Digitized by CG oogle Digitized by CG oogle Digitized by CG oogle Digitized by CG oogle Digitized by CG oogle —FRadt21e$-4 CPL Teo. ८५४4८. Marbard College Library FROM ees Tie ध hich 1 che ८८८८८ [रा of -0०१८ 2 (Mere 1883-12 Soph. 1855. BIBLIOTHECA INDICA; A COLLECTION OF ORIENTAL WORKS PUBLISIED BY THE ASIATIC SOCIETY OF BENGAL. New Series, Nos. 494, 506, 508, 517, 526 and 538. 47 (पै / ~ by THE NIRUKTA. WITH COMMENTARIES. EDITED BY PANDIT SATYAVRATA SAMASRAMY. a “CALCUTTA: PRINTED BY J. W. THOMAS, BAPTIST MISSION PRESS 1885. निकम्‌ | ( निघण्टुः ) श्रिगोज्रश्रौदेवराजयञ्वकृत.निवेचन'नामरौकासहितम्‌ । ee 1 ELC SOK SE __ श्रीलश्री वङ्कद्‌णीयासियातिकसमाजाभ्यधेनया व्ययेन च a क -ल<=>~€#%.-ॐ काश्धीतबेदादि-वङ्ग्षामगेन ओसत्यत्रतसामअ्रमिभटराचार्ययेश सम्पादितम्‌ दिती arn: | कलिकाताराजघान्याम्‌ वातचिखमिशम यन्ते मृद्रितम्‌। WB: १८०७ ॥ Digitized by CG oogle + , + — J REG Baa BIBLIOTHEGA INDICA ; A (foLiection OF PRIENTAL Works frre , PUBLISHED BY TIE | , ABIATIC SOCIETY OF BENGAL, _ ~ 41५१. Qup 828, No. 494. (नि सभाष्यद्रत्ति-निरुक्तम्‌ | THE NIRUKTA WITH COMMENTARIES. EDITED BY PANDIT SATYAVRATA SAMASRAMI. VOL. II. FASCICULUS I. CCALCUTTA : | PRINTED BY J. W. THOMAS, BAPTIST MISSION PRESS. = ` AND PUBLISHED BY THB ASIATIC SOCIETY, 57, PARK BTRBET, 1883. axe LIST OF BOOKS FOR SALE 47 THE LIBRARY OF THE fxsiati POcIETY OF PENGAL, No. 57, PARK STREET CALOUTTA, aS ६. may; yy च an ban ६3 न AND OBTAINABLE 58016 8 क oe : age १ ae ५४ र्म, ८६ Re ¶ ;* ` श ce (0 । THE 80600९8 LONDON AGRNTS MESSRS. TROBNER & co ee 67 ann 69, Lupaarr Hitz, Lownor, E. C ४ = a < Lae ALD AY eye - of te . ध ^ eee BIBLIOTHEOA INDIOA. "८1 date , 71 xf. Bee x व ॥ \ Me भ , १ ६ . , ne ^ 154८ 4: १६९. — \ + 4 Bega अ & ees krst = “a : १. ५ aay i ob 1 2 an ५ gies et a 3 छ, ८, a च ५१५ Joa £ ५ + : A ४ ५ # 1 ॐ cs ५ ॥ ५ ¢ . iy, Si tt Re. As. Atharvana ishads, (Sanskrit) Faso. I~V @ /10/ each.. ०, 3 3 - , Kévaléyana Grihya Sdtra, (Sans.) Faso. I—I @ /10/ each ee 2 8 i: Agni Puréna, (Sans.) Faso. 1—XIV @ /10/ o 8 413 Aitareya Arayyaka of the Veda, (Sans.) Faso. I—V @ /10/ each ., 3 2 ' Aphoriams of Sfndilya, (English) Faso ० 0 10 _ Aphorisms of the Vedanta, (Sans.) Fasc, III—XIII @ /10/ each ०, 6 14 Brahma Siitras, (En lish ) | e ०» 1 0 20680, (Sans.) Faso. I—VIII @ /10/ each 6 0 Brihat Aranyaka Upanishad, (8808. ) Faso, IJ—IV, VI—IX @ /10/each 4 > Ditto English) Fasc. II~III @ { 10/ each as = 2 4 Brihat Samhité, (६०५) Faso, I—ITI, V—VII @ /10/ each ०» 3 13 ` ` Ohaitanya- aya Nataka, (Sans.) Faso. [1--1177 @ /10/each .. 1 4 Chaturvarga Chintémani, (Sans.) Fasc. I—XLI @ /10/ each - 26 10 Obhdéndogya Upanishad, (English) Faso ०७ ० . ०» 0 19 - (Continued on third page of cover) OY & 1819 ॥ निरुक्तम्‌ ( निघरुभाष्यम्‌) ॥ टतन्ि-भूमिका। sifea: oferty भिका अ्योतिसतम्डन्दः । पश्चाध्यायो-मिचण्याञ्च fron मुपरि थतम्‌ ॥ प्रणम्य तत्‌ प्रवच्छामि रद्रायामिततेजसे | स मे faag सुप्रोतेा वागध्येोः शिष्टषद्यतिम्‌ ॥ श्रय किमथे वेदो वेदाङ्गानि च प्रत्तानि ? सव्वकामपराघ्या- दिभाकान्तः पुरूषाय वक्तव्य इति वेदः प्रत्तः । तत्परिज्नानाय वेदाङ्गानि प्रत्तानि । तानि पुनरमूनि* प्रतिनियता्थ॑िषय- टठत्यावेद areata । तद्यथा- frat तावत्‌ शश्रात्मा वृद्धा समेत्याथीन्‌""--इत्येवमादिना। कमेण खर्यश्ननाभिवयक्गिलक्षणम्‌ पुव्वाकमध्यन्दिनापराेषु यथाध्येयम्‌, श्रधोतल च खरसोष्वयुक्रख यक्नकषि प्रयोगः ;-इत्येवमारि श्रयेजातं निरुवाच । तथा BN: प्रयुज्यमानञ्चापुव्याङ्गमावाय मान्य * fireraifa षडेव । “fier बश्पो qrace मियक्त दन्दो च्योतिषमिति"" मु» ST ९, ६ । † Wer बुत्ययं चोक्ष न पन्वा रक्कः, “we first प्रवष्डामोत्यदमैवासलात्‌, अयेऽज खादि म्द म प्र्दत्यथाऽपि तु प्रकाराधेरव | 1 श्‌ fauna | aaa avant fraran* । एवं द्याह - “मन्तो Sa: खरता वण्ता at मिष्याप्रयुक्तो न त मथ माइ । स वाग्वो यजमानं feafa यथेन्द्रचः सखरताऽपराधात्‌”” (fine ५०)-दइति। वेदाध्ययनान्‌- वङ्गतेति्ासपुराणास्ताणां लौकिकानां यन्धविस्तररचनानाम्‌ | ्रतएवाध्ययनपरिज्ानं अिलाऽधिगताध्ययनविधेः ॥ बेदस्याक्तरकेशपा द यवस्थालच्षणपरिन्नाने छन्दोविषितिराद्धियते | दयताचरकाशेनेयद्धिः पारे गायचौ, wafgfaed, इति a fe अविन्नातच्छन्दसा प्रयज्यमाने मन्तः HATS: स्यात्‌ | एवं दयाद- * तथाव कैत्निरौया eraaha— “abet ग्याष्डयास्प्रामः। बषः खरः माजा, बण, साम-समतामः | KATH: Whee: 1” Thr Fe उ ° १ब० ewe uae | बे वकारादिः । .जिषटिखतःषटठिवा वशाः (₹)- दत्याद्क्तः। खरः varmife | खदाशश्ानदाभख (tt) — दत्येवमादिमा कथित माजा ऋखादिः। ऋखादटोवशत इति (१९)- दत्येबमादिना भाषिता। ae arava । तज ष्टा सामानि वणानाम्‌ (१९)-द्व्यादिना ख्ानमक्रम्‌, चाऽस्य (षष्)--दृत्यादिना भरयनखाक्कः | साम-सन्तानः। अतिद्रतादिराषभशन्यत्न माधयेदिगशयक्लेम GIT साम्यम्‌, aq समाने विखठारः | तच गतो WHat (Qe) द्त्येवमादिना टाषविश्तारः,.माधयमच्रव्यद्छिः(१द)'- इत्येवमादिना गण्विश्ार५ापदिष्टः। यद्बाचायपादः dais we एथक- त्य QA, यच्च तदमखारतर्व भग्वत्‌सायशेन agra fasrat ‘gary: खंडिता'- इत्या यक्रः ¦ वद स्ाकन्च मनेारमम्‌। ‘caw व्याकरणेऽभि दितत्वाश्डिलायामपेकितम्‌- इति तदु्रप्रन्येनगैव बाधात्‌ । मने त eats व्वद्धितमेव “बोचां पष (त° Ge Rte ^. ९९८०) र्ति, पञ्चानामेव श्िशाविषयनेेन परिगशितत्वात्‌ सकानस्य Wants षते खतरव व्य (दतम्‌ | + “इन्द्र बवंडेख“- रत्यसिन्‌ मन्ते इदस मजुवातक Taw Prafet तत्यदष- वादने द्‌ाच्रवेन््रणवङ्खारतव्यः, प्रयक्रसत्ना दातः; तथाच CRT चातका यस्येति बङपो्धः eq: इति भावः। प्रद्भिंतञ्ेतत्‌ पातञ्षले ayaa TUN क्रिके णब्दानु भासमस्य भूयः प्रयोजनक्थनावसरे “वुटःब्द TY MAY | रत्ति-भरमिका | R “mR हइ वा श्रविदितार्घयच्छन्दोदेवतत्राह्णेन waa याजयति वैध्यापयति वा स्थाए वच्छंति wa at cuff a वा aaa पापोयान्‌ भवति यातयामान्यष्य कन्दांसि भवन्ति* - दति । श्रता- Saya वक्कादिलक्तणपरिन्नानं Basa लौकिक मिति wre ॥ सम्यगधोतस्य परिन्नातच्छन्दसे श्रमृञ्भिन्‌ कर्मणि विनियोग ति कल्य श्राद्धियते | तद्यथा । इषव निच्छिनन्ति ऊर्जँवेत्यनुमार्ीति। । न हि कन्त्वानभिन्जः प्रयागान्‌ विजानोयादिति ॥ खरुतिचादितकम्माङ्गग्डतकालपरिज्ञानाय ज्योतिषम्‌ । श्रनषङ्गत- खाते प्राणिनां इरुभाष्ररुभकश्मैफलविपाककालपरिज्ञानम्‌ ॥ व्याकरणादिभक्तयादिपरिन्नानम्‌। एवं द्याद-“प्रयाजाः सविभ- frat: arian? | तथाचेद दशेयति-“सड्यादयो म विवदन्ते" * are do Ge त्रा श्र १रष्डे। रतस्यपरिटााक्रमयेत्यादिकमपि geez | † रत फरलणबन्धङ्यमम्‌ । मथा {हि| “पणषाखाण्ड्िनित्ति wmifadt ३ लेति वा fante र्ति वोभयोः साकाड्शलात्‌ सच्रयामौति बात्रः ch कात्यायमस््म्‌ ४, ९, ९, द। "दूषेत्वा (Te Te We १,९,९);- दूतिरद नाथा मन्त्रः | HS ST Ae Are Te ९, ९, ९)- दूति सन्नममाथैः | सन्नमम AAA श्रा शालद्रधूल्याद्यपमयमम्‌"- इति मरौधरव्याख्छा शः | } swe aaa “वेदा हि यज्ञाय मभिप्रहसाः काशमुपुन्योा विदिताख यज्ञाः | सन्मादिद्‌ काविधानणश्ास्न ये च्योतिषं वेद सवेद यज्ञम्‌” दति are १९, १। Sqr STS STATI यथेक्तयज्ञफरूभाग.भवतोत्यवैःः- दूति AQAA: | € “विभक्तिं कुवन्ति afsar पठन्ति। श्रयाजाः सविभक्रिकाः कया द्ति। मचाकरेण याकरणं प्रयाजाः सविभक्गिकाः WAT वरम्‌ । TATE. WY व्याकरणम्‌" दति We Ho Alo wwe श्पार्र्शा०्। | निरक्तम्‌ | द्ति। न च व्याकरणानमिन्नो विभक्रोनानोयादूरितु वा मन्त्रान्‌*। लत एव सानुषद्गमा लोके लौ किकलक्तणपरिन्नान मेवं garda भाषाया मिति प्रविभागो नान्तरोयक्षेाऽनन्तरेण व्यवसितः ॥ अत॒ खउक्राध्ययनविधेरक्रष्छन्दःप्रविभागस्योक्रविनिया गस्सोपल- चितकबोङ्गण्डतकालस्योपदभितललणस्धेतेर रव दस्यार्थपरिश्नान विषये fram MAT मङ्ग मारण्यते । प्रधानं चेद faassen सम्प रा स्तेभ्थखाण्परिन्ञानाभिनिषे्ात्‌ । श्रथौदि प्रधानं । तद्र एः शब्दः । स चेतरेषु व्याकरणादिषु चिन्यते । कल्ये खल्वपि विनियागञि- भयते । ख च पुनरथाभिधानवश्रेन मन्त्ाणाम्‌। चो य मयै मभिधा- नेम संसन्त समर्था मन्तः, ख तच विनियुज्यते । तदुक्त --“अर्था- भिधामख्योगाकन्लेषु शेषभावः स्यात्‌ (३,२.,९)५- दति! । नच निङकरादृ तेऽन्यदङ्ग waar वाद्यं wea मस्ति, तात्पर्येण यदशेषान्‌ शब्दाम्‌ fastera । यदपि च क्रचित्‌ करविदन्यशास्ते अन्द निव्वचनम्‌, अतएव तदिल्युपलच्यम्‌ । यथा शअन्दलक्षएपरिश्ानं wang व्याकरणात्‌, एवं अष्टायनिव्यैवनपरिश्चानं froma) agar भेव fe दतरेषु श्रास्तेषु खाभिमतबुद्धि विषय मेव किञ्चिखिगयते ब्राह्मण मपि च विध्य्थंवादरूप मशेषमन्तार्थगेषन्धत मेव । मन्नाद्मणाय- * “eg: wees न सवखि रेने सवेभिविभक्किभिेरे war निगदिताः ते qin यन्नाम यथायथं विपरिषमयितव्याः। ताघ्राकैयाकरवः नोति विपरिकमयितम्‌ | तस्नादध्येय व्याकरर्म्‌" दति षार मर Wie श्र शपा. श्या । 4 सौमांसरादग्रंनकारोक जेमिनिना। { “त्मादु्यज्निषम्बन्योऽयंन नित्यसंबागात्‌""- इति रततृणशेषद्ङम्‌ । रष डि बरिंन्याय waa | a ्म्- रत्ति-भूमिका | | परिज्ञानवडखाध्यात्माधिदेवाधिण्डतपरिक्ञामद्वारेण धायकामना- च्ास्योऽखिलपुरुषाथः । म चानिरक्रो Herat व्याख्यातव्य इति। तस्मादथेपरिज्ञानाभिनिवेश्नारिद मेव प्रान मित्युपपन्नम्‌ | रथाव मदिलपुरुषाथापकारटत्तिखमथेख are: | तद्यथा ;-नामाख्यातापसगनिपातलक्तणम्‌(९) ; भाव विकार~ aqua”); नामान्याख्यातजामि wate ख ययोापन्यद्य पकलप्रति- पकता विचायावधारणम्‌(र) ; सव्वा्याख्यातजानमि काभमिविदेवानेक- धातुजान्यपोति AUT मथेवत्वानर्थवनत्वे विचार्यं शास्तारन्भप्रयाजन- दारेणारवससावधारणम्‌(*; पद विभागपरिज्ञानप्रतिन्ञाननाधावलम्बि- प्रदशेनाय शआदिमध्यान्तानेकदेवतसिङ्गषडरेषु wey याज्निकपरि- Mae देवतापरिज्चानप्रतिश्चा४) ; qeqava ; अ्मथैन्ना- वधारणम्‌°) ; बेदबेद्‌ क ुदः( =); सप्रयोजननिधण्ठुसमाश्नायविर्‌~ चनम्‌(<) ; प्रकरएत्रयतभागेन नेषण्डुकप्रधामरेवतामिधागप्रविभाग- ल्तणम्‌(*”) ; निव्वचनलतणदारेण शम्दकत्तिविषयोपदेश्ः(१९) ; श्र्थ- प्राधान्यात्‌ लेोपोपधाविकारवणंलोपविपर्ययोपदेेन साम्थीपप्रद्‌- भनायादि मध्यान्त लेापेपधाविकारवणलापविपर्यया्न्तवर्णव्यापसि- वणापजने दादरणचिन्ता(१९ ; ्रन्तस्थान्तद्धातुनिमिन्नेन सम्परसाया- सम्प्रवायभयप्रहतिधातुनिवचनेपदेश्ः(\९); भाषिकप्रायाद्रन्निभ्यो मेगमच्रन्दायेप्रसिद्धिः(९०) ; ैगमप्रायाडत्तिम्यो भाषिकथन्दार्य- प्रसिद्धिः(*५ ; देश्रव्यवस्यया शब्दद्हपव्यपदे श्रः(१९) ; तद्धितषमास- नामनिव्वंवनलच्तण म्‌(\०) ; शिष्यलक्षणम्‌(*८); विरेषेण व्याख्यया त्वपयायभेद सद्या सन्दिग्धोदाहरणान्नित्वसनव्यवम्धया नामास्याता- q निगक्तम्‌ | पसगेनिपातानां विभागेन नेघष्टकप्रकरणान्क्रमणम्‌(\९) ; श्रनेकारी- मवगतसंस्कारागृक्रमणम्‌(९.) ; परोाचहतप्रत्यचछताध्यात्मिकमन्तलक्त- wa’; स्तत्याओोःपथाभिश्रापाभिख्यापरि देवनामिन्दाप्रशंसादि- भिमंन्ताभिव्यक्रिहेद्वपद ्ः(९९) ; निदानपरिन्चानवयाख्यापनायानादि- एदेवतेपपरो चणयाध्यात्मोपदेशप्रहटतिग्डमलम्‌(९९) ; दतरेतरजना- aa’); खानचयमेदश्नः तिषृणा मेकेकस्या माराभाग्यते- ऽनेकनामधेयप्रतिलम्भः(९४) ; एयगमिधानन्तुत्पन्तिसम्नन्धाद्ा(९९) ; देवताना माकारचिन्तनम्‌(९°) ; भक्रिसादचयैमस्तवकोदक्रभाक्ररवि- भोङ्गाव्यश्जनभाक्ानि(९) (१९) ; एथिव्यन्तरिकषयुस्यामरेवतानामभि- धेयाभिधानव्युत्पन्तिप्राधान्यश्रुुदादरणम्‌ (९) ; तक्निनव॑वनविषाराप- पत्यवधारणान्‌क्रमेण व्याख्याय रेवतप्रकरणनिणंयः.९५); विद्यापार- maa; मन्त्ायेनिन्वैवनदारेण देवताभिधाननिब्वैचन- फलं देवताताद्धाष्यम्‌(९°) ।- इत्येष समासता निरक्रणास्तचिन्ता- विषयः ॥ तस्यैषा गवाद्या Tage पञ्चाध्यायौ wadae: । सा च पुनरियं घाचात्ठतधर्भ्ये महषिभ्य उपदेशेन wer) सुपश्ुलय खुतपिंभिरवरशरक्रिदे बैष्य मवेच्छय॒तदनृजिघुक्या वाव्यार्थसामथ्या- दभिधेवानन्नोय मन्त्ायावनेाधाय sera: समाहत्य समाइत्य समाश्राता | Sat ढन्दावयवग्डता ढन्दाधबिष्टेव ययाययापन्नस्ता- गो्ाषष्धा* इति ॥ * faq Tetras पाठः परमबाल्ि aH ले कप्रमाद्‌ः। ( पुवेषट्‌कः ) ॥ अथय प्रयमाध्यायः ॥ लच, ॥ प्रथमपादः ॥ ॥ ॐ * ॥ समाम्नायः समामनातः स व्याख्यातव्यस्त faa समानायं निघण्टव इत्याचक्षते निघण्टवः कस्मान्निगमा इमे भवन्ति. छन्दोभ्यः समाहत्य समाहृत्य † समान्नातास्ते निगन्तव wa सन्ता निग- मनान्निघण्टव उच्यन्त इत्योपमन्यवाऽपि वा इनना- देव स्युः समाहता भवन्ति यदा समाहता भवन्ति तद्यान्येतानि चत्वारि पदजातानि नामा्याते चोप- सगेनिपाताश्च तानीमानि भवन्ति तचैतन्नामाख्यातयो wat प्रदिशन्ति भावप्रधान माख्यातं सत्वप्रधानानि * wget “यरम्‌ - एति पाठः। घ-च-पुरकयेने स्येव | † “समाइत्य दति च-पाठे मुब्राकरप्रमा<ः | < निरक्तम्‌ | [ परवेषट्‌ कः, नामानि तद्यत्रोभे भावप्रधाने भवतः पुवापरीभूतं भाव माख्यातेनाचष्टे व्रजति-पचतीत्युपक्रमप्रश्त्यपवगे- पयन्तं मूर्तं ae सत्वनामभिर्नज्या पक्ति *^रित्यद्‌ इति AMAT मुपदेशः ॥ १ ॥ श्रयश्च तस्या दादश्राध्यायो भाव्यविस्तरः। तस्य दद मादि- वाक्यम्‌--'“समान्नायः समाक्नातः"-टति । गवादिर्देवपन्यन्तः WITT: समान्नाय उच्यते | Awe wa रभ्थासार्थसय कणि कारके समान्नायः । समभ्यस्यते मयादयाऽय fafa समा- are: । खच पिभिमन्तार्थपरिश्रानायोादादरणण्डतः पञ्चाध्याचौ शास््रसं गहभावेन एकस्मिन्नान्राये यन्धौकत Tare: ॥ तस्य किमिति? “स arena” | स च या समान्नातः छन्द द्टेवावखितागवादिभिरन्येवी frm: षमान्नातः। अयं च एतस्ि- fae स॒ एष उभयलचणाऽपि व्याख्यातव्यः ॥ WE; कथमेतद्म्यि qaqa मप्यजाभिप्रेत भिति? समाखानाराणां वा feqd ava मिति? उष्यते- निग्वचनखल्तणापरेग्रात्‌ | निव्येषनप्रषानाश्च ग्टग-कणौ-दकिणा-लच्छी-निघष्ड्-भद्राधः-अन्द- प्रभृतौना मेव माद्यानां निवैचनेापदेशात्‌ ज्ञायतेऽसमानव्याख्यान- * Safe’ --दूति क-पाठः | ख-ग-पखकयेख पाडाकरतयेकिखितः। † क-छ-ग-प खकेभ्योाऽन्यज नाच wage | तथा च तेष “AGA arce:” -दत्यव प।ठः। { Wau oa, तस्याः Tera निषष्डमामप्रसिडायाः, भाष्यविजरः, दारणा ध्यायो | परिशिराष्यायदयस्याजेवम्तभावः खोकायेः। = १अ० wats १ख.] ने घटक काण्डम्‌ | é w मध्यचाभिमत मिति । aqutagn समानानां वा किमर्थं मसमा्नान भिति। wa ब्रुमः;-न हि समाश्नानाहाणा मन्तोाऽस्ि, तेषां सर्वेषां खमान्नाने शस्त्रान्त एव म स्यात्‌ , ्रतश्चाध्ययनश्रवण- animes: प्रसज्येत । शक्यश्च तावश्नलणोादे भरादादरणण्डतमि- घण्ट दममवायेनाघौतवेरेन मेधाविमा तपखिना शत्तएविनियोागा- येच्छन्देादेवतनिदानविदाभियुकरेमागमवता मन्त्रा्ीऽश्ुहितु भिन्ये- तात्रानेव निचष्डुषु अरब्दसमुदायः समान्नातः। तस्नादुपपन्न मममा- amare aaa भिति । श्रसमान्नानं च सर्व्वां wren तिगारवभयादिति । “व्याख्यातव्यः विभज्य carers मामामि, दमान्याख्यातानि, उपसगे ca, निपाता दमे, इदं सामान्यलत्तणम्‌, ददं विर्षलक्तणम्‌, दमान्येकायानि, इमान्यनेका यानि, दमान्यवगत- संखाराणि, ददमभिधानम, ददमभिधयम्‌ , ददमभिधानद्य निवै- सन मिन्येवं विधया मयादया afta यथासमाखरात श्राश्यात्या faamay इत्ययः ॥ a भिमं aarara निचष्टव इत्याच । तं च याऽसमा- श्नातण्डन्दस्येवावस्थिताऽगवादिरन्येवा fren: aaa, a faa च निघण्टव दत्याचच्ते । श्रन्येऽप्याचाया इति aria: । fare ढारोय मेतछ॑ग्डन्दःससुदाये सञ्जेत्यभिप्रायः ॥ “ निघष्डवः कसमात्‌" - दति । निचष्टुशब्दव्युत्पिपादयिषया a: निविवच्तयेद मार-“निगमा दमे भवन्ति । येष्वभिधागनि- वचन प्रारम्भकेव्वाचायैः श्रयं यास्को AMAT HATH FATT a कुयात्‌, तेष्वपि arena कस्मादिति we: sqrt: | 2 ९० निरुक्तम्‌ । [पृवेषट्‌कम्‌ , तथाहि व्याख्यासाफल्यं भवति । निगमा दमे भवन्ति | निश्चये- wifes वा निगृढाथा एते परिज्ञाता; सन्ता ward गमयन्ति तते निगमसञ्ज्ञा निघण्टव एव दमे भवन्ति | राद; कः पुम tay विशेषो यतेत एव ज्नापयन्तोति। उच्ते;-यस्ादते गवादयः “Aha: समाइत्य ware समा- चताः” । ढन्दांसि मन्त्राः aa उपलक्तितसामथ्यीः wares यन्धौरृता द्यः । श्रा कस्मात्‌ पनरेतावन्त एव यन्धौरता दति । उच्यते ;- एता यख्मारेतेरेव कन्दस्यवस्िते रभिनिविष्टसिया मपि मेधाविनां तपखिनां खक्णविनियोगार्षच्छन्दोटैवतनिदानविदा मपि सता मन्त्ाथंपरिन्ञानायोद्यमभङ्गः कियते, दुःपरिश्ानलात्‌ तेषाम्‌, एतेषु परिन्चातेषु श्रपरतिबन्धेन शक्यते ward: afta भिति wa उच्यते त एव श्ापका भवन्तोति । sada एषेन्नौ- TAA: समाद्य समान्नाता इति ॥ समाश्नानमाच मेव दशयति | प्रकरणएगताख्च नित्या एवैत दति गम्यते “a निगन्तव एव षन्तो निगमनान्निघण्टव उच्यन्त दग्थौप- मन्यवः” । उद्‌ाइताः समान्नाताः निठचनप्रसङ्गतो निरच्यन्ते | य एते खमान्नाता गवादयः त एते मन्तञाथैनिगमयिदला दुभयेऽपि निगन्तवः सन्तो निगमनाद्धेते निघण्टव उच्यन्त द्त्यौपमन्यव; | aa मथेनिगमयिदलान्निगन्तव एते सम्पन्नाः सन्तोऽतिपरेा्त- इत्तिना शब्देन गकारख्थाने घकारं छता ARENA च टकारं शला वफव्यापत्यादिलक्षणम्‌ | भ्रयाप्यादिविपयंय इत्येव मादि az- तप्परो्तातिपरोचटटत्तिषु यथासम्भवं द्रष्टव्यम्‌ । जिविधा रि शब्द १्अण्श्यार two] नेघगटका काण्डम्‌ | १९. व्यवस्था;- प्रत्यक्षटलयः, परोचन्यः, श्रतिपरो चटन्तयश्च | तचोक्ष- क्रियाः प्रत्यचटत्तयः, श्रन्तलौं न क्रियाः ween, wfaqtre- ठत्तिषु शब्देषु मिवेचनाभ्युपायः । तस््ात्परोच्तटत्तिता मापाद्य प्रत्यत्तनिना शब्देन frame) तद्यथा; निघण्टव इत्यतिपरोक्त- af, fara इति परोक्तिः, निगमयितार इति प्रत्यचट्तिः। यस्मान्निगमयितार एते निगन्तव इति निघण्टव इत्युच्यन्ते । उकञ्च;- “qamar atfaqeay दौ चापरौ वर्णविकारनाशौ | घातेास्तद- यै तिश्रयेन यागस्तद्च्यते पञ्चविधं मिरुक्रम्‌”। वच्यति चायमपि;- वणंविपययवणंव्याप्ति लक्तणम्‌ । a एते निगन्तव: सन्तो निघण्टव उच्यन्ते । waa मतिपरो्तरत्तयेा निवेक्रव्याः। प्रायेण चोशादिषु परेाच्चट नयः शब्दासिन्यन्ते। तच तेर्षां wau मुपे कितव्यम्‌ | येषा मपि ego नास्ति, तेषा मपि तज sega । श्रपरिषमास्ता wuz दति लच्णविदः प्रतिजानते, सवेथापि संकणासम्भवे एषो- दरादिपाढठसिद्धिरेव दष्टव्या । तन्न fe यथयाध्ययम मेव wat: साधौयांखा भवन््यभिव्यादहारानभिघातायेति हि लक्षणविदा मन्यन्ते । इत्यौपमन्यवः श्राचा्यौ मन्यत दति वाक्यशेषः | उपरतम नयुरुमन्युखलस्यापत्य मोपमन्यवः। ayy मौपमन्यवग्रहणम्‌ ॥ “aft वाऽऽहननादेव स्युः wareat भवन्ति" । श्रपि देवं यथोक्तम्‌ | श्रपि चेव मन्यथा निघण्टवः स्युः। कथ मिति ? श्रादन नारव । न निगमनादित्यभिप्रापः। विद्यमान मपि निगमन afaafaa मेतस्मिन्‌ va श्रनेकक्रियायोगेऽपि fe सति काञ्चिरव क्रिया मङ्गोश्त्य नामधेयप्रतिलम्भो भवति । तदुत्तरत्र वच्छामः | LR निरक्तम्‌ । । [पुवेषट्कम्‌ , श्रा; किमेतेष्वाहत मिति ? उच्यते ;- समाहता भवन्ति । समः श्वाने mae नियुक्तः । दशेयिव्यति चाय quien निरिग्येष afaaae स्थाने दति । wre विद्यमान एवाध्याइतेा aarard- अकाश्ननाय WR: WS वन्नंमानस्यानेका्थलाद्भाह्वनां वर्ष॑व्यापत्था Wea दकारस्थाने चकारः । श्रथ कोऽथः एतिन पञ्चा- ध्यायोसंरहे मयादया पठिता दधेते भवन्ति? तसमास्माहताः BATE एते सन्त उपसर्गव्यत्ययोपसमाध्यादारवष॑व्यापनिभिर्निंघ- ष्टव द्व्युव्यनत । प्रसिद्ध पाटा इन्तेः प्रयोगः; एवं हि वकारो निवम्ति-श्राह्मणे इड मारतम्‌,, ‘awe दृद मारतम्‌- ति | शअर्थप्राधान्यादर्थमिरव॑चनषश्रेन चन्द विपरिथ्ामोऽयं प्रदर्भितः ॥ “यदा, खमाइता भवन्ति | पुवेवदेवेपसगव्यव्यय उपसगेध्या- इाराऽजापि । urge रतिर । यत्‌ यस्मादिव्य्ः | aearar एते खमाइता भवन्ति इन्दोभ्वः, तस्मात्‌ समाहरएक्रियायोागात्‌ ware: एते अमाइताः खनः पुव्यैवदे वेपसर्गव्यत्यया दिक्रमेण निघण्टव can । एतस्िन्नपि निगमन-समाइनन-क्रिये मिघष्ठुषु वि्च- माने श्रयं विवचिते ता समाहरणक्रियायोागहेतुकोा नामपेयप्रति- शमम उक्तः । एव मेष निघष्टुणन्दो गमेर्देकोपसभात्‌ इन्तिदरतिन्यां at न्युषगाग्धां from: ॥ | आद;-किमय एुनरतिमहान्‌ चन्न एकस्िन्नमिधाने श्रनेकधात- प्निवैदनशतदति ? उच्यते ;-- इड तावत्‌ सर्वश्याख्यातजानि नामा- नौति सिद्धान्तः ; waren ऽभिघेयस्या या क्रिया aaa, हद्भिधानसमर्थे परेाकरन्नो वा तदभिधायि-निरूहि-शन्दे धातु LHe tate wwe] AURA RATA | १७ Ta, स च पनः खवणैक्रियासामान्येन; aad सति efene यावन्तो धातवः efay रूद्विगतं वषथन्ति, तावन्तः ap स efeuxt निवाखः । किं कारणं ; विभेषलक्तणएव्यवम्थाभावात्‌ | न हि तज विशेषलसणव्यवम्धा का चिदस्ति योाऽय मेकोाऽवतिष्टेत, aa व्यावर्तेरन्‌ । afe चाक्षं वातिंककारेण । “यावता aa want fay efend भवेत्‌ । श्रथैश्चाप्यभिपयखस्तावद्धिर्गएवि- गरहः" इति । रश्टिश्रब्दगतानां च wget रूद्िश्ब्दवच्येऽर्थे क्रियायोगे सति एतदभावे तु क्रियाया efewa वनेमान मपि wafay मकिञ्चित्करम्‌ । घ एव कियाभावः तदाश्रयनिकेवमव्या- वन्तैको भवति । ता एताः fae: क्रिया भिगमन-समादनन- समाररणास्याः निघण्टुषु विद्यते, तदभिधायिन्यपि च र्द्व अभ््‌ निरच्यमाने गमिरेन्तिरेरति्ाद्यूविकया* सन्निपत्य वदन्ति ;- 'ममानुरूपं wad निद्रहिः, “Aad निशरहोति। गमिस्तभ् गकार aaa व्यापन्नं मन्यते घकारं तथा ₹रम्ति-हरतो हकारं व्यापन्नं धकारं मन्येते । तस्मादय मनेकेधालर्धेनिंघष्डुगरन्दो fram एव- ध्रातो याभिधाननिव्वंचमप्रदशेनाय ॥ “तद्यान्येतानि चत्वारि पदजातानि नामाख्याते चोपषगनिपा- ताञ्च तानोमानि भवन्ति” । tarda समाच्नायोा fra दूति, wa च॒ निघष्डगन्दस्य युत्यन्तिरुकरा, न ठ निघष्टशष्दस्यायैतल मवधारितं, तदवधायत दति wen 9 ‘qvyy गमिष्यामि, “quae गभिष्यामि'-दत्येवं भिधा विवदना एति । १४ fauna | [पूवेवद्कम्‌, wang: | किं पनस्तदिति ? यान्येतानि चारि पदजातानि, या एताखतस्तः WHA | कछ? लेके वेदे ष। कतमानि तानि? मामाख्याते चापसगनिपाताश्च । किन्तेषा मिति ? इमानि qarafa पदजातानि खन््ेतसिन्‌ भास्ते । किमिति निघण्डुसञ्क्नानि भवन्ति > नित्य मेवानृ विपौयमानानि भवन्तोत्याद । न कदाचिदपि न भवन्ति, नित्यं भवन्येवेत्यभिप्रायः ॥ चलवारोति चतुयहण मवधार- णार्थम्‌; Ae पदजातं, यथार्थः पद मैन्राणा मिति; arfa z, यथा सुवन्तं तिङ्तं च; नापि चोणि, निपातापसगावेकतः छता; नापि पञ्च, WE, यथा गति-कर्म-प्रवचनौय-मेदेनेति ॥ पद- लातानोति पदगणा cae: जात wet fe गणे ufag: | तद्यथा । गोजातं मश्वजात मिति । तददिद्ापि। तच; नामपदगणः, स्मौपुन्रपसकलिङ्गप्रविभागेन; तथाऽऽस्थातपदगणः, कटेवचन-भाव- वचन-कर्म वचम-प्रविभागेन; तथोपसमगेगणः, श्राडगदिः; तथा निपातगणः, इवादिः । एव मभिगरत्योक्रं चलारि पदजातानौति | ae नामाख्यातयोः wa मभिधानं प्राधान्यात्‌, श्रपराधान्यादुपषग- निपातानां waa) उभे श्रपि मामाख्याते निपातापसगनिरपेचे श्रपि षतो ख मथै ब्रूतः; न दपषगेनिपातानां नामास्यातनिरपेचाण adisfa । वच्यति fe;—“‘a निबद्धा उपगा श्रयान्निराडरिति graztaa:’-2f@ | are, न सेते धर्थनाथवती । द्योत्ये, नेापषगेनि- पाता इति वाऽपराघान्यम्‌ । नामाख्यातयोस्तु कश्नौपसंयोागद्योतका भवन्तौति । तस््ादुपपन्न॑ भवति प्राधान्यान्नामाख्यातयोः पव मभिधामम्‌, ऋऋप्रधान्याख पञ्चा दुपखगेनिपाताना मिति | नामास्ति Cae Cute Lue] नेघग्टकं काण्डम्‌ । १५ इ्तोतरेतराकाङ्किव सुभयोन्नामाख्यातयाः समासेनाभिधानम्‌ | कथ मितरेतराकाकतिव मिति ? यज्ञदत्त दति हि नामशब्दः तावदेव साकाङ्को भवति, यावत्‌ पचति पठति इत्याथाख्यातशब्दैनं निरा- काङ्गक्रियत इति; तथा पसतोत्याख्यातश्ब्दस्तावदव साकाङ्ख भवति, यावन्न यन्ञदत्तशष्दः । पचति ayzy शओ्रोदन fafa, इतरे- तराकाङ्धितल् सुभयोनोमास्यातयोः, समानका्यत्वं चेतयोालंख्यते | वाच्छेनार्थेनाथेवत मित्यतः समस्येते नामाख्याते इति । are: पूवेमिपाताऽन्याचतरलात्‌* । नामपदवाच्यथीञ्यक्रिये पशच्छला- चाख्यातस्य पञ्चान्निपातः उपसर्गनिपाता इति । उभयेषा सुपसग- मिपातानां नामाख्यातयेोरथं विशेषद्योतकल्वात्‌ Taras मित्यतः TANG | श्राख्यातसष्येोगिला दुपसगेाण मास्थातानम्तरं पाटः, परिण्षाणां निपातानां पञ्चाद्‌ श्रपरिमिताश्च निपाता एति॥ ` "'तकरेतन्नामास्या तयेालंच्तणं प्रदिशन्ति? । तच afer, लोकवेद- प्रसिद्धे पदषतष्टये निघण्डुश्दसमानसञ्ज्नो पलिते, ये तावन्नामास्याते तयोस्तावदेतष्च्तण प्रदिशन्ति। कतमद्‌? यदेतदच्यमाणमित्यभिप्रायः | प्रदिशन्ति प्र विभज्येदः नार्जां wau faz माख्यातस्येत्येवं दिशन्ति उपदिग्रन्याचाया इति वाक्यशेषः । आरा, लकणापदे श्रः कस्मात्‌ ? अ्नुकरमणेनेव fagata । श्रनुक्रमणेमेव हि वच्यति “मानि एथिवोनामधेयान्येकवि शतिः (२,९,९ °)", “हिरण्यमामान्ु्तराणि पश्चदश्र(२,३,९.)'* कान्तिकमाण SAT HAs sare (३,२,९ °)», गतिकम्भण उत्तरे धातवे atfad शतम्‌ (३,२,९ ०)'-इति । तत * “अश्पाच लर” TF प्रथोष्यम्‌। सि° को दइ Ue | १९ fauna [पूवंषट्‌कम्‌, एव fanaa इमानि नामानोमान्याख्यातानौति। waza Haat लत्तफणापटे श्नः ? नानथकः। कस्मात्‌ ? श्रयापि fe लकणं gararar- न्यममाल्लातानि च व्याण awa | यत्पुमरेतदुक्र मनृकमणादेव विन्ना- स्याम ति । अच ब्रुमः;-निदगोऽसौ न हि लकणम्‌, निरदेश्च परि- च्छिन्नविषयः। स afe किमथ दति? शास्ते इपसखभावेपप्रद्ना्थैः। तस्मादखमाल्ातार्थाऽय मादिता लक्षणापदे्ो am TANITA I रहः तात्पर्य णेवेद मन्तरेण समालातवदससाल्ातानि कस्मा- सापदिश्यन्ते, श्रपि च तथा इषपदिष्टानि भवन्तोति ? उष्यते;- तथाश्ुपरेश्गौरवं भवति, ayenfwerd च । श्रपिचोक्रम्‌ | “षयो Quewa नानां यान्ति var) wate तु सिद्धाना मन्तं यान्ति विपञितः?--एति। तस्मा दुपदे बरगीरवभयाद्‌ गहणश्करि- हामदेाषाश्च समामलक्णापदेश्ः क्रियते दति । आरा; - किं yrameufafa ? उच्यते ;-- “भावप्रधान माख्यातं, सत्वप्रधानानि नामानि" | मामपदवाच्याथाश्रयक्रिं याशो भावः | पाक-राग-त्यागाख्यः | स यच प्रधानं, शण्ण्डता क्रिया, तदिदं भावप्रधानम्‌ । किं पुनस्लदिति। आख्यातम्‌ । शआ्राख्यायतेऽनेन शणभाबेन वन्तेमाना भरनेककारक-प्रविभक्रा स्णुरमाणेव प्रधानद्रवय- भावाभिवयक्तयन्युखोगष्डता क्रिया । तस्याञ्च प्राधान्येन प्रवर्तमाने भावः खात्सलाभप्रधान इत्याख्यातः । आद; - कथं पुनरणण्डताक्रियेति? उच्यते;-तदचैलात। तदथा fe ani ar rar भावसिद्यय माव्लाम apse कारकेषु तण्डुलादै grata भाव मभिनिब्ाद्यावसितप्रयेजमेकटेश्च एव तिरोभवति | {Be ture wae] नेघगटकं काग्डम्‌ | xe यम्य च a ्रात्मलाभ wagusd भवति । भावसिद्यर्थ्च क्रियाया श्रात्मलाभ ware गुण्ण्डतेति गम्यते । भावसिद्धौव सानुमोयते क्रिया परोल्लापि सतौ ॥ आदः कथं पुनः पराचा क्रियेति ? उच्यते;-ग हि सेद्धि- याणा मन्यतमेन ASIA सतौ कदाचिदपि alana किं तर्हि? तदवसाने दोऽभिनिष्यद्यते भावः, तेन fats मून alata क्रिया यथा arise मभिनिष्यादित इति नाभिनिर्टत्ता चेदभवि- aq! यथेव सा क्रियानिरततेनाभव wi भावः, एवं aga भपि नाभविष्यत्‌; af चायम्‌। तस्मादभिनिटेत्ता क्रियेव्येव मम मोयते। तदेत wend क्रियावाचक मपि सद्भावायतात्‌ क्रियाया भावं प्रधान मुच्यत इति एव मेके मन्यन्ते। एके पनभोवप्रधान मास्थात मिति प्रकृत्यथेप्रधान fafa मन्यन्ते । प्रत्यथेविशेषणं हि प्रत्यया- wiz इति। भावः, कर्म॑, क्रिया, weak, इत्यनर्थान्तरम्‌ । ख यच प्रधानं गृणण्डतानि साधनानि तदिदं भावप्रधानम्‌ | कि पुनस्तत्‌} श्राख्यातम्‌ । Weed स्तौपुन्नपंसकामि क्रिया- गुणभावेन वत्तेमानान्यमेन क्रिया च तेषा galt प्राधान्येन वन्मा मेत्याख्यातम्‌ ॥ आ; कथं पुमरच क्रियायाः प्राधान्य मिति ? उच्यतेः- ay Wa शब्दवाच्या । श्रयग्टहोतानि तत्धाधनानोति | wa: प्राधान्य मच क्रियायाः । इतस प्राधान्यम्‌ । कुतः ? विष्षपरत्ययाधानात्‌ | पचतौति प्रथमपरुषेकवचनान्ते MMAR वन्तेमानकालकदेवि- षयो afafacfaafaafane मेव पक्ता दिसाधन मात्मन श्राय 3 १२८ निक्तम्‌ | [ पुवषट्‌ कम्‌» भावेनेपलक्थन्नमेकक्रिया शक्रिमत्यपि amet साधने पचिक्रियाया मेव fatenaa मादधाति; mag क्रियासु; नापि बिष्ट पक्रारोा साधने | यश्च यस्िनयं विशेषेण वर्तते शब्दः, स एव तस्य प्रधानम्‌ । विशेषेण च क्रियाया मास्यातश्रन्दे वत्तते, गुणभावेन कारके । तस्ादिशेषप्रत्ययाघानाद्धावप्रधान area fanaa | श्रपि स क्रियाव्यापारविज्ञानपरतया एष्ट- ‘fa करोति देवदत्तः? क्रियाख्यानपरतयेव प्रत्याचष्टे ‘cai’ । न ater मिति ya gent ततः पचतौति ब्रतोति ॥ श्रय कथ मुच्यते भावप्रधान arena निति ? उरणः- अमत्त fe क्रिया निरूपाख्था, at fe कारके रभिव्यज्यमाना कारक- WU च सन्तो शक्यते निद्िष्टम्‌ । इतरथा fe weit खतो सा न waa, श्रयणे च सति कथ मिव निर्दिश्येत aad षति कारक- समहेनाभिव्यन्यमाना क्रिया यकन्‌ खाधने fafa arate कायं मारभते पाकास्यं तदभिधानश््टोपपदेव सात्ताद्‌ यदणासमवाक्नि- fama म यनाश्चिता कदाचिदपि गदौतपृवाहृतिरिति क्ताद्‌ दणासम्भवः। तस्मारादनकम्येकायौ देवदन्तकटरं कौदनणश््दोपपरेव निर्दिश्यते, त्रा दनं पदति देवदत्त इति । तजराविवक्तितखाथं श्रादन wee: | श्रपि च क्रियादयापारपिष्च्छिषयेव ye:— किं करेतोति, करियाव्यापारमाच मेव प्रत्याचष्टे- पचतोति । ततः किमिति aa- मुय ब्ष्दान्तरशापाकरोाति देवदन्त शओ्रोदन fafa । awres- ष्दान्तरवाच्यत्वात्‌ साधनस्य पचतोत्यज क्रियैव प्रधान भिद्युपपन्नम्‌ | धत्युनरेतदुक्ष भेदन मिति ya सुवति, तज ब्रुमः;ः- ख हिपयं- १ खर्र ate tye] नेघयटकां काण्डम्‌ | १९ नयुयुकां साधनग्तां भाविनौ माग्रङ्मामः पयनुयोग मात्मना qqay शृत्वा तदपाकरणाथं भेदन भिति पूवं ग्रवत्येवं awit दरव्यविशेषपरिन्नाना्यौ दितोयः पयैनयेगोऽनुक्रा Zee: । तस्मात्‌ पचतोति शब्दवाच्यलादन्र क्रियायाः शब्दान्तरवाश्यत्वात्‌ द्रव्यस्य श्रियेव प्रधान fafa इतश्च न द्रष्यप्रधाम माख्यातम्‌ । एकसिर वाक्ये दयो राख्यातयेा रषमवायात्‌। पचति-पठतोत्युभयोः प्राधान्या दितरोतरेण खमवायोा mf म दोतरः we CATs गुणौ भवति । FUN च॒ समवायात्‌, समवेति दरग्यण्देनाख्यातशब्दः । पचति देवदत्त द्युते पचिक्रिया-गुणडडता लच्छते देवदत्तः । तस्मादुप पन्नं भावप्रधान arend भिति। श्रपिचेोक्रम्‌ । “क्रियावाचके माख्यातं लिङ्गता न विशिष्यते । चोनचर पुरुषान्‌ विद्यात्‌ कालतस्तु विशिव्यते-दटति । तन्युनरेतचतुःपरभेद माख्यातं भवति । कर्तरि, भावे, कर्मणि, कश्मकर्तरि चेति । पचतौति क्नंरि । भयते, पच्यते इति भावक्भणाः | पच्यते खयमेवेति aaa | चतु- व्वप्यवयवाथानि द्रव्याण्छप्रधानानोति क्रिया एव प्रधानम्‌। ता मभि दधत्‌ तयेव लच्छमाण श्राख्यातसजक्ना WANNA | श्राख्यातजला- arat प्रतिन्नाक्रमं भिल्ला पुव माव्यातलवण सुकरम्‌, पञ्चान्नामल्चएं सुते । किं पुनस्तत्‌ ? सत्वप्रधानानि नामानि । fayegrar रज सद्भाव इति aaa तथा लक्तणापपत्तेः । तद्येषु प्रधामं sara क्रिया नामान्येव तानि । नमन्याख्यातश्नब्दे गुणभावेन, नमन्ति वा ख ad माव्यातश्रब्दवाच्ये गुणभावेनेति नामानि। यथैव wrens विद्यमान मपि द्रव्य मविवक्तित मेव भिहापि विद्यमानापि क्रियां Re निरक्तम्‌। [पूवेषट्‌कम्‌ , शअरविवक्तिता । द्रव्यपरलाल्सत्वशब्दस्य तदिक्रियाजनित gare कियागेषश्चत मभिधाय धात्वथाऽसा व्यावर्तते ॥ Te कथं gee क्रिया विद्यत दति, विद्यमानापिवा faafaafar उच्यते । waft, प्रत्ययो, विभक्रिरिति चधा विभज्य ` मान मेतावरेवैतल्नाम । तच प्ररतिघातुरित्येकाऽथै; । way पुनः क्रियावचनः स च atfa विद्यत इति तदभिघेयश्तया क्रियया भवितव्यम्‌ । aun यचायस्तच तदभिधायकः शब्दः, यच शब्द्‌ - शच तदाच्योऽथं इति । सम्बद्धौ हि शब्दाथा वाच्यवाचकनेन नित्य मिति । wd तावक्किया विद्यते यत्पुनरेतदुक्ष-- विद्यमानापि क्रिया कथ मविवचितेति? भ्र घ्रुमः;ः-- नान्नि या धातुः षृत्रयोजयति- aa आतिपदिकेनाभिग्ठतक्रियाभिधानश्चक्ग ¦ 'प्रातिपदिकान्त्लमँ ag fata ख मथ मुद्धावयितु मथ्ररुवन्‌ प्रातिपदिकार्थं मेवानुवन्त॑मानोा दष्यप्रधान एव्र भवतोत्येवं न विवक्तिता क्रिया सातु विद्यमा- गापि व्िग्छद्ममाणे नान्न प्रातिपदिकनिबन्धनादु च्यमाना दरव्यगत aa प्रकाग्रयति ; न प्राज्विगरहादिति द्रष्छपरता same गम्यते | तथ्ाचोक्रम्‌ । “अब्देन खारितेनेड येन za प्रतोयते । azacfaa an -नासेत्या्मनो विप्र" दति । पुनयोक्रम्‌ । “अष्टौ ? यच अयुच्यन्ते सानार्थेषु विभक्रयः। तन्नाम कवयः asad वचन- लिङ्गे; ॥ fide: कमं करणं प्रदान मपकवंणम्‌ । खाग्य्यऽयधि- HCG विभक्तयर्थः प्रको त्तिताः"- दति । waded निषाता- neta मपि वा कच्रिन्नामल मपेच्य बडवचनेनेक्रं नामानोति | अपरे -पुनभावकालकारकषश्याच्चलार Vasa श्राख्यातस् । तेषां १९ अनर पा० १९ we] Aa काण्डम्‌ | २९ भावगप्रधानता भवति । श्रता भावप्रधान माख्यात fan | भानेऽपि सत्ता द्रव्यं सद्या fay मिव्येतेऽयीः। aut दरव्यं प्रधान मित्यतः सत्लप्रधानानि नामानौन्युक्रम्‌ ॥ एव मेके मन्यन्तेः-- तद्यत्रोभे भावप्रधाने भवतः'” । -एवं तावद्‌ नयोनामाख्यातयोः Walaa खपदा्थाक्रा वेकस्य भाव- प्राधान्य AH सत्वप्राधान्यम्‌। अथ पुनर्यत्रेते उभ भवतः । क-ख पुम रेते उभे भवतः? वाक्ये । तत्न कलय प्रधान मर्थः, कस्य गुणत दति? श्रटण;- भावप्रधाने भवतः, ae विकौषिंतलात्‌। ara WTA प्रधानं, ATU BTA माम । are भावनिष्यन्ता वङ्गग्डनलात्‌। एवं तावदाख्यातं वाक्ये प्रधानम्‌ ॥ ` श्रय पुनः कय मभिनिवेत्येमानेा भाव श्राख्यातेनेश्यते? किंवा तदाख्यात मिति? यते लोकप्रसिद्धबेदाहरति। तत्‌ परलिद्धवाच्छन्दायस्वन्धस्य । “adrathad भाव मास्यातेनाचष्ट अजतिपचतोत्युपक्रमप्रत्यपवगंययैन्तम्‌”' ्रपूवे मनपरं खन्त सेकल्वात्‌ पृवापरौग्छतं पूवैपर मिव पोबैपर्येणावखित मेक मनका करियासु श्रात्रित मुपानदधिनदनपुव्वोन्तरपदविदरणपथिमोजनश्रयनासनेद- कपानाद्याखाञितं तदभिनिंत्तिवभेनाभिनिवत्तंमानं करम चित्‌ weed fa करोति? wa are व्रजतोति। श्रविभक्रकरैं fata मिति उदादरण्डयं भावदयेपप्रद ्रेनाथम्‌। उपक्रमप्र्टतौति। उपक्रम श्रारश्भस्तस््मादारम्यापवगेपयैन्तं यात्रदगधा -कियेत्यथैः ॥ श्राह; -अन््यासन्निधे भावनिडत्तिदरभनादक्यथैव निर्व्वतद्ति-? अरण; पुष्वासा FATA WANA न ख्यात्‌, पष्वापरेरं हि तस्या अन्त्ालम्‌। RR निरक्तम्‌। [yaaa , अपि च) प्राक्निफलो fe ब्रजति नै चैकया क्रिययाऽभिमतदेश्रा- न्तरे nfs तस्मादुपक्रमाद्याभिः क्रियाभि रोषदभिनिष्पाद्य- माना भावेाऽन्याया ममि सन्तिष्ठते । ततः सन्निकषं wad न त्वसावग्ययैव fren इत्यन्ते zeta) fa च, प्रसिद्ध भेतदुप- क्रमादारभ्य ae afd, यच्च pad, ब्रजिव्यमाणं, ae मेकौश्त्य वक्षारो भवन्ति व्रजति देवदत्त इतिं । न प्रदिद्धिरुपरेद्धुं न्याया । aurafeart हि शन्दाना मन्वाख्यानमाज् मेव श्ास्तेण क्रिथते; नेत्पाद्यन्ते weer, TING विधोयन्ते। तस्मात्‌ प्रसिद्धग्रास्तसमया- ऽपि लकिकप्रसिद्धैव पृष्वापरौग्छतं भाव माख्यातेनाचष्टे, त्रजति- TATA TTA | तसमादुपपन्न मनेकक्रियाभिनिविरये- मने भाव श्राख्यातेनेच्यन्त इति । are च । “क्रियासु बङ्कीव्वभि संश्रिता यः पुत्वापरौश्त waa एव । क्रियाभिनिर्डत्तिवेन fag आस्थातच्रष्देन त मथ माङः- रति ॥ “an सत्तं सत्ननामभिः” । कदाचिन्तु तमेव भावं तथै- लोपक्रमप्रत्यभिनिर्वन्तमाम मपवगेप्यन्ते a aed स्वरूपिणं लिङ्गसद्यायक्रैः सत्वनामभि Tee ॥ कथम्‌ ? “रज्या पक्िरिति”। aaa fara कदभिरहिता भावो द्रव्यवद्धवति Wed van लक्तणस्य प्रयाग HUY कचिदपवादः । आदह च । “क्रियाभिनिषेत्तिवग्रोपजातः रदन्त- watfafeat यदा स्यात्‌ । सद्याविभक्निव्ययलिङ्गयुक्रो भावस्तदा xa भिवेापलच्छे'-टति ॥ आद; कस्मात्पुनरेकएव भावस्तिडन्तेन छदन्तेन चान्यथोच्यत eT Tn ग्नाः ~ 2 ऋ-न १ Ge Cute रखर] नेघगट क काण्डम्‌ | RR इति ? उच्यते ;--शब्दखाभाव्यादूते नान्यदच varia भसि | ्रपिचोक्र aaifa रवस्थिताना मेव शब्दाना मभिघधानाभिषेय- सम्बन्धे नाभिसम्बन्धाना मेव निन्य मन्वाख्यानमाच्र मेव क्रियते | नात्पाद्यन्तेऽथेषु वा विधोयन्ते wer इति। ब्रज्यापक्तिरिग्युदाद- WEI BRITA ॥ “श्रदश्ति स्वाना gaan” इति* । भावेाऽसिकतः। a 4 पुनः सतवता नेतरः, यतस्तत्म्नन्धेनेव नाके यदव रिष्यते तदुच्यते | किं पुनस्तत्‌ सामान्यविशेषवाचिल्म्‌ ? तचाददति सत््वाना quem: | सामान्यत हति वाक्येषः। aaa मपि स्वाना मध्ययने प्रप्र लिङ्गाविश्ष्टला दिद Han मुदाइत मुपप्रदश्नार्थम्‌ ॥९॥ श्राद;ः- विगेषोपदेग्रः कथ fafa? उच्यते खण्डजम्‌;1- गौरश्वः पुरुषा दस्तीति भवतीति भावस्यास्ते Ra ब्रनति तिष्ठतीतीन्द्रियनिन्ं वचन मोदुम्बरायणः स्त्र चतुष्रं नोपपद्यते युगपदुत्यन्नानां वा शब्दाना मितरे- तरापदेशः शस््ररता येगखः व्यात्तिमल्वात्त्‌ शब्दस्या- WAM शब्देन सञ्न्नाकरणं व्यवहारा लाके * खनेमेतिश्ब्देन प्रथमं ag समाप्त भिति खचि तम्‌। पर घ-रू-ख-पुककेषु माज खष्डसमाशतरिदं ते | । । ¶ द्वितयं कष्ठ, “र खः रूत्यादिक सिति यायत्‌। ‡ ष-रू-च-परूकेध्यनेव प्रथमरसमाप्तिः । तथा च तेषु Areca ॥ Uk तच'"- र्ति पाठः। 6 ““श्ाखषटतेपमेगख'- इति घ-ङू-पुखवयेः पाठः, पर द्तिकाराखन्मतः। Re निरक्तम्‌ | [पूवेषट्कम्‌ , तेषां मनुष्यवदे वताभिधानं पुरुषविद्यानित्यत्वात्‌ कमे- सम्यत्तिमेन््लो वेदे* ॥ २॥ “गोरशपुरुषा दसतीति” । सत्वानां विश्षापदे् इति वाक्यशेषः ॥ सापाधिकनिरूपाधिकापप्रदशेना्थं मनेकेद्‌ादरणम्‌ | ware विशेषतया चोभयथा शब्दः प्रवर्तत Tea मुपदशितम्‌ ॥ “भवतोति भावस्य” । सामान्येनेपरेशः । aa fe स्वेषां सत्तावाचिना मध्ययने प्राप्रे भवतिरेतेक उदादरणार्थः परिग्रीतः | विद्यमान मेवानृभवन्तः मतं भवतिशल्दवाच्या श्रन्याभिर्वि्ेषक्रिया- भिरभिषमन्ध्यन्ते। तस्माद्धवतोति सत्रक्रियाप्रषववोजश्रत मस्ति माज मेव निरुपपदेन भवतिशब्देनाच्यत दृल्युपपन्नं भवति । सामान्यवाचित्वं विशेषनिर्देशः ॥ कथ fafa? उच्यते;-श्रास्ते शेते ब्रजति तिष्टतीति" । सकमंकाकमेकापदशरेनार्थं मुभयेषा समुदाहरणम्‌ ॥ “इद्छियनित्यं पचन मोदुम्बरायण स्त चतुष्ट नोपपद्यते” । आष ;- टह तावदुक्र पदचदुष्टयम्‌ | भाववचनता, द्रव्यवचनता; गुणभावः, प्रधानभावः, पृवापरौभावः; सामान्यवाचित, विशेषवा- ` fea मिति। नोपपद्यते । कमात्‌ ? वचनानित्यनात्‌ । कः पुनरेव माहाऽनित्य वचन मिति? उच्यते;- शद्धियनिन्यं वचन मिति। रद्र WaT, स येन fad few waa ae वात्मा , * क-क्-त-पुशद्धे्येऽन्वज भाज खष्डसमाक्निः। Ce पार ABs] ABUL WW | २५ HM, यस्येदं करणम्‌, Aen करण मस्तौति, तदिद्धियम्‌ । afafaa मिद्धियनित्यम्‌ । किं पुनस्तत्‌? वचनम्‌ । उच्यते श्रनेभेति वचनं वाक्य fad: । कतमत्‌ ? यदेतश्नामाख्यातेापष- निपातात्मकम्‌ । श्रौ दुम्बरायणः wraait मन्यत इति वाक्यशेषः | म्बरख्यापत्य भेदुम्बरिः; तस्यापत्य मैदुम्बरायणः ॥ आहः ततः किमिति? उच्यते;- तज तस्िन्वाक्छे एव भिद्धियनित्ये सति agauzeag मुक भेतन्नोपपद्यते , कस्मात्‌ ? श्टणः-- यावदेव वक्व गिद्धिये वचनम्‌, तावदेव तदस्तौति शक्यते वक्ष; wed च नास्ति । श्रपि च | वाक्य मपि वाक्यं समसत Gar तदिद्धियेणणवतिष्ठते। यदवयवश्डतानि परान्यवस्यितानि परिषद्या- तम्‌ । न च विमष्टाविनष्टयोः पदयोः ae परिख्ख्यान मसि | तस्मा इचनानित्यवात्‌ पदचतुद्ानृपपन्निरित्यु पपन्नम्‌ ॥ कि चान्यत्‌ ;-“श्रयुगयदुत्पन्नानां वा शष्टाना मितरेतरोप- 2a") वा we षमुचया्थीा “ay विकनल्ोपमानदन्दसमुषया- ufafa” fe निपातविदः पठन्ति | avafa चाय मपि* | “वेति तरिचारणायं इत्युपक्रम्य “safe agen भवित- इति (१,२,३)। एवं चैतेषा मयगपदत्यन्नानां शब्दानां वाक्यावयवं- तानां योऽय मितरेतरापदेश्नः। दतरेतरगुणप्रधानभावे ara stand प्रति quart: | marae च नाम प्रति प्रधानभावेने। पदेः | श्रयं च नापपद्यते casa । किं कारणं ? न हि विनष्टं नाम गृणभाव्र मियादाष्याते; मापि नष्ट माख्यातं 0 * मिरक्रकार-याख्काऽपौत्यथः। २९ निक्तम्‌ | [पुवंघट्कम्‌, प्रधानभाव मियान्नान्नि । म fe विनष्टाविनष्टयोरितरेतरगणप्रधान- भावेाऽस्ति किं वान्यतः ॥ “न्ास्रृतायोगख'* | यश्चायं BARAT योगः Wage wee WAAL योगः । ATU | SIA धातुना, धातोः प्रत्ययेन, प्रत्ययस्य ल्ञोपागमवणविकारेः । श्रयं वचनानित्यतवानपपद्यते । किं कारणं ? श्रयगपदुत्पतती हि wat धातुरुचारिता विनष्टः स वाय मुपसगंण योच्यते, प्रत्ययेन वा । न fe विनष्टाबिनष्टयोर्यागोऽस्ि | ताद्य एष नामाख्यातयो रितरेतरगृणएप्रधानभाव उपसगेनिपाता- at नामाख्याताभ्यां योगे, aq पदषतुष्टय सक्ष, सव मेतदसम्यगिति। यगपदुत्पन्ञाना मय॒गपदुत्यन्नाना मित्येव मारभ्यमाणयोवाष्ययोरन्यो व्याख्यामा्भ भवति । नेपपद्यते | युगपदुत्पन्नाना मयुगपदुत्पन्ना- गा मिन्युभावपि arent saa: । समानरुदिततात्‌। इद्धियनि- त्यलात्पदषतुद्ानुपपन्तिरिव्युचायमता श्ङ्ादारेरेतदवतायते ;— युगपदुत्पन्ञाना fafa श्रय मतम्‌,--“श्रविचालिन yaa कूटस्था अविमाभिनः शब्दास्ते तु HUM’ । तस्मा्माभिरूपादिगो्व॑व्बभिपे- येग्बभिधादषु कारणभाव मापद्यमानेव्वाञ्रयाभावादेवावसातु मग्रकर वते श्रभिधेयाभिधाद्रसदहिता एव कारणात्मभाव मधिक मनुग्धया- भिखंस्तवकाले कल्पादावन्यकल्यविशिष्टकमेनिजितकायकारणएसरवश्चत- साधारणात्म्ठते ददरण्छगभं विवन्तमाने तदुद्धि ard प्राणते ; लेव ष॒ य॒गपदेवाभि्यज्यन्ते विरेषात्मलाभाय wer इति । अच भ्रमः ;--एव मष्येतेषां युगपदुत्पन्नानां युगपदुत्पन्तावपि सत्यां यद्यपि पदषतुषटयं प्राप्रेत्येव खहावस्ितानां, तथापौतरेतरोपरे भ Uwe UAT? रख] Fe AVA | Re इतरेतर गृणप्रधानभावश्च न प्राप्नोति a हि युगपदुत्पन्नयोगेा- विषाण्यारितरेतरगणप्रधानभावेऽस्ति । किं चान्यत्‌ ;- कूटस्थेषु चाविचालिषु नित्येषु शब्देषु यएष शस्त्रहता योगः, सष एष नाप- पद्यते । किं कारणम्‌? want fe gad, fray gm हि धातव GoW; Wag; प्रत्ययाश्च लोपागमवशेविकारेरिति। तस्मात्नित्यपक्ेऽपि वचनस्य तदेतदुपवण्तिम्‌ । गृणप्रधामभावादि- पदचतुष्टय मधिङत्य सवं सेतदसम्य गिति ॥ ““व्या्निमत्वान्तु शब्दस्य” | उच्यते ;- सवे मेतदुपपद्यते, कस्मात्‌ ? व्यात्तिमच्वाच्छब्दस्य | व्यापनं aft, सा यस्िन्नस्ति, साऽयं anf मान्‌ WT, ARMA Bisa! ae व्याश्निमत्वाच्छण्दस्य सवे मेतदु पपद्यत इति वाक्यशेषः । श्राह; aed प॒नव्या्षिमान्‌ शब्द षति? प्रणः- we दमिधानाभिधेयद्ूपा बुद्धिहंदयान्तगंताका- ्प्रतिठितयोरभिधानदूपाभिधेयदूपये ्द्योमेध्येऽभिधानश्ूपथा शा- स्ताभिमतप्रयोजमविजिन्ञापयिषया sat पुरुषेण तदभिव्यक्रिषम- यंन खगुणण्तेन प्यजननेदौयैमाणः we उरः-कण्ठादिवस्थानेषु निष्यद्यमानस्तया पुरुषाथामिधानसमयेवणादिभाव मापद्यमामः पुरुष- प्रयन्नेम afefafafantstarfata व्यक्तिभाव मापन्नः ओ्रोचदारेणा- मुप्रविश्व प्रत्याययास्य बुद्धिं सगयेरपां सवाभिधानश्र्पा व्याप्नोतीत्येवं व्यात्निमान्‌ शब्दः । श्राह; ततः किं यदि व्यात्तिमाच्डब्द्‌ः? उच्थते;-यदि नित्य यद्‌ए नित्यः पदचतुषटादि सवे मुपपश्चतएव | किं कारणम्‌? न सव्याय पुरुषस्य बुद्यवख aU मादधोत, म शामवखितेा aya! ततश्च किम्‌ ? स we: ख मये मभिद्‌- RC मिरक्तम्‌। [रवंषटकम्‌, धत्‌ सखक्रियाप्रवेग्रापञजनितेनाभिधानेनाख्यात भिव्येव afar ख मात्मान मभिसम्बध्य तिरेभवितु मुपक्रमते, विनाशस्चोपेति। तस्य सदे ओापजनितेराष्यातादिभिः खपरदेश्वविशेषानुरखतिपुवेकं परिसंख्यान सुपपद्यत एव | तसमात्छम्य गवेक्रम्‌ । यन्पुनरेतदुक् न fe विनष्टादिन- eat: परिसद्यान wel far श्रच ब्रूमः; पुरुषप्रयन्नोपजनितादक्रोहा- तात्परस्या प्रत्यय माधाय WRAY एव waa, न त शव्दाृतयः | तास्तु तयाभिधानश्रतया बृद्धि द्वारेणवसखिताः खान्यीन्‌ प्रकाभ्रयन्धः खिता एव भवन्ति । तासु साक्तात्यदपरिसद्चानं वन्तमान मितरासु विनाभरिनोषु afkq शलक्षणयोपचयते। aa व्यात्निमच्वाच्छन्दश्ध पदचतुषटुदि सवै मुपप्चत एव । व्याभिमत्नादित्यनेनेबेतरेतरोपदेश्ः mem: | शास्ते योगख्च | नामास्यातपददूपबुद्धिे षत्वक्रिया- विषये णप्रधानभाषेनातिष्ेत्‌ | तयोगु णप्रधानभावे सति aaa छच्तणयोपचयते | तथा च धातरूपा बुद्धिसदथंया संयुज्यते । बद्ध रेव fe धालादिरूपेण विपरिणममाना meu संख्कियते । तस्यां संखिियमानायां we संस्कारेापवारः क्रियते । तदभिधायकलाच्- ष्टस्य । तच यद्‌क्रं वचनानित्यल्ादितरेतरेपदे शः, शास्तरङृतस्य योगो नेापपद्यत - दक्धेतदयुक्र fafa) नित्यलपक्तेऽपि युगपदुत्पल्लानां गुणप्रधानभागेा गोविषाण्वन्नाोति यदुम्‌, श्रनैकान्तिकाऽसौ दृष्टान्तः | दृष्टो दि युगपदुत्पन्नयोः एककाले राजपु बामात्यपुजयो- गुणप्रधानभावः | तच aM युगपदुत्पक्ञाना भितरेतरोपरेशो म प्राजनतौव्येतदयक्, व्यात्तिमच्वाच्छब्दस्य सवे मुपपद्यत हति; तरेव सम्यगिति ॥ eee + चकः ककन नका" भा Leo १्पा० द्वण] नेघण्टकां कायम्‌ | RE श्रपरो व्यास्यामागेः ।-इृद्ियनित्यवात्यदचतष्ामुपपत्ति्तदा- श्रयस्य च waa मापे परिहारपन्ेणेद मवतायते | यगपदुत्य- art वा शब्दाना मितरेतरोपदेश्र इति i 94 समश्चष एव वा- शब्दः । कथम्‌? श्रयुगपदुत्यन्नानां वा युगपदुत्पन्ना्नां वा निन्यानां वा श्रनित्यार्नां Faw । दतरोतरे।पदेच्ः। श्तरस्येत्यास्यातस्य किया- वचने शरब्देऽभिधानलेनेापदेश्रः, इतरस्य च नामशब्दस्य सत््ववच्ने बन्दे ऽभिधानलेनेपदेश्ः। शास्त्रता योगख | लच्णश्चास्तेण चेते क्रियासच्वे MSTA य॒च्येते | ARITA WWII" fafa i श्रार ;- श्रागमनमा Raa | Vaca, कथं विनष्टाविनष्टयोः सह परिसञ्यानम्‌, safeadtar गणप्रधानभाव इति ? उच्यते ;- व्या्िमत््वान्ु शब्दस्य । Bas: समान va पूर्वेण ॥ श्रा ;--यदि व्या्भिसत्वाच्छब्दस्य व्यवहारा wage मुपादौ- थते, एव मपि नेापादयम्‌ । किं कारणम्‌? श्रभिमया श्रपि anfa- मन्तः, पाणिविहाराक्िनिकाचादयः; तैरेव कार्यसिद्धिरस्िति i श्रपि Sd पदचतुटयदोषैने सम्भच्यामहे, न साय मतिमान्‌ वेदसमुद्रः ufeaar भविश्यति ana उच्यते ;-स्यादेतदेव यद्यय मपरे विशेष्ेतुन स्यात्‌ । कतमः? “शरणौ यस्ता शब्देन सञ्ज्ञाकरणं BART लेके” । सत्यम्‌ श्रभिनया श्रपि enfin, न लणो्यांसः ; ते महता यनेन व्याश्नु- वन्ति; न च निःसन्दिग्ध' gaff तत्प्रतौतच्रष्दा्थैषम्बन्धस्मैव नेतरस्य शष्दस््वपरिमित ay alae aaarerftar व्याप्नोति। Re fara | [पृवेषट्‌कम्‌, तस्मादणौयस्वादिति विशेषहेदवपपत्या wea सञ्त्नाकरणं व्यवहा- Ta लोके इल्युपपन्नम्‌ । यत्पुगरेतद्‌क् मध्ययनदोषेनं समच्या- महे, न चाय मतिमदान वेदसमुद्राऽध्येतव्या भविष्तौति। अच ब्रुमः ;-श्रभ्युदयो दाच वेदानुूप एव भवति, श्रभ्युदयाथें न WMATA यन्नः ॥ ^तेषाच्मनुव्यवदेवताभिधानम्‌” । श्राह ;- एवं तावन्मनुव्याणणं मगब्येषु शब्देन चतुद्धा भक्रेनावबेाधकरणम्‌। श्रय मनुध्यर्णां वेदेषु इविः-सम्प्रदानान्नौः-प्राथैनादिव्यवहारः केनेति ? उच्यते ;- तेषा मेव शब्दाना मिय मेव व्यवस्था दं वेष्वपि देवानपि प्रति। कतमा ? मनुव्यवदैवताभिधानमिति। ayaa ge मनुव्यवत्‌, देवताभिधान मभिहितुरमिधानम्‌ । यथेव हि ममुव्याः प्रयोजनेषु मामाख्याता- पसर्गनिपातेयथाथे मभिदधाति । एव मेव देवा श्रपि । रेवेग्बपिं गब्दश्याभिधानेनापि भअक्रिरपरिरोनेत्यभिप्रायः । तेऽपि हि मनव्य- agar अङ्गादियुक्राः पौरषविधिकैरद्ैः कर्मभिश्च daar इति fe वच्यति तस्ादुपपद्यते मनुग्यवदहे वताभिधानमिति ॥ आर ;-यदि नामास्यातेपसगेनिपाताना मपरिष्दोना अरक्गिरदेवा- नप्यभिधातु मय किमयं वेरं मन्तः षमाचरातः ? इव्युच्यते;ः--“पुर्‌- षविद्यानित्वात्‌ कमैसम्पत्तिमेन्लो वेदे” । yee wag विधा- याः विन्नानस्ानित्यलान्युरुषविद्यानित्यलाद्धेतेः कमेषम्पनतिः फलेन सन्यादनं श्रविगुणकमसम्यन्तिः, nee मेव कमं भविष्यतोत्येव मयं वेदे मन्त्रः समाच्नातदति वाक्यण्षः । इतरथा हि पुरुषेषु विन्ना- नस्यानित्यवाद्चथाथे नाभिदधते देवान्नामाख्यातापषरगनिपातैरि- LHe tale Awe] Aaa काणम्‌ | RY जितलान्मन्द्चित्तितल्ादिस्पमरणश्ो लत्वा दा देवाना मपराध्ये यथावत्‌ WAG: मामाख्यातेपसगनिपातान्‌ | ततश्च VATA A देवाः खल्प मप्ययथावदभिधानं न मषेयन्ति । विगुण मेतदिति विद्या- ऽनित्यलान्नदभावेनेयु; safe ततश्च देवताहोनं कमेफलं सम्यद्यते | न च केवलं फलासम्पत्तिः । किं तरि ? दुरिष्टहेतका देषोऽपि खात्‌ ! तस्मादेत एव नामास्थातोपसगैनिपाताः प्रयो गानुपरिपाटौविनिय- माथे waaa AZ समाण्नाताः । म दि नामाख्यातापसगनिपाताम्‌ परित्यज्य मन्त्राः सन्ति | एतदेव चतुविधं पदजातं प्रयोगानुपरिपाखा कया चिद्वस्यितं मन्त्रा द्व्युच्यन्ते | आह ;- कथ मनित्यव॑ विद्यायाः पुरुषेषिति ? उच्यते;- दह त॒ ग वाक्यविरचनानुक्रमेण yaad, मनुव्य एव मेव ब्रूयात्‌- ‘a गन्त gaan fafa’ स तेनेव वाक्यविरचमा- भुक्रमेण ag मपि सन्त मथन शक्रोति प्रतिपादयितुम्‌। एव afar विध्यायाः पुरुषेषु । तददोषं वा ममु्यान्‌ प्रति, सव॑षा मेव मनुब्याणा मनित्यतलादिद्यायाः । श्रय मपि fe येम वाक्या- मुक्रमेण afm मन्यः afaza, न तेनेव श्वा श्राति वक्तुम्‌ । तत्र यदुकर-किमथं wet वेदे समाश्नात इति । दद्‌ न युक्रम्‌। पुरुषविद्यानिन्यलात्कमेफलसम्यत्यथे मन्तो वेदे समालराते इति । न wfaafta मेव विज्ञायन्ते । श्रत दरद्‌ माद । - पदचतुषट मालिष्य पल्प्रतिपक्तथो विचाय्य॒श्रवधारितम्‌। विषया्चातेपप्रषदङ्नेवाख्य परिक्तिप्राः। देवममग्यव्यवदाराथं सेतदिति । तदेतश्छवं मपि चादक- वशेन प्रसक्नानुप्रसक्त QR । मावस्त प्रता यतस्तच्छेष मधुना RR निरक्तम्‌ | [पूवेषट्‌कम्‌ , ACHAT: | स च पुनरुभयात्मा भावः । कायात्मा कारणात्मा च । aad: arama त मधिहत्येक्रम्‌,--““क्रियानिर्व्याऽयेः स भावः, क्रियैव वा भावः-इति। ददान कारणात्मा भावे fread | कथं क्रियाद्रव्ययाः are विर्षः, कायात्म प्रध्वस्ताः परुषोा- पभागसन्तानापक्तये कायैत्मभावातौतः, येनात्मभावेन सदनमाना- भिसम्बस्िना प्रलयकालेऽवतिष्ठते, सेाऽत्यन्ताविनाश्रधर्ममाच श्रात्मा भावद्युच्यते | हः कथ मय fay प्रसक्रः? wo ;-तदिकारा एव हि द्ष्यगुणकमंभावेनावखिताः षन्ता नामाख्यातेपवगनिपातेरभिपौ- यन्ते श्ितिकराले श्रसावपि च प्रदोनसवेविश्रेषभवनमा चकरियाभिष- wal खम्‌ व्यारन्स्वापपदाग्यां नामाख्यातश्नन्दाभ्या मुच्यते भवतोति भाव इति च श्रब्दगतल्वादपेढसव॑विश्रेषा मघेतावस्धा मेता शन्दावा- स्कन्दतः । यत एतयोरेव साधारण्ाथ मय fae प्रसल्नितः पदचत्‌- दटधिकरणे । श्राह; प्रधान मेतत्‌ स्यात्‌! किं कारणम्‌? तद्भावे न होतष्णगदवतिष्ठते प्रलयकाल इत्येके मन्यन्ते । तच्च नेव । किं कारणम्‌? भावविकारएव fe सेाऽयं पदगरन्दवाच्यलाकधानभाव इति च्यते । पुरुषस्तददि? तचाप्यय मेव tq, श्रमपर्लोणथ्क्रिवात्‌ । एतमेव द श्वरपरमाण्वादिभावाः प्र्युक्राः । Tava: परमाणभाव इति सापप- aera) wget afe ? तदपि न । यस्माच्छन्यश्रब्देऽपि भावशन्दासङ्ग- दनम्‌, न सत्यर्थे श्न्दः प्रयुज्यते । weer हि रन्दस्यार्येन सम्बन्धः | fa चित्तद्स्ि apy fafa are हि प्रसिद्धं गदं एय, यामः १ BoC gyre R we] नेघयटकं काणम्‌ | RR Ws, Wa weaned इति । तस्मान्न पटुन्यशष्देनाभाव Yara | fa तदि ? steed waa मिति । भावश्रब्दएवातरोपपदनतेन am इति चेत्‌, नः; प्रयोगाप्रसिद्धेः। म fe श्रभावे भाव इति प्रसिद्धः प्रयागः । न च प्रयुज्यमानेऽपि भाव्या भावेश्न्द एवेप- पदलेन प्रधानादिशब्दवत्कञ्धिद्धिगेषप्रत्यय मादधाति | तस्माल्छ्वीप- पदशोनस्य भवतेरात्मभावेनेदं जगच्नित्यम्‌, weg भावविकारः परमा्ठादिभिभावविकाराव्मभिरमित्यम्‌। aware? विकारात्मक- ल्ादेव । विकारा wien, त मेवं भवनमाजाभिसम्बन्येन प्रहोम- स्वभाव विकारम्‌ । एतत्सद्धा वविरोऽवष्टतवेदान्तरदस्यसम्पद्‌ः पराव- रविरो मेधाविन आद्मषेदव्रिरो न छत्छकारितया युक्राधिकारबन्धना एतत्यरिन्चानारेवेपचौणकस्मापभो गसन्तानाः सन ॒ श्रात्मकामाः प्रतिपद्यन्ते । नेतरे प्रधामादिविदः। बेदामुशासनेकदेश्रानोशवरपुरुष- प्रधानादोननित्यान्‌ भावविकारान्‌ ख॒ मतिकर्पमाहेतुबयवहिताम्‌ ant स्थिरौकत्यानेन प्रतिपद्यन्ते भवनमाजाभिसग्बन्धेन तरेतसा- aaa उद्धिजन्त श्रात्मप्रकाश्रकाम्तयेम्ययं चिश्न्तान faa मन्य- मानाः | केचिच्च शक्रिहानादसम्नाधनादेव | स एष इह वेदाङ्गं दाथनिरवैचनाभिनिवेशशब्दानां सामान्यविगेषडत्युपदे शरपरसङ्ेप्वन्तमाने भवतेः छदन्तोतस्य भवनमाच मेव ay alae, नेतराम्‌ भावविकारान्‌ विद्यमानानपोति। एतेन प्रसङ्गना् सं्धचितो ATTA ब्राह्मणे: ॥ २ ॥ aa विषरेणायं विधौयते;ः- Re निरक्तम्‌ | [परदषट्कम्‌ , षड भावविकारा भवन्तीति वाष्यायणि staat ऽस्ति विपरिणमते वद्तेऽपक्षीयते विनश्यतीति जायत- इति पृवभावस्यादि माचष्टे नापरभाव माचष्टे न प्रति- षेधत्य स्तीत्यत्यन्नस्य सक्वस्यावधारणं विपरिणमत इत्य- प्रच्यवमानस्य तत्वादिकारः agasi anne सांथैगिकानां वाथानां aga विजयेनेति वा वर्ते Wa वा ऽपक्षीयत इन्यैतेनेव व्याख्यातः प्रतिलामं विनश्यतीत्यपरभावस्यादि माचष्टे न पूर्वभाव माचष्टे न प्रतिषेधति ॥ ३२५ ॥ “वड भावविकाराः भवन्तो ति" । श्रपि च लक्तणविदो fafa wrawed भवतिः; waar भवनं भाव इति । “aad भावलिङ्गं स्यात्‌'”- दति पठन्ति। तस्य विकाराः भावविकाराः, भवन्तोति सामा- न्यादात्मनः प्रस्कन्दा ईव सन्तत्वेन वै शेषिकेन भावविकारात्मलाभाय भवन्ति । दतिपरः प्रयुज्यमानः शब्दपदार्थकः | क एवमाह “धञ्‌ भावविकाराः--एति ? उच्यते ;- “aah यणिः"*- इति । तिकादिपाटात्‌ fats श्राचायं दति वाक्यशेष; 1 निद ्त उपलग्धानां ष डत्यवधारणं रखाथेम्‌ | श्रता <न्ये भाववि- कारा एतषा मेव भावविकारा भवन्तोति ॥ श्राह ;-कतमतदिति? उच्यते ;ः-“जायतेऽस्ि विपरिणमते agasaaiaa faasadtfa’ ॥ श घ-ढ-च-पु र.केषवनं व हितीयः खण्डः समाङ्गः। { “तिकादिभ्यः frst, पार ४,९. tae मी ee + ९ च्य १ पार awe] नेघयट्कं कारम्‌ | १५ श्राह ;- एतेषां जन्यादौर्नां भावविकारश्ष्दानां कः wat विकारावश्याया मवस्थितं भाव माचष्टे, a वा विध्यमान मपि नाचष्टे, कं वा न प्रतिषेधतौति ? उच्यते ;-“जायत दति प्वभाव- स्यादि माचष्टे, नापरभाव माचष्टे, म प्रतिषेधति । ofr पूर्वी भावः, तस्य पृवंभावस्छ gat भावविकाराणं थदि वान्या घः पवौ भावविकारः, तस्य नायत इत्यनेन शब्देनादि माचष्टे ॥ ate ;ः--कि मादि मेव? मेन्युच्यते। उक्र सुपक्रमप्रत्यपव्- vain मिति। स एव पृत्रापरौग्छते भाव सावरेव जायते Taye | थावन्निष्टाश्ब्दवाच्यः सरा जात इति । मापरभाव भाषे, म प्रतिषेधति । नेति प्रतिषे, म परा भावः, श्रपरभावः॥ श्राह ;-कस्मादपरः ? पौवापय हि देश्काललतम्‌ उश्यते ;- जनिश्रब्दवरा्थो भावविकारः पुवः, तस्मादपरका लेऽसिग््दवाश्यः । aad सति जनिश्दवाच्ये भावविकारे श्रसेरण्य्थाऽस्ि विद्चमागता। fa कारणम्‌? न छविद्यमानेा जायते। श्रपि च कारणात्मनि भावे स्वं एते भावविकाराः af) सवायेप्रसवशक्रिलाग्नष्य | यथा एथिर्यां चटादयो भावविकाराः। ते त इारदारिभावेन - विेषात्मलाभं प्राभुवन्ति। तद्यथा । जनिदारेणास्तिः । श्रक्िद्रा- रेण विपरिणमतिः । किं कारणम्‌ ? नम दजातोऽसतोल्युश्यते | माष्यविद्यमानेा विपरिणमत इति । aaa सति जाथत इत्येष शब्दे जन्मेव केवलं त्रपोत्यविवचितेतरभावविश्चेषम्‌। किं कारणम्‌? एकाथडन्तिवाच्छब्दस्य । श्रसि्रब्दवा्यस्ट भावविकारष्यासपृणे- त्वात्‌ | waaay हि तस्या मवश्यायां तद्भवत्यमुमानगम्यं किमपि २९ निक्तम्‌ | [ पृवेषट्‌ कम्‌, जायत इति | तस्माष्नायत इत्येष wet जायमामावश्थाया मस्तित्वं विद्यमान मपि नाचष्टे ॥ श्राह ः-यदि नाचष्टे ऽथादापन्नं भवति प्रतिषेधतोति। उच्यते ;- “x प्रतिषेधति" दति | afaae न प्रतिषेधं करातो्यथंः | किं कारणम्‌ ? उ्यते;-श्रस्तित्रा्मवामपि wet जायेत्रैतिन्‌ प्रति- विद्धेऽनात्मक एव स्यात्‌ । क मालम्ब जायते ? तस्मान्न प्रतिषधत्य- स्त्रम्‌ । उपस्थिततलाख । उपस्ित एव च प्रत्यासनलस्तस्यावधारण- काल इत्यतखच म प्रतिषेधति ॥ एव मेव प्रपञ्च उम्तरेष्वपि भावविकारेषु । समासतस्तु य चदक्षग्यं तच तद्‌ ब्रमः ॥ “CAAT GUTTA” । असौति जातद्य षच्- स्यावधारणमानजं त्रवोति, न विपरिणाम माचष्टे, agian; न परतिषेधद्यपख्धितलात्‌ ॥ “विपरिणमतद्त्यप्रच्यव मानस्य तत्वादिकारम्‌'” । विपरिणमत CAT WAT प्रच्यवमानस्य त््वादप्रभग्वमानस् तत्ताक्षद्धावादिका- रम्‌ । योऽस्य भावेऽस्तिवं yeaa वा, तस्मादिकारं विक्रिवामाजं नवोति; न Zeca माचष्टे, न प्रतिषेधति ॥ “aga इति खाङ्गाग्युखयम्‌ , atatfiarat avira’ | aga waa ब्दः, खेषा मङ्गानां frtriarrsccaiat, atetfaarat वा दिरष्यधान्यादोनाम्‌, gee माह, wafeaat वोति ॥ आह ;- कथं प्रयोगः? उच्यते ;ः--वद्धंते विजयेनेति वा aga भरोरेणेति वा” । aga विजयनेति सांयौगिकेषु vere {ae ture ewe] नेधयग्टकं RA | Re रणम्‌ । aga Wah खाङ्गाभ्युचचये । श्रच aga इति शरुवन्नप- Safa are’, न प्रतिषेधति ॥ “saga इत्येतेनेव व्याख्यातः प्रतिलेामम्‌'* । यथेव fe are: सायौगिके वा द्रशयैरुपचोयते, तयेवापक्तोयते | तजापि माचष्टे, न प्रतिषेधति ॥ “विनश्चतोत्यपरभावस्यादि माचष्टे न पुवंभाव माचष्टे, न प्रति- धति" । विनाश्रएवापरभावस्लस्यादि माचष्टे । faerie मेव? न yea | उपक्रमप्रशत्यपवगेपयन्त fren, यावदिगष्ट॒ दति । स च विनां ब्रुवम्‌ श्रपुवंभाव माचष्टेऽपकतौयतेरथं fara मपि तस्िन्‌ fara कथं युगपदपक्तो यतेरर्थविगागेऽखोति ? उच्यते ;- न शनपक्तौयमाणा विनश्येत्‌ ॥ ३ ॥ Sasa भावविकारा रुतेषा मेव विकारा भव- न्तीति इ स्माह ते यथावचन मभ्यूहितव्या न निर्दा उपसगा शअरधान्निराष्रिति शाकटायन नामाख्यात- यास्तु TATA aT भवन्त्यु्ावचाः पदाथा भवन्तीति AAT रषु पदाथः प्राहरिमे तन्नामा- स्थातयारथेविकरणम्‌#॥ ४ ॥ आह ;--एतेभ्थो भावविकारेगभ्यः किं मन्येऽपि व्यतिरिक्ताः सन्ति भावविकारा न वा? श्द्युच्यते;--श्रतोाऽन्ये भावविकारा एतेषा * का-ख-न-पर्केभ्येऽग्य नाज खण्डसमा तिदे श्ववे । RS निरुक्तम्‌ | [पृवषद्‌कम्‌, भेव विकारा भवन्तो ति ₹ साद” । wat भावविकारषद्ादयेऽन्यलेम भावविकाराः लच्छन्ते, ते एथक्‌ एथगत्यन्तभिन्नाः षन्ति । fate ? एतेषा मेव विकारा भवन्ति तद्यया- अनि-ग्रब्दवाच्या भावविकारो ऽनेकप्रभेदभिन्लोऽनेकपयेयश््दवचने7 निष्यद्यतेऽभिष्यज्यते उत्तिष्ठ- aaa argufaaaa । तथा श्रस्ति-्न्दवाच्योऽनेकप्रमेदभिन्ना- ऽनेकपयायवचमख; af, विद्यते, भवतोल्येव मादि । तथा विप- fruafa-wearen विपरिणमते, नोर्यति, भावान्तरं मापद्यते दतयेवमादि । तथा वद्धंति-रन्दवाच्यो aga, vata, उपचयते, श्रथायत yaa मादि । तथा श्रपकोयति-षष्दवा्योा ध्वद्यति, amanda मादि। तथा विनग्ति-अन्दवाच्या विनश्यति, faa, विलोयत इत्येव मादि । “ति ह are’. एव माहाचायैवा- ध्ोचणिरित्यनुवन्तंते ॥ “a यथावचन mater” । त॒ एते जन्यादि-षब्दवाच्याः विकाराः, यथावचनं यो यस्िन्धचने यथावचन aafear सन्तः प्करणोपपत्तिभ्यां मन्ताथावधारणं प्रति श्र्यूहितव्याः fear: प्रयुज्यमाना. इति वाक्यश्रेषः। सवं एव धातवे भाववचनारेषा मिहाध्ययने प्राप्रे भ्रास्तातिगेरवभया Zawaw grea) दृह शास्ते व्याख्या-शेलोयं द्रष्टव्या; उदटेभो निर्दरः प्रतिनिरह्र इति AMEN, BATA | तद्यथा, षडभावविकारा इति । few ठत्तिखानोयः | तद्यया,- जायतेऽस्ति विपरिणमत एति । प्रतिनि- देशो वान्तिकखानोयः । तद्यथा. जायत इति पूैभावष्दादि माच दति। एवं waa यथासम्भवं योज्यम्‌ ॥ A e ९ Geo tate sue] मघशगट क काग्डम्‌ | Re aay gh नामाख्यातयो Gad, नाशस्तु fafecafwerd, तद्वसरप्राप्त मपि दध्ना Arad; पदचतुषटलचणप्रतिन्नाव्याचात- भयात्‌ | उनका पदचतुषटलक्ठणं WUT पादेन तदच्ामः* ॥ प्रतिश्चाप्रसक्र मेवाधुनापमगेलक्तण मुच्यते ॥ ate ;- वच्यति भवाम पसगेणक्तण मिद मेव तावद्च्यताम्‌;- fa fad उपसमनामाख्यातवत्यदचतष्ाक्िःरष्य बदाः सताऽथा- माङः? म दृत्युच्यते ;--“न मिबद्धा उपसगा श्रथा्निराङूरिति waza’) नेति प्रतिषेधे । भिष्कृ्च नामाख्यातमध्यात्‌ पद्‌- वाक्यरूपेण विरचिताः सन्तः। के gra? उपसभाः । शआ्राख्यातं मुपग्टद्याथविशेष मिमे तदैव जन्तील्युपसगेः । “श्रथान्निराञ्रिति mazar.” । निश्चयेन सताऽथानाडः । सात्तान्न तेषा मथाभि- धानधरक्रिरस्ति, प्रयम्बिरचिताना मित्यभिप्रायः। यथा वणानां पदा- दयगताना मयामिधानश्क्रिनास्ि, एव मेतेषा मपि नामास्यातवि- योगेऽथाभिधानशकरिनोास्ि। क एव माह ? शाकरायनः । न्रकट- स्यापत्यं नडादिपाठान्‌ wat, ज्ाकरायनः ॥ आह ;ः-कथं तेषा मथेवन्तेति ? उच्यते ;- “नामाख्यातयोस्तु कमंपसंयोगद्योतका भवन्ति" | तु-शब्दाऽवधारणाथेः। नामास्यात- योरेव योऽथः कमे, aaa विशेषं कञ्चिदुपसंय॒ज्य शातयन्ति । ष एव भामास्यातयोरेवार्यविग्रेष उपसगसंयोगे सति व्यज्यते । यथा [षी ee ee eee me क * अत्रेव, '"अथापोद्‌मन्रोख'- रूत्यादिना | † “नडादिभ्यः फक" पा० ut, eet ge fama | [पुबबटकम्‌, प्रदीपसंयोगे द्रव्यस्य शणएविशेषोऽभिव्यव्यमानो b> += mee > क Or @ = कड = (न्य & ol = eo Cr SO SO @ @ => >~ © = et © += © = +~ OO MN ४६ ©+ @ © ©= @ +~ em Ot +~ +~ 9 की & 00 क @ bo F = ॥ Oomo® OO » 8 2. History of the Caliphs, (English) Fasc. I—VI @ 1/ each .. Iqbéinémah-i-Jahéngiri, 16४४) Fasc. I—III @ /10/ each .. Isabéh, with Supplement, Text) Fasc. I~XXXII @ /12/ each 21480621 of क 14, (16४) Fasc. I—V @ Cy each a ies Muntakhab-ul-l'awdrfkh, (‘Text) Faso. I— @ /10/ each.. ध Muntakhab-ul-Lubab, (Text) Fasc. I—XVIII @ /10/ cach, and Fasc. XIX with Index @ /12/ ee ae Mu’ésir-i-’ Alaumgiri (Text), Fasc. I—VI @ /10/ each Nukhbat-ul-Fikr, (Text) Fasc. I... . - Nizgmt’s Khiradnémoah.i-Iskandarf, (Text) Fasc. ¶ and II @ 1/ each Suydty’s Itqén, on the Exegetic Sciences of the Ko with Supplom - (Text) Fasc. II—1V, VII—X @ ४ 4each ०, भ नः Tabagat-i-Ndsirf, (‘Toxt) Fuso. I—V @ /10/ each Ditto. (English) Fase. I—X1V @ 1/ each ` Prikh-i-Firaz Shahi, (०६) Fasc. I—VII @ ( each ल, {, (Text) Fasc. I—IX @ (क Wis 0 Rém{n, (Text) Faso. I—V @/10/each .. -ASIATIO SOCIETY'S PUBLICATIONS. Asiario’ Resganowes. Vols. VII—XI; Vols. XIII and XVII, and Vols. XIX and XX @ 10/ each ., Ditto ˆ Index to Vols. I—X VIII a ध {7800४४71 प्र ०8 of the Asiatic aye from 1866 to 1869 (incl.) @ /4/ per No. ; and from 1870 to date @ /8/ per No. Jounnat of tho Asiatic Society for 1849 (12), 1844 (1 7 , 1845 (12), 1846 (6), 1847 (12), 1848 (12), 1849 (12), 1850 (7), @ 1/ per No..to Sub- scribers and @ ८ 8 per No. to Non-Subscribers; and for 1851 (7), 1864 (6), 1858 (5), 1861 (4), 1864 (5), 1865 (8), 1866 (7), 1867 (6), 1868 (6), 1869 (8), 1870 (8), 1871(7), 1872 (8), 1873 (8), 1874(8), 1876 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882 (6), @ 1/8 per No. to Subscribers and @ 2/ por No. to Non-Subscribers. N. se The figures enclosed tn brackets give the number of Nos, in each Volume. | General Cunningham’s Archwological Survey Report for 1863. No, J. A 8. Bs 1864) i th a pete (eats Theobald’s Catalugue o ptiles in the Museum of the Asiatic $ (Extra No, 5. A. 8.2. 1869) श भ Catalogue of Mammals and Birds of Burmah, by E. Blyth (Extra No. J. A.8.B., 1875) we ; ee yth (Extra No, Sketch of the Turki Language as spoken in Eastern Turkosta pas . Vocabulary, by R. B. Shaw ॥ No., J. A. 8. B., 1878) A Grammar and Vocabulary 0 the Northern Balochi Lan ^ L. Dames (Extra No., J. A. 8. B., 1880 guage, by M Introduction to the Maithili Language of North Bibér, by 0. A. Grierson, Part I, Grammar (Extra No., J. A. 8. B., ८ इ; - ‘Part IL, Chrestomathy and Vocabulary (Extra No., J. 2.8. B., 1882). Aborigines of India, by 8, H. Hodgson ee 9 ६ Anis-ul-Musharrihin ee ee ee . ee : Catalogue of Fossil Vertebrata ‘ant oan Ditto of Arabioand Persian Manuscripts ०९ — ae 8 न and Analysis of the Mackenzie Manuscripts by the Rov. Py ¢ ‘ay OF «ee ee ee । ee ee Han Koong Tsew, or the Sorrows of Han, by J. Francis Davis Istildh&t-ug-Sifiyah, edited by Dr. A. Sprenger, dvo. 6 ६ 10०8६80, 8 (4 on the Hidayah, Vols. II and IV, @ 16/ each .. ‘JawAémi-ul-’ilm ir-riyazf, 168 pages with 17 plates, 4to. Part I Khizénat-ul-’ilm oe es ee és | Mahdbbérata, Vols. IIT and IV, @ 20/each .. ve ८ Moore and Hewitson’s Descriptions of New Indian Lepidoptera, Parte I—II, with 5 coloured Plates, 4to. @ 6/ cach ee ee e0e ०८६१९ Sangraha, I (Markandeya Purana), Sanskrit $ इ Sharaya-ool- Islém - ०९ ee ee 9 छ. $ Tibetan Dictionary ve ee ‘ee ee 4 Ditto Grammar ॥ ee ee ee ee ‘eae Vattodaya, edited by Lt.-Col. ©, BE. Fryer 4 4 a Notices of Sanskrit Manuscripts, Fasc. I—XVII @ 1/ each a Nedalese Buddhist Sanskrit Literature, by Dr. K. L, Mitra 69 om wow eS Oss >> ®=» @ । CoG कवीन क me @ & > @> > > $> TO & on €9 | नं an bad bot jad ee to , oow @ Ow Ono oul 88 © @ @ ४ eo @@@@ ० Coeroewmo @@2०@@० >= @ @ @ > @ BIBLIOTHECA INDICA ; A (oLLEcTION OF PRIENTAL Works PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New 3 हाप ८8, No. 506. | THE NIRUKTA, | WITH COMMENTARIES. ~ ©... . EDITED BY (= PANDIT SATYAVRATA SAMASRAMI. VOL. II. | FASCICULUS II. @ yCALCUTTA : PRINTED BY J. W. THOMAS, AT (एणा BAPTIGT MISSION PRESS. AND PUBLISHED BY THR ASIATIC SOCIETY, 57, PARK STREET, 1884. DKO LIST OF BOOKS FOR SALE है < ` AT THE LIBRARY OF THE | prsiatic | SOCIETY OF BENGAL, --‘No,-67, PARK STREET, CALCUTTA, (Continued on third page of cover/ ‘ | कि र “4 ष OBTAINABLE FROM eS AREAS 1 ee THE SOCIETY'S LONDON AGENTS, “MESSRS, TROBNER & CO. ` पः {श gat 1८ ee a , ^ ५.9 eo 4 sg ध L 41 Hus: ¢ 9 4" । EE ae 89, Lupadze Hurt, 1000, E. 0, RT EG i Be १. et cee ar ee Ee PO a te aan A a es ape न ae ae 0 £ ~ | : 1 PL PAD BIBLIOTHEOA INDIOA, Sanskrit Series. Atharvana Upanishads, (Sanskrit) Fasc. I—V @ /10/ each.. Ra. 3 2 Aévaléyana Grihya Sutra, (Sans.). Fasc. I~IV @ /10/ each ०० ॐ 8 Agni Puréna, (Sans.) Fasc. I—XIV @ /10/ each ०५ o 8 12 Aitareya Aranyaka of the Rig Veda, (Sans.) Fasc. I—V @ /10/ each .. 3 2 Aphorisms of Séndilya, (Eng Tish) Fasc. I Sa oe ०० 0 10 ‘Aphorisms of the Vedanta, (8908. ) Fasc. III—XIII @ /10/ cach o 6 14 Brahma Sitras, ( English) Fasc. I ee ee ee eo 1 0 Bhdmati, (808. ) Fasc. I—VIII @ (४ each ,. oe ०० 6 0 Byihat Aranyaka Upanishad, (Sans.) Fasc, II~IV, VI—IX @ 10/ 646} 4 € Ditto (English) Fasc. II—III @ /10/ each as oe 3 4 Brihat Samhité, (Sans.) Fasc, I—III, V—VII @ /10/ each ०, ॐ 18 ` Ohaitanya-Chandrodaya Nataka, (8878. ) Fasc. [I—III @ 10/each .. 1 4 _ Chaturvarga Chintamani, (Sans.) Vols. I, Fasc. 1—11; II, 1—25 3; Il, 1—6, @ /10 each Fasc. ee ee es oe 26 14 Chhéndogya Upanishad, (English) Fasc. II. oe ०० O 10 Categories of the Nyaya Philosophy, (Sans.) Fasc. II oe ० 0 10 Dafa Rupa; (Sans.) Fasc. I—I1I @ /10/ each .. oe ०, 1 14 Gopatha Bréhmana, (Sans. & Eng.) Faso. I and II @ /10 each ०० 3 4 Gopéla Tépani, (Sans.) Faso, I oe ४ ee oe 0 16 Gobhiliya Grihya Sidtra, (Sans.) Fasc. I—XII @ /10/ each.. oo प 8 Hindu Astronomy, (English) Fasc. I—III @ /10, each ., eo 1 24 १६अ०४पा० gy] नेघगटकं कारम्‌ | € aa नियमतः तच्तोति fade: । जवम इक्ेरसः, शांकजातिवेो । १ मिजोऽङ्गारकंः | “CHART प्रत्युक्तः?" । राह; - कतमः? यावद्धिभीवैः संप्रयुज्येत Wag मामघेवप्रतिलम्भः स्यादित्येष । पण्यामेाऽनेकक्रियायुक्रानां मपि एकक्धियाकारिते नामधेयप्रतिखम्भो भवति । तथयया,- तक्ता, परित्राजक श्व्येतान्येवोदाहरणामि । तला डन्बान्यपि कमा करोति । न पुनस्तस्य तक्छतो नामभ्यप्रतिलम्भोऽस्ति । तष, WIM मेकस्यानेकक्रियायोगादनेकनामता (प्रसज्येतेति | एतदयुक्रम्‌ । भ हि प्रसज्येत । यदि dim मनेकेषा मेकमामता, एकस्य चानेकना- मता) प्राप्नोति ततश्च ष्यवहाराप्रसिद्धिरिति ;.न हि तदुभय मसि । wag मेकक्रियायोग हि सति एकस्य चानेकक्रियायोगेऽपि हि शति व्यवस्थित एव शब्दनियमः Gua एव लाक । तस्मान्न व्यवहाराप्रसिद्धि दाषोऽस्ि। तच, VM व्यवहाराप्रसिद्धिरोषप्रसङ्गगन्न सवाप्ाख्यातजानि नामानोति ; एतदयुकम्‌ ॥ “यथो एतत्‌” थत्‌ पनरेतदुक्रम्‌- “यथा चापि प्रतोताथामिं स्यसर्थैनान्याचनतोरन्निति” । अर ब्रूमः ;-शन्दखाभाव्य मेतर्‌,- | यत्‌ तथा सवाण्याख्यायन्ते, यथा यथा प्रतौताथानि भवन्ति; न wae aN भवतः, नापि maa यथावग्धितानां fe BUA मन्वाख्यानमाच मेव क्रियते, are शन्दानां कत्ता; य एषां प्रयोक्रारस्तानेवोपालम्भख, fae वा यदि शक्रोषि ॥ * चन्धमो-चिजाकमे तपदानि RUSH Hwy | 13 a ge ac निक्तम्‌ | [(qauzaa, श्राह ;- कस्मात्‌ पुनः कानि चिद्‌ाख्थायन्ते लेके ? तदभिधाने साभाव मेव,-कानि चित्‌ प्रतोताथानि, कानि चिदप्रतीताथानि; तान्यपि way प्रतौताथोन्येव कन्तंव्यानि; एतदेव शस्त शास्तत्वम्‌ ,--यदप्रतौताथोन्यपि प्ररृत्यादिना प्रतौताशनि स्युस्तथै- नान्याचकोरन्निति श्राख्यायन्त एव कानि चित्‌, कानि चिच्छास्तेण परतोताथानि क्रियन्ते, रूव्यनुविधायिलाक्षचणस्य* ; wag लच- wa! श्रपि च । “सन्ति” एव “seat” प्रतौताथेक्रियाः केचित्‌ “कतः छतप्रत्ययान्ताः शन्दा; “श्रपि" “एकपदिकाः" एकपदप्रकरणान्तवै््तिनसतद्ध माणः | तद्‌ “यथा, ब्रतति्ईमूना जाग श्रारणारो जागरूका दविद्ोमोतिः? । त्रततित्रेणतेग््लो† । दमूना दममना aaa मादि, श्रग्निरतिथिका । sr? जटावान्‌। श्राद्‌- mtr श्रटनज्नोलः। areal लागरणश्नोलः। दव्हिमोति द्धा aerated प्रतौताथेन्यपि शाकटायनाभिप्रायः। तच यदकं - "म सवा खाख्यातजानि नामानोति' तद्‌ युक्तम्‌ ॥ “oat एतत्‌“ यत्‌ पृनरेतदुक्रम्‌ ,-““निष्यन्नेऽभियाषारेऽभि- की * Cqumeg’—tha क| † शवतति्ै Cay सथनाच तनना Are का ९,५,९। † ‘Kaa दममना बा दानमना वा दाम्तमना वापिनबा\ दम दूति VAM AMA: Qa नगण Be ४,९,४। किचचान्यनापि-^द्मनाः खेजसाधा Hao Bie २, ९, २। ऽ “रूपादा इतप्रणंसयेयेप्‌ (पा० ४, ९, Uke) रत्यज "सन्येभ्याऽपि ena’ — दति बचनात aay यपि रूप Haq | || “खारगदोचाम्‌ (पा० ४, १, १६९०) रत्यज “रका FSS खकारोश्ारश मन्य तेऽपि विधानाथमः- दूति वचेनात्‌ | शतपथ.त्रा्मश च ८, ९, ९ HUA! q “न्लागरूकः'?- दृति ate &, ९, (Cu ye Lye 9 पार 8 खर] HATA काण्डम्‌ | € विषारयन्तोति" । श्रच ब्रूमः ;-- युकं ते कुवन्ति -“भवति हि निष्य- क्ेऽभिव्याहारे यो गपरौष्टिः” । योगपरौषटिनाम योगस्य परौत्तणम्‌ ॥ कथं चानुत्पन्नः सन्नभिधानयोगः wea) ततर यदुक्रं- “sera एथिवोत्याहः” । “क एना areata कि माधार च्चेति" | व्य मेवं घ्रूमः;-प्रथितेयं केन fag: एयिवोय fare) कथ मिय मप्रथिता amt एयितवौतल मापेति ? उच्यते ;-“श्रय वै दशनेन एथुरप्रथिता earn.” । दृश्यमाना रयं एथिवौ | तस्मात्‌ यद्यणप्रथिता कंञ्चिदन्येस्तथापौयं एथ॒दश्नयोगान्‌ एथिवयेव | तच, धदुक्र--*क एना मप्रथयिष्यत्‌ किमाधारश्च 2”, UAT युकम्‌ ; च्रन्यया fe धाव्य नोपपद्यत एव । तत्रैवं खति, यथा न विरेद्छते, तथा निवच्यामः । तस्मादविरद्धः शाकटायनाभिप्रायः॥ ₹॥ अथाप्येवं सवं VA दृष्टप्रवादा Taya यया रतत्पदेभ्यः परेतराज्खांत्सश्चस्कारेति येऽ नन्वितेऽ्थे सश्वस्कार स तेन TE GAT परुषगहा! यथो रतदपरस्माद्भावान्‌ पृवंस्य प्रदेशे नेपपद्यत इति पश्यामः पूवीत्पन्नानां स्वाना मपरस्माद्ावान्नामधे- यप्रतिलम्भ Raat नेकेषां यथा बिल्वादा लम्बचृड़कः दूति बिल्वं भरणाद्ा भेदनादा (१४९) ॥ ४ ॥ ॥ इति प्रथमाध्यायस्य चतुथः पाद्‌: ॥ १, ४. “ag? च, ङ, ख । † शतः पर “म शासरगडा'"-- दूत्यधिकः पाठः घ, 5, च। { “लम्बचूलकः' क, 4,71 § wwe cae fgg चतुर ण-खष्डः समनः | १०० निरतम्‌ । [पूवषटकम्‌, “ay” । “श्रपि" च, धदि दृषटेऽप्यस्याः waa न वय मुपलभ्या- avi नमु “ad” aff, “ad एव दृष्टपरवादा उपालभन्ते", न Fae भरे मेव । योऽयं Tar aatfa, स तच दोष wal तथा सति, court प्रसज्येत ; अनिष्टं चेतत्‌ । तस्मात्‌ एथुद शनात्‌ एथिवो- दुच्यते ॥ “यथो एतत्‌" यत्‌ पृनरोतदुक्रम्‌--“पदेभ्यः पदेतराद्धात्सच्चस्का- रेति", श्रच ब्रूमः ;-“योऽनन्विते” ्ष्देनानभिधेये “ay” श्रननुगत way “श्चस्कार, स तेण” सम्बद्धन संस्कारेण “गदः” TET: | aaa चोऽमुगतधातमिरनेकंरेका भिधानगतानग्थास्ततः we स्कार, fa ate | “Sar? तदभिप्रायापरिन्ानात्‌ ^पुरुषगहा" पुरुषो fe कित्‌ अभ्रिितलारेकधाहज मपि न जानाति; किं सुत बहधातुजम्‌ | श्रपि च, सन्ति लाके argu: पुरूषाः, चे कारक- हारकादौन्यपि प्रकटक्रियाणि सन्ति, कतमेभ्यो धातुभ्य एतान्यभि- निष्पाद्यन्त इति न जानते; एव पुरुषदेषो न शास्तदोषः,-यदन्‌- गम्नयितं शर्देरथौ न शक्यते । तच,--“यदुक्रम्‌, श्रननुगत एवार्थं SAAT शाकटायनः, सन्त मेव YU माययति गमदतोति', सत्यम्‌। तस्मादुपपश्मत एव शाकटायनमतम्‌ | शपि च, षटिग्रन्दयुत्पत्तिमन्टेव्वपि दृश्यते । यथा wad, तथा ew प्रवर्तितु मदति; इतरथा fe कस्य तश्चक्तणं स्यात्‌। यदसर्पत्‌ त्र्विरिति मन्तः, चन्नवनोत मभवदिति are: | अपि च, ब्राह्मणे+ भा्यनेक्रधातुजान्येव छता निरुच्यन्ते | नच मन्त्राभिधानानि यत्य- Aya च प्रल मु पपद्यते | श्राद;ः- “तदेतत्‌ wary wea मिति; १ ष्य. ४पा० ewe] ayaa काण्डम्‌ । oR इ tan vat मभिहरनयसी ara च य॒ uw aq, द दृत्येक Hat ददत्यखी Brg च य एवंवेद, य fama wat मेति खगे लोके य॒ वं वेद (शण्व्रा०९४,८,४,९)*-इति। एवं इर्ते दातेरेतेददयथ्ब्दः। तदथेफलोपद गेनाये ब्राह्मणेनेवं fem: | त्च नः परं प्रमाणम्‌ | तक्माच्छाकटायनस्तदनुदृ श्य सम्यगेव छत- वान्‌ ,-यदनेर्कैद्धातभिरेक मभिधानं निरुक्वानिति। “यथो एतत्‌” थत्‌ पुनरेतदुक्रम्‌ ,-श्रपरसाङ्गावात्‌ पवस्य meat नोपपद्यत दति पश्यामः”, श्रच ब्रूमः ;--“पुवीत्यन्नानां WATT मपरस््माद्‌ भावान्नामघेयप्रतिलम्भम्‌"'। श्रपरस्मादपि सतो भावात्‌ | “एकेषाम्‌? न एकेषाम्‌” । तङ्‌ “यथा, “बिल्वादा लम्बचूडक दति” । पञ्चातकालोनयापि चु डालम्बनक्रियया, भविग्यता aig बिल्वादनक्रियया च, ITE सतस्य मामधेयप्रतिलम उपपद्यमान दृष्टः । क चान्यत्र नापद्यते | तच GEM मपरस्मा- lala पवस्य प्रदे नेपपद्यते, रूव्येतदनेकल्वादयुक्रम्‌ | उपपद्यत एव fe केषाञ्चिदिति ॥ “बिल्वं भरंणाद्वा Heal’) wa fe तद्‌ भवति बौजानाम्‌; विभक्ति ati दुर्भि्तादो भच्छमाणं जनम्‌; daar भिद्यते हि तदवश्यं भक्षणायेति ॥ श्राद;ः- fa मिद मतिमध्विव कि मपि पुवात्तरपक्सम्बद् नामास्यातजव मधिकृत्य मिति ? उच्यते —fraqfgeqe मेतदुक्रम्‌; कथं नाम ब्यृत्यन्नबुद्धिः ग््योऽप्रतिबुध्यमानः सर्वैतो- मुखानेव लौ किकवे दिकाञ्कछन्दान्नि यादिति | सवोन्येव हि वयाकर- १०२ fram [पृवेषट्‌कम्‌, णानि निङ्क्रानि ३ वेदाङ्गत्वा विशेषात्‌ प्रमाणानि | तेष। मेव फल मिदं साष्विल्येतद्रक्यं aza fafa ig ॥ ॥ इति निर्क्रटन्तौ षष्ठाध्यायस्य चतुर्थः पादः ॥ ४॥ ॥ पञ्चमः पादः ॥ अधापीद मन्तरेण मन्घ्ेघ्थैप्रत्यया न विद्यतेऽ सप्रतियतेाभ*नात्यन्तं सख रसंस्कारादेशस्तदिदं विद्याष्यानं व्याकरणस्य REN खाथैसाधकश्च यदि मन्तराथैप्रत्य- यायानधैकं भवतीति कोत्सोऽनधैका fe मन्त्रा स्तदैते) नेपेशितव्यं नियतवाचे युक्तय नियतानुपुव्या भवन्त्य थापि ब्राह्मणेन रूपसम्पन्ना विधीयन्ते । उर प्रथस्वेति प्रथयति । प्रादाणीति प्राहत्यधाःप्यनुपपन्नार्था भवन्ति | अषप चायस्वैनं खधिते मैनं दिसोरित्याह हिंसन्न- यापि विप्रतिषिद्धा wafer | रक एव सद्राऽव॑तस्यं न दितीयः। wegen सहसाणि ये रद्रा अधि भूम्याम्‌, BUTCHI शतं ` सेना अजयत्साक मिन्द्र इत्य- थापि जानन्तं dena समिध्यमानायानु ब्रहीत्य- * “agaraat’ क,ख ft “लदितिः"क, ख, a t cSreft | er’ ख। $ cw wate a Tena दूमानि खरचिङामि cme | YB yar et we} नेघगटकं MWA | ९०९ थाप्याहादितिः aa मिति । अदिति* यीरदितिरन्त- fig मिति† । तदुपरिष्टाद्‌ व्याख्यास्याभेाऽथाप्यविस्य- टाधा भवन्यम्यग्यादसश्िन्ञारयायिकाणुकेत्यथेवन्तः शब्दसामान्यादेतदे AN AE ARTE yy क्रियमाण सखग्यजवामिवदतीति च ब्राह्मणम्‌,ऽ WYN एव नामाख्याते।पसगैनिपाता्नां प्रविभागेनावस्िताना मेतष्- au परिन्नायते-“श्रयापौदमन्तरेण मन्देव्वथ॑प्रत्ययोा न विद्यते" । श्रय श्ब्दोऽधिकारायंः | दितौयं शास््ारश्भप्रयोजन मपिकरेातोति | श्रपोति सम्भावने । श्रपि पदेषु विभागेनावश्यितेषु लाकं az वा, श्रपि मन्तेषु वाक्यभावेनावखितेषु, यः समलार्थतस्िन्‌ प्रत्ययो विशेषावधारणं न भिद्यते, न waa) ae शास्त मन्तरेण पदाथप्रत्यया नास्ति। श्रपि वाक्याथ इत्यभिप्रायः ॥ श्रा ;-- कः पुनः पदाथैवाक्यायेयोविगष एति? उच्यते;ः- साकाङ्क, पदार्थौ निराकाङ्को वाक्या्ैः | तद्या ;--गौ fqn कि मित्याकाङ्खा भवति, ततो manga निराकाङ्खं भवति ; तथा गच्छतोव्युक्ते क दति साकाङ्क भवति, तथा गौरिलयुकरे निराकाङ्घ भवति । श्रथेदानौं गोगेच्छतोत्युक्े गेवैददोदहादिभ्यो area * “भित्यदिति" च, ङ, च | + नेह खरचिक्ानि क-परके | प ""काणषुकेति॥ १५ ॥ अवमः" घ, ङ, च । $ WF च-परकेष्वज TERT माकि | १०४ . निरश्क्तम्‌ | [ पुवषट्कम्‌ । गमने ऽवतिष्ठते, गमनं चान्येभ्यो व्याख्त्य गव्येवावतिष्ठते । एष वाक्या्थः। स एष प्रकरणाविरेाधौ arate: पदाथं नियमेन लयति, पदार्थश्च पदलक्षणम्‌ । पदाथैसन्नियागेन fe व्याकरणे पदानां प्रकतिप्रत्ययारौनि लक्षणानि व्यादिश्यन्ते ॥ यत एव मतः “श्रये मप्रतियतो नात्यन्तं खरसं्कारोहे रः” | ay मप्रतियतोऽप्रतिपाद्यमानस्यानवश्टतार्थयेत्यथेः । “ater” | जेकान्तिकेन, एकान्तं नाम निशुयोऽनिश्चयेनेत्यथंः। किम्‌? 