arate: ००, TET: wraat waa याजो सारौ श्राताः WHATY ०, चआादित्याः००० श्यावः WTAS ose waa [a] qu; us STAT = Re, REO STATA ,०० ०० ४९९ GMC vee २९ सवेपदसमानाना VRE hee: शद aft ०, २९५४ HT ,,, ०, २९९ नेषाकी,,, ०, RYN सङ्कामे ००, ० RUE व्ापमानः ०० ररर WAT vce ००, २८४ मणे वा awn २९९ आअआमतदौक्तिः ०, kt ००, TUT ००, WITH ००, THT १०० cee Perr ay mee दिष्‌ ११०. veo श्स्टामदेवताः ove धावकः ००, व्यापत्‌ ००५ ०१, व्याप १०५ ००, अनारिथम्‌ ०१, खटदकानि शूश्लानटेवताः, ०, BR ४९४ Rok । १५॥ ९९९ ९७४ vo Rey ४९४ ४४४ ९९९ Rae ४५० ९८ ९९० ४9 पदम्‌ आपान ००१ खपाकमन्युः अप्राः. ०, wqrauat .., wae. ara आयघानि आरितः 4... wrat ... TU ,,, GAYA... आवयाः =.* साध्याः ०, TMA: ०, आशिरम्‌ ०, Gita २, wt खादयः 9 ` >$ सश्यश्यचशिः we wig GIST: शासा 1सात्‌ शनः QT AG ००१ ered 999 ` ॥ aya ००७ ` 8 qu: QTHAT श्यापादितदोत्निः मब्यस्द्यानदेववाः बाह ०००. ॐ ® @ भनव्य, ee eee 8 ) WAY... उदकानि asus वामत pee भूसख््रानदेवता०,. सलि उदकानि ... दिष्टः vce. eve FET..... दधि ०००, -* WIT ` fasq ...: aoe 95. ५४ qq: गरि ००० व्यापत्‌ vee ge. ५. it? १... अन्िक्षात्‌ ` $ ^ च आन्तः ०८ वश्व मवन्तः ,,, ww ROE ४९१४ vag qua ६८९ ९६६. १०९ पदम्‌ wrfeaq... a ‘ दम्‌ ern दद्यः ब्दा इदानीम्‌ ... WH ०, इन्दुः ,., 9 ` 9०१ i ee इन्दुः ००. इन्द्राणी ... इन्द्रियम्‌ ... TTT ०१, a, aes CAAT १११ द्यति ,,, इूरच्ति ००, ० ००१ द्‌ रध्यति ०, XW TRA: ००१ XS „५, KOr ue 9 ०७७ श ae: [ | डते .५* „+ ०० यानम्‌ .= .बन्तम्‌ ,. ,.-. २६९ | » ,*= कोति .ज .. | जरयति... wwe. .., waft, ,, WHT... २९६ | जरिता =, , साता =, on. दयत. we yy ,, hoe) ९७ | ग्यम्‌... OM. ~, wie: ,, - टम्‌, ०, २१९ | लम „° TE... ण्त्‌ =, -रेष्यत्‌ ०० ce २०९ | गल्लः. एखन ०० ov. Sa .., साता ww ०, ९५९ | ग्वर्‌ =. -खद्कन्‌.. . ,, अन्दति .. अयति ,,.,, ९२४ | गस्यति,.., . wife... way... wale -,.. १६५० | RT... wete war wit: ०, WH. ,. ९६९ | TT, ame... अवा ney ०, - + | असति... gy see कारतः .... --समुष्याः ०० ६८४ | ज्ञा , ,.. - जचान. vee अमति 4, गोः =. =, . BRE] जद °. उदकम्‌. ae ननी... - + -." ५० RRM] आए cee अपचन्‌ ,- - arin ... मञण्डे् व च्छति ९५२९ | आतकूपम्‌ | Cay. जजाति. .. मच्छि... =, श९८ | MMA ृखखनरेवता °.. कयात्‌ ., - गब्डेत्‌ ,,...५. २४० | सामयः..." . FTW ..... yh Ln पः ,,०..-, ४४९ | वामि ..*" , -छरकम्‌०००..०.. अन्जकाथवत्‌ WEA... ६५९८ | ATM... ow ane अटरम्‌. ,. , ख्दरम्‌.. ०, ९९ | ee अत्तिरेका -.*,' अजकवः ., AMT e vay ६०८ | भिवत्‌... SEMA. eee ` खगा ,.,. . छदकय्‌,,,..४. ६०४ Mb .००.... ववा 3... पाद्धित्वमष्डद्म्‌, ४४९ | Cafe GHWT ,.१,. | पथम्‌ wei: इ weet... SFE. `“, RAR यण्टाति ne RY -०० -HUTHr. -.,, BRE गकि .,०, मचः ,,, ०० £2 मका ०, ,एविकी ०० ९७ का. ~ + = ~~ १९ TT PTT |. ० ,०,, © ०, साता orn TT | ॐ 9.०9 The: .., eae BOR Bit ०, वाक्‌ on. eo प्रा; can BTM ०, coon सश "+ wwe farms... ३१०३९८४ WH... ००» प्रथिवी ००० ५००, ॐ राका -,~, | „०० -= न ४९ चलः =, WHE ,,, ०० ४९ „„ tee अञ्जः ,,, २६० छश : ॥ 2 1 ००० yo रिः .. ee. oe 9 ar ०, CMA = oe रर gy ,.*, ओधः =. ~° URE तम्‌ .., उदकम्‌., 4. ६०६ तवती ,, qmivfeat .. gee लाची .,, राजिः,,.,, ot चाषः =° MH ०० oe ९ भं == ` च्छदः ०, ० ४७ QUAM: ,, WAN ,= WHY? =. अबति ., अनः ,, अना =, ss , =, WHA = अमसः ०. WT. , ० aug. ww , = चत्यम्‌. „° अष, ०, चाकनत्‌ ०, 99 ` @e =, wuss fama. , चित्र र, Wi soles fawq... जिबाननच्रा.. चतः | BEART we ¦ 1 इच्छन ०० ०० ROR कमे =» =. १९४ WMT ०० oe ६९४ Pa .०= २४४ WT .. == १8द्‌ द्ष्येनम्‌०,= ०, २९७ fwemq ० ६९ BANAT sek मेषः == == (९ पावाएटथिन्ये; == २० खातयति =, ४०९ मेः ०, ०० ९४ कमं .. = UE wares ,, UM RT ०० oo FR wafer =. UE चायम्‌ कामव- STAT AT ०० Bh HERMIT THT ९०९ बदन्रत्‌., ०० Ue SGUWTH ,, on CENT. © ००७ ॐ खपना० RRe Reo Vramaet.ats . att प्रश्रा =. ०० ९४ खवा ०० = ६१ TMT = =° BRE wae दद्त्‌.. ५९ wey eet: wz पदम्‌ we: चेोष्कूथते.. अत्यये ददाति, ५४९ | अमत्‌ .