BIBLIOTHECA INDICA:

A

COLLECTION OF ORIENTAL WORKS

PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New SERIEs,

Nos. 449, 454, 460, 471, 477, and 480.

THE NIRUKTA. WITH COMMENTARIES,

PANDIT SATYAVRATA SAMASRAMI,

CALCUTTA : PRINTED BY J. फ, THOMAS, BAPTIST MISSION PRESS. 1882.

निरुक्तम्‌ ( निघण्टः)

अजिगोजश्रीदेवराजयसञ्वशत.निवंलम'नामरीकासदितम्‌ |

श्रीश्री

बदुदेग्रोयासियातिकसमाजाभ्यथनया व्येन

AAA WV ren

काश्यधीतवेदारि-वङ्गषामगेन ओसत्यव्रतसामशरमिभदूाषार्य्येखं सम्पादितम्‌ |

प्रथमे भागः|

कथिकाताराजधान्धाम्‌

वातिरमिननवन्ते सङ्ितम्‌ | WATT ६८०४

निरक्तम्‌।

saat महतो विप्रतिपल्तिः- किमिदं निरुक्रमिति ? वेदाथाप- कारिणां wat गन्धानां बेदाङ्गतप्रतिपारके fear श्रन्यतमस्य faqnaa नाम श्रूयते तु निषष्टोः। तथाहि-

“wer, पाडा हु वेदस्य शस्ता HUY पद्यते | व्यातिषामयनं चदु fren ्रोचमुच्यते

शिक्षा घ्राणन्ु वेदस्य मुखं व्याकरणं सतम्‌ | तस्मात्‌ साङ्गमपोत्येव ब्रह्मलोके महोयते ॥*“-इति

परं निरुकण्यद मात्‌ विश्रेषतस्तदारम्भप्रस्तावदशेनादेव स्फटमुप- लभ्यते मासे कञिन्परलयन्धोऽपि ठु समाख्नायसन्हौ तपदपेरिकारूपस्य “निषण्टु-नामकस्य कस्यचित्‌ टौकायन्ध एवायमिति तथाहि - ““समान्नायः समान्नातः, व्याख्यातव्यः ; तमिमं समान्नाय निघण्टव waread’ इत्यादिः | तदच खकसंहिताभाव्यावतरणिकायासुक्रः सायणोयसिद्धान्त एव शरणम्‌ तद्यया-

“eda निरपेलतया पदजातं atta तन्निरक्रम्‌ गाः TAT SHT च्छा चा चमेत्यारभ्य वसवः वाजिनः देवपन्यो Tareq इत्यन्तो यः पदानां saree: समाक्नातस्तसिन्‌ GI पदाथावभा- धाय परापेच्ला विद्यते, एतावन्ति एरथिोनामान्येतावन्ति fere- नामानोल्येवं तज तज विस्पष्टममिहितलात्‌। तदेतज्जिरूकं जिकाण्ड म्‌ | त्ामक्रमणिकाभायये द्श्तिम्‌-

1

( )

श्रां नेघष्टक काण्डं feats मेगमन्तया

ठतोयं रैवतं चेति समान्नायस्तिधा मतः

गाराद्यपारपरयन्तमाद्यं नेघष्टुक मतम्‌ |

RISA नेगमं सम्प्रचते

श्रम्धादिरेवपन्यन्तं देवताकाण्डमु छते |

श्रन्यादिरे गोजजाछत्धन्तः लितिगतागणः

वाव्वादयो भगाग्ताः स्य॒रन्रि्षस्धदेवताः |

खयादिदेवपन्यम्ता शुस्थागदेवता इति

गवादिरेवपन्यन्तं समान्रायमभोयते ।॥'-दति |

एकाथेवाचिनां पयायश्रष्दानां at ay प्रायेणोपदिश्यते,

aa निघण्ुशन्दः प्रसिद्धः ; तादृ ेव्वमरसिंश-वेजयन्तौ -हलायुधादिषु qu निघण्टव दति व्यवहारात्‌ एवमापि पयायग्रब्दसहगेपदेभात्‌ श्र्काण्डस्य Feeney तस्मिन्‌ काण्डे चयोऽध्यायाः तेषु, प्रमे प्रथिव्धादिलाकदिङ्कालादिद्रव्यविषयाणि नामानि fara मनब्यतदवयवादिद्रव्यविषयाणि ade तदुभयद्रव्यगततमुबडत्व- इसखत्वादिधमविषयाणि निगमशब्दो azaret यास्केन तच तापि निगमे भवत्येवं बेदवाक्यामामवतारितत्वात्‌ | तस्िनजनिगमे एव प्रायेण वश्मानानां wert चतुथाध्यायरूपे दितीयस्िन्‌ काण्डे उपदिष्टत्वात्‌ तस्य काण्डस्य नेगमत्वम्‌ पञ्चमाध्यायश्ूपस्व द्रतोयकाण्डस्य Fad fawn पञ्चाध्यायूपकाण्डबयात्मक एतस्मिन्‌ न्ये परनिरपेचितया पदाथस्याक्रतवात्‌ तस्य were निरू- MAA तद्राख्यानञ्च PATHS: PASTA दत्यारभ्य AUTART

(भ)

साद्धावयमन्‌भवत्यमभवतोत्यनैददश्रभिरध्यायैवास्कोनिमेमे तरपि निरुकमिन्धच्यते एकैकस्य पदस्य सम्भाविता श्रवयवाथास्तच निः- बेषणच्यन्त दरति aa: एवश्च निचष्टो रेवापरं नाम निरक्रम्‌ ; ` किञ्च तात्स्थ्यात्‌ तच्छन्ददतिन्यायात्‌ यास्कङृतैव तदोयरौकापि निर्क्रमेवोच्यते इति फलितम्‌ wat निरक्रसम्पादने प्रवक्तंमानेन मया आरा मिधष्ड्‌- नामकनिरक्रं arg agtat anata निरकमिति -प्रसिद्धा खम्पा- ud; तज याखकोयनिरूक्र श्राश्यकाण्डस्य प्रतिपदमिवैचमाद शनात्‌ दितौयदतौयकाण्डयाख व्याख्यातेव्वपि पदेषु प्ररुति-प्रल्ययारोनां शुटममुपलसेः ws टौका देवराजोया खञ्वयेनामिका निघण्टु- गेम घाकमापाद्यते श्रथ निघष्टु-पाठभेद-सङ्गहायापादित-पुसकानां नामकरणण- दिक ज्चा्यते- | | , , . खख्वयाभिधटोकापुस्तक म्‌ | विवरणम्‌--पच्ाणि ९६ ७, प्रतिष्रढपद्ू्यः ९९, पचपरिमाणम्‌ ex all TZ जोणंमस्पाग्द्धम्‌ | . . . मत्तो ताघोतपस्तकम्‌ वि°--प०९६, प्र° ए° Goo, प° प६। ८४ Tal watt Nee . . , काञ्चोवासि-मद्भुरुदेवपस्तकम्‌ | वि०-प०९९, प्र ए” पं०८, प° प०९॥ > all इश्च प्राचोनतमं WHE | . , , खञ्वथाभिधापरटौकापस्तकम्‌ | वि°- २९, He ए. प०१३, प° प° ९०८ ४॥ इश्च श्रह्धाभिकखण्डितं स्पश्नासदमतिजोणेमति एद |

( ध)

डः . . , TMNT परकाथित-यूरोपसुद्धितपस्तकम्‌। za! a... श्रादिब्राह्मसमाजोयपसतकम्‌ वि०-पर्र, yo yo पं०१०, प° WRX टश्च MANY | , A, 8, 0, | रड्लफराय्‌-सन्गहोतपुस्तकानि D, E, F | एषां विवरणामि aaa द्रष्टव्यानि प॒ ° --पुरस्तात्‌ द्रष्टम्‌ | ° -परसात्‌ TVA | सुद्धितातिरिक्रानामेषां शिपिकालनिणेयेऽदमसमथैः क-ख-व- पुस्तकेव्व ले खात दन्येव्वम्तिमपजाभावाश्च एषु;-ख, &, च, ^, B, 7-एषां षलामेकादन्नामुखिपिवमि- वैक्यं Gas प्रायः wad येऽपि भेदाः च-पुस्तके yaw, ते तु मृगमादशेच्वरबोधभ्ममूलका एवेति Year; सम्भाव्यते fe वष्याकारग्रायाणं पकारयकारारौनां गागराक्तराणां Azar केनचिद्‌ aga तथा fafad, यथा “रिपः”-इति लेखे “रियः दति। एवं ग, 0, 1), -द्धेषां चतुणामपि एकादशामलिपिलमिवेति। श्रथ क-घ-पुस्तके दे एव कलिकातासंक्कतविद्यामन्दिरादापा- दिते। at ध-पुखकन्त ऋश्वथेटोका-घारखङगहोतं गन्धान्तरमिव GUA, तस्य क-पुशकापेक्तया AIT ATV | परमनयेवः Wal कपाटे STR सव॑ज प्रायः; कचित्‌ SAUTER: wife ग-भ्रेणि- कं साम्यमपि दद ease प्रायः पुष्छकमेव प्राधान्येनावख- ग्यते, टौकायास्तदनुयायितवात्‌; यज यर टीकया सह टौका्टत- arse विरोधो eed, तज तच तु टौकास्मतपाठः खादिपुस्तकौथो ऽपि गद्यत एव क्रियते क-पुसतकस्यानादरः सम्पादकः

निरुक्तम्‌ (निघण्टः)

टीका-भूमिका

चिद

मरस्तरय्यन्तकान्भारसञ्चारिकरिणं मुखे * | मदालरत्यमातङ्गभङ्गे केसरिणं! wat नमस्तिधाचे भ्रिपिविष्टनाखे निर्क्र विद्यानिगमप्रतिष्ठाम्‌ | mara arent विविधेषु यागे- व्वनेन॥ चाच्नायमभिष्टुवानः प्रणमामि arent योादन्तमसः प्रकाशितपदार्थः | यस्य भुवमजयोमिव गावः¶ प्रकटं जयों वितन्वन्ति ₹॥ वागोशखरं वचाभिवेखिष्टमुस्थान्युनो स्तपाभिख शरनुषतवन्तं वन्दे पितामडं देवराजयञ्वानम्‌?

^ wa सृकं टा खयं करीति बुध्यते, तमित्यथेः। करी चासो stem द्युग्यते तस्य fated कान्नारसच्चारीति। areca विद्रेषकं ayaa इति। we wot, पचे वेदबयपरम्‌, पशे जिलेकीपरम्‌।

} मदाशदत्यरूपमातश्ानां WE पराजयं दशमं वादा यः केसरीत्य पलभ्यते तम्‌ |

faq देवस्य मख्द्रेनात्‌ अयं करीति विक्रमद्भनाचायं केसरीति बध्यते, करिवकेखरिले भयषमाक्रानो awed गजाननं देवं भे Cee: |

§ गिपिग्िऽब सुदता, खख अमतप्रसविला; ब्रह्य खादित्यो बा विचारानरम्‌। ( निद ° ४, ९-८-€ | We Go ९, ९९, ® {--१० ०, ;--९ ) I

|| ‘wae? खविभा प्रेरित रव ‘ore’ [तथा श्रूयते “किया येभः प्रचोदयात्‌" Wo Yo २, ९२, to]; ‹विविधेष यामः विविधयानसिद्धाथं [निमित्तत कम. Wa (₹२,२, ९९ ate )- दति cnet) Sqrereafieda:’ सम ‘fren विद्यानिनमप्रति हाम्‌" ‘qary’ Gas नस दृत्यथेः।

किरशाः

र्‌ निरुक्तम्‌ (निघण्टः) |

श्राचाये शान्दिकानाग्डचि जपि यदृ्टतुल्यप्रभावम्‌,

वन्दे नेर ठन्तिक्रममुपनिषद्रौणामुपप्नम्‌ |

MARTE क्रतूनामवनिसुखकर प्रकियानुक्रियायै,

तातं यज्ञेश्वरायं प्रतिदततमसं न्नानभाखगमयुखः॥ ५॥

यज्वा “रङ्ग्'एरो-'पय॑तःयामवास्तव्यः* |

विरचयति देवराजा नेघष्टुककाण्डनिकचनम्‌

भगवता यास्केन समाजाय नेघण्डुक-नेगम-दे वताकाण्डरूपेण तरिविधं गवादि-देवपन्यन्तं॒निन्र॑वता भैगम-देवताकाण्डपटितानि पदानि प््येकमुपादाय निरुक्ानि दथित-निगमानि च्‌, नैषण्टक- काण्डपरिपटितानान्तर गवाद्यपारेश्रन्तानामेकसत्वारिशच्छतचयाधिक- ave! सामान्येन ‘uae सतस्य नामधेयानि इति वास्थाय तच प्रदभ्य कतिचिदेव निरक्रानि, तथा कानिचिदेव दभ्तिनिग- मानि; अन्यानि तु गन्यविस्तरभोत्या सामान्येन निवैवनलक्तण- wma बुद्धिमद्धिर्निवंक्ं सुशक्यानोत्यभिप्रायेण चेपेकषितानि | स्वन्दखामो ततएव निरक्रमनुजगाम

* वासकारी ‘sagan कशेरि रिथ्ः-्तिपा० &, 0, ef षा०।

{ अदि erase समप्रस्य ‹नगिचष्ड-इ्ति प्रस्दिद्य निदक्रप्न्वस्य arena कशयमस्ति, तथापि fauwa गेघष्डककाष्डनिवयनाशरवव्ारष्मद्ति खच यितुमक्नं नेघष्डकत्यादि |

werfe—sqanaraty-euznees 'मोःः- त्यादि “राशिः इत्य कम पश्च- दद्र खतुःप्रतम्‌ (४९६ ), ततः हितषेयाध्यायीयहाविंष्ति-खष्छष qq’ इत्यादि “दनःः-दत्यन्तं चे दुद्ाधिकपशच्चम्रतम्‌ (४६९), wae शती बाध्यायीय- Fema sy ST रत्यादि ‘QT इत्यम्‌ ददात्तरचतुःतम्‌ (ute), शवं सङ्कलनया वव्यक्तम्‌ (१९४६) |

टीका-भूमिका | हे

aa तु .दिवश्चादिल्यस्य साधारणनामानि खवरादौोनि षट्‌'- ‘ezaretfa, उपमाभेदात्‌ भेदरनामानि दादश -श्रपिवे mara इव्यारोमि षद्धंशतिख' भाव्यकारेण बशवक्रव्यलात्‌* vacua एव॒ निङक्रामि खन्दस्ामिना व्याख्यातानि | श्रताज्न्येषां? यथाक्रमेणानिर्करेनिंगमाप्रदद्चनाच खङूपमाचमध्य- थयनादेवावगन्तव्यम्‌| तच्चाध्ययनं कलियुगे प्रायेण विच्छिलसम्प्र- दायमासोत्‌। ततश्च arava’ अररणमासोत्‌ तेषु केषुचिद्‌- येषु लेखकप्रमादादिभिः कानिचित्पदान्यधिकान्यासम्‌, अन्येषु कानिचि्ुनानि, sate कानिचिदपहाय कानिचित्‌ विश्रस्तामि श्र्राछि पिपयंस्तानि एवं व्याकौंवु केशेषु fran परतिपदनिवेचन-निगमप्रदशनपरस्च कश्चिद्‌ व्याख्यानस्याभावात्‌ & TASH काण्डमुसन्नप्रायमासोत्‌ ततश्च पाटसंशाधमाथं बालानां सुगमत्वाय तद्गतानां पदानां

कमेण प्रतिपदनिवैचनमिगमे प्रदशयितुं* °, खरादोनोति पूरवसुक्षख * gaara बहनि awaratfa भियेति यावत्‌ | भ्रकरशानुमतं यथाक्रमं प्रतिपदमच्ायव। way माष्यकारोकत्यष्य fare-

भाष्यकारेर यस्छेमेत्यथै बेध्यः { wrest खरूपादिनिश्याय मे श्रमः कञचमेत्याशयः | ‘am’ र्यः उक्िखितनिदक्रादिग्यष्डातपरेभ्यः, "अन्येषां" सवषामेव पदानाम्‌ | || अध्ययनश्चा् पखकाचरभ्ननविषीनवद्कानां सम्परदायसिदं मुदपरम्यरागतं

बाध्यम्‌ | केाश्रपस्तकमेवेत्यथेः। ** प्रद ्रेधितु म्‌--दत्य स्य खात्परित्रमः-दत्यनतेन सम्बन्धः दतेनेव Hees.

काष्डीय-खकेयताक्का। रमावामेव we: कथं समापितः? प्रत्युत चवितचवंने

नेगम दिग्बाष्य।मे कथं sara: खीक्रियत दूत्याङ-खरादीनीत्यादि तदुन्मीखयितु मित्य कन्‌ |

8 निशक्तम्‌ (निघण्टः) |

प्रकरणच्रयस्य, भेगम-देवताकाष्डगतानाश्च पदानां warty मिरक्रानां न्दखामिना agrenart, प्रक्रिययाखोखयित- व्यम्‌ * ; were नेघण्टककाण्ड निवेचनानम्तरं तद्क्रौलयितुश्चाय- मस्मत्परिश्रमः |

acy सखमनोषिकया क्रियते किमु नेघष््रामतेव्वे पदेव्वध्यदधंशतजयमाचाणि पदानि arent तज तज निगमेषु प्रसङ्गाज्निरुक्रानि, सकन्दस्रामिना निगमव्याख्यानेषु अन्यामि पदानि श्रतदयमाचण्यपात्तानि | तेन समान्ञायपटितानां पदा- मामन्येग्यो व्याट्त्यये किञचिषिकं छतम्‌, अतसेषां पाटश्द्धिस्त- भरव श्रद्धा अन्येषाञ्च पदानामश्मल्कुले समाण्ायाध्ययनस्याविच्छ- दात्‌.-ज्ौवेङ्टाचायतनयसछ माधवस्य ATA नामानुक्रमणाः श्राख्यातानुक्रम्छाः-खरानुक्रमण्ाः- निपातानुक्रमण्ाः- निबेन्धनान्‌- क्मण्याः-तदरोयस्य भाग्यस्य ABW पयालाचनात्‌,- बदे्रषमा- vata बङकाग्रनिरोलषष्णाश्च पाठः संशराधितः निवेचनञ्च- frat wrcarfaent निरुकटौर्का, २) खन्दखामि(क)- भवखाभि(ख)- राषदेव(ग)- ग्रो गिवास(घ) - माघवदेव (ङ) -उवरभड- (च)-भास्करमिश्र(क)-भरतसखाम्यादि°)- विरचितानि बेदभाव्याणि,(९) oferta ara”) विशेषत उणादि(क) agefi(e) चौर खाम्यनन्ताचायादिरतां निषष्टव्यास्यां,५ भोाजराजोयं व्याकरणं,(^)

* खज पदे,-र्यं प्रतिः, खयं प्रत्ययः, दूमानि छजादीनि साथमानि-एत्येवं wie तेय भित्वथेः |

सायक्छमाधव।त्‌ प्राचीनेोऽयं माधवः, ‘cont जन्मनि सनवेधसे"--एत्यादि मङ्‌ - खाचरपयेयिवरशप्रन्बङ्ार. |

टीका-थूमिक्षा।

कमलमयनोय-मिखिलपदसंस्कारांख) fatty क्रियते तच असदा स्येयानां तज इष्टानां पदानां anergy निर्वचनसुपादाय तरेवाखत्‌प्रकरणानुरूपश्ेदु लिख्यते, श्रनमुरूपन्त्‌ किञ्चिर्‌ fafa मय्य, weary कतिपयानां निरुक्रकारोक्रनिवैषनसामान्यलक्षणमम्‌- we, निङ्क्रिः क्रियते

मिगमञ्च* दरिणापथनिवासिभिरधोतेषु वेदेषु परिद्श्यमा- मस्तत्तरभाव्याणि face तच तच saad, श्रदष्टनिगमानाश्च पदा्मां निगमा saa: | |

अतेऽस्माभिर्यथामति प्रदर्जितौ प्रतिपदनिवैचननिगमे विदधासि. war निरूप ्टुकभाषितवन्मसि gant

* निममः- दार ररूप वेदिक मन्त्रादि:

रतेन तेषामपि स्जितिसम्भा वना रुचिता

{ यथा, शकाः कीराः यानि कान्बपि वचनानि भावयन्ति, तानि etree यश ` शतानि, नतु Vranas, तथवाजाखदुक्वयख Garey प्रन्वाकरादि- Bar, खकपारकर्पिताः---दू तख faard angen निचरा इति भाव

2

चथ WAATATS: |

—_@—

“श्रथाताऽगुकमि्वामः'--श्यारि (२,५) re ae रोका- याश्च यन्नघण्डुककाण्डविषयसुक्तं तत्‌ सवे तचेव TIAA श्रादितएकविं्नतिः एयिवोनामकयानि-

गौः | ATO | FATS | ATO ATM) TAT सोणिः | शितिः | अवनिः उर्वीः" year) मही. रिपः अदि तिः^०। ear 1 निक तिः(९९। ag | भूमिः(५। पुषा गातुः^" गोच त्येकविंशतिः प्रथिवौनामधेयानि+

(९) गौः।† "गच्ुगतो ( ° ge) रसाद्‌ "गमे म्‌(उ २, ९९)" —tfa watt कारके श्रधिकरणे वा डोः Wap | गातेवा स्तुत्य

(९) “चमः” “arar’—xfa 0. 7. E. ग; खसय निनमाः- सं° ९, ६५, ५. ९, ८५, १९. १०, 08, ६। “Com —gafy पाठे भवितुमङ्ति, aurfa fanaaimna Wo Yo २, ९२९, ©. ९; ४, २. ८, Oo, ४.९०) Ye, ९०। “ara —zafe ऋकरुडितायां हश्यते (५, २,६९१;- १९, ४. ¢, HR, UL. ६०, ४४, 5-९र, ९।

(७) “'कार"-- दति कातिरिक्रेष सवे, खप्राधान्यतया टी कारृत्सन्छतख् |

(६३) “रिप॑ एति were ऋकसंदधितायाम्‌-९, BR, ९. °, ९९, १९४९०, :-- ९०४, ६८

(xe) “afr” ख; अश्दच्चेतदिति qt |

(२९) “arn” छ; मुग्राकरप्रमादरवाज भिद्‌ाभमिति गम्बते |

* “efa एयथिगयाः” म। To Bn ४.१६. २,९९.४, ९.६. Pree, a. te, ee eR Ree!

प्रथमाध्यायः। ख० | e

धात्‌ (दा ०पण०) बाडवज्ाकेः (२,३,९९ ३) कयसधिक्षरणे वा। गोतेाणित्‌ (७,९,८ ° )'--एति शिदद्भावात्‌ af: अजं भाखम्‌- "गौरिति vfaar नामधेयं at गता भवति caret मतानि गच्छन्ति मातेवकारो मामकरण्ः (निर्‌ ° ९,५)- रति | अस्व खन्दसखामौ- दूरं गता भवति नेरनरये शामा काजादिवत्‌ दूरेऽखपलम्ेगंतिकरियाव्यवदहारः' | अन्यान्य Area, रपरे; प्रधयोपालरूक्छ्थंसम्बन्धाश्च ars भेरन्तयापलयिद्‌ रविशिष्टं गमनं- quien, ‘ver “परि्राजकः' इति यथा* यथासं भतानि प्राणिनि गच्छन्ति चो are गातेवी स्तत्धचैस्य (अदा ०प °) गीयते watsarfafa, गायन्ति avat खिता इति गौः उदा- इरणम्‌-गोषदसि ( ? )-इति। गापव्योपस्थाने विभि- यामात, गारेपत्स्य गवि एयिर्यां सदनात्‌ मा-अष्दस्य एचिव्यभि- धानत्वज्िधितमिति | एवमन्येव्यणुदारणेषु तज तज ATTY घमवाजेन जभिधेयं प्रदथनोयं मिचिव्य त्तदथाभिधायिलम्‌ | “ws मच्छ aterm (वन्वाण्सं०९,२ ५-२६)"*-“जाजभार ag q- PETA (ऋ०्षं०१०,२९,२०)''1- “रभवत्‌ पवा शमना at: (ऋ०सं०९०,३९,६)- र्ति fram

(९) ar) मेः yaferia कारकदये कमिग्ृषितकि (उ °

* अयमभिप्रावः--वथा qed कु गयमेकरग परः rege tae बदेकिलात्व्‌- wae: afefaate satya, रवं परिव्रणन्धि वडवरव पर CFCs Cw योन कला frgts agg, शवमजनापि |

‘at: इथिकवी * * तां र्मी * * जनार ufgcia’—citt ate ate |

t ‘ar: देवान्‌ प्रति aat’—carfe ae are |

गिशक्षम्‌ (निघयटः) |

९,९ ५४)--दत्यादिना विहितः कमिन्‌ प्रद्ययोा बाडलकात्‌ भवति "गम-शन-जन-खन-चसां लोपः किङन्यनङ़ (६,४,९ ८)'- द्यु पधालापः, ओ्रएादिकेन "मनिन्‌ (veg, og ०)*- दति wee वा मनिमि बाडणलकात्‌ (३, ३,९) रिलापः, 'डाबुभाग्वामन्यतरस्याम्‌ (४,९,९द)। अर्थैः पुवेवदेव श्म गच्छतेः, गच्छन्तोरोयम्‌'- इति माधवः। “दिवश्च wary waa: (ऋ सं ०९०,४९,९)”०* “दिवश्च ग्म मत्यम्‌ (Woden tea) tals चनि गमौ ग्म दत्यच RITA TCLS:

(१) Sard srerferafernait (निघ ° २,६०) “असु अदने (ग ° ° )*-जनो प्रादुभावे “(दि ° श्रा °)" व्यकषि-सच्ण-कान्ति-गतिषु (<eqo ), qeu सेलनमिति तदृत्तिः। एतेभ्यः “अनुलन्‌ एवन्‌ जञोदन्‌ (उ ° ९,९५.१)" इत्यादिना परिञ्न्निति कमिन्ननां सापसं मिपातितम्‌, बाडलकात्‌ (२,३,९) निरूपसगमपि भवति। निपा- तनादेव कारकविशेषसिद्धिः। “डाबुभाग्यामन्यतरस्याम्‌ (४९९ २)* गतै पुरवैवदर्थेः रदन्ति वास्छां तानि, जातानि वा खकारणात्‌, जायन्ते aren श्रोषधयः। तथाचपनिषत्‌-“श्र्ः एयिवौ, एयिश्या ओषधयः ( ते ०० २,९)-एति। अथवा व्यक्ता सवषां प्रत्या दयाकाभ्ादिवदयक्षा एथिवौ ; “तिलो मरोङूपराखसयरत्या गुट

* “दिषो qaraq an एथिव्धापाऽन्सरिथमेतेषः---दत्यादि ste we |

+ “दिव UG, UY मलाकाच, HH ATA —ciA Ge Ao |

t sausasta निममाः; तथाह्डि-ऋ० Yo ९, २६, २०; US, ९.४० २८ ₹। एवं Gay पर सवेन वेध्यम्‌ |

$ निद ६९, ahi

प्रथमाध्यायः। Be | é

“~

निहिते quart (Sede 44,2) इवि a श्रुति 1 शक्रा famt भवति cau; "तस्मादसाविमां दब्ाग्युनह्यभिजिघ्रति (ए त्रा ९,९,९)*- एति ब्राह्मणम्‌ “A के ज्मा महिनो श्रहिमायाः (छ ° सं ° ९,५२.९५) *- “शच मिक्रले RATER (We सं ° ७,२९.६ )- “ज्मया Wa वसवेरन्त देवाः (mode ७, 2 ९., ३)" {-“अरधञ्छोा श्रधवा दिवः ( ° सं ° ८,९,९८)”१- इति निगमा;

(४) च्ज्ञा|। ‘fq चये" भ्वादिः (प °), ‘fa गिवाषगत्योः"ठुदादिः (प °), “चि हिसायाम्‌ क्रधादिः (ve), रे, ओ, सै, wa ^ ०्पर) way स्ने (दि ०)”, ‘erat विधूनने (ao श्रा ° )';--एतेभ्यः श्राणादिके मनिनि (soe, cee) बाङलकाद्रपसिद्धिः शपि गताव्ेउक्रः | feafa मिवसनधर््यां प्राणिनः, लायन्ति saad गच्छनधस्यां पदाथा दति वा, feamsat पापषतदति वा, समते वा प्राणिजातङूपं, भारं विधगयति वा प्राणिनः खकोयकाले | “पिता acai दुडितर मधिष्कम्‌ चछया रेतः (ऋ सं०१२०,६२९.,७)१¶

* (डमा एटथिवीनानै तत्‌, एथिगयां जज्निर--एति ate ae |

+ डे इन्द्र! नं war कमला say wae बनेमामाम्‌ जनान्‌ TTR GAY

नदति सा० Alo |

"वसया agegat देवा खच wher ae उमया एथिव्या रक रमयन्ताम्‌- दूति gre भा०।

§ “जमन्ति मब्डनयस््यामिति छमा थिवी, तस्याः सकाादष —tfa Blo We |

|| निङ० १०१

(पिता प्रजापतिः ager at दुडितरं fered वाधिष्कम्‌ अध्यखछन्दत्‌ तदानी नेव war weer सुड-दृत्यादि ato We | CARN प्रजा पतेदु [Wa मामिबं पराणाद प्रसिद्धम्‌ |

११ निशक्तम्‌ (निघण्टः) |

“छया चरति परि सा ZUR नः (च ° ° ७,४६,२)'*- दति निगमे

(४) att निङूपिताएव धातवः “शन्येव्वपि इश्यते (2,2, १० ९)--दति Braga अनेर्विधोयमाने डः प्रत्ययः, “श्रपिश्रष्दः सवापाधि-यभिचाराथः'--्न्युक्रेनिरूपपरेभ्योऽपि भवति मयस्तु दान्दसत्ाग्मकारलेपः। श्रथः FATT “जातस्य जायमा- मस्य लाम्‌ (ऋ ° सं ° ६,९ ६,७)--दति निगमः

(६) wat. निङूपिताएव धातुभावाः। storie’ मनिनि (उ०४,९४ °) वाङलकाद्रुपसिद्धिः। अधेः पू कषएव | “चमुष्‌ सदे (दि ° ° )"--दत्यस्नार्‌ वा पूववत्‌ डाप्‌ प्रत्ययः “यः पाथिवस् WAS राजा (ऋ ° सं ° २,९४.९१)०--दूति निगमः

(०) लोणिः|। दु रसु we’ श्रदादिः (प °) बोज्याख्वरिग्ानिः (उ ° ४,४८)*- इति विषिते नि-प्रत्यवा बाडलकाद्‌ भवति, मणः wa! लयते wed सयते afer, लुवनधस्यां श्धतानोति वा ater tara केचित्‌ पटम्ति। तदा 'छदिकारादक्रिने वा डष्‌ ama: (४,९,४५ वा ° )--दति Sta “नवन्त लोणएये' यथा

* mar fear fear वा चरति ana ot दिद्युत्‌ नासान्‌ परिहशक्क परित्य- जतु"-- रति सा० wre | एवं Saas माध्यं हुव fans खौकय्येम्‌।

¶† निद ₹२, ९।

t दतः of छत्यजव

vate: पाशिगिमडङाभाष्यकारश्य भनवत्पतञ्जखेरिति बोध्यम

|| Fo २, Re |

7 (नवन्त विविधं भवन्ति Wee मनष्यनाम्लत्‌। wre: este arfad Sard यथा qinaim तदत्‌'--दति सा° भाष्यं चिग्पम्‌।

प्रथम्ध्यायः। We | १९

(ऋ ° खं ०६०.२९,८)'*-“यं शोखोर गुख्कारे (ऋ सं ०८,३,९६ ०)" दति निगमौ

(८) कितिः* ‘fe गिवाखगत्धोः (तु ° °)", ‘fe सये (zeqe) ‘fa fearat (खा ° क्वा ° ° )--एतेन्याऽपि “ABfe (Te roy)’ दति विहितसि-पत्धया बाडलकारट्‌ (३,३,९) भवति, गकाभा- we wea “स्तिया क्रिन्‌ (३, २,९ 9) कर्मष्यधिकरणो (2, २,० 2) बा मवति aig wate: | “fa कितः सुभगो गाम पञ्‌ (modo ५,२७.४) वोहि खसि सुरिति दिवः (modo ६, २,६.९)*-इति निगमौ

(८) अवनिः “श्रव रचण-गति-ढि-भौत्य-ऽवगम-प्रवेश-ख- वश-सामथ्थं-याचन-क्रिये-ष्छ।-रोश्य-ऽवाघ्या-ऽऽसिङ्गन-हिषा- डान- भाग-टठद्धिषु (भू°प°)-श्रसात्‌ श्र्निख्टधम्यम्बश्वविटृभ्याऽनिः (७ ° ९,८ #)"--दृत्यनि-प्रत्ययः waft प्रजाः wee वा ara | इतावत्खर्थैवु या योग्यः बोद्धव्यः “श्रा वां रखोऽवनिभं प्रवत्वाम्‌ (छ खं ०९,९८९, ३)"--“यत्घ' मदहोमवभि प्रामि aaa (ध ° ढ०९,१९४०,५)'-इति निगमौ

(९०) watt ऊुभ आच्छादने (श्रदा ° °)*--श्रसमात्‌ "मदति vere (उ ° ९, 2°) —aft उ-प्रत्यया ण-लापोष्धस्वखच, डरः 'वेतेगुणवचनात्‌ (४,९,४ ४)-रइति Ste aur श्राच्छादयति sal! मदत्वादाच्छछादयिभौ मिः खस्मिम्‌ हितानां * पर ९. Ut निष्० ४,९५।

Tweens निद ३,९। { पर UR. २, ९५.९० | निद ९,९९।

१२ निरक्तम्‌ (निषण्टः) |

वा पदाथोनाम्‌ इृणतेवा (खा ° °) एषादरादिलात्‌ (६,३, ९०९) wafefg: ‘arena विशिष्टम्‌ इति सकन्दखामो, दणतेराच्छादमाथेलेऽनुवादञ्च | “मा Sarg श्रा भागों काष्टा (० सं०८,८ ०, ८)”--इति मिगमः॥ |

(९९) एष्यो *। श्रथ प्रख्याने (भू ° श्रा ° )"--्रथि-षदि-भर्स्जा सम्प्रसारणं सलेपञ्च (उ ९, 2 ऽ)"- एति कुप्रत्ययः सम्प्रषारणश्च। प्रथतेऽसाविति wy: पवेवत्‌ (४,९,४ ४) Ste एवो वितो त्ययः | पञ्चाभरत्कोरियाजनविसतोणति एथिवो यदा; श्रन्त- मावितप्यथात्‌ प्रथतेः "उणादयो बलम्‌ (३, २,९)* ‘wasieg- श्यनो (३, २,२)"- इति वचनात्‌ ते कु-प्र्थयः ब्रह्मणा WaT विस्तारितेत्ययैः "तत्पुष्करपणऽप्रथयत्‌ यदमप्रथयत्‌ एथिवयै एथिवौ- त्वम्‌ (यण्श्र०९२९.,९.८.-९द,२)'- इति हि ब्राह्मणम्‌ “युना राज्ञा अवतारिता एष्यौ'- इति स्ोरसाभौ “खगे शामन्धेति watq (०्सं०९०,३९.,८) दति निगमः। यजैकाथीानां पदानां सज्िपापः, asa तस्य वाचकं भवति ; sedet ferent याजनं करन्त॑ब्यम्‌"-इति मयादा ; श्रताऽच सामित्यस्य निर्या OTH

(Re) महो (महं पूजायाम्‌! वादः (प °) 1 “दम्‌ सवधातु- ग्यः (उ ° ४, ९९ ४)"-दतोन्‌ प्रयः ‘wien (४,९,४ वा ° )"-इति ङनेष्‌ म्यते प्रजाभिः, aef वा रवताः खभारा-

* ge, Ro | fame ९६, १९; el t srenqet याख्ञाननि यमः | T Wo १९. ९, ६९. र, २० निद० 4, ९२९. ४,९२।

प्रथमाध्यायः। Be | १३

घतरणाय | श्रथवा मानेन खगृणेन परिमाणेन खस्मादूनं परि माणं पातालं अदहाति श्रतिक्रामति, मानग्रब्दा्लहातेशख्च मरो भ्ृषादरारिवात्‌ (६,२,९ ०९) मिवः “mm ना atta सजाषा (Modo ५,४३.६) एति निगमः

(९ द) रिपः रेट गतो (ग्ध ° श्रा °)", “क्किम्वविप्रच्छयायतस्तु- कटगरूजश्रौखाम्‌ (३,९.९७ वा ° )*- इत्यन्न श्राकप्रल्ययनिर्ह रात्‌ दृष्टसिद्धिः"- इति वचनात्‌ खे रिपः गौरिव्यनेन समानाथैः wat; रिफ कत्थम-यद्ध-निन्दा-हिंसा-दानेषु' तुदादिः परददौ fafa, फकारस् पकारो व्यत्ययेन (३,९.८५) कत्थन-यद्धारो- saat कुवेन्ति तत्कारिणः यद्रा; ‘fea उपदेहे (तु ००)", लिप गोमयादिना श्रालिषप्यते इति लिप्‌ रखलयोारभेदः तथाच माधवोयनिवेचनानुक्रमण्छां लेपनाद्रेपणादपिः- एति | यद्वा ; ‘wa खप emai वाचि (भ ०प०), रपेरिचोपघधायाः (उ ९,२ ५)`- wane विधोयमानमिन्वं बाडलकादन्यजापि भवति श्रालपन्धस्यां प्राणिनः इति रिप, जसि रिपः; एवंरूपस्य वेदे यादशनात्‌ यथादृष्टं पाठः “रिरि रिप sre श्रम्तः (ऋ ° सं ०१०,७९ , 2)’—“‘arfa प्रियं रिपो श्रय पटं वेः (ode २,५,५)- दूति निगमे

(९४) ्रदितिः* ‘She चये (दि ° श्रा °)*। “रत्यच्युटोबड- लम्‌ (2,३,९९ 2)- दति क्तरि क्रिमि ढान्दसं इखत्वम्‌, नञ्‌- ware: | श्रदिति;ः सकखप्रपञ्चधारणेवष्वरोना खिद्यते इत्यथैः |

* go ११९. ९२, UY. ८,२०.४, १.४५ I faqe By ९२. UW, VR 1 3

९४ निरक्तम्‌ (निघण्टः) |

‘afafacetat (निह ° ४,२ २)-- दव्य भाव्ये कन्दखामौ-यद्यपि मञयपुवोात्‌ तेः क्रिनि यति-खति-मा-खाम्‌ (७,४,४ °)" -इतोले रूपं सिध्यति, तयापि दयतेनित्यमपृवादथान्वयाख् De चये (fz श्रा °) इत्यस्येवेदं छान्दसं रूपं द्रष्टव्यम्‌ तथाचोक्रम्‌--न GRIT माद्धियेत श्रथ नित्यः परौक्तेत (म ° भा °) दति “देवेभ्यो अ्रदि तये स्योनम्‌ (aod ०९०,९९०,४)""-“तम्॑टवन्त वाजिन मपद्ये अरदि- तेरधि (ऋ ०सं० ८,२९१.९) दति निगमे

(९५) दृण्ा*। शड्‌ wet (श्रदा०श्रा०)', “नि gant DA (रु ° श्रा °)" श्रनयोाः “श्रकन्तेरि कारके सञ्ज्ञायाम्‌ (३,२,९९)' --दति घञ्‌, एषोदरादिलात्‌ (६,३,९ <) tsgeay, इन्धे- गकारलापो धकारस्य डकारो गुणाभावश्च Sa war aval यजमाने देवान्‌, इन्धे दौपतेऽस्यां wife: यदा; शरण गत्र (श्रदा०पर), क्रादिभ्यः कित्‌ (उ०९,९९२)-दृत्यसिन्‌ खे -बज्लानुदत्तेः श्रजमन्तादपि भव्रति'--दति वचनात्‌ उ-प्रत्ययः, कितत्वाद्रणाभावः गवा समानाथैः | यद्वा ; दल खप्न-रुपणयाः (त °प°)-त्यस्मात्‌ शगपधा-ज्ञा-प्रो-किरः कः (३,१९.९ 8 ५)” - शति कप्रत्ययः, “शत्यस्यटो बलम्‌ (३, ३,९९ २)" इति ्रधि- करणे भवति feast भावः, खपन्तेऽस्यामिति ar; उ-लया- रेकतस्मरणात्‌ BAA! यद्वा ; “दला” इत्यन्ननाम गानाम वा (निष. ९.७. २,९९), दला-श्रन्नं गावे श्रस्यामसोत्यशेश्रादित्रात्‌ (५, 85X20) श्रच्‌ ; ्रन्नवतौ गामतौ at इडा | बह्कवानान्तु “उयोा-

* पर ६१. २. Os UR. 8, ५। निद० QR, ४८।

प्रथमाध्यायः। We | ९४

शास्य सखरयोमेध्यमेत्य सम्पद्यते डकारो रकारः (प्राति) -इति SAA दका, VY उद्‌ारणवबाडस्थाख छम्बेद-दृ पाठः इठेति “दकायास्ा पटे वयं (ede २,२ ८,४)--“श्रया हाता न्धसोढो यज यानिऊूस्द0 (च्छ ०सं०६,९,२)'"[ CHCA STATA: -दति सकन्दखामो -द्ररस्पदे समिध्यसे (च्छ °सं°९०,९९ ९.९) - इति निगमाः

(९ ६) निष्छैतिः* “निष्छतिनिरमणात्‌' (२,७)-इति faery | शस्य खन्दखामो -"निरमणात-निश्चलवेनावस्थानात्‌- इत्यथः; TAM वार्स्यां तानि'- इति तच निर्‌-पृवाद्रमेः (ग्ड °श्रा °) शत्यच्येराव- स्वम्‌ (२,२,९९ ३)'--इति कत्तंयधिकरणे fafa (३,३,८४) श्रनुनासिकलापः, ‘Wat asa (६,९,३४वा०)"-ए्धच बहुलवचनात्‌ सम्प्रसारणम्‌ श्राद्ेऽथं निनिंश्वललमाह नानवस्णानम उत्तर धात्वथमनुवत्तंते निः वैयाकरणपक्ेण तु निरूपषटा दत्तः fafa निच्छेति;ः निःकान्ताक्ततेगेमनात्‌ fagqeacafasa दत्यथेः “agama निच्छतिमाविवेश्च (ख०सं०९,९६४ , २)'*-- SET जनयेत fara तेरुपस्य (ऋ०सं०९०,८ ५,९ ४)” दति निगमे

(९७) at. aw सत्तायां (zeae) सम्पदादित्वात्‌ भावे किप्‌ (२,२,८.४ वा °) | भवत्यस्यां खवमिति शः “मूड भुवे भवति ana: (Modo qe cue) —efa निगमः। रेफान्त व्यत्ययम्‌, यथा--“र्मुवः खः (य °वा weg ६,द)'*--इति Il

* fate ११९७. २,७०.७, 2 | T प१०९। faqs 0, ₹७. ९८।

शद्‌ निक्तम्‌ (निघण्टः) 1

(९८) मिः ga: कित्‌ (७०४,४ ५)*-दति भवतेः मि- र्यः अर्थैः पूववत्‌ अथवा “तेऽपि Qa (२,२.२)- इति वचनात्‌ wa मि-प्रत्ययः श्रग्तग्डमिस्तया श्रष्ठद्वा इदमिति ag wea श्मितम्‌-दति श्रतिः, ^न्यङकलानामन्छति मिम्‌ (Bode ९०,९७,९ द)” --“शमिनूमिमगात्‌”--दइति निगमौ

(९५८) पृषा* पुष get (°दि गया °प०) ्दुलन्‌पुषन्‌ (उ०९,९ ५५)--द्श्यादिना कनिन्‌-प्र्य यान्ता निपात्यते, मिपात- नाद्पधायादौधेः | vata धान्यादिभिः wagr भवति पोषयति वानरैः प्रजाः “सवैथेपोषणात्‌ एषा" दति भट्रभाखकरमिञ्नः | तथा “एथिवो न्यवत्तयत्‌ सेषधोभिवेनस्पतिभिरपव्यत्‌' दति शरुतिः यदा ; “पुष धारणे (चु °प ° )'- एति धातुः धारयति सवाणि तानि पषयल्याभरण्णानीति यथा “श्रा पृषञ्चिजबदिषवम्‌ (ट सं ०९, 8,0 8)" इत्यत्र माधवः-पषा पोषयतोति तस्य werd SIA’! “पुषा वेत न॑यतु wane (ऋ °सं०९०,८५,२ ६)"-दृति, “ख~ Taal पु ष्णोऽग्मये TE (य्वा ° de ४,७)“- इति निगमः

(२०) गातुः† ‘are war रन्दसि शुहात्यादिः (श ° प), गाङ्‌ गते (ग्ड श्रा)", गे we’ wari (qo) | ककमि-मनि- जनि-गा-भा-या-रिभ्यश्च (ख ९,७ ° )"- इति तु-प्रल्ययः। गोयते सयतेऽ, wafer वास्यां खिता दश््रारौन्‌, गच्छन्यस्यां तानौति वा, गायन्ति वास्यां feat गायनादति यद्वा; गम्यतेऽनेनेति

* ge ४, | निश ९, २१. UR, UCI { पर wt! निश ४, २९; ww

प्रथम्ाध्यायः | Be | १७

गातुमागेः, “लुगकारेकाररेफाखेति HATA (४,४,९९८्वा २)- दति मलर्थंयस्य लुक्‌ गातुः मागैवतो fe मिः “श्राय गातुरभरतौव येभे (च्छ सं ° ५,द२,९ °)"-“शरदभिं गातु सरवे aaa (छ ०सं०९,९ २६.९२) रति निगमौ

(२९) गोजा गुडः wa we (श ° श्रा °)" गृ-चुबो-पवि- वचि-वमि-[मनि-तनि+*]-सदि-्तदिग्यस्वः (उ ° ४,९ ₹)"-- दति च- प्रत्ययः | गणः स्टगपच्ादयेऽस्यामव्यकरथन्दं कुरवन्तौति FAT UAT; गजाः Ter: सन्धस्याम्‌ श्रशंश्रादितवात्‌ (५,२,९ २७) HII यद्वा ; गोशब्दे कर्मणपपदे “VE पालने (गढ ° श्रा ° )-द्यस्मात्‌ “श्राताऽनुपसंगे कः (३,२,२)' टाप्‌ (४,९,४) गास्तायते wafa यवशेादकवत्तया, यदा; गोभिरादित्यकिररीटिप्रदानेन चायते रक्ते इति, “त्यस्य बलम्‌ (२,२,९९ द)“ दति कमणि “श्राताऽनुपसगें कः (३,९,द)' यदा ; गोगनब्दात्‌ "तस्य समरः (४,२,२ ७)" दव्यस्िन्नधिकारे .खल-ग-रयात्‌ (४,२.,५०)'- द्यनु टन्तो 'दति-च-कन्यवश्च (४,२,५९)'--दति sere WaT, गवां BABI मलर्थौ याऽकारः। गोसमहाऽस्यामसतौति AAT | निगमे ऽन्वेषणोयः।

* खिदाककामद्ाम्‌ नेमौ धातु CE EWA |

बडमन्तेष श्रयते 'नाजा-पदम्‌, परं तत्‌ कापि एथिवीपरमिति ara: | ere मो मत्य एयिकवीमामसु पाठः किंमधेव? areca सायशदिग्याष््मातशामेव मच लज मन्त्रण व्याष्छामतं दुवरूमररौोकायम्‌, तथाच सवेजव मानेत्यस्य मध द्रिव ae: कचित्‌ कचित्‌ एयिवीवाचकलयेनापि तस्य we कायः तथा avrg निममाभवितगादूति waa

‘= निरक्तम्‌ (निघयटः) |

दत्येकविंशतिः ए्यिकवो-नामधेयानि “उवाच मे वरूणो मेधिराय ( सं ° ७,८ ७,४)- दत्य माधवः-“उवाच महां वरुणो मेधाविनेः-दति त्रेकविंश्तिनामानि काचिद्‌ गेविभर््तीति ufaatate तस्याह यासकपटितान्येकविंश्रतिनामानोति

Sa) चन्द्रम्‌? रुक्मम्‌? | शयः) | दिर म्‌ पेशः, | aT? | लाम्‌ | कनकम्‌८ काञ्चनम्‌" | wa | waa | aa) | द्‌- aa’) जातरूपम्‌. इति पश्चदश दिरण्यनामानि^॥ WRI

(९) tat. ‘fe wat aera (@tege) | waTgrar: 'नामन्‌-सोमन्‌-सामन्‌-हेमन्‌-रामन्‌-लेोमन्‌-येमन्‌- FRU OTR (उ ४,९४ &)—efa मनिन्नन्तं निपात्यते | हनि ति गच्छति श्रनेन सुखं पुरुषः, गम्यते वा तदथिभिः, गच्छति वा खयं कटकादि- रूपां विकृतिम्‌; fearfa वाणिज्यादिना प्रतिदिनं aga; ‘ara- quit लेपनाद्‌ वदधैतेः इति खवेधिनो | ्रथवा दितमापदि निदितं वा wearer दधातेदिरादेणा निपातनात्‌ हेम “we प्रेषा Saat पुयमानः (च ०सं०९,८ ७,९-श्रश्वो खे za WI

(९) “ear? ae) * “दूति fecme” ग। प०१९। षिडाक्तेम्‌दीष्ठतपाठस्त्‌ "नामन्‌ सीमन्‌ व्येमन्‌ रोमन्‌ रमन्‌ पामन्‌ धासन्‌' -द्त्येव | उषादिदत्तिः।

प्रथमाध्यायः। Be | १९

Garay (च्छ ०सं ° ४,२,८)- दृति निगमे * | हेम्यावाम्‌- दिरण्मयकच्छया युकः

(२) watt “चदि शआआह्वादने Dat Grogs) TEA स्फायि-तञ्चि-वश्चि-्रकि-शिपि-लदि (उ ° २,९ २)'-दत्यादिना- Gi चन्द यति, श्राष्ठादयति तदत्‌ faa वा खयं तेजसत्वात्‌ | wat; णिजिन्ताश्वदेबोाडलकात्‌ णिलापः, दौपयति धारयिदटन्‌,- रौणतेऽनेन धारयितेति वा कान्या वा चरिः, "वनः चन्दतेः कान्तिकर्मणः (FE. (uy aOR | काम्यते स्वैः इति we "ये वध्य॑खनद्रं वन्त॒ (ख ° सं ° १०,८५, ९)-“दचरिणा चन्द्रमुत यद्धिरण्टम्‌ (ऋ ° सं ° ०,९.० ७,७)- दति निगमौ

(२) रुक्मम्‌ रुच DAT (ग ° श्रा °) युजि-रुवि-तिजां कुश्च (उ०९,९४ इ)-दति मक्‌ प्रत्ययः कुलं च। trad तदतिश्रयेन रोप्यते तेन तदिति रुक्मम्‌ “त्रा ङ्क्य रायुधा नर.” (छ ° ५,५९.६) “एष स्क्िभि॑रौयते ( ° सं ९,९१५.५) हूति निगमौ

(४) श्रयः ‘em गते (श्रदा ° °) श्रसुन्‌ (Gog, ety)! एति गच्छति श्रङुनलौयकादिरूपेण wea, छक्य-कय संविभागा- दिना वा, पुरुषात्‌ पुरुषान्तरं गच्छत्यनेन धम॑दानादिनेति वा “श्रयः wat मदेरघुः (ऋ ०सं°८,९. ९..२)'“- दरति निगमः

(५) रिरण्णम्‌ “इञ हरणे (ग ०उ ०) श्रमात्‌ “इयेतेः कन्यन्‌

* चऋकसंद्ितायां नापरो twa fara: | fase १९, ४।

Re निरशक्षम्‌ (निघण्टः) |

दिर (उ ° ug ५)--दति विधोयमानः कन्यन्‌ प्रत्ययो रिरारेश बाडलकाड्‌ भवतः | तथाच श्रन्यन्नित्यधिषशद्य “इञ दखः- इति भाजस्चम्‌। feat जनाशनमिति वा संव्यवहाराथेम, द्व्यख- भावत्वात्‌ नेकचावस्थायिवं तस्य wat दिधातुजं रूपम्‌,- feta: way धातुदयात्‌ समुदितात्‌ कन्यन्‌ प्रत्यया बाखलका- xufatge ; ferg तत्‌ श्रापदि दुभिक्तादौ, रमयति सव॑दा स्वमिति श्रथवा ead: dorama: (निङ्‌ ° २,९ °) ;- द्यते कन्यन्‌ हिरञ्च हियतेयथाप्राप्तं रूपम्‌ सरवै हि तत्‌ सर्वदा wafa- wa हर्यति खप्रभया रोणते-इति सुबाधिनोकारः। “हिरण्य Sa: दिरंण्ठघन्दुग्‌ (ode २,३२५.९. ०) - इति निगमः

(६) wt ‘fam गते (च्‌ °प ° )। war) श्रयदत्यनेन समा- नाथम्‌ “जिवन्पुरेण fagat सुपेशसा (ऋ ° सं ° ९,४७.२) दति निगमः। “fecuaa रथेन (ऋ ° सं ०८,५,२ ५) हिरण्ययो at रभिः (ऋ ° खं ८,५,२८)"-रत्यादौ अरश्िनारथस्य हिरण्यके्युेः पेशाऽज दिर्छम्‌ | हरदारण्छके-'तद्यया पेषस्कारो पेश्सेामाचा मपादायान्यं वतर कस्याएतरश) रूप तनुते (४,४,४)*- दति यथा | वाजसनेयके “सरसखतौ मनसा पेशलम्‌ (९ ९,८ २)”-इत्य ‘du दति दिरण्छनाम पनाम वा"-इग्युवरेन व्याल्यातम्‌

(७) छञ्ननम्‌ { ‘aa तनुकरफे (दि ° °)" | "क्‌-र-टजि- मन्दि- नि-धाजन्यः क्यु: (उ ° २.७ ६)- इति विधोयमानः क्युवाङलकार्‌

* faqe २,९६०। Te R01 निद्र ८, Rt ९,७।

प्रथमाध्यायः। Be | Re

भवति शृग्यति तनूकरोति चम्‌ we माध्वस्त्-'शजिर्दध्ि्ः | eufa aman crea; श्रपि वा कश्चेयति dee, waa वा भवति Sarat रनतात्‌ः- शति | ““सहिषटयः कञ्जनिने निरेके (ऋ ° सं ७,९८.२ दे)“ श्रमि शावं ERAT (च्छण्संर ९०,६८.९ ९)"-“श्रमभिटतं हषनेरविश्वरूपम्‌ ( स॑ ०९.२५, )-दटति निगमाः

(८) Srey ‘we कत्यमादौ (गर ° °)" चल्‌ (२,२,२ ९) कत्थते स्ञाघतेऽनेनात्मा, -जिवगंसाधनलत्वात्‌ पुष्पैः सम्प्राथ्यैते वा “खजः दति Shinra समाति नन्ति पापसम्बन्धं पाओ दोयमानम्‌। मिममेऽग्वेषणोयः*

(९) कनकम्‌ ‘att दौभिकान्तिगतिषु (ग्र ०्पर)। ‘asn- fea. खन्न्नायाम्‌ (उ ° ५, ई)--दति वृम्‌-प्रव्ययेा धात्वथश्चपि | रुक्ादिवदयाऽनुसन्धेयः मिगमेऽन्वेषणोयः

(९ °) area अच सुनेधिनौ -'कषि दौ्िबन्धनयाः (श ° आ०)) कश्चते वणेन aad बध्यते कुष्डलादिरूपेणेति ‘ay बञ्रलम्‌ (३,३,९ 2 ° )"- दति यष Waa) AST बाड्लकात्‌। निगमे ऽन्बेषणोयः

(९९) wat “डु ञ्‌ धारणएपाषणयोः (ज्‌ ०७ °) मनिन्‌ (३,२,७५) | fat धायते, श्र्गुल्यादिभिधायेते श्रापदथ॑मिति वा, पोषयत्यनेन कुटुम्बमिति ati waat (धट ०७०) मनिनि ` भश्रूष्ते काह पदं यण॒बोणनय--“लो स्च म्‌ vise २.(६८,९२)'-

द्ति। कारं कास्यं cord कनकं वार्ति AAT महीधरः.

1 निर 9, २४। 4

QR निक्तम्‌ (निघण्टः)

“इग्हरभ॑ग्डन्दसि (सिन्को०्पे० दश्च र)- दति भकारः fear शरति-धातुजेम समानाथेम्‌। ““सुवौराभिस्तिरते वाजभर॑मिः (ऋ ° घं०८,९९ , दे ०)*--श्ररिष्टभमन्ागहि (छ ०्सं० ८,९८.४) हति निगमे 'वाजभमंभिः,, “श्रिषटभमन्‌"--इत्यज माधवस्तु- ‘waaay भमंः- दति व्यास्यत्‌, * तदा मिममोऽग्वेषणोयः

(९२) श्रष्टतम्‌†। नजपवीन्‌ियतेः (तु ° श्रा °) 'तनिष्टडर्भ्या किच (उण ३,८५)*- दति ara रूपम्‌ बियन्तेऽनेन दुभिंलादरो, नास्ति ad मरणमस्येति वा ;- हि fore यस्वा कष्याञ्चिदवसायामात्मनाओो विद्यते “aa: प्रजातं परि यदिरष्यम- wa <a ्रधि wag (श्रय०सं०९९८,२६,९)'- इति खेलिको- aati सियते पा प्रतिपादितेन भियमाणेन वा श्राय॒व्कर- लात्‌ श्राय दिरण्छम्‌- इति श्रुतिः तथाच खैखिकेमन््रः- शया बिभति दाका दिर एः cag? हते cheery: Hay wud दौघमायः यण्वाण्सं°२४,५९)'- दति | “सचा चक्राणा श्रब्टतानि विश्वा (odo ९,७२.९) शरूदक्ं त्वा LHe MOT ia GX चन्रेणाग्टत मग्टतेन (य ° वा ° स॑ ४,२ ६) ति निगमौ

(९ दै) aeall मितममितं वा trea, मितममितं वा tre

* (वाजममेभिः। वाजामामच्रानां बलानां वा भमं भरणं यासु तादशीजिः-दति, “ङे अरिहभमंन! wi¥feraca’—tia | oe भा०।

T पर we) निर््‌* R, २०. B UR. G, Re, Qo, VI

t fafecaraunta care: तथाहि म्हीषरः- "ददाम खिव्यान्य्यने afe- दिनियागानष्केः (यण्वा०्सं०९९१, ९)- इति | WaT चर, RAVI

§ ““लैवेष ˆ --दति अथव -पाठः ९, Wu, २।

|| प° ए, ९, ६८, ४; निङ्० १९; १९।

WHAM | 2 Wo | RR

यति; ma: aig, शेतेवौन्तराद्धंम्‌; एषोदरादितवात्‌ (€,2, ९०९८) साधुः feral हि श्रग्धादि-तेजखि-पदार्थेग्या मितं मागादिभ्याऽमितं trea; श्रथिभ्योदौयमानं जकदयेऽपि aft कारयति तथाच सभाषित-स्लोकः--श्रटण पाणे ! लयि न्यस्तं कियक्काणादि कङ्णम्‌ दमेवाथिदस्तस्थं रावयति trea’ | यदा ; wet रुतिः+-सियतेधातेः (त ° श्रा °) रुतिप्रव्यये aaa | सियन्तेऽनेन पुरुषादति मरुत्‌ः-एतदथे हि चीरादिभिः पुरुषा इन्यन्ते | निगमोऽग्बेषणोयः*

(९४) दचम्‌। डु दाज्‌ दाने (ज॒ ° °) “श्रमि-चिभि-मिदि- afr क्रः (उ ° ४,९ ५९)” दति विधोयमानः wt बाडलकात्‌ (२०३,९) भवति “दो .दद्‌ धोः (७,४,४ 8) इति दद्भावः रोयते at दचम्‌ “xg! माहिनः TIA (छ सं ° ₹,२ ६,८)**--दइति निगमः

(Va) जातङूपम्‌। “जनौ प्रादुभाषे (दि°श्रा०)। निष्टा तकारः `अनसनखनाम्‌ (६,४,४ २)- इत्यात्वम्‌ जातः “रव रोती (भढ ° श्रा °)। 'खष्य-गिक्य-श्रष्य-वाष्य-ङूप-प्-तर्पाः (उ ° २,२ ६)“ इति प-मत्ययान्तो निपातितः, निपातनादुकारसख दो्धं- waaay रोचते रूपम्‌ श्रनारायैतया जातं रूपमस्य जात- QI तथाच ओरोरामायणे स्कन्दोत्पत्नी--“दड देमवते भागे गभीाऽयं * मडष्डब्ट्‌ यश्रास्त बडवा war: san, परः तेष डिर्छवाचिन रव मरदतेःन्वेषश

sure: खोकनेब्यष्ति भावः |

{ wT ददुभावे cufafa दितकाराद्मकरूपं स्मात्‌ पर ata कविदपि।

Re fauna (निघण्टः) `

सनिवेश्यताम्‌!- द्यतः "परिनिशित्तमाने गभं तेजाभिरभिरश्ि- तम्‌ सवे पवंतसनरद्धं लव्ंमभवङ्कनम्‌ जातरूपमिति स्यातं तदा प्रति Wea! सुवणं पुरुषव्याघ्र ! छताञ्नसमप्रभम्‌ः--इति (ख ° का०)। जातं रूपं सोन्दर्थमनेन धारयिणामिति वा जातरूपम्‌ “जातरूपमयेन चख पदिक्रणान्तधायाभ्य विश्चति (Reo Rte u,e a)” -द्ति निगमः

दति Geen डिरिण्यनामानि २॥

अम्बरम्‌. वियत्‌९। व्याम२। बर्हिः” | धन्व ५५ | Tafa | आकाशम्‌ आप॑ः" | पथिवी | भूः ९०) || स्वयम्भूः." ऋध्वा(५२। Gena | ATT) समुद्रः |) aw) इति Qrenrafcaararay

(९) श्रम्नरम्‌ 1 “श्रबिडः शब्दे (ग ° श्रा ° )"। “कृदरादय्च (उ ° 458 २)- इति श्ररच्‌-प्र्थयान्ता निपात्यते श्रम्बन्ते meta ऽस्मिन्‌ मेघाः, wat शब्दायते वा खयं वायुमेधादिसंसगात्‌ श्राकाश्नगुणा हि अन्दः, श्रयवा अर्तेधातेः श्रजिंद्‌ भिकम्यमिपसि- माधाग्डजिपभ्रितुकधुक्दो घंदकाराञ्च (उ ९,२ ६)'- इति अमते-

(४) “wer? |

(६१) “खथन्भुः”-त्यपि ce देवराजेन कंवचित्‌ |

(१४) “समरम्‌ ˆ म. C.D. Fi ऋणर्सं०६०, ८९, ४. सान्मा०। * “cia षेडल्रानतरनाम नि" ख। ^¶त्यनरिकद्य'ः a |

1 पर ९९।

प्रथमाध्यायः। Be |} २५

fatten उ-प्रत्ययोवगागमश्च arene (३,३,९) भवति ; तस्मिन, AG, र-परत्वे रेफस्य ANT; We श्रमतेरेव वा तेनैव gae saat बृगागमश्च उभयजचापि गच्छति दे्ा- देश्ाम्तरं गम्यते वा प्राणएिभिरित्य्न॒ जलम्‌ तद्राति ददातौत्य- म्बरोा मेघः। “श्रातोऽनुपसगं कः (३,२, ३), एषोदरादिात्‌ (६, BQ ०९) उकारस्याकारः। तददाकाश्मप्म्बरम्‌ ETAT CTT रेफाञ्च वक्रया: (४,४,९ २८ aoe) शति मवर्थोयस्य लक्‌ | लदेव वा वषोसु प्राणिभ्य उदकं ददातौति श्रम्बरम्‌। श्रयवा श्रस- we उपपदे राअतेधातेाः “waa swat (२,२,९ ९)- दति दुशियदणात्‌ डः ; च्रपिश्रब्दस्य सजापाधिव्यभिवाराथेलादथंसिद्धिः | set ्रम्बवद्राजते खस्यस्तिमितसारास्बुवदवभाखते। कशपतापमान- em, तद्यया-"पश्चरतमिव ध्वान्तं मेघोभाति मतङ्गजः सरः जरतप्रसन्राग्मोनभःखष्डमिवेभ्द्ितम्‌ W परमाथतः SETI: | श्रथवा श्रस्लमत्‌ भञति रोमलथो यः ; WACHTATHT: ; श्रन्त- रिकं fe व्ादकेन तदत्‌ “यन्नासत्या परावति aera श्रध्यम्ब॑रे (ष्ट ण०्सं०८,८,९.४)'“- दति निगमः

(९) वियत्‌। “यमु उपरमे (भ ° ° )*- इत्यस्मात्‌ श्रौणादिके fafa, "गमः &t (६,४,४ °)---*गमादोनामिति amar (६,४, ` cate) -दृषटक्ररन नासिकलोपः | “इ स्स्व पिति रति तक्‌ (६, ९,७९.)' | विगतं यमनसुपरमणमस्मादिति वियत्‌ ;-भ्रनरिक्तं हि सर्वच व्या्नतवात्‌ a ॒कुचरचित्‌ उपरतम्‌ “वियच्छति विरमति'- दति चौरसामो यद्वा ; विपृवात्‌ “यतौ प्रयतते (गड ° श्रा ° )"-इत्य-

ad निरक्तम्‌ (निधयः) |

स्मात्‌ faa विविधं यतन्तेऽस्मिग प्राणिनः ;-आ्राकाशे हि शवं व्याप्रियन्ते। निगमेाऽन्वेवणीयः* ||

(a) वयोम विपुवीदवतेयीष्ययैवात्‌ (ग्ध ०प°) श्रौणादिके 'सवधातुभ्या afr (उ ४,९४ °)'--इति aaa मनिन्‌-प्रतयये ` ्वरत्वरस्िव्यविमवामुपधायाख (६,४,९ ° )*- दृष्टि गुण; व्यवति व्याप्नोति सवे जगत्‌ यद्वा ; अरपतिगेत्यथैः (भू ° ) भाषे मनिन्‌ (उ ९९ ९) श्रम्‌; wat गमनं पिविधमस्मिन विधते | wat; Taare: (भू ° श्रा °), -विशेषेणावति प्राणिनाऽवकाशप्रदा- नेन उणादौ तु नामन-सोमन्‌-वयोमन (Se ४.९४ ६)" दत्या- दिना ‘aisy संवरणे (भू ° °)*-दत्यस्मामनिनि weal निपात्यते | glad तद्धायुना ara तथाच निरक्रम्‌--“यानिरन्तरिलं मश्ा- नवयवः परिवोता वायुना (९९,४ °)'- दति ददं नि्ष॑चनमेत- त्पदकारयोः भ्ाकख्यात्रेययोरनभिमतं वौत्यसिन्रवगदोतलात्‌। “स दस्रा परमे व्योमन्‌ (Geode URE 858 ९)“-“सत्यामाभिर' पय व्ामनि (च्छ ०सं०८,७ ° ,९)'*--इति निगमे

(४) बरिः{ इदि agr (भूरपर)। हहेनंलापश्च (उ ९, ९० २)"-ए्ति दसि-त्थयः। “हंहति वद्धंतेऽनेन प्राणिजातम्‌, सवं हि प्राणिनि rat वद्धन्ते; Uftag वा लयं विभुलात्‌ “यस चिधालदतं बिः (० सं ८,९०९.९४) दूति निगमः

* ऋकमंडितायामस्ति ‘fran’ (४,९९,९) परं aa सायरेन ‘fufagrea’ -ग्त्यथेः शतः |

TF ९१ १९। निश० ९२, ४०।

६९.४९ बिद ac,

प्रथमाध्यायः। Be | २७

(५) wat ‘xf रिवि धवि att: (yeqe) ददिला- स॒म्‌ (७,९४५.८) | "कनिन्युषितक्ठिराजिधन्विदयुप्रतिदिवः (उ ° ९, भरू ४)*-इति कमिन्‌ धन्वन्ति गच्छन्ति श्रस्मादापः यदा ; “धन धान्ये (दि ° श्रा °)", श्रनेकाथलादथैनाद्ैः। कनिप्‌ wat र्थ्यते area, रेवतालात्‌ Wate वा। “वः परस्याः परावतस्ििराधन्व(तिराचते (्छण्सं०९०, ९८७, ₹२)-द्ति निगमः

(६) श्रन्तरि्चम्‌†। “श्रन्रिखं कसमात्‌ ? (निर्‌ २,९ ०)- wae भाग्यस्य स्कन्दसामि-गन्थो यथादृष्टं लिख्यते-श्रन्तरा- मध्ये सवभूतानां सान्तं शान्तं निःक्रियं वा शान्तमब्यहं विष्कमा- स्दानात्मकलात्‌ न्तरा दमे रोदस्यो क्तियतोति वा अन्तरेमे चोष्याविति वा एवमनेकविकल्यमुत्तरपरम्‌ | पृवे्ररोरेग्वन्तरच्तय- भिति at; ्रन्तः-शब्दात्‌ पूवेपदमक्तयशम्दादुत्तरपदं विनाभिष्वण- विना्ञौत्यथेःः- दति खव, एषोदरादित्वात्‌ (६,३,९ ०८) साधु ‘a यस्य द्यावाषएथितौ धन्व नान्तरि चम्‌ (क सं ° ९०,८९,६) -इति निगमः

(७) श्राका्म्‌ श्रङ्‌ -पुवात्‌ "काश्ट रोपी (feo ute) दत्यस्मा त्‌“पुंसि सञ्ज्ञायां घः प्रायेण(३,२,९९८)' - दति घ-प्रत्ययः। श्रा ससन्तात्‌ कान्ते gad यादयोऽ यद्वा ; नज्‌-पूवात्‌ कारेः पचाद्यच्‌ (8,0, २४), नजग्डान्दसा (६,२,९ ३६)

* 8,२। निद्० ४,६४.९, १८। faweo र, vol |

Rc निक्तम्‌ (निघण्टः) |

दौषैः। armed, एथियादिवत्‌ रपरत्वात्‌ तथाच च्रतिः- 'तिखा मरोरुपरासम्थरत्या yer दे fafet zwar (Wede a, 44,2) —sfa ‘aerate wafr—cfa “aera एतस्मादात्मन Wate: सम्भूतः (ते ° ° ९,९)“-इति निगमः॥

(८) श्रापः* च्राञ् erat (श ° °)" | ्राप्नोतेङैखख (उ Rw एति किप्‌-पत्ययः उपधाद्रखश्च जसि ्रप्नन्तर्खद (६,४,९ ९)“ इत्यादिना She व्याप्नोति waft aa अजगत्‌, श्रायते वा प्राणिभिः | अप्‌-अब्दस्य नित्यं बवचनान्तत्वात्‌ बह्व चनान्तस्य पाटः) * * *। “दतौवमपय नृमणा श्रजखम्‌ (ao Go ०,४ ५)'- दति निगमः

(<) एथिवो ti प्रथ met (श श्रा ०) | ‘aa: बिवन्‌ स- म्प्रसारणं (उ ° ९.पा °) “पिद्धौरादिभ्यश्च (४,९,४ ९)*- इति Sq प्रथते vai “यः पाथिवस्य wae राजा (छ सं ° ९, ९४,९९)*-“ख दाधार एथिवों दयामुतेमाम्‌ (wedges, ९२९,९)*--दति निगमौ

(९०) amt भवतेः (भू° प°) किप्‌ भवत्यस्माद्‌ ents | निगमेऽन्वेषणोयः

(९९) खयम्भूः। खयं भवति केनचित्‌ ज्यते, केषाश्चिर्‌ वादिनां पके नित्यं द्याकाशम्‌ | खयम्नित्युकारान्तं केषुवित्‌। तदा

* ae ६९.५४, २। free ९, eg |

FTO RU CL निदः ९, ९६. ९, २९. ११, २.१२, Re Go ६।

प्रथमाध्यायः। 8 Bef Re

'सखगय्वादितवात्‌ (उ ९,३ ६)' कुः। निगमस्ादभ्नात्‌* उभयमपि लिखितम्‌, मिगमदजेनान्निणैयः कायैः

(९९) mats “शरद्‌ wae (ररा °)" देधे (उ ४, ९९ २).--दति वनिप्‌ धकारखान्तादे क्षः अदनं सखस्तिगच्छतां पच्यारोनां विषमध्छानाभावात्‌। यदा ; afters: कर्चिंद्धात्‌ः, बाडखलकात्‌ पूर्वण वनिपे , गच्छगधसिम्‌ देवादयद्त्धष्वा | “अ्रघेगेति- कियात्‌'-शति माधकः | यद्वा; अध्वा माभऽख्धिन्‌ विद्ते मल्वथौ यस खक्‌, सन्ति याकार भेवपयादयः। “शतेति भोजङभम्‌ | "श्रत सातत्यगमने (भू ° ०)" सततं गच्छनधच छयेष्टयदत्धध्वा “भूमा रेजम्त श्रध्वनि प्रविक्नि (ode ६,५ ०, a)’ श्रसमने रयन जिने वचि (च्छ सं ६,४०,९ ३) इति निगमौ

(९३) पुष्करम्‌ “एष get (खा ०प °)" पुषः कित्‌ ° eye करम्‌ ween पुषिरिवान्तर्धी तस्छयेः, पषयति अतान्यवकाशचप्रदानेन उदकदामाद्युपकारेण | “पुष्कं वारि राति एष्करम्‌"-इति कौर्म पएषेरश्तर्णतिणधात्‌ छगग्डषियु- fine: कित्‌ ? दति विदितः करन्‌ प्र्येः बाडखकार्‌ भवति। “इदृरृएवोचोपुषिमुषिमृडपए्यः कितत्‌--दति करः MAAS: | पोषयति श्तानौति | पृष्कोपवदाद्रातेः शश्रातेाऽनुपसंगें क; (३,९ a) Laat; वपुरित्युदकनाम (निघ ° ९९२), Ae RE

a __[{__

* च्धमारिव!चकन्वेन Gaye graufefacarquaaifeas भावः, Ban पदवटितमन्तस्े TMA ₹३ ergata afaaifagre: (करसं ०६०८२१४) --प्ति।

¢ निङ० ४, tet

1,

Re निश्क्तम्‌ (निघण्टः) |

aafa ‘ast जेतुताश्छोखाभलोग्येषु (२,२.९२ °)'- दति टः, वपुष्करं सद्‌ वकारलेपेन पुष्करम्‌; एषोदरादिः। “श्वि देवाः पुष्करे लाददन्त (weds ७,९द,९५९)- इति निगमः॥

(९४) खगरः। सदशष्दपुवेात्‌ श्य निगरणे (तु ° °)*-रत्य- श्नात्‌ "्छदारप्‌ (३, २,४५.७), सदस्य सभावः (६,९,७८)। aE भिरग््स्षिन्‌ खिता श्रोदिव्यरश्षया भोमरसमिति ae सष उद्धिरग्धस्मिन्‌ खिता मेधा व्ादकमिति ari चदा ; Maa श्रभ्व- afeaa विद्यते दति गरः उदकम्‌, तेन we ata दति सगरः | तथार-रश्मायश्च रेवा गरगिरः- दत्य ग्(रा)हरेवः “गरमुदकं गिरन्ति मरगिरः*- दति भाव्यं कृतवाग्‌ यद्वा; श्म ब्द (RETO ष्वा°पण०)-श््थादि। गौ्यते दति गरः अब्दः पवेवत्‌, गरेण WAY सह वर्ते इति सगरः;-श्राकाश्ाहि Gran way सदैव सर्वदा वन्ते “aa. प्रेरय" सगरस्य qu (Gogo qe te, ge) afar निगमः

(९५) समुद्रः * समुदटरवन्ति सङ्गता as द्रवन्ति गच्छन्यसा- दापेरञ्जिभिरारष्यमाणा श्रादिव्धमणष्डणम्‌ समुत्‌-पुवात्‌ द्रवतेगे- ara ‘aerate दृश्यते (३,९,९ ° ९)- दति श्रपादाने ड-प्रत्यये रि-लापे रूपम्‌। यदा; deat श्रभिद्रवग्येनमापोा भोमरसललणा वायुना प्रेयमाणाः श्रादिव्यमण्डलादा वषाकाले रस्मिभिः प्रवन्न॑मानाः, aa उदित्येष उपसगे ऽभोव्य्थं ana ; कमंणि ड-प्रत्धयदति विरषः |

% qo धर, | {Aqo ₹२, Qe. Xo, R&R. २९, ४९. १९, २९१

परथमाध्यायः। We | ३९

खकादन्तेऽस्मिन्‌ गतानि श्रनरिश्चारौणोति ari ayaa सुद्‌ हषं (ग ° श्रा °)" रत्यस्मात्‌ शस्फायितचिवश्चि (we ९,९९)'- इत्यादिना श्रधिकरणे Tama, VAT म-लापे पम्‌ यद्वा ; -खम्‌'--द्येकोभावे, उदकात्‌ उच्छष्दः, रो मत्वर्थो यः। एकीश्त- सुदकमस्िन्‌ विद्यते वषाखिति उदकग्रम्दस्यार्‌भावम्कान्दसः | यद्वा ; wary ‘saat क्रेदमे (र ° ° )*- इत्यस्मात्‌ “स्फायितश्चिवञ्चि (उ * २,९ २)'--रत्यादिना कन्तरि tana farsa समुद्रः aga व्ण भुवनं शमुद्रः। “एकः gud: समुद्रमा विवेश (० सं०८,६.,९६,४)' दति निगमः

(९ ६) श्रध्वरम्‌* अध्या व्याख्यातः (२८०) Mata मागे राति ददाति (शरदा °प०) wafer, गच्छतां पच्छादौननां यदा ; Ma माग विद्यतेऽस्मिन्‌ Harty! रो wats: | यदा ; ष्यरति्िखाकमै (निघ ° ९,९<), तत्प्रतिषेधः maria हिंसय- मित्ये: नञ्‌-पृवात्‌ waa: पशि asgqrat घः प्रायेण (2,2, ९९२८)”-ट्ति घः। “fag दोरन्तौ परि याता अध्धरम्‌ (ऋ०सं० ८,९२२.२)" दति निगमः | “mat यन्नम्‌'- दति wera arena; तदा निगमाऽग्वेषणोयः

दति षोाडश्रान्तरिश्नामानि

* पर ९, C01 ferme १, ८. ९, १२. be, UE I

B जिरक्तम्‌ (निघण्टः) |

eq” | ghar: | नाकः(२ | गीः५ | freq”) | नभः | इति षट्‌ साधारणानि

खरादौमि षट्‌ तु भाव्यकारेण स्कन्दखामिना कतव्याद्या- मानोति नास्माभिरबोच्यन्ते

aga: | किरणाः ma र॒श्मय॑ः | श्चभीश॑वः दीधिंतयः०। गभस्तयः | वनम्‌” wan) ada’) मरीचिपाः(५९ | Aye | area? | apa) | quai | इति पथ्चट्‌श रश्मिनामानि।॥५।

(९) खेदयः। ^तेषामादितः साधारणानि पञ्चाश्वरभ्षिभिः (नि२,९ ५)--द्युकेः पुवेमा दित्थरभ्जिनामानन्तरमश्वरग्मौ नाञ्च नि- Saal nazwa’ ‘faz za’ दिवादिः रुधादिश्च श्रात्मनेपदौ, ‘faz परिघाते तदादिमुंचादिः परसपदौ “श्रकैरि कारके सञ्न्ना- याम्‌ (३,९२.९ <)- ति घञ्‌। खिद्यते खिन्ते वाऽनया, लेका Quanta, Wit बन्धगकाले यदा; परि्न्यन्ते सवता feat

# (९) पर ag निश २, १४. ४,४.६९. ६९,०। (२) निद्र ९,९४। (९) “aan”? निद० २, ९४ (8) पृ०६। (४) निङ° ९९४. ४.९० | (९) Yo ९, ९२. B Re | निर्ण RX, te | (४) “cm? ख। (र) “दिषीतयः" च।

(९९) “सयाः” दृद सराश्छडिमेजाश्पदिख Bae | (९९) “anwa:”

दति रश्मीम।म्‌” at

प्रथमाध्यायः। Be | RR

wre लेक आदित्येन, wat बन्धगकाले। यदा; अनेकार्थंवात्‌ watt fafe खेदमे aiti तथाच "खेदनं केदनम्‌ः- इति माधवः | स्मात्‌ Taras (४,९,९ २,४) Safa feafa are यति तमः। तथाहि 'रोषज्डिलः*"-ष्त्यादौ दिदिनाश्ने दृष्टः; चञि ङिद्यतेऽोाऽगयेति खेदा water: तोये कवचनान्तस्य पाठा यथादृष्टः। “खेदया जिता दिवः (० सं° ६,५.९५, 2) इत्यश्चरश्योमिंगमः, आरित्यरण्योरन्वेष्योयः।

(२) किरणाः | विचपे' तुदादिः ( प°), "कञ्‌ हिसायाम्‌! त्वादि: (प) (कुष्टजिमन्दिनिधानजन्यः wy (ड ° २,७६)'- दति क्यु-प्रल्ययः किरन्ति तापम्‌; एकजौष्छेपन, इतरज बन्धनेन | को्यन्ते वा ; श्रादित्येन दि्मुखेषु, श्रशचवालेनाश्वसोवादिवु यदा; wefan हिंसन्ति तमः, दिंखन्तएभिरकिरणाः। “मिया yas: किरा Fam (क ° सं ° ९,५,४,९)- इति निगमः आदि्थरण्य: “Rar रेरित्‌ किरण दद श्वान्‌ (ख ° सं ° २,७,९२.,९)'- इत्यश्च रश्मेः

* छेकिकयवद्धाररषः।

खजेयमाणक्का-““ चेद्‌” --दत्यद्छ रशि पया यने “खेद वः" एति कथं पठितम्‌? भिममदृदयथापाठाब्म्बनमव दुः प्रतत “Sear एति पाठेन भवितबम्‌। अधिकमाखयंमेतत्‌--यही काकार खेद यः- दति प्रतीकमवलब्बोव खेदा'- दति qrery खेदया --टृन्य द्‌ इत्य निरख्मिति ऋक्‌ संडितायामपरावपि fat, —qak da खेदया (९,६,२८,९)- रति, Vea tre (८,९,२०,४) - इति Gi ६०३६०, ४, 8 परं ‘SE eae पदं OT क्ापि।

“्बदकारतामेति खर्व चास ढकारः CHAE समर गृक्तः'--दति प्रतिषाद्छम्‌ |

= निशक्तम्‌ (निघण्टः) |

(९) गावः* व्याख्यातः एथिवौनामसु (१,९) गश्छन्ति सवंतसतमा विन्दु, भोमं रसं वा दकु, गोयन्ते weed खाभिमत- साधनाद्‌ यजमाभैरश्चपाकेड “aw मावे भरि श्ङ्गा ware: (ड ०सं०२,२,२४.,६)- का शरद्य aR धुरिगा wae (९,६,८,९)'"--दति श्रादित्थरभ्मेनिंगमो | श्रश्वरश्पोरन्वेषणौ यः

(४) श्यः रशिर्वमनार्थीाधातः (सौ °)" ५मियोामिः (उ ४, )*- इति विधौयमाने मि-रल्ययो arseare भवति orn ciaftfa कतिपयप्रयागविषयषएवायं «uf, भरल्यादिवत्‌, aay, बन्धनप्रतोतेः। WHAT बध्यते तै रदकमश्चोवा। यदा; अष्ट grat (खार्च्रा०)" 1 “ate (उ०४,४६)'-एति मि-पत्थयेरभादे्ञ्च | शश्वते सवे जगत्‌ शरश्वयोवादि वा र्षयः | “queda रश्मय द्रावथिन्नवा (चछ ° सं ७,२,२२,९)५- “विर याजना? 7 (ऋ सं०९,४.,७, १) इति mifzacafa- ममौ। “aa: पादम्‌, यच्छन्ति TAA: (WHO Te 40,8 2,0) “@ रििभिस्तछक्षभिः garam (ऋ ° सं ०२.६९ 2,8)" रति STAT:

(a) setter? | अभिपुात्‌ “wag याप्नौ (@to ate) इत्यस्मात्‌ “गण्डो वरित्छरितनिधनिमिमसजिभ्यखः (उ ° ९,७)*- दति उ-प्रत्ययो बाहलकाद्‌ भवति धालवयवस््ाकारस्येकारस्च | wai श्रमि वयाभ्रुवन्ति जगदश्रगरो्वां वा यदवा; श्रभिपवेत्‌

¢ 9 ९॥ fargo R, ९४ | 9 ‘BBWAA @’—tfa faye Sie UIs: | $ पर र्‌) ¢. ४. ४, रे | faqo र, ९. ९, WU |

प्रथमाध्यायः | Be | १५

“दश श्रयं (श्रदा ° श्रा ° )-दत्यस्मात्‌ पुैवदप्रत्ययः। ae WAT aE मेभिः, PITTA sa बद्धम्‌ “onaitsg at महिमान पनायत (छ सं° ५,९.२०, ९)"-एत्यश्चरश्ोनि गमः ारित्य- रो रग्वेषणोयः

(६) रोधितयः * एतदारोन्यादिव्यरश्सिनामान्येव ‘Stfire दोभिरेवमयोः (अदा ° श्रा °)" ‘fem सण्छ्यायाम्‌ (2,2, Vos) —efa fate एषादरादितादेव (६,९,९ <) यथाकथ- िद्रुपसिद्धिशन्नेया Shan विधोयमते dene रसाहरणादिक्मखा- दिक्छेन, धायते वा वषाथैसुदकमेभिरादिल्येन तथा “ware कर्म रसादानं रभ्मिभिख्च रसधारणम्‌ (५,९ ° )"- दति frre ‘a at तं गभे भास्करस्य गभस्तिभिः पौला रसं समुद्राणं चोः waa रसायनम्‌ )"- दति ओरामायणम्‌ “श्ररसोद यन्दोधितिसुक्य्ासः (odo २,४,९९.,९)'“- एति निगमः ‹रोधितिं र्िमित्यथैः' --इति (९९.६९) वाजसनेयभाव्यङृद्‌ वटोऽभाषयत्‌

(७) गभस्तयः गो-न्दपुवाद न्तर्णो त्खथात्‌ (भस भकण- Vat: (च्‌०प°)"-दत्यस्मात्‌ पूववत्‌ क्रिचोडभाये एषोदरारि- त्वात्‌ गो-्ष्दस्याकारान्तादश्रः। गां श्ठमिश्च भासयन्ति रोपयन्ति | यदा ; गवि dan faa | यद्वा; बभस्तिरत्तिकमो (निघ २,८ ०) भासुदकं भोमरसलच्णं aaa श्रदन्ति। यद्वा; भसेगेट्‌ च'- tfa भोज-चेण ति-प्र्ययः धातेगेडागमश्च, बभस्ति ced दति गभस्तयः ्टहेगभत्तिः"- इति माधवः, तदा पुवेधचेण ति-

® go २, निङ्० ¥, Qo | T Wiese

मिरक्तम्‌ (निघण्टः) |

प्रत्यये धातारसुगागमः, “इयरहाभेग्कन्दसि (सि°कौ °प° awe)’ —afa faire, ग्टहन्ति भौमं रं “गभ॑स्तिपूतो नुभिरद्धिभिः सुता (ड ° सं ०७,३,९८,४)"--“टष्णी sYxuat गभल्िपूतः (यण्वार्ख०७,९)'- षति निगमौ

(८) ` वनम्‌*। "वम षण सम्मत" गवादिः Tea | “पसि संन्ना- यां चः (३,२,९९ ८) वन्यते सेव्यते भ्ोतादिनिवारणाय we वा aafafeare: (भ ०प०)। वन्यते feaasta तमः। यदा; "वमु area’ तनादिरात्मनेभाषा वन्यते याच्यते टष्टिप्रदानाय। यदा; “वन we’ गवादिः परसीपदो। वन्यते wert सयते सतोटभिः “aay राजा वरणो वन॑ख (क ° सं ° ९,२,९४,२)- दति निगमः "वममौयस्य तेजसः--दति माधवः

(९) vant ‘aa निवासे Grou) शस्फायितश्चिव्िं (उ ° २,९ ₹)"--दव्यादिना रक्‌ ,अरदादिलात्‌ सम्प्रसारणं बाड्लकात्‌, श्वासिवसिघसौनाञ्च (८, २.६ °) --दटति षल्वाभावः। वसत्येषु पर- तेजः वसन्येषु रसाः इति वा। यदा ; उत्पत्‌ कु गतौ Greg!) -दत्यस्मात्‌ "उपसग सञ्ज्ञायाम्‌ (2,2 ,€ )*- दति जनेविधौ- - यमाना डप्रत्ययो बाहलकार्‌ भवति, उदोऽन्तलपञ्च | उत्सछवन्ति एभ्यारसाः। “उखा इव खुरा णि(्छ०सं ° ९,९,६,२)'*- एति निगमः॥

(९ ०) qaati‘aa निवासे (ग्ध ° )*"वस ्राच्छादने (GETS श्रा ° }' श्रटखक्जिहिजण्यसिवसिदनिक्तिदिबन्धिमनिभ्यख (उ ९१९ ०}

* qo ९, ९२ निद० ९,९९.८९२ T पर २, UR Fame ४.९९. 8, Qu { पञ, 9 ९, ५०. ४, ९, Fame ४,१९. ९, ४२. ९९२, ४६।

प्रयमाध्यायः। Ge | ae

—xfa ऊ-प्रत्ययः। वसन्ति लोकेषु, वसगधच रसाः, वसव्यं परं तेजः, श्राश्छारयति वा लाकान्‌ gan, विवासयति वा तमः। ‘ay- खमन्यजापि सञ्क्नाच्छन्दशाः (६,४.५९ वा ° )"- ति णि-लक्‌ | वाखयितारा वा लोकानां इष्यादिप्रदानेन। “sna wa वा रन दवाः (Wego ५,४,६., २)" -““सुगाषेग देवाः सदना THA आ्राजम्मुः सवममिदं जषाणः | sifwata: पपिवांख्ख fauat धन्त वसवा वद्धनि (य °वा ° सं ° ८,९८०)-“िदष्तौ aquat TATA (ख ०सं०९,३,९९.,२)“- इति निगमाः॥

(९९) मरौतिपाः। डः area (त ° श्रा °)” ्टकणिण्या- मोचि; (उ ° ४,७ ०)*--इति She: प्रत्ययः feat तमेाऽसिज्जिति ate. tia ay मरौचिश्ष्देन मरोचिमान्‌ guvad, मत्व- धीयस्य खक्‌ ae भाव्यते, मरौचिमन्ुयेमष्डलं पान्ति मरो- चिपाः, “श्राताऽनृपसंगे कः (2,2,28) | “Shae मरोचिपेभ्यः (यण्वा०सं°७,दे)-इति निगमः

(९९) मयुखाः। खु मिन्‌ प्रकेपण (खा ° °) WAIT ‘AS: खो vez (ङ ४,२ et) eh विधोयमानः खं प्रत्यया बाछ़- wate भवति ; उयुडागमश्च प्रत्ययस्य बा हृलकादेव मिन्वन्ति तमः मयेखाः | ख-परत्थयाधिकारे ‘aaez च'-दति ओभाजदेवः | मयतिगेत्यथैः (श ° भ्रा ° )। गच्छन्ति सवलोकेषु मयूखाः। “area एथिवौ ममित wad: (ख ° स॑ ° ५,६,२४,२)-- दुमे मयूरवा उप॑सेद्र्‌ सदुः (छ ° सं ° ८,७,९. ८९) दति निगमौ

* श्ाखानारपाठाऽयम्‌। MSHS उ०४, २४--रूत्येतच्च दषं faa? | 6

१८ निरक्तम्‌ (fareraz:) |

(९९) area) ‘aH प्ता सदा (free 8,2 ¢)— TEM: पे ग्यथात्‌ ‘aaypat तर्‌ (sou. yy) दृति सपेविंधोयमानः कनिम्‌ weeny बाङलकाङ्‌ भवति खकार- स्याकारञ्च | षड्भ्यः सकाशात्‌ TAT VET aH “ष गतौ (qo ° )* श्रनेकार्थैलाङ्ाद्रनां sere: | "दगपधात्‌ (Se ४,९९६)'- दति न्‌ प्रत्ययः। षयः द्रष्टारः सप्तस्याकाखच॒ते षयो TAT चेलोक्यस्येति सप्तऋषयः | (६,९.९२ ८)'- इति रतिभावः “सप्त युञ्जन्ति रथमेकचकम्‌ (ख०स०२,३,९४ र)" - इत्य "सप्त ्रादित्यरश्षयः (3,24) —efa वदन्ति Fem, | wat; "वप समवाये (rege), ‘augnat Gz (Boxe, ९५५) दति कनिन्‌ प्र्ययस्तुडागमञ्च समवेताः सप्त; षि- रपिगत्यथेएव प्रत्ययः समवेता गच्छन्ति feger ence: | यत्ना सप्त BA पर WRATH: (Wo सं ०८,१,९ ७.२) “सक्त ऋषयः प्रतिहिताः WAR (qogrode १४,५ ५) -““श्रजासत "षयः सत साकम्‌ (श्रथरसं०९०,२६,८)- दति निगमाः (१९४) साध्याः† राध साध संसिद्धौ (खा ° दि ° )। "ऋरलो- WA (३,९,९९ ४)'- इति wa प्रत्ययः, “शल्यव्यरो TA (2,8, Lia) —xft कन्तरि भवति ^रसादरणादिकं खव्यापारं aTy- वन्ति संसिद्धं कुवन्तिः-दति खन्दखामो साध्यन्ते WIN . साध्याः" इति atten; अच यथाप्रापष्यत्‌ “aa oy apa. सन्ति देवाः (ख ०सं०२,३,२ ३,४)“- एति निगमः ११०५९। PERE WIRE प्रद [व १०४९ निर ०४९१. १०,९११. UR RTs AT, T प०४,९। मिद.१२,४० |

प्रथमाध्यायः। Be | RE

(९ ५)खपलाः* | खपडषटात्‌ "प पाखनपुरण्योः (जु ° रथा ° घवा ° Co) Sera 'धापुवस्यञ्छतिभ्वेा नः(उ ° ,६)'-दति न-प्र्यः। “पे पततेः PUTA: Huta: वा--दत्य्टादभ्राध्यायदृष्टवात्‌ पत्‌-धातोः WEAR AMI: तकारस्य रेफारेच्रञ्च प्रोणएातेरोकारस् QRS. पकारात्‌ परः भोभनं vol पालयन्ति जगत्‌ नञोतादिभिवारणात्‌; अरवा wafer वा Gat; शोभनं qa गमन समेषामिति वा; qe प्रोणन्ति तपेयन्ति जगत्‌ वषप्रदानेनेतिं वा सुपः | यदा ; सु्मतथैः, भावे प्रत्ययः। पतनादिमन्तः quer: | तथाच" देम विदये' Gare: (ख ° do २,६.६,६). -- इत्यन ‘Sia, कच्याणवोरा वा (निर्‌ ° ९,७)*। श्र्टादभाध्याये ‘que विप्राः(षछ सं ° ८,६,९६,५)- दत्य "पवन्त FETT पक्ष वाइति चेति सुमत बश्नोदृष्टः। “यजा सुपा श्रष्टत॑स्य भागम्‌ (ऋ ०सं ° ९,द,९५८,९)-“वयः सुपथा उप सेद्‌ रिकम्‌ (छ ०सं०८,२,४.,६)*- इति निगमौ रभ्ि्नां प्रायो wap gaa रभ्सिनामाभिप्रायेण बडवचनाश्सामि afzatfa एवं दिङनामखपि(६) दव्यम्‌

दूति पञ्चदश रश्सिनामानि ५॥

san आशाः? | SAT | TET aren | are. ककुभः 1 इरितः इत्यष्टो fexratfat &

eee eee ee ee # ge ९९१९.९४० U8 I निक RL. 8,8. ७९२४. SR. Ce, ९०१४४ “दति faury’ ग।

$e निरतम्‌ (निधगटः) |

(९) श्राताः श्राङ्पुवादततेगतिकम॑णो (गढ ° ° ) ‘waft कारके (३,२,९ ९)"- इति घञ्‌ श्राभिसुख्येन गम्यन्ते प्राणि- fared तं are प्रति। यदा; श्राङ्पुवत्‌ तनोतेः “उपसग सज्न्ना- याम्‌ (२,२.८९ <८)"- ईति जनेरविधोयमानेा डप्रत्ययो बहलवयमाड्‌ भवति | श्रातताः श्राताः | “छन्नन्याताः स॒सम्ृष्टासा (ese द, २,७,६)'-“'उदाते जिहते BEET (छ ° सं° ६,७,२४,५)- दति मिगमौ

(९) आशाः*। आ्राङ्पुवोत्‌ ‘Mee ग्रातने (ग ° ° )"-दत्ययमच गल्यथैः, WARTS | THE: तं तमं प्रत्यागमनात्‌ | यदा ; श्रा caesarean wea 1 “ayy art (खाशश्रार)" -रत्यस्मात्‌ VR रूपम्‌ are उपदिन्ना भवन्यभ्यश्नात्‌ परस्प- रादिभिः dara: | श्रा अवते श्राणाःः-इति STTETAT श्च mere (६,९.९४) “eR श्राभ्नाभ्वस्यरि (श्छ सं २,८,८, ९)'--इति निगमः

(a). उपराः† उपरमन्ते ्राखभ्राशि प्राणिनि वा ख-ख-व्या- पारेभ्यः। पूववत्‌ डः। “ae यदुपरा अपि ग्वम्‌ (छ ° घं ° ९,५, २,९)'*- दति निगमः “ane ए्चमुपरास्‌ Gale (wede २, ९,९२,५)'- इत्यन्न दिम्बाचो वेति चिन्थम्‌

(४) Tet) श्राङपूवैत्‌ तिष्ठते (श्र ° °) धाताचैजयं क- विधानम्‌ “खालामापाव्यधिदनियुध्यर्थम्‌ (३,३,९९म ° भा °)*-

* पर ४,९। free ९,९। fae tet fae, Rel

प्रथमाध्यायः। Be | ९१

दति क-प्रद्ययः सुषामादिलात्‌ (८, ९,८ ८) षत्यम्‌। श्रा सम- न्तात्‌ खखोयते श्राभिः। निगमोऽग्बेषणोयः

(५) काष्टाः* “काष्ठा दिशो भवन्ति (निर्‌ ° २,९ \)"--दत्यज CAT a खवमतोत्य खिताः श्राकाश्रवर्‌ alata | श्व्यतिरेकेऽपि ava शब्दादयः वेच सन्ति संख्ितासेति | उपदिशो- saaaa) व्यतिरेकेऽपि दतरेतरापेचथा qaqa सवेज व्यव- हारोऽसिलमिति'। क्रान्वा-ग्ष्दात्‌ gare िता-क्दादुश्तराद्धंमि- aye: पषादरादिः वैयाकरणपकते तु ‘ary रोपी (० श्रा ०) | “हनिकु षिनोरमिक्ा्िभ्यः क्थन्‌ (उ ° ₹२,२)*- इति क्थन्‌ प्रत्ययः | “तित॒जतथसिसुसरकसेष (७,२,८)'- इति इडभावः कान्ते दौणन्ते काष्टाः ““नरस्लां काष्टाखवतः (We सं ° ४,७,२७,९)” —<fa निगमः |

(६) यामां व्याख्यातमन्तरिचनामसु(द)। एवाथाऽचापि | परिपीता वायना | “पव॑माने इरित श्रा विवेश (ड ° सं ° ६,७,८, 3) —efa af यद्वा ; विविधमेाममनमस्िन्‌ विद्यतद्रति व्योम "श्रोमान॑मापो मानुषौरण्टकम्‌ ( सं ° ४,८१९.०२)" दत्य ‘ait ओओमन्‌-दइति माधवः भिगमोऽन्बेषणोयः

(७) wart) “ककु्नाति विस्ारयतोति कङ्कप्‌"- दति att खामो | "ककुप्‌ छभेरुच्छयाथात्‌ उच्छिता टव हि दिशा ठला- गेषुपसभ्यमानाः'- इति माधवः | केन प्रजापतिना विस्तारिता इति वा स्वज “क्िम्वचिगप्रच्छयायतस्तु (३,२.९७ ८बा ° )*- इत्यज ATR

* fae ९, ९, ९, १४. GW! ६,१। { निङ० 9, ta I

88 निरक्कम्‌ (faraae:)

अत्ययगि ्रादिषसिद्धिः (म भा °)" दृटः fafa एषादरादिलाश ङूपसिद्धिः। “यः ककुभानिधारयः (ख सं ° ६,२,२ ९,४)- दरति निगमः

(८) हरितः* . “इल्‌ we ware (उ °), “इ प्रसञ्चकरणे' कष्ाव्यादिः (प०)। “इङूरुहिपुषिग्यः (इष्याभ्धामितन्‌ १, ०)*-इृति इृतिः। हरन्ति suis वा श्रा खिताञ्चौरादवो धनादिकम्‌। “हरन्थाभिःः-इति लौरखामो “पवमानो इरित श्रा विवेच (ख सं ° ६,७,८,४)'.- दति निगमः “वायुरेव पवमाने दिश इरित श्राविषटे-द्युपनिषत्‌ श्रा ° २,९)

caret दिङ्नामानि

श्यावी, छपा श्री? शः eT राम्या यम्या नम्या देष॑< नक्ता” | तम॑ः THO | AAC | पय॑खती"\। तम aa ता शिरि णा^। माकीं शाकी. ऊधः(९.) gad | fear) वस्वीः? | इति चयेाविंश्तीराजिनामानिः

* पर ९९.१४. Bul feo a, kad | (१९) “waral”

(९) "रम्या 0. 7. 7. ग। ष-पुखके नह; | (xe) “ater” C.D. Fa! (१६) “अग्निः (श) “atfa’”’

(९४) “quafa” श्च (१९) “दाक? ea (९४) “vata” (२०) “oun”

(९९) ‘Fea’ (९९) “विति” छ. qe ul “वखेति ग. 0. 7. 7.। “ag? —tit रोध्‌-दटासमदुदृयाः देवराज तपखकथोः पाठः | “दति cre” a

प्रयमाध्याव्ः। Wo | 9

(९) श्यावौ* ae गतौ (श ° श्रा °)" ‘gawhat वन्‌ (उ ° ९,९४.०)*- दृति विधोयमानोा वमुप्र्ययो बाङलकात्‌ भवति श्यायते गच्छति खा्रयमिति। saat धूसरारुणणो वणः; तमः सन्ध्यादिबन्धात्‌ श्याववणा राजिः श्वावौ, “्रन्यतेाङगेष (४,९,४ ०) | “श्यावो agent खसारौ (ऋ०खं०२,३.२०,९)- दति निगमः

(२) क्षपा ‘aad खयंचारेण रपा इति धौरखामौ | “लप प्ररे", “चपि चान्याम्‌-दति कथादिषु पठितेऽपि बडूलमेतन्निद्‌- भ्रनमिनत्यस्योदारणतेन धातुट्मौ wats “कपेः चपयन्ति erat पररणे ्षपयेत्‌?-दति रैवम्‌। ‘ae: चपयतेनिंभ्रा"- इति माधवः | छपा-अन्टोऽन्तोदासो राजिनाम, श्रादयुदान्नस्टु लपणववनः। “नृणां नय नृतमः लषपावान्‌ (छ सं ° ७,७,२ २.९) दति निगमः | “त्वभिद सि लपावान्‌ (ऋ सं ° ६,५.९ ९,९)- इति चपणवचनः॥

(द) wath “र हिंसायाम्‌ (क्या °प °)" कृगुशटजूषतिभ्यः व्वरच (उ २,९ ९४)' रित्वात्‌ (४,९.९५) Sta suis चेष्टाम्‌, war हि ख-सख-ापारेभ्यः उपरमन्ते प्राणिनः; deka वासां प्राणिनो गकरश्चरेः “श्रति ष्कन्दन्ति math: (wede yg, द,८, २)"--इति निगमः

(४) (Gaal) “way यक्रिच्णकान्तिगतिषु (ङ०प०)"। “पः किच्च (उ०९,६८)ः- दूति विधौयमानः हु-प्रत्ययः किश्वश्च बालकाट्‌ भवति। ‘ore: करः--दति करिति ओौभोजदेवः।

* gow | निडर १, ९८. १२, R21

99 निसक्तम्‌ (निघण्टः) |

“श्रमिदिताम्‌ (६,४,२ ४)--दति न-लापः। श्रज्यते सिच्यतेऽश्या- मवश्चायेन जगत्‌ , गच्छति वा प्रतिदिनम्‌ oon: ““विश्नामक्रोरुषसः पकहृतौ (todo ५,४.,६,२)*-इति निगमः

(५) ऊम्या ऊणंञ्‌ श्राच्छादने (श्रदा ° ge)’ "ऊति लाप (Se ९,२९८ ? )-दति fave’ —efa इति केचित्‌। ‘ated (उ ०४,४४)'- दति मि-प्रत्ययः'- इति कमलखनयनः | ऊर्मिः तमः-सष्टगतः, श्राष्छादकलत्ात्‌ ATH | TELA (१,९,६ 8)’, 'दन्दसि (५,९,६ 0) इति यत्‌ प्रयः “श्य AMAR: सुवाचः (कऋ०सं° ६,६,२२,९)- दति निगमः॥

(६) राम्या रसु क्रौड़ायाम्‌ श्र ° श्रा °) अम्नर्णोतण्यथात्‌ भोपाथेविशिष्टादस्मात्‌ “हृत्यच्य॒टो awe (2,2,0 0 इ)"--दति अड्लवचनात्‌ “पोरदुपधात्‌ (₹२,९,८ ८)*--दति यतं बाधिला “ख ered (३,९,९ ४) भवति, “श्रचाञ्णिति (७,२,९९ ५)--इति खद्धिः। प्ररमयति तानि नक्रश्चराफि, उपरमयति दिवाषराणि ख- व्यापारेभ्यः | माधवस्तु सवग्धतानि रमयति तथाच कौषौतकिः- श्ये वे के सानन्दा अन्ने पाने faut राथा एव ते सन्तता श्रव च्छिनाः क्रियन्ते, तेषां राजिः कारेातरः"-दइति। “wart: साविचः (यण्वा०सं० २९.१५८)" दत्यच रेतः छष्णोदरः'- इति भषम्‌ | ‘card सितेऽसिते-दति वैजयन्तो तसाद्रामगब्दः शष्णपया- यः* खाश्रये रमते रामः “उषलिति werd णः (२,९.९४ °)

| ud e ~ * तएव “CITA aA (ऋगसं००,४,१९१,२)'- एति Breage VW BTA -- "रामं BG बाबर तमेऽभ्य सख्यात्‌ दति।

प्र्यमाध्यायः। ® Go | ४४.

तदति (५,९,६ र), "ङन्दसि (५,९,६ ७)'- इति यत्‌ रह रण्णमह र्नं (ड स०४,५.९९.९)'- इति अतिः * * * यदा ; रमणं रामः। भावे चलन्‌ (३,२,९ ८) स्तौभिः क्रीड़ा रामः। तज साधुः (४,४,८ र)" इति यत्‌ “सद्धाम Bret राम्या (ऋ०स० २,५.९९.) इति “आाविर्धेना शृणो द्राम्याण्णम्‌ (ऋ ° सं ° ३,२,९१५, द)“ दति निगमे

(७) यम्या ‘aa उपरमे (rege) “श्र्मादययख (उ ४, ° ८)" दूति यक्‌-प्र्ययाग्सो निपात्यते उपरमयति प्राणिनां चेष्टाः अथवा “गदमदचरयमद्चागृपसंे (२,९,९ °)" इति यत्‌ HU बाङ्खकेन | यदा ; यमनीया उपरमयितव्या श्रादिव्चारे- केति यथाप्राप्त थत्‌ निगमेऽन्वेषणोयः*

(८) meaty (८) दोषा (९०) नक्ता (९९) तमः। (९२) रजः। (९ द) ्रसिक्रो†

(९४) पयखनो{। पयोाऽस्या श्रस्तोति | “श्रस्मायामेधाखजाविनिः

* ऋकासंड्ितायाग्त aaa cma “यम्याः--ईति | WAHT (२,९,२०,९९) ‘gr qaey faunrda ECE राचिश्चेत्येतेः-- रति, WITT (#,8,0,u) यम्या अम्ये franata vara बाः - ईति, अन्य “यम्या यमलभतेः--दति arena वाम्‌ साथः |

(९) farae ३, ६४।

(Xo) farye Bel

(६९) fares ९, ६९।

(९९) Go R, २०. ४, Ut निक्०९, ९९१० RE. १०; ४8. ६९, ° ;--९२।

(९९) निडर ९, ९९।

कथत्नेमानि पदानि arerata श्रायते wees |

{ पर ६९२। निद ४, २।

7

at freee (भिधरटः) |

(१,२,९२९)' Wee ae (2, . a २)--इतयुकेमतपि aa "उगितश्च (४,२,६)५--इति रोपे नति wee (२,४, eye भ-खश्तरधिधपनात्‌ रतवं ज. भवति निगमेःग्वे- eater: | (९५) तमखतो तोम्यग्धनेनेति (दि०प०) वमेऽन्धकार तेभ तदतौ | पूर्ववत्‌ wee निगभेऽग्बेषण्णैयः

८९६) garat श्वे equate (geae), श्ट धु Ber (9 °)" ्रञ्जिघषिभ्यः m (उ ° २,८ ६) सेथयत्यनेन whi पन्थः, चरति मेघात्‌ fed वा खेन तेजसा देवतालादिति चत- मचा वश्ठायलक्तणं जलम्‌, तद श्चति। ऋलिग्द्टकललग्‌दिगुष्णिगशु- युजिक्र्चाञ्च (२,२,५९)'--इति श्र्तेव्ययःत्‌ (श ° प°) किनि ‘afafeara (१,४,२ ४)'--दति न-सापे, “we (६,४,९ ९८)" -दत्यकारलेपे, शचा (६,३९.३ ८)"- दति Se, श्रते शद्यानम्‌ (४,९,६वा ° )'--इति डप्‌, चुताचोति निंगभोऽग्वेव- wre:

(९७) भिरिणा ओोडःः(श्रदा ° श्रा ° ) अन्ती त्ययात्‌ "बहल मन्धजोपि (७ ° eg )-दति canara रुडागमेधातेष्ंखय। द्राययति प्राणिनः भिरिणा शाययेल्ञिशेति माधवः “शिरिणायां चिदक्तनामद्ाभिः (ऋ सं ° २,६,२.द)- दति निगमः

(yc) Aral ee Area (तु ° °)” इम्‌ सकेधाहुभ्यः (उ ° ४,९९.४)" इति इनि बाङलकात्‌ gaat (छंदिकारादक्रिनः (४, ९, ४५ वा ०)-इति Stel मुञखन्थखखामवश्यायं wean,

प्रथमाष्यायः। ° | 95

wafer प्राख्निः Gear मोक तस्सा गलोति (कन्दरो afar (५,२,९२२वा०)- इति ववर्य farsa, व्यत्ययेन (२,९.८५) दखड्यादिलापः (६,१.६८) “अनुजं खंवितुजौषधानात्‌ (ऋ ° खं ° २,८,२,३)--ईति निम:

(qe) शोको “इष्‌ wa (गद ° °), जलति-कमे (जिच ° ९,९.७) दा eat प्रक्रिया | कोचन्सवां विरिरिखः, भोकर sex wet वा, श्रभिना तेजसा राजिर्ेजखतो'--दति area निमजेऽन्वेषच्ठोयः

(२०) ऊधः* राजिचामं-विवंचनार्थप्रसिद्धं तावद््छते मा- wu उद्धुततरं भवति प्रसवकाले श्रक्गान्तरेभ्प्र rapa भवति | यदा ; उपेन्नद्धसुपरि ख्ष्टमुदधमिव केनचित्‌ तत्‌ Se रसामुप्रदा- मसामान्याट्‌ राजिरप्यध उच्यते | यद्वा ; “Gal REA (₹०प °)" अश्वि (Sox, icy), TSAR दक।रख wa दौ ङूपम्‌। उनत्यवश्चायेन wari “उगच्यूधः--इति Teen | “Qt खी चरस खत वा ऊधनि (ख०सं०४,२,२,२)- “ऊधम नग्रा जरन्ते (ऋ० सं ५,७,९९,९२)- इति नि- गमौ | SUA कान्दसलादनङः (५,४,९ ९;--९४२)

(२९) पयः†। व्याख्यातं पयखतौत्यज, मवर्थो यख शुक्‌ | निगमोऽन्बेक्णोयः

(२२) हिमा erate (उ ° १,९४ ४)"--दति aaa

* निद्० ९, tel TT ९९. २,०९। भिंड २,५।

gc निक्तम्‌ (निघण्टः)

fecrewe | दन्ति (शरदा ०प °) पद्मानौति हिमम्‌, avenfzarze (५,२,९९ ७) “शं भानुमा शं हिमा शं gaa (@o¥oo.x, द,४)--इति fare

(aa) वखौ "वस regret (रदा ° ्रा °)" “टखुखि- fewafaafa (उ १,९ °)*- दति उप्रत्ययः वस्ते श्राच्छादयते ल्लाकमिति अवश्वायस्तमोा वा, तदतौ वसुः। डन्दसोवनिपौ (५,२,९२९ ate) —efa ईकारः, “ठषादौगाश्च (६,९.९० २)- RTGS | यदा ; प्र्-वचनार्‌ TQ 'वेोतागण- वचनात्‌ (४,९,४ ४)" -ति डेष्‌, सव्धतरमणलाद्राश्चाः प्राश ष्यम्‌ निगमोऽश्बेषणोयः*

दति जयोविंग्तोराजिनामानि

` विभावरी°। eer? भाखंतीः०। Are | चिचाम॑घा०। अजुन ०। वाजिनी 1 वाजिनीवती gare | area’ Tere | अत्या BA?) SSA”) STATA | खतावरी५५। इति चोाडशओाषोानामानि। * रषएव fanaa भवितुमडति- काणि

४) तज ‘wale त्यनप्र्लतासु खतिष्‌--ट्ति sravte-aran, परं 'वखी | fa पद प्रन्धवधिरोधादुपेच्छेवसा। एवमपेचिते एवमादि के tag निगम

eae: इत्यपि बाध्यम्‌ | (८) Cafarfaaat”? ख| (६९) “र्षः? wi (१४) “gearafa” ख| t “CTE: a

प्रथमाध्यायः। = Go | 8९.

(९) विभावरौ 1 भा रोपी `(श्रदा °प °)” विपूवेः। “श्रातो ममिगक्नमिववनिपखच (२,२,७४)'- इति वनिप्‌ ‘att te (3,.,0)—efa सोब्रेफी विकतेखेण भाति रोणते श्रारदिव्य- किरणसम्बन्धात्‌ | “श्राप्रषौ विभावरि (ऋण०्सं° द,८,३,६)* -दइति गिगमः `

(२) watt! शोभना गरा wat सम्ि, मलर्थीय tar, RTI दष्र्यादिलापः। अथवा बडग्रौ रिः, पिश्यादेरारुतिग- waren | नराणां wafers धमादिविशिष्टतया तदाननों भामनलम्‌ | तथाच महाकविः-“पञ्चिमाद्‌ थामिनौयामात्‌ प्रसा- दमिव रेतमाः-इति यदा; नरो शोभनं मयति काखम्‌ जु गये (रया ° प°), सुपुवीत्‌ अच दरः (उ०४,९ es), ‘ale काराद्क्रिनिः (४,९,४५बा ° )*--टति Stat नरौ सुधना wat; ‘afada: समन्विता" इति माधवः “शरनयेषामपि get (६,३,९ ७)- इति दोषैः व्यत्धयेनावधारणान्ञावग्टद्यते | “व्योतिषृरुणति सगरो (छ ° सं ° ५,६.९६) इति निगमः

(a) भाखतो *। ‘are दौभा Greate)’, किप्‌। भासतदतिं भाषः HAT | भाषा, तदतौ भाखतौ "तसौ मतथ (९,४,९ ९)" -इति भ-षननशनया पकाय रतवं भवति भाखतो। “भाखंतो a डनुतानाम्‌ (० खं ° ९,८,९,४)- इति निगमः

(४) श्रोदतो ‘wat met (Roqe) Gada: waft ‘ere (३,४,९ ९७)“ दति अतुराद्धधात॒कबेन विकरणा-

# qe wR]

५० forearm, (विचष्ट) |

भादः, सावेधाठुकलात्‌ 'दावधाठुकमपित्‌ (९,२,४)'-इति किद्‌ - वात्‌ “अनिदिताम्‌ (१,४,२४)"- कि Sart, व्यत्ययेन जुः, (उगितख्च (४,९,६)*- दति Sq) खगर्यकलायेन sweat ° * +} “यद्‌ dated (९,४,४,९)"-- दति नियमः i (५) fearaer “चिन्‌ चयने (खा ° ge)’ श्रमिविभिभिद्ि tire ऋः (So ४,९५.९)" इति ऋ-प्रत्यच, चिम्‌ म॑दतिदा- wear (frac २,२ °), चयं क-विधानमित्यच षरिमिंशनस्माषख- शशाथेवात्‌ कप्रत्यये “afafeara (६,४.२४) --एति sere, एषार्रादिलात्‌ (१,३,९ < ) Waal ama दोयतेऽचिग्बः दति मघं धनम्‌ feared धनं चस्छा इति विजासला, “अन्ये वामपि qua (६,२,९२०)- ति She “ऊजिनौवती BIS Arar चिना मघा (च्छ ° सं ° ४,५,२२,५)--इति रिकः (६) wit “Wad अजने (च्‌ ° °)" wife खनन्‌-प्रत्ययः (ख ° २,४५.५), wats | चदा ; “श्र मकिसानाञज- नेषु (भ ०प०)' बाह्लकादुनन्‌। मम्बते तद्धिभिः तिष्ठति at wa winfafa रूपनाम (निघ ° 2,0), तचाचादित्यर्विषम्ब- न्धात्‌ ओतम्‌, WHAT Vat, “wat Sra (४,९,४ °)" खदा; WRT गावः ता चस्याः सम्ति area मलर्धोच हकारः, eA येन दल्ड्ग्ादिलेापः; “या नोसतोरुवखः BAT (Geode ९. ८,४,द)""-दइति yi) “दविपचतष्पदजनि (च ° खं ° ९,४६.२)" —efa निगमः

* faqo 2, Ri Fo & ७।

प्रथमाध्यायः Be | ५९

(७) काजिभो* areas (fra २,७), arerefae- चश्मलमस्था शसि, “wa इमिटनैर (५,२,९ ५)- (करेभ्यख्नेप्‌ {(४,९,६)'। बजभोनेभ्यो यानि रदेथान्यन्ञामि Feat वा “qrafesta Ram 'सुतागां वाजिनोवस (च्छ सं ०,९,९,२,५)" -इति निगमः

(८) वाजिनौब्तौ। बाओ क्लं Bat वा तेन तदतौ aria, art उषः quart तेन तदतौ वाजिनौवतौ eat; वजा दविणल्षणस्‌ wargen अशोति वाजिनो यागसन्ततिः; तदतौ वाजिनौक्तौ Gt; starve तदतौ वा वाजिनौ, कासौ अक्यवे- saan तदतो wa संदतिः, तथा श्रनरा लद्नौ बाजिनो- वती यदा; दागती मवर्थीयौ तथोरेकार्थेणनतितरामलर्थोयः sfamiareatierd: “वाजिनोषतोलिषा हि dis लभन्ते- इनि माधवः ‘azarae (८,२,९२९)'- इति का "कन्दसोरः (८, २५१ ५)- ति वा मतुपोकतकम्‌ | “wie: सुभगे. वाशिनो- वति (ऋ सं ° ६,२,२.२, 2)" “कस्य षाजिनोवति (ष ०.सं ° ३,८,७,४)'- दति निगमौ

Ce) ख॒ष्वावरो सुपूवात्‌ "ला माने (शरदा ° °)"-रव्थसमात्‌ ‘empl सल्न्नाथाम्‌ (३,२,८ ८)"- ति जनेषिभोयभानेा & Tet arseng भवति gered weed दनि ge सुं, तद्धि a: सर्वदा ममेदं azarfeparea wea ware—

* Fo &, te. . Oe firgo २, RG, R.9, Re. Xe, RG sR. ९९, UR fawe ९; ८, ११, २९. ६९२, `

aR निखक्षम्‌ (निघण्टः) |

‘gd gata: प्रजा वै पशवः सुम्‌'- दति माधवः ager

असि दन्दसोवनिपै (५,२.९२ २वा०)'- नार (४, ,७)'-दइति Sint, अन्येषामपि दृश्यते (६,२,९ २७)'-इति

Qe: | सुखावतोत्य्थैः। “सुखावरो समृता श्रयन्तौ (ede ९, ५३२,२)“--ईति निगमः

(९ ०) अहना “श्रहि गतो, भुवादिराक्मनेपदो; “ae व्यापा" ख्वादिः परण्पदो “युच्‌ बलम्‌ (उ ° ९,७४)'- इति युचे प्रत्ययः ASTANA, पुव मकारलेपः। अन्ते TRAN प्रतिदिनं चर्य - गच्छतोति वा व्याप्नाति खभासा लाकं aaa वादित्यरभ्छिभिः। “aay eae यात्यच्छा (ऋ ° de २,९.४.४)०- ईति निगमः (९९) चोतना न्तात्‌ ‘ga ART शरा )"-रत्यसमात्‌ ‘erent युच्‌ (२,२,९ ७)'- दति बाडलकात्‌ aH युर्‌ः सेरनिटि (६,४,५९)'-इति णि-लपः द्योतयति सवार्‌ पदा- थान्‌ प्रकाश्रकलात्‌ | GST; केवलार्‌ “श्रमदान्तेतखच ware: (३, ३,९४ <)" इति युच्‌ योते खयं ्ोतना | “सिषासन्तो यातना श्छ दागात्‌ (ऋ ° सं ° २,९,४,४)- इति निगमः॥

(९२) Wan “श्विता वष (गढ ° ate)’ अ्रत्रादिलात्‌ (so ४,९० ८) UR द्रष्टव्यः तते श्वेत्या ‘fae ae’ इति वषसा- मान्यं सामथ्यात्‌ श्टुक्तवर्शंऽपि पयवसितं द्रष्टव्यम्‌ उषसि तथा . दशनात्‌ “रश्दकता Eat शओत्यागात्‌ (We de ९,८,१,२)- दति निगमः

निद्* २,२०।

प्रथमाध्थायः | = Be | ५.९

(९३) wea? “छ गतौ' जरोत्यादिः (प), गति grawar’ watfe: (प०)। “मरिग्यासुषन्‌ (ख ४,७४)1*, पिष्पख्धारेराशतिगणलारौकारः† | इयन्ति गच्छति वादित्योदयेनानतं प्रतिदिनम्‌ प्रापयति वा सदम्‌ रेयादि। यदा; शआङ्पुवात्‌ ‘eq Mit (ग ° °)-इत्यसात्‌ बाडखकात्‌ EE, fear, श्राङोद्धसखख ; आआराचते seat! यद्वा; श्ररूषमिति रूपनाम (निच ° ye), सामथ्यौदज श्क्षविषयम्‌, Ware अरुषो अन्यता दोष्‌ (४,९,४ °)” “waa fearedt (छ सं' ° 2,5,8,8)” —tfa निगमः॥

(९४), खनता१। (९५) wyatt! (९९) छनृतावरो \ BE जन्यते श्रपरियैरिति खन्‌। सुपूवात्‌ ‘au परिदाने (दि ° श्रा ०)" - इत्यस्मात्‌ faq तमिति सल्यमाम (निरु ०४,९८)! खख agra खनृतम्‌, एषोदरादिलात्‌ (६१२०९ ° €) म-सापाभावः।

©

प्रियञ्च सत्यश्च Ya मवर्थयिऽकारः, FAT मतुप्‌, अन्यच

a

"इन्द सोवनिपौ (4,888 aT!) ति वनिप्‌, मतौ वलरलौ, "अन्येषामपि Get (६,२,९ २७)'- इति दोधैः। यदा; परियष- RT वाचः BAT उच्यन्ते ““छावरो सूनृता trait (ee a o% 5, 2,2)" “SA प्रतिभा सनता उषः (ode ९.,४,

* qe ए, | निद्र ९९, 0!

“क्डनिभ्यामूवन्‌ः- र्ति मृरुषाठः | रवच्ारषीत्यस साधनाय खनाकरं waa ‘afivaty (woe iyo) —Kenfaar ace The fart पिष्प खादिनादेव wife wagrarestfa ` -

fawenfce ्रादेरनामंखः ( ४, ९, ४९); रकारः छीषरूत्यरेः

$ qe &, Of

8

१३. भिखह्म्‌ (निच्रष्डः) |

RR) - द्रथादि THe तदत्यः ARTES: दौ dee: | सदा ; छनतेरलमाणनु (निष ° ge) पाटारन्रम्‌ नुता धन- नाम ( ? ) Aaa अन्नवत्यो wear ay waar: Late खनते जारयन्ती (ख खं ९,९.८.५)--“ रवर दय छनुतावति (ख ° एं ° ९,६.९२ ९,४)'-.चिक्गिलित्‌ भृताबरि (me षं० 2,८,२,४)'- इति निगमा: WRG

दति वोडशोषोनानानि ८॥

TAO | भानुः? | apace | स्संरा- fa’) Tee? TO) qe | दिनिम्‌ः०। fear REAR” wale?) इति बाद्भाइनामानि+। he i

(९) वस्तोः we खकन्दस्वामौ-वस्तारितौद्‌ परमेषेदः नाम, विभक्यन्तर म्‌, ““दगेचावसारविश्रतो घृताचीं (Geode ५,९.२४, ९)“-“दोषावसोवेरयसः wae (wed. ९,७.९८.९)- दृति areas iam! वस्ते व्यातिरिति adr, चोततदति द्यौः | एवं wte—ef वस्ते (aero ae) आच्छादवतोति entfa: | ्य्धयेन aft तोसुन्‌ (२,४,९ २)। “ge faster कुह aut Chiat (ऋ°खं०७,८,५८,२)''- दूति निनमः। कर क्ति emit Pane nena renee a

(२) “qm? —ayiafty स्मेज वसव, टीकाकता खप्राधान्ब watery | (८) “हरिः C.D. Bia qo yo. ९, xe)

CUR a | | | face ₹,६४. ८, ९।

प्रथमाभ्वाधः | Be | +

खामानाभिकरण्यात्‌ रोषावस्तारित्पि sree एवाव्ययगध्यवधितेः

(२) Gh?) ‘ga Shak (श ° ate), वाङलकात्‌ डो-तर्यवः (ड०९,६४)। Grid किरफसम्बन्धात्‌। यद्वा; शयु श्रभिभमने (रदा प°)"; “चुगमिर्वां डोः इति ओौभोाजरेवः। श्रभिगच्छ- wefan खं खमभिमतप्रदेशे प्राणिनः ‘aratita (७,९,९ °)“ दति afk “we श्रारेाधने रिवः (९,७,२२,९)- इति farmer, नेचित्‌ खुरिति पठन्ति | तदा “डिख'-दत्यधिकरे ‘erat च'इति भजदक्ण ene: शयु अभिममने (अ्रदा०प०)' gata वा “waTeay (७ ° ve ०)" -एति डुन्‌-प्र्धाश्तो निपा- तिते gee) ewan Gomi “सुमिरकषमिः परिपात- wat ( खं ° ९.९. २७,५).-“लमग्रे शुभिः WATT: शकिः (Weds २,५१.९ ७.९) इति निनो |

(द) भागुः। "भा Shit (wate ge)’; "मादान नैः (we x; ९) | भ्यादित्याभिकरणसर्मन्धारे “eta weet भागेर (ode ३,४,९१५,९)- इति निगमः रभश्फिभिग्रिति माधः जक्रमरभंषितुमरेति |

(४) वारम्‌ “वख निवासे (श०्पर)'; शिजन्तः masta fa-qierd वत्तते 'अन्निकमिश्रमिदिषिलमिवासिन्व॑ित्‌ (ड ° ९,९. ८)--दृत्यरच्‌ mee: | विवासयति अपनयति ब्रौतारिकम्‌1 खदा ; वेः खाये शिखि अधिकरण्टऽरथ्‌ | वशत्थसिन्‌ gett

* जिद० ६, ९. ९, ९०. ९,९६.९, ९९. १०, २९;-२०। = { fawe ४, 9

५९६ निक्तम्‌ (निधण्टः) `

वाखरम्‌ यदा; वाङ Shit (foams); पूर्वारेव खजादरच्‌ Tras वासरम्‌। var; विपुवीत्‌ eter verafe वौत्यस्ये- कारश्याकारः एषोदरारित्वात्‌; विविधं aufe तानि विस्तोषा- area: | "वासराणि वेसराणि (free ४,७)*- इति wa खन्द्‌- खामौ-- बिसरशब्दस्यायमेकारस्याकारः। VATA साच aia थथा aatr भनिष्यादकगताग्यां faegrat जातिभ्वामश्वत्वजात्या गहंभवलात्या VTS: | एवं यावत्‌ दा निष्यादक पर्वभागापरभागौ aganat विरद्धाण्यां ओोतेष्णाभ्वा पुवैभागगतेन जोतेनापरभागगतेन ates सम्बन्धाङ्‌ वेसरसद्‌ weg वासरम्‌'-इति। “श्रहानोव खया बाशराणि (odo ६,४,९ २,२)”। शअरहानोत्यनेन Tere इन्योऽपि निगमेऽन्वेषण्णेयः

(५) खव सराणि* aqme sage waaay (eq) पचाद्यच्‌ (३,१,९ २४)। सखेन arama गच्छन्ति sft च, खरि्यादित्थनाम (निङ० ९,९४) at: “पुंसि सन्त्नायां घः प्रायेण (२,९,९ ९८)" अन्तरो तस्छथेखाज eff: खरित्येतस्य रेफलापः एषोदरादिलात्‌ (६,३,९ <) श्रादिव्धेन सायेते fe खोदथाशमयाभ्वां तामि गमयति eat; सुपुवात्‌ “wg रोपणे (दि ०प ° )"- इत्यस्मात्‌ छदरादिलादरल्‌ (उ ° ४,४२) दर्यः |e श्रयन्ते चिप्य्ते खये सादयास्तमयाग्डाम्‌, तथाच “ससरद््युप- खष्टात्‌- दति माधवः। “versa सखसराणि (ख ०० ९,९.१६, ९)'*-- दति frre |

* पर्दे, ४.४, निङ० ४, ४।

Wwarara: | wef ye

(१) च्रंसः* ‘ae उपादाने (क्या ° °)” स्मात्‌ चनि एषो- दरारित्वात्‌ (६,३,९ <) THT चकारो नुगागमः CHITA खकारः उटद्यनतेऽस्िम्‌ रसा अवश्या श्रादित्येन। “यो श्रौ रख खत वा ऊधनि (० सं ४,२,३,द)- दति निगमः

(७) चमे “चु शणरोघ्योः (ज॒ °प ०? )'; ‘am (ड ९, ९४ 4)—efa म-प्र्ययाग्तो निपातः forafa रोप्यते रश्मि सम्बन्धात्‌ निगमोऽषेषणोयः

(=) चुः frre: (ज ° ° 2) श्णएसिज्‌जिदौडुःव्यविन्यो मक्‌ {ड ° ३,२)*-इतोणादिभ्यो विधौयमाने नक्‌ प्रत्ययो बाङूल- कार्‌ भवति wate: | “धृणा वयोऽरुषाखः परि ग्मन्‌ (छ ° सं ° ¥,0,0¢,0)"—efa निगमः { * °

(८) दिनम्‌ ‘Sr अवखण्डने (दि ° °)"; पूवंवदेाणादिके गक्‌- wea qwerty (उ २,४ ६); “चतिस्यतिमास्थाम्‌ (७,४,४ °) aera ofan: दिनम्‌ “रधा afta: सुदिना युष म्‌ (चछ ०सं०४,२.२८,९)- षति frre:

(९ ०) दिवा? तनात्‌ अ्रव्ययमिदम्‌। “दिवा भिपिव्वेऽवसा गमिष्ठा (ख सं ° ४,४,९.७,२)”--“दिवा aM मवा अन्तसेन्‌ (moto ४,४.९७, ९) दति निगमौ © निर, ;-९९;-१९।

प° ९, ६९ fame ९, BR. UL, ४२;--४९। t शक्किरिति पाठान्भरपचेऽप्यस्ि निनमः--“कौ वच्छायाम्‌- दति "हरी . काशां

यथा शयकिररसनप्नष्डायाम्‌ः इति AIH GIST ९,.७, RO, ६। - § यः Nee | | >

qx freer (farwag:) |

(९९) दिषेदिषे* “दिवु क्रोदाविजिगोषाष्यवहारयुतिस्ठतिभेद- लदस्वभ्रकाम्तिगतिषु (Fogo) ‘feafefe ( `? )-श्त्यः धिकरणे डिविप्र्ययः दिष्यन्तेऽिन्निति शाः रिव्ष्टात्‌ परख सप्तम्या Yarra 'सुर्पालक्‌ (७,९.२९) इत्यादिना छे आदेः, अद्यत (९,९.९ द) Sern भवति aque वा थत्य येन तता वोष्ठादिः (८,९.४), दिवेदिवे इत्यर्थः cured पटितमिद्‌ नाम “उपलाग्ने दिवेदिवे (९,९.,२,२)-““दिषेदिषे वाममस्मश्ध" सावोः (च ° वं ° ५,९.९५, ६)'*- इति निगमो

(९.२) अविद्यवि | Greet व्याख्यातः (२) सपनम्बेकवचन, वो सादि gaan, “मिनोमसि विद्यवि (च ° सं ° ९,२,९९,९)"*-इति far

इति दादश्राङनामानि॥ <

अद्रिः. प्राव गोः बलः | अगः | Teas: © | वलिशानः^। अश्मा? पर्यतः + fate | CAR HONE ce, TOE eur -रौदिणः५५। रवतः" fe 1 उप॑रः= छुपंसः.९८) खमसः(९ | afer’) | SHAAN i

* fawo ४,९९। |

(0) “बलिदान » “airn? 0. D. म. खयमेव पाडा यक्नतर दति गम्यते WUT निगम-द्देनात्‌ | WH मं० ५,०,६, ४, ५,८, २४,५. ९.२, ४९, “qua” Fi पस्तकं g wie पज युरंम्‌।

(>) “awa”? wi गङ्करेखकेन सिखितलाद्‌।द दपा अनमणिदधेवा सिपिित्व- waa नानरा्र-शिखित ‘qr—ca ‘ea’ पाडज्मसश्मवात्‌ `

(९९) “wren” a. ¢. D Fi पर ६९ ३,

WWaTTE! | ९० we | १२

बलाहकाः ^२। मेघः हति च्ाट्‌मः(९०। इष॑ far ee) असु रः^८। काशः. इति विंश RATATAT Woy

“WT उपर उपल eat साधारणानि पर्वतनामभिः (निर्‌ * RR rape पर्वतनामलं करमेण निरुच्य nach | (९) eit अर भके (शरदा प°)" “efeafongfing किम्‌ (७० ४या०)- इति क्रिन्‌-प्र्ययः। अरति हि मेषो ववार्थमादि- व्यरम्िभिराइतान्‌ arava, तति भेपैरभिद्टं जलम्‌, श्रयते वा आशिमिसत्मभवपदाथेभकदं atresia, अदगधस्मिन्‌ पदाम्‌ weer इति वा war; गञपुवीत्‌ “द विदारणे (अया ०) इत्यस्मात्‌ बाङलकात्‌ fens: रि-लपच wale द्धिः van: “fa यवा yay WTA (९, १९ ६,९)--ट्ति मघस्य

fern) “बाग्तरि् नाद्य सामा श्रलाः (च्छ ०्सं०८,४ UG ९)"-इति aera

(९) arent wa: (श्रदा ° प) “अन्येभ्याऽपि इष्यन्ते (२,९,

ee

८१९) “aera” Uta anafca-vigedy, पर गीकाविरोषादुपेच्छः। ` ` (९४) “दकः” (९९) “खादनम्‌, ग. 0. 7.7 (९९) “चिचन्विः++--रूत्यपि डीकासश्मतम्‌।

* “ति Gerary’ t निद्र 8, 8. €, { १०६, ₹। निद ९, Comey |

१. निशम्‌ (निरः) `

७५). इति कनिप एषोदरारिलात्‌ (६,३,६० ९) धातेयारेशः। इन्यते fe मेष caw “शदनहिम्‌ ( सं ९,२,२६,९)- इति भूयते इन्यतेऽनेन सामः। यदा ; “गृ निगरणे (qeae)’, "गृ we (wate ge)’, गटणातिस्ठतिकम (भिङ्‌० ३,५); एभ्यः पूववत्‌ कनिपि अड़ागमः। दूभिग्रणात्‌ (३,२,७५) wi बद्धम्‌ भिरत्युदकं व्िंतुम्‌। we गिरतिर्तपुवैष्याथं avid, ससुद्भिरति जलं afe- समये, wate शति वा wade, गटणाति गजितलचषठं weg करोति, waa वा aatfafafcia यावा ae पवेताऽपि eeu न्यते पचच्छेदसमये, गिरति मेधेरभिद टं जखयुद्धिरति निद्यरजलम्‌, समुद्ौणं इव वा गुहा दिगतमिंहादिकर्देन, अन्दकारो, waa पदाथा डव्यात्‌ प्राणिभिसखदाञ्चयिभिरिति यावा “we arate afzfa, Sarat: (ऋ सं ४,९,२८,५)- इति मेधस निगमः। “ग्रावाणो wo दुच्छनामप सेधत (We सं ° ८,८,९ ३,२)” —“arara उपरेष्वा मरोयन्ते (ogo ८,८,१२,द)“ दति पर्वतस्य निगमे |

(द) गोजः। शुः We षे (श ° आ)” “गधूतरोपरिवचि यमि [ममितनि *] षदिचदिग्बस्तरः (ङ ° ४९ २)'- रति ज-्रत्थयः | मेधोगजितलक्षणमव्यकषाचरं॑शम्दं काति, गूयते wad वा, - “अरहा ! श्रयमतोवघमकाले वधार्थमागतः'-दइति | यद्वा; गासु- दकं रभ्फिमिराइतं adrafafeny stad पाखयति “श्रातेाऽमप- सगं कः (३,२,द) शरदादिषु हि मेषेवु घनोग्धताशिष्टग्धापः |

* नानयोः पारे इश्यते ae

प्रथमाध्यायः। Le खर | qt

गां पद्रजोतिं जयते वा gen पानौैयप्रदानात्‌ पर्वताऽपि निश्मैरादिपतनजन्यमव्यक्रं we करोति, श्रभिदष्टसुदकमुदकाधारेषु धारणाद्‌ रक्षति चं. गोओ सुयवसवत्तया गोषाः “गोचा भिम्‌ SANA मातरिश्व (ede ८,९,५.,२)--“लं गोचमङ्गिरोभ्याऽख- णोरप (च्छ सं ° ९,४,८., द)'"-“उद्भोजाणि सजे दं खनावान्‌ (छ सं ° ३,२,२५.,४)“--दति मेघनिगमाः। “गोचभिदं गोषिद्‌' THNBA (च्छ सं ८,५,२ २,६)--इति पवतर

(४) वलः* श्रावरणो (खा ° °)" “यटदुमिखि गमञ 2,३,५ ८)*-दइत्यप्‌। श्रपि -लकादित्वात्‌ ललम्‌ यदा ; वल संवरणे श्रा), श्रस्मात्‌ "पसि सञ्ज्ञायां घः प्रायेण (2,2, ९९ ८)--इति a fraasta दिश wang मेघः पवतेनापि खश्ररोरेण श्मिराकाशश्च संत्रियते “श्रलादठणो वख इनदर व्रजा ait, (ede ३,२,२,५)'--इति निगमो मेषस्य “न्द्रा वं रंचितार" दुघानाम्‌ (ऋ सं ° ८,२,९५.,६)'.- इति TTS

(५) seat ayant (खा ° श्रा °)", “aa मोाजने (क्या geo); शराभ्याम्‌ दणसिजजिदोडुग्यविन्यो नक्‌ (उ ° ३,२)'- एति विधोयमानेा भक्‌-प्रत्ययो बालकार्‌ भवति, wi «4 भवति ‘ara (८,४.४४) दृति प्रतिषेधात्‌ उभावपि arya श्राकाच्- WMATA, एको व्षितव्यमपरेटष्टम्‌ BAT वाज ततस्तं wena “warfare” मधुपयप्न्‌ (ष ° सं ° ८,९,९६८.९)*- दति मेघस्य निगमेऽ्डषणोयो वा

* faqe ९, नि ४, ९९.१० RI 9

९२ निडलाम्‌ (निषश्टः) |

(६) Teeter “भुज पाखनाभ्यवहारयोः (र०्प °)"- दल समात्‌ "विदिभुजिर्धां विश्वे (उ०४,२ १९)" दति विश्वश्रष्दे उपपदे विहितेऽसु-प्त्ययः Tema sms बाडलकाद्‌ (२,३,९) भवति। पुरु as प्राणिजातं भुगक्नि पालयति दष्टिप्रदामेन मेधः, पवता हि दुभिंलादेरचति। ‘agg: पवता राजा शव दुर्भिंशनाशकः" शृतः | पर अभ्यवहरति, सामण्याष्णलमच fate; एका वर्षितव्यमपरो fe टष्टमिति fare! बडभिगुज्यते पाद्यते अभ्यवद्धियते वा मेघस्य fax ्रादित्यरश्मयस् रक्ितारः, dae तत्‌ जा धिपतयः। मेधः खदष्यादकद्धारेण ्रभ्यवद्ियते | योरपि निगमावन्ेषणौ यौ *॥

(७) वलिग्रामः। ‘we संवरणे ° श्रा °), ओोणादिकः किप्‌। ‘ta Qa? ्रदादिकः (श्रा °)। खट्‌ wre) संदटृए्वल्लाकाश्चमोष्टे पितुम्‌, पवताऽपि खभोगेन भ्मिमाकाभर संटृखठनौष्टे दुभिलादे- मनुव्यादोवक्तितुम्‌ वलोक्षान दति; लोकवेदनिघष्टौ इष्टान्तात्‌ एषोादरादित्वात्‌ we: | निगमावन्वेषणोयौ।

(८) quarts “ugg याप्नौ (खा ° °), ‘aw भोजने (कधा °

* ऋकमंहितायामेव द्योते उभयोरपि fart, परः लज सज WHA UTE भने ब.