'खर- संस्कारेदे थरः" | BITTY संस्कारादे शरश्च ; सखरावधारण संखाराव- धारणं नास्तोति वाक्य गेषः। किं कारणम्‌ ? न ह्यनवध्टताथैः खरसंखा- राववधारयितं श्कुयात्‌ ;-श्रयेवशेन fe सखरसंस्काराववतिष्ठते ॥ “तदिदम्‌” एवं wat निरक््रास्तं “विद्याखखानम्‌” एतदघोन- ल्वादचैपरिन्नानस्य | श्रथेवश्रगलाख खरस॑स्कारयोरिदं “व्याकरणस्य काह, BRATS, HLTA ATT: | व्याकरणे न fe खरसंखारौ चिन्त्येते । तस्मादपरिषमाप्त मेव तावद्याकरणं यावत्‌ fren नापिगत मिति; न fe wae मवधारयितु मलम्‌ नान- वधताथैः खरस॑स्कारतत्तं विजानौयादिति ॥ आह ;- ननु MATT कात्छ्य मेतत्‌ करोतोद्यु रे तच्छेष Haag, गणादिवत्‌ ; aay fare ae विरुध्यत इति ? aqua ;-सवाथसाधकश्च'" । खाथाजददृत्या देतदनुषङ्गतौ व्याकरणस्य छत्छर्तां करोति । यथा लोके are मपरिष्ाय कञचित्परानुगरहं करोत्येवम्‌ | यत्पुगरेतदुकषं शएादिवदिति । ते हि तन्छान्तर्ूता एव “GUTTA FAA (पा ° 8,2, ९)”-दृल्य॒क्तम्‌ , १ख०५पा०९ Be] नेघय्टकं काण्डम्‌ | ९०५ न पुममिघण्टवो ase मिति । तस्मात्‌ aaa मेषेद्‌ं fare मथेनिवचनम्‌, व्याकरणन्त्‌ agua मिति विशेषः ॥ श्रार;-""यदि aaa” एतदारण्यते, इन्त, तदेव AY मारभ्यमाणम्‌ “श्रनयैकम्‌'” एव “भवतौति” । श्राह ;-क एव माहेति ? उच्यते ;-“कौतः"" । किं कारणम्‌? “sat fe war? न हि मन््ाणा aaisfa वाच्यवाचकत्वेन | तर ्थ॑निर्वच- मायारभ्यमाण भिद्‌ मप्यनथेक मेव भव्रति। तस्मान्नारसव्य faa atat मन्यते। “तत्‌” एतदेव सुच्यमानं कौत्छम्‌ “एतेन” श्रनेन मैश्क्रेन “a? ““उपेलतितव्यम्‌'* । उपगम्य वेदं mag ई कितिव्यम्‌ ; fe मी सत्य माचष्टे ख्येति वा परौच्यम्‌ । wan मन््ाणां यद्धेतुज्ञामं aa तडुपगम्बथैवच्चं aan मोकितव्य मिति केचिद! इः ॥ कया पुनरूपपत्या AUG PANT AAI ABA? उच्यते;- “नियतवाचो युक्रयोा गियतानुपू्यो भवन्ति-इति । नियतवाचो युक्रयः, निरूढवाचोयुक्रयः ;-त्रभिधाननियता हि ते भवन्ति।- ९९९६९ ९ ९९ = “sa at याहि वौतये (ate de ९,९,९,९)*--इति wey पुन- विभावसा ! wimeg पारायेति। नियतानृपूव्या नियतनिष्ानुपूरवौ पदप्रयोगस्य | तथ्चथाः--श्रद्मश्रायाहि' इति न पृनभंवति श्रायाद्यपने' दति । दह लेोक्रेऽयैवतां शब्दाना मनियमेन पयायवचमता दृष्टा गवादि प्रयोगे, तया न Faqs दृष्टम्‌ | तद्यया-'गोणौ मभ्याज?, ‘MTs MT ; “ATET पाचम्‌, "पाच मादर! इति। नच तथा Wag | तताऽयेवच्छन्दवेधम्धात्‌ पश्छामाऽनयैका मन्ता इति ॥ 14 Lod निरुक्तम्‌ | [पुवेषट्‌कम्‌ , ANA मपरे। डेतुरानथक्ये AAA | आद — aaa: ? दति, उच्यते;-“्राह्मण्न'" ते “uaa.” afa सन्ता “fagl- यन्ते" एव । यदि ह्यते श्र्थवन्ताऽभविग्यन्‌, सेनेव लिद्गेन ख मात्मान मेते विनियोक्रुं समथा इति ला न ब्राह्मणेन तेषु तेषु कर्मसु quran; विदिताख्च। तद्‌ यथा,- “खु awafa प्रथयति (श्र ° त्रा ०९,९,६,८)* प्रयनलिङ्गो मन्तो विदितः प्रयनकमणि ; तथा q, “sere उर प्रथखोर ते यज्ञपतिः प्रथताम्‌ (यन्वान्स०९, ९९)” यजुरिदम्‌, पुरोडाशं weed) परेड! लं विस्तोणप्रयनः सन्‌ विस्तारप्रथाः, Gandy ते तत्र यन्नपतिश्ायं यजमानः प्रजा- पश्टहिरण्डादिभिश्ोरु प्रथतां विस्तोयता मिति। तया,-““प्रोदा- Wa प्रारति ( ? )"-इति ब्राह्मणं द्रएकलश्रपरोदएविधावपि | “rg ay मात्मानं मोहामि( ? )-प्राघ्ं प्रयामि इति प्रोदाणौति प्रोहति, प्रोदणलिङ्गा fafea: प्रोदणकमणि | तसाल्िङ्गसम्पन्नविधा- मान्‌ पञ्चाम ब्राह्मण्नानथकखरूप मेव षन्तं मन्तं नियुक्रम्‌ । एवं खति, मन्तं मन्तं पुनर्विदधत्‌ ब्राह्मण मथेवन्‌ । श्रनथेका मन्ताः- न WAM: सन्तो दाखवड्‌ orga विधोयेरन्‌, विहिताञ्च । aa- दनर्थका मन्ता इति wars) aia च ;-बराह्यणस्यान यक्योपगम्ये दे शकालकठंदक्तिणादिकमैीङ्गन्डतं कुत॒ उपलग्ेत ? तयाच ब्राह्मण- स्यानथकयोऽभ्युपगम्यमाने वेदेकदे प्रस्य मन्हस्यात्यन्त॒मेवानथेकत् मभ्युपगतं स्यात्‌; - न हि ब्राह्मणस्य विधिस्ठत्यथेोवुतेऽयवन्तास्ति, मन्त्राणां पुनवाच्यवाचकनवेनानथेकाना मपि सतां विनियोगमातरेणाये- # gener दति प्रथयति च्ावत्कपाल्लम्‌' दति wre Whe Be ९,६४,१९९। EE ~ य = = युभय =. ॥ १अ०१५पा०१९ख०] Faw कारम्‌ | १०७ वत्ता श्यात्‌ । एतस्मा काम BALA मन्ता वा्यवाचकयेन षन्ता विनियोगमात्रेणेवाथवता विधेयलात्‌ विधायकलाच ब्राह्मण मथै- azfefa ॥ “श्रथापि" श्रय मपर हेतुरनथैकवे ware) श्राद ;- कतमः ? इति, उच्यते .-“श्रनुपपन्ना्ीाः” हि एते "भवन्ति" य एतेष्वथा लभ्यते ;-्रय Aten स्यादिति नासाबुपपद्यते | तद्यथा,-“्रापे ्रायख ( यन्वा०सं०४,१.६,९ ५) एनम्‌" इत्याह | न चौषधिरात्मान मपि चातु sade, किन्न म | तथा, “खधित्‌ Any feed: (यण्वा०सं० ४,१.६.,९१५) care” श्रात्मनेव “feaa” | को हि नाम एवं मुक्ता खय मेव स्यात्‌ ? हिनस्ति च। लाकं यानयव॑विधानि वाक्छान्यु्त्तपरशनौरनां तान्य नथैकान्यच्यन्ते तथेवेमानि | canara AQT ॥ “SATA” श्रय मपरोः रत॒ UA मन्त्राणाम्‌ । श्राह — फतमः ? इति, उच्यते ;-“विप्रतिषिद्धाथा भवन्ति” इति | च्न्यखा- न्येन विुद्धा्ेन प्रतिषेधो विप्रतिषेधः, इतरेतरव्याधात इत्यर्यः । तचचया,-- एक एव रद्रोऽवतसखे न fatty: ( 2 )” “त्रस हाता दख ये दुद्रा अधि age (य ०वा०सं०९६,५४)* await जश्चिषे (ode ८,७,२९,२)२५अतं सेना श्रजयतं साक मिनद्रः (०० ८,५,२ ९,९६)- एति” । एतान्यदादरणानि | एक ए रद्रोऽवतस्थे न दितोयो रणे निघ्नन्‌ एतनासु wae सज्य विश्वा भुवनानि गोप्ता wae जनान्सशचुकोाचान्तकाले* 1” Se ee eet ea ee * “जनम्चुकशाकाकाले--" इति च-पजकरोणन्याम्‌ | १०७ निरुक्तम्‌ | [पृवंषटकम्‌ , एक एवावतस्थे «xy स्थितवान्‌, ^रफे' रणाय रणाम्‌, “नः श्रन्यो ‘fama’ कशिदस्ति। इति रद्र बडत्-प्रतिषेधः । कथ मवतस्ये ? ‘fa निखुयेन ‘nv, "ए तनासु' स्पद्ंनोयेषु सङ्गमेषु wae | किञ्च, स एकः “सं्न्य' wer, ‘fea’ विश्वानि भुवनानि गोपाः रिता; द्रा च सग॑कालानन्तर मेव पालयिता च खितिकाले | ‘qae प्रातिलोम्येन “जनान्‌, ‘agary’ सदधाचयति, श्रन्तकाले' प्रलयकाले | य एवं गण्युक्रा स्रस्तं वयं Wa: | “agra -- ° तन्मसि* । एषा ग्रतरद्ियेऽगष्टुप्‌ । आननेन च्रिचयने कंपर्येनाजाकीरमिश्रा गवेधुका TABAT हयन्ते GATT ओ्रोण- वन््ाया भिष्टकायाम्‌ं । प्रजापते Uda) “च्रषद्याता' श्रषद्ा- त,नि ‘avert बह्हनोति यावदुक्तं ara, केषाम्‌ ? ये रद्रा" "भम्याम्‌' “afy उपरि "तेषां" ‘eed’ mafia अवख्िताना मेव “श्रव' wate तनुभा श्धन्वानि' धनूंषि । श्रपापताना मेवा- खान्‌ प्रतोत्यभिप्रायः | तावदेतानभिष्टुमो यावत्तताति तानि wae “ai सिन्धून्‌ ° -° धन्वसु" । एतया अतिच्छन्दसा इन्र ठष्टाव = egy ङष्डाता o—e भू alry ॥ नेष स्ख्येएजनेऽव धन्वानि ante” We qe Go १९, ४४। + “प्रतदद्रियरेमे उक्नरपकषद्यापरस्यां wut परियित्‌खकंपणं नाककादठेन तयम्‌ समातं AVI गवेधुकाषक्ृनजाचोर मेके SAT नमल इत्य- ध्यायेन (य° Ae सर Ge) छन्‌वाकान्ते STUB लानुमाज Tera च नाभिमाजे भ्राक्‌ च THATS Baars AHA प्रत्यवरान्‌ जुदाति भ्रमा- खेषु नमोऽस्लिति प्रमिमन््रम्‌”--दति का" चण @e १८, ९, १--\। (जननि. faa खारव्छतिरमित्रान्‌। { “न faa at SRST: wenfed { अण्रग्रिंर afta, fray wafy ag & ला परिब्नजामद्ु, मभ॑मा सन्यकेषां quar «fy waga” १8०० FO, FU, ९॥ Cele ५पा०२ख०] मे घगटवं कागडम्‌ | १०९ सुराः पैजवनः । षोडशिनि we विनियुक्ता । Soe “लम्‌ ‘wares “सिन्धुम्‌ स्यन्दनान्‌ एतान्‌ माध्यमिकान्‌ उदकमसंस्यायान्‌। कथम्युनरवाङनः ? “श्रधराचः तानधिगमनान्‌ Bat सवानेवावा- जः, नित्यकालम्‌ “neq श्रिम्‌" wr मघम्‌ । “away? श्रणा- तयितव्यो “जज्ञिषे जायसे नित्यकाल भवसि, तस्मिन इते मेघे | किञ्च, ल मेतेन प्रकारेण मेघबधक्मणा ‘fad सवे पुष्यसि, पष्णाि ‘aa’ वारिभिञ त्रो द्यादिकम्‌ । ‘a “लाः लाम्‌ एवङ्गएसंयुक्रं वयं "परिष्वजामर' सवेतः खजामरे । “PA मा भुवन्‌ “श्न्यकषाम्‌ः श्रन्येषाम्‌ ‘Sar ज्या शत्रधिघन्वसु' श्रपिधनुःषु। किमुतान्ये क चनाभ्यद्यमाना एते सम दषः श्रवततच्य धनुषो ₹तस्वेाद्यमाः सन्ति- त्यतस्त्रां परिष्वजामहे दत्यभिप्रायः । “ang: शिशान" दत्येषा अ्परतिरयेन चिदष्टुबभनिप्रण्यने विनियुक्ता । श्रप्रतिरथसेगपुचस्याषेम्‌* | ‘stag व्यापकः fat वा, ‘fram fines: तौच्छोकुर्न्‌ श्रायु- धम्‌, malaga, '"वुषभो A वृषभ इव पुष्टो योद्धा, "घनाघनः" जहिजरीत्येवं WEA, ‘Bere’, केषाम्‌ ? "चषंणोनाम्‌' प्रत्यमौो- कावस्विताना मसुरादोनाम्‌, ‘AGA’ समाङ्ाता शरणाम्‌, sige च श्रनिमिषः' श्रादरवान्‌ जय प्रति, एक वीरः एक एव विक्रान्तः श्रप्रतिद्न्दः सद्मामेषु ; “wa सेना बहोः water: सा- aq श्रवख्िताः श्रजयत्‌' एक इन्धो यः, ते कव्यं Wa एव मित- रेतरविप्रतिषिद्ान्येतानि मन््रवाक्छानि। यद्येका रुद्रः, नासद्खातानमि १ | ~~ a ~~ | ~ * Sai: शिशानो दषम न Wa घनाघनः चाभणखषं एगेनाम्‌। BRR. | @ | e e fafgy रकवौोरः ua सेना अजयत्‌ सूक मिन्द्र WE संर Sw rer, vu ११० निरक्तम्‌। [पुवेषटकम्‌ , सस्ाणि ; अ्रथाम्यानानि, नेकः। aera: कथं शतं सेना श्रज- यत्‌? श्रय शतं सेना श्रजयन्‌, कथ मशचुः ? लेके हि यान्येव्॑न्त- णानि वाक्यानि उन््रत्तादौनाम्‌, तान्यनर्थकानोति ॥ “श्रथापि” श्रय मपर quae area | कतमः? दति, उच्यते --“जानन्तं सम्परव्यति'” Maat | कथम्‌ ? “ATA समिष्यमानायाननरुदोति"* । हेता हि fafa एव भवति;ः-न विदान्‌ विहितेऽस्तौति स विजानाश्येवामुर्भिन्नवधाविदं मयानुष्ा- तव्य मिति। तदेतदिश्चाता्ैस्य सतः सम्प्रेषण मनथक मेव भवति | यदेतदनर्थक मेव मन्येऽपि मन्ता इति॥ “श्रयापि" श्रय मपरे रेतुमन््ाणा ara) श्राह ;- कतमः ? दति, उच्यते ;--“श्राद” मन्तनिगमः “अदितिः af fafa” । are ;-किुदादरणम्‌? “श्रदितिर्वीरदितिरन्तरि् मिति “ay? एतइदादरणम्‌ “'उपरिष्टार्‌ व्याख्यास्यामः । दह तेव मर्थ मिय सुदादता ;- कथं येव द्योः, षा अ्रन्तरि्म्‌? यैव माता, स एव ga, ख एव पितेत्यव मादि किमपि बहन परस्यरासम्बद gud? तदथवत्ने म्युपपादयितु मशक्यम्‌ । त्रादन्थैका मन्ता दति ॥ --श्रथापि'* श्रय मपर हेतुरानयैक्ये मन््ताणाम। श्राह ;- A = fi * “तदुर्क Ws Ta समिष्यमनाय Gracanaifa i” wo wre t, R \ ई । † “दिति द्यारदिनिरकरि्मदिति्मांतास पिता स पथः fay ea wfcfa: पञ्चजना wifefasira मदितिअंनिनम्‌ ॥ we संर १, ९, १९, ५ । { नेम ४,४,९। LHe wate YW] AAU काण्डम्‌ | १९१ कतमः? इति, उच्यते ;- “श्रविस्यष्टाथाः” श्रपि हि कं चित्‌ “भवन्ति” तद्यथा “श्रम्यग्‌, यादृ सिन्‌, जारयायि, area, -- एति" एव मादयः a gat विस्यष्टाथेता मन्लेषु शक्यते परि- श्तुम्‌, न च कविरयवन्तः के चिदनयका दति न्याय मभ्युप- गन्तुम्‌ ; श्रद्धवेशखं दि स्यात्‌ । तस्मात्‌ सवं एवानथैका हति ॥ परिसमाप्तः yaw: ॥ स्पचनिदानं स्थापयिष्यामः, तदथं मिद मारभ्यते ;--“श्रथेवन्तः शब्द पामान्यात्‌" इति । श्रथेवन्त एव मन्ता इति प्रतिन्ना । रत्‌- रुच्यते, ऋ्द्‌ सामान्यादिति | समान एव हि seat लाक मन्ते Tl तथा च, य एव गो-शब्दा लोके खरसंस्कारयक्रः, स एव मन्हे- व्वपि। aaa सति, एवार्थवान्‌ लाके, ख एव चानेका मन्तेव्विति विशेषरेठनं। स्ति, श्रषति ख विरेषद्ेताव्थवन्त एव मन्त्राः we- सामान्यादिल्युपपद्यते । यत्पुनरत दुक्रम,- प्रयोगा IATA A SCAT प्रयोगनियमाख aaa मानयक्य मिति; तत्‌ प्रति वच्छाम एतत्‌ लाकेऽपि fe प्रयोगनियमो दृष्टः । तद्यया,ः-पितापु्राविति॥ किश्चान्यत्‌-“एतडे are wag aq, यत्‌ कमं क्रिय- माण ग्टग्यजुवैौभिवदतोति च ब्राह्मणम्‌ ( ? )"। एतदेव हि यश्चक्म॑णः wagy । तत्‌ किम्‌? इति, उच्यते ;--यद्रुपषन्ड- डम्‌" मन्तरलिङ्गेरभिधौयते, तदेव fe समस्तवुद्धया युक्त भवति, मेत- Til ९तदेव सुतरां स्यष्टौकर्‌ति ;- "यत्‌ कम॑ क्रिथमाण ग्टग्य- लुवाभिऽदतोति च ब्राह्मण मितिं" । शद सामान्याद्‌ ब्राह्मएप्रामाण्या- दति | q-wer बराह्मण मपि च मन््राणा मथव मेवं दभ्यति। ९९२ froma | [पूवेषटकम्‌ , अनथका fe सन्तः कथं कमाभिवदेयुः ? कथं वा ऽनभिवदन्तः सम- San? WATE वाभ्युपगतं भवता ब्राह्मणस्य ? श्रथापि ब्राह्मणेन खूपसम्यन्ञा विधोयन्ते इति wa ब्राह्मणेन fag मेवाथेवत्व मुकर मन्ताणाम्‌। तदेत दुपद श्नि मस्माभिस्तस््रादथवन्त एव मन्त्रा एति ॥९॥ alan पचेनेप्ुभिरिति यथा रतन्नियतवाचे ama नियतानुपुब्ा भवन्तोति लोकिकेष्येतद्यथे- नद्रा्री पितापुचाविति यथे wag ब्राह्मणेन रूपसम्पन्ना विधियन्त इत्युदितानुवादः स भवति यथा रतदनुप- पन्नाधा भवन्तीत्यानायवचनाददिंसा प्रतीयेत यथा vag विप्रतिषिङ्ाथी भवन्तोति लोकिकेष्प्येतद्यथःऽस पननाऽयं † ब्राह्मणोऽनमिचो राजेति यथा रतज्जानन्तं संप्रेष्यतीति जानन्त मभिवादयते जानते AUTH प्राह यथा waefefa: aa मिति लोकिकेष्रष्येतद्यथा सव- रसा अनुप्रात्ताः पानीय मिति यथो रतदविस्यष्टाधी- भवन्तीति AT QAI यदेन मन्धो न पश्यति पुरुषापराधः स भवति यथा जानपदोषु विद्यातः पुरुष- fant भवति पारावयवि्सु तु खल बेदिदषु भयो- विद्यः प्र शस्यो भवति ( eds ) nen प्रथमस्याध्यायस्य WAITS: ॥ १.५. * छ-पुरकादम्यज “क्रौशन्तो""-दत्येव पाठः, पर सखंरितापाठविदडः। + “5सम्प्ोऽय”” क, ख, न । t -श्राङति"च, रू, ख। § इर पोङ़षखष्ठः GAH घ-कू-ख-पुखकेष | ९०५ पा० शख] नेषणटुकं काण्डम्‌ । RRR किं पनः सन्द रूपत्वे मन्वाणा मुदाररणम्‌ ? उच्यते ;- “mom —efa । “देव सं ° - ° ग्छरे"* । सयाया arias विवाहे विनियुक्ता । श्रनुयुप्‌। शेव" ‘el भवतं य्वा, खे गहे" "मोदमानौ" दषेमाणौ ‘at वि यौष्टम्‌' मा च वियुच्छेताम्‌ । “fey सवेम्‌ ‘ata? वयशरुतं करौठने Gay नप्रभिः' dq ata: श्यापित Aya मन्ाणाम्‌ ॥ शरधुना CaS हेतवो faa, तदथै मिद माई ;-- “यथो एतन्‌” दति । यन्युनरेतदुक्रम्‌। ^नियतवाषो emer, नियतामु- पव्या भवन्ति दति" । श्र ब्रूमः ;-“लौकिकेव्वपि” wag wey नियतवाचोयुक्रितवं framaqeery दृष्ट मेव । “एतद्चया,- warat पितापुच्राविति” च। ततर, यदुक्तं नियतवाचोयुक्रिवान्नि- धतानुप्धैवाचामर्यका मन्त्रा एति। एतदयुक्रम्‌। लौकिकेष्वपि हि नियतप्रयोगाः सन्तः wear: के विदथवन्तो इष्टाः, यथेद्राग्नी पिता- पुच्ाविति। स एष प्रयोगनियमादमथका मन्ता दत्यनैकाम्तिको हेतः । तस्माद थवन्त एषेति ॥ यथो एतत्‌" यन्युनरेतदुक्रम्‌ ;-" बराह्मणम रूपसम्पन्ना विधौ- यमत दति” । अच ब्रमः ;-“उदितानुवादः स भवति । न समर्थं श्रात्मान मेव खेन ete विधातु मित्यतो ब्राह्मणेन विधौयते किन्ति श्रात्मनियोागाग्रय gm मेव सन्तं मन्त्ेणा् ब्राह्मण मर्‌- * aya a a fa are fry areal gery । ates er पेम भि. मानौ से गहे ॥"" we सं* ८, २, ९८, ९। - 15 १९४ भिश्क्म्‌। [पू्वषदकम्‌ , बक्ति विखरेण प्रतायसनुदूषया, न इानुकं etd wwe; सोऽय मेव भुदितागवाद्‌ एव भवति, उक्रानुवाद्‌ इत्यथः । श्रपि aaa ऽपि समानशिङ्गाः प्रकरणे मन्ता भवन्ति; ते शह््यूविकया एकं प्रयागं प्रति "खले क्पेात'वत्‌ * सम्पतन्ति, तेषां समुचये विकल्ये च प्रापे सति afd एको famed ब्राह्मणेन विधौ- यते। एव मुभयोार्थैवच्वं मन्तन्राह्मणएयोः | ay aH शूपसम्पन्न- विधानान्मन््ानथक्यम्‌, wary वा ब्राह्मणानथक्य मिति ; एतद- युक्रम्‌। तखादुभय मथवत्‌- मन्ता ATT SLA I. “aut एतत्‌” यत्‌ पुनरेतङुक्रम्‌,--्रोषधे waaay, खधिते मेनशदिश्सौः,- इत्यादयः श्रनुपपन्नाथाः भवन्ति । श्च ब्रुमः ;- श्ओषध्यधिदेवतेाच्यते ; Farad | चायस्वैनम्‌ ; लत्पूवंको दष च Rega: सम्यक्‌ fea भविव्यति, ततश्च an विनियुक्रः। प्रति- विशिष्ट सुक्कं मेतस्याः स्थावरलात्‌ rea इत्येतत्‌ चाण मभिप्रेत्योकर भोषसे जायस्ैन मिति, म कदनं प्रतिप्छतेऽल्य मित्यनेनामि प्रायेन | तस्माद पपन्नायै एवायम्‌। तच aM ममुपपन्नाथा इत्येवमादयो मन्ता इति, एतदयक्रम्‌॥ यदपि चोकम्‌,--*खधिते मैन दहिशसो frare fevafata’ | तच ब्रूमः ;-“श्राज्नायवचनाददिषा" एषा “्तोयेत'' । आइ ;- कथ afer? प्रद्यक्तता fe दिष्यते टतः । प्रण ;-दय मर्दिंसा, दयं हिसा,-इत्यागमादेतत्‌ प्रतोयते । प्रतिविशिष्टश्चाय भेव दिक + दधा यवानः fore: कपोताः. WA यथासौ यमपत्‌ पलन्ति तथेवेति ‘aw कपोत'-न्धायः। उक्कदेतत्‌ सामान्यङकणाया जागदोग्ा सन्यजान्यज च । १अ०५पा० x we] HATH MAA | १९४ BATS श्रागमः, एतत्पुवेकलादन्येषा मागमानाम्‌। स एष HAS oma: प्रतिविशभिष्टाय अ्रयसेऽभ्युद्यतः सन्‌ fearat wert विमियोा- व्यत इति । कुत एतत्‌ पुनरिय मर्हिसेव ? यतोऽस्मान्‌ नियुनक्गि WTA | तरेतदागमप्रत्यक्च मेव यथेय महिमेति । श्रपि चेतदोषभि- वनस्य ति-पग्रु-म्ग-पर्ति-सरोदपाः सम्यगुपयुक्राः सन्तो यज्ञे पर्‌ Beas प्राभुवन्ति। सोय मभ्युदथ एव सष्यद्यते, म हिंसा । aw यदुक्त मगं feat रिया feafafa, न wer हिनसि। किन्तदिं ? wazerfa aw: विनियेोगार्थे विधानतः हिन्दन्‌। तस्प्ादुपपन्नाथै मेव मपि । तथ ae मनुपपन्ना्थवाद्गयका मन्त्रा इति, एतदयुक्रम्‌ ॥ | | “ययो एतत्‌” aq पनरेतदुक्रम्‌ ;- “विप्रतिषिद्धा भव- गति" । अच वृमः ;- नेष विप्रतिषिद्धोऽयः+- “एक एव इटः ag’, “असङ्खाता सरस्ताणि- एति ;-देवता fe महाभाग्य योगादेकापि सत्यनेकधा भवति, wate चेकधा, तदुपरिष्टाङ्‌ व्याख्यास्याम “'माहाभाग्यादूवतायाः (रै ° का ° ७,९,४)' TIF ॥ यन्पुनरेतदुक्रम्‌ ;—‘sarafex afwe”, “शतं सेना ave साकमिन्ध""--टति । श्च ब्रूमः ;-“लोकिकेष्वपि" श्रथैवन्यु शब्देषु “Vag”? एव मेवेच्यमानं दृष्टम्‌ | तद्‌ यथा ;-श्रसपन्नाऽयं ब्राह्मणो- ऽनमिज्ो राजेति” । a fe कञ्िदसपन्नाऽस्ि लेके। उकं डदि; भ्ुनेरपि ame खानि कमणि कुवैत; । उत्पद्यन्ते जयः पक्ता मिचोदासोनशचवः'-इति। तथापि quad get केचिदेवं वक्रारो भवन्ति,-श्रषपनोाऽयं ब्राह्मणः" दति । एव मेव किं १२९ निरक्तम्‌। [पुवेषट्कम्‌, िदतिप्रश्डधे wai पातिते* Bastar मघारता मभिपेत्येद सुकं arama जश्चिषे यस्वा मेत मेव मतिप्रवद्ध मदन्नहिम्‌ —efa 1 यत्‌ पुनरेतद्‌क्रम्‌, अतं सेना श्रजयत्‌'-दति। WA ब्रूमः; कुता fe सेनाः, या ext जेव्यति?- न fe Carat waa: सन्ति, ये जेतव्या इति । किङ्कारणम्‌? विभवे देवा वशिनः श्रपधिकरण- धमीख परेण afeer यक्ता; । aE ;--कथन्तहि “तं सेना चज- Ur TAA? उच्यते ;--रूपकल्यनयेवेषा युद्धप्रवादात्‌ स्ठतिः; वच्छति च “aarg व्योतिषञच मिश्रोभावकर्मणो aaa नायते, तचोपमार्येन युद्धवणा भवन्ति ( नैग ° का ° Rak) ef तदेतद्‌ भवता न सम्यग Tad, सम्यगन्वि्यतां देवतातत्वं Ho, तते मन््ा्थानविरेाखेन BINA । नेव मवाक्यतत्वन्नेन AMATI विगादितं शक्यः । WANT पदार्था हि वेदः, कथ Hates ? वेदाय विबाधविभ्नाग्ता एव हि प्रवादिनः खबद्धिलाघव माविभावयन्तो ब्राह्मणाः सन्तः सर्ववसाधारणामि दशनान्तराणि प्रतिपेदिरे | eqn fanfafagriatertiat wet द्रति । एतदयुक्षम्‌। ग हो मे विप्रतिषिद्धाः ;ः- भवत एव मतिविभ्वमे मन्द शिचितत्वात्‌ | तस्माद थवन्त एव मन्ला इति ॥ “ear एतत्‌” यत्‌ पुनरकम्‌,--“जानन्तं सम्प्रतोति । अज ब्रुमः ;- ल किकेव्वथवत्यु शब्देषु एतदेव खाभाव्यं दृष्टम्‌ | “gama” neq “श्रभिवादयते” खगोच मभिवदर्नां । तथा च त * ‘mnifar”’ ष | † नधाच “अमुमन्निना ae मोनेषाभिवादयते (नो° We Ge 88,08) — wife विनं इषव्यम्‌। । १ख०्५पा० २ख०] aU कागम्‌। १९७ “जामते मधुपक प्राह" faye मधुपद्धौ मधुपर्कः इति । तरे- तदथवत्छ पि शब्देषु विहितार्थल्यापनाथश्ब्दसामान्यादथवन्तो मन्ता दति ॥ “ययो एतत्‌" यत्‌ पनरेतदुक्रम्‌,-श्रयाार “श्रदितिः स्वं fafa” । श्रच Rar ;- दविधा हि शब्दप्रवत्तिः, मुख्याया गौणी ख । तजैवं षति यत्र सुख्छासम्भवस्तज गौण्छाश्रोयते। ख एष utr वादोऽदितिः यथा कञ्चिद्‌ रयात्‌ कञ्चिदनेकेापकारे प्रत्तम्‌ - ‘aaa मे माता, लं मे पिता"; एव मेतदपि zeae । “लौकि- Bal” weg शब्देषु “एतत्‌” उच्यमानं दृष्टम्‌, “यचा ;- सवंरसा श्रनुपरापताः We मिति” । तते fe तेषां प्रभवे इत्यनया गृणवुश्या एव qua; एव मिहापि गुणतया कथा विद दितेः स्वैल- मुच्यते | age मितरेतरविकश््धं किमपि बहति ; एतदयुकरम्‌ 3 मेतदुपपद्यत एव HUA | तस्मादयेवन्त ए३ समन्ता इति॥ “यथे एतत्‌” यत्‌ पुनरोतदुक्रम्‌,- श्रथापि “श्रविष्टा भवग्तोति । श्रत ae स्थाणोरपराधः” इति । न च खाणुरपराध्यति “aga” rag “sweat न प्ति यदजासावभि- हन्यते । किन्तदिं ? “पुरुषापराधः स भवनि” पुरुष एवापराधौ तच, यदसावचक्ुद्मान्‌ | एव fala नेव मन्ताएा मपराधा चदगनि- सितेन भवता न विन्ञायन्ते, भवत एवापराधोऽल्ि; भो भवान्‌ सवं मात्लौीय मपराधं मन्त्ेव्यस्मासु वा संयाजयितु मिच्छति, न तवं प्रज्ञास्ि किञ्चित्‌ ॥ “यथा,-जानपदोषु"” arg चित्‌ प्रवृत्तिषु इतिकर्तव्यतासु oe See ४ rs निखक्तम्‌ | [पूवेषदकम्‌, कौ श्रलभिचारतः “विद्यातः पुरुषविगरेषो भवति" । पुरुषाणां विष्वः। एव मिद्धापि मन्तार्थगिकवाको ्रलक्ततः पुरषाणां विशेषो waa तत्रेव सति, के चित्‌ पुरुषा येषु विस्ष्टानपि aera न श्रुयन्ति निकेषुम्‌? अपरे पृमरविस्पष्टाथानपि again विस्पष्टो कन्तुम्‌ | AGN “उत त्व; ( ऋण सं०८,२,९ २,४। AIH! ९,६,९ )” -इत्यज ॥ qad सति, “पारेावरय॑विन्सु तु खल्‌ वेदिद्रषु श्याविद्यः gwar भवति दति । य एते पारावयंविडा ब्राह्मणः, परारोव- च॑ ण विजानन्ति श्राचार्यपरम्परया, ते पारेावयेविदः, न साच्तात्छत- wiry दृव्यभिप्रायः। तेषां किम्‌? तेषां य एव योविद्या भवति भ्ञभुतः क्रचित्‌ घ एव प्रथते । य एव मन्तायविन्नाता प्रबद्धो भवति, नेतरो मन्दबुद्धिरश्िचितः, सख दि awydt WEEE नेकविषये ward न कचित्‌ प्रतिबध्यते; न fe तस्वाविस्यष्टा्या नाम कञ्िदस्ति | तस्माद्धेतेाः स लं बह Wy, ततः सम्यगवभोद्से मन्ता थान्‌ । aw चदवेाचः शश्रविसखष्टाथा aan’, न fe तेश्रषि- werin; atarafer स्परोहत्य व्याख्यास्याम । तवष मतिं भ्रमयति ware: | तस्माद्थवन्त एव wear दति बिद्धम्‌। त्ना- Sazfa med मन्त्ायेपर्ययायारभ्यमाण avaga भवतोति frg: Taran । तच, यकं "दि मन्तायप्रत्ययायानयकरं भवतोति", एतदयक्म्‌ । इति प्रभिन्नेषु पर्य हेतुषु खपचसिद्धावुत्थिते ष ara श्रवखिता मन्तगणस्य साथेता, तदय मेतत्‌ खलु शास्त्र atafafa ue i ॥ दूति निङ्क्रवत्त बष्टाष्यायस्य पञ्चमः ATS ॥ ५॥ १ च्यन्शपा०र२ख०] aud क्षागडम्‌ । १९१९ 1 as. पाद्‌, ॥ WARS मन्तरेण पदविभाग न विद्यते | Waar: य॑ पले रुद्र ASA | पददवसङ्गावः पथ्यद्न मवते TAIN नामकरणस्तस्मानावण्ह्कन्ति। श्चवसा- याश्वानिति। स्यतिरूपषष्टा विमोचने तस्मादव्ज्ञन्ति। दता निक्रैत्या इद मा जगमेति । पञ्चम्य्थप्रे्षा। वा wena! वाः कारान्तम्‌ ऽ । परा निकत्या श्रा चच्येति | चतुरथ्यथपर्षे। कारान्तम्यरः सन्निकषः संडि- ता पदप्रकृतिः संहिता पदप्ररतीनि सव॑चरणानां पाषे- दान्यथापि यान्ते दैवतेन Awa: प्रदेशा भवन्ति तदेते नेपेक्ठितव्यं ते चेद्‌ ब्रय॒लिंङगन्ना चच स्मदति। wet नत्वा Waal Saat वाय॒म्प्णन्तीति। वायलिङ्गः चेन्द्र लिङ्ग्चा प्रये मन्तरेप्नि 11 रिव मन्यो न्िषितः स्स्वेति तथा †‡ ऽग्रिमीन्यवे मन्त्रे विषिते ज्वलितस्त्विषिरित्य- * “बलेति” क, ग, “aefa”’ ख, छ | † “were: Sar” क | { “waye: der’ क। § “वाकारान्नम्‌ ` च| || “चतु य्यथः Sa” क । ¶ “qrafas अथापि" च। क rata” ष्ठ | †† “मन्ते । खध्धि ड, a tt " खखेत्यथा'' क, ण्ड, म । ““सरख्ेति। wer’ च| एष क गयि pe ee or eT —_ — | ~. ~ ~+ be b १९० frame | [ पुवेषटकम , प्यस्य दीत्निनाम भवत्यथापि* न्नानप्रशंसा भव॑त्यन्नान- निन्दा च (१७) ॥ १॥ "“श्यापोद मन्तरेण पद विभागो न विद्यते । शास्तारम्भप्रया- जनाधिकारे वर्तमाने श्रपौद मन्तरेण मन्तेव्वथावधारणं नासो यदि मन्छेत्यादिनानथक्यहेतु भिबंडभिरानथ॑क्य उपपादिते निरक्र- WAT, कौ तेन PAT मथवत्तां खापयित्वा WIIG TAT: प्रद्युक्राः। तेषु fea मर्थव्वं wary! तेषा मयेनिर्ववनायेद्‌ मारण्यमाण मथेवदित्युपपन्न avad frenmae । तदेतत्‌ सवे मपि चोदक- धरास्तकारव्याजेन प्रसक्तानप्रसक्र सक्तं प्रज्ञाया विवृद्धये freq । कथन्नामा घा विवुद्धप्रन्ना? शन्दाथन्यायषद्धरोषु हेठसमयानभिन्नः परै, प्रतिबध्यमानेऽपि पदाथान्‌ वाक्यार्थाशचाघम्मो हेन निनरुयादि- ति । एवन्तावत्‌, एतदन्तरेण मन्त्ायेप्रत्ययो नास्ति 1 WT मपर मारम्भप्रयोजन मित्येवं विशेषाधिकाराथीऽय au-we । श्रपि मन्तरार्थप्र्यय दृद मन्तरेण नास्ति, wafe यदिदं वच्यमाणम्‌; इत्यपि-ग्रब्दः एवं सम्भावने | श्राह ;- किष्युनस्तद्‌ वच्छमाणम्‌ ? इति, उच्यते ;-“पदविभागः" “एवं पदानि वक्यव्यानि'--रत्येतद्‌ विभागपरिक्नानं नास्तोत्यथः । fa कारणम्‌ ? श्रवणेन fe पदान्यवतिषठन्ते, न चेद मन्तरेणाथ- परिक्नान मस्ति। तस्मादत एव पदविभागप्रिद्धिरिति। षद * «भवति ॥ खथापि" च । † “दैव सप्तदष्ष्डः समाप्तो च-ङू-च-पस्तकेष | श्च्यण्दैपा० रख ०] मेधग्टकां कारम्‌ | १२१ dard मन््ाणा मन्तरेण पद विभागोऽपकिश्चित्करः । प्रसिड्‌ सैष १ सवश्नाखासु । तस्मात्‌ पद विभागाथवत्वाय wear मन्ता इतिं केचिद्‌ वर्णयन्ति ॥ एवं fasta खमागसंहितेषु येश्वथंहेतकं पद विभागविशेषं दशयति, तद्यथा ;-“श्रवसाय पडते रद्र Bela’ “qzq” पाद- वत्‌ पादसंयुक्रम्‌ । “sad गाव पथ्यदनम्‌; दति निगमप्रसक्रस्य पयायवचनम्‌। ““श्रवतगेत्य्यस्यासा नामकरणः" ` प्रत्ययः “aay” श्रषमासत्वादस्य “नावग्हम्ति” एतत्पदकारा इति we “sare: ०-° ag खट" † । सुचरा माम गोतमः! स मयेभ्ररित्यस्या- स्तिष्टुभः पुर्देस्तिभिः पारैः गवा माभिष माशास्योत्तमेन तासा मेव च हद्रात्‌ सुख मयाचत । गवा सुपस्धाने विनियुक्रा। "मेगः" मयेभावयिता पाञ्चाल्यो "वातः, एताः ‘ser “aft arg’ ्राभि- मुख्येन वातु । किञ्च, तेन gaya वातेनानुदेजनोयेन Gana ‘asad: प्र्डतरसाः ‘real? “ar रि्न्ताम्‌' अखादयन्तु + ` © रुष पद्विभाम tere । स्येव खये {सेव शाखासु यथा सं दिताप्रन्यामि, तमै शत्तत्यद्पन्वानि च । तथा हि{-सामवेदौय काथम-ाखायाः संरितापन्ारणमवाक 8 ९९९९. २९१९ a १९। येतत्‌ ,-- ““खप्र्च यादिवौतये", पद्प्रन्वारक्मवक्ष चेतत्‌, -““खप्रे । ar ate, aaa र्ति । संडितापदयेाः ecards खर्ज शेव नियामकानि । f “स्णोभवाता खमि Vigat wer खतौराषष्ठौरा रि गन्ताम्‌ । पौयंसतौजः, war पिबनवसाथ [ea CR ब्व्य Ww’ We ToS, SRO ९६ { ‘awhettag wacenrta’—cih खायनौय प्रमभाष्यम्‌। § ‘ar त्रविढमाना व्यनुमन््रयेत. Pate Wer, te 16 ee ee LR भिसङ्तम्‌ । [पुवेषटकम्‌ , श्राखाद्याखाद्च च सलवणसखाद मात्माभिप्रेते BA उदक “पिबन्तु ) तख पौत माषधिषडहित मासां तया are विपच्यर्तां रष-णणित- मांस-मेदा-मष्ना-ऽखि-करमेण यथैताः पौवसखत्यो भवेयुः । °पोव- खतः" पौवगणयक्ताः wer बलवत्यो बहपयस्काः खति च बड़- पयसे ‘Haya’ जौवधनिन्यारागदुष्टमाद्रकाः(2) | Fax !* वयम्‌ एतां गवाम्‌ एताम्‌ Aaa श्राशासम्हे | त aga गोलच्तणाय ‘aaa’ ‘maura’ पथ्यदनाय ‘ae’ सुखा भव । मेनां feate@ भाषा मोश्वर इत्यभिप्रायः ॥ “अवसायाश्वानिति”। दद मपर भुदादरणम्‌ | श्रस्िन्‌ पुवंण शपेश सरूप मेव पद मथरतार्‌ विेषादवग्टष्ठाति । इयोः पदयो; went at पद्‌ विच्छ दनाच्ारणं ख समासः। तयोरेवाथेविभागोप- द्मां मवच्छे देन THY AINE: | तदतदवग्डद्यते पदम्‌, “स्तिः” दातुः “विभ चने" रथ and, स पुनः “उपडः उपषगेणावेत्य- मेनापरुष्टः dan card: । यता धाटपसगविभागोपप्रद भैनाथे मेव तत्‌ पद Haga अवसायेत्येतत्‌। “योनिष्ट ° -° प्रपिवे” ° | एतया faut oe आङ्गिरष wx gare । “यो निस्ते” । डे eR’! ‘Sify wert ‘a तव यदिदं “निषदे निषदनाय, मया श्रकारि' कृतम्‌, ‘a’ याजि तत्‌ ख्थाभम्‌ श्रा मिषौद' एत्य निखयेन सौद | कयम्पुननिदौद ? “खाने a खन्यमान ta “श्रवा, HT संबन्ध मान varias: स यथया खे स्थाने निषौदररेवं मया ल मपि be a Ne % "चानि % faye कारि नमानि nx ब्बानेा ait | fra बया- {बघायाश॑ाम्‌ दोषा बद्व रौ।यसः प्रपिले॥” we Ge ९, ०, १८, ९। ieee Dee ee eee EL ele गुण Rae दपा० rye] भेघरटकां काण्डम्‌ | १९९१ अ्रम्द्यमागस्हनिभिरेतसिन्‌ मया dna arena वरिषि स्थाने निषौद । कथप्पुमर्मिंषोद ? "विमुच्य" एतान्‌ "वयः wary’ । कुतः ? रथात्‌ । पुनरपि च एताम्‌ “श्रवसाय' वियोज्य रश्िग्याऽश्वान्‌ लभथो- दकयवसान्‌ war "दोाषावस्तोरव होयसः' wef च राजौ चयेके fag वहन्ति, तेभ्योऽपि वदोयसः Waata शवेन वेदुतमाम्‌ are wer शता गिषौद । एतस्मिन्‌ योना एतस्मिन्‌ daa afefa ‘faa’ प्रप्ते रस्माकं त्वद्-यजमकाले माने विघ्नं कार्षी- रिव्यभिप्रायः॥। एवन्ताप्रदिद arg मिद मनवग्ह्म मित्यथैपरि- wate “तस्माद्‌” एतन्निरक्रग्रास्तात्‌ विज्ञायते ॥ यान्यपि च खर्षनवग्टह्याणि पदानि समागसंहितामि, तेषा wad मेव विभागवेभरेथं भवति । तद्यथा, “दूता निशया टद माजगाभेति Te ला वा" ्रस्िम्‌ परे Teas वेत्यर्थः, पञ्चम्य्याऽच दृश्यते ? ““वषटयरप्रेचा वा” षषट्यद शेनं वेत्यर्थः, qey- याऽ दृश्छते ? श्रत एतत्‌ “श्राःकारान्तम्‌'” पदं fader इति। “दवाः कपोत °-° चतुष्यदे” * । प्रेता नामाङ्खिरसः, तेनेयं BUA दृष्टा । कपातनिलयनग्रानये कपोतपददरणएतकृक्षम्‌ । fagaati © “देवाः !* “कपोतः, “षितः प्रेषितः fda, waa, तयेवानुप्रेषित इत्येवं wea: । श्रथवा free: षका- wifgad पञ्चम्यः । ‘aa’ कतुम्‌ ‘cee “ददम्‌' श्रसरग्टहम्‌ * नकाः कपोतं इषिता यदिष्डम्‌ र्ना fark an Xx मा aay । wat अथाम wey निष्कृति wa wa ferg x aque A” we संग, RR, ६। । । 1 ५ ~ ॐ ~= ॐ 338 SH ९२७ ` निर््म्‌। पर्ववटकम्‌ » श्रा जगामः। यस्य मः पापस्य च पापकर्मणो जन््ान्तरहतस्छ एतत्‌ कपेतग्रदनिलूयनं तत्पददश्नं च कुद्यादिषु विपाक्रलिङ्गम्‌। “तसमै कर्मे तदथै WHAT “श्रामः । समथा युय मेतत्‌ पाप- कम विपच्यमान was मपदतै By विपाकं वा कतं वय मपि च तदी पापकमणे “शृणवाम “निष्कृतिम्‌ः निक्रमणं निर्जनम्‌, तपसा शतद्भूतानरूपेण | यतो qa: ;-- शं नः" सुखं नः 'श्स्ठ", "द्विपदे sara’ थम्मत्रसादेम च सेन तपरसेत्यभिप्रायः ॥ “at नित्या आ wat” । wafer पदे “equate” सदर्थं देवम्‌ । श्रत एतत्‌ पदम्‌ “रेकारान्तम्‌"' “wale मनस- स्यते ° - ° मनः”* । प्रचेता माम श्राङ्गिरष एता मनुभ मप- wi canada विनियुक्रा। मन इति faa मुच्यते, बद्यादि; qe पतिः मनसस्यतिरात्मा ; शद qaagatfasr मनसस्सतिः | खभावपि खङृतकर्मापेक्तया प्राणिनां बद्धा दि विन्ञानापसंहारख्येभ्ाते। AVA: सम्बोध्यते,-हे “मनसस्यते !› ‘aly’ sq गच्छ | WAAT गत्वा च त मोषदपगम्य VAM, TAT एव माया श्रस्मा- कम्‌ । किन्तडि ? ‘wa क्रामः दूर मपेत्य. कराम ।. अपक्रम्य च "परः" परतः, WIT चर" शपृनरावन्तमने. sara प्रति। किञ्च ‘aw परागत्य, चस्याः लं दूतः fren, तस्यै ‘free?’ “श्रा चच्छ । fa भिति ? ब्धा Maat मनः । अथवा "परः" प्ररृष्टम्‌ श्रात्तखं तस्छाः ‘freer’ दूतो मां ara) श्रविन्नातमरणकाल एवाति- * “qufg मनसस्पतेऽपक्राम पुरश्चर | परा निकटतया या Wer बहूधा जौ- Sal मनः ॥'' Ge Ye २९, LI “Uae पाण यर] मे घटकं काण्डम्‌ | “URE ware ब्रवीमि । we ‘freer गला "बहधा' श्रनेकप्रकारम्‌ ‘or eae’ कथय 1 ‘sad’ यादूश मनः भवति, aga मम "मनाः बद्यारिकरणश्ञानदिगकरकिरणस्यष्टडनिलेन तावत्‌ स सुरुषुरित्ये तदाच । सुमूरवहिं उपक्षौणकमणा मातिसष्टा इद्ियवत्तयो भवन्ति, भ च मम तथेत्यभिप्रायः ॥ एं समानसंहिताना मपि पदाना मेग्दरतं विभागवेलक्तष्छम्‌ । स चाथ द्द मन्तरेण भ ` विज्वायते । श्रत द्द सुक्रम्‌,-अथापौद्‌ मन्तरेण पदविभागो भ विद्यते" इति॥ | ¦ पद विभागप्रसक्त मधुना संहितालच्चण are ;--“परः सननिकषैः संहिता (पा०र९,४.,९०८)-दटति। परः wast यः सन्निकषैः dag, परस्परेण खराणां खराधिखूढाणाञ्च व्यञ्जनानां सा षंडिते- maa । सा च पुनरियं ˆ पदप्रकृतिः संहिता (छ ° प्राति ° २,९)*। wa दिविधा वणेयन्ति। पदानां या प्रतिः, सेयं पदप्ररतिः मंरिता । कि कारणम्‌ ? संहितातो हि पदानि प्रक्रियन्ते; ` तस्मात्‌ ufeda प्रकृतिः, विकारः पदानौत्थेव मेक मन्यन्ते । wT पुनः, पद प्रतिः संहितेति पदानि प्रङुतियस्याः सेयं पदप्रजृतिरिति । किं कारणम्‌? पद्‌ान्येव fe संहत्यमानानि संहिता भवति; तस्मात्‌ पदान्येव प्रकृतिः, विक्रारः संहितेति ॥ | ee एवश्च छता “पदप्रछटतोनि सवैचरणानां पाषैदांनि"। सवर्षां चरणानां षवशाखान्तराणा fame: fea? पाष॑दानि, qe yaaa येः प्रतिशाखामियत मेव पदावयद्प्रग्दयक्रमसं हिताखरलच्ण मुखते। तानौमानि “पाषेदानि"' प्रातिशाख्यानोत्ययेः । are ;-जिं 2 „3 +: 98३६ १९६ निरक्तम्‌। [ूर्वेषदकम्‌ , तेषाम्‌ ? इति । उच्यते ;- तानि पदप्रकतीनि । परं येषु षंडि- तायाः प्रतिवेन चिन्तयते ; तानौमानि पदप्रतीनि । तेषा मपि ख एव समथ इत्यभिप्रायः | आरद ;-किम्पुनरज साधोयः,+-पदामां प्ररतिल्रम्‌, ofemear fanaa? उत वा विकारत्वं पदानाम्‌ , प्रतिं संहितायाः ? दति। उच्यते ;- संहितायाः प्रतिं ज्यायः | are ;-किं कारणम्‌ ? ख्यते ;- मन्त्ाऽहयभिव्यव्यमानः 98 ग्टपेर्मग्दू्ः सं ितयेवामि- व्यज्यते, न पदेः; रतश्च सं हिता मेव पूवं मध्यापयन्नूचाना ब्राह्मणाः, भ्रधोयते वाध्येतारः; पदैरेव farang मन्ता: कर्मसु | न aay सवं मस्ति । तस्माद र्वि रेवहेतुभिः संदितैव प्रतिनं पदा- गति पश्ामः, शमयमाज मितरत्‌ खधरास्तनियत मेव । दुक पद्प्ररुतोनि सवेशरणानमां पाषेदानि, तेष्वेव fe व्याख्यायमानेषु पदानां प्ररतिलं भवति ; म Bada । तस्मात्‌ संहितैव प्ररतिरि्ये- तदसाधोय इति i | “थापि arg रैवते म awa: yeu भवन्ति” । शअथेद मपर मारम्भप्रयोजन मख waa विगरेषाधिकारा्याऽय मथ-ग्रब्दः | wat वच्यमाण मपि यान्यृक्तानीत्येव मपि-ब्दः सम्भावने । चाह; --किष्पनस्तत्‌ ? इति । उच्यते ;- ag कर्मणि nana Fada बहवः प्रदा भवन्ति, देवतेन शिङ्गेन बव विधिषु देशा भवन्ति। तद्यथा ;- उपतिष्ठते qe भेश्द्याखदः, शाप्नययान्नौभरष्णव्या इविद्धाग faaa मादि । न्यायविदः खल्वपि याज्चिकाः पठन्ति ;- fagat मन्त्राणां शेषभाव मधिहत्य, लिद्गकमसमास्यानात्काम्य- [त क ] Se णीिकं १अ ° Cato tae] Aaa काणम्‌ | १२० wm समाननाम भिव्यधिकारे,एवश्च मन्त्रविधेरेतदाण्येयेषु faear- fafa Ga मादि*। aad सति “a चेद्‌ gafdge wa ख एति” । ते यद्यप्यत्र युः, किमिति ? लिङ्गकाः, लिङ्रन्चातारो वय मजर एतस्मिन्नाश्ाये, लिङ्गता वय aa aafaa देवतायां तत्र fase: । विज्ञाय च तदेवत एव कमणि विनियुजदे तं मन्तम्‌ । एवश्च सति मने मिरुक्रशस्तेण प्रयोजन agifa fay aaa ज्ञापक fafa ® चिद्‌ वण्यन्ति | एवं ब्रुवता वक्रव्याःः--यदि युयं लिङ्गता vacant विजा- Thea, “gx म लवा श्रवसा देवता ara एण्म्ति (Wedoy,y, ६,२)'*-द्येतक्िन at का दवता? इति | श्राह ;- केन पुनरभिप्रायेणास्िम्‌ मन्ते दवता vee ? इति। उच्यते ;--“वायुशिङ्ग चेन्रशिङ्ग wid मन्ते” । श्रय तावद्य माप्रा मन्त्रः, श्रथ च तावदेतस्मिन्‌ ae Crate अपि श्रूयेते ; तदेतर्‌ दुःपरिश्चानं लिङ्गमाचण, कतमद्च प्रधानं देवताभिधानम्‌ ? कतमद् नैघण्टुकम्‌? दति । ते चेद्‌ याञ्निका शिङ्गमा बालिस grey wary कमसु विनियुश्ञाना you मजानन्ता देवताभिधानाना मेकमम्लगताना ayaa मन्यदवते कम॑णि विनियश्चौरम्‌, ततञखायथाकरणात्‌ कमेासण्टद्धिः स्यात्‌ । न च केवलं * (तदेवेनेपेचितन्यम्‌-- इत्यं शख अश्यानं न दापि TIER | रतयाश्ानलात्‌ vam भित्यमुमोयते । ~ a8 ~ 3 4:१4} १९ निरक्तम्‌। [पुवेषटकम्‌ , कमीष्धद्धिरेव | किन्ति? श्रपध्वंसाऽपि स्यादेव दुरिषटरेतकः | तस्मान्‌ परिज्ञेयं निरुक्रम्‌ । तेन टि गणप्रधानभावः wad fama भेकमन्तगतानां देवताभिधानाना fafa । तदेतदेवं देवतापरिन्नान- दारेण पुरुषस्य प्रति विश्बिष्टोपकारकारि | तस्माद्‌ aya प्रारसु fafa ॥ | । “लाडि मद्र ° --° Aaa” * । भर दाजस्याषेम्‌ | WHAT प्रातरमुवाकाश्चिनयोविनियागः । दे “aay ‘at fe त्वा मेव "मन्‌ av werd सुखाराध्यतमम्‌; लं fe देषेषु स्वेषु ग्टदु चदयतमेो QA, WA मेव ‘ATH’? सम्जाभद्े | केन ? श्रक गाकैः | एकपद- मेतत्‌ । धेतन Wasa: यथोक्तबरह्मचर्यजनितवीर्येः। स "नः" त्वं भज्यमामः तैः मन्तः संसेव्यमानः ‘afe’ मरत्‌ साज तैरेव मन्त्र प्रद्रणानुखूतिमन्तानग्भेरुपययितं A’ yan । किंञ्च, एवं त्वं महतो देवता, येन ‘ar ला मेवेकं ‘aay’ श्रपि सा ‘ex wa मिव च "वायुम्‌" इव च "शवसा" बलेन बलाङतिभि; अ्रभ्यचन्ति। किम्पनः खैः कर्म॑भिः? येऽपि a के चिदन्ये fee नृणां मध्य अलधनञुमैः ‘ray तेऽपि च ल्वा मेव "एणन्ति' पालयन्ति प्रयन्ति वा । ‘Teer इविशैष्वएेन धनेन । एव . सरेवमनुग्यख लगतः THe म Aaa aaa मिति | एव मय माग्रयो मन्धः स एष fayarqdaatfayramum- रेवतो विनियुञ्यमान शनो वायव्ये वा कर्मणि कन्तुरभिप्रेत- „ न at f< सन्तम मवं धोद बंस मि मः ez । इण्डुत्र ला प्रय॑सा दवता भायन्यदनित राध॑सा कत॑माः ॥" चर Pounce । [9 _ शि + | —_ Lue CIs १०] नेघण्टकं काण्डम्‌ । १२९ HATE नालं स्यात्‌, कमवगुण्याख कुरपध्वसाय स्यात्‌ | THe विश्चेयं मन््ररेवतानिश्चयन्ञामाय faan मिति ॥ “afafta मन्यो लिवितः ewafa” * । यथा पुवैखिन्नाप्नये वायुलिङ्ग मिनद्रलिङ्गं च, “aur” एतस्िन्नपि “मान्ये मन्ते" । (“शरभः श्रप्निलिङ्गं नैषण्डुकम्‌। एव मनेकदेवतालिङ्गसद्करेषु दुर- वधारं qantas मनेरक्रनाप्रसिद्धमन्त्र † ) व्ाख्यानसषमयेन ॥ aan लिङ्गन्ञातारोा वय मजर fara एव wart कमसु विनि- येच्छामहे, भ at feta प्रयोजन मसतौत्येतददक् fafa | “लिषिरित्यणयस्य दौ्चिनाम भवति” श्रपटित मपि दौर्षिमामसु1न केवलं थान्येव पठितानि, श्रन्यान्यपौति ॥ “श्रथापि"" इद्‌ मपर मारक्भप्रयोजन मस्याः। श्रा; किम्‌? दति । उच्यते ;-““ज्ञामप्रश्॑षा मवल्यन्नाननिन्दए 4? शमनश्च UWA, swag निन्द्यते । ata aff वय मनिन्दाः स्यामः प्र्रस्मासेति ey farang: शता fe श्राध्यात्माधिरैवताधियन्ञाभिधायिनां WATUT मयीः परिज्नायन्ते, ते च परिश्चाताः सन्तः परुषस्यात्तमाय शरेयसे भवन्ति । तदेव मखिलपुरुषाथेए्पकारसमयेशास्त मिति न्याय मारथुम्‌ ॥९॥ * बन्ध्नो-चिद्रान्तमेतानि पदानि क-पखके न ह्यन , शिपिकरप्रमाद्‌ राक कोल सममषैयते। tT efufds war fafa gee सेनागोने ; est इत che) yang श्चन विभ जख वेदु शजो faaral विगधा Tee W ऋन्सं* HE te इ। { “fata स्याद्‌ दौर्निकमेषः Se कार =, ९, ve 17 ॐ ॐ a र] s १.4 a é १९१. भिश्क्तम्‌ | [पू्षट्कम्‌, स्थाणुरयं भारहारः किलाभूदधीत्यवेदं न विजा- नाति योाऽ्थम | AISA इत्सकलं भद्रं AAA नाक मेति श्रामुविधुलपाप्मा। axed मयिन्नातं निगदं नेव शब्यते। अन॑प्नाविवं शुष्कंधा न तज्ज्वलति * कदि चिन्‌। स्थाश- स्तिष्ठतेरथौऽत्तररण्स्यो † वा (VET) URN क्त TAM! प्रदरे ऽक्नानं च निन्दते ? इति । उच्यते ;ः- लेके, wad) लाके तावर्‌ यः afag विद्धान्‌ भवति, स पुज्यते पुष्छफसेपिभिजतेः, तरेतत्‌ प्रत्यत एव Taq! बास्तेऽपि “स्याणु- रयं भारष्ारः"-दत्यादि। MTG, ख यथया पनपष्यफलाना माक्कौयार्नां घारणमाचेरीव सम्बध्यते,--न तव्नेगेन्धरषरूपस्पश्चापभो- | TEs एवश्च “किलासाठघोत्य वेदं न विजानाति. योऽयम्‌", तस्य वेदस्याध्ययनभारमान्र मेव get बिभक्ति। “योऽथश्च ca सकल wg AAG” च एवाथन्नो भवति, न ग्रन्थमाचाय्येता ; स एव सकल मनवद्वष्डितं भद्रम्‌ WAI, श्रयपरिन्रानफल मस्ते प्रप्नोति । किभ्यनस्तव ? दद लेके प्च्यता मुपेत्य शिष्टानाम्‌, इता लाकाद- म्तकाले “ara मेति” यच्रासुखं किञ्चिदपि नासि, mentaa माधिदेविक माधिभोतिकं वा|; तत्‌ ee मेति निरतिश्रयम्‌। a 9 # “ते्वलति'' कातिरिङ्केष्‌ सवेज । “तु ष्वति च । † “Scene छ । { COURTS समापो घ-ङू-च-प केष । च-पु स्के ख रा हृभेदा अपि । € खपाटविरड श्व Tis: | || “क मिति ुखषनाम, तत्‌ प्रतिषिद्धम्‌ । प्रतिषिष्येत (नुवा खम" लोकं लग्र faq wed । न वा यम्‌" लाकं मतवते few aged) पश्यतो दयेव तव wafn?—xfa wae Bye ९, 8, 8 i १. Cure रख °| नेघरटकां काक्डम्‌ | ११९ कस्मात्‌ पुमरसावोदु शं स्थान मेति ? दति । उच्यते ;-रतः। यस्माद | श्ानदिधु पाशा” । ये fe नाकगमनप्रतिषस्िनः पाप्रामः, ते तस्य wea विधूताः; श्रताऽखषेति नाकम्‌। युक्रञ्चान्य्ापि;- न डि maa aga पवित्र fae विद्यते इति। श्रथवा श्थाणुगेदभः । ख यथा चन्द्‌ नभारं वहत्येव, ATT नाभि सम्बध्यते; एवं किलासे यो ग्न्थमाचाध्येता, नाथैन्चः। एवं तावदक्छिन्‌ ज्ञानं प्रशस्तम्‌ ॥ ` अथेतसिन्‌ wart निन्दते ;--“यट्‌ zeta मविश्चातम्‌"-- दति * । यद्‌ aed गृरुमुखात्‌, श्रविज्ञातं went किच “निगदेशेव शब्दपति" faze नित्यकालं waa sea, ग wt विचार्यते । श्राह ;- किं तख ? उच्यते ;-““रगश्ाविवं ene a astafa t करं चित्‌” get काष्ट aah प्रेत नालं ज्वलनाय प्रकाश्ाय। एवं थो वेदाथष्यानभिन्नोऽष्येता स वेदाष्ययनभारमावेणेव सम्बध्यते, भग तु तदौयेन GAA ; परिन्ना- नन्त॒ ग्रेयसा चाभ्युदयेन च युनक्रोति। तस्मारेतत्परिज्ञानाय wax fran मारभव्य मिति ॥ स्ाएु-शन्द ACME च उदादहरणग्रस्तौ fash -“खाणुसि- हतेः" । feat wat नित्यकाल मेव भवनि, न कदाचिदथासौ- दति। “श्रयाऽत्तेः," गतिकग्मेणः ; श्रयते हयसावर्थिंभिः । “sae वा" यदास खामो श्ररति गच्छति cat लाकादसं लाकं तराय * पातन्चरमड,भ'प्ये yan ane वचनं cud | t “a तङश्वरति" waa मेव प(* भा पाठः। रद्‌ निरक्ताम्‌। [पवषटकम्‌ ) fata तिष्ठति, नानेनेव सहासं लेकं गच्छति रौनारादि*रथेः ; त्रत्छामान्यादितराऽपि चनब्दायाऽयै उच्यते | एवं तावत्‌ शिष्टानृगमखतो st wea, ary निन्दते nen उत त्वः पश्यन्न द॑ दभ वाच॑ मुत त्वः TUT a tara | उतो त्व॑स्मै तन्वं १ वि संखे जायेव पत्यं उशती सुवासाः | श्प्येकः पश्यन्न पश्यति वाच मपि च गणन श्रणोन्येना मित्यविदांस माहा मप्येकसमै तन्वं fare इति स्व} मात्मानं $ विटणुते ara प्रकाशन म्थंस्याहानया वाचोपमोन्नमया वाचा जायेव पत्ये काम्यमाना सुवासा ऋतुकालेषु (सुवासाः कल्याण- वासाः कामयमाना ऋतुकारेषु ) | यथा स Vat पश्यति स शणेातीत्यथेन्नप्रभंसा | ASAT भूयसे निर्वैचनाय (१९ ¶) NBN ` ` न केवलं ware श्ानप्रश्रषा श्रन्ञाननिन्दा च । किन्तरिं ? वेदेऽपि ;- “त चः पश्यन्‌ (ऋण्षं८,२,२२,४)'- एति विद्या के दे aaa चौ हृदस्य तेराषम्‌ | 'उत'-श्न्दो ऽपि-शन्देन समा- नाथः ‘a? एक इत्यथः | बहना मपि समानणष्टोदरपाणिपिादानां ष ण्ये * gare grengi fray: । "दौनमारेऽपि च foreaysat” Guede 2, - मार, १९४) „ † Sarre wea { “खय ae § “art © || वन्मौ चिक्ाकनेतपद्‌ानि क-ख-न-पल्वकेषु म सन्ति । ¶ दृहागविगरशष्डसमापिरेष्यते घ-ड-य -पुख्केष | च्य duo ewe] नेघगटकं RW | १६९९ समान मेवाध्ययन मघोयानानाम्‌ एकः कथित्‌ "पश्यन्‌, श्रपि वाच मनसा खभ्यस्ताध्ययनेऽपि तोच्विद्यः सन्‌ "न ददशः म॒ grasa श्रथानमिज्ञतलात्‌। सहि at सभ्यक्‌ पश्चति, यस्तस्या ay विजा- माति। श्रथपरिज्नानकला हि वारित्यमिप्रायः । एव भेकः शरण्वन्‌' श्रपि न उरणाति' ‘vat’ वाचम्‌। य एव हि ay मवबृद्यते वाचः, तेनेव सा सम्यक्‌ श्रुता भवति, नेतरेण ; इतरे ह्यविद्धाम्‌ ध्वनिमात् मेवोचारयति वाचम्‌ । एवम्‌ “ada” अ्रमेनाद्धंखंन ““श्रविदांस are” भिन्दन्‌ मन्दूक | साम्प्रत सुत्तरेणद्धचंनार्थन्ं प्रभंसन्नाह ;-"उता AG “adam”? aa facia "तन्वं" wot “वि ee’ विखंसयति विरणोतोत्यथैः । wat वाचः wt तं विदृणोति श्रात्मानं दश्य- त्वार कदोचिदर्थश्ञाय “प्रकाशन aderemar वाचा” way हतौयेन पादेनेत्यथैः। कथन्तदिं विच्णते तन्वम्‌ ? इति, श्रतः ;- '"उपमेात्तमया वाचा" उत्तमेन पारेनाच्यते ;- “जायेव पत्य Butt सुवासाः"-द्यनेन । यथा डि ‘ara विडतसवाङ्गावयवा wear "उशतो" “कामयमाना” ‘aay’ दृष्टाय भत्रं प्रेमृणा दशभेयेदात्मानम्‌। कस्मिन्‌ काले? यदा “सुवासाः भति, निर्धिक्रवासा भवति । निर्धिक्रवामा नोरजसा “कतुकारेषु"" तदा wiaatt खपुरूषं प्राथैयते । श्रत एतयातययोपमोयते | “यथा सः" पुरुषस्ताम्‌ “एनां यथावत्‌ “aafa” स्यम्‌, नेतरां या हयनपरप्रारत- सवगाचा* | एवं “खः एवेतां वाचं यथावत्‌ “श्ररणोतोति" । यः _ ~~ = ce ee ee ee ce ee ee ee ~ ee * नेतरे ये दनपदप्रा्टतस्वंमाजां- tf (7) ख। ४ + | e ५ 9 अ 4 ऽ भी 5 & १९४ निरक्तम्‌ | [पृवंघट्कम्‌, पदश्चोऽवच्छियतां fag ara मस्याः पश्यति समस्तस्त मेव मस्या ग्टचोयम्‌ “aaa” ॥ aaa मपरा Ba “A” एव “उन्तरा"** अस्यैवायेख्च प्रर- तस्य श्नानप्रथंसाख्यस्य फलाभिधानदारेण “wee” बखतराय श्रसुना फलेनामिसम्बन्धात्‌ प्रतिवि भिष्ट्नान fad “निवचनाय'" । fafa- विच्य fags वचनं कथनं निव॑चनम्‌, तस्मे निप॑चनाय ॥ a ti खत त्व॑ सख्ये facia माहर्नेनं हिन्वन्त्यपि aft नेष । अधेन्वा चरति माययेष वाचं शुश्रुवे अफला मपुष्याम्‌ | अप्येकं THA सिरपोत माह रममाणं विषीतार्थ' देवस्य रमणीये स्थान इति वा fant यन्नाप्रवन्तिवा गन्नेयेषु बलवत्छप्यधेन्वा दीष चरति मा यया वाकूप्रतिरूपया ATH कामान्‌ दुग्धे वागदाद्यान्‌ देवमनुष्यश्यानेषु Al वाचं श्रुतवान्‌ भवत्यफला मपुष्या मित्यफलास्मा अपुष्या वाग्‌ भवतीति वा किञ्चित्पुष्य-† Maa वार्थं वाचः पुष्पफल माइ यान्नदेवते पुष्यपाले देवता ।ध्यान्मे वाऽ ॥ ४॥ * श्वश्च “तस्या शरा'- इत्य थथं grate वेद वद्भावात्‌। + “किञ्चित्‌ fara’ ख। { देवता” हत्तिसच्छतपाठः। § ay खष्यसमाकिः घ-रू-च-पुङष | Geo cute eye] aaa कागडम्‌। १३५ त्यया ;- “खतं 1] सख्ये प्थिरयींत arg: (ष न्सं ०८, RRB, 4) दति । “श्र्येकम्‌'” aft axa विदुषः “ag” सखिभावे, कतरस्मिन्‌ “देवसस्ये ” समानल्यानतायां देवसायुच्ये त्यथः | व्यति fe,—“at at देवर्तां निराह ; तस्यासस्यास्ताद्धाव्य मनुभ- वति (पण्का०९३,९ a) -दटति | aaa, “देवस्य रमणौयं स्याने । यस्िन्‌ देवानां सुखिभावः, तद वसख्यं खानम्‌; afar देवस्य रमणौये स्थाने, देवलोके caw किम्‌? ईति शखिरम्‌' अविचालिनम्‌ श्रप्रच्थवनध्माणम्‌। क मेव माडः ? ““विपौताथम्‌, श्रापौतयें aelata मित्य; । क एव माह? दय मेव “वाक” चटकसं दिता । किञ्च, “Fa दहिम्बन्धपि वाजिनेषु" । एमं" वागे ‘a हिन्वन्ति" array शक्ुवन्ति। केषु ? "वाजिनेषु" “ama” र्थेषु “बलवत्सु “afa” snag दुरवधघटनोयेषु ; समुद्र पिहितरन्न- शन्निभेषु देवतापरिन्नानादिषु व्याकर्तयेषु । स fe तान्‌ श्याकन्तुः शक्रोति, नेतरे मन्दबुद्धयो बदवेऽपि समागताः शक्रुवन्ति तामथोन्‌ श्याकन्तुम्‌, यानसे। व्याकरोति | अरत एतदुक्रम्‌ ;-“ मैन दन्वनधपि वाजिनेषु । श्रपि एवं तावदयन्ञः प्रशस्तः ॥ mart मवरिदानुत्रेणादर्चैन faa ;-“श्रधैन्वा चरति” “strat f एष चरति”; भ fe षा वाक्‌ हिनेतोह न परत कच, यस्या wut न परिज्ञायते । तया welaaa ता मधौयान इत- सेतश्चरति, तत्‌ प्रधान एव सर्वतः प्यटतीत्यमि प्रायः । fay, माय- येषः चरति ग्टहोतया । यथा fe कञ्िन्मायया सुवण * बिभ्यात्‌, क eo ~ * Saag: wy ६९९ निरक्षम्‌ । (yaaa, एव मयं “वाचम्‌” एव एतां fafa सा area बियमाणा "वाक्‌" । fa करति? “नास्मै कामान्‌ aad” । कतमान्‌? ये तस्या वाचो दोग्धव्या; । छ ? “देवतास्थानेषु मनुव्यस्यानेषु"” च । “a, किं करोति? य एवं ‘sary “श्रुतवान्‌ भवति" | कथम्‌? ““श्रफला ager fafa” एवं यः श्रुतवान्‌ भवति, एभ्यः सकाशात्‌ Far च दृढयादेण welarafeat भवति ; अध्ययना- कृते नान्यदस्ति वाचि किञ्चित wm भिति। aa किम्‌? दति “अरफजेवासमा ager’ च “वाग्‌ भवतोति” । यथेव हस Tafa श्रफलेय agen चेति तथैव भवतौव्यमिप्रायः । श्रय "वा" ““किद्धित्‌ पष्यफलेति वा । एतदकं भवति, -श्रल्यफला ATA fafa feerwa? श्रि हाध्ययनमाजे किंचिदन्पं फलम्‌, नाषा परिश्रमो व्यथै एवेति भाव्यकाराभिप्रायः* । श्राह ; -किष्युनवाचः पष्यफलम्‌ ? इति । उच्यते ;--“श्रथ वाचः पुष्पफल ATE” एत- मिन्‌. मन्ते WATATE । कः पनरखाव्थः ? दति । चाज्नदवत मध्यात्म मिव्येष वाचः समासतोऽर; । ख पुनरेष रूपकल्यनया पुष्य- फलविभागेन दविधा प्रविभव्यते,-“यान्नदेवते” game ““देव- area वा † इति । यन्नपरित्ानं ana, देवतापरिन्नानं देव- तम्‌, श्रात्मन्यधि ag ada तदध्यात्मम्‌ । स एष संवाऽपि मन्तत- ब्रह्मणराभिरेवं चिधा fam । तच्चैव षति, -यदा श्रभ्युदयलच्णो रिषि ® याम्द््याभिप्राय इत्यथः | † सवेमरुपखकविदड CF TS | 5 ) Cale qu? Uwe) Aq काण्डम्‌ | Re धमाऽभिपरेयते, तदा याज्ञपुष्यं देवतफलम्‌। किं कारणम्‌? पूर्वै fe पुष्यं भवति Ware, यान्न मपि पुतं तन्यते देवताम्‌ ; इत्ये तस्मात्‌ WANT याजं पुष्यम्‌, रैवतं फलम्‌। यडा पुनभिःग्रेयस- लक्षणो धर्म ऽभिपरेयते, तदामे एव याश्नदवते पुष्यव भेव fara: gaa fe याश्च मन्तगत मेव तदर्थात्‌, wat न एथगृच्यते । यत्‌ पुन रधिरैवतं aa मपि प्रतिविश्ि्टन्नानेनेपासकेन सुमुचुणा निरूप्य चेतसा sara मेव प्रतिसम्याद्ते कार्यकारणाधिरेवता- aru, साऽय मेव मधिदेवत मयियन्नं चच्छिद्याध्यात्म मेवाभि सम्पादयति; तथा पुष्यभाव सुच्छद्य पुष्यं फलभावायेति । एवं साऽय मात्मयाज्छेवाभि सम्पद्यते । avd सति,--श्रध्यात्माथलाद- पिरैवतस्य, were च पुरुषा्सख भिष्यन्नवार्‌, देवतं पुष्यम्‌- BIA फल मित्युक्तम्‌ ॥ ४ ॥ साक्षात्क्‌ तधम्माण कषयो बमूवुस्तेऽवरेभ्योऽसाक्ात्कत- UA उपदेशेन AAAS #रुपदेशाय म्लायन्तो- ऽवरे बिल्मग्रडणायेमं ग्रन्थं समाम्नासिपुरवेदश्व वेदाङ्गानि च frat भिमं भासन भिति वेतावन्तः समानकमाणो WAM धातुदधातेरेतावन्त्यस्य स्वस्य नामधेयान्ये तावता मथाना मिद्‌ मभिधानं नेषण्डुक मिद्‌ देवताना # “ote” क| † “भाषखः"- रति हिपन्यठसपाठः, पर खवेमूलपन्धविषडः | 18 क ९ „~ ~ „ ५ < „$ [1 छे १ 1 =o ee {as भिरक्तम्‌। [पूवेषटकम्‌ , मप्राधान्येनेद्‌ मिति तद्यदन्यदेवते* मन्त्रे निपतति नेधण्ड्कं! तत्‌} ॥५॥ श्राह ;- कुतः प॒नरिद मायात निरुक्रास्तं प्रधान मितराणि चाङ्गानि ? इति । उच्यते ;-“साचात्छतधमाणए ऋषयो बग्डवुः” | सालात्लतो Gua: are दृष्टः प्रतिविशिष्टेन तपसा, त इमे साचात्लतधमाणः । के wae? इति । उच्यते ;- षयः । षन्ति असुरात्‌ कर्मण एव मथैवता मन्तरेण संयुक्रादमुना प्रकारे णोवंह्तणं फलविपरिणामेः भवतौत्युषयः । “afagiara (Fe २,२३.२) दति वच्यति । तदेतत्‌ कर्मणः फलविपरिणामदगेन मैपचारिक्या- उत्योक्रम्‌;-साचात्छतधमाण इति । न fe wie दभेन मसि; satya fe धमेः । श्राह ;-किन्तेषाम्‌ ? इति। उच्यते ;-“तेऽवरेग्याऽसाच्तात्कत- WARY उपदेगेन मन्तान्त्म्पराद्‌ः” । ते ये सा्ात्लतघमाणस्तेऽवरेम्ः वरकालोनेग्यः धक्रिदोनेभ्यः safe: तेषां fe भुला ततः पादू षित मुपजायते, म॒ यया पूर्वेषां साल्ताक्छतधमेणां zag मन्तरेरैव । श्रा ;ः- किं तेभ्यः? xii उच्यते;-ते wate उपदेशेन भियापाधिकया se WaT ग्न्यताऽथेतच्च सम्परादुः खम्प्रदन्तवन्तः, तेऽपि चोपदेभनैव aE: । * ““अन्यंरवते"" क, ख, a) ^“अन्यदे वते ' च । † “faaca” क । { «ifs खर्ठसमाभनिने घ-कू-च-पु तकेषु | ९ Waray इष्टयम्‌। we Po ४, ५, Cr, (— te WT LHe Cyto wus] भेघगटवं कागम्‌ | १६९ aq तेऽपि “उपदेशाय ग्लायन्तोऽवरे बिल्म-* ग्हणायेमं od समान्नासिषुर्वेदञ्च वेदाङ्गानि च-इति । उपरेशाय उपदेशाथम्‌ | कथं नामेपदिश्वमान ay मेते श्क्रयुखुहोतु faaa मधिषृत्य ग्लायन्तः खिद्यमाना स्तष्वनुगरन्ति, तदनुकम्पया तेषा मायुषः THETA मवेच्य कालानरूपाञ्च ग्रहणशक्रिम्‌। fanaa oi गवादि दे वपल्यन्तं समाश्नातवन्तः | किमेत Ra? नेन्युच्यते - वेदं वेदा- gift च दतर।णोति। aaa: समान्नासिषुः? दति, श्राह; श्टण । वेदं तावदेकं सन्त मतिमरत्वार्‌ दुरध्येय मनेकश्राखाभेदेन समाल्ासिषुः, सुख- DRUG व्यासेन समान्नातवन्तः। तद्यथा,-एकर्विश्रतिधा asaya, एकशतधा श्राध्वर्यवम्‌ , WAY घामकेदम्‌, नवधा शआ्यव॑णम्‌ | वेद्‌ गन्यपि । तद्यथा, व्याकरण ager, faa चतुद रधा इत्येव मादि । एवं समाचरासिषुरभेदरेन aoa) कथं नाम ? भिन्नान्ये- तानि शाखान्तराणि लघूनि सुखं गहोयुरेते शक्रिदोना अल्पायुषो मनब्याः,--दृत्येव मण समान्नासिषुरिति । | वित्तग्रहं भाव्यवाकप्रसक्तं नित्रवौति ;- यदेतद्‌ “वित्तम्‌” rama, एतद्‌ ““भिस्मम्‌ ठेदानां भेदनम्‌ । भेदो व्या इत्यर्थः | “भाषण fafa ar? 1 । श्रय वा भाषन मेव मिस्म-शष्देनाच्यते {1 * qa olds, सत्यन्पादितेषु सर्वेष्वेव िपु्तकेषु विस्वेति वेपधः पाठे ह्मे, परः सवंमृणग्न्यविरोधात्‌ रोथ्‌-सम्यादितपाठामुरोधाष त मुपे्य निस्मेति मोपध रव खतः | | 4 “wren मिति वा"-इ्येव सवेमूरपुरूकपाठः। { “faad शिरस्ाणम्‌” दूति महोधरः। य ate Ge AC, WI म > < me ४ "4 $ e ow १६8० franz | [पर्वषट्‌कम्‌ , वेदाङ्विश्चानेन भासते waa Azra दति । श्रत टद सुकं विल fafa । एवं भिदेभाषतेवा बिष््रब्दः। एव मिद afer निरुक्- area मागत मितराणि चाङ्गानोति परिशाधित श्रागमः॥ mit निघण्टुखमान्नायविरचना aman प्रकरणचयविभागेन सखव्याख्यानाथ मस्य wea सेय मुच्यते ;--“"एतावन्तः समान- काणो धातवः” “एतावनधद्य awa नामधेयानि” इनि । स एष पदराभिर्नष्डकं नाम प्रकरणम्‌ | एतावन्त दति य चैषु धातुषु व्यादख्यातपरेषु प्रतिनियता स्या, साभिप्रेयते । तद्यया,-“गति- कमाण SAL धातवो दाविध्रशतम्‌ ने °का०९,२,१)", “कान्ति- कमाण GAC धातगाऽष्टादश्च नै°्का० २,२,१)'-दत्येव arf | एतावनयस्य सक्वस्येति या नामसु प्रतिनियता eg, साभिप्रेयते। तद्मयाः-“एयिकोनामधेयान्येकविंश्तिः *, ““इिरण्यनामान्यत्तराि cyan नि°का०९,२,९)-दत्येव मादि। यत्रैताव्थी प्रायेण fed, प्रसङ्गतेऽन्यद्‌ यत्‌ किञ्चित्‌ । weed, नेषण्ठुकं नाम प्रकरणम्‌ | गवादि ; प्राक्‌ “जदा (नेग ° का ° ४,९,९)'"-अ्दात्‌। अथ gaa “एतावता मथाना भिद्‌ मभिधानम्‌"-द्त्ययः प्रायेण विनयते । तद्यथा ;-“श्रादिव्योऽणकूपारः ° --° agxztsa- कूपारः (भैग०्का०४,२,२)--इल्येव मादि । श्रनवगतसंस्काराख मिगमाः जहादयः प्रायेण चिग्यन्ते, प्रसन्गतेऽन्यर्‌ यत्‌ किंश्चित्‌ । श्रय पुनर्यन “Ages”, “देवतानाम्‌ श्रप्राधान्येन” afer मन्त्र ° “दूतौमाम्येकविं मतिः प्रथिकौना मे यान्यन काकानि”-- इत्येवं चाखोयः पाठः। We का० २, ९,९। Leo Kyte ¶ख०] ने घटकं काखम्‌ | १४१ ““ददम्‌"* श्रन्यद च प्राधान्येन aaa इत्ययं विभागः प्रायेण सिग्धते | तदेवंक्ष्षणम्‌ शकपदिकं माम प्रकरणम्‌, जादि; प्राक्‌ श्रि शब्दात्‌ (दे°का०९,३,६) | देवतं नाम प्रकरणम्‌, श्रद्चिशब्दादि दे वपन्यन्तम्‌ (रै०का०९९, ४,९ °) । तान्येतानि बौ पि प्रकरणाभमि,- मैघण्ुकम्‌, एकपरिकम्‌, देवतम्‌ दति । श्रनेन प्रकरणच्रयविभागप्रपञ्चेनेद मवख्ितं fran ured मिति। ““तद्यदन्यदेव ते मन्ते निपतति fees तत्‌” । इद सुकं मैघ- wa भिदं देवताना मप्राघान्येनेद्‌ भिति, तच न aad कि भिद्‌ an भवति ; तदेतक्लचणत उपदिष्छत इति पर्थ पयुकसच्छब्टः | यद्‌ श्रभिधानम्‌ श्रन्यदैवते, sen यस्मिन्‌ प्रधानदेवताः सोऽय मन्यदै- वतः, aft wagad मन्ते । य मर्थं मन्यस्यां प्रधाना्यां aa देवतार्थं निपतति निगमयति श्रभिप्रयुज्यमान मङ्गभावं गच्छति were aqua त दिल्युच्यते गुणण्छत faa: wart हि waa afarara ॥ ५॥ अश्न त्वा वारवन्तम्‌। ses मिव at areas! | © SR “I वाला दंशवारणाथा भवन्ति SAT दश्तः। BAT न भीमः कुचर गिरिष्ठाः खग इव भीमः कुचर गिरिष्ठा * सूलेऽज दूद्मिति वार्यं शयते । t “at” च्च । { “area” च। VaR fama | [ू्वघदकम्‌ , मगा मार्टेगतिकम्मेणो भीमे बिभ्यत्यस्मा द्वीष्मोऽप्येत- स्मादेव कुचर इति चर तिकम्पे कुत्सित मथ चेदेवताभि- धानं ara न चरतोति गिरिष्ठा गिरिस्थायी गिरिः पवतः AAR भवति पवेवान्‌ पर्वतः पव पुनः एणातेः प्रीणातेवाद्खमासपवे दवानस्मिन्‌ प्रीणन्तीति तत्‌ प्रल- तीतरत्सन्धि्ामान्यान्मेधस्थायी मेधोऽपि गिरिरेतस्मा- देव तद्यानि नामानि प्राधान्य्तुतीनां देवतानां तदेवत मित्धाचक्षते तदुपरिष्टाद्‌ व्याख्यास्यामे नेघण्डुकानि नेगमानीहेड* (Rot) ॥ ६ ॥ तद्यथा ;-“श्रश्न्न ला °- ° श्रष्वराणाम्‌”‡। श्रस्या ata wat fea, aft प्रधानम्‌ । शइृएुनःणेपस्यार्षम्‌ । गायत्रौ । वारवन्तौयानु शंसने विनियुक्ता । साच्लख्च वारवन्तोयस् एषा योनिः| | ‘od न ताः wa मिव at Baa! “श्रप्रिम' श्रये नेतारं देवानां, ‘aan’ वालवन्तं टृषाश्वम्‌ । ख fe श्रतितरां वालवान भवति | * «“नेनमानौद'' च-पाठः, पर मष सम्यक , खध्याय-समाप्न(वन्तिमपदादिडिदक्धि- SACS सवच वदिकथन्येष दशनात्‌। + cea विंशखष्डः समाप्तो घ-क-च-पर्तकेष्‌ । एव मेव खष्डष्डेद्‌ अद्रलौया WIZ, अन पद्‌ व्छमाकसमाश्नायादि ख्ष्ठप्रतो BASSAS राधात्‌ | { “waa a वार वक्त aut चख प्रित्रमाभिः। स॒भाङना सध्वराणाम्‌॥” qwe सं° १, ९, ९९, ९। § are Po Ho are ६, ९, RoI || ate de कन्या 8, 8, 8, 01 Lae पा ¶ख०] AU काण्डम्‌ | १४३ वन्द्यते परिचयते च । न तथान्ये । त faa at ‘are’ वन्दा- मरे Wa: | ‘wari’ नमस्कारै, waar दविमिरुदतः । क पन- रवखितम्‌? कथं वा वन्दामहे? दति ‘eam’ दौष्यमानम्‌ “च्र्वराणा" ant मध्येऽवखित मुत्तरवेद्यादिषु धिष्णेगषु श्रभि- प्रेताथसिड्‌ये वन्दामहे ॥ वाल-ब्दस्य निगमप्रसक्रस्य निवेचनम्‌ ;--“वाला दंशवारणाथा wafer’ । तेद दं शादयोा निवाय॑न्ते। दंश-शब्दस्य vere निर्वव- मम्‌ “दंशो दशतेः” इति । दशति wer fata सुदादरणम्‌ ;-“ग्दगो न भोमः०” दति *। गयो नामेख्रपु्रः, waa माषम्‌ † । faeq वैग्टधस्य दविषो याच्या (arom ९२,९०) । ERIE प्रधानम्‌, wt नेधण्टुकः। ‘eat Ww ब्ग दवः; व्याघ्रो वा fast ar भौमः भोषणः। कुचरः” कुल्ितचरणः fee:, प्राणिवधजोवनः । "गिरिष्ठाः" पवेताश्रयः। स यथा कञ्चिदन्यं प्राणिविरेषं हन्ति । तैरनभिश्चयमान शद कर्मणि हे “दस्र !* एतरस्मदचः कुर्‌ । कम्‌", यः शचुकायेषु सन्तु शक्रोति । "परावतः" परस्मात्‌ श्रतिदूरस्थानात्‌, "परस्याः" दिवः सम्बन्धिनः श्रा जगन्धः MA एतदथ मागत्य ष ते ‘ufa’ ag ‘dura far विक्रम देव्यधिचियन्ति सव॑नामि विधा ॥ we ve ९, ९, २४, ९। किष, “ait न ata gutr fafcar परावता क॑मन्धा परस्याः | कं सभाय पवि firm fra वि नुन्‌ तङ््डिवि खषा TE ॥" ऋ de =, ८, १८, ₹। मि, { रवच्चाषटमिकषार, (८, २८, ९)। = en = न गग ~ + =. १88 निशक्तम्‌ | [पूरववटकम्‌ » faewiaa ‘faa’ केदनायोत्साखवन्तं॑सुनिधितं wat तते ‘fa atfey’ faarga, vargas (mp) एकप्रहारवजितदे हान्‌ कुरुष्व । यानपि च न fe feafy कथञ्चित्‌ तानपि ‘aw’ fea- कान्‌ “वि Aaa’ नानाप्रकारं प्ररयख दूर मपनरागमनाय ॥ “ma चेद्‌ देवताभिधानम्‌” एतत्‌ कुचर इति, ततः “कायं म चरतोति" aaa चरतोति । “गिरिष्ठा Areal” इति च । श्ननुपर्तौणधरक्रयेा fe विभवे tamer quam पुरुषाणा मयाभि- धानेषु विपरिणममानाः सवैतोमुखा watt न ब्रुवन्तो येतदनेन nefad भवतोत्यय वेद्‌ देवताभिधान fafa i म्टगादिभ्ब्दान्‌ निगमप्रसक्तान्‌ नित्र॑तोति ;—“ant मष्टगेति- कर्मणः” नित्यं war गच्छति । “भौमे विभ्यत्यसमार्‌ ” वै एव ware बिभेति । ahd सारूणप्रसक्त निराह -“भौप्ाऽयेत- waa” इति । “कुचर इति, चरति कम कुस्सितम्‌'" चरति इषा कमे Saray, व्याच वा सिंहा वा। “क्वायं न चरतोति” देवता- fara । “गिरिः पव॑त" | “खमुद्गौचौ भवति" समस्तो gaggle द्व मो भवति ॥ पव॑त-्ब्दं पयायाख्यानप्रसक्षं निराह ;-“पववान्‌ पवतः” fa गिखा-गशिश्वर-सन्धिभिरमै aera भवति | पव-शब्दं वियह- प्रसक्तं निराह ;--“पवे पुनः एणातेः” पूरणाथेष्छ । पूरयन्ति fe ते गिलागिखरसन्धयाऽखिलं waa. “ura तपणा- wer । तत्‌ पुनरेतत्‌ ““श्रद्धमास-पव” । किं कारणम्‌ ? “देवान्‌ अदिन्‌” efafa: “प्रीणन्तोति"। “तत्कृतो तरत्‌-षनिषामान्यात्‌” Cae दपा" dae] AUT ATT । १९५ कालससधिश्च॑शिलासन्धिश्च समानं सनि मिति रेवताभिधागपन्े “Heer” गिरिष्ठाः । “मेघोऽपि गिरिरेतस्मादेव” श्रसावधि समुद्गोणा भवंति श्रन्तरिच्लेके ॥ “ag आनि भामानि भाधान्यस्ततीनां देवतान, aaa मित्याचकते । तद्‌ उपरिषटार्‌ व्याख्यास्यामः । ेधण्डुकानि नैग- मानि दृह Te") तदेतदुच्यते ;-समान्यलक्षणेपलक्तितप्रकरणएत्रय- विभागेनावस्िता गवादि वपल्यन्तः समान्नायेऽय मानुपुब्धा याख्या- wa दृति पयुपयुक्रः तच्छ्दः। यानि नामानि प्राधान्यस्ठतीना मन्यादरोनाम्‌; प्रधानभावेन याः weed निपातमात्केन ता एता प्राधान्यस्तुतय देवताः, arat यानि नामान्यन्यादौ नि देवपल्यन्तानि, तानि ख्वाण्यपि समुदितानि सन्ति| एतयेकथा सामान्यथा प्रकरण- WSFA श्राचकते श्राचायाः | कतमया ? उच्यते ;- दैवत मिव्येतया। निषटद्रादोय मेत सन्‌ गेघण्टुकश्न्दसमुदाये सञज्ञेत्यभिप्रायः | तत पनरेतद्‌ दैवतं प्रकरण मुपरिष्टाद्‌ * व्याख्याखामोऽस्य were । me ;- किङ्कारणम्‌ ? उच्यते ;--गुणएपदेषु व्याख्यातेषु प्रधानदेवता- पदानि सुखं eran दृत्यनेनाभिप्रायेण | देवतापरिज्नानं तत्‌- पलाभिधाननिष्ठ च कथं नामेदं शस्तं स्यात्‌? दति ;--यानि gaa घण्डुकानि गवादौर्नि, नेगमानि च जहानि, सामौर प्रकरणदये Fave देकपदिके च ; व्यास्यास्थाम इत्येतदेवानुवत्तेते । त एते गवा- द्ये देवपन्यन्ताः£ निघण्टवः,नदेक दे Tae प्रकरणमिति fae * च्करषरके, ह T र्भा०, ९ Fo— Qua go | { rare, ९८९१० Burge! ऽ ध्मा Re — ४९७ go | ly t - = Bow 8 ~ ५ ४४ Sl . तीमान्यथापियोयथोहिन्वथापीदम्थंवन्तोऽथापीदंस्थाण्‌ ९४९ निरतम्‌ | [पूर्ववद्‌ कम्‌+ WHT VAR लाके *- "निघण्टु ata’, ‘fray awa’ दति । meat खल्वपि Aqua प्रकरण मिति] । नेगम मिद्यैकपदि- कम्‌? । नेघण्ड्कानि नेगमानि पदानि Jey प्रकरणदये व्याख्यास्यामः ॥ अध्यायपरिषमाभ्िलक्षणाथैः aftararart वा दिरभ्याष इति ॥६॥ ॥ इति निरुक्रटरन्त षष्ठाध्यायस्य षष्ठः पादः॥ ६ ॥ दति निर्क्रटौकार्या जम्बूमागोञ्रमवासिन श्राचायेभगवह्‌ ग Bal षष्ठोऽध्यायः (प्रथमेाऽध्यायः) समाप्तः ॥९॥ (समान्नायस्तचचतुष्मतेऽन्येऽथनिपातावायवात्वा- ननूनंनुनंसातक्चान्वोऽश्ण्ठन्तोनिष्टक्रासाद विभिरि- x रयमुतत्वःपश्यन्रतन्व॑सख्ये विंशतिः** 1) ॥ इति निरुक्तं WIRTH प्रथमोऽध्यायः ॥ ९ ॥ * भ्रथमभागस्य | रतश्लप्रन्शस्प्ेति यावत्‌ | + याख्छषतेऽसिन्‌ निघष्डभाष्ये इति यावत्‌ | ` ‡ डिवैयाष्णयादि कतो याध्यायान्त मध्यायद्‌ यम्‌ | ` 6 चतुथाध्यायादि बष्ठाध्यायाक् मध्यायचयम्‌ | || पर्बेषटकं, Tare aT | 1 feagaraagaaia पञ्चभिरध्यायः ey ager भाष्यप्रथमाध्यायय्य wou fata area >> क-ख-म-च-परकेऽ MMA खष्डस द दवाक्य म, एर्भिप्रन्धयिरखुडच्च ; पर माद्‌ wala मेव तथेवाध्यापकाध्ययनग्वदार।च्िचाप्रग्टतिष्वप्येव मेव cry | दतदनसारत र्व VERITY खोकाय्याः। TAY ते सबब बन्पमोचिका. MANGA CITA AISA TSTS | ॥ अथ दितीयाध्यायः i wa, ॥ प्रथमपादः ॥ - "वग ॐइम्‌ * । अथ निवचनं ade परेष्‌ स्वरसंस्कारौ समथ प्रादेशिकेन गुणेनान्वितौ + स्यातां तथा तानिं नि््रुयाद्‌ धानन्वितेऽरथेऽप्रारेशिके विकारेऽथनित्यः परी aa केन चिदुत्तिसामान्येना विद्यमाने सामान्येऽप्यक्षर- वणसामान्यान्निन्रुयान्र त्वेव न fA WRT माद्वियेत विषयवत्धो † fe त्तया भवन्ति यथार्थं विभक्तीः सन्नमयेत्‌ wa aan मिति धात्वादी णव श्यते ऽ ॥ १। “aq faery” । मामास्थातापसगंनिपातलच्ण सुक्कां शत्तारम-प्रयोजनानि च वेदाङ्गव्युहं च सप्रयोजनं निघष्ठुसमान्नाय- विरचना च प्रकरण्यविभागेगोत््का दैवत सुक्छव्य नेघण्डकमेगमे प्रकरणे Tea मेघष्डुकानि मैगमानौहेति । ते gata निवैचन- SGT HATH म शक्येते व्याख्यातुं यस्मात्‌, श्रय' एतस्मात्‌ कार्‌- OS क । “ॐ ९०८७ | ख-ग-च-पलकेष नाद्यं व। _ † ““विकारेष्डान्वित।'' क,ख, ग, च; पर ufifaas: | { “विशयवत्यो, क, a ९ च-ह-च-पुखक्रेषु Ty खढसमाम्निः। ; प = «dt cod १४८ निरक्तम्‌ | [पुवषट्‌कम्‌ , णात्‌ 'निवैचनमः लक्तणता व्याख्यास्याम इति शेषः । श्रपि fe तसखा- स्य परोटत्तावतिपरेोाचशना वा शब्दे निःरृव्य fag av निवंचनम्‌ । स एष निवचनाभ्युपाय Tas ॥ ve दिधा शब्दाः,- समयखरसंस्काराख श्रसमथेख रसंस्काराख | “ay” aad खति, “ae” तावत्‌ “पदेषु” “await सम्या” अवेपरोन्येन “प्रादेशिकेन” च “qomnfadt स्याताम्‌" | प्रदेश्ाभि- धायिना धातरूपेणान्ितै सन्बद्धावनगतावभिधेयस्ये धाठरूपे स्राताम्‌ ॥ ` “तानि तावत्‌ “तथा” एव यथालत्ण मेव मेषु Feat “fiery” | तम्मा दित्यत द्द सुष्यते ;-“येषु पदेषु at संस्कारौ समर्थी स्यातां तथा तानि निर्यात्‌” इति ॥ “श्रयानव्वितेऽय.परादे भके विकारेऽथेनित्यः परीकेत केन चिदु- न्तिसासान्येन” । ` श्रय पृनरनन्िितेऽयं न्यावयस्रसंस्कारयक्रेन waa aa निपुण मण्यचिग्यमाणः wetsuit वा कल्पयितुं * न ` शक्यते ; श्न्यथेवार्था व्यवतिष्ठते, श्रन्यथेव we: प्रार्‌ िकेन विकारे विक्रियमाणऽपि चाषा wer विपरिणभ्यमानः श्रपरादेभिक एव स्यादसमाथे एव | तां प्रदेश्ाख्यमा मभिपेयसचर्यां क्रिया मभिधात्‌ are । aw किं arian? इति । उच्यते ;- तत्वं सति श्र्थनित्यो शला, WUT । तद्यथा, सुद्नित्य Aare भोजन मिलक gam fafa गम्यते, एव मिहापि श्रथेनित्य ram श्रथैप्रधान * ‹‹ब्दो ऽथेवान्‌ aefaq” ख | र्यर tate tae] मेघरवं काण्डम्‌ | १४९ दति गम्यते ; श्र्थप्राधान्येनानादृत्य SWEAT Isa! ततस्त- दभिधानं बद्धा केन चिदथेढत्तिसामान्येन क्रियागुणसामान्येनेत्यथैः | कतमस्य धातोरथैसामान्य मज्ास्तोति ? ततस्तकयित्वा सामान्यं तेन निन्रुयात्‌ । war हि प्रधानम्‌, agua शब्दः । तस्मात्‌ श्रथे- सामान्यं बलोयः शब्दसामान्यात्‌ ॥ श्रय पुनयैवाथ॑षामान्य मपि नास्ति, तज ? “श्रविद्यमाने(ऽ्थ-) सामान्येऽयक्तरवणषामान्यानिर््ुयात्‌, न लेव न नि्बुयात्‌, म संस्कार माद्भियेत; विषयवत्यो fe ent भवन्ति, यथाथ fart सनमयेत्‌” । खरव्े सामान्येनापि नित्रुयादेव,-श्रसुभिन्‌ धाता- व्यं खरा वथा वा मया दृष्टः, स॒ एव यसिलभिधाने लद्यते दोव yw स धातः सुचरबद्ध द्व तस्िन्नभिधाने arya" MUAY Ber प्रकाशयितव्यः । एव मविद्यमानेऽथसामान्ये खर- वणेसामान्यमातरेणापि निद्रुयादेव । न त्वेव faqua, ravage येक मेव निर्क्रशणास्तं स्यात्‌ । तन्मादित्यत इद मुच्यते शक्ण- पराङ्मुखेषु weg † न संस्कार माद्रियेत | | किन्तरि awarar alfgaa, चब्दसामान्य॑ वा ? तद्यथा,- प्रवो णादारनितस्तिश्ब्दा उन्मृ्टखायाभिधेयसम्बन्धाः सन्तः क्रिागृणं सामान्यं हेत॒मा् माभ्रित्यान्येष्वेवायोन्तरेषु ana । तद्यथा, प्रा वौणायां प्रवणे गान्ध; wa ह्यस्य मुख्या श्त्तिः। ष एव ख मथं मभिधेय सुरज्येव गान्धवं मभ्याषपारव- * “Saram”? wl † “nea”? मास्य तत्‌ ख-पशके। = 3 we १५० निरक्तम्‌। [पुवेषट्कम, माचसामान्य माभित्य स्वचेवाभिप्ररत्तः; यो fe afar छतयन्न उत्यन्नको शलो भवति, ख तचाच्यते satu दति तद्यथा,-श्रबोणो व्याकरण, “प्रवोष्णो निरक्र' दति । एव Aare इति । प्रागारषन्निपातात्‌ * श्राकरूतेनेवां सारथ्या वरत्यश्वोऽनद्खान्‌ वा ख खद्रतारत्ादुदारः | तच हि समन्नखा टत्ति- रस्य शब्दस्य । स एष SAM ख मथ माक्रुतानुविधायिलमाच् मेव सामान्य माभित्य प्र्तता यो fe कञ्चित्‌ aa बिदाकूतं wafaar प्रागेव प्राथेनात्‌ ददाति, ख उदार TATA ` एव मेव fafeis fafa: प्रदेशेदम्यां धाराण्या मयेण च निशितः श्यतीति निस्तिंशः खड्गः, सुख्यग्रहणात्‌ ; तज Ta शब्दस्य erga efi ख एष ठेदनसमानरूपं क्रो यैषामान्य artsy waaa wen: यो हि लोके gt भवति, स निलिं् इत्युच्यते । एव मेते करियागृणसामान्यमाचेए वन्तन्ते | Gad, एव मन्येऽणभ्यूटितव्याः । श्र्यह्य च एव मथयघामान्येन निवैक्व्याः | सखरवकषंसामान्ये तु प्रचुराष्येवो दादरणानि। Vt एव fe जगमा: शब्दा HWUSA खरवषषामान्यमाजेणेव निरुच्यन्ते ॥ म च fram कारक-दारक-लावकादिशब्दा ययुत्पाद्यन्ते ; स॒गो- चैव fe aat बयत्पत्निः प्रसिद्धैव च व्याकरणे दति । घ एव caren: पराचा तिपरेचरनत्तयः बि्मरृदरेदारैतसपवंश्र्दादयः, त एव हि * QRS प्रानाभागसामान्ये वक्ते, TH श्चादिचालनकष्रा-प्राकभाने। तथा TMT कथा-प्रा्तमामसम्न तः पुने मेवेत्यथः। {† खाङ्कतम्‌ अभिप्रायः । दति इमस्म: । Rwe tate wwe] Raat Kwa | १५१ व्युत्पाद्य निर्च्यन्ते । तेषु fe विशेषणा्थेवन्ना निरुक्स्य । तान्येव शरथसामान्येन वा शष्दसामान्येन वा fed, न तेषु संस्कार माद्धियेतेति । are ;—fa कारणम्‌ ? दति । उच्यते ;--“विषयवत्थो * fe zum भवन्ति” । ferd हेल्थ । तस्माद्‌ विषयवत्यो बसंश्यवत्थः† शब्दाना मर्थैषु रन यो भवन्ति, नानाभवेनार्थषु ्रवखिता प्रटत्ति- रिति एवं श्यान्नेवं श्यादिति ‡ विचारयन्तः सन्तः प्रतिपत्तषम्मोहा- च्छरत द्वास्मिन्निति विषयः 2 संशय eft श्र, केचिदथंसामान्येन कचिद्‌ वर्तन्ते अब्दाः, केचित्‌ खरषा- मान्येन, के चिङ्‌ वणंसामान्येन ; यत एवम्‌, wat विभक्तोरपि यथार्थं मेव सन्नमयेत्‌ विपरिणमयेत्‌, पूवात्तरपदमप्रकरणाविराधेन । किं कारणम्‌? तासा मपि fe शत्ययो भवत्येव ;- gat स्थाने सुपा भवन्ति शति हि वैयाकरणा पठन्ति | । दशेयिष्यति चाय मपि विभक्तिविपरिणामम्‌ | तद्यया,--““इल् शोक ° - ° इदयानि शोकः (ome ९,९२.९ २)--शृत्येव मादि | अधुनैव grat विषयवत्यो ¶ भवन्तौति, ्रथेवश्रेम व्याकरणेऽपि श्रष्दविपरिणामा भवनौनव्येवं द्यति ;—“an aan मिति धालादौ एव शिष्येते” इत्येव मादि । डु दान्‌ दाने ज॒°डउ°)"; aE * “भविश्रयवत्यो” क। † ““विषयबङसखं शएयवत्यः”› क | ‡ “र्वं स्यादिति" ख § Paya? कृ | | “षां सुलुक्‌ पूवं खवणाष्छेयाङ्गयाजाकः। पा० ०, १, Re! T “विशयवत्यो? क। 5 1 = ne ~ r arene १५२ निरक्तम्‌ | [पृवषटकम्‌ » मर-पूैख प्रत्त मिति । wa दकार्‌ WATTY धातुः, परो निष्टापर्य- waar, aad* सति ‘et दद्‌ घोः (पा०७,४.४ ६ )-टति वर्तमाने ‘aq उपसगात्‌ तः (पा०७,४.,४ )`- एति श्राकारख तकारो भवति, “रो aft वणं (पा०८,४.,६ ५)*--द्रति धात्व न्तश्य तकारस्य लापे छते, "खरि च (पा०८,४,५१५)- दृति तकारस्य चर्व wa "पर, सन्निकर्षः संहिता (पा ० ९,४,९ ९) इति धातु-तकारः प्रत्यय-तकारेण data सुपेति “हलोऽनन्तराः संयोगः (पा ° ९,९,७)'- दति; ततः प्रादिसमासे एते प्रम्‌" दति भवति । एव मेव ददो श्रवखण्डने (दि° प°)" -इत्यस्याव -पूवस्य ‘sana —tit । श्रचापि दकार श्रोकारखच धातः, परा निष्टा- तकारः । aa ‘ae व उपदणेऽगरिति (पा ०६,९,४ ५)*-दइत्योका- रस्याकारे ते तभाव-लप-चलै-परगमन-प्रादिसमासाः पवदेव । एव मनथोद्धाल्ोरारौ va शिष्येते । यथानयोरेव मन्येषा मपि Tel aurea मनु विधेयम्‌ ॥९॥ परयाष्यस्तेर्निहत्तिस्यानेघादिखापो भवति स्तः सन्ती- त्यथाप्यन्तलपा भवति गत्वा गत मित्यथाण्युपधालेषे भवति जग्मतुज्जंग्मुरित्यथाप्युपधाविकारेा भवति राजा द्ण्डोत्यथापि adentr भवति तक्वा यामीत्यथापि * ^ क्गाह्कवतु निष्ठाः” We ६, १, ९९। + “कुगतिप्रादयः Tre ९ र, ९८ | { “नना ख, 4,4, I शखर Lute २०] HATA कागदम्‌ | १५४ दिवण्पस्तृच इन्यथाप्यादि विपर्यया भवति च्याति- धने बिन्दुवीग्य^ इत्यथाप्यायन्तविपर्यये भवति स्तोका रज्लुः सिकतास्तक्कित्यथा।प्यन्तव्यापत्तिभवति tu ₹॥ “श्रयायस्तनिरन्तिखखानेथ्वादिलापा भवति, सः सन्तति" | “शरस्‌ भुवि (श्रदा ° प ° )'- इत्यस्य मिरुत्तिखानेषु गुणण्ड्धिनिरज्ति- wag कडिति वनमाने“त्रसेारज्ञोपः(पा ° ६,४,९ ९.९)"-श्त्यादि- लोपो भवति । योऽयं धालादावकार्‌ एवं लुते, afer शते प्रयोगः सः सन्तोति। एव मन्येषा मपि दृ ष्टानृविेयं यथा सम्भवम्‌ | “शच्रया्यन्तलेापेा भवति, गल्ला गत fafa’. aa, गमेः (° प०) स्का-प्रत्यये, निष्टा-प्रत्यये च परतोऽनुनामिकलेपो भवति, श्रगुदानेपदेश्त्यधिहत्य कडिम्तोति 21 एव मन्येव्वपि द्रष्य मनु- विधेयं च यथासम्भवम्‌ ॥ | श्रयापुपधालेपा भवति, जग्मतुजेम्मुरिति”। sa, गमेः (ग ° प°) श्रलापः। श्रलागयात्‌ पुवं उपधा (पा०९,९,६ 4) — TYTN सञ्जना, तद्य ` गमदनजनखनघर्षा (पा ° ६,४.६८)" द्व्य पधालोपः | एव मन्येषामपि द्रष्टव्य मनविधेयं यथासम्भवम्‌ ॥ # Carzy” क, म । † “Serer? कै । { व-क-च-पु्केध्विड प्रथमखष्डसमाततिः | waureemn सैषा, सक्तिखित- Dasa AHA मेतद्नुसारते रव WIG Wagar भवन्ति पर, शशिविरडा | § “अनुदक्तोपदेवनतिलनेत्यादेना सनु गापिकलेपो wie क्किति?” पाज ९, ४. QO] 20 † ५. “ ue ii sha १५४ - मिरक्तम्‌। [पूवेषटकम्‌ , “श्रयाणुपधाविकारा भवति, राजा दण्डोनि”। राजन्‌, दण्डिन्‌ दति स्विते "नेपधायाः (पा ° ६,४,७)-“खवेनामस्धाने वामम्बद्धौ (पा ° ६,४,८)'-इति aha ;--दष्डिन्नित्यजापि “इन्दनपुषायर्णा wt (पा० ९,४.९२) घो च (पा ६,४.९३) इति Tea, ‘a-ara: प्रातिपदिकान्तस्य (पा ० ८,२,७)-इत्युभयोरपि नकार- लोपे wa राजा दण्डोति । एव सुपधाविकारो भवति॥ “श्रयापि वणंलेपा भवति, तत्ता यामोति*। च्च वकारलापः। याचामोत्येव मेतद्‌ द्रष्टव्यम्‌ । श्रयश्च Bree एव । अतएव च कान्द सत्वादेव मेव यातच्नाकर्मखयं पठितो “यामि (ate aye yo)”, “ame (९भा२५२ ve)’ इति। भाषायां याचे इति भवति ॥ “तत्वा यामि * '"-इत्यनया चि्टभा उपातः श्रुनःश्पा वर्षां तुष्टाव । श्राज्यातिरनया साभ्निकषु कतुषु समिष्टयजष खउन्मरकालं इयते | Warag घ वरुणप्रघासेषु aqua दविषो qeeart । हे "वरूण ! "तत्‌ः श्रं ‘av वरुणं "यामि" ara इत्यर्थः | किम्‌? यत्‌ ममाभिग्रेतम्‌ । कथन्यनयाचे ? ‘agar च्छग्यङ्ःसामाख्येन "वन्दमानः* Wat | किञ्च यदेव लं मया याच्यसे, * watt याभि weet बण्ड॑मानु्तदा शाख यज॑माने ufafe’ 21 we sara wed e Pee माग अयः TATA ee eg, ९, ९५, १। कि “नजौ याभि wary तद्‌ aq qafana । येना यतिभ्यो wiz धन दितियेन भर aifay u? qe Woy, oO, ९९, ४ | + caw प्राथभिकेषा। RHO UGTo Age] नेचगटकं कागडम्‌ | १५४ ‘ag’ एव श्रय मपि "यजमानः" ‘efafi: daa: सान्नायादिभिः “श्राशास्तेः | तावावां भवन्त मेक Bare याचावहे, स्तुतिभिरैवि- भिश्च । ख त्म्‌ श्रहेरुमानः' अरुष्यन्‌ । सवै fe याच्यमानः mana एव मुच्यते ॥ हे वरण “af aera । बुद्धा चेत मावयोरभिपरेताथे कुर्‌ । उररश्सेत्छेकं पदं सम्बोधनश्च । हे "उरुशंस बहधस्तुत्य ! वरण ! ‘ar ‘a’ श्रस्माकं यावमानामाम्‌ श्रायुः' श्र मेषोः'। कुर्‌ नाऽभिप्रायसिड्‌ मित्यभिप्रायः ॥ “mata दिवणलोपस्तुव दति" श्रच चवणएरफयोलौपः * * **। स लुप्यते वेन साकम्‌ * ॥ “श्रयाप्यादिविपयेयो भवति, ज्योतिषेनेजिन्दुवीख xfer” । ` श्युत TR Greate)’, तस्यादिव्यापत्या ष्योतिः । "हन हिसागत्योः (श्रदा ०पण०), तस्य घन efi भिदिर्‌ विदारणे (० ०), 7a बिन्दुः । भट wat (rege) । तस्य वाद्यः ॥ “श्रयायाद्म्तविपयेयो भवति, स्तोका ter सिकतास्तक्िंति" । ‘afar करणे (ग ° प°)", तद्यादयन्तविपययेण eta: | खज fret (दिश्श्रा०तुग्प०), तस्य weal कस विकसने (aeoqe)’, ae सिकता । हतौ देदने (तु ०प०), तख ag ॥ “श्रथायन्तव्याप्तिभंवति--* ॥ २॥ * “वि Qoncazifearre wets” इति wre qe (पार ९, र, a8)! "बम्दसि कि चुयोपरिः' सिर wre वेर (we | १५६ निक्तम्‌ । [पृवषट्कम्‌ , श्रोधा* मेघो नाधो गाधो वधु! मध्वित्यथापि वशी- पजन BS दारा ¡ भरूजेति तद्य स्रादनन्तरान्त- स्थान्तञ्खातु भवतिऽ त दि प्रछूतीनां | स्थान मिति प्रदि- शन्ति ae fear मनुपपद्यमानाया मितरयोपपि- पादयिषेत्तचाप्येकेऽल्पनिष्यत्तयो भवन्ति तद्यथेतदूति- ae थुः war gare मित्यथापि भाषिकेभ्यो धातुभ्यो नैगमाः कता भाष्यन्ते दमूनाः पेचसाधा इत्यथापि नेगमेभ्यो भाषिका उष्णं त भित्यथापि प्रतय Yaa भाष्यन्ते विकृतय रकेषु ** ॥ ३ ॥ “stat मेघो नाधो गाधो वधूर्मष्विति”। वह प्रापणे (० qe), aura ste: | “मिद सेचने (र०्पर), तस्य मेघः । ‘ay ॒ बन्धने (दि ° उ °), तस्य नाधः; । ‘ae विलाडने (weomte)’, TA गाधः। "वह प्रापणे Gogo)’, तस्य वधूः | ‘aq ant (चु °श्रा°)", तस्य AY ॥ “श्रथापि ada, श्राय दारा weafa” | श्रम्‌ VG (दिग्प०), तस्य श्रास्थत्‌। “डः सम्भक्तौ (क्यारश्रा ०)", तद्य द्वारः | ‘aa पाकं (तु ° उ °), तस्य WET: ॥ ——_ ® Cera? a1 + Caw)? ख | t “aTTy Cer’ @ Comaiguara’ क, ख, म । पर हनिविदडः। “omar तु भवति” qi || “तडि भ्ररूतौन'' ख । “we दिप्ररतोनां”" च । ¶ दताबदेव च-पुखकं खष्डितम्‌ | ५* क-ख-पुरकयोरि न ब्रष्डनेषः | य. रपा देवर] मे घरटकं काग्डम्‌ | १५७ एवं व्याकरणेऽपि शक्षणप्रधाने सति श्रथैव्ेन लोपागमौ विपरिणाम शब्दानां दृष्टः, कि ga निर्क्रे यद्थंप्रधान भेव | तस्मात्‌ साधूक्रम्‌ः--“श्रथाननितेऽयंऽप्रारे fas विकारेऽयेनित्यः परोच्तेत केन faz श्न्तिखामान्येना विद्यमाने सामान्येऽयक्तरवणंसामा- न्यानिग्रू यात्‌ -° ”, “विभक्तौ” aft “यथार्थे “सन्नमयेत्‌"' दति (९४७१० ) ॥ एव मय मादिमध्यान्तलाप श्रादिमध्यान्तविकाया quent दिवणेलोप श्रादिविपयैय श्राद्न्तविपयैयो वौपजन- ग्डन्दसि भाषायाश्च द्रष्टव्याः, दृटा च यथयासम्भव मन्‌विधेयम्‌ it श्रत: परं सम्प्रसारणचिन्ता वलिव्यते, तदयं मिद्‌ मारभ्यते ;- “तद्यत्र ॒सखरादनन्तरान्तम्धान्तधातु भवति, त द्िप्रतोनां खान fafa प्रदिशम्ति" । सम्परसायंप्ररतयश्चाषम्प्रसायं परकतयखोभय- प्ररतयश्च धातवः | aad सल्युभयग्रङृतिषु प्रास्तरविषयगतं यङ्‌ वाक्य “तत्‌ः इद मुच्यत इति पुपगुक्षस्तष्छन्दः | श्राह ;ः- दद मेव तावद्च्यता सुभयप्रकतौनां किंन्ररणम्‌ ? दति । उच्यते ;--“यज्' यस्मिन्‌ धातौ ‘aqua’ श्रकारादेः “श्रमन्तरा" श्रनन्तरदिता अन्येन व्यञ्जनेन परा वा पूवा वा ्रन्तस्था' य-र-लं वामा मन्यतमो वेः “wag waa भवति । कि az? ‘ay एतदेव लक्षणं धातुरूपं fe ‘fanadtal दिसखभावार्ना शब्दानां ‘era श्राश्रयः ‘sf’ एव aren: प्रदिशन्ति" प्रवि- भागेनापदिश्न्ति। तद्यथा ;--"यज रेवपूजासङ्गतिकरणदानेषु (ॐ ° उ ° )'-दति । WAS WANA भवतः। सम्परसारणपकते तावत्‌,-दृष्टवान्‌ः दष्टः, १५८ निरक्तम्‌ | [पुवेषट्कम्‌ , दष्टा ; एताः श्दप्रकतयो भवन्ति | श्रसम्प्रषारणपक् पुनःः- यषा, यष, यष्टव्य fara: ॥ “तच सिद्धाया मनुपपद्यमानाया मितरयोपपिपाद यिष्ठत्‌" । ‘av ud सति एकप्रकारेण “सिद्धायाम्‌ wafagt “श्रनुपपद्यमा- ata’, तरया “उपपिपाद यषेत्‌" उपपादयितु मिच्छत्‌ । अर्थे * दयोः सम्यारणासम्परसारणप्रछृत्ययैयेवोपपद्यतेऽथतस्तथेवो- पपादयेत्‌ । श्रथ्रभयथाणनु पपद्यमानेऽथै खय gare fagra यया यथोपपद्यताथेः तथा तयोपपादयेत्‌, रपि तक्षचणन्रास्त- विडिते।माथेषाधनोपायेन ; श्रथ प्रधानल्ात्‌ ॥ “तचापेकेऽल्पनिष्यत्तयो भवन्ति" । ‘anf एतस्मिन्नपि षम्प्र- शारणलच्वणो सति “ua” धातवः “श्रल्यनिष्यन्तयो भवन्ति" wy श्ब्दङूपेषु सम्परसारणप्रृतिरभिनिष्यद्यते | तदण्युपेकितव्यम्‌ ॥ “तद्यथेतदू तिष्ठेदुः wy: wa gure मिति । ‘agar एतदुदादरणएजातम्‌,- ऊतिः, BT, युः, WIA, कुणारम्‌ इति । शवतेर्गत्यर्य्य (श्र ° प ०) कि-प्रत्यये परतः “sel: पएडनुनासिके च (६,४.९८ )'- दति ana “श्वरत्वरभ्िव्यविमवा मुपधायाश्च (६,४,२ ° )“--दत्युदभावः क्रियते ; तत ऊतिरिति भवति । (बद्‌ मदने Greate), तस्य सटः; रेफः सम्प्रसायमाण चकारो भवति । एव मेव प्रथ प्रख्याने (° रार)", तश्च well । ‘ga ॐ 1 श्छ | + ““तथापपादयेक्षशषणष्ालञाविडिते”" ख | { ९ भा० ४०८४० RETA! § ९ ure ९५० To, ९८० इ. बयम्‌ | || ९ भा RR To, ४९९ Vo FEAT | Re ate awe] नेषण्टवं काण्डम्‌ | १५९ दाहे (शण्प०)', तस्य gua’ । ‘am: mere: (aoqe)’, क्ुणारः ॥ एव मपि सम्प्रसायीसम्प्रसायैविशेषपरिज्नेपशन्दान्‌ निवता पसा ““श्रयापि भाषिकेभ्यो धातुभ्यो नैगमाः wet भान्ते” । “श्रथापि' दृद मपर मुपेत्य मागमश्ब्दान्‌ निर्ुवता । रार ;- किम्‌? इति । उच्यते ;--*भाषिकेभ्यो urge भाषायां ये प्रायेण प्रसिद्ध प्रयोगास्ते भाषिकासेभ्यः | नेगमाः' sateen । “छतः कत्प्रत्ययान्ताः wea । ‘are’ विक्रियन्ते निरुच्यन्त दत्ययैः ॥ तद्यथा, “दमूनाः से चरसाधा इति” । "दम उपशमे (feo qo)’, तस्य, भाषायां दाम्यति अन्धान्‌, दमयति श्रनङ्धाहम्‌, दान्तः शरनद्धान्‌ इत्येवमादयः प्रयोगा भवन्ति; इन्द्सि पुमः दमूना श्रथिर्च्यते स भाषासामान्येन केन fafaanet दममना इत्येव मादिना। एव मेव साध्यतेभाषाप्रायोरन्तेः साधा दति “faa a तेतरसाधसम्‌ (ऋ ° स ° ६,२,४ ०,४)*--शृत्येवमादयो faw मिव सेच्रसाघधस मित्येवमादिना प्रकारेण frame ॥ ‘sala नैगमेभ्यो भाषिकाः” । निगमे कन्दसि ये प्रायोखत्या प्रसिद्धाः, तेभ्यः सामान्यं zelear "भाषिकाः" छप्मत्ययान्ता area वित्रियन्ते । तद्यथा, “उष्णं ya मिति” । "उष दाहे (weqe)’; एष * a ure १६५ एण द्रष्टम्‌ | + ९ भा० BRO Vo Kray | { ९ भा Ree ve द्रव्यम्‌| § ९ भार et ए" RTA! ९६० fray! [पुषद्कम्‌, प्रायेण छन्दसि प्रसिद्धः,“ प्य रचः weet aera: (य ° वा ० सं ° ९.,७)”--दत्येवमादि । भाषायां पनरुष्ण मिति श्रयते । स एषो भैगमश्ब्दसामान्येन frame: एव मेव “घु लरणएदोष्यो (aeqe); तस्य, छन्दसि “at at जिघमिं (यण्वाग्सं०९९, ९९) दत्यादिषु fag: प्रयोगः; भाषायां पुनघत मिति श्रूयते । स एवं जिघर्तरेव argue सामान्य निवक्षवयः। एवं भाषा- विषयेभ्यग्डन्देा विषया fama, कन्दाविषयभ्यख् भाषाविषयाः ॥ श्रथापोद मपर मुपेलितव्य मनेन शब्दान्‌ नित्रुवता । श्रा s— किम्‌? इति, --“श्रथापि nama एवेकेषु भाव्यन्ते, विहृतव एकेषु" । एकेषु प्रदे थेषु प्रतय एव waar भाव्यन्ते, विकृतय एकेषु । धातेराख्यातपदभावेन यः प्रयोगः, सा प्रहतिः । नानौ- wae wea यः प्रयोगः, सा विकृतिः ॥ ३ ॥ श्रवतिर्मतिकम्मा कम्बोजेषघेव भाष्यते † कम्बोजाः कम्बलभोजाः कमनीयभोजा वा कम्बलः कमनीयो भवति विकार मस्यायेषु † भाषन्ते शव इति दातिखलव- नार्थे प्राच्येषु दाच सुदीच्येषेव मेकपदानि fares तङ्धितसमासेषेकपवेसु चानेकपवसु च पव al मपर an * चु-धतेमेषायां जय रव प्रयोगा भवन्ति, धतं gar घर्मेति wey (पा००,९ ९५ ) GT भाष्यकारः । + "भाषते" ख, म, क । एक्तिपुख्कयाख्च | { “विकार ware” क ख, म, छ । § “्दातिशवषायेःः क,ख, a | | “तडितखमासेष्यक पवद च पवश्व" च। RVBo Cat? swe] गध॑रटक ATW | ११९ मपर प्रविभज्य निर्ब्रूयाद्‌ दण्डयः पुरुषा * दण्ड मरं - तीति! वा दण्डेन सम्पद्यत इतिवा दण्डा ददते) हार धतिकम्बेणोऽकंरो ददते मणि मित्यभिभाषन्ते दमनादिन्यौपमन्यवेा दण्ड मस्या करष॑तेति। गा याम्‌†॥ ४॥ “'श्रवतिगेतिकमीा" naar चातुः । “कम्नोजेष्वेव भाष्यते, न्ते्छ घु प्रत्या प्रयुज्यते, श्राख्यातपदभावेन | धवति गच्छतौत्यथेः । उदाररणविगषप्रमक्रः कम्नोअ-श्ब्दा निरुच्यते ;-- “कम्बोजाः कम्ब- ean” ते fe प्रायेण कम्बलानुपभुजन्ते, दिमप्रायलात्तछ्य दशस्य । “कमनोयभोजा वाः कमनौोयानि प्रायेनोयामिकचेते fe द्रव्याणि उपभुजन्ते wear fe eeu cia) कम्बल-श्दं विग्रह nam नित्रवोति ;-'“कम्बलः कमनयो भवति" प्रा्नोयोदहिष नोतात्तेभवति । “विकार were भाषन्ते शव दूति" weg जन- पदेषु awa श्रवतेविकारं भाषन्ते, ्टतकनामधेयग्डत मेवं wage, कथम्‌ ? श्व दति | एव मेकेष्वाख्यातसख् एव प्रयुज्यते, नामोत एकेषु ;-दृव्येतत्‌ wafad विकारलं॑च । waa चेतनावल्येकेष * “द्च्छाः प्रयया" क। + “ear Tt Taras दण्ड WUT” | च। { “xara” a, ख,म। § “omer दधाते ख। || न्कषेदीनिः"क, रू, a, & 1 ¶ छु-य-पणकयेगहापि कण-समानिः। ८1 ` क ऋऋ ऋः = छु “ee eee ध ye + +~ sa meg tbh ह 7 9 ५९२ मिरक्तम्‌। [पुवेषट कम्‌ › - गमनक्रियायोगिनि द्रव्ये wat, एकेष पुनदेतनारहित एव ;- इत्येतत्‌ wafaa’ विकारतश्च ॥ fama मुदाहरणएम्‌ ।--“दातिलंवनायं प्रा्येषु” । दातिधातु- USAT रव गायं प्राच्येषु जनपदेषु प्रयच्छते । तद्यया,-न्रोरौन्‌ दाति; यवान्‌ दाति । भ्य मेव arate: “उदौच्येषु"” जनपदेषु युज्यते “दाचम्‌” इति । दौयते अनेनेति दाचम्‌. लयत इत्यथैः ॥ “ya मेकपदानि friar” श्रनेन रकारण एकपदानि नित्रू धात्‌ ;-भाषानिगमव्यवस्यया, देश्रभाषाप्रसिद्धिविभागेन षव ॥ आह —ud तावदतद्भितयक्रेषु पदेषु श्रषमाखयुक्रेषु च निवे- wal श्रय पनयानि तद्धितयुक्रानि समाषयुक्रानि च पदानि, तामि कथं निवेत्व्यानि ?- तानि किं afgaamy पदेषु प्व॑पदा्यै fama: उत तद्धि ताथेरुमासयुकरेव्वपि ? किं पदायेः oda उत समासार्था वा gay? इति । उच्यते ;--श्रथ तद्धितसमासेष्वेक- पर्वसु चानेकपरवसु च ys पू मपर मपरं प्रविभच्य निर्यात्‌" | अ्-श्ब्यो विण्वाधिकारा्थैः। ‘afgar: (ate ४,९.७६), vafyad ये प्रत्यया विहिताः, ते तद्धिताः; "समर्थैः पदविधिः (ate २,९.९)-दत्यधिषटत्य ये विहिताः, ते समासाः । तेषुभ- aay तद्धितसमासेषु ्रविशेषेण एकपवेसु waaay च एकपदेषु चानेकपदेषु च । तद्यथा ;- दण्ड्यः दत्येकपदसद्धितः, वायथायणि- रिष्यनेकपदः । अनेकानि देष पदानि खात्मन्यन्तर्णय प्रवर्तते | त्य या, रषस्यापक्छं वा्यैः, arawraeal वाध्ययणः, तस्यापि वाथा- ufeftfa एवं समारेष्वयेकपदेषु चानेकपदषु॒चेवं निर्यात्‌ | RUe tute awe] Awad काकम्‌ | | Lge थथा वश्छामः,- एकशेषः एकपदः समासः | “व्हपाणां मेकथेष एकविभक्तौ (पा०९,९,६४)'- इति । तद्यया,--पुरषश्च पुरुषं पुरुषौ, पुरुषश्च पुरुषश्च परषश्च पुरुषाः इत्येवम्‌ । “दिगुदन्दोऽध्ययौभावः कर्भधारय एव च । THA बजत्रोहिः TUTTE: खतः ॥"* एतेऽनेकपदाः समासाः । पाणिनेः ठत्रम्‌ः-षद्यापूत्रौ दिशः (पा ° ९,६,५९)* 1 पश्चमृलो, पञ्चरथो, दशरथो इत्येव मादि । aay — चार्य दन्दः (पा० २,९.९९)" । ख च पुनर्विभाषधैकवद्‌ भवति † । तद्यथा, बन्यग्रोधो, afeagaa, मोमा ज नव सुदेवाः श्त्या दि । उपसगेनिपातपुव काऽव्ययौ भावः ‡ । तद्या, -उपमणि- कम्‌, अ्ननसमुद्रम्‌, Bay इत्येव मादि। तख्धव्रिभक्रिलिङ्गयो भयोः पदयोः समानाधिकरणः RAITT: । नद्यया,-रष्णम्गः, रकरोऽशः, श्ेतपताका दत्येवमादि | रएतेष्वेकपवसु windy च afga- समासेषु पूवे पतर मेव निन्रुयादपर मपर मेव प्रविभज्य fergie: | ga तद्धिता निन्रुयात्‌, पञ्चात्‌ पदाथम्‌ । समासेव्वपि,-पवै खमामारथम्‌, पञ्चात्‌ पदायम्‌॥ * “garag चलुदडंतिप्रायेवाद्सलथापरः- इत्यपि मतम (वन्भन्सान्सर) खच लत्पदवे रव दिम्‌-कमेषारययागि वगः खौकय्येः। तथाहि, पुव पदाथप्रषानाऽ- QUT । उनरपद्‌।येप्रध(नरन्पद्वः। खअन्यपदायप्रथानेा वङत्रोडिः। उभयपदायथे- प्रथ(ना gree * >| सत्पदषवि्टवः कमचारयः। वदहिश्या {मः।- दति fue ato go) नयास्वन्यथेव Stain —“‘aat av fart नाग wyare तिलं तिरा । qamafa qa: समासः षड्विधो Fur)” Be Yo Gre Ge |} “ads wert विभाषयेकवदु भवनि"' go eo au | t “amature” gre gt ut $ ‘ferred विशेष्ये वञ्खम पार ¢, t ६०। १९६४ निशक्तम्‌। [पूवषटकम , तदेतत्‌ उदादरशीरेव दशयति; तद्थथा,-“दण्डाः पुरुषो दण्ड मदतोति वा दण्डेन सम्पद्यत दति वा" दण्डा cay तद्धितः; परुषशब्द विशेषणम्‌ । पव तावत्‌ तद्धिता थं fraafa ;- कस्मिखिदपराधे दण्ड मदंतोति दण्डाः, दण्डेन वा काषपणादिना यः सम्पद्यते संयन्मते ष दण्डाः | श्रपुना पदायनिर्वचनम्‌ ;-- “दण्डो ददते द्रौरयतिकममैणः" | ददतेः धारयत्यर्थं aaa; धायते ह्ोषोऽपगाष्षु राजभिः। WIE ;- दृष्टः पनः कवित्‌ ददते: धार्य चर्थे ? इति । उच्यते ;- दृष्टो a लाके ai वेदे ताद्‌,“ विप श्वाः पुष्करे al {zat (छ०्सं०५,३२,२४.,९)'-इति। “श्रक्रुगा ददते मणि मित्यभि भाषन्ते” । तया लेके ;--श्रकरुरो ददतं मणिम्‌" | अक्ुरोा नाम राजा र्न्धकाधिपतिः, स ददते मणि खमन्तकनामानं भिएखा °। खाकेऽष्येवं ददतिद्धारणर्थे भावयते | ““इूमतादित्यौपमन्यवः” wat मन्यते। तेम fe art दम्यते राजभिः, तेनादान्तान्‌ दमय दित्युक्रम; लेके fe प्रसिद्धो यः .कञिददान्तो भति, त alia वक्तारो भवन्ति।-- “दण्ड मस्या- कषेतेति गददायाम्‌''। दण्ड Barada हे सभाषदः! तेन सन्य दयता मयं तते दान्तो भविद्यति;ः-इष्येव मय atrat दुष्टः। एवं दमनाद्‌ दण्डः,-पृत्यौ पमन्यव श्राचा्यौ मन्यते ॥ ४ ॥ ~~~ - --- ~ a ee ee ~~~ ~ ~ -- wee. ‘afc घ्यमकको wa भजम्प्ये त॒ Wrap — दति ये मचन्दः। वि रतस भागवत-द्ग्रम स्मममकेपद्यान । सच मिः ETT HY CEST -T AG मान्दि- नोभमेगस्ा रस Vas, Wawa रचितः AGT इयम्‌ | श्च्य०९्पा० ५०] मेघग्टकं कारम्‌ | १६५ वश्या रज्नुरश्चस्य कक्षं सेवते HAT ATTA: क्स इति नामकरणः स्यातेवानथकेा.भ्यासः कि मस्मिन्‌ खान मिति SWAT तत्सामान्यान्मतुष्यकष्षा बाहमूलसा- मान्यादश्रस्य^ TM FRAY राङ्पुषषो राजा राजतेः पुरुषः BUT! पुर शयः पूरयतेवा पूरयत्यन्तरित्य- न्तर पुरुष मभिप्रेत्य । य ष्ात्यर न्रापर म॑स्ति † किञ्चिद्य स्मान्राणीयो न ज्यायेऽस्ति किञ्चित्‌ऽ। ca इव- wan दितिं ति इन्येकस्तेनेदं पण पुरुषेण aq मित्यपि निगमो भव॑ति ॥ ५॥ तद्धि तरूव द्वितीय सुदाहरणम्‌;-“कच्या रष्टरश्स्य'”- हति । कच्छा इत्येष तद्धितः । श्राद;--कः पुनरियं कचा? दति । उच्थते;- या श्रश्वस्य BAM, सा कच्य्‌.च्यते | एव कच्छा-शब्दस्य तत्व gaa तद्धितायं नवौति;- “कचं सेवते" । सा हि ae सेवते, Hada भवति । Ha भवा वा HEAT श्रधुना पदाथ निवेक्ति;- “कच्तो area.” विज्लाडनाथैष्य (भ ° are) कल्योरेव fe विजाडयति * * * द्रणएव्यम्‌7 | WA पुनःः- “ay दति नामकरणः" | सवं मन्यद्‌ाद्यन्तविपर्ययादि यथोपद्‌- शितं यथासम्भवं योज्यं ततर तत्र । “ख्याते नरकारऽभ्यासः' ककारः, * «ve हितौयख्ष्डसमापतिःच a † ` परिणादः'क.च। पषाद्‌ः' ws (परिषद्‌;' हर we | { ° नापर ay $ “wig”? ea || ‘athcrrare’ ae ४ ३ ५५। ¶ "फौद्ष्यादि रयम, क, 'लोद्‌भ्यादि इम्‌" | | १९६ frame | [qaaewn, कण्यः सम्‌ कच्च THA | अथवानेव at ककारः | कथम्‌ ? “fe मस्िन ara fafa” । एवं कि मस्मिन्‌ स्यापनौय मस्ति? न किञ्चि- दपि, श्रद्‌ भनौ यतात; गृदनौयोऽय मित्यथैः । स एष एवं रता किं ख्यः सन्‌ कं इत्युच्यते ? “कषतेत्रा (ग्ड ° प °)” नित्यक्रासं wal खेदशेलतात्‌ कण्डं ददाति, तते नखेः HAA यतः, तस्मात्‌ कषण- क्रियायोगात्‌ कच इत्युच्यते । “Agama.” | स्तौ कच्छ सामान्यात्‌ मनु्यकचाऽपि कछ दन्युच्यते । “"बा ड़ मलघामान्याद्‌- Ta”, waa यो बाङमृलप्रदेथः, स कत्त इत्युखते । a सेवत इति wear । अन्ये तु Rat “ad ya मपर मपरं प्रविभज्य fader” एवै पदं od मेव प्रविभज्य figura, अपरं पद्‌ मपर मेवेति । एतस्ििन्‌ अर्थे कल्प्यमाने पदाना मेव पोवीपयं निर्वचने afga- समासयोसख्वनियमः पूवे पञाडेति। एवै एव ay: सापौयान्‌ ॥ en तद्धित-निव चनलक्णं सोदाहरणम्‌ ॥ SYA समासोदा रण मुच्यते ;-““रान्नः परुषो राजपुरुषः" | रान्न ca सवं स्तं गम्यते, षष्टो मामथ्यात्‌। तथा पुरूष दल्युकरे सवः सामो गम्यते, निदं ्वामथ्यात्‌। श्रयेदानों राजपुरुष TAM, राजा पुरुष aang: खामिभ्यो विनिवत्ये खात्मनि संयुनक्रि; पुरुषोऽपि राजान मन्येभ्यः खेभ्यो विनिवल्यं खात्मना संयुनक्ति । ता उभावष्य- नयोन्यविमिश्रपदायैकौ मिथः संखषटपदाथा समस्येते, way राजपुरुष श्रानोयता faa न राजान मानयन्ति, नापि पुरुष- * ९९ ९९० ९४ Te | LHe cate Kye] नेचगटवां कागडम्‌ | १९७ माम्‌, नापुभयम्‌; किन्त राजखामिक पुरुष मामयन्ति* । एवं Barer: | कुतः पुजरेतत्‌ राजखामिक भिति ? प्रधानोपसर्जने fe सद्ग्डते faafat मेक मयं च्रुतः॥ “राजा राजतेः) MATT Qde (ae go) Daa wat पञ्चानां लेकपालानां agar) “पुरुषः afta) पृः att afgat, तयोरसौ विषयोपलभ्यथं सौदतौति पुरिषादः, पुरुषः ।. “पुरिशयः” sua तयोरसौ भते विशेडेणास्ते इति gfe: सम्‌ पुरष इत्युच्यते । “grad” पृं मनेन पुरुषेण सवेगतवात्‌ जग- दिति पुरूषः) ““पुग्यत्यन्तरित्यन्तरपरूष मभिप्रेत्य" । श्रन्तरित्य- नतरपुरुषाभिप्रायेषव मुच्यते प्रासङ्गिकम्‌ | निगमञ्च भवति; “यस्मात्‌ पर्‌ नापर afte fafeqara- फ at न ज्यायो! ऽसि fafi त्‌। tq ta सथो दिवि तिष्टव्येकसे- मदं रे पुरषेण सवम्‌" | यस्मात्‌ पर मपर वा न किञ्चिदस्ति, ame न किथिदष्यणौयो मापि ज्यायो safe, स एव सवं मित्यभिप्रायः। शच दव Gat नित्यसडो चविकाशधमादिविद्योतन- वति श्ा्मनि सवैविभागेम तिष्ठति यः, तेन पुरूषणेदं पणं स्वं जगदिति ॥ yu विश्वकद्राकषा वीति was इति श्वगतौ भाष्यते द्रातीति गतिकुत्सना कद्रातीति द्रातिकुत्सना च~. कद्राति कद्रातीति सनाऽन्थकाऽभ्यासस्तदसिन्नस्तीति * “समासे we fire शक्तिः पङ्कज ष्म्दवन्‌”, इत्यादि बेग yo OTe सण HUTA! ६९० निरक्तम्‌ | [पूबवटकम्‌ , विश्वकद्रः कल्याणवणैरूपः कल्पाणव्णस्ये वास्य रूपं कल्पाणं कमनीयं भवति वणा aa रूपं राचतेरेवं तद्धितसमापाननिर्रुयानेकपदानि नित्रैयान्नावेयाकर- शाय नानुपसन्नायानिदंविदरे वा निन्यं wfaarqfa- नानेऽखयोपसन्राय तु fara वालं aur स्यान्मे धाविने तपस्िने. वा(३*) ॥ ६ ॥ समाषद्धौव दितोय मुदारणम्‌ ;ः--“विश्वकद्राकषंः" हति । विश्वकद्र माकर्वतोति विश्वकद्राकषेः | आह; कः पुनरयं विश्वकद्र इति ? “वौति चकद्र इति eat भाव्यते", । वोति चकद्र दरति weed श्च-गतौो भाव्यते शभिः साकं यो गच्छति aren, तिन्‌ भावयते । “द्रातोति गति-ङुत्छना”। wa पुनः gratia गतिङ्ुक्छना । दद्रा कुत्छायाम्‌ (ware प )'- cama, इदं हि तस्य कुक्छितगतिचम्‌, age भिः सह राति । "कट्रातौति xifiean’ इदान कद्रातौति zifagaa कुख्ित- gare: । दृद मपरं कुल्छिततरम्‌, यद्‌ गत्वा अभिः ख निहन्ति; तसात्‌ कद्रातौति कुस्तितङ्कसरत्युपपद्यते । “चकद्राति कद्रातीति सतोऽनथेकाऽभ्यासः"”। waar च waa कट्रातोति एव मेव सतः METAS ASA एवाभ्यासः | यदेवेक्ं भवति कद्रा- तौति तदेव चकद्रातौति । “तदस्िन्नस्लो ति विश्वकद्र”) तदस्मिन्‌ fara aafa,—aufad, कुत्छिततरगतिवश्च; नानाप्रकार मिति तानमः ज भन ~~ ~ ~ * इष उतौोयणप्डसमान्निः कू, ख | श्चन Late ¢Be] नेचयटकं काण्डम्‌ | Xe विश्वकद्र: ख-जोवमः पुरुषः। त मपराे कस्िंखित्‌ aA मन्योन्य श्राकषति, स विश्वकद्राकषेः ॥ wa तु घ्रुवते;- गत्र विश्वकद्रः; wea fe wan एवं feaare गतिः afeat, स च पुनः पादविकलः, श्रतस्तश्य कुस्सि- agfeaaa) वौत्युभयोरथयोमल्रथः, त ॒माकषेति यः पुरुषः, स विश्वकट्राकषेः ॥ aya रूपममामं दशयति ;--“कच्याएवणेषूपः, कल्याणवणोस्ये- षास BIA’ | RTI सुवणम्‌, तस्येव यस्य रूपं ष कच्याण- वणशपः | श्रग्निरन्यो वा कित्‌ । कन्याणादिशब्दान्‌ विग्रप्रसक्राम्‌ गमित्रवोति ;-“कख्याणं कम- नोय भवति" | प्राते तत्‌ सर्वेशैव । “ae दणातेः” । श्राटृराति fe स श्राञ्रयम्‌ । “ed trea’ तद्धि trea, तद्धि राचिष्णुः भवति | “ad तद्ितसमासाज्नित्रुयात्‌'"-दृत्युपरंदारवचनम्‌ ॥ “Hauata नित्रुयात्‌" प्रकरणोपपदविदितामि सन्ति afr; कवलान्येव परेणाभिद्र दत्रुद्या एच्छमानानि म ferent न निवेक्रव्यानोति । किङ्कारणम्‌ ? तेषां प्रकरणादुपपदादा श्रथ; शक्य- तेऽवधारयिहुम्‌, साऽसौ प्रकरणानभिन्नोऽन्ययेव निग्रयात्‌ ; ततश्च प्रत्यवायेन योगादपडहारश्च स्यात्‌। तद्यया ;- जहा (que ace. go) rae पदं प्रकरपपद्रदितम्‌; न विज्नायते, किं ya: * ‘gfany Ifa”? wi 22 tee निरक्घम्‌। [udaema , (अदा ०प०) उत “श्रा era त्यागे (जु°पर)"-श्व्यस्य war. श्यात्‌? इति । तत्‌ पुनरेतत्‌-"मा a wa fiat (eR ६,३, ४ ८,४)**-इत्येतस्सा aia * यदेतन्मा वधौरिति पदम्‌, एतसराद्‌ गम्यते हन्तेः स्यादिति। किड्ारणम्‌? विज्ञातप्रकरणोपपदस्य हि समश्नसं छअथे-करणं † न्याय्य भिन्येव मनवगतसं त्काराणा मेकपदानां प्रकरणादथावधारण मुपपदादा WHA AVA । श्रत इद सुक्रम्‌,- ^भेकपडदानि निन्रुयात्‌, "इति ॥ नावैयाकरणायेति | oN निवंचनल णम्‌ , अधुना यस्त निव mai सुक्रनिवं चमलच्षणः समान्नायः, तस्य we ane मिति तदथे भिद मारण्यते,-“नाक्रैयाकरणाय'' | चस्तावद्रैयाकरणः, त्म न निवेकरथोाऽयं TATA न दासावलचणश्नलात्‌ व्युत्पा निश्च्यमान मेतद्‌ बुद्धोत, तते ay एव अमः स्यादिति । किञ्च ˆ मानुपसन्नाय” { । किं मतिमददहुत मनेन छतं यर्‌ व्याकरण मधोत मिति,- एतावता गौरवेण ब्रेयाकरणायापि न निन्रूयात्‌ ; धौ fe षवथेवापरि्याच्यः, aang प्रेयाकरणायापि सम्यगुपसन्ञाय 2 परां भिव्य्न्ति माख्छितायैव निग्रयात्‌ । नेव सेव; किञ्च ““श्रमिदःविदे वा| श्रवैयाकरणाऽपि जडः कलिदसमथं एव वेदितं श्यात्‌; as वेदितव्य मनासि, रेवतादि किञ्चित्‌ तसमै जेयाकरणायापि एदं बेदितु मसमथाय अनिदंविरे * “मानु रकल्िन्रागसि मा cara जिष। atta we भरिष 1 T “WS wee”? क| "याकरणं" ख| { (नानु सखभ्यन्रायः" क, ख। ९ ‹भम्बमुषसम्पद्चाय › क। Ree tate Cw] नेघणटकं कारडम्‌ | १७१ जैव मिनुयात्‌ । श्रय वा। ce मित्धात्मपयायवाचि। शृदंविरे श्ात्मविदे, tit सख द्यात्मन्नान*विधरुनकल्लषोऽयेनेव यन्न मोद wary we दति ददं विदे निर्यात्‌ । waar यत्कि- fara भिद भिति भिरिश्वते। येन gaa किञचिदशरतं पवैशास्तम्‌, ती न निश्रुयादिदं मिर्क्धास्तर मनासफाशितडहदय- SUN ॥ किङ्ारणम्‌ ? “faa डविन्नातुविं्ानेऽखया। या fe a विजानाति नावबुध्यते, तस्या विन्चातुिंत्यकाल सेव विज्ञाने श्रद्धया ; स यनवबद्यमान wala देष माचाये एवावशटजति;- सय मेव तावदयं न बुद्धयते किमस्मान्‌ बेधयिव्यतीति । एतस्मात्‌ कारणा- दश्रतपूवंन्यश्ास्ताय श्रखिन्नममषे। At fader “उपसन्नाय त॒ निनैयाद्‌ , यो वालं famd स्याश्मेधाविने षपख्िने वा" । य एव त मेधावो स्यात्‌,--्रन्यजन्मान्तरानुभावि- तथा ANAT युक्तः, यो वा AVAL; कामं ताभ्या मवैयाकरणाभ्या मपि निबरुयादेव;-न हि तयोरणाधयं किञ्चिदस्ति ;-तपसा fe खय मपि Fare: प्रादु भवेदेव । get षो मेधाव्यपि च खय मुतप्रेकितु शक्रुयात्‌, कि सुतेच्यमान मवबोद्धम्‌ । यो वान्यः कञि- दलं पय प्रो fag मेतव्छास्त्ं भवेद्‌, Tears खिरबद्धिः, ad निर््रुयादेव सव्या । अनृपसन्नाय नेव fara; यद्यपि तपसौ, ural, दटग्रारो at | * Sy arama” ख | † ““खविशिन्रमनसे'” क | १.७०. निरक्तम्‌। (yaaa , om दि ;—“agrarda निन्रयाद्यञचान्यायेन च्छति । तया- रन्यतरे wel विदषं वाधिगच्छति* ne विद्या इ वें ब्राह्मण मा जगाम गोपाय मा शेवधिषट sw म॑स्ि। अद्यकायागजवेऽयताय॒ न मा ब्रूया वीर्यवती तथा स्थाम्‌ ॥ य च्राठृणन्यवित्येन t TAT- वद॑ःखं कुरवन्रटतं सम्पयच्छन्‌। तं म॑न्येत पितर WATS तस्मे न दु त्क! तम॑च्चनादं॥ ्रध्यापिता ये गुरं नाद्रियन्ते विप्रा वाचा मन॑सा AAT AT | यथेव तेन॒ गुरोमौीजनीयास्तथेव तान्न भुनक्ति श्रुतं तत्‌॥ य मेव विद्याः शुचि मप्रमन्तं मेधाविनं ब्रह्मच TTA | यस्ते न द्र येतकतमचनाइ। तस्मै मा नया निधिपाय ब्रह्मन्निति निधिः शेवधि रिति (४५५ )॥ ७ ॥ ॥ इति दितीयाध्यायस्य प्रथमः पाद्‌ः ॥ २, १. * Gaya ea we यथाधर्काण प्रच्छति | तयेारन्यतरः प्रेति विषं वाभि. गच्छति w? Ho सं* ears + ‘awa’ क । t “eR” च्छु । ९ ` यौ पपत्रम्‌" क, च । || यण्नेत्यादिष खरविद्काभावः कू-ख-पुखकयेः | T “वचिः $1 भैमं कादि पसकेष्व क्व चतुथेखष्डसमात्निः। अ. Lote ewe] नेघयट्कं कागडम्‌ | १७३ अथाणेत मथ मधिरुत्योदाइरन्ति ;--““विघा ₹ 2 बराह्मण मा लगाम" इति। विद्या किल कामरूपिणौ ला विद्याधिदेवता संयतात्मानं विदितबेद्‌ क्गवेदाथं ब्राह्मणं प्रति कञ्चिदा जगाम । त aq प्रङोग्डतेवाच-किम्‌? दति । “गोपाय ar’ रक्त माम्‌ | ततः; “ते” “aw” गत्ता सतो “Rafe.” * भविष्यामि, सुख- निधान मित्यथेः। राद ;ः-कुतः पुनस्वां रक्तामि ? “श्रयकायान्‌- अवेऽयताय'” | श्रष्धयकः, परापवाद भौलः। WN, यस्य मनेवाग्‌- देहेषु sum: vena । wan, व्िप्रकौतेद्ियः;- यत्किञ्चन RAT: | एवंन्नत्तणाय “न मा ब्रूयाः” aa किम्तया भविव्यति? “aaa aa’ we तव “ai” wae मित्यथैः ॥ “q श्राढणत्यवितयेन ser? । अधुना भव्यो पदेश्च माह ;-य at द्रति, श्रा भिनत्ति, श्रपिदहिताविष सन्तौ कणी विद्णोति। ्रवितथेन, सत्येन ब्रह्मणा । कथम्पुनरा ठणएत्ति? “श्रदुःखं Haar aqua’) यो हि किञ्चिदा दणएत्ति, स दुःखयति; श्रयं पुनः सुख मा ठणएतति। किञ्च ऋ्टतवप्रा्िहतुन्नानं सम्प्रयच्छन्‌ । यं at दणनि am किम्‌? दति। उच्यते;ः--^तं मन्येत पितरं मातरश्च” नेतरौ मातापितरा वित्यभिप्रायः। उक्रञ्च+-“उत्पादक- ब्रह्मदाचोभरोयान्‌ ब्रह्मदः पिता। ब्रह्मजन्म fe विप्रस्य प्रेत्य चेष च शाश्यनम्‌(मण्सं०९,९४६.)') | “AM” मातापिदग्डताय शरवे “न Zea? “कतमचना द" ;-- कदाचिदपि श्रापद्यपि कष्टाया मित्य भिप्रायः ॥ Les franz | [पूवषद्कम्‌ , अधुना इतरान्‌ दुषटिव्यान afc विधा दद मार ;- “श्ध्यापिता यं गुरं afer” इत्यादि। श्रष्यापिताः षन्तो चे गरं प्रति ata, नादरं कवन्ति। कं पुनस्ते? इति । खच्यते ;--“विप्राः” मेधाविनः eit गटहोतविद्याः । कथन्पनना- fram? “वाचा मनसा कमणा वा” । श्राह ;-किं तेषाम्‌? दति। उच्यते ;- "यथेव “A? तस “ate” “न” “भोजनोयाः” म भोज्याः, न भोजनादाः, “ada “तान्‌” “aa” “aay” श्रपि “a gain’ न पालयन्ति ; श्रुतफलेन न शयुगक्रोत्ययेः ॥ अधुना TS वक्रया, तस्य लचणं ब्रवीति ;--“य मेव “विद्याः” जानोयाः तम्‌। “af मप्रमन्म्‌ यमनियमेषु । “मेधाविनं” च “agen” । किञ्च; “यःते न द्ष्ेत्‌” न द्रोह छपगच्छेत्‌। “कतमखना₹” कदाचिदपि सवीखप्यापत्ु “तदतौ मा भूयाः” “त्वम्‌ “निधिपाय” गोपते “ब्रह्मन्‌ !”* ॥ श्राह; “निधिः” कः? दति । उच्यते ;-“शेवधिः इति । Ba दति सुखनाम*; सुखमिधान frre: | ब्रह्मलोक fe निधिः सुखानां BAG जगता यन्नदारेण ; wa इद gn “निधिः येव- धिरिति” ॥ ७ ॥ दति जम्बुमागो्रमवाषिन्‌ श्राचादभगवहुरगस्य रतौ fro व्याख्यार्या सप्रमस्वाध्यायस्य 1 प्रथमः पादः ॥ ९॥ गरी ीरिरी * ९ भाग Ett ge | t “femtararce”? क| ॥ fame: पादः ॥ अथाताऽनुकमिष्यामेा गौरिति एथिव्या mata यद्‌ दूरङ्गता भवति यश्चास्याम्भृतानि गच्छन्ति गाते- वकारा नामकरणेाऽथापि पशु नामेह भवत्येतस्मादे.- वाथाष्यस्यान्ताडितेन रस्वन्निगमा भवन्ति afi: Bata मत्सर मिति पयसा मत्सरः सामे मन्दतेस्तु- frase मत्सर इति लाभनामाभिमन्त wa धनं भवति पयः पिबतेवा प्यायतेवा सीर सरते्ध॑सेवें रा- नामकरण उशीरं मिति यथ॑ । way दु न्तो अध्या- सते गवीत्यधिषवण्मणेऽशुः श मष्टमाचा भवत्यन- नाय शम्भवतीति वा चम्मं चरतेवाचत्तं भवतीति वाथापि चमं च AUT च॑ । गोभिः waa असि वी- लयस्वेति* रथल्तुतावथापि ara चं सेरा च॑ । गोभिः waar पतति प्रद्धतेती षस्त । ज्यापि गोरच्यते ग॒व्या चेंत्तादित मथ Va गव्या गमयतींषूनिति ॥ १८५) ॥ “qarara: water, स व्याख्यातव्यः, इति प्रतिन्नातम्‌ (guteoge)! साच पुमरियं व्याख्या सामान्या feat च । तच सामान्या ;- सर्वेषां ara मिदं सामान्यलक्तणम्‌, 1 इद माख्या * ““कौङ्यखेतिः” क । J ध्व LTT (Gewese | ०४० ए०४०। aera १,७६्‌ मिरक्तर | [पृबषद्कम्‌, तानाम्‌+, इद सुपसगाणाम्‌1, इदं नपातानाम्‌ दति। साऽय मनयेव प्रकारया व्याख्यया रत्र: समान्नाय व्याख्यातः, तद नषक्रा- न्येव च शास्त्ारम्भप्रयेजनान्यक्रानिट, aay परिभाधितः॥, वेदो वेदाङ्गब्युदच्च सप्रयो जन sel, निघण्डुसमाच्नायविरचना चोपदिष्टा प्रकरणचयविभाग न **, निवेचनलवणद्चानेकप्रपश्च मुक्रम्‌।† | agar) विशेषव्याख्यया प्रतिपद मयं समान्रायो व्याख्या- तव्यः, तदधिकारार्थाऽयम्‌ “श्रय -गन्दः । ““श्रतः'-शब्दः क्रमे देतो वा | सामान्ययाख्यानादनन्तर विश्ेषव्याख्यान मेवावसरप्राप्न मित्येवं क्रमे। रय वा Sat । , यस्मात्‌ सामान्यतः समान्नायो Bea: श्रत दृदानौं विशेषतः “श्रनुक्रमिव्यामः"" श्रानुपूययंण क्रमिग्यामो वणयिग्यामः, व्याख्ययेति शेषः । are ;-रकिंहञच्णा पनरसौ aren? दति । उच्यते ;-तत्वप- यायमेद-सह्या-सन्दिग्ध-सन्दि गधोादादरण-तच्निवेचनविभागेन यदा- ख्यानं सा व्याख्या निषष्डुप्रकरणे। तद्यथा | त्वम्‌. “गौ रिति एथिया नामे यम्‌" {{--ष्ण्येव मादि । पयैयवचनम्‌, प्रसिद्धेनाभिधानेना- ग १ पा" १० BWe | OFe — १२१० | † UWe Ilo ४यप्व० प्व | २०८१०- ४९९०! t UWe सपाण (LGo—Rgie (Se, BRyo— Gage | § UWo ४पा* UMo—ygqioe १० । स्९प्०- १२०४६९०) | We ware \ख०-रव्० । १०४५६९० - ६१८२० ¶ १० (Gro ७० — wwe | ११८१०- १९०१० | *भ श्र (qo ywo— Cae | १२०१० - ९४९३० | TT र्षण ध्पा० १्व्व०- OG» ६४०४० ६०९२३२० | {| हवन LATS रख. Lou To द्‌ Ge (Ee yoo Ye) | Ree ATT LB] Taw काण्डम्‌ | ६७७ प्रसिद्धश्यार्थस्य ख्यापभम्‌; तद्यथा,-एयिया नामेयं गौरिति, भेदो वयत्पत्निरिति समानायैः ; तद्यथा,-“यद्‌ दूरं गता भवति *”-- दयेव मादि । सद्धा ; तथ्या,-“एथिवोगामधेयान्येकविं तिः 1+ सन्दिग्धम्‌,- “तच निच्तिनिरमणादुच्छतेः छच्छरापत्तिरितश षी vruar सन्दिष्यते {"-शतयेत्र मादि । सन्दिग्धोदाहरणशम्‌,--“य र चकार ?-दव्येव मादि । afadqna—‘ascer weg भापद्यत दति परिव्राजकाः ॥'*--रछेव मादि .। एवम्पकारया व्याख्यया ददं नेघण्ड्क-प्रकरणं व्यास्याखते ॥ ` a “गौरिति एयिव्या नामधेयम्‌” । wre ;- ae कारणात्‌ दर्ये शब्दनिवेश्रो नैरक्रानां, तदुच्यतां कारणं, कन कारणेन Tae: vfaut सन्निविष्टः ? दति । उच्यते ;-“यन्‌"" यस्मात्‌ cd “दूरम्‌” अध्वानं प्रति “गता भवति” भं wet sq उपलभ्यते, “aq” waa “a” “neat तानि गच्छन्ति” satura । एवं BARA afyanca वा योज्यम्‌ । “गाते ar? गाङ ग्री (are श्र ° )-दृत्यस्य धातः “startr भामकरणः' प्रत्ययः | “श्रयापि' गौरिग्येतत्‌ “amma” “मवति' “ce” एव कारक दये ; “एतस्मादेव धातुदयार्‌ गमेगातेवा । “श्रयाणयस्याम्‌” एव पष्रगवि “ताद्धितेन” प्रयो गेनाकत्छ्रा्यां सत्यां “.छत््रवन्निगमा * ewe pare ७० tou Ve ४ Te (oo Fe) | + एषण RAs खर १८५ Te ६९२ Ge (१८७ we) I t Me श्पाण RWS ९८४ Te शद्‌ We (१८० ve) | § श्वम पपार wwe LEG Te ९ Te (१८९ Te) | || शष शपा° wwe eee ge & We (१८९ Te) । 23 न 117 , ९ + + ध ॥ श्र rec निडक्तम्‌। [पूबषट्‌कम्‌ भवन्ति” । तद्यथा, “गोभिः sala मल्छर fafa’ गोरेकद शरद्य “पयसः छत्छवत्‌ प्रयोगः | तदेतच्छिष्धबद्धियत्पादमायं मनेक- प्रकारं शब्दरतन्ति विषयोपप्रद शनं क्रियते, कथन्नामेपप्रदशि तशब्द ठन्ति- विषयोऽषणुष्य भ watery निन्रूयादिति ॥ “श्राधावत ° - ° म्रम्‌” । vat गायनो मयास्य भङ्गिर- साऽपण्छम्‌ । ग्ावस्ठतो विनियक्षा। रे श्रष्वयैवः! एभिः ग्रावभिः! श्त एष tra ते ययं हे ‘gue’ सुवर्णेनालङ््‌तरस्ताः : किम्‌ ? श्रा धावतः । ‘Wa’ Rela, एतौ शुका-'मन्धिना द्रहावनतिक्रानलकालम्‌ । किञ्च, 'गोभिः' गोग्योऽभिनिष्यस्ेन रसेन saga एनम्‌ ‘ae’ मादयितारं साम॑ मैचावरुणग्रशाना gray | “्रतभोतेन उतोयषवने वा पृतश्ल्याभिरेण तताऽन- तिक्राश्तकाल yea” एवं मन्विधानादशक्यलाख गोभिः पणस्य गव्येन पयसेति गम्यते ॥ ‘rec सामे मन्द तेखु्तिकर्मणः"” टणन्ति रि gan रेवताः॥ श्ब्दसामान्यप्रसङ्गप्रसकर सुष्यते ;-"'मत्छर इति लेाभनामाभिमन्त एनेन धनं भवति । तेन ह्ाविष्ा धनाभिनुख्येन ant भवति ॥ पर्वाय्माख्यानप्रसक्रं निरुच्यते ;-- “पयः पिषतेवै"” rare (अदा ०प०) ; पोयते डि तत्‌। “प्यायतेग" दद्यथैस्य (xe श्रा °); तेन fe वद्धन्ते प्राणिनः ॥ अषकानुप्रषकं निरुच्यते ;- “att चरतेः ख्योतनाथैखख (भू ° # Gay धावता GUS: ष्का म्भकोत ghar | जनिः Tee मषु रम्‌ ॥, We सं००,९, ९, ४। शयन Rate Lae] AUTEN काण्डम्‌ | १५९ श्रा); श्योतते हि तदूधषः। “घरसेर्वेरा भामकरणः” शदे चैष श्रारेशः क्रियते, sagaa सिद्धखूपेण निद्िंश्यते । utente मिति वा केचित्‌ ज्ञापकश्च ददाति ;-“उन्नोर मिति यथाः? । ‘aw कान्तौ (शरदा ° प °), तस्य रेतसम्प्रसारण्य tangas मिति भवति। afg सौगण्ध्याक्राकते भवति॥ “sing दुहन्तो श्रष्यासते गवौत्यधिषवणव्मणः'"। रकवदभि- धायकः । “A खेोमादो ° - ° ठृषायते” * । एषा जगतौ । श्रव॑दो माम काद्रवेय षिः, तस्यारष॑म्‌ । पावस्ततौ विनियक्रा । ते" एते गरावाणः ‘dare’ सामभक्तयितारः यदाभिषवकमंणि प्रवन्तैन्ते, रथ तदा “हरौ exe’ wil, यश्चागमनाथे मेतेषां we ATA dead सामं wat, रथे योग fat, saat जोषं भच्तयिव्यन्तौ, wy च सोमं पाययिव्यन्तौ, स्वय Ra “निसते' नीचे- मामेते QA आवहे; ! गच्छ यज्ञायतनं ee सोमः, इति । तदेव च लिजोऽपि लरमाणा ERI खागकाश मग्यणै- मन्वानाः ‘ay’ सोमानम्‌ श्रभिषुत्य “qua? प्रपूरयन्तः । “भवि afy गोरूपरि गोरवयवे श्रधिषवणचमणि। एतत कमं कुवीणा ददं प्रतोल्षमाणा श्राखुतेः। अथ स ‘eR! एत्य तेभिः दुग्धम्‌' लिम्पः प्रसारितं "पपिवान्‌" पोतवान्‌ ‘ate ay’ stared तेन Wa. । तताऽनन्तर ‘aga’ Jaws श्रय तेन च ety प्रथते" वितीर्यते, fading Ga daw मेघं विदायै ‘zara’ ag † “नने सोमादो ww wie निंसत say दर्मो खध्यासतु गवि । afueay पपिवान्‌ सोम्यं मध्विन्द्रा वतु प्रथते रवायत) we Ge ८, ४, २०. ४। ioe द 6५००८“ - ww SF a Te ^ = . * » = @ 2 ङ्गः क = च a क. श al o~ re @ ॐ iF g bot शुकेन > = = ~ ei te =* tr = = वे न्न - 9 क Oe é 7 6 ew ~= » = ~ कृष्ण ~ = ऋ eee = ध्न te = च ५ ककः क = = 2 - _ = धः = —, = —_— ~~ कि @ ॥ गी - ea a pues [ १८० fram | [पूर्बत्रटकम्‌ , प्रव्संयते । तदिदं af मपि ante जगदनुधादक ax कम *। श्रभिषवदडारेण, सोमाभिषबे ग्रावाघोम भित्येवं ग्रावस्ठतिः॥ मिगमप्रघक्र निरुच्यते ;—“‘sist: श मषटमानो भवति" । व्याप्त amt fe यजमानेन तस्येव शं भवति, सुखो भवति । इष्टणमा हानणाऽह मिति विगतमनेदुःखा भवति । “श्रननाय धं भवतोति ar? | अननाय जौवनाय श्रं सवषां wart भवति, सुखौ भवतौति था । यन्ना हि ag प्रट्निहेतुश्ततश्च sania सुखं नोवन्ति ॥ व्याख्यानप्रसक्रं मिर्च्यते ;-““चमं चरतव" चरितं fe aga- सिन्‌ att गत faa: 1 “oad भवतौति वा” उचुन्नम्‌ senftid ्ररोरादिति वा ॥ . “श्रयापि aa च Rat च” गो-श्ब्देनेाच्यत इति येषः। "गोभिः wagt श्रसि वौलयसखेति t रथस्हतौ”” स fe चणा वनद्धो भवति, Qual श्र तस्यारादयः safaat भवन्ति | . , Sagara. ata शच सेमा च गो-श्ष्देनाच्यत ति aa: | fatfy: wagy पतति प्रख्तेतौवुष्ठतौ !” खा fe खावना afear भवति, @wor च sateen * "थास कमं, रसानप्रदानं BAVA UG Bre चरटशटतिरिमकमेवतत्‌ oO We 9 BR! † “azar Than fe भया GUAT FATT BANC: | wh: eye असि Nayar त bal Saif w? woe ¥,O, RU, UI Te Wo संर १९, ४९ । Ge Go €, cya, ci { सपु we qa war cal मोभिं eueT पतति प्रखला । यजा नगरः संच fa y xafa ayia fag: wit यसम्‌॥ we Pou, tet, Ul Ge ae Pe Re, 8e | न YTS श्ण] Reet काण्ठम्‌ | t=, “श्यापि गौरुच्यते । at ga: “aa” यदि “गवया ताद्धिलम" अभिधानम्‌, “श्रय पुमः “न Ga गव्या, गमयकोष जिति" गौरन्य- द्रव्य मपि.-॥ ९ ॥ ade नियतामीमयद्गौस्ततो वयः प्र पतान पुरुषाद्‌; | दक्षक्ष धनुषिधनुषि ट छो ब्रनाशन्निय- तामीमयङ्गाः शब्द्‌ करति मीमयतिः शब्दकम्भा ततो वयः प्र पतन्ति पुरुषानदनाय विरिति शकुनिनाम चेते- गतिकम्मणोऽथापीषुनामेह भवत्येतस्मारेवादित्योऽपि MIWA) उतादः vas गवि । पर्ववति भाखती- त्योपमन्यवोऽथोप्यस्येकेा trad प्रति ` दीप्यते तदेतेनेपेष्ितव्य मादित्यताऽस्य दीप्तिभवतीति | सुषु- Ut खयरश्मिश्वन्द्रमा गन्धव इत्यपि निगमो watery सोऽपि गौरुच्यते । ware गोरमन्बतेति तदुपरिष्टाद्‌ व्याख्यास्यामः सर्वेऽपि THAT गाष उच्यन्ते ॥ २ (६) ॥ “टलेढल ° - ° शिन्‌” ti agnexqaag angi fag- Si महाव्रते मरुलतौये waa इन्द्रो भगवाजैश््ययोगात * “हका away द्वा सां तिष्ठतोति वा सा Grea निवासकमका from” छ, च । अन ‘ear - रत्यादि पाठेऽधिकः। † “ora” छ, “gra” क, च, ० ~क, ख| ‡ ‘etew नियतामौमयद्‌ Meat वयः भ्र daa पषा; | अथेदं fey WAH भयात्‌ दण्डाय GAT a च शित्‌ Ww” we Wee ७, ९९, ९ । Use frame | [पूवबदटकम्‌ ॥ सङगामेव्वनेकबाज््मूलानेकानि धनुव्यादल्ते; तानि मन्तरर्‌-दृटरव are ;- “रेट” टचावयवे ““धनुषिधनुषि" यावन्तोग्धेण गरोतानि धनूंषि, तेषु vay; प्रत्येकं “नियता” निबद्धा, ah” गव्या, TAPE वा शराणाम्‌ ; दृन्रबाङ्ारष्टा “waaay” मोम- यति “sed करेति” । नात्यभिप्रायफेकवचनम्‌ । “ततः” अन्द्‌ करणामम्तर मेव शप्र vary “प्र पतन्ति” “aa? । श्रयवा (ततः तत्तो चमषः "वयः पच्यवयव-पच-सम्बन्धात्‌ इषवोऽपि "वयः" afew: | अथवा “वेते्गतिकर्म॑णः”। शाक्ादैव दृषधे "वयः" न YTERT । ते “प्र पतान्‌' प्र पतन्ति ““पुरूषानदनाय भक्षणाय ; ते fe र्णा प्राणान्‌ भक्षयम्ि। wa श्रय मेव मतिप्रभाव wx दति Sat ‘faa? eh शशुवनं' ऋतजात यावत्‌ किञ्चिदविरतं कमेणि ara’ fafa, wa बिभ्यत्‌ किं करेति? ‘ware दृन्राथे “सन्त्‌ अभिववम्‌ उ चिते काले कुर्वत्‌ “षये च" त्विजे ‘fray + १.८८ निखक्तम्‌ | [ पृवषट्‌कम, raat रमयिजौ, एका पुनः aap मापादयिनौ। एवं नाना- क्रमे भिधामानि नि्ेक्रवयानि ॥ ,. . Fen” |r: weer श्रपि “एषा” निशचिका ea ˆ भव्रति”;- wen ` यड्‌ खकार नसो अरस्य वेदय ई cew fee firey तस्मात्‌ । स मातुयोना परि वीतो अन्तर्वहप्रजा निकरति मा विवेश । बहुप्रजाः च्छु मापद्यत इति परिव्राजका वषेकर्मेति नेरुक्ता ax चकारेति करोाति- किरती सन्दिग्धौ वर्षकमेणा न सो अरस्य ^ वेद्‌ मध्यमः स श्वास्य वेद मध्यमा यो ददशादिन्योपदितं। स मातु- योनो मातान्तरिघ्ं निर्मौयन्तेऽस्मिन्‌ भूतानि योनिर- afta aware: परिवीतो वायुनाय मपीतरा थोमिरेतस्मा रेव परिय॒तो भवति बहुप्रजा भूमि Arca SURAT शकपुणिः सङ्कल्ययाश्चक्र सवा देवता लानामीति ¦ तस्मे देवतोभयलिङ्गा, प्रादुर्बभूव तान्न | ae तां पप्रच्छः विविदिषाशि त्वेति सास्मारणता खच मादिदेशेषा atad ति ॥ ४८८) ॥ * “atom? च । ^ सखः ङ | † “Sarfarrsafea”? च॑ | , - “जामानौतिःः ख, न । . $ “द्वतेभयशिङ्ाः”? क, ख, ग । || “लान * ड । '“तान्‌ डि” a च्च्य एपा° sue] नेघरटकं कागहम्‌ | १८९ “at चकार“ श्ति * । रौर्धतमस श्राम्‌ । feed Head तरश्वरेवे wa wad “sa स fae” 1--श्तौय मपि तथैव समानाषविनियागां । जगतौ । डे अप्येते श्रस्मवामौये | कञ्चिद्‌ “apa” बङ्पत्यो दरिद्रः पुरुषः ख दुष्योषल्वादपत्थानां DTA “VB” द्‌ खम्‌ “saga”. सा या त्य हच्छ्रापत्निः, aiaer गसि frafamearaa “दति” एष ““परिग्राजकाः" परित्राजकाना Het टचि सङज्नेयोऽथेः ॥ स॒ एष विसरेण sada i—a’ ‘wary’ करोति ‘day गभे ‘a a? ‘we गर्भस्य तत्वं "वेद", केवलं Bet कामान्तः पुर्यो वा करेत्छेव गर्भम्‌ । “यः द ददे" यद्येनं प्छति ‘fean’ अन्तरित Rafat जठर, एतसिन्‌ वा wR) ‘Eo a जन्तम्‌ । TAY तस्येव एष गभ याथाक्यतः पर्यस्तो भवत्यष्यात्मन्राच्रदृष्या, Aare mat: । fe! पुनरेष गभी Ady mires “न्तः उदरे yafa, स मातुरभित-पोत-लोढ-भक्ितेन चतु- विधाहारपरिणामे ततः परिवौतः' जरायुणा परिवेष्टिता यथाकाशं जायते | श्रथेवं ‘ABRAM FEM प्रणायमानः स गर्भकन्तै MAT भजानानो “निच्छेति दुःखम्‌ श्रा विवे्' र विशतौत्यथः । एवं गभेतत्वापरिश्चानात्‌ यो aa करोति स दुःख मापद्यते, ag श्रध्या्मदूषछ्या mia वेद, स गभैकर्मणो frand, स निच्छेतिं मापद्यते । एव मस्या afe निश्ंतिदेवतेव्येष परिव्राजकाः ॥ भ qe Foe, ३, २०, ९। † we de २, २, te, ४। १९० निसक्तम्‌। (ramen, श्रनये तु aaa’ ;-यः wtf गमे स गभत न््ान्तरेषु बषटषु प्रजायमानो जन्ममरणस न्तानानुभव विद्धां निच्ेति माविग्रति। यो रेतः faafa, तद्रूपो wat जन्मान्तरेषु ase: प्रजायमानो HATTA TATA TT TON । ““व्कर्मति Fem? वषकरमेतद्‌ च्यते | नि्ंतिखाच मिर- च्यते। एवं Het मन्यन्ते । यः करोति वषे, यो वा किरति जपति | कः पुनरत? मेधः। ष fe ade wen fade वा । tafe वर्षं wana fa तस्य? न सोऽस्य ade तत्तवं “az”, यो दद यः पश्यति “श्रादिव्योपदितम्‌" श्रादित्यस्य रश्म्यन्तगतं वषं मनभि- व्यक्षम्‌। कथासौ श्रन्तगेतः ? पराटर्‌काले वर्षभावेनाभिवयक्तो बज्ञ- प्रजाः asm प्रजायमाना frefa शमि माविशतौति खमस्तायेः॥ अथेकपदनिरूक्रम्‌ ।- “करो ति-किरतौ सन्दिग्धो” rag “ad- कर्मणा सम्बध्येत | उभयथा दयुपपद्यते,-यः करोति यो वा faut । ""मातान्तरिचम्‌'” एतस्िन्‌ हि “गतानि” “निर्मीयन्ते” । एतद्य बकाश्दामेन विशिष्ट quart करोति । तानां जायमानानां "योनिरन्तरिक्तम्‌'", श्राकाशरसयैव प्रदेशवि शेषः कञ्ित्‌। ख वायुसंयुतः खन्‌ उदकयोनिभावं पुष्णाति । तदेतर्‌ “वायुना” तस्य ara दृषटोक्रम्‌ः--“परिवोतो” भवति । इति भन्दसारू्यप्रसक्त सुष्यते ;- “श्रय Agta” स््नो-योनिः ““एतस्मादेव'”। warafa “aftqa:” एव “भवति” क्लान्णा मांसेन च ॥ * “श्वच जेवा सक्ले ्पूवेकअननप्रतिपादनेन तत्परिष्ाराथात्मा WTA द्येत्‌ भ्रतिपाखते। + + *। दव माकविदा मभिरेताऽथेः॥”-- दति मब द्याषां सायलः। Rqe रपा० ४०] AUT कागदम्‌ | १९१ एव Rafa ae, Fomat निच्छेतिगब्देम भमिर्च्यते, परित्राजकानां रच्क्रापलिः। तदेवं amg श्रष्टगतिविभुत्वादुभय मप्यपपद्यत एव । तद्यथा, “द्‌ धिक्रान्फेा श्रकारिषम्‌ (we स ° २,०,९ द,६)--रत्येष मग्रः, अन्दुपस्छाने श्रग्चिहेचे * ; श्रय मेव चाग्रि्टोमे “दधिक्राम्णो श्रकारिष faa दधि भक्तयन्ति (atoms 0,02) —afa दधिभक्ते; तयाषाश्वमेधे“दधिक्रान्णा श्रकारिष भिन्युत्थियां सवा जपन्ति"-इत्यश्चसन्निधावेगं पल्यो जपन्ति मरिव्या मुल्थितायाम्‌†। aaa सति प्रतिविभियोग मस्यान्येनार्थैन भवितव्यम्‌। त॒ एते वक्षुरभिप्रायवशादन्यत् मपि भजन्ते मन्तः; मे fe एतेषु ्रथेस्येयकाव्रधारण मस्ति; aera हते दुःपरिन्नानाच । UUM MIA: साधुः साधृतरख वहति, एव मेते वकु- वैजिष्छात्‌ साधून्‌ साधुतर्राचाथाम्‌ wafer | aad खति लक्णोहे्रमाच मेवेतस्मिऽ्कास्ते fader भेकेकस्य क्रियते। कचि श्राध्यात्माधिदेवाभियज्चोपदर्भनाथंः। तस्मारेतेषु यावन्तो ऽथा उपपद्येरम्‌-श्राधिरवाध्यात्माधियन्नाश्रया; स्वेएव ते Qe, AIT sha ॥ एव मेव सम्देहाभिकार मुपजोवन्नाह ;-“शाकपणिः सद्ग्पया शक्र, wat देवता जामामोति'। wrath यः पृणएयति संहन्ति, ख शाकपुणः; तस्यापत्यं भ्राकपूणिः aera: । स सद्ूर्पया क्त, awe कृतवान्‌ | किम्‌? ति) war देवता जानामोति । “AR” ee में छतवते * द्किक्रावशा कारिण मा द्चिक्राः वसा पचचरहटोः” खान | ९, te! † “AREY gare goer दधिक्राबक एत्या" कार |e १०; ९, WLI MO = ~ = = ~ ~ -- ~न १९२. निक्तम्‌ | [पुबेवद्कम्‌, “देवतोभयलिङ्रा" स्नोपननिङ्गा; अथवा meer fey शुप्वागलिक्रा श “प्रादुबंडव”। “at? प्रताऽवस्ितां षतीं “न जननेन ज्ञातवान, fa मियं स्तौ श्यादयवा परुष दति ; wen कि मियं awe अथवा wera “ताम्‌” अ्रजानन्‌ “queg” “विविरिषापि ला" । वेदित मिच्छामि लाम्‌, किमसि पुरुषः श्रयवा स्तौ ? ईति; श्रय वा कि मस्यन्तरिक्तस्थाना श्रथवा ger? इति । “सा” एवं var सतो “ma” शाकपुणये “एता way” “a दिर श्रादिषटवतो | किम्‌? दति । “एषा acadfa’ gat ष्टचि wt देवतेति, aE HUM मा RAT षः सका्चाद्यावगनत्धावघ्नारयेति-॥ ४ ॥ यंस शिडक्षं येन totem मिमाति मायु ध्वसनावधि frat | सा चित्तिभिनिं हि wat मर्त्य वियुद्धवन्ती प्रति वत्रि Area ॥ अयं स शब्दायते येन गोरमिप्रटत्ता मिमाति ard शब्दङ्राति माय॒ मिवा- दित्य fafa वा वागेषा” माध्यमिका ध्वंसने मेधेऽधि- भरिता सा fafafafeatiia + मत्यं विदयदधवन्ती प्रत्युत afa वत्िरिति रूपनाम दशतीति सते वर्षे प्रच्छाद्य प्रथिवी तन्पुनरादत्ते ॥ ५९) ॥ दूति दितीयाध्यायस्य दितीयपादः ॥ ₹, 2. ° “fafa wag? @ a, & 1 + “Pafafe: कमेभि्मोचैनिंकरोतिः कू, च । MS कि lee ०.० क्न कः - = - cae 3 ए dt a rs& Kena Katha Pragfna Munda Méndukya Upanishads, (Sans.) Fasc. VI Katantra, (Sans ) Fasc. I— VI @ 1/ ench ^ स Katha Sarit सहि, (10111890) Fasc. I—X @ 1/each =` ०, ०१ Lalita Vistara, (8818. ) Fasc. I—VI (2 /10/ eac we oe Ditto (English) Fasc. I—II @ 1/ each ह Maitri Upanishad, (Sans. & English) Fasc, I—IITI (in one volume) ... 21118086 Darsana, (Sans.) 186, LIX V1 @ /10/ench =, ०, १ Markandeya Purana, (Sans.) Fasc. IV—VII @ /10/ each .. err Nrisimha ‘lapan{, (Sans.) Fasc. I—III 10/ ernch Nirukta, (Sans.) Vol. I, Fasc. 1—6; Vol. 11, Fasc. 1, (@ /10/ each Fasc Narada Pancharatra, (Sans.) Fasc. 1V @ /10/ each ००. ०७ Nydayu Dargana, (3808. ) Fasc. I and I fea each । Nitisira, or, ‘he Elements of Polity, By K ki, (Sans:) Faso. II—IV Pnrisishtaparvana (Sans.) I Lo Nos Pifigala Chhandalh Sutra, (Sans.) Faso, I—III @ /10/each.. == - ~, Prithirdj Résau, Sans ) Fase. I—V @ /10/ eac C8! 1 4 as Ditto oe Faac oe ee 9 1611 Grammar, (English) Fasc. Land II @/10/each =` . ०, ae Prdékyita Lakshanam, (8ans.) Faso. ° oo ५१. Pardsara Sinriti (Sans.) Faso. I and II ~ ee. ae ~ "98 Rig Veda, (Sans.) Vol. I, Fasc. IV ,, = (कन Srauta Sdtra of Apastamba, (Sans.) Fasc. I—VII @ 0 each = - , ०, Ditto Aévaléyana, (Sans.) Fasc. I—XI @ Ke each ह Ditto Létydéyana (Sans.) Fasc. I—1X @ /10/ 6860 ` Bima Veda Sawhité, (Sans.) Vols. I, Fasc. 1—10; I, 1—6; III, 1—7; 1V, 1—6; V, 1—8. @ /10/ each Fasc. । ve oe Séhitya Darpana, (English) Fasc, I-IV @ /10/ + Séfkhya Aphorisms of Kapila, (English) Fasc. I and II @ /10/ each .. Surya Siddhfnta, (Sans.) Fasc. [ए ०७ oe oe Sarva Dargnna Sangraha, (“ans.) Fasc. IT ०५ ee ०७ Bafikara Vijaya, (Sans ) Fasc. 11 and III @ /10 oe ०५ Séfikhya Pravachana Bhashya, (English) ए II ११ “ ० 86011191 867, (Sans.) Fasc ee ०५ Susruta Samhita, (Eng.) Fasc. I and II @ 1/ each 9७ ५ we Taittirfya Arnnyaka, (Sans.) 11196, I—X1 @ /10/ each ee ०७ Ditto Brahmana (Sans.) Fasc, I—XXIV @ /10/ each .. ०९ Ditto Samhita, (Sans.) Fase I—XXXIIL@/10/each ०० , ao Ditto Pratisakhya, (Sans.) Fasc. I—L1I1 @ /10/ each =, Ditto and Aitarcya Upanishads, (Sans.) Fasc. II and IIIT@ /10/.each Ditto Aitaroya S’vetésvatara Kena [66 Upanishads, (English) Faso Land II @ /10/ each oe ee ¶ 9१९६ Brahmana, (Sans.) Fasc. I—X1IX @ /10/ each == oe ar Uttara Naishadhna, (Sans.) Fasc. LI—XII @ /10/ each ee Vayu Puréna, (Sans.) Vol. I, Faso. 1—6; Vol. II, Fasc. 1—4, @ /10/ each Fasc ° oo ee Vishnu Smriti, (Sans.) Fasc. I—II @ /10/ each oe Yoga Satra of Patanjali, (Sans. & English) Faso. I—V @ /14/ each .. The same, bound in cloth es 4 : eo Arabic and Persian Series. on *Alamgirnémah, with Index, (‘Text) Fasc. I—XIII @ /10/ each ०७ Ain-i-Akbarf, (6अ४) Fasc. I—XXII @ 1/4 each ०१ ee Ditto (English) Vol. I (Fasc. I—VII) .. 8 4 9 Akbarnamoh, with Index, (Toxt) 0५86, 1- > 1 @ 1/4 each ` ००. Baédshéhnamnh with Index, (‘l'ext) Fasc. [- > @ /10/ each = ae Beale’s Oriental Biographical Dictionary, pp. 291, 4to, thick paper, @ 4/12; thin paper. straints of Arabic Technical Terms and Appendix, Faso. I—XXI @ 1/4 eac ee ee ee Farhang-i-Rash{d{ (लग्न), Fasc. I—X1V @ 1/4 each Fihrist-i-Tas{, or, Pusy's list of Shy’ah Books, (Text) Faso. I—IV @ 12/oach .. 5 ge Hutch al-Shérn Waafldt, (Text) Fasc. I~IX @ /10/ cach .. oo Ditto Azadi, (Toxt) Fasc. I—1V @ /10/ each ०५ ०१ Haft Asmén, History of the Persian Mansawi (Text) Fasc. I ee History of the Caliphs, (English) Fasc. I—VI @ 1/ each .. ee (Turn over.) 0 6 10 =m DO = bo mayen yO - BO tm Om Oem @> hm DO mM @ॐ 0 ` @ ^+ = @ OM न ~ 6 ८ > ४ € & ^~ © € ~ ® ® wae । ow pee केषी ध m @ 68 CO wh @ € mh CO wh oe oO hb भी € & ५8 © CO be oe m @ क @ 63 १।१११।।११, Wis 0 Rémfn, (Text) Faso. I—V @ /10/ eac 1. Iqbflnémah-i-Jahangiri, (Text) Faso. I—ITI @ /10/ each .. Rs. ` Isabéh, with Supplement, (‘Text) 84 Fusc. @ /12/ each Magh&sf of Waqid{, (‘Text) Fasc. I—V_@ /10/ each ‘6 Muntakhab-ul-'lawérikh, (‘l'ext) Fasc. I—X V @ /10/ each.. Muntakhab-ul-Tawarikh (English) Vol. II, Fasc. I. Ss ५ Muntakhab-ul-Lubab, (Text) Fasc. I—XVIII @ /10/ each, and Fasc XIX with Index @ /12/ oe ee Mu’ésir-i-’Alamgiri (Text), Fasc. I—VI @ /10/ each Nukhbat-ul-Fikr, (Text) Fasc. I... és os Nizdmi’s Khiradnémah-i-Iskandarf, (Text) Fasc. and II @ 1/each .. Buy dty’s Itqdn, on the Exegetic Sciences of the Koran, with Supplement, (Text) Faso, II—1V, VII—X @ 1/4 each $ os ८4 Tabagat-i-Nagirf, (Text) Fasc. I—V @ /10/ each. Ditto . (English) Faso. I—XIV @ 1/ each Térikh-i-Firdz Sh&hi, (Text) Fasc. I—VII @ /10/ each Térikh-i-Baiha १ (Text) Fasc. I—IX @ /10/ each -. ASTATIC SOOIETY’S PUBLICATIONS. _ Asiatio Rasgancuas. Vole. VII—XI; Vols. XIII and XVII, and र Me Vols. XIX and XX @ 10/ each .. . Ditto”... `` . . Index to Vols. I—X VIII ’ Procexpmas of the Asiatic Socioty from 1866 to 1869 (incl.) @ /4/ per No, ; and from 1870 to date 8/ per No. ` Jounnat of the Asiatic Society for 1843 (12), 1844 ey , 1845 (12), 1846 (6),. 1847 (12), 1848 (12), 1849 (12), 1860 (7), @ 1/ per No. to Sub- , goribers and @ ८ 8 per No. to Non-Subecribors ; and for 1861 (7), - 1867 (6),- 1868 ` (6), 1861 (4), 1864 (5), 1865 (8), 1866 (7), 1867 (6), 1868 (6), 1869 (8), 1870 (8), 1871 (7), 1872 (8), 1873 (8), 1874 (8), 1875 ` (7), 1876 (7 0 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882 (6), . , @ 1/8 per No. to Subscribers and @ 2/ por No. to Non-Subecribers. ” NN. B. The figures enclosed in brackets give the number of Nos. in each Volume. ` General Cunningham's Archaological Survey Report for 1863-64 (Extra No., J. A. 8. B., 1864) .. y “90 (Ex Theobald’s Catalogue of Reptiles in the Museum of the Asiatic Society (Extra No., al: A 8. B., 1868) ee ee ee ee Catalogue of Mammals and Birds of Burmah, by E. Blyth (Extra No., J. A. 8. B., 1875) ee ee ee ee @ Sketch of the ‘'urki Language as spoken in Eastern Turkoatan, Part II, Vocabulary, by R. B. Shaw (Extra No., J. A. 8. B., 1878) ०७ , ^ Grammar and Vocabulary of the Northern Balochi Language, by MM. '. ZL; Dames (Extra No., J. A. 8. B., 1880 we ०* ee Introduction to the Maithili Language of North Bihdr, by G. A. Grierson, Part I, Grammar (Extra No., वि A. 8. B., 1880 a ` Part II, Ohrestomathy and Vocabulary (Extra No.; J. A. 8. ए. 1882).. Aborigines of India, by B. H. Hodgson ‘ - ०७ eo ee Anis-ul-Musharrihin oo, oe ee ee eo Catalogue of Fossil Vertebrata ss ea ‘a na Ditto of Arabio and Persian Manuscripts ... ` ee a Examination and Analysis of the Mackenzie Manuscripts by the Rov. W. Taylor ee eo ee ee ee ee . Han Koong Tsew, or the Sorrows of Han, by J. Francis Davis oe Istiléhat-ug-Sifiyah, edited by Dr. A. Sprenger, dvo. ५ oe Inéyah, a १1 on the Hidayah, Vols. II and IV, @ 16/each .. - Jawémi-ul-’ilm ir-riyazi, 168 pages with 17 plates, 4to. Part I oe Khisénat-ul-’ilm ee oe ee ee ee Mahébhérata, Vols. III and IV, @ 20/each__.. ` Notices of Sanskrit Manuscripts, Faso. I—X VIII @ 1/ each _- Moore and Hewitson’s Descriptions of New Indian ‘Lepidoptera, Parts I—II, with 5 coloured Plates, 4to. @ 6/ each Puréna Sangraha, I (Markandeya Purana), Sanskrit Sharaya-ool- Islam ee ee oe oe ee Tibetan Dictionary . ` ०१ Ditto Grammar = os ws । : 9 : ; Vuttodaya, edited by Lt.-Col. G. E. Fryer ve $ क Nepalese Buddhist Sanskrit Literature, by Dr. B. L. Mitra a] & ^+ to € +~ 0 छ कट) ©> & क करो की | oP eo ee ont bed ©> @ > bo pans o@m 9० -_ ou छ ०८१०० ० @*० ४ Ld poe woadgws oo eocoeceooeos ooocoeoe]6 @ ८० @ @ @ & @ © BIBLIOTHECA INDICA ; : A (oLLEcTION OF PRIENTAL Works PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL, New Szezies, No. 508. सभाष्यटतन्नि-निरुकम्‌ । THE NIRUKTA. WITH COMMENTARIES. EDITED BY PANDIT SATYAVRATA SAMASRAMI VOL. II , FASCICULUS III. : 4 ८ ^^ (€ णण : PRINTED BY J. W. THOMAS, AT THE BAPTIST MISSION PRESS. = AND PUBLISHED BY THB ASIATIO SOCIETY, 67, PARK STRERT, : 1884. {२५७ aKe {८ LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE fssiatic pOcIETY OF PENGAL, _ No. 67, PARK STREET, CALCUTTA. AND OBTAINABLE FROM THE SOCIETY'S LONDON AGENTS, MESSRS. TRUBNER & CO. ५ 67 ann 59, Lupearz Hit, Lonpoy, E. C., च BIBLIOTHEOA INDIOA. - oes, Sanskrit Sorics Atharvana Upanishads, (Sanskrit) Faso. I—V @ /10/ each.. Ra, Aévaléyana Gyihya Siatra, (Sans.) Fasc. I—IV @ /10/ each Agni Purépa, (Sans.) Fasc. I~X1V @ /10/ each - Aitareya Aranyaka of the Rig Veda, (Sans.) Fasc. I—V @ /10/ cach Aphorisms of 867१1198, (English) Faso Aphorisms of the Vedénta, (BSang.) Faso. III~—XIII @ /10/ cach Brahma Sitras, (English) 1496, 1. ०, । ह छ 210६78४1, (8808.) Fasc. I—VIII @ /10/ eac Brihad Aranyaka Upanishad, (Sans.) Fasc, IV, VI, VII & IX @ /10/ each Ditto (English) Fasc. II—III @ /10/ each oe se Brihat Sawhit4, (Sans.) Fasc, I—III, V—VII @ /10/ each Chaitanya-Ohandrodaya Nétaka, (Sans.) Fasc. II—III @ /10/each_ .. Chaturvarga Ohintémani, (Sans.) Vols. I, Fasc. 1—11; II, 1—26; III, i—7, @ (14) each Faso ०१ ve oe Chhéndogya Upanishad, (English) Fasc. II... ais ध ` Daga Rapa, (Sans.) Fasc. I—III @ /10/ cach = ०, i Gopatha Bréhmana, (Sans. & Eng.) Faso. I and IT @ /10/ each es Gopéla Tépani, (Sans.) Fasc ६६ Gobhilfya Grihya Satra, (Sans.) Fasc. I—XII @ /10/ each .. es Hindu Astronomy, (English) Faso. I—III @/10 ouch, ws (Continued on third page of cover.) e =I OM MON = क (ति ति हि Om श्चन शपा. ५०] नेघयटकं काण्डम्‌ | LER कतमा पुनरसाग्‌ ? दति । उच्यते ;-“श्रयं स शिद्कु*- इति * श्रयं स शब्दायते” ख एव मेघः wed करोति । येन Rae किड्‌- तम्‌ ? इति। श्येन गोरभौढता' येन माध्यमिका वागभिप्रच्छा- दिता सती “मिमाति ara” मिर्मिमौते निवैनतेयति मायुम्‌, “शब्दं करोति” इत्यथैः | “मायुः, काकुत्‌"- दति च वाडनामसर पटितम्‌।। श्रय वा मायरादित्यो भवति, सवैष्तनिभैता । त मिवात्मानं निर्मिमीते । क्रावग्यितः ? “ध्वंसमे” उद्‌ करध्व॑षने उदकसंसने मेघे “afafia” 1 श्रयं तावद्धा मेषान्तवे्तिन्या वाचे व्यक्रविथ्ु- guar श्रमिधायकः; मेघर्ूपलात्‌ पुरुषताभिप्रायः । श्रथ गय मुत्तरस्तीत्वाभिप्रायः । यैवघ्नचषणा वा कर्मखरूपा, मेधशसीरा वा | ‘at चित्तिभिः चटचटाग्न्दकमभिः “मि fe चकार" AR: करोति ‘aw’ मनुष्यम्‌ । सवा fe farmer आसोदति श्रवनमति च । कद्‌ा पुननिकरोति awe? इति, उच्यते ;- “faye भवन्तौ” इति, विदयुरात्मना स्याख्येनाभिनिन्तेमाना ; तदा fe दारुण्चटवटा- wat भवतौति विषेण wage; न तथा विद्युदहितः । छव ` ara माविष्कृत्य विचुत्रुपेण विकतिप्य सवासु दिच्छात्मानं ade प्रच्छाद्य ए्थितम्‌। ततो asgata “प्रति” श्रौतः “aea” “aia” प्रल्युपसंहरति रूप arate age करोतौत्यथः । “वन्निरिति रूपनाम” ‡ agra ख माश्रयं वर्तते । यिस परते मध्यस्यान- * qe de ए, ९, te, ४। + र्भार OR Ve ९० Te | { & wre १९९९० (R) I 25 Res निशम्‌ । [ यु्थषटकम्‌ , लिङ्गा चुखानलिङ्गा वेति तम्मिम्‌ ce मेघरूप मविवक्तितम्‌, मेघवाचो विथुद्रुषलञ्च । किन्‌ एतावद्‌ विवचितम्‌,- मेघाय watt गत्वा माध्यमिका वाक्‌ विद्युदात्मना सिला ade mer ufaal awd श्ुदकरूपग्डतं जलाशयेभ्य् रित्थात्मना खित्वा पनरारत्ते ; विध्ुदात्मना मध्यस्थाने feet वर्ष॑ति, ्रादि- त्यात्मना शुखखाने fen पुनरादन्त श्त्यभिप्रायः। वच्यति हि.- “Surana एथिया afta दिवि (° ९ २,९,८)'-इति। खय Baa देवता aver fer, मध्यस्याना वाऽऽदरित्य- SW; इत्यथ मेवंक्ञचणा देवतातत्वषन्देह उपेषितवया मन्र- aime निवषव्य दत्यय मन््रबङ्कपा्थः॥ खा एयिव्या सन्दिद्यत इत्यनेन सन्देहषामान्येनोदा इत मिद्‌ मज मतं शाकपणरिच्येव मादि ॥ | शअगुक्रमणं लधिरतम्‌ । afar गोशन्द एका fre प्रकारो- nama; . दतराण्छयभ्यह्य॒निवक्व्यानि । तद्चथा^“रा' ° vata, Sat गच्छन्ति शतानि; “ा' 1 जमनात्‌, जमन्ति गच्छन्ति wat भूतानि; -दृन्येव मारि ॥ नैद्यष्ठुका शव याऽ्ब्दान्‌ प्र्यथेगणसंखिताम्‌ | , इन्दभ्याऽग्विव्य तलाथीान्‌ नित्रुयाद्‌ योगतस्‌ तान्‌ ॥ ॥ दति निरुक्ता सप्तमाध्यायस्य दितौयः पादः ॥ २॥ ॥ । १९ we @ ye 1 TX We ८४०) wala: पादः । हिरण्यनामान्युत्तराणि पञ्चदश हिरण्यं कस्माच्च यत आ्आयम्यमान मितिवा feaa जनाञ्नन मितिवा हितरमणं भवतीति वा+* हयेतेवा स्यात्‌ परे्षाकम्पशोःऽ न्तरिक्षनामान्यत्तराणि tenance + कसमादन्तरा शान्तं भवत्यन्तरेमे इति वा शरीरेषन्तर्षय मिति वा तच समुद्र शइत्येतत्पा्थिवेन समुद्रेण सम्दिद्यते समुद्रः कस्मात्समुट्‌ दरवन्त्यस्मादापः समभिद्रवन्त्येन मापः स- म्मोदन्तेऽसििन्‌ भूतानि VASAT भवति समुनक्षीति वा तयोविभागस्तचेतिहास माचक्ते देवापिशार्िषेणः शन्तनुश्च कौरव्यो भ्रातरौ बभूवतुः स शन्तनुः कनीया- नभिषेचयाच्चक्र देवापिस्तपः प्रतिपेदे ततः शन्तना राज्ये दादश वाणि देवा न ववषं त मुषु्राह्मणा अधम्मेल्वया चरिते ज्येष्ठं भ्रातर मन्तरित्याभिषेखिनं तस्मात्ते देवो न वर्षतीति स शन्तनुदेवापिं शशि राज्येन त मुवाच देवापिः पुराहितस्तेऽसानि याज- यानि च त्वेति तस्यैतदषंकामदक्कं तस्येषा भवति ॥ ॥ १ (१०)। _ * इतेाऽगनार, Cygacad भवतोति वा"?--एत्य्षिकम्‌ रू-च-पसकव,ः | + “चारूशानरिशं" क, 'बोढशानारि्ं"' ङ | { “खसुननोति वा" म। १९९ Ream काण्डम्‌ | पूवषटकम्‌, “इिरण्यनामानयुत्तराणि पञ्चदश” ° । हिरण्यस्य नामान्यत्तराणि । कुतः? प्रकृतेभ्यः एयथिवोनामभ्यः; एयिव्या मेव हिरण्य समुत्पद्यत इत्यतः ए यिव्यभिधानानन्तरं हिरनामानि समान्नातानि । कियन्ति पुनस्तानि ? Taam, पञ्च च दत्र च Vea! यानि समाल्नातानि। असमाख्रातान्यपि षन्ति,-हाटक-सुवए-चामीकरण-गातङ्भादीनि। कतमानि पुनस्तानि समान्नातानि ? इति । उच्यतः-“हेम, we, सक्छाम्‌""-दृत्येव मादोनि †। हितं ममेद मिति स्व Wana, AGA! GHA, चदतेः कान्तिकर्मणः ; a3 एव ह्येतत्‌ कामयते, सकाम, रोषतेज्वेलनाथेखध; तद्धि रो चिष्णुभवतोति । एव मूहितयं सवज्र मिवेचनम्‌ ॥ आद ;-- “हिरण्य aaa’? उच्यते;- “दियते आयम्यमान मिति वा” । श्रायम्यमानं fear ua अशिभिः ; करक~चक- खस्तिकादिभावेन विस्तोयंमाणम्‌। “द्वियते sare मिति ar” | तेन fe व्यवहारः क्रियते । ततस्तन्नैकचावतिष्ठते, दियत एव सर्वदा । “हितरमणं भवतोति वा” । aa हि तद्‌ भवति, तख रतिश्च दुर्भिंलादिषु, तद्‌ भवति रमणश्चेति। तेन ग्टहोतेन मृषिकेाऽपि रमते, fa मुत मनु्यः। “इवेतेवा स्यात्‌ ग्र्ाक्म॑णः" ; afy Baty प्रयते खोकानक्रमेतेव ‡ ॥ “श्र्रिशनामा युन्राणि षोडश £। षर्‌ च द्र च षोड्श्र। > १ भाग ९८९०-९ Go| † र्भा० १८--९२४७० | { र्भा reve (४) RTA ९ र्भा° ९४९० Ewe | श्च्छर देपा० two) Tawa काकम्‌। १९ ॐ कतमानि पुनस्तामि ? “wat, वियद्‌, व्योमः -दत्येव मादौ- नि*। श्रम्बर मम्बुमर्‌ भवति । मानाभाषेन सवैता वियत मिति व्रियत्‌ । मानाप्रकार मेतदवति शतानोति योम । एव मा्भ्यूहि- तव्यम्‌ ॥ आर ;-“श्रन्तरिक्षम्‌"” एव तावत्‌ “कस्मात्‌” ? उचते ;- ‘saw’ We दचावाणथिव्योरवसितम्‌; “ari” च “भवति, प्रयिव्यन्त मित्यथैः । श्रय “वा”, “sau” “ca” धावायिव्यौ feafa निवसति “fa? saftey । श्रथ “वा, “arity” एतदव “wT” मध्येऽवख्ितम्‌ “श्रयम्‌” । इतराणि एथिया- रौनि तानि रीयन्ते तस्मादच्यत्वादन्तरिक्म्‌ 1 ॥ “aa” afar षो इशके श्रन्तरि्षमामसमुदाये “समुद्रः इत्य तत्‌” afar सुभयाभिधानम्‌ । उभयाभिधायिलात्‌ “पार्थिवेन समुद्रेण" एतेन ज्ञायेन “सन्दिष्यते” एतद सन्देशपदम्‌ | श्राह ;--* सुद्र; कस्मात्‌" ? दति । उच्यते ;- “समुद्‌ द्रव्य समादापः” वौचितरङ्गश्नोकगदिभावेन । “सममिद्रवन्येन मापः"? wat एव ह्यापो निन्लानुसारिखात्‌ समुद्र मेवाभिमुख्येन द्रवन्ति; a fe fast भवति । “सन्मोदन्तेऽसिन्‌ शतानि" dyafa अल- चराणि सत्वानि, षहदकत्वात्‌ | “समुदको भवतिः" । 3X इव्युदक- माम 1, तदस्मिन्‌ dea fafa समुद्रः। “समुमन्नोति वा?” सड- * धमार ९४-११९४० | + र्भा rove (९) KUTA! । Cofxq मद्कवन्तम्‌" द कार १०) ६) ६९ ॥ tex freee | [ पुवेषद्‌ कम्‌ , क्तेरयतौत्ययः। अतो हि प्रतैरम्भोभिः खयै मिदं षडक्ति्ते *। "तयोर्विभागः" ॥ यस्िलुदादरणो लच्यते, “aa” “इतिहास माचचते"” ्राला- aut. निदान्तः शति हैव मासोत्‌-एति य उच्यते स cfa- हासः । कतमः पनरसौ ? इति । उच्यते ;-“देवापिशािषिणः" warm मादोनि । रेवापिखाष्टिषेणः, “mary” आटपेण एव “कौरव्य” कुखवंरपरभवे “भ्रातर Mage” | तयारेको यः “कमौ- थाम्‌” “aaa.” नाम, “a.” श्रा्मानम्‌ “भ्रमिषेचयाञ्चक्र” अभि- पचितवानित्ययेः । साऽभिषिक्तः खन्‌ राजा ब्व ; TAT. पुर्जयष्ठो ““देवापिष्छपः प्रतिपेदे” । स faa AAW तपसा ब्राह्ण्पर मापेदे, विश्वामिजवत्‌ । “am” तेनापशारेण व्ये्टातिक्रमनजेन “aaa” “ag” uy “aren वधौणि देवा न aaa’) वर्षति रेषे “a” अन्तनुम्‌ “ऊच” SMTA “बाह्मणः — “mea चरितः" “ae waa’ “saftey” श्रतिक्रम्य ““श्रभिषेषितम्‌" अभिषेक samt. कारिता तस्या, “तस्मात्‌ तेन॒ मयाद्‌ातिक्रमेण “ते” aq राध्ये “देवा न वेति” प्राप्तकालं प्रतिपद्यख- “far “a” एव सुक्रः “mer”, “देवापिं” “fafre’ पुनः पुनः ware अभिगमितवानित्यथः । कथम्‌? “राच्येन" श्रभ्युद्यतेन | waar “garfaqare” काम ay “पुरेडितस्ते” “varia” भवानि “यानयानि च" “er” at वार्षिकेन क्मणा। aq TIT afaenfa, भवानेवास्ड राखेत्यभिप्रायः ॥ * gure १०४० (१५) REQ t wie wre १९, 8,6, 01 AGo RTs Awe] मे धगटकं NUTT | १९९ “ae” देवापे; “एतद्‌ वषंकामद्धक्रम्‌"” snfaera * । तच, “aa” समुद्राभिधानसन्दिग्धस्य प्रविभागोपदशनाय “एषाः निगचिका wy भवति, ९॥ श्राटिषेणो we खषिर्तिषीद्‌न्देवाप्िदेवसुमतिं चिकित्वान्‌ । स उत्तरस्मादध॑र समुद मपो दिव्या HAA Bh आटिषेण wferwe ye इषि- तपेनस्येति वा सेना सेश्वरा समानगतिवी पुषः पुर चायते निपरणाद्या पुं नरकं ततस्ायत इति वा हो खषिर्निधीदन्षिदंशेनात्‌ स्तोमान्‌ ददर्शेत्यौप- मन्यवस्तद्यदेनांस्तपस्यमानान्‌ ब्रह्म स्वयम्भ्बभ्यानर्ष- तदषीणा । afar मिति fanaa देवापिदेषाना माया स्तुत्या च प्रदानेन च देवसुमतिं देवानां कल्पाशीं aft चिकित्वांश्ेतनावान्‌! | स उत्तरसा- SUC समुद्र FUT FAIA भवत्यधराऽषाराऽषा न ऽ धावतीव्ु्ध्वगतिः प्रतिषिद्धा तस्योत्तरा भुयसे निर्वच- नाय ॥ २ (११) ॥ * -लथाचानुक्राकम्‌ - हदस्पतेद्ादषष्टिपेणो देवापि ठैशटिकामो देवांशावः इति द््ममण्डशोयाएटनवतितमसखूक्रग्याण्छोपक्रमे grae: | + “'खयस्मवभ्यानषत ऋषयो भवनि meth” क । “"खयम्म्थभ्यानर्षत ऋषयो ऽभवं खहषो खा, च | { “Saar” ay § भवत्यषराशषा नः? क| Ree fara | [पूरवैघट्कम्‌ “श्राटिषेणः wfedwe पचः, दषितसेनस्येति वा" । अन्यक- ्याम्तरौणोऽन्यकन्पान्तरोणएस्यैव शन्तनावैषार्थोये कर्मणि een ठते ‘ett कमे प्रति "निषौदन्‌' उपविष्टवान्‌ । ततेऽपि “देवापिः” नाम नान्ना “tagafa” देवानां कल्याणं मति मुदकसम्प्रदाना- fagay कन्तुः “चिकिलान्‌” जानानः। ख fe तथाऽस्तौत्‌, यथा देवाना सुदकसम्प्रदानाभिमुखो मतिरण्डत्‌। ततः परित्टेषु देवेषु ‘a’ देवापिः 'उत्तरस्मात्‌' श्रन्तरिच्ात्‌ समुद्राद्‌ “aut घमुद्र पारिवं प्रति । एष विभागः समुद्रयोः । “श्रपो दिव्याः प्रशस्ताः सस्य- सन्यत्करीः “श्रष्धजत' Tareas । किंह्ञकषणएाः ? "वथाः" वषश्धताः, ‘af’ aaa मुपरि। स देवा्यधिकारे “ वन्तेमान एतदक- रात्‌ । wafer कल्येऽपि देवापि मंमाण्येतरेवास्लिव्येवं वन्तमाने- माभिसम्बध्यत इति समस्ताः 1 ॥ श्रथैकपदनिरक्षम्‌ ।- ट्टिराटधविशेषः, ageer सेना यस्य, साऽय श््टिषेणः। दषितेनो वा मित्य मेव प्रेषितखेनः अचरन्‌ प्रति । “सेना, सेश्वरा” । इनेतौश्वरनाम ‡, तेन हि सा नित्यमेव संयुक्ता भवन्ति । ““स्मानगतिग ° समान मेक मं मु दिष्य sare मेतीति सेना । “पचः, पुर्‌ जायते” बहपि यत्‌ पिज्रा पापं ad भवति, ततेऽयं जायति ga: । “निपरणादा निश्णाति निदद्‌ाति get पिण्डान्‌ faa: इति ass) श्रय वा “पुम्‌” इति “नरकं AHA मुच्यते,“ततस्त्रायत इति वा” पचः 2। “च्छ विर्‌ ग्ननात्‌" * “षदेवाद्यधिकारे" क) † We सं ८, ४, 8, ul T Que २९९२ ge (४) § We dog, ९९८। र्न देपा० Rue] RaW काण्डम्‌ । Ree पश्यति ह्यसौ खच्मानथान्‌ | ““स्तामान aaaqaaa:” । मन्त्राः स्तोमाः, तानसौ तारकंण waa पश्यतति “श्रोपमन्यवः'” श्राचार्या मन्यते । ब्राह्मण मपि चेतस्िनर्थ द्यति ;-“तथ्रेरना- सपस्यमानान्‌ ब्रह्म ° ”-दत्यादि। ‘aad’ एतत्‌ | उच्यते -यत्‌- कत anu wafaqa ‘ay यस्मात्‌ “एनान्‌ तपस्यमानान्‌ तप्यमानान्‌ AG!’ खग्यजुःसामासख्यं Waay’ श्ररृतकम्‌ ्रभ्यागच्छत्‌; अनधोत मेव aaa zou: तपोविशेषेण | "तदूषौणा afaaa’ त्येवं ब्राह्मणोऽपि “वि” विचार्यमाणं “aaa” ) “देवापिः, देवाना माया" स fe स्तुतिभि्देवानाग्नाति, दविःसम्प्रदानेम च। “Sat, उद्धततरः SRaatt भवति" उपरिष्टादवस्ानात्‌ | “श्र- धरः, Bate” । कि मुक्तं भवति ? श्रध एवासो चरति । “se” पुनः “न धावति"? । तद्य दधोगतिलादेष “agents: प्रतिषिद्धा” ॥ “तस्योत्तरा wae भिवेचनाय" । कि सुकरं भवति? ‘aw एवाथे प्रकतस्य यथोत्तरसखरात्‌ समुद्राद्‌ ठष्टि मयाचत That देवापिः, यथा च पौरोदित्य मकरोत्‌ ; यथा वा श्रयाजयच्छन्तनुः वीर्य, येन कर्मणा । “यसेः बज्तराय “निवैचनाय' "उत्तरा" एषा-॥ २॥ यदे वापिः शन्तनवे पुरोहिते HATS ठतः छपय- रदींघेत्‌ । gaya eleafa रराणो इदहस्यतिवीचं मस्मा अयच्छत्‌ ॥ शन्तनुः शं तनेऽक््िति वा श मस्मै तन्वा अस्विति वा पुराहितः पुर रन दधति wera 26 १ {= -- र {ॐ 9 = = ९.7 [च [च ११ ares or Ron निरक्तम्‌ | [पु्वषट्‌कम्‌ , तः रपायमाणोऽन्बध्यायद्‌ देवश्रुतं देषा Vai aha इषटियाचिनं* रराणो रातिरभ्यस्ता इदस्यतिर््रह्यासीत्‌ Vise वाच मयच्छट्‌ इ हदुपव्ाख्यातम्‌॥ ३ (१२) ॥ इति हितोयाध्यास्य acta: पादः ॥ २,३. थदेवापिरिति† । ‘aa यस्मात्‌ ‘Zaria’, शन्तनवे" og “qtfea.” पुरोदितेा gafaadfe व्याप्रियते; ख पुरोहितः सम्‌ देवापिः “tara” होदरकमणे वधाथ ये कर्मणि “टतः” सन्‌ ‘aaa’ “कृपायमाणः” रान्न; ‘saa “separa” टष्टि्भवेदिति । तं “qaqa” देवापि मेनं “ठशिवनिं" ““टष्टिया चिन" रराणः" अरददत्‌। “'हृदस्यतिः"” तस्मिन्नेव कमणि “ब्रह्मा श्रासौत्‌'' ब्रह्मयेऽवखितः। “सः” ma” व्॑साधिकां “area”? ““श्रयच्छत्‌”' अदद रित्यर्थः। तया वाचा तदनश्टहोतया रेवाम्‌ स्त्वा तेभ्यो ad मखभतेति खमस्ताथेः ॥ अथेकपदमिर्क्रम्‌ ।--““अन्तन्‌ः," कमात्‌? दति । उच्यते ;- ख डि कच्िदरगाक्ते get waif fe “तनाः श” तव “ag fa’; ततेऽखावगदोा भवति । waa” “ब्र मदी तन्वा अरस्लिति"" एष मसावाग्रासे । श भिति सुखनाम ‡ । तनुः शरीरं तदसौ नि््य॑श्रौ राया्ास्े । "पुरोदितः'” ्रान्तिकपैषठिकाभि- खारिकेषु कमेसु “oC एनं दधति" राजानः पुरस्वुवेन्तोत्यथेः । * a श a a) ae = - * 4 “~~ श्वे Lad = ~pB => 5 श = इ wert le wwe tae < षड = » ~ 4 = = ५ क्‌, च ” ra ‘ i कः कि क क ve किक = न eres «se, =: Ee = = = ॥ - २९०“ , निरक्षम्‌। ` (qaacaa, wiza”,-“frefaan” यमनियमास्यं afeafen मान्तर्वेदिकं वा; यदप्निसन्निधाबुपेयते, तत्पुनः “वारयतौति” एवं “खतः” ; तदिष- येषु प्रवन्नेमानं * पुरुषं सत्यादिषुं वारयति, तदनुखत्य ख पुरूषो निव- नततेऽवकौर्षने†, भविव्यामौग्येतसमाद्‌ भयात्‌ । “ma मपि व्रत मुच्यते; aaa शरीरम्‌" रस-जाणित-मास-मेरा-मव्नाखिभावेन विपरिण्ममानम्‌ ॥ श्रादित्यश्नन्द परसक्रानुप्रसक्क मिद्‌ सुक्रम्‌ ॥ ९॥ स्वरादित्यो भवति सुशरणः सु इरणः स्टता र सान्द्छते भासं ज्योतिषां खत भासेति वेतन चोव्या- स्याता! । एृञ्जिरादिन्या भवति प्राश्नुत र्नं वणं इति नैरक्ताः ACTS रसान्त्सस्पुष्टा। भासं ज्योतिषां CAST भासेति वाय शः WATT ज्योतिभिः पुण्यरद्धिश्चा | नाक atfeat भवति** नेता भासां ज्योतिषां प्रखयेाऽथ दौः a मिति सुखनाम तत्प्रतिषिदधं प्रतिषिध्येत । नवा aq लोकं wd किच्च नाकम्‌ । नवा अमुं कोकं जगमुषे।† किञ्च नासुखं पुण्यत व तच गच्छन्ति © “वननेमानं” रोध्‌-म्‌° | + “rarer? रोध्‌-मुर । { क-क-म-पुलकेषु देव दितोयखछ समातिः! §,|| “संसा” ख, म, छ । | ¶ क-ख म-पु्लकेष देव कतो यखण्डसमाभ्िः। ` ## दूतेाऽनन्लर नेता रसानां? — tafue qe: wv, च! ‡† Sara area” ©, च । tt क-क-म-पुखकेषु परेव चतुयेकष्ठस्मारिः श्य पार २.०] aU कागदम्‌ | २१९ गोरादित्यो भवति गमयति रसान्‌ गच्छत्यन्तरिसेऽथ aq प्रथिव्या अधि दूरङ्गता भवति werent ण्योतीं- fa गच्छन्ति. * | विषटबादित्यो भवत्याविष्टो. रसाना- fast भासं ज्योतिषा माविष्टा भासेति वाथ द्राः विष्टा ज्योतिभिः पुण्यरद्धिश्च 1 । नभ आदित्यो भवति! नेता भासां ज्योतिषां प्रणयोाऽपि $ वा भन रव स्यादि- परीता न न भातीति Aaa चौव्धाखयाता ॥ WR (१४)॥ इति दितीयाध्यायस्य चतुथं; पादः ॥ 2,8. अधुना प्रत मेवोच्यते ;-“खरादित्थो भवति" । “ag अरणः" सुगमन ween) अथ वा ae तमांसि शरयतोत्ययः । अथ वा विगेषणविशेव्यभावेन एते वाक्ये शयाताम्‌ fe gi wafa— सृ अरणः? दति । उच्यते ; “ख teu” दत्येव । “gat रसान्‌” ae रषानादात स्ता भौमान्‌ श्रान्तरिकताखच । “खता भासं ज्योति- षाम्‌" ge ग्रहनलचादौनां ज्योतिषां भाष मादाठु षता गतः । ‘ga भासेति वा” ag परिगता भासेति वा; सवता. शेव परिगता ete भवति ॥ * क-क.ग-पराकेषु CTT प्मखष्डसमाभिः। { क-ख-ग-पजेषु Ces बटखसमाप्निः। { रतेऽननरं "नेता रानां? wafer: पाठः ङ, च । § “श्यातिषां प्रभवोऽपि! ख, म, ङ। || क-ख-ग-पखकेषु दशेव सप्रमख्प्यसमानिः | ¶ रभा. goo ge (4) I ALR निदक्तम्‌ | [पु्ंबट्कम्‌ , “एतेन चेव्याख्याता” । उकं हि (लानि चेत्‌ षमानकर्मापि समामनिव्चनानि (९८५१४०९ °प॑.)"-एति। सायिदहिसुश्ररणा श्रोभनगमना भवति, whe वा war मयत इत्येव मादि यथा- सम्भवं योख्यम्‌ ॥ “एञ्चिरादित्यो भवति” * । श्राइ ;- कस्मात्‌? उच्यते ;- “aga एनं वणे एति Rea’) भ्राशते" प्रकर्षण व्याप्नोति ‘uray श्रादित्धं ‘aay steqe: “इतिः ‘am’ मन्यन्ते | “duet warm” स fe नित्यकाल मेव cart dear भवति | AG तरेव कमे; वच्छति,-“श्रयाख्य ea रसादागम्‌ (रे we ,१,४)'- एति। “dyer भाषं व्यातिषाम्‌"। अदित्य- खंस्पशादेव॒ग्रहनचनचन्द्रमसां भाषा भश्वन्ति। “संसा भयेति वा” दौध्या Ga सवतः संसा भवति ॥ आइ ;- “योः” कसमात्‌ Vi? उच्यते ;-सापि हि “dee ब्योतिभिः पुष्छरद्धिख” ॥ “ata शआादित्यो भवति" ty श्राइ;ः- कसमात्‌ ? उच्यते;- “नेता भार्ण” स्वसु दिषु । ““व्योति्षां” च “nwa”; waa fe भगवता रणिजालप्राकोपखद्रं entire बभ्रमोति ॥ “अथय et” कसमान्ञाकः ? इति । उच्यते ;-“क मिति ge गाम (रभाग २८०)" ) श्राह; ततः किम्‌? इति। ष्टणः- # र्भा० Roo ge (९) | + “सस्या ' to-%, oi T AMT १०७ Te (९) | १० sate Vw] मे घटकं काण्डम्‌ | RA “amfafag” aa पुमरपि “प्रतिषिध्येत । किम्‌? cf उच्यते;ः- तत्रति षिद्यमानम्‌ ‘saa भवति, wae मिल्य्थः; पुनरपि च प्रतिषिद्यमानं ‘naa’ भवति। तते fe: प्रतिषेधः प्रत मापा- दयति; माक भिदयक्ते सुख भिति प्रतौयते। ब्राह्मण मपि षेत- farad भवति ;- “म्‌ वा श्रमुं लोकं wae किश् नाकम्‌" दति । श्राह ;- किसुक्ं भवति? “aga”? एव “लाकं” vara “aga” गतवते “a” “fag” fafaq ma “argea”’ cay: | किङ्कारणम्‌? य एव हि “geet” भवन्ति, ते “एव fe” “as गच्छन्ति” न च quent दुःखेन भवितुं न्याय्यम्‌ ॥ “गौरादिव्यो भवति" * । ave ;-कस्मात्‌ ? उच्यते ;-“गम- थति" दसो “cara” श्रात्मानं प्रति, उपषयं वा गमथति। किच्च, “गच्छ्त्यन्तरिे" स एवात्मना ॥ | “og दोः” कस्माद्‌ गौः? इति । उच्यते ;- “यत्‌” यस्मादियं गौः “एचियाः” “af” उपरि “दूरम्‌” श्रष्वानं “गता भवति" | किञ्च, “aa” यस्मात्‌ “a” “gel” “anal षि ग्रहनचचतारका- दीनि “गच्छन्ति” तस्माद्‌ गौः ॥ “विष्टबादिव्यो भवति 1 । श्रार ;- कसमात्‌ ? उच्यते .-श्रा- भिमुख्येन हि एष “रान्‌” भौमानान्तरिषांख्च “आविष्टः” प्रविष्टो रशिभिरादातुम्‌ | किञ्च, श्राभिमुख्येन “श्रविष्टा are” “ज्योतिषा 9 gute Rot go (४) | { (ute १०९ To (४)। २.४ निरक्तम्‌। [ पृवषट्कम्‌, ग्रहादोनाम्‌ | श्रय वा श्रय मेवाभिमुख्येन ““श्राविशि भासेति वा" सवेता We सन्दोप्तो भवति ॥ | “श्रथ ah? ware विष्टप ? इति । उच्यते ;-द्य मपि हि श्रविष्टा” ““ज्योतिभिः'” ग्रहनचचादिभिः, ये चान्ये पु्छहतसतश् aware विष्टमिति ॥ “नभ श्रादिश्यो भवति” * । sare ;-कसात्‌ ? उच्यते;- “नेता”. दोष “भाषा” स्वसु fag, “व्योतिर्वा” च “प्रणयः” व्याख्यात मेतत्‌ । ““श्रपि वा भन एव स्ादिपरौतः'” भनः we: सन्‌ मभ rege विपययेण। “न न भातोति वा” नन भाति, भाव्येवेति नभः ॥ “एतेन qtainenat” सापि हारित्यवन्न्ो भाषा मित्यारि UIA ॥ ९॥ ॥ इति निस्कटनौ सप्तमाध्यायस्य चतुधैः पादः॥ २,४. [~ र आमयो * र्भा god इ (¢) | ॥ पञ्चमः पादः i र्मिनामान्युत्तराणि ween रभ्मिर्यममात्तेषा मादितः साधारणानि पच्चाश्वरभ्मिमिर्दिङ्गामान्युत्तरा- wer दिशः कस्माहिशनेरासदनादपि वाभ्य शनात्‌*# तच काष्ठा इत्धेतदमेकस्यापि awe भवति † काष्ठा दिशे भवन्ति कानवा स्थिता भवन्ति काष्ठा उपदिशो भवन्तोतरेतर कान्वा स्थिता भवन्त्यादित्योऽपि काषठो- च्यते क्रान्वा स्थिता भवत्याज्यन्नाऽपिः काषाच्यते क्रान्त्वा feat भवत्यापोऽपि काणा उच्यन्ते करान्वा सिता भवन्तीति स्थावराणाम्‌ ॥ १ (१५)। श्रादित्यसम्बन्धेमैव “भिनामान्युत्तराणि पच्चदथ'” 2। “cha- यंमनात्‌" उदकस्य श्रशवानां वा । “Ast” “og” यानि -श्रदितः” तानि साधारणानि” शरश्वरश्जिभिः''। कतमानि पुनस्तानि ? “खेदयः, किरणाः"-ए्त्येव मादौनि | । खे दयन्ते खे गच्छन्ति हति खेदयः; किरणा विचिक्ता भवन्ति ॥ * '"वाभ्यसनात्‌!' ख| † “सस्य नाम भवतिः; क, च | { ““भवत्याद्यकोऽपि' छ | © Ie दशए° Vee | ॥ र्भा० Re—Re ४० १६१ free । [पु्वंषट्कम्‌, “दिङ्ना मान्यलराषट” * । आरित्योपखकलणा एते हि fox दव्यादिव्यमामभ्यः उत्तराणि दिङ्नामानि । कियन्ति पनस्तामि ? शष्टौ । कानि पुनस्तानि? “श्राताः, wre, उपराः'--श््येव मारौनि । श्राताः, श्रागता gare त ae प्रति भवन्ति। शाः, WOR देताः सवं मेव यदस्ति किचित्‌ । उपरा, af मेव AT उपरम्य रता भवन्तोल्युपरा; ॥ श्रा ;- “दिः ware”? “fends” श्रतिसजैनार्थस्य (ge ७०); श्रतिरव्यन्ते wre इविरादौमि देवतानाम्‌। wa at ““"श्राषदनात्‌" तं तं मे प्रत्येता sweat भवन्ति । “प्रपि वाग्वश- गात्‌" WIA तास्त त मयम्‌ ॥ “ay काष्टा इत्येतदनेकस्यापि सत्वस्य भवति” । तद्या ;- “काहा feat भवन्ति" { । श्राद ;-किड्ारणम्‌? द्रति । उश्यते; “met खिता भवन्ति are gate त मथं प्रति गत्वा feat भवन्ति; भ fe तदस्ति, adar न सन्ति। “arer उपदिशो भवन्ति" । “दतरोतरं are खिता भवन्ति” ता अपि ₹होतरेतरं maar दिग्मिः षाक खिता wafer “श्रारिव्योऽपि काष्ठोच्यते” । “क्रान्त्वा स्थिता भवति" श्रषावपि qari meen ग्वा खिता भवति । “श्राज्यन्तोऽपि काष्ठाच्यते; क्रान्वा स्थिते भवतिः" + श्रान्तोऽपि WIA: ASTI; श्रसाक्पि Gadd क्रान्ता गत्त्वा स्थिते भवति । “श्रापेऽपि काष्टा उच्यन्ते” । ता पुनद: * ¶्भा° ९० (we | † Lute १९--४९९० | { ete ४६९० (४)) अपार शखर) भेषर्ट्णं कागडम्‌ | ९९७ स्यावराश्चाग्थावराश्च । तच, "क्रान्त्वा" गत्वा जलाशय मेता, “erat HIM BATA’ काष्टालम्‌ । श्रस्यावराणणां पुनः क्रामन्ते चेताः, न कचित्‌ तिष्ठन्तौति काष्ठा मेष्या श्रापः॥ ९॥ मन्त्रोऽपि चेतस्मिन्नेवार्थे भवति;- अतिष्ठन्तीना मनिवेशनानां काष्ठानां मध्ये निहित शरीरम्‌ । cae नियं वि चरन्त्यापौ दीर्धः तम॒ आ wafers: ॥ अतिष्ठन्तीना मनिविश्मा- नाना मित्यस्ावराणां काष्ठानां मध्ये निहितं शरीरं मेधः शरोर खणातेः* शन्नातेवा saw निण्यं निणामं। विचरन्ति विजानन्त्याप इति ete द्राधतेस्तमस्तनो- तेराश्यदा wa! रिन्द्रश्चु रिन्द्रोऽस्य ऽ शमयिता वा शातयिता वा तस्मादिन्द्रशचस्तत्को ठचो मेष दति नैरक्तारत्वाष्राऽसुए इत्येतिहासिका। sara श्योति- षश्च मि्रीभावकम्यैणोा qa जायते तच्रापमार्थेन qeqal भवन्त्यदिवत्त्‌ खलु aaa त्रा ह्यणवाद्‌ाश्च विदध्या शरीरस्य सातां सि निवारयाञ्चकार तस्मिन्‌ इते प्रशस्यन्दिर ्रापरस्तदभिवादिन्येषग्‌ं भवति॥२।(१६)॥ » He: शरीरः शरोर WU” क, ख, ग । “मेघशरोर want: ङ | + “eww aura” क,ख, ग। { “° गथद्‌ा शयते”? क, ख, ग । § “cal We,” क,ख । | ^गस्वाषटोऽुर cafaefon”? क-ख-ग-पुखक्रषु मेतदु हते । 23 ac निसक्तम्‌। [पूवंषटकम्‌ , श्रतिष्टन्तोना मिति *। दिरण्छलपस्येय मार्षम्‌, दाषपत्रौ- रिति† च । चिष्टुभावते । श्रग्निष्टोमे निष्केवद्धं नाम wera, तच निविद्धानौय मेतत्‌ ama, तच इं श्रपि waa । न तिषन्तौत्यति- एन्यः, तासाम्‌ “श्रतिष्ठन्तोनाम्‌" मेघोदरान्तगेताना मपाम्‌; ता हि मेधे गच्छति गच्छ न्येव तदाधारलात्‌। श्रनिवे नानाम्‌ “श्रनि- विश्नमानानाम्‌” न हि ताः चिन्नि विशन्ते, यावच्जलाभयं नाप्रुवन्ति। ताखा मेवंविधार्नां “काष्टानां मध्ये” अ्रवखितानां बाह्यतो were} ˆ निदितम्‌" श्रवस्थापितं धाचा “aaa” area श्रपः, तासा मेव Tae । ताः पुनः श्रापः' तस्य “sae” मेघस्य “निण्यं निमे” येनासौ नौदेनंमति तं ade “विजानन्ति” दव । यतस्तेन प्रदेशेन “विचरन्ति” प्रचरन्ति निन्नानुसारिष्थो feat: । श्रसावपि टच- सासु प्रचरन्तोवु तत््रचरणनिरोधं विकोषः सथरोरविटद्या ‘ey तमः; स fe तमः खत एव, धूमादिप्रभलात्‌। धावन्तं प्रर fra ममुखरन्यो मेघस्य ताः Gat भन्ति, निपिन्यन्यस्ततो बह तर मसौ age । तदवररत्सया एवं दौर तम श्राव्य “शरा waa’ wr Wa ware: । कः पुनरेव माग्रयत्‌? ‘kaa, इति sere ॥ श्रथेकपदनिरक्रम्‌ ।--“श्रोर व्रणातेः ( LUT°o R Gyye)” feartia, हिंस्यते fe तत्‌ । “meas (रभा ° ९८४४ ०)" हिसा- यस्य । “द्धै द्राघतेः (some) cepa; ag तद्‌ भवति । “तमः तनोतेः (तना उ)”; तेन fe वै मेव ततं भवति, 1 ne ae ALY ° we det, ९, 8,01 { इन sntiay we रव्य भपा० Rue] Rawk काण्डम्‌ । २१९९ । १ $ AN oar waa” “are gaa “Ra । “wea, TRE शमयिता वा” eae: “arafaat at” इन्ता वा ; धाल्न्यतल ` मथकत्वम्‌ ॥ टद मन्ते SI TTB तदेतत्‌ नेगमामुप्रसक्तं विचाय्येते wy ययक्रस्तच्छन्दः | --"“को ga?” उच्यते ;ः-““मेघ शति Fant. ; तवा्राऽसुर इ्यैतिहाभिकाः'* | fran मधौयते Fone: श्रा; यदि मेधो sat य एष मन्तेषु. यत्र स्रामे श्रूयते † तच कः मभाधिः? एति । उच्यते ;--“श्र्पां च ज्योतिषश्च भिश्रौभावकमेणो वषेकमे जायते, तत्रोपमार्यन युद्ध वला भवन्ति” । “sat च' मेधो- दरान्तगेतानां “ज्योतिषश्च' बैदयुतस्य vAaae. “मिश्रौभावकणोौ aaa जायतेः तेन हि वैद्युतेन ज्योतिषा वाखा वेष्टिनेन इन्रास्ये- MIATA श्रापः प्रस्यन्द ते-वषभावाय Req | “तत्र एवं सत्युदकतेजसोरितरेतर प्रतिदन्दश्तयोः “उपमार्थे रूपकल्यनया ‘agaat भवन्ति--दृति ag रूपकानोत्ययेः; । न य यथाग्डतं युद्ध मस्ति; न रोगस्य शत्रवः के चन सन्ति। मन्त्रोऽपि चैतस्मिन्नर्थे सि नेन्द्रस्य श्रवः,“ यदचर सान्या वाटधानो ° --° fafa’ t | वामदेवपच्रस्य हद दुक्यस्याषंम्‌। जिष्टुप्‌। ब्यूढस्याषटमेऽनि निष्केवल््े शस्यत | "यद्‌" “wa त्वं मानाप्रकारं "तन्वा. वाट़घानः' शरौरेण विग्रवान्‌ शला वादधानः पुनः पुनः वद्ध॑मानः। कथं पुनरचरः ? * qure ९९६० (go) I a † “इन्द्रो ये चं ₹रनिष्यमसवेा देवता अत्रवोत्‌ (te wre 8, bg इत्यादि | t ““यदचरख्न्धा वाषटधानेा warmly प्रत्रा ore) are तु यामि यदान्याङनेा् एज्‌" मृ म्‌ परा विवित्से Wwe de ८, १, १५ ९। RRe fauna | [एवषटकम्‌ , ‘aera WAIT sag’ “बलानि श्रात्मौयानि वौयापि, डे न्द्र!” ‘mare’ wal क्र? “जनेषु'। किं लवं तथेव? म। “Carden ते चानि agrars:” । “यानि युद्धान्याङ्जः' एेतिदासिकाः, मानाङूपाण्छपप्रदश्यन्तः, खा" श्रपि च ‘a? तव ‘Aral इत्‌ मायैव * किं कारणम्‌ ? ‘ate’ अचरः तवासि प्रत्यनोकण्डतः, न न पुरा" नापि पुरा कश्चिदासौत्‌; यावद्‌ वोयं किञ्चित्‌ कचिदस्ति ad तत्‌ ल मेव । “वये व प्रापौये fire दति इ विन्नायते”। क ते wa: ? येन साकं ययोधिथ । एतत्‌ ल मपि "वि वित्से" वेद्छेव † ; न केवल मह मेवेत्यभिप्रायः। एव मेतन््न्त्े मायाल मेव युद्ध मिति wat fanaa च “तदाडकर्नेतदसि यदह्‌वासुर fafa”) तस्मात साधूक्रम्‌,- sug ज्योतिषश्च मिश्रोभावकमंणो वषंकम जायते, तचोपमा्थन aga भवन्ति" i श्राह 5—fat टचवरेव रूपाणि भवन्ति? नेत्युच्यते s—“afeay खलु Hae ब्राह्मणवादा” । चः समुचयार्थी दर टयः । टनवचा- दिवेति मन्तवष्षा भवन्ति, ब्राह्मणएवादाख ग्राखान्ते भवन्ति; तदप्यपे- कितव्यम्‌ *। “afar ea” Tara मेघे हते “प्रसस्यन्दिर्‌ ara,” ॥ “तद्भिवादिनो war? ***— 1) ९॥ द्ासपनरीरदिगापा afaefaear sara: प णिनेव्‌ गावैः। श्रपाम्बिल मपिदित्‌' यदासींदुचं ज॑धन्वा अप- * "द्मषेत्यथ.” ara | † “aw woe म विविन्यो न रभस” सायषः। { afeda: cute ९९ ए० (९९) यव्य ५पा० awe] नेघगटषं Mw! VR तद॑वार ॥ दासपल्लीदसाधिपत्थो STAT दस्यतेरुपदास- यति कमाण्यहिगापा अ्तिष्टन्रहिना गृत्ता शहिरय- नादेत्यन्तरिषरेऽय मपोतराऽदिरेतस्मारैव fax faar- wat ST इन्तीति। निरश्ञा ara: पणिनेव गावः | पणि्वैणिग्‌ भवति पणिः पणनादणिक्‌ पण्यं † नेनेक्ति । suit बिल मपिदहितं यदासींत्‌। बिलं भरः भवति बिभर्तेटं चश्धिवा नपववार तद्‌ उचा टणेतेवा वत्तते- वी gaat यद्टणेत्तद्‌ eta चत्व मिति विन्नायते यदवत्तत तद्‌ चस्य ue मिति विन्नायते यद्‌वद्ख॑त तद्‌ चस्य aie fafa विन्नायते ॥ ३ (१७) ॥ ॥ इति दितीयाध्यास्य Waa: पादः ॥ ₹२,५. दासपन्नौति १। ‘sat’ "यद्‌ ' ‘fae? मिर्गमदारम्‌ “श्रपिहितम्‌' ‘ana तेन मेघेन ; तद्‌” यदा शद्धः तं ट्र" मेघं “जघन्वान्‌” निजक्चिवान्‌ श्रत |, रत्वा ष्व ‘aa ववार्‌' BUTERA । श्रय तदा afar fred ward च इारे ताः श्रापः प्रख्यन्दिरे वष- भावेनेति समस्तायेः॥ श्रथेकपदनिर्क्रम्‌ i—“araqat: दामापिपल्यः” दासः कर्म (म * खपमम्य tfoaa aire निति यावत्‌। † ^"वखिक्‌ aq” ङ | { “atm” © | $ we Pe १, ९, द८, ६। wares पुवज RETA RCE Te Bye) | | श्रन्‌ ae — mer wa य ्डयानावसरेऽपि wise मे वाचाये, “eau मेवरनम्‌?- एति | रै. sre ou, 8 ~= $ 8 ५३ | pe a क ~ 9 कः व्यते =) aw ५ oe = @ = « = =. = +6 [रीरि 3 BP ee wee | -_ Lad + + गक ERE fram [पू्ेषटकम्‌; करः, तं fe at afuera पान्ति रकचम्ति। स हि कर्मणा चान्तः, तासु पीतासु विश्रान्त श्रा्यायितो भवति । विग्रदप्रसक्त निरुष्यते ;- “arat waa: (दिण्प०)" स fe “aq दासयति" उपकयति छव्यारोनि “कमाणि'?। “श्रडिगो पाः” “श्रना गुप्ताः," । श्रि" Ba } उच्यते ---““श्रयनात्‌'” ; “Ufa” fe श्रसौ “अन्तरि” । अन्दसा मान्यान्निरुच्यते “श्रय मपोतरोऽदिः” सपः “एतस्मादेव” श्रषावपि fe एति । श्रय वा “निद्धैशखितोपसगः'” स्यात्‌ । कथम्‌? “at न्ति" श्रसो भोगनेत्यारिः। श्राङ-पवस्य न्ते; (श्रदा०्पण०), स पुनरय qa faye ye रवा श्रहिरुच्यते । ““पणििंणिग्‌ भवति" दति पर्यायेण तत्ववचनम्‌ । “पणिः gaa” पणिति यसौ व्यवहारं करेति । पयैौयप्रसक्ं निरुच्यते ;- “वणिक्‌ qe” बणिजा थत्‌ द्रव्यं तत्‌ पण्यम्‌, तद सो “Rafe नित्यकालं प्ररचो- करेति Gere स्यादिति “fart भरं भवति", “fara: (ज्‌ ° प)” धातोः; शतं रि तदुदकादिभिः। “चो gardar (are ge) वत्तेतेवौ Gets) agaat ( भ° शार)" इत्येषां धाद्धना मन्यतमस्य | बाह्मण मपि चेतख्िन्नरये भवति ;-“यददृणोत्‌” अन्तरि gen वा, मदत्वात्‌ “तद्‌ qe qayq’—“c” (एवं ब्राह्मणोऽपि “विन्नायते” विचायमाणो न्नायते । श्रय वा “ag न्तत दृनद्रेण इते ठचो मेघः gai बिले श्रपाटते sa: ठ्टिभाषेन अवन्सेयत्‌ प्रावन्तयत्‌, “तद्‌ टचस्य ट चलम्‌” | श्रय वा “यद्‌ qaga” असावतिमाचप्माणम्‌, “at चस्य aaa” स्यादिति * ॥ ३॥ ॥ दति निरुक्तो सप्तमाध्यायस्य पञ्चमः पादः॥ ९, ५. # qute ome (रर) बयम्‌ _ व 9 ॥ षहः पाटः ॥ राचिनामान्युत्तराणि चयेोविंशती रातिः कस्मात्‌ प्ररमयति भूतानि नक्तश्वारीण्युपरमयतोतराणि भुवी कराति रातेवा स्यादानकमेणः प्रदीयन्तेऽस्या मव- श्याया उषो नामान्युत्तराणि षोडशोषाः * कस्मा- Tenia सत्या रावे रपरः कालस्तस्य रषा भवति ॥ १ (१८) ॥ “काष्टा इत्येतदनेकस्यापि स्वस्यं भवति (२९१५० ude )— waa श्रारभ्य दिडःनामप्रसक्रानुप्रमक्र सुकरम्‌; प्रकत भिदानौ सुच्यतेः- ““राविनामान्यत्तराणि चयो विंशतिः” † । राचनामानि ^राजिना- ala । "उत्तराणि दति naa दिङनामभ्यः; तमः-सषतन्घा fe रातिः, तरा च तमसो दिच्छेवाक्मलाभो भवति, wat दिङ्ना- मभ्य उक्नराणि राजिनामानि। कियन्ति पुनस्तानि ? "चयो विं शतिः" चोणि च विंशतिश्च चयोविश्तिः (ye) कतमानि gaat? ‘wah, aa, श्वरो रत्ये व मादरोनि ‡ | श्याकवणा हि wf fifa श्यावो । खैः @ कमंभिः श्रनि atom प्राणिनः द्यं खापेन पातोति कषा; sat fe सुप्ताः qatar xa प्राणिनः प्रात- * “arene” क, ख | † र्भार ४९ Te Owe | { र्भा ४९--४८ए०। RRB निरक्तम्‌ | [पूवेषटकम्‌, afasfa | शरण मस्यां खापाथं त्रियत दति watt इत्येव मादि सवच योज्यम्‌ ॥ are ;-“राचिः कस्मात्‌ ?” इति | उच्यते ;--द्यं ह्यागच्छन्तो प्रकषण रमयति | कानि? “तानि नक्रश्चारोणि” * famea- aifa; तानि fe विगतेःहनि राच्या सुपस्यितार्यां प्रा्ाऽयं विद्ार- समयः दूति प्रकषेण रमन्ते । “उपरमयतौतराणि धुवीकरेति" दतराश्छपि दिवाचारौणि सेषापरमयति; aat श्ुपखितायां दिवाचराणि शतानि मनृव्यादौनि इतिकन्तव्यताग्वः उपरमन्ति, उपरम्य च स्थिरीभवन्ति निवासाय । “रातेवा aia दानकर्म” दानाथेष्य † । are ;—fa wat प्रदोयते ? उच्यते ;--“प्ररीयन्ते- ऽस्या AAA.” श्वश्च मायन्तीत्यवग्यायाः, तुषारा इत्यथः; ते हि राचौ निपतन्ति ॥ । “उषोनामान्यन्तराणि षोडश” { उषसा नामानि । राजरेरेव परः कालः उष श्राख्यो भवतोति राचिनामन्य ‘enue उषो- नामानि । कियन्ति पुनस्तानि ? ‘atew (९६) । षर्‌ च ang घोडध्र । कतमानि पुनस्तानि ? “विभावरो, gath’—raia मादो- fad. विविधां भियं भासं टणोतोति विभाव । शोभनं नराणा मस्या समुत्थानं भवतोति नरो । इत्येव मादि निवचनं योज्यम्‌॥ # “Camwcifa? Uo a, ख| fT tute २५५४० (8) | J भभार ergo & we! § atte ee— Ware | QQo Kgs रख ] नेधशट कारम्‌ शरध श्राह ;--“उषाः कस्मात्‌?” इति । खच्यते;--'उकतौति सत्याः” | ‘sal विवासे (र ° प°)" ; विवासयति Se तमांसि तस्माद्‌ कतौत्येव मस्या एतक्षिन्‌ कमेणि सत्याः wat कारके भास उषा दत्येतदभिंधानं भवति । श्राहः- का पनरिय gar? षति । उच्यते “UT: कालः ख उषा द्युते | आह; -कथ Raga Wee कालैः उषाः ? इति । उश्यते ;- “तस्याः उषसः राश्यपरकालत्वम्‌ । “ua? निवैातिका wz भवति"- ॥ ९॥ दद्‌ ओं श्योतिषां अ्योतिरागाचिचः प्रकेत श्र॑ज- निष्ट विभ्वा | यथा प्रता सवितुः स॒वाय॑ रवा राव्युषसे योनि मारेक्‌॥ इदं शरेष्ठं ज्योतिषां ज्योतिरागमञिचं प्रकेतनं प्रन्नाततम मजनिष्ट विश्रूततमं यथा neat सवितुः प्रसवाय राचिरादित्यस्येवं ware योनि मरि- चत्‌ * स्थानं स्तीयोनिरभियुत! vat गर्भस्तस्या एषापरा भवति ॥ २ (१९) ॥ इद्‌ ओष्ठ मितिः infra कुत्सस्येय भाषम्‌, उत्तरा च। उभे श्रपि fagurad, प्रातरनुवाकाञ्चिनयोः ` wet । “इदम्‌ उषोशक्तणं ““ज्यातिः'” “चरष्ठम्‌' atfearalat "ज्योतिषाम्‌" इति ॥ “atcfeq” mS I 1 “cfraa” क | { ऋण सं* ९, See 29 ॥ 9; fray | [पूरबषटकम्‌, भिद्धारणे षष्ठौ । श्रादित्यो fe तापकः प्रकाशकः, चन्द्रमा रय fama: प्रकाशकश्च, इदं gerard नातिज्नोतं प्रकाशकश्च | waa मादिल्यादौनां भिद्‌ मेव Bea “श्रागात्‌' ““श्रागमत्‌" श्राग- mame. । “fai * चायनोयं पूजनोयं att ज्ेष्टलादेव, श्रक तः" “्रकेतनं प्रन्नाततमम्‌” ‡ ““च्रजतिष्ट” जात fare । जातं सदागच्छति वासु faa ‘fear "“विश्ठततमम्‌” १ इद मति- मदत्वार्‌ विश्डततमं 2 विस्तोखंतमम्‌; इतराणि परिच्छिल्तरापि व्यो्तोषि श्रपेच्छ । faa. “यथा प्रता प्रकषण gat प्रसव मनुपराप्ता । इतिकरन्दः waar) “राजिः” “सवितुः” “arfzare” ‘ware’ ॥ “श्रवाय”, श्रादित्यो्बषटे देशे जायते । “yaa” “एव “राजो” ¶ राजिः saat जन्माथ “योनिं” “खानम्‌? अवकाशम्‌ “eae” श्रात्मलाभाय “stay “afvaa” steals, ददातौ- व्य्थः** । eater श्रारित्स्य sent हेतुसदनम्तरजनातवात्‌, एवं शाजरिर्प्रखा जने हेतुः ; इत्येव मस्या ale wate वापरः काणः उषः-खल्त्रित इति गम्यते । खानं योनिशन्देनेाच्यते।1 । यद्धि “विजः? इत्येव मन्त्रपाठः सायण यातख | ¶ र्भा wove (u) I { rwre २९४ (६) | ९ “fara? क । || "शग्दसि जवसवो वक्तवा विति निपातनादच्‌ चिलादकोदा्वम | wey भ्रग्टद्ष्यान मासिक इति संडिताया मकारः सागनासिकः- दति सायकः | र “राजेञख्ाजसाविति श्णेप्‌। यस्येति चेतौकारलापः*--इति सायणः | ee “CCE प्रादात्‌” नघ we, ke I FT Awe २, ९० (U8) | Rye पार देख] Hu काखम्‌ | RRe थस्मिग्‌ विपौयते, तत्‌ तेन साकं ad भवति fasta भित्यथैः। दय मपोतरा-““स्तरौ योभिः'” एतस्मादेव ) किङ्कारणम्‌ ? “afy- य॒तः” fe “mn” “एनाम्‌, भवति, श्राभिश्रौश्चत cae पुवंत्र °,--“श्रय मपौतरेा योनिः, एतसारेव । (किम्‌? ) परि- युतो भवति इति परियवन-क्रियामामान्येम निर्क्ो यो निच्ष्दः; दृह पुनः “शरभियुत एनां गर्म" इति भिश्रौभाव-घामान्येन उभय- fara चास्मोपदर्जितम्‌;- ce स्ौलिङ्गम्‌, तज प॑िङ्गम्‌ इति । “तष्याः, उषः “war” “gar? wa "भवति, ( श्रदमैवायेख्छ Teme रात्रेरपरः काण उषा उच्यत इति) net QUST शती शरेत्यागादारेगु AUT सदनान्यस्याः। समानबन्धू Weal अनृच चावा वख चरत अआमिनाने। सशदत्सा। Baa | रुशदिति वखंनाम राखतेज्वेलति- कर्म्मणः खयं मस्या वत्सः मार साहचयाद्रसदरणादया | रुशती MANTA | अत्या श्वेतते ररिखत्‌ HUT सदना- न्यस्याः HUTA Ufa: छष्णं छष्यतेन्िरृष्टो वणीऽ- येने संस्तौति समानबन्धू समानबन्धने HAA अमरण- waaay द्रतीतरेतर ऽ मभिप्रेत्य द्यावा वणं वरतस्ते ख श्यावो श्योतनादपि वा शावा चरतस्तया ” (Se go ve Yo | † “anzag gis” ख | { “aug”? ख | $ “बम्‌ चौ खनूग्यावितौतरेतर'” ©, च । =» च 2 षै 1 [ए 29 3 > ~ ¥ ~ hk a = । क Te. | १ 4 —e = - & = = २ 3 @ = = + om ~ = = चै री वी चः “El चि ॥ -= 1 = ~ - BRS निरक्षम्‌। पुवेवटकम्‌ चरत इति * स्यादामिनाने + अन्योन्यस्याध्यान्मं कु वाण अदन्रामान्यु्तराणि दादश; कस्माद्पाहर- न्यस्मिन्‌ कमाणि तस्येष निपाता भवति वैश्वानरोया- या खचि] ॥३८(२०)॥ रअ्दन्छेति 21 “.स्दन्छा"" रे विष्णुवसा ; wat fe रोचिष्णुः, तं खयम्‌ FU वत्स माइ” aaa । “साद चयात्‌" | मादषषद्- चरा fe वल्लो भवति, श्रय मपि चानयोषखा ae nde सामान्याद्‌ वा उच्यते । “रसहरणादा” | यथा fe मातुरूधषः Sree waren | भवति ae, एव मेषोऽप्यौषसिक्ाना ` मवश्ायाद्यार्नां रसाना arent भवति रम्िभिः Tala ay सामान्याद्‌ aay । “र्गतो” राचनभौला श्रात्ममापि । “Man” “daa धातोः (eats) | शेता as एल्यम्‌, शतव- व्ययः । या चेवंह्चणा उषाः, सा “रागात्‌” श्रागच्छति | श्रागतायाख aan “ata “afta”? आआरचयति । “ष्णा” ` ष्यवला रात्रिः" | कि मारचयति ? “सदनानि” स्थानानि | “san” उषसः । Ufa सुषा Bay श्रागता सतौ आसोद्ति, तान्यारेचयति रात्रिः । एवं ताव द्य ager रा्ुषसोरविंभक्त- win: ; “ay? श्रनेनेत्तराद्धर्चन “UA” राश्युषसो “PULA” | * “eae wat’e,ei 17 “खया ae चरत tia”? ङ, च । † ^द्‌ाभिनाने खाभिन्वाने"” ङ, च। { “चिः” च। ९ we सं १, ८,९, २। ऋष्यादिकं प्ये म्लम्‌ ( ९९९ Te २९९ I || “Cae BAT? र थख-म्‌° | Reo दपा° दे] भे घरटकं कारम्‌ | २९. “समानबन्धू एते WAT, “शखमानबन्धने'' समान मनयोबे- न्धनम्‌ । श्रादित्यस्तरयं qed प्रति राजिबंडा संस्रष्टा, उदयं प्रलयु- षाः ; एवं समानबन्धू । “श्रते, श्रमरण्धमाको?; न हि राश्युषसौ चियेते। “wah दतीतरोतर मभिप्रेत्य” इतरेतर मंचिषटे दयते । “दावा वलं चरतः” । “A एव" राश्युषसौ । “erat द्योतनात्‌ उषा fe da प्रकाशेन द्योतते, ular’ खेम तमेवौर्यण नत्तवगणेन वा ख मधिकारं प्रति द्योतते । एवं fe द्या वेति दिवचनम्‌ “श्रपि वा” दतौयान्त मेकव चन मेतत्‌ स्यात्‌,-ौः, तया “ear” “वषयुक्े (पा० २,११९८)* । “तया” सद स्पदधंमाने “चरतः” गच्छत; । कथस्यनश्चरतः ? “शश्रामिनाने"" । ME Way * । उषा श्रपि cacy mart निभिमोते, राजिरणुषसः ; दतरेतरसचिष्टे होमे राश्ुषसो । asa मुच्यते ;-““श्न्योऽन्यस्याध्याक्मं Fara” इति॥ | | उषः-ब्दतल्वावधारणाथ प्रसक्तावेतौ मन्त्रौ उपवर्थितौ ; प्रकत मिदानौ सुष्यते ;--“्रहनीमान्यत्तराणि दादश” । शरा नामानि, श्रदनेामानिः, “उत्तराणि yada उषोनामभ्यः ; उषष एवानन्तर मरभवति, तस्मादुषोनामभ्य उत्तराणि श्रहनामानि । कियन्ति पुनस्तानि? ‘gram i fa amy दवादश (९९)। कानि पनस्तानि ? “adr, चु, भानुः"-इव्येव मादौनि ‡ । वस ` * श्लोदसैव भर्व चा गुदं तद्देव CRE महतः. Ah नेग, का ४, %, Vl T र्भा were (€)। T ure ५४-\८६०। ९९. निक्तम्‌ [ पृवषट्कम्‌ , व्योतिरेतदिति amiga । यथैव रहि ad मन्त्रे away खमाच्नातम्‌ । चुः, दोतते देतत्‌ च्योतिषा । भानुः, भाषते देतत्‌ व्यो तिषेव्येव मादि योज्यम्‌ ॥ श्राड ;-- “रहः कस्मात्‌"? उच्यते ;-“उपादरगथसिन्‌ कमा णि" न हि तथा राजावनुतिष्टन्ति कर्माणि कममैकराः, यथाहनि ॥ “we” sos. “एष॒ निपाता भवति? * । मेषष्ट्कटत्ण । “वेश्वानरौवायाम्‌? वेश्वानरदेवतायाम्‌ “चिः ॥ इ ॥ 4 | अहं ey HUTS नश्च वि aria रज॑सी वेद्याभिः, वश्वानर जायमानो न राजावातिरञ्ज्योतिषाम्नि- स्तमांसि॥ अह छष्णं राचिः शुक्तश्वारर्जनं विव- कते रजसी वेद्याभिर्वेदितव्याभिः प्ररत्तिभिःर्वैश्रानरा जायमान इवो द्यन्रादित्यः सर्वेषां ज्यातिषां राजा- वाहन्रप्निज्यातिषा तमांसि मेधनामान्युत्तराणि चि WHY? कस्मान्‌ मेतोतिऽ सत श्रा उपर उपल इत्येताभ्यां साधारणानि पवंतनामभिरुपर उपजा मेधा भवत्युपरमन्तेऽसिन्रधाणयपरता वाप इति वा तेषा मेषा भवंति ॥ ४ (22) * “Forqrart भवन्ति ट०-क्‌। t “oefaty:’ क । { "ननायमामे इवा क। § “मेडयतोति ' क, क, a1 "मडतौति,, च। श्र (ato eee] Meme काण्डम्‌ | REL अहः- शब्दो हि रात्रि aera मभिधत्ते, oa सन्देदपदम्‌ , तेष विभागोऽस्या सचि उपपद विशेषात्‌ waa ; श्रथ छष्ण- मिति *। भरद्राजस्येय माषम्‌ । कचिष्टुप्‌ । wee वटेहन्याप्निमा- र्ते शस्ते शसते । “weg ष्णं राजिः A शादरर्णुनम्‌'? | same fe wey: | “विवर्तेते” विपर्ययेण वर्तेते । राज्रिरतोता, श्र श्रायातम्‌; श्रहरतोतं, राजिरायाता ; इत्येवम्‌ । "रजसो" waa । ज्योतिषा fe गतान्यहा रश्नयति, तमसा रातिः । “वेद्याभिः” “बेदेतवयाभिः प्रठ़न्तिभिः""; न हि aret Havin मन्ताऽसि ; श्रनि च रात्री च प्राणिना मन्तसा वेदि- तथा एव भवन्ति, बज्जत्वात्‌ ; न हि विदिताना मन्ता; कदाचित्‌। किञ्च, “Gare” safe: “श्रवातिरत्‌' “अवान्‌” अपडन्ति, सेन “व्योतिषा तमां सिः'। कथम्युनरपदन्ति ? जायमाने म राजा'“जाय- मान शव", “age” “aaat” स्वग्डतानां “राजा?” “श्रादिल्यः” | यथा शयुन्नादित्यस्तमांसि अपरन्ति दिवा, एवम्‌ “afi” श्रपि राचावपदन्तौत्यग्निर दित्येन तम उपघातं wae ॥ “मेघनामान्यृत्तराणि जिंथत्‌'† । मेधानां भामानि तानि उन्- राणि, प्रतेभ्याऽदनामभ्यः, मेघा यमि राजौ चारेषेण भवनयता Tawny उन्तराणि मेघनामानि। कतमानि great? “श्रद्धः, ग्रावा, माचः”-दृव्येव मादौनिं। शरदिः, wafer we de aut, ।। Ute ४८६० Rowe | { र्भा ५८--०४ ge y RRR निक्तम्‌ | [ पुवधद्कम्‌ , भवति इसावुदकाथं मित्यद्धिः। ग्रावा, गणातेवा wera; ura शब्दं करोति, गरौतञ्चोदक मनेनेति । Fre, गोवी- गज | दत्येवमाद्भ्युहितव्यम्‌; पवतनामवेऽपि यथासम्भवं यज्यम्‌ ॥ श्राद ;-“ मेघः कस्मात्‌”? उच्यते;-“मेहतीति” सिश्च- त्यसौ । एवं कर्तरि कारके “खतः” श्रदौतदभिधाम्‌ भवति । तेषा . मेघनाच्राम्‌ “श्रा उपर उपल इत्येताभ्यां ” प्राक्‌ उपर उपल इत्ये anat यानि नामानि, तानि “साधारणानि पवैतनामभिः” तदेषां भकरणोपपदाग्वां विग्ेषाऽवधायैः। श्रा उपर शृ्येत्तात्‌'-टति ame “श्रा उपर उपल दव्येताभ्यां” युक्रम्‌; उभावपि wet समाननिवंचनौ शण्दावेकस्मिन्‌ fren निरक्रौ भवित शति, रलाखाविशेषख्यापनाथम्‌ । “say उपला मेघो भवति” खपर्‌ दूति च उपलं इति च aa om भवति। उपरणन्दाद्‌ारभ्य मेधनामान्येव, न पवंतनामानि* ॥ आह ;-उपरः कसमात्‌ ? उच्यते ;--““डप'* गम्य “रमन्ते ग्रसन्‌ sparta” | रथ “वा” । “ea” गम्य “रताः “sara,” भवन्ति “दति” । उपलोाऽप्येतसमारेव रलोार विशेषेण ॥ श्राह ;-कथं gaia उपरगरष्देन मेध एषेश्यते, ग पवैतः? fat उच्यते ;-“ तेषां” मेघानाम्‌ woes विथेषलिङ्ग- वाचिका “yar? wa “भवति ॥ ४ ॥ * भार (CE ve (१८), (६९) । † “पव तानाचान्वेष लोयः'- aw परखात्‌ que ९९ ve ८ पं०। २अ० date yw] Aes काणम्‌ | RAE देवानां ala प्रथमा श्र तिष्ठन्‌ HAITSaT मुपरा उद्‌ायन | चय॑स्तपन्ति प्रथिवी AAU डा TI वहतुः पुरींषम्‌॥ देवानां निमे प्रथमा अतिष्ठन्माध्यमिका# देवगणाः प्रथम इति मुखखनाम प्रतमो † भवति विकन- नेन मेषाना मुदकं जायते चयस्तपन्ति थिवी म॑नुपाः। पर्जन्यो वायुरादित्यः शीतेाष्णवषराषधीः पाचयन्त्य- नपा MAT लोकान्त्खेन स्वेन HATTA मपीतरा- ऽनुप रतसमादेवानु्यत उदकेनापि वान्वाबिति स्याद्य- था प्रागिरति। तस्यानूष इति स्याद्यथा प्राचोँन मिति। हा eae वहतः पुरीषम्‌ | वाय्वादित्या उदकं वृक मिन्युदकनाम ब्रवोतेवाः शब्दकमंणोाऽ भरंशतेवा पुरीषं एणातेः पुरयतेवा ॥ ५ (Re) ॥ इति दितीयाध्यायस्य षष्ठः पाद्‌ः ॥ २, ६, देवानां मान इति|| । aqnaxqaey माषम्‌ । freq | AeA मरूलतौये शस्यते । ‘art? दानादिगणयुक्रानां “माने” विमाने faara | यदा द॑वाः war प्रजापतिना; aga एव माध्य- मिका देवगणाः ‘agar श्रतिष्ठन्‌' एतेऽपि fe दानादियागाद्‌ देवा उच्यन्ते | प्रथमाः प्रकृष्टतमा मुख्या. इत्ययः ।; मेघाभावे हि a CE CE, कि कडि मी * “माध्यमका क,ख, 41 † “प्रथमा? क, ख, ब। { इत उतर “ae anfcd frat मेधानां? -रत्येलद्‌ जिनं इ'-च-पकये।ः: § “त्रवौतेः णब्दकमेयोः,क,ख, ग। || Ho Feo, 0, te, RI ४0 RR निरष्नम्‌। [पूरषटकम , wi मेवेदं शरद्‌ वभावा स्यात्‌ । तस्मादेत एव प्रशृटतमाः ufaey सितबम्तः । wet fe edgar मेत एवे wer इत्य भिप्रायः । किञ्च; कम्तभरात्‌' उत्कम्तात्‌ प्रदे त्नात्‌ ‘ual’ Rar मिरे ‘ear’ wm "उदायन्‌, sma, श्रागच्छन्ति ख | कि्ारणएम्‌? व्रिकन्तनेभेव हि Amar qea जायते | उपरण्ष्द - WN BWA, तादच्यास्तच्छन्दो AE: ween दति वत्‌; उपरेषु मेचेप्रु* या aw, ता उपकचारादुपरा vaya । किञ्च; यदा ताभिः उपराभिरद्धिराषधयः प्रहिता wary तदा “चयः तपन्ति जयः पजैन्यादयः1† तपन्ति । शएयिकीं' प्रय्योलकम्‌ | ‘aaa’ ते यनुवपन्ति लोकान्‌ सखेन सखेन कमणा यथाकाल मनग्टह्ृन्ति। एतदन वपनं लकानां यद्‌ बादिभिः पजेन्यादयो ययाथ मोषधौः पाचयन्ति। fag; (दा wg वतः परौषम्‌ दौ arafeet वतः afer इतः एथिवौलाकात्‌ waa मुदकम्‌ | fawawa पुरोषम्‌ ; Mefea प्ूरयिद art खतः ॥ “श्रय मपोतरोऽनुपः' away: समुद्रागूषो वा । “एतस्मादेव” वद्रतेधाताः warafa fe “्रनूप्यते" sented नित्यकालम्‌ “eta” | ““श्रपि बा” एव मन्यथा स्यात्‌?- WA; TA- प्टेऽसावुदकेनेति “wag” । पुरसादश्चतोति “are”, “ae” श्रन्वागिल्येतस्य खतः “naa इति" एष शब्दः “MTA”, “यथा प्राचौनं fafa”; प्रागित्येवं खतः प्राचौनम्‌ । “waa भिति senate’ ॥ 1 LUT? ९८ Yo (xe) | + ^+पडन्यो बायरादिन्यः'ः ९९९ ९० (dol { “ORNs शातः प्रयतवा RRR Te ULTe | श्ण oye ue] Haas waz | २९५ ति । पयायवेचनेग तत्वाभिधभम्‌ । “malar” saree (श्रदा ०उ ०) शम्दकारि fe ag wate “भते” aaa (दि *षर) fe तमोघादिति ॥ ५॥ निश्क्रवयाख्यायां सप्रमषध्यायस्य 1 qe: पादः ॥ ६॥ ॥ Qa पादः ti वाडःनामान्धुन्नराणि THIN वाकं कस्माद चेस्तचै ¡ सरस्वतीत्येतस्य नदीवद्टेवतावच्च निगमा भवन्ति त्यद्‌ देवतावदुपरिष्ठासट्‌ व्याखयास्थाभोऽथं तन्रदौवत्‌ ॥ १ (RB) वाङ्नामान्यत्तराणि सप्तपञ्चाशत्‌ ? । मेधनामप्रशक्ती "देवानं मागे" रत्येव मन्त्रो व्याख्यातः | । प्रहत मिदानौ gaa,— वाडनामामौति । वाचो नामानि 'वाडनामानि', 'उक्राणि seed मेषनामभ्धः। Aaa हि यसो वाग्‌ भवतिं इति तते वाडना- मानि भवन्ति । कियन्ति पुनस्तानि? सप्तपश्चा्रत्‌' सप्त च Tare सप्तपञ्चाशत्‌ (५७) । कतमानि पुनस्तानि ? “ata, धारा, दा" — waa मादौनि¶ । श्रूयते इति स्लोकः । भयते तं त मथ मव- धारयितु मिति धारा। तंत ad प्रति ईहे गच्छतौति cert era माद्यन्युडितव्यम्‌ ॥ * र्भा. १०४ (Le) | † ˆ हितौयाध्यायस्य' क । { “wetae’ ङ, च | $ र्भा Ou ge १९१७० | [| इमः पव छित्रेवे ce (९९९ ve) I ¶ ware ov—eu Ze | Raq | गिरल्तम्‌ | [पूवषटकम्‌ , आह ;-“ वाक्‌ HATA”? उच्यते ;-वषेः धाता; (sate ae) । उच्यतेऽमयेति वाक्‌ * | “ay, सरखतोक्ेतस्य” तज afer, सप्तपञ्चाशत्के वाडनामगणे सरस्रतौल्येतस्य नाम “नदौवर्‌ zante निगमा भवन्ति” नद्धथयक्राख॒ देवताथयक्रासेव्यथः। | “तत्‌” aad सति, “ag” अ्रभिधानं “देवतावत्‌”, “ag” ्रधि- aq “उपरिष्टाद्‌ व्याख्याख्यामः'° षोडशेऽध्याये “पावका नः a- खतो (छ ०सं०९,९.,६,द)'-एत्येतस्मिन्‌ मन्ते । “sq” पन यत्‌ “एतद्‌” “दवत्‌, तद्‌ व्याख्यायते -॥ ९ ॥ so श दभिर्बिंसखा इ वारजत्सान्‌ गिरीशान्तविषेभि- efafa: | पारावतघ्री मवसे सुवक्किभिः सरस्वती- माविवासेम धीतिभिः ॥ शयं शुयौः $ rea: शुष्म fafa बलनाम शाषयतीति सता fad बिस्यतेर्भेदन- कर्मणो Sanaa वा सानु समुच्छितं भवति ayaa मिति वा महद्धिरूम्मिभिः पारावतप्री पारावार चातिनीं पार पर भवत्यवार HAT मवनाय सुप्रहृत्ताभिगः स्तुतिभिः** सरख्वती†† कमभि; परिचरेमेादकनामा- # qure oy प द्रहव्यम्‌। J ध्भाग EQ To (९९) t Ko Bre ९९; २, ४-६४-९। “naifiz” क, a ‘gain wr q “qrewt:” we, ख, ज। a “Sofafin were” क । “writ afafn” च । tt ‘avadt नदी” ©, च। Ree autre एण °] awe MwA | RRO न्युत्तराण्येकश्त मुदकं कस्माद्‌ नन्तीति स्ता नदीना- मान्युत्तराणि सप्तचिंशन्नद्यः कस्मान्नदना भवन्ति# शब्द्वत्यो बहल मासान्नेघण्डकं उत्त मायं मिव प्राधान्येन तचेतिहास माचष्छते विश्वामिष ऋषिः सुदासः पैजवनस्य gufear बभूव fanfare: aa- मिचः aa tera मुदाः कल्याणदानः पैजवनः पिजव- नस्य ga: पिजवनः पुनः स्यश्च नीयजवेा वामिश्री- भावगतिवा स वित्तं हीत्वा विपारदयुतुद्योः सम्भेद माययावनुययरितरे † स विश्वामिचोा नदी स्तुष्टाव गाधा भवतेत्यपि दिवदपि बहुवत्‌ तद्यद्‌ दिवदूपरिष्टात्तद्‌ व्याख्यास्याम HAT TAT ॥ ₹ (RV) ॥ दयं प्रटम्रेभिरिति । भरदाजस्पाषम्‌, जगतौ † । ‘ed सरखतौ मदी ९ ‘sunt षलेः । किद्धरोाति ? “fewer इवारुजत्‌” यथा भिख-खानकेा बिस मनाद्रेरैव aca खनति, एव मिय मनाद्‌- रेरीव यदपि शानु" भवति समुच्छ्रितं वञ्जसद्ातकन्पं ‘facut ‘arg’ शिखरं तदपि तविषभिः विसखानक इवानादरेरेव ‘aula’ भनक्रोत्यथेः। येय मेवङ्गणएविश्ष्टा ता मेतां वयं ‘array पारावारचातिनौँ, at fe "ऊर्मिभिः" पारं चावार च उभे aff # “(नदना इमा भवनि" क, च | † “area । अमुययुरितर' क । { qe ge ४, =. R°, ९ 16 § श्भा LOR Te (Re) । ८“ ~ < tg oe = 2 a - - = 4 (न we eee tee २३८ निगक्तम्‌। [एवेषट्काम्‌ , शन्ति । श्रवसे" श्रवनाय रक्ताय । श्रामः कथन्नाम रतेदसाव- सानिन्येव मथ wwe ‘genta’ सुप्रटन्ताभिः स्हतिभिः खर- सौष्टवादियक्राभिः । किम्‌? “सरखतीम्‌ आविवाखेम धौतिभिः सरखतो माभिसुख्येनावस्यिताः परिचरेम, ‘fafa’ “कमभि: सतिभिखानेकप्रकाराभिशेत्यथेः । एष समस्ताः ॥ अथेकपदनिरुक्रम्‌ ।-- “द्रई भमिति बलनाम” तद्धि “जोषथ- तोति खतः" खत दति कारकावधारणम्‌ । विपर्ययेणापि afr नाना AUT भवत्येवं मन्यमाने भाष्यकार बलनाम पटितमयि। सदेतदभिधाम मेव माइ Rw मिति बलनाभेति । “fad, बिख्धते- viganau:! तद्धि भिद्यते ““दद्धिक्मणो वा” aga हि तत्‌ । “ara” समस्तं fe तत्‌ “उच्छ्रितं भवति, eq भिति वा" श्रय वा wg aa प्रेरितं भवति। “पारं प॑रं भवति" sacar कूलात्‌, “wwe श्रवरम्‌'” भवति परस्मात्‌ कूलात्‌ ॥ seat स्वि तविषेभिः, ऊर्मिभिः, पारावतप्नीम्‌-ए्त्येतद्‌ विशरव्यशिङ्गं गदोसत्वे पश्यता भाव्यकारेण “श्रथेतन्नदौवत्‌"--इ्यु ह्वा दय ग्टगुपात्ता | सर खतो शब्दस्य गद्यभिधायकले Ta पुन- मचायलोयके। “उतस्यागः सर खनी” प्यस्य षडषंसो्तमा¶ | एतच पुमः षडच्वानुकमेण च “सारस्वतीं भेनृष्टरौ मालमेत यः * अङरिनाममु च दश्यते र्भा ९९९ (0)! † र्भा ९१८ Te (१९) | { पभा. ९४९ ४. (Ret § ९९४ WO, = We | || sartctanrerfaay | T ऋकसंडितायान्त्‌ “द यम॑ददाद्‌"- इति सकस दितोवा (९, ४, १९६, eI RGe Outs दख °] away काण्डम्‌ | रद. wa ang वा विवदेत'"-दव्येतस्य पणाः सम्पद्यते | सेय मनेन प्रकारेण सारखतस्य पश्र विषा याज्या भवति * । एवश्च सति इय- मपि देवतावदित्येव समुपपद्यते ; भ adam इज्यते | तदेवं BAT भाव्यकारेण यदुक्तं “तद्यहेवतावदुपरिषटात्‌ तद्चाख्यास्यामोऽयेतन्ल- दौवत्‌"- दति, तद्विद्यते ? vate: समाधिः, विभवे हनुपक्तोण~ धक्रयो मन्श्नष्दाः | waar मेतत्‌ क्रियते | waa want योऽयं उपपद्यते ख॒ योज्यो waraaa मिति । Zane विनियोगानूव्धिनाभिप्रायेण सरखलतो माध्यमिका वाक्‌, षाः गिरौणां मेधानां सानूनि भन्ञयत्यूमिभिः पारावारे चावाष्थियै इनोति योज्यम्‌। तविषेभिरूमिभिः महद्विरिष्येवमादि च योज्यम्‌ | “सुपरत्ताभिः स्हतिभिः सरखतौ कर्मभिः परिचरेम” गताथम्‌॥ “उदकनामान्य्षराणि aural) उदकस्य नामानि "उदक नामामिः, “उत्तरारि' water वाडनामन्यः । मेघाश्रया हि वाक्‌. Rater चोदकम्‌,-सनयिञ्ुभष्दपुकञ्चेति areata उन्तरा्यदकनामानि | कियन्ति पुनस्तानि ? wary एकञ्च तञ्च ` wana (९० ९)। कतमानि पुनस्तानि ? “श्रफेः, रोदः, चदय" ewan 2। अ्ररणक्नोल ads far मुनन्नोति रादः। Wife मन्नं BUNA क्न । waa माद्यभ्युहितयम्‌ ॥ # “cq भित्येतद्‌खन्त॒ an सारखतं पेत्‌ । दिजः प्रतः fear वायौ भवति बदिमाम्‌? ऋग्विधा ९, ९९ । ^“दूयमद्व्रभस मण un fafa roa’ '-- रति ary ८, १। † ९९४ इ FS Geo} J र्भा €, ९९ प्र Ve we | ९ cure €९९६{-१९९० ge | = 8 क~ = BP ~त) => @ ऋ क =-= स्क soe 4 -—— =]. =, -_ at yl ue eo 8० निशक्तम्‌ [पृवेषट्‌कम्‌ + श्राह ;- “उदकं कसमात्‌” ? उच्यते ;-“उनत्तौति षतः” तद्धि aa गच्छति तज उनत्ति क्तेदयति। ‘oat wet (rege) | सत दति कारकावधारणं wad (२९९१० yde) p “नदोनामान्यत्तराणि सप्त्िशत्‌" * । नदौर्नां नामानि नरी- नामानि", उत्तराणि इति प्रटतेभ्य उदकनामभ्य उत्तराणि ; नदौ- नामानि । कियन्ति पमस्तानि? ‘antsy (३७) । कानि पनस्तानि? श्रवनयः, BB, खाः, सोराः”-दन्येव मादौनि †। अरवनतेन fade प्रदेशेन यान्तीत्यवनयः। इयन्त यान्तौति य्यः । ख्यातव्या aza- न्तोति खाः, सरन्तोति रौराः। एव मादि योज्यम्‌ ॥ आह;-- नद्यः कस्मात्‌”? उच्यते;ः-“नद्नाः'' Gar: “भवन्ति, “weary.” ब्न्दसंयुक्राः। किञ्च ; “बलम्‌” “sat? नदौनाम्‌, श्न्यरेवतेवु मन्तेषु “Ages ea” श्रप्रधानम्‌। “aed मिव प्राधान्येन” wea AAR Wea: UT) ^तत्रेतिदहास माच- qa” । यसिन्‌ क्रे प्रधाना नद्य एव, ava fratera मिति- wa माचच्तत इति श्राचायाः ॥ “विश्वामिचः'* नाम “af “सुदासः पैजवनस्य wy: “atifeat waa” “विद्वामिचः सव fire” सर्वदेव fe स निन, स्वे मेव वा तस्य fire मिति विश्वामिच्ः?। “ada—efa कि सुकं भवति ? उच्यते ;- तद्धि “ded” भवति, - सङ्गतं भवल्येकञ्िन्‌। * ule ९९० Te ६२ खर | T र्भा LRo—LUR Te I { ‘arvends यान्तोतिः क, 'यावयन्त्योपर तौति? ख । ९ ‘fava डवे firs frarfis खसः रत्यादि & ब्रा ९, ४, ४। [बि 2 [ १ ह कि । रच्च eure BBE] नेघयट कं ATER | REL “सुदाः कल्याणदानः” तस्य fe नित्य मेव प्रशस्तं दानं भत्रति । “dean: पिजवनस्य पचः” । “पिजवनः पुनः giana” तसं fe wget जवे वेगः । अय “वा “श्रमिश्रौभावगतिश्षा” न तख मिभ्रौग्नपूवा गतिरन्यैवेगवद्धिः, आ्तिशेत्रात्‌ । तस्य पैजवमसख विच्ामित्ः पुरेाहिता ब्व । “सः पैरेहित्योपाजितं “fad” धनं “ग्टदोला"” “fanzgaat:” मद्योः* “ang” सङ्गमम्‌ “श्रा ययो” श्रागतवान्‌, यत्र विपारढुतुद्यौ दतराभिः सिन्ध्वादिभिनेदौनिः सभ्भिन्ने एकौग्डते wad । “we ययुः" “इतरे” तदनृयायिग- wen ati “स विश्वाभिः तास्तितोषुंः “ag: तश्टाव- “गाधाः” खम्पोदकाः यूयं “भवतेति । एत मथ gree कथं पुनस्तष्टाव ? “श्रपि दिवत्‌” दिव चमसंयुकरम॑न्तैः, “रपि बडवत्‌” बङ्वचनमसंयक्ेमन्तेः । “aq? तत्र, एवं सति “थद्‌ दिवत्‌” दिव- चनवन्‌, “aq” “उपरिष्टात्‌” चतुद ध्याये † “a पव॑तामाम्‌ (छ ० सं° ३,९,९२,९)-इव्येतस्छा गडि “व्याख्यास्यामः” | “sa”? पूनः “एतद्‌ बड़वत्‌"” व्याख्यायते-॥ २॥ रमध्वं मे वच॑से सोम्याय कतावरीरुप सुहत AA: | ्र सिन्धु मच्छ इती म॑नीषावस्यर जे कुशिकस्य सृतुः॥ उपरमध्वं मे वचसे Alaa सामसम्यादिन कता- वरीकोतवत्य कत भिन्युदकनाम nad भवति सुङ्कन्त भेवेरयनेरवनेवा ASAT मुहकतुकतुरत्तेगेतिकमंणो * Vale ४० Te (RR) | { देका ९,४,१५। 31 Ree निक्तम्‌ । [पु्बषटकम्‌ , मुहमृल्ह इव * काला यावदभीष्ण्वेत्यभोश्छ मभिश्षणं भवति छणः AMA: WAYA: कालः कालः कालयते tirade: प्राभिश्चयामि सिन्धु इत्या महत्या मनोषया मनस इषया स्तुत्या प्रत्या वावनाय कुशिकस्य wa: कुशिका राजा बभव क्रोशतेः शब्द्‌ कमणः क्र श्तेवा स्यात्‌ प्रकाश्यतिकमंणः साधुवि- क्रोशयिताथाना मिति वा नद्यः प्रत्यूचः ॥ ३ (२५) ॥ रमध्वं मे वचस दति । faea एताः ‡ । “उप रमध्वं मे” छपेत्यय QI, मन्त्रस्य HITE भाव्यक्रारेख रमध्व मित्यनेन क्रियापदेन योजितः 21 उप रमध्वं मम “वचसे” “साम्बाय सेमसन्पादिने'; सामा हि श्रनेनासदचमा देवताना मन्नभ्रुता बहवः सम्पादिताः, ता युय aa प्रतिविषिष्टाय वचसे सत्यतार्यम्‌,- कथन्नाम सत्य मिदं स्यादित्येव ad मुपरमध्वम्‌, मन्दवेगा गाधाख भवतेत्यमिप्रायः । हे ““खतवरोः” उदकवत्यः । कियन्तं पुनः काल मुपरमध्वम्‌ ? ““ुह्कन्तम्‌” ; न च नित्य मेव azauat गाधोदकतां वा प्राथेये ; किन्तदिं ? यावदुन्रेव महं तावदेवेत्य- भिप्रायः। “ua.” एभिरुदरकैरतिप्र धै रपरमध्वम्‌ । “qatar? भ “मढ ra’ च| † We संन २, १, te, ५४। ‡ रतदादिखप्ठजयाला माश्ध'शिश we इति यावत्‌ । तथा दि-““रमध्व (९४९ ४०) --एत्येका, “इन्द्रा (९४४ ९०,०- इति दितौया, “er वे (९४९४०)? दति कतया | $ “wefe परोऽपि । व्यवदिताख।?- इति wena! पा० १ ४,८९- स्। [मो 2232 7 । शच्य ore awe) Raut कागदम्‌ | 1.1 | कामैरेमैरसपम्राथनाविशेषैः-उत्तरेम, wea गच्छेम, वित्तं प्राप- येम, इत्येवमादिभिनि सिनः mea श्रस्माभिरुपरमष्वम्‌ । श्रय वा “wa: चिरेगमर्र्वगवद्धिर्यर्यय मभि प्रडन्नासौरुपरमध्वम्‌ मुह्ृत्तैम्‌। यश्व मविेषेणोश्यमाना न Way, तदेका मुदि प्रवते वक्षम्‌,- fay मच्छ | VRE A: खाने ° । ऋ इत्येतत्‌ पद्‌ माव्य “प्र afi यामि" इत्येवं योजितं भावयका- रेण । fa प्राभिहयामि ? “सिन्ुम्‌* । कया ? ‘eet ममौोषा' “evan मनोषया”, “मनस शेषया” मनः-पूविकया “स्या cae: । श्रय “वा “age” । क मथ मिच्छ श्रमिह्कयामि? “श्रवस्युः, saa fares, गमन मित्यथेः । “कुशिकस्य qa.” अर मिति। पिहरपि गौरवान््म गोवर मेता: gas इति समस्ताः i श्रथेकपदनिरुक्रम्‌। “चत भिनत्युदकनाम'” ti तडि tH रेशं “saad भवति" गत faa: । “att मुहच्छेतः” एवं विग्य wang तावननित्रवोति ;-“खतुरन्तंः,, “गतिकर्मणः गत्यै व्॑तमागद्य ‡ । स हि गच्छत्येव । sym सुडः-ग्ष्दं fafa s— “सुजर्मूण्ह दव कालः” WUT | मूढ इव यः काल तुः, स मुहे दृत्युच्यते । किञ्च “यावद्‌ ” एव “च wih’ ताव- qwet:, यावांश्च सुह्टनेस्तावदमोच्छ faa: । साश्णप्रसक्न निरुच्यते ;-““श्रभौच्छ मभि कणं भवति" तद्धि wo माभिमुसख्येन स्थितं भवति । “ae gard.” हिंमार्थस्य (तना ००) । सहि + ““खच्छामेरा् भिति भाकपूदिः"' Hae कार ५,६, ४। † \भा. १९६ Te (९८) | { पभा ९५९ Te (OF | २88 निरक्षम्‌ । पुवेषटकम्‌ , "प्रत्तः" sade हिंसितः “कालः श्रसपत्वात्‌ । “कालः काल- यतेगेनिकमंणः"” * । स fe area तानि कालयति लयं नय- Nae । “कुशिका राजा-दूति तत््ववचनम्‌। “क्रोशतः”, वा शन्दार्थेस्य (zeqe)t; स fe साध्येव क्रियता मिति रिव्यकाल मेव क्रोश्रति । “andar स्यात्‌” प्रकाण्यत्ययैस्य {; घ हि प्रका- अयिता साधूनां waite मात्मनेव ware: | श्रथ “वा” “साधु विक्राशयिताथाना fafa” साधुषु ब्राह्मणेषु विक्राशयिता श्रथीनां arava: ॥ एव मुक्रवन्तं नद्यः प्रत्यूचुः ' -॥ ₹॥ CR WT अरद्दजबाहूरपाइन्‌ ys परिधिं नदीनाम्‌ | देवेऽनयत्सविता सुपाणिस्तस्य वयं प्र॑सवे याम उर्वीः॥ इन्द्रो अस्मानरददज्बाह् रदतिः खनति कमापाडन्वृषं परिधिन्नदीना मिति व्याख्यातम्‌ | दवौ नयत्सषिता सुपाणिः | कल्याणशपाणिः पाणिः पणायतेः पूजाकमेणः प्रय पाणी देवान्‌ पृजय॒न्ति । तस्य वयं प्र स्त्रे याम उर्वीः | var अणीतेर्टणोतेरित्यौरण- वाभः प्रत्याख्यायान्तत ्राशश्ुवु ; ॥ ४ (२६) । ext war अरददिति 2 | “grza” श्रखनदित्यथेः। “रदतिः # र्भा १४९ ge (१८) | f र्भा eR we “ (९०) AIM” | { “face ind: प्रकाश्यतिकमेल. + एति So are ९९, ९, ८। $ we Fok, ९, ९९ व°, We =z, १, ४ Ge, ४.१० । A ° Ao श्या ° swe} ATER काण्डम्‌ | २९५ खनतिकमीा" । कथन्युनर खनत्‌ ? “श्रपादन्‌ ठतम्‌” श्रपाबधौत्‌ मेघम्‌ । “परिधिं नदौनाम्‌” नद्नाना ama’. स fe नियतं तौरयो निरुणद्धि, त मिन्द्रो agqu इन्ति; तस्मिन्‌ इते एथिवौं प्राप्यापो यथानिन्नानसारिखः खातानि gia वहन्ति; वैः खाते- वेयं गच्छामः । एवं BA WA ददरः NTA । एवश्च शला aul wet ‘aa’, ‘afaa’ सवै यप्रसविता वषद्वारेणास्माम्‌ ‘aaa’ agzal "सुपाणिः" प्रश्स्तपारिरित्ययेः। यत एव सोऽस्माकं खनिता नेता च, wa ‘ae’ wx प्रसवे" श्रनुज्नाया मादे वन्तैमाना वयं व्यामः" wera “उरवौँः' ऊरण॑वत्यः सम्भज- माना वा । तानि तानि देणन्तराणि श्रमोभिः। सोऽस्माक मोश्वरः। स एवास्मानान्नापयितु ata, न a भित्यमिप्रायः॥ “पाणिः पणायते" yoda † । “प्रद्यपाणो संयतौ wat तते “देवान्‌ पूजयन्ति” इति ॥ “gare” एवं त aie aqme † “aaa.” श्रन्ते श्रन- यचा “श्रा Wa” ता नद्यः BAI इत्यथै-- ॥ ४ ॥ | * ९९० vo ९ पं, तटुव्याष््यातच्च २४० yo to T RUT | † rare २६९ vo (द९) । UfKTTAT दङ़ायलुका च (Go |Z ४, (ee )’- दूति पणायतेरिण थायलक्‌ 4 | e ~ a e (> ° 6 { seta fear: aweaq we de ए, RQ) FEAT ‘Aig’ — wa यक्गयम्‌ । तथा चाज ee प्रदभिता “दने ET’ रन्येवा यदुवगेस्या- दिमा, wea मन्या “खा ते काटाःः-द्ति सम्यगुपपधेताश्त दति, खन्या 86 | / | ~ ~ ५ fi - e खाते कारा" - र्त्यस्यान्यत्वं मपपयेत; भ्र पवतामा fafa Fe aN WaT, ay दद्मो "खातेकरा? दति, नानरोति aT | $ अनुपद्‌ बद्यमाणया "खा ते कारो?--रून्यमयेव्ययः। Rad निसक्तम्‌। [ पूगषटकम्‌ , आ तें कारा खणवामा वचसि ययाथ दृरादनसा- रयेन* । नि तें aa पीप्यानेव योषा aaa कन्था Wad ते॥ श्राश्णवामते कारा वचनानि याहि दूरादनसा च रथेन च निनमाम ते पाययमानेव योषा ye मयायेव कन्या परिघजनाय निनमा इति वाश्चनामान्युत्तराणि षडविंशतिरूषा मष्टा उत्तराणि TEAS: कस्मादञ्रतेऽध्वानं महाशना भवतीति वा तच दधिक्रा इत्येतद्‌ दधत्‌ क्रामतीति वा दधत्‌ क्रन्दतीति वा दधदाकारी भवतीति वा तस्याश्चवद्‌ देवतावच्च निगमा भवन्ति तद्यदहंवतावदुपरिषटात्तद्या- सयास्यामोऽथेतदश्रवत्‌ ॥ ५ (RO) ॥ राते कारा! इति। तदा तं भवति, यदा तद्‌ वचः कियते; gaan मपि fe ada wd भवति, यन्न क्रियते। श्रा A art इटणवाम' श्राभिसुस्येनावखिताः सत्यः ्रणवाम रे "कारे, स्तोमानां कन्तैः ! कि मा square ? "वचांसि" । श्रते ब्रूमः, “ययाथ” याहि लम्‌। “श्रनसा' शकटेन सद ^रथेन' च । HATA पुनरेव मादरवत्यो मूमः यादोति ? इतः ;-- यस्माद्‌ “दू रात्‌" भ्रायातस्तं परिश्रान्तः, तस्मात्‌ कारुष्यं नस्त्वयि । तेन वय मेता “नि ते ने" “निनमाम A” | नो देनंमाम गाघोदका vata: | कथम्य॒ननिंगमाम ? ‘Porta *# aya?’ चु | † We सं ९, ९, LRA, ५ ०, २, ४ ०, ९० we रच्च. शपा ywe]) rey NIWA | Rge ater “पाययमानेव योषा al” यथा निममेदेवं वयं तव निनमाम | एव gal पुच्रोपमया कदाचिदय क्रोध मियादिति मन्वानाः स्यः पतिकन्यासम्बद्धा मन्या मुपमा मुपाददिरे —“aaraa कन्या way ते” । मीय" मन्याय "कन्या" नवोढा wee ते" “afi व्वजमाय'” ; कथं नाम परिष्वजेत मा मय मिव्यमिप्रायेण यथा सा निनयेदेवं वय तव निनमाम। “निममा इति av’ यदिवा निगमा wad परिणामः frie एति एतस्य पदस्य श्रय वा मिममे इति ॥ श्रश्रनामान्युत्तराणि षड्भि शतिः * । श्रवस्य नामानि “श्रश्वना- मानि, “उत्तराणि saat नदोनामभ्यः; श्रना एव wae एवं EA — "NY HAT WAT: खादेकेतान्‌ योनेजंमयग्ति” शति 1। तसमान्नदोनामभ्य उन्तराष्छश्चनामानि | कियन्ति पुनस्तानि ? ‘afy- प्रतिः" षड़्धिका faufa: (२६) कतमानि पुनस्तानि? “sar, दयः, श्रवा? दृत्यव मादरीमि {। श्रतति गचष्डतौत्यत्यः । दयति गच्छतोति, दन्ति वा्वान fafa wa: रैरणवानवा,? गमनवानि- व्यथेः। एव मादि ॥ “तेषाम्‌ wana “aur यानि “'उन्तराणि"” श्रस्यय इत्येव मादोनि |, तानि “बङ्वत्‌” बहव चनसंयुक्रानौत्यथैः ॥ * र्भा० १४९ ze ९४ we | † ““यद कन्दः"? इति जयेद GM ETT । ० सं* १, ९९, ९। { र्भा १४४- ११५९ ve | § “अर्व रवान्‌, द° का० १०, २, ०। ॥ Mee ६४० we (१९)- ९५१ Te (९९) । Rac fama | [ पुवषट्‌कम्‌ , रार ;-“श्रश्ः HATA’? उच्यते .-““श्रख्तेऽष्वानः व्याग्नो- aaa: “aeraat वा भवति इति” ख fe बड ye । “aw तसम्‌ षद्धिशके श्रश्वाभिधानगकफे “दधिक्रा इत्येतत्‌” पदं * षन्दि- Ta) तत्‌ पुनरेतत्‌--“"दधत्‌ क्रामतोति" धारयन्नय मश्वारेों क्रामतौति दधिक्राः? श्रय “वा” “qua” धारयन्नय मश्चारोष्ं "क्रन्दति" we करति “दति'* दधिक्राः ? श्रय “ar”? “ya” धारयन्‌ च्य Age “ma” weary “भवतौति? दधिक्राः ?-ख fe श्रधिरूटेऽ्ारोदहे आ्राङुचचितयोने विपष्यित- सवगा श्रारतिमान्‌ भवति ti “we” दधिक्रा-ग्ष्दस्य “mag” श्रश्वसयुक्राः, “देवतावत्‌ देवतासंयुक्राः “च “निगमा भवन्ति" । “तत्‌ एतदुच्यते ;- “यर्‌ देवतावत्‌" श्रस्य दधिक्रा-शब्दम्य, “तत्‌ “उपरिष्टात्‌” पञश्चरगे- ऽध्याये “श्रा दधिकाः शवसा (ode 9 o,8,9 8,0)" —ea- wi खचि “व्याख्यास्यामः? । “aw” पुनयद्‌ “श्रश्ववत्‌” we, Az “qaq? व्याख्यायते-॥ ५ ॥ isa स्य वाजी िपणिं तुरण्यति गरीवायां बहा अपि कक्ष श्चासनि। aq दधिका अनु' सन्तवींत्वत्‌ पथा ATARI HAT ॥ अपि स वाजी वेजनवान्‌ ¥ auto ६४९ ve (९) † याख्छौभेऽख्िन्‌ cua इति याबत्‌ । was ee, ue { रू पल्लके इतः पने “we: श्यविषद्‌””- इत्यादिः ‘ गिवेवमाय'?--रत्यना waar ana, रशिपिकरप्रमाद्‌ रव तज मलं प्रतिभाति, अध्यायानेक्तखष्डसमा॥ बाक्पविरे धात्‌ । Wa: श्चिषदित्यादिखणडल जयेद Tey (प क।०१९,४,९.)। Rye ऽपा० {we | नेवरटशरं काण्डम्‌ | २४९ Rwy मनु qd मञुतेऽध्वानं ग्रीवायां wa ग्रीवा गिरतेवा शणातेवा waaay कश्च श्रासनीति व्याख्यातम्‌ | aq दधिक्राः कम वा प्रत्तां वा। अनु - सन्तवीत्वत्‌ । तनेतेः पुवेया प्रत्या निगमः । ` पथा मङ्खासि पथां कुटिलानि पन्थाः पततेर्वा पद्यतेवा पन्धते- वाङ्कोऽश्वतेरापनीफणदिति फणतेश्चकरीतटत्तं दशेा- तराण्यादिष्टोपयोजनानीत्याचक्षते सारचर्यत्तानाय ज्वलतिकम्माण उत्तरे धातव कादश तावन्त्येवास्षराणि ज्वलते नामयेमानि नामधेयानि+ ॥ ई (र) ॥ उत ख वाजोति । गोतमपुचस्य वामरेवस्येय ada जगतो । वाजपेये वाजियुक्तं रथ मधिश्द्य यजमानेऽमृवाक ` जपति {; तत्रैषा । “उत स्यः" “श्रपि सः, इत्यथैः । “वाजो वेजनवाम्‌” । श्रो विजौ भयचलनयोः (र ० प °) । भयवाम्‌ परेभ्यो. भंयदाता ; परेषां fe a दृष्टा भय सुत्पद्यते। चलनवानवा; स fe faa चणनभोलः। ‘facia’ “केपम्‌ aq” ame मन्‌ “Ad मन्रुते- sara” व्याप्नोतीत्ययेः। अपि amet मन्‌ 'तुरण्ति' श्रय- ated एवेत्यपिशब्दः । किञ्च “Tara” उरसि ain “ag,” || | * ‹"नामधेयाजि??- दति सदेव च -पखके | ` ¶ qe Yo २.९, १९४, ४ | Go ae wo, wy t wate कात्यायनः -"्देवस्याड भिति adm माराडइति यजमानः" १४ द, १८ । Ware भित्याद्यनवाकसत्‌ सन्त्रबयात्मकः। § अन्तिमा, कतौयेति यावत्‌ | || ‘Ware मरोाबप्रेण बडःः- एति मरौधरः | qe ate dee १४। 2 1 ee - २५० निसक्तम्‌ | [पुवंषटकम्‌ , “oft aa” ager?) श्रथ “श्रासनि”† मुखे खलोनेम बद्धः || एव मनेकेषु स्थानेषु बद्धः । तथापि area seat fe wafa- afa प्रदेशे ag: चलित मपि न शक्राति, fa qa तरितुम्‌ । fag; “क्रतुम्‌” श्रात्मोयं गमनं “aad वा प्रश्नं वा” watrew सन्तनोति काम मभिप्रेतायेन भोघ्रगामिलाद्‌ “दधिक्राः qa: samara: | किञ्च ; यान्यपि च कानि सित्‌ “oat” ari एम्‌ “agifa” श्रितानि कुरिलानि सन्ति, तान्यपि अनुलो- मानोव कुवेन्‌ श्राष्एगामिलात्‌ । आभिसुख्येन पुनः पुनश वा फणति गच्छतोत्यथैः ॥ एष समार्य शरयेकपदनिरक्म्‌ ।--““चोवा, facade’ firearde (तु ° qe); तया fe freer । ““ग्य्णातेवा” शब्दार्थस्य (क्या ० प ०); तया fe शब्दो गोयेते । ““रड्ातेवे"” (क्या ° उ ०) तया दकादि awd, यः शङ्ख लो क्रियते । ““श्रनुसन्तवोल्वत्‌"' दति, ““तनेतिः” धाते; (त ° प°) “gaat प्रत्या निगमः” । षड्‌ विधो हि धातः, “FROM, TAY 2, USAT, यडनलुगेव च । न्तो, ्एन्तसमन्तद, षड्विधो धातरुच्यते ॥” श्रासां set धातुप्रहतौनां चा gar परहृतिस्तयैष निगमः, न सन्प्रहतोत्यादौना मन्यतमया “oan, पततेवी पद्यतेवे vada” योऽपि हेते गल्यथाः, ॥ एषा मन्यत- © कथं पयादेगः। तज STEHT बदः'- दति THT | यर्वा Pee, tu † ०१४० ४ पर, तदृत्तिख ores ade । { Safar बडः- इति महोधरः | ge are go ९, tu ९ “anne” क । “aang” ख। || पतति ue प । पद्यते द° te । पन्ययति वा पन्बति ye प | Re ॐपा० दल] HET कारम्‌ | २५९ मख्य । “ag: श्रयते” गल्यथैस्य * । “ श्रापनो फणितिः, “qaa:” reat चकरौतान्तत्ेन SAT ॥ “an? यानि “'उन्लराणि'” नामानि, तान्यश्चनामसम्नन्धमेवा- च्यन्ते तान्यपि gram मेवेति। तानि पुनः “श्रादिष्टोपयोज- नानि? ““इति? एवम्‌ ““श्राचक्तते'” श्राषायाः। दद faexert शवानां नाम, इद aR, द्द मादिव्यस्य,-द्व्येवं मारिष्टौपयोन- भानि । कतमानि पुनस्तानि ? “eth १स--द्त्येव मारौगिं । इरी ₹ररितव्ी wxerats "“राहितोऽपरः"” राहितवक्ी । ` इत्येव मादि ९ ॥ “gqafaaita SRT धातव एकाद", || । य एव wait भवन्ति, त एव MAMA तेजसा ; ततोऽश्मामभ्य GR उलत्यथा धातवः । कतमे पमस्ते ? इति । “भराजते, भाशते, भाष्यति'"--दत्येव मादयः¶ ॥ “तावग्येबे्राणि"" “जमत्‌, RMT, जश्नणार्भवम्‌'- येव af “ज्वलतो मामघेयानि', **। नमति गच्छतो #. १्भार RUE TS ररपं | + र्भा ९४० Te (९९) । { र्भा WR Te ६५ ख| ९ VAT? ६५९९४५४ Te | || र्भा. १५९ ४० १९ ख । T र्भार १६५९-९६४८६०। ११ qute १६८ Te १९५ Ge | २५९ निरक्तम्‌ | [पृवंषट्‌कम्‌, “maa? । क मरं मलिनं शोधयामोति “कण्मलो किनम्‌”” । जनं भावयतोति “जश्नणाभवन्‌"” । इत्येवमादि * ॥ अ्ध्यायपरिषमाघ्य्था दिरभ्याषः ॥ ६ ॥ ॥ दूति निर्क्रश्नौ सप्तमाध्यायथ्य † सप्तमः पादः ॥ ७॥ ॥ दूति ज्हुमागेनिवासिनः श्राचा्ेभगवदुगेस्य छती werirat नमिङक्रटक्भी सप्तमाऽध्यायः ( दितोयोऽध्यायः) समाप्तः ॥२॥ | Lap वचनाच न्ना ५ (अथनिवेचनमेधारान्नोविद्यादवाशअ्रधातोऽनुक्रमि- ९ ९ ८ ९ fratwarceiafingive we श्याजादधेरटधेतावांवास्त. Pras aT AR ETA mraranfe eee १९. ९ ६४ wrafeaire ९५ नामान्याटिषेखायदे वापिःसाधारणानिखरादित्यारश्ि 7 ९१ te = ९९ , , ९० नामान्यतिष्ठन्तोनांदासपनीराचिनामानीदं ओष्ठं रुशद- : ˆ १६ RR हेवानांमाने „ ९९ ९४ १९५ , EAA वाङ्नामानीयंशुकेभीरमध्वं - ९९ ९९ ह विंश | मद्न्द्रोश्चस्मानातेकारउतस्योऽष्टाविं शतिः ty) ॥ इति निरुक्ते पुवषट्के दितीयेऽध्यायः ॥ २॥ ee * gure WWe—LCR Te | + १४९ ६० "ना अण्यम्‌ । t १४९ ye 66 ‰ ॐ; Rey | ॥ श्रथ तृतीयाध्यायः॥ तज, ॥ प्रयमपाद्‌ः॥ Seq कम्मेनामान्युत्तराणि षडूविंशतिः कमं कस्मात्‌ क्रियत इति सताऽपत्यनामान्युत्तराणि पष्ड- SUG कस्मादपततं भवति नानेन पततीति वा त्था जनयितुः प्रजेवमर्थीयि ऋचा उदाहरिष्यामः) ॥९१॥ “कमेनामान्युन्लराणि षड़विं शतिः” { । क्मंणा नामानि ‘aa नामानि", 'उन्तराणि दति प्रशतेभ्यः। ्वशत्येवासै काणि क्रियन्त दति श्वलन्नामभ्यः उत्तराणि कमेनामानि। कियन्ति पनस्तानि ? ‘agfainta,’ षड़धिका विशतिः (२९) कतमानि पुनस्तामि? “aq, SH, दंसः'--दृन्येव मारोनि १। श्रायते परूषेरतंत्‌, mata वा पुरुष मेतदिति “ma” ।““श्रन्नः-दृत्येतदप्या्नातेरेव | एव मादि योज्यम्‌ ॥ श्राह ;-- “कमे कस्मात्‌” ? उच्यते ;-- “क्रियत दति सतः | सत दति कारकाव्धारण्णथं मिति ॥ * ‹'्वतन्तौतिः?- दूति हसिसन््तः पाठः | † ““ऋचावुद्‌ाइरिष्यामःः- दूति हत्िसमतः qa: | { rate ९९९४० १७० । § र्भा १९११९- ९०९ ४० | २५४ निरक्तम्‌ | [पुर्वषटकम्‌, “श्रपत्यनामान्यत्तरा णि पञ्चदत्र” * । WaT नामानि “श्रपत्य- भामानि, '"उन्तराणिः- एति प्रछतेभ्यः कमैनामभ्यः। सर्वकर्मणां ह्यपत्योत्पादमकर्मैव प्रधान DUTTA TOS कम॑नामभ् SAT श्रपत्यनामा नि | कियन्ति पुनस्तानि? ‘agen’ 1 कतमानि पुनस्तानि? “qa, तोकम्‌, तनयम्‌ इत्येव मादोनि†। “तुक्‌” तकतेद्धातो- सहव्यतेवा “ate” aya: । “aad”? तनेतेरितिवच्छति † ॥ श्राह ;-“श्रपत्यं कस्मात्‌” ? उच्यते ;-“श्रपततं भवति” fag: सकाशादेत्य एथगित्र ततं भवति श्रय “वा “aaa” जातेन खता ` पितर नरके “न पतन्तोति-द्व्यपत्यम्‌ ॥` ` ` we पुगविवदन्ते ; -इयोः सन्निपाते किं रेजिणोऽपत्य मुत बोजिनः? दति । “तद्‌” एतदुच्यते ;- “यया जनयितुः,” एव “प्रजा” भवति, ““एव मर्यो ये खवावुदाररिव्यामः;-॥ ९ ॥ परिषद्यं छ्र॑णस्य रेकणो नित्य॑स्य रायः पत॑यः स्याम |. न RIT WA अन्यजात मस्यचतानस्य मा aay fa दुक्षः ॥ परिशत्तव्यं fe नापसर्तव्य मरणस्य रेकणाऽरणाऽपाखौ भवति Tay इति धननाम रिच्यते भ ure Lot Yo ewe | † wate १८६ ९०९ gel t So wre ye, tor § “Poaa:”? wt || “चतयद्यामः' क, ख | Ree LOTS Rw] नेघग्टकं काणम्‌ | २५१५ न रेषा SH Bas मस्मि । रेष इत्यपत्यनाम शिष्यते प्रयतेाऽबेतयमानस्य तत्ममन्नस्य भवति मानः पथो विदृदुष इति तस्योत्तरा भूयसे निर्वचनाय ॥ २॥ परिषदि", "न fe ग्रभाय"-दटति च (२,३ख०) एते fagair वरिषठाप्निसंवादे वसिष्ठेन हतपुत्रेण अ्निरम्धयितः,--पुज मे देहोति। तेन fare प्रयुक्तः कौतक-रजिम-दन्तकारौर्ना प्राणा मन्यतमं कुरुष्व पुत्र भिति । स एव सुक्रः, Wana wana मन्यजान्‌ gaa निन्दनोरणं पुं wards “परिषश्ं°-ण्वि qa? परिष" “परिहर्तव्यं, परिहरणोयं परित्याज्य मित्यर्थः । fared? “sae रेक्णः” शश्ररणस्य' HUTTE श्रपगतोदक- सम्बन्धस्य परङलजातस्य रेक्णः” यद्पत्याख्यं घनं, aq परिदन्तव्यम्‌; न पुच्वेन परिकर्पयितव्य fra: ; म हि तत्‌ daa करुप्- माम मपि पुत्रका्ेष्ववतिष्ठति, परकौयत्वात्‌। यत एव मतो भूमः ;--“नित्यस्य रायः पत॑यः स्याम, ““पिश्चस्येव uae” । यया हि यदेव fort धनं gaa भवति, तद्व हुपरि watt खामिलं भवति । एवं यदेव खयज्ञात aval भवति, तदेव मुख्यं भवति; भेतरत्‌- GAS वा क्रौतकं वा । चत एव मतो ब्रूमः;- यदेव निन्य मात्मौय ANG खय सुत्पादितं पुचास्यं राः धनम्‌, तौव वयं पतयः पालयितारः Ua; मा परकोयसे्यभिप्रायः। कमात्‌ पनरेवं gat? दतः यस्मात्‌ “न येवो श्रगने wea मस्तिः। ‘a EE eee ^ ^ ~ ~ ~~ > a ene = ५ we de ४, ९, ९, २। Rud निरक्तम्‌ | | [पूवषट्कम्‌ , श्रस्ति Wa! ae मन्येन जातं हे “शे! थ एव जनयति तस्यैव हि तद्‌ भवति, नेतरख्येत्यभिप्रायः । श्ररेतानख्य' चय एव fe भ्रचेतयमाने भवति, facia, प्रमादो, तदैव “श्रचेतयमानस्", “Wane” श्रश्ुतवतो धर्मात्‌ परितोषमाचं “भवति, मभेद aug मिति, न श्रपत्यकायऽवतिष्ठते। यत एव मते त्रम: - भमा पथो विदुः, मास्मानेतत्‌ पिदपितामहप्रपितामहानसन्ततात्‌ "पय मागात्‌, येन केन चित्‌ प्रत्याख्यानदारेण “विदू दुषः"*। त्व देहि नः पुज मौरस मित्यभिप्रायः॥ इति Aare: ॥ अथेकपद निरुकम्‌।-“श्ररणाऽपा्ः" * अरपगतोद क सम्बन्ध Taye: | ‘au इति धननाम 1† ; afe “रिच्यते श्रतिरिश्यते इतो लेकादमुं लाकं “gaa.” सियमाण्येत्यथः | “रेष इत्यपत्यनाम" ; तद्धि “fama”? इदेव लेकेऽवतिष्ठते पितुरमुः लोकं ‘nea’ गच्छत इत्यथैः ॥ एव मस्या ब्टचि “न गेव आ श्न्यजात मस्ति- द्येन विशेषलिङ्गेन उपपन्न मेतद्‌ भवति ;-अनयितुरेव प्रजा भर्वात म खेचिणो नापि क्रेतरन्यस्य वा कस्यचिदिति । wee शब्दार्थं उपपद्यते,-यस्मादेवापेत्य ततं भवति, तष्ैवापत्य मिति ॥ mana चापत्यग्रब्द निर्वचमप्रसङ्गनेव मन्तो व्याख्यातः, TAT" सावशेष मपत्यशन्दे प्रसक्रानुप्रसक मेवाश्यते ;-““तस्य उत्तरा wae निवेचनायः-॥ २॥ * रये ‘fanaa र. कार QL, ४, १९ । T र्भा" RRR Te (९) | { wre ६०९४० (१)। शष्यर्१्पा० शव] नेष्टं काण्डम्‌ | Rue a हि ्रभायारणः सुशेवोऽन्योदर्यो मन॑सा मन्तवा उ । अधा चिदाकः पुनरित्स रत्या नौ वाज्यभीषाञेतु# नव्यः ॥ न हि ग्रहीतव्या अरणः + सुसुखतमेऽप्यन्यो- दया मनसापि न मन्तव्यो ममाय मित्यथः स श्रोकः पनरेव तदेति यत श्रागतो भवत्योक इति निवास- नामेाच्यत Tq ना वाजी वेजनवानभिषदहमाणः सप- TAIN: स व पच इत्यथेतां ददिदठदाया्च उदा- हरन्ति पचदायाद्य TATA । ३॥ न fe ग्रभायेति १। “a हि ग्ररौतव्यः" नाङ्गौकन्तब्यः, ast ममाय भित्यनेनाभिप्रायेण । कः पुनरसौ नात्मियोकननैव्यः ? “wea” अरपाः, श्रपगतोदकसम्बन्धः, sagen) यद्यपि “सुशेवः? एव स्यात्‌ “सुखतमः'| परिषरितो हितैषौ, तथा “श्रपि “ganze” अरन्येनादोरिताद्रेतसा नातः, अन्यजायोदरसश्बूतो वा; थो हि aut जायायां म्भवति, ख ख एषेादर्‌ स्मृतो भवति। श्रद्धा इ वा एष waar यष्नायेति विन्नायतेः"। awe योऽन्यजायोदर- aya, सः “मनसापि न मन्तव्यो ममाय fafa”, किम्यमः gwar परिकन्यितव्य इति। किङ्कारणं मनसापि न मन्तव्य दति? “mut # “Wg —e, ख, ग, ©. इते च । † “प्रखोतयेऽरशः) क, च। { ममायं प्च इत्यथ" क, च | § We do ५.९, 6,8! [| “aaa? भार ११८ ge (१९) I 33 ४८ निरक्तम्‌। [पूववटकम्‌, चिदोकः qafte एति" । श्रधशब्दो ऽयण््दस्या् aia, ख च Qa: | यस्मात्‌ “site.” @ निवासस्थानं खं at agmfa कालेन ष एति- asa एव भवति, तस्मादपुच एवासौ । यत॒ एव मतो त्रवौमि;ः- श्रा ना वाज्यभोषाले त्‌ नव्यः? । “Ra” TUE, “नः. वाजो . Arar’, TRI भयदाता ‘satate’ “aferae- ara.” अभिभवन्‌ “सपन्नान्‌", aay “नवजातः चि्रुरिव्य्थेः। “क एव पुः" श्रागच्छतु, न परकीयैः पुः सङ्ख्यितैरित्यमिप्रायः॥ “eat afea-ararg उदाहरन्ति" । इद qma—atey स्मात्‌ पितः खकाश्नात्‌ ततं भवति, waza मिति तदिद मुभ- away प्राप्नोति दुहितः पु्रष्य च; दुहितापि हयपेव्येव तता भवति fag: सकाशात्‌ । aaa सति उभयो ददिपबयोरपत्धका- याणि दायाश्चादौनि अविशेषेण प्राप्नुवन्ति, तदिदं fread | तदधिकारा्चाऽय मथश्ष्दः | एता we शासदह्किरिल्यादि या वच्य माणा (yao) ताम्‌, दुरितुदायाद्ये wa उदाहरन्ति धमेविदः। ` ष्या af वच्यमाणा्यां (४ख °) दुदितुरपि came मस्ति दश्यते ॥ “quar इत्येके", एके पुनदधंमविदेा मन्यन्ते यत्‌ Fea वित्तं तत्‌ पुरस्यैव दायाद्यं न afta रिति॥ यथा दुहितापि दायाद् मरति, ade an निरुच्यते ;-॥२॥ शासदहि दं हितुरर्यङ्गादिदा तस्य दीधितिं स ययन्‌। पिता यच दुहितुः सेक म॒श्जन्त्संशग्भ्येन्‌ मनसा Rue Lute due] Awe काणम्‌ । QE quad | प्रशस्ति बारहा» सन्तानकमणे{ दुहितुः पुज भावं दुहिता दुता gt हिता दोग्धा ame मुपागमद्‌ afed पोच fafa विदान्‌ प्रजननयन्नस्य रेतसा वा ्रङ्गादङ्गात्‌ + सम्भूतस्य हृदयादधि जात्य मातरि nae विधानं पूजयन्नविशषेण मिथुनाः Gat दायादा इति तदेतहक्‌-स्ोकाभ्या Awa (४ †)। अङ्गादङ्ात्सम्भवसि हृदयादधि saa | श्रात्मा वे पुचनामासि स जीव शरदः शत मिन्यविश्‌- au ॒पु्ाणां दायो भवति uma मिथनानीं विसगादौ मनुः स्वायम्भूवेाऽब्रवीत्‌ ॥ न दुहितर इत्येके तस्मात्‌ पुमान्‌ दायादोऽदायादा खोति विन्ना- यते तस्मात्‌ fea जातां परास्यन्ति न qata मिति च स्त्रीणां दानविक्रयातिसगा विद्यन्ते न पुंसः पंसेा- SHAR ACAI दशनात्‌ | अभ्राठमतीवादं इत्य परम्‌। (AAT यन्ति जामयः सवं शाहिंतवास- सः। $) श्रभ्रातर इव येाषास्तिन्ति इतवमनः। अभ्राठका इव याषाल्िष्ठन्ति सन्तानकमंणे पिण्डदा- ——_ ~= == * “वडाः, च, इतिसमातख् | + “arena ङ, च। { क-ख-म-पुखकेषु Cy चतुथेखष्डसमातिदंश्मते परं खण्सङ्कःरवाक्पिराका- दुपे्णो यम्‌ | ९ TAT क-च.पर्काभ्या AAT २९० निरक्तम्‌। [पुषेषदकाम्‌ , नाय इतवत्मान इत्यथाठकाया अनिवीह श्चौपमिक स्तस्थोत्तरा भूयसे निवैचनाय ॥ ४ *॥ ध्ासदल्िरिति†। एषा feqi te ae वश्वामिन्नौ । are न्दिने eat उक्यपयाये अच्छावाकस्य aga मभिजिदिश्जिदा- दिष्वहौनकेष्वहःसु ativan नाम {, तत्रेयं भ्रस्यते “a जामये ard (ya) र्तीय मपि waa समाना्ैविनियोगदैवतव्छ- न्दस्का । सद्‌ व ङ्िः' “प्रशास्ति” प्रख्यापयति प्रभ्नापयतौत्यथै; | कः gait प्रभासि? किंवा प्रश्ासि? इति। “वोढा च Stier स्तिया भवति षः; wat था णाथते दुहिता, ver: पुज- भावं प्रघ्ासति ;-“सन्तागकमेणे” रथाय । ““दुहिता,. दुर्हिता”; a fe यत्रैव रौयते, ततेव दुता भवति, “दरे” eh षा fog: “हिता पथ्या भवतोति दुहितेदयुष्यते । “दोग्धेः, सा हि नित्य मेव fag: षकाश्त्‌ a) दोग्धि -प्रार्थनापरतात्‌। श्रार ;- कथं पुनगेन्यते प्रभासि वोढा सन्तानकमेणे दुहितुः पुजभावम्‌ ? दति। उश्यते ;ः-एतः । aera apy “नप्नार gata” उपागच्छति चेतसा । “दौ दिवम्‌" वुदिद्र-पुम्‌ । “als मिति" पु ममाय भिति एव सुपागच्छति । न ease पौनः दात्‌, उपागच्छति च दुहितुः पिता ममाय मिति दौहिचम्‌ । तस्माद्‌ दुहितापि पज एव, यस्याः yw: पौरे मयाय मि्येवं चेतसा उप- * क-ख म-पस्तकेष्विर पश्चमखष्डसमािः, रव सुकरजापि वेोडगयम्‌। Fweder uti { ‘war रदु प्रतवसे-ग्ासद्शिरितोतर। बरोमदक्ते- इति aT ©, u श्य Late Bae] भेचग्टषा का खम्‌ | २९९ गम्यते । "विदा शतस्य दौितिं wey "विद्यान्‌, we? "शतस्य, 'श्रजनमयन्ञस्य''। wa दृत्येतदपटितं aware ‘thu क्तिः विधाम fark । प्रजननयन्नविधान मविरेषेण ‘aria’ esate: । यथैव fe पुजजनने प्रजमनयन्नसन्यते तथैव हि दुरिठजमनेऽपि,--येरेव मन्तर्यनेव च विधानेन पुत्र-गभं श्रायते, ata मन्छेस्तेनेव च विधानेन द्‌ हिदगभीऽपि । श्रय “वाः wa- शब्देन रेत उच्यते * । तत्‌ “श्रङ्गादङ्गाद्‌ ” यत्‌ BAP तत्‌ सवै- nae. इदयानुखरणनिमिन्तेन गभंजनने “मातरि” प्रयतं wet भवति रेतः, तद्य “रेतसः “विधानं न विशेषण पूजयन्‌" ख वोढा zifed पौरा ममाय मित्येव मुपगच्छति चेतसा । येनैव हि विधानेन gaat रेत उत्सृज्यते, तेनेव fe दुरिटजमनेऽपि ; aaa षति रेत उमस विष्यविशेषात्‌ प्रजममयन्ना विशेषादा श्रवि- शेषेण मिथुनाः पुरुषाः स्वियश्च उभयेऽपि दायादा इत्येव मेके धमंविदेा मन्यन्ते । तदेतद्‌ ““खक्‌-सोकाभ्धाम्‌'” “af” श्रामि- मुख्येन “उक्रम्‌',--“ मिथुनाः gat दायादा इति”, “agre- qreaafa (गो°ग्ट° ख०२, ८,९९)' -“्रविषेण पुराणाम्‌ ( ? )'”-श्त्येताभ्याम्‌ ॥ “रासद किः -शत्येतस्या WE: प्रयमोऽडंचौ व्याख्यातः, “पिता यत्र दुहितुः,--शत्ययं दितीय उपरिष्टादस्य पादस्य 1 rene? | # (ऋतम्‌? १भा० ६९० Te (CE) TH? Lure १०४ Te (१९) | † (पराद्‌ च खउस्य'-रत्येव ang मचितम्‌, afore पारे एत उभरस्िननेव WS ATM. ATH A | TM ९०९ ४० UC पण वहम्‌ A ९६२ निरक्तम्‌। | [पूरवेषटकम्‌ + अरगयोर द्धं खयो रन्तरा तदेत एक्‌-स्नाकाभ्या मभ्यक्र मित्यत (९५९४० ९०) grea प्रसक्तान्‌ प्रसक्तं दायाद्यघमीज्रित मेव प्वात्तरपच्च- सम्बन्धाद्‌ाचारगतं बड़ व्याख्यायते मन्ते विषयष्यापनाय, शदृणाऽपि मन्त्रणा विषयो भवतौति धर्मसंविन्नानाय च । सवै एवाय मेवं प्रकारे धमा मन्तेभ्य एव निबवेभाविन्ेतदे तेन ख्यापितं भवति ॥ “श्रङ्गादङ्गात्‌ सम्भवसि--दत्येता श्च प्रवासादेत्य पचस्य Aalst जपन्‌ जिघ्रति * । श्रनुष्टुनेषा । ख पुच उच्यते;-हे ‘aa!’ ‘amg श्रङ्गात्‌ सम्भवसि" त्वं 'इदयात्‌' च शश्रधिजायसेः यत्तदुक्रम्‌- “शरङ्गादङ्गाह्म्भृतस्य इदयादधिलातस (२५०० ४पं °)” दति । तरनेनापि सष्टाथैतरेण aired इति पवेखासष्टाथैतायां खष्टा- Uae मन्तः । तच दि कतल दौधितिं सपर्यन्‌, इत्यज ‘rae’ ^प्रजननयज्ञस्य रेतसा वा” "विधानं" “विशेषेण पूजयन्‌” दत्युक्म्‌ (२४९ ० ५पं °), तत्पुनरेतदस्पष्टम्‌ ; इह पुनरङ्गादङ्गात्‌ सम्भवसि ददयादधि जायसे इत्येव gua । aad सति यथेव पुमान शर्गादङ्गात्‌ सम्भवति इदयाचाधिजायते, ada दुरितापीत्य विशेष उपपद्यते। तस्मात्‌ साधुक्तम-““श्रतरिशेषेण मिथुनाः एवा दायादा हति (२५९४ ०५)” isa वे एच mate’ यस्मादङ्गादङ्गात्‌ wane इदयाद धिजातस्तस्मादात्मीव लं ममैवावयवग्डत इतयंभि- प्रायः | केवलं तु पुज नामा त्वम्‌, श्रं पिदठनामा, एतावानावयो- विग्रेषो maar भिन्न भित्यभिप्रायः। ‘a, त्वं “जोव शरदः * “विप्रोष्य eee पुघ्याभग्यां पाभ्यां art परि aq जपेद्‌ aera पिताम दति बिद्यादुपेतद्य बाङ्गादङ्गात्‌ खंगरवसोति", Atowe शप्र Kae ९१८्‌०। देष्यन्श्थार श्व ] Faas कागटम्‌ | रद्र may — Tara: | सवसिन्नपि sagt शरदे बजजोवाः प्रथुररोगा भवन्ति, तस्माच्छ रदः, तस्ाच्छरदेवोपणलच्य खंव्रत मेतदायु- TMA ॥ | “्रविश्ेषेण. पुजा दायो भवति waa: मिथुनानाम्‌! । क एव Are? "मनुः `खायश्भुवः' सखयश्मवोऽपत्यं area *। Kfar काले ख एव ATE? “विसगोदौ' ष्यादावित्थथैः । पूवं ag whew wal एव fara टक्‌ स्ञोकाभ्या gn मविश्ेषेण पभ afega दायादलम्‌॥ “न दुहितर wae” न दुहितरा cary ayaa मेके धमविदो मन्यन्ते । ब्राह्मण मपि चेतसिन्नर्ये दशेयति,-“तसमात्‌ पमाम्‌ दायादः, स्तौ श्रदायादा ;—tfa” “fanrad” एतसिन्‌ ब्राह्मणे विचायैमाणे श्रायते; न दुहितरा दाथाश्च मरन्ति, पुमानेवारेतीति | “तस्मात्‌ fed जातां परास्यन्ति, न gata fafa a) एतदपरं aia द्‌ हित्रदायादलं लिङ्गतो दज्यति;ः- “श्रथ यत्‌ BI परास्यन्ति 'दवमकमेणो न तया जुति, न दारुमयं पराखन्ति दवनक्मणः दारू मयेनेव sefa; aaa fad जातां परास्यन्ति परस प्रयच्छन्ति ; न पुसुसम्‌'"† । तसात्‌ पुमानेव पेटरकस्य faunas, न दुहिता । fay स्तीणं दामविक्र- यातिषषगे विद्यन्ते, न qa) प्रदौयते हि aa सती, विक्रौयते * लथाडि-““यथेवान्मा सथा पः पुज दुता समा।- दति म०९,९९. \ किच्च ९९९, १२९ Tal & ETAT | † tres-afke-que त॒ मेवं पाटः। २६४ निक्तम्‌ [पूवेषटकम्‌ , च वेवारिकेन Rena “famegra मपत्यस्य मतिमान्‌ कान मंस्यते । ख्यो वाय awarfa किकयस्तावदेव खः 0” दति भगवत वासुद्वेनोक्र सुभद्रादरणे | तथा च ब्राह्मणमपि दण्यति- ““चातुमीदेव्वन्‌त वा एषा करोति, या पत्युः क्रौता सतौ अन्यथा- नेखरति" इति ; तस्ाच्छष्कोन प्रदानं विक्रयः कन्याया दृयुप- qua* । अतिगैः परित्यागः, परि्यज्यते fe कन्या खवन्धुभिः, खयम्बरे थोऽवलिप्तः स ग्टहातु,यो वा ma trea तं रणौव्वेति। ख एष aaa मेव खयम्बरधमा नेतरेषां वाना fafa; स पुनरथ भितरेषा मपि वणीना agree कन्याया ferg भवति। तस्मान्न दायाद्य मरति कन्येति ॥ “पु साऽपौत्येके, शौन.गेपे दर्भनात्‌ । यदुक्र॑दानविक्रयाति- सगदतुभिरदायादत्वं स्तिया इति, श्रनेकान्त एषः ; पं साऽपि दान- विक्रयातिखषगा विद्यन्त एव । पुरुषोऽपि fe ata दयते । एव हक्तम्‌-“दननक्रोतकरृचिमेनजौरसाः पुजा” इति † । तचा च waa दनात्‌” wea went बह्चानाम्‌ ; भारते च naw विक्रयो दृष्टः, - “विक्रीतं मध्यगं aa’ इत्येव मारि | तथा च परित्यागोऽपि दृष्टः यथा विश्वाभिचेण मधुष्डन्द श्रादो- * “"्यस्कसम तेन सूरन दत्र Ewa eM” — दति ममुः <अ Yoo Tie | ft मनः श्र १४८, wud, १९० लो { “सोऽव्यौमन्त सौयवसि षि aera परोत avg उपयाय । तस्य इ चय पणा GWE, WIS, शएनःशपः, wares दति तं इावाच,- षः वै तं ददाम्य मेषा मेकेनात्मानं froin cai स॒ Gig tw निग्टद्कान उवा च,- afer भिति ने, कनिष्ठं माता, के इ मध्यमे सम्पादयाचचक्रः WAT, लघ WMG LA TM ARTS VT ऽग्ण्छादु पाम मेयाथ।--दतिरे° त्रा० ©, &, RI RVs aT? swe] नेषण्टकं काग्डम्‌ | Re नाम्‌ ° । तस्मादगेकाम्तिकलादेवेषां हेद्धना सुभयोरपि creaea faa मन्यन्ते ॥ "श्रभ्वादमतोवाद इत्यपरम्‌” श्राचायैमत मिति वाक्यजेषः | येवाभाढका भवति कन्या, मैव foe धन मरति, नेतरा सभादरका ; पुरषेषु हि पितिः पिष्डदाहषु तिष्ठलु म स्वौ धन मरति; सा हि परक वंशं agafa, न खम्‌, awredt नायैभागिनौ । mae कार्यां gata िगरेषः-श्रभ्राठकायाः पितुरन्यः पुजा मासतोति दौहित्रः पि्डदानादिषु कार्येग्बवतिष्ठते इति भवल्य्थभागिनौ श्रभ्राठका दुहिता । तदुक्रम्‌,-'पितोल्युजेत्‌ पुत्रिका मनपत्योऽगनिं प्रजापति चषटाऽखदथं मपत्य भिति सवाद्यामिसन्धानमानर पुत्रिका" दत्येकेषा मिति ॥ निगम aaaferad उदादरन्ति,-“श्रभ्रातर इ योवास्िष्टन्ति wader — दूति । निगम समासताऽथे माह,-“श्ररादरका दव योषाज्िष्ठन्ति अन्तानकर्मणे पिण्डदानाय waar दूति । wet afa “श्रभराटकायाः'” कन्यायाः “श्रनिवैहः” saffayd faare- निषेध इत्यथः । “Sofia” उपमया afte, च्रभरातर इवेति । रम्या यन्ति जामयुः सवी लाहितवाससः । श्रभरात॑र इव योषा- सिष्ठन्ि इतवत्यैनः (श्र ° स ° ९,९७,९1) ॥'› ट्य मयै परष्व- * “लख ड विख्चाभिषसयेकष्त TH चायुः, पादेव wats मधुच्छन्दसः, पथात्‌ कनोौ्यांघः; तदुये rata a a कुं मेनिरे, arama वः प्रजा भच्चौहेति । त रतेऽग्ाः Tar wate पुरिन्दा मूतिवा इत्युदमया बवे भवनि वज्चामिषा cet भूयिष्ठाः ।'- इति to त्रा ©, १,९। | † CENA WERT sale | 84 २६६ निरकषम्‌ | पुव॑षटकम्‌ , भार्गवहनरोागिण्तौ या स्तौ भवति, तस्या तत्मतिकारकम्चङि विनि- युच्यते। “wader: "यन्ति" खपन्ति नाद्यो रक्त मजस मविरताः fea दवातिले दितवस्त्ाः ‘eat’ एताः तिष्ठन्तु उपरमन्त॒ इत- लाहितवदनमागाः, अस्य wae Jay) aerate? श्रभा- तरे इव योषाः, यथा कासिरभरादका योषा दतभटेवंग्रमामाल्तिष्ठन्ति धन्तानकमंणि पिण्डदानाय, एव मेता नाद्यः तिष्ठन्तिति। wa aw afe श्रभ्राठकाया अ्रनिबीड उपमया लिङ्गता दितः ॥ foe . श्रगिवीदस्य “ow” wa “दयसे, बह्तराय “fa” मिर्विविश्य “वचनाय”-॥४॥ malaga पंस रति प्रतीची गत्तारुगिव सनये धना- नाम्‌। जायेव पत्य उशती सवासा उषा waa निरि णोते श्रः ॥ अथात्केव पुसः पिवृनेत्यमिमुखी सन्तानक- मणे पिण्डदानाय नयति* गन्ताराहिणीव धनलाभाय दा्चिणाजी t गत्तः सभास्थाणुखणातेः सत्यसङ्गरा भवति तं तच यापुचा यापतिका साराहति तां तचा राघ्रन्तिः सा रिक्थं लभते भशानस्रश्वथाऽपि गन्तं उच्यते गुरते $ Tora भवति मशनं शमश्यनं श्म शरीरं शरीर शणातेः शन्नातेवा az खाम सनि भितं भवति। Pd » * Safa”? oe, च| , + “fear” ख, म । ent—“afeara4 a” | { “awrearyin” क, ख, म । § “aad? च रोथूस्‌दष्टेष uf च | | “sew भवतिः? क, ख, म | द्र Late uae] नेघग्टकां काण्डम्‌ | age लाम लुनातेवा लीयतेवा नेपरस्याविष्कुयाद्‌ यद्‌ प॑रस्याविष्कुरयाशतेष्ठाः * स्यात्‌ प्रमायुको यजमान इत्यपि निगमो भवति। रथेऽपि TH उच्यते एणाति स्तुतिकमणः। स्तृततमं यानम्‌। श्रा रायो वरुण fast ara मित्यपि निगमो भव॑ति । जायेव पत्ये कामय- माना सुवासा छतुकाशेषुषा इसनेव दन्तान्‌ विदृणुते रूपाणीति Wea उपमा ATT मुपयच्छैत + ताक द्यस्य तद्धवतीत्यभादकाया उपयमनप्रतिषेधः प्रत्यक्ष पितुश्च gaara: पिता aa दुहितुरप्रत्ताया रेतः- सेकं प्राज्ज॑यति सन्दधात्यात्मानं सज्जमेन मनसेत्यथेतां जाम्या रिक्यप्रतिपेध उदाहरन्ति sie पुचिकाया दूग्येके॥ ५॥ श्रभ्रातेव dg इति! । Dears कलोवत श्राम्‌ | fags Maat । प्रातरनुवाकाश्चिनयोः भते । Canaraa qe’ यथा श्रभ्राटका कन्या sate सतौ faa, खोकृतापि war, पनः ‘wate “fuga” एव faeda मेव ““श्रभिसुखौ एति"? “न्तानकमेरे पिण्डदानाय नयतिः ofa fads a fe पिद्धवं रं पुत्रैः पौत्रैश्च वद्धंयति, न wean मिति; तस्मारभादकौ † “माभाहका म॒पयन्डेत' wo हतिसमतञ् | I we सुर ९२, ९१८, 2! शद निकम्‌ | [पूवंवट् कम्‌ , Gael दाया मर्ईतोलयपपद्यते। “ग॑त रगिव खनयं धम॑।नोम्‌ । “'शक्नीरादिणौ हव काचिद्‌ “दालिणात्या at”, खा यथा “गर्तः maven.” त॒ मारेहति ‘ara’ waa “धनानाम्‌ । एवम्‌ ‘gar’ अपरकाले cat नभ श्रारोाहति * । किञ्च "जायेव पत्य उशतो सवासाः" । यथा जाया पत्ये भक्ते सुवासा शला खतुकाले mat दशयति, एव मुषा श्रात्मानं दशयति नानाम्‌ । fag ‘gar waa निरिफौतं श्रः” । यथा इषना इषनखभावा दन्तान्‌ amar दगेयति, एव gat श्रपि UTR AT STA तानि aszarut wufe facut; mate तमस दग्धानि सर्वद्रव्याणि प्रकाभो- दकेन धौतानौव करोति ॥ Cone: एताः “उपमाः'› war सटसि ।-श्रभ्नातेव स CAST | wanifemata दितौया । जायेव पत्य इति -ठतौोया। waafa शतुर्यो । भरन प्रथमोपया श्रश्वातेव पुख इत्यनया श्रधादकाया अनिवाहा fea ; यथा श्रभ्रादका fagaa प्रत्येति न पतिम्‌, एव जुषा श्रादित्य मेव प्रयेति । एव mareat कन्या यकिन्नेव वभ ear भवति, त मेव प्रकाशयति agafa, न wadwal इत्येव quran नासौ वोढृषयेतदुपप्रदर्शितं भवति ; पुत्राथैलाद्‌ विवाख। तस्मादवद्भं यिद्रलार्‌ wana, वद्धं यिदलाख पिदवं स्य, श्रभादरका पिदरदायाश्च मरेतोत्यपपद्यते ॥ * ay दूति weara । Bat मने इति aay पाठात्‌ । अणोचित्येन राजपुदपेन्यो यनि हभिख्ाधिष्टितं खान मुखे —xfa, “at arent Gate. बासख्ानम्‌ - दति च सायणः (We Ge ९,६.८९) । इष्य १्पा० Use] Aaa a काणम्‌ | २६९ निगमप्रसकषद्य त्व माचष्टे ;-- “गर्भः सभास्थाएः'' ईति, अश भिवैपणपोठ fad: । “uta: (क्या ० पण)” घ हि “सत्यसङ्गरेा भवतिः” सङ्गते fe aa सत्य भिद मच पतित मिद मज म पतित भिव्येवं प्रायेण कितवा स्तचान॒तं gat “तम्‌” एणं गै मारोाहति या स्तौ, सा गननारगिन्युच्यते। तदेतङ्गन्तस्य सभाख्ाणो- ties रिक्थलाभरेठदाचिणाव्येषु अपुजाया श्रपतिकायाः fear: प्रसिद्धम्‌ * । तथैव प्रसिद्धा निरुच्यते । देश्रसमाचारेव्यवखथापि कपिकन्त्रारयी मिवेकरवय इत्येतदनेन प्रदथितं भवति । “तज या श्रपुचा श्रपतिका सा श्रारोदति"” तं सभास्याणम्‌, तज कितवमध्ये श्रवधितं या श्रपुचा स्तौ, था श्रपतिका, सा आरोहति तस्िनुपविष्ती- त्यथः । ततः “ar? भटेवसमुभ्यः सकाशात्‌ “रिक्थं रभते" qe udamt धर्नाप्रस्तम्‌। एव मसौ सनये wea धर्मानां गौ मारोहति ॥ | THR HUA ;--श्वश्रामखश्चयोऽपि गन्तं उच्यते” | “nea: (ह ° आ °)” उद्यमनाथष्छ । स fe लाकविनाशाथाभ्यु्चत श्व भवति। यानि fe तज पिग्राचारौनि सत्वान्याञ्भितानि भवन्ति | तामि जनमरण armed; सियमाणेषु sag तामि प्रभुदिताभि भवन्ति । “UT, सा-श्यनम्‌' Twat मुच्यंते । तंच fe wm रेते safa wwe सत्‌ तत्‌ शान मित्युच्यते । wwe * “qe लेक्रे काचिदु मतेभष्टेका योषिदु भमानां खकौधरिकिथानां सनये लाभाय ay मारोइति। तां तु सभ्या fears यदौयं रिकथं रभते Seq: सभाय तद्योयं चमं वितरक्ि,”- एति सायणः (ऋन्सं२,१,८२)।. Roe निक्तम्‌ [ पृवषटकम्‌ , are ;—“sa witha” इति । तद्धि तच aa; तच हि तन्निलिणते ग्टतस्य खतः * । “शरत्नातेवा"” हतव्याख्यान मपि 1 पुनराह सख्य eel तच ‡ Sofia ewan; न हि are सुखं शरोरम्‌ £ । omar free “आश लाम" दति, तद्धि “wife? wert “fred भवतिः" । पयायप्रसक्रं निराह ;--““लाम gaa: (क्रया ° उ °)” तद्धि लृयते। “Mata (दि०श्रा०)" तद्धि wat लोयते॥ | तच fara मपि चोदाहरन्ति ;--अद्ानषद्चयोऽपि. गन्त दति “नेप॑रखाविष्वुयाद्‌ यदुप॑रस्यादिष्कवाद्‌ गन्ता; श्यात्‌ area यजमानः" इति । उपर दति य॒पस्यातष्एरदे् उच्यते; ““पश्चमभागो- ऽपरा यूपाः” इति Ga Acad यूप नाविष्कुयादित्य्थः पांग्टडभिस्तदवच्छादनोयं after च । यदि पुनरूपरस्य कश्चिदप्यवयव माविष्कुयाद्‌ ‘ater गरतपरतिष्ठः श्पचानप्रतिष्ठः, ्रमायुकः' प्रमरणधमायुरेव थथाविहितादायुषो यजमानः wa “त्यपि निगमो भवति" sera. aul बहव दत्य पिशब्दः ॥ “रथोऽपि गनं उच्यते" । “nat”. gates तद्धि “aa- तम॑ यानम्‌” श्रश्वादिभ्यो यानेभ्यः सुखतरं हि तेन गम्यते। रयो- ऽपि गनत दत्यसिनर्ये “शराराथो वरुण भिन्न ग्नौ fata निगमो nha at frqen”—xfa wae deur, si † ९९० ४० € पं* । aster च १९ ve ede | J we de ९, ९, २०, ४ wie § २९५० Vo Ewe द्रदयम्‌। १० १पा० wwe] नेघगटकं काण्डम्‌ | २७२ भवति” । “दिरणद्ूपं ° -° दितिश्च” *। श्रुतविदाञेय एतया विष्टुभा मिजावरुणावस्तोत्‌। राजद्धयऽभिषे चनोयो नाम क्रतुः ख तत्न यजमानस्य रथ मार्रकषतः ग्ठहोतेषुधन्‌ष्कौ बाह अनया श्रभिमन्येते 1 तावेवाच् मित्रावरणावधिदेवताभिप्रायेए। एव द्याः - भित्रोऽसोतौय मभिमन्त्यति मित्रस्य होतद्रु पम्‌, वरणोऽसोतोमं वर- णतदरुप भिति, ताङुच्येते { । हे faa) वरुण !' ‘fecuaday (उषसे get ' उषसे ब्युश्छेदनकाले उदिता" च उदयकाले “खयस्य' यौ युवा मेतस्िन्‌ काले एवंरूपम्‌ “way श्रयोमयं गते स्यं खं "गर्त" रथम्‌ श्रारे रयः, तौ aat ब्रवीमि ममाेवं रथं गर्त मेतस्िन्‌ विधावङ्गण्रत awed मेव aga मारोाइतम्‌, ग्रतः" एन मार्द्य ‘aay’ gaa fat: श्रदितिं fefag श्रदोन ATTA Has दोनश्चोपचौण मभिन्नपक्त मित्यथेः ॥ “गन्त सभाख्याणः ?"५-इत्यत IVT प्रसक्तान्‌ प्रसक्त सुकम्‌ ॥ “जायेव पत्य॑ उशती सुवासा उषा waa निरिफोते श्रः" दति। श्रय wage: पृवे मेव | व्याख्याता भाव्कारव्याख्यानक्रमं fret श्रस्नाभिः, तया दयुम्वाक्यस्याधेकवाक्यता न विच्छिन्ना भवे- दिति ॥ * “Recqey aul waaay मदिता aig । श्चाराखथा वर्ण्य fas मन्त मलत॑ख्लाचे अदिति दितिः ख ?- इतिश. Go ४, २, ate! † "बाह उदुग्रज्ाति दिर्णरूपा षति” cis ate we wu, ६, =! { to wre at, ४ रवमादि। अरयटेवतयेः ey सिति याश्जिकानां पारिभा fret erst | | § ९११ ° १४ de) || ९९८ ze ४ Ge | ROR निरुक्तम्‌ । (vance, “aaa उपमाः'"- दति यदुक्रं araarty, तदपि परिष्चाय ताः उपपादिताः wef: | एवम्‌ “atta पुष एति प्रतीचो”- इत्यनेन पादेनास्या ale afaartt दर्ितः॥ अन्यापि चोक्रम्‌,ः--“नाभ्नादका † सुपचच्छेत तोकं We तद्‌ भवति--इति” | श्रय मस्िन्‌ वाक्ये (नाभरादका सुपयच्छत"-इति परह्य एवेप्रयमनप्रतिषेधो विवाहार्थं पाणियदणप्रतिष्रेध care | पूवैदोदहिं मन्ल्योरुपमया लिङ्गतो विवादप्रतिष्ठधो दगितः, एतसिंस वाक्ये सालादेव प्रतिषेधः grey विधानेरमैत्र argent सुपयच्छंतेति। श्रत दद सुक्रम्‌,--“उपयमनप्रतिषठधः प्रत्यक्षः" दटति { ॥ ` श्राई;- कि सुपयमनप्रतिषेध va? tard ;--“पितुखच पुच- भावः" प्रत्यव; Baa कथम्‌? “तोकं हस्य तद्‌ भवति-एइति। ताक fanaa 21 चदपत्य aan पितुभवति, Rave are: ; waa fava विवादप्रतिषेध एव नेत्युच्यते पुज्भावादितरख च पञिकाप्िठरपष्यप्रा्िरिति। तस्मादुपपन्नं भवति, येवाभ्राद- मतो, छव पदकं wa मदति नेतरेति ॥ श्रधुना चोऽसौ ग्राखदद्धि flere ऋचः ॥ उत्तराद्धे उपसृष्ट, ख एवाश््राढकावादपक्तेण3 निरुच्यते । पूर्वोऽपि च areas free मभ्ादमतोवादपक्तेणीव योजयितव्यः। एष॒ एव fe fea we: | # (ere ude † Oma — इत्येव ब्रङमृष्ठपुष्कपावः । † “agra न Wty जातान विन्नायेत बा पिता। Arama तां प्रानः चि. कषमया ५” He YWe We § qaTe १०९२ ze (₹)। [| sw परष्ठादु Area इति ९९९ Te ९९ १०। Ree Rate Uwe | नेधयट्तं TET | २९२ तस्या एव दयभ्रादमल्या यः yt भवतिः, तं मेव पुजिकातिधानेन कताभिरुनिलात्‌ Har ममाय भिति WIA: खन्‌ माताम उपगच्छ- ति, नेतरान्‌ भराठमतोपुखान्‌ ; श्रन्यथा aa एव टि Ast श्रपुचाः सयुः, तते विव्रादपरित्रमो व्यथं एव सात्‌। श्रयत स्वं एव लेका दमामुव्यायण * एव aia किंञ्च पुचक्रापित्तरपि a भाया arae afeafa तस्या मपि चा जायते सा मातामस्मैव, नेत- रस्य पुत्रिका पितः ary श्रनि्टं Sagan । तस्मार्‌ थेवाभिषन्धि- gaa धर्मण पुचिका क्रियते, नस्या एव gat मातामहस्य भवति; म स्वस्या इति; सैव च दायादा, नेतरा भ्राहमतो। श्रत द्द्‌ मुच्यते ;- “पिता यच afta.” इनि । ‘faa ‘aw यस्मिन्‌ काले ‘efeay “श्रपरदन्नायाः” प्राक्‌ प्रदानादिल्यर्थः । “रेतःसेक” रेतसः wat यो दुहितरि रेतः सिश्चति तं जामातरं “श्राजेवति'” प्रसाधयति, प्रकल्ययति, उपवन्तयतौत्यथैः। तदा तस्मे at दुहितरं ददत्‌ किं करोति? “duds मनसा दधन्वे ““न्द्धाति" श्रमिसन्दधाति “mania? azar yaaa anata | कथयत्पनरभिषन्द धात्यात्मान मिति waa “मनसा सङ्गमेनः' मनसा विगतापृ्रवसन्तापेन Wel,—are मपु, दय मेव एचिकरा मम पचः, यो wear मुत्पद्यते, ष पचो मम भविव्यति waa सुखेन मनसा सन्दधात्यात्मानं aut पुचिकायाम्‌। तत्रैवं सति यस्तस्या मेव छतपुविकाधर्मिष्छा मुत्पद्यते afew, त मेव नप्ता ममाय मित्येव सुपगच्छति मातामहः, म aia दौहित्रान्‌; * quarry मामृष्यायणः, इयोः (जमथितुगटडितुख) Weary equa 35 २७8 निरतम्‌ | (पवषद्‌कम्‌ , भ्वाटमल्या श्रपि स तस्या एव at मातामरस्य भवति, न ada; दति सेव च दायाद्याहा, मेतरा) सष एव च मुख्यया SM मातामदद्यैव पौचो भवति, नेतरे भुटभतौपुजाः ° । ते fe शौष्छा इक्या जनयितुः fig: पुनाः सन्तो मातामह athe CT कद्‌ाचिक्लोके Wea at ii ala सति श्क्रारङ्गात्‌ सम्भवसि, “oat ३ पच भामाि दयेव मादिवु गौणं दुहितः gaa सुच्यते। किञ्च; afe दुहिता पुज श्रविष्टा एव स्यात्‌, ततो दुदितेति विशेष समाख्या नैवं ar; रस्ति चेयम्‌। aang विश्िष्टतरः पुजो दुहितुः सका्ादिल्युपषद्यते ॥ यदपि चोक्रम्‌,--“श्रविशेषेण पुबणां दायो भवति--इति, तदष्यभूदमतोपन्े द्रव्यम्‌ । श्रयवा वेदस्मु्यो विरोधे गेददृष्ट एव war ज्यायान्‌, म afage: 1। afaty वेद “श्र्ैतां जाम्या रिक्यप्रतिषधं उदादरन्ति” धम- विदः,- येय aq वच्छमाणा (६ख ° ) “न जामये ताचः*-दइति | श्रथ-शब्दो विगेषाधिकारायः। “येषं पुचिकाया इत्येके, इति । यदा saerat पुजिकार्यां पुचिकापितुगन्ये yar जायेरन्‌, तदा विभागकाले ae भाग पथिकायै च दद्याद्‌, यथाभाग भितरान्‌ * were wm —“aifey एव च ररोद्पजस्य्माखिलं धनम्‌,?- दति ९, ९९९। आन, के क † wae मपि विचाये afa—efaniiaqg च्टकल्लोकलवं atad waar यान, म ठु ख्युतिव्रम्‌ (९५९ ve ९ Ve), तत्‌ कथ मपपयेततदु वनं देवराज ष्यति; Vaasa weave निरथक रव, खअपचस््ेव frquayce सखतौनां amis; 1 मर ९, १६१ इत्यादयो HEA: | RH tate शख] aay Me, ` २७१ gary विभजेत्‌, * श्रभागा एव वितरा द्‌ हितर ईति । तरेतदमयथा निशच्यते यया दुहिद्णं भागो arenfa—i wt न जामये तान्व fear मारेक्‌ चकार गै" सनि- तुन्निधानम्‌। यदीं मातरे जनयन्त॒ वहं मन्यः कत्ता Qa ऋन्धन्‌ ॥ न जामये भगिन्यै जामिरन्धे ऽस्यां जनयन्ति जा मपत्यं † THAT स्यादतिकम्बणो निगेमनप्राया भवति तान्व आत्मजः gat रिक्थ प्रारिचत्‌ प्रादाच्कारोनां ग्भनिधानीं सनितुर्स्तग्रा- इस्य। यदीं AAT! ऽजनयन्त afea । ge मवि च सिय मन्यतरः सन्तानकत्ता भवति पुमान्‌ दायादो ऽन्यतरेाऽङ्यित्वा जामिः प्रदीयते परस्मै ॥ € ॥ इति दतीयाध्यायस्य प्रथमः पादः ॥ ३, १. म जामये दति १। “न ‘saa’ भगिन्यै” “are: श्रात्मजः१” आत्मनो धियो जातः। ख श्रात्मजः fa करोति? इति, “रिक्थम्‌ आरैक्‌" । ‘fea पेटक धनं न' “mam” न प्रददौ । किमति तखाः करोति ? इति । उच्यते,-- चकार गर्भः सनितु्जिधानम्‌। “सनितः eaaree” भगिनोमन्तुः प्रसवसमथां करोति, पुष्णा- = a * लथाच-“पचिक्थां रतायन यदि पचो न जायते। waew fra स्यात्‌ Saar नाखि हि लियाः॥- दूति मर €, १९४। † “oryqarera मपत्यं”- क, च | { “afe मतरा", च। $ We sek, eu. ei Red. fawe [पुबबटकम्‌ mae: । किञ्च; “यदौ * मातरः' यत्‌ पु्रदयं मातरो जनयन्ति, “विं” च वोढारं “qua” “safe च satay स्तियम्‌,; तयोदयोरपि वोक्रवोद्रगोः पुत्रयोः † “maa” एकतरः “ककती ““खन्तानकन्ता भवति । कतमः ? यः “पमान्‌” स एव “दायादः” दायाद्या, नेतरः कन्याख्यः। fag; तयोरुभयोरपि “मुताः” सुरतयोः सुतरा मेकेनापि yaaa कतयोरूत्पादितयोः ‘ay war “s~atisgtan” gaara सन्‌ “जामिः” जाग्याख्यो भगिन्याख्यः “aged wel” न कस्या्चिदष्यवस्याया मसावात्मौये भवतोत्यमिप्रायः ॥ एव मस्या afe ‘a जामय तान्वा fray मारक दति न दुहितरो रिक्थभागिन्यो भवन्ति, नैताः सन्तान- कमणि पितुरूपतिष्ठन्ते, agfaen द्योताः we दोयन्ते, तस्माद्‌ भागा एता एति।॥ यत्‌ aren एंसाऽपि दानातिसगेविक्रथा विद्यन्त इति ‡, तत्‌ कदाचित्‌ केनचिन्निमित्तेन भवनि, स्तौ तु निसर्गेणेन दोयते विक्रयते विश्यते वा; सा हि पराथ मेरात्पथते, तस्मादभागा दति ॥६॥ इति निरक्रटन्ता अष्टमाध्यायस्य (दतोयाध्यायस्य) प्रथमः पादः॥ ३, ९, © “निपात्य च (ate ९, ९, १२९) एति Teas | + “afe” “पमान्‌ जिया (पा ९, २, (oy दति wa रेषः।५*- एति यषः | | { ९५९ ४० ta पर । Sharan सपि १९४ ४० un पं*। श्छ रपा० ९०] मे घरटककं कोणम्‌ | Ree ॥ दितोयः षादः ॥ मनुष्यनामान्युत्तराणि पथ्चविंशतिमंनुष्याः कस्मा- WAAAY सीव्यन्ति मनस्यमानेन BET मनस्यतिः पुनमनसवीभावे HATA मनुषो वा तच पथ्चजना इत्येतस्य निगमा भवन्ति ॥ १ (9) । प्रमक्ानुप्रसक् मुक्तम्‌, तद्यया--अनयितुः प्रजा” -द््येव मादि *; प्रहत मिदानो मुच्यते; | “मनुव्यनामान्यृत्तराणि पञ्चविश्तिः" 1। मनुव्याणां नामानि मनुब्यनामानि', ‘safe प्रतेभ्योऽपत्यनामभ्यः ; अरपत्यान्येव हि विदद्धानि सन्ति aren दत्युच्यन्ते। कियन्ति पुनस्तानि ? "पञ्च विश्रतिः' पश्च च विशतिश्च पञ्चविंशतिः (२ wi कतमानि पुमसानि? “aaa, नराः-द्येव मारोनि।॥ | | आह ;- “मनुष्याः कस्मात्‌” ? उच्यते ;- “म्ला Hal, तत एते “कमणि” “Mafia” तक्न्तौत्य थैः । श्रथ वा “मनस्यमानेन प्रजापतिना “ष्टा? । “मनस्यति; पुनः” श्य धातुः “मनखोभावे" | मनस्वौभावेो नाम प्रदुष्टेन प्रदव्यता प्रजापतिनेते wer. १। wy aT “मनेरपत्यं” ara | “मनुषो av’ ॥ * ९४९ इ Bios स्तोतु २५४ १० १९ प०। † र्भा० LOC Te Que | { प्मा* १९०१- \८७ इ०। ९ मम्‌: Ue ARUN Se || “मभेजतावच्षलौ Ha? — TF पार ४, ९, ९९६९ Ge Ree निरक्तम्‌ । [पु्वषटकम्‌, “तच पञ्चजना vara निगमा भवन्ति षन्दिग्धाः, तजय ग्दगुदाहरणम। तद्यथा ;-॥ ९ ॥ तद्द वाचः प्रथमं मसीय येनासुंरो ्रभिदेवा असाम | Ware उत्‌ य॑न्नियासः पञ्च॑जना ममं He AMAT ॥ तदद्य वाचः परमं मसीय येनामुरानभिभ- वेम देवा SGU सुरता Wage war इति वापि वासुरिति प्राणनामास्तः शरीरे भवति तेन तदन्तः सेद वानरूजत तत्सुराणां सुरत्व मसारसुरा- AAA तदमुराणा agra मिति विश्नायते । wate उत य॑न्नियास॒ः। अन्नादाश्च यन्नियाशोर्भित्यन्नना- मोज्यतीति सतः पकं सुप्रटक्ण मिति वा । oe जना ममं होचं जु षथ्वं गन्धवोः पितरा देवा असुरा रक्षांसीत्येके चत्वारो वशा निषादः wea दत्यौपमन्य- वो निषादः कस्मान्निषख t मस्मिन्‌ पापक मिति नैस्‌- क्राः । यत्‌ पाश्चजन्यया विशा | पष्बजनीनया विशा पश्च एक्ता सङखया स््रीपन्नपुंसके्विशिष्टा बाहनामा- न्युत्तराणि दादश बाह कस्मात्‌ प्रबाधत आभ्यां कमीा- ग्यङ्गलिनामान्युत्तराणि दाविंशतिरङ्गलयः कस्माद- ग्रगामिन्यो भवन्तीति वाग्रगालिन्धा भवन्तीति वा- * ( निषादः कस््मात्रिषदने भवति frre”? ₹ू, च । Re शपा Awe] Faw कारम्‌ | २७९ ग्रकारिश्योा भवन्तीति * वाङ्कना भवन्तीति वाण्वना। भवन्तीति वापि वाभ्यश्बनादेव ¦ स्यस्तासा मेषा भवति ॥ २ (८) ॥ तदद्य वाचः° - ° जुषध्वम्‌ £। wena! ae विश्रै- देषः ae संवादः। तत्रेयं Brand विनियुक्ता । “तङ्‌” वीये “वाचः” “परमम्‌ ged श्रहम्‌ “ae” “Sale” मन्ये जाने cay तेन वीरेण किम्‌? इति। “येन श्रसुरान्‌ अ्रमिभवेम” वयम | ‘aang? श्रन्नभक्तथितारः । श्रपि च हे यज्ञियाषः' यश्च सम्यादिनः “देवाः gent श्रपि च हे पञ्चजनाः, मनुव्याः! निषादपश्चमा वषाः! “ममः एदं (हेज "जुषध्वम्‌ wees ॥ इति समस्ताथैः ॥ अथेकपद निरक्रम्‌ ।-“श्रसुराः श्र-सुरता wag” ते हिन By रताः स्थानेषु, चपला wae) श्रय “वा” “श्रस्ताः खानेभ्यः दति," प्रच्याविता देवेरित्यथैः। “श्रपि वा श्रसुरिति प्रणनाम” | स हि “श्रस्तः सिप्र इव “att भवतिः ae हि aa नित्य मवस्थान मित्यभिप्रायः। “तेन fe “तदन्तः भवन्ति। रा aad li श्रय वा द्द मन्द्‌ ब्राह्मणों निवेचन स्यात्‌ “सेदं arena” सुरिति प्रशरस्तनाम । प्रथस्तादात्मनः प्रदेशात्‌ प्रजापतिः * दूत owt “वाप्रसारिष्छो भवक्तोति?- इत्यधिकम्‌ ऊ, च । † “arg क, ख, ग । † “वाभ्यञ्चनादेव श्यः" क, ख, म । $ we Je Gu ९२, ४। || ९ भा० ON Te (९९) WENT | २८० निक्तम्‌ | , ` पिवषटृश्म्‌, BUA, ऊभ्यः Way: | तदुक्रम्‌.--“उष्पे मुदद णत्पुवैपकः पञ्चदशः, तेन “Bare तत्‌ सुराणं सुरलम्‌"-इति वि- ज्ञायते । एव मेव प्रातिलोम्येन “श्रसारसुरामशजतःः । श्रसुरिति WAAAY: | WMATA: प्रदेशात्‌ प्रजापतिरङरानङ्जत | तदुक्तम्‌. wae at तिरदपरपकतः, तेन भ्रसुरानदतः-इति । “Berg उत यज्ञियासः, अन्नादा यज्नियाख्? | “ऊर्गित्यन्ननाम'; तद्धि “ऊष्ेयतिः afere atria) श्रय “ar” “qaa” एतत्‌ “सुप्ररकणम' भवति “इति”. ककाररेफसामान्यात्‌ पचतं तेवा wi cafe वा तद्धि ai waa qed भवति ॥ | ` “पर्चणना aad sts जुषध्वम्‌", । एतदच सन्दे दपद्‌ मेक THA nafara | “raat: पितरा Tat watt रांसोन्येके" मन्यन्ते *। | 'चलारा वाः, निषादः पञ्चमः ;-दत्योपमन्यवः'? । निष दन्तोति निषादः प्राणिषधजोवनः†। श्रय वा “fare मस्मिन्‌ पापक मिति" निषादः सौधन्वनाः { इत्येके मन्यन्ते। स ष रथकारः 31 * "प्राञ्चजन्यं वा एतदुकथं यदु THC, सवेषां वा CAT TENA AAG देवमनष्याशां awhecet wiret च पिषटणां चेतेषां वा रतत्पञ्चजनाना HAY सवे दमं Tena fag’ —xcfh Te are ९,९६०। t मन० go Wo ys Blo | { सौधन्वनाः gwen पथः” -इति सायः (wedomen, खज १९०, we ४) । “‘mufdeat वाज दूति सुधन्धन ्याह्धिरसुख्य जयः पजा बभवः- दूति निङ् Re का० ११, ९,९। ९ “ bt कर ("का Oo ow Oud pad @ OQowo oa > OQ @ bo & oo eeoeocoeooco eoceoomo Oocoecso @ @ = 8 @ eG Eee) BIBLIOTHECA INDICA; - ` @ A (01.1.80 107र OF PRIENTAL Works PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New Series, No. 517 सभाष्यदत्ति-निरुक्तम्‌ | ~ THE NIRUKTA WITH COMMENTARIES ees ` o pprrep By ~ `. SES ~ । PANDIT SATYAVRATA SAMASRAMI VOL. II , ५ 4 oe a FASCICULUS IV. ` ` ` `, ` # ` \/CALCUTTA ५ PRINTED BY J. W. THOMAS, AT THE BAPTIST MISSION PRESS. | AND PUBLISHED BY THB ASIATIC GOCIETY, 67, PARK STREET, 1884, ` 5 LIST OF BOOKS FOR SALE WiFi Af HR LIBRARY OF THE + : ति ' क ^` ५ get + # “ॐ eee pxsiatic SOCIETY OF PENGAL, No. 57, PARK STREET, CALCUTTA + ae ८ ; OW 4 a) hs t । : gece a ध a म. = vey - oe ~ a ne eS 4 ५2.१9 4ND OBTAINABLE FROM Pe ee vs, eae “as ~ i Mie ae <. ey 2 : न af प -# ~ “द. । THE SOCIETY’S LONDON AGENTS, MESSRS. TROBNER & CO ५५ १. £4 (न Wy : ~" 67: 4 ब ` 69, Lupeate: Hrrz, Lonpor, E. 0 `+ ean > a ook ५ ^ 1 „ ८ -५९५..& 4° ऋ ¶ न be te 2a 4) ee Se Ge हि # , ms ee ace म २११ eet } o च . ees . a ey : . eet bey # १. + , Fo goa » १ se ~ ^ ५ „न "4. ~ | 1 ai : a ~ 1. न Mae ८, ^ ˆ) 8 : te SY भ 8 ee द ५ ॐ ^ १ oats न क, 8 4 ee? = ह ` , " र " ^ १4 ," १ BIBLIOTHEOA INDIOA. क 1 Sanskrit Series TSE ihc SLT Atharvayna Upanishads, (Sanskrit) Fasc, I—V @ /10/ each.. Aévaléyana Grihya Sitra, a ) Faso. _IVe@ [10/ each gai Puréya, (Sans.) Fasc. I—XIV @ / A oda alley a of the on Se (Sans.) Fasc. I—V @ /10/ each ^ {0110 of (स्व (English) Faso, I . _ Aphorisms of the Vedénta, (Sans.) Faso. III~XIIT @ /10/ each ` Brahma 86६98, (English) {is ष ae ee ` 206708४, (Sans.) Faso. I—VIII @ /10/ each . ". Byihad Aranyaka गय ishad, (Sans.) Faso, IV, VI, VIT & IX @ /10/ each : tto.. glish) Fasc. II—III @ /10/ | _ Brihat Samhité, (Sans.) Fasc, I—III, V—VI11 @ /10/ each | ` Obaitanya-Ohandrodaya Nétaka, (Sans.) Fasc. II—III @ /10/ each = 6 Chaturvarga Ohintémani, (Sans.) Vols. I, Faso. 1—11; 11,,1—26; ITI, 1—7, @ (1 each Faso ie Obhéndogya Upanishad, Sa Soa Faso. II... es “` Dafa RG II (20 each | । ॥ (Sans. & Eng.) Faso. I and II @ /10/ each "+ Gopéla T4 Sans.) Fasc Go पा Grihya 860 (Sans.) Fasc. I—XIT @ /10/ each Hindu Astronomy, (English) Fasc. I—III @ /10, ८" 2 (=. (Continued on third page of cover.) । 8 । निक © = bo Gr ®=» @ 2 OO © 80 Co [ छि । [ © > 00 & 0 © © @#» © W ® © च श्य ete Awe] Taw कारम्‌ | ९८९. एकाद" (९९) * । फतमानि पुनस्तानि? “an, इरः, wher, t व्यजः" त्येव मादौमि ti हे श्रे दत्यनेनाविषटा भवतौति Sz: 1 मचैरनेन नरकं प्रति ह्धियते दति wei मोेरनेन दियते मरकं प्रतौति इणिः। त्यजत्यनेनाविष्टा wa जहातीति are । saa मादि ॥ ““गतिकमाण उत्तरे धातवे दाविं्रश्तम्‌'” (९२९२). .क्रड़ा एव शन्तः सुतरां गच्छन्तोति क्रोधनामभ्यः “Gad "गतिकमैणः समाल्ञाताः | ॥ ^ ्तप्रनामान्युत्तराणि afe'afa: ¶ । गतिखम्बन्धादेव ‘fan- मामानि उत्तराणि" षमान्रातानि । कियन्ति पुनस्तानि ? - "वद्धि श्रतिः" षट्‌ च विशतिश्च षड्विश्रतिः (२६) कतमानि पुनस्तानि? “शभु, मच द्रवत्‌" त्येव मादौनि ** । Ps इव चिप्र गच्छतीति नु। मां fautfa at किणोतोति ea ua ft क्तिपरगामिनं मन्यन्ते इति wa । द्रवत्‌ द्रवते: | wea मादि.॥ रह ;- fad कस्मात्‌! ? उच्यते ;ः--“विकषैः" विषृष्टो विकि प्नोऽथः “afga.” fan मुच्यते ॥ अ्रन्तिकनामान्य॒त्तराश्यकादश्' 1 । य एव fe far गच्छति, ग र्भा. PUR Te ९९ Ge | T Te ९९२४ To (९) FAM 1 ‡ \भा° २९४- ९९९१ ve | $ ध्भा° ९९९-९२९ vo १४ we I] \भा° ९६९९९५४० Te I ¶ Ure ९५० ge ey ख| +> ्भा० ९४८ ९९४ got TT tre ९९४ Te १९ Ge} 87 २९० निरक्तम्‌ | पुवंषट्कम्‌ , ख एवाभिेताय्य श्रन्तिके समोपे भवन्तौति चिप्रनामभ्यः'उन्तराशि' “अरन्तिकनामानि' । कियन्ति? ‘unten’ (१९) । कतमानि पुन- स्तानि? “afsa, श्राषात्‌-दृव्येव मादोनि *। ताद्यतेऽस्जिन्‌ भदे्ेऽवखित दति तडित्‌ vad । श्रन्तिकप्रदे भोपालः ख may) waa मादि योज्यम्‌ । are ;-““श्रन्तिकं कस्मात्‌”? उश्यते ;- तद्धि “arta भवति सन्निषटष्टलात्‌ ॥ “सङ्गामनामान्युत्तराणि षटचलारिं्रत” 1 । सङ्कामस्य नामानि “अ्रुमनामानि', “उत्तरापि' प्रहतेभ्योऽन्तिकनामभ्यः ; श्रन्तिको- ताना मेव fe सङ्गमे भवतोत्यन्तिकमामन्व उत्तराणि सङ्गाम- मामानि। कियन्ति पुनस्तानि ? "षर चतलारिंग्रत्‌' (४ ६) कतमानि पुनस्तानि ? “रणः, faa, नदनुः" इत्येव मादौनि {। रणन्य- सिन्‌ yeu इति रणः। विविधा श्राणा मच वाग्‌ भवतौति विवाक्‌। नदग्धसिन्‌ रा इति मदनः । त्येव मादि योज्यम्‌ ॥ श्राह APTA: कस्मा त्‌” ? उच्यते -—“aPHATE” ; सङ्ग- च्छन्ति fe परस्परेण ay योधाः। शङ्गरणाद्‌ ar” सङ्गणन्ति संशब्दायन्ते श्रा ज्र परस्परेण । ““द्गतौ यमाविति ar’) ग्राम दति सात द्युच्यते। परस्परं जोगोषया समागतो aa भवतः ॥ “oa? षट चत्वा रिशत्कं सङ्गामनामगणे “खले९- त्येतस्य" ® १भा० २९४- ९२९९ इ०। + १भा० ९९१९ — ९२९७ Vo ९० Wo | { रभा. ९९०- ९०८ ve । तच “"विखाद्‌ः- दति कतौयं पदम्‌ (९९८ इ०)। § ६भा° ९०९ Fo (RE) | Aq शपा १०] Hew काम्‌ | ४९१ ara: “निगमा” farm “भ॑वन्ति, इतरोऽपि धन्य-खलं Kya सङ्गामेाऽपि। aaa सति ser डचि वच्छयमाणा्यां * “खल न पधोन्‌'- दति व्यप देशाद्‌ विभागो wad षखचसं-अत्गाम- खलयोः--॥ 2 ्भीशद मेकं मेका safe fort a faa ea करन्ति। खले न पान्‌ प्रति इन्मि भूरि किं मा निन्दन्ति शचवेाऽनिन्द्राः ॥ अभिभवामीद मेक मेको ऽस्मि † निष्षहमाणः $ सपन्नानभिभवामि दौ किं मा चयः कुरवन्त्धेक इता सद्या दौ द्रुततरा सह्या चयस्तीणतमा सह्या चत्वारश्चलिततमा सद्याष्टावश्रा- तेनव न वननीया ATATHT AT SW दस्ता दृष्टाधावां विंतिदिं देशतः शतं दशदशतः ससं सषस्वदयतं निय॒त प्रयुतं ॥ तत्तदभ्यस्त मबद मेधा भवत्यरण मम्ब तदेऽम्बुदेम्बुमद्वातीति** वाम्बुमद्भवतीति वा स यथा महान्‌ बहूभेवति Wet दिवार््रदम्‌। खले न * दूत खनरक्ित्रेव खष्डे (९ ve) | † “fare? क । “Prue” ग, क, च| { “मेके uefa’ a ख, ग। § “ faweare” ङ, च । | “प्रयतं नियुत क,ख, ग। 7 “awe” eq * “Catiqagiaifa” क, ख, a! tt “wae? च। ten farcry | [पू्वषद्कम्‌ ; पषीन्‌ प्रति इन्धि भूरि। खल इव पधान्‌ प्रतिन्मि afc खल इति सङ्गामनाम खलतेवा waar मपीतरः खल रतस्मादेव समास्कन्नो भवति | किं at निन्दन्ति आचवेऽनिन्द्राः। य इन्द्रं न विद्‌^रिन्रो We मस्म्यनिन्द्रा इतर इति वा व्यातधिकमाण उत्तरे धातवे दश तच दे नामनी Bra आआञ्जवान आपान AMAA वधकमाण उत्तरे धातवस्वयस्विंश्त्‌ तच वियात इत्येतद्‌ वियातयत दति art वियातयेति वा | ्राखण्डल प्र BAN | आआखंणड़यितः $ । ats दित्यन्तिकवधयेः संखृष्टकमं ¶ ताडयतींति** सतः ॥ UB (१०) I | “शमौ ९द मेक ° - ° srg. tt Aguaxqaee माषम्‌ | गतौ । aaa मवमेऽहनि निष्केवच्ये शस्यते । श्राधयाल्मिग wre | “दूद्‌, तावत्‌ जगत्‌ "एकः" एव ग्रहम्‌ “रभि अरिः “श्रभि भवामि", afi शय च भवामि । अरस्य स्वस्याह मेकाऽभिपतिरि त्थमिप्रायः । कथम्पुनरमिभवाम्यद मेतत्‌? “waa एकः" “निष- * ^“ विविदु›' ङ, च| † “mat” 4, ख, ज । fag ““वा५-पड्‌ emt © Veet: | § “aregfiqa: we waud:” =, च । || ‘afew, ख । Safe” ङ, च । T “ded कमेः क| ** Cangamft? क,ख, न। {1 ण्स. ८,९,९,२। य° रपा° Bye] मेघशट वं काण्डम्‌ | Reg giz’ “निषषदमाणंः” ` “सपत्नान्‌” waa निखयेनाधिकं वाभिभवा~ मोल्यर्यः । सदतिरमिभवायग्डन्दसि । कथम्युमरभिभवन्‌ सपन्नामद मस्य जगत श्राधिपत्ये वर्तं? Vata तावदागतं सन्त मेक एवा भिभवामि सपन्नम्‌, श्रमो दाः “दौ श्रयागतौ एक एव “ay भवामि" । “किम्‌” ‘eo? “sa” करन्ति" चयोऽपि युगपदागताः सन्तः एकाकिनेऽपि aa किं “कुवन्ति ? म किञ्चिद पौव्यभिप्रायः। fag "खले भ पानः गाह्यमाने इन्यमाने गम्यमानेऽन्ने । एकः खलग्न्दः उपमानम्‌, उपमासम्बन्धात्‌; यथा ‘aw Brat mame “पान्‌, बह्ननपि सितान्‌ श्रप्रतिमन्पेन लुधेरन्‌, एव मह मपि श्डरौनपि Waa चणादेव तैरमनिबध्यमानः “दन्धि' । त जेव wid सन्तं at “fa निन्दन्ति waa: 2” are निन्दाः, qaitsy भित्यमिप्रायः। श्रपि च “nfo”, ये' माम्‌ “ox म faz.” धायाक्यतः,ते कथ मविन्नायेव at निन्दन्ति? नेत्याग्य भित्यभिप्रायः। “ श्रनिद्धा इतर दति वा" saat aft: सन्तः श्रात्मना कथ fire सन्त मां निन्दन्ति? न तु नामेग्रलेनैवाद मतिरिकरस्तेभ्यः, wy कथ भितरे afar सन्तो न ल्लन्तोत्यभिप्रायः॥ दति ered: ॥ श्रथेकपदनिरकरम्‌ ।- “एक इता श्या” गता सदा, We प्रात्ेत्यथैः * । द्यादिकं arate गन्ता । “द्रौ द्रुततरा सद्धा" एकस्याः सकाध्रात्‌† । “च्रयस्तोखतमा eer” इयोः सकाशात्‌ { । genta +» “दकपदोः' Re are १९१, ४,९। t ‘Fave’ ee wre uy, 8, C1 t “जिनामि” tae are ४,४,९। Res निदक्तम्‌। [ पूवधकम्‌) प्रसक्त सुष्यते; “चलारशलिततमा way” जन्यः कात * । श्रष्टावस्नोतेः” ते हि aa aan ary वन्नन्ते†। “aq” दति था सद्या, सा “न arate” न सम्भञजनौया भवति; wa-egq- युक्तायां fe तिथौ न कञिदषयारन्भः क्रियते †। “द दति या सक्या, सा “दस्ता”; दशान्तेव हि? श्चा भवति। “rere वा दृष्टैव fel दशाना सुपर पनः पुनः Gat ञ्चा । तद्यथा; एकादण््येव मादि | तस्माद्‌ दृ्टाथेदभेनाद्‌ eae? | ““विंशति- डिंदशतः'” fe: दग्र विंशतिरिल्युश्यते । “ud दग्रदश्रतः'" omer RAT या दशन, ताः समुदिताः wa मिद्यच्यते¶ । “aed सद ar’? । सह दति बलनाम, तेन तदत्‌; दुर्बलाना मपि ave मुदितं बलवदेव भवति सङ्गातवलौयस्लात्‌। “अयुतं नियुतं प्रयुतं तत्तदभ्यस्तम्‌'” शसं दशरृलेऽभ्यस्त मयत मामिभ्रौग्रत waa faqueal, saa मपि दशरुवोऽभ्यसतं नियुत मिन्युच्यते 22, निचुत aft दथलवोऽभ्यसतं प्रयुत मित्युच्यते । श्रथार्बदभन्द्‌- * “Caqqugy” ze "Te Xt, ह, ¢ | tT ^खटापदो"द्‌० wre १९,४,९। { ‘wave? So are ९९, ४, ९। $ “दस्मवेः यायेत्‌” द. का० ७, ९, ४। पुरण्ताश ५१६४० ९५. किष OR we ९९ पं*। || सथा च दद्येति देः रूप भिति भावः । “दब we सं ६,०,१, ९। ¶ “तसाः” Se Bre ६०, ४,९। ** Cougar” So कार ९०, ४, ९। TT AT ९९९ Te (१७) | 11 “अयुतः” ee कार १९९, x. ९ | ae वान ge १९, र्‌ | $९ “नियुतं” य° वा de to, ९। ॥ "युं? ब" Te स, १०, ९। नेषग्टकं काणम्‌ | Rey ~~ Ro रया* 8०] fara ्रम्बश्ब्दं निवक्रि ;ः--्रणयोखलम्‌ “चरम्बृ*, तख दाता मेधः, खः “maz”, तस्य ; “स यया” उदकभाव मापद्यमाने “महान्‌ मङ््भवति ada तदिवाबुदम्‌," तदिव ada यद्‌ as द्रव्यजातं भति, तदबेद्‌ fae’ † । “खल दूति सङ्गामनाम'? ¡1 “खलतेवे! dnaqua, भ्रश्यन्ति fe योधाः “wate” दिंसार्स्य, हिस्यन्ते हि तत्र परस्परेण। “श्रय मपो तरः” “ae” yee: “एतस्मादेव”, तत्रापि हि भश्न्ति चूलपमानानि धान्यानि fee वा, yeaa इत्यथैः । श्रयवा “anne” श्रषौ “भवतिः fanata: धान्यैः ॥ “व्या्चिक माण उत्तरे धातवे द्,(९०) 2 1 सङ्घामे होतरेतरं व्याज्नुवन्ति योधा इति सन्गमनामभ्यः उत्तरे" “व्या भनिक माणः? | कतमे पुनस्ते? दति। “wafa, ननक्ते*-दत्येव area: | । “aa” दशके वयात्निकमधातुगरे एते “Ss” “MAN” भवतः--श्र्ताएः(२१ दति, -श्रापानः(< दूति aT) aa, “sere sega” यो हि wtf व्या्नोति स arava द्रतयुच्यते, ary a walla स शश्रा्ुवानः” सन्‌ “श्रापानः' इत्युच्यते ॥ "वधकमाण उत्तरे धातवस्तरयस्तिंशत्‌'” ** | सङ्गमे होतरेतरं व्याप्य तते त्रन्तीति वया्चिकर्मभ्यः उत्तरे" "वधकमाणः' समान्नाताः | * भार १९० ve (et) | t “WHR” Yo ao Yo yo, & | { wate ९८९१ go (ax) | § UHTe २७८ Yo VX qo | || १भा० ९७८- २८० yo | T Rate Roe Be (२), (€) । #¥ gure २८० Te १९ We | ९९६ निरक्तम्‌। [पर्वषटकाम्‌, किथन्तः ? (ज्रयस्िं्त्‌"( र a) । कतमे पमस? टति । “दभ्नोति, mata, ध्वरति, धूवेति""--इव्येव मादयः* । “aa” वध कमधातुमष्य “वियात दृत्येतद्‌” नाम † । त्पुभरेवं fama ;--“वियातयते” माना प्रकारं यातयते यः wy, स वियातः। श्रय “वा?.एव मन्यया स्यात्‌-“वियातय' एव मुच्यते यः atefar, स वियातः। श्राखण्डलः'--दत्यतदपि नामेव {। निगम मपि चाच aiafa “saa प्र saa’? श्राभिमुख्येनावस्वितो यः खण्डयति मेघान्‌, स्र श्राखण्डयिता ; तस्य सम्नोधनम्‌। हे “श्राखण्डयितः!* ॥ दृरिम्निटिमाम कण्वो ware. aaa मार्षम्‌ । . गायकौ | श्रौ । .राचिपयोयेषु मध्यमराजिपयीये हतुरियं शस्ते fafa -“श्राचिगो ° - ° इ यसे”? ll) शाविगो दति शकं azar शषोति कमनाम.7 । तस्य Wes . कमणो येय fafs-qsy-Brarfe- eau सन्ततिः, ar शाचिः। श्रय वा खार्थिक ua तद्धितः aq! ‘wea WS: । तं म्याहयमानेा यो गच्छति, ख भाविगरिद्रः, ae ante हे शाचिगो!" cf तथेव meat a. waa सन्‌ yeat ख शावि-पूजनः, aa सम्बोधनं हे “आाचिपूजन!* | ` आखण्डलः श्राखण्डयितः ! शत्रूणां Aamt ary इय aay: * Rue ९८१ REE ve | T ध्भा° RRR Te (te) | { xwte ९८४ ४० (९९) | § We Go ¢, ९, २४, 21 | “व्ाचिगो wife cerry ode % सुमः | WT खष्डलध्र कयसे ॥ We ८०९, ६, ey, २। T नार poe ve (९२९)। इय° श्पा० प्ख] Faw कायम्‌ । २९७ प्रस्ता wet at प्रति ते मित्य मिष्ट मागतं यया च yqa a मागतः सन, किञ्च एतस्याञ्च wer afer कमणि “ae? Core’ रमणाय ‘a’ तवर ‘gay’ श्रमिषुतः सामे यतोऽसाभिः वं “qa? प्रकरं फाद्रव द्विक यसे weet । स एव Rasen अरसमदमगरहाय श्रनतोतकाल AIM मरसौल्यमिप्रायः ॥ श्राखण्डलश्ण्देऽग्पतर INT बहतर तडिच्छष्दे इति क्रमभेदते * निरुच्यते ;-“तडिदित्यम्तिकवधयोः dagen’) तङिदिग्येतच्छ- ay मन्तिकाभिधायि वधाभिधायि qt द्येक मेव: Gagner मथ्यं सम्प्रयुज्यते । विश्युदपि च तडिदिल्युच्यते‡। सा पुनः कर्तरि कारके “aaa सतः” ॥ ४ ॥ त्वया व॒यं सुधा ब्रह्मणस्पते स्याह वसुं AAT दंदौमहि। याने दूरे afer या अरातथाऽभि सन्ति जम्भया ता Hana: | त्वया वयं सुवद्धयिचा ब्रह्मण- स्यते स्युहणीयानि aaa मनुषेभ्य श्रा ददोमहि are AT दूरे तडिता।॥ याश्चान्तिके ऽरातये ऽद्यनकमाणो बादानप्रत्ना वा जम्भय ता अनप्रसेप्र इति रूपनामा- * ‹ ल॒दठित्‌ (९९), ree (९९१ १भ०° ९८१ To १९ Ge | † rte २९४३० (६), ree ve (RX) I | { खनुपद्‌ मेव वद्यत्याचाथः ९९८ Vo ९१० § “afear’ a, ख, a1 | “afear” क,ख, म। q “‘qrarfaa aura’ क | "याञ्ाक्तिकेरातर्य) ङ| 38 RES faama | (nauena, प्रोतीति सते विदयुत्तडिद्भवतीति* शकपुणिः सा छ्यव- ताडयति दूराच दृश्यतेऽपि fag मन्तिकनामेवाभि- प्रेत स्यात्‌। दूरे चित्‌ सन्तकरिदिवाति रचसे । दूरे ऽपि सन्नन्तिक इव सन्द्श्यस इति वज्नामान्राणखय- टादश aa कस्माद्‌ वजंयतीतिः सतस्तव कुत्स इत्येतत्‌ छन्ततेकषिः कुत्सो भवति कत्ता स्तामाना मित्यैौपमन्धवेा sare वधकर्मेव भवति तत्सख इन्द्रः शुष्णं जधानेत्येश्वयकमाण उत्तरे धातवश्चत्वार। इश्वरनामान्यत्तराणि चत्वारि तेन इन्येतत्‌ सनित शेश्वर्ये णेति वा सनित AAA मिति वा ny (१९१)। यथा ल्न्तिकनामेदं तथेय खगृदाहरणम्‌ ;- “त्वया वयं०-° say: - दूति | गसमदस्या्षैम्‌ | जगती | Raa विनियुक्ता । हे “श्रह्मणएस्यते |? “aan? “वयं” ‘quay’ “gagfaar’ ye वद्धिताः अनुगटदोताः सन्तः ‘aq’ “वनिः, यानि यानि ‘aren arerfa ^ स्पृणोयानि”, तानि तामि aren “मनुष्येभ्यः” arriba “श्रा ददोमदि”। किच्च, “arg ar दूरे तडितः" शयानेदूरेः अध्वन्यख्िताः “श्ररातयः","याखान्तिके। तडिच्छब्द स्यान्तिकाभि- भ “"तलिद्धवतोति" क, ख, ग | { “qareafa” क, ख ग | t ^ सनुखिदिवाति'? क. ख, म । § “aauaifa” क, ख, ग || ““ऽथाप्यस्य' क. ख, a ¶ we We ९२,९, २०, ४। RM Wo Wwe] मेधयं काणम्‌ | Ree धायिलम्‌। दूरे च श्रन्तिके च या श्ररातयः। श्ररातिः सेभा। ““श्रदामकमाणः"” । रातिदाना्थः * | ्रस्माक मभिमताम्थाम्‌ ददते ये निवारयन्ति ते। श्ररातयः' “श्ररामप्रन्नाः' म दातध्य मस्मा- भिरेभ्य इत्येवं येषां प्रज्ञा ते sarang: । दिविधा हि waa:,— दुःखसन्नाग्याः, सुखमन्नाश्याञ्च; तच ये दुःखसन्नाश्याः ते श्रदानप्र्चाः, ये श्रदानकमाः ते सुखसन्नश्चाः। ते चोभयेऽपि दूरे चान्तिके चावस्िता भवन्ति । “an” वूरान्तिकावख्ितानुभयानपि “sara” निखष्टान्‌ कुर्‌ a ब्रह्मणस्पते! किञ्च, “श्रनप्नसः,' श्ररूपासेतान्‌ कुर्‌ । “aq दति eana’ 1 । तद्धि “श्रा्ोति"” श्राश्रयम्‌ ॥ “विद्युत्‌ °” । “at waareafa” शअरशनिरूपेण । “gta” एव “a” “gad” । तस्माद्ध तसा श्रभ्तिकनामाभिसम्बन्धाऽस्ति। “mq विदम्‌" श्रपरेणोरारणेन “श्रन्तिकनामैवाभिप्रेतं स्यात्‌"-“दूरे चित्‌ सन्तकरिदिवाति रोचसे" hi ““दूरेऽपि wana ca” wafernt “दृश्यसे दति" wa दूरेऽपि खन्नन्तिक इवेति स्फुटतर मन्तिकाभि- धानत्वम्‌, न तथा पुवसिन्‌ मन्ते श्या नो दूरे त॒ङ्ितिः, इति ॥ एव मन्तिकमामवेन वा विदयुन्नामतेन वा वधनामव्वेन वा प्रक रणोपपदे Waey यथासम्भवं निव॑क्रयम्‌ ॥ i “at विश्वतः ° -- ° वय॑ aa? di एषा जगतौ । Maat । ` * gure anne (४) † र्भा० १९० To (=) I ft we dot, ९, ६९,९। § “यो fawn सुप्रतौकः greets दरे चित्‌ on सल्टिदिवाति tree | wranfgzan wit देव पश्यद्यप्र TR ar रिषामा ve ayy” we vo x, ९, २९, ९। | Reo Tram पििषद्कम्‌ | or Tar) awad श्रात्रिमारूते wa श्रभिश्चवश्य च वष्टेऽरमि श्रग्रिमारते एव च शस्यते। ‘a’ लं हे ‘say ‘fauay सर्वतः ‘guna’ सुदशनः wham, श्रपि च ‘age यतो यतो दृश्यसे ततस्त; समानदश्ेमः GH एव छच्यसे । पि च “gr” अपि “an” अतिभ्नाजिष्णलात्‌ 'तकिदिवः अग्तिक श्व safer: ‘afa रोचसे" श्रतिरेादिष्णुृष्यसे । श्रपि च यदेतत्‌ ‘wanfad wet श्रपि खन्‌ तम्‌ ‘aa? श्रयानखलक्तणं तमः, यत्‌ न ध्यात मपि wera किमुत द्रष्टुम्‌ । एतदपि ‘ai’ ati हे “दवः सवैण्ठतदोपयितः | “प्यसि" एव लम्‌; न तेऽसाक faa तेनान्धे- नापि तमसा प्रतिरध्यते द्ेनम्‌। तद्ध तत्रैवङगुणयुक्रष्य हे ‘aq !" ‘ay ‘aay सखिभावे परिचरणकमंणि श्रा उत्तमादुच्छासारता- waar सन्तः “मा केन॒ चिद्‌ विधिना* myer वा “रिषाम मास्माम्‌ fafafgala लदनर्ध्यानादेवेत्यभिप्रायः ॥ ““वञ्जमामान्य॒लरा्यष्टाद्'” ti यो fe eat ख वञ्येणेेति quae: ‘SHUG’ ‘aqararfa’ | कियन्ति पुनस्तानि ? श्र्टा- दन्न; wet च दन्न च। कतमानि पुनलानि? “दिद्युत्‌, नेमिः, हेतिः"-दर्येव मादोनिः, दिद्युत्‌, तेव श्नोततेवा ; एलः पुन- रतिश्रयेन वा ति अवखष्डयति, दोतते रोप्यते ar घा दिथुन्‌ । अवनामयति खण्डयति प्रहारेणेति नेमिः । हेतिरन्तेः । waa मादि ॥ @ Starfiyary” ख| † (Wis ९८९१ Te २० Yo | J ute yeq— eu ge | ee ee ee ॐ $ He रपा० ५२० | HAUL काण्डम्‌ | Rod आह s—‘ayy: कस्मात्‌ ? vaa,—“asvafa” वियोजयति ave: भ्राणिगः । “तच, gay gaan” सन्देदपदम्‌ *। पिरपि कुत्स waa) तत्‌ पुमरेतत्‌ थद्‌ agers, तदा “wna”? छृत्यतेऽनेनेति “ge यदा पनरेतदृ व्यभिधानं, तरा “कन्त स्तो- मानाम्‌ दति" “staan” grea मन्यते † । ““श्रचाप्यद्य awaua” श्रभिपरतं स्यात्‌। अवापि wget adam मभिधान ae छपेवधकर्मेव वधाथैसयक्र मेव खात्‌ । faery? “ae eee जघान शति" । तेन meat विदङूषलः शरण शनोषयितार रसाना मस्र मेधं वा जघान । मेघो fe uz; तदुश्ये हि धान्यानि उदकग्राहनिमिन्तेन wate n “शश्वयैकमाण GAC wage” ll । gat मेव fe वक्ेणा- येभेवेश्रथे भवतौति वञ्जनामभ्य ‘oat शेश्वयेकमीाणः' | कतमे gral? “इरज्यति, पत्यते, feat, राजति ?"-इति¶ ॥ “दखरनामान्य॒त्तराणि चलारि०** | शिर्यसम्बसेनेवोष्यते। कत- * qure ९८९ ve (१९) | † कत्य aifeca: weds १,९४-श्८; ६,६०९- १९४ १ ९, ९०, ४६- ue { “रतश weting— ‘wR med crea’ इति| एन्य पिप्रु मित्यादि मन्ते चाय मथा विरः र्ति we do १, ९, २९, © चगवयाष्छयायां yaa: | wey पिप्रु मिति तु ऋ० Po १,०, to, द | सत्पख्पदमषाय We Go eu, १९, ९-₹ ऋष्वोऽपि Fear: | § “Aestereun रतिं खकारः wu भपुरम्‌"?- इति सायषः। कण संर ६, ८, २४१ tel || १्भा० REL To RX Go | T quire Ret, Ree Te! ee que २९९ ge Rrwe | RR farmer | [पुवंबट्‌कम्‌ , मानि पमस्तानि ? “uel, श्रयः, fra, दूनः? । “तच दम द्रत्येतत्‌' श्रभिधान मेवं व्युत्पाद्यम्‌;- “सनितः,” सम्भक्तः “श्यति An C¢ a’; श्रथ “ar? “खनित सम्भक्रम्‌ ““श्रनेनश्चय fafa’ ny यचा सुपणा अष्टतस्य भाग मनिमेषं विदथाभिख- रन्ति | इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाक्‌ मचाविवेश ॥ यच सुपसाः सुपतना † आदित्यरश्मया ऽतस्य भाग मुदकस्यानिमिषन्तो बेदनेनाभिखरन्तीति वाभिप्रयन्तीति tat: सर्वेषां भूतानां गोपायितादित्यः समा धीरः पाक मचाविवेशेति धीरा धीमान्‌ पाकः पक्तव्यो भवति विपक्तप्रन्न भादित्य इन्युपनिषदखी भवतीत्यधिदेवत मथाध्यात्मं यच सुपणाः सुपतना t- नीद्ियाण्य्टतस्य भागं न्नानस्यानिमिषन्ताऽ बेदने- नाभिखरन्तीति वाभिप्रयन्तीति वेश्वरः सर्वेषा भिन्द्रि- याणं गोपायितात्मा समा धीरः पाकं मवाविवेशेति धीर धीमान्‌ पाकः पक्तव्यो भवति विपक्रप्रन्न भ्रात्मे- त्यात्मगति माचष्टे ॥ & (१२) ॥ ॥ इति दृतीयाध्यायस्य दितीयः पादः ॥ ३, २. 1 "गिरिरिति * Aue १९९२- KER Te । t,{ “aw सुपतनाः'क, ख, ग। § “निभिषन्िः?क, ख, म। य° RIT Cue] नेधण्टकं काण्डम्‌ | RoR aya we मवि व्याचष्टे यसिनेतदीश्वरनामेम इति ;—“aar सुपला °?--दति* । चिष्ुनेषा । Gaeta छक दौर्धघतमसा दृष्टा । मदात्रते ठ तौयसवने वैश्वदेवे wa शस्यते। वश्वदेवेषु fe qkaa- देवता बडदेवताश्च मन्त्रा भवन्ति, तदण्यपेकितव्यम्‌ । “यत्र” aft मण्डलेऽवस्थिताः “सुपः सुपतना: श्रादित्यरश्षयः"” ते हि waa मय giana तमोष्रिघातलक्षणं पतन्ति। श्रथवा शोभमानाः पत- न्तीति qua. ते किं कुन्ति; gea— “sae भागम्‌"? “sane” श्रमरणधर्मेणो “भागं” भजनीय मंगर मादाय एयिवौ- लेकात्‌ तेनाचिताः सन्तः सवश्धतानि ‘afr खरन्ति” | 'ख शब्टोप- तापयोः (ग ° प°)” श्रभितपन्तोत्यथेः। श्रवा श्रभिखरन्यादिव्य- मण्डलम्‌, श्राभिसुख्येन रसान्‌ ग्दोला प्रयान्ति। ““श्रनिमिषन्तः' श्रनिमिषमाणा दव श्रादरवन्त इत्यथः । "विदथा, “azaa’t खक- मोाधिकारयुक्रेनानिताः सन्तः दद भेवासमाभिः कर्तव्य माद्‌ानादिलकणं करमति श्रभिखरन्ति | येतद वं ्त्तणं कम कुना दित्यर खयः, तच किम्‌? दति उच्यते ;-शनो विश्वस्य सुव॑नस्य गोपाः”? । दनः” “Sa”; इनो द्यसावादित्यः, taay भवति "विश्वस्य" “भुवनस्य' भरतस्य “सवेषां श ताना? "गोपाः, “गोपायता'” भवति “af” मण्डलान्तरपुरूषो यः तत्र मण्डलेऽवखितः। “समा ww” “Har” प्रति विशिष्टया बद्याज्ितः ; बद्धिरेव fe aw श्ररौ- [जी पो वि ए ee ee # qo Je kk, १८, १। T ९भा° BRB To (RR) | १०४ निरक्तम्‌ | [पूववदट्‌कम्‌, रम्‌ । “पाकः पक्षः” *, CMTE “fares”, genie ऽनुयाद्यतया “at विवेश" श्राविक्षतु॥ “cfa” शब्द्‌; प्रकरणप्रद शेनाथैः ;-एव मयम्‌ “oufsqcar भत्रतो तिः” | यदा ; Wl सुपगतस्य खतो masa निख- येन सौदन्ति, सा vee fag उपनिषदिल्युच्यते । उपनिषद्भावेन aaa इति उपनिषदः | ““अधिरेवतम्‌ om “शरथाध्यात्मम्‌'" उच्यते ;- अधिदैवत मध्यात्म fadiat wet व्याख्यातौ †। “aa यस्मिन्‌ wht ““सुपतनानि दृद्धियाणि अवस्थितानि @y स्वेषु आयतनेषु छृष्णसारादिषु । fa कुवन्ति ? उच्यते,-““श्रष्टतद्य" श्रमरणधर्मणः “HT” “भागं” भजनौय खं खं ूपादिशचणं रष मादाय । “विदथा' “बेदनेन fata यक्तम्‌ “अभि स्वरन्ति? । न fe threat चेतन्य मन्तोति तानि चेतनानि; चेतनस्य पुरुषस कन्तु विन्नानमयस्छ करणानि, तदधि- छानास्त॒ देवताखेतनाः। तदभि प्रायेणोच्यते,-“विदथाः “वेदनेन” विन्नाननेति। किं कुवन्ति 2 “श्रमि aria’ “रमि प्रयम्ति” विषय- ज्ञानेन परुषस्छापि भोक्रदुःखं Galea) we वा रभि arin’ बद्ध माभिमुख्येन विषयविन्नान मादाय वाड्प्रत्याधानाथे खरन्ति megane: | तच किम्‌? इत्यच्यते, तजन योऽवखितः “oat.” दूनः, “aaa fafsarat गोपायिता यः “maq’, “a मा we” “dara”, "पाकः पक्रवयः'› पक्रव्यप्रन्नः “face” ~या * eure Ree ze (८) | fT पर्ख।त्‌ १६९४ - (QO Te ४ We | RH र्पा० ख] नेघयटकं काग्डम्‌। १०५ wage: सर्वज्ञः । सः “wa” एव हि दे हेऽअखितः बद्यधिरेवन- भावेन तैजसाख्यो माम्‌ “श्रा au” लनयाद्यतया ख मा मर वावग्यितोऽनुखहृालित्ययेः ; तदनु गराद्यास्य सम्यग्‌ दशनं प्रकाशते तदाश्रास्यत इति। “श्रात्मगति माचष्टे" एव aura विज्ञान area मन्तः *॥ | agen “पष्यफले carrera वा" t इति, तद्व सुपपाद्यम्‌- तत्र एक एव दछसावादित्यमण्डले साधिदेवते चाध्यात्मे च । बद्यधिदेवतण्तः स एव तत्र तचोपेकितवयः। तस्रादमु्नादादित्य- मण्डलाद्‌ ये रश्मयः प्रसयंन्ति ते विश्रेदेवा इति; ` “रश्यो 4 faagan” इति grat श्रध्यत्मेऽपि धाकाशाद्‌ यानोद्धियाणि प्रसयन्ति, त va wae) श्रधिदैवते a एव विश्वेदेवा wana एवं तत्र तत्र योज्यम्‌; प्रकारमात्र मेवेद सुपदभितं भाय- कारणेति ॥ ६ ॥ ॥ इति fremzat शअ्र्टमाध्यायस्य (दतीयाध्यायस्य) facta: पाद्‌॥ ३; २॥ [मीर मो ee re ee er ee * “oe —efey रोध्‌--सम्पादिनिः षाठः। † १९४ Te ९५ Te किच्च १९९ ४० ९९पं* area! { “खादित्याः"-दत्यादि पदानां बाद्ातानि gaat (९ भार ४९८५-- ४९७ We) । परसा! च To का० ९९ We ४ पादो द्ररयः। ४४ Red frame | [ूवेघदकम्‌, ॥ दतोयः पादः ॥ बहु नामान्युत्तराणि दादश बहु* कस्मात्‌ प्रभव- तीति सता हख्वनामान्युत्तराण्येकादश FAT इसते- महन्नामान्युत्तराणि पथ्चविंश्तिमेहान्‌ कस्मान्‌ माने- नान्याश्ञदातीति शाकपुणिमंदनीया भवतीति वा तच ववक्षिथ विवक्षस इत्येते वक्तवा वहतेवा साभ्या- साद्‌ ख्दनामान्यत्तराणि दाविंशतिणहाः कस्माद्‌ wyatt सतां परिचरणकम्भाण उत्तरे धातवे दश मुखनामान्यत्तराणि विंशतिः सुखं कस्मात्‌ सुहितं खेभ्यः खं पुनः खनते रूपनामान्य॒त्तराणि षोड़श 1 रूपं राचतेः प्रश्स्यनामान्यु्तराणि दश WATATAT- न्युत्तराण्येकाद श सत्यनामान्य॒त्तराणि षट्‌ सत्यं कस्मात्‌ सत्सु तायते सत्मभवं भवन्तीति वा} अष्टा उत्तराणि पदानि पश्यतिकमाण उत्तरे धातवश्चायतिप्रभृतीनि च नामान्यामिश्राणि नवेत्तराणि पदानि सर्वेपदसमा- मानायाथात उपमा यदतत्तत्सदृश मिति गाग्येस्तदा- सां कमं ज्यायसा वा गुणेन प्रखयाततमेन वा कनीयांसं * “gg: क, ख| † “aan” क | { क ख-म-पुखकेष्विर प्रथमखष्डः समाः I इच RUTo रवर] नेघगटां काण्डम्‌ | Ree वा प्रस्यातं बेापमिमीते ऽथापि कनीयसा sarai- सम्‌ ॥ १ (QR) ॥ “बजनामान्यत्तराणि aan” *। Squat मेव asa भवतौ- त्यतः 1 रैश्वरनमामन्धः "उत्तराणि "बहनामानि'। कियन्ति? डे 4 दश च दादश" (qa) कतमानि पुनस्तानि? “se, aff, पुर"- इत्येव मादौनि ty उर विस्तारे ; afg ae भवति, तर्‌ विस्त भवति। तुवि agt; यद्धि बह भवति, तद्‌ eg भवतौति । पूरित मिव हि बहना ad भवतौति पुर्‌ । इत्येव मादि युकं योज्यम्‌॥ श्राह .—“as RATA? उच्यते--भ्रभवति" fe एतत्‌ बह्भ्यो दौयमानम्‌॥ बडनामसम्बन्धेनेव “'इहखनामानि उत्तराणि” १ । कियन्ति ? “एकाद (९९) । कतमानि पुनतल्तानि ? "कुवित्‌ ॥, freq ¶, Fa’ —waa alfa **। ofea भिव fe ag विभ्नायते * ९ भा० २८४ To RG \ख०। † ‘tava हि बङपारकत्व agian’ —ria a4 aaa { cure ९८४- ९९९ vet ९ Lure red zee Gee Gl || कुविदिति पद fire efter ware ग्टहोतम्‌, तस्र बनाम हृलात्‌ qure ९९९ we (९९) किच्च “xfs ar दतिः-रूति-खङ्गोय-जयोदण-मन्ते- ष्वेव “कवित्‌ सोमश्यापा भिति" (wo do ८, ९, २९-२०व ०) इति पादस्य व्याष्डयानावसरे ‘gfe शत्य "बडवा रम्‌"--दृत्येवाथेः शतः सायखेन $ रव मन्यचापि। WT cerafta पाठभेदः ९ भा० २९९१ go १० पं द्र्टव्यः। *# ९ भा १९८१- २९९ Te | Roc निर्क्तम्‌। [एवघट्‌कम्‌ 9 शरर्पवादिति कृ वित्‌। लोढ मेव हि तदश्यल्वार्‌ भवतोति freq! "खः कस्मात्‌ ? उच्यते,--“द्रसतेः' ; सितो fe भवति षः, मइतः सकाशात्‌ ॥ हसखसम्ब्धेनेव “मद्न्नामान्यत्तराणि पञ्चविंशतिः” * । इदखा- पेच्येव रि महत्वं भवति । कियन्ति पनस्तानि ? “पञ्चविंशतिः” (२५)। कतमानि पुनस्तानि ? “मदत्‌, aw, व्यः" '- इत्येव मादोनि1। श्रा ;-“म्टान्‌ कस्मात्‌"? उच्यते,--“मानेन)" “gata”? खान्‌ “जहाति” “दति” “शाकपूणिः” श्राचायी मन्यते । श्रय “वा” “agate” पूजनोयो “भवतोति” महान्‌ । Seria एत्वा द्वा aw) wa: रेषणवान्‌। इत्यादि योज्यम्‌॥ “aa” तस्मिन्‌ महन्नामके गणे ““ववचिय(*५), विवक्षसे)” Taal श्राख्याते। ते VARA वक्रेवा वहतेवा धातोः “साभ्यासात्‌ ॥ य एव aaa एव रिणो भवन्तोति avatar: ““उन्त- राणि zeae” १। कियन्ति पुनस्तानि ? ““दाविश्रतिः” (२२) ` कतमानि पुनस्तानि ? “गयः, ace, दन्यम्‌*-दत्येव मादौनि | । गम्यत दति गयः। BARAT: BAT । श्य हरणम्‌। इत्येव मादौनि॥ श्रा ;--ग्हाः कस्मात्‌” ? उच्यते ते fe यावरेव किञ्चिदा द्वियते, तत्‌ सवं मेव “्टन्ति" दुःपुरलात्‌॥ # १९ भा० eee Te & Go R Wo | † ९ We Ree— Ret go | T \भा० RoR Fo (१४), (Ry) | $ CL भा० ८.९ १० R Geo ४ wot || ९ भा० २००७१९९ ४० | च्य इपा० tue] FAW काण्डम्‌ | ३०९ ग्टडेष्वेवावस्यिताः after परिचरतैवेति zeny: “उत्तरे परिचरणकमाणः धातवः समाघ्नाताः * । कियन्तः पुनस्ते ? “an” (९ ०) । कतमे gaa? “दृरब्यति, विधेम, खपर्यतिः"--इत्येव मारयः1 ॥ परिचयेमाणामा मेव हि. ad भवतौति परिचरणकर्मभ्यः “उत्तराणि सखनामाभि" | कियन्ति gratia ? “विंशतिः” (२ ©) कतमानि पुनस्तानि? “जिम्नाता, wat, शातपन्ता?-दृव्येव मदौनि । frat, सुखानृसम्बन्धाद्धि ददमद्माना मिव शरोर भ्रोतोभवति | श्तरा, ग्ोतलतर्‌ मिव fe जलादपि सुखम्‌ । शात- पन्ता, शाभ्तताप मेव हि सुखम्‌। एव मादि । श्रा ;- “सुखं कस्मात्‌" ? उच्यते, - सू दितम्‌” ge हित मेतत्‌ “खेभ्यः” इदि wal “खं पुनः” इद्ियम्‌, “खनतेः धातोः |। sagt मेव fe तस्य कणायतमं भवति॥ “ङूपनामान्यत्तराणि aga” ¶ । य. एव हि सुखिनस्त एव हि प्रायो saat भवन्तोति सुखनामभ्यः “उन्तराणि' “रूपमामानिः | कियन्ति पुनस्तानि? षोडश" (९६) कतमानि पुनस्तानि? ““निखिक्‌, वतरिः" इत्येव मादौनि ** । निधिक्त मिव हि तङ्‌ भवति * ६ भाग ALE ४० RGU | FLAT १९६९२-२९१६४ ४०। T भा RB ० Go ९ Go | § ९भा०९९४-द१८४०। | & भा" १९९ Te (१) | T ९ wre AYE Go द | 9 Bo | BE ६ भा० BLE— ARE Te ११० निगक्तम्‌। [पृवेषटकम्‌ , तेजसत्वात्‌। विदणौत्याश्चय मिति वनिः । ea मादि। “ङ्प रोचतेः? दोप्यमान faa हि तत्‌ प्रकाशं भवति*॥ ˆ ््रखनामान्युन्तराणििं दश । य एव हि uae एव me भवन्तोति रुपनामभ्यः "उत्तराणि ्रधस्यनामानि,, कियन्ति पुनस्तानि ? दः (९ °) कतमानि पुनस्तानि? “agar, श्रनेद्यः, अनिन्द्य { “इत्येव मादौनि 21 saan, ‘faq गतिशोषणयोः (दि ° प); न शिति गच्छत्यकौत्तिं मिल्यसेमाः, अपाप ca: ; मारितो वा । wey, श्रनिन्दारैः | । इत्येव मादि योज्यम्‌ ॥ ` भधवानामान्युत्तराण्येकादध्"" ¶ । य एव fe mA एव fe amen भवन्ति, य एव हि प्रशास्त एव fe प्रज्ञावन्तो भवन्तोति प्रशस्यनामभ्यः "उत्तराणि" श्रन्ानामानिः । कियन्ति पुनस्तानि ? एकाद । एकञ्च दश च एकाद (९९) कतमानि पुनस्तानि ? केतः, केतुः, चेतः” - त्येव मादौमि oe | "कित ara QX° पण), तस्य कतः tt केतुरपि aaa ॥ ` सत्यनामान्यत्तराणि षट्‌” ‡ । य एव fe mam, त एव * ११० इ० ९९१ de किष ११९४० Le Te | † १६भा० ९९४० ९२अ०८्ख०। नेतद्याण्ाते पूवज, arene “अनेमाः'_ इति । ore नि SUERTE कादि पुखकपाठोऽवरभ्वितः, ce तु मादि-पुख्ठकपाठ इति। $ १ भा०९९२२-९९४ ४०। || ¶ & भा. २९४५०२०९ | | HE १ भार ६९४-२९९ go | †† M85 वु खन्यथेव यष्यातम्‌ ९९५. ४० (१) बषटयम्‌ । TT १भाग RRC Te aw १० we | Rue RIT १८०] HUT HIATT | ६९९ fe सत्यवादिनो भवन्तोति प्रन्नानामभ्यः "उत्तराणि" सत्यनामानि'। कियन्ति पुनस्तानि ? "षट्‌" (६) कतमानि पुनस्तानि? “az, अत्‌, सचाःः-इत्येव मादोनि *। बद्ध faa सम्बद्धं wamda भवतोति az) अवणादे मेत्‌ भवतोति sai एव मादि, ae ;- “सत्यं कस्मात्‌" ? उच्यते, “सत्मु तायते” सल्छेव हि तत्तायते विल्तोयेते; न fe wat समौपे शक्य मनतं वक्तम्‌ । अय “ar? “aqua भवति" य एव fe ane एव fe सत्यं वदन्ति॥ Cal”? यानि “safe पदानि" चिक्यदित्येव alfa, ते ""पश्छतिकमाणः'' Gaara: '"धातवः'1 | “.चायति-प्रष्टतोनि qt . तान्येव “नामानि” भवन्ति। तानि qatar “श्रामिभ्राणि संष्टानौत्यथः। तेषां प्रकरणो पदाभ्यां विशेषावधारणं भवति। तच,- fafgara, किश्चिदाख्यातम्‌,-दृत्येक मन्यन्ते । श्रन्ये पनः किम्‌ ? “Rega”, “विचषणिः(९', “विश्वचर्षणिः(°)*-इत्येतामि ना- मानि, यान्यन्यानि परिशिष्टानि ते धातवः; तानि पुनरेतानि पृवाचायप्रामाश्छात्‌ श्रामिश्राणि पन्ते इत्येवं मन्यन्ते ॥ “aa” यानि “उत्तराणि पदाभि” “fea, सुकं, नकम्‌--दत्येव मादरीनिषर, saa मित्येव मन्तानि, “सव॑पदषमाश्नानाय''| | कर्थं नाम सवे चतुर्विधं पदप्रकार्‌ मेतसिन्‌ समान्नाये eared ~ # ९भा० REC— RYO Te I TF ६ भा RRO Jo ख० १९ Ae | { “famfeareife चायत्यथेनिममामि?- दति खन्द्खामौ । § गादिपुसतकसस्मतोऽय षाठः। || १० BRE Te शश LRM | १९२ ` निरुक्तम्‌ [पुवषट॒कम्‌, स्यादित्येव ay aaa fe नवसु समान्नातेषु उभये निपातोपषगाः, दशति भवन्ति ॥ “meta उपमाः। श्रथः carta, “aay रनन्तरम्‌, “उपमाः भवन्ति । ` तद्यथा,--“इद मिव, दद्‌ यथा, श्रभ्रिनेये, wate ददमानात्‌, ब्राह्मणा व्रतचारिणः, we न्‌ ते पुरष्टतवयाः, जार श्रा भगम्‌, मेषो तोऽभि यन्नयः, तद्रूपः, तदणेः, तदत्‌, तथा'”-एताः उपमाः* ॥ सामान्यलच्षण मासा नरवोति,--्यदतत्तत्सदृश्च मिति ma” । ` "थत्‌" किञ्चित्‌ श्रयजातम्‌ श्रतत्‌, भवति, ‘aa’ षरूपश्च ; यथा- waft: खद्योतः, afq-weqy सोऽप्निनोपमोयते-श्रभ्निरिव खथ्ोत इति, एवम्‌ शअतत्छ्पेण शरणेन शणसामान्यात्‌ उपमोयते ;- इत्येव ‘away? श्राचा्यौा मन्यते । “तदासां क्म" स श्राषा सुपमानाना मथः, यदप्रसिद्धतरगुएस कस्य चित्‌ प्रसिद्धतरगुणेनान्येन गण- प्रकाशनम्‌ | कचित्‌ पुनरात्मना्येपमानं भवत्येव ।--“वायुरात्मोपमे गतिः, “तया करोति सैन्यानि यथा gare धनञ्जयः" दति। “Saat. वा शणेन, प्रस्याततमेन वा कनोर्यासं वा werd वोपमिमौते। “ज्यायसा उक्कष्टेन गणेन यो ofa xa emt aw: तेन, (कनोर्यासम्‌' wee awq “उपमोयते' । तद्यया,- सिंहो माणवकः । सिंहे शोयं qaea, माणवक मेतेनो- पमिमोते; पिंड इव माणवको विक्रान्त दति । श्रण्याततमेन वा” [भो a ee ee श ee eee, ¥ Ute ० qe RYO १९ BW | fay १्मा० ९२८०-८ पर | WG द्धा ° we] नेघयटकं काम्‌ | ३१९१ “अप्रख्यातम्‌' ` "उपमोयतेः । प्रश्यातखन्रमा, शअप्रस्यातो माणवकः, तं तेनोपभिमोते,- ex श्व काश्लो भाएवक दति । “senfa” कचित्‌ “atte? गणेन ““उ्धार्थां सम्‌” aff अन्तम्‌ उपमिमोते। AVA TA दव्यम्‌* ॥ ९ ॥ | त्‌ नत्यजेव तस्करा TE र शनाभिं्दणमिरभ्यधी- ताम्‌ | तनुत्यक्तनुत्यक्ता वन वनगामिनावभिमन्य नौ वाहृ तस्कराभ्या सुपमिमीते तस्करस्तत्क राति! यत्‌ पापक भिति नैरुक्तास्तनेतेवा स्यात्‌ सन्ततकमा भव- त्यहारा्कमा वा रशनाभिदंशभिरभ्यधीता मभ्यधा- att ज्यायांस्तच गशौऽमिप्रेतः + २(१४)। श्रा ;-कि मुदा दरणम्‌ ? उच्यते ; -““तनत्यजेव ° - ° TH :"। चितस्येय areal चिष्टप्‌ । प्रातरन वाकाश्चिनयोः शस्यते | (तनत्यजा ara”, चौयीभिप्रायेण रनयं वा adel वेति छताष्यवघायौ तस्करो “aa वनगाभिनौ' मागमोषको प्रतौ, ताभ्या सुपमौ- यते। तौ यथा उपमा्यैसेन gust भवतः, न तया ्रामतस्करौ । तौ यथा कं चिदष्वगं बप्रीयातां रज्वा । एवम्‌ एतौ THEE * उभयविध मेवेति भावः। we प्रथम मद्‌ाइरण तम्त्यजेति (२९९ ९० ४ प॑र). Feta कुखिदोषेति (९९५ we Ute † ""लव्कर्तत्करा भवति"? ©, च । { “aaa मभ्यधौता भित्यम्यधाताम्‌ › क, च । § Cowan) CaF ay नव्यसो atin cana न eel eee: १7 Wwe Jo Ou, ev, ९। 40 gre निरक्तम्‌ | [पूववबटकम्‌, ‘arf’ ,अङ्गलोभिः ‘auf दश्रषञ्चायो गिनौमिः “manat? परतिमिबभ्रौताम्‌ । अभिनिबध्य च अप्रिमन्धमयो केण भ्रधरारष्युस- रारणोग्धतं लां तस्कराविव क्चिदष्वगं गाढं बध्वा quay माकवेतः। किमथे पुनरेव adacanfir: ? हे “ai शयं" यस्मात्‌ "व्यस्तौ गवतरा, We: स्तोढभिः अदृषटपूव, Fuge: मद्य विवदता, तेः तंव atte स्हतिः प्रधानसंयुक्ता । स त AANA एव मथ्य भानेऽखमाभिः ‘qe योजय श्रात्मान मरणो प्रति । अरपिर््वा श्ररणयङ्धिः रौप्यमानैः खे: “ayy श्यालास्येः । Megara ? रथं न", यथा कित्‌ gafeq जिगमिषुः ed रथं योजयत्‌, एव मेवावतणाय-ल ara मरणौभ्यां याजयमानो ay fay मा कार्पौ रित्यभिप्रायः । “agra तमृत्यक्तौ ” इत्यथे. | “वनगूं वज- aft’, तच fe aan सिद्यति* । एव मस्ता खचि “श्रमि- मन्वनोः.“बाह्क" प्रभसतौ ' 'तस्कराभ्याम्‌' ऋप्रप्स्ताभ्याम्‌ “उपमिमीते” मन्तदूक्‌ ॥ | “तस्करः” “an? एव “करोतिः, “aq? एव “पापकम्‌” भवति “xf Fon मन्यन्ते” । वैयाकरणानां पनरन्यथापि स्यात्‌।। स fe “सम्ततकमा भवति” ; राजौ ग्रामे सुष्णाति, feat भरण, एवम्‌ “चहाराचकमे वाः एतदतत्‌ खन्ततकमेलम्‌ । ““रबनानि- दधभिरभ्यपोताम्‌"' इत्येव “aw” बाहोः “व्यायाम्‌” “गुणोऽभि- प्रतः" तयोः AWAY ; श्रप्ररस्तवाख तश्रया; कनोयाम्‌ ॥ २ ॥ * quite RR ४० (९) RUT । | | † नदुबृडनो करपत्याखलेपञ', we प्राति° २,५९। दअ. OTe RG] area काण्डम्‌ | ३१९१ qe सिव्टोषा कु वस्तैरश्चिना कृषाभिपित्वं कर्‌ः FRAG: | के व॑ wae विधवेव Fat मयै न येषा ररते सधस्थ aT! क fag भवथः क दिवा क्राभिप्राभिं* कुरुथः क यसथः का वां यने विधवेव देवर ( देवरः कस्माद्‌ दितीये वर उच्यते!) विधवा विधादका भवति विधवनादा विधावनादेति चम्मेशिरा afi वा धव इति मनुष्यनाम afearm- ददिधवा देवरा दीव्यतिकम्भा मया मनुष्यो मरणधम्बा यषा योतेराकुरुते BEATA; ऽथ निपाताः पुरस्तादेव व्यास्याता यथेति Wa TAT | यथा वातो यथा वनं यथा समुद्र VAL | भाजन्ता AAT यथा। TAT यशस्य नश्यति पुरा जीवभ यथा । -आत्माततेषा- Hatta ऽ वाप्त इव स्याद्‌ यावद्मा्निंम्ूत इति। aly न ये भाजसा रुक्मवक्षसः । श्रग्रिरिषे ये (मरुता भराजमाना राचिष्णुरस्का।) भाजखन्तो रुक्मवक्षसः ॥ ₹॥(१५)॥ * “qian? क, ख, aI † बन्धनोचि्धाकनेतानौभानि पदानि म ein क ख ज-पुङकरेषु | { “awent” क,ख, a § “व्वारीष्वापि'" क, ख, a | || बन्धनोचिक्राकमगतानौमान्यपि पदानि न सति क-ख-म-परकेव । ` ३९६ निक्तम्‌ ।. पूवषटकम्‌ , fata सुदाररण मेतस्मिकेवाथं “शथापि कनोयसा व्या्यां- सम्‌ (₹२०७१०२९यं०)' इति “कु fag टरोषा* इति । कललोवता दुहिता चेषा नाम, तस्या एय माषम्‌ । आश्विनौ । जगतो । प्रातरगवाकाश्चिनयोः wea! wheat! ‘ge चित्‌ दषाः “क” नु युवां “राजौ “भवथः” ? "कुड वसाः, “w” वा “दिवा, भवथः gam ? येन मापि राजौ wars Tit सुपगच्कयः, मापि दिवा। चिदिति परिदेवनायाम्‌, श्यायां वा । कर" “a” च (श्रभिपिलम्‌' “प्रभिप्रा्निं” कानभोजनाथे “gee” ? ‘gv “क, वा "उषतुः “वशः” ? ` स्वया ग विध्वायते at मागमन- wef: | किच्च; ‘at at weer कतमे थुवां यजमानः wa “rea”? ? कि “विधवा दव Java’ यथा विधवा ग्टतभटंका का चित्‌ wal wat . रदस्यतितरां यन्ञवतो देवर मुपचरति; ख fe पर- कौयलात्‌ नाया दुराराध्यतरे भवति, यन्नेनापच्येते; न तथा निजा भनौ । तस्मात्‌ तेनेपमिमौते afar । तथा "म्ये" मनुं देवरम्‌।` सैव andar‘ योषाः, शश्राः (हतेः श्राभिसुख्येन कुरूते । को वाम्‌ एवम्‌ श्राभिमु्मेन ‘ewe “ayaa” समाने सषटयोगिमा चात्मना एत्वा often? येनेह नापगतवन्तौ खओो- saena मिति । एव मस्या afe देवरेण कनौयसा व्यार्यांसाव- श्रिनावपमोयेते, विधवया च यजमानः ॥ अरैकपद निर्क्रम्‌ ।-- “विधवा विधाट्रका भवतिः । धाता ख > qgo Ge 2, &, ९८) V4 | † मनुः ewe ९९, ०० We | इष्य हपा° Awe) नेघयटकं काण्डम्‌ | १९७ तस्या विगत इति । “विधवनादाः” खा हि भढमरखेन विधृता कम्पितेव भवति । “विधावनादा” सा हि भतुरभावादनरष्यमाना तच तज विधावेत्छेव । “दति wafer” sree मन्यते । ““श्रपि वा धव दति मनव्यनाम*, तद्धियेगाद्‌ विधवा । “देवरः”-इत्येष wat “'दौव्यतिकमेा" Freak; ष fe भतभत, निलय मेव तया wenden Taare fires इति Zax wea “मर्यः are” स fe “मरणधमा"”। “चोषा यौतेः मिश्रणायेख ; सा fe मिश्रवत्धा्मानं पुरुषेण साकम्‌ । . “श्रा Qed सदख्छाने"” श्राभिसुख्येम श्रात्मना क्रु रते परिचरणाय ॥ ‘oq निपाताः समाच्राताः । यथया-“श्रत्नि्ये? इत्येव मादयः, ते चलारोऽवसरपा्नाः। ते च पुगः “पुरस्तादेव व्यास्थाताः” सामान्यतः, विक्षत इदानो geretuat व्याश्यायके । ay “यथा इति” एषा “कम्मौपमा?०। कि मुदाहरणम्‌ ? “यथा बातो war वर्मं थया समुद्र एजति" दति | संप्तवभ्निरा्रयोऽपश्त्‌ | एेषा अनुष्टुप्‌ । AAG विनियुक्ता । यथा वात॑-वग-समुद्राः एभन्ते कम्पन्ते, एवं “वव हे “दजमास्यं' दथ्मामसन्बुतं ! गभं ! एतस्मात्‌ AAU श्रदुःखयन्‌ एनाम्‌ एजम्‌ चलम्‌ ‘wafe’ WIS एदि, ‘ay "जरायुणा" उल्वेण प्रजायखः; मा स्था; ल मेत- भिन्ुदरे दृत्यमिप्रायः ॥ * qure yore (8)! † खथ निपाता इत्यादिभिख wafere xericefic we: (T° ४४-- Saye) | { “ग्रजति। वालं दमस सदेह errr Wwe de uu, २०, ४। atc निर्म्‌ | [ पुववट्कम्‌ , SOT मुदादरणम्‌;--““अद्‌ मख केतवः“ दति*। wee स्यार्षम्‌ | गायचौ । सौरी सा । श्रनयातियाष्यो wea wee wesefa | ‘ae, ‘ae’ केतवः" रश्मय; ‘fa’ विविधाः दृष्यन्तेऽस्य भगवतः gue ` प्रन्नानसत्वाः; ते fe तभेऽपरत्य सर्वप्रािनां प्रज्ञान मभि्यश्चयन्तोति त॒ एव केतव इ्युच्यन्ते लक्तणया । श्रवा प्रका- शखतल्वास्त इति साकादेव केतुग्रष्दस्तेषु स्तात्‌ । केतुरिति विजन्नान- qual, विश्वागश्च पुमः मकाशसतच्वाञचेत एति केतव equa अयवा केतव इव सवतो fan मुच्छिता भादित्यमण्डले ; war fe केतुरुच्यते । के पुनस्ते? . इति, ‘cae’ fa. gif थ एव मुच्छिताः ? एति, ` उच्यते ;- "जनान्‌ अन्‌" तिष्ठन्ति गच्डन्ति aat- woe मरन्याञ्योपकाराम्‌ कतुं मेषधिपाकादौन्‌। कथं पुनरन्‌- तिष्ठभ्ति ? Sara’ Treat: । कथम्‌ ? श्रद्रयो यथाः येन प्रकारेण WTA भ्राजन्ते, तया भाजन्तोऽनतिष्टन्ति ॥ BIT सुदाहरणम्‌.- “यदिमा वाजयन्नहः"-दति! । qedut भिषक्‌, तेनेव मेषधिद्धके दृष्टा । WaT एतेन पुभरूपतन्नो दौखितो एकविं शतिभिर्दभपिश्वुलोमिश्राभिरद्धिरभिषिच्यते । उप- ara मनेभेव दकेनाग्निवयना्थे Ss याम्बार्ाभिराषधि- भिर्प्यते । "यङ्‌" यदा, श्रहम्‌ “इमाः “tae? ‘eer “श्रादपे" आधाय च afaad ऽपि तिष्ठामि रागिणः एताः श्रोषधोः "वाज- ~ ५५ | N * Cees we कतवा fa THe sat न्‌ | भाज॑न्तो द्रया यथया ॥ we Wet, 8,9, 81 † wre ARV TH ९ खर). | { “यदिमा बाजयच्रर Fieve GET | खाल्मार- "ane संर ८,४,१०,९। RGo दपा० इ °] Faas कं काणम्‌ | ३९९ ' थन्‌" पुजयन्‌ Bahar । रथ तरेव तदनन्तर मेव “पुरा! एव,तासा मेषां प्रयोगात्‌ war shaq श्रोषधिवोर्यम्‌, way मन्वानः “Sra. Tae’ avert “नश्छति' रेोगस्यापुनरागमनाय | कथं पुमनश्छति ? ‘aa: यथा' ` यथा जौवग्रादखय; पुरव इननात्‌; श्रहतस्यैव Nat नश्येत्‌ facet रवात्‌, एव म्मा: रोगस्यापि पुरेवोषधिप्रयो गात्‌ नण्सतात्यभिप्रायः ॥ ४ भिगमप्रसक्र मुच्यते ;-“श्रात्मा श्रततेवा” सवं मेव fe तेगातितं भति सवेगत्वात्‌ । “ardar’ सवै मेव fe तेन व्याप्तं, भवति स्व गतत्वारेव । “aft ara xa” अष्ाते ह्यसौ कायैकारणस्या “Mag व्याततिभ्त दतिः. रपि चेव मन्यथा “ख्यात्‌ WAT STH दव स्यात्‌। fag स्वेगतत्वेऽपि .खति aaa मेव ae कार्यकारणसद्गतेन व्याप्यते, APA. एवासौ Taya, तावम्माजे. हि प्रदे तख सेतन्य्रक्रिरभिवयञ्यते; तप्तायसि दभसुषटिप्रकेपात्‌ अग्यभिव्यक्नि वदिति। aaa हि स्थूलं erat, न स्यूलेन EIA; TTT कायेकारणम्‌, BWA war; तस्मारिवश्ब्दः ॥ “xd aa’), “afr ये(२, ““चतुरञ्धिर्‌ ददमानात्‌(*)” Tae: समान्नायानुक्रमः* । wa इत्य मिषण्टतन्स् “दुमं- दाखो न सुरायाम्‌"--इत्यनेजैवां गताथेतेति मन्यमानाः के fae निगमं नाधोयते, wat पुगः समान्नायानुक्रमेऽय मिति मन्य- * र्भा २९० To RW UR we | † Trg ४४ yo ete fw ve ys ९प०। RRO fram | [ PERC Ld : माना. एव मेवं निगम मधौयते। “ufieta artar qeraqa:”® | भागवश्य बसदस्छारिथ aq) मारतो । जगतो । uff धे अआाजिष्णुतथा trea: ; यथा केन चित्‌ प्रकर्षेण ‘TREE: Tie SOE: ; मरतः | किञ्च ; वातासो न सयुजः सदय तयः, वाता द्व BU | सेन खेनानुग्रहेएानुयाद्याणं सादा योनयितारो ये ते “सखयुः, । किं तेषाम्‌ ? “च्य ऊतखः' Shera इत्यथैः । किच; . ‘wert «ade सुनोतयः' यथा के चित्‌ परकश ज्ञातारः gana’ स्यः, प्रख्या नोत्याग्विताः; एव मतेऽपि मरतः बलप्रधाना हि ते इयतः प्रन्नावद्धिङपगौयन्ते । “सु्रमाणो म सामा च्छते थते | सुखाः बन्धव टव सन्त्‌ सामा; साम्या: “Wa यते' ऋतं as aa मिच्छते यजमानाय । ये एवङ्णयुक्ता मरतो भवन्विति, ताम्‌ वयम्‌ अभिग्रेतायेखिद्धये स्तम इति वाक्यशेषः ॥ ₹॥ शखतुर॑थिहदंमानादिभीयादा fata: | न ge ATA WAT | चतुरोऽघ्ान्‌ धारयत इति! तद्यथा कितवाद्‌ बिभीयादेव भेव दुखक्ताद्‌ बिभीयाच द्‌ - Ta स्पृहयेत्‌ कदा चिदा इत्याकार उपसगेः पुरस्ता- हेव STAT ऽथा्यपमायें दृश्यते | जार भा भगम्‌। जार इव भग मादिन्धोऽब जार THA राचेजंर- ~= ~ * “qfyt षे arate दवप्व्सुग antral न खयः स्य SAE | THTATT न श्या Orley GRHIGT a सामा चत यवे 4’ qo qo a ह, ९९, RI † “चदरिडारयत इति” क, ख, ग । TTIW धारयत इति” च । RBs शपा० ewe] नेघय्टकं काण्डम्‌ । RR यितास va भासां तथापि निगमो भवति। खसुजारः AVY न इत्युषस मस्य GAT माह साहचयाद्रसह- रणादापि त्वयं मनुष्यजार waits स्यात्‌ स््रीभग- स्तथा स्याद्‌ भजतेर्मेष इतिं भूतोपमा । मेषे भृतो- इभियन्रयः। मेषो मिषतेस्तथा पशुः पश्यतेरभ्रिरिति रूपोपमा । हिरण्यरूपः स हिरण्यसन्द्गपान्नपात्सेदु दहिर॑ण्वणंः | दिरण्यवशस्येवास्य रूपं था इति च । तं प्रथा पूवेधा+ विश्वथेमथा । प्र इव पूर्वं † इव विश्च दवेम इषेत्यय मेततरेाऽसुष्मादसावस्ततराऽसा- दमुथा यथासाविति व्याख्यातं वदिति feta । ्राह्मणवंदषललव्त्‌ । ब्राह्मणा इव BNET इवेति ( षणा दषशोखा भवति दषाशेखा वा} ) ॥ ४ (१६ ,) ॥ चिदित्यय मपरे निपात उपमार्थों यो भवति ; पुरसादष्यय- मुक्तो “दधिचिदि्युपमाये” ९, ददानो शमान्नायविषषव्याख्यानाव- QUINT HTT मुदादरण मस्य news | छतमत्‌ पुनस्तत्‌ ? “4 ‘ were”? ति, पृष्व "एति च क। † बन्धनौचिक्कानमेतं भिवेचनं ग oad क-ख-म-पखकेष्‌ । ॥ ४९ ge ६९ te fawys yoo de | 41 RRR faxena | [पवषट कम्‌ , दति, उच्यते ;- “चतुरं ° - ° सपृहयेत्‌'" ° । . भिचावरणायैम्णदचे age एतां गायचो मपश्चत्‌ | चतुराऽचान्‌ धारयमाणात्‌ “कित- वात्‌” योऽन्यः कितवे “fata” fa मपि यतिद्यन्ते तदन्यदा किञ्चिद्‌ येन मा मयं जेव्यतोति । निदितेषु न तथा भयं भवति यथा कितवख् प्राः निधानात्‌ । “qa” सवेदा “ga” “aay” “fava” उद्विजेदित्यथेः । तथा तथा aa यथा चथा दुखतरं aya, न श्ूयते। gem fe वरुणो देवता, तस्मात्‌ “a दुरकाय स्पयेत्‌" “कदाचिद्‌” श्रपि किन्तु am मेव हि प्रणयात्‌; तज हि भिचा देवता श्रयमा च॥ ‘arpa प्र॑तचारिणः"-द्वयेतदुपरिष्टार्‌ व्याख्याखते--“मंव- rat awarat (च्छ ° सं ° ५,७,२,९)-इ्येतखिन्‌ मन्ते, चतुरं थे- sera ¶ ॥ | | सि “चस्य नु ते qaqa waa पुरस्तार्‌ व्याख्यातम्‌ { ॥ ‘or इत्थाकार उपसगेः” स पुनरेष “पुरस्तादेव व्याख्यातः" “er दत्यबगर्ये” इति १; “safe श्रय माकारः कदाचित्‌ “उपमां, रपि “gaa”? । तद्चथा,-“जार श्रा भगम्‌” इति । कि qa भवति? “जार टव भगम्‌-दति । are ;-केाऽय मच जार उच्यते? “श्रादित्योाऽच' “जारः इति “उच्यते” afer, मन्ते । स fe “राजचेजैरयिता” तदुदये fe राजिजौँ येते विपरण- # we सं ६, ८, FR, ४। † ° का० ९, १,९। FEAT TAHT भार ८० इ०(४)। { श्वर रपा एर ( Wok Te yi. $ श्व्यन र्पा० ४८० \ ४९ ४२४०) I RW हेपार ४ °] नेघगटकं काकम्‌ | RRR ama: 1 “a एव भासाम्‌” चन्रादोनां ar are: ar afa स एव उद्यन्‌ जरयति ॥ “उदो रथ °- ° Bua मती । अङ्गिरःपु्ो wage एतथा लगत्या श्रश्नि aa । foray विनियक्रा । रहे Wasa! स्वै गतं सन्त aay मात्मानं विशेषात्मलाभाय ‘vata’ उद्भमयेव । aq) पितरौ प्रति, seat चांवाषटयिव्यौ पितरौ श्याता्र्‌†, Reus वा; ते प्रति. विग्रेषात्मलाभायोश्यलय त्व मात्मान्रम्‌ | कथं च पुनरुदौरय? "जार श्रा भगम्‌' जार दव भगम्‌ । ज्ञात्‌ आदित्यो यथा भगं भजनोयं भोम मान्तरिकं च रसं खरं वा च्यो- fass मौरयति, एवं ल मात्मानं पितरौ प्रत्यदौरय । . कस्मात्‌ पुनरेव माद्रवान्‌ ब्रवोमि ? wares यजमानः ईयक्ति" चष्ट मिच्छति देवान्‌, waa’ शवो षि Hea; न षं वदते भ्रक्ये- aay; स्व मेव fe प्रतिविष्ष्टं anny सव मन्य चेवङ््- शतम्‌ । fey; श्रयं यजमानः “YH इदयेन ‘taf दच्छ्‌- त्यात्मनऽभिलषितान्‌ कामान्‌; न च दृवाननिष्टरा शक्यास्ते प्राप मिति श्रता त्रवोमि,-दवयागाय यजमानकामप्राप्तये च उदौरब त्र aaa fafa । किञ्च; श्रय मपि वर्धि" यश्चवोढा हाता खप- aay’ यजमानाय { श्रभौष्टकामेपपिपादयिषया देवतिनतप॑विषया i ~ A 4 ° Trae पिति जार GT Wy भय॑चति ख्यं ता हस Cale fealg afs: खपस्यत Haar yr खट्ग ada Hat”? we v9 0, | ९०, १। > scl 4 “येम far * * * grata feat * > * 0? me dene, १, ee, २। t Saye: ° ° * quire’—xip Ro =, ९,२। „पणय ल ~ ®, स, ~ नोभ क ~ न ~ क ARG निरक्तम्‌ | [qanena, च द्रप्तये sngqaya च wfafe: कमे क्रियमाण मिच्छति “विवक्ति च श्रता ब्रधीमि,-श्रात्मान aaa पितरौ प्रति विशेषात्मलाभाय । किञ्च ; ‘ae’? ‘afaaa’ परिखमात्निं या- स्ति उपक्रमादारभ्यापवगात्‌; अता ब्रवोमिः- उदौरय a wana मिति । किञ्च ; श्रय मणध्वर्यः “new श्रस॒मान्‌ प्र्षा- वान्‌ श्रतिङ्खुशलः afta यश्चकमणि ‘Aud मतौ" मत्या वेपते प्रोत्क - म्यमानच्दय WS सादरः whist: श्रपि भामाय मुदीरयेदा- त्मानं तताऽह Raa तनया भिति; श्रते valfa,—sa- रय a मात्मानम fafa श्रपिवा श्रसुरा agri; ष fe sa- विद्योपमित-प्रज्नानः । श्रपि चोद्भाता श्रसुरः; ष fe प्राणेनासुना तदान, खङगालस् प्राणटृत्यधौनलाद्‌ विगरेवणम्‌ । रपि वा यन्ना- धिदेवतेवाश्वादिश्यतेऽस॒र इत्यनेन तस्या श्रानन्तवात्‌। wy at सवं Yad यजमानादयोऽन्वादिश्येरन्‌, सवषां प्रश्तत्वात्‌ । “श्रसुर्‌ असुराः ‘aaa’ बेपन्त दति; शवं एते यजमानादयोऽसुमन्तः 2 मतिभिर्वेपन्मो प्रोत्कम्पमागडदया राते ; य्रदात्मोरौरणप्रतीक्ताः | श्रपि नाम श्रय मद्चिरूदोरयदात्मानं तता नोऽभिपेतायेषाफद्यं श्या- दितिः; अता ब्रवौमि,-उदोरय त्व मात्मान मरण्यादौर्नां पिदर मन्यतमौ पितरौ प्रति। श्रपि चेतावेव पितरौ दग्पतौ पमी यज- ° र्भा० Ree ९० (१९) | † ““तविष्यते, सविषिडाथेः, अनरदतसनथेख xem, तुतुविषति। ae. चलाः ज तोवे देयितु भिष्कतोत्यथेः ?- इति सायकः | { ‘SE, भ्राखवाम्‌ प्रन्नावान्‌ बा, ब्रहेति णेषः।7- दति sree | ९ ““दुरिति प्राशनामः- इत्यादि पुरात्‌ FETA (ROE Vo) I & 9 ९० दैपा० Bue] म घशटक काम्‌ | RRL मानौ श्रन्धाेयेन नवजमनसम्बन्पेन पितरः । ड भगवन्‌ ! ae! तावेतौ यज्नविपरिणामकासे wife प्रत्युपश्िते देवयानेन वा पिठयानेन वा मार्गण saa उद्रमय यथयाप्रा्चितफण प्राप्तये | समान मन्यदृ केषं Ware ॥ | यथ। श्रारिल्यो लारश्ब्देनाच्यते “तथा afa” श्रयं “निगमा भवति" ( श्रयान्येऽपि aya: दत्यपिशन्दः ) ;- “arate tug ~ ° सखा wa? | एषा गायत्रौ । भरदाज्या्षम्‌। “vfs at fa- सुचो नपादाघुएः (चछ ° सं ° ६,५,९,९)'' cain fary पेष्णे छके। ‘ara: दिपिषुमः माता रािरादित्यस्य; 9 fe भगवान्‌ wan जघने प्रातरूदेति कुमार दव faa: प्रसवकाले, तेन श्नायते wa रेवासौ जायत दति; श्रता राजिमोाता1, तस्याः स एवं धारयिता रोद्धा, तम्‌. “माति धिषु धारयितार ava ‘waaay उक्रवान- fa यन्मऽभिप्रेनम्‌। ava afea ‘aa’ 'खखा' sare: 1 यथेवाह dafaa oe जगदनु ग्राहके कमणि श्रभिप्ररत्तः, एव मसावपि प्रकाश्-पाक-रसादाम-वषादिलक्णे कमणि जगदनुगराहके श्रभिप्ररत्तः; द्येतस्मादावयोः समानसख्यानत्वम्‌ | यत एव मम समामख्यानः, श्रतो मध्यमस्य च “न्धस्य “भ्राताः उदकभागद्त्ता अथ वा मध्यमस्येवोदकेन भतैव्यः १; तेन ह्यसौ Ded. स पुनः * “मादि धिष WT खज ारः wig मः। WIE Bur ae? ऋ. सं* ४, ८, er ul † “argfaaren राचेः- इति सायकः | t “सखायः * * * gare’ —xft @ 0, ¢, 0 | § “जाता, भरते द chr इरते भागं wiley भवतोति वा?नेनरका०४,४,६। RR¢ निरक्तम्‌ | [पृवेषट्कम्‌ , fa करोतु ? WH पुवे मह Had तश्च साधयतु ; साम्परतच्च चद्‌ ब्रूमः, ae ‘arg’ भ्रुवा च तदपि साधयविन्धमिप्रायः। 'खसुजरः' दति । श्रसिन्‌ मन्ते खड्श्रष्देन ara ““खषसम्‌'° “ate” | कन पुनः सामान्येनेति ? उच्यते,--“साशषयीत्‌ रष्रणादा' । Wat खस्ता साकं वाच्ये नित्य मेव चरति, तथा चोषा साक मादित्य इत्येतत्‌ सामान्यम्‌ । fear हि एषा, “wa axa ate gafa, तत्‌ ger भवति”-टति fe वच्यति ° । तस्मात्‌ Wu: एतस्ििम्‌ मन्ते जाल मेतत्‌ श्रादित्यस् दभतम्‌ | TET 'णाद्रा उषाः खष्नादित्यस्य । we-war सम्भोजनाभिप्रायसामा- न्म्‌ । “श्रपि लयं arene एवाभिप्रेतः स्यात्‌” श्रयादिल्योऽपि ana | श्र Raf मन्ते S “उदीरय पितस् जार श्रा भगम्‌ (odo ७,६,१ ०,९)-इत्यभिरेतो मन्तदृ शः; नेस- क्तानां वा सात्‌ “तथा” पुनः सति “alam? एव “स्यात्‌? । भगः “भक्तेः सेवनाय ; ख fe सेव्यते मेथुनारथिभिः Wea: । नाति मगुब्यः, स fe परकोयां fad भोगेन सव्रोङ्गिकेण निर्दयो wai शरयति त्रिपरिणामयति, arrect करेति, न तथा निजा MUTA AW दृष्टान्तदशनेमेवादौरय ;ः--यथैव स्तिया: भग उपद्यः, पुरुषशिश्रसंयोगे श्रद्रौभवति, va मरण्योक्रादि दस्तानसान्‌ युश्मन्मिमन्धिषुन्‌ Tyla ला मात्मानं € waaay! इत्येवं aay जारशब्दे मनव्यविषय सति † i *# पन्रषटके, Co Ble LR, २,५.। J प्ररलाषद्रष््यम्‌ \४, ४, ४.--१०, ९, ४.)। A | Rao UTS aw | घरक काण्डम्‌ | RRO “Sq दति श्तेपमा'” मेष caer शतग्रब्देनापमा । “aat मृरद्‌।भि यन्नयः (weds ५,७,२ ४.५) इत्येष निगमः °F निगमंप्रसक्त उच्यते, -".भिषो भिषतेः” awardee | पयायप्रमक्र मुष्यते,-- “तथा ay: पश्यते,” इति ; wate wats “card - ° यन्नयः?” † । काखद्यैव मेध्यातियेरिय माषम्‌ । द्धौ । गायत्री । हे श्रद्धिवः' श्रद्धिवम्‌ ! afer! ‘xen’ aya प्रकारेण मेषो Way | दत्य मनेन शब्देन श्रसुनेत्येतच्छब्दपयेथवा विना श्रभिगमन- प्रकार मेतश्भादेव waging fame श्रभिनयेन मन््दुग- aaa, काणो मेधातिथिदं शयति ;--हे श्रदधिवन्‌ ! एव मन्यक- श्पान्तरोण मेव -मेध्यातिथिं' ‘waa’ कमवन्तं वा शश्रभियन्‌ श्राहते। याज्ञे कर्मणि अ्रभिमुख्येनाभ्यद्तेमदहधिदायैः "यन्‌" गन्‌; श्राह्नानसमनन्तर मेव श्रविलम्बमानः "मेषो wa’ मेषं दव किञ्चि- दणत्तर agar तं भोरवावगत भित्था ata प्रकारेण श्रयस्वम्‌ श्राप्तवानसि | न च तदस्माकं ANITA! एतस्मादेव मन्तदश्ेनाद- खिलं agi विजानोमे वयं यतेऽता wa: 1 saat afer are ॒मेध्यातियौ सदान्यमन्वन्तरोणेरधिकारिभि fiat aq भनेरम्तरे मेधातिथिप्रापकेन कमण मेघातिथिषपदम्‌, az मावान्‌ । सोऽ ननुवे ;-याः ताः काणख-मेधातियिद्वारेण aaa: नित्याः प्रादुभेवन्ति । एतासां waa मपि वत्तते। ख a मेता * Qure REQ ge (F) | + “cam Fam afes: are मेध्यातिथिम्‌ मेषो waite fi une ॥ > We Pou, o, ev, ul t "मेधातिथिं दि aerate मेषौ भूष्लोद्जहार”? are Fo ष्धि ° त्रा १,९। RRS निरक्तम्‌ | [पु्वषट्कम्‌, as, हवींषि aan प्रतिजिधुकुः, पुवेकाख-मेधातियि- वदस्मान्ग्येहि ; किमथ वा नाग्खेषोत्यभिप्रायः ॥ ““शरद्निरिति"” एषा ““खूपोपमा * । “fecered:s - ° ad ah? † । ग्षमदस्येय मार्ष॑म्‌ freq) अपान्नपाद्‌ वता । कुमोष्टकापाधानेऽग्निचयने विनियुक्ता । “हिरण्यरूपः दिरण्यसमान- ष्टपः । श्रपि च, खः श्रपान्नपात्‌' aera वेथुतेऽभिरादि- me प॒जोऽपान्नपात्‌ †, प्राट्काले चमोन्तीरनां प्रजाना मन्नाथि- mat च 'हिरण्यसन्दृक्‌' हिरण मिव सन्दृश्वमानः ममःप्रौ तिजन- कः । श्रपि च, ख एव 'डहिरण्यवणैः, हिरण faa वरणौयः १ प्राथ नोयो तानाम्‌ । थ एवङ्गणयुक्ोऽपान्नपात्‌, ख किं करोतु? इति,-डिरष्ययात्‌' तेजामयात्‌ योनेः ्रदिल्यात्‌ विनिग॑त्य परि नि ay सवता निषद्य मध्यस्याने अ्रजालेनान्तरिचलेकं Brey (fevazw—waa पदम्‌ विषजनोयान्तम्‌) “हिरण्यदा” दिरण्य- दाता | सोऽपान्नपात्‌ परिषद्य “ददतिः ददतु “wae? WHS दकम्‌ ‘aq’ यजमानाय इति । “aang मिमधुमा उद्‌रत्‌॥” canta सुक्कं मन्यन्ते; TAME दशनाद्पां पुच श्रादिल्यः। Tat aly म॑भरद्‌ विवस॑तः ¶”-दरत्यतञ्चादित्यश्यापि gat ऽग्निः पचः, waa मसावपान्नपात्‌ = Wat TAT ॥ # श्भा० ८८९ Te (€) | + “° fedaat: | शडिरख्यात्‌ परि याननिषसा हिरण्यदा दद्य मखे a” qgeo go २, 2, ९९२, ४. | { yate yor Te (१९) । § र्भा १८६ ४० (१०) T || =e सुं ए, =, ९६०१९ । ¶ we de uit, ९०, ४। ष्य RUT Bae] Fewest काणम्‌ | BRE '्या'- इत्ययं सोपमाण्ब्दः * । wie .— किं मुद्‌ाश्रणम्‌ ? उच्यते ;--““तं प्र्नया gael * दृति † । want: पञ्चदशे am ame Satan; तस्मिन्‌ वेशवदेते छक प्रथमा Raat जगतो aaa | पेश्वदेवेषु च amg एकदेवता रपि मन्ता watt बाङ्कव्ये वाजपेये each wa विमियुके।ऽयम्‌ ¡। ease: एनरमया मन्थिनं wef तेषां पुमः श्र तिःः-“प्रजापतेवा एते qa यच्छ क्रामत्थिनो, असावादित्यः wm, वररमा naa चनहरैवतोऽयं amt श्रपि वा “ad gare हपिराजुातः?- इति CAAA खयश्रवणात खयदेवतोऽयम्‌। wry दाशतये संमाल्नाये मन्तरदेवता श्रनक्रममाणः “को नु वां मित्रावहणौ (छ ° ख ° ५,६, < छ०)-दत्यत आरभ्य वैश्वद्‌वान्येकादश्द्धक्रान्यषोचत्‌; “A प्रभया (छ ० सं ° ५,६,९९ ख °)" -दल्येतचतुय BAA, तेन AAT वैश्वदेव एष मन्तः स्यात्‌। वाजसनेयिर्नां पनरनथा WR Tage, dq षा प्रथमा dafaftaragy sad; सेन तेषा aug Ax एवं 2। चारके पुनराध्वयेये श्रतिः श्रक्रामन्धिनोः, तस्मादेतां व॑न्यदेवतौ zed । श्रथेन्द्राय शयते इति तेन maa यद्यपि waa मन्त्र Ut मन्धिनः, तथापि awaet Fe इति, ख * que ८१९० (९९) I t “a प्रथ aur विञ्चयमधा च्योतति afta’ afte I gata जनः दशस निराश जयन्‌ aT UG aya y? we de ४, ९, २६, ९। | मृरूर-प्रकागिते दभा. Bre To १९- एद पंक्रये REM: | ९ “We Tet वातं प्रल्येति?-श्ति कार GT vt, te! 42 ६० निरतम्‌ | [ पुवषटकम्‌ , एव Baga दुरवधारदेवनो मन्तः, श्रनिरुक्रदवतालिङ्गलात्‌ * । शण्डामकंयोखसुरप रोधसोः † सम्मोहनाय मनेनानिरक्रदेवताशिङ्गेन मन्तेणान्यतरः WHA | “शण्डामर्कौ वा श्रसुराणा पुरोहिता वास्ताम्‌”-- इल्युपकरस्य “तावेतौ श्रक्रामन्धिना वा दणोधाम्‌"--इ्युक्ता “तापनुद्यायेग्रा्यां जुङयुः"--इव्युक्म्‌ । तख्मान्ञावनेनामिरक्ररेवतालिङ्गन WEY Batya । set वा स्यादयम्‌ ; सोमो च्यते मन्धिपाचेण शृएुक्रपाचेण गहममाणः, eat वा सक्तदथदरस्तश्चसमाभिप्रायेण। हे भगवम्‌ ! ata! ‘a मिच्छ वा Raza गणं वा च्ये्ठराजं' च्येष्ठदौर्भिम्‌ । श्रयवा Se. ओष्ठः सवर्षां रवाना मिन्धः, ख यद्ध राजा, सोऽयं Hous श्वरेवगणः, त च्ेष्ठराजम्‌। वर्दिव्याहृतो यञ्वमिः यः सोदति, ख afeaa, तं "वद्दिषदम्‌'। afta यो इष्यते, षः aga, तं खदम्‌” खयैवमानदशथेन मित्यमिप्रायः। “ang? Mea “जयन्ते लेत- AMAIA त मेवङ्गणसंयक्तम्‌ wx, add सगणं हे ata | ‘arg’ क्रियासु ‘aqage’ पुनः पुनः सरकियसे । सख त्वे क्रियासु arg तयावख्ितस्लं "गिरा स्त्या सरितः लं ्तोचोनंः यश्चाभि- सुखम्‌ दृशं Fuad वा गणम्‌ श्रव्ाप्य खीर्येण तपेयिला श्र धजमानाय ‘sor’ धनं "दोहसे" wife waaay ad om = ^ eat शएक्रामन्धिनै, wey भसति तेन शाक्रामन्धिनाववयवन्तो- इति रग त्रा द, ६। dogo are de ०, १९-९९ मन्त्रौ स्ानौ Rear wadfearst चेकज (९,०, 08,0) “गण्डिकनाम्‌ इति; श्डामकवदुरपरारितो ; ण्व अानाम्‌?--इति च तज सायः RUe AT? UT) नेषरट्‌ कं कागडम्‌ | ३९१, uifa xx वैश्वदेवं वा गणम्‌? ‘sau’ चिरन्तना wi a aysal गवादयः, तेषां war दुग्धवानसि, तथाः wana मपि wife. aff च 'विश्वयाः षिपुचकाणा स्ख च सवषां यथा दुग्धवानसि, aurea मपि wifes श्रपि च. दमया चथा at- मानकालीनानां यजमानानां wife, Taree मपोति। एव मेष्र यथाभिमतरेवते योज्यः ॥ दमथेत्येतस्मात्‌ प्रसक्र ॒सुच्यतेः--““श्रयम्‌' इत्यस्य श्यस्य का श्यत्यत्तिरिति ? उच्यते,-““एततरः”” fe श्रागततर्‌ श्रासद्धतरः “aqui दूरस्थात्‌ भवति, सोऽय भिल्यु्यते ।. ““श्रसाविद्यश्य का ्यत्यत्तिरिति.? उच्यते,- “sat श्रस्ततर्‌ः” श्रमात्‌ चिक्ततर्‌ शव विप्रहृष्टलार्‌ भवति । राइ ;— कुतः चिप्ततरः ? उच्यते,ः-“श्रस्ना त्‌,” एततरात्‌ | श्रसा वित्येतस्मात्‌ प्रसक्त सुच्यते,--““श्रसु्ा, यथा wet tfa” सावित्यनेन शब्देनोक्रो भवति, स एवाथः श्रमुयेत्यनेना- wat भउति ॥ “afefa”? एषा ““सिद्धौपमाः t बिद्धेबैषोपमा RF । श्राह ;- कथं Bal? उच्यते, -“ ब्राह्मणवत्‌, टषलवत्‌'' । ब्राह्मणएव- दघौते, दषलवश्ाक्रो्तोति ॥ ४.॥ प्रियमेधवदं चिवञ्जातवेदेा विरूपवत्‌। श्रङ्किर खन्भ- feaq प्रक्कण्डस्य ait इवम्‌। प्रियमेधः प्रिया * "प्रह वेविजेमात्‌ are बन्दसिः-रूर्ति ore ५,२, ११९ † Ure REQ Te (१९) I Ra निरक्तम्‌ | [पवधटकम्‌? अस्य मेधा यथेतेषा खषीणा मेवं WEEE शु ज्ञानं WRG: कण्ठस्य पुचः कयवप्रभवेा यथा ura afs- पि wr सम्बभूव रदगुखटज्यमाना न टेदेऽङ्गगरेषर्गिः रा ART WEA (अश्वना#) श्चैव तृतीय खच्छतेत्युचुस्तस्मा दचिनं चय इति विखननादैखानसे भरणाद्वारदाजा विरूपा नानारूपा महिव्रता महा- aa दूति ॥ ५ (१७) । ॥ इति दृतीयाध्यायस्य दतीयः पादः ॥ ३, ३. way qa तब्ररोति ;-“ग्रिय मधघवत्‌?-दति 1। एषा परखखष्टाषम्‌ । BVT WHA । प्रातरनुबाकाश्चिनयोः wea | डे "जातवेदः !* ‘afeqa’ महाव्रत ! महाकमन्‌! age भग- वता जातवेदः कमे, दविवैदणादिलच्णएम्‌, तेनैवामन्ह यते Alea | हवि । यथेतेवा षौणणं प्रियमेधारौनां श्रुतवानसि एवं माहानम्‌, प्टणोषि वा, एवं ममापि ‘meee’ प्रण WET! द्त्याभ्ोः॥ एष BARE: ॥ ` अरथैकपदनिरूक्रम्‌ ।-- “fraae:, frat we मेधाः” ayn: इत्ययः । ae fafa वाक्वशेषः। “neem, कण्ठस्य पुरः” प्रपदख्य तद्धिता थतं निराह, awe famed: । “aur? प्रगत = गास्यैतत्‌ पद क-ख-म पर्क्ष । T we de १) र, Rt, R ॥ { rwre ९४०७ To (By I इवय AGT yuo] Area RUA | RRR ad “प्रायम्‌” दृतयुष्यते, गत- श्ब्दलापं शला ; एव fafa “aw- प्रभवः" शति वक्ष्ये भव-श्ब्दलोपं Be Baa च प्रण ran । “aT, wet न रंहे” प्रजापतिना किल TOM मात्मोय मादाय wat छतम्‌, ततः “श्रचिषि” अ्वालारथां “गः” नाम मररवि; “aang”, व्यपगतेऽरिंवि या ङ्गारेषु सम्भव सेाऽङ्धिग्रा माम रभवत्‌ * | विग्रदप्रषक्र मुखते,-“श्रद्रमरा AKA.” ते हि aw निधौयन्ते तद्धितम्‌ भवति । तस्जिनुत्पन्ने दितोये “mia zara श्टष्डत'--““दल्यूचुः” ये पूवात्यन्नाःते। “तसात्‌” waa 2 तोय इत्येतसादनुव्ाहारात्‌ “श्रविः” श्रभवत्‌। अथवैव मन्यथा सात्‌, - श्रतिः प्रतिषेधार्थाऽकारः। कथम्‌ ? “न चयः” एवा, किन्ति ? खन्यता भेतदभिखानं -चतुयाऽप्य्र भविष्यतीत्येव मनृव्याहारादत्रिरभवत्‌ | aati तसिन्नभ्रिखाने य उत्पन्नः स ““विखननाद्‌ वैखानसः" एव नाला wig; “ब वार्धिःषु अङ्गारेषु तत्रव end िखननाद्‌ वैखानसः” दति । श्रनयैवानुपूरथेणेतानि निवचनान्यपपादयितु waa, तस्मानमग््पाठ विपयासेभेतानि नि- wmf । “विषपो नानार्ूपः'' दति asda प्रत मिति कमेनाम । “afeaat महाव्रतः “दति” we: ॥ ५॥ ॥ दति निर्करटत्तौ श्रष्टमाध्यायस्य ( दतौयाध्यायस्य ) दतौयः पादः ॥ 2,8. * Cag यद्वेतसः प्रथम Reg, तदखावादित्योऽभवदू, यद्‌ दितोय मासौत्‌, लदु भ्टगरभवत्‌ तं वदसे न्यर्ञौत. तमात्‌ स श्टमवरशिः; qa qq तोय मदौरेदिव त खादित्या अभवन्‌; Batt खाषंलेऽङिरसे। भवम्‌? द्त्यादि Tome ३, २, ९। द्‌ faery | [पृवंबटकम्‌., ॥ चतुथः पादः ॥ अय लनोपमान्य्थापमानीत्याचक्ते सिंहा व्याघ्र इति पूजायां श्वा काक इति कुत्सायां काक इति शब्दा- नुरुतिस्तदिदं शकुनिषु age न शब्दानुरृतिविद्यत इत्यौपमन्यवः काकेऽपकालयितव्यो भवति तित्तिरि स्त रणात्तिलमाचचिच इति वा afta: कपिरिव site: कपिरिव saa इईंषत्पिङ्गला वा कमनीयं शब्द पिष्यतीति वा श्ाशुयायी waaay स्याद्तिकमणः असितेवा सिंहः सहना्चिंसेवा ( स्याद्‌* ) विपरीतस्य सम्यर्वस्य वा इन्तेः संहाय इन्तीति वा व्याघ्रो व्याघ्रा- णाद्‌ व्यादाय हन्तीति वा ॥ १८१८) ॥ “श्रय लुपोपमान्य्थापमानौल्याचचते""† | उपमाधिकारो वत्तेते। “aga तत्सदुशमिति[?- एतदु पक्रान्तम्‌ । तच अष्दवत्यञोपमा भवन्ति, लप्नोपमाग्रब्दाञ्च । तच “श्रमिनं ये” इत्येव मादिभिः 2 शबदेरपमित्छिताना wit समानरूपेर्थस्य मानं क्रियत इत्येत- दनुक्रान्तम्‌ | श्रय ददानो AY पदेषु लुप्यन्ते BATH इवादयः, तान्यवसरप्राक्नानि व्याख्यास्यामः, तानि पृनरिमानि श्रथोपमानोत्थेव माचक्षते श्रावायाः, निरूढा क्रियते षञङ्गेत्यभिप्रायः। तानि च पुन- * माण्ये त्वद क-ख म-परकेषु | † lute द८६ Te ९९--१४ Te | { Frey २०९ ४०१९ Go ` ९ TCR ११५ ४० १द पं । Re BTS १०] aaa em AlwA | ९१४ रसमान्नातान्येव निघण्ट्-समान्नाये, तेषु वन्ुरभिप्रायगता एत एवा- पमाशष्दा श्रथेत उपमोयन्त इत्यथापमा waa! तान्येतानि भाष्यस्य विस्तरविषयत्वात्‌ समान्नातान्यपि सन्ति श्रवसरपराप्तानि naw | तद्यथा ;- रि व्याघ्र इति angry” । यो fe year भवति स उच्यते “सिंहा देवदत्तः cf’ । श्रव न fee wa देवदत्तः, किन्ति ? equa afacfa भयादिः, अतस्दभि- waaay छतपमाश्ब्दाना मिवादौना मन्यतम मनुष्ठारयन्नेव natfa “सिंहा देवदत्तः" इति । यत्तदनुखारण सुपमा-शब्दस्य स एव लेप इत्यच्यते ॥ “श्वा काक इति कुत्छायाम्‌'” | at fe लोख्यादि-दोषसमन्येन gata भवति, स एव सुच्यते,- “ar श्रयम्‌" दति । श्रजापि श्वाय मिति इवशब्दस्य लपे द्रष्टव्यः | धाष्यादि-दाषसमु्येम 1 यः Baa, खः "काकाऽयम्‌' cya काकादिशव्दाम्‌ उदाहरण प्रसक्तान्‌ नित्रवीति,- “काक दति शन्दानुकृतिः' । श्रमुकरण मनु तिः, शव्दस्यानुकृतिः; argu मेवासौ wed करोति तथेवानुरत्या तस्य नामापि भवति ण्न्दस्यानकतिः। स fe ag इति वाच्यते, तस्मात्‌ ष काक इत्युच्यते । “तदिदम्‌” एवं शब्दानुरति्ेतुकं नाम “ngfaq” एव तान्येषु सल वशेषु “aye” प्रायेणत्यथः। “न memafafdga इत्यौपमन्यवः" शरङुनिव्वपि न ण्न्दानरुति- हेतुक नाम विद्यते, दत्थोपमन्यव sara मन्यते। किं कारणम्‌? * खतरवामरः--“सिंङ-पादृरगागााः पसि Serer ear: — एति ९,१.५९ | † “urgafe-qrreaeda”— rit wy १६९ निक्तम्‌ । [ पवेषटकम्‌) वयभिचारितवात्‌। श्चामा, द्वो, Tera: दमः, इत्येवमादिषु अष्दा- मुकरणडेतकेा नामधेय प्रतिलग्भा मासि। अकु निपक्तेऽपि शष्दा- जकारो न विद्यते । बवोऽयेवं प्रकारा अन्यक्रियर्थनामभि- इन्विताः wana. तच, यदकं “तदिदं agfay बलम्‌” दति। एतद यतम्‌ । BIE ANALY काकखान्यक्रियाहेत॒का नामधेय- प्रतिलम्भ एति ? उच्यते ;ः-ष fe “काकः श्रपकालयितयोा भवति उपधातभयात्‌ ; स हि यद्यत्‌ quit तत्तदुपदन्तोति wasted तस्मात्‌ काक wad । भङुनित्वषामान्य प्रसक्र मुष्यते ;-^तित्तिरिखरणात्‌ । ‘a अवने (श ° प °)' । arya मश्छति । “faarafey दति वा” । श्रय वा तिलमाचचिषः ष भवतोति तित्तिरिः । “कपिच्नलः कपिरिव जोषः, यादृशो चि कपिः मकरः, जोषः सवण्ता भवति, तादृशाऽसावपि कपिश्चलः aaa ay “ar” “कपिरिव जवते” कपिश्चलः ““दषत्पिङ्गलः" cae । श्रथ “वा” “कमनो प्राथनौयं are मधुरं वा “me” “fagaufa”’ श्रभिव्यतक्तोति कपिश्चलः। “एवमादौनि ्कुनिनामधेयानि'” एवमादिना प्रकारेण श्रग्र्दानरटतिप्‌ वे कले सति निवैकव्यानि। “aragarat’ 1 3 दति चिप्रनाम *। fan मसो ननोध्रतवादेतीति श्वा “naaar गतिकमंणः 1»; ख हि निद्य- मेव गच्छति । “श सितेवे।' वधकमणः {। “fay: सष्दनात्‌, रभि भ que २९१९ ४० (tu) | † र्भा ९४९ Fe (१९७) | { vate Ree इन (९, । Bae 8पा०र्ख०] Ae काण्डम्‌ | Re भवति wet sera प्राणिविशेषाम्‌ † “Cade at eae” उप waaay “संहाय दन्तौति ar? वेयाकरणाना मेषा grater “erat च्छाच्राणात्‌, -विविध मसौ fawatfa: are: 1. तस्स. हि चाणेद्धियं पदु भवतौति खहि घ्रम्‌ श्राच्राय हन्ति ; चाणेन्छ्यि fe wa विश्ष्टं चानम्‌ । "व्यादाय इन्तोति वा”; ख किख eae वक्रं विदतं wen तते दन्ति । अरय. वा “व्यादाय writin” यः किल प्रथमे ग्रहे शङ्धितः, तेन दन्तं, भवति सटगाऽन्यो at afaa, त मसावमषार्‌ fase afnda प्रदेशे प्रयमग्रदश्थाने wate तते हन्ति रहि व्यार. शा काक Kae मनुक्रम्यावोचोनन्येतानि पदानि निर्क्रानि, श्रय मपि निवचनप्रकाराऽस्तौति aaa tq सिं्याच्गन्दयोस्ह wera मेक निवैवन aaa nquataa; एवं fe उमे श्रपि ural cfd भवति ॥ ९.॥ अच्वेतिकमाण उत्तरे धातवश्तुखत्वारिशकेधाविः नामान्युत्तराणि चतुर्बिंशनिरमेधावी RATATAT तदान्‌ भवति मेधा मता धीयते स्तोदनामान्यत्तराणि' चये- दश * यज्ननामान्यत्तराणि पञ्चदश यन्नः कस्मात्‌ प्रस्यातं यजतिकर्मेति नंरक्ता याच्ञा भवतोति! वां * इत उतर (रोता कवम्‌" -द्प्यधिकं cmt म-च-पककवेाः पर Ay तिविखडम्‌ ; aw ्रतयदत्याद्युक्े (२४०४० ९पं*)। † “ara भवति दूतिः क । “areas भवतोति च । 43 gas faze [पुवषटकम्‌ , IAEA भवतोति * वा बहृरष्णाजिन इत्यौपमन्यवो यजज॑ष्येनं नयन्तीति बध्व ङनामान्यराण्यष्टारत्विक्‌ HAA wae» भवतीति शकपुणिकतुयाजी भवतीति वा याष्टजाकमाखं उन्तरे धातवः सप्तदश दानकमेण FAC धातवे दशध्येषणाकमाणः उत्तरे धातवश्चत्वारः खपितिसस्तीति डौ स्वपितिकमासा क्रुपनामान्यत्तराणि चतुद श कपः कस्मात्‌ कु पानं भव- ति कुष्यतेवौ स्तेननामान्युत्तराणि चतुटशेव स्तेनः कसमात्संस्यान Alaa पापक मिति sem निर्थोता- न्तद्ितनामधेयान्यु्तराणि षद्‌ (निर्खोतं कसान्निर्धि्तं भवति ९) दूरनामान्युत्तराणि oy दूर कस्माद्‌ द्रुतं भवति gtd वा पुराणनामान्यत्तराणि षट्‌ पुराणं WATT नवं भवति नवनामान्युत्तराणि षडेव ¶ नवं कस्मादानीतं भवति ॥ २ (१९) ॥ “श्र्ेतिकमाण खकरे धातवचतखलारिं त्‌” *° । “्रषंति- कमणः" अरयः, yet: पुजाया aa भविहु चुच्यते उप- * “Comeg भवति दति,” क । “यना भवतौति" & | + “"याच्भाकमाणः" क, ख । “याच्मकमाण,› च। t ““दनाष्येषणकममाणः च । § बन्धनौ चिङाननेतानोमाजि पदाभि न Ce क-ख-म-पु केष | || “ore”? क । “पुरानं” a 7 “waa क, ख, ग। AH que ए९० Te देर १४७० | Rae agro रर] नेषण्ट्कं काखम्‌ | ` ३१९ सेति उपमाग्र्देभ्योऽनन्नरम्‌ श्रषतिकमाणः saranda | कियन्तः पुनस्ते ? "वत ्लारिथत्‌! (४४)। कतमे पुनस? “श्रदेति, गायति"! - दृत्येवमादयः ° । थ एतेऽश्ंतिकमाणः, vate मेधाविन एवार्च॑ति, एत एव fe ard aman; Rat aye: ॥ तस्मान्‌ “ज्ेधाविनामान्युत्तराणि egfaut:” †। wefi- कर्मभ्यः “उत्तराणि मेधाविनामानिः। कियन्ति पुमस्तानि? 'वतुति्तिः' (२४) कतमानि पनसानि ? “fan, सौरः, विप्रः" -दृव्येवमादौनि † । विबिधामथानख्य ard प्रातौति fam. धौः प्रज्ञा, तदान्‌ धीरः; रा मलयं । faq सदमि कथयतौति वियः । इत्येवमादि । me “Aural कस्मात्‌” ? उच्यते ;- स fe “मेधया तदाम्‌ भवति” । श्राह ;--“मेधाः"” । कस्मात्‌? घा fe “मतौ Maa” । मतिवद्धिः, wat या पुरुषशक्रिरभिव्यच्यते, सा मेघा दटाच्यते 2 ॥ | ava मेधाविनः, त एव स्तोतुं waif मेधाविमामश्वः “उत्तराणि” ““स्तोदढनामानि'"|| कियन्ति पुनस्तानि ? “writen कतमानि gratia? “रेभः, जरिता, are” इक्छेवमारौमि¶ । रेभो रेभतेः स्तुव्यर्थस्** । जरिता जरतेः स्य्यय्ेव1† । कारः कन्त * दभा २९९-२९२० Te! † Lele १८९० दखर १५० । { vate ९९८-ए४४ ve । तज TANS पाठक्रमः। § साङ्खयमतेनतदुक्नम्‌। | | rue ९४४ ४० दख (Cue | T र्भा० १४४. २४१ ge | OH TH Lore ९६९४० (९),/५) | ee रोषि 8० निदक्तम्‌ 1 [पृवैषटकम्‌ , स्तोमानाम्‌ | इत्येवमादि योज्यम्‌ । प्रत्यचरन्तिलारस्य wee an स्तोता कस्मादिति * ॥ anaa हि अतिशयेन देवतानां स्तय: प्रयुज्यन्त इति साद- मामम्यः “उन्लराणि?" “यन्नामानि 1“ । कियन्ति पुमस्तानि ? “quan? (९५) । कतमानि पनस्तामि ? “यन्नः, वेगः, श्रध्वरः, मेधः? दत्येवमादौनि {। आह ;- “यन्नः wea” ? उच्यते ;- agaa “wend यजति कम” लोाकवे दयोः। एतदेव भावषाधनेन MAATQA यजनं यन्न दति । अथ “aT” “याचुल्पो भवतोति" यत्नः; erat इच, चता वै देवाना मन्तं स्युतम्‌ खमभावयन्निति इ विज्नायते; wang याचनाद्‌ as) श्रय “वा “asf.” अयम्‌ “उनः” dina इव "भवति, बङलादज यजुषाम्‌ । “बड रष्या- जिन शलीपमन्यवः' यद्‌ यदज दृष्यते प्रतिविशिष्टं साधनं fafea, तत्‌ तत्‌ शष्णाजिन मिति यशः; सामे तावद्जिनदयम्‌, यज- मानेऽप्यजिगदयम्‌, श्रवहन्यमानेषु fe शविःषु श्रजिगं घरौपाजितं चर्मेपाजेव्वप्यजिनम्‌; va बङङष्याजिनः । we “वा” “यजुंेनम्‌"" उपक्रमादारण्यान्तं “नयन्ति” यश्च ?। वनतिः ATE: ; काम्यन्ते fe ang Hangers: तसात्‌ स वेनः यन्न eae” | । ममेदं arama एवं यज्वभिः sata फलं yea इति मेधः ¶ । इत्येवमादि ॥ * qa Vedas “eat STAT” इति | † UIe २४९ Te एेखर (ows | t र्भा. que—ee ve । Ufa च तज पाठयतिक्रमः। §.॥,¶ wire ९४० ve (११, (९२), (४)। देव्य gute द्रव ०] नेश काण्डम्‌ | Rae यश्चसम्बन्धे्मैव “ufaeanf उत्तराणि श्रष्टो”* । विजा भामानि खविङमामानि । कियन्ति पनसानि ? श्रटौ"(र) । कत- मानि पएनस्तानि ? “भरताः, कुरवः”--दव्येवमारौनि †। सिनो दकिणाभिरिति भरताः । कुर्वन्ति कमेाणौति कुरवः । इत्येवमादि | आह ;-- “कति क्‌ कस्मात्‌" ? sea, —“trw” ईरयिता fe स॑सतु- तौनां भवतोति खलिक्‌ । waar भवतीति ब्राकपुणि” ऋगमि- get amare भवतीति खलिक्‌ । “agar भवतोति वा? स हि काले देवता यजतौति. वा। wat याजयतोति वा; सहि काले एव याजयते, नाकाले ॥ | लिक्सम्बन्धेनेव “यारजाक्माण wat धातवः सप्तदश" ८९७) {। कतमे ora? एतिं । ““टमहे, यामि, मके” -दल्येव- मादयः २॥ याच्जासम्बन्धमेव “दागकमाण उन्तरे धातवो TH” (९ ०) Il कतमे एनसे? cir “दाति, दाज्रति, दासति"-दृटेवमादयः ¶॥ दानसम्बन्धेमेव “्रध्येवणाकर्माण उन्तरे धातवश्चलारः (४) **।. कतमे पुनस्ते? इति। ““परिखूव, पवख'?-दल्येवमादयः 11 । wre दाढभिदेतु प्रतिगदोदढणं प्रार्थना, waa Te ॥ * UNT® ९५०५० ewe ec qe | ¶† र्भा. २४५० २५९ ve | { र्भा २५९ ge ewe १९ we | § wre २५९२- २५५ ges [| ९भ।* ९५४ ए° श्च Powe | ¶ मार २५४५२५१ ve | ** ure ५९ ve एअर ९१९ we | TH Wire २५० ४० (९), (र), (६), (8) । १४२ निक्तम्‌ | [पुवैषट कम्‌ , याच्यमानो f सवेाऽपि खपितौति श्रष्येषणाकर्मभ्य उत्तरौ “खपितिकमैणौः" * । कतमौ arate “खपिति, efe— “fart. qudtatera दिप्रडण मवधारणाथैम्‌,- एतौ एव “att; निगमे म पुनसतोयाऽस्तौति; wearer दि-यरणम्‌॥ ““कूपनामान्युत्तराणि agen” कूप मेव fe श्रा्ित्य मरौ सुष्यते, ga: कूप इव पतितो भवतौति वा, शखपितिकमभ्या मन- म्तराणि कूपनामान्यच्यके। कियन्ति पुनस्तानि ? ‘aqgw (९४)। कतमानि . gratia ? “वत्र, काः, खातः'*--शृत्येवमादौनि 2 fraa इसावदकार्थं मिति ant क मुदकं मेति काठः | इत्येव मारि । श्रा ;- "कूपः waa’? उच्यते,-““कु पानं भवति” धन ह्यसौ भवति, तज कुत्सितं पानं .भवति ; शाधनापेक्तलात्‌। “कुषयतवा” यत्चम्बाधादु रकारथिनः कुप्यन्ति ॥ | ` “स्तेभनामान्यक्षराणि चतुर भेव" ॥ । कूप aria मुष्णन्ति सेना इत्यतः कूपनामभ्यः “उन्नराणि" “स्तनमामानिः । कियन्ति पुनस्तानि ‘Satta (९४)। कतमानि पुनस्तानि ? “पुः, रिपुः"-इव्येवमादरौनि ¶ । परेभ्यो धनान्याहइल्धयातिश्रयेनाषावा्मानं waty तपयतोति चिपुः। लिम्पत्यषावत्मानं पापेनेति रिपुः * que ve Te एअर ९२ खर | f¢ र्भा० BVO Te १९प०-र४पं०। T ध्भा. ९४८४० ए RQ Ue! § भा० २५८-२११९ ४० । अखि च तज पाठव्यतिक्रमः। || LMT RIL Te एयर ९४ Ge! T care २११९- २१६४ wei ख्तिखमतचापि qeaamT: t श्र पार ख] नेघयटकं काणम्‌ | ११३ दत्येवमादि । आद ;- “स्तेनः Hea”? उच्यते,--““संस्यानम्‌'” संहतम्‌ “afar” “पापकम्‌” कमे भवति “दति” एवं ` “stem.” मन्यन्ते | वेयाकरणाना मन्ययापि स्यादित्यमिप्रायः *॥ “निर्य तान्तहदितनामघेयान्यत्तराणि ti निर्षौतस् च श्रन्तरिंतस्य नामधेयानि निर्ण तान्तहितनामधेयानि' । “उन्तरा- णि" water स्तेननामभ्यः; सेना एव न्तहिता भवन्तोत्येष शम्बन्धः Gare मन्तहितनाचरां च । कियन्ति पुनामि } वट्‌ (६) । कतमानि पुनस्तानि ? “fray, सस्व, सनुतः” ए्येवमादौ- fat. facta भिव भिम्‌ १ । सुप्त भिव सखः । सन्तत मिव सनतः | इ्येवमादौनि ॥ ““दूरनामान्युत्तराफि पञ्च (५) | । अन्तर्हितं यद्‌ भवति, TANT waaay सम्बन्धः | कतमानि पुनस्तानि ? “ar, पराके, पराचेः'"-श्ल्येवमादौनि ¶ । आ कियता देशात्‌ एतद्‌ aa दति विज्लातव्य Raq भवतौल्याके। पराके wT! पराडमुखं afga पराचेरिष्येवमादि । यथैव श्रुतानि छन्द्सि, तथैवैतानि समान्नातानि | श्राह ;- “दूरं कस्मात्‌" ? “xa” हि ag “भवति? श्रष्वना मदच्ात्‌। “Gwar” दुःखं हि तद्‌ गम्यते प्रायत्‌ इत्यथैः ॥ * लथाहि.- “स्तेन चोय (च ° प,”--दव्यस्मात्‌ पचादि रूपम्‌ † cure RC uve दष २४ Gel { र्भा RC e—RACC ve § पुरन्ात्‌ ९९० Fe €१.। || ९भा० १९९ ge चख RC खर | J १ ९९० ze (९)- (४) | Ree निदक्तम्‌। [aque , दू रसम्बन्भेनेव “पुराणनामान्युन्तराणि षट्‌” (६) *। war हि कालाध्वने मंशतव॑दूरपुराणयोः । कतमानि पनसानि ? “gaa, प्रदिवः, प्रवयाः?--दव्येवमादौ नि † । arnt were । प्राम्‌ दयुतिमदासौदिति प्रदिवः। प्ररृष्टवयाः प्रश्रयः । दृ्येवमादि । are ;- “पुराण कस्मात्‌" ? उच्यते,- तद्धि “प्रा मवं भवति", म्‌ वकेमामकाले ॥ ` “गवनामान्युक्राणि aga? (६) ¡। पुराणसम्बन्धेनैव । कत- मानि पुनस्तानि ? “नवम्‌, नुं, मुतनम्‌"-त्ेवमारौनि 2 + आह “aa कस्मात्‌" ? उच्यते तद्धि शश्च एव क्रुतच्धित्‌ “शा ata भवति" ue i दिश उत्तराणि नामानि प्रपित्वेऽभीक इत्यासन््स्य प्रपिन्वे प्राप्तेभीं केऽभ्यक्ते । afd न॑ः प्रपित्वे qa मा गडि । श्रभीके चिदुजाकरदित्धपि निगमौ भव॑तः । द्भ मर्मक मित्यल्यस्य।। Ta दभोतेः सुदम्भं भवत्यर्भक मवदं भव॑ति। उपौपमे परय दथ मा मे carta मन्यथाः | ART AVR नमं wT इत्यपि *# que १९० Yo देष ९९ We | † cure २९८१९ Te | { tute ९९९ १० शखर Ve |e | § Late २९१९२०० Feo I || “fara” इ, च । Rae BUTS देख ०] Sc कारम्‌ "। ३९५ निगमौ भव॑तः। तिरः सत इति प्राप्तस्य facet भवंति सतः dad भवति । तिरशिंदर्यया परि- afd मद्‌ाभ्या । wa भिन्दन्त्सत रति रस इत्यपि निगमौ भव॑तः। त्वे नेम इत्यदंस्य त्वोऽपततो नेमोऽपनीतिऽङखं * इरतेविंपरीताहार यतेवा aged भवत्यप्रोतेर्वा eneaaar विभागः । पीयति त्वो अतु तवो शणाति। Aa देवा नेमेऽसुरा इत्यपि निगमौ भवतः! कक्षाः स्तभि! रिति नक्षचाणां serif नक्टतेगैति- कमणा नेमानि छषचाणोति! च ब्राह्मण wat उदी- UAT ख्यायन्ते स्तृभिऽस्तीणानीव॑ arsed | श्रमो य क्षा निहितास get पश्यन्तो चा मिव स्त॒भि- रित्यपि निगमौ waa वस्ीभिरुपजिच्िका इति सीमिकानां aR वमनात्‌ सीमिका स्यमनादूपजि- feat उपजिष्य्‌: ?। यदन्युपजिष्िंका यद्यो अति- सपतीत्य॒पि निगमो wat ** द्र मित्थावपन- © ““पनोतेाऽडा'” रू, च ¦ पर रत्तिपाठविदडः | † ‘fafa? क, = छ { “नेमा मख्जाषोति"क, ख, म । (नेमानि न waren” र । § “fafa” a, ङ च। || क-ख. ज-पुशकरेष्विरेव कतौयश्ष्ठसमाभिः। T caso “बुद्धिः पच मुचवेा अदानम्‌? -दृत्यधिकः पाठः रू-च-प्खकयोः | 8H ("भवति | HEC” न, “raat भवतः SEC” ङ, च। 44 Red निशक्तम्‌ । पू्वषटकम्‌ , wet भुदीणं' was दीं वा । त मूर न णता येनेत्यपि निंगमो भवति। त eT मिव परयति यवेन wet छतंदर' भव॑ति । समिंद्ा wa wet मतीना मित्यपि निगमो भवति ॥ ३ (२०)॥ ‘fea उन्तराणि नामानि *। दंडं faa उन्तराणौति। “faa, श्रभौके?-दत्येव मादौोनि†। व्याख्यातामि एथिवौनामभ्य आरभ्य wate बहनि नामधेयानि †, ददाने मेकैकस्य दे इ नामनौ वाचके समान्नायते ;ः-प्रपिले, श्रभोके दत्येवमादोनिः; आद्यावाप्रयिवौनामभ्यो यावत्‌ ॥ शरधुनेव सुत्वा सामान्यतो विशेषेण एकेकं व्युत्पाद्य उदारे रेव दभ्यति। तद्यथा, “प्रपिले, श्रभोके- “दतिः एते नामनौ Cmaqe” भवतः | । इत्येवमादि । “afaa प्राप्रे” इत्यथैः । “ma man” श्राभिसुख्येनाश्चिते mama ददानो मुदा- WE Rafa ;-“श्रापिने नः”, “भो के चित्‌ “दति निगमौ (ऋ ० सं ° 4,0, ९ ०,९.- ८१७१२ ९२९.) भवतः ॥ "यया गौरो ° --° सचता faa’ ¶। Ragan i weat | देवा- = UuTe 3.0 yo eqe Re we | = † tute Roe ge Us qo । किच्च १८८४० { प्रता cou ४०- ४४ Teo ९ We याकत्‌। § इत खारग्य रतदध्यायान्त मिति भावः। | veto ९८९ ४० (६), (९) | , ¶ “यथा गोरो पातं दष्त्त्यवेरिशम्‌ | पिनि मः afta qa ar मडि कष सचा पिब॑ ॥» we de ५, ९५, ९०, RI द्य. Bute देख ०] मेधवा कारम्‌ ३४९ तिथेः कावस्याषम्‌। aed swale wat हे ‘ex’ ‘aq येन प्रकारेण "गौरः गौरब्टगः, “श्रवेरिणम्‌' श्रपगताणम्‌ श्रपगतोदक ated wat ‘eee’ ठषा-बाध्यमानः “श्रपारृतम्‌' च्रपानोयम्‌ , ( पानयोग्यं aa नासि, Garena, तज हतम्‌; उदकेन वा रतम्‌ जलाश्यस्छानम्‌ ) तडाग aa वा Waa ‘ufa’, एवं त्व मणेतस्मिन्‌ ‘afta’ श्रापानकाले ‘afta’ प्राप्न ae fara श्रा गरि' श्रागच्छ | श्रागत्य च य एव Sta: "कण्ठेषु" वर्तते, त मेभिरेव खलिग्पिः ‘wer साकं ‘gy’ ge सह खिला ‘faa’ दति ॥ ॥ “प्रो व्व ° - ° धन्व॑सु” *। Baza: पेण~ वनस्येय माषम्‌ | ्रतिच्छन्दाः। सवैषषठा्यां मैचावरुणौयके देवता- व्यत्यये यागे wae चरो येःज्येषा ; रेवत परोऽमुवाक्या ; बङ्कच्ये पुनरिय मेव षोडभिशरस्ते शस्यते हे eta! भो प्रकषण “सुः प्रधसाभिः खुतिभिः “wal ^श्दाय' aay “परो- ` रथम्‌! wat रथम्‌ एतत्‌ ‘Ne’ बलम्‌ ‘ade’ सुत । क्च पुनरथ मभिसन्धायाचैत ? दति । ‘mila चित्‌ उ arene | cata’ said vate सङ्ग" सङ्गुामकाले प्राणेषु ‘TAY’ सम्भक्यिटषु उद्यतायुधेषु Way ‘aaa Wray! एषु ‘swe’ भतृन्ता Tat भविष्यतीति एत ad मभिसन्धाय mda श्रम यय भिन्धाय पुरोरथं age fafa) एव मन्यान्‌ खलोुन्‌ सम्बोध्य * “प्र ष्व परोरथ मिन्द्ाय श्व dda) Ga चिदु Srey सङ gay equa बोधि चोदिता aT मन्यक्षेषां ear खचि धन्त ॥) qe सुर = ©, ९९, ६। Rex निक्तम्‌ | [utuewn, श्रा्मनापि प्रबदते वक्गम्‌;-हे भगवन्न | maa’ "बोधि" बष्यख एताः सूती, मा परेषाम्‌; gat चेताः "चोदिताः अनन्नाता जनस्य wal श्रन्यकेषाम्‌ अन्येषां “ज्याकाः' ज्याः श्रि wag’ धनुःव्वधिरोपिता; "नभन्ताम्‌" रिस्यन्ताम्‌ ; श्रवततच्याधनषो ₹त- wigqar एते श्रसमद्‌ दिषो युश्रदनग्रहाद्‌ भवन्वित्यमिप्राथः ॥ “Say, श्रभकम्‌”-““दति'? एते “ae” नामनौ * । “ad दभ्बोतेः”. aurea तद्धि “सदम भवति" सृच्छेदं भवतिः; weary! “mia मव इतं भवति" we मित्यर्थः। “wird मे परा aw”, “नमी मद्यो नमे"-“ृत्यपि निगमौ (wo de g, ९१९ ९,७.-९१९,२९ ४१२.) भवतः ॥ “खेप ० - ° मिवाविका"† । भावयव्यस्य माष॑म्‌। अनुष्टुप्‌ । waaay मेव सा मन्तरं तेनानुपेयमामा ब्रवौति। हे राजन्‌ ‘era “er fea च A मम "परा aH यः प्ररे: IEEE fren: पराम्टेयः | किञ्च; ara दभाणि wae werarfi शिमानि मा aaa | जानेऽह मेतत्‌, यथा श्रलामिकाया उप- ममः प्रतिषिद्धः wat ; -“नाजातलेश्योपहासमिष्छेत्‌'' इति tt यतस्ते वेदयामि ‘airy मसि dam’; स ष्वेवावयवेषु ममो- maha tafe ( येषु स्तोणा qaqa?) । कथञ्च पुनरह मख tam? "गन्धालेणा भिवाविकाः गन्धाररेश्रजाताना मविकरानां * श्भा ३८९ Te (१), (४) | t “पाप मे परौ aX AT म cutfe मन्पथाः। ware afta रामना न्ब सै wt मिवाविका॥ we सं० ९, ९, ११,०। { warty मनुः 9, ८; नाज्ञामिकां नातिलेमाम्‌”-- इत्यादि | शशय 6पा० शख °] नेघयटकं काण्डम्‌ | Roe मध्ये या ge tam भवेत्‌, तथाह मसि Caw; fawEt मा सुपगच्छेत्थभिप्रायः॥ ॥ “नमे सद्यो ° - ° eta रेवा” * | शिट्‌ । प्नःेपस्याषेम्‌ । tart विनिथक्षा । “ममो aay’ नमो मरत्परिमारेभ्यो het “ममो me’ seh मारेभ्यः 1 "नमो युवभ्यः" योवनवद्वीः | "गम श्रारिनेभ्यः' enfing: | ‘ama’ “देवान्‌' एतस्मिन्नुपय्िते यागकाले । "यरि" अक्रवाम' । श्रलयश्चुतविज्ञाना वयम्‌ श्रतएव त्मा यदि शक्वामेति । वय AIM: सन्तो Fwy ब्रूमहे ;ः- डे "व्यायसः' arate: ! देवाः! aura सेव शंस" शंसितारं सन्त म्पे वा महति वा afeifay que भा ढकि" मा war fer annem; को fe माम मापराध्यति ? इत्यभिप्रायः ॥ “तिरः, सतः"--.“दति" एते “प्राप्तस्य” भामनो भवतः । श्रप्रा- प्यके ated, तथापि योञ्यम्‌। “तिरः तषे” हि तर्‌ “भवति” दूर्‌ aq “सतः dad भवतिः एकोग्य ed भवति। “तिरखिंदयया” , “aaa fare’ —“eafa निगमौ (|e 9° 8,8,04,2.—¥,9,6,%.) भवतः” ॥ “Cafuntage—e ad waa? {। पद्धिराशिनौ । ware * ° wai wR नसा weuanar ममो ua zy ne warfira ak । avira Cay अदि कदम भा न्यासः We AT इचि Rar: wwe संर ९, ९. १४, १। Torre eee (४),(९)। † “अधिनकेर मच्छ sree ar Pe वेंनतम्‌ । firefucder परिः बति. यात भद्ग्या माषौ मम॑ aq शवम्‌ ॥१ wo Gog, ४, १९, ९। ६५० fanaa | [पूवधद्कम्‌ , xX राचेय्यार्षम्‌। प्रातरनुवाकाश्चिनयोः wea डे “whet p "नासत्या !* वां "गच्छतम्‌! युवाम्‌ ‘cw श्रसिन्‌ यज्ञे Bre पातम्‌। किञ्च; “मा वि वेनतम्‌' मा विगतकामौ aa; युवा माहृयमानौ मया। किञ्च; ^तिरखिद्यया' तिराऽपि ani एव स्याने यद्य- afeat खः, तथापि ‘sa’ शश्वरयापि रथगत्या Zana शोच्या “श्रा चातम्‌! ( दिवचनं वा सावग्रहलात्‌ पदश्च ) । fee; “परि वत्तिः चातम्‌" यद्यपि कविदमिरन्तौ श्वः, तथापि परिवर्तनं शेवा श्रायातम्‌। इडे “श्रदाभ्या' श्रदिंदौ ! श्रनुपदिंखितौ ! waar श्रदाग्यया श्रनृपरिंसितया गल्या श्रायातम्‌ । हे ‘ard!’ मधु- भेम-मिश्रं पेयं ययोाखौ। ममः ‘ae’ श्रटणतम्‌ “दवम्‌ श्राा- नम्‌। भुला श्रविलम्बमानौ de मायात मि्यभिप्रायः ॥ ॥ "दरा यातना ०--° रलः?" * | वसिष्टस्याषेम्‌ । जगतो । ‘ex शयाद्धर्नाः यातुधानानाम्‌ “saad ‘ata’ परा mafaar | कोदृश्रानां Gaara मभवत्‌ पराश्रातयिता? vfai चउच्यते,- “हविमयोनाम्‌ः हवौंषि ये मन्यन्ति, तेषाम्‌। “श्रभ्याविवाषताम्‌ श्रय दासयरता, यन्नो ्ादकाना fae.) श्रयवा परिचयायां स्यात्‌; ये त fax परिचरन्ति यातवः, तेषा मेव परा प्रातयितेति। aise Hage इन्रः, सेाऽसख्माभिराराभितः afte “uf एति mag ; श्रस्मान्‌ प्रति । शक्रः शक्रः, सवंयाठनां यातने। “पररः” wea “यथाः कञ्चित्‌ वन्ति श्रभ्येयात्‌ ; यथा, “पाचाः इन्द 1 i. | | * oa? यातूना मभवत्‌ पर्या खविमैयो'ना quay विवाषताम्‌ | खभौदु | # 1 e N | 1 ॐॐ s शक्रः परद्यथ्‌ा वन्‌ qa भिन्म्नत रति र्चसः॥" we Ge ¥,0, ९, ९। ३८० ante Rue | Ae काण्डम्‌ | ३५१ पाजाणि कौलालानि शकुटोनाप्रतिकच्यमाना भिन्दन्‌ कञ्चिद- War; एव मभ्येति ‘waa’ र्वांसि भिन्दन्‌ । “खतः प्ररेणात्‌, दूरादित्यथैः ॥ | aa —“gfa” एते नामनौ “age”? “लः श्रपततः'› Bla ततः। “Ata श्रपमोतः" श्रप भव्य भौतः, एयक्‌ wa tah) “ag इरतेविपरीताद्धारयतेवौ स्यात्‌” ; “ogn” fe ag “भवति'"। “awttar स्यात्‌ ; “aga” श्रभि- सत्यश्नतमः “विभागः” भवति। “Aref लो wt वो ania” --“ नेम द्वा नेभेऽराः?- त्यपि निगमौ (ख ०सं०२,९; ९६,२.-यण०्मे०ब्रा°) भवतः ॥ “बोधा मे ° --°श्रपे”- दति 1†। चिदुप्‌। Deane ada आग्नेयो । प्रातरमुवाकाश्चिमयोः wat) हे भगवन्‌! “way "यविष्ठ" wana! “aty’ awe मेः मम ‘we’ “वचसः ‘dftea दाटतमस्य, पूजयिढतमस्य वा, महत्तमस्य वा ‘WEA’ प्ररृ्टेभगवह्ु णीः सम्भृत्य । हे ‘awa’ wat! धे गुणा wa वससः, तान्‌ We किञ्च; इद्‌ मपरं प्रण उभयेषां प्राजाप- त्यानां zararrat डिधा विभक्रानां “पोयति त्वः” ferfa एक Hg AVS, “HA लः” श्रनु RUA AZ Ta मनु via: तत्रैवं सत्युभयथा विप्रतिपन्ेषु प्राजापद्येषु ‘arate’ * yute १८९ go (७), (८) | + Card मे ger वचसा afag मंडिष्ठस्य॒ sera ware | Tafa बो अन wy ग्टशाति वन्दाते तुनः AGTH? we सं ९, UG ९। = ऋ क ee ee es ee = 9 चय भानान्न ५ निरक्तम्‌ | [पृवधट्‌कम्‌, बन्दनश्नोलः WH, देवं पत्त मातः, feat आसुर, aaat "तन्व तनूं ज्वलग-दम-प्रकाभोकरणसमर्थां नित्धकाल मेव प्रातर्म्य- न्दिने, ara च “वन्दे स्तौमोत्यथैः॥ ॥ “नेमे दवा मेमेऽसूराः” —tfa ब्राह्मणएवाक्य मेवेदं वाजपेये मैन्ायणौयानाम्‌। श्रद्धतो रेवा श्द्धंतोऽसुरा ्रासजित्यथेः॥ “war, सोमिः" “दति,” एते “नच्बाणाम्‌' नामनौ ° । गकच- wed प्यायाभिधानप्रसक् नित्रैवौ ति ;- “नच्तचाणि भववतेगेतिकर्मणः" गाधरं वन्लेमानस्य ; तानि हि नित्य मेवागच्छन्ति। “नेमानि qaqa च॑ ब्राह्मणम्‌" । नेमानि, चचाणि धनानि । चच मिति धमनाम † । किन्ति ? धनसदूपाप्येताभि; खयैरश्षयनुवेधात्‌ दोष्यमानानि सन्ति feat ama इति तु ब्राह्मणम्‌; तु-णब्दा्यं ewe) “aa” “sara” उरौ रितानौव, केन face ममितानोव “ख्यायन्ते” दृश्यन्त cae । “खमि wea’ “ख्यायन्ते दुष्यन्ते “श्रमो य war’ —“quat द्या मिव oft “cenit निगमौ (ख ° सं ° ९,९,९४,५.- र, 44,8.) भवतः ॥ | “श्रमो च च्छा १-° am मेति? ts श्एगःेपसार्षम्‌ | freq) ब्रारुणो । वरणायां wa उच्यते । श्रमो ये खलाः अमुनि यामि मच्तजाणि “निहितासः' निहितानि ‘ver खच * ure १८९ ge (६). (१०)। Tt wre ९९४ ve (९) 1 { faut a war fafears Qu गह ECT कुड faq ferg ) अदग्भानि बड श्य व्रतानि ee eke ol an मेति w? we de ९, २, U8, 0 | Que auto देख ०] AAU काखम्‌ । ALR feat: fag; तामि ‘am ददूः राजावेवेतानि pee ‘ge fag दिषेयुः' म विज्ञानो हि क चिद्‌ दिवेतामि गच्छन्ति ? कि मेतत्‌ स्यात्‌? ‘seat श्रु पडिसितानि ‘aque’ श्रादि- त्यस्य एतानि ताभिः कमणि आखयेश्तानि खयः । कि मन्य भविष्यति? ष fe भगवानादि्यः, तानि कुंतञिदमयन्नित्रा्ं गच्छति, grants श्रपनयन्निवोदेति ? तदेवं देनं वा तेषां que मेव । यदपि चेतद्‌ "“विचाकशत्‌' Soar ‘era’ ‘ama uff’, aqada भगवतः gua कम॑ ; श्रय मेव हि चन्द्रमसि aif मादधाम rare याति, पुमखाक्िपन्निव water aifa सुरेति । योऽय मेवखभाषा वरुणः, तं वय मभिप्रेताथैषिङ्ये स्तुमः, स wt मामास्नाकं करेाविति॥ ॥ “खछताव॑ीम्‌ - ° - ° दमेदमे? ° । गोतमपुबरष्छ वामदेवस्ाषंम्‌। WAST WHA । “तावान यश्चवन्त ‘fread’ विग्डतप्रज्चानं “विश्ेर्षा" सवषाम्‌ ‘maar यज्ञानां ‘equity’ स्पद्धाकन्तारम्‌, उपञ्चशिते हि तिन्‌ भरादवश्चः wg इव यन्नः, त मेवङ्गएविचिष्टम्‌ श्रं “प्यम्तः aq मनेकधा विइतं दमेदमे" यन्नग्हेयन्नग्टहे ate तासं॑क्रियासु ard qa fay; योऽनेकधा Duar ‘aH इव Sf age: feat चिषरूपां, वेदों at करोति, स नेाऽभिषटुताऽभिप्रेतानथान्‌ साघयवित्यभिप्रायः ॥ ““वस्ौमिः, उपजिद्िका" “दूति” एते ““सोमिकानाम्‌" भै “कलायान्‌ fated पश्चान द्या भि wf: । fater मध्वुराष| wast, दमेदमे Wwe सं० २,६४,९,२। 45 Rye frame | [पृबषटकम्‌ , नामनौ भवतः ° । at एताः पिपौलिका wea लेके, ता इमाः सौमिकाः। “वन्यो वमनात्‌; ता हि वमन्दुदकं यन श्टदाद्रौभवति | “द्ौमिकाः waa’; स्यमन्ति fe ता नित्य मेव गच्छन्ति इत्यभिप्रायः । “sofafgar, safer” उपजिच्रन्ति हि ताः ; पटु यासां च्राणेद्धियं भवति। दयोरपि नाख्नोरेक एव † “निगमः- “यदन्य॑पजिङ्धिका (क ० स ° ६१७१९ २.,६)'-- “दति” “भवतिः ॥ “यदत्यपजिश्िका o—od yan” {। wae प्रयोगच्येय माषम्‌ | ean समिदनया sat ‘aq श्रन्ति" भकद्यति ‘eqfafsar भअन्तरनुप्रविश्व, “ay च श्रतिसपति' श्राद्रया करदा परिवेष्टयन्‌, ‘aa’ afet शक्त्यन्तं खदिरषारादि ; ‘a’ aan मपि ते" तव हे भगवन्‌! wa! “gay wa; ‘av तत्‌ घुतौग्ठतं, लं ‘see’ संसेवस् हे “यविष्ठय' युवतम ! 2 ॥ “ऊद्‌ रम्‌, छदरम्‌”-“दति'* एते “mapre” नामनौ भवतः | । उप्यते यस्मिन्‌ यवादि धान्यं कुश्चुलेऽन्यत्र वा Fear कसिंसित्‌, aqex fafa wax fafa च; यदावपन माङः; meet खौ किकासतदावपन भिद्यच्यते ¶ । “aga “eta” we fe तद्‌ दषे “wafers श्रय “वा “ऊर्ज” तदीय * दभा १८४ To (११), (१९) { ¥-4-Tasqig ‘raft: पज मद्वा अदानम्‌ (ऋण्सं०२.,९,२,४,- एति sara, ““यदश्धप सिडिका'”- rife ददितयस्येति nite निममौ az | + “aqwyfatear acer afrad'fr | सवं wee @ टतम्‌ ॥*? § “ता ave ववि इृत्येतश्रणं पवेताऽम वन्द Brey | || ९ भा° १८४ ge ६६), (९४) | “ऊद्‌ रम्‌”?- दृति च-प्लकमाभसम्मतः पाठः | ¶ श्ञावपमं' धान्यादिश्छापनस्नानगस्‌ , तथ कडनिर्मिनं ‘gua’, बेदनिर्भितं awa? चेत्यादि विविधं भवति। श्य 9पा० ३७०] Rea काकम्‌ | ६१५ “Sra” भवति * । ऊर्गित्यननामे, aad दि तच्छषिरोतं भवति। त मीरः न षरणता"-“समिद्धो श्रश्नन"~--दति निग॑भो (छर स०२,६.,९४,५.-यण्वाण्सं०२९.,९) भवतः॥ “अध्वर्यवो ° -- ° बे भ्रस्त," †। ग्टसमदसखेध aida । जिष्टप्‌। Ot! हे श्रध्व्ेवः! ‘a’ we "दिव्यस्य शुलाकाश्रयस्छ, ae’ aga, धनस्य, ‘a’ चख (पायिवषछः अन्तरिकिलेकाश्रयसख ( एथितोत्यन्तरिक्नामसु पठितम्‌), ag ‘eae’ ग्डम्याश्रयस्य, "राजाः श्रधिपतिः, "तम्‌! एवङ्ुणयुक्रम्‌ ‘exe ‘HEC न' BET faa ‘gua’ पूरयत ‘aaa. यथा कञचिन्मनुष्यः ऊर पूरयेत्‌, तथा यूय मिन 'सेमेभिः” Ba: पूरयत ‘AZ wa वः We’ तङ्‌ वैः RAG, सवे मन्यदुर्केत्यभिप्रायः ॥ ॥ “समिद्धो श्रन्‌ ° ---° मध्यम्‌" {। शआप्रौखक्रम्‌ श्राध्व्यबेऽश्मेषे । तत्रयं प्रथमा प्रौ । हे श्रमे!" भगवन्‌! समिद wale, लम्‌ “WEA? गमयन्नात्ानं प्रति । ‘ary’ श्रावपम॑ ‘anal’, देवानां fe सर्वेषां “धृतम्‌! श्राव्रपनं मतीनाम्‌; ते हि तच स्वा मतीः परचिपन्ति ममेदं स्यादिति । तदृकङ्ुणयुकं धृतं मधुमत्‌" मधुखाद्‌- युक्कम्‌ “पिन्वमानः” पिबन्नित्यथैः । अथवा देवान्‌ प्रति वदन्‌ * “खद शेमः'- एति च-परूकमाजसम्मतः पाठः। ““उरषैषेम्‌,?-- "“उद्षैषंम्‌?” - र्ति इवेव पाठौ दतिरुत्छमते } “उद्यत्‌ ई विदारणे waa, tc मतानि त्यच्मादा--रत्यायक्कः । र्भा १८४१० Wee) | + “अध्वर्यवो यो दिष्य वस्वो यः पाथिवस्यु रम्यस्य राजा। त avec नं va Al ULAR FAUST! AT Gain.’ we Ge २, ९, dav t “efial अन्मन्‌ act adiat चत मग्न मधुमत्‌ पिश्वमानः। वाङ बम्‌ बलिन जत्रा द्‌ वानां aha firq wr सृधखयम्‌ + qo are do २९।,.९१। Rud निदक्तम्‌ । [पुवेषट्‌कम्‌ , "वाजः श्रा्मना वेजनवान्‌ बलवान्‌; परेभ्यो वा भयदाता। हे "जातवेदः! वदन्नेन माश्वमेधिकं वाजिन मुच्यसे ;-श्रद्मामिः “प्रियम्‌! एमं ‘afer “देवानां ‘ave’ समानखानम्‌ “श्रा श्रभिसुख्येन, शोप्रतरं "वक्ति" ae प्रापयेत्ययः ॥ 2 ॥ रम्भः पिनाक मिति दण्डस्य | रम्भ आरभन्त एनम्‌। आत्वा रम्भं नजित्रया ररम्मेत्यपि निगमे waft | आरभामहे त्वा जोश इव दण्डं पिनाकं प्रतिपिनश्च- मेन । छत्तिवासाः पिनाकद्स्तोऽवततधम्बेत्यपि निगमो भव॑ति । मेना भ्रा इति स्रीणां fea स्यायतेर- ` पचपणकम्भणा मेना मानयन्नयेना प्रा गच्छन्तयेनाः ft । च्मेनांिव्जनिवतश्चकथं । भ्ाख्वाछन्तन्नपसोऽतन्बते- त्युपि; निगमौ waa: | HAT वेतस इति पुंसप्रजननस्य। aa: शपते स्पृशतिकम्या वेतसा fare भवति । यस्य मुशन्तः प्र इराम्‌ Roa चिः स्‌ माङः अथय वैतसेनेत्यपि निगमौ भवतः। शरथैनेत्युपदेशस्य।। चया A wat समिधा विधेमेति स्ियाः। रना at af मिति नपुंसकस्य । एना पत्या तन्वं ia anata © “भ्ञवत्यारभामद्े ख, छ, च | † अतेव चतुचेखष्डसमाभिः क-क-ग-पुरङेष्‌ | { “or जाम॑च्छनरोनाः'- एति क, ख, म। § “लन्बतेनेत्युपि" क, ख, म । | “wet caren” च । Beye 9पा० ewe] AUER का ण्डम्‌ | we va: | faas* सचत इति सेवमानस्य । स नः सिषक्त AME | स नः सेवतां TAT: | सचस्वा नः BAA | सेवखख नः सवस्तये | खस्तीत्यविनाशिनामास्ति1†रभि- पूजितः सु अस्तीति म्यसते रेजत इति HATTA: यस्य शुष्प्राद्रोदसी अभ्य॑सेतां | रेते at एथिवी | ama इत्यपि निगमो भवतः । द्ावाष्थिवीनामधे- यान्यत्तराणि ख॑तुविंशतिस्तयरेषा भव॑ति ॥ ४ (२१) ॥ ‘ar, पिनाकम्‌ "ट्ति एते “age” मामन ?। ‘qq aad एनम्‌” श्रवलमायैम्‌। “श्रा ला Tal ग" ““हत्तिवासाः पिनाकदुखलः?-एति निगमौ (odo ६,९,४५, ५.-यण्वा०्स०द्‌, ६९.) ॥ at at रमं - ° मधश्य श्रा? ll) कावस्य चि्ोकस्यार्षम्‌। श्रौ । गायत्रो । fara महाव्रते च शस्यते । हे भगवन्निद्र | “श्रा रभामहे” वयं “a at ‘tai नः “aw faa” ‘faa’ “Nat” war: | यथा zg के चित्‌ दण्ड मारभेरन्नव्म्भा्ं सेव भमारभामदहे लाम्‌ | हे भगवन्‌ ! “शवसस्पते बलस्य पते ! त्व म ara दत्यभिप्रायः। किञ्च; उश्मसि ar कामयामहे at नित्य सेव ‘aye’ समामे एव कस्मिम्‌ स्थाने यन्नायतनेऽव- * “foufa” क,ख, म । t ““खखौत्यविनमाश्नामाख्ि'"क, ख, 71 { “खखोतिः च । $ Rule १८५ Te (१४), (UC) । | “wr सपरन जिया TTT सवपते | safe ला ewe aT N” wus निरक्तम्‌। [पृथेषट्कम्‌ , fad ल्वा माभिमुख्येन प्रष्टं स्तोतुं वेत्यभिप्रायः ॥ ॥ “पिनाकं “ofa पिनष्येनेन'' दन्तोत्यथैः। “एष ते सद्र भागक्तेनावसेन परा मजवतेाऽतो दि । अवततधन्वा पिन॑करस्तः afeare:” * । “एष न Uz भागसतेमः--इति; Saar: Gtr श्रनेन wey ठरे Bras | हे भगवन्‌ ! ‘ag!’ ‘wa’ @ तव (भागः “तेन ्रवसेन पथ्यदनेन ‘UW परस्तात्‌ ‘asad’ पवेतात्‌ ‘aati’ अतिगख्छ, मा श्रचैव खाः । कथम्युनरतौदि ? "पिनाकषस्तः war, 'छन्तिवासाः' चमंवासाः, श्रवततधन्वाः चेव मतौदहि i “Ban, म्राः-“इति" एते “स्वौ नामनौ 1। पयावाभि- धानप्रसक् मुच्यते ;ः-“स्ियः स्लायतेरपचपणकमेणः asda; लष्नन्यपि डि ताः । “Man”, “area” परुषाः । “प्राः, “गच्छन्ति” fe “एनाः” मैथुनेन धर्मण । “श्रमेनाचित्‌"- aren छन्तन्‌'*-- “ट ति" “निगमौ (चर्ख ४ १९,१९९१२.- साण्वेन्वौण्शान्ताण०त्रा० ९,१९.८) भवतः, ॥ ` श्रा मर द्रव-° gag’ {। saree) fagq । Razr हे "हरिवः! “त्रा श्राभिमुख्येनासान्‌ प्र प्रकरण श्रव * यख्लोयष्ाखाविेके रव मेव पाठः। माध्यन्दिन्धां नेवं पाठा, “रजतं eared तेन॑ परा मजं क्तोऽतौ fel अवं ततधन्वा पिनाकावसः श्तिवासाः वरिस गिऽतौददि॥” (यग ate सं* २, CL) HOTT MTT (९५९ ve ८ we )। CTT Te SQUAT TE पाठकऋनेऽवरम्निष्यते ( ९५४८ Te ८--ल्पं)। † र्भा REV To (0), (६८) । t “er ada रिव ar fa tar पिष्रङरावे अमि न॑ः ora गदि नदिग बद्धो! शन्दरसतयमे tigen नि बतखकये ॥” we Yo ४, ९, ९९, ९। RYe sito swe] नेघण्ट्कं काण्डम्‌ | Rue किञ्च; ‘at वि वेनः" मा विगतकामे रखत्तः। हे “पिश्र्गराते" ोभनदान ! ‘af सचख' “a । किञ्च ; ‘ale’ ° ‘yeaa’ रेवता- न्तरं ‘aq’ aw प्रतिविचिष्टम्‌ “श्रस्ि", यत्‌ प्रतिपद्येमहि) & भगवन्‌! “TRY "वस्यो" वसुम्‌! † किं कारणम्‌? “श्रमेनांसित्‌' श्रस्तौकानपि सोतुन्‌ 'जनिवतः' ख सतीम्‌, श्रत एव "वकथैः करोषौत्यथः। यस्मात्‌ ल मेवदुएविषिष्टः, तस्मात्‌ ख मेव स्तुम इत्यभिप्रायः ॥ ॥ “देवष ला सवितुः प्रसवेऽश्िनेबाङ्यां एष्णो ₹स्ताभ्यां प्रति गहाभि०-° ft प्रासा छन्तन्नपसाऽतन्त वयिश्योऽवयन्‌ वरुणस्वा wag देवि दक्षिणे दस्पतये वाससेनाग्टतल मणय वयोदातरे शयन््यो ay प्रतिगरो °-० 2 क ददं कस्मा श्रदात्‌ कामः कामायादात्‌ कामे दाता कामः प्रतिग्रहीता कामः समुद्र माविशत्‌ कामेन ला ufsaerfa कामेतन्ते॥ वासःप्रति्रदणमन्तेऽनुषन्ग एषः, मेच्रायणोयक्ते |, aragarg’ (सान्कोण््ा०९,९,८) घ, श्रन्याखपि शाखासु 97) तद्‌ वासं उच्यते ;-हे ‘are: !' वितः श्रादित्य्छ ‘ned maya: we at रतिग्टहामिः। श्रभ्विनेाः' देवयोः armat प्रतिगकामि । Taper मेव "बाहभ्याम्‌' ; रपि च ‘ge’ देवस्य “इखाग्याम्‌ परति्हामि । किञ्च; श्रास्ला aay स्वौभिस्तं कन्तितः, तम्तु- * खज मृड" रत्येक मेव पदं मन्यनोपदकाराः,न दु नेति रौति VEEN | +, “वस्या वसौयः त्रेयन्करम्‌?- इति सायणः | †, $ अजोमयनेव मूले, बड पाठाधिकयं wnt, सजाप्यखि च कारदम्‌, भद्वाष्यदशनाटेव बेादयम्‌। || यजवे दौय्ाखाविगेबे। T स।ष्यन्दिनोप्रटतो (यन बान Yoo, vo— se) | R¢e निशक्घम्‌। [पुवषटकम्‌, करणाभिप्रायेण । ATE: श्रष्यकाः, अरगुपजातर्पस्छाः, जनमाया- समथाः,. कुविन्दपुचकाः त्वाम्‌ “श्रतत'। ते fe कुविन्दानां परिकमे ‘fra’ धोमल्यः, बद्धिमत्यः, ङद्लाः, वयिच्चः लाम्‌ ‘say कु विन्द स्ियः रतवत्यः। तदेव मभिनिष्यन्नं at ‘aay “ह हस्यतये' away श्रात्मव्यवखिताय "वरणः, देवताविच्रेषो ददाति' उदकपृवैकं ल दौयसे । सोऽहम्‌ एवङणयुकषः लां प्रति- aq “Ae श्रष्टनभावं यथाभिलपित मेव uaa’ श्रम याम्‌ । त्वं प्रतिगद्ममाणं वासः, तव प्रसादात्‌ मैव मेतत्‌ स्यात्‌,- श्रष्टतभावाक्षम मा खण्डन कार्षौरिव्यभिप्रायः। किञ्च; मयः" सुख “दात्रे “यार्‌ भवतु । ‘aa’ सुखं ‘aay’ श्रतिग्रदोचेः a) किञ्च; ‘a’ प्रजापतिरयं “कीः प्रजापतये एव ‘sary’ ददाति । योऽप्ययं ददाति सेाऽप्ययं दाता, श्रय मपि प्रजापतिरेबे- त्यमिप्रायः। वच्यति fe;—“a tea तुज्यते ania *। किञ्च; कामः कामायैव श्रदात्‌ agai । प्छ भवि्यतौत्यगेन कामेन दाता ददाति; आच्छादनं भविष्यति दति इतरः प्रति ग्क्काति। एवं कामे दाता, कामः प्रतिहता । स एव काम उच्यते,-हे “काम !` “एतत्‌ ते वासः, सकामा भव इति ॥ “iq, तसः” “दूति एते नामनौ “dense” 1 । “gq, waa.” “स्पश्रतिकमेणः" स्पृश्र्यथैस्यां ; qat fe तेन at) “Sat fare भवति” । उपक्षोणं तद्‌ भवति प्रागम्‌ * qe yo ९, ९ ₹। † र्भार REV To (१९), (२०)। ‡ पतिः स्परशतिकमा षले दक रव अजवेक्गैः | श्च्य* gure 8ख °] aw कारम्‌ | १६९ खरणान्‌ fer 1 “वस्या मुधम॑ः?-“जिः स्र ane — “दति” “मिगमौ (० सं०८,२,२ ७,२.-८,५,९,५.) भवतः”, ॥ “at पषल्किवतमा o— ° येप म्‌” * । छयाया Bday | कन्या- प्रथमे पगमे विनियोगः । हे भगवन्‌ ! षन्‌ !› ‘trae’ तां योनिम्‌, “य्या योनौ ‘Mel wna ‘Aen वपन्ति" । लह्छत- योनिपोाषे a Aaa ataq खात्‌; लखदषौना fe योमि- पोष दृत्धभिप्रायः। ‘ar दयम्‌ “नः, श्रस्माकम्‌ ‘are’ ‘owl’ कामयमाना स्तो विश्रयाते नानाप्रकार माश्रयते। aa at योनिः, ताम्‌ ‘trae’ उद्गमय' बोजग्रदणाय सुपष्टां कुरुष्व | ‘wal योनो ‘own’ पुचजनदमकामयमानाः “प्रहराम, प्ररिपिम ca ‘Way’ ॥ ॥ "जिः ख माङः ° - ° सदाः" । Garay aq faqs खा पुष्रदसा मागा स्तष्ठेतयुक्ता सतौ श्रनया पुरूरवसं प्रत्यत्रवौत्‌। हे पुरूरवः!” जिः सम माङः" निरो माम्‌ RUE! श्रताइयः लम्‌ वैतसेनः भिश्नदण्डेन aay! "उत सम 2 aff च यावान कथिदभिलाषो मम मनस्यासौत्‌ तं शवं मेव लम्‌ ‘seat “एणासि' श्यतिपरितवानेवासि । अ्रतस्तवाहम्‌ “श्रम्‌ श्रायम्‌ श्रमुगतवतौ । केतम्‌" चेता श्रनुकूला तवा * Cat पू्न्किवतमा मेरयख यस्यां वोज समुष्यागप॑नि । ara खतो वित्रथाते यसा aw प्रहराम aden” we Ge ए, १, २०, ९। + “चिः @ ata: watt Fada खा Rae vere पुरूरकोऽनु ते केतं माथ राजौ मेकौरत्न्ब १ weigh |" we Woe a Ae { ‘aaa सपलोभिः सड पेये पति मागन्डति, सा अतो, न met अयतो, तस्येः- एति सायषः। 46 १९२ निरक्तम्‌। [ पुवषट्कम्‌ , मभव fae | fara; हे "वौर !' तदा तथानुकूलायाः सत्याः "राजा ta त्म, wer ‘aa’ asta तदा weal’ ary लम्‌; सम्प्रति म तथा वर्तसे, यथा पुम्‌; अरतस्ये- दानो are समेय्ये इत्यभिप्रायः * ॥ “gat, एनाः" “दति” एते मामन “oagwea” 1 । स पनरुपदेशः स्मोपन्नपं सकेषु भिन्नो भवति, श्रतस्विष्वपि प्रणश्यते ॥ तच, “श्या ते wan समिधौ विधेम (ede २,४,२५,५) —“sfa “faa उपदेशः । वामदेवच्याषेम्‌ । fed erate कर्मणि विनियोगः। भगवन्‌! “at? “श्रय अनया ‘afaur तेः तव "विधेम" परिषां gai स ल मेव मस्माभिः परिचर्यमाणः श्ण यत्‌ कुरुष्व ‘afar प्रतिग्हाण va स्तोमं atta, श्रसाभिः ‘weary geraarqa “दह रतान्‌ Sawa? GN WEA, Waar “Fe” च args, शरस्माकम्‌ | एतान्‌ waa’ was ‘fae.’ fafedy faq; “पादि wa was, हे "मित्रमहः" faarat पूजयितः ! “Sa दयात्‌ ware रौयात्‌ कमणः, पापादित्य्ः॥ ॥ “एना वा श्रग्रिम्‌ (ख ° सं ° ५,२,२९,९)- “इति ९ “नपुं सकख्य' उपदेथः। वसि- * “पर aga मकम्‌, कि भिति कतरा भवसोत्यवाचः- दूति साथष्षः। † पभा. REC Te RL), (RR) t ear a i समिधं विषेम्‌ प्रति खोनं Cadet eure! cure! रजसः Tw & सान्‌ दहा निदे frqaer qtarqu”? we Poe, 8 eu! § 6 Car aT दि नम॑सोज नपात मा डने | fra चेति मरतिं eat विशस दूत मगतम्‌ wn”? we You, ९, et, १। >» e ३० शपा eye] नघग्टक WTA | ade CUA! हहतो । प्रातरनुवाकाश्चिनयोः चस्ते । “एना a’ sam wae ‘aaa waa श्रश्डद्यतेन "ऊजेनपातम्‌' wt पौजम्‌, waar wart ataa; arsfaeg: ज्रापः, way रभिः; एनया प्रणलिकया wre पौजोऽपभ्निः। तम्‌ serra “श्रभ्निम्‌ः “शरावे, | farqua; ‘fran’ can, देवानाञ्च "चेतिष्ठम्‌" अति- waa ॒चेतनावन्तम्‌, “afin. श्रलमतिं पयी्नमतिम्‌, ‘aay’ sprang, ‘fare’ यजमानगणख्य, एष योऽधिषृतः. कमे, तस्य ‘gay ‘waaay श्रमरणधमाणम्‌ । हे खविग्यजमानाः! तंवः ्राणाषब्धद्ूये BE माहये। स चात देवान्‌ प्रति दौत्यं करिव्यतोत्यमिप्रायः॥ ॥ “एना पत्या ad ९ dame (we GoT, BRR) — “aha” “Ga” उपरे्रः। “we प्रियं ° वद्ायः* । दयाया a । MAT । बभूरनया ग्डहान्‌ HAA, aaa हे ay! ‘ww एव ‘afer VW "प्रजया" युक्रायाः सत्याः ‘a तव यत्‌ ‘fre’ तत्‌ “ण्डध्यनाम्‌' | किञ्च; afar गहे त्वं ‘Mee जाग्टहि' रहपतिभावाय श्रवहिता WaT: | fea; “एना पत्था? waa भजा सह “तन्वः तनुः ‘dare’ मिग्रोक्ुड । wad सौमनसे वत्तमानौ ‘fray जर्ण aa तावत्‌ अ्रवियुश्यमानौ परस्परेण "विदथं" यश्चम्‌ श्रा आभि- मुख्येमावखितौ सन्तो यज्चसम्बन्धौनि वर्चांसि वदतम्‌ vara: ॥ “gat at afi aaar’, “एना पल्या--दति समानेऽणेना- fri ~ ~ । * “बू fra प्रजया ते सग्ध्यता afar QT AS TAN जग्टडि | CAT VAT लन्व १ सं जलधा fray विदथमाकंदायः॥) we संम ८,२, ९५ ९। RCs निसक्षम्‌ | [पुवषटकम्‌) we am waynes नपं॑सकविषयल Tae पुरुषविषयलम्‌। एकच नम दृत्युपपदम्‌, एकज पतिभ्रब्दः ॥ “fare, सचते” “दति" एते नामनौ ““सेवमानस्य', ° । सन; सिषक्‌'"-“सचखा मः""-एूति “निगमौ (ण्स०९,९, 2४,२.-९,९,२,४.) Aaa” ॥ “at रवाम्‌ ° -- ° यरः" 1 । मेधा तियेरार्षम । श्न्यपम्धाने विनियुक्ता । “सोमान्‌ खरणम्‌ (खण्सं०९,९ „१ ४,९)'›-दत्यस्या ब्राह्मणस्पत्याया इय मनन्तरा ; तेनेय मपि ब्राद्मणस्यत्येव श्यात्‌ । उक््चाहृरकार्णां ब्राह्मणस्पत्याभिरप्नि सुपतिषटेतेति। हे भगवन्‌ ! ब्रह्मणस्पते! ‘at “रेवान्‌ रयिमान्‌, धनवान्‌ ‘ata’ रगा, “ववित्‌' च वसने धनस्य श्रपुवंस्यापि लभा, चख ‘afe- वद्धः" धनपेोषद्य agfaat, ‘ay ‘a’ श्रस्मान ‘fauw’ ““सेव- ताम्‌ ` । पुमः युञ्मद्रषादात्‌ ‘a? "त्रः वृण्कारौ पटुरित्यथेः॥ ॥ “aa: पितेवं ° - ° खखये" । मधुच्छन्दस aria) waren विगियोगः। हे भगवन्‌! ‘sty यं at वयं परिषराम, ‘a’ श्रस्माकं “gay पुजाय ‘eq’ खपगमनः पकारः भव", खपचोणख ‘awa’ ‘ay “खये, खस्ययनाय । निगमपरसक् सुष्यते, "“खस्तोतिः एतत्‌ ““श्रविनार्चिनाम', अरविनारिनः wie * gute ate ४० (ee), (९४) | † “ar Cane a ata वंवित्‌ पटिबदे'गः। oti Powe eee ।०, We सं० १, १, २४, २। { “a a: rad नवे पायन भव । ewer न STW? We Yo १, ९, % $ । श्चयर Bylo eye] AMA काणम्‌ | ३६५ भाम | wa त्वघ्ौयते,-"श्रविनाशनाम'” इति । तेषाम्‌ श्रविनाश्- स्येव नाम । तत्व gna; sya aay प्रवो ति,-“श्रस्िः" श्रयम्‌ “श्रमिपृजितः” सु-पृवेः vase “सु श्रसि"-“ दति" ॥ ‘aaa, रेजते “दूति” एते नामनो “भय-वेपमयोः? ° | “aa शृरश्राद्रोद मौो?"-““रेजते an एथिवो?--““दति'"” “fant (ऋ०्म० ९२,६,७.,९.-५,९,८,४.) भवतः? ॥ “at जात एव ° -° जनास द्रः? t । उपरिष्टाट्‌ व्याख्येयः { ॥ | “a faa मर्क °-° मखेभ्यः” 2 । भरदाजस्येय माषम्‌ । बिष्टेप्‌ । चातुमास्से 8923 cafe याब्या । “श्रभ्निमास्तौं एजि मालमेत ठ्िकामः”-दश्त्यस्य पशोः awe चेयम्‌ । हे ata! “चित्रम्‌ way चायनौयं सोमं ‘ane gat; waframes weal अगत्‌ उपग्ब्दयते | ‘qua’ लरमाणाय ‘qa’ खात्म- बलावष्टमिने भारताय" ama) कौट ्ानां पुनर्मर्तां wore प्र भरध्वम्‌"? दति; ये मरतः ‘aa खेन बलेन दासिः परेषां बलानि “हन्ते अमि भवन्ति, रेजते" faa, कम्यते वा। केभ्यः AR ? “प्रयिवोमखेभ्यः' Az cae: । य Vayu am मरतः, तेषां at गणः, तदी प्रभरष्वम्‌ चित्र मकम्‌। श्रग्रये RUT १८०७ vo (RU), (९९) । + “Ar जति ण्व भरथना मगखान्‌ द्वे दवान्‌ क्रतुना TINT | VY श्श्मा- द्ोदसषि चम्यसतां शूमणस्यम्डाखजनासुदृब्द्रः॥" We स०२,९,९,९। ` { Reo Be १०, ९, ९० । ९ “प्र चिच मकः Us तराय मर्ताय खतवसे भरध्वम्‌ । ये सासि ससा नु रणते अग्ने ufos awed: Ww” we yeu, ९, ८, ४। Rdg निरक्षम्‌ | [पूवंषटकम्‌ , मारुताय च गणायेति ate सम्बोध्य तताऽतनिं त्रवीति,-हे wae ! इणु ल मेत मकं Raga: षह ॥ “द्यावाषएटयिवौनामधेयानि” एभ्यः “उत्तराणि” दि-सम्बन्प- area *। कियन्ति पुनस्तानि ? “वतु विं तिः" (९४) । कतमानि पुनस्तानि ? “सधं, पुर्यो” ्येवमारोनि t । edere त- are धारयिश्यौ खूषधे। पुरन्पौ, पुर्‌ बहनि धारयिद्यौ | दव्येव- मादि योज्यम्‌ ॥ | farway omit दद्यावाषटथियोनेामानि ; “adh” साइ- चयास्यायिका “एषा खग “भवति (areaa fe सति farar- योग उपयपन्नरूपा भवति नाषाम्‌ ) ;- ॥ ४ ॥ कतरा पूवा कतरापरायोः कथा जाते कवयः का ff aq) fed मना विश्वतो ae नाम्‌ fa at ऋषनी चक्रियेव ॥ कतरा WaT कतरापरनयोः कथं जाते कवयः क शने विजानाति सव मात्मना बिष्ठतेा यद्धनयोः कम्मं विवत्तेते चेनयोर्नी अष्टो राजे चकयुक्त इवेति च्यावाषथिव्योम्महिमान Aree आचष्टे ¦ ॥ ५(२२)॥ ॥ इति दृतीयाध्यायस्य Was: पादः ॥ ३, ४. # श्भा ROL To B Ge ge Wo | T \भा० ROR— ROE ४०। ‡ “Caters मच” च । पूर्तात्‌ ९४१ हायां ^ + "दवम्‌ । अर ध्पा०५ख०] eae काण्डम्‌ | १९७ “कत्रा oat कतरा” ० -दति * । श्रगस्यसयाषठम्‌ । fae धृटयाभिञ्जवयोः षष्ेऽशनि मदात्रते च ठतौये सवने suze wa शस्यते । खय मेव तावद्‌ वितक॑यन्नुत्पन्नसंश्यो मन्तदूग ब्रवोति; -कतराः Barat: धावा्यिव्योः ‘ga’ ? ‘RA तु "श्रपरा'? न fe पौवापय ant: ad सच्तयितुं शअश्यते। कथा" केन प्रकारेण एते “जातेः waa? कि पौवीपर्यण, उत युगपद्‌ भवेताम्‌ ? श्रपि तावत्‌ हे कवयः !' “कः वि ae कञ्चिदपि fags जानाति ? WY SAT RHA व -तस्ाइद्धुतसय हिर्‌- एमयस्यण्डस्येते wad इति †। एवं wre ते; “श्रण्डकपाल् रजतं च सुवणं Was; तद्यत्‌ रजतं, सेयं wet; यत सुवणं, सा द्यौःः-दति। तेन श्ायते यगपदेकैते स्याता मिति | किञ्च; 'विशच' सवं (त्मना श्रात्मनव “मिषतः, धारयतः। ‘ag भाम' यदथ मनयोनाम नमनम्‌, यस्माद्‌ श्तग्रामधारणार्थम्‌ एतेन विपरिणामेन, तत्‌ सवै मेते बिग्तः। किञ्च; "विवर्तते" ‘y विपययेण atid च “एनयोः एव ॒श्रन्तर्भते wel “रहा wa” चक्रियेव" “चक्रयुक्ते ta” चक्रयगल भिव श्रवियोगेन gaz सम्बद्धे इत्यथः ॥ मन्हव्याख्यानेन गतां मेतद्‌-भाव्य fafa ॥ “द्ावाए्यियो महिमान माचद्टे”-टति । एतदनेन मन्ते द्यावाए्यिव्योमेहिमानं माहाभाग्ये HATA ॥ ५ ॥ * ऋ de ९,५,९,१। T मनः, Uwe १९, UR Te ६९५ face! [ पवेषटकम्‌ + एव॒ मेतननेचण्टकं प्रकरणं समाप्तम्‌; श्रतःपर भैकपदिकं भवति *। aara मादिः;ः-“एकाथ मनेक we fafa” † -दति॥ दति निरक्ररन्तौ श्रष्टमाध्यायस् t equ: wen ३,४. ञ्वथायां निरक्टत्तौ जम्बूमागाञ्जमवासिन grange तौ अष्टमाऽध्यायः 2 ( दतोयोऽध्यायः) समाप्तः ॥ ३ ॥ ( कमनामानिपरिषद्यन्नद्दिग्रभायश्गसदहि रथाते वनजामयेमनुष्यनामानितदचदशावनिभ्योऽभीदन्वया- वयं यचासुपणाबहनामानितनत्यनेकुरशिचतुरथित्‌प्रि- यमेधवदयलुतोपमान्यच्च तिदिषोरम्भःकतरापूवा दार्विं- शतिः ॥ ॥) ॥ इति निरुक्ते gauze ठतीयोऽध्यायः ॥ ३ । ( fees काष्ठं समाम्‌ । ) * १४९ ्ठ* ९ -२ पंड्िरिटय।। { Hae wre ४,९, १ (९९१९ Te) I {,§ ९४९१० 1” gear | || ९४९ wo ८ +» '' ब्रहयम्‌ । ( Rede ) ॥ अय चतुथाऽध्यायः ॥ wy, । | भरचनपाद्‌ः | "० BED Gece SRA | रकाथे HART मित्येतदूक्त मथ यान्य- नेकाथान्येकशब्दानि तान्यतेाऽनुकमिष्यामोऽनवमतसं- स्कारांश्च निगमांस्तदेकपदिक भित्था च्छते जदा जघा- ATA ॥ १ ॥ "एकाये atawe मित्येतदुक्रम्‌'* । किमथे मिद gua? न हि यद्द्‌ oti तत्तद्‌ वक्षयम्‌, ददं सत्त मिद्‌ afte दति । यद्यद्‌ टसं anzam मपि प्रतोयते, ae वच्यमाण मिति | are ;-सङ्घःपतेा निगमनाय aM set वक्यं प्रतिजानोच समासविसतराभ्यां * fe सुख माघस्य प्रकरण मवधारयिब्यामदे ; aaa wee विक्लरेणत्तरग्रन्थ मुच्यमानं सुख मवभोत्छा- मदे । श्रपिचोक्र मन्यनापिः- “ama हि त an t ष्टषिः सङ्घपतेाऽत्रवीत्‌ | cel fet विदुषां लेके समास-यासधारणम्‌ ॥ * “'प्रतिजानोद्समासविद्छ राभ्यां”? क, ख | + “विसये हि awe” a t “Ze F<”? a 47 Roe निक्तम्‌ | (पूव॑षट्कम्‌, श्ण ;- समासता UE यच्च॒ वतव्यम्‌ “एका मनेकशनबद मिति” एतत्‌ पुरस्तात्‌ चितम्‌ ; एतावन्तः समानकमाणो धातवः, एतावनधस्य «ENE नामघेयामि,--दत्यनेन वाक्येन । यदेतङ्‌ “गौरिति एयिव्या नामधेयम्‌ *'`- इत्यत श्रारभ्य नामास्याताप- सग॑मिपानां प्रपञ्चनञ्च, तत्वभेदपयाय-1-सद्ूयासन्दिग्धोदाहणतन्नि- वंचनध्याख्याप्रविभागेनेक्षम्‌ { । स wt भैघष्छुकस्य प्रकरणस्य भिगमब्याजेन BIA GHIA उक्षः, भ्ास्तसम्बन्ध्व मनृङ्ता भविग्यति । प्रकरणद्यस्य ada मपुमरक्रता प्रिता भविग्यतो- व्यमेनाभिप्रायेण wary मनेकश्ब्द fhe! एकोऽथः एयिष्यादिः, अनेकेषां गवादिशनब्दानाम्‌ , यच AMT: कथ्यते ; BAR च गवा- दिणब्दाः एयिव्यारेरेकस्याथेखय यजाभिधायिनः कथ्यन्ते, तदिद्‌ Peary मनेकशब्दं प्रकरणम्‌ । श्रचेकेनार्थेनानेके भन्दा Gey, waa: we | रेकाऽथैः। तता लल्ितलक्षणया ठ्या प्रकरणं श्यते । ` अभ्र यद्यपि ¶ गतिकमणां दाविश्ति्रतसद्याना मबि- fad गमन.मेकाऽथे om.**, तथापि प्रसिद्यग रोधाय “weir”, cara” ti, ““खोतते”--द्येवमाश्यः ‡ प्रतिभियतसत्वगमन- ऋ i * पुरद्तात्‌ tou ४० ९ पं । † “लख icq’ क, ख । { १९७९ To ९९ पं ° --९९०% ge & We | og रषः, ai | “नैके ख me” म । ¶ “qu पनरेद्धपि?" ज । भन Rte ४० ote किच ९८९ ४० Ce 1 “area” क, 4! ty र्मा १४० ae (ई), (४), (१९) “तति । ewe Lute tw | नेगमं NTE | ३७१ विषया एवं द्रष्टव्याः । तद्चथा,-य एवेत्कटिक उरसा वा nef, स एव कसतोल्युच्यते ; नेतगा च sgt गच्छति | तया च,-य एव* fata प्रदेणेन afaeenat लेद्गादिरन्यो बा चेतमः पुरूषादिः अकामकारेण गच्छति, स एव लरत शृत्युच्यते {; नान्यः | तया च,- यदेव द्रवद्रव्यं कित्‌ waft, तरेव स्लोतत द्त्यच्यते ; मान्यत्‌ । एवं गच्छतिकमेणा मेकायैवेऽपि सति प्रसिद्ध षामथार्‌ 2 गमनविगेषेषु यथाथे fafa द्रटष्यः। रे्ान्तरपराक्षिष्ढर चखन- पूविका, Saat खमानं कायम्‌; इत्यत एकाये मेषा सुक्नम्‌ lly सामान्यश्रन्दाश्च कचिद्‌ तिशरेषवाचिने भवन्ति, adaware कचित्‌ सामान्यवाचिनः; तदण्युपेकितव्यम्‌ ॥ : एकाथ AAT समासते Hea प्रकरण ATTA ; “श्रय ददानो agrenaa ¶, तत्‌ समासतः प्रतिन्नायते ।-“यामि waranty एकशरब्दानि' पुरस्तात्‌ समासतः चितानि, एतावता मथाना faz मभिधान मित्येवम्‌; “atin”, “ma” परम्‌ ^त्रगुक्मिव्यामः") व्याण्ययत्यभिसम्बन्धः। किंलक्षणा पुनरिह aren? इति । तदुच्यते;- “am पयायश््ेन श्त्पक्निख्च इयीरपि | निगमो निण्यशचेति व्याख्येयं मैगमे पदे 1” * “gua” क, ख| + “लेहादिरन्य।*? म । { “trea cya” a § “af प्रखिदिसामथ्यादुः' म। || RMTe RRC — ९४० ए० १४ We | T “qaqa क, ख। REX निक्तम्‌ । [पूर्वबट्‌कम्‌ , यान्येतानि दयत्यकूपारारोनि पदानि * शअनेकैरयैदपदया- दद हनदिंसारिभिरथैवन्ति, यानि चेतान्यथैजातान्युपदयादानदहग- fenafa,. एकश््दवाच्यानि; ara भितरेतरविशेषणविशेय- भावलच्तणोपलचितानि, एकप्रकरणता सुपगतानि; एवम्परकारया एेकपदिकप्रकरणवयास्यया 1 श्रनुक्रमिव्यामः' वणयिव्यामः‡। श्रना- येस्धाप्रतोयमानस्य पयायाभिधानेन विभच्य प्रतिपादनं aren; wey Bq? Bw! ए मेते दे सख्ये । तयोरथपरि- श्वान Rae: कायम्‌; शब्दपरिश्ञान Aaa: | aay मये- कैकस्िम्‌ नेगमे पदे यथासम्भवं व्याख्यास्यते 2 ॥ ay ;- कि मनेकाथोन्येव केवलानि असिम्‌ प्रकरणे व्याख्या धन्ते ? नेत्युच्यते ;- ““श्रनवगतस॑स्कारां खच निगमान्‌" । “्रनवगत- संस्कारान्‌” अ्रविश्लातसंस्कारामित्ययः । येषां प्रहतिप्रत्ययादिष॑सकारा भ साकद्येन grad ॥ aty निगमाम्‌ stat व्याख्यास्यामः | धुवाणि चानेकाथानि अनवगतसंस्कार देति च-शब्दः ॥ तदे तदेवम्परकारं प्रकरणं waged wena, “ag” “Qaufean” “fa? gaa ara शअ्न्येऽप्याचायथाः “sre * “द्‌ यवे?” ure ६९९ ve (२९) “WRUTTay” \भा० eee ve (ददे)। wifi: प्रकाराथः। तथा च “an प्र्डतौनि, ““ऋकोषम्‌-- रत्यकानि (\भा० १८८ ४४८ ge) वेध्यम्‌ I † ^.श्कपदिकं प्रकरणव्याद्ययाःक, ख ‡ “aqnfaera woe” ब | § १४९ प° ९ पं* ^< Stet y Kear || “ज्ञापितः”, ब । T “aay” क, च | He र्पा० २०] ana काङम्‌ । RoR aa” *; मिरूढा होय after प्रकरणे सनशेत्यभिप्रायः। पुव- स्मिन्‌ प्रकरणे mam पदानां विरचना मपेच्यैतदौकपरिक मुच्यते; sa ववेकेक 1 मेव पदं समान्नातम्‌। तद्यथा, “जहा, निधा -दत्येवमादोनि fi aa पनः कचिदनेकान्यपि समान्नातानि ; तद्यया,- “देवे देवाश्या कपा?०,५सेमे श्र्ताः”?|-दृव्येवमादोनि, aaa तत्‌ प्रयोजनं वच्यामः ¶ ॥ एवं प्रकरणाथं equa: प्रतिश्नाय क्रमेण वणंट्स्िलाच प्रथमं यत्‌ पदं **, तदुपादोयते ;-“जदा?-- दति 11 । are ;-कि मेतदनवगतमेस्कार सुतानेकाथेम्‌ ? उच्यते ;-- ष च जहेत्यनेना- नपपन्नसंस्कारेणोक्तो भवति । WT VATA’ सन्देद दति भाय- कारेणावष्टतं “अघानेत्ययेः'-- दति । आद ;- कुतः पुनविग्रेषाव- धारणं WALT रूपम्‌, भ Tae: ? इति। उच्यते ;-मिग- मात्‌ ॥९॥ | का नु मया अमिथितः सखा सखाय मत्रवीत्‌। जहा का श्रसदींषते। मय्या इति मनुष्यनाम मयादाभि- * ^'दूत्याचखते? क, ख | † “ay Gaw’ a) { श्भा० RET yo ४ |e ६२, 8 ae! § १्भा० ४२४१० ४ qe २ We (२९) fw ४९५ ए०(२९) | पराच र९,२,8। || श्भा. ४०९ we 8 अर २० (९९) किच्च ४००४० (LR) परस्ठाच \,९,३। T aq व्तिकारा इति यावत्‌ ! ae Ccodafrarg यत्पद क, ख । tT र्भार RET Go uv Ge ६ We (tI = जनान — ~ ~ ~~ ee ee ee स कनम Roe ofaawa [पृषटकम्‌ , धानं वा स्याम्मयादा (मर्येरादोयते मयादा *) मयादिनेाविभागो मेथतिराक्रोशकम्पापापकं जघान कं मह जातु केाऽसद्धोतः पलायते निधा पाश्या भवति यन्निधीयते पाश्या पाशसमहः पाशः पाशय- तेर्विपाशनात्‌ ॥ २॥ कतमः पुनरसौ निगमः ? दत्य ;-- “करा मू Hat (Weds 4,9,8¢,2)"—afa । ज्रिधोकस्येच माषंम्‌ । गाय । महाव्रते age FM wat) wet चि waa wee पुर त्तरपदाविरेाधा-प्रकरणथ्न्दसारूपार्थपपन्ितनिः संस्छारानवगमेऽपि aff wate विशेष्ेणा्याऽवतिष्ठते, a amt) कथम्‌} दति ‘a’ नः "एकस्मिन्‌ apie ‘aa? हे शुर" ' (इयोः श्रागसाः aah "उत" श्रपि च ‘Fag? अपि arg मा aati afte श्रपि श्रपराधषु मा aah’ दति fi एत- सिन्‌ प्रकरणे ब्रवौति “का न मयाः,-इति। डे मयीः" मनया, | युश्मानेव ` तावत्‌ एच्छामिः--्रमियितः' श्रनाक्रष्टः, परव मपि वा किंञ्चिदमुक्रः, aft च ‘ear षमानय्यानः, ‘agra एव समान- wrt मेव सन्तम्‌ ( यथा भवता av an wae, एवं सन्तम्‌ ) श्रत्रवोत्‌' । के Ata ATE? “श्रमियितः' श्रनाङ्रष्टो WATE * जेतद्विषेयमं awd क-ख.म-पलकेष | + “पर्व ज्रपदाविराधः'' क, ख | शमाम्‌ स्कखिन्नाम॑सि मा इयाद्त जिष | बधघौनाश्ूर भृरिष n’? qo We ९,१,४८,४ | शख ० gto रख०] नेगमं काण्डम्‌ | Rey यः कञ्चिद्‌, यथा युय ममाइताः eat at ga मा वधोरिति। “ret के श्रस्मदौषतेः, | श्रपापकशष्दोऽज भाव्यकारेणा्याचतः प्राक्‌ जरा-श्ब्दस्य श्रयापद्योतभायेम्‌ ;-¬+“श्र पापकः सन्ते GK AY”? “sera”? हतवान “नातु? कदाचिदिव्यथेः । “marca, “कम्‌, “sea”, “जात्‌ --दति सवं मेतत्‌ warned भाव्यकारेण, "जदा" श्रष्दस्य मिराकाङ्कोकरणाथे मधस्ताचोपरिष्टाख *; एवं हि जशहा- wea: परिषमाप्ता्यौ भवति । a कदाचिदपि कथिदपापकेा मथा हतपूवे दति, पापकारिणन्तु ₹न्नोत्यभिप्रायः। ते यूय मपापा vara ware, भ वे ₹निव्यामि । यत्‌ पुनरेतदुक्रं भवद्धिः “रिष्वप्यागस्ु मासान्‌ वधोः(२७४१०९ श्पंर) +इति; कथ मागस्कारो म न्यते? AT पुराडान्न मवलिद्यात्‌, म घ कस्य चित्‌ afafecta श्वता स्यात्‌; स्वं वा swage मेव स्यात्‌, यरि पापकारिणो न eit; श्रथ मनुब्यामपापानपि लं दस्येवेति । अज्र ब्रुमः “an” “श्रत्‌” ETE: अपापकारौ सन्‌ “ata” “दषते “पलायते इत्यथः; म कञचिदष्यपापकारौ मन्तः उदिज- मानः पलायते; स fe ga चेतसा श्रमिसुख एव मा मभ्येति; य एव तु weal भवति, स एवात्मापराधब्रदधितया sar saat भोतः पलायते इद्यमिप्रायः । wat कऽसदित्येतस्मात्‌ पञ्चमोयोगात्‌ षतेगमनमाजसामान्यतवािमः 1 सता गमनविष्ेषे पलायनेऽवस्ानम्‌। यो हि यस्माद्‌ बिभेति, ख तसात्‌ पलायते । ~ "जजन, + भाष्यकारेष' भगवता यास्केनेत्यथेः। २०४४० ९, द do Rew † शभा. ९४० geo (Oe) | ज क क क नि = षा मणयो, गाया क गज चणा नगान १०६ निसक्तम्‌ | [पूवषट्कम + भौोतण्न्दयाध्याहतः ? म ela: कथित्‌ पलायते ॥ wa सम- ware: ॥ | अथेकपदमिरुक्रम ।- “मया दति” मनव्यनामसु पठितम्‌ * wera चेतत्‌ “मनुव्यनाम” एव । तस्योक्ता grata: ;--“मया मनुग्यो acai’ दति † । श्रथ “वा” “मयादा भिधानम्‌” एव श्रत “स्यात्‌”, म ममुव्यमाम । यदा मयोादाभिधान मेतदभिप्रतं भवति, तदेवमथवन्तास्य योजयितव्या ;- “मयादा, मर्येरादोयते "Ti कानु एषा मयादाः- यते धर्मश्नाः सन्तो यूय मनाइता श्रनाक्रुष्टाञ्च असदभियोगं सखायः - सन्तो मम . सस्यदत्त मा वधोः? दतिः; Tamra मित्यभिप्रायः। “मयादा, मयादिनेर्विंभागः'? । संसिता ए या मिरुपक्ौणा, घा मर्य्ुच्यते ( विषय।न्त cau: ) ; श्रादिरन्यख विषयस्योपक्रमशथोच्यते । संभितायाख | शमेरादेख विभागकारिणौ ar गमिः, सा मवीदेलयुच्यते। “भेयतिराक्रोगकमे , चतखः पल्योऽश्च मभिमेयतोति प्रसिद्ध मश्वमेषे मेयतेराक्रोश्कर्मत्वम्‌ । लोकेऽपि -च mar मेयनक card; स भोक्त aad, च्क्रोध्तिषचसः॥ | ^“श्रपापकमः?--इत्यस्य AAAI वाख्यामागः;- के Aa gare सन्तं मा वधौ रिति ? जघान क महं जातु पापक © ६भा० १८० ge (Xt) ` † परस्तात्‌ ११४. ४० ८ प०। { क-ख-नाम-वज्तिपरूकयेख नास्येतद्विव चनम्‌ | § “दताः a) || “तायाः? a, रा चृसङ्होते च । qT “साला a) खमध्ये खतो च (न्यमद नाय प्राथितो जबादिवग्धनद्थ्वः। eG Cate Rw} MAH काणम्‌ | Roe मपापकं वा? केऽसङ्ौतः पलायते? न कैथिदपि; सोम्योऽहइ भित्यमिप्रायः। auafaaaanigx * एवायम्‌ 1 ॥ एव Rafa मन्ते प्रकरणपू्वेत्तरपदाविराधग्रण्टसारू्या्या- पपत्तिभिरदन्तेरेव विगरेषेणार्थीऽवतिष्ठते, न जातेः; erat दयेतसिन्‌ कसप्यमाने प्रकरणं पूरवो त्तराणि च पदानि विरद्यन्ते अरब्दसारूषयेऽपि. सति । तस्मान्ना जहातेरवकाग्रोऽस्ि, पारिथेव्यात्‌ इन्तेरेतद्रूप मिन्युपपन्नं भवति ॥ एव मेव सरव॑ष्वेवानवगतमं ्तारेषुं योज्यम्‌ ॥ | “fay —efa ti एतत्‌ पद॒ मनवगतख्कारावषरप्रपत DANG मैकपदिकव्याख्याधर्मण ware स व्याश्यातव्य दति तेदभिधानाभिधेयनिगमनिवेचनानुक्रमप्ररत्या व्रूमः ;- “निधा पाष्या भवति" - इति । पययेण तत्ववचनम्‌ । यो वालभयः छायुमयो at पा्समः, पर्तिग्रहणाथः, घ पाश्च्ुच्यते | श्रधुना इावधेतौ wet निव॑क्रि, निधा-ब्दं पाश्चा-श्ब्द च ।- “यत्‌” यस्मात्‌ दय “निषौ- aa” aurea पर्लिग्रहणाथम्‌ । तस्मात्‌ निधि रिति प्राना; निधानौति वा। सेय मेव प्राप्ता सती निधेव्यमवगतमंस्कारेणोच्यते | पाश्या-्टं पयायाभिधानप्रसक्रं निबवोति प्रह्ययोत्पादनार्थम्‌;- “पाश्या पाश्रसमुदः' दति । पदान्निष्कु्य तद्धिता्यौा fren; अधुना पदाथ नित्रवौति ;—“‘arm: पाश्यतेविपा श्नात्‌); तेम हि विविध मतिशयेन ar oad बध्यत इत्यथः ॥ २॥ * “याका च aaah रिग््क्मैव तत्‌^-र्तिदै° का० 08, 81 † गपु) तु रतद्मन्त र ^“।जशाक रश खघ्येय माषेम्‌,?- एत्यकिकम। t rare Rte ge ९ Ge | 48 eee | निक्तम्‌ 1 ४ [पुवैषद्‌'्म्‌ j वयः मुपखा उप aaice’ परियमेधा way ना- धमानाः। अप ध्वान्त Hue पुर्वं चक्मुमग्ध्य१सा- न्निधयेव बद्धान्‌। वये बेबंह वचनं (सुपणाः#) सुपतना आदित्धर्मय उपसेदुरिन्द्रः याचमाना अपर्णा ध्वस्तं WERT: MAA Wear पृर्चिं पूरय देहोतिवा मुश्चास्मान्‌ पाशेरिव aera पार्तः ओरीशितः शता- मतः पाश्च पशुमय मङ्ग भवति पशुः awa: संस्य्टा WOM एषं WIA: GE मङ्गेर ङ्ग AWA दश्वनादा Aa: ओ्रोणतेगतिचलाकमंणः ओणिशचलतीव गच्छता दाः शिताम भवति दोद्रवतेरयानिः शितामेति शक- पणिविषितेा भवति श्यामतेा ae इति तैटोकिं श्याम श्यायतेय कद्‌ यथा कथा च aaa | शतिमां- सता Heart इति गालवः शितिः शयतेमोंसं माननं वा मानसं वा मनेऽसिंन्त्सीदतीति वा मेद भेद्यतेः॥ ३ ॥ । श्रधुना यिन्‌ मन्ते निधः-अन्दः पाघमूरवाचो, त arta भवोति ; निधाग्रष्दनिगमाथैम्‌ । ` कतमः पुनरसौ मन्तः? care; वयः सुपणा” इति ¶। wae गौरिकीतेरिय ada | ` -* WIA पद्म्‌ क श-न-पशखकेष | † “परश्ममयः'क, च, न छ। { “परश क. ख| ९ “aga? क, ख, ज । || “Rat १, क, छ । ¶ we de Hau ९। Bq tute gue] नेगमं कारम्‌ | UE Fea श्र्निष्टोमे भरल्तोयशस्वस्य परिधानौयेषा भिविद्धानौये am । "वयः" «श्रा दिव्यरश्मयः?' | aa 7° गत्य्थैष्य (रदा ०प ०) sahara “asaya”, विः, वो, वथः इति i 'सुपणाः' -““सुप- तनाः एत एव “उपखेदुः” । उपसोदम्ति युष्टा्यां राजावंशन्य- wii क मुपसेदुः ? “द्रम्‌ आदित्यम्‌। "प्रियमेधाः' प्रिययन्नाः | सत॒ एव यन्नषरवारिवात्‌; उद्गतेषुदितेषु हि तेषु यत्तासावन्ते। ‘aqa’ a ए, श्रषणात्‌ 1 ; प्रकाशकत्वात्‌ । नाधमानाः" त आदित्य सुपखेद्‌ः ¡ । क we “याचमानाः”? इनि । “त्रपोणंडहि" अपाटृण अनाना मेतत्‌ “way “Grae”, आच्छादितं तमसा । ‘ag’ ‘of’ “ora”; युञ्मदगनुग्डहोत aewe मिवे- तेषां जनाना मेतचक्तः १, तत्‌ पद्ध, सफलं कुर्वत्यः । weet ‘ofa’ “ate” cfai axm श्यात्‌ श्रतं fe गच्छता त्वया एतेषां लमाना ata भिव ॥ qeq:, तत्‌ पुनरद्य मेतेभ्यो ¶ जनेभ्यो रेहि) कथं «quate? (मुमुग्धि sera’ "सुश्चास्माम्‌”” “निधया “ara: पाश्रषमूहेन पिणं; “ca” एतिन मण्डले “बड़े” यावदेतन्तावदशेषं तमे नाशयिता एतेषां जनाना मेत बुं द्मः, सफलं at ga: एव येतत्‌ aaa दत्तं भविव्यतीत्यभिप्रायः। एत मे याचमाना BVT ॥ , Cememeg Ee । = a? इत्येव । + “weqrq’ a! { “arvana aq” क | § “aee” क, ख | || ““जनाना भिव, रोथ्‌-म° पाठः | oF श “aqge aaa” क, ख | "तदुदव्रतेभ्योः' tea qe) । +~ = ~~~ = ee सक Rs न faa । (पुवेषटकम्‌ ’ sc. NS “यकः, “aaa” दजनार्थख ; “agar” gained } एव Rafa मन्ते सुसृगध्य॑समानिधयेव ब द्धान्‌'-इत्यतेषां wrt मध्ये वन्तमानस्य द तोयान्तस्य निधा-अब्दस्य grange: काऽथः ष्टात्‌?-- मुमुग्धि", "बद्धान्‌'- इत्येतौ wet रेन बद्धाः, यस्नाख मुच्यन्ते, तदध्ाभिधायिनं अन्द माकाङ्घुतः। ata सति वर afa- samara विद्यमानस्य, faye, svat: श्ष्दयो मध्य are, श्राकाङ्किताथाभिधायकलत्वकम्यना इति. frat: पाश्रसमहाभिधा यिवेऽवतिष्ठते; इतरथा qu faat: पदैरखब्बध्य- सानेाऽनथैक एव स्यात्‌ । तक्षादेव सर्व्॑ानवगतंकाराणा मसि- grat पदानां शामथ्यादाकाङ्बितरूप एवार्थेऽवख्ानं भवति; तदुपपाद्यं eae; यन्थातिगोरवभयात्त स ङ्खेपताऽच दभेधिप्यामः॥ ५“भिताम.₹)--इति *। एतदनवगतम्‌। श्रनुषन्यस्यैव पदम्‌, afd qrna निगम मेव प्रथमं पठल्याचा्यैः । विप्रतिपत्या- नेका aati. (ाश्च॑तः श्रौकितः भितामतः”- दति निगमः (यन्माण्सं०९९,४ ३) । पश्टहविषः प्रेषेऽयं HME: | कतमः पनरसौ Res? “हाता यक्दिद्राप्रौ"--इति 1। सवं एव ग्यः + वामदेवस््याषेम्‌। ेजावरुणो त्रवौति । ‘Yar wea’ हेता यज- * wate ete ge € Yo | t “Start qwefwat wie विष qa मद्य Haas मेद्‌ VR AAT Ta परा Westar ग्टभो चलां ममुं घासे qaqret यवसप्रथमानार छमतृच॑ रावा waefkarer afusunat पौये(पवसनामां wea: त्राषितः fea उसादतेा shisreatnat करत Cafes AAR इविहतयेजं n? Ge मार संर १२९, ४९ । aus ute रवर] नैगमं Tay | ८ fame: तेन चेज्यमानौ ‘oxy, ° wag “हविषः, Garena (मध्यतः यदेतत्‌ ‘Aa? “उद्भृतम्‌” श्र्यां Gat रितम्‌। तानोदः पयंस्यति, श्रपयति, जधा भेदः करेतौति ुक्रम्‌। एतन्मेदः “दयः एतम्मिन्रहनि सदयः उद्भूतम्‌ 'त्रात्ताम्‌' भक्तयेताम्‌ । "पुरा Taha इवि मयिभ्यः पिग्राचादिभ्यः। "परा पौरषेय्या रभः अवागिड़ाव- दानात्‌} : दृड़ा हि { पुरुषां गद्यते, प्राक्‌ तस्माद्‌ ` -गरणात्‌ : ‘cx "वलां" waaat, a? निश्चयेन । एतस्मिन्‌ ‘are’ धषनकाले, भक्तणएकाले प्राप्रे “श्रज्नाणाम्‌' श्रनभिश्टतानां रचोभिः श्रादरेण प्रतिविशिटमेन्तेः dma?) श्रय वा "्वासेच्रज्ञा- णाम्‌ waa पदम्‌ || | तदाय मथः ;-- घासे हि सति प्रगाःम Naa दूति ‘antag । (“यवसप्रथमार्ना? यवस; aT, तस्य श्रनेकप्रकारस्य श्रष्ठत्वादेतान्येव रेवटप्तरये प्रथमानि; तेषां - यवसव्रथमानाम्‌ । “सुमत्वराणाम्‌' खय मेवेतानि भच्यमाणानि स्लादुवादुदरं प्रति auntie सुमल्कराणाम्‌। शश्रतहद्वियाणम्‌' बङ्स्त॒तोनाम्‌ । श्रय वा श्रतहद्धियार्णा' बहशो रग्णानाम्‌ ¶ | ‘sf भ्रत्रिषात्तादौनाम्‌, श्रभ्निपाकेन wear Sz छतानाम्‌। “पोबोापवसनानाम्‌' Nat दागेन, उपवस्तानाम्‌; ww * शाखाविरोषे ‘cag रव, माध्यन्दिन्यां तु 'खथिनौः इति। + ““अवेागिखावदामात्‌'” क, ख। { “द्लाडि""क,ख। ९ ““खश्भतानाम्‌” क, ख । . | “दरद्कात्‌ (are ¢, ९, ¢ )--ए्त्यादिना ena wate “seer: (We ९, ९, ६९५ )?-- एति प्ररतिभवे च रूपम्‌। | ¶ “astivarary” क, ख| RER Franny | ` [ुबिषट्कम्‌ » वा Part काग मुपगम्योपितानाम्‌ * | ‘area: शङ्गात्‌ “अवना- ara’. श्रोणितः" श्रवन्तानाम्‌ । शिनामतः' श्रवत्तानाम्‌ । “उन्छा- दतः च उच्छदनस्थानात्‌ श्रङ्गादङ्गात्‌' श्रवन्नानाम्‌। “ATA कुरुताम्‌ Taal! ahaa एतेषाम्‌ एवंद्कणाना मवदानानाम्‌1 । डे ‘Brae! वथैताविन्राग्नौ ‘esac watery, एतत्‌ “दविः । तथा a मपि यजः ॥ निगमप्रसक्र मुच्यते ;-- “पाज पुमय मङ्गं भवतिः । पशवे aga gaa; wad दि तद्‌ भवति पाश्चपदलशणम्‌ ¡ । श्राह ;-- पशुः कस्मात्‌ ? उच्यते,-““पश्रः, Ua.” | श्राह ;- कि मनया स्युष्टम्‌? इति । उच्यते,--“संसयष्टा vegan” प्रति भवति । श्राह ;--षठ” RA? उच्यते,--“स्य्रतेः” (तु° प ०) wa; तद्धि “dye AF.” । Qe; — “APA” कसमात्‌ ? उच्यते,-“श्रङ्गनात्‌” ; श्रङ्गितं ९ हि तत्‌ कालेन भवति ||, गत fae: (ऋ ० प) । “श्रद्चनादा' । wE- facia गत्यर्थं `एव (श ° प ०) । धालन्यव मर्थ कत्वम्‌ । पा्भ्ष्द- TOMATO BRA | अधुना रो णि््दं निगमप्रसकतं नित्रेवोति ;- “श्रोणिः ओ्रोणतेः" wan “गतिचलाकमेणः'” ध ०प०)। गति- * शदौकावसमानाम्‌ | पौवस गब्दाऽसुत्रम्तः VSM | पौवसां QV सङ्गा ay ware वसनं Parfaast, तानि पौवेपवसनानि, तेषां खलाङूसमोपच्ितानां wearer मित्यथेः । ““खप बसने Ta: (a, ९, १६) इति भ्रातिगाष्द्धबेख पोवसो विसमैलोपःः- इति मडोधरः | + 'मवदातानाम्‌ः क, ख । { “पाञ्चपग्रम्‌'” ग। § “agary \ afgd” a | “अङ्गेति ferra, अचित मेवाङ्कितं भवति %—xfa watrafecrq वच्यति (Hae wre ५, २,६)। श्र tote swe] ` नगरम कारम्‌ | । ॐ 3 निमित्तं wai यस्य कमं, चाऽयं गतिचलाकमे, तस्य afa- चैलाक्मेणः। कि कारणम्‌? “sitfeqeata”’ स्थामात्‌ owt: "गच्छतः" ॥ | | शिताम-शब्दस्य तत्व ares ;- “दोः fama भवतिः ats- fae | श्रार ;- दोः कस्मात्‌? उच्यते ;-“दोः”, “gah” Qreqe); aw हि प्राणेन ax द्रवति । faa मंसभावेन एत- त्का भवतौति fama यदा दोर्विषये चितामशष्दः, तदैवं frame | श्रा ;-- कयोपपत्या दो; भितामशब्देनाश्यते ? ष्टण ;- ante वाद्यानि शावदानानि, श्राभ्वन्तराणि च भवन्तोति । तजर, पोः पाशं ओश्छावंघाविति वाद्यानि ; fagreaacafa ° श्रा- भ्यन्तराणि । तजरैवं सति पाश्चेतः ओओणितः दइत्येतयोरन्तरा ahaa: शितामशब्दः कि मन्यद्‌ दोष्णोऽभिदध्यात्‌। प्रायो † हि नियामका भवति । एवं वा ह्यावदानप्राये च शिताभण्न्दो ava दति atfage: कल्यते | ॥ “योनिः भितामः'” —“xfa”. “शाकपूणिः”? चाया मन्यते । तच योनिः waar एव { । यो निशमानदेशस्त गुरो मामावदान afe, स योनिश्ब्देनाच्यते। स चं गुदः “विवितो भवति” । "विषु व्याप्तौ" (जु*-उ०); व्याप्तः स पुरौषेण भवति। swat विधित्सा विपुषितर्मांसः, विखस्तमांसः, स भवति। = EON श्रा ;- कयोपपत्या श्राकपणेमंते योनिः चितामश्न्देनाच्यते? दति। a ष्णः स fe श्रो्नन्तरा भवति; ओ्रोखनन्तरश्च शितामशव्द्‌ ~~~ -~ -= ~> ~ ~= ee | * “जिह! दच्छरटद्‌ादोनि? म। ¶ प्रायः खअभिप्रायः। † शकपृषिमिते येनिरणवद्नोयेत्यक्नाकम्‌ | 2 ति a OO ३८७ franz | [पुवषटकषभ्‌ , उच्यते,- श्रोणितः शितामत इति। अरब्दषाङूप् मपि ख किञ्चि- afa,— . विषितो भवति, शितामेति। श्रनयो पपत्त्या waa च शब्दरारूप्येणए योनिः शिताम इति श्राकपृणिमेन्यते । । “श्ामतेा यत्तः“ तिः" तैरिकिः” ्राचायौ मन्यते । UTA भवति wad इति, तदक भवति भ्रितामत इति । एवं हि बहतर WEIS wa: way सति aan एतदव दान चोदितं स्यादिति गम्यते। किद्धारणम्‌? तद्धि “श्यामः, “श्यायतेः” (azo श्रा °) घातोः; तद्धि सम्यकादुपपद्यते। श्राह ;-- “यत्‌! कस्मात्‌ ? उच्यते,-- तद्धि श्टदल्वात्‌ “यया कथा चः श्रयन्नेमैव “हत्यत” feua var: | । “fafaateat मेदस्तः" - “xfa” “area? श्राचाया मन्यते | भतार््मांषात्‌* ‘fafrataa:’ । कतमत्‌ धमस्तत्‌ श्वेतं tate मिति ? उश्यते,- "मेदस्तः" । तस्मात्‌ यद भवति शअ्ितिमांखत इति, azam भवति शितामत इति । एव मपि बङतरं शब्दसारूप्य मसि । “शितिः”, “शतः तनुकरणायेख (दिण्प०); परा fe विबेकस्तेजसा मेदस्येवावतिष्ठते। “ata”, “माननं वा” य एव fe मान्यो भवति, तदये मेतत्‌ खस्कियते ¡ । “मानसं वा”; सुमनसा fe तदुपादौयते 21 ay at a ua हि मनसख्िना भवन्ति, तैरपादरौयते। “aatsfaa सोदतोति ar” दि 2 क ee * “देताना सात्‌” म। + “sa” a | t खत रवातिथिीन्न var | § we ate Mo २९, ४२ मन्ते “यवसप्रथमानाम्‌'”-- cae अष्ामाभिभराषवे aera, — ag परम ममां यकांखम्‌-- दूति afin” | 1२600४१ (Sans ) Fasc. I— VI @ 1/ each ०७ eo Kathé Sarit Sagara, (English) Fasc. I—XI @ 1/ each xe ४ Lalita Vistara, (Sans.) Fasc. I—VI @ /10/ each ०५ | ५, Ditto (English) Fasc. I—II @ 1/ each ध Maitri Upanishad, (Sans. & English) Fasc, I—III (in one volume) = ०, M (mdwped D argana, (Sans.) Fasc. II—XVI @/10/each. .. ०९ Mérkandeyn Purana, (Sans.) Fasc. IV—VII @/10/each .. =. ` ०, Nrisimba Tapanf, (Sans.) Fasc. I—III @ /10/ each Nirukta, (Sans.) Vol. I, Fasc. 1—6 ; Vol. II, Fasc. I—III @ /10/ each Fasc. | Nérada Pancharatra, (Sans.) Fasc. IV @ /10/ each See ` are ति ४६४४ Dargana, (Sans.) Fasc. I and IIL @ (1 each Nitiséra, or, The Elements of Polity, By Kamandaki, (Sans.) Fasc. II~IV Parisishtaparvan (Sans.) 1880, I... Pifigala Chhandab Satra, (Sans.) Faso. I—III @ /10/ each...” . oo Prithiréj Résau, (Sans.) Fasc. I—V @ /10/ each wae oe Ditto rae Fasc. I .. oo ee P4li Grammar, (English) Fasc. I and II @ /10/ each ०७ `: 7 Prékrita Lakshanam, (Sans.) Fasc ०१ ० - ` ॐ Pardsara Smryiti (Sans.) Fasc. पत [आ = ` ०१ - ov ०९ Rig Veda, (Sans.) Vol. I, Fasc. IV .. Srauta 8608 of Apastamba, (Sans.) Fasc. I—VIII @ /10/ each =. ,, Ditto X$valéyana, (Sans.) Fasc. I—XI @ /10/ each - sia Ditto Latyéyana (Sans.) Fasc. I—IX @ /10/ each 86718 Voda Samhita, (Sans.) Vols. I, Fasc. 1—10; 7, 1—6; III, 1—7;° IV, 1—6; V, 1—8, @ /10/ each Faso Saébitya Darpana, (En ) Fasc. I—1V @ /10/ eac | ०७ S4fAkhya Aphorisms of Kapila, (English) Faso. I and II @ /10/ each .. Surya Siddh4nta, (Sans.) Faso. IV .. ०७ ary Sarva DarSana Sangraha, (Sans.) Fasc. IT ee ०७ ve Safikara Vijaya, (Sans.) Fasc. II and III @ /1 | oe ०५ 8860810 Pravachana 1218481 $9, (English) Fasc ०७“ we 880४1198 S4ra, (Sans.) Faso. I ७ ५ ७ oe Suéruta Samhita, (En ) Fasc. I and II @ 1/eaca „ oe ‘ "6 ee Taittirfya Aranyaka, ¢ ans.) Fasc. I—X1 @/10/each == ० =. , ०४ Ditto Br&éhmana (Sans.) Fasc, I—XXIV @ hoy euch ०० .. oe Ditto Samhité, (Sans.) Faso I—-XXXII @/10/each .. lee Ditto Prdtisakhya, (Sans.) Fasc. I—III @ /10/ each .. Ditto and Aitaroya Upanishads, (Sans.) Fasc. II and 111@ /10/ each ` Ditto Aitareya S’vetéévatara Kena {6६ Upanishads, (English) Fasc. ५ 6. 10 28 2 2 8 1 4 0० 10 0 ‘10 1 4 “0 10 0 10 2 0 6 14 15 0 20 0 1: 14 1 4 1 4 11 14 6 14 6 4 1 4 4 6 ` 6 2 ~ + I and II @ /10/ each ७७" . oe 67१९६ Bréhmana, (Sans.) Fasc. I—XIX @ hoy each ०० . - ०, Uttara Naishadha, (Sans.) Fasc. [I—XII @ /10/ each = ००. 468 (म (Sans.) Vol. I, Fasc. 1—6; Vol. II, Faso. 1—4, @ /10/ Vishnu Smriti, (Sans.) Fasc. III @ /10/ each '" ` Cot da Yoga Siatra of Patanjali, (Sans. & English) Faso. I—V @ /14/ each ` .. Tho same, bound in cloth | oe ee त ER Ae ae ee | Arabic and Persian Series 4 *Alamgirnémah, with Index, (Text) Fasc. I—XIII @/10/each a Ain-i-Akbarf, (Text) Fasc. I—XXII @ 1/4 eac i 1, he Ditto (English) Vol. I (Fasc. I—VII) .. ~ अ Akbarnamah, with Index, (Text) Fasc. I—XXIV @ 1/4 each ० Baédshéhnémah with Index, (Text) Fasc. I—X1X @ /10/ each ee Beale’s Oriental Biographical Dictionary, pp. 291, 4to, thick paper, ` ` ` @ 4/12; thin papor ` °. Dictionary of Arabio Technical Terms and Appendix, Fasc. I~XXI @ । 1/ h क Farhang-i-Rash{d{ (Text), Fasc. I—XIV @ 1/4 each er > - ® ७ Fihrist-i-T'isi, or, Tasy’s list of Shy’ah Booka, (Text) Fasc. I—IV @ . 8 ॐ 27. 8 18 4 80 ` -0 11 ` 14 4 8 26 4 17 8. 3 0. 6 10 2 8 1 0 6 0. 12/each .. oc Fatch ul-Shém Wea (Text) Fasc. I~IX @ /10/ each .. . ee Ditto i, (Toxt) Fasc. I-IV @/10/each - .. ae Haft Asmén, History of the Persian Mansawi. ( test Fasc. Tine History of the Caliphs, (English) Fasc. I—VI @ 1/ each .. ०७ (Turn over.) ome BNO ete @ ^~ OM ^=» @ @ई ^~ N © ॥“ 29 09 ।“ @ b= ve षि a ९. be [शि aS ee ee Iqb4lnémah-i-Jahéngirf, (Text) Faso. I—III @ /10/ each 4. Rs. 1 Igabéh, with Supplement, (Text) 84 Fasc. @ /12/ eac ee ०» 26 21861821 of Wagid{, (Text) Fasc. I—V @ /10/ each ae 8 Muntakhab-ul-Tawérfkh, (Text) Fasc. I—XV @ /10/ each,. ० 9 Muntakhab-ul-Tawarikh (English) Vol.‘II, Faso 1 Muntakhab-ul-Lubsb, (Text) Fasc.I—XVIII @ /10/ each, and Fasc XIX with Index @ /12/ eo eo 12 Mu’fsir-i-’Alamgfri (Text), Fasc. I—VI @ /10/ each ५७ ००. 8 Nukhbat-ul-Fikr, (Text) Faso oe 0 Nizémf’s Khiradnfmah-i-Iskandarf, (Text) Faso. land II @ l/each ,,. 2. Buysdty’s Itqén, on the Exegetic Sciences of the Koran; with Supplement, (Text) Faso, I—IV. VII—X @ 4 each ee ee ee ee 8 T baqat-i-Ndsirf (Text) Fasc. I— Wee each eee ee ^ oe 8 Ditto ..: ` (English) Faso. I—XIV @ 1/ each ` = ,, ०» 14 Térfkh-i.Firds end i, (Text) Faso. I—VII @ /10 each ee ०० 4 Térfkhei- Baihagl (Text) Fasc. I—IX @ of 6860 , ~ ,, ae Wis 0 R&min, (Text) Fasc, I—V @ /10/ | 0 ~, 3 ASIATIO SOCIETY’S PUBLICATIONS 4.891.710 Reseanoues. . Vols. VII, IX to XI; Vols. XIII and XVII, and ` ~. ४018. XIX and XX @ 10/ each ए Ditto Index to Vols. I—X VIII Procenrpinas of the Asiatio ak from 1866 to 1869 (incl.) @ /4/ per No. ; and from 1870 to date @ /8/ per No Jougnnat of the Asiatic Society for 1843 (12), 1844 (1 ¢ 1846 (12), 1846 (6), 1847 (12), 1848 (12), .1849 (12), 1850 (7) ‘per No. to Su , 80710678 and @ 1/8 per No. to Non-Subscribers; and for 1861 (५ . ¦ 1867 (6), 1858 ics, 1861 (4), 1864 (5), 1865 (8), 1866 (7), 1867 (6 1868 (6), 1869 (8), 1870 (8), 1871 (7), 1872 (8), 1873 (8), 1874 (8), 1876 (7), 1876 ( 7) 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 7), 1882 (8), 0. to Subscribers and @ 2/ per No. to Non-Subscribers. ` ON. Bs The figures enclosed in brackets give the number of Nos. in each ‘Theobald’s Catalogue o Volume , General Cunningham 8 Archsological Survey Report for 1863.64 (Extra No., J.A.8, B,, 1 ) Reptiles in the Museum of the Asiatio Society प. Catalogue of Mam and Birds of Burmah, by E, Blyth tra No. J. A. 8, B,, 1875)... च (र | Sketch of the Turki La guage 88 spoken in Eastern Turkestan, Part II Vocabulary, by R. B w (Extra No., J. A. 8, B., 1878) A Grammar and Vocabulary of the Northern Baloch{ Language, by M L. Dames (Extra No., J. A. 8. B., 1880) ०७ ` Introduction to the Maithili Language of North Bihér, by @. A. Grierson, _Anis-ul-Musharrihin + oe, Catalogue of Fossil Vertebrata ==. 9७ -: Han ‘Koong Taew, or the Sorrows of Han, by.J. Francis Davis ` Khiz4nat-ul.’i)m ~ Notices of Sanskrit Manuscripts, Faso, I—X VIII @ 1/ each Part I, Grammar (Extra No. A. 8. B., 18 ९ Part II, Ohrestomathy and Vocabulary (Extra No., J. A. 8. B., 1882).. Ditto of Arabic and Persian Manuscripts ., Examination and Analysis of the Mackenzie Manuscripts by the Rov. W. Taylor .. Igtiléhét-ug-Sifiyah, edited by Dr. A. Sprenger, Svo, + o Inéyah, a Commentary on the Hidaysh, Vols. II and IV, @ 16/ each Jawdmi-ul-’ilm पय » 168 pages with 17 plates, 4to. Part I । ॥ : Mabsbhérata, Vola. 11 and IV, @ 20/each -.. Moore and Hewitson’s Descriptions of New Indian Lepidoptera, Parts I—II, with 5 coloured Plates, 4to. @ 6/ each we ति Purféna Sangraha, I (Markandeya Purana), Sanskrit ०५ ee Sharaya-ool-Islim । eo ee eo eo ee Tibetan Dictionary eo. ee bet ‘oe ee ee Ditto Grammar ses छ is Vuttodaya, edited by Lt.-Col. G. ए, Fryer ee 9०. ee Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra eo @ or az © pedo Sakuma ree ey a ee ee ee 6 9 pad put = ® = > © ०० @ @ ॐ @ @@*@@ @ SG @€@ © @@ ० @& @@@०@ @ & @ & © aay + | अ et . al > Oye | «८02. द. ४ BIBLIOTHECA INDIGA;- , ` दु | A (oLLecTION OF PRIENTAL Works PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL, _ New Series, No. 526 | - ~ |: ५५ + + a ig 3, 94: म्र <+ dom a hts tay ॑ सभाष्यदत्ति-निरुक्तम्‌ | T.H Ee १. 1.41) WITH COMMENTARIES. EDITED BY — PANDIT SATYAVRATA SAMASRAMI VOL. II FASCICULUS V. CALCUTTA : PRINTED BY J. क, THOMAS, AT THE BAPTIST MISSION PRESS. | AND PUBLISHED BY THE | | ASIATIC 800, 57, PARK STRBRT, र । 188 5 e ` ^ ie ४ We त oe | , ` ` > - {द 4 LE Oe 1 ६ =) me hig 5 CDR Dag ~ ~ ee .. . ; a , : 8 < दु । LIST OF BOOKS FOR. SALE ay, वि] {ॐ + "ढं Ma Ral f AT THE LIBRARY OF THE me. ^ ५* ^ ey ^ > (9 ‘fs ~ नि We fxsiatic SOCIETY OF PENGAL, No. 57, PARK STREET, CALCUTTA र 7 ry? Par aa! A (कभ, (कि PUR ee ६ » AND OBTAINABLE FROM OT ya ce 44 "= ' {+ ae (9, 2 ec } मः प्प, Lonpon, 0. ©. ४ ion 4 + : + 7 “> १८.५५५ 5 < < = ^, श ४, 07 eae Mg +, ae di Sores . 1s KG ~, ‘OUR aor pte. a Seas ued ene te tee "9.८: > + भ ` >+ २५४१ x ig Pies 4 f १. । oe Crt ae : $ ९ A any # 4 1. a # | bi a Sanskrit Series ४. ~ Ktbarvane Upanishads, (Sanskrit) Fasc..I—V @ /10/ each,. , Ra, < 3 2 -Agvyaldyana Grihya “Sutra, (Sa ) Fasc. I—IV @ /10/ each a. ue ह Agni एप६१६, (Sans.) Fasc. I—X1V @ /10/ each . 8 28 Aitareya Aranyaka of the Rig Veda, (Sans,) Fasc: I—V @ /10/ each ,. ॐ 9 Aphorisms of Sandilya, (English) Fase, I.) ,, 9 . 10 Aphorisms 01 the 81118, (Sans.) Fasc, III—XIITI @ /10/ 6 14 Brahma Sitras, (English) Fasc, य 4, =, +] 0 4 iY, WE Vit a : . ` . +. 894 Aranyaka 8.) Fa + & IX 10/each 2 8 Nie 41010 (English Fase, II—III @ /10/ each = _ , ( o Pr eae | 4 Brihat Samhita, (Sans.) Faso, I—III, V—VII @ /10/ each 3 13 Chaitanya-Chandrodaya Nataka, (Sans,) Fasc; II—III @ /10/ each 1 4 ` Chaturvarga Ohintémani, (Sans,) Vols, I, Fasc, 1—11; 11, 1—25; TTI, 1—9, @ [107 each Fasc.) - : ryt see „+ se 26 4 ` Chhéndogya Upanishad, (English) Fase, IT 0,540.18 10 Dasa Ripa, # ans.) Fasc. [--111 @ /10/each ५५... ~ ee Gopatha Bréhmana, (Sans, & Eng.) Fasc, landIIT@/10/each- ,„, 1. + 07६18 Tapani, (Sans.) Faso. I... 8 16 Gobhilfya Grihya Sitra, (Sans.) Fasc. I—XII @/10/each,, ` चन 8 - Hindu Astronomy, (English) Fasc. I—ITI @ /10/ each ., ` 1, 1 KAtantra, (Sans ) Fasc, I-VI @ 1/ each Ase te १०38: । Katha Sarit Sagara, (English) Fasc. I—-XI @ l/each ,, ` 11 9 Lalita Vistara, (Sans.) Fasc. I—VI @ /10/ each न," 12 .\ 1 ^ Ditto ~ ` (English) Fasc, I—II @ 1/ each च 2 0 Maitri Upanishad, (Sans. & English) Faso. I—IIT (in one volume) ,, 1 14 Mimaéwsd Dargana, (Sans.) Fase, II—XVI @ /10/ +न+ 7 6 Markandeya Purana, (Sans ) Faso, [V—VII @ /1 0/ each = ,, “ "+ >+ १ 2 8 Te (Continued on third page of cover.) ` {५.१ es Digitized by CG oogle = ~ ^ ; » ००३९. ~ AEG {2 १८८० Su श्पा० Rw) नेगमं कारढम्‌ | १८४ aqua हि मासे ममः सौदति *। “Az”? “Baa” सेहनाथस्य † ॥ एव मेष ॒शिताम-श््दोऽगवगताभिधयोऽनवगतसंस्काराऽपि 1 एव मेतस्मिन्‌ प्रकरणे श्रन्यान्यगवगतसंसकारानि उपेकितव्यामि | aa हि.- “maqy पदार्थश्च graf: प्रकतिगणः | सवै मेतदनेकार्ये दशागवगे शणाः ॥*-श्ति | (९) (₹). _ (९) (४) WO - ©) कतमे ore ? इति । पदजात्यभिधेयखररमंस्कारगृुणविभागक्रम- (८). (९) (९०) ॥ hati विक्ेपाध्यादारव्यवधानमामि । तेषु चाभिघेय मपेध्य मिवेचनं कन्त व्यम्‌ {| om fe— “धाटपसगावथवगुएसत्वं हि धातुजम्‌ | बङेकधातुजं वापि पदं मिवैच्यलच्वणम्‌ ॥ UIA WANA समचायेज मेव च। वाक्यजे व्यतिकौणं च fare] पञ्चधा पदम्‌ ॥*--दति | (९)पदजात्यनवगतम्‌,- “ल” इति यथा; माम,निपातावा? (२)श्रभिधयानवगतम्‌+--“शितामः' इति || यया । ° “efetrana विषः प्रिया धामानि? इत्यदि य° are deere, ४९। + “ay Hear तस्येति मेदस fe लस्य च vain’ र्ति; Cer ar on श्त रव यदु वपा प्रेवकेरेतेा रूगेयते प्रेव wae What, ae F रेतः wer वपा MANE FT VAT ATT WaT इत्यादि Gs Te ate ९, ९, |S. { “ana” क, ख| $ पुण १९९० ° Tea Te र Hel TH ९० ४०६ परं -९९ ve pode, I] ६अ/° ३८९ ze (द) । whamfa भंगे ge १८० ge १९ te | bY RYE fray | [ पुवषद्‌ कम. , (२)खरानवगतम्‌,-“वने भ वायो” दति * चथा । (४)संस्कारानवगतम्‌,--दैमाम्तासः" दति t यथा । (४)श्णानवगतम्‌,--““करूकतो'' इति t यथा । (६)विभागागवगतम्‌,- “मेहना” इति 2 यथा । ()क्रमानवगतम्‌,--“उप रमध्वं मे वदसे" इति ॥ यथा | (८) विकेपानवगतम्‌,- “शावा नः waa” इति ¶ यया । (८ )श्रष्याहारानवगतम्‌,- “दानमनसो At मनुब्यान्‌ इति यथा। (\ ° )ववधानानवगतम्‌,--“वायुख नियुत्वान्‌""इति °*यथा | एक मपि पदं पदद्धितयं क्रियते,-“"पुरुषादः, पुरूषानदनाय" इति1† यथा । | पददितय मपि चेकं पदं क्रियते, -“गभनिधां सनितुः" इति ft यथा । area मपि च नाम क्रियत,-““खवैीणोद्धस्य धनानि विभ- च्यमाणाः इति यथा । एव मेष शब्दायषङ्राऽमेकप्रकार vey: ; दृष्टान्‌ विधानात्‌ हन्दसि यथासम्भव ममु विधेयः ॥ ₹ ॥ *# ago Yo ०,७,९९,९ | To Ge ue | FT र्भाः २९२ Fo (१४) । खअजष्यध्याये yo & are, ४ we | { र्मा ४४५ To (१९६) । TTA ९,१,१। ९ र्भा ८९८ Te (४) । इत उक्रस्िच्रपि wes (४,१,४) ९८० ९० | || पुरात्‌ १४१ Te RE पं* । ऋ पं १,१,१९,५। ¶ we सं* ९,८,१६० ४ । परस्तत्‌ Se wre ew | ** CCRT ४.,४,४ 1 We सं° ५,४,९,९। tH पुरख्ठात १८६ ve ude, oe | wo सं००,९,१९,९। {1 TOT RON ४० ८पं०। we Ge Re we | eG Late BB} नेगम काम्‌ | १७७ यदिन्द्र चिच मेदनास्ति त्वाद्‌ात afza: | राध- wal विद्दस उभया इस््याभ॑र । यदिन्द्र (fad*) चायनीयं + महनीयं धन मस्ति on इइ नास्तीति a चीणि मध्यमानि पदानि त्वया नसतदातव्य मद्धिवन्नद्धिरादणात्येतेनापि ‡ वात्तेः area सामादं इति इ विज्नायते राध इति धननाम Trang $ तन्नस्वं वित्तधनेभाभ्यां इस्ताभ्या माहराभौ समु भवता SAAT दममना वा दानमना वा दान्तमना वापि वा दम इति हनाम तन्मनाः स्यागम्ननें। मनोते: wy it “Sear )-—zfatl । एतदनवगतम्‌। ““मंदनोयम्‌?९ति श्रवगमः। “afag fra म॒ना “*—xfa निगमः । waaay | ~ PP | WTI Vat! खरष्ष्ानां Marat प्रथमे खरसान्नि “यण्ना- * ("च्िण' छ । बन्धने चिङ्धाकभेतं पदं न दश्यते क-ख-ग-पुखकेषु ( + “qramy” ख, छू | { “राहणात्यनेनापिः छ । ^“ रादशव्येनेनापि” च । ९ TFA क, ख। | “स्यान्मम? च । qT UUT® B= Fo १४ Yo | भभ ऋण स ४,२,१०,९ = सार Bo Wo Go BAR, 0,8 | --- - ~ ~~ -=- ~~ योय ee कि ———— ३८८ निसक्कम्‌ | [पुबवटकम्‌, शर R यथा श्रव्यं” इति * स्तोचियः† ; खरषटानां “यदि र चिच सेना” ५१९९९९६९ cat इ; “ar vz मुज aie.” इति| दतोयानरूपस्येतिश् विनियोगः । हे “re” ! “चिचम्‌' “चायनौयम्‌” पूजारेम्‌**, “aq "मेहना" “Sette” पूजाम्‌, तव॒ राधः? “धनम्‌” “afe” किञ्चित्‌, ‘ater? “लया” च “दातव्यम्‌, एवावश्यं सुचिर मपि खिला “a. अस्मभ्यम्‌“ तद्‌” यतः, श्रते ब्रूमःः--हे “शरद्धिवः, afer | “ay? “a राधः हे “विददसा" श्राप्तधन itt साम्प्रत सेव “उभाभ्यां दस्ताभ्याम्‌ श्रपणम्‌ ‘gray’ “श्राहर”; मा चिराय षी eee sep १९ र्द * यव्जायथा खपर्थंत्यस्यया इचि (ate Yo qte qe &, ©.) मगतानि चन्रारि सामानि (ate संग Qie are २, ९, ९-\९) खरसमन्नकानि। तान्येव बवास यगसभादो अभिजिद्धिषु व तोमेष्यगेग्वहम्तु fry भवेषु पवमानेषु wei मतानि शेत ख रसामानोत्यच्यन्त, ब रद्रथन्तरशस्तोनोयेष्‌ मोतानि चेत. ख रश्छा नोत्युष्वनो । tare बिधायकम्‌,--“खरसामान रते भवन्ति"? इत्यादि ate wre ४,५। + CaM Pragqet भवति--इति ate त्रा० १४, १ 01 “रकं साम कचे क्रियते ङोजियम एति He wee ९,९। “स्ोजियानुरूपौ wat waa” दति Wate wre १९१; ९, ९। ~ J सा Go द Ge UR Ue, Te Go weer तज ay Tate पाठः,“ यदिम्ड fay न bas mite” afar | § र खामनोति ara & च यदिन्द्र विनेति Hes ae ate uy te, ९९, २, ९९ | | || खा Go We Ge २.,९.९,१। T U4 Oe मद्रूप मपरोकस्पेशानुवदति। यत्‌, पुबेरूप मपरेष रूपेषामः बदति तदनरूपस्यानरूपत्वमःः- दति तार व्रा ULC we । अपर ख ade ST) ** “faq Giggle | पाड) क, ख| tt “fanaa? wart arlene | gue tate sue] Ana ww | ३८९ दत्यभिप्रायः। श्रथ “ar? “ag re नासीति” एतस्िन्‌ वाक्मैकदेभे “ia” “"पदानि? “मध्यमानि” मध्ये भवन्तौत्यचैः। कथं मेहना waar सडिता,- "मे -दृह-नः इति ? एतान्यस्याः संहितायाः var एव मेष. वाक्यावयवः पश्चुपदो भ॑वति। a "धत्‌ः-ष्ति प्रयमं पदम्‌, श्रतः परं “मे”, ‘te, "नः-दत्येतानि चौणि मध्यमानि पदानि, श्रस्ति--दति पञ्चमं पदम्‌। एव मभिप्रेत्य “१ द-विच"- wz “चोणि मध्यमानि warts’ दति । श्राह $-यष्ेवम्‌ पद विभागः, तदा aise: ? दति। उच्यते,- यत्‌ मे aa गण्डे नास्ति धनम्‌, तव च त्‌ safe घनम्‌, easy त्वया तावत्‌ सोटभ्यः, तद्धस्ताभ्या Hany माभरेति । बहचानां “मसेदना'-दत्येकं पदम्‌॥ हन्दोगानां चोष्ठेतानि पदानि मम,दद.न'-दति। तद्भयं Waar माग्यकारेणोभयोः शाकस्यगाग्ैयोरभि प्रायावचानुविदितौ ,, एव- च्नातोयनिवेचनेपप्रदशैनाये सुभयोश्च प्रामाण्छस्यापनायेम्‌ ॥ श्राह ;-पदकारयोः पद विकते काऽभिप्रायः ? इति । उच्यते,- विद्यावान्‌, विद्यमानधनेा वा प्रतिविशिष्टतरं प्राथैयते,- यच्च यस्य ze नासि, स तदिशिष्ट afafad वा प्राथैयेत; न चानथोरूभयोरपि विग्रेषलिङ्ग मस्ति; तसमान्दहनोय मित्येतया्थेमत्या मेरनेत्येव मेकं पद मभिपरतं शाकल्यस्य | MAG पुन्येन दद wy नास्ति तदारे- त्यभिप्राचः । एव भच विग्रेषलिङ्गगमावाद्िप्रतिपत्तिः एव मन्येव्वपि भ्राखान्तरपदविकन््ेषु श्रनुःवधान मर्थ विरोषेन ata । एव मय मेषटना-शन्दो राधः श्दसामानाधिकरण्छे वत्त॑भाने यन्द * भकः ऋक्‌ संडितायाः पदकारः, मग्ध सामसंहितायाः | श€१ निशक्तम्‌ | [पृषेषट्‌कम्‌ हनोयं राधः, यदा Agee नास्तोति धनविभेषणवात्‌ क मन्य मये ब्रूयात्‌ ? तस्माकोहनेति सामथ्यीद्धनविेषण मेतदित्युपपन्तिः ॥ अधुना निगमप्रसक्तानि farce | --श्रद्विरादृणात्येतेनश्रदधि- सारमय मेव Mae भवतोति । श्रद्िव॑ञ् Gea: श्रा ;-श्रडिः कस्मात्‌ ? उच्यते,-श्रादृणाति श्रादारयतोत्यर्थः । चरथ वा सामा- भिषवद्मावभिसतद्वान्‌ afar स्यात्‌ । तैरपि हि साम श्रादार्यते “afa वा “श्रेः स्यात्‌" श्रद्धिः । कुतः? एतन्निगमात्‌। कतमेा- sat निगम इति “ते समाद इति इ famed”; “ते शामादो रौ wwe fied ( छ ° सं०८,४,३ ०,४ )"" दयेत सिक्ते विषायमाणे न्नायतेऽन्तेरद्धिः स्यादिति | व्याख्यात एव शेवः» । “ery” “इति” एतद्‌ “wera” स्मारयति †। व्यभिवारिवादया शब्दानां धननामसु पठित मपि सदेतदवधारयति ;- दहाण्ेतद्धनमामैव, नाच श्यभिचारेऽस्तोति । परटिताभिधामनिरूपणेवु aad emp योध्यो † । “farmer? दति प्ाप्तथन !। उभौ agai भवतः. संपुणावित्यथेः ॥ ` दमूना ^““"-टति £ । एतदनवगतम्‌ “aaa” दमूनाः wid; दमे fe नित्य मस्य मनः, अरकरूरमना द्त्यथैः । “दानमना वा दातव्यं मयेति ae मनि सवा दमूनाः। “दान्त मना वा” दमेषु दान्तेषु यमनियमवल्ु पुरुषेषु यद्य मनः, ख वा * पुरात्‌ toe zoo de | † र्भा ९९१ Te (१९०) | { Weare मवधारष्ाये वेति समाधिद्यम्‌। $ १्भा० २९०६० Ute | ome पा०५ख०] नेगमं काण्डम्‌ | Ret दमूनाः । श्रय वा “दम इतिः एतद्‌ गटहनाम"” एतद्‌ qe मनसि ममेद fafa, स दमनाः “चयात्‌ गटदपतिरभभिः* ॥ ४॥ जटा दमन्‌ अ्रतिथिदुरोर TAA यन्न At याहि विदान्‌। विश्वा aa ्रमियजेा वित्य शूयता मा भरा भाजनानि॥ श्रतिथिरभ्यतितेा wera भवत्य- भ्येति तिथिषु परकुलानीति वा सदहाणीति वा (sa मपीतरेाऽतिथिरेतस्मादेव +) stra इति wera द्रवा भवन्ति दृस्तपा दमं ना यत्न मुपयाहि frer- weal an आअभियुजे। विहत्य श्चूयता माभर) भाजनानि विदत्यान्येषां बलानि शचृणां भवनाऽ- दार भाजनानीति वा धनानोति वा मूषा मूषिका इत्यर्थो मूषिकाः पुनमुष्णतेमूषष्येतस्मा- द्व ॥५॥ निगम ;—‘‘sat दमूना |" -द्ति। वसुश्ृतस्वात्रेयस्येय ada शिष्टप्‌ । श्राप्रयो । प्रातरनृवाकाश्चिनयोः शस्यते खिषटकत्पुरोनुवाफ्या चेयं चातुमोस्येषु साकमेधे । हे भगवन्नप्रे! अष्टः" weary मस्माभिः स्हतिभिः (दमूनाः दममनाः, WRAL ग्ला, ततः * मनो मनोतेः'--रृत्येतद्व्याष्ट्यात मेव ख्ितम्‌। † क-ख.ग-पसाक्रेष्वय्र मधिकः पाठः। { “rey” a, a § “waar” क, ख, म। | we सं ९,८,१य्‌ ५। __-- ~~ ae OE कय = RER निरक्तम्‌। [पूवषटकम्‌ , उप afe । wy वा गं मेद मिति चेताऽवच्याण, तत उप याहि। श्रय वा दानमना श्रवा, दातव्य Mat waa VR ऽवस्थाप्य, तत॒ उप याहि । श्रथ वा area fe तव मने वयश्च दान्ताः; श्रतियिः' च ल मग्निदोचिणां दान्तमना प्रातः सायञ्च उद्दोध्यमाने भवसि, खभाव एवैव तवाद्चिषाजिणा मतिथिलेना- पस्छातव्य मिति; श्रते ब्रूमः वय मपि दान्तमनसेाऽग्रिहाचिणश्, ware मपि य एषः'दुरोणेः aque यज्ञस्तन्यते, तं त्व मुप धारि, त मागच्छ; “विद्वान्‌ जानानः ख मधिकार्‌ भक्तताञ्चा- साकम्‌ । किञ्च ; ‘fra सवाः श्रभियुजः' श्रमितः सवेता युजः, अभियोत्यः, शचुसेनाः लदागमनप्रतिबन्धेन वन्तेमानाः, ‘fae’ मानाप्रकारं इत्वा, तत॒ Sate । faq; एव area इण UR waaay येऽस्माकं was क्रामयन्ते AA, तान fava, aot; बलानि, तता यानि तेषां. भोजनानि varia, धनानि वा, तानि श्रखभ्यम्‌ Saray श्रादरेति समलाः ॥ faranamtsfafamegt दुराणश्ब्दख । श्रा ;-““श्रतियिः" कस्मात ? उच्यते ;--““ग्टहान्‌” “श्रमि? आभिमुख्येनासो *श्रतितेा भवतिः गत इत्ययः । “श्रतति °-पतति।” इति गतिकमेसु पटि- तम्‌। wala मन्यया स्यात्‌ ; “mata” श्रभ्यागच्छति “तिथिषु पोकमाष्याथासु “ageafa यजमानकुखानोत्यतिथिः । “wa मपौतरो ऽतिथिरेतस्मारेव” । “दुरोण एति" एतद्‌ ` थ्टहनाम'? । श “wafa” Lute ९९२९ ye wwe -९४४ ge (R=) ॥ + “पतति” care ९१० To (Re) ठौका REA | eGo ture दख] ` नेगमं WTA | १९९ आह ;ः-किहारणम्‌ ? उच्यते ;-ते fe azer “ दरवा भवन्ति" अवतिस्तपंणणथैः* ; “gad: इत्यथः । उक्तञ्च, कुटुम्बतन्धाङि हि दुभराणि-एति। एव Rafer, जटः, apm, श्रतिचिः, विद्धान्‌; हे aR! aw सुपयाहि ! दव्येतसिन्नधिकारे वत्त॑भानो "दमूनाः,-जरन्दः क मन्य सभिविशेषणादयें ब्रूयात्‌ ? न कश्चिदपि, परिगेषादमूना श्येतदभ्निविशेषण मेवेति विद्धम्‌ ॥ | “aa: Ov—efat) एतंदनवगतम्‌ | बजवचनद्ेतत्‌; मूः मूषो, मृषः Talay । श्रा ;- कुत एतत्‌ ? उच्यते ;- “व्यदन्ति” द्येतसिन्नास्थाते‡ बडवचननिरदे रात्‌ ; “मृषो व्यदन्ति-द्व्येतत्‌ सम्नध्वते | ““मूषिकाः--दति” श्रनेनावगतसं्कारेण चः “ae” उकः टात्‌, ख एव मूष इत्युक्तो प्रसिद्धार्थन श्रभिधानेन । मृषः" -णन्द स्य AM AAA; श्रधनाऽऽख्यात-प्रसक्स मृषिका- शब्दस्य faded करेातिः-“मृषिकाः प॒नमूंष्णातेः” । “ga सेये (watege)” इति । wa “as: श्रपिः' च “एतस्मात्‌ एव" ते हि इरन्ति धान्यादोनि ॥ ५॥ सं मा तपन्त्यभितः सपलींरिव पशैवः। मुषो न॑ शिश्ना व्यदन्ति माध्यः स्तोतार न्ते शतक्रतो वित्तं मे [ ऋ णण © ‹ व रशल-गति-कान्ति-तरोति-दायवनम-प्रवेय- वरव द-खम्यये-याचम-नियेच्या- दोप्यवा्यालिक्न-दिखा-द्‌ान-भाग-विषु" भू* पर । † रभा. Reo Te श्प | { इत उत्रछखिद्रेव UG, १९ To = Ren Te ४ पं*। 90 | Res ` निबक्तम्‌। [पृवेषटकम्‌ , स्य रादसी ॥ सन्तपन्ति मा मभितः सपन्य इवेमाः पशवः: कूपपशेवा मूषिका इवाल्ञातानि arta व्यदन्ति खाङ्गाभिधानं वा स्याच्छिश्नानि, व्यदन्तीति सन्तपन्ति माध्यः कामाः स्तोतारः ते शतक्रता (विन्त मे अस्य रादसी!) जानीतं मेऽस्य थावापथिव्या- विति चितं कूपिऽवहित मेतत्मृक्तं प्रतिबभौ तच ब्रह्मेति- हासमिख ख्डःमिखं गाथामिश्रं भवति वितस्तीरण- तमे मेधया ayaa वा सह्यानामेवाभिपरेतं, स्याद कते दितस्तितइति चये बभूवुः ॥ ६ । “q मा तपन्ति-इति निगमः,-“श्सं मा तप०्-न्यादसौ" इति ॥ । wage चित, gee वेय माषैम्‌। पद्भिः ¶। Gara । “a तपन्ति" “ara? “afar.” सर्वतोऽवख्िताः, कपे पतितस्य एताः, “Arata.” कुपेष्टकाः, सङरेऽवस्ितम्‌ | कथं पुनः सं तपन्ति मा मभितः? सपन्नोरि' यथा षमान-भदवेका योषितः भ Canrferatfa” क। † बन्धनोचिक्काकमत रष पाठो नास्येव क-क-पुरूकयोः। t afar”? wi § “ऽपि वाभ्रणंखानामवाभिग्रतं'' ङ। ¶ we Jo ९,७, Rt. RI || नेयं पर्ह्किरपि त॒ sar Aer । अदौ Taeretr पादो, हादना SLANG, तते दावहा्चरा; सा यवमध्या महाटरतौ । खन ० ९, ९. थ्यम्‌ 8० ute Be] मेगमं काखम्‌ | eee (परस्सरं at पौद्यन्ते *) एकं भन्तार मभि emda; दुर्वदोभिः, दद्‌ मस्याः तया छतम्‌ , ददं मम न कत मिति; ws ar Rar वूपपश्ेवः षन्तपन्ति; ताभिः कृपेष्टकादिभिः अहं, पौ । . कि ; ‘gn नः “afaar इव ‘fiery’ “चिश्नाजि" “व्यदन्ति” श्रदन्ति तानि । waafenfat, श्रन्नमिश्रारि, अ्न्नमिश्नारक- पायितानि, “दत्राणि” “व्यदन्ति” । खचयब्दऽध्या इतः उपपत्तिं दृष्टा भाव्यक्रारेण{। विविध मदन्ति भक्तयन्ति। श्रय “वा “खाङ्गामिधानम्‌” एतत्‌ “स्यात्‌?” । खाङ्गाभिधान fafa ९. शेपो- ऽभिप्रेतः; भवति fe तिरश्चा मेषः खभावः,-यच्छेपं भक्तयन्ति | श्रय वा लाङ्गल मपि सादृश्यात्‌ fran gaa. भवति fe मषि- काण मेष खभावः,- Ae aay Val उद्धत्य aia श्रा सखादयति। उपपद्यत saad vara मपोति faamat विकल्यते। एव aa age: “सन्तपन्ति मा aren” । are: “alan” ;- Brat यच्छे, दास्ये, भोच्छे दइत्येवमादयः। at भक्तयन्ति, पोडयन्ति, अ्रस्यूयमाणाः । श्राधिः"-इति मानसं दुःख gual ““स्तातारं ते शतक्रतोः” हे श्रतक्रतो ।' तव नाम ‘ara’ सन्तम्‌ एते कामाः, एताञ्च कुपपशेवः, मा उभयपार््ोरतं स- वाद्यान्तरं सन्तापयन्ति। न च नाम ल AMAA श्रापदः चायसे, * नषपाठः क-ख-पलकयोाः। † मनो came “Gerais? इति, तद्धव Tey MET मेतत्‌ | ` { निरक्रङशतामना याङ्तनेत्यथः। § “are fafa? a | ““पुंश्याधिमानसौ यथा- इत्यमरः ९, ©, ९८ = २, २, ९०७ त निश्‌ [adware , wre: .घन्‌ ? wet न यक्तम्‌ ? भक्-परिल्यागो हि सती eae: पापेभ्यः पापिष्ठ इत्यमिप्रायः। यदा एव मर्थ॑मानेा न Tala इद्धः, षदा wrarefmat श्राह ;-यदि नाय fire: प्टणोनि मन्दभाग- धयत्रादकछाकम्‌ । युवा मपि तवत्‌ = ‘tea py “विन्तम्‌' "“जानोतम्‌", “ga” वचसः स्त्यास्यस्य * aq प्रयोजनम्‌, way ay रोरवोमि; युवा मपि देतत्‌ श्रतिभयाकारात्‌ कूपात्‌ Serra यरि नाय मिन्रोऽभ्युद्धरति युवयोरपि कोत्रैवाद faa भिप्रायः ns. | | ' ` आः ; ` पर्वः इति एतावति yeaa कुत एतत्‌ quae एताः ? xf । उच्यते ;-^चितः कूपेऽवदितः* † — दत्येतसिन्‌ wnt धिगेषलिङ्गात्‌ तरेव भाव्यकारेण स्यापितम्‌ £; अ्रतएव खक गतादिश्षलिङ्गात्‌ उपलभ्य “fad कुपेऽवदहित मेतत्‌ सकं प्रति wit”, यतेय क्क्‌ | । तस्मात्‌ Hata: एता दति ॥ awe व्यदन्तोति aunt भाव्यकारेणाध्यादइतः ¶ चिन्न * mare”? ब । 1 Be संर १, ०, ९६, ९। { vere atifa ane ‘infer खे एति अमादुक्म्‌। खथ वा शाणे मरविषयेषोङ्भिः। | § खायकेनेत्यथः । तथाडि ;- “तथा च उभयः (उभय) पपात शग्मायते — जितः gusafem: (we de ९,०, २९, ९) रति काटे firing ऋषिरढ दुतये (° Ge १२,९, ९४, ९) इति चः-इति। || जितं 9.8 ऽबशितम्‌ firey ‘cag awe? ^“ चन्द्रा खण्डमारा (2 » Xen,” - दति प्रतिबभौ यक्िन्‌ सङ्क cd ‘gar तपन्ति ' इति क खटति ats | T fansite, याख्छेनेत्यकैः। | Sy tute दख] ANH AWA | ३९७ द्यस्य शब्दस्य WTA मूषकभग्ब्छेन ; ते द्नप्नगन्धेन ware व्यदन्तोति । स्वाङ्गगभिधानपन्ते तु अ्रध्याहांरो areata ॥ “aa agfagefana’ । aa तकिन्‌ खक ag’, इति- हासमिश्रम्‌, दतिहामयुक्र fae: 1 तत्‌ यथा ;-^जितः कूपे- safert दवान्‌ Waa ऊतये”-श्थिव मारि ti “खिर, “गाथामिश्रं” च (भवतिः । ष पुनरितिहासः wagt गायावद्धश्च। %टेक्‌-प्रकार एव क्त्‌ गायेत्युच्यते? ; गाथाः शसति, नाराशंसोः। धसतौति gai गाथानां श्ररवोतेति। स एवं सक्तानां खभावः प्रदभितः+ः--दतिदाससम्बन्धान्यपि खक्रानि भवन्ति। तेषु प्रकरणादपि सन्दिगधस्य पद स्ार्थाऽष्यवसेयः ; GIy पश्टु-श््टो भाव्यक्रारेणाध्य- वसित -श्रवजिश्रयन्तो ‘faad? . सिमस्मात्‌, सर्वस्मात्‌ ` लोकात्‌ शरहरपरब्य *. स तमः "तमृते" । तरेव मेतदपि gad ad. यदस -षननिधौ. तजे . maf, यखानेनेदुष्टो gm खं तमा Era इत्यभिप्रायः। “इरितेाऽखानिति वा 1" ितिहाधरिक- प्मतेन ॥ , ` अपि teat wa uta वाखस्लनत दति” ave ष्व राजो AM: तनुत इत्यथैः । yas Faq महरवयुवतौ तमश्नुत्‌ इति ASIA, एइ पुगवोष LA तमख्नुत इत्येव YTAT ॥ ` .;, ^ 4 # Cea च `उपमाथयाऽपि we, “तया” च “निगमः”. “Ufa” भय, “भवति ;--“पुनः ` षमध्यदितत्‌.. वयम्तो°- खिता देतु wri? ‡.1 - ग्टव्छमदस्येय aay aft. freq एष्य वष्टेः हनि वश्वदे वस्ते wea दरतौयसवने | “पुनः षमबयदितत्‌ं वयन्तो” | “सममात्‌ ate’ —efa निवचनम्‌। खमवेष्टयदित्ययेः wer योषित्‌ काचिदू वासा वयन्तौ, पनः संबेष्टयत्यस्तमयक्ताले, gre वितनेत्थादित्य उदिते; , एव मियं राजिः पुनरेव तमः; सुंेष्टयति, योषिदिव वाश्च वयन्तो । ` कदा पुनः 8ंबेष्टयति ? यद मध्याः wa ‘aay amet क्रियमाणानां लाकिकवेदिकानां विततम्‌ एतद्र फिजालम्‌ 2, ‘we’ सखात्मप्रभ्रवादपत्य्डतं “न्यधात्‌ भ कति व = Ww ` ` ¶ “इरितेऽखा दतिः? a । { ‘am wage वितत" वयै मध्या कत न्धधाच्छक सौरः । - खनं दावा- शाद्‌ ag र्द्षैररमतिः सवितादुव ware” we de २, ८, %, Bj $ “fad ciara”? a | | ~~ शन रपा° ३८. नेगमं काण्डम्‌ | 8०€ AUT, TAU लकानां प्रकाशनाय | Haar wala कमनाम * स्यात्‌; यदा खं va पुनः aa निधत्ते, निदधाति, उदेति ‘wy धोमानारित्यः, तदा श्रनि श्रभ्युपस्थिते पनः शुषे यति राचिस्तम दति । aad प्रति gaara xa तनेतौति। एव मेत- स्मिन्नपि मन्ते मामण्यादमत्युपमाश्रन्द वासमा तम उपमोयते | यथेह तथा पुवैसिन्नपि † निगमेऽपोत्येव मेके मन्यन्ते। wt पुमः श्रपि- वोपमार्थै स्छा दित्यत्रेवं वण्यन्ति;-रात्रौव वासस्तनृत दत्य वाषः- शन्दोऽरःगम्दपयायवाचो {, तस्योक्ता बुत्पत्तिः Faq महरिति १। सा Ufa: वामस्तनुते, UMA इत्ययः । राचि प्रान्ते दि eR AEE तेन arad रान्येवेदं तत मिति। एव सुपमाथैव मेके मन्यन्ते .— यदा वाय मयैः, तदा “qa: सम्द्धितत' वयन्तौ (we do २, ८, २, ४)-रत्य ज पुनः समवेष्टयदहो राजिः, वितत भिव वासा वयन्तौ | कदा? यदा मध्ये कममणां “न्यधात्‌ निदधाति । wei गच्छन्‌ श्रादित्यः खमण्डले ‘wer रशिजालं यदा च 'उदस्वात्‌ः उत्तिष्ठति, खर थौनुपसं इत्य श्यधात्‌' विदधाति ‘war’ श्रहो- रात्रसक्तणान्‌ ¶ । यदा एवम्‌ “एषः “खविता दवः ्रलमतिः' ययीप्तमतिः, “ary श्रागच्छति। तदा राभिः aaa’ "वासः" # quire १९९ ve (९) RETA + “ay खये य रेवत ' -त्य च (४०९, ४०० ve) | { ure ५५ ge (४, Razz I § Yo goo yo ९ Te, ९९ we | || “samt ते GIy (४,८, ९४, ९,--पत्यथः THATS | ¶ “quaquy” a 62 gre निरक्तम्‌ | [ पुवषटकम्‌ , mea वणम्‌, “पुनः” ‘dead मन्यन्ते, यदजायैीवरिराधि तत्‌ प्रतिपन्तयम्‌ ॥ 2 (२९) ॥ इन्द्रेण सं fe दक्षसे wana श्बिभ्यषा | मन्दू सम्ानवचसा ॥ इन्द्रेण हि सन्दश्यसे सङ्न्छमानो ऽबिभ्युषा गणेन मन्दू मदिष्णु युवां स्थोऽपि वा मन्दुना तेनेति स्यात्ससानवचसेन्येतेन व्याख्यातम्‌ ॥ ४ (१२) । मन्द्‌ (*९- इति ° एतदनवगनम्‌। “मदिष्ण, मन्दुनेति ar’ weary | “cea घं fe’—xfa निगमः | मधुच्छन्दस इद माषम्‌। महाव्रते AVE दचाभरोतिषु wea; af चाहःसु खोमातिटद्धौ प्रातःसवने ब्राद्मणाच्छंसिनः wa cx उच्यते डे भगवन्‌ ! wx! त्वं ‘egy’ ईश्वरेण, Aha वा मरद्गणेन, नित्य मेव “सङ्गच्छमानः' सं Tee “MMe” | श्रविभ्युषा' अभय- वता ; “गणन"-शृत्यध्याहारः। तौ च “यवां” मर्द्रणः लं च, एकज सङ्गतौ । “afey” दषभोलौ ; निन्धपरसुदिताविल्यथैः। ‘ear वसौ" च; ware wads) एवं “ag स॑मागवचसा"- -्त्येतेम द्विवचनेन मर्द्ृणेन्दर विषयेण निगमो व्याख्यातः। ^श्रपि वा” एव मन्यथा “ खात्‌" | HT Tare 2 तौयैकवचनान्तलेन fa- परिणामः; एश्च शति मर्द्रणविशेषण मेतद्भवति। कथम्‌? “HEN” ALKA, TH! VW सङ्गच्छम।नः। “VATE * gute ९९९ Te Ut Ge | ¶ We ge ९, ९9 0%, 72 | = e BBo रएपा०५ख०] ANA काण्डम्‌ | ४९१ दति" एतत्‌ पदं मग्दुनेति ““एतेन'” पदेन “व्याख्यातम्‌” ; यथेव fe मन्दू इत्येतत्‌ दवचन मेकवचनं वा, एव मेतदपि ;—aaraqe- साविन्धमहद्रणा विति दवचन मथवा मन्दुना सुमानवशेसा च मरद्रणन Tad ठतो यैकवचनम्‌। श्रपि वा एवं मर्द्रण उच्यते ;- a भिहेश्रेण सङ्गष्छभानो भित्य मेव खन्द श्वस टति। समान मन्यत्‌ ॥ ४ (१२) ॥ इम्मन्तासः सिलिकमध्यमासः संश्ररणसे दिव्यासो ` Sat हंता इव श्रेणिशो य॑तन्ते यदाश्ठिषुर्दिव्य Asa मश्वाः॥ ईमान्ताः समीरितान्ताः (सुसमीरिता- न्ताः * ) gaat वा सिलिकमध्यमाः संसतमध्यमाः शोषमध्यमा वा ऽपिवा शिर ्रादित्धो भवति यदनुशेते varia भ्रूतानि मध्ये चेषां तिष्ठतोद्‌ मपीतरख्छिर रत- wiea समाभरितान्येतदिदल्द्रियाणि भवन्ति संश्ररणा- सः (दिव्यासो stam: 1) श्ररः शवतेर्गतिकमणो दिव्या दिविजा SAM Waa: | इसा इव श्रेणिशा } य॑तन्ते, हंसा शन्तेर्धन्त्यध्वानं (Alay इति £) shu: || waa: * छ-ख-पुरकयारधिकः पाठ रषः। † श्वाऽपि षाठे। क-ख-पुखकयेरषिकः। { “रकि” क। § अथ मपिषाठे न दषते क-ख-म-पुरक्रेष्‌ | || “राखि? क, ख, म। a निस्हम्‌ | परवषटकम्‌, समाश्िता भवन्ति यदाक्िषुयंदापन्‌ दिव्य मन्म मजनि + माजि wat अ्यादित्यस्ततिरश्चस्यादित्या- eat निस्तष्ट इति । acres’ वसवो निर॑तरेत्यपि निगमो भवति ॥ ५ (१३) ॥ ^ईैमान्तासः(९५)१,-- इति 1। एतदनवगम्‌। ““समौ रितान्ताः११, “gaat वा” दति यथासम्भवं शन्दसमाधौ । “terete” दति † fara) दौधतमख श्रावम्‌ “ata दत्तम्‌'"-ट्ति ¢ दयश्च; Fad weld Gk; तेन चाश्वः सयतेऽमेपे ; श्रादित्यस्य रथं येऽश्वा ware उच्यन्ते श्मान्ताषः; तेर्षां सक्तानां येऽश्वाखतवारः, ते “समो रितान्ताः'” विकिप्तान्ताः, sear, प्रविरला TOG “gaat वा”? ; तेषा मेवाश्चानां एयवोऽन्ताः. WU, प्थुजघना वा इत्यथः । “सिलिकमध्यमाः, संङतमध्यमाः” dfae- मध्यमा इत्यथः तेर्षा fe सप्तानां ये मध्यमास्तयः इतरेतर gay संसेषेणावसख्िताः। श्रय वा एथुजघनोरस्कानां सतां मध्यमाः अरोरप्रदेशाः, earn मपि षच्िष्टाः षंल्रास्तःवः; निर्दरास्तेऽथा wae तथापि fe स्हतिरूपपद्यत एव । “गीष॑मध्यमा aq” सिलिकमध्यमा ati एव मपि fe we सारूप्य मस्ति; at fe तेषां सप्तानां मध्यमः, स॒ भिरेश्वतः प्रधान cas) “अपि वा एव मन्यथा स्यात्‌ “शिर aif” एव `भवति” सब्ैभ्वतप्राधा- * Safny’ a, ख, म। f र्भा° १९९१ ४० १९ प०। { we Pe २, BUR, ४-- १, BR, १०। $ We Seg, २, १९, २-१, ९९, ०, ९। ४च्धर रपा ५२ °] ana काण्डम्‌ | ४९ द न्यात्‌ । ^“मृद्धा, राजेति वा we मेत मुपासे ° इति इ विज्ञायते" । यस्माचासावनुप्रविश्च प्राणभावेन सब्व्धतानि “शेतेः are, तस्मात्‌ सब्बण््ताश्रयणात ¡ शिर आदित्यः । a चेतेषा मश्चानां “मध्ये तिष्ट- fa’; Meare एते शोषेमष्यमा cant: षन्तः सिलिक- मध्यमा ways “re मपोतरच्छिर एतस्मादेवः--इति प्रास- क्रिकम्‌। “sarfsatia” fe “एतन्‌ उत्तमाङ्गम्‌ “बृद्धियाणि" चलुरादौनि “भवन्ति इति faq उपपत्तिः। “संग्रणासः' सङ्गताः ty भगवतादिव्येन ayy: । “रुरः शवतेगेतिकममणः"” 2 a fe परानभिमुखो गच्छत्येव, न पय्थावन्तेते। ‘feare’ ते fe “fea” दिविजाताः। ‘sary’ “saa; ते हि ava, gen मपि नावतिष्ठन्ते । य एवंशचणा ware किं कुष्वेन्ति ? इति । उच्यते; “हमा दंव Sfmt य॑तन्ते; dor इव अओेणोरताः ole: यतन्ते गच्छन्ति । “Sar ea’; ते fe “त्नन्यप्वानम्‌'। कदा पनरेवं यतन्ते ? “aatfag:” ‘ag’ “aa” यस्मिन्‌ काले ‘faa: “श्रापन्‌' श्रा्रुन्ति। किम्‌ ? "दिव्यम्‌" श्रज्मम्‌' “श्रजनि'" । अर्यते sat गम्यत दति anf, वादिका; खमेपय cae) यदा ते श्रापरुवन्ति-उदयादारभ्य यावदस्त मिति, तदेवं यतन्ते । के पुनस्ते? दत्युच्यते, - श्रवाः, । एव मेतानि Sarena दव्येवमारोनि श्रश् * Cay मेव Gq” क, ख। † “wifer सवाल भूतानि प्रणयति, wares sre इूत्याचखवे”-- एति To ना ४,५,९। । { “sara” क, ख । § श्भाग RWe १४ खर ९४ १६० (१९) ६९४ निक्तम्‌ । [पूवेषट्‌ कम्‌, िशेषणानि, श्रच्शब्देन समानविभक्तयन्तलात्‌ ° । adast रथो WAM इत्येवं प्रक्रमेण GALA एष मन्त UM ख पुन- रय मश्म्हतौ विनियुक्रस्तद समश्चस मिति मन्यमानो भाग्यकारः प्रतिषमाधि्छुराह ;-“श्रस्यादित्यस्हतिरशस्य” दति ; श्रशवोऽपि छया दिव्यात्मना सूयत Tae | श्राइ ;- कयोपपत्या ? टति। उच्यते, “शश्रादित्यादश्वा frase इति'"--श्रनयो पपत्या खथ्या्मना we सूयते । श्रा ;- कुत एतन्पूरादश्वा मिष्ट ? इति । waas—“g- बुादश्च वसवो निर॑तष्ट †- त्यपि निगमे! भवतिः “ate दन्तं चित एन मायुनक्‌”--टति{। "यमेन “एनम्‌ sara ‘cay Wea जितः" जिस्थानो वायुः श्रायुनक्‌' युनक्ति । यचायं योक्तव्यः, तच वायुना युक्रस्यनद्र णाधिष्ठितस्स ‘ae’ ‘aaa? गन्धन्वराजः “Tet aaa; नियमेन Te aati | कुतः पुनरव मशः? दत्य ते,-"खरात्‌' gaa मेवंलञच्तणम्‌ “wy “वसवः' निरतष्ट" निस्तष्टवन्तः | एव मेतस्िन्‌ मन्ते खय्यप्रभवेऽश इति wae । “कारणा काय्यं HAAG’ दत्यूपपद्यते tae मन्त्ेणाश्वख्छ सति- रिति ॥ ५८९३) ॥ कायमाने वना AT यन्मातरजंगन्नपः। न तत्ते UR wad निवत्तन' wet सब्रिहाभवः॥ कायमानञ्चाय- मानः कामयमान इति वा वनानि त्वं यन्मातुरेा- * “garafautaarre”? क । { “aaa oi जितरन araafay शं प्रथमो quire | न॒न्वा qq र्ना म॑म्टभ्यात्‌ खरादञ्' वसवो निरतष्ट n— एति we We १.९, १९, ९। { शष्यादिक To मवोक्गम्‌ ( ४१९ Te ude )। vue rqte खर] नेगमं काण्डम्‌ | ४९१५ ऽगम उपशाम्यन्‌ न तन्ते AT प्रष्टष्यते faaria दूरे यत्‌ सन्निह भवसि जायमानः। लोधं न॑यन्ति पश्‌ मन्धमानाः। लब्ध aft नयन्ति पशुं मन्यमानाः । शीर पावकशौचिषम्‌। पावकदीं्िम्‌। अरनुशायिन मिति वाशिन fafa atu € (१४)। “कायमानः(**)-दति * । एतद्नवगतम्‌। “चायमानः'"~ दत्थवगमः ; “कामयमान दति वा” । “कायमान वना लम्‌" दूति † निगमः। विश्वामित्रस्य माषम्‌ । तौ । प्रातरनवा- काञथ्चिनयो; शस्यते । हे भगवन्‌! sw! "कायमानः" “चायमान” पश्यन्नित्यथः । श्रय वा "कामयमानः" | किम्‌? at योनिम्‌। कतमाम्‌? "वना" "वनानि" दारूणि । दारुभ्योऽग्निजायते, तदे- तत्‌ nfeg मेवेक्रम्‌; यदा चाभ्निरनुगच्छति श्ररणौ वावगच्छतिट। "मादः" वा aepzafaaray: “aay; सापि योनिरेवाग्नः। “श्राप वा श्र्नेथानिः;ः- दति इ fagraa’ll 1) अ्रनयेयीन्योरन्यतरां योनिं # qure gee vo Bye | † We सं° २, १,५४.९२) t “अग्निं मन्यति सोमे रसजन्धागते"- शति, “wana मेनं मन्यति, firg लात fafa, fafa बा रव प्रथमजातेा यद्प्रिः-र्तिखरे० त्रा ९, ९, sa । “वर्गेषु TIAA (१, ५, ६९, १)२८- इत्यादयो चख RTT | § “वावसंमच्छतोति? म। || ‹ तस्य यानु aw सु aragq (we Wet, ४, ९, २), ^खअित्यसुरेसंः (we We १, ५, eu)’, “चित्तिरपां दमे we Ge ९,५, ९६, 0 — Carey wey, रव मदगेना wat विधायकत्राहयणन्रतिषु च xewqs “a निरायत aig: mPa तं देवा प्रेष aE’ — रत्यादि च तेतनिरोयकम्‌। ४९६ निक्तम्‌ । [पूवषटकम्‌ , ‘ag’ यदा ' ्रजगन्‌" “ana.” “aa” | कदा पुनरगमः ? “खप- WAIT TINEA भाव्यकारेण ; श्रम गच्छ ननित्ययैः | तस तवैव मनगच्छतः किम्‌? दति । उच्यते;ः-- नः ‘aa तेः Sag’! ‘mae ‘faa’ । “a प्रम्टव्यते" न nay निवन्तनं, वत्य; मागा न ख्यत TAG: । कथं गम्यते न प्रषटन्यते मागः ? इति । Ze $पि “खन्‌ श्रदृ श्घोऽपि डला यस्मात्‌ “इद” पनः “भवसि” एव । कदा ? “जायमानः, “यत्‌” चदा wat जायसे वैद्युतात्मना *; यदा वा sift जायसे मथ्यमानः, तदा ॥ “a सायकस्य विकिते०--°श्रश्वान्‌ नयन्ति" ty “Area (१८) - दति { । एतदनवगतम्‌ । “लूभम्‌”-दृत्यवगमः। afer निगमे एष शब्दः सा वसिष्ठदषिणौ 2 खक्‌ ae च कापिष्टले वाषिष्ठः? यतस्तान्‌ नित्ररोमोति। ॥ “ओरम्‌(५०) ¶- दृति । एतदनवगतम्‌ । श्रभ्निरभिधयः । * “enfaq wag] रेतसः?- एति (ate Po we GTo ९, २, १९०.) FEAT | + “a area चिकिते जनास लोधं नयन्ति पश मन्य॑मानाः । मावाजिनं जाणिन॑1 इाखयन्ति न aia’ पुर) अन्‌ गयन्ति" we घं* २, ९, ९२, RI { ve ९९९ ve & Go | § “दनदरोतिभिः (° Toe, ६, be, t) शत्या खतो बिष्ट षिष्ः। परा खलु विख्चाभिजणिष्यः सुदा नाम राजषिंरासौत्‌ । स ख केन faq कारके वसिष्ठे wo | fawfiree शिष्यस्य cere माभिदग्धिवं खिष्ठ मभपत्‌ | रमा efit ख्पाः। ता war वसिष्ठा न wefm | "दूति ware wae | || "परा we age: war मा प्रापदिति श्यापाच्रि्टं मौनिनं विच्ानिर वसिष्ठप्रवा बद्धा नौतवन्तः। ताम्‌ प्रति विश्चाभिचो ga ;-”” इत्या ward HUTT (६, २, ९६, ९) | | T र्भार ९९९ Te ६९ पंर। sye रपा ऽ खर] नेगमं काणम्‌ | Bro “srufaa fina वा" दति; श्रमपरतरिष्ठ ` सर्वभूतानि ` शेते दत्यनुशयो ; त मनुश्ायिनम्‌ । sentfa व्याप्नोति. वा erat: नो ति “श्राभिनम्‌" । “नर्‌ं पाठकणेाविषम्‌ ° --, Thayer” दति * निगमः । भागैवस्य - प्रयागस्य ama. प्रातरमवा- काञ्चिनयोः wet । ‘Whe’ श्रनुश्रायिनं व्यापिनं वा श्रप्नि.म सामि । “पावकथ्विषम्‌'' पावयित्रौ यस्य शो चिर्दौ प्तिः, तं पावक- शोचिषम्‌ | किञ्च ‘sie: शरेष्ठः, ‘ay प्रधाने "दमेषु" यज्नग्टेषु “श्रा- दीदाय, waa, परिवण॑मारोऽग्निराचिभिः। किश्च ‘Sear? यः, guste यो दौधश्त्तमः। त aft स्तोमि॥६ (९४) ॥ कनी न॒केवं विद्रधे न्वे द्रुपदे अ्रभंके। ब्रू यामेषु Qa ॥ कनीनके कन्यके कन्या कमनीया ` भवति केयं नेतव्येति वा (कमनेनानीयत इति art) waa VTA PARA: कन्ययोारधिष्ठानप्रवचनानि सप्तम्यां रकवचनानीति शाकपणिविंडयेोः दारुपादादार हणा- तेव द्रणतेवा तस्मादेव | नवे नवजात Wis Wes ते यथा तदधिष्ठानेषु शोभेते रव बभू यामेषु Ura nit रश्योाः। संस्तव इदश्च मे दादिदश्च मेऽदादि # "न्कररः drafted set ar दमेष्बा। Chara Daan ॥-- दूति we ye ९, ०, ९९, ९। † कू-ख-पलकयारय मधिकः Wes! | | | t "योखयेा?-र्तिक,ख, ग; सायदसम्मतख पाठः. ee ee § “aaa”? e | || “, ₹,५। † tate २९९ ४० १५ Fe { cure Ret ve १५ Ye | § VIHA STTTRT समान्नात रव प्रामः। Lute REG 7० १० He (ed) | || “Sar Fay चित्तदपे नदोगां यदमभ्यो Star arg fx) fr पषैता WYIal न सेदुर्वया द्थ्हानि सुक्रतो रजसि ॥-- दति we do ४,०९,९,२। ang force | [पूवषटकम्‌, सवने fafa शशरद्य' च पुरा च, तदेव कमे ‘aint? avid | कतमत्‌? “तत्‌ उदिश्य वहनं nai कथं ara? we लाकस्या- पकारायाजसर मेता वद्धेयुरिति। "गातुः गमनमागंम्‌ “oe” गदौग्याऽचाय त्वम्‌ “at: Waren) किम्‌ गमनम्‌? गच्ड्‌- गधनेमेति गमनम्‌ । डे ‘ey तदेव कमोद्यापि ava, तष मदोनाम्‌, यथा व्यादिष्टं मेव ‘aan athena तदनुष्टौयत इत्यभिप्रायः। दुक्तं पुरस्तादपि; “eet wah श्ररद त्‌"-दत्यज* । एव तावदयं लयैव नद्यधोनेनेपकारेणामुष्ष्यते लेकः । किञ्च ; “निवता seat म सेदुः" । य एते ‘waar’ पवेवन्तो मेषाः, “अद्मसद्‌ मिष्यादयितव्य मन्न मसमाभिरित्येतदथ मु दिश्ाम्तरिखे लेके सोदन्ति, श्रवतिष्ठन्ते, गच्छन्ति at; तेऽपि awaldre- afer एवोदकण्डताः, Aja मन, निष्पत्य "सेदुः" सोद- waa | तदेवं कला (कि बहना †) सवं याणुदकप्रदानद्वारेण ल्येवेतामि, हे ‘gaat! “दृढानि, दृरौकृतानि र्जासि' लाका इत्यथः | लश्धेदेषा मेव मन्न YAY न MAS, सवे एवैते लेका नाभवियत्नित्यमि प्रायः | cera घन्निधौ वन्तमाने नूचिदित्येष पुराणाभिधायौव्युपपद्ते | इड पुराणनवयोरिद्युकम्‌!, तच परा- णाभिधाविलैत दाहरणम्‌ ; नवाभिधायिने “नू चिनु वायेर- wa वि दस्त" aa fe वच्यति ;—“aag पुराणद्ेति 2” ॥ # पुश. Oo Ue wwe ९४४ Te | † नासयेतत्‌ क-ख-पखकयेाः। { पु gee got Yo | § Fe Se me 4°, 4, 8 sue दपा शखर] Ana काण्डम्‌ | sxe न चेव्यसयादाहरणम्‌ ;-“नू च पुग °-° द्रविणोदाम्‌" इति °। GUA मा्ष॑म्‌ । wow षष्ठेऽहनि श्रग्निमारते wa जातवेदस्वे GR शस्ते । “न्‌ च पुरा च सदनम्‌" श्रय च पुरा च षदनम्‌। कस्य ? “रयो णा" धनानाम्‌ । किञ्च ; "जातस्य" उत्पन्नस्य "जायमानस्य" च' श्रभिनिष्यद्यमानसख श्तजातस्य ‘amy निवा faa | “तस्मात्‌ सवनुदधन्‌ पथवोऽभ्नि मभिसपन्तोति विज्नायते” † । “यच गां शयानां निजंगाति wat मेता मदिदाम्‌ मन्यतेऽन्प्नौ हवेते प्रविध्रन्तोति च fared’ ty तस्मादुपपद्चते खानलं भिवासलं. TH ‘aay’ निष्यन्नष्य wanted ‘ital starr, भवत" SUPA We aga, That मित्यनव्तते । थ एव॑चण- Sfad ‘xfautet? wre दातारम्‌, ‘fav’ "धारयन्‌" शतवन्त दत्यथेः। का ? दविव॑हनकर्मणि ? “श्रथा देवा दधिरे इयवाहम्‌” —tfa वच्छति | । एव मिह पुरा चेत्यस्य सन्निधौ न्‌ Rae weet वत्तमानेा नवाभिधायौल्यपपदयते। पुराणाभिधाविले पर्थ मखादा- इरणम्‌ ॥ ९ (९७ )॥ विद्याम तस्य ते वय मक्रपारस्य दावने | विद्याम तस्य ते वय मकुपरणस्य दानस्यादिन्योऽप्यज्पार ¶ उच्यते tty चुं परा च सदनं wut MAY च जायमानस्य TWA! yaw गोपां wary yaar afy धारयम्‌ अविषोद्‌ाम्‌ > we Geto 8, eI † “षद्‌ वा ऋतवः ¦ ware तत्‌ कर्पयति ।?- इत्यादि ate mez, ९, €1 { “ate देवानां मनेता-- इत्यादि च द्रषयम्‌ te wre २, ९, १०. § “faugqunarag’” भ | || we Tou, ९, ९४, ४। ¶ ^ प्यङ्कषारोा- ति च। sXe foram; | [पुबवटकम्‌, SHAT भवति दूरपारः समुद्रोऽप्यङ्गुपार उश्यतेऽकूपा- रा भवति महापारः कच्छपोऽप्यकूपार उच्यतेऽक्रपा न ज्रूप खष्छतीति कच्छपः कच्छं पाति कच्छेन पातीति वा कच्छेन पिबतोति वा कच्छः खच्छः खच्छटाऽय मपी- तरा AHS रतस्मादेव क सुदकं तेन Alaa शिशीते WE रक्षसे विनिक्षे । निश्यति मङ्ग रक्षसे विनिक्षणा- य * TH Cana मस्माद्रहइसि सषणातीति † वा राच नष्ठ॑त इति वा । ग्निः सुतुकः सतुकेभिरशैः। सुतुकनः सुतुकतरिति वा सुप्रजाः सुप्रजेभिरिति वा। सप्राय- णा अस्मिन्‌ यजने विश्रयन्ताम्‌ । सुप्रगमनाः॥ २८१८) । ^“द्‌ावने(९९)०'- दति । एतदनवगतम्‌ 1 । ““दानस्य'*-दत्यवगमः। “श्रकूपार स्य (९९०--दति । एतदनवगतम्‌ । श्रनेकायम्‌ ng परणस्य'"- इत्यवगमः । इयारप्येतयोारेक एव निगमः ; “यकन्यस वरेछ०--° मकू पारस्य दावने ll” । qaivada ada श्रच्छा- वाकस्य तार्तौ यख्वनिके wat fryer; “यदि चिज" -एति, ¶ द्यश्च । डे दद्र !' ‘ay ‘aa’ जानीषे लं ‘ate’ वरणोयम्‌, ——— = * “fafrawara” क, ख । † “कदो भवतोति", क | प tare Red एर Ue Gey ९ LHe ९९०७ ए० टप || ““चनान्य we firs ge तदा dc) चिद्याम्‌ we ते बय agate दावने ॥7-दति we सं ४, ९, xe, eI ¶ we de ४, २, te, tt eye शपा शखर] Ana RBA | ९६९ एतद्धन fafa; ‘yw च, यत्‌ शुतिनिवासण्डतम्‌, दुतिमदि- त्यथः । ‘ag श्रखमभ्यम्‌ ‘are । कदाचित्‌ ल aryanfa ग दद्याः? श्रता ब्रूमः ‘ae’ त्याइतस्य धनस्य ‘faq’ wi- afe ‘a तव खण्डस्य i faaque? “श्रकुपारस्य ““श्कूपरणएस्य'” शरकुस्सितपूरणसयेत्यर्थः | येन लसन सुपूणे मात्मानं मन्यामहे Gan मैदिकाय च श्रेयसे श्रासुश्रिकाय WaT: । ‘aaa’ “eT” Tau: | शद्‌ शस्य भावत्कस्य धनस्य * वयं मेव want: श्यामेत्य- भिप्रायः। एव fare यग्मन्यसे ate, you, तदाभरेति wx उच्यमाने धमसन्निधानाद्‌ दानादन्यत्‌ fe gaat? धन मेव हि MAY HA: प्राथ्येते ; तसाद भ्रूयमाणोऽपि धनश्देऽध्याइतः। तच पुनः प्राथ्यैमानं बड़ प्राथ्यते । तस्ादकूपारस्येव्येष शब्दोऽति- परोाल्षट्निः। “श्रकुपरणस्यं'"--दृत्येवं परोालटत्तिलेनावसखाप्य, ततः श्रकुल्ठितपरणस्य-शृवयेवं प्रत्यक्षरत्तिषेन व्याख्यायते । अज्र कुरिति TUR, परणं पूरण मुच्यते ; कुस्छितं परणं “कुपरणम्‌", भ ofa परणं ‘ARITA’; ay “श्रकुपरणस्य MATT: |\— ॥ दान- सम्बधादेव “दावने"-दृत्येष शब्दो दाना दत्युपपत्तिः । एतस्मिन्‌ मन्त्रे “श्रकूपारस्य, दावने"?-इत्यय मनयोः पदयोरनुक्रमः; समा- चाये gat “दावने, अ्रकरूपारस्य""-ट्ति मन्तपाटव्यतिक्रमेणन्‌- mat, तेन श्चायतेऽन्येरेवाय ग्टषिभिः समाश्नायः समा- * “grag” ब | † “समानाय तुः aI J war डि {-४यअग que (भार RSE ve १२० पर) व्हय्यम्‌। Bee जिशक्तम्‌। [पवेषदकम्‌ चातः, wa एव चायं भव्यकार1 इति; एका हि समाधानं भाव्यं च कुवन्‌, प्रयोजनस्याभावादेकमन््रगतयोः पाठारुक्रमं ATE च्यत्‌ । श्रविवक्वितायाञचैते मन्ते † निगमाः, तेषु eae काकता- लोयन्यायेम 2 afeifatafada निगमे दे परे श्रागव्छतस्ते धथोपागते एव भाव्यकारो व्याचष्टे दत्यदोषः ॥ “-आदित्योऽ्यकूपारः'"-इति “उश्यते” fat कारणम्‌? स fe शकुस्ितस्य महता ऽध्वनः पारयिता भवति ; उदयादारभ्य wae मिति । “समुद्रोऽणकूपार उच्यते", aerate wefan maria भवति | “Aerie —efa पवायेणाथेवचनम्‌; fadtd- पार इत्यथः | “कच्छपो Te उच्यते, स fe “ag wafa”’ श्रष्पादकलात्‌; कि afe? यज aw wale मुदकम्‌, तत्‌ wri गन्तु मिच्छति, समुद्र नदीं वां । sree मुच्यते ;- कच्छपः, “pega? mart मुखपम्पुटं “aia” रति; स हि किं्चिर्‌ इटा खष्रोरे एव मुखसम्युटं प्रवेशयति ; ane fe * इ omar ^जिषष्ट›-नाम समानाय tem, वेदा ङष्वपि बेद्‌- बह्व व देष्बपि CHT TITS हत्निहता, र्तद्धाष्यारके धाख्ेनापि। JT भाष्यकार UTS | { “मन्त्रा क, ख। $ wre “नौः, या, जमा (Lue ९१९० ute)” इ्यादिपदसमान्नापा भ QUA इत्यथः sien: | || काकानमनं तारूपतन घेति यमपत्‌ gar काकताखौय awd | ¶ प्राचौनमपुस्ठकेषु सवव “ककपाः- एति, खखतमौयेष तु समभव “aw प? दति; रव मन्धजापि चछ-वििष्टपदमाचे wea | शिपिभेद cara कारव मनुमोयतेखाभिः; अस्ति च पवेतनौयाद्तनौययेः ^क-वदंयाराकारमेदखषा चाद्यतनोौयानां (ङः रव प्राखौोनानां ‘we दनि aaa | Bye Rate Rw] नेगमं काण्डम्‌ | 9१९ कच्छश्नब्दः प्रसिद्धः, प्राणिवाच्यः कच्छपुट दति च । कच्छेन कराद्ेन इतरा्ज्गगनि पातौति वा; षरि किचिद्‌ दृष्टा wara- Fifa कटा एवानुप्रवेश्च कुम्मवेनेवावतिष्टते°। श्रय ° वा?” “कच्छेन” सुखमम्पुटेम "“पिबतोति' कच्छपः । विप्रहमसकः कच्छब्ब्दो निङ- च्यते ;-य एष कच्छा FAS: Ft वायं कच्छः; श्राह किमुक्त भवति ? “खच्छः इत्युत; स fe “ome” खम्‌ samt छादयति, स fe मध्ये सुखिरेा भवति । “श्रय मपोतरा ACHE एतस्मादेव" क~-सञ्ज्ञकेन उदकेन “|rgya” दति कच्छः tH शआ्दिव्याऽणक्रुपारः †, समुद्रोऽणकूपारः, कष्डपोऽणयकूपार्‌ ; दत्यतेषु निगमा: पयव्याः ॥ “Ama ef १ । एतदनवगमम्‌। ^“मिश्चति'*-इ्य- ama: | “वि च्यातिषा °-° विनि let निगमः । इषो नाम अजनपु चरखस्येय AIA; WII वा कुमारस्य ; उभयव ॥ प्रातरनुवाकाश्चिनयोः शस्यते । ‘fa भातिः ‘fg’ नानाप्रकारं भाति । केन? हदता च्योतिषाः। स एवं विभासमानः किं करोति? भ्राविविश्वानि waa’, श्राविष्करोति variant ‘faq aafy शतानि । ‘afear मदवेनेत्यथः। किञ्च} * “कुमे बन्येने वावतिष्ठते, इतिक, ख। † “ifs कच्छस्तथाविधः? --दूत्यमरः ९, ९, te! । { “aque: सशि arafcar (we de & ¢ ०, १, रत्य STE नावसरे ““खकुत्सितपारा मडागतिरादित्यः-दत्याडइ sige | | $ \्भार REO Te ९० To | : || “fa अ्योतिंषा बता मैत्य॒प्निराविषिंख्नि eed महित्वा । प्राद्‌ वौभेायाः संते दुरेवा: fla Ve waa विनिचे ८ we de ६, ८, १५, ९। 9७ 99२ ` निरक्तम्‌। [पूवेषबद्कम्‌ , “भ्रादेवोमायाः सहते”; ‘Taga’ प्रकरपैणामि भवति। किम्‌ ? “रर aaa? wetted: । ‘gta’ दुरवाः, दुखपावा ०; न ग्रखतधिरस्ति। fae; ‘fama we यथा fe टषभस्तराजिघ्रन wy Talat, एव मग्निरपि राखूणि दसो ोकरोति व्यालाः । क मथं gua? “aa त्रिनिक्षणाय" विदिषनाये- त्ययेः we प्रङ्गब्दसन्निधानात्‌ “भिन्ते” - इत्यसय तच्छा लम्‌, तौच्णोरतैदविंभिरिनि्तएन मुपपश्चत इति ॥ मिगमप्रसक्त awa ;-“ रसः `. रङितव्यम्‌'' fe शरौर मस्माद्धवति, रजा fet मानुषान्‌ भवेयति । “रहसि वा” fafam प्रदेशे रकः “लणाति" दिनस्तोत्यथैः । “cat aaa” गष्डति- “द ति वा" ce: ॥ .; “सतुक(९.)*--दति { । एतदनवगतम्‌ । पेण चनेकार्थम्‌ | “सुतकगः”- इत्यवगमः ; ““सुतुकनेरिति av’ । “a श्रा वजि o—e एद गग्याः”--एति निगमः ?। चितसेय माषम्‌ are) प्रातरन्‌- वाकाश्चिनयोः wat we (दिवस्पुथिवयोः'युवल्योः' सभ्िश्रौभवन्धोः धानि ग्ठतानि चन्तरा aren, तेषां षठषाम्‌ श्रतिः, त्व मेवालमतिः, पयोप्रमतिरित्ययः । स' एवश्चक्तणस्ल ana शत्रा वकि श्राङ- ofa देवान्‌ |; महि" महत cad: । स एवम्‌ श्रा षल्ि च" श्रासौ- न e “Saat ay”? क, wi † “तडि car”? ब। J र्भार peo ४० १९ पं*। § “ost ब॑शि मरि मु शा tof दिव्ुधियोररनि॑भेत्योः। अपि eye सतुकेभिरश्ं रभ॑खद्धौ रभ॑सतां रद ग॑व्याः॥- इति we do २, U,V oO! x %ॐ ax || “रतम देवाम. यजमाने कथयति, तद्‌ाङतौना माङतिनम्‌”- इत्यादि to त्रा ९; ९ ९ Ava ewe RATS 8 Be] ane काढडम्‌ | ७४३ दसि च होटले । ‘sft’ —caiaa पदं सम्बोधनेन * विपरिणम्यते; “श्रा वसि -श्रा च षञ्ि"- दति मध्यमपुरुषयोगाग्मग्तश्य । हे aa | यस्व Rayer: ‘gga’ “qa” सुगमन इत्यथैः; we वा “Gs प्रजाः" । afraernag पठिता । दिर ae मभिपरेत मधनः; “हिरण्यरेता श्रभनिः?--इति gaat, “श्रगररपत्ं प्रथमं सुवणम्‌" —tfa च 2) “सुतुर्करेवः सुगमकैरभरैः; श्रय वा “guetta: कुलजे रित्यर्थः। Wy वा ग्रोभना प्रजा येषां ते सुप्रजाः; शोभनानां मेवाश्चानां शोभनाः प्रजा भवन्तोति प्रजादारोण चाञ्चिः aati अथवा स uae: “सुतुकः “gust” ll guaqra सवी; प्रजाः ara प्रति कल्याण इति “सुप्रजाः” । carafe afta: “eran खयं च afta: “एड गम्याः” seq fae कर्मणि, fad दवौ षिं वोढुम्‌ ; saa तवेद्‌ मिल्यभिप्रायः | एव Rafe “Gam” इत्यं fafatquy, स॒तुकमैरश्ररित्येतसपान्ततौ यासम्बन्धादि्युपपन्निः ॥ `“ “सुप्रायणाः. - इ ति¶ | एतद्नवगतम्‌। ““सुप्रगमनाः'टतिं WANA: | TMT sar चासकमतेन, ्कपूणेस्॒ श्र्िषः। “Stat Gaze ° होतयज"-- दति निगमः ** । मर्व # “सम्बोध माथलयेन?› म | | † \भा० LOL ४० अ. Ewe (१)। oT t ‘ हिरदन्तम्‌ (we de ए, =, ty, द), रत्यादिष बङघेति Haq $ “खप्रिवश्चानरः प्राच्यावयत्‌, तस्य यद्रेतसः?--ष्त्यादि Fe Are Re, te [| “तुक प्रजाः?--एत्येक पद्‌ ग-पु सके | ¶ र्भा० ६९० Yo र्ट qe | CRT यचदुर ष्याः कवप्योऽकचाषधावनोददाताभिजिंरतां विपकाऽभि want सुप्रायणा अलिन्‌ ay वित्रयन्ता सूत्‌ादषा TATE Trak a — दति qe aye qo (ayo ge १२८, ४) | । pat fre [पूवंबटकम्‌ , इणो * त्रवोति ;-“हाता यच्त्‌" Brat यजतु । किम्‌? एताः “दुरः धश्नग्टह दारः ; श्रथवेता अन्यविंवः। ‘wan’ Aw; श्रथवा fier; दार्व fe यो निवारणौोयः, स fea; श्रविंषान्त fees मुपपद्यत wal ‘aaa’ विकलतिताः, कुषिताः† vere; कपाटवत्यो वा यज्नग्टहडारः | श्रकाषधावनोः' श्रकेाज्नधावनौः ; तसु fe संटताषु द्रव्यकः सुरा भवन्ति; श्रचिष्वपि विः ufed मान्यता धावति, किं तर? देवानेव प्राप्नोति; एतदकेा्र- wana मधिषाम्‌। wager एता दारः, श्रविषो वा 'उदा- ताभिण्निहताम्‌' ; "उष्लिहताम्‌', उन्तिषठन्त्‌, “aati दिभिः; (विश्रयन्ताम्‌ च ‘qatfa वित्नियन्ते कपाट-संवरकैः दारः ; श्रचिषस्तु इविषोऽमुपवेभायेम्‌ watt: सैरेवावयवे विश्रयन्ताम्‌ । विता भत्यः सुप्रायणाः" “guaran” भवन्त खलिजं प्रति दारः; श्रथ पुगरिषस्ततेा हविषः सुप्रगमनाः GE । सामान्य सेवेद्‌ मारां aq, पुनस्तस्िन्नेव वतमाने कमण्याशासत ;--“श्रस्िन्‌ ag’ 'विश्र- रन्ता" वित्रियन्ताम्‌ “wate? यन्नवद्धेयि्यः। या एता एवंछत्तणा aru, अविषो वा; ता श्रस्या ‘see व्यन्त य rat ate, तं faa हे “हेतः !* ल मपि मया प्रेषिता यज' एताः॥ एव- भेष “सुप्रायणाःः- दति दुरा afeat वा सन्निधौ श्रूयमाणः सुप्रग- सनाभिधायोल्युपपद्यते ॥ २९ (६८) ॥ * सजावदष्ः जलिगविगेषः, सय सासु रेषु तोयः; तस्म च पश्दधिष- सुमियर्मांसो ura: | to wre ९, २, २. fawo, t, 01 Cepia? a : t नश्ाताः fami & भाग Re इर शय. (we (१) l ४ ° Rote BW] ANA Bez | ९०५ देवानो यथा सद मिदुधे ्रसन्नप्रायुवा रधिता- 1 दिषेदिषे॥ देवाना यथा सदा वनाय स्यरप्रा- यबेःऽप्रमाद्न्ता रकितारखादन्यहनि च्वन .कषिभ- वति च्यावयिता स्तामानां mata मित्यप्यस्य निगमा भवन्ति | यव' च्यवानं सनयं यथा रथं पनयवानं चरथाय ANT: | यवां च्यवनं सनय पराणं यथा रथं पुनयुवानं चरणाय aay युवा प्रयौति . कम्माणि तघ्षतिः करोतिकमोा THT रजते ATA रज उच्यत. उदकं रज उच्यते लाका रजास्युच्यन्तेऽरूगदइनी TH: सी उच्येते ( रजांसि feat वि चरन्ति aad इत्यपि निगमा भवति #) इरा wea safer उच्यते ( उदकं इर उच्यते †) लाका इरास्युच्यन्ते ¡ । (श्रः गनी इरसी उच्येते | प्रत्यग्ने र सा हरः खृणीही- त्यपि निगमे भवति ऽ ) जुष्रे विचितयन्तः । जुच्धिरे विचेतयमाना व्यन्त इत्येषो ऽनेककम्मा | पदं TAA नमसा व्यन्त इति पश्यतिकमा i वीहि wT परोखश fafa | खादतिकमा । वीतं पातं पयस उकियायाः। - * क-ख-ग-पुसकेषु नास्येष पाठः , हत्निरुतापि न ARCA | † मास्येष पाठः FIG, एज्निता तु खोरः | { “इरा उच्यकःः-दइ्तिक. ख, ग। § क-ख-ग-पसक्रेष MAG पाठः , दत्तिठतापि न ररोतः। || “प रो{डाष् सितिः?- इति च-पाठः। eed भिरक्तम्‌ | [पूवषद्कम्‌ , said पिबतं पयस उखियाया उच्ियेति गोनामेन्खा विशेाऽस्यां भोगाः (उसखेति च #)। त्वा मिन्द्र मतिभि सते सुनीथासा वसयवः। गोभिः क्राणा अनषत। गोभिः कुवाणा अस्तोषत ( ३) । aT q fag इरि at steve वाशोभिसतक्षताश्मन्मयींभिः। a सिश्च शरि Reva दरममयस्य हरिः सामे इरितव- शौीऽय मपीतरो हरिरेतसादोव । वाशींभिसक्ताश्म- ऋयीभिः। वाशीभिरश्ममयीभिरिति वा वाग्भिरिति atl स श्दयौ विषुणस्य जन्तोमा शिश्रदेवा अपिगु- wa नः। स उत्सदतां यो विषणस्य जन्ताविंषमस्य मा शिजख्देवा अब्रह्म चयाः fier अथतेः। अपिगु्तं नैः । aay वा यन्त॒ वा॥ ३ (१९)। “शअरप्रायुवः(९०)- दति { । एतदनवगतम्‌। ““श्रप्माद्यन्तः”- येव मर्थप्रतोतिः। “Sat at ART. क्रत्वा दिवेदिवे"-इति निगमः *। गोतमसेय माषेम्‌। श्रग्रिष्टोमे महाव्रते ठतीयसवने देवे wa शस्यते । “श्रा यन्त" उपयन्त्‌ , श्रसाकं भद्रा" भन्द- * रष च पाठे न विद्यते क-ख-ग-पस्लकेष | † इहव कतोयणखण्डः परिसमाप्नो दश्यते कख ग-पस्ठकेष। { ध्मा ९८८ ve ९ प०। § “er मा भद्राः क्रतवो यन्त वितेऽद॑ग्धासो wy Stare efaa: 1 दवा गो यथा सद्‌ मिद्‌ धै असूब्रभरायवो xferartr दिवेदिवे ॥- दति we सं* ६, ९, १४, ९। eq इया. Rye] नेगमं काण्डम्‌ | ese Nar, War waa’ सामक्रतवः, कामा वा। (विश्वतः, aaa, सवैदेव यथाविरितेषु कालेषु । “श्रद्धासः' श्रनुपताः, श्रविरणाः, कैखिदपि cater) “अपरौताषः श्रपरिप्राप्पूवाः, wees fr: "उद्भिदश्च" उद्धत्तारः, wat ज्याणा मपि लाकानाम्‌; येर्षां फले- नेताम्‌ Dafa लेकानुद्धिन्दौमहि *, ते average) किञ्च ; तथा ख तेऽत्यथे मविगुणा wee, ‘Gar तैः परितोषिताः सन्तो देवाः, सरव नित्य Fargas वद्धंनायोद्यताः ‘wea’ स्युरिव्यथः ; भाष्येऽपि † श्यः —xaig पाठः | श्रप्रायुवः श्रप्रमाद्यन्तः, प्रमाद मङुवीणः ; भ्रसश्ुद्यमाना cae | वद्धंयितारा ^रकितारः, च । “दिवेदिबे' श्रहन्यदनि यथा स्युस्तथा ते सोक्रतवः, सगुणाः कामा वा श्रागच्छन्तु। श्र “area रतितारः"- दूति रलिद्श्ष्देन समानारथेसन्निकेशादप्रायुवशब्दखा प्रमादाथेवम्‌; रकण हि सव्य प्रमा रस्येष्टलात्‌ Il “च्यवनः(९-)- दूति t । एतदनवगतम्‌। “्यावनः'--दृत्येव मथप्रतोतिः। ““खषिभेवति""-इत्यभिघेयवचनम्‌, “च्यवानम्‌ “दति” । एवम्‌ “sae” षेषडेगुपचख £ छन्दसि “fran” सन्ति । च्यवनं हति प्रसिद्ध मेवेति छता निगमं न पठति |; इतरथा लप्चिद्ध मस्प्रयोग्ैतदिति ढला पठति;--युवं च्यवानम्‌ ° -° * ^ विन्देमहि--दूति a | † aretashnas निदङ्केऽपौति यावत्‌ | { र्भाग्दे्टप्रष्र्पंर। § तथा Gatang {^ च्यवने भागेवः शायेतां मामव मभिषिषेच”१ ८,४,०। || ऋक संहितायाम्‌- ९, ९९, ९.-०, UF, ९.- ८, २९, १,- ९९, ४,.- १० १९, ४. WAT HAT | ee निखक्तम्‌ | [पूवैषटकम्‌ , { aren”? * । काकौवत्या चोषायाः टय ada † । प्रातरनवा- -काश्चिनयोः wat) श्रशिनावु्येते ;-े श्रशिनो ! “यर्वा “era va afd च्यापयितारं स्तोमानाम्‌ । सनयं" eg गमनाखमथै सन्तम्‌ ‘aur’ चिरन्तनं रथं गमनाषमथे कञचिच्छिच्यो गमनसमरथं कुयाद्‌, एवं "पुनः युवानम्‌" च्यवन afi “चरथाय' “चरणाय गमनायेम्‌ “AIT! कतवन्ते स्व इत्यथैः । किष ; "निष्टौग्य ae- a: निर्दयः, निङंतवन्तौ खः, ‘ate’ त्राणा मपां { era मेघानाम्‌ ९ । कं पनः निर्‌ दथुः ? agate’ चिरन्तनौना मन्यासा सपा मुपरि; भअनुपक्लोणाखेवान्यास॒॒वाषिंकाखष्यु, तासा मेषापरि लोकानुगहाथं मन्य मुदकस्नगतं निरूदथुः । तान्येवमादौनि कष्ीपि “विश्वा विश्वानि, safe | यवयोः सवनेषु यज्ञेषु ; प्रातःखवना- दिषु वा प्रवाच्या vagy वषनोयानि स्तादणाम्‌ ॥ एव मेत- fay मन्ते “च्यवानः,*-- शब्देन च्यवन एव पिरकरः; ख हि श्रूयते सौकन्ये went ;- जोषः सन्न्चिभ्यां पुनर्युवाङूत इति ॥ । तस्ा- दुपपद्यते ॥ निगमप्रसक्त Gua ;--“युवरा, प्रयौति कमणि भिश्र- यति । “तकच्ततिः करोातिकमा” करेोतौत्यथेः ॥ * “ot Gara सनय यथार्थ wry are चरथाय wee: | निषोप्यमङड- ucqrafc विशेत्‌ तावां सवनेष प्रवाच्या ॥"- रति we सं० ९, ८, १४, ४। † कचोवता दुता घोषा नाम ब्रद्यवदिनौ ऋषिः। we सं ९, ero ९ :- १९२, ४.-८, ९९, O— LO, ४०, ४. ;-{८, ९;- ९०९, Lo :- १९८ ४ ऋचे Rea) कोरा पैतरेयके सुपरिचितः, सथा डि {^ रताभिदाच्िनेः करटौ वान्‌ प्रियं धामापागच्छत्‌'?- रत्यादि to wre ९,.४, ४। { प्भा° ९९ Fo १अ० १९२८० (९९) | § “ayia मेघम्‌ दति म | || we dou, ८, ९, \ द्रषटयन्‌। A, BYo दपा खम] ANA काकम्‌ | eee “HCO —efey ° । शअनेकौर्यम्‌ । “.रजतेः"--दति ara fan “ज्यातौ रज cea”, तद्धि अ्नरश्जयति द्रव्याणि aa प्रकाशेन । “या ते! श्रगने रजःशया तनूः” - इृत्येवमायुदाइरणं द्रष्ट- व्यम्‌ 1 । भाव्यकारग्ह प्रचुरत्वादेतेषु निगमान्‌ म पठति ॥ “उदक रज saa”; तदपि हि खेन शेदास्येन गुणेनानुरन्ञ- यति। “yat aqe’—efa fanart | & at! त Aare ‘ana’ ‘ya’ एयिकोलाकादमुं लाकं नेता? । रजसः" उदक्य चनेता; शश्रग्निवा दतो ठि षमोरययति"-इति हि avatar १। क पुननता ? "यतर" यस्िन्‌ लोके "नियुद्भिः" श्रश्चजातिभिः स्जिवाभिः aerate: सहितं ‘aay’ श्रन्तरिक्तस्यामं ‘aye संसेवसे aa, aa नेता, मध्यस्थामार्नां देवानां feadifagq; त्व मेव ‘fale श्रवस्यितः wage ‘fue धारयसि । यज्ञाभिनिष्यश्नेनेतो लेकाइतेन ॥ इविषा ‘ay खराख्य मादित्यम्‌ ¶ । far; लर मेवं एतां ‘fast श्वालाम्‌** श्रत्यद्रुताम्‌, श्रात्मनः सका्रात्‌ “चष, पुनः पुनः ata यः श्रस्रदन्नानि वौषि उपक्िपात, यस्त मेवङ्गएयुकसतं at वय afer कर्मणि ‘waar east वाढारम्‌, ` * qure ९९८८१०९४ पं। † Fo वाग्संर्,८। t “wat यजस्य coreg मेता यजा नियद्धिः सचसे शिवामिः। दिवि मद्धाम दधिषे ख्यषां जिं ai चष्टे खग्वादम्‌ ५? एति We To o,f, ४. १। § Te Se का. ewe Cure १७० | | “trargga’”’ wy ¶ प० ९१० Te RWS ४पार Ewe | ** “याते fare — cae सायणोयव्याष् RTT (We We १, ४, ९,५४)।. 57 ee निबक्तम्‌ | [षटकम्‌ , अनेन पुरोडाश्रास्येन ‘ef’ * यजामः। पौणेमासखाग्रेयस इविषो याच्येषा ॥ “लोका wateera” ; तेष्वपि हि प्राणिन रब्यन्ते। “ae दृव्हानि सुक्रतो रजांसि" (we de ४, ७, ९, दे)- दति व्याख्यातो निगमः ॥ “amen, रजसो उच्येते" | FV रुधिरम्‌ , शरक च श्रथ werent; ते श्रपि रजसो उच्येते । “मासि मासि रजो eet दुष्केतान्यपकषति""-- ति (2) area) “wey BU महरष्णुगञ्च”-रग्यह्ृः { उदा दरणम्‌ ॥ “दरः(*०--दृत्येतदनेकाथम्‌ १। “हरतेः एति व्युत्पत्तिः । “aifa इर gaa”; afg दियते, हरति वा खेदम्‌; विरुतो- करोति। ₹रति वा तम एति ec “या ते श्रगरे हरःश्या त॒नूः ll”, “ap यन्ते waa तं प्रति हर्‌ १५--इ्येवमादयः प्रचरा एव निगमा दृति ्रचापि भाव्यकारो न पठति **॥ * “qtrene faewer यजति, wfatarar रतम्‌ खद्यतोष मृजे माकम्‌ भेदति (fo mre ९, ९, €), “इविवेा ug यदुल्यतम्‌”- दति च (रे wre ९२, ९, ४)। । † पुण ४२४. ४० १९ te ^खद्याचिघु"”- एति मन्वब्याष्छाम सरे एति याबत्‌। श्च पुखलकयेस्तु aw रव “रजसि fam (we do ४,४, ९, ५।- दति निगमो हश्यते | { अ सं ४,४.१९, १। तज डि ^“रजसौः- दूति पदस्य ‘eee सवे लगद्रञ्चयगो'- इति सायो ययाष्ाहाराजपरा। § ute १९८ To १५ Te | || य° ato Pou, =! ¶ Wue Yo ९, te, ९। ** @-4-Tasara ae रव “aT इरा (wo yo ८, ४, ९, ४)'*- इति विगमो cad | — — जं ` जड ` कण -- = ayo पा दव °] नेगमं काण्डम्‌ | ` 8५९ “उदकं ex saa”; तद्धि feaa प्राणिभिः जौवनाय ॥ “लाका दराद्युच्यन्ते” ; तेभ्यो fe uve प्राणिनो fram ° ॥ | “setO—efa 1 । एतदनवगतम्‌। “जङ्िरे"-इत्यव- गमः। “जुरे विचितवन्ता ०-° पुर विविग्डः”‡ । ` करेराचेय- warn! 9st, जुङ्धिरे, asia योगनं "विचितयन्तः “विचे- aaa.” कमकत साधनानां यायात वेदान्तदशैनेन जानानाः, ये च नराः “श्रनिमिषम्‌' श्राद्रवदवम्यान मात्मनः शला युक्नात्मानो ‘aay योगबल मात्मनः कमणि वर्तमाने “पान्ति रकन्तौत्यर्थः t श्राह; ये एवं गृणयक्राः, किं तेषाम्‌? इति । उच्यते ;- श्रा दृढां पुर्‌ विविग्रफु ते दद ढां" नित्यम्‌, भ्रनाटत्तये परन्रह्ममयो “पुरम्‌ 2, दमा मदृढां शगोरपरं पापिष्ठां दिवेत्यभिप्रायः ॥ विचेतयमाना fe वेदप्रामाणिकाः wat दनादृते कि मन्यत्‌ Fas, येन दृढां पुर मा्िगरेयः? शब्दसारूप्य मपि च ““ज॒ङ्गरे''-दत्येतसिंग्डष्दे- ऽस्येव । प्रकरणाश्चेय माप्रेयो खक्‌ ll) तस्मात्‌ “set —caq शब्दो way एवेन्युपपद्यते ॥ * ““खअथातेा sae: परिमरः” दन्यायेतरेयाम्यश्णड xem: | T Uhre Ree We (Te † “et वि चिलयनोऽभिंभिषं wad पानि et exet पर" मिभिश्यः। दति we You, ९, १९१, २। ९ “aagal मेवेमा मकुवत, रजता मनारिशम्‌, दरिणीं दिवम्‌, इत्यादि शे० ब्रा० ९, ४,६। || “बृ ददयो"-दत्यादिदणखक्तानां चतुथनवमवजितानां प्रतरन वाके याद्रेषे क्रतावेव विनियेगद्‌ (wre ४, XR) । ४५९ ` frame | [ पवषट्कम्‌ , “ब्यन्तः(*९),-दृत्येषोऽनेककमा * | यस्माद्धातारयं weet निष्य- ga, स धातुरनेककमी, श्रनेकाथः। “वो गतिप्रजननकाग्यश्रननघाद- नेषु श्रदा०प)'-ट्ति तद्था;- “पद्‌ gaa नममा व्यन्तः ०--° रणयन्त weer” † rae ““पश्यतिकमी' । भरदाजस्येय- माषम्‌ । प्रातरनवाकाश्चिनयोः wea, पथा च विनियुक्षा । “पदः सानम्‌, Brad warm, ‘ai: “देवस्यः द नादिगुणयक्रसख "व्यन्तः" पश्यन्तो जानाना; । ˆ केन ? Aaa’ नमखारेण, ‘qar’ waaay: | मन्तायंपरिन्ञानादेब इप्रेराष्यात्माधिष्डतासिवन्नेष्व- वश्यानं याथादयतो दृ श्छते | पदग््दो fe सामे प्रसिद्धः ; पदम्योऽय fafa fe am भवन्ति लाके । ay वा 'नमसाः gaa 2, इ विराख्येनाभ्यु्तनेति योच्यम्‌ । ama? अव इच्छमानाः, WA मात्मनः प्राधैयमानाः। य एव मग्नः स्ठतिमि fact r याथावयम्‌, शरसे वा WATT: खव CHAT: पश्चन्तोऽभनि मुपासते | किन्तेषाम्‌ ? इति। उच्यते ;--“श्रव श्रापन्‌" । famed पुनराभ्रवन्ति? “चष्ट ma अर्दितम्‌ ; अ्नुपञुक्त मन्ये: । किञ्च ; नामानि चित्‌; ये चैते गन्थमाचाध्येतारः, केवलच्छान्दसाः, मामान्यपि ख मन्तभावे- नावस्थितानि धारयन्ति, श्रनथेन्नाः, "यज्ञियानि" यज्ञादि; तेऽपि ‘agra? भन्दनोयायाम्‌, wh ‘eel खन्द्‌शने “रणयन्त रमयन्यात्मानम्‌ । तानपि भद्रेण Tar पश्यल्येवाभ्निरित्य भिप्रायः ॥ * ure २९९ To ९० Te | † “पदं aq नम॑सा वयमौः अवस्यवः अव खापु व्रम्‌ । नामनि चिदु दधिरे नि भद्रायां ते रयम weet ^ -टूति we You, ४ २५, ४। . { fad यवसितजाणस्धानखक्ताङ्धिःव षु ”--रत्यमरः २, २, ९९ | $ \भा० ९६९ Te EW OS (RR) | $° दपा. Que] Raa काणम्‌ ९५४ एव मेतस्मिन्‌ मन्ते “पद देवस्य नमसा व्यन्तः अवस्यवः अवं ्रापन्‌'"--दत्येतेषां पदाना मेकवाक्ययोगाद्‌ “wn त्यस्य शब्दस्य पश्यत्ययाऽष्युपद्यते ॥ “Zal ब्रह्म ब्रह्मवाहः — नपुरोरूाशम्‌' ‘saya “खादति- कमो?" । विश्चाभिवसेय माषम्‌ । रातिपयायेषु महाराजिक पयाये ब्राह्मणाच्छंसिनः† wea विनियक्रा । ‘car दर्मा न, ‘aay ब्रह्माणि, "छग्यजःसामास्यानि खरसोषटवादियृक्रानि, श्रसमाभिः, ब्रह्मणोऽस्य दविषः वहनसमयानि, at प्रतिक्रियन्ते, ver cae) am त्रवोति;ः-हे cx श्रा बर्हिः सोद" श्राषौ- देदं बहिः प्रति। श्रासौनशेतस्िन्‌ afele, Ae awa एत aaa हे टूर"! "पुरोडाशम्‌ ‡॥ एव Rafer मन्ते ‘afe श्र पुरोाडाश्म्‌'"--दव्येतस्मादेकवाक्यमंयोगाद्‌ “वोदहि"- इत्येष शब्दः Gears: प्रतौोयति; fa मयं alearata शनः पुरोएडाशघ्यान्यत्र भक्वणात्‌ Haq? प्रसिद्धश्च लेके कटिनद्र्यस्य भक्वणम्‌, भक्तयति मोदकारौनि । तस्मात्‌ सामण्णाद्रक्षणथाऽय मित्युपपद्यते ॥ “ala पातं पयमः'”- दत्यचाश्ना्ः। “खत at faye—e * “Lay aH wyare: freed qr बदिः az | aife wt Tate म्‌॥- र्ति we do 8,8, 8 RI † सपरेढष दितौयो myparet (रे० wre ९, By.) | “oat ( सष्यि ) व्राद्यलाब्डंसिमःः?- दति खरेण त्रा० ७, ९, ९। { “OCT ar रताम्‌ देवा खक्रत यत्‌ TTT प्रोडावानां प्रोडप्रलम्‌, 9 दूति to wre ९२, २, ४। ४५४ fauna | [पूवेषट्कम्‌ , खखियायाः” *। मैचावहष्ेषा † । चिष्टप्‌। दौर्चतमख श्रावम्‌ । fanaqarged ;- उत af’ श्रपि यवयोः, एतासु ‘fag agra’, एतेषु मनु्येषु मदयिदषु वन्रेमान मेतद्‌ ‘war’ इ विलँक्तणम्‌ 1 ; यदि तस्मिन्नदनि ara: भवद्भयां देयं पयस्यास्यम्‌ 2 श्राज्याष्यव्च | । तदेव "गावः, एताः च ara’, ‘eal? दानादि- गृणयुक्ाः | आसां गवा मुपकरारं Zam, “पोपयन्त' वद्धेयन्तौ- त्यथः । यदेतद श्ननपानयोग्यम्‌, wey खान्नाग्यलचणम्‌ ¶ श्राभि- रद्धिगभिश्च यवयो Tait वध्यते । (डतो नो We’ अरणस्य इविषो- Sardar यजमानः पतिः । पुवं fe द्रव्यस् यजमानः पति भ॑वति, तदनन्तरं उ तद्‌ wlan: खमपयति-्देवताये संखरुततत्‌- tfa; ततस्ते तस्य दविषः पतयो भवन्ति । तानपेच्छ यजमानः “वेः पतिः, । तदपे येव खलिज ares: — योऽखत्तः ga: पतिः ma दविषः, स ‘ay भवति, दददित्यथेः । तेनाप्येतङ्‌ भवन्ता- वेवादिश् स्यात्‌ waqeai एव मपि सदच भवत्यपि वयं यथा व्यादिष्टं मेव तेन ydu दविः-पतिना wag Fag: । * खत वां faq मधाखन्धौ माव wre Veen देवौः। SAA ख्य Ve पतिदन्‌ वौतं पातं पयस उज्ियायाः॥'"- दति we Yo ve ९ २९, ४। + wa विनियक्कति भषः | { rate २०४४० PG OW? (१) I § रे wre 8,8, C;— “धाना, STH, परिवापः, Tiree, vaGae नै efanfa:?—xfa i || रे० wre ९, ९, २; ^नवनोतेनभ्यञ्मनिति ered st देवानां सुरनि घतं ममष्याशा aad पितशां aaa मभाशाम्‌-दूति। ¶ “खाद्राय्यं इविरप्रौ g छतं जिष वषट छतम्‌”? इत्यमरः ९, ©, ९७ । ७० देपा० रख] मेगमं काणम्‌ | ४५१५ तौ युवा मस्य विषः, "पयसः, पयस्यास्यस्य, “उल्ियायाः' पयसा frau’, नातिकटिनस्य श्रसनयोग्यस्य खं भाग मस्माभि- हौ यमानं ‘Day wd यवा fae: । पिषतं च यदेतदा्यस्य खं भागम्‌ उपस्तरणाभिघारणएसम्नदधम1 । एव मस्मिन्‌ मन्ते ‘sfearar पयसा fruqe’—tfa श्रयमाणे पयखाञ्ये प्रतो- येते; तयो राज्य पेयम्‌, aq “पातम्‌ः-द्त्यनेन सबध्यते, पारिशेव्यार्‌ "वौतम्‌'- इत्यस्य wey wey सद सम्बन्धः; साच नाति कटिना, नातिद्रवा, अ्रशनयोग्या; तस्माद्‌ “aay” -द््येष शब्दोऽशनायै शृ्युपपद्यते ; लेकेऽपि fe नातिकठिने नातिद्रवे श्रम्नाति-श्ब्दः प्रसिद्धःः-श्रश्नाति पायषम्‌-दति॥ निगमप्रसक्र॒ मुच्यते ;-“उस्ियेति गोनाम” {; “उल्साविएःः हि तस्याः सकाशात्‌ sugar “ita” भवन्ति ॥ “क्राणाः'०८०९)--दति 2 । एतदमवगतम्‌ | “Baran” इत्य्थ- प्रीतिः। “गोभिः क्राणा भ्॑नुषत- शति निगमः, “गोभिः Sarat श्रस्तोषतः- दति निर्वचनम्‌, ला भिन्दरेति शेषः। “ला fax म॒तिभिः सते dae वखूयवः। गोभिः क्राणा श्रमु- षत ॥- एति । हे इन्द्र !' त्वा मस्मिन्‌ सोमे मतिभिः, मतिमद्धिः | * “cag माश्यदध्यादि पसं द्धि नेतरत्‌ ॥”--न्यमरः ९, ९, ULI † ““पच्चावक्तेव वपाव्यस्यरोपसृणाति Fecanest वप दिर ्यगरर्क खअज्धसमोप- रि्िद्भिष।रयनति | warsafexe म विद्येत कथं स्यादिति। rurale war मादाय दिदपरिष्टादभिवारयति-दतिरेण् wre ९, ९, ४। { र्भा १० ११० (२). ९९९, ९९० Te | ९ Rute ९९९ Te ९९ पर । 2S a ४५९ fauna | [पू्वषट्‌कम्‌, ‘ga’ मेधाविभिरभिषुते सामे; य एव हि मतिमन्तः, a एव हि साम मभिषोतु शक्रुवन्ति, नेतरे मतिरौनाः। ‘gna’ सुष्टु ये सोतुं श्रन्ति, ते सुनोथाः। वद्धयवः, वसुकामाः । श्राह; - कि मेते gif, मतिभिः ga मेधाविभिरभिषुते सेमे ? उच्यते ;--गोभिः' वागि, स्हतिलक्षणाभिः ° । श्रस्िन्रभिषुते सोमे, श्राभिसुस्येन “वाणाः” ‘wage’ ““श्रसलोषतः" स्हवन्तौ- त्ययः । अभिषुतेषु सोमेषु कि मन्यदाभिसुख्येन करणाद्‌ CG गोभिः सुनोथाः स्तवन्त; war; तसात्‌ “क्राणाः"-दृत्येव ब्दः, “क्वणः इत्येव सुपपद्यते ॥ “वाश्नो५५)'- द्रति † । एतदनवगतम्‌ । पकेण च श्रनेकाधैम्‌। वाग्नोभिरश्षमयोभिरति वा, वाम्भिरिति वा"इति अन्द्समाधो। ‘ama एवाभिघेयाः, च्याः वा। “at g fairy o—oafxy eam’ { । que सोमपचस्याषम्‌ श्रासिश्चुः प्रविप, एतं ‘eh हरितवणं सोमम्‌। क ? श्रोरुपस्ये' दरुमममयद्ाभिषवणफलक- इथस्योपरि । एवं तावरध्व्युरुक्ः, ख fe सोम सुपावदरति | अधुनेतरामभिषवकदेन्‌ ब्रवोति ;-- यूय मपि श्रनेनाध्वर्यणोपावडइत मेनं सोम मधिषवणएफलकयोरपरि ‘attr’ एताभिः “त्रभाक- योभिः' “श्रफमयोभिः'' “तचत daea, श्रभिपुणतेत्यथैः ; ¥ que Ue ११७० (४) ९४, 00 Go | † rate Ree, ९५ Te | t “ar तू षिच wie ft द्रोग्पस्छे met freemen Ar । परि जध्व्‌ दभ कष भिद्मे धृरो प्रति गकि यमहन ॥?-- पूति we We ८, ६, १९, ४। ९्° दधा ० RU] नेगम कागदम्‌ | ७५७ “द्रावभिरभिषु्वन्ति"--एति शक्रम्‌ । श्रय वाऽय मन्योऽस्याद्धखायेः ; -हे उन्नेतः! “ufeq yaa, तं दरितवणं सोम मनेन कलशेन । क ? शद्रोरपस्ये' द्रोणकलश्खापरि। येय मपि च हे Vat: | श्रासिच्यमान्म्‌ एनं सोमं ववाग्रीभिः वायः" स्हतिलकणाभिः aa’ सस्रत ; यदस्यायन्निय aya, तत्‌ स्ततिभिः पुनोतेत्यभिप्रायः। श्रणन्ममयोभिः व्यापनखमथाभिरित्यथेः । यूय मपि हे अध्व यवः ! ua मेत मुद्गाढभिः, सामं "परिष्वज्य ग्रहेषु, ग्ालोषु च । "क्च्छाभिः' again; श्रङ्रुलिभिरेव हि Way: सोमो zed । यदेव चेदं ग्रहण मेष एव तस्य परिष्वङ्गः | afte sata एनं सोमम्‌ ‘oa इविद्धान-श्पुरौ" “रतिः ‘afea’ va, वोढार्‌ मिव, श्रना ‘aa एनं ata सादयतं- व्यथः । ष fe सोमो रविद्धान-धुरोः। श्रधस्तात्‌ खरे { सादते । एतस्मादेव चामुड़द्‌-याजनदेशं प्रति सामान्यादङ्कि मिव युनक्ति खु प्ोपम सुपपद्यते। श्र “वाज्नोभिस्तकते'-दति . तच्णयोगात्‌ अर्मय्या aa एता यावाख्था इति प्रथमस्यायस्योपपत्तिः॥ एत- fara ‘ot ठ धिश्च —rantawet गौणः ; न हि सोमांप्ूनाम्‌ श्ननभिषुतानाम्‌ wea कठिनलात्‌ ; तस्माद तस्िन्नयं प्रते quara मेव सिश्चतेरथः। श्रय at श्रासिष्ठत हरि द्रोरूपस्ये * Cgqatisnygiy GM स्यात्‌, वन्यतरो विमक्राऽय राजान मपावड्र- येयः दूति to wre ९, 8,81 राजानं सेम भिन्यथः “Sar F राजा (रे त्रा० ९.४ ९)? इत्येवमादिश्रतेः। † ““इविडानाभ्यां Meares ममु ब्रडोत्यादाष्वय्‌ "--रूतिरे° wre Uy ey { “aurea”? म । SUT दूर SAU ¦ THe सोममभ्नखनम्‌। 69 9५८ गिरक्तम्‌। [पूेषटकम्‌ , reeset वशो-शब्दः श्रूयमाणो वाङनामघेयवेनापयपद्चते एव °; सिमो fe द्रोणएकलश्स्योपरि आसिच्यमाने वाम्मिः wad) एव adce मभिप्रेत्य उभयथा भाव्कारेणोक्रम्‌ ; -“वाोभिरश्मयोभिरिति वा वाग्मिरिति वाइति ॥ “श्रय मपौतरो हरिः aaz, “एतस्नादेव” दति; ₹ररित- वणत्वाद्धरिरुच्यते ; “भिरौषकुसमप्रख्याः केचित्‌ पिङ्गलकप्रभाः, वानराः'*दति श्रूयन्ते रामायणे ॥ ^ विषुणएस्छ(५“)”- दति ti एतदनवगतम्‌। "“विषमख्य- दत्यवगमः | “न चानवं OR शज०-°श्रपि qed नः ft) वसि- wea माषम्‌ । faq) उत्नौ मानक माध्यन्दिने सवने wet | हे भगवन्‌! Ore!” तथा कुर, यया 'न' इम Bae "यातवः यातयितार्‌ः, यन्न विघ्रकत्तारः, के चिदपि “जृजुवुः श्रागच्छेयु रिव्यः | किंञ्च; हे शविष्ठ" बलिष्ठ ! य एते "वन्दना" वन्दितारः, लाड- गौडादयः?; जानपदोभिः वेद्याभिः, आ्रारतिभिर्क्ताः; किं ब्राह्मणाः एते स्युः, उतान्यजातोयाः केचिदिति ? रथ वा श्रावेदितव्याभिः भ्रडन्तिभिः युक्ताः; न fe तारां प्ररत्तौना मन्तोऽस्ति, याभिले प्रव- * श्भा UWo ११० (१९). ०४, ७९ To | ¶ र्भा० ४०० Go Udo | { “न यातव इन्द्र जवनो न Wea शविष्केद्ाभिः। स दद्या favway era शिश्नदेवा शपि awa न॑ः") इति wo de ५८.६२.५४ । $ we-argtaraun-chetincaréanfencrn, wearer fea अखद्धनोयाद्या ai cary जातिविदेमरक माष्ानम्‌, अख्लिचद्‌ाशिकात्यानं पविजममन्यमानाना मेष संस्कारः, emerge दाङिषात्यः। eee wear बन्दनानि रशांसि"-दत्याइ | ण्य. दयार एतन] ANA MIRA | ९५९ नेन्ते चपललात्‌ । किञ्च; येऽपि चैते ओरिया श्रपि सन्तः “भिन्न देवाः" शिश्नेन नित्यमेव प्रकौणाभिः स्तौभिः साकं क्रोडन्त श्रासते, Hatha कमणि उसृज्य * तेऽपि युञमदनुगरहादिद मस्राकम्‌ ‘wel यन्नम्‌ “मा afta मा श्रागच्छन्तु; नास्नाक तैरपि यञ्च मभिगच्छ- द्विग्यीऽसतौत्यभिप्रायः। श्राद;- कद्‌ श्राह यन्न मागच्छन्िति ? उच्यते je wey स एवोक्ता मिम मखद्यन्न मागन्तुम्‌, य एव श्रयः fat श्रात्मोयाना मिद्धियाणाम्‌,. faafea cae: । यश्च "विषुणस्य, “विषमष्य” anfadafag: “अन्ताः मन्यस्य निग्रहाय समथः; येन परिपान्यमाना एतं aq मविन्नेन समापयेमदहोत्यभिप्रायः॥ एव मेतस्िन्‌ aa ““यातबो वन्दना; firagarg मा श्रागच्छन्तु”-दति प्रतिषिद्धव्वेतेषु अनिष्टलारेतेषां “स श्ऱदयः,-दति श्रूयमाण मयरत्त-मनुया- भ्यागमनविषय Aagafa, तस्येष्टवात्‌; स चाभ्यागतः wa विषुणस्य, “favre” ममुव्यस्य निग्रहं करोति; तस्माद्‌ "विषुणस्य" -श्ष्दो विषमस्येत्युपपद्यते | यदा तु wane “aay वा दव्येतदर्थवचनं भ्रति, तदाऽसाकम्‌ ‘wa’ सत्यम्‌, एव- कत्तणाः पापकमाणो मा श्रपिगृः"-इत्येठं योज्यम्‌ । श्रपिगरिति चेष गभिस्तदा Hee: | एव मणुपपद्यत इत्यतो भावयकारेणो- क्रम्‌ ,-- "स्यं वा ay वा?-दट्रति॥ १८९९) ॥ अ ~~ ^ * “"जिन्नरेवाः। शिन्नेन०---° । eae पत्यथः"- रूति सायणः | दह मूनेश्येव मेव (पु० ४४९ To १९ प) | was त 'णिन्नद्रपरायषाःः- दति सोकितं च cmt) cate शिन्नदेवः?-- त्यय िपासकाः?-- रत्यथः anfes वेदसमाशेाचकानां विवारणौयरव। 9९० निख्तम्‌ | [पुवेषट्कम्‌ , श्रा घाता गच्छानुत्तरा यगानि यच जामयः कण- वन्नजामि। उप॑ बहि wars बाह मन्य freq सुभगे पतिं मत्‌ ॥ भ्रागमिष्यन्ति तान्युत्तराणि युगानि यच जामयः करिष्यन्त्यजामिकमाणि जाम्यतिरेकनाम बालिशस्य वासमानजातीयस्य वोापजन उपेहि टप- भाय बाह मन्य मिच्छ सुभगे पतिं मदिति व्याख्या- तम्‌ ॥४८(२०)॥ “जामि(*९)*- इति * । एतदनेकायम्‌। भगिनौ, वालिः, पुनरुकघास्या भिधेयानि । प्रकरणादेवेतेषा मन्यतम मस्िन्नवतिहते | ययानेन तावद्धगिन्य॒च्यते, तयद मुदाद्रणम्‌ ;—‘“at at aqre—e aq’ †- इति । दयं यमो { fae यमं प्राथेयाश्चकार;- एहि मैथुनाय सङ्गच्छावदा इति ; ता मकामयमानोऽसावनयचा प्रद्यु वाच 2 ;- श्रा घा ता wearer | "वा"--दत्यनथक एव, श्रा गच्छान्‌' श्रागमिव्यन्तोत्ययेः । श्राह ;- कानि ? उच्यते ;-^ता' “तानि उन्तर।णि युगानि श्रागमिग्यन्ति", तेऽपि काला न तावत्‌ साम्प्रतं «ada इत्यभिप्रायः | । येषु किम्‌? ‘aw ay "जामयः, भगिन्यः arena “च्रजामि'?-योग्यानि मेदनसम्बन्धानि * श१भा० yoo go By | + we ye 0 f,9 ul { fare खये Tal) रूपक मेतदाष्ञ्लानम्‌ | $ we Ho ९०्म> ९अ० Logs ९ ९४ WY यमयनोसंवादे RTT | || तथा दतरेयकम्‌ ;— “कलिः wartr भवति, सञ्चिदनन्‌ Tac, shisear भवति, छतं Gags चरन्‌ .--दति ©, ९, १। Ao eae देपा° sue] ANA Waza | 8६९१ “कमणि” “करिष्यन्ति” * ; कलियुगान्ते हि argm सहरो भवति, न चेदं कलियगं THA इत्यभिप्रायः । यतो न तावदश्चापि VAT वणषङूरघमेः ; खाचारा एव तावन्‌ प्रजाः। श्रते HATHA; “उप safe उपेहि । wat? ‘ema’ aarafe रतः सेतर मन्यङलजा योग्यः, TR कि सुपवढेडि ? दूति ‘arse । श्रयनोये सवया प्राथयेमानेऽप्यद्ं तव पतिः न भविव्यामोति ।- यता व्रवीमि ;-श्रन्य मिच्छखः aa मन्वेषयख । डे ‘qua!’ "पतिं, ‘av मत्त इत्यथैः †॥ एत aafa मन्ते, क्र वा संवादाधि- काराज्लामिशन्देन भगिन्युच्यते इत्युपपद्यते ॥ ““जामि--इत्येतरेव खरान्तश्रब्दरूपम्‌ “afataata”’ भवति, पुनरक्रनामेत्यथः | तदुत्तरत्र लकणतेा भविष्यति ; तद्‌ यत्‌ स्मा- न्या सचि समानाभिव्यादारं भवति, तत्‌ “जामि भवति-एतिः युनरुक्राभिधानलेन । जामिगरन्दस्छ vast निगमः ॥ “वानिग्रष्य वा” बालिश्रदयैतदेव नाम । बालि्रो मूखः; ख fe बाल द्व रेते, प्रमादिलाद्भमेकार्यषु। एतस्यापि पयेव्यो निगमः ॥ | “श्रखमानजातोयस्य av’ श्रममानजानोयो fe gra भगि- ° पौराणिकानां मतपाषकं भवि्यद्रवन मिदम्‌ | + “गारे पत्येन पलोषु प्रतयशद्रेता दधाति, प्रजात्यै, प्रजायते प्रज्ञया पश्भियै श्वं वेद्‌} HY समा?दयाखसन्याद्येाये जायाया Wastes जोवति'-- इत्यादि ख शासनं RATT Lo wre a, ९ LVI { “आमि वा wag Um frat यर समानोभ्या aaat eaatseq यज- कोति र्तिरण्ब्रा० Bu, QI 8६२ निरक्तम्‌ | [पवषटकम्‌ ५ न्याख्यो भ्राता, a हि स्तीतवारेवातुष्यजातीयैव पर्षस्य भवति | जामिरिव्येतसिन्‌ we “मिः'-दन्येष ““उपजनः'? ; azar भवति ‘or —efa, तदेव जामोति। उभयथापि we प्रयोगो द्रष्टव्यः | “aa fae सुभगे ! पतिं मत्‌-दइति व्याख्यातम्‌” । निगद्‌ fag Ada दिव्यथैः। श्रथ क्तानि पदान्यधस्तात्‌ aw aq व्याख्यातानि ; तद्‌ यथा, gat aay.” *-दृत्येवमादि उपे- fanaa ॥ ४ (२०) ॥ ara पिता जनिता नाभिरच बन्धुमे माता y- थिवी मदीयम्‌। उत्तानयेश्वम्बोश यानिरन्तरची पिता दुहितुगंभं माधात्‌ ॥ dhe पिता ara a पालयिता वा जनयिता नाभिरच बन्धुर्मे माता पृथि- वी महतीयं बन्ध्‌, सम्बन्धनान्नामिः सन्नहनान्नाम्था सन्नद्धा गभा जायन्त इत्याहु रेत्मादेव न्नातीन्तसना- भय इत्याचक्षते सम्बन्धव इति च जातिः सञअन्ना- नात्‌ । उन्तानयेाश्वम्बोडे यानिरन्तः। saa उत्त- तान ऊह्तानो at तच पिता दुदहितुर्गभं दधाति पजन्यः Waa: | (शंयुः सुखंयुः1।) अथानः शं यार- रपो दधात। रपो रप्र मिति पापनामनी भवतः मनच्च रागाणां Maas भयाना मथापि शंयवीर्ई * पर Go दपा (Ge ;- ९१६१० eg | + AAT पाठः क-ख.-ग्र पखकेष | _ eye eg --गकाण्नष्णद Bye RGTO ym] and कार्डम्‌ । gk स्पत्य GAA* | ABPATISMAS गातुं यन्नाय गातु यन्नपतय इत्यपि निगमो भवंति | गमनं यन्नाय गमनं यन्नपतये wy (ee) ॥ ॥ इति चतुथाध्यायस्य ठृतीयः पादः ॥ ४, 8. धपिता(*०)११-- हति 1 । एतदनवगतम्‌। "पाता वा पाल- यिता वा-दत्यवगमः। “ata पिता"षति{। दय ae- alla Deana श्रार्षम्‌। दनोयसवने वेश्वदेवे शस्यते ‘ata पिता यय द्योः, उपरि शिता धयुलाकास्या, एष एव मम पिता | dice मित्येवं व्ैवाहिके कर्मणि garda पित्रा आत्मान मभिसम्पाद्यमानं Tea मार wa दक्‌" पिता"-दति | “जनिता? जनयिता, उत्यादयितेत्यथैः । श्राह ;- कथम्‌ ? उचते ;- नाभिरत्र महन मेव नाभिः, aa एतस्मिन्‌ Yarra पितयुदकदानेनानुग्टहोतरिं ॥ सति सन्तामेत्पत्यनुयष्क्रमेतैव श्रक्रा- त्मनोत्यतिरूपपद्यते ¶ ;- इत्येव मभि समौच्योक्षम्‌ ‘eta पिता, जनिता, नाभिरत्र दूति । ‘aan मे' अङ्गसम्बन्थकारणाद्‌ बन्धुः e “स्पत्य ख्यते, स्ति ख। J ANTS ४०० To ११पं० | { we de & 2, ९०, 8! § “art वा ख्यं सत्रासेरिति तस्माव्रभिखत्राभेनेभितम्‌, sre Rafere- quifa 1’ —xfa te wre 0, 8, 8 | || उदक्य Cael we Waa ated “Var वाखापः?- दूति १, ue! ¶ “तान्य॒द्धयति, wa वे न्य्‌षोऽत्र्ेमः सिच्यवे, Tare: प्रजाः Te — xh to ब्रा० ७,५, ९० | 8९४ ` निक्तम्‌ | [पुवंषटकम्‌, मे माता एथि्ो महरदोयम्‌ः-इति। मातर्मन्तेण प्यितौलं -सम्याद्यमानं Tea are .—ay मेँ माता एयिवौ मरौयम्‌" -इति। उदकं fe दयलाकात्‌ पतितम्‌, पार्थिवेन धातुना सम्पुक्रम्‌, श्रोषधिभाव मागम्य, अरौ रभावेनावतिष्ठतेः-एत्येतद पच्छ सग्डतार्नां थावाषटयियौ मातापितरौ wat aa aq ८६ न ॥ ~ तद्यथा ;—“aerat पितर मातरश्च °? waa मादि । ` तत्क- wa guaran सतौतरौ मातापितरावकिञ्चित्करावेव Waa |) तस्मादुपपद्यते द्यावाषएटथिवोमीाता पिदभावः | ;- fa मेते शथावाष्टथिब्यौ अन्यत्‌ कि्िदनपेच्छैव सर्वश्रतानां -मादटपिदभावं निग्तः, उत भ्रन्यदपि fafeztaa ? १ति। उच्यते; — saat: aay t द्यावाप्रथिव्योः “उन्तानयोः‡{ ag मेव gan: श्रन्तरा च प्रतिधारणोयोऽन्तः प्राणः तत इति sara द्यवाष्टयिव्यौ ; प्राणेन होमे वायुना garaa fava तिष्ठतः 2 ; एतयोः; wagfamnamaa: य एषोऽन्तरिक्ताख्यः ‘wa’ मध्ये fay, ‘av’ एतस्मिन्नवकाश्नदानेापकारप्रटत्ते सति ‘faa’ “qua” gaara; uta fe रसान्‌ प्राजैयति,. तस्मात्‌ * SS खतो प्रणवं fara ay Caray मत ae नाम्‌। ताभ्या भिद्‌ faw- aay समति aac fac arate w7— व्धास्यातम्‌॥ ४ (RY) J यनूकम्‌, -“श्रयाप्यस्यैकेा रस्िशश्रमसं प्रति दी्यते,०--* योऽपि गौ रिदूष्यते ;- श्रना दइ गोरमन्वतेति' तदुपरिषाद्माव्या- स्यामः'?- दूति †, तदिद qua ;-“श्रचा eft) गोतमस्य राङगणस्धेय माषेम्‌। अद्रिचयने इृष्टकापधाने विनियाक्ता । “श्रना y शतैव, एतसिखन्रमण्डले गोः सुुश्वरीकस्य ख्यरोः, इतरे छर्यरश्षयः “BAIA श्रमन्यन्त, समनन्ञातवन्त इत्यथैः । जिं पुनस्तत्‌ सममन्यन्त "नामः, नमनं प्रङृण मवस्वान मित्यचैः | कुतः ? (लटः? श्रादित्यस्य खन्डता र्षयः सममन्यन्त । कथं तस नमनं तत्‌ सममन्यन्त ? इति “श्रपौच्यम्‌' “nam” ava चन्रमण्डलेऽन्तः- प्रविष्टस्य यदवस्थानान्तर तत्‌ सममन्यन्त । श्रथ वा sta मिति “aa” एत्य छर्यमण्डलात्‌ चन्र मण्डले “पितम्‌, gaa । श्रय वा aaa “safer” इत्यथैः; “sate, श्रपौ- च्यम्‌(९- द्रति भ्रन्तदितनामस्‌ पठितम्‌ ? । क पुनरन्तद्दितस्यान्य- * “asa खअद्यत्यनेन””- दति क, ख, म । T पुण RW पाण Ue (१८९ To ६०्ं०)। { ऋण सं १, trou ९ pute २९५ ४० ३अ० ९५४८० (4), (१) | eq gute sue] नेगमं काणम्‌ 9७७ चावस्थामम्‌? इति ‘cat चन्द्रमसे गे" श्रमुश्चिश्न्द्रमण्डले इत्यथैः ॥ “गातुः५५)*-टति* । “व्याख्यातः” ; “गमनं यश्नपतये”- इत्यत्र Ti ““द्‌ सयः(४८)*-इति { । एतदनेकेषां कर्मणां श्रभिधानम्‌। नानि हि दंभयन्त्युपलयन्ति कर्मकराः । “तव त्य ईन - ° हश दयः 2 । श््गस्ौरवस्येय माषम्‌ । हे ‘eq’ ‘aa’ ‘a ‘age’ वेदराराऽश्ाः, सख्येषु" समानस्यनेषु कर्मसु THAT; दद्‌ मेवं fe भवतः कम, मेघो विदारयितव्य इति ll; एतदेव तेषा मपि समानख्यानलवम्‌। ‘way उदक मस्मिन्नस्तौति, एव मेत "मन्वानाः" fa agai? ‘sefeq’ विदारितवन्तो "वलं' मेघं काले wa ‘ay यस्मिन्‌ मेधे विदारिते “दशस्यन्‌ द्यन्ति "उषसः माध्यमिकाः; एकस्छा एव WAY बङ्वचनम्‌। किं दशस्यन्‌? ‘aay, ‘sq: खः शअ्रहिनिवासिन्यः, मेघनमिवासिनौ- fray) ताश्च दौयमाणः ‘fra sega, एथिवौ लाकम्‌। तदेतत्‌ wa मपि quae: क्रियते। fa gat मुदिश्छत एवं कुवैन्ति ? ‘ane मन्यमानाः, ‘gare’ प्रथिवों ana, रषौ- वलाय; "द्यः, छषिकमाणि सफलानि agai aw ‘cea: * ure wee ge aye | † Yo ४९९ ge eve, किच ४९७ Vo aye | t पमा ४०९१० ute | । a er § “aaa Gay TET इत मन्वाना यद्दिदव्लम्‌। यना दशुस्यत्ुषसा रि्त्रपः कृत्य aque दंसयः wW—xfa we Fore २९, ui | “अथास्य कमे, correc? wat याच काच बरुरतिरिन्रवर्नँव a ay P— tq To Ke aye ©, द, 21 Bes faa | [वेषटकम्‌ , ~ इत्येतेन शन्देन “कमाणि'” उक्रानि। दातः कमैकरै, ; “cea ~ दति हला HART दासा दति । IBS भाव्यक्रारेण Aree दता.) दूति * । एतदनवगतम्‌। “तुताव दत्यवगमः। “eal व मा ash ०--°वयं aa” † । कुत्छद्धेय माषम्‌ | मदहा- wa श्राभ्रिमारते शस्ते जातवेदस्ये BR शते । हे भगवन्‌! ‘aa? “ed? यजमानाय ‘aa’ “आ sige यजसे" देवान्‌, हेटत्वेऽवखितः। शः" एव साधति साधयल्याक्मनाऽभिेता्म्‌ | faq; स एव ‘waa’ श्र्रत्युतः, श्रनाभितः कञ्चिदन्यम्‌, खनव महिमायक्तः । “छेति' निवसति, युभ्रदनगरहात्‌। स एव ‘que धारयते ‘gate? शोभन मात्मने Fa) स एव ताव aga, प्रजाधनयश्रोभिः; नः च “एनम्‌ः श्रहतिः' श्रपि पाप मपि सम्‌ “श्रस्नोति” श्राभरोति। Pweg! यः त मेव मति- मदानुभावः, तस्य॒ "तवः ‘ay ‘aay सखिभावे, परिचरण कमणि वन्तेमानाः भमा रिषाम" मा केन चिच्छिद्येमहि॥ एव मथ मच “द्वताव'--इति wee: aR ल मा यजसेः- दृत्येवमारीर्ना पदानां मध्ये श्रूयमाणो दद्य qa “श्रंदतिख wey श्रहञ्च""--ए्येते wert “en” ““निरूढ़ोपधात्‌ विपरौताद्‌” रकार ZITAT निष्कृयादौ श्वा, ततो दकरार-नकारौ विपर्य- येण भवतः ॥ . # श्भा० ४०९ Ge ८ पर| + “aq नमा सें ख rears सेति दध॑ते gaa । घ gary aa ware fray US मा.रिषासा वयं wt — इति ae सु १, ९, २०, ₹। fT भा. BUR Fo (१९९). fag vo ९, ४, ४. Esty yew | > शा Sy autre eyo] ANA काणम्‌ | Boe “चवयसे५८)'१- दति * । एतदनवगतम्‌। “araafa’—rea- प्रतोतिः। “a ला देवाखिकं० ० wg श्त पियारम्‌" TI wy मेज्रावरुणस्येय माषेम्‌। हे ‘wed! “देवः दानादि- एणयुक्र ! ‘a यजमानाः लाम्‌ “उलिकम्‌' उक्साविणं भोगानां मन्यमानाः" aida केवलं भोगानाम्‌, श्रय asda न प्रुष arated मन्यमानाः, “पापाः, श्रप्रहयुपचिकीर्षैवः “उपजोवन्तिः एव Fae, न क्रियया प्रह्युपकारं कुवन्ति, भद्रः भन्दनौयं gaa, श्रपि च ‘agqr प्राजितधनाः सन्तः, न दरिद्राः i किं तेभ्यः? इति ‘a gay’ न तेभ्य एव॑हचणेभ्यः, दुद्धौग्यः, पाप- बुद्धिभ्यः, खायेप्रधानेभ्यः लम्‌ श्रन्‌ ददासि' वाम' वननोयं धनम्‌। किं तरं? यत्लादृो जनः “पियारः दवपौयुः, zafefaar; सखभोगप्रधानः, A यष्टा रेवानाम्‌, त ‘wae’ “चातयसि नाश यि। य एव अरहूधाना यष्टा, aw देवान्‌ यजते { श्रनद्दािं वामम्‌ ; यस्मात्‌ त्व मेवं करोषि, तस्मात्‌ ते पापबृद्धयः at सम्यक्‌ न पश्चन्तोत्यभिप्रायः। यो दि दुनुद्धिः देवपियारः नश्य किं मन्यत्‌ चातनादूते स्यात्‌? चात्य एवासौ ॥ तस्मात्‌ “वयसे"-दव्येष श्रब्दः, ‘“aqafa:’ नाशने दत्येव arated नाशनाया भवतो- त्युपपश्चते ; “चातयतिनाशने"--दति fe वच्छति १। aah ख प्रसिद्धं दशाद्चातित इति । तस्मा पपद्यते ॥ * १भा० ४०९२ To UL To] + “a at टेवेाखिक मन्द॑माना TI UF AIM TH Ter नद्ुदोश्खन cafe वामं slut चयस दत्‌ पियादम्‌ ६५८ दति we सं०९,५,१९,५।. { “tara amma” क, ख| । § प° (we (पार Vee | 8७० निरक्तम्‌ | [पूवबट्कम्‌ › “वियुते५<८)--इत्येतरेक मेव * समस्तयोदेयारपि qrar- एयिव्योरभिधानम्‌। ““वियवनात्‌'--इति निवेचनम्‌। atfafa- MUTA: (श्रदा ° प०) त्यापसगंसामथ्यादिपययेणा्या भवति, विभि- ara दत्यथैः। “दमे वै सदारस्तां ते शम्यामाच saat मिति = विन्ना- aa’ t । “qatar विचते° —efaanfa नामं i? । fanfare aida) Faza ami ‘war’ समान्यावेते द्ावाप्रयियौ, समानपरिमाणे | ‘faa’ च विमिश्रोश्ठते। ‘Zt we च, 4 fe द्यावाष्टथिव्योरन्तो पलसिरस्ति। Ya पदे" सप्तम्येकवचनम्‌, श्रन्त- रिचविषयम्‌ ; wa शाश्मतम्‌, एतसिन्‌ पदे श्राधार्ते ; अन्त- frau क्षया नास्ति, प्रतिदन्दाभावात्‌; तचैतयाद्यावाण्ययेोः प्रतिष्ठा ; तसि न्नेते ‘aaa’ feaaati सगादारभ्य जागरूकः लागरणोले, खं ख मधिकारं प्रति। "उतः श्रपि शेते ‘ean भगिन्यो, ada fram | शयूवतौभवन्तौ" सम्धश्रौभवन्धौ, परस्यर- सक्ोगेन । are उ ब्रुवाते भिथुनानि नाम दृति । wea मेते "वियुते! च समिश्रौग्डते च सत्यौ, दा वाए्टथिव्यौ, sata दव ; प्रथयत दव ; aiaut ara’ नामानि, mart “मिथुनानिः दिवचनखम्बद्धानि स्ततिनामभिः ;-““खषे(९), पुरन्धौ()--दत्येवमादिभिरिति 2॥ एव Rafa मन्त्रे “विय॒तेः"-इत्यस्य zu द्यावा थिवो विेषणलम्‌, १भा० ४०९९० ९४१. † To ३९१९ ve रू पं {-- "तये साडवयाष्ड्यायिका रषा?- इत्यादि | { “खमान्या वियते दुरेखन्ते प्रवे पदे तख्तुजाग॒रुक। उत eur am want वादु Wala भिथनाजि नाम॥*- रति we Go a, २, १४, ९। § ९ भाग ROL, ROK Te QGe Rowe (९), (९) | === - न न "ग "क्क a Nrisimha Tapanf, (Sans.) Faso. I—III @ /10/ each Rs Nirukta, (Sans.) Vol. 1, Fasc. 1—6 ; Vol. II, Fasc. I—1V@ /10/ each Fasc Nérada Pancharétra, (Sans.) Fasc. 1V @ /10/ each eo ० Nydéya Dargana, (Sans.) Fasc..I and II] @ ल, each Nitisara, or, ‘The Elements of Polity, By Kémandaki, (Sans.) Faso, II—IV Parisishtaparvan (Sans.) Faso. I . we Pifigala Chhandah Sutra, (Sans.) Fasc. I—III @ /10/each., © ° «4. . Prithiréj Résau, (Sans.) Fasc. 1I—V @ /10/ 6860 ` a er Ditto (En lis ) FE I क ee os ` @e P4li Grammar, (English) Fasc. land II @/10/each. ` = ०५, 1, 7) ०, Prékrita Lakshanam, (Sans.) Faso ee meee celta Sees Pargsara Smyiti (Sans) Fasc. TandIT 7.2 ५ बब + oe Rig Veda, (Sans.) Vol. 1, Fasc. 1V .. toes Srauta 8६8 of Apastamba, (Sans.) Fasc. I—VIII @ /10/ each.)::. .. vine ASvaléyana, (Sans.) Fasc. 1-- र 1 @ /10/ each’... ` ,, itto &yana (Sans.) Fasc. I—IX @ /10/ each Sama Veda 8०२ IV, 1—6; V, 1—8 Sshitya Darpana, (English) Fasc. I—IV @ /10/ 6400 = ` és Safikhya Aphorisms of Kapila, (English) Fasc. I and II @ /10/ each ., Surya Siddh&nta, (Sans ) Fasc IV 9 ® - १०. ®, Surva 1) 8807118 88717828, (Sans.) F eee Tees Sufkara Vijaya, (Sans.) Faso, II and III @ /1 | each ` ०१. ` ०, Sankhya Pravachana Bhashya, (English) Fasc 39 Saéfikhya S4ra, (Sans.) Fasc. इ = ` 401 ~ Susruta Samhita, (Eng.) 986, 7 and II @ l/each «ae ` ` ` १, Taittirfya Aranyaka, (Sans.) Fasc. I—X1 @ /10/ each: ` ० ०~' ˆ - ` , ` ०५ Ditto 81807818 (Sans.) Fasc. I-XXIV @/10/each.. ‘*. ` ०, Ditto Samhita, (Sans.) Fasc I—XXXII@/10/each ‰ ,* ' ~ ` ०, Ditto Praétisékhya, (Sans.) Faso. I—III @ /10/ each on ag Ditto and ¢. a Upanishads, (Sans.) Fasc. II and IIT@ /10/ each Ditto Aitareya S’vetdévatara Kena 4 , Upanishads, (English) 7 {1 भत II @/10/each © क Tandyé Bréhmaya, ( 3808.) Fasc. I—XIX @ oi 6867. ०५, ८ ee Uttara Naishadha, (Sans.) Fasc. II—XII @ A 0/ each ~~ rage Vayu Puradya, (Sans.) Vol. I, Fasc. 1—6; Vol. Il, Fasc. 1—4, @ /10/ ench Fasc. : ee ee Vishnu Smriti, (Sans.) Fasc. I—TII @ /10/ each भा Yoga Sutra of Patanjali, (Sans. & English) Fasc. I—V @ /14/ each ... The same, bound in cloth oo es व és Arabic and Persian Series. ध *Xlamgirndmah, with Index, (Text) Fasc. I—XIII @ /10/ 6६60 ` ` ०, Ain-i-Akbari, (Text) Fasc. I—XXII @ 1/4 each ` क . ee ` 1५५ (English) Vol. { (Fasc. I—VII) *, | 94 Akbarpamah, with Index, (Text) Fasc. I—XXVI @ 1/4 each ae Badsh&hnamah with Index, (Text) Fasc. I—XIX @ /10/ each se Beale’s Oriental Biographical Dictionary, pp. 291, 4to,. thick. paper, 4/12; thin paper. Dictionary of Arabic Technical Terms and Appendix, Fase. I—XXI @ 1/4 each oo. ee Farhang-i-Rashfd{ (Text), Fasc. I—X1V @ 1/4 each Fihrist-i-Tasi, or, Tasy’s list of Shy'ah Books, (Text) Faso. I-IV @ | /12/ 6860 .. + ee Futih-ul-Sham Waqgidi, (Text) Fasc. I~IX @ /10/ each ९, es Ditto adi, (Text) Fasc. I—I1V @ /10/ each ah sé Haft Asman, History of the Persian Mansawi (Text) Fasc 1 ve History of the Caliphs, (English) Fasc. I—VI @ 1/ each ,, 9१ lybainamah-i-Jahangiri, (Text) Fasc. 1—1II @ /10/ each : ~ Isabah, with Supplement, (Text) 34 Fasc. @ /12/ each. ,, es Maghaz{ of Wagidi, (Text) Fasc. l—V @ /10/ each es Muntakhab-ul-Tawarikh, (‘Text) Fasc. I—XV @ /10/ each ॥ अह (Zurn over.) (Sana.) Vols. I, Fasc. 1—10; 77, 1—6; III, T—7;_ /10/ each Fasc, a Yo ५. 2१. - ae 99 क» OAH OOM ODOM © ॐ» @ @ S pm bet = ®=» 0 SP ee Og | to >=“ biog Soa” @ "> =» @ @ + +~ ` @ € @© VS [ pe bumd wm © 00 Oonrh OO Hh DH OW me tee > @ > |) feu o— ere Oc & © oO z to i . co ॐ» © h Ooo [| | | #> @ ॐ & @ © ® @ @ oe Muntakhab-ul-Tawérikh (English) Vol. IT, Fasc. I ; Ra. Muntakhab-ul-I.ubéb, (Text) Fasc. I—XVIIL @ /10/ each, and Fasc. XIX with Index @ /12/ | ०७ Mu ’ésir-i-’Alamgiri (Text), Fasc. I—VI @ /10/ each Fave Nukhbat-ul-Fikr, (Text) Faso : Nigdm({’a Khiradnémah-i-Iskandarf, (Text) Faso. I and IT @1/each ., Suydty’s Itqén, on the Exegetic Sciences of the Koran, with Supplement, , (Text) Fasc II—IV VII—x @ 4 each ee । ee ee Tabagét-i-Ndsirf, (Text) Fasc. I—V @ /10/ each Pr | ce D (English) Fasc. I—XIV @ 1/ each ०७ ee Térfkh-i-Firdz Shahi, (Text) Fasc. I—VII-@ /10/each”™ .. ne Tarikh-i-Baihagq{, (Text) Fasc. I—IX @ /10/ each ee ee Wis 0 Ramin, (Text) Fasc. I—V @/10/each .. = 9७ ee ASIATIO SOCIETY’S PUBLICATIONS Astario Ruseancues, Vols. VII, IX to XI; Vols. XIII and XVII, and Vols, XIX and XX @ 10/ each ,, Ditto: - ` Index to Vols. I—X VIII . Procexprnas of the Asiatic Society from 1865 to 1869 (incl.) @ /4/ per No. ; and from 1870 to date @ /8/ Journat of the Asiatio Society for 1843 (12), 1844 (12), 1845 (12), 1846 (5), 1847 (12), 1848 (12), 1849 (12), 1860 (1), @ 1/ per No. to Sub- scribers and:@ 1/8 per No. to Non-Subscribers; and for 1851 (7), 1857 (6), 1858 (41 1861 (4), 1864 (5), 1865 (8), 1866 (7), 1867 (6), 1868 (6), 1869 (8), 1870 (8), 1871(7), 1872 (8), 1873 (8), 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882 (6), ` @ 1/8 per No. to Subscribers and @ 2/ per No. to Non-Subscribers N. न The figures, enclosed in brackets give the number of Nos. in cach Volume , General Cunningham’s Archsological Survey Report for 1863-64 (Extra . Jawdmi-ul-’ilm ir-riyazi, 168 pages with 17 plates, 4to. Part I ` Mahébhérata, Vols. IfI and IV, @ 20/each_ .. No., J. A. 8. B., 1864) Thoobald's Catalogue of Reptiles in the Museum of the Asiatic Society (Extra No., J. A 8. B., 1868) ae Catalogue of Mammals and Birds of Burmah, by E. Blyth (Extra No., J. A, 8. B., 1875) Sketch of the Turki Language as spoken in Eastern Turkestan, Part II Vocabulary, by R. B. Shaw (Extra No., J. A. S. B., 1878) A Grammar and Vocabulary of the Northern Balochi Language, by M L. Dames (Extra No., J. A. उ, B., 1880) Ss Introduction to the Maithili Language of North -Bihér, by G. A. Grierson, Part I, Grammar (Extra ‘No., J. A. 8. B., 1880) Part II, Chrestomathy and Vocabulary (Extra No., J. 4.8, B., 1882).. Anis-ul-Musharrihin oe. ee ee ee ` ०९ Catalogue of Fossil Vertebrata ; as een nd a Ditto of Arabio and Persian Manuscripts .. | Eixamination and Analysis of the Mackenzie Manuscripts by the Rov. . - W. Taylor ..:. Han Koong Tsew, or the Sorrows of Han, by J. Francis Davis Istilahdét-us-Sifiyah, edited by Dr. A. Sprenger, 8vo ae Inéyah, a Commentary on the Hidayah, Vols. II and IV, @ 16/ each Khizdnat-nl-'ilm a क Moore and Hewitson’s Descriptions of New Indian Lepidoptera, Parte I~II, with 6 coloured Plates, 4to. @ 6/ each भ 2०६8 Sangraha, I (Markandeya Purana), Sanskrit we. on Sharaya-ool-Islam 6 «- ६ ae छ ह Tibetan Dictionary ११ on i ध 2 Ditto Grammar = ति ‘5 Vuttodaya, edited by Lt.-Col. G. E. Fryer i a 1 Notices of Sanskrit Manuscripts, Fasc. I—X VIII @ 1/ each Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra 4 ad = @® @» > @> ©> © to © ow = o ae Sn ७ 2 +~ Re = कट, 60 dh को ee [ [ |. eo i oo ane > © @ कीः = किट co @ @ = @ © © ooscooceo eoooo oO eo @ @ oo ` 8181101॥६0॥ INDICA ; A foLLect ION OF p RIENTAL Works PUBLISHED BY THE ASIATIC. SOCIETY OF BENGAL, New 328, No. 538. ` (0091 = ~ ~~ सभाष्यदत्ति-निरुक्रम्‌ | 1044 WITH COMMENTARIES EDITED BY ~~ | PANDIT SATYAVRATA SAMASRAMI ~ you. II 9 FASGICULUS शा. ^ 4: ! 55 ¢ tole ao VCALCUTTA: ` र; Be । PRINTED BY J. W. THOMAS, AT. THE BAPTIST MISSION PRESS. AND PUBLISHED BY.THE ' व 48147106 SOCIETY, 67, PARK STRBET : —— a Bons _ ai क. ध ove | LIST OF BOOKS OR SALE — | e am ca LIBRARY OF THE ` ` Rothe | gee aa > 1 en ९ + sh. ae च ४ न , ५ ` ५ १५.०2 ति ७“ > क्‌ ५ पु ^ 7 x, ‘ a S 6 ‘ «oes 1 = 5 . ४ ' S i 9 3 ।. अकी ~ 0 7 ‘ : POCIETY OF PENGAL, ; 3 | 10०6 7, | PARK STREET, CALCUT TA. Sere) = 5 fa . ए : = ‘ ye pe OS Gack tes ose > gD OBTAINABLE FROM १ क Oe ae १ Be hak १., | क 1 ors | THE SOCIETY'S LONDON AGENTS, MESSRS, TRUBNER & CO. 1 57 + 59, Lupeate प्रप. Lonpor, E, ©. rue य 7 ; द, 3 +e ; , 4% +} = =) च | bers { 4 ५ ९ ’ ; ~ ॥ च ` ~~~ in i atin BIBLIOTHECA INDIOA, | 3 Sanskrit Series. Atharvana Upanishads, (Sanskrit) Fasc. I—V @ /10/ each.. Rs. 3 2 Aévaléyana Grihya 8४8, (Sans.) Fasc. I-IV @ /10/ each éa>.ia 8 Agni Purana, (Sans.) Fasc. I—XIV @ {10/ each ee . 8 {2 Aitaréya Aranyaka of the Rig Veda, (Sans.) Fasc. I—V @ / 10/ each .. 3 3 Aphorisms of Séndilya, (English) Fasc, I =< ०५ ००, 0 10 Aphorisms of the Vedanta, (Sans.) Fasc. ITI—XI1I1 @ /10/ each - 6 14 Brahma Sitras, (English) Fase. 1 = ,, ९5 ee » 1 . 0 1116081, (Sans.) Fasc. I—VIII @ /10/ each... $e ०० 6 0 Brihad Aranyaka Upanishad, (Sans.) Fasc, IV, VI, VII & IX @ /10/each 2 8 Ditto . (English) Fasc, II—III @ /10/ each ०९ oe il 4 Brihat Samhité, (Sans.) Fasc, I—III, V—VII @ / 10/ each Yew 8 OTS Chaitanya-Chandrodaya Nitaka, (Sans.) Fasc. [1-111 @ /10/each .. 1 4 Chaturvarga Ohintémani, (Sans.) Vols. I, Fasc, 1—11; 11, 1—26; IT, 1—9, @ /10/ each Fasc, ७९ ee ०१ ` .. 28 4 Chhandogya Upanishad, (English) Fasc. [1 ,, ee ०० 0 10 Dasa Ripa, (Sans.) Fasc, I—III @ /10/ each - .. ७9, ० 1 14 Gopatha Brahmana, (Sans. & Eng.) Fasc. I and Il @ /10/ each ० 1 4 * ७01१81४ Tapani, (Sans.) Fasc. I ee a) ef ee 0 10 Gobhiliya Grihya Satra, (Sans.) Fase, I—XII @ /10/ each ., . ° FC 8 Hindu Astronomy, (English) Fasc. I—III @ /10, each ee ee L dd Katantra, (Sans ) Fasc. I— VI @ 1/ each os ०५ ०» 6 6 Katha Sarit Sigara, (English) Fasc. I—XI @ 1/ each ०५ ew 2d 9 Lalita Vistara, (Sans.) Fasc. I—VI @ /10/ each Sheet ` = ॐ. 12 Ditto _ (English) Fasc. I—II @ 1/ each Tt bes oe «2 0 Maitri Upanishad, (Sans. & English) Fasc, I—III (in one volume) - 1 14 ` 24 {0060086 Darsana, (Sans.) Fasc. II—XVI @ /1 0/ each ee ee 9 6 Markandeya Purana, (Sans.) Fasc. IV—VII @/10/each ., । ०, 2 8 , (Continued on third page of cover.) Co. ee Ce es ewe euTe Bye] नेगमं काण्डम्‌ । ४८२ ्ावाषटयिवोशब्दश्चात्राध्यारायैः ; दूरे श्रन्ते-श्वयेवमारौनां तथो- पपन्तिदशेनात्‌ ॥ ! | ““चधक्‌।९०।--दूति ° । चरनेकाथम्‌। “'ऋधगिति ` एथभ्भा- ae प्रपचनं भवति yarn Ra yu, aad प्रवचनं भवति ; साऽनेन प्रोच्यते दत्य्थः। “यदि डिवि पाथै०---° मरद्धिः†। भरदाजसेय ares) vere पञ्चमेऽहनि मरलतौ ये निविद्धानोये Gk wea हे भगवम्‌! “द !› "यद्‌" यदि त्वं दिति, gat “पायं पारणौये खानेऽवखितः, ‘agua यदि धक्‌ ष्रयगिव इत्यर्थः । "यदा" यदि वा खे सरमे अ्रनरिक्षलेकेऽव- खितः । “यच वासि. कंविदन्यतेव श्थामेऽवख्ितः; का fe त्वतो वेद्‌, तव खानं यत्रासोति। किं बना, ar यजासि safe, ‘aay? आगत्य “aa: श्रवसे" रसि । -“नियुलान्‌' बायुर्भूला । यस्व॒मेवम्प्रभावः, at g त्रवौमि;- हे गिर्वणः, गोभिः सम्भ जित! स fe स्तोः सम्भजति, स्हतिभिवा सम्भञ्यते, ‘ada: सदजाषणः सप्रोतिः, “Aa पिबतं शाम भस्मत्रत्तम्‌। एव a ध्रयगभावेदाहरण मेत Vs व्याच्तते ॥ mat Yaa एवष भाव्यकारेण निगमः पटितः,-“चछधगयाः"” दति, saat इावयथाविति मन्यन्ते, तथापि दर्भयिधाम॑सस्या ~ aafy “aaa” wa मेव aufafa अर्दः कदाचिद्‌ “mite” १० ४०९ To ६९पर.। | †{ “यदिन्द्र fafa wa य्धम्‌ यदा खेसदनं qe aify | wat ar यश्च भवते नियुलाम्‌ gave पाहि गिदे म॒रहििः॥- एति we सं ४,०, १९.१९) 61 ४२ fanny | (qaee ene afa “qa” ;-““चछधगया खधगताशमिषठाः" इत्यसिम्‌ Aa! “यदद्य at प्रयति aa’—efa *। समिषटयजुःषु सौमिकेषु विनि- यक्ता । तच चोक्तम्‌ ;- “एतौ विश्वामिजो erence) भप्त” - इति। डे भगवन्‌! “aay "यत्‌" प्रयोजन gfe “शरद्य प्रयति maufa एतसिन ‘ag’ ‘any श्रटरणोमदहि' ठतवन्ता “हतार ara “afar Sat हाता —efa श्रूयते †। किं पुनस्तत्‌ प्रयोजनम्‌ ? दति । कथं मामान्य मण्यवदानमान्रं BA Taare fread as gaan मपि च ay विगृणं यशस्य fafeq तच्छमयित्वा aag मेव gaa? दति, ata मपि aaraa मेवास्माकं लया. रतम्‌; wa ददाने! परिममापे एतसिन्‌ यन्न प्रत्यभाव्ये aaa: ;--'कचगयाः" लम्‌, wa मपि इतम्‌ श्रस्माभिः दविः, ‘aun एव wy भेव, Zamefaaad बड gar (श्रयः लं चाग waaay: | किञ्च; ‘ewnarafae अपि च यदपि किंञ्चिदिगणम्‌ wart, वेय Raft ae, तदपि सवे मेव wag wg Fa Jaq, पाप मख्य यत्तस्य श्रग्रमिष्ठाः fazag पेण श्रमि- तवागसि। aa मेतदकार्षोरस्माकं मेतस्िन्‌ ay, तं, at adfa; --एतदेब म्येतेषां ana fadag "विद्धान्‌ प्रजानन्‌, प्रकर्षण जानन्‌ श्रस्माक मात्मन उपरि भक्ते पुनः पलः 'उपयादि' उपागच्छं । "णि शि षीय + wg fe लौ प्रयति यत्न शचित्रग्र रेतार मषटंसौमङगेड | थ या etanefier sen am मप॑याह्डि विदाम? रति यर ae ge ए, १० । कोकाश्दु बते यदब्येत्यादि प्रतोकसपेषः WWM Ina: | † Cafe देवानां रेता, तते ढषद्नं यदुशरवेद नाभिः ।*- इति te wre ९, 0,81 a -- = - च्य क awe gute ewe] aaa wags | exe ‘qua’ ud तावदेकेर्षां “eanan, खधगताध्रमिष्टाः--दृत्येतौ इावपि “wua’-meat खभोत्यथायेष । एतसिश्लये, धकङष्द ख एयग्भावार्थवे “यदिन दिवि पाँ यदृधक्‌"-इत्येनदु दाहरणम्‌ ° । wa पनमेन्यन्ते aya, खधगुताचमिष्ाः"-दृव्येतयो रेव SUAS: पूरवः MI, Gat witee दति । तदेतद्‌- पपद्यते; fama wife safa aa, a ad धक्‌ ए्रयगेव war ततो garages ते warsrsenteafania: । 'खधगुताग्रमिष्टाः, -शृ्येव यथाव्याख्यात एव । `पूञस्वथेः सधो- यान्‌; यत्र दापथेतादरभरोत्यथाषेव,-- “aye”, ““छधगृता- शमिष्ठाः”--दति | किं कारणम्‌ ? ““श्रयाणुभोत्य्ये gad’ —xfa एव qaqa भव्यकारेण ततेऽच सुपात्ता निगमः, .कध॑गया व्डधगुता भ॑मिष्टाः"- इति; wae निरक्म्‌-““खभुवन्नयाकोष्ु वक्न्मिष्ठाः*--दति। तस्मात्‌ द वप्येतार्राव्ययाविष्येतरेव साघौयः॥ ““श्रस्याः(९९)१,-- दति, “श्रस्य(९९)०- दति च 1 । पददयं स्तो- पुसविषयम्‌, acaara विशेषाद्‌ प्रधानाभिधायि वा भवति | चाह; कथम्‌ ? xf उच्यते ;-- “उदात्तं ayant) प्रथम हृति सुख्यनाम, FS प्रधान उच्यते ; प्रधान कञचिदथं मभिदधत्‌ एतद्‌ दय ? मुदात्तं भवति। “श्रनुदात्त मनखादेणे" ॥ । प्रधान ay मनु # पु ४८९४० vg et † Lute ४९०४० एप | J Bre WT? RGe ज्र | § ““शतत्‌ vera”? a) | | “दद मोऽन्वादेगेऽगनद्ाजखृतोयादो??- दति पा ९, ४,१९। . ete fax | [ पुवषट्काम्‌ , यो वर्तेते गणभाषेन तस्यैतत्‌ eta WAT TATA मनुर भवति। are ;--कसमादतत्‌ पुनरूदान्तं प्रधाने वत्तंमान मनदान्त मप्रधाने 7 इति । उच्यते ;- लेकेऽपि fe यत्‌ “area” उाृष्टार्थप्रधानतरं तत्‌ ““उदान्तम्‌'*- दति प्रसिद्धम्‌ ; तद्यथा,- उदात्त मेतत्‌ छल मिति। “्रन्पोयाऽथेतर मनुदात्तम्‌' श्रल्यौय- सान यदुक्तं भवति तदनदात्त सु च्यते; श्रप्रधान fae: | उदा- हरकरेरेवामयेोविभागं दशयति ;-श्रस्या ऊ yo—e श्रपम्डवे” ०। परच्छपय्यार्वम्‌ |: श्रतिच्छन्दाः। "खः-इति, खः'- इति, ‘a’— हूति पदानि । ‘wer’ “aa” सातये" wera | कथं नाम वय मर्थं मभिपेतं लभेमहि ? इत्यत मय सु दिशत, रे “पूषन्‌!” sara सृष्ट ‘oq समोपे “भुवः” भव । वयि सिषे तदनुग्रहादेत ad लमे- मरोत्यभिप्रायः | कथं पनरूपभव ? “श्रहेलमानः ame, सवौ इभ्यथ्यमानः कष्यतोत्यभिप्रायः । ‘eta’ दानवान्‌, दानाभि- प्रायसयुक्रम चेतसा SIT | -श्रजाशः ““श्रजनाओ'" AAA, कागाश्च वा “श्रवस्यताम्‌' ware धन मिच्छनां भव, “awry” कागाश्े- wt: fea; “stg त्वा वतोमदि'। “a, उ, दुः द्रति पदामि। ‘at वर्तोमदि' at सुषु ्राभिमुख्येन श्रा्मने वन्तया- महे । केन ? स्तोमेभिः" ates ‘yr हे दस्म ! aa! श्रय वा दान्त ! साधृभिः शोभनेरिव्यथेः। fag; ‘a fe ar नेवलां * “gaye षण्‌ et सातये भवे।ऽं८माने cat dard WTA wari | ay a aeatate ामभिदंष साधभिःन्‌ fe ar पषद्रति ay qree. नते A | wage w— दति We Pe x, R,%, ४ । Ae श्य° sure swe] ANA RW | । # + । दशेनोयम्‌ श्रतौत्य साधुतरां कश्चिदग्यन्या महं देवतां मन्ये, दे ‘area’ saga! लद्धक्र एवाह मसनत्यभिप्रायः। किञ्च; म ते" न at तव ‘ee’ षखिभावं कदाचिदपि श्रपक्कूवे' Bat we मित्यभिप्रायः। एव aa सातिः प्रधानेति छवा “श्र्याः”- saa पद्‌ मन्तोदात्तम्‌ । भ्रननोदात्त मपि च agen मिन्युकर भाव्यकारेण, एकदे ्रस्यादात्त तार्‌ ॥ | au” पनयैस्िन्‌ “saga” एतत्‌ पदं गुण्डताथाभि- धायि wafa | ade निगमः ;--“पुनः पकौ ¦ ° --° शरद्‌ waa" खयाया waa! विवाहे विनियुक्ता । fea पूवे Rat दन्तं सतीं कन्यां vat पुगरभ्भिरदात्‌, श्रायुषा सद ater तेभ शह एतस्िन्‌ वेवादिके कमणि श्रभ्रिसननिधिसंस्काराद्‌ write gama इत्येत दपेच्छ पूवेदानात्‌ Yates Heads तदेव wet दशायां एत- दाग्रार हे ;-- "योऽस्याः पतिः, स rare: श्रखिति। यतो विरे aaa त्रवोमि; -“नोवतै † ome: शनम्‌"--दति। शरदि दुजोंवाः, रोगग्धयस्लात्‌ ; श्रत एव माशास्यते need जोवनिति॥ wifey मन्ते भक्ुकन्यासंयोगे सति waa प्रधानम्‌ ; तख द्याय्‌- राधराख्ते। तस लवणाय wal) तस्माद्‌ ““दोचायुः च्या यः पतिः" इति, एतदनुदान्नम्‌ ॥ निगमप्रसक् quad ;- “शरद्‌”, “sat? fe “saat” पकाः * oan way मध्रिरद्ादाय॑षा खड ayer | areca यः wrsifdr- ति Ce: शतम्‌ WI — इति we yo xy २९, 8 | † “त्रवोति- र्ति a {1 ““सखौवातु*-- दूति श, “पैवातिः- दूति aI ९८९ निग्मम्‌ | [पूवंवटकम्‌, “mau भवन्ति-इति, “ओषा श्राप एति वा, aarg fe vegifa खलोतांसि शरदि fate “श्रस्य- दति” एतत्‌ पदं पंविषयम्‌ qaqa “श्र्याः--दृ्येतेन'" स्तौविषयेण परेभेव 'वाख्यातम्‌' ॥ ४ (Ry) ॥ शस्य वामस्य पलितस्य होतुस्तस्य भाता मध्यमो sera: | तृतीया भाता तष्टो Perdew’ विश्पतिं सप्तपुचम्‌ ॥ अरस्य वामस्य वननीयस्य पलितस्य पालयितुदातुच्खातव्यस्य तस्य भाता मध्यमो अस्यश- ने * भाता भरतेहेरतिकमणा इरते भागं भर्तव्यो भवतीति वा ठतीये खाता तषा Wea t मभ्नि- स्तचापश्य' सवस्य पातारं वा पालयितार वा विश्पतिं सप्तपुचं सत्तमपुचं सपेणपुच मिति वा an सत्ता सह्या सक्तादित्यरष्मय इति वदन्ति ॥ ५ (२६) ॥ ` रेवोक्तम्‌ “उदानं प्रथमादेओे, ्रनदात्तम्‌ शरम्वादेशे” °-इति तदेवाचापि way भित्यभिप्रायः । उदादरणमान AWA ;--“श्रसख वामस्य --°सृप्रपुचम्‌” † । श्रखवामौय मेवेदं aaa दौ्धैतमस ada | ता्तौ यसवने Awad प्रशवदेवे wa wea ‘ae’ gay are ““वननौयस्य afafa, ‘afaae’ “arafaq:” * «मध्यमो STAY”? क, च | + ““तण्छोऽस्ायः क, च । ‡ Te ४०४. ४० १९ det ९ we सं ९, २, UH, RI sue Sato we] नेगम काण्डम्‌ I ४८७ अरय fe सवे मेवेदं जगत्‌ पालयति । ‘ig: “stare” श्राहा- मास्य । श्रा ;- तस्य किम्‌ ? इति । उच्यते ;- योऽय Rage: ‘ae “भ्राताः “amen, “भनैव्यो वा" उदकेन, aaa’ ware: “श्रस्ि' विद्यते * । कतमः ? योऽयम्‌ ‘wR “ot.” व्यापने वायुरित्यथैः; स हि धुलाकादादिल्येनोादकेन भियते, इरति चोदकं दयुलाकात्‌। (तोयः we’ वायोः “भ्राताः इवि- भगदनी वा ; Cart इविषि dgat वा ‘gree: धृतेन सृष्टः, आच्यसृष्टः “say? एव “afi.” एथितरौख्यानः† । “सदक्िणः' { वायोः ; शवेखमाद्धि वायुः बलवान्‌ । श्रथ वा सख मस्य नियुक्त wart मस्तोति aeat वायः ; “श्रा at नियद्धिः शतिनी भि- रध्वरं संदसिणे भिः” इति? श्रूयते वायव्ये मन्ते । वायुः, श्रादित्यः, शरद्निः+--शव्येव परिमष्चाय वायोखृतोयोऽप्निभवति ; वायुरपि श छ्यो तिरेव ; “वायुना अ्ोतिषा"- दति विज्नायते | । तश्रैतसिन्‌ Sur विभक्ते ज्यो तिर्षि१, प्रधानवेनेत Rare मपश्च मिति । विभ्यति विश्वस्य सवस्य जगतः पालयितारम्‌। कतमम्‌? य एष सप्तपुषः' © areca wa वरति, वय॒ मेव तद्करिथलीक आयातयति"? दूति रे» wre ९२,५,२। परलाश्ाय मपि वच्छयति Ze ९, ९, ६। † “xa fe मन्या cvasty मेब तद्स्िजोक अयतयति-द्तिरेण्त्रा, ९, ४, ९ । { Cay पदं, म जाने हसिता कुत sie य डत भिति। § we doe, ६, २४, ₹। || “ख बायना व्धातिषा भातिच तपति च~ cia wie wey, yc) ¶ ८. रप्रिज्यतिच्यतिरप्रिरिन्दरो ष्योतिभता ग्योतिरिणन्ः खया ग्योतिच्यातिः चः सथः? दूति te aro ९,५४,४। १८८ निषक्तम्‌ । [पूवैवटकम्‌ » खयं एत Fare मच प्रधानेनापश्च ° मित्येव Rafer मन्ते खः प्रधानः, के छयाधिकारान्‌; तस्मात ‘se वामख्'-इत्येषः “RQ Hee श्रक्तादात्तः। वायराप्रधानम्‌ ; तस्मात्‌ 'ठतौयो भ्राता Breet wey -त्येषः “श्र्य"-अन्टोऽनुदा्ः॥ एव मेकस्िनेवािन मन्ते उदात्तानुदात्तावेतौ “शर्ध ""-्न्दौ प्रधानाप्रधान विषया विल्येक RATA ॥ ` भाइ ;- तोयो भ्राता चतश््ठो श्रस्'-त्यनेन “Wea सये एव करान समनध्यते ? श्रपि च ““दतीव"-ब्द ख प्रहतान्‌ कमा- विरेधेनेव मेव खतरा योजना भविव्यति । उश्यते ‘we वामख्'-दइत्येतदन्तोदान्तं पद भितरदन्यत्‌ हतौयो भराता घतष्ा -इति प्रधानङूप मेव षत्‌ पुव णान॒दात्त मिति खररतादिग्रेषा- दथेहृतेनापि विशेषेण भवितव्य भित्यप्रधानार्थाभिधायिना fan: प्रतोयते । श्रादित्यसंस्तवात्‌ के वाय॒श्चाजाप्रधानः, प्रतादादिव्यात्‌ तस्माद्ायुविषय मेवेदम्‌ श्रद्धेति दितौयपद मनदान्नं सम्पद्यते \ शतः सुतरा मुपपन्नं भवति “उदात्तं प्रथमारे गेऽन्‌दात्त waren” -श्व्यज प्रथम।द्‌्ान्ादेगशब्दाभ्यां प्रधानाप्रधानादुच्येते इति। Wa त मन्यन्ते, HUA नाम प्रारम्भः ; तच Aaa, ATA भवति, प्रधानायैतर मुदात्तवेनेवां लक्षणेन | तद्यथा,-“श्रस्या ऊषुः (We We ९, २, RB-)”, “शरस्य वामख् (Fo Fo २, २, ९४१९.) इति | ्रन्वादे्ो नाम, अन्यस्य पदस्य पादादेः; तच वत्त- मान मनद्‌ान्तं भवति। पदात पदस्य निघातो भवतोति fe # “Squraaarqm? अ | + “सन्‌ द्‌ा नयेन ब" क | न een कः aA, ९यअ ° gute yw] ANA काण्डम्‌ | ste शण विदाऽपि gat *। तथ्वामुदान्तलेनेव शद्णनारपोयोऽ्तर्‌ मप्रधानायेतरं भवति। Aqut,—‘ दौषोयरष्या यः पतिः (we tec, २, ९७, ४.) ““ठतौयो भाता चृतषट्टा श्रय (we de ९, २५९४, ९.१--एति tt | श्राह ;- कथं सप्तमपुत्र श्रादित्यः? xf उच्यते ;— “anat हमसावा दित्यः yaaa मेतिहासिका मन्यन्ते। ब्राह्मणेऽपि ख,- ““ग्टतपितर मण्ड मवापद्यत, तसिन्नादित्यः सप्तम wxtea ट्ति ह विन्नायते”। श्रय वा सप्तसद्याका aM WE WRT: पुत्राः, तेनासौ Gara: श्रय वा मैव सद्याभिप्राय मेतत्‌ ways दति । श्राह ;- कथं afe? दति । उच्यते ;--“सपण पुज fafa” एवम्‌; सपेणा हि तस्य रश्यो yaw म्यनवस्थायिने यस एनाः साऽयं aaa | “सप्त त्ता सद्या? षड्भ्यः Batata एवं सप्त सद्खोपेताः, सर्पणक्रियायोग्या art wa एव “श्रादित्यरश्षयः"” श्रादिन्यस्य var: “दति” मण्तविरो "वद्‌ न्ति” मन्यन्ते ॥ ५ (२९)॥ qu wat रथ मेकचक मेको wat वहति सत्त नामा। चिनामि चक्र मजर मनवं qatar विश्वा भुव- नाधि aay सत्त युश्न्ति रथ मेकचक्र मेकचारिणं चक्रं चकतेवा चरतेवीा क्रामतेर्वेकेा अश्वो! वहति सत्तनामादित्यः AAT र्मया रसांनभिसन्नाम्य॑न्ति * पा = qo १पा० ९९, Lome | † “सण्लक्रियायेगिनेा qr? a1 { “omar? क, च । 62 gee निडक्म्‌। [पवेषटकम्‌ › सप्नेन षय सतुवन्तीति वेद मपोतर ब्रामेतस्मादेवा- भिसन्नामात्‌ संवत्सरप्रधान * उत्तरां dient तरं यतुः† संवत्सरो ग्रीष्म वधा हेमन्त इति संवत्सरः संवसन्तेऽस्मिन्‌ भूतानि watt म्रस्यन्तेऽसिन्रसा वषो @ UST ~ fea © ve वषेत्यासु पनन्या हेमन्ता हिमवान्‌ fea पुनदन्ेवा हिनेतेवोाजर मजरणधमाण मनव AAA मन्धसिन्‌ यथेमानि सवाणि भूतान्यभिसन्ति्ठन्ते तं संवत्सर सर्व- माचाभि स्तौति, पश्वारे wa परिवर्तमान इति पच्चतु- तयाऽ Wana: संवत्सरस्येति च ब्राह्मणं हेमन्तशिशि रथाः समासेन || Tat आष्टरपित मिति षडतुतया¶ अराः प्रत्युता नाभा षट्‌ पुनः AEA: | दादशर नदि तज्नराय। दादश Waa मेक मिति मासानां मासा म्रानात्‌ प्रधिः प्रहितो भवति । तक्षिन्त्साकं fear न शङ्खवेएऽपिताः ष्टिन +* चला चल्लासः। षष्टि! † इ वै चीणि च रतानि संवत्सरस्याहाराषा इति च ब्राह्मणं समासेन । सप्त एतानि विंशतिश्च we । सत्त हि, इ वत्य रः प्रधानः” क, ख | १ + “ae” क, w, qi { Cataraifuatia? © | ` ९ “aera” क, ख, ज । || ““डेममणिगिरसमासेन'? क, ख, न । wegarar’ क, म. “बडतुतायाः ख | eye sure cae] नेगम काम्‌ | ७९९ च वें एतानि विंशतिश्च संवत्सरस्याहारावां इतिः च argu विभागेन विभागेन ॥ & ॥ | ॥ इति चतुथाध्यायस्य चतुथेः We ॥ ४, ४. यथा चायं wales: सपटेवा रश्जिभियुज्यते तेय मपरा Wie afeaa UR “यपत युञ्जन्ति - ° अधि तस्थुः" दति * । ` “ब्त ष््योपेताः ager वा ‘ayia’ योजयनधात्ममा रश्मयः र्थः रहण मादित्यम्‌; sada छासावादि्यो रभ्िभिः aa, रहण शासो gan मप्यनवस्धायित्ाद्‌। "एकचक्रम्‌' एक एव हासावन्त- fra चरति; इतराणि च्योतौं षि armada खेन तेजसा प्रकाशेन | एकाऽश्वः' एक एवाश्वः; श्रना व्यापनः -सर्व्डतानाम्‌ "वदति गच्छति सप्तनामा" सपतस्ठतिः, सप्तपुजः-- दत्येवभाथाः TAIRA सतयोऽख्य। श्रय वा “aan रथया रसानभिसन्नामयन्ति"" एतम्‌ मण्डले, इति सप्तनामा । saat “aie waar (नमन्ति) afer एति" anata “xz AT AT” we: “माम? “gaeea” ;—“afreqata”? तदपि ख ae प्रत्याययितं क्रिया- पदस्य वा श णएभाषेनाभिमुर्ख्येन सन्नमति । घ एवंल्नच्णः sree † व्यापनः सप्तनामा, सपशः सप्तभिवै रश्विभिर्यक्तो यदा वहति, उदयादारभ्य थावदस्त मिति, aga वहत्‌ निवैनंयन्तोति। उश्यते; —fanfren मजर मनब्वेम्‌' ज्रिनाभिरुय॒करं कालचक्रम्‌, चक्रम | * @e We ९, R, ९६४, ९ । † ““र्कचारोः) ai ४९२ निदक्तम्‌। [पू्षद्कम्‌ , धिं, wat चलन gaa; award, maquly वा । “qe qrmmiyy? । aaa “ana wafer”, afi faery: | “तिनाभिचक्रं' “qa.” fe "संवत्सरः" “ahat वषा हेमन्त इति", waa छतु विभागेन एतदेवास्य जिनाभित्व ममिप्रेतम्‌ । ऋतुभिरिं dagtt aga सन्नहाते wa?) ““संबत्रप्रधान उन्तराऽद्धंसैः,, नादित्यप्रधानः। “खंवन्छरः संवषन्यसिनः-दति प्रसकामुप्रसक्रम्‌ ; समस्तानि fe "शतानि एतस्मिन्‌ संवसन्ति । मैथुमाभिपरायो वा सात्‌ संवासः । “Ahw:, य्यन्तेऽस्मिन्‌ रसाः” waa “वषा, AUIS पजन्य”, ATA प्रत्यत मेव । ““हेमन्तः, हिमवान्‌”, aw fe as भवति हिमम्‌ । “fed oredr” तद्धि इन्योषधि- वनस्यतौन्‌ प्रकिरति ; “डिनेतेवाः" तपं णर्थख, तेन हि weft यवादयः; गमना्थेष्य वा इन्तेः, तद्धि गमथति चयं aati “श्रजरं' तत्‌ संवह्छरथक्रम्‌ श्रजरणधम्पि; a fe dagra लरा नाम wittsfa | “waa? च तत्‌ “aaa” अप्रतिगत मनात aaa क्र faqs श्राह ः;- यच. किम्‌? cfs उच्यते ;—“ae” चस्मिन्‌ (इमाः “मानि "विश्वा" “aarfy” भभुवनाः “शतानि श्रधि' उपरि ‘ae.’ “श्रमिषन्िषठन्तेः, आर्चितानि विना सुप- यान्ति। विना्ोऽपि fe dated; संखितः पिता ate aa इति गम्यते | acdead चिनाभि' कालचक्र मजरम्‌, च श्रादि- व्योऽभिनिवत्तेयति, waz मभिनिवैत्येते कालचक्रम्‌ , तदेत भव * “स वा अथं प्रजापतिः संबल्धर way च मासेषु च प्रत्यतिष्ठत्‌ a TT Ka ऋतव मासाश्च प्रजापतावेव संवत्सरे safes रेऽन्याऽन्यस्िन्‌ प्रतिहिताः” दूति Xo wTe ४, ४, २। वक $° autre दल] नेगमं काणम्‌ ४९१ मदं स्तौमोत्येव मस्य मन्त्रस्य VWisgy श्रादित्यप्रधानः, TAT TATU: ॥ आह ;- कथं गम्यते संवत्सरप्रधान उन्तरेाऽदशः इति, न हि संवत्छरग्र्ण म चासि ? उच्यते ;--'चिनाभिचक्रम्‌' -एटेतस्मादम्‌- सम्बन्धार्‌ । श्राह ;ः-एतद पि विशेषलिङ्ग मच nea, चय Waat नामिशन्देने न्ते इति ?. तस््ादेतदग्ययुक्र Rafa | उच्यते ;- य एष पवेसिमनदधचं saan एयणभिनिवेत्येते संवत्सरः, afeig ear- wah श्तान्यमि सन्तिष्ठते ; “तम्‌” एत ““खंव्रम्‌" उत्तरसि- डु प्रकुत्य weed? “तिना मिचक्र म्‌"--दत्येवमायाभिः “सवै- माचाभिः, सवैः श्रवयत्ैः "पञ्चारे चक्र", ‘gett, ‘fw शतानि षष्टिश्च, खमन रतानि fanfare’ 2--रत्येवम्परकारैः “atta” | तस्मात्‌ इक्र संवत्सरस्छावयवस्ततिप्रायदशंनादिहापि जिनाभिश्रष्दः ऋतुविषय इत्यपपद्यते। षला waat at दौ ea समानखभावौ इत्यनेनाभिप्रायेण चितम्‌ | । sea मुक्ता “तं सवत्र सर्वमाचाभिः स्तौति" ; श्रपुना यथेतं सवेमाजाभिः सौति, तयोपपादयति,- * मन्ता Weta ऋषयो व प्रकाशक रव तेषा मिति fuera कथ मेतत्‌ सद्वन्छते ; रेतरोयक्ि चेवं दश्यत रव। तथाहि, “सपे ऋषिमैन्तद्यत)› दूति te wie ९,९.९१ * alana खक्ते जयादण्या सचि (weds ९, २९, =, ce)! {† afaas GM Cree खचि (we Gog, ९९, ८,१९)। { तस्िघ्रेव छकतेऽचलारि शा खचि (we सं° १, ९९, ८, ४८) | $ afagys an रक दट्‌ष्ला चि ("Ee संर ६, २९७ ८, RX) | || “तेवा war लेकेभ्यो aw we ऋतूगन्रयन०-° दमाख्िशः सतौदप- दा दिरदिरेकेका मपायम्‌?०-द्तिरेण् wre ६, ४,९। । 8९8 निदक्तम्‌ | [पुवेषटकम्‌ , "पञ्चारे चक्रे प॑रिवत्तमान ०-न्ोयते ख न॑ाभिःः- (दति * पश्चत्ततया” संव्छरस्य Bia: । "पञ्चारे wa’ तवः श्रच श्ररलेना- भिप्रताः † । “परिवन्तमाने' परिग्येद्‌ जगद्‌ वन्तमाने । श्राह; किम्‌ ? इति। उच्यते ;-'तस्िन्ना तस्थ" तस्िन्नवख्ितानि उपरि अधिकानि । कानि? ‘gana’ शतानि ‘fear विश्वानि, सवाशि; कालचक्रे हि स्पे मेवेदं जगदधिरूढं बन्भूमोति। wa मतिमद- तापि सवै्डतचक्रेणाक्रान्तस्य कालशक्रस्य fen’ बहभारः सन्ने वायम्‌ “aa, सवत्छराख्यः (न तप्यते ग सन्तापयति नापि सन्तापं यास्यतोल्ययेः । श्रपि च “सनादेव चिरन्तन एव Broa, तथापि म तप्यते, न वा तङ्ताऽपि खन्‌ षसेव ‘fanaa’; मण्यति। श्रार;- WUT न त्ते wad वा; किं मेव मतिबलौयसाकेण चब्यमाणा साभिः, त्ते भयते वा? इति। नेन्युच्यते ;--*ख माभिः" set म meet न aad नामि रादिव्य एवाभिप्रेतः { । श्राह ;- कथ मेतद्गम्यते "पचारे qe इत्य अर-शब्देन waarsfanar इति; न ह्यज विश्षलिङ्ग aan मरल्वेऽस्ि; शपि च wan षर्‌ प्रसिद्धाः, दृद च पञ्चार इति श्रयते; तस्मादभुपपन्नम्‌ ? इति। उच्यते ;- सके संवत्छरस्यावयवस्ततिप्रायदभनादुपपते। “eT: # ode aa परिवतेमाने तद्रा ays aie far | तस्य॒ WIW- wut भूरिभारः सृमादेव न भोदते स नमिः ४०० इषि we षं ९, ९, १९, R =, ९ Rs AR | † “Tenatr Vanfafercer समासेन” इति to wre ९, ९, ६। “ETE: WAIST TREN: संवत्सरः" दति | te WT ९, २, ४। ‡ Yo ४९९ To १११० Fea | ४० धपा° शखर] नैगमं काणम्‌ | ४९५ संव्छरस्येति च ब्राहमणम्‌, हेमन्तशिशिरयोः समासेन"? एकते- नेत्ययः। तस्मा दुपपद्यते। एवं पञ्चन्तुल ब्डद्रनाम्‌, श्रतं चावयव- स्तुत्यभिसम्बन्धादिति॥ पञ्च॑पादं पितरम्‌०---° रपि तम्‌” †। “लर्‌ ats रपत मिति षड़तु तया” dare स्त॒तिः। ‘Vang सवत्सरम्‌ ; तवो हि dara पादाः, Acat पतति गच्छति । पितरं" पालकं सवश्डताना सुत्पादयितारं वा ‘atmafay इादश्नमाषप्रविभक्रविग्हम्‌, “qramaen: संवत्छरस्य'” - इति ‡ च ब्राह्मणम्‌ “दिवे चुलेकख्य परे" परमे स्थाने योऽय aafea ्रादिल्यः, एतस्िन्‌ पञ्च पादं पितरं इादशारृति ‘ante उदकवन्तं॒संवत्छरम्‌ शश्रपित माः" श्रविशषणन्ये ब्राह्मणाः, तस्मात्‌ स्वच्छतवो ठष्टिमन्त शति ह विज्ञायते । तस्मात्‌ सवक्छरस्योदकवत्व सुपपद्यते। “श्रय' पनः ‘2 ‘sa’ य एते "उपरे" उपर्यवस्यिताः, ‘ay. षयः 2, एते “विचक्तण' विविधानां सवग्डतकमेणां द्रष्टार मेव मादित्य "चक्र ase’? afaall संवत्सराख्ये ‘afta ars’) श्रय वा सप्तच्क्र भ रे» त्रा० ९, ९, ९, REA! + ““पञ्चपाद्‌ पितर्‌ trenreafe दिव as: परे खड Titra | न्य उपरे freed सूप्रच॑कर wat आङ्रपित॑म्‌ ॥,- रति weder, ३, १९,६। { “aren के माषाः संवत्सरः, संवत्छरः प्रजापतिः - दूति Te wre ९,४,९। § “oamiq ब्योतीषि, तेभ्यः पर आदित्यः * » + .इत्यधिदेवतम्‌। wera. wa—*** सप्तवन टृन्द्रियाडि तेभ्यः पर अत्मा “एति ye ee are » ९, ९। || षड्वा ऋतव तुष रव तत्‌ सवत्र मामुवकि”-द्तिरे०त्रा० ४,२,९। seg निक्तम्‌ | [पूवंवद्‌कम्‌ , श्रादिल्यः; a fe सप्तभोरश्िभिश्चकते दौप्पते *; “सप्त चक्र"-ए्येकं पदं तस्मादेव मपि भवति॥ एव मेके daar मादित्यप्रविष्ट माडः, अपरे पुन रादित्य aguas मित्येष समस्ताथैः॥ एव Aare खचि श्रादित्यषवह्षरो wad वच्छति fe ““चग्रमखा वायुना argue deat) संवत्सरस्य चक्ररूपेण नाग्यादिभिः स्हति- रुपपद्यते ॥ “श्रराः wea नाभौ” प्रतिगता इत्यथः । “we पुनः aea:” ते fe पञ्चसञ्ा मभिग्य avin tl (५ कर |. 99 ८८ दादशारं न fe त्रायति । “दादश्प्रधयश्क्र- मेकम्‌" दति { “sft मासानाम्‌" एतौ पादौ भवत दति वाक्य- 66 1 1 ॥ 1 शेषः। "दादश प्रधयखक्रमेकं °-°न चलाचलासः दति ९। “art मानात्‌”; Waa fe तैः संवत्छरः। “प्रधिः प्रतः" ufwar चक्रं निहिते “भवति, गण्डपु च्छः ॥ प्रधिरित्युच्यते¶ । (दादशरप्रधयः' मासाख्या, सहता; सन्तः “am Aa’ भवति । तच च पुनः जोणि natty फलकानि भवन्ति,- चय तवो योश्च वषा हेमन्त इति। यदेतदेवंक्ष्तणं चक्रम्‌ “क उ तत्‌ feta’ ag तत्‌ यायाढ्यतो विजानाति? "तस्मिन्‌" चक्र ‘ara’ ae “चिश्रतान * “gy बऋषयः * ** रथाय खादित्ये oy’ —tia “ऋषयः oy (सड खा. दित्यरफ्यः*- दति a Te So ब्रा UR, ¥, ४। + We Zo का००,२,४। tT wo go २, &, ९९, ६ । । § ren qwqam ae Wife नभ्यानि sy afd | लख्िमसाकं flaar न शङ ऽपि ताः wer ॑लाचरासंः एति ° सं° ९, २, २९, ९। || “ज्मः,” ग । q प्रधिरिति नेमिवाचकः, चक्र्म भूस्यिभाने तस्य क्तिः (WAT ९,८,४९)। NY. ewe gute दख] ANA काणम्‌ | 8९७ श्वो ऽपिताः' चिश्रतान्यष्ेरात्राणि aga दवापिंतानि । शवषिन" षष्ययिकानि चोष्यष्टोराचश्तानि aga दवापितानि, प्रिक्तानि। fadiat नकारः समुश्चयायं । “चला चलाषः' चलानि च अचलानि च; चलान्यनवम्धायिलात्‌, श्रषलान्यहेराचात्मभावं न gala श्राह ;- कथं गम्यते श्रहराब्रष्छेतानोति ? उश्यते ;ः- सवस्चर- स्तुतिप्रायसम्बन्धाख | “afey इ वै जोणि च शतानि रंवत्छरस्याहे- wat: दति * च ब्राह्मणं समासेन श्रहेराजयोरेकल्नेत्ययंः ॥ “gramt न्‌ fee—ed am: ti “नहि ase’, किं तरिं ? अन्यानि शतानि जरयत्‌ वर्ति" च पुनःपमव्॑तते | "परि या" परिग्टद्य ara एथिवो श्च ततो afr) ‘wae’ उदकस्य पूणम्‌, श्रथ वा ‘eae’ श्रादित्यखय खण्ठतम्‌, श्रय वा "तस्य" यन्नस्याङ्ग- शतम्‌ श्रा तस्यः" Yat: | Valea "मिथुना! इन्दा Tare: | कस्य ? श्रग्र'। श्रभ्निश्रन्दोऽस्िन्‌ मन्ते सम्नाधनान्तः, षष्ठया विपरिणम्यते ; शगः पुत्रा श्रातम्धुरिति। श्रग्निश्चात्रादित्य एवाभिप्रेतः 1, तस्पाहा- राताण्येव पुत्रलेनेश्यन्ते ; ARATE TATA । श्राह ;- कियन्तस्ते yar? एति । उच्यते ;--सप्त्तानि विशतिश्च । ब्राह्मण * to प्रा ४,९२.९ RETA! † “‘qrwta feasua aria ga aft a zaal Tat Vz भिथमासो wa on marta विंशुतिख wer: w—xfa we Gee, २, १९, ९। अध्रिः स्वा देवताः र्तिरे° wre g, te! “खग्रिमयोः पुरल्िपुर waren —tanfe च रे wre ९,९, १९। “साऽपनिदि विष्यगृद्ध vere, सः wig लकल दार मषटणोत्‌, wire aie, लाकष्याभिपतिःः"--द्त्यादि रे» Aree, ४,४। 63 ses निसक्म्‌ | [ पवषद्कम्‌ , मपि चेतसिन्नयै भवति;ः-- “सप्त «2 waft fanfry da व्रस्यादेाराजाः- इति च ब्राह्मण महेराचयोविंभागेन विभागेन” षति °॥ एव मेतस्िन्‌ am संवत्सरं “स्वमाजाभिः'” dra: ““लौति”। तस्मादुपपद्ते “an युश्चन्ति”-शतयेतस्या ate dag पधानस्तिनाभिचक्र मित्येषोऽद्धं चः। तदेतत्‌ सवे मपि प्तप aig पुज मिन्येतसमात्‌ पदात्‌ प्रसक्तामुप्रसक्त सुक्तम्‌ ; परत भिदां ad- fears: | किं पुमः प्रहतम्‌ ? शकपदिकं समाश्रायव्याख्यानम्‌ 1 । तच यदुक्तं तदुक्त मेव, azam came fate मारण्यते ;- “दिं मविन्दु चरणे नदीनाम्‌" इति ¡ ॥ ६ ९७) ॥ ॥ दति निरुक्टन्तौ नवमाध्याय्य 2 वतुः पादः ॥ ४, 8. ऋष्वयार्यां femeat जम्बूमागीश्रमवासिन श्राचार्यभगवदुरगसय हतौ नवमेऽथायः ॥ (agate) समाप्तः ॥ ४ ॥ ५ ^. a | 6 ४ ५ ९ (रकाय केतुवयःसुपशषायदिन््रजष्टोदमूनाःसम्मात- ° a 2 ११ १९ सन RR पन्तीषिरेणमरुत्वातितउसक्लमिवतत्सु्स्यनद्रेणसमीर्मा - * “ae aa तानि vey संव्सरद्ाराभि, तावामदंवव्सरः । * * + । सकप्रचव शतानि विंदति ंवन्धरस्प्राडाराजाः, तावानेव yay ।- इति रे ate ९, 8,01 † Jo ९९८४० ye Rear ‡ परमाध्यायारक्षवाक्षमिदम्‌ ( eure १४० ) । 9१|| Jo ९४९ ४० OT” ब्रहबम्‌ । Ae Be syte दख] नगम काणम्‌ | 8९९ vy ।५॥ ९९ गीनकेवापोच्रदरभिस्‌ ९९ १८ ६९ ATR: कायमानःकनीनकेवोपोश्रदशिमुवितेवि्ामदे- ९ ९९ ., ९९. ९९. _ ९४ RE : ९ वानञ्राघाद्यौर्मेऽदितिरदितिरूतसख्माचाहास्यवामस्यसत्त- gata सत्तविंशतिः* ॥ ) ॥ इति fram Teas चतुर्थोऽध्यायः समाप्तः ॥ ४ ॥ — 0 (र 0 + te १४१९ ge 66 # R99 व्रश्यम्‌ |, ॥ खण्डाधिक्ता ॥ भ ड -नाम-पुस्तके त, (९) दितौयेऽध्याये “ar ते कारो (cg age) "—xfa खण्डतः परस्तात्‌, “SAG वाजो (९४८४ °)""-एत्यतञ्च पुरस्तात्‌, ‘en: ्रुचिषत्‌*""--दत्यधिके दृश्यते; परं तच Ward खण्ड- स्वाक्यम्‌ ,--““श्रय निवेचन ° ° उतस्योऽष्टावि uta’ — इति (९१५१०); ta ्एचिषदित्यस्या् खोकारे त्व्टाविश्रति- रिति खण्डपरिगणनं aaa एव । (२) एवं दतीयेऽध्याये “त्वया वयं (२८७४ ०)"?-दति खण्डतः परस्तात्‌, “यचा सुपला (२०२४० )"--रग्यतञ्च परस्तात्‌ , “ar सुपणा 1? दत्यधिक्षा दृश्यते; परं तचापि पुस्तके विद्यत एवैतत्‌ ष्डसङ्गवाक्यम्‌ ,- “कर्मनामानि °--- ° दाविंशतिः'- दृति (९६८०); ar सुपश्व्यस्याज सकारे तु दाविंश्तिरिति खण्डपरिगणनं व्याकुप्यत एव | (a) तथा चतयेऽध्यायेऽपि “Zar At (४४१५४०)'--टति खण्डतः परस्तात्‌, श्रा धा ता गण्डा (४६०४०)"-दत्यतञ्च पुरस्तात्‌, “arabs {*--दत्यधिके gaa; परं तत्रापि पुस्तके विद्यत एवेतत्‌ खण्डसङ्गदवाक्यम्‌ — “vata ° ---° wafdufa:” -इति (५८९ ०); ्रायादोन्ेत्यस्याच् सखौकारे तु anfaufa- रिति खण्डपरिगणनं व्याकुप्यत एव ॥ * Yo Wire श्य. ४पा० wwe} tT We का ९९ Wow qe eG, t Yo Blo शय. ४पा ewe | सखसङ्कतितार्थावबोधनम्‌। क == गवणेमेगटपुस्तकालयीयं निरक्तम्‌ शपु्तकम्‌, कलिकातासंख्वुतविद्यासयीयं तद्‌- sagan | B= मदीयं निशक्तमलपुस्लतकम्‌, वाराणसी-संखत विद्यालयीयं तद्ढस्तिपस्तकश्च | ग == मङ्नराजिंशक्षमलपस्तकाम्‌, मदीयं तदुरृत्तिपस्तकष्च | घ == कलिकाताख्यास्यायितिकसमापुखकालयीयं निरक्तपुरतकम्‌, TAA ETT लयीय ATCA AAG | = afenrataaateearenita निरक्तमुलपुस्तकम्‌ | च == tiqe-varind मुभितश्च frame ena | ऋ ° सं ° == ऋग्वेदौय-शाकलशाखायाः संहिताभागः। य° Ae He == युवदीय-माध्यन्दिगश्राखायाः संहिताभागः Sle Be चखा ° == सामवेदीय-कौथुमश्राखायाः सं डितामागस्य छन्दोनामार्धिकः। Bre Be Gre == सामवेदीय-कौयुमश्राखावाः सं हितामागस्योत्तराभिधार्थिक्रः | सा° Glo Ho == रूामवेदीय-कौयमश्राखायाः संडितामागस्यार ण्यास्यार्धिंकः । Ale Re Ato == सामवेदीय-कौचुमश्खायाः संहिताभागस्य RAHAT! | Ge He गा° == सामवेदी य-कौयुमश्राखायाः संहिताभागस्योहेतिप्रथितगानम्रश्यः। ° Se == खथवेवेदीय-ग्ोनकश्राखायाः संहिताभागः To Alo == रेतरेयत्राद्मशम्‌ ( ऋग्वेदीयम्‌ ) | we त्रा° == ्रतपयत्राद्मवम्‌ ( शुक्लयणवेंदीयम्‌ ) | ae ate = तेत्तिरीयन्राद्यदम्‌ ( छष्यायलुरवेदीयम्‌ ) | ताण त्रा° == तार्ड्यामहाब्राद्मणम्‌ ( सामवेदीयम्‌ ) | घडुविं° ate = षश्रिंशत्राह्मणम्‌ ( सामवेदीयम्‌ ) | (ख) He = मनुसहिता। का० Heo = HAG) Ute we We == गोभिलग्टद्यद्धधम्‌ | Sle Be = खश्लायनद्धवम्‌ | Blo Fo = श्रोतद्धवम्‌ | वा° प्राति = वाजसनेयिप्रातिशाख्यम्‌ | पा == पाणिनिद्याकरणम्‌ | का° ato == काल्यायमवार्तिकम्‌ | He भा = पातञ्नलमहमाष्यम्‌। A A व° भू° Alo = वयाकरणभूषणसारः | We to = परिमषेन्दुगेखरम्‌ | fae ato — सिडान्तकौमुदी | ° ae = अमरकेषः।| fa = frame ( अयमेव यग्थः )| Te ae = weg tea काद्डम्‌ | ` ग्ड A नेममं गग” Ale == wee नेगमं कारम्‌ | Te का° — wala दैवतं कारम्‌ | zo = wee Berete-etaay | ate भा० = सायणमाधवौयंः “वेदाय TAT AT वेदमाष्यम्‌ | मी ° wo = मो्मांसाद््रनस्य अधिकरयमाला | प° = (खतेव) इतःपर स्तात्‌ ge = (खवेव) इतः पुरस्तात्‌ | १ा० = (अस्येव) प्रथमे भाओ | vo = wena | पं = प्न | मु ° = मुदितम्‌ श१च्घ° = प्रथमः खध्यायः। १पा° = प्रथमः पाद्‌ः| १९ख° == प्रथमः Bay | cate = प्रथम alten | qo = wifana | wee = दादिगले | लु° = Heathen | feo == fearfana | ate = arfana | qate = quifeva | द° = wufena | तना° == warfare | wate = दिगस 1 चु ° = चुरादिगबे। qe प = भ्वादिगसेऽयं परदेपदी | Ze °= =भ्ादिगयेऽयमात्नेपदी | (?)= दानीं ग लब्ध मस्य fata, पर मनुसन्धोयत Cafe श्रम्‌ | अय प्रथमादि-षतुरध्यायानां ची | भ्रकरलम्‌ रय प्रथम्यायः प्रथमः पादः दितौयः पादः wala: पादः चतुथः पादः पञ्चमः पादः वष्टः पादः श्रय fadtanara: प्रथमः पादः दिनोयः पादः दतोयः पादः चतुथः पादः पञ्चमः पादः वह. पादः aaa: पादः श्रय ठतो याध्यायः प्रथमः पादः दितोयः पादः दतौयः पादः चतुथे; पादः श्रय चतुथाध्यायः प्रथमः पादः facta: पादः तोयः पादः चतुथः पादः eee mg Rn ( विषथः ) (द्ाखानेपर््ाः) (भामाष्यातयोः) (मिपातानाम्‌) C आ +" (wafafaere: ) ( ग्रन्धप्रयोजनानि) ( od (Hae क-व्याख्या ) ( निवेचनोपदेभ्ाः) (Ho ९, ९) (भे° ९, २--₹) (He ९, ४) (न° ९, ४-६) (Fo ९, ७-९०) (Fe ९, १९-९७) ( न घण्टक-व्याख्या ) (He २, Yk) (न° ९, --२९) (न° ३, ९--९द) (न° R, ९४--२०) (नगम-वयास्या) (Fo ४,९, ९--<) (Fm ४, ९, Yo—RO)... (नेग० ४,९, श८्-७८)-““ (to ४, ९, ४८-- ६२)... ( 2 ) अथ खण्डसह्यानियैयः | प्रयमाध्यायस्य- मत्रिसक्खा * मतान्रेया + प्रथमे पादे ५८ ९--५ ) == २८ ९- a) दितौये पारे ४८( 4-र ) == २८ ४- ५) तोये पाद्‌ ६ (९०--९१५) = ६ ( ६-९९) चतुय पाद्‌ ४ (९६--९< ) == २ (९२-९४) पञ्चमे पाद २९८२०-९९) = २८(९५--९६) षष्ठ पाद्‌ ६ (RR— RO) = ४८ ९७२०) agra २७ सप्रविशतिः == xo विंश्तिः। दितोयाध्यायसख,- afxaagn * _. मताकरोया + प्रथमे पाद्‌ ७9( ९--° ) == .४८( ez ) दितोये पादं ४८( ८९९) = (Bee ) Bava पादे ३ (९९९५) == 2 (९०-२२) BGG पाद्‌ २ (९६९७) =-= २(९द-१४) प्रञ्चमे पाद ८९८२०) = २८(९६५-९७) पटे पादे ५(२९--९५) == ५(२८-९९) प्रमे पाद्‌ ६ (२६--२९) = ६ (RQ—2x) area ३९ waa --.२८ श्रष्टाबिंशतिः। तोयाध्यायख,- चतुथाध्यायस्य,-- प्रथमे पादे ६८( \- ६) | प्रथमेषपादे «( ९-- प) दितीये पादे ६ ( ७९९) | दितोये पादे ८८ ९-१९६) gala पादे ५ (९२-९७) aara पाद्‌ ५८९७ २९) चतुथं पादे ५८९८९२९) | WAM पादे ६ (९९-२९७) agama ९२ दाविंशतिः। | सदङूलनया eo सप्तविंशतिः | प क-अतिपरूकसकता परः चष्ठसङ्दवाकय विददधेतयपाद्य/ fuse, † घ-प्र्डतिप्लकषम्मता, खष्डसङइवाक्यानगता चेति सवमेव Pua नियमेव प्डणोया ( a ) अथ श्रकारादिवणेकमेण खण्ड-प्रतोक-स घी । ea? LU, a el WUTTAHT ०००, oe ee अच्एवन्तः कणेवन्त्‌; ... श्रतिष्ठन्तोना मनिबेश्नानाम्‌ श्रताऽन्ये भावविकाराः „० श्राह गोरमन्वत er ay निपाताः =... श्रय मिवेचनम्‌ ,.* श्रय लप्रोपमानि + श्रथातेऽनुक्रमिग्यामः अथापि य एषां न्यायवान्‌ i. RAUNT मन्तरेण पदविंभागो न श्रथापौद मन्तरेण मन्लेष्वथेप्र्ययो न श्रथायस्तेनिटृत्तिस्थनेषु * श्रथाप्येवं सवं एव * शदितिरदोना ..* ॥ श्रदितिर्यीरदितिरन्तरि्म्‌ ... wiz मेक मेका aia... श्रभ्रातेव पस इति प्रतोचोः ... aay शङ्खे श्रसतिकमेाण SAC धातवः BAAA REE LY ~© > > > ल ॐ © = ० = A = 4 | ० ० 2 ~© Gee „= + me © ० = © ० YP £ ® A । 2 we ge ४९) Oo २८९६) २९७ , ४(१--) ७ ४२५) ४७ ९(४-) ४४ ९८९--) ९४७ ९८९८) ९९४ ९८४) YOU. २८९९) ९ ९८९०) ९२० ९(९५।९६-) ९०९ २(--९) ९५९ ४--९४) €< ९८९९) ४६८ (RQ) ४६८ ४८९०) २९९ ४ २९६ We) VER २८९८) २७ (९) wert चिद्मानेगेतचिन्हेन weit woe तजासमाधिरवीष्या | za fi fi (—2) Serer विश्चमाने नेतक्धिन्े न awe हि त्प॒वेरम्धलं बेष्यम्‌। * शतचिन्डितप्रतोकाः प्रत्यध्यायावसानच्रुतप्रतोकसङ्गुदवाकवविदडाः | 1 \ Ce ee” WTAE ,,, ०,, oe We पार Wo ge WHT अन्दसामान्यात्‌ „„ ९ ५ (९६) ९०३ Wy A त्वा वारवन्त* ९ ६ ६(-२०)९४९ Wea वामस्य पलितस्य ४ ४ ५८२६) ४८६ ae इति चषहदतिषख* ९ Rk ४(-५\) ५१५ अद Ay महरजेग्च ९ ६ ४८९९) ९९० श्रा दृत्यवागयं * ,,. ९ ९ (~) ४९ ST ST AT गच्छन्‌ ४: दे ४८२०) ४६० श्राते कारा wuara ९ 9 ` (९२७) २४६ श्रार्हिषेणो ety ग्टषिः ९ 2 २८९९) २९ इतौमानि श्रलारि ९ ४ ९८९२) स्ए हदं श्रेष्टं ष्योतिषां ज्योतिः .,. ९ ६ २८९९) २९१५ rau सं हि दूये क ४. २९ ४८२९) ४९० TRI WAT AUT ०१५ ९ 9 ४८९२६) २४४ दयं wafifaea cared 2 © २९८९४) २९९ इषिरेण ते मनसा gaz ... ४ ९ € Rex दृष्मान्ताञ्ः सिलिकमध्यमासः ४ २ ५८९९) ४९१ खत 4 wal खिरपोतमाङ्ः ९ ६ ७(२०-) ९९४ खत व्व: TAG दद ९ ६ २८९८) ९१९ उत शीनं वस्लमयिं न॒... ४ ४ (२४) ४७० अनद्य वाजो क्िपपिन्‌ „= ९ 9 ६८९) ९४८ UR ik | . ४. २ ८८९ ६) ४९९४ थान्यः पाष मास्त ९ 2 ac) ६६ एकाथ मनेकथन्द्‌ भित्येतदुक्रम्‌ ४ ९ ९ ३६९ न † एवञ्चिन्डितपरतोह्ा ताश प्रतरौकतरेनो ररोढताः पर Wer वाक सन्ताः wifey पुखकेषु rere | चष्डप्रतोकाः ,,, श्राघो Aa नाधो गाधी ,,., कच्चा TT TS ° कतरा पवा कतरापरा कमौनकेव विद्रधे नवे ,, कमेनामान्यत्तराणि काद्ममाना वना लम्‌ कु facta gaan. a मु मया श्रमिथितः „.. Mla Targhee * ... irom पुरुषो इसतौति * ,.. चतुरिद्‌ दमानात्‌ चिदित्येषोऽनेककमा * wal दमुना अ्रतिथिः तत्खयस TIA तदद्य वाचः प्रथम HAY... तच Way पपद्यते तनत्यजेव तस्करा तावां areata तितख परिपवनं भवति त्रया वय सुधा ब्रह्मणस्ते इशावनिभ्यो दश Awe ,,, दामपन्नौरहिगेोप्राः देवानां माने प्रथमा श्रतिष्ठम्‌ देवा ना यथासद्‌ भिद्‌ दामं पिता निता A ० ० ~© wwe BEA A P Wee = © > Pre A CHE wa ० 4 = |, AAA Ww eA ~© ~ AF PAA PA © ~ < PAA ~ ~ = ~ ~ aR—) ९५६ | WRIA) ९६४. WRR) BRE ७८१४) ४९९ ee २४९ ६८९४) ४९४ २८९४) RAY R ROR R(—VE) २९९. UCU) ९९ ४८९६) २० . २--४) ४८ ४ REX २८९९) Bog ९८८) २७८ (९) २४ २८९४) BRR 2७) ९८५ ९८६) ४०९ (१९) २८० ae) saa २८१९) Re WRX) र्दद 2९८) ४४१५ ४८२९) ४६९ BTA ,,, ,,, fea उत्तराणि नामानि ... न जामये तान्बे रिक्थ मारैक्‌ म गून मस्तिनाश्वः न fe ग्रभायारणः निषत्कासञखिदिन्नरा नुनखातेप्रतिवरं ,,, परिषद्य ह्यरणस्य पयाया ta त्वदाञ्चिनम्‌ * ... प्रियमेधवदजिवत्‌ बछनामान्यृत्तराणि मनब्यनामान्यृत्तराणि ACA इनदर STAT रणाय ... UE UAT ममे TE यचा FIN aA भागम्‌ wa feqyatud sss afex faa मे्नास्ति यद्वापि wart पुरोहितः रमध्वं मे वचसे सोम्याय ,.. रम्भः पिनाक मिति दण्डस्य .., रभ्मिनामान्यत्तराणि UM: पुरुषो THIET: राजिनामान्यृत्तराणि THAT रुशतो AAV ... वयः सुपष्या उपसद्‌ fer... वाडनामान्यत्तराणि छ ०= ~© ~© PA BAA CPA © EA BAP BPP © Pw A ah १ ; ; । . , । 3 : : : : = $ . ; ~ श © ~ MA PP Be Ow = SEM 4 PA AAA pA © ~ © Pe A We ve २८९२०) २४४ ६ २७५. ९८६) We द्‌ २४७ (९०) द्‌ २८९) ६९ RR २५४ ४(-९।९०-) 9 ४८९९७) २२९ ९८९२) १०६ ९) २७७ ~ ४०९ ४८८) शस ६८९२) २०९ ३८९४-) ९४ ४ aro २८९९) २०९ १.२४) २४९ ४८९२९) २४६ ९८९४) RAD vat ९६१ ९८९८) ९९४ २८२०) २९९ 2 २७८ ९८२द्‌) २२५. खष्यप्रतोकाः ०५, ०, ,,, वायुवाल्ला ,, ०, विच्चाम ते वयम्‌ विद्या ₹ वै ब्राह्मण माजगाम विश्चकद्राकषो वौति चकद्र इति * ZHU AT ,, , ० दे ay नियतामौोमयत्‌ ... श्वतिगेतिकमो कम्बोजेषु * ,.. शासदङ्किद्‌शितनेद्यद्गात्‌ ,. षड्‌ भावविकाराः * ` ,,, an मिव farsa पुनन्तः .. ध सप्त Talend रथ Ray... WAT: समान्नातः . ,.* सम्मा तपन्यभितः ` ` ` ,^* साक्तातृङूतधमाण GAT: *... साधारणान्यृत्तराणि FZ... fat axtat ,, सुविदुरिव सु विश्नायते * ... स्ाणुरय भारहारः fee सखरादित्यो भवति tis दविभिरेके खरितः दिर्छनामान्यत्तराणि A pA P ^ 5 ~© PEP छ © WHA ~© PAA EF ^~ = ® Soc 9 © 9: 92 ० PP ewpr pA rt = = we ge (५)1 ५९ २८९८) ४२७ (४) YOR ६(--द) ९६७ द(-४।४-) ५० २८६) .. ९८९ ४(-९-) ९६० ४. २५८ २९) ४ २८९०) ४०४ ६२७) ate AQ) 9 4. .- २९ , ५२०) ९१७ `" १८९९). ` २०४ ` ९८९९ ` ४९९ ` ६(-९०।९९) ८९ २८९८) ९३० २८९४) २९० (र ८९ ९८९०) ९८१ Ges awa: ७9७ ७०9 ay: ००9 ७०० WAIT AATCY WAU ००७ 000 ‘Qqaay: Gee वअथचरवयेसामान्यात शचि ००५ ०,, GAB coe vce wfq: 9०७ eee i) ००, ००० St ०००, ००, अकाराः ००० ००९ अङ्धिरखत्‌ ००, । wfwcy: ०१, eee अहुरख्यः eee ७०७ Gag ०, QTR ००० ००, WHAM ०,, ०,, अजरम्‌ ०५, ०५, शखः eee 9 ® @ SC १०० ०,, wanfandify... Wylafaret ०५, सअङ्म अथ द्र्टव्यपदानां Bet | 999 e080 eee ée0 eee eee eee se0 Ze Geo ९०४।९ Youle BOuly 23 ४९४।४ BROIL. ४३८।१,१ UROL CUR Qe/to १४०८ २९२०।१९४ ७०।९९ WHILE RRR ९७९।९ ₹श्व्यटः २२९।४ RRRIRE RRRIR ९०य् १९ RUBS ४०१।१ ४९४।१९ ४९०।१ ४०९९।९ ४९०।९ ४९०।४ ४९९।९ ६९०।९ ४६९।९ ~प पदम्‌ अलोयस्त्रात्‌ ,,, अतिथि १०५ os. अतिहन्तोनमम्‌ ... wftiadre: त्याः wre: ००, अदायादा; eee अदितिः ००, ,,, वअद्मखत्‌, ००० ००, चदु ००० ०, ws: 9०७9 ००९ WET: ,,, ,,, श्वः ००० eee अधरः 85 । ® ® @ थयोः ,,, ,,, QUT ००० ७9० अथि व्दधिटरेवतम्‌ ,,. अधिषवदयमवः WHT ०, ,,, St ,,, शष्यापिताः ... WTS 95 अष्वरः अध्वः Cee 69९ Lorit. ॐ ००० ४९० -८०८,८.८,९,९.९ १०,९० WA AH 9 ® ® Gee eee ee6@ weve ९९।१४ ४१।१ॐ ह ९१६।४.७ ९९०४. ९८४।द्‌ ४९१।९४ RII ९९ १।१८ ९४.९।९१६ ९६१९।६९. WEIL ४९५९ ४९४।९ Leite २८०१४ २८०१ ६९९।९४ ६९९१४ १९४।९४ ९४०९ BURL RoR Loulte (Rac RRR Lexie BRN {as ९०।९ पदम अननाय, ,,, व्यनन्विनि.., ,,, GAWS ००० ००९ Wafaw... ००, WASH ,,, wee शनवमगतरुखछ।रान्‌ अनसा ,,, ,,, ष्यनिदविटै ,,, व्निष्दुःः,,, ,,, खनिमेषम्‌, ,, ... वअनिवेग्रनानाम्‌,., खनदानम्‌ ,., अनु पपद्यमानायाम्‌ अमुपपत्राथाः ,,, अनुपसन्नाय ,,, GATWU ,,, ष्यमुष्यधम्‌,,, ०, WAIN... GAM ,,, ee GAT ००, ,,, GATT ,,, १, WENT... ,,, ्यनेकपवेन्तु ,,, अनेकश्ब्टम्‌ ... ्नेक(थानि ... QM: GMA ,,, ,,, माप्रान्नाः ,,., em fowaiaita नतरिशम्‌ ,,, GM... ,,, GMAT ०, ्नय।प्निः ... GAB... oes a(maria ... ( zelqe ००, coe १९६।९० ००५ ००, १४०९ 0 ००, ९९९१९ oo ००० URRIRE ००० ००, ४९०।९ ००० ०० ३९९४ ००० ००० ४९।४ ° ०० १९८४ coe ९९९२४ ०० ०, द०९।४ ००९ ९२१९४. ०.० cee ४१।९. ° °, ४९५।९९. ४९९१।९ ०० ००, १४५९४ ००, ९६०९।६९. CURE ०० ००, ९९८४ ००० coo . €४।९ ००, cee ४०९४ ०००, cee १४९।९ ००० cee RROIKO ००७ ००१ RRRIC vee ००, ४४९।द्‌ ००० ०, १९९९४ ०, tee १९०१९ ,,, ४१९।९. Vee Re tele ४९४९ RBBILO ११९।१४ crew Lew WIR १४९।१९ WIR १४९।९ ९९८।९ € ) पदम्‌ अनक्तिकनामानि wired. ee eee wawarata ,,, च्छत्रम्‌ eee ee@ Way: ece °° ~ अन्यदवते ,,, अन्दध्यायनम्‌ ,,, aq Wy आपस्य यते eee waa: bas: eas WIAA ,,, ,,, चपि च्यपिमु? ०, oe कपोच्यम्‌,,, ,,, VT ,,, ,,. श्यब्रः ०,, ,,, St ,,, GWANA... ,,, प्रादेचिक्ि ,,, WATT: ००, 9७७ WW sie: as WHA... ,,, wrayer... ... अत्र्षचयेाः ,,, WHA ,,, ,,, अभि ०, ०, अभिपित्वम्‌ ,,, अभिवदहमसातिम्‌ afaguiqa... ufaact ,,, च्भोचणम्‌ wart WHEAT ,,, ,,, RINT: ,,, ,,, WHYS ,,, oes ४०।प० ००५ ९८४।१० ००, ९८४।६०. ०० ९८४९ ००, १८४।९ .४९।१४. ९९५।४ RAR: ००० ४४।४,६. ००० ४९१।१९. ००१ ४९०।८. ees Rule ०, RECINO ००, RURIO- ०००, ४९।९० coe ४४१।९९१ ००० «BOB LD ००० ९९२४।१९४. ००० ९९९७।१९ ००, ९९०।९. coe १९९९।१९० ०० १२४९९ ०० ४४५।९ ००० १९९।१९ ` ००० | RR BIE. ०० , BLOND ००० ४४९१।१९ coe ४१९४।९८ ००० ४९१।१९ coo =| RRR, ००० रेट ००, ४ ९।९४ coe २०९४ ००० ₹२४९।६ ००० RUBBING ००, LERILO ००० ९८९।१८ ००, शह पदम्‌ way share “uife ,,, GUA: ... QUIT QUeanNwe:,., अथायम्‌ ,.. अमन्वत ,,० ,,, wfafea:... ,,,. अमौोमयत्‌ .,., ,,, WAN ,,, ,, Cnr ००, वअब्दतस्य ०.०. ,,, wad ०० ode: a. ee यता ,,, ,,, चया = ०,,. ,,, अयाः ,,, ,,, अयाः ००, ००, अयतम्‌ ,,, ,,, ea: $ eae wifwaare: ,,, चरणश; ,., ,,, afm ,,, UM? Sey axe WU... ,,, अल्‌मम्‌ ee We: ,,, ,,, अथेनित्यःः,, ,,, GOGH ,,,. , अथैविकरलम्‌ ... Sam ,,, ,,, अथे नाम्‌.., ,., येम्‌ ,,, ,,, चेशः ,,, ,,, शअमभ्कम्‌ ,., ,,, ( १ ) ृ०।य्‌० ए२९६।९ ०,, ₹६९०।९१९ ०० ९६९।९१९ coe ₹९१९।९९ २४९।९४ coe ९९९ coe ४२४।९६ vee RORIVE १८९।४ coo ह९१।१९० LORIE २०९।४.१९ coe CRONE ove REULG ९०२।९ Loris coe BUCKING Boule १८०४।९ coo २९१।१९ coe RICE ००, RRO ₹४४।९१९९ ४९४।९४ ४९०।९४ ०, ९९९।१५ ह ९९२०।८ ० ARON १, १४०९ ००५ १०३।९ ०,, ; ROMO ००० 2९११ ०० १९०१८ RUN soe ४९०।१ vee ३४५१९ | पदम्‌ भेके ,,, ,,, येः अवुंदः 9०० ००७ व्यर्पनिष्यत्तयः ,,, अर्प योऽथैतरम्‌ व्वनमयः १०९ अवयुवतो ,., , .* चवर . ०,, ,,, शवरेज्यः,,, वसम्‌ ,,, च्वसाय wo. ee wufraara: ,,, अवेयाकरणशाय ,,, म्नः wat fa: “Ww: ,.. ewig fi: खाः QUary:... ष्टो ,,, ,.. श सपन्नः , ,, असाचान्कतधमं wy: BAT a भुर TS ०, 9 998 अदयकाग ,,, चङखूयापषत्च।य,,, Yeoigye ४६०।१४ Buide ९९६।९९ LG | BOUIRR ००० ००५ | BRINE eee eee १९४०११९ PERIL Bool, ००० ०,, RROD ००, cee १९२०९१९ ००० coe ११९।९ १ wes १९९१९।९,४ ००० ०,, RULINE ००.००, BURL ००» ०, ९९२५।९१ son ०० १९०९ coo ००० र्य eee cee Lorn, ooo CORR. ११९।९४ ११० ४८१।१ ४४६।८ FRIW, LO. Hee. ₹४१।७ ००, ००, ९२१५४ see ०० $१९।९ eee see - १९०८] र > RELICS ° cee URRILO vee ,,, १६०।१९ ००० ००० श्श्टाे ००० ००, PRONE see ०० श्श्नर्‌ ०० ००, ROZIC, LP Loris {en पदम्‌ Qa: ufe * ्ल्िः ,,, ,,, व्यस्य ,,, ,,, St ,,, , च्य ०,, ,,. Wy: eee ७०० नो ,,, ,, यहि) ,,, os. afemq: ०, Wd... ,,, GWA: ,,, WVU: ०,, अरोर।बकमे। ,,, Sh ००० ००, च्चे = ०,, ०,, ql शश्र vee Tht Coo wifes: See. Oo शाचखष्डलः अष्छातम्‌ ,,, WAI ,,, ष्य(मात्‌ ,,, ,,, GIG: ००, वचारः ,,, ,,, lie ee itt (ae ष्याल्यमतिम्‌ os. HIT ose ee ष्यादङ्नासः =a आदितेयम्‌ ... GIFT: 020 ०,, ₹२६०।०.९११ १. श्(दित्यतः ( ९९ ) geiqe ००० «= ROHR १९ Rie ००० §=—- BW OR ०.५ ४९५।१९ ००० ४ ९४।१९ coe ४४।९०९ RRR. ९६०।८ coe ४९१९१।९११ coo ९९६।९९ ९९९६९ ००० = URE ००० ४९१।१४. ००, VEOIRE. VELL oo BURG coe «= RRC ves ४०४।९ ,,, RBUIVO . ३९०।१० RENE ERIC sale. 28 ४९१८।९ ००० ००० ९९९९ ००० ००१ Sits ००० ००० ४९१०।९१ ००० ००५ ९२९५९ coe cee %१।१.द्‌ ६. ~+. ४९।९४. °> ००१ ९१४।९ ००५ ००७ EVIE ००० coo RORIRD ००, coe RRMING ००० ००० ®०।१८ ००० ००, ९०४।९ ००० ००9 ९०४१४. ९९९।९,९,४.. PRE ००० ००५ CERIN ॥ दत्व 1 | nn ' इमद्रखिह्म्‌ पन्‌ कादित्यप्रबादाः ष्धादित्योपडिनम्‌ च्ादिलेपः ,,, ष्यादिविपयैयः,.. खआदिष्टोपे।जन।नि .. साद्यन्त विपयेयः अधात्‌ ,,, ,,, धौतम्‌ . ., FL ,,, ,,, आपनोफणशत्‌ ,,, व्यापानः,,, ,,, ष्यभिर्‌ ,,, wee wifwart. ,,, wifratfe ,,, चआाख्रायवचनत्‌ yoige Reva (Seite १४ ९।९१४. १४९।१ ९४९।* ARIE . .¥¢ Rite ४९।९ REV ९४९९ १९९।० REVI १९०१ १०९।१५४ १६१९।९ चारक eee RRUIL. २९२०।९०. ROUIR wrangian® ,;, अयेषु ०, wiféte: ,,, स्विः ्याविव।सेम सआाशयत्‌,,, ,,, ih cL ५,५ ,,, WIE... ,,, | BIqQa eee "WWE... दत्‌ 9 ® ® ® 9 ® इतरया ०., ०, दतरेतरापरेण तिडहासम्‌ . ०. | Cfawrafiraa... बमः 9.० eee ° ०, १९४।११. Revie १९०११५४ ९९९।९ ४२९।१० ९९२९१।१९ RLS RROIR १४९।९ Or ४९८४ ९९।६१९ १४९१।४ ०.० ०० ९९।१४ + १९४।११. ९९३९।४ ००० ००० ३९४१ ०, ,,, ४०४।१४ ove REE. २०६९।९ ९४४।१९० ULEIRR पदम्‌ दन्द्रशचुः eee CTT... chyafacnr ... LC if Hs दमया Lei eee eee fate... ,,, UWA... .,., few: ,,., ,,, ta... ०७७ eee tarnra:... दंखरनामानि ,,, Cf. = ,,, ,,, ॐ ere WW... ,., खउच।वचाम्‌ TWITTY... Moe UV: 3: - 448 खल्‌ ,,, उतर; इत्रानये।ः ,,, ,,, दकष र ® ® @ eee दकम 9 ° ® 99 8 खदातन्म्‌ उदो च्चेष ७ चष as. ae ke खपकश[स.,,, ,,, खपजिङिकाः ,,, wufam: ,,, ,,, उपधाविकारः ,,, उपणलेपः ,,, खदितानृवादः Sex ( ९२९ ) ४०० ९१९०१११ ००9 १९९९ eee RRILR eee ४9 , |\ 8 coo १९९।८ ४४।४. ९३।१७. २९८।१ १९४।१५ ४२४।४ coe ©२।१०. शल soo URRIB. १९४।९ ४११।१ ९९०८९ ७०७ |, OR 1 | + 8 Ww ९. ९%ह।१९० ROE BRIT vue ८९।९ ४०९।९१ Ite coe CECILY ४९०।९ ४९१२।९ oo BRAY coe RRTIL ००, ४०४।९द coo १११९।८ ००० १९०।१९ ००* ४१।९२१ ००५ ०१ ooo RUIN coe ₹१४।९ ००, WURIRG ooo १४२।११ | षदम्‌ खपनिषदुवषः उपमाः उपमार्थे ,,, ,., उपमार्थेन ,.. खपमेन्रमया खपयममप्रतिषे धः, ,, WIT: ` @ e060 UIT खपरिष्ट।दुपख।रः. , उपलः wyatt, ® 9 ® ® SWI: ,,, ,, पष्टः TIE... Stfeaay Vie Ra: fo द्या eee @ee wa T eee eee खद्मायद्य ,.. WH... ,,, ,, खशतौ ,., ,,, RRA... ,,. उषसे ,,, ,., खष्छम्‌ SWI... wfwar ,,, ,., wfa: . it {ne oC ,.. ,.. कद्ध मतिः ,,, “a ® ® @ MEW HIT... wera @ee eee ele ०,, BORIS २१००. १०९।१९ oo. १९०।१९७ vee ९१०५९१४ soo १९९।९ ००, ११०८ soe १६०१४ soe १९०६.१ ४४।८ vee २९१०।१४ ४९०।९ ०,, RONG ooo ४१८१९ vee ४४९।९ १०९।६० १८९।१९ १२९२४. ४९।१. Trip vos REO soe ९८०९ Leute २४४।१९ ९९९।११ oy! te ove RRUIKS ००० १४९।८ ०० ४४१।९ ००, | BUCY coe WEN ००० OATS ००० ROME ooo ४५४।९४ ००० १९९।१५ ००० «(CORN ००, Kar | ००, §=REUTO पदम्‌ Wa: ऋचम्‌ ,,, WHA. WA ,,, WITT: .., ts ,,, WAG... wham ,,, षह त्वह्मामानि ,,, Wa ००१ आन्धन. ,,, बधयः eee wr: .., wfatwe.., कतः ,,, रकपद्‌ानि,,, VEGI ,,, wane नि. र्काथेम्‌ ,,, रमा ,,, ,,, TINT... शरिरे रममयोधयि ,,, ककि शवः eee eee रेकपदिकम्‌ रकपदिकाः रे तिशासिकाः रेग्द्रौ.,, ,,, रेञ्यैकमैषः श्षोकः wile: १९९९।९, ४१८९. ( ९द weiqe ए४५।८ ००५ १८८१९ RULE. ४४९।९९ ०० ००, RUETRO coe ₹४९।१८ ००० ००० ₹४९।९० ००० ००० ९९०।९ coo ००० ३२८१ coo ००५ ३९२८९ oo ४९४।९. Vo ०० oe ९७५।६ coo RROILR BRRIRE ६९९।१ ०००, ०० PERE 9०० 900 ४८९।११४. १९४८ 1 | १९१०।६९. १९८. ००० ००० १९१०।१९ ०० ००५ ९१९।९ ० ००, REN ००० coe ३१९।१९ ००० ००० ४९४४६ ०० ००, ४९८११ ००० ०, १५६८ ००० ००५ RBLIRG ०० ०, ३९१९।९ ००० ००० €४।९४ ००० ००० RRO eco ००७ 8 ९४ ‘é eee ००6 4 ela 88 ® ® @ RYO चि ००५ ०९०७ RNG ९ ae १०००१ ) पदम्‌ ष्योदटुम्बरायलः ... पमन्यवः ,,, १८१।१०. wraftra:... aw: Cee eee a च्य [ Cee 99 9 कश्य कन्दः कच्छपः १, ,,, कतमचनाद ,,, कथा, ०,, ,,, कनोमके ,,, ,,, MYT. oe कपिः, ,, क पिञ्चलशः कम्‌ ,,, कम्बलः Waren: कम्भालेषु करेन + कनै, ५,, ,, कार्त; ,,, कमे ,,, ,,, कमे सम्यत्तिः,., .., कमीाप्मा ,,, कमे पसह कमे पसयेगख्ावकाः करश्वषंरूपः .., WH... काकः ०,, ,,, कारका १, ,,, कान्तिकमेषः ,,, कामान; ,,, ,,, Telqe ° ° RRIRR. ROTIRE ९१०० ९९९।४ €. RESTO. BREIL RC oid ooo १४४।१९ Cue Cae coe RRQIVO ००, ४३८४ ४ BREE LORS, RE coo RICE coo 2१२१० ००९ ४९०।१९ २२४।९ २९१४।६४. ०९।१०. ९१०।१९१. ४३८४ ००० ९९०. ९४ soo १६९०।०९्‌ coo UCR ००० = ORR ००० ९८1१९ ९०५।४ ooo ४०९।१९ coo VOR, PERN ९४।९ vee २१५।१० ०० ५१।९ ००० ४।१५ ००० ९९१८९ ००० ९९१८९ ooo RABIN ४ Lorie ९८४।१ ००० ४१४।९द पदम्‌ कारा कार्मनामिकः काषः ०, क ।खथतेः ,,. काष्ठाः र, कितवात्‌ ... किल.,+ ००, Rat: ००9 FATA... Ls Po कृत्याय °, a -,,, कुशिकः ,,, afar... QT. ee areata ह्च पपनेवः ,,, wag पत्तिः WIN... छतः ,,, oC ,,, DMN oe काष्यम्‌ eee Wai = त्ष 9०9 By =~ कारयां ,,, ऋवेः ,, WA, ,,. WATE: mufirendifa करोषेन।मानि थतेः ०, WH ०, वतयः ,,, ( ९४ ) Yo Yo २४९।९ ८९।९ ooo RRC. ९४९।९ ९४९।९ ^ 9 9 9 eee ° १९१४।१,६.९,८,९,९० ००० ००० RROD चै ४।४ ६४९।९ १४९।९ RESIN ००, ,,, ४०५।६ coe REALE ` ४९१९७ ® 9 @ eee ves ,०, ९४९४ ००५ cee ४९१८९ ००० ००० १४।९ eco ०७०७ 2९८९७ ९२९२५८९ Ree ooo REWIRG ४९०।९ eee 99 9 १४९ 1 2) 99७ 9०99 R Bul ९४. RRRIL oe २९०।९५.९६०।८ ९९०।१ tele ००० १९८४।९१९ ९४९।९ ९४९।९ ०० ०० ४४९।द्‌ ०.० ००७ RENT ०० ००० ९२८४।९ ०० ००० ९४२१ ०० vee १२४९९ ००० ००, BOONE पदम्‌ faufaa... Feosaratfn fewa 4... ,,, चौरम्‌ ,,, सेबसाथ (६००, ,,, eee # 9 Ww म्‌ ® 9 ® ® @ ® ® शस, ee 9 @ ® eee # । मभ निषानौम्‌ ,,, गभम्‌ जवि ०, ,०, मण्य ,,, ०. ATE ००, ००, मातुम्‌ ,,, ०, arate... ATH ०, ,,, माधा; ००, eee मायति जायचनम्‌ vse cee जग्धिः ,,., -,, ATG ,,, मावः (ARE ace de जिरि ,,, ०, fafcat: ees eee ye Ye + ९४८९९ ००० ००० ९८५८ eee eee ९८ vi | 4 ould wie # ६८४ इ०९।१९० ४४।७ ,,,९८४।१९. ९९१।९ १४२।११ १४९।१९ १५८६।१९ ९२०८१९९ ९८४।९ ९९ १।१६४,९९. PCO ९९९।६० ९९५।९४ ९०४।८ ४९९।६० coe COWIE. CELE LOUILE, CC ००५ ००० ४९०४।९८ ००० ००० ४१३।९ 9 ००९ Rese ००० ०० १५९।९ ००० ००, ९९०९० ९९।११ ९९१।९० ००,९९।१६९ २०९।१९ ee ROARS coe १५८१।१९. ६८४।४ ००० coe «= ONO ००० १४९।३,९१ LURE पदम्‌ aw ATTA ees च्छ Wa: ,,, ग्दरनामानि ग्रहाः माः ae मेनामानि गोपाः मोभिः गवैः YOUR TW. | हि । eee परन्थम्‌ ,,, प्रभाय war | | | ara: Gram: धमः waa x WAS: ००१ Wine. ae Waite... चकार ,,, WMA... अक्रिया ,,, we: चतुथ्येथैप्रेला चत्वारः ,,. WRATH... SAI चयुब्दूभाः St ,,, चयसे चरथाय ,,, ( ९५ ) छ ०।प्‌० २९६२।१० , १४९।९ r¢ Ole Regio २०९० ६८१।१९. ४०४।९९ ९८४।९ ०,, ३०९।४.९९ oo ROU ९ ॐ 4. १९ ४, ४ ४९ i ८२।१६५. १ We ६८१।४.९,६९. १९२।१० RUC ooo RROD. PEUX. ४०१. Coe ९५०।९ ९४९।१ 8€०।८ queits wae १५९।८ ४०८६।९० ४.६।९्‌ १९०।१९ (eae ४८९।१९८ ₹९१९।१९ Ory (tele २९९।६० १८१।१९० ४०४।१९८ १८१।१९ ४९२।९ vou । UBL पदम्‌ खमे ,,, चवलशलाचलासः अवानः ,., MANAG? oo MY vee जठरम्‌ ,,, सनिता ,,, जन्ताः ,,, लमते ,,, जरते ,,, जरिता ° MBH... SVT HATH: MTSE ,,, जातविश्याम्‌ array जाम्‌ जामयः ,,, जामये खानि ,, जामिः ०,,. साम्याः ०,, जायते ,,, जारः जारयायि fara: ... THAR ,,, We Ye LOUIE ४९०।९४ LECILA ४९।१४ ६.९।१६४ ६९९।९१९ १८९।९ ४४४।९ ४४५।४ १४.९।९० WIS Rreite RE=ILE ४९०।८ ४४९।९ ९९४।९ ४०१।४ ` ९९।९. ४९०।८ - ४2 ०।९४. २९१९।० ९४।१४. ९४।१५४ ९९।६४ ९११।१६९ ROME ४९०।९ ROL . ४९०।४ २९५४।९९ ROR Rule १९०।१० १०६।९ २६ ९।९ €९४।६९ वदम्‌ छोवाति,., .,, जरे Wits: ,,, ,,, NATH ,,, ष्यति! ... ष्योतिषाम्‌ eee ® @ 9 ततिः ,,, ,,, तच्चा ,,, तदित्‌ ... तदितः ,,, ,., लदभिव।दिनो ... तङितसमासान्‌,,, aferquige ,, नृत्यक eee ee0o लन्वम ,,, ,,, लपन्ति ,,, ,,, लपस्यमानान्‌ ,,, लपखिने ,,, ,,, तमः ,,, ,,, WAS ,,, ०, लसर; ,,, ,,, Cit. ,,, ताडितेन,,, ,,, तान्वः ,,, ०, | ,,. fafafe: ... ,, तिर ,,, ,,, तौथैम्‌ ,,, नोत्रायैतरम्‌ =... तम्ब.,, ,,, तुरण्छति ,,, ९ श o(G, | § ०) ९ R ( ९६ ) Felqo yodia ४४४।९९ ४१९।१६४ ९९०।१. ६४२।९ # R ९. Us ॐ श ४४४।८ ९४।१९ RERIC. २९८८।९ PERI ROS V(=ie १९०।१० RRR RRR RRRIR Leite ९९८९ ९६९०।९० १४९।९ Rawle ४९०।९० RRO LOU LOUIE POUR ४९१८।१८ ४०९।१९ Boyle RUN ए२४६।९ BLEIR BOLILE BUSIR ९४८१७ पदम्‌ तूताव ,,, ,,, कष्वः ,,, ,,, aU. afefee:... ,,, तोकम्‌ 999 cee कनां ,,., ,,, अयः ,,, ,,, जितः ,,, ,,, जिनाभिषक्रम्‌ ... जिष्ता ,,, ,,, च्वतुः बः, ,, ९९० १९.११. ४ ०।ए० ४०४।९ ००० ००५ १४९।९ ००७ ८४।९. Keg ०० ००, ROEIRE ०० ee ९९०७ ०० cee RECING ००, RRRM. RERILS eee ee0 ह्‌ é | 19 [ 4 Ree cee Ugo| 4 । eee eee | é o| CR ‘ee ४९०।९ Lele. २४५।४ ould १९४९ ४९४।९१४. २८०।१ २९९।९९ REID RUE १९४९१।१० ००० ००, ४०४।९,९ ००, ००० ९९।९९ ००० ००० ९१।११ ०५५ ००७ ole १९१९।९ ९११।९ १४६९।१८ 9०99 eee VR ॥ 18 9०० eee ९ | € > co ००० QBBIRS coe ००० ३८८०।९ ९४।१४. २८०८ ४२९।१७ BRR पदम्‌ दयमानः ,,, ,,, दयमानाः... ,., SUIT (द्या) द्विडमौ.., ,,, दख्यतेः ,,. .,. aifaqiny ,,. दातवे ,., ,,, दातिः ,,, ZIWA ow. ,, ZIAWATU: zinfamafagat: .. RTS: wn. Ris दासः eee eee दासपल्लोः ,,, . feafe?... .., दिग्यामुः ,,, ,,., fam ,,,. ,,, दि शते ४ eee eee दोधितिम्‌ ,,. दोषम्‌ दुख; ,,, ,,, दुर्‌ ००० १० दुदक्नमत्‌ ,,, दवेः ,., ,, SIG... ,,, दुहिता ,.. दुहितुः ... efeaaraiy: ... 3, ,,, ,,, दुरनामानि दुरम्‌ ,,, THY. ,,. देवः दावने ,.., 6 " vee ,,, RROIRC ( ९ ) ygelqe oe ,,, = BQOND ००० ००, UROL » ०, Eig ००० ००. €४।९४ ९९९।९१ ae Ori¢ ९१९।१४ ४९८४. ACI ६९ ०।९१९ ००० २२८४. RUCIRR .,, ,,, ९५९।१९१ ४९१७।१४ ००, oe ४९२२९११ see ९९९।१ ,.. ९९९।१ ४४५।९ .,, ४९१९।१४ .,, RUN, ९९४।४. ९४८९० RLS Ue BLITE coe ००, RROD ४९२०।९ RELIC ,, eee ९५९९ „ ,,, ४१६९।९० ००, ००, ९४५०९ ००, ००० ९६।९ soe ००, २८1९९ eo ,९९२८।११. ४७५८ ४९०।९ १९४।१६४ प aq Ramya देवतानाम्‌ .,,, ,, टेवताभिषानम्‌ ,,, देवतेभयरिङ्ः देवपोयुम्‌.,. ,,. शवरः sie RTA ,,, ,,, देवसष्छे ... ,.. देवकुमतिम्‌ ,. देवाः ,,, ,. देवापिः ,,, ,,, eve देवतम्‌ .., Sik ch द्‌ाषा ,,, q वि [ ote eee wraisfanaa za q Iq I obe 96 6 qT ® © 9 @ 9 @ | eee ii: Rife, 5 jee ee wee RIE ce. vey Rls ००१ 1 ००५ ०० इ दश्यरम्‌ ,,, द्वार्‌; ००५ ००, fea: दवि ae | | । दिवणंलापः हिः RV Ged has. waaay... धमम्‌ ,,, ,,, ya: ११७ १५९ धुः ।१* ,,, 9 tee ede 99९ eee eee 9 eee ०9 ee yelge १९४।१९ १९०१८ Pelt ६८८।१४. vould RUAN Reocite १९९४।६५ ००० REEL ६९४।११. eee # 8 ® ` ९९६०।८,११,१९. ९१९।९,४;९ ९२०८१९९ १९९।११ Lurie ROLE soe ए९४।९. ४९२०।९ ९९७।१७ QUI ९९०।९८ ४.९।९० © ४९९।८ Cfo) Re ४६०।१४ BLSIte ४४९१।१ RRRILO ४९०।९४ १४९।९ Revie WACIR ९४२।१ ९४४।१९० Ree ९८४।४. Realy, RWS ६९७१९ पदम्‌ धाबादो ,,, धो तिभिः. ,, भे eee eee ( a ) ९४९।११ PRUE ००, RORIE, WY ००, ४०४।१ coe १२८३२।९९ wee RERINE ९२९।९ १९८९।९१ ००७ {ow BUN. ४४।४. LELIRG LO. ९४.४।१६४. VILE Wawa न-द्त awETUre wea: weaifa.., म-च-दूत्‌,,, गद्नाः ,,, नद्यः ननु ® 9 @ eee WAT] ,,, Tw eee नरकम्‌ ,,, मव ,,, ,,, नवनामानि नवम्‌ नवे.,, नयः ,,, मसते ATH ०११ नकिः ००९ नाथमानाः नानाकमावि नामानिवंचनानि नाभि, ,,, ४९१८९ vee ८१।१ VRRIR coo «= RRKIE ००५० ९४४८ eee ८९।१ PRR coe ₹२७।९ ALIN, vee PUES ,,, | RRR ,,, ८१।४ ००५ ₹२९९।१९१ ००, ९२८१९ RASA BROIL RVOIR ००, ४१८।दे ९६०।१९ WIR ९७८।१ ००० १८४।९१ ६८४।६९ ४९९।८ पदम्‌ नाम .,, ,,, नामकरष्ष; ,,, ,,, मामषेयप्रतिखष्मः ,,, नामानि ,,, निं eve निकरोति ,,, ,,, निममाः ,,, ,, निषष्वः,,, ,, ,,, निष्छम्‌ ,,, ,,, ,,^ नित्यस्य ,,, ,,, ,,, निषा ,,, ,,, cee निधानम्‌. ,,, ,,, निभिः ,,, ,,, जिभिपाय निनंसे oo. ,,, , CC ,,, ,,, नियतवाखः ,,, नियुतम्‌ ,,., ,,, ,,, निरिशौवे ,,, ,,, fawarqure ,,, ,,, निर्णीतम्‌ ,., ,,. निर्णोतान्तखितनामानि fader... ,,, ,, भिवेचनम्‌ ,,, निवंचनाय ,,, ,,, fadwaifa ,,, ,,. मिषटजिख्यानेषु .., निषादः .., FETS ,,५+ ०,, ,,, नौ चायमानम्‌ ,, WI: ,., an. eee ee0 णि eee eee eee ee # 7 aq eee eee eee Toiqe eee | [ 4 e | ९ eee ९९९ | | ००७ Evie - ERILR. १४९।० soo ४९१।९८ soe LERIRE eee ec aes ९।१ ००० २१९।९ ००, RUBITR ,,, ३०४९ ००, ९९०५४ ,,., १०९।१९ LORIN ९४९।९ ४४।९. २१४।९ 9 9 ® ००० ६०९।६०. RRR ९९१।९९ BUS coo CELINE Youre ९९१।९० ००, ४९५४ coe = RREIRe coe २९८९ ००, RAR ००, | RBON. coo URRILE ००० १८४।९९ coe १६४९।९४ vee ९७८१ ०० RECN ००७ ४२०| १९९ coo ४०१।९ ४९।१९९, €४।० BRE ( a ) qqa zeiqe मू-चित्‌ Sr Ca भूमम्‌, °. vee ४५।६०. WEI ERIE Ra: coe cee) RUUD & मगमाः .., ,,, ०० १५९।ॐ ve मगमानि... ००, cee ,,, १४६९९ AAT... ००, cee ०, १४५९।८ oe ° , ,१९ ०।९८. १९८९. PRA नघण्टकानि ,,, १४२।८ मेय HVAT: क ERILR zy TAA: ... REGIS ` ९२१९७।९९ . QURIE RRO. ₹९८।९. ४७०।१८ HW... GH ... .. पश्च 9०9 99 9 पञ्चमम; eee TENA... ,,, TWIT... पचारे afm: ,,, ,,, पतिम्‌ ,,, ose पथ्यदनम्‌ पदजातानि ,,. पदपरलाः ,,. पट्‌ प्रहलतिः ,,, पदप्रकतोनि .,, पदविभागः ... पदाथैः ,,, oss पदानि ,,, ,,, पन्थाः ,,., eee पयः ,,. परम्‌ परमं पदम्‌ ,,. परा ,,, परद्धास्थम्‌ ,.. परि ०, ,,, ००, ४९२६।११ ००, ₹७८।९९ ०० = ROEIRE RO9|B. ४७८४ ०००, ४९८०।९ ००० ११९१ coe ४९०८ RR eee 8 q e हि ००, RKEIR ing ७:१९ ४४।द Udi¢ $$ ११९।९ eee ११६९८।९ ees 2०।१९ १८५।९० ००, २४९६।४ eae Loulé ००, २९६९९५४ ०.५ १८।७ ४९।९१९ १९८४।९ BURL पदम्‌ परिचरणकमाणः परितक्म्या ,,. परिरेवयाश्चक्रो परिधिम्‌ ,.., परिवोतः ,,, परित्राजकः =... परिव्राजकाः ... परिषद्यम्‌ ,,, GWG ,,, ,,, पव ,,, ,,. aa: eae eas पर्वः ,,, ,,, Ss ,,, ,,, WA ,,, ,.. पलितस्य .,, पश्यः ,.. WAH... ,,. WWE: ,,. पश्यम्‌ ,,, se UWA... oe. पश्छतिकमण्‌ः ... पाकः ,,. ,,, पाञ्चजन्यया -,., पाशिः ,,, ,,. पाणौ ,., ,,, पातम्‌ ,.. ,,., पानोयम्‌.,, ,.. Wi ,,, ,. पारम्‌ ... ,.. पारावतन्नोम्‌ ... पाराषयेवित्यु ,,. पाथिवेन,,, ,,, WHA ,., ,,, पाषंदानि पावकण्टोचिषम्‌. . पाशः ,,, .,, ze|TJo ०५१ aege ००, . ४९२४।९ ००१ WHILE ००, ९४४।१० ०१ (eae ae CBIR ०७७ (ace ००, RUBIRG es tie ०००१४९।४.,६.,९ ०००, १४९४ ०० . REBIR coe ३०८९ ve PERIL sare ४८९१।९ ०० BRU ०० १९९५४ dies १९८४।८ ee BUI ००, ४१।९ oo १२०९।१९४ ००» ३०९।८.११४ ०» ९८।९४ coe ९४४।९१४ ००० ई४४।११४ ४४४।१९९ URRY ०, १८५८ ०० PRE oo = RACING ०० ९१९।१८ oe १९४।८ ०० १९८७ coo ११९९ ee ४९५।४ ove २७४।४ पदम्‌ पाथ्यतेः ,,, ,,, पाश्च पिजवनः,,, ,,, पितरः ,,, oes पिता ,,, Forrest पितुमत्‌ ,,, ooe पिनाकम्‌,.. ,,, पियाङम्‌,,, ,,. i .,, Grafs: .., ,,. qe: Waar. ot. wa quate: st qT पजदायाद्यः पजभावः, प्जिकायाः ... पम्‌ TWIT... पुराशनामानि,.' TUT ,,, ,.* TAH... ,,. पुषः ,,, ०, WWW... 6, ( Re ) Woge द९४।४ 2९४।९ ९२९९० ९०८।६९ ०,,४२२।८,९० १९९।९ yore २५९१४. BOUIN ९४१।९ vould २९९१।९० ९९६०।९४. ooo १९०।१९६. ९१९४ पुशषविश्धानित्यत्ात्‌. , qoute: ies । पशषाद्‌ः,,, पुदषःपराधः पर्ङमवयाः ... We पुरोहितः पथ्यफरम्‌ १, we पव्यफले-., oe, पूवि eco ee q 44 Tur er vfuat eee ९९९1७ ९५७।८ Role ९२९९।१९ (eee ४४।९ ९९२८१९९ RRR RRRILL ८९।१९१. १९१५४।४ Fela २४।९ ६१६९।६९ ९८९४. UFIto Wire LEVIS RR BIR १९२४।१५४. रश्च Reuse ०१,९।४. ८९।४,९४।१० षतः ,,, , WH... ,,, [> Gam: ,, पाषम्‌ e e eee प्रन नामानि ... प्रलम्‌ ,,, ,,, भ्रति ,, ,,, Wa... भ्रत्युदते,., ,,, प्रतारौः.,, ,,, WATS ,,, ,,, प्रथमः ,,, vee WOAH... ,,. प्रथमाः ,., प्रदिवः, ,,, Wea: ... प्रधयः ,,, ,,, प्रकिः ,,, ,,, WHAM ,०, ,,, प्रभामपाद्‌ः प्रब्षे ,,, ,,, WHAT ,,, ,,, प्रशस्य्मनामानि प्रखखद्य ,,, प्रख्यः ,,, ,,, भ्राचोनम्‌ ,,, STG ,,, ,,, भरादेशिकम्‌ ,,, प्रारेशिकेन ,,. STAT SAT ATE, yelqyo १४९।९ ९१०।९ १४.९।९ Rone PROC CIE ४९।९९ १०८४।१ १४९।९ ९९५।९ ₹०९।९९ UBL ४९।१९ RIE LERINE 2९८४ ९२९९।१० ९२२३।४ ९०८्द RRRIR ४०२।९ १६१९।१६० Bering ४९९।१० २४४।९० ie UL ४६९।१८ REUILA २०९।९० RULE Otte २९२।९ १६९०।९० ९४।८ १४०।९ . ६४९।७ॐ पद्म्‌ प्रादु ,,, प्रियमेधः भरियमेषैवत्‌ ,,, WH. बलमामानि बलम a: बङलव्याजिनः.,, बङमामानि बड्पजाः बाचैस्परत्यः WBA ,,, HIB ,,, fam... विम्‌ ,,, विशन्‌ ... विरवम्‌ ,,, विष्व [द्‌ faga:... faga ,,, fawa:... जबकम्‌ ,,, बत्‌ ,., FRAT ,.. बुरस्प्रतिः AQ vo ब्रह्मन्‌ «+. व्रह्मचय्यीपपनत्रम्‌ AAI ब्राक्मषः 20. WITH ९०९२।४. LORIR ब्राह्मणवत्‌ ब्र q [११११ BUTT. १५, ( ९९ ) च०प० ९९।९४ RRULSG RRULS ४९१९८ ४९९।१९ २८४।४ २८४,४ Rok ९९८१९ Role yecit B{ RINE ४९०।९ २७८।१९७ ९४९।९ PRUE १९०९९ CLINE ९९।९७ ९९९।९ RRC ९२९९।६९ ९२९।९० CULO ९४२। RR १९९।१९०. २९४।९ १९७९।१९ YORK von ९९।२०,९९ ६९६९।९९ ‘ ४९०।१९. ४९१।९ ६२९।९९ | War... १९४।९४ १०, १६०९।११. १६९।० eee पदम्‌ बद्वा भगः ,,, भद्रम्‌ ,,, NEM... भरे ,,, HTT ,,, भागम्‌ on. VIIA: भावः ,,, भावम्‌ ,,, भावप्रधानम्‌ भावप्रधाने भावविक्ष।राः भावस्य ,,, ॐ भावः ,,, भाषिक); भे fate : भोमः ,,, Wa... वमस्य ,,, wafer... भनिजः eee भूतोपमा wat faq: भूरि भू रिग : भाजनानि भोजनौयाः Ws: eee Wat! NS ] WI ,,, ~| [आखा ee | HVA: ,,, Toye ९२६०।६५. ooo CURE. BRE ४०४।१९० १४९।९ Bore Boots २०९।४ RRRIC » ele -, “AX ९।१९४ ८९ २४।९ RAE Eule We १४९।९ ९४२।९ ९४९।९ २०९।४ १०४।४. RRRIR CBIR RRs UURILO १८४।४ Lat २९९।९९ , ६७९।९ ४९८।९१ , RRRIR W918 Rwuits | ८१ 1 Cure पदम्‌ मखेभ्यः, ,, मघम्‌ warat... मणिम्‌ ... मत्‌ ,,, मतिभिः WT... मदाय ,,, मदेवता. ,, मध्यमः, , , ay aU TET मध्या मनः ,,, मनस्य्रतिः ममौषया मनुः ,,. मनुष्यजारः मनष्याः... मने जवेषु AWG... मन्त्रः ,., मन्त्रवच मगाः ,,, मन्त्रे ,,, मन्दौ vee मन्द्‌ ® 9 ® AWA... We... He: मयैः मर्यादा os. म्तः ,,, AWA... मसौय ,,, मदव्रामानि ( RR) श ०।प० LOE ९९।९० ०५ ९९।९ ००५ ००५ १९१९।९ B{ elk ata ies ४४१।९ eee १९५।७.८ ‘uae 3 ४०९।४ 3७१ १८८९९ eo ०१८८।८,९०. ४८१४ oo १४.९।९. BORNE ००० ००० ११२।१९ ००० ००० ४०९।९९ cae aes ८०९ ००५ ५० ROR १०७ ००४ ९४२।४ se ९०११ २४९।१९० ११० ०५५ RRUR ०५४ , २७०।९ + ००» ७०।९७ ०० ० ९५०९ © ०५१ PBR : co ९९०।१४ see. aes १०९।९ VERA, UB. १९८९ ००० ७०, Bor ००० ००१ ४९०४. see ००, ४७५।१ coo ००० ९९८९।९९ ००० ००, RWS e coe = RORIW ,,, ,,, = - RORY ००० ००० | RAWAL ००, cee BORIR vee ,,, १७८९ ००१ tee Reds पदम्‌ ay न्‌ eee ® ® @ महिव्रतः ,,. मरौ ,,, म [. ee eve @e0 मता म्भ; ,०, ०, é माचा ,,, ,,, माध्यः ,., ,,, माध्यमिका ,,, साने ,,. ,,, मान्यवे ,.,, ,.,, मायया ,,. ,,, मायुम्‌ १, ०,, मार्ट ,,, ,., मासम्‌ ,,, a. माखाः vee ०,, भिस ,,. मिजावङ्णयोाः, ,, मिमाति.*, fathead: Hain... सव्शातः as: ००७ ००४ Am ,. मनम्‌ ,,, ,,, श्रम मृषः LN @e0 eee मृषिकाः.., ,,, सगः १, ०० अदुः मेषः a < ४ eve eee मे uta ४ eos @ee मेधा ,,. मेधाविनम्‌ मेधा विनामानि मेष विने zelqe Reis १९९।९ ४१२९।८ ४४।९ soe REEINY. ४११६८ ००, २९९।९६. ४९४।१९ ४२४।८ ह ९४।४ १९२।१४ RRRIL ULES १९४।८ ERIK १४९।१ 2२९०८१४ ४९०।९९ R oy] १ e Roule ६८९।९* २९९०११९४ १०८९ २९६।९० ९४२।९ ₹४९।९० G IR RERIRE RELIVE १४९।९ १४ १।९ WIE ए ७८1१६. ROI? RROIW. LORILS RRR १९८१९ पदम्‌ मेधयौ,., ,,, aa: WW cbs. Wa AVAT ,,, यजुः यजुषि १.० oe गश ०, ,,, ग्रभ्नामानि ... यथा ,,, ,,, यथया ,,, eee WS STRAT: गङ्ख ,,, ,,, यातन ,,, ,,, यादक्िन्‌ ,,, यामि ... यामेषु ०, vee Cay: ® 9 9 eee # + युगानि... यडवषेः . ,,, युवा ,,, ., यूथम्‌ ,.. ee योक्ाशि ,,, Ga: योगपरोष्टिः योजनानि ( ९२ ) zelqe RRC २५९।९ Bers २८०९ VOR २२८।९ योनिः .,,१८८११,१द ग्रोनिम्‌,,, ,,. i; ~ aes FIT ,,, ,,, रक्त; ,,, TTP... ,,, राः ०,५ ००, THA ०,, ,,, रज्लुः ११५ १, RREIR RAK RRL Rice Cad २९२८४ ११९८।९० २८८।१९ ९०द।द १४९।१८ BRIT + LeR ee LURE ४१०।९ ९२९०।९४ ४४५।१ ४१।४ RERIVO RRL EVILS ९८९।१७ ₹०८।१९. ४९९।९ ९२९४।९९ ४१९।१९०९ Rwle पदम्‌ रजांसि. THT ,,, रथः ,,, TEA ,.. रपः ,,, रमध्वम्‌, , TH: RP S56 wc रराणः .,, ,,, thar रश्नाभिः ,,, TT: ,,, ,,, राजपश्षेः ,,, राजा , राजिः ,,, ०, ९॥ 1 त 42s राधः रायः ar रिक्यप्रतिषेषः, , , रिक्थम्‌ ,,, ,,, रिणोते ... रिष्रम्‌, ,,५ ५, CITT: रशत्‌ Eile ९२।४ १९९।९ ४९८1१ ४२९।१९ Cures ९२९९।१० २९०।१९ ९४०।१ १८९१।११ पद्म्‌ OS Ll ,,, -९.। म्‌ ® 9 @ See BUT ©8e@ e000 ee dari, साका ,,, ,,, स्ाकन।मानि ,,, सामान ,,, ,,, WUT... ,, , लिभिः (खभिः) faa ,,, iC ,,, Waifs ,,, ww rm ४ ००७ ००९ च्याशोाः,,, ,,, WATT... च्िरपोतम्‌ ... re खावः ,,, ,,, BIRT ,,, ,,, स्मतिः ,०, ,,, द्यः खः ,,, ,,, खधिते,,, ,,, खपिति ,,, खयश्भू ,., wif... ,,, ACSA: खरसंस्कारा खरवत्‌ eee 999 ARITA. ee eee WE: 9 9 ® । > 8 .। Tojo ९० ४।७ Revie BAURIR (cela Reele ९४६१६०९ ६४ २।१४ ट९८्ा८ Raa WURIR BRO Leite १४९।९ ए४६।८ Rule RRUR ९९४।६४ १६०।४ BASICS ९१४।६९ ARs ८४।९्‌ १९०४।६४ RENE १९९।४. ९४०८१९१९ ९२१०. LoTR RR=¢ ९९९।९० २०९।४ Loge ९४।९. १४०।४६ १५९१ RRUR १९१।६ खल्ति खाचौः ,,, area: च्छु eee War... ₹तवत्ममः हमान ,,, WO ci: VW... wife वि हरितः, ,, CAT... शस्तः ,,, Cait... VQ 9७8 ( Re ) चपर * ,,९६८1९. QUOIR ,०० BORN ००० = RW EIKO ०, W BIRO se BRINE ०० ९४९।१७ con ६९८९९ ०७७ ४४४।९९ eee | ४ Wl VR ree TT Ut ०, ४४९।९,९ ००० ४०९।९१ ०, RRURE ०, EUR ०, ८९।१९ as REOIR POPE PPP LA PPPPP AP bd पदम्‌ VW... fe... हिन्वन्ति ,,. हिमम्‌, ,, रिरण्यनामामि चेमकाः ,,, 5 is ,,, VW | eee # ® ® चद्‌; 996 vee wea: 9०9 wanraifa,,, Wied: u इति ॥ Yoiqe ९९९।१९ १९९ ४।९ ४९०१४. ९९४।द्‌ ९९४।द RAE १८८४. ४९०।४ ४८९।८ ४९।१६९ ७१।९ २०९।९ RoR OIE ies by CG oogle je + ॥ © ५ AAA SAA ~ मुल-पाठ शुद्धिः ॥ 2 ff A Fad 2 fe Pf > © AS AS ~व — अप्ठदम्‌ प्रतिल्लेभ्य wah lata विधिथम्त ज्निटत्ति भबति दुनन्तौति मस्मि aaa मदर प्रषङ्खगया yarfavad- eee पितामाता सम्बन्धव सुखयः तच्छ्रयो दम्‌) प्रातिलोम्यं भवन्तोतोवेति विधौयन्त frat भवति दुनन्तोति afer मसोय HET TURN दूवाविरत पिता पाता सबन्धव Tay: नचो 2 9 @ 6 O ॐ ^= ० + ~ „> © ~ ~ ~ ० ge ४ Fa मूल-पाटमेद्पृत्निः पं ( मृदवितातिरिङ्काः पाठाः) coe “खखायो"- नैतत्‌ क-ख-ग-पस्तकेषु | ,, “इच्छन्तो इव खे" इति क, ख, ग । ८८ 693 . “पदपूरणाथ'- दति क, ख, ग । ,,, “विद्यात्छ्ानं”--इति क, ख, ग । ,,, “श्रन्तरि चय- एति क, ख, ग। ,,, ९९ ,,, “विन्त--ई्ति क, ख, ग I < ,., (इषया? इतिक, ख, ग। ,., ® ane “उत्तरे” मेतत्‌ क-ख-ग-पस्तकेषु। , ९७ ,.. “दूरय” षति क, ख, ग । ,,, ४ ,., “परग्टहाणोति वा-इति ड च। ९. ६ र्‌ ,,. 2 ,.. “सत्य सुपालम्भः- इति क, ख, ग। र्‌ 4 Nrisimha T4pani, (Sans.) Fasc. {- 7711 @ /10/ each Rs Nirukta, (8819. ) Vol. I, Fasc. 1—6 ; Vol. 11, Faso. I—I1V@ /10/ each Faso Narada Pancharétra, (Sans.) Fasc. 1V @ /10/ each ee - as Nyéya Dargana, (Sans.) Faso. I and ता 2 be each Ni{tiséra, or, The Elements of Polity, By Kamandaki, (Sans.) Faso, II—IV Parisishtaparvan (Sans.) Fasc, I oe Pifigala Chhandal Sitra, (Sans.) Fasc. I—III @ /10/ each.. rT Prithiréj Résau, (Sans,) Fasc. I—V @ /10/ each . ier ~ ०५ Ditto {English) Fase, I . ०९ oe Péli Grammar, (English) Fasc. land II @/10/each ` -.. Ts Prikrita Lakshanam, (Sans.) Fasc ०५ ee ia Pardsara Smriti (Sans.) Fasc. I and II Te ०५, oe Rig Veda, (Sans.) Vol. I, Faso. 1V .. ०१ Srauta 85 of Apastamba, (8१०8. ) Fasc. I—VIII @ /10/ each . ss Ditto Aévaléyana, (Sans.) Fasc. I—XI @ /10/ each er Ditto Latydéyana (San&.) Fasc. I—IX @ /10/ 68467 = ` + 8678 Veda Samhita, (8६08. ) Vols. I, Fasc. 1—10; Il, 1—6; II, 1—7; IV, 1—6; V, 1—8, @ /10/ each Fasc ०५. oe Séhitya Darpana, (English) Fasc. I—IV @ /10/ each ०१ Safkhya Aphorisms of Kapila, (English) Faso. I and II @/10/each .. Surya Siddhinta, (Sans.) Fasc. I\ 9१ oe ०९ Sarva Daréana Sangraha, (Sans.) Fasc. II | ०9 rrr 8401918 Vijaya, (Sans.) Faso. II and III @ /10 ee 0% 8601019 Pravachana Bhéshya, (English) Faso. IIT ०५ ५. di fat 86010 Séra, (Sans.) Fasc. I । oe LS ses SuSruta Samhita, (Eng.) Fasc. I and II @ 1/each ५१. = ee Taittiriya Arnpyaka, (Sans.) Faso. [—XI @ /10/ 6860 = १, oa Ditto Brahmana (Sans.) Fasc. I—XXIV @ /10/each .. ` ae Ditto Samhité, (Sans.) Fasc I—XXXII@/10/each .. , ` ` ० Ditto - Prétifakhya, (Sans.) Fasc. I—III @ MY 7 Ditto and Aitareya Upanishads, (Sans.) Fasc. II and III@ /10/ each Ditto Aitareya S’vetésvatara Kena 14६ Upanishads, ( ) Fasc. I and IT @ /10/ each oe Téndyé Br&hmaga, (Sans.) Fasc. I—XIX @ /1 1 each 455 ० Uttara Naishadha, (Sans.) Fasc. LI—XII @ /10/ each ०५ Vayu Purana, (Saus.) Vol. I, Fasc. 1—6; Vol. II, Fasc. 1—4, @ /10/ each Fasc + ०७ ` - Vishnu Smriti, (Sans.) Fasc. I—II @ /10/ each oe Yoga Sutra of Patanjali, (Sans. & English) Faso. I—V @ /14/ each .. The same, bound in cloth oe ०१ ०७ ‘a Arabic and Persian Series *Alamgirnémah, with Index, (Text) Faso. I—XIII @ /10/ each ०७ Ain-i-Akbari, (Text) Fasc. I—XXII @ 1/4 cach ०७ es Ditto (English) Vol. [ (Fasc. 1—VII) .. ०७ Akbarnamah, with Index, (Text) Fasc. I—XXVI @ 1/4 each - oe Badshéhnémah with Index, (Text) Fasc, I—XIX @ /10/ each Beale’s Oriental Biographical Dictionary, pp. 291, 4to, thick paper, | 4/12 ; thin paper .. Dictionary of Arabic Technical Terms and Appendix, Fasc. I~XXI @ : 1/4 each ee ee eo Farbang-i-Rashid{ (Tuxt), Fasc. I—X1IV @ 1/4 each Fibrist-i-Tasi, or, Tusy’s list of Shy’ah Booka, (Text) Faso. I—I1V @ 12/each .. ee कि Sham Wagid{. (Text) Fasc. I~IX @ /10/ each .. oe Ditto Azadi, (Text) Fasc. I—IV @ /10/ each ०* ve Haft Asman, History of the Persian Mansawi (Toxt) Fasc. I ०५ History of the Caliphs, (English) Fasc. I—VI @ 1/ each ०, + IqbAinéwmah-i-Jahangiri, (Text) Fasc. [—III @ /10/ each = oe Jsabash, with Supplement, (Text) 84 Fasc. @ /12/ each = १, oe Mughizif of Wagidi, (€) Fasc. I—V @ /10/ each ee oe Bluntakhab-ul-‘Tawérikh, (‘'ext) Fasc. I—XV @ /10/ each “a (Turn over.) -© @ +~ we ~=— eo < mm ¢> OU BO OSM € @ „=“ &8 © @» @ @ @ = wee Ore 6 = 26 pms ba. an os + | CC € Gr ॐ = BD € mh न= -@ॐ @ (= कन च ड = ॥ किष pe "> 08 09 on OO *® © ®> OCOD 10 pd # १ © se to.) am ॐ bh @ eo 2 # © @ ©= @ ॐ ॐ = ल= . Nukhbat-ul-Fikr, (Text) Faso. I 4 ` NigSmf’s Khiradnémah-i-Iskandar!, (Text) Faso. land II @1/each ., Suydty’s Itqén,-on the Exegetic Sciences of the Koran, with Supplement, (Text) Faso; II—1V, VII—X @ 1/4 each... oe re -* Fabaght-i-Nésirf rest) Faso. I—V @/10/ each =} - ,5, ^ glish) Faso. I—XIV @ 1/ each ve ` 0s T4r{kh-i-Firds Shah i, (Text) Faso. I—VII @ /10/ each ` ,, os Térfh-i-Baihag{, (Text) Faso. I—IX @ /10/ 6800 . . ०, = ` Wis 0 Rém{n, (Text) Fash. I—V @/10/each ००. - ae fie e 4 .°9),18 a 14161575 (8), ` „~: 1/8 pers ON, Ba The’ Pe No J A. 4 oe ५६ ४ ` Theobald’s Oatalogue of Reptiles in the Museum of the Asiatio Sociaty (Extra No., J. A 8. B., 1868) Catalogue of Mammals and Birds of Burmah, by E. Blyth (Extra No., ‘Sketch of the Turki Language as spoken in Eastern Turkestan, Part II,- + Vocabulary, by R. B. Shaw (Extra No., J. A. 8. B., 1878) A Grammar and Vocabulary of the Northern Balooh{ Language, by M. L. Dames (Extra No., J. A. 3. B., 1880) oe Introduction to the Maithili (च age of North Bihér, by 0, A. Grierson, ` Part I, Grammar (Extra No., J. A. 8. B., 1880 Part II, Ohrestomathy and Vocabulary (Extra No., J. A. 8. B., 1888) , Anis-ul-Musharrihin_... ००. ५ = oe Catalogue of Fossil Vertebrata "8 9 ०७ ०* Ditto of Arabic and Persian Manuscripts se Examination and Analysis of the Mackensie Manuscripts by the Rov. W. Taylor... ०१ Han Koong Tsew, or the Sorrows of Han, by J. Francis Davis as Igtiléhat-us-Safiyah, edited by Dr. A. Sprenger, 8vo “ae Infyah, a 1 on the Hidayah, Vols. II and IV, @ 16/ each .. - Jaw4mi-ul-’ilm ir-riyaz{, 168 pages with 17 plates, 4to. Part I we Khiz4nat-ual lm . ee ee ee Muntakhab-ul-Tawérfkh (English) Vol. IT, Fasc. I ` Rs Muntakhab-ul-Lubéb, (Text) Faso. I—XVIII @ /10/ each, and Fasc xIx with Index @ /12/ ee . ee dsir-i-’ Alamgiri (Text), Fasc. I—VI @ /10/ each me PL gl ASIATIO SOOIETY’S PUBLICATIONS " (नका ककण... Vole, VII, IX to XI; Vole. XIII and XVIT, and | Vols. XIX and XX @ 10/ each ., Rs. Ditto ˆ. "~ Index to Vola. I—X VIII “Proosapinas of the Asiatic 00 from ` 1866 to 1869 (incl.) @ /4/ per No. ;' and from 1870 to date @ /8/ per No ‘Jounnat of the:Asiatio Society for 1843 (12), 1844 (1 7 1846 (12), 1846 (5), 1847 (12), 1848 (13), .1849 (12), 1860 (ध), @ 1/ per No. to Sub- 80710678 and @ (6 8. per No. on-Subscribers; and for 1861 (7), 1857 (6), 1868 (5), 1861°(4), 1864 (6), 1865 (8), .1866 (7), 1867 (6), 1868 (6),;,1869 (8), 1870 (8), 1871 (4.46 (8), 1873 (8), 1874 (8), 1876 to Subscribers and @ 2/ per No. qn-Subscribers, Volume. ` . General © gham 8 Archeological Survey Report for 1863.64 (Extra Mahébhérata, Vols. IIT and IV, @ 20/ each, = ०, . ` . Moore and Hewitson’s Descriptions of New Indian Lepidoptera, Parte I~—II, with 5 coloured Plates, 4to.@6/each = ~ .. ee Puréna Sangraha, I (Markandeya Purana), Sanskrit ५: । ae Sharaya-ool-Islam ०, ` oe. be ४, ~~ | $ es Tibetan Dictionary ,` ०9 | ee „ ०९ : ` ee - @@ Ditto Grammar ay + | ५७५ ‘aN Vuttodaya, edited by Lt.-Col. G. E. Fryer ०० ` oe soe Notices of Sanskrit Manuscripts, Fasc. I—X VIII @ 1/ each oe Nepalese Buddhist Sanskrit Literature, by Dr. ए, L. Mitra ee . 2५2५ i] (7),-1880 (8), 1881 (7), 1882 (8), wres ‘enclosed in brackets give the number of Nos. in each: 1 6 123 . 0 3 12 0 10 2 0 8 18 8 ॐ 14 0 4 6 6 19 3 ॐ 80 0 § 0 9 0 2 0 4 0 4 0 4 oO 2 0 4 0 8 0 2 0 1 0 ॐ 0 1 8 1. 0 82 ˆ 0 2 0 4 0 40 0 13 0 1 0 4 0 10 0 8 0 9 9 18 0 6 0 This book is a preservation photocopy. It was produced on Hammermill Laser Print natural white, a 60 # book weight acid-free archival paper which meets the requirements of ANSI/NISO Z39.48-1992 (permanence of paper) Preservation photocopying and binding by Acme Bookbinding Digitized by CG oogle Digitized by CG oogle Digitized by CG oogle Digitized by G oogle 2044 036 441