BIBLIOTHECA INDICA; A COLLECTION OF ORIENTAL WORKS PUDLISHED UNDER THE PATRONAGE OF THE ASIATIC SOCIETY OF BENGAL, Nos. 19 ann 179. THE NITISARA, THE ELEMENTS OF POLITY, BY KAMANDAKI. EDITED BY RAJENDRALALA MITRA. CALCUTTA: PRINTED RY C. ए. LEWIS, BAPTIST MISSION PRESS. 1861. PREFACE. Tis, the first, edition of Kamandaki’s “Tlements of Polity,” has been printed from a modern but very correct manuscript ob- tained at Benares by the late enthusiastic antiquarian Major Markham Kittoc. The work is very scarce in Calcutta, aud tho only copy we could obtaim for collation 18 contamed in the 141 - brary of the Asiatic Socicty, No. 168 ofthe Sanskrita Catalogue. [t had been copied for the Library of the late College of Fort William, and, like most works of that collection, abounds in errors and lacuna which render it utterly unreliable as an autho- rity. Ithas, however, one redeeming merit, a Sanskrita com- iontary, not to be met with in the Benares MS., which has been of great use in settling the reading and meaning of a great number of technical terms. In this respect the Panchatantra and the Hilopades'a of Vishnus‘arma have also been of service. Of the author of the work very Iittle seems to be known. ‘The commentary above cited, states that he was a disciple of the cclebrated politician Chanakya, the Machiavel of In- dia, who raised the first Maunya king Chandragupta on the throne of Patalputra (B.C. 319); and this statement is fully corroborated by tradition. From a report: submitted by Dr. Frederich to the Batavian Society of Arts and Sciences on the Sansknita hterature of Bal, it appears that the most popular work im that Island on Polity is entitled 14111 dakiga Nitisdra, and all the Sanskrita books there ex. tant are acknowledged to be the counterparts of purely Indian originals. The researches of Sir Stamford Raffles and % 2 PREFACE. Crawfurd shew that the predommance of Buddhism in the island of Java obliged the Hindu mhabitants of that place to retire, in the fourth century of the Christian era, with their household gods and their sacred scriptures to the island of Bal, where they and their descendants have, ever since, most care- fully preserved the authenticity of their htcrature and their religion. It has also been shewn by the same authorities that since the period of their exile, they have not had any religious intercourse with India: it would therefore follow that the Sanskrita works now available in Bah, mcludmg the Kaman- dakiya Niti, arc of a date anterior to the 4th century. The ontents, however, of the Balenese code of morals are unknown and it would be premature, from the similarity of naines, to infer its identity with the work now presented to the publie ; yet the fact that the people of Bali themselves acknowiedge all their Sanskrita literature to have been obtained from India, would argue the existence of at least ५ Kéamandakiya Nitisdra at the time when that literature was umported from the shores of Bhérataversha. An internal evidence of some moment 18 in favour of the antiquity which tradition has aserbed to this work. 11 is dedicated to Chandragupta, and the author, a Buddhi ग) parently with a view not to offend the fechngs of his Hindu patron with the name of a Buddlust deity, has thought fit to foreeo the usual invocation at the commencen.cnt of his work-— 2 circumstance which has been made the theme of much erudite disquisition by the author of the Siddhénta Muktavali Ajthough written in verse, its style is peculiarly unpoctical, snd in its rude simplicity approaches the older Smmritis. The work has not, however, any of the antiquated grammatical forms and obsolete expressions which are so frecly met with in Manu and occastonally in the other Smritis, and its versi- fication is unexceptionable. Indeed, had 1t to be judged by That author, however, gives us no information regarding the religious belief. of Kamandaki, PREFACE. 5) its metres alone they would have justified tho inference that its origin is duc to a much later age than that of Kalidasa. It has been observed by some that the use of the word hord in this work is fatal to its claim to antiquity, that word having been shown, in a paper published in the Journal of the siatic Society (Vol. p. ), to be of Arabic origin, and to havo been borrowed by tiie Brahmans in the 10th century. Mr. Ravenshaw’s speculations, however, have not yet obtained that confirmation which would justify our rejecting the testimony of the dedication, and infer the date of the work from the use of a smele word wluch may after all be the result of an inter- polation or a misiection. One of the most striking points in the general tone of the work is its gravity and scntentiousness, Confucius, m his pro- verbs, searcely attempts anything more pithy ; and yet im the anxiety of the author to lay down rules for even the most 111- significant movements of kings, there isa dryness of detaal which deprives it entircly of the charm of terseness. 1189 yravity 1s essentially Oriental, while the morality of its state. policy is more worthy of the notorious historiographer of Florence than of the suecessors of Bhrieu and other great sages of ancicnt India. Its corner stone is cunnin g and artifice, intended to favour arbitrary power, and its main object is to overcome party opposition, Considering that the political life of Chanakya was devoted to one eternal round of strategens and artifices for the overthrow of lis powerful rival, Rikshasa, of which forgery, perjury and even poisoning formed the most sahent pomts, 10 18 not to be wondered at that his principles, even when systematised by ns pupil, should retain some indi- cations of their tortuosity. This defect, however, is confined entircly to the sections on diplomacy, and does not at all affect, his rules regarding the general conduct of princes and their officers, which, in their earnest advocacy of truth, justice and honesty, would stand a very favourable comparison with works of much higher pretensions. Those rules are the originals ¢; 4 PREFACE. whence the ethics of the Hitopadesa have been deduced, and the Hitopadesa is a work that has withstood the ordeal of criticism for near fifteen hundred years, and has not been found wanting. As a book on morality it is better known and “has been translated more frequently and into a greater variety of languages than any other composition not sacred.’’* It might be argued that in the infancy of race, as in the childhood of man, the apologue or fable is the only form in which moral counsel is successfully imparted, and hence it would be much more reasonable to suppose the Hitopodesa to be the archetype of the Kiimandakiya Niti, than the latter to be that of the former. But it is no less true that in the early state of society, concise rules and flashing proverbs, “ the con- densed conclusions of experience,” form better guides of hfe, and are, therefore, more generally esteemed, than protracted ratio- cinations m search of general principles, and hence it is that all our wise men of antiquity from Solomon downwards, are more noted for their proverbs than lenethy processes of inference. Probably apologues followed proverbs, and essays suceeeded them next. The argument, however, in cither way, is uct applicable with reference to the origin of either the Kamar « ८ kiya Niti or the Hitopadesa. The Mahabharata m = be acknowledged to be anterior to both, and in the Rajidnarma section of that epic, maxims are produced im almost the very words in which we see them in the later werks ;¢ hence the idea is suggested that those and similar maxims were amoug the Hindus, as they are among other nations, the heir-looms of remote antiquity, which have been from time to time collected, arranged, wmoplified, and illustrated according to varying pre- dilections of authors. The maxims of Kamandaki are arranged under nineteen different heads, aud embrace almost all the subjects that may be * Colebrooke’s Introduction to the Hitopadesa. + The Agni Purana has 9 section on Polity in which Kamandaki has been frecly quoted, but not by mame. | 1 PREFACE, 9 fairly included under the term polity, besides some which have only the voucher of Hindu writers to appear in this work. The first chapter is devoted to the inculeation, in princes, of the necessity of study and of controlling their passions. The second has for its subjects the division of learning, the duties of the different castes and the importance of criminal jurisprudence. In the third occurs an exposition of the duty of princes to their subjects, of the necessity of impartial justice, and the impropricty of tyrannising over their people. The fourth affords a descrip- tion of the essential constituents of a good government. It says ८८ King, minister, kingdom, eastle, treasury, army, and alhes ure known to form the seven constituents of a government. They contribute to cach other’s weal, and the loss of even a single one ef them renders the whole imperfect :—he who wishes to keep a government perfect should study well their natures. “ The first desideratuin for a king is to attain royal quali- ties, and having attained them he should look for them in others. A. flourishing sovercignty cannot well be obtained by the worthless ; he (only) who has qualified himself is fit to be a ng. | ^ Royal prosperity, so difficult to be obtaincd and more so {0 retain, and wlich depends on the goodwill of multitudes, rests steadily only on moral purity, as water in a (fixed) vessel.” । ‘The duties of masters and servants engross the whole of the fifth chapter, and the mode of removing difficulties or rather of punishing the wicked, forms the subject of the sixth. The seventh is devoted to the duty of guarding the persons of kings and crown princes, and includes a varicty of expedients against surprises, poisoning, the infidelity of servants, wives and re- latives, and the dishonesty of medical attendants. The mode of consolidating a kingdom by providing it with the necessary officers of state, and including within it a number of dependencies and Pi chiefs, forms the subject of the next chapter. ta é 6 PREFACE. Then foilow a series of rules regarding negociations and disputes with forcign powers, conferences, embassies and spies, which take up the whole of the 9th, 10th, 11th and the 12th chapters. The 13th opens with an exhortation in favour of constant activity and attention to business, and the-evils which attend idleness and vicious propensities. The latter are indicated by the term vydsana, and include anumber of vices and frailties—such as over-fondness for hunting and gambling, sleeping in the day, alumny, concupiscence, dancing, singing, playing, idleness, drinking, gencral depravity, violence, पप्रा, envy, malice, pride, and tyranny. The term is very comprehensive, and when applied to other than men, is made to imply ^^ defects” generally, and the subsequent chapter particularises the various defects to which the seven members of a government are frequently lable. Tt is followed by a dissertation on military expeditions. The 16th chapter has fortification, intrenchment and cncamping of armies for its subjects, and, though short, is highly interesting, for the rules it contains on matters in which the modern Hindus are so entircly ignorant. The different expedients for overcoming enemies such as reconciliation, wealth, shew of military power, domestic discord, diplomacy, feigning, and stratagem, © <9 detailed in the following chapter, and those failing,aking € commended to enter into actual warfare, and on thc mode of carrying it on, including surprises, guerilla fights, pitched battles, and military stratagies ; the uses of the different mem- bers of an army, such as the infantry, cavalry and elephants ; the arrays of soldiers imta columns, lines, squares, &c.; the duties of commanders, and the principle of selecting one’s ground, the two subsequent chapters contain the most curt- ous details. With a view to afford an insight into these to those who do not read Sanskrit, it was once our anxious wish to annex to this edition a translation of the entire work, and we had rendered nearly three-fourths of it mto Knglish, but press of official duties having caused a long mterruption, and an accident—the ravages of white ants—having deprived us of ae ४ PREFACR. 7 our 219. we feel compelled to abandon our design for the pre- sent. In carrying the work through the press, we have derived much assistance from Pandita Visvandtha S’dstri to whom, we take this opportunity, publicly, to offer our grateful acknowlédgments. POLO ON ON ~~ ~ नीतिसारः 1 aS OS SO ओ्ओकामन्द कपण्डितविरचितः। OOO eee श्रमियारिक-सेासादृटो-नामकषमाजोयानामनुञ्चया तदीयग्रस्याध्यत्त खी राजेननलाल-मिचेय संश्राधितः। कलिकाताख्यराजधान्यां वापि मिसन्‌-मद्रायन्नालये मुद्रिता$त्‌ ॥ TRIE YOR | कामन्दकीय-नीतिसारस्य छ चोपचम्‌ | पए, इन्द्ियविजयविद्यार्दसंयोगविषयः... ... ... ९ वणाखमवयवस्ादण्डमाहाव्यञ्च... ... ... ... ख UTTAR .-. .-. ~ wee ... UR खाम्यमाव्यजनपददुगकोाषदण्डमिवाणि .-- ... १७ खाम्यनजीविद्त्तं... ... ..+ .. ,. --. २५ करणटकश्ाधनं ... ... .“ ~ , ,.. २५ पुच्रस्च्तगं PALAU ow ... .-. --. ~. REL मण्डलयानिमण्डलचरितश्च ... .. .. 8B सन्धिविकंल्यः 4 न ~ ~ ..“ .. ५२ विरा eee ae GS ~ + Gh, मन्धविकल्पः.. „न ert दूतपरचारशरविकस्यः .. „= ~ ~ छद्‌ उत्सारप्रणएसाप्ररतिव्यसनानि ..* ... ... ... ७८ सप्तयसनवगः ..- ,. .. ~ ~ „. च्छ याचाभियोगदणनं... ... .- „+ . ~ ९५ स्कन्धावारसन्निवेशः ..- ... .... ee „^. १०७ उपायविकल्यः ..+ -= = ~ ,“ ... ११९ सेन्यबलाबलं सेनापतिप्रचारः पवागद्यसनर क्क - टयद्धविकल्पश्च ... ... gee, aoe ९९९ aarqatanmia पदातिरयहल्तिश्चूमयो यानक- ल्पना बयूदकंल्यना प्रकाशयुदधघ्ु... ... ... = १२५ re. ~~~ - AGUA नमः ॥ कामन्दकीयनोतिसारः॥ प्रचमः सगः i यस्य प्रभावा द्रवनं शागृते पथि तिष्ठति 1 देवः स जयति श्रीमान्‌ दण्डधारो महीपतिः १ 1 वंशे विशालवंश्यानामषौीणामिव भूयसां 1 अप्रतिमाहकाणा यो aye भुवि विग्रुतः॥ २1 जातवेदा टवार्चिष्मान्‌ वेदान्‌ वेदविदां वरः , योभ्ीतवान्‌ मुचतु रअतुरोभ््येकवेद वत्‌ 1 २ १ यस्याभिचारवज्रेण वज्रज्वलनतेजसः 1 पपात मूलतः श्रीमान्‌ सुप्व नन्द्‌ पक्षतः hy 1 CHA APTA यः शक्तया शक्तिधरोपमः 1 आजहार नृचन्द्राय चन्द्रगुप्राय मेदिनीं ny ` नीतिशाघ्रामृतं धीमानर्धशाल्रमहेदयेः \ aay नमस्तस्मे विष्णुगुप्राय वेधसे † ६ 1 ` दर्शनानस्य सुदृशा विद्यानां पारदृखृनः 1 जविद्याप्रियतया सङ्क्षिपयन्यमर्धवत्‌ 1 ७ 1 उपाजन पालने च भूमर्भूमीमूर प्रति 1 १ यत्‌ किञ्चिद पदेध्यामेा राजविद्याविद्‌ा मतं 1४१ राजाऽस्य जगता हेतुरवर्वृद्वाभिसम्मतः1 नयनानन्द जननः TMS इव तायः ५४1 यदि न स्यानुरपतिः PASAT ततः प्रजा 1 अकर्णधारा जलधा विपुवेतेह atts 140 1 धारिकां पालनपरं सम्यक्‌ परपुरच्मयं 1 राजानमभिमन्येत प्रजापतिभिव प्रजा ¶१११ प्रजां संरक्षति नृपः सा वर्यति पार्थिवं 1 TEAC प्रेयस्तदभवे सदप्यसत्‌ 1 १२ ! न्यायप्रवृत्नो नृपत्तिरासमानमपि च प्रजाः 1 त्रिवगेणिपसन्धते निहसि ध्रवमन्यथा ¶ १३१ was यवना राजा चिराय बुभुजे भुवं ! अधम्भीवैव नहुषः प्रतिपेदे रसातलं † १४ ! ` तस्मादम्भं पुरस्कृत्य यतेताीय पार्थिवः 1 धर्म्मेण Tea राज्यं तस्य स्वादु फलं PHA ११५ स्वाम्यमात्य राष्ट दुर्गं केषा बलं सुहृत्‌ 1 एतावदुयते राज्यं सत्ववुद्धियपाभ्रयं † १६ 1 आलम्ब्य बलवत्त्वं बुघ्ालाकितनिगीमः 1 AT SITET लाभाय यतेत सततेास्थितः ¶ १७ 1 ^ न्यायेनार्जनमर्स्य रक्षणं TSA तथा ! सत्पात्रप्रतिपतिग्र राजवृतं चतुर्विधं 1१४१, ९ नयविक्रमसम्पनुः सूत्थानभिखयेच्छियं 1 नयस्य विनया मूलं विनयः शाल्रनिश्रयः ¶† १४१ विनये टीग्द्रियजयस्तदयुक्तः शा्रमृच्छति 1 तचिष्ठस्य हि crane: cate Fr ततः पर २०१ tra प्रत्ता धतिर्दाश्यं प्रागल्भ्यं धारयिष्णुता 1 उत्साहे वाभ्मिता दाद्यमापतक्रणपदिष्णुता १२११ प्रभावः गुविता मेती त्यागः सव्यं HAA 1 कुलं शीलं दमग्रेति गुणाः सम्पतिहेतवः 1 २२ १ आत्मानं प्रथमं राजा विनयेनापपादयेत्‌ 1 ततेभात्यास्ततेभृव्यास्तत्तः पुत्रास्ततः प्रजाः¶ २३१ सदानु रक्तप्रकृतिः प्रजापालनतत्परः 1 विनीतात्मा हि नृपततिभ्रुयसीं ्रियमयुते † २४1१ प्रकीर्णविषयारण्ये धावन्तं विप्रमाधिनं 1 सानाद्ुशेन कुर्वीत वश्यमिद्द्रियदलिनं a २५ 1 आत्मा प्रयत्रेना्थेभ्यो मनः समधितिष्ठति 1 संयेागादासमनसेोः प्रवृतिरूपजायते ¶ २६ 1. विषयामिषनेभिन मनः प्रेरयतीन्द्रियं 1 तनिरुन्ध्यात्‌ प्रयत्नेन faa तस्मिन्‌ जितेन्द्रियः १२७ frat टृद यं चितं मने gee तत्समं अउनेनालसमा करेतौह्‌ प्रव््ननिवकने ¶ २४1१ धम्माधम्मी मुखं दुःखमिच्ाद्ेषा तचव च ! 8 प्रयतुन्नानसंस्कारा आत्मनिद्धुमुदाहतं \ २४ १ सानस्यायुगपद्वावा मनसे FAA 1 नानार्थेषु च सद्ुल्पः कम्म चास्य प्रकीर्तितं ३० 1 रात्रं त्वक्‌ age जिद्रा नासिका चेति पञ्युमी 1 पायूपस्थे हस्तपादे वागितीन्द्रियसदङ्कुदः † ३१ 1 शव्दः TMT AIS रसे गन्धन पुमः 1 उत्सगीनन्दनादानगत्यानापाग्र ततक्रियाः ॥३२ 1 आत्मा FAM तद्विद्यैरन्तःकरणमुच्यते 1 APA तु सप्रयत्नाभ्यां सद्धूल्प उपजायते ¶ ३३ 1 आत्मा बुद्धीन्द्रियाण्यश्चा व हिष्करणमु ते 1 सद्धूल्पाध्यवसायाभ्या सिद्धिरस्य प्रकीर्तिता 1२३४१ उभे र्ते हि करणे यत्नानन्तर्यके स्मृते 1 तस्मात्प्रवृ तिस्ंराधाद्वावयेचिर्मनस्कतां ¶ ३५1 र्वं करणसामथ्यात्‌ संयम्यात्मानमात्मना 1 नयापनयविद्राजा HATA हितमात्मनः ¶ ३६ 1 छ कस्येव हि twat मनसः सचिवर्हणे 1 महौ सागर पर््यल्ां स कथं ्यवजेष्यति ¶ ३७ 1 क्रियावसानविरसेर्विषयेरपदहारिभिः 1 गच्छत्यास्िपृहद यः करीव नृपतिर्यहं vst १ सन्नमाना garry विषयान्धीकृत्ेक्षणः 1 आवहव्युयभयदा स्वयमेवापद्‌ नृपः ¶ ३४ ५ शब्दः CTT KI रसा गन्धग्र पञ्चमः 1 ठवेकमनमेतेषां विनाशप्रतिपत्रये ¶ ४० 1 शुचिशस्पाद्धुरादारा विदू रक्रमणक्षमः 1 नन्धकादरीतनेमेन मृगे मृगयते बधं ॥ ४१1१ गिरसन्द्रशिखराकारा नीलयेन्मूनितदरमः । करिणीस्पशसम्मेहादालनानं याति वारणः ¶ ४२1१ पिर्धदीपशिखानाकविनेाभितविनाचनः १ TAT RIT CE GAS: सहसा पतन्‌ † ४३ 1 दूरेऽपि हि भवन्‌ दृष्ेरगाधसनिने चरन्‌ 1 मीनस्तु सामिषं नाहमास्वादयति मृत्यवे ॥ ४४, गन्धलुन्धा मधुकरा दानासवपिपासया 1 उभ्येव्यसुखसच्रारां गजकर्षद्ननञ्द्रन!+ † ४५१ coat fafryfa विषया विषसनिभाः 1 SAT नु स कथं वा स्याद्यः समं पञ्ं सेवते † ४६ 1 सेवेत विषयान्काने मुक्ता तत्परता वशौ 1 मुखं हि फलमर्धस्य तचिरेपे वृधा रियः † ४५ 1 निकामं सक्तमना कान्नामुखविनाकने 1 गलन्ति गनित्ताश्रणा यावनेन सह भियः १४४1१ PTAA: कामः कामार्सुखफनेादयः 1 ---=---------~ * भमम्पानेत्यनुकरण्रब्दोपरच्षणं | दकिन: कपेगतिभम सनेत्यु्यते ॥ कां ole i % ™, ९ आत्मानं हनि तान्‌ हत्वा युक्तया या न निषेवते१४४६१ नामापि छ्रीति संहुादि विकरेव्येव मानसं ! किं पुनर्दशनन्स्या विलासेाल्वासितभुवः ¶ ५० 1 रदःप्रचारकुशना मृदुगहदभाषिणी १ वं न नारी रमयति रक्तं रक्तान्तनाचना ५१ 1 मुनेरपि मनाश्वभ्यं सरागं GEST 1 प्रसनुं कालिजननं सन्ध्येव शशिम ण्डलं 1 ५२ 1 मनः प्रह्ूादयन्लीभिर्मदयनीभिरप्यलं 1 महान्ञाऽपि हि frase ख्रीभिरद्विरिवाचनाः ५३१ मृगयाश्ास्तथा पानं गर्हितानि महीभुजां 1 दष्टास्तेभ्यस्तु विपदः पाण्डुनेषधवृष्णिषु ¶ ५४ 1 कामः क्राधस्तथा नेभे हषी माना मदस्तथा 1 षदुगमुत्सृजदेनमस्मिन्‌ व्यक्ते मुखी नृपः ¶ ५५ ! दण्डके नृपतिः कामात्‌ HUTA जनमेजयः १ नेभादेलस्तु राजर्षिक्वतापिर्हर्षतेऽसुरः १५६ 1 ` पानस्त्या राक्षसा मानान्मदादम्भेाद्रवे नृपः प्रयाता निधनं लेते MATH: ॥ ५७ 7 शतुषदुर्ममुतमृञ्य जामदभ्न्यो जितेन्द्रियः ' अम्बरीषो महाभागे बुभुजाते चिरम्महीं ५४१ Tray गुरुसंयेगः शाखं विनयवृ्ये १ विद्याविनीते नृपतिर्म कृच्छ्वसीदति ¶ ५४ 3 >, वृद्धापसेवो नृपतिः सताम्भवति सम्मतः, रय्यमाणेाऽ्यसद्तैनी कार्येषु प्रवर्तते ॥ ६० 1 आदधानः प्रतिदिनं कनाः सम्यद्धुहीपतिः 1 Re प्रतिवरन्‌ शशादः टव Tad ॥ ६१ 1 जितेन्द्रियस्य नृपतेर्नौतिमागनुसारिणः 1 भवनि ज्वलिता लष्म्यः HATA नभस्स्पृशः १५६२ 1 द्रति स्म राजा विनयी नयान्विता निषेवमाणा नरदेव सेवितं 1 पदं समाक्रामति भास्वरं भियः शिरे महारत्रगिरेरिवेनुतं + ६३ ! zy हि नाकयतिरेकवर्सिनी स्वभावतः पार्थिवता समुनुता ! बलात्देनां विनये नियाजये- नुयस्य सिद्धा विनयः पुरःसरः ^ ६४ 1 परां विनीतः समुपेति सेयतां : महीपतीनां विनये विभूषणं 1 OTA मृदुसञुरत्करः | करौव भद्र विनयेन शोभेते † ६५ । गुरुस्तु विद्याधिगमाय सेयते श्रुता च विद्या मत्तये महात्मनां 1 शुतानुबन्धीनि मनानि वेधसा- a म संशयं साघु भवलि भूतये 1 ६६ 1 मुनिपुणमुपसेय सुर गुचिरनुवृत्तिपरा विभूतये 1 भवति हि विनयेापवृंहितेा नृपतिपदाय शमाय च AA: ¶ ६७ 1 अविनयरतमाद राहत aman नयति विद्विषः 1 श्ुतविनयवि्धिं समाभित- स्तनुरपि नेति परभवं कचित्‌ a ६४१ दूति कामन्दकीये नीतिसारे इन्द्रियविजयविन्या- वृद्धसंयेगे नाम प्रथमः सगः 1१ ¶ ॥ ^; दिततौयप्रारम्भः 1 आन्वीक्षिकीं बीं वाती दण्डनीति पार्थिवः 1 तद्धियेस्त लियेपेतेथिनयेिनयान्वितः ¶ १ 1 आन्वीक्षिकी जयौ वाती दण्डनीति शाश्वती 1 विद्यां्रतघ्र वेता येगंक्षेमाय देहिनां* १२ 1 जयी वारी दण्डनीतिरिति विद्या हि मानवाः 1 त्रय्या wa विभागेभ्यं सेयमान्वीक्िकवी मता १ ३१ ट ~ ना > * सोकर्ण्टितिरेतव दति gent | ८ वारी च दण्डनीतिञ्च 3 विये इत्यवस्थिते । नाकस्यार्धप्रधानत्वाच्िथाः मुरपुराधसः Ty tl waa दण्डनीतिस्तु विदेव्योशनसी स्थितिः 4 तस्यान्तु सर्वविद्यानामारम्भाः समुदाहृताः १५ ¶ विद्याश्च दवेता दतिने गुरुदशीनम्‌ \ प्रथक्‌ प्रथक्‌ प्रसिद्र्थं यामु नका यवस्थितः † ६1 , जन्वीक्िक्यास वित्नानं धम्माधम्मी त्रयौस्थिता १ WOM तु वारयां दण्डनीतेा नयानया † ७ tv आन्वीश्चिकी तरयी वार्ता सत्ती विद्या प्रचश्यते 1 सत्योऽपि हि न सत्यस्ता दण्डनीतेस्तु विश्रमे ॥ ४१ दण्डनीतिर्यदा सभ्यद्धेतारमयथितिष्ठति १ तदा विद्याविदः शेषा विद्याः सम्यगुपासते ॥ ४ a वणाः vara farsa प्रतिष्ठिताः 1 दृक्षणद्रक्षाातासा THAT ST: dot ^ आन्वीक्चि्वासविद्या स्यादौीप्षणात्सुखद्‌ःखयेोः 1 दप्षमाणस्तया तत्वं CoAT व्युदस्यति 1. १११ ग्य जुःसामनामानख्रया FCAT मता 1 उभा नाकाववापरोति रय्या तिष्टन्यथाविधि a gan aera वेदाश्रत्वारा मीमांसा न्यायविस्तरः 1 Gage TON ATS सवैमुचयते ॥ १३१५ पागुपाल्यं कृषिः पण्यं वानो वा्तीनुजीविनां 1 Yo HTT वार्तया AY वृततर्भयमृच्छति ¶ १४१ दमा दण्ड इति ख्यातस्ताल्सथ्याद्‌ ण्डा महीपतिः 1 तस्य नीतिर्दख्डनीतिर्मयनानुी तिरते ¶ १५ १. तयाऽऽ्मानञ ITH विद्याः पायान्महीपतिः ! विद्या नेकापकारिण्यस्तत्पाता हि महीपत्तिः११६॥ „ विद्याद्यदाभिर्निपुण्रतुर्बगमुदारधीः 1 विद्या्दासां faa विदि सीने निर्चते¶१७१ इज्याध्ययनदानानि यथाशाखं सनातनः 1 ्राह्मणक्षत्रियविशां सामान्यो धर्म्म उयते AGEN याजनाध्यापने गुद्धे farsa प्रतियदः1 वृतित्रयभिदं प्राहुर्मुनये ज्येष्टवर्णिनः ¶ १४१ Tam जीवनं रान्ना yaar TAT पागुपाल्यं कृषिः पण्य वेश्यस्याजीवनं स्मृतं २ -: ६ Tey धर्म्मः शुश्रूषा हिजानामनुपूक्षशः 1 शुद्धा च वृतिस्तस्येव कास्चारणकर्म्भं च 1२११ TU वासेाऽभ्निशुभ्रूषा स्वाध्याये व्रतधारणं 1 त्रिकानसायिता veg गुरे प्राणानिकी स्थितिः१२२१ तदभावे गुरसुते तथा सब्रह्मचारिणि 1 कामता वाऽश्रमान्यत्वं सधम्मी बह्मचारिणः† २३१ स मेखनी जटी द ण्डी मुण्डी चागुर्संश्रयः 1 आविद्यायहणादच्छत्कामता वाऽऽग्रमान्तरं ¶† २४१ a ९९ अग्निहेत्रोपचरणं जीवनञ् स्वकर्मभिः 1 धम्मीभ्यं feo काने पर्ववजं रतिक्रिया १२५१ देवपित्रतिथौनाञं पूजा दीनानुकम्पनं 1 गु तिस्मृव्यर्थसंस्थानं unfit गृहमेधिनः † २६१ जउत्वमभ्निहेोतृत्वं भूशय्याजिनधारणं 1 वनवासः पयोामूननीवारफलनवृ तिता ¶ २७१ प्रतिगरहनिवृतिभश्र तिःसानं व्रतचारिता ! देवातिथीनां पूजा च etsy वनवासिनः १२४१ सवीरम्भपरिव्यामे AAA वृक्षमूलता 1 निष्प्रतिमहताद्धाहः समता सर्बजन्तुषु † २४१ प्रियाप्रियपरिष्वद्ुसुखदुःखाविकारिता 1 सवाघ्याभ्यन्नरं शचं वाद्धनेत्रतचारिता १३०१ सर्वेन्द्रियसमादार धारणा ध्याननिव्यता 1 भावसंगुिरितव्येष परिवाडधरम्म उयते १३११ अहिंसा सूनृत्ता वाणी सत्यं शावं TAT AAT 1 वर्णिनां लिद्धिनाञ्चेव सामान्यो धम्मं उचते {३२१ स्वमीनन्त्याय HIST सर्वेषा THA SAT १ तस्याभावे तु नेकाथ्यं शङ्ःरानराशमा पयात्‌ १३३१ . तस्यभिवे धम्भनाशस्तदभावे जगच्य॒तिः १.२४ ? THAATAT TTA THAT PTT TT 1 १२ पाता वणी्रमाणाञं पार्थिवः सक्वनाकभाक्‌ ॥ ३५१ द्रति यस्मादुभे नेक धारयित्वासते नृपः 1 TAMA ततः सम्यग्द्‌ डं दण्डीव धारयेत्‌ 1३६1 senate tert मृदुना परिभूयते 1 दण्डन नृपत्तिस्तस्मादयुक्तद ण्डः प्रशस्यते th २७! त्रिवर्ग TETRA] रान्ना दण्डा यथाविधि 1 प्रणीते वाऽऽसमसरुस्यादनस्थानपि कापयेत्‌ 1३७१ AMAT नेयो दण्डा ने द्रे जनः FHT 1 उद्रेलनादधर्म्मस्तु तस्माद्‌ भंगा महीपतेः + ३४६१ परस्परामिषतया जगते PTT: 1 दण्डाभावे परिष्वंसी मासस्य न्यायः प्रवर्तते १४०१ “जगदेतनिरालम्बं कामनेाभादिभिकेलात्‌ 1 निमव्नमानं निरये राज्ञा दण्डन धार्य्यते ॥ ४५६ दरदं प्रकृत्या विषयेर्बशीकृतं परस्पर AAMT TT जगत्‌ 1 सनातने वर्त्मनि साधुसेविते प्रतिष्ठते दण्डभयेापपीडितं a ४२१ नियत विषयवती प्रायशादण्डयेगात्‌ जगति परवशेऽस्मिन्‌ Ca: साधुवृत्तः १ ` कृशमथ विकलं वा चाधितं ast वा पतिभिव कुलनारौ दण्डनीत्या ऽयुपेति १.४३ 1 १२ दति परिगणितार्थः प्राप्रमागानुसारी नियमयति यत्तासा यः प्रजा दण्डनीत्या 1 अपुनरपगमाय प्राप्रमार्गप्रचाराः सरित इव समुद्रं सम्पदस्तं विशनि? ४४१ द्रति कामन्दकीये नीतिसारे विद्याविभागे वणीश्रम- TTT द ण्डमाहासम्यञु FATT: सर्गः १२१ तृत्तीयसर्गप्रारम्भः ¶ द्‌ ण्डं द गड़ीव भूतेषु धारयन्‌ धरणौपतिः 1 प्रजाः समनुगृ्ौयात्‌ प्रजापतिरिव स्वयं ॥११ “वाक्मूनृता दया दानं दीनापगतरक्षणं 1 दति सदुः सता साधु देतत्‌ सत्पुरूषत्रतं † २१ आविष्ट इव दुःखेन ERAT गरीयसा 1 समन्वितः करुणया परया दीनमुदरेत्‌ १३१ न तेभ्येभ्यधिकाः सनः सति सत्पुरूषवतेः 1 दुःखपदु्णवे मगर दीनमभ्युरन्निये१¶.४१ दयामास्थाय परमां धम्माद्विचलनूपः 1 ` पीडितानामनाथानां BATTS १५५१ आनृशंस्यं परा धम्मः सर्वप्राणभृतां यतः 1 ` तस्माद्राजाऽननृशंस्येन पालयेत्कृपणं जनं ६१ न हि स्वसुखमन्विच्छन्‌ पौठयेत्कृपणं नृपः 1 १४ कृपणः पीयमाने हि मन्युना हनि पार्थिवं † ७१ का हि नाम कुने जातः सुखनेशेन नाभितः 1 अल्पसाराणि भूतानि पौटयेद विचारयन्‌ ५५४१ आधियाधिपरौताय अद्य श्वा वा विनाशिने! काहि नाम शरीराय धम्भीपेतं समाचरेत्‌ १४६१ आदार्ययर्नीयमानं हि प्षणं दुःखेन AAT 1 हायामात्रकमेवेदं पश्येदुदकविन्दुवत्‌ † १०१ महावाताहृतथराज्निमेघमानातिपेनवेः + कथं नाम महातमाने ह्यन्ते विषयारिभिः ११११ जनानश्रनद्रवपलं जीपनं खलु देहिना 1 तथाविधमिति SAT MT कल्याणमाचरेत्‌ †१२ १ जगन्मृगतृषातुल्यं THIS GAEL 1 स्व जनेः TSA: PITTA च मुखाय च ¶ १३ 4 सेयमानस्तु स्वजनेमहानतिवि राजते 1 | सुधातल दव श्रीमान्‌ प्रासादअन्द्ररश्मिभिः¶१४१ / TRAPATT न तथा न चेत्फुल्लात्पलं सरः 1 आनन्दयत्ति चेतासि यथा सज्जनचेषश्टितं † १५१ यीष्मसूय्यौगुसन मुद्रे लनमनाप्रयं ! मरस्थलमिवेादमं ASEH † १६१ सतः शीनापसम्पनानकस्मादेव TSA: 1 असः प्रविश्य दहति गुष्कवृप्ानिवानलः ¶ १७१ xc: सम्पनाऽपि fe मेधावी स्पर्धेत न च TAT: nag रागापराभौ जानीयाच्ः -कुशनकर्म्मकृत्‌ १ ` इद्धिताकारनिद्ाभ्याभिद्धिताकारतत्ववित्‌ १३४१ दृष्टा प्रसन्नो भवति वाक्वं गृणाति चादरात्‌ ^ दिशव्यासनमभ्यासे कुशलं परिपृच्छति a ३५१ विविक्तदगीनस्थाने Tea च न शद्धूते 1 तदर्थो तत्कृतामुचैराकर्णयति सद्या ^ ३६१ Ma WIAA, Wey नन्दति 1 TAVATY स्मरति प्रहृष्टः कीर्मयेहुणान्‌ ¶ ३७ ? सहते पथ्यमप्युक्तं न निन्दामनुमन्यते १ कराति वाक्यं तस्प्राक्न्तद्चा बहु मन्यते? ३९८१ उपकारेषु माध्यस्थं दणीयत्य इुते्ठपि 1 तत्कृतं करम्भं चान्येन कृतमित्यभिधीयते १ ३४१ विपक्षमुत्थापयति विनाशं चाप्युपेक्षते 1 | कार्य्ये संवर्दयत्याशां HAT च कुर्तेऽन्यथा ¶॥ ४० ¶ यद्वाक्च मधुरं कियित्नदप्यर्थन निष्ुरं 1 आचरत्यात्मशंसासु परिवाद चरु केवलं ९५४११ अकेपेांऽपि सकापाभः cafe निष्फलः 1 वदत्यकस्माद्रजति TAY मुहुरीक्षते ५४२१ आटयति मन्त्राणि ब्रुवन्‌ हास्यं प्रपद्यते^ 1 * wanfe aaa as मन्यत दूति वा पाठः| ध सभूमावयति देषेण वृतिच्छद दःराति च १४३१ साधूल्तमपि तद्वाक्यं समर्थयति चान्यथा 1 अपर्बुणि aerate चिरसीभवन्‌ ९ ४४१ उपास्यमानः शयने Aen तिष्टति \ बलेन नेाध्यमानाऽपि सुपुवच् विचेष्टते † ४५१ द्रव्यादि घनुरक्तस्य वि रक्तस्य च लक्षणं ! रक्तादतिं समीहेत विरक्तस्य वि वज्जयेत्‌ agen निर्गुणं ति भतीरमापत्सु न परित्यजेत्‌ 1 ततः परतरा नास्ति य आपत्सूपतिष्टति ₹ ४४५१ ` सुस्थवृतेषु सत्वाद्या नेव यान्त्यभिलक्यतां 1 विपत्सु धरम्मधुस्पीणां ast नामातिरियते a ४५४१ शराघ्या चानन्दनीया च महतामुपकारिता 1 कानि कल्याणमाधतरे स्वल्पापि सुमहेादयं \ ४६१ अकार्ये प्रतिषेधग्र कार्य्ये चेवानुवर्वनं 1 सदक्षेपादि ति aga बन्धुमित्रानुजीविना ५० १ पानच्रीद्ूतगेष्ठीषु राजानमभित्रराः 1 बोधयेयुः प्रमाद्यलमुपायेनडिकादिभिः ^ ५१? राजानं येऽ््युपेश्षने सञ्बमानं विवत्मेमु ` ते गच्छन्त्यकृतातमानः सह तेन पराभवं ? ५२१ जयान्ञापय जीवेति नाथ देवेति चादरात्‌ ! आन्नामस्य प्रतीक्षे TAT: SALTS ६ ५३ १¶ ९९ भतुञ्रितानुव तित्वं सद्ु्मनुजीविनां 1 रक्षास्यपि हि गृ्यने fret हल्दानुवर्तिभिः १५४१ धीसत्वेयोगयुक्ताना किं दुरापं महात्मनां 1 ह्दानुवर्सिनां नाके कः परःप्रियवादिनां ९ ५५९ अलसस्यात्पतेाषस्य नि्िद्यस्याकृतातमनः \ प्रदानकाले भवति मातापि हि पराद्खखौ ? ५६१ ये शूरा येऽपि fag ये च सेवावि पञ्रितः 1 तेषामेव विकाशिन्या भोग्या नृपत्तिसम्पदः १५७१ अप्रियेाऽपि हि पथ्यः स्यादिति वृद्वानुशासनं ? वृद्धानुशासने तिष्ठन्‌ प्रियतामयिगच्छति nut ९ आजीयः FLATT राजा पञ्जेन्यव द्वि १ निराजीयं व्यजन्त्येनं ुष्कवृक्षमिवाण्डजाः ५५६१ ae Fay Wey सर्वमेतन्‌ गण्यते | | दुर्बैतेऽ्यकुनौनेऽपि जना दातरि रज्यते \ ६० ¶ नक्मोरेवान्वयेा नाके न लक्म्याः परतेाश्वयः 1 यस्मिन्‌ केषा बलञ्चुव TPH STATS THRE 1६११ उत्थिता टव पूज्ये जनाः काय्यार्थिभिर्युरेः 1 शत्रुवत्पतितं काऽनुवन्दते मानवं पुनः TERN HF SATA ज्वननमुपसप्पति 4 प्षीणक्षीरा निराजीया वत्सस्त्यजति मातरं 13 0 अहापयनुपः कालं भृत्यानामनुज्ीविनां 1 ९९ करम्मणामानुरृप्येण वृतिं समनुकल्पयेत्‌ ¶ Sy १ काने स्थाने च aaa a हि वृतिं विलापयेत्‌ 1 ख्तदलिविनेपेन राजा भवति गर्हितः १६५१ अपात्रवर्षणं जातु न कुय्यात्सदिगर्हितं 1 अपात्रवषणादन्यतविं स्यात्काषक्षयादते NEE १ कुलं विद्या श्रुतं शर्य सेशील्यं भूतपूर्तां ! TAA सम्प्रेष्य आद्रियेत महात्मवान्‌ ¶ ६७१ कुलीनान्‌ावमन्ये्त सम्यभ्वृत्तान्मनस्विनः ! त्यजन्त्येतेऽवमन्तारं FT वा मानहेतुना UN ६५४१ गुणेस्दारेः संयुक्तान्‌ प्रोनुयेन्मध्यमाधमान्‌ 1 महत्वं प्रापुवलस्ते THAR नरेुरं \ ६४ १ उतमाभिजनेपितान्‌ न नीचेः सह्‌ TAT १ कृशाऽपि हि विवेकन्ना याति संत्रयणीयता ¶ ७०१ निरालेके हि नेकेऽस्मिनासते तत्र पण्डिताः ! जात्यस्य हि मणेर्य्यत्र काचेन समता मता N ७११ विश्राम्यति महात्मान यत्र कल्पतराविव \ स शव्यं जीवति श्रीमान्‌ सत्यम्भागफलाःियः?