. येधुलिमदिप्रचिपरेति tegen देवराजेन | "परमेन WR (६,४,९९,८)'- «fa मेषस्य, गिरिन q etry (९ ९,१६,२)`-- एति पवंतस्य |

“avtrer”—xfa (a. 0. D+) पाठेऽपि सायशादिभाष्येऽविश्वासे तु मान्बेषण-

` Tae) werfe—aqawy ray पराश्चतम्‌ ( ° सं ° ९९,४९.१ )-- रति awa fant were, ‘Arca fg fanfer इवे. पथोनासोमन्युमानाः (WeGou, ८), Ra,

. ४)'-दति तु via

t fage ९४ ९. ८, RI

प्रथमाध्ायः। Le Be t ६९

°)* ‘afaufarat ढन्दसि (उ ° ४,९४ )"--एति मनिन चरन्न इत्यनेन समानाथेः | “्रपावृणादुरो WRAITH (च्छ ° सं ° ८,७, ९७.६९) रति Fae निगमः “at श्रानोरन्तर ग्निं जजानं (ऋ ° सं ° २,६,७, 2)" - इति पकेतस्छ रन स्कन्दस्वामिना Aaa व्याख्यातम्‌

(८) wae?) “पु पालनपूरणयोः (क्या ° °) क्ञामदिप- दल्तिपश्रकिभ्ो वनिप्‌ (उ ° ४,९ ° <)" एएन्ति पालयन्ति अ्रवयविर्णं waa वा तेन दति पवैणि wat; भरौणातेबाडखकात्‌ (2,2, ९) वनिपि श्कारस्याकारः पकारात्‌ परः प्रोणएयम्ति खाञ्च- यमिति पवै्छवयवाः सन्यस्य 'पवेमर्द्धां तप्‌ ama: (५.२, ९२९वा)*- इति मलर्थोयसूप-प्रत्ययः - मेधस पवतर देवता- ware विद्यमानलात्‌ अवयविनि वकष wera यदा ; परिदृश्य मानाकारेणठापि मेधस धूमादिख्घातलात्‌, vane चिलादिम- स्वादवयवित्वम्‌। यदा ; “पवं पुरणे (श. ° °)", श्रमात्‌ wagiwa- जिपविपश्यमितमिनमिहयिभ्योऽतच्‌ (उ ° ३,९ ° ऽ)"-दइत्यतक्‌-प्रत्- थः | पवैति पूरयति वर्ण arf ख्रौरेणाकाशनं वा पवेताऽपि निक्ष रनदोप्रवाहादिना गमिखोनत्याकाश्नञ्च पृरयति | ˆ नि पवता अश्र खद 4 az: (च्छ सं ° ४,७,२, ३)" aan Ga ATTA (छ ०सं०४,४,२८,९)- इति मेधस्य मिगमौ "यदद्रयः पवैताः साकमाज्नतः (ऋ ° सं ०८,४,२ ८,९)'--““प्र प्वतानाञरुभ्रतो उप- स्थात्‌ (ete २,२,९२,९)”- इति पवंतस्य

fame ९, २०. १६०, ९. UL, UO!

८४ निरक्षम्‌ (निशः) |

(९०) गिरिः* शगु निगरणे ( तु°्प°)', श्रथवा ‘ame (क्या०प०),, गणातिः स्हतिकमोा (free ३,१५) किदिति aa नाने (उ०४,९२७), "कुगुयरष्कुरिभिदिदिदिभ्यश्च दः (०४, ८)*--इति शप्रत्ययः, “WATETAT: (७,९,९ ° °}--एतौलम्‌ ; गिरिः यावेत्यनेन समानाः “निराविष्यद्‌ गिरेर्टिमै श्नाजते तजा wa: (छ वे° ९,४,२९,)*- इति पर्वतस्य “गो मौमः HS गिरिष्ठाः (ऋ ° सं ° ९,९९४.९). रषभस्य

(९९) anti श्रज गतो (ग्ध ° प°)" गोचरसश्चरवद्बजव्यजा- qu मिगमाश्च (९,२,९ ९८) इति निपातनात्‌ घः, करणाधिकर- watagfafen कारकेऽपि घो भवति। व्रजत्थन्भरिक्ते sweats fa वा marae, मेवयाहनेदोखधः want पचच्छदात्‌ पूवेमन्तरित ब्रजति श्रवा खश्रोरेण श्वमिमनतरिचश्च प्रभति व्रजन्ति तजर प्राणिन ति वा। “ag व्रजम्‌ णयः सप्तास्य॑म्‌ (wedge ७,८,९. ९, इ)ति मेघस्य निगमः। “asi गोमन्तमग्िजो fa aa: (च्छ०सं०२,४,९४,१५)”--दति पवेतसख

(९९) wedi “वर गति-भक्तणयोः (ग्ध ° )* ‘angite- दरित्षरितिमिधनिमिमसजिभ्य उः (उ ९,७)- इति उ-प्रद्ययः | eri गच्छनदधसमादापा मेषादषाकाले, warat fadceqar: चरयन्ति se affaafafa वरुम॑चः; चरन्ति तच ofan, qa भच्छते खप्रभवपदाचङूपेणेति चरः Ga | “ख AT ठषन्नमुं॑चरूम्‌

* faqe ९१ Re I मिद ९, २। { निन ६६।

प्रथमाध्यायः। io we | ९५

(च्छ °वे ९,९,९४,९)-- रति मेषस्य निगमः पवैतच्यान्वेष- wie?

(९ ३) वराहः दतिः (खा °) ‘ausgfafenag (र,३,५८)-इत्यकारः (श्रप्‌) ; TTS कमेष्यपपदे श्राङपुवेद्धरते कर्मण्‌ (३,२,९)*। वरमुदक ATTA वराहः वर उदक- शणः श्राहारेऽस्येति वा वराः (निर ° ५,४) श्राखपृवोद्धरतेघञ्‌। 'वरमाहारमाशार्षः,- इति ब्राह्मणम्‌ एषोदरादितात्‌ श्रादार- अन्दस्साकाररेफयोलापः | यदा ; ATS उपपदे Ela TET “आन्येष्वपि दृश्यते (२,२,९ ०९)"--दति बाहलकात्‌ इ-प्रत्ययः | वराहाकारो वा HUT मेघो वरादसादृश्येम aya | वरमुक्छष्टयुदकं हति उद्यच्छति वषितुम्‌ ‘ae उद्यमने (तु ०प०)' * * * दन्ते ववत्‌ डः यदा ; ay उपपदे जु्टोतेदानाथाद्‌ डः | वरमुदकं ददाति sed. वा वर्षितुमिति वराहो मेघः, पवैतोऽपि acqaead पदा्थ॑माददारयति प्राणिभिः, पदाथानां aaa सौलम्यादादरयतौ- yaa) वर श्रा्ारोऽचेति वा वरादवत्‌ शष्णवणे दति वा वरं मुखं टरल्यु्च्छत्यस्मादिति वा (निङ्‌ ° ५,४) वरं वरमि- mane वरश्रब्दस्य faafa: aware BBY वरा Tee | वरमुदकमाददाति BIA तस्मात्‌ FSA: पदाथ उदकमेव ar. “faagcré तिरे afar (च्छ०्सं०९,४,२८,९)-

~ ~ | i, * grwefatranrel Fees एव निगमः--“प् ते भखमकरं चरावपि (८,८,९५, 8 Wego)’ तेन लस्य MENT थेव AVA छता | षर ual निद्र ४, ४।

<q निशक्तम्‌ (निधयः)

“वराहमिर एमुषम्‌ ( ° सं ° ६,५,२०,५)- रति मेषस्य निगमौ पवतस्याग्षेषणोयः

(९४) wari “शमु उपश्रमे (दि ° °) अ्रचामार्णोत्र्थः | ‘waa (उ ° ४,८९)'-- दति बन्‌-प्रत्ययः। भ्रमयति नाश्रयति श्रसुरा- निति शम्बो aq: यद्वा ; भ्रातयतेबो ङलकात्‌ बन्‌-प्र्यये एषोद- रादितात्‌ शमारेशः। watse प्रदेत्येनास्ि | रो मववर्थोयः। प्रहरति हि वखः इन््रपरेरिता मेघात्‌ पञतानाश्च पकरच्छेदसमये यदा ; ware gata: (खा ° प°) 'यदटद निञ्चिगमख्च (३,२,५८)*- इत्यपि wat सन्‌ वणव्यत्ययेन शम्बरः सं नियते मेघेनाकाशच, मिः पेतेन | यदा; अरम्बरमिल्टदकनाम (निघ ° ९.९९), TAT Te Cs, उदकमस्यास्तौति वा, उभयनापि Gey) “ताद दंमेन्युना अम्बराणि वि (छ ° de ९,७,९,२)-“्रधू नात्‌ काष्टा श्रव अम्बरं भेत्‌ (च्छ ° सं ०९,४,२५,६)-- दति मेघस्य निगमो पवतस्यान्वे- quale:

(९४) cfea “ह वोजजनमनि (ट ° प)", भाषे घन्‌ (द, Bc) रोहः श्रारोरणम्‌ श्रादित्यपच्यादोनामस्मिन्नसोति | “श्रत इनिठनौ (५,२,९९१५)*, रोहि अन्तरिचम्‌ ‘ay भवः (४,२, 42) Tem, ‘sree (६,४,९ ६४) इति प्रहटतिभावः रौ- हिणः। waftau fe गच्छति मेघः, Teeter पु पवैतसयेति तच भव दूति aN शक्यते BET; बड़लमन्यचापि (उ ° २,४ ९)*-इति इनम्‌ प्रत्यये रोदि TR ALTA (४,२.९२ °)" दव्यण रौ हिषः। आरोहति मेघमिन्धः खवाहनत्वात्‌, "तुराषाएसेघवादनः (अम गक *

प्रथमाध्यायः। Le we | ९१०

९.४ )*-टति तत्पयायेषु पद्यते watt: ee रिरंसया पवतेविन््रस्य गमनात्‌ तदोयता | यदा ; उभयभायि रेद्-रेदक- भावेन अनबन्धः तथाच चरकाध्व्यणं ब्राह्मणे इतिहासः यूयते- “प्रजापतेवा एतव्नयाक्नन्ताकं aga पक्िण area, ते aq थच कामयन्ते तत्परा तमासत, दयं fe ग्िथिलासोत्‌, तेषामिद्धः पत्तानच्छिनित्‌, तेरिमा देतिः | “श्रहश्नहिमभिनद्रौदहिणम्‌ (we सं° ९,७,९ ६,२)- श्यो रौहिणमस्फर वाङ: (छण्छं०२,६, ८,२)*-एूति निगमौ कमेण

(९६) रेवतः रेवत्यो गावः “पश्वे § रेवतीः" दति Was ‘aan (४,२,९ °)- इत्यण मेघो fe ade वंति aad aad जनयित्वा तदोयो भवति, पवंतस्तदण्तया यदा; रयिरख्छास्तोति मतुपि ‘radar awe (६,९,३४वा०)- दति सम्प्रसारणम्‌, “सञ्न्नायाम्‌ (८,९,९ ९)"- दति वलम्‌, स्वस्य घन- wfacara रेवान्‌ इन्द्रः, मघवेति fe तस्य भाम, तदोयो रेवतः | पुकेवत्‌ alee द्रव्यम्‌ निगमावन्वेषणोयौ

(९७) फखिगः। प्रतिफलति तत्‌ फलम्‌। तदस्मिन्नस्तोति फलि खच्छमुरकं तद्रष्डत्याधारलेन मेघो व्षिंग्यमाणं पवता हि दृष्टमिति fate: | ड-प्रकरणे श्रनयेष्वपि दश्यते (३,९,९ ९)- इति गमेड-पर्थयः, खच्छादकपुषं wea: | यदवा ; फलवत्ानपा- नारि-प्रयोजमवत्‌ उदक फलि, तद्गष्छतो ति yaa! माध्वसु- "फलिभंदनकमापिं भिन्दन्‌ गच्छति फलसंयुक्रा गष्छतोति वा-इति निरषाचत्‌ \ तस्यायममि प्रायः प्रायेण मेघो fe वषास योश्रजन्यं

¢c मिरक्तम्‌ (निघण्टः) |

तापं भिन्दन गच्छति, पवतेाऽपि खभारेण afi भिन्दन्रधोगच्छ- ति, श्रन्तकाले वा शतधा खयमेव भिद्यमाना गच्छति नाशम्‌ | कषिफलस्य मेघायत्तलात्‌ फलखंयक्रा गच्छति wad तथाच कालिदासः--'लदायन्तं छषिफलमिति भूविकारानभिन्नै"- दति मेचकाव्यम्‌ | पवेताऽपि शस्यादिरूढव्लादि-फलसंयुक्रा गच्छति फणवत्वदध्रायां | फलेगेमि गम्यादिलादिन्‌ ( ? ), गमेः पुवेवत्‌ ङः (२,२.९० ९) दति a “वलं रराज फलिगं Tay (Weye २,७.,२ ६,५)*- इति निगमः

(९८),९९८) उपरः*, उपलः “श्रा उपर उपल Yalanat साधारणामि पवेतनामभिः (निर्‌ ° २,२ ९)“-दत्यादिभावस्य खन्द- स्वामि-गन्थः--“श्रा उपर उपल दति ; me afafaer मयादाया- fara, विना उपरपल दन्येताभ्यां साधारणानोत्यथः श्रा उप- -रादिति anal उभयेोरूपादानं रलयारविशेषत्वप्रदथनाथम्‌ | तयेा- दोक निर्व॑चनत्वप्रदशरनार्थमेकयोागपक्ततलवं॑कवाङ्गोरत्याद--“उपर उपला मेधो भवति (निर २,२ ९)" एति वच्माणएनिगमापेचया उपलश्ब्दस्य पाषाणे प्रसिद्धूलात्‌ “तेषामुपर स्थविष्ठो मध्यमः"- इति तत्‌ सद्गतश्र्दे qaqa उपललग्रष्दवाश्यतेन प्रसिद़ एषेति मेधग्रणा छतम्‌ , मयादापकस्य च॒ मेधगयहणमेव लिङ्गमिति उत्तराणि मेघं Wafa | यदा पततस्तदा उपेत्य रमन्ते यस्मिन्‌ श्रभ्ाणोति, मेघ ud श्राप इति अ्रभिविधिपकते नेदं निवेचनम्‌ः- इति, अनेज्ो-

* प०९। fawe ९, ९१।

प्रथमाध्वायः। १० Be | ९९

माना ड-प्र्यो (२,२,९ ७) बाडलकाद्रमे्वति (३, ३,९) ; रदुत्तरयदप्रतिखरं (६,२,९ २८) बाधित्वा अव्ययपुवेपदप्रटति- खर्वम्‌ (६,२,२)। 'उपरोाजलवापमात्‌- दति माधवः। at: छद- रादिवात्‌ (उ ° ५,४९) WH द्रष्टव्यः, सम्प्रसारणं बाङलकात्‌। उपरमिव हि ware शमौ पवतञ्च-दति माधवः श्न ओभोगः--्पिपरिरेविकेषिवपिवचिन्बञचित्‌"-दर्यलर्‌-प््ययः ध्य TRATES मेषनामवे तज्र-“एषामुप॑रा उदयन्‌ स॑ ° ०,७.९८.) इति मिगमः। पर्वतानां चान्वेवण्योयः | “हिर ्निर्णिगपरा ष्टिः (ऋण्सं०९,४,४.२)-टति। अन उपरा श्रस्माच्छिला दौधाः"-इति माधवः

(Ro) चमसः* “शमु श्रदने (ग्ध ° °)"; “रत्यविचमि (उ ° इ, ९९ दे)"--द्रश्थादिना Fee

(२९) श्रहिः। ‘xq गतौ (श्रदा ° ०)" ; शम्‌ सार्वधातुभ्यः ७०४,९ ९४)'- इतम्‌ प्रयः, गणावादेश्रौ, यकारस्य दकारो अत्ययेन | एत्यन्तरिखे | अ्रयतेरेव गत्यथ दिग्‌-प्र्ये पूवद व्यत्ययः | यदा ; “afe गतीः भैवादिकः (श्रा), दन्‌ प्रा्ययः, बाङणलकाल- शोषः, आगमानित्यलादा नुम्‌ क्रियते। द-प्रव्थयाधिकारे श्रोभोजदेवः--श्रादिकुष्डलिकं पालोपञ्च"- इति यदा ; शश्र amt? सारिः (qe), इन्‌, श्राति चाप्नोति श्राकाग्रं दिगम्त- णि वा यद्वा; आङ्पवेद्धन्तेः हिसाधाद्‌ ग्यथोदा आरा

fawe Qo, ६९२. १९, द८। qe ६९. ४, eb नि ® ६०; at | 10

ee निरक्तम्‌ (निघण्टः) `

भिरनिर्भ्यां wey (उ ४,९ 2 द)"- एति दण-प्रत्यये few, श्रा समन्तात्‌ दन्ति भिनत्ति उष्णमाभिसुख्येन, रन्ति गण्ड न्यन्तरि्तम्‌ | यदा ; केवलादेव न्तेबाङलकादिणए-प्रत्यया fee, fe न्ता, eat seat, श्ररिः श्र-हिंसक इत्यथैः ; सवदा लोकस्य वषप्रद- त्वात्‌ माधवेन तु-्वमपामपिघाना ठणारप (Wed ९,४, ९.,४)"--दृत्यच, वाजसनेये तु “खाऽग्निषोमावभिसम्बश्व wat विद्या स्र aw सव॑मन्नाद्यं wat भियं यत्र्वमेतत्‌ समभवत्‌ तस्मादहिः' -इति प्रदर्िंतम्‌। तेन चेतद्‌ ana श्रहिश्न्दोऽसुरवाचक ATE दान्तः | “यदिन्दराहन्‌ प्रयमजामद्ो नाम्‌ (क ०सं०९,२,द्‌ 4,3)” —zfa) नदौोवचनेऽन्तादात्तः। ‘eRtea aft ATS होनाम्‌ (We सं ° ८,७,२ 0,8)” —Tfa श्रवादि-शब्दश्मघनामवेनाभाषयत्‌ खन्दसवामो “दासप॑तौरच्गोपा श्रतिष्ठन्‌ (weds ९,९,२८, ९)'-इति निगमः

(९ २) अ्रभ्रम्‌*। MA गते (श ° °)"; पचाद्यच्‌ (३,९१९.२४), MIATA TS | HAT रातोति वा HITS कर्मष्टरपपदे रातेदानाथोत्‌ “श्राताऽनुपसग कः (२५९, द), पकारस्य HHT व्यत्ययेन (२,४ ख) dearer वषासमयादन्यतरेति वा aah a भरस्यति यतस्तेभ्यो जलान्यभ्राणि नान्यतः" दति। नञ्‌ पुवात्‌ श्वस- wa अधःपतने (ग ° श्रा °)'-दत्यस्मात्‌ “WaT दृश्यते (2,2; ९०९)--दति डप्रत्ययः | भ्राजते वा वषास मलिनवणलात्‌

* feo ४, ६.

पथमाध्यायः। Lo We | र,

(च्छ०्सं° ७,३,९, ३)"-“उदभाण्ैव खनयनियन्ति (ऋ०्सं०४, ७,९८,२)- दति निगम

(२ ३) वलाहकः | वलाकाभिो यते गम्यते दति वलाहकः, वारिवाशका at; एषोदरादिलात्‌ (६,३,९ ०८) वशागमादिना साधुः वराद-शब्दादा “सञ्ज्ञायां कन्‌ (५,२,७ ५); tHe लकारः | GHTUT वरार्‌-शब्दः (९ ३), वितस्यासाधारण्याथैलप्रद- नाय पुनः पाटः | निगमोऽन्वेषणौयः

(eg) भमेघः* (मिद सेचने (ग्ड०्पं०)'; पचाद्यच्‌ (2,0, २४), न्यडनक्रादिलात्‌ कुतम्‌ मेति सिञ्चति वर्षणन्डमिं ae: | शषा वां मेषो टषणा पोपाय (ख स॑° ९,४.९२ ६,२)- “afer मेघे विद्युत्‌ ( ? )“--हति निगमो

(ay) ef विदारणे (aqteqe) | ‘guravey (उ ४,९७८)--एति fanaa, शखविधानसामथ्यीद्‌ गृणा भवति faa इन्द्रेण, दृतिवत्‌ ख्यन्दमानाधारत्वादवा ““ढृति' सु कं विधितः न्यञ्चम्‌ (० सं०४,४,.२८,९)- “ईशाने farang ङुतिम्‌ ( ? )"- एति निगमौ |

(२६) श्रोदनः। उदकशब्दे उपपदे ददातेः ‘wee बछ- लम्‌ (३,४,११ द)- इति कन्तरि श्युट्‌। ster उदकदातेव्यथेः | * »* *+ | यद्वा ; ‘oat क्तेदने (र °)" ; “उन्देनलापख (उ ° ९, or) इति युच्प्रत्ययः, गणः; उनत्ति वनण्छमिम्‌ श्रोदनः |

* निद २, Fj RU fae ९) २४।

eR निरक्तम्‌ (निधण्टः) |

“धारयत्‌ पकषमेाद्गम्‌ (We do €,4,2°,0)"-efa निगमः

(२७) afer) ‘ax सेचने °)"; कमिन्यदषौत्या- दिना (उ ° ९,९.५४) कनिन्‌, ठषा अरच्लया दिसाधगलात कामानां वषिता यन्नः, सलिघोयतेऽकिनिन्द्रेण sear "कर्मखधिकरणे (३,२.९८ ३)* --इति किप्रत्ययः न-लापाभावग्डान्दसः। ““विष- सििः"-दति केषुचित्‌ केशरेषु दृष्टम्‌। तदा विषं जलं सोयतेऽखिन्निति faare:, सुगागमण्द्छान्दसः | frrrginfaig) “sat wy चििशचतुरशिमसम्‌ (Weds २,९०.९)" इति मेवनाम वेति सन्दिग्धम्‌*

(२८) owt) zara राच्छादभाथात्‌ (खा ° qe) “श्रमिचिमि- मिदिशसिभ्यः wal (उ ° ४,४,१९५९)'-दति कऋन्‌-प्र्यो बाङ- लकार्‌ भवति; भरच्छादयति दसौ wet नभः। वन्त॑तेवौ गतिकर्मणः (निघ ° ९,९४) श्फायितश्िवञ्चि (उ ° २,९९)"-द्ग्यादिना रक्‌ प्रत्ययः; गच्छत्थसा Wel गभः। वद्धंतेवा Teri (axe we) नाङलकात्‌ जम्‌, धकारस्य तकारे व्यत्ययेन; ast fe arg मेघः ब्राद्मणेक्ता एवामौ बयोऽथाः--'यरिमां ्ोकानदणोत्‌ तर्‌ ठस Teg, दषुमाचमिषुमाचं॑विव्वडः अवद्धंत"- शति | “sara ay datum: कियेधाः (wedo ९,४,२०,२)- “mer wad’ fatto: (० सं ८,८,५,९) दूति निगमे

* ‘enfal मेधसे दमह।रोश वभि कुमेनम्‌'--टति लश्छायशौयभाग्यम्‌ , ¶† १०९० ६० निद्र ९, १९६-\०। | MR एति मूरपाठः।

प्रथमाध्यायः। १० we | oR

(२९) श्रसुरः* “wg रेपे ( दि ° °); “श्रसिमसोर्रम्‌ (उ° ९४ २.-४ 2)-रति उरन्प्रत्ययः; seta चिपति भ्रमौ जलम्‌। यद्धा ; wea चिते खामे दग्रे वषाम्‌ यदा ; श्रस्ि छ्०्प०) तिष्ठति श्रखुखिदि््यसिवसि (उ ° ९,९ °)'—zan- दिना उ-प्रत्धयः WEI WAT वसतोत्यसुः प्राणः! श्राणा वा श्राप --“पानोयं प्रिमां प्राणाः -इत्यादिदण्नात्‌ असु-श्ब्देनाज जल- मुच्यते तद्राति, श्राताऽनुपसगें कः (३,२,२)। यद्वा; जलवान्‌ प्राणवान्‌ वा। रा aerate: | यदा ; “we गतिदौघ्यारानेषु" Frar- दिकः afta; पूवस्मादेव खचादुरएन्‌ रसति गच्छत्यग्तरिक्, दौणते खयम्‌, श्रादन्ते वा जलं वधितुम्‌। यद्वा; “सुर श्यं (त॒दा ° °) दगुपधलच्तशः कः (२,९,९ २५), सुरतौति सुर शरः SAH TEN, असुरः अनो श्वरः, इना रिपरतन्त इत्यथैः “दिवः नासो अरस्य MEU: ( ° सं° ८,४,९४.,९)",--““दधा भ्वोरखंमाणा श्रषर्धम्‌ (ऋ ° सं ° २,७,९.,४)५- रति निगमौ

(ge) केशरः करोतेः - रब्टकम॑णः (eq) पाद्यवि (इ, ९,९ ४) एषोदरादिला (६,२,९ ०९ ) द्रेफलापः काशः मेधो fe गजिंतलक्तणं we करेति aad टठद्यथात्‌ (दि०पर), श्रसमिननेवाये पकारस्य घ्रकारः, दवुमाचमवद्धतेवयक्म्‌ (२ ८)। करा्ति- ग्कादनार्थदूति माधवः, पुवेवदवच्छादयत्यसौ eel नभः TET काश्रस्थानोयलात्‌ काश TIA यद्रा ; कु णे (तु ° °), कुदा- ana: श्रः"--इति ओरौभोजदेबः; कैति (श्रदा०्प०) afsiamd

* free R51 ft निद ४, RC! |

७8 निर्क्तम्‌ (निघण्टः) |

करोति ati “fran काश्ासा seat: (wedge, दे, २४,६)'-“मदान्त aac नि fay (ऋ ०सं४,४.२८,२)' —zfa निगमौ

इनि जिंश्क्रोघनामानि ९०॥

SEO धारा.५। gar) AO मौरी" 1 गान्धर्वी. AT) TART म॒न्द्रा | RT जनी वाशौ५०। वाणी वाश ची९। वाणः(९५। पविः(५। भार ती°। धमनिः TET मेना | मेदः?) THT सरंखती^। नि- faq’ | खादा९५। aq wares 0 | मायुः९। काकुत्‌^। FSS 1 घोषः(९") TY | ese’ | STA eR Vr 1 गीः गाया ma धेना. 1 म्राः५.। faa’) ata? |

(१८) “aret” क. ख, घ। परं क-पस्कादाहत-निगम-विरोधादुपेकितः। “नालिः” मन. “नीलिः C.D. F

(९९). (२०) कातिरिक्ैष सवेनेव व्यत्ययपाठः “'मेखिः Har”? इति “afar: ब. lid पण R, Ro |

(२४) “खषा

(२४) “मग्रः? अ. iid, |

(२८) “arg” म, iid, |

(R¢) Fayed च्छ |

(R=) ‘aw’ —xaty etareasa: qra: |

(४०) “on” —xfa a-D-E-qaanfafcae eas, परः क-पस्तकसय clare म्मतलात्‌ प्राधान्म्‌|

(४९) “ना "इत्येव कातिरिक्ञ-सवेपखकेष, परं ठीकाष्टता केविदित्यक्माखा प्राधान्यं खातितम्‌। fara ९, ९।

प्रयमाध्यायः। १९ Be | OY

mtr पिषणा*०। नौः*५। शक्र म्‌*०। महीः" अदिं तिः.*८। शची'*८। वाक्‌५“)। अनृषटप्‌ः*५। धेनुः) वल्गु गरूदा५५। AL सुपर्णौ ५५। TT | इति सप्तपश्चाश्द्‌ वाडनामानि# १९१

‘at उपर उपल इत्येताभ्यां साधारणानि प्वंतनामभिः। * * ° वाङ्नामान्यु्तराणि (निर ° २,२९- द)"-एति भाखे खन्दखामौो-उन्तराणि sarge Bracers वाङ्नामानि। उच्यते इति वाक्‌ इृद्धियम्‌, तत्कायः श्दऽणुच्ते इति वाक्‌, उच्थतेऽमया श्रयः इति वाक्‌, समयिल्ुल्णा माध्यमिका साणु- ते दूति वाक्‌, तदधिष्ठाश्चपि देवता वागिव्यते। ख्वेतचास्या मेघद्ेतुत्वात्‌ Fares उन्तराणोति | वाक-ग्ब्ा ‘afe- परिभाषणे (श्रदा ° ° )"--दत्यस्मात्‌ घातोः “किप वचि (so २,५४। २,९,९ स्वा °)*-दृत्यादिना fata zea सम्प्रसारणाभावे UF.

(९) स्लोकः “शु श्रवणे (श ° °)"; दणभोकापान्रद्यतिमचिन्यः कन्‌ (उ २,४ ९)'--इति कन्‌-प्र्ययो बाडलकाद्कवति, गुणः, (६) “age” ग. C.D. 2

(५४) “मबद” ष्ठ. By “ae: ग. ©, “aaa” Dy (४१) “ce? अ. 0. BF. ge ae. २, ७। “रासः Dt (uo) “aq”? |

* “दूति are”? |

t निडर €,

निरतम्‌ (निधय्टः) |

कपिलक्रादित्वात्‌ लत्वम्‌; श्रूयते इति Gre: | यदा ; “ल्लोक स्ते (श ° श्रा); ‘dfa weqrat घः (३,२,९९८) ; खोक्यते wa wae संहन्यते कविभिः wie: "पद्ये चश्रसि ra: (२,२३.२) -दत्यमरसिंदः। “शतस्य grat बधिरा ततद्‌ (कण्संर,६,९ ०, )""-“्लोको यातामपि वाजो असि (ऋ सं ° ७,६,९९, ५)५-इूति निगमे

(२) धारा* ज्‌ धारणे (ग्र ° °); हेतुमति (2,2, 9 ६)'- शति णिचि एरजण्ठन्तानाम्‌ (३,२.५६ भा °) दूर्धस्या- प्रापकलत्वादेव “हत्यव्य॒टो awe (३,३.९९ द)“ इति aft भवति | यदा ; धारेः Targa (३,९.१९ ९४) ; Grae धारयिनौ वरष॑प्रदानेन खाभिधेयस्य वा “ames सुधारा“ दत्य धारा वाङ्नाम | “धारा सुतस्य रोचते (ऋ सं°७, ५,२४,९)- थः ससाद धारा तस्य (ऋ ° छं ° ९,४५.९ ९.४)-इति निगम

(a) cart) शख Sau (तु ° °)”; दगुपधेग्धः (२,९.१९ २४) mate विधौयमानः कः प्रत्यया भाडलकादट्‌ (३,२,९) भवति | लिप्यते Hat उकश्ारणकाले प्राणेन ; इला बह्कूचार्नां खत्वमुक्तं पवैमेव(९)। यद्वा ; Gat (रदा ° श्रा °)"--“जि इन्धौ दौ (रु०्रा°) ; wnat qaqa कः (३,६१९), एषोदरादिः (६.३, ९०९.) ; ईडति सयतेऽनया देवता Tara वा या खयं वतालवात्‌, रोपयति प्रयाक्षारं, दीप्यते वा स्वेन तेजसा यदा ; इलेत्यन्ननाम (निघ ° ३,७), श्रकारो मलर्थोयः ; यजमानानां देयेनान्ेन शविले-

^ निद ६९, १। Tek!

प्रथमाश्चायः। १९ We | ee

करेन वा तदतो इला “श्रमि दुका awe भाता (wee 8,२,९ &.,४)"-इति निनमः

(४) गेः*। erent एचिवोनामसु(९)। च्छति aware, frat wat वा। “wd fig aa ft रमोटता (wedge ९,२,९ ९.,४)- इति निगमः

(४) गेरो रोचतेश्वंलतिकर्मणः (भिघ ° ९,९ ६)। “खसोगा- wrafargn (ख ° ९,२ 0) -रत्थारि-सचेण रन्‌-प्रययाग्ा Fire wer निपातितः, त्माद्ुचेातेगीवादेच्ः, ‘farraiferg (४,९, ९)"- दति Sta खया cher ज्यलति वाग्देवतालात्‌। wat; "गुरो उद्यमने (तु ° श्रा °)", श्रमात्‌ इनि पुवैवक्निपातनादुकारद्या- कारः, रारि (८,२,९४)'-एति Basra, Sq; गुरते उद्यच्छति खमभिभेयम्‌ ; उद्यमनं चार्‌ प्रकाशनम्‌। यदा ; ‘AE Ta अब्दे ° श्रा ° )--दत्यस्माज्िपातनारिनि दद्भिः; गवते गजिंतलणम- wrt करोतोति गरो चदा ; शएक्घवणैलात्‌ नारो, भाखत्‌- कपदं अनिकलामिन्दुकुन्दावरन्ताम्‌'-दत्याचायैः, “सवैवरक्षा घर- war इति “गौरोभिन्नाय सणिलानि तचति (ख ०सं०९,३, ९२,१)--“चामा गौरी ufufan: (Geode ६,७,३८,३)*- दति गिम

(६) नान्धं गविमन्ध्यन्यश्चो वः ( ? )। "न्‌ धारणे द° )“-रत्यस्मात्‌ गोशब्डोपपदादढा व-प्रह्ययः, उपपदस्य नवा- रेः, गन्धवेः ; गोर्यन्नस्य धारयितेष्रः भोजस्ह “गन्धेरक्‌ वः--दूति

* पुर) F १०६, ६। free ६९, ee! ll

e निक्तम्‌ (निघण्टः) |

व-प्रह्ययोऽधिहतः धातोरगागमख गन्धयते श्रयति दिनलि देवशजुमिति गन्धव इन्द्रः “गन्धे शद ने'-इति धातुखुरादिरात्मने- पदो “तस्येदम्‌ (४,२,९ ९०-दव्यण, STZ (४,९,९१५), गा- न्धर्वो teers तथाच तब्राह्मणम्‌-“्रय Ararat aa wax पदः तेन वाचं कल्पयति, वाग्धेद्रौ (Teste ९,४,२)'- बति यदा ; गन्धवा देवानां गायकाः, तेषामियम्‌ तथा- चेतरेयब्राह्मणे-“सोमो वै राजा गन्ध्वैष्वासौत्‌ (र ° ब्रा०९,५,९)* —wafa खण्डे वाचो areata स्यष्ठमुक्रम्‌ ‘at गन्धवाऽवदौत्‌ गभं शअन्तःः--दति शरुतिः “श्ग्निगीन्धवौ पथा म्रतस्य (we सं०८,३.,९१,६)'- दति निगमः

(©) गभौरा*, (८) गम्मौरा† भौयन्ति (दि प°) रातति (अदा ° °) भौरा; शश्राताऽनुपसगें कः (२,२,३) गवां भौरा mat waite ए्रषोदरादिलात्‌ (६,२,९ ०९) गो-शरब्दस्य ग-भावे TATA स्तनयिद्ुलतणा हि माध्यमिका वाक्‌ श्रुय- area सर्वप्राणिनां भियमादधाति यदा; उर गभोरारि- BIT गमेद्ध तेारौरन्‌-प्रत्यये नुमागमे मकारस्य विकल्पेन लेपो निपात्यते (ड ४,३४)। गच्छति यश्चै, श्रधिगम्यते वा ज्ञानाथिभिः। wat; ‘ary प्रतिष्टालिष्छयो्न्ये भौवादिकः (are), wa yee, भखाग्तादेश्रः, वा नुम्‌ निपात्यते प्रतिष्ठिता खस्िन्‌ खाने, लि्यन्ते वा प्राणिभिः, ग्रथिता वा गद्यपद्यादिरूपेर गभीरा गम्भीरा | उभयोरपि निगमावन्ेषणौये

पर ६९. २, Reo { पर द, Re |

TTA: | ९९ Be | ee

(९) मना * मदि स्त॒तिमादमदसखप्नकाम्तिगतिषु (axe ate)’ मच्छति खाभिेयं प्राप्नोति, श्रधिगभ्यते वा तदथिंभिः। “a arma जिड्या (आ ° सं ° ५,९,२२,३)'- दति निगमः

(९ ०) मन््ाजनो मग शब्दा व्याख्यातः “श्रज गतिक्तेपणयो (meqe), Gl मन्द्र मजनं गमनं पणं प्रेरण ger वा wat: at wets, पिष्यद्यादिषु द्रष्टव्यम्‌ (४,९.४९ ०)

aera चोदते श्रन्तरासमि (wedeo २,२९.२)“ दति निगमः

(९९) avait वाग wea’ देवादिकः (श्रा °)! वसिविपियजि- राजित्रजिष्वजिष्षदिदमिकमिवाशिवादिवारिभ्य इज्‌ (उ ४,९२९.) कमणि कारके वा दृष्यते, aria: “छदिकारादक्निनः (४,९,४ वा०)*-इति Sta, art: “ते antan इभ्रिणो wile (९,९,९ 8,¢)"—“ant frearanal भिः (ऋ सं ०८,५ ९९,४)'* दति निगमौ :

(९९) वाणः "वणि wz (भर. ०)" बाडलकादिष््‌ (उ ° ४, ९२९।२०३.९), ST (४,९,४५ वा०)। “वाणौः weed धमनीः (च्छ०सं०२,२,२,९ °)"-“च्रभिवाणोच्छैवोणं सप्त मूषत (चट ° सं ° ७,५.,६, द)" इति निगमौ `

(९३) वाणौचौ। वाणो स्तुतिरूपां वाच मश्चति गच्छतोति fray “ऋलिमित्यादिमा (३,२,५८) किनि, म-लापे, ‘ae

* निद्र ६६, ९८ ;--२९। fF Wo ४, ६। निक ४, १९ ;--९९ | { निडर ९, २।

se गिश््लम्‌ (निघण्टः) |

(६,४,९ ८)“--रष्यकारलेापे "्रञ्चतेखापसद्यानम्‌ (ge, cate)’ —efa Sta “श्ये बलोष्यारिता (ख ०सं०४,४,२९५,४)- दति निगमः

(९४) are) व्यते ward वाणः “श्रकन्तरि कारके कल्त्नायाम्‌ (२,३,९ ९)” ति घञ्‌ यदा ; वणनं wen वाणः, भाषे चम्‌ (२,२,९ ८), अश्रादिलादष्‌ (५,२,९ २९७) afte भतौ fe वाक्‌ “Sher दला वि ददन्ति प्र वाणम्‌ (weds १, ६,९२,४)*- दति निगमः

(९.५) पविः* "पज्‌ पवने Gatege); ‘wer: (उ ०४, ९द४)*-इति दृ-प्र्ययः पुमाति हि वाक्‌। "पावका मः area (ऋ ° सं ° ९,६,६, द)"- दति मन्तः get वा सङ्कोत्तेनादिना, ‘are . भौरिकथालापप्रसङ्गे पुनोमहे' wae: पूथतेऽनयेति वा ate करणं हि वाक्‌ ‘offs हि वाग्‌ विदुषाम्‌-दइति area | “वाण चोदया पविम्‌ (च्छ ° सं ° ७,९.७,९)'--एति निगमः

(९६) भारतौ बु खञ्‌ धारणपोषणयोः (भ ° °)" ; Be दुरियजिपविप्यमितमिनमिरर्यिग्याऽतच्‌ (उ ₹,९ €)" | भरत शब्दात्‌ भरन्नादिग्यखच (५,४,२८)'- दति खाथिकाऽण, ee (४, ९,९ ५) विभक्तिं जगदर्षप्रदानेन, खाभिधेवं वा भिथते प्रा्णि- भिः ब्यवहारसाधनत्वेन gaat “afipicn:, sar ae wala विभिल्ति--इति वाजसनेयकम्‌; तदौया भारतौ तथाच ‘afta wer सुखं प्राविशत्‌" दृत्युपनिषत्‌ ( ०० ९.८) |

* ge 8, ९०, ४; २। निद्० ५,६.१९, Roy ft feo ८, ९९।

WANA | १९ Be | चद

अथवा भरतः (निष ° ,९ ८) इति खलिङमाम ; तदोया, स्हति- साधनत्वात्‌ भारतो “MT भारतौ भारतोभिः सजाषा (we de २,८,२ द, ९)*--टति निगमः

(९७) धमनिः* धमति्गतिककमौ (निच ९,९४), “अन्तिरध- धम्यस्यश्ववितरिग्योऽनिः (७ ९,८ ५)*-- द्धनि-प्र्यः गत्यया बद्यथाः | गम्यते नायते श्रनया श्रथः, Tad वा विद्धिः साष्व- साधुविभागेन यदा ; “धमति'--द्रति बधकमेस्पि पद्यते (निघ * ९,९८) | wa श्रापाक्राभ्रादिरूपयेति तथाच "वञ्च एव वाकः-दति ब्राह्मणम्‌ (ए त्रा २,९,२)। वाक्सायका वदनान्निः- atin पराहताः, इति महाभारतम्‌ “ददर षितां धमनिं पप्रथज्ि (खछण्छं०२,६,४.२)'- दति निगमः

(९८) नारः नल गन्धे (ग्र °प ०)" ; "वसिवपियजिराजित्रनि (उ ° ४,९ ९९)”- इत्यादिना विहितः दञ्‌-प्रत्ययोा बाडलकात्‌ भवति, ‘afeataz (४,९,४ ५वा °) इति ela, व्यत्ययेन सोवि esata: | ‘Tawa ( चु *श्रा ०)", ‘ag हिंसायाम्‌ (ग ° पर)" .--इति परते गन्धनं हिंसात्मकं खवनम्‌, await परम हाकि | “वमस्य धम्यते ate (छ सं ° ८,७,२ 8,0)" —sfa निगमः॥

(९९) मेना† “मान पूजायाम्‌ (च श्रा ° )-श्यसरात्‌ "ब- लमन्यजापि इन्व्‌ भवति (उ ° २,४ )--रति वचनादिनष्‌, बङखं-

* farqo ¢, २४ | Fo 8, ९९ | विष्टर R, XR!

<R निखक्म्‌ (निघण्टः) |

गरहणान्न-लापः। पृञ्यतेऽनया गुवीदिरूपरेश्वाक्येम, पच्या वा Za तालात्‌ “श्राग्मेनां TTY A Yagt: (We सं०८,६,९ 3)” —tfa निगमः “मेनां गजितशब्दम्‌'- दति माधवः

(९०) मेफिः* सन्पकाथे धातुः (चु ° श्रा ०) पृवैवत्‌ बाङ- शकादि. सम्युक्ता द्येन वाक्‌। तथाच--वागथाविव aunt दति (रघौ ९,९) कालिदासः। “मेरि मदन्तं पिबोरुपस्यं (ख सं ° २,९.९२ ७,४)“- इति निगमः मलर्थीयस्य शकि afar मि- व्यथः “मेलि स्यात्‌ जाणयोाजनात्‌'?- इति माधवः

(२९) खया! सर्तेगेत्ययात्‌ (श ° °), सुवतेवी प्रेरणाथात्‌ (त ° °) ‘ugar (₹२,९,९ ४)--दत्थादिना निपातनात्‌ क्यपि सन्तंरत्वं gata रुडागमः सरति गच्छति Stes प्रति, कपोशरष्वुलिं वा सुवति प्रेरयति चोदनारूपा पुरुषादौनिदं कवि- fai wat; सुपूवादौरतेः “शत्थस्य॒टो बलम्‌ (९,२.९९) दति कमणि क्यपि निपातनाद्रुपिद्धिः। ag tit swrdt दति छया यद्वा; शु प्रेरणे (खा ०)”, “सुखपोग्टिभ्यः ऋरम्‌ (०२,९ 2) दति कन्‌-प्र्ययः। प्रथते उश्वारणकाले प्राणेन खरा eae खाये ( ? )-दति चत्‌ प्रत्ययः, खया यद्वा ; खरयो मेधाविनः, तानरेति ढन्दसि (१,९.६९ ऽ)"- दति यत्‌

* पर ४,९। “मेलि मेरकं नानाष्ाखा गतानां वाक्वानाम्‌ wafers सङ्कल (अ) य्य saree’

—t tla Stay: | Tou, ९। fate ६९, @1

प्रथमोध्यायः | १९ | चष

प्र्ययैः। यदा; खरिषु are: तज साधुः (४,४,८ ८)- दति यत्‌ निगमेऽन्षेषणोयः ti

(२९) सरखतो * सर््तेरसुम्‌ (उ ४,९८४) सरः गद्यपथादि- खपे प्रसरणमस्यास्तोति “श्रस्मायामेधालजाविनिः (५,२,९२९), ‘awd दन्दसि (५,२,९ २)*-दत्युक्र महदपि डोेष्‌ यदा; सर्‌ ` इृल्युदकनाम (निघ ° ९९९) स्तेखदतो इष्यधिदेवतालादुदक- वतौ fe माध्यमिका वाक्‌ छैव चासौक्लदौ सरसखतो। aan भाखखकारेण-'तच सरसतोव्येतस्य नदोवत्‌ दे वतावच्च निगमा भवन्ति (निर्‌ ९,९ २)"-शत्यादिना “पावका नः षर खत (ख खं ° ९, ९,६, 2)"--इति निगमः देवतायाः “ca TORR fa: (@ ogo ,८, 2 ०,२)”*- इत्येषा नद्याः

(२ 2) fafaa “विद शाने ( श्रदा०्पण०)", fa-ga | ‘ae दिषद्रुशदष (2.2.80) —xenfen fafa (rata विदिः] नितरां वेदयति श्वापयति खमभिघेयम्‌। “तान्‌ पूर्वया मितरिदा महे वयम्‌ (ऋ०खं ° ९,६.९५, ३)५--इति निगमः

(९४) खां यस्य नाना यादृङनिवेचनं दृष्टं तत्सवं axe wa लिख्यते शच निरक्रम्‌--*खा्ेत्येतत्‌ सु श्रहेतिवा खा वागाेति at खं प्राहेति वा arsed दइविजेहातौति वा (freer, °)"- दति | श्रश्य खन्दखामो-सखाहेत्येतत्‌ खादाङति-न्दस्य पुवंपदं स्ताहाकाराग्तो हममन्त्ाणां कन्तव्यः, “न वै श्राङतयो

*# go ९, 08. ४,४। निडर २, २९. ९, ९९. ६९; BUI + ष. ८, Ro | नि qo ८, २० |

se foraenry (निषरः)

देवान मण्डन्ति अवधरर्ता वा WaTeraa वा भवन्ति (uae त्रा ° ९,९,२,६-९ ४)'-रतिथुतिः | खादहाकारस् सम्प्रदानेन भग्तान्तेऽवष्ठस्भाविलात्‌ | TAA: यस्यान्ते श्रुयते Brees: श्रोभगमर्यमाह | अथवा प्रजापतेः खा श्राक्मोया वागाद्ेति arei- ATTEN वाक्‌ प्रजापतिखशेव्ययेः | अथवा खं प्राहेति anaes, सं दविः Zana दसं तद्द्‌ ेन त्यागात्‌, ae यजमाने सौवं प्रा- हेति खाहा; सम्प्रदामव्वं Gera स्यष्टममेन प्रकारेण दर्शितं खव ङतमिल्धादिना अथवा यदनेन सञाहाकारेश जाति तदेव खष्ुमयादया जुहातोति ; एवश्च सति पूवैकाणि निक्चनाति ब्रूमः | cay शुदेतेरिति अरज भाखकरमिभ्रः- खयं सरसो चाड Aa’ नद्यव ते वागित्यत्रवोत्‌- दति ब्राह्मणम्‌। खयमेवाद्ेव्यच्याथेख शोतकऽयं निपातः प्रदेश्राम्तरेऽपि विभक्यन्तषमुदायात्मनिपातः earefa | संखारक्शिषानवधारणान्नाकग्टह्यते अच सोरखामो- "सुष्टु श्रायति खाहा'। रच खाहा-अब्दो नाव्यम्‌ अर्यग्निणाया- arfeafaae: | भाष्ये त॒ ATU व्राद्धनामतेनाभिव्यक्रेदृ्टानि मिवै्नानि खिलानि; तेषु यथोच्छ्रितं तद्‌ away fate तस्याः वाचः wat थिर चाश चेति arate कारणकार्यभावः श्रुयते aaa ला सुखं प्राविशत्‌ (०० ९,८)'--इति। तसमादप्रेवीचञ्च सम्बन्धात्‌ श्रप्रायो खाहा वागिल्युच्यते बाति वातात्मलेन वागश्ते दूति सन्देहः निगमः सुखभ; सखाहाकारपके, अन्यजान्वेषणोयः

(२५) ages "वच भाषणे (meted); "वचेगेख (७० ३,२९)

प्रचमाध्यायः। १९१ Be | च्य

दति नुप्रत्ययः, WHIT गकारञ्च AY: वाला समानेऽयैः “ay मिंयक्ति यं विरे (शसं ९,८,४,९)*-“दकसतेव वरा We श्राज (eed ° ७,४,९ २, द)'- इति निगम

(२ ६) उपब्दः ergata Tete (दि° श्रा) शन STS: (उ०४,९९.४)'-इतीम्‌-परत्धये बाडलकाद्पधालोपः, ‘a पदान्तद्धिवंन (९,९,५८)- इत्यनेन जश्विधिं प्रति खानि वद्धावनिषेधात्‌ ‘get जश्‌ भि (८,४,५ द)"- दति पकारस्य बकारः उप समीपे भक्तानां गच्छति, उप शआआचा्यंसमीपे mat द्रति वा यद्वा; उ-पूवात्‌ ददातेः (Yous), तेः (दिण्पर), दयतेः (श्रा ०) वा "रत्यच्युटो बलम्‌ (२,२.९९ ९)" इति बहलवचनात्‌ “उपसगे घोः किः (२,२,९ २)*- इति कि-प्रल्ययः कन्तरि भवति बकारञ्ोपजनः उपेत्य ददातीत्यभिलषितम्‌, भ्रयाक्रणां, weary तकादिखमये प्रतिवादिनां वा, cela भक्रानिति वा उपष्दिः “श्राषोषयन्तः एथिवौस पब्दिभिः (we स०८,४,९ <.,४)*--“उपब्दिरिय॑न्ति शामः ( ०खं०७,६,२ ४, ५)“ श्रायता quite: (ख ०सं०९,४,८,२)- दति निगमाः

(९७) मायुः* मिन्‌ प्ररेपणे (क्या °ड°)* छवापाजि- मिखदिसाध्यग्हभ्च उण्‌ (उ०९.९) (मोनातिमौनेातिरौडरं aft (६,९.१५ ०)'-इत्थालम्‌, श्रातेा थक्‌ fausar (७,३,२३)'- दृति युक्‌ faut dda carat इति मायुः, प्रपि ages

* निद्र ९, ९. ११, ४२। 12

८५ निसक्तम्‌ (निघण्टः) |

शमाविति वा “मिमाति मायु ध्वषनएवधिजिता (ख०सं २,२, ९९ ,४ )“--इति fea:

(gt) काकुत्‌* ‘ane wee (9 ०प °)” सष्यदादिलात्‌ (2, ३,८४वा०) faq) ara wed करातोति का, ब्टगग्नारिलात्‌ क्वः, (ड०९,३६) बाङलकात्‌ तकार GH) यदा; “कक क्क wel (ध °श्रा ०)", शग्रोडति्‌ (उ०९,८ ९)" इत्येष ate ware (२,२,९) wane भवति शिख काकुत्‌। ककते चञ्चला भवति रकस्िखयं प्रतितिष्टतौत्ययैः ; तथाहि wear stare बहवः, एकाथाश्च काक्ादिनाभिपोयमाना शननेकाथा भवन्ति | ककुरखग्वान ware काकुत्‌ मलर्थोधस्य wa, gece दोषैः, ater एवोदरादिरयं we) “वा ते काकुत्‌ सुद 1 या after (ऋ०खं०४,७,९९,२)- इति निममः

(२९) जि शेवयब्हजिद्ागोवाष्वामोवा- इति निपाताः | ‘fag श्राखादने (श्रदा ° °), वप्रत्यये, शअस्यारेजकारो निपा- aa | े्धाखादयत्यगया ग्रन्थविषयावसारान्‌। wr; wear ण्ड) अंहते (Hoge) वायं ema कः, WATT Ta ‘WITS (६,९.३२ द)- दति, सम्प्रसारणे ‘a waar आद्धधातके (१,९,४)--रति गणनिषेधादुवडगरे्े रूपम्‌। लाज््‌- बाति पुनःपनराङयति wee करोति रसाम्‌ AEH जहोत्यस्यात्मनि, Great सति शओरोकारस्येकारारेशे छकारलापे जिह्वा | “परे

* ५० ७,२। fawo ४, ren fax ४; ९६१

प्रथमाध्यायः। १९ Be | wa

विप्र दधिरे axflsa (wede 20,2 4,9 )°—“sardral ठवभं मन्रजिङ्कम्‌ (ख ०८० २,५,९२,९)०- इति निगमौ

(१०) चाषः* ‘gy were: (ageqe); ‘wry (2,३, ९२ ९)'- इति घञ्‌। yea was घोषः। “उता पिर्धां प्रवि- रान्‌ घोषम्‌ (ख ° २,९.२९)”. चोषा अल (ख ° Ho ९,४,४ ३,९)'-इति निगमौ

(२९) खरः “खु अ्डापतप्योः °)"; च॑चि esqrat खः (२,२,९९ ८) Sad करब्दयतेऽनेन देवता, खपनष्यतेऽमया ममेस्पुकप्रयुक्येति वा खरतिरचतिकमा वा (free २,९.) qaa wat रेवतालात्‌ मोचरसश्चर (३, २,९ ९)"- दत्य खकारस्ताजुक्रससुखयायेलात्‌ चः धडा ; खरति देक्तामिशरादिम्‌; पचाद्यच्‌ (२,९.९ २४) “arg भे Wise से (aeateds ९८,९)*--दइति निगमः

(ae) WE) श्रपत्थाक्रोरे ्रा्पित्यां दागो। we ठन्ति गन्धः--“्रपते श्रमेनेति wz. deat वाक्‌। wet ate इति येामविभागात्‌ wagucta ठतोयं भवति--इति ‘weg wey दूति सोरखाभो Sonica शब्दं करोातोति वा “रन्दो रामिणे मोर्मांसाच ( ? )"-दति निगमः

(22) qr) खन we (oqo); ‘aware (2,2, २)- इत्यप्‌ खन्यत इति खनः “feareafta खनः (ऋ ° सं ° ७,९,७१२)-- इति निगमः

1 faye €,€ |

== निरक्षम्‌ (निघण्टः) |

(२४) ऋक्‌* श्यते (तु ° °) सदयतेऽनया यदा ; wad स्यं देवतालात्‌ “we स्तौ (तु ° ° )"--र्यस्मात्‌ सन्पदारि- लात्‌ (९,द,८ ४वा °) किप्‌ “wet वने मानु; (क सं ८,१, ₹२७,३)'“--टति निगमः

(qu) हाजा दानादानयोः (जुग्पण०)' “ङयामाग्ु भसिभ्यस्तन्‌ (उ ° ४,९६९)। इयतेऽनया मन्तरूपया हविः, छयतेऽ्स्या प्राणः, wad वा प्राणः तथाच-'वाचि हि प्राणं wa: प्राणे वा वाचम्‌"-इल्धयपमिषत्‌ (Re) यदा; हाचेति aware (निच. zo), इयतेऽसिन्‌ विरिति awa वागिलुष्यते arent | are यच्छति वाम्बे am’—efa ब्राह्मणम्‌ (Poste yig,y) | तुयाजपरषेषु द्मे प्रेष--“वनेम तद्ध जया fear (weds ९,९,९ ७.२) इति मिगमः, “Sere ला कवे (ode g, ९,९९,द)'“ दति मिगमः

(aa) गोः ग्टणातिरथेतिकमोा (निघ ° इ,९४), श्रौणा- दिकः किप्‌, “खत दृद्धाता (७,९,९ ° °)”, यीरुपधाया Ae दकः (८,२,७६)'- इति रोधः, दलेडपादिखापः (६,९,९ र); tae विसजेनोयः। aera th) “तमिद नो निरः (ष्ट ०सं° ६,९,९ ०, ३)" इति निगमः

(qo) गाथा भे श्टे (ogo), श्ररतिकमीा च॒ (निष० २,९ ४); "उविकुषिगार्निभ्यस्थन्‌ (ङ ° ९,३)। गायतौत्यसौ रेवता, गायन्ति तामिति वा गाथा “तं गाया पुराण्या (wed ७,४,

* fargo ६,८। पर Re) [ fare ९, to, ee. to, KI

प्रथमाध्यायः। LX Be | ८९

५.४)”--“युच्छन्ति wh दषिर गाथया (weds ६,७,९, ३)“ इति निगमौ

(र ८) गणः * ‘ry गणने' शुरादिरदग्भः (प °) “श्रकन्लंरि 4 WTR सञ्न्नायाम्‌ (३,९,९ ९)" इति घन्‌ “्रतालापः (६, ४.४८) गच्छते या गणः, weave स्थामिवद्भावात्‌ ag भवति। गेति केचित्‌ पटन्ति निगमेऽग्वेषणीयः

(द ९) wart दधातेशैटः श्रानचि व्यत्ययेन एलाभ्यासलेषो दधाना खमभिधेयं वषंप्रदानेन किकाय वा wat; ‘dz पाने (ग्ड ° प°)"; ‘Hare (उ ° ३,९ ° )--इति म-प्रत्ययः दकारथाका- रजः, गुखः, धयन्ति तामिति धेना पानम Slat | थदधा; श्राखादः। drat पौयते श्राखाद्यते arta, wafer प्राणमिति वा Gar) aure—‘a माता tee Use मातरम्‌" एति afr. (च्छ ०सं०८,६,९ ६,४)। wat; ‘fafa: प्रोणनाथेः (re To)? MSAK AAPA नकार-वकारयो खाप, गुणः, सेना Heats fe वाक्‌ ge samt “धेना वाक्‌ प्रोणनाद्धि वाइति माधवः “सेमा जिगाति STG ( ०सं०९,९,९,३)- “जनानां घेना अवचाकशदषा (चछ ° सं ° ७,८,२१५.९)*-इति निगमौ

(४ °) प्रां गमेधातेः (श्च * पर) “धापुवस्व्यतिन्धा मः (उ ° 2,४)- इति बाहणशकात्‌ म-प्रत्ययो भवति टरि-लापखच।

* निडर ९, ९९ fT fae ९, ६९। { farwe ३, २९६. Ge, ४०. ६९, HE!

ee : निष्कम (निघण्टः) |

टाप्‌ (४,९,४) - गत्यथ wert: | जानन्ति काममिति a: यदा ; गच्छति eens “शमि यशनं are नो ara: (९,९, ९८,३)* इत्य (छन्दांसि प्राः- दति ब्राह्मणम्‌-इति माधवः | * * » तस्मात्‌ इन्दा meatal ayaa श्रा-अपरे नः | भिगमे ऽन्वेषणौोयः*

(४९) विपा “विप्‌ प्ररणे (चु° °)" अन्पदादिवात्‌ (3,2, ९.४ वा °) faq ठतोयैकवचनम्‌ प्रथेते ममा विपा ‘ava वा दूषिता वा्वदति (ए ° त्रा ° २,९५)"-इति ब्राह्मणम्‌ “वर्श शाय धिषा गिरा (ऋ०खं°४,४,६.,९)'-इति fant गिरेति षदं faqmt याजनोयम्‌॥

(ge) wat. गच्छति पिदङ्कलात्‌ वाच्यात्‌, अवाषरणापि गच्छति खव्नामिति वा "मध्धिकाऽनागता्का'- इत्यमरः (२, ९,८)। ग्रा कन्या THe पूवमेव fram, TE Oa: | नायं नञ्‌, fan प्रतिषधायेाऽथं निपातः, wat लेप ननः (६,९,७ द)"- इति भवति ° * * “नना-ईति केचित्‌ गते TTT बाङूखकायकारलापञ्च ममधत्यनयेनि गना | निगमेऽग्बेवणोयः

(४ ३) wart ‘ar Stat (श ° °)" Tf: | पचादण्व्‌ (३,९१९.९४) | BRT Kea छान्दसम्‌ | प्रका्य- Mart यदा ; खशया खतो वखव्यत्ययादिना awn; वाग्वि सुखात्‌

* शष एव॒ निनमः-'खधने मद्रा रके ( ऋन्सं* u, 0, 0%, ९) --दूति। 'शअपिचख नग्नाः, a: शन्दांसिः-दति wey सावर्याख्ा | निद्र €, ६९ |

प्रथमाध्यायः। १९ we | ९१

HMA AA STG: यडा ; “कञ्च wee (ग्ड ° प)" we जष्टायते HAT! यदा; “कष गते (भ °प °)"; भष्‌ (२,९, ९९४)। च्छति गम्तव्यम्‌। “या वां कशा मधमतो (९,९,४, द) इति निगमः॥

(४४) धिक्णा* ारयत्यथेमिति घोः gigi धारयति क्लरं फलप्रदानेनेति घोः avighg: कमे वा | सनोति सम्भजते इति wate: (वण त° °) पचाद्यचि (३,९,९९ ४), एषोदरादिलात्‌ (६,२.९० <) पुवैपदद्खतवे धिषणा। यदा ; “जि षा arma (स्वा °प °)" “षधिष्‌ खन्त्नाचाम्‌ (उ २,८०)- इति w- प्रत्यये धिषारेश्घ्च धिषणा प्रगष्भसमथा रितु अगर्‌ वषे-पदा- नेगेत्धर्थः यद्वा ; “दिध्षामि रिषः (ऋ ° सं ° २,७,२ 3,02) --द्त्यब सकन्दस्वामिना पठितात्‌ ‘fala धारणे इत्यस्मात्‌ “धिष wat (अ०्प०)"-इति धाठुपाठपटितादा बाडख्कात्‌ wut पिषणा वाचि afd धारयति सम्बन्धश्च नित्यलात्‌ शब्दा यते वा मेषे अधिश्रिता “मिमाति मायुं धिषणावसिं चिता (we सं० २,६.९८, 2)- इति afer | “आप मिजं धिषणा साधन्‌ (छ ° खं ° ९,७, द,९)- इति भिगमः।

(४५) नौः "गुद प्ररे (तु ° °)"; भ्वागदिभ्यां डौ (उ ° ९,६ °)"- इति डौ-प्र्ययः। नुदते प्रयते मूखाधारादिण्लानेभ्यः Mey नमतेवा (ego) बाङलकात्‌ (२,२,९) डौ, नम्यते वा देवतालात्‌। “सृतमाणमधिनावं रहेमेति यज्ञो वै gaat नौः

fargo TR} To R, Rot - ‘ed wicertisfa’—tfa सायणः (wed k,9,8 452) | निद० ४, 221

ER निरक्तम्‌ (निघण्टः) |

हष्णाजिनं वै सुतमा नौ वैम्बे सुतम नौः (Beate ९,२,२)"- दति ब्राह्मणम्‌, “समिता नाव्याहितम्‌ (ख सं ०८,७,९ ३,४)- ति निगमौ

(४ ६) wave?) “ayy व्याप्तौ (खार्श्रा०)'; “aw भोजने (क्या °प ° )"। ‘aw: सर्गा, (ङ ° 2,६ ७)" - दति सरन्‌-प्रतधयः, बर्ा- दिना (८,२,२ ६) षत्वम्‌, “षढोः कः सि (८,२,४ ९)। अशते IS खाभिधेयम्‌, व्याप्नोति वा श्रश्नाति वा दविः। wear (सण०्पर) बाङखकात्‌ सरन्‌ नकार-लापख। खरि (८,४,५५)'- इति wal wate avai सेचयति adw श्वमिम। यद्वा ; मञ्‌-पुवैत्‌ चरतेः @ढ ° ° ) पचाद्यच्‌ (६,९.९९ ६), शरति, सवेदा सवैः प्रयुज्यमानापि चोयतद्त्यथः | "वाग्वै समुद्रो प्र वाक्‌ चोयतेः-इति (े°त्रा०५, 2.2) ब्राह्मणम्‌। “शरेण प्रति मिम एताम्‌ (च्छ सं ° ७,६.९२, २)” - इति निगमः। "वाचा विरूपनित्यया"-एत्यथे माधवेाऽवारीत्‌ | “surat सदखिण (ख सं ° ४,२,९८ ४)“ इति मिगमः

(४७) महो युत्यादिता एथिवोगामसु (९,९२) म्यते पूज्यतेऽनया देवता इति वा “ward ला धिषण fae मरो (ऋ ° सं ° ९,७.९१ ५,२)--सत्यच् वाडनामलमपि युज्यते

(४८) अदिति; ययुत्पादिता एथिवोनामसु (९,९४) श्रदौना, सवदा रवः परयुव्यमानापि Seaver: “wet afer स्याम (ष्छ०सं°९,२,९५.,५)*- इति निगमः

* प०६९। निद०९९,४९। { सरः दूति मृलपाढः। | freon! $ पण TRL. ९१८०. ४,१.४,५। निद ४, २२. १९, ९२

ad

प्र्माध्यायः 1 UL Be | €8

(४८) wet? wa सषोरस्वाम-- अच We ae यतीति त॒ ways mayer दृष्टः ‘we व्यक्तायां वाचि (ere are); इन्‌ सर्वधातुभ्यः (उ ° gate ९९४) 'रदिकारात्‌ (४,९,४ wate)’ —zfa Stas wad गच्छति AWA, Wad गम्यते न्नायतेऽनयाऽथैः, wat ont वाचं करानोति वा। “wate उत दचिणाभिन- fergreet ata पताम (निर ° ९,९९)'“-दति निगमः

(ye) वाक्‌ निरुक्ता पुरमेव ७४) “यदाग्‌ वद न्यकि- खेतमानि (ऋ ° सं ° ,७,५.,४)”--इति निगमः

(५९) अनष्टपां स्तोभतिृद्यथः (ढ ° श्रा °) किप्‌। we सवेण क्रमेण, पूवेमकारात्मना ततः स्पशादिभिर्यन्यमाना वदधते तथाचापनिषत्‌-“श्रकारा प्र wat वाक्‌ सेव स्पग्रभिवधै्यमाना बहो नानारूपा परा” "पश्चम्तो' (मध्यमा वेखरो' इति तथाच ‘faad वक्ति वाक्‌ तावकं वपुः-इति संवित्‌प्रकाे वामनदन्तः। safe: qu: पदं वाक्धमित्थाङः पदचतुषटयम्‌। यस्याः खच्ादिरूपेष बाम्देवीं ता सुपास्द्े"- इति ओभोजदेवः£। अतिस्ततिषु चत्वारि वाक्‌-परिमितानि पदानि (निरु ° ₹,८)*- इत्यन fea एष वा उद्धिः प्रतिपादिता। यदा; पूवे पञ्चा्रदकषरात्मना तते गच्यप- ादिशूपेण aga तथाहि-“परिमिता वणा श्रपरिमितां वाचो- गति माभ्नवन्तिः- दूति भगवानाश्वलायमः। यदा ; स्ताभति रथेति

# go ९, ९१. द, ci निर ९, १६. ९९, २७। ५,५। मिदर २, २९. ८, २९. ६९, VOI { fae ©, eI

§ भोजराजीय-याकरशख मङाचररमिदम्‌ | 13

£8 निरक्तम्‌ (निघण्टः) |

कमै (निघ १,९४) श्रागुपुर्ैण स्तौति देवताः। “aay मनु q सयैमाणमिन्रम्‌ (ऋ सं ° ८,७,९ ०,४)'*- इति निगमः

(४५२) धेनुः* धेट्‌ पाने Greg) 1 सट दख (उ 9,2 8) एति न्‌-प्रत्ययः, शकारोऽन्तादेशरः धयति ता भिति wa, पौयते fe वा ततुप्र्टृष्टिद्वारेण, धेनृवदोगरो सवकामाम्‌ इति वा। ‘suet चरति माययैव वाच श्रटश्रवा शरफलामपब्याम्‌ (ख ०खु०८,२,२ Ba) इति ATA I “attain कामद्‌चा सम्यक्‌ TINT स्मर्यते बुधेः-इति दण्डो | तथाचागमः--“एक शब्दः सम्यक्‌ जातः GE TIM: खगे लाके कामधुग्‌ भवति (शि °भा०)- इति रमि सत्त aaa: (ख ०सं०७,६,९६ wy ae: सष्न्त aaa: (च्छ ०सं०२,५,२६,५)'- दूति निगमौ

(५२) Tes ‘qa संवरणे (azo gTo)’ | 'वलेगक्‌ (खण ९, Qe) Ra प्रत्ययः। STUART Tala जगत्‌ tat ha यावत्‌ | यद्वा ; Tafa: were. (गढ ° प°), बालका द-प्रत्ययः। गजिता- दिललणं weg करोति gen: “श्रयं नाभ वदति वल्गु ATT? (we शं०८,२,९.,४)*-दति निगमः

(५४) गल्दा “गल saga? भीवादिः (प°) गलनं पुरणं कामार्ना, गलः पुरणाथेः खन्दखामिनेक्रः, तहदाति। श्रातेाऽनु- ada कः (३,२,३), गल्दा | निगमोऽग्षेषणौयः

(ay) aut “छ गतो श्ट ° प°)" ; श्रसुन्‌ प्रत्ययः (उ ° ,

* gov, al निद ue, ४२।

पर ४, द। fame र, Ral { ५० tel fate ४,९९.९, RE

प्रथमाध्यायः। १९ Be | €४

९८४) ग्यः बुद्यथः खरति जानाति यतर ` देवतालात्‌ ज्ञायते वा विदद्धिः, सरति गच्छत्येव वाता “खरो वणम भितो वदन्तः (ऋ०संण ५,७.४२)" एति निगमा: श्च प्रक रणात्‌ स्तोचशस्तात्मिका वागृ्यते एवं माघव रेच्छत्‌

(५६) सुपर्णो * सुपणेष्ष्दो र्िनामसु व्याख्यातः (2,4)! “पाककण्पणेपुष्यफलमूल (0,88) इत्यादिना ङोप्‌ निग- मोऽन्वेषणोयः

(५७) बकरा भा Stat (शरदा ०प ०) ; कान्तिं करोतीति किञ्चित्‌ fag करोते रौणादिके ana wa "उदोष्यपुसछ (७,९,९ ° २)'-'बह्लं ढन्दसि (७,९,९ ३)- दति ऋकारस्या- ने्टय-पुठेस्यापि उकारो ARTS बकारेण WAT एकारेए व्यत्पन्नि छान्दसत्वात्‌ au दौ्िकारिणो wate: “बक्ुराना“ भासि sat (ate meats ९,९., ३)" एति निगमः। न्दो गार्मा सामकल्पे पठितेऽयं मन्तः चे व्यात्तिकर्मणः गेकुरा"- दति भरतखामि-भाव्यम्‌

दति सप्तपञ्चाशत्‌ वाङ्नामानि ॥९९॥

* प* ५। निद ©, ३९। + निकर ९, ef! | { वताष्यसात्र श्स्याद्याध्यायजयं समकश्प उच्यते

निरक्षम्‌ (निधरटः) 1

अरो; BS? 1 श्र MEO 1 अम्भः कवन्धम्‌” सलिलम्‌ | वाः८। वनम्‌< एतम्‌“) मधु ५५। परौषमः९)। पिष्पलमः\२) sth) विषम्‌ WO | कशः^ जग्म ^~ | TTA THAN” त्रा Tae Gar धरुणम्‌५९५ | सिरा श्र रिन्दानि^ ध्वस्मन्वत्‌^?1 जामि BAITS aa) aE | ETL | ara | abet) | रसः(९५)। SHO | TE | ACE) भेषजम्‌ MTSE) TAY ARE | Sst) qe) | ea” | श्राव॑याः५०५। शु- wae 1 arse yao | aaa) भवि- a’) | महत्‌“ आ्रापः+? व्याम” यशः५५ |

[३) Sem’? a) “ame? Swe’ a)

(९) ‘way? क-क-भिप्रेष स्वेनेव, aft wacdiearet Yas (४, २, au, द) Ema; पर टीकाटकातविदडः।

(xo) “रकम्‌” 0. D.

(१८) “ww” ०. | ‘org’ ग. 7. FI

(२२) “"बबंरम्‌"--द्तिपाठः रीकाकत्सश्मतः | ^“ब रः'?~दएति ग. ०, 2. प. केष ; WIT सवचेव '"बग्रम्‌'--इति।

(ee) “gem? ““सुचामः- इत्यपि रीकाटत्घश्मतः।

(२४) “सुरा” च. ङ, टीकारत्स्मतञचाप्राधान्येन “gu? छ. इरा, a

(xq) “खररिदानि' ख. a

(ec) “जामिः ख. म. 2 Fl “जामिवत्‌"--दत्यपि cterengert |

(२९) “चचराः'' al “wee” 0. 1). FI

(Re) “"पयः-इत्येव तिरिककेष सवज; परं डीकाविदडः। go |

(ye) “are:” म. © 2. FI

(४९), (४९) रवमेवानपर्यो पाठः, रीकारतः gar, ज-पुरके

प्रथमाध्यायः। १२ | és

महः सर्खी कम्‌“ adler’ सतीनम्‌५८। WAR! MATTEO | गम्भरम्‌^७। इृम्‌^९। eet) fa! | सद्म सद्‌ नम्‌^१। TO Arf | ऋतस्य योनिः.) सत्यम्‌ | aA? | Thao | सत्‌*५। Ta | Tae | अधि-

तम्‌ बहिः नाम सर्पिः sara पविच॑म्‌*?। त॑ म्‌९। इन्द्‌ :*५। SAMY | स्वः सर्गाः) | WaT श्म्ध॑म्‌=० वपुंः(<) अम्ब॒ (८९)। RTA TA | HATA) THAT) THs AIT ATPL | ST) HATTA TEAL इत्येकशतसमुदकनामानि+ १२॥

(ue) “खर््घोकम्‌' क-चख-0-7-7 परकेभ्योऽन्यनै वमेव पाठः, पर टीकाविरेधाद्ुपेश्यः।

uc) ““सतीकम्‌”-दूत्यपि रीकारृत्सम्मतः। ग. 0. 0. पखकष तु “खृतीकम्‌'" - इत्यस्य प्र खात्‌ “कृतकम्‌ -- दति, ery ““सतीकम्‌ -- ति दे परेऽधिके wwe |

(४९) “सतिनम्‌"ˆ

(९२) “awry? ब. 0.70. Fi निद ६४ ALI

(९९) इतेाऽननरं “कम्‌?--दूत्यधिकम्‌ म. 0. 2. FI Fo 8, निद्र १,९; १४. ४, LS. ९, BU |

(७४) ““पत्‌"- इति ख|

(८५) “ar? wi

(९०) ‘wea’ 0. DI

(९९) इदं A UMA ग. 0.7. TORT

(९४) “aileq’ म. 7 ““कपीढम्‌”' 0. DI

(ev) ‘xpaq”’ (जमात्‌) |

(९०) रते ऽमनरम्‌ “qucq’—taaqhee ग. 0. 7. 7 TBAT |

* “cyanea | |

ex गिशक्तम्‌ (frreae:) |

'उदकमामान्यस राणटेकशतम्‌ (निरु ९,२ ४)

(९) श्रेः गतौ (श ०्पण०)"। "उदके Fz (sey, Vee)y—ef श्र्तैरसुम्‌ wea: श्र्येते तत्‌ प्राणिभिरि्र्थः | ऋच्छति fra प्रदेशमिति वा श्रकारान्ताऽयसिं “छ गतौ (क्या ° go)’, पचादय (२,९.,९२४) णाति गच्छति fear afi दृषमाणम्‌ “जली सयव aga (० सं ° ९,४.९६.४)- “sat feat रण मच्छा जिगासि (we de २,९,२२,६)- इति निगमौ

(९) He श्ुदिर्‌ wie? भौवादिः खरितेत्‌। असुन्‌ (उ ४,९८४) gad चोदः ee हि जलं पवैतादिभ्यः भ्रिला- दिश्वधःपतनात्‌ | स्नावा तोदः प्रदिशः एयथियाः (Wego ८,९,९.८,७)-“याभौ रसाडन्वोद सोदरः पि पिन्वधु; (wedge ९,७,३५,२)*- इति निगमो

` (a) aati “लद दयं (सौ ° )- इति खन्दस्वामौ ‘az गति- हिसनयोः (सौ °)- दति सुबोधिनोकारः “श्न्येभ्योऽपि gaat (३,२,७५)*- इति मनिम्‌ acta पिपासादनिवत्तने। aad fet भवति जलाशयं व्याप्य feat भवतोति बा तथाच “सखाव- राद wer - इति श्रुतिः, गतावणैसोरसमित्ययेः हिनस्ति पिपासा मुष्णं वा श्रतो्ितं वा परुषम्‌ “agara’ षु तन्तरोथ उग्रा (छ०्सं०८,६,२,२)'- दति निगमः

* पण १७. ए, १४। fF भि reer fy ke!

प्रचमाध्यायः। LR We | €€

(४) नभः* “मह बन्धने (fogs); ‘aefefa wy (उ ° ४,९ ° ५)--दति विधोयमानेऽसुन्‌ भकारारे्रञ्च बाङलका दुदके- ऽपि भवतः wad हि तगोधेदि वि शमौ सेचादिभिः, नद्यति प्रा- fwat aatetfa वा प्राणिना fe atten विद्यते ava स्थातं मनः Fad | तथा-स-मनसः खल वै पश्राऽनाटतास्ते पश्वो हि स-मनसः*-टूति af भातोति बा; एकस नजो ata: इतरस्य न-सोपाभावः | भातेरसुमि टिलोप arseara | भात्येव खया दोष्या देवतालात्‌ | यदा ; नभ इव नभः aa मिवैचने शश्रम्ुवद्राजते safe गन्धेन (२५४०) आआकाश्जस TH BWA, साम्यस्याभयनिष्टलात्‌ W RAIA WI मभिन्युच्यते “मद्च्युतमौ शावं नभोजाम्‌ (ऋ ° de ७,७१२५,४)** --“नभोवसानः परि याखध्वरम्‌ (छ सं ° ७,२.८,५)- ति निगमो |

(६) अर्मः “arg याती (खा०पर)"। उदके मुमभोख (उ ° ४,२ ° ४), ्रचापो इखाऽसुन्निति (उ ° ४,२० ९) वन्तते व्या्नाति स्व॑मन्मः। तथाचायवणो अतिः--“खुवंमिदमन्भः (श्रय ° are ? )-दति, श्राप at ददं सवम्‌ (श्रयन्सं° ? )- इ्यादिरनवाकञ्च “श्रमः feat गहनं गौरम्‌ (ऋ सं ° र, ७,९.७,९)*---दटति निगमः

(६) कवन्धम्‌ बन्धिरनिग्छतत्वे (निङ्‌ ° ९. ०,४), fra चञ्चल

# प॒ ४। Got, Re! fate ९, १६४। & ko! { निद १० ४।

are निख्ाम्‌ (fareraz:) |

मतेऽन्यदनिखत मचद्चलम्‌ तदमिग्तं, कवन्धः artery agef Va: | कमेडप्रत्यये कः, बन्धेः पवाद्यचि बन्धः इति fears: यदा; कं सुखं बध्राति चामपानादिना। कर्मण्यन्‌। बवयारविशेषात्‌ वकारः ; HAT! “नोचोनबारं वरुणः कवन्धम्‌ (ख०सं०४,४, 2 ०, द) ““श्रयेमणो मरत; कवन्धिनः* (ऋं ७,२३.९१५, 2)" इति निगमौ

(७) सलिलम्‌ ‘aa गतो (गध ° °)" “सलिकल्यनिमदहि- भड्भिरण्डिशष्डिपिण्डितण्डिकुकिश्चभ्य इलच्‌ (उ ° ९,९५.४) सलति गच्छति fad देशं, गम्यते प्राणिभिरिति ary “गौरीर्मिमाय सलिलानि waft (० सं ° ९१२२ २,९)- रति निगमः

(८) ang) “टज्‌ वरणे (खा °) | खारिकाऽण ङान्दसः, तदन्तात्‌ किप्‌, श्रणि लोपः, इलडयादिलोपः, रेफस्य विसजंनोयः | तं हि तदिन्द्रेण तथच श्रतिः-श्रपकामं खन्दमाना श्रवौवरत वाहिकम्‌'-इति इन्द्रो दिवः श्रकरिभिदेवः तस्मादणेमवो हितमिति। “apd पथा रथ्येव खानोत्‌ (चछ ° सं ° ९,५.,२५,९)-- दति निगमः॥

(2) वमम्‌? “वन षण समक्ता (त ° श्रा °)” "पसि सन्नायां चः प्रायेण (३,३,९ र)" | वन्यते सेव्यते वनम्‌ “यथा वातो यथा वनम्‌ (ख०्सं°४,४,२०,४)*--सेामो विशठान्यतवा वनानि (ode ८,४,९४,४)'- दति निगमौ

* मूलर-प्रकाभिते सभष्यन्बैद्‌संहितापरके तु कबनिभिन--रति पवर्गो यमष्य- brat खितः; परममुपदेक्ञ-'बवयेर विधेषादु ATK TAT कधा देवराजमतविख्डः। t Ge BU) { षर ४१६९. €; VI § पर ५।

प्रथमाध्यायः | १२ we | qk

(९०) धृतम्‌*। “ग्ट चु सेचने (rege) | श्रञ्िधुसिण्यः क्रः (ख ° ९,८ )“--इति moe: | Beata afi वरुणः, frg- ्यनेनेति वा ष्णां मिपानः हरयः सुपणा (छ सं०९,२९२, ८,४ ७)-द्व्यज शभृतमिद्युदक माम (निघ ° ९९२) जिघर्तेः सिञ्चतिं-कमेणः (निङ्‌ ° ७,२ ४)'--दति भाखम्‌ चदा ; चु लरण- aia (eae) गत्ययाकममकेत्धादिनाऽकमैकलात्‌ weft कः (३,४,७२) | farafat सरति मेघात्‌ पवेतादिभ्चो वा, रोप्ते ar SN TAM “onfeggaa एथिवौ aya (ख ०सं०२,३,९९; ९)*"--इति निगमः

(९९) मधु Seta सलिलं मध्ि्युष्यते तच पनं Ua दद्यमानं सरः खन aaa वायुना आयमानं धमति (ग्ध ०) धमतिगैतिकमीा (निष ०.२,९४) वा अनार्कीति-प्णयी निःकाखमे zoe निधीाम्बते निःकल्यते fe तकोघात्‌। यदा; “मद wat (दि ०प०)" श्रसादालकाद्‌-प्रत्ययो धाम्तारे ` माद्यन्ति हि तेम पतेन प्राणिनः यद्वा ; मधवत्खादुलात्‌ Altay wai vata सकन्दखामि-निवंचनाजि। वैयाकरणपक्ते त॒ “मन श्वाने (fg mre) —zfa, wana निदिति (so ९,<) वत्तंमाने *फलिपारिनमिमनिजनां xaufeafaurg (उ ° ९,९८)*-- द्यं प्रययो घोऽन्तादे्ञ्च मन्यते अतिशयेन अमेः दति मधु (मननोयं मधरु इति भट्रभाखरमिश्रः ““विद्धान्‌ मध्व SHAT Se कम्‌ (छ ° सं ° 0,4,2 ३,५)'- इति निगमः

* [नङ्० २, २.० २४.९०, १६९ {नि ९२.४५८. FG Re, AVI 14

९०्‌ निरतम्‌ (निचयट्‌ः) 1

(९२) पुरोषम्‌*। “पृ पालनपूरणयोः (ज ° °)” ‘aut fare (ऊ ° ४,२७)*--इति tamara | “उदोध्यपुवेस्य (0,1, ^ ° ९)'- इति उद्र परलम्‌ पूरयति जगत्‌ प्रलयकाले, पूयेतेऽनेन तडाकादि, पालकं वा अगतः भस्यात्यन्ति-हेतुलात्‌ dred (mite °) बरडलकात्‌ aleve, शकारस्याकारादेश्रः यकारात्‌ परो द्रष्टः म्रोणएाति जगत्‌ पुरोषम्‌ 1 ““खद्यन्त्छमद्रा- दत वा पुरीषात्‌ {ख ° सं° २,३,९ ९.९) दति निगमः

(९ ४) पिप्पलम्‌। “यु पाखनपुरणएयोः {ज़ ° °)*। कल पठ पादिभ्यः (2 1 )ः--दति कल-प्रत्यये "उदो एवस्य (७,९,९ ०२९) "दूति "बशलेज्कम्दसि {७,९,९ ° 2)*--ईति बखूलव्यनात्‌ उता- भावे, बाडखकल्वात faa, mare खरदत्वे, “अरत्तिपिपत्यीच ७,४,७७)* ‘awusarfa {३,४,७ ८)-इतौते, उन्तरख पकारस्य दितक्डकारल्ञोपञ्चापि। fart पिप्यलम्‌ पुरौषेण षमा- नाथैम्‌। “aft सवते"-दति नेरुक्राः,- दति सीरखामो | ्वतेऽपि। ‘ge गतो (ध ° श्रा °)" गच्छत्यपि afters feat गम्यते | तथाहि-जलं नदौवु प्रवाद्वत्वात्‌ गच्छति fared प्रदे wt) (जखा्यादिषु तोरादिनिङ्द्भलान कविर्‌ गच्छति"- इति aaa: | ्रपिवः अरवतेगत्यथाद्‌ SAAS nea बाडलकाद्‌ भवति रिलञपाभावे बाड्लकारेव | पकारस्य दिखमकारोपजनथ वष्टि भागुरिरल्लोप मवाण्यारूपसमैयोः (२,४,८२ भा ° )*-इत्यपि-शब्द-

* faq २, ९९। t Stay ‘Wary (ख०१,९ ९)--इति qe: | aay Seurfarafay (ख ०६,१.०९) --टति कल -प्रत्ययेन Hag

प्रथमाभ्यायः। १९ Lox

स्याकारलापः, पिष्यलम्‌; एृषोदरारिः | “तस्येद शः पिप्पलं खादयो (ष्ट न्सं०२,२,९८२)*- इति निगमः

(९४) Shey) we wet ° श्रा °)" घरेचिख (So ४,२ द)- दति श्रन्‌ प्रत्ययः, चकारात्‌ किति श्रनुवन्तेते,।ः fara "गमशनजन (६,४,८ र)"-इत्युपधालेपः, “खरि (८,४, wy) afl चने घकारस्य ककारः, “श्राधिवसिचसौनाञ्च (८, ९०)“ दति aan श्रदन्ति तदिति Gra at सर्वलने (श ° ° )"-इत्यस्माट्‌ बाडलकात्‌ Teaver: रि-लोपञ्च लरतिः हि तत्‌ मेघात्‌ “कौरेण खातः कुयवस्य aw (ड सं ° ae, ९८, ३)*--टति निगमः

(९५) विषम्‌]! ‘fae व्याप्तौ (ज ° °) “विषेव्धीर्भिक्मेणि 2)" इति क-प्रथयः | बेवेहि.व्याप्नोति सवं विषम्‌। यदा ; विपुवात्‌ ‘ar श्रोते (श्रदा°प°)"--इत्यस्मात्‌ “sata दृश्ते (३,२. ९०,९)-- इति जनेविधौयमानेा ड-प्रत्ययो बाडलकात्‌ भवति, शकारलेापेोःऽपि बाडखकारेव विशेषेण चलात्यनेनेति विषम्‌, तद्धि प्रथमं श्नौचसाधनम्‌ fagara सचतेवौ पृवैवत्‌ इ-प्रत्ययः। तद्धि ज्ञानपामावगादना्िंमिः सेव्यते “जातं विष्वाचौ श्रतं विषेण (ऋन्सं०९,८,९६,९२)- कश्य aml विषम्‌ (ऋ०्सं०८,७, ९४.६९)“ दति निनमौ tt

= fae ₹, { ‘ad: किच'-रत्येव पाठो twa बौोमदाम॥ { forwe ६६; ४२. QR, ९९।

१०8४. निबक्षम्‌ (निष्ट) |

(९६) रेतः। रि the wae’ Safes: (श्रा °) ‘afrat तर्‌ (उ ° ४,९० 9)"-इत्धसम्‌ पर्ययो तुडाममञख मुणः। रोयते wafa रेतः। यदवा ; टष्टिललणानामर्पां रेवाणां taenza उच्यते तथाचोपनिषत्‌- देवानां रेतो वर्षम्‌" शति। “श्रे रेत॑ः सिचत यकन्‌, दितम्‌ (ऋ ° सं ° ४,९,९४,२)-“सप्ताद्धेमभा सुवनख्ज Ta: (ऋ सं०९,२,२९.९)- इति मिगमौ

(९७) am ‘am मतो (श. पर), "कच्च wz (श प०)"। खभयोरदुम्‌ (उ ४,९८४) क्रति गच्छति fre nea, Ade Gay wee करोतोति वा कथः | “चाभिमंहामतिथिगवं वभो yay (Modo ९,७, ५.४)” टति निगमः |

८९८) जनकाम* जनो प्रादुभके (दि ° श्रा °)" शरन्येभ्यऽपि gam (२,२.७५) इति मनिन्‌, श्रौशादिका वा (eo, ९४ ०)। जायते Beate खकारणात्‌ “शरप्रेरापः (त्र ° ° )- इत्युपनिषत्‌ जयन्ते afar जलचारिणो मन्धादयः fat ` श्वेषणोयः

(९९) रबूकम्‌। ब्रवोतेः रब्दाथात्‌ (अदा ° °), भंभरतेवाधः- अतनाथात्‌ (ग्ड ° श्रा °); उभाभ्यां समुदितान्यां at 'उलुकादयख (3° ४,४ °)" इति wane निपातनाद्भुपसिद्धिः | ‘arama भातुदयस्य हवूभावः'- दति ओ्रोनिवाखः | कभेणायैः-तद्धि विपतत्‌ खाध्याकारं we करोति, waft दिबाऽनाक्ररूत्कात्‌ ; भेचेभ्छे

* निर १९, ९९. LR, ९९ मिदर ₹, ९९।

प्रथमाध्यायः। ९२ Be १०५

ष्ठति weaefa “at waa वहतः परौषम्‌ (ऋ०सं०७,७, ९९, "इति निगमः

(Re) बुखम्‌* विपुवात्‌ ara: (श्रा ° प°) “areata (१,२,९ ° ६)*- इति anal उपसगे कारस्योकारा माङखकार्‌ भवति, धातेमंकारलपोऽपि areas विशेषेण लात्यनेनेति बुसम्‌ तद्धि प्रथमं च्ोचसाधनम्‌ भं्तेवो werefe (२,९, ९३४), एषोदरादिलाद्‌ हनोयं ङूपम्‌ पूवंवदथेः | चदा ; ‘ga wt (दि ° प)” गेहे कः (९,९.९४ ४)" दति बाडङलकाद- खमादपि भवति qua capaa मेधेरिति बुसम्‌। ““्राविः खः शकते गृहते बुखम्‌ (ऋ ° सं ° ०,७,९.८,४)*- इति निगमः

(२९) तुग्वा तुजतिर्हिसायाम्‌ (भ ०प०)। “क्किप्‌ (३, १,९६)'- टति faa ठन्ति हसन्ति तम atta जभानिति त्रा Gar र्यः तदान Ge) रमलर्थो योऽतिश्नायने ठग आदित्यः, तज भवा तग्या। ‘wa ठन्दसि (४,४.९९ °)- इति aa) “श्रारित्याश्ायते ठषटिष्टेरलं ततः प्रजाःः- दति मनुः (देश्र०७द६स्ञा०)। यदा; Gamay TW उच्यते, श्रतिश्येना- दित्थकिरणवाम्‌ fe योभ्रकालः "तज साधुः (४,४,८ ८)" इति थत्‌ Gar | ्रम्धाकाशयशन्नवरिष्टेषु तयचरब्दः"-इति cia भवे Cae ‘Gaz चम्‌ (४,४,९ Ca) इति घम्‌-परत्थये प्राप्ते वत्धयेन “भवे छन्दसि (४,४,९९ °)- ति यत्‌। वश्या श्रापः"- ‘quazay उभयमपि gat “शराः (त ° ° )*--इत्यपां

Lot निखक्तीम्‌ (निघण्टः)

कारणेन अरः श्ुतलात्‌, GTS धूमो जायते, धुमादभम्‌, mag de: (सु°्ड०९,५)- दति क्रमेण वा श्राकाश्रे ठष्टि- लच्षणेनापां विद्यमानलात, यन्नस्यापि ‘sit प्रासलाङतिः सम्बगा- दित्यसुपतिष्टते श्रादित्याष्लायते ठष्टिः-दति (मनुः द्र ° Gre) पारम्पर्य टष्टिेतलात्‌। wadana afte दग्धा faafar., टषिप्रदानाख ; तस्मात्‌ तच भव rats: सवै यथाकथञ्चित्‌ ay शक्यते “श्रावः wa geal quirg (छ सं ९,२,२.५)-““उत AG सचा (० सं ° ६,३,४,५)५ इति स्‌ निगमो :

(२९) बुर्बुरम्‌ पालनपूरणयोः (शु°प०)'। गेहे कः (२,९.९४ ४)'- दति बाडलकात्‌ कः। “उदोष्यपुवैस्य (७,९, ९० ९)* पुरम्‌ वपुषः WUT पूरकं पालकं वा वपुः पुरं सत्‌! प्रषोदरादिलात्‌ (६,२३.९०९) वकाराकारलोपेन wae बकारादेशो fara रेफादेशेन बु्रम्‌। बुबंरमस्मिन्नस्तोति at मवर्थीचोऽकारः (५,९,९९७), Jawai ***। मिगमोऽन्बेषणोयः _

(२ ९) qua ‘fa निवासगत्योः (तु ०प °)”, ‘fa aa (are प)'-दत्यसमादा “श्रन्तिम्हसडद्टशिचभायावापदियक्िनौभ्यो मम्‌ (उ ०१,९ ३७) बालकादभिधानलक्तणादा “क्चिन्ञकारस्येत्‌- सञ्ज्ञा भवति--इति उणादिनतिः। जियन्त मिवषमगधनेन प्राणि- नः, गच्छनधनेन पन्थानमिति वा, उपरिभागेन Saad ari यद्वा; पव्॑मार्‌ धातदयाग््मनिनि रूपसिद्धिः “खचोमः- रति माधवः

प्रथमाध्यायः। १२ Be | १०७

परति, निगमरदश्ेनाज्िणेयः ‘aa ला dara at (ao ? )- इत्यन dawg उदकनामापि भवितुमरति

८९४) धरुणम्‌ *। ज्‌ धारणे ग्ट ° ° )"। “हेतुमति (2,2, २६)" दट्ति fra धारेणिल्क्‌ क्यम्‌ प्रत्ययः। धारयति जगत्‌ धरणम्‌ “पर्या विसं धरुणेषु तद्यो (च्छ ° सं ° ७,५,३ 2,8)” “घोरा रच्छेकधरुणेव्वारभम्‌ (ऋ०्सं०७,२,९१९.,द)- शति निगमौ |

(ey) सिरां गतौ (rome) पचाद्यचि (३,९,९ ३४) राप्‌ (४,९,४), सरा ; श्रकारस्येकारो व्यत्ययेन (३,९,८५) 1 “टच माश्रयानं सिरा (ख सं ° ९,८,९ 4,0) इति निगमः सरणजोलाखष्ु'- दति माधवभाययम्‌ ‘guia केचित्‌ पठन्ति ‘qe श्रभिषवे (खा ° °)" ; “श्रभिषवः क्तेदनम्‌'--इति agit 1 घु wee भ्वादिरदादिख (प०)। "सुद्धधाग्टधिभ्यः wr (उ०२,२२)- दति क्रम्‌-प्रत्ययः | सुमति क्तेदयति शमि मिति प्रसौति श्रगुजानाति सस्याुत्यत्तिं खसन्षया, इयते वा परेषां खामिना विमियोगाय। यद्वा ; “सुर Dae’ तुदादिः (प°) | सरति fat भव॑ति जगत्‌ ae समथ भवतोल्य्थैः मिगमोऽन्वे- घणोयः

(२६) शररिन्दानि। शरा दाने (श्रदा०प०)"। शश्रादूगमदम- जनः कि-किनौ लिट्‌ (२,२.९७ ९) दति किप्रत्ययः लि- garam द्विकैचनादिः ररिदाता। ce विद्यते तदररि,

* निडर ९९२, २० { शुराः fawe & ४; ९६

१०८ निक्षम्‌ (निधरट्‌ः) |

अन्येरदनमित्य्थः। agar शश्रातोऽनृपसभे कः (३,९, २)” अर- freq नकार उपजनः श्रररिन्दम्‌। seat "कत्यद्यटो Twa (९,४,९९ र)" दति कर्मणि किभ॑वति। ररि = दन्तम्‌, ररि अररि = श्रदन्तम्‌ एथियादिभिः; किन्तत्‌? सुखम्‌ अररि ददातोति पूववत्‌ | उदकेन यहौयते सुखादिकं aera: एथिव्या- दिभिः दातुमण्क्यत्वाददभ्समिल्यच्यते | “श्रधारयदर रिन्दानि सुक्रतुः (क ०स०.२,२,४,५)'--रति निगमः। Wa “श्रदत्तदानेमुरकैः" हति माधवनिवेचनानकमपी

(२७) ष्यसान्वत्‌ | ध्वंसु गतौ (भ °्रा०)"। चकारादधः- पतनेऽपि श्रौणादिका ममिन्‌ भावे (उ ०४,९४ ०) बाडल- काद्‌-लापः (९,२,९)। WH ष्वंसनं मेचेभ्यः पर्वतादिभ्वो वा श्रधः- पतनं निखपरे प्रगमनम्‌ जलाथिकनतुंकं वा गमन मस्यासौति मप; “WaT नुट्‌ (८,२,९ ६)" ति मतुपो नुडागमः, नटो ऽिद्धलात्‌ (८५२९) तस्य वलं भवति (८,२,८) शध्वसन्वत्‌ ष्यात्‌ ष्वंसनवत्‌- दति माधवनिवैचगानुक्रमणो “सं त्वा wa ITN पायः (ऋ सं ° ४,५.९८.,९)-दति निगमः भाधवस्त 'खमभ्वेत॒ लां मदौये वधमानं ध्यंखनक्गियायुकषमन्नं वदनं wedtd TRAIAN -दत्यभाषयते*

(८२९८) जानि जामेगेतिकर्मणो (निष ° २,९४) "वमिवपिय- जि (So ४९२९) इत्यादिना विहित इन्‌ arene भवति

* मष Tat यथाश्तः सादषोयः। T पर ९६५. ४६ बिक R, Bs ९. 8४; Re १०; UC

प्रचमाध्यायः। YR Be | १०९

जमति गच्छति faa प्रदेशं, गम्यते वा जलार्थिभिः। यदा; “जनौ ्रादुभावे (दि°श्रा °)" waa “जनिघसिभ्यामिण (उ ०९२६)" -दति ca प्रत्ययो बाङलकान्नकारादेशश्च te: (२,३,९) लायतेऽस्मात्‌ एथियादि, आयते वा खकारणात्‌ श्रप्नरापः way. vfazifa (ने०ड०) अतेः “जामिवत्‌"-दृत्यन्ये cafe निगमदकेमालिर्शेयः

(pe) श्रायुधामि* ‘gu ager (दि०श्रा°)' | “वजर कविधानम्‌ (३,द.५य८्वा ° }"- दति कः श्रायुध्यत्यमेनेत्यायधम्‌। यदा ; “दगपधन्नापरोकिरः कः (र,९.,९ ५)"- इति wate कः श्रायध्यते सम्प्रहरति wifes असि श्रायुधानि “ce सन्ति जनयायुधानि (छ सं ° ७,४,८,२)'- “जामि बुवाण आयुधानि वेति (ऋ ° सं ° ७,६,४,२)- दति निगमो

(द ०) ami “क्षप प्रेरणे (gogo) कथादिव्वपटितेाऽपि बष्टलमेततिरश्ननम्‌ (च ° ° ° )'-रत्यस्यादादरणववेनां धातु- war waa श्रसुनि fear: क्िपयति प्रेरयति माश्यति पिपासाम्‌ “aut जिन्वन्तः एष॑तोभि ्टषटिभिः (odo ९,५,७, 2)""--टति निगमः |

(aq) afeti मेघनामसु निरुक्रम्‌ (९,९ °) गच्छन्ति निशं wena, आभिमुख्येन इन्ति तापम्‌, ्रहिषकं वा प्राणिनाम्‌ "“एथिव्या

* निक्० to, ९। कथादिख्राद्‌रन्तमेकः, खच सवे एवाद्ना wre: पठिताः | { १०९०॥ 15

१९१० Frama (निघर्षः) |

faust अहिम्‌ (ode uu. 0)" दत्य ‘WM Revit (श ° °), अन्तर्णातिष्यथंः, मिर्गमश्मो पातनमुच्यते, afeq मेघं चमित्यथे"- दति सकन्दस्वामिभाव्यम्‌ उदकं ufaqaefa i अन्वेषणोयो निगमः

(ae) अर्रम्‌* fram वाङनाभसु (९,९९)। व्याप्नोति wag, अश्यते भुज्यते वा प्राणिभिः, gate सेचयति श्मिंवा, चरति gaa कदाचिदपोति वा “तत॑ः चरत्यकल्षरम्‌ (ऋ ° स॑ ° ९, २,२२.२) दति निगमः

(qa) ata: “खु गतौ (श्र°पर)'। ‘athat तट्‌ (se ४,९८.9) -शत्यस॒म्‌ | खवति fad देशम्‌ “ध्वन्‌ Sta: एते गातु wie (छ ° सं ° ९,७,२,५)- दूति निगमः

(३४) afar “प्‌ प्रेरणे (दि °प ०)” रिन्‌। यदा ; “क्तिचृक्तौ सञ्न्नायाम्‌ (2,2, ७४) इति fae द्यन्ति fe देवता- ee तपिताः, टषयन्ति तेन पौतेन प्राणिनि दति वा aare ञुतिः-“मन्ये doar wade afe हिरठवणोा wed यदा वै” (suede २,९ 8,8) | मिगमोऽन्वेषणोयः

- (aa) रसः रसतिः were: (ग्ड ०पर)। पचाद्यच (2,2, ४) रसति fe तन््ेघपवैतादिग्यः पतत्‌ | यद्वा ; ‘TH ्राखा- दमे (geqome) i पुंसि सज्ज्नायां घः (२,३,९९२८)'। शते भ्राखाद्यते farsa लिद्धते इति रसः। यद्वा; राऽपां गुणः,

° पु* १९। Fe tt { “बापञखतुमरा रसेन'- एति fares पर ९, ४।

प्रथमाध्यायः। १६२ Be | ११६

गृणगृणिनेरभेदोपचारेणाण्यायते ; मल्वर्थीयस्य शुग्‌ वा रसवान्‌ TH) Var; रसतिरशेतिकमो (३,९४), Tess (३,९,९ २४); अर्यते garam, weltsta देवता इति ati श्रा at विश्नन्िन्दवः (ode ६,६,९९,२)*- रति निगमः

(३६) उदकम्‌* | "उदकञ्च (उ ° २.२ ६)-इत्यृणादि-ेण उदकश््दा निपात्यते i and खनतेरत्पुवस्य wager: | उत्खायते ag वाय॒ना विभज्यमानं कर्म, उत्खनति वा गमिं स्वेन बेगेम कन्त BE aye: उदकमिति ; उदश्चतौल्युदकम्‌। ““'उदागिुर्मरोरिति तस्ाद्‌द्‌कमुंब्यते (श्रय ०्सं० २,९२.४) दति, “खमानमनेतद्दकम्‌ ( सं ° ९,२,९ ९,५)- ति, “A wat दवेदकान्‌ (खछ०्सं०८,८,२४,१५)--ट्ति, “मण्डुक खदकादिव (ख ०सं०८,८,२४,५)- एति निगमाः |

(ao) प्रयः प्रोञ्‌ तर्पणे (waToge) | Wey (Gog, ९८४) | द्यन्तेऽनेन देवताः यद्वा ; प्रपुवात्‌ यमते ०प °) रसुनि fart बाडलकात्‌ प्रकर्ंण गच्डम्ति प्रयः “श्रापौ न्‌ दपं दध॑ति प्रयासि (ede २,४,८., ३) इति निगमः

(at) सरः गतौ (ग ° °)” श्रसुन्‌ (उ ४,९८४) | सरति लियते वा सरः “साकं सरसि जिश्नतम्‌ (च्छ ०सं०६,५, ९९,४)**-इति निगमः

(ae) भेषजम्‌? “भिषज विकित्धायाम्‌" कण्ड्धादिः (प) |

* निद० eget feel { प०९९६। § GB, ९। fame ६० ७; Wi

WR निक्तम्‌ (निघसः) |

प॑सि सञ्न्नायां चः (३,३,९ ८) | भिषञ्यनधनेन भेषजम, “शम न्तावशयेतिह मेषजात्‌"-इति fae साधु “श्राप इद्धा मेषजोरापे। (च्छ ° सं ° ८,७,९ ५.६) रति Ble “मेषं रागं यति'--दटति Th यदा ; भेषजमश्जिन्नस्तोति भेषजम्‌ अश ादिलादच्‌ (४,२.९२ ७) तथा “ae मे सामे श्रनवोदन्त- विश्वानि भेषजा (चछ सं ° ९,२,९९.५)- दति ata: निगमे- ईन्बेषणोयः

(४ 2) ख्हः* सहिरभिभवायः (दि ° °), श्रभिभवते ga समि वा। यद्वा ; सहा बलं (निघ ° २,८), तदस्यासोति मवर्था- We लुक्‌ (९,४१९.९ वा ° ) | बलवत्‌ हि बलम्‌ “Sear पुरुद्रत कियन्ते (श ° सं ° २,२,२,९)- दति निगमः। घकार लापभ्डान्दसः॥

(४९) शवः टु at शि गतिदद्योः (श पर)" श्वेः सम्प्र सारणश्च ( उ० ४,९८८)'-दत्यसुन्‌ अयति गच्छति aga वा बवाकाले wader गतिकर्मणः (निघ ०२,९४) श्रसुम्‌ शवति गच्छति शवः निगमेऽन्नेषणोयः माधवेन सखोये नामनिषष्टौ श्वः" - दल्धेतन्नापाटि, “भिवम्‌'-'शापम्‌ इत्येते पठिते feate- मागप्ताशिवासु माढषु प्रतोपं श्रपत्तद्यो वदन्ति शिवमिति सनि- शमं दृष्टमपि भाषायामपि नंलपयायलात्‌ wa तत्पयीयेन ae पाठे प्रयोजनं भन्दम्‌, शापमिल्येतच्त्यन्तासिद्धम्‌ प्रायः पूवीचार्यैः खमालाये श्रपठितम्‌। शरस्य उदकनामवेनाप्रसिद्धलात्‌, वस्य

* ९, | निर ५, २५. १९१, ९। t Ye | निङ्‌ Qe, Re $ RX. RR, Rt; २४. XR, ९. |

प्रयमाध्यायः। १९ Be | Ura

ओजः सहः इत्याभ्यां प्रसिद्धपाठेऽअ वात्‌, प्रायोऽ्तरसाम्याख लेखकः प्रायेण wa इति लिखितमिति शपनधनेनेति श्रापम्‌ 'श्रकर्तति कारके सञ्ज्ञायाम्‌ (३,९,९८)- दति चल्‌ Ca Wea मादाय श्यन्ति मुनय इति शरूयते

(ge) यद्दः* यातं प्राप्तं पिपासितः, sa यज्ञे देवतात्वात्‌ | waft यातेकंयतेख feurge era; एषोदरादिः। (६,२.९० ९) निगमेऽग्धेषणोयः

(४ ३) sitet “उन्न श्राजैवे (Gouge) | “उज्ञेवलोपश्च (उ ° ४,९ 9)"-दइत्धसुन्‌, बाङलकादुदकऽपि भवति vat eared न्यगभावार्थ॑श्च | उलतेवा नेरक्रधाताटेड्धिकमेणोऽसुम्‌ प्रत्ययः उलल्यनेनेत्युकं न्यगभावयति वा खवेगेनानतप्रदे्, aga वा वासु बलवदा निगमेऽन्वेषणोयः॥

(४४) सुखम्‌ सुखावहतात्‌ सुखम्‌ “सुखं कस्मात्‌ ? सुहितं ख्यः निरु ° 2,0 द)- दति भागे खन्दखामौ | सुष्टु हितं खेभ्यः, मेयं हितयोगलक्तणा चतुर्था (९,४,४४वा ०), दृद्धियाणामचेत- न्यात्‌ सुखादिमिरसम्बन्धात्‌; wa दयं हेतौ पञ्चमो (२,२,९५), इण्डियविषयसनक्निकषैस्य सुखद्ेतुलात्‌ उपपद्यते इद्ियाणां हेवथै- कयथाञ्चुतसम्बन्धामुपपनेश्च सम्बन्धयोगपदाथान्नराध्याहारः। AAA way fed पुरुषस्य, खेभ्यः ख-हे तुकमित्यथेः हितं वा पुरूष Mawar geet धमाधिकरणत्वाखच धर्मिणाम्‌ seat

* प० Rei पर ९९ निडर ९; ८। { face २, ९९।

१९१४ निक्तम्‌ (निघगटः) |

aa इति aqua; ख-घब्देन श्रात्मा मनसा dat मन दद्दियेएेति सम्बन्धिसम्नन्धात्‌ परुष vated इति यथायुत- सम्बन्धः | तथालोपमिषत्‌-वण्धेः एष इह प्रविष्ट श्रानखायेभ्यो यथा सुरः" क्ुराधाने श्रव्यवहितं स्यादिल्युपलच्य sara प्राणनां भवतोति प्राणादिशन्देसस्योदसिद्धं दशैयति--“खं पुनः wat: (fee ,२ ९) sare उत्खनति विनाश्रयति, किम्‌ ? WAMU, कथम्‌ ? कायसुखप्रटेरधोगमनात्‌ दति सुखम्‌। निगमेऽन्बेषणौयः

(४ ५) wat) ‘af: ate) “लद Ga दति erat | माध्वपक्ते afe: uaatarurar हिसा ‘ez afafearat’— दति सुबोधिनोकारः ‘avatufeafeafa [मनि] खदिलदिभ्व स्तः (उ ४,९६२)*। वधीव्यतिरिक्रेषु तुषु यैरश्सिभिराह्ता यापो मेघेषु चनौग्धताः पाषाणवत्‌ खिरा भवन्ति ; जलाशयं प्राप्य वा ; wad भुज्यते वा; श्रतिपोतं wane जनयित्वा प्राणिनो हिनस्ति वा; गच्छति faa गम्यते वा तदर्थिंभिः। यदा ; qamet बलनाम श्रे WATTS (५,२९.२०) | बलवद्धि जलम्‌ धननाम वा (निष २,९ ०), तद्धेतुलान्ताच्छब्दयम्‌ | लतादन्टष्टिरत्‌क्गेबात्‌ जायन्ते इति वा सत-श्रब्दात्‌ Wada चचम्‌, एषोदरादिः (६,३, ९०८) “ad नो येषु वरण awa (ट ° स॑ ° ४,४,२,६) हद्व बल मन्नं वेति माधवभाव्यम्‌ “उत Mareen शषसुङ्‌

* पर २,१०।

we संबररेऽपि wat बोपदेगीयकविकण्यद्रमे, यतो भवति चनेति |

प्रयमाध्यायः। १९२ खर | १६९४.

(च्छ सं ° ४,८,८, द)'--दव्यच शचं धनमिति Tea! उभय- waza भवितमरति |

(४ ६) श्रावया: श्राडः vara वो गतिव्यातिप्रजनकाग्धस- मख्छादनेषु (शरदा ०प ° )--दत्स्मात्‌ ‘ewarfe: (उ०४,२९ ६)" --दति बाडलकादाशि-प्र्ययः | उपसगैख धातलवथामव्तकः ्राभि- मुख्याया at; waa वोयते श्राभिसुख्येन गम्यते इति वा waar: निगमोऽग्षेषणोयः

(go) waa) ‘xa Stat Greate) 1 क्षिप्‌ प्रत्ययः | ata Dad खेन तेजसा देवतालात्‌। दितोयेकवचमस्य प्रयोगो यथादृष्टम्‌। “su एक मिषमूज' वहन्त (५,९,९,४)”*-- "दष जनाय वयः LATA: (७,८,९८,४)--“दरव॑त्पाणणे Waar (९०९,५.,९)”-- दति निगमाः

(४८) are: शया प्रापणे (श्रदा०्प०)'। “अ-खटनोटदुच- रित्छरितनिधनिमस्‌जिभ्य उः (उ ° ९,७)*--इति बालका दुप्रत्ययो दुडागमश्च याति fra new थादुः “are: स्याट्‌ गमनक्रियम्‌"- इति माधवः तंद्‌ानोमु-प्रद्ययो बाशलकात्‌ | “ददाति मद याड्रो" (क ° सं ° २,९,९९..६) रत्यज STATA -'यादुरि- त्युदकनाम, रोमलर्थोयः“-इति |

(४ <) शतम्‌ शग सन्सायाम्‌ (are qe)’, निष्टातकारः HAT पूर्वमेव सत्‌ तम्‌ प्रथमदृष्टवात्‌ | “श्रपएव ससजादौ तास वौज- मवाद्धजत्‌ (९अ्रर्म्स्ञा°)-द्ति यमुः। श्रयवा प्राप्री (वा ae) —xfa धातः प्रायं पिपासितः | यदवा ; पञ्चसु एथिव्या-

१९१ निक्तम्‌ (निघण्टः) |

दिषु मदाग्धतेव्वन्तभावात्‌ तमिल्यच्यते | “मातान्तरिक्ं निर्भायन्ते afar शतानि (२,८)*-दइति fram एवादाररणम्‌। निगमो- steers

(ye) भुवनम्‌*। ox सन्नायाम्‌ Grog)! सुधुञजभ्सभजिभ्ब- ग्डन्द्सि (उ ° ₹,७१५)*- दति क्युन्‌-प्रत्ययः, उक्डगरोशः Wa ग्नेन सवं पदाथा दति सुवनम्‌ “य दमा विश्वा सुवनानि seq (ऋ०सं०८,३,९६.९)'- “दमा विश्वा भुव॑मान्यस्य (च्छ सं * २,२,२९.४)- इति निगमौ

(uy) afar भवतेरेव ‘eg शेषे (२,२,९ २)- दति खट्‌, ‘ez: सदा (२,२.९४), “स्यतासो रलुरोः (३,९, 22), इडागमः (0,2,2 4) 1 जलं हि श्रगामिन्यपि काले विद्यते, प्रलयेऽपि जलत्वस्य नाश्ाभावात्‌। निगमोऽग्वेषणोयः

(ae) मदत्‌ ‘ae पुजायाम्‌' wate (प°), कथादिख्च (च श्र °)। श्रस्मात्‌ 'वन्तमाने पटक दव्वगकछटवश्च (उ २, ८)*-इति निपातनम्‌। महति महयति वा देवता मनेन पुरूषस्येति महत्‌, AYA वा देवताल्ात्‌। Bar; मानेन ` खगतेन परिमाण्न अन्यान्‌ खस्नादूनप्रमाणान्‌ पाथान्‌ जहाति श्रतिक्रामति 'दथेत्तरा waft सप्तः- दत्य विष्णुपुराणे wae जलतत्स्योक्म्‌ भानश्रब्दाष्नहातेश्व एषोदरादिवाद्रुपसिद्धिः "मदन्त उल्ब ` खविर्‌- तदासौत्‌ खं०८,९,९ ०,९)-दूति निगमः

ee a मच ०० अम EN ययप्र

* निद &, UR. ©, RU. ८,९४.५०, RRS Res BG LR ULI प्रे; द। face & XR)

प्रथमाभ्यायः। १२ Be | ११७

(४ द) श्रापः*। एतदुक्र समानार्थैम्‌ * ° * हतं ताभिर ary, आप्नोतेः स्र कमेकलात्‌ तथाचाथवैषिका भुतिः- wat wa विश्चमावन्‌ (श्रय ° सं ° ४,२,६)'- दति यदा; कर्मछि किप्‌, RY ATA चापः, तदाप्नोतोखधो वा तदाप्नादिष्ध बो यतोस्तसादापो श्रम्‌ एन (श्रथ सं ° २,९ 8,2) इति Bf | “श्रापो fe टा मयोञुवः (७,४,५,९)'.-ति निगमः

(ag) arat मिरक्रमन्तरिक्नामस (द) ग्यवति प्राणिनः घंटृखाति wfafafa वा निगमेाऽग्बेषणोयः

(१५) amt “wy व्यातौ (खा० श्रा °)*-“श्रनन भोजने (या ०प०)"। “अरण्दवने युट्‌ (उ०४,९८६)-श््येतस्मार्‌ बाडखकादुदकेऽपि भवति “ण्यर्‌ चः-दृत्येव श्रोभोजरेवः शरुते व्याप्नोति जगत्‌, wad वा प्राणिभिः “तिर्यग्‌ बिलखमस ऊद्धबभ्रो ofa यशो fafed faueoa wards wer: एतत खाक ये शर्य गोपा महता ब॑भूवुः (श्रय ०सं ९०,९६,८) —<far निगमः ति

(५६) ae. मशदिल्यनेन समानम्‌ श्रजासुन्‌ प्रत्ययः (ge ४,९.८४) | “aw जिनेषि महिनि (चट०्स०४,४,२८,९)- इति निगमः “महो we (च्छ सं ९,९,६, द.निङ्‌० ९९,२ ७)" द्यत्र “मह उदकनामः- इति सकन्दखामो “ATR: खाहा

( ? )*--षति च॥ ` (५७) सर्थीकम्‌ ‘a गतो (rege) सन्तनुम्‌ (ख ०४, * qe ₹। Tu र। { षर ९,०.१६०।

16

१९८ निदक्तम्‌ (निघण्टः)

2)"-ष्तौकन्‌ were) श्रधिरतं faery बाडखकान्न भवति, गुणः, धावति सरलो कम्‌ “सलिलाय ला सर्धोकाय ला सतोकाच त्वा ( ? )*—efer fara: |

(ux) खवतौकम्‌ “खु क्रब्दोपतापयो (ग ° प)”, खरतिगे त्यथः (निघ ९,९४), शअरतिकमा (निघ ३,९४) “अलो- कादयञ्च (उ ° ४,२ ५) दतोकन्‌-प्रत्ययान्तेषु द्रष्टव्यः, निपातनान्तु- गागमः शब्दं कराति, गच्छति, पृञ्यन्तेऽनेन देवताः, Yous वा we देवतात्वात्‌ इति खुतौकम्‌। निगमोऽन्वेषणौयः ““सतोकम्‌"' - शति केचित्‌ पठन्ति ‘wee विश्ररणएगत्थवसादनेषु rege ° )*-पुवेवदौकन्‌ (उ ४,२५); दकारस्य तकारः गच्छति अवसोदति कुख्यामि, अनेनेति ari “सतौोकाय ar( 2 )"~- दति पूवेसुक्तो निगमः | रच स-अब्देऽवग्रहकरणं पदकाराण्यामभि- प्रायस्य वैचिश्यात्‌*

(we) सतोनम्‌ प्वैवत्‌ सवम्‌; दकारस्य तकाराऽपि निपा- तनात्‌ यदा; सतौ Wert wet; सामथ्यासमाध्यभिका वाक्‌, सा दना द्रा we तत्‌ सतोनम्‌; सञ्ततापुरण्णोख (&,2,25) - दति पुत्बद्भावनिषेधः “श्रथ eat aga: (छ सं ° २,५, ९४,९)”- इति निगमः ““खतोन dareat भरेषु (छ सं ° ९,७.८९)” इति

(६ °) गदनम्‌† "गाङ विलोडने (र ° श्रा °)" “युष्‌ बज्जलम्‌ (उ ° ९,७४}'- इति चुर्‌ प्रत्ययः, वडलवदनाद्खतवम्‌ श्रवगा-

* पद्कारेर डि ‘a तीकायः श्वमवग्टङीतम्‌। १९. ९, ९।

प्रथमाध्यायः। १९ Be | १९९

wa प्राणिभिः गरनम्‌ “र्भः faery गनं MIG (क ° सं ° ८,७,९ ७, ९) इति निगमः अनाम्भः गभोरमिच्येते नि- इक्या योजनोये

(६९) गमोरम्‌* गमेधातेः 'गमौरगम्मोरौ (उ 8.28) —fa नुगागम ईरन्‌ प्रत्ययो मकारलेपञ्च मिपात्थते। गच्छति यनतव्वाइतं वसतो दर्पेण “पवि Ba ग॑भौर श्रा (we सं०६,४,५२९,९)-“न तं ef वता गभीराः (छ सं ° ८, ९,६९.४) दति निगमौ

(६२) गम्भरम्‌। “छदरादयन्च (उ ° ५.४ ९)-इत्यर-प्रत्धया- जोवु द्रटवयः। निपातनाद्‌ गमेरन्‌ भडागमश्च पूवैवदधैः | यद्वा ; “गद उपादाने (क्था ° °)”, पुववदरन्‌, “इह भेवन्दसि' (सि ° को °वरे° age) | रेफस्य मकारा Awa चाकारात्‌ परः। गह्यते वसतोवग्यादित्ेन | “गम्भरेषु प्रतिष्टाम्‌ (च्छ सं०८,६,२, )-इति निगमः

(६ २) tats श्र्ययमिदम्‌। “वि यदजा अ्रज॑यनावरं यथा (ऋ ° खं ° ४,२,९ ४,४)'"-इति निगमः | aw पाटेषु “कम्‌” इति gud, afafaeaa * * * श्रत रईैमिल्येव पठितव्यम्‌

(६४) अन्नम्‌ “wr प्राणने (श्रदा ° °)" "कृव॒जरिद्रुप- न्यमिखपिभ्यो नित्‌ (उ ° ₹,९)*-- ति म-प्रत्यथः। अन्यते प्राण्छते प्रजाभिः; fe कदाचिदपि जलेन विना safe प्राणिनः “ve

Pues ४,२। निद १,९. ४,१९.५, RE षप०र,९। fawo ९, ९} ९४. ४, ९८, ९; WI § faq र, eI

१२० निरक्तम्‌ (निघण्टः) |

वादयो दोषा भवन्ति यदलाभतः। हि arene विना afr सखस्वस्याप्यातुरख्छ 8’ --इति वाग्मटः wear निष्टातकारः ; ware इति निदेशात्‌ लग्धयारेग्राभावः, श्रयते G1 श्रकहेतलाडा we मिनुच्यते। “हिरण्टदा eae (च ° सं ९,७,२ १,५)- दूति निगमः

(Qu) दविः “इ दानादानयोः (ज प°)" “र्चिगरचि- अरूभिच्छटिष्छदिगभ्य xfs: (wo ९,९ ९)- दति सि-प्र्यः rat पिपासितेभ्यः, श्रादौयते वा जकश्पभोगाय श्रयवा कयते देवतेदृशेन, प्रलिप्यते Sarat ₹विरिदं अशोमोत्यादि we: | ““हविष्वाजारे gut fafa’ (ao घं = ९,९१.३ ए,४)-“विश्वक- मन्‌ इविषा वाटृधानः (छण सं०८,२,९६,६)- इति निगमः

(६६) aut (६७) सदनम्‌ ‘ag विश्ररणगत्यवसादनेषु छ्०्त॒°्पर)" gay, मनिन्‌ (उ०४,९४ ०)" दति मनिन्‌ WA: | उत्तरच, युच्‌ बलम्‌ (ङ २,७ ४) इति यच्‌ विन्नौ- यते भिलारिषु पातात्‌, विकनोर्॑नतेऽनेन geree एति वा ; गच्छति वागष्छति निक, गम्बते वा प्राणिभिः; श्रवसादथति पिपासायक्र वा। इविविभ्नो महि सदम faq (wedeo,e,c,y)” - दति निगमः

(६ ८) waat

9 0 a * प° ९,६० ७, ४; Ro} |

¶† faqo ४, १७ © ९४. RR, ४९ 1 We % ६० २९४५. २, ४.४, १९. ४,०४. CRRA te) निश Qo, ४०

प्रथमाध्यायः। ९९ Be | १९९

(Qe) थोनिः* शयु मिश्रणे (श्रदा०पर)'। ‘afefrax- warerafoet निः (उ ° ४,५.२९) दति गि-प्र्ययः। चुतं मितं wan GTM: | यदा ; वेतेवैकारस्छ उकारः, शैकारा- त्परः Wem, एव प्रत्ययः परिवौतं हि जं वायुना Hw वा यदा; योनिः कारणमन्नस्य ‘sete ततः प्रजाः (ममः ,७६)'- इति हि स्पतिः “चरत्‌ free योनिषु प्रियः खम्‌ (च्छ ° खं° ८,७,७, ५) “ल्व एश्चभयुपरसय योगौ। (श ° सं ° ९,५,२ ७.,३)*- इति निगमौ

(oc) तस्य atin: यज्ञस्य थोनिः; नद्युदकेन विना afy- दपि यज्ञः कन्तु शक्यते, wre श्रागामिनो वर्वजलस्य योनिवा,-- श्रारिव्यो भौमं रसं रञ्िनादन्ते पुमवैषौकाले वर्षंति; तथा-"सद- सगुणमुतखष्टमादम्ते fe रसं रविः द्यकम्‌ “we योनिभवति'- दति माधवः “चतस्य योनि मा रुदः (० सं०४,९,९ 8,8)” “त्य danni सुजातम्‌ (ऋ ° घं ° ९,५१,८,९)''- इति जिगमौ | ` - (७९) सत्यम्‌! ag भवम्‌ 'भवेच्छन्दसि (४,४,९९ ०)- दति यत्‌ चदा; सत्तु साधुः “तच साधुः (४,४.८९ र) दति थत्‌ खताऽहमिति वा (ङन्दसि (५,९,६ ऽ) रति यः | “विद्यदसिविद्यामयाद्यानग्टतास्सत्यसु पेति ( ? )”-“कतात्‌ सत्य मुपागात्‌ ( ? )“-दइति निगमौ

* परे, ४। निश्० 8,55 ९९। १०९, ९० fate ६, UR. २, URI

ARR निरक्तम्‌ (निचण्डः) |

(७२) नोरम्‌* “लोम्‌ प्रापणे (ग ° °) | श्फायितञ्चिव्चि- afa (उ ° २,९ 2)—eanfer रन्‌-प्रत्ययः। नयति प्रापयति wie नोयते वा पुरषेण खाभिमतकायेसम्यादनाय | निगमोऽन्वेषणोयः

(ox) रयिः ‘dre गतौ (1 )* “श्रय दः (उ ४,९२४)' -श्ति wwe, गृणः। Trad गच्छति रयिः। यदा; रातेः (रदा ° °) द-प्र्यये बाङलकात्‌ युगागमे धातेषखश | stat पिपापितेभ्वः। निगमेऽन्वेषणोयः

(og) सत्‌ ‘wa भुवि (अ्रदार्प०)' 1 लटः शतरि “eT vata: (६,४,९९ ९)” सत्‌ वंदा विद्यमानं प्रणयेऽपि नाग्रा- भावात्‌ खदसि याः ( ? )—xfa निगमः

(ow) पूम्‌। “पु पाखनपूरणयोः (जु ° ्रया ° °)” fret तकारः “water (७१९९०९२), “इलि (८,२.७७), रदाभ्याम्‌ (८,२,४ २)'- दति निष्टानवम्‌, ‘carat मा णः (८,४, a) eft एवम्‌; wie रितं सशेलादिना, तदर्थिभिः पूरितं वा कटाहारिषु | wat; "पुरो श्राप्यायने' दिवादिशुरादिख ‘ar दान्तन्राग्तपुणदस्त (७,२,२ .७)“--दृत्थादिमा निपातितम्‌ उपभोाग- कोणं श्राप्यायितम्‌ “पुष पनं सिष्यते (श्रय °खं° ०,८,९ ९)"

--इति निगमः (७ ६) सवैम्‌| “ङ गतौ (गड ° °)" सवेनिधब्वरिग्बलब्वभनिव- * पण ह, ४। TW ९, ९० निश. ४, to} tT ‘ce wed’ दिवादिः, "य मतिरेवख्योः' ऋदिखदष्वे; नतु de wat क्वापि |

§ ६, ९९। face २, ९०। || free ९, ९४

प्रथमाध्यायः। ९९ Be | १२४

परवप्रष्यो तन्ते (७० ९,९४.९) रति निपातितम्‌ श्रवन Saar: तमनेन GMT; बाङखकात्‌ ale भवति; aig) उभयजापि पचाद्यच्‌ (३,९,९ २४) | हिनस्ति पिपासासुष्णं वा सर्वमसि aa मे याः ( ? )"- इति मिगमः

(७७) अ्रलितम्‌* ‘fa wa rede) भावे निष्टातकारः | fei लयः, यस्य विद्यते, तदचितम्‌। सवेदा सव रपभुञ्यमान- भपि सखमशत्तया उपर परि वर्षणादा लयरहितमित्यथः। fea: "निष्टायामण्यद्यं वाक्रोरैन्ययोः (६,४,९ ०-६९)'- एति विहितो दौः, अरज भाषे Wee, तस्मात्‌ भवति ; दोषा- भावात्‌ “चियोदीधात्‌ (८,२.४६) इति मिष्टानलमपि म्‌ भवति | “खलमयितं यथ॑न्ति (wae खं ° ४,९०,९)'*--“घमानमथैमकतितम्‌ (खण्सं०र AUT, ५)--““अरकितमल्य जद्ामि warer( ? )?— fa निगमा, |

(on) बरहिः† मिगमोऽन्ेव्यः ठरहेनल्वापख (So ९१९०९) इत्यादिना yaad साध्यम्‌

(oe) माम | ममते: (ग्ड ° °), "मनिन्‌ (उ ४९४ °)'- दति मभिन्‌-प्रतयये धातेाम॑लोपो रोधश्च निपात्यते मम्यते पुर्ेदंवतावात्‌ | festa वा निपातनम्‌ | गमयति नरौोतोरनिकट-

# faqe vw, LL, ९९, LQ!

पर श.प०४,२। निडर ए, ८।

t faqe र, २२. ४, २४ |

§ "नामन्‌-सीमम्‌ (ख०४,९४९)--प्त्यादि मेति यावत्‌ |

१९४ निक्तम्‌ (निषर््टः) |

after वेतसारौम्‌। seat “श्रम गत्धादिषु" oxarfe: “wa रोगे चृरादिः, गघ््‌-पुवः; अस्माजजिपापं पूववत्‌ अमन्ति गच्छमधनेन | a fe खनपानेापयोगिजले विद्यमाने प्राणिनेऽन्यच गच्छन्ति | तथादि-्रोजियसजलनटोप्रस्टतिषु विद्मानेश्चेव वासो fart रूटतिः श्रामयत्थमेन रोगौ भवल्यनेनेत्यथैः। “श्रे श्रमो- वचातनोः (ऋ सं ° ८,०,९५.६)'-दति afa: “नामानि यङ्क अधि येषु वदधते खं ° ०,९,द १,९)-“दधाना नाम॑ अञ्चि यम्‌ (च्छ जसं ° ९,९१९.९ ९,४)- इति निगमौ

(८०) afar) षट गतो (rege) अर्चिररविङख्पिक- रिच्छदिगभ्य इसिः (ख २,९० ९)" इति दसि-प्रत्ययः। सर्प॑ति दवद्रव्यलवात्‌। * ° निगञेऽन्वेषणोयः

(८९) wee) “शा व्याप्तौ (खा ° °)” श्रापः कमीस्ायां Wet मुर्‌ वा (उ०४,२० २)-गत्यसुम्‌ प्रययो बाडखकात्‌ जलेऽपि waft; wei श्राप इत्यनेन समानारथम्‌ “astat गभ श्रपसामुपसथात्‌ (च्छ सं ° ९,७,९,४).-- जामोनामभ्रिर- पसि SUT (Wed ° २०८०९ ४१९)५- इति निगमो

(८९) पविम्‌ “पुन्न पवने (अधा ° we) "पुवः सञ्ज्ञायाम्‌ (३,९,९ ४)'- एति करणे दज-प्र्ययः। पुमात्यनेना्मानं खातः | अथवा ‘aft चषिंदेवतयोः (२,१,९८ ६)- त्या रेवतात्वात्‌ RA TINT | पुनाति पापकृतः तथाच ममुः-श्ञानं

* gee, tt fargo ९, ९९। १० ४; ९। निद, ९।

प्रथमाध्यायः। LR Be | १९५

लपेऽग्िराहारेोग्टकमनोवार्यु पाश्चनम्‌ वायुः कीकंकालो श्रद्धः arte देदिनाम्‌ (५अ० धयो °)" एति “श्रतपविभाः खध- या मदन्तोः (चछ ° सं ° ५,४,९ 8,2) —afe निगमः

(र द) waa? नञ-पवात्‌ चियतेधातेः (तनिग्टङर््या fare (उ ° २.८ ५)*- इति तन्‌ cere fea हि प्राणिनिा- ` ऽनेन पौतेन श्रयवाऽत्यन्तखादुरसत्ादब्टतमिल्युष्यते ; तथा “अन्ट तेद्यापः-- इति afer “यचा सुपणा waa भागम्‌ (mae सं०९,२.,९८,९)'*- इति निगमः

(८४) इन्दुः “नि eat Set (Rome) श्रत्‌ 'उन्देरिादेः (उ ° ९,९९)'- इति विधोयमान उ-प्रत्ययो बाल कार्‌ भवति, धकारस्य carry ra cad खेन तेजसा रेवतालात्‌ यदा; ‘eat wea (Kege) | “उन्देरिशादरेः (उ ° १९ ९)'-दल्यु-परत्यय श्रादेरिदादे श्च wats ग्मिमिन्दुः | wat; दि weed . ° °) श्रसमादु-प्रत्ययः परमेश्वरं fe अलं देवतालात्‌ , प्राणिनां प्राणनस्य जौवनस्य तदायत्ता | मिगमोऽन्वेवणोयः॥

(cy) हेम} हिरष्छमामस्‌ व्याख्यातम्‌ (२) हिनाति गच्छति fra प्ररं, गम्यते वा तदथिभिः, aga ar वासु निगमो $ग्वेषणोयः?