^° EO. qua . ०. अन्डति.. .. रण्ये | wate .. wef... .,. quam... aafeat =, eee] अगति ^, अवति, 4. WaT ., WH ,, ee NEE] FRM we yy oe ne यानम्‌ en |. er en 1) ae ता 7 ACH... WWE... wwafa... अचेति, ... १९६ | ita .. . सता =, ..*, रयत. ०५ , ,, oe) १२७ | ग्यम्‌... STAM Oe ~. QTE: ०, WY oe ०. RNR | जलम .. SSG. ..*. WUT... EM ००... २०९ | HWANG... एखन we ov. Bq oe शाता .. ०, RUE | WAIT ज, -खद्कम्‌.. . ,, wafa .. अति ,,. ,, ६९४ | गस्यति..., . अचेति... न्दते. ,. Bary ,, ९४० | ष्वः .., ग्यख्नेन खीयाः अदिः ०, BWH.. 2. Run] Matt... गच्छति |... शावा .०. १ 99 ° -*० ys असति ..... 9 ` ५०७, fi ५. ET... TE 443 कामतः .... --मनष्चाः ,.०० ८४ | जज्ञा , ,,. . जवान. ०००. भमति ,,. | ., =, . श्द८् | ज्या .., उदकम्‌, ,,. भमतौ ,.. . „+` ८, १८६१ | AW, अपत्रस्‌ >. छनि ... awn वा जच्छति ९४२ | आतरूपम्‌ डिरष्छम्‌ ,,“ जमाति. .. awe... =, ९६२८ | tan «yaar... कयात्‌ ., AMT... २४० | सामयः... TM... अञभात्तीः., , अपः ०,..०, ४४९ | शासि ..*,, , छदकम्‌,,,,...., छन्जणाभ्रवत्‌ MOA... ६५९ | चामिः..-.. +, ००, MSY ,. . खदम्‌ .. ०, २९९ | +, ^. तिरेक ..*.. अकव ०, भगष्वाः०० ,,५ ६७८ जाभिबत्‌ ,... उरकस्‌... ,.,,. , HH -.,.,. उदकाद्‌... ६०४ | Brahe... मब्धति ,१०,.०.. ware ,,. खओाद्वित्वमण्लम्‌, ४४९ | cafe ` ग्खजप्पत ,.,.. .. [ ६९१] ३2३ 2 344 2 „ 3 4 "a 44 eoe ष्क र्द Rae LOR १९९ ॐ ७9 ९० 9९८९ 39 99 Tay: ese तमयम्‌ ,,, लभा ००, WANA... AR ane agit. तमः WHEAT ... acfe: ००, लर a, ACA ०. AWALT १, तदित्‌ १, 9 ००० MW ००, ATG ००, लविषः ००, THT ००९ तागत्‌ agg: ०१९ लामम्‌ ,,, are: ans चनेन eee भूखखानरेवला ००० MAY ०० ऋष) ००, शाति? ००, ॐॐ Fasy 9०७ Wey तिवख तिरः feai2at:... TWIT one लुम्बनि ००, TH oe BM ०५, तुष्यमानासः TW ०, 9 eve WHIT ०० तुरीपम्‌ ` ,.* WAY wes + WUT ,,, afe: - ,,, WAT `°, चः १०९ [ १५ | qu: छठे aterat... REL प्राग्रम्‌ coe BOC, RAR भूखानटेवताः... ४९१९ उदकम्‌ ,,, ६.४ awarfafa ... ९४ अपत्यम्‌ =. ९०९ बल्यः ०, ,= ९८९ Feat cee ०, शद चकुः ००५ von रट दानम्‌ ... coe ४४९ ` ददाति, ०, २४९ ` खडट्कम्‌ ,० ४४८ Pit, ००५ २४४ तूषेवनिः ,.०० ४४१ सनुष्याः००७० ˆ ००० LER अन्तिके, ०, २९४ कड ००७ ००० २९४ यहे ००० cee BOR चित्रम्‌ ० ०, ९९९ + Whe 4 Ss ` vous. eves “RES ok LL खद्कम्‌ ०, URE जिषप्रम्‌ ०५ ९९० खट्कम्‌ ०, ४९८ चिप्रम्‌ ००० ` ,., २९० GHA ,,, : ८० RGR बम्‌ ,,, ,, २९५ परम्‌ wufew ००, पुः ५, बषीरम्‌ ... न्निः ०, हषमः ,,. हष ००५ ००, Ct ,,, ;; ०५१ तकम्‌ ०, aaa वेदः ५, वेयम्‌ dee Aicaret.., : Tag * geo! te fata: ... af 9०७ ववदः gee ST wee 99 १०9 99 ve Soa ˆ ७०९ दशः eve fw ००, wn... , Ray GA ,,,' ,,, ३९१ खटद्कम्‌ See €d 99 ००० ००० १६० खः ०० ` = ९९९ चिघ्रम्‌,,, ,,, २९१० खदटकम्‌*०. ' cee URE PAT ००० ` ८०० ९९० अपत्यम्‌... ०० YOR 99 ००० ९६७९ ग्टद्दस्छः००० ` ००० ४९२ उट्कम्‌ “०० ९९७ WIAA ` ,० ४१९९ PATA vee’ ,, ` RRB " स्तेमः ०० RGN 99 ०9०" ‘eee gg ` MEG coe coe २९९ GE ,,, ROO, RER बम्‌ ,.. ' see २६७ भूख्ागटेवता oo. BER मध्यश्मानटेक्ता ४८० “ दख्ञानटेवता ... ४९९. | मब्छति १०० `` ,.. ९४४ कन oon coo ९६९४ WATS... ‘eee 8० बलम्‌ ooo ०० ९९८ ` यख ००० coe QR पदम्‌ दन्नोति ose दक्ति ... ZA , १, दकि , ०० द्जिक्राः ०० दधिक्रावा, ,. ZW ०१, KM ,,, wife ... 99 @ 9 @ भम्‌ ०, rae BR ee ००१ KPT oe द्यवे ०१, RU: १०१ डति ००, दावने _ १, दाति, १, दासि ... दिद्यत्‌ «+ fcfafes,.. .. दिवेदिवे .... दीदयति,.. . aifara: 99 [re] wu: wi WET ०,, ९९९ % ००५ ००० BE स्दिरष्छम one २९ UTA... न, २४ शखः ०,, ०, १४९ मष्यश्यागटेवता ४४० 9 990 9१ WWM... 5९४ दानमानसः ,,, ४४९ AULA ००, ००, RUE WET cee ०,, YAR WE: ००० १०० REE WUT ०,० YOO, RAR > SO § , दान्तः ००० १०० = REO . बदाति,.०. ,,, REE खडः ०१० १०० RCE . ददाति ,, २५६४ , शेवख्छ WAM... Reo ददाति = ९४ 92 9०9 69 व्यः ००० pve REE „ , TR. ies ye iu. aa 5 दिवरवक्ष . ,., ४४९ अदन्मदनि,.!