७२१ ल्ष्भ्या aaa ata विकाशिन्या च किलया 1 बन्धुभिग्र सुहृद्धि्र fered यान भुज्यते 0 93 0 आपद्रारेषु सर्वेषु कुय्यादापान्‌ पसेितान्‌ 1 आददीत धनं PAT भास्वानघ्रैरिवादकं १७४ १ ९९ अग्यस्तकर्म्मणस्तञ्ज्तान्‌ FAT सुत्नानपम्मतान्‌ 1 कु्यादुदोगसम्पनुानध्यक्षान्‌ सर्वकर्म्मसु † ७५१ या यद्स्तु विजानाति तं तत्र विनियेाजयेत्‌ 1 अशेषविषयप्रापाविन्द्रियाथं दवेन्द्रियं † ७६१ कोष्टागारेऽभियुक्तः स्या्दायतं हि जीवितं 1 TITY ययं PITTA APTS ॥ ७७१ कृषिर्बणिक्पथे दग aq: कुञ्जरबन्धनं 1 खन्याकरधनादानं Vary निवेशनं ? ७४१ अषटवर्मभिमं साधु स्वच्छवृत विवर्धयेत्‌ 1 जीवनार्थमिहाजीयेः sara: करणाधिकेः ¶ ५४ १¶ तथा यया प्रवर्वेत वृव्या क्षीणोऽपि पार्थिवः! तस्यान्नस्यानु सं राधं कुय्यात्पण्योपजीविना ^ ४०१ यथार्षेच निपुणं शस्यं कण्ट विशाखया 1 फलाय नगुडः कार्यस्तद् द्वग्यमिदं जगत्‌ \ ४११ आयुक्तकेभ्यभारेभ्यः परेभ्यो राजवल्वभात्‌ 1 पृथिवी पतिनेभाच प्रजाना TUT भयं + ८२1 पञुप्रकारमप्येतदपेघं नृपते्भयं 1 आददीत धनं काले जिवग्गपरिवृद्धये ८३ ¶ यथा गाः पाल्यते काने TAA च तथा प्रजा ! सिच्यते चीयते चेव लता पुष्पफलार्थिना ¶ ५४ ¶ आचावयेद्‌ पवितान्साधु दुषटवणानिव 4 ¥ R83 आमुक्तास्ते च वर्तेरन्‌ वहादिव महीपते ¶ ४५१ स्वल्पमप्यपक्रुवैसि ये पापौः पृथिवीपते 1 ते वद्वाविव cet पतङुा aaa: १ ५४६१ dasa सदा कोषमापेस्तञ्तैरधिषितं 1 काले चास्य ययद्धययीत्‌ Petar Tres ¶॥ ty t ang पछीणकोषस्य कृशत्वमपि wre qe: पीतावशेषस्य शरद्विमस्चेरिय 1 ८५१ बृहस्पतेरविगास इति शालछरर्थनिश्रयः 1 अविभासी तथा च स्याद्यथा च यवहारवान्‌ ¶ ४४१ विशासयेद विगुस्तान्‌ विगुस्तानाति विशेत्‌ 3 यस्मिन्विासमायाति विभूतेः पात्रमेव सः ¶ ४० १ प्रादुभवन्त्य्थतमं यस्माचितान्यनुक्षणं ! तस्मा्यागीव सततं तानि पश्येत्समाहितः१ ४१? अनुगतपरिताषितानुजीवी मधुरवचश्ररितानुरलनेाकः १ मुनिपुणपरमापुसक्ततनो भवति नृपः सुचिरं प्रदीपुरशिमिः १४२१ दति कामन्दकीये नीतिसारे स्वाम्यनुजीविवृं नाम UT: सगः ६ ५१ BY षष्टसर्मप्रारम्भः N नके वेदे च कुशनः कुशनेः परिवारितः 1 आदतभ्जिलयेद्राज्यं त ATAPAAT तथा?११ आम्यलर शरीरं स्वं वाद्यं राष्टमुदाहतं 1 अन्येन्याधारसम्बन्धादेकमेवेद मिष्यते ९५२१ राज्याद्खनान्तु सर्वेषां राष्टाद्वति सम्भवः \ तस्मास्र्बप्रयत्ेन राजा UE प्रसाधयेत्‌ Nat नाकानुयहमन्विच्छन्‌ शरीरमनु पालयेत्‌ 1 राज्ञः संशरणं धाम शरीर धर्म्मसाघनं 1 ४१ धम्म्यीमारेभिरे हिंसामृषिकल्पा ASNT: 1 तस्मादसाघून्‌ पापिष्टाचिषन्‌ पपे लिप्यते १९५१ धर्म्मसं रक्षणपरे धर्म्मेणार्थं विवर्यन्‌ 1 ` ये ये प्रजा प्रबाधेरस्ताजञ्छ्ियाचर महीपतिः? ६१ aaa: क्रियमाणं हि शंसन्त्यागमवेदिनः 1 स धर्म्म यं विगहंन्नि तमधर्म्म प्रचक्षते ९७१ धम्माधम्भौ विजानन्‌ दि शासनेऽभिरतः सता 1. प्रजां रकषनुपः साघु ears परिपन्थिनः १५१ शराज्यापघयातं FATT ये पापा राजवल्लभाः 1 Coa: संहता वा दृष्यास्तान्‌ परिचक्षते १ ४१ दूयानुपागुद्‌ ण्डेन हन्याद्राजाऽविनम्बितं ! ९९ HEY वा प्रकाशं वा नाकविद्वेषमागनान्‌ do Tl राजा रहसि दूष्यं हि दग्रनयेापमनुयेत्‌ 1 year विशेयुस्तत्पश्रादास्षिता नराः 1११ १ विथ॒स्तास्तान्वि चिन्वीयुद्ाःस्थाः कक्षालरं गतान्‌ ! ते UAW TT: GAT: स्म इति स्फुटं १९ १२१ दति दूयास्तु wey प्रजानामभिवृ खये 1 विनयन्‌ पिय उत्कर्ष राजशल्यं ATTA ५ १३१ यथा वीजादधुरः FST: परिपुशाऽभिरस्ितः 4 काने फलाय भवति साधु तब्दियं प्रजा¶११४१ उदेजयति तीश्णेन मृदुना परिभूयते 1 तस्माद्यथार्हेते द ण्डं AACA HAT: ¶ १५१ दरति कामन्दकीये नीतिसारे कण्टकराधनं नाम षष्टः स्मः १६१ सप्रमसगप्रारम्भः ¶ प्रजारतश्रेयसे राजा कुर्बीतातमजरक्षणं | नेलुभ्यमानास्ते्थेषु हन्युरेनमरस्ि्ताः ६१ १ राजपुत्रा मदेन्मना गजा इव FAT ERT: 1 भ्रातरं वा fatrgfa पितर वाऽभिमानिनः १५१२१ राजपुत्रर्मदोपेतेः प्राथ्यमानमितस्ततः 1 दुःखेन र्यते राज्यं याघ्राघ्रातमिवाभिषं १३१ २७ रस्यमाणा यदि feat कथचिापुवत्नि ते ! सिंहशावा इव gf रस्ितारमसंशयं 1 ४१ विनयेापयहान्‌ yer: कुरति नृपतिः सुतान्‌ 1 अविनीत्तकुमारं हि कुनमाणुं विनश्यति ? ५१ विनीतमेरसं पुत्रं योव राञ्येऽभिषेचयेत्‌ ! दुष्टं गजमिवेदुं gala सुखबन्धनं 1 gt राजपुत्रः सुदुर्तः परित्यागं हि नाहंति 1 क्वश्यमानः स पितरं cosa न्ति fengn यसने सञ्नमानं ठि शये द्मसनाश्रयेः | तथा च क्ुशयेदेनं यथा स्यात्पितृगोचरः ne 1 याने शय्यासने पाने भोज्ये वस्त्रे विभूषणे 1 सर्बत्रेवाप्रमतः स्यादर्ज्जत विषदूषितं १४१ विषधरृर्दकेः मनाते विषघ्युमणिभूषितः 1 quite SATA Ga RTT: 1१०१ भृदःराजः Fast शारिका चेति पक्षिणः \ ater भृशमुदिगरा विषपनुगदशनात्‌ \ १११ चकारस्य विरज्येते नयने विषदीनात्‌ 1 मुयततं माद्यति करा थियते काकिनः किन ११२१ नित्यं जीवस्य च ग्लानिजीयते विषदशनात्‌ 1 एषामन्यतमेनापि TAI faa ? १३? मयूर पृषतेत्सर्गे न भवनि भुजङ्खमाः 1 ३८ तस्मान्मयूर पृषते भ्रवने निव्यमुस्मृ जत्‌ ॥ १४ १ मोाज्यमनुं परीक्षार्थं प्रदद्यात्पूर्कमग्नये १ वयेभ्यग्र तते दद्यातत्र fash लक्षयेत्‌ ११५१ धूमार्धिर्तीलता वहः शब्दस्फाटश्र जायते 1 aaa विषदिग्धेन वयसां मरणम्भवेत्‌ ¶॥ १६१ अस्विनृता मादकत्वमाणु शत्यं विवर्णता ! aay विषदिग्धस्य तथेष्मा स्मिग्धभेचकः ६ १७१ TATA शुष्कत्वं कथने श्यामफेनता 1 गन्धस्पीरसाभेव नश्यलि विषदूषणात्‌ ¶ १४ १ हायाऽतिरिक्ता ara वा स्याद्रसे विषदूषिते \ दश्यते राजिका च फेनमण्डलमेव च १ १४१ रसस्य नीला पयसश्र ATT मद्यस्य तयस्य च काकिनाभा 1 way सरन्घ्रा fae षित्तस्य मध्ये ATAHTAT च लेखा N Ro ¶ Ty सरस्य AAA स्यः परमुानभावेा frag षितस्य १ पाकर विना क्राथविनीतभावः awa चेति वदि ASH: 1 २११ शुष्कस्य सस्य विषापदेहा- दिशीर्णेता वाऽबुचिवर्धता च ! ३५ खर मृदु स्यान्मृदुनः खरत्वं वदनि क चाल्पकजन्तुघातं naan प्रावारास्तरणानाञ्च श्याममण्डनकीर्णता 1 तन्तूनां पश्मणा नेमा FATES विषाश्रयात्‌ NARs नहाना मणीनां मलपद्धापदिग्धता 1 प्रभावमभ्नेदगुरुतावर्णस्पशवधस्तथा १\ २४१ मुखस्य WAS GHIA ज्ञम्भणं FE: 1 स्खलनं वेपथुः aa अवे दिभश्विनाकनं 1 24 स्वकम्भेणि स्वभूमे स्यादनवस्थानमेव च 1 लिद्धान्येतानि निपुणा लक्षयेद्धिषदायिनां १२६१ ओषधानि च स्वणि पानं पानीयमेव च 4 TACT: समास्वाद्य प्राश्ीयाद्ाजनानि च १२७१ प्रसाधनादि यक्किञ्जित्‌ तत्सं परिचारिकाः 1 उपनिन्युरेन्द्राय सुपरीश्ितमुद्वितं १२५१ परस्मादागततं यत्र aay परीक्षयेत्‌ १ सद्‌ा स्वेभ्यः परेभ्य रष्या राजाऽभिरस्षिभिः१२४१ यानं MSMR Sala ज्ञातपपादितं \ . अविज्ञातेन मार्गेण सद्धुटेन च न बजेत्‌ †३०१ वीक्षिताद्टकम्माणमाप्ं वंशक्रमागतं १ संविभक्तय कुर्बीति जनमासनुवर्तिनिं ॥ ३१ ९ अधाभ्भिकांअ HUT दृषटदेषानिराकृतान्‌ ! Ro परेभ्याभ्यागतभेव दूरादेतान्‌ विवन्नेयेत्‌ † ३२१ महावातसमुद्धूतामप रीक्षि्तिनाविकां \ अन्यनेप्रतिबद्धां वा नेपेयान्नावमातुरा? ३३१ परितापिषु वासरेषु पश्यं स्तटनेखास्थितमात्मसेन्यचत्रा 1 शुचि शाधिततनक्रमीनजालं TMA जनं मुहत्तमेतः ५ ३४१ गहनानि विवज्षीयन्‌ fag वहिर्द्यानवनं समभ्युपेयान्‌ 1 विहरन्मधुरं वयेोञनुरूपं न च माद्येदिषयापभेागरागात्‌ १३५१ सुविनीतसुवेगपृषटयानः सुखगम्यामुचिताञं नश्यसियये १ मुपरोसितिरक्षितालसीमां ATH मृगाटवौमुपेयात्‌ nN ३६ ¶ कारयेद्रवनशाधनमादे मातुरस्तिकमपि प्रविविष्षुः 1 आ पुशस्म्यनुगत्तः प्रविशेच सद्धटेषु गहनेषु न तिष्ठेत्‌ १ ३७ १ पांथृत्कराकर्षिंणि वाति वाते संसक्तधाराजलनदे च मेये ! ४१ अव्याततपे चापि तथाड्धकारे . स्वस्थस्तु सनु कुविदभ्युपेयात्‌ ३४०१ निर्ममे च प्रवेशे च राजमाग समन्तः 1 प्रात्सारितजनं गच्छेत्‌ सम्यगाविष्कृतेनुतिः १३४१ यात्रेत्सवसमाजेषु जलसम्राधशालिनः 1 प्रदेशानरावगाहेत नातिवेनच्च सम्पतेत्‌ ४४०१ निषेविते वर्षधरेः कल्ुकाष्णीषधारिभिः 1 अन्तःपुरे च विचरेत्कुबुकेरातवामनेः ¶† ४११ नीचैरत्तःपुरामाव्याः युवयभित्तवेदिनः 1! शस्राश्निविषवज हि नरम्मयेयुर्मदीपतिं a ४२१ Ha MRA TT साघुसम्मतं ! रक्षेदायुक्तकुशलमनःपुरगतं नृपं ॥ ४३१५ आशीतिकाग्र पुरुषाः Gamay योषितः 4 बुध्येरनुव राधानां शचमागारिकाञ्र ये ५४४१ रेपाजीवाःल्ियः मुताः परिवर्तितवाससः 1 राजानमुपत्तिष्ेयुर्विगुदशछश्विभूषणाः १५४५१ PASAT मुर्डमाभ्यलरा जनः 1 संसर्ग न कुचिद्रच्छेबायेदासीजनेः सह ९५४६ १ निर्गच्छेत्प्रविरेचापि सर्ब्राभ्यन्लरा जनः 1 विन्ञात्तद्रयसच्ारी कारणेनापनस्षितिः १४७ १ न चानुजीविनं पश्येद कल्यं परथिवौपतिः ! BR अन्यत्रात्ययिकाद्वेगात्‌ सव्ैस्येवातुरे JE: ५४५४१ स्नातेऽनुलिपुसुरभिः खम्वौ स्चिरभूषणः 1 स्नातां FESTA गच्छदेवी सुभूषणा A ४४६१ न हि देवीगृहं गच्छेदात्मीयात्सनिवेशनात्‌ 1 seagate fad tg न वजेत्‌ ^ ५० १ देवीगहगतं भ्राता भद्रसेनममारयत्‌ 1 मातुः शय्यालरे लीनः BRISTLE: मुतः ६ ५१ १ लाजान्‌ विषेण संयाज्य मघुनेति विलेाभित 1 देवी तु काशीराजेन्द्रं निजघान रहेगतं १ ५२१ विषदिग्धेन dai मेखलामणिना नृपं ! नूपुरेण च वैरन्त्यं जारूषं TUT च १५३१ वेण्यां Tet समाधाय तथा चापि विद्‌ रथं 1 अहिवृतं परिहरेच्छना चापि प्रयोजयेत्‌ † ५४? यस्य दाराः सुगुप्राः स्युः पुरूषेराप्कारिभिः 1 सर्बभोगान्वितं तस्य हस्ते नाकदयं स्थितं ५५१ पर्म्मभिच्छनुरपतिः सब्वीन्दाराननुक्रमात्‌ 1 गच्छेद नुनिशं नित्यं वाजीकरणवृंहितः † ५६? विचार्यं काय्यावयवयन्‌ दिनक्षये विसृज्य नाकं प्रमदाहतक्ियः 1 आश्यस्रबन्धन हि ary पाणिना स्वपेद सक्तं परएमापुरस्षितः १ ५७१ ४१ नयेन जायत्यनिशं ADT मुखं स्वपन्तीह निराधयः प्रजाः १ प्रमत्तचित्रे स्वपित्तीह सम्भयात्‌ प्रजागरेणास्य जगत्पवुध्यते १ ५४ १ दरति स्म पूरब मुनयो बभाषिरे नृपस्य राज्यस्य च साघु Aa ! तदेतदेवं परिपानयनुयान्‌- नरेश्वरः पानककल्पता IGG १५४१ afa कामन्दकीये नीत्तिसारे पुत्ररक्षणमातमरक्षणचु नाम AGA: सैः ९ ७१ अष्टमसरगप्रारम्भः ! उपेतः काषद ण्डाभ्या सामात्यः सह मन्तिभिः 1. दुर्गस्थभ्रिलयेत्ाधु मण्डलं मण्डलाधिपः ५११ रथी विराजते राजा विगुदधे मण्डने चरन्‌ 1 WPS मण्डले सर्पन्‌ Hea रथचक्रवत्‌ † २ १ रोचते सवैभूतेभ्यः शशीवाखण्डम श्डलः 1 सम्पूम ण्डलनस्तस्माद्विजिगीषुः सद्‌ा ATTA २१ अमाव्यराष्दुगणि केषा SWS पञ्चमः १ रताः प्रकृतयस्तज्जेर्विलिगीषेस्दाहताः १ ४ १ एताः पञ्चुतथा frat wR: प्रथिवीपतिः 1 ४४ सपुप्रकृलिकं राज्यमित्युवाच वृहस्पतिः १५१ सम्पनुस्तु प्रकृतिभिम्महेत्साहः कृतश्रमः 1 जतुमेषणश्रीलश्र विलिगीषुरिति स्मृतः \ € १ कोल्नीनं वृद्धसेवित्वमुत्साहः स्थूनलश्चिता ! चितन्नता बुचिमत्वं प्रागल्भ्यं सत्यवादिता १५४७१ अदौधेसूत्रताशषादरं प्रश्रयः स्वप्रधानता 1 देशकालन्नता tel सर्बक्रेशसदिष्णता १४१ सवैविन्ञानिता द्यं सदा संवृत्तमन्तता 1 अविसंवादिता sey afar aaa a ४ १ शरणागत्तवात्सल्यममर्षित्वमचापलं 4 स्व कर्मर टशाखरत्वं कृतित्वं cracfiat n १०१ जितश्रभित्वं धर्ि्मित्वमक्रूर परिवारता 4 प्रकृतिस्फीतता चेति विलिगीषुगुणाः स्मृताः ११११ सर्वगणिर्विहीनेाऽपि स राजा यः प्रतापवान्‌ ! प्रतापयुक्ता दस्यन्ति परान्‌ सिंहा मृगानिव a ian प्रतापसिनरै नृपतिः प्रापोति महतीं भियं 1 तस्मादु त्थानयेगेन प्रतापं जनयेत्परं ११३१ छकाथाभिनिवेित्वमविलक्षणमुते १ दारूणस्तु स्मृतः शचरर्विजिगीषुगुणान्वितः ¶ १४१ लन्धः क्रराऽनसेऽसव्यः प्रमादी भीरुरस्थिरः 1 मूढे याधावमन्ञा च मुखच्छा रिपुः स्मृतः? १५१ ६५ अरिर्भिज्नमरेर्मितरं भित्रभिजरमतःपरं 4 तथारिमित्रभित्रद् विजिगीषोः पुरःस्थिताः ५१६१ पार्णिमाहः स्मृतः पश्रादाकन्द स्तदननलरं 1 आसारावनयेभेव विजिगीषेस्तु मण्डलं 1 १७१ अरेस्तु विन्लिगीषेस्तु मध्यमे भूम्यनलरः ! अनुयहे संहतयेः समर्थी यस्तयोर्बधे ५१४१ भ ण्डलत्वे हि चेतेषामुदासीना बलाधिकः ! अनुयहे संहतानां यस्तानाच्च वधे प्रभुः ५ १४१ मूलप्रकृतयस्त्वेताश्रतचखः परिकीर्तिताः 1 आहैव मन्त्रकुशल ष्रतुष्कं मण्डलं मयः १ Ro tl विलिगीषुररिर्भित्रं पाष्ियाहेाश्य मध्यमः! उदासीनः पुलेमेन्द्र WS मण्डनमूचतुः ? २११ उदासीना मध्यमग्र विलिगीषेास्तु मण्डलं ! उशना AUSAAS प्राह इादशराजक ५२२१ बादशानां नरेन्द्राणामरिभितरे पृथक्‌ पृथक्‌ 1 षद्वशत्कभिदः प्रादुस्ते च ते च GAA: ? २३१ ब्ादशाना नरेन्द्राण Wy पच्च पृथक्‌ पृथक्‌ १ FARIA प्रकृतीरामनखौह मानवाः {२६४ १ भाला दादश यास्त्वेता घमाव्याद्यास्तथा च याः १ सपति्राधिका dat: wa प्रकृतिमण्डले ? २५ १ संयु्तस्त्वरिभित्राभ्यामुभयारिस्तथा TET | ६९ मेला STAM राजान इत्यष्टादशकं गुरः † २६१ अष्टादशानाभिव्येषाममात्याद्याः पृथक्‌ पृथक्‌ † अष्टातरशतं त्वेतन्भण्डलं कवये विदुः ¶ २७ १ अष्टादशानामेतेषा भित्र शत्रुः पृथक्‌ पृथक्‌ 1 चतुःपद्याशत्कमिति विशालाक्षः प्रभाषन्ते ४२८५१ चतुःपद्ाशता रान्ञाममाव्याद्याः पृथक्‌ पृथक्‌ १ चतुर्विंशतिसंयुक्तं मण्डनं त्रिशतं स्मृतं ए २४ a सपुप्रकृतिकं युक्तं विजिगीषाररेश्च यत्‌ 1 चनुर्दशकमेवैतन्मण्डनं परिचक्षते 1 ३० ¶ मरण्डलत्रिकभिव्यादुर्विजिगीष्ठरिमध्यमाः 4 भित्रयुक्ताः पृथक्‌ Fa: षट्रूमिव्यपरे जगुः १ ३११ अमात्याद्याः प्रकृतय षकेकस्येव भूपतेः १ मण्डलं मण्डलविदः shea प्रचक्षते १३२ ¶ सपुप्रकृतिकाः सर्वे विलिगीघ्रिमध्यमाः 4 र कविंशत्कमित्याहुः परे च नयवादिनः ¶ een चत्वारः पार्थिवा मलाः पृथङ्‌ fas: Tere 1 अमात्यादिभिरेतेअ जगव्यक्षरसभ्मितं ५३४ १ विलिगीषेाः पुरस्ताच ये पाच प्रकीर्तिताः 1 दशकं मगडलनमिद्‌ं HAAN: प्रचक्षते ९ २५ १ दशाना भूभिपालानाममाव्याद्याः पृथक्‌ पृथक्‌ 1 मण्डलं मण्डलविदः seas प्रचक्षते ५ २३६१ ४७ अरिभित्रे पुरो नेतुः afar चेति waa 1 अमात्याद्याः पृथक्‌ तेषां ag परिचक्षते ^ ३७१ अरेरप्येवमेवेति दृष्टं दृश्िमितां बरैः¶ पञ्चकं मण्डलं याज्यं वरिशत्याश्च मनीषिभिः १२३५१ दे टव प्रकृती न्याय्ये इत्युवाच पराशरः 1 अभियोक्ता प्रधानः स्यातथा न्याय्योऽभियुज्यते१ २५१ परस्पराभियेगेन विजिगीषाररेस्तथा ! afte विजिगीषुत्वे र्का प्रकृतिरिथते १४०१ दति प्रकारं बहुधा मण्डलं परिचक्षते 1 सर्बनाकप्रतीतं तु स्फुटं इादशराजकं ५४११ अष्टशाखं aqua ष्टिपत्रं इये *्थितं । षट्‌ पुष्पं त्रिफलं वृक्षं यो जानाति स नीतिवित्‌ १४२१ पाषियाहस्तथाऽऽसारः श्ुभित्र प्रकीर्तिते 1 आक्रन्देभ्य तदासारा विजिगीषारूदाहते \ ४३१ पुरो यायादिगृद्यव fragt पञ्जिभावरौ ! | पञ्िमाविव पद्वीभ्यामरिं तम्मिन्नमेव च ¶ ४४१ अरिभित्रस्य मित्रन्तु कृतकृत्येन भूयसा 1 संस्तमभ्योभयभिन्रेण पथरादच्छेनुरेणरः १४५१ आक्रन्देनासना वैव पाष्णियाहं प्रपीटयेत्‌ ! अवक्रन्देन तदासारमाक्रन्दासारभालिना १ ४६१ * 3a werent च द्टितमिति टी । छट भित्रेणेवात्मना चैव कुर्वेतिद्धरणं रिपोः 4 fran हि सभित्रेण रिपुभितरं परपौउयेत्‌ tye १ अरिभिनरस्य frag पीडनं पृथिवीपतिः 1 कुकीतेभयभित्रेण भिज्रभित्रेण चेव हि ?† ४५१ अनेन क्रमयेगेन विजिगीषुः सदोाच्यितः ! dizacfed शत्रं मित्राणामन्रन्रा ^ ४४१ पीड्यमाने दुभयतः सदोदयक्तैर्मनीषिभिः 1 रिपुर्च्छेदमायाति तदशे चावतिषते ¶ ५० ¶ स्वीपायेन कुर्बीत सामान्यं भित्रमालसात्‌ 1 भवलि भितरादुच्नाः मुखच्छा fe शत्रवः १५५११ कारणेनैव जायसे भित्राणि रिपवस्तथा 1 रिपवे येन जायन्ते कारणं तत्परित्यजेत्‌ १५५२ Ut प्राधान्येन हि सर्वत्र सवः संसञ्भयेरप्रजाः 1 तासा संसन्जनाद्राजा सदी त्रियमगृते ? ५३ 1 द्‌ रेचरान्माण्डलिकान्‌ स्थानदुर्गनिवासिनः \ भित्रीकुर्बीत्त ac: साधयन्तीह मर्डलं १ ५४ १ चलेतदोाच्जितबनेा मध्यमा विजिगीषया 1 छ्कीभूयारिणा तिषेदशक्तः सन्धिमानुमेत्‌ i ५५१ सहजः कार्य्यजग्रंच दिविधः श्रुते ! सहजः THAI इतरः HAT: स्मृतः ॥ ५६१ उच्छेदापचयेा काले पीडनं कर्षणन्तथा 1 ४८ दति विद्याविदः प्राहुः शत्रा वृत्तं चतुर्विधं १ ५७१ रेचनं केाषदण्डाभ्या महामात्रबधस्तथा 1 ठतत्वर्षणमित्याहु राचाय्याः पीडनं परं ‰ ५४१ समाश्रयविदहीना वा दुर्बलं वा समाभरितः 1 शव्येाऽरिः सम्पदा युक्त उच्छेतुं भूम्यननलरः DUE 1 कर्षणं पीडनं काने कुर्वीति ग्रयमानिनः ! समाश्रय दुर्ममादुर्भितरं वा साधुसम्मतं १4 ६० १ विभीषणस्य सेदर्य्यस्तथा VIERA च 1 सर्दतन्ापदारित्वा्रथेच्डेया निजा रिपुः १६११ fac कम्म च faay विजानाति निजे रिपुः 1 द्‌ हत्यततर्गतञरैव गुष्ववृक्षभिवानलः ? ६२ १¶ वतते पक्षपातेन भत्रं यदुभयालमकवं 1 वज्जीव fe त्रिशिरसं तदु च्छिट्द्यात्कृतत्वरः 0 ६२१ वलिना विगृहीतस्य दिषतः कृच्छरवर्तिनः 1 कुर्बातापचयं शत्रो रासेाच्डितिविशद्धया t ६४ ¶ यसििनुच्छियमाने तु सिपुरन्यः प्रवर्तते ! न तस्याच्छितिमन्विच्छेत्कुर्बतिनं स्वगाचरं ॥ ६५ ¶ वंशागते रिपूर्यस्तु विचनलेदुरवमहः 1 तस्य संशमनायागुं तत्कुलीनं समुनुयेत्‌ १ ६६१ विषं विषेण यथते वजरं वज्रेण भिद्यते 1 गजेन्द्रो दृष्टसारेण गजेन्द्रेणेव बध्यते † ६७ १ H Yo Heal Tay समादते ज्ञातिक्चातिमसंशयं 1 रावणाच्छितिये रामा विभीषणमपूलयत्‌ t ६५१ यस्मिन्मण्डलसद्क्षाभः कृते भवति कम्मेणि 1 न तत्कुय्यात्तु मेधावी प्रकृतौरनु रसयेत्‌ १ ६४ १ सामरा दानेन मानेन प्रकृतौरनुरञ्मयेत्‌ 1 आत्मीया भेद द ख्डाभ्यां परकीयाग्र दारयेत्‌ १ ७०१ aan मर्डलं सर्वं भित्रैररिभिरेव च 1 स्वैः स्वार्थपरा नाकः कृता मध्यस्थता कचित्‌ १७११ भगप्रापुं विकुर्वाणं भित्रमप्युपपीरयेत्‌ १ अत्यन्तं विकृतं हन्यात्स पापीयान्‌ रिपुम्मतः १७२१ अभिताण्यपि कुर्वति भिचाण्युपचयावहान्‌ 1 अहिते वर्ममानानि भित्राण्यपि परित्यजेत्‌ १७३१ स बन्धुर्यीजनुबध्राति हितेर्भ्थे वा हितादरः 1 अनुरक्तं विरक्तं वाततन्मितरमुपकारि यत्‌ i ५४ १ frat विचार्यं बहुशो ज्ञातदेषं परित्यजत : त्यजनुभूतदेषं हि धम्भाधीवुपदत्ति हि १६७५१ स्वयं देषगुणान्वेषी भवेत्सर्वैत सर्वदा १ स्वयं MAY देषेषु शस्यते द ण्डपातनं १ ७६ १ न विज्ञाय तत्वेन कापद्ुरयीत्‌ कदाचन 1 भुजङ्कमिव मन्यसे निदेषक्राधनं जनाः १ ७७१ भित्राणामश्तरं विद्यान्मध्यज्यायःकनीयसा 1 ५९ मध्यजञ्यायःकनीयांसि कम्माणि च पृथक्‌ TTR ५४१ न हि भिथ्याऽभियुजीत शृणुयाचापि तद्विधं ! मित्रमेदन्तु ये herr सदीस्तु परित्यजेत्‌ १७४१ "प्रायोगिकं मात्सरिकं माध्यस्थं पाक्षपातिकं सापन्यासच्चु जानीयादइचः संशयितं तथा ¶ ४०१ प्रकाशपक्षयहणं न कुग्यील्सुहटद्‌ां स्वयं ! अन्येन्यमत्सरञ्ेषां स्वयमेवागु धारयेत्‌ † ४१ ¶ aay हि गरीयस्त्वानुौीचानामपि कालवित्‌ 1 सताऽपि दाषान्प्रच्छाद्य गुणानप्यसते वदेत्‌ † ४२१ प्राया भित्राणि कुर्वीति स्वीवस्थानि +भूपतिः 1 बहुभित्रा हि शकराति वशे स्थापयितुं रिपून्‌ १५४३१ aaa तिष्ठति भ्राता न पित्तान्योाऽपि वा जनः 1 पुंतामापदपरतीकारे सन्मित्रं यत्र तिष्टति १५४४ ¶ अभित्राण्यवतेा frat गृह्ीयादुदवतेः 1 द्रति मण्डलवृतं हि मण्डलज्ञाः प्रचक्षते † ४५ t मित्रोदासौनरिपव तन्मात्रं हि मण्डलं 1 सम्यक्‌ शोाधनमेतेषाभिति मण्डलशाधनं 1 ८६ १ द्रति स्म राजा नयवर्त्मना बजन्‌ 1 ` समुद्यमी मण्डलगुद्धिमाचरन्‌ ¶ वि राजते साघु विणुद्मर्डनः ! * भेदादुपाय भविति et ॥ † कष्ठमध्यमाबरारेपि टी ॥ पे 48 शरच्छशीव प्रतिनन्दयन्प्रजाः १९०७१ दति कामन्दकौये नीतिसारे मण्डलयेानिमण्डनच- रितच्राषटमः सगः ९४१ नवमसर्गप्रारम्भः १ | बनीयसाऽभियुक्तस्तु नृ पाऽनन्यप्रतिक्रियः १ पनुः सन्धिमन्विच्छेत्कुब्ीणः कालयापनां ११? कपान STRICT ATT: सद्धुतस्तथा 1 उपन्यासः प्रतीकारः संयोगः TEITAT: ¶ २१ अदृष्टनर आदिष्ट आत्माभिष उपयहः 1 परिक्रयस्तथाच्छिनुस्तथा च परिभूषणः १६३१ स्कन्धापनेयः सन्धिञ्र trem: परिकीर्तितः 1 इति षोडशकं प्राहुः सन्धिं सन्धिविचक्षणाः ॥ ४ १ कपानसन्धिर्विन्नेयः केवलं समसन्धितः 1 सभ्प्रदानाद्ववति य उपदारः स SAAN Yu सनलानसन्धिर्विज्ञेयो दारिकादानपूर्षकः 1 are: सद्कतसन्धिस्तु मेत्रीपूवं उदाहतः NE १ यावदायुःप्रमाणस्तु ` समानार्थ प्रयोजनः ! सम्पत्र च विपती च कारणेयौ न भिद्यते ७१ tea: सन्धिरेवेष प्रहृ्टत्वात्सुवर्णवत्‌ १ साऽपरेः सन्धिकुशनेः काञ्चनः परिकीर्तितः १५१ ४३ *भयामेकार्धसंसिर्धिं समुदिष्य क्रियेत यः १, स उपन्यासकुशनेरुपन्यास उदाहतः † ४ ¶ मयास्योपकृतं पूर्वै ममाप्येष करिति 1 इति यः क्रियते सन्धिः प्रतीकारः स उचते ११०१ „^ उपकारं करोम्यस्य ममाप्येष FETAL 1 SAY प्रतीकारो राममुयौवयोारिव ¶ १११ एकाथ सम्यगुद्दिश्य क्रिया यत्राभिगच्छतः 1 स संहित्प्रयाणस्तु सन्धिः संयोग उयते ॥+ १२१ आवयेर्यौधमुख्याभ्यां मदर्थः साध्य इत्यपि 1 यस्मिन्पणः प्रक्रियते स सन्धिः पुस्षानरः११३२१ त्वयेकेन मदीयार्थः सम्प्रसाध्यस्त्वसाविति 1 यत्र शत्रुः पं कु्यीत्ताश्ृष्टपुरूषः स्मृतः † १६४१ यत्र भूम्येकदेशेन पणेन रिपुवर्जिंतः 1 सन्धीयते सन्धिविद्धिरादिष्टः सन्पिरयते १५१५१ स्वसेन्येन तु सन्धानमातमामिष इति स्मृतः 1 क्रियते प्राणरक्षार्थं सवैदानादुपगमहः ^ १६१ केोषाशेनाथ। वुप्येन सर्वकोषेण वा पुनः 1 शेषप्रकृतिरघतार्धं परिक्रय उदाहतः ? १७ ¶ भुवां भारवतीनान्तु दानाद्‌ च्छिनु उचते ! सकैभूम्युल्ितफलाद्ानेन परिभूषणः ९ १५८१ ® > चातका सिदत रति feat: † ख तु रति fence: | † अधदापेरेति वा । ५४ परि च्छिनुं फलं यत्र स्कन्धः स्कन्धेन दीयते ! स्कन्धापनेयं तं प्रादुः सन्धिं सन्धिविदे जनाः॥१४॥ परस्परापकार्र AA: सम्बन्धजस्तथा 1 उपदार भ्र विज्ञेयाभ्रत्वारस्ते च सन्धयः १ Ro ¶ eH ठवेापहारस्तु सन्धिरेतन्मतं fe a: 1 उपहारस्य भेदास्तु सर्वेऽन्ये मेत्रवञ्जिताः 1 २११ अभियेक्ता बनी यस्मादलन्ध्रूा न निवर्ते ! उपदारादते तस्मात्सन्धिरन्या न विद्यते १२२१ वाने Tal दीर्घरोगस्तथा ज्ञातिवदिष्कृतः 1 TAT भौस्कजने FU लृन्धजनस्तथा १ २३ 1 विरलप्रकृतिभ्रेव विषयेघ्तिशक्तिमान्‌ ! अनेकविततमन्त्रस्तु देवबाल्मणनिन्दकः † २४१ देवेापदतकभ्ेव देवचिलक CFT च! दुर्भिक्षयसनेपेता बलयसनसद्धूनः TRY ¶ अदेशस्थ बहुरि पुर्युक्तः कालेन TT न 1 सत्यघर्मयपेतश्र विंशतिः पुरुषा अमी ? २६१ ea: सन्धिं न adic विगृह्लीयाच केवलं ! रते विगृ्यमाना fe fad याति रिपोर्वशं ९२७१ बालस्य प्रभावत्वानु नाका येद्धुमिच्छति ! येदं स्वयमशक्तस्य परार्थे का हि युघ्यते* † २४१ * यद्धाच्‌ दफल यक्मादातं क्ता न बाकि इति हितेाषदरेन्ः। ® WW उत्साहशक्तिटीनत्वादूत दीवीमयस्तथा १ .. स्वैरेव परिभूयेते इावप्ये्तावसंशय ? २४ १ qaraae भवति सर्बन्नातिवहिष्कृतः १ त cae feta he saa: *स्वार्थसत्कृताः † ३०१ भीस््युदपरित्यागास्वयमेवावसीद ति ! HASTA TIES: सदमे तैर्विमुयते ¶ ३१ १ लुन्धस्यासंविभागित्वानु यु्यनेऽनु जीविनः ! लन्धानुजौवितेरेव दानभिनुर्निहन्यते 1 २३२ ¶ सन्त्यज्यते प्रकृतिभिर्विरतप्रकृतियुधि ! सुखाभियेाञ्ये भवति विषयेऽप्यतिसक्तिमान्‌¶ ३३१ अनेकवितमन्त्स्तु Sar भवति मन्त्रिणा ! अनवस्थितचितत्वात्कार्यये तेः स उपेश्यते 1 ३४१ सद्‌ा धरम्मबलीयस्त्वादेवव्राल्मणनिन्दकाः ! विशीर्यते स्वयञ्चैव देवापहतकास्तथा ¶ ३५१ सम्पत्तेश्च विपतेश् cana हि कारणं १ दति देवपरा ध्यायनालमना न विचेष्टते १३६१. दुर्भिक्षयसनी चैव स्वयमेवावसीदति ! बलयसनसक्तस्य ag शतिनं जायते ? ३७ १ अदेशस्थ हि रिपुणा स्वल्पकेनापि हन्यते । * चात यस्ता्मसात war vie fe † गोर दति arent: 1 Fe ‡ बध्यतदूत्यन्धः पाठः! हि । ug याहेऽल्पीयानपि जने गजेन्द्रमपकर्षति † ३८ १ वहूमितरस्तु सन्त्रस्तः श्येनमध्ये कपोतवत्‌ † येनैव गच्छति पथा तेनेवाणु विनसश्यति* a ३४ १ अकालयुक्तसेन्यस्तु SAT कालयोधिना 1 केाशिकेन हतज्योतिर्चंशौथ इव वायसः १४० ? सत्यधर्मयपेतेन न सन्दध्यात्‌ HIST 1 स सन्धितेाऽ्यसाधुत्वाद चिराद्याति विक्रियां ९४११ MATA Sa MATA TT STATA TAT अनेकविजयी चेति सन्धेयाः ag कीर्तिताः १४२१ aay पालयन्‌ सत्यसन्धिता नति विक्रियां 1 प्राणबापेघ्पि Tea AT यात्यनार्य्यतां NHS धार््मिकस्यामियुक्तस्य स्वै टव fe युध्यते 1 प्रजानुरागधम्माच दुःखच्छे्या हि धार्मिकः? ४४१ सन्धिः कार्य्यऽप्यनार्य्येण सम्प्राप्योत्सादयेद्धि सः“ रेणुकायाः सुत इव मूनेघपि न तिष्टति १४५१ सड्‌यातवान्यथा वेणुर्भिविडः कण्टक्वैतः 1 न शक्यते समुच्छेतुं UTA STATA ¶ ४६१ समाक्रालस्य बलिना सर््वयत्नुवतेऽपि दि ! हरिणस्येव सिंहेन शरणं नेह विद्यते १ ४७? nh a न * fayga tia डि * अनकयदड़ूविजयोतिदि। * विनाघ्र सस्पस्थितद्ति fe: ५७ रषदायच्छमाने fe सिंहौ मततभिव द्विपं 1 हिनस्ति बलवांस्तस्मात्सन्धेयः शिव रिहता 1 ४५१ बलिना सह याद्रयभिति नास्ति निदर्शनं 1 प्रतिवातनु हि घनः कदाचिदुपसषेति a ४४१ बलीयसि प्रणमतां काने विक्रमतामपि 4 सम्पदा agate प्रतीपमिव निमुगाः १५०१ SAG: सुतस्येव सदः सवत्र सवेदा १ अनेकयुद् जयिनः प्रतापादेव भुज्यते ‰ ५१ १ उनेकयुद्धविजयौ सन्धानं यस्य गच्छति 1 तत्प्रतापेन तस्याश वशं गच्छति शत्रवः ¶ ५२ ¶ ` न जातु गच्डेदिगातं सन्धिताऽपि हि बुद्धिमान्‌ 1 अद्रोहसमयं कृत्वा वृत्रभिन्द्रः पुराऽवधीत्‌ ५३ ¶ विकारं याति पुत्रा कहे राज्यानुीचः पिता तथा 1 तत्कृ तान्न पतेरन्य द्रुतं प्रवक्षते † ५४ ? अभियुक्ता बलवता तिष्न्दुरगे प्रयत्नवान्‌ १ तद्गलीयस्तराह्वानं वुर्ीतासविमुक्तये १५ ५५ A स्वात्ाहशत्तिमुद्वीक्य वि गृद्णौयान्महतरं १ वेशरौव द्विपमिति भारब्राजः प्रभाषते १९५६१. काऽपि सिंहः aed यूथं मघाति दिनः 1 तस्मास्सिंह इवादयमात्मानं TY सम्पतेत्‌ ६ ५७ १ ज्यायांसं हि ससैन्यस्य बलादरिक्रम्य नितः 1 ५८ प्रतापसित सर्वत्र भवलि रिप्वेाऽपरे १? ५४१ सन्धिमिच्छेत्सन्रैनापि सन्दिग्धा विजया युधि, न हि संशयितं कुय्यादित्युवाच वृहस्पतिः ¶ ५८६१ तत्सम्प्रवृदधेरतिवृचिकामः समेन सन्धानभिदहेापगच्छेत्‌ 1 अपक्येाब्री घटयारवश्य- मन्येन्यभेदौ समसन्निपातः ¶ Eo N नाशा भवति युद्धेन कदाविदुभयेारपि 1 मुन्दापसुन्दावन्येान्यं समव्यथौ हतानि ६११ विहौनेाऽपि सुसन्धाऽपि यसने रिपुरागतः 1 पत्तन्दुनाति हिमवतेयविन्दुरिव क्षितौ १६२ १ न सन्धिभिच्छेदौने् तत्र ठेतुरसंशयः 1 तस्य विग्रम्भमानभ्य प्रह रतं WATTS: 1 ६३ 7 बलीयसाभिसन्धाय तं प्रविश्य प्रतापवान्‌ 1 तथा साध्वनुगसयेा यथा विग्रम्भमापुयात्‌ १ ४१ विग्रम्भौ नित्यमुदयुक्ता निगूढाकारवेशितः 4 प्रियाण्येवामिभाषेत यत्कार्यं adie तत्‌ ? ६५१ Fane, प्रियतमेति विभ्रम्भात्कार्यमृच्छति ! विग्रम्भेण हि देवेन्द्रो दितेरम्भमघातयत्‌ nee ए युव राजेन सन्धाय प्रधानपुरुषेण धा ! ततः प्रकापं जनमेदभियेोक्तुः स्थिरात्मनः ? ६७ ए ५८ अथेत्सर्गेण महता AAAI TA: 1 प्रधानपुरूषस्येह प्रवुर्बीतात्मदूषणं † ६४ १ दूषिते हि महामात्रे रिपुर्याऽपि धीमता 1 स्वपक्षे यस्य विश्वास इत्थं भूतग्र निष्छियः १७४१ अरेरमाव्यान्सन्धाय तद वस्थं TATA 1 भिषभ्भेदेन वा TF रसदानेन साधयेत्‌ १ ५० ? अरेः सैप्रयत्रेन पञ्रात्कापं प्रकल्पयेत्‌ 1 पश्नात्कापमथातिष्टनुनुस्मृत्य प्रसाधयेत्‌ 1 ७१ ¶ उदेशकृतसंवासेअरेर्नैमितिकेररेः १ उपाढयसनादेशं कारयेत्साधुनक्षणेः ॥ ७२ ¶? प्षयययायौसक्धादि दषं TIA HATH: 1 कामातुपीडामपिकािदिच्छ- नुवियहं ततप्रभवा हि दाषाः ? ७३? आला बलं वा Fett धनानि वृथा भवन्तीह निमेषमात्रात्‌ \ मुहुरमुदुाकुलितानि तानि तस्मानु विद्वानुतिविही स्यात्‌ † ७४ ¶ सुहडनं तथा राज्यमास्मानं कीर्तिमेव्र च 1 युधि सन्देददेनास्थं को दि कुय्यादवालिशः \ ७५१ सामरा प्रदानेन विभेदनेन ततापयेत्साध्वभियुज्यमानः 1 ६ सन्धित्सुरेवास्य च सेन्यवक्तं सीमाच्मायात्मपेतसन्धिं + ७६ १ मुगुप्रिमाधाय सुसंहतेन वनेन धौरा विचरनुरातिं 1 सनलापयेद्येन सुसम्प्रतप्‌- स्तपरेन सन्नापमुपेति तपुः १७७ ¶ इति स्म सन्धिं खलु सन्धिवित्तमा वभाषिरे पूर्वतरा मदर्षयः। तदेतदेवं विजयनुरेश्रः समीश्य कार्य्यं गुरु चेति तद्विधाः an ७४१ इति कामन्दकीये नीतिसारे सन्धिविकल्पोानाम नवमः समः TE दशमसगीप्रारम्भः १ अमषीपगृहीतानां मन्युसन्तपुचेतसां 1 परस्परापकारेण पुंसा भवति fers: 2 ११ आसनेाभभ्युदयाकाद्धौ पौञमानः परेण वा 1. देशकालबलेापेतः प्रारभेत हि विहं १२१ राज्यस्रीस्यानदेशाना यानस्य च धनस्य च 1 अपहारो AAT मानः पीडा वैषयिको तथा 1 3 1 सतानार्थधर्म्मशकलीना विघाते देवमेव च ! ९१ मित्रार्थापमानन्रु तथा बन्धुविनाशनं ny ? भूतानुयह विच्छदस्तथा मण्डलदूषणं 1 रकाथाभिनिवेशित्वमिति विभदटयानयः † ५१ राज्यल्रौस्थानदेशानां TAT च मदेन च 1 विमदस्य तु यु्तिन्नेरिति प्रशमनं स्मृतं a ६ १ तदेव तु fast स्वार्धधर्म्भविदातजे ! विषयध्वंसजे शत्रार्विषयप्रतिपीठनं \ ७? यानापहारसम्भूते TANITA 1 समस्तदर्थश्राद्धेन क्षान्त्या STAT च ¶ ५१ अधर्म्मद्रोहसंयुक्ते भित्रजात उपेक्षणं 1 आसमवान्मित्रवर्गे त प्राणानपि परित्यजेत्‌ † ४१ अपमानातु सम्भूतं मानेन प्रशमं नयेत्‌ 1 सामपूर्वं उपयो वा प्रणामे वाभिमानजे ११०१ fares AMA बन्धुनाशसमु इवं 1 येन पीडा न जायेत तादशं मु विचक्षणः ¶ १११ कुय्यदर्थपरित्यागमेका्थाभिनिवेशजे ¶ धनापचारजाते afte न समाचरेत्‌ 1 १२१ कदाचिद्वियहे पुंसां waaay जायते 1 मदाजनसमुत्पनुं भेदेन प्रशमंनयेत्‌ १ १३१ भूतानुयह विच्छेद जाते तत्र * वदेस्प्ियं 1 * प्रियं wes | ९९ देवमेव तु ATS शमनं साधुसम्मतं ११४१ मण्डनक्षाभसम्भूतमु पायेः प्रशमं नयेत्‌ 1 UIT वास्तुजं SIS वाश्ञातमपराधजं ^ १५१ वेर प्रभेद निपुरणर्वेरं प्युविधं स्मृतं 1 जातं भूम्युपरोघन तथा शक्तिविदयातजं ६१६१ भूम्यननतरजातं तु ATARI SAAT 1 चतुर्विधं वेरजातं बहुदनौसुताऽ्ववौत्‌ ११७१ कुनापराधजे वेरे मन्यसे FT च मानवाः! किञित्फनं fracas सन्दिग्धफलमेव च ९१५१ तदात्वे दषजननमायत्याञ्चेैव निष्फलं 1 अपरिज्नातवीर्य्येण दुष्टेन स्तभ्मिताऽपि वा १४१ परार्थं ललीनिभितस्यु दौर्यकालं दिजेातभेः १ अकाले देवयुक्रेन बलेादतसखेन AN Ro t तदात्वे फलसंयुक्तमायत्यां फनवर्खितं 1 आयत्या GAMA तदात्वे निष्फनं तथा १२८११ इतीमं षाडशविधं न कुय्यादेव वियद 1 तदात्वायतिसंथु्भारभेत विचक्षणः ¶ २२१ तदात्वायति णुद्धानि aaah चिन्तयेत्‌ १ तदात्वायति संथुदमात्तिष्ठनव वातां N २३१ साघु नेाकडययाहि विदान्कर्मं समाचरेत्‌ 1 परित्यजेदमुं नाकं नार्धलेश्चापलाभितः ¶ २४ १ RR परनाकविर्द्ानि Hal STARA \ ` दूत्यागमप्रमाणत्वात्साधुकल्याणमाचरेत्‌ ? २५ ¶ यदामन्येत मतिमान्‌ CVE स्ववं बलं ! | परस्य fratiny तदयु वियहमाचरेत्‌ ¶ २६१ स्फीतं AMT Ty यद्‌ प्रकृतिम ण्डलं 1 परस्य विपरीतस्रु तदा विमहमाचरेत्‌ † २७ ¶ fae हिरण्यस्य वियहस्य फलं जयं १ यदेतनिियतं भावि तदा वियहमाचरेत्‌ १५२४१ गुर वितं तते fra तस्माद्ूमिर्मरौयसी 1 भूमेर्विभूतयः TaRAPAT बन्घुमुहदणाः ¶ २४१ सवैसम्पत्समे शत्रावु पायानिश्िपेडधः 1 उपायेरप्यतिव्यृदेः समे दण्डाऽपि शस्यते १ 30 ¶ आगतं fare विद्वानुपायेः प्रशमनुयेत्‌ १ विजयस्य नित्यत्वाद्रभसेन न सम्पतेत्‌ ¶ ३१ ¶ समाक्रान्नो बनवता काद्ूल्शिनीं रियं 1 आग्रयेदेतसीं वृतिं न ASST कथसुन १३२ ?¶ क्रमादेतसवृतिः surge विपुलां त्रियं 3 भुजद्धवृतिरपरोति बधमेव तु केवलं ए ३३ ¶. मततभमनवस्मथित्वा येद्‌ पत्य TUBA: 1 अपरिभरश्यमानं हि क्मप्राप मृगेन्द्रवत्‌ १३४१ केरम्भसद्धचमास्थाय प्रहारमपि मषयेत्‌ \ ६४ काने प्राप्रे तु मत्तिमानुतिष्ठेत्‌ करूरसर्षद 1 ३५१ काले सहिष्णुर्गिरिवदसदिष्णुश्र वद्विवत्‌ 1 स्कन्धेनापि cera पियाणि समुदाहरन्‌ १३६१ प्रसाद वृत्या हितनेकवृ्यु, [क प्रविश्य शत्राट्दयं निरलरं \! नयायहस्तेन दि काल उच्छितः OMG कुर्बंति Hare श्रियः १ ३७ 0 कुनादतं सत्यमुदारविक्रमं स्थिरं कृतज्ञं धृतिमन्तमूर्जितं 1 अतीवदातारमुपेतवत्सलं सुदुःप्रसाध्यं प्रवदति विद्िषं ६५३४१ असत्यता निष्ुरता कृतक्गता दु, भयं प्रमादरोाऽनसता विषादिता ^ ` वृथाभिमाने दतिदौवसूत्रता तथाद्भनाक्षादि विनाशनं श्रियः a ३४१ इतति स्म दाषान्वितमाथु विद्विषं faufagan विजिगीषया व्रजेत्‌ १ अतेन्यथा साधुजनस्य सम्मतं करेति विद्वानुपव्यातमात्ममनः १ ४०१ समन्विता राज्य पदेच्रिनीषया चरेप्षणर्बीश्ितम ण्डनक्ियः १ ९५ इमं नृपा वियहमार्ममास्थितः fate: सम्प्रयत्ेत fest १ ४१ १६ इति कामन्दकीये नीतिसारे वियहक्ल्पा नाम दशमः सर्गैः ६ १०१ : खकादशसगप्रारम्भः ¶ उत्कृष्टबलवीरय्यस्य विलिगौषार्ययैषिणः 1 गुणानु रक्तप्रकृतेय्यीत्रायानमिति स्मृतं १११ विग्य सन्धाय तथा सम्भूयाथ TAS: 1 उपेक्षा चेति निपुणेस्यानं wait adnan faye याति हि यदा सबीज्छप्रार्मणान्‌ बलात्‌ 1 विगृ्ययानं यानज्ञास्तदाचाय्यीः प्रचक्षते १ २१ अरेर्भित्राणि सद्धीणि eats: सर्ता बल्नात्‌ 1 विगृद्य चाभिगमनं विगृद्यगमनं स्मृतं १४१ सन्धायान्यत्र यात्रायां पारष््णियाहेण शत्रुणा १ सन्धायगमनं Oa तल्जिगीषेाः फलार्थिनः ६ ५4१ CHAT यदेकत्र सामनेः साम्परायिकः 1 शत्तिशाचयुतेय्यनं सम्भूयगमनं दि तत्‌ १ €? उभयोरपि यद्यानं इयोः प्रकृतिनाशने १ सम्भूययानं TAT दनूमस्सूर्ख्ययारिव १ ७१ अल्पसारानुपादाय प्रतिज्ञाय फलाद यं 1 G ॥ ९९ गम्यते Fas सम्भूयगमनं हि तत्‌ †५८१ अन्यन्न प्रस्थितः सद्धादन्यत्रेव च गच्छति 1 masa तत्प्रोक्तमत्र शल्या निदीनं ? ४१ रिपुं यातस्य बलिनः सम्प्राप्याविष्कृतं फलं 1 suey तन्मिच्रयानमुपेक्षायानमुचते ११० १ निवाततकवचान्‌ हित्वा हिरण्यपुरवासिनः 1 उपेप्षायानमास्थाय PASI SAT: 1 १११ स्रियाज्य पानं मृगया तथाश्षा दे वेपद्यातश्र बहुप्रकारः 1 इति प्रदिष्टं यसनं यनेन समन्विता या यसनी स गम्यः ११२१ परस्परस्य सामथ्यावियातादासनं स्मृतं 1 अरे विजिगीषा तत्‌ पद्विधमुचते ५१३१ अन्येन्याक्रा्निकरणं विगृद्यासनमु ते ९ aft विगृद्यावस्थानं विगृ्यासनमु चते ९१४ ९ यदा afer: शचुर्महीतुं नेव शक्यते 1 विगृदयेनं तदासीत च््िल्वास्यासार वौवधान्‌ १५१५१ विच्छ्िनुवीवधासारं प्रक्षीणयवसेन्धवं १ नः: विगृमानः प्रकृतिं कालेनेव वशनुयेत्‌ 1 १६१ अरे विलिगीषेाश्र वियहे दीयमानयेाः 1 सन्धाय यदवस्थानं सन्धायासनमुचते 1 १७१ + 1 निवातकवचेः ATS रावणः श्रावणः १ नलाणमन्तरा कृत्वा सन्धायासनमास्थितः ११४१ उदासीने मध्यमे च समानप्रतिशद्ःया 1 SHAT समुत्थानं सम्भूयासनमुच्ते ?१४१ उभयारिर्हि ama विनाशमुभयोारपि ! सम्भूयेन प्रतिच्यूहेद धिकं तल्वधरम्मेणा TN Ro T यियासेारन्यमन्यत्र caste केन वित्‌ 1 आसनं FAH: GUST चते १ २११ आस्ते प्रेश्यारिमधिकमुपेक्षासनमु यते १ sun कृतवानिन्द्रः पारिजातयहं प्रति १२२१ उपे्चितस्य चान्येस्तु कारणेनेह केन चित्त्‌ ! आसनं ofa दव तदुपेक्षासनं स्मृतं ^ २३१ जलिनेर्दिषतेर्मध्ये वाचात्मानं समघयन्‌ 1 दे धीभावेन ada काकास्िवदनस्षितः¶\ २४१ यापयेद्यत्त॒मास्याय सनिकृषमरिन्तयेः १ उभयेारपि सम्पाते सेवेत बलवत्रं १२५१ यदा इवाव पि नेच्छेतां HS जातसंविदेः 1 तदेापगच्छवच्छनु मधिकं वापि संश्रयेत्‌ १२६१ देधीभावे feu Ore: स्वतनुपरतनुयेाः १ ` स्वतनुं SAT PAR यः स्यादुभयचेतनः ¶ २७ ¶ उच्िद्यमाना बलिना निरूपायप्रतिक्तियः 1 ga कुलेरृत्ं सत्यमार्य्यमाश्रयेत TAS TREN तदर्भनापास्तिकत्ता नित्यं तद्भावभाविता 1 तत्कारिता प्रव्रयिता वृत्रं संश्रयिणः स्मृतं १२४६१ आशिक्षितनयः सिंहा हनलीमं केवलं बलात्‌ ! तद्य धौरा नरस्तेषां शतानि मततिमाञ्रुयेत्‌ † ३०१ पश्यद्धिरदूरताऽपायान्सूपायप्रतिपत्तिभिः 1 भवलि हि फल येव विद्रद्धिभिसिताः क्रियाः१२११ उपायपूर्व लिप्सेत कालं वश्य समुत्पतेत्‌ 1 aaa निर्दिष्टा विक्रमेकरसन्नता १३२१ शवयाशक्यपरिच्छेद्‌ FEATS प्रसनया 1 केवलं दनलभङ्काय दन्तिनः शेलताउनं 133 १ क्षिऽरावयारम्भवृतीना कुतः कशादते फलं 1 rata परितापिन्या यक्तं कर्म्मविपतयः ¶ ३४१ TAT बेाधानुगतया परीयात्‌ सम्पदः पद ! मुविगुद्धपदन्यासः परदतायभिवेदितं १ ३५ a दुरारेदं पदं रान्ना सर्बनाकनमस्कृतं ! अल्पेनाप्यपवारेण बाह्मण्यभिव दूष्यति १ ३६? प्रारन्धानि यथा शारं कास्याण्यासनबुचिभिः १ वनानीव मनोहारि प्रयच्छन्त्यचिरात्फलं ए ३७ १ सम्यगारभ्यमानं हि कार्य्यं यद्यपि निष्फलं १ * आकादसालादटयतः कुतो fy wawaw दति wt ye: ६८ न ततथा तापयति यथा मेदसमीहितं ^ २३४१ यतु सम्यगुपक्रासं कार्यमेतत्‌ विपय्थेयं \ पुमास्तनानुपालभ्यो देवाूरितपारुषः 1३६१ प्रयत्ुस्तावदास्थेयः फलायामलबुदिना 1 अपवेभङ्कनिपुणं शेषं देवसमाभितं A ४०१ FATTY पराभव ज्ञात्वा धीरः समुत्पतेत्‌ 1 एतदेव हि विज्ञानं यदात्मपरवेदनं ४१? निष्फलं Sarge सन्दिर्धफलमेव च ! न कम्म कुर्यीन्मतिमान्भहवेरनुबन्धि च † ४२१ तदात्वायतिसंगुदं मुवि शुदक्रमागतं 1 हितानुबन्धि च सद्‌ा कर्म्म सद्धिः प्रशस्यते ^ ४३१ हितानुबन्धि यत्कार्यं Teal न वाच्यता 1 तसन्‌ कर्म्मणि सञ्जेत तद्‌ात्वकटुकेऽपि दि † ४४१ बुद्ेवापक्रमः प्रयान्फलनिष्पतये सद्‌ा 1 कूचित्कल्याणमित्रस्य शस्यते सिंहवृतिता ६ ४५१ aaa TWA दुष्करं HUSH 1 उपायेन पद af न्यस्यते मतहस्तिनां १ ४६१ , न किद्धित्कृचिदस्तीद वस्त्वसाध्यं विपभरितां ! अयेाभेद्यमुपायेन द्रवततामुपनौयते १ ४७ ¶ वा्ममानमयःखण्डं स्वन्धनैवापि कृलति 1 तदल्पमपि धारावद्रवतीप्सितसिदये ५४४१ So नाकप्रसिचरमेवेतद्वारि वूर्नियामकं 1 उपायोापगृहीतेन तेनेव परिशायते † ४४ a अविज्ञातस्य विज्ञानं fares च निग्रयः 1 अर्थदेधस्य Besar WIAA No १ विदुषां शासने तिष्ठनावमन्येत कञ्चन 1 सस्य Aa शृणुयात्सुभाषितलियक्षथा ¶ ५१ ? nated: क्रियामूदा येाऽत्तिक्रामति मस्तरिणं ! अचिरात्तं वृथामन्तमतिक्रामस्ि farsa: a ५२१ awa मन्नवीजं fe asta हि महीभुजां ¶ यस्मिन्‌ rey yet भेदा WY गुपिरनुत्मा ५३१ सिंहवचे्टमानस्य काने करम्भं विपञ्ितः 4 क्रियमाणं स्वकुल्यास्तु विदुरस्य परे कृतं १५४ १ अपश्रानापकृत्सम्यगनुर क्तिफलनप्रदः १ अदीर्धकालेाऽभीषट् प्रशस्ये मन्त्र इयते ९? ५५ † सहायाः साधनोपाया विभागे देशकालयोः ! विपने्र प्रतीकारो मन्बः TERS उयते १५६९ ` अनुतिषेत्समारन्धमनारन्धं प्रयोजयेत्‌ 1 aafery ager विगेषेणापपादयेतत्‌ ! ५७ १ प्रचारयेन्मन्बविदः कार्य्यदारेघनेकधा 1 तत्न FAAS साम्यं तेन शीघ्रं समुत्पतेत्‌ ९ ५४१ यत्र मन्तिमनःसाम्य यत्र चेता न शद्भुते १ ७१ यच सन्ना न निन्दसि तत्परीयाचिकीर्षितं nye a धृतेऽपि मन्त्रे Heat: स्वयम्भूयो विचारयेत्‌ 1 तथा वर्तेत ASA यथा ATTA पौटयेत्‌ ६ ६० ¶ , मन्त्रिणः स्वार्थतात्पस्यादोधेमिच्छनि वियहं 1 मन्तिणां मोग्यत्तामेति दीर्धकार्यकुने नृपः † ६११ मनःप्रसादः AST च तथा करणपाटवं 1 सल्वायोत्थानसम्पच कम्भणां सिद्धिलक्षणं 1 ६२१ ATAU et सम्भवत्साधनानि च ! कथयति पुरः Fars कारणान्येव कर्म्मणां 1 ६३ ¶ नावर्तयेन्मुहुम्भन््रं संरकषेतत्परिस्तुवन्‌ 1 अरक्षमाणं मन्त्रं हि भिनल्यासमपरम्परा 1 ६४१ मदः प्रमादः HAA * सुपुप्रलपित्तानि च 1 भिन्दि मन्त्र प्रच्छनुाः कामिन्यम्र मतास्तथा 1६५१ निस्तम्भे farang च निर्भेदयेऽलर संश्रये ! प्रासदेपर्य्यरण्ये वा मन्त्रयेताविभावितः १ ६६१ दादशेति मनुः प्राह षाठशेति वृहस्पतिः 1 उशना विंशतिरिति मन्त्रिणां मन््रमण्डलं { ६७ ¶ यथा सम्भवभित्यन्ये तत्प्रविश्य यथाविधि 4 मन्त्रयेताहितमनाः कार्य्यसिद्धिविवृद्धये १ ६४१ अकथ्यानि तु कार्याणि सम्प्रधार्यं पुनः पनः ! + wy ta aT We a *प्रविशेत्स्वदितन्वेषी TART TIA TIF १६४१ महापक्चा यथा शाल्रं Cwatt हितः सुधीः 1 यद्रूयाच्च मतारूढस्ततत्साधु समाचरेत्‌ १५ ७०१ नातीयात्कार्य्यकालं हि कृत्वा मन््रविनिञ्रयं १ अतिक्राश्षं तु तं भूया यथायोगं प्रकल्पयेत्‌ † ७१.१ न कार्यकालं मतिमानतिक्राभेत्कदाचन 1 कथिदेव भवति कार्य्ये योगः सुदुलेभः ^ ७२ ? सर्ता भारगेण मतिमान्काने कम्म समाचरेत्‌ 1 काने समाचरन्साधु रसवत्फलमभुते १ ७३१ इति चेति च सम्पश्यन्कालदेशसदायवान्‌ ! विशुद्धपाष्णिः सस्तु समाक्रामेन चापलात्‌ १५७४१ अहिते हितबुद्धिरल्पधौरवमन्येत मतानि मरणा! † चपलः सहसेव सम्पत- नचिरं वै यसनी प्रबुध्यते 1 ७५ १ इति मन्रबलान्भदहीपतिर्महते दुः्टभुजद्धमानिव 1 विनयेनुयमार्गमास्थिता वशमुद्यागसमन्विता रिपून्‌ १५५६१९५ | इति कामन्दकीये नीतिसारे मन्विकल्पा नामेकादशः सर्गः ११११ स A gues इति वा पाटः twee: waa fe सम्यतच्चिपतत्यश्पमना म बुद्धात्‌ at te ` इादशसर्गप्रारम्भः 1 कृतमन्नस्तु मन्तन्ना मन्तिणां मन्बसम्मतं 1 यातयाय प्रहिणुयाद्ूतं दूत्याभिमानिनं १११ प्रगल्भः स्मृतिमान्वाग्मौ wrt ara च निशितः 1 अभ्यस्तकम्मा नृ पतेर्दूता भवितुमर्हति ९५२१ निस्‌ ्टाथी मितार्थग्र तथा शासनवादकः* १ सामथ्यात्पादतेा दीने दूतस्तु तरिविधः स्मृतः ५३१ स भतः शासनातच्छेदलयमु तरोतंरं 1 स्वराषटपरराष्टाणामिति वेति च विन्यन्‌ ¶४१ TRU Hale भि्राण्याट विकास्तथा 1 जलस्थलानि ania विद्यात्स्वबलसिखये ^ ५१ नाविज्ञातः पुरं शत्रः प्रविशेच्च न संसदि 3 कालमीक्षेत काय्यीर्थमनुकज्ञातश्र निष्पतेत्‌ n ६१ ATA राष्टस्य दुर्ग्हुप्रिमेव च 1 द्रं शतरर्विजानीयात्‌ केाषभित्रबलानि च१७१ उद्यतेघ्ठपि शरेषु यथेक्तं शासनं वदेत्‌ 1 THIET जानौयारस्परकृतीनाद्च मर्वैरि ४१ कृत्यपक्षस्य Bos कु्य्यादनतिनस्षितः 1 * Ea * a mk i ¶ ए tl पृच्छमानेाऽपि न ब्रूयास्स्वस्वामि प्रकृति तिं ! * दारकं इतिवा + दटिवक्गविचेषटितरिति wsraca | H ७४ नयात्‌ प्रसृतया वाचा सर्व वेद वागिति ११०१ GAA नाम्रा TAT कभ्मणा च महीयसा 1 कुय्याचतुर्विधं स्तं पक्षयोरुभयारपि ५१११ विद्याशिल्पापदेशेन संचिष्यभयवेतनेः 1 कृत्यपक्षव्॒ sana frafed 2 १२१ TAMARA * शाख्रविज्ञानहेतुना 1 तपस्वियजुनेापेतेः tat: सह संवसेत्‌ 1 १३१ सन्तापं FATTY त्यागमुल्थानसेष्टवं 1 FAA ATATY मरुर्भेयेषु दयेत्‌ १ १४१ सहेतानिष्टवचनं कामक्राधच्यु ASAT ! नान्येः शयीत भावं स्वं रक्ेदिद्यात्परस्य च ११५१ काने वरजति मेधावी न चिद्येतात्मसिदधये 1 स्िप्यमाणच्चु बुध्येत कालं नानाथेलेभनेः 1 १६१ छतेघहःसु गच्छत्सु न तत्र पृथिवीपतेः 1 पश्यति यसनं किच्ितस्वयं वा कर्मुभिच्छति † ११७१ स्वान्नप्रकोपमथवा विनेतुं नौत्तिवित्तमः १ सस्यादेः APE कर्तं स्वदुर्गे Graft १४१ स्वपस्चाभ्युदयाकाङक्षी देशकालनावुदयेश्चते १ aa यात्री स्वयं चित्तमाश्रास्येव समदते ११४१ याच्ाकालश्चयार्थी वा त्त्र चायं विलम्बते 1 * सुरग्थाने cara + Twa इत्यन्यः | ७५ काने विश्चिप्यमाणे तु तर्वयेदिति पर्डितिः१२०१ कार्य्यकालविपतिच्र॒ यक्तां ज्ञात्वा विनिष्पतेत्‌ १ तिष्ठन्‌ वा्तीविशेषाधान्‌ ra: सक्वानिवेदयेत्‌ १२११ रिपोः शत्रुपरिच्छेदः सुहृदन्धुविभेदनं 1 दुकोषबलज्ञानं कृत्यपक्षापसङ्गहः ¶ २२ १ राष्टायपेतपालानामालममात्करणं तथा ! युद्धापसारभूक्नानं दूतकर्म्भेति कथ्यते १ २३ १ दूतेनेव नरेन्द्रस्तु कुर्बीतारिविकार्षणं 1 स्वपक्षे च विजानीयात्‌ परदूतविचेशितं( २४ ¶ तर्वेद्धितन्नः स्मृतिमान्मृदुर्नुपरिक्रमः ! कुशायाससहेा CAAT: स्यात्‌ प्रतिपतिमान्‌ † २५१ तपस्विनिद्धिनि vat: पण्यशिल्पापजीविकाः\ चरा्ररेयुः परितः पिवना जगतां मतं URE tt निर्गच्छयुर्विशेयुश् सर्बवाती विदेाऽन्वहं 1 वराः MRTG UAC TAL हि ते ॥ २७१ मृष्मं सूत्रप्रचारेण पश्येद्वै विधिचेश्ितं 1 स्वपनुपि च जागर्ति चारचक्र्महीपतिः ¶ २४१ विवस्वानिव तेजाभिनभस्वानिव चेशितिः y राजा FUT यापुयाल्लोकसम्मनेः ¶ २४१ चारचघ्नरेन्द्रः स्यात्सम्पतेतेन भूयसा ! अनेनासम्पतन्मेद्यात्पतव्यन्धः समेऽपि हि i ३०१ 9 सर्बसम्परसमुदयं सक्ावस्थाविवचेशितं ! चरेण दिषत्तां विद्यातदेशप्रार्थनानि an ३१ 0 प्रकाशम्राप्रकाशथ् चरस्तु दिविधः स्मृतः 1 अप्रकाशाश्यमुदिष्टः प्रकाशा TA उचते † ३२१ चरेण प्रचरेद्राजा सूत्रेणरल््विगिवाध्वरे 1 दूते सन्धानमायाते चरचय्यी प्रतिष्ठिता ¶† ३३१ fren: caste सत्री * विषद्‌ टव च! एते ज्ञेयास्तु aaa: सर्वे नान्येन्यवेदिनः † ३४१ संस्थानवत्यः संस्था HIT: कार्य्यप्रसिद्धये 1 तिष्ठेयुषोर्शृसच्चाराः परिचय्यापवादिनः 1 34 ¶ बालः कृषीबनेा fast भिष्षुकोशध्यापकस्तथा 1 संस्थाः FTAA AA दत्तदायाः गुभाशयाः ॥ ३६१ स्व पक्षे परपक्षे च यावान्‌ कञथिद्यवस्थितः 1 सक्वस्मिंस्तत्र सच्ारास्तिष्ेयुित्तवेदिनः १ ३७ 4 aug परपक्षे चया न वेद्‌ विकौीर्षितं 1 जायनुपि सुधुप्रोऽा न भूयः प्रतिबुध्यते १३५९ कारणाकारणक्रुद्वान्‌ बुध्येत स्वपरियहे 1 UTTAR UGS दण्डन साधयेत्‌ १३४१ ये तु कारणतः क्रुडास्तान्‌ वशीकृत्य संवसेत्‌ १ शमयेद्यानमानाभ्या दद्र परि पूरयेत्‌ १४०१ * इषमोत्यथेः । 9७ अणुनापि प्रविश्यारिं fae बलवत्तरं 1 निःशेषं WITTE पानपात्रभिवादकं १४१ ? जम्‌ कान्धबधिरह्मानः पर्डकास्तथा 1 किराता वामनाः कुास्तद्िधये च कारकाः!४२१ PANTO दास्यो नानाकार्य्यकलनाविदः 1 अन्नःपुरगतां TAME TAT: tl ४३१ हत्रयजनभुद्कारयानवाहनधारिणः 1 महामात्रवहिवी्री विदुरन्ये च तद्विधाः १४६४१ भूद यञुनकतीरस्तल्पका ययकौस्तथा 1 प्रसाधका भौजकाभ्र गात्रसंवाहका अपि १४५१ जलताम्बूनलकुसुमगन्धभूषणदायकाः 1 TAMA सदा सेते ये चान्येऽ्यासवर्तिनः १४६ १ सज्ज्ञामिर्मृच्श्ति्नख्येराकारेरिद्धितेरपि ! मुसन्रुरेयुरययाभ्रराभ्रय्या परस्परं \ ४७१ समापिवन्नो जगता मत्तानि जलानि भूमेखिव सूर्य्यपादाः 1 उनेकशिल्पाध्ययनप्रवीणा- भ्ररा्रेयुवेहुलिद्धिरूपाः १४४ १ येन प्रकारेण परानुपेयात्‌ परापरन्नग्र समृिहेताः 1 । भमुभ्तिरिति ख। ~ = तमातमनि स्वस्थमतिस्तु ASH ्वियुजञ्यमानं हि परेण विद्यात्‌ nv ४४१ इति कामन्दकीये नौतिसारे दूतप्रचारअरविकल्पा नाम इादशः सगः १५१२१ जयोादशसगप्रारम्भः ९ अन्वहन्युरचस्याभिर्विमलं दूतचेश्ितं 1 यायाद्यथेक्तनाभस्तु क्मवुद्धिपुरःसरः 14 tl सूष्मा सल्वप्रयत्नाभ्यां' eat बुद्धिरपिष्ठिता 1 प्रसूते हि फलं श्रीमद्‌ रणीव हुताशनं ९२१ धातेाश्रामीकरमिव सर्पिर्निरभथनादिव ! बुद्धिप्रयत्नापगताध्यवसायाद्गुवं फलं १ ३१ धीमानुत्साहसम्पनुः प्रभुशक्त्या समन्वितः १ त्रियः स्यात्परमं पात्रमपाभिव महाणवः १४१ नलिनीवाम्बुसम्पत्या बुध्या श्रीः परिपाल्यत 1 उत्थानयवसायाभ्या विस्तारमुपनीयते १ ५१ लक्मीर्त्साहसम्पनान्‌ बु्िखुदधं प्रसर्पतः १ नापेति कायच्छायेव विस्तारं चापगच्छति † ६ ? TATA महेत्साहं मदामतिं 1 ofanf सदा लस्म्यः सरित्पतिभिवापगाः १७१ सत्व बुद्ुपपपनरोऽपि यस्नयस्तमानसः ! Oe aify: षण्ड इव श्रौभिरनसः परिभूयते ?† ५१ उत्थानेनेधयेत्‌ सर्वैभिन्धनेनेव पावकं 1 भियं fe सततेत्थायौ दुर्बनाऽपि समश्रुते ४१ ५ भातु पुरुषकारेण दुटलियभिव श्रियं ! यवसायं सदे वेच्छन॒ हि कोबवदाचरेत्‌ १५१०१ वशे भियं सदेत्साही सेहं वृ्तिमुपाश्रितः 1 कचयहेण कुर्वति दुर्विनीत्ताभिव fat ^ ११ 0 किरौटमणिचिन्रेषु मूरैसु त्राणसारिषु* १ नाकृत्वा विद्विषां पादं पुरूष भद्रमश्रुते 1 १२ ¶ प्रयतुप्रेय्यमाणेन महता वि्रहस्तिना १ रूढवेरिद्रमत्लातमकृत्वेव कुतः सुखं 1 १३ ? देलाकृषटसफु रत्कालिखद्धायु परि पिचुः 1 श्रोमत्करिकराकारेरत्रीयत्ते Ast: वियः ११४१ उचेस्वेस्तराभिच्छन्‌ पदान्यायच्छते महान्‌ 1 नीचेर्नविस्तरा याति निपातमयशद्ुया १५१५ १ प्रमाणाभ्यधिकस्यापि महत्त्व + मयिषशटितिः 1 पदं स धते शिरसि करिणः केशरी यथा? १६१ गतभीर्मीतिजननं भगं भोगीव दयेत्‌ \ rary कुर्वति रिपो्दण्डनिपातनं ९ १७ ¶ प्रकृतियसनं यस्मातत्प्रशाम्य समुत्पतेत्‌ १ * cure भिरस्नारनातेष्‌ खखङ्प्रहारेभेतङपातितेधिति et । † मदासमिति वा। Go अनयापनयाभ्याञ्च जायते देवतेाऽपि AT A Ge RAS यसति TAA AA 1 ATTAIN Asafa तस्मातत्परिव.ॐयेत्‌ ११४१ हुताशने जनं याधिर्दुर्भिक्षा मरकस्तथा 1 दति पञ्चविधं देवं यसनं मानुषं परं १२०१ देवं पुरुषकारेण शान्त्या च प्रशमनुयेत्‌ 1 उत्थायित्वेन नीत्या च मानुषं कार्य्यतत्व वित्‌ १२११ स्वाम्यादि भित्रपर्य्यलं प्राकृतं मण्डलं हि तत्‌ 1 तत्र कर्म्म प्रवकष्याभि सनस यथाक्रमं ¶ २२१ मन्त्रा मन्त्रफलावापिः काय्यानुष्टानमायतिः 1 ayaa दरख्डनीतिरभित्रप्रतिषेधनं १ २३१ TARY प्रतीकारो राजराज्याभिषेचनं* 1 दइ त्यमाव्यस्य कर्म्मेदं ef स यसनाच्वितः १२४१ †अमाव्येर्यसनेपेतेर्हीयमाणेा महीपतिः 1 असक्त carats द्िनुपक्ष इवाण्डजः १ २५ १ हिरण्यधान्यवल्राणि वाहनानि तथेव च ! तथान्ये द्रयनिचवयाः प्रजातः सम्भवति हि ? २६१ वाती प्रजा साधयति वाती वे नाकसंश्रयः 1 प्रजाया यसनस्थाया न किञिद पि सिध्यति ५२५७१ प्रजानामापदि स्थानं रक्षणं कोषद्‌ ण्डयेः १ te An ae ~~ * cwefafa a -† Waa यखनापते शक्ियक्का मष्टोपतिरित्यपि। ८९ पोराभ्ेवापकु््वसि संश्रयायेह THOTT A २४१ तूष्णीं युं जनत्राणं मित्राभित्रपरियहः 1 सामलाट विकाबाधानिरोधा STAT ¶ २४ ¶ स्व पक्षैः पर पश्चि CHE: पूज्यते नृपः! एतद्धि दुगयसनात्सवैमेव न विद्यते १ ३० ¶ भृत्याना भरणं दानं भूषणं वाहनक्रयः 1 स्थेयं परोपजापग्र दुर्मसंस्कारख्वच १३१1 मेतुबन्धवणिक्र्म्मप्रजामित्रपरियहः 1 धर्म्मकामार्थसिदि्र काषादेतत्प्रवर्तेते ¶† ३२ ¶ काषमूनेा हि राजेति प्रवादः सार्बनाकिकः 1 एतत्सर्वं SCAT कोषयसनवानुपः 1 ३३१ dit बलं वर्यति स्वते yea च प्रजाः! काषवान्‌ परथिवीपानः परेरप्युपजीयते १ ३४१ मित्रामित्रहिरण्याना भूमीनाच्ु प्रसारणं 1 दूरकाग्यागुकारित्वं लब्धस्य परिपालनं ९३५ 1 qa aay स्वदण्ड्य परियहः ! दण्डादेतत्मभवति याति तद्चसने क्षयं १ ३६ ¶ अरयोऽपि दि fra याजि दण्डवते ya \ दण्डप्रायो हि नृ पतिभुनत्तपाक्रम्य मेदिनीं ¶ ३७ N सस्तम्भयति भित्राणि ara नाशयत्यपि 1 भूकोषद ण्ड जति प्राणेराप्युपकारितां 1 ३५४१ [श ™ a ततः करेति सुबहु fra सहनिबन्धनं 1 तस्मिन्‌ यसनमापन भित्रकरम्भं न विद्यते 1 ३४ १ उपकारादते ary fra प्रेयसि तिष्टति 1 मित्रवान्‌ साधयत्यथीन्दुःसाध्यानप्यनाद रात्‌ १४०१ जन्वीक्षणच् विद्यानां स्ववणीग्रम* THOT 1 Ten Feat युद्मार्मोऽपि शिक्षणं n ४११ यायामः शख्रविन्नानं कर्म्मणां लक्षणानि च 1 गजायुरथपृष्टेषु यथावत्सम्प्रवर्तनं ६ ४२१ नियुचकुग्रालं मायापर चितप्रवेशनं 1 पूर्वता शाव्ययुक्तेषु सत्सु सदतदशनं ! ४३ ti TAIT AST तद्रा स्वास्थ्यमेव च 1 SUR सामदानस्य AST दण्डस्य साधनं १ ४४ १ प्रशाछ्रध्यक्षसेनानां मन्त्यमाव्य पुरेाधसां 1 सम्यक्‌ प्रचारविज्ञानं दु्नाद्यावरोाधनं ¶† ४५ गतागतपरिज्ञानं दूतसम्प्रेषणानि च 1 प्रकृतियसनापेहकुदप्रणमनानि च ¶॥ ४६? गुरुूणामनुवृति् पूजञ्यानाद्याभि पूजनं 1 घम्मासनप्रतिष्टानं राज्यकण्टकशाधनं 1 ४७ ¶? भूताभूतपरिज्ञानं कृताकृत्तपरौक्षणं 1 तुष्टातुषटविचारम सर्चेषामनु जीवनं ¶ ४४८१ * eewrata बा a ee मध्येदासीनचरितज्नानं तत्सिद्धिपालनं* 1 परियहस्तु भित्राणामभित्राणाच्च नियहः ¶ ४४ t पुत्रदारादिभिर्गुप्रिरबन्धुवर्मपरियदहः ! स्ववृद्िपवनादीनां † MATA प्रवर्वनं \ ५० ? असाव परिकृशः wary GUTTA 1 अहिंसा सक्वभूताना ‡ AUTO TSA ॥ ५१ ॥ अकार्य्यप्रतिषेधश्र Key cast 1 प्रदानचु प्रदेयानामदेयानास THE TARA अदण्डनमदण्डयाना द ण्डयानाञ्रापि TWA 1 जगाद्यायहणसरेव AAO यहणं तथा १६ ५३ १¶ TATA करणमनर्थस्य च वनं ! न्यायतश्र करादानं स्वयं वा प्रतिमेश्चणं n ५४१ संवर्दनं प्रधानानां निरस्यानाय्यु निरतिः 1 वेषम्यानां प्रशमन भृत्यानाञ्चाविरोधनं १ ५५ १ अविज्ञातस्य विन्नानं विज्ञातस्य च fray: 4 आरम्भः कर्मणां शयृदारन्धस्यानदर्शनं ६ ५६१ अलन्धनिप्सा न्यायेन नन्धस्य परिवर्यनं \ परिवृद्धस्य विधिवत्पात्रे मम्प्रतिपादनं ¶॥ ५७ ¶ अधर्म्मप्रतिषेधग्र ATTA ATA ! * तल्सनिपानमिति | † खनि दोपवनादौमामिति । t mare श्राख्रमिषिद्धानां हिसानासिति ar = उपकाय्यौपकारित्वभिति sa महीपतेः ¶॥ ५४१ रतत्सर्बममात्यादि TSF नयपुरःसरः 1 नयत्युनुतिमुदयुक्ता यसनी क्षयमेव तु ६५५४१ तस्मिन्धम्मीर्धयेार्यये तथा चास्वस्थचेतसि 1 सर्वमेतदशेषेण मन्त सन्धातुमर्हति ? ६० १ वाग्दख्डयेञ् पार्यमधैदूषणमेव च 1 पानं खौ मृगया दूतं यसनानि महीपतेः ¶ &१ ¶ आलस्यं स्तब्धता दषः प्रमादे वैरकारिता 1 इति पूर्वीपदिष्टं fe सचिव यसनं स्मृतं ६ ६२ १ अतिवृष्टिरनावृष्टिः शलभाः मूषकाः शुकाः ^ FAA COST परचक्राणि तस्कराः १६२३ १ राजानीकप्रियोत्सगौ मरकयाधि पीडनं १ पगना मरणं रोगे राष्टयसनमु यते ¶॥ ६४ ¶ विशीर्षयन्त्प्राकारपरिखात्वमशस्रता ! प्षीणवसेन्धनानुत्वं दुगयसनमुचते ¶ ६५ १ ययीकृतः परिस्िप्रौ भिताऽसलितस्तथा 1 मुषित दू रसंस्थग्र कोाषवद्यसनमुचयते Neg ? surg परिश्िपरं विमानितममानितं 4 अमतं याधितं श्रान्तं दूरायातं नवागतं 1 got ` परिप्षीणायरदितं प्रहतायजवं तथा 1 आशानिर्वेदभूयिष्टमनृत्तप्रापुमेव an gt ? cy, कलत्रग्म विश्चिपुमलःशल्यं तथेव च ! frat पसृतम वियुक्तं तथेव च ? ६४ १ कुडमेलाविमिग्रञ्यु विशिष्ञ्चापि विद्धिषा 1 quga wfatay मित्रविक्षिप्रमेव च १७० १ विच्छिनुविविधासारं * गृन्यमूलं तथेव च 1 अस्वामिसद्तच्घापि भिनुक्ूटं तथेव च ? ७११ * दुष्पाधिीयहमन्धन्चु + बलयसनमुचते ¶ अत्र किञिदमाध्यन्॒ किलित्साध्यलदु यते? ७२१ अपरखं हि युध्येत निर्मत्याव्यच्मूर्जितिं 1 ufifay तु निमीर्म waa: परिवेष्टितम्‌ a ७३१ अमानितं हि युध्येत GATES ' न विभानितमव्यर्थं प्रदीपुक्राधपावकं १ ७४ ?¶ युध्येताभृतमव्यर्थं तदात्वे कृतवेतन 1 न याधिततमकरम्मण्यं याधितं परिभूयते ९ ५५१ परिश्रान्तं हि युध्येत विग्रां मुविधानतः। दूरायातं हतप्राणं न MATA \ ४६ 1 नवागतं fe तदेश्येर्भिश्रं युध्येत तनुयात्‌ 1 हतमुख्यमवीर तु परिक्षीणं न युध्यते 7७७१ युध्येतेह प्रतिहतं प्रवीरेः सह सदक्नं 1 * वौ वघासारमिति च । + woefa । =< हतायजमनासक्तं प्रमाथितपुरःसरं ५७४१ आशानिर्वेदलन्धार्थं GHIA युध्यते ! नाभूयिष्टपरसारे तु निरुद्धेऽल्पतया भुवः १ ७८१ युध्येतावृ्तसम्प्राप्रमपूवीयुधवाटनं 1 कलच्रगभीदुनीतकलनतरं सङ्करक्षमं ९ to ? क्जनेकराज्यालरितमति क्िपुनुयुध्यते 1 अन्तर्मताभिजरशल्यमनःशल्यं टि नक्षमंए४१ १ अन्योन्यमेव निर्भिनं भिनुगर्भ न युध्यते, तथा चापसृतच्चेव तथा राज्यान्न रीकृतं Tet अ वियुक्तं घपक्रानं * येद्धुलनु समं युधि ! faquame मेलं ape सान्त्वितं क्षमं † ५४३१ fay शतुभिरेकस्यं तदाक्रालतयास्षमं \ दूष्ययुतं न युध्येत युध्येतादतकण्टवं ॥ ४४१ ओ * * मै ae 1 प्रधानयाधसंयुक्तं + TUT समुनुयेत्‌ : १४५ ५ स्व विस्िपृं सुविषयास्िपुमापन्युदाहतं 1 प्रकृष्टदेगकालत्वाम्मि्रस्िप॒मयेागिकं १ ४६१ धान्यादेर्वौीवधाप्रापिःरासारस्तु YEA ! विच्छिनुकीवधास्छमरं सेन्यं युद्धाय AGA ०८७ ¶ कृतजानपदार श्यं aR युधि BA 1 * परिष हापक्राकमित्यन्यः + सङ्गतमिति ari t समत्पतत इति guts: | ८७ अस्वाभिसंहतञयेव स्वामिना यदना कृतं १ ८४ tl न युध्येत भिनुकूटं भिनु कूटमनायकं 1 पञ्रात्कापाभितपुं तु दुःपार्णियाहमक्षमं nee १ जादेशिवा स्मृतं ae मूढत्वानु क्रियाक्षमं १ बलं यसनभित्यादि तत्समौध्य समुत्पतेत्‌ ५४० १ e देवेापपौडितं first यस्तं शत्रुबलेन च १ । कामक्राघधसमुत्थे्र दाषः सम्परिकीर्सितेः १४११ नरेन्द्राद्याः प्रकृतयः शप्र याः परिकौर्चिताः 1 Ya Ja गुरुतरं तासां TATA ५ ४२१ इत्यादि सवै प्रकृतं यथावद्‌ बुध्येत राजा यसनं प्रयत्तात्‌ 1 बुध्या च शक्तया यसनस्य कुय्यी- दकालहौीनं guaran हि ५४३१ प्रकृतियसनानि भूतिकामः समुपेक्षेत न हि प्रमाददपोात्‌ 1 प्रकृति यसनान्युपेक्षते या न विरावं रिपवः पराभवन्ति? ८६४१ ददभिदभिति waa कम्भणा योजनीयं नियतमिति वि चिन्व्य्कापयेदीहमानः 1 मुनयपिहितरन्प्रः प्राकृता यस्य वगः स्ित्तिपतिस्पमुक्के स Frat चिराय १६५१ ट इति कामन्दकीये नीतिसारे उत्सारप्रशंसाप्रकृति- यसनानि त्रयादशः at: 1 १३१ चतुर्दशसगीप्रारम्भः ¶ अमाव्याद्याः प्रकृतये ara राज्यमुच्यते 3 'अरेषराज्ययसनात्‌ पार्थिवयतसनं गुर १११ राजा SAA राज्ययसनःपाहनक्षमः 1 न राल्ययसनापेाहसमर्थं राज्यमूजितं \२१ अशास्रचक्षुनपत्तिरन्ध इत्यभिघीयत्ते वरमन्धा न चष्युष्मान्मदादाक्षिपु सत्पथः † ३ ¶ मन्तिभिर्मन्नकुशनेरन्धः सन्ताय्थेते TT: 1 AQHA मदान्धः TARA दन्त्यशेषतः Ng १ शाल्रचघर्यपस्तस्मान्महामाव्यमते RTA: १ घम्मीर्थप्रतियात्तीनि यसनानि परित्यजेत्‌ १५५१ वाग्दण्डयोश्च पार्थमंद्‌षणमेव च 1 स्मृतं यसनतलत्वन्ञेः क्राधजं यसनत्रयं १ € १ कामजं मृगया द्यूतं fay: पानं तथेव च ! यसनं यसनार्धत्नेतुर्विधमुदाहतं † ७ ¶ वाक्पारुष्यपर नाक SSSA 1 न कुय्यापस्परियया वाचा प्रकु्यीन्जगदात्मतां ¶ ४१ अकस्मादेव यः HOA बहु भाषते \ भ te तस्मादुदिजते नाकः सस्फुलिङ्घादिवानलात्‌¶ ४१ हृदये वागसिस्तीश्णा मर्मच्छिद्धि पतन्मुहुः 1 तेन च्छिन नरपतिः स दोपरो याति वैरितां ११०१ नदे जयेन्नग द्वाचा रक्षया प्रियवाभवेत्‌ 1 प्रायेण प्रियकम्मी या कृपणाऽपि fe सेयते ?† १११ असिद्धसाधनं षड्भिः शासनं द ण्डमु यते ! तदक्तोऽपनये दण्ड्ये युक्तदण्डः प्रशस्यते १ १२ १ उदेजयति भूतानि द ण्डपास्ष्यवानुपः 1 भूतान्युदेजमानानि दविषतां याकिक्ष्रयं १ १३१ आशभरिताञ्ेव नेकस्य विवृद्धिं यास्ति विद्विषः 1 विवृदधाश्र विनाशाय तस्मानद्ेजयेतप्रजाः † १४ १ नाकानुमहकर्ारः TSA महीमुजः 1 नाकवृद्या नरेन्द्राणां वृदिस्ततसद्क्षये क्षयः nN १५? मद्त्स्वप्यपराधषु दण्डं प्राणासतिकं त्यजेत्‌ 1 ऋते राज्यापहारातु युक्तदण्डः प्रशस्यते १ १६ ¶ दूथस्यादूषणार्थच्र॒ परित्याे महीयसः 1 अर्धस्य नौतितल्वन्नेरर्थद्‌षणमुचते ? १७ 0 तद कस्मात्समाविष्टः केोपेनातिबलीयसा १ नित्यमात्हिताकाङ्कौ न कुय्यीदर्षेदूषणं ? १५४१ TAA यानवता यानाभिहरणं तथा ! षत्पिपासाश्रमायासशीतव तेष्णपीउनं 1 १४१ J ce HARA सम्पत्या यानयस्नजं महत्‌ 1 दुःखं प्रत प्॑िकताकुशकण्ट कभूमयः T Ro १ वृक्षसद्धूटजा दोषा लताकण्टकपाटनं ! शलपादलताजालस्थाणुवत्मीकपीडनं † २११ प्रच्छनुपगतेः शेलसरिद्विपिनकुक्षिघु ! श्वधवन्धपरि कशेः सामन्ाटविकादिभिः १२२१ स्वसेन्ये्र RUM परभिनुग्र मारणं १ ऋष्ाजगरमातङ्कसिंहयाघ्रनयानि च ५२३१ । दवाभ्निघरूमसंरेष्ष fagret भमणानिच ! इत्यादि पृथवीन्द्राणा मृगयाययसनं स्मृतं NAY १ farted यायाम आममेदकफक्षयः १ चरस्थिरेषु लक्षेषु वाणसिद्धिरनुलमा ९२५१ मृगयायां गुणानेतानादुरन्ये न TET १ दाषाः प्राणद राः प्रायस्तस्मातद्यसनं महत्‌ ^ २६१ आमादये हि जीर्यन्ते योग्ययेव दिवानिशं ^ चरेषु * यत्र लश्येष वाणतिद्धिग्र जायते ? २७१ - अथ चेन्भृगयाक्रीडा asad नगराशिके 1 कारयेन्मृगयारण्यं कीडाहेतेर्भनारमं † २४१ परिस्िपं परिखया मृगाणामप्यगम्यया 1 आयाम परिणादाभ्यामद्योजनसम्मितं ६३४६१ 1 ee ---*---*---- re rn * चरे इति च ॥ ८१ frees नद्या वा पय्यीप्रजनगशाडनं 1 अकण्टकनतागुल्मं विषपाद पवर्जितं ३० ¶ पादपे: पुष्पफलनदेः विन्ञातेभित्रहारिभिः 1 भिग्धशीत्तचनह्धयेर्चविट पेस्पशाभितं १२३१ १ पाथुपूरितनिश्िट्रं ुभ्रप्रदरकन्दरं 1 द्नितस्थाणुवल्मौकपाषाणं समभूतलं † ३२१ शायितयादसनिलं सम्भूतजनदाशयं १ नाना पुष्पसमाकीर्षै नानाविहगसद्धूलं १ ३३१ मृगसद्स्या्तसमपूर्ण ह स्तिनीकनभान्वितं 1 भग्नदलनखयाघ्रं द्धिनुयृद्कविषाणि an ३४१ सुखसंसेयनतया पुष्पवच्वीपिनद्धया 1 वनराज्या परिस्षिपं परिखातट जातया? ३५१ वहिर्दूरालराभेागनिववृक्षसमभूतनं 1 अगम्यं रिपुसैन्यानां मनःप्रीतिविवर्यनं १५३६१ तइने चरचितन्नैः कुशायाससहर्ददेः 1 रसितं रक्षिभिः स्वापभूभुजा भूरिभूतये an ३७ ¶ तत्कम्माप्रौ नरेन्द्रस्य जने जित्तपरिश्रमः १ क्रीडनायास्य विविधा मृगजातीः धवेशयेत्‌ n ३७१. अन्यकाय्याविरोघन OTT SOT: 1 क्रीडनायाविगशद्राजा तदापः सहिते मतेः ¶ ३४१ यदा च प्रविशेद्राजा क्रीडनार्थं त्तदा वहिः, ५९ सनुदं यत्॒तस्तिहेत्सेन्यं दूरासर्गोचरं ६६०१ ufeee मृगयायाने गुणाः ary प्रकीर्ताः १ ्रीडाप्रीता नरपतिस्तास्तत्र समवापुयात्‌ ? ४११ विधिरेष समुदि मृगयाक्रीउने वरः । न गच्छेदन्यथा राजा मृगयाया मृगा यथा ¶ ४२१. महता र क्षणेनापि धनस्य द्राभशिविमुक्तता ! निःसत्यता निष्ुरता ATT वाक्शख्रख ण्डनं१ ४३ ? नेभे CAA: करम्मणामप्रवर्मनं १ सत्समागम विच्ितिरसदधिः सह वर्नं १४४१ अर्थनाशक्रियावश्यं नित्यं वे रानुबन्धिता 1 सत्यप्यर्थे निराश्त्वमसत्यपि च रागिता१९४५१्‌ प्रतिक्षणं arrest सन्ताप प्रतिक्षणं 3 प्रतिक्षण सङः साश्िप्रश्ः प्रतिक्षणं १ ४६१ म्रानादि गाच्रसंस्कारपरिभेगेघनाद रः ! अयायामेपङ्देर्बल्यं MAT AAA १ ४७ ¶ गूहनं मूत्रणकृतेः क्॒त्पिपासेापपीउनं ceca निपुणा द्ूतदाषान्‌ प्रचक्षते १५४४१ पाण्डवा धर्मराजस्तु ' नाकपान इवापरः 1 * द्यूतेन सता विद्वान्‌ कलनत्राण्यपि दारितः१४४१ ~-~----~--~--------~~ ~~~ Se eee ~ I le a mn ope + दूतव्धसममाप्नः करजाछपि eran इतौतरः। ९३ ATT राजा दूतेन हते राज्यमहादये ! UIA वने त्यक्ता परकम्माकरोत्पभुः ६५० १ तुल्ये भुवौन्द्र तुल्यस्य यस्य नास्ति UST: 1 स रुक्मी र्कमतुल्याभे दूतदोाषादतः BTN ५१ ? राजा काशिकरूपाणां दनलवक्ताऽपि मन्दधीः १ तौत्रद्यूतकृतादाषादनलम द््मवाप्वान्‌ ? ५२ ¶ द्तादनर्थसंरम्भे द्यूतात्सेदक्षया महान्‌ १ पक्षाणां सदितानाच् द्ूतादेदःः प्रवर्तते ५ ५३ १ इति केवलदेषं हि द्यूतं राजा परित्यजेत्‌ 1 uated हि मेधावी afoot विनिवारयेत्‌ ष ५४१. कानातिपातः कार्याणा धम्भोर्धपरिपीनं 4 नित्यन्यलर वर्तित्वात्‌ साघु परकतिकापनं † ५५ ¶ रहस्यभेद्तत्‌ पक्षाद कार्य्येघु प्रवननं 1 दरामर्षस्तथा कायेाभ्नुराधः साहसं तथा ¶ ५६ १ इत्यादि च स्रीयसनं ga यच प्रकीर्तितं 1 तस्मात्‌ ख्रीयसनं राजा राज्यकामः परित्यजेत्‌ ९५७१ स्रीमुखानाकनतया यमाणामल्पचेतसा 1 ईदितानि fe गच्छन्ति योवनेन सदह क्षयं ॥ ५४१ oma विदुनत्व च्च सञ्ज्ञानाशा विवस्रता 1 असम्बन्धप्रनापित्वमकस्माद्मसनं मुहुः १५४ १ प्रणग्रानिः सुहनाशः प्रज्नाश्रुतिमतिश्रमः 1 ८४ सद्धिर्वियिगेऽसद्धि् सद्धाऽनर्थेन AT: १६० N स्खलनं वेपथस्तन्द्रा नितान्तख्रौनिषेवणं 1 द्रव्यादि पानयसनमत्यसं सदिगर्हितं 1 ६१? श्रुतशीलबलेापेताः पानद्‌षेण भूयसा 1 क्षयमक्षीणनामानेा जग्मु रन्धकवृशणयः 1 ६२ ¶ येागीखुर भगवान्‌ भार्गवे भृयुतुल्यधीः १ शत्रः पानमदातीवाद्वुभुजे शिथमेरसं १ ६३१ पानश्चिप्रा हि पुरुषा यत्र तत्र प्रवर्तेते 1 यात्यसंयव हार्यत्वं यत्र तत्र प्रवर्वेनात्‌ ¶ ६४ ¶ कामं faa निषेवेत पानं वा साघुमात्रया 1 agama विद्वानात्यलयसने हि An gun तदपनयविधिज्ञेः श्रेयसा विदकारि यसनमिदमुदार ag चेवेापदिष्टं! » जनयति दि निसगीदेकमप्याषु नाशं किमु नभवति हन्तायोगपद्यादयेन ¶\ ६६१ धटयति परिभिगमाहिताभिन्द्रियाणां श्रुतमपि विनिहनि प्रेता प्रे्ठताद्चु 1 चनयति च विभूतिं भूयसीमप्यनीचे- रपि विबुधमतौनां सपुकेाभ्यं दुरन्तः! ६७१ afonn नियतं यसने स्थितं परिभेवन्नि भवलि च cPac: 1 cu अपगतयसना्र बुधा रिपून्‌ परिभवन्ति भवसि च दुख्छिदः१६४८प्‌ afa कामन्दकीये नीतिसारे सप॒यसनवमी नाम ATEM: WT: ९१४१ पच्ुदश्सर्मप्रारम्भः १ नानाप्रकारे्येसनेर्विमुक्तः शक्तिज्रयेणाप्रतिमेन युक्तः 1 पर दुरलवयसनापपनं यायानुरेन्द्र विजयाभिकायक्षी १९५११ प्रायेण सन्ना यसने रिपूणां यातयभित्येव समादिशन्ति १ तत्रेव पक्षा aaa हि नित्यं sary सनुभ्युदितेाऽभियायात्‌ १२१ यदा BAe Oey निहन्तु पराच्रमाद्‌ज्जिलमप्यभितं 1 aa हि यायाद हितानि Sat परस्य वा कषणपीडनानि १४३१ सम्पन॒सस्यं विषयं परस्य यायात्प्रमृभ्यं विजयाय राजा 1 सस्येापव्यातेन परस्य वृि- ९६ च्छेदः स्वसेन्योपचयम्र साधु NT ४१ विशुद्धपृषः पुरता विचिन्वन्‌ भयप्रदेशान्‌ परकम्मवेद 1 मुवौवधासारविग्ुमामी farsi दिषतेाऽप्रमतः ¶† ५१ समे प्रदेशे विषमे च भूमे- निमे स्थले वा सुमुखेन यायात्‌ 1 अनातुरः सनुभये fe विद्वान्‌ सन॒दगुल्मा विहितानुपानः n € tt यीष्मे प्रभूताम्बुवनेन याया- चिर्वासनार्थं करिणः यथातु 1 तेऽम्भसे यौष्मकृतात्‌ प्रतापाद्‌ भवनि कुष्टानि मतङ्धजाना ^ ७१ स्वस्थक्रियाणामपि कुञ्राणा- मुष्मा श रीरेघ्भिजाज्वनीति 1 आयासयेागेन हि wags: प्रसद्य afta दिरदान्‌ प्रतापः Ne A vari सल्वानि खलूष्मकाने विनाम्बुना याचि परामवस्थां 1 अन्धत्वमुष्णप्रवित पृकायाः प्रयासि सद्यः करिणाऽपिबसः १ ४१ ८७ सुगन्धिदानचखृतिशौकरेषु दनाभिदातस्फुरितापलेषु 1 गजेषु नीलाभ्रसमप्रभेषु राज्यं निबद्धं परथिवीपत्तीना ११० १ मुकल्पिततः संयुगदृष्टमा्ः स्वधिषशिता वौरतमेन पुंसा 3 तुर द्गमाना परिकल्पिताना- मेका गजः षष्टिशतानि ef † १११ जले स्थने च द्रुमसङ्कटे च साधारणे वा विषमे समेऽपि ! प्राकारहम्यादिविदारणे च धवं जया नागवतां बलानां ¶ १२१ तस्माद्यता भूरिजनस्तु पन्था याताऽनृपानापचिता विशङ्कः ! तेनाभियायान्ननयन्‌ प्रतापं शनेः शनेर्रमयन्‌ बलानि † १३१ अभ्युनुतानामणुरप्युदार UIA जनयेद्‌ रीणां 1 तच्याप्रमतः प्रसमौक्य याया- न॒ AMAETAT VST: 1 १४१ पञ्नादप्रकापः पुरतः GAZ भ ^ UAT TAVITA 1 रन्ध्रं हि तदिप्रकृता महत्वं नयन्ति तस्मासप्रसमीश्य यायात्‌ ५१५१ पुरश्च पश्राच् यदा समर्य म्तदाभियायान्महते फलाय 1 पुनः प्रसपेनु विगुदप्षटः प्राचोति dia खनु पार्ण््णिभेदं a १६१ यास्यन्‌ पुरो रध्यमनेकवर्ग- मनेकमुख्यय् बलं निदध्यात्‌ 1 अनेकमुख्यस्य हि चेकमव्य- मनेकमव्यं Fea \ १७१ अवश्ययातयतयेाद्यतः सन्‌ पश्रात्रकापाहितया न शङ्खा ! सेनापतिच्याप्यथ वा कुमार वनेकदेशेन पुरा निदध्यात्‌ ११७८१ MAAC SAHA दाषा- दान्यलरस्त्वेव तयोगे रीयान्‌ 1 आदाय गच्छेद बहिःप्रचारान्‌ वाद्यांश्र कृत्वा विहितानुकल्पान्‌ ११४१ पुराहितामाव्यकुमारकुल्याः सेनाभिगेपार इमे प्रधानाः 1 << खषा हि मनुद्यतमप्रकाप- मन्तःप्रकापं समुपादिशन्ि n Ro N राद्भात्तपानाटविकाभिसीमा बाद्यप्रकापाञन्यत्तमः प्रकोपः! उत्पद्यमाने निपुणप्रचारे- स्तम्मनिभिः सम्यगुपाददीत¶ २१ 1 सामादिभिः संशमयेत्‌ प्रकापं परस्परावमरहभेदनेश्र ! तथापि धीरः शमयेत्‌ प्रकापं यथा ASIC] परान्‌ WATT: 1 २२१ मनुष्ययुग्यापचयक्षयेा दि िरण्यधान्यापचयवययस्तु १ लस्मादिमनव विदग्धवुच्िः सयययायासकरीमुपेयान्‌ ॥ २२१ अवश्यनिष्पतिमदहाफनाव्या- मदी्सूत्रा परिणामकल्पा १ कामं ययायासकरीमु पेया- न त्वेव जातु प्षयदेषयुक्ताम्‌ १ २४ १ वस्तुघशव्येषु समुद्यमभरे- च्छव्येषु मेह्‌ाद समुद्यम \ शक्येषु कालेन HTH Nw Yoo चिदेव काय्ययसनं वदनि nau ¶ कामेाऽक्षमाद स्िणतानुकम्पा हीः साध्वसं क्रो््यमनार्य्यता च 1 दम्भेाऽभिमानेाऽप्यतिधारभ्िकत्वं देन्य स्वयूथस्य विमाननच्ं १२६१ दरहा भयं WIS UAV शीतेष्णवषोाप्रसहिष्णुता च १ caf aa समुपाहितानि कुवन्त्यवश्यं aq fafafed \ ३७ ? fasisa sae समाभ्रितश्र सम्बन्धजः HAC RAT 1 भूते गृदीते विविघापचारेः पक्षं बुधाः agfad वदलि १२४१ सदानुवृच्या* गुणकीर्तनेन निन्दासहत्वेन च रन्ध्रगुप्त्या 1 तद शेारय्याद्यमसङद्कथाभिः पक्चाञनुरागी स fe वेदितयः १५२६१ कुलीनमाय्यं श्रुतवदिनीतं Walaa सन्यमटार्य्यबु दधिं १ HAVA Sa ति सल्वयुक्तं व * अमष्डत्येति या। + wel aw! as सदतपक्षं खलु तच्च विद्यात्‌ a ३० १ उद्यागमेधाधृतिसत्वसव्य- त्यागानु रागश्थित्तिगारवाणि 1 जितेन्द्रियत्वं प्रसहिष्णुता हीः प्रागल्भ्यमित्यासमगुणान्‌ वदनि an ३१ ¶ मनुस्य शक्तिं सुनयापचारं सुकाषद ण्डो प्रभुशक्तिमाहुः 1 उत्साहशक्ति बलवद्विचेष्टा त्रिशतियुक्ता भवतीह SATA ३२१ UT Fare यसनेष्ठदेन्य- मृत्सादसम्पत्स्वतिधीरता च 1 जात्यल्निकौी शाख्रसमुद्धवा च सासर्जिकी धीः परिणाभिनी च? ss ut उत्साह सत्वाध्यवसायचष्टा- ala च करम्भस्वत्तिपोरूषच्यु 1 अरोगता कम्भफनेापपति- द्वानुकूल्यं हि निरायिताच १३४ a पक्षादि दानेन गृहीतकाषः | पक्षादि हीनं रि पुमभ्युपेयात्‌ | द्रति प्रसर्पन्‌ नियतं समुद्र- प्रप्षालित्ता at लभतते घरितीं?३५ १५ a काना गलानां ASA STAT यातुं तदन्यञ्न FCAT 1 नाव्युष्णवषीष्णतुषारयुक्तः संपनुशस्यस्त्विति कानसम्पत्‌ i ३६१ targa विनिहन्ति काक काकोऽ्प्युलूकं रजनीदयपाये 1 दति स्म कालं प्रसमीक्ष्य यायात्‌ काने भवन्तीह समोद्ितानि ^ ३७ 0 शा नक्रमाकषेत्ति करून संस्थं Tay नक्रः सनिनाभ्युपेतं 3 TARA घुवमनयुपेति देशस्यितः कम्मबलेापभागं N ३४१ समं तुरद्धरविषमं च नागे- स्तथा जनाद्यं समदीधरं च 1 नागावृतं पक्षवल्नानुपेते- यथाबलच्यु प्रसमीश्य fxn art मरुप्रगाढं पतति स्म ताये* ग्रीष्मेऽप्यनूपेाद ककक्षदु् 1 faq संवीक्ष्य यथासुखच्चु गच्छनुरेन्द्रो विजयाय देशं ^ 8४० १ ` ˆ -- ~~~ -*------------- ~ --- “~~ * वषंति wai | ९०३ न चातितायं न च aye युक्तं च सम्यग्यवसेन्धनन 1 उपेत्य मार्ग बहुतक्षयुक्तः सुखप्रयाणेरि पुमभ्युपेयात्‌ ९ ४११ सुवीवधासारमुपेततेयं विग्रासिभिः क्रात्तजलं* विग्यद्धं \ तन्मात्रमेव द्िषतामुपेया- यस्मान कुयाद पयानमार्तः ? ४२? ये दूरयाच्रा! सहसा faufa मूढा रिपूणामविचारय्यं भूमिं 1 ते याति तेषामचिरेण खद्ध- धारापरिघङ्कमयत्तुसाध्याः १४३ १ मार्गे च दुर्गे विनिविष्टसेन्ये विधाय tat विधिवद्धिधिन्ञः 1 सनुद्धपाश्ृस्थितवीरयेाधः सेवेत ai सुखयोागनिद्राम्‌ १५४४१ भ्रमतुरद्कदिरदेन्द्रदेषां द्यण्टास्वनासादितकर्षरन्ध्रः ! यदन्लरा च प्रतियेोाधवृचा के नायत्ीत्यादरमाद्वियेत ५४५१ ~ aoe ----------~--------*-- क --- a * विखासिताक्रन््तजलमिनि ary + दूरसामेमिति fea | ९०४ ततः प्रबुद्धः गचिरिष्टदेवः प्रीमदिभूषेन्ज॒नितः प्रहृष्टः 1 vad मचिप्रवरेयथावत्‌ पुरोहितामात्यसुहृतणेख्र ? ४६ t कर्मतां a: सह संचि चार्य यानं समास्थाय विचित्रयानः | कुनेाद्तेः शखिभिरि्टतुल्ये- * हिर्जिरोयात्‌ परिवारितः सन्‌ † ४७१ पश्येनुपा द स्तिरथाश्चय्यों सामूहिकं योाघधगणं पथक्‌ च I faafaata द्विरदेःद्रमुख्या- स्तुर डमाश्रापि विधानयुक्तान्‌ ^ gt a सुखेापगम्यः स्मितपूवभाषी प्रियं वदे दुत्ययिक्तं च दद्यात्‌ \ प्रियेण दानेन च सङ्कटौता- स्त्य जनि wah जीवितानि an ४४१ रथा्रनाकुञ रहानयेोग्येा निच्यक्तियः स्याङनुषि प्रगल्भः 1 सुमेधसा कर्म्मणि दुष्करेऽपि निस्यक्ियाकौशलमाद धाति ९५० १ * पल्निभिरात्मतुल्येरिन्यपरः। od सनुद्धमुत्ेर्दिपमास्थितः सन्‌ सनूदसेन्यानुगताऽविकुर्वन्‌ ! सामनलदूतेन fe साघुमनुः प्रवीरयेाघानलरितेन यायात्‌ † ५११ sata इदिगुणेापपनै- HUT CAA परापचारम्‌ १ रतेर्विमुक्ता भवति स्ितोन्द्रे जनेरनेत्र् समानधम्मा त ५२१ विनेाभयन्‌ किञ्चिदपि प्रयच्छन्‌ aata frat डिषता न पानम्‌ 1 राष्रादभीषष्णं दिषतः प्रपण्यं पण्ये तनालिकयाऽऽददौोत ¢ ५३ ? उपक्रमं वाज्द्तिमा शु कुय्यात्‌ द्‌तापयानात्‌ क्रियमाणसन्धिः 1 स्‌ चेदिषन्धिनं हि तत्र भेदः FAT भवत्यारम समुच्छ्रय १ ५४१ arta पथिषघ्ाट विकानलपालान्‌ संम्रूघयेदानवता च सामरा 1 विरूददेरेषु हि तिरे ते चाऽस्य मागीपदिशेा भवलि १५५५ १ HRCA हि कारणा्रा €) eR य टव कभित्पुरषाऽरिसेवी ! निजश्र fafye scare आयाति यस्तस्य गतिं प्रपश्येत्‌ ५ ५६१ आरिप्सुना मनुबलान्वितेन प्रागेव कार्य्यौ निपुणं विचारः १ ATU बलान्मनुबलं गरीयः शक्राऽसु रान्‌ मनुबलादििलिग्ये ¶ ५७ ¶ मनीषया निर्मलया विनाकितं फलाय कमीद्यममास्थितः परम्‌ ! अकानदहीनं नयवित्छमाचरेत्‌ फलं gaat नियतं यृदस्यति १५५१ प्रभावितानां भ्रुतशर्यशालिनां यथावदानाकिलमागचारिणाम्‌ 1 निकामदेवी द्युतिर्नृतात्मना भुजङ्दीर्यषु भुजेषु लम्बते nul समुदितनरसम्पदूरिसम्पनुसस्ये विगतशनिलपद्धः काल उदयुक्तवृतिः* 1 कुसुमितसदकारश्रीज्वलत्कानने वा | नरपतिररिभूमिं साधु TWAT ॥ oN इति नरपति राहिनादरः सन्‌ * उद्ूतशक्तिरिति att १०७ परमभियेत्ुमनाः समुत्पतेत्‌ 1 दरति हइतविषयेापसेवमानेा नियतम रातिस्पेति wat स्वं १५ ६११ इति कामन्दकीये नीतिसारे यात्राभियेगदशीनं नाम पञ्चदशः सर्गः? १५१ षादगशसर्मप्रारम्भः ! यायादैरिपुणभ्यासं भूभागे साधुसम्मते 1 स्कन्धावारनिवेशज्नः स्कन्धावारं निवेशयेत्‌ १५११ चतुरखं चतुद्रारं नातिविस्तारसङ्कटम्‌ 1 महाप्रतालीप्राकारं महापरिखया वृत्तं १२१ शुदाटमरचन्द्रं वा मण्डलं CAT च ! भूभिप्रदेशसामथ्यादागारमुपकल्पयेत्‌ १५३१ विविक्ते विभतैश्र गृद्धैःरन्वितमायतेः 1 TIRE पटाकारेर्महामार्गसमावृत्तं ४१ तस्य मध्ये मने ala महामेालबलावृत्तम्‌ 1 अनःकेाषगृहेपेतं कारयेद्राजमन्दिरं†५१ Arena भ्रेणिमुहददविषदाट विक बलनम्‌ 1 राजहर्म्यं TE क्रमेण विनिवेशयेत्‌ † ६ १ अने वागणितान्‌ FU लुन्धकान्‌ CLIT: १ पय्थापुवे्तनान्‌ स्वाप्रान्‌ भ णडलेन निवेशयेत्‌ ६ ७ ¶ 02 १०८ हस्तिन लन्धनामानस्तुर द्धास्तु मनेाजवाः 1 गृहापकण्ठे नृपतेर्वसेयुः स्वापुरसिताः १ ५१ यामवृत्या सुसनुद्धं राञ्रिन्दिवमुदायुधम्‌ ! अमर्वशिकमेन्यद् तिष्द्राजाऽभिगुप्रये ^ ४१ युदयेाग्या weTeat az: साधरधिषश्ितिः 1 तिष्ठेनुरपतेद्वीरि Sat तुरङ्गमः ९१०१ WARM: TPS: सेनापत्तिपुरः'सरः 1 प्रपनुवान्‌ परिपतेन्भ र्डलेन बहिर्जंशि ५१११ परसेन्यप्रचारच्॒ सनखाः शीप्रपातिनः 1 वातायुका विजानीयुर्दूरसीमालपातिनः ¶ १२ तारणाबद्वमाल्येषु यनुवत्सु पताकिषु 1 डारेषु परमा गुप कारयेदापकारिभिः ११३१ निर्गच्छ विशेचापि सर्ब carota: 1 तिष्यः परदूला् राजशासनगेावराः १ १४? वृथाकेानाहलनाद्ास्याद्‌ दूतात्‌ पानाच वारितः 1 सन्ञापकरणस्तिष्ेत्‌ सर्बकार्य्यान्मुखे जनः ६१५१ व हिःखातात्‌ स्वसिन्ञाना मुक्ता स्यारमायतम्‌ 1 परसेन्यविनाशार्थं सीं भूमिं विनाशयेत्‌ ५ १६१ afaq कण्टकशाखाभिः कुवित्‌ कीनेरयेमुखेः 1 भूषयेत्‌ परितो भूमिं प्रच्छदप्रदरेरपि ? १७१ निर्वक्ष्ुपपाषाणस्थाणुवत्मीकनिर्द्रवेः ५ ९०९ कारयेत्‌ ACOA: सेन्ययायाममन्वहम्‌ 1 १४१ यस्मिन्देशे यथाकामं सेन्य्ायामभूमयः ! परस्य विपरीत स्मृता देशः स SAA ११५४१ SAAT परेषां च तुल्या थायामभूमयः 1 मुमध्यमः स SST देशः MATA aA: १२०१ अरातिसेन्ययायाममुपस्यापुमटीतलः ! आत्मना विपरीतश यः स SMS: स्मृतः १२११ नित्यमुत्नममाकाक्चे्दभवे तु मध्यमम्‌ ! अधमं बन्धनागारं नापासेवेत सिये ए २२१ HATA इव केनापि रागानीकेरनुदरतः १ FRONT RASA राजनीहारसंवृतः ६५२३१ विध्रूतपस्षेर्वातिरकस्माच्च पतद्रजाः 1 परस्परभवद्रोहा न तथा तूर्य्यनिस्वनः ¶ २४१ उत्प्रेक्षितभयत्रासे निषीतेल्काविभूषितः 1 ` उद्धमः प्रञ्वलच्छ्रा विद स्षिणशिवारुतः ¶ २५१ मण्डने: काकगृध्राणामाकीणी स्षवासिभिः १ मुदुरत्युयतादौप्ः संसिक्ता रक्तवृष्टिभिः १२६१ परत राजनक्षत्रः कूरेरात्पातिकेयहेः 1 ` सूर्य टकवन्धादि रकस्मान्मूढवादनः १६ २७ TN अकस्मान्मतमातद्धप्रथु्यदमनश्षीकरः 1 इत्यादिविकृतेपेतः स्कन्धावारो न शस्यते १५२४१ ९९० प्रहृषटनरनारीकः प्रशस्तस्वनदुन्दुभिः \ गम्भीरहैषितदयः शच्रवृ हितकुञुरः * १२४ १ पुण्यादब्रयेाषाद्मो नृत्यगौतसमस्वनः 1 निर्भीतिका महेात्साह आकाद्धितजयेादयः १५३०१ निरजस्काऽतिवृट्र प्रादस्षिण्यस्थितयहः 1 दियानरौश्चसत्पातेः पार्थिवेभाप्यद्‌ षितः ५ ३११ नीचेः प्रवृत्तानुनाममारुतस्तुतमङ्कलः १ ह पुषटबलः साधुः सुगन्धिञ्वलित्तानलः ¶ ३२ ? अमद्यमाद्यन्मात्तङ्क आसारभ्युदयान्वितः 1 दूत्यादिलक्षणेपितः स्कन्धावारः प्रशस्यते † ३३१ शस्ते तस्मिन्‌ दिषा भद्ध ज्ञेयाऽशस्ते विपर्य्ययः १ निभित्रान्येव शंसि शुभाणुभफनेादयम्‌ १ ३४१ तस्मादेतानि TANT राजा समुपलक्षयेत्‌ 1 प्रशस्तेन fafraa विणुद्धेनालरात्ममना १२३५१ यत्तमारमभ्यमाणं हि fats याति समोहितं 1 सहायसम्पदिञ्नानं सत्वं रे वानुक्‌नता १ ३६१ Sant यवसायञ् यस्येते तस्य सिदयः ! तन्मूलत्वात्‌ प्रजाना तु राजा स्कन्ध इति स्मृतः।२७१ आवाराऽमात्यदण्डादिर्य्िरावार उच्यते! भूतानां भूतिनिष्पतेरावारेण महीयसा १२३४१ णी भै प्जिमेदंडितद्दिषः । १९१ आवृतस्तु यतः स्कन्धः स्कन्धावारस्ततः स्मृतः* १ समवस्कन्दवासाम्बुवोवधासारनियहाः 1 एते प्रयतता रध्याः स्कन्धावारस्य मृत्यवः?३४१ इति प्रयत्न निवेशयेदल PPT वास्य तदेापलक्षयेत्‌ 1 परस्य वेतजिपुणं विनेाकयेत्‌ समारभेताषुभहीनद शने ¶ ४० १ इति कामन्दकीये नीतिसारे स्कन्धावारसनिवेशा निभितन्नानच्रु षाडशः स्मः? १६१ सपदशसर्मप्रारम्भः 1 मद्‌ाप्रन्नानसम्पनुः सल्वदेवोापवृंहितः 1 उद्यागाध्यवसायान्यामुपायानिश्चिपेत्‌ परे †१११५ चतुर द्कवलं मुक्ता केषा AZT युध्यते 1 ARYA AHN HIT च जयेदरीन्‌ 1२१ साम aay दण्डग्र भेदति चतुश्यम्‌ 1 मयेपेक्षन्द्रजालं च सप्रोपायाः प्रकौर्चिताः १३१ परस्परापकाराणां कौीर्वनं गुणकरम्भसु + 1 सम्बन्धस्य समाख्यानमायत्याः सम्प्रकाशनम्‌ १६४१ वाचा पेशलया साधु तवाहमिति चार्पणम्‌ 1 ^ अते व्ाचरितः war स्छन्धावार दूति समत इति द्वितौयः पाठः। † देनं गकोजेनमिति च । aX इति सामप्रयेगन्नेः साम पञ्युविधं स्मृतम्‌ १५१ यः सम्प्रापधनेोत्सगी उतमाधममध्यभः 1 प्रतिदानं तथा तस्य गृहीतस्यानुमादनम्‌ * 1 E 0 द्रयादानमपूर्बं च स्वयं माहप्रवर्लनम्‌ १ देयस्य ofan दानं पञ्चविधं स्मृतं ६ ७१ सेह रागापनयनं संहषीत्पादनं तथा ! सन्त जनं च Aaa तरिविधः स्मृतः † ५८१ बधाज्धयहणं चेव परिकरेशस्तथेव च 1 दति दण्डवि धानन्नर्दण्डाऽपि जिविधः स्मृतः १४१ ` प्रकाशभाप्रकाशग्र gett दिविध शयते 1 प्रकाशद गडान्‌ Halal नाकदिष्टास्तथा रिपून्‌ ५१०१ Wears AAT ये चेव TITEPT: 1 बाधने यधिकंये च तेषूपाथु पवते ‡ ५१११ विषेणोापनिषदयेगेः शख्रेणादइतेनेन ऽ वा ! तथोप नयेद्ण्डं यथान्या न विभावयेत्‌ ! १२१ staat जात्तिमाजेऽपि धार्मिके चान्त्यजेऽपि fe 1 धम्मीयिनीषया। विद्धान्‌ न बधं दण्डमादि शेत्‌ ११३१ उपेक्षया वा लया येषूपाखु प्रशस्यते 1 saat वापि निपुणः cea परिव येत्‌ \ १४१ * मगकममिति वा fee aye: ft प्रश्श्यले दति a qs § खदकय्षरोभेत्यथेः। | धक्न्रतिपर cia arc: ti १९३ प्रविशनिव चेतासि दृष्टा ary पिबनिव १ चवनिवामृतं साम प्रयुक्त प्रियं वचः? १५१ वागनुद्ेगजननी सामेति परिकीर्त्यते 1 area सुनृतं सत्यं पियं स्तोत्रं च कीर्यते १६१ आत्मना विषयमिव कुर्वन्‌ दयात्‌ समीहितम्‌ \ जलवत्‌ पर्वताञ्छत्रून्‌ भिन्यादनुपलक्षितः ^ १७१ प्षीरान््धिर्मथितः सामरा फलायाम रदानवेः 1 निजचिरे धार्तैरा्रान्‌ सामप्रदेषिणेऽचिरात्‌ ९१५१५ दारुणं विह विद्वान्‌ दानेन प्रशमं नयेत्‌ इनद्रोपचारे FHT दानेन सममीयिवान्‌ ¶ १४६१ अपरायेन द्‌ हितुः कुपिते भृगुनन्दने वृषपर्वाप्रदानेन दानवेन्द्रेऽभवत्‌ सुखी † Ro † उपगम्यापि cae बलिने शालिभिच्छता 1 समूल एव गान्धाय्या अप्रयच्छन्‌ गतः क्षयम्‌ ¶ ११ कित्‌ प्रयच्छन्‌ भूयस्या तृष्णया परिनिभयन्‌ ! भिन्याचत्‌र्विधान्‌ भेदान्‌ प्रविश्याभयवेतनेः ५२२१ अलन्धस्वपणेा * लुन्धा मानी चाथावमानितः 1 करद कापितेा यस्मात्‌ तथातीतेाऽवभाषितः AABN यथाभिलषितेः कामेभिन्यादेतांअतुर्विधान्‌ ! परपक्षे स्वपक्षे च यथावत्‌ प्रशमं नयेत्‌ NRL भ ee * qqaaan इति Tt ¥ ९१४ भेदः कुर्वीत यत्तेन मनुपरमाव्यपुराधसाम्‌ 1 तेषु fray भेदा दि युवराजे तथोरिति १२५१ FATA युवराजग्र भुजवेता महीपतेः 1 मनु नेत्रं हि भिनऽस्मिनैकस्मिनुपि तद्विधः १२६१ सद्बावस्थं fe मेधावी तत्कुनीनं विकारयेत्‌ 1 विकृतस्तु कुनीनस्तु स्वयोनिं यसतेऽ्िवत्‌ † २७१ तत्कुलीनेन तुल्यस्तु पुमानभ्यस रोषितः 1 तस्मादेते ut भिन्द्याच्छमं वात्मनि सन्धयेत्‌ †२४१ तत्रापजापः RAAT यः कापानुयदक्षमः 1 स कल्याणः शटा वेति परीश्यः सूष्मया धिया १२४१ कल्याणस्तु यथाशत्तिः करोति सफलं वचः 1 शठः पञ्चा चलयति इावथधा्थौपनिप्सया t ३० ¶ पूर्वसेनापतिर्नीचः कालयापनमाश्रितः १ मिथ्याभिशस्तः श्रीकाम आहूयाप्रतिमानितः? २ 1१ राजद्वेषी तत्कुलीन दुष्यते यर भूभुजा 1 आहितयवसायश्र तथा करनिवे शितः ३२१ रणप्रियः साहसिक आत्मसम्भावितस्तथा 1 विच्छिनुधर्मकामा्ैः करु मानी विमानितः † ३३१ Ha: स्वदोाषाभि्रस्तः कृतवेराऽमिशान्त्वतः 1 अतुल्येन सदहाशक्तस्तुल्यमानेा निराकृतः N ३४१ अकारणानिर्डम कारणाच विशेषितः ! ९११ अकारणात्‌ परित्रस्तः पृजादीऽप्रति पूजितः १२३५१ हतद्रयकलजश्च महाभेागाभिकाद्धितः 1 परिक्षीणा वहिर्बन्धुर्वहिरद्रया वहिष्कृतः 1 ३६१ ति भेद्याः समाख्याता भिन्यादेत्तान्‌ परस्थितान्‌ 1 आगतान्‌ पूजयेत्‌ कामेर्निजांश्र परिसाधयेत्‌? ३७१ समतृष्णानुसन्धानं समन्युभयदग्रीनम्‌ 4 प्रधानं दानमानन्ु भेदोापायाः प्रकीर्ताः १३४१ भेदं कुर्वति मतिमान्‌ विगृहीता बलीयसा 1 षरण्डामकेी सुरेर्भिल्वा बलवन पराजिता ¶ २४१ दण्डन दि समाहन्याद्वित्वाऽरेः संहतं बनं ! fag हि तत्‌ काष्ठमिव तृणद प्रं विशीर्यते ^ ४० ॥ उत्साहदेणकानेस्तु संयुक्तः सुसदायवान्‌ 1 युधिषिर इवात्यर्थं दण्डनास्तनुयेद रौन्‌ ४११. जालमनः afer द ण्डमभ्यधिकं नयेत्‌ 1 SHA सल्वसम्पना रामः BA पुराऽबधीत्‌ १४२१ अलसं विक्रमे शान्तं षिहितापायचेशितम्‌ 1 प्षयययप्रसारेस्तु aay परिविदुतम्‌ ११३१ भीतं मूख fad बानं धार्मिकं दुर्जनं पयुम्‌ 1 Towa कल्याणबुद्धिं सान्त्वेन साधयेत्‌ ? ४४१ oy AU दानेन सत्कृत्य वशमानयेत्‌ 1 अन्येान्यशङ्खयादिन्‌ न्‌ दुष्टान्‌ दण्डस्य कारणात्‌१४५१ p 2 UK पुत्रान्‌ भरातुर Fue सामर्थ्येन च साधयेत्‌ 1 Ca: कः सदृशा Aare रिपुकृतरपि?