(८६) सः|| | सुपूवादन्तेरन्तभावितण्ठथोत्‌ “्रनयेभ्याऽपि दृश्यन्त

* ae 81 f Te द, ९७. ४, 81 निद्० to, xt | tye

§ सा We Gog, t, ४, RBA | [| प° at 17

|. जिदक्तम्‌ (विषः) |

(८२,२,४ ५)" -ईति विष्‌, ग॒णः, “खरादिनिपातमव्ययम्‌ (९,९, २७), सुपो शक्‌, tee विसनेगोखः अनार छ्यादिजनितं aw सुष्टु शोभनं गमति नाश्रयति; खः। यदा; केवज्ञाटेष खां शिच्‌, ‘afi: सबापाधिन्यभिचाराथै- दृषटुक्तरिष्टाचषिद्धिः aq uaa दोषरद्ितत्मेन shit wae, gy मच्छ ति fra परटे्लिति वा, सुष्टु प्राणिभिगंम्बते इति वा; खः। श्रकाराश्नमप्यक्षि | पवाद्रमतेख बाञ्जलकाट्‌ भवति ° ° * “श्रविः खः शकते गते बुसं (qwogo ७,७,९९,४)-- "खशः सिषाख्बयिरोा afafey (ष्छण०सं०७,२,९,२)'- इति रेफान्तस्य fanart | “चासु खास at: (We do TF, yy)” TRATES | समा- WATS, TAT समानः

(we) ait: ‘gs विस्र (तु ° प”) कमणि चम्‌ qua मेषेगि ङग्दल इति wy; af समाः यदा ; सभा केः ; ae WATT (५,२,९ ७) वेगवन्ति हि वलानि “सीघे तेवं (षड ° सं, ७,७,९९,४).५-टृति विम;

(८ ८) भ्रम्बरम्‌ * | सन्पवाट्‌ curd: “ग्रदटद्‌ गिश्विनमखं (ए, ९, १,८)*- दतम्‌ संयते HE यद्धा; पचाद्यच्‌ (२,९,९ २४), छाति डि भिं संवरम्‌। एष्रोदरादिबात्‌ (६,२,९ ८) अम्बरम्‌ wal; wat ay: fret मेघनामसु(९ °) aval wer, Bae we "रा राने (चदा ०) ; maaey Daa wae: “asa क-विधामम्‌ (9,9, 4 र्वा ° )"-इत्यस्योपलक्षणा्य-

# प्र to |

प्रद्यमाथ्याथः। १९ We | १९९७

लान्‌ कः। यदा; WY तदरश्च शम्बरः | ware रागाणशर्भुत्छषटशचं सवेपदाथेषु TATE: | “wat wat जलम्‌'--दति माधवः “श्रति- चिग्बाय wat fatedt dre (४ ०स०२,९,९९,२)*- दति निगमः |

(Se) aq? श्राखः-पवेत मवेतेः Cae बाङलकीर्‌ भवति, उधधर्मैदटखतश्च “कर्दस्यभयथा (६,४.६८ ६)*--इति सुपि ae धियो रविधौथमनेा यणादेशो aeytin क-प्रथेऽपि भवतति | श्रा समन्ताद्‌ भधति विद्यते ma ‘gat भवतिः--एति माधवः “‘aitend’ भर्ता लनन्ति (ods १,४,८, ३). हेति निगमः

(८ °) वपुः टु aq वौलतनीसन्तनि (गद ०७०)" ‘afi एवपिधजितनिधनितपिन्या नित्‌ (छ ° २,९ ° )'--इ्युसि-प्रधयः। खपरेजेग Tom; Fert fe अखं साधकतमं भवति "चरिष्व- र्दििपवामिरेव॑म्‌ (० सं ° ३,१,७,४)- दृति निगमः

(९ ९.) wat! श्रन्धरि्नाशोऽम्बरभब्दस्य निवचने faatat- क्म्‌ (द) मिगलेऽन्देषकोधः

(५२) तौथम?। तवतेरद्धिकर्मएः (भिर्‌ ९,२ ५) “mate aq (ख ° ४,९ ° ८)'--द्ति यत्‌-प्रत्थो निपातिते xear वदधते ववीसु। "तुदति तेयम्‌"ः-दति कोरखामौ तदतः पुववत्‌ यत्‌-प्रत्यये निपातनार्‌ दकारलेपो गुणः। यद्वा; तिः

* ge tot T Vo हे, 01 { निद २,९०। ae २,६५।

१२८ निशक्तम्‌ (निघण्टः) |

सोच श्रावरणाथैः “araa slag: wast उम्याम्‌ ( ? ) ~ इति निगमः॥

(८ इ) दरयम्‌*। पूवेवन्निपातनाद्रुपसिद्धिः। उकारस्य दौषः (६,२,९ 2) | निगमेऽग्वेषणोयः

(< ४) waited) “ag सामथ्यं (reste) 'शटहटपिभ्यः कोटन्‌ (उ ४,९८ °)--दति क्यैटन प्रत्ययः ‘Mat tre (ख, RAT) इत्यन, काभिकाडन्निः -'छृपण-छपौट-करपरादयोऽपि Bary द्रष्टः” | उणादयो बलम्‌ (३,३,९)”-टति दयेव बाङलकाक्षवाभावः | भाष्ये तु--'शृपणारौनां प्रतिकेषो वक्रव्यः (स, ९,९ ८्भा ° )*- दति wana: | कल्यते तापनिवारणाय “यचा शपौटमन्‌ तददन्ति (Gods ७,७,९ UR)? इति निगमः

(< ४) ब्रकरम्‌† ‘soe Sar (निघ ° ९,९७)'। अस्मात्‌ 'चजन्द्राय्वञ्जविप्र (उ २,२७)- इत्यादिना ककारान्तारेभ्रो Target गुणाभाव निपात्यते | शोचते श्रटुक्रः। यदा; शोचते छ्वेलतिकमेणः (निघ ° ९९७) सम्पदादिलात्‌ (३,२,८ वा ०) किप्‌ fe, तद्यस्य ; रा मवर्थीयः दौत्तमिव्यथैः wal तेजः wat वा, रेतः-पयायलात्‌ देवानां रेतो वरष॑म्‌'-दति श्तेः उदकनामव्मपि aga! “Wary ते श्क्रमायुनाम्‌ ( ? )*- इति निगमः

* qo eg, tu! निश्र = ee | + We Yo 0, © २०, Q FUT: | { निर ८, १६. XR, (Ol

प्रथमाध्यायः | ९९ We | (Re

(९ ६) तेखः* Sq पाखने anfe wet) असुम्‌ (उ ° ४,९ ८४) तेजयति पाखयति प्राणिनः पिपासादिगिवारणात्‌। wat; “तिज fama Greate) agai श्रदनिजलादषां काव कारणयोरभेदोयचारात्‌ तेज इत्युक्तिः 1 निगभेऽन्वेषणोयः

(< ७) खधा† @-we उपपदे “ङ धाञ्‌ दानधारणयोः (ज * ° )*-दत्यस्मात्‌ ्रातोऽनुपसगें कः (१,२, द)" खमात्मानं सवी- म्तयामिणं भगवन्तं नारायणं धारयति श्राप नारा इति परोक्षा श्रापो तै agra श्रयनं तस्य ताः gal तेन नारायणः खतः (मनः ९अ०९०स्लो°)-दति। खं धनं ददातोति वा; wet- त्पन्तिदेठतवात्‌ | निगमेऽग्वेषणोयः

(९ ८).वारि waite: दण wera! वार्यते तत्‌ सेवादिभिः Gee!) वाजसनेये सौवामणौ-परेषे-“देवं बद्वा रितौनाम्‌ (च °वा ° सं ° २९,४५७)'*- इति निगमः। अस्य भायष्टदुवरः--वारिती- मासुद कवतौनां वारिप्रभवानां वा शओ्रोषधो्ां सम्बन्धिनि maz सोखम्‌'- इत्यादि

(ee) जलम्‌ जल घातने ° °)", "घातनं वैरूम्‌'- दति afr: ) जलति mad भवति यद्रा ; जायत इति जः। ्रन्येव्वपि दृश्यते (२,२,९ ९) - इति डो निरुपपदादपि जनेभवतिं जः ota: प्राणिभिः लायते stated दति जलम्‌ ला श्रादाने (श्रदा ° °) | निगमेश्वेषण्णोयः

* qo ९९ f Yo ९२,९. ९, Rot निद० ©, ९५। { “तायदस््मायमं पृवम्‌ः--दति मत्‌पु लक-पाठः।

१९० निक्तम्‌ (गिधष्डः |

(९० °) लेलाषम्‌*। जैः जातैः wad वाच्यते (rege) इति जलाषम्‌ | Swe उपपदे शपे; कमंणि चञ्‌ ‘HET ज-खवितं जातैःः--दति माधवः यदा ; जलाषमिति सुखनाम, qeta- लाद्पा तद्धेतौ area) “RE जलाषभेषजम्‌ (Mode 2,2, १९.४)'--दति निगमः ‘neregzaata वा-इति माधवो ऽभाषयत्‌

(९०९) ददम! दि परमेश्व (ग्ड ° पर)", efireraa | ‘eae. कमिनलेापख (ॐ ° ४,६४ २) इति कमि-प्रत्ययः देषला- aut परमश्वये विदथते। शण दसुग्‌'-इति ओोभोजदेवः ; tea निशं प्रदेशं गम्यते वा। यदा; इन्धेः कमिन्‌ षाखलकाललोपा धकारष् दकारश्च। Kat MIA द्दम्‌ ““खणारो at दद्‌ ययुः (ede ९,५.२६.,५)--“ता जिष्टया सदभेरं सुमेधाः (wed ° ५,९, ९०,द)'"-“ङ्पामिमाने श्रङणोदिदन्तः (ऋ०सं०४,१,९९, 2)”-इति fasta: tt

इव्येकन्नतमुदकनामानि (९०९) ॥९२॥

शअवनयः(५। oO) ee | PTO सत्याः | qn) धुन॑यः | ear) gerd: | खाद्‌- rt रार्धचक्राः९। we afc | Ta arg वध्व॑ः(*९ दिर ण्यवयोाः

* Yo 2, (९) कातिरिक्रखय व्येव पसकैष “यथ ।:*--रति, ठीकाशत्धन्यतख | (qu) Caw? | | “ora? 0. 0.

प्रथमाध्यावः। ९६ We | १११

रोडितः^ | TAC चराः) सिन्धवः | कुर्याः वये : wae) | दरावत्यः^०। पारव 0 सयः ऊर्जस्वत्यः८) पर्य॑खत्यः(९९) SUSE) तर खत्धः(२५। इर सखत्यः९। राधख- a भाखंत्यः^”। अजिराः९५। TATE नद्यः | इति सतप्तचिंशब्रदीनामानि+ १३॥

(९) अवनयः एष्योनामसु arena: (९) wala जगत्‌ azar, अयन्ते प्राणिभिस्तोरादिनिमाणेन “श्रारिञ्चन्तेे गवमयः समुद्रम्‌ (ऋ ° सं° ४,४,९९,९)- “गा त्राणा श्रवनौ|रसु्त्‌ (ऋ सं ° ९,४२९.५) रति निगमौ | fay बङवचना- MAA प्रायशः खवणात्‌ सवच बरववनान्तलम्‌

(९) यह्काः९। “या प्रापणे (श्रदा ° °)" “जेबयडजिह्णायोवा- प्वामोवा (उ ° ९,९.५२) इति निपातनात्‌ श्र-प्रत्ययो धाते्धंखत्व SMTA बाड्लकादापः Ba ङोप्‌ पौप्पद्ारिताद्‌ इयम्‌ | याति तांस्तान्‌ प्रदेशान्‌ प्रान्ते वा प्राणिभिः यदा; ‘asy— दति मन्नाम (निघ ° २,३), परवेवत्‌ SIT! VET मदव्यो नथः

(RQ) ^“ वयेः- इति माधवः (९४) “eran” 0, a) (२६) “arta” म. 0. DEB! (९९) “Raap gia यीकासम्प्तः। * “दूति नदीकाब्‌^' न्न {पर १।

{ शकव्चमाशतपाठा अपि cw परं ते एथिवीवाचकाः sre) तथाङि wa. संडितायाम्‌ -२, ९, ४, वनि भूमिम्‌, ततः ९, ४,२५.९ यवनिः--भूमिः, कतः दे, ९; ९, wale = भूमिद tia, दकव तु अबननिः=न्र्चङःद्तियाद्मा- Naty Gey: ९, t, =, ४।

§ te) निद. ८, ay

RRR निरक्तम्‌ (निघण्टः) |

दिधातजं वा ददं माम,--यातेष्टंजः, एषोदरादिः (६,२,९ ०९) याताश्च प्राणिभिः sara यज्नेषित्धर्थः। “aan: परिदोयन्ति ast. (छ०सं०२,७,२ ४,४)"'-““अवदधंयन्तसुभगं सत्त यङ्कोः (छ ०्सं०९,८,९ द.४)“- इति निगमौ

ay चित्‌ कोशेषु “यव्या” दतौदः नाम दृष्टम्‌ यु मिश्रणे (श्रदा ° °)" ए्यग्भावोाऽयस्यार्थः- दति नेगमकाण्डे “वियते (निर्‌ ° ४,२ ५) त्यस्य निवचने सकन्दखामिना प्रतिपादितः। “यु मिश्रणे दति श्रयं प्यते, प्रयुज्यते शच-- जनयत्यै ला darfa’—xfa, तथापि एयग्भावेऽपि वर्तते चायं वेरुपसगैस्याथः, कवलस्यापि दर्भनात्‌ -शुतं ware’, युतं भोजनमस्छ, "य॒ ताऽयम्‌'- इति एथगण्डत दति गम्यते--इति। mare “श्रासुयुवपिरपिलपिजपिचमश्च (द,९, ९२ ६)- दति श्यति प्राप्ते 'शृत्ल्यटो बलम्‌ (२,२,९ द)'- दति श्रवो यत्‌ (३,९.१८ ७), गुण, "वान्तो चि प्रत्यये (६,९,७९)' वासु मेधेरूदकेन मिश्रणोयाः, way खयैरभ्सिभिराख्ष्टेन yet भवन्तोति वा। श्रथवा युञ्‌ बन्धने (क्या ° °)” श्रमात्‌ अन्नग- दित्वात्‌ (उ०४,९०८) यक्‌ द्रष्टव्यः बध्यते org सेतुरिति, थव्या: BT; THAT धान्यविशेषेग्यो हिताः “खलयवमाषतिलं- टेषब्रह्मणश्च (५,९,७)*--टति यत्‌ नदौजवेनापि ager यव्या “ard ला यव्यामिः (ऋ ०सं ° ६,७,२,२)"- इति निगमः। “ER मिव genta: efi माधवभाग्यम्‌। श्रनयोयुक् ग्न्त खरयः

(2) खाः* “खन श्रवदारणे (ग ° °)”, श्न्येष्वपि इष्यते

* निद्र इ, UR. १०)

प्रथमाध्यायः। १३ Be | शद्‌

(३,२,९ ° ९)'-दत्यज “श्रपिग्रब्दः संवापाभिव्यभिचाराथैः (९,२, ९० ९भा > )*--दल्युक्े निरुपपदादपि अनिन्यतिरिक्ादपि खने ढेः प्रत्ययः, टाप्‌ टजहनभादिष्रेष खाताः। तथा श्रुतिः श्रां जिल मपिंहितः aang gy seat wa तद्वार सं ९,२,द८.,९)- इति, "नदर Bail अददद्‌ वको बाः (च्छ सं २,९,९ ३,९)`-इति च॒ मदौवाक्यम्‌* यद्धा ; खनन्ति wale वेगेन awe) श्रथ वा ‘@ दाने ( ? ) ‘ara क-विधा- नम्‌ ३,३,५८)"- दत्यस्योपलच्णाथैल्वात्‌ कः, राप्‌। “खे स्थेयं feararg °प०)*-दइति वा | खायन्ति स्थिरा भवन्ति ava रुद्धाः, रिंस्खन्ते at तेन, खाः | “सरायसतामुप खजा श्टणानः (weds 8 ,७,८,४) mney ते वरू aia (Bogor, 2,4) —xfa निगमो

(४) सोराः† “षिञ्‌ बन्धने" भोवादिकः व्रथैयादिकथ ` श्रएसि- चिमौनां रोध (उ ° ९,२ ४)-इति Tree: | सोयन्ते बध्यन्ते आसु सेलादितः भरिलारिभिरवतारा वा शरणात्‌ सौरः" दति TH धातोः कपञ्चकरिपरिश्नोरि्य श्रन्‌ (उ०४,२९)-दति बाज ware भवति रि-लेपञ्च “सौरा wet नदो-वचनान्तोदा eee श्रादयुदान्तः'-इति माधवः “gfaes: एथि्यां रौरा afy (कण्सं०८,९,८,४) सौरा we: सवितवे एथिव्या

* तथाचेय ममुक्रसकिका-“तज नदी बा चतुर्थो ब्यहमी दण्मम्यः-- एति ay चेयं ष} | Taxe €; ue |

18

१९६8 मिशक्तम्‌ (निघरटः) |

(wed २,१,२,३)- शति निगमः “तौरा aria tae: (Modo c,y,0 5,8)" Eft TIT

(१) Gran. etafe wars) “सोतसा विभाषाखररी (४,४,९ ९. द)*- ईति Q-ware. | सेताऽनुसरणाद्धि wet भवन्ि। “गवति Stat गवं खवन्तो (ऋ ° सं ° ८,५,९५,द)"-ति निगमः

(६) एन्यः ‘ew गतो (शरदा ° °) गवोच्य(ज्वरिग्या मिः (se ४,४ ८)'--टति बाडखकाजि-प्रल्ययः। "छदिकारात्‌(४,९,४ are) —fa Sta afer wa: गमन-खभावा हि ae: गम्बन्ते वा प्राणिभिः ) “fa ag वर्तन्त एन्यः (ode ४,९१,९२,२)* —<fa मिगमः एनो-ञरब्दा मरो-वचनो sata अन्यबायु- दाः इति माधवः। “ual एते हरतो अभिधिया (We qe R250 ₹,६)'--एति श्रस्योदारणम्‌

(७) धुगयः ° “धुष्‌ कम्पने" भोवादिः। बरलानटनेः “भुणिष्भि- पाण्णिचुण्डिणि (उ ° ४,५२)-इल्ुक् निप्रत्ययः किल धुन्वन्ति कम्पयन्ति तौरट्ारोनि, कम्यन्ते वा ख्यं मममङ्गोखलात्‌ “दिषे- दिवं धुनथो यन्यथम्‌ (च्छ००२,७,९ २.२) दति निगमः

(८) इजानाः† ‘aero we gare: परसमेयदो। व्यत्ययेन QING, अच प्रथमा-समागाधिकरण्वे ware भवति, सुमागमस्त करियते आगमानित्यवेन व्यत्ययेन वा रुजन्ति कूलानि “सं खजानीः पिपिष Key: (ख सं ° ९,२,२०,९).- इति निगमः

® faqe ४; eh ¢ पर ४,२। faye gal

प्रथमाध्थायः। ११ Be | १३५

(९) वकाः ‘aq रोषे (्०प०)' | श्ुधमण्डा्यभ्यश्च ( ? )-एति युच्‌ वचन्ति करुष्यन््ोव fe ताः वसमय वेगेन मण्डनः चित्रं बाधिता श्यव्ययेन प्रह्यथसरः। aT; ‘ay प्रापणे (ese) | ware यच्‌ ब्खम्‌ (उ ९,९४)* इति युचि धुगागमेो बाङखकाङ्‌ भवति खयं प्रवहन्ति हि ताः कचतिः प्रािकमेषः खात्‌--इति area: युच्‌ प्रायन्ते हि ताः प्राङिभिः पराप्नुवन्ति वा समुद्रं frat ari “प्र वणा श्रभिनत्‌ पदेतानाम्‌ (० सं०९,२,२९.९)- “महि व्योतिमिं हितं वपासु (we Go ३,२.,२.४)'- इति निगमौ

(९०) स्ञादोश्रणाः। खाद wae (gouge) aie सुम्‌ (३० ४,९८४) अर्थश्रब्टोऽकाराम्तोऽपि fran खउदकमामचु (९९) खादः, भच्छमाणः। भक्षणेन चाज बाधनं wad, तेन HS बाधमानेाऽण जलं यासामिति खादोश्रखेः, बेगवव्णखा इत्यः | ‘Sere, पादमव्यपरे (६,९,९९ ५)” तया माधवः“ धन्व. सा wa: खादः (Geode ४,२,२ ९.९) रत्यज धन्वदंशस्तदष्णखाः। ware: sera! खादो aaa erat तास्तयोज्नाः भरितकूलादकाः-इति Coma: (ऋ सं ४,२,२६,२)'-दूत्थयं from | woesmer विशेषम्‌ , अम्यो वा निगमेऽग्बेषषोयः

(९९) रोधचक्राः “ङधिर्‌ आवरणे (द्‌ ०प °)”, भावे (दश १५८)" घञ्‌ डु छ. करणे (तना ° °), ‘asd क-विधानः.

faqe ९, ६९२

९९१ निखक्तम्‌ (निघण्टः) |

(२,३,५य्वा०)-इति कः। ‘estat दे भवतः"- इति द्धित्वम्‌। चक्रम्‌ करणम्‌, राधः, रोधस्य निरोधस्य चक्रं करणं afacret विध्यते इति रेाधचक्राः। मदो get प्राणिनां @r- शच्चरणनिरेाधकारिणः | यदा ; रोधः तौर, तस करणं निमाण- मासां विद्यते तौरवत्यो fe नद्यः सकारसखे पण्ड्ान्दसः | यदा ; aa: करणे घञि (९, ३,९९) रष्यतेऽनेन जलप्रवार इति राधः शब्दः करणं निभाणमासां faut “समुद्रं खवतो राधवक्राः (ऋ ०सं० २,१५.९ BR) रति निगमः

(९२) इरितः* “इञ्‌ ecu’ भ्वादिः (ख °), “इ प्रसद्यकरणठे" gyrate: ( ? )। “‘waafeafera दतिः (उ ° ९,८ ४)* इरन्ि इलग्मादौनि वेगेन, प्रसद्य रन्ति वा निगमेऽन्वष्ोयः

(९२) सरितः गतौ (गध °)" पूर्व॑ aw (उ ९, ey) दति-प्रत्ययः। एन्य इत्यनेन समानार्थः “सम्यक्‌ safer सरितो धेनः (weds २,८,९९,९)'- at समुद्रान्त्‌ सरितः पिप्तिं (ख ° सं ° ५,५,९७,२)'“ इति निगमौ `

(९४) saat शश्रहि गतौ (ग ° श्रा °)" जनुादयञ्च (we ४,९ ° ° )--दति श्-प्रत्ययान्तेषु निपातितेषु इष्टयोऽयं we, मिपातनान्न-खापः, (तन्वारौनां छन्दसि बङलम्‌ (६,४,य८६वा०)' -ृ्युवङः गच्छन्ति तांस्तान्‌ प्रदेशान्‌ “श्रगु गमनात्‌ म्यः" दति माधवः। “खमयुवो खमनेव्वश्चन्‌ (ode ५,२,९,५)*- दति निगमः

* पु*९। पर २,५।

प्रथमाध्यायः। १९६ we | १९७

(९ ५) amen ‘wr तुभ हिंसायाम्‌" गवादिरात्ममेपरो, दिवादिः ्रधादिश्च परसीपदौ “दाभाग्ां भुः (उ ° ३,३९)- ति बाडलकात्‌ म्‌-प्रत्यये नकार उपजनः नमन्ते, मन्यन्ति, नभ्बन्ति दति mere: | 'जखादिषु न्दसि वा वचनं प्राङ्‌ णौ चङ्यपधायाः'- दति विकन्धितल्ात्‌ “जसि (७,२३.९ ° < )"-दति मुशाभावः | wer fe बाधिकाः कूलादौनाम्‌ (प्राग्वा नभन्वो नवका (wedge ९,९६,२,२)- दति स्तोलिद्धा निगमः “प्र पवत्य नमनुरचच्यवुः (च्छ० सं ° ४,३,२४.०)''- इति afar) we “सिन्धवः स्यनेभन्वः"- दति माधवनिवचनानुक्रमणोौ *

(९६) वध्वः "वह प्रापणे भ्र. °उ०)। ‘aet धथ (उ०९, ° )- इति waar: | वदन्ति उद्यन्ते वा शम्याम्‌ यदवा ; समुद्रस्य भायालात्‌ वध्व दव्युष्यते सरित्पतिं समुद्रः। निग- मोऽन्वेषणोयः! `

(९७) दिरण्छवखाः हिरण्छ्न्दो fram (९।२।९) “दयतेः कन्यन्‌ हिरख'-दत्थादिना “ठञ्‌ वरणे (खा ° °)" “नराय ay (० ९,२.७)- इत्यादिना रन्‌-्रत्ययान्तो निपातितः दृणाति fraa वाऽसाविति ze: ओ्ेतादिः fece: कान्त दष्टो aret ताः। यद्वा ; हिता wart water ममेः-प्रलहादजनयिश्चः, वारिकाञ्च तापादेभूम्या वा इति | “हिर खलाः परियन्ति ash: (क ° सं ° २,७,२ २,४)- एति निगमः

* aaa: meee गभादितिवत्‌ नममयः उद्कामिः- एति ततैव सा यशोयव्याष्छयानम्‌ |

t fawe ene) -{ खन्सं०४,२, २९, Kam,

{as भिखङ्म्‌ (निष्ट)

(९८) रोहितः* ‘ee वौजजयानि (० प°) इङरहि- युषिग्य इतिः (उ ९,८ ४)" रोडन्धामिर्वीजामि, wear fe वोजानि प्ररोहन्ति निगमेाऽन्वेषणोयः

(९९) शतः सम्ुवोत्‌ शु गतौ (श्र ° ° )-रत्यस्नात्‌ “क्षिप्‌ (२,२,७६)'- दति किप्‌ प्रत्ययः सक्ताः See ware QS | LAI महानगद्य्च परस्यरं सङ्गता भवन्ति ततः सख्त CYT सख्त सङ्गता दति माधवः | यदा ; वतेः सम्य रादित्वात्‌ (३,३.८९ ४वा०) किप्‌ eau angen: wa cae, तया खर वरन्ते इति सुतः | “सरक सः सञ्तायाम्‌ (x, ९,७८)'- इति सः, सखुलः। ‘age: खोतसा यक्राः"- इति माधवः | “ere घेना qe सलः (क ०खं०२,२,८.,९)- दति निममः

(९०) wert “ण गतौ" तनादिः (Ge) "पचाद्यच (2, ९१९ ४) wee गच्छ म्यषठाः। CET; चरं इत्यकारान्तमणदक- गामेदयुक्षम्‌ (\ ५९०) श्रं ्ादिलादच्‌ (५,१,९ 20) | अख- wat हि we “अर्तँर्ोसयुपगाः"--इति ares) तज पे -धापुवसन्यतिन्धा नः (उ ° ३,६)'- ति ame BRT; TUTE (२,९,९ Qa), WH: "उदके नट्‌ (Gog eer) श्यनि विहिता seria बाङलकाद्‌ भवति “warctr अनवद्याः (०सं०२,४, ९६.२)- दति गिगमः॥

* १४. २,६। निर्ण १९, ९७ |

प्रथमाध्यायः। LR we | ११९

(९९) सिन्धवः* “खन्द प्रलवणे (ग ° श्रा °) | ‘eee: सम्पर- धारणं धच (उ ° ९,९९.)-द्यु-प्रत्ययः स्यन्दन्ते इत्थ; “gat ser, सिन्धवः wtanfei: (खण्सं०३,२,९३,४)*- “ae ते सप्त सिन्ध॑वः (ख सं ° ६,५,७,२)'- इति मिगमौ

(९९) ger शल dart (भ °)" कालन्ति संख्याय भस्मिन गिलादय इति कुलं पवतः कुले प्रधान wd पवते भवाः कुल्याः | ‘wa कंन्दसि (४,४,९९ °)“ इति aq कुखिश्रनिवैचमे ‘gem: (निर्‌ ६,९ ७)” मेघस्य gare वा सखमुक्छरिताः प्रदेष्ाः, कुलाः, तेषां श्रातनः cae: | मेघस्य पव॑तस्य वा ममु- fea van ge भवन्तोति gen) सीरसखामो a कुलानि पर्वतामि श्यति पचच्छंदनेन तमुकराति, कुलिशः? द्व्ुक्षवाम्‌ wat; ङुल्याऽल्या छजिमा सरित्‌ (अम ९,९ ०,२ ४)'--ए्त्यज graft व्याश्या-“शजिमा get शच Gwar ge | कुले ay: ‘aw साधुः (४,४,८ र)-इति यत्‌ यदाडः- "कुश्यादानं we विद्यात्‌ ge मान्ये व्यवस्थितः | waaay कुल- भित्यन्ये रलं! वा कुलमुच्थते"-इति। “ant gen विधिता: uve (० सं° ४,४,९ ८.) कृष्या इवाऽऽ्त (acdc २,६,८.९)- इति चं मिगमो

© fame ४, २९. ९, २९.९०, UI “wart wawd vert खी विताधिनाम्‌। eqad गडस्यानां fread wQUfaara ॥'?- इति wrt: | Saeed मध्यलं watafa तथाविध woraa

यावती भूभिवाद्यवे amy fafa यद्ति- इति RYT (मन्‌; ०) ६१९) |

१४० निरक्तम्‌ (निघण्टः) `

(x द) वर्थ; | “टज्‌ वरणे (स्वा ue)’, ‘TS सम्भक्तौ (त्रया ° श्रा °)" “Tae: (उ ०४,९ ४)" - इति इ-प्रत्ययः, “छदिकारात्‌ (४,९,४ वा °)*--दति Ste वरणौयाः सम्भजनोया वा वयः | निगमेऽन्बेषणोयः |

et नाम माधवः “खतावयः*--दत्यपठत्‌। -खतमिन्युद्‌कनाम (निर्‌ ° २,५९),.ढन्दसौ वनिपौ (५,९,९९९वा०)*- द्रति मल- afar वनिप्‌, "वना (४,९,७)"-इति Saar, “शरन्येषवामपि दृते (६,२,९ २७)" दति Me; टतावयैः “ऋतावरौरप mena: (छ सं ° ९,२,९२,५).५ इति निगमः॥ अच खन्द- खामिना "नदोनामः--दति ama, युकं WH खरयः

(९४) उः? “ऊञ्‌ आच्छादने (रदा ° ° )- इत्यस्माद्‌ इणो तेख | va दति एथिवौनामसु व्याख्यातम्‌ (९,९,९ ०) | मर्धो नद्यः, कादयिश्यो वा wa खेनोदकेम

- एतदादौनासुन्तरेषां arat निगमा श्रगेषष्ठोयाः प्रायेण (२५) इरावत्यः। शइ गतौ (श्रदा ° °)" “खञग्राग्रवज्ज- fan (उ २,९९)*-रग्थादिना रप्रत्ययो गुणाभाव निपात्येते दरा बलं, तदासामस्ति aay, a4, Sty

(९६) Waa: पवैतश्रब्दो निरक्रा मेघपवतार्नां नामत्वेन (९,९ ०,९) ‘ETM (४,९,८ ₹)-इत्यण्‌, Ste (४, ९१९ ४)

(९७) warm | “ख गतौ °), | लट्‌, ढता ङोप्‌

Wego Ql सं ४,८, 0 निगने।ऽस FUE

प्रथमाष्यायः। LR Ge | १४९

स्वेदा गममस्तभावः “नवति खोत्या ma watt:

(ष्छण्सं०८,५.,२५.,३)' दति निगमः) sa सत्या षति विशेषणम्‌

श्रस्य स्याने “रेवत्यः” इति केषुचित्‌ केशेषु दृश्यते i तदा; "रयिः" द्य दकनाम (९२,७३)। रथिरासामसीति मतुप्‌, *रये- Hat मडलम्‌ (६,९,२४या ०)"-दति सम्प्रसारणम्‌। “पतिः सिन्धूनामसि रेवती नाम्‌ (छ ०्सं०८,८,द३८,९)'-ट्ति भिगमः। सिन्धुशब्दा विगरेषणम्‌॥

(९२८) ऊजेखत्थः* ‘ast बलंप्राणमयोः' चुरादिः (प ०) mgm (उ ° ४,९८४) | ऊजेयतोनल्यूजा बलं तेन ae “AT यामेधाखजा विनिः (५,९.९२ ९)"-'बलज्कन्दसि (ue, GRR) Tae मतुप्‌, तसौ wae (९,४,९८)- रति भ-सञ्ज्न। धलवत्यो fe न॑ः यतः waitin स्िरानपि टक्षादौन्‌ cia “्रोजसा वा एता वदन्तौ रिवैरतो रिव श्राकूलन्तो रिव धावन्तौ ` fia( ? )—sfa aftr in

(२९) पयसत्यः† “पा पाने rege) पिबतेरौ चासन्‌ {६.,४,६ 1 उ०४,९८४) पोयत दति पयः पायतेषा (are arc) श्रसुनि arswara; शायः पो (६,९,२८)-टतिं निष्ठायां विदितः पौ-भावे भवति व्तेऽनेन Raa प्राणिन दति पयः | उदकं तदत्यः{

* निर = RR) fF Te Ol t निमम्खस्य Wode u, ६; १४; ९२ Rea 19

xeR farce (निघर्ट्ः)

(३ ०) सरसखत्यः*। सर ॒इन्युदकनाज्नि निरुकरम्‌ (९१९,२८) ; तदत्यः खरखत्यः† it

(a) तरख्त्यः | "तु ज्ञवनतरणयोः (ग्ड ° ° )* श्रसुन्‌ (उ ° ४,९८४) तरग्नेनापदमिति तरा बलं, तदत्यः `

(२९) Wea “इञ्‌ रणे भढ ° °)" श्रसुम्‌ (उ ४, ९८४) “उदकं ₹र उच्यतेः-दति निरक्रम्‌ (४,९९) ; तद्धि बरहवे रन्ति, aa दियते वा प्राणिभिरपभोगाय, तदत्यः¡

(३ ३) राधखत्यः राधसा तोरण, तदत्यः “fea रोधखतौ TH (छ ° सं ° ९,२.९७.९)- इति निगमः

(ay) भाखत्यः2। भा Stat (gate प°)" श्रसुन्‌ (उ ४, Vtg भा दोर्निः, तदत्यः; दो्रिमत्यो fe ve

(ay) श्रजिराः|| “श्रज गतिचेपणयोः (ग्ड ° °)* “af शिभिर-श्थिल-स्थिर-स्िर-स्थविर-खदिराः (उ ०९,५९)'- एति farang वो-भावाभावख्च निपात्यते | श्रजन्ति गच्छन्ति faa Waa Be नाव दति। यद्वा; श्रजिरम्‌'--दति लिप्रनाम (fage २,९. ५), श्रजिराः ahem

(३६) मातरः¶ ‘ae माने (श्रदा०्श्रा०)"। ठम्‌-ठवचो, “शं सिक्तदादिभ्यः सञ्ज्ञायां ठन्‌-ठचो** (उ ° २,८७)- इति वच

* पः १६। f निगमसत्वद्य Wedeg, ८, Ro, k FIT | { fannerg we de ९, २०, & RUF |

प° ९, १४

q faqe १९ ८, ४) ९४० ८} ६८० ९९२; © | दमो दरपिचदादिभ्यः Taal चानिरौ--दतिकोर पाठः।

प्रथमाध्यायः। १४ We | १४४

मात्‌ "म षटखस्ादिभ्यः (४.९९ °)"-इति ङोप्‌-प्रतिषेधः निर्मीयते प्रजापतिना, मान्ति arg श्राप इति वा, areata ररिक्रा इति वा ; नदोमाटक इति fe देशस्य व्यपदे्रः* “sar सप्तमातरः (च्छ ०सं ७,१,४.४)-““इितोयमा सप्तशिवासु माढषु! (ऋ ०सं० ९,२,८,२)''- इति निगमौ

(३७) नद्यः† “णद श्रयक् शब्दे ° °) Gere (३, ९१९. ४) | तच नदट'-दति टिदयं पद्यते (४,९,९ ante), तता ङगैप्‌ नदन्ति मद्यः। * * *। न्स ea न॑ः समुद्रियः (० सं°९,४,९९.,२)*--श्रतोपं शाप वदन्ति (odo ७,७,२०,४)- दति निगमो

दति सप्रचिंग्रन्नदे) नामानि ९२॥

शत्यः) wa श्रवा ? ATS | सप्तिः वहिः दधिक्राः दधिक्राव{। रतग्बा< | Ta’) FeO Spates” श्नौचैःखवसः५२। ताष्यं ५५ आशुः" ब्भ: अरुषः मांखंत्वः | spare’ | Gate’ सुपशाः९५]

Oe नखम्न्‌-टटाम्-सम्यन्त्र रिप faa: | स्यात्र दोमाद्वे टेवमाहकख यथा-

ऋरम्‌-दति अ्मन्को.२,९,९२। { पर ४, २) निडर २, २४. ९, २४. ११, ५९।

(e) “vam”? गन्व्यः रिक | we सं 1, 5,2, a—tfa 4 ay fran:

(१९) fafcws aaa “Whegea:” cia |

(६८) “माःखल्वः'' ‘Saige: ङः, अस्येवमपि © an: we gs 0, ४, ९९, Rl We Fou, ४, २९, 8 दूरस्य वग्रहे a खे. हति पदकार सम्मतः, "म खतुः-- ANI च।

(१९९) “mara: 0. 7. | (२०) “are.” wy

९४8 fama (निघण्टः)

WATE ATW ware | ware: | अश्वाः(९८। इति षड्षिंशतिरश्चमामानि* १४॥

(९) wert श्रत सातत्यगमने (गड ° ° )' “₹त्यच्युटो बह-

लम्‌ (३,२,९९ ₹)'- इति कर्तरि यत्‌ श्रय वा श्रन्रादयश्च | (उ ४,९ ° ८)*-- दति यत्‌ प्रत्ययो द्रष्टव्य: | Bafa सततं गच्छति, गच्छत्यनेनाश्चारोह इति वा। “वामल्या श्रपि कख वन्त॒ (we सं० ४,९.०३ ०,४)'-टूति निगमः (२) दयः। “इय गतिविक्रान्ते ° ०)" पचादय (2,2, ९२४)। दयति गच्छत्यध्वानं, विक्रमते वा श्रश्चादरीनां गति- विशेषो विक्रमणम्‌'-दति ठत्तिः। “eat विद sats ad, धुरि (Se Ge 88,8 5,0)"—“eatfa (ताणत्रा० ९,९,७) दरति निगमौ

(a) watt “छ गतिप्रापणयोः (ग्ध ° ०)" "लामदिप्चर्सि- पशकिभ्वा वनिप्‌ (उ ° ४,९ oe) af वनिप्‌ प्रत्ययः। गच्छत्यध्वानं भरापयत्यध्वनः पारमिति ar ्र्वररणवाम्‌ (free ९०,३९)* --इति भाव्ये सखकन्दखामौ भावये तु श्र्वररणदाम्‌ रत्या प्तवचयं द्र्टयम्‌। श्रत्ते रन्त्णीतणथीदा “शरन्येभ्याऽपि दृश्यन्ते (३,२,७१५)- दति वनिनि ूपम्‌। प्रयते कसादिना प्रतिक्षणं पा््टयादिनेति वा, यद्य; “* * * शअरन्यमाञितः were इत्यथैः wer Wife

ee

(९४) “ararera” ग. iid | * “cgrara”’ a) fawo ४, ९९ J fate ६०, २९६

UWATMT | १९ Be | १९५.

परतनः “gat वन्वन्‌ करवा नावा (अआ०खं४,५,९४,४)- इति निगमः |

(४) वाजौ* "वज गतो (zege)’) घञ्‌ वाजा वेगः “रह्शरणिः प्रसभो वेगो रपे जवे वाजः'--इति मिचष्टः (?)। शश्रजि- wary (७,२,६ ° )- इत्य न्यासः-वकारस्यागृक्रसमुष्याथै- arg वजेरपि कूुलप्रतिषेधसिद्धे भवति वाजः वाज्यम्‌'--दति | वाजा Sata “श्रत इनिठनौ ( ५,२,९९ ५) वाजो वेगवान्‌ श्वः यद्वा ; ASA, देवताले विलं णेन, श्रश्वजातोयले तस्नान्युकि- AGMA तदान्‌। वाजाः प्ताः श्रश्वन्नस्येति वाजो-एति चोरखामो वेजनवान्‌ वा and कम्पनं कम्पितः खयं, कम्पयिता वा परेषा faare: श्र “श्रो विजौ भयचलनयोः (ङ०प०)*- Cae वा जश्रब्दः एषोदरादित्वात्‌ fag: | “विमोचनं वाजिगो रासभस्य (छ ° सं ° २,२,९८.५)- दरति निगमः

(५) स्तिः "वप समवाय (ग्ट ° °)। 'सपिनसिव्रसिपदिभ्यस्तिप्‌" -इति श्रौभोजदेवः। सपति सङ्गामेषु स्सामेवेति गति-कर्मणो वा aff: 1 “सपतेः स्याथात्‌ः- दति माधवः ‘ee गते (ere ge) --श्रस्माद्वा fared गुणे Taare बालकात्‌, सपति सिः |

“sare Cx uate at wife (ode ६,९,२,२)- र्ति निगमः

(&) वद्किः‡ ‘ae प्रापणे (ग ° °) ‘afefargaxzerer-

Wa. ८।

T freee, ए। { भिर ९, ४;९.८,३।

११६ गिरक्तम्‌ (मिघय्टः) |

afer नित्‌ (उ° ४,५९)-दति नि-प्रत्ययः। ध्ये ता वन्ति awa: (ऋ ° do १,९,२ ६,६)- दति निगमः

(७) दधिक्राः*। (तच दधिक्रा sane दघत्‌ क्रामतोतिवा दधत्‌ करन्दतोति वा दधदाकारो भवतोति वा (निरू ° २,२ 0)’ द्व्यच खन्दखखामो-'दधिक्राः; दधत्‌ धारयत्‌ arofed क्रामति; दधत्‌ क्रन्दति eared Fare करोति; दधदित्याकारौ भवति श्रधि- feaa ; ईषदवनत-मध्यभागः, उद्धत -कन्धरः, कुञ्चितघोणः, सिमित- चुः, कषभ्रक्रिकाकारो भवतिः-दति सट दधच्छब्दः पवपदं तस्य एषोदरादितात्‌ (६,३,९ <) तकारलेाप दकारान्तारेशचच। क्रमतेः क्रन्दते राङ्प्वीत्‌ करोतेवन्तरपदं, तच, कामतेः “जनसन- खनक्रमगसमे faz (22,8 ७)'- इति विर्‌, "विद्धनारनुनासिकस्यात्‌ (६,४,४९)*-दत्टातम्‌ क्रन्दः “श्रन्येभ्येाऽपि दृश्यन्ते (२,२,७५)' --दति विच्‌, व्यव्ययेनानुनासिकस्यात्वं, दकारलेपञ्च एषोदरादित्वेन करोतेः किप्‌ युक्‌ चानुवत्तते। Be धाते; परो यणादेश; दधिक्राः “करतुः दधिक्रा aq सन्तवौ तत्‌ (च्छ ° सं ° २,७,९४, ४)”-टति निगमः

(८) दधिक्रावा wa “श्रन्येग्योऽपि gaa (३,२,७१५)- दति afaa | अन्यत्सवे पूर्वण समानम्‌ ay | “2 धिक्रावेषमूजे सखजेनत्‌ (ऋ ° सं ° द,७१९. ४,२)'- इति निगमः

(<) एतम्बा शण गतो (rete °)" दरिष्ठगुरावामिद- मिलुपृूविभ्यस्तन्‌ (उ ace) ef तन्‌ प्रत्ययः कमरि

oom

* go ४; ४। निर्ण २, २०; ९२८. ६०, Ro]

प्रथमाध्यायः। १४ We | १8ॐ

"हतेऽपि दृश्यन्ते (३,३,२)'--द्व्युक्ैः गतेऽपि भवन्ति एतं प्राप्तम्‌ "गन्त गतौ (शप), शदणनोभ्यां वन्‌ (उ ९,९५०)' -इति बाड्लकार्‌ वन्‌ प्रत्ययः रि-लापञ्च गम्यत इति म्बः गन्तयो Sm एतः प्राप्तो गन्तयो येन एतग्बः way शेघातिश्यन गमनारम्भ एवाविलम्बितं गन्तव्यदेशं प्रापभ्ोतोति एत उच्यते "एतम्बाः प्राप्नगन्तवयाः'--दइति माधवः यद्वा ; एतशब्दः WTA, गमेः किप्‌, "गमः को (६,४.४ ° )"--इत्यनुनासिकलेपः, “ऊञ्‌ गमादौनाम्‌ (६ ,४,४ AT?) ATLAS शः। श्रागमनमागूः | धातुपसगयोः स्थानविपयैयः प्राप्तः एतस्य श्रुक्घवणस्यागमनमस्वास्त मवर्थोयस्य लुक्‌। CAT. LAI WT: | यदा ; एतः Va वर्शाऽस्यास्तोति "केश्ादोऽन्यतरस्याम्‌ (५,२,९ ° < )-श्रन्येभ्योऽपि दृश्यते (५,२,९ ०९ वा ° )'-इति व-प्रत्ययः, गकारउपजनः। “Ue gave wt मलर्थीयो भवति--इति माधवः, संव॑षामश्वानां यच atta शौक्रमस्ति रूपेण वा एतम्वा-अ्म्दोऽे वर्त्तते | तथाच भविश्राखाषाडढौ मन्थदण्डयोः ( ? ) ta पदमन्नरो-“विभ्रा- खाषाटशब्दौ रूढिरूपेण मन्धदण्डयोर्वन्तेते, तेन यथाकथञ्चिच्छा- धुत्वानु शासना arate: क्रियते दति | तेनामलर्थऽपि दोषः। "एतम्बा"--इत्याकारान्तपाढो यथादृष्टम्‌ “एतम्बा fea सुयजा युजानः (we de ५,५,९ ७,२)*- “एतग्वा चिद्य एत॑शा युयोजते (० सं० ६,५,८,२)''- इति निगमादौ “सुपां सुलग्‌ (७,९, 2९) इति विभक्रेराकारः

(९०) एतशः (दण गतौ (श्रदा पण)" ‘eae

१६४८ निशक्तम्‌ (निघण्टः) |

(उ ° ४,९ ५)--दति AWN | एतशः गमनक्ु्रलः। यदा ; एत-शब्दात्‌ लोमादिलात्‌ (५,२,९ ०) WE एतदा एतच्छरोर्‌ एतशः ; एषोदरारिलात्‌ (६,२,९ ° ८) सबैषिद्धिः। “एतशो वति धषु am (Ho Go ५,५,५,२)”- “यदेतशेभिः wat wate (ऋण्सं०७,८,९२,द)- इति निगमौ

(९९) Gar पद गतौ (feomte) | ‘eae वः (०९.९१५ द) दति व॑-प्रत्ययो बाडलकात्‌, श्रकारस्यैकारः षोदरादिला न्‌ (६,३,९ ° ८) पद्यते meals पद्यतेऽमेनेति षा "पदेः वैदो गतिक्रियायाम्‌ः--दति माधवः | “Gat हिल मरि गाणां eat (ष्छ०्सं०७,३,२४.४)'- इति निगमः

(९२) Thaw ewe उपपदे wera: (ब्धा ° °) गादेवी (ग्ड ° श्रा °) शेषदुःसुषु रच्छार्थेषु खल्‌ (३,२,९ ६), एषोदरादि- त्वात्‌ (६,२,९ < ) खषातेः रेफलेापः, गाहेद्खत्वम्‌ | शरश इदयामे- मिन ररोठ awa] दुगेह capa | दुगड एव The, पर्ञादि- Tee (५,४,२८)* यदा ; "दु खेन गरहितव्यवात्‌ दुगार जख सुच्यते'- दति माधवः, तच भवे दो हः, "तच भवः (४,३,५ द)'- इत्यण; “we योनिवेा श्रग्वः(्रत ° त्रा ° ५,४,४,४)*- रति af “सप्तखछषयो दोग बध्यमाने (च्छ ° सं° २,७,९८, दे)" दटति निगमः॥

(९ ३) भओेाचेःश्रवसः अग्टतमन्थने जातेाऽश्वच उशेःअवाः। खे मंहचछवः कोत्तिरस्येति, ‘warm (४,९,८ २)-- श्य ण्‌ तन्क्लोना श्वाः स्वं निगमोऽन्वेषणोयः।

मर््पाठेतु मवा्मके ले.माद्गसे ews cause | To ° च> पे t afa UVTI इया र।ःश्रवसमन्रुवन्‌ --इ्ति Wao संर २०,६९८,९४ REM |

प्रथमाध्यायः। १४ We | १४९

(९४) ताच्चैः* ठमस्मते गन्तव्य, तों waite कियतोति are: वरण-ब्रब्दात्‌ तौण-अष्दादा पवपदम्‌, Tata: slat वात्तरपदम्‌; पृषोदरादिः (६,२,९ ९) wat रि बेगवश्रादाकाश्न weafaa fe दृश्यते प्रेशकैः। यदा ; वेगेन arelargenat are YA | “तुरक्गगरडा ATR (HHT ०२.२,९४१५)'--दत्यब ठचस्या- पत्यं ताच्छः, मगारिलयात्‌'--दति सौरसखामौ | निगमेऽश्बेवणौयः

(qu) श्राप: “Saag व्याप्तौ (खा०श्रा°)/। 'शवापाभजिमि- सखदिसाध्यग्रुग्य उण (उ ° ९.९)' | WRATH श्रश्रातेवा areata (२,२.,९) warts महाश्ननोा भवति श्राव्रररिति चिप्रनाम (निष २,९५), what at “दूवचबव्वाप्वु (we Bo ६,२३.९ २,८)* इति निगमः

(९६) onli शच भास्करमिभ्रेण--श्रभ्रम्‌ oftaca, श्ररुषं भारेाचनम्‌'- दति arena वाजसमेये त-“यश्नन्ति av म॑रवश्चरग्तम्‌ ( ०६० ९,९,९९.,९)- द्धन, wate युश्छन्ति aufafa, witsatigaa स्यत इति वा"

(९ ७) weet ‘w गतिप्रापण्योः (rege)! खणाति ्भ्यासुखं गच्छति, wid वा adfafa: | यदा; अरुषमिति रूप- ara (निघ 2,0), मवर्थयोऽकारः, ATTST VATS: | "इरि" WITT यच्यते (चछ०मं०७,२,२७,९)'- दति निगमः

# ४,४। निद toned are वायः (निद्र १०, Ra )। - RIS, ८, UG Leas स्यापि frat मविदुसङति | § १५० २, ९४ निद ९,६. ९, ९।

|| go ३, ₹। T प०८। 20

१४० निडक्तम्‌ (निधणटः) |

(९८) मांखत्वः। "मम art (दि०श्रा०) | पदस्य न-लौपा- भावः एषोदरादितात्‌ (६,३,९ ८) | “aera चरस्य santa षे atda@ वा एने at qua (० सं०७,४,२९,४)- इत्य, माधवस्य प्रथमभाव्यम्‌- "महो मरतो, मे, Te सोमस्य, Be सुखकरे भवतः ये कर्मणो माले श्रश्वनामेतत्‌ | ae चरतोति | we: क्रियमाणे यद्धे बाशयुद्धे, वधे शचणां रिखन- We भवतः | सोऽयं अखापयच्छः चुम्त्ेदयश्च च्छेदनं प्रद्रावणम्‌ अथय yaad: Tae | श्रच मांश्चत्वस्य * * * | समाब्राय- पाठेषु* aaa इति gad) ‘ay माखतेवैरुणस्य aga (चछ ° खं ° ५,४.१९ ९., दे)-इत्यच माधवः-'मंखतु रित्यश्वनाम * * *। दृद तु वरुणविश्षणम्‌' मंखतेवेरुणस् महान्तं बभुम्‌'-इत्यभा- षयत्‌। ; निरूपणोयम्‌

(९.९) श्रव्यथयः{ | एषामष्टावुन्तराणि बहवदिल्युक्रम्‌ (निर्‌ ° Reo), श्रसन्देहाथेमेतदादोनि बहवचनान्तामि नामानि ‘ae भयचलनयोः (गढ ° श्रा)" | दन्‌ सव॑धातुभ्यः (उ०४,९९४)- Tall प्रत्ययः, नञ्‌-समासः | व्ययन्यमि सङ्गमेषु wae. ye भयेऽणव्ययः स्यादिति भावः यदा; वययिरिति क्राधनाम ( निध ° २,९. द), श्रारोाहण-ताडन-बन्धनादिभिमे कध्यन्तौत्यथैः “^पतजिभिंरश्रभेरव्यथिभि।ः (ऋ ° सं ° ५,५६.९. ६,७)*-- दति निगमः॥

* मिदक्रसमानरायपाटेष अत्या्ञ्रमामसु इत्यषेः | संडितपाटठे "मांख्तेाः- इत्येव, पदपाठे तु .मंखतेाः-- दति, याख्छाकाखे-

Ste "सखतः --दत्ये प्रतौकमबसम्बितभिति ध्येयम्‌ | { एवमेव vefmireg |

प्रथमाध्यायः। १४ Be | १४१.

(२ ०) श्येनासः* | श्येमः wanted गच्छति (निर्‌ ४,२९४)- दति भाय्ये जसि श्राष्नसेरसुक्‌ (७,९.५.०)' श्येनासो दुवखनामो अर्थम्‌ (ऋ ° सं ° २,५.५.५)- दति निगमः

(२९) सुपषाः† “पृ पालनपृुरणयोः (जु ° °)" ) धापवस्य- व्यतिभ्यो नः (उ ° द.६)'-दति नप्रत्ययः gored यवसादि- मरदानेग, पूरयन्ति वा गभः देषारवादिना सङ््रामसाधनलात्‌ पतते वा बाडलकात्‌ न-प्रत्ययस्तकारस्छ रेफ, भ्रोभनगमना इत्ययंः। मिममेऽग्केषणोयः॥

(९२) पतङ्गाः | ‘ae गतौ (गढ ° °)” “पतेरङ्गच्‌ (उ ° ९, ९९७) यद्वा ; * * * wera ‘Tag qaqa (३,२,६ स्वा °) - दति खर्‌, खच्च feat ana: (२,२,६ cate), खित्यनव्ययस्य (६,३.६ ६)-दति मुम्‌ पतङ्गा दति “wer ga पक्षिणो ग्वन्‌"- इति श्रूयते “रये यक्षाम श्ाञ्जवः पतङ्गाः (चछ ०्सं०९,८,९८.४)*- दति निगमः श्रागररश्ब्दा विशेषणम्‌

(९ इ) नरः? “Why प्रापणे (श. ° °)" "नयते डिख (ख ° 2,९ द)- इति wa प्रत्ययः। जसि नरः नयन्ति श्रारोहिणम्‌, कर्मणां नेतारो वा नरः। “लं खरो हरिति रामयो नुन्‌ (we सं०९,८,१ ६.२) इति निगमः नुन्‌ श्रश्वान्‌"-दूति माधवः

(२४) याणाम्‌ “ङ कोरि (ग ° °)" “ऋदलेण्ठेत्‌ (३, ९,९२ ४)” खलोनाद्याकषंणे मुखादिष्वङ्गेषु कुटिलो क्रियन्ते wan: |

* प०४,५। fate ४, २४. RR, ९। T Jou { arftiaaeam “गमेः सुपि are: —tfia | § qo 8, ९। निद्र tt, XI

१४ निर्क्षम्‌ (निषण््ः) |

war; करतिर्निकमेा (निष ° yt), ‘emect away (2,2, ave) —cf त्‌। ww we: eran ‘sft मता" दूति ares: | “praTera’—ciq aurgeq]:) “adt इायाणाम्‌ (Go do 3 .t,0,8)'—tfa निगमः

(९४) Carer? ‘er fear (शरदा ° ०) ‘gaafe इमिकमिकषि-(युध्यवि) भ्यः खः (उ ° 2,५९)'- दति स-प्रर्ययः Bia गच्छन्धघ्वामं, गच्छन्तः पद्धिरष्वानं हसन्ति at शैष्ना०५, ९,९) हंसासो ये वां धमन्तो अरस्िधः (ख्छ०सं° 2,७.२९. ४)"--एति निगमः

(२६) अश्वाः “श्र व्याप (खा ° श्रा ° )' Sastre कसिखटिविशि्डः कुम्‌ (उ ° ९,९४८)'--रति कुम्‌ प्रयः | WaT तेवा बाडखकात्‌। शरच्युवतेऽष्वानं महाका भवन्तोति * ° °। “यदाचिषुदिंयमञ्पर मः (क ०सं०२,३२,९२,५)-टति किगमः।

इति षडं्रतिरश्चनामानि ९४

दशेन्तराण्यादिष्टोपयोजमानौत्याचचते साश्क्य॑न्ञानाय (निङ्‌ °

९,२८)'-इतिदासपश्तऽपि पुक्यल्ाधरपन्लावहाराचे वा

इर eae! रोदितोभरः। इरित आदित्य- स्य रासभावश्िनाः५। sts: पृष्णः“ | gaat मरुताम्‌“ | TA गावं SHE शावाः सवितुः free ४१ Tee KR Meee

(९) ^ अरण्छा माय उषसाम्‌” इति कासिरिङ्ेष adds, पर warined न्धाद्धाविश्डः।

प्रथमाध्यायः। १४ Bo | Ure

विश्वरूपा wwe: | नियुता वायोः. इति दश- ऽऽदिष्टोपयाजनानि* १५॥

०५९) दरो eae सामयानादिक्रियायाः साधनतात्‌

(९) Ufearsa: 1 frees ज्वाला seat व्यार्चिमत्यः

(a) इरित श्रादित्यस्य शरितवण waa: प्रातरा दित्यस्य

(४) राखभावश्िनाः श्रश्रिभोगकाले रासभवणा, तत्काला- चितेन श्यामलेन asad व्यपदेशः

(५) OTT: पृष्णः। श्रजा श्रजनात्‌। THY: काले रश्मयो गच्छन्ति

(६) एषत्या मर्ताम्‌। प्राषि aaa: wear विचिचा मेघ- माला मरुताम्‌

(७) seat गाव उषसः उषसः काले तमेऽभिभबे श्रदणि- माया मागन्छः

(८) श्यावाः सवितुः सवितुः काले श्ामवणा भवन्ति

(€) विश्वरूपा weeds! “कन्दांसि वै विश्वरूपाणि (अत ° are ८,४)*- इति गतेः

(९०) नियुते वायोः श्रप्‌-प्रटृत्तौ ठणपणानामबादेः सच्च- रणाग्मिश्रणाज्ञियुतः tia खन्दसखामिग्न्धाः

शब्दन्युत्पत्तिस्तावत्‌ प्रदष्वेते-

(९) रो! “इञ्‌ हरणे (ग ° °)" “इपिषिरहिदतिविदि- िदिकौन्तिभ्यश्च (उ ° ४,९.९.५)"--दतौन्‌-परत्ययः हरते रथम्‌

* “vanfgeratraratfa” a | tT पर, Ul निङ्० ४,९९.७, ९४।

९४8 निक्तम्‌ (निधगटः) |

श्च ताष्ड्मकम्‌* ‘gare वा rw We, ताभ्यां Ae wa रति (६,९,९)'- दति ; afer पशे करणे इन्‌ “Sama वा TRG दरौ"-दरत्येतरेयत्राह्मणम्‌ (२,३,६) “ऋक्सामे प्रे हरी' --इति यञजन्राह्मणएम्‌ (४,४,३ ६) "न्द्रो दरं यजे श्र्चिना रथम्‌ (ऋ ०सं० २,२१५.९)" इति निगमः

(२) रादितः। “weefwafina दतिः (उ ° ९,९ ४)"-एति इति-प्रत्ययः। रोदन्ति श्रारोान्ति रथं वग्यादिवमिति रादितः। "रादिदश्च Tefen (Modo ६,२,२९,९)- इति निगमः॥

(३) इरितः पूववत्‌ इतिः (उ ° ९,९ ४) रन्ति रथं तमे वा खभासा। यदा; Ufa: पोतवणव्ना eftcar वा। “यदेतदयक्रादरितः सधस्थात्‌ (Ge सं ° ९,८,७,४)'- दति निगमः॥

(४) रासभो राध शब्दे ° श्रा °) “रासिवद्िभ्याश्च (उ BUR ९)'-रव्यभव््‌-प्रत्ययः। रासते शब्दं करेातौति रासभः, तौ रासभो | 'गदंभरयेनाश्चिना उदजयताम्‌'-दति ब्राह्मणम्‌ (रे ° ब्रा ४, ९,२)। “यश्चाथां राख्भ रथे सं ° ६,६,८,९)-““तद्रास॑भो मास्या सदसमाजा (ede ९,८,८,९)- दति निगमौ

(५) श्रजाः| 1 “श्रज गतिकेपणयोः ° °)” पचाद्यच्‌ (2,2, ९२४)। वोभावाभावे व्यत्ययेन श्रजन्ति गच्छन्ति aaa: क्षिपन्ति वा तमः। “asa ररिवा अजाश्च श्रवस्यताम॑जाशच (च्छ. सं०२,२.,२.४)- इति निगमः

* सामवेद्‌ाषत्राद्यशामामादिमम्‌ श्तपथाभिधाममिति याबत्‌। { Ret प०९। || निड० ४,२६.९; ४।

प्रथमाध्यायः | १५ We | १५५

(६) एषत्यः षु दषु सेचने (गढ ° °)” | 'वन्तेमाने एषन्महत्‌ (६,४,३ वा ° )ः-इत्यादिना सिद्धम्‌ “एष्य: सदह सङ्गताः इति माधवः। तदा "पयोगादास्यायाम्‌ (४,९,४ ८)*- इति Ste “उपो रथेषु एषतोरयुग्ध्वम्‌ (छ सं ९,२,९९.९)'- दति निगमः ..

(७) गावः* व्याख्याता रश्षिनामसु (९,५,३) गन्त: “यङ्ग गवा मरुणानामनी कम्‌ (श ०सं० २,९८.९) दति निगमः॥

(८) श्यावाः† Se गतौ Greate) | ‘amet वः (उ ९,९.१५ द)'-इति बाहलकाद्‌ व-म्रत्ययः। श्यावे धूसरा- रूएो वणः, तदन्तोऽपि wan; गृणवचनेभ्यो मतुपो wa: (९,४,९९ वा °)" “वरि जनाञच्छयावाः भिंतिपादेा wer (श्छ ° सं°९,२३,६,५)--इति निगमः |

(८) विश्वरूपाः] | नानावणोश्वाः “ृदस्यतिख्च सविता विश्वरूपैरिहागतम्‌ ( ? “era विश्वष्टपा quis (we Ho २,२.५.९)- इति frat

(९.०) नियुतः?। नि-पूषीत्‌ "यु मिश्रणे (शरदा ° °)"-इत्यसमात्‌ faq: नि युवन्ति मिच्रयन्ति ढणएपांदोनि, श्रात्मानं रथेन वा wat; नि-पूवोत्‌ “यमु उपरमे (श ° ° )'-इत्यस्मात्‌ ‘eat रतिः (० ९,८ ९)"-टति बाडलकात्‌ उति-प्रत्ययष्टिलोपश्च नियम्यन्ते सारथिना नियुतः। “frafgar चविष्टये' दुरोरे (च्छ ° सं ° ५.६, ९४, द) दति निगमः

दति दशादिष्टोपयोजनानि ९५

* निङ्० ६९, T Geel t निद्° Ro, १४. UR, Pe, UR, Ss VS] $ निद ४, WI

१५९ निख्छ्म्‌ (निघण्टः)

याजते TMA” | afar | दीदयति | भ्रोचति | मन्दते भन्दते. रोचते द्योत॑- ते MAA? Ga’) इत्येकादश ज्वलति- कमाणः+*॥ Vs I

(९) भ्वाजते टु भाज Ae श्वादिरात्मनेपदौ “भ्राजते मरणिदन्‌ (च ° सं ° ७,७,२.,३)' इति निगमः

(९),(३) भरा्रते \ vasa दु भरष्ट श्बाग्ट रोष" वादो श्रत्मनेपदिज "वा भाश्वाश्रभसुकरमुक्तसुचसिचरुटिलषः (३, ९,७ ° )"--इति Ta श्छन्‌, परस्मीपदितवं कान्दसम्‌ “नि तिग्मानि भ्राशयन्‌ भाष्यानि (छण्सं०८,६,२०,५)'- दति निगमः “अराश्यति .भिलाजितादौनि'- इति माधवः | खाश्यतोति पाठान्त रम्‌ भ्राश्छतो तिवत्‌ प्रक्रिया

(४) दौदयति। Few धातुः (firme ९०१९८) यदा; ‘ae रौभिदेवनयोः (शरदा ° श्रा °)" -दइत्यश्य धकारस्य दका व्यत्ययेन, ‘ase कन्दसि (२,४,७ द्‌)"- इति चप लुगभावः; परसमीपदिवं area) “यो अनिष्मो रोदयद्पस्वन्त a: (ge सं ° ७,७,२४,४)- इति निगमः

(५) शोचति ‘spe wi warfe: परपद, aaa (९) “wrafa?—cafa टीकारुष्मतं पर are हते | “Tae” a |

“हा श्वे" 0. 2 “area” F नूनमयं fafarare: | (९), (Xo) “योतवे | खातवे""-इति यत्ययपाठः

* दति ण्वलतिकमे कः “नयकर व्वरतिकभेाशो धातवः" निड०१०,६९ { निद०५,९. १०३४६

प्रथमाध्यायः। १६ Ge | १४५७

ल्नेका्यैलाद्धाद्नाम्‌ “aaa शोचिषा ग्ाश्धचानः (We de ४,२,७.४)'- दति निगमः

(६) मन्दते* i "मदि स्ठतिमादमदखभ्रकान्तिगतिषु" श्रच दौ- प्यथ: | वारिराद्मनेपदरौ निगमे ऽन्वेषणणोयः

(७) भन्दते “भरि werd सुखे च' ्वादिरात्मनेपदो, रोय yaar निगमेऽन्वेषणौयः

(८) राचते{। ‘ea दपः शरादिराद्मनेपदौ कथादिख “वि यत्‌ द्यी a रोचते etm (ट ° सं ° ५,१,९९,४)- हूति fara:

(८) द्योतते ‘qa दोप" वादिरात्मनेपदो “रित्‌ (Woo yy, ३,४)-- दति निगमः

(९०) ज्योतते॥ “युदरजुड दोप" श्वादिरात्मनेपरो | चकार- Eee: | यदा ; धयुतेर्विग्होतः। "थुतेरिसिन्ञादेशखच जः (ser, ° इ)"--टति इसिन्‌-प्रत्यये विहिता जा बाडलकादजापि भवति। निगमेऽन्वेषणोयः

केचिदस्य स्थाने ““न्द्यते""- दति पठन्ति छदि संवरणे दति चुरादिः परङीपदौ, व्यत्ययेनात्मनेपदं टिलापः ; "दन्दसयुभयथा (2,

# qo 8, te | निश्० २,४५.४, २४.९५.९११ ९। Go &, tui निद० ४,९॥

fawo २, २०. २, UL. Rt, AE I

§ निर ९९६, १९

|| fawe 8, 81

Tq २,१.९२, tel fre ९, FI

21

१५८ निक्तम्‌ (निघण्टः) |

४,९ ७)*-दव्याद्धंषातुकल्वादा टिलोपः | निगमदज्रनान्निणयः

(९.९) श्यमत्‌* द्योतते युत्‌, सम्पदादितवात्‌ (₹,३.९ gate) किप्‌ दयुरस्तौति मतुप्‌, एषोदरादित्वात्‌ (६,,९० <) तकार- aia) यदा; “दित करोडाविजिगोषाव्यवदारद्युतिस्हतिकान्तिगं- fag (fecac)—seena दध्यात्‌ दिवेर्दौव्यतौति- विचि प्रत्यये द्योतनं दिव्‌, तता मतुपि ‘fea उत (६,९.,९२९)- इत्यलं दोतिमदित्यथेः समान्नाये यस्य पदार्थस्य यद्‌ वाचक माख्यातं नाम तत्सदेवान्यचापि पद्यते | तथाददि-कान्तिकर्मसु ( निघ ९.६) उशिगादि, व्यात्निकमंसु (निघ २,९ ८८) आरन्रुवान इत्यादि, मदन्नामसु ( निघ ° ३,३) ववक्तिथ fare, पश्यतिक मैसु निघ ° ३१९९) विचषेणरिव्यादि ; एव faerie दुमदिति नाम- पदस्य wages पाठः; किञ्चित्‌ द्याततेविंृतलादिवेश्चनेका्थत्वात्‌ ज्वलनाथैलस्यापनाथेम्‌ “युमदमोवचातनं tater (weds ४, ९,९२.६) दति निगमः

इत्येकादश ज्वलतिकमाणे wag ९.६

Taq? | wert” | saa” | मस्मलाभवन्‌*” ae 1 TO | aa AsO इर < POE शङ्गाणिः९५। ETI

* faqo ¢, te (८) “qa? चख |

(९६०) “शिः? क-म-व्यतिरिक्तेष “Sef” a | (ux) ‘werie’

प्रथमाध्यायः। १७ we | १५९

इत्येकादश ज्वलते नामधेयानि नामधेयानि १७ गौ दमा AT खा: Sea अना श्यावी! विभा- वरो वस्तो Tix: ArH AT ऽवनयो ज्यो दरीडइन्दरस्य भाजते जमदिति सप्तदश इति निण्या प्रथमाध्यायः समाप्तः;

(९) जमत्‌£ श्र स्कन्दसखामो- तावन्धेवेत्षराणि जमदि- व्यारोनि वलते दो्िमतः सत्वस्य नामधेयानि * * इति | “जमु WER (ग्ड ° ०)” “ata जमदंग्िना (२,४,९ ९.९८) -द्त्यादिषु जमच्छब्द उदादरणम्‌

(२) कस्मलो किनम्‌ “* * * करमलोकं भवेत एति माधवः। एषोदरादिः, उत्तरे “नमस्या कल्तालौ किन | ममेाभिः (खट ° सं ° ९,७.९७, द)“ इति निगमः।॥

(३) जश्ञणाभवन्‌ | “FSET जश्जणाभवन्‌ (Wego gz, ०,४)*--दटति निगमः

(४) मस््मलाभवन्‌ “मल्मलाभवन्तौत्यासादयामि ( ? )” -इति निगमः

* “ante एदङशौति sera” “दृत्येकार्‌ष् wear नामानि” |

ख्-चपुखलकातिरि क्ष्विद्‌ ख्पप्रतीकसङ्गड वाक्यं दश्यते, waren tet सर्व॑

जव येदिकप्मन्धेष।

{ “दति Heese प्रथमोऽष्छायः'' डः (दूति चतुयीऽध्यायः, a; खन नये fae Wer प्रथमाध्यायतवम्‌, शन्दसो हितीयत्नम्‌, war ब्योतिष शती याध्यायलम्‌, aaa fare: प्रथमाध्यायः Zati ततुथेः।

§ प° ९, १४ | fee & ९. ७, ९४

|| (क ल्चयत्यपगम यति मलमिति कल्मलीकं ae, nena’ —cfia सायकः |

श्र खापस्तम्बश्ाखायामय मन्वेष्या |

१६० गिसक्तम्‌ (निचयः) |

(४) श्रचिः* “श्रचे एजायाम्‌ (भ ° °)” “श्रचिचिङ्खपि- afzafae दिः (उ०२,९ ९)'- दतो खि-प्रत्ययः अर्चन्त रेवतादर्चनसाधनतनादा श्रचिरम्धादिष्बालादिः | “श्रयेरंडो श्रविष्ठा यातुधानान्‌ (ऋण्सं°८,४,५.,२)''- ति निगमः

(६) भोचिः। भोचतेञ्चैलतिकमंणः (निच ° ९,९६) oe qwaw इसिः (उ ०१,९०९) tea शोचिः “यदस्य वात अनयातिं wife: (odo २,५.,७.५)?- दति निगमः

(७) तपः “तप सन्तापे (rege) | तप दाहे (rege) वा श्रसुन (उ ०४,९८४) तपतोति शरीरादि “परा ब्रणोहि तपसा यातुधानान्‌ (० सं ° ८,४,७,४)--श्रगरे यन्त॒ तपस्तेन तं प्रति तपा (श्रय्सं° २,९८.९) दति निगमौ

(८) तेजः “तिज fart (खण्श्रा०)*। श्रसुन्‌ (०४, १८४) | निश्छति तनुकरोति तमः पापं वा यदवा ; "तेज पालने प०)'। श्रसुम्‌ तेजति पालयति प्राणिनां प्रकाशदानेन | “श्र यत्ते तेजस्तेन (श्रथ ° खं ° ९,९८.५) दरति निगमः

(८) welt इञ्‌ रणे (श्ट ° °)” श्रसुन्‌ इरति तमः श्रे यन्ते इरसेन (श्रय ° सं° २,९८.,२)*“रको हर॑सा UTE (ऋ °सं°८,४,७,४)- दति निगमौ

* दूकाराकोाऽचिश्ब्दाऽपि हश्छते प्रकाष्वचनः। तथादि-ऋरमं० १, ४, ६, द. “चेय प्रकाश्ाःः- दति gree |

Jo te

{ पर २,९९.४, Pawo ४, re |

प्रथमाध्यायः। १७ We | १९९

(९ °) afer? 1 वुिष्टज्िपाष्णिचुिग्ध वि" रति “यु करण- Jat ° प°)"-इत्थसमाक्नि-प्रत्यये गृणाभाषो निपात्यते जिघन्तिं रोप्यते यदा ; “ww दोप (लना ° °) इगुपधात्‌ कित्‌ (ख ° ४,९९.६ )'--इति cma: erat fa: | ‘od क्ायामिव Be: (ऋ छं ° ४,५,२८,२)“- दति निगमः। श्रा ga शं सलावदे (We सं ° ४,८,२९.९)- ति

` Sefer —efa केषुचित्‌ केशेषु दृष्यते, तदयुक्रम्‌ ; नेगमकाण्डे “श्रा ofa, ( निर ° ५८)“ त्य, “व्वलन्नामसु क्राधनामस (निघ ° ९,९ ३) पाठटादनेकाथलम्‌'- दति सखन्दस्ामिवचनात्‌॥ (९९) श्टङ्गाणिं = ‘waft we? )', श्रच प्रटङ्गस्यानोय- लार्‌ crea उच्यन्ते | “चिञ्‌ सेवायां (श ° ° )-श हिषायाम्‌ (क्या °य °)” शटणणतेद्रंखञ्च (उ ९९२ ५) गन्‌ (९२९), कित्‌ (९२९२९), नुट्‌ (५२४) इति श्रधिक्रियते, श्रियतेबाडलकात्‌ सम्परसारणादि भवति भितं fe तदाञ्जितं मण्डले हिनस्ति तत्‌ ate प्राणिनः ‘sexy अयतेः (निर्‌ ° २,७)'-इत्यज च्ातेवीः--दति निवचनस पाठः श्रौनिवासोये व्याख्याने दृष्टः | श्रमु हिंसायाम्‌? क्रयादि; ¢) SRI गः, BATTS ऋकारः | ुरव॑वदथैः | यद्वा; दिधातुजं, रणाय हंसाय गतं मस्तकादेरद्गतम्‌ ऊद्धंगत मत्ययः रटणातेडखख्च (उ ° ९.९२ ५)-रति गन्‌-

# €९। Tz UR, 48, 8! faac ue! †+ fawe 2,9)

१९२ निशक्तम्‌ (नियः)

प्रत्यये नुमि रूपम्‌ wa वा ad Tau aad मुद्धतं र्ति तत्‌, प्राणिनस्तस्य निष्यत्यादिना शिरसा fatafafa वा चिरः-शब्दान्निगंमेख श्टङ्ग, शिरस श्रादित्याज्निगतमित्यर्थः ; ‘ae वादित्यः भिरः प्रजानाम्‌'--दइति aura ( शत ° त्रा ° ७,४,९,२ ०) fax उपपदे wae fare ward मकारे चोपजने रूपम्‌ | प्रषोदरादिव्वात्‌ (६,९,९ <) aaa रूपसिद्धिः; श्टक्गम्‌। Asife रटङ्गाणि। “aa गावो रिग्रङ्गा wae: (छ ण०सं० २,२.२४, ६)'"--“वि शृङ्गिण मभिनष्छुष्णमिनः (ऋ ° सं ° ९,२,२,२)*- दति निगमौ

“्र्यायपरिसमासिद्धचनं दवचनं, ait तथा दर्भनात्‌“- दति as स्कन्दखामो श्रन्यचापि एव सवव यदा ; fran पदस्य wend "तस्य परमासेडितम्‌ (८,९,२)'- एति महा- सञ्ज्ञाकरणस्य प्रयोजनं वण्तिम्‌ “श्रषथेसञ्ज्ञानम्‌, waa श्रधिक मुष्यते (८,९२भा ° )*- दति; तेनैवज्ञातोयकदिर्ववना जायन्ते दति शब्दविदो विदाश्चक्रः। यथा-श्राादशनोयाहादर्भनोयः (भदा ° भा ०)- इति

दति श्रचिगोचस्य देवराजयज्चनः छते नेधण्ड्ककाण्डनिवैचने प्रथमोऽध्यायः

sq दितीयाध्यायः

एला

“कक्मनामान्येन्तराणि (निर्‌ ° २,९)- इति भाग्ये खन्दखामो “उषखनकमेसम्बन्धात्‌ We कमेनामान्युन्तराण्येव षडविं रतिः श्रपः अप्नः" इत्यादोनि। क्रियते दति कमं श्रनाितविशरेषाणं कर्मणां मामघेयानि, सति साधारण्येऽसाधारणनि निफेतयानि, वाक्याथ वभ्रात्‌”--दति

शपः अप्रः) SHV THOM] Aq | Fae? व्रतम्‌ maT | शकम कतुः“ | करुणम्‌ | करणानि“ करांसि ^ कर न्ती\५ | करि कत्‌^५। चखकत्‌ कर्वम्‌ कन्तः | रक्तं qe) | meat”) | Tee) Wet (९२) | श्रमी (२९) | शिमी (९५ शक्िः(९५। freer | इति षड्विंशतिः कर्मनामानि १॥

(९) अपः | (2) bo “aa airat (qToqe)? | श्रापः

(४) “tu”? म. ac. D. FI

(६) “fast? ai (€) "शः a. 0. D. FI Cal? ei “nag? | (९४) “करन्ति ब. iid |

(१९) “aag:’—xaft रीकासम््रतम्‌ |

(९९) “aw” aCcD FI (२४) “afm FI

* Ogg aes” a |

faqo 0, २७ | { qe & 8, 0) fame &, RQ I

९६४ | निशम्‌ (निधगटः। |

कमोख्यायां खो गर्‌ वा (उ ° ४,२ ° २)"-रत्थसुन्‌ विकल्पेन मुडागमश्च | श्राप्रवन्ति शि तत्कन्लारम्‌ STATA वा तान्‌ फलरूपेण। “ददर सामेंभिस्तदपेा वा wea (ede २,६,९४,५)-“^ते बोभमं बोरवदगोमदश्नः (ष ° सं ° ७,८,९९, ९) दति निगमौ

(द) दषः “दसि दंषनदशनयोः' च॒रादिरात्मनेपदौ ; श्वसुन (उ ४,९८४) दश्यति fe तन्तत्फारणेन, दृश्यते दुषिभिरिति वा। अथवा; “दसि मेाक्तणः चृरादिः परश्मेपदौ ; way (we ४, ९८४) दंसयति araafa पाप्मनः पुरूषं संसारादापटोा वा wat; ‘ag saad दसु (दि ° °) ्रचान्तर्णोतष्यथेः | कम॑- waft बा डलकानुम्‌ | उपर्िपयितव्यं हि तदन्तन॑तव्यमित्य्थैः | दस्मस्य चारुतममसि दंसः (wede ९,४,२,२)'- दति निगमः

(४) वेषः "विष्ट व्याप्तौ (ज ° °)" पचाद्यच्‌ (2,2, yas)! वेवेष्टि व्याप्नोति ada, ard विस्तृतं ati यदा; “वेवेष्टि दव्यन्तिकमेसु (निघ ° २,८) gat परिषेबेष्टि ate यति wad कत्त म्‌ "कमरे at वेषाय (यण्वा०्सं०९,६)- दति निगमः

(१) मेपः। "विपि: प्रेरणाथेःः-दटति माधवः। Wea (Seg, ९८४) | Harsha कमकराः। यदा ; वेष्ट कम्पने ° त्रा °); aga (उ ४,९८४); बेपः। “@ घेण॑सा तुविजात स्तवानः (ऋ ° सं ° ४,५,९९,२)- दरति निगमः॥

(६) विद्धौ * "विष व्याप्तो (ज्‌ ° °)" ‘ore: किन्‌

* निङ० Ut, Ul

fedtarara: 1% we | १६५ .

(उ ° ४,५.४)*-दति बाडखकात्‌ किन्‌ तुडागमश्च वेषसमाना- ai यथादृष्टं पाटः “fast wa fr: सुतः quart. (ao सं ° 2,8,0,2)"—“fagt wat तरणित्वेन वाघतः (we सं ° ९२,७,२ ° ,४)"--दटति निगमौ उभयचापि wtf विशे षणम्‌ * * *॥ .

(७) त्रतम्‌* श्रच भाव्यम्‌ (निर ° २,९ र)-श्रतमिति कमे- नाम--टृष्णोतोति aay इत्यादि श्रच खन्दखामो-श्रतमिति कर्मनामेति कन्तेरि varia कृतव्याख्यानम्‌ तद्‌ दिविधम्‌ Waa वा दृणोति निबभ्राति कन्तारम्‌ तथा afa—a विद्याकर्म सम ल्वारभते प्रज्ञा च-इति इदमपीतरद्‌ रतम्‌" गुड-लवण-ख्यादिविषयनिढन्तरूपं कमे "एतसारव" SI सामान्यात्‌ प्रसक्तं व्रतं निरुच्यते वारयतोति सतः” ` निढत्तिरूपे fe wee, तदतिक्रम्य प्रमादात्‌ प्रवर्तमानं पुरुषं वारयति" दति पाटोऽ्यख-श्रतमिति कर्मनाम निटत्तिकमं वारयतोति सतः (निर २,९ a) दति ।' प्रतं कर्माच्यते कस्मात्‌ ? वारयते तद्धि खडल्पपूवेकं प्रहत्तिरूपमभनिषे चादिकमंपत्यवायं वारयतौति पुरुषः अरवत्तमाना निवत्तमानख त्रतेनाभिसभ्वन्धस्तेना्रतेन निवायत इति तदव प्राधान्याद्‌ हेठकलतलेन विवच्छते भोजनमपि ad चुधादि- निवारणात्‌ दणोतेधातेः (खा ००) ‘efacfepat कित्‌ (ge ३,९ ८)'-इति विधौयमानेऽतच्‌ पर्ययो बाडलकार्‌ भववि

=

*# fae २, UR. UL, १९. ९०२९२; ४४। 22

add Foreenrey ( fereraz:) |

किलवार्‌ गकाभावः, यणादेशः ‘arcaddt तत्‌--द्यैवं लुगिति eta बाडलकात्‌। श्रतेः"--¶ति शओ्रौभोजंदवःः- दति लौरखामो Kad वर्ज्यते सर्वभोगोऽखेति सनाधिनौकारः श्रतेधाताः "पुंसि asqrat चः प्रायेण (९,२३,९९ ८)*-दति ध-प्रव्ययः त्रतिख वजैनाथैः। “अथा वयमादित्यत्रते तव (WH ९,२,९ ५,५)*- “ब्राह्मणा ब॑तचारिणः (छ ° सं ° ५,७,३,९)- हेति मिगमौ “or व्रतपते प्रतं चरिव्यामि (य °वा स॑ ९,५)- इत्यादौ Awe निटत्तिकमता it

(८) mata कवेतेधातेः (ग ०प०) "पसि सञ्न्नायां घः भायेण (२,२९.९ ८)"--दति चं पर्ययः; कवैरम्‌ “a feet (वदा ° °), "छन्‌ हिंसायाम्‌ (खा ° °)" कृगुश्रठृखतिभ्यः व्यर्‌ (० २,९९.४)" किरति फलं, कोयेतेऽसिन्‌ पाच्ारोति वा; ferfe तत्‌ wd पुरुषभावमश्नभं पुण्छम्‌ शश्रतद्नेषि कवरा परूषि (च ° सं ° ८,७,२,२)*- दति निगमः

(<) went ‘wa wht (दि °उ०)' “श्रभिश्रकिभ्यां कन्दधि (ख ४९४ २) इति मनिम्‌-परल्धयः अर्यते अनेमाभिमतं प्राप, waite साधयितुं वा, शक्यते कर्तुमिति वा “मथ्याक्तान्यै- धाच्छका WT: (Gods 85,2 ,8)"—efa fasta:

(९०) क्रतुः*। करेतेः (wege) छनः कतुः(उ ° 7,08) --इति कठ-प्रत्ययः क्रियते दविजातिभिः “क्रत दथिक्रा अन्‌

> पर ३, ९। निम ९, २८. १०, vo

दित्रीयाभ्यावः। we | १९३

समाने लत्‌ (wae do २,७,९४,४)-“जअतक्रतो मादस॑खा yay (wode ७,७,९ २.५) दूति निगमौ

(९९) कर्णम्‌ “कुं feat (तुदा ° °), ‘wey हिसायाम्‌ (खरा * ° )* | (कृवृदारिभ्य vay (उ ° २,५०)*। कवैरक समा- arg “ख fara करुणस्येश एवं; (क्ट सं ° ९,७,८,२)'- दूति fare:

(९२) करणानि करेतेः “युक्‌ बलम्‌ (उ०९,७४)*- दति we क्रियते we वा। करणं साधनमिति ma अशि Wet चथादृष्टम्‌ “कमवाचि करण माद्युदान्तम्‌"- ति माधवः श्रतु ga ife करणानि aay (चछ ०्सं० ४,९,३ ०१९) श्रतु पृवाणि करणानि विर (ede २,६९.५) दति निगमौ

(९९) करांसि करेातेरसुन्‌ (उ ४,१८४)। “तेऽपरि इष्यन्ते (३,३,२)'- द्रति ते वा भविश्यति वा we: एव॑वत्‌ | ‘actatfa हतानि | क्रियमाणानि Fer—zfa माधवः Carfaargste विद्धे करांसि (weds २,६,९,५)''इति निममः

(९४) करग्तौ * | “हन्‌ करणे" श्रवादिः (ड °) waft रप्‌, करणमभिमतं we: यथादृष्टं पाठः निगमेऽन्ेषणोयः†

(९५) करिक्रत्‌। “दधन्ति दध्नि दद्धषि (७,४,६१)'-

* scacfm’’ faqe ३।,१०॥ Weer, ६, ९, २, दहः “ACI” |

LX foraeney (निघण्टः)

दत्यादि atu दन्दो विषयेण करोते्यैडलगन्तस्य waft नुम्‌लाभाषेा saree रिगागमेाऽपि निपात्यते अच न्यासः--"यणादेॐे रते अ्न्‌- कारान्तलादङ्गस्याभ्यास्य रिगागमे प्राप्रीतौति साऽपि निपात्यत दरति पुनः पुनः करेातोषटप्राप्िमनिवारश्च निगमेऽन्वेषणपयः*

(९६) चकत्‌ “हृज्‌ करणे" भ्वादिः (उ °)। we “जदो- त्यादिग्यः चः (२,४.०७ ५)"-बजलजञ्ढन्दसि (२,४,७६)'- इति शपः चुदिव॑चनादिः autem | करेत्यभोष्टम्‌ | निगमेाऽन्वेषण्टौयः॥ केषुचित्‌ केशेषु चक्रतुरिति दृष्टम्‌, निगमदशभेनान्निणेयः we साने चर्छत्यमिति माधवोये gear “anti aaa: (awe सं ° ६,७,९ 2) -इत्यतज् ‘wari चत्यानिः- दति भाव्यञ्चां

(९७) कत्वम्‌ करोतेः श्रन्येभ्याऽपि दृश्यन्ते (,२,७५)'- ति वन्‌-प्रत्ययः क्रियते यदा ; शत्यां ततैकेकेनयतनः (३,४, ९४)*--दटति लन्‌ प्रत्ययः, छत्याथेत्व॑ भावकं | “agarat देवतमाय कलम्‌ (षड ° सं ° ९,७,९,२)''- दूति निगमः श्र स्कन्दस्वामि-भाव्यम्‌- "कत्वमिति कर्मनाम दति

(९८) कन्तः करोतेः “सितनिगमिमसिसच्यविधाञ्‌क्रभिण्यस्न्‌ (उ ° ९.६ ७)*- इति बाडलकात्‌ तन्‌-परत्ययः we पवत्‌ | व्टमकवचनस्य पाठो यथादृष्टम्‌ “मध्याकत्त वित॑त्‌ THAT (च्छ०्सं०९,८,७,४ )"-“मध्याकनतोर्न्यधाच्छकनधोर; (oye २,८,२,४)'- इति निगमौ

भै चह सं०२, ६; ६०० ४, Req: | { मेत्‌ सायशौयम। तन तु."चरेत्वानि केयानि कमोशि- इत्येवमखि।

दितवीयाध्यायः। खर १९९

(qe) wa करोतेः ‘wane तवकेकेनयलनः (३,४, ४)- इति तवै-प्रत्ययः। ‘erm (९,९,३ ९)"-दत्थव्यय- त्वम्‌ निगमेऽग्बेषणोयः*

(२०) watt करोतेः "पः किच (उ ९,६ ८)*- इति विधौ- यमानस्तु-प्रत्ययो wees भवति क्रियते छतु ‘fara छतुयकम्‌ ( ? )-दत्य्न माधवेनापि कमनामसु ofa: | “सुपां gaa (७,९,२९)'-एत्यज इयाडियाजोकाराणामुपस- gia (७,९,२९ वा ° )"--एति विभक्तं रोकारादेश्ः। “लं रथ Saw art धनं (छ ° खं ° ९,४,९८,९)- दति निगमः श्र खन्दसखामि-भाव्य म्‌-'रलोति कमैनाम, कमणि धने निनिजे wre यत्‌ कर्भवय्थः। कमैच esha: सत्रामाथैमाजिः स्यात्‌- इति कुल सव॑फीमदद विव॑सते (ऋ ° ७,६,२ 2,8) F207 वान्तं तथा सकन्दखामिना व्याख्यातलात्‌

(२९) धोः ञ्‌ श्राधारेः दिवादिः (°) धारयति HAL फलप्रदानेम | यदा ; दधातेः किंपि चुमास्ागापाजरातिषां इलि (६,४,६ ६)"--ट्तोत्वे रूपम्‌ त्वञ्च किलोपेऽपि * * *। धारयति कन्तारमिति wag ददाति वा फलं धोः कमे। “दधाते- fafed द्रव्येषु ततेः-इति माधवः gat; ध्यायतेः सम्प्रसारणत् fafa रूपम्‌। ध्यायते विन्धते कटठभिरेवं कत्तव्यमिति “धिय॑ धियं सोषधाति प्र पूषा (करसं ४,८.६, श)--इति निगमः

* “amma”? we do ६, ९, Le, २, इत्यादिः। निद १९ ६० { परए, | निद्र UL, २०. UR, ९८; Re | { पु ११ |

Yoo निक्तम्‌ (मिग) |

(२९) watt. ‘we व्यक्षा्यां वाचि" धवादिरात्मनेषदौ 1 दन्‌ सवेधातुभ्यः (उ ° ४,९.९४)” (हदिकारात्‌ (४,९,४बा °)- इति Sle | श्रयन्ते व्यक्ता वाचः कुर्वैन्यस्यामिति जयो चोरखामो तु- ‘weft wat. we अच गतौ'-रति aren | गत्यथैः अविधीुपाठे दृष्टः “ag Farm मव॑थः अरो भिः (च्छ ° सं०५,५.,९६, 3)°—efa निगमः

(२३) रमो * | ‘wa Gama ( दि ° प°)" ; अस्मात्‌ दम्‌, Ste पुवैषत्‌ | अरम्यल्यनयाऽनि्टानि णिचन्ताडा पूववत्‌ द्रग्‌-डोषौ अनयाधनिटवाध्यारोनि | “्रमौम मखस्य वा (Weds ६,५,२ ९, ४)*--दइति निगमः

(२४) fad wad: पुवेवलिरवाडाऽथद्च भाडलकादकार्‌- WANG | HHlAaT ककारस्य मकारः, WTR waa नेन warare: “धुनिः निमी वज्रमा? ऋजोषो (we de ८,४,१.४,४)?--दटति निममः

(९ ५) श्रङ्गिः{ mate: “स्तिया किम्‌ (३,९,८ 9)" भक्ते कन्त Wa वानया Was नहम्‌ “अरजो जनच्छक्तिमोराद- धिप्राम्‌ (ede ८,४९९.५) इति निगमः

{९ ६) fren? ‘ate उपधारणे चुरादिः (प०), ‘tre

* fad ६१; ६९

निर ५,६९२।

{ face 0, ea)

§ qk, 01

7 ‘euwicqaay: दति ate |

दितीयाध्यायः। we | १७९

garg? भ्वादिः (प°) श्रनयोः “खष्यर्ित्यश्नष्यवाष्यरूपसपं- TM: (उ ९,२ )"- दति cue शि-लेपे (६,४.५९) उपधाया सत्वं निपात्यते शौखयति भ्रौ शतोति वा शिष्यम्‌ ‘aa कुख्कारादि aa’ -श्त्युणादिटत्तिः ओोलयन्ति पुनः पुन- रभ्यस्यन्ति तदिति fae यद्वा ; भिनति कन्तारं तनुकरेति दुष्करलेनातिक्त्करलादिति निपातनाद्रुपसिद्धिः “fasy निभ्राने (खा ०उ ०)” ‘faant तनुकरणम्‌'-इति सुभाधिनौकारः “यन्ते भिरं * mag रोचनावत्‌ (श्रथ de ९२.२९ ° .)“-“दिवः जिस्य मवन्तम्‌ ( ? )"- इति निगमौ इति aefanfa: कर्मनामानि ९॥

तुक्‌." | तोकम्‌ | तनयः | तोक“ aaa) THO अक्र,“ TAO oO अपत्यम्‌" aE: | खनु | aaa? प्रजा.५५ asta) | इति पथ्चदशा पत्यनामानि! २॥

(९) ठक्‌ ‘om fearery (ग्डग्पर)*, faqs ताजति हिनस्ति मातापितरौ गम॑वासादिना। तथाच मग्ः- "यदा पिपेष मातरं पितरं पुजः( ? )--दइ्यादिः। 'ठजिगेत्यथैः भेर- चासु श्ति माधवः किप गच्छत्यनेन पिटलाकं पिता,

# “नन्दं - दति रे ्मुद्ितद्राङ्पाटः। (९) ““तमयम्‌ः न. 0. 9 FI

(qu) “बीजम्‌ ख. iid |

दत्यपत्यस्य a

Lex fercenay (निघण्टः) |

गच्छत्यनेनानष्छं fra इति वा, Haid प्रसवकाले वाचुनापि art यद्वा; ‘ga प्रसादे Grete)’; किप्‌, एषोदरारिवात्‌ खकार- लोपः प्रसाद्यन्तेनेन पिता वा। “as g at भवन्त वरिवे- विदः (ode ६,२,३ ३,४)*- “तुते तनाय तत्सु नो (weds ६,९,२८,३)'- इति निगमो उभय चतुर्था

(२) ताकम्‌* तुद व्यथने (तदा ° °)" ; "पसि सञ्न्नायां घः (३,३,९ ९८), “एषोदरादिलात्‌ दकारस्य ककारः, Tea ऽनेन माता गभवासकाले, तुद्यते बयाध्यादिभिरितिवा। यदा; ‘wa wat (० श्रा ०)" ; “हदाधाराचिकलिभ्यः कः (उ ° ₹,द८)' --दति बाडलकात्‌ क-प्रह्ययः, स-लेपञ्च wad ताकम्‌। तथाच हरिखन्दापास्याने ^ खटणएमस्िन्छनयत्यग्टतलं गच्छति (to aT? ७,३,९)'--इत्यादिभिगेयाभिः प्रते v1 यद्वा ; तु" दति सौ चो धातु दद्यः; कप्रत्ययः पुवैवत्‌ वद्ध॑ते fe तत्‌, agit वा मातापिटभ्याम्‌। ast; सव॑भ्य एव धातुभ्यो घलि रूपम्‌; Way एव GAS ककारो बालकात्‌ Bt खकारलेापञ्च | “मा न॑खो- केषु तनयेषु Ofte: (छ ° सं ° ५,४,९ ३.२) रति निगमः

(a) तनयः तनु विस्तारे (तना ° ° )' ; वलिमलितनिभ्यः कयन्‌ (उ ° y,¢9) दति कयन्‌-प्रत्ययः कुलं तनेति faa यति “मा म॑स्तोके तन॑य मानं tet (mode 9,7, 8,9)” -दइति निगमः

* निङ्० yo, © ६२, ९। face to, ९. १९, ¶।

दितीयाध्यायः। 2 we | (SR

(४) Fran aM, Gt, तमतेः, तुद्यते वा मनिनि (ख ४, ९४०) ककारोाऽन्तादेश्रः, तवतेः gi एषोदरादिलात्‌ | निगमे ऽन्वेषणोयः*

(५) तक्मा तकतेर्गतिकमणो (frre २,९४) मनिन्‌ (उ ° ४,९४ °), wera afar (उ ४,९४ °), श्रत्वमुकारस्य (६,२,९ <) परवेण तुला carne: निगमेऽन्बेषणोयः

(६) Ged ‘faa Gra? चुरादिभूवादिञ्च (प ०); wea (उ०४,९८४) fare पितरि इलसन्तानाथे परिशेषयति, uftfaaa वा पिच्रादिभिः सह fara खयमवतिष्ठते इत्यथैः | यद्वा ; ‘face विशेषणे" रुधादिः परसैपदो; श्रसुन्‌ (उ ४,९८४)। विभरिव्यते पिजाद्यात्मनेऽतिशथयितं करोति fe विद्यादिभिः पुनातु fom प्रजा मे पतच्छरेयसो मात्मनः कुरूते-दति ब्राह्म णम्‌ तथा "पुचमेवेकमिच्छनग्यात्मनेगुणएवत्तरम्‌"- इति arn रतम्‌ war; ‘faa feare:’ श्वादः परस्मैपदो, शेषति हिनस्ि मातापितरौ “यडा पिपेष“ दति ae: पूवमेव दर्जिंतः (९७९ vo) “a wa श्न शरन्यजातमसि (चट सं° ५,२,६,२)- “aq शेषसा मा तनसा (ख ०्सं०४,४.८,४)- इति निगमौ

(७) aT) कमेनामसु व्याख्यातम्‌ (२.९) बाहलकादपत्येऽपि भवति श्रा्नोते Hag नर्‌ वा-इति भोजराजेन कमोस्थायण

* qutary निगमे ufaqaefa—wede ८, ९, २, ९२।

fawe ay, ea) { Wee Hou, 4, 0; €, निगमौ wert | § 8,2. T go 8, ९।

23

१७७ निलक्षम्‌ (freee) |

छृतम्‌* | श्रापनो त्यनेन ear, कामान्‌ पिता, श्राष्यते वा महता पण्येन “afeq मप्र उषसो वन्ति (० सं ° ९,८,४,५) “श्रायम्‌ घनम्‌'- दरति माधवः, श्रपत्यं भवितमहति |

(ख) गयः। गमेः “श्रत्रादय्च (उ ° ४,९ ° ८)"- इति यक्‌- meet fared, निपातनाग्मकारलोापः "गादः गतौ (श ° श्रा °) ; ्रसमरादा UAT खलम्‌ | गतावथेः Gag: गोयते waa शव-भद्रारकव्येवमादिभिः “इन्द्रो वसुभिः afd पातु नो गय॑म्‌ (च्छ ०सं०८,२,९२.,९)*- इति निगमः “गयस्फानः प्रतरणासु A: (च ° सं ° ९,६,२२,४)-रति ETI योनामः-रति दरद्तः, “ग्टरम्‌ः- एति तु माधवः

(९) ant जनौ प्रादभ ( दि श्रा °)" ; ‘safe gaa (2,२,९ ° ९)*-दत्यज अपिशब्दस्य संवापाधियभिचारारयतवात्‌ केवखाश्जने ईः, टाप्‌, अस। जायते मातापिदर्यां सकाग्नात्‌ | “सामः परि क्रतुना प्यते जाः (Weds ७,२,२६,४)*- “श्र ममोवेा ax जाखं AT भव (छन्सं०५,४,९ २.२)“ शति निगमो

(९ ०) श्रपत्यम्‌? श्रपपुवैत्‌ तनोते; नज्‌पुवत्‌ पतेवा “MATT दयश्च (उ०४,९ ° ८)-इति ane निपात्यते, तनेते षिज्ञापः। * * ° “कवेरप॑त्यमा दुहे (०सं० ६.७.९१५, ` 2)" दूति निगमः

Raq wareraweafe ( ०४, २०२) |

#

Ye. RBI

% fawe 8, ९। § face & ९।

दितीयाध्यायः। ae | ९०५

(९९) ami यतेृयतेषौरादिके ्टगव्वादिवात्‌ (उ ९, १६) grad निपातनाद्रुपसिद्धिः। यातः We YUAN खना gat '"यङयातखाइतस्च"- दृति माधवः “ह्यन सहसे यहा (च्छ ° सं ° ९,५,२९७,४)- दति निगमः |

(९१९) छन्‌ः* ‘gay प्राणिप्रसवे (रदा ° ° )*-सुवः कित्‌ (उ० ३,३४)'- इति मु-प्रत्ययः gad माचा। “aft खनु erga सदसो जातदसम्‌ (छ ° सं ° २,९१८.४) दति निगमः

(९ द) नपात्‌ नञ्‌-पवात्‌ पतेष्यन्तात्‌ 'बडलमन्यजापि खञ्त्ना- न्दः (६,४,५९ वा °)- इति णि-लापः “म भान्ञपात्‌ (६, ३,७५)-रल्यादि gan नञः प्ररुतिभावः पातयति ड़ तेन पततोत्यक्रम्‌ | “एहि at faqar मात्‌ (Sede ४,८,२९,९)" षति निगमः

(९४) प्रजा प्रपवश्छमेः “उपसगे सञ्न्नायाम्‌ (३,२,९ ८)" -द्ति डः, राप्‌ “प्रजां देवि fafefg a: (eed २,७.९१. ९; ८,९ ०,२)* दति निगमः

(९ ५) बौजम्‌ ‘Aer प्रजननकाग्धसनखादनेषु ( ? )' ; इत्थ स्मादच-प्रत्ययः (३,९,९ ३४) | तथाच भोजराजोये “विया way’

शत्पारितम्‌ | बवयेारभेदः | गेति प्रजायते गच्छल्धनेनानृष्ं पितेति वा ्रच चौरसवामौ -वोञ्यते वेति वा वौजं वाभिखौ किकः —cfa ‘Sf स्यात्‌ प्ररणक्रिया"-इति माधवः। * * * प्रयते

निङ्० २, VU. ४, २४. Rt, ९९। + निडर ul

Log मिशक्घम्‌ (निघण्टः) |

हि कायंकारणाय वा वौजम्‌ यथा धान्यादिवौजसुतसरेान्तरं खा- भिदद्धये भवति एव मपत्यमपि पिदणामभिदद्धिष्ठरिति Fee मिन्टु्यते | “यस्यां ast मनुब्या वपन्ति (छ०सं०८,३,२७, ९)“ इति वोजमपत्यार्थमिति दृष्टम्‌

दति पञ्चदशापत्यनामानि

मनुष्याः५। नरः? | धवाः | sees | विश॑ः“ | ferret: | meas” | pears: ©) AST] STS) मयौः^५। मन्याः५९। मर्तौः०। व्राताः तूर्वशाः५८। दद्यवः^। श्रायव॑ः^ यद्‌वः५५। अनवः ५८ पूरवः^")। जगतः^०। ae | पञथ्चजनाः९९ | fara: एतना | इति पञ्चविंशतिर्मतुष्यना- मानि*॥

(९) ममृव्याः। मत्वा कमणि सौव्यन्ति ( निर्‌ ° ३,७)'- षति भाव्यस्य सखन्दसखामो-“मचेत्यादिना मनेः सोवेश्च॒ दिधातुजलवं प्रदभ्यति-न्नालाऽनेनेदमिति खाध्यसाधनभावं aire सोयन्ति खन्तन्वन्ति, यथा पञ्चादयः मनस्यमानेन प्रजापतिना wer: मनस्यति; afer ? दत्याद-प्र्स्तौभावे, प्रशंसायां मवर्धाथः.

(२), (९) “नराः| चवाः। नरः” ग। “an, नरः" 0, p. ह, (९) “aga: a. iid |

(९०) “aga”? ay

* “gfe मनुष्यःकाम्‌”” म।

t face ९, ९।

दितीयाध्यायः | we | १९९

WUE मनः प्रसन्नं सलप्राधान्यात्‌ WA. प्रसश्नममस्कम ष्टा Tey: | तथा भ्रुतिः-स पिन्‌ षरा मनस्यदमु मनुव्यागरजतः- दति नित्यपकतेऽप्यसति weft काथं घोमनस्यं दृषा र्टिकारण- मुविधायिलात्‌ कार्यस्य वा। “मनेाजंतावज्‌यतौ वुक्‌ (४,९,९६१९)' -दति त्ैयाकरणाः जातिश्च प्रत्ययान्तोपाधि; मनेरप्य जातिसेव्येतौ ्रपत्यमाजविवच्षायामन्तरेण जातिं भवति मानव eff मनुषो वा श्रकारान्तमेकं प्रातिपदिकमसि, श्रतस्तदन्तात्‌ areata; अञ्यत्‌-प्र्ययसन्नियोगेन षुगिति सरणान्तरं विनापि Waa षकारान्तप्रयोगदशेनात्‌- समिद्धा श्रद् मगषो दुरोणे (ष्ट ०सं०८,६,८,९)'-इति एषोदरादितात्‌ सवं सिद्धम्‌ शन श्रौमिवासः--मनेर्मनः * * * मनेरुसि मनुषौति। यत्‌, ST GST मनय्यगोः"- इति “साहा वस्‌। मनब्या दंदौमरि (ऋ सं०२,६,द०,४)' “देयाः शमितार wena सुत मनुष्याः (शे°त्रा०२,९.,६)'“- इति निगमौ

(२) नरः* "एौञ्‌ प्रापणे rege); 'नयतेडिश (उ ° २, < इ३)- दति wane: ; जस्‌ नयन्ति संसारचक्रम्‌, पदाथै- त्वात्‌ रेभ्रान्तरं नौयन्ते वा ख्ानेत्तरकालेन यदा नृतौ गाच- fast (दिण०्प०)"; बाहलकादृन्‌ fee भत्यन्ति गाचविशेषं aia fe नियमेन गाचाणि विचिथन्ति ag aft yaa: | “dat at wad gage (च्छ०सं°४,४,३१५,२)-“ां aaferg सत्पति' नरः (च्छ ° de ४,७.२७,९)'- दति निगमौ

* निङ्० ४, ६।

१९७८ भिशक्तम्‌ (निघण्टः) |

(2) धवाः * | "धूञ्‌ कम्पने (खाण०्द०),, "धुञ्‌" वा (क्या ° ) पचाद्यच्‌ धुनयति * * * | नाति खावयवाम्‌ धवः; जम्‌ Wal | यद्वा ; AGM न्युते बेपन्ते। Gar; “धावु गतिग्एद्योः श्ट ° ०) ; war पचाद्यचि (९,९,९ २४) एषोदरादिलात्‌ (६,२,९ ° ९) खः tage: शरणाथिने धवेन्ति धवाः का at wast विधवेव दुवरम्‌ (ष्ट ०सं०७,८,९८,२)- दति मिगमः

(४) जन्तवः “अनौ प्रादुभोषवे (दि° श्रा); कमिमनिज- निगाभायारिभ्यश्च (उ ° ९,७ °)'--इति तु-प्रत्ययः। जायन्ते जग्तवः। “cada sew जन्तुभिः (कर ° सं ° ८,७,२८,४)१-इति निगमः

(५) विभः ‘fam प्रवेशने (तु०्प०)'; किप्‌ विश्नन्ति a7 अविश्नन्ति सवेकमैसधिकारित्ेन यद्वा ; श्रनुप्रविष्टाः wrath राजारेः भिता इत्यथैः “fat राजान्‌ सुप तस्थु छं finda (चछण०्सं०४,५,९०,४)*--दति निगमः

(६) fara? ‘fa निवासगत्योः (तु ° प०); ‘frent सल्न्ञायाम्‌ (३,२,९७४)'- शति तिच्‌ feat निवसन्ति मौ गच्छन्ति वा तस्याम्‌ | “श्रन्‌ क्रोमि शितयो भरेषु (ख de a, ७,९.९,५)*- दूति निगमः

* नि ३, tu निक ४,१९।

T qe | निडर qo, $ ५०६, ६।

दितीयाध्यायः। खर | १७९

(€) wom ‘wa विलेखने (अ ०)” ; भाषे कः कषंणं BE कर्वे कर्म विरेकेण चाज सामान्यतः कममाजं ख्यते ; ae कमे, ATTA A कृगकारेोकाररेफाञच TWAT: (४,४,९ स्वा ०)" इति दकार-परल्ययः तथाच भाव्यकारः शृ दति मनग्यनाम कर्मवन्तो भवन्ति (ऋ ° सं°सा०भा० द,४.५.९)*- इति | तथाच भरोभगवद्नौ तायाम्‌ -नैव कञ्चित्‌ क्षणमपि जातु तिष्ट्यकमंटन्‌ (मन्भान्मौण्प०२६अ०धसो°)-इति। यदा; EIST रषि विपुवैस्यायं aaa कणि क्रः | विविधं ष्टो विकिप्तपरिकण्डुयमा- धभिलवितक्रियानुष्ागसमयेः कः ? इत्यपेक्षायां विषष्टदेदवं ae- सामश्यारेदम्‌, एषामस्तोति पूवेवन्मत्धीयः तथाच भायम्‌- famezer वा (ode aro ate ३,४५.९) इति "रषन्ति प्रात पराभ्याम्‌'- दति माधवः | कर्षन्ति वज्नोकुवेनति'-दइति भट- भा्करमिखः “faa: हृटोरनिमिषामि चष्टे (चछ०्सं० a,g,4, ९) स्शि्यः wet पञ्च कोः (ऋ०सं०८,८,२६.,द)*- eft निगमौ

(८) चर्वणयः। चरतेधातेः Gaede) रतिरटटधम्यश्छ- विहभ्योऽनिः (ॐ०२,८ ५)--एति बलवचनादनि-प्रत्यये qT मघ चरएवन्तः STUNTS: AAT; “छृषेरादे्च च; (3° ९२,९ 0)” दति अनि-प्रत्यये रषरेतद्रपम्‌। “श्राकषेन्ति वश्रीकुवन्ति इत्यथेः' दति भटभाखरमिश्रः Fat; WIT. चायितारा दष्टार

* forme ९०, २९१ ३६ t Faweo ५,२४३ VR २६।

१८० निरक्तम्‌ (निघण्टः) |

सर्ववां पदाथानैम्‌ | यद्यपि प्यतिकर्मसु (निघ २,९) विचषै- णिरिति पठितम्‌, तथापि “पिता कुरस्य चषणिः (च्छ०्सं०९,३, 2 ₹,४)"--रत्य् चाययिता दष्टा दति सछन्दसामिना व्याख्या- तम्‌ “प्र चर्षरिभ्यः एतनावेषु (चछ०्सं०९,.७,२८,९)- “ARTLTRI नृषदा चर्घणिप्राः (wedge ४,६,७.,९)**-टवि च॒ निगमौ

(८) मषः ‘we बन्धने (दि °) | “जनेद्सिः (go ९,९ ०८)'- इति वाङलकात्‌ VERT, जस्‌, नखषः | TEA कमेभिः yaaa: संसारे न्धन्ति वा मदनोयम्‌ “aur सनेम्‌ wea: gan: (We Fe २,९,२,२)--श्रा यातं aerate (चछ०सं०१५,८,२१५, द)" द्त्यादयो निगमाः

श्रकारान्तमिदं नाम केषुचित्‌ Aig gad तदा “खन- दिग्यामुषम्‌ ( ? * )-दति उषन्‌-प्रत्ययः | wage: 1 “प्रस- arya ayaa श्रो; (ऋ ° सं० ४,९,४,६)- इति निगमः

(९ °) exact) “इञ्‌ exe’ भ्वादिः, “इ प्रसद्यकरणे' ज॒हा- wife: शन्‌ waaay: (उ०४,९९ ४)-दतोम्‌-प्रत्ययः | हरन्ति पदाथान्‌, प्रसद्य क्रियन्ते वा शखल्युनेति वा तथाच गयु वाक्यम्‌- श्रं प्रजाखाक्रुशतोहंरामि'-टति निगमेाऽग्वेषणोयः॥

(९९) मयाः, (९२९) मत्याः खडः प्राणल्यागे (ge ate);

* stage “कदनिभ्यामृषन्‌ (ख ०४, OR)’, "परः कुषन्‌ (७४), “पनि. करिम्यखषच्‌ (०६)' रवं दाने | पुर ९, We t fargo R, ९४. ४, ₹२।

दितीयाध्यायः। | १९८१

अघ्मादयख (७० ४,९ ८)*-इति aaa निपात्यते, हड़ागमस्तु विकल्पेन गुणः! वियन्ते मयीः “इन्दसि few Samara ae eRe (२,९.९२ द)" इत्यादिना WHE यान्तं निपातितम्‌ “at a मर्यो श्रमिंमितः (छ०सं०६,३, ८, ७)””-“मयायेव कृन्या wad त॒ (wedo ३,२.९२, ५) “मयुन योषा ant suey श्रा (ऋ ०सं०७,८,९८, ९)“ इति निगमाः यद्वा ; “ae प्राणत्याग (त° ्रा °)" ; दसि ्ग्रिरावामिदमिलुपुधूविभ्यस्तेन्‌ (उ ° a,c द)--इति तन्‌-प्रत्ययः We: पूववत्‌ | मन्त्ब्दात्‌ ‘Tea * * * यविटेन्यग्डन्दसि"--दति स्लाथिकसद्धितेा यत्‌ “यो मर््यैवग्टत तावा (wed २, ४,९ ६,९)'--दति निगमः

(९२) मताः। व्याख्याताः। “मा नो मन्ना शरमिदन्‌ (ख ° सं ° ९,९,९.०.५)- “तं wat भ्रमत्वम्‌ (ख सं* ८,६, ९५,९)'- दति निगमौ |

८९४) व्राताः ज्‌ वरणे (खा ०)" ; ^तातव्रातलात- सुपित्त'-इत्यादि त्रेण भोजराजेन aaa श्राडागमेा निपा- व्यते दन्ति खमभिमतं देवताभ्यः तपसाराधितेभ्यः प्रभिन्ते वा यत्चादौ यद्वा; घ्राता धान्यादिसश्चयः। तदन्तो त्राताः | मलर्थीयोऽकार्‌. यद्वा; व्रतमिति कमेनाम (निध० ९,९) we Tl श्रन्नमपि व्रतायेतस्नादेवेलयुकरेः ate: "तस्येदम्‌ (४,३, Che) ee “कमणा जायते अन्तः Baa प्रसुच्यते'

wae: कमेणामधिकारित्ाख avert कर्मसम्बन्धिवम्‌ “श्रयो २५

AER निशक्षम्‌ (निचय्टः) |

WATE भूतानि जायन्ते TATA TEA (त° ° ९.२)--दलि, “अन्नात्‌ रेता Taw. पुरूषः (तै०उ१९,९) इति अतेः ममुः arene “पच्च बाता शपस्यवः (ड ° सं ° ६,८, २,२)'- एति निगमः

(९५) giw:* ‘qaf इिसायास्‌ (ग्ड ०प०)"। (कलेर्बच्‌' -इति qe wees भोजराजोयमिदं gai हिंसन्ति प्राणिनः, fea व्ाध्यादिभिवा। यदा ; ‘at व्वरण- feawet: ( दि ° °)”, ऋत्‌ fafa ac; श्श्रोतेः ware; qaagad एषो दरादित्ात्‌ (६.९ ° <) पूकेपदस्छ खत्वं वका- THIGH: | Bawa | प्रायम्‌ इति माधवः | यदा ; Baw: काम एषामिति तवा, पुवैवत्पुवैपदस् सत्वम्‌ ‘am कान्त ( अदा ° }-इत्यस्मात्‌ 'वशिरण्थोरपसद्खानम्‌ (३,२३,५य्का °) --दव्मप्‌। यद्वा; WEY धमाथेकाममेकेषु वद्र एषामिति चतु्वैजराः न्तः चकारलापेन तुवैशराः | “तु व्बमकाहि (छ खं ° ५,७, a2, ॐ)" -इूति fara:

(९९) द्रुद्लकः। रुह जिघांसायाम्‌ (दि०प०)"; श्रौणारिकः fey; दरतः दरों परेषामिष्छम्ति छन्दसि परेच्छावामपि (2,0, रका ° )-- एति क्यप्‌, (क्थाष्डन्दङि (३,२१९.७ ०)'- गत्य प्रत्ययः परदहिंश्ाङ्चयो हि प्रायेण मनया: “श्रि waar द्‌ व॑ (च्छ ° सं° ५,२,२ we) sia निगमः

. (९७) श्रायबः† शष्‌ गतौ (शरदा ०प °)" ; ‘edie (उ °

"+~ ~~~ ~ ~ मामक =—

* ५० i] ¶† fae ९, ९. १०, ४९. १९, ४९।

दितीयाष्धायः। शे Be | १८९

९,९)'-दत्यु-प्रत्ययः गच्छश्ति यमात्‌ att, गभभशौलाः | “बाङभ्यामग्रिसायवे1ऽजनन्त ( ° सं ° ७,६,२,५)'-- “चराय स्क Sane AS (छ ° सं ° ७,५,३ ३,६)- दति निगमौ श्रन्तोदा्स श्रायुशब्दी मनुब्धवयनः"-१ति मधः

(९ ८) यद्वः ‘ay उपरमे (eae); यमेर्दक्‌ः- र्ति श्रोभोजरेवः “श्रनदान्तापदे्रवनतितनेष्यारौनाम्‌ (६,४,२.७)*- इत्यादिना श्रनुनासिकंलेपः | यम्यते नियम्यते श्रावार्थंण श्रपय- WUT, राज्ञा वा। “ar aft Te: ON: (ऋण०्सं०१,७, G4, .)"—efa निगमः ose माधवः-- यदुषु Har ater चैदट्रिति apaata’—efa

(९९) Baa | श्न प्राणने (श्रदा०्प०)*; ‘srry (geo ¢,cy—efa विधोयमन उ-प्रत्ययो बा डल॑कात्‌ भवतिं श्रन- मनवः श्ानवच्वारेतेषां धमोद्यगष्टानात्‌ं प्राणनस्य Heat relay इतरे पश्वादयो श्षानरोनैत्वांत्‌ निष्यलग्रीणएमाः | तयाचोपमिकदि-' क्सय mat विस्तरं वेद" दत्थचे प्रकरणे waaay Gere afd प्रतिपादितम्‌ “रोधाय विदरद॑न॑वध्य ? )osia निगमः भ्र माधवः-श्रमुरिति मन्यनाम'-- इति “अनवस्ते रथनक्चाय तेन्‌ (० सं० ४,९,९९.,४).- दति dt अचर “श्रवः wa ते agen’) "मन्ते, सन्ता श्र्टतलमनघ्रएः (ऋ सं०९,७,३ ०,४)- इति safe «| तथा ब्राह्मएमपि--श्राभेवं भर॑सत्युभवे वै 28g तवसौ साम- ease (र ° ब्रा २,३.५.)-श्त्यादि, तेन्यो वै देवा

१८४ : fara, (निधयः) |

श्रपेवाबोभत्सन्त मनव्यगन्धात्‌ «(Rents २,२.४५) एति ष॥

(९०) पूरवः* "पुरौ श्रापायने ( दि ° श्रा °)" “शग्टननोढठ- चरित्सरि (उ ° ९,७)"- इत्यादिना बाडलकात्‌ Serer: | पुर- यितव्याः कामानां ‘eat कुः"-दति च्रौभोजदेवः। पुताः ष्एद्धाः स्लानार्थिभिरित्यथैः “यं पुरे टचदण सचन्ते (खड सं० ९.४, २५६) दति निगमः॥

(२९) जगतः! arg गतौ (ग ° °)" "वर्तमाने एषट्‌षटह- गाहन्नगच्छटवच्च (उ ° २,७८.)*- इति क्िपु-प्रत्ययान्तो निपाल्यते। भव्ययस्यादादेशः, दिवेचनं, नजि लोपश्च निपात्यते। गच्छति यामात्‌ यामान्तरम्‌ “यद षामयः जगता मिरच्यसि (ऋ ०सं०८,२,६. a)" दरति निगमः

(२२) तस्युषः टा गतिनिटत्तो ( ° °) ‘ache लङ- खडःलिटः (३,४,६)' “wa (२,२१९.० ७)" वसखेकाजादट॒घसाम्‌ (७,९१.६ ऽ) "दति दृडागमः शश्राता aa: (६,४,६ ४), | "लिटि धातोः (६,९,८)'- दति दिवम्‌ र्वाः खयः (७,४, Qo) —afa यकारस्य शेषः “mare qe (८,४,५४)- इति तकारः | तस्थिवस्‌ इति fat जसः स्थाने mada we (२,९, ८५) "वसाः सम्प्रसारणम्‌ (६,४,९ 80) श्रासिवसिघसोनाश्च (८,२,६ )-एति षत्वम्‌ तिष्टन्ति afar wa “चर॑न्तं परि

* faqe ©, ९६ | + To 825 ९४ 1 Fatqo ४, २. ६९२. ९, १२. Le, ९९१ { निङ्० UR, १९९

दितीयाध्यायः। we | wry

तस्यः (च्छ सं ° ९,९,९ ९,९.)५-इति मिगमः aw वाजसनेय wang: तम्युषो ager: खछविग्यजमाना दत्यथंः*--दति (२ द) पञ्च जनाः* wa भाव्यम्‌-^तज्र पञ्चजना इत्येतस्य निगमा भवन्ति “तदद्य वाचः Haat मसोय॒ °-° जषध्वम्‌ (ऋ सं ८,९,९. ३,४)”*। तदद्यवाचः परमं मंसोय “येनासुरानभिभवेम रवाः | BHT च्रसुरता स्थानेष्वस्ता ara दृति वापि वासुरिति प्राणनामास्तः HOR भवति तेन तदन्तः | सेर्देवान्जत तत्रा- णां सुरत्मसेारसुरानशटजत तदसुराणामसुरत्वमिति विज्नायते | "अजाद उन यज्ञियासः" श्रन्नादाश्च यज्ञियाखाभित्यननामाजय- तोति सतः we सु प्रटकणएमिति वा “पञ्चजना मम हात्र जष- ध्वम्‌” गन्धवा; पितरा देवा श्रसुरा Tareas, चलारोा वणाः निषादः पञ्चमः दत्यौपमन्यवः। निषादः कस्मात्‌ ? निषदनेो भवति निषलमसिन्‌ पापकमिति जेरक्राः। “यत्या श्चजन्यया fam (Bodod.g,g2,e)'1 पञ्चजनौनया fam, पञ्च एकरा सद्या लिङ्गबययगेष्वविशिष्टा (निर ° ३,७-८)- दति wet सकन्द खाभो-“पश्चजना इत्येतस्य सन्दिग्धस्य fatara निगमा भवन्ति सन्देहश्च ATMA पाठात्‌ TEwer समानाधिकरणः तज यदि देवदत्तादि पञ्चक-विषयः स्यात्‌ गन्धवादिपञ्चकविषयो वा, मनव्यमाचनामविषयताज स्यात्‌ , मनुग्यमाचनामेतदिव्याचाय॑मता- म्तरप्रदभैनाय पददयमिदकमन्‌ व्यपदाथं THA इति वेचिच्यप्रद्ेनाथ

# मिर्० श, ९१८. ४, RR! "प शका स्या खीपेनपुंरुकेष्बतिण्ा--एति निदकप्क-पाठः

९८ निरक्षम्‌ (निषण्ट्)

उपन्यासः | मनुव्यनामलेन द्रष्टव्यः एकौयमतेम चाष्टौ देव- ताया उच्यन्ते | त्र Te नागानां गन्धर्वेषु, यखाणामे पुरेषु, पिघ्रा- सानां रचखन्तभावदृषट्वा विरोधात्‌ तदद्य are: | सौचोकस्याये विशेषा Zarat रुवादो हाटभपञ्चायम्‌। तत we श्रञ्िन्‌ कमणि वालो माध्यमिकायाः प्रथमसुक्छटं स्वरसो षटवा यं सदनलदेवता विशिषं aga जानोय। येन waa श्रसुरा anfad कुर्वन्तः, खे देवाः! we तामभिभवेम हे ऊजादः! उत अपि afyare: use सन्पादयितारः पञ्चजनाः आचायेमतेन wlagae4n | यमग्यवस्यपतोष्टौ निषादामां यज्ञसम्पा दिवमस्ति, wera सवे; श्रायरसोति रुद्राय प्रयच्छति, तन्ते प्रयच्ामोति wz: प्रक्टिशातिः- इत्येवमादिना | क्था (दासौ पिनष्टि vat aara दास्यारेगव्यापारादण्येवं यश्ञसन्पादिलमेकोयमतेन | पञ्च यज्षाङ्गता देवगन्धवादयः साधनभावेन यश्षसम्पादिनः। चरत उच्यते- मम Be ama | Wawa जुषध्वम्‌ सन्पादयतेत्थैः चन्ये मन्यन्ते यदेकोयमते ative लदुभयमणाचाय्येति तथा मन््रमासथानम--पश्चजातयो ब्राह्मकादयो यज्चियाः गन्धवादवः aisfa eta: श्येन व्याफारेण सेव्यध्वमिति सम्द्त्यवासाधारणं मनृखमाचमा मलेनेव॒निममं रश्यति “यल्याञ्चजन्यया विजा | WAAAY | यत्‌ चदा पाश्चजन्धया GEG HAG भक्ख विषेषति पञ्चभिरपि मनुब्जातेरिल्यथै”- इत्यादि षश्चेति frat व्यम्‌ एकेति मिकैवनम्‌। स्येति विषयकथनं सम्बन्धवत्‌ सवैलिङ्केरि- व्याइ- ` लिङ्गचययेोगेष्यवग््ा"--दइति ननु डादौन्यप्यवश्ष्टानि ?