* Ue MBAs ,.,,, QUE CHM Geee ०. ९४. "` Ce उदकम्‌... «2 € बलम्‌ oe oe ९१७ धनम्‌ ,.= ce ९९७ AW... oo २९ WAH ०. oe २९१० GE: «YOO, NER "पद नेमधिता .. नेमा . * नेनि ०, नौः ie wife .. पचता =. TUSTAT: ०, पडनिः °» TUS . १, पर्ति .. पणायति ... पणायते ... पङ्काः .. ` पतति ... पि ,,, षत्वे , पथ्या ०, पदिम्‌ ,., पनस्यति ... पनायते ... पश्चाः पथः ^, 33 ek ‘5 ad waaat ... पथखत्यः ... Ww Roe ९६० २८८९ ca! २२४ ४४९ १८५ yes URE RRL ९९२ RRR १९४१ Rud २९९ २९९ urd ४९८ RRR Rae ९९२ ge € ९ २०४. ४४ ९४६. पदम्‌ परशुः ` “eee पराकं -,.. पराच परावतः... TINT: १०. परि ,.. परितक्छाा चरिश्रव 99 ee ufteq ,., परीक्षा -,,, ` THM: ५१, परमः पैलः १,, पीनः we पथे ५, qe i. ००, पवि ase OR 99 १९१ ufaaq ... as th ००, दाख! ००१ MEP ,,, wre: .,, पात्यः ,,, TE ,,, Tay he चुर्‌ ०० ००, रात्‌ XE: 9 ‘bee GAM ee ove राजिः ००, ५, wewtwy WB ००, ६१, भथ्वश्छानरटेवता मेव; ०, ००, हि ००५ ४०४ ate ftr ००७ अथेषरू्म्‌ .. ग्रम्‌ ree tee WH ,., ene cuatfa: SEMA... ००, Ce ° ९९ WANA ४८९ _WSUTH ००० .gRe अनर्वम्‌... . २९ WUE... ,,, BRO AMG... ०. tee SESE .... ९९९ WT ००० ००० रटे WUT „= OLE wimet... ०, १९ WAY ०, श्यति ® 98 ददाचि ददासि, . = ROW ०० RRR ०० 6 ००५ REQ Way wwifa ००, qt; इहे ददाति ~,» ९४९ -खङ्कानः ooo = RAE Wee ०, ६०७ SHAT: ००० = ROR सङ्गमम्‌ wee २९९ सङ्कामे् ०, YUN . अग्रियम्‌ ... 28 भूखानटोवता vos VOL , भथ्श्यागटेवता = wes WHAT... wey BSI ०० ७ afeat... ,., १९ ANTE... द्द्‌ दारादित्थख UR, ROO गरदः -०० ९४४ i ०० ० २४९ ferwq ०, २८ "ख्यम्‌ ०० cn URE इन्वः ०० ०, ९४८ i ० ९१० सङ्का ० 22 २४९ afew... ४९९ अप्रत्य ०० ६०४ MM ०० op | RE अभ्यश्ावटेवता ४८९ श्राप्तवद्ना +, 5४९ MG ०० ऽ, REO जिमेत्तमनादितं गा ३९९ we ea परातगन्‌ 4. RES Sax ee TFT... 2. VEE WHAM. , Oo, VER VITA ०० ६१९ GWE ०, १० ROK गच्छति ०.० co २४९ परत्र ०० २९० fem 2. oe २९९ AMT... १० VIR कपम्‌ १०.५० RRA गच्छति ,,, UR ख्यन्‌ ,, = २९१ गष्छह्गि „= २४० सेषः ०, „= १७ चअतिमखान्‌ ,, २०४ ष्यातिददकं वा ४६४२ सत्यम्‌ ,. oo २२७ चद्‌; ०, ०. ४१९ IL ILE op Oo अनम्‌ +s co ९९२७ कपम्‌ ,, ०, रश्म अदन्ति oo २६४ GUAT] ०९ ॐ लि ., =, ९९९ खउदकब्‌,० =. CC पर्म्‌ बद्देा बे यति ,.. बहिः ,. 39 ee afWe: 4. afeeq:.. WANT ,* बल्िशानः asa. बाधः re बाह ०५, विध्यति - 4, बीजम्‌ .., aifcs ,,, बन्द; ७७9 बः eee SAT. < बब्रम्‌ १,, जसम्‌ = ,,, SL | oe बत्‌. oe gwafa: बेकनागान्‌. THT ०० HW: ००, sae ब्रह्य ,,, wt; परिजन ° न्ति ,, ०, अनरिचम्‌ .. खट्कम्‌,* ० -अतिसडान्‌ ,, माम्‌, oe Pasi. ele मघः ,, ०, श्ावाश्थिये। ,, "वसम्‌ ,, ०. बाह ०. ०* गच्छति : अपत्यम्‌ `... मरिचे ००, दूषः ` ००७ “eee मष्यश्चानदेवता is re ~ सत्‌ GUY... खद्करम्‌ i AVY oe ०५ मण्ण्स्यानटेवता कुखीदिनः बाक्‌ १०७ ew... मदान्‌ ,,, ०, उदकम्‌ - ०,, पदम्‌ we vw aw St .,. -. ९१९ 7 ० अनस्‌ ... .-., श१८ WHVUia: मध्यस्य्यागरटेवता ses WTOC ATSlFCS: खपमा BR, Woe भमः ,,, अमम्‌ ०००, ०० २९४ भरति ... अचेति... ooo २९९ भवति ,, ++ ese ०० ष weg ,.. ण्वरति ००० QO = ००० ्ेति,., ०,, RRB मन्दनाः soe GAT ०० ०० 800 भरताः coe WERE: ०० १६०. भिजि ong «BTM १० ०० ९९६ भरे eee VHT ०० ००१ १२९८ भने; ,,, डिर्थ्छम्‌ ००० ९. | भर्वति ०, अत्तिः ००० ०, 28S भविष्यत्‌ ०, GEG. ore १९९ भसथः ,., च्य्त्धः ००० ०, २९४ भाक्छञीीकः द्मः coe coe BRR भानुः ०० खः ore ~ १४ भामि ०, ऋष्वति. ०० ररर: भामः ००» ज्रषः we === ९९४; भारताः लिडः ... Que: भारती ,., वाक्‌ vee Ge भाखकौ ... GAT woe ०० ४९ UTA: ,,, HEY cee === CUR: weufar oo. च्छति... °, २४६ BUH ००, विप्रम्‌... coe २९९. चदम्‌ अथः 2? wicat ००० IB ००० १९० सवनम्‌ .., उदकम्‌ .. १९१९ भूः... ०, श्वी... .-. ९ , ,,,, नारिचम्‌ 4. ८ भूतः ०, GAT... Ro, REL भूतम्‌ ,,, उदकम्‌... ,. ९९५ भूमिः ,., थिवी... ,८ ९ भूरि ०० TH ००, .. REM WAT: ०, मध्यश्चामटेवताः weg weet ... ऋध्यति", oe WAR WTR: vee भमिता, nee ४४७ WIA ee उदकम्‌: one ULL ,, ,,. खम्‌ ,,. RYO भाजते ... ऋष्यति,, ee र्रर सेनम्‌ ,,, अमम्‌ coe gee RRO wud ,,. विभेति... 