४६१ सामेतेषु प्रयुञीत देवात्‌ प्रस्खलिते्ठपि \ दुष्करं यानि विकृतिस्पधोशीलनिबन्धनात्‌ १४७१ कुलं शीलं दया दानं धर्म्मः सत्यं कृतज्नता 1 अद्रोह इति येघेतदावास्यीस्तान्‌ प्रचक्षते \ ४४१ पारजानपद्‌भ्रेव द ण्डमुख्यश्च द ण्डवित्‌ 1 साधये द्यनभेदाभ्यां दानभेद विचक्षणः 1 ४४१ अपरादास्तु सुिग्धान्‌ Feta मानदानतः १ साधयेद्धेददण्डाभ्या यथा ATTA चापरान्‌ १५०१ देवताप्रतिमास्तम्भसुषि रान्तगतेर्गरेः 1 पुमान्‌ सरौवश्रसंवीता निशि चाङ्तद र्शनम्‌ ¶ ५११ वेतालानां पिशाचाना देवनाय सुरूपता 1 इत्यादिमाया विज्ञेया मानुषी मानुषिश्ररन्‌ ¶ ५५१ RAAT रपधारि्वं शल्रास्रा्माम्बु वणम्‌ 1 तमेनिलीनता चेव इति माया च मानुषी १५३१ जघान कौवकं भौम आश्रितः खरीस्वरुपता 1 चिर प्रच्छनुरुपेऽभूदियया माययाऽनलः † ५४ ¶ अन्याये TAT युद प्रवृत्तस्यानिवःरणम्‌ | दूत्युपेक्षाथकृशलेरुपेक्षा Pfau स्मृता १ ५५ ¶ अकार्ये सञ्ञमानस्तु विषयान्धीकृतेक्षणः 1 a कीचकस्तु विराटेन हन्यतामित्युपे्षितः tug a सपञ्छं भीमसेनं वा स्वार्थविच्छदभोतया | हिडिम्बया निजे भ्राता हुन्यताभित्युपेस्षितः१ ५७१ मेान्धकारवृ्यरगिपर्बतादतद शनम्‌ 1 CUTAN सेन्यानां MTT ध्वजशालिनां ? ५४१ ह्लतिपाटितभिनुनां संस्कृतानाञ्चु दर्शनं 1 savas fava भीत्यर्थमुपकल्पयेत्‌ ¶ ५४ ¶ SUA: समाख्याता राज्ञा नानार्धसाधकाः ! सामेतेषु हि सामन्ना यथा कामं प्रयोजयेत्‌ १ ६०१ AAT च HAI साधु दानपुरःसरा 1 दानेन हि समायुक्तवित्तावर्थस्य fart १ ६११ दानरिनेन सर्वत्र AAT कृत्यं मृशेन वा 1 निदानं साम नायाति कलत्रे्ठपि संस्थितिम्‌ १६२१ दत्यादयुपायानिपुणं नयन्ना विनिष्षिपेच्छन्रुबने निजे वा! निरभ्युपाया नियतं प्रयाणं विचेष्टमानाऽन्ध इवाभ्युपेति ¶ ६३१ अवश्यमायानि वशं विपञ्रिता- मुपायसन्द्शीवलेन सम्पद्‌: 1 भवन्व्युदारा विधिवत्‌ प्रयोाज्यते aa टि रान्ना कुविदर्थसिदखये † ६४ ¶ ४; दति कामन्दकीये नीतिसारे उपायविकल्पा नाम सपदशः सगः? १७१ अष्टादशसगीप्रारम्भः ! सामादीनामुपायानां चरयाणां विफले नये 1 विनयेनुयसम्पनू दण्ड द ण्डयषु दण्डवित्‌ १११ देवानभ्यच विप्रांश प्रशस्तयहतारकं 1 षद्ध्िधं तु बलं we दिषतेऽभिमुखं व्रजेत्‌ १२१ सत्कारादनुरागाच् सह सङ्खटनाशनात्‌ 1 निव्यं तद्वावभावित्वान्‌ मेलं AATATRE १३१ भालं भूतं ्रेणिसुहद्धिषदाट विक बलम्‌ 1 Ya पूर्वं गरीयस्तु बलाना यसननन्षथा TN yt TAT स्वाम्यधीनत्वा दूतं प्रेणीवलाहुर्‌ 1 तुल्यसंहर्षणामधात्‌ भिघ्यलामातथेव च १५१ वल्नान्नानपदत्वाच् मेत्रच्छेणीवनं गुर १ सश्चातदेशकालत्वादे कार्थीपगमातथा TE ? बलादमतयेग्याच शत्रर्भि्नवलं गुरु 1 CRATER लुन्धा अनार्याः TPAC: NT तस्मादारण्यकतया तेभ्यः शत्रुबलं YT 1 उभयं तदिनापार्थं कालापेक्षायवस्थितम्‌ १५४१ विलेापयसने चेव तत्रास्य विजया धुवः! ११९ उपजापकृतात्तस्याद्रयादन्या विशेषतः † £ १ परस्य वाप्युपजपेदुपजापाद्धूवेा जयः १ स्फीतसारानुरकेन भेनेनापचितः परः ११०१ ततुल्येनेव यातयः क्षयययसहिष्णुना ? ११ ¶ प्रकृष्टेऽध्वनि काले वा TH: समावृत्तः १ ATA दौकालत्वात्‌ क्षयययसटहिष्णवः ¶ १२१ रषु वस्तुषु मेधावी भूतादीनि faqs 1 दीरधकालाध्वखिनुषु तेषु भेदभयं भवेत्‌ † १३ † बहुत्वात्‌ परमेन्यानां दीर्कालाच Bar: 1 निव्यप्रवासायासाभ्यां भेदोऽवश्यं हि जायते ११४१ प्रभूतं मे भूतबलं मेालमल्पमसारवत्‌ 1 अरेरल्पं विरक्तं वा मेलं प्रायोान्ल्पसारवत्‌ ¶१५१ प्रायो AA योाद्धयमल्पायासेन वे जयः ! अन्ये देशस्तु काना वा प्रभूता चाक्षययये ! १६१ श्रान्ापजापाद्वियुस्तं यस्मात्‌ सेन्यं परस्य च! अल्पप्रसारा CAT WATT भृतेर्वनेः ? १७१ स्फीतं Aft बलं शक्यमाधातुं पानव्मनि 1 हस्व प्रवासयायामादिति सेन्यं समुत्पतेत्‌ १४१ स्व प्रभूतं YEA शक्यमाधातुमात्मनि 1 अल्पमेवाल्पयुख मनुणेति FETT: † १४ ? भिज्रसाधारणे कार्य्ये भित्रायते Genes ! ९९० अनुयाघ्े च पारिडिव्ये भित्रेणेव सह AST NRo † प्रभूतेनारिसेन्येन प्रेषयेन्महते रिपून्‌ 1 शगृकरबधापेक्षी नयं वा वचनं नयेत्‌ NRG † अविचितं कापभयादभ्यासेन रिपेार्बलं! वासयेत्‌ कर्षयेचेनं DATA: १ २२१ नित्यमाट विकं tea दुगकण्ट कशाधनेः 1 परदेगप्रवेशे च पुरा कुर्वीति पण्डितः 1 23 0 र तन्मेोलादिषदुर्मं aquest विदुः 4 षटद्मनुकाषाभ्यां पदाव्यमुरथद्विपेः २४. १ दूति षड्धिधमेतद्धि यथा यागवल्नं बली 1 मुनिच्छि्धं ofage यायाज्जयाय बनं प्रति १२५१ apy विजानीयात्‌ wa मनुादिना नृपः! कृताकृतप्रचार च सम्यक्‌ सेनापतेस्तथा † २६१ कुनादतं जानपद Aye मनुसम्मितं 1 दण्डनीतेः प्रयोक्तारमध्येतारस् यततः? २५१ सत्वरम TATA ON TAT | प्रभवेात्साहसम्पन॒माज्ीयमनु जीविनाम्‌ ५२४१ भित्रवतमुदारास्यं बहुस्व जनवान्धवम्‌ 1 यावहारिकमघ्द्रं पारप्रकृ्तिसद्तम्‌ १ २४१ नित्याकारणवे COTA CAAT TAT ! ग्रतानुबन्धिकम्भाणमल्पाभिन्रं TATA १३०१ १९१ आरोग्यं यायतं शूर त्यागिनं कालवेदिनं कल्याणाकृतिसम्पनुं स्वसम्भायपराक्रमं 134 ? गजाणुरथचय्यीश् शितं मुलितश्रमं 1 खद्युदनियुदधेषु MAAS ?† ३२ ? युदभूभि विभागज्ञं सिंहवद्ूद विक्रमं 1 अदीर्घसूत्रं निस्तनुममषणमनुचतं 1 32 1 CRITTAVAINT सम्यग्‌ लक्षणवेदिनं ! चरस्थिर विवेकं कृनज्ञमनुकल्पकं 1 sy १ धर्म्मकरम्मततमायेोगं DMT कुशलानुगं 1 पक्युखक्ियेपेतं शक्तं तत्‌ परिकर्मणि an ३५ 1 स्वभाव वित्नतया युक्तमगुनृदल्िना 1 तनुमुस्गापि sare तद्विधनापपादकं † ३६१ देभाषास्वभावन्ञं निपिज्ञं सुद्दस्मृति 1 निशाप्रचारकुशलं कुशनज्ञाननिभरितं 1 ३७१ उटयास्तमयन्ञानं नक्षत्राणां WS: सह्‌ 1 दिग्देशमार्मविज्नानसम्पनुं तचिषवितं ५३४१ छत्पिपासाग्रमजासशीतवातेष्णवृष्िभिः 1 अनाहितभयग्रुनिं* सत्पुंसा।मभयप्रदं ¶ ३४१ Hat परसेन्याना दुःसाध्या हितनिश्रयं 1 NIT स्वसैन्यानां सम्यभ्विष्टम्भलक्षणं ॥ ४०१ * भयजासमित्यमेा a | † भग्रानाभिति वा। Q any अवस्वन्दाभिगोप्रारं WATE सेन्यकम्मणा 1 चरदूतप्रचारज्ञं * महारम्भफलापगं ¶ ४११ मत्‌ संसिचिवम्मीणं सिद्धिकम्भनिषेवितं \ परापरेषु निर्विषं श्रीमद्राज्याथैतत्परं ¶ ४२१. त्यादिलक्षणापेतं कुर्वीत ध्वजिनौपतिं 1 ध्वजिनी च सदेयुक्तः सद्धपयेदिवानिशं \ ४२५ नदयद्विवनदूर्गेषु यत्र यत्र भयं भवेत्‌ १ सेनापतिस्तत्र तत्र गन्छेदीकृतेर्बलेः ४४१ नायकः पुरता यायात्‌ TATA: | मध्ये कलत्रं स्वामी च काषः फल्यु ASAT † ४५१ aT वालिना पारभूयो TAT रथान TRAIT नागानां चाटवौ बलं ¶ ६१ aad सेनापत्तिः सर्वं पुरस्कृत्य कृती स्वयं १ TARAS: खिनुनासूालयज्छनः? ४ ` १ यायादरहेन महता मकरेण पुरा भये | श्येनेनाभय पक्षेण सूचा वा घौरचक्रया ॥ ४५१ uaa तु शकटं पार्येर्वञ्जसच्जितं \ aGa: स्ता भद्रं भयबूहं प्रकल्पयेत्‌ ¶ ge वन्द्रागेलगदननिमुगावनसङ्गटे 1 दौर्चेश्वनि परि्रानं शुत्पिपासाहिमकुमं Uo ? a NI रदु तप्रपश्चक्ञमित्यन्यः। १९२ यायिदुर्भिक्षमरकेः पौठनं दस्युविदुतं 1. पङ्कपा्ुजन चनं यस्तं पुञ्रीकृतं पथि 1 ५१ ¶ cag भोजनययमभूमिष्टमसंस्थितं \ ` चारागिभयवि्रस्तं वृश्िवातसमाहितं ¶ ५२? रवमाटिषु जातेषु यसनेषु समाकुलं 1 स्वेन्यं साधु रक्षेत WHA पातयेत्‌ †॥ ५३१ | विशिष्टा देशकालाभ्यां भिनुरिप्रकृतिकेलौ 1 ahi प्रकाशयु््य॒ कूटयुद्धं विपर्यये † ५४ 1 तघ्वस्कन्द कानेषु पर हन्यात्‌ समाकुलं 1 अभूमिष्ठं BST VET चापजायते † ५५१ प्रकृतिप्रयदहाहृष्टं स्पर्थर्वनचरादि भिः 1 हन्यात्‌ प्रवौ रपुरुषेभङ्दानापकर्षणेः ¶ ५६१ पुरस्तु दर्भनं दत्वा तल्लध्यकृतनिश्रयात्‌ 1 हन्यात्पश्रात्‌ सवौरेण वनेनेात्पद्य वेगिना HU aula Wyss हन्यात्‌ सारेण पेतः १ आभ्यां पार्थ भिवता तु याल्याता कूट योधने १५४१ पुरस्ताद्विषमे देशे * पञ्रादन्यातु वेगवान्‌ 1 लितमिव्येव fared हन्याच्छत्रुं TTT: \ ५४१ म्कन्धावारपुरयाममास्यमानं वजादिषु * पुरणटादभमं cata a | १९६ विनेन्य तु परानीकमप्रमतेऽवनाशयेत्‌ ॥ ६० ¶ पलगुेन्यप्रतिच्छनुं कृत्वा वासारवद्वलं 1 nage तद्विनेापे भरसेदुत्पल्य सिंहवत्‌ ? ६११ मृगयासम्प्रयुक्तं वा हन्याच्छत्रुं यपाश्रयः 1 अथवा गायदाकृष्य्रा THY मार्गबन्धनात्‌ 1 ६२१ अवस्कन्दभयाद्रात्रा प्रजागरकृतश्रमं 1 ६३ t अहसनुहतश्रालमपराह्ने विनाशयेत्‌ 1 निशि विग्रम्भरसंसुपरं तस्साप्रिकविधानवित्‌ ? ६४१ सपादकराषावरणेभागेः कुग्यातु सोपि 1 कापादुमजवेपेतेर्मरेवा खड़पाणिभिः a gy ¶ प्रति yey महावातं हन्यात्‌ सम्मीलितेक्षणं 1 दूत्येवं कूटयुद्धेन हन्य च्छत्रं aria: १ ६६ १? नीहारस्तिमिरं गावः स्वश्राद्विवननिमुगाः ! वदन्ति afar at सपु प्रकीर्तितं १६१ साधुप्रवृते यवसायवर्ती यानप्रकारेण परनिहन्यात्‌ \ चरेः समावेदिततत्प्रचारः Nod तेनेव ततेाशप्रमवः ॥ ६५१ नियत्तभिति निहन्यात्‌ कूटयुदेषु श्रं न हि निरयति धम्भच्छद्यना शब्रुनाशः 1 अचरकिलमिव सुपुं पाण्डवानामनीकं १९५ fafa मुनिशिततशघे द्रणसूनु जघान + ६४ 1 दति कामन्दकीये नीतिसारे सेन्यबलाबलं सेना- पतिप्रचारः प्रयाणयसनरक्षणं कूटयुद्वविकल्पग्र अ- WM: सर्गः ^ १४१ उनविंशसर्मप्रारम्भः 1 प्रयाणे पूर्वेजापित्वं वनदुगप्रवेशनं १ FRAT ADOT तीधानाच् प्रवर्बनं ¶† ११ तायावत्तारसन्तारावेकाङ्कविजयम्तथा 1 अभिनानामनीकानां भेदनं भिनुसद्कहः ¶ २१ विभौीषिकाविात्तश्च प्राकारद्वारभजुनं 1 कराषनीतिभयत्राणं हस्तिकर्म्म प्रचक्षते १५३१ वनदिदमार्गप्रचया वीवधासाररक्षणं 1 अनुयानापसरणे शीघ्रं कार्योपपादनं १५४१ START HIT जघनस्य च । TTT TAT FACT शखधारणं १ ५? शाधनं कृपत्तौधानां मामीणां शिविरस्य च 1 यवसादि च यक्किचिद्विज्ञेयं विगृकम्भवत्‌ ¶ € 1 जातिस्थानं वयःस्थानं प्राणिनां मर्भवेगिता 4 तेजःशिल्पं शीप्रगत्वं eq साधु विधेयिता १ ७१ स्वयज्रुनाचारवता पल्यशरथवाजिना 1 १९६९ दति नक्षणमेनेन युक्तान्‌ HAY याजयेत्‌ De Nr सस्थूणद्धिलुबल्मीकवृ्षगुल्मापकण्टका 1 सापसारा पदातन भूर्नेव विषमा मता१९६१ अल्पवृक्षापनाद्धिद्रानतिकाविदरा स्थिरा ! निःशकेरा च fragt सापसासा च वाजिभूः ११०१ निःस्थाणुसिकतापङ्खा निर्बल्मीकापलासना ! केदारव्रततिषुभ्रवृक्षगुल्मादिवजिता 1 १११ fara facto खुरचङ्कमणश्चमा 1 सवैप्रचारयेग्या च * रथभूः सम्प्रकीर्तिता ९१२१ रथानां वाजिनां भूमिः स्थिरा सर्वत्र हस्तिना । न हयस्थानभूरेषा न नागानां विदुबुधाः ११३१ मर्दनीयतरङ्यवततिः पङ्कवर्जिंता 1 वेरा गम्यशेला च विषमा गजमेदिनी १५१४१ जयार्थी नेव युध्येत मतिमानप्रतियहः 1 युध्येतावग्यकत्वा्रा तदातिबल्वेशितिः ११५१ गजेघारापितः साघु शीघ्रयानेरयिष्ठितः 1 AA राजा तत्न काषः काषाधीना हि राजता ११६१ प्रत्यये कर्मणि कृते IAT: कृताद रः 1 aA तता दयात्‌ के हि दातुन युध्यते ११७१ दद्यात्‌ प्रहृष्टा नियुतं वणानां राजघात्तिने ! ~ * स्थिरा चक्रसडा wats वा 4 तदर््तत्सुतबपे सेनापतिबधे तथा १ १४१ प्रवीराणां तु मुख्यस्य शतं शतगुणं वघ १ १४ १ तदं PATTY प्रदानं स्यन्दनस्य च १ qenyg चापिवधे पत्तिमुख्यबधं स्मृतं १२०१ गवां विंशत्तिकं सर्वं मेगद्ेगुण्यमेव च 1 गुण्यं हेम च वुप्यञ्चु या यञ्जयति तस्य तत्‌ \ २११ द्दयाद्रस्त्वनुरुपं हि दृशा येाधानु यायिपः 1 पग्रातद्विधमु्सरषन्‌ स्थापयेद्रनिनं युधि ?\२२१ त्रिगुणो THIS योज्यो TAY TAF 1 समान्तरश्र पुरषस्तुर द्ःखिसमानरः ॥ २३१ HIT: CART स्मृतौ TARATAT 1 सश्चनीतिविदामेतस्सम्मतं परिकोर्लितं ॥ २४१ तथा च खलु युध्येरन्‌ पत्यगरुरथद लिनः 1 यथा भवेदसम्बाधा यायामे विनिवर्तने २५१ सद्धरेण च युद्धेरन्‌ सङ्गरः AGATE: 1 महासद्धलयुद्धे तु संप्रये रन्महाकुलान्‌ ¶ २६१ अवश्यं प्रतियोद्धारो भवेयुः TATA: 1 दूति कल्पास्तु Tary विधेयाः FATT व ?२७१ पादशो भावयेदणपुस्षादश TAF 1 विधानभिति नागस्य कथितं स्यन्दनस्य च १२४१ तथानीकस्य TH A पञ्ुचापं प्रच्ते ! (aS सयूटविधानन्ना युखकरम्मसुकर्म्मणः TRE उरः FA च पक्षो च मध्यं og प्रतिमरहः ! काटी च यूहशाघज्ञेः सप्राद्धा FE द्यते १ ३०? STH FATA च Zeta सप्रतियहः 1 गुरारेष FRET कक्षाभ्यां परिवर्जितः † ३११ अभेद्याः कुलजा मेध्या लब्धलक््याः प्रहारिणः १ सेनाङ्कपतयः कार्य्या दृष्टयुद्धप्रतिक्रियाः nar 1 प्रवीर पुरुषेरेतेस्तिष्ेयुः परिवारिताः ! अभेदेन च युद्धेरन्‌ रक्षेयुश्र परस्परं ३३१ aay सेन्यस्य यत्किचिन्मध्ये गृहस्य तद्ववेत्‌ 1 युद्धवस्तु च यक्विचि्प्रायस्तब्नघने भवेत्‌ ¶ ३४ ¶ युद्धार्थं युडकुशलं चण्डानौकं प्रयोजयेत्‌ 1 युद्धं हि नायकप्राणं हन्यते तद नायकं ¶ ३५ ¶ यूहेा<नुपष्टमचलः पत्यशुरथद तिभिः 1 तथाप्रतिदटते ज्ञेयो दस्त््वरथपतिभिः 1 ३६ a मध्ये देशे हयानोकं रथानोकं तु क्षयेः 1 पक्षयेश्र गजानौकं यृहोनभिद यं स्मृतः 1 ३७ ¶ रथस्थाने टयान्द्यात्‌ UAT SIV १ रथाभावे तु मत्तिमानुगानेच प्रकल्पयेत्‌ † ३४ Tt विभज्य प्रधिपेन्मध्ये पत्यश्वरथकुञ रान्‌ 1 ध्ये कुति नागेन्द्रान्‌ पत्यश्वरथवारितान्‌ ¶ २४१ १९८ धनुः Fal च CUBA शकटा मकरध्वजः 1 दूत्यादयेा महागृहास्तदाकारान्‌ प्रकल्पयेत्‌ ? ४०१ यदि स्याद्ण्डबाहुल्यं तदा चापः प्रकीर्तितः 1 भण्डनाऽसंहते भगे द ण्डमरेति मनीषिभिः १ १११ कथिताः प्रकृतिगृहा भेद स्तेषां प्रकीर्तिताः 4 यः स तं FE मतिमान्‌ काले स्थाने ATT AAT YR ति््यग्वतिञ्र दण्डः स्याद्गागत्वाद्रतिरेव च । प्रदरो ददकाऽसद्यश्रापो वे तद्िपर्म्ययः¶ ४३१ प्रतिष्टः सुप्रतिष्टश्र श्येना विजयसमया 1 अधिकबलानामावपनाद्मत्तेपणात्साकास्यद्ानां तद्धदानाोद्ण मभिधातुमाह, aes इति। मर्लासंहता वच्यमागलच्तणा भोगे दग्डखेतावपि वच्छमाणलच्तणावेव रुते ware मनौषिभिः प्ररत. व्य हा fanfactear प्रकीर्तिताः| दग्डादिब्यहानां खरूपनभिघातु- ary | तिथग्ढत्िरिति॥ तिखग्वत्तनं यस्यासा दण्डः, दण्डस्य वंग्रादि. मस्य वा दच्िग्भागाऽवख्ितस्य खान्तस्य तिय्यग्डत्तिभि वति crema. त दग्डगयृहस्य भवति | तद्यधा | “पत्तः कच्ता नरस्य “AWG भाग- त्वादत्तिस्व Ww’ भोग इति सपमागाक्रास्त्वात्‌ साच इत्तिता caw aya सपभोगस्येवे द्यः तिग्यग्डृत्तिवलिताऽपि Bezfear मागा wey ama सव्वंतारृत्तिरिति मण्डलाकार सव्वतामखत्वात्‌ सन्न aaa डति तद्या) क.उ. क. SWART BY एथग्टत्तिगसंदत इति उक्तानीकान्तरात्‌ एचग्वृत्तिरब्यवह्हित Kaw: | et, ४२, ४३। दण्डप्रकतिभेदानां ्यद्ानभिधातुमाद्र। प्रद्र दइत्धाद्निा। दर्म्य प्रद्रे्यादयः Baw भेदा भवन्ति खतिक्रान्ताद्यन्यतमप्रकारेण | स रव a: पच्ताभ्यामतिकान्तस्य अतिक्रम्य गतः प्रदरो भवति | तस्या. कारः उभवयकत्तस्यपयानीकप्रदारस्णात्‌। “प्रतिक्रान्तः Tarai प्रति क्रमणं पाद्रमनं onl भवति | तस्याकारः तद्ययाक.उ.क.॥ R Re विशालविजयः सूची स्थूणाकर्णअमूमुखः ? ४४ १ FSA वलयशरेव दण्डभेदाः सुदु जयः 1 अतिक्रानः प्रतिक्रालः कक्षाभ्याजकप्षतः १४५१ अतिक्रान्तम्र पक्षाभ्यां त्रयाजन्यस्तु विपर्य्ययः ! स्यणापक्षा धनुःपक्षा दिस्थूणा दण्ड BUT AYES N दिगुणान््त्वतिक्राल्नपक्षाल्योऽस्य वि पस्ययः 1 afanraa पत्ताभ्यामिति कस्य पत्ताभ्यामिद्यसद्याऽप्यद्यः। aur BUA | प. प, क.उ. क, चयेाऽन्यन्त इति ब्यृहचितयस्य विप्रगययच्ापः | vara प्रतिक्रान्तता- चापसंक्ञा चकारप्रतिप्रादनात्‌। तद्यथा प. उ. प. | टदृएकविपर्ययया ऽति क्रान्त प्तत्वात्‌ | क. क. | ` १ aaufaue a: प्रतिष्ःप्रतिकान्तपत्तत्वात्‌ तदाकारः पत्तस्माप्रति HIATT | श्सेनाकारत्वात्‌ श्येनाख्यः। RAGA: GAIT स्यान “1. गुहा यस्याऽसा Baas | तद्यथा विजयास्याऽयं । wT इति चापरः पच्तयाः साने यस्य स घनःप्र्तः सञ्नवाख्याऽयं | दिस्य इति दिगणितस्यणा विश्रालविजयाख्थाऽयं ae: ॥ दण्ड्‌ SRA इति BRAT दण्डः QUI भवति। तद्यया। ५ < अ ५५ < ARE WH UMA यस्यासा खयणाकसंः खतिक्रान्तप्त्त दति अयं चमुमुखा GE) न्धस्य विप्रग्थय दति शस्य चमूमुखस्य १३९ द्विवतुर्र्ड त्येवं FAT लक्षणतः क्रमात्‌ ¶ ४७१ गेमूत्रिकाऽहिसख्रारी शकटा मकरस्तथा 1 भोगभेदाः समाख्यातास्तथा TTI AA: १ ४४१ दण्डपश्चा FILET: शकटस्तदि पर्ययः 1 TAHT यवकीणीश्र शेषः कुर्‌ रालजिभिः¶ १४६१ मरइनबृहभेदेा च AAMAS जये 1 गजानीके दितीयस्तु प्रथमः सर्वतेमुखः ५० ¶ अर्खचन्द्रक उद्धारो TH भेदास्त्वसंहतेः 1 व्यद्स्य विप्य्थय उत्तरस्यपतत्ताभ्यां प्रतिक्रान्तपच्तत्वात Taal यद्रा भवति तद्या नङ्क । 4 क. प. उ. कप, दिचतुदंण्ड इति दिगृणितदण्डा वलये भवति। चतुगुखितदण्डादुजयेा भवति । तद्या |क.प. उ. क. प.| eR heey ४५॥।४६ ॥४७॥ q मेागभेदानामदश्माह | tiafsaarf | गामचिका गवां मव्रवद रखाकारा विद्यतेऽस्थाः। BS: सरण्श्यानघाऽह्िसारोद्भिधौयत। waar प्रयागः। तदयवा | क, उ | क (धर उ | ४८ | > ८. ! दण्डेति | YE: प्स्थानं यस्याऽसा TIM | युगेरस्य इति sia द्विगुणितं विधेयमिदयर्थः। warm कः कोऽनौकेविधेयः। तद्विपर्यये मकर इति सरव्वशकटसंख्विपय्ययमखा मकरः। तथा gana wa: कुञ्चरराजिभिरिति परितः पताकाकारोाऽयं यदा aa वद्नर्सजिभियवकीणा भवति मकर रवति ॥ ४€॥ णडलब्यु ह भदाविति | मण्ड़लब्यु हभेदा सव्वताभद्रदुजया। तच प्रथमः सन्नंतामुखः खषटानीकाऽवंदुजेयः। ष्यसंहतभदानमिधातुमाड, यदध चन्द्रक इति, खद्धं चन्द्रका<दड्धचन््रा कतिः तद्यथा |क क |¦ उद्धारखतुःसन्यः। तद्यथा पञ्चसन्यस्तथा । उ | ! ॥ 2 १९९ तथा कुक्कुट णद्ध * च काकपादी च गोधिका १५११ त्रिचतुःपञ्ुमेन्यानां ज्ञेया आकारभेदतः 1 दरति गृहाः समाख्याता यृहनेदप्रयाक्तभिः १५२१ रत सपृदश प्राकता दण्डयूान्र TUT 1 तथा गह्‌ इयजुव मण्डलस्य TATA: १ ५३१ संहतास्तु TEAST भोागगूहाञ्च WUT 1 meaty प्रयोज्याः स्युर्युंदकान उपस्थिते ¶ ५४ १ पक्षादीनामनीकेन दत्वा शेषं परिश्चिपेत्‌ 1 तरसा च समाटय्य केाटिभ्या परिवेष्टयन्‌ १९५५१ परकाटिमुपक्रम्य पक्षाभ्यामप्रतियहः 1 aA जघने हन्याद्‌ रता च प्रपीडयेत्‌ ५५६१ रवं बरूहप्रयत्ेन यत्रुवानवनौपतिः 1 विदारयेद्मुह जातं बलेश्च द्विषताम्बनम्‌ ¶ ५७ ॥ यत्तः फल्गु यतेाऽभिनुं यते दुष्टेरधिषशितम्‌ 1 तता रिपुबलं हन्यादास्मानं चापि sera ? ५५१ अरिं द्विगुणसारेण फल्गुसारेण पीउयेत्‌ 1 संहतं च गजानीकेः प्रचण्डरेव वारयेत्‌ \ ५४१ --- ~~~ ~~~ ----------- ~ 1 =+ 8. ककंटा ख्स्तथा काकपादिका तथा wisn Laat युदार्ाकार- ~ ~ Ly ~ con धि © भेदोन TIT | करकट प्द्याद्याकारसदट शर चिततत्त तस न्धब्युानां ककट- Relea नामधेयानि भवन्तीति फलिताः ५१।१२॥ 9 म ep in Me ere eon en - त —. --------~ i ~ ----~“*-- * कवंरप्रङ्गोति वा GIS: | ARR sar करिणः सिंहवसाकिततर्महागजेः 1 आहन्यात्‌ करिणा वाथ समूहैः साध्वधिषशितेः+ ६०१ ATS ag SIRT: मुकल्पितेकजिंतपाद्रक्ेः 1 प्रवीरयेपेददर्निवारे- CURSE IAAT ¶ ६१ ¶ ठ काऽपि वारणपतिर्दिषतामनीकं यत्तानिहत्नि मदसत्वगुणापपनुः 1 नगेषु टि शितिभुजा विजयो निबद- स्तस्माहजाधिकबने नृपतिः सदा स्यात्‌ † ६२ ¶ दति कामन्दकीये नौतिपारे गजाणृपतिकरम्भणि पदातिरथहस्तिभूमयेा यानकल्पना व्यूहकल्पना प्रकाणयुदन्र॒ उनविंशतितमः सर्गः १ १४ १ तमापुश्रायं काभन्दकीयनीतिपारः ¶ ENN IN PLATTE ARR SRN SN OS