दितीयाध्यायः। Be | १७८७

खच्छते-प्र्ययेपान्तस्ूपसम्बन्धस्यायेभिधानात्‌ Tate दृत्यम्‌ | अयिच या war सा पञ्चेति किन्त या पञ्च सा एकति तदन्य शकपदमिसक्रव्याष्यानम्‌, यत्पञ्चजन्ययव्यस्ष दितोयपारारिव्याख्ार्गं चास्माकमचानृपयुक्रतवान्न लिखितम्‌ “एचो warm (र्‌ ° प°)” कमिन्‌ gate (ख ° ९,९ us) sem प्राक्‌-प्र्ययनिदे शस्याधि- कविध्ययेत्वात्‌ किनि बाडलकात्‌ खकारस्याकारोा नकार उपज- मख भोजराजस्तु-“टृषितलिराजिघसिपचिप्रतिदिपिशभ्वः कन्‌,- इत्या, तदा "पचि विस्तारे (चृ °प ° )- इति धातः warfare विस्तोणेा Tee जायन्ते अनाः ! पचादय (२,९,९ २३४) | पञ्चभिभूतैजाताः पञ्चजनाः'-इति सोरखामो

(२४) विवखन्तः* ‘aa निवासे (ष्ट ° °) इत्यस्मात्‌ “श्रन्ये- भ्थाऽपि gard (२,९२.७ ५)--दति fae, दृिद्रदणात्‌ भावे भबति | fafad vet विवः, तदन्ता विक्खन्तः सवेस्यापि aay यत्‌ किञ्चित्‌ विक्छममस्ति “विवखच्छब्द श्रादित्यवाच्याद्युदा्तः, wT मनग्यविश्ेषे यजमाने दितौचाच्षरमुदानलम्‌--दति माधवः “श्रा- fata qwea शिक्खते (ऋ ०स०९.२,२२,२)- “श्वि दूता जि वसतः (च्छ ° सं ° ६,२,२२९,२)'- इति निगमौ श्रच विव- व्यानः यजमानः"-इति माधवमखम्‌ “महो जाया ELLER माश्च (ऋ ° सं ° ७,६,२ ३,९)'--दत्यादित्यवचनश्यो दाहरणम्‌

(२ ५) एतनाः† एङ्‌ व्यायामे (तु ° रा °)" “तलयाध्यखेण एतना जयेयम्‌ (छ ° सं ° ८,७,९ vn) दतिः किवमः

* farqe 0, ९१। fawe ९, ea!

१८८ निक्तम्‌ (भिघयटः) |

मनय्याणां aga, तता बडवचनान्तवम्‌, तथा निचष्ठुष्वपि | “मनुष्या मानुषा मत्या मनुजा मानवा नराः च्छः पुमांसः पञ्च अनाः पुरुषाः पुरुषा fam: (श्रम ° का ° २,६,९)*--एत्यादिषु च॒ बशवचनान्तता FRA

दति पञ्चविशतिमेनव्यनामानि २५॥

Bae” | च्यवाना? अभीशु | अप्र॑वाना०। विनङ्गसौ" गभस्ती ATO बाह | भ्रिजे< ferret ra? | भरिचे,२। इति दादश बाहनामानि*

(९) श्रायतो "यतौ प्रये (ग्ड ° श्रा °), गतिकमा वा (निच ° ९,९.४)-- न्‌ सवेधातुभ्यः (४,९९ ४८ °)*--र्तौन्‌-प्र्ययः श्राभिमुख्येन यतते कायषु, गच्छन्तो वा साघनत्वम्‌ | बाहो दिवत्‌ सवत्र दिवचनान्तता निगमेऽन्वेषणोयः।

(२) ्वाना। “य॒ गतौ (र ° रा ०)" ‘ware स्हवः (० ₹,८ द)*-दतव्यव प्राक्‌-पर्ययनिहे ्ोऽधिकविध्यथे द्रलुकेरानष्‌ TEE: | ` सुपां GIR (७,९.२९ "द्या दिना दिवचनस्याकारः गच्छतः मणामन्तः निगेाऽन्वेषणौयः

a (१९०) “Fount? त्यपि etarseara | * Sofa ara” a |

1 Wiarwsas परं सवे चे वामच्छ गतीत्येवाय्कार सायकः |

दितीयाध्यायः। 8 खर | Ue,

(द) अभौष्र*। व्यास्थाते रश्जिनामसु (२४ °) अन्यश्मुषाते कमणि चरभिनयको वा area: श्रमौत्राते कर्माणि कन्तुभितिं वा निगमेऽन्वेषणौयः

(४) श्रप्नवाना “्रञु व्याप्तौ (खा ° ge)’; "ताच्डोल्यवयो- वचनश्रक्रिषु चानश्‌ (३,२,९ २९), WY सावेधातुकलात्‌ चः, STATA (२,४,९९७)'-र्वयाद्धेधातकलात्‌ गुणः, धातेद्ध-

wa एषोदरादिलवात्‌ (६,२१९.० ९) ्राग्रुतः कमणि | यदा; चन्न ` इति कमैनामस् व्स्यातम्‌ (९६ २०); तदन्यास्ति 'डन्दसोवनिपौ (५,२,९ ९वा °)- ति वनिपि विभक्ते राकारः पृवैवत्‌, सकार्‌~ लपण्डान्दषः। कर्मवन्तो हि बाह नकारान्तो वेति सन्देहः निगमदभेनाज्निर्थेयः

(६) fet वानाम विनम्ब पसतोऽल्ञादिकमिति माधवः एषोदरारिलात्‌ (६,२,९ ° ८) VATS म्य-लेपो नुक्‌ ; यख अदने (ॐ. ° श्रा ° )*--इत्यसमात्‌ TTY (३९१९ २४), सम्प्रसार

Cola जोषं मभरदिनङ्गसः (wows 9,2 ,2 0 8)"— इति निगमः

(६) गभस्तौ† व्याध्यातो रश्छिमामसु (३४४०)। परुषाः अदन्याभ्या मन्नादीन्‌ शग्रहेगभस्तो ae, wwf पदाथानाग्वां पुरुषः" दूति माधवः | “waif ने भरमाणो गभस्त्यो; (we सख०७,५,२२ ४)*--इति निगमः

* get, ` ६, ४; प०५। 25

tee निरक्तम्‌ (निषय्टः) |

(७) करस््लौ* aca कर्मनामस॒ aunt व्याख्यातः (९६७०) afer क्म्॑यपपदे “यो वेष्टने (गढ ° ° )"--दइत्यस्मात्‌ “श्राताऽनुपसं कः (१,२,३)', “MAT लोप दरि (६,४.६४) “कर्मणां maTartt (निर ° ६,९७)' बेष्टयितारौ कमेकराविल्धथः | “ङप्रकरकमूलये (च्छ सं° ६,२,२,५)*- दति निगमः

(८) बाहा ‘ary लाडने (zeae) श्रजिदुजिकम्ब- भिपखिबाधा ्छजिपभ्ितुक्धुकरौ ष्कारख (उ ° ९,२ ६)"-दव्यु- प्रत्ययो हाऽन्तादेश्रश्च गमयत्याग्यां ware, बाधते परानाभ्या मिति वा ““खव्नातद्न्र face बाह (We de ४,७, ३९.२३) —xfa निगमः

(८) भुरिजौ “इन्‌ हरणे Grogs), डु शन्‌ धारण- पेषण्योः (जु°्ड०)'; we oe (उ०२,७९)'- इति इजि- gers. |) रता गिष्टता वा पदार्थम्‌ कर्मकरणसामथ्ये वा। “aT afta धिया (खण०्खं०६,८,९९,४)- दति निगमः॥

(९०) fare: ‘faa प्रेरण तुदादिः (प °); 'वसवित- खेस्िः ( ? )—efa बाङलकात्‌ ति-प्रत्ययः धातारस्गागमेा गुणाभावश्च Raat wig पुरुषः “चिपतो" इति पाठान्तरम्‌ तदा waft रपि श्राच्छोनद्योनम्‌ (७,९.८०), "वा छन्दसि (६,९,९ ° ६)'-इति द्विवचनस्य gaard: face पदाथान्‌

* निद €, to!

faqe ९, |

Stage "वसेखिः(ख° ४,६९५)-- इत्येकं बम्‌ A तसेः (Gos, tor)’ हूति चापरम्‌ |

दितीयाध्यायः। we | १९१

इतखेतखच कमसु यद्वा; कपेः “ङहिनन्दिजौविप्राणिभ्यः भिदागरिषि (so ३,९२ द)"- एति बाडणलकात्‌ BEE: Ws vata: किपतः vere. मिगमद्नाज्िंयः

(९९) अक्षरो * र्ठ अक्रो (स्वा ° °)" ; “लामदिपद्र्तिपु- afr विप (उ० ४,९० <)" दति वनिप-प्रत्ययः, वने रच (४,९,७)'-श्ति त्रौ पुर्ववत्‌ पूवखवणादेग्रः wpa: कमापि कर्तुम्‌ “usa: अक॑रवो दिश मे qt कक्पन्ताम्‌ ( च" ate Jo ९८,२ २) दति निगमः

(९२) afta. बिभर्ति catia दव “अरिजा- fea carat (उ०४,९६र८)'- दति इन-प्रत्ययः ग्डरिवदथेः | “प्ररं ददन्ति इसि भरितः (ख सं° २,९,२०,२) दति निगमः

दूति दादश भाह्नामानि॥ ४॥

ee | अस्प (२। वरिशः९ किपः(५। शयः) रशनाः धीतयः. अथर्य? | विपः age) अवनयः wide’) Saree’? Tre | सनाभयः) योक्ञाणि"। योजनानि". yee"

* पर on faqet, =I (२) इते।ऽगन्तर “Fawn —qaraat Tee | (९) Soy? | 7 (८) “qatar? त्यपि ढीका-सश्मतम्‌। “eur” म, 0..D. ए, (६९) दवेाऽनकरं "राड्ितःः--द्ति a. 1 |

१९२ | frame (भिषगटः) `

शाखाः^८ अभीशवः") दीधितयः९०। गभ॑स्तयः(९९। इति दारविंशतिरङ्लिनामानि*

(९) श्रयुवः। जचरादयश्च (उ ° ४,९ ° °)'-- दति स्-प्रत्यया- mig निपातेषु द्रष्टव्यः श्रगि गतौ (@reqe)—efa धातुः; निपातनान्न-लापः, तन्धादिवादुवडः। गच्छति कर्माणि प्रति यद्वा ; श्रग्र-शब्दे उपपदे गमेः पवेवन्निपातनात्‌ ङ्-प्रत्यये पुवेपद-य-लेपं मे्टिलापखच a गच्छन्ति ताः “तमो ` डदिन्बन्यगावः (्छ०सं° ६,७,९ ७, द्‌)“ इति निगमः श्ङ्गलौनां बलात्‌ सवच बड- वचनान्तता

(२) wart श्रणएतिः शब्दार्थः (ग ° ०); ‘aay (उ ° ९,८)'- दति उ-प्रत्ययः। वेता गुणवचनात्‌ (४,१९.४ ४)*-दइति era auf स्फोटनादि we कुवन्ति, तालादि wee कुवैन्या- भिरिति ati यद्वा; श्रवः दस्तपरिमाणपेलयाल्यपरिमाणः | “तमौोमणौः समय श्रा (weds ५,७१९.७२ )'*- एति निगमः

(a) fam) ‘fam प्रवेशने (तु°प०)" “किप्‌ वजि (2,2, ९७८बा ०) टृत्यच ‘HTH प्रत्ययनिदे्रादिष्टसिद्धिः"-द्ाकरैः fafa Qu उपजनः विशन्ति साधनभावं कार्यषु “तमी दिष्वन्ति Stat दश त्रिशः (खन्सं*२,२,९३,५)- ति भिगमः | ‘nag धो यमाना दशाङ्लयः-दति माधवभाव्यम्‌

(ee) नासयेतत्‌ WA म. 6. D. F UMHS, रीकारता तु शतस्येब wa केषश्ित्‌ Cay: —t त, केर्टा वत “खख तः''--ट्ति cua | * ("इत्यङ्गलीनगःम्‌'' ग।

Jeu el { निद०९,९९।.

दितीयाष्यायः। we | LER

(४) किपः ‘faa पररसे (feeue); siterfze: किप्‌। शिष्यन्ते प्र्न्ते पुरुषेण कमसु निखिपगधाखक्गलोधकारौन्‌ इति वा “मृजन्ति त्वा दश चिप; (छ० सं ° ६,७.९२ ०,४)- इति निगमः

(a) श्याः* हिंसायाम्‌ (क्या ° ष्वा ° °) श्रह्मारेरार- तिगणल्ात्‌ यत्‌ (उ ४,९ ८) sgurf पापात्‌। “श्रा यः चौभिस्दविनुम्णो we (ऋ ° घं ° ८,९,२ ६, द)" इति निगमः

(६) cont) रशिबन्धनार्था धातुरित्युक रश्जिनिवैचने (२४ ०)। ‘aq बलम्‌ (उ ° २,७४)"- एति युच्‌ बध्रन्ति भन्धनोयं, बध्यते श्राभिरिति वा oem ‘site च-इति ओभोजदेवः 1 saad ware ““र्रनाभिंदअरभिरभ्य॑सोताम्‌ (weds o,4, Be , )"-“अच्छा बर्होर अ्नाभिंमंयन्ति (ख खं ° ७,२.२९ RR)” —afa निगमौ

(७) wraeti शषौ (दि ° श्रा ° )*-धाताः “करिखकरा सञन्नायाम्‌ (३,३,९७४)- इति faq व्यत्ययेन दधातेरपि भवति, “घनास्टा- मापाजहाति (६,४.६ ६)'--दतोलम्‌ ate facta परुषैः कमसु, धारयन्ति कमेसाधनानि वा अचान्तर्णतिष्यरा दधाति; खप्तसोतिभिर्हितः (कर ° सं ° ६,७,९२ २.४) इति निगमः

(८) sad: श्रत धातल्यममने Gre ge)’; ‘ga Gaya (उ ४,९९ ४)-दतोम्‌-प्रत्ययो बाडलंकात्‌, धातारथरादे शः ;

* gen, 1 नि०४, ४.९०, ९१] { निर०श, ९४। | { निद०९९४. Qo, ४९. ११, OCI

१९8 निसक्घम्‌ (निघण्टः) | "हदिकारादक्रिनः (४,९,४ ५वा ०)" दति Sta; जस्‌ ‘oaaed-

मथ्य दन्तम्‌ (च्छ ° सं ° Buu, a) gee “रथ्या स्तियः इव शति माधवः | श्रयति तेनाष्यपाटि अङ्गुशिनामसु

“अययवः'- दति पाठो बड्षु दृष्टः। तङ्बाङनामकरण्ं wea faraainfaea:

(<) विपः* “विप प्रेरणे (ख०्पर)", fafa, tam पर्ष कायघु “विपो ger मियुवे जनानाम्‌ (Geode ६,९.३१, 2)"--टृति निगमः | (९ ०) कच्छाः ““दशावनिभ्यः (चछ ०्सं०८,४,२०,२)- cara कच्छाः प्रकाज्नयन्ति कमणि ( निर्‌ ° ₹,८)*-इति area | कच्छाः प्रकाश्यग्यमष्टानफलेन फलेन वा कमणि “ख्यातेः कच्छ- र्द मिवेचनम्‌,--दइति स्कन्दसखामो ‘ated क्यः इति नामकरणः ख्यातेवा ( निर ° २,२)"--कच्छशब्द गिवेचनपरे भाव्ये खन्दखामि- यन्धः--ख्था प्रकथने (रदा ° ° )"-इत्यस्मात्‌ ख-प्रत्यये निरर्थका निनिमित्तकाऽसौ सः यकाराकारयोखपोऽभ्यासविकारख xven’— दति अ्रयमभिप्रायः- प्रायेण “तुवदिहनिकमिकषिभ्यः खः (उ ° ३,५८)'--इति स्थातेबाडलकात्‌ सप्रत्यये बाडलकादेव दिर्वचने इला दिवे yaa “RBs: (७,४,६२)' भवति बाडलकादेव, WATS चशे (८,४,४५४)*-इति चनम्‌, SUCH स्था-दइत्यस्छ यका- राकारयालपः,'खरि (८,४,५ ५)'- इति चलम्‌, “श्रारेषप्रत्यययोः

* Go १, QR. Tek, Rut T freee, ९. ९, ९. ९, ९८।

दितीयाभ्यायः। we | १९५

(८, ३,४५.९ )--टति वलम्‌ प्रकथनेग प्रकाशनं aga श्रं सेन fared प्रच्छादनात्‌ प्रकाशते TESTE | कशो बाङतखम्‌ “तज भवः (४,२,५ 2)" रत्र्थे 'त्ररोरावयवाख (४,१,५५)- एति यत्‌- पर्ययः wees परम्परया ae भवा एति am ward, ear fret प्रच्छादितलात्‌, प्रकाश्यो हि सवेदा कच्छः, तज भवा BAS यसदन्तः प्रकाश्चाः किन प्रकाशयन्ति कमणि अनुष्ठानेन फलेन वा, यथाचाधारस्थिते scat afar प्रकाश्ये त्र भवाऽभिः प्रकाशक भवति तदत्‌ AST; कच्या TR तद्न्धनसाधनच्वात्‌ कच्या-जब्दनेाच्यन्ते | “aft ama’ दथ कच्याभिः (wed c,y, ९८.,४)०.-“द्रावनिभ्यो दश॑कच्छेग्यः (च्छ ° सं ° ८,४,२०,२) द्रति निगमौ

(९९) ware: "| व्याख्यातं एथिवौ नामसु (९९ ०) wafer कमणि, Sera वा “सनात्‌ सनोखा wast vara: (weve UW ५) ““दश्नावनिभ्यः (ऋ ०सं०८,४,२०.९)- इति निगमौ

(९२) eftart याख्थातं नदोनामसु (९ ९६४ ०) ररनधाभिः पदा्ान्‌ “एतं त्थं इरितो दश्च (mode ६,८.९८.) र्ति निगमः

(९ 2) खसारः† awe उपपदे ‘ag Saat (दि ° प° )*- इत्यस्मात्‌ “सावे Wa (oe ce) इति WATT YE भ्रस्यते

पर a, hi पर \,९। { निड६९, १९।

red frame (निघः) |

faut qere श्राभिः, कार्येषु Sys वा। यद्धा ; ख-श्रब्दे उपपरे ‘age fants (भव ° ° )"-इत्यस्मार्‌ WHEAT बाडलकात्‌ रि-लेपन्च खं खं व्यापारं गच्छन्ति again, afer afar इसे सोदम्तोति ati यदा; परसरं भगिनोव yaa, श्कश्स- प्रभवलात्‌ wary उच्यन्ते षट॒खखादिग्वः (४,९,९ °)-- दति स्तो प्र्ययनिषेधः | “दुवख्यन्ति सारो अष्ेयाणम्‌ (च्छ सं ° ९,५, २,१५)५--दति मिगमः

(९४) जामयः, सनाभयः। अनयो- -- -मथाऽनुसन्धेयः | जमतेगेतिकमेणः (निघ ९,९४) “जनिघसिग्यामिण्‌ (ख ०४, ९२ ६) इति वाडलकादिष् प्रत्ययः “अलिश्रजिपलिघसिजन्य शि- पणिभ्य इए दति ओभोजटेवः। जमन्ति गच्छन्ति कमणि प्रति धदगधाभिरन्नारोनि वा HALA वा वाञ्जलकालकारस्य मकारः, जाताः खं-कारणणात्‌। “लं खानावधि जामयः (wede भ, ९६,५)'-द्रति निगमः

(९.५) सनाभयः ‘we बन्धने (दि ०)" ; "नहा भच (go ४,९.२९ ९)'--इति emer: भोऽननारे्ः। बद्यतेऽनया mi टति नाभिः, wart नाभिराखामिति ख्नाभयः धोतिजनपदेन्यखात्‌ wes ख-भावः। समाना fe मातुनाभिस्तासा, sar भाभिः मूलमावामिति वा “सनाभयो वाजिनं मूजैयन्ति (क ° सं» ७, 2,२५.,४)”-एति निगमः

* पर ९, ९२। {† farxeu, eu!

दितीयाध्यायः। we | १९

(९६) योक्राणि* (९७) योजनानि “युजिर्‌ योगे (₹ ° °)” “दाखो गसयुयुजम्ठत॒दसि (२,२,९८२)'- दति दन्‌-प्रत्ययः way | ‘Vy बलम्‌ (उ ° २,७४)*- दति य्‌ gyfer पदा- धानाभिरिति, gat वा ee, संयम्यते श्राभिः maze इति वा। भद साभावयात्‌ मपुसकलिङ्गता | “दशर॑योक्रे्यो दश्याजनेग्यः (we सं°८,४,३०,२)'- दति निगमः

(९८) धुरः धूकेतेबधकमेणः (fame २,९८) watt किपि (२,२,९ ७७), TTT: (६,४,९ ९)* इति व-लापे रेफस्य faa नोयः, जसि धरः धुवन्ति प्तग्ुपक्तयन्ति कमणोत्यथः feafeer परानाभिरिति ati धारयतेवा श्रोणादिके fafa बाडलकात्‌ श्राकारस्य उकारः | WEE दि wre सुवणादि धारयति “eu धुरो दश युका वरद्भाः (छ ° सं ° ८,४,३ ०,२)* दूति निगमः॥

(qe) शाखाः? “aay वाप्नौ (खा०श्रा०); wea = प्रत्यये विकृते “श्रस्रो तेडित्‌-इति श्रोभोजदेबेन ख-प्रत्यये we अर्दा ब्युत्यादितः व्याप्तं fe waa ख-ग्र्दाधिकरणे उपपदे शेतेः “श्रधिकरणे ga: (२,९२.९ ५)'- एति wena) agen हि इस्ताग्रभागव्वात्‌ खे Bata ita व्यवतिष्ठन्ते, आकान्नस्यावकाश्चरूप- त्वात्‌ उपपन्नं हि तच शयनम्‌ खशयाः सत्था एषोदरादिलात्‌ (६,२,९ ०८) यकारलेापेन श्काराकारयोः waza wer दति भवति, ततेाऽच्षरद यस्य स्थानविनिमयः, राप्‌ ; wet) wat- तेवा पवाद्यवि (३,९,९ 88) उपधादोधैः, ककारस्य GATS +

* निक०, ९, निर०३, €९। fT निष०्२,९ | § faqor, ४. ९; BRI 26

wae निखक्तम्‌ (निचः) |

अवन्ति हि ता gee पुखकीदि धारयितुं काचाणि कलु वा erat ; ‘wre व्याप्तौ ष०)", पचाद्यच्‌ (२,९.९२ ४) Brae व्याभरवम्ति क्मोणि दा; “whe खमे (शरद्‌ ° श्रा ° ) ; श्रमात्‌ “टृखाकवयवाख'- दति ख-प्र्यो बाडलकात्‌ ₹स्तावयवेऽपि भवतिं | ॐश्तेऽवतिष्ठन्ते arg नखादयः इति ्राखाः ‘aa fre ar— दूति ओभोजदेवः ; ख-प्रत्ययोऽधिह्तः, इकारादे श्य fafa लवात्‌ TS आखानिष्पत्या-- -- -शाद्वाखानोवलाद्या शाखा द्यन्ते तथाचामरसिहः-- "TES: UTE सेः (२,६,८२)'- इति | "इभ्या दध्॑ाखाभ्याम्‌ (क ° सं ८,७,२ ५,७)'- दति निगमः

(९ °) अ्रभौभ्रवः* व्याख्याता रश्फिनामसु (३४४०) अभ्व gaa कमणि, अर्भौज्ते वा कमि करम्‌ “ole अता जरे ग्यः (छ सं ° ८,४,२०,२)'- इति निगमः

(९९) रोधितयः† व्याख्याता रश्छिनामसु (५४०) रौयकादिधारणार्‌ दोणन्ते। Daf करौड़ग्याभिरिति वा qwagrat टोधिति we: “शरभं नरो दोधितिभिररश््ोः (odo ५,९.५२ २,९)'`--एति निगमः

(९ ९) गभस्तयः) व्याख्याता रश्छिनामस्‌ (श azo) गरहन्ति पदाथीनाभिः पुरषाः दति गभस्तयः “दौष्यते मधो tag मभस्तिसिः ( ? )“--दति निगमः

“oun —tfa केचित्‌

wae tt TY ६,५। { पर १,५।

दितीधाष्वावः | ¢ Be} ६९९

wre ert “सखतः” दति केचित्‌ पठन्ति ताञ्च व्याच्थाता गरौनामसु (९२८४०) daria सह गच्छन्ति कमाकि प्रति सक्ता वा स्ष्ट-निगमदश्नाल्निर्षयः

षति दइाविश्रतिरङ्गशिणामानि ५॥

वषि | खश्मसि"?। Aft» | घेन ति Fafa” | apa ति ate | यनेन जपते | इयति.) आचके | उशिक्‌ मन्धते ५९ eee चाकन॑त्‌(। ener a | कनति | कानिषद्‌=। इत्यष्टादश कान्तिकमौणः+* &

"कान्तिकर्मणः (निर्‌ ° ३,८)' इच्छाया घातवः- (९) afeat ‘am कान्तौ" श्रदादिः परखौपरौ SETA वचनम्‌ | “ace afta पवमाम साम (ख ° सं ° ७,४,६४)- इति निगमः

re (२) दताऽमनारम्‌ Cquafa’—tafua a. 0. 0. ? Tees | :

(x) “frefa” ““वेष्रति"” ढीकारृतापि पाठाकरतया खीटतम्‌

(र) afte’ eo!

(Ro) दतऽननछ्न्‌ Cgafy’—cafusg पके |

(१९) “अचे, G1 F.C. D. F पुखकेषु ARIAT पदम्‌ |

(६४) “steaq’ 0. D. 7

* (दूति काक्ििकमेाक्ः' म।

1 faye XR, a

Ree Freeney (निघण्टः) |

(२) उश्मसि* वगेलेडुत्तमपुरुषबडवचने मसि “सावैधातुकम- पित्‌ (1.2.8) —af feagrata “दिन्या (६,९.९६) इत्यादिना सम्प्रसारणम्‌ “ददन्तो मिः (७,९,४ ६)- दति दकारः | “at at Tay aH (क ०सं०९,२,२४,६)- दति निगमः

(a) वेति “वो गतिप्रजगकान्यश्रनखादनेषु" were: परसी- पदौ “वेषि eta सुत पोचं य॑जचा (wed ९,५,९४,४)*- दति निगमः

(४) वेनति Set ure: “पुराणा श्रन्‌! वेनति (छ ° सं° ८,७,२ ३,९)-“नासल्यामा वि देनतम्‌ (ऋ०सं०४,४,९९, २)“ इति निगमौ

(४) Refi श्रयमपि tent धातुः "वेश्रति- दति पाठा- मारम्‌ निगमद्‌शनाज्िखंयः

(६) वाच्छति ‘arfe दच्छार्या" भौवादिकः (प ०) “विश॑ स्वा सवी वाञ्छन्तु (० सं° ८,८,२९,९)"- दति निगमः

(७) वष्टि? वशः परखमैपदप्रथमयपुरषैकवचनम्‌ “समयैः गा श्जति we वष्टि (च्छ ° खं ° ९,२,९.,२)- इति निगमः

* निखु* १, UE. २, ०.९, ४.५४,९८. ९, RR €, RE. LR, ४; ४९।

+ faye ९, ©, २, s-— s— Cs. 8, ;-१९९. €, ४२ sw" BR. ६०; ९१, XR, ४९।

{ Fo ६४.९२, ६५-१५-१९, ५,४.९०, as, १६२, ९९ farwe ९, ॐ, ६०, US|

¢ SET

fedterara: | ¢ Ge | २०९

(८) वनेति वनु erat’ तनादिः (प ०), अनेका्थेाद्धाठ- भामज कानः | एव मन्यचापिं “स्यार यद्रे कण परमं वनेष तत्‌ (ode ९,२,९४,४)*- इति निगमः॥

(<) जष्ते* ‘edt प्रो तिसेवनयोः' तदादिराद्मनेपदो, aq कान्तिकमा “स पष्ट याति जाषमा तिकिलान्‌ (we do a, ५,९५.५) दति निगमः। “जुषते इयति दूति पाठात्‌ Sire: कामःः- दति खन्दखामिभावम्‌

(९०) इयते “इये गतिकाग्योः" भ्वादिः परस्ैपदो | “at जषा हर्यति जातवेदाः (० सं ° ३,८,९९.,३)'- दति मिगमः

(९९) श्राचके “चक eat वादिरात्मनेपदौ ; लड्लमपर्‌- दैकवचनम्‌। ““श्रनाम्योज श्रा च॑के (छ सं ° २,४,९,५)- दत्य "कमेखिरि उन्तमे दरि मलेपण्कान्दसः"-एति भामुदन्ः। “ला म॑वस्यरास॑के (ऋ सं ° ९,२,९ ८.४) इति निगमः “यते अन लमी चके (छ सं ° ६,२,४२,५)''- इति g "लोपस्त श्रात्ने- परेषु (७,९,४ ९)* यथादृष्टं पाठः

(९२) उभिक्‌ वष्टेः “वशः कित्‌ (उ ° ९,६ ८)'- दति fea प्रत्ययः, कित्वात्‌ सम्प्रसारणम्‌ "“खशिक्‌ पावका acta: सुमेधाः (ऋ ०्सं०७,८,२९.,९)*- दति निगमः

* fade q, ६९. ९२, ४९२। TF Yo tal मिद० ९, ६०. ©, RO ६६, ६६ I { yo teu! मिद gre!

Rez forweney (निरः) |

(९.३) म्रम्यते * “मन ene दिवादिरात्मगेपरो i “चाधश्च मन्रमानख्रष्ित्‌ (च्छ ° ५,४,८, २)“ “चदि मन्येतापसुष्ड- fates: ( ? )*इति निगमो |

(१४) छन्सत्‌। "ददि daca’ चुरादिः प््मल्षारः, तिप्‌, "लेटोऽङरो (२,४,८४), ‘forme af (३,९,३ 9), ‘erg Ra: परष्मीपदेषु (2.8.09) प्रा छन्द्वति wad: (we ९,४,९ ,४)- दत्य “मन्यते कन्तछत्‌ चाकनत्‌ दति कान्ति witg पारात्‌, ‘afew कनखद्‌ वपवः (ऋ ° सं ° ०,७,९०. ९) दति प्रसोगदशेनाच af: कान्धेःः-दति ख्वन्दरखाभिभाव्यम्‌ | ‘ature ढन्सत्‌ (weds २,१९.२ ९,६)*-रति, var पञ्चकः (छ ०सं१८,६,२६,६)८- दति निगमौ

(९५) चाकत्‌¡ i "कनो दोतिकान्तिगतिषु ०प^?); वड era: “जुगतोऽमुनारिकान्तस् भवनि, व्याधद्रेन पञ्चभलकारः, "लेटोऽडाटौ (३,४,२ 8)", CA लोपः TITY (द,४,९ ०)" “agfexa चाकनत्‌ (ode ६,२,२८,९)--- a मिः अरि साकनत्‌ ( ? )“- दति भिगमौ

(९६) चकलानः “चक्र wat’ वारिरा्मनेपदो "ताच्चधौ- ष्यवद्ोवचनशक्रिषु aan (२,२,९२य्)। Ra RIT: पिह {TARY (ख सं ° ge 0,0)’ xfer fase:

qe ३, ६४;- ६९ निङ० २, 8. ९, ०८. ४; २५. ९५ २४. ९,९६.९, RU. UL, २०.६६, BVI ;

{ प०श,६४। fay ९, ८। { षर २,१६.४, ६४२ (Ace ४, ६४ meu. ४, १४

दितीयाध्यथिः | ewe | Rok

(qo) कगति* 1 "कनो दौभिकाग्तिगतिषु (ग पर)" भ्वादिः परदीपदौ “भानत्‌ कनति गृदतम्‌ ( ? ee: Brae काएका सं ° ६,४,९०.,४)-इति निगमौ

(९८) कानिषत्‌ं कमतेखंरि परपद प्रथमपुरूषेकवचने fe see aie, corm, उपधादृद्धिवाषटलकांत्‌ दकारङापः पूवे वत्‌ “ny ठतोय सवने हि कामिषः (Goode २,९२९.१५) --इति निगमः

दत्यष्टादथ् कान्तिकमेाण्णो धातवः

अन्धः. ars पयः प्रय॑ः. दक्षः“) पितुः वयः सिनम्‌ अवः क्षु" धासिः५। SU? ear’? | इषम" | अक्‌ ९५ | THO | स्वधा^ | re TTC Aa) TA Se TTC | STAT ब्रह्म(९५ TGC RATT) Sees) इत्यष्टाविंशतिरन्रनामानि॥9

* go Waa tu | + Te Waa ९४

(९२) इवताऽननरं “पालः'*--दत्यधिकम्‌ म. C.D. TSR |

(४) '“्रयः*--रूत्ये तत्राख्ि क-पस्ठकातििज्ञेष, देवरानेन तु “शवः -द्त्यनेना विकल्पः Stora: |

(%) “aa” नास्ये तत्‌ ख. ङ. Teas | वेष पमरस्मव स्थाने “छतः एति दश्यते, सीकारतापि केचिदिन्याखुक्याऽजमतान्तरवोाक्का [| 46D. FW aug “aaq”’ इति

(९) “atrq’ ai

(at) “mag a aq” 0 D F

(१८) Hae tad क-~पस्तके |

(१९) “aa SI

(९८) नाश्येतत्‌ पद्‌ ग. 0. 7. पुरकैष | ‘cera’

२०8 निबक्तम्‌ (निधण्टः)

(९) श्रन्धः*। श्रन्धषत्यन्नमाम श्राध्यानोयं भवति (निङ्‌ ° ue)” —<fa भाम्‌ “श्राभिसुख्येत fe eae स्वेणान्न प्रोतेः we खितेख तदायत्तलात्‌- इति खन्दखामो। श्राङ-पुवात्‌ ध्यायतेरसुनि WEAR यकाराकारयोलापः, SIG खत्वं मृडागमख धाते यद्वा ; “ae भच्लणे (श्रदा ° ° )'-इत्यसमात्‌ “श्रदेनम्‌ WA (उ ४, ९० °)'--रूति कमणि क्तरि वा कारके श्रसुनि नुमागमो धका- रख्ान्तादेश्रः। wad प्राणिभिः, तान्‌ वा खयमन्ि। तथाच अतिः -“श्रद्यतेऽत्ति तानि (तै०उ० २,२)'- दति “श्रनित्यनेनान्धः' —fa aarti अ्रनितेरस॒नि बालकान्‌ घुगागमः ्रनि- aa हि प्राणनम्‌ “श्राम॑चेभिः सिञ्चता मदय मन्थः (wedge २,६,९ RY) “ददरेदि HIME (च्छ ° सं ° ९,९,९०,९)-- दति निगमौ

(२) वाजः वज गतौ (ग ०प०)'। “श्रकन्तरि कारके खनल्त्नायाम्‌ (३,२,९ <९)- इति asi श्रजिव्रन्योख (७,२,६ °)” - दति चकारस्यानक्रसमुषयाथेवात्‌ कुत्वाभावः तथाच तच न्यासकारः-चकारस्यागुक्रसमुखयायत्वा दजेरपि कु्प्रतिषेधः बिद्धो भवति वाजः दूति निगम्यते श्रभिगम्यते हि aga: गच्छ- waaay सुखानि, yaa afd वा गच्छत्यनेन Nea wants भोक्ता aE—srenug wayfgitfa 1 यदा ; गत्यथा qq; जानात्यनेन year धर्मम्‌ ‘ew waits विजानन्ति

* ge ४, 21 faqe Q, १. €, २९. Xt, | { Yo ६९७ निङ० ९०; २९. ९१, १९ s— A I

डितीयाध्यायः। we | Roy

vecrefraneaa मत्तः प्रमस Gare: श्रामः BRT gfe: -इति ओओमहाभारतम्‌ खवेचाश्ननामसु meine व्यत्पादितेष्येव मथा बोद्धव्यः “सुतानां वाजिनोवदध (च्छ सं ° ९,९,२,५)

अन्यज “वाज खनद" रथम्‌ (ख ०० ९,४,९२,९)५ इति निगमौ :

(३) पयः* व्याख्यातं ufaerstg carer (निर २,५) यदवा ; “श्रय पय गतौ (श्व ° श्रा °)-इ्यस्मादसुन्‌ Tat we | तद्धि चतुविधम्‌ पेय-षोय-लेद्य-चव्यभेरेण aga fe तेन शुकेन "जातान्यन्नेन वदन्ते (ते०उ०२,२).- इति श्रुतिः “पवस्वान्र are (छ सं ९,२,९२.३)- “यरी wae पय॑सा four: (ख सं०९,५,२ ७, र) ति निगमः

(४) wat) व्याख्यातसुदकनामसु (१९९४०) “sunt भिराग॑तम्‌ (च्छ ° सं° ९,९२.४) “तुराय प्रयोग मि शाम aifeara (छ सं ° ९,४,९ ७,९.)'-“प्रयखन्ः प्रतिं द्यामधि ला (च्छण्सं०८,६,२९,२)'- दति निगमा:

(४) अवः “शु maw Grogs) क्मेण्छसुन्‌ शूयते we aS अवा aw | तद्धमान्ताच्छन्द्यं वा ““सत्यखिल अवस्तमाः ( ? rare दधामि अर्स दिवे दिवे (ख ०० vk, 2 २,२)-“श्रमिश्रव व्यन्तः (weds ४,७,८,२)'- एति निगमाः “डप प्रयाभिरागतम्‌ (wo सं ° ९,९,२,४)* इत्यादिषु

* qo ६९२. ₹, 01 निद 8, UI

Wo ६० | fame ४, ४.९, ६०. ६०, ३.९९ ९। 27

Rog निखक्तम्‌ (निघण्टः) |

निरक्ष-टोका्यां स्कन्दखामिना प्रचरूत्यज्ञनामेत्युष्यते तथाच ‘uff अवः (ख ०शं०९,२,२ ०,४)*- पत्या दि-निगेषु वेद भाव्ये, अव इृत्थन्ननाम'- इति we सुष्यते निरक्र-टोकायान्तूभयथा (जिङ्‌० ०, द) श्रतः श्रयः'-'खवः'-श्रष्दयोाः उभयोारप्यलनामलं Wea | तज्ेकतमस्य पाठो विदद्धिरनिर्यीयताम्‌ (४) vents एचो समपकर (ङ ०प °) चाणादिके किपि धातोः कुगागमः a हि तजन्ाद्रमिः। एश्चतिरानायं इति वा (श्ररा०श्रा०)। “वायो तवं प्र wet (छ ° सं ° ९,९,२,६)'*- दत्यादौ माधवेनेक्षम्‌ तंज fata बाडणलकान्न-लापः stat wantin: “fr: wa wate पिन्वतम्‌ (च्छ ° सं ° ९.३, ४,४)५-इ्त्यच सन्दखामिभाव्यम्‌ “एसा अन्ननामैतत्‌ पटन्ति 1 “दे wey वाम्‌ (Geode ४,४,९ २, २)- इत्यादिषु TIT भागस्य वामानाधिकरण्यदभेनात्‌ aware उष्यम्‌ दति “श्नं विश्वा श्रभि एलः सचन्ते (छ सं ° ९,५,९ 8,8 )— “TOT वहतमश्िना (चछ 5० ९,४९.६) दति चं निगमे “लं agt मारतं एच जिषे (० सं ° ९,५,९८,९)- इत्यादौ त्‌ वष्ेकव्वनाम्तमपि इष्यते (६) feet “पा रणे (अदा ° °)" 'कमिमभिजनिभाया- गापाडिश्वश्च (ख ९,७ )*- इति तु-प्रत्ययो बाङलका दिकारः | fend हलम्‌ ायतेबाडखकात्‌ तु-प्रश्ययो घाताः पि-भावख्

* go १.९ | निच u, | free €, ९२४।

दिवीयाध्यायः। we | RD

“fag न्‌ खाषम्‌ (weds ९,५,६,९)"-“प्रमन्दिगे' पितुमदं- Sat वचः (च्छ ०७० ९,७,९२,९)“- ति भिगमे

(९) व्रयः* ‘at गतिप्रजनकागधद्ननद्धादनेषु (अदा प°) | श्रसुन्‌ | गत्यादिसवौऽप्ययऽजानुमरणः कारकभेदेन बय मते (ग ° चरा ° )*-दत्यस्मादखम्‌ ati “Seal वय॒ RI दधाति (छ ° खं०९,९,९०,९)-“परिं gaara at बयोागातव (weds ५,५,९ ६,४)'१--इति मिगमै

चिदस्य खाने “युतः -इति पठम्ति। तथ "वुन्‌ प्राणिप्रसवे (शरदा ° जा ०)" 1 'ताततातखातद्तः-इत्यारिना कप्रत्ययः, पुषा yang fermt gaa wari ““आदित्याष्वाबते दष्ट रटे va ततः व्रजाः" इति fe afer (मनुः 4,08) चदय; एषु गतौ (ग ° ° )"-इत्येतद्‌-विषथं निपासनम्‌। भिगसेऽन्नेवदौचः

(८) सिनम्‌ ‘fasr wut (खा ° क्वा ° °)" \ ‘cafes रोडग्यविम्धा गक (ख ° yg)’ “सिनाति तानि -इति भायम्‌ “सिनाति ania gat बिनगश्न्ति aati धारबति"-दति, खन्द्‌- writ सोयते श्रनेनेति वा अन्नेन हि श्व्यादयो बध्यन्ते | “भयेन wifaa’ भरथः सिष्यः (odo २,४,९.,९)-- दति निगमः |

(<€ ) आवः? “श्रव रकशगतिपरौतिदद्यदगमप्रमेश्च्रवणसखाम्यसाम-

* fame ९; al

+ निड० ¥, ९८ 3— VE!

{ qe 4, et निद्र ४, ul § fade Ro, RR I

२०८ भिख्क्तम्‌ (निघण्टः) |

श्ययाचनक्रियेच्छारोष्यवाध्याखिङ्गनद्िसादानभागद्द्धिषु (ग ° ०)" | SET) धालर्येवु योगः सवीक्गौ कन्तव्यः “अवत ब्रह्मणवसा- गमत्‌ ( ? )"-“च्रभ्निगिरोाऽव्सा वेतु Dry (wee ` ९,४.२५.,४)- दति निगमौ

(९०) al दु दु र्दे (शरदा ° ° )"--“ज्ि निवासगल्याः (तु ° °)” ` खनिष्रग्यां fea (उ ° ९,२२)'- इति विभौोयमाने डित- कु -प्रत्ययो बाडखकादाभ्यामपि भवति। gad weya सादरमि qua रेवतालादन्नम्‌ खक्रादिभिः गृणवन्तया वा खकः, भिवसत्धनेन वा व्व वाजस्य खेमता TAC िषो (odo ९,५,९ ८,५)*-“ दन WE सुमम्‌ (Weds ६,५,२०,९)- दति निगमौ

(९९) धासि | श्ुषिष्एषिकुविण्वः fag: (उ ° १,९५९)- द्तिबाडखकात्‌ धाञ्भोऽपि भवति, बाडलकारेव श्वं भवति दोयते ऽथिन्यो धारयति प्राणान्‌ वा। “विद्र मा तम॑याय धासिम्‌ (च्छ सं ° ९,५,९., २) श्रन "धासिरन्नगाम, इड तु पयस आसन्ञकारण्लवात्‌ गोषु प्रयक्ः"- एति स्कन्दखामो

(९२९) श्रा व्याख्यातं मरौगामसख (९४००)

(९ द) इका* Kea दौग्यते भुक्ेन जाठराग्निः, लिप्यते उदरे सपत्यनेन yaa हि अभुकितस्य निद्रासि “तस्मा cat षवौरा मा UTTAR (च्छ खं° ९,२,२ ०,४)-रृति निगमः

(९४) saat वु दृष्छायाम्‌ (तु ° °)" श्रौणादिकः किप

: Gouri T farec ¢, २९१. ६०; ९९. UG, ६४ ; -२९

दिवीयाध्थायः | we | २०९.

द्यत दति। यदा; षु गतौ (दि०्प०)' किप्‌ बेरे प्राचुर्येण दमाद्‌ दितोयैकवचनान्तम्‌ | “eq gta श्राभर (ऋ सं ° 2, TRAP MAT यज्वरौरिवः (० सं ° ARR) दति निगमौ `

(vy) wa?) 'ऊर्गित्यन्ननाम ऊजयतोति सतः, पक्षं सुप anfafa वा (free श,८)*- इति भाव्यम्‌ “ऊर्यति' प्रबलति प्राणयति बलवन्तं प्राणवन्तं वा करोातोल्यथेः “पक्षमिति वा CNET पकारलेापं शता क-ग्रष्दं व्यत्यस्य वकारस्योरि इते खगागमे चोगिंति भवति 'सुप्रटक्रमिति ar wa र-ऋ्टलोपे शते, संयोगादिलेपे छते, श्रकारस्योपरि रकि न्वे हते ऊगिति भवति सुष्पिदं fe agai ्डड्लात्‌'-इति सन्दसामिग्न्वः * * * “अर्यते प्राते जोव्यतेऽगया'- दति भटहमास्करमिश्रः। श्र “ऊजे अलप्राणनयोः (० ०) इत्यस्मादेव करणे किप्‌ “यंसि त्मनमूजे विश्वध aed (ख ° सं ° ९,४५.५, २) दति निगमः

(९६) wart व्यास्यातञुदकनामसु “मदे चत्‌ पिज रसः दिवे कः (छ ०सं° ९,५.२९. ५,५)'-इति निगमः

(vo) aut | ख-ग्ष्दे उपपदे दधातेः (soge) Te कः (,९,९४ 8) —afa कप्रत्यये बालकाद्‌ भवति | खेभ्यो दोयते खस्िन्‌ frat वा, खेन धनेन धौयते ari “विश्वा fe aren

® fargo &, ८, २७; —BR. Lt, २९। पर १, ९९ Faqs ९९; २४। { पु ६, ६९।

२१० मिशष्षम्‌ (निघण्टः)

श्रवसि wut वः (ख०्सं° ४,८,९ ४,९)"-““श्रादह खधामन 4 2 (ख ०सं०९,९,९९,४)'- दति निगमौ (९८८) ज्रक;* (९९) Gat व्यास्थातसुदकनामसु (८८ °) शृन्निव्तना- दिके ward fat भवति, खिर भवत्यनेन yan भोति वा,

RUT ९१\९२९९९ दिंस्यतेऽनेनातिभुक्रेनेति वा “श्रदमन्रमन्रमदन्तमद्ि (ated

श्रा ° ९,९)'--इति श्रुतिः माधवपत्ते लदिर्नार्थः (सौ °), wad बुभुकितिः। “खाद्‌ चद्मापो वसते eta (? )”- दति निगमः

(२ ०) नेम णोन्‌ प्रापणे (श ° °)" “र्तिखुमुडरषट- चिलुभायावापदियविनीभ्या मम्‌ (3° ९,९ ७)" | नमयति सुगतिं दातारं, Hat देहयाजा श्रनेनेति वा

-नेमा”-एति नकारान्तं केचित्‌ पटन्ति। तदा बाडलका दभिधानलक्तणा द्वा नकारस्येत्सञ्ज्ञाया श्रभावः। एवमेवासिन्‌ खज ठत्तिकारेणोक्रम्‌। यद्वा; मनिनि रूपसिद्धिः निगमदश्रनान्निणीयः॥

(२९) सखम्‌? “ससख सभे (श्रदा ° °)" (पसि सञ्न्नार्यां घः प्रायेण (उ ° ४,९९.८) स्लपम्यनेन yma, हि चधितस्यातिमि-

* ge २०.७४, २। निडर ४, ४. ९, २९। Vata पदं clases arena दषते, परमषाविंगतिखद्भूयापरशायानन्बमत्या खव पसक कमत्या चाजारणी- कज यमेवेति | 1 पर ६, १५। { ९, ९२९८ farwe २, १०। § Gov, २। frac ४, 81

दितीयाध्यायः। we | RCL

द्रास्ति। "सेनं चिद्विमदाथावदो वसु (छ ०स०९,४,९,३)- हति मिगमः |

(२९) गमः। शमु प्रलये णप) | RET) उपनतं जातमाजेन्यो शतेभ्यः पूर्वजन्मतक्पवन्नात्‌, नम्यते देवतालात्‌, गमगधनेन हेतमा दम्भ प्रयोजनस्य हेतुवेम विवला। “प्रवा महे महि wat भरष्वम (छ सं ९,५.,९,२)- “एना at श्रि ममसा (ode ४,२,२ ९.९) दति .निगमो

(२३) श्रायुः* श्रमं प्राणनमस्ि। “पारि acfag विश्वायुः (ऋ ०स०९,२,२२,द)- दति fara: ti (२४) मता व्याख्यातमुदकमामसु (५९४ ०)। सुषु गयन्ति Seam aa वा तदधिभिः। TET; where नरः Gat: “wae मपि इष्यते (4,2, ९७)- दति ate, aay तायते विसोयते vam, “अन्येषामपि gad (६,९,९ ९) इति hk वा टाप्‌ “पड्णीये जरते खनृतावान्‌ (ऋ ° घं ° ९,४,२ ५,७)- “afdat खमतावतो (क०्सं०र ९.४, 2)” इति निगमो ii

(९५) mats दहि इहि द्धौ (श ०पर) ‘etary (उ०४,९४ ९)-एटति ममिम्‌। परिषद भवति सर्वप्राणिभिः सवेदा शुञ्यमागमप्यनुप्ौयमाणलवात्‌, खभावतेा वा परिटद्धं वस्य जगते भरणात्‌, वद्धंनेऽनेन तानोति वा “जातान्यन्नेन वद्धेन्ते (तै ००

ge ke १, FI { qe १० मिद ९, ८, ६२, RH

VLR निखक्कम्‌ (निघण्टः)

२,९)'- दति श्रुतिः “उप ब्रह्मणि वाघतः (weds ९,९.१५, ४)"--दति fare:

(९६) a&1 वचं Stat (ग°श्राग)"। wart दीभिकरं We wes: | “तमा see वसा (ख सं ०९,९,९२, द)" “सं a वचसा खज (ख०्सं° ९,९,९२,४)*-“श्रायुषा Be व्ठंसा (ऋ सं ° ८,२,२ ७,४)*- इति निगमा:

(२७) कौलालम्‌ "कल गतौ (प ° )' चौरा दिकः, ‘ate बन्धने (र ०पण)', कोख खण्डने ( ? )' ate बन्धने इति ब्यु्यत्तौ सिनवदथैः। ale खंडने इति qeecfiree: | अपिवा कोला जाटराग्रेज्वाला, तां लाति “कम्मष्छण (,२,९)'। “कौखाखपे सामृष्टाय वेधस (we सं ° ८,४,९२,४)- इति निगमः

(२८) am* व्याख्यातसुदकनामसु(९९७४०) | ait यथे हँ यथात्‌ कौ्तिंकरं वेति माधवः तदा asec: | “aut ua मधुगोव्वन्तरा (छ ° सं ° ८,६,२,५)-“तुगिुख avert (च्छ ° ° २,९.९६,६)'-दति निगमौ

दत्यष्टाविन्नतिरन्ननामानि

aa” | भर्वति | बभ॑स्तिः? | BA | वेव टि, विष्यन्‌^ बप्सति | was: Tay | wea” इति दृशात्तिकमाणः। yon

* पर ९,१९।

(६०) “wufa” म. 0.7. FI + “cufnadre:” |

दितीयाध्यायः। we | RRR

(९) श्रावयति* sreqara वेतेः (wate °) ‘aed छन्दसि (२,४,७ द)"- दति शपो शुगभावः यदा ; Se ree (उ °)” वारिः; श्रनेकाथत्वात्‌ धाद्ममामजासिकमत्वम्‌ एवमन्ये aft द्रष्टव्यम्‌ “श्रा तु नः वयति mapa (ऋ०सं० a,x, २,९ ०)--टति निगमः

(२) wafat ‘aa हिंसायाम्‌ वादि; परद्मैपरौ | “seat रनु याति भर्वन (्डन्सं०४,५,८,२)-^तेन qua अतव॑त्‌ सरसम्‌ (क सं ° ८,४५,२ ०,५)-- दति निगमौ

(a) बभस्ति “भस भव्नदो्याः' stranfe waa t “el एवान्धाणि बण्ठ॑ता (च्छ ° de ९,२,९६,२)- दति निगमः॥

(४) वेवेष्टि ‘faqe व्याप्तौ (Hoge) कहेात्यादिभ्चः सुः (२,४,७५)* “सखतैदयायथातियि च्योतिष्कृत्या परिवेवेटि- ( ? })“~यदा ला श्रतिययः परिविष्टि ? )*~- मरूतः परिवेष्टारः ( ? )“एति निगमाः प्रयोजकव्या- पारे प्रयुक्रतलात्‌ निरू पणोयम्‌

(५) वेति|| बौ गत्यादौ श्रदादिः परष्ीपदौ “वतं पातं qe उखियायाः ( ° सं ° २,२९.२ २,४)- इति निगमः

(६) श्रविग्यन्‌¶ | अवतेवत्तंमाने व्यत्ययेन ez; ez: सदा

de १४ निद्० ९, ९४. ९०, २०. RY, १८। t निडर ९, 881

{ farwe ४, १२ २२. ९, ACI

§ Je र; ९।

Ie २, ९। T ge wea १।

28

२९७ निरक्षम्‌ (निष्ट)

“galfaarqa सेषु' तिष्ठति (ऋ ०० ९,४,२२,२)--दति मिभमः। श्रव "श्रविथ्यन्नन्तिकन्मा भस्तयन्िल्यथः- इति व्वन्दस्वामौ | तस्मादणगिष्टादिति wet om.

(७) बप्सति* भसे: प्रयमपरुषे बडवचने “यसिभखा देखि (६,४,९ ° ° )'-दत्युपधालेपे रूपम्‌ | “दद्धिवैनानि बसति (ऋण्सं०६,२,२८,द)-टति निगमः॥

(८) भसखथः† भसेखरि यसि ‘awe छन्दसि (२,४,७६)'- दति wa: सनं भवति “a देवा भसथश्चन (Geode ७,८,२ १, ४)'*--दति निगमः

(९) बराम्‌] wees तससामि सौ fase, दि्ैचना- ग्लला निव्यलवात उपधालेपः प्राप्नाति arcana, “घसिभसेर्ईखि (६,४,९ ° ° )*-इत्युपधालेपः | पि (८,२,२ ५)"-द्त्यारि- खचषु सिचा लाप इति ce सकारलापग्ड्ान्दसः सकारमाचलोापं दति पत्ते ्यलेाष्रलि (८,९,९ )"- इति eet, wee बभामिति venus प्रयोजनं amai ° * * “qui ते इरोधागा ( ? )“-- दति निगमः

(९०) इरति “ड कीरिखये' श्रवारिः परखपदो “aa तिष्ठद रणडरन्तमः (ख ° सं ° ९,४,९ ८१५) ““उपक्रे यदु- परा अपिन्वन्‌ (० एं ° ९,५,२,९)- रति निगमौ

दति दशलतिकमाणः

* qo WAAR} t प॒ waa Rt

{ पर wae र।

डितीवाध्यायः we | २९४

Foe | वाजः (बा) urs: | wa? | aq: | ra | त्वक: | शैः. बाधः | wey? | तवि- MOO | शुष्मम्‌^५ | शुष्णं म्‌^०। eT | eat” | Ata © च्यौलम्‌(९९ eM यद्ः(*= बधः(*८ बः.) eo | BAO म॒ञ्ममा^०। पोस्यानि^९५। धरंसिः^। द्रवि णम्‌(०। rg शम्बरम्‌) | इत्यष्टाविंशतिबलनामानि+*

(९) stent | व्याख्यातञ्चुदकनामष्तु (९९३४०) उल्ल ग्नेन, बरवासन्निधौ हि waar भवन्ति MAT, न्यगुभावदव्यनेन वा WAT बद्धतेऽनेन शेश्वयादि, aga व्यायामाडिना इमावथोन्षरावपरि qqug atgair ‘gafuan’—tin माधवः feamsita awar वा ‘sanz च-दटति ओ्रोभोजदेवः। श्रनि गणः श्रोषति रहति way | “ase `जातमुतमन्यएनम्‌ (Wedos 2.8,3)"—“aafa जाते BHATT श्रोजसा (Weds ६,७९.३, 4) xf निगमौ

(९२) वाजः] व्याश्यालमन्रनामसु (२०४१०), गच्छभद्यनेन

(४) “तवः at

(९) ‘ew’ म. 6. 7. FI

(a4) “ate” C.D.

(९९) “fare” म।

(९४) “चकरंसि" छ.-च-पलकयारम्बज | ‹'हति बलस्य

+ ue ९, ९.२।

t ue % |

ORR | गिशक्तम्‌ (निघण्टः) |

waa प्रति जिगौषवः गम्यतेऽधिगम्यते व्थायामादिनाः ota दमावथावुत्तरजापि गत्यर्थेषु Agar "वाजाबं, वाजयतेः Ae फाथात्‌"-दति माधवः अनेन way प्रेरयति दिद्रावयतौति “परिवाजेषु षयः (ख de ६,९,९ २.४) दति निगमः

पाजः* “पा रच्णे (श्रदा प°)" | ‘qrasiz च-दत्यसुम्‌ बलेन रिस्यते स्वैम्‌। “कव्व पाजः प्रसितिं एषपौम्‌ (ee So द,४,२ ३,९)'- दति निगमः “समिद्धस्य रुशददञ्चिः पाज (० ° २,८,९. २,९)--दव्यच खन्दखामिना "पाज बलम्‌”- दत्येतावदेवेक्रं तु बलनामेति वाजच्र्दे तु “परिवाजेषु शषथः (ख सं ° ३,९,९ 8,8) शत्य बलनामैतदिव्युक्र, “श्रव्यं मिहे वि न॑यन्ति वाजिनम्‌ (च्छ सं ° ९,५,७,९)*-दत्यच,^्रव्य वाज इवनस्यद्‌ः रथम्‌ (छ ° सं ° ९,४,९९,९)- इत्यादौ चं waar वाजशन्दोपरि श्रपि बलनाम'-दल्युच्यते श्रता वाज- CIMA HAY Waa Wea; तचैकतमस्य पाठो विड द्विरधोयताम्‌

(द) wat) व्याख्यातसुदकनामसु (९९१४०) “at da शवसस्पते (छ ° सं ° ,९.२९,२)'- दति निगमः

(४) atl (क क्षवनतरणयाः (ग ° प°)” ; श्रसुन्‌ तरत्यनेन MIA | “यावर मघवन्‌ BATH: (We सं ° ९,२,९,२)*- दूति निगमः |

(a) तवः तवतिर्बधाथैः ; श्रसुम्‌ ““च्रपादमिख तवसा जघन्य

* Tel T पर ९, ६९।

दितीयाध्यायः। we | २९७

(ode ९,२,२,२) याग तवसरम्‌ (Geode ९,२, १८,२)- ईति निगमो

(६) wert ‘ag तभूकरणे (श * °)” ; रसम्‌ तनूक्रियन्ते तेम ॒श्र्रवः। “स प्र fiat ader at दिवश्च (ख०सं०९,७, ०,५)'-दटति fara: |

(७) wg: “शद्ध तिरुत्साहा्थः"- इति सवन्दस्वामो ; श्रसुन्‌ | warmly उल्षाहितलात्‌ “श्श्नाजिशद्धौ मरुतोयद णंसम्‌ (णसं ४,२,९५.,६)”- दति निगमः |

(र) बाधः* "बाट विलोडने (श्ट ° श्रा °); श्रकन्तरि कारके सञ्न्नायाम्‌ (२, २,९ )'- दति ast बाध्यतेऽनेन waa: निगमो $न्तेषणोयः

(८) नुम्णम्‌। “नुम्णं * * * नन्‌ नतम्‌ (निर ° ९९,८)'- दति wren नम्‌ शनुब्धतान्‌ प्रति नमति; wet वा नमिः, नम- यति प्रहोकराति"--इति सकन्दस्वामो नृम्णं हिते शवः (we TU URE, 8) - TIT खटकभाव्यम्‌--'यसमाच्छ IAA मन्‌- व्याणामपि नमनकरणं aq बलम्‌'-इति। एव तच एषोदरा- दित्वेन न्‌-नमन-गन्दस्य ater नृमृणमिति द्रष्टम्‌ “WaT नमृण q रादसो सपर्यतः (weg ° ८,९,९.,९.)-"मदिश्रवस्ह- विनृमृणम्‌ (ऋ°स' ° ९,३,९७,९)'*- दति मिगमौ

(९०) तविषो तविः ast erage: तवेषटिषन्‌ प्रत्ययः

= far<eo बः UB. Qo, 1 T Yo to fawe Ro, १०. १९६, ९। faxe ९, ९५।

Rts मिसक्तम्‌ (निघसः) |

रिल्नात्‌ डोप्‌। “ष्णा रजांसि afadt दधानः स" ° ९,३, ६,४)--“युभ्राकमस्त तविषौ पनौयसो (Wego yaa, a) दति निगमौ

(९९) श्रटग्रम्‌* रुष शोषणे (दि ° ०)" “श्रविसिविि- प्रधिभ्यः कित्‌ (उ ° ९९४ ९)*- दति मन्‌-प्रत्ययः Wea रिः। ‘sofa: मरोणनाथेः-- दति माधवः। प्रियं हि aaa श्एश्म- मिति बलनाम, शोषयतोति खतः (निर्‌ २,२ ४)"--दति भायम्‌। परस्परसांयोगिकमपि बलं विशेषयति उपमेयतोत्य्ः,- दति खन्दसख्वामो | तच शोषयते मेनिम “बडलमन्यापि wy’ --इति gal “sou इन्द्रमवाता agawa: (खण्ं०९,४, ९२,४)“- “यस्य Walaleat श्रभ्यसेताम (खण्सं०२,६,

afer निगमौ

(९२९) श्रष्णम्‌।

(९ द) एषम; ‘age शोषणे (दि ° °)" पुषमुषकल्षका- रुवेलवादचः"- दृत्धा दिगणात्‌ “उषः प्रत्यूषादथोऽपि भवन्ति दति दष्डना्थ-टन्तिः। ऊषप्रत्ययष्टिलापश्च निपात्यते wae: | दाथ शष मेति (खटन्स०९,९,९८ *_ sada aw far Ure We: (ede g,8,02,2)"—ela fant

(९४) दचः2। ‘ee Wey Grom) चकाराद्‌ Tet

# निङ्० Ry २४. B, VU. Lo, Lo | निर्ण २, १९१. ४५ ६९. ई, ६९ Tweet

$ निङ्‌ VLR, ९. ९९, WEI

दितीयाध्धायः। we | १९५

क्त गनिरहिंसभयोः (च° ° प°)" दकतिहत्साहाथेः'-इति errant | wari शरण विजये क्षिप्र wasn, दिखभ्ते वा Six wer, arefeat वा भवति अचुविजये। “fas जवे एूनदलम्‌ (शन्सं०९,९.४,२)`-दति भ्ये खन्दखामो- दकं दति खकारान्तं बलनाम" श्रकारान्तमपि तस्यैवमथा न्तरे द्रष्टव्यम्‌ | “STAT पतर लसा (ऋण्सं०९,२,८,४)'7--टति निगमः |

(९५) ate वौोखयति dea “शष्टओोटयरित्छरित- निधमिमिमसिजिग्य खः (3° ९.,७)*--इति उ-प्रत्ययो बाडलका- दस्मादपि भवति dat get भवति waa, संस्सभ्यग्ते ऽनेन waa दति वा निममोऽन्वेषपीयः

(९६) श्थोत्रम्‌ ‘ye गति (शण्श्रा०) | * * *। श्रनतर्णो तच्छा वा च्यवन्ति च्यावयन्ति घ्रचुगनेन रव्यात्‌ “प्र waa मघगा सत्यराधाः (ऋ ° सं ° ८,९,८,६)८-- दति निगमः॥

(९७) सरः* "ष्ट मेने (भर्श्रा०), इन्दस्यमिमवाथैः | WI सत्यनेन way “A सासि weer सन्त (च्छ सं ५,९.८,४)”--दति निगमः

(९८) यदः व्थाख्यातसुदकनामसु (CQ ade) प्राप्यते श्रायते वानेन we: निगमेऽन्वेषणोयः

(९९) वधः “इन fearmai (rege) | ‘ery वधः (३,२,७६)"- इत्यप्‌ इन्यतेऽनेन शचः निगमेऽन्वेषणोचः॥ `

* ae १, ९९।

T ९, ९९। { Yo Ro |

RRO गियक्षम्‌ (नियः) |

(ge) ahi (२९) art (९२) टक्‌ “दी वमे (ङ प°)" घञ्‌ (कुपृटजिमद्दि निधाजन्यः कटुः (उ ° ९,७६), “किप्‌ ( २,२,७ ६) वज्यन्तेऽनेन me: “जरयन्तो ठञं चददौ यतं सं ° ९,४.२,५)-प्रतोोनं॑टजन॑ दोहसे गिरा (ख०्सं०४,२,२२,९)'- इति निगमौ माधवस्त- मध्योदानन्त जनं ana बलय द्ध योः “asa ठजिनान्तम्बि- पेष (०० २,९,९ ६.९) “लं we इने ve श्राणौ (odo ९,४५.४, द) *-“जरयन्तौ ट्‌ जनं (ख ° सं ° ९,४,२,५)** Gana उपद्रवे दति तदान्वेषणोयौ निगम

(२३) मज्मना टु मस्लो weet (दन्पर) ओणादिका मनिन्‌ (उ० ४,९४ ०) ‘wat am भनि (८,४,५ २), चलम्‌, हतो वैकवचनम्‌ | मश्जयति war) “नाभा एथिव्याञुवनस्य मञ्म- भा (gods २,९२.९ २,४)*- “स दद्दानि समिथानि AAT (० सं°९,४,९८.५)-“वि Tee मञ्काना बाधते शवः (छ सं ° ९,४,९ 0,4)" —efa निगमाः। निगमेषु ठतोयैकवच- नान्तस्य प्रायशोदशेनात्‌ तदन्तः पठितः

(९४) Gterfat पुंसि श्रभिवद्धंने (प) चरादिः “अह्ना wag (उ ° ४,९ ° ८)*-इति यत्‌-प्रत्ययान्तेषु निपातितेषु द्रष्टव्यः “aura नियतः सख रिषम (्टण्सं०४,७,८ 2 )”-- "यस्मिन विश्वानि पोस्या (Mowe ९,९,९ °,9)-“महन्तदस्य trea (ख ९,५., ०,५)- इति निगमः

* Ge €, २६ निश० ४, ९८। T पर ९७।

दितोयाध्वायः। we | २९९

(ey) धंसि एम्‌ धारणे (भर ° °)" “लानसिवणडि- पणंसि (छ ° ४,९° ४)" -इ्यसि-प्र्ययोनुमागमेऽपि निपात्यते ae.) भियतेऽनेन राज्यादि मिगमेऽन्कवष्ोयः

(९२६) द्रविणम्‌ द्गते (ण्प०)"। द्ुदङन्बामिनिन्‌ (उ ०९,४२)' “खना ददातु xfawa (? )”-इति निगमः॥

(२७) श्यण्ासः ‘afe किञ्चिषखने Greate) अन्त्र | रण्परसिखिन्मेभरपुडतोव्रगोष्गोरेग्राभद्रस्धग्रकुलोरादयः"- दति रग- प्रधयान्ता निपाव्यते। तस्मात्‌ जणेरसुक्‌ (७,९,४ °) | स्यन्दतेऽमेन waa) निगभोऽन्वेषणौयः

(२८) भ्रम्बरम्‌। | व्यास्थातसुदकनामसु (९२ due) संत्रियते ऽनेन wa:, SoU वा ततत श्रापंदम्‌। श्रम॑गसुपद्रवाणामुक्छष्ट युद्धादौ, ्रम्ननग््रंणारौयते वा | बलाधिदेवताहौष्धः। श्या का बलृतिरिश्रकर्मेव तन्‌ (निर० ७,९०)- इति भाव्यम्‌ निगमोऽन्बेषणोयः

दत्यष्टा विं्तिबलनामानि <

मघम्‌" रेक्णः. रिक्यम्‌'९। BE वरि वः(* TAA | THY TRO eT, भगः.) wag” | ait? qa 1 tiara”

ge ६० | निर BRL

¶† get ६०

(१५६) “मीम्‌ ' |

(६९) “ae weeq Ga aria, “लना बन्धः otf ya C.D FI 29

RRR निशक्षम्‌ (निघण्टः)

aq) Trae Try asta i तन1¶(९९ SEU) | बन्धु ९४ मेधा यशंः(९९। ब्रह्म | द्रविणम्‌^५। अरव॑ः(९० | ee) aera | इत्यष्टा- fanfata धननामानि* १०॥

(९) मघम्‌ मंहतिदानकमा (Ge ३,२०,९ ०) | वजय कविधानम्‌ (३, २,५८्वा °)'- दव्य परिगणितिख् प्रायिकलात्‌ क-प्रत्यये एषोदरादित्वात्‌ लपे दकारस्य घङारञ्च। दोयतेऽयिभ्यः। “afufeg चोदय दात॑वे म॒घम्‌ (wed ° ०,९.२२.५)*- “यदि दचिणा मघोनो (छ ° सं ° २,९.६.६)”- इति निगमो

(९) रेक्णः] “रिचिर विरेचने (qoge) “रिचे धेने fae (उ ° ४,९८ ४)“ इत्यसुन्‌, नुडागमो गुण्य, चित्वात्‌ "चनाः कुधि- शयतः (७,२,५९)*- दति कुत्वम्‌ | ‘tau दति धननाम, रिष्यते प्रयतः ( मिङ० ३,२)*- इति भाव्यम्‌ रिच्यते श्रवतिष्ठते प्रयतः वियमाणस्य धनं धनिना ae सियत इव्यथः “रेकणोधनं रिचः प्रेरणा थात्‌--एति माघवः | रयतेऽनेन दन्तेन wate कमसु “Te यद्रेकणः परमं वनोषि तन्‌ (Wego ९,२,३४,४)- “परिषद्यं रणस्य रेकः (छ ° खं ° ५,२,६,२)- रति निगमौ

(३) रिक्थम्‌ रिषेः (Rogue) “पाद्‌ तुदिवचिरिचिसिचिभ्य

(xu) दताऽनन्तरः “aa: -दूत्यधिकं म।

(९५) “ऋतम्‌” -दति a. 1) ““वि्म्‌""-दति रीकाष्टता cere केषचित्‌, परं ANNA |

# ८८दूत्यहा विं्तिधंननामानिः qe | “cfs aM” ae |

fare ६, ७. 8, ६९. ४, UCI

{ दर २७ 8 § नदर १, ९।

Fedtarara: | १० we | RRR

खक्‌ (उ २,६)*- इति थक्‌। पुववदथः। “TTT तान्ारि- कयमारेक्‌ (ख सं ° १,९,१,९)- दति निगमः

(४) वेदः ‘faze ara (श्रदा ° °)" असुन्‌ faerie, सभ्यते वाऽनेन धर्मादिः) “होतारं वि्वेदसम्‌ (खड ०्सं०९,९, २२.,९)”'- इति निगमः

(५) वरिवः “न्‌ वरणे (सखा ° °), श्रस्माट्‌ यङ्ल्गन्तात्‌ अ्रसुनि arwearfeera: | सश नियते, वरिवस हेतुलादा वरिवः “विन्त बन्ध de. कमे विन्या भवति पञ्चमो एतानि मान्यखानानि मरोयोयद्यद्त्तरम्‌ (२,९ ६)'-दृति मनुः “युधा gaat वरि- वश्चकथं (छ ° सं ° ९,४,२ VO" ““श्रहाराजन्‌ वरिवः परव कं (छ सं ° ९,५,५,२)- इति निगमौ

(६) ाचम्‌*। शआ्राग्रुशन्द उपपदे श्रत सातत्यगमने (पर) इत्यस्मात्‌ “श्रादित्यशिदखि"- ईति शप्रत्ययः; एषोदरादिन्वेन WINE STA, TUNA Te | WIT अतति आष भचति ; wae fe धनम्‌ निगमोऽन्षेषणौयः॥

(७) veal “रसु Mista (ग ° ्रा °)", "रमेस्त (Te इ, qey—xfa न-परत्ययस्तकारान्तादेशः रमणौयं हि तत्‌ "दमतेऽस्मिन्‌*- दति शोरखामो "विन्ते we बड मन्यमानः" —efa afar “धा रत्न महि स्थरं हदनम्‌ (च्छ०्सं० ४,६) ८,५)-"हातारं रब्नधातमम्‌ (ede ९,९९.९) इति मिगमौ

i ee ee ee

# qo २,१०.४, २। frac ४,९। निडर 9, ul

RRs निख्छम्‌ (जिच) |

(८) रयथिः* व्यारातसुदकनामस्ु (९११४०) म्बे प्राणते पृष्ठेन गच्छत्यनेन afi भोगखाधणलाद्‌, यज वाऽऽरनते, Zea ऽरथिन्य इति वा “ग्निना रथिम॑स्नवत्‌ (ऋ०सं० ९,९१.९, 2)" दति निगमः

(८) षम्‌ | वयाख्यातमुदकभामसन (९९४४ ०)। पूर्वजन्म सुल्तवकेन तदति fet भवति, स्यते उपभोगसाध्षनलवात्‌, हिनस्ति दारिद्चम्‌ गतावपि शब्दवदर्थंः शतात्‌ पापात्‌ wad) et weld चायतेश्च एषोदरादित्वात्‌ श्नम्‌ धेरेव पापं नरा निस्तरन्तोल्यव्यते। “ज हिते avi सष्ठो मन्युम्‌ (खछमसं०९, २,९.,९)-““सुकतजसा free (ऋण्सं०९,९,२६,५) दति निगमौ

(९०) भगः भज सेवायाम्‌ (श ° °)” | “पसि सन्न्नायां घः प्रायेण (१,२,९ 5), "वजाः Alaa: (७,४,५२)' भज्यते सेव्यते भोगाथिंभिः। यदा सेव्यतेऽनेन हेतुना तद्वान्‌ भग्ष्डः पु लिङ्गाधमवचनः। “भिकरूासोढन्यो मातिधम्भेप गः (चछ सं ° २, ६,६,६)-“यङ्धिति-खोभगः ( ? )"*--दइति निगमे

(९९) मोष्न्हुम्‌ ‘fare सेचने (ण्प०)। * * #1 हल -चले-षुव-ढलप-रो धाः, वब्दकार-भावञ्च | रिच्यतेऽ्थिग्योदाढ- भिः | “वदसमोष्टदष्टमभ्रिवानमा ? इत्य भहभासकरमिश्रभाष्येऽपि

११ XC

दितीयाच्यायः। ९० we | २१५

‘Mey इति धमनामः-टति ged तता निष्कृत्य उकारान- निममदश्रेनाभावात्‌ शअ्कारान्तनिगमदशनात्‌ उकारान्ताकारान्ध- इथोरपि खौकारोऽखमाकम्‌ “UE ये Megs: सन्ति yw (ख सं ° ५,९,७,३)'- “तो WT रुद्रं Tega: (ऋ ° सं ° ६, ४,२८.५)" दत्यादौ निवैदरच्छलात्‌ “नोग्ब्हम्‌'*- दति पटित- व्यमिति केचिदाङः wa तु “ate” इति सकरान्तमपि * * * तेषां मो्ट्ांसमिति निवार; डभयेषामपि "सरस HSB (च्छ ° सं ° ९,७,२४.,५)'--दत्यकाराग्तस्य पाठोऽपेचणोयः | away निष्यः

(Qe) गयः* व्यास्धातमपल्यमामसु (९७४४०) दृश्ापि तदचैः। नोयते waa हढभिः। “अपं चद्‌ 1दरषं गयम्‌ (ख सं ° ९,५,२१,२)*-- दति निगमः `

(९ १) qual “युखसुक्लनिखः-इत्यारिना ‘ga रो प्तौ mo) Tea ww मकारद्यान्भादे्ो निपात्यते तेन तद्वान्‌ ert ge शयु भिगमने (श्रदा०प०)"-इति STATA अन धातेामेगागमे निपात्यते | “ae संदखठसात- मम्‌ (ode ९,९,९ ८, 8)"—“gar बाजेभिरागनम्‌ ( ? )” -इति निगमौ

(९४) इङ्ियम्‌ “दङ्िवमिदसिक्रमिषदृषटमिनष्रर्षमिद- जष्टमिन्र दसमिति वा (४,३,८ द) एति च-प्रत्ययाग्तमनम्तादान्ं

* ge 81 {+ पर 8,81 निद० uy

Ree निक्तम्‌ (forerag:) |

निपात्यते owe—efe awd (ग ° ०)”, परमेश्वयेय्न उष्यते wee लिङ्गम्‌ धनेन fe dade दति व्यञ्यते श्रज षो, समयात्‌ ; लिङ्गार्थे घन्‌ यदा; TRU TaN इद्धियम्‌ | CSTs इख श्रात्मा, तातेन WTA कमणा इष्टम TE जष्टं वा ; श्रात्मना सेवितम्‌, तद्द्वारेण alate: | exe वा; TRY USHA वा AAA | ङष्ट-जष्ट- TMG दतौया खमयात्‌। ““दक्तिणं पादमवनेनिजेऽसिन्लाद cfr दधामि (र त्रा ° ८,५.,४)-दति निगमः

(९५) agi राजिनामसु “वसो दत्य व्याख्यातम्‌ | वसते श्राष्छादयति तिरोभावयति दारिद्यम्‌ * * * “श्रं ya वसुनः पुस्तिः (owe ८,९५.९) दति निगमः

(९६) रायः रा दाने (श्रदा०प०)" ‘Tae: (उ ०२, Qe) जस्‌ दोयतेऽचिभ्चः, तदेव प्राणते वा wae पृष्ठेन -च्रनामशः कुविदादद्य रायः (्ड०स०९,३,९,९). एति निममः

(९७) राधः राध साध dfagt (खाण०्पर)" wat राशरुवन्ति साश्रवन्ति धक्ादोन्‌ पुरुषाथान्‌"- एति स्कन्दखामो | राध्यतेऽनेन धमादिरिति ari राधिरिसा्थाऽपि। दिनस्ति दारि- द्यम्‌ “रां दन वरेष्छम्‌ (ode ९,९,९ ७.५) “राधसन्ना विदद (Wo de ४,२.,९०,९)- इति निगमो

# Ge ड, OI fawe २, २. ४, 0, { farwe ४, ४. xe, awl

दितीयाध्यायः। १० wo | RAS

(९८) भोजमम्‌* “भुज पाखनाभ्ववहारयोः (Keqe) ez ‘weet awe (९,३१९.९ ई)"-दति यदा; afr भवति भुज्यते तदहिः, गुज्यन्तेऽनेन विषयाः इति वा, पाख्तेऽनेन वा। `'ज्च्रयतामा भ॑रा भोजनानि (ऋ ° घं ¥,5,05,4)"— “ara, प्रिया भोजनानि प्र मेषौ; (ede ९,७.९८.) दति निगमौ |

(९९) तना ‘aa विस्तारे (त०प°)"। पचाद्यच्‌ (३.९, Ves)! तनेति विष्तारयति जिवगैखाधनं fe धनम्‌। eatia- वचनस्य ‘gat सुलुक्‌ (७,९,१<)-इत्थाकारः। “fas at तना मिरा (Wee ६,२,९५.९)८ AT ag तमाय कम्‌ (we सं०९,३,९९,२)'*- इति निगमौ

(२ °) नुम्णम्‌। व्याख्यातं बखनामस्ु (२ ९४०)। नमति प्रकोकरोाव्यथिभ्यः तश्‌ agi “eq दधाना मुम्णा विश्वानि ` सं ° ९,५,९९.,९)- इति निगमः

(२९) बन्धुः “बन्ध बन्धने (या ° प°)" “azafafera- सिवसिहनिक्किदिषन्पिमतिग्यश्ु'--इति उ-प्रत्ययः | away गत्या- दौम्‌ | यदा; बन्धुरिव बन्धुः | “शरवन्भुगा a7 शापञगमुषः (we ९,४,९ 0,8)" —efar निगमः

(ee) मेधा “मिष्ट Avaya (ढ°ड०) चकारात्‌

* निङ० ४; ४। tae!

{ fawe 8, ९। § fawe २, ६९।

रर निदक्षम्‌ (farraz:) |

feartuare ‘fafa: सङ्गत्थथेः"- रति area: 1 घन्‌ सङ्गच्छ तेऽनेन ai aca, feat वा तद्वान्‌ चौरारिभिः ‘nf देवार्थ कारणात्‌"-इति महाभारतम्‌ यद्वा ; मते Vat श्र्जयितव्यं रक्षितव्यं दातव्यमिति धनवेता yet धनं धार्यैते। तज मति-षब्द gauge धातोः ‘aera क-विधानम्‌ (२,२.१५ य्वा०)--इति कः, waaay (६,१,९ ९) मतिश्न्दस्च मे-भावः | मधाकार विदर्चस प्रसाधगम्‌ (ड ° खं ८,४.२९. द)"-रईति निगमः

(२ १) am | व्याश्यातमन्नमामखु (२९२९४४०) उतत्या थश्सश्ेतनायं (छ सं ° २,९,९,४)'- इति निगमः

(२४) ब्रह्मां वयाख्धातमन्ननामसु (१९९४०) वद्धन्तेऽनेन धमादयः, BER वा भोगानाम्‌। “RHR AY एत्मासु सद्या (छ०सं०२,९२,९ ९,७)'- दति भिममः॥

(ey) द्रविणम्‌! व्यास्थातं बखनामस्‌ (२९९४०) रयि- वदथः | “a श्रा यजन्त दविर wae ( ? )"--दति मिगमः॥

(९ ६) अवः? | व्याख्यातमन्ननामसु (२ ° ४०) “WS एय शवा इत्‌ (च्छ सं ° ९,९,९८.२)-“हृदच्छरवा च्सुराबरणा- शतः (ऋ सं ° ९,४,९७,५)-इति निगमौ

(२७) AAT | व्याख्यात लेधनामद (७ ०) ्राच्छाद्‌- धति रारिद्रिम्‌, आच्छाद्यते वा राजतः करादिभषात्‌ + aed

* de ६, ARI Yee Jue § 9 ०। To १; ६० |

दितीयाध्यायः | १९ Be | RRE

रथिवदथैः। द्ध weed: “ew yeaa Gt (we #o%,9,06,2)"—efa निगमः। wa सकन्दख्वामिना ‘ad धननामः-इति arena aga awry इश्यमानमपि “fana’—efa नं पठनोयम्‌

(et) छतम्‌ ‘Se समक्ता (्ाण्पग)"। ्दुतनिभ्यां दोचैश्च वा (se द,८७)'- ईति चकारख्यानुक्रसमुखयाथेवात्‌ HMR | सम्भज्यते सर्वैः | “qaqa. asia खारितः (We ge २,६,२ ॐ, ३)" दति मिग॑मः

इत्यष्टा विं्रतिरेव ध्ननामामि ९०

ST | उखा? | उखिया०। TK मी अदिं तिः. इका जग॑तो भरक्षरी ^ इति नव गानामानि+ ११॥

(९) श्रन्रमा† “अदन्तव्या भवतोत्यघप्नोति वा (free aa, इ)'- दति भायम्‌ wee ॒दुभिक्ादेदन्तो वा aera श्रच wee नञि वा उपपदे we: “श्रप्रादयश्च (Ge ya et) दति यत-प्रत्यपान्त निपात्यते “afe मे went (weds ६,७,९२,४)- “द्धि aa मत्ते विश्वदानीं (क०सं०९,३, ९९,५)--दति निगमौ

(q) “afefa:” ङ,

* इति गवाम्‌।

Fou, wt निरु ९९, vel 30

Rue निर्क्तम्‌ (निघण्टः)

(ep) उल्ला*। व्याख्यातं रभ्जिनामसु (३९६०) वसति @rife शविरस्याम्‌ “उखियेति गो-नामेत्छाविणाऽख्यां भोगा खलेति श'--द्ति (मिरु ४,९९८) भाव्यम्‌ “उत्साविणोाऽश्वां भोगास्ते we खवन्ति गच्छन्ति च्ौरदधिनवनोतक्रमेण- इति खम्दखामो “सयोग वोत श्रमिनातृल्लाः (weds ८,८,२७, ९)" “खलः fata जारयायि यन्नैः (ड सं ४,५,९४,४)- इति निगमौ

(इ) उखिया ve-mara एषोदरादितेन Gre घः श्रथः

पूववत्‌ “श्रविद्र उस्िया श्नु (छ ०सं°९,९,९९,५)"--. “खमुख्ियामि वावशन्त मरः (कण्सण०९,५.,९,द)- इति जिगमौ (४) श्रो श्ररिश्ब्दा व्याख्याता मेघमामसु (६९०) | “कृदिकारात्‌ (४,९,४ वा °)- दति Sta गम्यतेऽनया चौरादि- शविः, गम्यते दत्तया पुम्‌; sia भ्टङ्गादिनिा मनु्यान्‌, हन्तव्या वा निगमो ऽन्वेषणोयः “चेष्सेा wate नचा- रवः (च्छ ०सं०७,३,२, दे) इति भाव्यं इष्टम्‌

(५) मरो, (९) श्रदितिः।, (७) दरा वाख्यातानि एथिवो- aay (९२-९२-९४ ०) तच दयतेः किनि, ‘afrafa (8,0,

* पर tse | faae ४, ६९। { पर २, Roy § प° ९; ९.। i ae ९१ प॒ ६,६॥

दितीयाध्यायः १६ we | RRL

°) - तोल दितिः; मभ्‌-समासः। दत्यदिति-ब्रब्दस्य खुत्पन्तिः | मद्यते पूज्यते खवेदेवतात्मकलात्‌ उपभोगसाधनल्वादा मन्तेऽनया देवाः पय शरादीनां इविषां तदायम्सच्वात्‌ “Zara याभिर्यजते ददाति ( ? )—afa शुतिः। पुनः ge दुहयमानापि at i ति, श्रखण्डनोया वा शंद्यते शयते देवतालात्‌ दौप्यते वा चारुतया गम्यते तदर्थिभिरिति वा। “मरीनां पयोसि (यण्वा०्स०४,द)''- दति, “Cofzaute ataaife (यण्वाण्डं० श८,२)- एति, “मिमिच्छा समिराभिरा (we सं०९,४,५,६)”--““टड़ रन्ते दव्य काम्ये (यण्वाण्सं०८,४ द)" -्ति निगमाः॥

(८) अगतो * मनव्यनामसु ““जगतः'“-त्य व्यास्यातम्‌ (९८४९०) "उगितञ्च (४,९,९६)*-एति ङोप्‌ गम्यते तदथिभिः जगत्या छन्दसा श्रारायेलार्‌ श्रचाहायीषशरण्ययोरभे- देम वा जगतो “जागता हि पश्वो जगतौ हि तामनादरत्‌ ( ? j—xfa fe ब्राह्मणम्‌ “जागताः पञ्चवः (Beate ४,९,३)'*- दति “warn रेवतोजंगतोभिः ( 2 )p—afa निगमः

(८) श्रकरी व्याख्यात बाहनामसु (verze) 1 चरक्राति सौरादिप्रदानेन तदन्तं मोणयितु स्य॑नेन वा पापमपनेतुम्‌ श्करो-

# R | We Go २, ९२, YO, ४. द्रहयोऽपरनिभमः। + ५।

VAR निबक्तम्‌ (निदः) |

गन्द सम्बन्धादभेदेन वा शक्रो “awar वै शक्यः पश्यूनेवाव- इन्धते ( ? )“- दति श्यति: निगमेश्वेवणोयः

ति बव गोनामानि॥ ९९

VHA | हेठतेर | भामते? हृणीयते" | a णाति^। मेषति दधति वनुष्यति | कम्य॑- ते< arr | इति दश कध्यतिकर्माणः* १२॥

(९) रेते श्रयं Her धातु; “श्ररेरुता मषा देवानां पतेत्‌( ? )"“--दति निगमः

(२) हेठऊते। “Sy श्रगादरे ate चः शवादिरात्मनेषदो | "“अरेरमानेररिवां wary (छ ° सं ° ९,२,२,४)'-“श्रहेरूमानो वरुण बोधि (छ ° सं ९,२,९ ५.९) दति निगमौ

(३) भामते “भाम mite? शवादिरात्मनेपदौ | “द ज्ञष्टो- wa भामिन गोः (षड सं ९,५,२ ५.९) खयश्यूभामं afi मातिषाहः (छ सं ° ८,२,९८,४)''- ईति निगमौ

(४) इणौयते “इएोड्‌ः रोषे वैमनस्य च' aegis: “पुनः भरायच्छ दफोयमानः (ogo ८,६,७,९)-““इएोयमानो wa हिमरेय: (ख ०० २,८,९५,२)“- इति मिगमौ

(४) ओओणाति भरो भये' sari: परसपदौ श्रनेकार्थ-

(५) “weted” कातिरिङेष tea * ("दूति क्रोषस्यःः a

दितीयाध्यायः। १९ Be | REE

era patent wage “एनः क्‌ एवन्तमसुर भरौ णनि (WeGe २,७,९ ०.२) द्रति निगमः

(६) म्ेषति Wy awe warle: खरितेत्‌ निगमोऽन्वेष- णोयः

(७) दोधति मैरक्रोधातुः “eet ave दोधतः (we स०९,५,२९८.,५)'*- दति निगमः

(ख) वनुब्यति* “वनुब्यतिरन्िकमा ( निर ° ५२) -इव्यज श्कन्द सामो -"वनेातेः कणड्धादिप्रखेपात्‌ यक्‌-प्र्यः, तनत्छन्नियोगेन वनुभावे द्रषव्यः"--दति निगमेऽन्वेषणोयः।

(९) कम्यते i कपि चलने" श्वादिरात्मनेपदौ निगमेाऽन्वे- षपौयः

(९ ०) भोजते “सुज ate तुदादिः परसतपदौ ‘er स्य॒भयथा (२,४,९ ऽ)-दव्याद्धंधाहकलात्‌ गणः व्त्ययेना- त्मनेपदम्‌ निममोऽन्षेवणणीयः‡

xf दग्र करुध्यतिकमाणः॥ ९२

SO इर्‌;(९ इरि: त्यजः | भामः राः जरः aT | जिः मन्टुः९ व्यथिः | इत्येकादश करोधनामामि, १३॥

qo ४, tt fade ४,२।

““दपै्ेप्रयच्यमति यो य॑ मुष्यति (ऋ सं०५,९,९,६)''-- एति निगमं ere | { Wo Gol vac. Raa |

(2) “efe.” सवेन कातिरिङ्केष।

(0) “वरः” 0. 7. FI

§ “दूति mag” ay

RRS निरक्तम्‌ (निधणटः) |

(९) फः Fah भाषे agri “Fae Baia यासि Ger: (ख ०सं° द,४,९२,४)- दति निगमः

(२) इरः* “इञ्‌ हरणो (भ्र ° °)" श्रसुन्‌ इरति Ba हृत्यविवेकं, द्वियते वाऽनेन युरुषः खवश्म्‌; दुजेयोऽन्तरः श्चुः ary: | निगमेाऽन्वेषलोयः।

(2) घिः SATAY व्याख्यातम्‌ (९ ovo) area खेदादिः, दोष्यतेऽनेन वा; श्ुद्धाऽभ्रिरिव ज्वलति fe प्रसिद्धः | “राध संखचावहे (० सं०४,८,२९,९)- दति निगमः ‘at हंणानस्ं (च्छ ०७० ९,२,९ ६२)" इत्य भाग्ये 'इणिरिति काधमामसु पाठात्‌ इरति क्रोधार्थाऽपि गम्यतेः-इति Maral, तत्‌ कथमिति विचिन्यम्‌

(४) व्यजः त्यज हानौ (श ०पर)'। असुन्‌ त्यज्यते सत्पुरुषैः, aay प्राणाः दति वा, त्यज्यते वा खधमः। “HF पापं faa कुयात्‌ wet हन्यात्‌ गश्ूनपि | HE: परूषया वाचा गरः साधेमपि fata’—efa fe महाभारतम्‌। “मदधिदसि त्यजसे TEA (छ ०सं०२,४,८,९)-- “किं Taq war wy कथं (ख०सं०८,३,९४.६)''- इति निगमौ

(५) भामः भामतेभावे घन्‌ यदा “भा Shit (श्रदा° पर)" श्रर्निग्दसुङखधुक्िलभायावापदियकिनोग्या मन्‌ (ge

# For, YS | We संन ८, ४,९, ५. ऋण से ८, ८, ६८, ९.--एमे ऋचो विचाय। Tu yer

डितीयाध्यायः। ९९ we | |

९,९ 2 ७)*- इति मन्‌ sat तेन aa “TS am area भामिने गोः (ode ue ५,९)-“खयन्भूभामेा श्रभि- माविषादः (च्छन्सं०८,३,९८,४)'*- इति fart

(६) रहः ‘er हिंसागत्योः (शरदा ° प° )* असुन्‌ “ननि इन एद (उ०४,२९८)'--दति ase विधोयमान णएशा- देनो बाङलकात्‌ नल्न्‌-विनापि भवति। “अनेदसस्ते इरिवे अभिष्टौ (छण०्सं०८,९,३०,२)--दति निगमः

(७) इरः शू कौरिष्ये (श ° ०)' अन्तिकं WEA इरति कुटिला भवद्यनेन श्रत्तिवा। * * *॥

(र) age * * oy

(८) afe:t ‘afastatar gadar जौयतेवे"-दति भा- व्यम्‌ (निरु ६,४).। * * * गच्छत्यनेन दुःख, sari वा, हिनस्ति परान्‌ वा निगमोऽन्वेषणोयः?

(९ ०) मन्येः॥| (मन grt (तना °०श्रा °)" “वजिमनि- ्रन्पिदसिजिनिभ्यो युच्‌ (उ ° ३,९ ८)- इति युच्‌ बाडलकादना- ग्राभावः। Bad व्याज्यलेन eat; मन्यतेर्दौश्षिकमंण युच्‌ दो्णतेऽनेन तदान्‌। “न fe Fadi a wet a म॒न्युम्‌ (णसं

# fa<e ९, “तपषि""

+ To ९४१४, el निर० ई, ४।

t मन्रिरक्रपस्तके त॒ "जी यते बा" -caae स्थाने दुने,तेवेाः दति ewe |

$ “feat afedt ग्खति (we dog, ६, ९५, द) "-दत्यसौ निनम षति ates रव area

| Tou, मिङ्० ६०) Re)

RR निक्तम्‌ (निषय्टः)

९,२,९४.९)'-““श्रा फागस्तं म॒न्यवं सं ° १,२,९ 6,2) -द्ति निगमौ

(९९) यथिः “व्यथ भयचलनयोः ग्ट ° श्रा ° )* “इन्‌ सवधा- ae (० ४,९९४)*-इति इन्‌ बिभेत्यस्मात्‌ संव्जनः, waft वानेन खधमंत्‌ | “qafafdea ica fafa: (्छण्सं° ४,५.९६, ©)" --““श्रग्र माकिष्टे व्यथिरा दधर्षीत्‌ (छण०्सं० २,४.२३, द)" दति निगमो

दत्धेकादश् areas ९श॥

aaa” | शअ्रय॑तेर। Bea® Brea” खन्द॑- A, कसति सर्पति स्यमति खवंति< | खंसति)। अअवति^५। शओ्ओतति^२। defer? | वेनति | मार्ट ^" भुर्ण्यति^९ af का- लयति. | पंलयति\< कण्टंति^। पिस्यतिः९. विस्यति(२ मिस्यति^९ naa’ | waa | च्यव ते कवते गवते नवते पाद ति?" नक्षति, | aafa® म्यति? wafa | (९) “स्यन्दति” भ. 6. >. FI (१९) “qafa” ce मास्ति, परस्तात (२९) पाठभमदेन wd A.C OD. F (२९) “qae”?’ ग. ©. 7. FI (ex) टतेाऽनम्नरमेवं “cugfa (४०) ग. 0.7. FI

(ea) “fagyfa” ग. 0. 7. FI (१५) दूते!ऽनम्तरम्‌ “अवरतिः द्त्यधिकम्‌ म, ९. DF |

दितीधाध्यायः। te Ge | १.

च्छति) तृरोयतिं (^ चत॑ति९ अतति" गाति | इयक्षति"”। सथ॑ति^०। त्सर ति*०। रह- fa’? | यतते५५ मति भजंति" cote’ | लज॑ति*= श्य॑ति धम॑ति^” मिनाति रति^९२। येति"? स्वर ति५५। सिसंति५५५ विषिष्टि^ येषि्टि*। रिणाति रीय॑ते८ रेज॑ति“ दष्यति | Sara | qe fer

(९९) “सतति (eo) ant “व्रति (82) 4, 0. D. FI (१९) ५जाति (ure)? qa “पतति (६९४) म. 0, 2, FI (४०) “cawfn”? इति ad पुरख्ात्‌ (९९), Cw खमे “अतति (९९). म, DI (४२) गतमिदःं प्रण्तात्‌ (Re) ज. 0. D. FI (su) नाश्येवतत्‌ म, 0. 7. F | (४९) इतोऽमनारमेव ^“धमति (४०) म, 0. 2. FI (४०) मतमिदं परख्ात्‌ (४९) म. 2. 0. FI

(५९) “मिनोतिः द्यपि रीका तम्‌ रतस््ेव स्थाने ““चिकति"--एति | अ. C.D. Et

(४९) “frafa” FI

(४२),(४४) XW AS CAA AC. dD. FI

(४९) “@fafe? ख. म. च. 0.7. ८। “ature” oe! (ve) “aifafa” ख।

(४८) “waif”? 7. 7 Katsrerchire “Weft” ज. 2. + “'ऋरति'” 0. खव “० यज्नं (९८)--दूत्यपि a. ©, D. FI

(te) ^ननेद्तिः' ग. © vd. FI

(२६) ““द्ध्यति"? ग. इतेाऽननारं "न्ति --दत्यधिकच्च |

(१९) “'द्ङ्गोति?” अ. 6. D. FI

(qe) “gua”? ग, ९. D. FI

31

Rge निरुक्तम्‌ (निचयः) |

धन्ब॑ति.” अर॑षति^ 1 arafa dae | तक्ति" दीयति fafac फणं ति | wat ति^* अर्दति मदति“ TTA | TEAC | warfare!) इयर्ति. इतत | ददन्ते) अयति | आच ति गन्ति०। आ्आगनीगन्ति-५। जङ्गन्ति" जिन्दति। असं ति०। maf प्रति भराति <“)। भ्रयति< | awa रथ्थति९। नेह ते” चः-

qu) ^“ रच्यत्ति"? ख. य. छीकारिसश्त मपि, “र षिः? ब. 0. 2. FI

(१९) “अद्येति, 2. 7। “aetia”’ 0. |

(९९) “डीयते” कातिरि्िसर्ेपष्लकरोच | _

(९८) “दीयते, ग. 0. 9. 2

(ex) “aufa'’c. 7,

(oy) “aufa” भ. ©, ०.

(oy) “fawfa” ज. 0. 7. FI

(ov) “aafa” म. 0. D. FI

(oy) “arafa’’ ac. 7. FI

(oq) “wrfa,’ म. ©. D. FI

(oe) “wafa” म. 0.7. FI

(ec) aafag परस्तात्‌ (४८) म, 0. 7. FI

(co) शतद्पि नास्येव म. 0. 7. FI

(ce) “"मनीगन्ति म. 0, ०.81 ^“ख्धाममीमेन्ति''--दस्यरि qcerefa (९९९) ज, 0. ०. F I

(च) “orarfa” म. ©. D. F |

(८९) जमति" म. ०, D. BI

(ac) इतोऽनगम्भरम्‌ ८“निनति (४९)'* म. ९. 7, 2 |

(९९) “रुवति” म. ९.7. 7 . दूतोऽमन्तरं (“दद्म यति" ग. ९.४. २।

(et) ““खध्येति"” म. 0. 2. | इतेाऽनन्रम्‌ “wa” म. 0 72. FI

(९४) “'जेदतिःः म. 0.1 इताऽन करम्‌-- ^“ वद ति “afr (yee) | “तृ श्डति" ^'र्जति (६०९) “बहति (६०६५) |

दितीयाध्यायः। १४ we | RRe

कति५। शम्यति warfare” 1 वातिं<> याति०॥ safe) द्राति -०। द्रुढंति^*९। शज॑ति*४। जम ति(\. ४) i जव ति.९५) | वश्चंति^०९ | शमिति. पर्वते" न्ति | सेधति.) pea | अजं- ray जिमाति^^. पर्वति sea fr | द्रमति". द्रवति 1 af | इन्त त्‌५५८ रति^.)। rere | EO | इति दाविंभ्‌- Wet गतिकमाणः* १४

अर aia इत्यादोनां गव्यथानां गतिकर्मकलं सखन्दखामिना प्रतिपादितम्‌ श्रनेकाथलादा गतिकमत्वम्‌ एव्वप्रदर्भितनिगमार्ना

(९४) “aufa” ज. 7. 7। “न्वष्कति'' ९.

(९९) “farfa’ ख. a)

(toc) ‘carafe’ a. 0, 0. FI

(९०९) “quafa” ब. 6. D. Fi

(RoR), (१०९), (१५०४); (Lou), (१०९), (Qc 0), arate सन्ति a.c.D.F I (you) “gafa” 7।

(९११) इतेाऽनकरम्‌--““खागनीगन्ति (८४)'' “afs (ee)” ac. D. FY (१६४) तमिद पुरात्‌ पाठमदेन (९९) ग. 0. D. FY

(१९.) “warfr’ ब. 6. 7. 7।

(१९६०) “Safa ¢. 0. Fi दताऽनकरम्‌--“्रुक्ति (१०) ALC. ०. 2। ` (१६९) “-खयकात्‌'”-- एति vata, परं रीकायामग्राघान्देन खीकश्तमब्‌ |

(११०) मतमिदं परस्तात्‌ (९४) म. ९. D. FY

(१९९) “य्यः ख. ङ. Swaw’ म, 0. 2. |

* “दूति अतिकमाश्ः'

Ree निरक्घम्‌ (निघण्टः) |

निगमा श्रन्वषणौयाः अनुक्रविकरणानां ग्ववारिल्वं केयम्‌, went परसमैपदिलश्च

(९) वंते* ‘ag ada ( °)” श्राक्रनेपदौ

(x) श्रयते (३) लाटते (४) लाठते

(५) स्यन्दते ‘ere प्रखवफे (ग °)" श्राक्मनेपदौ “arent कल्या विषिताः परस्तात्‌ (qog: 858,25, ३) - दति निगमः

(६) कसति कस गतौ (श्रदा °) |

(७) सपति ‘ee गतौ (ग्र प०)' “मजे ag ade ( ? )“-“शरहिनै जएामति सर्पति लचम्‌ (० सं०७,३, ९०,४)*- ति निगमौ

(८) waft

(९) waft शृ गतौ (श ०)" “अरञ्खयेदुवभसा वत- TH (ऋण०्सं०२,९,९७,९)''- दति निगमः॥

(९०) Sut ‘ag श्रवखंसने (ze) saga “जातेन कातमति खम सतं (Wee ९,०,४,९)- ति निगमः 'सलसतिरन्तर्णोतष्छथेः*- दति wen: |

(९९) श्रवति i “श्रव रत्षणगत्यादौ Qzeqe)? “प्रात्रन्‌ वाणः

* fae ९, ८१०, ९९।

Tt faqo ४९९६ ॐ, २६; <) Rs €, Wu; €, RRs UL, ९८; UR, RA; ६२१ OI

{ जिर ९१ ol

§ ree!

दितीयाध्यायः | १९ Be | २९९

पुरुहूत wait, (च्छ ° सं ° द,२,२,५)'- a घेद्म्निाव॑ति (ode ६,५,२६,४)“- इति निगमौ

(९२) gtafa® “afar चरणे (श ° प°)" “stata ते वसा सोकाः (० सं ° २,९.९९.५)**- दति निगमः॥

(९ द) ष्वंसतिं

(९४) वेनति Rema “श्रा ga रिवो मा वि वेनः (छ ०सं०४,९,२ ९,९)“-“नासव्या मा वि वेनतम्‌ (we रुं०४,४,९ ६.२)“ रति निगमौ

(९५) मार्टि१। ‘an wer श्रदादिः “ait भोम (ख ° सं०२,२,९ ४,९)-““खरावन्तरिश् मञ्यन्त (Gedo y, ४.६, द)'*- ति निगमौ

(९६) भुरष्छति। “भुरण धारणपोषणयोः" कण्ड़ादिः “भुर्‌- म्न जनां श्रगु' (weds ९,४,८,९)""-“एचिवा सोभ सुर- णावजोगः (We घं ०.७,७,९ २.९) इति निगमौ

(९७) श्रवति¶ ‘wa गतौ" गतौ"-इति खन्दखामौ “मा Ha शवसस्पते (ऋ ° खं ° ९,९२९.२) रति निगमः

(९८) काखयति** “काल केपः च्रादिरदन्तः। व्यत्ययेन * fawe ४, ६९.

+ fac ४, 8३

{ २० ९।

निद> १, २०; ९९, URI || निङ° ६९, ९९

To Ru! निङ्° २९२१२ ८१४; VR! #8 Farge २, २५।

RBR निखननम्‌ (fereue) |

wiftagrarsfg: | “a काले कालच्रागते यते ( ? * )’— दति निगमः काखः काखयतेगं तिकमेणः (fig २,२५)'- दूति यासकः

(ve) Qeafat ‘Ge we we मतो (°च) “aatfa पक्ता गन्धेन पिपोलिकाः प्र्राद ( 2 )- इति निममः। “पिपोखिका पेशलेगेतिकमणः (निङ०७,९ ३) इति are:

(२०) कष्टति “कटि गतौ (rege) “यातुधानेभ्बः marae (धण्वाण्सण० श०,८)'- रति निगमः। “कष्टकः कन्तपोवा waar कष्टतेवा are गतिकर्मफः दमि निरुक्रम्‌ (८,३९) “कष्टति पश्यति परान्‌'-इति सख्छन्दखामो

(२९) पिस्छति ‘fae te गतो (णप) waa श्यम्‌

(२२) बिस्छति॥ (२ ₹) भिखति ¦ ‘fae गरणे, “मणे परिमाणे' दिवादिः मिखनोतोकारण्डान्दसः “दवं इटभभिबि- सखा दवारुजत्‌ (ख खं ७,८,२ ०,२)- इति निनमः। चण “बिख्यतिगेतिकमेसु पथते इति स्कन्दसामौ "म्भाव्ये-बिस्यति faafa cat Femur

* que do १९, ५२-५४. DTG FBGA, ऋन्सं ०९, ४. GT GT! निद्र ©, १६३

{ Wore 0, ९, २६, ९. विचथ्येः। quo de ©, ५२, ©. इदयख।

§ निद €, ३९

| निद्० ९, RH!

हितोयाध्यायः। ९४ Be | Rez

(२४) प्रवते* (२४) wat (२६) Ga “SE SE US FS WE HE गतौ (र ° श्रा °) ““श्रभि प्रवन्त सम॑नेव योषाः (ode ३,८,९९,२)-““तिश्लः एथिवोरुपरिं प्रवा दिवः (we छं ° ९,३,५.२)- दति निगमौ

(२७) कवते “कुड्‌ गतिशोषणयोः Greate) “नोषोन- are वरणः waa (० सं ° ४,४२०.६) रति निगमः "कवतेगेतिकर्मणः कबन्धसुदकम्‌- इति खन्दसखामो

(२८) maa |

(pe) गवते “ए Gat श्रदादिः (Go) ‘awe छन्दसि (2,8,03)—efa WOT शंगभावः, अत्मनेषदन्तु व्यत्ययेन भ्र सनव उद्‌ प्रन wan (ड ° सं ° ५,४,८,९)'- रति निममः

(द °) लोदति। “दिर सम्परषणे" धादिः, खरितेत्‌ व्यत्ययेन रप्‌ ““लोदन्त आपा रिणते वभानि (wede g,2,2 8,8)"— दति निगमः

(ay) गच्तिपरं ‘aw गतौ (ग ° °)" “nag aC एनेलत era (ode 0,8,8,8)"—eia निगमः

(३२) स्ति? “षच समवाये" खरितेत्‌ (xe) “सिप्‌ बलं लेरि (३,९, ९४)", (लेटोऽडारौ (९,४,९ ४) | मैरुक्रधातुवा |

* fargo 0, ६९

+ face vu, eC!

{ do xe! fame B, २०; १०, २६।

§ HT ९४; द, ९९ FHM २, ९९, ४,९; % ९९; Cy NEF Sr UR, AQ, ४९ | | :

=e? Foran (निघण्टः) |

“mega प्र॒ dat. (weds ९,६२४.९) इति निगमः ‘aaa. सचते वा गेतिकमेणो रूपम्‌--इति स्कन्दख्वामौ

(३ इ) म्यति * म्य लेगतिक्मणो रूपम्‌'- दति सकन्दसामौ

(ay) सचति सच समवाये (ग ° °)" “श्द्छिंशलपनाः सचन्ताम्‌ (छण सं०९,२,६,९)- श्रनि feat श्रभि ve: सचन्ते (ख ° सं ° ९,१,९.६,२)--रति निगमौ शचत्यष्छतोति गति- कमसु पाठात्‌-इति खन्दखामौ

(ay) च्छति ‘a गतिप्रापणयोः (० प°) “पाचाश्रा (७,,७८)'-स्त्थादिकेण WISN: वाचा सतेनं wea wR (च ०० ८,४,७,५)“--इति निगमः

(३६) goats मेदक्रधातुः ti

(go) wafat “वते aren’ खरितेत्‌ “garcia ( ? )p—efa निगमः चततिगेत्यय चः--एति भटभासकर- मिश्रः

(ac) श्रतति “श्रत शातल्यगमनेः “seq ते सम॑तसि (० सं०९,२,२८,४)-- एति निगमः

(ae) गाति। ‘me गती (शरदा ° श्रा °)" व्यत्ययेन ae पदौ “नियत्‌-पूतेव afufa: gfe (weds ५,९,४, ४) “दति निगमः

# qo ४, ९२ निद्र ९, UI

{ निद ९, २०। { farwe ९२, १९; ९, २९; ६०, ९९; २७; URAC

डदितीयाध्यायः | te we | २९४

(४ °) दयकेति* "यज पृजायाम्‌* ठुदादिरात्मनेपदो | व्यव्थयेन area | ‘Breer (३,४,९ ९७)'-इति हि भद्ंषात- कलात्‌ शि-लापः अले; खमि वा रूपम्‌, अभ्यांसख्छ सम्प्रसारणं aaa “क विमियलखि प्रय्यो (छ ° do ४,८,५,४)-- एति निगमः | .गतिकमे?-इति शरदश्तः

(४ ९) स्यति लचतेरेव दाम्दसः अरकारखपलनः | “ayant रि धारं पय॑खतो (we de ५,९,९४,९)-“ जो षिण saw war: भिये (च्छ ° सं ° ९,४,८,२)'--इृति निगमे

(४२) व्रति! शखर waar (ष ०)" “चरसि स्सरन्ति Dafa: (ऋ ° सं ° ५,७,९ ८.५.)"--“रजस्सरतसश्धधिकिलाम्‌ (छ ०सं०९,५,९ ५.५) र्ति निगम

(४ ३) रंहति “रहि गती rege) “लदवा; शतसा रंहिः (ख०सं ८,८,२६., द) “पुरोरिग्धां डषमोरथो fer: (छ सं०९,४.,९७,३)'"- इति निगम “रयो रंहतेगेति- कमणः (निङ्‌ ° ८,९ ९)"- इति भावयम्‌

(gg) aval “यतौ wea? श्रात्ममेपदम्‌ (ze) “eat द्व अणिशो य॑तन्ते (ऋ०सं०२,२,९२,५)'- “मिं यात यलं मम्‌ (च्छ सं ° ६,७,९९,२)- इति निगमौ

faqo २,१४।

tT Te 8,21 fawe ¥, 2!

{ fawou,ei

§ निर ९, ६६

|| पर १९ निद Qo, BRI * 32

२४९ निशक्तम्‌ (भिषगटः) |

(४ ५) भ्रमति “भमु चलमे (गध ° ०)" “भमिरस्पुषिरुन्छ स्थानाम्‌ ( ? +)’ efi निगमः

(४ ६) भ्रजति* श्रज wht गती (०प०) “श्राजिरेकास्य ददे रूपम्‌ (० सं ° २,३,२२.४).““अरहिर्पुनिवीत दव भरजोमान्‌ (ogo ९,५.२७,९)'-- दति निगम ti

(४ ७) रजति (४ ८) लजतिः (ge) चियति?

(५०) धमति। धमि Sra’—efa स्कन्दखामौ यदा; ‘a शनब्दाग्मिरुयोगयोः (ग्ड ° °)" ‘qrararer (७,३.७८) - इत्यादिना धमादेशः | “ora: पर्ष्तं धमन्तो; (ऋे०सं० ९,९,२,५)”-“निःषौ मद्यो धमथो frawera (च्छ सं ४, ९,२ ०,४)”- रति निगमे

(५९) मिनाति “मज्‌ हिंसायाम्‌'। “मोनाते्मिंगमे (७, द,८९)- दति इखः। “मिनाति इति पाठान्तरम्‌ aq “ङ मिन्‌ daw’ खादिः। “aren रथमविश्वमिन्वम्‌ (we सं ° ९,८.६१ द) इति निगमः। “मोनातेरेतद्रुपम्‌, सव॑णापि लेके नावगन्तमशक्यम्‌'-इति ELST:

(५२) ष्ठति छवि रवि गतौ (ogc) इदिता

* faqe १९, VO!

Fo & tay

{ fawe Ge

§ मिङ० ९, ९४, RFS. 095 १०, RRS he, RE || प० ६९; 2, १४ निर० ९, २।

T ge १९ निङ० ®. २९

tedierara: |} ९४ खर |. Rae

गम्‌ UAT: (७,९,५८)” “रयेमेतौ बलम्‌ (६,९,द२४वा °)- दृति aware सम्प्रसारणम्‌ “aay arat देव walt (ख सं ९,४,२ ३, द)" इति मिगमः। ‘cara fael तिकमी, we ufaed: विविधं गमयति" दति खन्द्सखामि-भाव्यम्‌

(४५३) णोति “ण गतो" तनादिः खरितेत्‌ “सञ्न्नापू- वका विधिरमित्यः (प° जे ° < ₹)"--दति लधुपधगुणाभावः “श्रभि BU रजसा द्ाष्टफोति (wede ९,३,७,४)- “णा TAT sagt: (mode २,४,९ ६,९)- रति निगमौ उभयो- रपि “चछणोतिगतिकमा"- दति खन्दस्वामि-भाव्यम्‌

(ug) खरति* खु शब्दोपतापयोः* “इतौ इग तदख श्रमिखर (odo ६,९,९२,२)'*--दति निगमः॥ wa 'गति- कमी'-्यु्तं स्वन्दखामौ | “अनिमेषं विदयाभि सरन्ति (we सं ०२,३,९८,१)- इत्यादौ गतिकमखपटितेाऽपि गत्ययैः- TEMA

(uu) frat) “छ गतौ जात्यादिः अर्तिपिपत्थाञ्च (७,४,७ ७), ‘ase छन्दसि (७,४,७८)- इति श्रभ्यासस्येत्वम्‌ “प्र बावा सितं Mad म्‌ (च्छ सं ° ५,१,४.५)- दति निगमः॥

(४६) विषिर्धिं "विष व्याप्तौ" ज॒हेत्यादिः (उ०)। लेटि ‘farsa लेटि (२,९.९४) “aa सुवेषिषोरयिम्‌ (छ सं *

* qo ३, tal निद्र २, Re! fawo t, ९९; ९०, RI t farwo १०, ud)

४४८ निखक्तम्‌ (निघः) |

६,५,२ ६.,९)'--दति निगमः “समन्तात्‌ प्राप्य"--इति भह- भासकरमिखः

(wo) atfafa ‘aa हिंसायाम्‌ ° प°)” लेरि सिपि व्यत्ययेन गणः॥

(५८) रिणाति* शले गतिरेषणयोः क्यादिः खाशिख “we धायमाणो निरिणाति 137 (छ ०्सं०९,४,२ ९, ३)*-“लाषा- सुद्धा BIT मोरिं णाति (ede २,४,२२,४)- दति निगमौ

(ue) Rat ‘We अवे दिवादिः “एदु fied रै यते (च्छ सं ° ९,२,२८,९)"”- इति निगमः। शेवते रेजतौति गतिकममसु पाठात्‌ गत्यथ. इति खन्दस्तामि-भाव्यम्‌

(६ ०) रेजति नेरुक्रधातुः | “wat नव टूषवान मका रेति (च ° घं ° २,९,९ ७,९)'"- "चलति मव्छतोत्यथेः'- इति सकन्द खामौ

(६९) दध्यति “दघ area are) व्यत्ययेन श्यम्‌ “पथादघा Gt श्रध धाता (क०सं°२,८,४,१५)'- दति निगमः

(६२) eating ‘aay दम्भः खादिः॥

(६ ३) युध्यति ‘ay सम्प्रहारः दिवादिरात्मनेषदौ, व्यत्ययेन

परख्मैपदौ

* निङ्० द, ४।

न¶ fawe Yo, ४९।

J fawe १,९; C1

§ Fo ९९ fawo ४, १९।

दितीयाध्यायः। ९४ Ge | Ree

(६४) धन्ति ‘fefa रवि धवि गत्यथीाः (श ° प°)" “aft सोम्‌ प्र धन्वा GRE (ऋ०सं०७,२,२ द,५)- “न य्य | erarefant धन्व (कण्सं०८,४,९५,९)- दति निगमौ

(६ ५) शररूचति* नेर्क्धातुः। “fa धूमम BEG मियेष्य (क ०सं ° ९,९,८,४)-“खसरः ATA मरुपोमजषन्‌ (ख सं ° ९,५,९५,९)- “प्रतीचो रग्रररूपोरजानन्‌ (च्छ स॑ ° ९,५.९८, ° )"-इत्धारिषु सखन्दस्वामिभावयम्‌-“श्ररषतिगतिकमाः- दति दुष्टम्‌ | “युच्जन्ति मरभरमर्षं चरन्तम्‌ (च्छ सं ° ९,९,९२,९)- wenat दिचयोः प्ररेश्रयोः “श्ररुव्य तिगतिकमाः- इत्यपि उभयथा दृष्टमपि, बडषु प्रदेशेषु दशनात्‌ अरूषतोति पाटोयुक्रः

(६६) श्रायेति “मामार्यन्ति कतेन कर्वे (० यं ° ८, ९,१५.९)" “तमिचगौमेराय! स्त (ख ° सं ° ६,९,९९.६)”-इति निगमौ

(६ ७) सौयते ‘fay बन्धने खारिः त्रथादिख। व्यल्ययेन श्यम्‌ ““ङोवते"--इति पाठान्तरम्‌ ! तदा ‘Te विहाया नतौ" दिवारिः। निगमदभ्रंनालिरंयः

(ac) तकति “तंक wat (rege) | “a श्युरंसाता परि तभे धनँ ( रं ° ९,२,२ २.९ )"-““अन्योन्याग्भरसमेपरतक्ते ( ? “इति निगमौ

(६ <) रौयति (‘She we’ दिवादिः | Sarin WHITH!

पर द,९। Go १०८. fare 02, 0)

४५० निकषम्‌ (नियः) |

“att दोतन्न्वेति पाथः (wede १,५,५,५) दति निगमः

(oc) ईैषति* ““ईष गतिदहिंसादानेषु" आत्मनेपदी, व्यत्ययेन aaa) “उतानागा शेषन टृष्णयावतः (ख०्खं०४,४,२७, २)--दटति निगमः ayy “ईवतौति गतिकम॑सु पाटात्‌ः- इति सछन्दखामौ

(७९) फणति “फण गतौ" “auregte sage (० सं ° ३,७,९४.,४)८- दति faa

(ox) wafal ‘er हिंसागत्योः" अदादिः ‘age उन्दसि (२,४,७ द)*- एति waren भवति “सं aga मन्यभिजं- मासः (oP ugk ६.२) इति निगमः

(og) श्रदंति? “श्रदं गनौ याचने च"|

(७४) मर्दति॥ | शद ada’) व्यत्ययेन aaa

(ou) सद्टेते7। “ख var जेत्यादिः areal यत्ध- येनात्मनेपदम्‌। एषोदरारितवात (६, ३,९० ९) श्रश्धासस्छ र्गागमः। प्र ward दौधेमाय: wad (ष्छणन्सं° ३,९,९,९)'*- stad जात afa सप्र सुते (टण्सं०२,७,४.९)- इति निगमे

* “gua” निद० ४,२} €९,८; १०, WLI ¶† भिद ९, २८।

{ निद २,९०; ९, ९१ % ९९; ९,२०। § “'खद यति? qe ९९ |

To ९९ “"खनुः'' fargo 8, 8 |

waa ८० un |

दितीयाध्यायः ६४ we | १५९

(७६) मसते*। “गख Sizer श्रात्मनेपदो “webat ते माखिकाभ्याम्‌ (च्छ०्सं०८,८,९९,९)'- इति निगमः

(७७) हर्यति “हयं गतिकान्धोः'

(७८) इयन्ति “छ गती" जुहेत्यादिः। “श्रत्तिपिपत्याश्च - (७, ,९8७) | “कुटीर य्यीजसा (च्छ०्सं०९,९,९४.,९)- दति निगमः

(oe) र्ते Sq गते कम्यने च' श्रदादिरात्मनेपदो | “मल्- रास प्रसुणः साकम रते (ऋ ° सं ७,२,२ २,९)- दति निगमः॥

(co) Spar ‘She गते" Qo) ्रात्मनेपदो। “a शङ्ख यन्ति पवनान्‌ (ख ०सं ° ९,९,२७.९)'- दति निगमः भ्रच देङ्खतिगतिकमाः-इति सन्दस्वामि-भाव्यम्‌

(८९) अयति (ce) शराचति एत Femara

(८९) गन्ति £। ‘Tae (ग्र ° °) वत्ययेन शपालक्‌ |

Siri «wate afwafa: (छण्सं०ऽ,६,९४.,५)'-इति .

निगमः

(८४) श्रागनोगम्ति| ‘sere गता (ज ०प०)' दाधनि-

* Saga’? qo a a “aaa? ©, १९ मिङ० |

¶† निख० ©, ९०; ०९६९} Qt, dal

{ निश ९, ४।

§ “मध्ये, fawe ₹, 01 “orga” निर ६९, ४६ | “@rawra” मिदर ४,५० “wraa’”’ fargo ४, ९२। ‘Caray’ निकर ६२, ४० “खा ama” निङ० १२९१, १४ “सखा जमगपः' गिर ६२, ४२। “araatafn” निङ्० €, १८ | “gama” fawo १९२, १२४ “Soma” faa ४, ie: कटयम्‌ पुरसखाद्डव (८९) |

२५२ facia (निघण्टः) |

दधति (७,४,५१५) दृग्थादिना आवश्य wadfe meee vara नोगागमख्च निपात्यते यडन्लुगन्तादा लटि निपात- arg afatg: “वच्यन्तो वेदा गनोगन्ति कणेम्‌ (GoGo ye, V¢,28)?—efa निगमः

(८५) जङ्गनति* गमेयडशुकि “नुगतेाऽनुनाशिकाम्तश्य (७,४,८४)' दरति नुकि रूपम्‌ “orig धियाव॑सुीगम्वात्‌ (छ ° सं ° १,४.२९ 8,8)" kare जङ्गन्तेगेतिक्मणएणएतद्रुपम्‌'-रति स्कन्द खामि-भाग्यम्‌ |

(८६) जिन्वन्ति (इवि जिवि धिवि प्रौणएना्थीाः (श ०प°)"॥

(co) असति “जसु मारणे दिवारिः (प°) | व्यत्ययेन शप

(cu) गमति{ ‘sere गते (rege) | लेट्‌ “लेटो- ऽडरो (१,४,८ ४)* | बाडलकात्‌ ‘fare लेरि (३,९,३ ४)" —tfa सिप्‌ भवति। यद्वा; ‘da विधयग्डन्दसि विक स्प्थन्तेः- दति aarna “a a गमन्तु तदू वन्त (WeWog tz, 4,0)" —afe निगमः

(ce) ध्रति। (९ °) wif (८९) wafa) चयोऽपि stents

cc

(2.2) वहते “वह प्रापणे' (र ° ०) खरितेत्‌। “Garage

* yo ब्रहट्मिद्ेव (८२) |

पर 8, 8) Fawo ¢. aR “af. aria” fargo १९१; R01

{ प॒ क्रदग्यमिदेव (८६) |

§ “वचि” face & vel “ara” निडर €, ४२; ४३। “वदतु निखण० १९, ८; unl Safe” मिदर 45 55,81

दितीयाध्यायः te we | २५३

स्तरिशा परावतः (ष्छ०्सण०४,५,९ ०,४)-दत्यज 'परापवेस्य वहतेगेतिकमेणः परावच्छब्दः"- ईति स्कन्दसामो

(< इ) रथरयेति* Femara: “र॑हतेवा रयो र्णं गमनम्‌ दच्छतोति क्यचि रथोयतोति प्रापने रेफडपजन ईडाभावख एषो- दरादिलात्‌ (६,2,९ ° <)-दइति erat “एष देवे रययति (छ ° सं ° ६,७,२ ०,५)- दति भिगमः। भाधवभाय्यं द्रष्टव्यम्‌

(< ४). जेहते चेह Be वाह प्रपन्ने" श्राव्मनेपरौ “ये ता- ढषुदेवचा Bate सं ०७,६,९८,४)५- दति निगमः ‘at ere गताविव्यश्छ रूपम्‌" इति खन्दसखामो

(८५) व्वःकति (८६) लुग्पति†ं। (९७). साति (९ ८) वाति (ee) याति

(९ ०.०) इषति। ‘eq गतः दिवादिः(प °) व्यत्ययेन शः “तजाखम्धमिषवः भर्म यंसन्‌ ( च्छ सं ° ५,९,९९,९)- दति निगमः षुरिषतेगेतिकमंणः (€ ,९८)'- दति निरुकम्‌

(९ ०९) द्राति श्रा कुल्ितायां गती श्रदादिः(प °) वख यवामतयें दख ex: (ऋ ०सं ° ९,५.द,९)'--एति निगमः

* qo ४, Ri निङ् ९, ९८। प० ४, २। निद ४,६९। T निद० २, २४; ९, Us UX, REI § Fo ९, १९ 1 निद्० २,६; & १९। || निरू० €, १८; “xfer? ८, fawo ९, RI

33

२५8 निक्तम्‌ (निघण्टः) |

(९०९) द्रुति Remar:

(९० 2) एजति* “एज्‌ HAR (श ०प०)' | “gam दष्णिरं अति (खड सं०९,९,९९.९२)'- “यथौ समुद्र एजति (we स०४,४,९०,३)- रति भिममौ

(९०४) जभति अमु wet (श०्प०)। “न लामयं थत ite fee fe 'जामिजंमतेगेतिकर्बणः'- दति स्कन्दखामो

(९०५) जवति{ गतो"-दति शोरखामौ “म पातव दन्द we मः ( ? )*“-- विषाद्‌ saz पयसा waa (we Te २,२,९२,९)- ईति निगमे

९०६) waft “wy गतो Grog). “जमो ada परिवञ्चते (यण्वा०सं० ९६.९९)" इति निगमः

(९० ७) श्रनिंतिए। “wa प्राणने, अनन (शरदा ° ०)” | “अच मातयालभिमि { ? )-दटति निगमः। श्रनितिर्मतिकमीं —sfa area: |

(९०८) पवते॥ ‘FE पवने' | “area पवते धाम किंचन (ख ° सं ° ७,२,९२,९)- “खक dary पविमिश्र तिग्मम्‌ ( ? xfer निगमौ

# निर्* ९, ९९

{ निद द, ९१। “जमत्‌" qe ९, १७ { “araa” fares ९, Re 1

§ farwo १९, ४७।

|| “पवन” ₹, Reo

fedianara: | te खर | २५५

(९ ९.) इन्ति+ “हन हिंषागत्धाः' ्रदादिः (प०)। “नि येन॑ ङटिशव्यया (० सं ° ९,९,९४.,२)''-“श्राख्छ Fy मधिषाने जघान (Weds ९,२,१०,२)'- दति मिगमा

(९९०) सेधति ‘fry wary (8 ° ०)" “Bun देषो apd सचा शुका (ख सं ° ९,३,५,५)०. दति निममः॥

(९९९) श्रगन्‌। "गमक गरी Geode) लुङि तिपिज्ञः “मन्त्रे aa (२,४,८०)- द्रति शकि, दक्ख (९;४१९ 9) -~ 'खयोगाम्तलापः (८,९,२ 2.) 'मेनेाधातेः (८,२,६४)- रति मकारस्य गकारः! यदामाम॑न्‌ प्रयमजा wae (०० ९,३, १९,२)-टति निनमः

(९९१) अजगम्‌ ममेश टिः ‘age छन्दसि (२,४.०७ २)'- इति पः इः पूववम्‌ (८,९,६४) ““यग्प्रादरजमच्षः (ख ०सं° २,९.५२)“ इति निगमः

(९९३) जिगाति "गा स्हता(श्रदा०प°)'। aia जा aif: “अर्निपिपत्याख (७,४,७७) ‘aya arate (७१४१७८८) - दति marae ““घेना जिगाति दाष (छ ° सं९,९,३, द)” दूति निगमः (जगतौति पाटान्तरम्‌'-इति स्छन्दसखामि- भाग्यम्‌ |

+ “धन्व” fares ९, ९०; ०, २९; WEG ९२; “CMTE”, «“खपलिन्नते” ९, Re |

†, { श्रव प्रखात्‌ (=e)!