80°, Rao चमलि ,,, AMT + vee २४९ भाजते vee ण्दद्छति,,, °, ६४९ et ०१, . +. ०० ० #. WTA ०१० ॐ ०००. ००० 59 भीकाति ... क्रष्यति,०- re RRR WUT aoe. 5. ०० «FRR गाति ००, MUTA. ee UNE WET ,० gg °= ^^ # ग्डाष्डते ,,० ) ००० ०० 59 Sc .,= ददाति, ०० ९२५१ BW: ०, FUR. ००, र४८ पदम्‌ AG ,,, सम्‌ ०, RNa ASAT: ppe BMG ase aya मदति ave HATE «5 FY. ane WUT = ave wafeq ... AATAT ५०, मनी विशः. मनुः: ५५, AMG ००, ‘3 sss WMATA 500 मन्दते see ry ४ af? ... WE „०, AHA १०१ WET. `१,* मन्द्राजनी . AMTAT ज, | eee Uw धमम्‌ vee बलेन ,., ०, भूखानदेवताः*०. , मेधाविनः ,,, 9 9०५ ०० अथेति ,,, ०, - याचामश्े ०१, उदकम्‌ ,०, मध्ये ००५, ,९ मेधावी vee ,,* य्वामष्े ०५ मेधाविनः ०, -खछस्ागदेवता. ^ Raa: - ००० जेधाविनः WPT... ,.. च्वरति००, .,,* waft... afirarfce ... afgay... वाक्‌ 0 याचाम्ेः मेधावी... इदुष्डति ००१ wef... पदम्‌ भन्द्‌ °, 9१ ५: भमसग्यम्‌.., ` भया eee Aue: vee मरीचिपाः RET `°, +. ` ५4 WEN ` ०, ” ७५५ WATE one wt ०८ मदति ०५७ 99 eae WT ave 99 eee 939 सालैः ... कोषः rrr o 4 | UQGHASIAE ४८० UATAH == २७० शुकम्‌ ००० vo. RUE CAG ... coe १९ ye Wear Wane. ps fewy RR पम्‌ ०, ,, १९६ निलः =, ९६९ सभ्यश्जामरैवता, 8ष्ह मनष्याः ०० NEN s $ । ९ 1) wear... .., २६० Whe ०७० eee ९२८० AAR ००७ ९८० खनः ,,, ०० २९४ WIA we १४९ ‘SEGA cee ALO 99 vo ६६१ AWA ००, eee REE RTT २९९ TTT 00. se २०९ RUM... ००० Yeh -इथिकी.०, ००, ९९ णाक woe ०० शर्‌ भोः ०० रष wT: १४० भिनाति ... मच्छति इ 9: “eo Ww. ve भिनति . +» ००, ane fafafg.. याचखा०० ०. भिमीदि ०५ + ०५ ०* भियथकि. weft ,. ‘ee भिश्यति 06 99 eo dimya a त मौीष्बहुम्‌ ०, ` ^ °= ०, सषीवान्‌ ०५ खगः = ०* रूषः : भूषिका; ,. By. मध्यख्ाबरेवताः qe ,, URANO ee: ०, aw... WMH... 55 ० मेधाबी ०० =, मेथा ० अनन्‌ ee anfer.. aaron .. [a] i) re. | ९९० वाक्‌ ०. ० ढर्‌ siwitaa ., शष्ट afm: = =. ४९ wefr =, २७४४ SW ००० + Rad wefty ०० ४४ सनिः - ००० RHR पला ००० RRO R&eo AG ००, REQ QTVSTt one २४४ यायै ,,, . ०, २४२ थाल . ०, ), ` सब्यश्चानटे क्व,०० yor MRT ५, ४९४ RUM yaa शाक्िः,,, ००, OH MG ००, woe श्रद्‌ TRY अङ; याथति ose यानबयति.,, थाति Ie. यादश्जिव्‌,,, वयामि अश्वति # । ewe ,,, Cy wes twit ०० १०, ‘(ens र्ति ००, cerafa ... caret... शक्यति Tw ०७० wf... SYTH... शकि ०००, ००, न ~ tans अच्छि ००० „० याहे ००, „०, वाश्व... ,,, GFT: 9०७ 99 . oe ख्दकल्‌ WY ००० ०,, wef... .. रमयन = ००० TET ^, साज ००, १, aay fers re ॐ ies अचेति,,, ०, wrarafeair ... ९९२९. “qu: [ २९ ] v2 रवम्‌ UMA ,,, ,,, ` ९९ र्थः ०, ` BYWMNAVAAT... ४९९ रथयेति ,,, गच्छति... ,,, ९५९ » „= रथीयसि ०, ४६४ THE: ०,,. मान... ee ०४ crafts... WET ,,,. =, REY दद्मः ००० दण्डः oon YOo QaY शम्या ,,, . राजिः... ००० ४९ fa: ,. खदकम्‌.. ,,, १९९ „ tee अनम्‌ ०, vee RRB CHAT: ^. अङ्गुलयः ` ०० NER रश्मयः ooo TA... YF ern (. Serra | | 9, coe उद्कन्‌,..- ore Uke 9 ०.० - GHA coo cee YoR THA - ,,, WUT... one BRO दाका ,,, सध्यस्थानटेवता ४८९ wafer... RE ,,, ace ९९१९ राति ,, ददाति... ... ४४ राजिः .... भख्यानरैवता००० ४०० RTH: ^, WHA ,० coe ९९९ वाम्या .*,, - UIFM ००, eee ४8 शायः ..., धमाणि,,, ००, २९९ राही cee EWR vee ,.. २९९ गारुति...... ददाति... ०. ३४९ दासभौ. ,,, अश्िवारौ ,.. ६४४ TIT... . सोतार ००० BBE, रिक्थम्‌ १, WA coe coe BRR पदम्‌ रिका रिशाति ... ` रिक्षा ०००. fru रि्ाद्‌ सुः. ० रिति ,,, रिषम्‌ ०,, रिष्याः... इव्म्‌ . ००, श्खानाः ००, . 9१ tee रीयते दद्ध ००५ 3 ७०७ बप्रत्‌ ... THM: . =° उदकम्‌. . १ . अवेति ,° se WAT we a. Maite... HE ७० oe GM ०, ०० BTR भधति ००. ° RIS श्नः ०. oe RER एयिवी ... ,, = १९ GM ,., ,,, ३९९ व , eae 2 ooo Mies: oleae: SCR UTAH ce ००, ३४४ SG. ele: Soa ge माभयिवारः ... Be TUT... ० RRR छः ose cee REE BA ,,, ,,, २९९ So, | = १९ MGB ,,. = ९९8४ भ्म ग्यः ००० «ORR WHET... ove RHE | = .. १8९ SIAN ४य्य teat = „=. ठट MMA. pe २९९ wafa.. ०० शठः विभेति oo Ace wey Wm. weet ., treet Treat ... राधवक्राः trust राषखत्यः००* Uifwar ... 