§ द्रव UGA (RE)

२५६ भिसक्घम्‌ (निघण्टः) |

(९९४) पतति*। ‘wae गता (श ° °)" “गोभिः सन्नद्धा पतति प्रता (छ ° ५,९,२ ९.९) इति निगमः

(९९५) इन्वति शद्वि गतो Grego) “देदौदारोा षतो विश्वमिन्वा (यण्वा ०सं०९८,९०)- रति निगमः

(९९६) दमति। द्म इषा ae गतो (०्प०)"। “प्र चन्द्रम स्तिरते Daag’: (० सं ०८,द,२२,४)- दति निगमः। ‘exarata द्रमति- दति भाव्यम्‌ (जिङ₹० ९९,५) ‘xafa- गतिकमा- इति खन्दखामो

(९९७) द्रवर्तिं। ‘2 x गतौ (णप) “wat नर संच वि द्रवन्ति (Wode ५,९,२९,९)- दति निगमः॥

(९९८) वेति "वौ गतिप्रजममकाग्धश्रनखादनेषु" ्ररादिः।

श्रपामौवां ada वेति खथेम्‌- “परं वेव्योद॑तो (wede ९,४,४,९)- इति निगमौ

(९९९) इन्तात्‌ इन्तेलारि तातडिः रूपम्‌ “दयन्तात्‌"- दति केचित्‌ पठन्ति तच ‘ea गतौ (ग ° °)- दत्य तातङि तकार उपजनः

(९९०) एति॥ गतौ” श्रदादिः (प°) ““विचाक॑शथग््रमा amafa (छ घं ९,९,९४,५)''- इति निगमः |

# “च्ापप्रत'' faqs १९; १४। पर tay |

{ fawe a, wu, १९।

Yo R, ९।

To Qe |

दितीयाध्यायः। ९५ Be | ४५७

(९२९९) भगायात्‌* गा स्तौ" अ्ेत्यादिः (ae) fale 'हन्दसयुभयथा (२,४,९९ ७)-इत्याद्धघादकलेन eee: (६,४,९९ ३)- दतो भवति “खातः प॒न्रसतं जगा- यात्‌ (ट ° सं ° ७,७.२९ ०, ९)" दति निगमः

(९९२९) way: द्वितेाऽधुष्‌ (२,३,८९)*- शनि बाङलका- दयतेरथुच्‌ भवति i

दृति दइाविंशशतं गतिकमाणः ९४

नु AQ? द्रवत्‌ श्रोषम्‌५। जोराः५ wa | श्रूताः० | aaa era | तृषु ^" a! BTC? | अजिरम्‌(९२। भुर णयुः^* pT” | Ty" | arg: | तूतुजिः | तूतुजानः“ | तश्यमानासः^। sare) | arate | शुगत्‌^०।

= इषव परसतात्‌ (१९) | (४) “far? | (=) "एवमस, चख | “maar”? ग. ©. 0. ए। “प्ूवनाश्ः" च। (६०) “Fae 0 (१६) “वेषम्‌” म. ©. 7. FI (१९) “afe’ ख. a) (१९) “afarcy”? (९४) “शः” (१९) “Saray” ख. ज. च. 0. 7, FI (९०) ““इाश्चित्‌ a.c. श्राश्छवित्‌" 7 | (९८) “eraferq” ग. © 7. FI (१€) ^तूतुजाभासः' ज, 0, D. FI (RX) "अजराः" ख| (९९) ““खाखीवित्‌" रू. “orataq’ | (९९) “यमत्‌” म, iid |

५७ मिश्छम्‌ (मिष्टः |)

ताजत्‌^ तरशिः^ arate’? | इति षड्विंश- तिः छिप्रनामानि* १४५

'लिप्रनामान्युललराणि ष्धिशतिः (निङ्‌ ° ₹,९)'--दन्यन we “गणस्य देतानौति fore तदतो वा नासधेयानि तथा वच्यति ‘grey “्रकनिः'- इति खन्दस्वामो gag चिरकालविशषटा खख्यकालविज््टा at त्रिया ant कणत रख्पकालविभ्िष्टलश्च तथाविधक्रियाकटढेलाल्पक्रियादारकम्‌ तच ‘ag’ “wate शव्या- दिषु क्रियाविशेषेण वा क्रियारूपस्तद्वान्‌ गनिरष्टगुणनामधेयोदा- हरणानि पनरन्वेषणोयानि Afra यद्यपि गुणगरष्टा व्यवच्छदक- माजवचनतया इन कलु विेवण्डतक्रियाललणा व्यवच्छोदक विशेषे वर्तते freer गुणमाजवाविनि गम्यादौ ear; तथापि waza दव्यवचनतये errata क्रियायायाद्रव्यलात्‌ क्रियाया दव दइव्यस्याविं भामघेयामि"-दत्धाङ्ः | इदानीं क्रियाविषेषणानि awaTauat- दाहरणानि ‘ater’ “्रजिरम्‌' इत्यारौनि

(९) at निपातायम्‌ “me a बौ्यीणि प्रगाचम्‌ (qo सं°९,२,९६,९)- दति निगमः |

(२) ag मस्नौ gt (त ° प°)" भस्नोकोषुक्‌' दति ata gave: | सुयो गादिलेपः। श्रन्तर्णेतखथेश्च मस्जो

# cfg चिप्रह्य at

पर ९, ९६९ निद० ९, ४; et, eer “नु कम्‌” २, ६२। on gi FO 8 ७६३ निर, BROS HS

डिदीयाध्यायः। १५ Be | २५९

क्रिथाथा; पापतेा वा मध्नयति चिरकासमिति | “ag ष, fe मोजितौ नः ( ? * }“--दति निगमः

(a) द्रवत्‌+। रु गतो (ग ° ०) | “ं्त्‌-दरम्पर्‌-षे्त्‌ (उ ° २,७८)-इति बाडलकात्‌ भति-प्रत्यथान्तो निपात्यते द्र वल्धनेन | ° ° * “द्रद॑त्पाणौ शदम॑सखमतो (० सं ° ९,९,५,९)-इति भिगमौ

(४) Stra 1 निपातेाऽयम। “आ्ओोषमित्‌ एथिवोमरम्‌ (we घं ° ८,६,२ ७,४)---“ओओषः पाजः शोचिषा (ऋ०सं०९,४, ९८,६)”- इति निगमो “अ्रन्तादान्ना निपातः खाराख्याने चा- दुदाश्तता"- दति डि माधवः

(४५) चोराः 1 अवतिगतिकमा "जरौ (उ०२,२१५)- इति tana शेकारथान्तारे्ः जस “जौरा अजिरा चिवः (5 ° सं ०,९,९९.५)"-“जञोरं दुतमम्॑व म्‌ (ॐ ° सं 4,22, 2०,९९)-शति निगमो

(६) fast व्याख्यातं क्राधनामसु (gauge)! fara $न्बेषणौयः

(७) wrt "तातश्रातसुत'--दत्यादि dias श्रादिक्रन्देब प्रणात्थस्मात्‌ swear निपात्यते sof ween | “लया weit वमाना अपत्यम (शण्सं°२,४,९७,९)'- दति

* ay ay ay wars कम्‌ (We Yo ९, ३, १९, २)--एत्यपि faaat अविलुमद्ेति |

Yo ६४ (६९०) |

ge \९।

२९० निर्क्तम्‌ (free) |

निगमः शएुत्ताः लिप्रास्छरमाणाः- इति भहभास्करमिश्राः

(८) रएधगासः सु श्रब्दे उपपदे शन्तेः “यच्‌ बलम्‌ (ख ° ९,७४)'"--दति युचि बाशलकात्‌ ga शिलिपञ्च निपात्यते दोर्धश्च गओोप्रमागच्छत्यनेन क्रियाफलम्‌ तस्मात असाऽसुक्‌ "“सिन्धारिव प्राध्वने श्वनासः (यण्वा०सं० ९०७, १)-दट्ति निगमः 'षृटूवनासः लिप्रगमनाः'“--शृत्युवटः

(<€) नोभम्‌ ‘tht कत्थमे (ग ° श्रा °)" चञ्‌ Shader ATA | “प्रयात AATEC: (wee de UB UBB) OT व्तणाः एष्व यात fry (० सं०द,२.९४.२)- ति farrait

(९०) wg* “नि लरा सम्भ्रमे (ग्र ° श्रा °)” “मस्जौषोषुक्‌" -दति बाङलकात्‌ Gamat धातास्तमावख तरत्यनेन फलं- GAA, त्रतेऽनेन फलमागतम्‌ | “afaaaaty तिष्ठति (G0 go ९,४,९,९)"'--“दष्वोमनुप्रणिति KUTA: (Wede २,४.२९ ९)” ईति निगमो

(QQ) gaat) व्याख्यातसुदकनामसु (९९ tye) वद्धंतेऽनेग तदन्तः eran. “afta मः प्रपिष्वे gaat गदि (Wee ५, ७, 2 ०, )*--टनि निगमः

(९.२) दिं “जि त्वरा aaa’) 'वदित्रिशरयु ग्लाहालरिग्धो

* fawe ९. URI १० १, १९। { face 0, ९२७।

दितीयाध्यायः। १५ we | २६९

नित्‌ (ड ° ४,५९)'--दति fare: घ्रतेऽनेन फलमागनुम्‌ “mat anfeartta प्रजानम्‌ (we सं ° ८,४,९९,९)-“सुतमा . गन्त BUS: (We do ९,९,६,२)--एति निगमौ

(qe) श्रजिरम्‌* “श्रज गतिचेपणयोः (श ° °) ‘afar भिभिरजियिलसख्विरस्फिरस्छविरख्रिराः (७० ९,५ ३)“ इति कि शे पत्यो जि-भावसखच निपात्थते facia warofrare | “a Wea अजिरं द्याव (Wego ५,२,९४,९)- रति निगमः |

(९४) सुरण्युः† भुरष्छतिगेतिकर्मा “ग्टगय्नादथख (उ ९, Ra)’ इति क्यु-प्र्ययः | “येना पावक चछया (ऋ ° सं ° ९.४, ८,९)--दत्यन खन्दखाभिना शुरष्छतिः Meare’ —xrfq अतिपादितम्‌ तज ‘gree श्रो घ्रविजिष्ठगमनादिकियाकन्तरि waa ofa: | “Grarguenter YS: (ख ०स०९,५,९२, ९)'*-इति fart: 'सुरण्टतेगेतिकमेण हद, सिप्रनाम वा'- इति खन्द खामिभाव्यम्‌

(९५) set मिपातः। “शरान वक्ता कधयितार मन्रवोत्‌ (चछ०्सं०२,९.,६.,३)- ति निगमः। श्रु श्रा्टुगामो-टति froma (६,९)

(९६) seme. “श्र व्याततः शवापाजिमिखदिसाष्य-

* ९,९९।

¶† tae ९२, ९२। { fae ९,

9 पर ९, ९४। 34

“Cz निसह्षम्‌ (निघण्टः) |

रेव उण (उ ° ९,९) | Mav ATT Bree | ‘arg ददं चिप्रनाम चिप्रगामोः- इति खन्द स्वामिभाव्यम्‌ | आप्र दूति शब्दखरूपापेश्चया नपसकमिरद्ः। तेन ag इति निपातः, आराष्रटुरिति शल्वाचो उभयमपि परितं भवति। तथा न्द- श्वानो “समागमश्च भर (छ ° सं ° ९,९,८,२)'*- इत्यन GT ‘anvfata चिप्रनामेतत्‌'- दति “wre दति ष्ए़दति a चिप्र नामनौ भवतः*--दति भाव्ये (निर्‌ ६,९) निरविंवक्तयोपन्यास दति चेत्‌ ? a; निपातलादिति चोक्लात्‌ “aad चुभिस्माग्दश्ट- चणिः (खड सं° २,५४.९ ७,९)'- इति निगमः

(९७) WS" “सत्ववाच्याष्एश्न्दवत्‌"--दति wrt प्रक- धोर्थोाऽतिरिक्रः हस्तो हनोः प्राप्ेनने (निङ्‌ ९,७)'-- दति ara ‘use: किप्रःः-दति सन्दखामो “guran: WITS ate: (छ ° रं ° ३,६.,९ 8,0)" इति मिगमः

(९८) त्रतुजिः तुन तजि हिखायाम्‌ Grege) ‘fai किनेः प्रकरणे-इ्त्यथं “ढन्दसि शदादिग्यो दश्नात्‌-ति फिन्‌ wage: | लिडवद्धावात्‌ दिव्चनम्‌ “तुजादौनां दौ्धाऽभ्यासस्य (६, ९,७)*- दति रोधः व्रूषैवदथः | 'आयुलाता मिना aatsi रथ॑म्‌ (छ सं ° ७,८,७, ९)"--दति निगमः

(ye) तरतुजानः। ताजतेलिंटि कानजारे्नः “द्रा याहि gama: (छ घं ° ९,९,५.६)-- दति निगमः ‘fam स्वर

भै मिद्० १, 01 t faqe ९, Re |

दितीयाध्यायः | १५ we | Rade

आदित श्रन्तोदानः arama ay मतः- दति माधवः

(२०) त॒ज्यमानासः | तेाजतेरेव कमणि लटि भागव “ase मानास श्राविषुः (खमसं०९,९,२९,५)-दटति निगमः Il (२.९) श्रज्ञाः श्रजतेः स्फायितञ्चिवञ्चि (उ०२,९२)- दंत्यादिना tH "वाडलकादाद्ध॑धातुके विकल्य दव्यतेः- इति वेक श्पिकल्वात्‌ वोभावाभावः श्रजिरबदथैः “err मि" गिरयो नाज्लान्‌ (ऋ सं ०८,९,९२,३)'- इति निगमः। “श्रञ्ञान सत्वरान्‌ नोघान्‌"- दति भडभास्करमिथः | . (९२९) साचौवित्‌ (२२) गत्‌ (२४) ताजत्‌। जयो भिपाताः। सारोविदित्यस्य निगमोऽन्वेषणोयः “seer गोभि गदिद्रकथिभिः (छण्स०६,६,२६,४)-दति निगमः। ae माधवस्त-- दुग्‌ दों शलाक गच्छ दरिभिः-इति Sage wma ‘agate: तरणिः द्युगत्‌“-- दति च्िप्रनामसु द्युगच्छब्द्‌ सेनाप्यपाठि “ताजत्‌ - - मा्छति ( ? )*-“ताजकत्‌ प्मौयते ( ? )”- दति निगमौ

(२ ४) तरणिः तरतेः “श्र्तिसुष्टधम्यम्यश्छविदन्याऽनिः (ख ° ९, ५)”-इत्यनि-प्रत्ययः। aya: | “fast wit तरणिलेन॑ area (च्छ सं ° A, 0,8 ०,२)'*-“तरणिविश्वद्‌ तः (ख सं ° ९,४,७; ४)” दरति निगमौ -

(९ ६) वातरहा वा गतिगन्धनयोः (शरदा ° पर)" ‘efe- ग्गिवामिदमिलुपूधरूविभ्यस्तन्‌ (उ ° ete) इति तन्‌ “रमु करोडायाम्‌ (ग ° श्रा °)" ; रमेश [वेगे ] (ड ° ४,२ ot) gage

२६8 निक्तम्‌ (निघण्टः) |

BIT | वातवत्‌ रा aw सः | “वातरश्ता दिष्याशो श्रवाः (Woo २,४,२ ४,२)*- इति भिगमः it दूति afgufa: शिप्रनामानि ९१५॥

afer” आ्रासात्‌"। अम्बरम्‌'५। al WAR” TR | उपाके अर्वाके? अन्त- मानाम्‌2 | अवमे“ | उपमे इत्येकादशान्तिक- नामानि+^ १६९॥

(९) afsat "तड श्राघाते' चुरादिः (ताङेणिंखक (ख ° ९,९ ५)"--दतो fewer: “ge चित्‌ wafsfearfa trek (qoxyo ९,६, ९.२ )"*--“या भा दरे तस्ति अरातयः (क ०स॑०२,६,२ ०.४) र्ति निगमौ

(२) श्रासात्‌। “ata उपवेशने (श्रदा ° श्रा °)” "पुंसि सञ्न्ना्यां चः प्रायेण (२,१,९९८)। अरम्तिके श्रासते “at दद्रा दूरा- दाग श्रासात्‌ (ख०सं०२,६.,३,९)-“ख नौ दूराशासाचा (ड सं ९,२,२२,२)- इति निगमौ “श्राखादित्यन्तिकनामः -इति स्कन्दसामिभाव्यम्‌ “श्रासादासेःः-दति माधवः

(१) “afeq” छ. न, (२) “शाखाम्‌, 0. FI (2) “yw” (=) ““अबोकः' * ^'दूत्यनिक्षद्यः' | ` fawo ९, २०. “afem” ३, १६

हितोयाध्यायः। ९६ खर | २९५

(द) ्रम्बरम्‌* “शदरादयख्च"--दत्यरम्‌-प्रलयथो भुगागमख मिपाद्यते प्राप्यते शासनम्‌ “यन्नासत्या परावति यदा ख्या wat (ऋ ° सं ° ५,८,२ ७,४)--इति निगमः स्कन्दलामि- व्यतिरिक्रभाथकारमते | want “त्रन्तरिक्नामः-इति

(४) gaat. व्याख्यातं मनृव्यनामसु (९८२१०) aw व्याप्यते न्तिकम्‌ “यन्नासत्या परावति यदा खो fy naw (ख सं ° ९,४,२.२)'- दति निगमः

(५) wee अरं अष्डे उपपदे मातेः शरलौकादयसख (उ०सं०४,९१५)- दति वोक्प्रद्ययो धातेारापञच निपात्यते we प्राणते अस्मिम्‌, श्रन्तिकखं हि गाश्ठते “ate गः पराक श्रा सचसखाख्लमक wt (छ ° सं ° २,९,९७,४)'- इति निगमः॥

(६) आके (७) उपाक (८) श्रवीके श्रा्टु्पावच्छ- ब्देषुपपदेषु क्रामतेः “वलाकादयश्च (७ ° ४,९४)- दति भ्राक- weet धाताखंपञ्च निपात्यते श्रवक्‌ गन्ता Wa उपक्र- म्यते wef | कम्यते हयासन्नम्‌। “श्राक fraret चरहमि दंविद्युतः (ख ०सं॑° ३,७,२ ९,६)-“सिन्धाङ्मा खपाक (Zo सं° ९२२ ३,९)-““ यन्नासत्या पराके ata afe मेषजम्‌ (Bode yc gen)’ —efa निगमः

(८) श्रन्तमानाम्‌ श्रन्तिक्रन्दात्तमपि ‘aateaq—cfa

२९१ निखङ्कम्‌ (निघण्टः) |

तादिलोपः। अरन्िकतमकन्िमम्‌। “mend अन्तमानाम्‌ (क सं ९,९.०७, दे)*- ““ज्जिल्ा get शरन्तमस्य (च्छ सं ०९,२,२ 8,4)” —<fa निगमौ शआरदयुरात्तमन्तिकम्‌, श्रन्तोदाकन्त टठतोया- बडवचनम्‌ ;“श्रतो वयमन्तमेभि्यजानाः (Geode २,३२.९ By)” -इति माधवः

(९०) श्रवमे श्रव veurfeq (rege) 1 ्रवेखवा दति म-प्र्ययः गम्यते दछयाखश्नम्‌ “a बहूनामवमाय सस्य (च ° षं ° २,७,२ ४,२)"-“मध्यमस्वामवमस्यामुत स्थः (० सं° ९,७,२७,१),-- दरति निगमौ

(६९) उपमे waar fara: ‘tala इश्यते (१,९, ९०९)*- इति डः उपच्छि्ते न्तिकम्‌ “उपमे tret दिवः (modo ६,६२९.४ )'"-च्रस्माददत्यमुपमं खाम्‌ (खड०्सं०९, ४,२७,३)*- एति निगमौ

इत्येकादशान्तिकनामानि ९६॥

TE विवाक्‌ विखाद्‌ः OTE AVY अाकन्दे०। ATER राजो पुतनाज्यम्‌८। अभीके ९. समीके. | ममसत्यम(५२। Aafia’? | WEE? | समितिः | waaay | wie | BAT | VTS | Teh) | qa | समत्स (९९

(१३) “Rafyfa:” ग. ©, 2. 7 | (२९) ““शव्छधः? ग. © 7. 2 | (९९) Weary सं यमे(९९)''-रत्यद्यानन्तरम्‌ ज. 0. 7, F |

डितीयाध्यायः। १७ we | २६७

समर्ये^* 1 aera | समोहे संमि्े९। सङ्क (९ | सङ्गे | TAR सङ्गथे ९") | aya’ | Taq wv va) Ta) Waa AHSAN? | समनीके 1 BBO) खजे! (९८ | Ch) | महाधने | THY) अज्म॑“९। TT | स॒यत्‌*५ | संवतः५०। इति षट्चत्वारिंशत्‌ सङ्गाम- नामानि# १७॥

(९) wat श्रण रण क्षण शब्दाथा: (rege) | "व्िरण्धो wre (३,३,५य्वा ° )-एृत्यप्‌ रणन्ति दुन्द्भयोऽज UAT वा परस्परं शब्दायन्ते यद्वा ; रमतेः ^रान्नासान्ताम्बणा- बौणाः (उ ° ३,९ द)"--दइत्धादिना न-प्रत्ययो मकारलेपञच निपा- व्यते। रमणोयो fe सङ्गमे विचिचिकर्मायिष्टानलात्‌। “मरन

‘aay 99

(२४) “aare’? क~. अनयारन्यच | . (२५) खश्येतत्‌ “सद्म ~-टन्यनम्नरम्‌ समीधे" "दूति म, 0. D. 2 (२९) कातिरि्न-सवेजेव “ogy” इति | (Ro) ग. 0. ०. 7. अस्येतत्‌ “संयत्‌ --दत्यस्य Fey | (९९) नाश्येतत्‌ म, 6. 7. FI (१४) इवेऽनन्तरम्‌ “qut” इत्यधिकम्‌ ग. ©. ०. F | (४९) “aura” म. 0. FI (४५) “ama” ac. Ft “earn” DI (४४) “Gee? ज. 6. 2 (४१) ^ संवतम्‌“ म. | “दूति सङ्कामस्य'' fawe ४, ८; ९, ९२९०} to, 90 |

acc गिरक्षम्‌ (निघण्टः) |

दद्र टवभोरणाय (ऋ सं ° ३,२,९९.९)५- इति निगमः

(९) विवाक्‌ विविधा विद्धा वाचौ योधानाम्‌ “हव॑न्त खना दयः विवाचि (wed WR ४.२) रति निगमः

(द) विखादः। “खद qa feararg ०्प०)'। विशिष्टं waar शूराणां feet वा “a विखादे afy मय श्रतं गरम्‌ | (क ०सं०७,८,९ ४.४) इति निगमः

(४) गदभः “एद श्र्यकते WE (ग ° °)" “श्रमड्‌ः नदेश (ड ₹,४ < )'- ईति चामङ्-प्रद्ययः “यदा कणोषि नदम्‌ समू इसि (modo ६,९.२४) इति निगमः

(a) भरे* “ङ्‌ उञ्‌ धारणपोषणयोः (जु ° °)” "नन्दि- . uferarfaer (३,९,९ ४) तच गणपाठाः--'पच-वच-वप-वद- लप-तजं-भराः'-इति। बिभति पोषयति सुभटानां भये यन्नो वा यद्वा ; “पसि सन्न्ना्यां घः (३,९,९९.८)' fara जय लीं योधाः उभयचापि एषोररादेराछतिगणलादायुदासलम्‌ यदा; ‘a wer wife: खादिश्च weal हि तज श्र्वः | ररते वै भः | fren हि तज योना मायूषिं धनानि इग्रहा भैग्डन्दसि (२,९.,८४वा ०)” “श्रन्‌ भर्‌ ada’ वाजसातौ (ऋण०्सं° ९,२.४,७)-“श्रन्‌, क्रोशन्ति कज्ितयो भरेषु (we सं ° २,७.९ ९,४)'- इति निगमो

(६) श्राक्रन्दे कदि क्रदि क्रि श्राह्टागे trea चर

* faze 8, ev I

दितीयाध्यायः। १७ we | adé

te) | ऋन्दगधाङ्यन्तेऽन्योन्यमने, रुदन्ति aay ayia हेतुलात्‌ निगभेऽन्वेषणौयः |

(७) श्राषवे* ‘SR स्यद्धायाम्‌ (आ ° °)" “रारि युद्ध (२, २, ₹)"- त्यप्‌ “बहलं छन्दसि (६,९.२२ ४)- इति aay सारश्च | WEA परस्पर WET योधाः “म कञ्चन सहत आद्येषु (ऋ सं ° ४,७,३ ०,९)'- रति निगमः

(८) भ्राजो ‘as गतिक्चेपणयोः (गर ° °)" “Reafrarg (उ ४,९ ०)--ईति दणप्र्ययः | बाडखकार वो-भावाभावः। sata गच्छन fava योद्धारः, कातराः पराभवं at) एव मथा गत्ययेषु द्रटवयः। लिप्यन्ते शस्ता णि चिधन्धाल्तिपन्ति arated कौयैतारतम्यात्‌ * * »। “तेन वाज सनिषद सिख्राजौ (we सं ° ८,२,७,४)*--इति निगमः

(<) vaarsqal एलना-श्ष्दापपदादश्चते श्रप्रपा दिलवतिं (ङ ° ४,९ ° ८) Ganga: एतना्नां सेनानामजनं यज “गवाँ सुग्लः एतताच्येषु (ऋ ° सं ° ८,५,२ ९, )'*- शति निगमः॥

(९०) अ्रभोकं?। श्रभिपृठादेतेः ्रलोकादयसख (उ ४,२४)* -इतौक-प्रत्ययो धातेखंपञ्च निपात्यते यद्वा; विद्यते iat ते अभोकाः। wilt: क्रियमाणलात्‌ शभोकमि्युष्यते |

* निर्ण ९, ६७ | "खावः" ४.२१ + निडर €, ९९ { निडर ९, ९४। पण ९, २९ निद्र ३, ९०। . `

ee farernsy (निघण्टः) |

“वारि dfqar दुरितादभोके (० सं०९,८,२३,४)-रति निगमः

(९९) समीके सं पुऽ एतिः Paar ferrets wate:

(९९) मभसत्यम्‌ मम cat जयः इति atget वाक्यविषय- व्ाख्ममसत्धमिष्या्वशते एषोदरारिः “at जना ममसष्थेग्विक (खण सं०अ,८,२२,४) दति निगमः

(९ श) नेमधिता सुभितवसुधितनेमधितधिष्वभध्षोय श्र (७,४,४ ४)+-- दति भेमधुबीहधवातेः ane इलमिङागमे का निपात्यते Rawat रामपथयीवः सप्तम्येकवचनस्याकारारेशः (७,९,२०) “xt नेमधिता wat (छ सं ५,२,९९, )-““विदन्य््स नेमधिता चिकिलान्‌ (्छ०्सं०९,५.,९ॐ y)"—“aafiat पोष्या (wede ८,४,२८,९ ३) इति निगमा

(९४) wert | सचतेगैतिकमंशः © * * बाङलका- wereefatirg यद्वा ; syary किरतेः शन्सतेवा -्रन्येष्वपि ema (२,९,९ ९)'- दति डः। सदरोत्मन्तेऽच योद्धारः, सम्यक्‌ श्यन्ते किन्ते युधेव | “safe: सदाः एतनाख ai; (we सं ° ४,९,९ < ,४)'--इति निगमः

"नैम? We ह, Re | बिड्‌० ह. Ro | निर्ग ewe

दितीधाश्वायः | te we qe

(९४) बमितिः। aegarea: कनिन्‌ “राजानः समिताविव (we ye ८,५,८,९)"- इति निगमः

(९६) समगम्‌* “सम टम Nama (द ° पर)" ¦ खंमन्ति बिलवा मवन्धसिभ्‌ राः ° ° ° Con दयं समने पारय॑नतो (wedo ae yee) इति, “f या जति समन (we सं०९,.४,४,९) इति © निगमौ

(pe) weet) “मोग्न्दम्‌"-इति धननामड् व्वाद्थातञ्च (१९४४०) मोष्णहाथलात्‌ खङ्कामेाऽपि HEH VET; मोग्न्हमसिनसोति 'सगकारेकाररेफाख (४,४.९२ Bae R)— दति मलर्थो यस्छ शक्‌ ““परधने""इत्यपढ्तिमपि sya satirafatats अ्भरणरूपेण चडामणिकडककिसियात्‌ “ख - alata श्राजा ददन्ते (खड ° सं ° ९,६,६,९)- शति निगमः | entie’y | सरितयुदकभाम एरकां सङ्कासे राजौ अस्बखिशनपि सङ्गाले"- इति खन्दखाभिमायम्‌ | “e ऊामिजिथेत्रमलाविमोग्णह (wed ९,७,९ ०,९)*- ति च॥

(१८) एतमा ‘we व्यायामे (त्‌ ° °)" पूषा faa’ --दति तमन्‌ प्रयः व्थाभियमोऽज योद्धारः “cere forme garg wat ( ? "इति ferret: |

(ye) gu ‘WE Wwe (नड °)" (किन्वकि्रन्ि-

. e

# निद्० ९, १४१४८; ४००९; LO} ee ९२, ६० { निर €, 41

RoR Frama, (निघण्टः) |

(२,९,९ यघ्वा °)'--र्यच ‘ara प्रतथयनिर्दे्ादिष्टसिद्धिः (२,९, ९७ सभा ° )"-दृत्यक्रः faq) एषोदरारिवात्‌ रेफस्य चकारोऽखो-+ we! चरसि स्मुधः स्पद्धन्तेऽज षरस्यरं योद्धारः “जयेम dafy qu: (० सं ° ९,९.०९ ५, द)”- इति frre: | 'स्पुध दति सङ्गम गाम, "तत्करोति (२,९.९२ ५वा. ०२) इति णिजन्तात्‌ किप्‌; धद्नममकारिण इत्यथंः--एति खन्दसखामिभाव्यम्‌ |i

(₹ °) एधः* wager Bradera देवा (We de ४,९, ४.४) fast पातमण्डधम्‌ (Geode २,९४,९)- इत्यादौ इद्धि खाधः"- दति खन्दखवामि-भाव्यम्‌ तच पुवेवत्‌ किप्‌ भम्‌ ‘qe सृतः सुमख्चमा WUE; (० सं २,६,२ ९.४) “विमं TH wT जहि (odo x, =, 0 ०,४)'"--ूति निगमौ

(२९) तयु एतनाशष्टख सङ्गाभनामसु पठिताऽपि “afer एतना-सानुर्गां मस-एत्‌-लवो वाच्याः (६,९.९६ दवा °) इति Vee flere yo \ “यमपे एतु म्यम्‌ (Weds GRR ₹२,२)'--इति निगमः

(२९) समत्सु सन्पवादन्तेः किप्‌ सम्भक्तयन्ति योडणमाय॑षि। घणयुवाखमदौ दं दत्यद्मादवा किपि समा मलोपः। संव्यन्ति तच भटा; “erg ला वामहे (we de yc, 28,8)”

way aT: ससद जगम (ख सं ° ५.९ ९९१२) इति

निगमौ

faye ®, | Fawe ९, १९ | ९०।

दितीयाध्यायः। Ge | Ror

(ea) समं मर्यश्ब्दा मनब्यनामसु व्याख्यातः (९८०४०) अर्यैः मरणथमिंभिः ae wea; सदश्ब्दस्य सभावः “मास्त तादृगपंगृः समयं (wedge ७,७,९९.,४)--“तव खधाव दयं मासंमर्च (च्छ सं० ९,५.७९) इति निगमौ

(२४) समरणे* asta ‘we गतौ (ग ° प) - द्यस्‌ SZ “मां ताः BATT वन्ते (च सं ° २,०,९७.४)''--दति निगमः

(gy) समे ‘afer afer wet (ग्ट ° °)” नञ्‌-पृवा- दहे wy eam wei मियो योद्धारः | ‘safer mre (ऋण०सं०९,४,२७,९)'-इग्थादौ वरेरिदं रूपमिति SC श्मपुवदरेषेजि एषोदरादित्ात्‌ सम्प्रसारणे लधुपधगणः SHAT रथादिमा Guer:, सुभटेवा कवचानि “मोहे वा श्रातं (न्सं०९,९,९६.,९)'- दृति निगमः | ‘watered aya, मध्योदाष्ं शएसुलन्तम्‌"- दति माधवः | “य॑न्ति Ta’ म॒घवा ममो रम्‌ (चछ ०८० २,५.९२ २.२)५- इति UA az

(२६) समिथे 1 qaqaret: “सभोणएः (उ २,९ ०)-दति wal ““यदन्यरूपः समिथे ary (wed ¥,¢,2 4,8)” “a onufa समिथानि मज्मना (खन्सं०२,४,९९,५)*- दति निगमौ

जिद A, निद्र ४, =; १९ |

Res fareermay, ( firerez:) |

(९७) Uri शन्प्वात्‌ चिः “अन्धेग्यपि दु ष्टति (२,२,९ ०९ - षति डः, ‘awe सञ्न्नाख्छग्दकाः(२,४,५४वा °)" इति खाजा- देशः; एषो ररादिवाथ्कारत्तपः। सन्धवंश्चचिवैलेनायेः। च्यते का- AC: 1 यदा; सम्यूवोात्‌ Wart: 'डिश'- दति ware, रि-लोपेब धातुलापः। समश्रुवतेऽसिन्नन्वोन्वं योद्धारः निगमोऽन्वेषणोवः

(२ ८) ay aging गमेः “येष्वपि दृष्यते (३,२,९ ०९)” - षति डः, पूवेवद्‌ at) “सङ्ग समल sau (wedet,e, ९९.९)- दति निगमः

(२९) युगे “युजिर्‌ योगे (इ ° °)”, चम्‌ उक्थादिषु ुमशष्दय पाठात्‌ fare; शविशेषेऽसौ निपातनमि- ma, कालविशेषे रथाद्युपकरणे चः- इति डतिः सङ्गता रथयुमा स्म्‌ निगमोऽन्डषणोयः |

(२०) wpa ata भथ यथ प्रोथ verze’ *--रति थ-त्ययान्तेा निपात्यते “at ये वामस्य सङखये (Woden, ८,६,५)'--दटति मिगमः |

(द ९) aati सम्पवाद्‌ गमेः ‘ouay निखिगमख (2,8, 4,5) -इत्यप्‌ | “जज यन्त श्रलमदाम सङमे (Weds १,७,९४, २)" - दति भिनमः |

(२२) ठबहर्यः व्रजण्रन्दो Gera, अभासुरः wae: | मेवनामखु व्याख्यातः (७९१०) ‘aft गतित्वरहिख्योः (fee

* के दौपाटस्तेवम्‌--“तिथणश्छनम्‌ यय॒चप्रोथाः (उ ९, ९६) इति निड० ६०, ९९ { ye usher

~= "= =-=

fedlarwa: | १७ we | ROE

mre), wnifere (उ०४,९०८) इबस्यतेऽभेनास्मिम्‌ वा। “egrewin awa ( ? )“-युयमिनद्रमटलोध्व awa ( ? afar निममो*

(ae) vat ‘wet ame (र प)" “सु टचिरुत्युषिग्वः कित्‌ (ख ° ,६ २)“ एति बाखलकात्‌ स-प्रव्ययो भवति सन्यच- मोऽख्िन्‌ परल्सरं योद्धारः निगमोऽग्वेषणोयः†

(ag) श्राणौः। “शरण रण छाश शब्दा चाः (9 ° °) “श्वि- भिविपलिघसिजम्यणिपनिभ्य cw wae: “A श्रु?" टज WS शारो (ऋ ° सं ०९,५,४,२)- दूति निगमः। श्राशौ इति सङ्गामगामः- इनि सखकन्दखानि-माग्धम्‌

(२५) भ्ररसातौ श्र गतौ (लौ नः)" र््यस्मात्‌ “एविति- at ter (उ०२,२४)'- इति eevee 1 वश दाने (त° °)" “अतिषूनिक्तिसातिहेतिकोत्तयञ्च (३,२,९ ७) दति समेते: जगसनबखनाम्‌ (६,४,४ २)" द्रत्यान्रे इते खरा बिषात्यते। wat वा ‘ufmafa (७,४,४ °) - टतौलाभावख्च | शराणां सातिः वेतनादानं मरणं वा येन “यः शूरसाता परि" mwa (०सं०९,९,२३२,९)'-दटति निगमः

* दमौ त॒ बकन्‌सन्धानेनाप्यश्माभिमे सभ्येते, at सग्येवास्य बेवो fram wa- दसंड्तायाम्‌। तथाद्दि-"हनतूयैः, ९, २२, २। |, UR, ९; ९५८९; Bs, hs se) ८, ९४} १९, Ros O98, ९३६९२ Leo, Ci, Es Cou, 1 ""हननतू- यथ ९० Rods TI ९०२४; ४। FRO, UI

{ We Go tu, 8, ९. Fea

{ निडर ९, २९ | § “श्रः farwe ४, 4B |

Rog निक्तम्‌ (निघण्टः) |

` (ad) वाजसातौ वाजोऽन्नं दयते येन “टधे dtr भवत वाज॑सातौ (ख ०सं*१,३,५,६)''- इति निगमः॥

(द ७) came “wr प्राणने (रदा ° ° )* “श्रनिवषिन्णं fava (उ ° ४,९७)'--टति शकन्‌ प्रत्ययः श्रनिनल्यनोकम्‌ at, मञ्‌ -पुवेन्नयतेः “पिपो लिकादयख् (उ ° ४,९ ४)'-इति निपात्यते! नोयते चाद्यते श्रनौकम्‌ सेनाविषेषः सङ्गतान्यनोकामिः afar) “भोजः अरनुनसमनो केषु जता (्छ०्सं०८,६,४,१५)'- इति निगमः |

(qt) खले “खज ae (ग्०प°)'। "पुंसि सन्न्नार्यां घः (९, २,९९ ८) व्यत्ययेन जकारस्य खकारः | मग्थ्यते fe योद्धार- Qa) ‘wea सश्चलने (ग ° ° )--दत्यस्मादा चः व्यत्ययेन खकारलापः | eater तजर कातराः “खले ats प्रति इण्छि waft (ख०्सं०८,९,६,२)'- दति निगमः

(qe) खले खज मन्ये (श ° °)* पूववत्‌ साध्योऽचेख्च } “कर्म॑न्‌ कमेच्छतम्‌ तिः SET (छ ° ०९,७,९१.,९.)'- दति निगमः i |

(४ ०) Wai बलनामसु व्याख्यातम्‌ (Reese) श्रमि वद्धेते.नेन + * * निगमे।ऽन्वेषणोयः

(४९) महाधने (मह पूजायाम्‌ (rege) | "वर्तमाने एवर्‌ हदन्ष्णगच्टव (उ ° ,७ र)"--इति निपातनम्‌ धविः

* निङ्० १२९, uu | tT fa<e QR, ९० |

दितीयाध्यायः। १७ ख* | Roo

Twa: Qzeqe) cferaTgqa पचाद्यच्‌ वकारलेापः, दकारस्याकारख एषोदरादिलात्‌ धिनेतौति धनम्‌ भरीणएयतोति सङमे यद्रारा मदशाखौ धनश्च महाधनम्‌ मृद्धनमर्थीऽने- मेति वा। “र्‌ः वयं weet (्छ०्सं०९,९,९ २,५)' मास्य वन्ता AAT महाधने (चऋ०सं०९,.२.,२९.३)'- द्रति भिगमौ

(४२) वाजे» वाज-श्ब्दा व्याख्याता बलनामसु (२९५४ ०)। “em वाजेषु AT श्रव (ख०सं०९,९,९२,४)--^तं ला वाजेषु काजिनंम्‌ (छन्सं०९,९,८ द)""- इति निगमे |

(४ 2) anti श्रज गतिचेपण्योः (ग ° °)* मनिन्‌ | “श्रभ्रिनारोरेखित cet waar (० सं०९,७,९६,२)'- दति निगमः “यश्चन युद्धे वाः दति माधवः

(४.४) सद्मा सषदेमंनिन्‌ श्रवसादयन्तेऽच प्राणिनः निगमो- ऽग्वेषणोयः

(gy) संयत्‌ सम्प वात्‌ यमेयैतेवी शओ्रौणादिकः fag) यमे दनमासिकलोपः तुगागमः। संयतन्ते संयच्छन्ति इयादोन्‌ “दकाल dad’ करत्‌ (छ ° सं ° ¥,0,8,8)" | “खयत्‌ सङ्गामः'- दति et दशतः “श्रासंयत faxw खस्तिम्‌ (चछ ° सं° ४,६,९४,१५) waa ‘sad यद्धम्‌-दति area:

* ge 8,0)

f+ Wot, el face ४, XR! { & ae

36

७८ निसक्कम्‌ (निघण्टः) |

(४ ६) संवतः | Gang वनेः सम्यदा दित्वात्‌ किप, अननासिक- लोपे ठगाममः संवननोयो fe श्रः सङ्गमः “परस्या शधि संवतः (ख ° सं ° ६,५,२ ६,५)-“ख संवतो नवजातस्त॒ तयात्‌ (च्छ ° सं ° ७,९.,७,३)"*--इति निगमौ

दति षट्चलारिंश्त्‌ डुनमनामानि १७. tt

wate” | नक्ष॑ति? श्राक्षाणः। आनट” आष्ट" | TUT | BAA | AUT” रानेट sya) | दति दज व्यात्तिकम्माणः* १८

(९) wafat wa बधकर्म॑सु रे्वयंकम॑सु श्रनेकायलादिगति- कमादावक्रमनसन्धयम्‌ वि व्याप्तौ (ग ° प०)' “adtat योग मिन्वति (च्छ ° सं ०९.९.३२ ५.,९) दति निगमः

(९) नक्तति "नक we मतौ (ग्ड ° °)" ^“नक्तद्‌भंतहरि परवतष्टाम्‌ (चछ ° सं ° ४,६,९२,९)" “द्धस्य विदद्धतो unfit waa (छ ° सं ९,४.९० ,४)'- दति निगमौ ‘ata गच्षतौति व्या्िकमंसु पठितस्य इकार श्रागमण्डान्दसः"- दति सछन्दखामि- भायम्‌ |

eee ee

(x) “awe” न. 6. 7. 2 | (४) “qre’’ ज. “ara: Fi “a@re:” 72 # “cfs anfaadie:” a | t Gok, tal Tek tal $ खबप्रडकारखु एनचतः-रत्येकषदमाङ्।

दितीयाध्यायः। ९८ we | Roe

(a) श्राक्षाशः* श्रस्नोकेलेि wre) ‘free Sf (र, 2.38) इति ateeata faa, wourettg, watieee wet: कः fa (८,९,४९)”, “श्रारे्प्रत्यययोः (८, २,५९)” Taq श्रालाणे wat afea: (च ° सं ° ७,७,८,९)--दति निममः भाय दव्यम्‌

(४) wract ‘wr देने (दि ०प०)'। ae जः मन्ते maar (२,४.८० )'-रति शुक्‌ संयोगान्तलोपे (८,२, २२), ब्रश्वादिषवे (८,९.३६), THA 1 ‘Eee दृष्यते (६, ,७ द)--इति श्राङागमः | किमिच्छन्ती सरमा प्रदम नर्‌ ०खं० ८,६.५९)" “'चरेखें देभिद्रबिण' व्यामर्‌ (ण्स ०८,

,९६.९)'- दति निगमौ यदवा; waa wa eer येन एशेखुक्‌, बशारिना क्लम्‌, ‘stat जशोऽन्ते (८,९,२९) 'वाव्रसाने (६,४,४५६)* “उर्पा्टना खममग्टतत्वमानय्‌ (we He ३,८,९ ०,९ )-दति निगमा;

(१) me श्रश्रोतेलडिः श्रात्मनेपदप्रयमयपुरूवैकवचनम्‌ | “era मदिदाथेगाचम्‌ ( ? )*-दइति निगमः

(६) श्रापानः “arg व्याप्तौ (खा ०प०)" 4 wre अन्ते बेधक्मेण तद्रपम्‌'-इति सखन्दखामो “arava fazeq (खछण्स० ६,७,२४.१५)' दति निगमः are द्रव्म्‌ (निर्‌ ave)

* fatqo & Xe! T faqe २, ९२८३ B, ९९; ८३ ९९; १९३ ९४३९२९२ CEL { नङ ९, to |

९८. निरतम्‌ (निषयटः |)

(९) षत्‌ watt eee खरि ज्ञे; पूववत्‌ शक्‌ ‘ase कन्दस्समाङनयोगेऽपि (६,४,७ ५)"-दत्यङभावः। निगमे- ऽन्वेषणौयः |

(८) नशत्‌ नश्रयतेलंटि 'लेटोऽडारौ (२,४,८ ४), ‘tag Sra: wey (३,४,९.७)' “aaa tam ( >)” —“‘a किः waite ते मश्त्‌ (ऋ ° सं ° ६,५,२,२) दति निगमौ

(<) wrt) शअप्नोतेलिटि रूपम्‌! “न कि खभ mma (2० सं०९,९,६,९)"--दति निगमः॥ |

(९०) Wa “अरत॑प्ततनुनेनदामो अशते (Wego ७,२, ©, 4)" —"“ abate त्या काममेषाम्‌ (ख ०्सं०९,४,९८,४)' -इति निगमौ

दति दग्र वा्भिकमाणः॥ ९८ Seater अयति? ध्वरति धूर्ति? ee क्ति.“ caf) छि | arate” | आसि.ति०। नभते“) अर्दयति स्तृणाति eat” |

(९) श्तोतकरम्‌ “छयति? एत्यधिकम्‌-ज ` (१) अथति"” c. 7. 2 | (७) “aefa? “"ऋर्ज्ति' iid | (९) “wefw” a. iid | (१९०) “नभवति? a. iid | (६९) “wefan” म. iid. इतोऽनकरम्‌ "मरति", cafere, XX) भाख्येतत्‌ a, 11 | (६९) ““केडति” a. iid |

Fedtanara: | १९९ we | RS,

zea fa 8) सफ रति | स्फुलति" | नि wary | ret तिरति | वियातः५८। fare) | वित्‌ ree’? | cari? | Cour | srenfe™ | श्न्रातिं(९९। ठृशेच्क्हि^° | ताच्छि्९८ नि Area नि बहंयति ९” मिनाति९०। fara’? | arf’ | इति चयस्विंशत्‌ बधकरम्माणः* १९

व्यात्चिकमंसु शाकपुणेरतिरिक्षा एव “विव्याकः'"-“उर्व्यचाः'*- “कित्रे”-इति स्कन्दस्लामो

(९) दभ्नोति “दम्भ्‌ za? खादिः (प°) “a at केता दर्भुवन्ति भ्यः (ode ९,४,२०,२)- दति निगमः

(२) अथि अथ क्रथ क्रथ. हिंसायाम्‌. (श ° °)" WUE aa मत सनोति वाजम्‌ (४,८,२ ७,९)-“नव परा नवतिं अथिष्टम्‌ (छ ०सं०१,६,२.२,५)८- दति निगमौ

(द) धवति ‘aa ya दुव. युवं हिंसाथाः (ह ° °)" "उप-

(१४) “arefa” a iid: शयावति'› ८। (२४), (२४) इ्नेमसखरवम, CD. FI (९९) दतोऽननरमिङव "मिनाति (१९) दति ग. ©. ०, FI (२९) “faninaufa” ac. 7. 7 “faarea’ (९०) "“बद्ेयति'ः 7 (१९) “जु वेति"?-त्यशिकम्‌ म, 0. 7. Fy * ^ददूतिबधकमारः” a. | निडर ४,६९। { निद ३, ९९; १९, ४०। § निद ge)

RR निश्क्म्‌ (निघण्टः)

"धायाञ्च (८५९०७ ८)'-दति रोषैः “yt yd धूर्त wa i(qoqtede ९.८) द्रति निगमः

(४) छश्कि टमो ae wurfe 1 “मनि सत्रे रण्यौ दण्द णक्‌ ° खं ९,४,९.६,४}*'-दति निगमः

(६) उख वि*। ‘ney कदने" तुदादिः ‘afer (६,९,९ ६३ -श्त्यादिना सम्प्रसारणम्‌ शा मध्य प्रत्यय waite (we सं ° द,२,४,२)-““वि ट्ख वेण टजमिग्रः (modo agg, 2 ८,५)--इूति निगमौ

(७) wufati “छवि हिंसाकरशयोः > °)” “व्यत्ययेन ‘fafeguaitty (२,९.१८ ° )--दत्येतच्च भवति

(८) evafat “छतो छेदने (प °)" ठुदारिः ‘Ree (७,९,४.६)* 4 “वि दष्ट यनादश्ते कथाषाट (खण्ड०१,१५, ४,४)“--दति निगमः `

(९ °) मभते? "शभ ga द्दिलावा ब' (xe) आतमेपदोौ 3 "गमना Hae GA (odo १,२,२२,२)५- दति निगमः

(९.९) श्रथति 1 “ae हिसायाम्‌ (ख प°)" आआष्टवौयः 1 “ea fadsadaa (ख ०्स०२,५,६,९)*- दति निगमः

(९९) सणाति। खोञ्‌ श्राच्छादने' क्यादिः रुधादिश्च “ag aan रसततम्‌ (Wego ६,४,४ ९.५)" इति निगमः

* पर ९, Re | fawe €, aR

{ निश्०.₹, Re § fawe ६०; ४।

farharata: ६८ > | RoE

- (९३) @eafa ‘fae der gufe 1 "यः afeny, ork: (च्छ ° सं ° ९,५,२ UR) —efa निंगमः Seafarer’ इति खछन्दस्वामो

(९ ४) यातचत्ति* “यति निकारेप्छारथयोः' च्रादिः अयानयन्त डतो नवन्धाः (च्छ सं ९,३,२,९)”- इति निगमः॥

(qa) स्फुरति (९६) स्खलति “सदर स्फुरणे", ‘qu ag- wi तुदादिः, कुटादिः, “ae an मिवा स्फुरत्‌ (णसं ९,६, €,3)” Cargt दमे- विस्फरन्तो afer (SoHo yee,

)**-दति भिषमः। खछुरतोति बधकमेसु पाठात्‌-इति स्कन्द खामौ

(qo) नि वपुः tS वप कोजसन्ताने (ग्ट "उ °)”- इत्यस्मात्‌ लार “न्यन्ते अष्छलितवन्त केनः. (we सं ९,७.१९ ८,९)** -दति निगमः

(९८) श्रव तिरति तर्तेखंट्‌ "बहलं छन्दसि (0,9,07)° -तोलभ्‌ “warfrcentfratineriifa (ऋ ° सं ४,४५९.९, ९)'“-“यदिख्ध शारदो रवातिरः (छ सं ° ९,९,२०,४)--दति fart

(ve) विधात ‘as विद्यात cent .विवातयनद्ति विया-

* नि १०१२९

t faqe ४} ९०; €; 8? |

{ निद & ९६; 8) ९; Lo, २४}; ४०; ९९६ ९; AL, Res १९; LR, REI

§ निर ३, ६०

Rg निस म्‌ (निधयः) |

तथेति वा (भिङ्० 2,९ °)"-इति wa खन्दखामौ ve समाधिमथ व्याचष्टे“ वि sae यातयतेवौ ये प्रत्यये विंयातय दति भवति धारयः पारयः हतिवत्‌ तस्य सम्बोधनम्‌ वियातखेति वियातयितरिति वा पाटाग्तरम्‌"- इति धारथ-पारयेति दृष्टान्त- परदशेनेग श्यत्ययो बडखम्‌ (३,९.२८ ५)*-इति श्रसमादपि ‘serge .जिम्पविन्द (,९,९ ८)” - इति हेण श-प्रत्यय इति दशयति n (२०) श्रा तिरत्‌*। we पूवान्नरते SE पुवैवत्‌ इतम्‌ द्रः पू्भिरातिरत्‌ दासमर्केः( ? )“-इति निगमः॥ ` (२९) afeat श्रम्तिकमामसु arena (२९४७९४०) (२२) श्राखण्डलः[। ‘av खडि कडि भरे (प ०) च्रारिः। WHITEY “मङ्गेरखस्‌ (उ ° ५,७२)- इति बाडलकारखस्‌ | ““श्रांष्डल प्र यसे (छ खं ° ६,९,२४,२)** इति निगमः (९३) द्रूणाति शरु हिसायाम्‌" कऋरादिः। “एवौ मनु प्रसिति दुएानः (छ सं° २,४.२ द,९)- इति निगमः (२४) रभ्णाति९। "रमु freee’ वादिरात्मनेपदो ; यत्य- येम स्रा, Tee ` (२५) surf हिंसायाम्‌ ऋधादिः णादिख “णाति वौुरुजति स्टिराणि (च्छ०सं०८,४,९ ४.९)” इति मिममः॥ (९६) शच्ाति|। ‘wa came’ दिवादिः। व्यत्ययेन श्रा

* इहेव परख्ात्‌ (६८) |

१० १९।

{ fae द, ge)

§ निर ९, ६८; ९४३९० ९१ URI

{| “ष्म नः" ९, ९४; ४;९। निद ९, ८।

SS —— `

BIBLIOTHECA INDICA ; COLLECTION OF ORIENTAL WORKS

PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL,

New Serres, No. 471.

ˆ ~ = ~~) --- [-----

न. =

सभाष्यदृत्ति-निरुक्तम्‌ |

fer rs 17. WITH COMMENTARIES, EDITED BY PANDIT SATYAVRATA SAMASRAMI, FASCICULUS IV.

: CALCUTTA: PRINTED BY J. W. THOMAS, BAPTIST MISSION PRESS. AND PUBLISHED BY THE ASIATIC SOCIETY, 57, PARK STREET.

1881.

Digitized by Google

दितीयाध्यायः। ९९ Be | Roy

“fafale’ sftdareana (Free ९,९ ०)*--इति निगमः | “जिचिरं इ्टणातेः waTaav—eia निरुकम्‌ (९,९ ०) ‘wera: feet- यैस्य'--दति HCAs

(९७) aufee ‘afe हिसायाम्‌" रुधादिः | खरि fafa © © एकारभावः | मिगमोऽन्वेषणोयः

(gc) atfee ‘ae wera’ चुरादिः लणए-मध्वमः एषोदरादितवात्‌ रूपसिद्धिः, “वि wemfee वि टधामुदस्व (्छण्सं०८,८,३८,२)'- दति निगमः

(ee) मित्ते Arad Feat धातुः “मन्दो मदाय ताते (ख ° सं ° ७,५,९ 2०४)” --““इृन्दुरिष्राय तेजते नितेाशते (च्छ ° सं ७,५,२ ९,९ ९)'*-“सुमासौरा हविषा तेश्रमानाः (2)” —tfa निगमाः

(द ०) faatafa ‘afe डिंसायाम्‌' चुरादिः, fags | Cafgan नि सखापि वरय; (ode ९,४,९ ६.९)" इति मिगमः

(३९) भिनाति, (९२) मिनाति, (9 द) धमति* | गतिकमसु व्याख्याताः (२४६०) “a ता मिनन्ति मायिनो धोरा (च्छ०सं० ३,४,९.,९.)१.-“भ मिनन्ति वेधसः ( ? )?—“wfanat नाभिमोत aura (ऋ सं ९,५,२४,५)- इति मिनाते fan- माः we, “मिनातिबैधकभा"- इति स्कन्दस्लामो “erat वण

~ * घर ९४। 37

Rug निसक्कम्‌ (निघण्टः ।) `

शरत श्रामिनाने (ऋ०सं०९,८,९,२)--“खत बरही afar: सहाभिः (ख ° सं ° ४,६,७,९)*- दति मिनेतेनिंगमौ wean, “मिनेतिवैधकमै*-टति एव “fa सप्तरं िरधमत्तमासि (च्छ ° do २,७,२ ९,४)'- इति निगमः

इति wafers वधकमाशः ९९

fea” नेमिः हेतिः aa पविः | सट कः इकः THEO aeRO Ta aes) | fers’? | तुजः९)। fran’ | मेनिः(५। स्वधितिः arene” | परशुः" | इत्यष्टादश aH मामानिग २०६४

(x) fagat ‘ga रौप श्रा °)” श्ुनिगमिजुहे- at (३,२,९७८ वा २)-₹ति fate दिले, Ufa खयोः सम्प्रसारणम्‌ (७,४,६ ऽ)"--श्त्यभ्यासस्य सम्प्रसारणम्‌ | द्योतते seta waar fafa एषोदरादिन्वात्‌ ङूपबिद्धिः | ति war “wet faa water (ड ° खं° ९,५,९०,४)”

(४) इतेाऽनन्तरमिदेव “ay: (€) "- दति. (®) गास्त्येतत्‌ TOR |

(९०) ‘aqua: अ. 0. 0. FI

(१९) शवेऽमनरमिरेव “fm (१४) दति (९९) “ow” कालिरिङ्ञेष सवे जेव |

(qe) “faa —xfaw |

“ofa वद्ञस्यः>

+ faqe ९०, |

दितीयाध्यायः। २० we} २९८९ `

“यचा at दिद्युद्रदति (छ०सं१२,४,२.९)- शयाते fraza aq (ऋण०्सं०५,४,९ ए, द)""--दति गिगमाः

(९) मेमिः मयतेः “नियोमिः (उ०४,४ 2) —xfa भि- प्रत्ययः गयति wan fare, गौयन्तेऽनेन वा शिशयीत्‌ eer; ‘wy mga गढ ° °) ` उद्सगाच्छन्दसि गमादिन्या दशनात्‌ (२,९,९७९भा )'- दति कि-पत्ययः feng feret “श्रत एकखभष्येऽनादेक्ारेलिटि (६,४,९२ °)” श्रनतर्णौत्य्यी नमिः नमयति अचम्‌ "“शअरि्टमेमिं इतनाजं माषम्‌ (ae स०८,८,१ ६.९) टति निगमः

(a) हेतिः* दनोरहिंनेातेवी 'अतियूतिशूतिसातिरेतिकौर्ण- यञ्च (२,३,८ ७)*- इति किनि हमेगैकारस्येवम्‌, हिनेतेगेणख निपात्यते | इन्यन्तेऽनेन चरवः, गम्बतेऽनेन जयः, वद्यं ते पेयम्‌ } "अह्मदिषे तप हेति मद्य (्छन्सं०२,२,४,२)५- दति निगमः

(४) wat) गमतेरसुग नेमभिवदयः | मिगमोऽन्वेषकोयः

(४) पविः पवतिगैतिकम “wer: (ॐ ४,९३ ४)'। मन्ता wet, गम्यतेऽनेन श्र दति “wa dard पविमिदर तिम्‌ (० सं०८,८,२८,९ )- इति निगमः खूकतिम्मर्दावज

क्रियाकर्दौ

* निद २; ९६५। निद्र ४,९५। { ^ ९, ९९

ace. | Faure (निघण्टः) |

(६) खकः गतो Grogs) | खट्ग सुषिमुषिण्वः कक्‌ (so ३,३८)- एति कप्रत्ययः दर्शितमिगमः (छ सं ८.८, क८,२) Il

(७) टकः* wert (क्ण ्रा०)* दइगपध्लणः कः (३,९.९२ ५) Wee शजुप्राणाम्‌। Tuma के एषोदरादित्वात्‌ (६,,९ ९) रूपसिद्धिः | Brace: 1 मिगमेऽग्वेषणोयः

(र) वधः | ‘faery (७,द,३ ४)'- शति टद्धि-प्रतिषेधः। Brak “eva we wie वेन (छ ° सं ° ९,४,९४, ५)--“"दक्ा शस्या श्रववधजभार (च्छण०्सं०९,२,९७,४)-दटति निगमौ `

(८) aati ‘He गतौ (ग ° पर)" “WHR (उ ०,२,२७)" --दत्यादिना रम्‌-प्र्ययान्तो निपात्यते यदा; दणक्र्ंतमख्यन्तात्‌ शक, गणो, UTA रेफस्य Ara: | वजयति प्राणः way | श्रन्य वजय- तिमेव faeries: विनाशयति नुन्‌ “Aertel वजे खयन्त- ae: (ऋ सं ९,२,२६,२)-- दति निगमः

(९०) अकं “we पजायाम्‌ (ख ०प ०) "कदाधारार्चिक- सखिभ्यः कः (So द,३८)'-इति कप्रत्ययः चोः कुः (८,२,९२०) “इनः पूमिंदातिदासमर्कः (ख ° सं ° १,२,९५.९)* इति निगमः

* qo इ, ₹२४. ४, RI नि Vg २०० ९, ९९. UR, ४४ | Tye!

Tt faze ३, १९।

§ qe 9

डितीयाध्यायः Be | २८६

(९९) ge) रमतेः श्ठटखिङत्युषिग्यः कित्‌ (उ ° द)-इति स-प्र्ययः | शेकतेरकारस्य बाङलकादुलम्‌ रमति ज्रम्‌ यदा ; कुत sae’ धुरादिरात्मनेषदो | घन. Fee त्यनेन way “सद्यो दस्युम्‌ प्र म्टण Haat (ऋसं २,५.९८) २) इति निगमः यकार उपजनः

(९२) कुखिन्नः कुलपवतान्‌ aia पच्च्छेदेन तमुकराति'- दति खन्दखामो | Sivaral—gewe उपपदे wa: “श्रातेाऽनु- पं कः (३,२.३२), PRAT, श्रकारस्येकारः। यडा; कुल बब्दोपपदादन्तर्णो ष्यथात्‌ “धु wat (च ° तु ° °)"-सत्यस्मात्‌ “्न्येव्यपि Get (३,२,९ ९)'- इति डः, पूववदिकारः मेव- स्याग्तं पवैतस्छ वा समुच्छ्रिताः प्ररे घ्रा; कुलानोव, तेषां शातनात्‌।

खन्धाशर्सोव कुलिश्रेनाविटकणहिः (च्छण्सम०९,२,२६.,५) हति निगमः

(९३) तजः ae पचाद्यच्‌! हेतिवदथः निममोऽन्वेष- wart

(९४) तिग्मम्‌ “तिज fama? चुरादिः “युजिरुचितिजां Be (उ ° ९,९४ 2)"--इति मकप्र्ययः कुल ञ्च तिज्यते तोच्छो- करियते। ‘fou तेजतेरत्ारकर्मणः तो च्एददायुध योद्धारसुराह-

निंङ्० ३, ९९

पः ४,९। निक ९, ६७। J तजस We Ge ४, & २, 21 § Tato ६०; ९।

Ree निरतम्‌ (निघण्टः)

यति तिग्मश्नातमः'-- इति माधवः “वि तिग्मेन इष मेणा पुरामेत्‌ (्छ०सं०९.९,३, द) इति निगमः

(९५) मेनिः* मन्यतेः कान्तिकर्णः "उल्समेतज्डन्दसि गमा- feat दशनात्‌ (३,२,९७९भा ° )*- दति किप्रत्ययः मेभिवत प्रक्रिया area fe श्रायुध्म्‌। यदा ; “मिन्‌ हिसायाम्‌ (ब्धा ° ०), ववौञ्धालरिभ्यः (so ४,४ ८)- दति बाडलकात्‌ नि-प्रत्थयः हेतिवदथैः निगमोऽन्वेषणटणोयः

(९६) खधितिः{। ख-ऋब्दापपदात्‌ ‘fe धारणे (त ०प०)- cereal क्रिन्‌ खं धनं घोयतेऽनेन “न सखधिंतिवेगन्वति (ऋ ° सं ° ६,७,९ २,४)- इति निगमः

(९७) area: "षोऽन्तकर्मणि (feoqe) | wy वद्धा “श्रातो युक्‌ चिणो (७,३,३ 2)" | भ्रचणामन्भकरः ‘fay बन्धने (जधा ° ° )'-द्त्यस्मादा ण्वुल्‌ वघ्राति खिरीकरेति तदत्‌ शेचयादि | “पुरौषिण सायकेना हिरण्ययम्‌ (wede x, ९,५.५१)“ सायक चिकिते जनासः (Weds २,२,९ २, २)“ इति निगमौ

(९८) परश्ुः। श्रु हिसायाम्‌ (जवा °प°)* श्राङ्परयोः खनिधरभ्यां fee (उ ९.९२) इति gree | डित्वादििखापः। "परान्‌ श्टणातोति परश्पः-इति दष्डनायटत्तिः। “परान्‌ walt

* got, ttl ¶† निङ० १,९५। { We Ho to, २, ६९ ९९. RET |

fedtarara: | २९ खर | ९९

परदः" इति erat तच श्गव्वादिलात्‌ (उ०९,२६) wg: faa नगं drag खाययम्‌ (चछ सं०८,९,९४,२)'- “ile शक्रः OTA aya (ode ४,७,८,९,४)--इति निगमो

इत्यष्टादश वञखजनामानि ९२०॥

ccsafa” | प्ते छयति.। राजतीति "चत्वाररेशवग्कम्याणः* WV? I

(९) इरव्यति। कण्वादिः | “यएकशषंलोनां वदना मिर- व्यति (ऋ खं ° १,९,९.४,४)-- “महा मुम्शसय धर्मणामिरज्यसि (चछ ०सं०९,४,९८,2)"- इति निगमौ

(२) wat जेरक्रधातुः दिवादौ ^तप एथ वा" rapa शयाने ‘aa gad’ दति केचित्‌ caf * ° * “खयं इवः waa धृष्ठलो ज; (च्छ ° सं ° १,९,९८.,४)"--“युतच्चामानियुतः पचमानः (छ सं ° ४,८,५.,४)'- इति निगमौ

(a) तयति! “खेद राजा लयति चषंणौोनमाम्‌ (च्छ ण०्सं०९, ९,२८.५) इति निगमः

(४) राजति राजु रौपनौ ( ° °)" खररितेत्‌ ^“धियोवि-

(9) “fwafa” ge २,९४। * सूत्ये येकमेक" म।

पर ३, ५४

{ जिर ०--“चयन्तम्‌ ५, ९. ''अयः'' ८, ६८ § निडर ६९, ४९।

RER -निशक्तम्‌ (निघण्टः) |

at fa राजति (wede ९,९,६,२)"--“राजन्तमध्वराष्णम्‌ (च्छ०सं०९,९,२,३)'- दति निगमौ दति wardens: २९

THEY” | rea: | नियुन्वान्‌^* xara”) इति चत्वारोश्चरनामानि+ २२॥

राष्ी। राजतेरेशर्यकर्मणः (निघ २,२९.४) श्न, स्वेधातु्यः (उ०४,९५४)'- दूति द्रम्‌ wee | rather (८,९,३ ६) षलम्‌। षित्त्वात्‌ Sle (४,९,४९)। “राद देवानां निषसाद मन्द्रा (ष्०्सं°६,७,४.४)- इति निममः

(९) erty “च्छ गतौ (श ° ° )*-र्त्यस्मात्‌ ति प्रापे “श्रयः सखाभ्विभ्य योः (२,९,९ ° 9) —efa यज्मिपात्यते गम्बते हि सर्वै - Tut “समर्थौ गा श्र॑जति यस्य वष्टि (च ° सं ° ९,३,९,९)*- “sfeet श्रयः सत्पतिः (ख सं ° ६,९,२ ५.६) इति निगमौ

(a) नियुलान१ गियुच्छब्दो व्याख्याते “नियुता वायोः" दत्य (९५५४०) fagatsat: ताभिसदाम्‌ तसौ मलये ९,४,९ ८) -इति भ-संज्ञाया विधामाश्जश्यं भवति। “sat a न्न Hae नियुताम्‌ (छ ° खं ° ४,७,९ २,४५)५- इति निगमः

# “vatare” a

farwe ६६ २८।

fawe 8, ९।

§ fargo ५, २८॥। नियुत्‌ पर ६, १४ “नियुतः पर 8, Qe. Wo Bio Jo ६०, २।

हितीयाध्यायः | 22 we | RER

ae स्थामे “ofa.’—efa* केचित्‌ caf | तज ‘oT Tea (श्रदा ०प °)", “पातेडतिः (उ ° ४,५७)*। रक्षिता श्वरः ‘fren पाता at पालयिता वा-इति ara (निरु०४.,२९) 8m MAGA aaa डतिः रूपरिद्धिश्च Geir उक्तः “भिप्रिन्‌ वाजां पने (च्छ de ९,९२.२ ७,२)- इति निगमः (४) इनः एतेः सन्भाजनार्थ aia समुपसगाथविभि- Brat "दणसिभ्रजिरीड्ग्धविभ्यो नक्‌ (उ ° ३,२)"--इति मकप्रल्ययः। eg ‘aaa दन्येतद्चमितः (निर्‌ ° ९,९ ९)'- इत्यव सकम्दखा- भिना विस्तरेणोक्तः “दना विश्वस्य भुवमख्य गोपाः (wede ९, २,९८,९)-- दति निगमः | इति चलारौश्वरनामानि ९२॥ दूति श्रौरेवराजयश्वविरचिते घाषटुककाष्डनिवेचने दितौयोऽध्यायः समाप्तः २॥ अपसतुङमनष्याचायत्धयुवेवश्ण्यन्ध ATA जा- मघमघ्यारेदतेरेदावत्ततेनुतसिद्रिणदम्बतिदम,तिदि- ददिरिञ्यतिराष्री तिदाविं शतिः;

दूति निधण्टा दितीयाध्यायः SATA Wek

* मिदर Lo, WLI fawo ३, ९९; ६२। ^“दूनतमः'” निख° १९१ ९६ {. § we veer ' †, -रमचिक ययुता ठीकापङ्कयेद्रहयाः। 38

चथ तुतीयाध्यायः।

SE (Aha 1TH | भूरि ५। शश्च॑त्‌«। विश्वम्‌ परीणसा“ व्यानशिः? शतम्‌८। awa) सलि- aa’! कुविदिति" दादश बहूनामानि+॥ १॥

(९) set. उविंति एथिवौनामेति semet व्याख्यातः | आच्छाद्यते WHAT | “oeareUanty (च्छ०्सं० ६,५,२६, ९)*--दति मिगमः

(२) afaty तवतिटद्यर्थः। att धातुः रच दः (उ ०४, ९३४)” | afefe aw: “तुविजाता उद्या (छ सं० ९,९, ,४)“--दति निगमः

(a) Fadi एणएातेःएमिदिव्यधिग्टधिष्टजिभ्यः (उ ०९,२ ९)" इति ज्-प्रत्ययः “उदो छयपव्यस्य (७,९,९ ° ₹)*--दटति ora | पररेव as: ““डश्जा चनस्यतम्‌ (छ ° सं ° ९,९.५९) इति निगमः

(tt) “सर्म” न. ९. DFE * “efa वादाः" a | T Geter { faa. "तुका ९, ea; ^तुविजाना,” १२, 01 ¢ निद०--पृचा'" ९, ६९; “awa to, Qu, "नमदरवः' ty, २७ “quae” ९९, ९६३ TWH ९, ९२३ ९, OSE, RR; GETS” ९, ९; “TE श्वम्‌" Qo, ४९। |

SURAT: | We |

(४) रि*। भवतेः “अदिश्दिण्डररभिगभ्यः क्रिन्‌ (उ ४,६ ५)" दति हिन्‌-प्र्ययः भवति तत्‌ सवेख्ागुग्रहदा “यन्न गावो शरिश्ङ्गा was: (चछ०्सं०२,२,२४,५)*-दटति निगमः

(५) शश्वत्‌ टु श्रो श्चि गतिटद्योः (श ° °) | “संखनम्य- दशत्‌ (उ ° ९,७९)'--इत्यादिना द्विवचनम्‌, श्रभ्वाखवकारेकारस्या- कारा fea argerwg निपात्यते परिवद्धेते गम्यते वा “we धनानि सश्चयासि waa: (च्छ ° सं ° ८,९,५.,९)-“यष्िदड्धि waar तमा (ख०सं०९,२,२९,९)८- ति निगमौ

(६) विश्वम्‌ (७) परोणसा |

(८) व्यानभिः। वि-पुवादश्रोतेरुूगैतग्डन्द सि गमादिन्धो दथ- मात्‌ (३,२,९७९भा ०)" दति किः दिलम्‌ श्रत ATS: श्रश्रा- तेश्च विविधं व्याप्नोति “arafe: पवसे सामधमभिः (ae खं ° ७,३,९ २,५)- इति निगमः

(€) शतम्‌ 'पद्भिविंरतिलिंभ्रखत्वा रिंपरत्यञ्चा्रत्वष्टिसप्तत्यभो- तिनवतिश्रतम (५,९,५८)*--एति दश्रदर्शा्रभावस्त निपात्यते |

ददश्नतः” दूति fram (2,0 )। निपातनसामथ्यात्‌ बडमाजेऽपि aval “वाजयामः want (षड ° सं ° ९,९,८,४)”--रति निगमः॥ # निद० ९,९; ९, ९९; १९, ९९; “Bice” ९५ ९; (मूरिषारा ४, ९२, ‘afte’ ©

+ fame १,४;५,६९।

प॑ निश ९, ९९३६५, २४ ९, ९२; २९; = ६४३ ९,९५ Ry Bs ARG १४१९९} ९४ ४२; ४९; UL, २७; २८ ४९६; १९७९३९९६; UWS

१५१९०} VE; २७; २०१ २९२३४०३ BRI §, We Ge ४, ९; २, निममे।द्रटयः। faqo ₹२,१९०।

ree निखक्तम्‌ (निधयः)

(९ ०) Gea? खहा बखनामस्‌ व्याख्यातम्‌ (९९२,९९९८ °)। रोमत्वर्थोयः श्रख्पापि भाविनो शक्रिरसिन्नसि “ae- SST परमे थामन्‌ (०० ९,३२.२ ९,९)-दति निगमः

(९९) सकिलम्‌ व्याख्यातसुदकनामसु (९०००) गम्यते fe sean) “शप्र तं सलिलं सवैमा इदम्‌ (Wedo ८,७.९९, 2)*-टति fara: “सलिलमिति aera सखिलं कुविदिति प्राठात्‌--दटति BSA

(te) कवित्‌ निपाताऽयम्‌। “कुबित्‌ सामस्यापामिति (ऋ०सं०८,६,२६,२)'- इति निगमः

इति stem बहनामामि॥ wea | we: | मिषः? | मायुकः““ | प्रतिष्ठा५। ary) वखकः°। ear | अभुकः९ |

Rea | अल्प ^") इत्येकादश wearer: ॥२॥ (९) खदन्‌ ee वोजजन्मनि (द ° ° )*--'र त्याग (ग °

# निद्र २, ०९। fawo ४, aus (१) “fewa” ब. 0. ए। “wea 7 1 “ऋत्‌ (द) इवेाऽमन्तरम “aqa:” दरखधिकम्‌ म. 2 | wate “fava” दूति पाठः 0. FY (q) “ewe: ' म. 0. FI धकः" 7 | (=) “द्हरकः१'ग.0.८। “देडरकः' D| (९०) गास्यतत्‌ म. 0. D. F | (१९) “qaay” a, 11 | J “sfa gag’ न।

SAINT: 12% we | Ree

Geo) च्रनयोः खंखनमुन्पदददित्थादथः* (उ ° ₹२,७८)'- इति tae सम्प्रसारणम्‌, cavern, शदरवद्धाव श्च निपात्यते तज, दष्डनायटन्तिः-शश्रा दि यदलाद्धिहदियदिल्यादयो मवन्ति-इति | श्रा aaa fe yet cafe, व्यश्यते वा दोधाथिभिः। “इनं Faget रन्धयानि (छ ° सं ° ७,७,९९,२)- दति निगमः

(२) खः “सवैनिघ्वद्नग्वलव्वभनिवपद्रप्रेव्वो्तन्ते-दति वम्‌-परत्ययान्तो निपात्यते। इषतिः शब्दां पठितः, तथाणन ग्युना्यं ava “नमे Ware वाममाय (य ०वा सं ०९६,३ ०)" इति निगमः

(द) fager ‘aq awe (rege) 1 अच are ¢ Tay: कः RATE: | निगमेऽन्डषशोयः

(४) argat ‘y fas, भ्रखपणे (क्या ०उ*)*। ‘water (ड ° ९,१)'--इत्युश्‌ खां कः प्रचिप्यतेऽमा्ासेन भिगमेः- <न्वेषणोयः

(a) प्रतिष्ठा प्रतिपूवत्‌ तिष्ठतेन्यूमाथात्‌ “चर्य कविधानम्‌ (२,३,१५य्वा०)- दति बाङलकात्‌ waft कः प्रतितिष्ठति + निगमेऽन्बेषशोयः

(६) रधु कृतो च्छेदने (र °)' 'पुमिदिव्यधिग्टधिष्ट-

कोमदीपाठस्त “PTI इत्येव |

t निश & cet

} ‘sarae.” नि But

§ We Go 4, 8, ९६, ° निगमेब्रष्टयः। faq ९,३।

REX गिरक्तम्‌ (निधयः)

पिन्यः (3° ९,२ ९)*- इत्यादिना बाहलकात्‌ कु-प्र्ययस्तकारस्व wary | “मि छन्तमिव fe तद्‌ भवति इखलत्वारेव"--दति खन्दखामौ “यो श्रसहृायुरजरः ख॑वान्‌ (ख०्सं०४,६,९२, a)’—afa निगमः

(७) व्कः* “दु वम उद्गौरणे (ग ° °)” wae श्णावि- तश्चिवश्चि (उ २,९२)-दत्यादिना बाडलकाद्रक्‌ ततः ara कः (५,३,८ ७) | “वच कः पडरूप॑स्ं दिष्धम्‌ (च्छ सं ०८,५, ९१५,६)५- इति निगमः। “सवने वसनो विजघान सन्द; (चछ ° सं ° ९,४,९ ०,४)*- दत्य Ae: इखना मेतत्‌ ZEW खा्थिक- क-~प्रत्ययान्ता इखनामसु पठित मः- दति खन्दखामो

(८) gaat दभतिन्यू नाथैः। शस्फायितञ्चिवञ्चि (ge ९,९२) —tfa रक्‌ मेड वचि aff (७,१,८)”-्तोल -प्रतिषेधः “aed wag] उविं या विच (ऋ ° खं ° ९,८,९,५)- इति निगमः

(९) samt

(९ °) awa gu लाति “आतेऽनुपसगं कः (३,२,३)। खां कः। लुं लाति रुष्ठकः"--दति लोरखामौ “नमे weg: qamaq swat शिपिविष्टका ( ? 2 )“--इति निगमः

(९९) wer “श्रलं षणपयंा प्रवारणेषु'। “श्रलितलिनोडः-

भै निक० ४, U1

{ Go Re! निश ३, ९.

{ Were निद० द, २०; ४, ६४ “मरद्धाषखभ aay? नम॑ः (यन्वाग्संर १९.२४)" दति निममः

§ Gao do ९, ४, RR, ब्रटयः।

SRAITMNA: We | Rie

wore: a: दति पः। “श्रर्पा एनं पशवे ep उपतिष्ठेरन्‌ ( ? )- इति निगमः

इत्येकादग्र इसवनामानि

मदत्‌" Lae | ऋष्ः(र) | ae” | sfaa:™ | aae:® | तविषः महिषः | eae | ऋभस्षाः(५. sar’) विहायाः 1 यद्धः^२। ववश्िथः^* विवक्षसे५५। शम्भृखः(५९। arfga | गभीरः ककुहः रभसः^। are विरप्शोः\०। अड तम्‌^९। बंद छः” | afeufeta पथ्चविंश- तिमेदन्नामानि! wR I

(९) areal “मानेनान्याम्‌ जातोति ्राकपूणि मंशनौयो भवतौति वा (fame ३,९ ₹)- इति भाव्यम्‌ “मानेन खगृणेन परिमाणेन श्रन्याम्‌, GAY तस्य महत्य, ताम्‌ जहाति श्रतिक्रामति

* नेत्‌ Great द्यवे तथ तु शपा मीपिपिम्यः पः (we ९, ९९)'-पति (९) “मधः, a 0. D. Fi (४) “ge”? a. 110 | (xe) “agwfeen” म. iid | (९९) `श्राषम्‌'” a. “व्राधत्‌'” च. (९९) जुग 7 न. lid | (२४) '“बद्डिं ठः”? अ, rid | (vu) “‘afefe” अ, iid | “दूति wea”? t Me ९, WR!

Que निरक्म्‌ (निषण्टः)

मानण््दात्‌ जहातेशचेति भ्राकपुरशिः | frawrereara संहतेः ge कर्मणो वदत्याचार्यः--इति स्कन्दस्वामो उभवचापि ‘adn yasened (उ ° २,७८)--र्यति- प्रत्यये निपातनाद्रपसिद्धिः |

aeazel स्थविरः तदामोत्‌ (ऋण्सं०८,९,९ ०,९)*-टति निगमः

(२) ow व्याश्यातमश्वनामसु (९४९ ०) अघाति खगैः स्वान्‌ वेतनदानेन श्छत्यादोन्‌ | “यश्चन्ति वरर भ॑रवश्चरनम्‌ (० घं ९,९.,९९,९)'*-दति निगमः

(2) खव्वः*। ‘wa गतो (तु ° ०)" “उवेनिघव्व (उ ९, Que) दरति वम्‌-प्रत्यथो गुणाभावश्च निपात्यते गम्पते दि महाच्‌ सदै; गता वा मिम्‌। मावा aug बोद्धव्यो “खषिदं अनात्‌ (जिर ° ९,९९)*- दति भाथादपि aay दथेनोयो fe महान्‌ नचछय्वातं TR UT ate (ड ° सं ° ४,७,२९.,३)'.-इति निममः॥

(४) weat ‘efe sgt (ख ° °) 'वन्तमाने एषरहृदत्‌ (उ ° ₹,७८)*-इति निपातनम्‌ ofteg भवति fe मवत, वद्ध- तेऽसिन्रैश्वयीदि, वर्दधतेऽनेन समाश्रितः टद्यर्थश्वेवम्था बोद्धव्यः | 'इृदददेम विदथे सवोराः (टण्सं०२,५.,९८,६)-'उरोा Saw wea: (ऋ ° सं ° ९,२,९७,४)- इति निगमौ Ste TANT ‘WIN AHA, बलवतः, Fea: एतदपि मदन्ना मेव |

* faqo ©, ९। { fires ९,०२.९६; ५, ९९; ८, ९१९, ९, ८; ९९; TAT © ४२ "बरुदिवः Xt, ४९ |

SARAINATS: | We | १०६

बेगसम्नन्धेन म॒ yeh: | महतः वेगेन भौ घ्येत्यथः'- इति सखन्दसखामिभाव्यम्‌

(५) उकिवः 'उक्तिरद्यय :- इति सखकन्दखामो निष्ठाया मिडागमः। निगमेऽश्वेवशोयः

(६) तवसः* तव तिदटद्यय :। “श्रत्यविचमितमिममिरभिलमभिन- भितपिपतिपनिपणिमदिम्योऽखच्‌ (७० २,९९.३)” “रजस्तर तव मादनं गणम्‌ (Wed: ९,५.८,९)”- “तमन Wala तवम मतान्‌ (छ ° घं ° ५,६,२ ५.५) इति निगमौ

(७) तविषषः† | तवतेरेव ‘aafwar (ख ०९,४८्)-टति रिषक्‌-परतययः “Care गिरणं त॑विषेमिर्मिंभिः (weds ४,

५९ ° ,२)*--दति निगमः

(८) afer! | aga: ^श्रविमद्यो टिषच (ड ९,४ ४)" AEE <u: द्धा; ay किप्‌, सप्तम्येकवचनम्‌ ; a: "अन्येष्वपि दुष्यते (३,२,९ ° ९)'- दति tae; "तत्पुरुषे छनि बडखम्‌ (६,२,९ ४)" इति wea; सुषामादिषु (c,9,¢ ८) -टति घन्वम महि मरति ara azarae महिषः “महिषासा arfa- ग॑सिषरभागवः (Wome ९,५,७,२)*-- इति निगमः

(९) mae) व्याख्यातमुदकनगामसु (८९०) श्रा समन्तात्‌

* fawe ue!

निद. ९, २४।

{ निडर ©, ९९।

प्र ६, ६० 39

१०९ निख्क्षम्‌ (निघण्टः) |

भवतोति कौलतिमल्वात Gat. भवतेः स्ाथात्‌ प्राछ्थादा नभ्‌- पवात "मजि भुवाडित्‌ः- हति कम-प्रधयः | भवत्धनेनापद्रवा- Sfafafa वा प्राणते 8:1) “न @ वातस्य प्रं मिनग्भ्वम्‌ (ode 9.9.0 8,0)"—“a at at wa षते (wedy.e, ९८,2)"“--ईति निगमौ

(९०) qe? "छं गतो (श ° ०) wth सिनक्‌*- दति शुकिनर्क्‌-प्रतेयः। "पथिन्यभु्ामात्‌ (७,९,८ ५), ‘eats सर्वनामस् ने (७,९,८ ६) उर्‌ वि लोर भाति, waa श्येन apy वा भाति भ्रति वा, भुः मेधवो महत्‌ खानं वा VEU भापेभ॑वतेवा शव्डगय्वादयस्च (उ ° ९,२९)'- दति ज्ु-प्रत्ययः पुवपदस् उवण्रिलेपः सम्प्रखारणश्च निपात्यते, सयतेरै येकमेक क्ियतेवा “ठतेग्डन्दसि (उ०४,९३२६)- इति बाङलकादिनि रिलेपञ्च शधं स्यति श्ट, wat महति स्थाने निवसति वा “adyerra सं षाट्‌ (Geodon, ४,४,२)'>-इति निगमः

(९.९). verti उचतेठद्यथात्‌ “wpe (उ 4,444) —efa कम्‌-प्रत्धथांन्तो निपाल्यते मिगमे(ऽग्वेषणोयः

(९१) विद्याः "बरिदाधान भ्वग्डन्दसि (go ४,२९१५)- दति अहाते्जिहोते वे बाङलकात्‌ षुगभावेऽपि यगागमोनिपाल्यते |

* निडर ९, ₹। faze ९९, | t faze 8, २४ ; ९०, २९।

ठतीयाध्यायः। We! Reg

ware द॑खादया श्विहयाः (wo सं ° ९,९,४,९)- इति निगमः॥

(९ 2) ag:* यजतेः श्रेवयजिहायोवाप्ामोवा (०९, ९५२)*--टति वनम्‌ -प्रह्ययो अकारस्य wary निपाव्यते यजते रेवपुजारिकं करोति | यदा; ‘Te प्रयते (दि ° °)" ; 'चसेाख'. - दति कन्‌-प्रत्यः"--दति भोजदेवः। यस्ति प्रयत्यते भ्रचला- यादा ‘as इति मता Madey; aay Bag भवति'- दति (निङ्‌ ° ८,८) भाष्ये शयातखासावाह नख वार्थिभिः, ऋनसखासौ जअरणाथिभिः; दिधातुजवं दजितम्‌'-इति. खम्दखामौ तनाऽच याते यति मेहे कः (३,९.९ ४.४)" इति बाङ्लकात्‌ न्ते amet wat: सम्य्रसारवाभावञच “श्रवा युङ्कं॑परूणाम्‌ (० खं०९,२,८,९)- इति निगमः

(९४) ववक्िथां (९ ४) faawat ‘ae वविथ विव इत्येते (निर ° ३,९ )'-दत्धादिभाषे अनयोराख्यातयोर्मइलामसु qaataa मडदाषकलं लोपा दितं सन्डस्ानिना . षव जित्य सन्यतः (८,४,७ )*“~-दतोलामावः, एकवचनस्य स्थाने AIT, चकारात्‌ परस्टाकारस्ेलश्च aan “अति वि" ववशिथ (we Gove ryy— डगर पावकश्रासिष' विवच्तेसे (श्छ सं ° ७,

,९)**--टति निगमौ

(९६) श्रमणः श्रमतेः किप्‌ | fart ‘cafes जिदि (उ °

९,२)- दत्यादिना बाङ्गश्तकात्‌ नप्रत्ययः “पिषरङ्म टमू

* ge, te! †, $ faqe ह, VR

Roe निक्तम्‌ (निघण्टः) |

शम्‌ (छ खं ° ९,१,२२,५)- दत्य “WV मदतः Tee डेष्ठश्चता'- दति सन्दखामौ

(२७) माहिनः मतेः महेरिगण्‌ (उ ९,५९)'- इति इनमण-प्र्ययः “प्रयो मिं सताम माडिनाय (ण्सं०९, ४,९७,९)-- दति निगमः

(१५८) गभोरः* वाडङ्नामसु व्याख्यातम्‌ (७ रए °) प्रति- छितामरति स्थाने लिणन्ते “dear वरिमता mitra (ऋ ° सं ° ९,७,२६,२)'- दति निगमः

(९९) ककः "कक सदहगे” "ककं र्हः" दति oe प्रत्यथः।

सते श्रभि भवति wea, wea चमतेऽपराधाम्‌ वा “eet वां RUT: (च्छ सं०९,२,९ २.२) इति fame 1 ‘age इति मन्नाम" शति Srcarat

(२०) रभषः† “रभ राभस्ये ° श्रा)" श्रतयविचमि- तभिनमिरभिलभिंनमितपिपितिपमिपणिमहिग्योऽखण्‌ (उ ° २,११.६) रभते महान्ति कमणि, dod: वा wags we ग" ठका रभखाखौ ay. (Wome ८,५,३,४)'- इति निगमः॥

(२९) aT ब्रन्धातेः खखन्त्यदेहदित्यादयः (उ ९, ७८)" शतोति-प्रत्ययः srg निपात्यते “ख त्रातो wast दंसु'शुनः (8 ° सं ° २,९.९४) इति निगमः

११ ६६ `" .मम्‌'” निद° ६९, २९

SMAINATA: | खे° | Roy

(२२) faraat® 1 “रप व्यक्रायां वाचि (श ०प०)' fa-aa: | "रपरक्रम्यमभिद्ुग्योश्रग्‌"- दति बाडलकात्‌ wa विविधं रयतोति विरपश्ाः स्तोतारः, तेऽस्य सन्ति दति विरप्शम यदा; विविधं wi विर्पण तदस्यास्ति ati महि मरः इत्यसुन्नन्तपारखच | विर- पनी गोमतो मही (छ ° खं ° ९,९,९ ६, द)"-इ्व्यादौकारान्तो- पादानं अन्दे हनिटतयर्थम्‌ “ma ्रपिवेा विरपनोम्‌ (ऋ सं° ४,

2% RR)” “Frater afau अ्न्तमानि (्छ०्य०४,७,४, ९)५--दति निगमौ

(र द) श्रह्ुतम्‌। सत्तायाम्‌ Geode) “अदि स्ुवा- wre (उ ०५,९)' | शश्रदित्याखयार्थाऽव्ययम्‌'- इति स्ोरखामौ | तजर सम्पवाद्‌ fered बाङणकात्‌ Eater समोऽभाव्च | सम्यक्‌ पाषितो धनादिभिः, सम्यक्‌ विभत््याजरितेनेति वा “खद- भस्पतिमहुतम्‌ (० सं ° ९९, ५.९) वष रूरतख्याहुतख दसा (ट ° सं ° ९,२,२२,४)- इत्यव महनामाद्युदात्तः खाद्‌- जाखर्वश्तेऽन्तोदान्तः खर-रति माधवः। “तन्न खरोपमहुतम्‌ (० सं०२,२,९९,४)८- इति निगमः

(२४) बंदिष्टः। बहि महि wet (ow) लंचिबंद्योन- लेपख ९,२ ८)'- दति TIA; तत द्टम्‌-प्र्ययः। "बहते isd मलर्थीयः--इति Sant | अरतिशयेम swat बंदिषटः “पियख्िरस्फिरारबडल (६,४,९ Vo) इत्यादिना sere

* नि ९, ९२२। faqe ६; 05%, २९।

Red Ferarnay, (निषयटः)

ual; “निचुलवश्जुखवकुलम्‌ लण्थुलब्टरविसस्लादयः'- दति बहेर्‌- लचुपत्ययो marry निपात्धते wag पूर्ववत्‌ “यद्र माति वि्ेसुदान्‌ (च्छ ° सं०४,४,३९,द)"-दटति fara i

(२ ५) afeaq® "हह इहि agi ( ° °)" ‘Saag (उ ° २,९ ° ९)"--रति came | बददिः-रन्द उपपदे सतः खल्ू- दष (३,२,६ ९)*-बल्धादिना किप्‌ एषोदरादिवादर्दिषः खकार- ara: सुषामादिलात्‌ (८, ३,८ र) वत्वम्‌ यदा; श्रनिते (८, इ, ye) —efa “शखवधातुभ्यः (उ ०४,९९ ४)“ दति इम्‌ AA एवेवत्‌। परिटद्धे खाने खादति हि महान्‌ निगमे ऽ्वेषणोयः

इति पञ्चविं्रति्महन्लामामि

Ta) | HET | गर्त: | wa” | Wea” | पर्य म्‌ द्‌ रोणे. Aaa” दुरयः | खस॑रा- खि) | अमा? दमे ५० afer’ यानि: सद्य (५ ।. शर णम्‌ | gee” ee: दिः“ हाया qa? | sata’? दाविंश- तिष्ेहनामानि।

# ‘afg;” Ue ९, I (४) इताऽमन्तरमिेव “atcy (८) *-- इति ©. 2. FI (९) ‘“qera” iid. (€) mtg” Al (१५) cea “सेः, शति म. 0.0. 24 (२९) “am’—xfa a. iid. “‘xfa wore’ a

SAINT: | 9 Be | Ree

(९) गयः* व्थाख्थातमपत्यमामसु (९७४०) गम्यते वासाय, गच्छत्यनेन सुखम्‌ गत्यर्तष्वेवमर्थानाद्धष्यः। waa waa खाम्यातिश्रयेन, sama खिता रेवा दति “श्रं - ELT गयम्‌ सं° ९,१.९१.२)'- दूति निगमः

(९) want “तौ छेदने (qeqege) 'छदरादयञ्च (उ ° ५.४ ४) दति अरन-प्रद्ययोगणाभावख्च तकारस्य दकारख निपात्यते ward ङिद्यतेऽनेन क्ष्रः, परिच्छिल्ञं वा सुभास्मया- दया। यदा; ‘Fe weet (तुण्श्रा०)' ‘afeagfafanag (३,३,५ र८)"--दन्धप्‌ | Barat श्रादराऽच शत-दरः। एषोरादि- लात्‌ (६,२,९ ९) त-कब्दलेापः | निगनेाऽन्बेषणोयः ti

(९) गन्त गु शब्दे (क्या ° प° )* स्हतिकमे वा “दरिष्थि शामिदमिलुपुधूविभ्यस्तम्‌ (उ ° इ,८ दे)*- दति तभ-पल्ययः शब्द्यते afer wea वा मिगमेऽन्डेषणोयः

(४) श्यम्‌ “इञ हरणे (rege) "मध्यविध्यशिक्व ( ? )'--दति क्यम्-प्र्ययो सुडागमो गुणश्च निपात्यते इरति अगु दियते शआरद्धियतेऽज धान्यादि यदा; श्रम द्रम ष्म मोग्ड गतौ (ego) श्रप्रगदिवादर्‌ (उ०४,९०८) यक्‌- प्रत्ययः | “मन्योरियाय र्षु तस्थौ (छ सं०८,२,४.४)“- दति निगमः

i २,९। { पर २, २९ निद०्९, ९० { निष ९. ५।

Rec fauna (निचण्टः) |

(y) sweat) “श्रस्‌ yfa (श्रदा प°). ‘wa गतिरोष्यादानेषु (श ° ०)", ‘ng aaa (feoqe) “हसिष्टयिषवामि (उ श, ८8)" दति बाडलकात्‌ तम्‌ दितौ येकवचनं भवन्धक्गनसुखं gaa fe तत्‌। sata खोक्ियते वा तदथिंमिः, ज्ियन्तेऽसिन पदाथाः शति वा “wei गावो nde इद्धम्‌ (mode ५, ९०,५)--दूति निगमः “तमग्निमस्ते वक्षा यन्‌ (च्छ०्सं° ‰,९,२२,२)- दति च॥

(६) qeat "मध्यविष्य ( ? )*-इ्त्यादिनौणादिकः क्यश्‌, भुगागमञ्च निपात्यते carafe) यदा; ‘ae गतै (श ° ge) निपातनात्‌ शकार उपजनः "पसा पसेः सङ्गव्यथे वा-इति माधवः। “वर्णः eT दस्ता (ऋण०्सं° ९,२,९ ७, ५)१५-रभ दाशान्‌ पस्छाभिरस्ित (ede ९,२.९२ ९,२)५- दति निगमौ ‘qafafa ग्टहमाम श्रजादिलात्‌ (४,९,४) रापः-इति खन्द खामो ii

(७) दुरोण राख्ञासाख्ञा“-दत्धादि-भाजद्धबे आदिग्रहणात्‌ दुरोणादयः'- ईति ata: दुःएवेत्‌ wade शटि गणः, दुर इति गदनाम | दुःखाभवन्ति दुखपाः (निर्‌ ey, y)-afa भाषे दुःअ्ड-पुकैश्लावते TITTY तपेणाथस वा च्यूरि ढान्दसतात्‌ सम्पर- सारणम्‌, WET Vega दुःखाभवन्ति दुस्ता इति पयायेणाखा- शेकथनम्‌'-दति खन्दसखामो। “शुषटोदमृनाश्रतिथि setae ogo,

fargo ९२, REI tT “ae.” निद ४, Cu | { निद uu, Fu

हतोयाध्वायः। 8 Be | Bod

८,१८.६५)-“सध्रे निष सोरण्ो दुरोणे (HOTU we, a) शति निगमौ

(=) Hew ‘erentegererca’—c wwe प्रयः, प्र्यथारेलापोगष्छभावञ्च निपाव्यसे नोयन्तेऽच पदाथः, waft सुखनिः श्वबममिति वा। “श्रा यो महः yt सनादनोरः (we सं ° ८,९,९ ७,९)- दति निगमः |

(<) gan? ‘eat हिंसाया णप)" ्रह्मादिलाश्‌ ana बकार-लेपे दोधाभावश्चै निपात्यते। दिंषन्ति atria हि तं दुःखम्‌। यदा; दुःअन्दपुवात्‌ यातेः ‘esr कं-विधानम्‌ (२,२.४५ य्.वा०२)- एति कः। "दुःखेन Tepe, दुरः ग्द॑शदाराकि अदेन्तोति वा दु गहा उच्यन्ते" इतय॒व्टः “अनोरहा प्र च॑रा खम द्यान्‌ (weds ९,६.२२,४)- इति निगमः

(९०) खंसराणिं व्याख्थातमहगमसु (५६४०) खेन waaay feat प्राप्यते रवेगेहवतेश्वातिभिः frat, सुष्टु wae वासिन्‌ पदाथाः | निगमेऽन्ववणोयः

(९९) watt “wa गतिभचश्ब्देषु (eqs), पचि सल्न्नायां घः प्रायेण (३,३,९ 05) | गन्यकोऽस्िन्‌ wey ware वा यदा ; निपातेाऽयम्‌ “श्रमात्यम्‌ (ऋण्सं०१, ९,९०,९)"*- ए्त्धच, उवरः-अरमा WAIT: Sway वा

* प° ६०

{ yet, €!

{ fae ४,९; ९६, ४९। 40

Re निरक्तम्‌ (निधयः) 1

ITA त्यप्‌ तच भव wey we wast भवति श्रमात्यः- दति “ar at war at se नि पातु (Bede ८,२,१५,७)*-- ‘sa मते वदसि शरिवामम्‌ (ode २,९,८,२)""--““च्रमा- रिव frat: सचासतो च्छ ण्सं०२,६,२०,२)-द्ति निगमाः॥ (९२) दमे* “दम उपश्रमने (दि०्पण०) चज नादात्तोप- देशस्य (७,३,२४)- दति afe-nfage | शाम्यतेऽनेन sare दाग्तः HM! | “AQUA खे za (क ° सं ९,९,२,२)- “हसक TIT दमेदमे (ट ०सं०२.,५ ६.२)“ इति निगमो

(९२) afar (छतो केदने (तु °रु०प०)"। करिन्‌ ae वदथैः। निगमेऽज्डधणौयः

(९४) योनिः वयाख्थातमुदकनामस्‌ु (९९९४०) मिष्यते ऽनेन सुखम्‌, एथयगण्छयन्तेऽनेनानिष्टा इति, परोवोता वा प्राका- रादिना जायेव | “जायेव योनावर विश्वसे (छ ०ं०९,५,९०, दे)“ इति निगमः

(९ ५) सद्म | सदमेगिन्‌ सोदत्यस्मिन्‌ “saa भोय ससय चक्रुः (ख सं ०९.,४.९ Ua) दूति निगमः “सदम ग्टह- नामः-इति खकन्दस्वामो

“aa” दति केचित्‌ पठन्ति टणोतेर्मन्‌। त्रियते तेन, समज्यते वा गटदिभिः निगमेऽन्वेषणोयः॥

निक ४, ४।

T प० ४,२। निर ४, RR | Ye ९, ९९

$ पर १, १९।

शतीयाध्धायः। 8 we | ३९१ .

(९६) शरणम्‌ | word: ‘ay बलम्‌ (उ २,७४)- इति. wai प्रणाति भोतादि-क्श्म्‌, रक्षितवान्‌ वा aie ‘wit. प्रायः" - दति माधवः प्राप्यते fe तत्‌। “तोदस्येव शरण श्रा मरस्य (्छ०्सं० ९,२९९.९) इति निगमः

(९.७) वरूथम्‌ “टज. वरणे (खा ° °) | “जट्जभ्यामुथम्‌, (Sox yy वमेवदथैः “भवा Tea wa निभाते (ऋ०सं० ९,४,२४,४)*- दति निगमः

(९८) कर्दः छदं सन्दौपने (च्‌०्प०)'। शश्रविष्एवि- अख्टपिकदिढदिग्यदसिः (उ ° ₹,९ ° ९) सन्दोप्यते शाखया ` “mar यच्छतादटकं va करिः (च्छ सं ° ९,४,५.५)' “वदथ : मस्तियच्छ दिः (छ सं ° ६,४,५२९,९)- रति निगमौ `

(९८) छदिः “कद श्रपवारणे (च्‌ ° °)” शिच्‌ .पुवैव- दिस्‌ ‘erga gaara (६,४,८ ६)" 'दखन्तलकिषु (६,४, ८).-दति ga.) शि-लापः दाद्यते fe तत्‌ fara ऽन्वषणोयः* | `

(२०) काया। ‘ar केदने (feoge)’ | मास्थासमोखग्योयः। | इत्तिवद्थः। कायाकरलाद्वा काया | “यख कायाग्टतम्‌ (ख ०सं° ८,७,३,२)''- दति निगमः | वि |

(२९) wat) wut: शरेः अयतेवा मन्‌ अ्रयतेाज्लल- काद्रपसिद्धिः। ayaa fe तत्‌ saa श्ररणवदयंः | “स्यामे

| ad श्‌ ` # qo ae Yo ४, २८. “न्द्रस्य इदिरसि-दति faaa: | ९। नि९० €, ९९; ९२; LR, ४४।

RRR forxere (निषष्टः) |

fora wafe (weve ९,९,८,९)*-“क्रिधातु wa वहतं Ts (ख ° सं ९,१,.४.६) इति निगमो

(२२) श्र्छ * श्रजेः “अर्िस्तसुरुषधुलिल (उ ९.९ ₹७) -द्यादिना बाङलकात्‌ मनः। amaze “arg एथिवो (सर ९,९२.९ ,३) दति नियमः

इति दाविग्रतिग्ददनामानि

इरज्यति. | किथेम०। सपर्यति.° | qa | दुवस्व्ति। मनि खचि. च्छति | सपति धिवासतीति^ दश परिषरणकम्भाणः। wun

(९) इरज्यति ‘acy श्वायाम्‌' कण्डादिः, गतिकर्मसु wa- कायेलात्‌ इत्यादि AM तस्िन्नध्याये स्वैव धातुषु तष्बाद्धगयम्‌

(२) विधेम | “विध विधाने" तुदादिः लिङत्तमपरूषबडव- दमम्‌ “य्॒ैवछिम्‌ नमा रविभिः (ख ° सं ° २,७,२४,२)* “fader विधेम ते (ख०्सं०९,२,.८.२)-““हेते ay विधतो वि तारीत्‌ (ष ° सं ° ९,५,९१,९)*- दति निगमः

Ye ९६७ (९१) “xoafa” अ, 0. ए. Fy (९) “qafa’’ अ, iid | “इति पएरिचररूकष्डारः" a | e x, farqe ६०; ee]

CAPT: | Be | BLUR

(8) सपर्यति * ‘ary पृजायाम्‌' augie “दूतं देव सपथैति (च्छ ०सं० ९,९,२ BR)” इति निगमः

(४) नमस्यति "नमावरिवश्िबडङःः wre (३,९,९ ६)” नमसः सञ्ज्ञायाम्‌ | नमः करोाति। “द्र THAT aT: (ख ०्सं° VRRP afar Wea: (च ° सं ९,२,९९.४)- दूति निगमौ

(४) दुवस्यति “दुवस्‌ परिचरणे, परितापे च' कण्डादिः। ““दुवस्छन्ति खरो अह्रयाणम्‌ (Wo सं०९.५.२.२)“- दति निगमः

(६) प्राति “खभु दद्ध" खारिः। तएव “ar धति हविष्कृ तिम्‌ (ऋ ०सं° ९,९.१५, द)'--रति निगमः

(७) णद्धि? व्यत्ययेन खम्‌

(८) weafat ‘wa गतोद्धियप्रलयमून्निभा वेषु" (तु ° ° )॥

(८) खपति॥ वप समवाये (र ° °)” ^शरविंदसि age सपेम (ऋ ° सं ° ४,५,९८.५)- र्ति निगमः

(९ ०) विवासति** ¦ Femara) "वि-पुत्‌ वसेणिच्‌। हन्दस्यभयया (३,४,९९७)*- इति शपि ्रादुधातकलात्‌ fa-

® faqo १९; |

fawo १०, २०।

{,९ निडर द, ९;८ ९।

WT मिङ० €, ४।

|| प० ९४ निद ४, XC WE निद २, २४. ६१, BVI

२९४ निसक्तम्‌ (निघगटः) |

लपः'- भट्भास्करमिश्रः “efadty श्रा विवासति (छ सं० ९, ९,२ २, २) दति निगमः

इति em परिषरणकमाणः ५॥

शिम्बाता० छतर? शातपन्ता-। war”) स्युमकम्‌“। Hea मय॑ः सुग्म्यम्‌ gfe नम्‌ Lape) | शनम्‌ ग्मम्‌ | मृषजम्‌५१२। TATA”) स्यीनम्‌^* aa" | aaa | fra’? wa कमिति^ विंशतिः सुखना- मानि*

(९) भिम्बाता “चिडः निश्राने (खा०उ ०) 1 “निम्बविम्ब- भिम्बरिम्ब डिग्नस्तम्बसम्बादयः'- दूति भिनेतेव-परत्यये मुम्‌ निपा- त्यते wade दुःखानि तनुकवैत्‌ प्राथ्यते।

(४) “aren: —caa कातिरिक्षर्वेष, पाठान्तरतथा देवराजेन।पि खीरुतम्‌ | द्तेऽनकरमव “शेरटधम्‌(र)*' ग. |

(४) “स्यूम कम्‌ --टरूति हिपर्मिदम्‌ ग. |

(XX) “इ्ताऽनमरमव ‹“श्१्‌(१९)?'--द्ति ग. 0.7. FY

(६२९) दन्त पदमुपान्त्यम्‌(६९८) ग। “aA? —xfa iib |

(१९) “नाग्येवेतत्‌'”

(९०) “aq”? म. tid |

* “दति gaa”

1 “वंसगेव quay भिम्बाता “(ae Wo ८, ९,६, ४) —tfa faaa |

दतीयाध्यायः। Be | ६९५

(2) शतरा*। wi as, श्रनेकमिद्ियप्रसादादि राति ददाति “्राताऽनृपसभे कः (३,२,द२)'

(३) शातपन्ता शा तनूकरणे (दि प°)" निष्ठा पतते; “हसिग्टग्रिएवामि° (उ ° ₹,८ 8)’ दति बाहुलकात्‌ तन्‌ शतेन दुःखानां तनुकरणेन पत्यते wad | चिव्वपि दिवचनस्याकारः | fata wat watt widget (ऋ ०सं०८,६,९,५)- दति निगमः

(४) wat व्याख्यातं ग्टहनामसु (३९२९०) “at at zat: सुवा; श्रम यच्छत (eGo ४,२,२८,७)'*- दूति निगमः॥ श्रस्य स्थाने ^भिरगुः'--दइति केचित्‌ पठन्ति ‘we गते (ग ०प०)' | "वलिफल्योग॑क्‌ ( ? )'-दति great बाडलकादकारस्ये- कारः गम्यते पुष्डवद्धिः, गच्छत्यनेन दर्तिम, गच्छति वान्यमनित्य- त्वात्‌ एवमथा गत्यर्थेषु बद्धवा: निगजेञन्ेषणौयः

(५) स्यृमकम्‌। "षिवु तन्तुसन्ताने (दि पर)" श्रविसिवि- fargiara: कित्‌ (उ ° ९.९४ 0) दति मन्‌ प्रत्ययः। च्छः प्टड- नुनासिके (६,४,९९)', यणादेशः, खां कः wd पुष्छवति निगमेऽन्वेषणोयः

(६) guy) ओ-श्ब्दे उपपदे Te TAIT: कः * * »। शेवस्य agfae शेटधम्‌। एषादरादिलादुभयचर eT

* नपदर्मेवेद्‌ाररिथमारनिगमाऽस्यापि मवितुमरति |

प° ४।

{ केमदौपःटस्त्ऽम्‌-“फङ्िप,टिमभिमनिच्धां aa पाडिनाकिधतख (vot, ८) - एति

१९१ निशक्तम्‌ (निशः) |

fafg: 1 “स गेदधमधिं घायल मतो (ख ° सं ° ९,४.९८,६)- दति निगमः

(७) wat fas ईहायाम्‌ (खा ००)" agai feafa दुःखम्‌ “ad: sae wa श्रा च॑ खरयं (छ०सं०९,२, 2 2,२ )"*--दति निगमः

(x) सुग्म्यम्‌ | agar गमेः saifeara यन्‌ प्रत्यय उपधा- लोपश “खषा ` द॑दातु सुम्य॑म्‌ (छ ° सं ° ९४,५. द) “श सुग्म्याय सुग्म्यम्‌ प्राता (we do ६,२,७,५)- इति निगमौ

(<) सुदिनम्‌ व्यास्यानमदगामसु (yore); aw gaat सुट द्यति दुःखम्‌, खण्डाते वा भाग्यविपययेण | निगमोऽन्वेवणौखः

(९०) शूषम्‌* व्याख्यात बलनामसु (२९८ ०) | Wary बेन दुःखम्‌, प्रिय वदञ्च सुखम्‌ “सासमाकेभिरोतरौ श्वेः (छण्सं०४,५.,९४,४)- दति निगमः 3

(९१) श्रएमम्‌। ‘aga गतौ (तु ०प०)"। ‘He कः (2,2, ९४४)'--दति बाडलकात्‌ कः। युन गः फाला fae मिम्‌ (च्छ सं * ३,८,८ ,८)"' “शमं waa मघवानम्‌ (ee Ho ३,९,४,७)- रति निगमौ

(९२) wall श-ग्न्दे उपपद गमेः गदे कः (३,९,९ ४४)" —tfa कः | गमहनेन्युपधालेपः (६ ,४,८ ८) प्षोदरादिलात्‌

go ee] Tt “श्यनः” fargo €, & | { fawe द, ४।

तीयाध्यायः | Be | ३१७

श्रमो म-लापः। सुखं गम्यतेऽनेन दुःछतादिशमनेन वा TAT; 'यजितिजिर्जां gat (उ ०९१९४ २)- इति बाङखलकात्‌

मक्‌-प्रत्ययः, ककारस्य गकारख। शक्राति ate जमयिदुम्‌। ““वास्ताष्यते

शग्मया संसदा ते (छ ° सं ° ५,४.२९, ३)” इति निगमः

(९ ३) भेषजम्‌। (९४) जलाश्रम्‌¡ | व्याख्याते उदकनामसु (QQ ye) भिषज्यतिरज सुखनाथैः। “ददरः जलाषभेषजम्‌ (चछ ° सं ° ९,२,२ ६,४)- दति निगमः “जलावजं सुखादेषधम्‌- दति खन्दखामिभाय्यम्‌

(९१) खानम्‌? “पिबं तम्ुषन्ताने (दि ° °)” “सवेद (ड ° ३,८)*--दति न-प्रत्यये AW: | waaay: lata fafa सुख- माम, स्यतेरवस्यग्येतत्‌--इति (भिर्‌ ८,८) ara “स्यतेः सेवतेश्च स्यामम्‌ः- इति व्याख्यातं स्कन्दस्वामिना तच बाङलकाश्न-प्रत्यये Siz) “देवेभ्यो अदितये स्योनम्‌ (ख ° सं ° ८,६,८,४)*-“स्याना vfafa भव (ण्सं०९,२,६.५)- दति निगमौ

(९६) qual | 'राल्ासासासु खच्च निखेति भाजद्चम्‌ शोभनेन कर्मणा मोयते निमोयते, सुष्टु मोयते परिच्छिद्यते भागे- नेति वा। “क्लं वः gar नव्यांसि (्छ०सं०९,२,९१५.,२)- “सुखाय वन्तयामसि (छ ° सं ° ६,४,५१५,९)' दति मिगमौ

* “"यजिदचितिजां ङुखः'-इनि Fe पाठः | Twi

{ ९, ६२।

§ निद० ८, ९, ९९. €; २९. ६९, ८।

"नावरः" प॒ ८।

41

३९७ | निरक्षिम्‌ (निघण्टः) |

(९.७) शरेवम्‌*। (२८) जवम्‌ ‘We aT (अदा श्रा ०)” ‘cambat वम्‌ (उ ९,९६०)'। ‘wafrem (उ ° ९,९५९)- दति whet yee वन्‌-प्र्ययोगणाभावस्च निपात्यते शशछेवमिति सुखनाम (नि ° ०,९.७) इत्था दिभाये भिष्यतेलयैत्यादितावेता | तजा थंसु- रेवति हिनस्ति au, रेषथति विश्नेषयति वा खाम्‌ “जने चेव armed: खन्‌ (छ सं ° ९,५,९ २,९)”-“भिवामि नं सयमानामि रागात्‌ (छ ° सं ९,१,२७,२)*- इति निगमौ

(qe) wats निपाताऽयम्‌ यदा; ्राम्बतेर्विन्‌। states क्ता गाम्‌। “ज ते सन परचेतसे (ode ९,९,९ ०,२)-इति निगमः

(२०) कम्‌? श्रयमपि निपातनम्‌। “शचियमे कं भानुभिः efaifafer (odo 08,0 8,8) “aT at ay तनाय कम्‌ (we = ९,९,९९.२)-दति निगमौ “AF कमिन्द्र चरतो वितरम्‌ (ख ° ° ९,७,९ ४.२) दत्य "कमिति सुखनामेद- मव्ययम्‌" दति WTA:

इति faut: सुंखमामानि

fafa” af: वपः) ag) अमतिः ५। अप्त 2) THE पिष्टम्‌ < पेशः.) कशं नम्‌

* निर्० ६०, ९९।

fares ६०, go)

{ गि ४, ९१. १६, Re |

$ ८० ९, RI (४) दवेऽननर ^ पः” इत्यधिकम्‌ 0. 7. 7 (0) “बद; म. 6. 9. Fy

तीयाध्यायः। © Be | ११९

ge) | aA | ata अरुषम्‌, | शिख्यम्‌^ इति षोड़श रूपनामानि*# ७।

(९) निरिक्‌। “णिजिर्‌ शाचपोषणएयेः (ज्‌ ° ०)”, fame- ga: किप्‌ निणिकरं हि तत्‌, पोषयति वा प्रतिम्‌ “वर्णे वल निर्णिजम्‌ (खण खं०९,२,९८.२)- एति मिगमः॥

(२) वत्रिः{। ‘es. वरणे (खा ००) श्राद्गमदहनजनः किकिनौ faz (२,९.९७ ९)" fete, fare गुणाभावः, amen: तद्धि खाश्रयमादृणाति, त्रियते वा “faye भवन्तौ प्रतिं वत्रि area (० सं ° ९,९,९९.,४)”-इति निगमः

(३) वपः ‘ae सम्भक्ता (क्या ° श्रा °)" “टृजनौक्यां ङूप- सखाङ्गयायेट्‌ (उ ° ४,९९ 4) इत्यसुग्‌। भज्यते fe तत्‌ टणेते वी बाहलका दसन्‌ युट्‌ वमिवद्थः। “मा वौ अरसादपं गृह एतत्‌ (० सं ° ५,६,२५.,६)--दति निगमः

(४) aul व्याख्यातञुदकनामसख (९२ १४०) उप्यते STAT: “वपुभिं राचरतो श्रन्यान्धा (ख ° सं ° ९,५,२,९)०- इति निगमः

(९९) “मदत्‌” atfafcas ets | (१९) wag”? acri “fawn” DI * “ef qqqy” a + farce ४,१९। t faqe R,€ I § faqo ४; EI Gy 8 vv!

Re निरक्तम्‌ (नियः) |

(४) श्रमतिः*

(६) wait. “श्रष्यदति रूपनामाप्ातेः (free ४,९ ₹)'- दत्यादि भाव्ये खन्दस्वामिना श्रप्सशरब्दो ब्युत्यादितः तप्मकारेख निवंचमं mea asia प्एातेरखनि बाडलकादाकारलेपः आ्प्नोतेवै | “ददवदिशनिकमिकषिभ्यः खः (go ३,५८)- इति awa, * * *। “खुषाहस्तेव मि रिणीते अररः (्छ०्सं० २,९.८२)" अरषयरसः परि TH वसिष्ठ (०्स०५,३,२४, २)-“श्र्यरमां गन्धवीणणम्‌ (ष्ट सं ८,७,२४,६)--एति मिगमाः। * * *॥

(७) सः श्फुर स्फुलने (तु ° °)” | ्टगय्वादयख (उ ९; ६)- दति Sane, सकारपकाश्याः फकारस्य Bey निपात्यते स्फुरति हि तत्‌ “वदन्ते sya UE (छ ° सं ° ६, ९,३७,२)'*-श्रदुप्ना TE मवाता श्रहतप्छवः (Wego 2,8, ९२,४)-दइति निगमौ

(८) श्रप्नः{ श्रपत्यनामसु व्याख्यातम्‌ (९६ ave) | तेन हि aaa व्या्नाति “afi सन्तिं जम्भया ता sana: (qe सं०९,६,३०,४) दति निगमः

(९) पिष्टम्‌? ‘faw अ्रवयषे (तु ०प °)” "पिस गतै (exe qe)”

* Fax ग्या्ातं देवराजेन, केककप्रमादादा नोपलभ्यते | You, 81 faq ९५ ६२

fame र, ४. ४, ९२

पु ९,९६।

$ faqe ८, Ro}

SMATMNA: Be | .

—fa कौरखामो "पिषेः किच (उ ° ₹,८ २)--एति कः, गुणा- भावञ्च; "तितुचथ (७,२,८)'-दतोयप्रतिषेधः ‘fafa, wa- aqat विभक्रमित्यथेः,- इति खन्दखामो ‘fou argue’ दति माधवः आरआद्धिष्यव्या्रयम्‌ “पिष्टं स्काभिरच्चिभिः (ख सं ° ४,३२.९ ९८,९)- दति भिगमः

(९०) छञ्जनम्‌* (९९) पेशः।। व्याख्याते दिरण्यनामसु (२००) gaa fe तत्‌; दौष्यतेऽनेन वा तद्धान्‌। Owe: पिष्टव दर्थः awe निगमेऽन्वेषणोयः | “Osta श्रपेशसे (we सं° ९,९९.९, ३)*--इति निगमः

(९२९) UT “स्फुर et (त्‌ ° °)* Wel TS रादिलात्‌ (६,३१९.० ९) सकारपकारयोव्येत्ययः स्फुरति हि तत्‌। “मि पर वरणखछ (Wed ९,२,९ ३,२)”- “वदो रेव TE स्तम्‌ (च ° सं ° ९,४२ द,९)- इति भिगमौ

केचिद मरुच्छब्दः पठन्ति तद्धिरण्यनामसु व्याख्यातम्‌ (२९०) निगमेऽग्वेषणौोयः

(९ द) अजनम्‌? व्यास्यातसुषोानामसु (४० °) wets “Oey SUA नञ्च (च्छ ° सं ° ४,५,९ ९९) इति निगमः॥

(९४) area ‘ag काङ्गायाम्‌ (दि ° प°) श्रमितम्यादौ- We (उ २,९ ४)- इति रक्‌ प्रच्ययः | area रि तत्‌, तस्मात्‌

*, षण ९; ₹। fF ९,२। 9 ८।

BRR निशक्कम्‌ (निघण्टः) |

ताचघम्‌। “rat दिवादा ताघः८( ? )“-ति निगमः। “sat यसामा शरणे (वयन्वाण्सं०९६.९)'--दतिच॥

(९ ४) श्रषम्‌* व्याख्यातसुषानामसु अररषौत्यज (wave) | श्रा trad) निगमेऽन्धेषणोयः

८९ ६) शि्त्यम्‌। ‘frre विशेषणे (₹्‌ ° ° “खष्यिण्पश्नष्य- वाष्यरूपतल्याः (उ ° ३,२ ६)*- दति प-प्र्ययः। GRITS लकारा बाडलकात्‌ गृणाभावश्च निपात्यते विशषयति नदन्तम्‌ | “wag मयोः शिल्पे स्थः (य ०वा ° शं ° ,८)*--दति निगमः

दति dtew ङूपनामानि

WIA” | अनेमाः^। wa | aq अरनभिशस्ताः५ | wae ©) सुनीथः पाक॑ः | ara: | aaa” मिति प्रशस्यस्य

८९) wear: | सिवु गतिशेषणयोः (qe); दिवारदिनेजपुव; मनिन्‌ सवेधातुभ्यः (उ०४,९४ °)"- इति मनिनि arse

अडभावः, "लेपेयेवेलि (६,९,६ ९)- एति वकारलखापः, HU; | गच्छत्यको तिम्‌, WT सत्पुरवाणाम्‌, गच्छन्धसार्‌ गुणाः

* पृ १,८।

t Go ९६ (९) नाश्येवैतत्‌ म. 0. 9. FY (द) इतेऽननरम्‌- “अनिन्द्यः '--दत्यधिकम्‌ म. 0. 2. 7 | (५४१,(४) “sarfrmfig: (ae ate Wo ६, ५.) | अनवद्यः” ग. iid | (९) “Sara:”? ^

{ “xfa sma” a)

ढतीयाध्यायः। = we | RRB

w@are तरणि Tamm (च ०सं०२,९,२४,३)“ शति निगमः

(९) श्रमेमाः नजपूवाश्यते मेनिम्‌। नेततमघ्रक्योदुमागेम्‌ निगमेऽग्बेषणोयः

(a) mata "णिदि ङ्त्छायाम्‌ (श्व ° °), नजपवः ; श्रागमा- निल्यलान्नम्‌ क्रियते; “दले पयेत्‌ (२,९,९२९ ४), “माध्यन्दिनस्य ware टचजषन्ननेद्य (खड खं ° ६,२.९९ .,९)- ति निगमः

(४) waa: |

(५) अनभिश्रसाः "जस दिंशयाम्‌ (अदाण्प०)'। * * *। निगमेाऽन्वेषणोयः

(६) उक्थयः†। ‘ae परिभाषणे (श्रदा ०प °)" "पाढतदिव- चिरिचििचिभ्यस्थक्‌ (उ ° २,६)' सम्प्रसारणश्च | उक्थन्रब्दः स्तति- पयायः | उकथमद्ति | हन्दसि (५,९.६ऽ)-टति यः। स्तल्यं दत्ययैः | “malariae: (Wego ९,९,३२२,५)*- “गाय गाय gama (ऋ सं ° ९,२,९७.४)'- दूति निगमौ

(ॐ) सुमोथः मयते; “हनिकुषिनोरमिकाञिग्यः कथयन्‌ (उ ° २,९)*। aha स्तिः शोभना apa च्य सः। दिरष्यहरा RAT ata: (wedge ९,३,७.,५)-“गभौरवेपा ake सुनोयः (च्छ ° घं° ९,२,७,९)- इति निगमो

* Faq Gerd देवरानेन, रेख प्रमा < द्रोपलम्बते बा | fT निड Ut, BR) { निर ४, ९९।

३९७ निरक्तम्‌ (निघण्टः) |

(८) पाकः* | पातेः इणमोकापाश्द्तिमसिभ्यः कम्‌ (ख 8 ९)*-दति कन्‌। रच्यते राजादिना गृणवत्वात्‌ “aA पाकेन मनसा पश्छमन्तितः (च्छ०खं०८,६.९६,४)- इति निगमः “surat विष्णर्यश्से पुरूणि ( ? )“- एति

(<) वामः† "वभषण सम्भक्तौ ( ° )' शषियुधौन्धिदसि- श्यासुखग्धामक्‌ (उ ° ९,९ २)'- दति Aw HAAR NTA: नका- रख्याकारखच सन्भजनोयो हि प्रभस्यः। “न Ta द. भरनददासि वामम्‌ (चछ ०स०२,५,९ २.५) इति निगमः

(९०) वयुनम्‌¡ aed: “श्रजियमिनोङभ्यद्च (उ २,५८)' Tay प्रत्ययः, वी-भावः। श्रस्तेमवदथैः। वयनं वेतेः, काग्लिवा wat वा (fee ५,९४)- इति भाव्यम्‌ तत्र बाडलकादुनम्‌ मलर्थायस्य शक्‌ ; कान्तिमान्‌ प्रज्ञावान्‌ वा “विमान म॒भ्चिवेयनश्च वाघताम्‌ (०० २,८,२ ,४)"“- दति निगमः

इति दश प्रशस्यनामामि

Rar: | केतुः? 1 चेतः(९ Fara” कतुः | असु :। धीः“ शची :>। माया< | वयनम्‌^“ aire’) Garey प्रन्नानामानिऽ॥

* निक २.९२ (९), (२) “aa कतुः T fame ४, २९. ९, २२; ९९. १९,४९। { षर. ४,२। frqo ue; ६४. ८, ९०. ९, ६५। § “दूति vere” |

SHAT: | We | १२५

(९) केतः ‘erg पूजानजिन्नामनथोः (ग ° ° )' “वायः कौ (ख ° ९१० ५)- इति त-्रत्ययो धाताः कौरारेशा अणख्च YH

पूर वोऽनुनेकेतमायम्‌ (we सं ° ८,५.९५) दति निगमः

(२) केतुः*

(2) चेतः (४) चिलषम्‌। “चितो शन्त्तामे (ग्ड ° प०)* | “शरज्नि- धसिभ्यः (ऊ ° १,८६)'- इति area क्रः केतवदथेः “wee वाने विदेतखम्‌ (च्छ सं ° २,५१.६, २) ““सनधा वित्तं fora aa- तम्‌ ( ? +)? ति निगमौ

(५) क्रतुः are कमनामसु (९६६४०) त्रियते ऽनया धमादिविचारः। “ufierdt कक्क्रितः (छ ०सं०९,९.९, ५)" दूति निगमः

(६) wat wet: शख्खस्िहिज्यधिवसि (उ ° ९१९ ०)- इति snare: | श्रसुरिति areata (निङ्‌ ०° ,८)'-- इति भागे, श्रस्यति feaaram, wer: feat: अ्रस््ामथोाः दत्यथप्रा्यग्थं- परिहारात्मकसुभयमपि प्रा्रेति

(७) सौः2 (=) भसो॥ area कमेनामसु (९६९, ९७०४०) नि Waa cay, धारयत्ययोन्‌, ध्यायन्तेऽनया रवताः, गम्यन्ते श्रवगभ्यन्ते ऽनयाथोाः, गच्छत्थनया दइटपरा्धिमनिष्ट-

निद० UL, RO. RR, ®; ६४। प° Vr! { जिद २, ८. १९, Cel § =e Rc! प° ६, ९९। 42

३९९ निसक्घम्‌ (मिषच्टः) |

धरिशरञ्च “चिदसि मनामि सोरण (यन्वाण्शं०७,९९)- “दाषावसर्धियावयम्‌ (छ सं ° ९,९२.९) णोरं walla: (Geode ९,२, ३९.४५) दति निगमा

(८) माया*। ‘are माने (श्रदा ° श्रा °)" (माद्छाससिगभ्वायः (ड ४,९ ° ६)'- इति sree मोयन्ते परिच्छिदयन्तेऽनया चदाथाः “मायाभिरिद्र मायिनम्‌ (Wo Fo ९,९,२९,७)- “Tatar कवितमख्य मायाम्‌ (छ०्सं०४,४,२९,९)- एति मिगमौ

(९०) वयनम्‌ 1 व्याख्यातं प्र्रस्यनामस (३२४४०) | गता श्रचोवदथंः, SW ऽसुवत्‌ “fast ai वयुनानि कितोनाम्‌ (@e स०९,५.,९.७,२)--इति निगमः

(९९) safer (ख्या प्रकथने (श्रदा ०)" “श्रातखोष- सगे (२,२,९ ° ६)-रत्यङः। प्रकरेण कथ्यन्तेऽमवाथाः | “wre भाषा डता रकमनिः (च्छ ° सं ° ६,२,८,५)'-इति निगमः | भाव्यं aaa

शत्येकादन्र प्रन्नानामाजि <

बर्‌. | अत्‌ सचा? | AT” Te” | छत मिति षट्‌ सत्यनामानिः १०

* निख्० ©, २९७. LR, ९९ fT We S|

(४), (४) “Xa wer” ay { ^ दवि wan” ग।

डतीयाध्यायः | १९ Ge | QRO

(९) बट्‌» (२) अत्‌। (३) सजा (४) aT (a) reat अरायो निपाताः “बष्महार अषि खयं (चछ ° सं ° ६,७,८,९)- "द्याः समिध्यते (०्सं०८,८,८,९)" "सज्रादावनप॑ा ठधि (ड ०सं०९,९,९४,९.)-“सत्धमद्धा गकिरन्यस्छावाम्‌ (ख. Wo ९,४,९ , 2) ALAM धिया नरा (खछ०्सं० ९१९) ४,९)* निगमा

(६) खतम्‌† व्याख्यातमुदकनामसु (९२ ९.४ ०) | गच्छत्यनेन सुमतिम्‌ “ऋतम्‌ शरैः, प्राप्यते तदिद्धियेःः- इति माधवः aan मिचावरुो (च्छ ° खं ° ९,९,४,२)- दति निगमः

इति षट्‌ सत्यनामानि ९०

Feary” चाकनत्‌? आश्र we), वि we" विच॑र्षणिः | fertifa® | अवच्वाकश” दित्यष्टौ पश्यतिकमाशःऽ १९

(९) fem: (२) चाकनत्‌ | (द) श्राचच्छ (४) चष्टे

* farqo QQ, R21

Fo ४,२। forme ४; ९४. ४५४. GR १९० ९०। tT go t, ६२।

(९) “fama” म. 0. 7. 2

(२) “चना” म. 0. 0. |

(९) “qt” ब. 6. 2. 5 “quq’

§ “दति पश्चतिकमषः"” |

{| a ₹, ९।

१८ गिशक्तम्‌ (निषण्टः) 1

(५) विचष्े* इति चकिङ्किद्ष्नाथानि व्याख्यातानि “चिक्य दित्यारोनि चायत्यर्थनिगमानि'- इति स्डन्दखामिना aera | कित wt Grego) aegis भतरि व्यल्ययेन "नुगतेऽननाङि- कामस (0,3 ,04)'—tfa भवति निगमेऽग्बेषणोयः

(a) wen weade afest लङि मद्डमिमसारेणा- व्यत्ययेन | “TATA श्रितिं fafag (ode y, 2,8%,8)"— इति निममः

(४) चष्टे * (५) विच केवलाद्‌ faqire आच्मनेपदप्रचम- पुरुैकवबयने संयोगारिलखेपे एवे रूपम्‌ “fled ada भिना saat (ष्छ०्सं०८,४,२४.,९)- “दते जते विश्वमिदं वि चे (खछ०सं०९,७,६,९)- दूति निगमौ

(६) बिशषं शिः (७) विश्व देणिः विपुवाद्‌ विश्वपुव शव विलेखने (ड ° ° )-एृत्यस्मात्‌ 'शृषरादेख चः (उ २,८ ७) इति अति-प्र्ययः, STS: ककारस्य WNT] | यदा ; चायतेरेव बाडलकात्‌ चअ्रनि-प्रत्ययेा urease: षभावश्च। विविधंद्रष्टा विचिः विश्वस्य द्रष्टा विश्वचर्वणिः “सकम्‌ पिपर्षि विदथे विचवणे (We do ९,२.९२ २.९) स्तामेभिर्विश्ववषंसे (च्छ सं ° ९,९,९७, द)” दति निगमौ

(८) श्रवचाकश्त्‌ “ars दोप (ग ° ्रा ०)" aga: aE शकि watt व्यत्ययेन gaa) “जनान सेना श्रवचाक रर्‌ Zur

* निद ६०, २०. ६९, RO! fate ©, २२, to, ४९

हतीयाध्यायः। LR खर | Bre

(qe Go ©,5,2 ¥,0)"—“sa drarawrawa (Wooded ,u, ९२,४)*- इति भिगभो

इत्यष्टौ पण्छतिकमाणः ९९

हिकम्‌ | सुकम्‌? | सुकम्‌ | हिकम्‌! ५) | srata® | नकिः माकिः 1 aatta 1 आ- छत fafa नबत्तराशि पदानि waagearatara® Ree

(९) दिकम्‌† (९) नुकम्‌† (२) सुकम्‌ ?। (४) श्रािकम्‌। (५) arate (६) गकिः। (७) माकिः (८) गकोम्‌ एते निपाताः “agag पतिरिकम (ख०सं० ९,२१.४ ०,४१)*-- “दमा भु कम्भुवना (2 क्षं ८,८,९ ४,९.* *)"*--“सोषधामातिष्वतेखवता- उकम्‌( ? “ay वौवि. मधमा हि कः गतम्‌ (ad

(२), (९) “'छुकम्‌ मुकम्‌ ` म, 2.7, च।

(४) May न. 0. FI

(४) “erfwa’ 0। इते ऽनन्रमेव “nate (८)»? ज, 2. FI

(९) इवाऽगन्तरम्‌ “arate” दत्य धिकम्‌ म. 7. 2 ^"माक्िम्‌'” cl

* “दूत्य निश्राशि' a |

+ “fe” farwe ९, ९1 “कम्‌” निडर ९, ९; ९४. ४, ९८. ९, ९५ “a”? निद्° १, ४। |

“gq” निद० ९, & ६०, Ra!

|| “ars डि कमः इति पद पन्धः | Car’ निद० ९,९२} ४.६४,६;७।

qarcers “fe | wa” --टति fewer) |

** पदकारस्तवच "सथन fe) wa --द्त्ये वं fee, rer तथेव साबकूनेति waa |

RR निक्तम्‌ (निधयः) |

२,८,१,५*)--“श्राकौौ GIS Creat (ode ९,९.२७ yr—“a fate लदुन्तरोा (Wode २,६,९९.,९)'”-“माकि- Murareant रिषत्‌ (छ सं० ४,८.९२ o,2)"—“aanl Bile Ux a (aodo ६,५.,२९.,४)* इति निगमा; (८) श्राङतम्‌ frome Baers पाठात्‌ सङ्गतेरयमपि निपातसमाहारङूपा नियातितः। छत-ग््दस्छ विभक्गिप्रतिरूपकलात्‌ मिपातनमित्याङ्ः निगमेऽग्बेषणोयः

दति नव सवंपदसमाख्राय ९२

cefaa” इदं ser अभ्रिनं येः? चतुर'ि- हद मानात्‌“ ब्राह्मणा aT” | cera ते पुरुहृतवयाः | जार श्रा भगम्‌ | मेषो ATR he यन्नयं;< | ag पः | Tea तदत्‌ ५९ तथे UAT? १३॥

ददमिवादोनि भाव्यकारेढेव व्याख्यातानि (free २,९ ३- ९८) NSM

rata”) गायति? | रेभति? स्ताभति”। गृ

* पदकारस्तवब “a | कम्‌ -दूत्यवावग्रडमाड)। “यह eat quae” -दइति (ऋण्सं०५, & २४, ९) निगमे yee: | { रतदष्यायव्ाद्यानाने दे बरालेनापि सिं वला कितन्बामेन aren मानानि

SRAM: १९8 Be | RRL

यंति | खखातिः०। a) waa” नदति च्छति") रि हति^। धम॑ति^९। carafe? | कृपण्यति. | पनस्यति५)। cara | वरूगूयति मन्दते | WAS | कन्दति) | Rega” | शश- ara? | रश्जञयति९२ | रज्यति^५। शंसति | स्तौति? | Aa) रौति" HAO. भन॑ति.९ पणायति परते. auf) aye: | ameter | वाजय॑ति"। पुजर्यति१५। मन्य॑ते | मदति रसति“ सवर ति | वेनति*। ae.

(©) ‘arcfa”’ a. ९. 0. F |

(८) “ड यति" न. 11 |

(९),(१०),(११).(१९) “foufa चमति | मदति | इष्यति" (xe) “शपा”? म, 0.7 7 |

(१५) “querfa’’ ज. iid. | इताःनग्धरमे वेष “que (९९) | ६९९) माश्येबेतत्‌ ai “quad” 0. 2. 5 |

(xe) «नैति (९९)--दत्यनन्तरमिदं ted ज. iid |

(९९) “ezafa” ज. iid |

(२९),(२४) अतिक्रमेशड पाठः म।

(३०) “wea” a:

(९९) “aerad” iid |

(९९) ‘afata” a!

(९४) “faret:” a. lid!

(ac) “खदति” a. 110 |

(४९) मास्येवे तत्‌ म. iid |

RRR निबह्कम्‌ ( fererae) |

aa” | जल्यतीति*” चतुखत्वारिःशदर्थतिकमाखः* N28

(९) श्रवति “we पजायाम्‌ (ego)? | “qe rasta किणः (HoH ९,९.९९.,९)- इति fara:

(x) गायति के गे शरदे Grege)) “मायन्ति त्वा मा- यजिः (छ सं ° ९,९.९९ .,९)*- दति निगमः (ड) रेभति। (४) सतेभति Sez शब्दे Go sTe), ‘aa wal ( ° श्रा °)" श्रात्मनेपदिनो व्यत्ययेन परस्मैपदम्‌ | ““रेभन्ता वै वाञ्च ऋषयश्च खगे लाकमायन्‌ (ए ° त्रा ° ६,५१.६)“, पविजमभ्येति रेभन्‌ (छ ° सं ° ७,४,७,९.),- “परि ्टाभत विशतिः (्छ०स०९,५, ०,४)”- दति निगमाः॥

(५) गृद्धयति \ मेदक्रधातः “तकया खरम्‌ (शण्सं० ६, ९,२९.,९)"*-दति निगमः

(६) णाति we? ऋादिः खादिश्च “कण्वतमो माम॑ ग्टणाति TOA (छनसं०९,४.२,४)- इति निगमः

(७) जरते? नेरक्धातुः। “पुरुणौधे जरते खगत वाम्‌ (छ ° सं ° ९,४,२ ५,७)*--दटति निगमः

(४१) “कर्पते म. iid | (४४) इवेाःननरम्‌-- “मन्त्रयते | वन्दते” इति परैऽचिके म. iid | * “caqfaware:” | निङ० ९, ८। { निड० aus 9 Go ४, ६। farge ४, २८. ९०; |

हतीयाथ्यायः १४ We | BRE

(र) कैथते* ‘Bs wena (rege) “arfeat at वानाम्‌ (Heo Fe ६,२,२८.,९)- ति fara: | ‘ea: सतमाः इयते एचेतिकर्मवात'- एति स्छन्दखामो

(९) मदति ‘we sam we (गन्य०)। “aga मा रुधतः काम्‌ श्रागन्‌ (० सं०२,४ २२,४)'*--द्ति निगमः

(९ ०) प्रच्छति ‘wes न्ोणायाम्‌' तुरारिः 1 ‘afesn (६, ९,९ ६)-रत्यादिना सम्पसारणम्‌

(९९) रिति रिद कत्थनादोा- दति Sarat तरा- fe: \ “far fait मतिभौ रिरि (खट मं ° ८,७,७,९)'*- दति निगमः श्रच भाय तु “समानद्टत्तितवप्रदणनपर लिगि पयाथ- वचनम्‌'--दति। “faut रिन्त Safe: (ख ०खं०९,२.६,४)"-- waa रिहति-घमतोत्य दैतिकमसु पाटा त्‌ः- दति सकन्दश्वामो

(९२) धमति। गतिकमेसु व्याख्यातः (२४६ ०)॥

(९ ३) शपायति (९४) ऊपष्छति (९५) पनस्सति नेरुक्र- धातवः “सर्वताता ये कृपणन्त रतम्‌ (चछ०्ं०८,२,५,२)*- cat छपणन्त र्वन्ति ' - दति भटभास्करमिख्रः | “ad पनस्यम- किंणम्‌ (ष्छ०सं०९,३,९७,५)'- दति निगमः। ‘arefacefa- कमा, स्तत्यमित्यथेः-दति सन्दसामो

* ८०९, ८।

f+ fawe ¥, 8!

{ १. ९९।

9 go % tel

|| areata त्वच (छ -ए्क Sem रासन वार्ति यष्ट्या छता। 43

२९४ निसक्तम्‌ (निघण्टः) |

(९६) पमायते*। “पण व्यवहारे gar चः-- पन (शु. ate)’ शुपुधूपविच्छिपणिपनिभ्च श्रायः (२,९.२ 5) “श्रमना afeara पनायत (we सं ° ५,९,२ ०,९)-इति निगमः!

(९७) aenafat "वल्गु पूजाधुयेयाः' कण्डादिः | “वष्गयति वन्दते पूवभाज॑म्‌ (We सं ° २,७,९७,९)--ति निगमः

(९८) मन्दते “मदि स्तुतिमादमदसखभ्रकान्तिगतिषु (ग्ड °)" श्राकानेपदौ “प वा महे मरन्द्मानायान्धसः (द ° घं ०८,९,९, ` ९)'*--दूति निगमः

(९८) भन्दते ‘afe कल्याणे सुखे श्रात्मनेपदौ | “परप्रियोा भन्दते धाम॑भिः कविः | (० सं० ,८,९ ०,४)- दूति निगमः

(२०) arefal “दि dare’ चृरादिः | “बडखमन्यज्ापि सञ्ज्नाच्छन्दसाः (उ २,२९)'- इति लुक्‌ “हषाच्छन्दुभवति दयता wat (ष्ट ° सं ०९,४,९ ९,४)”- इति निगमः

(९९) कदयते| “कद श्रपवारणे' gfe सञ्ज्नापुवेका विधिरनित्यः (प० ° < a) —sft ठद्यभावः। श“्रदन्तोद्रटयः"- दति भटरभाखरमिश्रः

(२९) शश्रमानः7 "श्मानः शशमानः (निरू ६,८)*- इति

* निङ० ९, Vi. ९, ९९ T २,१४।

Jo ९; ९९६

$ पर ११ ९९।

| “शब्दाम्‌?” fargo €, | qe ut) नि१०९,८।

इतीयाध्यायः | LS We | २९५

wa “शंसु स्त॒तावित्यस्छ शं्रज्ित्यवगम्यते"- इति स्वन्दखामौ | भखेरूटि एषोदरादिवाप्रुपसिद्धिः यदा ; great (भ ° ye) ^ताख्छोख्यवयोवचनश्रक्रिषु चानश्‌ (३,२,९२९)'। “at वौ यज्ञैः शश्रमानेाह दाति (छण्सं०२,२,२९,२)'- ति निगमः

(pa) weafa (२४) जरयति* रर रगे (ग्र), “ज्‌ वयोहानौ (दि ०प°)* हेतुमता णिच्‌

(२५) शंसति ‘sig ait Grouse) “मा facaty शंसत (च्छ०सं ५,९,९ ०,९)- र्ति निगमः

(९६) स्तौति धु wat ्रदादिः ‘var दद्धिलैकिसि (o,a,ce) “शदमित्‌ Bat gu सचासुतः (?)”—<fa निगमः 7

(९७) योतिं (२८) ties (२९) atfallie‘a निञ्रणेः, we’, “न्‌ Wat श्रदादयः। “qagtaramerafara : (०्सं० २,८,८,९)- दति निगमः “qacfa प्र WAH: (्छ०सं०९,५,२६,९)'--इति निगमः

(३ ०) भनति नैरुकधातुः।

* रति, HTH’ qo ४, १. निच० ४, ९८. १०, a |

नि९०-- वे" ९, २९. “aaa ४, RR. Maw’ ९, २५. “खभेय्यम्‌' UL, REI

} faqo—‘qaaa’ €, ४९. ‘Garay’ ६२, ४४।

$ निद शराद्वत्‌'५,९९।

I] To ९, ९९ , नि९० ९, ४. UR, we |

१३१ निरक्तम्‌ (निघः)

(३९) पणायति (ae) wai पर व्यवहारे gat 4 Greate) गुपूधूप (₹,९,२ ८)-ए्त्यादिना श्रायः ; कान्द खलात्‌ धाय-परत्यये fiafead* पणते इति रूपम्‌ “दे ालयत्‌ सविता सुपाशिः (ख सं २,९२.९ २,९)”- इति निममः। “पाणिः पणायते: पूजाकर्मणः (२०९ ६)" दति निरुक्म्‌

(ae) aafat ‘aq समवाये पर )'। CMe: प्रसुषः साकमौरते (छ ° सं ° ७,२,९२,२)*। HET पतेर शखंनिकमणएः | “fa ये चृतन्छृता सपन्त (छ ° सं ° ९,५,९९..४)-- इति निगमौ

(३४) पणवाः प्ञ्चतिर्गेरुकधा तः we aft 'दखन्ताख (९, ९,९ ° )*-दत्यज दलग्रणस्य जातिवाचकत्वात्‌ “श्रनिदिताम्‌ (६, ४,२४)*-इति म-लापः गुणाभावश्च सनन्ताक्ेटि (३,४.७), सिपि (३,१,३४), श्राङागमे (२,४,८ ४), “इतश्च लेपः (३,४, ८९)" “atat ad प्रपञ्चो (क०सं०२,९,९,२).- रत्य “पला, मदयनि,- इत्य बैतिकर्मसु पाठात्‌ एश्चतिः खन्ययाऽपि'- दूति सखन्दसखराभो

(gu) मदयति “मह पुजाय्याम्‌ चरादिरदनः। “aig मेषं Heat खविंदम्‌ (Bese ९,४,९९.९)- इति निगमः

(ae) वाजयति वजेषिंच्‌। “व्राजयामः शतक्रत (चछ सं ° ९९.८०४ )*- दूति निगमः

* तचषेरम्‌-कान्दमत्वात्‌ (खभयषद्ान्यपि'- दति (५, ४, ९० ato) खं - चातुकत्वे ‘yaa weg at (९, ९, ए९)- दति faa: |

पर ४।

शतीयाध्यायः | ९४ Ge | RRS

(a9) पुजयति “ay पूजायाम्‌ चुरादिः |

(qc) मन्यति “मन क्नानेः दित्रादिः इमा at भृमयो मन्यमानाः (ख सं ° २,४,८,९)- एति निगमः

(ac) मदति* "मदो दषङ्षण्योः (दि प)" | “चमन्तो यामिमेरेम (चछ ° ९,९.२०. द)“ ददरः गोभिमेद ता वसौ अरां वम्‌ (ऋ ° सं ०९,४,८,९)"-इति निगमौ “मदति रसतोव्य- संति-कम॑सु पाठटात्‌"- इति खन्दसखामि-भायम्‌॥ `

(ge) रसति ‘cama (rege) )

(४९) खरति! “खु शब्दोपतापयोः (च ° °) “turf, aura wae. (छ ° सं ° ९,५.९.४)'-“कषिखर रति यासु नामं ते (छ ०सं०४,२.२४.,३)“-एति निगमौ ““सखरेणद्धिम्‌” -दत्यज ‘aria वेनतौत्यख तिकभसु पाठटात्‌ः-टति, “खछषिखवर म्‌” दत्य “खरतिरच्चैतिकमाः- दति सकन्दखामो॥

(ge) वेनति? (४ द) मन्यते Sema “श्रनवैाण gaa मद्रजि्कम्‌ (णसं २,५.,९२.९)* इति निगमः 'मन्रयतिरण्ं fant स्तव्यवाचकम्‌ः- इति सकन्दखामो

(४ ४) जल्पति “जल्य व्यक्रा्यां वाचि ग्ध०्पर)'

दति चतुञ्चत्ारि शखेतिकमाणः ९४ ti

मै निङ० €, UI

t fargo ur, ९५. ‘wa’ १९, ६८। { प° २,९५।

$ प° ९, ९।

Rac निखष्छम्‌ (fererae:) |

faa: ) विग्रः | war: | Ne | वे नः | वेधाः | ee) कभु: नवेंदाः९ | af | aaa) | waren’? 1 विधाता^४। विषः | मनशित्‌५। faufaq’ faqara: Sra fera: उशिजः कीस्तासः^")। श्रद्खातयः९। मतयः(९९ aga: | area’ इति चतुर्विं शतिर्मेधाविनामा- fa* १५॥

(९) विप्रः शु वप वौजसन्ताने ° °)" ‘faq चेपे-- ति लोरखामो “"छजेग््रा्वञ्जविप्र (उ ०१,२ ७)- इत्यादिनां wera wt गुणाभावश्च निपत्यते उप्यतेऽस्मिन्नतिप्रयेन मेधा किपत्यनया पापं ati gar; "विप'-दति सङ्गगमनामसु वयासयातम्‌ (९९४९०), सास्यासौति रो मवर्थोयः; एषोदरारितात्‌ जभ्वाभावः। वाद्यो हि मेधा यदा; भ्रा पूरणे (wate ge)’ वि-पुः। “श्रातोऽनुपसर्भं (२,९,द)*- दति कः। “श्रातेालोप दयि

(९) “dw? ज. ९. 2, FI (९४) माख्येतत्‌ म. ©. 2. ए। (९०) “चिषन्युः” iid. a | (१८) इतेाऽनन्मरम्‌ “Alaa” इत्यधिकम्‌ a. iid | (२९) “मनुष्याः” (२४) ‘“Surfaa:’ अ. ©. D. FI * “ef मेधाविनाम्‌" a fae ९०; १९

SAAT: | ९५ We «BRE

(६,४,६४)'। विशेषेण ovat विद्याथिनामपेच्ाः | “crate fan a धियः (ख ° सं ०९.९,२ ६,२)'- दति निगमः

(२) विग्रः विपृवात्‌ ware: श्रन्येव्वपि grat (३,९,९० a) —efa ड; fafad गखलात्यथान्‌। “परेहि वियमख्‌ तम्‌ (Wego ९,९०७,४ "रति निगमः

(द) ग्य्छः* “धु च्रभिकाङ्कायाम्‌ (दिप) 1 “चिरुषि- रूदिट्िशरगद्भ्यः कित्‌ ( ? 1 )*- इति स-प्रल्ययः। श्रभिकाङ्खयते स्वैः यद्वा, गणातेः Gawler बाहलकात्‌ सक्‌-प्रत्ययो दसत तुगागमञख्च | स्त्यालोकस्य, स्तोता वा देवानाम्‌ “ze सीरा सवसो बिवो मदे, (च सं ०,७९१.५)» “गमो सम्यो टक पतिभ्यक्च (य्वा ०सं०९६,२ ४) दरति निगमौ

(४) घोरः दधातेः सुखधोग्टधिभ्यः क्रन्‌ (उ २,२२)- दति कन्‌ mee: ; ‘carer (६ ,४,६ ६)” द्तोलम्‌ we श्रुतम्थेम्‌, ददाति वा विद्याः शिषयेभ्यः। यद्वा ; पौः प्रज्ञा कमे वा; रो मवर्धायः “धिवमोरयतिः- ति चौरखामौ तच where उपपदे ‘aT (२,२,९)' “समाघौरः पाकमचागिवेभ (we सं०२,२.,९८.९)'- दति निगमः॥

(a) वेनः श्रजतेः “धाष्वस्यज्यतिग्या नः (उ ° २,६)*- द्रति

म-प्रत्ययः ; वो-भावः गच्छति सत्कारं लोके, श्रवगश्छल्यथान्‌, * मिद €, “ग्टधिपश्छारंकोच (oo ३, ९९) दूति कोमदी

faqe R, ९२. 8, Leo. QR, BRI § qo ९७.४, ४। निद्० ९, ९.९०, २८।

६९० निश्क्तम्‌ (निघण्टः) |

अरवगच्छत्य समादर्थसंश्रयान्‌, seat विद्यायिनः, ferent ord वा यदा ; वेगतेः कान्तिकमंणा गतिकर्मणि वा्तिकमेणा वा पसि शव्न्ना्यां चः (₹,२,९१८)' “गिरिं मेना अधिरोह तेजया (छ ०ख०९,४,२९,२)- रति निगमः

(६) वेधाः* दधातेत्रिपवेत्‌ “विधाञो वेध (उ०४,९९९) -दत्यसुम देधादेश्च | विदधाति काव्यादि “मोष॑था ag कपनेव वेधसः (edo ४,३२.९ १५.९)-सामो वेधा Ga प्रजातः (च्छ ०सं° ९.५, ,५)”- “श्रा इच्छया विश्यति वि चेवेधाः (we सं ° ९,४,२ ६.२) दति निगमा:

(७) कण्ठः “कण ae (ष * °)", "कश निमोलने (च०प ०)" वा शश्र्ुप्रषिलरिकण्खिटिपिगिग्वः क्त्‌ (उ ° ९,९.४८) कणति स्ताजलंक्षणं we करोति, कष्यते स्तयते वा, निमौलयतिं परान्‌ वा खतेजसा “कण्वा रमि प्र मायत (क०्सं०९,३,९२,९)"

कण्वतमो नाम ग्टणातिं नणाम्‌ (टन्सं०९,४,२,४)'- दति निगमो

(८) wat) “भुक्ता इत्यध area (२०२४०) ) ""खमुच्छंसुभिरभि ठैः स्याम्‌ (सं ५,४,९५,९)--दति निगमः

(९) waar.) “एषां wa नवेदा तानाम्‌ (ट०्स०२, २,२६,२)--एत्य् नवेदेति वेत्तोल्यस्िन्नये andi कुत

® faqo Yo, &। tqev, ९४ निङ० ९९, ९४।

BRATMA ९४ खर | Ror

waa? faaraaty; वैयाकरणा ‘aererqradet (६, २, ५)" इति निपातयन्ति-दति खन्दसामो तज दिगञ्‌- पृवाद्‌ fae: quragia एकष्य मनोखापोऽन्यस् प्रकुतिभावख निपात्यत हति भावः। “fafa श्रा भवतं नवेदघ्रा (छ ०खं०९,३, ४,९)*--टति निगमः

(९०) कविः कविः क्राग्तदक्ेनेा भवति कवतेवे (free ९२,९ 2)"- इति भ्ये ‘maa: gaat गतिकमण इति ङूपम्‌' -इति खन्दसखामो | mrad: कवतेञ्च इन्‌ स्वेधातुभ्ः (उ ° ४, 00g) एतन्‌ प्रव्ययः करामते्मकारस्य Ta रेफलेपञ्च बाङखकात्‌ कराम मस्ासतौति मवर्थो यष्ड qa कविः करान्तदश्नः श्रतो- तानागतविप्रङटविषं UAT HT यद्य RATNER: | “कवौ a मिजावरुणा (mode ९,९,४,३)'- ति निगमः

(९९) मनौ षिषठः† “मनु च्रवबोधने (दि ° श्रा °)" | Egat मोषम्‌ (उ ४,२ ६)" - दति areata | मनोषा प्र्ञाऽस्यास्ति नरो श्चारिलात्‌ इनिः यदा ; मनस Tat ofa: प्रशा वा मनोषा एवोदरादिलाद्रुपसिद्धिः पूरैवरोषन्‌ “gaye मनीषिणः (we सं° ९,९२४.५) इति निगमः | |

(९२) Hata | मन्यतेष्यं द्‌, दधातेसखुच्‌ मानस श्ञागस्य विधातयिता, एषोदरारिः (६,३,९० ८) | “मन्धातासि विणोदा WAT at (ख सं ७,५,२०,९)- दति निगमः

* fawe ६९२, RI

Tt faqe ९५.. €, tel 44

Ree निर्व्तम्‌ (निषण्टः) |

(९) विधाता* विपुवात्‌ दधातेखच्‌। वेधः -र्दक्दथः 5 भिगमोऽन्वेषणोयः

(९४) विषः† “विप रेपे (७० °)" दगु पधखच्णः कः (र्‌, ९,९.२५) | विप्रवरथ॑ः। “were atur विपो (weds ६, ४,४२.९) इति निगमः

(९५) ममित ममः-चर्दापपदात्‌ “चितौ सञ्त्नाने (श ° ° ) इत्यस्मा राणादिकः किप मनसा चेतयते निगमेऽश्वेवणोयः

(९६) विपञ्चित्‌ विपो areqaad तत्पुरुषे शति बङणम्‌ (६,३,९४)"-इत्यखक्‌ "विप्छंखेतयते'- दति कौरस्वामो एषो- दरादिलात पश्यतेरूपम्‌। “wean विपश्चिते पमस्यवे (च सं ° १,७,९.,९),- “दग्र ' पृच्छा विपथितम्‌ (च्छ सं ° ९,९,७,४)--` दूति निगमौ

(९.७) विपन्यवः। विपनेः ‘aay fate (So २,४८)*- दत्यच प्राकप्रत्ययनिरदेशस्याधिकविध्य्थलात्‌ क्यच्‌ प्रत्ययः यदा; विविधं पननं wafer. शग्गय्वादयश्च (ॐ ° ९, &)—xfa कुप्रत्ययः | “विपन्यवे विप्रासो वाज॑सातये (छ ०सं० ६,६,९०.,६)- ति निगमः

(९८) श्राकेनिपः | श्राङ-ज्ब्दे, A-wee, नि-शब्दे चोपपदे चि- पवात्‌ पततेः “WMG दृ ते (२,९२.९ ९)'- इति डः ^तत्पु- wa शति बलम्‌ (६,९,९४)* के श्रात्मनि पतन pea

* पञ ४,४। farms ६०; ९९. ६६, ARI पर x,

दतीयाध्धायः। १५ Wo | RGR

ma पतन्तशत्यथैः। “ait aur केनियामाभिने aa (wedge ७,८,९ ,४)"- इति निगमः

(९९) sfam* | ‘qu कान्तो (श्दा०्प०)"। ‘aa: किच (उ ° २,६८)*- एति इजि-पत्ययः यदहिञ्या (६,९,९ 4 )"-श्त्या- दिना सम्प्रसारणम्‌ कामयते शस्ताण्छभ्यसितुं areng ari “mari arf (च्छ ०एं०९,९,२४,९)५- दति निगमः

(२ ०) area: | Rea: पथाथचि(३,९,२९ २४) चनि वा। कोेयन्ति प्रब्रस्तानथान्‌ “abana wide: (० सं०२,९, ९२,२)- दति निगमः

(२९) श्रद्धातयः। श्रद्धेति सत्यनाम। श्रततेरतयः। स्यं प्रा्नोति; त्यया बद्यथाः, सत्यं जानाति वा “adgrrafer: (०सं०८,३,२ 8,0)" इति निगमः

(२९) मतयः मन्यतेः किन श्ञायगोऽस्रादथाः यद्रा, मनिरस्यास्ति मवर्थो यछ लक्‌ “waters मतिभिः भ्रव््ठम्‌ (च्छ ° सं ° ४,६,९ २,२)*-“त्वामिद्र मतिभिः सतम्‌ ( ? )- इति निगमे

(२३) agar ‘qeatagerze: ( ? | )"-दति मने- सकि नकारस्य g-arar निपात्यते | “तुथोऽसि विश्वध दाः (ae ate ° ५,३९)*' “विभज्ये ‘ag वे दयः (Weare ४,३,४,९ ५)"

परर)

निद a, xe!

केमुदोपाठल--लिषण्डमूषयूवप्रोणाः (०२,१९)-दति। #

88 भियक्तम्‌ (निषर्टः) |

दति शतिः-दव्युवटः। मतं wet तुया मनुवयैः तेन मनतुथाः सन्तः एषादरादिषेन Agar: | निगमे्वेषणौयः ` (२४) वाधतः* वेः “ंशन्तृन्पदेत्‌ (उ ° e ce) इति wae, उपधाटद्धिः, हकारस्य घकार निपात्यते निवहति ग्न्था- धाम्‌ “fast wall तरणिले॑ वाघतः (च्छ खं ° ९१७,२ ०.४) ति fara: | दरति शतुविशतिर्भधाविनदति मेधाविनामानि ॥९५॥

रेभः जरिता कारः नद्‌;* eT” कीरिः गौः TIO, नादः ae” qe’ रुद्रः" छपण्यु""रिति चयेादश aire नामानि! १६॥

(९) रेभः रेभतिरंतिका (२९९४०)। was सौति मिगमेऽन्वषणोयः।

(२) जरिता जरतेरष्टनिकमणः (gaege) “Career अरितारः (छ ° सं ° ९,९,२,२)- इति निगमः

(३) कारूः? | करोतेः 'क्ृवापाजि (उ ° ९,९)-र्यण art “fags तथ्य कारवः (Gedo ९,९,२ 0,8)" दति निममः

# qo ea) Fite ९१; te

(४) “तामु” म. 0. D. FI

(९१) “Gy म. 0. DF

+ “इति खोतृलाम्‌” ai इह सन्ति पाठटयतिक्रमाः। { “arta wfa सत्वन्न (ऋण do ९, RR, 8) aftr Ree: fawe २, 8% ९, © ८, ९९२।

adtarara: | Be | Rae

(४) wee नदति स्ठतिकभौ (२३९४०) wer “भरस्य भा qua काम श्राग॑न्‌ (खड ०सं°९,४,२ २,४)५ इति भिगमः (५) eng. “वम एम श्रवेक्व्ये (ग ०प०)'। ‘arate: (उ ° ९,२)*-इति भाषलकादुणए। सोज्रकमेणि “तामु इति केचित्‌ पठन्ति “तमु काङ्घायाम्‌ (दि ०प०)"। पुेवद्‌ बाङल- कादुण्‌ काङ्कति स्तेतिम्‌ उभयोरेव निगमेोऽनधेषशौथः

(६) कौरिः। केने रे wee Grog!) 1 कायः कोः ( et) दूति रश्-प्रत्ययः श्राकारलापः . श्लोजखच्ण शन्दरमारथर्यति | रन्‌ सर्वधातुभ्यः (उ ४,९९४)' “ater मना atria तम्‌ (ख०रु०९,२,६२४,२)'- इति निगमः

(७) Sri) व्याख्यातं एयिवौनामसख (६ °) गोयन्ते खयन्ते- sta .रेवताः “ये अश्वानां वां Tafa (ख ° चं ६,७, cee) ete fet “ata: स्ताचपतिः"--रति. न्द्‌- खामौ

(a) afd ‘a प्रेरणे (तु ०प ०)" खडः करिः (उ ४.९४)" दति सुवतेः किर्भवति sade श्रयति Gray “सदा प्चन्ति खरयः (क ०स०९,२,७.५)''- दति निगमः

(<) are नदतेर्घम्‌। भवत्यस्मात्‌ aie) मिगसेऽन्वेषणोयः||॥

> पर 8,8! निद० ५, २।

"कीरेः कत Gas | UTAH खचट्ः (उ०४,६९४) - ईति -प्रत्यये शखलेापे धावे,रन्यलेपग्ड,म्दसः "- इति साय.

{ पर ६, tl

§ faae ९९. ₹२।

“नादे परि पातु ते मभः (We Yo ©, ¢, ९, २) एति KET |

Red निकम्‌ (गिघयटः)

(९०) ढन्दः*। न्दतिर्वतिकमा (३९४४०) | ्रसुन्‌ ‘eq श्राच्छादने (चु ° प°)" “करेख)"--त्थसुन्‌ areata ara: | निगभेऽन्बेषणोयः

(९९) wal स्ाभतिरथंतिकमा (३२९६२४०) faa निगमेऽन्डेषणोयः ,

(९२९) रद्रः॥ रतेः किप्‌ , रत्‌ we; मलवर्थो यारः सोच छसणजनब्दवानित्ययेः “क्राणा exfuagfir पराहतः (woe ९,४,९ ,२)*- इति निगमः

(९२) रपण:

इति चयोदच्र स्तादनामानि ९६

यत्नः" वेनः अङ्खरः२। HO | विदः” | नायः | स्वनं. | हाच | इष्टिः | देवताता मखः. | विष्णुः? | wee | प्रजापतिः | घम्म इति पथ्चद्‌श यत्ननामानि १७॥

* faqe ©, RR I

कोमुदीौमते gq Pees भवति; तथाचो दिखनम्‌-न्दरारेखच कः | ४, ९९९ -टति।

{ “सुपः मिद ६०१९

$ “अभ्य मूषन सण (Wo Yo 2, २, Re, श)" ति Req }

|| प० ६, ४, जिद्० ९०, ४.८. ११, १४।

(९) “ard” ज. ©. 7 2 |

VT “दति awa” www सकि पाठयतिक्रमाः।

SAAT: | १७ Be | 2९७

(९) aan? ‘wend यजतिकर्मेति Hew: (९,९९)*- varie भाखखकारेण, सकन्दस्वामिग। यज्नश्ब्दा बडधा युत्पा- दितः यजेः 'यजयाचयतविच्छप्रच्छरचा नडः (३, ३,८ °) | यज- नम्‌। LAST देवताः | way एषादरादित्वेन रुपसिद्धिः | “aw- Uw a wea (odo ३,८२९.४) ईति निगमः tt

(९) Gat) व्याख्यातं मेधाविमामसु (2४ ०४०) गच्छत्यनेन खगम्‌, प्रक्षिप्यते रेवतेदेश्ेन वाशिन्‌ wa, तेना देवताः काम्यन्ते वा निगमेन्वेषणोयः tt

(द) matt ध्यरतेव॑धकमणः “पसि सञ्न्नायां घः (8,3, QU) मञ्‌-पवेः इरा fear, तदभावे यच अ्रतणएव ष्टाः. खरन्ति-“त्रोषध्यः पशवो ger सि्यश्चः पक्षिणस्तथा ana निधनं प्रातताः प्रा्रुवन्धचछ्ितां गतिम्‌'-दति तस्मादुपपन्नं यज्ञ fear खजित्धामेतद्यन्नोयवचनादहिसा प्रतोयते अन्यच विस्षरेणो- पपादितः श्रथ वा qaqa awaife: श्रविद्यमानेाऽध्वरा यस्य साऽष्वरः रशोभिरहिसितः। * * * "“राजन्तमध्वराण्ाम्‌ (Wo खं ०९.९२, 8)? इति मिगमः

(४) मेघः श्याख्यातं धनमामसु (ey ove) गच्छ म्यच रेवता शविग्टहोतु, दलिणाथे वा सदस्यात्‌, हिनस्नेन पापं at) ‘aul यज्ञ द्रव्याणष्टतसामथ्यादूविषख सारण्तात्‌'- इति माधवः |

पर tu

च्छ farwe ९२, ८. ९, ६९. १०, १९ “mpage” faqs ६, ८। $ Go १४

Rew fareenyy (free) `

“मेधं gem wT (ख सं ° ९,९६.२)" मेधेषु प्रथमं Saat: (छ ° सं ०९,४५,२ ५. ३)'"- इति निगमौ

(५) -विदयः* “विद्‌ att (्रदा०प०)', "विद्‌ fear (eo °); ‘fage लाभे (तु ° °)”, ‘faq सत्तायाम्‌ (दि०श्रा०)। “ङदिविदिर्यां छित्‌ (उ ° ३,९९९)--एति अ्रथ-प्रत्ययः श्चायते fe uw:, wid fe <cfaurfars, विचायते fe विद्धिः, भावय- त्यनेन फलम्‌। “अधा fot’ िदधमावराथः (ख ° सं ८,२.९५, ९) इति निगमः

(a) ame! नयः ब्रयादिः ‘eee (२,९.९९ ४)" मयति Sai TAIT, नोयतेऽन्नमनुष्टानेन वा निगमेऽन्ेषणोयः

(७) wave “धुञ्‌ श्रभिषवे (खा ° °) "सुयुरढन्यो युच्‌ (ख ° ₹,७ °) | शमि परयतेऽसिन्‌ स्तोमः | “gu नः सवना गहि (ख सं ° ९,९,७,२)*- दति निगमः

(८) हाजा व्याख्यातं वाङ्नामसु (cage) | दौयतेऽख्िन्‌. इविः। “हजाविदः स्तोमवष्टासे अकः; (चछ ०सं०७,६.२८,४)*- ति निगमः

(९) ef: यजेरिषेग fat यजतेयश्नवद्ंः, इष्यते fee | tfameat दवियन्ने आद्यदान्तः, यन्मा चे नेादान्तः-इति माधवः . “यथातखश्पसोषटयं (चछ० स० ९,२,९०.९)- दति निगमः

* qo ४,९। farwe ६,९०.२, १९. ¢ 0.5, ९९. ९, UI + निक्० ४, Ru! T Yo ९, १९।

SRATATA: YO Be | Ree.

(९०) gaatat* 1 “दिवु mister (feeqe)) hafta wary देवताः। देव एव देवता ‘wazarerfas (४,४,९ 2) सप्तम्या ्राकारः (७,९,द९) “जिरदेवताता faearea’ धिया (छ ०खं०९,द,४.५)'- “श्रा देवताता इविषा विवासति (we सं ° ९,४,२ ,९)“- इति निगमौ

(९९) wet) (मह पूजायाम्‌ ०्प०)'। ae ay ख-प्रत्ययो Vary महन्धच्र देवताः | यद्वा ; "मख गतौ घः वेनवदथैः | “मखः खदरंति (ऋ सं ° ९,९,९ , द)“ विवक्रि वद्धिः que A म॒खः (छ ° सं ° ७,६.९ ०,९)- इति निगमौ

(९२) विष्णुः “विष व्याप (ज ° ०)" ‘fad: fare (३० इ, ७)"- इति मु-प्रत्ययः विशेषेष्णप्नाति खम्‌ “जरसि ४तमानखा wet विष्णवे तस्यास्ते ( ? )- दति निगमः 7

(Xe) इन्दुः “wat wet (Kege) “उन्दे रिथादेः (उ ° ९,९ २)“-र्वयुप्रत्ययः | क्लिद्यते खयतेऽसिन्‌ सामः निगमेा- $न्बेषणोयः |

(९४) प्रजापतिः। प्रजाश्ब्दः पतिश्नब्दख श्रपत्यनामसु (९७५ ve) faqarag (२९९४०) व्याख्याता प्रजापतिद्श्चादि- हेतुत्वात्‌ | निगमेऽग्डेषणोयः

* मिङ० ९२, ४४। ¶† fawe ३. २९। T qo ४,२.५४, | fame ९९२. १८। $ १, VI || Tou, ot निङ्० Qo, ४९। 45

६५० निबक्तम्‌ (fereaz:) |

(९५) wa? "चु सरणरोध्योः (ग ° °)" ब्न-प्रत्ययः | evafe सामः, रोपन्तेऽजाग्मय इति वा। “wide frtfaw arg (चछ सं ८,२,९६,९)"-- “सत्यैः कथैः पिद्टमिधमंणा ` (० सं ° ७,६९८.४) दति निगमे

इति पञ्चदश यन्ननामानि॥ ९७

भारताः. | कुरवः? वाघतः | टक्कब॑िंषः८” |

२५) +, (८5) qaqa” येतख॒चः५। THO स॒बाधः. Vara” इत्यष्टा- इत्विङनामानि १८॥

(९) भारताः “ज्‌ भरणे ° ०)” “शम्टदृशियजिपरव- श्यमितमिनमिङमिभ्याऽतच्‌ (उ ३,९ €) | ‘agate नम्‌, सन्भरतोति स्वन्दस्वामो विभक्तेवीतच्‌। “ण्यन्ते दक्षिणाभिः “mafaut भार॑ता (wed ° ३,९,२ २,२)*-टति निगमः

(a) grat शु विक्ेपणे (तु ° °)" "छग्रोरुख (उ ९,२४)* दति कु-प्रत्ययः विक्चिपत्यदहानि कमाणि यद्वा ; करोतेबाछ्- खकादुतल्म्‌ | कुवन्ति कमणि निगमेऽन्वेषणौयः

% a १,

(x) “aca” का रिङ्तेव ote (९) “aqras | मरङ्तःः- इति a “दव्युलिलाम्‌'' a

{ fate ९, ९९)

दतीयाध्थायः। YS Bo | Rat,

(द) वाघतः* व्थास्यातं मेधाविनामस्‌(२४ ४९०) aati eat पि “डप ब्रह्माणि वाघतः (च्छ ° सं ° ९,९,१,२)'- रति निममः॥

(४) amafeq: ‘ast aia (र०प °)" श्रच ङेदना्यैः निष्ठा; ‘alfa निष्ठायाम्‌ (७,२,९४)*--दतोट्‌. प्रतिषेधः बशिः-णब्दो व्याख्यातो awarag (९९३९०) am ate: “नासत्यो ama fea: (@odot,e,u,8)"—sfa भिगमः

(५) यतसुचः "यसु उपरमे पर) निष्टा; गतौ Qgeqe) | “खवः कः-चिक्‌ (Go ९,५७-५८)'- इति चिक्‌ प्रत्ययः, TAT RATT PSS TAT उद्यताः SAT शुङ्णा्चा यैः मिगमोऽन्डेषणोयः

(a) मरतः† | व्याख्यातं fecermag (९५४ ०)। “व्ररदिश्राय गायत॒ मरतः (edo ६,६,९२,९)*-“आर्च॑ल्च॑ भरतः afalaret (ऋ ०सं०९,४,९४,५)- दति निगमौ

(७) सबाधः "बाट लोडने Grose)’, किप्‌ बाधा ae वर्तते इति सबाधः राक्तोघ्रमन््ोषारणं रल्ताबाधनात्‌ “a BATT GAT (छ ° सं ° ३,९.२९ ८,९)- इति निगमः

(र) देवयवः देव-श्ब्दोपपदात्‌ यातेः “ग्टगय्वादयञ्च (उ ° ९,३ ६)"- इति कु-प्रत्ययान्ा निपात्यते देवान्‌ यान्ति मनसा इविःप्रदानसमये निगमेोऽग्धेषणौयः

दत्यषटाटक्िङिनामानि ९८॥

* go १५। Go ९, ९। { रेवया” faq ६९, ५।

BR निरक्तम्‌ (निघण्टः) |

Tae | यामिः? | THR दद्धि” af” | afte मिमिंददि | famfe® | रिरि दहि रिरीहि^”। पीप॑रत्‌^५। यन्तारः य॒न्धि४। इषुध्यति | मदेमहि५। मनामहे | area इति सत्तदश याश्वाकमोाणः* १९

(९) दमे गतौ दिवादिः "बलं ache (३,४, ©a)—xfa शपो लक्‌। टता वा सासि Mae (ode ९, ९,९ २,१५)--एति निगमः |

(९) यामि श्या orem श्रदारिः। “तत्व यामि ager वन्दमानः (षड ° सं ° ९,२.९५,९)*- दूति निगमः

(द) मन्महे{ “मनु ्रवनेाधने' तनादिरात्मनेपदो | लापञा- स्यान्यतरस्याम्बोः (६,४,९० 9)*- इति उ-प्रत्ययस्य लेपः “ad | हि ते श्रमन्महि (खछ०सं०९,२,२९.६)'- दति निगमः शमह, यामि, मन्महे, इति याच्‌जाकमेसु पाठात्‌-एति सकन्दसखामौ

(४) ८द्‌ गधि” ग. 0. 2. (९) इतेानन्तरमिरेव “Fertig (१०) (0) wma चेतत्‌ “feftfy” इूत्यमकरम्‌ | (९९) “afw? ग. ©. pF! * “ofa याजा कमारः “म “दति cere याज्ञारमाकः- इति च। लज तजर “fainfg”’, ^रिरिङ्ि' इ्ति। + fawe २,६। { “aaa”? fee ९, UI

दतोधाध्थायः | Le Wo | Bus

(४) दद्धि “दद दाने' भ्वादिः | व्यत्ययेन शपः चुः 'इश्चशग्या हेधिः (६,४,९ ° 0) | भायं द्रष्टव्यम्‌

(५) afta* क्तं war खादिः। पूर्ववत्‌ श्रः ‘Bers इसि (८,४,९ द)

(६) ofgt शरु पाखनपुरणयोः' safe: arise व्यत्ययेन शप्‌, ‘ase छन्दसि (१,४,७ ३)'- इति लुक्‌ ANIM न्दसि (४,४.९० ₹)'-टति धि-भावः। “afta पृद्धिंप्र यसि (छन सं०९,२.२ ५.४)“ “रायस्युद्धिं ayrarfa (weds ९,९,९ ०.२) इति निगमे “aay भव यजमानसख चोदिता (ऋ ° सं ° ९,४.२९ °, द)”--दत्यज, “afta पद्ध (खड ०सं०९,द, gus) इत्यच श्रग्धिपृद्धति याच्‌जाकमेख पाठात्‌ अकि ष्णात याख्जाकमाणौ'-दति wares उक्रम्‌

(७) fafaafe ‘fare सेचने ग्०्प०)* ‘awe ढन्दसि (२,४,७६)'- दति श्यः छः, छान्दसत्वात्‌ TATITATA

(ख) faatfel माडः माने" जुहात्यारिः व्यत्ययेन हिः "सजामित्‌ (७,४,७५)' “ई wart: (६,४.९९ द)' “यत्‌ सीं वरिष्ठे इतो षिमिन्वन्‌ (च्छ० सं ३,८.८.९)*- रत्यज ‘faafe इति याचजाक्मेसु पद्यते, तस्येदं रूपम्‌; विविधं याचन्‌" -इति हरदत्त-भाव्ये दृष्टम्‌

“शेकुः, “wag: ' fate ५, २४. ६२, २२. Ve | faqo 8, R | { face “qfadta” €, १९. “fauta’ &, XX Safadta’ = २९

६५8 fara, (निचयः) |

(८) feftafe “रिह ae तीदादिकः* पुवैवत्‌ च, ढलेपाभावख

(९०) रिरौहि। ‘Ve ग्री" व्यत्यये परसीपदं, डा शः “प्रजावतो feat गोष्टे रिरोहि (ष्छ०सं०८,८,२७,३) दति निगमः “सङ्गायेव्ययेमवेाचर्‌” भटभारकरमिश्रः

(९९) Geet एणातेणिषि, खुडि, उपधादखत्वे, दिले, सन्वद्भावादिवे, 'दोचालघोः (७,४,८ ४), “way (७,४,८ ९)" ‘ase छन्दस्यमाङम्योगेऽपि (६,४,७५)"-द््यडभावः

(९९) यन्तारः यमु उपरमे °)" wey अख “द दन्यः Safa यन्ता (छ सं ९,४,९९.,४)'* दूति निगमः

(९३) यन्धि "यमु उपरमे (श ° °)” gaat लक्‌, हेः वा छन्दसि (द,४,८८)'- इति हेरपिच्वे, “श्रस्तिख (६,४, ९० a) —afa धोभावे मकारलापाभावख्च “खर पा यन्धि Hay (ऋ सं ° ६,४५३.२) दति निगमः॥

(९४)। इषुध्यति षु चरणः कण्डादिः ^वि्धाराय इबुष्यति (० ४,२.,४.९)--दत्यच (द वध्यतियाचजाक्मणः"-इत्यवरः

(९५) gale? “मदौ aha: खरितेत्‌, fee

(९६) मनामहे॥ ‘ar mare VIVAAH, पाघरा-

* दश्छतेऽयं चातुपाठे, we g ‘fea cfs ore: |

निद०-“खप्रायि" ९, २९. “areaat’ ९, १८. “ख प्रा, १२, १९। { निद०-- “quar” १९, ४४. ~+यन्धताम्‌'* ९, २८. “deme १९ § Yo U8

| Go awa (8)

दतीयाध्यायः | Ro Be | UT

wear (७, ३,७.८)'- इत्यादिद्धबेण मनादे्ः। “Tat मना- महे (छ ° सं ०९,२,२९, ३) एति निगमः (९७) मायते नेरक्रधातुः दति सप्तदश्न याश्माकमाणः ॥९९॥

दाति दाभ॑ति?। दासंति९। crf 1 रासंति^ षशधि° | प्रणाति०। fret” तुश्ति aie a’) इति दृश दानकमाशः+* २०

(९) दाति “दाप्‌ wae’ अदादिः, ददातेवा ‘age ढन्द्‌- सि (२,४,७ द) -- एति matey | “afa प्रियाणि विद्वस्‌ (we सं° २,५,८, २) दूति faa:

(x) दाशति ‘eng दाने" खरितेत्‌ “aw यत्ते ददाश- aw (च्छ०सं०२,९२,८.४)- रति निगमः

(३) दाख्ति ‘are दाने" खरितेत्‌

(४) राति|। रा ara’ श्रदादिः। “ae मे राख तस्यते भक्षणाय ( ? “इति निगमः॥

(९) “uafm’ म. 0. D. FI

(®) रताऽननम्तर “'टखति”-- दत्यधिकम्‌ म. 0. D. + 1

(€) नाशयेत्‌ पदम्‌ ग. ¢. 2. FI

* “व्दति ABATE” |

faqo—“an” ९०, १९. cared” ४, RY!

t fag o— ‘arufa” ९, ©. “xara” ११, ९४. Carga’, “ergy”, “Sayer” ९९१, १६. १६९, ४०।

§ fawo—“‘ara:” “qraval” २, ६०

| ge २, ka

Bud निक्तम्‌ (निघगटः) |

(y) राषति,। “राख we’ व्यत्ययेन परस्मैपदम्‌ भा रास- चछ रधयुद्रायाः (च्छ०स०४,८.६,द)''--टति निगमः

(६) एत्ति “एचो aan’ रुधादिः | “sufa सानसिं क्रतुम्‌ (च्छ०्खं०८,७,२८,४)*- एति निगमः

(७) varia पालनपूरणयोः" ऋऋयादिः खारि ।“यः varia ay देवेषु गच्छति (कण्सं०२,९.,९ ०,६)- दति निगमः

(८) faafa* we: “सनि मोमा (७,४,५४)*- दति ve ‘ay लेपेऽग्यासस्य (७,४,५८)* सखयोगादिलेापः (८,२,२९) “यमं दाशद्‌ यो at ते fata (Wed ९,५,९२,२)- दति निगमः 'शि्ततिदानकमा परितः'- इति खन्द खामिभाव्यम्‌

(€) तुश्जति†। "तुजि हिंसायाम्‌ पालने v1 “ag त्च GAT (च्छ ° सं ° १,९,९४,२)-- इति निगमः

(९०) मंहते! ‘afe मरि cet ्रात्मनेपरौ “ate मंते मघम्‌ (ख ° de ९,९.९९. द)- इति निगमः

| दति दश्च दानकमाणः॥ २०॥

परि लवः०। पर्वस्व spat! आशिष” इति चत्वारेाऽध्येषणाकमाखःऽ २१॥

¥ faqe १, 01

Jo २, १५।

{ निद १, 07

(१) “परिश्रषःः

“दत्यध्येषशाकमरः'' |

द्रतोयाध्यायः | RR Be | BLO

(९) aftea® शख गतौ (xege) परिपरवः | खाण्मध्यमैकवष- मम्‌। “द्र येन्दो परि खव (चछ ° सं° ६,६.९४, द)“ दति मिगमः.॥

(२) gaat) ‘ast पवने (र ° °)” | “ade साम मन्द्‌ यम्‌ (ख ° सं ° ०,९,९६.९)--टूति निगमः

(र) wadt “ष गतो" तुदादिः “डन्दस्यभयथा (3,2, ९९. ७)'-इईति warguigqaa fawn गुणः “sad खायुधा (^ ? )"- ति निगमः॥

(४) श्राशिषः | atte | “सिबबडलं लेटि (२,९,२ ४)”, दर्‌, “ख्टोऽडारौ (३,४,९ ४)

दूति घत्वारोाध्येषणाकमाणः ९९

स्वपिति | सस्ती? ति दौ खपितिकमासौ २२॥ (९) खपिति। “जि aq waa’ serfs: | fafa ‘ear दिभ्यः सा्व॑धातुके(७,२,७ ६)'-दतोर्‌ | “at Afar खपिति ( ? )*-दति निगमः (x) सस्ति¶। "षस asa’ श्रदादिः। “सस्तु मात ag पिता (छ ०सं०५,४,२९२,५)*- दति निगमः दति = सखपितिकमेाणणो nee i + a ९, sl f `^पवते'' Ge ₹, \४। { qcafa”’ to ९, 28 | § Ge २, te! (२) “afar? || प° १४।

T fi.qo—“‘euaa” ६१, ६९. “sem” ४, te! 46

३४८ fray, (frau) |

ares args are a) az” | खातः(९। sae) क्रिविं: wae ga” कश्चद्‌ात्‌^५। कारोतरात्‌^^र। कुशयः "९ | वे वटः इति चतुदश करूुपनामानिः# २९

(९) कूपः कु-श्ब्दपपदात्‌ पिबतेः “अन्येष्वपि इश्यते (३, ९,९ ९)'-इति डः, श्रन्येषामपि दृश्यते (५,३,९ ७)- दति abe: Ofed पानम, हच्छर साध्यवाच्छीचासम्भवादा | यद्वा ; कुप क्रोधे" दिवादिः दगृपलक्तणः कः, प्रषोदरादित्वात्‌ दोधैः कुणग्धसमै मनाः दुरादानजलवात्‌ | Al; कवतेगंतिकमेशः, कचुण्याञ्च (se ९,९ ५)*- दति one, कित्व द्धश गम्यते ललायथिभिः “चितः कूपेऽवहितः (छ ०सं०९,७.,२ ३.२)" एति निगमः

(९२) कातुः “के गे we (ग°प°)"। भितनिममिमसिषच्य- faursypfinrga (उ ° ९,६ <)*--र्ति बा हलकाननुम्‌ wena बड्लत्यादिना | ual; क-जरष्दे उपपदे aaa: "ङन्दसोणः (ve

(१) इदमेव cg ^ ज्रिविः (८)”~-दत्यनन्तरम्‌ (2) माख्यतत्‌ पदम्‌ ब। (४) खस्य पृरखादेव “em: (४) काटः (४) {तिदे wea a (९) इत उत्तरम्‌ ^“ वटः '-- दूत्य धकम्‌ a.c. 7. 7 | (८) “afa:’’ ©. 2. FY (Re) “artran”’ ay * fa gue’ a

शतीयाध्थायः | AR We | Bue

९,९)'--ईति atweargu कनुदकमस्िम्‌ श्रत्यते aft निगमे ऽश्वेषणोयः

(२) कन्तः करोतेव feared "दरिग्टरिठामिदमिलुयुध्‌- fawey (उ ° ₹,८ 2)" -- इति बालकान क्रियते उत्पाद्यते पर्वैः, fea चौराः पथिकादोगनच॑वतः, कश्च wr: प्राक्षिरचेति बा ““कन्तंमन्वस्छ विकलमादाय wafer ( ? )"”- इति निगमः

(४) वयः “टज्‌ सम्भक्ता (खा °) वजयं क-विधा- गम्‌ (द,३,५्वा०२)- इति कः शृजदौर्नां के भतः (२,२,१ य्वा ° ₹) aera जंलाथिमिः “gut अन्तौ अव्‌ शा uate (wee खं ° ४,७,८,२)'`-- eft निगमः

(४) काटः। “करे वषवरेशयोः (ग्ड ° °)” चम्‌ आआत्रियते जलार्यिभिः। यद्वा ; ‘We पट गतौ (श ° प°) चम्‌ “काटे नि- बान्ह wfarmrad: (weds ९,७,२४.६)--एति निगमः

(६) खानः "खनु अ्रवदारणे (ग्ड ° °)" निष्ठा निगमा श्वेषण्टोयः |

(७) श्रवतः* | अरव पएवादततेः पचाद्यचि (३,९,९ ४) शकन्ध्वा - दित्वात्‌ पररूपम्‌ (६,९,९ वा ° ) अवाति खन्यमानेऽखागच्छति Seana (्छ०्सं० ८,५.९९, ९)-“श्राठनाधा- तालो aif: (ode १,४.९२ ०,२)- दति निगमौ

(८) fafat करेतेः शा तेवा “शविषुखिदविष्यविकिको-

® निद० ४, Uf. १०, ६९। T faxe ह, Qe |

२९५ निकषम्‌ (निघगटः) |

fafa (so ४,५६)*- इतौ म्‌-प्र्योरिदारे शश्च निपात्यते at वदथः “श्राय द्र fafa’ यथा (wode ९,२.२८,९)- दति निगमः 0

(८ )खदः 1 छद क्षरण हिसायाञ्च ° श्रा०)'। त्तरत्यस्मा- wa, fearat कर््लवदर्ः। ‘wuts: सुम्थिरादकावा खदः'- दति शदग्दत्तमिश्रः "उदकस्योदः सञ्ज्ञायाम्‌ (६,२,५७)' निगमे- ईग्वेषणोयः

(९.०) उत्ः* Gaya स्तैः सदेः स्छन्देवा ड-प्रत्ययः। स्यन्देयलापो बाडङलकात्‌। उन्देवा "उन्देनैलापखच ( ? * )- दति स-प्र्यः उदगच्छत्यक्षात्‌ जलम्‌, स्यन्दते श्राद्रीं क्रियते वा जलेन | “उकं कचचिष्लन्‌ पानमक्तितम्‌ (च्छ ° सं ° ७,५.९२ Ry)” -टति निगमः |

(९९) खश्यदान्‌ ‘wat गतौ (तु °प °)" शप्रयादयख (उ ° ४,९ ° स)"- दति थत्‌-प्रत्ययो aga weet गुणाभावच्च निपत्यते। wana: wary द्यति “Maa कः (द, ९,३)* पश्चम्येकवचनम्‌ | Roe Tens WATT खण्ड- यति; खण्डितत्वश्च जलादानेच्छा करोति। “रवं वन्दन्डभ्बदा- दुदु पथुर्युवं (सं ° ७,८,९ ६, ३)" इति निगमः

(९२) कारातरात्‌। करणं कारः। करोातेघंञ्‌ कारेण स्वननक्रियया उत्तरः श्रधिकः प्रदेधान्तरादुत्छष्टो वा। दा;

* निद Qo, €. UR]

दतीयाध्यायः २8 Be | १६२.

उलखातमुदकं थस्य सः कारोात्तरः हतेदका वा एषोदरादिलात्‌ कारोातरः | पञ्चम्ये कवचनम्‌ | निगमे(ऽन्वेषणोयः*

(९३) कुश्चयः। ar aa | श्रधिकरणे तेः (६,५९१५)- इत्यच्‌-प्रत्ययः मिगमेऽन्वेषणैयः

(२४) Mazi. ‘Ha सेवने ्डण०्श्रा०)* श्रकादिभ्योऽन्‌ (उ ° ४,७८)--दत्यर्‌-प्रत्ययः | सेव्यते जलायिभिः “माकौ सं रारि केवटे (We सं०४,८,२ 0,8)” दति निगमः

दति चतुदश कूपनामानि॥ २३॥

| au | aa | रिम्बा ९) | रिपः) | frar® | fretar@ | तायः rents”) | वन गु : < दर- faq’ सुषीवान्‌^५। मलिम्बचः(५। घश्यसः^९ | aa” इति तुदं शव स्तेननामानि† २४

(x) aus) ‘aa Hwa (feege) 1 षेः fare (उ ०९. qa) ef वाडखकादुप्र्ययः fae परद्रव्यापदारात्‌ टष्यति निगमे ऽश्वेषणोयः

(१) “Fag”? a. 0. 0. | दूतेाऽननरमेव रिपुः (४) --इति।

(x) “icagr’ म. 0. 0.7 दताऽननरम्‌ ^“जिक्("-दूपयजिकम्‌ न, 0. FI 7 पके तु “छका''-द्ति।

(९) “रषा” म, 0. D. FI

(९) Faq पदम्‌ न. 0. ०. Uae |

# go are we १९, ६९ कष्ठिकायां दरश्यः--“करातरेभिषम्‌'*-द्ति।

+ “<fa खेनस्यः' ai

ददश निक्तम्‌ (ferweg:) |

(२) तक्षा तकतिर्गतिकश्मौ, (तक खदने (zeqe) न्याऽपि Qed (३,२,०५)'--दति वनिप्‌ गच्छति मेषणथंम, सेषिणेन वा aes अभिभवति | “तक्ता गरिकेनौ feats (ख ° सं ° ९,४५.९. ०,९.)'- इति जिगमः

८२) रिभ्वाः | (रभ राभस्ये (ग ° श्रा °)" पववद मिष्‌ एषो- दरादिलान्‌ इकारा गृाभावखच रभते मेषणविद्यां वेगेन करेाति। निगमे ऽन्वेषशोयः |

(४) रिपुः “रिफ कत्यम-युद्ध-निन्दा-हिंखादानेषु (तु गप ०) te: fare (उ०९,९२)'- इति बाडलकाद्‌-प्रत्ययः ““रिपति” केचित्‌ पठन्ति तच बाङलकारेव फकारस्य पकारः) रिफति, भषशाथं eget हिनिख ar निन्धते aged: “मां गः a रिप- CHAT (ese ९,३९.९. ९)--दूति निगमः॥

(४) fier? ^रिचिर्‌ नियोजने (₹०ख °)” “अन्येभ्योऽपि eum (२,२,७५)- रति wir) चकारस्य ककारे व्यत्ययेन |

वियोजय चर्थेरथैतः, frat वा प्रा; निगमोऽशवेषपौयः

(६) रिदायाः रिह कत्थनादौ"-दति Ararat "परस कधा विहायम्‌ः-ल्यादिनासुनि श्रावुडागमे गंणाभावञ्च निपा- व्यते रिपुवदर्थः निगमेऽन्वेषणोचः

(७) तायुः† "तायु अन्तानपाखनयोः (ग ° °)" “wage शोणः (उ ° ९,२९)*- एति बाङखकाद्‌ गुणः। पाद्यते यस्मात्‌ खथम्‌ a

* “grt” किर, ९, १९. ९, ९। Tt fawe $, ३४ |

दतीयाध्यायः। २8 Be | देश

धदा ; तचेशटपक्तथाथात्‌ पृवेवदुि areas TAIT यकारः | "उपक्तोणासाबिह छेके श्रायुषा, यदा तदा राज्चामारिग्यमाणतात्‌ » परलोकेऽपि भ्रमणधभेकलत्वात्‌'- र्ति स्वन्दसखरामो “sa a तायव यथा (च्छणसं° ९,४,७.२)”- “उत सेमं wanfad लायुम्‌ (ऋ सं ° द्‌,७,९१.५)- दूति निगमे

(८) तस्करः* तत्करातोति fag “दिवाविभागिन्जाप्रभा (३,२,९ ९)'-इत्धादिना टप्रत्ययः “करेति यत्‌ वापक्रम्‌ः- दति Heat, | तच्छब्देन प्रकरणसामान्यादथं धान्या पापकमे- निरे्ममभिगरेतमिव्याह-- "वन्‌ पापकमिति नेरक्ाः-इति। वेयाकर्‌- OS WAIT STATA, "तदृख्थोः करपत्थो सारदे वतयोः सुट्‌ aaa (६,९,९५७ग० °)*“-रति तनेतेग खात्‌ धन्तानकमेंति TATA तख सन्ततकमेलं दशेयति-“दिवा पथि भाषणेन, राजो सनिधिच्छेदनेन'-दइति खन्दखामो | तनेतिः fafa म-लापे तुकि eda wet; ‘afsrafsafnar डित्‌ (ड ° ९,. ९३९)" इति अरदि-्र्यये तत्‌! कर्मशब्दस्य HATTA: | Wat दरादिलात्‌ रूपम्‌ | “anes तस्करा ara (च्छ ° सं ° ७,४, २२.६९) तराणां पतये ममः (यन्वान्सं०९६,२९)- दति निगमौ |

(९) वनमैः† वगश्ष्दापपदात्‌ गमेः amarzeg (उ ° ९, ed) दटति ङ-प्रयथो सङागमच निपात्यते | तखकरा हि मेष जाथे सदा वनं गच्छति | निगमोऽगेषणोयः।

* faze ११, te fawe &, Qa | एवभ्रदधितरवा कते THT (Wedee,e RR, «) P

ada निषक्तम्‌ (frac: |

(९ ०) ङरथित्‌ “च्छा arize ग्ड प°)» faa रा- शपः (६,४,२ ९)*- एति वकारलेापः। “चितो aaa (rege) किप्‌ St कोरिद्यानि चेतयते यदा ; हरतेः ‘Ratha दृ न्ते (ई,९,५५)*- इति विश्व गृणः, एषोदरादित्वात्‌ श्रकारस्योकारः। St श्रथानामाददन्‌, चेतयते: चिनेातेवा किप्‌ su इता नथीान्‌ सञ्चिनोति श्रपिश्रन्दात्‌ wa कम॑णि विच्‌ “तत्पुरुषे छति बड़ लम्‌ (६,२,९४)' - इत्यलक्‌ | “श्रपप्रोथ॑न्तः सनुतङ्रदितः (we सं ° ७,४,२४,५)'- दति निगमः

(९९) मुषौवान्‌ मुष स्तेये (क्या ° °)" wet ‘afea- रादक्रिनः (४,९,४ ४वा ° )*- दति Ste gat माषणमस्यासि | 'दन्दसोवनिपौ (५,९,९९ ९वा ° ९)'- दति वनिप्‌ “मुषीवाणं रसितम्‌ (छ सं ०९,३,२ ४.२) ति निगमः श्र “परा- सहना चोरो मुषोवाम्‌, प्रत्थचरत्ता छरधित्‌'- इति माधवः

(९२९) मलिम्लुचः मलमस्यास्ि “ज्योत्छातमिखाग्ङ्िणा- जखिूजखलगोमिन्मलिनमलोमणाः (42,008) efi मलिने निपात्यते “SA स्तेयकरणे (श्र ° °)” दगुपधन्चापरोतिरः कः (३,९,९ ५)" मलिनश्चासो yoy मलिन्बु चः एषोदरादियेन म-लापः | निषमेऽग्ेषणोयः। * * * 4

(Vg) अधशंसः शआरङूपवात्‌ शन्ते; “Uae gaa (द, ९२,९०९)- दति ul एषोदरादितात्‌ श्राडने्खलं TRICE चत्व ञ्च WS: पचाद्यष्‌ श्रादन्ता, बधखभावः, श्रारषमामख | “श्रध सस्य कस चित्‌ (च्छ ° सं ° ९,२,२४,४)- इति मिगमः॥

SUIT: | २५ We | at

(९४) ठकः* व्याख्यातम्डविङ्नामसु (२५९४०) ata are) “at a: पृषन्नघो कः (च०सं०९,२,२४,२)- एति मिगमः

दति चतभ सेननामानि २४॥

निश्यम्‌० | सखः सनुतः? few? प्रती- च्यम्‌ ५। अपीच्य० मिति षरिनर्णोतान्तर्हितनामपे- यानि! RYN

(९) मिण्छम्‌ मिर्‌-ब्र्द पवी न्‌ मयतेः “श्र्मादयस्च (ख ° ४, ° ८)-इति यत्‌ प्रव्ययदिलपेरेफलोपश्च निपात्यते faaft afetian, निर्मतमनारदितं ati “awe निर्यं वि dra (चछ ०सं०९,९,२०,५)"- “निष्ठः सन्नो मन॑सा चरामि (च्छ ०सं०९,२,२९,२) -इति निगमौ | (२) we सभ्य वत्‌ खरतेगेतिकमेणा विचि रपर-गुएः | समेऽमलोपः स्यगन्तगेतं विभिगैत वा। “wae यन्प्ररतो गोत॑मावः (ऋ ° खं ९,६,९४,५)'- “चत्‌ सन्तौ जिरोष्विरे warfa: (च्छ ° सं ° ५,४, २८.१५) इति निगमौ (३) सनुतः? (४) feral सखरादिः। “aang fe तं (४) “satea”’ ay `“वर'-- त्येव नाणी ग। निडर ९, १६९।

§ face ९, ° | face ९, < |

47

१६६ ` ` निगक्षम्‌ (निघग्डः) |

ततः (ख सं° ६,६.६६,२)'- "य ददथ feafirg तसात्‌ सं०२,२,२ ०,२)- इति निगमौ

(५) wire (६ ) श्रपोष्यम्‌ श्रपोच्यमपगतमपचितम्‌ (निर्‌ ४,२ ५)"--दत्यादिभाव्ये (प्रत्यपचितं स्थितमः- दति स्कन्द- qa! प्रतिवात श्रपमाचप्वाच चिनोतेः अरत्तारिलात्‌ य-प्र्य- ufstrafe निपात्यते i प्रतोच्यस्य निगमेऽग्वेषणोयः “नाम्‌ लघुरपौच्यम्‌ (छ ° सं ° ९,६,७,५)*- “(य उखाणामपौ- are (ऋ०मं०६,२,२६,५)- दरति निगमौ "यउसाणाम- पोच्या-दत्यच श“श्रपिपूवादश्चतेः “लिगित्थादिना (३.९,५९) किन्‌ प्रत्ययः, तते “भवे इन्दसि (४,४,९९ °)- दति यत्‌; ‘oa: (६,४.९२ ८)*- दत्यकारलापः, "चौ (६,२,९ ण्)"- दति gare दधेः “श्रपोच्योऽप्रकोशरः- दति भटभासकरमि्रः

दति षट्‌ निशोतान्तरिंतनामानि २१५॥

अके" पराके" TTT TR | पराव- त“ इति पश्च दूरनामानिऽ २६ `

(९) श्राके| (२) पराके¶ श्राडपुवात्‌ परापू वाख ua

* “gataq’ fawo ©, RR}

fat ४; Rl

{ we Goo ४, ९, स्व्र्टयः।

§ “दति gem” a

| ५४ २, ९९।

T निद्० ४, ९। “पराः, निद्र ९, 81

देतीयाध्यायः | २७ Be | |, $,

पिनाकादयश्च (उ ° ४,९५)*-इति श्राक-प्रत्ययो wae निपाव्यते। यद्वा ; Tea gare किरतेः “weft (३,९.९० ९)'-दति डः male aad तद्‌ वििप्तमिव भवति wa निगमेाऽग्वेषणोयः॥ “क्षय॑म्भमस्य रजसः पराके (Jodo ५,६,२५.५)'- दति निगमः

(a) पराचैः*। “नोषेरिति वदन्नयं पराकैः"- इति भटभास्क- रमिश्रः निगमेऽग्वेषणोयः

(४) श्रारे। शरव्ययम्‌ “a fe त्वदारे निमिष Aa: (we सं° ९,७९.०, ९)*- दति निगमः

(५) परावतः†। श्रयतेवतेगतिकर्मणो वा संसाधनेऽयं वत्त मानात्‌ प्रोपसमेत्‌ परोापसगादा “उपसगोच्छन्दसि yaa (५,९, ९९८८)'- ति वतिः एषोदरादिलात्‌ प्रशब्दस्य पराभावः प्रकषण tifa fafad परागतमिव वा तत्‌ waft “परावत परमां गन्तवा (छ ०सं०८,५,९.४)'- “असारं परावतः ("ae सं ° १,६,२ ९.९) *- दति निगमौ

दूति पश्च दूरनामानि ९९॥

Ta” | प्रदिवः९?। प्र्वयाः०। सनेमि'*। wa” अङ्काये^ ति षट्‌ पुराणनामानिः RO

* farqo Qt, WI

Fawo ©, ९२९. ९६, ४८। (४) “gar

{ “दति gueq” a

१६५ निक्तम्‌ (गिघसटः) |

(९) प्रत्नम्‌* मख पुराणे प्रात्‌ (४,४,९१बरा ° २)*- शति ana, "तम्‌ प्रमया yaa विश्यं मथा (modo 9 12,8 8, ९) इति निगमः

(२) प्रदिवः “थदौमनु प्रदिवः (छ ° सं ° ९,२.८,६)*- दत्य पुं छिङ्गदिवचनाग्तेन, “a राजाना प्रदिवः (च्छ ° ३,९, ३,५)'-- दत्य, वषटेपकव चनाग्मेन, “oma Mar प्रदिवः (Ze HSV UR) WaT प्रथमाबडवचमान्तेम प्रदिवदत्येव सामानाधिकरण्यद नात्‌ सकारान्तमेतदवययमित्याषः CHTYA- नानादिकालप्रटत्ता इन्यभाषयत्‌ वेन प्रजतानि दिनान्यस्य vat- ` दराङ्ाच्रकारस् वकारः cate ब्यत्पन्तिः भिगमेषु वदनग्यद्य- यञ्चाश्रवणौयएव

(a) प्रवयाः | प्रगते क्यो यस क्वः कालमाजमव निगमो- ईन्वेवणोयः

(४) खनेम \ श्रययम्‌ ““शनेभ्वङ्ादुयवन्में काः (weds ५,४,५.,७)'"-““सनेमि सख्यं सचस्यमानः (च्छ सं ° TOR, g)"—“aiend aeat जनन्ति (ख ° सं ° ९,४,८.द्‌)'- एति निगमा;

(a) err “Ga are (ध. ° °)" marae (२,९.१९ २४) वयः प्रहृतं पृरयतौति, yife काले भवं पुम्‌ भवे छन्दसि

* निद्० १९, BRI निर्ग ४, ८.८, te! { faqo ४, ९९।

हवोयाष्यायः | शख Be | ade

(४,४.९९ ° )*--इति यत्‌। यदा; र्वे, शतमिमयौ (४,४,१६द द्‌) —efa यः। “पूर्य तरस्य गः (ख ° सं ° ९,२,२ ०,५)'- शयः wafers पू्यभिः (ख ° सं° ४,९,९९, द)” ति निगमौ (a) ग्रहाय serra निगमे न्डवणोयः दति षट्‌ पुराणनामानि २७॥ नवम्‌ नूर म्‌ नुतनम्‌'९ | नव्य॑म्‌” इदा इदानी(% मिति षडेव नवनामानि* रट

(१) नवमां ° * *। यद्वा; “णु स्हतो (श्रदा०प०)' "दो रप्‌ (२,३,५७)/'। नूयते स्यते, श्रषिरकृतलेन रमणोय- लात्‌ इति “जवेन ya दयमानास् 2 )'- दति निगमः॥

(९) sem) नतेरेव राखासाखा (उ ° २,९ द)'-ए्व्या- दिना भ-प्र्ययोरौधैख निपात्यते “गूयते jet इरन ते वय- मनो (ode ६,२,२,२)--इति निगमः॥

(इ) नतनम्‌? ABU Age, 'वप्तनप्तनयखाख प्रत्यया amar: (१,४,२ धवा ०९)'-दति तनप्‌-परत्ययः “RT मृतनेरुत (ष्छ०्सं०२,९,९.२)- दति निगमः

(४) नव्यम्‌| | नवमेव नव्यम्‌ “आाखादिभ्योयत्‌ (५,३,९० द)

a # “efa नवस्य ` निद० ४,९४। { “नेमके भवति जा प्लान ब०सं. ८, द, २द..४। 6 fae 0, ६९। || face ९, द. GE!

Ree निरूह्षम्‌ (मिघण्डः) |.

--द्ति खार्यं यत्‌ | यद्वा; नतेः “matey (३,९ ,€ ७)*--वा- ोयि प्रत्यये (६,९,७८)'। “ant eta जनयामि नव्यम्‌ (ख०्सं०९,७,२८,२)*- इति निगमः

(a) cari तयोदाहिलौ इन्दसि (५,१,२ ०) रति xe शब्दात्‌ सप्तम्यन्तात्‌ ewes: | “car हिव उपस्हतिम्‌ (ऋ €,2,88,0)"— दति निगमः

(९६) ददानौम्‌। “दानो श्च (५,,९ र)" इति तस्मादेव दानीं- प्रत्ययः “द दानौमक्क उपवाच्यो नृभिः (odo ३,८,५,९)- इति निगमः॥ | इति asa नवनामानि ec i

प्रपित्वे | sina” san sia” | तिरः५। eae pa | Aa: | grat: | aq fate aeRO | उपजिच्धिंका९०। GET? | छद्‌रम्‌^* THE पिनाकम्‌^०। RAT TOY STO | aaa!) | ar Tar | सिषंक्तुरर | waa) waa” | Wao इति षड्विंशति few उत्तराणि araifa* २९ ` प्रपिवेदत्यादौनि भाग्यकारेरीव निरुक्रानि (निङ्‌ ०३,९०-२१)।२९॥

(qu) eal? 4

(२९) “अयाः ट्त्येवस्व ^ |

(२९) “faafa” म, 6, ०,.४। . ` (९४) “नसते” `

* “cfr दिशः! ai

इतीयाध्थायः | Re We | ROL

ITT” | पुर न्धी | धिषणे? TSM 1 Tra” | START | TAT | THAT” ASST! | सद्मनी" Jaa वहु? TAAL) TAT TT SO | UPA! | महीः" TEFL) षृथ्वीः९" | आअदिती^५ EO दूरेअन्ते, अपारे अपारे इति चतुविश्तिद्यावाणथिवीनामधेयानि नाम- धेयानि °

उर्व्न्प्रहद्गयदरज्यतिशिम्बातानिणिगसखेमाकेतु- वटचिक्यहिकमिदमिवाचतिविप्रारेभायन्नाभरतादम- हेदातिपरिखवस्वपितिक्रपस्तुपुनिण्यम केप्रतनन्नवम्प्रपि- ray चिंश्त्‌†

इति निधण्टो दृतीयाध्यायः समाप्तः} ३-॥

(४) va उत्तरम्‌ ^राधसि'--दत्यधिकम्‌ म. ¢. 2. FI (©) मासत्येतत्‌ ग. ©. 7. (qu) टूतेऽनन्तरम्‌ “नप्नो”--रृत्यधिकम्‌ | (१९९) ““खम्बो'? ac. 7. 7 (yo) “qran” a. ०. D. FI (९०) इतखत्तरम्‌ “qual’—rafuagq म. 0. 7. FI (२९), (९२) इमे देन CWS म. 0. 7. F पस्तकेष | (९३) क-म-0-०-ए-पस्ठकातिरि केष “qn” --दत्येव, परं तत्‌ देवराज सायश्यारनभिमतम्‌। # “efa दावाश्यियोःःम।. ख-चातिरिक्तेण नेवं opeawafe | “gia बठोऽध्याथः'' a (उष्य प्रात्‌) “Aes” |

ROR निख्क्म्‌ (forerag:) `

(९) qa | व्याख्थातमनक्नामस्‌ (९२२८-९ ०८ °), खेना- wen waned धारयतः, खं धनं wea श्रगयोरिति वा। दयावाए्यित्रौनामसु वज दिवचनान्तलम्‌ तथाच “श्रां gaa मिथुनानि मामं (woo 2,852 8,2 y—zqy, Veaiat— ‘fafa दिवचनसयुक्नानि नामानि “ae gril —raraifa सादभ्यः,- इतिं

(₹) परन्धौः पराणि धीयन्तेऽनयोः “कमश्धिकरणे (३,४,८ ₹)*- दति कि-प्र्यः एषोदरादिलाखकार ore, | निगमे(ऽन्वेषणोयः

(द) धिषणे? | arena वारूगामसु (८९०) खं रचिं Wray समर्ये, धारयिश्यौ वा देवममुश्यादौम्‌, अ्र्धते, सदरयते वा निगमोऽग्वेषणोयः

(४) रोदसो॥। “द्तोदमस्ति स्तोखिङ्गद्विवषनान्तम्‌, शावा- एथि्येवेन्लमानं चास्ति नपुंसकदिवचनान्तम्‌, afta चाव्ययम्‌ | तज निगमानां साधारण्यात्‌ ast जयाणामपि साधारणोऽयं पाटः -दत्या ्ः। भ्रस्तरस्यापि fagera “deat teat ते ( ? )" —caya श्राद्य tat दिवि भुवि वर्तेते; we सान्तः" —cf drat at रधेरसुम्‌ , एषोदरादित्वात्‌ धकारख

* Gerri

+ “fawnfa इण्ड्धानि भाम ख्व vat ese geen रादखी परोत इत्यादीनि नामानि'-- ति तचेव सायकः |

{ qe ४, ९। निङ्० ९, RR. QR, १.९२; Re

$ Go ६, १६१ :

HN Te ४,६। निद० ४, ९. ^, ६.१०, ४. ९९, ९३ ४०.१९. OG; BL

WTA: | Ve we | ROR

दकारः; wifey ठु ‘sfirg (४,९,६)'- दति Sty, ‘at उन्द्‌ सि (६,९.९० ६)" इति पूवैसवणेः श्रा्भ्यां fe विविधं रद्धाभि -स्व्डतामि “ममे दिवे wea रादंसोभ्वाम्‌ (चखण्सं०२,९, ९,९)"-“डातीरं सत्ययजं रोदस्योः (weds ,४,२०,९) रमे ffex Uda} st (ede द,२,९,५)- इति frat: | “fafaagat रादसौ नृम्णा (छण्सं*२,४,४,१५)' -द्न्याद श्रन्तोदान्ना रादसौ-श्ष्दा रद्रपनोवचनः"--द्ति माधवः

(५) etat*) व्याख्यातं एथितोनाभस (९०४०) “श्रयः Stet सचत माहिना वाम्‌ (छ०सं०२,४.२२,५)- दति निगमः

(६) श्रम्भसो। व्याख्यातसुदकभामसु (€ ए०) बाङलका- दचापि न॒म्‌। यदा ; अ्रम्भउदकमनयोरस्ति, मलर्थोयस्य TH एक~ ग्ावभिष्टमपरजावं शिव्यमाणमादिव्यमण्डलस्वम्‌। निगभेऽश्वेषशोयः

(७) नभसो ‘ae बन्धने (दि ०० ) ‘atfefa we (उ ° ४,२ ° ५)--दति wal साचयाद्‌ उभे श्रपि नभः-णब्दे- area सम्बध्यते पण्छवद्धिः। निगमेऽन्वेषणोयः॥

(८) रजसो “रश्च रागे (ग्ड ° °)' गरन्जिर्यां कित्‌ (se ४,२९ ९)'-दत्यसुम्‌ “रजकरजनरजसोति वा भ-लपः रजके

ott VARI 3 १६, Ot

ed 644 68 9 9

०09 न्नी" नै

48

292 निरक्तम्‌ (निघण्टः) -

ena warat ,रजारजतेगतिकर्मणः"- इति माधवः गम्यते पुष्डवद्धिः मिगमोऽन्वेषणोयः

(<) सदसो | सदेरख॒न्‌ शोदगयनयोदेवमनुष्यादयः निग ' मेाऽन्वेषणोयः*

(९०) सद्मनो agta मनिन्‌। “पराणाः सद्मनोः FAT: (odo २,३२,९८.,२)'- इति निगमः 1 ute] द्रष्टव्यम्‌

(९९) घतवतो उदकवत्यौ निगमेऽन्वेषणोयः

(९२) awa 'वंदिष्टः- दति महन्नामस्‌ व्याख्यातम्‌ (२ ° १०) asia: area “wif wat dea TUT (च्छ सं x, 42,8) xfer निगमः॥

(9) matt? 1 (१४) गम्मोरे व्याख्याते वाख्नामसु ७८०) गम्यते सत्पुरुषैः, प्रतितिष्ठन्यनयोदे वमनष्थारयः | निगमोऽन्वेषणौयो

(९५) stGir ‘site श्रपमयने (ग्र ° प°)" ‘eq सवैधा- we: (उ०४,९९४) -छदिकारादक्रिनः (४,९,४ वा) - दति qi श्रपनयतः खाञ्रितारनां केशान्‌ eat; श्रवतेलरि, कान्दसतवात्‌ सम्प्रसारणो गणश्च, टित्वात्‌ ङोप्‌ “wha त्थ रेवं संवितार॑मोष्छोः (व ण्वा खं ४,२ ५) दति निगमः

जिनाय दिन nade

“'बुद्रामौ अधि चक्रिरे सदः” wo det, €, €, ९. frat: Eee | t ue १, ६९२।

{ लिड ४, २९।

9 पर ९५ ६६।

wdtarara: | Re we | ३७४

` (९९) wats वमु शदने (गर ° °)" रषिचमितनिधनिभजि- tafsnag: (उ ° ९,०८)'- दति Smee: | चमगधेनयोः। “SaTA~ याखम्बो द्दौनिरन्तः (छण०्सं०२,२,२०,९२)-दति मिगमः।

(९७) पार्ा*। ‘qu संस्यण्मे (तु ° °) qe: अण्न ध्र (So ५,२७)*--दति श्वण-प्रत्ययो wat: ए-भावश्च fez दद्धिः। व्यत्धयेन पुं्ञिङ्गता “पाच '- इति पाठाग्तरम्‌। संस्य्रतेा qraa: सवान्‌ पाथान्‌ | निगमेऽन्वेवणौयः

(९८) मरो एतदारोनि च्लारि एयिवोनामसु व्याख्यातानि (९९०)। मृत्यो पजनौये वा “Ada भियसा महो (च्छ सं ° ९,५,२ ९,९)*--इति निगमः

(qe) oat) विरे, राच्छादविश्यौ वा खगाधःखितला- we गि गमेाऽन्वेषणोयः

(२०) एष्यो। प्रथिता विस्तारिता ब्रह्मणा इष्टिकाले निगमेाऽन्वेषणोयः

(२ ९) श्रदिनो॥। देवमनुव्यादिसकलप्रपश्चधारणेष्यदौने cau: | मिगमेाऽन्वेषणौोयः

(२२९) श्रहो¶ गोानामसु व्याख्यातम्‌ (२२०४०) | गम्यते प्राणिभिः ¦ निगमेऽन्बेषणोयः

* निङ्० 8, द।

T पृ ११६ (XR 20) I

{ १, (६९६ ve) I - `` ` -: --$प०,,६८१२४०)।

१० १.६ ८(\९४)।

Tg ror,

Rod forcera, (fireae:) `

(२९) gtwa* | दुःरब्दापपदात्‌ रतेः ‘ature (उ ९,९८)'- इति रक-प्रत्यया धातालापञ्च ‘Urft (<, 8,028)” दति रेफलेपः, लेपे wre दोषः (६,२.९९ ९) “अन्ता WIA (निङ्‌ ° ४,२ ५)'- दति भाव्यम्‌ तज बाडङलकान्तन्‌ मकारसखाम्ता- देशः "दुःखेन गम्यते दूरमतेाद्यादेमेध्याख सततमतेा भवति, कदाचिदाद मध्ये वासि'- दति SATA दूरे ्रन्तमवसानगति- ययोः "तत्पुरुषे ति बलम्‌ (६,१,९ )"-रत्यलक्‌ “समान्या वियुते owed सं ° २,२,२ ५,९)*- इति निगमः

(९४) श्रपारे।। "पार तौर कमेखमातरी' शुत्यादिररन्तः। धञ्‌ समा्षिरिति वा समाप्यतेऽनेनेति वा पारः श्रपारे दूर- पारे (निर्‌ ° ६,९)'- दति are “्रविद्यमानं पारमन्तं ययाः ते श्रपारे। दूरत्ेन पराभवं दभैयति पुराणदुश्चा वा लोाकपयन्तताम्‌! - दति खकन्दखामो निगमोऽग्बेषणोयः

अध्यायपरिसमाततिष्धचकदिठेवनमिति सिद्धम tt

दरति देवराजयञ्चविरचिते गे घण्डककाण्डमिवेचने दतोयाध्यायः

इति नैषण्डुकं नामायं काण्डं समाप्तम्‌

* निङ्० ४, ९४ तिद €; ६।

[ gee |

( नैषण्डक-टीका-परिशिष्टम्‌)

स्रारौनोति पूवेमुक्षस्य प्रकरणजयस्य (२२०,३ ३०९०, ३७ ° °), निगमदेवताकाण्डयोञख्च fragt भावय-सखछन्दखामिर््यां प्रदतं वि्रदप्र्ययाभावात्‌ प्रक्रियां विशरोरत्य क्रमेण व्याख्यायते | तच, मिगमव्याख्यानादि यदचागम्‌ संहितं, तत्‌ तनव द्रष्टव्यम्‌

(९) खः* सु-पृवादर्भैरोरयतेवा “अन्येम्थाऽपि इृश्छन्ते (2,2, ७५)" दति विचि दृभि-गहणस्य प्रयागानुसरणथैत्वादकम्ल्यपि भवति श्रयतेरिकारम्याकारो व्यत्ययेन, गुणः “खरादिनिपात- मव्ययम्‌ (९,९., दे °), सुपे ल्क (९,४.७९), रेफस्य frase: (८, 2,९५) शोाभनमरणं गमनम्‌ सुखाय हिताय वा qe, frre वा प्रेरणं तमसां यच्छ, सुष्टु वा छता रभिः रसानादातुम्‌, भाषं वा च्यातिर्षां नक्चादोननां, भासा सुष्टु कतः प्राप्तदति वा, खरादित्यः धाख। सु सु शभनमरणमस्छार्ूपेव पृण्यवद्धिरर्य ते, Be वा yeaa श्रयति खुते रमैः खता भाभि्यातिषा, खयमेव वा ata | “गरवः खु (यन्वाग्सं० र,२०)*-दति दिवि डउदा- हरणम्‌ “एभिने saat Be खर एं aria: (wedge

३,१,९ ° , 2)”, दत्धादित्थस्य (९) vit भ्र-पूवीद भ्नातेः स्यृ्तेजा शवणि-एत्नि-पा्णि-

कै पर t, १९ | fawe २, १६४

३७८ निशक्तम्‌ (निचयः) |

efd-wfa (उ ४,५२)- दति निप्रत्ययः, प्राशः witg एभ- भावो निपात्यते | PRATT शक्ता वण; संस्पृष्टा रसान्‌ * * > छतव्याख्यानमन्यत्‌ पुंवंण Feet भासं ज्यातिषामस्यु्टा भाति वा एञ्िरादित्यः। arg संसपष्टा च्योतिभिः weatge “सुरतां वा एतानि च्यातोवि यन्नचजाणि (छ ०स०९,४,७.२. खान्मा०)' - दति श्यतेः | “श्मः प्रा इंपमागा रभमिष्टाः (ऋन्सं०४,२, २,५)'- इति निगमे दिवः “wa वे नशध7दवत्पुज्जिगभीः (छ ०सं° ८,७,७,९)'-दव्यादिल्यस्य

(दे) नाकः* नयतेः “पिनाकादयश्च (उ ४,९ ५)-दत्याक- प्रह्यष्टिलेपश्च निपात्यते नेता रसानाम्‌ , नेता भासामात्मो- यानाम्‌ , ज्योतिषां प्रणयकञ्चादित्यः | arg; कमिति सुखनाम, कम्‌ WHA श्रसुखम्‌› AWA यच माकः। नभ्ाक्रपान्लवेदा ६,२,७ ५) - दत्थादिना नजः प्रकृतिभावः “न वा श्रमं लाक जग्मुषे किञ्च नाकम्‌ (निर्‌ ° २,९४)”- एति ब्राह्मणम्‌ श्रव्यन्त- gufaae: “नाकस्य ue श्रधि तिष्टति जितः (्छ०स्०२,९., ९०,५)५- दूति दिवः। aa श्रि नाके aia (eodec, ७,९८,२)- दति निगमश्रादित्यख

, (४) det) यास्यातं एयिङ्ौनामसु (र °)! गमिरचान्तरतै- त्थः गमयति रसान्‌ मण्डल प्रति cafe, गच्डति वान्तरिके इति गोरादित्यः। यन्पुथिव्या उपरि दूरं गता, यदासां ज्यातौःशपि

* faqe २, Uy! 1 Ge १७६

नेघगट्क-टोका परिशि्म्‌ | Rot

-गच्छन्सोति जेः Gn “गवामसि Arefatare (wow y, 8, ९९.,९)'- इति दिवः। “gate: Wee गवि (Mode ४,८,२ ९, द)" -इत्यादित्यस्य

(x) विष्टप्‌* हमि प्रतिबन्धे (ऋा ° सौ ° °)" वि-पृवीत्‌ fafa भकारस्य पकारो व्यत्ययेन विष्टभ्भिरा विशतेऽय ana | यदा; fata बाङ्लकाद्रपसिद्धिः एटथिवोते रषानादातुमाविषटाऽभि- निविष्टदत्यथंः। एवमेव भासं ज्यातिरषां भासा वाविष्टोयाप्तः श्रादिल्यः। दोराविष्टा ज्यातिभिः पु्छशद्धिञ्च “उद्भ विष्टपम्‌ (० सं ६,५.६,९)*-दत्यादयुदादरणम्‌

(६) wat नयतेरसृनि गृणे "नयः-दूति शिते बाड़्लकात्‌ यकारस्य भकारः नाक-शब्देन समानेाऽ्थैः | श्रयवा भासन-नन्दसखय खतं, सकारलेापः, नकारभकारयाख स्थानविपययः, सान्तलश्च | सवे CAMA VARTA TVA! यदा; भाति नभः waft भातेष्टिलपञ्च। एतेन द्योव्याख्याता ““ज्यातिद्मति प्रतिसुशच। ते नभः( ? )*-“खंजज्नानानभसा (च्छ ° सं ०७,६३,९४,५)*- दत्युदादरणम्‌

इति षर्‌ साधारणनि दिवश्वादित्यस्य ९,४1

fame २,९४.४, Re) 1 पु ६, ४। { इमानि षट्‌ पुरस्ादु (९९४०) खग्याष्यातामि |

Bre निशक्तम्‌ (निघण्टः) | |

ददमाद्युपमानामानि | भाव्यकारेण स्कन्दखामिना विश ‘tu व्याख्यातानि (निङ्‌ ° ३,९ ३-९ ८) भिपातप्रायतात्‌ अब्द नि्व॑वनस्यावक्रयत्वात्‌ उदाहरणमाचमच प्रदरण्बते ।-

(९) इदमिव* (२) दद यथा। श्रच rdw उपमान- शम्दसन्निधानाय प्रयुक्रः | इवादयख निपाताः, पराख्यश्छापमा- were धर्मस्य प्रतिपादनाथीः | “xe दषे ya सिषा (खण्सं ०, ८,६९.२)“ यथावातो यथा वनम्‌ (छ ०सं ४,४,२ ०,४)*॥

(३) aft ये{। श्र ame cone: “श्रयिनै चे भ्राजसा क्वच (Wee GBs 2,2)” It

(४) “चतुरं चिद मानान्‌ (ण्स ९,२,२६,४) श्व चिच्छष्दः

(४ “राह्मण त्रतचारिषः (छ ° सं ° ५,७,२,९) | उपमा- परतिपादनेनादिलेोपाश्ुभापमः

(६) “टस्य नु ते gee वयाः (छ ° सं ° ४,६.९७, द) | शच न-ञ्नन्दः

(७) जार श्रा भगम्‌ “sata पितरा जार श्रा भगम (छ > सं ° ७,६,९०,९) | MT WMT

# faqe ९, ४; ६०. ९, Re |

¶† निद ९, ६६

farwe ९, ४.९, ९९. Qo, ६९२।

§ ४,९। मिदर ६, ४.४, ६. bo, REI पृ* ९२, १५।

LIST OF BOOKS FOR SALE

AT THE LIBRARY OF THE

pxsiatic POCIETY OF PENGAL,

No. 57, PARK STREET, CALCUTTA, AND OBTAINABLE FROM

THE SOCIETY’S LONDON AGENTS, MESSRS. TRUBNER &

57 anp 59, Lupe@are Hitt, Lonpon, E. C.

BIBLIOTHECA INDICA, Sanskrit Series. Chaitanya-chandrodaya, Nataka, 3 fasci... eee eee OOO ee eee eee eee Pr शक:

Srauta Sdtra, As’valayana, ll fascl. eRe Oe eee ee ७१5०५ se eeee

Latyayana, 9 fasci CR ४१५५१७१७ १३०१० RR ee ५००१५४५० १५५०१०१ *

` §’ankara Vij द्र Vin 1 14 -- 2- av

Daéa-ripa, 3 ०० ०७७७०७७ ७००७७००७ SESS ००००० ००००४ ७.०४ Kaushitaki Brahmanopanishad, 2 fasci eee eee eee १५१५१५०१ e seeee e+e eee | Siankhya-sara, 1 fasci CURT ५५५१५७०५ ५५५०५०७ ७5५७१५७ ०५५७५१११ ११०१७५५ १११५१५१ ५०४ eeeee Lalita-vistara, 6 fasci ००५५५००० + eee ५११५५०५४ e+e ५५५०४ ee ५५५५५ eee ee ०५१५०५०५ - 5 Translation, 1 fasci. eereee COT Cee eee ee eee eee . Taittiriya Brahmana, 24 fasci, ५५५००१४४ ७०७१११०४ ५१११५ ०५१०५१५१ ७०११०५०५ eee Taittiriya 8871016. 31 fasci. 1. sees ०००९९ LSD > what 1 bet reels $ 9४ Taittiri Aranyaka, 11 fasci SHR eee ५४५११०४४ eee ५१५०११७४ ५१५५१५५ e teense eee

fasc - ५५५१४७४ eee eee ee Cae e ७०१५५ ५१५५०५०० se sees As’valayana Grihya Sitra, 4 fasci. # ## Pee eee 5५ ७५५१११७ eee eee eee ee 117४58६ Darsana, 15 fasci hanch aehe neil Ju votia teks Tandya Brahmana, 19 fascl. ००, CREO Re ५००१५५४७ ५१५१३ ५१११५ eee ee ee # १५०१४ Gopatha Brahmana, 2 fasci Te ११७७ eee ee eee eee eee ee eee ee eS ee Atharvana Upanishads 5 fasci SRR Oe HERE ROE ee ११7१7) Agni Purana, 14 fasci. १०००१००० ००१००१००. ००१००११ १०११०१०० ०११० १००११००१०००००००९ 37 fasci. COR ROE EOE HERE Oe Oe ee ५५०१ १५५००५० Go pani, 1 3१.५० ves CORTE ५१५११४४ ५१०५१११ ११५०४ १५५१०५११ HEHE EH Cette ee ee व. 9 COO COOH 5५१५२११४ ५१०५०५११ ५२९१४ ४५१७०१०० ५५००००११ Chaturvarga Chintamani, 36 fasci. CCC CRO HEH १२१२१३१ ११३११ 7 7 777१5१११ Gobhiliya Grihya Sutra, 12 fasci POOH ५५१५४ ४५१५१११ ५१५१५५५१ ७५५१०५५१ ५०५१००१

Chhandah Siitra, 3 fasci . eee eee eee ee ee a

\ Waittiriva Pratis‘ékhiya, 3 fasci . # # # कै ee ee ee eee ee ee चत

thiraj Rasu, by Chand Bardai, 4 fasci eeeee ०००५००० ०००५५ Ce ७५११०५७० ०००००८६ Translation, Part II 1 fasci Sees eee ५१९१५४५ ### कक $ * १५५४०७४

Mahabharata, vols. IIL and IV., ** eee e # # # # # कै छै # चङे कै # # # eee eee चै $ $ कै ee ee

चः

Purana ` Pali Grammar, fasci ower POP Cee eee # +**# eee es ee

San # जै # # # # # छै कैक #ै चै # # #ै #ै कै # कै कै कै ee # कै कै कै eee कै कै $ जज ऊक Oe

aoe yaka of the Ri Veda, 6 fasci ५४१०१५४ Hee ४५००७४७ ५११११००७ ००११ Chhandogya Upanishad, English, 2 {8 ११११११११ ०१०१ succes ०१००११०० Saéikhya Aphorisms, E ish, 2 fasci eee ee ०११५७७०१ + e288 seer see ५१५१५१११ Sahitya Darpana, Eng 4 {ABCL.. J. eccces ५५०५५०५१ eee ee ५११५११०१ Brahma Sitra, English, ५५५५५०५१ ५१०४ ५१५०५१५७ ००७०१०१४ EE OEE Hee Oe ee Katantra, 6 fasci. ७५५५५१०० ०* + eee te eee eee ५०००१०४ Kamandakiya Nitisara, 4 fasci. (Fasci. 1, out of stock.) १११००१०५ ११११०१०० ०१० Bhamati, 8 fasci. eee ee ee ee |

4 1 his RRR ee HOUR EEO eee eee oe

ale batt akeere English Translation, 7 Fasci,..... See e eee eee ४३१४१०१४

Co.

—_— शं

wae

to ¢ + © ©= @ €= ॥~ ^~ #< RK AO & += Oo OR ee ह), दः = +“ a

to

भ~

= ©> @> £ © +~ # + +~ +~ = += ~ +~ ~ =

_ +~ ~ ०० © = "~ WKH = & 9

Digitized by (Joo SI

eee eee | 3 BIBLIOTHECA INDICA ; $

A

(oLLecTION OF PRIENTAL Works

PUBLISHED BY THE ` ASIATIC SOCIETY OF BENGAL. New Serres, No. 477.

= \- = - ~~ ~~ --~ ==

सभाष्यटृत्ति-निरुक्तम्‌ | THE NIRUK TA. WITH COMMENTARIES.

PANDIT SATYAVRATA SAMASRAMI,

VOL. I. FASCICULUS प.

CALCUTTA : PRINTED BY J. W. THOMAS, BAPTIST MISSION PRESS.

AND PUBLISHED BY THE

ASIATIC SocrIETY, 57, PARK STREBY.

1882, DLO

Digitized by 4

auaee टीका-परिशिकम्‌ | RET

(८) “मेषो axat a’ मि aap: (Wo सं ° ५,७,२ ४,५११०। अज गत-अ्रष्देनापमेच्यते

(९) agat (९०) तदः रूपशब्देन Tawa चेसरप- देन समासादुपमा प्रतोयते

(९९) तदत्‌? पर्ववसच्छब्दस्या्थैः। “प्रियमेधवद्‌ चिवत्‌ (ऋ ° Woy Rrra "तन ge frag वतिः (५,९.९९. ५)*

(९९) तथा| “तम्प्रलञथा पवया सिश्वयेमया (चछ खं ४,

RRL)” श्रलवेविश्वेमात्‌ थाल्‌. was (५,२,१९९९)-

इति इवाथऽयं ure विहितः

इति दादशापमानामानि॥ ९,९द¶

“तथा”-इत्यस्यानन्तरं “सिः” इति केषुचित्‌ केशेषु दश्यते, त्न ॒पठनौयम्‌ , श्रय लपतापमानि (निर ° ३,९८),-इत्यादि- भाषस्व त॒ “ब्राह्मणा त्रतलारिणः (५)“-इति पूरवसुक्र् खुपोपमस् प्रपञ्चलात्‌॥ -

५/1 “भूतम्‌ Te ९, AV |

पर ९, ०।

{ निश्० २, ₹।

§ “बदितिस्िङोपमा' faze ३, ९७९

|| '“शादति खः, fare २, १९९।

T mata भम यष्छयातानि परात्‌ (१९०१०) | 49

RoR निरक्तीम्‌ (farerez:) |

(९) प्रपितवे*। (९) श्रभौके। ) दत्याखन्नस्छ प्रपुरदाभ्नोतेनि- छायां प्राप्न-शब्दस्य प्रपित्ल-भावः। यदा; शदलनादयोऽन्येग्धाऽपि इूष्यन्ते-दतोलन्‌-प्रत्यये बाहष्कादाभ्रोतेराकारलोापः। यिल-्ष्द SPATE: | प्ररुष्टदेश्कालयोः wife: प्रपिलेदति अभि पूवादञ्चतेः “श्रलोकादय्च (उ ° ४,९ \)-रतोकन्‌ MAT घातुले- ay निपात्यते am wes ca: | Brea eR यथा- gafafa पठती “श्रापिले a: प्रपिवे qe माग॑हि (weds -४,७,२ ° , ३)" -“रभोके चिदु Sra (We सं ° ८,७,२९,९)" --दत्यपि निगमे |

(द) zal (४) श्रभंकम्‌? carers दभ्मिति दभ्बोतेबै- धकमेणः स्फायितञ्चि (उ २,९२)*-दृत्यादिना रक्‌, “श्रनिदिताम्‌ (६,४,२ ४)-रति म-लापः Geel सुच्छेदम्‌ Gwe ` हरतेः श्रभकञ्च एथुक पाका बयसि"-दति क-प्रत्ये, इकार भकारे फे रपरत्वे श्रकारे चापजने श्र्भकमिति निपात्यते अव इतमुमपरिमाण इत्यथः “मा मे द्भाणि मन्यथाः (ख सं ° २,९, ९.९.९७)“ नमे म्यो ममे च्रभुकेभ्यः (च्छ ° सं 02,8 8,2) |

(५) fer ll (६) सतः¶ इति प्राप्तस्य श्रप्राप्तस्ये्यपरः पाट; | . तरतेरस्नि बाडलकात्‌ श्रकारस्येकारः तोष प्राप्नमागतम्‌ + eticgia रेफस्य वकारः। सतः संखतम्‌॥ श्रप्रापतखेति पाठे पराजितं

†, 1 faq. Ry, RO 1

$ fae 8, Ro. 8, ६४। || fawe ९, २०. ६२, BRI निद &, geo |

नेषग्टुक-टीका-परिशिरम्‌। श्ट

तरणं सरणं द्रख्यम्‌ “तिरसिदर्यया परि (च ° सं ४,४.९६, २)-“पाजवसिन्दन्सतं एति THE (च्छ सं ° ५,७,८,९)” (७) त्वः*। (८) Aart verse श्द्धशब्दोऽज शस्प्रविभाय-

वचनः, TE रते इति नपुमकनिरदेश्ात्‌ लः श्रपगतः श्रपेत्य समु- दायान्‌ गतः एथग्ग्डतः तनेतेङपधायाः पुवंकारः, यणादेशः, nace विषजेनोयः इति स्कन्दखामौ तनेतेः "सबेनिचष्वरिष्व- रष्व (So ९,९ ६९)” इति बम्‌-प्रत्यथष्टिलेापो निपात्यते i भेमन्ब्दाऽख्रमामसु व्याख्यातः (2 (ove) स्वादिरयम्‌। समुदा- यादवमोतः wera care “पौयति लो waar wana (we BRR, LER)" A Rafer दद्र Brat war (wedos aaa)”

` (९) warts (९ °) afnds इति मक्षनाणाम्‌। खव गता (ह ०)" waa: ‘quar कित्‌ (So ४,९९ )"-दति किदिम्‌- ्रह्ययः। wfars उदर्थविजिष्टः। उद्भतानि ऊद्धंमौरितानौव प्रका- अन्ते | “खञ्‌ श्राच्छादने (ज्या ° °)” कमण्ाणादिकः faa, बाखलकान्तद्म भवति Maris प्रसारितामि विशूौखामि प्रकाशन्ते fel तस्य पाठो यथादृष्टम्‌ “श्रमो wart निदिता उखा (ख ° सं 08,0 8,4) TAT alfa Ble: (ae खं° २,५,६,२)॥

® नि० ९, ९. ३, Re!

{+ fawe ९, Re. T, § fawe ३, .२०।

३८४ निक्तम्‌ (निघण्टः) |

, ` (९९) satire (१२) उपजिङ्धिका। इति सौमिकानाम्‌। वघ्रन्दाष्रखनामसु व्याख्यातः (२८ ८१०)! (“जातेरस्मीविषयात्‌ (४,९.९६ द)'-दति डेष्‌। जातिश्रन्दश्चायं स्मोप॑श्यो seta स्लोलिक्गो प्रसिद्ध इति पठितः वन्ति हि ते ग्डदसुप- जिड्धिकाः। शश्रेवयशृजिह्ा (उ ९,९५२)'-दति जिघरतेभिषर्तवी ब-प्रत्ययान्तं fared fret, ‘weqrat कम्‌ (५,६,८७), ward (७,२,४ ४)"-इतोलम्‌। उपजिच्रन्ति काष्ठम्‌, उपरलशा- इोदकस्य उपजिङ्किका “यदत्युपजिङ्िका यदवा अतिखपीति (च्छ ° सं ° ६,७,९ २,६)* वखश्रब्दस्यायमेव निगमः॥ “वद्चौभिः पृमयुेा श्रद्‌ानम्‌ (We do ३,६,२,४)-इति स्तौलिङ्गख्य

(९३) ऊदंरम्‌{ (९४) शदरम्‌ इत्यावपगस्व wet खत्पुवात्‌ विदारणे (जा ° प° )“-रत्यस्मात्‌ शर mat (were शा ° )*-द्रत्यस्मादा ऋदोरप्‌ (२,२.५७) घञि उदर gah वा aay age aig मध्यतः, agate गतं षा lefafa श्वादिलान्निष्टानलम्‌ (८,९,४४) शदरम्‌, ग्हनामस च्स्यातम्‌ (३०७४०) छतदरम्‌ “aay एता यवेन (च्छ°सं २,६,९४,५)”-“समिद्धो wet wet मतोनाम्‌ (व्वा °सं°२९,९)॥

* ५०, ९. निद ३, २०. ue farwe २, २०

पुं faze र, Ro!

$ Te ९, ४. निद ३, २०।

meager टीका-परिशिदम्‌ | at

(९ ५) wane! (९ ६) पिनाकम्‌ दति cae "रभ THe ००)" अजालभने aid | Kale ast रभेरज्रब्‌लिटोाः {७,९.,६ 8) —-tfa नुम्‌ श्रारभन्ते श्राश्रयते छवष्टभ्राय रण्डः | ar त्वा vara fade: (छण्सं०६,२,४१५,५)*॥ पिनाक--'पिष aye (र ° °)” %पिनाकादयञख (se ४,९१)' इति श्राक-प्रद्ययः, षकार मकारो गुणाभावश्च निपात्यते | प्रतिपिमष्टि feria अचरन्‌, दण्डाकारं wed, aw रूढित महादेषौयमेव सामान्येन “श्रव॑ततधन्वा पिनाकावमः afearen: (यन्वाग्सं° 2,80)”

(९७) मेना! (९८) ands दति ater उभावपि अष्टौ व्याख्यातो वाडनामसु (८९।८९ °) मामयन्ति fe ताः पतिशवष्टरमातलादयः yer षयितव्धाञचेति सरणात्‌ गच्छन्ये- भाश्रपत्यार्थिनः 1 “श्रमेनां िष्णनिवतञखचकथं (द ° सं ° ४,९.२९, ag)? “Trea मपसाऽतग्वत (ला ° त्रा °)”

(९९) शेषः|| (२ ०) aval इति सुप्रजननस्छ रेपः-- सपतेरसनि बाडङलकात्‌ स-अ्रब्दस्य शे-भावः quan स्नौदि- थम्‌ तद्धेतुश्च विशिष्टामन्दलक्षणं स्तौसुखं qiwearad | लगिन्धियसञ्चमाचकं शेप मिन्युदादरणेऽकारान्तलेन THT करण asa दति केचित्‌ सकारलेपोा वा तच zee यद्यपि ‘ae

9, + fawe Beh! Tyo ६,११. निद २९।

Fo १०९६. निद ९, RR. Lo, ४०. १९, UC! #, fawe ९, ees

दष्ट निदक्तम्‌ (निष्रष्ट्ः) |

What खूपसताङ्गयोः पुर्‌ (उ ०४,९८ &)"- दति Me श्रसुना- waa कथचचिष्डेपः सिद्धति तथापि तचाथानाचिल्यात्‌ ““मुष्कयोर- दधात्‌ सपः( ? )"-“मुष्कयोमिंहिता खपः ( ? )*-“मा ना waa निःषपि ( ? इत्यादौ सप-बष्देन मेहनस्याभिधाना- द्थाचित्याच mee भे-भावेन कथञ्चि य॒क्मिति खपते- freer वथाचोक्नम्‌--श्रयानिल्यः thea संखकारमाद्धियेत'- इति fauara तसु उपचये (दि ° ° )"-द्थसमात्‌ पचा- खि (२,९,९ २४) वितखः.। fare एव dae प्र्ादिलादक्‌। विशेषेण तस्यति सोणौभवति प्राक्‌ सम्भागकालात | यद्वा; विमकिक- मितिवत्‌ fa-we: प्रतिषेधार्थौ यः। तस्यति श्रसोणएम्‌ सेकवाम- BATA TATRA “Mega: Uta रम्‌ (छ ०सं०८,द, 2 ७,२)०५-“जिः माङः Waal वेसेन (च्छ ° सं ° ८,५,९,१)॥ > (९९) war? (९९) एना readme परत्यतामिधान- मिहापदेाऽभिमतः सामान्येन चेते fafa fagg श्रनयेति age arts अया | “ser तें wae समिधा faa (ख ° सं° २,४,२ ५,५)-इति feet समिधा सामानाधिकरण्छात्‌

एना “दईिनोयारोखेनः (२,४,२ ४)'-इति caren न्वारेशविषये एनारेश्ः, दर तौर कवचनस्याकारः | “एमा aT Wha Het (odo vg RVR) इनि नपुंसकस्य मना घामा- माधिकरण्छात्‌ एना पा तन्व deere (छ सं ८,२,२१, २)"*-दति पसः पत्युः सामानाधिकरण्छात्‌ 0

i? + faqe 9 ९६

नेचग्ट्क-टीका-परि धिम्‌ | १८७

(२ द) सिवु (२४) weaty इति सिवक्िति aici धानम्‌। तस्य प्रत्ययार्थेन प्राधान्यादतश्राह सेवमानस्छेति वेथा- करणसिद्धान्तप्रबिद्धयमेवमवेचत्‌ , परमार्थतस्तु धाल्थप्रतिपादम- परतयेवास्थातपदापादानमथभिगमलश्च शअतञचेतदुक्ं भवति सिषक्तु सचत इति Barer ura इति। तथाहि “भावप्रधानमा- ख्थातम्‌'"-इति हि खसिद्धाम्तः। सिषक्षः सचते “वच समवा श्रवादिः खरितेत्‌, we सेवाथेः। सिषक्रिति arfe तिपि wai तस्य ‘awa छन्दसि (२,४,७ ६)7- दति भः। ‘afifaatirg | asd aafa (७,४,७८)*-दत्यभ्यासस्येत्वम्‌ “a a: faay धल्रः (Wes Vasa नः aga (we ९,९१९.,४)- दति तु चयानिगमसुदारणम्‌ ` | (९५) ramet (९ ६) रेजते दति भयवपनयोधातुः भ्यते द्रति रेते दति नरक्राधातुः। उभावप्यभयोरययोः “ae WHRTSST अभ्यसेताम्‌ (We सं०२,६,७,९)- “रेजते एयिवौ मखेभ्यः (ख सं ° ५,९.८४)“ इति

इति षद्धंश्तिदिंशनामानि ,२९॥ (नघण्डक-टीका-परिशिष्टं समाप्तम्‌ )

*, ‘oafa’ (सतिः fre gee, qe) निर ०--.ऽखते', "स्वनो" ए, २९. 0, ९९। (सचत €, ९९ Saya’, (उख द, २९. €, OR! “सिषा & २९. ६९; ४९। ‘deqray’ ४, ९। ‘war fags ४,२. fares ६, ४. Ut, ४० Gwe fawe ५,४।

{ fawe &, ६९ "खभ्यसेताम्‌' निर्ण &, et. ६०, tol

| शानि arqnaifa IGA (२००४०)

अथ अतुथेध्यायः |

a

अथ मैगमं नाम feats are areqrat—

जहा निधा शिताम» awa” | दमूनाः“ मूषः इषिरेण. ager” जट- र< तितउ“ भिपर ५५। meat’) | arez $म्मान्तासः^५। कायमानः५५। लोधम्‌५। शरम्‌“ विद्रधे. za" तुग्बनि\)। ate | न- सन्त्‌ | Swat Vaya | a fara: | are (९९) | परि तक्मा | सुविते | दयते९८ | afaq® नच९५। दावने अकूपारस्य शिशीते, eee | सुप्रायणाः. | ea: च्यवनः. THC | TLE) जुहु २०० | व्यन्तः? | STENT! | वाश“ विषुणः जामिः५५५। पिता san अदि तिः“ ef) safc) जर ते*९ | मन्दिने" EO | गातुः" Seta? |

(४) “ey” ay (९) “am? च।

©) “iwc” wt (€) “oracy? ख, (९९) ‘aga?’ | (Re) “ufcaqer? a)

WAU: | we | ace

TATA खय॑से५० वियुते | MRO TET we | इति fafa: cerfr* 2

(९) जा ₹न्तेलिंडुसमेकवचने ufe, fret, अभ्या सच, कुुत्वाभावा ARTA Saas! meray: “जदा का MANIA (edo ६,३,४९,२)॥

(९) feratt, fa-aatgura: “sragtaed (२,९,९ २६) दति कः। मिधोयते खाप्यते श्टगपकतिग्रहणाय निधा पाश्रखमृदः | “qaraanfauaa बद्धान्‌ (wedge u,a,g,&)”

(a) farvad 1 भित-शब्दस्य रेफलापोऽतादरौोचलं मश्ब्टयोप- om: शङ्गे ितल्ार्‌ दोः fara faa-wee वा सकारस्य अकारः, way yaa यामिः भरिताम योनिरदम्‌ विषितः विविधं fear बद्धा भवति पुरौषोत्छगेवेखार्यां विकसति were * * * “ange: अणिति शितामत: (यण्वरारसं०२९.,४३)॥

(४) नेहमा॥ मंहतेदानक्ीणो ez, बाङलकादकारदकारे गकारलापश्च सर्पासुख्गित्यादिना साराकारादेशरः मंहनोयं धनादि छन्दोगानां ‘aren’ —tad रूपं पाठः+ प्रसङ्गेन

* इतीत्यादि न-हष्डते न-पणके, मापि तम wate: | + निङ० ४, ९. “oferelt” ४, eri { face ४, २. “निधानं” र, ¢. “fafa ९, ४। § निर ४,२। | faqe ¥, 8 i 1 २९७ RAR शर “ofesy fora ce नाकि लादातमद्गिवः' etomogioy, 20,8 | 60

Ree निखक्म्‌ (farwee:)

बेदाम्तराधौतस्व व्याख्यानं भाग्यकारे शतम्‌ (निङ्‌ ४,४) | “यदि ड़ चिष मेहना (ख ° सं ४,२,९०,९)॥

(५) दमृनाः* | "दम उपरमे दाने वा"। दान्ते पुरुषे वा, दमे VE QE वा मने यस्य दमूनाः दनम-अन्दस्य म-लेपः। दमरान्त श्रष्दयोरेभावः, ATW मकारात्परस्याकारस्य अकारादेग्र.। TAWA व्याख्याता ग्टहनामसु (२९०१०), ददातेख्यैरि दानं, दमेनिष्ठायां vata aaa: 'दमेशूनसिः (उ ०४,२ ८)*- इति वैयाकरणाः | “set दमूना अतिचिर॑रोरे (ण्स दे,८,९८,५),॥

(६) मृषः ‘qa स्तेये (क्या ° °)" “क्िब्वचिप्रच्छि (2,2, ९७वा ° )*-इत्यच प्राक्‌ प्र्यमिरे श्रा तिष्टसिद्धिः (भा ° )"-इति किप्‌ दोच॑च जस्‌। मूषिकाः सगुक्तमपि मुष्णन्ति रन्ति मूषो fax afer माध्यः (छ ° सं ९,७,२९,३)५

(७) दषिरेण? ‘xg इच्छायाम्‌ (तु०प०)' षिमदिमुदि (उ ° ९,५९)'-ट्त्यादिना fare प्रयः यदवा ; ईैषयतेगैतिकमेणः शेषे देशना्थैस्य षा बाङलकात्‌ fare दषभावञ्च मने विक्रेवण- मेतत्‌ * ° * “षिरेणं ते मनखा gael (ड ° सं ° as, ९२,२)* Il

(८) Germ करेतेलाएसध्यमपुरुषबडवचनस्य त-अष्द

* गिद० ९, १४. २, ९. ४,६।

खनमसिरिति ल्लादिरेव पाठः भायः faq खयेवाचकदममः-ब्दोऽपि इल- जभ रव CMS प्राये Vis | :

t fawo ४,४. ९।

§, | frac a, ®

चतु धाध्यायः। Be | Er

'तप्लनपतनथनाखच (७,९.४ 0) Tl कन्दसस्तनादेशः तथ AWE एवार्थवान्‌ ग-अर्दसद्रपजनेऽगथैकः | Beata प्रतिषा- CATIA भाग्यकारः, "कन्लम-दन्तम-यालनेत्यम्यका उपजना अवग्ति (face ,७ ०)”-शति अज वशङवयनमन्येऽणेवं रूपा उप- लना; सम्तोति प्रतिपादनायैम्‌। “क्यक्‌, “MY रसुक'- इत्वं मादय: “रपण तपा ger ( ? )"-“अध्यवंवः करना afsam (्छन्सं०२,६,९.४,२) "तपिंेन हन्ना ETAT तम्‌ (छ कं ° ५,४,२ ०,२)* “प्रयातम wal Tal सखाय (ख ०सं०२,२,२६.२)- “रताय अचम्‌ वि भजस वेद्‌; de ८,२,९८.,९)-“बराह्मणाषः पितरः सभ्याः (छ सं ०४, ९,२ ०१५)

(९) टरम अग्ध-ऋ्दोपपदात्‌ WET दधाते “कृदरादयशच (ऊ ° ५.४ २) ति WT प्रयो ANTS जभान धंकारख sary निपाते जग्धं भदित ae मस्मिन्‌ भियते तिष्ठति, aa परकिणत दत्यथंः “आसिञ्च wet मध्य भिम्‌ (we सं ° २,३९९.१९)

(ve) feast तभेतेस्ठरेख गिष्टायां मुपि उपधाया x दकारलापो वकार सम्प्रसारणं तलोप | तिलमाज ठञ्च वा तिखम्टात्‌ तिः, ठन््रन्दात्‌ उकारतकारौ AAG बशम्रौदिः |

* मलेतु मवं पाठक्रमः। fawe 4,01 { fate ४,९।

RER Fareceray_(farerag: ) |

ततेन मध्येन, wafees:, तिलमाजैख तरेसदत्‌ तनेतेः कान्ता इतिर्वेयाकरणाः ततं तितड “ante तितेडना नन्तः (छ ° ८,९,२ BR)"

(९९) श्िपरे* ‘ay गतौ (ग्ड ०प °)" शस्फायितचिवश्ि्रकि- रपिदधपिठपि (० २,९९)"- दति रक्‌, बाडलकात्‌ ewe fa-ara: we गन्धनं प्रति qa भवतः “fa ara faa fa wa सेनं (० सं ° ९,७१९ BB)” |

(९९) मध्या† मध्य-ग्रष्द्‌त्‌ सप्नम्येकवचनख्छ ‘gat TIE (७, ९,३ )-इत्ादिना श्राकारः। मध्ये इत्ययः ““मध्याकर्तीावि ततं सं जभार (चण०्सं०९,८,७,४)॥

(९३) मन्दु! मन्देलध्यथात्‌ “श्ध्ोढवरि (ङ ९,७)*- Kei बाङखकाद्‌-पत्ययः | ASAT उ-प्र्यो मुम्‌ प्रथ- मादिठ्चनम्‌ ठतीयेकववनस्य वा ‘gut wea (७,९,२९)*- दृत्या दिना पुवैसवः | मदिष्णा मदिष्णुना वा “म॒न्दू समामव्च॑सा (We सं०९,९,९२.,२)*

(९४) मोन्तासः ‘Se प्रेरणे (च ° °)" “्रन्निस्हस॒ङख- चि (उ ०९,९ ₹ऽ)"- दति मन्‌ मत्ययः WANT व्याख्यातः (९६५४० ॥) आदित्धाश्चा उच्यन्ते ते सप्त तेषां ये श्राम्‌

a qoR | fawo ४,९०.९, ९७। Tt fawe ४, १९ { fawo ४, xe] § निक्० ४, २९। || “खनो ऽतवेः, Fares ४, २४।

चतुचाध्यायः। Be | ३९

tH, श्रिताः प्रेरिता विरला द्ण्यथंः। अथवा ere अन्ता जघनं स्वेषामोमेः एथरिष्यथैः | “मोन्तासः सिलिकमध्यमासः (we सं०२,३,९२,५)॥

(Qa) कायमामः* "चायु पूजानिशामनयोः" श्वादः, खरि- तेत्‌। चायमानः। चकारस्य ककारः यद्रा ; TANTS, तते खटः WY कामयमागदत्यस्य मकारलापः “कायथाने वना लम्‌ (चछ ° सं ° २,९५.२)

(९६) लेधम्‌।। “खञ्‌ धार्य" क्रः जु भश्न्दस्य बलोप उकार Srey! शु्मिल्यर्थः “लोधं न॑यन्ति पथ मन्यमानाः (ख० सं ° २,२.२३.२)॥

(९७) whl fire: ‘anfaafeafeufa (Ge १,९२)- दत्यादिना बाडलकाद्रक्‌। श्रद्रोतेवी पृवेवद्रक्‌ धातोः Waray saan श्रनुश्रायिनमाभिनं वा अन्‌ गम्यन्ते शतानि जङ्ग- मानि जाटरात्मना, खावराणि खच्छेण अनभिव्यक्र्क्यात्ममा यः wa व्यवतिष्ठते, watt वा। vaste: “कौर पावका चिषञ्‌ (Wode २,९६.२)

(९८) विद्रे? faqara "भौ भयः -इ्यस्मात्‌ अनेकाथैवेन fearena क्ः। fagan इति feat ऋकारस्य weet बकारला- पञ्च | aware स्थाने एकवचमम्‌ विविधं हिसितेषु कुपितेषु cer: | “कनौनुकेव विद्रे (ॐ सं ° २,६,२०,७)'

* +, { fawe ४, १४ § fawe $, ९४ |

REG निरक्तम्‌ (निधण्टः) |

(९८) दुषदे* 1 दू -क्ष्टोदरमपथायः दरुममयेषु पदेषु षाद्‌- काख्येवु श्यः वशमध्यत्यथयः पूर्वत्‌ “नवे द्रुपरे ्रभंके (a> सं०२,६,२०,७)

(९ ०) ठम्बनि। ठ्श्ष्योपपदात्‌ गमेः “अन्येभ्योऽपि qe (३,२,७५)*- दति वनिपि कण-अष्दस्य तु-भाषो गममेटटिखापञ्च | qantas: | तदिपानायावगाइनाय वा क्िप्रमामच्छन्ते सषम्येक- वचनम्‌ | “सुवास्त्वा श्रधि तम्ब॑नि (weds ६,९,२ १,७)*

(२९) Ha नमेमेकारत्‌ परः सगागमः, खत्ययेनााने- पदम्‌ नमन्ति श्यः “क विजंख॑न्ते मरतः पुगनैः (चह ° सं ५,२८,५)*॥ हं

(ee) नसन्त “नख azar भवादिरात्मनेषरो, अवा- Sifaradara and “ङन्दसि शरूलङ्लखिटः (१,४.९६) इति qa SS | ‘que कन्दस्यमाश्म्यागेऽपि (६,४,७ ४) -दत्वड- भावः। पराज्रुवन्ि नमन्ति at | ˆ धृतस्य धाराः समिधा गसन (च्छ ° de ३,८,९९,३)'

(ea) area?) शआादन्तेरसम्‌, मलर्थीथस शक ‘Gt TATE’, “ATS शदमाहतम्‌'- इत्धादिप्रथोगद शेवात्‌ श्ान्ति- Searels: आआहनवम्तो aera इत्यथैः “चे ते मडा आहनसो वि्ठायशः (खख ७,९,२२.,५)' I

* + faw ४, ९४। { fae ४, qv. 9; १६७ | § निद्० ४, ९६४

चतु ाध्वामः। Be | ३९४

(२४) श्रद्मसत्‌* “श्ररेमेन्‌"-इति मनिन्‌ wed card श्रल्म्‌ | afer defer सनोति वा तत्‌। श्रद्मन्य॒पपदे खदेः खना- तेषा श्रन्धेभ्वोऽपि इष्यन्ते (2,2 ,04)'— किप्‌ (2,२,७६)- इति fafa रूपम्‌ सनेतेनैकारखापे yea पिति तुक्‌ “STs aunt बोधय॑म्तो (ड ° सं ° २,९,७,४)'*

(ey) दञ्भिणः। “दणरिच्छाथात्‌ (त° पर)" शषिथुधोन्ि (ङ०९,९४९)'- एति waren) षतेरिषतेवा बाङलकात्‌ मकि धातारिषभावः। इच्छा, गमं, दैनं वा KW शरतदनिटनौ (५,९,९९ ५)” यद्वा ; उणादिकामिम्‌ प्रत्ययः एषितारो विषां gare गन्तारा, द्रष्टारो वा सवाधानाम्‌ | “A वा Warr feat wet रवः (क ° एं ° ९,६,९ ३.६)"

(२ ६) avet वतेः "वहश्च" इति रिस्‌ देवताः प्र्टृद्य- मानलात्‌ ave: स्तिः अथवा यदेतत्‌ कूपसमोपे तदुदकस्वोड़- तस्य खानमावाड इति ata प्रसिद्धम्‌, तत्छद्च्त्वात्‌ शामरसस्छ पृणीमधिषवणं चमे वा द्युते “दाय वाः quate लम्‌ (mode २,३,९९.,२)

(९७) परितच्छपा?। परिपवोत्‌ तकतेगेतिकमेणा मनिन्‌ परितः waat गच्छति, सस्मिन्‌ 2a राचिरस्ति। wast तक्ष्णां तत्‌ परित उभयत एनां परिग्टद्यते aaa इति तडुक्रम्‌ तच्छ Naa, तक दति मत इति तेन परितका। सति यकारोपजनेन

* +, 1 fawe ४,९९। § निड° ४, १९; ९९, ९५।

Reg fareenay (निघयटः) |

परितकपा' | “ae हितिः का परिंतकमासोत्‌ (ख ° सं ° ८,६, wd)” |

(२८) सुविते*। सुपुवादेतेः क्र-प्र्ययः, * * ‘ge प्राणिगभ- RIA AAAS के कान्दषलादिङागमः GIS सप्तम्डेकवच- नम्‌ शोभनं गम्यते यज खगं दौ तत्‌, प्रते प्रजायां वा “सुविते माधाः (qoqrede yy)” y

(२९) दयते “दय दागगतिरक्लणदिसादानेषु (० are)’, waaay विभागददनगमनेष्बपि वन्ते “महाधनानि <a- मानः (० सं० २,९.९८.) इति दाने “नवेन पुवं दयमानाः wera (free ४,९ ७)“ इति रक्षणे। “एक इदि दयते (० सं ° ९,६६.२) दति दाने विभागे षा ““दवंन्तर्भोमो दयते वनानि छ०सं०४,५,८,५)'- दति दहने ““विददसुदंय॑मानो वि श्चरन्‌ (०० 2,२,९५,९)" एति हिसायाम्‌ “at वायसा दोषा दयमाने श्रयुबुधत्‌ (निर्‌ ° ४,९ ७)*- इति गतिकमं

(ae) मूचित्‌[ (aq) Feet श्रनयोः पददययोः * *। “am चि्ूचित्तदपे गदौनाम्‌ (ख घं ° ४,७,९,२)*- “नु च॑ पुरा सदनं रयोणाम्‌ (० सं ° ९,७,४,२९)”

(ae) दावने॥ ददातेः “sat मनिनृक्षमिब्वनिपश्च (2,2, ७४) -इति वयत्धयेन कमणि वनिप्‌ ततः षषे featere वा

भै faqe yi yo

{ निडर ४, १०, €, sR 1, § निङ ४, २७ |

|| fawo ४, ac

चतुथाध्वायः। we | 2४9

वतर्थौगं (९,६,६९.वा °), ऋहलोपाभावगहान्दलः (६,४,९ ३४) | देवस रेवं Fad:

(qe) ऋषूपारस्छ* पाषछनपरणथोः (लु ° °)” चमन्‌ पारः are पुरणं aT) wohl पालनं पुरक धा शख age aq कोरी चेधेनाकूपांरम्‌। तस्य waa इति saan “अकूपारस्य दावने (चछ ०्सं०४,२,९०.,९)* ) ज्ारित्ममुद्रानष्यकूषारौ Pe) कच्छपो ATT ye aI अर्तः कमाण नं कूपारः श्रकूपारः। कच्छपे हि aft on शरदं गच्छति ने कुवलकदकनातं यारा निगमाः पर्थाः

(ag) fawtats ‘ar तनूकरणे" दिवारिः पररीषदो। षः. डो रोाकारद्धवमात्मनेपदश्च wiley fala we ame fafa (छ ° ° २,८.९४, द)” |

(aa) gaat सुपूतात्तकतेगतिकमणा ‘Te कः (2,9, C98) eit बाञ्खकात्‌. क-प्रत्ययाऽकारच्याकारय सपुत्राया HCI SINT: क्कारस्ड गकारस्य वा ककारभावख | सग जगः सुप्रजा वा) “aft: saa: खत॒केभिरशेः (चछ ° सं ° ७,५. ९७)

(१ ६) querer | सु~प्-पूवा दथतेशट्‌। ‘evaderert (t,x, ९.) ~ हति कलभिच्वन्द्धान्दसः। सु-प्र-गमना इत्ययः “AAT aur woman fa अरय्रन्ताण्डन(7टघः यवास a ay)”

* faqe ४, ६८। t free ॥, ६८. ४, UR. ६०३ Ros द९। { निद $, ६८।

61

ges जिशक्छम्‌ (farerag:) |

(qo) श्रप्रायुवः* प्र-श्रा-द्त्युपसर्गदयपुवीत्‌ ‘a भिभ्रे (श्रदा ° ° )"-दत्यस्मात्‌ ‘AS कः (३,९.९४ ४)'- दति बाड- UA क-परत्ययः, BS रते भ्रग्धयराकारस्य BY जसि रूपम्‌। ‘gat सुलक्‌ (७,३,२८)- दति जसः स्थाने सुः प्रादुवेाऽपरा- Ot | श्रप्रगतमनस्काः प्रमा्न्त इति “अप्रायुवो रतां दिवे दिवे (ede ९,६,९५,९)*॥

(ac) -च्यवानः भन्तं तण्छथात्‌ eat: "युच्‌ बलम्‌ (७०.९,७४)"- ति युचि wae बाङलकादौ्धः देवाम्‌ भ्रति स्तामार्नां च्यावयिता गमयिता स्तातत्यथैः रूढ्िलादिप्रसङ्गमि- ठत्तिः?। “qa च्यवानं सजय यथारथम्‌ (च्छ ° सं ° ७,८,९५,४)। ware तु “च्यवने भावः भ्ायीतां मागवमभिषिषेच (Re त्रा ° ८,४ ,७)- “श्रः; वानवत्‌ Waray श्रत्‌ ( ? )“--एव्या- दिनिगमः ufaz:

(ge) रजः व्याख्यातं ावाश्थिकौमामसु (2७ श्ध्र०)। (४०) Wei ज्वलन्नामसु (३६०१०) व्याख्यातम्‌ wg व्यातिरदकलो काष्टग्दिनवाचकम्‌ wargafa देतत्‌ खे खेन खेन व्यापारेण सर्वप्राणिनः “वा A wa रजःश्या (aeate de ५.८)" “सुका awe wag नेता (ख ०सं ° ०,६,४,६)- “mat दृह्ठानि सुक्रतो रजासि (खड सं ४,७,२, 2) -..जिराचेण cree इरविभेवति ( ? )""-“विर्॑तैते रज॑तौ वेद्याभिः

५) ¶† मि ४१ Ul { भिर २६. ४, RE, ६०, ४४. UR, ०; URI 9 निर 8, ९९

चतुधाध्यायः | Be | Ree

(ode ४,५,९९,९)--टति करमेण गिगमाः॥ इरा श्यातिरूद्‌- कलाकवाचकम्‌ | च्यातिदरति तमसम्‌, उदकं वहत्‌ दरति wa लोकेषु, feat स्वी एव वा कालेज खल्यनाजियन्ते “aad ETAT दरः WN (च्छ०्मं०८,४,९,५)- दति च्योतिषाम्‌। उरदक- लोकवावि-निगमौ पर्थौ

(४९) शुङरे* जातेः ‘Eafe लख्लङ्लिटः (२,४,६)'- दति लिट्‌, दरयोरे (६,४.७ ६)" ति रे, जहति यदा ; वया- mat fae afet डतवन्तः। “opt वि चितयन्तः (wedog, ९,९९.२)”

(ge) ant. व्यन्त-द्न्येषोऽनेककभा (निर्‌ ४,९९)* WATT यएष धातुः दयतिवदनेका येदत्यथः ‘at गतिप्रज- मनका मधम खादनेषु (शरदा ° °)" | अनेकाथेलात्‌ पश्ल्ययेाऽपि॥

(४ द) क्राणा atraec: भानि विकरणव्यत्ययेन शुक्‌ “नभिः क्राणा श्रनुवत (fires ४,९८)*

(४४) वाजो व्याख्यातं वाङ्मामख (७९ ए०) धडा; वासौ- FST वय वि्रेषवचनः, तस्य VHC अकारेण व्यत्पज्तिः। “वाजो भिखलवताग्यादमये भिः (० सं०८,५,९ ,४)'

© fawo ४, ९९ free “अले रवीत्‌" ४, २९. “ऊवे ' १९, २२. ६९, २९, “वेम?” १०, ९८. १९, ६४. Create” ११, ए. “war” १०, ४९. णया गाः९६९, LR. “STBAAT’ Lt, ४० |

¶† निश ४,६; LENT? &% CI

{ fargo ४, te 1

§ face 8, ६९; Xe

ges निवक्षम्‌ (निचः) |

(४ ५) पिषुशः* विषल-क्रब्दस्य श्कारस्ाकारा भकार waive fawm “सथर विषु we जन्तोः (ede y, 2, द,४)*

(४६) जामिः थाष्वातमङुलोलामसु (९८६४०) अति रेकवालिद्नषमानजातोयानां वायका आाभि-क्रब्दः अतिरेकः पुने" स्मासुश्यते, पनकामानलान्‌। “जामि वा eae aw क्रियते (ए° त्रा* RNR)" | athens: | रि कङोचित्‌ पृरधाथासम्‌ अष fare cea) समागजातौयो भगिनौ-लच्णाऽयेः। मानाभ्यां मातापिटभ्यां जातत्वात्‌ | जा-्रब्देनेवाभिधातुं शक्यमिति मिष्ट उपजनः “ae ज्ञामयः REL | जामि (Weds ७,६,७, ६)"

(४७) पिता “नपनेटवदुरढहाटपोदभाटजामाटनाटपिष्- afta (we ९,४ ८)"-श्त्यादिणा फते: केवलक्रास्यन्तादा कच्‌-प्रल- दान्तो निपात्यते पविशब्दलेन नामाथ व्याख्यातः (२९ aye) | “ata पिता जनिता नाभिरज (छरखं०९,३,२०,२)”

(४८) ्येः९। जान्यतेः कित्‌ चम्‌ “यु wera’ श्भा fre wal पद यमिति वंयन्हि | मनं रामाणां खवनं भयानाम्‌ “rrr: a Serer द॑धात (weds 0,8,0 0,8)” 1 TERY अुतिशचारूप्यात्‌ wel अथापि wearéery: (fargo y,e 4)’ द्ठृकम्‌

* निद्० ४, te |

प° ६१ ६९।

{ vou, ut निद ४, ee. ७, €. Rt, LO] $ निडर ४, ९६।

चतु्थाध्यायः we | ack

(ge) श्रदिततिः*। एथिवीनामस व्याख्यानम्‌ (९४०) | शैतिहासिकानां मते रेवमाता, Aenat मते अरदीभारिद्णः श्रथ दाप प्रतिः “अदि तिचीरदितिरग्नरिवम्‌ (ख ° बं ° ९,६, ९६.४५)

(४५०) एरिरे परोपकमाथेदत्थारःपवीत्‌ नत (च्‌ ०प०)*- emanate at प्रेरितवम्व्यथः “यमेरिरे विश्ववेदसम्‌ (च ०यं०२,२,९२,४)॥

(४५९) wafel “जस्‌ area (ous) (असिष्हारदरिन्‌ (ड ९,६८)*- इति उरिम्‌ प्रयवः | य्दा; अच्छे डखकादुरिन्‌- प्रत्यये Haag want ताडिता aggar दतवेगशान्ती wale: | “Near waft Ba (७ लं ° 20,0 0,0)"

(ue) जरते नेदक्रधातुः। अदा; “श GAT (जधा °प०)'-- इत्यस्य गकारस्य भकारदति Werarat | “eum एनं भरते ati (च्छ ०सं०७,८,२८,९.)*॥

(ye) मन्दिने] wet स्हतिक्मशा af मन्दः aft शान्दस्लादतदनिठभे Fat fe एकाररात्‌ ; तते नाते, THIET | श्र मृन्दिनें पितु मद॑ता वचः (०्स०९,७,९२,९)॥ |

* got, 8 |

+ fawe ४, २९। { निद ४, ९४। § vo R, ६४ | farxe $, २४।

BOR frame (निघण्टः) |

(५४) गोः*। arena रभ्सिमामस (२४१०) “qari मन्वत (च्छन्सं०९,९,७,५)॥

(५) गातुः व्याख्यातं sfadtarag (९६४०) श्रच भावे हम्‌ गमममित्धथः “गातुं यज्ञाय गातुं यज्नपतय (निर्‌ ° ४,२ a)"

(५६) geal) cacfa क्म॑नामसु व्याख्यातम्‌ (९६ ४ए०)। श्र तु ‘war: (उ ° ४,९ 28), जम्‌ SUA: कमणि दं सयन्येगा- नि। “gaara मदान्नदखच दंसयः (० सं ८,७,२ ६,९)'*

(yo) acta तवतेटद्धिकमेण लिटि एलि "तनारो्नां रोषा saree (६,९,७)'। “स तूताव जैनमसरोत्यंहतिः (च्छ ° सं ° ९, ६,२०.२)

(५८) चयसे॥ “चय गतो, श्धवादिरात्मनेपरी अच चातयते नाशनार्थस्यार्थे THA | यद्वा; चातयतेरेव विष्टतं Soa “हरते सयम दत्‌ पियासम्‌ (च्छ ° सं ° ९,५,९२.५)”॥

(ye) वियुते¶ | यतिरेव एथम्भावा्थौ विषैः * ° ° “मान्या वियते दूरे शनो (ode २,२,२१५,२)"॥

(६ °) धक्‌** ्रव्ययमिदं एयग्भावस्छ arena | यदि दिवि ard agua (छ ° सं ° ४,७,९ २,५)”। MUAY दृते, तदा “ऋधु द्धौ (खा ०प °) “रमान्‌ श्रथः कित्‌ (उ ९,९ २०)

STIs!

t निडर ४, ९४।

§ face ४, २४. “खनव बीलत्‌” ९, ९८

| faree 8, ९४. “वि क्षम्‌" “+ज्िकधत्‌” & ६६ शृ, ** निख्० ४, W.