99 wmgfa.. .. atarsfaat.. मष्यश्चानटेवता भयः दावाष्यसौ ... ADs ..* ,** Ree २६९ ६९० ama. वमनस्यमतिः.*. वनुष्वति ... ॥ re aaifa वन्दते qe: णद Tat cue ०, २९ खदकम्‌.० ०० ९०० सोनः ,,, ० २९९ भूख्यानरटेवत। ,== ४६४ रुष्यति, 1. RR wfrafs ... ४०९ दष्छति ०, २०६ श्वयति ,,, ,,, ९६९९ GAR RRO सपम्‌ ०, १६९ षः ,,, ०० शल्य सीमिकाभिः Yoo Rey GAY ००. Roe HT ००, coe UNE प्रख्यः... coe URW THT ००० woe RRE MIF... ०, ४९४ WTA ,,, RR मेः ०,, ००, ९४ + eee: > BOE धमम्‌ soe vee ९९ मध्यश्चानटेवता woe सखस््यानदेवता ... ४९९ सखम्‌ ,, = - २६६ वरम्‌ ००, ove RRO WHY ०, ९६९ नच्छति १४० रूपम्‌ ००० ३९९ ARATE: ose afarnra:... Fan वश्गय्ति, és wafwu ... Wy: यक्धिः ,, वाक *@ ® @ ® अथेति... faafaaa राजिः oe. ie eek: es चनम्‌ ,., .,. SW... Ge: cif: ... Be ९४० ९४९ १४४ araafa ... ATSSaT याजन? ... atfarat.... atfarataat arent ait | कशी... वातः NAC oe काक्यम्‌ ०, वाचि काम) ara: . वारि meq. avarera... वावैत्यः वौसरम्‌ ००१ वयाँ लेाच्यतिः Me: we: wafayq ,,. wef =... सङ्गमे... ... Waray... उषाः ००० ००, न wes . Wats GW: ००० ००४ सद्गमे.. ,.. wef... ,.. वाक्‌ ,,, ०. वाक wee dwar ean AWM ASTAT fesy... ,,. खद्‌्कम्‌ ,,, MET ० ००, THA sn ०, मभ्येखानटेवता TEMA vee avetaa WWae ,,. भद्‌; ००० ०० षने THe... याक soy AGUA... .. wy... e AVA S wefauayea... ay we: aties: ... wfawaarar... विद्याद्‌; ... OYA... .. faq ,,, «Mat... we जिचष्टे विपश्मति .,, विच्वष्ुसिः., विद्रा... ose जिजामातुः मलिज्ञामातुः... विड ,., बलम्‌ ... ° विनम्‌ चकम्‌ ... ०, विद्यः ... UF: 5४ विदथानि विज्ञानानि faze ... fafyfers ... विधाता ... मेधावी ... oe + ,,, मध्यस्पानदेवता विधेम ,,, परिशरोम ... विनङ्रमो ... MIM chu: ~ faq: eee UFT: >+ ०० मेधावी... ,,, विपन्यवः. मेघाविनः ,. विपन्य „°, मेधाव्री .., ,., faqiaq... yr NR | ean विषा 44. वाक्‌ sie विष.्‌दतुद्रेया yarazad ... विप्रः ०, HUTA... ०, विभावरी .., राजिः ,., ०, faut: ..* WEEE °" वियत्‌ ... खअनारिसम्‌ ... वियातः ... WH ,,, ०० कियातयतः +, ० { xe J पद्म्‌ qu: Ww faut .,, WHYS _,., ४.२ निर्णी ... मरान्‌ ,., wee Row fanad... विवधिषमने २०३ वि बखम्तः, , , मनष्याः... ae REO त्विक्‌ ... TBA... oe २९८ विगखति... परि्ग्सि ., BUR विशः FAME... ^. Oe दिनम्‌ GS ००० २९४ बिञ्जकमा .., सध्यख्पनरटेवता yor Fiwesia: बहरा ,,, ६२८ विञ्जरूपाः... swafrarer ९४५ few... .मध्यख्याजटैवता ४८४ oy sa द्यश्ासदरेवता ००० ४९ विद्टेवाः... - ,, ४९९ तिषन्िः ... मेषः ,.. ०० ५९ Rit ०. छट्‌क्रम्‌... .,, ९०९ fawe: ०० विषमः ... .. ४०० faeq Trerizarg ६२२९१ fagt कम ooo १९४ fam: ... UW. Que es ict ,.., ४१९ fafa: ... fata: ... ४४८ Powe: = चापः ,.. wee BRE विष्धायाः ,. ` मष्दाम्‌ ... .. ROR वीखम्‌ ,, पत्यम्‌ ..-. NON atqu: बधयः 1... भरः ate ०० WMH. ee ९६९ Ty nr ;, ,,, ०० ९९. TATE HR: ००१ afernra:... Far: aerate... weafau ... wy: afe: ,., वाक - ,,, व्यथति... faafaaa ee कूपम्‌ .,. ceria राजिः ०. ॥ ~ 4 WAY wee vse EMA... wT: uf: ... [ ee] शठ Rte ६४० ९९ Sr ९९ € ४ Ree ० Rue Rr ६१९ ९२९ ९४९ १४४ ४९६९ पदम्‌ वाजपस्यम्‌ वांखयेति ... वाजस।तेा वाजिन? ... atfarat atfarataat वाजी वाः वारी कशीची... वातः NACI ००, STATA... वादि ,,, वाम) ore वायः ॥ । aft i) a वायैशाम्‌... वाक्यः ,,, NRTA: ००, arnt areca ee@ वालेाच्यतिः वाः we: त्रम्‌ wf URTH... .० Waragyan... UW: ,,, ® ® eee 99 ® 9 9 #@ @ @ मध्यश्ामटेवता विप्रम्‌ ... खदकम्‌ गब्छति ... THAR... मभ्येखानटेवता उदकम्‌ ०० वरर्णेयम्‌ wwe, Cok eee 9०४ eon ग्ट के येष, वाक QW: मष्यखामदटेषत efauawea... Ty खथ wiiwe: ... अतिध्यवोाढा... fawre: सङ्गमः... faqs... @urat... ,,, faqa faqmifa... fatfe: ,, विद्रा... ,. त्रिजामातुः मलिज्नामातुः ... विढ्‌. ... बज्ञम्‌ .. ००, विन्नम्‌ धनम्‌ ००५ विद्यः ... यज्जः ००० विदथानि विज्ञानानि faze ... fafyfars ... विधाता ... मेधावी... ००, ‘5 .., मध्यस्छानदेवता विम ... परिचरेम ... विन्तो ... बाह ... faq: ००, खङराधः yg. ~ TTR 9 विपन्यवः. मेचाविनः Fare... मेधात्री ... ,,., विषञ्ित्‌ ,.. sy sa: aS विपा ue वाक्‌ 9७७ विष.