चतु चाध्यायः। 2 we | 8०४

दति बाङलकादजि-परत्ययः fara wyay द्धं ठुवेम्‌। “eure wugaufast: यन्काण्सं०८,२०)॥

(६९) श्रस्याः*। (६९) श्रस्यां। शब्दान्तरेणानादिष्टस्य सन्नि- धिविग्रिष्टपदायलक्षणस्याभिषेयस्योश्वारणं प्रथमादेज्जः | श्रादिष्टतमस्य तस्याच्चारणमन्वादे शरः | तच प्रयमादे श्विषयलादुदात्तं पदद्वयं तोत्रा- थैतरमतिस्पुटगप्रयोजमम्‌, श्रन्यामादिषटसार्थलात्‌। श्रन्वादेशविषय- तामच्वादनुदान्तं पददयमल्यो योथेतरमतिश्रयेनास्फुरप्रयोजनम्‌ , न्यादिष्टखाथलात्‌ “WAT पु उप सातय भवः (WedoR, ९,२,४)*-दोधायरस्या यः पतिः (छ ण्सं०८,२,२७,४)' Il “sa वामस्य पणितस्य हेतुः"-“दतोयो राता gayest शर्य (eGo २,१,९४१९)॥

इति द्विषष्टिः पदानि ९॥

afar”) वािष्ठःर दतः» वावशानः(५ |

वायम्‌" अन्धः. seat) वनुष्यति"

तरुष्यति. | भन्दना) | Brea’ | नद्‌; |

VATA! | ATTA | BA | हासमाने^५।

Tee | ससम्‌ ^= दिता aT 1 TTT |

स्वसंराणि९। ATE spe पविः^० | वक :९५। भ, + निद ४, २४. “खये; २, ९२.प० ४, ९. निद ४,२८।

(९) “खडः ख| (९) “त दष्यते', |

९०8 निख्षम्‌ (ferereg:) |

न्धः, | सिमम्‌ ret स्वौ? fer’ BT! | ॒जमः९। पविम्‌ | AT) STE शिपिविष्टः fre) sere शिः(९८)। gesra mera” | area? | अभिगुः(*९ श्चाङ्गुषः | आअपान्तमन्युः“। श्मशा०९। Sa | ee वाजपस्यम्‌*८। aT) गध्यम्‌५५। गधिता। कोर याणः तौरयाखः५५। अष्ट याणः *५)। इर्‌- याणः५०। श्रारितः५० व्रन्दी" | निष्यपी"<। qu wae) म्यम्‌ निचम्यश्‌ः(९ | पदिम्‌ © pare ५५1 जोषावाकम्‌(५। wee श्वघ्नी era कुटस्य चिः." | शम्बः? | केपयः९। तूतुमा- BU) Haw) काकुद म्‌० ALS | ae) परि ९) | शम्‌” सीम्‌ ware? एनाम्‌ रि“ रिति चतुरु्तरमशोतिः पदानि *५२। (९) षल्िम्‌। “व्णा वेष्टने (शरदा ° °)", “व्या Bre (शरदा ° °) ‘argon: fafaat faz (2,२,९७९)-एति

(२८) “fawn” |

(४१) “साः qi

(ut) “wag” |

(५९) नासख्येतत्‌ S-Te

(cx) “काशिः” a)

* इतीत्यादि विद्यते a-cea) {† निद ४,१।

ATUTMA: | We | ४०५

किम्‌ wera.) लिखवद्धावार्‌ दिवैचमारिः शश्रातिलाप इटि (६,४,६ ४)* श्रववेष्टयिताभिरन्तःप्रविष्टाभिः atfaarar जेषः wig: “सच्िमविन्दखरंे नदोमाम्‌ (छ ° सं ° &,0,2 0,0)" I

(२) वादिष्ठः*। वेदु-णब्दात्‌ "तुम्डन्दसि (५,३,५०)'--एतौ- हनि नतुरिष्ठमेयःसु (६,४,९१५४)- दति दशलेपः। वादिष्ट- दति उपध।दीर्षग्डान्दसः अरतिश्रयेन बढा arfes: “वारि्टोगा इवानाम्‌ (छ ण्सं०६,२,२९,९)

(a) दूतः

(४) वावश्नानः{ ‘an कान्तौ (wate qe)’, ‘aisz wee (दि° श्रा °) “लिटः कामज्‌ वा (३,९,९ ° ६) दिवचनादिः। “तु- जादौनां दौघीऽभ्याससछ (६,९,७)' नन वश्नः( ९,९,१२ 0) इति afe लिरि सम्परसारणनिषधार्‌ विन्‌-प्रत्धये कानच्यपि भवति, वाश्वतेरपधाद्रखलञ्च व्यव्ययेनेव | यडलुकि whe रूपमिति ओरौ निवाखः। CHATS TAUTA: (ख सं ७,५,२ 2,4)”

(x) वायम्‌ “टन्‌ वरणे (खा °)” “एतिस्हशाठद्- शुषः क्यप्‌ (३,९.९० <)- दति क्यपि प्रापे रत्यद्यटो बहलम्‌ (२,२,९९१)'- इति Ga “कयन्‌ विधा g-aed खृजोग्रएमिग्यते टृडः"- दति वेयाकरणाः। अरवा ऽऽवश्धकार्यै्छत्‌-परत्ययोद्र एव्यः।

* निद्र ५, ९। निर ६,९.९६, २९२ यीकायां wea, तच ear रब डे ] रच्यते | { fae ५, ९. “समवा वष्र तास्‌” ९९, | § निद ६, ६। 52

8०६ जिह्वम्‌ (farerag:) +

are करण्टोयम्‌, इतिष्ययेन बरं aid as “ag वाय eat (wege Q,8,88 a)”

(६) wan? | वख्धातमन्नमामसुः (र eave) “ararifin, farmat wages: (ख ° ° 8.0 २,९)"'॥ तसेऽचद्य्वप्यसः। अच ध्यायतिबम पवः अविषचमानं रान द्ेनमस्धिम्‌ waren कात्‌ age ते अकाराकमिदम्‌ | “पश्च दलष्ठपन्न विदेतद्‌ स्थः (we ८० ९,२,९७.९)'- इति चसुहोगख्छ

(७) sega सखद्यतिगंतिकम, अज सद्चतिरख्यतेवायं wea waft Shot नन्‌ षमा: cate स्ति भवगदौ | श्रवक्िपगच्ा atfaa वा छावाएथिव्याजष्छेते “असुयनौ अरि- धारे पयखतौ, (ख ° सं ° ५.,९,९ ४.२)

(८) वनुव्यतिः व्याख्यातं कष्यतिमामसु (2 ९१०) अवत wae: ““उनुयाम वन्तः (We इं ०२.९५९ ९.९)

(<) कड्यति£। मद्कधादगेत्यथैः। axl तरति", “nga gucten’ | विनाज्रयन्ति-व्यपेदन्कोति waa तरतेः प्रयोग ्र॑नात्‌ तरतेदकारषकारावुपजनाविल्ाङः “द्रव यकातद्षेख दृषद्‌ (ड ण्खं° ५,६.,९५.,९)”

८९ °) भन्दनाः॥ भन्दतेः खतिकमैषे ‘ge wwe (ee x,

* पुरर, 0)

९, ९8।

षर ₹२,६९।

§ fax ४; ₹९।

U free ४, २। “भन्दते” निष. ६, ११।

wanda: |< we | $0

ey) ef Sq 21a अष्‌ भन्दना स्हतिरिग्ंयैः “वभंन्दभ। छदन प्रभावतः ( ° सं ७,३,२ ०,९)०॥

(९२) aren’) श्रारन्तेरसुगि आनि Great: सम्ब ster: अस दयवलमाशादन्त्ः | “कन्यम्‌ मदाना याहि aan (weds ,€ 6,3)"

१९२) wet. aren खीढनानसु (३४५०) “nad मा इधतः काम्‌ आगन्‌ (छ ° सं ° २,४,२२,४)” |

(ye) सामे wart शश्नोतेशङधि fete उदित वा (७,९,५६)- रति afte पचे श्राड़मिमे wef, came ्रातरि- ति पापै अल्धबेने तख स्वने fae षस्य कादेशे श्राकारद्तशच विष कषगीयौ feadar शरङेवभिति प्राते वत्यंयेन avert खट्‌, तिषेः खाने faa, HE, धाताष्टिलेपः, रोध, एतद्धिखजनौयौ शिवं

Arad. “aes stare गोभिर (० सं ° ७,५,६२,४)*' खर ayaa (ग ° °) श्रकारोरिति प्रापे तिपि शिवि ठंडी ax- शब्धैन्द सौ तौडभावे tq लेपे dais at राखच्येति ware रेफस्य विसर्जनोयः wera: चरली त्वयः “भिदुरा falcon, (a> ००,५,९ ३,४)'' धवे किधति-निगभाः?- दति भराकपूणिनिंवाइ उक्षः

(९४) श्राचम्‌? व्याख्यातं धन-नाभसे (२९९१०)

# ue ६) निंद* 8, tut

१०२, vc!

{ fase ४, ९. विचरन्ति" ६९१, oni ‘ww’ पर u, द. fares ee) २, ६० Free, ९।

४०९ frame (निषण्टः) |

चिप्रनाम “वाचमभिररृणिष्छातवेंदाः (ख सं ° ८,४.९० ,४)*॥

(Qa) ऊतिः* wad: “ऊतियुतिजूतिसातिरेति (१,१.९० )' - किनुदान्ना निपात्यते शवरत्रेत्यट्‌ wad र्ण ad वा। श्राला रथ यथोतये (छ ° सं ° ६,५,९,९)

(९.६) हासमाने। हासतिः स्यद्धायां ese वा वर्त॑ते स्यद- मानौ परस्परं इग्यन्तौ वा “wa दव विषिते हास॑माने (ऋ de १,२,९२.,९)'*

(९०) पड्भिः पिबतेः स्याश्चयते वौ बन्धनायात्‌ qed ‘wate: (उ०९,९२ द) दति बाडङलकादरिम्रत्ययोधाद्रनां पकार-भावख्च Was: समख | यदा; स्पाग्रमैबन्धनैः Wis: स्दति-लचणगं णानाम्‌ “वल्कः पडमि रुपसपरिषरंम्‌ (weds EWU ५.६)

(९८) खखम्‌। ‘ae ay (शरदा °प °)" पचाद्यच्‌ (2,1, -९३४)। खपौतौति ससम्‌, माध्यमिक athena, theft रिक्रकालेऽद नात्‌ सख्ापव्यपदेशः। “शसः पक मविदच्छ चन्तम्‌ -(खछनसं०८,३,९४, १)”

(९९) इता दिणब्दात्‌ ‘agqrar विधाय धा (५,३,४२)।

* fawe ९,९. ४,१६।

t free ४,९. €. Re)

{ fame &, RI Fe OTe gt, ६९२

$ मायक्माष्ये तु सवेनेव ‘oufa: पादः इति arena) सदहीधराऽपि तथेव य° वा सं" eB ve

|| प° २,७. भिर yu, gy

T fave u, 8)

चतुचाध्यायः ; Re | Soe

धकारस्य तकारेण ear: | fedenk “दिता सन्ता awe may: (We de २,९.९०७,५)'॥

(२०) त्राः “टज्‌ वाणे (a@iege) | गेहे कः (2,2, ९४ ४)-टति बाहलकात्‌ कः, यणादेशः, जस्‌ वरितारोञ्वेष्टारा AMSAT त्रात्यखानौयाः SUAS, | “aa a AT rT नते (डण्षं०५,७,२८,९)

(२९) वराहः व्याख्याते मेघनामसु (६ ५०) 1 निगमश्च aaa दर्तः

(२९) खशराणणिं श्रदनामसु व्याख्यातोऽयं we (४५६४०) निगमेऽपि ata दर्भितः॥

(२ ३) wind शरङ्गलोनामस्‌ व्याख्यातः (९६ age)! cea उच्यन्ते “melts भरमाणो melee: (ऋ ° सं ° ७,५, RW)”

(२४) wall wea: (छदाधारा सिकलिभ्यः कः (Ge 2, दे ८)*- इति कः श्रचेति ओवयतोत्यच मन्त्रम्‌ अन्ये म्टायसु दार- रणम्‌ श्रतएव केचिन्न GSN श्रवम्‌ टखेऽप्यचति “श्रकपं शाति ( 2)? |

(ey) पविः¶ व्याख्यातावाङ्ःनामस॒ (८ °प्र*)। रथनेमि

® निद० ६. 8।

T Ye ९, ९०. ४; Xl fate a, ४. “वराकः” ` ४; पर ९,९. ९, 8३. ४, ९। facet, a |

$ २, ४. fame ४, ५. १०, REI

|| २,०. ९. ४,९। freon, ४.९, te

शू Go dr. ९, ९०। मिक ४; ४. ६९, Rel

8९४ farm {निकण्डः) |

deg पतिः “खत gar रथानाम्‌ (Wee बं ° ४,२,२,७)” | यद दशितः it

(९९) वः वतेः "वहेः gz at —karga | मध्यं काव waft कस्त प्राप्तं प्रापितं Fare erred “edt weft इण्ध्युढो वरः (ख खं ° ९,९,२.४)”१॥

(२७) wal व्याल्यातमन्तरि्॑ना्॑सु (eye) ध्वे निगमः

(et) शिनम्‌? व्यास्यातमन्नमामसु (९००७४५०) शव निभः

(९८) इत्या॥ दृदं-श्दात्‌ "था हेति न्धि (4,2, ९६)'--रति हेतो प्रकाश्वचने eres: एतेक ate "परत्र- वुवेविश्वेमात्याल कण्दसि (४,४,९ ९. ९)"~-दति इवार्थे थथं विरि व्यत्ययेन प्ररुतिश्ठतादिदं-श्रष्दादपि भति आननेन हेतुना, अनेन कारेण, अ्रयमेवेति ark: “इत्था चकमसाष्टहे (ede १,६, ९,५)” “अमुया (निर्‌ ° ४, ४)'- शव्यथकथनं कथमिति fare- पशोयम्‌, दत्थाविति स्कन्द खामिग्र्यख्च मिखूपष्टोयः

(2०) wert awetse निपातः “आदिय दरवसुमिः शा सुवः (we de ६,२,९४.,९)”

* निद ४,९९. ४,५।

“बड्डधामन्धन्ड-दसि'- रति fas Sto we ४, २,६६। { at, ९. ४,९। निद्र ४,४. eg, ६८।

§ प° ९, ७। fate ४,६।

| प॒र ४, ९० मिदर ४, ५.४, ५. ९, २.१९, VOI

FT निङ्० ४, ४. Uwe |

WUE 1 |e | art

Car) feats निपतानाम निपाताऽन्रानः "बिदिल्धे- दोऽनेककमप,--इयादिना eran: (नि ° ९,४) “दत्रदिदरं- मानात्‌ (Weds ६,९१.२ 2,४)"- दत्युपमायाम्‌ | अवदङधु्मादि- स्वपि निगमा wears माम तु चिनेातेख्ेलयतेवा fata चिदिति भवति चितां wim चौरारिभिः चिद्रुपा a सामक्रवयुच्यते। “चिदसि मनासि पोरसि (यण्वा०सं०४,९९)॥

(ae) ait) “आ इत्यवागर्यः-दृल्ट पसे व्याख्यातः (चिङ्‌ ९,३)। ““परा थाई मघवा याहि (wodo ३,१,९९८,५)- qe | “खार शआ भगम्‌ (ख छं ° ०,६,९ ०,९)*--इत्युप भायाः। “aT are wat UT GT चपः (We Go g,a,e,u)” ~ हत्यष्य्ेख

(१ २) games reed घननासस॒ (९२ are) अन यना- St वाभिभौयते “we gents धेहि (Wome yz, 652)”

(३.४) पविचम्‌| पुनातेः “पुवः खञ्त्रायाम्‌ (९,९,९८१५)- “कन्तेरि च्षिंरेवतयोः (₹ ९,९८ ६)"--दतोज-प्त्ययः मन्त- रज्रयापोऽग्रिवायसमदयं दाख्चाभिधयाः। नन्त्ादिषु करणएणाधनः

५.९ ९९ ९१५९९ शअन्यादिषु कमसाधनः “येन देवाः पविजेण (सा सं°२,४,२,

* yo U, UR) निडर ९, ४.४, ४.९०, REI ¢ Co We ६, ५,१।

go t,t free ah. ६. ee! § २,६० निद ४,६।

| Fo ६, ६९ मिदर ६,९.६९, BRI

Xe foranry (शियः) |

८,४)*- दति are “गभकतिपतो गुभिरद्धिभिः सृतः (es qe ७,३,९८,४)-“पविजवन्तः परि वाचमासते (ष्छ ° ° ७, २,९९.३) इति TAMA | “्रतपविचाः खधया मदन्तीः (ष्छ०्सं०५,४,९४.,३)"-रत्यपाम्‌। “भ्निः ufaw मा यनातु वायुः धामः ख्य ay: पविच्न्ते at omen (निर्‌ ° ५,६) --दत्यन्धादोनाम्‌

(१४) तादः* gua पुचपौचादिभिः खसमौ दितसाधनाय | qausy यदा ; “रेवसेवमेवादयः पचादौ द्रष्ट्याः'--इति पाद्यच्‌। हदति प्रेरयति कार्येषु कमकारानिति तोर खशः | “तोदचछेव WY श्रा are (eGo २,२९८.०९)

(२६) खश्चाः सुपृवादश्चते Tat! सुगमन wea: “at serarande: wut: (च्छ सं ° ८,२,८,९) i

(go) श्रिपिविष्टः† (ac) विष्णुः एते विष्णोरादिल्धस्य नामनौ शिपि वष्ट-बन्दोऽच सामथ्यादन्तणो तापमानाथः | यादृश Gar निरवितः ताद्श्र cia, शेपदव वेषटन-लग्‌-विवजितः'- दति ्रोमोाजनिवासः उदितमात्लादप्रतिपन्नरश्िः श्रपिवा; "उप- मानयोगात्‌ कुल्छिना रयैयमिदम्‌"- इत्यौपमन्यवः | एवोदरादिलाद्रूप- सिद्धिः wifafga श्रशखानामः-द्व्याचायेः | भरिपिभोरस्सि- मिराविष्टः शिपिविष्टः उपात्तरश्षिः विष्णुरन्दो व्याख्याता यश्च-

* face ४, ul

{ निडर 4,01

{ निद ४,०. "शिपिः ५,८।

§ प. uC निद ४, 9. ९९, CEI

चतुधाध्यायः। We | ७९९

नामसु (४८४०), अथाऽगुगुणः “किमित्ते विष्णो परि ey भत्‌ प्रथर्‌ ववक्ते शिपिविष्ट श्रि (weds ५,६,२५,६)- इ्युभयोनिगमः

(ae) श्राघणिः* ofe-wer ज्वललामस्‌ (९६९४०), at धनामसु (२ ९४१०) व्याख्यातः | श्रागतदोतिरागतक्राधो वा “aren सं dead (Gedo ४,८,२ ९,९)- इति रोिनामने निगमः | क्ोधवचने Sey उदाहरणं HAT

(४ °) एथुञ्जयाः। ‘fe श्रमिभवे (र ° °) agi बा- BORA ककारस्य रेफः Yat वेगः थुः अयो sew, | वेमे- मान्यानभिभविता महाजव TATE: | “शयया श्रमिनादार्‌ Zar: Cwedoy,erae )"“॥ |

(४९) sedal wat “जनिमनगियजिदमिभ्ः"- इति बाडङखकात्‌ य॒स्‌-प्रत्ययो YATE MY सकार TGS: | wr गमगमधर्य्न्देनाच्यते मलर्थोयस्य खक्‌ गमगवन्तमित्धरथं; | “gt इ" गप॑तिमथर्ुम्‌? (ख ° सं० ५,१,९३,९ )”

(४२) काणका॥। कान्त-क्रान्त-शत-शब्दा्नां काणु-भावः। तख सखायं कः असि च्ेग््न्दसि qwaq (६,९,७ )-- इति TO | कान्तानि प्रियाणि, sratf श्रादवनोयं प्रति गतानि, wefan

*, निर" ue { fore ४, ६५ "खथ" Ge वा" do 8, RO} 9 -“अणनुम्‌''-- एति BAT | Ke ६, २, ९, Lo Te EUG ६। निद uw, ahi

63

९९४ Creare (निषच्छः) |

प्रति wat, wef: deaf acife fafeera) चदा; wretia इनरविशेवणम्‌* Urry कान्तः बलम: यडा ; H- अब्दः "कणेमनसो अद्धा प्रतिषाते'-दति, तद्य काद्केति रूपं fee विशेषश्च | “ee: Arte] काणका (Weds ९,१,९८.,४)”॥

(ge) अभ्रिः श्रथिष्टतेा मोयसिन्‌ ae राऽभिदः। अकि. शत्रन्दस्याभिमावः, AST WATE: कानारिष्बधि- श्ललात्‌ यदा ; भरधिग्वारिषब्डवर्वादभिश्ः। श्रधिष्वपप्रश्तोना- मभिगोसुखमलादभ्गिशष्टेनाभिधानम्‌ श्रधरिरिक्रशाभिुजष्डे area wean, सवेजाप्रतिहतगतिरित्यर्थः अणाशतश्रष्दख्धामिभावः werd गौः “अभिगोभमोध्वं (टैणत्रा० ९,९.७ “and शोतम्धपिगो wela: (छ ° सं ° १,९.२ tig )"-““खसोकमाया- भिंगवभेःरम्‌ (च्छ ° सं ° ९,४.९२ ७,९)--टति mate निगमा;

(४४) WHEW Wega धुषे्ेन्‌ target erate: WTS ज्ुकारभावः “आङेऽभुनाखिकन्डन्दयि (६,९, ९९ ९4 )“-इत्नुना सिका अत्थयेन स्ोभोऽभिधेवः। “gargad कयमिन्रवनतः (ऋ ° सं ° ९,७,२ a8)”

(४ ५) श्रापान्तमन्युः॥ अपादितनुल्पादितं dente मन्यु

“न दक्ऋभचिद्धातु कालाभिमानी न्धः | जिप्दपरपकस्यादराजासिंपरत्‌ वं प्ख

खन्ति। लनेकरूपमनुभवन्तीति era wade प्रतिानेगापिबत्‌ः- इति

We do ९, ४, २०, ४८ HAMM सायकः

†, { fawo ४. ६९। |

§ “वशात्‌ कारः (९, ९, ६०८. ate ₹}- रति ‘whee? रव reread

भवति, नाज वरूकस्य खरूपमाचं वेष्यम शीति कथङ्कारः कारपरवयोष्षः | | free ४, ae.

अलु चाध्यायः। We | ७१५

तिथय श्रापादित-ष्दस्यापान्तभावः, मन्युष्दयो wre: कराषनामसु (र ५९ ०)। साम उच्यते | TSN MA GIT दितिदौकतिवैख्य खत्पादितक्राधो वा “श्राणान्तमनुतपङप्रभमा (ण्ख०८,४,९४,१५)'॥

(४९६) wre) अरोरमम्रुते वााज्नोति या-क्रापषरदात्‌ अश्नोतेः THe उदकवाहिनो ger नाडो वान्नरसवादहिनो at watwd | waa दति feet कन्दा मिषन्थे नासि Thr वाखमते ठु ख-अर्दोपयदात्‌ wate: पुवैवदच्‌ खं arent ww, वकार मकारः STS श्रा शधदः (ख ° सं ° ८,५.१९ ९,९ )"॥

(४७) खर्वो खद्-्र्टापपदरात्‌ श्रश्नोतेवष्टेवा ‘cq खवधा- ह्यः (छ ° ४,९९ ४)*-इतोगप्रव्यये कृदिकारात्‌ (४,९,४ wate)’ -इति Sty वश्युलरप्रदे उर-बन्दख छ-शेप्यश्च उर्‌ महत्‌ स्तां चतरो वा eratfa | ee@at वा श्रुते सन्नीगकाके कामिनं वभो- करेति, चिरूतेपचारकुभरेत्धथेः | Stal वन्नः कामे यद्या; मे- त्यर्थः | व्यधिकरणो awatfe: aw, कामे यस्मा, बहूनां वा काज wer “aR ET मनसाऽथिजातः (Wedoy,y, १४,९ )”

(४ ८) agent erage sarang (ee eee) कान्तिः Wet atfasear | “वदलमेाऽर्ुनं तत्त्‌ खरे ae (ऋ स० ४,६९९.२ )“

* free ४, Xe 1 Square’ faze २, ४. Gee Gov, Rt, ८। ¢ Got, Ui निद्र ४, ९९. १९१, ९६; ४९। t ° ह, |

sud निक्कम्‌ (नियः) |

(४९) वाजपसयम्‌* areal arenas (२०४ T°), TEA ग्टनामसु (२ ° ८४ °) वाजख Te परममे- तदन्ाद्चमस्माकमिति मन्यमाना afar दवाः पतन्ति तम्‌ साम ख्यते ““सनेम वाज॑पस्यम्‌ (छ ° सं ° ७,४,२४,६)'

(ye) वाअगन्ध्यम्‌ "गन्धे अदने" चरादिरात्मनेपरो we मिश्रणायः “रचो यत्‌ (३,९.८९ ॐ)" | गद्यतेगेन्ध्यारे्ो wes के चित्‌ awaree भिश्रौभावात ae भिभ्रयितव्यमित्यथः | “च्रष्लाम वाजगन्ध्यम्‌ (ख ०्सं००,४,२४,६ .)"॥

(uy) गध्यम्‌} wert: wafers (उ०४,९०८) यत्‌- पर्ययो धातागध्यारेत्र यादं eee मिश्रो भावात्‌ शरात्मना fanfaral भक्लयितव्यमिव्यथेः। साम उच्यते “चका वाज' ग्य aqua (ख सं ° RRR)”

(५२) गधिता? oe Mowe mee “श्राग॑धिता परिगधिता" (ऋ ° सं ° २,९,९ ९,६)' श्राग्टहोता, अवयवेगाढं परिग्वक्षा satay: परिगधिता, सवेताऽन्तवैहिख मिजितः श्रा- खिङ्गम-चुम्बम-पुरःख प्रा्प्रजमगा सतो सानुरागं Tatra परि- ग्दोता सतोत्यथेः॥

(xe) कोरयाणः| कौरण्रब्दः हतघ्ब्द पयायः wet प्रति शममेव यागमायानं fei छतमनः। war; wera Ta द््यादि-

निद ४, tu †, 1, $ | निङर ६, wee

चलुचध्यायः Be | ere

aera रतं कर्तं प्रयाणाभिमुखं थानं वादनं यद्ध कौरयाणः “qr खामा कौरयाणः (क ° सं ° ५,७,२९,९ )?

(ug) तौरयाणः* | तप्ब्दस्च तोरभावः | aware. fas- गमन eee: | “ख तौरयाण खपपाहि ayy (छ सं ° ₹,२,९ ६. eate)”

(yy) श्रहयाणः श्ौत-श्रष्दस्य waa) श्रह्टो यमाणः अख जखितमानः ateferat दातु श्राति, @ ytat गच्छति, ace मास्ति, चरतः स्राष्यगमन CUT: | “SEIT BOW": (ae Ho a,8,2 48)”

(१९) qaTet GA: पथाद्ययि ec) शचणां जोवितेश्व- दिनक थानं यस्य सः अजु-जोवितारौनां इत्यथः “रजतं cara (ष्ट ° सं ६,९२.२ WR)’ HN

(wo) श्रितः? “ख गतौ" चिडनिम्‌श्ग्यश्य एतो माम्‌ (३,९,२२.वा०)-दटति fafera ae: "यद्ाऽचि (२,४, ४)*-दत्यज बङखानुटगतेरने मित्तिके लकि प्रत्थयखच्णोऽच “ख- न्यः (६,९,८)- इति छ-ए्त्थस्य feaqt ornare ऋकारस्यात्य ‘efaat afm (७,४,८ ९) इति शुक निष्ठायां दान्दसत्वारिर्‌, Wate यणारे श्रो "रारि (८, १,९ ४) दत्थग्यास- VHA FAA पूवस्य (६,१,५९१) TH wits इति are खुगभावण्डान्द सत्वात्‌ | sar प्रति गता यज्ञ प्रति गत

‡. § fawe ४; cul

ere निशक्तम्‌ (जिचरटः) |

ह्यर्थः “व पारितः कमणि कर्मि fet (० घं* ९,७, ९९,४ yn

(ux) meat?) बन्ति tema: “मेरिगिः (se ४,६)* —tfa बाहूखकारिनिः। “शरएव्श॑स चिद्‌ त्रन्डिनो राडंवर्‌ air (ष्छ०सं०९,४,९७,५)'॥

(we) निष्वपो “qa खमवाये (ग ° ° )"-दत्यसमात्‌ EE ad aan soft सकार-पकार विप॑ः ware age स्कः श्ञखाति्योऽभिगेतः | सप्रनि waft सुख्यतोति शषः, निःपुवेः, निष्वपा इति प्राप्ते निष्वपौ ° * 9 “मा गौ भें निष्वपो परा दाः (ड ° सं ° ९,७,९८,६)”,। यदा विनिगेल-पवा दति पठन्ति, तदा खपेरपि विपरथ॑साशरात्‌ ‘df seaqrat चः (2, १,९९.८)” श्रथः एवे Fe सवे Gea) अथापि विनिर्मेत- फा इति Tse प्राच्थात्‌ तनाभिव्य खन्दास्लामिना व्यादानम्‌

(६ °) णाम्‌? | ‘adtages भवति देन्‌ ते (निङ्‌ * 4,0 द)" रति भाखम्‌ तषाश्रमिव्यनवगतं wengriag उदक- ननिषेयम्‌ | asaya अत्यथं endif एवं निवेदनात्‌ qdwce कियाविगरेषणलेनाकमंलात्‌ कर्माचप्रदाभावात्‌ के स्यादिति चेत्‌, war tat aay तद्शश्च ad 8 ° ° “aie गिरेरधिं सं ° ६,२,९,४)

* fawe ६, ९६

fae ४, ९९ - { aq faatinq—“aer wd लायादरम्‌), अथ ° Pod Qu Nr, 1

§ निद ५, ९९। “तषि” go ९, १४. निद >, Ro:

TAUNTS: | खर | ere

(६९) Faq’ ‘oa weet (दि ०प ०)" ) रकि foe (२,४,९७२)'- दति wand wa लोभ्यमिति प्रापने ककार yee, मकारस्य पकार यकारलपोा मकारस्योपजनः। waa चोमयितुं अव्यम्‌ अरिष्छषकमुच्यते “पदा yi स्फुरत्‌ (ष्छन्सं०९,६.६,३)॥

(६२) निरु्टषः वोलास्थयनणभदूणसूणजायटणधुणारवः (ot }--दति निचान्त-मियम-नोचेः-क्रब्दोपपरेग्यः प्रोणाति- शव्कति-पलातिभ्यो रक्‌ पत्ययो धाद पु-भावः उपपदानां निषु aay निपात्यते नोचेरपपदात्‌ दधातेव पुवेवक्जिपातनम्‌ “शमु अदने (दि०्आा०)'। निचागन्तो भक्षितः प्रौणातोति freee: चामः। “at जामिनिुनयणः (wed ६,६,२६,२ )" 0 निथमेन wat दति निशमगसुदकं, तेन पूर्वे इति सुद्ध: | निगमः परथ: नोचेरसख्िन्‌ wafer Te: ware कमं कुवन्ति दत्यव्धथो निचसपुणः “अवश्डथनिचुसुखः (च ° का ° ° ८,९०)")#

(६ ₹) परिम “पत्छ गतौ (पण) इन्‌ सवेधातुभ्वः (ख ४,९९४)' पदिः wat राका Wet निरथं पत्यते गच्छति “मु्ोजयेव पदिमुख्छितानिं (न्यं०२,९,९०,२ )"॥

(६४) पादुः पञ्चते: "बन्दसोशः (उ ° ९,२)'- दति बाज-

* faze u, tC! “arate” पर ९, १४।

¢ ‘crerererennater:’—tfa खि कौ Go U, URI

{ faze ६,९९। “पदम्‌"' निडर ९७ ०. ४, XO! “Gaim” Ge ९, १४ “Caran” निद Ut, ६४ | |

§ fawe ४, tC 1

8२० निक्तम्‌ (निधर्ः) |

warzu ag: veda “ख पादुरस्य fafiet मुच्यते (Weds o,0,0¢,3)”

(Qu) ठकः°। qaenrufafeere टणोतेः“खटगरश्टषिसुषिभ्वः कित्‌ (ड ° a, gc) —xfa कप्रत्ययः | ठकखन्दरमाः feed we ष्धो तिग्मलात्‌ वित इत्युच्यते, fe मखजाणामिषाव्यक्रमस् ज्योतिः | विशतविक्षान्तश्रम्टयोटकभावः वितत्य श्योलिषः न्नोतलात्‌ yre- हद्धिभ्वां वा विक्राम्तलं च्छोतिषो दिगम्नरगमनात्‌। “aeet मा Wass: (खन्सं०९,७,२२,३)* यदा; ‘amt awa’ श्रदारिः। शरनेकायलादादटणणोत्यर्थः | पुवदधचरेण बाडलकात्‌ का बकारजकारलापख आदिश्य उच्यते WEE श्राटणोति जगत्‌ तरका्रेद, श्राटशोति चोदकानि रभ्जिभिः सम्भजत cere: | यद्या ; wunquaay, ward) विनाशयति तर्मासि “ara aal- मसुञ्चत see (ख ०्स०२,८,९ ६.९) विविधं छन्तति उर शादोनि विका सन्‌ कश्च foam छन्ततेः परवैवद्र पसिद्धर् लेया |

टकञ्िदस्य वारण खरामथिः (चछ ०मं०६,४.४९८,३)*। रपि वा छगालौ शिवेति प्रसिद्धा, सा ठक्युच्यते “aa मेषान्‌ Ta GUTTA (खछण्षं०९,८,९२९,९)*॥

(६ ६) जषवाकम्‌। जवी प्रीतिसेवनयोः (तु ° श्रा °)" कमणि चञ्‌ , वचेभाषे। जेाषयितव्यं वचनं freee सेवितव्यं वचनं अविख्यष्ठं वचनमिद्धथेः | “जाषवाकं वदतः पञ्जहोषिणा (Wedge ४,८,२५,४ )7

FF ९, २० ।निद० ४,९०.९, ९६०६२, ५४ | “EW” निर० २,९.६९, RE fares ५, ९६।

AUNT we | ९२६

(६७) wfer® emma: SoH! adres वा येहि दिवतः छमोति qin वान्नं मावादि मो्ठारम्‌ “महो छस्व; अरण eH (Wed ६,६,९२,६ )” | uch छन्तति चमेमख्पिं oft) grate af: सरदवस्तख्वण्डगथितलात्‌ ककैनसामा- न्वात्‌। शन्तिरिव afer: चन्राच्यते atti वस।जश्राचर्‌ (थ काणसं०९९६, ५९)"

(Qc) शन्नो! awe arene तेये ‘aay इन (श,२,८६)'-एनि शिमि-प्रत्ययः। खं धनं इतवाम्‌ wat शन्‌ प्न कितवः awe: खधेत्य (९९९ °) व्याश्यानः “छृतं शतो fafdaria रेवने (ख रसं००,८,२४,५)

(ac) समस्य | समग्रब्दः सवपयायः सवैनामसु पते “वत्वघ- मसिमनेमेत्यनु खानि (फि ° ४)*-इति सवीनुदाग्तः। “भा गः सम्य

ca” (wedge ६,४,२५,४)। “उर्ब्याणा अघायतः संम- सात्‌ (वण्वा०सं०४,९६) “उत्ता afaarfeale मो षसो; (Woody, a)” “मभन्ताम्त्यके समे (ख०्सं०६,३, RRR)”

(७०) कुटस्य (७९) चषेणिः|। रतश्ब्दस्य॒कुटभावषः रनयथान्‌ कुटः क-प्रत्ययदत्यन्ये | Wau व्याख्यातः waaay

* प॒र द, ४। fate ४, ९९।

निद्र ४, ९२।

{ निख० ४, २९. ९०, ५।

§ fawe ४, २४. “ged: ९, be |

|| ९, ९। निद ४,९५.६९, २९. “चषेरपेदत्‌' ६९, ४०। 54

GRR निशम्‌ (निरः) |

(९९८४०) “पिता gee afm: (ख ° सं ° ९,२,२२.४)*॥

(ox) we?! व्याख्यातं wae मेघनामसु (६ aye)! “Sat यः wa: पुरुहत्‌ तिन (ख ° घ॑ ° ०,८,९२,२)॥

(og) केपयः। कु-ष्दापपदात्‌ पनतेः श्रमिपुणतिभ्वः weit बाङणकात्‌ क्यप्‌, काः कादेशः कपयः दुःपयः eine: दुःकामेत्ययैः कपुयेन तदन्ताऽपि कथाः ; श्रकाराम- aaa: | कुल्वितकमणए उत्थापितपापकमाणोषेष्यन्ते - कपुचाः अन्तः केपयः ^ मैव ते न्यविशन्त केप॑यः (ede ७,८,२ ७.९)

(og) aqaraal (लतुमेव्यस्य strane ह््मित्यवगमः' ` —<fa खन्दखामो निवह निरूपणोयः। करेातेखलंरि "यासः खे (३,४,८ °)", उ-प्र्ययस्य ‘ase छन्द्सि (२,४,७ )- षति शक्‌ wearers: | “wat विश्वा सवना aga BI (Weyer, ९१९१६)

(oy) रसनम्‌! श्राङ्पुवाड्न्तेरखनि टिप श्राकारख खलं Gl श्रादन्तोत्यहः पापम्‌। पापेन वाज तत्फलग्तप्रहारादिकं Saat श्रंदसस्तायते “श्राताऽनुपसगं कः (३,२, २)--दर्त्धंदसम्तं सरंखचम्‌। धमव TITY | “sig चके रिचता नपाणम्‌ सं०८,४५,९८.,९) |

(६) काकुदम्‌ lata: शब्दकम्णा ofe, पचाद्यवि, "यदा

9, + निकर ४, eel farce ४, २४. “सबकाशम्‌'" ५, ee | ¢ पर १, ९। free ४,९६१।

चतुचैध्यायः। खर | mit

ऽचि. (२,४.७४) इति यडन्शकि, दिक्वमारो, ager आद्धेधातुके (९,९,४)'- दति gutta: केकूयते पनः पुनः we करेतोति काकजिह्वा केञ्कवाधानं खद्‌ वणेखुत्यादिना काकुदं तालु कोकूयमाना नुदतौति वा। ARATE काक़- Tat शरगचरन्ति काङुद्‌म्‌ (छ ° सं ° ६,५,७,२)'

(oo) Vets भियो वा नक्षनादौनां वाभासस्ततिश्तमं afer | तत्‌ भोततमं area वा सत्‌ बोरिटमन्तरिचम्‌; मनु- गणा वा श्रनालम्बेऽम्तरिके fe भोति: कस्य जायते; THAT wate aerate तद्‌ भयं “श्रा विष्छतौव बौरिर care (छ०सं०५,४,६,२) I |

(oc) west) निपातः aad श्रामिसुख्या्यै aaa sigrrerard दति areata:

(oe) परि (ce) म्‌१। (८९) Say इति वाख्या- तानि प्रा्मिके मिपानप्रकरणे (९, °) अननेकाथेलादिहेापन्याखः | एषामुदाहरणानि प्रसिद्धानि

(८२) WAT (८ र्‌) एनाम्‌** एतत्‌पददयमस्या अस्ये- त्यनेन पददयेन “उदान्तम्‌ प्रथमादेश, अमुदान्तमन्ादेशे'-इृ्येव

# fawo ४, 20)

निर ₹, ९४. ४, ९४. ४, २८।

T निश ९, श. ४, २८. ९०; @ UR, ६७ |

§ ५० ९, RR farqo ९, ९. ४, ९९. ४, RE!

|| fare १, © ४, २९; २८. ११, ४०; ४८. “Kalam”? ९, 9. ""फीमिका"” १, go! T, ** निद्र ५, ९८. “CHT WA” पर ९, २८. free २, BVI

४२8 निकषम्‌ (निषण्डः) |

व्याख्धातम्‌ (निङ्‌ ° ४९५) अनेकार्थलादुपन्याषः “जितरएम- arava ( ? )“--गव्येवमारोन्द्रदाहरणाभि

(८४) छणिः* "ख गतौ (भर ° °)" "पृथु दक्परच्छिष्वरिष,+ fou: कित्‌ —eft फि-प्रत्ययः खवितव्यं प्रति सरणात्‌ afe- WI दाचमभिप्रेतम्‌ “eta cae: gate (थ ° वा ° सं०९२,६ २८)

दति चतरन्रोतिः veri nen

ATTA” | sma: काशिः? | ga ङम्‌“ | अलातृणः" | सलल्कम% | aga | fa- ge area | tee | भ्रस्क धायुः(४। निग्म्भाः५९। Carga’? BEET GI Tea fear कपना, भाक्छजोक८५८)६ हनानाः(९.। TRL) रोमन उपलप्रभिखी,९९१ उपसि(र “| wera | भ्यधंयज्वा"९० Ta सोशल ५०) | za) | पाथं) i aaa a- प्रथाः(९। विदथानिः९। area’ श्राशीः(९५ SATO | अमूरः | शशमानः) | देवेदेवाच्यं ङपाः९८। विजामातुः“। ratte” | Tara”? 5

* faze ६, Rr I ‘wafinat far’ fac at. wo 8, ४९।

(९९) “देवोद्वाश्वा। Ga’ —xfa weed ख-म-च-पलकेष। तथा खनि खद्धाहदिरपि नाश्ता, वेष ““शिरिग्बिठः (१९०) पदाद्‌ धनात्‌ |

चतुधाध्यायः। खर | 8२५

aaa’! | किमीदिने." अम वान्‌“ अमी, वा०५। द्रितम्‌*। अघे "= श्रमति५* ET" पुरन्धिः eat) रिशादंसः५९। gee” | afar spree? arate गिवैसाः (५० wee सं" | अम्यक्‌) are | जार्‌- यायि^? qian | eae) eT | ey: afer | जञ्द्यतीः< | शप्रतिष्कतः(^ | शाशदा- a0) er सुशिप्रः“ yeh feet | saa) | उराणः“ ferarara®?) fara: भनार” | TRA? Here | Fae | aE- dr? | aaafea™ | seit: | कियेधाः

श्मिः विष्यितः> attra रास्थिनः९ | mata! ऋज्‌नीती ^? | eee” | fear’ TTA | era?) सुमत्‌< | fefa- fey? दतः जिन्वति“ | saree) | are BOY ae pera re) गरूद या.५। जल्हवः^.“ THT | THATST | ahaa | TETC TAC’ | वाताप्यंम्‌^५९।

(४८) “quar” arfafcas सवव |

४८) atfafcas सवच “fareq” इति (cu) “atin” क।

४२९ निक्तम्‌ (निचणटः) |

ara | रथर्यनि(\९५। MAHA) area: चरुनवन्नवः(५९ | सद्‌ान्ब (९९) शिरिग्बिटः५९ ) परा- HTC | क्रिविर्दती९९ | WRC? | द्‌न॑ः(५९० NTS | TET | कीकटेषु | बन्दः(५९८) | SAO | RCM उरूबम्‌^२५। eater Matte fafa दाचिंश्च्छतं पदानि» 08 tt

जहासलिमाशुशुश्णिसीणि

इति निषण्टोा चतुथाध्यायः ware!

(९) श्राग्टश्टक्षणिः£ प्रचेञ्वलतिकमेणः fata spa Afr, लणिद्िंसाथैः; इन्‌ सवेधातुभ्यः (उ ° ४,९९ ४)-दतीम्‌, सनेातेवा दम्‌ श्राद् ष्वा ater सषणिता हिंखिता तमां खनिता सम्भक्षा वा पाके दाष्प्रकाशनादेः Gaga | श्र्धिरुच्यते। यदा; श्राङ्पुवेष्छुचेरन्तणौ तण्छथात्‌ सनि ane दति fea “aie We: खनः" इति विदितः श्रनि-परव्ययो बाडलकाच्छचेरपि भवति “श्राडिः प्रटुचेः"--दृत्येव वा तच पाठः are श्ोचयिषा श्रादौप-

(६९०) “भिरिभ्निठः” नाद्लीदम्यदम्‌ ख-व-च-पुरकेष। क-पश्चकेऽपि ewe परं तज शेखकप्रमाद्‌ रव TSH सद्धा यकुष्येत |

(९९१) “उख्वम्‌*

* बूतीत्यादि दश्यते a

“दति सामोाऽध्यायः" (रष्टय पुरल्ञात्‌)। “Ares”

ख-च-पुरकतेःन्यज विद्धतेऽखो सङ्गवाक्यम्‌ | § निख० ९, ९।

चतुथाध्यायः | & Be | 8२७

यितमिच्छा, त्या ae: श्रायएग्ररत्तणिः श्रारौपयिषुरित्यथः | “लम युभिस्लमाश्डप्टलणिः (Woo ९,५,९७,९) Il

(२) श्राग्राभ्यः* व्याख्यातं दिडनामसु (४००) णव निगमः (च्छ ०मं०२,८,८,२) |

(a) काञ्चिः amma: (दन सवधातुभ्यः (उ ° ४,९९४)*- इतम्‌ प्रत्ययः प्रकाश्ते इति काशिस्टिः | “eed मघवन्‌ कारिते (Mode ३,२,९,५ )'*॥ :

(४) gureal wut: wena: 'कणेरारः'- दति बाल - कात्‌ WEA लिकः, वकारस्य सम्प्रसारणञ्च | शन्दमन्नोखः gue, wag उच्यते “wea fag संन्िणक कुणारम्‌ (यण्वाण्सं०९८,६८)'॥

(५) अलाद्रएः? अलं -अब्दापपदात्‌ दरे fear वोणस्यृण- ब्रणभूणचुणदरखट धृणादयः (उ ° BX द?) - इति GMa दकार्‌- लेपेद्णाभावेाऽलमेमकारस्याकार्च निपात्यते यदा; wie दकारस्य लापा शणाभावख ए्षेदरादित्वात्‌ | we पयाप्तमातर्दमं दिखा यद्य; बहदकलात्‌ मेघो विभिव्यते च्रलादणा aa एर्‌ व्रजा गाः (ede र,२,२,१५)॥:

(९) wena! | aeqargiifterat “लभे विमोहने (७,९,

* aut fre ९, १। {+ निङ्‌ ¶,९। { निद २,९. GU

§ fawe ९, ₹९,। || Free ९, ₹।

९२८ निखक्घम्‌ (निष्ट) |

ae) Rae यद्वा; शन्तः 'नण्डुकाखुणाङूकधूकज्रमयुकयुक- वरूकादयः (उ ° ४,४ ° ?)"-द्ग्युक-प्रत्यखे FI रपरे छते अरित्यल द्विवेचनरेफयेलेव्वाप्तिख्च निपात्यते सरणन्नोखमत्यन्तदुरं गष मित्यथः। cat विञिष्यते। “श्रा aaa: सलसुक सक्थं (we खं०२,२,४,२)'॥

(७) कत्ययम्‌* | कमिति gamai तस्य मकारख्य नकारः पयसश्च सलेपः | aad सुखपखषमिव्ययैः मेषो भियः | “व्यच्चिदित्या क॑त्ययं प्रयानम्‌ (छ सं ° ४,९,२२.६)*॥

(८) विखुः†। विपवात्‌ खवतेः fafa विविधं खवम्तोति विहः Ta: | “वया इव सदः सप्त GE: (ede ४,५१.८ ,६)*॥

(<) areal) विपुवैत्‌ रुहेः fafa बेर्दौधी eave धका- स्ख मृलविञुजादिलात्‌ के बिरहा: सत्वः वोरुधः विविधं रोदन्सोति teva उच्यन्ते | “aaa arefaee: (we सं०८,४.८,दे)*

(९०) गचहाभम्‌? मरतेगेतिकर्मणे वािकमणा वा waft Ta; दभ्बोतोति दग्नोतेबेधकमंणः कमेष्छणि नकारलेापग्डान्दसः, afe: | यद्धाथैमभिगच्छतां व्याप्नरवतां शचं दन्तारमित्यथेः |

TUR Te ततुरि पकेेष्टाम्‌ (छ ° सं ° ४,६,९ २,२)* (१९) अरछ्रधोय्‌।:। दौधायुरित्यथः; षिरस्यायो पुचपाचाज्ितं- * निद्र ९, ९. कथा” & २९. ९, Re | Tt. { निश gus

$ निद० ९, ए. “नसजम्‌'' १, २० ""नचति', Te २, ९४ | faq. ९; RI

चतुचाच्वावैः we | 9२९

दति चयने) शंध्िनि weary arama (२८ ७३०}। गेज्‌- पम्‌ धातोः खकार SII, YRS शोभाः यदा; नभपूकान्‌ करेतिजिशायामशतजन्डस्ते कभावः ; दशषातेधिथतेनेा ‘carfan® 7 -इति बाङलकात्‌ं उशि-्थियः, ferng अगागमः, unre titer: weet arget ने कि कितया द्वध cat: अशतथानो वे शनकैः केन किरित्थैः धन विरेक रुच्यते “वो प्रसधोयुरणरः कं दीन्‌ (weds ४,६,९२,३)॥ |

(९९) Prager» निपूवान्‌ “चि RFR (xe ° P— दरात्‌ WR fat अथः Beef यस्याः शा few भति, अगियिख्या गत्या इरन्तोति “्रन्येव्वपि gaa (३,२,१९०९)--~ दति डः Sue शभावः afefuear गल्या etuitar श्रवि्रामदरणा शत्यः | “Farag apart atl ey (wegeoy,t, २९.६० भा ee: seegenite, (fires ६, 4)

(९ श) ठवदुक्थम्‌ | रच्यन्डे व्याख्यातो aearare (३००३०) ¢ तंज ERTS बः। यदा; “उसन्नुपटेश्त्‌ (४ ° ९,७८)--द्ति धाते रति-पतयथे शबच्छष्दो निष्यते ; खकथ-बन्दे उक्थ इत्यन ग्थास्ातः (श्र दए.) | wee ame वा अव्ये स्हतियेष्छं हेरदुक्यः, तम्‌; Gaifret: हवः कश्य eit (ख ° छं ° ६,९२.२ ,४.)'

© (देमि '-- इनि feo whe > ९, Utes t free ९, 8) faae €, at

55

8३०. 'निखह्षम्‌ (निषण्डटः) |

(९४) SEU) BE VAG! STMT वमनविरेदमयो- ` रकन्ता उदरे WE इत्येवं श्राग्राखते यजमामेः खदूदरः सामः; आरे मकारस्य शेपः “खद्‌ दरे wait ata (ड ° सं ° ६,४,९२,५)** | सामपायिनः प्रायञधिततेष्टौ याज्येषा

(९५) दूपे “श्रं wer’ दिखाथेः | छन्दखोखः (उ ०९,२)' - इति बाडलकादुण धातेष्छेदादे श्रः ; दु्न्दोपपद पतरन्तर्फीत- waa शश्न्येव्वपि gaa (२,२,९ ९)'- इति डः, अन्येषामपि दृष्यते (६,२,९ ९७)" इति रोधः | बाङविश्ेवणमेतत्‌ | ब्रचुणा- मनेन पातयितारौ * ° *। “खपे feggeur (ao सं° ६,१५.२ ०,६)'

(१६) पुलकामः। पुरुवंकामे oe खः कपिलकादिला- waa! “पुखकाम हि म्य; (कड ° सं ° २,४,२२,५)*॥

(९७) असिन्वतौ? "पिघन्‌ बन्धमे (खा ° °)” अननेकाथेला- दादरमामच Tears: खटः शतरि A: "उगितञख्च (४,९,६)' इति ङोप्‌, पुवैसवशेदौधः यङ्क दगधावित्यथेः |e विभ्र्ते “शअरसिन्वतौ बरतो भरन्तः (च्छ ° सं ८,२,९४,९)*॥

(९८) कपना||। “कपि wet (गढ ° श्रा ° ) इत्यस्मात्‌ “वच्‌ बलम्‌ (ॐ ° ४,७४)'--इति af बाडखकादागमामित्यलानुम्‌

# faqo ९; 8. “muta? ge २, te |

t निड० ९, ४.९९. WHEW’ ¢, ke:

‡, § निडर ९, ४।

|| निडर ¢, ४. कपिञ्जलः” & ६८, €, ४. ४।

चतुधाध्यावः। खर | 9३९

feat gar: क्रिमय उच्यन्ते | “Sra geguad jue: (eGo ४,२,९ ४,९)**॥ |

(९९) भाख्छजोकः* जका wafser श्रप्रतिहता प्रबद्धा भा free श्जकभाः सम्‌ भाच्छजोकः श्रप्िरुच्यते | “भवमकेतुः समिधा wrestle: (ष्छ०स०७,६,९९,२)

(९०) रुजानाः व्याख्यातं नरौनामसु (cage) | स॒ निगमः (खण्सं०९,२,१२७,९)

(eq) afet व्याख्यातं क्राधमामसु (२२१०) a सेनाभिधेया “fas शिनं वलति (we doe 9,0 0,8)” I

(२२) श्रमना श्रवनश्नब्दस्याकारवकारयोाराकारमकारोा fom राकारः। अ्रवमाय ्रवनेन .वा। “परिघ्रसमोमना at वया गात्‌ (च्छ ° सं ° ५,४६.९. ६,४)”

(९ ३) उपलप्रशिणो|। उपलक्रब्दोपपदात्‌ feud: लिपतेवा ‘guerat (2,२,७८)'- दति शिभि-प्रत्यये अत्ययेन टि-लापः | उपलेषु शेषु areas यवाम्‌ जिणोाति हदिनस्ि waatare:, उपलेषु यत्रा प्रकिपति quater: खक्रुकारिकामिषेया -"“उपलप्रशिषें नना (च्छण०्सं०७,५,२१५,३)'॥

* निर ९. $. “सानः ३, १९. GE १२, २.९४. AU { ५, ६९ Pree ९, ५. “wre” yo, Rot

{ ९,९९। fae ९,४।

निद ९» ४. “COTA ¢, ९, १९२, Be!

|| force ९, ६. “उपलः” १० १, ९०. निद० ९, RR

BRR निम्‌ (frowezs) |

(a8) wife) ewa-wen? ° ° “nels war gufd सिथाति (ख ° स॑ ° 0,0, 0,8)” |

(९ ६) प्रकशविव्‌। sate कलाः भानेष्ानप्रतिनागादि- fa परश्टासगक्ितरलपरो कारिका वेद्‌ विजानाति ‘mgfie (२,२,६ ९)“द्थादिभा fafa "उमपः wonrepetniwey (६,२,६ 2) रति शः | प्रकशविद्‌ afar भषति “दमि etd: प्रकलविद्िम।ानाः (छ सं ° ५,२९६.१५) #

(९६) जन््रषेशञ्वा 1 “wy शद्धो (रि ° पर)" fear Tews दि-खापे way; यकेदानायीात्‌ “ङुवजेङंनिय्‌ (१,९, ° Ry अत्पाण्यपि cary wage wea ददाति धमं त्रा Byer Gr दहाति ws पूरा विख "शिनि (५4 sane (we @ey,c,c,y)”

(९ १) ९क? “Sm See (चना ° जरा)" | ‘ara: मे (१,४, ८०)" mente Sak अप्रति “ta रि ad भयश्च cen (क १४,६.८,६)/॥

(qe) शोखक्य॥ “शि निवाषनन्योः (त ° °)" "सथो weer (२,२.९९ a) दति क्रि खद्‌ श्रवस्य यक्षाम

णण

* विद ९. “उपः” ©, ९९. ८, १६. १७. €, ३८, ४० T faze ९, ९. इ” १, :

} fre ९. “om” २, ९०।

$ निडर q;

निद ९, ९. “qu” ८, ya

चतुचीच्यायः | we | see

कारे ‘arege: (६,१,८७)/। fiafeaftenk 1 “ae ete- स्याश्चिना कण्वाय (छ ° सं ° 5,0 8,8)"

(ze) We) WT भवादोनां ग्रे प्रमदं, शुकेव 2: जसा- दिषु सुबन्तेषु क्रमेणादाहरणानिः - “ag ते बनः (यण्वाण्ष्ं* gee)’, “SR धातं wee etre, (० सं १.८.९९, 4)”, “तो शनानेनिं tra Telfer (odor. ye we)” ww प्र चयि भमववसुजोदिम्‌ (छ ° भरं = 2.2.8 0,4), “शसो शवाराखिद व॑, erga (क °्सं०४,८,९२,३)", “On इव पप्रथे ककमा we (od 2.8.8.8)", “शके un वसवे बनि (अन्वा०्चं०८,९य८)'

(३ °) wet: पथतेः wate भत्यथादसनि धाट॒नां oa RATT; ) पथते गम्वते पच्छयादिभिरनारिकिवास्िभिवा पाथः खनरिकम्‌। “कनेः Tey पाथः (ऋ ° घं aL)’ छदकमपि प्राः "पिबतेस्युट्‌ {*--्युश्न्‌ Gah शुदकम्‌ we पिबतिदश्ववदारावेः। “श्रा te wet पाया नदोनाम्‌ (weds ५,२,९ ५.५)--द््युदकष्य “देवानां पाथ उयप्र विदाम्‌ (श १म०८,९,९ २.४) दद्यान्नख्य

(१९) खवोमनि प्रघवेश्चयचोः (ध ° प°)" इण्धु- wey wiry (उ ४,९४ 2) - इति rahe aE

LLL Ol Lajas See

face ९, 0. Qmivfit:'’ १९, ९४ |

{+ fane ९,७.८०, ९९।

{ “eqs यड चः-एति षि, कौ, Go 9, १९९ $ निश ९०, ९९।

ene निक्तम्‌ (निघण्टः) |

एव वणंब्यत्यया दिना प्रसवेऽभ्यगुन्ाने “देवस्वं वयं चव्तिः षौ मनि (odo 4a, Que)”

(१९) सप्रथाः* | प्रथतेरसुन | सवेतः-जरष्दस्य स-भावः सवतः a “rah सप्रथा अमि (चण०्सं०४,९,५,४)*॥

(३३) विदथानि विदेरथक्‌ (उ ३,९९.९) वेदनानि

विन्ञानानोत्यरथः। “विदथानि प्रचोदयन्‌ (च ° सं ° ३,९,२८,२)॥

(ag) आयन्तः। ‘fasy सेवायाम्‌ (आ ° श्रा °)" waft रपि गुणे प्राप्ते व्यत्ययेन sig. समाश्रयन्तः। यदा; शते खट्‌ समाचिता “आयन्त द्व WAH (चछ ° सं ° ६,७,२,२)”

(१५) wah? आङ्पुवोत्‌ wad: इटणोतेवा “किब्वचिप्रच्छ (२,९,९७य८वा ° ९)"-दृत्यच ्राक्‌ प्रत्ययनिदं ्ादिषटसिद्धिः(भा °) --इ्युकषे किपि प्रतेः Merge यद्वा ; एतयोररथे वर्तमानात्‌ qaura: किपि whee निवैरः are ईषदथेधोतकः श्राञ्जयशात्‌ tarda सोमस्य अपणं दुच्यते “राय भावं श्भम्‌ (ऋण्सं०६,५,६.,९) | “RTS. WG TRH Taya fafa, * * * “सामे सत्याननोदेवान्‌ गाम्यात्‌ ( 24) )”! रेफान्त-सकाराग्तयारुभयारपि साधारणं पाठः समाचाये

* निद० €; 0. ९, RVI

& ९९. जिद्० १,७०.९, ९९. ९, ०. ८, ९६९२. ९, ६. “विनदमुः" $, ४. विद्धनाषपस्‌ ९९, ee. “"विदस्‌'' ८, Ro

{ fawe ९, ८. “ङदश्रेत्‌"' ६९, ९०

§ निर gc!

| we Yo ८, © QU, ४. बटवा।

चतुधाध्यायः। ख० | ०३१५.

(१६) श्रजोगः* | जिगरिर्सक्रधातुर्भिगरणा्यौ वा गहण वा afe, fafa, इतश्च लोपे. ‘cage (८,२.९२ ४)'-इति स-लेापः, रेफस्य विषञअनोयः। श्रवगिरति, wets वा। भक्यतोत्यथैः | “श्रादिद्‌ यसि श्राषधोरजोगः (चछ ° सं ° २,३,९९,२)०॥

(qe) श्रमूरः† ‘ge afea (दि ° °) frerat उलम्‌ , एव-ढलाप-दोचीः, ढकारस्य रेफः, wT: Mgt WAT | WHE ae: “AT aa वयं चिकित्वः (ष्छ° सं ° ७,५३२.४)" I

(ac) अ्रश्रमानः¡। व्याखयातेाऽशंतिकम॑सु (३९४४०) निगमः (ao de २,२,९९,२)

(ae) देवेदेवाच्या शपा देवशब्दे पपदात्‌ wed: “win (२,९,५९)'-दइत्थादिना किन्‌, श्रनिदिताम्‌ (६,४,२४)- एति म-लापः, ‘ae (६,४,९ ८)- इत्यकारलोपः, ‘et (4,2, ९८)“ इति De श्रश्चतेश्ोपसद्यानम्‌ (४,९,६वा ०)" रति Sie “विव्वगदेवयोख्च Zaye च॒ arama (६,२,८ २) नम भवति; ‘oq taal (ढशश्रा०)' किपि। देवान्‌ प्रति गतया eens: | “देषा रेवाच्छा BAT (ऋ ° सं 24,0 8,0)" I

(४ °) विजामातः|| | धनादन्ये कुलोमलादयो विगता जामाद-

# “(सिजतः fargo ई, ८. “facta” ९, ४. “प्रतिखःजर'' १०, Re. “a- शाति" पर &, te. fares १, ८।

निर ९,८. ११५, ९।

t Ue २, ९६४ | fawe ¢, ८।

® fase ९, ८।

| faqe ९, ८. ““जामाताः' ९।

gad Fanaa (निचर्छः)

गुशा यान्‌, चायममातमुष्छो fas Taree | ततः पञ्चमो * * *। “"विजामातुदत at Wt स्यालात्‌ (छ न्द०९, ७,२८,२९)

(४ ९) मासः * वतेः पालना्थैष्य तषश्च वा किरि क्कि वा च्रविसिविश्िष्टषिन्यः कित्‌ (ee ९,९8४ ९)"-्ति मन्‌ Wee “व्यरल्र (६,४,२ °) -दत्यादिगा wis sere दति परे QA शशः | लब्‌ \ “श्राण्णसेरसुकः (७,६,५ ०)” रख्लितारस्तषे- चितारस्छपयोयाः। “sitarewadiwn: (च्छ सं ° ९,६,६,९)*॥

(ge) समानम्‌ सुनेतेमगिन्-प्ययः। aie Bray! कतारम्‌ च्रमिवोतारं सामानाम्‌ \ etary सरणम्‌ (jogs EE, BI)”

(४ ३) अनवायम्‌ (8 8) किमो दिने + अनवखवश्नब्दख्ान्‌- वाभावः अनवयवं सकखमिद्यथेः | fafa we fatale करति, किमिदं ade दति वा चरति बाधुखमेवरो खदा विरद बुद्धिः विद्यनेऽभिषेयः | किमिदं-कष्टक वाक्य वा किमोदिनि- भावः. “Sar धनलमनगायं किमो (wedeo ४,०,५,२)॥

(gy) WRATH WaT awa: ae wale शखः WARE यदा ; “Wa रगे (gee) ‘fe agra

* निद्र ९, ९. ९९२, ४०।

+ निड० ९, ye. “सामपौतिः'" ९, ९०. “ral #, ९. “Baar” ९, ९६. Ro, BO ९९; US. ६९ I

{ fawe ९, ६९।

fines ९, १२. “quar” ge ३,४।

चतुचाध्वायः। | Be | sue

(२,३,९९८)'। Wat रागः कर्थः waut, रागेस्तदान्‌, दश्यां गन्त CTS: WANES वा अमभावः। यन्नवाम्‌ श्रात्मा जोष न्ने कलो मनौ चातपि-इति निषष्डुः (?)। “याहि राजे वार्वा tain (च्छ सं ° ३,४,२ 8,0)"

(४९) श्रमोवा* श्रम रगे (gous) “अरमेरोवः'-इति ईव-प्रत्ययः। टप्‌ श्रमोवा रोगः हिंसिता ati यहा ; “वयज जिहाग्रो गणामोवा (उ ९,९५२)-इति वन्-प्र्ययान्तो निषा- त्यते “यस्ते गर्भममीवा (छ ०सं०८,८,२०,२)॥

(४७) दुरितम्‌ दुम॑तिप्रापकं कारणतम्‌। "पापकं कम॑ दुरितमुच्यते ^च्रति क्राम॑न्तो दुरितानि विश्वा (निङ्‌ ° ६,९२)। दुःब्दोऽ् दुगेतौ वर्तते (दणञ्चिधुषिभ्वः कः' इति बाङलकात करणे कः) दुगैतिगम्यते येन तहुरितम्‌

(४८) weg! श्रप-युवात्‌ वेजधातेारन्तर्णो त्यात्‌ “अन्येष्वपि दश्यते (१,२,९ ° ९)"--इति ड-प्रत्धये श्रपेत्यस्यागयलोपग्द्टान्दसः। टाप्‌। sq वयति श्रपगमयति सुखं प्राणंखेत्य्थः | अेवयङजिडा- गौवाप्वामोवा (उ ९,९५२)'- इति वम्‌-परत्धय बेोलपाऽप- श्रब्दस्यान्तलोपञ्च निपात्यते व्याधिवा भयं वा श्रा ““गदाणा- grr परं हि (छ ° सं ° ८,५,९१,९)॥

* fame ९, ९९. “mater” १९, ५४. “getaway” yo, ce 1 fawe ९, ६९। { "खख प्रखाभिदमिखृपशविभ्बमन'- दकि fue को 9> ९, ८९. § Tou, ९. निद ९, ६९. ९, ३२। 56

eRe farererae_(fareremz: ) |

(ge) अमतिः* | wate BITTE | आक्ममयो ततिः सतिवा wafer. | तन्यत इति afacifa: 1 मतिरपि प्रकाञ्जरूपः ang दोिः। armen ततिति अमतिः दोर्तिरभिः पेया श्रमातति-च्ष्दस्य श्रात्ममतिः्रन्दस्य वा श्रमतिभावः। सविद विश्रेषणलवादात्मप्रकाश्नमयो ततिमंतिग श्रमतिरिद्यपपद्यते |

3 ‘RSI यस्या मतिभौ अदिद्युतत्‌ (खा ° ङ्ग ° Wye ५,२, १.८)"

(ye) watt (४९) पुरन्धिः wate: "इटषिकषि- वविसुषिच्नासुव्यभिश्चाभ्यः fra’ छदिकारादक्रिनः (४१९०४ ६. ग१ ate) —xaqa frat विदितस् यणात्‌ विकण्पो tq श्रु af anfaca शु * * *॥ qewet बनाम धोरिति कम नाम, प्रन्चानाम AT) बहकमा FTA वा पुरूधिः खन्‌ पुरन्धिः पुराणि दारयतौति वा atin वेप्नो इदित्‌ “रि ब्रा लर्कात्‌ डिदिन्‌ प्रत्ययः, दकारस्य धकारः, नकार उपजनः | गो वरण tee पुरन्यि;। “Bet भग नामना पुर॑न्धिम्‌ (ख स॑ ° ५,४,६,४ )” यु्टौ-गन्दः सुखस्याभिधायके धान्यश्नलाकांः are | “ुद्टौवरो मत नाखभ्वमापः (We Fe 0,9,8 4,0)" दति सुखस्वाभिधायकः “Bet खरा yee: (2) ef ध्रान्यश्रलाकायाः

" Ye श, ©, निद ९, UI

t निद. $; AVI

१० &, Ro, निर ¢, UR. ९६, UR, URL ¢ ‘mitigate fer कोर we ४,९९१ |

चतुधाध्यायः। we | eRe

(५९) सु्रत्‌* ‘ee दोप्रो Grente) 1 deyaTey (Se २,७८)*- इति श्रति-प्र्यो गणाभावश्च चकारस्य WHITY निपाल्यते रोचते tea वणेविश्ेषो श्वलनाविभतप्रकाच्रर्पाऽभि- Wat यदा; रभेररिंसाथैन्दारेः रोाचत्ययं वन्नैनानाद्वर्‌ waft “समिद्धस्य quzzfe पाजः (खछ०सं० ३, ,९२,२)**॥

(ue) foment ‘feu हिसायाम्‌ तदादिः। waren ee खटः शतरि छन्दसे दोधः। श्ख्छते विच्‌ fort wat ar ग्रसितारः Gare. माश्यितार इत्यर्थः ““श्रसि हि व: सजात रि्रादसः (ख०्म०६,२,२२,५)'॥

(us) geal) सु-पृवोत्‌ ददातेः इन्‌ , ईनि बाडलकात्‌ इख- wai सुदानः। “ae ait वि दधातु रायः (ऋ०्सं° ४,३, ९९,२)'*॥

(uu) ofa? सु-पूवीन्‌ "विद sa (शरदा ° ge) TAI स्मात्‌ “श्रमिथजिबधिपतिकलिमरिभ्योऽजन्‌ | '- इति बाङखकादबम्‌- प्रययो गणाभात्र्च। सुविद्यत इत्ययः “aa याभिः सुविदजभि- TS (छ ° सं ° ७,६.९८, द)" |

(५६) श्रानृषक्‌ श्रनुपुवात्‌ "वच्च सङ्गे (ग ° °) -दत्ध्म्ात्‌

* निडर २,२०.९, १२।

+ faqo ९, ९५।

{ मिदर <€, ९४. “aera” ¶, २४. "चदा १०९२, ९५।

§ fawo ९,१४.०, 21

|| ‹-खअमि म्य जिवविपतिम्बोऽभन्‌ मेरदेख a: estieq | सविः

कनम्‌ः'--टूति सिन ate Gok, १०९२६०४ | qT faye + |

9४० निबक्तम्‌ (नियः) |

fafi अनिदिताम्‌ (६,४,९४)`- एति म-लेपः, अ्रनारकारखय रोषग्कान्दसः। अनुषक्रुपरयं परि शद्रमित्ध्थः। “quia aftr षक्‌ (ode €,8,82,2)" Il

(yo) qafe:® gqu-wegrauara वनेतेः ‘en स्वंधातुग्यः (उ ४,९.९४) श्तौन gu वनाति सम्भजते uate: | “स तुवि मंशा चरेण पौरे (खरसं०९,४,२९,२)॥

(yc) गिवंणाः। गोः-ग्रब्दोपपदात्‌ वनेतेखेन्तादसुनि वने- चरारितेन fameqaar waar atau इति wa दौ- चाभावन्डान्दसः firewarcafsattaremset समानायेः अता देवाऽभिच्यः स्तोतुरभिमतप्रदानादा्मानं स्ोटभिः सम्भा- जयति भ्ये तु (free ६,९४) नोभिरेनं वनयन्ति--द्व्ययै- नि्ैचनमिति खन्दसखामौ | ओनिवासस्तु॒ era रिच्‌) मोभिरेनं वयन्ति “ge गिवंणसे वृत्‌ (च्छ ° सं ° ९,६९२.९)

(ve) wat खरती | ्रसु्ब्द पवस्य स्शष्दपवैस्य “र गतौ (अरा ° आरा ° )'- इत्यस्य भिष्टार्थां छान्दसल्ादिङभावे षकारस्य पुवेख- वणं cay AS STATA | सपतम्येकवचनम्‌। श्रसुः प्राणः | TTT वातः। वातसमौरिता aeareet fe सेव्याः र्त दति write विशेषणम्‌ सुसमोरिते ay प्रेरिते विस्त? रजसि ्रन्तरिषलाके- stared “sae at रजसि fara (छ ° सं ०,३,९७,४)॥

[ {0

* निर ९, १४, "तुरः १९, te. (तुरषतिः' ९२, ei t भिद ९; ९.४ t faqe ९, ९४.

चतुर्धाभ्यायः। Be | est

(६ ° ) श्रभ्यक्‌* माशब्द दितौ कवचन उपपदे wee: किप्‌ मकारखेपे मा-त्रब्दस्य Taal द्रटव्योऽकारोापजनेन भव्यम्‌ | arquren श्क्किरभिेया fear सतो at प्रति दव गता। यदा; अभिपवोदश्चतेः किनि अरभ्यक्‌ खतो भकारस्य मकारापत्था WA अचरन्‌ wefan | यदा ; श्रमा-अ्दः were निपातः श्रमाक्‌ सतो श्रम्यक्‌ Bera “श्रम्यक्‌ सा ते इनदर ्छषिरिसमे (Wee २,४,८, द)” |

(६९) यादुख्छिन। 1 ares cae: “याबु शिन्‌ धायितम्प- स्य॑ाविदत्‌ स॑ ४,२.२४.)

(६२) जारजायि उस्लविशेषण म्‌ | तेन व्यत्ययेन नपुंसकला- बगमः। ततखेदं TSA जार इत्यस्य वा॒धातेरेवश्नुतस्या- स्यातस्यासभ्भवात्‌। निधातप्रसङ्गख अरन्ये तु जनेरपत्याभिगतमा- श्यातमेतदिति गम्यते arg जारयायि श्रजायतेव्यवगमः wear wearer निधातप्रसङ्गस्य भिन्लवाक्यलेन वाक्यादिवादुदात्त- प्रतिपादनेन परिडतत्वा अ्जायतेत्येव स्कन्दसखामिनेाऽप्यवगमः। उच्विरेषणवादिनां जारश्चासौ यायोति जारयायि गवां यौवन stfu गवामभिगमनाड्‌ याचितम्‌ “उखः पितेवं जारयायि aw: (च्छ ° सं ° ४,५,९.४,४)'

* faze $, tu | श्यति?” “मियदति' ae ९१ Qe |

face ९, qul

t face इ, १४. “ane” 2, UE HT १०० १९. STS ९, २५० “आरिकः” ६९. =

४8२ निक्तम्‌ (निधयः) |

(६ द) श्रय्या* श्रगरब्योपपदान यातेः ‘AB कः (३,९, ९४ ४)"--दति बाखलकात्‌ कः याकारस्येकारः ठतौयैकव्न- स्याकारः। यदा; श्रयमरेति ‘aes (५,९.९६ ऽ)-- दति य- प्रत्यये दकार उपजनः strat वा धनि धस्य caret विभ राकारः। GATE | यदा; war एवायिया। श्रगश्वताग्या “वि श्रयियोत वाजाः (We सं ° ₹,७,२., द)" Il

(९६४) wats (६५) पचता] पचतेल्य॑य्‌ “शत्यन्यरो aren (२,३,५९ द्‌)'- एति कमणि ्युरि पच्यत दति पचनम्‌ वचन- अब्दस्य वकारलेापेनान्ते सकारेापजनेन चनः WHA यदा; वचेरसुनि बाडलकात्‌ ना ऽन्तादेशः | wea: 'ब्टदशरियजिपचिवच्यमि (?)' तेऽपि इष्यन्ते (३,२३.२) इति वनात्‌ wa zea: far AAT. पक्रः पक्षो पक्ता दति वावगमः पदाम्तस्य aye साम्याद्‌ विशेषनिखयः “वनौ दधिष्य पचतोत समम्‌ (० सं०८,६,२९,द)'--दति बवचनस्य | “त्ये दस्तः प्रति पचताग्रभोषटाम्‌ (निर्‌ ° ६,९ ६)'“--दति दिचनस्य , “पुरो चन पचतः (छ ° सं° RXR ९,२)--इत्येकव चनस्य

(६ ६) इ्ररुधः श्रएचं atfa तापं वा qua: श्रन्येभ्याऽपि दु न्ते (३,२.७० ५)'- दति fing) wow went “wae हि Wey: सन्ति पर्वः (च्छण०्सं०२,६.९०,द)॥

* निद ९, १९. “aug” ९, 21

fawe ९,१९।

{ निङर ९, ९९. “am” ५, २४. २४. “afer ©, ६२। $ निद. ९, dq. १२, ६८।

चतु्धीध्यायः। we | 88द्‌

(६ ७9) afam* (माडः माने (gate) 1 fast क्रः toffrafaareara (९,४,४ ०)“ इति इत्वम्‌ मितः परि fea. मितः मितः सक्लमिनः श्रपरिमाण ced, afi शणितकाला ari यदवा; मिनेतेबेधकमणः शईणसिभजिदोष्य्य विन्धा नक्‌ (ख ° 9,2) ति बा डलकान्नक्‌ | नमृखमासः श्रमिन, aféfaa: Rafer) यदा ; क्र एव प्रत्ययः श्रमितेाभ्यमिता वा घन्‌ श्रमिनः “on हिब भ्रमिनः सहाभिः (००४, & ,७,९)* It

(६८) samatt samara भवन्ति शष्दकारि्य दति * * *। जस्‌ पृवेसवणः। “मरुनो जोरि (wed ४, श,९ ,६)**

(६९) चरप्रतिष्वुतः¡ ‘equ, आ्रप्रवणे (खा ° °)” | aT भागमगम्‌ स्कवतेगष्यथादा निष्टा | ANIKI ष्वम्‌ | आन्येनाप्रतिगतः शअप्रतिव्कुतः | यद्धे अ्न्येनाप्रतिह्तपूवै इत्यथैः श्रप्र- frefercddt बा अज परे रूवणितन्रम्दस्य ष्ुतभावः “waa भप्रतिष्ठुतः (ode ९,१,९४,९)॥

(७ ०) श्राषदानः१ | ‘wae शातने (भढ °पर)' | TENE यड MATTE व्यत्ययेन ब्रानच्‌ पुगः पुमरसुरात्पुराणि वा श्रातयन्तः “rept मतिम॑तिरच्छा दानः (छ ° सं ° ९,२,२, २) I

* {० ९, ९९. Cam’ Go, er |

निद ¢, ९९. अगकरकमन्दद्वः |

{+° ९, ६९। ¢ imac ९, १९. “Req” ९,

४8 जिडक्षम्‌ (निधण्ः) |

(oy) खप्रः* | भिर इत्यन (१८२१०) Gamer व्याख्यातः | “ख पकरखमतये (०० ६,२,२.५) | पो करकौ बाह यख होमेन नर्पणाय पालनाय वात्मनः afigeafa प्रस सर्पण मिगमः Taal:

(२) सुशिप्रः fad arena (२८२०) | श्नोभनत्वविभनि- त्वम विशेषः सु दनुः सुनामा वा gia: | “as सुश्रिप mata (चछ०सं०६,२,२,९) | wheres भिरस्त्ाणसुच्यते | fart: wag वितता हिरण्छयोरिति सुशिप्रः सुभिरस्ताणदत्यैः सम्भवति

(७३) tat रमते विच सप्तमौबख्व चनम्‌ रमण्ौयेष्ि- त्ययः | vation waa: “a चिच चिकितं vy भाषा (ऋ ०७०२,४,२४,५)”॥

(oy) faatr:? दिशरब्दे सप्नम्यमो उपपदे ‘es ger (are ° )"-ए्त्यस्मादसुन | इयोः स्वागयोवौ यण afta: दण्डः wate वर्य शापरिटद्धः शक्रोति afad नापि दिवि आदित्या द्रखान्‌ परिग्टशोतु दिवः सवदेवतासाधारणएलया्‌ टे वराजन्येत प्रसिद्धिरितिहासेषु faaer seas “oa दिवा afar. बहाभिः (च्छ सं ° ४,६,७,९)*

* निद्र ९, ६९

free ९, \ ® “inl ge ५, १। { निडर ९, ९९।

§ गिण ९, १०९. “fe” ३, Xe,

चतुधाध्यायः | R We | 8४१

` (७५) अक्रः* श्राङ्यवात्‌ कमेः “sea द्‌ ते (2,2, ° ९)'-दति डः, आडनेष्रखत्वम्‌। ्राक्रामति सवेमित्धक्रमाकाग्न- माक्रम्यते वा “saat बभिः संमिये महोनाम्‌ (we सं २,८, VV)

(७६) उराणः उर्‌ gare दति प्राप्ते क्वणदिकलापादिना वाक्याथैः। उराण इति पदवचनम्‌ “दृत tee प्रदिव उराणः (चछ सं ° ३,५,७, द)” खण्यमपि हविः उङ्‌ ay Bary: | तथाच श्चुतिः। “यदे रेषो जाषत इविखत हिमेातु' वदधते ्रथो- ऽयमपरिमितः ( ? )“--एति

(oo) स्तियानाम्‌ rat: azarae “श्रनयेभ्योऽपि grav (३,९.७५) दति विच्‌ दृभियणस्य प्रयोगामुखरणाथतवान्नि्‌- पदादपि भवति इकार उपजनः | षष्टोबह्वचनेम्‌ | हिमभावेन संहता श्राप उच्यन्ते “ट्ष सिन्धूनां षभः सियानाम्‌ (छ ° सं° ४,७,२ ०,९)”*

(७ रू) ferat:2 स्तियाः पातौति विच्‌ freon: षन्‌ स्तिपाः। यदा; उपसखितपा; खन्‌ श्रनेकवणंलापादिना स्तिपाः। श्रग्निर्च्यते | a छयाङतिदधारेण पालयिता; श्रङ्गभावौपगमनेन चोपखिताां कर्न व्यतया वच्योतिष्टोमारोनाम्‌ “स a: faut उत भ॑वा तनुपाः (ष्छण्सं०८,९,९९,४)॥

* fawe ९, ९६९ face ९, to. “ore”, “"उरामविः" ४, ९२६ t fame ९, १९. “ea”, ^“ की” २, ९२९

§ निद० ई; ६९। 87

99६ निदल्तम्‌ (भिषण्टः) |

(oc) ware? जबमद्धिजरमद्धिगरवद्धिवा रभ्जिभि्यदारोा- इति तदादित्यमण्डलसुष्यते। जबमज-जरमङ्‌-गरमच्छब्टानां जवभावः, शराङपुवी दुख yuert निपात्यते “शरै रप श्रारपित' WATE (छ सं° २,५.२,२)

(८०) qual ग्टणातेः स्हतिक्मणा जरतेवाखेतिकर्मणे शु ठजारूयम्‌ eft भावे करणे वा GUT बाङलकार्‌ गकारस्य जकारः | Gar स्द्रयतेऽनेनेति वा जङ्यं साचम्‌ “I wei wale राये पुरन्धिम्‌ (ऋ सं ° ५,९,९२,६)*

(८९) gfand) वञ्जनामस्‌ व्याख्यातम्‌ (२८८०) a निगमः (च्छ ° शं ° ९५२,३ ६.५)

(८२) Gall) ठश्चतेदोानकमणा भावे qs दानमित्यथे : “ae aw उन्तर (च्छ ° सं ° १,९,९४,९) वञ्योऽपि ae सेव व्याख्यातः |

(ca) atu हरटद्यथेस्य "शछत्धच्यटो away (२,४, ९९३)" दति ते wife ez परिषटढः feared वा भाषे fear वेणा ठतो्ेकवचनखामे wae: “ह दचछंवा WELT बदा कतः (Wed ९,४,९७., ३)"

निङ० ९, १७।

esparqaa’ सि°को*ख०९,५।

face ९, ve. “erie” ९, ४. “दरति” ४, ९८ ye,

§ To ९, २०। निद ९, ६०. “aq” ९” २९. ^ कुल्मायः' १, 9

|| प्ण ९, Ro मिद° ९, ६८. “तुजः ae, ४६. (लुञ्चति Ge ९, Rel T fae ९, ९८। “Ge ई, ९।

चैतुचाध्यायः | we | ४8७

(cy) ततमृ्ठिम्‌* 'तनिग्डग्धां किख (उ ° ३,८ \)'--दतिं तनेतेः aaa, मृदेनिं्टार्यां zai मुषटटिभावः। यदा; तत--्ब्दस्य ततम्‌-भावः, awit भाङलकात्‌ ale क्रिवि सम्प्रसारणे vfs: | तदमेषम्तामादग्रिाजादेः adres: प्ररितः ततन भोगसम्तानं afa ततन टिः, नलखोपाभावः। ततनष्िम्‌ ““श्रपाप शकसतमुि- मृशति (छ सं ४,९.२,२)

(८ ५) दलो विश्नः दशाब्द उखाधम्द-पयायः दला अन्नम्‌ श्रजाश्लरे दश्ते उदके वर्तते | बिले दरे छेते इति ज्रधिकरणे शेतेः (२,२,९ ४)"- इत्स | इलाबिले श्योयथ् निपातम्डान्दसः | Based | दराबिखश्रयः सन्‌ दो मिक्नः | “न्याविध्यदिलौ fare eae (० सं ° ९,२२.२)”

(८ ६) कियेधाः कियच्छष्दे क्रममाणशब्दे बेापपदे दधाते- faa कियदथं विज्ञायमानपरिमाणं खबलं धारयति ; maar वाभिमुखं wae धारयति निरुणड्धोति कियद्धा कममाणधा वा खन्‌ fader wefan “sara aq ater: कियेधाः (ख ° स॑° ९,४,२८,२)**

(८७) सभि; ‘a सम्प्रसारणश्च (७ ०४,९ )*- शतन प्रह्ययः अधिर्च्यते भरमिता। खयं fafa लेाकेव्वप्रतिहत-

# निडर ९, १९. “ततः” ९, ९. TLR, २८. “अ ततान" ६०, २६. “Cuma”? ९९, १४

निद ९, te. “TH” ८, 01

निन ९, २०।

§ निश० ९, २०. “जमति” Ge ६४।

ggc foraenay ( fereraz:) |

गतिरिव्ययेः। श्रन्तर्णीत्छ्ौ वा afer भामयिता | “afac सयुषिरुकत्धीनाम्‌ (च्छ ° सं ° ९,२,२ 4,0)” I

(८८) fafeaa:* विप्राप्तश्ष्दस्य विष्यितभावः। यदा; विषे- SETA क्रः, दकारपकारावपजने विसं दतयर्थः “पारं गा शरस्य विष्पितस्य पषम्‌ (ऋ ° स॑ ° ५,५,२,९)॥

(८९) atta दण ary Here शिनिः quit चत्‌ हरोपम्‌ | उदकमभिधेयम्‌ | “तन्नश्रौपमहंतम्‌ (Woden, ९,९९.४)

(< °) रास्पिणः रपतेवी रसतेवा कर्मणि भावे वा चलन रापो रासा वा wat यश्य तद्रापि रासिवा aq षकारपकारोाप- जनेन राख्पि्ब्दा बहदकं Grd वाश्यते तदसासोच्यरं ्ादि- त्वादच्‌ प्रकतिभावश्च zee दण्डिमती शालेति यथा श्रत श्ष्दवद्‌ दकं तद क्मधोऽभिधेयः | रचा चैमाणेन Arte साता वा “प्रमातसा रास्यिमस्यायाः (owe 5%, 0,8)

(८९) wafer? urafigir “wet asia’ ozarfec - प्रसाधमगकमेविषयस्य समोकरण प्रसाधनमात्मसात्‌ करणं Acer: | “यजिषठटञ्जसे गिरा सं ° २,५८.९)

(८ १) खतुनोतो। | “खणुनोतो नो वरुणः (ऋ ° सं ९,६, ९७,९ )”

® भिक ९, Re.

tT fax. q, २९१.

{ fawe ९; २९. “org” ४, २९. “cafe” Ge ३, ६४। § fares ९, २९।

f] निद ९९. “warm” ६९, Re |

चतुचाध्यायः। Be | 8७९

(९ 2) प्रतदख * प्राप्तवसुने। पकारलाप-दखव-तकारापजकैः प्रतदद्ध हरौ विशेष्यो “etl wx nase च्रभिख॑र (छः सं ° ६, ९,९२.२) |

(४) fetrats ‘fe गतौ (@rege) | af यस्यतः “ढन्दस्छभयथा (२,४,९ ७)*-द्त्याद्धंातकलाम्‌ डिम्लाभावे गणः प्रितेत्यथैः। “हिनोता at mat देवयज्या (ष ° सं ° ७,७,२, ६,९)”

(< ५) चोष्कूयमाणः (८ ६) चोष्कूयते? “व्कुन्‌ श्रा प्रवे (खा ° °)” दह दानाथैः, कचिद्‌ व्यदखनाथख यङि पूर्वज लय्‌ WTS, SHCA व्यत्ययेन षलम्‌ “चोब्कुयमाण इन्द धरिवामम्‌ ` (० सं°९,३,९,२) | Wa दददित्यथेः | चोष्कूयते विश्न TR मनुष्यान्‌ (छ ° सं ° ४,७.२९ Be)" | AY Beale

(< ७) Gaal | खयमिव्ययं वमाने निपातः “ganar gua धायि मका (खसं २,४,८,२)*॥

(ec) दिविष्टिषु¶ दिविभ्रष्दोपपदात्‌ दषेगे्यथादिष्छाथाद्ा करणे fer) Grad परायते वा याभिस्ताः | “gaye दिवि- faq (क०सं° ५,७,२२,४)

(< <) दूतः** जवतेद्रंदतेवीरयतेवे (्रतनिभ्धाम्‌ (उ ° द,

* मिद ९, २९. OTE Ge ९, ६०

1, fares ९, २२. ६२, ४. “हिनोति gee, ३...दिमम्‌'मिद° ४, २०. ९, BC! § Pree ९; २९. “अप्रतिष्कुतः ९१९

|| Fawe ९, ९९।

निद्र ९, २९. “दियासःः' ४, १९, © XE I

4H मभिङ० ४, १. ९, RV!

४१५१ निक्तम्‌ (frac) |

TRcy)y—ea बाङलकात्‌ Met धाटनां दू-भावं | गच्छति हि षः, gaa at Beara, वारयति fe waraertefae परम्‌ “सामे तोवन्नरा (We ° ६,९,९२८,९)

(९ ° ०) जिन्धति*। fafa: प्रोणात्यथैः वादिः इदित्वाजुम्‌। "गमि" usar जिन्डन्ति (छ ०सं०२,२,२ 8,4)”

(९ ०९) wast) अ्रमाजन्नब्दसख्छ BS माचा परिमारूमप- रिमाणोऽग्यमितेा वा श्र्िंसितः। मितश्रब्दस्य मचभावः “म॒हा WHAT जने विरपशी (ede ९,२,९८.,४)'॥

(९०९) wetwart ‘eagat (तु *प °) era "कृदिकारात्‌ (४,९,४१५. ° वा °)*-इति डोष्‌। wet स्ततिः। लया सखमः। श्रभिकगृणाध्यारेापण्णापि शता सहति: नातिरिश्वत Taw, | “aa वञजष्छत्तो षमः (च्छ ° ७,७,६,२)

(९ ° a) अरमशेरातिम्‌ श्रश्रष्दाऽस्चोलवाचो रातेः fala रातिदोानम्‌। श्रप्लौलविषया रातिदोानं ae साऽकशरातिः पापकं दासतद्धिपरीताऽनर्भरातिः। उष्षटस्य दातेत्यर्थः atc वमृदासुप wafe (ede &,0,2,8)”

(९ ४) श्रनवा|| | we “श्रन्येभ्योपि geal (२,२,७१)'- दति वमिप्‌ नञ समासः | “श्रवेणसखलसावनजः (६,४,९२०)'-

# qe ९, ६४ निद ९, ९९. (जिने बि" ९९, २७। fate ९, २९२. ४, 8! T निङ> <, ९९. “ma” १५ Qt. fates १, ८। $ fate q, 881 मिख० ९; २२. “S@AaA” ४, ९९

चतुधीध्यायः। & Be | 8५९

एति अरढवद्धावाभावः श्रपरत्यृतः अरप्रतिगताऽन्यस्िन्‌ अन्यमनाञ्रितः era इत्यथः “saat sad मन्रजिङ्म्‌ (ख ०० २,५, ९९,९) श्रगवाणमप्रतिगतमन्ये प्रत्यात्रितम्‌ तथा श्रपराभित- fare:

(९ ° ५) watfa® | असामोग्यमवगतम्‌ | श्रये शामिशब्ट एवागवगतः यतश्राह--'खामि प्रतिषिद्धम्‌ श्रसामि (free ६, 2 a) —efa सामि कस्मात्‌ स्यतेः समा्यथैस्येति केचित्‌ तेन सामि समाप्तं चोच्यते तस्य नज. प्रतिषेधः ततस्च श्रसामि श्रस- माप्तमि्यर्थः श्रयवा सामोति। किन्तहि | अ-सु-समाप्त- भिति पाठान्तरेणा्थमाह उदारणम्‌ ( निङ्‌ ° ६,२ र)--“श्रसा- म्यो बिष्धया सुदानवः (खड०सं०९,२,९९८.,५)'* | असामि श्रसमाप्तमनन्मित्य्थः | GE a श्रसमाप्तं पूववदित्ययः | “खतः कित्‌-इति बाङखकात्‌ मिन्‌ प्रत्ययः साम्ययधमेसामिवमयमि- श्यस्य भाव्ये (fate ६,२ ३) द्रष्यम्‌

(९० ६) गर्या। | merase गाज्लनपयायः \ गल्दया गालं- नेन चरणेन प्रदानेन पुरणएेन ठपरेनेव्यथः | “माला eae meat (छ ° सं ° ४,७२९ RW)”

(९ ° ७) जण््वः¡ जयतेः किपि ज्यखनं उव्‌, उवलनं TET तौति “दगव्वादबश्च (उ ९,द ६)“- दति -मत्ययः are

# faw ९, २९। + ge ९; ९६१ fae ६, 8 | { faae ९, (ul स्वति Ge ९६०।

४५२ गिसक्घम्‌ (मिणः) |

गलभावसख निपात्यते | उ्यलनेमाभ्िना होना इत्यथैः “नारायासो Ws (च्छ सं ° ६,४,३७,६)' II

(९०८) बकुरः* भाखकरशब्दस्य भासमान -द्रविणञ्जन्दस् वा बकुरभावः। “afl we agcar धमन्त (Jodo Vc, 20, ९) बकुरेण भास्करेण दोप्रेम भयदहरेण वा भासमानगमनेन वा खामथ्यात्‌ खेमायुधेन श्योतिषा वा

(९०९) Ramer नेक दति farzard ब्णोादृषटः एकं काणापणमापणिकाय प्रयच्छन्‌ ST महं प्रदातव्याविल्येवमभि- area दशेयनि तता faweramerqzaty Bane: | एतदतेनाटाः द्विगुणकारिण्ण वा द्विगणदायिनेा वा द्विगुणं काम यन्ते इति वेति द्चेकयोनाटा भटनं तदनो बेकनाराः मलर्धी- यस्य लक्‌ waist नाटः gaweee बेकभावः। are fear अभिधेयाः “oat विश्वान्‌ Fart wees: (wede ६,४, ९.४)

(९९ ०) श्रमिधेतनः धावतेखौण्डध्यमपरुषबडवच्मस्छ ^तप्‌- तनपतमथनाख (७,९,४ ४) दति तमबारेश्ः। धावश्चब्दस्य GATT | श्रमिधावत “जौवान्ञा wf Yaa (खन्सं०६,४,५९,५)

(९९९) भरर: श्राख्पुवोद्धन्तेः ग्टगाख्वादिलात्‌ (ड ° ९,

* fage ९, Wi

fares ९९ “HBT? प० ६० ६९

{ face ¢, ९९, “aataq” २, ६२. “cif” ९, ८. “वधीत्‌ १, ९।

$ निद्र ९, २९. “ste” ९, २०. SG,” “खं” ४, २६. “auf” $ ९४० ४, ९९ I

VYUNATT | ख० | ७५२

१६) कुप्रत्ययः श्राङोषखलवं Gry निपात्यते त्रा दन्ति Fan विनश्यन्तौति se पापम्‌, रामलर्थीयः sive: sears “तामामेकामिदभ्यङ्करागात्‌ (ष्ठ ° सं ° ७,५,२ २.६) tt

(९९२) बतः* सत्ववाचो प्रथमान्तः | बलादतोत इति वाक्य- wa पदम्‌ बलणब्दादतते्निंष्ठायां = बखातौतः खन्‌ बतः दुबल cae: बत ॒गिपातेाऽसत्ववचनेाऽप्यव्ययम्‌, खेदा दुःखमानसः, श्रनुकम्पा दया, तयेवेन्तैते “बते बतासि यम॒ नेव ते मनः (चछ सं ७,६,८, २)

(९९१९) वाताणम्‌। श्राडः-पृवादाप्यायतेरन्तफौ तण्ठथोत्‌ श्रन्येव्वपि दृश्यते (३,२,९ ° ९)*--रत्यपिशब्दस्य सवपाधिव्यभि- चाराशलात्‌ कमणि डः। उदकं टष्टिलक्षएमभिधयम्‌ | वातः पुरा- वात एव | तदृयुदकमाप्याययति वातिनाघाग्यत दत्य; WIT वाता यदाप्याययति कभापपदात्‌ कन्लेरि प्रत्ययः। वातमाप्याययति वाताणम्‌ “पुनाने वाताष्यः जिश्वखण्रम्‌ (ख ° सं ° ७,४,२,५)॥

(९९४) चाकन्‌! चायतेः स्वरितेत्वा्षरटः walt यकारस्य ककारा बाडलकात्‌ | श्रनेकाथैलादिच्छायाऽपि शचायन्‌ कामय- मानवा “वने वायो न्यधायि चाकन्‌ (च्छ०सं०७,७,२ 2, ९) श्राकष्यपन्ते शाकन्नित्यास्यातम्‌ तच लटि fare कलं "बहलं ढन्दस्छमाङ्यागेऽपि (६,४,७४)* | कामयते इत्यथः

„____ ~~~ ` ``

निद० ९, २८. “बत'' ९, RO + निङड० ९, ९८ "वातः पर ४,४। | { fags ९, ९८ “mata”, "कानिषत्‌?' ४, ९५ “कामयमानः? ४, a

58

oe जिखङ्कम्‌ (foreene)

(९६ ५) Cente शयमानं इच्छतीति wie दथोधदोति ma रेफरुपजनेावष्डनारोलानावः | «एव देषा रचयति (ee सं°६,०,१ ०,४)

(९९९) रसाम्‌ सम्वत्‌ सब्रानयुवादा कवेः “अन्रसन- कमगमेविट्‌ (९,२,६ ७); | कम्दस्युपसरगैऽपि इति fe mnt वन्ते + विद्धनेस्नुनाङिकः ara (६,४,७९)* श्रतेद्धेष गदान्दसः “समानस्य कन्दस्यमूद्धं (६,२,४)'- एति श्मानः WI सभावः | सक्रा श्रसक्रा तां aaa मखम कातेर्तपवीमित्यथैः “aa दृष" fey qa, (ee > ४,९,४,२)

(९९७) धवः? ‘us कम्पने (खाः० द° } | कथास wee त्प्ाऽअ धूञ्‌ अाधाक्कः | कम्मथतेत्धथेः | “विरच्य धवम्‌ (छ ° सं ७,७,९ 2,9)”

८९ ९८) श्रगकं्रयः॥ soy "खदेएरप्‌ (२,२.४७) "दन्द भयथा (२,४,९ 0) Ta: साव्रेधातुकलाद्‌ TUN भवति ब्रवः कदनम्‌, अगक्शिप्रववनः ¦ “रिष्या waza (९, ,७९,कः }'-इति, weer: anfaerarer vay t “विल वदिन इवागवन वः (च ° सं es, Bee, 4)”

= Ge २, ६४. निद्° ९, ९८

t fare €, XE +

t ९९, ९९ खबाभ्वामित्यथैः।

§ निद ९, २९ “arab” 8, ““खाधीतम्‌" ६,.९। “anatfarwm” ©, ६। San’? १९, Xe

7 जिद ९, XC)

UUM | |e | ७५४.

(९९९) Gera?) शदानेोभुव-अष्टात्‌ eat नेयेवे- न्बमावः दुभिं्ाधिरेर्वता weet चाभिधेथा सदाकर्यनलचण- अष्दैकारिणौत्यथैः ““गिरि्च्छ सदान्वे (छ ° सं ° ८४८,९. १०९)"

(९९०) faftfaa:t “faftfase waft: (ण्मय, E,UB,d)”

(९२९) Termet परापवखख sgUTa: fancuriet fearre

‘wera, (२,२,५७)-- इति खूपम्‌ gate: Ge षिः qaaiwe श्यविरस्य efiwe मन्त चिरष्टते चकै जात qed: “पराशरः शतय॑तुषैसि्ठः (च्छ ° स॑ ५,२,९८,९) रखसां परा wafer Tat इन्द्रः “इन्दर याद्नामभवभ्‌ पराशर) (च्छ ०्सं° ५,७,९,९ )”

(९९९) किविदतो? “शविचुविच्छविष्वविकिकोदिषिं (ड ° ४, )°--दति विभ-प्र्ययो रिदाद्‌ शख निपत्धते। ददातेः तरि बलं छन्दसि (२,४,९ २)"-ईति धपोाखक्‌ 'उगितञ्च (४,९,६)'-- शतिं err) feafeatiere दतो रेफडपजनः श्तश्पाभायुधविभेके

ते “वशा वो feqadia fase (weds २,४,९,९)॥

(९२९) करूऊतो। enema weet: “सुपां age (७,९, < )/---इति Beg स्ते छिद्गप्रतिरूपकमेतत्‌

@ faree ९, ९२०

fates २० “दिरिः ae ६,०। { जिद ९, ९२० | परा 2, 81

§ farwe ¢, २० "'क्रिषिः' qTok, २९। | faqe ९; Ro

9५१ गिखक्षम्‌ (freee) |

(तत्कः (free ६,३९)'- इति पुंलिङ्गनिदे शात्‌ gate हति जिद्चयः। भगद्ति पुवेः oe तस्मात्‌ श्रदन्तकः पुषा (त ब्रा ° ८,७ द)" -दति श्रतिः "वामं <a: REET (० सं° 24,2 8,8)" Nl

(९९४) दनः* दानमानस इत्यस्य दनस्‌ भावः | दानमानसख इत्यथः 1 ‘zat fan Ct 4 vara! (च्छण०्ं० २,४.९ €,2)”

(९९५) अरारः समुपसगेधैविशिष्टात्‌ श्टणातेः शरटवन्यो- Te: (8,2, 2)“ इति ताण्छोखादिषु विहित ्रारुव्येत्ययेन इच्छायां भवति * * *। “शरारुरभि म॑न्यते (wedor, ४,२.४)। संभिशरिषुः संशयिषुवा दोधेनिद्रया fe मन्यते दुष्ट नातिश्येन fe भवति

(९९६) ददंयुः{ दत्यनवगतम्‌। क्यचि मान्ता्यप्रतिषेधात्‌ | ‘xg कामयमान उच्यते (निर ° ६,२ ९)" | कमे ददं सामान्येन प्रद- शितम्‌। तथाहि afed घनादि तट्‌ rafrara 1 * * * शंयुः fae: fang: दत्या्यवगतानवगतक्यजन्तमाचोपसङ्गदाथै निग- मेषु पठितम्‌, विगशेषाथेमिति निरुक्काराभिप्रायः। अतएव सामान्यवि्ेषयोरूदादरणमिदम्‌। तेषाञ्च वद्या वसुकामाः"- इत्यादि बहधागतलाद्‌ विशेषेण te किञ्चित्‌ भावकारेणादाजहार। श्रनेकाथर्तां दर्यन्नार-“श्रयापि तदर्थे भाव्यते (निर्‌ ६,३९)' युज्यत दृत्यथः। तददिति agueta: सामान्येन fafgsaa तेन

* faqo ९, ३९

मिद ६, ar. “attra” २, १९. ९, ५४. “श रमान्‌", ४,१२। { farqo 9२६ |

चतुथाध्यायः। ख० | 8५७

e

तददरथे waa cae: “श्रशयुगव्यूर युवु रिषः (षड ° सं ° ४,९९.५४)

(९२७) कौकरेषु* मन्ते सप्तम्यन्त दति तथेव निगमेषु पञ्चते। किङ्कताः। किं क्रिया वा सन्तः कौकटाः किं कताः किमधैमुत्धा- दिताः श्रसदावचाराः। श्रयवा यागटानारिभिः क्रियाभिः कताभिः पिबत॒ खादतेव्येवमभिप्राया नेद येषां ते fafear 1 “faa छृएठन्ति कौकरेष गावः (छ ° सं ° २,३,२ ९.४) | कोकटनाल्य- नार्यनिवासे रेरे कृपणा वा HHT:

(९९८) बृन्दः (९९८) ठन्दम्‌ भिन्द इति वा भयद दति वा भासमाने gaalfa वाक्याथेपदवचनं विदारण-भयदान-भास- मान-द्रवणलक्षणानामर्थैषु सम्भवात्पदलच्षणएवणसामान्याचेदसुक्तम्‌ ‘se ual (खा ° श्रा °)" श्वतुसुङ्ग्यो दनृच्‌-इति दनू- प्रत्ययः | वबयारभदः। WEIR लगभावश्च श्रनेकार्थलात पवक्राथेटत्तिलं बद्धम्‌ | बन्दो AWA | ““साधब न्दो दिरण्यय (ख सं०६,५,२०,६)* “दृन्द्रा बुन्दं खाततम (wedge ६,५.१२ ०३९)

इन्देषु शच विदारण-भयदारण-भयदान-भासमानद्र वणएरूपा रथाः सम्भवन्ति | प्रसिद्धलाल्निगमो प्रदभ्ितः

(९३०) fare? | करोतेः "वेजोवयिः"- दति बाडलकात्‌ इन्‌-

# fawo ९, २९ | “कितवः ४, ९९। T face ९, २९. १४

{ निदण० ९, Qa. “दन्दारकःः› | § fawo ¢, १४

१४५८ निर्म (Frees)

पर्ययः | were: “we यो हाता faq यमस्य (aode ८,९९२.९)

(९ २९) खष्वम्‌* | उणणातेदेणतिव “अखिग्रलारित उच 1"- दति विधोवमाने ब~प्रत्ययो बाडखकाद्‌ भवति, प्ररतेरलभावख | गभश्याच्छादममभिषेयम्‌ | “ACT afar तरासौत्‌ (खण ८,९,९ ०,९)** | अरायोरन्तगेभवेष्टनं मतम्‌

(९२२) wateal | एथिव्यभिभेयम्‌ अपगतभाषमिन्येवमा- द्याः (निङ्‌ ° ६, ५) अ्ष्दखमाभय उत्पद्ये धालन्यलङताविशेवः। श्रपगतापदितापहतानरिंत-अन्दानामन्यतमत्‌ पूवैपदं TNS उत्तरपदम्‌ | पुवेस्य ख-भावः, भकारस्य बकार Wrante दकार “खवोसे अनिमश्चिनायनोतम्‌ (खण्ड ०९,८,९,३)*॥

अध्याथपरिषमासतिकं दिवचनम्‌

इति रवराजयश्चविरचिते मेगमकाणष्डनिर्वयनं समाप्तम्‌

समाप्तश्च चतुधेऽध्यायः

भै feo ९. UI ^उमर्बाद यश" सि" कौ. wou ९। { न° ९,.९५

WT GRR: &

अपि Zanarefraet यास्यायते- अभ्रिः} शातवेंदाः०। वेशामरः. इति wife पदानिग १॥

(९) wfat अराचयुपपदात्‌ waa: ससुदिष (२,९,६९)- venfent किप्‌ एषोदरादिवात्‌ afr यदा; ‘asitafer’— इति बाङखकारिनप्रत्ययोऽप्रश्रब्दस्य रफाकारयोलौपखच अग्रणीः | qaerg ‘aint cat सेनानः'- इति श्रुतेः wi प्रथमं यच्ञेषु wag तादर्थेन salad. अङ्गोपपदादा समथ॑वि्धि- टात्‌. भयते; पूरैवरिकाराकास्छापख wy अरोरं चश्च, ततः सश्रसयाग; खयमेव प्र्ोभवम्‌ शइदिषां पाककरणत्येन erp प्रतिपाद्यमाने मथति waar कोपयतः खेदनाथात्‌ किम्‌-प्रत्यये ककारनकारव्यतिरिक्षं शुष्यते, RATE गकारापन्तिख मनूविषि- an Guta च्‌ तद्धिपरोतं विरूलणञ्च exe, विरू लयनोत्ययेः,

* calanfe umd ब-परके, नापि तच UTE: | { Tot fires ©, ६४. १०, १४. UR, ९६. “अगिरूपाः' ६०, २०. “WG, ए. Saar’ ₹, ६१. Ve, ALI

e¢e गिसक्तम्‌ (freee) |

दग्धव्यस्य ware: शाषणात्‌ विरूकण ca! यदा; एतेरयममि- त्यादौ ging | श्रन्नेजैकारस्य zeae निष्ठायां गकारापन्निद् येति तयोरन्यतरस्ाद्‌ गकारः, नयतेः पुवैवज्निः इतख श्रद्ननमभिव्यक्र॑वसुप्रकाशकलात्मकलेन वा नयतौत्यद्चि; | “श्रभ्रिमौरे परोहतं (ख To ९,९,९,९)०*॥

(२) जातवेदाः* जातश्ब्टोपपदात्‌ विन्तेविदेरविवाराथादा श्रन्‌; जाताति सवाणि श्वतानि वेद, लोकपाखत्ात्‌ | आते जाते wafer wasnt विद्यते। आतं वेदेदविलं्णं धनसैश्वयादि इतरद्रा यस्य सः जातं वेदो विचारणं यस्य, ्श्वानरविद्ययापि हतविचार इत्यथैः जातमाच एव विद्योतते प्रज्नानखभाव- त्वात्‌, जातं वेदः प्रज्ञानं वा श्रय “प्र नूनं जातवे दसम्‌ (Wego ८,८,४ 4,9)” ति

(द) वेश्वानरः† विश्वान्‌ नरान्‌ द्तालोकात्‌ Sava नयति इदम्थेन विश्वानराणणां नेढत्ेन सम्पद्यन्ते वा कमीर्थप्ररेटलेन सन्पादिनेऽस वैश्वानरः “श्रन्येषामपि दृश्यते (६,३२.९ ३७)- दति Ste श्रपि वा विश्वान्‌ oma श्रः गतौ, -दृत्यसछ ered पचाद्यच्‌ उपपद विभक्रेञ्चालक्‌ सवाणि शतान्यरः र्यतः प्रतिगतः प्रविष्टति विश्वानरः प्राणः | तेन जन्यमानलान्त- स्थापत्यं वैश्वानरः प्राणादधि बलान््मथमानेा रि जायतेति

८६. डे

ब्राह्मणम्‌ | “Paracel सुमतौ स्याम (छ सं० ९,७,६,९)*

नि्० ०, १९. “जातविख्याः१ १, ८। निर २, ९६. ७, २९. “विश्वानरः” go ५. ९।

WEATATE: 12 We | 1 {1

द्रविशोदाः"। gar) तननपात्‌.*। नराशंसः“ zo वर्हः“ दारः उषासानक्ता | Sarr होतारा farsa) त्वष्टा५०। वनस्यतिः(५९। खादहाङूतयः५९ इति योदश पदानि*॥

(९) द्रविणदाः। द्विशज्ष्टा व्याख्याते धनमामवेन (२२९९ go)) AQ SATIN: | ददातेरसुनि बाडलकादाकारखापः। धनस्य बखस्य वा दाता द्रविणादाः। दरविणोदा द्विसः (Wego ९,७,४,२)” | तुयाजपरवेषु सकारलेपेोद्रष्टवयः

(९) wont “नि cart रोपो (ऋ ° °)” इश्वतेऽनेमाप्नि- रिति ca: ara समिध्यत इत्यस्ति aa: समिन्धतम्‌ | ज्यलनाम aw: | “समिद्धो शरद्य सुनयो द्रोखे (ऋ ° सं ° ८,६,८९)

(९) तनूनपात्‌ भपाच्छ्दोऽपल्यनामसु व्याख्यातः (९७१५. ष) इश ATT वर्तते | यदा ; FATS नपाङ्‌-भावः | पुचापे- चया AS सुतरां wat हि पौजः। तनेतेः इण्भोदुचरित्षरि- तमिधनिमस्जिन्य ऊः|› तन्वमधस्यां पयश्रादिभोगाः इति aq: मोवाम | wet: पयो जायते प्स आआज्यमिति ate} aa

(४) Coen” क, ख, a! * दूतीीत्यादि हश्यते म-पस्तके | निद० ८, ९. ९२। “Hfawe”, “Hfeeraai” ८,९। t fade ८, ४-४ | § face ८, ६. “AME” ६०, vo “Squmay ₹, ९४. “agg” ९, १९. Saag ` १९, Re | "हृषिचमित मिध निलणिख जिभ्यखः' fae का० Go ११०८ | 69

s¢z fauna (fawae:) |

waa ` श्रथ वा तता waite इति aa आपः ae श्राष- सिवनस्पतयो जायन्ते श्रोषधिवनस्यतिभ्योऽग्निजायते इति aft WAIT | “तनूनपात्पथ शतस्य यानात्‌ (ख न्से०८,६,८,९)'॥

(४) भराभर॑सः*। नरैः खलिग्भिः waa sfart “श्रन्येषामपि PR (६,२,९ ७)'-दति रोधः यज्ञ उच्यते नरैः TWA खये दत्य्निः। “नरा शचस्य महिमान Rare (छ ° सं ° ५,२,९.२)"॥

(५) cat दऊाश््दाव्यास्यातः एथिवोनामसु (९४१०), eo * | “श्राजान दाोवन्यख (Wedge ८,६,८,२)। "हातरमि ऊः प्रयमं यज॑ल्यौ (We ° २,८,२२,६)*

(a) afey | व्याख्यातं awarag (९० ogc) बर्हिरेवेह दर्भमयम्‌ | wat; “ठरो उद्यमने (ठ ° ° )'-रत्थस्मादिषिः वबयोरभेदादक्रम्‌। fare परिटद्धतयाट्‌ बिः “orga aft प्रदिश्य एथिव्या (ख सं ° ८,६,८,४)*॥

(७) दारः अवतेद्रंवतेवा गतिकर्मणः वारयते खात्‌ | जवतेजकारस्य दकारः, द्रवतेः रेफलापः, वारयतेरिडागमख निपातं नात गम्यन्ते द्याभियन्नग्टहम, शअ्रनभिमते fe avaa निवाते | afaqa, ज्वाला श्रागम्यन्ते राभिः, भ्ौतादिनिवारणम्‌ “देवो - द्वारा हदतौ विश्वमिन्वा (ऋ खं ° ८,६.८५)

+ fargo ८,९। CRU" Go र्‌, ९. निडर u,b. "नव्यो" १६, UG. MATTE a, Uhl “"नाराभ्रसः'' पः

+ निद्र ८, ° “दरा” पृण १,६।

{ Get; RI

§ निद्र २,९१.८ €।

पश्चमाध्यायः। we | ¢8

(ख) उषासामक्रा* 'उच्छौ fare (azeqe), ‘aw arait (शरदा ° Go) '—efarfenrszea: faa —ci बाङलकाच्छकारस्य शकारस्य वा षकारः | “TPE (६,९,९ ६)-दति सम्प्रसारणम्‌ उच्छति कान्ता वा उषा मक्ष-श्ष्दा राजिवचनः "डकासाषसः (६,2, ९)*-दटति उषसारे्ः | दिवशनस्याकारः श्रग्मिपन्ते, उषा aife:, तमसा विवासनात्‌, श्राङतिसद्यक्ना श्रगक्तयभ्निमिति “SqTaTART सदतां नि येज! (च्छ०्सं०८,६,८,६)"।

(९) रैव्याहातारा। उभयच्राकारो डिवचनस् * * * | आह्ातारौ देवानाम्‌ पाथिवमध्यमावद्नौ उच्येते “रेव्यारा- तारा प्रथमा सुवाचा (eGo ८,६,९.,९)

(९ °) तिखोदेवोः wear दिनोया भारतौ लासरखत्यः। ** * | sort एथिवोलेति fea: इति प्रत्यलेण पटिताया श्रपि तिखलोरे्यः दति सामान्येन पाठात्‌ एयिवौखानं भाव्यकारेख ज्ञापितम्‌ सरतो मध्यमस्छामा “war यश्चं भारतौ (च्छ ° सं° ८,६,९,२)*- दति निगमः

(९९) ववष्टा * * ° वरणन्दोपपदादश्नातेखन्निपाल्यते लष्टा मथ्यमस्यानः श्राप्रौलादिह समान्नातः। BUTT वायुूप- लात्‌ लिषेर्देवतायामकारशोपधाया afazagfa वा fat wat

* मि ८, ६० | Sau” gs १,८. “omy निद्र ९,२्‌।

निर One ८, १९ “Rae” ९,९०.९, UI

निश = ve!

§ निद्र ८,९९.१०, UR. १९, ६९. “जह. ९, UG SA” ९, २८. “Hage तीका" we, २९.

४६8 गिशक्तम्‌ ( ferete:) |

agra * * * wer पुववश्विपातनम्‌ श्रपिपरेऽपयुपद्ने नि्वदगानि “Ta लहारमिह यकि विदान्‌ (ख ° सं ° ८,६,८, द)" “sa लहिवतुजायमानात्‌ (छ न्सं°९,७,९,४)॥

(९९) वगस्पतिः* वनानां पाता वन्यते शेव्यते इति वगम्‌ “पसि सञ्त्नायां घः (३,३,९९ ८) पतिशब्दः व्याख्यात शखर नामु (२८३४०) श्रभ्चिरन्तरम्‌ प्रविष्टोऽपि यता दहति श्रत पातेति व्यपदिण्ठते पिबनेबतद्रूपम्‌ yore वनस्पतिविकारलाद्‌ वमस्पतिः पारस्करादित्वात्‌ सुट्‌ (६,९,९ ४७) “वन्‌स्ति श्रमिता देवो aft: (we सं ८,६.६९ ,९०४)। “वम॑स्यत्‌ मधुना रेष्येम (GoTo ९,९२.९)"

(९ १) खाशदाषतयः। खाहाश्रब्दो श्याल्यातेा वाङ्नामंसु (८ ए) श्र समरशार्थमुक्मस्य प्रयाजस्य वच्यमाणरेवतासङोन्तनपर- लवात्‌, खाहाखारेत्येवं पवे कतिवारसु चारणं वा समोश्यमाणदेवं- तानां ताः खाहाङृतय उच्यन्ते ““खाहाृतं इविरदन्त्‌ देवाः (च्छ ०सं०८,६,८,५)' “areranty Cred (ऋण सं*२,१, ९,६)*॥

अशः शकुनिः? regan) war” गरावाणः“ नाराशंसः^ | THO दुन्दुभिः” दषु

*# मिद० ८, २. १९. ९, ९९. “वनीयसी'" ९६९, ४। ¶† fawe ८, ge |

(९) “रायस, q ^. Et

(0) इताऽनन्तरम्‌ ““ ङतम्‌*--दत्यधिकम्‌ म-पणके |

WEAN: | we | ९९५

पिः went’ अभीशवः धनुः(९९। set? | <a | अश्चाजनी "५ | Gee) gaa | STU | पितु“ apa) श्रापः५^९। श्ओोपध- यः^९ TE | श्चरण्यानी.९० | श्रद्धा“ wha वी". ATO) ark. उलख॑लमसखे^९ | विधाने“ arargfaat®’’ 1 विपाटदभुतुद्री९ आरन (९९) | शुनासीर 8) | eaten | देवीउ- जहतीति षट्‌बिंशत्‌ पद्‌ानि+

(९) wat) व्यास्थातोऽशनामसु (९५२४०) “यडाजिना रेवजतस् Ba: (ऋ ° सं ° २,३२,७,२)”१ | “qual वसवो निर- तष्ट (ख्छ०्सं०९,३,९९,२)॥

(२) wafart wa: fafa wa wee “वेजोडित्‌)'१- दति aeeaty डिदिन्‌-प्रत्यये उदस्तलापः। शक्रालुखेतुमात्मानं धरकुमिः ककारस्य जलाभावः * * * | भरक्रोल्युलयनादिक्रियाः कनम्‌ “सुमङ्गल शकुमे भवासि (ण्सं*२,८,९९,९)'

(re) “पितुम्‌

(vu) “qranfe” म. “अरं रामी, F | (९१) ““द्ावाइ्थिय।'

(Re) विपाटन्ुतुद्रा"” a |

इतीत्यादि नालि ज-पखके |

९. १४. '“खश्चपदाः› fargo ९६१६४ | t निद €, ₹।

§ ‘mafew इति fae aro Ge ४, १९९।

9 ईद निशङ्कम्‌ (भिषण्टः) |

(द) मण्डुकराः* | मस्जेः श्रलिमण्डिभ्यामकन्‌ (उ ४,४९)'- दति बाडलकादूकनि जशवचुलान्यां मच्यूका इति प्राप्ते कान्दसलात्‌ जकारस्य डकारापत्या wea yaa मुमि gaa निमच्जन्ति fe ते जले। मदतेखषु्यथात्‌ मन्दतेव मेदत्यथात्‌ पुववदू कञ्‌ रूप- सिद्धिश्च नित्यमदलात्‌, नित्य प्तवात्‌, feet मण्डकाः | मण्डतेवा यथा प्रापे ऊकनि मण्डकाः | यदा ; मण्डामदतेः | AVR (३,९.२४ ४)'-इति बाडलकात्‌ कप्रत्यये रूपसिद्धिख मण्डखदकम्‌। इष्यन्ति हि तच स्ञानपानावगाहा्थिनः | मण्डे stat निवास एवां HUW AVS AGA: | “प्र मुष्डुका श्रवादिषु: (weds ४,७,२,९)*

(४) ‘warty sparta: “श्रशेदेवने (उ ३,६२)'- इति & प्रत्ययः war व्यारुवन्ति ग्हन्येनानुदेवितारः भ्रतिव्याभ्रुवन्धे fa: परस्परमिति वा “श्रमी Ae: छषिमित्‌ awe (weds ७,८,१५., र)

(४) ग्रावाणः{ व्याख्यातः पवतनामसु (५८०) | “्राबभ्यो वाच॑ः वदता वदः (ख >= सं०८,४,९ ,९)*॥

(१) arteries? नरान्‌ छंसतौ ति क्मापपरेऽण, “अन्येवामपि दृश्यते (६,३,१९ 80) ततः प्रश्न (दित्वात्‌ खाथिकाऽण | मरांष

* faq €, ४. ९।

{ निश ९.०. अथखत्‌ ६, ८. ५४,९। { Ge tel

$ Ge ९२८४९९४.) |

TEAM: | We | eds

एव गारांसः मन््ोऽजाभिधेयः | “मन्दां सामान्‌ प्र भरे मनौोषा (ऋ सं ° २,९,९९,९)”*

(७) रथः* रंहतेगंतिकमंणः “हनिकुषिनौरमिकाशिष्यः कयन्‌ (उ०२,२)- दति क्यम्‌, माङलकाल्ञकारहकारलेपख | गच्छत्यनेन | सिरतिर्नेरक्षधातः | विपरौतालरः "पसि सञ्ज्ञायां घः (३,३,९ Qc) | सखकारेकारयेलापः | ढगटितल्वात्‌ खिरो fe सः। यदा ; रमतेसिहतेख दिधात्रजं रूपम्‌। रममाणाविखभाऽस्ि- fasfa रथो | यदा; रमतेरेव यथाप्राप्त: क्थन्‌ रमणोया हि रथः रषतेव शब्दाथात्‌ WET बाञजलकात्‌ क्यनि सकार- लाप; भवति हि तस्यागच्छत उपलभिः “तजा रथमुप॑ शमं सरम (ट ०स०५,९,२०,६)॥

(=) दुन्दुभिः† शब्दानु करणमिमिश्कमेतन्नाम द्रुमस्य वा terrae: | भिदेञ्ाद्यन्तविपथय उकार ञ्चोपजनः। दुन्दुभ्यतेवौ मेरकधातोेधकमेणः दन्‌ ATTA छत युद्धसमये “ख दुन्दु सज्रि्रंण देवैः (छ ° सं ° ४,७,२५,४)*

(८) दवधिः{ इषवे निधोयन्तेऽसिन्‌ (कर्मण्यधिकरणे (₹,३.,८ द)- इति किः | “ra fr: सङ्काः WARTS sah”

(९.०) wend शस्ते रस्तसमौपे ferdread ज्यया wags वा "चजयं कविधानम्‌ (३,२.५८. वा०२)- दति a |

* निङ्० €, ९९. cay: ९, VR. रथ्या Uo, २।

T faqe €, XVI

farqo ९; ६३. "ईषः" ९, ६८. Te ९४।

§ fawe ९, vu. "इलः" ६, 5. "'इसयतिः'' ५, ९०. THR, ५।

९९९८ निरक्लम्‌ (निचः) |

“SRT विश्वा वयुनानि विद्धान्‌ (खूण्यं० ५,९.९२ ९,४)॥

(९९) अ्रभोज्वः* व्याख्याता रश्िमामसु (द ४४०) निन मथ दभितः

(९२) धनुः धन्वतेगेत्य्थार्‌ बधायादाः “शर्तिंएवपिधजितनि- धनितपिण्यानित्‌ (ॐ २,९ ° €)- दति बाङखकादुखिः meet वकारलेपखच धनिमारणाथ इति चोरखामौ यथाप्राप्तखसिः। धम्बमघपनयनधस्मादिष्वः, Wl वा। “धनुः श्चेारपकामं छाति (छ ° सं ° ६,९.९९ ,२)*

(९ ३) ant जयतेजिनातेवाऽम्तर्णीतस्ायार्‌ वा “मध्यविध्व- गिक्य'- त्यादिना aswel ध(ताजेकारभावश्च निपात्ते | “श्त्रयादयदञ्च (उ०४,९० ८)'- दति निपातमम्‌ जयसखाधनं हि ञ्या “west दूयं समने पारयगम्नो (Hoge ४,९.९८.) il

(९४) दषुः? इषतेमेतिकर्मणे बधाथोादा ‘ce: fare (Se ९,९ द)"--टति उप्रत्ययः गच्छति wey, दन्ति वा तान्‌। “arenafaga: MA यंसन्‌ (ख ° सं ° ६,९,२९,९)

(९ ५) अश्वाजनौ | अश्वा अ्ज्यन्ते ्तियन्ते प्रयेन्तेऽनया SZ, ‘at Gt (२,४,५७)- इति वौभावविकल्पः, टित्नात्‌ डप्‌ wee भामजमो WH कथाच्यते “श्रश्चाजनि प्र तसः (weds ४,९,२ ९०२)”

* प॒० ११४।

face, १९

{ fawo ९.६४. ९९ § Gee (४९०९ इ०) |} ll निङ° ९, १९

पञ्चमाध्थायः। we | ote

(९६) sqwen’ उर Ra ad स्वमस्य, we वा उषेरि- भागे खलं Gara | खक. अन्नं तत्‌ करेति किरती cee aA अभ्दानुकरदनिभितं वा aie, बतेस्मु सखाकातमनित- ध्वनिमुर्‌ मेषु कु्ष्यिवमव्रवोत्‌। aiaa RY वशेग्याथथतरि व्यमि i syetqet Gaye (चछ, do ९१२१९ ५,५)*

१९४) cart “ay BWR ढ०प०)' 1 (ऋषि पिथ कित्‌ (उ ° १,९ ९९) इ्वयभच्‌ प्रत्ययः ATR GT भोजं ae fir सिश्चति 1 wear बाङखकात्‌ अभवि इकारष्छ धकारः | faa रेतः Uy टे दति उद्यच्छति wear | “teeny real मधं wh, (Wes Tyre o,u)”

(९८) gat) g-wet दमनन्धपवीधः 1 दरुमविकारः काटवण्डाऽज E-WTATHA | दरु रन्यतेऽगेण | “ATMA (६, ace) एति wa चनारेभख Ba (४,४,२९) dretena, पूर्वपदात्‌ धव्लायामभः (6,8, yy ett at

काष्टायामथं EAU WHT (ख ° सं ° ८,५,२९,४1 fh

(xe) पितः wera Serena (२१०६६३०) fara: (ख शं ° ९,५.६९) ft

* fargo ९, Ro प> इदेव REI नि्० ४१९. RR ९, RVI { face ९, ९९।

§ Ye ९९ निद, €, ९४

60

gee निक्तम्‌ (firerag:) 1

(९०) नद्यः* (२९) art ध्याश्याताः (९४ evel ९९७४०) निगमौ दर्शितौ सामान्येन “शमं A ay aga सरस्ति (च्छ ° सं ° ८, ३,६,५)- दति, विशेषेण “श्रापो fe at म॑योभुवः (ख ° सं ° ०,६,५,९)

(२२) श्रोषधयः? ओष-श्रष्टे रोव-ष्टे बेापपदे wee: "करमेप्यभिकरणे q (३,२,८ )- एति किप्रत्ययः, “शत्यदटो qeua (२,२,९९ द)"- दति ant वा भ्रोषं दाहं धयति पिबति विनाश्यतोव्यथैः, रकं वातपिन्लादिकं वा दकारलेपोा xem: “वा श्रोषधौः पूली जाता (छ ° सं ° ८,५,८.९.)