र्‌दुद्रेपा श्खामदेवते ... विप्रः ,, मेधावी... ०, विभावरी .., राजिः ० ०, faut: .,“ WEG °, वियत्‌ अनारिसचमभ्‌ ... वियातः ... WR ,,, ००, कियातयतः ,; { xe 1 पदम्‌ BU wz faut «6. GUYS .,, ४.२ fatamt ... महान्‌ ,,, ,,, २०५ fags... faafaud Rok विबख्वम्तः, ,. मनुष्याः... ००, REO श्वाक्‌ THA... a. २९८ विवासति... afcwciy ., Bae बिभः मनष्याः... ^. OE fawa WS ००, ८. १९४ बिज्गकमेा ... सध्यख्ानरेवता yor िकचचणिः बह्ब्रह्ा ,., ६९८ विञ्जरूपाः... gwafrarer ९४५ विज्ञानरः ... -मध्यस्यानदेवता ४८४ 56 ‘2 द्श्यामदरेवता ००० ४९ विङ्देवाः.. - = ४९९ व्रिषन्विः ,., मषः ,... ०. ५९ Sct. ०. छद्‌क्रम्‌.., ,.., ९०९ विषः ०. विषमः ... .. ४०० faaq दोरादित्यश्च २२२७१ विद्धी कम ०० ९१४ विश्न QW: oe Rue woe श्चादित्यः ... ४९१९ जिष्पितवः ... विष्वणः ... ४४८ विज्ञः coe च्छायः cee ° URE चिद्धायाः 000° WRIA... ee ROR ate ०, अपत्यम्‌ ww, NON atau: Gey ... ४२८ ate vee BMH... 1 ९६९ ch OM oo चदम्‌ +. 2 39 pee enaren: हरनि इतम्‌ ००, BH ५०, ज॒ = ००१ BAT ,,, न्दम्‌ द्रष्य ००, छरति = १, 3 ५ wife: १, BUA: ११, हषाकपिः ... eureqrat तैति अ - 99 ck ००४ विधाः १, चमः ,,, ॐ (eee RETA ATT ege qu: अख ००५ ००९ सेनः ... Ws... wea ऋ लिखः ००, HOA oo ०० न्ति Te धनस्‌ 1.6 ०० AW १९, ००५ WHA... १, सङ्कुामे.०, ,,, आयुधम्‌ अद्रयः ose नि ००, ००, ददाति ae AA १०, भूख्ामरैवता ooo यु स्यरामदे वता. 9) ee + 1 ,,, Lhe TRL ०. WAH voy मेधावी... gee मेधावी ००, १, caf... १११ तरष्डति,,, १०९ शष्ट १६४ ४९० २१४९ ९२० RGR २९८९ SR Re ९७४ ४४० ९९८९ RER Rue OR ४२१९ ४९ ४९९ Roe RR २४९ ९९१९ Rye २२९ ४९ ४८१ Ree २४६ au, मच्छति ००, क्ति ,,, दष्डति .. कमे ,,, ,,, vafr ००. Reo पिम्‌. , Yoo Ary षू स्नानदेवता ००. FATAL ,,, ००, TR ००० र ake. Ges qnttqa ,,, रिक्‌ ,,, खदट्कम्‌ oop मेषः; ००, wets sie WH ,,, wraret ००, शुग्धकाद्यः ... Wag: aus सदत्‌ ,, + eee TIVy १, 8१० ९९९६ ६४९ Ree ९९६ ९ at ६९० ९४ २९९ ६९६ Bs ४०९ LER Q>8 ९९९ १९९ star: धंसि qe: WHAT TAT GUTH... ase UVeaq. [ । eo शष््यानद्‌वता.. कमे ., ॐ ee ee qe ee ee za माः eo oe UTHSW .. ०० कमं ee [| gua oe ee 33 9 ॐ ° we ee @ @ अ aa ee ee WT # ® ® ® QB ine ee mt सुखटायिना .. WH ° ° GWA .. ," न्ति ~ ०* ॥.१ कम eo 08 aw @ ® # ® मचः ee 9 8 खनद्कम्‌ oe age ee # 9 ग्रम्‌ ° ०. 99 = 9 RATA .. 99 ee WW. हव्यम्‌ on. RST: Waar... ATHSTH: शिचति ... शिताम ... विद्धः शिप्रे ,,. भमी ... शिम्नाता ,., fufcet ... farfcfara: fawn: aes fawq ... , € कल बलम्‌ ., WA... सुखम्‌ .. अङलयः इवः ,, राजि ,, गच्छति परिखरति खदकम्‌ बलम्‌ ,, धनम्‌ अचम्‌ , . समानः ay GUq .. UTS: ewarfaar णागाद्यसमानः ... ददाति. arta: eee WNT: ... कमं सुखगा निनो राजिः ,,, मेषः Gea... Rik ६६२ Rie ९९९ RRs ४९४. २९८४ are ६९७ ९४ BUR १५९ Rae ४९९ ९९२ ९९७० २६४ ४९ ४४५ Rte {Se पटम्‌ qe: wi गिश्पम्‌ ETH vee vee BRR faza... - सुरम्‌ ... । 3६ ~ fania ... - श्यति ... Reo ग्यम्‌ ... SAH... wo २९६९ warm ०. च्िप्रम्‌ ०, ०. ९. wita ,. धिम्‌... *. १९९ H चिप्रम्‌ rr २२१९ ` चुक्रम्‌ «oe उदकम्‌... ° रर श्यम्‌ GEA ... ˆ" ९९९ श्यनासीरो . भूखनदरेष्ते .., ४०६ Wa SEMA... cee ९१४ Way? OUR... coe ४४९ WHA oe, WAH oe २६८ ware... सिप्रममनाः ... ९९० WUT... CATH... ... श्ण wir ... fom... ... ९४९ Waa, वद्यम्‌ cee coe RUE 9 सुखम्‌ =, woe ९९ geife ..... wafer en © ष्टशाति .... wim .. ९८४ शेपः ०, पत्यम्‌ wee YOR „ „^ Sem ROO REY देवम्‌ सुखम ,,, BUS wey . 3 Re शाकी tifa: ye चति ... wmafa.. १६४९ gfe: ,,, „+ ee UGS च्योतति ,,, mwas... ,., २४९ संयत्‌ ee हन्ति ... सजिहनाहाः ... TrfHs 20. ००. AWWA SAAT WH: ०. „=, सत्यन्‌ .. ०. wim... भृखानदेवता °. अत्रन्‌ =, =. WAR .. र. Graem =. राजिः 2. ०. व्यक्तिः ०० ०. , क्ति .5 ० वाक्‌ ०, ,, किवः क oe मच्छति ., चनम्‌ .. ०, च्िप्रम्‌ ०, ०, खबाः ०» ०, weft... ०. GPM... oe Cs i ., ९६९ Ree Roe we: ष्ठे सद्मा) eo र्‌र्ट जन्ति, .. २४९ खनरिचम्‌ .. Re jy aes ee. 8 निमेतममारितं वा ६१५ wyta: = २९७ सङ्गमः ee 200 सङ्गमे .. .. ९७४ ” ०० «RES + , oe २७४ क क 45 ae ae गच्छति .. ९४४ सेवते ०० ६७०,९१८९ सद्धं ,, ०, ४१० SHH. oe ६२२९ ्राप्नम्‌ ०० Oo, AER UHH ५ ९९ 9. ~> RE 9 ०० ०० र्शर सत्यम्‌ ., ., २९७ दकम्‌ ,, १९. सखावार्थियो ,. kee ॐ aie 3» दुभिच्छधिदेवते ५१४ Uae ce ६९० सङ्गमः. =, YOO उरम्‌ ०, ,, RRS Jaq सुमतिः ... ofre wate... OWE: 6 ] wary VATS खरङ्ाम्‌ oee qaat ,,, Eu: श्ङ्लयः निगेतमनङिंतवा परातगम्‌ a cacy TT .. ww .. & Baa: ध चह त्विजः खद्धुगमेष सङ्गमम्‌ DFTA oo. 99 99 TID ०, सङ्गा भः. OFA... ५ करिम्‌ सङ्गमे. 39 ve: Sarasa ae WIAA... वाक उदकम्‌ ® ® ® Ay. देवता वाक्‌ पद्म्‌ सरस्वत्यः ,, सरितः सरिर्म्‌ ... समाः सर्षकम्‌ ... सपेति ufa सवम्‌ aut USAR... सखिरम्‌ ... १ ॥। Coe खवनम्‌ सुविता ,,, ‘5 ee सवीमनि ,,, सश्चति ,,, ससम्‌ 33 eee सुाचीवित्‌ ,. छ nes i ee सरशशीखम्‌ «2. WHA. ० 73 aw: मध्यश्चानटेवता दयु्ानरेवता «>. परसवे मण्छ.त्‌,०० ०० Waa... anafaa sta: खपिति मेघम्‌ oes गच्छति... खङरयः faa nana a उदकम्‌ ००४ बनम्‌ eee GTB ge ०० faq... [ ३४ ] A १५४९ URE २९८४ ९२० AS » १५९४ १९९ ९४० ४९८ ६०० ९९९ पद्म्‌ साध्याः ८ ata सायकः सिनम्‌ सिनीवाली we: शे रद्यायः००० ०, रेट GMAT: ४९९ | ,.. ,,. ९० GUY... oe 8-8 5 coo «BRO AWQAIAT ye HY vse ००» URE खदकम्‌.०, ,., ९०७ सेवतात्‌... ९०,९८० mara... ,., २४० GAA ००० coe RAR Gfcawwq ... ४२९ so ००० 8४९ Wy: ९९९ WAIT GTA जानाय Ve उदकम्‌... 1 Lee ” ००० ६६९ GAA... ooo RUE साता... vee | RUS WAY ,०= ०० ९२०७ वि eae. dees, OR GAA... ०, २९० DEM... ०० ४९९ भुखम्‌ ०० ०० BLE प्रशस्यः. ... BRR मध्यस्यानटोवता ४८९ THT ००० ०० एश GAT veo coo ६४६ पदम्‌ wey... BATT... UAT oe सुगम्‌ ,.* wart १९, सुरा ..* सुविते . ,,, सुविद्‌जः ०, सुधिप्रः ०, सदस्याः os खद्‌; ०, सूनरी ... खनेः +, खकता ०,, 3 ५६५ खषतावती खषडतावयी @fe .,,, ष्यः ,,, खया .., काः णिः ,,, प्रः ,, सेधति ,,, ओमः ००, समानम्‌ °, शदः वाक्‌ coe ope - सुप्रममनाः eee खय्‌ 9०9 ® ० 9 Gay... ००, Ua: ७० 99७ उर्कम्‌ eee खगमने ॥ । DITA? wee pee i] सहनः BAT AT $ $ ९¢ ayaa HT ०, ००, षाः ००५ ००, पत्यम्‌ GAY १०५ ००. खाः ,,, (त: ~ स्ताता ००१ ०, सुसमीरिते ,,, WMATA... BTM ,, ०, aa: ‘ द्‌ाचम्‌ १०, ove WH ,,९- nee i ०० ,, भध्यस्य्ानदेवता अ्भिषातारम्‌ ... साता ce ,., पदम्‌ qt: Ww FRITS ० TEE wee ,,, BBY स्तियानाम्‌... feaurta- GWaTaTT... ४४१५ TT ०, सता ee ,, २४९ GUT ००, WH oe ,, र्र्‌ GS: ००, TAH see ४०8४ भिः ,., AWA ,,, ROO QTR सख्ोमति .. अथेति... ... ९९ TT ०, ); = ०, रए aura... दन्ति ०१, ote रट खेदयति ०, 5, .„ REQ WH ०, रुद्भुगमाः ०० २७६ स्फरति ०० कि ००० ०, ददश्‌ WAT „० 9 ००. ॐ WANT. खद्कम्‌ ` *,, ९ स्यन्दति nee MMT... ,, २९९ BAT... १) ००५ eee ४० WT ,,, बलानि. ०, ९२९६ स्यमति ,, गच्छति ०००, ९४० AR ,,, GUY... ०, २९४ स्यूम ` १० 9, ०५ २९४ स्योनम्‌ ose , ००, ००» ARO GIT ०० BTSs ००० RHO Wah ००५ 3 gg ०५५ 3, खवन््यः ` ०० मदः ००५ ०० ६४० wra: उदकम्‌ ००, ६६. खोत्याः °, मद्युः ,,: १९९४ a ००० खट्कम्‌,. ० ee १९५ 99 eco BOTT ००५ afa खलिः BINT खाडाछटतयः Satay... eee सासः नति eee अथः [ x¢ | we ष्यौरादित्यख्च ee, Yoo सुजममः००० ००५ WENA... ५०० च्चच्म्‌ १, ०, वदः ,०, ,,. दावार्थियो ... बाक्‌ ,,. ,,. खपिति.० ०, चलेति... ०, अनकरिश्चम्‌ ०० 39 ७, वाक्‌ ००, amg far ६ अवेति... ose VAY ०७ Uta ‘ sis FUT: ००५ ०, WFGU ०, खपिति ,,. सध्यश्ानटेवता WG ००, ace भूखानदेवता ... उदकम्‌ ee WUT ०.०१, oe गद्धति... ४६९ RRL ९४० पद्म्‌ क्ति ०, इयति ... WIHT रथाश; ... रः 99 |) ॥ see रथः CCA ००, इरितः ... १ ००० कः fas 99 ee रै ,,, WHY... इयति ,,, इयते ,,, विः र, खविधोने ,,. CGH: ose हासमाने... ड्िकम्‌ ०» fWHTT ०* डना ,., हिरष्छम्‌ ,, wu: se WET... cee RUD गच्छतु ,,, coe VUE AUT 0. ,. RUE WW: ०० ००० USS wearer ० श्ट गण्यत ,., ... २९९ WITT... ate ष्योतिः००० ०० REE MBIT... .-. ९९० कः ००० ००. २९४ मनष्याः ... ९८० नखः ०,, ,.. ९४९ UHH se cee ४९ MQ .,= cen ९९९ च्ादित्यवादाः.०, १४४ चअष्ुरयः ००० १९४ षन्द्रवादो .., RRR Co ०० ०० २०० मण्छति.. ... ९६६ षष्ति .., २०९ उदकम्‌ ace ९९० सूख्ानदेववे ००, BOR भख्ानटेवता ... ४९९ स्प्रदेमानो yeu सवंपद्समाकानाय १९९ हिनत .. = ४७९ दाचि .. 2. ४७ fwrwa ,ज= १९ [ ee | पदम्‌ ष्ठे पदम्‌ ae wz fecgwa: गदः .. ० ६२७ | हेजा ,, वाक्‌ ., .. न्ट डिख्क निमेतमकङिंतं वा ३९५ | ,, oo UM. » ३३९ ऊरखित्‌ .. Gm ,.. we २९१४ | खः लः ०. ce REO किः ., च्वखत्‌ .. .-. १९१ | कथति 1. खेत RRL : WATE .. ९२९ | gs = शति oo ९२९२९ इषशीयते ,, क्रुध्यति RRR | कयते .. सयति... .. ९९१ कतिः ० वद्धः ०० ,, २९८७ | करः ,. ऋोषः.. ,, रद Va . fecga .. val करति win. ok) २१४ 5 „= खदकम्‌ 1. ९९४ | कयाशाम्‌ खश्चानाम. ०, ५९ Casi = WIR. 4. ९९४ ॥ इति ॥ wot .. muta RRR मम 1 ॥ अध्यायानां खण्डानाच्च SAT ॥ अथय प्रथमाध्यायः (eee काण्डम्‌) ९| (९५) दभादिद्ेपयोजनानि ,, १५९ (१) शकविं रतिः यथिवीनामचेयानि ९ | (\९) एकाद ्वरतिकमाकशः १५९ (९) quan ह्दिरष्छमामानि,,* (द) trenrafcearanfr ... (Ga Re (४) षट्‌ साधारणानि ... BR, Ree (४) quan cfaqararfa ... ९ (९) war fawararfa ,., ९ (९) जयेोविंद्मतीराजिनामानि ४९ (ठ) षोडधेारामामानि. ००० ४ (९) इादभाडमेमानि,.. ,,, ४४ (९०) जिं गन्धन नानि uc (१९) सप्पष्चा्दुवाङूनामानि 9४ (६९) रकभ्रतमद्कनामानि ..,, ९६ (६९) सानिश्त्रदोमामानि = १९१ (१५५) षड्विंशतिरखनाभानि ,,, ६४४ (१०) रकाद्ष्र ष्वशतेनामधेयानि १६८ अथ दिती याध्यायः(गेषष्छकंकाष्डम्‌)९९ (९) afgufa: कमेनामानि ,,, VER (९) पश्चदश्ापत्यनामानि ,,, yar (९) पषविंधतिमेनुष्यमामानि १९१ (४) EIEN बाङनामानि ,,, gan (४) इाविंद्तिरङलिमास।नि १९६ (९) waren कान्तिकमाखः ,,, १९९ (0) अष्टाविंद्रतिरन्चमामानि,० RoR (८) quifwatre ... ,,, RRR (९) अहाविंग्रतिकछनामानि ... २९५ (६०) अष्टाविंशतिरेव चननामानि ९९६ पदम्‌ we इष्टे (१६) मब मामामानि ००. oe BRE (Xe) दन करष्यतिकमारशः RRR (UR Care क्रोधमामानि. = ९९९ (९४) इाविं्रद्रतं गतिकमाकः ९६९९ (१५) wefdnfa: चिप्रन मानि = ne (९९) रकाद श्ाग्िकिनामानि ०, २९४ (९९) षटचत्वारित्छद्गुसमामानि २९१ (१८) दष याक्निकमासः Rex (९९) wafeingq बधकगाशः (xo) अष्टादश ayaa ... (२९) चत्वाररेखयकमाणशः (२९) खलारी खरनामानि २८८० Rae ९९९ ९९९ अथ दयीयाध्यायः(मे षण्टककाष्डम्‌) ९९४ (१) इद्ध बनामानि °, २९४ (x) ware दखमामानि ९९९ (९) पश्चविं ्रतिमंन्नामानि., २९९ (४) दाविं्तिग्टनामामि ... (४) xm परिचररूकमाषः ,, BRR (९) विंशतिः पुखनामानि ०, २६४ (®) Wen रूपनामानि atc (=) [द] TTA ०, woe RRR (€) waren भरभ्नानामानि ... (१०) षट सृत्यनामानि (xx) अद पश्चतिकमेाषशः ,,, (१६९) गब सवेपदसमास्नानाष (xe) [दादभ] उपमाः, ०. (९४) चजारिष्दषंतिकमेषशः ९२९२७ RRe Ro, Que RRe [ec] पदम्‌ थैः शृ (१४) चतुविंश्तिमषाविमामानि eee (९९) adie सो्टनमाभि ... २४४ (xe) Team यश्ञनामानि ... ४१ (१८) खअष्टाटल्िङूनामा-न ०, Bye (१९) सपदष् याड कमारः ,., WE (९०) दग दानकमेाशः... Ruy (RX) चल्ाराऽप्येषाकमासः... २४९ (९९) डौ खपितिकमसा 2५७ (xa) चतुदश क्ुपनामानि auc (९४) चतुरेव सेनमामानि ... ६९९१ (२४)षटमिरूःताकदितनाम्थेयानिश्¶१ (xq) पश्च दुरनामानि..,, ०. WCE (२७) षड्‌ एरशनामानि .. UEP (२८) Wea नवनामानि,., Rie (xe) षड्धिरतिदि्नामानि Ree ery (९०) wafanfacraraferat- नामचेयानि.०, ,., ०, ROR अथ Bqanane: (नेगम काष्ठम्‌) or (x) हिषष्ठिः पदानि ... ... ९८९ (x) चतुरण्पीतिः पदानि ^, ४०४ (2) दानिं गब्डतं पदानि ४९९ अथ पश्चमाध्यायः(दोवतं काण्डम्‌) ४६९ (१) चीशिपदानि .. == ४९९ (९) waren पदानि. -. ४९९ (९) wefanq पदानि... ... ७९४ (४) इाचिद्व्‌ पदानि ००० ४९७४ (४) wafting पदानि. .. न्ट (९) wafiug पदानि ४९०