(२३) राजिः॥ प्रोपसगो्थविश्िष्टात्‌ अमर्णो तश्छथात्‌ रमतेः qrafeat faa (७० ४,६०)- ति बाङखकात्‌ जिप-प्रह्यथो स्नकारस्माकारखच रातेवा निप-प्रत्थयो यथाप्राप्त: प्ररमथन्ति saris were, suman दिवाचराछि खव्यापारेग्वः, प्ररोवनते serena मध्यमेन “शआ राति पार्थिव' रज॑ः (यण्वा०ं* २४.२२)

(९४) अरष्छानो अप-पुवात्‌ रिणातेगेतिक्मेणा ननपवीद्र- मतेवा श्रन्नारिलवात्‌ (उ ४,९९८) apnea रूपसिद्धिजिषा-

= ge ९, AR

Tree

{ Wedeor, ४, ६९, २। OO Yo, $।

§ farce ९, २७

प° ९, 9 “राज ' निद ९, ९९. “रातिः १९, १७।

शर face ९, २९. ““खरण्छम्‌ः, ९, ९२०. “arf” ४, ९०. “que” २, % Qt, ४९. Maur’? 9; २०, “aca”? ६०; २।

TYAS: | We | Oat

ह्यते अ्पाणमपगतं orate sre at, हि azaafa are बनम्‌ श्ररण्छपालयिन्नौ ्रधिदेवता का चित्‌ नेरकाः। महदरणछ मिति तवाकरण्णाः "हिमारष्योमेहतवे (४,९,४८ .वा ° i)’ इति विधौयते “अरषछान्यरण्छानि (च्छ ०सं०८,८,४,९)

(२५) अरद्धा*। अत्‌ सत्यम्‌, तकिन्‌ Wad तथाच मन्तः “magia carat wet श्ये प्रजापतिः ( ? }“- दति Carerarqan (२,२,९ ° ९)--दत्यङः “श्रच्छब्दस्य पसङ्खगनम्‌' 1 TUBS | धष्मथदुखापव्गेषु चथाजनास्त मधिषटतः पुरुषस कमानृष्टानरेतुभावप्र्यानात्‌ बद्यधिदेवता अद्धा “agarfir सरमिष्यते (ede ८,८,९,९)”

(९६) एथिवौ श्रथ प्रख्याने (ete) अरेः fray म्परषारणश्च (उ ° ९,९४९)' "षिद्‌ गौरादिभ्यश्च (४,९१४ ९)'। ए्पो्यरयः “सोना एटयिवि भव (ख ° सं ° ९,२,६,५)*

(२७) श्रवा व्याख्यातं नेगमे समिगमम्‌

(ec) श्रच्रायो|। wa: Tal “टवाकष्व्मिकुखितक्लुसिदाना FATA: (8,0, 80) THATS, पेयो गलचणादोष “a areal खामपोतये (We सं ° 08,852)"

# fare ९, २०. “aq”? To &, ६० |

“अद्‌ करादपसमवदुढत्तिः —xfa fae Ste

{ Te ९, ८ज्द्यः१ Te १, ९, Conga”? Te 8,2 | “rege” face १९, UR. “TASB, ९४

§ Fou, Ri ““अष्मुराः'› farwe ४; XR)

| farqo €, UR. ९९ ४९।

COR निस्छम्‌ (निकषः) |

(२९) उशुखखयुसङके* ogee व्याख्यातम्‌ (४ deze): मुडः-अष्दोपपदात्‌ TH: "पुरलेरखसुसणकु कशा"--दत्था दिमा we- smear सुखः ऋर्दस्यः ुख-भावस्च निपात्यते उत्‌चिथेत्‌ किण निपातनस्शुञः सरणं मुसलं दविवैचवम्‌ “arash वजात मा (ऋनस०९,२,२६,२)*। श्रजेश्रवत Bfarenia लिङ्ग धोगे

(द °) विद्धौने | सायलकलशानि दवौषिः कियन्ते ययोः

श्रा वामपस्यमद्रहाः सं * २,८,९ ०,६)। पुवैवदुराररण- तवम्‌

(ax) ध्ावाषटथिवौ 01 रिकेयुल्यथात्‌ “रिषे्िविः{ ? )- दति डिवि-प्रत्ययः। दतत इति दोः, एथिवो व्याख्याता (९८ ०) Gra ए्यिवौ @ “दिषा्ावा (६,१,२८)- एति शचावादे- w. "वाच्छम्दसिः (६,९,९ ° ६)“--एति पूवेसवक्षः “दाग गः vfaat इमम्‌ (ऋ ° सं ° २०८९ ०५)

(qx) विपादुदुतुग्यौ || "पद गतौ (दि ° श्रा °)”; "प्च बाधन सर्थनयोः (ge °)" वि-पूवः श्रा व्याप्तौ (खाः०पं °)" वि-प्र-पतै। णिजन्तात्‌ ‘faaate (२,२,९.७ र्मवार)/-दत्यच शप्राक-प्र्यव-

fagarfzefatg.—eegh किपि पर-स्य Dear ।. विविधं

9 निद €, ९५ | “्कादिम्यः कित्‌, (wee, ६०६). % **) रुरू awh सुरुकम्‌ पिन्व, | { farwo ९, २९ Sele” Go ९१ १९. “इनम्‌ ' नि ०८, ७.

$ प° ९० face ९, ९४. €, ९९. US, Re. ('विपीनभिने' et, oc)

पञ्चमाध्वायः | शे Be | sok

कूलपाटनात्‌, विपाज्ननात्‌ श्रपुभस्याद्भततमेटत्तेसुमुख कैसिष्टसख कष्टे शिलाबन्धने साधनन्डताः wat श्रयाम्‌ विविधरे्त्रापण- इोदकष्यापकलात्‌ विपाट्‌ Wael द्रर-द्राविणोल्ययः। ज्रागटु-तन- द्राविणौ-ऋ्डेभ्ये वा | aTmsae HATS द्रवतौति शरदौ विपार्‌ Waal विपारद्ुतरौ पवैबवणटः “विपारङ्ुतुद्र पयसा जवेते (ede २,२,९२,९)*॥

(११) आनौ ® we: रिषतेवा ‘afefqazverensfeat- भिः (उ ° ४,५२९)*- दूति बाडलकत्‌ निन्प्रत्ययोः धातर ्ेभावखं छदिकारात्‌ (४,९,४ ४.वा ° )*--इति Sa गते च्या ara सक्कच्छेते' दिंखसाधने at भवतः “ज्राल्नौ दमे feral अभिन्न (edo ¥,2,0¢,8)”

(३४) इटुनासोरौ। श्ट-बब्दायविशिष्टात ‘sor गतौ (तु * ° )'-दत्याप्मात्‌ Tyee: कः (९,९,९ ९५) far गण्ड WMA aa WA वायुः | GAT; ब्रह-चब्यपपदास्नयतेगतिक्मणः “अन्येष्वपि दूष्यते (8,9,0°0)—ef wi we तु बद-एतद- येता निवचनं प्रायेण ath “डिष्डोरवानोरगभौरगममोरकुकोर- शनो रकाश्नोरजम्नरकीरतोरादयः'- इति श्रन्‌-प्रत्ययष्टिलापश्च fa- पाल्यते | सदा सरणात्‌ WT श्रादिद्यः। Wag weg “देवता- दन्डं (६,२,२ &)"-प्ग्यङः “श्ुमासोराविमां are जषेथाम्‌ (च्छ०्स० दे,८,८,५)'

* farqe €, Re | निडर €, ४०। “gay”? Ye ९, ९। “युमः free €, vo. “gag.” ४, El

896 निबक्ठम्‌ (fererae:)

(au) दवौजाहहौ * | awe: पचाद्यजन्तः देवडिति पाठात्‌ “रिङ्ाणल्‌ (४,९,९ ४)"-इति डोप शषतेद्रन्‌ प्रत्ययः (उ ४,९ ५४) far Se (४,९,४९) Sar जाषयि्चो | ूर्वसवणः | ावा्यिव्ा, were वाभिधेये सस्छसमे इति कात्थक्यः | सद्धं MS, समा संवत्छरः 1 “Tal Bret वर्धितौ ययाः (निङ्‌ ° ८,४ २)”

(१६) देवो ऊजाङतो उक जरष्दा व्यास्थाताऽखगामस्‌ (९०९४०) | श्राहयतेः किचि "वचिस्वपि (६,९,९ ५)-इति सम्प्रसारणम्‌, “दलः (६,४,२)- रति रौषेाभावे अत्ययेन {। ऊक्‌ -अष्दात्‌ हेतौ Zara | ऊजा रे हुशतया wes उक्‌ इत्थच “सावेकाचः (६,९,९ ८)*-दूति विभक्रेदाचत्वम्‌, श्राङति- weaista ‘atat निति रत्यत्यतौ (६,२,५ °)'-इति श्रायु- दालः, “एकादे्रउदानलेनेादात्तः (८,२,५)* “दवौ ऊजाडतौ द्षमूर्जमन्या वशत्‌ (यन्वा सं २९,५९)*

इति एथिवीखानरेवताः

* निद० ९, at! t निङ्० €, aR I { wa इति atk प्राप्तः, भवति अत्थमेनेति are)

पश्चमाध्यायः। 8 Be | ७०५

ara: | वरुशः(र | exe | eae asta” | इहस्यतिः( ब्रह्मणस्पतिः | ate: 1 वा- स्तोष्यतिः८। वाखस्यतिः^.)। श्रपान्नपात्‌(५९। यमः५९। fare’? कः» सर खान्‌^५ | विश्रकमा(^५ तायः | मन्युः | दधिक्रा सविता^ | PAST | area | Spf | Sa) असुनीतिः(९)। कतः(र९। weg: प्रजापतिः(। safe: | afe- awe) | que’ | पुरूरवा इति aria पदानि*॥ ४॥

(९) वायुः† “वा गतिगन्धनयोः (शरदा ° °)” (हवापाजि- मिखदिखध्यद्य्यडण (उ ° ९,९)' श्रातो युक्‌ चिण्कृतोः (७, ४,२ 2)" यदा; वेतेगतिकमणो बाडलकादुण यदा; "इन्द्‌ are: (० ९,२)"-इश्युणि वकारोपञनः गच्छत्यन्तरिके वायवा याहि दर्त्‌ मे (्छ०सं° ९,९,९,९)'

(९) वर्णः “टन्‌ वरणे (खा ° ge)’ कटदारिभ्य नम्‌ (se ३,६५०) wate उदकमाटणोति “नौचोगबार वङ्ण कवन्धम्‌ (ड सं ° ४,४,२२,९)

* इतीत्यादि विष्धवे yea, अखि Wale: ९९--दूति | 4 fawo ६०, ६-९, “ata” © RE! पर ई। निष० १०, १६. ६९, ९९. “बद़चानौ" १९, ४६।

००६ निक्वम्‌ (निकटः) 4

Ce) शद्रः° रौतेः किपि। रच्छष्दं करति + शधाताऽभपसनें (१.९, द)'.1 चो दवम्‌ एति, रौतोति aw wea रोयमाको- त्थि Ws कुवम्‌ मेघोाद्र्थो ras रोखूवमाश्म् पूवार्‌ द्रवते 'रोरेषिल्क्‌ (छ०९,२ ०)'-इति रक्‌ हि अनकखणाखि रोदति बदेरेव वा festa बाहख्रकपद्रक ‘eg: fe पितरं प्रजपतिमिथना चिछेद तमनु गाच्न्नरदद्‌ यद्र्दकदरुदरद्य WE लम्‌ (Some ३,९.४)"-द्ति काठटकम। uz तद्द्र सद्रत्वम्‌'- हति हारिद्रिवकम्‌ “टमा रुद्रायं fewer गिरः (ख °सं०५,४,९ २.९)” - नि

(४) cert gegen? दृणातेदंदातेर्द धातेदारथतवो खस ग्रागवञविप्र (Se २,२७)'- इति रक्‌-पत्ययाग्नो निपात्यते निपातनाद्रुपसिद्धिरसेथा दरा went waar तङ MIA अखं ered) तेन वललतितलचणयाः arent: ect मेधं धारात्मना दृणाति विदारथनि। ast Prefs तवासौ ठष्िपदानेन विदारयति श्रकुरोद्धेदेनाभिकाभ - विदारणम्‌ | द्रामन्न तहदाति वा। ect श्थाति धारयति वा इन्दवुपपरे दरवतेः रमतेवा निषातनम्‌। week द्रवति गच्छति: सानं Tae व्यथः दन्दो रमतेऽतिभरिवलात्‌ नान्वच दन्धेवी निपातनम्‌ | इन्ध दोपयति घ्ररौरमध्यवत्नो' पञ्च्टतिः भाण वयुः भरौरश्वतारि

*प० ३, ९१ “ofa” प० & aut “रारवन्‌” farce ४, uct T fares ९०, Has. “द्वत्‌ १९. १५. “दण्डन?” ९, ६९. “erred” पर ४. “afore” ge ९, ६० |

oR mn...

पश्चमाश्यायः। 8 खर | 8

इध्यते वा प्राणः बरोरमध्यवन्नौ प्राणभावेन Swyesqa: | प्राशेवामादिभियागबखेन वा सम्बगाभिमुख्येन रोपयति श्रात्मोपास- काः इृदसुत्पारोकरोाति walt वा इन्दः इदं शत्रं जगद्‌ टष्िप्रदानदारेण करेति लोकपाखलात्‌, we सवेद Wane कमणो द्रष्टा वा। ददुपपदे दारयतेद्रावयतेवौ CITA | CATS रभुं दारयिता द्रावयिता द्धा; ware यञ्वना माद्‌- दयिता aay निपातनाद्रू पसिद्धिः। “महाम मिन waa’ वियदः (छ ° सं०४,९.,९२,९)''

(a) पजेन्यः* ठपेरन्तर्णौ तद्छथात्‌ fafa तपेयतौति टप्‌ anfear अन्यः हितार्थे थत्‌ ठप्‌ चासौ जन्येति उपश्रब्दस्य पर्-भावः पर-ग्रब्दोपपदात्‌ जयतेजेगयतेवै अ्मारदिलात्‌ यत्‌, मुम्‌, परश्रब्दातो लोपश्च निपात्यते परः प्रहृष्टो चेता जनयिता वा प्ररसश्रब्दोपपदादजयते वा शप्मादिलाज्िपातमन्तेन पजन्य प्कर्षेणापाजंधिता Spear रसानाम्‌ “यत्‌ पजन्यसनगयग्‌ न्ति रष्वः (ख ०सं०४,४,९७,९२)'॥

(a) इदस्य तिः इृदच्छन्दो व्याख्यातामहक्नामसु (३० ove) पतिश्रब्दस्त Ouray (९८९ ४०) ae पिबतेरपि बाखलकात्‌ पतिः। wer: सामरषस्य वायात्मना पाता पालयिता रकता वा पिता रशयिता महता जगता वा। “हृसति विरवेणा विरत (ख ण०्सं०८,२,९ ce)”

* farqe Qo, ९०. “"पञरन्याजन्वितां'” ९, ९।

निद ९, ६९. १०, ६१, “बरवा ९६, ४९। 61

gex निरतम्‌ (farerae:) |

(७) ब्रह्मणस्पतिः * |

(=) Swe पतिः† 1 "चि निवासगत्योः (ह ° °)” श्टवौपवि- वचियमिमनितनिसदिच्दिग्यस्तन्‌ (उ०४, ९६२)" दति चन्‌ sera: निवसन्ति हि येन रेतुश्धतेन, ae पाता “रेख पतिना वयम्‌ (ode ३,८,९,९)**

(€ ) वास्तोष्यतिः वस निवासे (ग ° °)" वसेस्तुन्‌ णिच £ दति सामथ्यात्तच वास्वनरिचम्‌, तस्य पाता विचुत्वेन “श्रमो वहा बास्तोष्यतं (ख ०्सं० ५,४२२.९)

(९ °) वाचस्यतिः|| प्राण्येश्रः * * * | wa: प्राणख वायूपतयापवस्थानात्‌ प्राणा वाचस्पतिरिति व्यपदिश्ठते | “पुनरेहि वाचस्प्रते (श्रथ ०्सं* ९,९५९२)*

(९९) श्रपा्नपात्‌7 तनुनपाता arena: (४६९०) | +न. “श्रपाक्लपागघ्र मतोरपोदाः (च्छ ° सं ° ७,७,२ 38,98)" ll

(९२) यमः** मध्यस्थानेवाथुः ।.यच्छति प्रयच्छति ater कामानि पचाद्यच्‌ “यमं राजानं शविष्ा दुवस्य (च्छ खं* ०, ६,९४.९) Ul

ना i

® faze 40, १९२. “ay” ९, ८, “rmige”? ९, १९ | Secret <u Toa शेखवप्रमाद्‌ात्र टमित्यनुमेने |

f निद० २०, ६४. “Qxetur”’ ९, २।

J. farwo Qo, १९. “वास्‌” ९, ९. Yo, १९ |

§ ‘AGA (0%) Ta! WaT किच्च (08) tery racfeura’—tfa fee ae Se tUTo |

|| निडर ६०, ६८. “ara” Te ९, १९।

T निद० yo, १८।

# + नि Qo, TERA. ६९, २८. “GHA? ९, REI

पश्चमाध्यायः | 8 We | god

(९ द) मिजः* | प्रमोताद्मरणणात्‌ जायते “सुपि खः (२,९,४)' - द्व्यच सुपीति बोमविभागात्‌ प्रमोतन्रब्दस्य fagra: | यदा; ‘efasy प्रपणे (खा ° °)" यदा; ‘fafa fafa रुने (ome) afer: समयक्‌ षटि रप्‌ emma, Frey वा aCe | मिन्वामश्रष्दस्य मिद्धावः, द्रवतेः उ-प्रत्थयान्तस्य ज-भाव्रः जि मिदा सहने (ग ° श्रा °)” अन्तर्णीतिष्छथेः “श्रमिविमिमिदिशंखिभ्यः किन्‌ (उ ° ४,९ १५९) दति जन्‌ प्रत्ययः | रिजन्तादरा बाडलका- दरपसिद्धिः | सरवसस्न्दुदकेन Seals “मिता जनीन्यातधति mate: (छ सं ° २,४,५.९) “जिमिदा aqua शश्र) अन्तरसश्यथेः

(qa) at) कमेः maar ्रनयेष्यपि gat (२,२,९ ९)- दति डप्रत्यये क्रमते रेफलेपेा बाङशकात्‌, श्रजापतिरकामवत' दति बहकामलात्‌ कः प्रजापतिः क्रमणा वा क्रमयत्यम्तरिे कमिति सुखनाम, सुखा वा टृष्टिप्रदानादिना। “aq देवाय efaat fata (Geode s,0, 2,0)”

(९५) axarat | aaa, तेन तद्धान्‌ मेयः (छ ° सं ° ५,६,२ ०,५) (९६) rama? करोतेः कन्तरि मनिम्‌ WIAA So # fargo १०, २९. “मितद्रवः ६२, ४४ | + fame Qo, WR!

{ निड० ९०; ९९। § Free to, ९२४

ccs

aa aa

७८० गिखक्छम्‌ (निचयः) |

वायुः इष्टिदारेण सवस्य कमा सवेदेष्टानां acd “far कमा विमना श्रादिदिहायाः (च्छन्सं°८,३,९७,२)*॥

(९७) ताच्छैः* ati? game Gru सियतिचरति- रशत्यञ्रातिन्धोऽन्मादिलार्‌ (उ ° ४,९८) धत्‌-प्रत्ययादि निपात्यते। wie विस्तौरणैऽन्तरिे कियति ac रक्तत्यश्नाति, ठे वा्ेसुद- कारं कियति ati वा, wat वा तमः “awa areal faursta (we de u,c, 34,0)" I

(९८) मन्यु व्याख्यातः कोधनामसु (२ २५४०) ate: set वा “लया मन्यो सरथमाङ्जम्तो (ख ०्सं०८,३,९९,९)*

(qe) दधिक्राः व्यास्थातेाऽश्नामसु (९४९०) | दधडा- रर्‌ टष्युदकमनम्तरिखे क्रामति गच्छति, कन्दति सूगयितु-खचणं aed करोति “श्रा दधिक्राः wat पश्च Bat: (we de द,७, ९२,५)*॥

(९०) खविता वु प्रसवेन्वयैयोः °)" afe ‘arf खति-यति-धूष्ूदिता वा (७,९,४४)' शवेकमेणां afer atfen सविता maya “सविता ae: एथिवौम॑रम्बात्‌ (Gogo ,८,७,९)*

(९९) ल्टा| व्याख्यातः (४६२४०) “देवस्छष्टा श्विता fewer (न्यं द.ददर४)"॥ (Woo २,३२,२९,४)॥

* निद ६०, Re)

faye Ro, ९२९

{ get, ९४ | G9 C1 free ६०, १६. ६९, ९९. “उवः” ९, ९०. 02,8 I

₹२।

पञ्चमाध्यायः। 8 we | 8८१

(२९) वातः*। वाते: ङसिण्डयि्वामिदमिलुपुधुविभ्यस्तन्‌ (उ ° a,ce) वाति वातः “वात्‌ श्रा गतु भेषजम्‌ (च्छन्सं०८, ८,४ ४,९)

(२ द) श्रप्निः। arena (४५९ ए०)। Te मध्यमोाऽभिधे- यः ““मरुद्धिरग्र श्रा गहि (ode 00,88)”

(२४) वेनः वेनतेः कान्तिकर्मेणा verre (2,2, 2४) | art Shit weer: “श्रयं वेनखादयत्‌ voit (च्छ ° सं ° ८,७,७,९)”

(२५) श्रसुनोतिः2 | श्रसृश्रब्दे उपपदे मयतेः “Beye qE- शम्‌ (2,8,00 २)"- इति करिन्‌ waa नयतोति श्रनोतिः मध्यमः प्राणः प्राणद्च वायुः हि भरोरादुत्करामन्तोऽखन्‌ मयति विन्नायते हि प्राणा उत्कामन्ः स्वं ऽनृत्करामन्ति श्रसु- नोत मन wars धारय (ऋ ° सं ° ८,९,२२,५)*

(९६) तः|। “ख गतौ (६ ° ° )' गल्यथात्‌ क्तरि क्रः श्रना गमना waft | “ere fe wey: सन्ति gal: Bo २,६,९०.२)॥

(९७) wet) इन्धेः ‘wanteeftaftaft (so ९,७)'-

2 निडर ६०, Re |

पृ* ६।

Tye Bul

§ निर ६०, Re, Cag’ &,& Ut, १८॥ || निद० ६०, 8० ऋतस्‌” ° ६, ६९ T पर & RI

BTR गिखक्तम्‌ (foreae:) |

इत्यादिना ABSAATS-MYA धकारस्य CHITA | STAN “उन्दे- frag: (ङ ° ९,९ २)'--इव्यु-प्र्ययः Sat उनत्ति वा वश प्र तदधाचयमाव्यायेन्दवे (खटग्सं०२,९,९७,९)

(९८) प्रजापतिः* प्रजानां पाता “प्रजापते त्वदेतान्यन्यः (च्छ सं ° ८,७,४,४)

(२९) श्रहिः। aera मेघनामसु (६९ ०)। इह fag ऽभिधेयः। ““श्रमासु क्यैरदिङ्गणोषे (ख ° छं ° ५,२,२ ६,६)”॥

(द o)afeauati योऽहिः एव वृष्पञ्चेति समानाधिकरणद्धा- दिमभरयशब्दोऽसमसः। तथाच “श्रहिना ayra (२,२.९९. ए०्रा०)'-एति लो faye मनेोऽिे्ंग रिषे धात्‌ (ऋ०सं०५४,३२,२६,७)"॥

(३९) gawd | व्याष्यातेा रभ्िगामसु (३८४०) श्ओोभनगमनलाकमध्यमडच्यते “एव॑; सुपण; समुद्रमा fade (च्छ०सं० ८,६,९९,४)'

(ae) पुरवाः| पुरु-शन्दोपपदात्‌ श्रां वििष्टात्‌ रौतेर- सुनि ्रन्येषामपि दृश्यते (६,३२.९ ७)"- इति पव्यदस् She श्ननेक विधमिद्यथैः | स्तमयिल्ञ॒-लक्तणं शब्दं करेति पुङ्रवाः | fae यते हि वाताः प्राणाएव पुरूरवा इति “मदे ar get रणाय (खड ०्सं०८,५,३,२)'

* ge ३, ६०

T पज ९, ६०

{ farwe ६०, ४४. ६९२, UR. ““खद्दिमगापाः'' २, 201

§ ue ६;

| निङ्‌° १०, ४९. gear”? ९, १९. “पदधा १०, २४. “qeren:” १९, १९. "“धवपसः* ९९, २६. “TEM” ६, ९९. ९२, ९. ८, २२. “TAME ९, ९. “qe Ge २, ६. “TAH.” deg, ६०।

पच्चमाध्यायः | we | gcR

श्येनः ATHY | THATS qa | विश्रा- नरः धाता-०। firma | ae eR | ऋभवः.) अरङ्गिरसः(९ पितर :५९। sete” | wa | rT | अदितिः सरमा^५। ACTA TAS | अनुमतिः” राका^० | fare arent’? | ae! यमो) उवी. पृथिवी? इन्द्राशी। गोरी) | गौः (९९) | धेनुः ९०) | saa Tae? खस्तिः(द२ | उषाः९५। SEI RY) Treat eo इति षट्‌चिंशत्‌ पदानि* ५॥

(९) श्येनः श्यनेऽश्नामसु व्याख्यातः (९५९०) i दष मध्यमेाऽभिषेयः “श्रारायं mat श्रभरत सोमम्‌ (ष्छण०्सं० a, ६९ ५,७)'*

(९) सामः शुभ्‌ अभिषवे (खा ° ° )' “श्रल्तिस्ठसुष्टि (उ०९,९ २७)- दति मन्‌ gat शामः . “we साम्‌ ` धार॑या (छ ०सं० ६,७,९.६१९)*

(3) चन्द्रमाः Weald इमतेरसम्‌ | सायम्‌-शब्दस्य चन्‌-

(१९४) इतेाऽनग्रम्‌ ““ऋषयः''--शूत्यधिकम्‌ | (१९) “ae”? a} “neq” ख| (ax) दूतेऽनन्तरम्‌ “दू षाः” दत्यधिकम्‌ | * इतीत्यादि frye म-पखके, whe wore: $" --एति। T Yo tte! T fawe १९१, २। § frase ११, ४. “Samra”? ye, ६८।

8८९ निलक्कम्‌ (निधश्टः) |

भावः | चायन्‌ पश्यम्‌ लोाकपाणन्वात्‌ दमन्‌ गच्छति यदा ; SE अब्दे उपपदे माते ‘eR मा डित्‌ (उ ४,२९२)-इन्यसन्‌ चन्द्र ्ासौ fram) weatt निमा मात्मनः क्मेणां वाख | यदा; ae wxenfy ara, चाद्रमाः सम्‌ Fe त्नेन GRA: | यदा ; UES BIG द्रवतेरसुनि बाङखकाद्रुपं सिद्धिः ae शभमं दवति गच्छति मन्दगतिल्रात्‌ ati चिरं द्रवति वा। “प्र चन्रमा सिरते दौषमायः (च्छ स०८,२,२ 8,8)"

(3) aap? नियतेरन्तर्णोतण्यथात्‌ ‘gfrzeat युकत्ुकौ (उ ° ₹,९८)*--इ ति aa प्रत्ययः | मारयति प्राणिनः, aa ee धतोति वा। तमिति वन्तमागसामौप्ये sree चरमे च्छास- काले wth च्यावयति अथवा ; aa चौण्णयुःसंसकार उच्यते, तम्‌ BA मध्यमः प्राणः wel च्यावयतौति ay: | म्टतज्र्दो पपदान्‌ Gaara: श्रघ्नरादयद्च (उ०४,९० र)"-एति SIAN, BATA: श्यावयते स्ल्य-भावञ्च निपात्यते | “परं ख्यो अरन्‌ परेहि पन्धाम्‌ (ॐ ° सं ° ७,६,२९,९)'”

(५) विश्वानरः† “af वा विश्वागर एवेति व्याख्यातम्‌ (निङ्‌* ` ७,२९)*। “wel विश्वानराय विश्वासु (छ ode ४,९,८,९)*

(६) धाता (७) विधाता ब्युपसगायेविशिष्टान् gare

* निश ९९, ९।

Vo Ch farwe ९, २९. १९, ८.९२, Re. “fama” ६६; ९०. “fiw: मीम्‌” ९९, 88. "“बिञ्धमिग्वा' ८, ९०. “"जिज्ामिचः' 2, २७४. “faz: ९, ४।

T निद० ९०,२९. UR, Qo. “UTA” Re. “Mra” RR. “UTA” ५,२. ९,२८।

$ पु ९, ९४।

पञ्चमाध्यायः। We | a |

धाजस्तच वर्घक्मेणा सवे fe दधाति “wat ददात दाशुष (श्रथ सं० ७,९०,२,)'। “धातर्विधातः went अभक्तयम्‌ (छ ° ख०८,८,२ 4,8)”

(८) मरतः* व्याख्याताः (९५२९०) मितं रुवन्ति सन- यिन्ञ खसं रदं कुष्वन्ति अमितं वा बप्रकार र्वन्ति मरदुखे- द्रवन्ति, मददन्तरिखं दरवन्तोति वा मङ्तः “wr विद्युकाद्धिमेरतः खकः (ख सं ९,६,९४,९)

(९) want. र्द्रग्ष्टो व्याख्यातः (agave)! अन बह वचनम्‌ | “श्रा सद्रास द्रवन्तः सजाषसः (४,१२९.९)

(९ ०) भवः ऋभुश्ब्दो व्याख्याते मेधाविनामसु (३४ ° प०) विदयु्काश्न मुरविल्तीर भाति, wae वोदक्ेन दीयन्ते, तेन स्येन चान्तःसदाया भवन्ति “सौधन्वना भवः at

¦; (च्छ ०सं०९,७, ०,४)*

(९९) श्रक्गिरसः? “देवस्य, वितते as महते TET ब्ह्मणोऽप्सरसादृष्टा Trae कर्हिचित्‌ तत्‌ प्रतोच्छ समर्थेन era विभावसौ * * * अ्रङ्गारताऽङ्गिराः। * * * जस्‌। “ते शङ्गिरसः खनवस्ते aa: परि ज्चिरे (छन्स०८,९२, ९०१५)”

* ye ९, ९। “महष, ९, ९९।

+ Ge र) १९ |

{ पर ९, Qul “भ्वम्‌” ९९, eR

§ नभिदर ९६, ६९. “अङ्गः ४, ६०. ९, ८. “OT 4,81 || Seo त्रा° २, २, ६० इयम्‌

62

शद्‌ निदक्वम्‌ (forereg:) |

(९९) flere? “पिता पातां वा (free ge %) ee दिना व्याख्याताः जम्‌ “omen पिर्तरः share: (wed ७,६,९७,९)'

(९ ₹) श्रथवाणः† (९ ४) गवः चवतिखरखयी Howes शमैधमथवैवमगमनं तता जसि श्रथवेशाः सन्तः wee! wat; यवते: शसन परम्‌ (we ९९. ४)"-रत्यादिना कमिन्‌ प्रद्ययाम्तो निपा्यते अथयवाणोऽथन्तार) azar: उन्यमाभीः मरन्लेजखिलत्‌। ‘wen पाके (dows) भ्रयिर्जरिधस्णां म्स रणं Weve (७ ° ९,२ ७)*--रलुप्रतयथः, भ्यद्कारिनात्‌ कुलम्‌ ““श्रयवीएो अर्वः stead: (छ + सं ०८,६,९ 8,0)”

(९५) wer? | आप्नोतेः ब्र्मादिलात्‌ (७ ०४,९०८) कष्‌ प्रत्ययः तभागमश्च निपात्थते। wafer eae TTA एवर- सलारिदेवगणाः | “"दूनत॑ममाछमाधानाम्‌ (छ ०्सं*८,८७,२,९)]

(९६) भरदितिः। 1 “खवाखिथो मथ्यमख्ाना gery वायु wae, गणां चवं मदत दति टङ्काभुजाषभम्‌"। अरितिवयाखाता ama (९२ ४०)। “ade वारितं जन्धनि wa (qedes, RG,"

भे Ue ४, tl

पर ९. निर १९, ९८. ६९, BR)

निद ४, ee. १६, te)

§ fawe ९६, २०. ““खाप्यम्‌”” ९, ४, “aril” ८, 21 प* ६।

Cqaraay | खर] १९७

(९७) शरमा* “ड गतौ (regs) कलिकरचौरमः (उ 8.८९)" इति armen. पकिभिरखरेः गूढानि भा अनय परिता इन्दे वररमा Raat “fhe सरमा दमान्‌ (छ ° सं ° ८,६,५,९)

(९८) ्ररख्तो serene वाङनामस्‌ (८ ११०) “पावका भः WET (ख सं ९,९१६.४)” It

(९९) वाकं व्याख्याता शखनामसु (७५१४०) “द्राग्‌ बदणधविचतलानि (अरम ०६,७,५.,४))

(९ °) श्रगुमतिः¢ (९९) राका॥ ्रगुपूवाकन्यतेक्रोङककात्‌ weit क्रिन्‌ अनुमन्यते Venn) रा दाने (अदा प°) छदाधारादिकखिभ्यः कः“ ति कप्रत्ययः दोयते fe तस्यां Strat शविः Tapa “देवपल्वौ (९९,१९ ८)"- इति EMT: पीमाद्धागिति धार्मिकाः “अ्रणिदनृमतं तवम्‌ (च ° वा ° सं» ४, =)" “Trae But सतो एवे (ख ^ घ* ९,०,९१५.४)१॥

(२९) सिगोवाखो¶ | देपल्बावन्नावाग्ये वा शित्रमन्ननामसु व्याख्यातम्‌ (२०७४०) वालं पव ° * ° | “fara wee (ख०्सं० २,७९४.६)

# fawo ११, २४।

Te १, ९९ “सरकाम्‌"' ge ४।

{ To ६, ९६।

§ निश RR, UR. २९. “खनु ' १, ९. ,९। || भिद ae, Re. Re |

FT निङ्० ९९, 82 |

8८ निक्तम्‌ (निधण्टः) |

(२९) Bees “गुह संवरणे (ष ° °) श्रमात्‌, -ब्दोप- पदात्‌ भवतेष्धेयतेवे "तिश्ट्योः कूः (उ ०९,८८)'- ति TEE कात्‌ उ-प्रत्ययो गकारस्य ककारादि ग्यः, FWYRAT भवति manera पुमरसाविति वितक्थेख चण्ड मा भवति, '्खुह्कुम हं gaa विद्यनापसम्‌ (वेण्त्रा° ३,३,९ ९)

(९४) यमौ यमेन व्याख्याता (४७२८) “दम्‌ सवेधातुग्यः (उ ४,९९ ४)'--एतौम्‌ | “हदिकारात्‌ (४,९,४ ५वा °)'-इति ङोप्‌ “अन्यमू घु लं यम्यन्य लाम्‌ (ख ° सं ° ७,६.०८,६)"

(gy) watt व्याख्याता (४९५४०) Gert rate यथासन््रवं योज्यम्‌ “भो तिरत Sarg: (ख सं ०८,\५, ea)”

(२६) एथिवौ? यास्याता (page) इश मध्यमाभिधे धा | “खिद्रं विभि एथिवि (चछ०खं*४,४,२९,९)”

(२७) दष््राणौ|। “द्रवरुण (४,९,४ ८)'- दति Stara मध्यमस्ाना TRE at atl “इन्ूाषोमास मारि षु (eed ८,४,२,९)०॥

(९८) MAT (ge) गौः** (Qe) घेगुः† व्याश्माता

* निख० १९, UL. Re. “Hw Uwe!

निद १९, ९. “THM” ९, २९। CTH” Te ४। fo ५,९। “खविया', ८, ९० |

$ पर १, ९।

|| निड० xy, RO ९९, ४९

J ९,९९। “Are? ay, ३९ |

** प०१७९६। 11 १.९.१९१।

YQaryay: | we | |

वाश्नामसु (७७४०) “गौरीर्भिमाथ सजिलानि weft (we de ९,२,२२१९.)५॥ “गौर मौमेदन्‌' any मिषन्तम्‌ (छ०्सं०२,द,. ९९,३)>। “saga सुदु्ा धेनमेताम्‌ (ण्सं०२,३,९ <९,९)*॥

(३९) HT? व्याख्याता गोनामसु (२२९०) | “ड्ध णम्य विश्वदानोम्‌ (ष ° सं ° २,२.९२ 0,0)” I |

(ae) gent (३३) खलति “पन्धाः पततेःः- इत्यादिना पथिन्‌ अब्दोवयाख्यातः (निर ° 8,8 5) | पद्यते तत्ख्यानिभिरिति पन्था wate तज भवा पथ्या भवे Seals (४,४,९ ९.०) इति चत्‌, ‘wage (६,४.९४ ४)*- इति Sara yee. किन्‌, डन्दस्यभयथा (२,४९.९ ७)*-दत्यसावैधातुकलात्‌ ~ भावाभावः, श्राद्ंधाहुकलाच्छसारणभ्योपेा भवति शोभना अस्ति wana यस्याः खस्ति भ्रोभनवश्चाविनाशिलात्‌ | cat ate meat प्रायणोये यजति" दति इृटलात्‌ दिपदमेव समाच्रातम्‌ "स स्तिरिद्धि wad श्रेष्ठा (ष्छ० सं ८,२,५,६)”

(२४) sary) खच्छतोति व्याख्याता (free २,९८) | सा शदकादि विवासयति feared वा मेघात्‌ “wate wae: सरत्‌ (we सं ° ३,६,२०,५)* Il

# oe, ६९। “au” fee ९, ११।

t+ faqe १९, ४४

{ निर २, ९६. ४, ९८. १९, ४९. “सियाम्‌ ' ४,२९९।

§ To त्रा ९, ९, ६-\। |

|| ९, निद “उन्धम्‌"” ९, Sg न्धिक्‌ ०, ९२९. “छ खी षम्‌,' ०, ६९ I

8€° गिगक्म्‌ (गिणः) 1

(au) Tar? | Serra बाङ्नामसु (७६ vo), “afer इका que माता (खछ१सं०४,२,९९,४)*

(३६) रेद्सो श्याख्याता थाकाएध्रिपौनामसु (2२७९८ ०), अन पंयोगलच्णो iq (४,९,४ ८) शङ सय मण्यमखानस्र पलो माध्यमिका वाक्‌। “सचा मर्म UTA (ख ^ तं, ४,२,९०,२)०१

इति मध्यस्छानरेवताः ॥२॥

अशिनं?) उपाः^ ae | carat” | TT” TET सविता भग॑ः wee पूषा^” विष्णु :^° विश्वानरः yds? | कशो” | कशिनः५५|। Carnes mar | spe रुकपात्‌~ ie © Ta दृध्यडः;९९ | अथवा.“ | a | opie? | aera | SAECO RFA Ama aaa | तराजिनः^.) Ragen’ Saraysatatagia* Ng

इति निषण्टो Gena: समाप्तः

* १; ९। "दृढः, ge

T &, १० ^रेद्रल्िष्राः' ©, ९८

(९२९), (९९); (९९) “अथवा मम्‌ः। द्य" छ. च. पलकयोरेवं यविक्रभपाड #+ ग-पलकश्यान्तिमं TH हित्रमितीडन कोऽपि विचारः

पञ्चमाच्यायः | Be | 8९९

(१) ज्रङिनौ* | weet साख्वातोाऽग्रनामसु (९५१४०) tat सवे OTE STAM अवश्वायरेसेन मध्यमः, Aware: | द्यावाषटचिष्या्वहाराचे खथारष्दमसौ afiwerfaaat dt: ष्योतिवाच्रुते, feat रसेनालशचशोग | अशज्वातिषा, राजिरवष्ा- चेन gar ब्योतिषा wean रथेनाह्कादारिना वा wgee- weet राजानौ पु्छतापित्यौषवाभः “करेदमशिना चवम्‌ (निड०९२,२)॥ aut: कालः Usagi इर्थादवपरयैन्तः | तसिन्नाग्धा रेवता खपास्ते

(२) Gants वटेष्छतेवं। “वशि भा भरा (च वा ° Hoag.) i

(a) छया arent षाङ्ामसु (ce ve) wera: adr ret “at tre Gd ware शोकम्‌ (ड ° शं ८,२, RaW"

(४) ठवाकपायौ? 1 देशाकपेरादिग्यस्व vat “हवाकषयभ्नि- gfarefez (४,९,२०)-दश्येकारुखोदो “ठ कषायि रेव- fa (न्सं०्८,४ 5858)”

(५) सरष्टः| Sarat प्रभातषटदुदथावखा खयं प्रत्यानं खर्‌- छेन मयति तदा सरणयृरुच्यते। सन्तः “पुंसि सञ्त्ना्यां & (दद,

© fares ६९, १. “mia” १९, ४९. “खच्परदेः”' १९, ९४। qn” Tot, ६४। Jot, ८। Go ete इर

{ Go ६० १९ प° ४९९ 8० |

निर ९९, ८। ('हनाकषिः”' To vert

निद्र १९,

४९ निशक्तम्‌ (निधयः) |

९८) सरेण awe यति ्टतिन्ड दिक्दिभ्धः- इति बा- खखकाल्यतेरूक-प्रल्ययः, “एरनेकाचोऽशंयोगपवस्य (६ ,४,८२)' “श्रजहाद दा fauat षर्यः (च्छ ° सं 08,2 2,2)”

(4) बष्टा* (७) खविता। व्याख्याते (४६२०, ४८१ °) तस्य काला यदा शारपडइततमस्काकोष्टरभ्विभवति “वि माक॑मस्थत्‌ सविता वरेण्यः (यण्वा०खं०९२,२)”

(८) wrt व्याख्याता धननाम (२९४ ०) wet शतानां खका्ंप्युक्षानाम्‌ लष्-काखानन्मवे्निञ्यो तिरविशषो ATS: | प्ागुदपेणादनाविभ्रतमण्डलदृत्यथेः। “safe भगसुगर वेम (छ ° सं ° ५,४,८,२)”०॥

(९) खयः? | व्याख्यातः aire (८२९ ०) प्रागवखानः। खरति कमस जगत्‌ प्रयति वायुना घटाम्‌। BE सवेरेनादयारं मयौ प्रति शयते “ga विश्वाय gee (छ ° सं ° ९,४,७.९)

(९ °) पषा “पुष पुष्टौ (करा qe) 1 च्चन्‌ (उ ° ९,९१५१५)' -ईति कमिन्‌ प्रत्यये उपधादोषेललं निपात्यते यदा रथिभिः परिपृष्टो भवति तदा पषा | “भद्रा तै पुलति रातिरख्ड (wou 8 55,2 ४,९)** I

* aR) पर ४।

{ Gee, te)

9 farwo ६२, ६४ प. ४९८१ ge | || ge ६, ६।

TEATS: |g we | eee

(९९) fae? व्याख्याते awerarg (१४०. १) तोत्र रश्जिदधारेण शवे wifiaft . विण्गाडलकाञ्-प््ययादि विशं रश्फिभि्यश्ुते वा “xd विष्णुवि चकमे (ख ०सं०९,२,७,२)”१

(९२) fearrct व्याख्यातः (४ ८४ ०) | इड उन्तमोाऽभिषधे- यः “विश्वा॑रस्य वस्पतिम्‌ (छ ° सं ° ६,५,९,४)*

(Va) वर्णः; व्याख्यातः (४७ °) “a व॑र पष्य (खण्य० ९,४.७६)

(९४) Hat)! (९ a) केजिनः।। केना रयः प्रशठसायाभिनिः। wee: केगेखदान्‌ ‘ang Sat Greate) काचन काः, ALTE mat सम्‌ Wal) तमशामध्यगत wie उच्यते। “कश्य fa amt विषम्‌ (mode c,o,2 8,0)”

(९६) टषाकपिः¶ ‘aa सेचने (छ ०्प०) “afrgete (उ ° ९,९,५ ४)"-रत्यादिना कमिन्‌ “कपि च॑शने (इ ° श्रा)" | 'कुण्िकन्परो नेलोपख (so ४,९ ९)" दतो प्रतयः णिजन्तो वा अयं सेदयिता, gaara ary चरति; दिवि करोषि तानि भयात्‌ कन्पयतोति वा ‘aged ति बलम्‌ (६,३, ९४).--इति बलवचनादलक्‌। “पुमरेहि ठकषाकंपे (छ वं ८, 38,8)" ५.

63

= निशकम्‌ (निघसः)

(९७)1 थमः*1 व्याख्यातः (४७८४ ०) सङ्गच्छते रश्मि रिति श्रसमयावख आदित्य उच्यते “दैः सम्पिनते य॒मः (wed ८५७०९ ३,९)''॥

(९८) श्रजएकप्रात श्रस्तभावख आआदिल्य उच्यते feu चेतत्‌ -श्रजतेः पलाद्यचि वाडुलकात्‌ Panna: WRG पादः RE? ब्रह्मणः कुतएतत्‌ ? feral हि श्रगनिः पादः, वायः पाद, श्रादित्यः पादः, दिशः पादः इति तेनाजखासावेकपाखेति | ‘ag SUS (५,४.९४ ° )-रत्थबडबोषावपि प्रादस्याकारलापः। एकेन maatia स्वमिदं जगत्‌ ज्योतिरात्मना प्रविशन्‌ पाति, एकेन दकं are जगतः पिबति, क्िपि तकारापजनः। एकाऽखख पाद दत्ययथाप्राप्तः पादान्यलायः | “पावो रवोतन्यतुरेकपारजः (we सं ८,९,९ ९.३) 1

(९९) पथिको व्याख्यातः (२८१०) ge Grea! “afemrn परमस्यां एथिव्याम्‌ (ऋ ° सं ९,७,२७,३)

(२०) समुद्रः | व्याख्यातोाऽन्तरिखनामसु (2० ए०)। fat नेषु योच्यम्‌ उन्न माऽभियः “महः खसु aqufintrea (ख सं ७,९२,२९,३)*

(२९) TIS] ध्यान yet लोाकरत्याहल्यविषवं लाकपाल- ara ध्यानं प्रतिगतं senate ध्यानमिति वा थ्यामक्न्दो-

न्दु, Tt निर १९, २८. Bat tT ५१ ९१

$ ue १;

d) निर° १९, RR,

पच्चमाध्यायः। We | 3९

quam sea: किमि एषोदरादिलात्‌ ध्यानच्रष्दस्य दधिभावः, क्िनप्र्ययस्य कुः (८,९,६२)'

(₹ ९) अथव व्याष्याताऽयवाणद्त्यज (४८६०) उन्मेावाश्यः wa साधिकारं व्यभिचरति, रसादामादिकं नित्यममुतिष्ठतोच्ययैः

(९३) amt मन्यतेमननाथादर्धतिक्मेणा वा ‘wafate अप्यसि सिरगिक्रिदिबन्धिमनिभ्यख्च (उ ° ९९ ° )"-इत्य॒-मत्ययःः मननात्‌ सखाधिकारादेः, wea इति वा मनुरादित्यः + “धामथ॑- at म॑नुष्यिता द्ष्यङ धियमलंत (छ ° सं ° ९,५,२९,६)॥

(२ ४) आदि्थाः‡ seca दाते्दीणतेवो अ्नपरिलात्‌ (ॐ०४,९०८) यत्‌ प्र्ययः। श्राकारेकारयोरिकारः, दा्मस्ठक aaa: gare any निपात्यते yar cafe |: ष्योति्वां weet भासमादनकने वा, तदुदयेऽतदानादान~ wage: | Tete: च्योतिरन्भरापेकया हि स्भासा श्रदितेः पका वा श्रादिल्याः “दिव्यदिव्यादित्य (४,९.२८ ५)-दति श्यः तथा-च श्रदितेः quan —certe ब्राह्मणम्‌। जसि आदित्याः मिचादयः.। “car fat आदिचयेग्योचतचुः (षछ०्स०९,७,६.,९)॥

(२५) घतत खषयः॥ व्याख्याताः (ac °) स्थः षडि-

* geurt

निद ६२, १९ | { दध्यङू-मनः-खदित्याः-दूति चयाकामेव पदानाभेष निजमः। § गिण ६९; ६१. ९९, २५४. '“खादितेखः'” २, १९. ©, २९

¢ प॒० ४।

9९९ निषक्तम्‌ (विचष्ट) |

faenfe वा मनःवषानि विद्यासद्मानि “oa woe: प्रतिहिताः BUI (चण्वाण्सं* agiyu)” ti

(९६) देवाः दिव्यतिरंना्चारोध्य्या वा पचाव (2, ९,९ १४) दातारोऽभिमतानां weer तैगसलाङ्‌ Sar वा द्यतेवापि बाङलकाद्रुपसिद्धिः | अथः समानः | fea, बम्बन्धिना वा देवाः तख्ेदम्‌ (४,२,९ °)" इत्यणि उद्यभावन्डान्दसः | द्युपरागपरागुदकप्रतोचा चत्‌ (४,२,९ ° ९)“ दति anatase भवनि Gree were: | देवा राय उच्यनो “देवानां भद्रा खम तिश्जथतान्‌ (We सं ° ९,६,९६,२)॥

(₹७) विष्ठेदेवाः wa tar “faa रेवाख aaa (we खं ° ६,६६.९)"

(१८) arent) व्याख्याताः रथिनाम (प्र) | मेदक RQ eae! शतिदाचिकानाकत कमभिरात्मभिरात्मसाधनात्‌ पूं Seeger, ये किख विश्वके लाम षयः “यर पुषे डाः षन्ति दवाः (० खं०२,२.२ २,४)

(ge) वसखवः{ व्याख्याता रक्िनामसु (द dye) frre गावख्ितनिदं सवैमाच्छःा दयन्त aw fread ढादकलात्‌ | वस्वो

` & faqe e, ९४. ६९२, wc, “Quarqy’ ६६, 8९. ““टेवलावस्यः” é; ह. “हेब - BATA” ६०; ९८. “^टेवजा'' ८, ९. ९०. ““हेव यन्या" ९, ९२९. ^देवयनतःः' =, १८, “Qua” ६९, ६. ^“ देवचत्‌": २, te. ^टेबहुमतिः' २, ६९. “हेव ऋति” ४, ९५. (“देवापिः ₹, ९९. १९. “Sarg” ६, २०. ०, ६। farce xe, ve. ८“विखः. ९, ४। fue

पचचमाध्याक | ¢ Be | ७९७

यावत्‌ किञ्चित्‌ एथिगोस्वाममभ्रिभक्नि तत्‌ aa वसुलेनाभिपरव्येतद्‌- च्यते,--श्रभिवंखभिकीसवदति wren तस्मात्‌ यिवौख्ानाः निङ०९९,४९)'। ठवमिष््रा वासवः; मङताडहि वासवाः वमा- ख्याताः; तस्मात्‌ मध्यम ख्याना | वसव fear विवाखना- MAG तस्मात्‌ FRAT | “me धन्त ववो aufa (यण्वाण्यं* ८,९ ८) “Sar श्न वस्वो रन्त रवाः (weds W854, श)"

(ac) वाजिनः*। वाजिश्रष्दखाश्चनामस्‌ व्याख्याताः (९४५ ° ) र्षयोऽभिषेयाः देवाञ वाजिनः “wat way वाजिनो way (च्छ सं° ¥,8,¥,0)"

(द्‌ ९) देवपल्यः। देवानां पालयिश्यः पाणनौोया वा “देवा- नां पन्न रध्तोरंवन्‌ गः (weds ४.१,२८,९)॥

शर्यायपरिसमािदिवचनम्‌, भ्ुतिदशनात्‌ अभ्निद्रविणादाश्रशचोवायुः श्येनाश्चिनो az!

अजिगोजशनौ देवराजयञ्वमः छते निधष्डु-निवंचमे पञ्चमेाऽध्यायः समाप्तः ५॥

# ge ६, ६४। “वाजिनम्‌ १, ९० I

faqo te, ४8

¢ नेदं क-च-पककाम्यागन्वच पाख्धेतत्‌ ४९० ७2 सूलं 'देवपनरारत्येक- fang पद्ानिः-द्त्येतस्यानन्नरमेव |

eex faraerey (ferwae:) |

आं नेषण्डुकं काण्डं दितीयं नेगमन्तथा वतीयं देवत्चेति समान्नायखिधा खितः १॥ गौराद्यपारपय्यन्तमां ATH मतम्‌ जष्ागुरूबण्बीसान्तं नेगमं सम्प्रचक्षते अरन्धादि देवपन्यन्तं देवताकाण्डमुच्यते तज ख- अग्न्धादिरदेवोजजंाहंत्यन्तः कछितिगता ara: | वाव्वादये भरगान्ताः स्युरन्तरिक्षस्थदेवताः खग्थादिदेवपन्यन्ताद्यस्थानदेवताइति गौरादिरदेवपन्धन्तः समान्नायाऽभिधीयते ॥*

इति निघण्टुः समाप्तः

* इतीमे ख्तुहयागदुभः ख-परके रव दप ऽनन्तरं लज “avgaata भपि मेवष्ठकयत्‌'- दूति gua विद्ते ततख “इति fawearn ware दकि 1

अचय

निरक्त(निषण्ड)-पटितपदानामकारादिकमेस सची

WIA ose GBT: ००, QAI... GM ok WM ,०, GAT. . ००० अचरम्‌ ००, 39 coe GVW ००, चितम्‌ ०, GUTS ose afy: a. + ask अगान्‌ अप्रिया ००, WUT ०,, ०१ WHT: १११

००66 ७७० au; प्रे पदम्‌ धमः कवचच ०. ४२२ | सन्ना ०, पापी .. ,,, ५४९ | प्यङ्किरसः... 'आादित्यस्यसमद्र्य WIR ven ` कच्छपस्य FY... २९९ | VG ००, राजिः, ,= ४९ | अच्छ ,,, GMAT ..= ४४६ | अजरकपायु खदकम्‌ ०, ९९ | अलमनम्‌ वाक्‌ coe one ९२ | खलाः ,,, 'खदेकम्‌ ०, ९१० | खलिरम्‌ ,,. fuufa... ,, ४०७ | अजराः ००, शूसानदेवताः,, ४९९ | wate... खटकस्‌ ,,, ९२९ | WA... शअगमत्‌,,, ०, २५४ see | abs WATASAAT... ४०१ | WME oe. WSTASAAT ०० ४५९ | खण्न्यः ane मध्यस्छानटेवता ४८९ | waft. THR... coe २९० | अत्कः ०, wut: ०, ४४९ | खत्यः „^ MG ooo oe १६९१ | खययति ..* WITH ०, ६९८९ | TIE ove समः ,,, ०,, REM | GUTH ove

डे an 9०७ eee

मष्यस्यानदेवताः दष्डामि००. अपश्याम

चातम्‌ ,,, ष्वस्ञानटेवता १० अनमत्‌ ०० पषवाडाः सिप्रम्‌ ,,* नद्यः भखयति

UPA... RW ,,, fest:... अङ्यः मब्डति,,, ,,. aq GW vee aeta... अडुसयः

eee

coe

भ्ठ

९९९ Bey, ९९९ RRS BRR ४९४ २४६४ ९६४४ ९९९ ६४९ ४९२५. २९० RAR २६९ ६९९ २४४ २८६ ९४४ XRG ६९ LER

पद्म्‌ थया; ove

अथयम्‌ eee GUSTY: ००५ अदितिः ,,

7 GRAY... NF... GUSTY ,,, vafx: wim: ०७० BIT ००४ अध्वरम्‌ ,,, “tq... श्मभिद्स्ताः अनवा ose

अनथेरातिम्‌ नवः खनवद्यः ,,, UAT: WAAAY... अनिति ... efarq: ...

च्च्य अङलयः जमनम्‌ ,;* मध्यसामटेवताः एयिवी ०,

eee

qatar मध्यस्याबदेवता द्यावाश्थियो ,,*

सर्वपदसमान्ानाय

सत्यम्‌ vee मेधाविनः मानम्‌

अत्रसत्‌.० मेधः QWAAAT: Uw: अनरिचम्‌

% ०५, THT: wee GAA TAT ००९ Waatwerng मनुष्याः. प्रख्यः, ,,. प्रतितभासनः QAI...

[२]

wz ९९४

पदम्‌ चनमतिः, 6

GAIT १०५ ^$ ^ नेदुः eee yaar अकमानाम्‌ अमरम्‌ qa:

39 ® 9 @

अप्यम्‌ ,,, शअपात्रपात्‌

पारे पी च्धम्‌ ,.,

QA ITA woe qT

wy ufwer ... अभिसेतन,., अभीके ,,,

थः सध्यसन्राबटेवता वाक्‌ ००,

भदस; ००४

व्भ्िकतमानाम्‌ अन्तर) चम्‌ त्रम्‌ ०, तमः

खद्कम्‌. ,, खट्कानि कने

अध्यखखानगदेवता द्यावारनिके ००,

जिमेवमनािंतं वा

खूपम्‌ eee

ux

कम

अपत्यम्‌ ००, Say खप्रतिमबः = प्रमादिनः ०० anfuwd a...

wfawraq ... UPFa...

Tea see | UOe VEY

we: रश्मयः; .., wram ०० भूख््यानद्ेवताः WIW ०० oe रसाहरशप्वंक- atfam .. थ्यम्‌ .. AA: ००, ce i ०५ ०, उदकम्‌, =, कपम्‌ ,, ,, अ्ममयी मतिः wivfer: . ८. यलबान्‌., ०, MIWA ०, ०, शअपरिभितः .. tia शिखिनावा WHE... ~. इिरष्छम्‌ ,. ,. UHH ,, ee ^ qrarefaat ,* मष्ाम्‌ ०० ०, चअकारिथम्‌ .. निकम्‌ ,. VERY ००. ०, SWAT .

fecwa ०,

BRR RLS

Oo Roe १९९२७ RRe gc ४४० ४२९ Roe BUR 8९ Bey

RR १९२९४

९९ ROR RoR

९४ २९४ {RO ४७९

९९

अया ०, by wow .. acarat .. अररिदानि अररिन्दानि रणति ,, WIU: ., रषः ०० WEVA...

qeaita eo. waqufa .. . wast...

wu: ष्ठे AWA.» ,, २४० > ०० oe २४० मनच्याः०० =. LOE अमया. Oo, erg गच्छति, .,„ ९९९ ०० शष भूख्यानरटेवसा., ४७० दकानि .. ९९ ०० ९०९ गच्छति ०. ०० र्षेः खषोवाद्धाः oe १४8 अख; ०० == ६४ STZ ०० ०० RRR WRT. 2 ०० ९४९ १9 ११ =, RRE षः ०० ०० WHA .. ०० RRO TH 2. , ०० «REC Wet ट्ख ,., ४०९ अवेति. .. URN MGT .. ९९४ कपम्‌ =. =. २२६ SH ०० ०० Ke ` छद्कम्‌*० शः सद्यः co ce र्थः weft... ०. २४० wef... ०, र्ट्‌ खः ०० ०० REE

धंदम्‌ चधभेकम्‌ -* ° येः war wart -.. अरूयेति .. watfa ..

WUE...

waft ००, WAT ase GATT? ००१

99 ००४ अवनिः oe. अवमे ००. चआववेति ... विष्यन्‌ १० QTY: ove अत्‌ cee LC ००१ WHT ०० GAT १०९ WU oe

es `

[ |

we

९७०१९८९ oe. ९९२९ oo ६४४ oe ९९४ oe रएष्ट ०५

००, ४२९ ००० REE coe रद्‌ ,,, ०९ cee षष्टः ००० «RUG ००० २४९ ००० §=RER ७०० ४० eve RRC ००० ९९९ ००० ९६९४ ०७० ९६९ ००१ RIE ००० ९६९९ ००० RRR ००9 ९४७ ००१ ९८० eve ९९ ००० ९८० ०० ईक

पदम्‌ QATAR. 00

wfwat १, WIMTY ,, सखनमी ०, असानि ०,, wufuat ... सिन्वती

au: भुखानटेवता ००, GMAT...

पाप्य eas परस्यराण्िवे .. WUGATHA «.. दाजि १०० ०* WOR न्‌ SH Sve: S60 AWGASAAT BAM ००० ०, वातसमीरिताः दीषोयः .. FWY ०० ००० i ,, ग्रस्‌ vee ०० wane: =... रतस्य ०, ,, रतस्याः lw भदश ००९ ००१ खाः ,, ०० मेः ०० STW. 0. सध्यस्ानटेवता +. > Bi Sse G8

grarafaat... CTA

GUTTA ७१,

४२०

get

STAIN ITALY oe चातम्‌ ...

आकेनिषः

WIM ००० QTE: ००१ ष्याखष्डलः

श्वानमोगल्ति arate: ००, TET: wraat waa याजो सारौ श्राताः WHATY ०, चआादित्याः००० श्यावः WTAS ose waa

[a]

qu; us STAT = Re, REO STATA ,०० ०० ४९९ GMC vee २९ सवेपदसमानाना VRE hee: शद aft ०, २९५४ HT ,,, ०, २९९ नेषाकी,,, ०, RYN सङ्कामे ००, RUE व्ापमानः ०० ररर WAT vce ००, २८४

मणे वा awn २९९

आअआमतदौक्तिः ०, kt ००, TUT ००, WITH ००, THT १०० cee Perr ay mee दिष्‌ ११०. veo श्स्टामदेवताः ove धावकः ००, व्यापत्‌ ००५ ०१, व्याप १०५ ००, अनारिथम्‌ ०१, खटदकानि शूश्लानटेवताः, ०,

BR ४९४ Rok १५॥ ९९९ ९७४

vo Rey ४९४ ४४४ ९९९ Rae ४५०

९८ ९९० ४9

पदम्‌ आपान ००१

खपाकमन्युः अप्राः. ०, wqrauat .., wae. ara आयघानि

आरितः 4... wrat ... TU ,,, GAYA... आवयाः =.* साध्याः ०, TMA: ०, आशिरम्‌ ०, Gita २, wt खादयः

9 ` >$ सश्यश्यचशिः we wig GIST: शासा

1सात्‌ शनः QT AG ००१ ered

999 `

aya ००७ ` 8

qu: QTHAT श्यापादितदोत्निः मब्यस्द्यानदेववाः

बाह ०००.

® @

भनव्य, ee eee 8 )

WAY...

उदकानि

asus वामत

pee

भूसख््रानदेवता०,. सलि उदकानि ... दिष्टः vce. eve FET..... दधि ०००, -* WIT ` fasq ...:

aoe

95. ५४ qq: गरि ००० व्यापत्‌ vee

ge. ५. it? १... अन्िक्षात्‌ ` $ ^ आन्तः ०८ वश्व मवन्तः ,,,

ww ROE ४९१४

vag

qua ६८९ ९६६. १०९

पदम्‌ wrfeaq... a दम्‌ ern दद्यः ब्दा इदानीम्‌ ... WH ०, इन्दुः ,., 9 ` 9०१ i ee इन्दुः ००. इन्द्राणी ... इन्द्रियम्‌ ... TTT ०१, a, aes CAAT १११ द्यति ,,, इूरच्ति ००, ००१ द्‌ रध्यति ०, XW TRA: ००१ XS „५, KOr ue 9 ०७७

ae:

[<q]

we

सवेपदसमान्ानाय ९२९

सत्यम्‌ ,,. ane GAA VAT... उदकम्‌ ee इदं कासयमानः नूतनम्‌ ,.. je ES. tes भूख्ाम SAAT... TUT ,., ०,, दश्ः ०० ०० मध्यद्छ्ानटेवता

ee

a ad WAY ,,. ०,, व्याप्नोति ,,* AMT... ०,,

es vee +; ike eh कह: Ty परिचरति ,.. Se ued: eee Et eee NG) ace: iva YBAALTAT... wheat... ००, वाक्‌ ०५6 +++

RO ४९० ६९० ४५९ Roe 9१

४९१ ९९९ ९२४ Rue BER ४७१ gon ९२४ २७८ ९४९ २४५ RVR ९९९ RAR

99 Rou ६४० ४९९ ९४ 99

पद्म्‌ Clase

i रखी विशः, दूरी विद्यः... इव tifa... Lo Go fate .., qe ees Cafe ०० दूष्ष्यति Ses uf: ०५

«fae:

¢ eee BY १०, ०००. tae... tofm ,, TH ०५, CAIMT:,.. Tul ,,, EWI an खकष्यः .., Se 9११

we; षे अत्रम्‌ ज. ००, रण्ट गौः ०., ,,. २१. इखखाविलश्ययोमभेषः see + ४१ खपमा ००, YR, Qe गच्छति. ९१६ WAY ००० ००» YR KURT ०, ९. भूखानगदटेवता =. ४९८ » ०००. ००० ४१७ याखते,,० ००० ९१४४ यक्त; ००० ००, ULE रषितिरा want

HBT वा, २९६ दर्ये ,,, ,.. ४११ . गच्छति. ०, २६१ उदकम्‌ ०० १६९ पद्प्रशटाय ... ५९३ याचामहे ०,, ६५९ Kwa... ००, १९९ ` अष्डति०,० ०, २५१ सआदित्याओ्ाः ,,, ९९१९ मब्डति ०, ०, १६. 99 eee Ree TUG; ०० १९९ मदान्‌. ,,, REE

Way STAY ००, sufafrar wufezt ००, खपमं परः

पराः .. WIG oe

खउपन्हप्रचिरी उपसि

पाके

खराः खड

खयः खश्खम्‌ ..

ख्शनमुखले खर्वम्‌ TIT vee

wu: wa TCIM 20. vee YOR yp ००, ००, २०९१ WWI ००० ००० ९६४ कपः ०, ०, १९० खदकस्‌.* cre URE सीभिका,. २०७०१९८४ वाक्‌ ०, ०, ८४ किक... «2 २९९ मेधः ०० ०. ९९ दिशः ०.० ००, ४० मेषः ००० ०० ९९ सह्कारिका oo ४९९६ खपस्डयः ०० oe 8१९ wim... ०० २९४ US कुवेरः ,,, ४४५ बड ., =, ९९४ WEST ४९९ मध्यस््यामरेवता स्ट थिवी .. -. ९९ द्ावाशर्यथियो ,, ३५४ मख्य ०, ००, ६४० भूख्ामटेवता ०, ४९९ % ०» = BOR च्पनामे भेवेढनम्‌ ४४८ इच्छसि, , ००० ३०० THT ,. ,,, २०९ मेधाविनः ... २४१ मष्यश्यानटरेवता

GAIAM खला

BHAA... अजता...

द्यस्ानदेवता 0. भुखानदेवता ... at eo ® @

we र्यः...

AQ... भूसखानटेवता १,

yet

ge ९०९ १४१

Boy

खदरम्‌ ... . आवपनगम्‌.., Oo, Ree

e

म्या ee ee

oe el

राजिः ०, ,,, ४8 नद्य .,., ., १९९ बकु ०, ,., चट मनासि Roe, ,YaR qfaaaraye: ४४९ weft... ooo २४४ परिचरति ... ९९ च्कुरिलपथा... ४४४ प्रसाधयति ... ४४८ कि ,.. ., REO परि्वरति .., २९९ नश्यति RRO sas seat ९१४७ 2 oo ९४९ खद्कम्‌.. pee ६९२०

wamaita: WATE... WFTW... wed...

ati: wz धनम्‌ ,, ९९९ ख्यम्‌ ... coo RRO AYMACTA ४८९ खदकम्‌... oo URL नद्धः vee १४० £24 ४९० खदंनेन wafer ,, TUR veo as. ४०२९ परिचरति ... ६९ शथिवीम्‌ ˆ ,.. ४५८ मेधावी... ४० AWA... .., २०९ कूपत्‌ ooo `... Reo मदान्‌ ... eve Reo स्वः ... ०, REE मष्डति ००, ,,, २४४ WH ०, ०० १४९ 9 ००, ५,, १७ WET... ,,, RU रनम्‌ ,, .,, ४२९ WA ,,,- द२९०,६८९ रमाम्‌ ,,, BRR मदः ,,* ९९४ प्रेरितवतः Bod क्रोधः ,,, ` „० 11 | HATH ue ,,, QR

erat wtzat ... GIF: ,,, WRAY ०, शमना ०, WATE: ००. शोषम्‌ श्यो वधयः ००१

ष्टोचेश्रवसः

अथे शे बलम्‌ ००० °= २१६ ष्यावाषविगो,०० २०५ खषा; ००० ०० ४९ BM १.० coo 9 ००७ eee ४९ अवनमय TIAA वा १६ रदितारः .० ४९९ चिरम्‌ sow. RNC भख््ानटेवलाः ४९० दख; ००० ००० १४४ मध्यस्यानटेवता ४७९ दिः ००० wee ४९१ मद्धाम ven coe Rel tas ee REL WEG - -०० ९९३ MALT ००० coe २४९ मेधावी ... use सुखम्‌ ,,०. ०,, १९४ सुखपयामेघः ०, ४१९४ इष्ड ति coe ००, YOR हिरण्यम्‌ ९६ QUT: ००० ०० ४९९ खटकम्‌ ००० -०,,० ९९ 28 सुखम्‌ ०, ०, ३६८

पद्म्‌ Wits...

wet... करसि ००, wat... करिक्रत्‌ ... कदर्म्‌ ., कङ्ट्ठती ...

[ ]

BRR

२४९

uc

पद्म्‌ कानिषत्‌ oo

कायमानः... काः ००, कारातरः.,, कारो तरात्‌ areafa... काशिः ,,, काठाः ,,,

fata ... किश्शाः ... कीकर ,,. कीरिः . ०,,

कीशाखम्‌,,,.

कौलास ००,

करस्य 8.8 FUCA».

qe: TWq ... कामयमानः GAT ०,

, कूपः een Ray eee.

wefa...

महि! ove. w

दिशः eee कना ,,, पश्यनाय

कियदा दन्द, Cy, ee

. अमायदे्ेष

साता ce

qaqa 99७.

मेधाविनः BAW ose मेघम्‌ oon AM ०,

, Safa:

BVT... ami क्रुष्ातनः

नद्य coe.

बड १०१ कषपः oo0@

'

e00 .

मध्यश्ञामदेवता

कूपः ,,.

९९९

४४९ ARC ९९९ ९९९ usa

RAG

षदम्‌ अथः इठे BG... खनि ... „० ER WM ०, WW ०, woe २६० „+ wee अशाऽ्ैवा == ४२९ wet ,,, कमं .,. ,,, ११९ WITT ०, TH coe ०० २०७ दरम्‌ .., - आवपनम्‌ RO, ay छथः SEAL soe cee REO hh iS | छन्तति शक्ति ,,,,.०,, २८९ पष्यति ,,, WUT... ,, BRR BTU ,,, सोता ,,, ०, RUE शपा ,.* सत्या vee °, ५२४

) ००, च्छा coe ove २९९ शपायति ,,, अर्थेति, ,.. RR GUNS ,,, TEMA. ०, १९८ छविः ०, HT cee cee QUE श्रमम्‌ ०, दिरष्छम्‌ .०,, २०

yy oe पम्‌ ,,, ०, RRR ह्यः = AAA ०० nee = LOL केतः ,,, प्रचा ,,, ०, fo | RHE ००५ 9 ०० ००० ogg केनिपः ... मेधाविभः ,,, केपयः ,. SATA: ,,, ७२९ केवढटः ,.. कुपः ०, ,,, २१९ केथिनः ... स्यागदेवताः ४९९ aut ,,, प्स््ानदेवता.. „+ काशः ००, मेषः ००, ००, कौरयाणः, शतप्रयास्‌ः १,, ४९९.

[ae]

अथः WH... TW ०. ,. ih .. HU ०० =. विकनेनद्न्मी , , उदकम्‌, , =, W4H ,, ,, fs | „० GIA ०, oe उदकम्‌, , =, 99 @ @ 93 ee राजिः. ०, थिवी. ०. दहे ,, .. एथिवी .., ,, मनुष्याः ; sfeat.. ०* wywu त, बहक ,,. =. i. ~ a गच्छति०० ०. Te 44. a: tr WHH ००. ee 9. awe ay 0 ~ WRT ,,, . ane

way qt vw पदम्‌ wer way... ददिष्डनकम्‌ ४१९ | att: ०,, माम्‌. ,.

चकः .- खः .= ,= REE मभीरम्‌ ,,, उदकम्‌ ०, चेचष्यपतिः मध्यचानदेवता र्ट | at... STH os. oe चरस्य ,., farafeq: .. eee) watt... grerefwar... wife: ... इएथिवी ,०, ०, Qo AAT -०,, TTT... ००, wet... +, == | WUT cee दकम्‌, ,,, .

» = श्यावाद्थियो... ROR] मीरा ०० चाक ०. 8. WE ,., URRY, ००, श्ट | कीरे ... दयाबाषययेा ००, चोदति ... मब्डति ०० ९४९ | मयः ,,, WTR. चछा ००० ध्थिवी.. ००. €| + =. थनम्‌ ,,,

शले.., ००० सद्धाम, coe ९७९ | मनैः ०, | खल्लः ०, ०० | नर्दया ०,, बाद्नेन ०० Wie cee MRE ०,, cee ९९९ | मददा .., वाकं cee ce खातः ०, ्खपः ०० ००, ९६९ | वते .,, मष्डति००० ,,, खारोष्यशाः मणयः ,,, ... ९९६ | बरमम्‌ ,,, उदकम्‌ , ०,

द्यः ०० रश्मयः ००० =. | गरम्‌ ००. 99 eee

मति ... गन्दति i नग्नः ,,, वाक्‌ ०, 2४ | ATE’ एजचिकी,., ००५ जशः . 7 CE | 9 ००, ममनम्‌,,, ०,,

anata... ००४ गन्ध्वम्‌ ,. मिश्रयितययम्‌.., ४०४ | ,, ins रायः. eee नभख्यः cov TWA. coe | निरि ००० सेचः ०१० ००,

9 ०० RS. १९८ | fatter: .,, निभिवेगमीयः मलौ ०, नाक्ख ... ,.. ९८९ | मीः ,,, वाक्‌ ,, १०

ee 99 swe 99 ove or wa गारी 0s. Ws eee 9 one Wi... eee OTH . ५७, aa? woo ००७ wa fe: .. “Oy oe

we: we SIGE ०.० -., RRR + Ge ae ae RuTPere 24. BRE मेदः ,,, .०० ९० एशिकी ०० १४ ` 9 ०० = वं सारादित्य्च. २९.९०८ WIE ०, cove GBT... ~ BUY fay: ००० toe) ४०९ वाक्‌ ,., ,,., बाः ०, ०८००, ८१ form: ,== 2१०, थिवी ००० ,५५ मेः ००, = ४९ WT: ०,, ose ४९ SW ००, २६. GW... ee ४९ se. ea 280 RA .. oe ९९९ MT .. BRB CCS... ९०९ cmmmafeat... Zoe दाचि; ००.८. Be WH ०० =, ८९ GG ०० we ४७

पदम्‌ QUAM ०, अक्ति =,

अनः ,, अना =. Ss . = WA = अमसः ८. UT. , अयसे ,, ww of.

WANT .. 99 = ® ww tt faq. .. fey ०, sk. eis

चित्तम्‌ . ,. विजामच्ा. छते ००

| BIA

we st इच्छन ०० ०० ०३ कमे ce ce REE WHT co oo ९९० जण्छति == २४४ WAY ०. == 88% द्श्नम्‌,० ०. २९९ fecqwq ०० १९ RYT. = BER मेषः we == ९९ .प्यावाषटथिदे == २०५ खातयति =. ४०२ सेचः ०, ०० ९४ कमं .. =, १९८ WAM ६७९ RW = oo FRR पण्छलि =. रश चायम्‌ कामय

माना षा ०० 8१९

, HEE व! THT २०९ REMT.. 2. BRE WUWTH oon दहेत्‌, ey STAT. . - २०.९८० Vramaet मोः . ७६६

्रज्ना ,. .०० १४ SM ,, -„ ९९ रज्ञा ,. ,., BRE अत्यये दद्त्‌.. ४४९

wey | 1; षे पदम्‌ qe:

जेष्यते, WaT, ५४९ | जमस्‌ ५० UM ^ qua , ,, गच्छति... .. eva) वन्ति .. wef... .,. qm... . रमयित =. श्र | अरति ^. qwr.. 4. व्यत्राना ., बाह ,,.... र्८्> | डते .५* „+ ०० यानम्‌ .= .बन्तम्‌ ,. ,.-. २६९ | » ,*= कोति .ज ..

| जरयति... wwe. .., waft, ,, WHT... २९६ | जरिता =, , साता =, on. दयत. we yy ,, hoe) ९७ | ग्यम्‌... OM. ~, wie: ,, - टम्‌, ०, २१९ | लम „° TE... ण्त्‌ =, -रेष्यत्‌ ०० ce २०९ | गल्लः. एखन ०० ov. Sa .., साता ww ०, ९५९ | ग्वर्‌ =. -खद्कन्‌.. . ,, अन्दति .. अयति ,,.,, ९२४ | गस्यति,.., . wife... way... wale -,.. १६५० | RT... wete war wit: ०, WH. ,. ९६९ | TT, ame... अवा ney ०, - + | असति... gy see कारतः .... --समुष्याः ०० ६८४ | ज्ञा , ,.. - जचान. vee अमति 4, गोः =. =, . BRE] जद °. उदकम्‌. ae ननी... - + -." ५० RRM] आए cee अपचन्‌ ,- - arin ... मञण्डे् च्छति ९५२९ | आतकूपम्‌ | Cay. जजाति. .. मच्छि... =, श९८ | MMA ृखखनरेवता °.. कयात्‌ ., - गब्डेत्‌ ,,...५. २४० | सामयः..." . FTW ..... yh Ln पः ,,०..-, ४४९ | वामि ..*" , -छरकम्‌०००..०.. अन्जकाथवत्‌ WEA... ६५९८ | ATM... ow ane अटरम्‌. ,. , ख्दरम्‌.. ०, ९९ | ee अत्तिरेका -.*,' अजकवः ., AMT e vay ६०८ | भिवत्‌... SEMA. eee ` खगा ,.,. . छदकय्‌,,,..४. ६०४ Mb .००.... ववा 3... पाद्धित्वमष्डद्म्‌, ४४९ | Cafe GHWT ,.१,. |

पथम्‌ wei:

weet... SFE. `“, RAR यण्टाति ne RY -०० -HUTHr. -.,, BRE गकि .,०, मचः ,,, ०० £2 मका ०, ,एविकी ०० ९७ का. ~ + = ~~ १९ TT PTT |. ,०,, ©

०, साता orn TT |

9.०9 The: .., eae BOR

Bit ०, वाक्‌ on. eo प्रा; can BTM ०, coon सश "+ wwe farms... ३१०३९८४ WH... ००» प्रथिवी ००० ५००, राका -,~, | „०० -= ४९ चलः =, WHE ,,, ०० ४९ „„ tee अञ्जः ,,, २६०

छश : 2 1 ००० yo रिः .. ee. oe 9 ar ०, CMA = oe रर gy ,.*, ओधः =. URE तम्‌ .., उदकम्‌., 4. ६०६ तवती ,, qmivfeat .. gee लाची .,, राजिः,,.,, ot चाषः MH ०० oe भं == ` च्छदः ०, ४७

QUAM: ,, WAN ,= WHY? =. अबति ., अनः ,, अना =, ss , =, WHA = अमसः ०. WT. , aug. ww , = चत्यम्‌. „°

अष, ०, चाकनत्‌ ०,

99 ` @e =, wuss fama. , चित्र र, Wi soles

fawq... जिबाननच्रा.. चतः

| BEART

we ¦ 1 इच्छन ०० ०० ROR कमे =. १९४ WMT ०० oe ६९४ Pa .०= २४४ WT .. == १8द्‌ द्ष्येनम्‌०,= ०, २९७ fwemq ६९ BANAT sek मेषः == == (९

पावाएटथिन्ये; == २० खातयति =, ४०९ मेः ०, ०० ९४ कमं .. = UE wares ,, UM RT ०० oo FR wafer =. UE चायम्‌ कामव- STAT AT ०० Bh HERMIT THT ९०९ बदन्रत्‌., ०० Ue SGUWTH ,, on CENT. © ००७ खपना० RRe Reo Vramaet.ats . att प्रश्रा =. ०० ९४ खवा ०० = ६१ TMT = BRE wae दद्त्‌.. ५९

wey eet: wz पदम्‌ we: चेोष्कूथते.. अत्यये ददाति, ५४९ | अमत्‌ .^° EO. qua . ०. अन्डति.. .. रण्ये | wate .. wef... .,. quam... aafeat =, eee] अगति ^, अवति, 4. WaT ., WH ,, ee NEE] FRM we yy oe ne यानम्‌ en |. er en 1) ae ता 7 ACH... WWE... wwafa... अचेति, ... १९६ | ita .. . सता =, ..*, रयत. ०५ , ,, oe) १२७ | ग्यम्‌... STAM Oe ~. QTE: ०, WY oe ०. RNR | जलम .. SSG. ..*. WUT... EM ००... २०९ | HWANG... एखन we ov. Bq oe शाता .. ०, RUE | WAIT ज, -खद्कम्‌.. . ,, wafa .. अति ,,. ,, ६९४ | गस्यति..., . अचेति... न्दते. ,. Bary ,, ९४० | ष्वः .., ग्यख्नेन खीयाः अदिः ०, BWH.. 2. Run] Matt... गच्छति |... शावा .०. 99 ° -*० ys असति ..... 9 ` ५०७, fi ५. ET... TE 443 कामतः .... --मनष्चाः ,.०० ८४ | जज्ञा , ,,. . जवान. ०००. भमति ,,. | ., =, . श्द८् | ज्या .., उदकम्‌, ,,. भमतौ ,.. . „+` ८, १८६१ | AW, अपत्रस्‌ >. छनि ... awn वा जच्छति ९४२ | आतरूपम्‌ डिरष्छम्‌ ,,“ जमाति. .. awe... =, ९६२८ | tan «yaar... कयात्‌ ., AMT... २४० | सामयः... TM... अञभात्तीः., , अपः ०,..०, ४४९ | शासि ..*,, , छदकम्‌,,,,...., छन्जणाभ्रवत्‌ MOA... ६५९ | चामिः..-.. +, ००, MSY ,. . खदम्‌ .. ०, २९९ | +, ^. तिरेक ..*.. अकव ०, भगष्वाः०० ,,५ ६७८ जाभिबत्‌ ,... उरकस्‌... ,.,,. , HH -.,.,. उदकाद्‌... ६०४ | Brahe... मब्धति ,१०,.०.. ware ,,. खओाद्वित्वमण्लम्‌, ४४९ | cafe ` ग्खजप्पत ,.,.. ..

[ ६९१]

३2३ 2 344

2 3

4

"a

44

eoe ष्क

र्द

Rae LOR १९९ ७9

९० 9९८९

39

99

Tay: ese तमयम्‌ ,,, लभा ००, WANA... AR ane agit. तमः

WHEAT ... acfe: ००,

लर a, ACA ०. AWALT १, तदित्‌ १,

9 ००० MW ००, ATG ००, लविषः ००,

THT ००९ तागत्‌

agg: ०१९ लामम्‌ ,,, are: ans

चनेन eee

भूखखानरेवला ०००

MAY ०० ऋष) ००, शाति? ००,

ॐॐ

Fasy 9०७

Wey तिवख

तिरः

feai2at:...

TWIT one लुम्बनि ००, TH oe BM ०५, तुष्यमानासः TW ०,

9 eve WHIT ०० तुरीपम्‌ ` ,.*

WAY wes

+ WUT ,,, afe: - ,,, WAT `°, चः १०९

[ १५ |

qu: छठे aterat... REL

प्राग्रम्‌ coe BOC, RAR

भूखानटेवताः... ४९१९ उदकम्‌ ,,, ६.४ awarfafa ... ९४ अपत्यम्‌ =. ९०९ बल्यः ०, ,= ९८९ Feat cee ०, शद चकुः ००५ von रट दानम्‌ ... coe ४४९ ` ददाति, ०, २४९ ` खडट्कम्‌ ,० ४४८ Pit, ००५ २४४ तूषेवनिः ,.०० ४४१ सनुष्याः००७० ˆ ००० LER अन्तिके, ०, २९४ कड ००७ ००० २९४ यहे ००० cee BOR चित्रम्‌ ०, ९९९ + Whe 4 Ss ` vous. eves “RES ok LL खद्कम्‌ ०, URE जिषप्रम्‌ ०५ ९९० खट्कम्‌ ०, ४९८ चिप्रम्‌ ००० ` ,., २९० GHA ,,, : ८० RGR बम्‌ ,,, ,, २९५

परम्‌

wufew ००, पुः ५, बषीरम्‌ ... न्निः ०, हषमः ,,. हष ००५ ००, Ct ,,, ;; ०५१ तकम्‌ ०, aaa

वेदः ५, वेयम्‌ dee

Aicaret.., : Tag * geo!

te fata: ... af 9०७ ववदः gee ST wee 99 १०9 99 ve

Soa ˆ ७०९ दशः eve fw ००,

wn... , Ray GA ,,,' ,,, ३९१ खटद्कम्‌ See €d 99 ००० ००० १६० खः ०० ` = ९९९ चिघ्रम्‌,,, ,,, २९१० खदटकम्‌*०. ' cee URE PAT ००० ` ८०० ९९० अपत्यम्‌... ०० YOR 99 ००० ९६७९ ग्टद्दस्छः००० ` ००० ४९२ उट्कम्‌ “०० ९९७ WIAA ` ,० ४१९९ PATA vee’ ,, ` RRB " स्तेमः ०० RGN 99 ०9०" ‘eee gg ` MEG coe coe २९९ GE ,,, ROO, RER बम्‌ ,.. ' see २६७ भूख्ागटेवता oo. BER मध्यश्मानटेक्ता ४८०

दख्ञानटेवता ... ४९९.

| मब्छति १०० `` ,.. ९४४ कन oon coo ९६९४ WATS... ‘eee 8० बलम्‌ ooo ०० ९९८

` यख ००० coe QR

पदम्‌ दन्नोति ose दक्ति ... ZA , १, दकि , ०० द्जिक्राः ०० दधिक्रावा, ,. ZW ०१, KM ,,, wife ...

99 @ 9 @ भम्‌ ०,

rae BR ee ००१ KPT oe द्यवे ०१, RU: १०१ डति ००, दावने _ १, दाति, १, दासि ... दिद्यत्‌ «+

fcfafes,.. .. दिवेदिवे .... दीदयति,.. .

aifara: 99

[re]

wu: wi WET ०,, ९९९ % ००५ ००० BE स्दिरष्छम one २९ UTA... न, २४ शखः ०,, ०, १४९ मष्यश्यागटेवता ४४० 9 990 9१ WWM... 5९४ दानमानसः ,,, ४४९ AULA ००, ००, RUE WET cee ०,, YAR WE: ००० १०० REE WUT ०,० YOO, RAR > SO § , दान्तः ००० १०० = REO . बदाति,.०. ,,, REE खडः ०१० १०० RCE . ददाति ,, २५६४ , शेवख्छ WAM... Reo ददाति = ९४ 92 9०9 69 व्यः ००० pve REE , TR. ies ye iu. aa 5 दिवरवक्ष . ,., ४४९ अदन्मदनि,.!* Ue MBAs ,.,,, QUE CHM Geee ०. ९४.

<q दप धितम,

शुग्टुभि;,० सुख्छानदेवता ००. रितम्‌ nce पापम्‌ ०, . ave शुरोलि ०,, एदे ,,, „^ ष्याः ०, अद्धा... ०, qreafa... - पररिवरलि , ०५ चूकः , ५०» . दूतः ००० ००* ~. (न. Aah EIA... द्यावाडइनियो ^. wie: . ,,, . मेषः हैववाता GR १०० , ०. aT... शुर्ामदेवताः रेवथवः ,,, विख |... VAT eee GNA. Qarer ०, areata जत्या eatwarsat स्याम देवता .. . VARs, 3 ५० रेगवाहतारा राधति , ०, , क्रुष्यति १०० , शोका . ९०, , राजिः aa... खख és afrafe,.. qwauir ... qrarateat . भुख्छानरशैवता ee - Lo ,.., . शिभ्रम्‌ १० ..१,* be fa | one, ज्वसति,,, ,.१०, TTY , ,,,. धसू ०००. ०१,

GAM 00 Serr eee wate ee6@ BL: g Tr)

QRH AT ००, TRU... =, wm ००७ GW ०७७ vee WHT ,०० ००१ चिम्‌ se

कनिकादाः भेस्ागदेवता ... काकि .= मष्छलि.., ०, FAWs ००० WANAGTAT ण्ट ००, MIB SATE ००९ बुति... मच्छि, one HW... ANGE... on कषति ००७ WE ००० oe ware... मच्छि... ose ETE ०, भूदखयागरेवता ove डिका ,., FRUT ००० ee दिवः ,,, द्न्द्रः ,,, WH १, भुखानटेवता ... अन्व ०, अमकारिखम्‌ .... 1, eee 33. eve WMG ०, AMET oe ove धमति ०, bh eee

yn ०८ , HEMT ००१. ००,

nh + १०४

SUPA...

थैः

वाका ०५५ ०,, खद्कम्‌.., ase जलम्‌ ००, voce

99 ९०* fete AAG... "१५, WATTS Tay: i. ,० - ००० मच्छति,०० -०१, GAH ०,, one वाक्च eee . द्यावार थियो; ०,, WH 5१७ ` THT ०० ००, WT . ०, मेवाकी,.. - ,,, MAE ११, vee खकः ००८ WET ०१० ००, वाक्‌ ०१, . ०८ ‘yi nee AWE... oe

9 sae

99 ®

99 ee

i: aaltees

9 ee ०९४ WE cee १७१

पदम्‌ ध्वश्छन्बत्‌ ०, क॒ ०० ०५ मंसन्त ,,, नकिः ०, नकीम्‌ ... मति . wy. “es

सहाभम्‌,,, wefa .. HUT ०, मद्‌: ०,

4 jes मदति ase oC. १०, rn मना oes AW] ०, WW ,.,

Pe < नमति ००, मभते ०० Ta: नभसी ,. नमः ,,

9 8 मनस्यति ..

४;

[ xe ]

qu ("1 उट्‌क्म्‌००० ०१०० ROM उपमा ००० शदे०द८ नमन्ति .., ०, ९९४ सवपदसमान्नानाय Re 39 ५५ -99

शिः ००० = ४६ मन्ति... ००, २४९ -श्याघ्ोति ००० §=ROG जहन्ारम्‌ ०५, ४२८ गच्छति... ००, ९७ वाक्‌ ,.. ००, €* साता coe ०, 8६ WEEE: ०५ ०० ४० अथेति ,,, ,,, ददद TFT... ००० श्ट नद्यः ०० ,,, १४९ MIM ०, ०० ७४ अपत्यम्‌ ००० ९९४ प्ोरादित्यञ्च., Roe खदकस्‌ , .-. ९९ न्ति ००, ०,

% ०० =, ८९ गदः .. =. १९७९ सावा्थियौ ., YOR त्रम्‌ =. =. २९९१ TH ..* oe २८७ परिखरति BRR

पद्म्‌ Tea ee नरः = =. 39 ® ® नराद्सः .. wat, गवम्‌ ., नगवेदाः ,, नव्यम्‌ _,* ANT se Wem ,, wwe .. Nam. गङ्वः ०, TaN: ,, नाकः ०, नाद्‌; ०. नाम .. (राष्सः, . बारी ,, नायः ,, नादिः =, नान्डीः .. Mast sn free: ., frye: .. fray .. निवेष्वे ., faarecafa

we इषे 1) =, ४६ War: . ०० १६६ Ta: eo १९९७ यूखखागरटेवता .. ०९२ गच्छति. =. २३२ मूवमम्‌ == ९९९ मेधावी. .. ३४, गूतमम्‌-- co २९९ STAY =, रेष

WHAT THAT aT RCs मच्छि

eo REL ्राजरुवन्ति wafer at २९४ wren... ee ue

99 ee ee *ॐ खोरादित्यख्च १२,१०८ शाता. ..

Rey खढद्कम्‌. ° =, RRR Waa ०, ४९९ अन्नः =. १६९ % ०७ ०० ge वाक ,=. ०० 8 ०० ०० 9१ ०० ee en खः ०. ९९७ WHR... =-= ४१९

सिमतममर्िंसं वा २९४ न्ति ee शष

39 ee @ @ ९८१

परम्‌ farwa ..

निधा =, faqvafa नियतः ag नियतन .. faweta: .. रिक्‌ ,.

at: इठे न्ति र. १८६ TTHTTE ०० WEL न्ति ,., oe ३८४ ~ वादवाहाः . . १५४४ Sau wk ०० ९२९१ प्रथिवी «2 ९६४ CTH oo , UE WH ef RER च्यविश्रास्रशटा ४२९ USUI . sre उदकम्‌. =. ९९२९ WH ,, ,.. २०९ 9 ९०९ वाक्‌ ००.०० 9४ चिप्रम्‌ .. .. ९४८ STAT... २९०,९८० सवेपदसमाब्रानाय VE 9१ 99 . ०० १६ 39 93 9.9 399 मूतनम्‌. we ९९ > "` Ce उदकम्‌... «2 बलम्‌ oe oe ९१७ धनम्‌ ,.= ce ९९७ AW... oo २९ WAH ०. oe २९१० GE: «YOO, NER

"पद नेमधिता .. नेमा . * नेनि ०, नौः ie wife .. पचता =. TUSTAT: ०, पडनिः °» TUS . १, पर्ति .. पणायति ... पणायते ... पङ्काः .. ` पतति ... पि ,,, षत्वे , पथ्या ०, पदिम्‌ ,., पनस्यति ... पनायते ... पश्चाः

पथः ^, 33 ek ‘5 ad waaat ... पथखत्यः ...

Ww Roe ९६० २८८९ ca! २२४

४४९ १८५ yes URE RRL ९९२ RRR १९४१ Rud २९९ २९९ urd ४९८ RRR Rae ९९२

ge

२०४. ४४ ९४६.

पदम्‌ परशुः ` “eee

पराकं -,.. पराच परावतः... TINT: १०. परि ,.. परितक्छाा

चरिश्रव 99 ee

ufteq ,.,

परीक्षा -,,, ` THM: ५१, परमः पैलः १,, पीनः we पथे ५, qe i. ००, पवि ase OR 99 १९१ ufaaq ... as th ००, दाख! ००१ MEP ,,, wre: .,, पात्यः ,,, TE ,,,

Tay

he

चुर्‌ ०० ००, रात्‌ XE: 9 ‘bee GAM ee ove राजिः ००, ५, wewtwy WB ००, ६१, भथ्वश्छानरटेवता मेव; ०, ००, हि ००५ ४०४ ate ftr ००७ अथेषरू्म्‌ .. ग्रम्‌ ree tee WH ,., ene cuatfa: SEMA... ००, Ce <n HWY. ०१० woe qaitqq न.

BRR ४.९१

पदम्‌

of WaT पिता ~... षविः eee

feafa ... PATA ०,

q acat ee acim... 6 "शष eee पश्भाना PETIT. ००, ६, वंखकामः # bie SMD पृणति or पूरनः 600 wW

पूम्‌ ..,, afg ..,, “A

e

q ve aA ष्क

श्ण 6 gee 2S... eee

wu: we wqrareferar ... २७१ WMT 1... ceo See अक्ष्‌ eT ९०६ दण्डः ... 2९०,।२०्न्‌ WE... ... RRR

yy ००७ vee ROR WIR... sce ३३९० गच्यसि coo शर्‌ -अयाचन Reis UBut:... ००० उर arerefaat ,,, ger उदकम्‌ we ६०१९ षह ,,, ee १९४ WW .,., ९९ WANA ४८९ _WSUTH ००० .gRe अनर्वम्‌... . २९ WUE... ,,, BRO AMG... ०. tee SESE .... ९९९ WT ००० ००० रटे WUT „= OLE wimet... ०, १९

WAY ०, श्यति ® 98

ददाचि

ददासि, .

= ROW ०० RRR ०० 6 ००५ REQ

Way wwifa ००,

qt; इहे ददाति ~,» ९४९ -खङ्कानः ooo = RAE Wee ०, ६०७ SHAT: ००० = ROR सङ्गमम्‌ wee २९९ सङ्कामे् ०, YUN . अग्रियम्‌ ... 28 भूखानटोवता vos VOL , भथ्श्यागटेवता = wes WHAT... wey BSI ०० afeat... ,., १९ ANTE... द्द्‌ दारादित्थख UR, ROO गरदः -०० ९४४ i ०० २४९ ferwq ०, २८ "ख्यम्‌ ०० cn URE इन्वः ०० ०, ९४८ i ९१० सङ्का 22 २४९ afew... ४९९ अप्रत्य ०० ६०४ MM ०० op | RE अभ्यश्ावटेवता ४८९ श्राप्तवद्ना +, 5४९ MG ०० ऽ, REO जिमेत्तमनादितं गा ३९९

we ea परातगन्‌ 4. RES

Sax ee TFT... 2. VEE WHAM. , Oo, VER VITA ०० ६१९ GWE ०, १० ROK गच्छति ०.० co २४९ परत्र ०० २९० fem 2. oe २९९ AMT... १० VIR कपम्‌ १०.५० RRA गच्छति ,,, UR ख्यन्‌ ,, = २९१ गष्छह्गि „= २४० सेषः ०, „= १७ चअतिमखान्‌ ,, २०४ ष्यातिददकं वा ४६४२ सत्यम्‌ ,. oo २२७ चद्‌; ०, ०. ४१९ IL ILE op Oo अनम्‌ +s co ९९२७ कपम्‌ ,, ०, रश्म अदन्ति oo २६४ GUAT] ०९ लि ., =, ९९९ खउदकब्‌,० =. CC

पर्म्‌ बद्देा बे यति ,.. बहिः ,. 39 ee afWe: 4. afeeq:.. WANT ,* बल्िशानः asa. बाधः re बाह ०५, विध्यति - 4, बीजम्‌ .., aifcs ,,, बन्द; ७७9 बः eee SAT. < बब्रम्‌ १,, जसम्‌ = ,,, SL | oe बत्‌. oe gwafa: बेकनागान्‌. THT ०० HW: ००, sae ब्रह्य ,,,

wt; परिजन ° न्ति ,, ०, अनरिचम्‌ .. खट्कम्‌,* -अतिसडान्‌ ,, माम्‌, oe Pasi. ele मघः ,, ०, श्ावाश्थिये। ,, "वसम्‌ ,, ०. बाह ०. ०* गच्छति : अपत्यम्‌ `... मरिचे ००, दूषः ` ००७ “eee मष्यश्चानदेवता

is re

~ सत्‌ GUY... खद्करम्‌ i AVY oe ०५ मण्ण्स्यानटेवता कुखीदिनः बाक्‌ १०७ ew... मदान्‌ ,,, ०, उदकम्‌ - ०,,

पदम्‌ we vw aw St .,. -. ९१९ 7 अनस्‌ ... .-., श१८ WHVUia: मध्यस्य्यागरटेवता ses WTOC ATSlFCS: खपमा BR, Woe भमः ,,, अमम्‌ ०००, ०० २९४ भरति ... अचेति... ooo २९९ भवति ,, ++ ese ०० weg ,.. ण्वरति ००० QO = ००० ्ेति,., ०,, RRB मन्दनाः soe GAT ०० ०० 800 भरताः coe WERE: ०० १६०. भिजि ong «BTM १० ०० ९९६ भरे eee VHT ०० ००१ १२९८ भने; ,,, डिर्थ्छम्‌ ००० ९. | भर्वति ०, अत्तिः ००० ०, 28S भविष्यत्‌ ०, GEG. ore १९९ भसथः ,., च्य्त्धः ००० ०, २९४ भाक्छञीीकः द्मः coe coe BRR भानुः ०० खः ore ~ १४ भामि ०, ऋष्वति. ०० ररर: भामः ००» ज्रषः we === ९९४; भारताः लिडः ... Que: भारती ,., वाक्‌ vee Ge भाखकौ ... GAT woe ०० ४९ UTA: ,,, HEY cee === CUR: weufar oo. च्छति... °, २४६ BUH ००, विप्रम्‌... coe २९९.

चदम्‌ अथः 2? wicat ००० IB ००० १९० सवनम्‌ .., उदकम्‌ .. १९१९ भूः... ०, श्वी... .-. , ,,,, नारिचम्‌ 4. भूतः ०, GAT... Ro, REL भूतम्‌ ,,, उदकम्‌... ,. ९९५ भूमिः ,., थिवी... ,८ भूरि ०० TH ००, .. REM WAT: ०, मध्यश्चामटेवताः weg weet ... ऋध्यति", oe WAR WTR: vee भमिता, nee ४४७ WIA ee उदकम्‌: one ULL ,, ,,. खम्‌ ,,. RYO भाजते ... ऋष्यति,, ee र्रर सेनम्‌ ,,, अमम्‌ coe gee RRO wud ,,. विभेति... 80°, Rao चमलि ,,, AMT + vee २४९ भाजते vee ण्दद्छति,,, °, ६४९ et ०१, . +. ०० #. WTA ०१० ०००. ००० 59 भीकाति ... क्रष्यति,०- re RRR WUT aoe. 5. ०० «FRR गाति ००, MUTA. ee UNE WET ,० gg °= ^^ # ग्डाष्डते ,,० ) ००० ०० 59 Sc .,= ददाति, ०० ९२५१ BW: ०, FUR. ००, र४८

पदम्‌

AG ,,, सम्‌ ०, RNa

ASAT: ppe BMG ase aya

मदति ave HATE «5 FY. ane WUT = ave wafeq ... AATAT ५०, मनी विशः. मनुः: ५५, AMG ००, ‘3 sss WMATA 500 मन्दते see ry

af? ...

WE „०, AHA १०१ WET. `१,* मन्द्राजनी . AMTAT ज, | eee

Uw

धमम्‌ vee बलेन ,., ०, भूखानदेवताः*०. , मेधाविनः ,,, 9 9०५ ०० अथेति ,,, ०, - याचामश्े ०१, उदकम्‌ ,०, मध्ये ००५, ,९ मेधावी vee ,,* य्वामष्े ०५ मेधाविनः ०, -खछस्ागदेवता. ^ Raa: - ००० जेधाविनः WPT... ,.. च्वरति००, .,,* waft...

afirarfce ...

afgay... वाक्‌

0 याचाम्ेः मेधावी... इदुष्डति ००१ wef...

पदम्‌ भन्द्‌ °, 9१ ५: भमसग्यम्‌.., ` भया eee Aue: vee मरीचिपाः RET `°, +. ` ५4 WEN ` ०, ७५५ WATE one wt ०८ मदति ०५७ 99 eae WT ave

99 eee 939 सालैः ...

कोषः rrr o 4 | UQGHASIAE ४८० UATAH == २७० शुकम्‌ ००० vo. RUE CAG ... coe १९ ye Wear Wane. ps fewy RR पम्‌ ०, ,, १९६ निलः =, ९६९ सभ्यश्जामरैवता, 8ष्ह मनष्याः ०० NEN

s $ 1) wear... .., २६० Whe ०७० eee ९२८० AAR ००७ ९८० खनः ,,, ०० २९४ WIA we १४९ ‘SEGA cee ALO

99 vo ६६१ AWA ००, eee REE RTT २९९ TTT 00. se २०९ RUM... ००० Yeh -इथिकी.०, ००, ९९ णाक woe ०० शर्‌ भोः ०० रष wT: १४०

भिनाति ... मच्छति 9: “eo Ww. ve भिनति . ००, ane fafafg.. याचखा०० ०. भिमीदि ०५ + ०५ ०* भियथकि. weft ,. ‘ee भिश्यति 06 99 eo dimya a मौीष्बहुम्‌ ०, ` ^ °= ०, सषीवान्‌ ०५ खगः = ०* रूषः : भूषिका; ,. By. मध्यख्ाबरेवताः qe ,, URANO ee: ०,

aw... WMH... 55 मेधाबी ०० =, मेथा अनन्‌ ee anfer.. aaron ..

[a]

i) re. |

९९० वाक्‌ ०. ढर्‌

siwitaa ., शष्ट afm: = =. ४९ wefr =, २७४४ SW ००० + Rad wefty ०० ४४ सनिः - ००० RHR पला ००० RRO R&eo AG ००, REQ QTVSTt one २४४ यायै ,,, . ०, २४२ थाल . ०, ), ` सब्यश्चानटे क्व,०० yor MRT ५, ४९४ RUM yaa शाक्िः,,, ००, OH MG ००, woe श्रद्‌

TRY अङ;

याथति ose यानबयति.,, थाति

Ie. यादश्जिव्‌,,, वयामि

अश्वति # ewe ,,,

Cy wes twit ००

१०, ‘(ens र्ति ००, cerafa ... caret... शक्यति

Tw ०७०

wf... SYTH...

शकि ०००, ००, ~ tans अच्छि ००० „० याहे ००, „०, वाश्व... ,,, GFT: 9०७

99 . oe ख्दकल्‌ WY ००० ०,, wef... .. रमयन = ००० TET ^, साज ००, १, aay fers re

ies अचेति,,, ०, wrarafeair ...

९९२९.

“qu:

[ २९ ]

v2

रवम्‌ UMA ,,, ,,, ` ९९ र्थः ०, ` BYWMNAVAAT... ४९९ रथयेति ,,, गच्छति... ,,, ९५९ » „= रथीयसि ०, ४६४ THE: ०,,. मान... ee ०४ crafts... WET ,,,. =, REY दद्मः ००० दण्डः oon YOo QaY शम्या ,,, . राजिः... ००० ४९ fa: ,. खदकम्‌.. ,,, १९९ tee अनम्‌ ०, vee RRB CHAT: ^. अङ्गुलयः ` ०० NER रश्मयः ooo TA... YF ern (. Serra | | 9, coe उद्कन्‌,..- ore Uke 9 ०.० - GHA coo cee YoR THA - ,,, WUT... one BRO दाका ,,, सध्यस्थानटेवता ४८९ wafer... RE ,,, ace ९९१९ राति ,, ददाति... ... ४४ राजिः .... भख्यानरैवता००० ४०० RTH: ^, WHA ,० coe ९९९ वाम्या .*,, - UIFM ००, eee ४8 शायः ..., धमाणि,,, ००, २९९ राही cee EWR vee ,.. २९९ गारुति...... ददाति... ०. ३४९ दासभौ. ,,, अश्िवारौ ,.. ६४४ TIT... . सोतार ००० BBE, रिक्थम्‌ १, WA coe coe BRR

पदम्‌ रिका

रिशाति ... ` रिक्षा ०००.

fru

रि्ाद्‌ सुः. रिति ,,, रिषम्‌ ०,, रिष्याः... इव्म्‌ . ००, श्खानाः ००, . 9१ tee रीयते

दद्ध ००५ 3 ७०७ बप्रत्‌ ... THM: .

उदकम्‌. .

. अवेति se WAT we a. Maite... HE ७० oe

GM ०, ०० BTR भधति ००. ° RIS श्नः ०. oe RER एयिवी ... ,, = १९ GM ,., ,,, ३९९ , eae 2 ooo Mies: oleae: SCR UTAH ce ००, ३४४ SG. ele: Soa ge माभयिवारः ... Be TUT... RRR छः ose cee REE BA ,,, ,,, २९९ So, | = १९ MGB ,,. = ९९8४ भ्म ग्यः ००० «ORR WHET... ove RHE | = .. १8९ SIAN ४य्य teat = „=. ठट MMA. pe २९९ wafa.. ०० शठः विभेति oo Ace

wey Wm. weet ., treet Treat ... राधवक्राः trust राषखत्यः००* Uifwar ...

99

wmgfa.. .. atarsfaat.. मष्यश्चानटेवता भयः दावाष्यसौ ... ADs ..* ,**

Ree २६९

६९०

ama. वमनस्यमतिः.*. वनुष्वति ...

re aaifa वन्दते

qe: णद Tat cue ०, २९ खदकम्‌.० ०० ९०० सोनः ,,, २९९ भूख्यानरटेवत। ,== ४६४ रुष्यति, 1. RR wfrafs ... ४०९ दष्छति ०, २०६ श्वयति ,,, ,,, ९६९९ GAR RRO सपम्‌ ०, १६९ षः ,,, ०० शल्य सीमिकाभिः Yoo Rey GAY ००. Roe HT ००, coe UNE प्रख्यः... coe URW THT ००० woe RRE MIF... ०, ४९४ WTA ,,, RR मेः ०,, ००, ९४ + eee: > BOE धमम्‌ soe vee ९९ मध्यश्चानटेवता woe सखस््यानदेवता ... ४९९ सखम्‌ ,, = - २६६ वरम्‌ ००, ove RRO WHY ०, ९६९ नच्छति १४० रूपम्‌ ००० ३९९

ARATE: ose

afarnra:... Fan वश्गय्ति, és wafwu ... Wy:

यक्धिः ,,

वाक *@ ® @ ® अथेति... faafaaa

राजिः oe. ie eek: es चनम्‌ ,., .,. SW... Ge: cif: ...

Be ९४०

९४९ १४४

araafa ... ATSSaT याजन? ...

atfarat....

atfarataat arent

ait | कशी... वातः NAC oe काक्यम्‌ ०, वाचि काम)

ara:

. वारि meq. avarera...

वावैत्यः

वौसरम्‌ ००१ वयाँ लेाच्यतिः Me:

we: wafayq ,,. wef =... सङ्गमे... ... Waray... उषाः ००० ००, wes . Wats GW: ००० ००४ सद्गमे.. ,.. wef... ,.. वाक्‌ ,,, ०. वाक wee dwar ean AWM ASTAT fesy... ,,. खद्‌्कम्‌ ,,, MET ००, THA sn ०, मभ्येखानटेवता TEMA vee avetaa WWae ,,. भद्‌; ००० ०० षने THe... याक soy AGUA... .. wy... e AVA S wefauayea...

ay we:

aties: ... wfawaarar... विद्याद्‌; ... OYA... .. faq ,,, «Mat... we जिचष्टे विपश्मति .,, विच्वष्ुसिः., विद्रा... ose जिजामातुः मलिज्ञामातुः... विड ,., बलम्‌ ... ° विनम्‌ चकम्‌ ... ०, विद्यः ... UF: 5४ विदथानि विज्ञानानि faze ... fafyfers ... विधाता ... मेधावी ... oe + ,,, मध्यस्पानदेवता विधेम ,,, परिशरोम ... विनङ्रमो ... MIM chu: ~ faq: eee UFT:

>+ ०० मेधावी... ,,, विपन्यवः. मेघाविनः ,. विपन्य „°, मेधाव्री .., ,., faqiaq... yr NR | ean विषा 44. वाक्‌ sie विष.्‌दतुद्रेया yarazad ... विप्रः ०, HUTA... ०, विभावरी .., राजिः ,., ०, faut: ..* WEEE °" वियत्‌ ... खअनारिसम्‌ ... वियातः ... WH ,,, ०० कियातयतः +,

{ xe J

पद्म्‌ qu: Ww faut .,, WHYS _,., ४.२ निर्णी ... मरान्‌ ,., wee Row fanad... विवधिषमने २०३ वि बखम्तः, , , मनष्याः... ae REO त्विक्‌ ... TBA... oe २९८ विगखति... परि्ग्सि ., BUR विशः FAME... ^. Oe दिनम्‌ GS ००० २९४ बिञ्जकमा .., सध्यख्पनरटेवता yor Fiwesia: बहरा ,,, ६२८ विञ्जरूपाः... swafrarer ९४५ few... .मध्यख्याजटैवता ४८४ oy sa द्यश्ासदरेवता ००० ४९ विद्टेवाः... - ,, ४९९ तिषन्िः ... मेषः ,.. ०० ५९ Rit ०. छट्‌क्रम्‌... .,, ९०९ fawe: ०० विषमः ... .. ४०० faeq Trerizarg ६२२९१ fagt कम ooo १९४ fam: ... UW. Que es ict ,.., ४१९ fafa: ... fata: ... ४४८ Powe: = चापः ,.. wee BRE विष्धायाः ,. ` मष्दाम्‌ ... .. ROR वीखम्‌ ,, पत्यम्‌ ..-. NON atqu: बधयः 1... भरः ate ०० WMH. ee ९६९ Ty nr ;, ,,, ०० ९९.

TATE HR: ००१ afernra:... Far:

aerate... weafau ... wy:

afe: ,.,

वाक - ,,, व्यथति... faafaaa ee कूपम्‌ .,. ceria राजिः ०. ~ 4 WAY wee vse EMA... wT: uf: ...

[ ee]

शठ

Rte ६४० ९९ Sr ९९ Ree Rue Rr ६१९

९२९

९४९ १४४

४९६९

पदम्‌ वाजपस्यम्‌ वांखयेति ... वाजस।तेा वाजिन? ... atfarat atfarataat वाजी

वाः वारी कशीची... वातः NACI ००, STATA... वादि ,,, वाम)

ore

वायः

aft i) a वायैशाम्‌... वाक्यः ,,, NRTA: ००,

arnt

areca ee@ वालेाच्यतिः वाः

we: त्रम्‌ wf URTH... .० Waragyan...

UW: ,,,

® ®

eee

99 ® 9 9 #@ @ @

मध्यश्ामटेवता विप्रम्‌ ... खदकम्‌ गब्छति ... THAR... मभ्येखानटेवता उदकम्‌ ०० वरर्णेयम्‌ wwe, Cok

eee

9०४ eon

ग्ट के येष, वाक

QW: मष्यखामदटेषत efauawea...

Ty खथ wiiwe: ... अतिध्यवोाढा... fawre: सङ्गमः... faqs... @urat... ,,, faqa faqmifa... fatfe: ,, विद्रा... ,. त्रिजामातुः मलिज्नामातुः ... विढ्‌. ... बज्ञम्‌ .. ००, विन्नम्‌ धनम्‌ ००५ विद्यः ... यज्जः ००० विदथानि विज्ञानानि faze ... fafyfars ... विधाता ... मेधावी... ००, ‘5 .., मध्यस्छानदेवता विम ... परिचरेम ... विन्तो ... बाह ... faq: ००, खङराधः

yg. ~ TTR 9 विपन्यवः. मेचाविनः Fare... मेधात्री ... ,,., विषञ्ित्‌ ,.. sy sa: aS विपा ue वाक्‌ 9७७ विष.र्‌दुद्रेपा श्खामदेवते ... विप्रः ,, मेधावी... ०, विभावरी .., राजिः ०, faut: .,“ WEG °, वियत्‌ अनारिसचमभ्‌ ... वियातः ... WR ,,, ००, कियातयतः ,;

{ xe 1

पदम्‌ BU wz faut «6. GUYS .,, ४.२ fatamt ... महान्‌ ,,, ,,, २०५ fags... faafaud Rok विबख्वम्तः, ,. मनुष्याः... ००, REO श्वाक्‌ THA... a. २९८ विवासति... afcwciy ., Bae बिभः मनष्याः... ^. OE fawa WS ००, ८. १९४ बिज्गकमेा ... सध्यख्ानरेवता yor िकचचणिः बह्ब्रह्ा ,., ६९८ विञ्जरूपाः... gwafrarer ९४५ विज्ञानरः ... -मध्यस्यानदेवता ४८४

56 ‘2 द्श्यामदरेवता ००० ४९ विङ्देवाः.. - = ४९९ व्रिषन्विः ,., मषः ,... ०. ५९ Sct. ०. छद्‌क्रम्‌.., ,.., ९०९ विषः ०. विषमः ... .. ४०० faaq दोरादित्यश्च २२२७१ विद्धी कम ०० ९१४ विश्न QW: oe Rue

woe श्चादित्यः ... ४९१९ जिष्पितवः ... विष्वणः ... ४४८ विज्ञः coe च्छायः cee ° URE चिद्धायाः 000° WRIA... ee ROR ate ०, अपत्यम्‌ ww, NON atau: Gey ... ४२८ ate vee BMH... 1 ९६९ ch OM oo

चदम्‌

+. 2 39 pee enaren: हरनि इतम्‌ ००, BH ५०, ज॒ = ००१ BAT ,,, न्दम्‌

द्रष्य ००, छरति = १, 3 wife: १, BUA: ११, हषाकपिः ... eureqrat तैति

- 99

ck ००४ विधाः १, चमः ,,, (eee

RETA ATT

ege

qu: अख ००५ ००९ सेनः ... Ws... wea लिखः ००, HOA oo ०० न्ति Te धनस्‌ 1.6 ०० AW १९, ००५ WHA... १, सङ्कुामे.०, ,,, आयुधम्‌ अद्रयः ose नि ००, ००, ददाति ae AA १०, भूख्ामरैवता ooo यु स्यरामदे वता. 9) ee + 1 ,,, Lhe TRL ०. WAH voy मेधावी... gee

मेधावी ००, १,

caf... १११ तरष्डति,,, १०९

शष्ट १६४ ४९० २१४९ ९२० RGR २९८९

SR Re ९७४ ४४० ९९८९ RER Rue

OR ४२१९ ४९ ४९९ Roe RR २४९ ९९१९ Rye २२९ ४९ ४८१ Ree २४६

au, मच्छति ००, क्ति ,,, दष्डति .. कमे ,,, ,,, vafr ००.

Reo

पिम्‌. , Yoo Ary

षू स्नानदेवता ००. FATAL ,,, ००, TR ००० ake. Ges qnttqa ,,, रिक्‌ ,,,

खदट्कम्‌ oop मेषः; ००,

wets sie WH ,,,

wraret ००, शुग्धकाद्यः ... Wag: aus सदत्‌ ,,

+ eee TIVy १,

8१० ९९९६ ६४९ Ree ९९६

at ६९०

९४ २९९ ६९६ Bs ४०९ LER Q>8 ९९९ १९९

star: धंसि

qe: WHAT TAT GUTH... ase UVeaq. [ eo शष््यानद्‌वता.. कमे .,

ee ee qe ee ee za माः eo oe UTHSW .. ०० कमं ee [| gua oe ee

33 9 ° we ee @ @

aa ee ee WT # ® ® ® QB ine ee

mt

सुखटायिना .. WH ° ° GWA .. ," न्ति ~ ०*

॥.१ कम eo 08 aw @ ® # ® मचः ee 9 8 खनद्कम्‌ oe age ee # 9 ग्रम्‌ ° ०.

99 = 9 RATA ..

99 ee WW. हव्यम्‌ on. RST: Waar...

ATHSTH: शिचति ... शिताम ... विद्धः शिप्रे ,,. भमी ... शिम्नाता ,., fufcet ... farfcfara: fawn: aes fawq ...

, कल

बलम्‌ ., WA... सुखम्‌ .. अङलयः इवः ,, राजि ,, गच्छति

परिखरति खदकम्‌

बलम्‌ ,, धनम्‌

अचम्‌ , . समानः ay GUq ..

UTS:

ewarfaar

णागाद्यसमानः ...

ददाति. arta: eee

WNT: ...

कमं

सुखगा निनो राजिः ,,, मेषः

Gea...

Rik ६६२ Rie ९९९ RRs ४९४. २९८४ are ६९७ ९४ BUR १५९ Rae ४९९ ९९२ ९९७० २६४

४९ ४४५ Rte

{Se

पटम्‌ qe: wi गिश्पम्‌ ETH vee vee BRR faza... - सुरम्‌ ... 3६ ~ fania ... - श्यति ... Reo ग्यम्‌ ... SAH... wo २९६९ warm ०. च्िप्रम्‌ ०, ०. ९. wita ,. धिम्‌... *. १९९ H चिप्रम्‌ rr २२१९ ` चुक्रम्‌ «oe उदकम्‌... ° रर श्यम्‌ GEA ... ˆ" ९९९ श्यनासीरो . भूखनदरेष्ते .., ४०६ Wa SEMA... cee ९१४ Way? OUR... coe ४४९ WHA oe, WAH oe २६८ ware... सिप्रममनाः ... ९९० WUT... CATH... ... श्ण wir ... fom... ... ९४९ Waa, वद्यम्‌ cee coe RUE 9 सुखम्‌ =, woe ९९ geife ..... wafer en © ष्टशाति .... wim .. ९८४ शेपः ०, पत्यम्‌ wee YOR „^ Sem ROO REY देवम्‌ सुखम ,,, BUS wey . 3 Re शाकी tifa: ye चति ... wmafa.. १६४९ gfe: ,,, „+ ee UGS च्योतति ,,, mwas... ,., २४९

संयत्‌

ee हन्ति ... सजिहनाहाः ... TrfHs 20. ००. AWWA SAAT WH: ०. „=, सत्यन्‌ .. ०. wim... भृखानदेवता °. अत्रन्‌ =, =. WAR .. र. Graem =. राजिः 2. ०. व्यक्तिः ०० ०. , क्ति .5 वाक्‌ ०, ,, किवः oe मच्छति ., चनम्‌ .. ०, च्िप्रम्‌ ०, ०, खबाः ०» ०, weft... ०. GPM... oe

Cs i .,

९६९

Ree

Roe

we: ष्ठे सद्मा) eo र्‌र्ट जन्ति, .. २४९ खनरिचम्‌ .. Re jy aes ee. 8 निमेतममारितं वा ६१५ wyta: = २९७ सङ्गमः ee 200 सङ्गमे .. .. ९७४ ०० «RES + , oe २७४

45

ae ae गच्छति .. ९४४ सेवते ०० ६७०,९१८९ सद्धं ,, ०, ४१० SHH. oe ६२२९ ्राप्नम्‌ ०० Oo, AER UHH ९९ 9. ~> RE 9 ०० ०० र्शर सत्यम्‌ ., ., २९७ दकम्‌ ,, १९. सखावार्थियो ,. kee

aie दुभिच्छधिदेवते ५१४ Uae ce ६९० सङ्गमः. =, YOO उरम्‌ ०, ,, RRS

Jaq सुमतिः ... ofre wate... OWE: 6 ]

wary VATS

खरङ्ाम्‌ oee qaat ,,,

Eu: श्ङ्लयः

निगेतमनङिंतवा

परातगम्‌ a cacy

TT ..

ww .. & Baa: चह त्विजः खद्धुगमेष सङ्गमम्‌ DFTA oo.

99 99 TID ०, सङ्गा भः. OFA... करिम्‌ सङ्गमे.

39

ve:

Sarasa ae WIAA...

वाक

उदकम्‌

® ® ®

Ay. देवता

वाक्‌

पद्म्‌ सरस्वत्यः ,, सरितः सरिर्म्‌ ... समाः सर्षकम्‌ ... सपेति ufa सवम्‌ aut USAR... सखिरम्‌ ...

॥। Coe खवनम्‌ सुविता ,,,

‘5 ee सवीमनि ,,, सश्चति ,,, ससम्‌

33 eee

सुाचीवित्‌ ,.

nes i ee सरशशीखम्‌ «2. WHA. 73 aw: मध्यश्चानटेवता दयु्ानरेवता «>. परसवे मण्छ.त्‌,०० ००

Waa...

anafaa sta:

खपिति मेघम्‌ oes

गच्छति... खङरयः

faa nana a

उदकम्‌ ००४ बनम्‌ eee GTB ge ००

faq...

[ ३४ ]

A १५४९ URE २९८४ ९२० AS » १५९४ १९९ ९४० ४९८ ६०० ९९९

पद्म्‌ साध्याः ata सायकः सिनम्‌

सिनीवाली

we: शे रद्यायः००० ०, रेट GMAT: ४९९ | ,.. ,,. ९० GUY... oe 8-8

5 coo «BRO AWQAIAT ye HY vse ००» URE खदकम्‌.०, ,., ९०७ सेवतात्‌... ९०,९८० mara... ,., २४० GAA ००० coe RAR Gfcawwq ... ४२९ so ००० 8४९ Wy: ९९९ WAIT GTA जानाय Ve उदकम्‌... 1 Lee

००० ६६९ GAA... ooo RUE साता... vee | RUS WAY ,०= ०० ९२०७ वि eae. dees, OR GAA... ०, २९० DEM... ०० ४९९ भुखम्‌ ०० ०० BLE प्रशस्यः. ... BRR मध्यस्यानटोवता ४८९ THT ००० ०० एश GAT veo coo ६४६

पदम्‌ wey... BATT... UAT oe सुगम्‌ ,.* wart १९, सुरा ..* सुविते . ,,, सुविद्‌जः ०, सुधिप्रः ०, सदस्याः os खद्‌; ०, सूनरी ... खनेः +, खकता ०,, 3 ५६५ खषतावती खषडतावयी @fe .,,, ष्यः ,,, खया .., काः णिः ,,, प्रः ,, सेधति ,,, ओमः ००, समानम्‌ °,

शदः वाक्‌ coe ope - सुप्रममनाः eee खय्‌ 9०9 ® 9 Gay... ००, Ua: ७० 99७ उर्कम्‌ eee खगमने DITA? wee pee i]

सहनः BAT AT $ $ ९¢ ayaa

HT ०, ००, षाः ००५ ००, पत्यम्‌

GAY १०५ ००. खाः ,,,

(त: ~ स्ताता ००१ ०, सुसमीरिते ,,, WMATA... BTM ,, ०, aa: द्‌ाचम्‌ १०, ove WH ,,९- nee i ०० ,, भध्यस्य्ानदेवता अ्भिषातारम्‌ ... साता ce ,.,

पदम्‌ qt: Ww FRITS TEE wee ,,, BBY स्तियानाम्‌... feaurta- GWaTaTT... ४४१५ TT ०, सता ee ,, २४९ GUT ००, WH oe ,, र्र्‌ GS: ००, TAH see ४०8४ भिः ,., AWA ,,, ROO QTR सख्ोमति .. अथेति... ... ९९ TT ०, ); = ०, रए aura... दन्ति ०१, ote रट खेदयति ०, 5, .„ REQ WH ०, रुद्भुगमाः ०० २७६ स्फरति ०० कि ००० ०, ददश्‌ WAT „० 9 ००. WANT. खद्कम्‌ ` *,, स्यन्दति nee MMT... ,, २९९ BAT... १) ००५ eee ४० WT ,,, बलानि. ०, ९२९६ स्यमति ,, गच्छति ०००, ९४० AR ,,, GUY... ०, २९४ स्यूम ` १० 9, ०५ २९४ स्योनम्‌ ose , ००, ००» ARO GIT ०० BTSs ००० RHO Wah ००५ 3 gg ०५५ 3, खवन््यः ` ०० मदः ००५ ०० ६४० wra: उदकम्‌ ००, ६६. खोत्याः °, मद्युः ,,: १९९४ a ००० खट्कम्‌,. ee १९५

99 eco BOTT ००५ afa खलिः BINT खाडाछटतयः Satay...

eee

सासः नति

eee

अथः

[ |

we

ष्यौरादित्यख्च ee, Yoo

सुजममः००० ००५ WENA... ५०० च्चच्म्‌ १, ०, वदः ,०, ,,. दावार्थियो ... बाक्‌ ,,. ,,. खपिति.० ०, चलेति... ०, अनकरिश्चम्‌ ०० 39 ७, वाक्‌ ००, amg far अवेति... ose VAY ०७ Uta sis FUT: ००५ ०, WFGU ०, खपिति ,,. सध्यश्ानटेवता WG ००, ace भूखानदेवता ... उदकम्‌ ee WUT ०.०१, oe गद्धति...

४६९ RRL

९४०

पद्म्‌ क्ति ०, इयति ... WIHT रथाश; ... रः 99 |) see रथः CCA ००, इरितः ... ००० कः fas 99 ee रै ,,, WHY... इयति ,,, इयते ,,, विः र, खविधोने ,,. CGH: ose हासमाने... ड्िकम्‌ ०» fWHTT ०* डना ,., हिरष्छम्‌ ,,

wu: se WET... cee RUD गच्छतु ,,, coe VUE AUT 0. ,. RUE WW: ०० ००० USS wearer श्ट गण्यत ,., ... २९९ WITT... ate ष्योतिः००० ०० REE MBIT... .-. ९९० कः ००० ००. २९४ मनष्याः ... ९८० नखः ०,, ,.. ९४९ UHH se cee ४९ MQ .,= cen ९९९ च्ादित्यवादाः.०, १४४ चअष्ुरयः ००० १९४ षन्द्रवादो .., RRR Co ०० ०० २०० मण्छति.. ... ९६६ षष्ति .., २०९ उदकम्‌ ace ९९० सूख्ानदेववे ००, BOR भख्ानटेवता ... ४९९ स्प्रदेमानो yeu सवंपद्समाकानाय १९९ हिनत .. = ४७९ दाचि .. 2. ४७ fwrwa ,ज= १९

[ ee |

पदम्‌ ष्ठे पदम्‌ ae wz fecgwa: गदः .. ६२७ | हेजा ,, वाक्‌ ., .. न्ट डिख्क निमेतमकङिंतं वा ३९५ | ,, oo UM. » ३३९ ऊरखित्‌ .. Gm ,.. we २९१४ | खः लः ०. ce REO किः ., च्वखत्‌ .. .-. १९१ | कथति 1. खेत RRL : WATE .. ९२९ | gs = शति oo ९२९२९ इषशीयते ,, क्रुध्यति RRR | कयते .. सयति... .. ९९१ कतिः वद्धः ०० ,, २९८७ | करः ,. ऋोषः.. ,, रद Va . fecga .. val करति win. ok) २१४ 5 „= खदकम्‌ 1. ९९४ | कयाशाम्‌ खश्चानाम. ०, ५९ Casi = WIR. 4. ९९४ इति wot .. muta RRR मम 1 अध्यायानां खण्डानाच्च SAT अथय प्रथमाध्यायः (eee काण्डम्‌) ९| (९५) दभादिद्ेपयोजनानि ,, १५९ (१) शकविं रतिः यथिवीनामचेयानि | (\९) एकाद ्वरतिकमाकशः १५९

(९) quan ह्दिरष्छमामानि,,* (द) trenrafcearanfr ...

(Ga

Re (४) षट्‌ साधारणानि ... BR, Ree (४) quan cfaqararfa ... (९) war fawararfa ,., (९) जयेोविंद्मतीराजिनामानि ४९ (ठ) षोडधेारामामानि. ००० (९) इादभाडमेमानि,.. ,,, ४४ (९०) जिं गन्धन नानि uc (१९) सप्पष्चा्दुवाङूनामानि 9४ (६९) रकभ्रतमद्कनामानि ..,, ९६

(६९) सानिश्त्रदोमामानि = १९१

(१५५) षड्विंशतिरखनाभानि ,,, ६४४

(१०) रकाद्ष्र ष्वशतेनामधेयानि १६८

अथ दिती याध्यायः(गेषष्छकंकाष्डम्‌)९९ (९) afgufa: कमेनामानि ,,,

VER (९) पश्चदश्ापत्यनामानि ,,, yar (९) पषविंधतिमेनुष्यमामानि १९१ (४) EIEN बाङनामानि ,,, gan (४) इाविंद्तिरङलिमास।नि १९६ (९) waren कान्तिकमाखः ,,, १९९ (0) अष्टाविंद्रतिरन्चमामानि,० RoR (८) quifwatre ... ,,, RRR (९) अहाविंग्रतिकछनामानि ... २९५

(६०) अष्टाविंशतिरेव चननामानि ९९६

पदम्‌ we इष्टे (१६) मब मामामानि ००. oe BRE (Xe) दन करष्यतिकमारशः RRR (UR Care क्रोधमामानि. = ९९९ (९४) इाविं्रद्रतं गतिकमाकः ९६९९

(१५) wefdnfa: चिप्रन मानि = ne (९९) रकाद श्ाग्िकिनामानि ०, २९४ (९९) षटचत्वारित्छद्गुसमामानि २९१ (१८) दष याक्निकमासः Rex (९९) wafeingq बधकगाशः

(xo) अष्टादश ayaa ... (२९) चत्वाररेखयकमाणशः (२९) खलारी खरनामानि

२८८० Rae ९९९ ९९९

अथ दयीयाध्यायः(मे षण्टककाष्डम्‌) ९९४

(१) इद्ध बनामानि °, २९४ (x) ware दखमामानि ९९९ (९) पश्चविं ्रतिमंन्नामानि., २९९

(४) दाविं्तिग्टनामामि ...

(४) xm परिचररूकमाषः ,, BRR (९) विंशतिः पुखनामानि ०, २६४ (®) Wen रूपनामानि atc (=) [द] TTA ०, woe RRR

(€) waren भरभ्नानामानि ... (१०) षट सृत्यनामानि

(xx) अद पश्चतिकमेाषशः ,,, (१६९) गब सवेपदसमास्नानाष (xe) [दादभ] उपमाः, ०. (९४) चजारिष्दषंतिकमेषशः

९२९२७ RRe Ro, Que RRe

[ec]

पदम्‌ थैः शृ

(१४) चतुविंश्तिमषाविमामानि eee

(९९) adie सो्टनमाभि ... २४४ (xe) Team यश्ञनामानि ... ४१ (१८) खअष्टाटल्िङूनामा-न ०, Bye (१९) सपदष् याड कमारः ,., WE (९०) दग दानकमेाशः... Ruy (RX) चल्ाराऽप्येषाकमासः... २४९ (९९) डौ खपितिकमसा 2५७ (xa) चतुदश क्ुपनामानि auc (९४) चतुरेव सेनमामानि ... ६९९१

(२४)षटमिरूःताकदितनाम्थेयानिश्¶१ (xq) पश्च दुरनामानि..,, ०. WCE (२७) षड्‌ एरशनामानि .. UEP (२८) Wea नवनामानि,., Rie (xe) षड्धिरतिदि्नामानि Ree ery (९०) wafanfacraraferat- नामचेयानि.०, ,., ०,

ROR

अथ Bqanane: (नेगम काष्ठम्‌) or

(x) हिषष्ठिः पदानि ... ... ९८९ (x) चतुरण्पीतिः पदानि ^, ४०४ (2) दानिं गब्डतं पदानि ४९९

अथ पश्चमाध्यायः(दोवतं काण्डम्‌) ४६९

(१) चीशिपदानि .. == ४९९ (९) waren पदानि. -. ४९९ (९) wefanq पदानि... ... ७९४ (४) इाचिद्व्‌ पदानि ००० ४९७४ (४) wafting पदानि. .. न्ट (९) wafiug पदानि ४९०