BIBLIOTHECA INDICA. Work No. 160. NITY ACARAPRADIPAH. SANSKRIT TEXT. (० . |. 160 ee ae NOTE. Pages 1-384 edited by Pandita Vinoda Vihari Bhattacaryy Pages 385-748 edited, and indexes prepared, by MI Saddsiva Misra. THE ASIATIC SDCIETY CALCUTTA. 70001@ Acc =; , Bb 44 6.5 0 1 | Gate... < 1.2 2 Lh 66. As नित्याचारप्रदौपे दितौयखणडस्य ` ety । qu हदितौयभागङनम्‌ ... २ रेडिकामुश्िकलव्वंकामे- अथयातोऽध्ययनाङ्कानि १४ | at व्यम्बकमनग्बजप Yoo अथ खाध्यायविधित्र्णानाम्‌ ९९ | अथास्य शोमविधि Qos ATTY TAT RR | व्यथ काम्यानि rod QAI TARA: ४२ | au बद्रजपदिधिः UV अथोपाकम्म ४५ | are ऋष्यादिन्धासः UB TITY ITA ५ ¦ अथ रोगश्रान्तये जपाः VRE अथ विचारो नाम $ ` थ सव्वंरोमनाश्राय featat वेदाभ्यासः ... ५९ चघोषणशान्तिः VaR qunae तोयो वेदाभ्यासः ५९ ae तेसिरौयाां अथ जपरूपश्तुरोयो वेदा- घोबश्यान्तिः १४७ भ्यासस्ततौ यभागे ata ६० Wy मदासौरश्ान्ति १५४ अथ ATT AT dq विष्यधम्मं विष्यापञ्नरख्लोचम्‌ २९५ अथातः काम्यद्धोमाः ६८ ` दोगात्तन नामचरयजपः काम्यः १९८ अथ गायचोन्धासः de. सर्व्वव्याधिसाघारणौं व्ाहतिन्धासः ७० | पुजामाद YOR गायत्यश्तरन्धाखः ~ ॐ ' दोगश्रान्तये दानानि १७९ अथ शिरमन्न्धासः ७० अथासाध्यसन्वं सेगसाघारुण- वपयाच्छर्देवताः ७ प्रतिमादानम्‌ १८० qe राये विदयाङ्ानि Ol वायु्ठराणे सन्बेशोग्र- च्थथ ATT: ॐ दचल्िणामूत्तिंदानम्‌ ... २८९ व्थानेकदिवससाध्ये- व्य उयर राणि ८८ जपे व्याहारनियमः ... ९. सव्वं ठ्वर इद कुम्भदागम्‌ ,.. ८८ wing Sy ` अथ उ्वरतपयम्‌ Ue ay यथेदकारय- ` आथ त्रद्मएरागोक्धल्वरब्षिः Ver नमित्ादिप्रयोगविधिः 2 TUTATATR LA ९९५ ise अथ प्रडमोसोगे १९९ | पादरोग व्रणोसोगषरम्‌ tes ARTI TATE १९८ | कामलगोगे शासरोगे res | कु्शोगे छयरोगदराणि २०० | चअपुष्यवतोत्वषरम्‌ HALA २०२ ग्भंखावे व्यरचिग्रूलदरम्‌ २०९ योनिखावे wget २०५ | HATS एतो षाञ्वस्गुद दाहे २०६ | GATT व्यमनरंडि्रमारायणदानम्‌ «Rod | प्रदरे वावरोगद्शाणि २०७ ¦ मेदडङ्डौ HTS २०७ : wana घमुर्वावशम्‌ २०८ AMAA पच्छवात्रम्‌ २०८ ' विविधघविधाकः व्रातद्करम्गकानम्‌ २०९ ` पएण्डरौकरोगे TATA: Roe: अथ ब्रह्मराच्षसत्वहरम्‌ चअथ रक्घवातद्दाणि २१० MUNITIES: पञ्चमो वातपित्षषरम्‌ २९० वेदाभ्यासः रक्पि्ष्रम्‌ .. २९९ व्यय कतौयभागलत्यम्‌ ... व्यथ प्लेद्महइरम्‌ ` २६९ : ्यायाच्वितम्‌ QUAIL २९१ , ay WRufaay: ब्रणङ्राणि २१२ , we देशविश्ेषेऽग्राद्यायि शिर्रोगे २९४ : प्रतियहविधिः she GAM CLA २१७ ay ग्रच्विगरोषेण निधिखेभ्यो- विविधशोगे २९९ ` ऽपि प्रतिग्रहानुक्ला ..- wecarut २२९ | च्ध्यापनगप्रकरयम्‌ मूज्याधौ २२९ , याज्प्रकरयाम्‌ प्रमेहे शश ध्यय विनिमयः AA - RRR ¦ wararg efx: वातप्रमेः, मधुमेष्धः, ¦ ae afear ङ्डिः लिका RRQ श्थावन्तापदन्तयः नित्ा्वारप्रदयेषः अथ विपोषविद्िताः व्यथ देवायतन गुरधाभ्भिक- ब्राद्मणद्टह्गमनम्‌ ~. योगच्ेमार्चमौ खर - afafunary अथ दानम्‌ अथ प्रासादविशेषाः ATT | ९२८ | GU प्रासारविश्ेषे देवताविशेषाः ६९ | पथ जग्मादटमतेत्रतम्‌ थ शिवराचित्रतम्‌ BR | च्य गवाह्िकम्‌ Ree | व्यथ WI. RS , नित्याचारमदौपः। ' facta: | नहि किन MARV गलः Blas: चोगोेपाखाय।| गोवदंनोररण कणि ware गोपेषु सस्मितखसम्धमसत्वरेषु | ब्रह्माण्डधारणनियन्वितरोमकपः छष्णोऽपि सस्मितसुखो भवतः पुनातु ॥ अथ दहितौयभागक्षत्यम्‌ | तत्र दक्तः,- हितोये च तथा भाग वेदाभ्यासो विधौयते। बैदस्लोकरणं get विचारोऽभ्यसनं जपः | aurea शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ॥ ® समित्पुष्यङुशाटौनां स कालः समुदाहृतः | उपादनिस्येति शेषः | aa प्रधमाध्ययनं तावदुच्यते । र नित्याचारप्रदोपः। मनुः,- तपोविैषैरवि वित्ते विधिचोदितेः। वेदः; लत्स्रोऽधिगन्तव्यः सर्स्यो दिजग्भना ॥ तपो विद्ेषा "रह्मचारिधशा गुरुषयुषाग्निपरिचय्यादिरूपाः | तथा,- छलोपनयनस्याख्य व्रतादेशनमिष्यते | ब्रह्मणो ग्रहण्येव क्रमेण विधिपून्यैकम्‌ ॥ ब्रह्मणो बैदस्य । MAT समाना मक्रमेण | तथा,- अनेन क्रमयोगेन संस्कतामा दिजः नेः । गुरो वसन्‌ afaqare ब्रह्माधिगमिकं तपः ॥ | तधा,-- | योऽनघोत्य fest tena कुर्ते खमम्‌ | म Maa yaaa गच्छति सान्वयः ॥ "| याज्नवल्कयाः,- | यज्ञानां ATTA शभानाश्चेव AAA | az ua हिजातोनां निश्रेयसकरः परः ॥ लघुष्यासः,- मेखलाजिनदण्डानां धारिभिब्रह्मचारिभिः । वेदः कत्खोऽधिगन्तव्यः सविज्ञानो दिआतिभिः ॥ १ ए. apgparfcal विदिता TUTTI ( (श) ६. Ounits the portion bracketed, ig} AL Onmils the portion bracketed, faarercagfa: | . भिक्षाभिभिर्गरोनिवयं शएयुषायां CARAT | ासमात्तेत्रतं कायै वेदस्य विधिवदुद्िजैः इत्यादिवचनात्‌ “खाध्यायोऽध्यैतव्यः” इतिविधैः खकोयशाखा- परतवाञ्च सम्पृशं ्ाखाध्ययनं नित्यम्‌ । तथाच बौधायनः ऋणत्वेनावश्य कत्तव्यतामाइ खाध्यायस्य खराध्यायेन ऋषोन्‌ पूज्य सोमेन च पुरन्दरम्‌ | प्रजया च पितुन्‌ पूर्वान्‌ स्तो दिवि विमोदते। खुतावपि,--जायमानोडव ब्राह्मणस्तिभिक्छणवान्‌ जायते । इति । रह्म चरेण ऋषिभ्यो यत्नेन देवेभ्यः प्रजया fra इत्यत्र ब्रद्म- चध्य॑ग्रहणं खाध्यायोपलक्षणाधमेव । श्रतएव शनपयनश्रुतिः ऋणं fe ava जायत इत्युपक्रम्य रय यदेवानुब्रवोत तेन ऋषिभ्यो ऋणं जायते तद्धि aaa: करोति यदाजुब्रूल ऋषोणां निधिप इति हयनु- गप्रनमाचत्तते । तदुक्तं जेमिनिना अुतिव्याख्यानाथं “ब्राह्मणस्य तु सोमविद्ा प्रजसशवाक्छेन संयोगात्‌ ॥* दति anda विद्यात्वेन व्याख्यातम्‌| नचंकशाखाध्ययनेन ऋष्णापकर्खं स्वाध्यायोऽध्येतव्य इत्यस्य सम्पृणशाखाविषयत्वाम्‌ | तदुक् UE: खाध्यायग्रहणे(न)न एकशाखा हि परिग्श्त वेदः कर्लीऽधिगन्सन्य दति ‘araaatat एकशाखाष्ययन विध्यभावात्‌ । न चाध्ययन- स्वानुष्ठानोपयोगिकनणां wis फलमिति त्तकान्नानाषं = ~= = = ~ = ~ ~~~ नकः कक == = ज (१३ 1 77. 7 17.11 यानन भाण कक भाण tT (१) DP. मानत्वाञ्च ९। ह नित्वाचारपञ्नतिः। तन्तद्वाक्याध्ययनं विधौयते। न तु वाक्यसमुदायरूपा शाखा तस्य स्ञानाजनकत्वादिति वाश्यम्‌। स्यादेवं यदि त्चद्ष्ानं फलं waa न तु तदस्ति । किन्तु खाध्यायोऽध्येतव्य इति aaa | फलं न गूयते | तत्र ee सत्यदृष्टं न कल्यत इति न्यायात्‌ यद्यत्‌ स्वाध्यायाध्ययनजन्यं दृश्यते तत्तत्‌ फलं कल्पयते । ay क्रचित्‌ Bawa क्चिल्नपोपयुक्ञमन््रादौ wean क्विदुपनिषदादौ परषा्धरूपमासन्नानं यथाफलं कल्पते | तथा,- श्ररण्ये नियतो we far वेदस्य संहिताम्‌ | मुच्यते ब्रह्महत्यायाः शत्यादिप्रायचित्तविधेः फलायकैदपारायणविधेः “अग्रा; सर्वेषु विदेषु" इत्यादिपंक्तिपावनत्वादिसिर्ख सम्पू णंश्राखाग्रहण साध्य त्वात्‌ सम्पूणशाखास्ररूपग्रहणमपि पुरुषाभिलचिततवादेव क्रतु- ज्ञानवद्‌ वेदाध्ययनपफनम्‌। न च पारायणाद्यधं एक्‌ कतस- शाखाध्ययनविधिरस्ति। नचान्यानि तेन पारायणादिकम््णि भवन्ति | तवैतत्‌ स्यात्‌ । विधेरेकल्ेऽपि waters विधेयभेदः | विधेयभेदाच्च विधिवाक्यार्थमेदात्‌ फलतोऽध्ययनविधिनानाल्- fafa) aa) फनभेदासिदेः। gemufaaa सत्यध्ययनजन्ध- त्वोपाधिना सर्बेषाभेकरूपेण फलत्वात्‌ । अवान्तरापूव्यभेदटाश्च वाक्धविशेषाध्ययने धञविरेषविधिः। वयथोपनिषदामरख्था- ध्ययन॑मग्बभेधाध्ययनेऽण्वघासदानं वा AATATUTAE II अयश- विधित्वात्‌ | निाच्ारपद्तिः। ५ TY मनुवचन,-- यथोदितेन विधिना नित्ये ered पठेत्‌ | व्रह्मच्छन्दस्छतश्चेव fest युक्तो warts ॥ मानेन ब्राह्मणाध्ययनं काम्यसुच्यते । किन्तु पृव्धसुपाकश्च कला- ऽधैपच्चमासपय्येन्तं छन्दोऽध्ययनं age war छन्दः पठनमित्या- दिना या वेदाध्ययनेतिकन्तव्यता कथिता तस्था एव छन्दत. WATS Aaa नित्यतोच्यते। सम्यक्ग्रहणधारणसामष्यास- कानापदि ब्रह्म ब्राह्मणं aed मन्तभागं ge पूर्व्वोक्षोपा- कश्यादिप्रकारयुक्तीऽघोयोत। श्रापदि तु सम्यकग्रषणधारणाऽ- सामर्थ्यं aI anata विनापि नित्यमधीयौतैति मन्दबुदेनियममपेक्लषमाणस्य प्रधानभूतब्राद्मणाध्ययनवाधापन्तः | “श्रङ्गगुणशविरोधे च arcane” इतिन्यायात्‌। मेन मलवद्‌-वासी- निषेधवत्‌ विरेषणस्य यधोक्ञविधिरूपस्य मन्त्ाध्ययने नित्यतोच्यतं | ब्राह्मणाध्ययने च ग्रहणसमधस्य सुमेधसो 'नित्यता । weqwa ब्राह्मणाध्ययने यथोक्तविधरनियम sfai इव्यमेव भेधातिधि- प्रथतिभिरपि व्याख्यातम्‌ | caaa लच्मोधरः | भापदि waar यथोक्गविधिना पठेत्‌ । भ्रनापदि मन्तजातं ब्रामण यथोक्त विधिना पठेदित्यधः । यत्त॒ ढतोयाष्टमभाष्ये ननु वैदमधोयौतैति वचनात्‌ Best बेदोऽध्यतव्यः। न वेदावयबेनाधिक्रियत इति। उच्यते। तस्मात्‌ क्रत्वन्तरज्नानमपिकारे areata, wae क्रतवः न = कन --~ ~= = ~~ ot EE Fe 1) नी १) 7. aqulsifafafaarar | & farrratcaafa: | एथक्‌ एथक्‌ न्रायेरत्रिति are षेदस्याध्ययनं युश्यत दति। तथा afaa यपि खाध्यायग्रहशेन सकलो ac: परिग्टहोतस्तथापि दर्शपौशमासौ कुरव्वाणस्य श्यो तिष्टोममन्त- amd न क्वचिदपि युज्यते इति। तदपि नाधिकारं व्यावक्तयति । "इषटवेदेनैव योग्बतासिद्ेः। तेन तद्याजिन- स्तावानेव खाध्यायः। away सकलः प्यते तन्ित्यकाम्य- नेमित्िकानां यथोत्पन्रकालत्वात्र न्रायते किं कदा करिष्यत दति। यत्र पठितं तत्‌फलप्रार्थनायामविदयत्वादशक्तः स्यात्‌ तदानोच्चाधोयमानस्य ्रतनियमवद्‌ Ferqanrearnenhfirg विभिष्टक्रियोपास्षपैदनिराकाङक्षस्ताटृशस्य ग्रहणाद्‌ ayq- परसङ्गः। कामदयुत्यपरिग्रहाच्च सर्ववेरनारभ्य वादविधानो वैदो ufea इत्यवश्यं ब्रह्म चर्वयकाल एव समस्तीऽध्येतव्यः | यदि तु कथञ्चिदशक्तो anata सकलं भम्निहोबद्भ॑पोणंमासमातं कथच्चि- दधिगच्छति न तस्य तवराप्यनधिकारः। तचायमाचयः काम खतिवशादाचतेपेणाध्वयनकरणे यदा ‘gertal तदा तदथं तस्य वेदभागस्याध्वयनं yal स्यात्‌ । भनारभ्यविधिसख्वाश्न काम खतोनामौदासोन्ये 'सकलबेदस्म ब्रह्मचर्ये अध्ययनं नित्यम्‌ | WINS सकनलवेदाध्ययनाभावेतु नित्यकश्मरूपसकलबे दाध्ययन- लोपात्‌ प्रत्यवायोऽस्येव । केवलं area तावतोऽ्थज्नाने यत्‌ ॥ ॥ क गि - ~ ~ = ee क [ ) 2 न> — (1) PL किद्‌ बेदेनै¶ 6 | (१) B. यत्‌ wah welay °| (२) 1 waawaqafaag «| (४) B. सकलस्य ave | नित्याच।रपडतिः। ॐ की ae शक्ते तत्राधिकारलोपो arated । क्तुविधिभि- fe खखन्नानमेव waa न कत्न्तरन्नानमिति। यन्त यमवशिष्टौ- न शूद्रो हषलो नाम बैदो fe वष उच्यते | यस्य विप्रस्य तेनालं स वै हषल saa ॥ तस्माद्‌ हषलभोतेन ब्राह्मणेन प्रयत्नतः | एकदेशोऽप्यध्येतव्यो यदि wat न शक्ये ॥ दूति तदपि प्रत्यवायसस्चऽपि ठषलत्ेन कम्माधिकारनिहन्तिरेक. देशाध्ययने नास्तोत्येवं परमेव । अतएव भजिताकारेण व्याख्यातं sy सखाध्यायवबिधिदग्रेन क्रियमाणमध्ययनं यथाविध्यनुषठितं यथा- विभागं कश्मसूपयुज्यते तस्मात्‌ सकलस्याध्ययनम्‌ । कथश्िदन- ध्ययनेलिदसुच्यत «ai waa च 'फलाखवणाध्ययन- भिल्युक्ञा भआवश्यकजपयन्नप्रायचिन्तपारायणाद्युपयो गिग्रन्याव- धारणफलत्वादावश्यकमिति सकलाध्ययनस्य नित्यतामाद़ | केवलं ay सग््रार्टीत्यादिवत्‌ खाध्यायस्याध्ययनसंस्कायत्वाद्‌ यावतो भागस्य क्रत्वथेन्नानजनकतवं तावतः संस्कारे क्रियमाणेऽपि mea- न्तरज्नानहेतुषेदभागस्य संस्काराभावो न दोषाय । संस्लार्य्याणा- मुरेश्नसाहित्याविवक्षणात्‌ | ग्रान्तरासग््ार्गोऽपि रेन्द्रवायव- सन््ागस्य च वेगुख्ादेन्द्रवायवयागाच्चापूव्यसििवत्‌ । प्रहाम्तरा- aararey परमापूव्यै सिद्धभाववत्‌ । सकलाध्ययनाभावे विहिता- णी OE णी णिदि ay es १) B. फनाविपिष्थाद्ष्ययनं निल्व्भिनुङ्खा। (~ नित्चाचारवदतिः। करणात्‌ प्रत्यवायो भवत्येव सकलाध्ययनस्य विहितत्वात्‌ | भन्धथा पारायणाद्यसन्भवादित्यक्तम्‌। 'भाधाने तदितोयागुत्याभ्निसंस्कारो- ऽपि मार्ैपत्याहवनो यपरल्वेनाम्निशब्दस्य गाहेपत्याषडवनौोयशब्टयो- रलोकिकतेन न्नातत्वादन्नातस्य चोदेष्यस्यापि gu feet त्यादिवत्‌ सखरूपस्य fanreaa fatouargranrged- विेषणस्यापि विवक्षावशाव्‌ सहितयोरेवाग्न्योराधानसंस्कायथल- fafa, नैवेकाग्निसिदार्धसाधनमिति विशेषः तेन दशे पौ यमासमावराथैमन्वत्राह्मणाध्ययने दर्थपौणमासाधिकारो भव- त्येव । तथाच हारोतः ्षचियोऽध्ययनयजनदानधन्मादेव त्रतेक- देशोति वैदेकदेश्राध्यायिनः afar यजनं दशयति । यानित वेदे कदेशाध्ययनानुवादेन वेदायन्नानप्रशंसावाक्यानि sila afenfacfa बैदा्धीधिगमे रतः | दत्यादौनि तान्यथेवादरूपारि | यदा यो नाम '्वुिमान्दयादिना सम्पृशश्ाखाध्ययने तदथ- विचारे चोभयत्रागक्तः स किमयन्नानमुपेच्य यावञ्नोवमन्तराखभ्य- सेत्‌। किंवा fafeedie तदथं जात्वा विचा क्रत्वनुष्ठानं gaiq दति dnt तं प्रति एकरेशाध्ययनपून्यैकं तद्थ॑बोधो विहित इति न्धायसिष्टसुच्यते। निरथकसकलाध्ययनात्‌ साधकं किद्िदध्ययनं यज्नागुष्टानरहेतुत्वात्‌ खय इति । न रेवभेकदेगा- ध्ययने विदितम्‌ | तथाचन प्रत्यवायः स्यादिति are | पि { _ ee nee ee भ ee ण मी (१) 1. आधाने तु हितोयाचत्वाग्निखंष्छारत्वेऽपि। (९) ।\, बुर्बिमान्द्यारापटि a gaya °| famararcagia: | र. 'तधाहि- वशिनां fe वधो यव तत्र साश्यदतं वदेत्‌ | इति वधागुकूलत्वेन सत्यवदनस्य गुरुतरपापजनकलत्ादन्रत- वदनस्य लघुपापरेतुल्लात्‌ तदेव कछला ततः सारखतीष्टिः प्रायधिन्तं कर्तव्येति न्धायसिचमुष्यते। एवमिह भधेत्नानपून्बका- नुष्ठानश्रेयोऽपै्चया सकलानध्ययनदोषो लघुरित्यवबोष्यते न तु विधोयते | एवं सति नित्यकश्मापैक्ितवेदभागाध्ययनमैव नित्यमितर- भागाष्ययनं काम्यमिति खरसंसकारसददिताध्ययमसामर््ये सत्येव काम्यभागाष्ययनं निल्याध्ययने यथाशक्तिक्षताङ्गसाहित्येना- वेश्॒यभिति स्वराद्यभावेऽपि a दोष ति मतमपास्तम्‌ । उक्षन्धायेन सकलाध्ययनस्य नित्यल्ेन यथाशक्युपबन्धम सखराव्य- साम्येऽपि प्रधानभूताक्षररूपषेदस्ो करण स्यावश्यकत्वात्‌ | यन लघुष्यासवचनम्‌,-- ऋ क्पादमप्यधोयोत मार्गणानेन धर्मवित्‌ | नत्वेव चतुरो षेटानन्यायेन कदाचन्‌ ॥ दति तदध्ययनाङ्कप्रगंसाथमेव । तथा- बेदविक्गावनाव्‌ तेन at मोनं समायितम्‌। वेदविश्चावनाद्‌ fant नरकं यात्यधोसुखः॥ दृति aa वेदविङ्गावनमनध्यायेऽध्ययनम्‌ । अनध्यायाध्ययनवजनं जातकव्रतमध्ये लिखितम्‌ | तदतिक्रभेऽयं दोषः। भरन्यधाङ्ग- rE ~~~ (१? 1. qerfy Ss भगम, © ce १७ famrarcugfa: | हयस्य प्रधानफलानगत्यैव चरितार्यत्ात्‌ Werarreger- कल्यनात्‌ | तेन शक्तस्यायं दोषः । WIAA तु प्रभानाध्ययन- मतेऽपि प्रत्यवायाभावः। ag मिष्याधोतो संबससरं areas? ae चरेत्‌ इति तद ध्ययनाङ्गवेगुर समाधानां प्रायचित्तम्‌ | न तत्र भयेन सकला- ध्ययनत्यागः । एतेन ब्रह्मो ज्छरिताभयेन एकदेगाध्ययनं प्रत्युक्तम्‌ | एकदटेशस्यापि विष्मरणसम्भवे न तदपि नाध्येयं स्यात्‌ । ददं चिन्धते। इतराङ्गत्यागवत्‌ ब्रह्मचयरूपाङ्गत्यागीऽध्ययनं भवति न वेति। ‘aa ब्रह्मचथस्य fawacfawar नित्येषु यथा- शक्तयु पबन्धस्य विध्यन्तरसिडयविषयल्वात्‌ तव न यथाशक्षयुपवन्धः | यथाहि कर्मज्ञानं ्रादवनोयादयश्च विष्यन्तरसिदत्वात्‌ यथाशक्ति थावखोवमम्निष्ोत्रं जुहुयादिति विधौ भ्रध्ययनजन्यकन्धन्नानं आअआडहवनोयञ्च aa नाधिकारः । तत्‌ कस्य हेतोः । यदि जुुया- दिति प्रयोगविधिना wasted तजर यथाशक्तोति विशेषः। न चाम्निविद्ययोरनेनानुष्टानचोद्‌नाऽध्ययनविधिसिदलात्‌ । एवमिह ब्रह्मचथस्येति प्रतिभाति । नेवं ब्रह्मचय्येस्य ` विध्यन्तरसिदलवा भावात्‌ । ब्रह्मचय्धं हि नामाखमः। गुरुग्टहवासः । गारेखयं waze ara: | वानप्रस्थं बने ara: | भनिकेतल्वं aaa: | तत्र गुरग्टहवासरूपब्रह्म वय्यं सामध्यारम कलिङ्गेन । तत्तु ATATAT- ध्ययनप्रयो ग विधिनेवानुष्ठाप्यत इत्यस्यैव तत्रापि यथाशक्युपबन्धः | ee ee 0 म EE SE त त, = —r — | (9) A. इति | (२) B. सिद्धत्वात्‌ | farrrercrafe: | ११ तथाव मनुः,- (गुरौ वसन्‌ सञ्धिनुयाद्‌ ब्रश्माधिगभमिकं तपः ॥* «तपो विशेषकः क्त्ल्लोऽपिगस्तव्यः 0” दति तपःगण्दवाच्यत्रह्मचय्येरूप-गुरग्टह वासादिनियमस्या्ययन- name ciate । तधाच aeata:,— णवं दण्डा दिव्यैः संस्कृत्य तनयं पिता । वेदमध्यापयेद्‌ यन्नाच्छछास्त्ं मन्वादिकं तथा ॥ एवश्च सति ब्रह्मचर्ये वेदसुपक्रम्य यदि शरोरकतेशासङत्वेन प्रधान- रूपाध्ययनविरोधः agi तदा '"समावसनानन्तरमपि सकल- णाखाध्ययनं काय्यं तथाधोतेन च यथाशक्तिक्ताङ्गसदहिताध्ययन- जन्धक्रतुज्नानं क्रलधिकारसिशये सममेव । एतस्मित्रेव विषये मनुः- श्रा Sa स नखायेभ्यः परमं तप्यते तपः | यः खगव्यपि दिजीऽघौते खाध्यायं शक्तितोऽन्वहम्‌ ॥ श्रा देव स नखाग्रेभ्यः सखग्बयपोति ब्रह्मचयधर्मत्यागीनापौति aang | खम्बो wzrensuifa भेधातिधिः। न चेतत्‌ ब्रह्मयन्नपरं प्रथमाध्ययनोपक्रमेऽभिधानाव्‌। भ्यहा योऽनधोत्य fest aefaarfey प्रथमाध्ययनपरामशात्‌ | व्रतस्नातकस्य व्रतं समाप्य वेदश्वासमाप्य क्तसमावन्तनस्य 'वचनवलाच्चैकदेश्याध्ययन ~ = ee eg Ee — | (8) B. वचनबलादु बेरेकटेणा ^| ok Ge ए 1 शा ` प = = -— (१) 7. शमाव्तनोतल्तरमपि। (a) BLP. उपर्यपि योऽनभीत्र <| ११ , निद्ाषारप्रतिः। एव AWRY) एकटेशान्तरं न बह्मचर्ययमङ्गमपेक्षत afa विधिवलात्‌ werd विद्यान्नातकस्वयेव सकलाध्ययनेन ब्रद्मचय्थमङ्कमिति विशेषः | कचित्तु मन्वमात्राध्ययनेऽपि ब्राह्मणाध्यथनं विना कल्य- eae: क्मन्नानेन क्रत्वधिकारसि्िः। यथा गाखान्लरा- wad कश्चन्नाने वेकल्िकं एवं कल्य सूु ताध्ययनमपि वेकलिकमेव | तुश्याथीनां frag कर््कत्वे भविष्यति | दति न्यायसाम्यात्‌। तथाच पारस्करः, बेदमधोत्य ज्ञायाद्‌ | विधिविधेयस्तकश् Fe) षडद्रभेके। caw कामन याञ्जिकस्य । इत्याद । कल्य सचेण ष्यक्षक्नानवतः कामं aa न वेदसमापननियम इत्यथः । तथा मटाचार्यरप्यु्ं-- aceasta afte कल्यैः ainfe afar: | नतु कल्पाहते केचिन्मन्त्राद्मणमात कात्‌ ॥ इति । ‘ened यदि कश्पाध्ययनं वेकल्पिकं स्यात्‌ । कस्पानां वेदाङ्गत्व॒बेदाङ्गनिणीयकरूपोपसंहारा्यैत्वेन भित्राैत्वात्‌ । तत्‌-- उक्षगाखाम्रन्धायसुचखाध्येटकतावशात्‌ | सव्व गाखाविधिल्वं हि स्ितमध्येढमेदतः ॥ पिकनेमाधिकरथे । सषडद्गवेदाध्ययनजन्यन्नानादेव क्रियाफलम्‌ | धैदादन्नालोऽप्यधः कल्पादिभ्यो ara: क्रियाङ्गं यदा तदा WEST. ~» ~ न SEE Hee ee = Soe Se ee ~ मो धानि न~ क~~ = ~= = ।1) 9. यज्नत्तानवत car कामस््ामं। (९ ^ 1. waned यदि «| निग्धाचारपब्रतिः। १९ कश्यसूवाज्ञाने वेदादश्रातोऽपि कर्माङ्गमिति साहसम्‌ । तेन पारस्करवचनं भङ्गाम्तराध्ययनं विनापि वेदात्‌ यज्ञन्नानवत इत्येव यौजयितुं न्याख्यम्‌ । यत्त॒ भहाचार्ययेः कल्पसुज्ाधिकरणपूव्यैपत्त वेदाहतेऽपोत्यक्ं तच्छाखान्तरोयाङ्गगभिप्रायं षेदाते काखश्ाखा- ध्यायिनो माध्यम्दिनिश्याखारूपवे दाभावेऽपि AST कश्यादवगम्य याच्रिकाः aa gah. नतु कल्पाहते कागबमन्तत्राह्मण- मावात्‌ शाखान्तरोयाङ्गन्नानादित्यधः | केवलं यो वेदाध्ययनम- क्रत्वा सौ काय प्रथमं कर्प सूजेभ्यो यज्नं ज्ञातवान्‌ स पञ्चाद्‌ गुङ- सुखाद्‌ षेदं श्रुत्वा तती यशं पुनजानाति तस्य नाधिकारापायः। प्रतएव सम्प्रत्यपि fret: प्रयोगस्त्ादु यज्नाक्नानवग्तोऽपि a2 पनर्गरसुखाच्छुत्वा यन्नाधिकारं मन्यन्ते । एवश्च नित्यवत्‌ काग्ये- ऽप्यधिकारः | विध्यन्तरसिदयन्नन्नाना विशेषात्‌ तस्य च विधेनित्य- लेनाङ्गबेगुष्येऽपि प्रधानमावात्‌ फलो पादानात्‌ | weg wats तन्नित्यैरिव काम्येरपि wat) एव्चाध्ययनाङ्गगमामध्ययनप्रति- बन्धनिहठत्तिपराऽङ्गतल्वाद्‌ वाक्यान्तरेण arfeafere गुणफल- सम्बन्धात्‌ पुरुषा्थतवेन चरितार्थत्वात्‌ away विनापीतेन काम्य- क्ख्यधिकारसिदहिः ‘agra जायेत aga भष्ययना- wife च न काम्यक्रत्वङ्गानि । किन्तु तजन्नानं तश्च any सह्ितानुषितमित्यध्ययनविधिना जातमेव mama क्रतुविधि- प्रयुक्त इमष्ययनाङ्रानां स्वादेवे नतु तदस्तोत्याकैदितम्‌। अतएव me , त 0 १११ ee ~ 0 LCS (९) 1. 1. नह्यङ्गषानौ कम्दवेगुखयन्‌ । अध्ययना० | 18 भिक्राचारण्तिः। हारीतः शूदश्वरकुतर्कलतकदाप्रामाखागङ्गनषवरानायर्वपाट AT ATA AAT AAT AAT ANTS STAT SST IAT TAA गरन्थोपसर्मा; । भव्रताध्ययनानियमाध्ययनगुरुश्खूषात्यागक्रिया() प्ययनगुरदेषणमित्यध्ययनोपसर्गाः | CATA ताध्यापनपातक्च- | ध्यापनख्यातार्थाध्यापनमित्यष्यापनोपसर्गाः । सर्ववेषामनध्यायः पाठः; अशचिखानपाटः अतिविलम्बितपाठः अव्यु्पाठः WAT वर्प॑पद्पादष्टोनपाढः परावरो्चारितग्रहणत्रेखथ्यविच्छदशुन्ध- याठातिलरितपाठ इति जप्यस्य एते ब्रह्मोपसरगा KAT एतेरुपः ae AWA) लम मवोखमतेजस्कमसिखमसखलाथेमलावक- मशेवमखमल्पफलं (शरधरुवं) भवतोति । भवो ययं रल्ोन्नादि वो शून्यं अतिजस्वं ब्रह्मवचसारिरूपफनषदोनं श्रसरुदाथं सुत्यादि कार्यये अशत अलावकं श्रस्वसत्यथनादिरूपेण रोगाद्यनिवारकं अदेवं देवताप्रोती न समं wa Wad यं यं क्रतुमधौते तस्य फलं प्राप्नो तोत्येतेन शून्यं ््रुवमनित्यम्‌ | यथो छन्दं स्यनं सृत्य काले aaa | तथा,-- उपसगविनिसुक्तं ana यं क्रतु दिजः | तेन तनेष्टं भवति प्रजापतिवरो यथा ॥ ति। सोपसर्गाध्ययने फलाम्तराणामभावं दशेयति नतु ‘wra- ayaa क्रतुफनलाभावः। भखगमित्यस्याध्थयनफलखव गौभावः ~ ~~~ ~~ - - ~~~ ee eee — १) ॥. कतुज्चानवेगुगयेन | निद्याचारपद्गतिः। १५ परल्लादिति | रवश्च शाखान्तरौयकद्धागुष्टानं तदध्ययनं विनापि सतिकश्यदतभ्यो AAT THAT | यत्तु,- कुलान्धक्रलतां यान्ति यानि Warfa aaa: | इति मन्तमाज्राध्ययनैऽपि कुलद्ानिनास्तोति भेधातिचिव्यादख्यानं न तैन ब्राह्मणाध्ययनं विना यक्नाधिकारप्रतिपादनं किन्तु ज्ुल- नाशदोषाभावपरमिति सन्धैमनवयम्‌ | मो 'अथातोऽध्ययनाङ्गनि । मनुः,- भ्रष्येष्यमाणसवाचान्तो यथधाशास्नमुदसमुखः | ब्रह्माक्नलिछतोऽध्याष्यो लघुवासा जितेद्दियः ॥ ्राचमनं WHS | ब्रह्मारण्धेऽवसाने च पादौ UTSt गुरोः सदा | संत्य हस्तावध्येयं स fe ब्रह्माक्नलिः स्मृतः ॥ व्यत्यस्तपाणिना काययमुपसङ्गणं ष्गुरोः | सव्येन सव्यः weal दलिणेन तु दक्षिणः ॥ ~ ~ ~ ---=-=------ मणा निम 9 > ({) 1. कुखमाशनटरोषा o | (x) B. wareraarfa | 8) GB. सडा। } नित्याचारपदतिः। भध्येश्यमाशन्तु गुरुनित्यकालमतन्दितः | भधोष्व भो इति sare विरामोऽस्त्विति चारमेत्‌ ॥ ब्रह्मणः प्रणवं कुयादादावन्ते च AAT | तधा,- प्राक्‌कूलान्‌ valor: पविरैशैव पावितः प्राणायामेखिभिः पूतस्तत SAT ETA ॥ गौतमः,- प्राणोपस्मथनं दर्भैः 4 प्राणायामास्रयः पश्चदशमातराः । तेन पविकैः पावनं waaay! डुगैरिद्दरियसभंनं गौतमसंवादात्‌ | न्द्रियाणि दश । मात्रा ङसखाक्षरकालः | मनुः,- भकारच्चाप्यकारच मकार प्रजापतिः | वेदव्रयात्रिरममत्‌ aia: खरितीति च ॥ विभ्य एव तु वेदेभ्यः पादं पादमदूदुशत्‌ | तदिव्युचोऽस्याः साविक्राः परभष प्रजापतिः ॥ तेनादौ ॐकारव्याहृतिवयगायत्रीजपः कायै; | गौतमः,- SRT व्यादतयः पञ्च सत्यान्ताः | तथा सावित्रोचोदित- ब्रह्मण Wet ata: खः पुरुषः सत्यमिति मौतमनोत्या (१) हद्धितिमनो, बेदनवाचिरदुष्द्‌ भरूरि्नाडि। महुः, श्याध्यावः, जोकः ॐ६ | fararercreta: | 19 areiaawany । तथा अगुन्नात उपविथेत्‌ प्राङ्मुखो efaqn: fra उदङ्मुखो वा । यमः,- छताश्जलिर्गरं ब्रूयादध्येष्ये 'भगवन्‌ wey | ¶ aat,—] Sart प्रथमं Kat ततो ब्रह्म प्रव्तंयेत्‌ | ऊंकारश्च ततः wer भूमिं wer विरामयेत्‌ | पेठोनसिः,- खाध्यायम्र्ः Ayia कणीवपिधाय पञ्चाक्षरा ण्यगुजाप्य मस्तक्षेन पादावालभ्याभिवादयेत्‌। भनारभ्य ष्गुरुपद्मोम्‌ | पञ्चाक्षराणि ॐ भूर्भवः खः ( पुरुषः सत्यम्‌ ) 1 पापस्तम्बः,- ऊकारः ane तस्माद्‌ भ्रद्माष्येष्यमाशस्तदादि प्रतिपश्यते | विकथाश्चान्धा क्त्वा एवं लौकिक्या वाचा anewa ब्रह्म i वेदव्यतिरिक्कथा Garey क्रियते पुनः प्रणवसुश्चरेत्‌। एवं लोकवाचो वेदो fafant भवति। पारस्करः,-- [कि 1 8११ न्मी कि मी 8 1 1) (१) B. भगवल्जष्म्‌ | (श) ° B. Omits the portion bracketed. (8) B. गुख्पन्नो | (8) ufgarcqreantawayega ( Bubler’s edition, Bombny } ° नद्माष्येष्य- ore एतदाह प्रतिपद्येत । १।४।१९।९। क Asiatic Sclety, Catentta 408. 0. [२ 4 {5 Date. | $ नित्य(चारप्रदोषः। #प्रथातोऽधौत्य निराकरणं जपेत्‌ । प्रतोकमेव विचच्चशमित्वादि ।(?) देवोपुराषे,- | OATHS द्रव्यसष्कर कारिणः । शूद्राब्रभोजिनो राजन्‌ न वेदाद्‌ विद्यते फलम्‌ ॥ चक्रहस्तिवरा विप्रा उब्डकापोतहष्तयः | #कुग्धकोगशरलिकाहारा वेदिकं प्राप्रुयुः फलम्‌ ॥ चक्रठस्तिः #*कुन्धकौशलदल्तिख ठतोयभाग aati एतश्च WATKAT न प्रथमब्रहणशकाले । तधा,- नटोसङ्गम गोष्ठेषु विचिन्रेषु तटेषु च । विचितरभूमिदेथेषु दभदूव्वाहतेषु च ॥ wey सूपलिपषु विष्णुसूव्धग्टहेषु च । पठितव्यः सदा az: खरवर्णापललितः ॥ ञजतधन्धक्रमां wat सागुखारां सुलसिताम्‌। ऋयसुचारयेत्‌ प्राज्ञो न ga न विलम्बितम्‌ ॥ wat, — अपशब्द महादोषः aa ऋषिभाषितः। इन्द्रस्तं हन्ति वेण योऽपशब्दं ससु्चरेत्‌ ॥ ॥ ~ ~~~ ——- ~ <~ [8 1 18720 त ए. 1 1 ए * चारखारे- ( Hathuwa maharaja’s edition, Benares ) a awa | ** en: wiser UWE न खूफटः । इतोयभागे रूफटोभवितमरति | “Ez waraa बदन “qqeweest वा खात्‌ gaitwrees दव oat)” tf: महवचनेन (He ४ । We 3) ) दादि Ufeetna: Tisnae शम्बन्धः | जिश्वावारप्रहोषः। १९ विषुः eae विद्यां समासाय तामाजोतेव सा परलोके फलप्रदा भवति | यख विद्यया परेषां यणोहन्ति। वशिष्टः,- इतिषहासपुराणाभ्यां वेदं समुपवुंयेत्‌ | faterergare वेदो मामयं प्ररिष्यति ॥ समुपबृंहयेत्‌ वरैयेत्‌ । गङ्लिखितौ,-- "न प्राघोत्योपरमेत प्रारभ्याध्ययनं तथा | अथ खाध्यायविधिर््राद्मणानाम्‌ । षरमासानधोत्योलृजेयुः | श्रावण्यां पौणमास्यां प्रौष्ठपदं वा उपाक्ञत्य छन्दसामध्ययनम्‌ | उपाक्लत्य उपाकम्माख्यं क्म लता । Wa चोपनयनस्याध्ययनाङ्कल्वादुपनयनदिन एव वेदारण्धः 1 तघाच मनुः,- कतोपनयनस्याखय व्रतादेशनमिष्यते | ब्रह्मण्यो awards क्रमेण विधिपून्यकम्‌ ॥ * छटितविष्णुखृतो ( Jolly’s edition, ^. 5. ॥ ) ay faqrararaife- WPF तया आजे शा aw wears Bang भवेत्‌ । यख वद्या aa: परेषां wa, P. 87. (१) B. न प्राधोलोपरसेलथा प्रारमभ्या °| iy) 1. Adds qay कति उपाकम्पमत्वन्‌ | १५ नित्वा्ारण्डीपः। afa 'चाव्ययेनोपनयनाव्यवहितकाले agat वेदस्य aw enafa | arsarentsfa,— उपनोय ge: fret aerarefaqerany | वेदमध्यापयेटेनं Trararcta शिच्तयेत्‌। शत्युपनयनानन्तरं दथयत्यष्ययनं आनन्तर्यं WAAAY । एवच्च सति शङ्कोक्रोत्या उपनयनदिने वेदमारभ्य षर्मासान्ते Sat: | मन्वादिस्मत्यन्तरादापौषे लत्वा अावणो-पय्येन्तं शक्तपरे वेदाध्ययनं away भ्वाङ्गाध्ययनं कायैम्‌ । aaa AGE शक्ते AW च वेदाध्ययनं पौषो यावत्‌ । एवच्च प्रथमाध्ययन- सुपाकन्धविधिनेव । गप्रथमाध्ययने च खावशोप्राप्तावपि नोपा- ay । Sanat पुनरारण्ब एव उपाकविधि; । हारीतो- ऽप्येवं WAATY । "भरदेपश्चममासानधोत्योकुजति | पश्चाईैषष्ठान्‌ वा। व्राहमनध्यायः। पञ्चाहमेके। उपाक्लत्य प्रतिपदि पधोयोत । प्रतिपदि वेदं प्रारभ्य । यान्नवर्काः-- THAAD MA ATTA वा | *"हस्तनोषधोभावे वा पञ्चम्यां खावणस्य च ॥ ~ ~~~ ~~ सोक = (न (१) ?. waagay ° (२) A. Wagner ९) 7. प्रथमं (2) च चराव्ों प्राप्नावपि ore । रत्नं खाङतत्वात्‌ | उद्ना न्तद © | (४, Bo अद्धपञ्चमासान e | (५) A. qeiatefearet दा ०। fawmrearcngia: | ४४ waarmee रोहिश्यामषटकायामधापि वा t जलान्ते च्छन्दसां goatee विधिवद्‌ दिजः | अध्यायानां खाध्यायश्ब्टवा्थानां बेदवाक्षानां surat कर्मासंस्कारः। विष्छुः,--'उक्र्गोपाकण्णोमध्ये terra | मनुः,- ‘ga तु च्छन्दसां कुर्यादुक्षगं विधिवद्‌ firs: | माघशक्तस्य वा प्रामे Gate प्रथमेऽहनि # यथाशाख््नन्तु छत्वेवसुव्छगं विधिवद्‌ दिजः | विरमेत्‌ पर्चि्णीं रातिं यदाप्येकमद्मिंशम्‌ ॥ अत Bey छन्दांसि way नियतः पठेत्‌ । aera तु सव्वाशि ayy समभ्यमेत्‌ ॥ पी [क १ 1 म (१) रद्रितविष्णखृतो खयर मोपा ° 1. 85. (श) सुद्रितमनौ,--। Visvanatha’s edition, Bombay ) ga त॒ weet gate sfyugead fre: | TUM सत्व वहद्धग बन्दा wfy: | विरमेत्‌ ufaet cifa attwayfirwg ॥ eigiia च quife qarey easy ॥ Wea, Wire ९६-९८। RR नित्ाचारप्रहोषः। teaarfe वाधिकं प्रौपदीं वोपाल्लत्याधौयोत च्छन्दांसि । ^भरशैपश्चमाश्मासान्‌ यावद्‌ दक्िणायनं वा। ब्रह्मवायुत्ङ्ष्ट- ष्डोमान्‌ मासं yatta) fears वा नियमः। अजवणानश्चजेश agar waar अनित्यत्वात्‌ तदिताभावः। अयमधः- arfaal वर्षाकाले भवमध्ययनं यवणादि खावशपौणशमास्यव- धिकं qatar शावस्यामुपाकश्च कतवा कन्तव्यम्‌ । वाषिका- waa प्रति उपाकक्माख्यकर्याणोऽङ्गत्वात्‌ । कालाग्तरमाह प्रौष्ठ wat वा वापिकाध्ययनं sarge प्रारभ्य कायम्‌ । एवश्च ATA प्रथमाध्ययनारण्मे नोपाकण्मौख्यक्णोऽ क्त्वम्‌ | यन्त॒ SONS कन्य नाष्ययनाङ्गम्‌ । TETAS तत्‌फले चानुपयोगात्‌। फलस्या्थेन्नानस्व टषटरूपस्य vararat- ee विनापि सम्भवात्‌ । तेन धनान्ञनाचितयाजनादिनियमवत्‌ पुरषाथेङूपं पापन्तयफलकमिति aq qerg साग््रदायिक मित्वत्राध्ययनाङ्गनां प्रतिबन्धकपापक्यहारा चाध्ययनखरूपो- पकारकत्वम तदङ्गत्व कथनात्‌ | sara वार्भिकमधोयीतैति 2 ce 8 1 1 1 ए ए 7 | (१) हद्धितगौतन्यतौ,-( Bhavanicharana’s edition, Calcutta ) avarfy वातिकं wet वोपालत्यधोयोतच्छन्दां खद पञ्चमणाङान्‌ प इचिष्वायनं -वा mywagedter ग aie usta tere गा निवमः। १९ अध्यायः (९) †. खदपञ्चनान्‌ वा मादान्‌ ° | (श) ् शोमा न ais uM |) दिषासे ar faqs: | faraTercagiz: | श वाक्येमेव वाविकाध्ययनं प्रत्यङ्कत्वेन बोधनात्‌ । प्रथमारण्यान- vasfa तदु्तराध्ययनेष्व विश्राधत्वेनाङ्कत्वादिति। न फणकल्य- नयथा पुरुषार्थत्वमिति । दचिशायनथब्देनाव्र भाद्रपदादिषण्‌- मासाः। ब्रह्मचारोत्वादिकषमप्यध्ययननियमः। अयमविन्नाधं एव । प्रकरणाशाङ्गम्‌ | अधानाध्याया; । at AN — इमान्‌ नित्यमनध्यायानधोयानो विवख्नयेत्‌ ।\ अध्यापनख gare: शिष्याणां विधिपूव्यैकम्‌ ॥ कणथयवैऽनिशे ut दिवा पांभसमूषहने | पतौ वषाष्वनध्यायावध्यायश्नाः WHT ॥ वर्षाखेतावनध्यायौी । रात्रौ कणग्रशयोग्य शब्द करवायु वहनम्‌ | दिवा च पांसूतृचेपणणसमधवायुवहनमिति | वथा - विश्युत्‌स्तनितवर्षेषु महोखकानाख संवे | प्राकालिकमनध्यायमेतेषु मनुरत्रवोत्‌ ॥ विद्यदादिषु युगपल्नातेषु । श्यकवारानेकमरोखकापाते fafae- कालादारभ्य पुनः परदिमे तत्कालपथन्तम नध्यायः | [ कि ए 7. 7 १, [ कि १ 1 ({) 1. नष्यपाभ्यायनियनः। 8 छउपाथ्यायनिबनः। (२) A. B. fagwag | (8) P. qugrta ° es नि्ाचारप्रोषः | wet— एतांख्वभ्युदितान्‌ frare यदा प्रादुष्कताम्निु । तदा विद्यादनध्यायमद्तौ TATA ॥ प्रादु्वुताग्निषु डोमा्थमग्निप्रकाथ्कश्यकालेषु । weal वर्षा दिभ्योऽन्धव्र warat दर्भने। समाचारा बहनामित्यधः | सन्ध्या विद्युदादिषमस्तान्बये तदा सन्ध्यायाभेवानध्याय इत्यधेः | waarg विच्युदादिप्रत्येकदशने तदेवानध्याय इति लश्छमौधरः | एवमतौ बदुमेघदश्यमे तदैव | तधा, निर्घाते भूमिचलने ल्योतिषाश्चोपसजेने | एतानाकालिकान्‌ विद्यादनध्यायान्‌ ऋतावपि ॥ प्रादुष्कुतेष्वम्निषु तु विद्युत्स्तनितनिःखने । सज्योतिः स्यादनध्यायः TI रा्ौ यथा दिवा॥ ऋतावपि वषास । तथा प्रादुष्कृताभ्निषु । विष्युत्स्तनितनिः- wa catg सज्योतिरनध्यायः। सज्योतिः पू्वेसन्ध्यायां दिन- amy! सायं सन्ध्यायां राव्रिमाव्रद्च। विद्युतस्तनितादन्धव्र निमित्ते crit दिवाचेत्वथेः | तचा- नित्यानध्याय व स्याद्‌ UTAY गगरेषु च | ध्नेयख्छकामानां पूतिगन्धे च सब्ब; ५" षी भ 1 ण ee eS eet el (१) डटिितननो,- ब्येटा । Woe, Wie 1 *७। fararercnety: | ९५ अतिशयधव्मशामस्यायमनध्यायः काम्यः । इतरेषां म्रासनगर- दुगेदेणाध्ययनं न वेगुष्छकरम्‌ | मौतमः,- नित्यमेकै नगरे । एतश्च गोमयापयसित विषयम्‌ । वथिष्ः,- नगरे तु कामं गोमयेन पथ्यु्िते परिलिखिते वा। मगर ग्रहण ग्रामस्याप्युपलक्षणम्‌ | मनुः,- अन्तगेतश्वे UTA ठषलस्य च सत्रिधौ | अनध्यायो रुद्यमाने समवाये जनस्य च ॥ see मध्यरात्रे च frepre विसजेने | उच्छिष्ट; खादभुक्‌ चैव मनसाऽपि न चिन्तयेत्‌ ॥ हषलस्वाधाश्िकख्य । रुमाने रोदनसमये । मध्यरात्रे fa- चतुखहृ्तासक्षे | निशायां चतुर्मृहत्तंमिति गौतमः । मनुः,- | ufazy fer 'नित्यभेकोहिषटस्य कैतनम्‌ MIG न कोेयेद्‌ AW रान्नो THT Gas ॥ . एकोहिष्टस्य प्रेतेकोदिषटस्य । tr: Gas पु्रजननादौ। TW: wast चन्द्रसूर्ग्योपरागे | ~~~ ~ wee == ~ -~+ = = (१) Ofgeraat,—fagrtatiges ©) अ, ४ ate tre | 8 at PHTTATTHENT: | तधा,-- यावदटेकानुदिष्टस्य ‘aenara तिष्ठति । विप्रस्य विदुषो 22 तावदुब्रह्म न कोत्तयेत्‌ ॥ ` एतश्च विरातरादृह्वमपि | तथा,- शयानः प्रीदृपादख क्षलाचेवावसक्यिकाम्‌ | नाधौयोतामिषं जग्धा स्तकाब्राद्मेव च ॥ प्रीढृपादः प्रासनाष्यारोपितपादः। अवसक्थिकां जानो ware- बन्धङ्ूपाम्‌ | । | Tet बाणशब्दे च सन्ध्ययरेव चोभयोः | अमावास्याचतुदष्योः पौणमास्यषटकास च | अमावस्या गुरं इन्ति शिष्यं न्ति चतुभो | ब्द्माष्टकापौ CATS aay ताः परिवन्नयेत्‌ । वाशब्दः शततन्विवोशावाचो । पषष्टकाग्रहकमितरारटमोष्वस्य- दोषाथम्‌। शक्यतुरद्यां सव्धाष्टमोषु चच wearaed नह्म- मनध्याय इति स्मृत्वन्तरम्‌ | गोतमः,-- wararerat em वा। काल्तिको फारुन्धावाकौ Weare तिखोऽ्टका चिराचरमन्वभेके । अमावास्यायां इयं अमावास्यानन्तरं प्रतिपच । काल्तिक्धादोनां चनः ale बनि त विया नवम माय स= माक (१) द्वितननो,- मन्धो Bowe: we ३ | We 11 निचा रद्होषः।| १७ दोषातिशया्थम्‌ । तिखोऽषटका साग्रहायष्डहम्‌ | विरावमन्व- aa भग्धायां जिराव्रमनध्वायश्त्येके। विरावश्च सपतमोनवम्या- वन्त्मौग्येति भेधातिथिः। यवश्ाग्धाटकायां बिराव्रमेकराचं वानध्याय इति विकलः । सन्ययोख्िराबनियमः | यन्त्‌,- प्रजापतिं fe तिष्ठन्ति सव्य विद्या aig तस्म्ाद्ार्थकामा्थी AAT: wae कौन्तयेत्‌ ॥ इति काम्यं पव्यैवजनं यमखपृतादुक्णं तद्वैदातिरिक्गघन्धगास्नादि- विषयम्‌ । मनुः,- पांसुवर्षे feat दाहे ष्गोमायुददिते aut Way च रदति dat च न पठेद्‌ दिजः # dwt श खरोद्रपंलौ खितायाम्‌ । वसित्वा मेनं वासः रादिकं प्रतिग्टश्य च ॥ प्राणि वा यदि वाऽप्राणि यकिञ्धित्‌ खादिकं भवेत्‌ । तदालभ्याप्यनध्वायः पाण्डास्योहि दिजः समृतः ॥ चोरेरुप्चुते ग्रामे Taya वाम्निकारिते । आकालिकमनध्यायं विषयात्‌ सव्याङ्धतेषु च ॥ उपाकम्भख्ि dan विराजं Gre स्मृतम्‌ । VERY तहोराजमत्वन्तास च राजिषु + ऋत्वन्तासु Tale ऋत्वन्तासु | (मि , eee ee 1 8 त । (१) द्वितणनौ,--नोनाङुविष्ते ° खरोद च खवति ey अन state ies श्ट नित्याजारप्रदीषः। तधा,- नाधोयोताखमारूढो न हन्तं न च इख्तिनम्‌ | मा नावं न खरं TE मैरिणख्ो न यानगः ॥ यानं शकटादि। न विवादे न aa? न सेनायां न सद्गनरे । न भुक्तमाजरे नाजोणे न वसित्वा न WNT ॥ भुक्ञमातरे यावदाद्रंपाणिरिति स्मत्यन्तरम्‌। शकशके भश््ो हार | भतिथिख्चाननुन्राप्य "मारुते चाभिवाति & | परभिवाति भिमुखेन वाति। रुधिरे च स्रुते गात्रात्‌ wae च ufcaa | afucara: nei विनापि। सामध्वनाहग्‌यलुषौ anata कदाचन | वे दस्याधोत्य वाप्यन्तमारण्यकमधोत्य च ॥ प्रङ्किराः,-- सामध्वनौ सत्यपि यन्ञेऽधीयोत न्तमृतलात्‌ | तथा,-- पश्मण्डकमाजौ रण्वसपनकुलादिभिः। अन्तरागमने विद्यादनध्यायमहर्भिश्यम्‌ ॥ यमः,- Twat वायमाने गोते वा रदितेऽध्वनि | न धादागनिसम्याते नाक्ालस्तंनिते तथा ॥ 2; [ oe ame. —— wes [री —— ~~ ~ 7 ~~ षि ण eee (१) ` हद्धितिभगौ, -माख्ते वाति ar ema | we By Wie १२२ ' faraTercagta: | म श्ठसूकारसङ्ाते न च TEETER । अशनिव॑यः। परकालः वर्षाभ्योऽन्धः कालः | यमः,- AMAR च्छायायां शाल्प्लेमेधुकस्य च | कदाचिदपि नाध्येयं कोविदारकपिल्ययोः ॥ तधा,-- न संग्रामे न सेनायां fears wae तथा | शक्रध्वजनिपाते च उल्कापाते तथैव च ॥ नाधोयोमैत्यथैः । तया,-- ` अनध्यायस्जिरावन्तु भूमिकम्ये तथैव च । निराच्रन्तु वाक्यभेदाद्‌ भूमिकम्पमा्रविषयम्‌। भूमिकम्पग्रणं सुद्रभूकम्प विषयम्‌ | याच्रकरकाः,-- array प्रतेः भिष्य विविगन्रातिवन्धुभिः | उपाकर्मणि ara खशाखाओ्ोतिये कते ॥ तथा,- अमेध्ये शवशद्रासतु श्मशानपतितान्तिके | नाध्ययनमित्यधैः । गोतमः,-- Re UT WACK qafa Ge व्रलोकसन्ताने । आआचाय्यपरिषेगे | ज्योतिषीच। Re fararerTURT: | वलोकं च्छदिः प्रान्तः । aw सन्ततव्षेधरां यदि "पतति । werden: afta awe: etfs adr चन्दमसोः परिघौ anaafaaa | गीतमः,-- आकालिका भूमिकम्यराददर्नोख्काः। अदतावित्यथैः | स्तनयिव्रुवषेविद्युम प्रादुष्कुताग्निषु ww: ऋतौ । विद्युति सायं मन्नं चापररात्रात्‌ | सायंकाले विष्यति सत्यामित्वथेः । निभागा- दिषु सव्यम्‌ । रातेरख चिभागमारभ्य सायं प्रातः सन्ध्यापथन्त- मगुवन्तेमानायां विद्युति wet नक्तं सव्यैमहरनध्यायः । उल्का विद्यस्समेत्येके | स्तनयिन्मरपरा्े । अनध्याये frqera: । 'प्रदीषै- SAR । तथा,- सव्ये AMATI । MwA सज्योतिः । TE ward भवन्‌ fa: सव्वं नक्षमनध्यायं करोति। wey MINT TATA He: तदा wae दिनमनध्यायः । डारौतः,- सायं ` सन्न्यायां स्तनिते रात्रावनध्यायः | प्रातः-सन्ध्यायाग्डदोराव् fafa | तथा,- विषयस्य च राजनि प्रेते । भमध्ययनदेशाधिपतौ | लथा,--विप्रोष्म | चिष्योपाध्याययोः प्रवासे अआक्षालिकोऽन- ष्यायः। तथा, खादइमगुष्वयन्ने भोलमेन भङोराषम्‌। मरुष्वयन्नः अतिधिपूजा । अभितो वाषिकसब्यैविद्य॒त्स्तनयिनु- सजजिपाते। वषास सब्वविष्युदादिरजिपात cere: । तथा,- अप्रस्यन्दिनि सज्रिपाते विरावम्‌। भप्रष्डन्दिनि वर्षाभ्योऽन्यव ॥ गी (१) B. wafer (९) 8. २. प्रङोषेऽषेवस्‌। निन्वाबारटाहीषः। क्क २१ fraerfeafeara शत्वथैः। wy मोजनादुक्छवे । wat देवताद्यन्छबै भोजना दूहंमनध्यायः । तथाच, 'प्राधौतस्व । प्रथमाध्ययनं Tare भोजनादृष्मनध्यायः | प्रतिविथ्यश्च यान्‌ आअरन्ति। विद्यामेदेन येऽनध्यायाः परम्परया fae: aan ae नाध्येयम्‌। नि्घातभ्ूमिवलनोखकापातदिगदाहपां इगोणित- मांसाखिकेशदधिलाजाद्गगरव्षेषु शान्तिखसखूययने war! Ty fafray शान्तिख ङ्ययनकरणावपिरनध्यायः । ‘sre गान्ति- करथाभावनिश्चये तदवधि खध्याय इत्यथः | तथा,--भभ्युदिताभि- निचैक्षवान्तसकबनम्नदुःखघ्रदशेभेषु । एको दि्टसतक खतकेष्वुद्य प्रायचित्तं mati wet ga: wafer) भस्त षसः ufufanie: 1 enw: wafeatan 1 भाष्य qwrt बहलं संश्ाच्छन्दसोरिति न लग्धिरादेशः 1 city प्रायबिशकरणावधि- दमध्यायः। प्रायबिन्ताभावे gate व्याख्या । पनर्डारौतः,- चेव्रओ्रावशमागभोषौणामादिप्रतिपदो नित्याः। अादिप्रतिपदः शक्तप्रतिपदः । मित्वा इत्यनेन भन्धासां प्रतिपदां काम्यतोल्ला | प॒नर्हारोतः,- न eee न तोथस्यो “arg कूपसभासु च । तों जलावतरणखानम्‌। पुनहारोतः,--वशिग्रादमशोस्सतैषु सुक्षाऽनध्यायः। खादमव्र पाव्यैष्णशराहमपि । एकोदिषटे दोषा- ए] 1 0 ति 1 ee ee tee । न CEA (१) B. प्राधीतख्छ च । (१) 7. ardtqaqurg च | (१) Bawa) ae निल्वाचारग्रहोपः। चिक्यम्‌ । भ्रहःयेवमवानध्याय इति जयखामी । पेठोनसिः,- नोललोहितप्रादुरभावे Sargeant अष्ोराव्रमनष्ययनम्‌ | बौधायनः,- ऋति करेथपतिशओ्रोतिय'प्राणेष्वष्ोराच्रम्‌ । रातति awa बिराक्ानध्यायवचनाद्‌ टेणपतिरव देशाधिकारो | aifara भिक्रथाखोयः। खशाखिनि विरातविधानात्‌ । पृन- बौधायनः,- शूद्रापपातदशेनश्रवणयोख तावन्तं कालम्‌। अपेपात- अण्ालादिः। पुनर्बौधायनः,-भन्यषु वचादृभुलोत्पातेषु waa मानसात्‌ । मानसोऽपि जननमरणयोरनमध्यायः | भद्भुतोत्पाताः प्रलिमाहसनादयः। मानसोऽपौत्यपिशब्दाद्‌ वाचकोऽपि) नौतमः,-मनसाऽप्यशचि्नाधोयोतेति | पेठोनसिः,--रावाविन्द्र- WHET वच्यपतनात्‌ भावाय्येमरकात्‌ इन्द्रपतनात्‌ सूर्याचन्द्रमसो उपङ्ववात्‌ हेतुद नानि तात्‌ भूमि वलनादेकेक स्मिन्‌ तिराव- मनध्यायः । पापस्सम्बः,- निगमेष्वध्ययनं वजयेत्‌ । Tage गलछलत्पिष्छेनोपलिपे भधोयोत । निगमो we: तथा,- aa TAA: शम्याप्रासात्‌ । प्रादेणमावरा Tames यावति gt afera पलति तावं सब्यैतः मशानात्‌ परित्वश्याध्येय मित्यधैः | तथा,- प्रामेणाष्यवसिते Qaq वा नानध्यायः ज्ञायमाने तु afaaa देशे नाधोयोत | ब्राभमतां चेषतां वा प्रापे श्मशाने नानध्यायः | श्रायमाने ऋशानलेन तस्मिब्नेवानध्यायः। न शग्याप्रासात्‌। [| मोक हि णा te ee ee ne य क, कक ० ००० (१) १. प्रव(1)खेष्यङो° | (x) छट्ितापखन्योय घम्म, आानदुहेन वा चलत्‌ ० । ।१२।९।५। faMTeTCHS Ne: | RR AUT, —ANTAT SETA । शद्धायान्तु प्रेलणय्रतिप्रे्षणयो'रन- ध्वायः। तथान्धं feat वणंव्यतिक्रान्तायां मेधने। भधम- ada मिधुनगताया अन्योन्धदशन werd: । पुनरापस्तम्बः,- श्यावता ai रोदहिणोमिति शम्याप्रासाद्‌ विजानोयाटेतस्िन्रेव- र पितम विद्युति सप्रदोषमदरनध्यायः । ¶षदन्ध- च्विष्ुरे शुक्रलष्णविवेकः | तत्काले विष्युति सत्यां राजि प्रचमप्रहरं दिनश्चानध्यायः | पुनरापस्तम्बः,-'दक चापरराज स्लनयिन्मुना | जदमरावादित्येक। दङऽल्यावशिष्टेऽपररामे ama शब्दवता aaa निमित्तेन सप्रदोषमुत्तरदिनमून- ध्यायः। तधा,- गवां घासावरोघेन । वध्यानाद्ध यावता wae) चघासावरोधे घासविरोधे। वधायानोतानां इनन- UAT AAT: | पनरापस्तम्बः,-- | ~ ~ ~ ‘AY गुरुष्व्टाक्ये ताडम्‌ । तथा सम्बन्धेषु ज्ञातिषु । मातरि पितरि भाचावये हादशाषशाः। वेरमणं अध्ययनसमास्तिः। ey LL LS 3 प Ve a (१) gfgarrmenawayga,—e targa: | 1 | ३।८।१।। (श) 5 suaw arate... fughamna सप्रडोषमङ्रनध्यायः | PPR ia | २२। ^) B. दैषहशंकारो fy faage ° | (8) र WH UCT ° १।९।९।२३। (४५) = wat चावरोधे | ?।९।९। २१। (६) „, TCHS गुखष्यरटा क्य कौपाकरण्ड इति Met: |१।३।१०२। ३४ farrrercugty: | Tag । wera भषटकायाम्‌। मातरि जनन्याम्‌ । पितरि जनके - पचारे sume साद्रवेदाध्यापके। भापस्तम्बः,- सर्व्वेषु च TUTE यच UU | छं यित्वा खप्रान्तम्‌ । सर्पिर्वा प्राण्य | शब्दकच्माफि गोतवाच्यानि तेषु सर्व्वेषु ससु । पुनरापस्तम्बः-- WANG पाश्योः । प्रचरोदकयोः । काण्डोपाकरणे चामाद- कस्य । काण्डसमापने «afar, arena समापने चानध्यायः | यलाण्डमुपाङर्व्वीत '्यदनुवाकमुपाकर्व्वीत न Azer धोयोत । तथा,--ठपाकरणसमापनयोश्च पारायणशस्य तां विदाम्‌ । पारायणं धम्पाये मादित भारभ्य समापिपयन्तं पठनम्‌ | तद्‌ यस्या विद्यायास्ताभेव तदुपक्रमे समाप्तौ च नाधोयीत। तथा,--'मनुष्यप्रह्नतियन्ने yas) ये मनुष्यदेेमैव saa गताः नन्दो(ग्बर)प्रभतयः (1) (art) तेषामामद्रष्यस्लोकारे भनध्यायः। यप॒नरापस्तम्बः,--खेरकश्मसु। नाधोयोतैत्यथः | खवेरकग्माणि पादगप्र्तालनमुत्सादनमगुलेपनसुद्सनमभ्यङ्ग शत्या दोनि । एनरापस्तम्बः,- मुहं विरते वाते । सनलाहकधाभेकद्धक afa "खघ्रपयन्तम्‌। “argc भ्रनरणये ati सलाषहवि ~ ना pS न "णोर (१) सरिता प्म्बोयधमास्रले za wane कुष्वीति aay धीयीत ।१।३।१।। ६ (२) -, भलुष्यपरहृतोनां च टेवानां यत्ते शङ्केव्येके। १ | २।।१। ९ 8, ,„ स्तरिकम्दतच। १३१३।११।1२ (४) ° wnat । १।९।१।। २३ (५) , RETIRE ae TR वा| \ | १।११। १४ farqrercueta: | ३५ गालो | UTHER एकचरः शृगालः | एतयोः शब्दे शयन - पथन्तमनध्वायः। पुनः स एव,--भगुनुक्ं चापर्तौ छन्दसो माधोयोत । प्रदोषे साव्यैकाशिकम्‌ । भनमुक्तं अयनात्‌ पूवं saat: ga anita: एतश्च प्रथमारग्मव्यतिरिक्ष- विषयम्‌ । यतो(ववो)पाकर््ोत्तरताविक्यत्वस्य न्धाव्यलात्‌। वशिष्टः, ्रसारितपादोपस्यक्षतस्य गुरुसमोपे | तथा विद्युदणंव पतननादाङ्गकम्पप्रयातेषु | अं प्रतिमा । एते उत्पाताख । ष््ङ्कलिखितौ,--नगरचतुष्ययमशापथसंक्रमेषु अनध्यायः । राजामात्यमहापुरुषखव्योणे । wage भित्र WAR) नावद्धधयश्नकाटे । मष्ापुरुष STAM | तथा नान्धोन्यहस्तसन्धौ कौमुद्यां wat राविम्‌। दोषातिध्याध- मेतत्‌ । विष्णुः,-न नरिन्द्रप्रयाखे। मनुः,-- नाविसखष्टमधोयोत न शुद्रजमसनिधौ | न निशान्ते परिशान्तो ब्रद्माधोत्य पुनः खपेत्‌ ॥ (१?) ,, प्रहोषे च | शाव्वकलिकमामरातम्‌ | 1 | १ । १।। १६-१७। (») Ufgrtfue gat —Anondacrama series gitat Swe: ) usifca- udirerareranfare च eed) wey wre ८। रेखाद्धितांथा ay ufcerzrat: | wfgaefargat व “दिहःनादपव्यतनादश्न्यनपतेषुः' «fe पाठो इश्डने | Wo ११ Wie ८। 18) सद्धितथङ्खशिखितयोनं इष्यत एष पाठ | १६ faemrearcnga: | देवोपुराणे,-- न स्कोर जने कुर्य्यात्‌ न च तस्करसत्रिधौ | न अमखयुकरकाकारिक्षकवाङुसमागमे ॥ MAAN नापितः काकारिः पेचकः । ककवाङ्घः Bez: । तथा,- cares च दें च संक्रान्तौ च तायने । मरसिंपुराण,-- महानवम्यां हादश्यां भरच्यामपिचेवहि | तथाक्षयललोयायां थिष्यान्राध्यापयेद्‌ बुधः | माघमासे च सप्तम्यां रथाख्यायाश्च वजयेत्‌ | अध्यापनमथाभ्यक्षः खानकाले च वजयेत्‌ ॥ नोयमानं शवं cet awe वा दिजोत्तमः | ादश्यां शयनोल्यानहादणश्याम्‌ | रथाख्यायां सप्तम्यामेव | अनध्यायानुहन्तौ शडः,- देवायतनवल्प्ो कश्मश्ानशवसब्विधौ | we देवायतनपटं विष्णुसूग्धग्टहव्यतिरिक्तपरम्‌। टेवोपुराशे विश्णुग्हषु चेतिविधानात्‌ | ara a: — चातुमोस्यदहितोयासु मन्वादिषु युगादिषु | विषुवायनयो्न् शयने बोधने तथा ॥ । पक्षादिके वयोदण्यां तस्याभमेवोन्तरातिधिः | a — दशस्य चेदवत स्यादनध्यायः अुतावपि y farqrercadiy: | 29 हदगाग्यः,-- wage are च या featar विभ्ये । चातुर्मा स्यहितोयास्ताः प्रवदन्ति महषयः ॥ प्राषाठृपौशेगम्यनन्तरछलष्णदितीयायां कार्भिकपौ्यम्यनन्तरलषश- हितीयायां फाखागपौणम्यनम्तरल्व्णहितोयायामित्यधेः । aa "वन्दर्योपक्रमात्‌। मन्वादय कार्तिंकचेबण्ये्टफारगुनपौ शम्यः | फारशुनदशः। भाश्िनश्क्तनवमो। कार्तिंकश्क्रहादभो। चेश्रभादरपदश्क्कतोया । पुष्यसितेकादशो । wrearsfaacnat- aware | अखावणक्लष्णाष्टमो । माघसप्तमीचेति । युगादयः वेशाखशटकटतोया | कार्तिक शक्तनवमो | माघभाद्रललष्णव्रयोदभौ चव्यता(चेत्येते)युगादयः । विषुवायनयो विशेषमाह भ्यन्नपाणश्वः,- दिवायने mae arqafe रात्रौ परापर | नाधोयोताशनि trata विषुवयोरपि | दिवाखङ्क्रमे पूग्वोपरयो रात्रमोरनध्यायः। राविसंक्रमे पूर्वो सरयोटदिं नयोः | त्रयोदश्या suc चतुषश्यां cre दिवसे fafaquasfe व्रयोदश्यामनध्यायः। अखुलावपि rae. दादगश्सामप्यनध्याय इत्यधेः | पराभाकासितपचेषु मेवञ्चवणरेवतोः | हादश्यां संस्एगेयुखत्‌ तव्रानध्ययनं विदुः ॥ पो क क 8 १ का 7 +~ * == eee a व 1 7 षि 7 1 (1) ^. 7. wagqaracerg | (२) Bo area | श्च frarrercaegty: } ञ्ञोकगीतमः,- यायाद्‌ यद्यन्तर ATHY नैवाधौयौतं हायनम्‌ । .. तधा,- गव्वैन्तेवासिनां बेदमध्येतशां च मध्वतः। TY! शशश्पाकाजा नाधीयौतादेवन्सरम्‌ ॥ विश्लामिवः,- विदङ्गवि्वरादेख ग्रामाग्यभववायसैः | छतेऽन्तराये TATA TATA मतः ॥ MIATA ANT रजकचकारनटकवत्तादयः | हदगाम्यः- रातौ यामहयादर्वाक्‌ सप्तमो च AMT | प्रदोषः स तु विन्नेयः सव्यैविद्याविगद्ितः ५ रावो नवस arety aqul यदि दभ्यते | प्रदोषः स तु विन्नेयो वेदाध्ययनगदितः ॥ faet: पठन्ति,- रात्रौ यामश्रयादर्वाक्‌ यदि पश्येत्‌ वयोदभोम्‌ | प्रदोषः ख तु विन्नेयः सव्यैविष्याविगरितः ॥ मनुः,- Was वजयेजित्यमभध्यायौ प्रयतः | चस्वाध्यायभूमिख्धाषश्दामावानसख्ाशविं नरः ॥ जमनम ज =-= ~ ~ te a [1 ~ = = >> ee क (१) अहितननो. = fae) wey ननो ° १२७। faarmicadiz: | ३८ ge इमान्‌ नित्यमनष्यायानिति सव्यानध्यायेवु same नित्ता- निधानात्‌ grelae नित्यं प्रयत्रतो वर्णयैदिति कवचनं पूव्यान- wag ग्रहशधारणा दि 'समथविषयतवं नित्यता; भरम्बशौया- पर()थौचयोखु खमर्थासमवेसव्यैसाधारण्छं नित्यत्वमिति मन्द्‌- प्र्नोऽप्यद्चदभूमो भालाश्द्ौ च नाधोयोतैति fate: | carapace ब्रह्मवारिघन्ानध्यायवज- नादिरूपस्य पुरुषा्थत्वभेव । 'अध्ययनफलस्याथेन्नानटृष्टरूपस्व तेन विनाऽपि fae: । शुत्वा्यभावाख mare नास्तोति ब्रह्मचारि- धन्धानध्यायवजनादिलोपे म करतुवेगुष्छं किन्तु धनाजंनाखितया- अनाटिनियमत्याग इव gare प्रत्यवाय इति केचित्‌ । awe यदापि ष्टृष्टरूपम्थै्ञानं नियमजातं विना सिध्यति तथापि म तेन क्रत्वधिकारः। fafafawe sre क्रतुभिः खोकरण्यात्‌ > अध्येतव्य इति qa arama यथाशक्ति छताङ्गसदहितेनाध्ययनेन संस्कायत्वप्रतोत्या यथाशज्जिक्लताङ्ग- सहिताध्ययनसंस्छतेन खाध्यायेनाथे जानोयादिति = fafa प्रहठत्तिः । तेन चाष्ययनाङ्गघर््यमजातस्याविन्नायलवेन खाध्यायाप्तौ सहकारित्वम्‌ । कस्यचिच्च नियमस्य खाध्यायाच्चरगताष््ट- रूपातिशयजनकत्वम्‌ । व्रोदप्रो्णादेरिव त्रोडिगतातिश्रयजनः- कत्वम्‌ । तेन साङ्गाच्ययनसंसखतस्व ध्यायजन्धेनेव MT क्रत्व - ~® ----------- -.---- -- ----~ * - te en ~> ~> it) B. समयशिषिववज्ि्नयाः। ।२, B. quayzrangreqae ware तन बिनायङिद्धः (2. B. seqequu ° | ye FaMTMTUST: | धिकारः सिद्धयति । बरह्लोपैऽवन्नानमावेण न mafia ware विधिं विनापि ययाकवद्धिद्‌ केदार्थन्नानेन शूद्राधिः प्रसङ्गात्‌ । एवश्च नाध्ययनाङ्कधन्मैजा तस्य पुरषा्थतवम्‌ । तः जेमिनिना विद्यायां ध््यशास्नमिति। विद्यायां teracay waneq भूमिभोलनाख्वघासादिधग्यश्रास्रमक्रमित्ययः भाष्वकारोऽप्याह । यो wa उक्तो विद्याग्रहशाधः। स - wera: शुत्याद्यभावात्‌ विद्यासंयोगाच्च। तथा वार्सिकेऽपि यदि wa: wera पुरुषाैता स्वात्‌ । भय 'कतुसिदिदृरस्योप कारितेव | तस्मात्‌ सम््रदायस्याक्षरग्रणं साधयतो ध्मजातमनु ग्राहकभिति। तथाऽवित्नसाकाङ्ितत्वादर्थदहारेणा विष्नार्धंत्वे> सम्प्रदायाङ्गत्वमिति | अतएव ब्रह्मयन्नपारायणक्रत्वधं मन्पाठादं नानध्यायादरः । अक्षरग्रहणा्त्वादध्ययनाङ्गानाम्‌ । aT WE मानाभावाशचेल्क्तम्‌। तदुक्षं॒विद्यां प्रतिविधानाहा सव्यैकाख प्रयोगः ख्यात्‌ | ate नेत्यके नाख्यनध्यायो ब्रह्मसरं हि तत्‌ स्मृतम्‌ । इति न्धायप्राप्तमनुवदति | तघा- वेदोपकरशेचेव खाध्याये चेव Haz | नानुरोधोऽस्वनधष्याये Wray चेव हि ॥ ।?) 1. क्रतुखिरडदूरस्यो «| नित्याचादप्रदोपः। ४१ ference वेदातिरिक्ञविद्याखानं तेषु वेटाध्ययनाङकस्व कः vay इति सर्व्वोऽयं न्यायप्रापादुवादः। तेन यत्रैव wat विद्या न परठेदित्याह तत्‌ वचनं ata । वेदोपकरशेऽनध्यायौ न waa | anaes च मनसाऽनध्याय "शइत्यापस्तम्बोयं वचनम्‌ | अयाध्ययनक्रमः | waa तु माढठपूलापूव्यैकमाभ्युदयिकम्‌। भग्निखाप- नम्‌ । ब्रह्मचारिशमाहयामग्नेः पवात्‌ खस्य उत्तरत उपकेश- नम्‌। श््रह्मोपवैशनाद्याज्यभागान्ते। यदि ऋग्बेदारण्भः पएथिव्ये arereaa arer दति दे areal यदि यज्ुव॑दारण्भः अन्तरिक्षाय वायवे इति इ ्रादतो। यदि सामवेदारग्भः fet aina इति ह। यद्यथव्वैवेदारग्भः दिग्भ्यख्न्दरमसे शति हेत्वा awa खाहा छन्दोभ्यः स्वाहा इति aaa Ware सपाषुतयः। प्रजापतये। देवेभ्यः। ऋषिभ्यः। “aa मेधाये। सदसस्पतये । भरनुमतये इति च। ततो भूरादिप्राजापत्यान्सा नवाइतयः | खिटिक्तत्‌। प्राशनम्‌ । मजनम्‌ । पूपात्रं वरो वा ब्रह्मणए। ततः प्रारम्भः | ‘frag सक्षदाचमनम्‌ | कर्णावपिधाय ॐ भूमवः खरित्युक्ला ~ ~ ~ (१) DB. दत्यापस्तम्बवाचनिकम्‌ | (७) 7. aytaanar > | ‘g) 1:. लष्यस्य सहटा ०। gk नित्वाचाराडीपः। ‘aqan पादावालभ्य व्यत्यस्तपाणिना शुरोः wetter: पसुकशथश्मा we wt अभिवादयामोतिक्ञला wifeat wef wat wae भगवन्नहमितिवचनम्‌। wate भो इति शुरोः प्रतिवचनम्‌ | | Wawa दक्िणतः प्राङ्सुखस्योदख- सुखस्य वा प्रागग्रेषु कुथेषूपवे्नम्‌ । कुशव्रयेण तघ्राशरसन- ayaa acreage Way! ङुथव- यख्य त्थागः। कखाच्चरमाव्या WWeNArwar प्राणायाम aay i तत्र इस्सदयसदगतरूपनब्रह्माष्लि लला शुङ मुखावशोकनम्‌ | प्रणवव्याह्ृतिव्रयगायच्रौजपः । & भूर्भवः सवः पुरुवः सत्यमितिषव्याद्रतिपञ्चकस्य वा । शुरमुखे aaz- wala) दच्िणजानुपरि संहतहस्तहवदानम्‌ । रवं साव- धानेन गुशमुखात्‌+ु(खु)तस्य तस्य तस्य ग्रहणम्‌ | मध्ये लौकिक - '्वाकप्रयोने पुनः प्रणवोश्चारणम्‌ । afer । भा चमनम- पोति केचित्‌। ततोऽधोत्यानिराकरणजपः। प्रतीकं भ विचक्षणं जिन्न मे मघ यदवः । कर्णाभ्यां भूरि waa मा लं हर्षो; शतं मयि। ब्रह्मणः प्रवचनमसि ब्रह्मणः प्रति्टान- मल्लि ब्रह्मकोभोऽसि सनिरसि शाम्तिरस्यनिराकरणशमसि १.) शि 27) ~—— ~ = me = ० ~ ~~~ -= ~ ~न मको = भना न न (१) B. weyda ° (३) B wag पर्णम्‌ । (९) Bo वाक gare | (४) /. वं यवा चकयध्यवनं gare gaaeitgied भूजान चआाचनननपि @feq | निवार प्रडोषः। ay ब्रह्मकोशं भे fan; वाचा at पिदधामि वाचा लां facuratfa fae प्रतिति । खरवारणशकणठगरौरसदग्योा- qraacarercanfnata मवतु भाप्यायन्तु मेऽङ्गानि वाक्‌ प्रायबन्छुः खोक यशो बलम्‌ । TR श्रुतमधोतं awa मनसि तिष्ठतु तिहटल्िति । एवमध्ययनप्रह ताः पौषमासस्य “feat मध्यमायां वा WENA TATA RT weal: | यद्यपि पारस्करे- ariaary मासानधोत्योस्ृजयुः । भचैसपमान्‌ वैतिकाल Ser । प्रथमाध्ययनानन्तरं बोध्यः | पञ्चमाखपक्तै षरमासपकै वा SAUNA ओवकोप्राप्तावपि नोपाकश्च | उल्तगोगन्तरमेव YACATATAYAT- ak | यथोककाजञे नद्याद्यदकान्तगमनम्‌ । सर्व्वेषां STA garage । देवागातुविदष्ति जप्यनिवेदनात्‌ प्राचोनस्य माध्याज्जिकस्य alae: करणम्‌ । ways ators: दोर्धशन्यमयपोटकरणम्‌ । लेपनं तत्र प्रथमं सप्तदभपन्ैः । गणा- arate are ग्रन्विबन्धनखानखापनवस्यन्नोपवोतगन्धपुष्य- धूपदोपनैवेष्यदानानां गखपतैः करणम्‌ | गौतमभरदाजजमदणग्नि विष्वामिद्रवचिष्टकश्यपाभोणां सप्तभिः सप्तभिदेभंपने रिरष्यगमे इत्यनेन ग्रन्विषन्धनपूव्ैवं करणम्‌ । सप ऋषय इति TAIT सप्तानां ध्युगपदभिमन्बणम्‌ । xe विष्णुरिति जानम्‌ । प्राक्‌ संख्यानां उदङ्मुखानां ‘age सप्त ते भग्ने इति मन्तेण ee ee - ~ न्न (१) 1. बुगपदभिक्रमच्छं | (a) BL wemaratcarat | 83 नित्वाचार्रदोषः | खापनम्‌ । wlarafradarareny | द्य तानस््वेति वसम्‌ | तद्विष्णोरिति यन्नोपवबोतम्‌ । तिनेवोत्तरोयम्‌ । गन्धद्वारेति गन्धम्‌ । ` सपास्येति पुष्यम्‌ । धूरसोति धूपम्‌ । च्योतिरसोति ोपम्‌। यज्ञेन यज्ञमिति नेवैद्यम्‌ । भनेनैव फलम्‌ । मादेव गोतमभरदहाजावयमेव गोतम शत्यारिहददारण्यकप्रसिषत्राह्मण- कष्छिकयोपस्ापनम्‌ । इति ऋषिपूजा । तत स्तर्पणम्‌ । तव्रोत्लगविधौ ATTAIN सत्वात्‌ तावग्मात्तकरणेऽपि भवति । तदयथा । देर्वाग्खन्दांसि बेदादरषोन्‌ पुराणा- mata "गनधव्वीचा्यान्‌ इतराचारव्यौन्‌ संवत्सर सावयवं पितना- way स्ांस्तपयेयुः। सखपिटढपितामष्प्रपितामडवर्गष्माठ- वर्गाणां पिढधम्मशेत्यधः। णवं क्रत्वा देवागातुविद इति जप्यनिवेदनं क्त्वा सव्वं गुसथिष्याः समापयेयुः। aa ऋषि- खागात्‌ पूवव तदुत्तरे वा सव्व प्रणवव्यादतिव्रयगायत्री- प्रणवान्‌ fa: पठेयुः ब्रपामागहन्तमादाय भ्तपानव(?)मिति त्यजेयुः । काण्डादिति दृञ्वामादाय त्यागः। एवं पुनर्वारहयं भपामागदूञ्धग्रह्णं त्याग्च। ततः पुनर्गायतरीं पटित्वा विरताः स्म इति wa युगपत्‌ विर्जपेयुः। aa उपविश्य wa (१) गन्छव्वानितराचारयांन्‌ संवत्सरञ्च खावयवं.. wig तर्पवेयुः। पारस्कर WYER रय काण्डम, 12 कशगिडका | (2) 1. मातामडषमेमादवर्ना खां | (३) Po अपाहासिति। FaRNATCAST: | ४५ वंध; पोतिमाख्य इत्यादिकान्‌ प्चतुर्थैषष्टाष्टमहदारण्डाध्याय- गतब्राद्मशान्‌ पटित्वा मन््राध्यायादौन्‌ पटिलवा मन्तान्ति- माध्यायं पठेयुः। णवं ब्राह्मशाध्यायादोन्‌ पठित्वा ब्राह्मणान्ति- माध्यायं पब्रुरिति। ततस्िराव्रमनध्यायः। fac नख- लोखखामनिक्लन्तनच्च । नजिराज्रानन्तरं शक्रपकषेषु छन्दांस्य- घीयोरन्‌। कष्णप्तेष्वङ्गानि । एवमचैषष्टमासमध्ययनम्‌ । पनः रेवभेवोव्छगं विधाय va fafaar उभा कवोयुवायोनो wa: परापतत्‌ । परिसख्यस्य धश्ि णो विसख्यानि विरूजामड fai सव्ये जपेयुः विरावभेकच्र खित्वा यथासुखं a4 aa गच्छेयुः । उपाकशचपथन्तम्‌ । दत्यश्षगविधिः | TATA | पारस्करः,- sarah । eat प्रादुभोषै शवेन wai पौणमास्यां खावणस्य पञ्चमीं हस्तेन वा । भत्र ATA वणा यत्र तत्ोपाकर कारयेत्‌ | योगौनास्ति यदाकाले इस्तनेवतु पञ्चमो ॥ बति राजमार्तर्डवचनात्‌ पौणमास्यां ws हस्तपञ्चमो | पञ्चम्यामपि wears केवलपौणमास्यां तु केवलपौणे- मास्वामसश्चवमालोश्य पञ्चम्याभित्यधंः | ~~ -~ += = 3 ~ — ~ ~ ~~~ ~~ न= ~ (१) सन्तोऽयं रव धर्याध्याययकर्ब्राद्धगवोदृग्यते। ४६ नितावारप्रहीषः। गाग्येः,-- सिंहे रवौ gawe yeire विधिवद्वहिः | छन्दोगा भिशिताः gare सब्धन्दसाम्‌ ॥ "TATE च इस्तेन उपाकन््रापराह्िकम्‌ | एवच्च प्रौष्ठपद्यां छन्दोगानां कालः । मलिच्छचेऽपि faeries कन्तव्यम्‌ | तथाचान्धष SUH Tater: ्रसवाहोऽ्टकादयः | afergtsta area: येषमन्धश्च वजंयेत्‌ ॥ अन्धेषान्तु,- दण्रास छन्दोत्वाषं खतुष्वपियुगादिषु | उपाककणि चोसगें areas fasted: ॥ इति । शुद्धमास adorn) अनर चोपाकश्यकालोऽपराङ्ञ- fafa तिथिहेषेऽपरान्नव्यापिदिनगप्रहणम्‌ । दिनदये ana खबसखायोगादिविशेषः । अखवणायोगाभावै च चये ylt gerg- we दिनहयेऽपरान्नव्याप्तषभावे ्यराहकरणम्‌ । कि माषहद्ौ हरिशयनस्य पश्चमासपरयन्तं व्यापने दोषात्‌ | खअवण्वादिविके मासि अधिमासोभवेद्‌ ger’ | सिंहाऽके च इरेः खापः arret स्वादुपाक्तिः ॥ पिम न as, १) 1. ?. शुद्धपशेऽय | ‘o) A. gaaryiseurea: | (श) Bo oucaquce | ia) ॥. afe । निल्वालारप्रहोषः। ४ तथा,- विष्णोसु शयनादृष्ँ माेनान्तरितं fies: | उपाकर्थीच aera शयनानन्तरं न तु ॥ दति वचनात्‌ इरिशयना दृं मासान्तरकालोऽख्व नियतः | TACT NNT भावसष्यसाध्वत्वात्‌ साभ्निक- गुरुकस्याध्ययने ठपाकर्श्ाङ्गमिति । निरग्निकथेद्‌ गुरस्तदा तदिनाऽप्यध्ययनं सगुणमित्वादुः । तत्रैव प्रतिभाति | यथाधिकारमङ्गगनां विनियोगो न aera | योगाङ्कविनियोगस्व नाधिकारस्य कल्यनम्‌ ॥ canfent | यथाच्ावैचचणादिरडितं इव्यैब्न्धोऽधिकारोति न wae । एवसुपाकारहितं gay निरम्निरधिकारोति वक्षं न शक्यते | तेन मिरम्नेरध्यापनानधिकार एव प्रातः । सुतरं तदक्को- पनयनेऽनध्कारः। बेदारभ्भाङ्होमस्याप्यावसष्यसाध्यत्वात्‌ | एतदेव व्रतादेशनविसर्गेष्विति व्रतादेथपदोक्ते वेदारण्य विखग- Uae खमावन्तने उपा कर्डष्टोमस्येवातिदेयात्‌ तस्य atfa- काम्िसाध्यल्वेनाधिक्षारसम्पाद कत्वेऽस्यापि लोकिकाग्निसाध्यलवं को वारयेदिति | तश्र यथोक्ञदिमे बद्मवारिलातकण्डहख्यभिविधशिष्यसदहितो Te afqare सङ्कल्पं सत्वा भराववथ्यसमोपे ब्राद्मण्ं जलोप- वेष्टय तदभावे लौकिकाग्निं स्यापयित्वान्यभागान्तं कुयात्‌ | [क EE णगि (१) ४8. खनचपारख्छरोङ्गे Carey °| ec नितयाबारप्रदोपः। तव्र॒यज्ुर्वेदोपाकशमणि भरन्तरिक्लाय aret| वायवे खाशा। दत्याइुतिदयशोमः। ततो ब्रह्मणे खाहा। छन्दोभ्यः am ति argfaway ततः सप्ाहतयः । प्रजापतये देवेभ्यः ऋषिभ्यः Wala Hara शदसस््रतये अनुमतये | ततः सदसस्मति- मित्यनया ऋचा wares भासादिता्षतधानाभ्यः एकामाइतिं qwifa | मन्धश्च सव्व पठन्ति। ततः war गुङशिष्याखच सपत्रा. Mead समिधं तत्सवितुरित्यनया साविवया भ्म्नावादध्युः। १ ब्रह्मचारिण ब्रह्मचारिसमिदाधानमन्वेण समिधमादध्यः | | एवं दिरपरं भ्तधानाहोमादिसमिदाधानान्तम्‌ | ततः सव्वं गुरुशिष्या ब्र्षतधानाभ्य उपकलख्िताभ्य भ्रखण्यन्तस्तिसखरो we- येयुः! शन्नो भवन्तु वाजिन इत्यनयची भाचम्य दधिक्रावणो अकारिषमित्यनयची दपि भक्षयेयुः । इतथेषधानाभ्यः विष्ट छत्‌ | भूरादिप्राजापत्यान्ता AATYAT: | प्राशनम्‌ । ATHAF | ब्रह्मणे दच्िशादानम्‌। wa च- SURAT wat AAA तथेव च । चन्द्रसूय्यग्ररेचेव रजोदोषो न विद्यते | इति लिङ्गात्‌ समाचाराञ्चोत्सगवन्रद्यां तप्णादिकश्ध। नदौ- कूलगमनम्‌ | स्ंषामुत्षगेवहषिपूजा इमामेव गोतमभर- इाजाविक्ादिमन्प्राधनान्ता। ततः खात्वा सब्याजपार्कोप- ममक > ~ द ~ न्मन न ~ ~ EE eR etree ~~ ~¬ nyu pes \ ‘ ‘y) ॥. (कणर the portion bracketed. नि्ाचारप्रदोपः। 8९. खानन्रह्मयन्नान्ते उपाकनश््राङ्गतपणम्‌ । प्रथमं AWT दष्यता- मित्यादिभूतग्रामचतुविधान्तं war yaraeag ( वसवः ) 'अलेकपदादिर्द्रा न्द्राद्यादित्यादोनां we: UNE ऋत्वादि- विष्वेदेवाः ॐकार (रो)गायजुगश्णिगनुष्टुपहहतोपंक्षिविष्टुपजगलतोनां ऋगादि--चतुवंद८)सन्धैविद्या(नां)मरोचष्यादि--दशषिं--गौतमादि- सप्तर्षि-कला काष्ा-निमेष-मुङत्ताष्ोरा त्रप्षमास-ऋतुसंवत्छराणां vale शुवस्तुष्यतामित्याकारेण तर्पणं "(Rafat । निवोतो सनकादितर्पणं | क्त्वा कव्यवाङनमलसोमयमाय्येमाग्निष्वान्ता- पिढसोमपपिढवददिषत्पितुन्‌ वैवगविधिना तर्पयित्वा वसु- र्द्रादित्यां घाचार्यीन्‌ यथोक्षम्‌ । नारासर्धः पारासयः शकशास्यक एव च| UWA AAR: RAAT च ॥ आपस्तम्बो बोधायनो वाचक्रवो तथेव च| वेजवापि ककुसेव लोकाल्तोति तथेव च ॥ इन्द्रायणोमेश्रावरुणोदासायष्योख तपयेत्‌ । यमाय नम इत्येवं यमतपैणम्‌ | स्वपिढतपणश्च | देवा गातुविद- इति जपनिवेदनान्तं गायवौं fa: पटित्वा गौतमादोन्‌ सम्परच्य॒वंशब्राह्मणपटठनम्‌ । एतावदृरं समाचारप्राप्तं BAT (१) 7. qaworerfe «| (9) ह. Omits the portion bracketed 1. aefafwar | (8) माराशर््यं दग्वादिन्लोकाः gaa दति म freer दति भुषादलारेक zara रशिताः। et नित्याबारप्रदोपः। aa यजुर्वदोपाकश्चणि भन्तरिश्षाय खाहा | वायवे ares: बूत्याहुविहयषोमः । ततो ब्रह्मणे खाहा | छन्दोभ्यः are षति भ्राइति्यम्‌। ततः सप्ताहतयः। प्रजापतये Saw: ऋषिभ्यः खाये मेधायै खदसस्मतये अनुमतये | ततः सदसस्पमति- मित्यनया ऋचा आचाय आासादिताक्षतधानाभ्यः एकामाहुतिं qeifa | aay aa पठन्ति। ततः स्नव गुङशिष्याख सपत्रा. मौदुम्बरों समिधं तच्छ वितुरित्यनया सावित्रा भग्नावादध्युः। ‘[ ब्रह्मचारिणश्च ब्रह्मचारिसमिदाधानमन्तेण समिधमादध्यः | | एवं ददिरपरं भरलतधानाहोमादिसमिदाधानान्तम्‌ । ततः सव्वं wafer भक्षतधानाभ्य उपकसख्िताभ्य भखण्डयन्त सिसो we- येयुः! शत्रो भवन्तु वाजिन इत्यनयच भाचम्य दधिक्रावष्णो पकारिषमित्यनयचा दधि मत्तयेयुः। इतयेषधानाभ्यः खिष्ट- छत्‌ । भूरादिप्राजापत्यान्ता नवाहूतयः | प्राशनम्‌ । माजनम्‌ | ब्रह्मणे दत्तिणा दानम्‌ | अव च- SHAY चोत्सगे TATA तथेव च | चन्द्रसूय्येग्रहेचेव रजोदोषो न विद्यत ॥ इति लिङ्गात्‌ समाचाराच्लोत्सगवव्रद्यां तप्ष्ादिकर। नदौ- कूलगमनम्‌ | सर्ववषासुत्गेवटषिपूजा इमाभेव गोतमभर- इाजावित्धादिम MUTANT | ततः खात्वा सन्ष्याजपार्कोप- 1 SITIOCNR, = >=,- a OS See क (१) BG. Omits the portion bracketed. गि्ाचारप्रदोपः। 82. SAAMI उपाकन््ाङ्गतपणम्‌ । प्रथमं ब्रह्मा दष्यता- मित्यादिभूतग्रामयतुविंधान्तं कत्वा धुवाद्यष्टवसु ( वसवः ) "परजेकपदादिरद्रा इन्द्राद्यादित्यादोनां we: ware warfe- विश्वदेवाः ॐकार(रो)गायन्रुप्णिगगुष्टुपष्ह्टतोपंक्षिविष्टुपजगतोनां ऋगादि--चतु्वंद८)सव्यैविद्या(नां)मरोष्यादि-दशषिं--गौतमादि- सपर्वि-कला काष्ा-निमेष-मुहत्ताषोरावपकरमास-ऋतुसंवव्स राणां wae भुवस्त॒प्यतामित्याकारेल तपंशं \[दैवविधिना । निवोतो सनकादितर्षणं | क्त्वा कव्यवाडनलसोमयमाय्येमाग्निष्वात्ता- पिढसोमपपिदवददिषत्यितृन्‌ वैबाविधिना तर्पयित्वा वश्ु- सद्रादित्यां खाचा्यीन्‌ यथोक्घम्‌ । ATCA: पारासथः शकशास्यक एव च | UWA AGHA कात्यायनस्तथेव च | भरापस्तम्बो बौधायनो arewat तथेव च | वेजवापि ककुशेव लो काल्लोति तथेव च ॥ इन्द्रायणोमेन्रावरुणोदाक्षायणोख तपेयेत्‌ ।` यमाय मम इत्येवं यमतपैणम्‌ | स्वपिढतपणश्च | देवा गातुविद- ति जपनिषेदनान्तं गायती fa: पटित्वा गौतमादौन्‌ सम्पुञ्य ॒वंशयब्राह्मण्पठनम्‌ । एतावष्ुरं समाचारप्रापं छत्वा (प न= = न~ ५ त) (१ 7. wwawurerfe o | (2) Bo Omits the portion bracketed P. aefafaar y (९) माराखग्ये canrfgeter: कुत्रत्या xfs म विज्ञाता दूति qegqerte यथायथं दरथिताः। ॐ us नित्ाचारप्रदहोषः। wu प्रणवव्याद्तितयगायत्रौशां तिवारजपपूव्यैकं इषे ar लच्छोऽसोत्यादिरूपेण मन्ताध्यायादिपाढान्ते समाचारादौशावा- ध्यायपाठः | We ब्राद्मणाध्यायादिपाटान्ते समानमासां जोवोः- पत्रादित्यादिन्राद्मणान्तिमाध्यायपाठः। ततः wa जपन्ति । सषशनोऽसतु सष्टमोऽवतु VE न इदं वोय्यवदसतु ब्रह्म । इन्द्रस्तदुवेद येन यथा न विदहदिषामहे | usa हष्टिमान्‌ ware भूयाः Waal मदो | 'महोपालः पालयतु सप्रजामवनिं तया ॥ इत्यादयाशिष्य aad बहनि fear: | विमजनग्षोणान्तु उत्तिष्ठ ब्रद्मशस्यते | tfai ततो ze गल्ला पवितप्रतिपत्तिप्रणोताविमोकब्रद्म- विखजनाच्छिद्रावधारण्णानि | इत्युपाकश्मानम्तरं तिराव्रमनध्यायः नखलोजाप्मल्लन्तन्च | ततो यावदुत्षगं SA शक्रे निरन्तरं वेदाध्ययनम्‌ | श्युपाकग्धविधिः समाप्तः । —_— ee ~~ -~--~ ~ rr ae: (१) ए. मकोपाखाः पालयन्तु | (x) ।\ भकलम | [न SED निनल्वाचारप्रदोपः 4 at अथाध्ययनम्‌ | अष्ययनकाले च गुरुशशषा ब्रह्मचारिवदब्रह्मचारिणोऽपि। यमः, WATTS FRSA न गन्तव्यं ‘HTT | ae fata weal काय्यं दासेन यद्वत्‌ । श्रापस्तम्बः,-- TEAR | महानिश्रायां गुरं संवेशयेत्‌ तस्व पादौ लालयेत्‌ । भाषित vara प्रतिन्ुयात्‌ । गच्छन्त मगुगच्छेत्‌ | धावन्तमनुधावेत्‌ | पेटोनसिः,--दन्तकाषशथयनास्तरणसंवाइनप्रियवचनादिभि- गरं 'सन्तोषयेत्‌ । नारदः,- भाविद्याग्रहणात्‌ fre: way प्रयतो Tay । सनुः,- ोनाङ्कवस्त्रवैशः स्यात्‌ सवदा गुरुसब्रिधौ | (१) 2. कटान | (र) खदित पस्लन्बोये,-खह्ताच्यायो च ara; wer fanrat गुर रुगेधयेत्‌ तख पादो ware saga... खभिनभावितख्लाज्ञोनः प्रतिनुवाव्‌ a १।२।५ | २६; १।२।६।१।६३। (2) ॥. लोघमेत्‌ | १५९ नित्बाचारप्रदोषः बौधायनः, ूर्वोयाय जचन्धसंवेशात्‌ सवंज्राप्रतिडतगुर- वाक्योऽन्धव गुरुपातकात्‌। भपस्तम्बः,--उचचेस्तरां नासोत t य्यासनेऽध्याचरिपै नाविशेत्‌ यानसुक्लोऽष्वन्धन्वारोहेत्‌ | भनाभिभाषितो [gear ] गुरुमभिभाषेत | व्यभिहासोदामन्तरण- नामघेयग्रशण्प्रेषण्णानोति गुरोवेजेयेत्‌। सायं प्रातरनाहृतो गुर देना गच्छेत्‌ । विप्रोष्य च aceta पश्येत्‌ । गौतमः, -गुर- दर्शने न करटप्राठतावसक्थिकाद्याख्रयणपादप्रसारणनिष्टो वन- हसितविजुद्ितविस्फोटितानि। विष्छुःः-न च FU सद fam कथाः कुर्यात्‌ । मनुः,-- गोऽश्वोद्यानप्रासाद प्रस्तरे MAS तथा । असोत गुरुणा are शिलाफलकनौषु च ॥ यमः,- सम्यक्‌ प्र्ख्च गुरु शिष्यो aaa । wea दुष्कतं तस्य तिव्यग्‌योनिश्च गच्छति ॥ =+ ज्‌ oe tee (() 1. gitar अचधन्धसचिवेथात्‌ ‹ | सद्रितबौधावमे,-पूर्वोल्यावो जचन्धसं वेशो ॥ ......... Bua पातकात्‌ | Anandasrama Scrics, Poona, तीनां Wwys: १ प्रः र्याध्यायः २०।२१ We | (२) A. weed wyrefcae, खद्रितापख्भ्योये,-चय्याशने चाचरिते नाविकेत्‌। १।२।८।१।। (३) शट्ितापसन्वोवे,- मामभिभा षितो गुङमभिभाषेत प्रिजारन्यात्‌ ।१।२।८। 28) "{४) ॥. Omits the portion bracketed. e farrarercnety: | ५९ गुरोरप्यवलिप्तख काथाक्षायमजानतः। खत्पधप्रतिपनब्रस्य परित्यागो विधौयते ॥ माध्यापयति anne पतनोयेषु वतते | carrey यु शस्यलव्यो व्रतिना गुरः ॥ विस्तरो ¶्रह्मवारिधश्यप्रकरशे। इ त्यध्ययनम्‌ | अथ विचारो ‘ata दितीयो वेदाभ्यासोऽभिधौयते | aa बेदाध्ययनस्यानुष्ठानोपयो गिन्नानाथेत्वात्‌ निर्विंचिकित्षेक- रूपन्नानस्यानुष्टान्षमत्वात्‌ खाध्यायविधिना साङ्रवे दाध्ययनेऽथ- ज्ञानेऽपि विचारं विना नानारूपवाक्यार्थन्नानप्रसङ्ेऽगुष्ानम- श्क्यमित्यष्ययनविधिनेव पुरुषाधथरूपन्नानफललाभाय विचारो विधोयते । तदुक्तम्‌, - WH प्रमोयमाण्े तु वेदेन करुणामना | इतिकन्तव्यताभागं मोमांसा पूरयिष्यति ॥ तेन वेदविचारो मोमांसाध्ययनम्‌ । ayaa स्मरणानि । व पणो री णण 1) B. ayerfcasce | (x) 7. नाना दितावो बेदात्‌ | शोऽभिषोगते। ५४ जनि्चारपरदोपः। मगुः,- अन्तभ्यो afar: चेष्ठा अन्िभ्यो धारिणो वरः। धारिभ्यो attra: set ज्ञानिभ्योऽध्यवसायिनः ॥ भध्यवसायिनः अगुष्टातारः । तथा बेदशास््नाधेतत्वन्नो यतर AWAA वसन्‌ | ata लोके तिष्ठन्‌ स ब्रह्मभूयाय कल्पयते ॥ लघव्याखः,-- न वेदपाठमातरेख सन्तोषं कारयेद्‌ गुरः | पाठटमाावमानसु पङ्क गौरिव सोदति ॥ यथा पशमौरवाहो न ACHAT | १[दिजस्तथा न्नानषोनो न वदफलमश्ुते ॥] बेदस्याध्ययनं ‘frat धन््रशास््रस्य चापि यत्‌ । TAMAS ATTA तुषाणां कण्डनं यथा ॥ योऽधोत्य विधिवद्‌ विहान्‌ Rete न विचारयेत्‌ | स सान्वयः शुद्रसमः पाततां न प्रपदते॥ अधोत्य यत्‌ किचिदपि वेदाथाधिगमे ca: | सवगलो कमवाप्रोति कम्मीनुष्ठानविद्‌ दिजः ॥ अधोतं विधिवद्‌ यच्च Qa यश्च fanaa: | अनुषेयन्तु AMA ममुः खायन्धवोऽव्रवोत्‌ ॥ (१) 1. Omits the portion bracketed, (१) Bo wat argraree चापि यत्‌ | THMTATC ATT: | ५४ Wael ATA यजेह नामुत्र तद्‌ भवेत्‌ | Yay केवलमपि ayy कल्यते |i श्रुतं गरोयः wan विन्तादिभ्यो न daa: | श्ुतादि चक्रिरे wal योऽनूचानः स नो महान्‌ ॥ wafad स्तोकमपि अ्रुताधोतं विशिष्यते। aaa मोमांसा । ` अनूचानः साङ्कप्रवचनाध्यायो । अथेश्नान- वानिति यावत्‌ । इति लच््मोधरः । तथा,-- अधोतं खुतसंयुक्षं तथा Ae न केवलम्‌ | पाठमाज्ररतान्‌ नित्यं दिजातींखाथैवजितान्‌ | पशूनिव च तान्‌ प्रान्नो वाङ्माचरैापि नाशयेत्‌ ॥ हारोतः,- चचुर्दीपसमं svt यथाहि wary परुषः प्रदोप- प्रकाशेन विषमदुर्गाधविद्‌ भवति एवं !ज्नानविलोकनवान्‌ शभा- wen: कणोर्युक्तिकत्ता भवति । aga श्रानस्याधेविच्चानं समासतो विशेषतः छत्‌ख्ञतखेति । wrt ज्नायतेऽनेनेति साङ्गो वेदः । faut मौमांसाव्याकरणादि । युकतिकन्ता waste | तथा खाणुरेष wea यो च्रानमघोत्यायं न विजानाति। न्रानविक्नानविधूतपामा दह चामुत्र चखानन्ततो waa «fa | विविधः प्रत्ययः | भाचाय्यप्रत्ययः | भ्राल्मप्रत्ययः | श्नानप्रत्ययख् । श्राचाशप्रत्ययः--भ्राचार्य्याद्‌ वेदाक्तरग्रहणम्‌। भ्रालप्रत्ययः- (१) B. सानवित्िमिक्ञानङ्गान्‌ ५६ निश्वावारप्रदीषः। आतनच्रानात्‌ च्ाखायिरूपामन्नानात्‌ परलोकमिञ्चय इत्यथः । ज्ञानप्रत्ययः-च्चानाद्‌ वेदाद्‌ fara वेदाधन्नानम्‌ । | यान्नवल्कयः,- वेदा्थीनधिगच्छेच शास्त्राणि विविधानि = | तथा महाभाष्ये,- यदधोतमविन्नातं निगमेनेव पक्छते | अनम्नाविव gan न aewafa कहिंचित्‌ ॥ न उ्वलति न काय्येक्षममित्य्धः । मनुः,- विभक्ति स्व्धभूतानि वेदशास््ं waaay | तस्मादेतत्‌ परं मन्ये AAMC साधनम्‌ ॥ | साधनं सम्पादकं ज्ानफलकत्वेन | सेनापतयश्च राज्यञ्च द ऱनेटत्वभेव च | सव्यैलो काधिपत्यश्च वदशास्तरविददति ॥ वेदास््राधतत्वन्नो यत्र AATAA वसन्‌ | wea लोके तिष्ठन्‌ स ब्रह्मभूयाय कल्पयते ॥ तधा,- बुहिठदडिकराण्याश watfa च हितानि च। नित्यशास््राण्यभेक्चेत नेगमां सेव वेदिकान्‌ ॥ बु चिवदहिकराणि वेगेषिकन्धायादौनि । धन्धानि नाडोशास्त्लाखि। हितानि वेदशास्त्राणि । वैदिका निगमा निघण्प्रथ्तयः | Ss ee ee ॥ ह “~~~ ~ ~~ [क — LL eR ककय | ~ a (१) B. Omits the portion bracketed. FHMTATCART: | rT) यधा यथा fe पुरुषः शास्त समधिगच्छति | तथा तथा विजानाति विक्नानं चास्य रोचते ॥ प्रथमा धिगमे जानाति हितोये 'तदेवोडिन्रम्‌ । तथा- प्रत्यश्षमगुमानख् weg \विदिधागमम्‌ | aa भ्सुविदितं काथं धभ्भेश्हिमभोष्ता ॥ तधा,- wre धर्णापदेयश्च बेदथास््राविरोधिना | यस्तरकेणानु सन्धत्ते सर wa वेद नेतरः ॥ एवमादिशास्त्राध्ययममपि वेटाधंन्नानायाध्ययनविधिनेवापेश्यते । तेन बेदविचारान्तःपातिहितोयमभाग ग्धायादिथास््ाध्ययनम्‌ । तथा शहलिखिती,--न वेदमधोत्यान्धं विदहानधोयात्‌ ware वेदाङ्कख्मतिभ्य इति । aera वेदाथेन्नानोपयोगिल्वेनाध्ययनम्‌ 1 arq त्रदह्मविारः वेदाष्ययनोत्तरं ‘que? स्थित्वा समावत्त- मात्‌ पूव्यै कायः । तदुक्तं शआावरभाष्ये,-श्रधौत्य श्रायादितोमं wareta विचारविधिना अतिक्रभिष्यामः। भनतिक्रामन्तो बेदमवमन्तं सन्तमनथकं waa इति । तथा वात्तिके- तस्माद्‌ yeu? खित्वा मधुमांसादि वजथन्‌ । बेदखर्पग्रशातकेऽप्यध्ययने मधुमां सवजनरूपं ब्रह्मवय्यमङ्गम्‌ | (1) B. तदेवोञ्वलम्‌ | (१) B. wfufeat | ०३) 2B. fafawrrea | (४) B. qevy एव fear (a) पाठोऽयं aren: शाषरनाण्येख HY नाशोचितः। a ae farATaTCHel | न MIASA ततूफले। येन मो्मांसाध्वयने तदादरः | गुरुग्ह- वासलु विचारखरूपसिद्ार्थभेवापैष्त दति warrenty Tawar: । तथा लघुव्यासः,- सम्यग्‌ वेदमधोत्याध न्यायतस्तु तदथं वित्‌ | "सम्यग्‌ भूतानि संसेव्य समावस्तममहंति ॥ wag at ad wang ‘qaaraa यावद्‌ aw- चर्वयेऽधोतं तावद्‌ विचा amawa) ag दैवाद्‌ ब्रह्मचर्येण मोमांसामधिगच्छति स खृडखोऽपि गुरमुपेत्य पठेत्‌ । तदुक्त आपस्तम्बेन, यया faa a विरोचेत पनराचायमुपत्य नियमेन साधयेत्‌, । न विरोचेत नोज्वलक्नानो भवति | सापस्तम्बः,-- निवेये dau संवत्सरे संवत्सरे हो हौ मासौ समाहित -भाचायङुले वसेद्भुयः गुतिमिष्छब्िति श्वेतकेतुः । एतेन we योगेन भूयः पूव्यस्मात्‌ कालाच्छरुतमङर्व्वीति। तच्छासनैविप्रति- firey fata हि दत्ते नेय्यमिकानि चुयन्ते। अभ्मिहोच- मतिधयः। यच्ान्धदेवं युक्षम्‌ । निवेशो faare: | विवाहानन्तरं प्रति संवत्सरं दौ डौ मासौ Tee मोमांसाध्ययना्थं वासः | एतेन माखदयगुरग्टहवासरूपेख योगेन पूव्येस्माद्‌ faarw- [रीणाम (१) 7 were तत्वानि °। (९) 8. तत्र qed ब्रशजय्येऽधीतमविचाग्ये समनादर्शते | (३) B. Adds here gere तत्वानि eta सभावस्तममक्ति | नित्वाबारप्रदोषः) ee प्रागभाविनः कालादभ्यधिकं मोमांसाभ्यसनं कतवानस्मि-। तच्च यावस्लोवशुतिविरुढम्‌ । गु रग्टहवासे चम्निहोतव्यागप्रसङ्ात्‌ | सेन ब्र्मचय्यं मोमा साभ्यासप्रतिबन्धे सत्येवं wed’ goad इति ताच्षयम्‌ | इति दितोयों वेदाभ्यासः | अथाभ्यासे दवीयो बेदटाभ्यास उच्यते | स च गुणनानकपारायणजपब्रह्मयन्नादिसिचिहेतुवेदधारण- फलां क्रियमाण भानुषङ्धिकपापश्यादिफलख | याज्ञवल्कयः, वेदाभ्याखरतं शान्तं महायज्नक्रियारतम्‌ | न Nate पापानि महापातकजान्यपि ॥ मनुः,- अनभ्यासेन वेदानामाचारस्य च वजनात्‌ | आलस्यादन्रटोषाश्च खत्युविं प्रान्‌ जिघांसति ॥ न च AWMAW ठवाभ्यासः धारणां विना तदभावात्‌ । भारणा.खं GRATE: साधनम्‌ | qs. निाचारप्ररोषः। अथ जपरूपसतुरौयो बेदाभ्यासस्तुतौयभागी HUA उच्यते । योगियाश्रवलकाः,-मनुयमोवचिष्ठो हारोतच्ाद्यन्ञो कषये | ये पाकयन्नाखत्वारो विधियश्नसमन्विताः। सव्वं ते जपयश्नस्य कलां मान्ति षोढनोम्‌ ॥ जप्येनेव तु संसिद्ेयद्वाद्मणो ata संशयः | HACIA वा कुर्ययाश्येतो ब्राह्मण उश्यते | afae: — यथाग्नि्वयुना धतो इविषा चेव दोष्यते | एवं जपपरो नित्यं मनग्तयुक्तः aerfes: ॥' यमः,- ष्यः संयब्येन्दरियि्रामं कामतो धारयेदपि। AWA जपाचेव ब्रह्मलोकमवाप्रुयात्‌ ॥ मनुः,- वै दमेव जपेत्रित्यं यथाकालमतद्दरितः। तं wary: परं धन्यसुपधर्म्मोऽन्ध उश्यते ॥ वेदाभ्यासेन सततं शौचेन तपसेव च । अदरोरेशेव भूतानां जातिं आरति पौव्यिकोम्‌ ॥ (१) शद्ितवथिण्ख्टतो, -एषं waved fant arge: ठंपमरोष्यते। २६ अध्यायः १४ नञो °| (2. B aufanfaqare °| नि्लाजारप्रशोषः। ar पौ्न्विवतिं संस्मरन्‌ जातिं ब्रह्मीवाभ्यसते पुनः | ब्रह्माभ्यासेन चाजस्रमनन्तं 'सुख्ठमेधते ॥ qa जप माध्याङ्किककार्मखि वस्त्रनिष्योडनानन्तरं विहितस अश्राताभौो मलं सक्ते eral 'शक्र्ोखितम्‌ | दूत्यादिदोषबलेम नित्यस्य विहितस्य नायं कालः। नापि awawere । “wer प्रातर्छोमागन्तरं are पूर्य वेष्व- देवावसाने वा तै्तिरोयश्रुत्या cal वा विधानात्‌ । किन्तु पापखयफलकस्व पुवपश्वादि कामफलकस्य वायं कालः | लतः प्रणवस्य पकान्तिकसथिदानन्दब्रह्मपरस्य जपः। wae पापचयष्ारा अन्तः करणश्दयापादनेन ara! यजु- विधाने यान्नवश्काः,- अतः परमोह्ारकालं व्याख्यास्यामः | ay ग्राम्याणां पशनां शब्दं Tray! तत॒ गला भां समोपे भ््रद्महक्तेरोकस्युणं und ad कारयित्वा कणाच्छव कुश्रपरिषेष्टितं कुशध्वजं प्कुशचोरः कुशवासाः कुश यन्नोपवोतो शस्तः शाकयावकपयोभेखमनो वा fer मभिसुख्य उकारं प्चसषसराणि जपेत्‌ । ततोऽस्य wa षेदा == = ~= = ~~~ ~ ~न - renee ene ge 1 A I COT, we oe —— om en - ~ ~~ < = (१) B. qworge | (श) B. पूजथोख्वितम्‌। (8) B. wer | (४) A wyeddaqarmt एकलरन्धरमं प्राच्छखं ° | (४) 8. grantee | (६, B. qeawretta:) ६९ formrarcn eta: | aster भवन्ति। सदे शैवाः war भवन्ति। स्वे वर्णा वश्या भवन्ति | स्वैः कऋतुभिरिष्ेयेयोक्षं फलमाप्नोति । माल. दोषपिढदोषगाभीदौतै न feat: कपिलाया गोः पयसि erature अपयित्वा ष्भधमसंख्यायामदधि्तं इत्वा भष्टलद्सेशा भिमन्वा wate nena) सप्तानां परुषयुगानामलष्मों निरोधयेत्‌ । ब्रह्मचय्यमविच्छिन्रं भवति न पुनजायत इति | तत्र यमः,- ऊकार, परमं AW: प्राणायामः चरन्तपः | सरन्ति हि क्रियाः weir: प्रयुक्षा वेदिक्षाद्‌ भुवि॥ wet awit विचि aw चेव प्रजापतिः। सशरं प्रणवः, । यो गियाच्वल्काः,- आद्यं यत्राश्शरं aw वयो यस्मिन्‌ प्रतिहिवा। समग्डद्मोऽन्धस्मिठद्‌ Fat यो Feat स वेदित ॥ बूति। यथा गीर्वत्सङ्तं निशम्य sya वस्ाभिसुखं प्रयाति ब्रह्मापि तव्मशवो पहतं प्रवज्ञारमागच्छति | पशवक्ते,- प्रणवो fe परं ब्रह्म Ae: सव्यैपापडा | ऊकारायतमभ्यस्य तदङ्व विशदयति i (१) ^. आषटदतं qurenfirgra इत्वा ° | (२) ४. Reads महुः,--कथरः त्वख्रहवं aye प्रलापतिः। विद्याकर- wart Graj वनवरं wy नवी afeq ufafem °। निाकारपदोषः। ६९ AY दादश्साषहस्रं जपमन्बडहमाचरेत्‌ | तस्य wrenfirata: परं ब्रह्म प्रजायते! ॥ शएचिवष्यशवचिर्वापि प्रणवं यो जपेत्‌ षदा | लिप्यते भ स पापेन पश्मपत्रमिवाभ्यसा ॥ अङ्धिराः,- प्रणवाच्यास्तथा वेदाः was पर्थ॑पखिताः | AHA प्रणवे सव्यैमभ्यसेयणवन्ततः ॥ प्रणवे नित्ययुक्षस्य व्याद्तिषु ख सप्तसु । fauerara गायत्रं न भयं वियते कचित्‌ ॥ यो गियाश्नबस्काः,-- अटृष्टविष्रहो वेदो भावप्राद्यो मनोमयः । ARTE: Sai नाम Saree: प्रसोदति ॥ अध गायतोजपः । स॒ 4 far सपतव्याद्तिदथप्रणवथिरःसाहित्येनेकः। प्रवव्यादहतिवयसदहितो हितोयः। तव शषः, दूति वेदप विव्राख्यप्यभिडितान्धेतेभ्यः साविवो विगिष्यते। नाचमर्षयात्यरमन्तञलजपे न व्यादतिभ्यः परं WH न गायत्रयाः परं लाप्ये। तथा ऊकारस्य प्रवाख्या । ॐ भू; । ॐ भुवः । षः ठ ० = षि शि - 7) et nee 1 2 ee oe (2) 8. ware’ i (९) B. wrfyaty farta: | ds निन्वावारप्रदीपः | PSE ॐ महः। ॐ अनः। Sat ॐ सत्यम्‌ । इति महाव्याहृतयः । श्रापोज्योतोरसोख्तं ब्रह्म भूभवः खरोम्‌ ufa fac.) "वच वदति लोकः, सव्याद्रतिं सप्रणवां areal शिरसा सद । ये जपन्ति सदा तेषां न भयं विद्यते कचित्‌ ॥ TAHA तु भ्लाविव्रौ प्रातकेभ्यः प्रमोचनो। दशसाहस्रजाप्येन 'सवपापप्रणाभिनो ॥ सुवण स्मयक्लद्‌ विप्रो ब्रह्महा गुरुतल्पगः | सुराप विशदयन्ति wanes संशयः ॥ प्राणायामत्रयं कत्वा कल्पं कल्यं समाहितः । अदहोराव्रल्तात्पापात्‌ '्वत्‌सणाटेव FAA ॥ सव्याद्तिकाः सप्रणवाः प्राणायामासु षोडश । अपि wed मासात्‌ पुनन्यहरहः कताः ॥ अध गायज्राधिकारत्‌ SHAAN AeA TIAMAT ATT प्राणायामः प्रतोयते | AAT, — इस्तताश्वप्रदा Vat पततां नरकार्णवे | तस्मात्‌ तामभ्यसेजित्यं ब्राह्मो wea Bie: ॥ ग्य नन "~ - ता का गो 9 आः भि 0 TRS जक का "०-9-०० ०० ० ०.८ जाक (१) ४. आन भव्ति dre: | (zx) Be et eat (y) B. सष्येपातशमाशिनो and adds wwegr तु षा देशे बदाषातण- arf | (४) B. ष्यते गान Cam) नित्वावारप्रदोषपः। । ' ॥ नायत्रोजध्यनिरतं हव्यकव्येषु भोजयेत्‌ । तस्मिन्‌ न तिष्ठते पापमच्विन्दुरिव पुष्करे a सावित्रीजप्यनिरतः स्रगेमाप्रोत्यनुत्तमम्‌ | सावित्रोजप्यनिरतो मोक्लोपायस्च विन्दति n तेन म भयं विद्यत इत्यत्र नरकभयं संसारभयं नास्तौत्यधंः t इत्येकः प्रकारः । मगुयेमख प्रथमे | ॐकारपूव्विकास्तिस्नो महाव्याद्ृतयोऽव्ययाः | त्रिपदा चेव गायतौ fasad ब्रह्मणो सुखम्‌ | योऽधौतैऽहन्धश्न्धेतां त्रोणि वष ष्यतन्दरितः | स ब्रह्म परमभ्येति वायुभूतः खमूत्तिमान्‌ ।॥ वायुभूतः लिङ्क श्रौरनिष्ठः खमूत्तिमान्‌ भाकागव्यापो | पुनयमः,- mary परं नास्ति मौनात्‌ सत्यं विशिष्यते । सहस्रपरमां देवीं शतमध्यां दश्चावराम्‌ | गायत्रीं तु जपेचित्यं सव्येपापप्रशाशिनोम्‌ ॥ MAMTA वेदां तुलयातोलयत्‌ AY: | WHAAAL वदाः साङ्गा सपदक्रमाः | CHART गायतो तुखरूपा तु सा AAT ॥ सपदेक्रमाः पादक्रमसदहिता। अत ख प्रणवव्याद्ृतिश्रयसहितः गायत्रोजपस्य कथनात्‌ WIRES जपेत्‌ व्याद्क तिभिः सड । € ६६ निव।चारप्रदीपः। दति । गायतं प्रणवं चान्त इति च विकर्पपरमेव भन्ते प्रणवो स्मिन्‌ पते वेकल्िकः। मनुः, सहस्रक्षत्वस्वभ्यस्य afetay ति कं दिजः | मशतोऽप्येनसो मासात्‌ लचेवाहिविंसुच्यते ॥ wa वहिर्देशविशिषटजपविधानात्‌ ््प्रासादादोनां सामान्य देशानामिद्ाप्रसङ्ग, | यो गियान्नवल्काः,-- ॐऊकारायास्िराहन्ता FACT सदा | सक्ताठन्ता Yaee दशभिः प्रापयेद्‌ दिवम्‌ a विंशावर्ेन सा देवो नयते होश्वरालयम्‌ | अर्टो्तरश्यतं जप्ता तरते भवसागरात्‌ ॥ सर्व्वेषामेव पापानां सङ्करे समुपस्थिते । दशसाष्सिकोऽभ्यासो गायत्रयाः शोधनं परम्‌ ॥१ aq यत्र च सद्ोणमाकानं मन्धते दिजः | aa aw faagiat गायतया जप एवच ॥ वायुभो दिवा तिष्ठेत्‌ राजिं नोल्वा्षु सूधदटक्‌ | Wa सहस्रं गायत्रयाः कहि ब्रह्म वधाते ॥ शतेन गायत्राः WAT शतमन्तजले जपेत्‌ | अपः शतेन Wal तु सब्वेपारैः प्रमुश्यते ॥ तथा,-- गोधन; fran) मादन्रो ब्रह्महा गुरुतल्पगः | WIT GIs च य fan: सरां पिवेत्‌ ॥ ( 2) ए. Adds. इति | नित्नावारप्रहोषः 1 Go गायत्राः TATHAT जप्येन तु भवेच्छचिः 1 ud याक्ञवस्छोयजपप्रयोगाणां व्यादृतिवयविशिष्टगायतो विषय- त्वम्‌" । भ्ये तु प्रयोगा एतदन्धलरलिङ्नशन्धास्ततर इयोविकस्यः । यथा,-- सर्व्वेषामेव पापानां agt समुपश्धिते | दशसाहस्िकोऽभ्बासो गायत्राः WI महत्‌ ॥ गायत्राः शतसाषस्नो जपो भ्नक्ाशिनो भवेत्‌ | वद्धिः ख्ञातस्य तवेव सव्वं किल्िषनाश्नः ॥ टथ्ायुतानि wart च इविष्याभो स मुक्तिभाक्‌ । गायत्यासु जपम्‌ कोटिं ब्रह्महत्यां व्यपोहति ॥ ख्लाजोतिं जपित्वा तु सुरापानात्‌ प्रसुश्यते। पुनाति ₹ेमर्तारं गायत्रा लक्षसप्ततिः । MAAN AAITSIT तु सुष्यते गुरुतल्पमः ॥ wa च गुणविगेषात्‌ फलविगैषः। पाप्षयेष्वनुबन्धभेदात्‌ विश्चैषः। अथ यजुर्विधाने,--श्रधातो मायज्ोकल्यं व्याख्यास्यामः | उपोष्य gaq स्थण्डिलमुपलिप्य कुशेषुएविष्टो दावाण्चिव्योः सन्धिमौक्षमाणो जपेत्‌ । ॐकारपूव्यीं गायत्रीं जपेत्‌ । यावत्‌- (१) 7. Adds. great दचप्र्वदुक्रगायतनोविषमत्वम्‌ | (९) Bay श) -\, warty feat | द नित्या बारप्रदीषः। कालं यथाविश्यान्नानम्‌। भगम्निसुपसमाधाय चतु्वित्याच्या- efaawarfe लुषयात्‌। तत्सवितुरिति । समाप्ते WR em युतानि war सब्वपापेः प्रमुच्यते । अतरोहारपूव्यैः गायत्रौ- मात्रस्य जपः । न व्यादृतिप्रवैशेन । यावत्कालं यथाविदयान्नान- fafa सिच्ाधंपुरखरणजप एषः। शरहोरात्रोपोषितः साङस्िकं होममाचरेत्‌ । जरिरात्रोपोषितो दशसाहख्िकमित्वादिवच्यमाण- कालावच्छित्रजपकणखनम्‌ । सव्यमन्ताणां पूव्यैसेवाथं लक्षमयुतं awa शतमिति सिदापैक्या कायमित्युपक्रमे विधानाद्‌ ब्राह्यम्‌। तधा स्नीशूद्रसम्भाषणशवजीं चिरातमयुतं war विपापो भवति। हितोयं विद्यार्थी । ढतोयमारोग्यकामः। चतुथं gaara: | Vga चनकामः । षष्ठं ग्रामकामः सप्तमं सौभाग्यकामः। अष्टमे ब्राह्मणवजं wa वण वश्या भवन्ति। नवमेन गायतीं सुरूपां पश्यति । दशमेन ब्रह्मलोकमवाप्रोति | अथातः काम्यशोमाः। दूवीमायुःकामः | पशूनामुपचते कुशान्‌ ल्यात्‌ । ज्वरा- aa तु भास््रसमिधो aya. खादिरमन्रादिकामस्य | अपामागमर्धकामस्य । पद्मानि यकामस्य वासकपुष्यं कन्धार्थी | अकामोत्वाज्यशोमात्‌ परं ब्रद्माधिगचष्छति। प्राप्य ery कालश्च दिजः सामच्यमेव च । एकां AMRIT एकारमेकमेकभ्‌क्‌ ॥ ` विग्वाचारप्रदोपः। de WATS ATHAUATA गायत्रोजपमाचरत्‌ | शतं खात्वा तु Maat: शतमन्तजंले जपेत्‌ ॥ अपः शतेन Tat तु सब्यपापैः Uy | गोन्रखेव HATA TRS गुरुतश्पगः ॥ TTT रन्रषारो च यञ्च विप्रः सुरां पिवत्‌ । याज्यं याजयिता तु कत्वान्यदपि पातकम्‌ ॥ न सोदेत्‌ प्रतिष्ठक्ञानः एधौमपि ससागराम्‌ | ये ख केचिद्‌ ग्रहा दुःखाः dara aa संशयः ॥ feria विव्यार्थोत्यादिषु ससुश्चयः। भयुतदयमित्य्धः। एवं कतोयादिषु । थतं SAT तु गायत्रया waa गायनौकरणशक- arava वाक्याथ | tarfrarwaen ऋग्‌ विधाने च, - शतेन गायकाः सायात्‌ इति शतसंख्यकगायतौोजपकरणकमेव arafafa ante: । तेन इयोर्यावच्छुतेतिकन्तव्यतायोगेनानुष्ठानम्‌ । न+ ~ ~= ee ~ ~ न्य "~ - अध गायवोन्यासः। यो गियान्नवल्काः,-- प्रथमं प्रणवन्धासः । अकारं नाभौ । उकारं हदि । मकारं afe । विन्यस्य ब्रह्मङूपतयामध्यानम्‌ | ~ ~~ ~~ eee ee = ~~ = AO ren Ee ee De eel () 7. बोजियान्ञवस्कयः wafew | Pd ae निन्याचारप्रोषः। व्यादडतिन्यासः | बूः पादयोः। भुवः जाजमुनो। खः wa नाभिदेषे मषः | जनलोकं हदये | तपः ASAT | Waray सत्यम्‌ | गायच्ाच्चरन्यासः | पादाद््े तथा TAR जातुनोजंङ्योस्तधा । "उर्ब्वर्गद्ये तु are पायौ नाभ्यां aaa च ॥ जठरे Va च दये कण्ठे वक्ते च तालुनि | खतरे चाश्छि wang ललाटे yea सुखे ॥ याम्ये प्िमके चेव उत्तरे च यथाक्रमम्‌ I अन्तिम aft विन्यस्य परं ब्रह्म स उच्यते॥ gaa सुखं शिरसः .पूव्यभागः | एवमन्यत्‌ । अथ शिरोमन्वन्यासः | Te वसि वङ्गो च समोके wed तथा | पायो नाभ्यां ललाटे च नवमं मूच विन्धसेत्‌ ॥ समोकं कण्ठदेश इति केचित्‌ । गलष्ष्ठं समोकं वा । षषी म क '१) B, उर्वो गृह्ोऽथ ° | नित्वाचारप्रदोपः। 97 इदं Magy waarata यो दिजः । सञ्यैपापविनिमुलो ब्रह्मसायुज्यच्छति # अधाल्षरदेवताः । भग्निर्वयुस्तथा wat विष्णुयेमो वरण । दशस्यति पजन्य इन्द्रो गन्धव्वं एव च ॥ पूषा मिवावरुणौ च त्वष्टा च वसवस्तथा | मरुतः सोमोऽङ्गिराख विश्वेटेवास्तथाश्विनौ ॥ प्रजापतिख्च वेदाश्च सर्द्रत्रह्मविष्णवः। जपकाले तु सञ्चिन्त्य तेषां सायुज्यतां व्रजेत्‌ ॥ न्यासचतुष्कमच्चरदेवताचिन्तनश्च प्काम्यमपि वदति यजुविंधान। अथ cae विदाङ्गान्यु च्यन्ते । मन्ाणा^्मिषेलेत्यादौनां खं ब्रह्मान्तानां भिवसङ्कल्पो इदयम्‌। प॒रुषखलञां शिरः । उस्षरनारायणं श्िखा। अप्रति रथं कवचम्‌ । शतरद्वियमस्त्रम्‌ । '[ गतङद्ियं | सद्राध्याय एव भः et, EES 1 TRE (१ B. wapacgaar | (2) >. wreafafe ददन्ति (३) ° fadairaangiat ° (8) ए, ०००४४ the portion bracketed, ७2 farararcagta: | कागानाम्‌ | "वयं सोभेत्यमुवाकशान्तेति(?) शद्राक्रेऽधिकसंविधा- नात्‌ । तधा प्रक्ञारान्तरम्‌ | मनोज्योतिष्ंदयम्‌ । भवोध्यमिनिः fac: | aera fea: far मश्चाणि ते कवचम्‌ । मानस्तोके- say तथा प्रणवो ada: खरिति शगुद्यहृदयादोनि। ॐ हृदयाय नमः । ॐ भूः शिरसे aren ॐ सुवः शिखाय वषट्‌ । ॐ खः कवचाय BA ॐ भूर्भवः सखः अस्राय फट्‌ । UT यजुर्विधानोश्प्रयोगेषु नित्यमन्यत्र वैकल्थिकम्‌ | गायत्रो मधिक्लत्य योगियान्नवर्कयः,- प्रणवो yur: खरित्यङ्कानि ददयादयः | दिधावश्ये ततः watered छन्द ईेवतम्‌ ॥ afa) दिधाहन्तिसु व्यस्तसमस्सश्ूपेण । समस्ते नासत्रमित्यथः । तधा व्रातारमिन््र। लवं नो भगने। खुचानुपन्धाम्‌ 1(7) भसुन्धन्तम्‌ | तल्लायामि | भा नोनिगुद्धिः। वयं सोम । तमौशानम्‌। भग्न दद्रा । (१) स्योनाष्थिवो। cata खम्पुटजपकाले होमकाले रसां प्राच्यादिषु कुर्य्यात्‌ | यो गियान्नवलर्काः- प्रणवाद्यन्तसंरुदां जपेद्‌ व्यादतिभिः सड । सादं प्रणवव्याहृतिभिः Arend होमकन्धणि । प्रतिलोम प्रयोक्तव्या फटकारान्ताभिचारि कै ॥ 0 ne ee अ म) ~~ a re a (१) ॥, Reads. चतु ष्टिः ge षोडयभेवच | एत Sarwar देवतं विहयभेश्च। वयं सोमेति दथ भिर्माङ्गटमचदच्यम्‌ | whe: arefgay | (९) 9. wyyearsifa, निचयाचारपएडोपः। ७8 तेन सन्ध्याव्यतिरिक्जपं प्रणवाय्म्तलम्‌ । wa | '्वौावादि (?) यजुषाचेव तेजोसोतिबिधामतः। इति यान्नवक्ापारेऽपि वेजोसोत्यादिमन्त्र एव तंस्तिरोयसिषशो are: | विसजनमन्धोऽपि तवरेवोक्षः। सन्याख्यले दितौ । aime विखजयेदिति वचनादत्र नमस्कारपूवैता विहिता । श्व तवणा समुदिष्टा कौशैयवसना तधा ! wafa aa: युष्येरलद्भारे्च भूषिता | आदित्यमण्डलान्तस्या ब्रह्मलो कस्िताऽयवा । पर्तसूवरधरा Sat पद्मासनगता War ॥ इति ध्यानमावश्यकम्‌ | अथ ATTN: | योमियान्ञवल्काः,- ष्डहेष्वेकगुणं जप्यं vary विगुणं स्मृतम्‌ | गवां गोष्ठे शतगुणमनम्न्धागारे दशाधिकम्‌ ॥ सि्कतेतर yaad tamara सन्निधी | सषखगशतकोटोनामनन्तं fayafedt ॥ (१? ॥. अद्रवाङ्())वकुषानेन °| (2) B. aay ० | १० ७9४ निव्ाचरप्रदोषपः। बधा,-- facaqaraartisa जपं कुात्‌ समाहितः । अन्यथा UNG: FANT वद्यमाणक्रमेण तु ॥ WATT कुशेष्व वमासौोनः खासने शमे । arated नातिनोचे दभपाशिः सुसंयतः | परत्रासनस्य वस््राजिनचर्ाटेरनुक्षतेऽपि चेलाजिनकुगशोत्तरमिति सामान्यतः aafeer "| area मोच्तसिद्ौ | खगाजिनम्‌ । sanfenaa ona तिष्ठं द्‌वौक्षमाणोऽकमिति नायं जप- मावस्य विकल्पन fascfafa:: किन्तु aa तिष्ठत एव जपविधि स्तव्राकौभिसुखविधिरिति मन्तव्यम्‌ | तधा,- उपां शजपयुक्स्य शं स्याच्छतगुणो भवेत्‌ । साहस्रो मानसः प्रोक्तो यस्माद्‌ ध्यानसमो fe a ध्यानसमत्वेन शब्दां चिन्तनाभ्यासरूपत्वमुक्तम्‌ । गंस्यादुश्चेन- पात्‌ । वतथा,-- स्फरिकीन्द्राचसद्राकतेः पूत््नोवसमुद्वेः | WHAT THAT MATT ALT ॥ alafwat भवेद्‌ afecaaren विशेषतः | जपस्य क्रियमाणस्य ARTES: परः पदः ॥ eee वि प 1 A EY 1 वि (१) 1९ Omits the portion bracketed. जिल्ाखारप्रदोषः। ७६ अभावेत्वक्षमालायाः कुशग्रन्थाघ पाणिना | ग चखक्रमन्‌ न विषसन्‌ न पाश्वमवलो कयन्‌ है नापि चितो न ware न प्रात्रतशिरास्तथा। न पटा पदमाक्राभेब्रचेव हि तथा करौ ॥ म चासमादहितमना न तु संश्रावयन्‌ जपेत्‌ | मानवे 4,— ध्यायन्त मनसा मन्तं fast "नैव चालयेत्‌ । न कम्प्रयेच्छिरोग्रौवं cara प्रकाशयेत्‌ ॥ स्तरो श्‌ द्रपतितां श्व Wary रजस्वलाम्‌ | जपकाले न भाषेत वतदहोमादिकेषु च ॥ तुष्णोमासौत च जपंञ्चण्डालपतितादिकान्‌ | दृष्टा तान्‌ THT TANT पुनजपेत्‌ ॥ आचम्य प्रयतो नित्यं जपेदश्चिदशमे | सौरान्‌ मन्वान्‌ यथोत्साहं पावमानी शक्तितः ॥ सैद्रपेशयासुरान्‌ मन्तान्‌ रा्षसानाभिचारिकान्‌ | व्याष्त्यानमभ्य चालमानमपःस्पष्टान्यदाचरेत्‌ ॥ यदि वाग्‌यमलोपः स्याव्जपादिषु कथञ्चन । व्याहरेद्‌ syd मन्तं Ate वा विष्णुमव्ययम्‌ ॥ नसम 9 = ~~~ ==» ee re षि रिरि कि ae eee (१?) 1. मापि oy ee 1 ति त । of भिग्याचारप्रोपः । भन्रानेकदिवससाध्ये जपे भआषहारनियमः। योगियान्नवल्काः,-- शाकयावक्भक्षाणि पयोमूलं फलानि च । दधिसपिस्तथाद्चापः प्रणस्ताद्यु्तरोत्तराः ॥ चरवोश्ुपवासञ्च मन्तं नक्तमयाचितम्‌ | विसगृङ्गाटशालुकहविष्याव्रानि यानितु॥ एतान्धनुव्रतान्याहः शस्तानि जपकर्मणि | यजुविधानै,- शाकयावकपिश्याकपयोभकस्तषो भिक्ताष्टारो वा उदकशक्ता- हारो वा। तथा हविष्याब्रभोजो stad होमं जपन्‌ तत्‌ निवेर्येदिति। wa इविष्याब्रानोति स्मत्यन्तरोक्ष्टविष्य- दृव्यपरम्‌ | तथा छन्दोगपरिथिष्ट,- इविष्येषु यवा मुख्यास्तदङु व्रीहयः स्मृताः । माषकोद्रवगौरादोन्‌ सव्यषलामेऽपि वजयेत्‌ ॥ "दूत्यनेन माषादौनां प्रतिनिधित्वेनाग्रणमित्यथेः | तधा भविष्योन्तरे,-- ` हैमण्तिकं सिता fed wai मुद्गास्तिला यवाः | कलायकङ्नोवारा वास्तुकं हिडमोचिका ॥ tee त । ~ न = 0 अ ` (१) B. दति माषादीनाम्‌। तिथाबारप्रदोपः। 9ॐ. कालेयं काशशाकश् मूलकं केसुकेतरत्‌ | कन्दं सेन्धवसामुद्रे are दधिसपिषौ ॥ पयोऽनुचतसारश्च TAIT TA: । पिष्पलोर्जीरिकश्चेव aces तिन्तिष्टो | ATS लवली धारो फलान्यगुमे रवम्‌ | अतेलपक्षं सुनयो हविष्याणि प्रचक्षते ॥ मद्छयपुरशे,- ष्सुदृगाख्णककालाया मिथुनानां इर्वोषि च | एतेभ्योऽन्यानि भ्नाग्रोयान्मिघुनानामनापदि ॥ मिथुनानां हिदलानाम्‌ । wa भविष्योत्तरोक्षविष्यद्रव्याणां सर्ग्बदेगोयशिषटपरिग्रणाप्रामाख्यकारणाभावाद्‌ wa यव इविष्यद्रव्यविधिस्तत्र तत्र एतान्धेव ग्राह्माणि। aq *हइविषि योग्यं हविष्यमिति इविष्यशब्दस्य योगिकलात्‌ area इविः- पद्‌ प्रयोगात्‌ areata हविष्य श््ब्टेनाभिधोयत इति तद- युम्‌ । यौ गिकत्वेऽपि प्रयोगनियमेन पङ्कजादिपदवत्‌ रूढेरपि Stary | यथोद्‌भिदादिपदस्य यौगकिस्यापि रूढित्वम्‌ । यत्च प्रोचचण्वधिकरण्ये सतस्ववयवार्येषु योऽन्यवाथं प्रयुज्यत ` इति ES गीं ~~ न भन (9) A. खदूगाखकन्दकालायाः। (2) 7. eraitato| (श) 7. yfeated) (a) 1. ° gaa त्रिधीयतद््ति। ॥ नित्वाचारप्रहीषः। योगाभाव wa रूद्रिलछशषं तत्‌ प्रद्ेनायेम्‌ | fare चादद्धनयेषु माषमांसादिषु इविष्यपदाप्रयोगाव्‌ केवलयौगिकत्वमयुलम्‌ | faq uaefeane गवेधुकानां इविद्टात्‌ वाजप्रसवोयादौ अष्टादश्यधान्धानां इविद्धात्‌ हविष्यल्वेन प्राद्मलवं स्यात्‌ ‘afe च मघुमांसपराद्मिधनानि ब्रतेऽनि वजंयेत्‌ | माषकोदरवमौरादीन्‌ सब्धालामेऽपि THAT | दूति वचनान्तरात्‌ इविष्यल्वेऽपि न ग्रहणम्‌ । तहिं यत्रा्टादथ धान्यमध्ये निषेधवचनं नास्ति तेषां खाहादरेयल्वेऽपि शविष्यल- प्रसङ्गः । किच - witfa संतता ये च यवगोधुम्यालयः | षति वारा इवि; शास्योदनं विदादाज्ययुक्तं सशकरम्‌ । दूति नारसिंहे च विष्शुनेवेदयेऽपि हविःपदप्रयोगात्‌ । ककारुक- warerafa इविष्यतवप्रसङ्कः। नहि आाददेयभेव इविष्यमितिं वनमस्ति। faq चाम्बकमन्वरोगशान्तिहोमेष ग्रहोमेषु चाभस्ाणामपि शोमोयत्वेऽपि न शविष्टात्‌ हविष्यत्वेन wwe स्यात्‌ । wa जपाङ्गनहविष्येऽभ्यङ्ग निषे प्रमाणाभावात्‌ "अभ्यङ्ग म fara) ‘awed अङ्गत्वपन्तेऽपि ({) 7. बडिति। (९) 1}. दूति वचनात्‌| (९) ^. spat निरोधः । (४) 1. बञव्स्याङ्गत्वऽपि | विव्चालारप्रदोपः। Oe ब्रह्मचय्यं हि सर्व्वेषां रेतोधारणमुश्यते | ऋतुकालं wear नित्यं वा पव्यैवस्लं नम्‌ ॥ इति ऋतावभिगमेऽपि न दोषः । अयच्चाषहारनियमः प्राणायामशोमादावपि भनेकदिवससाध्ये मन्जपाङ्गल्वेन प्रवर्तते यदपि प्राणायामे WA च मन्त जपोऽङ्कमेव तथापि जपल्वाविगेषात्‌ awit हविष्यभोजनादयः प्रधानाविरोधादन्धेऽपि जपधर्माः TAT एव | योगियाच्नवर्काः,-- सव्याहृतिं सप्रणवां गायतं शिरसा सह । विःपठेटायतप्राणः प्राणायामः स उश्यते ॥ सव्यादृतिकाः सप्रणवा; प्राणायामासु षोडश | अपि wows मासात्‌ GARETH: कताः ॥ दश्यते यमानानां धातूनान्तु यधा AAT: | लषद्द्ियाणां eye दोषाः प्राणस्य निग्रहात्‌ ॥ षोड़शप्राणायामफलं TIT, — प्राणायामे; arenfufennsafeafes: | मासादैहिकपापेभ्यो मुष्यते नात्र dua: a जम्मान्तरोद्यपापेभ्यः षरमासाश्ुष्यते तथा | संवत्छरेण तदूविष्णोः पदमाप्रोत्यसंशथयम्‌ ॥ अहा Car च यो जन्तून्‌ हिनसश्यन्नागतो दिजः । तेषां ज्ञात्वा विश्य प्राणायामान्‌ "षडाचरेत्‌ ॥ (१!) 7, शमाचरेत्‌ । Go -निल्वाचाररोषः। तधा,- प्रालायामशतं कायं सव्यैपापापगु्लये | उपपातकलजातानामनादिष्टस्य चेव हि ॥ ब्रह्महा च सुराप अगम्यागमने रतः | सुवर्ण स्तयल्लद्चैव गोघ्नो विग्रम्भघातकः ॥ शरणागतघाती च FCAT द्यकाय्येल्लत्‌ t एवमादिषु चान्येषु पापैष्वभिरतािरम्‌ ॥ प्राणायामशतं ङ्य; सूयस्योदयनं प्रति । fader: खर्गमायाश्ति सन्तः सुक्ततिनो यथा ॥ दूति । wa ब्रह्वाहत्यादिषु प्राणायामशतस्याहत्तिः | विर मिव्यु्तरत्र सम्बध्यते | चिरं णतं SAAT | तथा--चश्ुरूबक- न्राणमनोव्यतिक्रमे विभिः प्राणायामैः "शयति । शूद्रस््ोगमने सपाहं GA सतत प्राणायामान्‌ धारयेत्‌ । भ्रभोज्याभच्यापैयानां wing भपण्यविक्रये दादा हादशप्राणायामान्‌ धारयेत्‌ । पातकोपपातकावर्जेष्व्मासम्‌ । पातकपतनौोयवजें 'महापातक- व्सितैषु हादश्ामासम्‌ । 'मशापातकेषु संवत्सरं दादशदादथ- प्राणायामान्‌ धारयेत्‌ | TT प्राणायामप्रकार उक्षः योगाङ्प्रकरणे च awa | ee कि 1 । © भ-का ee = ~~ «a क" a ee = eee rr oe TT LE LO, 1 EE (१) B. féqerfa) (२) 7. मङापातकषवर्जेषु | (8 1. पातकेष | नित्ाचारप्रदोपः। च fataay महाव्याहृतिवयगुक् एको मन्वायुक्तः। सपव्याद्रति- सभिरोगायत्रोदशप्रणवयुक्षश्चापरः श्कायुक्ञः । तयोगुणविशेषात्‌ फलविशेषः | हो मख | मनुः,- सावित्रान्‌ थान्तिहोमांय कुर्य्यात्‌ cary नित्यशः | wa पव्वखिति नित्यश ति च पर्व्वीनतिक्रमेण यथा नित्यता | तधा शान्तिषोमपदेनहिकानिष्टहेतुदुरितन्तयकामकग््मण उक्षात्वाद्‌ दृरितानिखये च ufafaaam णान्तिनिमित्तायोपजायते । शति प्रसिष्ठदोषादुरितनिखये हेतुग्रदोस्यायजिविधोत्पाताययभावे शान्तावनधिकारात्‌ निमित्तनिययमपश्य नित्यता बोध्या । निसिस्तनिखये सति साविन्रान्‌ शान्तिहामान्‌ पब्ब नित्यं कुर्या दित्यः । निमित्तसंशये मेमि त्िकानिष्टसंग्ये evaradt- ayaa वाऽनिष्टसंशयोभये निमित्त विहितानि aif (?) अनिष्टद्धयाया एव भयपटाचलत्वात्‌ । नथा महसखनाजि warg- च्यतं-भोत्च । देवोमादहाना च,- TAA न भयं AM दस्युतो वा न TAA: | न शस्तरानलतोयौघात्‌ कदाचित्‌ सम्भविष्यति ॥ ११ श्‌ FAATETCHENT: | यथा वा मन्वराजाधिकारे श्रुती,-यो Tat: ‘AIM, संसाराद्‌ विभोयात्‌ स एतं मन्वराजं नारसिंहमानुष्टभं प्रतिग्टङ्गोयात्‌ । बूति। यथा गायव्रयाभेव | ये जपन्ति सदा तैषां म भयं विद्यते क्रचित्‌ । इति । तेन श्रष्ोत्वातरोगादिनिमित्तेन दुरितनिखये तच्छान्ति- aafa| निमिग्तसंशयेन afacdna भयनिषहठन्तिरेतुकल्वन faferraa aanfe कायारोति सिषम्‌ । गायवाधिकारे T¥:,— इता eat विशेषेण सव्य कर्मषनाशिनो | सत्यकामप्रदा दैवो वरदा AMARA ॥ शान्तिकामसं Beary सावित्रो ‘ana: शचिः। अक्षताः AAA यवाः। तेन मनक्षगायवोमन्तकशाम्ति- होमोऽप्य्षतरेवाविरोधात्‌ । तथा,- कष्टो Sass प्राणायामश्रतवयम्‌ । faawinavag वेदपारायणं समम्‌ | wa तिशच्ोमो न गायत्रा । किन्तु न व्याद्तिभ्यः ८९ जोम इति गजवचनात्‌ अविहितमन्तकहोममाके व्यादरति विधिः । तथाच वट्‌र्जिंशग्मते,- महाब्यादतिभिर्डोमस्तिलेः कार्यो first | उपपातक शयथे सङस््परि संख्यया ॥ Ce वि ee: ae (१) Bo ane: darerge 4 (९) Bo erat: ° । farqrercagiz: | cy Avlaraandge aaa शाति । इति । छन्टोगपरिथिषटे-- यव व्याद्तिभिर्होमः श्रायजिन्लालको भवेत्‌| चतस्लस्तत्र aera: स्मोपाणिग्रणे यथा ॥ ति । ॐ भूः खा । भुवः खाहा । खः खाहा । NT: खः खाति चतस भराइतयः । अग्निः । वायुः | Gara तयाणां देवताः । समस्तानां प्रजापतिः । यजुविधाने,--ॐ'कारपूवि- काभिर्महाव्याद्ृतिभिराज्याइतिसहसरं जडयात्‌ सव्यैदेवताराधने समर्धो भवति । वेजख्वो भवति । अथ भ्यथेष्टकरगमिव्यादिप्रयोगविधिः | aa व्याद्ृतिव्रयेण शोमजपादयः। Brena माना भावात्‌। तथा,--रताभिरोदुम्बरखमिधो Yay प्ब्रकामः । दधि पयो वा थान्तिकामः। अरकंसभिदधिरम्नि प्रज्वाल्यापामाग- तण्कलान्‌ अहयादिरण्यकामः । अन्रमन्रादि कामः । जातीपुष्य- कलिकानां युम्लशोग्रथितानामखष्डितानामयुतं जदयात्‌ कन्धा- ~~~ ५, eS oe 1, 2, an त शि | (१) ... प्रायङिक्ताचको भवेत्‌ | | wawea विचेयाः -.- ॥ गोभिग्रखुतिःरेवप्र ° १३१ ज्ञो Anandugrana serics, Poona, wast ङशुच्बः। १) B. qe ace: " ue निल्राचारप्रदीपः। कामः। WE मध्यसितस्तिलतण्टुलान्‌ जयत्‌ ग्रामकामः | अपामार्मवासकशथाखोटकान्‌ वशौकत्तुकामः। भभिचाराघें विषरधिराक्ता ष्यापात(१)समिधो जुयात्‌ । विमोतकसमिधो जह्याद्‌ राजा वश्यो भवति । जनपदमरणे ‘wera ately जयात्‌ शमयति | *[ स्यैव ब्रोहिभिः | प्रङूढाभिद्धत्रा राजा वश्यो भवति । gala: कामः ।° कुशाग्राणि ब्रह्मवचस- ara | ज्वरापनयने चास्रसमिधः। खादिरमन्रादयकामः। अपामार्ममर्थकामः | ब्रह्मचारो इविष्यभोजो ana: काम्यानि करोति। कुगतण्डलान्‌ weft (१) । काकोलुकपक्तहोमो विदषषि । वचापलमपलं वा ताम्रभाजने शष्यचुणानि कत्वा न्यसेचन्दरग्रहणे कपिनाया तं सहस्रसं ख्याभिद तं क्त्वा संसर- वेरेव वचामालोद्यायुताभिमग्वितं क्त्वा पिवेत्‌ परमभेधावो भवति | yaar मासमादित्याभिसुखः प्रतिदिनमयुतं जपेत्‌ पुचान्‌ लभते । यद्यदिच्छेत्‌ तदथमपि यान्निकद्रव्ये ज्यात्‌ तत्तल्नभ्यत fa) श्रनारेगेऽयुतदहोमः। अकारस्य गायतयाद्य wyatt फलानि भवन्ति। तथा साविजोमन्तस्याप्येष एव विधिः। एषु यज॒विधानोक्तप्रयोगषु प्रथमं तुलापुरुष चान्द्रायण ~~ ~ ~~~ -- ae न rrr जा ee co (१) Bo व्याच्रात। (x) 1. लच्व्रोदोन्‌। iQ) 1१. Omits the portion bracketed, (४) 1. Adds चष्याख्ि वस्छकामः। (५) 0. कुशकरडकान्‌ ° | नित्याबारप्रटोषः। mL amifanrenfefa: पूतशरोरेण windaqar erent वड- रात्रं विरावमेकरातमिति aangifa कायाणि। सव्वैमन््ाशां qatar लक्षमयुतं awe शतमिति सिदयपै्तया कार्यम्‌ | ब्रह्मचय्यंखितेन कत्तव्य रस्ये । क्मावसाने फलप्रासिः । कालाच्च सियो नावमन्तव्याः । तथा aaa प्रदेशान्तरे। कच्छातिल्च्छ- चानद्रायणादिभिः wet संग्नोध्य शाकादिभक्ो गोमूवयावक- canteen यदि awe जुह्यात्‌ दशसाहस्िकं फलं सभे । दशसाहस्रेण शतसहस्रमिति । अहोरातोपोषितः साहसिकं होममारमेत्‌। चिरात्रोपोषितो दशसाहस्िकम्‌ । सप्तरानोणो- षितो लािकम्‌ । हविष्याब्रभोजो ater wa जपश्च नि्व- सथेदिति | तथा ढतोयाध्याये,-- wa प्रयोगः | शाकयावकपयो- we उपोष्य दादशराव्राणि लघुभ्यो लघूनि महत्सु महान्ति तुला- परुषचान्द्रायणमिति प्रयोगाङ्सुक्ञा एष एव विधिः 'कल्यग्रहाधे माचायस्य । ऊॐमित्यभिवाद्य विलम्बेन पठेच्रचेवान्यथा देयमिति प्रयोगोपदेशकाले क्च्छरचान्द्रायणादिकं कन्तव्यमुकम्‌। Wa तुलापुरुषल्लच्छा तिक्लच्छादिकमुपलक्षणं यावत्पाप्यद्ेतुकश्मणा तपोदानतो्धख्ानगायव्रौजपादिना गरोरशोधनम्‌ । wafer. धिक्यात्‌ पापक्लयाधिष्ये फलभूयस्त्वमिति | प्रत्र च यजुविधाने,--्भग्निसंस्कारविधिर्क्तः। भूरसोति भूमिं खनतोत्यादिना wae च ततः सनव्वदेवलाराधनसमर्धो णी मो — (१) 1}, waaqeary «| (२) ?. aypqepre °| at | जित्वावारप्रदोपः। अवति। wa "यथेष्टं ककरणमिति । waaay पाश्च- गरातिकाद्यग्निसस्कारवद्‌ यशुर्विधानोक्षष्टोमकक्मखामक्रभूतं यदि बा नि्यप्रासब्छद्यविधिं fae देवताराधनसामष्यैरूपष्फलायै गोदोडवत्काम्यतवेन विधोयते । उभयथापि नेतच्मिन्‌ ग्ट विधिप्रवेशः तेन यावदुक्ञमेतावदेव कायम्‌ | | wu fate एष यव विचिर्यर कविद्रोमष्ति सव्धार्धत्वेन विधानाद्‌ विकल्पेना- ब्रापि प्रहस्तिरेव । म च याजुर्विधानकविधेविशेषत्वेन सामान्ध- प्रात्तस्टद्चविधिवाधकत्वभेव | नतु तुख्षवलत्वसिति वाच्यं ब्डद्म विधेरपि ay क्षचिद्धोम दति यच्छब्देन waar विशेष- Side सव्यैषोभेषपख्ितेषु WAS aaa । अतणएव पाश्चदाविकङोमादि विधावपि विकल्पेन ग्द्मोक्षविधेः प्रवेशं पाश्चरातिका अपि wart) fare ग्डद्मोक्षविधेनिःसन्दिग्ध- त्वाद्‌ याजुविधानकविधौ बहुधा सन्देहात्‌ सन्दिग्धमसन्दिग्धेन बाध्यत इति न्धायेन गद्योक्षविधेरेव awexafite कल्प- तर्कारादिभिरन्धेख ग्ढद्मविधिरेव सव्यैन्राहतः | agfaurtefafa: 1 भूरसोति भूमिं खनति ge- विधया । मयि zaratfa म्नि भ्विग्डक्नाति। far ae अग्नि खापयतोत्यर्थः। faa रद्येति परिस्तरणं gu: qalfefeg 1 afefraffequarnt करोति । उपपातनं ग वीरिणी (1 ए 7 त eee स) (१) B. बचोक्रम्‌ | (३) B. विरोधञ्च। (९) Bo wanda | (४) B. foragifay fAMIMTTARIT: | a9 नाम परिखमूहनमिति प्रतिभाति ) carreeitafeferarang । ेवसवितरिति carats) लोकिकोदक्षेनेव । नमस्ते बद्र इति gaara ददाति । नमो वात्वायेति दक्िशेन । त्वमम्नक्रतुभि- रिति पञ्िभेन। wae प्रथम दत्य्तरेण । समास््ेत्युपरि अध्ये ददाति। इदं विष्णुरिति qarefa qetia । यातुधानाः पलायन्ते । उपनयनाश्यम्निकाय्यं करोति । आदिपदं प्रकारवाचि उपनयनप्रकारम्‌ । गभाधानादिषिवाहान्ताभ्निसंस्कारविधिरिष प्रणवेन garyfagiany कतव्य इति प्रतिभावति | Vague जातकर्ादिसंस्कारविधिः। स्मात्ताम्निविषथे- ऽपि दश्यते । देवोपुराणे,-- मग्ने; परि ग्रः कायः सब्यवेदाथेषेदकीः। वामदच्िष्दसिद्ान्तग्डद्यवेदान्तपारगेः ॥ wom malar भवेदेवं जातक भवेदेवमित्यादि प्रपश्ेनोक्षम्‌ । तत्र एषा ते we एतत्ते Va: सविता। भा wefog । सूवामानम्‌ (7) । (rarer) जातारमिन््रम्‌ । यः प्रातो । य भाला | डिरष्यगभः। मामाहिसोः । येन areas | यचिदापो। यं क्रन्दसो। भ्रापोड। भरापञित्‌। प्रजापते न। एताभिः समिधो इत्वा गाकलदोमकंखं grea) सनिध इत्यर्थः । शाकलशोमकाः टैवल्लतस्येनसोवयजनमसोत्धादयः wean: | अग्नि एथिवोचेत्बपद्यानं gaifefa । az: ~ ¬ farararcasta: | aaeqarraaan भवति । wa. यथेष्टं ‘acefata नातादावाघारावाज्यभागौ “Aaa खिष्टह्लद्भूरादयः | ग्णद्योक्षागिनिसंस्कारविधिः। पारस्करः, परिससुद्योपलिप्योल्षिख्यो इुत्याभ्युखयाम्निसुप- समाधाय दलितो ब्र्मासनमास्तोय प्रणोय परिसोर्यीध- aerara पवित्रे क्ता weal: संस्छत्याथवत्रोख्य निरप्याज्य- मधियित्य cafe कुर्य्यात्‌ | सुवं प्रतप्य सम्भृज्याभ्युच्य पुनः प्रतप्य निदध्यात्‌ । भाज्यमुद्वास्योत्युयावेश्य प्रोचषणोच पूत्थैवदुपयमन कुशानादाय समिधोऽभ्याधाय पच्य जुह्यात्‌ । अन्वारब्ध भाघारावाज्यभागौ महाव्याहृतयः सव्वप्रायचिन्तं प्राजापत्यं faves एतन्रित्यं सवत्र । प्राख्रहाव्याहतिभ्यः खिष्टक्लदन्ध- चेदाज्याइविः। कात्यायनः,--पाकयन्नष्ववस्षस्यासव्बषोमः | इत्वा च शेषप्रासनम्‌। पूणपातो दल्िणा वरो वा वरो at तदिषाज्यभागानन्तरं प्रधानष्ोमः। तदन्ते fara । प्रधान इविषा | ततो भूः खाहा मुवः GTET सः QTHT । AM War | सत्वन्रो We | भयाओाम्ने । येत शतम्‌ । उदुल्षमम्‌ । इति पञ्च AM: पश्चाहइतयः । प्रजापतये खादेति च । आज्यस्थैव प्रधान- wae भन्ते खिष्टक्षत्‌ । सभिधामपि anager भाश्येनेवान्ते fagaqi va देवोपुराशे परिसमूहनादिषु मन्त्रान्‌ दशथयित्वा शे षेऽभिडहितम्‌। ne 1 0 1 ~~, - ~ ~ ee नि थि (१) 7. कम्दशरष्यमिवि। (x) }. न चान्ते नित्याचारपदोषः। = अन्यथा ये प्रकुव्यैन्ति सूत्रमाचित्व केवलम्‌ | निराथास्तव गच्छन्ति सव्ये देवा म संशयः ॥ तेन शाण्तिके पौष्टिके च होमे देवोपुराणोक्षविधिरावश्यकः | न च विवाषोपनयनादावपि aney: | एवं ल्षशसंयुक्षं सव्यशोमेषु afar । विधानं विहितं aa ब्रह्मणाभिततेजसा ॥ इति avatar फलवदोमवावियश्नपदेन संस्कारत्वेन नित्य- होमानामग्रहणात्‌ | यद्यपि ग्टद्मोक्ञाग्निखयापने कुर्डसयण्डिलादिनियमो नास्ति तथापि शान्तिकपौष्टिकष्ोमेषु तन्तत्कुण्डानां विधानात्‌ az- सम्भवे च खष्डिलस्यापि विधानात्‌ तदम्धतरदाच्ित्य परिसमूह- नादि arag | 'तवच,- ZAZA सुवः Vim: सुचा “ara न (तु) इयते | इति छन्दोगपरिशिष्े यद्यपि सुचो ग्राहिता तघापि प्रोक्षणोः deaf सूत्रणात्‌ प्रोक्षणोसंस्कारस्य wt हविग्रण्यां दृष्टत्वात्‌ दङाम्निषोत्रहोमाभावे हविग्रहण्यभावेऽपि शुण- लोपे तु सुख्यस्येति न्यायेन तदाधारसङ्‌माच्रग्रहथम्‌ । तथा पवमानषविषि हविग्रं डथाधेमम्निहोव्राभावेनाम्निोवडवन्ध- += ननन =^ = = ~--~--- ~= ~~ ण ee ee [न क 17 1 `" त 1 । (£) 2. wae (२) B. aay (९) 7. दषाग्निहोलषोभाभागेन हविपरंश्ष्यङ्धयाभावेन विंड भावेऽपि o | १२ go निन्बाचारप्रदोषः। mas खङःमात्रग्रहणम्‌ । एवच्च प्रोचणोपाव'मतर ate aaeat | अन्यथोत्पवनोदिङ्नादिकमपि न प्रवत्तत । ताम्रादि. ore प्रोचषणोसंस्कारो निमूलः प्रतिभाति । तथा, होमपात्रमनादेशे TIN सुवः स्मृतः | 'पाणिनेवेतरस्िं्च Gat चात्र न शयते ॥ इति छन्दोगपरिथिषे gage खुवस्य विधानात्‌ संहतद्रव्ये च पाण्याहतिद्¶दश्पव्वपूरिका 'दवादिना चेत्‌ सुवमातपूरिका। देवेन तीर्थेन च इयते विः स्वद्गारिणि afafa तच्च पावक ॥ sfa च हस्तस्य विधानात्‌ । अन्यत गोभिलेन- Tama करं कुत्‌ तजनोकन्यसाहते । विभिरङ्गनिभिः we पृव्वेमातन्तु पूरयेत्‌ ॥ awe दहोमयेद्‌ विदानधोवक्तंण aaa: | इति मध्यमाना्मिकाङ्गष्टयागेन डोम विधानात्‌ Qa: WIFI (१) 1. मेतत्‌ । (२) पाश्विरोवेतरस्थिस्तु ear wa a waa | mfawerfa: (मप्र: ज्ञो. p99 | (३) Bo बन | (४) कसारिना चेत्‌ सवमानपूरिका दूति गोभिख्ख्तिः। ta प्र" प्रमो Wawa {३२ WTS: | नित्वाचार्रोपः। ९१ भावात्‌ खुङ्निषेधो नित्यातुवादोऽथेवाद इति पूर्णाडतिष्टोमः am क्रियते । श्रतएव कालातिक्रमे नियतवदिति ate जात- कश्चादोनां कालातिक्रमे भ्रनादेशप्रायचित्तमतिदिश्यमानं aaa शिष्टाः कुष्वैन्ति। न चेवमादिष्वेव wma: सुचोनिषेधः । wa नैभितस्तिकलेन '^नित्यवब्रिषेधान्रपायात्‌। लोके sae aaa aaa पुण्याहं खस्ति ऋटदिमितिवचनात्‌ qure- वाचनमादौ AIA! तच्चेवम्‌,-त्राह्मणान्‌ यथाशक्ति पूज- यित्वा क्रियमाणेऽख्िन्‌ wala gard भवन्तो बरुवन्तु sat wate इत्यादिमन्नं पठित्वा qurefafa तिबूयुः | एवं afa भवन्तो ब्रुवन्तु इत्युक्त सखस्ति न इन्द्र ति पटित्वा सवस्तोति तिनरयुः। णवं wate भवन्तो gay waa ऋः are sfa मन्तरं पटित्वा क ऋचातामिति faa: | ततो यजमानः पुण्यामिति fa: । रखवमस््विति ब्राह्यणाः । विक्ञा- पयामोति यजमानः । उच्यतामिनति fest: | गोव्राद्मकेभ्यः शुभं भवतु । ww: प्रजानां शान्तिभिवतु इनि wai ननो यजमानः UAHA Tana: क्रियत यदा तदा तारा वारग्रहनन्चत्राणामम्तयोगोऽसतु नवग्रहाः सम्यग्रूपेण एका. CHAM: फलदा भवन्तु शुभं भवतु इति fa: | नतः aR: | यद्यपि व्रतादन्यत्र जनलपातरग्रहगणपूव्यक्रमङ्न्प मानाभावः समाचारात्‌ । आरापस्तम्बन च पापकम्मसु BRUT दोषाति- EL क~ = ~~ ~ ------- ~ = ~ = ~ गी ~~ वि १.१ — > = (9) PD. निल्लव्र्िपपान्नवुा | re FAMTETTHET: | rage एवं सखडवकुचेति faferairg सहृर्पेन फलोलर्वाभिः धानात्‌ | गटदटोत्वौ दुम्बरं पातं वारिपूणसुदश्ुखः | उपवासन्तु WHATS यदा सङ्कल्ययेद्‌ बुधः ॥ दूत्यव्रान्धदपि यदुपवासातिरिक्ं aged तदा वारिपूणं पात्रं wzwier इति व्याख्यानस्य वदुसश्मतत्वात्‌ तास्नपाव- मादयोदश्ुखस्य WATTS सङ्कल्पः | waa साकषेकन्धसु यजमान एव HA MAH प्रयोक्षरोतिन्धायात्‌ ऋलतििग्‌वरण- दक्तिणादानाद्यभावात्‌। ["्रह्मणसत्‌ छताक्लषतावेखकत्वेन वरणात्‌।| दिशतो amerarna marae श्त्यादि लिङ्गाच्च । अतएव quart दक्तिणा वरोषेति ब्र्मदक्षिणातेनोपपव्र- त्वादाचाय्येवरणमास्तिपति तथापि स्मार्तकासु | ब्रह्मणे दक्िणा देया या च यन्रोपदिश्यते। विदध्यादहोत्रमन्धखेद्‌ दल्िणा्चैहरोभवेत्‌ | सखयस्येदुभयं ङुग्योदन्यस्मे प्रतिपादयेत्‌ ॥ इति छन्दोगपरिशिष्टे यजमानादन्धस्य 'होमकनत्वे दसि- Ue amy दत्तिशारै awe दव्यादितिलिक्मदाचायवरण मायाति। faq सव्वंशान्तिकपौशिकषशोमानां aarers- ee ee 1 | ~. व = ~ — ~ we ee (१) A. Onmits the portion bracketed. Q) ॥. सातकनोजहोमकसत्वे चान््रातदशिष्ाडं wyese रोमकं © देवमिति लिङ्गादग्यखापि कत्वमिति अजाग्यवरथमिति | fag © | निग्ाचारप्रदीषः। ay विक्षतित्वं aa ज्त््धरशमविधानादितरेषां साकीहगशां तत एव धरकग्रडशोचित्यात्‌ । तव च ऋलतिक्परिग्रहः चयते | मक्छपुराखे,- नवग्रडमखे विप्राखत्वारो बवैदपारगाः | अथवा ऋत्विजौ शान्तो erate अुतिपारगौ ॥ इति wata ऋल्विकपरिग्रः । ष्यतु भहाचार्येः ।- शाम्तिषुष्चभिचारार्था एकब्रह्मस्विमाखयाः | क्रियासु याः प्रतोयन्ते भ््रय्येवास्नोयगोवराः ॥ इति शाग्तिपु्यभिचारद्ोमेषु waa एकच्विकात्वमुक्ं तत एक Us: ब्रह्म च ऋखिक्‌ ates व्याख्येयम्‌ । अथवा शान्तिकपौष्टिकेषु दक्षिणारानवन्तु पुरोहितवत्‌ प्रति- निधिः aut; ara: ब्रह्मा च ufaw एव। यथा '्वियम्बकाधिकारे वशिष्ठकन्पे,-- ग्परार्थमपि कुर्दीत ब्राह्मणो Referer: | दातब्या दसिणा ततव यथा तुष्टो भर्वेद्गरः ॥ षूत्यादि । aa efaurna नास्ति तत्रापि यथाप्रतिमिचि कल्तैनिवेशरस्तथा याजनापिकारे वच्यते । प्रजापतिः । भ्रनुष्टप्‌ । अग्निः । Ne ee प = = = 0, क Gee ० व ee ae ० (1) 7. aw शिदटाचार्दः | (२) B. नोख्वेवाल्लोय °| (३) Bo azerare | (४) Bo पराधेभल > | 28 नित्याचारप्रीषः। यदेवा देवहेडनं देवासञ्लमावय्म्‌ । ufaal तस्मादेनसो विश्वान्‌ सुखत्व सः ॥ xfa कश्यपं समृत्वा fa: परिसमूहनं कुगेः। कुस ऋषिः। जगतो । ङ्द्रः । मानस्तोके तनये मान srafa मानो गोषु मानो way रोरिषः। मानो वौोरान्‌ र्द्रभामिनोवधौडवि- सन्तस्सटभित्वाहवामहे । इत्यनेन विश्वेदेवान्‌ स्मृत्वा लेपनं विः । परमेष्टो प्रजापति ऋषिः अनुष्टुप्‌ । इन्द्रः at ठतेषिन्द्र सत्पतिन्ररस्वां काष्ठाखवतः | भितावरुणौ qar fa: परि- लेखनम्‌ । परभेष्टो । यजुः । पुरोषम्‌ । व्रजं गच्छ गोष्ठानं वषं तुते दछौवधान देव सवितः परमस्यां पचिव्यां शतेन पाै- योऽस्मान्‌ इषि यञ्च वयं दिसस्तमतोमामौक्‌। waa प्रथिवी स्मृत्वा खत्तिकोष्ठरगं तिः । परमेष्टो । ay: सविताश्डिपूषा | अश्विनौ सरस्वतोन्द्रः। इतिवा देवस्य ला सवितुः प्रसवेऽ- शिनोबाडइभ्यां पूष्णो स्ताभ्यां भ्रख्िनोभंषञ्येन तेजसे ब्रह्म वचसायाभिषिश्चामि । सरस्वत्यै मेषज्येन वीर्व्यायानब्राद्यायाभि- षिश्चामि। इन्द्रख्येन्दरियेण बलाय far anasfafaurfa | गन्धर्व्वान्‌ समृत्वा विरभ्यु्षणम्‌ । wast गायतो । अग्निः। अभ्निमूर्वा दिवः agafa: एथिव्या भ्यम्‌ । wat रेतांसि जिन्वति | भ्रनेन शब्वं सत्वा तास््रपात्रानोतस्य शरावानोतस्य वा क त्वन मम= कनक ^~ क = ~ ira te = + ~ ~ ~ --- ~~ ~ ~~~ eee , , षा ` ०, का ` (a) 1. गायनब्बो | (oT. विशरान्‌ रेषानु <| नित्याचारपदीपः। ६५ श्रम्नरासमाभिमुखं कुण्ड स्थापनम्‌ । प्टेवोपुराण एवान्यत्र ताम्र पात्रे शरावे बैतिवचनात्‌। अग्नि ग्ह्यादुचुतः। निरन्ने त्राद्मणशग्डहादानोतः। एवम म्निस्थापनानन्तरं प्रधानहोमसम्बद- देवतापूजा Fwy ईशाने वा। नवग्रहयन्न टृ्टत्वात्‌ | भ्रतएव भोजपडतो सूर्ययन्दुपजन्धसमौरणानां यागः स्मृतो छ्टिविकारकानलः । श्ति मल्छपुराणोयाद्गतशान्तौ सयेन्दुपजन्यसमोरणानां पूजनभित्य कम्‌ । ततः कलशस्थापनम्‌ । वरुणस्येति मन्तेण । RAID पञ्चरब्रपश्चभङ्समन्वितः दष्यसतविभूवितः वस््रयुगम- CEA: सफलतर्डलपूणश्रावापिहितमुखः | गङ्गाद्याः सरितः war: समुद्राश्च सरांसि च। भ्रायान्तु यजमानस्य दुरितक्षयकारकाः ॥ इति तोर्थावाषनम्‌ । होमारश्चः । हिरण्यगभ इत्यस्य प्रजा- पति ऋषिः । fava हिरण्यम्‌ | द्िरख्यगभः ममवस्षताग्र भ्रूतस्य जातः पतिशक watz । मदाधारण्यिवीं यामुतमां कम्पे देवाय इविषा विधेम ॥ बरह्मायं स्त्वा दच्िगलो ब्रद्मासनमास्तोौग्य aa ब्रह्मोपंशनम्‌ | दं [भ ` ति १ त 2 ष ए. 98. 1 ए. ॥ ee eee ह ) (१) B देदीपुराण्ेन रवान्यल ताग्वपालेष्य शरारेष्ठेति वचनात्‌| ६8 जिजावारप्ररोपः। आचायः कारयेत्‌) भपोदिष्ठा त्यस्य सिन्धुद्ौप । गायतो आपो देवला । भयेन सागरान्‌ HAT SUE प्रणौताप्रणयनम्‌ | guerre । गायत्री । इन्द्रः । कयानञित्र भाभुवदूतो शदा- aw: सखा | कथा शचिष्ठया ठता । भनेन नागान्‌ Bar परिस्त- रणम्‌ | शतक्रतु ध्यात्वा भधैवत्‌ पा्रासादनम्‌ | पवित्रच्छेदनानि पविते । प्रो्षणोपाव्रम्‌ । भाज्यस्यालो । चरखालो । सन्म्राजन HUT: | Saag: । तिलः समिधः; 1 सखुवः। भाच्धम्‌ । wenger; । पूर्णपात्रम्‌ । दक्षिणा । वरोवा । परेष्ठो । ae: | पवित्रे । afew स्थो वैष्णव्यौ इति पितुन्‌ समृता पविव- च्छेदनम्‌ । सुचि प्रथोताजलं wars परमेष्टो । यजुः । अआपः। सवितुषैः wea उत्पुमाम्यच्छिदरेण पवित्रेण सुययस्य रश्मिभिः इति ब्रह्मविष्णुमहेश्लरान्‌ सृत्वा प्रो्ष्युत्पवनम्‌ | सव्ये wet दक्तिखमोरिङ्गनम्‌। प्रशोतोदकेन प्रोच्णम्‌ । परमेष्ठौ यजुः । पात्राणि । दैव्याय awe शुन्धध्वं देवयच्वायं यद्ोऽश्ाः पराजन्रुरिदं वस्तच्छन्धामि । इति वरुं ध्यात्वा ताभिरद्धिरासादितपावाणां प्रो्णम्‌। अस्वर प्रोक्षशो- निधानम्‌। परमैष्टौ । यजः शाष्ठावन्सा । इषेल्वोजत्वा वायवख टेवोषः सविता प्रापयतु ओेष्ठतमायकन्धखे Taree स्थाख्थां वसुन्‌ we आज्यनिवेपणम्‌ । सोदके चरूपाचे चङ्- तण्ुलप्रचेपः । वेवखतं खात्वा अाज्याधिच्रयखम्‌ । स्रौ ब्रद्माख्यमधिखयति । चरकन्ली । weal wearers | परभैष्ठो । यथुः । रथः । अन्तरिलं रल्ोऽन्तरिता अरातयः । देवस्ा ५५ र Y= } A ny ^ + ea नि्ाचारप्रदोषः। es afeat खपयतु वर्षिेधिनाके 1 अनेन मरुतः aT इयोः पयम्नि- करम्‌ । "धर्यते (१) । परभेष्टो । भग्नि्वा । विष्टप्‌ । इनदरः । ब्ाताश्मि्रमवितारमिन््रं हवे इवे gua शूरमिन्द्रम्‌ । इयामि शक्रं पुरकतमिन्द्रं aferat मघवा धालििन्द्रः | इति खुवप्रतपनम्‌ | परमेष्टो । यजुः । खवः । भनिभितासि aoa शिदाजिनोग्ा asa wafer । fee रालासि विष्णो- दषो स्यूजेत्वादव्धेनत्वा चन्ुषावपश्यामि । अनेन सुवसश्माजनम्‌ | भभ्य्चणम्‌ । परमेष्ो । यजुः। रक्तः । प्रत्युष्टं र्चः प्रव्यष्टा अरातयो निष्टप्तं «en निष्टप्ता भरातय इत्यनेन पुनः प्रतपनम्‌ । re HAT श्ाज्योहासनम्‌ । परमेष्टो । यजुः। भापः। सवितुवः प्रसव उत्पुनाम्यच्छिदरेण पविशेण qaw रश्मिभिरिति चन्द्रं समृत्वा पच्योत्पवनम्‌ । सवितुः प्रसव खत्पुनामोत्यादिना सं समृत्वा प्रोशण्णुत्पवनम्‌। सव्य दिशः स्मृत्वा राज्या TT | सज्ये सुवयोजनम्‌ | अभिचाय्य चरोरुद्वासनम्‌। भाण्योद्‌- वाखनानन्तरं वा खरोङ्द्वासनम्‌ । उपयम नकुशाठानम्‌ | afa- wifeafafs कच्छिकाइयस्य प्रजापतिः । गायत्रो sf! समिद्ठमग्निमिति कण्डिकादयेन लकं स्मृत्वा समिदाधानम्‌ | प्ररभेष्टो । यजुः । धुः । भुरसि wee waked योऽस्मान्‌ धृब्वति तं wid वयं धुरव्बामः । देवानामसि सखितमं वह्ितमं पप्रितमं Ulan देवह्तमम्‌। अड्कतमसिदविर्धानं cwanrwait aw — ~ ~° ~~~ = न्न्‌ (१) 1. weet) | et नित्वालारप्रदाषः। afrahedty । अनेन प्रोचणोगेषजशेने पय्च्यम्‌ । उमां देवीं qar प्रणोतासु पवित्रस्थापनम्‌ । ब्रह्माखयन्धुः | अशुष्टप्‌ | परमामा | तदेवाग्निस्तदादित्यस्तदायु सद्‌ चन्द्रमाः | तदेव शक्रं तदुब्रद्म त श्रापः स प्रजापतिः॥ दूत्यम्निपूजमम्‌ । ततः प्रजापतये खाहा । इन्द्राय TET | अम्नये QT । सोमाय Bret । भन्तरित्षाय खाहा। ॐ भूः SET । ॐ भुवः खाहा । ॐ खः TET । वतो AWA’ | मूलोमसमापतौ प्रधानद्रव्येण faeces भूरादिगप्राजापत्यान्ते अषयन्चप्रकरणे,- ॐ पू्णपडतिश्च qatt दिव दत्यभिधा तयेत्‌ । इति मब्छपुराणात्‌ शान्तिकपौष्टिकेषु पूर्णाइतिः । मूखीनमित्स्य परभेष्टो | faa) fina) anit दिवो भरति ufaan वेश्वानरण्टत श्राजातमर्निम्‌। कविं सम्बाजमतिर्जिं जनानामासन्ना TAT देवाः॥ rer वौषट्‌ इति यज- मानाग्बारण्चे तिष्ठतो होमः | भत एथगाज्यसंस्कारं कुव्यैन्ति aa सूलं न पश्यामः । 'चतु- गृहात्‌ ग्रणमिदाधानफलपुष्पा्तादिसंयोगख समाचारात्‌ | अधानिकपृष्णीहतितोऽतिदेशपचे प्रमाणसत्वे एथगाज्यसंस्कारः | Ne त । च्ल ऋ य = aw "० ७ क-०५ ee ee (१) wayyiaaes समिटाधानफखपुत्या्चता दिसंयोगख सलाबारात्‌ | दयेव पाठ यवाण्सङ्गन्तः। शं ‘famrrercugre: | ९९. संसवप्राशनं AAT! तेन कलेन यजमानस्य Fre विभरुषितस्य ब्राह्मण चतुष्टयेन प्रागुदश्खेनाभिषेकः | | सुरासत्मामभिषिश्चन्तु क्हमविष्णुमहे्वराः | वासुदेवो जगन्नाथस्तथा सङ्कषणः प्रभुः ॥ प्र्यस्र्ानिरुद्च भवन्तु विजयाय 4 | भ्राखण्डलोऽम्निभे गवान्‌ यमो वे AWAIT ॥ वर्णः पवनचैव धनाध्यक्षस्तथा शिवः | ब्रह्मणा सहितः tat दिक्पालाः aay & सदा॥ कोर्तिलेचोर्धतिर्मेधा gfe: अदा क्रिया मतिः । बिला वपुः शान्तिसिटिः काम्तिश्च मातरः ॥ एतास्त्वामभिषिष्न्तु waar: समागताः | प्रादित्यखन्द्रमा भौमो बुधजोवसिताकजाः ॥ ग्रहास्वामभिषिश्न्त दाहः केतु तपिंताः | देवदानवगन्धर्वा wea: ॥ ऋषयो सुनयो गावो देवमातर एव च । देवयवो धवोनागा ईत्याचा्रमाङ्णाः ॥ अस्त्राणि सव्यैशास््राणि राजानो वाहनानि च। सोषधानि च रब्रानि कानलञ्ावयवाच ये ॥ सरितः सागराः ओेलास्तोधपनि जलदा नदाः | एतासत्वामभिषिश्चन्तु सन्धकामायेसिचये ॥ ततः qalad: सव्धगन्येस्ते यजमानं एधग्‌जलेन खपयेयुः | Varvara दच्िणादानम्‌ । पविवप्रति- १०० जि्ाचारप्रहीपः। पन्ति; । प्रणीताविमोकः। देवताग्निब्रह्मविस्जंगम्‌ | त्राद्मष- भोजनमच््छिद्रावधारणमिति। इति शान्तिकपौटिकसामान्येतिकन्तव्यता | ेहिकामुश्चिकसव्वकामेष्पूनां TAHT TTT: | aa यजुर्विधाने वायम्बकेणापमत्युं जयति । खल्युमेव बा । वागिष्योग,- संसारदावदणग्धानां योगिनामप्ययोगिनाम्‌ | "्नान्यत्पश्यामि भैषज्यं सत्योस्यम्बकाते ॥ वशिष्ठकण्पे, - - WAM तस््बश्षोऽपि सब्वावश्धासु TAT | सर्व्वापत्च सव्वेत्र सतसण्ञोवनों जपेत्‌ ॥ afefua afasae वशिष्ठ ठउवाच,- अहमस्य ऋषिः प्रोक्ञन्डन्दोऽनुष्टविहोश्यते | देवता अयम्बकोरुद्रः पञ्चाङ्गानि ToS मे ॥ अम्नये इदयाय नमः। Areata शिरसे ater विने aa fra वषट्‌ । वशिष्ठाय कवचाय इम्‌ । भुषटुपष्छन्दे WAT फट्‌ । प्रा्यादिषु चतुदिक्ु दिगबन्धं कारयेत्‌ क्रमात्‌ । ae श क गी यि (१) 1. तद्खपद्छानि ey षति ्भ्बकख्िमेजख । मित्ाकारपदीषः | gat विनायकशेव vee: नैतरपालकः | एतै दिग्बन्धमन्ताः स्युरन्ततो नम cea ॥ १[ waaay | दौरापः एथिवीचेति लोकमातरोऽस्व सेवका लोकेषु शोभनो योगन्धः स सर्वास्व अतः सुगन्धिः | wat दौयमानचन्दनपुष्पादिगन्मेः सुगन्धिः । सर्व्वां @aretrafa yeowdre ate: । fed यजाम बयम्‌ । यथा उर्वारुकं ककंटौफलं बन्धनात्‌ स्वयं Fat) रवं लद््रसादाददहं सल्योर्लोकभयङ्राग्ुस्ोय मोतं "at । माऽसतात्‌। १ अरख्ताश्ा qeala | ] भरङतातकलमा त्वया मम भेदो माऽसु। तमेवा स्यामित्यभेदप्राथनम्‌ | न~~ = ~ एवं विदित्वा मन्थे ऋषिच्डन्दोऽधिदेषतम्‌ | जपहोमादि कतर्व्यं Ares जयस्धतः ॥ एवं मन्तं वयोसारं ASAT धारयेक्ररः | तस्ादाचायतो लब्धा सम्यम्बेदव्रतो दिजः | waagiaat fai wate waa: ॥ तेन गुरसुखाद्‌ TAA ब्रह्मचर्ग्यादिना मन्वग्रहणम्‌ | अन्धेषु पुष्यदेशेषु यतर वा रमते मनः ॥ ततः पुरश्चरणम्‌ | पव्थैतापरे नदोतौरे गोष्टे देवालयेऽपि वा। (१) 7. Omits the portion bracketed. (x) P. मेन | (ह) ?, Omits the portion bracketed per निल्वाकारप्रदोषः | ध्यात्वा ATH Vt WATE ममद्छतम्‌ । ` WHALES वा UAASTINT तुवा॥ यावता वा जपैनासौ पूतोऽहमिति मन्धते | मन्तं प्रणवसंयुक्तं जपेत्‌ तावत्‌ समाहितः ॥ ` शरत च ष्यानस्यानुक्तेः वश्यमाणथ्यानविगेषाणां काम्यत्वात्‌ AAT ATA ATE | अच्छसच्छछारविन्दश्ितिरुभयकराङ्खितं yaa wnat बैदाल्षमाले निजकरकमलाभ्यां घटौ fararqat | trai चेव खवन्तौ fircfe शशिकलावन्धुरेः श्रावयन्ती Qu देवो दधानः प्रदिशतु विषटाकल्यजालः यन्नः? ॥ wa,— गोम येनोपलिप्तायां भूमौ दर्भान्‌ विकौय a | जपष्ोमादि करव्यं erage जयार्थिना ॥ प्राह्ुखोदद्मखो वाऽपि दभेष्वासोत वाग्यतः । ततः कायविश्चयये प्राणायामान्‌ षडाचरेत्‌ ॥ इति वरप्राणायामादरणद्य यथपि पुरश्चरणाङ्कत्वेनोक्षं तधाप्यन्यवापि प्रवते इत्येके | wate जपष्ोमादि नित्यं कुादतग्दितः | पराथेमपि कुर्व्वीत ब्राह्मणो wefan: | (१) 1. काम्यम्‌ । () शारदातिषक्त yonat कखथदया कतेत्था दितयन्वकष्यानं इद्व्यम्‌ | २९३ चटठषः| खः नित्वायारप्रडोषः। १०९ eran efaur aw यथा तुष्टो .दिजोत्तमः | आमां वा UU वा नेव ङुर््यादमन्धवित्‌ ॥ यदि कुखास्जपादोनि मोहादन्नानतोऽपि ar | वयोखारेण aay स्वयमेव विनश्यति | तधघा,- आद्रायां शान्तिक््माणि wre sas तथा | शान्तिकश्याभिचाराशामपरखल्यं जयं तथा ॥ विषु्तरास॒ qarg aware च fay । सम्यक्‌ ae च ‘Gag कान्धान्यपि च कारयेत्‌ ॥ आत्नख्ागुकूलेषु शान्तिकर्राणि कारयेत्‌ | परस्य प्रतिकूलेषु विदेषोश्चाटनादि कम्‌ ॥ ager नियताहारो जपेग्मन्तं समाहितः | शान्तये सब्धैरोगाणशां तथेवागुद्गवाय ख ॥ तथा,-- प्रथवाऽनेन AMT पावमानोभिरेव वा । उषरदोगग्रहादोनां 'स्व्वषामपि शान्तये ॥ weal are कुर्य्यास्मन्रपूर्व्वीक्संख्यया | wat ससुद्रगामिन्धां तडागेषु afta च ॥ ATTY ऋष्यादिन्धासपूव्यैकं जने त्रयाम्बकपूजापूव्यकम्‌ | (१) 7. मेने °| (x) ८. qwaiwrta ° | १०७ निक्लषिरप्दापः। area ध्यात्वा वाम्बकमन््रान्ते तपयामि नम इति प्रयोगेण देवतासुखेऽखतबुद्धया जलप्रशेपः | अथास्य Wrafafa: | आदौ विनायकं Jer Gere वाचयेत्‌ ततः | अथवा UAC तु सव्यैकश्याणि कारयेत्‌ I afa वचनात्‌ चतुरखं सत्िभेखलं कुण्डम्‌ | अपासनाग्मिमानोय तस्मिन्‌ कुण्डे विनित्िपेत्‌ | अथवा ओोतरियागाराशभयित्वा वा समाहितः | सोपासनेन कुर्व्वीत विदहेषोच्चाटनादि कम्‌ | बहवो यदि शोतारः शान्तिके पौटिके तथा ॥ सोकिकेऽग्नो तदा होमो ग्णद्यऽगम्नौ न कटाचन। कुण्डस्य पुरतो विहान्‌ देवदेवं जियम्बकम्‌ ॥ सभाताभिमुखमासौनं ध्यात्वा सम्यक्‌ प्रपूजयेत्‌ | अर्थयेल्लोकपालांख प्रागारभ्य प्रदक्िणम्‌ | तेषामु चरांखव कुण्डमध्ये YAMA ॥ कुण्डपूरवे tai वयम्बकपूजनम्‌ । Feurefeq शक्रादि पूजनम्‌ | caret इत्यादिनानुचरपूजनम्‌ । अग्निस्रूपं aaa | SAVAGE TH: सप्तजिद्चो दिगोषेकः | faurmanaen: सुखासनसमन्वितः ॥ खाद दक्ते। वामे खधा। दल्िणद्स्तेषु शश्िमन्नं सुव Wy! TAR चामरं व्यजनं छतपान्रम्‌ । एवं wa नि्ाचारप्रहोषः। १०५ पूजनं डोम । कुण्डस्य पूत्यैदिम्भागे कालोजिद्वा । wea करालो । दिशे लोहिता नेऋऋत्यां मनोजवा । पञ्चिभे धु्रवशौ । वायव्यां स्मुलिङ्किनो | ater विष्वरुचिः। कायां कराद्थां वा शान्तिकपौशटिकम्‌।-लोहितायां भूतप्रेतादिश्ान्तिः' | हष्टिकामे owatat! स्पलिङ्किन्धामुशाटनम्‌ । विश्वरुचि- जिह्वायां सव्यैसाधनम्‌ । tart वसुधारेत्य पजिद्वा aa खोकाम- TT | कुण्डस्य मध्यभागोऽग्नेरास्यं aa सर्व्वाणि ainfa aaa fewea fawraer: 1 wa च शान्तिकपौषटिकसामान्ध- प्रा्ठकलशसख्यापनम्‌ | yatefay मूरममिति waa) भरन्त च guaafafrafeanfearfatansfa are: | तत्र क्षत्वाज्यभागाग्तं सब्बेमुक्ञेखनादि कम्‌ । SIP कविधानेन AMC समाचरेत्‌ | इति वचनात्‌ द्यक्ष विधिप्रठ्तिः | 'तग्महच्वाच 2at- षराणोकवेदिकाग्निसंस्कारविधिप्रहस्तिः । न चाच्यभागानन्तर- भितिवचनात्‌ वैकल्पिकाग्निपक् च ateatqara वेदि- काम्निप्रवेशः। लिङ्कमात्रस्यासाधकत्वात्‌। भअनुवादत्वेनाच्य- भागयोरन्ते यो व्याद्ृत्यादिषशोमः (2) । तदुपलसषणलान्‌ | चाच्या- सादनं छत्वेत्यन्र यथाज्यासादनपदम्‌ । ्रामालम्भोपन्लक्गमेव ‘aafa | ee ee —_—_— — ee a ee ee नप (१) waiterarat काय्य way ama) सं (x) 1, amy ae Wo | (8) 1. weenfofer | १४ १०६ जिकद्ाजारादोषः। ब्राह्मणान्‌ भोजयेन्नित्यं वैदबेदाङ्कपारगान्‌ | दूति वचनात्‌ | यावदिनानि होमस्तावहिनानि बदुब्राद्मण- भोजनम्‌ | वथा,-- आरोग्यकामो "लुहयादककाष्ेषृतङ्घतेः | पलाशसमिधवपि सव्यैरोगोपश्ान्तये ॥ सव्वेरोगप्रशाश्तिः स्याद्‌ रोगाणां वाप्यनुद्धवः | अथ काम्यानि। खोकामोविखहल्लस्य समि द्विरथवा we: | पव्ेवा Meare गोकामः पयसेव तु ॥ विद्याकामः droits Traced ya: । wafearal जुयादब्रमेव छतञ्गुतम्‌ | पलाश्रस मिषता ब्रह्मवचंसमाप्रयात्‌ ॥ afeata:—uaratfesr | हिरस्यव्णां । पावमानोभिर्देवं संज्ञापय ताम्बकेण षोडशोपचारेण सम्पूज्य प्रणिपत्य पयोऽन्नवेत- सेरयुतं जयात्‌ पयसा वा । दशान्ते afewafs । ब्राह्मण भोजनम्‌ । पण्याङवाचनम्‌ | MIATA: पयोभलः सोरठ्ससुद्वैः | समि्िजंइयाग्मन्तौ सदोहष्टिमवाघ्रुयात्‌ ॥ प॒वरकषामसतु TAY पायसं छतसश्नुतम्‌ | चर्गेषं खयं ywr पत्रमाप्रोति मानवः | (१) ॥. शद्यादिडिक्ाठे ° । नित्याचारप्रहीषपः। १०३ गोमयोपलिषप्तगोचन्धमावभूभारी wera war aa सितवस््रसितखत्रचन्दमपश्चपल्लवादिप्युतजशपृणं विंयतिकलथं सं- खाप्य रत्येकं तानभिमन्धयु ततस्तेन त्रयस्बकेण बन्ध्यां खियमभि- fata 1 अधचिरादायुख्पु्रलाभः | TET जुहुयात्‌ पुष्यं ATTY वसुमाप्रुयात्‌ । धान्द्ोमेन धान्यानि लाजः कन्धामवाद्रयात्‌ । अ्टोल्तरसषषहखमिति पावसष्ोभेन गुडसंयुतक्लशरोभेन वा इवि; शेषभोजनसदह्ितेन टेवताप्रत्यक्ता at ददाति। इच्छन्‌ लोकां anlar नक्षते शद्रदैवते। एतोदनेन YFRATSCIUCATARAA ॥ शमोसमिद्धिरथवा ताक्ैसिलसषपेः | अपामागंसमिदधिशं मधुवितयसंयुतेः ॥ War तदुभस्म "संमृज्य weracnd जपेत्‌ | भस्मनानेन संस्पृष्टाः wa वश्या भव्ति डि ॥ UAHA AAE aT सर्व्वान्‌ RATATAT ॥ परविद्ेषणं ay करवोरसमुदधवेः | समिद्धिर्जहयाश्नासं मिथो विदेषणं भवेत्‌ 1 शतोरुश्चाटना्थेन्तु नक्षते शद्रदेवते | कारवोरखमिद्धिसु तेलेनाक्तघेतन वा ॥ = न = क ee On ee A SEE, cae (1) 1. पूतललपू्यकिंथति °। (x) ?. waworrfererag | (y) A. Gey: got faMIATTHETT: | WSULALTAA इतवेवोचाटनं भवेत्‌ | ATATACHIAA काकवद्‌ waa रिपुः ॥ उम्मस्षसमिधेर्छमादृश्ादो जायते रिपोः । awa नेव कन्तव्यं ब्राह्मणेन विजानता | वणिष्ठः,- सब्यदटेवपविवाणि वच्ाम्यषटमितः परम्‌ । ` अघमर्षणम्‌ | Samay | Wawra यहेवादेवहेलम- faqa: 1 भ्रापोदिष्ठेति aray । नमस्ते रद्र इत्यध्यायः । हंसः एचिषदित्युक्‌ विमलसंश्नकः | शिवसन्ध्यानुसंन्नको यस्लाग्रत इति मनः | पावमानोसंन्नकाः पुनन्तु मा इत्याद्या AAT । पुरुष- सूक्संनकः सषश्टसखरगोषत्यध्यायः । अप्रतिरयसंज्ञक arg: शिशानो इत्यनुवाकः | भ्रारण्याख्यं ऋचं वाचं इत्यध्यायः । सुक्रियाख्यो विश्वानि देव सवितरित्यध्यायः। orfecara देवदानवाना(?) fafa | एषाभेकेकस्येति वचनादेषामेकवारजपः ears: | चत्वारि ryt शति ऋचं शतं परिवत्षयेत्‌ । अगम्यागमनात्‌ पूतो भवति। ‘gat डोमानिमान्‌ सर्व्वान्‌ fa: पठेदघमषेणम्‌ | यथाश्वभेधावख्यस्तथा तम्मनुरत्रवोत्‌ ॥ सुख्न्तु मा शपथ्यादिति wet मनवः सव्येपापप्रणाशनः | वशुर्विधाने,- ee, ee रि ति । — a ee eee. - (१ 1. इत्वा खोकानि arqat fa: ve eeaieg | नित्वाबार्रडोपः। १९९. इदमापः । सुमित्रिया नः। प्बप्रापं (?)। इुपदादिव। घनर्मनः। दधिक्रावुः। were: पापनाशनाः। चतुःखस्ति । चयः पच्च । घट्‌ विष्णो । ereneaan: | अष्टो यान्ति प्रक्रव्वीत gaara न विद्यते | चतुःखस्ति--खस्ति न इन्द्र इति wat) पयः पञ्च पयः एथिव्यामित्यादिको मन्तः । षट्‌ विष्णो--विष्णो रराटमसोति मन्वः। दादशदेवता--अभ्निरदेवता इत्यादिको मन्वः। षौ शान्तिः--दौः शान्तिरित्यादिको aa: | हिरण्यगर्भः | यः प्राणतो | ब्रह्मयन्नानां) महो at: | उपश्वासय | WA मय । aaa), wat Bret! इत्यष्टौ Wa खरूपक्षताया ब्रह्महत्याया FUR! सख्वरूपक्तताच इत्या साल्ादधरूपा | वाजे वाजे वत । विुश्यध्वम्‌ | एतच्ञानाथ । Way a: | हतेनाश्जन्‌ । यदविष्यम्‌। परं खत्योः । “xere wat सव्वैपापेः प्रसुष्यते | सुक्रियारण्यक जपो गायता fara: | सव्यैपापविनाश्ाय रद्रेकादशिनौ तथा | खद्रंकादभिनो वच्यते । w@ वागिति ज्वलनादि हंकारान्तं (१) जले खित्वा मन्व जपेत्‌ । ET (१) P. आअबादयं (1)। (२) Ware on ra) ख ११० जिल्राचारप्रदोपः। उपयातककोदस सू णत्यावंदानि च । ब्रह्महत्यादिकं पापं wa नश्यति aera ॥ देव सवितरिष्यध्यायं sar wal: क्रतुभिरिष्टं यधोक्षफल'माद्ुयात्‌ | सहस्रशोषेत्यध्यायं AAT गुरुतल्पग सुष्यते | पौरुषं CMAN FIA TATA! | सुरापो ब्रह्महा चेव तथेव zeae: ॥ पापेभ्यो विप्रसुश्यन्ते wat ‘away पौरुषम्‌ | विष्णुधर्मोत्तरे, WERT तु सक्तेन प्राणायामो महाफलः | मरसिंहपुराणे,- एतत्‌ पठन्‌ केवलमेव सुं दिने दिने भावितविष्णुबदिः | स सब्येदुःखानि विषाय वैष्णवं पदं प्रयात्यच्युततुरटिज्लब्ररः | यशुविधाने,--तदेबेत्यध्यायं जघ्रा नान्यतरः स fe योगो भवति - नान्धोऽस्य ge: “eet भवतौत्यर्धः । अपेत इत्यध्यायं aw wate जयति । सत्वैशान्तिसचं वाचमिति ferred जपै? मादपिदश्नाढदुहिदपुेः wary पापाग्भुष्यते । देवस्यत्वेत्यध्याः war धेनुशतदानफलं प्राप्रोति। खा प्राणेभ्य wwe जघ्न जनोग i कणो णि ee 3 = ७ ~ ~ oom em पी ४४ौू eet (9) 7. नाप्नोति a) 1. छङ्कष्च । (३) A. कोषे | farrarercnery: | १।१ संडिताजपस्व फलं प्राप्नोति । शावाश्यमध्यायं wat Wasa सत्रिहितफलं प्राप्रोति | तथा,--उहयमित्यादित्योपश्यानेन पाप- नाशनम्‌ । विश्ठानि देव सवितरित्यादित्योदयकाले उपतिष्ठेत विपापो भवति । उदकशक्राहारो जपेश्मासमेकं सहसखब्रह्म- इत्याया yaa भसि यमो इति faaredtat मधुसङहितानां awe "जुहुयात्‌ तदेवतं मासं तचेवाचयेद्‌ विपापो भवति । ब्रह्म त्रमपि लच्ष्टोभेन तारयेत्‌ । अथ AeA Aye: TENANT: गोहमव्येऽभ्निमुपसमाधाय गोमयेनावलिप्ाङ्गः Fw cee भयुतं जघ्राऽषटसदहस्रं जुहुयाद्‌ विपापो भवति । अपाधमित्यपा- मागेहोमः सब्यैपापप्रणाशनः । दुःखघ्रनाशनः | देवा यश्चमतन्ब- तेति ब्राह्मणागुवाकं war ब्रह्मलोकमवाप्रोति। उदुत्यमिति स्ावत्तन भ्रादित्योपसयापनं पुरुषस्य दुष्क्तमपि इरति । सृरावन्तमिति चतुक्चेन पौणमास्यां संवत्सरं *सोमसुपतिष्टेत ब्राह्मणाय गां ear fest सोमयाजौो भवति। पिभ्यः खधायिभ्य इत्यनुवाकशेषेणोन्तरेण चानुवाकेन याहे waa ^पितृणामश्या ठतिभेवति | रद्रजपविधिः। यजुविधाने,- णि यो षी» भ ~~~ = = (9) P. MABayy a arg | (२) P. Gawufats argeia tear wala fawn °| (३) P. foywra wen ° | नित्वालारप्रदीषः। सदजापी शचिः पुण्यः पविवः पंक्किपावनः | कुलं तारयते भका दश पूर्वान्‌ दशावरान्‌ ॥ एकतः BANAT सदरजापो तथेकतः | कद्रजा पितं दन्तं तदानग्याय कल्पयते ॥ एकादथगुणान्‌ वापि agave धन्धवित्‌ | मङापातकयुक्षोऽपि FAI ATT संशयः I कालिकापुराखे गायतोविधानानन्तरम्‌,- यः पुनः सततं भक्ष्या way शथिगेखरम्‌। जपेत्‌ ध्यायेत्‌ सदा Te सोऽपि याति परं पदम्‌ । अथेष्ते फलं किञ्चिद हिकं पुष्कलं यदा | तदा तानेव ‘fan जपेद्‌ वे विधिपूव्वेकम्‌ ॥ तथा,-- सद्रेभ्यख्च परं नास्ति जपे ध्याने परन्तप । जपो etry तीधौनि तस्मात्‌ तानि च योऽभ्यसेत्‌ ॥ लब्धा HH पुरः प्राप्य TATE वे ब्राह्मणोत्तमः | भारते RAGA च मनसा किंस aaa a ११२ बवस्तग््रया जाता AAT रुद्रान्‌ पुनः पुनः | तैजख्िनो मशावोर्या र्द्रा र्द्रपरायणाः ॥ तथा,- लिङ्काचने सद्रजपो व्रतं शिवदिनव्रये | वाराणस्याच्च aca मुक्तिरेषा चतुर्विधा । eee ~ (१) A. yaar oy नित्वाच।दप्रहोपः। ११९ शिवदिनतयम्‌,- एकादश्यषटमौचैव चतुदश शिवप्रिया । ताखामाख्ासपवसेदु दिवा नाद्यात्‌ तथाग्धयोः # azaqy विधा टको यज्ञुविधानरोत्या हितोयः कालिकापुराण- der adie बौोधायनरोत्या। तत्र यजुविंधानोक्घप्रकारै तदुक्षश्ररोरशहियुरञ्चरणादिकं RAT जपारम्भः | अथ ऋष्यादिन्यासः | यजुविंधाने,-श्रघोर ऋषिः wat देवता गायतरयादोनि छन्दां सोत्युक्म्‌ । शनुक्रमण्यान्तु परशष्टो ऋषिः टेवा वा प्रजा- पतिर्वा मानोदये कुत्लः! (१) । ाद्यानुवाकस्य प्रथमा गायनौ तिखरोऽुष्टुभः तिस्रः dma: सपतानुष्टुभः हे जगत्यौ मध्ये सव्वीणि यजूषि । ममो हर्य दत्यादयस्तिसल उभयनो नमस्कागः,। भन्त्यानुवाक्रे भ्रादयोपरिष्टाद्‌ awat हितोया जगनौ इ व्रिष्टुमौ Tagua दशारुष्टुभः । wat यजंषि ara wars) एक- eal देवता | अन्थानुवाके मप्तसखकसद्रो टेवता । Hay aqeat र्द्रा देवता) जपादौ विनियोगः। शिवमद्ख्यो हृदयम्‌| Fw शिरः, उष्सरनारायशं शिखा भ्रप्रतिरयं कवचम्‌ । (१) P. Adds here अन्त्यादुवाके जनत्वाकृल्यः | (2 । P. Adds heie GAs SATAY AABITT: | १४५ 178 नित्वावारप्रङोपः। श्रतर्द्रौयमस्त्रम्‌ । वयं सोभेत्यनुवाकखाज्र शिवसदहख्पसखाज arafema यल्जाग्रत इत्यादि षड ऋचम्‌ । उत्तरनारायणशं अद्भ्यः aaa शूत्यादि षडुचम्‌ । भ्राश: fray दत्याद्यप्रतिरयं anem करण्डिका; । शतरद्रौयं श्द्राध्यायः समस्तः वयं सोमे त्यनुवाकसहितः WAT | aat,— या तै «wefa fara अस्मिन्‌ agaud इति शिरसि । असंख्याता इति ललाटे | नयम्बकमिति नेत्रयोः। नमःक्तायेति wat) मानस्तोके इति नासिकायाम्‌ । भरवतत्येति सुखे । नोलयोवा इति aw) नमस्त श्रायुधायेति वाङ्गो; । नमो वः किरिकेभ्यो इति wea हदिरण्यगभं इति नाभ्याम्‌ । ये ह्तेषु कचयाम्‌। नमो eat इति ue द्मा «agra इति गुष्ख्यानं। मा नो महान्तमिव्यर्नवाः। एष ते रुद्रेति जानुनोः) ये यथा (?) इति पादयोः| अध्यवोचदिति कवचे। नमो fafa दूत्युपकवचे । कवचपाश्व cam) नमोऽस्तु नोनलग्रोवायेति ठतोयनेजे। प्रमुञ्च धन्वन इत्यस्त्रम्‌ । एतावन्तमिति दिग्‌बन्धः । मा नो महान्तमित्या- वानम्‌ । रद्र इहागच्छेलि वदेत्‌ मा नस्तोकडूत्यचनम्‌। अवादय पूजादिना । देहे agra नम इति पूजा। चत्वारि शृङ्गेति qe) wa मन््रस्य यथाशक्ति जप इत्यथैः | पष ते द्रति सुद्रा। गेवसुद्रां दथेयेत्‌। इति प्रधमोन्यासः। ॐ नमो भगवते रद्रायेति शरोर न्यासः समस्तस्यास्य न्यासाः नित्याचारप्रहोपः। ११५ नन्तरं व्यस्तस्य । यथा--ॐ कारस्य मूड । नकारं नासिकयोः । मोकारं ललाटे | भकारं मुखमध्ये | गकारं कण्ठे । वकारं इदि । तकारं THEA | रुकारं वामहस्ते । द्राकारं नाभौ । यकारं पादयोः। इति दितोयोन्यासः। बौधायनोक्षरोत्या ठकनोयो- न्यासः | सद्योजातमिति पादयोः । वामदेवाय नम दत्युरुमध्ये | अघोराय इति हृदये । तत्पुरुषाय इति सुखे । ईशानः 'सव्वै- देवानामितिमन्ान्ते हंस हंस carat शिरसि । दति ठनतोयो न्यास CTA: | वातारमिन्द्रम्‌। त्वत्र भ्रग्ने। सुचाब्रुपन्धाम्‌(?)। THAN | तत्वायामि । श्रानोनियुह्धिः। वयंसाम । तमोश्ानम्‌ । wa रद्राः | स्योनाणटथिवो। sere: ufafea सम्पुटम्‌ । wet कद्रा इत्युपरि । स्योना एथिवोत्यघः। बौधायनं दिगृवन्धनानन्तरं चतुर्थो न्यास va) मनोश्योतिजुषतामाज्यं । विच्छिव्रं यत्नं समिमं दधातु। या इष्टा saat ar अनिष्टाय नाः सन्दधामि Sfanvaa इति गुदे । श्रवोष्यग्निः ममिघा जनानां प्रतिचेनु मिवायतोसुषासम्‌ । यद्वा इव प्र वयामुज्जिषाना प्र भानवः frat नाकमच्छ tact । quia दिवो भ्रति एथिव्या वश्वानर सृत श्रा जातमग्निम्‌ । कविं सम्ब्राजमतिधिं जनानामामच्रा Ua जनयन्त देवा; । इति wear मब्माणि त वगणा काद- यामि सोमस्त्वा राजारतनानु amt) उरोवरोयो aqwe ~~~ - ~ (गणम ee १) 1, शव्यविग्राना °। 278 FaaTaTTURre: | aaty जयन्तं त्वानु देवा मदन्तु । इति मुखे । जातवेदा यदि बा पावकोऽसि। वैश्वानरो यदि वा वेद्य॒तोऽखि। शं प्रजाभ्यो यजमानाय लोकम्‌ । aot पुटि दददभ्यावहत्ख | इति भिरसि । दति चतुर्थो न्धासः। शिवसंकख्पादिन्यासेन सङ पञ्चन्यासा। "पञ्चाङ्गानां सद्राशां न्धासपूष्धकमित्यनेनीक्षः। भ्रधामनो सद्ररूपत्येन ध्यानम्‌ । विनैव चतुर्भुजं सव्धाभरणमूषितं ated शभथिशखरं स्फटि- an भ्नागयन्नोपवौतिनं व्याच्रचर्ग्रत्तरोयं कमण्डल्वस्सूत्राभय- वरव्रिशूलष्टस्तं कपिलजटं waayd दिग्देवतासमाहतं सुरा सुरेनेमस्कतम्‌ | नित्यश्च शाश्वतं “QE ्रवमक्तरमव्ययम्‌ | अव्यक्तं विष्वरूपिणमिति ध्यात्वा Fare: | Gye quent गो चश्ममात्लिप्े खण्डिले पश्वरणन पद क्त्वा aa लिङ्गः खापयित्वा पृजोपकरणं खापयित्वा श्रष्य- संस्कारादिकं क्त्वा नमः sua इति मन्त्रेण प्रोक्षणं waa शाम्‌ | ततः SAAS ज्योतोरूपं TE ध्यात्वा मा नो महान्तमिटि मन्तं wat ya प्रणवमुश्ाय्ये ॐ सद्र इहागच्छ इहतिष्ठेति लिङ्गः तस्यावादहनम्‌ । मा नस्तोक इति मन्तेण नमः शम्भव दि = wR 9 काकण ~ भन ~ ~ > ~~ --- a [क — १) 1, पञ्चाङ्गरूदाष्वाम्‌ । - io) 1 नायवसोपवोतं ° | 9) 1 faye नित्ा्ारप्रदोपः। ११अॐ मन्वे mat वा पाद्याच्याचमनोयमधुपकलानवस््रयन्नो- पवौतालङ्कारगन्धपुष्यधुपदोपनेषेदीयेथालाभं पूजनम्‌ । ॐ नमो भगवते सद्रायेति नमस्कारः । हिरण्यगभंः। यः प्राणतो । ब्रह्म यज्ञानां मशो at: | उपश्चासय। wa नय। या तै भम्ने। यश्नोयातलन्वा (१) | यथा वा खाषाम्नये। दत्यटमन्धेः प्रणामः । एवं पूजापूञ्कं जपषोमादयः AWA: । भन्ते चाष्टाङ्ैः प्रणम्य विकिरेदिति बविसजनम्‌ । एकंकस्येकादशधा Taare wa वित्‌ । महापातकयुक्तोऽपि मुष्यते सव्यपातकौः ॥ एके कस्यैकादशधेति चमकयोगं विनापोत्यथः। यदा पश्चाङ्गा- afer विना कैवलस्येत्यथेः। तथातुरात्तंः AAA सुस्थो भवति | विनायकोपस्पृष्ट काक बन्ध्या पुच्चरोनसतवस्ानां दोषणशान्तयेऽभि- षकः । शभदिने सहिरण्यवस्त्रसर्ग्वोणधिफलमूलपख्चपन्नवो- पेतगन्धतोयपूरितकलभेकादशस्थाप्रनम्‌ | रखकस्य कलशस्य सदरेकादशवारजपेनाभिमन््रणम्‌ । तेनोपस्छष्टस्याभिषेकः । Te प्रतिदिनं रखद्रेकादशवारजपकनलगेन तस्येवेकादश्यदिनपय्येन्त- मभिकेकः। एवभेकादशदिनेरकककलग्ाभिषेकेण एकादश- कलशाभिषेकः | तन्तदोषप्रशाग्तये wana मानस्तोकोयं वा। कालिकापुराण्णोक्षविधिः। भदौ क्च्छाचरणम्‌। "| ततः पराकः। ] ` तदसम्भवे ~~ ~ ~ . = ~ == नन ~ (१) oF. Omits the portion bracketed. Th FaMTATTASrT: | amararaayqeay । areratedy वा। शभदिने महादेवं ध्यात्वा पजनम्‌ । सप्तदिनपयन्तमावश्यकं कलान्तरालकाले "सद्र. जपकरणम्‌ | प्रतिदिनं पयोभक्षो वा इविष्यभोजो वा श्रष्टमदिनं छतमाज्रप्राशनम्‌ | नवमदिने भास्कराभिसुखस्य पुनार्दरजपो बडु wai! तदपरदिने छताक्षविलवपकरैः समस्तेन सद्रेण प्रतिमन्त्रं वा यथाशकिष्ोमः। एवं रुद्रस्य पुरश्चरणं HAT प्रयोगः | सकछलटुद्र जपेन ससागरणए्थवदानफनलप्रासिः"। are feared स्पृष्टा लपे सुव्णलाभः। मध्वाक्रवतससमिदहोमो महाघनलाभाय। वभोकरणकामस्य माभिमाव्रजले खित्वा wena: | aatfean- भिसुखा रुद्रमभ्यच्य we ay जपेत्‌ तस्य शद्रः खयं वरद याति रुद्रकालं ध्यात्वा सप्तदिनं qe जपेत्‌ WANT: | भरूलप्रतपिशाचराजचोरव्याप्रादयो TS जपन्त दृष्टा पलायन्ते | बौधायनोक्ञानसारेण रद्राभिषेकविधिः। तस्य फनमाड बौधायनः--पापक्षयार्थो व्याधिविमोचना्थां Saat यकामः पुष्टिकामो मोचार्धीं च gare: नो खातः शुचिः शक्तवासाः दचिणाप्रत्यग्देशे aqe: खित्वा देवाभिमुखः पूर््वक्लपञ्चन्यासानन्तरं षष्ठन्धासः। प्रजननं ब्रह्मा तिष्ठतु पादयोर्विष्शुस्ति्ठतु हस्तयो रस्तिष्ठतु बाहो दिन्द्र स्ति्ठतु जटरेऽग्निस्तिष्ठतु wea शिवस्तिष्ठतु कण्टे शब्यैस्तिष्ठतु ष a ~~~ --- - ee i er a 1 षि पी —we ee = ~~ . ४ > (१) 1. ख्दप्रकरष्चम्‌। (द) P. Adds एवं qararyqauatewenrty: | निल्वाबारा्लेषः। ११९ am acam तिष्ठतु मासिकयोवोयुसिष्ठतु नयनयोः सूर्य्या चन्द्रमसौ तिष्ठेतां कयेयोरण्िनौ fatat were रद्रा fas atfa भादित्यास्तिष्ठन्तु शिरसि मषादेवस्तिष्ठतु पुरतः शूलो तिष्ठतु we पिनाको तिष्ठतु पाश्वेयोः शिवशङ्रौ तिष्ठतां सव्यतो वायुस्तिष्ठतु ततो वहिः सव्वेनोज्ज्वालामाला- परिठनोऽग्निस्तिष्ठतु सन्वाङ्गेषु adam यथास्थानं तिष्ठन्तु । ततः अम्निमवाचि चितः वाक्‌ wet इदयं मयि भहमसते wad ब्रह्मणि । इति वाचं सथेत्‌ | वायुम प्राणे चितः प्राणो wea wed मयि weaned wad ब्रह्मणोति "नासां स्छशेत्‌ । सूर्य्यो a wafa चितः waeca wea मयि अहममतं Wad ब्रह्मणोति wranaq । चन्द्रमा मे मनसि faa मनो wea इदयं मयि गहममते wad ब्रह्मगोति aafa fem a ara खिताः art हृदये इदयं मयि हममते wad ब्रह्मगोति Wai war मे रेतसि faa: रेतो wea wea मयि weaaa wad ब्रह्मणोति गुद्य । waat मे शरोरे चिता शरीरं wet दयं मयि अष्टममते wad ब्रह्मणोति सब्वशरोरे। श्रोषधि- वनस्मतयो मे लोमसु चिताः लोमानि wet wea मयि aw- ममते wad ब्रह्मणोति रोमकूपेषु «cet मे बले faa: वनं दये wea मयि श्हममते waa ब्रह्मणोति arm: पजन्धो मे मूर्चितः yal wea wed मयि श्रहममत प्रस्तं ee ante, षि पि 1? ति 2 १] ~~ ~ = ~ ~ = [ ~ - । (१) 1 नाकाय | gue नित्ाचाप्रडोषः। ब्रह्मणोति मस्तके । karat मे aan चितः मन्धुष्दये दयं मयि भहममते wad ब्रह्मणोति ayers हदये । रामा मे srafa चितः भाला हृदये wed मयि अहमयते Wad ब्रह्म खोति वक्षसि । पुनम भ्राता पुनरायुरागात्‌ । पुनः प्राणः पुनराकूतमागात्‌ । वैश्वानरो रञ्मिभिवीहधानः | wafasa- तस्व गोपाः । इति सव्वशरोरे। ततः स्वदेशं शटररूपिण ध्याला खदेशपूजनम्‌ । तचावाइनमन्तः-- आराधितो मनुष्येस्वं सिररदेवासुरादिभिः। आराधयामि WAT A AT ग्टहाण महेश्वर ॥ areata गग्धपुष्यात्ततधूपदोपदानम्‌ । मनसा नेषै्यमः पौति केचित्‌ । रवं देषपूजानन्तरं वहिलिंष्ादौ पूजा | WT Al AE हरयः सुचतसः Wala: सष्टकेतुम्िः | araraa 'वेलिभिमनोजवे- cafe tid मम इव्याय शव्वै॥ ति waren सद्योजातं प्रपद्यामि रद cere इह तिष्ठे व्यावाडनम्‌ । सद्योजाताय वे नमः रद्रायाखनं ददानोत्या- सनम्‌ । wana नातिभवे waa माम्‌। qr पाद्यं ददानोति पाच्यदानम्‌। भवोद्भवाय नमः अ्रवलिङ्काभिरापो- दिष्ठत्यादिभिख wea) ष्िस्तपेयति । भवं दैवं तपयामि । [ eer ष 8. 7 त me ee ee त त 79) ~~~ ~~~ ~~~ ~ ee eee wa ——e eee (9) 1. werwfye | नित्वाश्ारप्रोषः। १२१ naj टवं तपयामि । रद्र देवं तर्पयामि | tara दैवं तपेयामि | agafd देवं तपयामि । wea देवं तपयामि । तपेयिल्वा masta नम इत्याचमनं ददाति । wera नम इति गन्धम्‌ । कलविकरणाय मम दति पुष्पम्‌ । सबव्वभूतदमनाय नम इति धुपम्‌ । मनोश्मनाय नम इति दपम्‌ । भवोद्कवाय नम इति फलनेषेद्यम्‌ । भथाटमन्वैरटपुष्पाश्जलिं ददाति । भवाय देवाय नमः | शव्थाय देवाय नमः । पश्पतये देवाय नमः। ara देवाय नमः। waa टैवाय aa भोमाय देवाय aa: | महादेवाय देवाय नमः । अधास्याघोरतनुः । walt इति उपतिष्ठते | भस्य र्द्रश्य पघोरामकं aot witty इत्यनेन मन्वतरयेण उपतिष्ठते तद्यथा अघोरेभ्योऽथ घोरेभ्यो घोरघोर- तरेभ्यः Waa: सब्धदेबेभ्यो नमोऽलु रद्ररूपेभ्यः। तत्पुरुषाय fag? महादेवाय wafe तन्नो qe: प्रचोदयात्‌। गानः सव्य विद्यानामोण्वरः waar ब्रद्माधिपतिन्रद्यणोऽधिपति- ब्रह्मचिवोमेऽस्त॒ सदाशिव ॐ | अधोपस्यानानम्तरं ware मूर fecaa कलशेन 'सतत- धारामभिषिष्डेत्‌ मधुना पयसा सपिषेशुरसेन नारिकैलोदकेन वाऽम्बरदसेन वा तदभावे उदकन वा नमस्त र्द्रमन्धव इत्यका- ठथानुवाकानाभन्ते चमकानुवाकानामेकंकं जपेत्‌ । सर्व्वेषां पारे पुनराराधयेदु्तमाराधनन तदेतदिधानं प्राहम्‌ । भगुवा- भ पा जके > म ककि ames neers ak न (१?) P. gad wrete | १६ १२९ नित्याचारप्रटोपः। कानां सर्ववेषामन्ते पुनरत्तमाराधनेन YVAN पूजनम्‌ । चम- कानुवाकानामेकेकयोगन एकादशाहन्तिर्वा। यद्यपि काखानां नवेव चमकानुवाकास्तथापि चरमानुवाकस्याठत्या एकादश- संख्यां सम्पाद्य प्रतिर्द्राहत्ति चमकानुवाकयोगं क्त्वे कादशधा- हन्तिः कार्यी । wat वे | सद्राय। नमोऽस्तु । नमो हिरण्यवाडवे | सद्योजातमिति पञ्चानुवाकानन्ांख्च tera: यथाशक्तौ- aa व्याधिविमोचनार्धं 'विनियोगः। अरक्षिभ्यामित्यनुवा- कैन सैनोदकैन पादान्‌ मन्बज्यात्‌। रोगिणमित्य्धः। आचा- aia दसिणां ददाति en गाः सवत्साः सुवभूषिताः STRAIT: | तदभावे एकां गां दद्यादित्याह भगवान्‌ बोधायनः । wa बौधायनः,- षडङ्गेकादशा रद्राः चमकानुवाकयोगतः। र्द्रस्येकादशादच्या Wearefaat मता॥ एकादश्रभिरेताभि arcs aaa | एकादशमषहार्दरेरतिर्द्र उदाद्रतः | wa रुद्रपदस्य कारवतेत्तिरोयसाधारणचम काध्यायवाचि- त्वा्चमकस्ये कं कानुवाकयोगन रद्रस्यैकादशधात्रसिरितिवि शिते यथास्य क्रमेण प्रथमादहितोयाद्याषत्तौ प्रथमादितीयादि a ~~ 11 - [१ us (१ ॥. fate: | नित्याचारप्ररोपः। १२७ दम काञुवाकयोगकल्यनेन चरमाहत्तिहये ‘aaa चमकानु- वाकाभावेऽपि नवमानुवाकस्येवादच्या सम्बन्धकल्यना। न च तेत्तिरोयाणां चमकस्येकादशानुवाकसम्भवेन तमादाय विध्युप- cal नावत्तिकल्पनया *काणवविषयत्वं कल्ययसमिति वाच्यम्‌ । न चैकं प्रतिशिष्यत इति शाखान्तराधिकरणेन च यत्काठकेऽग्नि- ware भतत्काठटकौयमग्निहोचं प्रतिशिष्यत इति तेसिरौयस्य तदङ्भेवेति व्याख्यानान्तेनेव न्यायेन र्द्रष्टस्य काग्वर्द्र- साधारण्येन तदेकादशाहत्तौ चमकानुवाकयोगकल्पनादशायां पञ्चाग्रतोतगुणभूतचमकानुवाकैष्वा्रत्तिकन्पनायाः प्रामाणिक- त्वात्‌ । waar प्रथमप्रत्तद्रपदे तंत्तिरोयुद्रपदत्वे लक्षणा स्यात्‌ । प्रधानत्वाश्च तत्र लक्षणा न युक्ता। यथा त्रयो वेदा श्रजायन्त ब्दरत्येणकम उच्चं ऋचा क्रियते vanrfexat वेदपदस्य उपक्रमस्थत्वनासञ्ञातविरोधित्वात्र लाक्षणिकत्वमिति तदनुरोधेन ऋगादिपदभमेव बेदनलस्षणापरमित्युक्रम्‌ । fay यजुविं घानेऽप्वथ्ातः पञ्चाङ्करुद्राणां न्धामपूव्यकं जपङोमाचन- विधिं व्याख्यास्याम इत्युपक्रम्य न्यामकश्नात्‌ न्यामत्रयस्य च ({) 1, काम्यानां खमकानुवाज्ञानां भावेऽपि °| >) 1. कखाम्यविषयत्वं | 9) PL तत्काठकेय o | ie 1 इत्युपक्रम्य उदरुपक्रिवत vanfe ०। स्वत्वेनाङ्गजातविरोधित्वान्न ११४ नित्वावारप्रोषः। कथनात्‌ पश्चाङ्करद्रपदस्य पञ्चसंख्यका येऽङ्न्धासास्तत्परत्- Wale न्यासदयं बौधायनो wt । एवम्‌- एकादशशगुणान्‌ वापि श्द्रानाहत्य wafaq | इत्यादे कादशाहत्तिविधौ बौधायनोक्षचमकानुवाकयोग- कल्पने वाघकाभावात्‌ भवत्येव काणानामपि चमकानुवाक- योगेन श्द्ररदरेकादशिनोमश्ारद्रातिरद्प्रयोगः। waa जपषहोमाचनविधिं व्याख्यास्याम दूति यजुविंधामे शोमप्रतिन्रानात्‌ तिलाच्तसमिधो जुहुयादिति द्रव्यमावनिर्हभे- ऽपि होमप्रकारानिर्हशात्‌ रुद्राध्यायेन समस्तेन मः । अधवा प्रतिकण्डिकं कर्डिकापरिष्छेदस्य स्मात्तविनियोगपरतवात्‌ | तैन महार्द्रादौ दशांशेन प्रतिकर्डिकं Wa: कन्तव्यः। रवं चमकानुवाकस्यापि प्रतिकण्िकमिति। पक्षान्तराशां aerad प्रमाकसत्वेऽसतु नाम कल्पना | ्रोकामस्य जपाः | ऋग्‌ विधाने,- यः चिः प्रयतो भूता जुहयादाज्यमन्बहम्‌ | faa: पञ्चदशे ओोकामः सततं जपेत्‌ | wera गोदायि धनदायि aera | धनं मे जुषतां टैवि सर्व्यकामार्धंसिष्ये ॥ हिरख्वणभित्यादि qwenree Share श्रानन्द्विन्नात- कदभेन्दिरासुता ऋषयः ओोदेवता wen स्तिखरोऽनुष्टुभः नित्ाकारप्रहोपः। १२५ wear प्रस्तारपंकषिः हे fae सप्त oer भगुष्टभः wer प्रस्तार पंक्तिः जपै विनियोगः। हिरण्यवणंमित्यादि ates पच्चदथचंम्‌। ओमन्तोपासना wey, — वान्तं वह्किखमारूढुं वाममेवेन्दु संयुतम्‌ | वोजमेतत्‌ faa: प्रोक्तं चिन्तारब्रमिवापरम्‌ ॥ ऋषिभृगुनिहत्कन्दो देवता at: समीरिता । मं वोजं ऋं शक्तिः । षड दो घंयुक्षवोजओन FTTH Ifa षटक्रमात्‌ ॥ कान्त्या Ararat हिमगिरिप्रस्यवतुभिंगजे- शस्तो ल्तिषदिरण्मया सृ तघटेरासिच्यमानां Prag | बिभ्राणां वरमनयुग्ममभयं we: किरोरोज्वलां छोमाबद्नितस्बविम्बललितां वन्देऽरविन्दस्िताम्‌ ॥ wigee ater afar विजितेद्दरियः। ARTS प्रजुहयात्‌ कमलेमधुरोक्तितेः ॥ जपान्ते yearn frat aye: । विभूतिरुब्रतिः arferéfe: कोति wafer: | afeqafe wire रमाया नव ama: | मूलेनेवाखनं cary केशरेष्वङ्गकानि तु। वाञ्देवः सङृषणः प्रथयुष्नखानिरडकः ॥ इति दिग्दलेषु | दमनकः ससिलसेव Ware कुरुशटकः | इति गजान्‌ विदिग्दलेषु। टेष्या दिष्टे छदटयितया १२९ निन्ाचारप्रदीषः। आङ्कनिषिः। वामतः पद्मनिधिः ` खदयितासहितः। zeny बलाक्याद्याः। बलाकी । विमला। कमला। मालिका। विभौषिका । पालिका । aed) वसुपालिका | लोकपालान्‌ wea waranty तद्विः | इतयं यो भजते देवों चियमाप्रोत्यनिन्दिताम्‌ ॥ aera सलिले fear मन्वमिमं जपेत्‌ | frad संयतो मन्त्रो देवीं ध्यालाकमण्डले ॥ स भवेदल्यकालेन रमाया भवनं खरम्‌ । ` वेष्णवेऽहनि विल्वस्य मूलमासाद मन्तेवित्‌ | fared watered वाल्छितं लभते घनम्‌ । ` जरियोमन्तं ata यखोसाक्गमपि सच्पेत्‌ | भूयसों खियमाकाङ्कन्‌ सत्यवादौो waar | प्रत्यगाशासुखोऽग्नोयात्‌ स्मितपून्बं प्रियं वदेत्‌ । Was गन्धपुष्यादोरामानं नियतः सदा ॥ नग्नो नावतरेदग्सु तेलाभ्यक्तो न भक्येत्‌ | efi न मुखे लिम्पेत्‌ पुष्यादिषु न संविशेत्‌ ॥ ‘a aur विलिखेद्‌ भूमिं न विख द्रोणमम्बु जम्‌ | wage नाङ्गारलेपं नलश्च केवलम्‌ ॥ मलिनो ‘a waeng afar न भक्षयेत्‌ | eee ee ~ == = ~~~ ~ ~~~ १) Pom wary विलिखेद्‌ भूमिं «| (3) 1. न भनेख्लमतुः ° | निल्लाबारप्रदोपः। स fe देवोभिन्द्रवज्ञों Teal faa ॥ कन्यां जग्बुप्रवाल्च शोलयेग्भूशं सव्वेदा ॥ वक्रतुण्डषडस्रमन््रजपः | खोकामस्य। वक्रतुर्डाय हमिति मन््राजः TEA: | ऋषिभृगुरनु ्ुपच्छन्दो देवो गणेग्वरः ॥ 729 गणेशाय "eas नमः 1 एकदं्रिणे शिरसे aret) लम्बोदराय शिखाय वषट्‌ । चलत्कर्णाय कवचाय हुम्‌ । गजवक्ताय नेत्राभ्यां वौषट्‌ । सव्वैविन्नोपशमनाय अस्त्राय फट्‌ | लम्बोदरं विनयनं पाशाङ्कुशधरं परम्‌ | वरटाभयषस्तश्च चलत्कणं सचामरम्‌ ॥ हुतचामोकरप्रख्यं ange विनायकम्‌ | चतुरभजं गजवक्तं प्रणमामि NAAT ॥ wa ध्यात्वा aoa पुर्रणसिच्रये | मन्तो दादशसाहखं हविरश्नब्रतद्धितः ॥ चिश्तप्रसादो मनस्तु ^रल्पाशिता स्तेयपराश्मु खत्वम्‌ | Si गजानामुपलम्भनच्छ fawa fastfa भवन्ति भूयः ॥ == =-= ~~ = ॥ (१?) P. रदजिता °| = ------~ ~ ~ = वक = Seen eee [114 निल्याचारयटोप ; | नित्यं मम ध्यानपरो ममाग्रे जपेत्‌ awa व्िश्रतं शतं वा । अष्टोत्तरं मन्ध विदप्रमन्तो सभेत बह्नोमचिरेण ल्मम्‌ ॥ अङ्ारकदिने प्राते aqurg "विशेषतः | MIA गन्धपुष्याद्यैष्ेविषा पायसेन "ATA ॥ भोजयेत्‌ काव्यसिद्चयथं मन्त विद्‌ वरदं शभम्‌ | यथाग्निकुण्डं wate देवाग्रे हस्तसमग्मितम्‌ ॥ आरणेयं लाष्कुलाद्‌ विप्रगहादुताशनम्‌ | Wal ATE विन्यासं प्राणानायम्य सव्यतः ॥ qufaaite zie परिस्तौय्ये विनायकम्‌ | तत्र ध्यालाचेयित्वा च जलेनाग्नौ प्रसेचनम्‌ ॥ ALTA षडन्तेन खाहान्तेनाथ होमयेत्‌ | wreanivavag सिये कामसम्पदः ॥ nae सिश्ोदनविश्तष्ोमो मासवयेण महानिधिप्राभिकरः | तथा,- यो वे ममामे प्रधुकेगुाल्ः समारिकेले्मरिचाज्ययुक्ञेः | अग्नौ UWE जयात्‌ स मन्तो धनं लमेताक्षयमद्च तश्च ॥ [मी [मी — a A pee a Pe क ee a (१ 1. समाह्कितिः। (2) ?. च| निचाचारप्रदीपः। pre aware गायतौकस्पे, — ब्रह्मवारो मिताहारो यः awered जपेत्‌ | संवस्सरेण विप्रोऽसौ मदे श्वय्यमाप्रयात्‌ ॥ व्रिराच्रोपोषिती भूत्वा तं इत्वा सखः | awe प्राप्रयादोमं इत्वा वे खादिरेन्धनैः ॥ विश्वामित्रकल्पे -- ` MATA THT इत्वा रियमवाघ्रुयात्‌ । शालितश्डल्टोमाश्च समिधिः ave वा ॥ विशस्य सकलरहलला पत्रः पुष्ये; फलेरपि । णतं TAY सपादं इत्वा भ्रियमवाप्रयात्‌ । यवागू ग्राममाप्रोति इल्ला यालिसमन्विताम्‌ ॥ यजलुवि धाने,--दरणा इत्योदुम्बरान्‌ जुदयाइनकामः | सज्‌- wal इत्याज्याहतिसदसरं जुह्यात्‌ कुशपुष्यषहस्तः सुवणेमुत्पद्यते | तुभ्यन्तामङ्भिरः। श्रग्निः प्रियेषु; सखस्तिन। इति तिभिः पनाशसमिधदधिमघुष्ठताक्षानां awe जुह्यात्‌ कार्षापणानां गतसहस्रमुत्पव्यते | हिरण्यपाणिमूतये इत्यकममिधामयुतं जुहयात्‌ सुवणमुत्पद्यते। wMaasfa सुगन्धिकुमुदोत्पलादोनां गतसदखरं WET! wa प्रविश्य तावत्‌ awe जपेत्‌ । ग्रोमान्‌ भवति । उभावपिनमश्विनोरित्यग्िनो सुवन्रधिक- तमां परमसखदिं लभत | लयम्बकाधिकारे afqe:, — WATIATAT जुदयादन्रमेव WAAAA | 79 १8१० नित्याचार प्रदीपः | यजुविधाने,-- अन्नपत इति सर्व्वोपकरणशयुक्तानामत्राइतोनां Wawa Wale यावव्नोवमव्रमस्षयं भवति । नदौप्रख्वणं गत्वा खथालीविधानविधानेनाग्निसुपसमाधाय ओौदुम्बरोगां समिधां अयुतं agate ग्राम्या ब्रोहयोऽक्षय्या भवन्ति । विष्टिं नाभ्या इत्याज्यादतोनामष्टसष्खं Beara भूमिं लभते wa स्तनमिति ससुद्रगां नदीं गत्वोदकमवतोयायुतं swat ave जुहयाद्‌ ग्रामं लभते । भ्भ्यावर्तस्मेति तिलतण्डलान्‌ दधि-मधु- एताक्तान्‌ Beaty ग्रामं लभते। नमो fafa: किरिकेभ्य इति उत्पलपद्मानां शतसहखं जुषयाद्‌ राजलच्छमी रपति । राज्य कामः पद्मसोगन्धिकोत्मलादौन्‌ भगवतो महेश्बरस्योभयचन्द- var शिरसि शतसहस्रमारोपयेत्‌ warea शओरोरुपेत्य भ्राठतां भजति । तत्पुरुषादघोराद्‌ वा प्रत्यमित्राणां वेति । (?) भनवक्हहि (?) ठनौयेन शतसहस्रेण साक्तादुपतिष्ठते। नमो दिरश्यवाहव दति राज्यकामः कुमुदसीगन्धिकोत्पलादीन्‌ पूव्वैकल्पेनारोपयेत्‌ area भगवतो ओोरुप तिष्ठते | ब्रह्मोक्रगायतोकस्पे,- भादित्याभिसमुखो भूत्वा नाभिदघ्ने जले जपेत्‌ | इत्वा राज्यमवाप्रो ति we निठस कण्टकम्‌ ॥ विश्वाभि व्रगायव्रौ कल्ये, - जपाद्‌ fret warren मासं राच्यमवाभ्रयात्‌ | fret इत्वाप्रुयाद्‌ राज्यं समूलं arama | इत्वा ANNs मासं राज्यमाप्नोत्यकण्टकम्‌ ॥ farararcngia: | १९१ मन्वराजाधिकार भागवसंहितावाम्‌,- अयुतं विखछपन्राणां हता राज्यमवाग्रयात्‌ | ष्वातुर्मास्यदशमौव्रतेषु सु(सौ)वणमिन्द्रं पूजयित्वा तं ann शाय रत्वा राजा स्यात्‌ । इयभोतं लच्मोप्रति्टाधिकारे,- तथेव राज्यकामानां सम्यगराज्यफलप्रदम्‌ । भविष्यं पूजाधिकार,- राज्यं तवष्टा च चित्रायां निःसपत्नं प्रयच्छति | इष्टसन्तपितः प्रोतः सखात्यां वायुः पुनः परम्‌ I तधा,- इनद्राम्नो च विशाखायां रकः पुष्पैः प्रयच्छतु । धनं राज्यं लम देडनेजांसि च fanaa: ॥ दत्वा च राज्यलिद्गगनि राज्यमाप्रोत्यकण्टकम्‌ । राज्यलिङ्गानि हतचामरारोनि | मेधाकामजपः। या मेधासिति नित्यं जपेग्ेधाकामः। fad a इति Aura wa जुदयात्‌ सङस्लरसम्पाताभिद्तं संखबेषेव वचामालोख्य सप्ताभिमन्वितं wart पयः ( पिवेत्‌ ) 2 eR SR Mee re eI emt Se 3 (नक चठ १) 7. qrarena-erite सुवयांसिन्द्रं परूजयिष्वानन्ते तं anger दत्वा राश्रा थात्‌ (ai ५, प्रयच्छति। ११२ नित्बाचारप्रहीपः। पपरमन्निधावी waft! ‘azaufafafa सुषेणान्याहतोनां awa जुद्यास्रेधाकामः। वचामष्टसहस््राभिमन्वितं कला faaq परममेधावौ मवति । चिदसोति ऋचं ave जपेत्‌ सहस्रोत्तरवादो भवति | व्िकामप्रयोगाः। देवं वधयितुकामः उदुम्बर विखवेतसवारणादोन्‌ दधि-मधु- छताक्तानयुतं जुदयान्मदहावषें करोति । व्यक्तवह (?) इत्यावददशष्द, qa: ata: | wrt @at दति दैवं वपयितुकामः उदुम्बर विलवेतसवारणादौन्‌ दधि-मधु wararagd जुहयाद्‌ zat वघति। sat ara दति देवं वयितुकामः उद म्बरविख्ववेलस- वारणानां एताक्ञानां ज्ुहयाद्‌ afenafa । wa: पिवन्‌ वेति शिखण्डविखपे तसवारणानां दध्यक्तानां | gearaerafeqafa असो Tara इति ऋरगृदयेन देवं तेन Tey सरापयेत्‌ । प्रसन्नो भवति वषति च । वेतससमिधां छताक्ञानां अयुतं Geared हष्टिभिवति । ऋण भ्रानिति षडुचेनाज्याइतिसदस्रं जुडयाद्‌ १वषति । विश्वस्य qufafa देवं वषयितुकामः उदके प्रविश्य ww जपेद्‌ वषति | श्रभित्वेति सप्तभिर्देवं वषयितुकामः उदके प्रविश्य अहोरात्रं ate वधति। बेदाहभेतमिति देवं वषेयितुकामः श्रंणमाज्रसुदकमवतीर्व्यादित्याभिसुखो sitar [मरी 11 ० teen ee ene क 2 (ककि क => ees ~~ =-= [भ नज ज = - (1 । agaerfafafa (') °| २) | मरूाटष्टिभेवति। fararcngyy: | १३३ siz वषति। खादहा सस्येति afeara: पयसामयुतं जुह- याखरद्ाद्टिभंवति | विश्वाभि बगायत्रोकल्पे,- वेतसः समिधौ हत्वा afe विन्देत पुष्कलाम्‌ । युक्ताभिः पयसा wa: पुष्येवा वेतसस्य तु ॥ पायसेन शतं इत्वा सपादं ठर्टिमाप्रुयात्‌ | ब्रह्मोक्तगायतरोकस्पे,-- gar वे विल्वपत्राणि छताक्ञानि garnet | लक्षमातेण HAN महाह्रश्टिमवाप्रुयात्‌' ॥ यजुविंधाने,-- भग्न wife प्रसव इति ्रग्ने पवस्वेति ब्रह्म वच॑सकामस्याज्यहोमः। सोमं राजानमिति पौणमास्यां संवत्‌- at सोमसमुपतिष्ठते । ब्राह्मणायाग्रं दत्वा भुख्ौत fend सोमयाजो भवति | परमस्या इति वैकङ्कती sryare रक्षणाय | नमः सुत दति निगडवद्चो जपेत्‌ व्यसनख्थो वा । निगड्स्फोटनं भवति aware | उर्जादपातमिति aay दधि तं जुहयाद- पायाश्बुष्यतेः । aa बो इत्यश्वयपण होमो गोकामस्य | भनया या भोषधौ awd सा रचोत्नौ भवति। नमस्ते रद्र मन्धव [कि 1 1 भ 1 र (1) 1. Adds. ब्ोज्ञगायत्रोशल्ये,- नाभिदन्ने लले जप्ता प्रा ठहिभाप्रयात्‌। BS (२) 1. Adds, यदुक्था xaat जला नवकषोदति। sar इति बन्धमख्यो UTA | TT) नित्वाचारप्रहीपः। इति चतद्भिः यवगोधूमजतिलगवेष्कानां दधिमधुष्ठताक्तानां NAGTS ज्‌डयादेकादशथरानेण हादशरातेश जनपदमरण- मुपशमयति"। विंशतिसत्रेण देभोपद्रर्वं शमयति । मासेन षथिव्यां जनपदमरशसुपश्ामयति । तथा काण्डात्‌ काण्डादित्यु- भयेन दुर्वाप्रकलानामयुतं AKATS WA जनपदमरणमुपशमयति। [दिगुखेन ant विरुणेन विषये । ददिपदचतुष्यदादोनासुप- ate भेषजमसोति दधि मधु छतं जुह्यात्‌ शान्तिभंवति । owe भोमसेति मशाजनपदमरणे ग्राममध्ये नगरमध्ये वा विखकाष्ठ रग्नि core सौदुम्बरसमिधां शतं जुहयात्‌ शान्तिभेवति । aatfaa इति जनपदमरणे चतुष्पदानाश्चोपसर्गे वे कङ्तसमिधाम- युतं जयात्‌ सब्बेसुपश्रमयति |] *भवोचदिति पथि गच्छन्‌ जपेत्‌ चैमेण कताथ भ्रागव्छति। नमोऽसु नोलग्रौवायेति सप्तधा तोयमभिमग््ु विषग्रस्तगाज्रे सिपेत्‌ aracetsafasfa । ज्वर भूतग्रडाकिनोभयग्रस्तं vga धन्वन इति भख्मसषपेस्ताडयेत्‌ quqara वदेत्‌ whi qufai नमो fecqarea दति aay पलाशाश्बयापामागेवैकङ्तानां प्रतिवशं wa- मधु-लोरतेलाक्षानामयुतं JRA WAT वणंचतुषटयं aA. यति। «atm भ्रग्निराहत इति भादित्यस्योदयकाले जपेत्‌ [वक ० ए 1 वयो (१) Adds. पञ्चु्िंश्तिरालेष्ठ राद्रोपद्रवं शमयति | (र) | नित्वावारप्रदोपः। ११५ सुभगो भवति । भग्न भागच्छेति गोरीवनामदटसशसखाभि- मन्वितां wat ललाटे तिलकं कुयात्‌ सव्यैजनप्रियो भवति | यास्ते भग्न इति सौभाग्यकाम sreargfaawe जुहुयात्‌ | agua सवितरिति सौभाम्यकामो दधि-मधघु-तं लुडयात्‌ सुभगो भवति । wa गामनेषतेति तुषषोमो amen । राजानं area जपेदश्यो भवति । हन्तुमागतं दृष्टा जपेत्‌ प्रणमति । एत. देव सौभाग्यकरणं Gree) मानस्तोकडति सव्यैगन्धेर्योजन- nae पुरुषमाकर्ष॑ति। wegen चणकप्रमाणानामष्ट- सहस्रं Beare यस्य wren स वश्यो भवति | we कर्णेभिरितो- द्दरियविकलो जपेत्‌ प्ूर्णेद्दरिथो भवति । यदावक्नत्रिति हिरणं avarfirafiad छत्वा दस्िण्स्ते बधरोयात्‌ पापचश्चव्येपोहति । नच राजा fates विचारयति प्रियदग्यंनो भवति। ot watt इति बालानां गर्भिणीनां wal सूत्रवन्धो जपष्ोमख्च शक्तितः ar: शान्तिभवति। हष्हर्भाया ared दातव्यं प्रौढृगभे- प्रसवकाले अकालगर्भपातप्रसवसाधारे च। युचखाहोव्य्‌ पतम्ोरातोपोषितः क्यात्‌ यथा भविष्यं rad वत्तमानं भूतं वा। एतानि निमित्तनिखये कर्माण्युक्तानि । यतरतूत्यातादि ग्रदौख््यादिनिमि त्तमं ययेना नि्टगद्का चक्लृषाऽ- दृष्टसामग्रोद्थनेन वाऽनिषटगद्धा सा भयमित्यश्यते। तत्र भये fafaeR विहितानि कर्णि काधाणि। ag यथा यजुर्विधाने,- नमः सिकत्यायेति कलग्मभिमन्वय अष्टगेना- मानं ख्रापयेत्‌ | सव्यैभयेभ्यो विनायकेभ्यब सुष्यते । Taye Th निग्याचारप्रदोपः। faanafa aauashand चौरभये प्राणसंशये मानसं जपेत्‌ सर्वेभ्यो भयं न भवति। परोभेगामनेषतेति भयेषु जपेदभयं भवति | प्राणसंशये seared । याः सेना इति निपाते wa लुद्याद्‌ भयं न मवति | ऋग्विधाने,-- अशक्ये चाप्रतोकारे भये प्राणान्तिक तथा | जातवेदस इत्येतां जपन्नेव विमुच्यते i sfa जातवेदोमन््रजपः | तदिधिरायुःकामप्रयोगे वच्यते | वशिष्ठकल्ये मुद्विकासंस्कारविधौ ग्रहरोगोरगादिभ्यो भयं न जायत इति । तापनोयश्ुतौ,-- यो wat; पाप्मभ्यः संसाराच बिभीयात्‌ स एतं मन्तराजं नारसिंहमानुद्ुभं प्रतिष्ह्कोयादिति | मषाभारते,-- भयाश्मच्येत wag सुच्येतापव्र भापदि । इति awaatfa | देवीमाङामामधिक्षत्य माकंण्डेयपुरारे,- शन्रुतो न भयं तस्य TAAT वा न राजतः | न शस््ानलतोयौघात्‌ कदाचित्‌ aufaafa ॥ द्ति। तधा सव्वैभयेषु विष्णुधर््मोक्ताभयस्तवः पठनीयः | दाल्भ्य उवाच,-- भगवन्‌ सव्यै कालेषु भयत्रस्ता मनोषिणः | fat कव्यैन्तोऽभयं तेषां यथावद्‌ वक्लमेसि ॥ लस्य उवाच,-- १) 1, किं ganquad तेषाम्‌ । प्रः नित्नाचारप्रटोषः। १३७ अदं ते कथयिष्यामि Ty दाल्‌म्य यथासुखम्‌ | इलो कभयं नास्ति परलोकभयं तथा ॥ प्रणवाग्रमजं नित्यं परमाथमतीन्दरियम्‌ | ये स्मरन्ति eft ae न तेषां विद्यते भयम्‌ ॥ nize सव्वेभूतानां वाद्याभ्यन्तरवर्तिनम्‌ | ये स्मरन्ति eft We न तेषां विद्यते भयम्‌ ॥ दिशख fafenta व्याप्रलोकं निरन्तरम्‌ | ये स्मरन्ति eft ad न तेषां विद्यते भयम्‌ ॥ sat निर्मलं शान्तमन्तःकरणवजितम्‌ । ये खरम्ति रिं ae न तेषां विद्यते भयम्‌ | vata पच्मूतानामिद्द्रियाण गुशातिगम्‌ । ये स्मरन्ति ° वासितं सव्वभ्रूतानां वासुदेवमजं विभुम्‌ | ये स्मरन्ति ° मव्यकूग्मादिरूपाणां प्रादुभोवं महासनः | ये स्मरन्तोष गोविन्दं न तैषां विद्यते भयम्‌ ॥ शङ्खचक्रगदापाणिं गर्ड्खखमरिन्दमम्‌ | ये च्मरन्ति चख गोविन्दं न तेषां विद्यते भयम ॥ \ग्रोघरं ग्रोपतिद्धैव योवस्ोरमि भूषितम्‌ | (gy 1, नित्ये ° | (३) BS (211411४ the portion Vrocketed. १८ निचाचारपदोषः। ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम्‌ । नररूपधरं SF नारायणमकल्मषम्‌ ॥ ये नमस्यन्ति ° अतसोपुष्यसष्ाशं पोतषाससमच्युतम्‌ | ये नमस्यन्ति ° सिद्ठगन्धव्वैयस्षाणां सुरासुरगुरोर्गरम्‌ | ये नमस्यन्ति ° दुगेमे कुपथे वापि व्याप्रचौरभयाकुले | ये सरन्ति waa न तेषां विद्यते भयम्‌ ॥ ग्रहभ्रूतपिशाचादीव्यीधिभिः परिपोडिताः। ये स्मरन्ति ° विद्य॒द्वच्निपातेख वावम्निभिरुपद्रवेः | ये स्मरन्ति ° | संसारभयभोताच शतुभौताञ्च सव्यैदा | ये स्मरन्ति ° भयमपनय समस्तमेतव्लपती हरि गो विन्ददषो केशम्‌ | इति.सतत्मिदं सुवंसतु दारभ्य सुखमभय्च ददाति aa aa | नामक्रयमिदं gat पवित्रं पापनाशनम्‌ | दुलंभं परमं gu हौ alfa चतुरा्षरम्‌ | ित्वाचारप्रहोपः। ११९ अथ रोगशान्तये जपाः | aa कश्चविपाकसंग्रहे- दृष्टापचारतः कचित्‌ कचित्‌ पूव्बापचारतः | AMUSE भवत्वन्धो व्याधिरेवं त्रिधा मतः ॥ यथानिदानदोषोलयः कर्मजो ईेतुभिर्विना | महारन्भोऽल्पको हेतावन्तिमो दोषकम्मजः | aw दोषजस्यौषधेरपथ्मः। भधौषधेरगुपशमे निष्कुत्या प्रायचिन्तादिरूपया aire निचित्य णमःकाय्येः। निष्कूलौ. षधाभ्यासुभयजस्य । शातातपोयकश्धविपाके,- eau नृणां रोगा यान्ति चेवं क्रमाच्छमम्‌ | लपैः सुरा्वनेर्होमेदाीमेस्तेषां शमो भवेत्‌ ॥ जपा बवेदपारायशमदहासोरघोषशाण्तिशतरद्ियपुरुषसक- ताम्बकमन््राजसत्य्यसङस्रनामापामाजेनविष्णुहदयादोनाम्‌, wren gage विष्ुमहेश्बरादिपूजा च । erat गायज्राा- ततादिष्टोमाः। तन्रायुतदोमादयः। व्रायम्बकशोमादयथ। दानानि गोभूतिलदिरण्यटानानि | तथा,- दानेदेयादिभिरथ हिजदेवतागो - टेवा्चनाप्रणतिभि जपेस्तपोभिः | दूत्यक्ञपुण्यनिचयेर्पचोयमाना प्राकचापजातमश्चभं प्रगमं नयन्ति ॥ १४० जित्याचारप्रदीषः। पापजातमशभं रोगम्‌। भ्रत्रच ये वातपिक्षादिधातु- प्रकोपजा रोगास्तेष्वौषधवत्‌ रयम्बकजपादिकमपि aera fanty रोगसुदहिश्य विधानात्‌। ये waa उभयजाञ्च aa प्राय ित्तपूव्वेकमेव aura जपादिकरणं तथाहि दानादि- भिवेत्तेमानरोगनाओेऽपि त्ुल्लपापानाओे रोगान्तरोत्प्यापत्तः | न च प्रायधि्षमात्रं afe क्रियतां aaa सुतरां रोगनाश्ा- दितिवाश्यम्‌ । श्रादब्धरोगरूपफलस्य पापस्य नाशेऽपि रोगसत्व बाधकाभावात्‌ । नहि निसिन्तकारणनागे कायनाशावश्यकतव किन्तु समवायथिकारणनाशे aq शरोरमस्येव। ‘aatrafe यथाविधप्रयोगेऽपि यस्य रोगस्य नोपशमस्तस्य wana निचित्य सरूलभूलपापर्षयाधं wafad कत्वा रोगगान््र्थ विहिततन्तत्‌- कश्चापि कन्तव्यम्‌ fi बहना त्र त्ाम्बकजपादिकमपि मून- पापप्राय्िन्तपून्बकमेव waa) व्याधिप्रतिकछ्लतिदानादि- कश्च रोगशाग््थविदहितमपि मूलपापच्चये प॒नरुत्प्यापन्तस्तत्‌- पापशान्तये प्रथमं कन्मानुरूपक्तच्छरादाचरणम्‌ | ननु च कर्न विपाकषारे,- भथ Haar 'लच्छव्याधिविपययौ | इति aaa: पापस्य नाशकत्वेन कष्द्टाव्याचरणं व्याधि- विपग्बेयशब्देन व्याधिप्रतिमादानश्च वैकस्पिकत्वेनोक्षम्‌ । तत्कथं प्रतिक्लतिदानखलेऽपि पापश्ान्तये wa कच्छरादयाचरण- (१) 1". aahawife ऽ (2) |, लन्करव्याशिव्रिषया विपयैयाविति < (| नित्धाबारप्रदोपः। १४१ faqua | Wa कन्धपदस्य पापतस्बन्यरोगरूपकारणकौर्ययोभय- परत्वात्‌ | तथाच स्मरन्ति पूव्यैजन्मक्तं पापं व्याधिरूपेण जायमे | इति। तेन कच्छादिकं कारणभूतपापरूपकश्नाशोपायः। प्रतिक्षतिदानच्च ara रोगरूपकर्मनागोपाय इति दष्टो भिन्र- कालत्वात्‌ समुश्चयः। यस्तु कश्चविपाकमशाणंवे कथ्छादिकरण- भेका कोटिः व्यापिप्रतिक्लतिदानमपरा कोटिरिव्यक्षं aa वेक्षल्यिकत्वाभिप्रायेण किन्तु भिन्रकाथकारित्ेन सखस्वकार्यये नेरपेच्यदटशनाय । तथाचान्यत्र तेनेव wrafad कत्वा प्रतिक्षति- दानादि काय्येभित्यक्षम्‌ | एलल्सव्यैमभिप्रेत्य कश्चविपाकसंग्रहे,- प्रायबिन्तमक्तत्वा तु न कुर्य्यात्‌ कर्म fares | "अनिस्तो्मघं नित्यं वर्धते दिगुणं पुनः ॥ अत महाणवकारेण प्रथमतः urafad क्त्वा प्रतिक्लति- दानादि कामिति व्याख्यातम्‌ | न चतद्रोगमूनपापभिन्न- पापपरं तस्य क्मविपाकेऽनुपयोगात्‌। मङापातकव्यतिरिक्ञ- पापानां कर्म्ाधिकारविरोधाभावेन तत्रिवन्तंनस्य प्रायचिन्तानुप- योगात्‌ मषापातकिनाख्च कम््ानधिकारादेवास्य aaa वेयध्यात्‌। जग्मान्तरमषापातकिनान्तु afasteasfa यथा कर््रानधिकारस्तथोक्षं॒प्रायखिन्तप्रदोपेऽस्माभिः। परिथेषाद्‌ ककन न> ~~ ~~ ~ ~ ~~ ~ ~~ ~ ~ म ee ome ERE ON | tae! ( ए en ip) 1, अनिश्ीर्खयमचं ० | © ~ ~ re ee re नो = ee -- ~ $82 farrercagye: | दोगमूलवौपपरभेषेदं वच्नभिति। wa रोगमूलभूतपाप- प्रायित्तं रोगप्रायचिस्तश्च पर्षद्पश्यानपृव्यैकभेव AAA । विख्यातदोषः कुर्व्वीत पषदोऽमुमतं व्रतम्‌ | sfa यान्नवल्कयवचनात्‌ । रोगेण तश्भूलपापख्य विख्यातलात्‌ | न ` चैवं ग्रडदौस्थोत्पातादावपि पषदुपस्थानप्रसङ्गः पापे निमित्ते ततृक्षयकामविदहितकमणः प्रायित्तत्वेन ग्रडदौखपादिशमन- arg: पापश्य^काम्यया विदितत्वाभावात्‌। तिलदानादैः पाचकल्यक्ामिकन्तव्यत्वेऽपि पापे निमित्ते विधानाभावात्‌। पातकोपपातकादौच afafaun एव प्राय्चित्तबिधिः। प्रसि कतिदानादी च रोगस्य aaa रोगनिमिश्तकत्वादैव पापमिमि्तकत्वम्‌। [ श्यहा ] शातातपौयक्न्यविपाक- परिभाषायां रोगप्रशमनहतुप्रायधिसान्येवोपक्रम्य wager. विधानात्‌ vata रोगप्रायचिन्ते पषदुपस्थानं विहितमिति न TSS ANT: । अतएव रोगमाशकत्वाविशेषेऽपि क्म विपाकोक्त एव रोगप्रायञिन्ते पषदुपस्थानम्‌ । न त्रयम्बकसष्स्- नामजपादाविति fata: | wa सुमन्तुवचनं रागद्ेषादिलभ्य- सानेषु mafetg यश्नभवनाध्ययनब्रह्मवयपरो want दण्डो भेखखलो स्वयमेव वत्रेण मशापातक्ानि तत्परो व्यपोषशति किल्विषं न ब्राह्मणस्य पतनमिच्छग्यायार्खयाः । wara:—afe केनापि निमि्तेन पषङ्यो व्रतं ग arate तटा खयं wean ad — 1 यि (१) Bo काननया °। (श) 1. Omits the portion bracketed. em en, णि ॥ 7 1 8 Se ee oe निधावारप्रशोषपः। १४९४ कुर्याद्‌ ब्राह्मणस्य a vanaf तदेव तदसग्धरकै ब्राह्मणस्य बोध्यम्‌ । तत्र शातातपोयविधिमावानुष्ठानेऽपि स्मृतिशास््रविकर्पः स्यादाकाहगपूरणे afa | इति न्धायाद्‌ दशदानाद्यकरणेऽपि न विरोधः | शातातपः,- दश पञ्चाथ चतुर उपवेश्य दिजान्‌ watz | तेषामरुक्नया wat प्राय्िग्सुपक्रभेत्‌ ॥ विधाय aud are संकल्पं दिजकाम्यया | wa care दिजेभ्योऽथ दक्षिणाश्च स्वशक्तितः 1 WAKA AUNT वस्त्रालङ्कर रे दि जान्‌ । याचेत दण्डवन्रत्वा प्राय्िन्तं यथोदितम्‌ i तेषामगुश्चया wart wafad यधाविधि । पुनस्तान्‌ परितुच्यधंम चयेद्‌ विधिवद्‌ दिजान्‌ ॥ दयादु व्रताङ्गटानानि तेभ्यः खच्रासमन्वितः। गोभूषिरण्यरजततिलवासोष्टतानि च ॥ गुडधान्धे च लवयां देयानि wear ततः | प्राय्ि्वसुपक्रभेदित्यतः yet विधाय dard यादमिति सम्बन्धः| पषेदी ad निखित्य वैष्णवं awe क्त्वा व्रतमुपक्रभेदित्यधः | aware शखाषविशेषणं पिण्डाव्यादोतिकन्तव्यतानिरासाय | दिजानलद्धुत्य वस्त्रादयेरथ a4 दचिणां दद्यादिति सम्बन्धः। स्वशक्तित इत्यनेन धेनोः साल्ताद्‌ TY दानासश्चवात्‌ ATS शक्तितो दद्यादित्य्धेः। ward wa) दग पश्च चतुरो वा बाद्मणानुपवेश्छ TAT: पूजा | १४४ नित्वाचारप्रटोपः। अङ्किराः,- सचेलं वाग्यतः जात्वा क्तिब्रवासा समाहितः | तेन॒ सवेलख्ात शआाद्र॑वासाः wae fa: प्रद्िणोक्लत्य ewaq प्रणम्योलयाय न किञ्चिद्‌ व्रुवन्‌ भास्तिंमान्‌ दौनः पषंदभिमुखस्तिेत्‌ | तं दृष्टा पदां प्रश्रः । किंते काय्यै वदास्माभिः fa at गये हिज । awa ब्रूहि ae सत्यं हि गतिरामनः | सत्येन द्योतते राजा सत्येन दोतते रवि; ।' सत्येन दोतते afs: सव्वं सत्ये प्रतिष्ठितम्‌ | भूभुवखस्तथा सर्वे लोकाः सत्य प्रतिष्ठिताः । ्रस्माकच्चेव weal सत्येव परं वलम्‌ ॥ यदि we वच्यसे सत्यं नियतं प्राष्छयसे शभम्‌ | यदा गलोऽस्यसत्येन त्वं न सिच्चासि करिचित्‌ ॥ एवमुक्त उपविश्य एतत्‌ पषदुपविषटेभ्यो Bagel निष्कं निष्का वा पादं ्पश्चकाषापणानि वा तिकराषापणानि वा ददानीति Say | sara पापनिषेदनम्‌ । असुकरोगहेतुभ्रूतपापवानस्मि °| असुकरोगवानस्मि anrafanuenta भवन्तो मामनु- A ति NE (१) PD. Adds gala ज्ञं टवन्त्यापः gaa पवते नदत्‌ | (र) 1. wysratrartifa वा ददानीति टानस्‌। (३) 1, Omits the portion bracketed. निाचारप्ररोचः। १४५ खद्चन्तां ] ततः प्राय्िन्तिन उत्सारणम्‌ । पदां प्रायजि्- fares: । सर्व्वेषां fafad यञ्च यच्च प्राणान्‌ न पोडयेत्‌ | uafe गुरुणि गुरूणि । लघुनि लघुनोत्येवम्‌ । तलो विधायक- वरणम्‌ | एभिवस्तरकाख्चनफलैसत्वमेतत्‌ पषदुपदिष्टः प्राय्िस- विधायको भवेति । भवानोति प्रतिवचनम्‌ । ततो विधायक- माद्य तद्रे पषंदां प्रायञ्ित्तस्वरूपकथनम्‌ । ततो विघधायकस्य प्राय्ित्तिनमाहय प्रायसित्षकथयनम्‌ | शशु भो स्वमिदं विप्ेयत्‌ तवा दिश्यते व्रतम्‌ t तन्ते यत्नेन कन्तव्यमन्यथा तदथा भवत्‌ ॥ यच्चान्यद इभं fafa छतं यदा करिष्यसि | पथक्‌ तवैतदेतस्मात्‌ शुदिये त्ते निवैदितम्‌ ॥ यदा त्वया Wass aa शडिकरं महत्‌ | तदा कुया: प्रयत्न गक्रयाभ्विप्राभिपूजनम्‌ ॥ तदा असुकरोगमूुनलभूतपापक्षयाधं मन्वादिभिरसुकप्राययित्त- Wald श्रमुकरोगक्षया्थच्चामुकप्रायचित्मान्नातं (| तदुभयं त्रात्वासुकपापक्चयपूव्यैकं wyatt भवत्विति पषदा निर्दिष्टम्‌ । ] तदुभयं क्लवाऽमुकपापकल्षयपूव्यैकं अमुकरोगा- amt भवेति fa: कथनं इयोभिन्रकाले करणे तु असुकपापा- १} 1. Omits the portiun bracketcd. (र) 3. भवेतिक्यनम्‌ | १४६ नित्वाकारप्ररोपः। Tet भव । अरसुकरोगाग्युक्तो भवेति वाश्यम्‌ । ततः प्रायदित्त- स्वरूपं wear जात्वा weet विषाय शक्तमास्यवस््नघरः afa वाच्य प्रायचित्तसंकस्पं कुर्य्यात्‌ । ततो वे्शवश्राचम्‌ | एतानि भोज्यानि चतुःपरिमितानि विष्णवे नमः । रतव्मतिष्टाधं efaat ददानोति दश्िणादानम्‌ । यथाशा रोगमूलबूतपाप- प्रायञ्िष्तम्‌। ततो रोगप्रायचित्तश्च कत्वा तस्मित्रेव fea समाप्तौ तानेव ब्राद्मणानुपषेश्य [ "गन्धवस्त्रादेः पूव्यैवत्‌ | पूजा । ततस्तेभ्यो व्रताङ्गदानम्‌ । एतत्वषेद्पविषटेभ्यो ब्राह्मणेभ्य एतानि गोभ्रूतिलहिरण्याज्यवासोधान्धगुडरौप्यलवण्णानि ददे TIAA दानम्‌ | गोदानमन्तः,- गवामङ्गषु तिष्ठन्ति भुवनानि चतुद | यस्मात्‌ तस्माच्छ मे स्यादि लोके परत्र च ॥ भूदानमन्वः,-- सव्यैभरूलाखया भूमि वराहेण समुचता | अनन्तशस्यफलदा अतः शान्ति प्रयच्छ मे॥ तिलदानमन्तः,- महे Tawa: कश्यपस्य तिलाः स्मृताः | तस्मात्‌ तैषां प्रदानेन मम पापं व्यपोहतु ५ -दिरखदानमन्ः,- eerie ज न म म ड) (१) 1. Omits the portion bracketed. निन्वाचारप्रदोषः। हिरण्यगर्भगभसखं हेम वोजं विभावसोः | अनन्तपुण्यफलदमतः यान्ति प्रयच्छ मे | भाज्यदानमन्तः,- कामधेनोः समुद्भूतं सव्यक्रतुषु संख्ितम्‌ । देवानामाच्थमाहारमतः शान्तिं प्रयच्छ मे॥ वस्रदानमन्तः,- | शरणं सब्बलो कानां Serra रक्षणं परम्‌ । सुवेशकारि वस्त्र aaa: शान्तिं प्रयच्छ मे॥ धान्यदानमन्तः,- सब्वदेवमयं धान्धं सर्व्वोत्प्िकरं मरत्‌ | प्राणिनां जोवनोपायमतः शान्तिं प्रयच्छ मे ॥ गुडदानमन्ः,-- यथा रेवैषु वि्वाम्ा ‘nace जनादन; | सामवेदसु वेदानां मष्ादटेवस्तु योगिनाम्‌ ॥ प्रणवः सव्वमन्धाणां AT पाव्यैतौ यथा | तथा रसानां प्रवरः सदैवेषु रसो मतः ॥ मम तस्मात्‌ परां शान्तिं cea Je TAT | रजतदानमन्ः,- प्रोति्येतः पितृणा विष्णुशङ्रयोः सदा । भिवनेत्रोदुभवं रौप्यमतः शाक्तिं प्रयच्छ मे ॥ (१) 7. प्रष्॑ख °| 289 १४८ गिन्वाचारपरटोपः। लवशदानमन्तः,- ARIAT: सव्व नोतकु्टा aaa विना । शम्भोः Wifaat नित्यमतः शानि प्रयच्छ मे॥ ततः, - सन्तुष्टा ब्राह्मणा Ayres avarice | ufergarad यथा,- व्रतच्छिद्रं तपश्डिदरं यच्छिद्रं awarifa | wa भवतु तैऽच्छिद्रं यस्येच्छन्ति तव दिजाः | सम्पत्रमिति यद्वाक्यं वदन्ति सितिरेवताः। प्रणम्य शिरसा धाय्यंमग्िष्टोमफलं लमेत्‌ ॥ भोजयित्वा दिजान्‌ शक्या ysta सह बन्धभिः | we रोगमूलभूलपापप्रायचित्तमावश्यकम्‌ । 'रोगकल्याधं क्म विपाकोक्लप्रायजिग्लासामर्थ्येऽपि ऋम्बकजपादिनाऽपि tare: काः। कालान्तरे रोगभ्लयाधप्रायचि्तकरणे धक्‌ पेदुपः स्थानं काय्यमिति fata) भ्र च daw शातातपीये जपेः सुराचनेदीनेरहोमिस्तेषां शमो भवेत्‌ | दत्यभिघानात्‌ वेदमेव जपेचित्यं यथाकालमतन्द्रितः | इति सामान्यतः कन्तव्यजपमातोहेथेन वेदस्य मानवेऽभिधानात्‌ | भरा्वलायने च नि क 11 es a ee 2 कान nee er Semin oe ee et re em ee Se (:) BP. (2) P. qanafaw ey निश्यायारप्रदोपः। १४९६ aera सदेव 'स्यादपाप्मा सत्यवाक्‌ whe: | a यं कामयते कामं तं तं वेदेन साधयेत्‌ ॥ दति स्वीधेत्वस्य कथनात्‌ Cane वेदपारायणं कायम्‌ | तधा तश्भृलपापक्षयाथच्च । तथाश्ठलायने पारायणेन oa: aaa । एकेन पूतत्वं दाभ्यामदृताश्नोक्षः । तिभिः पातकेभ्यः । चतुर्भिः शद्रा्रभोजनात्‌। पच्चभिरयाज्ययाजनात्‌ । अग्राह- ग्रहणात्‌ षड भिः । सुवणंस्तेयात्‌ पतितसखम्प्रयोगात्‌ सप्तभिः | गुरतल्यगममादष्टभिः। सरापानाव्रवभिः। दशणभिरथ्रोविय- शूद्रयाजनात्‌। एक्रादशमि ब्रीदह्मण्ननात्‌ । दादशभिः ye AMOUR: सर्वेः पापेः प्रमुच्यते | तथाच ममुः अरण्ये नियतो जघ्ा विवे बैदस्य संहिताम्‌ | सुष्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य च ॥ fai सेन गुरूपापे चेद्‌ बेदपाराथणस्य नाशकलं लघुपापे सुतरामिति रोगसरूलपापक्षयाथमपि तत्कायम्‌ । तदृविधिः। बोधायनः-- ate देवालये Te प्रशस्ते सुपरिष्कत | कलशं gad तत्र सुनिस्षिह्ं विभूषितम्‌ ॥ पुष्यपल्चवमालाभियन्दनेः क्ुमादिभिः | ufanrasafars वेदविद्‌ विन्यसेत्‌ ततः ॥ noe (१) 1. खाद्‌ were way °| १५० निन्बाकारप्रडोषः। पञ्चाश्हिः कुणेः कार्ययो ब्रह्मा पञ्चमुखः खितः । 'खापितः ज्ञापितः कुम्भे चतु इखतुर्मखः ॥ वत्षजान्वाक्षतिं टदेवमथैभागः कुशेः कतम्‌ | ब्रह्मोपधाने zat तं ततः Mead पठेत्‌ ॥ प्रतिष्ठां कारयेत्‌ पञ्चात्‌ पुजाद्रव्यमथोच्यते | यन्नोपवोतनेवेद्यवसत्रचन्दनकुङ्मेः ॥ सभूपदौपताम्बूलैरक्षतेख पितामद्म्‌ | ब्रह्मयच्नानमिति वा गायत्रया वा प्रपूजयेत्‌ ॥ उपाध्यायश्च CST यथापाठं पठेत्‌ ततः । तथा wifes परिकल्पयित्लाग्निमुपसमाधाय परिस्तो््याज्येन टेवताभ्यो जुषोति। अम्नये। सोमाय । इन्द्राय । विश्वेभ्यो देवेभ्यः । ऋषिभ्यः | wa) यज्ञ्य: । सामभ्यः । याये | मेधायै । ‘wea वारणाय faa, faa, सावितैय। सविघ्रे। प्रजापतये काण्डषये, सोमाय areca) wea. विण्वेभ्योदेवेभ्यः। काण्डर्भिभ्यः। संहिताभ्यः। उपनिषद्भ्यः | wararera । विश्वेभ्यः । वारणेभ्यः। श्रनुमत्ये । स्वि्टिक्षते | wa स्वाहाकारेण दत्वा arefafia पुनः पररि सिञ्चति समाप्तौ Gaz यजुषा तपयति। रएवमम्बरेदस्य काष्डर्यादिवजमाखिष्टक्लत्‌ । तेषां स्थाने यतचिर्भ्यो aaa [क 1 1 7 (१) 1. चापितः खापितः aA o | (२) 1. aqra fara anf | farararcagia: | १५१ wane विश्वभिव्ाय देवायाग्नये भरदाजाय जामदम्नये नौतमाय वरिष्ठाय प्रागायेभ्यः qa AEN मदा- arate दूति । ततो वेदादिमारभ्य सम्ततमधौयोतैत्याद भगवान्‌ बौधायनः। खउक्षखाने शभदिनेऽसुककामो वेदपारायशमशं करिष्य इति awe खण्डि लेऽग्निसुपसमाधाय ततः पूर्व्वं यथोक्ल- कलशे पञ्च विंशतिङ्कुशक णि तवव्सजान्वाक्रतिदेवोपरि पञ्चाशरत्कु श- fafad ब्रह्माणं दशभिररणभिः an: afafeq कछ्षतमुखाकारग्रयि- मुपरि दशकुशेः कुशग्रयििं ब्रह्माणं स्थापयित्वा खापयित्वा ब्रह्मन्‌ सुप्रतिष्ठितो भवेति प्रतिष्ठाप्य यथोक्षोपचारेः पूजा । तत्र उपा- ध्यायपूजा । ततो ग्टद्योक्ष विधिना ब्रह्मोपवे गनायाज्यमागान्तं क्त्वा भाज्यनाम्नये खाहेत्यादिभिर्डोमः। ऋम्बेदपारायण खिष्टक्षतः पूव्ैकाण्डष्यीदि लोपयित्वा तत्खाने wafer इत्यादि a1 हडोमसमाप्तौ होमसम्बन्धिनीं देवतां जलेन तपंयति | व्यादृतोभ्यञ्च तपयति । भूदेवांस्तपयामि । भुवोदेवांस्तपयामि । ya खर्देवांस्तपयामि । ततो वेदादिमारम्य सतताध्ययन- समाप्तो नान्तरा व्याहरणम्‌ | नाम्रा विरामः । भन्तराविरामे प्राणायामच्रयम्‌ | प्रणवपूर्वं पुनरारग्धः। समाप्तौ भुरादिभि- स्तपणम्‌ | गुरवे यथाश्ङ्ि दस्तिणा ब्राह्मणभोजनच्। way "भोजनानन्तरं न पठनम्‌ । श्लयमेवायुतहोमादा पारायणम्‌ | भनश्रत्यारायणे faite: ) ग्रामात्‌ प्राद्थामुटोच्यां वा दिग्युप- अथ ~ च्---_ - (1) 1. भोननाद्ृद्ध न पठनम्‌ | १५१ निव्ाचारप्रदोपः | क्रमः) आवेदसमापेरभोजनम । भक्तौ जलं दुग्धं फलं was वा fafa भोज्यम्‌ । भोजनानन्तरमपि ga: पाठः| नान्तरा विरामः। न लोकिकवाक्योच्चारणम्‌। श्रन्तदाविरामे प्राणा यामवयं wat प्रणवपूव्यैमारण्धः। सन्ध्याइये महानिशायां सं्रामेऽरण्ये wel च न पाठः। अन्धदा नित्यकग्धकालपरि- erty Bae पाठः । Wel ब्राह्मणमन्ते च । गुरवे chara पूव्धवद्ह्मपूजाद्याज्चभागाग्ते । MTS सोमाय इन्द्राय प्रजा पतये awyaaa faa देवेभ्यो awa ऋषिभ्यो ऋग्भ्यो aed: सामभ्यः UTE मेधायै प्रश्नाय धारणाये सदसस्पतये चये यं सावित्रा सविते प्रजापतये काण्डषये सोमाय काण्ड- S2 अग्नये काण्डर्षये विश्वेभ्यो देवेभ्यः संहिताभ्यो देवताभ्यः | उपनिषदृभ्यो देवताभ्यः | वारणोभ्यो देवताभ्यः । इव्यवाहाय | famed. | waned खिषटक्लते। थक्‌ स्वाहाकारेण Wa.) wafer काच्डर््यादिप्राक्खिषटलत्‌खाने शतचिभ्या मध्यमेभ्यः wea विश्वामिवाय वामदेवाय Waa भरदाजाय जामदग्नये गौतमाय वशिष्ठाय प्रागायेभ्यः पावनोभ्यः Yaw: महासूङ्तभ्यः AMATI! शोमसमाततौ भूरादिभिः pray तर्णं अग्यादोनां होमदेवतानाम्‌ | ततो वेदमारभ्य समापनम्‌ | अन्ते पून्वेवत्‌ तपणम्‌ । ब्राह्मणभोजनं दक्िणादानश्च | waa qettatia फलानि। दत्याखलायनोक्षानखत्‌-पारायणशविधिः । दयाया नित्वाबारप्रडोपः। १५३ अरय सव्वरोगनाशाय areata: | यद्यपोयं प्रतिक्षतिदानाङ्गत्वेन विदिता तथापि 'सब्वदेशोय- विशिष्टशिष्टाचारात्‌ एथक क्रियते । रातौ च । भअसुकरोगशान्तये भ्रा्लायनोक्गघोषश्ान्तिक् कुर्व्वीयेति। ततो वरणम्‌ । हतो जपति ऋष्यादिस्मरणमूव्यकम्‌ । at att मद्रा शति ene an भ्रदिति्जातमादितिजेनित्वमित्यन्तम्‌ । भस्य गौतमो राहगण ऋषिः विश्वदेवा देवता ्राद्याः पश्च सप्तमो च जगत्यः षष्ठो विराट्‌ शेषाच्विष्टुभः। खस्ति नो मिमोताम्‌ इति पञ्चवस्तत्‌- परिशिष्ट ऋग्दयेन सप्तचः '्रभयं नो इत्यन्ता: | अस्यातेय ऋषिः तिस्रचिष्टभः इ अदुष्टुभौ प॒नहविष्टभौ विश्वदेवा देवताः | श्र इनद्राग्नोति cued सङ्गं युयं पातः खस्तिभिः सदा नः इत्यन्तम्‌ | afae ऋषिः विष्ट पष्छन्दः विश्वेदेवा देवताः | Tate: मित्यादिपश्चदशचं सङ्गं बलं वित्तश्च वोय(?)मित्यन्तम्‌। भ्राङ्किगसो वायु ऋषिः विद्टुपद्छन्दः चतुच्यनुषटुप्‌ भग्निदवता । राहुः शिशानो afa तयोदश सूलं WaT यथासथ इत्यन्तम्‌ । रेन्द्रोऽप्रतिरथ ऋषिः विष्टुपषरन्दः चतुथं वा इति(?) अरन््यानुष्टुप्‌ इन्द्रा देवता | मुख्धामोत्येतत्‌ wwe qa सव्यमायुख तऽविदमित्यन्तम्‌। प्राजाप्यो Termes: farsa: न्धागुष्टप्‌ इन्द्रो देवता । WET त्वोदानमिति are an युवन्तिव(१)टगच इत्यन्तम्‌ । अग्टिनिमि पिष गना NNT ~ ० (१) 1. सब्बटेशोयाविगोतणिटाचारात्‌ °। (४) 1. अभयं नोऽस्तु Cart: | ० १५४ नित्वाचारप्रदोपः। areata: farce: ता्ौदिवता । सर्व्वेषां शान्तिपाठ विनि- योगः | इति स्मृत्वा यथाक्रमं सपतसज्ञानां "विः सप्तति-ऋचा पाठः | भन्ते च संहितावसाने ऋग्दयपाठः तच्छं योराहणोमदहे । गातुं TWA गातुं यज्ञपतये । देवो खस्तिरलु नः । खस्तिमानुषिभ्यः | अदं जिगातु मेषजम्‌ । watt we feat शं चतुष्यदे। ततः परिधानोयां विः पेत्‌ । ॐ नमो ब्रह्मणे नमोऽग्नये नमः पृथिव्ये नम भौषधोभ्यो नमो वाचे नमो वाचस्मतये नमो विष्णवे नमो महते करोमि भद्रतरो रपि वाचस्पतये नमः। शान्तिः शान्तिः शान्तिः । समाप्तौ यथाशक्ति दस्तिणादानम्‌ | दत्याप्वलायनोयघोषशान्तिः | अथ तेत्तिरौीयाणां घोषशान्तिः। परमेष्ठो ऋषिः war षट्पदा जगतो हितोया गायत्रो Tara वा स्वस्तोति हे यजषो। श्रावात वाहि डे अनुष्टभौ, यदतो वात पञ्चपदापंक्तिः। भवात भावातिति © गायत्र । भू; प्रप्यद्ति warfed इति प्राणापानाविति atfe यजुषि | द्युभिरक्षभिरिति fara । aarafaa इति तिख्ोगायवयः | वयः ‘gran इति तिष्टप्‌ । शन्रोदेवौरिति हं meat सुमित्रिया न इति दुर्भिजिया इति हे यजुषो । पो डिेति तिलो गायव्यः। (१) रकोह्ताभिष्ं न्भिनेयं dant dagfa | fad | fararmrcneie: | १५४५ पथिवो शान्तेति अन्तरित शान्तिरिति यौः शान्तेति एथिवो शान्तिरिति तयाहं शान्ति दह खखेति षट्‌ यजुषि । तदाबु- खत्युष्टुप्‌ | तच्चच्ुः, इद्दियाय इति पद्चदशादिपंक्तिबतुष्पदा। बरह्मणश्ोभयस्य वियेजुरादिका (2) मा मोदोषोरिति डे एकपदा गायत्रो । भेधामनोषेति यजुः । भ्राभिर्गीभिरित्यनुष्टेप्‌ awit wsfafa यज्ुः। fata देवताः शान्तिपादे विनियोगः । येषं ॐ शान्तिः शान्तिः गान्ति: | इति तेन्िरोयाणां घोषणशान्तिः | "अथ महासौरणान्तिः | “arora भास्करादिच्छेत्‌” “भरादित्यस्य सदा पूजन^"भिल्यादि वचनमेव aaa । तक्मन््रोपख्यानस्यापि पूजात्वादेव कचित्‌ य॒ एतेन सूग्यमश्रषरुपतिष्ठन्ति aww भरारोग्यवन्लो भवन्ति सब्मैकाम्या भवन्ति Garages गच्छन्तोति स्मग्यते । शातातपौये च जये; सुरा्षनेरित्यादिना जपस्य रोग्यषेतुतवे- नोक्षत्वात्‌ । उदुत्यं जातवेदसमिति aatend सूक “sary दिषतेरध(१)भित्यन्तं wera ऋषिः गायजोच्छन्दः wearer तिस्रो seu: | fat देवानामिति wed an प्रदितिः fay: एथिवो- (१) eqar werstery मङशसोरयान्िप्रकरण्ते awe भ्रनशङ्सत्वात्‌ Wwarryt दूति away रिताः | «fa मं | (२) oP. इङ्खाण्रयोऽष्ं ° (८ । १५९ निल्नाचारप्रहोपः। रुतयौ (१) रित्यन्तं प्रार्गिरसः कुत्स ऋषिः यषटुप्‌ छन्दः । इन्द भिन्द्रावरुणमिति(?) बच एथिवो विधन्त(१) इत्यन्तं चतुक्चो दोधै- तमा ऋषिः वरिष्टुप्‌ छन्दः | We: शचिषदित्यस्य गोतमपुत्रो वामदेव ऋषिः जगतोच्छन्दः । यद्यदस्य (१)त्यस्य frat ऋषिः अनुष्टुप्‌ न्दः इत्यस्य सूय दति तृचं ‘raed रयस्तेना(?) इत्यन्तं मेवरा- aquiafas ऋषिः विराट्‌ छन्दः । saafa च faeistay विराट्‌ छन्दः । उदित्यदथित(१)मिति fra: Fareed वथिष्ठ ऋषिः दशं त(?)मिति ददतो शान्तोशान्त(?)दति सतोष्ठषतो तच्वन्ु१)रित्युशिक्‌ १वणमद्ां (१) इति हतो wee (१) इति सतोहहती शगुपुचोजमद ग्नि ऋषिः नमो मिचस्येति दाद शचं सूज सूयय पुश्रोऽभिदहिततपा ऋषिः जगतीच्छन्दः शताभवेति (१) विष्ट सूर्यो नो दिवस्पलिति wed सल स्य्ये पु्ोऽभिष्िततमा ऋषिः जगतोच्छन्दः विभ्बाडिति qt ai सृव्यषु्ोऽभिहिततमा ऋषिः श्राम्तारपंक्षिः भ्रायङ्गौरिति are सकल स्पेसंन्ना ऋषिः गायतोच्छन्दः। Waa ॒सूर्ययोटिवता इति महासीरमन्ाः सौर्ययोपस्थाने विनियुक्षाः। महाभारते सषखनामाधिकार- रोगार्तो सुश्यते रोगाद्‌ बद्ो मुखत बन्धनात्‌ | faquar खोदाल्‌भ्य उवाच.-- भगवन्‌ प्राणिनः सव्वं ्वररोगाद्युपद्रवेः | दुष्टग्रहोपघातेख सव्यैकालसुपदुताः ॥ [ oe = = ---~-~ — (१, 1. कामं पूषं (!, | (र), 1. बह्ज्जष्ां (?) | गित्वाष्ारप्रोषः | भभिचारिकल्लत्याभिः स्प्थरोगेशख दारणः | सदा संपोद्यमानास्तु तिष्ठन्ति मुनिसत्तम ॥ कैन कन्धविपाकेन विषरोगाद्युपद्रवाः | न भवन्ति Sui तद्म यथावद्‌ वक्षमसंसि ॥ पुलस्त्य उवाच | ब्रलोपवासैये विष्ण॒नान्यजम्भनि तोपितः | तेनरा मुनिगराषटरूल ग्रहरोगादिभागिनः ॥ यै न त्मवणं चित्तं सव्धदेव At: कतम्‌ | विषज्वरग्राणां ते मनुष्या cre भागिनः॥ saad uarafe मनसा यद्‌्यदिश््छति | लत्तदाप्रोत्यसन्दिग्धं परज्राश्थततोषक्तत्‌ ॥ नाधोन्‌ प्राप्रोति न व्याधोन्‌ न विषग्मषवचैनम्‌ | छत्यास्यशभवं वापि तोषिते मधुस्दने | WH दुष्टाः समास्तस्य सोम्यास्तस्य सदा ग्रहाः | देवानामष्यश्टष्योऽसौ यस्य तुष्टो HATE: ॥ यः समः सव्येभूतषु यथामनि तथा at । उपवासादिना येन तोषिता मधुसूदनः ॥ तोषिते तवर जायन्ते नराः पूणमनोरथाः | अरोगाः सुखिनो भोगान्‌ भोक्ञारो मुनिसत्तम ॥ न तेषां शत्रवो नैव स्मशरोगाभिचारिकम्‌ | ग्रहरोगादिकं वापि पापकमग्मन जायत ॥ १५७ १५८ नित्थाचारप्रडोपः। अव्याषतानि aU चक्रादौन्यायुधानि तम्‌ । रक्षन्ति सकलापद्धो येन विष्णुरुपासितः ॥ दाल्‌भ्य उवाच | पनाराधितगोविन्दाये नरा दुःखभागिनः) तेषां दुःखाभिभूतानां यतकन्तव्यं दयालुभिः ॥ पश्यद्धिः Taya वासुदेवं मद्ामुने | समदृर्टिभिरासोनेस्तन्धम ब्रूहि शेषतः ॥ पलस्य SATs | Weal तु समूलाग्रान्‌ कुशान्‌ Weta Afar: | arsay सव्यैगात्राणि कुशावरैर्दाल्‌म्य शान्तिक्तत्‌ ॥ रोगग्रहविषा्तौनां क्यात्‌ शन्तिमिमां शमाम्‌ | विष्णुभक्तो विशेषेण शचिस्तदतमानसः |i ध्यात्वा भूत्वा शचिविष्णोनौमान्यङ्गषु विन्यसेत्‌ | पूष्वं नारायणः पातु वारिजाकस्तु दक्िशे ॥ प्रदुखः पञिमे पातु वाङ्देवस्तथोत्रे | Tarai र्षको विष्णुराम्नेग्यान्तु जनाहनः ॥ awa पद्मनाभसं वायव्यां मधुसूदनः | HE गोवश्चनो देवो धरण्यान्तु जनाहनः ॥ एताभ्यो दथदिग्भ्यसतु aaa: पातु केशवः | अङग्टापरे च गोविन्दस्तस्णन्धाश्च 'गदाधरः | em ee 7 १ owe = ee eee, Qe ०० (१) 7? भद्ोधरः। नित्वाचारप्रदोपः। मध्यमायां हइषोकेशोऽनामिकायां चिविक्रमः | कनिष्ठायां न्यसेद्‌ विष्णं करमध्ये च वामनम्‌ ॥ शिखायां केशवं न्धस्य aft नारायणं न्धसेत्‌ । माधवच्च ललाटे तु गोविन्दन्तु रुवोः स्मृतम्‌ ॥ THA न्यसेत्‌ aw way मधुसूदनम्‌ | जिविक्रमं कपोलयोबीमने कणंमूलयोः ॥ दामोदरं दम्तपंक्षौ acre faqs तथा । fawrai वासुदेवन्तु त्वक्ख्ितं गरुडध्वजम्‌ ॥ esata Macs पञ्चनाभं aaa’ । Fae क गटमध्ये तु अनन्तं नासिकोपरि ॥ efaa तु भुजे विप्र विन्यसेत्‌ पुरुषोत्तमम्‌ | वामे भुजे महायोगं राघवं हदि विन्यसेत्‌ । पोतवासं सव्वतनौ हरिं नाभ्यान्तु विन्धसेत्‌ । करे तु efam विप्र ततः सङ्षणं न्धसेत्‌ ॥ वामे fruit विद्यात्‌ कटिमध्ये जनाहंनम्‌ | ष्ठे सितिधरं विद्यात्‌ wut सकन्धयोदयोः ॥ व्तःखते माधवन्तु कक्योर्योगश्ायिनम्‌ | स्वयम्भवं Ayre ऊर्गवोञ्धव गदाधरम्‌ ॥ चक्रायुधं जानुमध्ये जङ्गयोरश्युतं तधा | गुलफयो नरसिंहन्तु पादपोटे मिलौजमम्‌ ॥ wee Tut न्धस्य aparery सख्धिषु | age गुङाकेशं ay दक्षाखिमव्जसु ॥ १६० ॐनमः अनुष्टुप्‌ केशान्त उवाच | नित्यालारप्रदोपः। नखेषु माधवस्चेव न्धसेत्‌ पादतलेऽच्युतम्‌ | एवं न्यासविधिं क्त्वा यत्‌ कायं शृणुत fea: ॥ वेष्णवेन तु कर्तव्या सर्ववसिदिप्रदाथिनो । पूजाकाले च दैवस्य ख्ानकाले तथैवच ॥ Sara च aval विसन्ध्यासु च नित्यशः | अभयं सव्वेभूतेम्यो विष्णुलो कश्च गच्छति ॥ परमार्थायेत्यायपामाजनमन्स्य पलस्य ऋषिः कन्दः नरसिंहो टेवता हरासुकस्येति वौजं तप्तषशटाटक tfa कोलकं श्रभोष्टसिदयो विनियोगः | ॐनमः परमा्थीय पुरुषाय महावने | अरूपबडरूपाय व्यापिने परमान ॥ निष्कल्मषाय शुद्धाय ध्यानयोगरताय च । मनमस्छत्य तु वश्यामि यत्तत्‌ सिदधयन्तमेवच ॥ विविक्रमाय रामाय वेकुगठाय नराय च। नमस्छत्वा प्रवच्छयामि यत्‌ तत्‌ सिद्धयन्तमेवच ॥ वराह नरसिंहेश वामनेश तिविक्रम | TAWA TAT WAT इरा शुभम्‌ | अपराजित चक्रायेखतुभिः परमायुधैः | wa fears सब्यैदुष्ट्रो भव ॥ हरामुकस्य दुरितं gaa दु रुपोषितम्‌ | सत्युबन्धाभिरदहितं दुरिषटस्य च यत्‌ फलम्‌ ॥ पलस्य नित्वाचारप्रदोषः। १६१ ॥'परापध्यानराहित्य warn परिचारिकम्‌ । (7) परष्यशथेमदारोगप्रयोगं जरयाजर ॥ ॐनमो वासुदेवाय नमः aura ates | ममः पुष्करनेक्राय केशवायादिचक्रिणे ॥ नमः कमलकिष्रकपौ तनिमेलवाससे | माहव रिपुस्कन्धण्ष्ठवक्राय चक्रिणे ॥ दंष्रोदुतक्ितिश्छते तरयीमूत्तिमते नमः | महायच्नवराहाय शेषभोगोरशायिने ti तलप्षष्टाटककेशान्त ज्वलत्पावकलो चन | वख्ाधिकनखस्यश दिव्यसिंह नमोऽस्तु ते ॥ कश्यपाय हिहस्ताय ऋगयल्ञुःसामरूपिणे | तुभ्यं वामनरूपाय क्रमते गां नमो AA: I वराषशेषदुष्टानि सव्यैपापषराणि वं 1 (7) मर महं AVISE AS AE च तत्‌ फलम्‌ ॥ नरसिंह करालास्य दन्तप्राप्तानलोञ्वल | मुक्तिसुक्तिनिदानेन दुष्टान्‌ न्यस्यातिनाशन ॥ ऋग्‌-यजुः-साममर्मामि वौग्भिवामनरूपष्टक्‌ | प्रशमं सब्वैदृष्टानि मनस्य (१) HATE ॥ रेकाहिकं दयाहिकं च तथा तिदिवसच्वरम्‌ | Cafes तथातुरं तथेकसन्ततञ्चरम्‌ ॥ (1) 2. परापष्यागशङ्ितेः प्रु ग्भवाररिकम्‌ । () २६१ निल्याचारप्ररौषः | Stites सन्निपातो तथेव वाग्तकां CIT । श्रमं vars गोविन्द fafar fearer वेदनाम्‌ ॥ नेत्रदुःखं शिरोदुःखं दुःखश्चोदरसम्भवम्‌ | अरन्तःश्वासं वद्धिः श्वासं परितापं सवेपथुम्‌ ॥ गुदचघ्राशाङ्त्िरोगां ख aoc तथा स्यम्‌ | कामलादोन्‌ तथा रोगान्‌ wawrarfa दारुणान्‌ ॥ ये वातप्रभवा रोगा ये च पि्लसमुद्वाः। कफोद्वाख ये केचिद्‌ ये चान्ये सात्रिपातिकाः॥ धातवश्च ये रोगा लृताविस्फोटकादयः | ते wal प्रलयं यान्तु वासुदेवापमाजिताः ॥ विलयं यान्तु ते सव्वं विष्णोरुच्चारणेन तु | लयं गच्छन्तु चागेषास्से चक्राभिष्टला रेः ॥ MYA AR विन्दनामोच्ारणभेषजात्‌ | नश्यन्ति सकला रोगाः सत्यं सत्थं वदाम्यहम्‌ ॥ खावरं जङ्गमं वापि afad वापि यद्‌ विषम्‌। दन्तोद्भवं नखीद्‌भूतं राका शप्रभवं विषम्‌ ॥ लुतादिप्रभवं यश्च विषमत्यन्तदुःखदम्‌ | शमं नयतु AGT कोल्तिंतोऽस्य HATS A: # ग्रहान्‌ मरेतग्रषांखेव aura डाकिनोग्रहान्‌ | बेतालां ख fourete गन्धर्व्वान्‌ य्लराक्चसान्‌ ॥ शङ्कनोपूतनाव्यांख तथा वैनायकान्‌ ग्रहान्‌ | मुखमण्डां तथ क्रूरां रेवतो ठदरेवतोम्‌ ॥ नित्ाचारप्रदोपः। १६९ हदकाष्यां स्तथा state arrears | जारस्य विष्णोखरितं way बालग्रहानिमान्‌ ॥ aurat ये wet: केचिद्‌ ये च वाखग्रङाः कचित्‌ | नरसिंहस्य ये ष्या दग्धा ये वापि यौवने ॥ सटाकरालवदनो नरसिंहो महाबलः | aera aay करोतु जगतः पतिः ।॥ नरसिंह महासिं उ्वलमानोज्वलानम | ग्रडानशेषान्‌ TAN खाद खादाग्निलोचन ॥ ये रोगा ये महोत्पाता यद्विषं ये महाग्राः। यानिच ग्रडभूतानि ग्रहपोडाय दारुणाः ॥ TAC ये टोषा दनालागदभकादयः | तानि सव्धाखि सब्धामन्‌ परमान्‌ जनाहेन ॥ अमोघकोन्तं सन्धाकन्‌ नित्याखण्डितणासन | किञ्चिद्‌ रूपं समाख्याय वासदेवास्य नाशय ॥ feat सुद्थनं चक्रं ज्वालामालातिभोषण्म्‌ । सव्येदुष्टो पशमनं FE देववराच्युत ॥ सुदर्भन महाज्वाल छिन्धि हिन्धि महारव । सब्बदुष्टानि रक्षांसि wa यान्तु विभौषिताः 1 प्राश्थां प्रतीच्यां दिशि च दक्िणोश्रतस्तथा । रां करोतु eater नरसिंहः खगजितेः ॥ YUMA च तथा पाण्बंतः एष्ठतोऽगरतः | रां करोतु भगवान्‌ बहुरूपो AAEM: ॥ निाचारप्रहोषः। यथा विष्णु जगत्‌ TA सदेवास रमागुषम्‌ | aa सत्येन दुष्टानि शममस्य व्रजन्तु वै ॥ यथा विष्णौ wat wer: संक्षयं याति प्रातकम्‌ । सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु ॥ utara यथा fay वंटान्लेष्वभिधोयते | तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु ॥ यथा aan विण्शूर्वे दान्तेष्वभिधोयते | तेन सत्येन सकलं यग्मयोक्लं तथाऽस्तु तत्‌ ॥ शान्तिरस्तु शिवश्चासतु प्रणश्यत्वसुखश्च यत्‌ । वासुदेवशरोरोये; कुभनिमजिंतं मया ॥ भ्रपामाजितमोविन्दो नरोनारायणस्तथा | तवासु सब्वदुःशखानां प्रमो वचनादरेः ॥ शान्तिं समस्तरोगास्ते ग्रहाः wal विषाणि a | भूतानि च प्रयान्छाशु संसुते मधसदन ॥ एतत्‌ VARTA भ्रूलग्रहभयेषु च । अपामाजनकं शस्तं विष्णुनामाभिमन्वितम्‌ ॥ wa कुशा विण्णुशरोरसम्धवा जनारनोऽ्ं(यं) खयमेव चाग्रतः | खतं मया दुटमशेषमस्य च स्वस्थो भवत्वेष यथा, वचो इरेः ॥ शान्तिश्सु शिवच्ास्तु दुष्टमस्य प्रशाम्यतु | यदस्व दुरितं fafey तत्किं लवणा णवे ॥ नित्वचारप्रदोपः। ` १६५ SAAT Feary weary Away | यत खवागतं पापं aaa पथि गच्छतु ॥ एतदृरोगादिपोडास जन्तूनां दितमिच्छलता | विष्णुभक्तेन क्सव्यमपामाजनकं परम्‌ ॥ भनेकसव्येदुष्टानि प्रथमं array | सव्वै भूत हितार्थाय कुर्यात्‌ तस्मात्‌ सदैव fe | अव्र वरणाभापे विष्णुभक्तेन करुणया सखेच्छया कार्यम्‌ | भविगेषात्‌ खदेहेऽपि | इत्यपामाख्ननस्तोत्रम्‌ | faq विष्णुपञ्चरस्तोचम्‌ | शोनक Sars | fagt aye: get ब्रह्मणा विष्णुपष्लरम्‌ | WETS Faye रक्षणाय निरूपितम्‌ ॥ वागोशेन च शक्रस्य बलं इन प्रयास्यतः | तस्य wed वश्थामि तज्िवोध मोप ॥ fay: uret fecramt विष्णुदंल्िणतो गदौ | प्रतोष्थां wiper विष्णु विष्णुः खङ्गो तथोत्तरे ॥ तिङमनुष्यकुभाष्डप्रेतादोम्‌ wana: | MUTT MTTSTHATAT ये समाहताः ॥ 144 नि्ावारप्रदोषः | तेषान्तु सौम्यता Tat गदङ्नेव THAT: | ये काण्डा स्तथा ae ये दैत्या ये निशाचराः 1 प्रेता विनायकाः क्रूरा AAA AAT: खगाः । सिंहादयो ये पशवो दन्दशूका पन्नगाः ॥ wa भवन्तु ते सौम्याः छ्णशद्करवाडिताः | चिभहठस्तिहरा ये मेयेचमे स्मृतिष्ारकाः॥ वलौजसाख् इत्तीरन्डाया विश्वंश्यकाञ्च ये। ये चोपभोगक्तारो ये च सक्णनाशकाः ॥ कुाण्डास्ते प्रणश्यन्तु विष्णुचक्ररवाषताः | afeared मनःखाख्थ्यं खाख्ध्यमेन्दरियिकं तथा | ममाऽसतु देवदेवस्य वासुदेवस्य कौषनात्‌ | UW पुरस्ताश्मम दल्िणो्तरे विकोशतश्चासु जमादनो हरिः । AAT ATT TAT जनारेनं न प्रणतोऽवसोदति ॥ यथा परं aw हरिस्तथा परं जगत्खरूपञ्च स एव ATs: | सत्येन तेनाश्ुतनामकोत्तेनात्‌ प्रणाशमेतु विविधं ममाशभम्‌ ॥ ` तधा रृसिंकषस्पे पातारगृसिंडाधिकार,- यक्मम््रजपसिद्यध ताडिता डाकिनोग्रषाः । विद्रवन्ति waa: fanret उ्वरराचसाः ॥ निल्लाचाशप्रहोषः | १६७ इति । wea car) अहभ्यामन््रमाले तद्दरवितते खेटखन्गे च shai चापं वाणं कराभ्यां कमलमपि गदां पाशमप्यद्कशश्च। जर्वोनिंचिष्य cat तदुदरकुशरं दारयन्तख्च ati रक्स्धालामयं तं ज्वररणसमये चिन्तये दिष्यसिंहम्‌ ॥ ॐ नमो भगवते कृ सिंहाय प्रदोपतसग्यकोटिषशखसमतेजसे वयनखदंद्ायुधाय स्फुटविकट विकोगंकेशरमणिक्तभितमदहाग्भो- धिदृन्दुभिनिर्घोषाय सव्यैमन्ोत्षाराय wife भगवन्नरसिंह परुषपरापरब्रह्म सत्येन स्फर स्फुर विजुम्भ विजम्भ साक्रम अक्रम गजं गर्जं ge ay सिंहनादान्‌ विद्रावय विद्रावय wana wana सव्यैमन्धरूपाणि सव्यैमन्तजातोख इन इन fafarfafar संछ्तिप संछिप दर दर दारय दारय Sz स्फुट Giza स्फोटय च्वालामालाखद्गतमय सव्यैतोऽनन्तज्वालवव्वाशनिरवेण सव्यै- पातालान्‌ छादय छादय सब्यैतोऽनन्तच्वा लवश्चशरपष्छरेण सब्ये- पातालान्‌ परिवारय सव्यैपातालासुरलोकवाखिनां weary Wats व्याकषेय wh दह ew पच पच मथ मथ भोषय शोषय fray fara तावद्‌ ATA वश्मागताः। पातासेभ्यः फट्‌ भरासुरोभ्यः फर्‌ यन्रूपेभ्यः फट्‌ WANT भगवन्‌ aftweq विष्णो सर्गबापद्भ्यः सब्य्शयरूपिभ्यः रच दल षं फट्‌ Bier नमोऽखु ते। दति केचित्‌ पठन्ति १६८ fararercngia: | TATA नामचयजपः ATT: । तद्विधिञ्च । ब्रह्मोवाच- अच्युताननम्तगोविन्देखतुच्यन्तेख्िभिः पदेः | नमोऽन्तेजपकाले च AA उदातः | अथवाऽपि समस्तेलु चतुध्यन्तेकमन््रता | aefa: शौनको नेयः wears पराशरः ॥ व्यासश्च areas विरा छन्द उदाहृतम्‌ | परं ब्रह्म तथा wie हरिणा देवतेत्यपि ॥ जपकाले च पूजायां नमः शब्दं प्रयोजयेत्‌ । aaa तपयामोति इितोयान्तं प्रयोजयेत्‌ ॥ खाहान्तु होमकाले च चतुध्यन्तं प्रयोजयेत्‌ | USHA एतेच इदयादिक्रमेण तु ॥ नैवान्तं खयमेवेते प्रयोज्या मन्तिसन्तमेः | wfafzat ऋषिष्छन्दोदेवताद्गगन्धयपि feat: ॥ केवलं सखयभेवेतव्लप्तारं रस्ति way | ava योजयेत्रित्यं सप्त सप्तच सप्त Zi अथ ध्यानं प्रवदामि सव्यैपापप्रणाश्नम्‌ | शयक्रधरं देवं चतुर्भजं किरोटिनम्‌ | सर्व्वायुषेर्पेतं तं गरोपरिसंखितम्‌। समकादिसुगोन्द्रेख सव्यदेवेरुपासितम्‌ ॥ निल्याचारप्रदोपः । १६९ भूमिस्तं देवसुदितादित्यसत्रिभम्‌ | प्रातरुद्यत्षहसरांषमरण्डलोपम कुण्डलम्‌ ॥ सव्बलोकस्य waaay नित्यमेव च | wud वरदश्चेव प्रयच्छन्तं मुदान्वितम्‌ ॥ णवं ध्यात्वा हरिं नित्यं परब्रह्मस्वरूपिणम्‌ | प्रातर्मध्यन्दिने चैव सायाङ च विशेषतः ॥ अचयेद्‌ देवदेषेशं गन्धपुष्पजलादिभिः। हविषा जलेन गन्धश्च gue मनसा हरिम्‌ ॥ wafer शुचयो नित्यं ध्यानेन रविमण्डले | किञिदयानाचनं क्त्वा जपेत्रित्यमतन्द्रितः ॥ अशचिथ्ातना वापि मनसषा पापमाचरन्‌ | शुचिरेव भवेब्वित्यं नामत्रयजपाद्‌ दिजः ॥ अष्टोत्तरसहस्रं वा शतं वा जपसंख्यया | रोगा तीन्‌ araagrs कु्ेरेवाद्धिरेव वा ॥ भभिषिच्ेत्‌ तथा सूतिं रविवारे aaa | नित्यमेव पिवेत्‌ नोयमष्टाविंगशतिसंख्यया | इते ततिलेदुर्व्वाग॒नुचौ भिः पथक्‌ Tae | सक्तं चेव HoT ATTA शान्तये ॥ aang वा रोगिणं dang जपन्‌ | स्पृशन्‌ sat निरौक्षेत wifes मनसा स्मरन्‌ | एवं mara: पुंसो रोगथान्तिभविष्यति ॥ तया,- RR १७० नित्वाचारण्रदीषः। रविवारे जले खित्वा नाभिमात्रे ATA: | अर्टोत्तरसरसखन्तु ज्वरशान्तिभं विष्यति ॥ करर ग्रहादिग्रस्तन्तु VE at TIAA । भ्रसाध्योऽपि भवेत्खस्यो भस्मना ताडयेदधः ॥ सुराचैना च रोगथान्तये। आदित्यपूजा | ग्रहपूजा च । महाभारते विष्णुपूजायाम्‌,- तमेव चाचयेबरित्यं भक्रया पुरुषमव्ययम्‌ | ध्यायंसुवन्रमस्यंख aa aia भवेत्‌ ॥ तथा,- चतुर्विधा भजन्ते मां feo: सुक्ततिनोऽ्जन । आर्षो जिन्रासुरथार्धी stat च भरतषभ ॥ wre amt) धनिष्ठानक्त्रे च age व्याधिनाश्चाय। हिजनश्जे मम पूजा रोगनाशाय | ब्रह्मपुराणनारदोयसंहितयोः,- य॑ यं काममभिध्यायन्‌ यजते नरकेशरोम्‌ (7) । तंतं काममवाप्नोति नरो वं नात्र संश्रयः | ङदराभिषेके बौधायनो व्याधिविमोचनार्थो । faqueartat,— सर्ववं षामेव कामानामोश्वरो भगवान्‌ हरिः | तस्य सम्पूजनादेव सव्यैकामाधेमसूते ॥ विष्णुं सखमूर्ानं च राचरजगह सम्‌ | लवज्रामखहसेण उ्वरान्‌ Tay व्यपोहति ५ जित्ाचारप्रहोपः। १७१ तिशुक्तख्च बलिं दला मुच्यते मानवो ज्वरात्‌ | छतोदनं पायसख्ध तथा दध्योदनं हिज ॥ विक्स बलिः yor सत्वेकामप्रदः शभः । विष्णवे एष वि शक्तबलिनेम इति बलिदानम्‌ | एवमन्धत्‌ | तिलक्तोद्रष्टतेदेवं खापयित्वा जनादेनम्‌ | HUA TUT fare सम्पृच्य कुसुमे: faa: ॥ UVa बलिं दश्वा शतो सारात्‌ प्रमुच्यते | ayaa कस्तुरिकाकपूरक्ङमानि | वटकानि च भक्षाणि eave गाडवं तथा | सुदं पुष्पोदनद्धेव पञ्चमुदो बलिः स्मतः ॥ पुष्यभिखमोदनं प्॒ष्योदनम्‌ । गाड्वाः खादन्हकटुपाक- वस्वाद्याः प्रलाः | तिसरल्नापितं 2a विख्गन्धानुलेपितम्‌ | कल्ला दत्वा fanaa षलिं कासाद्‌ faqea u छततेलमधल्ञानं faucet) कपूर कुम चन्दनेस्िभिः सुगन्धिभिरनुलेपनम्‌ | faweafa: eater: | तथा,-- ख्रापयित्वा च aaa विभिः कष्णे विलेपयेत्‌ | पञ्चमाषं वलिं दत्वा वातव्याधिं विसुश्चति ॥ RUA a | करापेष्डरि कासचट कर्गाड्वान्वितेः | पश्चमाघो बलि; ate: षदामांसयुतेहि जाः ॥ १७२ नित्याबारप्रदोपः। feavarfad देवं शो तोष्ेनानुलेपितम्‌ | सम्मृज्य यमलेः ga: कोटं व्याधिं विसुख्चति ॥ छतक्नौराभ्यां खाने fraweraq चन्दनङु्ुमाभ्यामनु- लेपनं शोतोष्णानुलेपनम्‌ | जातोनोलोत्पलं यमलं युष्पम्‌ । तथा,- संखाप्य पञ्चगव्येन दत्वा पञ्चानुलेपनम्‌ | पश्चशस्य वलिं दत्वा कुष्ठं त्यजति मानवः ॥ carer प्र सिदम्‌ | चन्दनागुरुकपूरखगदपंः THY: । पश्चान लेपनम्‌ | सपिष्टकमसूरेख WATTAGE वे | carat वलिः | सव्वव्याधिसाधारणौं पूजामाह | wafa: खरापयित्वातु रसे देवं सनातनम्‌ | भनुलिप्य च way तथा पञ्चसुगन्धिना ॥ पद्चव्णानि पुष्पाणि तथा दत्वा यथाविधि | धूप पञ्चनियाखं दग्धा चैवाप्यनन्तरम्‌ ॥ ततस्तु पञ्चमधुरं बलिं सम्यक्‌ निकेदयेत्‌ | एतस्माद्‌ व्याधितः gee Beas नाजर संशयः ॥ wa चोरं तथा We दधि चोरश्च पञ्चमम्‌ | निल्ावारप्ररोषः। * ॐ इति पच्चरसस्ञानम्‌ । पश्चसुगन्धौन्धुक्लानि | पोतश्कल्लष्ण- रक्तश्यामवशानि पश्चवणपुष्याणि । TAT AAI LAF AA रिकाभिः पश्चनिय्यासधुपः । Mt ale छतं zat THUG पश्चमधुरं बलिं दव्यात्‌ | चातुख्धासव्रते We गणेशप्रणामाद्‌ वा रोगनाशः। महा- खानाधिकारे,-- राजाम्निचौरदुभिक्सदारोगाययुपद्रवे | उन्तमं But काय्यं सनव्बदोषोपगान्तये ॥ इति वचनाद्‌ विष्णोर्महाखरानं Oana wey! वथिषटकल्पानुसारे aaa महेशपूजायां रोगनाथः | पूजा च पञ्चोपचारेण | चित्रपटे page at) लिङ्गे atl प्रथममेवंूपेख श्राम्बकध्यानं काय्यं मुक्षास्फटिकसष्ाभं रोगान्‌ प्रति कोधावैयेन किच्िदारक्षमुखं साधकान्‌ प्रति सुप्रसन्न मुखं चन्द्ररश्मिसमरश्मिभिः परौतं gar सपोनोद्गकुचया सव्धावयवसन्नि्यीतने्रया सुकुटालङःतलया माणिक्याभरणया एक इस्तस्थशवराखण्डखायादिपूणपात्रया ऊचैरस्तदयस्यपाग्राहगया द्सिणाधःकरख्यदब्धा परिवैषितं दध्यन्नं हिरण्मयेन पात्रेण efeurneat wert चिशूनसुद्गरनागपागाद्ुययुक्षदस्त- चतुष्टयं एकस्तेन दध्यत्रकवलं ग्रषन्त ware वादुसुद्रया शिरखि ama संयमयन्तं एवं षट्‌इस्तं हिरगमयचन्द्रकान्तमय- anes; ऋषिभि दर्वकन्धाभिखानवरतं मुुसुहरख्तान्भव। १७४ ` निन्ाचादप्रजोषः। सिष्यमानं ब्रद्मादिदेवैवृहखतिसुखमुनिभिः सिचाथोकच्षतदूरव्वा्त- इसेर्मानालुतिभिः स्तूयमानं wat पूजनम्‌ | ्रथवा- येन रोगेण यशान्नस्तस्य रोगस्य चोपरि | aunt विभुमो शानं चिन्तयेत्‌ तस्य शाम्तये ॥ सञ्खिन्धेवं महादेवं ततः पद्चोपचारकीः | पूजयेत्‌ परया भका द्रष्यैदरव्यमये(१)रपि ॥ अनर रोगमू्िं चिन्तयित्वा तस्योपरि दृत्यमानमोशं चिन्त- चित्वा पूर्ववोक्षान्यतमस्थाने पञ्चोपचारेण पूजनम्‌ । एतावतापि रोगशाग्तिः । | दूति कममविपाकोक्ता सुराचं नारूपा रोगशान्तिः | जपे; सुराचनेर्होमदामेस्तेषां शमो AAA | इति क्मविपाकोक्ञेर्डोमरूपा हितो यरोगशा fades | तवव, | शान्तिके गणशान्तिख ग्रहश्ान्तिकपूष्वंकम्‌ | इति शातातपोयकश्चविपाकोक्ल्मणशान्तिवि नायकशान्तिः | काययां। तथा ग्रहशान्तिञ्च कार्य्या । जपकालेऽपि AR FABSTTK ART | aqurafagera कुभार्डगणरोमलत्‌ ॥ इति कमाविपाकोक्ञेः कुभाण्डदहोमो waytee कामविपाकः महाशेवविधिना सब्बरोगीषु कायः | famrrercngiq: | १७५ वरिष्ठकस्पे,- आरोग्यकामो AKUTSR ATS TATA: | पयसा वापि yyrare गव्येनाज्येन वा पुनः॥ पलाशस्य समिद वा सव्वरोगोपशाम्सये । एवं रोगः प्रश्याग्तः स्याद्‌ रोगाणामप्यनुद्धवः ॥ अच्छिदरेरास््रपतेसु पयोऽकेजंइयाञ््वरे । गुलचोगण्डिकाभि वा खादिरे at wage: ॥ प्रमेहे मधुना होमः पयसावा एतेन वा । भौदुम्बरेः समिदिवाशोम भामलकेन aT पामलकेन फलेन | गग्गुलेचाव होमः स्थात्‌ तिलैः कष्णे घतेन वा । वशैमानसमिदहोमः सदयः शूल्हरो भवेत्‌ ॥ करष्समिधेवपि निर्गुणो समिधस्तया | AMARA YFRATS वातरोगप्रशागम्तये ॥ शाग्यथैमक्षिरोगाणां पनाशसमिधरुनेन्‌ | sual हामादपस्माराद्‌ विमु्यतं ॥ कुबेरासीन्द्रव्लोभ्यामन्वरोगप्रणान्तये | तैलेनाभ्यज्य जुष्टयाद्‌ वखकन्दे स्तदेव च ॥ ATIIFTAA AT होमः कामनलना गनः | ayfaaaeraa शाग्निः स्याद्‌ राजयच्छण्ः; ॥ होमेनोत्पलमूलानां गभरोगः प्रशाम्यति | च्छन्‌ मधुरिकाथान्तिं मधुजितयसंयुते | 2७8 faw@rercagia: |. सक्ञवो्वापि श्यात्‌ Tears at waga: । SARITA YRATA करठरोगप्रशाम्तये ॥ MAURY FLATS TRATES GALA: | अथवा तेलसंयुक्ञे जहयाद्‌ गौरसषेपेः ॥ ये चान्ये मुखजा रोगा कण्ठरोगास्तघेव च | ते सव्वं प्रशमं यान्ति तिल्ोमात्‌ छतश्चुतात्‌ ॥ सोरसानाद्च सर्व्वधां रोगाणां यान्तिमिष्छता | शणठोलवणपन्तां च हमं Fare हिजोन्तमः ॥ अन्तस्तापे तु FRAY TUTAGATA: | gutta at पयोऽक्ताभि जंहया्न्दनेन वा ॥ अृङ्गनटकसमिष्दोमादतोखारः प्रशाम्यति | वेद्यशास्तरषु Tate यस्य रोगस्य मेषजम्‌ ॥ ` तस्य रोगस्य rad तेन तेन तु होमयेत्‌ | अथवानेन HAT पावमानोभिरेव वा ii उ्वररो गग्रहादोनां सव्वषाभेव शान्तये | अथवा तपंणं Halwa पूर्व्वोक्षसंख्यया ॥ नयां समुद्रगाभिन्यां तडागेषु सरिस च। सवधदा नियतादशारो जपेन्मन्त्रं समाहितः ॥ UMA सव्येरोगाणणां तथेवानुद्वाय च । एवं होमं दिजः gate तपेणं जपपूव्यैकम्‌ ॥ एकां वा Ure वापि दशां हादथाङकम्‌ | प्तं मासं हिमासं वा मासत्रयमधापि वा ॥ जिल जारप्रहोषप ४ | 999 अथवा चतुरोमासान्‌ षस्मासानध हायनम्‌ | weed ad वापि मन्व कुर्य्यात्‌ समाहितः | भाकस्पा कालं कुर्व्वीत जपषोमादिकाः क्रियाः ॥ wa कालविशेषामुसारेण शतं सहस्रमयुतं नियुतं वा wet वा कोटो at कलयनोयम्‌ । रोगशान्तये दानानि | प्रतिक्लतिदानं कश्मविपाकसार,- afer वाच्य सङ्ल्याचाय्ये- ब्रह्मजापकचतुष्टयवरण्णम्‌ । भ्राचाय्यंकय | षोडशदादगाषटहस्तो वामरः । विभागे मध्ये set, भाग्नेय्यां दिशि कुण्डम्‌ । ufwe वा इस्तमितम्‌। खगेपलेनातङ्कनास्नो रोगप्रतिमा | तदर्चन सूययप्रतिमा । waar तदर्हेन eat at पलमानेन। व्याधिप्रतिमालक्षणं तत्तदयाेभिन्रम्‌ । सूव्येलक्षणम्‌ । सूर्यो हिलोचनः पश्रयुतहस्तहयः | Ward: क्रतोपवासो रातौ भातङ्ना्रोमसुकव्याधिदेवता- मधिवासयामोति मण्डपवेद्यां रोगप्रतिमां संस्थाप्य भाता भमुकरोगदेवतायै नम इति षोडगोपचारः पूजयेत्‌, ॐ किः wa भादित्यः ओरोरित्यष्टा्रमन्तेणाधिदेवतसग्यप्रतिमामधिवास्य पूजयेत्‌ । भदईराजे मष्डपप्रा्थां पायसमांसादिभिबेलिं चतुभि- faint दथ्यात्‌। भवर मन्वः,-- Xz peu fHIATTHRT: | आदित्या वक्षवो र्द्रा देवा भूतानि पत्रगाः। वलिनानेन दत्तेन शान्तिं कुव्वन्तु सब्बशः ॥ रात्रौ जागरणं Wat प्रातः खात्वा as वाससो परिधाय शक्तमास्यगन्धः मण्डपं प्रविश्य वेदिकायां पिष्टचुणेन मण्डलं चतुरस्रं वा क्त्वा तश्म्येऽटदलपश्म विलिख्य तदुपरि तिल- द्रोणानामश्पशच्चचतुरखरं वा Fay तदुपरि पलचतुष्टयेन हयेन वा तास्रपात्रम्‌ | तत्पात्रं शालितण्डुलपूशं Hal तण्ुलो- परि agaved लिखत्‌ । तदुपरि पञ्चगव्येन dara व्याधि प्रतिमां fata सूयप्रतिमामपि पूणपद्कजोपरि निवेशयेत्‌ सखणलषन्ददलमूने शक्रः eft भौमः पिमे बुधः उत्तरे राइः। arate caqay गुरुशनिचन्द्रकेतवः स्थाप्याः । सूसमौपे अख्िन्यादिनक्तत्रतयम्‌ । पू्चादिदन्तागरेषु रोदिख्ादोनि aif तत॒ भ्रातङ्नाखरौं व्याधिप्रतिमां सम्पूज्य सूगसोरा्टाक्तरेण wera नसत्राणि च सखस्वनाम्ना पूजयेत्‌ at नेषेयम्‌। चतुभिकऋत्विगभिः सहित rata: वेदिकापूव्वं धान्यराशौ पच रत्रखणेयुतान्‌ भग्वस्थानगजस्थानवल्मो कसद्गमराजष्ारखसिका श्वितान्‌ चन्दनगोरोचनागुग्रुलुपुष्यतोयेजलपूरितान्‌ ceo सुखान्‌ श्वेतवस्त्रवे्टितान्‌ पश्चकलशान्‌ Wada तत we fesfa arta हिरण्यं इति arta पावमानादयनुवाकी व श इन्दरातुवाकेन चोषशान्तिवाचनम्‌ । waft ब्राह्मणे ay चोषगशान्तिवर्गास्तिस्िरोयघोषश्ान्तिवर्गाश्च पठनोयाः। त waft sick मूलब्याधिदेवतामन्ः qatercam: अयुत नित्ाचारप्रहीपः। १७९. ages अयुतपादं वा जपव्यः। शुक्रादिग्रहाण्िन्यादिनस्षत्र- मन्ाशां शतं शतं CHS Uwe वा दश दश वा जपः। सव्य. व्याधिप्रतिमादाने सून्धाष्टाक्षरमन्त एव वा समुद्रादूश्छिः, वयं स्याम, चत्वारश्च, गाः, मूढीनं दिवः, पुनस्त्वादित्या, ant भ्रमे waa: पूर्णाइतयः | सव्वेत तरोषसम्मातरक्षणम्‌ | प्रणोतादि- friar सुवणंशलाकागभस्थेनाग्रदभंसुष्टिना होमगोषसम्य्ञेन mage रोगिणः शिरःप्रशतिपादपय्यंन्तं माजंयेत्‌ । ततो बराह्मणः ae कले रोगिणं सखरापयेत्‌। खपनकासे wa खस्वशाखोक्गशान्तिं पठेयुः मङ्गलानां जलरस्षणम्‌ । ग्रहाणां ग्रशान्तिविधिना शक्तौ सत्यां पूजाहोमौ। श्रगक्तौ भ्रावरणपूजारूपेण पूजा । बद्ानां बन्धनाद्‌ विमोचनं grata पूजाभिमुखमभ्यर्यं तदनुज्नया अन्यं वा ae ag व्याधि. प्रतिमां सोपकरणं दद्यात्‌ | तत्र मन्तः- पद्यासनः UNA: सपाश्वरधवाषनः | प्रतिमानेन दत्तेन तुष्येत्‌ सब्वैजगद्गुरः ॥ दू जन्मनि यत्‌ पापमन्यजन््मनि वा क्तम्‌ । प्रत्ययाप्रत्ययाभ्यां वा Aad शमयत्वमो ॥ द्मां व्याधिप्रतिमां सय्यप्रतिभां सोपकरणां तुभ्यम aa ददे। feu निष्कश्यतम्‌ | पञश्चगोदानाशक्षस्य पश्च सुव्ानि। प्रणिपत्य ग्राममोमान्तमनुव्रन्य aa नायनोकयेत्‌। श्रन्यस्य प्रतिग्रहोढत्व wearers किञ्चिद्‌ दत्वा मन्तीषान्तदगुज्ञया रर गत्वा want feat दत्वा भग्िनो पूजयित्वा धन्बन्तरि- ste जिल्वाबारप्रदोपः। mre दौनानाधान्‌ सन्तोष्य मङ्गग्लष्वनिना कुभ्भावथिषटजलेन war खस्ति are भिष्टान्नेन शतं act भोजयित्वा बन्धुभिः समं खयं yaa | afa रोगप्रतिमादानविधिः सव्यैरोगीषु तत्तत्रोगलक्षणं ATT AAT: | अधासाध्यसव्वैरोग साधारणप्रतिमादानम्‌ । ब्रह्माण्डे,--शतनिष्केण acda तिंशता वा काश्चनेन व्याधि- प्रतिमा। carat weet रजतेना्तिगोलकम्‌ | एवं war aratfeura श्लेततण्डलपू्े निधाय वासोयुम्मेन बै्टयिला हिरण्यभरूषणमगुरुलेपनं दत्वा ब्रलङ्कुताय विप्राय cara | ये मे रोगाः प्रबाधन्ते देहस्थाः सततं ततः | ware प्रतिरूपेण तान्‌ रोगान्‌ दिजसत्षम | प्रतिब्रहोता- वाकृभित्येव तद्वाक्छं zwar व्याधिभिः ay | ` नाज पूव्वेवश्मण्डपङ्ण्डादिकं यावदुक्तं waar । स्कन्दपुराणे सव्यैव्याधिहरकांस्यदानम्‌ । देग्युवाच | केनोपायेन देवेश सबव्वैव्याचिसमन्वितः | सुष्यते तश्महादेव afe wart वरप्रद ॥ farATarcnsiea: | महारव उवाच | दातिंशत्मलसंयुक्षं कांस्यपाश्रन्तु कारयेत्‌ | रम्यं इदन्तु वे काय्यै ae छतसंयुतम्‌ ॥ any शापयेद्‌ रोगो aie यमतद्दरितः | गोमयेनोपलिपे तु भूमिभागे समाहितः । चतुर्द्रोौगप्रमाणे तु Awa तव्रिवेशयेत्‌ | वस्त्रेणावेथ्य CHT गन्ध पुष्ये TAY तम्‌ ॥ ब्राह्मणं Vara वेदवेदाङ्गपारगम्‌ | श्रानोय तं ze? रोगौ पूजयेद्‌ विधिपव्यकम्‌ ॥ ब्राह्मणं मन्यते विष्णुं सद। धन्य विदुत्तमम्‌ | ware विप्राय विधिवत्‌ तत्पात्रं ससुवणकम्‌ ॥ efaui तत्यरोमाणां सुवणं च anfaa: | शक्तौ सत्यां कदाचित्तु हानिपत्तो न युज्यते ॥ aan विधिना यसु दय्ादहानमनुत्तमम्‌ | कुष्ठो वा gaat वापि भगन्दरयुतोऽपि aru नानाव्याधिसतमायुक्ञो Fat ATA Awa: | चन्द्रवद्‌ राजते TT पुष्टाङ्गः कामरूप्टक्‌ ॥ दति सर्व्व॑रोगहरकांस्यदानम्‌ | १८१ WTR नि्ाचारप्रदोपः। वायुपुराणे सर्व्व॑रोगदरदच्िणामृत्ति दानम्‌ | uafaaafaneat महेग्वरमूत्तिः सवराभयषस्ता । गोमयोप- लिप्तभूमौ पश्चव्णंन पद्मं तदुपरि ange aa देवखयापनम्‌। संसारतारकदयालसव्बसन्भकारणवेदवेदत्वेन ध्यानम्‌ | शेतचम्दन- wart: कर्पूरागुरधूप्लोमवस्त्रदयपायसनेवैयैः पूजा । वेद- वेदाङ्गगविदं शान्तं शेवं ब्राह्मणं पूजयित्वा तस्मै दव्या्मस्त्ेण | यत्पापं वाङ्मनःकायसग्भव मम शङ्कर | तव र्ूपप्रदानाश्मे विलयं यान्तु Tam: ॥ TSH पापै निरालम्बे त्वामेव शरणं गते। मयि सबव्बाघनाशाय cat कुरु महेश्वर ॥ शिवः संप्रोयतामिति दयात्‌ | क्रियां aquaaratay समपयेद्‌ भगवत | महाभारते सग्गन्धधुपल््रानोयानुलेपनप्रत्येकदानं रोग नाशाय । पद्मपुराण,- पानोयं पायसं मुद्गाः शकं राष्टतसंयुताः | द्टमावश्यकं टेयं सव्वेरोगप्रशान्तये |) सव्धरोगडहरशतमानदानं बौधायनोक्तम्‌ | अषटपलमितकांस्य- पार तिलाचेनम्‌ । तिलोपरि शज्रधालितण््लास्सदुपरि शुच वरेन शतकुद्मनमितं शतमानं ay सविवष्टा्षरमन्तेणावाद्न TH वस्त्रमाल्यपुष्पप्रधानषोडगोपचारेण CAFR | गुणवते ब्राह्मणाय AGS खयमुदख्षलो दव्यान्त्ेणानेन farqrarcagiy: | १८३ पद्योद्भवः पद्मकरः VATA HA: | शतमानेन SHA तुष्टः सव्यैजगद्गुसः ॥ इ जन्मनि यत्पापमन्यजन्मनि यत्कलम्‌ | तव्त्ययाप्रत्ययाभ्यां ata छषपयत्वसौ ॥ बौधायनः,-- असाध्यव्याधिना ग्रस्त उग्रेण प्राणारिणा। श्रा ते पितस्ित्यनेन Gara wart चिः । पूष्वेमाज्याइतीर्हुत्वा उपस्थाय च शङ्करम्‌ | हविः शेषेण ada एकान्तरमतद्द्रितः ॥ पशं मासे Taya रोगेभ्यख प्रसुच्यते | होमः ग्या तु कुर्व्वीत aed दिगुणं बुधः ॥ सव्वैरोगेषु,- wae वा aefae ब्राह्मणायोपपादयेव्‌ | धनं ना जोवनायालं we वा सपरिच्छदम्‌ ॥ ब्रह्माण्डे,-- सव्यैरोगप्रशमनं सौवणं TAT | ज्वरे मसूरिकायाश्च राजयख्छ्मणि चेव तत्‌ ॥ गुर तथधायसं Wis FS राजतसुलमम्‌ । ; © Taziarendd यान्ति गुदोत्पन्राच Baw: ॥ श्रमः स्वादपरव्याधे भूदानात्‌ कमलासन | गमां वातरोगाणां पयोदानं विधोयते ॥ निल्लाचारप्रदोपः। कशठरोगोदुभवादोनां रोगाणां शान्तिमिच्छता । धान्धं वासो हिरण्यञ्च दातव्यानि प्रयब्नतः॥ सर्व्वेषामच्िरो गाशामाज्यं कनकसंयुतम्‌ | पानोयं पायसं मुद्गाः शकरामधुसंयुताः ॥ सरव्वाङ््ेपे कासे च खदु वै सोपवद णाम्‌ | ware वे कण्डरोगाणां कम्बलं कमलोड्धव ॥ विष्णुधर्मनोँ्तरे,- लवणाज्यगुडोपेतमपूपं सब्धवासरे | सदहिरण्डं नरो दत्वा न रोगैसूबभिभूयते ॥ सम्बत्तः,-- sod Gwaret रोगिणां रोगणान्तये | ददानो रोगरहितः सुखो Aaigtrs ॥ गार्ढपुराणे,-- लोके न सव्यैरोगाणां at कांस्येन लोलयेत्‌ | फलोद्वं तथा दद्याद्‌ ग्रशपौडार्थदास्णे | गौडं भस्म करोगे TGS स्याद्‌ गण्डमालके | जाङ्गलं चाग्निमान्द्े च रोगोत्पाते तु पौष्पकम्‌ ॥ जाङ्गलं कापिलम्‌ | Ayes तथा देयं कासश्ञास्जलोदरे । तोडवं तथा देयं छदिरोगोपशान्तये ॥ St पि्तविनाश्याय दाधिकं भगदारणे। लावणं वेपनाशाय Ge ददु विनाशने ॥ १८४ नित्वाचारप्रोपः। १८५ way सब्धरोगस्य नाशने स्मृतमेव ख ॥ फले सोमो गुड़ भापस्ताम्बुने च विनायकः । गन्धर्व्वा; RHR चेव जाक्घलेऽग्निस्तथैव ख ॥ ayes च लश्मोख एते WITT: स्मृतः | चोरे तारागणाः wad ef aut: प्रकीर्ताः ॥ fae प्रजापतिर्देवो wa सर्व्वाख देवताः | एतेषु तुलापुरुषदानेषु खत्युष्यपूजा पूव्यं aaa: प्रतिगरो तारमाचाय्धं क्त्वा तैन पूजा। अष्टदलपद्मं war तव fay स्थापयिला खव्युक्नयमन्स्य कल्लोल ऋषिः देवो गायतोच्छन्दः AMG देवला sats सः गक्तिः जां wears नमः wt शिरसे aie जुं शिखाय वषट्‌ जं कवचाय ज नेवचरयाय वौषट्‌ जः sma फट्‌ ware: । शिरोलनाटकरटजिद्ठामूनगण्ड- इयनाभिनब्रह्मरन्धूगुद्येषु समस्तस्य मन्वस्य प्रत्येकं न्धामः। चतु- भज fatal दक्तोहंऽ्माना वामोदऽखतकङुश्चः दलाधोऽभयं वामाधो वरं विनो नोलवामाः शक्तः । एवं ध्यानम्‌ । ऊमिति तारे्ावाहनम्‌ । ॐ ya इति गवादिभिः पूजा । जया विजया अजिता अपराजिता भद्रकान्तो कपानो सेमा रत्यपराजिता इत्बट शललोनां पूव्यादिषु पूजा। ॐकारमुच्ाय way ana यजमानद्दये स्थिरो भवति यज्मानद्रदये विसल्ैनम्‌ । भ्रास् दे स्वदेहवत्‌ कराभ्याख्च न्धासः। गिरोनन्ाटजिद्ामूलगण्ड - इयनाभिव्रह्मरन्धुगु्योषु । ॐ लुम इति न्यासः । तुला च ate. दारणा चतुषेसतमिता । काण्डयोरु्रं waa तोरणायुक्तं aa २४ १८३ जित्वाचारप्रदीषः। निक्छद्येन पटृदयोपरिद्रव्ययजमानयोरवखानम्‌ । ततोऽवरुष दानम्‌ | faquatat,— ge दिनमथासादय aatarat विशेषतः | गोमयेनोपलिप्तायां भूमो Fale we शभम्‌ ॥ दारवं शएभहत्चस्य चतुदस्तप्रमाणतः | सवणे तत्र वक्नोयात्‌ Bare घटितं धटे ॥ सौवण खा पयेत्‌ तत्र वासुदेवं चतुर्भुजम्‌ | शिक्छदयन्तु बभोयात्‌ खापयेत्‌ पटिके ततः ॥ तवारोहेत वस्रस्र क्पुष्पालङ्कारभूषितः। परभोष्टदेवतां we ज्ञापयिलवा छलतादिभिः ॥ तुलादानस्य wae विधिरेष प्रकोन्तितः ॥ एतावश्मागरं काय्यम्‌ । छच्करादिकरणाशङ्ञो प्रत्यायः | प्राजापत्ये तुलामेकां दयात्‌ सान्तपने उभे | पराकक्षच्छरा तिक्लच्छेतु frafereg ताः स्मता; ॥ अष्टो चान्द्रायण Sar frst वा water | गवामभावे निष्कं स्यात्‌ ase पादमेव वा ॥ छच्ट्टोऽयुतख् गायत्रा उदवासस्तथेव च । ससुद्रगानदोखानं सममेतचतुषटयम्‌ ॥ Weel देव्ययुलच्येव प्राशायामग्रतद्दयम्‌ | faaetrayers वेदपारायणं तथा ॥ नित्वाचारप्रडोषपः। 9 waza T— प्राजापत्ये भवेरेनुस्तिस्ः साग्तपने तथा । UG चान्द्रायण प्रोज्ञाखतस्नो वापि धेनवः ॥ तथा,- देऽतिलच्छे समाख्याते धेनुः we पुराशिका । षष्टो चतुर्विं शतिर्वा भोज्या दादश वा feo: ॥ तस्षखरयसख्दहिभ्यां संख्यावेषम्यसु ते | तत्र गोमूख्यनिष्कं टोनारनिष्कां Sara सौप्यकैर्टा विंशत्या परिकौस्तितः। सुव्ंस्य wafaaar भागो रौप्यक उच्यते ॥ waa निष्कं सुवणखत्वार इति ग्राद्यम्‌ । शातातपः,-- गोदानेन AMYRT गोः क्ष्णा वासः सका्छनम्‌ | faawarfa भूदानादोनि दद्यात्‌ दिजातये | सदुकूलं गवां दाने अश्वं सोपस्करं विदुः | afedt महिषोदाने दद्यात्‌ खलणोम्बराहतान्‌ a दद्यादजमजदाने सुवण पल्लसं युतम्‌ | we पुष्यं guerra सङ्खं विप्रभोजने ॥ ददं wee अक्षस्य न्धुनसपि । रद्रजपो age: पूजयिलवा ताग्बकम्‌ | एकादश जपेद्‌ Way दशांशं गुलेन तु। इुत्वाभिषेषनं कुर्य्यात्‌ मन्तेवरणदे वतेः ॥ {ष्ठ नित्नाचाराहीपः। धान्यदाने शएभं धान्धं खारोषष्टिसमन्वितम्‌ | वस्रदाने FETT देयं कपुरसंयुतम्‌ ॥ इति सामान्येन रोगनिवदंशानि | अथ ज्वरहराणि | TUT: —HMCHAU MAT तत्र॒ जातवेदसमन्तेणायुतजपः eat दिजभोजनम्‌ । सहस्रकलग्खानं शतभोजनमेव च| सष्स्रकलशसखानं रुद्रेणिनस्य yarana विष्णोः। शतभोजन- ANA | तथा मङ्गनलकार्ययेषु सततं को पादुष्णज्वरः । त्र शान्तिः कर्ममविपाकसंग्रहे,-- सस्र कलगचखानं सद्रेणेनस्य शतभोजन- away । शातातपः,- देवस्वहर शाश्चैव जायते fafawsac: | MAU सद्रजपं कुथास्महासद्रं Aisa? ॥ महासद्रं Hits बेष्णवे aed जपेत्‌ | Ve wat महारुद्रं Fas wt पुरुषस ज्ञरद्रादिजपम्‌ | सव्वंज्वरहरकुम्भदानम्‌ | अगारदा्ो उषरवान्‌ तव कुम्भदानम्‌ । भचाय्येत्राद्शयो- वरणम्‌ | एभस्थाने द्रोणपख्चकमितशभतण्डलस्थापनम्‌ । तदुपरि नितल्ाचा रप्रौीषः। १८९ उक्यवसख्वेटितपुष्यमालालङ्कतङ्खग्भस्यापनम्‌ | मधष्टतखण्डगु् जलानामन्धतमेन पूरणम्‌ | तत्र भेवमन्देण arfaay वैदिकेन वा मशेश्बरपूजनम्‌ । एवं वेष्णवमन्तेण विष्शुपूजनम्‌ । कुण्ड- efaa खण्डि सेऽम्निखापमम्‌ । aa ॒गवमन्तेण च समिदाण्च- चरूणामेकं कस्य षट॒तिंशद्व्यवख्याऽो्तरशतदहोमः। एवं षट. वैष्णवभन्वेण समिदाण्यचर्ःणां प्रत्येकं विंशद्ष्यवस्ययाष्टोष्सरश्त- शोमः। तिभिः शतं शतं वा माजनान्ते ब्रह्मणे दल्िणा। wa इतवते भराचाय्याय यथाशक्तिडिरण्यसदहितक्ुग्धदानम्‌ | रेणकालवाक्धानन्तरं — मेश देवदेवेश वासुदेव परात्पर | कुम्भदामेन दन्तेन ज्वरः fet प्रशाम्यतु ॥ रेकाहिकं सात्रिपातं ठतोयकचतुथंकौ | पालिकं arfaa वापि सांवत्सरिकमेववा॥ नाश्रयेतां मम fad वासुदेवमरहग्बरो | ल्वर शान्तये fecwafeafad gat ददानि। ततो दल्िणा पविव्रप्रतिपश्यादि | अपथ ज्वरतर्पणम्‌ | ae गोविन्दसंज्नकतपंषम्‌ । ततोऽप॒ठतापवष्छ । ततो Te | १९० निल्ावारप्रहोषः। योऽसौ सरसखतोतीरे वत्तगोभ्रससुद्भवः | वरिरातञ्वरदारेन खतो गोविन्दसंञ्ञकः ॥ उवरापनुश्तये तस्मै ददाम्यतत्‌ तिलादिकम्‌ | दूति fa: । योऽसौ गोदावरोतौर इति कचित्‌ पाठः । ततः,- योऽसौ च TATA अपुत्रस्तापसो खतः । रातौ उवरविनाश्याय तस्मे दद्यां तिलोदकम्‌ ॥ इति विस्तर्पणम्‌। ततोऽष्टशतं awaagd वा उरस्य । तव मन्वः- विषाद्‌ भख्छप्ररणस्तिशिरा camara: | सभे प्रीतः सुखं दद्यात्‌ सन्धामयपतिञ्वंरः ॥ ति तपैणम्‌ । भ्रयवा ज्वरशान्तये ज्वर प्रतिक्लतिदानम्‌ | वचिष्ठकस्पे,- अच्छिन्नेरास्पन्रैख पयोऽ जं इयाञ्ज्वरे | शलुचौपठिकादृव्यीखदिरे वौ wage: ॥ मरसिंहपुराणे,-- तथा ACAI धारां देवस्य Bafa | सन्ततां नरसिंहस्य Hare वा कारयेद्‌ बधः ॥ होम भोजनच्यैव तस्य sta: प्रशाम्यति । सम्ततधाराशोमभोजनानां «Tata ख्वरशमकत्वम्‌ facta: विधानात्‌ | तथा सुवशंदानाधिकार,- श्वरे मसू रिकायाच्च तदेव परिकोत्तिंतम्‌ । जित्याचारप्रहोषः। १९१ अध ब्रह्मपुराशोक्तज्वरवलिः। ufsnaae शनेशरयुक्षवारे कीशितः पोष्यते दिनान्येकर्विं- शतिः | अन्धवारे पञ्चदिनान्येकं वा । atcraafafayta: एत- तिलेर्वा । पिष्टमयाश्डसुखे भग्विनावभ्यथ्ये सपत्रौ हिवलिदानम्‌ । श्रश्डिनौ देवता | wf भेषजमिति wer) अण्िनोभैषन्ये- मेति केचित्‌ । दानं दद्यात्‌ सुवणम्‌, एवं uaa पिष्टमयी भलतिः । भर्या सोमबुघवारेषु मता कटेन जोवति । डोम fart: waqua: | गजमुखे तिलतण्डुलोदकदानं बलिः । यमो देवता | aaa दन्तमितिमन्वः। क्ष्णवणवस्तरदानम्‌ । क्िका- नक्षच्रगुरुवारे दिनानि ष्टिः । want नवदिनानि। तन Wi! छागसुखेऽभ्निमभ्य्यं sad दद्यात्‌ । अग्निदेवता। भ्रमनेत्वमिति wei सुवणरजतदानम्‌। रोदिश्यां रविवुध- वारे सप्तराव्रमन्धवारे विराम्‌ । कुद्भेन Fa ग्राम्यवोजेन वा। नागसुखे प्रजापतिमभ्यश्य दधिपयसा बलिः | मधुखपिषा वा। प्रजापतिर्देवता । प्रजापते न त्वदिति मन्तः । इतकुश्न- दानम्‌ । सृगशिरसि सोमगुरुवारे र्द्रसंख्या दिवसाः । भ्रन्धवारे पश्च । गब्यपयसा WA: | WAFS Tam कगमासं दय्यात्‌ | सोमो देवता। सोमोधेनुमिति aa) पयस्विणों art SAY । आद्रायां भौमश्चक्रवारे सन्देहः । भन्धवारे म जोवति। WHY दभ्रा WT: | ससर्पिमधना atl Baga tame wi देयम्‌ । द्रो देवता । नमस्ते ax इति aa: | ठवस्रभो- 214% farqrarcueta if दानम्‌ । युनर्वसौ सोमवारे wast अन्धवारे न्स । तिले्होमः | ware स्तिलतश्छलकवां | शूकरसुखेऽदितिमभ्यथ्ै धान्धाच्ञलिः | aazqa वा । अदिति दंवता । अदिति्ौँरितिमन्तः । ` सुवं कम्बलं वा दद्यात्‌ । पुष्यायां quart वरयोदश्दिनानि | wat aa aren a दिनानि। पायसतण्ले Wa: | ठतपायसेन वा । मागसुखे हहस्मतिमभ्यच्ये दधिदानम्‌। awafa देवता । हः स्ते अतोति मन्तः । सुव्णटानम्‌ । भरक्ञेषायां Maga म जोवति । want नवरात्रम्‌ । स्पियुक्तमराम्यौवधिनिर्होमः। वटवोज्वा | माजरमुखे स्पीनमभ्यच्यं दधि ay तं दद्यात्‌ । सर्पोदिवता । नमोऽस्तु सर्पेभ्य इति wet । तपूणंघटदानम्‌ । मायामा दित्यवुधशनिवारे नवदिनानि । wernt न जोवति। एताक्षतिलतस्डले ईमः । वानरसुखे पितुनभ्य्यै तिलमापं zwar) पितरो देवता। ममो वः पितर इति aa तिलमाषदानम्‌ | yang सोमश्क्रवारे दिनान्धकादग। अन्धवारे मासदयम्‌ । माषयुक्ञाचतेर्डोमः। कपिसुखे तिलो दनदानम्‌ | भगो रेवता । इमा गिर इति मन्तः । aqua. uray) पश्चरब्नानि वा। उत्तरफरगुण्यां भोमश्क्रवारे दिनान्धेकविंश्तिः। want vege । सपिःपरियङ्कभिर्होमिः | दश्रावा। स fq: पलागेन atl WES प्रभूतशाकटानम्‌। प्रभूतग्यं ati waar देवता । afe alafafa मन्धः। fecal रजतं वा देयम्‌ । इस्तायां adaufeaquat दिनानि ween । अन्धवारे मव । दधष्यचततिले Wha: । afeq- frenrercayin: 4 १९३ मुखे सविता देवता। टेव सवितरिति मन्तः | ने 1 | चितायां सोमवारे दिनानि दश | warart aad | सष्टतदुग्धनवानरर्हटोमः। व्याप्रसुखे तगरपुष्य- बलिः | त्वष्टा देवता । चित्रावसो इति मन्दः । नोदनदानम्‌ । खाती शनिवारे दिनानि सप्त | भन्यवारे मासहयम्‌ | साच्ययवेः साज्ययवभङ्ञे at होमः | मदिषसुखे गुडतण्डलाः । वायुर्देवता । शानो निगुद्धिरिति मन्तः। पयःकुम्भदानम्‌ । विशाखानस्त्रे भोमादित्यवारे महता कष्टेन जोवति। अन्यवारे fanfa- faifa 1 अष्टाविंशति ali पयोवसादहोमः। व्याप्रमुखे गुो- , । Seren Saat, werent भ्रागतमितिमन्तः | पोतरक्ष- ` शानम्‌ । अनुराधायां बुधवारे warfinfearfa | अन्यवारै etl माषभक्तन Wa: | गोमुखे जलसदह्ितं गुडोदनम्‌ । सग. मखे वा। faat देवता) faaw चणो va इति मग्धः। चन्दनदानम्‌ । ज्येष्ठायां गुरुशक्रवारे दिनानिदश। ्रन्धवारै Wey! कर्टकमिश्गो रोचनाधान्यमिचितयवे वा Wa: fawn? तिलदानम्‌ | मार्जारमखे वा । कपिमुखे aac दति केचित्‌ | इन्द्रोदेवता । सजोषा इन्द्रदतिमन्तः । सुवणेदानम्‌ । मूलायां भौमशनिवारे महता ava जोवति। अन्धवारे म जौवति। क्रमुकमूलन होमः। धान्धतिनलयवगोधूममशु- माषे al) यथोपपन्रमून्ने at) WANA माजारमुखे वा तिल- दानं बलिः । अजामसर शा तजनलमिति कचित्‌ । निति Sac असुन्धन्तं इति मन्तः । श्णवस््रतिनमाषकाष्टदानम्‌ । पूववा २५ । ‘928 जि्चाकारप्रदीषः। घाढ़ायां सोमबुधवारे पञ्चदिनानि । भरन्धवपरँ व्रौणि। भाक ara शालिभक्षष्टतदुण्धेन वा डोमः। कुम्भौरभखे लवणदानम्‌। qaqa वा । श्रापो देवता । इदमाप दति war | Wagar हानम्‌ । उत्तराषाठायां गुरुवार दिनत्रयम्‌ भअन्धवारे सप्त दिनानि विंशति at) करच्नवोजेर्माषतिले वा होमः। गोमख गोमायुमुखे वा तिलोदनं बलिः । विश्वदेवा देवता | विश्वे देवास इति मन्तः। सुवणंमाषदयदानम्‌ । शवशायां शनिरविवाे दिनानि पञ्च । भअन्धवारे मासदयम्‌ । रक्तधान्यतण्डलहशोमः। मदिषमुखे «tafe: रिर्देवता । तद्विष्योरितिमन्बः। पोतवस्रदानम्‌ । धनिष्ठायां सोमसौम्य वारे दिनानि wy विंशति वा। wart पश्चदश। न्यग्रोधोदुम्बराश्वलयसमिदिर्ोमः। माषभक्रतिले वा । मनुष्यमुखे शोतलजनं बलिः । वसवो Saar वसूनां भागो इति waa: | सुवणदानम्‌ । शतभिषायां गुरश्क्र- वारे दिनानि शतम्‌ । अन्यवारे एकादश । यवेरब्रतिलाभ्यां वा Wa.) परिजातयपुष्येरिति afaqi गोमायुमुखे ayaa वर्णो देवता । ca मे वरुण दति wa) पञ्चरब्रदानम्‌ । पूर्वै भाद्रपदे भोमशनिवारे ava जोवति। wart मासदयम्‌ । पलाशथसमिद्वहामः। गोमख Maga वा तण्डनलव्रलिः। प्रजजकपाद्‌ देवला । ऋतधामासीतिमन्वः । पयखिनौषेनुदानम्‌ | उक्लरभाद्रपदे सोमवुधवारे दिनान्यष्टौ । अन्धवारे wees! पयसा एतेन जातोपत्रैवा wie) परषदाञ्येन वा गोमुख तण्डलबलिः । भद्िवुप्नो ेवता । तत्र wfeawit इति मन्धः | गित्जाचार प्ररोषः। १९५ . erga । , रेवत्थां gent दिनेकम्‌ । want दथ । सयवाचतेः पलाशसमिदि वा होमः। अखक्छफलानामष्टो्तर- शतं at) wage मधयुक्तशष्कुलोयुग्मं बलिः । पूषादेवता । पूषत्रे कषे इति मन्तः । नानापिष्टकदानम्‌ । अज्र होमद्रव्याणां गायत्राभिमन्दणम । arate: | Waa राभौ aaa | होमानन्तरं बलिः | तदनन्तरं दान- fafa amfaq सम्प्रदायः। अन्येषां तु गायत्रा सव्वनश्व- शान्तो यथोक्षद्रव्यहोमः | yatta एव । होमानन्तरं दानम्‌ । सन््यानन्तरं यपिष्ट- मयप्रतिकतिसुखे तन्त ्मन्वेस्तत्तद्देवतापूजनम्‌ । तलोऽख्भ्या- भेष बलिनम इत्येवं बलिदानम्‌ एवं faut cea सप्तरात्रं वा व्याधिगुरुलाघवमपेश्य । wa सव्यैज्वरेषु ZAGAT WA: HUA च्वरणान्तये | इति कन्तव्यम्‌ | दति ज्वरहराणि | अधातोसारहरम्‌ । wa fats ,— wTuifa शमयेद्‌ ay सोऽतिसाग्युलो भवत्‌ | अम्निरस्मोत्युचं जघा दशांशं Beary तिनान्‌ | सर्पिषा वा yay ददयादिग्ब्छय ब्राह्मणाय वे। १९६ नित्ाचारथ्रहोपः। जपसंख्या व्याध्यनुखारेण ¦ तवाग्न्युत्सादप्रायचिन्तमपि कर्लव्यमिति मावे | पाग्चे,--तरेताज्िनाश्ादतोसारः। तम्मतोकारो बौधाय- नोक्षः--पलेनाहेन वा सुवर्णेन atau af = [ “अ ए : 7 7 प 7 (1) 1. न्रेताग्निङ्पोऽम्निरोषाख्वमन्त ०। frmrercudiq: | 129 धेन सलखणां gare वस््नाभरणभूषिताम्‌ । पद्मपुरा शे,-- गरणवान्‌ प्रत्युेत निदानम्‌ | हेमग्ह्का रोप्यखुरा वासोभिर्विंशिता घण्टाचामरभूषिता पयस्विनो धेगुर्देया | इदं विष्णुः, प्रोत विष्णुः, विष्णो्नकभिति waaay समिदाज्य- EWA: | होमान्ते इतवते तस्मे वस्ताङ्गलोयकेः पूजिताय विष्णुवदानम्‌ । aa मन्वः-- टेवकौपुतव चानुरकंसाश्ुरविना्क । कतेनानेन दामेन ग्रहणो शान्तिमिच्छतु ॥ waa द्रोणप्चकमिति चान्यनवकेन ay दानमिदम्‌। fecwefaurafeag | अर्शारोगदरम्‌ | कर्मविपाक, — भतकाध्यापक--गतकाध्यापित--गणपूव्वैक- होमयश्नकन्ता अर्णोरोगवाम्‌ | तजिहन्तौ प्रकर्व्वीत कच्छं चेवातिलच्छकम्‌ । चान्द्रायण्धेव तथा जपेत्सक्ष्च पौरुषम्‌ ॥ उद्यन्रदयन्रुचं विष्णुद्द य जपेत्‌ तथा | अम्निवणां शभामिति जपेत्‌ सूलं समाहितः ॥ afecag छतं cary योवियाय कुटभम्बिने | as ee मी => = [विणि द (निरी (१) 1. प्रङ्खोत्रानरत्वहेतृगिदणनं। ( पाठहयद कदल्यापि wre: gpa | ष्ट) १९८ नित्ावारप्रडोचः | छच्छादोनां व्यार्धिशच्चायनुसारेण व्यस्तानि वा समस्तानि at arearfa | गुदरो गरम्‌ | शातातपोये,- देवालये शकछ्लत्करणादु gett: | मासं 0 A सुराचनम्‌ | गोदानहयम्‌ । प्राजापत्यश्ेकम्‌ । त्र निष्कृतिः। व्यस्तं समस्तं वा । सुराचनं qalsaq । विगमूवो ससर्गेऽकतभोचस्य भोजने सततं Fears: | कच््रातिक्तच्छचान्द्रायणानि। व्यस्त समस्तानि | witafafa ana क्तोरसपिर्डोमः। vas AZT AT: | प्वासरोगे । WAN जायते Wel: कफवान्‌ खास कासवान्‌। कम्मविपाकसमुचये,- चान्द्रायणत्रयं कुयात्‌ पश्चाशदि प्रभोजनम्‌ | अग्निर्नेताख्यसूक्तेन चरुणा सपिषा युतम्‌ ॥ अष्टाधिकं च जुुयादस्य रोगस्य शाम्तये | वायुपुराणे तु तदिष्णोरिति aaa जपो ब्राह्मणभोजनच्च। तद्‌ व्यस्तं समस्तं ati न्यत्र च कुरुचैतादिदेशेषु महादान- हणं fafad छष्णाजिनादिग्रणं सखस्यापातस्य ( शम्यापाव्रद्य) निव्याचारप्रडोपः"। १९ वा प्रतिश्रः निन्दितेभ्यो वा ग्रं श्वासकासषेतुः | anrafad महिषोटानम्‌ | VACANT: | सद्स्रनामजपो वा । Teare- aye (चा)चव्वाज्यहोमखा्टोत्तरशतम्‌ । हिर ण्यदानम्‌ । THT त्रयदानम्‌ | पश्चाशद्िप्रभोजनम्‌ |) awaqnanaiay र्द्रेण । तवापि व्यस्तं समस्तं ati शातातपे तु faa: श्वासकासौ चरतपलसचखं दव्यात्‌ | पाद्च,--ष्वजपाशदटानम्‌ । सुवर्णेन Taq वा पलेन पलार्धेन वा ध्वजं पाश्च कारयेत्‌ । सुक्नाविसकश्ष- मरकतयुक्तं aT पाश्च । Aa Vuela कुम्भसथापनम्‌ । gal तिलद्रौणपश्चकस्थापनम्‌ । कुम्भस्य वस्त्रेण वेष्टनम्‌ । गन्धपुष्पाक्लतेः पूजनम्‌ । तदुपरि arama: खापनम्‌ । तत्पाश्वं निष्कषय- स्थापनम्‌ । FA वर्गवायुपूजनम्‌ । षोडशोपचारेण तल्षिङ्गमन्ा- भ्याम्‌ । स्वनाममन्तेण ष्वजपाशपूजनम्‌ । what कुटुम्बिन दानम्‌ | तत्र मन्तः- नमः AWA तुभ्यं नमो ष्वजधराय त। जलाधिपतये तुभ्यं वायो सव्यैजनप्रिय | युवयोः प्रौ तये दन्तौ ष्वजपाभ सुराचितौ। श्वासकासौ Etat मे wal सव्वजनाययो ॥ इत्युक्ता निष्कदयस्डितौ दद्यात्‌ । दल्िष्णा काश्चनम्‌। Ree Farevarcaera: } BACT | ब्रह्महा MAA स्यात्‌ | प्रायचिन्तादईमदहन्ति feat रोगिण एवच | दति wears प्रायधित्तम्‌ । कदलोदानम्‌। बौधायनः+- पन्रयुतः कदलोदत्तः फलेन शक्या Hada त्रयेण वा qaw- afea 1 कदनलोहल्तपूजानन्तरं ब्राह्मणज्यभोजनम्‌ । जयम्बकेख तिलाज्याष्टोस्तरशतषशोमः | शोमकच् ब्राह्मणाय वस््रालङ्ार- पूजिताय घ््न्नायालवेदिने खखकदलोदानम्‌ | aa मन््ः,- हिरण्यगभ पुरुष परापर जगन्मय | रभ्भ्रादानेन देवेश सयं नाशय मे प्रभो ॥ ततः पुष्याहवा चनम्‌ । बन्धुभिः सह भोजनम्‌ | शातातपः, राजहा राजयक्छौ स्यादेषा तस्यापि निष्कृतिः । गोभूहिरण्यमिष्टात्रजलवस्त्रप्रदानतः ॥ गुडधनुप्रदानन जलवस्त्रप्रदानतः। इत्यादिभिः MATa aia: प्रशाम्यति ॥ आदिशब्दाद्‌ ग्रहशान्तिविनायकशान्तिञ्च । एते च व्याध्यनु- सारेण व्यस्ताः समस्ता वा। माद्छे wate | गोमयोपलिप्तद्भास्तवर भूमौ चतुषस्त छष्णाजिनास्तरणम्‌ । तत प्राकशौषेधेनुकल्यनम्‌ | एवमुदक्भौषे THAN । माष चतुष्टयेन उत्तमा धनुः । दाभ्या मध्यमा। "~~ ~~ ~~ नित्वाचारण्रहोपः। ७०१ माषेण कनिष्ठा । वत्सशतुथांओेन । ताख्ङुन्पे चेन्वाकारेण छतं HTT! सुलाशक्तिदयेन area) Eady चथचुर्हयम्‌ | wana गलकम्बलः। सितसूवाखि शिराख्याने। ara पृष्ठं ककञ्च । सितचामरेण ge: नवनोतेन स्तनौ । कांस्येन टोः । इन्द्रनोलं चक्स्तारका । सुवर्णेन we: । रौप्येण खराः | कपूरेण पादाः | नानाफलानि दन्ताः। गन्धकरण्डको प्राणः | एवमादि सव्वं वस्सस्यापि । एवं छतो घेगुवस्सो गन्धपुष्यधूपदौपेः प्रपूजयेत्‌ | aa मन्तः,- धेनु सत्वं एथिवोतुल्या यस्मात्‌ कैशवसन्धिता | wane नित्यं ततः शान्तिं प्रयच्छ मे॥ # चतु खस्य या लच्छोया लख्छमोधेनदस्य च । लच्छमोर्या लोकपालानां सा धरेनुवरदाऽसु मे ॥ cura दानम्‌ । च दल्िणा निष्कश्यतं Tere वा। अथवा पच्च सुवणः: | Eee ~ = + - — = [ * Pp. addshere इति पूजा | खथ धेनुनानामन्त्रष्यम्‌ | या च्छलः सव्यैदेवानां याच देवष्ववस्थिता। VIS शा उवी wa गान्ति naw An SEAT al च द्रां THETA frat qr WASIW ST Sat मभपापं व्यपोषतु ॥ विष्णतोर्वश्सि ar awe ate ary वभावद्ोः। awzieufmat नित्या पेचुष्पास्तु षा fast xq Ror faMWMITAS iT: | शलगोगे । यान्नवल्कयः,- अन्रहन्ता ्रामयो स्यात्‌ | WaT: शूलरोगः | भव्रोपपातक- wafad तेमासिकम्‌ | साचंसषक्षच्छाणि | चिन्तामणौ,- शूलेन मनुष्याणां हिंसकः शूलो । तस्य शूलदानं प्रायचिन्तम्‌। पलेन पलादेन वा सौवशशूलम्‌ | राजतं वा ara वा लोहं वा खादिरं वा। आ्राचाथनब्राह्मणयोवंरणम्‌।) श्राचाय्यस्तिल- द्रौणोपरि ace तत्पादे वा शूलं स्थापयेत्‌ । रक्तवस्त्रेण वेष्टयेत्‌ | ओेवपश्चान्षरेण तयम्बकमन्तेण शूलं पूजयेत्‌ । wea ofa: स्थण्डिलेऽग्निस्थापनम्‌ । We: पूर्व्वं नवग्रहयन्नवत्‌ कलग स्थापनम्‌ । ब्रह्मोपवेशनाद्यार्यभागान्ते पुरुष एवेदमितिमन्वेणा- ष्टोल्षरशतसंख्ययन्नोयसमियोमः। त्यम्बकमन्तेण तावदेवान्य- होमः | इत इन्द्र भयामहेत तेनो श्रभयं कधि । मघवं लिग्‌ध aaa भजये विदिषो faa जहि (१) इति मन्केणए तिलदहोमः | होमान्ते कलशनिकटे 'घोषशान्तिपादः। यस्यां शाखायां या शान्तिः सेव पठनोया । कलशोदकेन सुरास्वामभिषिच्च न्तित्यनेन रीगिशोऽभिधेकः। ततो इतवते पूजयित्वा प्राद्ुखाय स्वय मुदश्ुखः Fars स्मृत्वा मन्तेण शूलं दद्यात्‌ । मन्तो TAT, — ee oe . क ate ज त =e = न्न - on - ~~~ — (१) 1, ereparferars: | निवलाचारप्रहोषः। ०९ त्वं शूल awa we विपुरा्णां विनाशनम्‌ | देत्यानां दानवानाञ्च शङ्करस्यायुधं तधा ॥ कुर्तिस्थमथ पाश्लेसखमयवा एष्ठसङ्गतम्‌ | शूलं विनाशय त्वं मे महादेवेन धारितम्‌ ॥ ततो chara | ततः WAY Wala Aree: ae बन्धुभिः | दति सव्वशुलष्टरशूलदटानम्‌ ॥ en Se em अरचिशुलहरम्‌ । कश्मविपाकमसुश्चये,-- चान्द्रायगं afar प्राजापत्यमधापरम्‌ | होमाद्यपि च gala व्याध्यादेरनुरूपतः ॥ कम््रविपाकमेग्रहे, - शुद्राब्रभोजनव्रात्यदिजाब्रभोजनं चाजोणशूनकरं मकाञच्चन- रूप्यपनवयदानं च तचरिष्क्तिः। विश्वम्तविषदान winge चान्द्रायणपराकं saqefafa व्यचो जपः। सख्यातरयेऽपामजन- Wasaga, awa दात्‌ ब्राह्मणमद्य दानन HST शूनम्‌ | तत्र लच्छछातिङच्छ चान्द्रायणानि । aaa गोगामो कटिशृलौ। कच्छातिलच्छृसलोरजपान्‌ कुर्य्यात्‌ । नां वस्तं काञ्चनं दद्यात्‌ afewaya. 1) श्राज्यावेस्षशमन््रः | २०४ निग्वावारप्रहीषः| अलच्ीयैत्र दौर्भाग्यं सव्वैगाजेष्यवखितम्‌ | तत्‌ ag शमयाज्य तवं went पुष्टिश्च awa ॥ ततैव waaay wage. निष्कषादशदानं ara भोजनं सौरमन््रजपः हिरण्यदानम्‌। aaa पितरोमेंधुनखवणे au कुटस्विने निष्कविंशतिदानं वैष्णवमन्वजपः अपामार्जनस्तो ्रमज्ितजलघानं ब्राद्मणभोजनम्‌ । तत्रेव नग्न- परस्नोदर्भने भस्तमनोदये खय्यदर्थने च नेत्रशूलम्‌। वर्चोदा असि, वर्चो मे देहोति दशाक्तरमन्त्रणाष्टोष्लरायुततिलाच्य- Sia: । प्रजापति ऋषिः भ्रविजगतौो च्छन्दः श्रग्निदेवता। वयः सुपणमिति मन्तेण जलेनाचिसेचनम्‌ । wahata इति AMAA: । शातातपः,-- शन्नो परोपतापैन वपुषा जायते aq: | अत्रटानं र्द्रजपख | तन्मते Waa | क्मविपाकससुचये,- शेषं WEA कुय्यात्‌ गायवपाञ्चायुतं जपम्‌ । तिलद्टोमससनन्तु जपेन्भुत्यश््यं तथा ॥ खत्युच््नयस्तयम्ब कस्तस्यायुतं जपः । व्यस्तं समस्तं वा | कक्मविपाकसंग्ररे त॒ पुख्यश्थाने हस्तच्छायानटदोपुलिनादिषु मूतर ` घ॒रोषष्टौवनादिकरण्ये खेदः। ददं व दति मन्वस्यायुतजपः। भ्रापोदिष्ठेतिरुमरचेन चरणा युतसपिषा waa होमः | fararercugty: | १०५. WITT | awa fears ,—§ देवदिजद्रव्यदारो पाण्डरोगो । लच्छातिलच्छं चान्द्रायणम्‌ | कुभाण्डशोमः | खणेरजतचन्द्रं वासोदयश्च दयात्‌ । शिरोषेदना महितपाण्डरोगी च्छा तिक्षच्छ चान्द्रायणं मिष्टान्नेन शतब्रादह्मण- भोजनञख्च । पाण्डरोगहरषटष्वोदानम्‌ । परतरयेण तदेन वा पृथवीं सपव्यैतवनसागरां क्त्वा नवरब्रान्वितां श्वेलवाससा्ेख्य पलाष्टमितकांस्यपाते क्रा एष्य देवि धारो तवं रूप्येऽस्मिन्‌ सम्यगाविश | सहिता पव्वतेर्होवि; aufaaaarec: ॥ इ्त्यावाश्च षोडशोपचारे पूजा । wfage बेण्टिताण्वव्ादि सत्तिकायुतङुम्भस्थापनम्‌ । भूमिभूखति मन्तरेण समिचलोमः । भूभूमिमगाख्नाता मातरमभ्यगादिति छतशोमस्तिलनशोमञ | होमान्ते पावमानादिमन्तेरभिषेकः। शान्तोवात इत्यनुवाकेन शान्तिपाठः | अक्तोभ्यामित्वनुवाकेन रो गिणोऽङ्गमाजेनम्‌ । ततः wrat धरितो भूतानां वराहेणोदुला पुरा । TAMA समुद्रेकवसना सबव्येगोभना ॥ दानेनानेन सुप्रीता ABT व्यपोहतु | षति war: | ततो efaat | २,६ जित्ाारप्टोपः| शोतीष्णज्वरगुददाह । aaa गाताणां छेदात्‌ भो तोष्णज्वरो गुददाहख | प्रायथित्त छच्छमतिक च्छ शतविप्रभोजनं safafa वुपचस्य जपः भयुत- संख्यः । ua पितरिति ana चरणा होमः | श्राज्यशतदोमख अथवा मदहिषोदानम्‌ | यथेच्छसुवशंघटिता महिषो | अन्तवुदिहरनारायणदानम्‌ | wanta,— HT: Hara दसिण्योः क्रमात्‌ । alata nergy योः पुष्टिश्चास्य aaa: a न्तच्छोर्वीषणादस्ता पुष्टिः पद्महस्ता । व्यवहारिकनिष्काभ्यां निष्केण वा स्व्ंन |) पञ्चगव्येन ara कुङ्मोपरि स्थापनम्‌ | WAM षोड़गोपचारेः पूजा नारायणमन्ेण । तेनेव समिटाज्यतिनह्ोमः। प्रत्येक शतं शतं व्यादृतिभिश्व faa- ~ क GA Sia | ततो मारायणमन््ेण रोगो नारायणमचयेत्‌ । ततः Wears Yaad उदक्ुखस्य रोगिणो दानम्‌ | नारायण जगन्राध गङ्कचक्रगदाधर | पूव्धैजग्मनि awefanre यद्‌ aad मम ॥ sae mm ei >~ -- ~~ += — 1 1 - - - = —_ — * ang vgqyer yfeslergen एति ws एव सन्धाष्यते। «fa a farmnarcagia: | अन्तकं महारोगं दानेनानेन तोषितः | WHAMMY शमयाश् जगत्पते ॥ दूति मन्तः । ब्राद्यणभोजनं बन्धुभिः सष भोजनच् | वातरोगदरागि | क्मविपाकसंग्रर,- टेवब्राद्मणधनहरण्ात्‌ सखासिद्रोहाद्‌ वातरोग । कच्छा तिक्लच्छौ कुर्व्वीत चान्द्रायणमधापरम्‌ | वात Wise मन्वश्च जपेदयुतसंख्यया | अभ्निरम्नोत्युचं चैव जपेच्च शुद्यादपि ॥ होमद्रव्यमान्यम्‌ । कश्मविपाकसारे,- गुरप्रत्यर्थी वालरोगो । नामनत्रयेण Fata जपहोमख गाम्तये | ——— — SANE । कन्धविपाकससुखये,- ULMYAN स्वकाय्यसम्पादनमुम्भाददतुः | aq Rab get FARETETCUSN: | © चान्द्रायणं सारखतम जपः ब्राह्मणतपणश्च। यद्‌ वागिति, देवीं वाचमजनयन्त देवा इत्ययुतादिसंख्या | धनुर्वा वष्टरम्‌ | तरेव,-- अनिच्छन्तोमुपनतामुपभुङ्क्ते परस्त्रियम्‌ । सव्याङ्गबेदनायुक्षो धनुवातयुतो भवेत्‌ ॥ कच्छा तिक्च्छ चान्द्रायणं महिषोदानमेवच | TITTY HIST TAIT ब्राह्यणलपेणम्‌ ॥ नामव्रयायुत्रयं जपनव्रामसशस्रकम्‌ | जपेत्‌ पुरुषसक्षख् तद्रोगस्योपशान्तये ॥ महिषोदानमन्ः ्वासकासष्रे दितः | THATTET | तत्रेव,- सभायां पक्षपातोच जायते wearers । ` निष्कशतमितं हेम carera दिजातये 1 खच्च वैष्णवं ददादामनोहितमिश्छता | सप्तधान्धानि दद्याञ्च गोदानं तत्र कारयेत्‌ ॥ जित्वाकारप्रहोषः। १०९. बातहरषछगदटानम्‌ ( वायुपुराणे, - वातव्याधियुक्तः स्तेयात्‌ | बौधायनः,- दिर ण्यं कारयेत्‌ ara घनन्तु दशभिः पलेः | तदन तदर्डन WH रूप्यमये क्रते ॥ तश्डलोपरि संस्थाप्य area निवेदयेत्‌ | sigafaad वापि तद वा खशक्तितः॥ पदेषु चतुषु स्थाप्यं कांस्यपात्रे चतुष्टयम्‌ | वायुदैवतमन्तेण समिदोमः। चर्होमः | एवं होमोऽष्टशत- avifanfa वा प्रत्येकद्रव्यस्य | yaad हिरण्दानम्‌ | aaa: लच्छौपते रेदकिनन्टन त्तो राख्िशायिन्‌ वचसामगम्य | गोविन्द्‌ दामोदर AAT विनाशयाशू ्षयितारिवग ॥ am efaurfe | THATA: | शातातपः,- रक्वस्त्रप्रवालानां हारो स्वाद्‌ रक्तवातवान्‌। चान्द्रायकदयं कु््यदेतद्रोगस्य शान्तये ॥ gS ate farmreTereta: |) बौधायनस,- AAU TAA वातरक्ञवान्‌ जायते नरः | एतद्रोगनिच्यथं Sey कच्छ माचरेत्‌ ॥ "दति धनुर्वातः । अथ रक्तवातहराणि | शातातपः,-- रक्रवस्त्रप्रवालानां हारो स्याद्‌ रक्तवातवान्‌ | सवस्त्रां महिषीं दद्यात्‌ पद्मरागसमन्विताम्‌ ॥ वस्त्रं रकम्‌ | महिषोदानमन्वः काशश्वास्हरे उक्तः । वातपित्नषरम्‌ | कर्मविपाकसंग्ररे,-- लनं Wat तालफलं arafa यो नरः | स वातरोगो भवति wee चान्द्रायणं चरेत्‌ ॥ वातपित्त लख्मोनारायणदानम्‌ । मन्त्रे वातपिन्तं विनाशय. तयः t (१) खन्न “इति wasta:” इति cara न yea | खं ED fararercnety: | २११ THT । शातातपः,- मद्यपो रक्ञपित्तौ स्यात्‌ स cary सपिंषोघटम्‌ | मधुनोऽडघटस्येव सहिरण्यं विशुदये ॥ wa मद्यपानप्रायथित्तं तेमासिकादिषडन्दपग्यन्तं व्याधि- qian न काय्यम्‌। व्याधिना्ाय छतघटदानम्‌। ay- घटदटानश्च | एवमन्यत्‌ | अथ WATT | शातातपः,- पुहारो AAT: | तत्र शान्तपनं क्च्छम्‌ । तथा नित्यामु- हानविमुखः कफरोगो | तत्र मासमेकं यावकम्‌ । सहस्रनाम US!) नामत्येण चन्वाज्ययोरष्टोलरायुतद्ामः। WUT | शातलातपः,- धूर्तो ऽपस्माररोगो । AWAIT धेनुदानच् तव प्राय- शित्तम्‌। कर्ममविपाकसंग्रहतु गुसस्वासिद्रोह़गापस्मारः। तव चान्द्रायणम्‌ । सदसस्यति aay चव्वान्यशोमः। wwe भाजनम्‌ । हडिरण्यदानम्‌ । व्यस्तं समस्तं वा । iD २१९ नित्बाचायप्ररौपः। व्रणदराणि | शातातपः,-- जात्यम्तदस्तलोगमने मस्तकव्रणम्‌। प्राजापत्येन wie: | नासिकाव्रशे प्रजापत्यचतुष्टयम्‌ | क्विपाकसंग्रहे,-- कर्मकालेऽश्वकुक्टखरादिदशने नासिकात्रणम्‌ | तत saz. दात्रितिलुप्चेनाज्यायुतद्ोमः। चरो । rasa: | शिव. संकल्पेन मन्यित्वा gai तस्य शिरसि बक्नोयात्‌ । शातातपः,-- सवदारत्यागी दयव्रणम्‌ । तवर प्राजापत्यम्‌ । कश्चविपाकः समुच्चये,-- श्रालघाते वक्षसि व्रणम्‌ । तत्र गोदानदयम्‌ । पञ्चाशद्‌ विप्रभोजनम्‌ | शातातपः, — पिष्वख्खभिगमने दल्तिणोह awa) तत्राज्यदानम्‌ | तग्रा मादष्वस्भिगमन दत्तिणाङ्धः व्रणम्‌ | तत्र दासोटानं तामलङ्कत्य एवं erat मया तुभ्यं alaq सम्प्रतिपादिता | सदा AAR भोग्या यथेष्टं भोगमश्रुताम्‌ ॥ तथा फलचौर्यणाङ्गलोव्रणम्‌ | तवर नानाफलायुतदानम्‌ | तथा होनस्तनोगमने चरणत्रणम्‌ | aa प्राजापत्यम्‌ | भगव्रण कमविपाकसमुच्चये खत मत्तरि व्यभिचारण योनित्रम्‌ | तत faMTATCASte: | ३१४ नोलवणंहषदानम्‌। मधसपिस्तिलदानच्च । भगन्दरे वाराह उत्कोचेन ध््धनिययात्‌ भगन्दरः । OTe भाचाव्थभा््यागमने भगन्दरः । वडगोतमः-- तत्र ग्रहवेदयां ग्रपूजां क्त्वा ग्रहहोमं क्त्वा aad राजते ara वा पारे गव्यष्टलपूरिते माणिक्- पश्मरागद्ोरकवैदूथगोभेदमरक तपुष्यरागमौक्षिकहरितरब्नानि नव Ral दय्ाकान्तेण ्रादित्यादिग्रहाः स्वं नवरन्नप्रदानतः। विनाशयन्तु मे eet: fanaa भगन्दरम्‌ ॥ श्ातातपः,-- स्वगो तरस्लोगमने wet: । तत्र भेषोदानम्‌ । तत्राग्नि माण्ड क्रमेषो टानतिकरत्तव्य नान्वये मानाभावात्‌ स्वरूपभेषोदानः मातं aaa) पूयत्रणे,- लोभादिना धमनिश्चयान्यथ्ाचरणे पूयत्र्म्‌ । तपक्लच्छ तिनप्रस्यदटानम्‌ । चरंच्रततिनेर्टोत्तर- श्तद्ोमो व्याद्तिभिः । awe वा । ब्राह्मणभोजन । aret- रषे, परेषां व्रणभेदेन नाडोत्रणम्‌ । ae चान्द्रायणम तिक्र चातिचान्द्रायणम्‌ | अन्त रद्रेणाष्ोत्तरशताज्यहामः | कुसाण्- wis) सौम्यर्द्रजपः। यत्किद्धटमित्यस्यायुतज्ञपः। एतद्‌ व्यस्तं समस्तं वा । कब्यविपाकसमुश्चये,-- शुरं वच्छुधित्वाध्ययन अरभद्यभतस्षण वा गण्डमाना। तजर werd चान्द्रायणं पुरुषसक्रा्टोत्तर्तजपः। भर्ौभ्यामिति WATE ब्राह्मणभोजन | ४१४ नित्वाचार प्रदोषः | क््यविपाकसमुच्चये,- afacarar गोः चौरं पोत्वा स्फोटकवान्‌ भवेत्‌ । उपवासव्रयं war भोजयेद्‌ विंशतिदिं जान्‌ ॥ तधा,- wait feat जारालिक्ने स्तनस्फोटः । तत्र गोपञ्चक- दानम्‌ । लवणहरिद्राधान्यदानम्‌ | उमामहेशखरपूजा । दादय- निष्कदानम्‌ | तामग्निवणशीमितिसूक्लजपः | शिरोरोगे | शातातपः,- 'शिषडरणे शिरोरोगः । तत्रोपोष्य शिषश्रतफलदानम्‌। नारदः,-- ब्रह्मचारिणो भित्रपात्रभोजने एकाङ्गे शिरोरोगः । तत्रा सोभ्यामितिसज्ञ्यतजपः। चरुषटतहोमस्तेनेव । श्रातातपः,- वमाजोरादिख्छष्टस्य भक्षणे सुखे पूतिगन्धः। aa गोमूत- पानम्‌ । षिप्रत्रयभोजनश्च । कश्मविपाकसंग्रेतु छ्च्छातिक्लष्छौ . चान्द्रायणं कुभाण्डहोमः गायव्रययुतजपः। हिरण्यदानं aife दानख्खु | 1१) fyameaqra | ख| fararercueta: | ११४ श्ातातपः,- भामान्रहरणे चेव दन्तपोडा । aa हेमनिष्कहयनिर्भिताण्ठ- इयदानम्‌ | तथा,- शूकरवधे दन्तुरः। afeqerd छतकुम्भदानम्‌ | तथा,- | सुरापः श्यावदन्तः । प्राजापत्याष्टकं चरत्‌ TATE तु सप्त दद्यात्‌ । महारुद्रं जपेत्‌ । दशांशं तिलषोमः। वारुणमन्धे- रभिषैकः। तथा,- परोदेगकरातिनिष्टुरोकषिः । हास्यकरणातिक्रुरोक्षिः | wea BAY | तत्र सुक्ञाकाच्चनयोर्दानम्‌ | तथा,- मूको अ्राठटवधात्‌ | aa चातिचान्द्रायणव्रयम्‌ । सुवणपल- युतपुस्तकदानम्‌ | प॒स्तकदानमन्तः,-- सर्ति जगन््ातः गब्दब्रह्मा घिट वतं । दृष्क्मकारिणं पापं रक्त मां परमेष्लरि ॥ क्मविपाकसङ्गहे,-- वे दधम्मयासत्रमूण्यपूव्यकाध्यापने जिद्भास्फालनमस्फटवाक्छ- त्वम्‌ । जिद्भाव्रणच्च। छच्छातिल्लच्छौ चान्द्रायणं waz तामम्निव्णीमिति सज्ञस्यायुतजपः। विप्रेभ्यो हडिर्यदानम्‌ । AWA AAT | ११६ नित्राारप्रदीषः | वायुपुराणे, — वाग्विरोधं गुरोः WAT वाचा गहदवान्‌ भवेत्‌ | तत्र॒ सरखतोदानम्‌ | सरखतो द्धिशे वरालसुज्रहस्ता वामेऽमयपुसतककरा इंसवाहना। पलतदशैतच्चतुधांशकल्िता | शदरौप्येणासनं लत्वा तदुपरि शक्या सुवणेपश्रं दत्वा aa सरसखतीं खाप्य मुक्ामालाश्वेतवस््रश्वेतगन्धमास्धः पूजा यद्‌- वागिति ऋग्दयेन कार्य्या । aaa शालिपयसाऽष्टशत- Wa: | समिदाज्यतिलानां प्रत्येकमष्टशतम्‌ | एवं प्रथमदिने क्त्वा भ्राचार्व्रह्मयजमानानासुपवासेन रातिनयनम्‌ | प्रातः सरसतोपूजा | इतवते ब्राह्मणाय दानम्‌ | मन्ः- या वक्तं TWAT Sal AT सा arta परा। ब्रह्मविष्णुिवेन्डन्देः पूजिता सव्यैवन्दिता | तुष्टा भवतु दानेन SUA वाक्‌ परा | वाग्‌विरोधं गुरोः क्रत्वा wt गहदभाषणम्‌ | ame aug fet afer त्वं लोकपावनी ॥ शातातपः,- 'विच्ापुस्कशारो एडमूकः | माभारतपुस्तकं दय्यात्‌ | कश्मविपाकसंग्रहे,-- लवणरणे घ्राणरोगः। उच्यनब्रन्रुचस्याष्टोत्तरायुतजपः। (1) DP. विद्याएलक्षारो व एडमूकः | जित्लाचारप्रदोपः। ११७ अनेनैव THUAN: । रक्तवस्वयदानम्‌ । का्नदानम्‌ । गोव्रयदानम्‌ | GAGA च । शातातपः,- कुटुग्बषधे ama: | निष्कदानम्‌ | सथा,- छतचोरो नेश्ररोगो | wads दद्यात्‌ । क्मविपाकसमुचये,- परटृष्टिरोषे भिषक्मिष्याचरणे कामात्‌ परस््नोदशने नेवरोगः। चान्द्रायणं पराकः। पञ्चाशद्िप्रभोजनम्‌ । वयः सुपर्णति चरणा छतनाष्टोत्तरसदख्रष्ोमः। वर्चोदा रसि, वर्चोमे धेहोति aang: । भाज्यदानं काख्नदानम्‌ । एतद्रोग- शान्तये पापनाशाय प्रायचिन्तं कल्पम्‌ | TAA | णातातपः,- मादा ्रन्धः। तत्र पलचतुष्टयक्ततताग््रपातरे खण- निष्कक्लतवासुदेवप्रतिमां aginaat संस्याप्य acy खण पलमितनौकां रौप्यपनलमितनोकादण्ड संस्थाप्य विष्णं सम्पूज्य दद्यात्‌ । मनग्वः- RG ahs नित्याचारप्रदोपः| ages seer सव्यैभूताशथे खित | पातकाणंवमग्नं मां तारयाथिततारक ॥ 'भ्र्धिभ्योऽपि किञ्चिद्‌ दद्यात्‌ | पाश्म,- परा्िरोधे रक्तिपोडा । aa गरुडदानम्‌। सखणेपलेन गरुडः । Ue राजतौ रन्रवद्ौ। मारिक्याभ्यामच्िहयम्‌ | पादयोः खणवलयं रत्रान्वितम्‌ । कण्डे खर्णभूषणम्‌ । नासाया वेदूर्यंमोक्तिकान्वितभूषणम्‌ । नानाविधवस्तैरलङ्कर णम्‌ । fay. प्रतिमायाः शालग्रामस्य वा TT खापनम्‌ | ब्राह्यणस्य वस्त्ा- - दिभिः पूजा। सुपर्णोऽसि गरुकानिन्यादिभिगेरुड्प्रकाशमेः पूजा अन्ते समिदाज्येन तिलेखरुणा च प्रत्येकं शतं जुहुयात्‌ । ततः स्वस्तिवाचनान्ते urge पूजितायोदश्खस्य दातुर्दानम्‌। aa मनः. - देवदेव amare लश््मो प्रियपरायण | वाहनस्य प्रदानेन हर ककम विपाकजम्‌ ॥ afer HIATT नारायण जगन्मय | पुष्यं वा पटलं वापि sfacaaarfaar | CH वाप्यथ Care तथार्वदमधापि वा ॥ ज्ञात्वा खस्ति वाख विप्रभोजनं arg | कन्धविपाकसंग्रहे,- वि OO sae न ^ A णयामि भिसो (१) ?. अन्टेग्योऽपि °| farqrencagya | २१०. मातापिढशुरुनिन्दाख्वशे कर्णे cara: | पूयःखावो att aa लच्छचतुषटयं हिरण्यदानम्‌ waar विप्रभोजनं सौर- aang: तेन होमः। एतद्व्यस्तं समस्तं वा। कमिकर्णेन पञ्च नोलदषा देयाः । शातातपः, विश्वस्स- घातौ वधिदः। अरतिचान्द्रायणं क्त्वा wat Guage पुस्तकं ददात्‌ | सरस्वति जगश्मातः शष्ट ब्रह्माधिदेवत | दुष्कन्मकारिणं पापं ca मां शरणागतम्‌ ॥ HURST: शय्यां दयात्‌ । विविधरग | बरह्मा ण्डे,-- कगठरोगोऽभच्यमक्षणात्‌ | Va Awad घेनुखेका कम्बल- दानम्‌ । तत्र AAT! | उर्णाच्छादन लोकानां गोतवालमयापषः। मव्वेदुःखभयादस्मरादनः शान्तिं प्रयच्छ मे ॥ विऊनस्बरः कच्छरमेकं कपुरफनं दयात्‌ | चोर्ारौ fer: पाणिः । कुङ्मफनतरयं ददात्‌ | गातालपः, — ३९१० नित्याचारप्रदोषः। 'भ्रयोनौ गमनाद्‌ भुजस्तम्भः | TSU शम्भोः पूजा । सहस्र कलसस्रानम्‌। चान्द्रायणम्‌ | तपकच्छच्च | उदक्यां वोश्यात्रभोजो क्मिलोदरौो। सप्तरात्रं गोमूत्र यावकादहारः स्यात्‌| श्ातातपः,- इदयक्षमिते भोमपञ्चकत्रतम्‌ | उदरशगुल्पय इच्चुविकारहरणात्‌ | तत्र गुडधेनुदानम्‌ | TaN वातगुषधवान्‌ । मासं पयोव्रतम्‌ | quifa afa wad चरुमपिर्हीमः अ्रयुतसंख्य; । वात श्रा वातु भैषजमिति सूकरस्य जपः | श्रब्रदानम्‌। श्रन््यजागमने गुल्मी | तत्र बोधायनः, -सुवर्णरजततास््राकं मूलकाष्टान्यतभेन विनायकः । gat) सखर्णेन चकु्दयम्‌ । 'देवद्रव्यजातोयेनाखुः | नागयन्नापवौतो सखर्णन। चन्द्नागुर- gar: पूजा | विनायकमन्तणाज्येनाष्टगतदहोमः। तना दत्तिणाभिसुखाय विप्राय दानम्‌ । मन्तः,- विनायक गसोशान Batata | पाव्धतोनन्दन मम गुख्परमाश विनाशय ॥ शातातपः,- गरमेपातने यजत्‌ परोद ANU: | तत्र जलघेतुदानम्‌ । खण- रौप्यतास््ाणां प्रत्येकस्य पलदानम्‌ | (१ 1. wafaaatat | ७ ासतनिम्प वस्तुनः सम्यक प्रतिग्रहे खसमः | स । नित्वाचारप्रहोपः। ३४१ कर्ीविपाकसङ्हे,- भ्रयुतत्रयं चोसुक्षजपः | cad चरश्तहोमः। उदरव्याधौ | कच्छा तिक्तच्छर चान्द्रायणानि | शिवस्य arvana | उद्यब्रुयत्रित्युचस्यायु तजपः | we पितरिति aaa waa awe- शोमः। waeura, हदिरणयमधुषतद्‌ानं जलोदरे मासचयं पयोव्रतम्‌ । दणस्य सहस्र कन्शखखानम्‌ | गतविप्रभोजनञ्च | नित्ययागाननुष्ठान मन्दाग्निः । at प्राजापत्यत्यम्‌ । त विप्रभोजनश्च | TACIT । उपवासत्रयम्‌ | प्राजापत्यं वा। च्रम्नि- रग्नोत्यु चाष्टसहस्रं AGHA: | तावदेव BAIA: | मूचव्याधी | पराशरः,-- प्र्नाहीनोऽतिक्ल्छं चान्द्रायणं कुय्यात्‌ AIR | श्ातातपः,-- Taare भूतक्लच्छो। गुरलन्पप्राययित्तादं पादं वा Faiz । [नि TT frrararcneta: | तधा,- पश्यो निगमनाकाव्रहच्छो | तिलपाज्र्रयं दद्यात्‌ । dew. पलभिततास्नपात्रे तिलपू्णं हिरण्यं दत्वा टानम्‌। दिशा काश्चनच्य | मातुः सपन्नोगमने जायते wa | तत्र तै मासिकं प्रायचित्त मधुधेनुदानम्‌ | मधधेनुदानं छतधनुवत्‌ । वहमूत्रत्वे गुडधेनुः | क्मविपाकसमुचये,-- सोदरागमने बडहुमूत्रम्‌ । पराकदयं तिंशद्‌ वा ब्राह्मणभोज- नम्‌। भन्ते सजेनाष्टो्तरसहसखरष्टोमः। एतेन चरुणा च । जपो वा | सडहखरनामजपो गायत्रोजपो वा | प्रमेहे | तथा प्रभेडे,-- चाण्डालोगमनात्‌ सव्वेप्रभेष्टः। यवमध्यचान्द्रायगभेकं पिपोलिकामध्यचान्द्रायणत्रयम्‌ । tar इति दाभ्यामुदुत्तम मिस्येक्षया च vawla: | जप | श्रलमशः | साग्तपनम शासान्तपनातिसान्तपनानि | EATON AEE नित्ाकारव्रडोषः। VRB वातप्रमेहः । wae: | लिङ्गव्याधिख्च । सवर्णागमने । भवत चान्द्रायणश्रयम्‌ | माढगामौ मधुभेददो । भगिनोगामो egawt) ष्टं were वरयब्दच्च क्रमात्‌ प्राय्िश्म्‌ । ware सौरमन्तेण जप- होमौ aT | | शातातपः,- मादटममने लिङ्गनाशः | भूभागे fat sata मवग्रहयन्नोज्ञो- पकरणं कुम्भं संस्थाप्य AT कष्णवस्तच्छन्रं छष्णमालालङुत कला तदुपरि कांस्यपात्रं स्थापथेत्‌। सुव निष्कनिर्जिता धनदमून्तिः MAPA नरवाना तत्र स्थाप्या । निष्कविंशरतिमितस्वर्णेन faretfanfam ara) इयोः कुश्भस्यकांस्यपाव्रे खापनम्‌ | परुषसूक्तेन धनदपूजा । लिङ्गनहानिप्रतिमाये नम इति रोग- प्रतिमापूजा । तस्मिन्नेव fet भरधव्यैवेदपारायशारब्धः। याव- हिनेरथन्पवैदसमाभिस्तावदिनानि प्रतिमादयपूजा । प्पादरायशे तु अनेन दानेन निष्कामः स्यामिति रोगप्रतिमादानम्‌। धनददाने मन्वः,- निधोनामधिपो देवः neve प्रियः सखा | सौम्याश्ाधिपतिः ओोमान्‌ मम पापं व्यपोहतु ॥ इयोराष्वा शाय पारायणकचं दानम्‌ | (१) ए. arcrazera a} २१४ निल्लाबारप्रहोपः। दुष्टवादात्‌ षण्डः । रोप्यपलव्रयं पुष्यफलतरययुतं दद्यात्‌ | कन्मविपाकसङ्गहे,- दोषं विना अत्यादिहस्तच्छछेदने दषणव्थाधिः | भ्रग्निदण् sq भवति qaqa | तत्न महार्द्रजपः। भ्रतिश्द्रजपो वा। यतिचान्द्रायणं गोत्रयदानं at | पादरोगे । यातातपः,- efet fas? खच्ञः । wma fast स्तब्धपादः। खर निष्केणाश्वं लत्वा भ्रश्विनं मन्तेण सम्पूज्य दद्यात्‌ | क्मविपाकसङ्कहे, — रश्ववधे वक्रपादः। निष्क्रयं दद्यात्‌ । सन्ैपादरोगेष्व्ठ- दानं ar | कब्यविपाकसङ्गह,- स्वगो बस्त्रोगमने क्षोपदम्‌ । योन्धामणक्खावः । तत्र चान्द्रायणं मासं पयोत्रत्च | चन्भरोगे | पतितसंसगे वल्मो काकारव्याधिः। तत-- गोमूत्रयावकाहारो मासान fagarfa | निल्ाकारहोपः। १२५ afecet छतं दव्यात्‌। aes कमौ वमोकप्रतिमादानम्‌। ame चाग्द्रायणत्रयमौषघदानश्च । शगुरुतल्यगो gait गुरुतस्य प्रायञि्तं पादोनं कुर्य्यात्‌ । बौधायनः,- बराह्मणशाङ्गपोडया दटदुरोगः। तत्रोमामरेष्वरदानम्‌ । सव्येन तदर्ेन पादेन वा उमामरेश्ठररूपम्‌ । शगघतुर्भजः। fata: | भ्र्षमाला Ware दक्हस्तयोः । वामकर एको Sat- wera: भपरो वरदः । उमा वामोत्सङ्गगता दिभुजा शिवष्ष्ठ- गतकषहस्ता | रूप्यमयो वषः घण्टामालाठतः | वषोपरि इयो- सपसथानम्‌ | | सर्वेश्वराय fan? शूल्स्ताय धोमहि | ARGS: प्रचोदयात्‌ ॥ इति रुद्रगायव्रया gar) वतम्बकेण समिधां garafa (7) wae tanga तिलानां प्रत्यकं णतं गतं होमः | ब्रह्मोदासनान्ते पूजा । Haase wearers प्रतिमादानं TAY | कलासवासिन्‌ भगवग्रुमया सहितः परः । fata इर मे ददुरोगमाश विनाशय ॥ ब्राह्मणान्‌ भोजयित्वा खयं भोजनम्‌ | ातातपः,- ae ard निन्ाचारप्रडीषः। गोवा 'नुतकौ । प्राजापत्थशतं wat भूमिं car भारतं TYATY, | लोडष्ारो ASIF: । उपोष्य लोहशतपलं दद्यात्‌ । तेल- चौयेश HET: | उपोष्य तेलघटहयं ददात्‌ । वच््रहारी भ्ो्णीङ्कः । निष्कहयं डेम दद्यात्‌ वस्तरयुम्मश्च ।\ ददुमण्डले दोहघेनुः पलषष्टिमिता सप्तधान्धयुता देया | शावतातपः,- विश्वस्तभाव्यागमने गजचर्बता | तत्र wee प्रायचित्तम्‌। मयुरवधेन छष्णमण्डलः | निष्कत्रयभितस्रणं मयूरं दयात्‌ | क्मविपाकससुखये,-- श्रमेध्यप्रदाता विषमव्याधिवान्‌ | मासं पयोव्रतं Hater दयात्‌ पयखिनोम्‌ | दुगन्धत्वं कन्धाहरणात्‌ | पद्मलसष्टोभेन शाम्यति । शातातपः, मधुचौरो वस्तिगन्धिः। मधुधेन्‌ cary । कामलरोगे | हद्गोतमः,-- कामलो भक्षलौरः। यथाशक्ति सुवर्णेन गरः । Tel: (१) सशब्यैषपुखकेष्वयसेव पाठः | (श) P. Adds कोन | — fararercaete: | AS aifenqad ararat मौक्तिकं राजतसुष्तरोयं तिलद्रोशोपरि संखाप्य श्वेतवस्त्रेण वेषटनोयः। aaraafaagiwa गरं aes तिलद्रोणख्य वायव्यां दिशि तोर्थोदकपूरितं weer पश्चपल्लवाण्डखानादिपश्चखस्िकागोरोचनायुतं faareated gal खापयिला गरूडादामनेय्यां खषण्डिलेऽम्निसुपलमाधाय पलाश- समिधामष्टशतं varend weer इत्वा व्याद्रतिभि- स्तिलाष्ट्यतं इत्वा facanafetd समापयेत्‌ । भापोदिष्ठा चाचेन fecaaal जवेन सखादिष्ठयेति सङ्गेन पवमानः सुवजेन इत्यमुवाकेन रोगिणं कलशेन खरापयेत्‌ । खातः शक्रमाख्यानु- लेपनो रोगो STATS: प्राश्युखायाचाय्यौय मन्तेण TAT । BAY परमानन्द जगतः परिपालक । पू्धजक्मनि यत्पापं सुक्षख्येयं मया कलम्‌ ॥ तेन aig वेरूप्यं यन्या भतिदुःसष्म्‌ | कामलोलयमभिदं देव तव वाहनदानतः ॥ विनाशयाश भे क्ष्ण जगतः पालकीश्यमि | एवं गरडदानन्तु BAT AUT: सुखो भवेत्‌ ॥ RIT । यातातपः,- बह्मा Wage! तव wafed षड्‌ वापिकम्‌ । रोग- प्रायचित्तम्‌ । पञ्चरवरपश्चपल्लवपश्च श्सिकासर्व्वोषधिसितवचस््रा- र्द नि्ाषारप्रहोपः। श्वल्यादिपच्चठत्तकषाययुक्ञा्चल्यारः कलशाः प्रतिदिशं खाप्याः। मध्ये UGA: HAT | मध्यकलशे राजतमष्टदलं पद्म्‌। तदुपरि खणेपलाहेन aga वा चतुर्भुजो वासुदेवः भचाय्येः युरुषमूङ्ञेन वासुदेवं पूजयेत्‌। यजमानाश्चतवारो बराह्मणाश्चतुषं Fay वेदपारायणं qa; पूर्व्वे ऋग्वेदो । दक्षिणे यजुवित्‌ । पिमे सामगः । उत्तरे waat । हादशदिने- व्वेदसमापिः । प्रतिदिनं वासुदेवपूजा तिकालम्‌ । प्रथमदिने Fwy ग्रहवेदयां ग्रहपूजा | प्रतिदिनं यावता वेदभागं समा प्नोति तष्टणांगेन होमः । arefafraafasadat । ततो भद्राः सनोपविष्टस्य यजमानस्य पश्चभिः aan: award शतधारं सुरास््वामभिषिख्चन्त्ित्याद्येरभिषिच्चयुः । ततो यथाशक्ति गोभू हेमतिलदानम्‌। wratata खणप्रतिमादानं मन्तरेण | श्रादित्या वसवो रद्रा विष्ठदेवा मर्टुगणाः। प्रोताः सव्वं व्यपोहन्तु मम पापं सुदारुणम्‌ ॥ अन्येभ्योऽपि दल्तिणा | तत्रेव कुष्ठहरप्रदानम्‌ । Maia कुष्ठम्‌ । पूर्व्वोक्रगोलया कलशं रक्कचन्दनभक्षपुष्पयुक्तं दल्तिणं न्यसेत्‌ । तदुपरि ताखरमयः तिलपाव्रम्‌ । तदुपरि दत्तिणस्तष्टतदण्डो वामष्स्त्टतपाणः मदिषारूढृः खणंनिष्कण यमः । पुरुषसूकनास्य पूजा । दुग वामे साममेदपारायणं कथित्‌ कुर्य्यात्‌ । ae प्रतिदिनं art fafueniaa तिलष्धोमः। बेदपारायणसमाप्तौ कुकमोदकेन पावमान्धा खादिष्ठयेत्याद्ययाभिषकः | नित्वाचारप्रहोपः। १९९. यमी uferarest दण्डपाणिभयावष्टः | दचछ्िशाशापतिर्देवो मम पापं व्यपोहतु ॥ aaa दत्वा मासं गोभक्षिः। शिवमोतायाम्‌,-- AYA कुष्ठम्‌ । तत्र सान्तपनम्‌ । ददं Ways । वायुपराशेतु,- विभिर्हाभ्यां वा एकेन वा रजतपलन ae.) Say: | हेमखुरः। सुवगास्य पलेस्िमिहभ्यामेकेन वा हषोपरि उमा- महेखरप्रतिमा । ्रष्टपलभितकांस्यपात्रे तस्य स्थापनम्‌ | खेत- वस््पुष्येरभ्यच्थं ग्टद्योक्तविधाननाज्यभागान्तं aat भिवमन्छेश समिशर्वाज्यतिलहोमः | प्रत्येकमष्टोत्तरशतसंख्यः | उदष्मुखाया- चाव्यय मन्त्रेण दयात्‌ | ्रष्टमू रधिष्ठानं कपया ठषमभध्वज | शेतमोौद्म्बरं सव्यमथवा श्ित्रमेव arn त्वगृदोषजनितं यच््मण्डनाय यथाङ़र । waa विपाकोल्यं पात्वतोनाथ सन्वशः ॥ HSE भव स्ववश रच्च मां पाव्वतौपतं | शातातवपः,- दौलितस््नौगमने रक्घकुष्ठो । प्राजापत्यचतृद्रयं कुर्यात्‌ | भगिनोगमने पौतकुष्ठम्‌ । gala: कनगः yaa) पौतवस्ं Wane कलशे । तदुपरि aamnfaaagaca स्वगानिष्क- Zan: शक्रो वस्तो गजार्दुः। तथा कुष्ठरोगप्रतिमा aye नित्थाचारप्ररोपः। कुलः शूलयश्नोपवोतयान्‌ ठषच्त्रिनैतः किद्धिणोयुतः दशसुवर्णेन कार्य; । पुरुषसङतनेन्द्र पूजनम्‌ । कुष्ठ प्रतिमाये नम दति रोग- प्रतिमापूजनम्‌ । Gaal? ऋग्वेदस्य पारायणम्‌ । यावद्‌ ेदपारायणं हयोः पूजा । प्रतिदिनं वेदपारायणं दशांशेन व्याहृतिभिस्िलहोमो यवष्ोमो ati बैदपारायणखमापो प्रतिमादयदानम्‌। अनेन रोगप्रतिमादानेन निष्पापः स्यामिति रोगप्रतिमादानम्‌ | देवानामधिपो देवो ast वच्वनिकेतनः | WATY: सहस्राननो AA पापं व्यपोहतु ॥ waa शक्रदानम्‌ । एवं रक्तकुषटेऽपि। कुम्भे रक्तवस्तरमा्ं विशेषः | Jus, — wiquiaiaad गुल्प्कुष्ठः । वेदुय्ेमणिदयं ददात्‌ । SAPNA खतकुष्टो । प्राजापत्यहयं क्रत्वा रूप्यपलदयं दद्यात्‌ | AAMT उदुम्बरकुष्ठो । प्राजापत्यत्रयं क्रत्वा ताखरगशतपन- इयं ददात्‌ । A 11 111 श; ~ ~ — ~ ----- [| व ए त त यारी = ~~ ~ (१) 1. Adds qaqa? रभ्ण कुः तत लवार्षिकम्‌ | पिपल्नीगमने efeqeradt aq afew) मातुलानीोगमने tage तब्रापि लै वाधिकं wufargag | ऊष्णाजिनदानविधिनेखडष्यते | WIT ETS कतकम्‌ | नित्वाखारप्रटीपः। १११ अपुष्पवतीत्वहरम्‌ । लुत्पिपासातुरा नारो मत्तारम वमन्य या | भिष्टान्नं खयमश्राति न सा पुष्यवतो भवेत्‌ ॥ afeawa स््रोपमिधथनानि पञ्चाशत्‌ भोजयेत्‌ । तेभ्यः सौभाग्याष्टकदानम्‌ | TAA HUT । हरिद्रा । धान्धकम्‌ । ्राभिक्षादिगोक्तौोरविकाराः। FW! FEAR! लवण- ्ाटमम्‌ । हदिद्रास्थानं निख्येषो वा जोरकम्‌ । प्रतिबन्धका- fast भाठत्तिरस्य कणः | बन्ध्यात्वहरसुवणधेनुदानम्‌ | वायुपषुराणे,- सुवणंपलेन गोस्तत्पादेन aa) खुरा Say) पुच्छे Sat | गले घण्टा । गुणवन्तं ब्राह्मणं क्त्वा aa Yaa: पूजा। सोमो धैनुमितिमन्तेण चन्दनागुरुकपूरगन्ध मास्यवस््- प्रतिषोडश्ोपचारेः पायसनेवेद्येः कारयेत्‌ । मोदकपूपलवण गजोरकाणि सपे waar घन्वग्रे स्थापयेत्‌ । लाट मेव quazal ब्राह्मणस्त्नोषु ददात्‌ । ततः समिदाज्यचरभिः गतं गतं सोमो- धेगुभितिमन्वेण डोम: | ततो होमकच्च प्राञ्खाय खयसुदश्ुखो मन्त्रेण धनं दद्यात्‌ । धेनुर्याङ्किरसां सने प्रतिष्ठा सुरमथ या। दृहिता या तथा भानोरम्नेखच TET च ॥ याच्च गावः प्रवत्तन्त वनेषुपवनेषु च । ARR famarercnete: | WUTAt मम स्याद्‌ वा पुत्रपौवप्रदा way | भविच्छेदमविच्छटमविष्ेदख्च सन्ततम्‌ ॥ इति दल्वा्टोत्तरणशतविप्रभोजनम्‌ | | THAN । HATTA MIATA: | वायुपुराणे, पलेनादेन तदर्देन वा हेखोपवोतम्‌ | afta रोप्येणो्तरो- यम्‌ । गयिप्रदेथे मौक्तिकमस्चद्च। wana पञ्चगव्येन लालनम्‌ | तास्रपाते दधिद्रोणं दत्वा तदुपरि wa दला यन्नोपवौतमुत्तरोयश्च तत्र॒ Way! गायतरेयव हयोः पूजा । गायत्रा मधुषतमिखतिलेर्टशतदशोमः। तवते दानं मन्त्रण | ‘suatd परिमितं ब्रह्मणा वितं पुरा | भवनोकांश्यदानेन गभं सन्धारयेद्यहम्‌ | efaut दत्वा भ्रतुव्रज्य स्षमापणम्‌ | योनिखावे | कश्चविपाकससुये,- मासोपवासिनो यदि व्यभिचरति तदा खवद्योनिशोखिता भवति । तव मासोपवासं मासं पयोव्रतं wrafarg | 0 a ee 1 १) स्वेषुखकेष्वदनेव पाठः| नित्वावारप्रोपः। ५. सन्यखावे | सी दुग्धचौरा स्तन्यक्षरणरोगिणी । सा सोरात्रमधुमण्डकेन ब्राह्मण्यं भोजयेत्‌। ब्राह्मणोच्छिष्टपादोदकमनुलिम्पेत स्तनेन । भूतेभ्यः पञ्चभ्यः सुरामांसमधष्टतपिष्टकानि गन्धपुष्य- बलिः | © अवदगोगे । शातातपः,- वेश्यशन्ता carat । चत्वारि प्राजापत्यानि छलना aa- धान्यानि दद्यात्‌ | प्रदर | गुरुभिः शास््रनिगीये स्पदायां प्रदररागः। तत्र चान्द्रायगं apa तदहिशणोरित्ययुतजपः। दधिष्टतमण्डकेविप्रतरयं भाज- धित्वा तत्पादोदक्षेन प्रदरमाजनम्‌। पाद्म,-- AAT पशुबधञऽखक्प्रदरः | गौतमः,- लोहितां धेन खणेगङ्ों रूप्यखुरां रश्वन्त्रपनललदद तत्पाद मिनहेमयुतां ब्राह्मणाय अग्निवर्णाय मन्त्रण दद्यात्‌ । g e ९४ fammrercu€ts: | गावो मै wea सन्तु una: weatsfa वा। देवानां त्वं fe सुरभिः चपयाङग्वरं मम ॥ wera । शातातपः,- दधिक्षौरो भेदोह्िमान्‌ । स दधिधेनु दद्यात्‌ । सतभाग्यत्वे | ways खयं विवाहं चेत्करोति खतभाय्यः | सप्राजापत्यमैन्दवजरयं च कुर्य्यात्‌ । तामम्निव्णाभित्यनया- चाज्ये नाष्टो्तरायुतहोमः । चरुणा च तावन्तम्‌ । AWAIT: भोजनम्‌ | शातातपेत्‌,- मित्रभाव्यागामो मतभाययः | arwWaterea gerfa | ed WATS | बालघातो च पुरुषो VAT: प्रजायते | ब्राह्मणोडाहनञ्चैव newer तेन शुद्धाति | mae इरिवंस्य weary यथाविधि | महार्द्रजपश्चेव कारयेत्‌ यथाविधि । farqrercneiz: | ४३५ शुहयाश्च दथांगेन दुव्धामाच्यपरिश्रुताम्‌ | एकादश खणं निष्काः प्रदातव्या च दिशा ॥ एकादश पथूखेव scare वित्तागुसारतः ॥ पशरत्र गोः | अन्येभ्योऽपि यथाशक्त्या feat दक्िणां दिशेत्‌ | wade दम्मतो पथाखन्ते वरषदैवतरः | आचायाय प्रदेयानि वस्तालष्करणानि च ॥ ब्राह्मणोदाङनमेका निष्कृतिः । हरिवंशशवणं fata त्र BUTE WSSU शक्रा | वाऽन्यव महारश्द्रजपस्ततौया। पयखिनोधेमुदाने वा प्राय्िन्तमिति afaq पाठः। समस्तं वा mata व्यस्तं वा । विविधविपाक्रः | कन्धविपाकसमुखये,- निषिदद्रव्यप्रतिग्रहनिषिद्योनिगमनन्राद्मणस्वहरगाशस्त्रजोषि- काभिः सर्व्वाङ्गबेदना । aa लच्छातिकच्छचान्द्रायणानि। गोभूडिरण्छवासो दानम्‌ | तददिष्णोरितिन्रुपचस्यायुतश्रयजपः | प्रोतिभङ्करणात्‌ श्मप्रतिष्ठः | शमोवरमण्वलमभिषिच्चेत्‌ | तञ्चालरोपितमश्ल्यं शम्या सद faarwaq शभदिन wea गमो वस््ादिभिभूषयित्वा व्याद्तिभिस्तिलषोमं wat ब्राद्- २३६ नित्ाचारप्रदोपः। शान्‌ भोजयित्वा दक्षिणां दद्यात्‌ | as विनायकं व्यादरतिभिः संस्थापयेव्‌ | UUs HUT | ग्रातातपः,- कांस्यद्टारो पृण्डरोकरोगवान्‌। उपोष्य कांस्यपलशतं दद्यात्‌ | Fal मूषिकष्न्ता स्यात्‌ । सप्तधान्यं सकाश्चनं दद्यात्‌ | सव्वैकार्येष्वसिदार्थो गजघाती Waa: | स गणनाथस्य प्रासादं कारयेत्‌। गणानान्तरेतिमन्त्रं नतं जपेत्‌ । रक्रकरवोरपुष्ये्दशांशन होमः [री टारिद्राहरधनदमूत्िदानम्‌ । वायुपुराणे, दानविघ्नकारो टुरिद्रः। खणंपलेन wea चतुधींशेनवा “~ © © कुवैरमूत्तिः। दिबादगदादस्ता नरवाहना श्ङ्ुपद्यनिधि- © ७ ~ ७ “ac पाश्वस्था | तष्डलद्रोगचतुषटयं दयमेकं वा तदुपरि qa: ख्यापनम्‌ | श्वेतगन्धमाल्येः पूजा । समिदाज्यतिलेराम्नेय्यां होमः । राजा- पिराजायेति aa: व्यादृतिभिस्तिलदोमः। ततो होम छतवते प्रतिमादानं WaT | उन्तरा शापते टेव कुवेर नरवाश्न | शङ्पद्यनिधोनां त्वं पतिः ओोकल्लष्णवल्नभः ॥ frrqrearcagta: | 229 प्रदानेन यथाप्रापं दारिद्रय मम दुःखदम्‌ | awe मम दानेन पापमाश्‌ विनाश्य ॥ कन्यविपाकसमुच्ये,- ऋणं दत्वा भ्रधिकहठद्िग्रहणे sagt watered पाषा- णादिप्रहारे च दारिद्रय देणान्तरवासः महाक्गेशो Wea उदा- वलं च। aa छच्छरमतिलच्छं चान्द्रायणम्‌ । श्राज्यचरभ्यां होमा areata: | यल्किञ्चेदभिदः aa भजितां वा जपेत्‌ | [29 7१ aed अथ ब्रह्मराच्तसत्वषरम्‌ | कश्मविपाकससुच्चये, - अन्याय त्तिदरुपतिसेवनात्‌ विप्रहिंसनात्‌ महादानसमा- दानात्‌ शगुरुभायाभिमर्हनात्‌ दंष्िभ्य्च मरणात्‌ गुङ्ब्राह्मण- निर्दयात्‌ वेदवादस्य शास्त्रस्य पठनात्‌ क््॑सेवनात्‌ | विषोहन्धनशस्त्रादयेः परस्तोगमनात्‌ तथा | स्यु ताध्ययनसम्पब्रयो वियत्राद्मणस्य तु il उदासोनः सभामध्ये क्रत्वा UF सुटाङ्गम्‌ | परोक्षासमये प्राप्त AAI भङ्गः सुदारुणम्‌ | वेदाध्ययनसन्भुतफलदानाविशषतः। देवब्राद्मणराक्ञाश्च सखणापडरणात्‌ तधा | अरण्य fang देये जायते ब्रह्मराक्षसः ॥ ब्रह्मराच्चसत्वं faraway) ग्ुताध्ययनयुक्त शद नित्याचारप्रदोपः। एतत्रिमिन्तवांेद्‌ ब्रह्मराक्षसः । शताध्ययनरदित एतत्रिमित्त- araq fauna: | भव- पतादिभिर्गयाओ्रादजपष्ोमादिभिस्तथा | ब्रह्मखापणतस्तस्य वेदं वा नित्यशो जपन्‌ ॥ देवतातोथे % * # कन्धादानेन चैवहि । बरह्मराक्षसपेश्ाचाग्भुष्यते मनुरव्रवोत्‌ ॥ जपो बैदपारायणं होमो लल्षहोमादि। ब्रह्मखापणं पिता यस्मात्‌ ad तदृद्रव्यस्य पुरेण तस्मै समपंणम्‌ । पुरुषसूक्ताटि- नित्यजपः। पुजरादिभिरेवमादि करणादृब्रह्मरात्तसपेयाचान्‌सुक्ञि- रित्यर्थः | इत्यग्निचिद्‌-वाजपेयिनरसिंहविर चिते नित्याचारप्रदौपै दितीयभागल्षत्य जपरूपवेदाभ्यासप्रसङ्गन रोगनिवदणानि | अयाध्यापनरूपः पञ्चमो ददाभ्यासोऽभिधोयते | aa दक्तः,- aeraga शिष्येभ्यो वेदाभ्यासो fe पञ्चधा | aa पुज्राध्यापनं नित्यं तथाच श्युतिः। तधा तस्य पुश्रमनु- fav लोकमाडुः तस्मादेनमनुशासति | यान्नवरखकाः,- मित्वाचारप्ररौषः। 222 कतन्नोऽद्रोष्ो मेधावो शचिः कश्याणसचकः | अध्याप्याः साधुशक्ताप्तसखायदा धर्मतस्त्विमे ॥ RAW उपकारन्नाता । श्रद्रोदो प्रसिहः। शएचिः पातकादि- रहितः | कल्याणसूचकः शभलक्षणयुक्तः । साधुर्धाश्मिकः । शक्तो वेदाक्षरग्रशधारणे | रापो हितो | खः खकोयो च्नात्यादिः। तथा वित्तः खेच्छ्यानतु WUT | मनुः,- आचायपुतः WY wie धाश्िकः wha: "प्राप्तः शक्तोऽर्थदः साधुः स्वोऽध्याप्या दश WAT: ॥ भानदो विद्यान्तरदाता। विद्यादानेन सुमतिन्रद्यलोके AWA | विद्यादानात्‌ परं दानं त्ेलोकयेऽपि न विद्यते ॥ येन दन्तेन चाप्नोति शिवं परमकारणम्‌ | यावच्च पालकं तेन कतं जग्मगतेरपि ॥ ama नश्यते aa विद्यादानेन देहिनाम्‌ | पराध्ययनतः क्रेशं Far यद ग्रत ॥ तपस्तत्परमं तस्य ब्रह्मनो ATS स्थतम्‌ | यमः,- संवत्सरोषिते fra गुङन्रानमन्‌ दिन्‌ | रते gad तस्य fray वसतो गुरुम्‌ ॥ ॥ .. ~+ = न~ me ~~ (१) Mas. read— अक्रोऽषडाता खलः STYCAAT दथ WAT: | 28० नित्वाचारप्रदोपः। मनुः,-- | अचाग्येुतः शयबन्नानदो धा्चिकः wha: । "प्राप्तः शक्ोऽथदः साधुः खोऽध्याप्या दश धर्मतः ॥ विष्णुः,- नापरो्तितं याजयेन्राध्याप्रयेन्नोपनयेत्‌ | १विद्या ब्राह्मणमेत्याह शे वधिस्तेऽस्ि ca माम्‌ | WAIHI At AT ST स्तथा Ai वोयवत्तमा॥ शओेवधिनिंधिः। wa aafa | अध्यापनमध्ययनं यजनं याजनं तधा | दानं ufaawaa षट्‌ कर्श्य ग्रजक्मनः | TNT कश्यणामस्य alfa कर्णि जोविका। याजनाध्यापने चेव fagere प्रतिग्रहः ॥ Tama जो विकात्वसुक्तं तेनास्य धर्मजनकत्वे माना- भावः। तथा शूयुषा (?) [-षया] विद्यान्तरप्रािप्रत्युपकारादि- कामनया क्रियमाणस्य ध्मजनकत्व मानाभावः | तधापि सव्वधा — + ee षि ` ण) --- ~ ~ ~~ ae ee ee ~~ = (9) Mass. read - शक्रोऽथटाता खः PTYTCWUTA TT Waa: | uresfaq इथ न सङ्गच्छत cae परित्यक्गाः। सं (श) P Adds —aqragre:.—srarercead धर््मार्धमागतमग्निश्चपशमा- ura जातिभाचार ywqy साधुतां चेत्‌ प्रतिजानोते mew प्रतिपाद्यते चम्नपपशमाधानं संशयाय अमः,- नादरः wefeg ब्रवात्‌ । न चान्धावेन TUT | Maas fe मेधावी जडवह्लोकमाचरेत्‌ ॥ नतुः,- -विद्ययेव ee we ata बद्धावादिना। vale fy weratfafa | नित्थाकारप्ररोषः | १४१ दृटटफलाभिसन्धानमन्तरेण परोपकारवुञ्चाा क्रियम शस्याध्यापनस्य ब्रह्मलोकादिसफलाथतवं बोध्यम्‌ । wa fret: — WHA योऽननुक्नातः परस्मात्‌ पठतो दिजः । ब्रह्मस्तेयेन संयुक्तः ख याति नरकं भ्रुवम्‌ ॥ यञ्च खुत्वान्धयतः शाखं संस्कार प्राप्य वा शुभम्‌ | अन्यस्य जनयेत्‌ कसिं गुरोः स ब्रह्महा भवेत्‌ ॥ एकमप्यक्षरं यस्य शुतस्योपकरोति यत्‌ । एथिव्यां नास्ति तदृद्रव्यं यद्दत्वा सुक्लतो भवेत्‌ ॥ क पिलानां सहस्रेण सम्यग्‌ दत्तन यत्फलम्‌ । तत्फलं सकलं लभे धर्मशास्त्प्रदायकः ॥ यञ्च व्याकुरुते वाचं यश्च मोमांखकेऽष्वरम्‌ | सामस्वरविधिन्षख पंक्तिपावनपावनः ॥ तथा,- त्रोण्याहरतिदानानि गावः wat सरस्वती । नरकादुदरन्त्यताः इत्यादि वाक्छबलाद्‌ विद्यान्तरदानमपि तत्फलाधं काम्य- ित्यध्यापनान्तगेतमेव | wrafa: — एवं दण्डादिकर्यक्ञेः dene तनयं पिला । वेद मध्थापयेत्‌ यत्राच्छाम्त्ं मन्वादिकं तधा ॥ aq: — ११ TT favararcaeie: | भार्य्या पभय टासख शिष्यो arat a सोदरः। प्राप्तापराधास्ताद्याः स्यू THAT वेणुदलेन AT ॥ बति ओोमहामहोपाध्यायाग्निचिद्वाजपेयिनरसिंह विरचिते नित्याचारप्रदौपै दितोयभागक्लत्यम्‌ | अथ ठतोयभागक्षलयम्‌ | aa दचः.- ama चेव भागे तु पोष्यव्गधेसाधनम्‌ | माता पिता गुरुभावया प्रजा eta: समाचितः ॥ अभ्यागतोऽतिथिखागम्निः पोष्यवगे उदाद्ृतः | क्ातिवन्धुजनः क्ोणस्तथाऽनाथः समाितः ॥ अन्येऽपि धनयुक्षस्य पोष्यवगे उदातः | NARITA दातव्यमन्यथा नरकं व्रजेत्‌ ॥ भरणं पोष्यवगेस्य प्रशस्तं धन्मसाधनम्‌ | नरकं पोड़ने तस्य तस्माद्‌ यनेन स्मरेत्‌ ॥ स जोवति प॒मानेको बहुमि र्योऽनुजोव्यते । MARISA खतास्त्वन्धे पुरुषाः सोदराश्राः ॥ अथेसाधनं धनाजेनं। eta: समाथितः न तु aaa अजितोऽपि। भभ्यागतः सम्बन्धो ग्रामान्तरादागतः। श्रातिः पिढवबन्धुः । बन्धुर्माढबन्धुः । जन आआलजनः। अनाथः पित्रादि Genter: | तच मावाद्यन्यानां कष्टायामप्यापदि गर्हितः जिव रप्रदोपः | VBR araaraa पोषणौयत्वम्‌ । wreretat awe नातिमर्हिते- भोपाजनेन पोषणम्‌ । गुरून्‌ अत्थं ्ो सिजिङोषत्र्चिष्यन्‌ देवता तिधौन्‌ | aaa: प्रतिग्टश्लोयात्र तु ठ्येत्स्वयं ततः ॥ इति मगुवचनात्‌ न तु ठष्येत्‌ प्राण्यात्रामावं Fares | तथा,- | खोमन्तं न्नातिमासाय यो ज्ञातिरवसोदति। सोदता यत्कृतं पापं तेन पापेन लिप्यते | इति माकंण्डेयपुराणाच | क्रातिसमानल्राम्माठबन्धादोनामपि सम्भवे पोष्यत्वमवगम्यते। अतएव गुव्वादोनामपि प्रकारान्तरेण ठन्तिसन्भवे न पोष्यवगत्वम्‌। गुरुषु aay विना वा are वसन्‌ | प्राकमो ‘afafaera zeta साधुतः सदा ॥ इति । विना वा aa? aafafa तेषां प्रकारान्तरेण ठन्ति faetfefaara: | बामनपुरणे,- ततद कुधात्रिजजातिधन्बं टेण्ानुशिष्टं कुलधन्धममग्रमम्‌ | खगो वधम न fe aura निजजातिधर्कं ब्राह्मणस्य याजनादोत्यवम्‌। देभावुथिष्टं [1 ----- -~ ee eee + (9) ofeaamt:—efuafamy oy Prof. Jolly’s edition. qe oy wre २५२ | २४४ नित्था्वार प्रदीपः | afar 22 य उपायः wares विधिविषयस्तं Fry Fe. we वच्यमाणशालोनयायावरत्वादिरूपम्‌ । तस्यावश्यकत्वाय म्वगोन्रेत्यादि | विश्शुपुराणे,- यन्नसंसथा विःसंसाः Madara संख्िताः | धने यस्माश्मनुष्याणां यतेतातो घनाजने ॥ महाभारते,- aaa च विद्ोनस्य पुरुषस्याल्पभेधसः | उच्छ्दिन्ते क्रियाः स्वा ग्रो कुसरितो यथा ॥ दुभिक्षादेव दुभि्तं क्लेशात्‌ क्तेशं भयाइयम्‌ । ग्रहेभ्यः प्रद्धता यान्ति दरिद्राः पापकारिणः ॥ तथा,- धर्म्येणा्थेः समाद्टार्ययो धर्मलब्धं तिसाघनम्‌ | HUY WHITH मानवेन प्रयब्रतः॥ एकनांगेन wag कन्तर्व्यो भूतिमिच्छता | एकेनांशेन काम एकमंशं विवयेत्‌ ॥ माकेष्डेयपुराणे,-- पादेन तस्य पारेतंय कुर्याच्छद्धयमात्मवान्‌ | रेन चालसभरणं fad नेमित्तिकं तथा ॥ पादं चाद्ादैमरैस्य मूलभूतं विवरचैयेत्‌ । ति । पादमित्यस्य विवरणमधैारैमरैस्येति। awe हच्यन्तरासग्धरवमालोक्ष कुभोददच्यभिप्रायं वेश्याभिप्रायं वा । जिव्याचारप्रहोपः। २४५ नारदः,- धनमूलाः क्रियाः wal "यब्रस्तस्याजंनै मतः | tad वैनं भोग ufa तस्य विधिः क्रमात्‌ i १यदेतत्‌ चिविधं sa शं यवलभेव च | wae तस्य ध्विन्नयो विभागः सप्तधा ga: ॥ VAM AAT: कन्या शिष्ययाज्यान्वयागतम्‌ | धनं anfad शशहमुदयोऽप्यस्य afew: ॥ कुसोदङ्ञषिवाणिख्यशरूकशिल्यागुदस्िभिः | कतोपकारादाप्तश्च शबल समुदाद्रतम्‌ ॥ प्पाश्विंकद्यूतचौरास्तिप्रतिरूपकसाहसेः | व्यारीनोपाजितं यञ्च ae समुदाह्नतम ॥ श्ुतेन।ध्यापनेन । way विजयादिना। कन्यालब्धं कन्धया सह wager faa गुरुदक्िणया । याज्थागतं दक्िणात्वेनागतम्‌ । अन्बयागतं दायलब्धम्‌ । उदयः फश्च afer: शक्तः । waafe: सेवा । पाण्िकं उत्को चादिनन्धम्‌ । = „~~ (१) चद्रितिनारदस्मृतौः-यल्खत्धाधमे मतः | Prof. Jolly’s edition. ASC WATETA ATH प्रथमं व्यवदारपटं Wo sy | (ष) तत्‌ पुनख्छिविधं ° do "We wey \Q! 99 विवः wuz: do Gro ४४। (oy Weuarrena afew: do ज्ो० ४५। Wo, SMITA AIATUALA ° caw fe ngergaqg; do we ४७। २४६ नित्ावारप्रदीपः। | आर्ति; Her प्रतिरूपं द्रव्याभ्यासः। साहसं पोतयात्रादि। व्याजो दरव्यमिखोकरणम्‌ | तथा पुननौरदः,- “तत्पुनरहा दशविषं प्रतिवणतया yaa । साधारणं स्यात्‌ विविधं विशेषं नवध विदुः ॥ क्रमागतं प्रोतिदायः प्राप्तश्च सद भावया | अविशेषेण autat सर्व्वेषां विविधं घनम्‌ ॥ anfaai घनं विद्याद्‌ ब्राह्मणस्य विलक्षणम्‌ | प्रतिग्रहेण ame याज्यतः शिष्यतस्तथा ॥ विविधं शज्रियस्यापि प्राहुर्वेगे षिकं धनम्‌ । युखोपलब्धं ATA दण्डाच्च व्यवहारतः ॥ वैथेषिकं धनं ज्ञेयं वैश्यस्यापि वरिललणम्‌ | छषिगोरल्षवा शिज्धेः शूद्रस्यापि त्वगुग्रहात्‌ | णकाक का LT "गी गि (१) शद्वितनारदशुतोः- aq ° प्रतिव्ांश्रयात्‌ अतम्‌ | साधारण्यं ° शेधं नवविधं विदुः vue mana ० । ° fafaw शुभम्‌ nut ° चनं जेयं बदमणख शुभ लिधा। ° दापि शुं वेयेषिकं ° | WUE FRTTAY दण्डाच्च HIP TA: bie ° सापि fawr शुभम्‌ | ° वाखिष्यैः ूदखेषामहयङात्‌ ॥ ५४ Prof, Jolly’s edition, qwarert गाम प्रथनं व्यवहारपदम्‌ ` निल्लाचारग्रहीषः। 289 कारः प्रजाभ्यः AT) व्यवहारतो दण्डतः। शृद्रस्यानु- ग्रहात्‌ शशवाल्लतात्‌ | विष्णुः,- पथ ग्टहाञ्रमिणच्ि विधोऽ्थो भवति | शक्तः शवलोऽसितख् | waaay यदौददेहिकं करोति tara टेवल्लमासादयति । यच्छबलेन AMAIA! यल्कुष्णोन तत्‌ तिय्यक्त्वम्‌ । खठश्यु- पाजितं सर्व्वेषां शक्तम्‌ । 'भनन्तरदच्युपाजिंतं छष्णम्‌ | क्रमागतं प्रौ तिदायः प्राच सष्भाव्येया । अ विषेण सव्व षां धनं शक्रसुदादृतम्‌ | सम्पद्यापदि वा यस्य या हत्तिविद्िता ama शक्तम्‌ । तेन कश्मकरशे देवत्वम्‌ । यदविडहितमप्रतिषिषं सामाग्येनागुश्नातं mma थषलम्‌ । यदत्यन्तविगदितं विपद्यपि निभिं तल्कुष्णम्‌ । तन fadraafafa विभागः। एतदेव सालिकं राजसं तामसं चेत्याख्यायन्ते। यद्यपि धनाजननियमो न mae: पुरुषा एवेति चतुधं साधितं तथापि वचनबलात्‌ फलतारतम्यमिति उपायान्तरेष्ाजने MYATT: । AAT उपायाः | am faygarcet — क्रमागतं प्रोतिरायः प्राश सहभाय्येया । विशेषेण वर्णानां इत्यनेन सर्व्वेषां शद्धनत्वेन कथितवन्तौ । तेन प्रौ तिदायेन ॥ प मिअ क eemeeebe—eeneeneretie einer - mee (१) ष्ितविष्णुख्यतौः--आअनन्तरड्क्युपासं Toa) ट| Prof, Jully’s edition. gu प्रकरणम्‌ | eR - e == ~ 1, निल्वाचारप्ोपः। विवाहकाले खषुरदन्तेन पिदपितामहादिक्रमागतधनेन वा धन- वतो न SAMA घनाजना्धमाहइ । तथाच मनुः,- "नेहेत वा प्रसक्रेन न विरुषेन कन्धणा। नं कल्यमानेष्वधेवु नात्यामपि यतस्ततः |i प्रसङ्गेन गोतवाद्यादिना। कल्यमानेष्वर्थेषु पितादिक्रमा- गतविवाहादिलब्धेषु । तस्य पिन्रादिधनेनेव यावत्‌ aaa दृष्टादृ्टाथेक्निर्वहात्‌ । पाकसंखथादिवाजपेयपौण्डरोकगो- सवादिमरहायन्नान्तकश्चणामपि वदुतरधनसाध्यानां पित्रादिः क्रमागततावद्नवतः BU सौकर्यात्‌ | एवं खच्यधौदधिकं ह्न नरो भवति किखिषो | दूति वद्ुतरधनसखो कारदोषस्य टदायादिष्वसम्भवः। aa प्रतिग्रहादिविषयत्वात्‌ | तथाच व्यासः,-- प्रतिग्रहरुचि न स्यात्‌ ह्ययं तं समाचरेत्‌ | ख्थित्यर्थादधिकं wzaq ब्राह्मणो यात्यधोगतिम्‌ i इति । किञ्च faxty ब्राह्मणो ‘ewer qatafated निधिम्‌ । अगोषतोऽप्याददोत सव्वैस्याधिपतिदि सः ॥ {क प E Sm ean Wig PN te SE 82a rE (१) सदट्ितमनोः- मेहेतार्थान्‌ Wee ° | Prof. Jolly’s edition. अर * Wie १५। (2) चट्ितमनौः- इहा °| Prof, Jolly’s edition अन्द | शो. ३७ | नित्यावारप्रटोपः | २४९ इति मनुव चनेन निधिग्रहणे दोषाभावात्‌ तदहनवतो महा. यन्नाद्यनुष्ठानम्‌ | णवं तपसा जपडोमारिना यक्षब्धं। तथा यजुर्विघधानादौ सुवरंपाश्र्तसुत्पाद्यत इत्यादिश्रवणात्‌ तन्ञब्ध धनवतो बद्ुधनसाध्यकश्मानुष्टानम्‌। एवंसति ware यस्य वित्तेहा carter गरोयसो | प्र्षालनादि पङ्कस्य दूरादस्यशेनं वरम्‌ । दूत्येतस्महाभारतवचनम्‌ । तच्िन्दिनिमहादानादिप्रतिग्रहादि परमेव । weanfe पड्कस्येति वाक्यशेषात्‌ दायादयादिधन पडाभावात्‌ | यस्य ब्रेवार्षिकं ‘gat प््यीप्तं शत्यहत्तये | पथिकं वापि विद्येत स मोमं पातुमङति॥ इत्यादिना मनुवचनेन बैवाषिकाधिकान्रत्वस्य दायादादि- धनवत्तयेव faafaaara | यत्तु ब्रद्मवेवत्तं,-- मातापिढगुरोरयं विवादाधश्च धर्मन | अध्वरार्धश्च विदुषा ग्रहोतव्यं घनं सदा ॥ दति तच्धित्यसोप्नरयागाधं सत्रतिग्रहाभ्यनुक्नातं मातापिन्रादि- नित्यपोष्यमाषच यत्‌ । ननु च गदखमात्राधिकारिकत्वाकमषाक्रतुविधोनां पुनय aan पाकसंस्थाहइविःमंखथामोमसंस्थामहायन्रस्वस्प (१) ufzaam:--wHi । ] ' 1.1. Jolly’s edition, Wo {| wre > | 22 १५० नित्याचारप्रदीपः। च ्चविधक्रतूनां देवलप्रतिभिः सरणात्‌ तैषाश्च धनं विना पयश्यागुष्ठानलवेन महादानादिप्रशतिग्रहेशापि धनाजनं az. विधिभिरेव प्रयुज्यते। यद्यपि धनाजंने may नचाधानवद्‌ विध्यन्तरासिदसुपजोव्यते। यस्मिन्‌ प्रोतिः परुषस्य ‘afar. लक्षणेति i खतः प्राप्तत्वेनाविधेयत्वात्‌। किन्तु उपायान्तर परिसंख्यारूपेण प्राप्यते । तदुक्तं भाष्यक्लता द्रव्यवन्ता तु न केनविदिधिना केति । तथापि gar faarsfawar क्रतुना द्रव्यमाचचिषप्यते द्रव्येण तु तदुपाजंनाच्चिष्यत इत्येवमपि प्रतिग्रशादिकविध्यपेल्ितत्वात्‌ कन्तव्यभमेव । श्रतएव षष्ठे ्रयाणां quae, mat द्रव्यसिषित्वादिति पूव्धपक्लं wat ufamarq नेव स्यादिति नि्नोऽप्यजयित्वा अधिक्रिथेत- anfafa चेग्मेवम्‌ । wate क्रतुविधिभिद्रंव्यमाल्षिप्यते द्रव्येण तु नाजेनोपाय way क्ते। उपायं विनापि दायादिधन- सम्भवेनानेकान्तिकत्वात्‌ । यन्तु षे--नि्नोप्यजैयित्वा अधि कारौ दति तव नायमथः maga कत्तव्यमिति। किन्तु निधनस्य पुरुषस्य धनमभिलपितमेव तेन तदुपाये तस्य प्रयत्नः faw एव । स यदि धनं लभ्यते तदा क्रतुकरणे aware क्रियत एवैति । तत्रेतत्‌ स्यात्‌ Maas धनसत््वेऽपि क्रतुप्यापं , धनाभावे जोवनाधं ater किन्तु क्रतव्थमेवेति फलतः mea धनाजेनमिति। नेवं न जोवनमावपर्य्याप्तधनवन्तं प्रत्याह wen = = ~ ~~~ --- ------ === = — ee (१) Po afeere <| नित्वाचारप्रहोपः। Rae तथक्षन्त(१)विधिरस्व करोति किन्विशेषफलार्थिनं कम्तेर्तिमन्तं तेन ओोवमार्थयोपात्तधनेनेव निराकाङ्कल्ात्‌ कऋतुविधिनं aa धनाजेनं प्रयुङ्ते । पुरुषस्तु यदि जोवना्थैधनस्याख्पत्वेन वदुधम- साध्यक्रतावपय्यौप्तत्वेनम क्रतुसिदिभेवोदिश्य प्रतिषिद्दोपायेन धनमजयति तदा तदपि धनं क्रतुना गत एव । धनं क्रत्वङ्ग नोपायः। जोवनाथैमपि धनं जोवनाथल्न may किन्तु afearfeeau क्रतुमुदिश्याजितमपि त्रौष्ादिकं त्रीश्यादिक- मेव । यथा क्रतुफलमुदिश्य क्रियमाणमप्याधानेनतु क्रतुविधिमा प्रयुज्यते । aa खविधिसिद्वदिषशापि द्रव्यखरूपस्य पुरुषाभि- ल्ितल्वभेव तदुपाये wanna अयन्तु विशेषः द्रव्यस्याभि- लभितत्वं कदाचिच्जो वनो पायत्वेन कदाचिच्च क्रत्वादि फलाकाह्कग्या। तदुपायप्रहस्तिश्च लोकतः । शआषवनोयादौनामपेलितल्वच्च क्रतु- फलारकभेव तदुपायद्धाधाने शास्त्रत एव प्रहसति; | न चेतावता क्रतुविधिभिराहवनोयोपायम्रणं द्रव्योपायग्रहणं वा ATAT- भावात्‌ । पुरुषस्य धनाजने उपायविर्रषनियमात्‌ तदतिक्रमे यथाशा प्रायधित्तम्‌ । यत्त॒ मनुवचनम्‌,- सप्त वित्तागमा wat दायो ATA: क्रया जयः। प्रयोगः ANAT सव्रतिष्र एव च॥ द्ति। aw दायः पिवरादिक्रमामतम्‌। लामो निध्यादिल्लाभः) क्यः ufae: 1 जयः सषवियस्य । ब्राह्मगस्यापदि gure विना (१)। प्रयोगः कुसौोददठत्तिः। कर्मयोगः afaafaenfe वैश्यस्य । ब्राह्मशख्याप्यापदि । anfauy: हिजातिभ्यः प्रगस्सेभ्यः। १५४ नित्याचारप्रदीपः। गत्यादि यद्न्धरैतुत्वमजंनस्योह नेतावतापि mafafungad किन्तु पुरुषस्य शदधनेन ayaa देवत्वमित्यादिकभेव वचनात्‌ कर्पते । कैवलं यो लोभेन गदहिंतमषादानादिप्रतिग्रहं करोति लाभेन aay वा त्या गपूव्यैकं प्रायधिन्तमक्षत्वा पश्चात्‌ तापेन तन महायन्नं करोति तस्य क्रतुफलं स्याटेव | धनस्य राजसला- दिना फलं मध्यमम्‌ । प्रतिग्रहदोषसु स्यादेव । धम्माकाष्कया तत्करणमनुचितम्‌ । निन्दितः प्रतिग्रहः कछतः। कदाचिच्च दैवमानुषविघ्नेन wal नानुष्ठितः तदा महाननर्धः स्यात्‌ । हारोतः,- पतितदुष्कतेभ्यः प्रतिग्टदहोतमखनम्यमयक्गोयं न च तन पण्याधौनाप्रोति। इति वचनात्‌ प्तितादिचाण्डालादिप्रति- welds धनेन यन्नादिकरणे फलाभावः। तस्माद्‌ द्धिभिस्तत्र कत्तब्यम्‌ । afet दायादादिधनासत्रनाजेनाधं ठतौयभागी यन्नः | तथाच मनुः,- नेहेलार्थान्‌ vaya न विरुचेन Tat | न कल्पमानेष्वर्छषु नार्त्यामपि यतस्ततः ॥ Hy कल्पयमानेषु जातेषु धनाथ नेरतेत्यर्धंः। यस्य तत्रास्ति समाप्तं वा तस्य शास्त्रोक्ता TAT: | aa ममुः, -- अध्यापनमध्ययनं यजने याजनं तथा | दानं प्रतिग्रहखेव षट्‌ कम्माण्यग्रजग्मनः ॥ famrravcagta:| ` १५१. ary aur तोणि कर्माणि जौोविक्षा। याजनाध्यापने चैव विशदाच्च प्रतिग्रहः ॥ fagwisa यदोयप्रतिग्रहे न fanaa: प्रायचिन्तमानातम्‌ | च शब्दाद्‌ देशकालदरव्यस्व रूपनिषन्धनदोषाभावरूपवि श्ल प्रति- ग्रडविशेषणम्‌ | याज्ञवश्काः,- दच्याध्ययनदानानि वैश्यस्य ल्षतियस्य च | प्रतिग्रषोऽधिको विप्रे धथाजनाध्यापने तथा ॥ MAT: ,—— दिजातोनामध्ययनभिज्चाटानं त्राद्मणशस्याधिका प्रवष्वम- याजनप्रतिग्रहाः। gag नियमः । पूव्ेष्वध्ययनादिषु भ्रावश्य- कत्वं नियन्नः। न तु प्रवचनादिषु विभागादिप्राप्तकुटुम्बपोषण- vada धनाजननियमाभावादिति विन्नानेष्ठरः | मनुः,-- WATT भरूतानामल्यद्रोषेण वा पुनः । या afai समास्थाय विप्रो जोषेदनापदि ॥ यात्रामावप्रसिद्यधं खः कश्मभिरगरितैः। wana शरोरस्य Fala घनस्यम्‌ ॥ ऋताम्‌ ताभ्यां Maa waa प्रमतेन ar | AMAA ATA न WAV कदाचन ॥ ~~. He ee ee 9 1 — ee भविक (१) efgawnt:—afa ate, Prof, Jolly’s edition. qe g qe ४। २५४ नि्वचारप्रहोषः | जऋटतसुखब्छशिलं श्रेयमसतं स्यादयाचितम्‌ | way याचितं we प्रतं कर्षणं सृतम्‌ ॥ सत्याकरतन्तु वाणिण्ं तेन चेवापि जौव्यते। सेवा श्ठत्तिराख्याता तस्मात्‌ तां परिवजयेत्‌ ॥ गौतमः,- भाद्याच्चतसखः Bet a) उब्कशिलायाचितयाचित- खुपाचतस्र इत्यथः | हारोतः,- ऋताख्तसत्योपडतसम्पन्रापहन्तयो भवन्ति | wWayYew- शिलम्‌ । मैच्यममरतम्‌ | भयाचितोपपनब्रं सत्यम्‌ । भध्यापना- च्छिष्योपडितम्‌ । सम्पच्रहत्तिः सङो याचितम्‌। saafe: afa: 1 तासां पूववाः पृतना खेयस्यो भवन्ति। ब्राह्मणस्येत्यनु- हन्तो | नौतमः,- क्रषिवाणिज्ये asad at Galea! Fete खयं aa- afar galeaferrarfa प्रदेशान्तरे मौतभेनाप्यभिधानात्‌ | पठोनसिः,- ग्टहस्यधम्मां रिष्यन्‌ न Naa येन wie हत्तिञुपाददोत। ` भापस्तम्बः,- दायाश्यं निलोष्डौ यशचापरिण्होतम्‌। भपरिग्टहोतम- स्वामिकं शाकमोवारादिकमिति लच्मीधरः। निध्यादिकंवा। नित्वाकारप्रहोपः। १५५ wae शाख्यादैनिपतितस्य परित्यक्षवक्ञरो ग्रहणं शिलम्‌ । एककस्य त्यक्तस्य कणस्योपादानं ठब्डकमिति विन्नानेश्वरः। हारोतः,- अयोनि कण्डनम्‌ । गोखानम्‌ | धान्यकरणम्‌। लवनम्‌ | दति पञ्च उच्छस्थानानि। लूनं Manga शिलमित्याः | अयोनि aratfe: कण्डनस्थानं ufawq arena गोभ्यो धान्धादिदानश्यानम्‌ । धान्यकरणं खलम्‌ । लर्वनं लूयतेऽस्िन्‌ बति व्युत्पत्या aq रनुन्नातं खाम्युपैचचितम्‌। भयाचितं याचितश्च प्रतिग्रहरूपं प्रोतिदायरूपं च विशेषेण निर्ह ्ात्‌ । भयाचिताह्कतं ग्राद्यमपि दुष्कतकश्मणः | अन्यत्र कुलटाषण्डपतितेभ्यस्तथा fea: ॥ दति याज्नव्रश्केयन प्रतिग्रहप्रकरशेऽभिधानात्‌ | भरपि दुष्कृत- any: किमुत विश्डादित्यथेः। प्रख्यापने प्रध्यापनं wager: प्रतिग्रहः | याजनेऽध्यापने वादः षड विधो वेदविक्रयः॥ न वेदविक्रयं कुर्य्यादम्निविक्रयमेव च। दूति भारते याजनाध्यापननिन्दा वेतनपूव्यकयाजनाध्यापन- विषयेति लख्मोधरव्याख्यानात्‌ । तकाध्यापनस्य उपपातक- मध्ये गणना । अपणपूत्कं ये याजनाध्यापने तयोरनावहठत्ति- त्वम्‌ । अतएव कछतज्नोऽद्रोषौ Aart wha: कल्याणसुचकः | अध्याप्या wea: साधुशक्षापन्नातिवित्षटाः ॥ १५६ fararaTcagya: | इति arwaentrad वित्तद स्याध्यापनानुज्ञा | तत्रच fanz इति भपणपूव्यैकमथंप्रदातेति विज्नानेष्वरेष व्याख्यातम्‌ | Te मनुः,-- राजतो धनमन्विच्छेत्‌ संसोदन्‌ ब्राद्मणः सुधा | याञ्धान्सेवासिनो वापि aaa इति खितिः ॥ तथाच ATHARHT: ,— राजान्तेवासियाच्येभ्यः सोदज्िच्छषनं Fur | इति याजनाध्यापनयोरापद्श्मत्वसुक्तम्‌। oat alefafa- पदाद्‌ विधानाभाव दति विन्नानेष्बरेण व्याख्यानात्‌ न दच्यम्तरा- सश्चवरूपत्वेन भपहत्तित्वम्‌। यहा राजप्रतिग्रहसाहचय्यौत्‌ पणपूव्यैकयाजनाध्यापनापरम्‌ । सोदन्निच्छेदिति धनकामनया पणपूव्येकयाजनाध्यापनप्रतीतैः । तेन भपणपूष्यकप्रशस्तयाजना- ध्यापनयोरनापद्यपि खातकधम््ल्म्‌ | तथाच ब्रह्माण्डे, — अनापच्यपि धर्मेण याज्यतः शिष्यतोऽपिवा। ग्टह्कन्‌ प्रतिग्रहं विप्रो न wats परिषोयते। afarwy । याजनाध्यापनप्रतिग्रहा सुख्या aaa: तत्रापि प्रतिग्रहाऽ- , सम्भवे अध्यापनम्‌ । अध्यापनासन्चवे याजनम्‌ | ब्राह्मशस्येत्यतु- aay गोतमः,- याजनाध्यापनप्रतिग्रह्ाः सर्व्वेषां पूर्वैः पूर्व्वो गुरः । सर्व्वेषां प्रशस्तानामपि शुरु etary: | विश्दप्रतिग्रहाद्‌ विश्वाः जित्वाचारप्रदीपः,। aus waa गुरः) विशुदाध्यापनाश्च fagearad qefcfa ara: | बुक्षश्धेतत्‌। पतितसंसर्गे याजनाध्यापनयोः सद्यः पातित्य. हेतुत्वम्‌ । पतितप्रतिग्रहस्य संवस्सरेणेति गौरवस्य व्यक्षत्वात्‌ | यत्तु याजनाध्यापनप्रतिग्रहमध्ये प्रतिग्रहस्य गर्हिंतत्ववचनं मानवे- प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गदितः | इति तदिशयाजनाध्यापनापेक्तया गर्हितप्रतिग्रह विषयम्‌ | तथाच वाक्छशेषे। याजनाध्यापने नित्यं क्रियेते संस्सतालमनाम्‌ | प्रतिग्रहस्तु क्रियते 'शृूट्रादप्यन्दयजम्मनः ॥ इति याज्यर्गिष्ययोः संस्छतत्वेन प्रणस्तत्वं याजनाध्यापन- प्रशस्ये हेतुः । अन्यः शूद्र्षाण्डानलादिरूपः ufauyafena VIIa: | यच्च हेत्वन्तरमुक्म्‌ -- जपहोमेरपत्येनो याजनाध्यापनैः क्षतम्‌ | प्रतियष्निमिन्तन्तु ena तलपसेव च ॥ इति तदपि विश्ुद्याजनाध्यापनापेया afeanfauwer frag सङ्गच्छते । warn निन्दितियाजनाध्यापनयोरिति धनत्वागपूञ्यैकभेव प्राययित्तमिति। जपष्ोमेरपैत्यन car. UA: । (१) wfgaam - शूदश्याष्यन्त्यलम्मनः | Prof, Jully’s edition, qe ge Wee ११०। — ae es ee = ete _ RR Aue farrrarcueta: | यदृगरितेनाजेयन्ति कन्धा ब्राह्मणा धनम्‌ । तस्योव्छर्गेण शान्ति जप्येन तपसेव च ॥ इति मनुविष्यु्यां गददिंता्जनमातरे सामान्येन त्यागविधा- aq | तथा पुरोहितयाजनाध्यापनाधिक्रारे यमेन कर्मणा गददिंतमेह यद्‌ वित्तं समुपार्जितम्‌ | तस्य त्यागेन शष्टयन्ति ‰ # ॐ न्वेषणेन च ॥ शारोतः,-- शद्रयाजने गहिंतधनं न..." प्रक्तिप्य ब्राह्मशानुपेत् ब्रूयादिति। वशिठः,- गहितयाजनाध्यापनदकिणात्यागात्‌ पूता भवन्ति । भयाच्च याजने पुनः संस्कारः Fad) aaa प्रतिग्रहे । पतितयाजनं पातित्यं न पतितप्रतिग्रहे। तस्माद्‌ यथोक्तमेव सम्यक्‌ । wars लच्मोधरेण लधेव व्याख्यातम्‌ । प्रतिग्रहः प्रत्यवर दति प्रतिग्रह निन्दा प्रशस्तयाजनापेश्षयेति | यत्तु वथिष्ठवचनम्‌,- अग्नय इव दौप्यन्ते जपशो्ैदहिंजातयः | प्रतिग्रहेण शाम्यन्ति उदकेनाग्नयो यथा tt ufa aa प्रतिषिदप्रतिग्रडेशैेति लच्मोधरेण व्याख्यातम्‌ मनुः,- कुसूलधान्छको वा स्यात्‌ कुश्भोधान्यक ws aT | वाशेडहिको वापि भवेदश्बस्तमिकां एव वा ॥ नित्याबारप्रटोषः { २५९. चतुणौमपि saat हिजानां ब्टहमेधिनाम्‌ । SAAT पदः परो ज्रयो waar लोकजिन्तमः ५ खट्‌ कर्को ^भवेदेषां त्रिभिरन्यः प्रवत्तते | इाभ्याभेशक्षखतुर्धस ब्रह्मसवेश जो वति a कुखन्तधान्यकः कोहिकापरिमितघान्यवान्‌ । कुम्भो we- मार्डविशेषः । ker चेष्टा तस्यां भवं रेडिकं are Tea यस्य स तथा । श्ोभवं श्वस्तनं wt a तदस्तोच्यस्तनिकः सदय इत्ययः । अव्र चाश्वस्तनापेक्षया चाहे हके तेगु्यदर्थनात्‌ कुसूलकुम्भोधान्यकयोरपि ga ga विगुणम्‌ । कुम्भोधान्यकः वहविगुण्नवदिनकुट्‌ग्बभरणयोग्यधान्यवान्‌ | एवं कुसूलधान्धकः नवविगुणसघविंशतिदि नकुटम्बभर णयीग्यघान्यवान्‌ । ened एतश्रादाद्युपकरणवस््रव्यजनदत्िणादिसाधनमजाद्रव्यं प्रविश्य दिनपयथासिसाधनतवं धान्यानां बोदव्यम्‌ । waa भवदेषा- fafa wat चतुणां मध्ये एकः कुसूलधान्यकः waa भषेत्‌। षड्भिः काभिः सप्रविंशतिदिनपय्यासतधनमजयेत्‌। षट्कश्ाणि च पूर्व्वोक्तानि उञ्छशिनायाचितयाविनकछषषि- वारिज्यरूपाणि। अन्यो feata: कुम्भोधान्धयकः fafirece- शिलायाचितेनेवदिनपय्यौप्तधनमजेयेत्‌ । एकस्तुतोयः वपहेहिकः उल्डशिलाभ्ां जिदिनपय्याप्तधनमजयेत्‌ । चतुधसु waafaa: केवलेन उञ्छेन जवति । दिनमान्रपय्याप्तधनमजयेत्‌ | ब्रह्म EE SN योषि —— (१) ufgaaat :-- भवत्येषां oy Prof. Jullys edition, qo ४ ate ea | nde नित्वायारप्रदीपः। MAN SHIT: । ब्रह्म सततं जायत इति व्युच्यच्या । एते च हल्तिप्रकारा न स्वेषां ब्राह्मणानाम्‌ | वथा सति- यस्य व्रैवाषिकं द्रव्यं पर्य्याप्तं अत्यन्त । अधिकं वापि विन्देत स सोमं पातुम्ति ॥ इत्यादिना मनुनेव सप्तविंशतिदिनाधिकधनवतो ग्टहस्यस्य दभितल्वात्‌ तहिरोधापत्तेः। किन्तु धनसाध्यकष्यणा यः पर लोकजयं नेच्छति धनजोवयोरनियतकालनाशिलात्‌ किन्तु afaawiaaa तपोशरूपैण परलोकमिच्छति तस्येमे aft विशेषाः । तव्राप्युल्षरोत्तरस्य दुःखातिशयेन तपःप्रकषोत्‌ ग्रे लोकप्रािः फनम्‌ । तदेतदुक्तम्‌, ज्यायान्‌ परः परो ज्ञयो wana लोकजित्तमः | fai तेन छच्छचवान्द्रायणादिकतपोरूपत्वेनेषां ठत्ति- विशेषाणां फलसाधनत्वम्‌ | कच्छरकद्न्धकामसु महतीं ियमाप्रुयात्‌ | इत्यादिवत्‌ । तदुक्तं alata अयञ्च ठत्तिविशेषपरिग्रहो winfanafareaarsfaca: | WHT यान्नवलर्काः,-- कुसूलङ्म्भोधान्यो वा त्राहिकोऽ्वस्तनोऽपि वा। जोषेद्ठापि िलोच्डछेन aw पर; परः ॥ ` इति । wa विक्ञानेष्वरव्याख्या,-दबुसूलधान्धो wee: कुटुम्बपोषणपय्याप्तधनः । ङुन्भोधान्यः षड्हपय्याप्तघनः | farmTeTcagic: 4 २६१ ताहिकस्त्राहपय्याप्तघनः | अण्ठस्तनः एकदिनपय्याप्तधनः। एते चत्वारः शिलठतस्तयः उज्छवन्तयो वैति जोवेहापि थिलोगष्डेने- त्यक्षम्‌ । weet fafa) शालोनो यायावरख्च। तत प्रतिग्रहाधिक्रो विप्र इत्यादिना नेवार्धिकाधिक्ान्नोयः a fe सोमं पिषेद्‌ feo: | प्रतिसंवत्सरं सोमं पशः प्रत्ययनं तथा ॥ इत्यादिना शालोनस्य waar efaa: ) कुसलकुग्भी- घान्धोषेत्यादिना यायावरस्य चतुविधस्य faeticasferen | यदा टेवन्तः,- दिविधो weet यायावरः शालोनख। तयोयायावरः प्रवरो याज्नाध्यापनप्रतिग्रहरिक्थचयविवजनात्‌ । षट्‌कश्मा- पिठितः प्र्यचतुष्पदग्डषग्रामधनधान्धयुक्लो लो कानुवर्तीं शालोन sfay शालोनोऽपि चतुविधः। याजनाध्यापनप्रतिग्रहक्ञषि- वाशिज्यपाश्पाख्यैः षटभिर्जोवत्येकः। याजनाध्यापनप्रति- UPC, | याजनाध्यापनाभ्यामपरः। चतुथस भध्यापनेनेव | यदाह मनुः,- षट॒कर््येको भवदेवां जिभिरन्धः प्रव्षते । इाभ्याभेकश्चतुधेसतु aware जोवति ॥ इति। aw विन्नानेश्बरमते ब्रद्मसत्रपदमध्यापनपरम्‌। नैत्यिक नाद्यनध्यायो awed fe तत्स्मृतम्‌ । दूति ब्रह्मयत्ते मगुमेव ब्रह्मसवशब्दप्रथोगात्‌ । rds निक्ष चारप्रदौषः। हारोतः,- हिविधमेव wee प्राहः । शालोनं यायावरख्च । शाली- नात्‌ TAA यायावरः । खरयान्‌ सब्यीरणश्येषु । शाला विदातै- sea इति शालोनः। स दिविधः। सम्पर्रहस्तिरसम्त्र- efaa | तयोरसम्प व्रततिः Raq) उञ्छशिलवन्तिरित्यथेः | aaaafaa उब्कग्िलभेश्यायाविताध्यापनयाजनक्ञषिवारिज्य- afafefa शालोनो दिविध cepa यायावरं प्रत्याह शालोनाल- हत्तियापनतया यायावरः। दश दश रातिर्वा वक्ष्‌ यातोति यायावरः | वरासुवा वश्माणासु afag यापयत्यामानमिति वा यायावरः। स हदिविधः क्तप्रख्थानोऽक्ततप्रसख्ानख। यस्य ऋल्िजः arya पूर्ववद्युराग्नेयीं कारयित्वा प्रातर्वेश्वानरीं कारयित्वा शमां दिशं व्रज इदं द्रव्यमाहरेति व्यवस्थापयन्ति स कतप्रस्ानः। WANA यस्य ऋल्िजः वपनं कारयित्वा प्रातर्वेश्वरेवेनेद्धा wai दिशि द्द त्रौद्यादिद्रव्यं तिष्ठतोति कथ- यन्ति न खयं गच्छन्ति। स पएतयोरुभयोः साधारगघश्यानादह मन्वतः,- शयनासनाङहारविदारोल्यानाश्नप्रतिग्रहाः । WA वपनम्‌। पञ्चाम्निपरिचरणम्‌। स्यं होमोपखानम्‌ । यथोक्षवलिषशोम- करणम्‌ । aman) निषेधवजेनम्‌ । धनमाद्त्य `गाडहेपत्याय निषेदनम्‌ । षरमासलछलच्छरा चरणम्‌ | भस्य ठलतयय,- उञ्छशिलमयाचितम्‌ । तज्ासब्भवे शूद्रादपि दरव्यं बाप्यु- नित्वाचारप्रदोपः। rds पैचितस्व awe: खामिसन्दैने awd न तु प्राधेनमसन्दश्यं वा ग्रहणं सखणवर्णठषस्कन्धे वा eared चतुर्बिंशतिसी तापयन्तं पलाशशाखया चतुःपश्चाच्ञलिक्रमेण वौोजवपनं यावत्‌ तावत्‌ क्ष्या वा जोवनं रान्नो भागदानम्‌। पके कुदालेन वा यावत्‌ afad शक्रोति तावता जोवनम्‌ | ततर नियमेन रान्न भाग- दानम्‌ । ्याचितादिभ्योऽब्राधिक्ये सोमयागं साग्निचित्य- मनग्निचित्यं छत्वा aa wad दक्वा geaay पात्रं ग्रोवाया- मासन्य धान्धवद्नपात्राद्‌ भिन्नाद्‌ विगोरणीद्‌ भूमौ पतितधान्धं तस्मादनामिज्ञाङ्ृष्ठाभ्याभेककं धान्धमादाय wa करोति तेन जोवनं fuaafa: । एतासामषटठत्तोनामेकया हत्या SAAT aeaa निवेद्य कालं नयन्‌ संवस्लरमध्ये ward प्राजापत्यं कच्छं कुर्व्वन्‌ यमनियमवान्‌ यायावदो भवति । तस्य फलं परं ब्रह्मागृतमाप्नोतौति यदहत्वा नेह जायेतैत्यव्रापि यायावरस्य हत्तिविश्ेषाण्णां ब्रद्मावासिरूपमोल्षफलायविधानत्‌ यथोक्ष- क्रष्यादेरपि विहितत्वादेव नाधश्मजनकत्वम्‌ | अत्र वौधायनः,- शालोनयायावरचक्रचरधर्मकाङ्ि्ां नवभिवृिभिवन्तेमाना- माम्‌ । तेषान्तद ्तनाद्तिरित्यच्यते | शान्ता चय वा च्छालोनत्वम्‌ । SUT वरया यातोति यायावरतम्‌ । भअनुक्रमचरणाचक्रचरत्वम्‌ | तामु व्याख्यास्यामः। Law तत्र warfanarawar दग्धा aferare । aa wafeastar: — aware: | केथश्मयुवपनम्‌ | छष्णाजिनकमण्डलुभार- २६४ farqrercugtas | य्टिखनिताणानुपकचयनम्‌। तेधातवोयेन terra gered: दषा प्रातर्दिते प्रानम्‌ । आडवनौये वास्सोष्यतोयं इला ्ामान्तेऽवस्थानम्‌ | तत्र मदं क्त्वा प्रवेशः । अन्यक्षते as ar nam: | वकच्यमागभरुवाहत्तिपच्चे ay छष्णाजिनादोनासुपयोगं छत्वा हश्यवगम्रनम्‌ । व्या यदजेयति तैषां fate देवेभ्यो qe निवेपामोति निर्वापः। fame देवेभ्यो जुष्टं प्रो्तामोति प्रोक्षणम्‌ । तूष्णीं at: तेन द्रव्येणाग्निहोतं CANUTAIG WITTY dwar wa पञ्चयन्नानुष्टानपूषव्वेकं ब्रतोपायनम्‌ | भोजनं श्नौरलवणमांसपर्व्यषितवजं सपिदेधि- fea ब्रह्मचय्येख्धतौ वा गमनम्‌ wate cata केग- श्मश्ुनखरोमवपनम्‌ | सज्जनलादिना वाद्यश्डिः | सत्यदमादि- नान्तरश्चिः। पते दशहत्तोनां साधारण्धन्धाः | दश हन्य. ayaa । कौषहालौ । WaT सम्प्रलालनो । समूद, पालनो । शिलोच्छा। कापोता। सिच्छा। वान्धा। तत्र,- queen दण्डेन fincas निवसनम्‌ | घण्निवस्तेनपरिमितां भूमिं श्रस्युतनासिकाभ्यां ससुष्काभ्यां | कषति भोजनपयन्तं नातियमं कत्वा यावद्विदिनेस्तावद्ुमि- छषिनिर्वाो भवति तावत्‌ कषंणौोयं तेन जवने cafes | WIA कुष्ालेन फालेन AAT काष्ठेन वा खात्वा धान्ध. वपनं कन्दमूलफलशाकौषघिनिष्यावनं तेन lat कौौडहालो | fararercneia: | २६५ अथ wat | yattmas yal त्वा शिरो बेटयामोति शक्रवासो धारणम्‌ । ब्रह्मवचंसमसि, ब्रह्मवचैसाय त्वेति कष्णाजिनदानम्‌ । wat: इति पवित्रम्‌ । बलमसि, बलायत्वेति कमण्डलुधारणम्‌ | धान्धमसि, पुष्येत्वेति भारयष्टिधारणम्‌ । wer मा गोपा- येति खनित्रम्‌ । यथोपनिष्क्रम्य व्यादतीजपित्वा दिशामनु- HM | | एथिवो चान्तरिक्षं च सौख नचताणि च या fem: | भग्मर्वायुख dara पान्तु मां पथि देवताः ॥ इति एथिव्यन्तरिक्तं खौ aanfe या दिशः मान- स्तोकोयं अपित्वा गच्छन्‌ ग्डहहारे भारयच्या सासनं सन्दशयेत्‌ aa ब्रावहममेत aa जवने wari aa यदपि न॒ लमेत यद्यपि ay लमेत तथापि तस्यां निव्समान- are war ठत्तिः। एतद्‌ठत्तिसम्बन्धादेव चक्रचर शति ufaw: | अथ सम्प्रक्षालनो। amaufee ब्रीश्यादिकं लब्धा सद्य एव awa पाकपाताणि ware न्युलतया स्थापयति न दिनान्तरा्ं सिदमन्रं पाकपात्र wroafa न वा कुशादौ wet खापयति न वाऽन्धहस्ते तण्डनलादिकं स्थाप्यति सा सम्प्रालनो | mm ७ ee ree orem coed 8 । os ५ = im = — पि भो. क क य अ (१) सद्वितकोधायमे,- टयम i “Anandasrama Series watat सख्यः | RAAT । २्वाध्याये । १४ STH । ४ २६९ नि्ाजारप्रीयः । अथ समूहा । पथि वा सेे वा यत्र यत्रौषधयः प्रकोर्णा- fasta खाम्युपैसितास्तकरोब्छनादिना cela ताभिर्जोवनं समूहा | अय पालनो। बोजनाशभयाव्र च धान्यानि werfa किन्तु सल्ननेभ्यसुषविडोनतण्डलान्धेव चिनोति तेन जोवनं बोज- पालनाद्‌ वोजरक्षणाचच पालनो | भथ भिलोब्छा। यत्रौषधयो विद्यन्ते तन्राङ्कलिभ्या- भेकेकसुञ्छयित्वा शिसैवत्तयतोति भिलोच्छा । प्रथ कापोता | भवारितस्थानेषु पथिषु चेतरेषु वा श्रप्रति- इतावकाशेषु यत्र यत्रौषधयो विद्यन्ते aa तवाङ्गलिभ्याभेकंक- मादाय कपोतवत्‌ HAMA कापोता । अथ fateat वत्तिः। खान्तो ast य श्रामन्यग्नोन्‌ समा- रोप्य सनत्राासिवदुदासोनहत्तिः पुव्रभाग्य दिकं परित्यज्य सव्जनेभ्यः सिदहान्नं भक्षयति तेन जोवनं सिदेच्छछा | अथ वान्धा। वन्येन श्यामाकनोवारादिना wage: दिना वा Tea वान्धा। एतासां दशहन्तोनां एकया वत्तंयन्‌ पूर्व्वीक्षधश्चवान्‌ नगो भवति न पुनः संसारं प्रविशतोति सुक्लिफलत्वम्‌ । एवं हत्तिभि- मुक्षिफलमभोगष्छतां ठत्तय उक्ताः, ये तु प्रहत्तिधर््ेण धन- साध्यक्षश्चभिरेष चघश्ममोसताभिलाषुकास्तभ्यः प्रतिग्रहाध्यापन- याजनादयो eat: | तव प्रथमं खब्छहस्िः ततः शिलदत्तिः लयोख प्रशस्तादाषरणमभेव सुख्यवन्तिः। तदाद्तेनाभ्निषोवः जित्बाचाशप्ररोपः। २६ दभपौणमासपश्चवन्धपय्येन्तस्रौोतक्ाणि आओाचदेवपूजातिथिपूजा AARAU च कुर्यात्‌ । यदाह मनुः,- हन्तयख शिलोब्काभ्यामम्निषो्र परायणः | Cel: पव्मीयणान्तोयाः केवला निवपेत्‌ सदा ॥ इति । waif wad च तदन्तेवा भवा इष्टयः पवन्ते दशेपौणंमासाग्रयणादि । श्रयनान्ते पशुबन्धः | यत्तु-- प्राक्‌ सौमिकः क्रियाः कार्य्या यस्यान्नं वार्षिकं भवेत्‌। दति यान्नवल्कोयं तग्रतिग्रहादिहस्तिकग्टहसख्विषयमेव | शिलोच्छठत्तस्तावदडनाभावाश्मनुना दर्ादयविधानादिति | प्रणस्तस्थानात्‌ भिलोचव्कदन्यभावै यतस्ततोऽपि क्ष्टादपि शिलोच्छह्वत्तिः । नतु प्रतिग्रहः | यदा मनुः,-- भिलो्छमप्याददाति विप्रो जोवन्‌ यतस्ततः | प्रतिग्रहाच्च्िलः ययान्‌ ततोऽप्युच्कं प्रस्यत ॥ यतस्ततोऽपोत्यपिश्ब्दः क्रमः। faa: चयान्‌ wenfaawreq- क्रष्टोऽपि निलः खेयान्‌ । WTA AAT | aafefaay । प्रोतिदायरूपं प्रतिग्रडरूपश्च । तदुदिविधमपि त्राद्मणच्जियवेश्येभ्यः साधुहन्तम्यः। साधुदच्यसम्भवे जा तिमाव्रभ्यो न कथद्धखिदपि शूद्रात्‌ | श६८ नित्थाचारप्रदीपः। यदाह व्यासः,- हिजातिभ्यो घनं लिप्तेत्‌ प्रशस्तेभ्यो दिजोत्तमः | अपिवा जातिमात्रेभ्यो न तु शूद्रात्‌ कदाचन ॥ लिखेत्‌ खौकन्तमिच्छेत्‌ । बौधायनः,- तस्य ठन्ति ्राह्मणशक्षत्ियवेश्यरथकारेम्यो धनं लिप्मेत्‌ । श्रया- चितमिति शेषः । रथकारश्च माददिथेण करण्यां जातः | शद्रयाजनान्तरं AA: — बेदवानपि विप्रोऽस्य क्षत्वा लोभात्‌ प्रतिग्रहम्‌ | विनाशं व्रजति fanaraurafaarafa 1 यान्नवरछाः,-- श्रयाचिताष्तं ग्राह्यमपि दुष्कृतकम्मणशः | अन्यत कुलटाषर्डपतितेभ्यस्तथा fea: ॥ एतेन शूद्रादपि भ्रयाचिताद्रतं ग्राद्यमुक्लम्‌ । जातिमाचददिजाद- याचितासश्वे चेतत्‌ । न तु शद्रादिति caterer । श्राहृताभ्यदितां भिन्नां पुरस्तादप्रचोदिताम्‌ । aa प्रजापति्राद्यामपि gaara: ॥ नाश्नन्ति पितरस्तस्य दशवर्षाणि पञ्च च | न च शव्यं avufaag तामवमन्यते ॥ चिक्रिसखकाक्ततच्चानां शस्यहन्तुख वार्षः | षण्डस्य कुलटाया उद्यतामपि वजंयेत्‌ | नित्वाचारप्रदोपः। २६९. प्ाह्ृताभ्य॒दितां प्रतिग्रहोढग्डदे भ्रानोयोपस्थापिताम्‌ । frei कुट्म्बभरणयोग्यद्रव्यरूपाम्‌ । भामाव्रसिद्वाब्ररूपामिति अमो © न HT | qa: — ? fafaaaa मृगयोरवेश्यायाः कितवस्य च । षण्डसूतिकयोचैव उद्यतामपि वजंयेत्‌ ॥ श्रयाचिताधिकारे वशिष्ठः,- AVIA भोक्तव्यं चौरस्यापि विशेषतः । नल्व AMT यञ्चोपनयते बहन्‌ ॥ जाबालः,- अभ्युदितं we मेयं are aaa: स्वयम्‌ | भ्राकन्येव शभायातं नियुख्यात्‌ अतकेऽपरम्‌ ॥ एवकारो faama: | शभायातभेवामनौत्यथः । wat fafiea- प्रकारोपलब्धं तक्षेऽवश्यभरणोये नियुच्ञयात्‌ Tae: | एतदया चितं राजमदहदिषोराजामात्यपुगोहितेभ्योऽपि weyt- यात्‌ । अयाचितानुन्नाकाले विशेषतः कलशादौनामेब परख दासात्‌। यत्त यमः,-- | aaa राजमहिपौ राजामात्यपुरोहिताः। पापैनान SAM: TH तं TITAN: ॥ tfa ufaaefarerare तदयाचितप्रतिग्रहेऽपि सङ्गच्छत एव। 23० मित्वा बारप्रीषः। एवं रान्नोऽप्ययाचितं ग्राश्ममेव | अयाचितवाक्ये हिजातिमातो- पादानात्‌ रान्न कुलटादिमध्ये प्रवेशात्‌ प्रतिप्रसवामावात्‌ । यत्त॒ श्रादित्यपुरणेऽपि,- अपि पापक्षतां गानां प्रतिग्ह्नन्ति area: | ufeat नान्धदिच्छन्ति पावनं श्चेतदुत्षमम्‌ ॥ इति राजकोयद्रव्येषु ग्राह्यत्वेन एथिव्या एव नियमात्‌ । द्रव्या- न्तरमयावितमष्यग्राद्यभिति । तदपि पापल्लतामिति विशेषणो- पादानात्‌ तदोयद्रव्यविषयभेव । अथवा याचितप्रतिग्रहविषयम्‌ | तत्र दुष्कतकन्धभ्यो ग्रहं नानुन्नातमिति रान्नोऽयाचितप्रति- a? भूमिरग्रश्रल्वेन नियम्यते | प्रतएव मनुः,- राजतो धनमन्विच्छेत्‌ संसोदन्‌ ब्राह्मणः क्षुधा | याज्यान्तेवासिनो वापि नलखन्धत इति fafa: ॥ तथा यान्नवख्कयाः, — राजान्तवासियाज्येभ्यः सोदत्रिच्छेढनं क्रुधा । अरत diefafa प्रणस्तहिजातिभ्यो याचितायाचितप्रतिग्रहत्ता- waa राजतोऽपि saad wt urgfafa गम्यते। विन्नाने श्वरेण तु alefafa दादाद्यधनाभाक्े राजप्रतिग्रषचिष्यधन- ग्रयोर्राद्मत्वभिति व्याख्यातम्‌ | न चेतद्‌ राजपदं परिपारनठस्तिर्वियपरमिति वाचम्‌ | नारदेन परिपालनहल्ति्वत्रियघनम्रइण्स्य सख्य कणपत्ेनाभि- धानात्‌ | fararercagiy: | २७१ तथाच नारदः,- "अर्थोनां भूरिभावादि दैवतालाश्दो दताम्‌ | खयान्‌ प्रतिगरो राज्ञां नान्येषां ब्राहमणाहते ॥ ब्राह्मणसेव राजा ख हावप्येतौ तिं चितौ | नेतयोरन्तरं किञ्चित्‌ प्रजाध्माभिरसणात्‌ ॥ WHIM HALT THA शासनोऽशचोन्‌ | मेध्यमेव धनं ary atewarfa aetaa: ॥ शचीनामशचोनाख्च efearat यथाश्चखाम्‌ | समुद्रे समतां याति वदुवदुराज्ञां धनागमः ॥ (१) हद्रितनारदमतौः- afart भूरोभावाञ्ख tary महात्मनाम्‌ | Sarg परियो tint स्वेषां माद्ष्याढते ॥ ४। जाद्मच्यचेव ° ETA | araarcat किञ्चत्‌ प्रजा Way रस्तोः॥ ४२ Mayes धमं प्रास्तोष्वषणस्यापि ° | ° AGSTSY घनागमः ॥ ४१५ wary सवितं Ht ° | ° aration TAG ti ४६ ° ATPUfaveg ° ° परिग्टद्कुवात्‌ awam निगमे सति ॥ ५। ० मवति UTA: | ० सम्यक कथंराजा ० WH? तद्य ते प्रतिम्बद्खन्तो म शिष्यन्ते कथञ्जन ॥ ४१ Prof. Jolly’s edition. awtew मान व्यवायं सप्रदश्म्‌ | VOR नित्याचारप्रटोपः। यथाग्नौ dfad दीप्ते एहिमायाति area । एवं धनागमाः सव्वं शदिमायान्ति राजनि ॥ aaa बराह्मणस्तिष्ठन्‌ ठत्तिमाहारयेचुपात्‌ । नास्य: प्रतिष्ह्लोयाद््‌ ब्राह्मणो विभवे सति ॥ अरशचि वचनाद्‌ यस्य शुचिर्भवति पूरुषः । एचिशेवाशुचिः सद्यः कथं राजा न देवतम्‌ ॥ विद्ये एवं देवत्वं राज्ञो शयमिततेजसः | तस्य ये प्रतिग्छह्नन्ति न दृ्येयुः कथञ्चन ॥ देवत्वश्च tM मन्बादिभिरष्टलोकपालांशत्वेन स्तवनात्‌ । तोष्णस्यापोति दण्डप्रधानल्वाव्‌ पौडापरस्यापि। बहइधनिक- त्वेन तदन्वयस्य च ग्राद्यत्वम्‌ । भारते wea समानान्वय- tent धनस्वौकारात्‌ । ब्रद्रोहैणेव भूतानामिति मनुवचनात्‌ । अश्चिवचनात्‌ शुचिः । जननाद्यभौवे राजा यस्य शद्धिमिच्छेत्‌ स शुद्धो भवतोति स्मृतिः। शचेरशचित्वं दरडादिना । तत्‌ fae परिपालनादिगुणयुक्लात्‌ क्षवियादयावितप्रतिग्रहे न eta: | याचितप्रतिग्रहेतु afaasaa fanaa निन्दावचनाभावेऽपि याचितप्रतिग्रहे दद्रव्यविश्ेषनियमादेव तदितरप्रतिग्रहे दोषः। "तथाच मनुः,- सोदद्िः कूप्यमिच्छद्धि धनं वा एथिवोपतिः। याचितः खातवोर्विप्रेरदिव्संख्यागमरेति ॥ wady ad aa गौरजाविकमेव च | feral धान्यमन्रश्च gaa पूव्यैम दोषवत्‌ ॥ नित्वाचारप्रदोषः। २७९३ कुप्यं सुवणरजताभ्यामन्यद्‌ द्रव्यम्‌ । Wad was Ba भूमिः। ga पूव्यैमदोषवदिति पूत्ैपूव्वालाभे उत्तरोत्तर खौकारे न टोषः। अदित्स॑सत्यागमहतोति यदा न ददाति तदान तस्य राष्ट वस्तव्यमित्युक्तं भवति | wag सत्ययाचितप्रतिग्रहाभावे प्रशस्तेभ्यो याचितप्रतिग्रहा- aa च एषा afafcam भवति । नतु कष्यादिहच्ययेमपि च देशवाससम्भवानिन्दितेतरक्षष्यादितचयन्तरासम्मव एव एषा afafcfa वाच्यम्‌ । तस्य सधर्म एव खयान्‌, सखल्योऽप्यनुठिनो नान्य आ्रादरसेवितः, स स्यात्‌ प्रशस्तसमयाचारः, wan: प्रति- zeiafefa गहलिखिताभ्यां सव्वैप्रकारप्रतिग्रहासम्भवे सत्येव पारक्यक्लष्या दिकस्यानुज्नानात्‌ | मनुरपि,- at aul विगुणो न पारक्यस्त्वनुहितः | uae जोवन्‌ fe सदाः पलति याचितः॥ तेन तद्राजनि प्रदिग्रहालामे देशान्तरे प्रतिग्रडसम्धावनया गच्छन्‌ न aaa wufesen तिषेदित्यथेः। एवं शृद्रादिभ्यो याचितायाचितप्रतिग्रहानलामभ पारक्यक्षष्यादि्ठत्तिरित्यवगम्तव्यम्‌। ag लषवियव्यतिरिक्न उच्छास्त्रणीव परिपालको भवति लस्य याचितायाचितरूपो दि विधोऽपि प्रतिग्रहो न are: । याचित प्रतिग्रहे तावब्रुपस्य दशवेश्यास्मत्वप्रतिपादनात्‌ वेश्यायाथय यमेन विकिव्छकस्य सगयोवश्यायाः किलवस्य a २५ Cy नित्याचारप्रदोपः। इति निन्दनात्‌ । भयाचितप्रतिग्रे प्रतिप्रसवात्र प्रतिग्रह- प्रसक्रसम्भावनाऽपि | प्रतिग्रहानुन्नावचनानां राजपुरष्कारेण प्रहत्तेः। राजशब्ट्स्य च भव्यघ्यधिकरणन्यायेन लतियद्रपति- विषयत्वात्‌ । वर्णान्तरद्पैऽमुक्नावचनात्र प्रतिग्रनिन्दावचनानां वर्खान्तरद्रपविषयत्वाचितरां वर्णन्तरद्रुपान्नायाचितप्रतिग्रहः। तथाच,- निन्दावाक्येषु सर्व्वेषु अराजन्यप्रसूतितः। भराजन्धप्रसूतस्येत्येवं विशेषणं दश्यते न चेतदुषश्यविगेषण- स्यापि ब्राह्मणशपदस्य fear: न च नारदवचनमत्यन्तापदि क्षत ad सेतमित्यादिना द्रव्यविशेषप्रतिग्रहो योऽनु्नात- स्तव््रशंसापरत्वन सामान्यतो राजप्रतिग्रहानुन्नापरमिति शद्धः aq श्रक्ततख् ad क्तेत्रमित्यादेयाचितविषयल्वेन नारद वचनस्यायाचितविषयत्वेन सामान्धाकारत्वेऽपिच संहितान्तरः गतत्वेनासत्रिधानात्‌ स्तावकत्वानुपपन्तेः। age जेभिनिना विधिना त्वेकवाक्यल्वात्‌ सुत्यथेन विधिना स्युरिति। aaTafaasantaue मनुः, न ue: प्रतिब्ङ्कोयादराजन्यप्रसूतितः | सूनाचक्रध्वजवतां Sida च जोवताम्‌ ॥ दशस्नासमं चक्रं दशचक्रसमो ध्वजः | दशध्वजसमो वेश्या दशवेश्यासमो BT: ॥ दश सूनासषखाणि यो वाहयति सौनिकः | तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः ॥ नित्ावारप्ररोपः। ३७५ यो ue: प्रतिष्टद्काति लुबखस्योष््छास्त्रवत्तिनः | स पव्थयिण यातोमान्‌ नरकानेकविंशतिम्‌ a तामिखमन्धतामिखं महारौरवरौरवौ | ATH कालसूत्रद्च महानरकमेव च ॥ खष्ट्नो वनं मद्ावोचिं तपनं सम्प्रतापनम्‌ | सद्धगतच्च सकाकोलं कुड्मलं पूतिख्तिकम्‌ ॥ लोहशदुःखजोषख् पन्यानं शाल्मलो नदोम्‌ । असिपच्वनश्ेव लोहचारकमेव च ॥ एतदहिदन्तो विदांसो ब्राह्मणा ब्रह्मवादिनः। न रान्न ufawzefea प्रेत्य खेयोऽभिकाङ्िणिः a sa यो रान्तः ufazafa लुब्धस्येति निषेधान्तरं तेन लुधस्य शास््रातिक्रम कारिणः afaarafaaea कृपमातस्य प्रति- रष्ोऽनंन निषिद्धयते | तथाच यान्नवख्कयः,- न uw: प्रतिग्ट्नोयाल्ञ स्योच्छास्त्रवत्तिनः | प्रतिग्रहे सूनो amt ध्वजो वेश्या नराधिपाः | दुष्टा दशगुणं Gary पूव्थादेते यथाक्रमम्‌ ॥ सूना प्राणिबधस्थानं यस्य जोविकात्वेन we: ख aati यथा मांसविक्रयो | चक्रो तेलकारः | wort शाख्डिकः। वेश्या प्रसिच्ा। यमः,- भराजन्यप्रसूतस् Te: खच्छन्दवत्तिनः | घोरः प्रतिग्रखस्तस्य मध्वाखादो विषोपमः | २७६ नित्याचारप्रदोपः। राजकिखिषदग्धानां विप्राणामक्षताकनाम्‌ । खित्रानामिव बौजानां पनज न विद्यते ॥ तस्मात्‌ प्रतिग्रहं रान्नो वजंयन्ति मनो षिणः। देवताब्रैदिजाब्रेख पुनराप्याययन्ति ये ॥ तथेव राजमहिषौराजामात्यपुरोहिताः | तत्पापेनार्दसंयुक्षाः सर्व्वे ते राजधर्मणः ॥ देवताब्रैरिति देवखत्राद्मणसखाभ्यामाप्याययन्ति wot नतु राजप्रतिग्रदं कुव्वैन्तोति तात्पयम्‌ | हारोतः,- दश सूनासदखाणि WE राजा करोति वे। अन्यच्च कुरूते रातौ घोरस्तस्य प्रतिग्रहः tt दति यदयपि क्वियन्रपस्यापि दण्डादिना दशस्नासष्टसर- करणं समानं तथापि तस्य सम्यक्‌ परिपालनात्‌ तद्राज्यवासि- घराचरणषष्ठां येन तत्पापच्यात्‌ तदोषाभावात्‌ तग्मतिग्रहे न दोषः | यथा WEVA पञ्चस्यानसूनावतः पश्चमशायक्वानुष्टान तद्ोषाभावात्‌ तदब्रभोजनम्‌। यस्य तु पश्चमहायन्नामुष्टानं नासि तदव्रमभोज्यमिति। तथाच महाभारते BAT चण्डाल रूपेण गाजप्रतिग्रहे दोषममिधाय,- ददाति यच्नु्ोति यत्तपस्यति यदचेति । तस्य षड़भागसुग्‌ राजा सम्यग्भवति रक्षणात्‌ ॥ श्राहिताग्निसतु यो विप्रः प्रातःल्रायो जितेन्द्रियः । लस्य षड़भागमावरेण तत्पापं सन्तरिष्यसि ॥ निन्याचारप्रदौपः। 299 अतव राजान्तेवासि शिष्येभ्यः सोदवििष्छेदनं नुधा | इत्यत्र ॒विन्नानेषखरेण us विदिनदठत्तान्तादिति व्याख्या- तम्‌ । श्रयाचितन्तुच्छासतरवत्तिनोऽपि पाद्‌ afaard ग्रामम्‌ | नान्यत्‌ । श्रादित्यपुराणेऽपि पापक्लतामित्यमुन्नानात्‌ | यत्त॒ मनुवचने wad क्ते्रमित्यादि द्रव्यान्तरानुन्नावचमं da squat राजन्यशास्तरातिक्रान्तदपविषयत्वेऽपि टेवब्राह्मणश- दरव्यस्तेयदत््यपे्चया तदोयधनप्रतिग्रहगु रत्वाभिधानात्‌ सव्वप्रकार- स्व कोयहन्यसम्धरपे कश्यणायेन केनापि wear दारुणेन वा। उद्रेदोनमालानं समर्थो धश्चमाचरेत्‌ ॥ इति maa प्राघ्स्योच्छास्तराजप्रतिग्रहस्य द्रव्यविगेष- नियमः क्रियते भरक्रतच् ad चेवमित्यादिना। afay सतियन्रपादयाचितं मुख्यवत्तिः । श्रयाचिता- सम्भवेऽपि तमग्रतिग्रष्प्रसद्गः सित्यादिद्रव्यविग्नषनियमः। तस्या- प्यच्छास्त्र वर्तिनः प्रतिग्रहो न याचितो are) दगवेण्या- साम्यात्‌ । याचितप्रतिग्रहस्तु कष्टायामापदि द्रेव्यविशेषो भूमि- स्तस्या ग्राष्यतेव । अराजन्धनरपस्य तु नायाचितप्रिग्रहोनवा याचितप्रतिग्रहो ग्राद्यः। सव्यैप्रकागस्वकोयहस्िराजहस्ि सेवादिषहठल्यम्तरासम्भरवे तस्य wary कनं चसेच्रमेवं रूपेण द्रव्य विश्ेषप्रतिग्रह इति तब्राह्मणठकयन्तरं स्मृतिः । तदसम्भवे सत्र 20c farararcneta: | aw Sager वाऽसाधुभ्यः प्रतिष्छङ्गोयात्‌। भसाधुरत्र यदीय- प्रतिग्रहः कष्या दपे्षया wa: । जयान्‌ aed इति तु विगुण प्रतिग्रग्रेष्ठत्वं शूद्रादिप्रतिग्रहविषयम्‌। तेन वैश्यदश्यसम्प्रवे उच्छास्रव्तिराजादिप्रतिग्रड इति लश्मोधराभिप्रायः | दति राजप्रतिग्रहविधिनिेध्यै | अथ शुद्रप्रतिग्रहः | अयाचितप्रतिग्रहविषये,- अयाचिते प्रोतिदाये च जातिमाव्रहिजातिभ्योऽप्यलामे शूद्रादपि प्रसङ्गोऽस्ति । aga हारोतेन,--ब्राह्मणक्षतियविडग्यो- $ऽयाचितोपपन्रं शूद्रेभ्योऽप्येक श्रापदोति। एवश्च atatafa यतस्तत दति मनुवचनं चाण्डालादिपरम्‌। wars कल्पतरौ तस्य QI एव खेयान्‌, नान्य आआदरसेवितः, स स्यात्‌ प्रशस्त- समयाचारः, waa: प्रतिग्णद्कोयादिति शङ्लिखितवाक्ये सव्यैतः qate: ufazwiara तु ्षवियादिठन्तिं कुादिति व्याश्यातम्‌। याचितविषये तु दरव्यविशेषप्रतिग्रहगुणदोषौ cena: | यत्तु याच्चवलकयः,- Tey टासगोपालकुलमिव्रारेचारिणः। भोज्यान्ना afar agar निवेदयेत्‌ ॥ दति पतदयतिरिक्रशुद्धेम्योऽयाचितमग्राद्यमिति। तवर निक्वाचारप्रीपः। 298 हारोतेनायाचितविषये दिजातिमभ्योऽलामे qerefa भयाचित- प्रतिग्रहानुज्नानादस्याविगेषप्रहत्तस्य याचितविषयमोचित्याव्‌ | यमः,- अनिदेगादहे प्रेतस्य प्रतिग्ह्नन्ति ये fs: | समागतं समग्रं ते नरकं weaved ॥ इति । wa यद्यप्ययाचितप्रतिग्रहे विषेण कुलटादि- वश्मृतकाशौचद्रव्यप्रतिप्रसवो नास्ति तथापि तद्रव्यस्याश्चिल- प्रसिचेस्तस्य दाठत्वाभावात्‌ तेन प्रतिदत्तमप्ययाचितं न ग्राह्यम्‌ | भ्धिरः,- संस्कारैः शाति श्यामं धान्यं तेन शचि स्मृतम्‌ । aaa ग्रशोतव्यं खतिसूत्यन्तरेष्वपि ॥ पक्षान्रवजें विप्रेभ्यो गौ ्धान्धं सषतियात्‌ तथा । वैश्येभ्यः सव्वेधान्यानि शूद्राद्‌ AT: पणास्तथा ॥ एतेन एतेभ्य एते द्रव्यविशेषा arm खतकेऽपि। यत्त॒ कल्पतरौ, एतस्षव्यमापदतस्य Awa शूद्रस्य सव्येया प्रतिग्राश्म- Wanna पणग्रहणाभ्यनुक्नानादिति। aa शृद्रस्याप्रतिग्माद्यघनत्वेन तदहिषयमातमापददिषयम्‌। ब्राह्मणादोनान्तु तथालाभावेन तदहिषये wraafa गतककाले दव्यविशेषप्रतिग्रहे अनुक्लायाः किं बाधकम्‌ । wa पठन्ति लवणं afaniog पुष्पमूलफलानि च | काष्ठं शाकं at तोयं दधि at एतं तथा ॥ Ato नि्ाचारप्रदोपः। wad तेलमजिनं शष्कमन्रञ्च नित्यशः | भरशौचिनां ere ग्रामं खयं TIT मूलकम्‌ ॥ इति। एवञ्च तोयस्य ग्राह्मलमयाचितविषये । याचित- विषये 4,— अद्धिराः,- सूतके तु यदा विप्रो ब्रद्मवारो विशेषतः | पिषेत्‌ पानोयमन्नानात्‌ सम्यक सायात्‌ BAT वा ॥ पानीयमाने FAA पञ्चगव्यस्य भक्षणम्‌ | दूति ब्रह्मचारिसाषहचर्ये णायाचितविषयत्वासम्भवात्‌ । यदयप्यवा- heat zee ब्राद्यभित्यस्य farcry खक्ष नत्वयाचितमिल्युज्ञ तथाप्ययाचितस्य सामान्यतोऽपि दुष्कुतकब्यणः अनुन्नानेन away तदिषतत्वभेव न्याय्यम्‌ । एवमशौचिनामपि खतिखूति- साधारणमेव । खतो द्रव्यसामान्यनिषेधाभावैन तन्माज्रविषये द्रष्यविशेषानुज्नावेयर्ण्यादिति | wa गारुड्पुराणे - दरव्यराशिरपि अयान्‌ न निन्द्यात्‌ प्रतिग्डह्लताम्‌ | frre द्रव्ये शोऽपि निरयायेव जायते ॥ एवं दाढविशेषिणायावितप्रतिग्रहप्रोतिदाययो््राद्याग्राद्मत्वमुं तन्तद्रष्यविशेषेणोश्यते | वशिष्ठः,-- शस्त्रं विषं अग्राद्माणि ब्राद्म- wa शहग्लिखितौ,-न मद्यं cara प्रतिग्डद्गोयात्‌। मद्यं मादकं सुराभिन्रमपि जातिफलादि 1 भादित्यपुरशे- तरिष्यज्रित्यसौ विप्रो ख्कब्रुभयतोमुखोम्‌ | awe वारुणान्‌ पाश्यानात्मनि ufaqafa ॥ नित्या्वारप्रहोपः। et? QE ATLA: पाणाः चुरधाराभ्निसत्रिभाः | पर्ये वषसषसरे तु पाश्च एको विसुष्यते | एतामवस्थामाप्रोति MAUI ZR | प्राम्नेयपुराणे,-- खस्यश्वरथयानानि मृतशग्यासनानि च | कष्णाजिनच् व्णह्वाति sara गतो दिजः ॥ निरयं यातौत्यथः | कष्णाजिनाधिकारे मद्यपुराणे,- wa: स fest राजन्‌ चितियुपसमो हि सः। दाने च wears च दूरतः परिवजंयेत्‌ ॥ सृतशय्या धिकार पद्यपुराश-- at Set YM शय्या न ग्राह्या दिजसनषमैः। ग्टष्ोतायान्तु तस्यां स पुनः संस्कारमष्ेति ॥ स्कन्दपुराणे,-- अजिनं सृ तशय्याश्च मेषोदख्ोभवयतोमुखोम्‌ | कु र्त्रे च ग्ह्ानो न भूयः पुरुषो waz | पद्मपुराण,- त्रद्माण्डं भूमिदानच्च aw नेव च तद्‌ भवेत्‌ | भूमिदानमव ब्रह्माण्सादहचय्ात्‌ पोडश्रमहाढदानान्तगतकाञ्चन- मेदिनोदटानमिति हेमादिः। विद्याकरपदतो,- ब्राह्मणः प्रतिग्ढज्गोयात्‌ Sea साधुतः सदा | अन्धण्वतिलपाज्रच्च मरिदमांश्च वजयेत्‌ ॥ २६ ATR निद्ालारप्रदौपः। भनिः प्राणो । wa frame निन्दिततिलेन्वादिपरः । तिलानां सामान्धयतोऽग्राद्यलाभिधानात्‌ | पजिनं खतशय्याश्च धेनुष्चोभयतोमुखोम्‌ | क्ञष्णाजिनदयग्रादो न पुनमानवो भवेत्‌ ॥ तथा -मर्तव्याद्‌ यदु wea तत्‌ कथं सम्तरिष्च ति । TAA: | ऋतस्य चेति पठन्ति | शय्यालहगरवस््राणि मृतस्य प्रतिष्द्य च । नरकान्न निवत्तन्ते aa तिलमयोमपि ॥ तथा उदौश्याः पठन्ति | तिलधेनुगंजो वाजो प्रेताब्रमजिनं ata: | सूरिभिः qaarara घोराः सप्त प्रतिग्रहाः ॥ शतपधश्रुतिः,- तस्माष्टस्तो दुष्यरि ग्रह इत्याहुः । तथा न कैशरिणो दटाति नोभयतोदतः ufawerfa | तथाच शाबरभाये अरश्वा- खओोपकारकरा भवेयुयंदेषां दानप्रतिग्रहौ न प्रतिषिचौ स्याताम्‌ | तधा रोगप्रतिक्षतिदामाधिकारे दुष्युतिग्रहदग्धस्य तस्य विप्रस्य नो मुखम्‌ | पश्येदिति | हारौोतः,--मणिवासोगवादोनां प्रतिग्रहे साविन्रयष्ट सहसरं जपेत्‌ । TE मध्यमे दगोत्तमे | तथा नार्दः,- डिरण्यरत्रकोषियाः स्रो पुंसो गजवाजिनः | देवत्रा्मणराज्नाख्च द्रव्यं विन्ञयसुक्षमम्‌ i देवलः,-- Ways धिगो सक्माण्वह स्तिदानान्यु्तमदानानि | तधा AAAS नारदः, ` जित्वाणारप्रदोपः। श्ट वासः कौषेयवजेख्च गोवजं पशवस्तथा | हिरण्यवजे लोषश्च मध्यं त्रोहियवा रपि ॥ देवलः, रब्रस्तेचे सेम रेमरूप्यान्याभरणानि धान्धकार्ष- uqreifa मध्यानि। एतदयतिरिक्षानि garaquarfa एषां मध्ये यत्रामतो निषदं aa a प्रतिग्रह्प्रायचित्तम्‌। waar देगशकालाव्यपेश्चया अग्राद्यत्वदशायां ग्रणे wafan- विशेषविधानम्‌। नतु उन्तमादिद्रव्याशां तेन रूपेण ग्राद्मल- मिति। तथा-- एकां गां प्रतिष्टह्लोयाब्रहदितीयां कदाचन | अत्र महादानानां ब्रह्माण्डभेदिनोव्यतिरिक्षानां विशेषेण निषिधाभावेऽपि क्यविपाके महादानग्रहणस्य रोगरतुल्- ब्रह्मरा्षसादिहतुल्स्मरण्ाद्राद्यत्म्‌ । तथा ब्रह्माण्ड, समाः षगमासमासेकषडहत्रि दिनन्तपम्‌ | एकाहिकश्च धर्माय ग्टह्कोयादु्तरोत्तरम्‌ । इति वषेपयधन्तकुटुम्बभरणयोग्यधनस्य कथश्िदनुज्नायामपि तदधिकरणे खित्यर्थादधिकं ग्टह्ृन्‌ नरो मवति किल्विषो | दति aimee: |) तैवाषिकाधिकान्रादेख दायाद्यनिध्यादि- धनेनाप्युपपस्तेरित्युक्षत्वात्‌ | तथा,--शतपथसुतौ "गायनोव्राह्मशे। wafew वाप्येवं विहदिव प्रतिष्डङ्नाति न हैतत्‌ मायव्राा carga पदं प्रतौति 1(7) CS IT URED यिय न्त (१) 1. गाबन्मोनाद्खष्डोऽन्धदिष ° | ats farararcasie: | agufaagenfageenta marqrmread तारकमिल्युक्तम्‌ । स य दमांस्नोन्‌ लोकान्‌ पूर्णान्‌ प्रतिग्टद्ञोयान्तस्ताक्षादेतदेवं प्रथमं पदमाप्रुयादिष्येवं रूपेण प्रतिग्राद्द्रथ्यवाहइल्यं टोषातिशयदहेतुलेन गायजरौप्रथंखयैव दशयति । aga सुरेष्बरवात्तिक,- मश्ाप्रतिग्रहेणापि "नेवंविरहोषम्ष्छति। दरष्यदश्मस्तुतिरेषेयं स य इत्यादिनोच्यते | प्रतिग्रहस्य निन्दा वा विदान्‌ वा तक्मसक्ितः। निःओेषपुश्यमोषितल्वान्िषेधार्थाय awe ॥ faxraaarest प्रतिग्रहं न ganfefa दशंयितुं श्रुतिराह नेव waaay कुत्रचित्‌ एतावद्ग्टज्ञौयादिति | निन्दा प्रशंसेवेषा बद्प्रतिग्रस्य निन्धत्वश्च लिङ्गगाद वगम्यत दति वात्तिकाधेः । बौधायनः, -- बड़ प्रतिग्डद्य तरस्छमन्दोयं जपेत्‌ । छन्दोगत्राद्मषे,-- यो ब्प्रतिष्द्य गरगोरिव aaa स पुन. स्तोमेन यजेत । गरं विषं गिरतौोति गरगोविषघभोजिममामानं मन्यत इत्यथः | एवच्च प्रोतिदायङूपेणापि aguaaiara fafar एवैत्यव- गम्यते | महादानानि मद्छयपुराणे.- Weary सन्यैदानानां तुलापुरुषसंन्न कम्‌ | हिदश्यगभेदानच्च ब्रह्माण्डं तदनन्तरम्‌ ॥ कल्यपादपदटानच् गोसदडहस्रख्छ पञ्चमम्‌ । हिरण्यकामधेमुख हिरस्याश्वस्तयेव च ॥ [रि dae ~ जिनो a = न 9" १ १) 1. मैवं विहेषङकच्छति। नित्ाचारप्रडोपः। श८्५ हिर श्याश्वरथस्तददेमहस्तिरथस्तथा | UGTAFAR ACTA तथैव च ॥ इादशं विश्वचक्र्च तथाकल्पश तालकम्‌ | सप्तसागरटानख् TARA च ॥ महाभूतचघटस्तदत्‌ षोडशः परिकौन्तितः | तधा- धान्यलवणतिलसुवणंगुडका पी सष्टतरवरौप्य्कगारूपदशथा- अलदटानानि | तथा- कनकाश्वतिला नागा दासोरथमषाग्डहाः | कन्धा च कपिलापेनुमंहादानानि वे दश ॥ wa यस्य प्रतिगरो विेषेषान्ातस्तद्‌ विषायान्धेषां ग्रहणे दीषः। एतेषान्तु विगषेष्णायाचितोपखितानामष्यग्राद्यत्वम्‌ | अयाचिताभ्यनुज्नावाक्ये दाषटदोषख्येव watery अपि eRe इति | अथ देशविशेषेऽग्राद्यागि | ay प्रयागप्रतिग्रहे तीथेनिष्यब्रत्वमभिधाय मव्छघुराणे,- म तस्व फलदं Me "्यावत्तदनमश्रते | ARTUIG न ग्डङ्ञोयात्‌ पुच्ेष्वायतनेषु च ॥ (१? ?. ° बावन्तरफडमचरुते | २८६ जित्याशारप्रदोषः। निभित्तषु च aay anal भवेद्‌ दिजः! अव तीर्धंशष्देन पुण्यप्रदजलाशयस्थानमुच्यते। समुद्रगञ्जगपुष्कर- सरखतोप्रतोनि | पुश्यायतनश्ब्देन चेतरसुश्यते | पुरुषोत्तम- कुरक्े्वाराणसोप्रश्तोनि | ay तौधेप्रतिग्रहनिषेधातिक्रमेऽनि्टफलापैक्या म तख फलदं तौधमिति वाक्षशेषोपात्ततौर्थफलानुत्पत्तिरेवा निषटफल- लेन went) नाधिकं नरकपातादि। तौधंफलानुत्पत्ति- दपि प्रतिग्रहघनसत्वे तद्पभोगकाले च द्रव्यक्रयविक्रयलभ्य- द्रव्यान्तरसत्वेऽपि "तदना विशेषात्‌ । तदनसमापौ न तौधंफल- प्रतिबन्धः | याजनादौ तु तीर्थे क्ते तदनसत्वेऽपि न तोथेफलप्रतिबन्धः। प्रतिग्रहनिषेधवाक्य wa तोथफलप्रतिबन्धयरवणात्‌ । याजनादो दलिणशास्लोकारे प्रतिग्रश्खखरूपाविशषेऽपि aa दव प्रतिग्रह दोषाभावात्‌ | ्रतएव वाजपेयादौ हस्त्यश्वानां aga: प्रतिग्रहेऽपि न प्रतिग्रहदोषः | aa वान्तिककारोरण्वप्रतिग्रहाधिकरणेऽश्वक्रयोऽपि भग्त- ufauwen cam तप्रो द्वाद मावम्‌ | एषं शाद्ेऽपि देवतोहेश्यद्रव्यत्यागस्य ओादपदाथेललाद्‌ ब्राह्मणशस्याषवनोयादिवत्‌ प्रक्षेपाधारत्वाच्छादद्रव्यखोकारस्य न प्रतिग्रङरूपत्वम्‌ । पिदभ्यो यहदातोति दानश्रुतावपि पितृणां कायिको क-म a Or CT AE > ~~ ~ ~ ~~ ~ => —— = (१) 1, wamerfattarg । तग्फलसमाप्रौ न ° | नित्ाचारप्ररोपः। ATs प्रतिग्रङीढलाभ्रावाङ्‌ ब्राह्मणस्य प्रतिग्र्ोढत्वेऽपि दानविधा- guar! sewa सति प्रतिग्रहौतुरेव सब्प्रदानलरात्‌ | 'सम््रदानानि दव्यादिव्यधेस्याभावात्‌ AISA AMSIAAA | नच wat ware पितरस्तएव हिजसन्तमाः | दूत्यादिवचनात्‌ पिच्रादिरूपेण ध्यातिभ्यो ब्राह्मणेभ्यो दानं ae a पिवादिम्य इति वाच्यम्‌ । वचनाभावात्‌ । पिवादययावाहनं पिवादिरूपध्याने शहवचनात्‌ | शआरहवनो येऽग्न्या द्या बाड नवत्‌ । पश्नोयपगसाघनलत्वे विश्सनानन्तरं हृदयादि द्रव्यावस्यपो्याग- माघनत्ववत्‌ पिवरादैर्देवतात्वावगमस्य ब्राद्मणदारकत्वे माना- भावात्‌ । अतएव fasta: ae नाम पितुमुद्दिश्य द्रव्य त्याग CAAT सराष्टपदायमाह । तथा aurfata:,— परिवैषण कालेऽपि पितर carer श्युखमभ्यमिदं न ममेति | बराद्मणस्त्वाहवनोयस्थानोयः । एलावांस्त॒ विश्रषो यदाहवनोये हविः प्रस्तिप्यते । ब्राह्मणाः सत्रिधाण्यन्ते | केन यागोऽपि सन्‌ area पिव्रथभिति। ब्राह्मश- Pacey अआादपदा्धीन्तभीवे प्रमागसत्वेऽपि भरमम्प्रदाम- सोकारगमत्वात्‌ दानशब्दाधभावाश्च। एवं प्र्तपाधिकरणक ----- a ee. - = = ~ ॥ ne लत नजकानक यः जं २ २२४२ २ सिरि ~ ~~~ --- ~~~ ee we eee = ~~ ~ भ~ ~ ane rn [म (१) 7. genera दद्यादित्बयद्यानावात्‌ °। श) PL gud नन इति) किक (मि wee ee ee 1 rere ee ee ee oe ~ es ce Nt el का a कायिक भनि 69 श्य नि्ावारप्रहोधः। ब्राह्मणखौोकारोपाधिकं Awe नाम कर्मान्तरम्‌ । यथा यारी प्रसेपाधिको होमः । एवच्च are "प्राक्‌ पितृनुहिश्य xara. माचरन्ति शिष्टाः । विष्टदत्राद्मणकश्राद्च क्ुव्ग्ति । snvrg- तदस्मतृक्लते शखादप्रदौपे। तेन TAM Awe दानरूपला- HATTA प्रतिग्रहो न प्रति्रषहक्षिप्रविष्टः। तेन तौच खा्प्रतिग्रहे न तौ्ेफलप्रतिवन्धः। शैवं Fa gufera च ` प्रतिग्रहे म दोषः। दव्यविरेषप्रतिग्रहदोषञ्च Ay कैवलं पतित- यादसो कारे PRATT च याजनान्तर्ग त्वामा TTT: | `एवं । देषैभ्यो दक्षस्य मेषेदस्य | विप्रेभ्यसू्वथ ata wwe यन्निवेदितम्‌ | १तहानततृस्लोकारे न दोषः। नेषैद्यप्रतिपत्तेरपि gory त्वेन खिशिक्लद्धिरित्युक्ञम्‌। स्वोकारपूव्यकद्टानलेऽपि पूजा- प्राधान्यात्‌ ACSIA याजनान्तगत एव । एवं व्रताङ्कदानादा- वपि बोषव्यम्‌ । यथा जग्माष्टम्याम्‌ । हिरण्यं रजतं गावो वासांसि कुखमानि | इत्यादि | तुलापुरुषादौ तु ऋत्विनां दानाङ्कहोमसम्बन्धेऽपि प्रतिग्रहप्राघधान्धाब्र याजकत्वम्‌ | गङ्गातोरे fasta: — खां ह स्त श्तं यावत्‌ परितस्तो रमुच्यते | (१) ?. थक्‌ ०। (९) P. regret तस्ष्लोकारे न प्रतिष््षृहोषः। + निवाचारपरोपः। ty ate सश्र नारायणः ral नान्धः Brat ATW I aa a प्रतिष्ट्कोयात्‌ प्राणैः कर्ठगतैरपि । गङ्गगाविक्रयणाद्‌ राजन्‌ ! विष्णोविंक्रयणं भवेत्‌ ॥ विक्रोते तु जगब्राधे विक्रौतं भुवनतयम्‌ । इति वचनात्‌ तव प्रतियदः श्रघश्रजनकोऽपि ्तेचप्रतिग्रहे तत्त ्तोथवद्‌ वाक्यविशेषाभावाव्र न्ेतफलप्रतिबन्धः फलं किन्तु पुरुषार्थोऽधम्चः | कुरुकेजे विशेषः न्दपुराके,- कुरुचेत्रे च Val न भूयः पुरुषो भवेत्‌ | निमित्तेषु wafafa निमित्तपदेन प्रतिग्रह उपरागार्धोद- यादिप्रथसतकाल saa तत्राप्ययाचितोपखितमपि न ग्राह्यम्‌ । तत्र विशेषो मनुः- जाते कुमारं यन्न; स्यात्‌ कामं Faq प्रतिग्रहम्‌ । दिरखधान्यगोवासस्तिलाज्यगुड़स प षाम्‌ ॥ शङ्कः-- कुमारप्रसव नाद्यामच््छित्रायां गुडलिलह्िरखयवस्नरगाघान्ध- परतिग्रद्धेऽप्यदोषः। waefa | कुमारप्रसवनिमित्तद्रव्याग्तरप्रति- रहऽप्यदोषः । awafa:,— faarstaaalay अन्तरा खतसूतकं | पूव्वसङ्ःश्पितं द्रव्यं न दुष्यति कदाचन ॥ 29 aac निधाचारप्रहोषः। अथ प्रतिग्रहविध्यनभिन्नेनाप्रतिगाद्याणि | तत्र मनुः,- न द्व्याणामविन्नाय विधिं धम्यं प्रतिग्रहे । प्राज्न; प्रतिग्रहं कुब्थादवसोदन्रपि wat ॥ हिरण्यः भूमिमशं गामत्र वासस्तिलान्‌ छतम्‌ | अ विद्ान्‌ प्रतिग्टह्ानो भस्मोभवति दारुवत्‌ ॥ हिरण्यमायुरनव्रच्च भूगौँखाप्योषतस्तनुम्‌ | TAI वासो छतन्तेजस्तिलाः प्रजाः ॥ एतह्रव्याणां प्रतिग्रहं विष्यननिन्नन क्रतानामिमै न दोषाः ¶ूतरद्रव्याणां प्रतिग्रहविध्यज्ञानेऽपि दोष ऊदहनोयः | ॥ शिर प्रतिगरहविधिः। पारस्करे क्ागलेयः, -- दक्तिणदस्तमध्ये ब्राह्मणस्याग्नेयं ara तेन प्रतिग्ज्ञोयात्‌ | विष्णुधर्ममो तरे,- प्रतिग्रद्ोता सावितीं सनञ्धतेवानुकौत्येत्‌ | ततस्त RAAT सारं द्रव्ये तदुद्रव्यदेवताम्‌ ॥ समापयेत्‌ ततः पञ्चात्‌ कामस्तुत्या प्रतिग्रम्‌ | तदन्ते कौर्सयेत्‌ ख स्ति प्रतिग्रह विधिख्वयम्‌ ॥ प्रतिग्रहे पठेदुश्ैः प्रतिष्डद्य हिजोत्तमात्‌ | मन्दं asa राजन्धादुपां्ठ च तथा fawn farrrercwetu: | मनसातु तथा शूद्रात्‌ खस्तिवाचनकं भवेत्‌| Mert ब्राह्मणि ginfadert aera | ¢ A A “~ € उपांशु च तथा am खस्ि शूद्र प्रकोष्येत्‌ | बदपराशरः,- (१) (श) भूमेः प्रतिग्रहं gare भूमिं कत्वा प्रदश्िणम्‌ | करे WE तथा Hart दासोदासौ तथेव च ॥ avg हदि विन्धस्य wat we प्रतिगरः | QUT तु गजस्योक्ञः कणं चाश्वस्य alfa: ॥ तथा चकशफानाख् सव्वेषाम विश्चैषतः | प्रतिग्टह्लोत गां पुच्छे WE कष्णाजिनं तथा ॥ केऽजां पश्वः सर्व्वे Wet: war faa: | प्रतिग्रहं alge भ्रारुद्येकन्तु पादुके | ईसायान्तु रथो ग्राद्मग्डत्रद ण्ड" च धारयेत्‌ | दुमाणामथ सव्वषां मूले न्यस्तकरो भवत्‌ ॥ ्रयुधानि समाधाय तथासुच्य विभूषणम्‌ । THAR तधा Wr प्रविश्य च तथा wea ॥ परवतो च सव्धाणि जलस्थानानि चेव fe | उपविश्य तु शय्यायामुपसपश्य करण वा ॥ द्रव्याणयन्धान्यधादाय YET वा ब्राह्मणः पठेत्‌ । कन्ादानेतु न पठेत्‌ द्रव्याणि तु एथक्‌ Ta il a = 1. wayet | 12. Adds after it afaory fgarast कनवान्तमवन्ति a | २९१ ER मित्बाचारप्रटोषः। TAT अङ्ग एत्वा | विष्युधर्ममोत्तरे,- ग्टद्खोयाग्महिषं पृष्ठे खरं वे Geena: | प्रतिग्रहमथोषस्य यानानाच्चाधिरोडषात्‌ ॥ बोजानां afearera रत्रान्धादाय Wey: | aa दशान्तादादयात्‌ परिधायाथवा ya: ॥ आरुद्योपानदौ चैवमारुष्येव तु पादुके | परिशिष्टे,- ufawzeta गां gee कं वा हस्तिनं करे | रत्ये भाग्या परां gaat प्रतिग्टह्वौत पाश्वंगाम्‌ ॥ पचमुत्ङ्गमारोप्य प्रतिर्ह्णोत दत्तकम्‌ | रधं रथसुखे स्पष्टा प्रतिर्यह्णोत Hat ॥ प्रच गवाटोनां wake प्रतिग्रहा केकल्िकाः। विग्शुधम्म्ात्तरे.- wud सन्चदेवत्यं भूमिवें विष्णुदेवता | कन्धा दासस्तथा दासौ प्राजापत्याः प्रकोत्तिताः ॥ प्राजापत्यो गजः प्रोक्तसुरगो यमटेवतः | तथा tang aa कथितं away ॥ मदहिषसखच तया याम्य Syl वे नक्तो भवेत्‌| रोद्रो छेनुविनिदिष्टा छाग aaa ईरितः | भेषन्तु वारणं विद्याद्‌ वरा वैष्णवः स्मृतः । भारख्याः पथवः सर्व्व कथिता वायुदेवता; ॥ जिग्बाषारप्रदोपः। जलाशयानि सर्व्वाणि वारिजानि कमण्डलुः | कुम्भं सकरकं चैव वारुणानि विनिदिेत्‌ ॥ समुद्रजानि रलानि सासुद्राणि तथव च। waa कनकं प्रोत्तं सव्वं लोहं तथैव च ॥ प्राजापत्यानि बोजानि यन्नोयमपि च fear: | सेयानि सन्पबोजानि गान्धर्व्वाणि विचक्षणः ॥ बाहस्यत्यं Ba वासः सौम्यान्यथ रसानि तु, ufang तथा सव्वं वायव्याः परिकौत्तिताः ॥ विद्या arent समदिष्टा विदोपकरगानि च । सारस्वतलानि सर्व्वाणि पुम्तकादोनि पण्डिते; ॥ want गिल्यभार्डानां faanaa टेवतम्‌ | द्रमाणामथ सर्व्वां लतादरितकः मड ॥ फलानामपि सव्वषां तथा wat वनस्पतिः । aeaia fafafee प्राजापत्ये तधैव च | Sa awifsa शय्या रथमामनमेव च। SATA तथा यामं यच्चान्यत्‌ प्राणिवव्जितम्‌ ॥ उत्तानाङ्किरसच्छेव प्रतिग्टक्गोत मानवः। जपोपकरणं द्रव्यं कथितं शक्रटेवतम्‌ ॥ wey शक्रदेवत्यं यदनुक्तं दिजोत्तमाः। assed fayeaat wa वा विष्णुदेवलम्‌ ॥ ९.४ ४९४ निता चारप्रदीपः| अथ प्रतिरुषोटमेदेन निषेधः | यान्नवर्क्धः,-- विद्यातपोभ्यां faa नतु are: प्रतिग्रहः | HA प्रदातारमधो नयत्यावमानमेव च ॥ मनुः,-- waa छनधोयानः प्रतिग्रहरचिददिंजः | अम्भस्य शमञ्जवेनेव सदितेनेव मव्जति | तस्मादविदान्‌ बिभियाद्‌ यस्मात्‌ कस्मात्‌ प्रतिग्रहात्‌। खल्यकेनाप्यविद्वान्‌ fe ag गोरिव सोदति॥ wz मन्पूव्यैन्तु ATMAAATA प्रदौयवे। दातुनिक्त्य wat fe भोक्ञजिह्वां निकन्तति ॥ एतेन विद्यातपोद्ोनैन प्रोतिदायादिरूपभेव प्रतिग्रहोतव्यं न समन्तकप्रतिग्रहरूपमिति | यान्नवलक्धः,- प्रतिग्रहसमर्थोऽपि meat यः प्रतिग्रशम्‌ | ये लोका दानशोलानां सं तानाप्रोति पुष्कलान्‌ ॥ अत्रायाचितप्रतिग्रहोपखितौ त्यारी यदानसम्बन्धप्रतिग्रश- स्तदहानफलं प्राप्रोति | we ग्डहागतस्य त्यागे दोषश्रवणं नाश्नन्ति पितरस्तस्येत्यादि तडहिहितविषयत्वासम्धवादहानफलकामिनख प्रति- प्हत्यागस्य विहितल्लादन्धपुरुषं प्रति दोषः | farrrercneta: | २९४ मनुः,- प्रतिग्रहसमर्थाऽपि प्रसङ्ग त्र व्छयेत्‌ | प्रतिग्रहेण तस्याश ब्राह्मं तेजः प्रयाम्यति ॥ सव्यैवेदाधिगमनात्‌ सबव्वैतोर्थीवगाडहनात्‌ | गवां कोरिप्रदानाञ्च खरेयान्‌ Fare निग्र: ॥ ददन्तु सब्भरवेदाध्ययनसव्यतीधेख्रानकोटिगोप्रदानाधिकषफल- प्रात्िफलकं यावजञ्जौवप्रतिग्रहनिठत्तिसङ्कल्परूपं क्््ागम्तरम्‌ । तेन गटषोतद्रव्यत्या गनिषिधो विहिते तस्सष्कल्पव्य तिरिक्षविघय एव । एव- मयाचितप्रतिय्हालाभे प्रशस्तेभ्यो डिजातिभ्यो निषिषद्रव्यनिषिड- देयनिषिहकालपरिषारे याचित्वाऽपि प्रतिष्क्ञोयात्‌। प्रोति- aaa च प्रतिष्ह्लोयात्‌। अ्रध्यापनयाचनयोयाचितप्रतिग्रहापेच्या- ऽपि गुरुत्वात्‌ । तदसम्भवे निर्गणेभ्योऽपि निन्यवल्नितेभ्यः। तद- सम्भवे धार्िकस्षतियद्रपात्‌। प्रकतच्च कतं Bet गौरजाविकमेव च । हिरण्य धान्यमनब्र्च पूव्यं पूव्वेमदोषवत्‌ ॥ एवं क्रमेण । aa निषिचदाठविष्ये यमः,- ALARM AAS च्कारसुवगक्त्‌ | सथाशुकाषण्डगणिका wiser: प्रकौत्तिताः ॥ गन्धर्व्यो Areata शचिकम्तन्तुवायकः। चक्रोपजोवो रजकः कितवस्तस्करस्तथा ॥ eo ~~~ . = +~ ee ~~~ = eee A ae ee eo att wm ee PPE a a - ~ (7) 1. wes २९६ जनित्वाचारप्रदोपः। wat मौ नोपजोवो च शृद्राध्यापकयाजकौै | कुलालधि्रकर्ता च areat च््विक्रयो + PATS परयमादाय महाष्ये यः प्रयच्छति । सवै वादुषिको नाम यख afe प्रयोजयेत्‌ ॥ SAMAR) FAT दाता भ्राश्माणाख् दूषकः | पुण्यस्य विक्रयो aa योनिसंकरजय यः ॥ रङ्गोपजोवो कुण्डाशो वोरहा गुरुगुसिकः | भिषक्‌ च गरदयेव रूपाजीवो च सूचकः शौण्डिकः पाणिकर्यैव निषादेन समाः खाताः । HUAI यो मोषाद्‌ ब्राह्मणो वत्तते सदा ॥ प्रायञित्तेऽपि चरित परिहार्या भवत्‌ a fe | Ud ब्राह्मणचर्डालाः aa ब्रह्महताः किल ॥ न~ ~ Cw ¢ तस्माहव च पित्रे च वज्नयेत्‌ तत्चदशिभिः। एतेषामेव सर्व्वेषां Vata तु मागेताम्‌ ॥ faaraquqarat हिजखान्द्रायणं चरेत्‌ । एतेषां ब्राह्मणो Yat दत्वा कला प्रतिग्रहम्‌ ॥ प्राजापत्येन शष्धात तस्मात्‌ पापात्र संशयः | स्थाणुका अरभ्वाढमतो। गन्धव गायनदत्तिः । कुलानो- SATS ART: | टवलेन कुलालस्य wearaafurng तस्य स्वकोयविषयत्वम्‌ । वथा दाता दुष्टादृष्टप्रयोजनमनुदिश्य दाता, भरात्रममेदको दूषकः । गुरगुिकः गुरू गोपायति । शूपाजोवौ वशकरणन यो जोवति। पाख्िकः पत्रोपजोवौ | नित्याचारप्रहोपः | ३८9 मुमन्तुः,--अभिथ्घ्तपतितपौनभेवभ्वणदपुं श्य श चिशस्त्रकार- तान्तिकतेलिकष्वजौ सुव णं कारषण्डवन्धकिगणिकात्ानि वर्जयेत्‌ । शौनिकव्याघचश्धकारनिषादानामन्रमप्रतिय्राद्यम्‌ | तदशनप्रति- ग्रहयोान्द्रायणं चरेत्‌ । तत्पटेनाभिशप्तादयः सर्व्वे urea | भरतरापि प्रायञिन्तं साकाङ्कत्वात्‌ । तेनेतेभ्यः प्रतिग्रहो निषिहः। हारौतः,--पतितदुष्कृतेभ्यः प्रतिग्टद्ोतमस्श्यमयन्नोयं मेन न पुण्यार्थानाप्रोति भ्रादेशवद्यधा्ं ब्राह्मणमभिजित्य तामस- मन्यस्मे दोयमानं प्रतिषिद्धास्रयं प्रतिग्हौतस्य दुष्कतमाप्रोति | Tara प्रतिग्होतेभ्योऽक्षत्वोपयो गात्‌ स्तेन्यम्‌ । भसतकाया्ं निमल्नत्यात्ार्ये निबन्नोतेत्याषुः | एते प्रतिग्रहोपयोगाः । यैः wares निरयाय कल्प्यते । अथ द्रव्यविशेषेग निषिहेभ्योऽपि प्रतिग्रहानुज्ञा | तत्र गौतमः,--एधोदकमूलफलशय्या सनावसथयानपयोदधि- धानाप्रियङ्गशाकान्यप्रणोदयानि waa: | पिढदेवगुरुशत्यभरणे चान्यत्‌ । स्वेभ्य शति निन्दितेभ्योऽपि craw: 1 केवनलमया- चितप्रतिग्रहे येषां कुसनादोनां प्रतिप्रसवः । येषामयाचितप्रतिग्रहे नचैलदेवमपि वचनमयाचितप्रतिग्रह विषयं किन्ेष्यते | भव्राभ्युदितपदेनायाचितस्य द्रव्यमात्रस्य थयगुपादानात्‌ | भरयाचितप्रतिग्रहे निषिदक्तष्णाजिनादिव्यतिरिक्गद्रव्यमा वख्याप्रत्या- स्ये यत्वेन दरव्यविथेषान्थक्यात्‌। तन सामान्धप्रार्थनया दाता २८ i farmrercueta: | चरेधोदक्षादिद्रष्यं feafa तदा तन्न प्रत्याख्येयमित्येवं युज्यते | एवमुत्तरत्रापि पिढदेवखत्यभरणशाथं याचितमयाचितं वा लबा न प्रत्याख्यानं कुादित्यधेः | केवलं — म यन्ना धनं शूद्राद्‌ विप्रो भिक्तेत किचित्‌ । यजमानो fe भिचित्वा agra: प्रेत्य जायते ॥ इति मनुवचनाच्र यन्नाये शूद्रात्‌ प्रा्थेनम्‌ | अयाचितं यन्ना शूद्रादपि army । पिढठदेक्शत्यभरणे चान्यदिति देवा्थेस्य प्रल्ा- ख्याननिषेधात्‌ | केवलं-- | UW लब्धमददन्‌भासः काकोऽपि वा waz | दूति याशवल्क्य वचनात्‌ तस्यान्यत्र विनियोगो न कायः | सुमन्तुः, अरभोज्याच्रानामपि पुष्यमूलफलशाकढणकाष्ट- धान्धानि Qaenfa Tee पयश्चाददतामदोषः | Wawa उत्‌ प्तिखानम्‌। मनः-- एधोदकं मूलफलं पुष्पमभ्यदितं च यत्‌ । waa: प्रतिग्टह्वोयात्‌ तथेवाभयदक्तिणाम्‌ ॥ शय्यां ze कुशान्‌ गन्धानापः ga मसिं दधि | धान्यं Waar: पयो मांसं शाकद्येव न निर्वपेत्‌ ॥ न नोत्वा wary । रवं निन्दितदिजातिभ्य एतानि द्रव्याणि प्रतिग्य््यन्ते न शूद्रात्‌ किमपि। अङ्धिराः,- wera यो fest yew years जगु सितम्‌ । नित्वालारप्रदोपः। २६ &. Say स च भवेच्छूद्रो खतः श्वा चाभिजायते । एते दोषा wares गुद्रादेव प्रतिग्रहे ॥ तथाच मनुः,-- वेदविश्वापि विप्रोऽस्य war सोभात्‌ प्रतिग्रहम्‌ । विनाथं व्रजति सिप्रमामपातमिवाग्भसि ॥ सधा-- | शूद्रोऽपि धनवान्‌ भूत्वा ATHUTAT arya | प्रतिग्रहदानेन मरकपातात्‌ | लथा-- पक्ताब्रवस्णं विप्रेभ्यो गीधान्धं सत्रियादपि। वेश्यस्य सनव्धान्धानि शूद्राद्‌ ग्राद्यं न किचन a तथापि निर्गेणदिजातिभ्यः प्रतिग्रलामे प्रशस्ताध्यापमयाजना- waa भरयाचितशद्रप्रतिग्रहासन्भवे शूद्रादपि याचितप्रतिग्रहः। तथाचाद्धिराः,-- VATE WANT न दोषोऽङ्िरषो मतम्‌| गुर्वींयम तिथोनाच्च wary विगेषतः ॥ yqara प्रतिग्णोयात्‌ मतु YER खयं ततः | WIV प्रवन्त गुव्धाद्यगुग्र प्रहन्तस्य न तु खयं Yew इति गोपालादिव्यतिरिक्षशूद्र विषयम्‌ | सव्र तु यान्नवख्कयः,-- शुद्रेषु टासगोपालकुलमिश्रासोरिणः । भोज्या गापितदव यश्चावानं निवेदयेत्‌ ॥ १० farrercagig: | एषामन्न faa खयमयपि yaaa: | यत्तु स्ेत्रगतं धान्यं खले वाय were वहिः । WARTS UTA सर्व्वभ्योऽङ्धिरसो मतम्‌ ॥ सव्व कालमनापन्तावपि | तथा-- wart यश्च fated दुग्धं तच्छटवि रिष्यते | पाचान्तरगत UTS शुद्रात्‌ खग्टहमागतम्‌ ॥ शूद्रवेश्मनि fava at at afe at दधि। fafadaa भोक्षव्यं शृद्रात्रं तदपि स्मृतम्‌ ॥ Ma मांसं दधि तं धाना क्षोरमथौषधम्‌ | शक्तक्रेयरसा UTE निहन्तेनापि शुद्रतः॥ शाकमव्छसणालानि कन्दुकाः Tara fear: ७ भि = ०.८७ (१) मूडे -° वद्धस्स्चिंनि रोचनाः (॥ (२) स॒द्वितवान्तवल्क्ये,- फलोपलचोम on मङ्ख पुष्यकुतपकेतक्र शाशा-पयून्‌ wegterdae । वैश्य --जोवन्नो famtala कदाचन ॥ श्वः प्रायः WATS: | खापद्वग्धौपरकरणम्‌ | तो. ३५-- ३७ | आनन्दाश्रम Nerics. निलाचारप्रटोपः। ९१५ मरषश्तौमलष्णाजिनेकशकेभ्यः। ब्राह्मणा नुहत्तौ गौतमः,- तस्या- पण्यं सौरं सविकारम्‌ | भपच्यानि । पवश हिंसासंयोगी । पुरष- वशाकुमारोवेहतख नित्यं ब्रोहियवाख । ऋषभपेग्वनुहस के | ara विषादि। वशा बल्या गौः। कुमारौ wavarer गौः । वेहद्‌ गभेघातिनो गौः । विष्णुः, wate मधच्छिटश्क- शतिव्रपुसोषक्षष्णलो होदुग्बरविक्रयो मशाखान्तपनम्‌ । बोधा- यनः,--स्रम-तोका-किय सुक्लषता भविक्रेया cau: aa qufeqanraeg दस्षनिर्यासः। are ईैवदुविर्ढठ्‌ बोजम्‌ | किणं सुरासाधनमनव्रम्‌ । gaat दृदिता। तथा, धान्यस्य मध्ये तिलतण्डला विक्रेयाः । पेठोनसिःः--जिद्वापूर्निमपगावः THR चेत्यविक्रेयाणि । बौधायनः,--पितुन्‌ वा एष विक्रौ- wa यस्तिलान्‌ विक्रोणोते तण्डनान्‌ विक्रोणोते। मनुः,- भोजनाभ्यष्ननाहानाद्‌ यदन्यत्कुरुते तिले: । "कमिभूतः स विष्ठायां पिढभिः सह wena ॥ तथा - RAFT KA तु खयमेव anata: | विक्रौणोते तिलान्‌ शान्‌ ध्माथमचिरस्थितान्‌ ॥ Way शान्‌ द्रव्यान्तरासमिखितान्‌ । अरचिरस्थितान्‌ मूल्याधिक्याय fat न रक्तयेदित्यथः। विक्रयश्चाव धान्येन वनिन्नयः | = ~~ — =^ ~ 0) — (१) चदरितमनौ,- लमिभूतः afaerat foafa: सङ्‌ uanfa | 1 "माच्यायः Wie 27 | 8१8४ farmmrercneia: | सव्यन्तु तान्तवं Te शाणकललोमाषिकानि च। अपि चेत्‌ स्युररक्षानि फलमूले तथौषधोः ॥ अपः शस्तं विषं मांसं सोमं गन्धांश्च सत्येशः । Mt we दधि छतं तेलं मधुगुड' कुश्यान्‌ ॥ wag पशून्‌ स्वान्‌ दंद्रिणख वयांसि a मद्यं ASST AA सव्यानेकशफां स्तथा ॥ रङ्गः Te तथा लों तेजसानि च aa: | वालान्‌ we तथास्थीनि ‘warafa च वजंयेत्‌ ॥ श्रपोहेत त्यजेत। कताग्रं पक्ाच्रम्‌ । रसनिषेेन fas sf षनलवणनिषधो टोषाधिकया्थेः । यान्ञवलक्यः,- १फलोषधन्तोम सोमम नुष्यापूपवोरुधः ॥ तथा खुश शव्काणि केशतक्रविषसितोः + शाकार्द्रोषधिपिण्याकपशुन्‌ TAIT च । वेश्यहत्यापि stay विक्रोशोत ना जातुचित्‌ a न विक्रोणोतेत्यगुदन्तो यमः,-- कुसुश्रनारिकेलख् sara पूतिकं तधा | सोमः श्ञमातको WHAM BT AAT: ॥ श्ङलिखितो,-- यानभक्ष(?)जतुलो-पाषाण-कु तपशस््न विष- 0 [ ए ` व । ~ "= - ee = => ~ = = = ^~ "~~ ~~~ == ~ = ~~ ee 1 1 (१) मूले ° वतृख्यदिंनि Crem: (1) ॥ (२) शद्ितयास्चश्ररक्पे,- फलोपलच्यौम ०॥ म्मपुष्मकृतप्केयतक्र ०॥ are way गन्धांसयेवच | वैश्य जोवचो विक्रोष्डोत काचन ॥ श्यः प्रायि WITS: | खापदधम्धपकरणम्‌ । सो. ३५ - ३9 | ानन्दाच्रम Series. निल्वाचारप्रहोषः। Rte मानुषक्तौमलष्याजिमेकशफेभ्यः। ब्राह्मणा दुहत्तौ गौतमः,--तस्वा- ce सौरं सविकारम्‌ | अपष्यानि | पशव हिखासंयोरी । पुरुष- वशाकमारोवैहतख्च नित्यं ब्रोहियवाखच । ऋषभसेन्धनदुडशके | sca विषादि। ant वन्या मौः। कुमारो wawara4r मौ: । awe गभघातिनो गौः । विष्णुः,- wai मधुच्छिष्टगङ्क- शक्तित पुसो सल्लष्णलोहोदुम्बरविक्रयो महासान्तपनम्‌ । बौधा- aa: aaa fag gaat भविक्रेया wae: awa aaifzaanaeg aufaate: | are tacfres बोजम्‌ | किणं सुरासाधनमनव्रम्‌ । gaat feat: तथा.-धान्यस्य मध्ये तिलतण्डला अविक्रोयाः। पेठोनसिः,-जिद्वापू्तिंमपुंगावः TEU चेत्यविक्रयारि । बौधायनः,--पिवुन्‌ वा एष विक्रौ- शोते यस्तिलान्‌ विक्र णौते तण्डुलान्‌ विक्रौणोते। मनुः,- भोजनाभ्यच्ननाहानाद्‌ यदन्यत्कुरुते तिले: । "कमिभूतः स विष्ठायां पिठभिः aw मच्लति ॥ wear — काममुत्पाद्य क्ष्यां तु खयमेव क्षोवलः | विक्रौषणोतं तिलान्‌ शान्‌ धच्याथंमचिरस्थितान्‌ ॥ waaay श्डान्‌ द्रव्यान्तरा्मिचितान्‌ । भ्रचिरस्थितान्‌ मूल्याधिक्याय fat न रत्येदित्यथंः। विक्रययाव्र धान्येन faferera: | षी eS eee ae क ए ee [2 1 । द ` | = क (१) शद्धितमनौ, - समिभूत. afesrat foafa: सक्‌ aenfa | १ -माष्यावः Bio EF | ११६ मित्वाकारप्रदीपः। अशक्ञो Rasa areata च | यद्यवश्यश्च विक्रयास्तिला धान्धेन तत्समाः ॥ धान्यसामान्यन्तु MATT देया इत्यः । विक्रोता दानपुख्छानां प्रोच्यते श्वण्ा वुधैः | वक्षा च दानध्माणां शपे सोमविक्रयो ॥ रक्ञशकिप्रवालानां मणोनां मल्िकस्य च। प्रतिरूपककस्षा च TE प्रोच्यते बुधः ॥ दानपुश्यानां शपथे वक्ता wafer मम दानपुणय' नश्यतो त्येवं रूपण । भविष्यपुराणे-- अनुयोगेन यो दद्याद्‌ ब्राह्मणाय प्रतिग्रहम्‌ | स ye नरकं याति ब्राह्मणस्तदनन्तरम्‌ ॥ वेदास्षराणि यावन्ति नियुज्यन्तेऽथकारणात्‌ | तावतीभ्वषत्यासु बेदविक्रय्वाश्चयात्‌ ॥ गवां विक्रयकारोतु गवि रोमाणि यानितु। तावदषंसदसख्राणि गवां TS क्मिभवत्‌ ॥ चछागलेयः,- न वेद विक्रयं कुथादग्निविक्रयमेव ar प्रख्यापनं प्राध्ययनं प्रश्नपूव्यैः ufaaw: ॥ याजनाध्यापने वादः ष विधो aefama: | अम्निविक्रयञ्चानाहिताग्नित्वम्‌। शङलिखितौ,--वस्ा- ग्वाटोक्रविक्रोणोयादिव्युक्ञा सद्यः पततोत्याह । सुमन्तुः,-- देवषिरोमचैत्यापत्वश्त्यो दपानानां विक्रयौ तप्तह्लच्छरम्‌ । दैव जिकव्वाचारप्रदोणः। are प्रतिमा। ऋषिप्रतिमा । भन्धत्‌ प्रसि्म्‌ । भविष्यपुराणे,- गडतिलविक्रयं वप्तक्षच्छापनोव्यमाडइ । डारोतः,--डिक्रिक्रल- aaa: fared carrera faa लिक-प्रवालशावर्षम- शङ्शक्षिवेणवेणवस्ग्मयविक्रये तथारामतडागोदपानपुष्करिणौ- यण्यसरक्ञतविक्रये विषवण्ायौ अधः थायो चतुथकालभुक्‌ संवत्‌- सरेण gat भवति । हारोतः,- यसु सम्भृत्य सम्भारं दुरभिं्तं समुदोक्तते । शोमाथेमानदाता वै प्रोक्षो दुभिलकण्टकः | छोनसङ्रमानेख यसव WTA मलम्‌ । स मलः प्रोश्यते पापः प्रजानां मलहारकाः ॥ waist मानश्च यस्य द्रव्यस्य तस्य ayaa विक्रीणोत ag: । Warranty । सङ्करेष्ापद्रव्यमिश्रौ करणेन | मानेन तत्तद्रव्याल्पहेतुना | Tat इदमे मलं मलिनद्रव्यं पापरेतुत्वात्‌ | हारोतः,- arta Tagan | मानं मापकादि। sar तटादिमापनेन विक्रयः। सों द्रव्यान्तरभिखणम्‌ | wet सष्ोथत इति क्त्या । द्रव्यं कु[सु]खादि। ड aq विनिमयः। यद्यपि द्व्यविनिमय इतिख्मृतेः maisfa विनिमय एव तथापि लोके साक्षादुपयोगिद्रव्यं wie दरव्यादानै विनिमय उच्यते । कपहकताम्बमुद्रादिग्रणपूव्यकं द्रव्यादानं विक्रय कः श निल्लाचारप्रदीषः। swe) द्रव्यहारदविध्येन पदाथेषेविध्यं तावपि क्रयश्च परि. afaaad निहेशमेदो दश्यते तैन येषां पदार्थानां fama दोषः स विनिमये नास्ि। कपष्कसङ्ृलमया यदि द्रव्यमेव मृश्य- रूपेण wat तदा क्रय खव । तदाच waste: स्यादेव । न च येषामेव द्रव्याणां रसारसेनिमोतव्य cad विनिमयः yaa तेषामेव विनिमयदोषाभावो नान्धेषां विनिमये दोषः स्यादिति ara तधा सति परिसंख्यायां factored: | नच विनिमयस्य विक्रयविशेषत्वे दोषप्रसङ्गे प्रतिप्रसवार्थं वचनम्‌ । aa प्रतिप्रसववचनं नास्ति तत्र दोष एषेति वायम्‌ । व्यवहार दे विध्येन कयत्वसिद्ेः। किन्तप्राप्तविष्यपेक्षया नियम विधेर्लाघ- वात्‌ सेषु gary विनिप्नये द्रव्यविनिमयः। सोमाभावे पूतिका- प्रतिनिधिनियमवदिति। द्रव्यान्तरे यथेषटद्रव्येरेव विनिमयेन दोष दति। aaa fafanag रसादौनां विक्रयो नेव दुष्यति | यज्नाथदल्तिणानाच्च प्रजापतिवचो यथा | , दति । हारोतेन विनिमयरूपै विक्रये रसादोनां दोषा- भावादिति चेत्‌ मेवं तत्र रसादिविनिमये दोषाभावमनृदय यज्नाय- दस्िणाविक्रये विभागाधं sare: क्रियमाणे wast न दोष इति कथ्यते Waray वाक्मेदापत्तेः। त्र विनिमयः। वशिष्ठः, रसा रसेः ममतो वा न्यूनतो वा विनिमातव्याः। नत्वेव लवं रसेः । तिलतण्डुलयपक्ताब्र- विद्यामरुष्याच विहिताः परिवक्ेक्षेन । aaa दति खयं न्धुन- forarercagta: | ११९ ग्रहेनेत्य्थः | तिलतण्डलानु्ठ्तावापस्तम्बः,--विदितवैषां मिधो विनिमयोऽब्रेनाब्रसख। मनुष्याणां मनुष्यैः | रसानां रसेः | गन्धानां गन्धैः । विद्यया विद्यानाम्‌ । गौतमः, विनिमयसतु रसे रसानां पशूनाश्च । न लवणक्तताब्रयोस्िलानाख्च समेनासभेन तु पक्षा ब्र स्य] wre । पशूनां पकशुभिरित्यथः। cma waaay WHS तदानोसुपयोगाय wae दत्वा संग्राद्यमित्यर्थः । लवणस्य च रत्वेन रसेन विनिमये प्रासे पर््यदासः | तेन लवणब्यतिरिश्च- रसं रसानि मातव्यानौव्य्ंः | vag तस्य रसव्यति रिक्द्रष्यान्तरेण विनिमये दोष इति प्रतिभावति। ति वाणिच्यप्रकरणम्‌ | एवं वाणिज्येन जोवनासम्भवे कुसोददठत्या जोवेत्‌। was च खयं कछतमपि काम्यम्‌ । स्मृत्यन्तरे च । बहवो ठस्तिदोषा ये ऋषिभिः परिकौर्तिताः । स्व्वंषामपि चेतेषां कुसोदमधिकं fae: ॥ इति प्रशंसादशनाश्च। यत्च नारदः, भापतृसखपि च कष्टासु ब्राह्मणो न च area | हदिस्तयोज्ञा धाग्धानां ake तदुदाद्तम्‌ ॥ छागलेयः,- न gare ब्राह्मणो afe ब्रह्महत्याविशेवतः | amare ठि तूनलया समतोलयत्‌ ॥ gre निक्ाचारादोषः | दति वचनात्‌ छषिवाणिष्यादिवेश्यहत्तिसम्भये न क्त्यं कुसीदम्‌ । प्रशंसावाक्धं कषिवाणिज्यासम्भवविषयम्‌ | मनुः,- ब्राह्मणः wfaat वापि afe मैव प्रयोजयेत्‌ । काभन्तु खलु WUT दद्यात्‌ पापीयसेऽल्पकम्‌ ॥ ware कषिवारिन्यासम्भवेऽवणश्यकत्तव्यधन्ाथेमित्ययेः। पापीयसे होनवर्णाीय । werat अवश्यकाायेम्‌ । नतु मोगाधे- मित्यभिप्रायः। व्यासः, AAT भाग श्रा्ोतः AUT: सलग्नके | निराधानं दिकशतं खासलाभ ठदाद्रतः ॥ सबन्धके ऋणप्रयोगे भ्राभोतो भागः। भ्रगोतिकोाषौपणे कार्षापणं मासेन वर्ैते। सलम्नके aa दशनप्रत्ययवानेकत प्रतिभूस्तिष्ठति aa धनप्रथोगे पणदयाधिककाषापणो वरते | भ्योतितमभागस्या्टमां प्रवेशात्‌ | निराघाने बन्धकप्रति- भूरहिते feand feafed शतं wma) शतप्रणस्य मासे पणदयहदिरत्ययंः । एतच्च ब्राह्मणात्‌ । यान्नवस्कयः,-- वणेक्रमाण्छतं fefaagq: पश्चकमन्यथा | TATU ब्राह्मणात्‌ पणदयषठदिग्रणम्‌ | सत्रियात्‌ पण जरयग्रहणम्‌ । वैश्याच्चतुःपशौ । शूद्रात्‌ पश्चपणो । मासि मासि हदिरित्यघेः। तधा-- कान्तारगातुथकं VTA विंशकं खलम्‌ | कान्तारं वम दुगमम्‌ | समुद्रगाः पोतवखिजः। कान्तारगेभ्यः जिल्ाकाररोपः। art शतपश्स्य दशपणशददिमासि मासि avers सासुदरेम्थः पण- शतस्य विंशतिपणहदहिमाौसि मासि wen सूलनाश्स्य शि तत्वात्‌ | यान्नवदक्यः,-- सन्सतिसु पश्स्त्रोशां रसस्याषटगुणापषा | वस्र धान्धसुवर्णानां चतुस्िदिगुणापदा ॥ पश्स्मौ यदि व्यायत तदा तस्य amfaafe: | रसस्य sar दत्तस्य मासि मासि aft aq wzwfa तदा वदुकालातिक्रमेऽपि भभोतिभागदिशतादिक्रमेणाषटगुशपययन्तमेव भ्रतोऽधिकत्वेऽपि न ory एवं ae चतुर्गुणपय्न्तं हिः काष्ठा । wre विगुणपय्येन्तम्‌ । हिरण्ये हिगुणपय्धन्तम्‌ | मनुः,-- धान्धे we लवे वाद्ये नातिक्रामति पञ्चताम्‌ | शदः Gand लवो मेषलोमानि वाद्योऽखवबलोवहीदिः। एतेषु पञ्चता नातिक्रामति पश्चगुणपययन्तं ठ दिभवतोत्ययेः । भरर wae विगुणं पञ्चगुणं वा अरधमण्णयोग्यतावेन efrenfe- कालवशेन व्यवखितम्‌ । वशिष्ठः,- हिगुणं हिरख्यम्‌ । विगुणं धान्यम्‌ । चान्येनेव रसा व्याख्याताः | ganna चातुला्टत- मष्टगुणम्‌ | कालत्यायनः,-- मणिसुक्लाप्रवालानां सुवखंरजतस्य च । तिष्ठति दिगुणा afe: फलकेदयाविकस्व च ॥ Be are formrrcagta: | aa कौटप्रभवं भाविकं कम्बलादि । हष्सतिः,- हिरण्ये दिगुणा ठचि सगुणा qaqa | धान्धे ATAU प्रोक्ता यदवाहलवेषु च ॥ evafa:,— ढणकाष्टेटकासच्रकिख चरा खिवन्दणाम्‌ | ₹ेतिप॒ष्यफलानान्तु afeg न निवम्तते ॥ एतदिगुणाधिकं मासि माश्यनप्थे। मासि मासि ब्रहते a विगुणाधिकमयपि बहुकालेन aka) तथा पुरुषान्तर. सद्चारादिनाधिकदशो न दोषः। सक्लदाहितेति मनुवचनात्‌ । यान्नवख्काः,- ^बहवासक्ततां afe सर्ववे सव्यासु जातिषु । स्यमेतदग्योतिभागन्युना ततोऽप्यधिका वा धनिकाध- म्णभ्यां छतसवन्धके वैते न वा तदा maa afe विदुः, अन्ध न्धुनग्रहणे न दोषः। भ्रधिकस्यामक्ततत्वेऽपि ave न दोषः। भग्ोतिभागं fea वा ग्लानो न भवत्येव किखि- षौति वचनात्‌ । तथा क्तहहि; 1 कात्यायनः,- छत्वोदारमदत्वा यो याचितसु दिशं व्रजेत्‌ | HE मासव्रयात्‌ तस्य ace ठदिमाश्रुयात्‌ ॥ कष “4 हद्रितवान्चवस्वय्युतौ म इष्यत एष शोकाः | ( Anandacrams 8611685, ) नित्वाखरोपः। Bre पथि what यो मूख्यमदत्वेव दिशं व्रजेत्‌ | HE मासत्रयात्‌ तस्य तदनं हदिमाप्रुयात्‌ ॥ faad afenag क्रयं विक्रयमेव च । MATA न चेत्‌ दद्याद्‌ AeA पञ्चकं शतम्‌ ॥ यो याज्ितकमादाय तमदत्वा दिशं गतः। ऋहतुवरयस्योपरिष्टात्‌ धनं ठदहिम वाश्रुयात्‌ ॥ अधायाद्या ate: | AIWARAT: ,— Saat म warfa wae यः खकं धनम्‌ । 'मध्यसख्यस्था पितस्यास्य वैते न ततः परम्‌ ॥ नारदः,- awa इतिन्यासो दण्डो यज्चामिहारिकम्‌ | हथादानादिकपणा वरन्ते नापि afear: ॥ wifirerfcal छलेन । wife द्यूलोलखम्‌ | कात्यायनः,- धरमौशस्यासवद्यूतप मूल्येन TT | fayaa च afe: स्यात्‌ प्रातिभाव्यागतंषु च ॥ नयो १ ह श क ष्णि ae न= न्न ~ ~~ ~~~ (1) सुद्धितया ज्वरय, मध्यस्यस्वापितं तत्वात्‌ वधते न ततःपरम्‌ । AnandaCrama ४८1८3 ब्यव्हाराष्ययः RIGA IC TH | बुरह सम्बर्तः,-- न हिः area लापे निचेपे च तथा faa | सन्दिग्धे प्रातिभाव्ये च यदिन स्यात्‌ खयं क्तः I यान्नवच्कयः,- गोप्याधिभोगे नो हहिः सोपकारेऽथ हापिते | अथ afeat हविः | मनुः,- नातिसंवक्षरीं aft न areet पुनष्रेत्‌ | ameter ae ure कारिका कायिकाचया॥ मासमारभ्य daawaa afefaug enada क्तव्यः, अधिकमधमणें चेच्छया । संवस्रादृष्ेमपि aff दास्यति यदि मया ऋणं देयमिति समयो न कर्तव्य इत्यः । Way भूम्यादौ बन्धककरणे समयसमाचारो लाभमूल एव । न चादृष्टां शास्तेणा निरूपितामश्ोतिभागाधिकां स्यं anata न wear | यान्नवल्कयः,- "हव चिखतुवृ्िः प्रतिमासं तु कालिका | इष्छाकता किरिका स्यात्‌ का्तिकाकायकक्मजा ॥ नारदमते--भरगोतिभागस्य प्रतिदिनं व्यवस्थां aar fea [1 [1 [भ 2 त श त 7 2 ष 1 1 श, ` 0 1 १. 1 ए ee मी , vy सदितयान्नयल्क्ये न दश्यत एष AYR: Avandacrama series, जनिव्वाजारप्रहोचः। ३९३ दिने wed कायिकैत्यक्तम्‌ । एतेन मासहद्िरपि पोष्या प्रति- माखमवश्यं न UTE) किन्वधनधखाच्छन्देनेत्युक्षं भवति | मनुः,- WUT व्यवहारेण छलेनाचरितेन च | धर्मण सत्यबलेन व्यवहारेण साश्याद्युपन्धासेन । छलेन उत्सवादिव्याजैन | भअरलङ्रणादिग्रहणात्‌ । भाचरितेन भ्रमो जननिगडबन्धनादिना | याज्ञवल्कयः, ोनजातिं fewer ay कारयेत्‌| ब्राह्मणस्तु परिक्तो णः wazlen यथोदयम्‌ ॥ अधिकं विन्नानेशखरनिवन्धादावनुसन्धेयम्‌ | fa कुसोदद्निप्रकरणम्‌ | कुसोदवठशयसम्भवे wager) मूल्यं wear गोमदहिषी- जातिरलणम्‌ । गोषु विगेषः। गहलिखितौ--गां रचेत्‌ । arg Garg पिबेत्‌ । तिष्ठन्तोषुपविेत्‌ । न खयसुल्यापयेत्‌। शने- राद्रगाखया ृष्ठतोऽभिषन्यात्‌ । amy न विषमे arenes WAAAY । बालठदरोगात्ष्ान्तसुपासोत शक्गितः | प्रतिकार Fay । गवामेषधर्म्ोऽन्यधा भिज्जवः । ब्रह्मपुराण,- SAAT तजयेत्‌ तां चीरठक्तोत्यविष्वजेः | # Waraai पाहि aanafa हुवन्‌ वचः | ९१६ नित्ाचारप्रदीषः। गोब्राह्मणार्थे संग्रामे निहतः शङ्करं पदम्‌ । momar याति किं पनर्बद्मणादयः ॥ दति पाश्पाख्यम्‌ | WMATA: । aa न afaagt कुर्य्यादिति दत्तिखषहरनिषिधातिक्रमेणापि वर्तनम्‌। न च कछष्यदिपरहत्तिपरस्य प्रतिग्रहालाभे योगा- नौचित्याद्‌ हत्तिसङ्करनिषवः सदुत्तिकाले न्यायप्राप्तक््ठत्ति- निषेधागुवाद इति वाच्यम्‌| रतोऽन्यतमया द्या वत्तयनित्य- जुवादायोगात्‌ । किन्तु fault नियमान्तरवदयमपि नियम स्याज्य एव । तथाच मौतमः,- aaa afacaat | Baar प्रतिषिदहन्िसहृरादिभिरिति लख्मोधरः । यन््छहलिखितौ,- नाम्तरितां नाविथिष्टां नाधिकां areata wat न afaai नानथेकरीं afd लिप्तेत्‌ । भन्तरिता व्यवदहिता। यथा afa- aa yzafa: | fageraaasfager प्रतिग्रर्पा । भधिका सूतकृष्टवणं सम्बन्धिनो | eat भ्रवण्यभत्यभर णासम्बन्धा । होना वणेसग्बन्धिनो । कुस्सिता गदिता चौवलनिता। vada सहिता । हारोतः,-भरपरे श्बहन्तिधिकिल्षितम्‌। उपपति- हषवेश्योपजोवनम्‌ । वणिक्‌ किरटकवार्डुषिकौो | अता कितव- हसिः। विवादेष्यहस्तिस्ताकिंकहठसतिः। राजपौरुषा दिभिसोंजोवनं वकषठन्तिः परलापषटरणं सोयहन्तिः। बधबन्धोपजोवनप्रथतय- निन्धावा चोषः | 8९ॐ ear: किशिषहत्तयो wafer, किखिषहल्यो facarafirer: पापयोनिषु waa) acauiowtadt wy ठषदानेन मूखय- aeuq | वणिक्‌ पश्योपजोवनम्‌। किरटो warfefamt । निषिदहद्पपजोवो areal । एतस्वदतदत्तिः । कलेन जोवनं विवादहस्तिः । सेवया प्रेयसि: । हेतुवादजौवनं ताकिंकल्तिः | राजभयदशेनेन उत्को चग्रहणं राजपौरष्यम्‌ । देवलः,-- fafaat ज्योतिषं रूपं शकटं तिलपातनम्‌ | FUGA माजोवेत्‌ पुत्राचायत्मेव च ॥ रूपं अजनां शरोरभोभाकरणम्‌ | शकटं वाइनाग्भख्य- दानेन । सुरा विक्रयेण । परस्य द्रव्यस्य क्रयादिकान्ोग्तसनया जोवनं तुला । पुत्राचाय्येत्वम्‌ अध्याप्य yar घनप्रहणम्‌ | मनुः,- ata प्रसङ्गेन न विङ्देन waa | न क्पमानेष्व्ेषु नाग्यामपि यनस्ततः | प्रसङ्गेन गोलवाद्यादिना | यतस्ततोऽभिशप्तपतितादेः । भति- कष्टायामम्यापदि एतान्‌ न कुर्यादित्यर्थः । भतिकष्टापदुभिल्ादौ सामान्धानुश्नातं सत्वमेव क सव्यम्‌ । किन्तु विशेषेण यथ्यानुज्ञा तदसम्भवे Tata: FUT: | arc fararercngta: | अथ faxafatea: | Wa AF, — विद्या शिष्यं अतिः सेवा गौर्यं विधिः afar: । "ह तिरभेद्यं कुसोदश्च दश जोवनहेतवः ॥ विद्या गारुादिविद्या । frst चितादि कर्य | खतिवेतनम्‌ | क्मकरणाथम्‌ | सेवा प्रसिचा। wade. गहितकछ्लि- वाणिज्यङ्सोदानामत्र fara: | awafa:,— सेवा गोथकटारामयाच जाहस्तिवंणिक wf: । अनं पव्वैतो राजा विपन्तौ जोवनानि तु ॥ अनूपं जलप्रायो Sa शालृकाद्याहरणेन । राजा सव्वे- प्रकारहच्यसम्भवे भशास््रहश्यराजन्धप्रसूलोऽपि प्रतिग्रहण जोवन- हेतुः । कागलेयः,- शकटं शाकटो गावो जालमस्यन्द्नं वनम्‌ | wad पव्यैतो राजा facet दप ठत्तयः ॥ शाकटो शाकटिकः। एतदयं धान्धादिवदनमूख्यभावेन | जालं मल्छ्यादिङरणन । भस्वन्दनम्‌ एकतावखानम्‌ | व्ययाधिक- विरहात्‌ । ऋशादिलाभाश्च Mat फलब्बूताहरणेन । यत्त हारोतस्मृतौ शकटनिन्दनं तत्‌ सुखविषयम्‌ । यथाह युह्ञभार- मयोगस्तेमपञ्चगून(१,मनो मन्यते । दशनं (१) रात्रौ | शतशूनं (१) वर्षौसु। तस्मान्न रातौ चरेन वर्षासु) मासेन किलानोदहन्तिः पतति । ध्नविद्योऽम्बिदेवातियिष्टहयस्नोपकरथेनानेनोभवती OS नि I cp ee. EN nae ee (१) wey reads fafteregy °| famrercnety: | १९९. ary: । तशम(?भित्ययन्बम्‌ | भारो नोद्यादिषसृहः । पयोम्य- शाकटिक्षाधिहितत्वेनायोगस्तेममनः शकटं रातौ दशंशूनम्‌ (१) । पअम्याय्युपकरणसमिदाइरणादनेनो निष्पापो भवतीत्यर्थः । गौतमः,- सव्वधातुहतन्तिरयल्षावशूद्रेण तदप्येके प्राणसंशये | तद णंसद्रोऽभच्यनियमसतु प्राणसंशये ब्राह्मणोऽपि सनरमाददोत | अशक्तौ सव्वैहश्यसम्भतै wea सेवादि। शूद्रहत्तिव्यतिरेकेण aan afeagufeata ठत्तिः। शौद्रमपि प्राणसङ्करे तदणयै- सङ्करः । शूद्रवर्यसषहासखनादिनियमहत्तिरित्यर्थः । अदङ्किराः,- व्याधितस्य कदय्यस्य कुटुम्बात्‌ warfare | अरथानङ्गग्चालस्य farsa विधोयते ॥ मनुः, — तथेव सप्तमं भक्तं भक्लानि षडनश्नता | अण्वस्तनविधानेन wae Pa: ॥ खलात्‌ सेव्रादगाराद्‌ वा यतो वाऽप्युपलभ्यते | ख्यातव्यन्तु तदा तस्म पृच्छते यदि एष्छति ॥ स्वामिनि एच्छति वक्गव्यमुपवासत्रयं कतमलामे न तेन नोयत fai इदं चाब्राह्मणशात्‌। भरब्राद्मणादरेदिति यान्नवख्कयात्‌। ब्राह्मणयोरपि नित्यकर्होनयोह nary | दस्युनिक्करिययोख खमजोवन्‌ ₹र्तुमति । इति मनुवचनात्‌ | पधिकारोतु यो यख्य सदस्यस्तस्य wife: | तस्वापि योच्भेनेतद काय्यं कश्गदितम्‌ ॥ (?) ४२ १३० famqrertagia: | इति erdarat खस्यविषयम्‌ | अधिकारः परद्रव्यरच- शाय व्ययादिकरणेनोपजोवनम्‌ । याज्ञवल्कयः,- श्रापद्रतः GaN Baas यतस्ततः | न लिष्यतेनसा विप्रो ज्चलनाकंसमो हि a: wa येषां निषिद्धानां कथञ्िदनुज्नातेऽप्यत्यन्तकष्टापदि दोषा- wat येषां विशेषानुन्ना नास्ति किन्तु सामान्धानुन्रा तत्र कियान्‌ दोषः | तदुक्तं भटः- एकं विनाप्यनुन्नानात्‌ क्रियते न्यायसभ्भवात्‌ | क्रियतेऽमुन्नया चान्यद्‌ विशेष तयो मेहान्‌ ॥ सामान्येनाभ्यनुक्ञानाद्‌ विशेषो fe विशिष्धते। विशेषोऽत्यन्तनिर्दोषस्तो कदोषेतरा क्रिया # तथा,- ततत्यपापशेषाणामन्ते भौचं विधौयते | RUA येन केनेह AeA दारुणेन वा ॥ उदरो नमा कानं समर्थ घ्ममाचरेत्‌ । wig प्रथमं तावग्राय्ित्तामको भवेत्‌ ॥ ततस्तेन विशस्य फलार्थोऽन्यो भविष्यति | दति नित्याचाग्प्रदौपे ठतोयभागक्लत्ये ठस्तिनियप्रकरणम्‌ | जिचाचारप्रटोपः। ९१। अथ ठतोयभागे देवतायतनगुरुधाभश्थिकब्राह्मण- गहगमनम्‌। योगक्तेमाथमौभ्वर- सच्चिधिगमनञ्च | अलब्धलाभो योगः | लखखपरिपालनं स्तेमः । मनुः,- दैवतान्यधिगच्छेच धाञ्िकांख दिजोन्तमान्‌। hai सेव Tara FAUT च पव्वैसु ॥ अभिवादयेत seta दद्याच्चैवासनं स्वकम्‌ | कताञ्ञलिरूपासोत गच्छतः पृष्ठतोऽन्वियात्‌ ॥ तथा- HE प्राणा Beart युन: खिर wrafa | प्रत्यलयानाभिवादाभ्या पुनस्तान्‌ प्रतिपद्यते ॥ प्रभिवादनभोलस्य नित्यं हद्लोपसेविनः | चत्वारस्तस्य वन्ते WY: प्रश्ना यश्चो बलम्‌ ॥ avafa:— सांख्यं सामौधिकः Fergtarelat सदा । इटं देवायतनादिगमनं मनुना ख्ातकव्रतमध्ये गणितम्‌ | ततोऽन्यतमया ह्या वत्तयन्‌ खातको दिजः । खर्गायुष्ययशस्यानि व्रताणोमानि धारयेत्‌ ॥ इत्युपक्रम्य वेदोदितं स्वकं wa नित्यं कुब्धादित्यादिना सातकधर््राष्यक्ञा अन्ते च पुज सव्वं समासज्य ब्रह्मध्याननिष्ठो भवेदिव्युक्रा- Ree जित्वाकारप्ररोषपः। एषोदिता टस्य त्तिविप्रस्य शाश्वतो । सखातकत्रतकल्यश्च सव्येठदिकरः शरभः ॥ श्त्युपसंदत्य- uaa विप्रो दत्तेन वन्तयन्‌ वैदशास्नवित्‌ | व्यपेतकल्मषो नित्यं ब्रह्मलोक aga ॥ दूति फलमुक्तम्‌ । तन्रोपक्रमोपसंदारेण सर्व्वेषां फलोहेशेन विधानप्रतोतेः। नेहेतार्थौन्‌ प्रसङ्गेन श्त्यादोनामपि निषिध- रूपाणां पर्ययंदासरूपेण प्रसङ्गपदवाश्यगोतवाद्यकरणकधनाथेवेष्टा- VaR तदभावसङ्ल्पः ara इत्येवं व्रतविधानरूपेण गम्यते | यद्यपि waza नोपल्षणादोषस्तथापि व्रतानोमानि धार- येदिति प्रथमं व्रतस्य विभ्रैयत्वप्रतोतेः। तस्य खरूपन्नयेव उर. वाक्यानि waa wre यथोच्वे ऋचा क्रियत इत्यादौ प्रथमं वयोकेदा श्रजायन्त card वेटानां विधिसम्बन्ध- प्रतीत्या पश्चात्‌ प्रतोत्य wafers aad aad । विधि Aw वाक्याद्‌ wai age व्रतसविधरेयत्वनिषेषवाक्याना- मपि व्रतविधिशूपत्वम्‌ । ननु चैवं त्राद्मणताडनादौ- शोणितं यावतः vig संग्टहाति festa: । AAMT AA ATH वसेत्‌ । aat— यो राज्ञः प्रतिग्टद्काति लु्स्योच्छास््रवन्तिनः | स पथ्थायेण यातोमान्‌ नरकानेकविंशतिः ॥ fararercwera: | VUE cafeetq निषेधापैितमरकादिफलव शनम सङ्गतम्‌ | निहन्तिसद्भल्यरूपत्रतस्य फलाथाभिधेयत्वेन निषेधाभाव तदतिक्रमे नरकपाताभावात्‌। तथाच संख्याधिकरणे,- यो ब्राह्मणायावगुरेत्‌ a शतेन घातयेत्‌ । यः शोणितं कुयात्‌ यावतः पांशून्‌ weary तावतः परिसंवव्तरान्‌ खगान्‌ लोकान्‌ म प्रजानोयात्‌ तस्मान बराह्मणायावगुरे्र शोणितं कुर्य्यात्‌ शृत्युदाद्त्य निषेधरूपत्येन निवन्तनापे्ितानिष्ट फलत्वेन मरक साधनत्वं ब्राह्मणावगोरणादि- ङूपनिषिदकन्धरणो यदुक्तं तद विरुते । यच्च प्रजापतित्रते नेे- तोख्न्तमादित्यमित्यादयुदाद्रत्य स्वरूपेणानोश्णशसहृल्ये विधेय om: aa विपये नरकपाताशखवणाटेव ता rat युको भवतोति फलखवणादेव तथोक्लम्‌ । एवमिहापि aa निषेध भनिषटफलखवणं नास्ति तत्रास्तु नानोपक्रमोपसंहारयोव्रतरूप- प्रतोतैः | खातकात्रतकल्पखच स afar: az: | wan विप्रो ria वक्षयन्‌ वेद थास्रवित्‌ ॥ व्यपैतकण्मषो नित्यं aware महोयते | इति फलग्रवणाचच पथ्यदासशूपैण निहत्तिसष्कल्पर्ूपस्य व्रतस्य विधानम्‌ । नरकपातावनिष्टपातखवणखले कथं पयुदास इति चेत्‌ उश्यते यथागम्नि्ोतदगपौणमासपशसोमादैः शती तत्‌ तत्‌ फलावनिदहितस्य यजनादेखच धनप्रािरूपेरटफ लाथेष्य याव- व्लोवमम्िषो्रं शुहयादित्यादिविधानात्‌ waite फलाथित्वं याजनादौ तु नियमस्येव खातकव्रतत्वम्‌ । कम्बुना Awaret 8९8 नि्ाचारण्टौपः। देणक्षालदिद्चुखादिनियमख्वापि च्ञातकात्रतत्वम्‌ । एवं fara. नान्धव नरकपातादिफलत्वेऽपि ब्राह्मणावगोरशराजप्रतिग्रहा- दोनां संयोगान्तरे चेद न्नातकात्रतरूपतल्वमपि । यथा सत्थवदन- स्याकृतवदननिषेधषङृल्यस्यापि ख्ातकव्रतत्वम्‌ । दशपौणमासा- दिप्रकरणपाताच्च मसत्यवदनप्रतिषेधस्य धर््माङ्गत्वम्‌ | तदुक्तं विधिर्वा संयोगान्तरादिति। भअदृतवदमे दोषश्रवणाच्च एरथगकुतवदनस्य fafawa विधिसंयोगमभेदादैव तवर प्राय्िन्तभेदवत्‌। दश्श्ापि ब्राह्मणावगोरणाभावसष्ल्यातिक्रभेण नरकपातफलनिषेधातिक्रम प्रायधित्तम्‌। गुरः खातकव्रतलोपप्रायचिन्तो च लघुद्रव्यकम्‌ खातकव्रतलोपे च प्रायचित्तमभोजनम्‌ | sfa विधानात्‌ । भतणएव ARN कुव्यतीऽस्य स्यात्‌ परितोषोऽन्तरासनः | तग्मयत्रेन कुर्व्वीत faut विवजंथेत्‌ ॥ इत्यन्तमनुवचने श्रामतुषटेः पुनर्वचनं खातकव्रतत्न्नापनाधं- fafa लच्छमोधरः । भत्र खातकाव्रतलोपे प्रायधित्ताखानादेवा वश्यकर्तव्यतालाभात्‌ अवश्यकन्व्यस्य Arava विरोधात्‌। waaay ब्रह्मलोकादौनामेवादोपख्ितत्वे wh न wad fang gfamarge नित्यकश्धाग्तरवत्‌ aaa एव फलं wanfeuearmaquare faafaararetanea इति च amahrarny | तन्तद्‌ विधिमेदाच् प्रत्येकमेव व्रतत्वम्‌ । aat- नोति बहवचनाश्च म राजसूयवदैकप्रयोगत्वम्‌ | प्रतएव क्रमादरः। यथाकालमेव विष्यन्तरागुखारादनुष्ेयः। faiercugiq: | pae अधवा येषां बलवता waren fatuede गम्यते खञातक- ब्रतक्षाण्छान्तःपातिल्वऽपि तां wie निषेष्यत्वं यथा दथपौषं- माखप्रकरणपटितानामपि पूपाङुमन्तणादोनासुतकाष इति । अतएव-- वारिदः क्षपषिमाप्रोति सुखमलयमवब्रदः | इत्यादेः पथक्‌ wend विहितस्य दानस्य ज्ञातकत्रतत्वम्‌ । तथासति water दानानां प्रत्यहमकरणे दोषापत्तेः । किन्तु धनत्वेन fafaea दानं ज्ञातकध्ः। एकस्मित्रेव दन्ते लातक- व्रतमशुषठितं भवति | तव मानसकायिकदयेन्द्रियहारकाप्रह्तौनां तदृषहारकदादशविधप्रसङरनिहन्तानां मदाच मानससहल्पर्पं व्रतं इादशविधं भवति । aa मानसं यश्नदानपूत्ततपोधष्यानमेदात्‌ पञ्चविधम्‌ । निवासभोगल्जानसङ्करवजनमेदेन चतुर्विधम्‌ । कायिकं प्रतिग्रहगुरुशश्रुषादिपाणिजिं गमनागमनादिचष्टादिकं पादिकं भेहनसम्बन्धि पायुजं मूशोग्सगब्रह्मचग्थादिसम्बहमीप- WH घ्राणमाघ्रेयात्‌ घ्राणं wee arta राषनिकं भ्रवलोक- नोयावलोकनं चाक्षुषं रू्श्यस्यश्सूवाचिकः wervad ओरौ तिक- fafa | तधाच- एकादशेद्धिवैः पापं यत्तं aaa: । इति पद्मपुरा । गोतायाम्‌- कायेन मनसा बुद्धया केवलेरिद्दरियेरपि | ये जनाः कर्थ कुव्यैन्ति सङ्गः त्यज्नामण्हये ॥ मनुः- तच्च मानसे antfe | ९३६ नित्ाचारप्रहीपः | व्यासः,- प्रधानं वेदिकं कर्म गुखभूतमयथेतरत्‌ | गुशनिष्ठोऽतिप्रमाशं बाघधयन्‌ यात्यधोगतिम्‌ ॥ गुणनिष्ठः सत्याचारनिष्ठः | भतिप्रमाणं वेदः । मनुः,- भग्निरोतरश्च शुयादादन्त द्यनिशोः सदा । द्येन चा्ैमासान्ते पौणमासेन चेव fe | सस्यान्ते नवसस्येध्या तथत्वन्ते हिजोऽध्वरेः | पशना दययनस्यादौ समान्ते सौमिकेमखे; ॥ ऋतव न्तेऽध्वरेखातुर्मासेः | यान्नवरयः — Hn चातुमास्यानि चेव हि । एषामसम्भवे कुय्यादिषटि वेश्ानरीं दिजः ॥ जरेवाषिकाधिकान्नो a: स हि सोमं fate दिजः। प्राक्‌ सौमिकौः क्रियाः काया यस्यान्नं arfaat भवेत्‌ | AMA THT मनुः,- mart agerarat निष्डत्यथमसम्भवै | वरिष्ठः, भववश्यं ब्राह्मणोऽग्नोनादपीत दशेपीशंमासाग्रय- णिटिचातुर्मास्यपश्मोमेख यजेत्‌ । नेयमिकं geared संसुतश्च नित्यभेकं नित्यं ऋ णसंसतं जायमामो वे ब्राह्मण इति सोमा- करणे wuafa: । टेवलः,- इतः Wea: Urea: शूलगवः वलि- हरणं प्रत्यवरोहशमषटकाहोमखेति प्राक्‌ संखा; ea अन्न्याधेय- afeawia दशपौणमासावाग्रयखमयनयश्नषातुमासानि सौत्रा- जित्वाचारप्रोषः। BAe मशिरिमा इवियन्नसंस्थाः सप्त अम्निष्टोमोऽत्वम्निटोम उकयः पौडशौ वाजपेयोऽतिरावो wera इति इमाः सोमसंखाः ani एकविंशतिविधो यज्ञाध्वरो वैदोक्लषा वाजिमेधराजसुय- पौण्डरोकगोखवादयो महायन्नाः। एतावदिति कालसुहिश्य यन्नानुष्ठानं सत्रम्‌ । पक्तापक्षात्रन पञ्चयन्नप्रहन्तिंतम्‌ । देवेभ्यो होमः AAS WHat ब्राह्मणाय पक्ाब्रदानमदुतो बलिहरणं शूलगवः सख्यात्ते एव । पुंगवः पश्चयागः। बलिहरणं सपंबलशि- हरणम्‌ | प्रत्यवरोहणंरमा्गशौषप्रत्यवरोशमित्यायुक्षम्‌ । एता- वदिति हादशगात्रादिसशस्र दिनपयन्तं कालमपेच्य विहितं सत्र मित्यथः | एवं प्रकारेण awe afer: पञ्चपदा पञ्चप्रकारा प्राक्‌- संस्था हविर्यन्नसंखथाः सोमसंस्था मदहायन्नाः सौत्रामणो चेति। हारोतेन यन्प्रकारान्तरेण यन्संस्था दशहोमः टकानुष्टानं पक्षादिकरणं भमावास्यादिश्रां खवणाकग्म भाग्रयणक्रिया पाखयुजोकन्य | अधेमान्धजसखराणि भवन्तोल्युपकम्य वोधायनेन प्रतिवसन्तसोमपर््न्तं दिताः। तथा जावालेनामनिहोत्रदशे- पौणमासाग्रयणशचातुर्मास्यपष्टवन्धसोमानुक्ा थ्या युक्षो न संशय waaay विष्णुः,- AMAT लोको वे नायन्नो विन्दते सुखम्‌ । अनिष्टयन्नोऽपूतात्भा awa चलपणवत्‌ ॥ यजमानस्य ये निन्दां प्रवदग्छयबुधा HAT: | यज्ञाषोद्न्तु तै तख पापं खद्न्त्यचेतसः ॥ amas पापं यश्चवेराग्रूपम्‌ । तथा प्रायदि्तविषये aac निग्याशारप्रडोपः। मौतमः,--पुनस्तोभेनेष्टा चरति war तरति पामानं तरति ब्रह्महत्यां येऽण्वमेधेन यजन्तेऽग्निष्टुताऽभिशथस्यमानं याजयेदिति चं | वचिष्ठः,- वेश्वानरीं व्रतपतिं ufaafe तथेव च । र्द्राठनत्तौ प्रयुच्ञानः पुनाति दण पूरुषम्‌ ॥ मनुः,- पुष्यान्यश्वानि gata wear जितेन्द्रियः | न त्वल्यदत्तिरयन्नेयजतेद कटाचन ॥ प्राजाप्रत्यमदल्ाण्मन्न्याधेयस्य दत्तिणाम्‌ | तच्राहिताम्निभवति ब्राह्मणो विभवे खति ॥ तधा- wi इरेदथाध्वर््बरह्माधाने च वाजिनम्‌ | दूति । अव्राग्याधानं-- wae ब्रह्मणे दानं केषाचिष्छाख्िनासिति, व्थादख्यातेनान्यशाखिनामणश्वस्य विभाल्य नयनमेवच | हारोतः,-- भ्रसदव्यप्रणोतो यन्नः सरवति भ्नल्विक्‌प्रणौतो व्यथते अवियप्रणोतो नावकः सङ्ोणप्रणोताऽसिशार्धोऽक्तत्‌ख्ाऽत- जस्कः विधिविद्धौनो यातयाम: sya: सोपधोऽल्पफलोऽब्रद उपदस्यत्यदस्तिणोऽकृतः एते यन्नस्यापसलगाः। वैरुपद्धष्टा ayt- ऽनावुको भवति श्रसदृद्रव्यं wacawfad द्रव्यं तदृद्रव्यक्रतः aafa न फलति भरनत्विजः यज्ञानुष्टानन्नानरहित - ऋत्विक्‌ कतः भविदयजमानप्रणोतो नावकः। नास्ति ्रवको रक्तको aa | farrrercugta: | ९३९. aera: पापक्लत्‌ , तद््रणोतो निष्फलः। भलछ्लतखोऽङहोन अतेजस्वः फलातिशयासमयेः । विधिोनः इतिकन्तेव्यताहोनः | शरप्रवः भरर्पकालफलदः | सोपधः दृष्टकोच्यधमगुष्ठितः । भन्रदः dara दौयते स उपदस्यति सोणो भवति । भदक्तिणः waa: मिष्या भवति । मनुः,- ये शूद्रादधिगम्याधमग्निो वसुपासते | ऋत्विजस्ते fe शूद्राणां ब्रह्मवादिषु गर्हिताः ॥ ागलेयः,- ये शद्रादधिगम्याथमग्निोचमुपासते। दाता ततृफलमाप्रोति कत्ता च मरके वसेत्‌ ॥ ददं च यन्नागुष्ठानार्धमेव शूद्रात्‌ प्राधंनात्‌ पूमग्रहणे | न aaa चनं ware विप्रो भिक्तेत- sfa भिक्तानिषेधात्‌ । श्रयाचितस्य तु देवपित्रथे भन्यदित्य्रत्धा- ख्येयत्वोक्गेः | एवं प्रतिग्रहादिरूपैण awe शूद्राधं शूद्राद्‌ ग्रहणे ततो यश्ञकरणेऽपि ard era इति भाव्यम्‌ | अनएव- AWG लवषमदददूभाषः काकोऽपि वा waz | इति यन्नार्ध॑मेव ग्टषोतस्य घनस्यानुपयोग ete: । डारोतनः,- योन्वय इत्युक्ता यजति मष्ान्तं वाक्रान्तं संवौच्य स्वल्पेन कतच्टा न सवसुपयुनल्ि तत्र त्रेधातवोया प्रायचिन्तिः । तथा उलृख्वागिनं प्रवसन्‌ way वा वश्वानया यजेत। ward याजयिष्यन्‌ श्रप्रतिम्राद्मस्य प्रतिग्रहोष्यन्‌ वेश्वानया ata तथा अभिशम्तो- ऽनिद्रोह aerate यजेत । अनिद्रो गुरुमितव्राद्यपकारो ase farmrrercueta: | आरण्ययन्नस्य तु sate दकिणा्थद्रव्यासम्भवे. दक्तिणाद्रव्यं यथा- नित्यम्‌ | तजर प्रकारमाह | मनुः,- away प्रतिरुचः स्याटेकांशेनंव यञ्वनः । बराह्मणस्य fanta धार्मिके सति राजनि i यो वा वेश्यो वद्पशुडीनिक्रतुरसोमपः। कुटग्बात्‌ तस्य तद्‌ द्रव्यमाहरेद्‌ यश्च सिये ॥ आरत्‌ alfa at © aT कामं शूद्रस्य वैश्मनः। afe शूद्रस्य any कथिदस्ति परिग्रहः ॥ योऽनाहिताग्निः शतगुरयस्वाच सष्स्रगुः | तयोरपि कुटुम्बाभ्यामाहरेदविचारयन्‌ ॥ श्रदाननित्याच्चादातुराषहरेदप्रयच्छतः। तथा यशोऽस्य प्रथते ध्यव विवर्धेते |) ufaqu: विलम्बितः | aretq तेन दोयमानमपि तदङ्कभूतं द्रव्यं तस्माद्‌ wala) वेश्याटलाभे शूद्रादपि बलादाषरेत | तदोयधनस्य waa यल्तानुपयुक्नतवेनोक्तविधिना awe हरणे- ऽप्यदोष wearer: | शूद्रादलामेऽन्योपि यः शतगुः warfearfa: सस्रुवां नासोमपस्तयोगहादहन्तव्यम्‌ । तयोरप्यलामे यः प्रत्यषमजनेन धनं afeaifa न fafeernfear व्ययं करोति तद्ादिकं साङ्गं gas whee सति राजनोति wears सम्बदयते। पधाश्थिको राजा कटाचिदेवम्बिधं शास्रमश्नात्वा कदाचिद्‌ दण्डयेनिवारयेहा । गोतमः,--द्रब्यादानं faare- नित्य चाराहोषः। ner face wird प्रसङ्गे च । frarwarerfamaneat चान्त च्वाभ्निहोषादेलपिप्रसङ्ग द्रव्यादानम्‌ । शूदरादिभ्यो वलेन द्रव्य areaferears: । अङ्कगाः, -- खलके्रगतं wat वापौकूपगतं पयः | अभोज्यादपि azure यचच wena पयः ॥ fafearay यक्षेषु इविष्याग्रयणेषु च । इटि aw wat (9) कुयात्‌ gad न तु लोपयेत्‌ ॥ अभोण्यग द्रा रें ज्र विच्छेद गद्या प्रतिग्रहः Bway care: | एवं च यज्ञानुष्ठानं ऋषियन्ञ इत्यादिना way तथा द्द्दिय- afeaweaa वाचि mua saa वा पद्चयश्नागुष्ठानं एतानेव महायज्ञानित्यादिना AAR कव्यम्‌ । इति यज्नरूपल्ञातकप्रकरणम्‌ | भथ दानम्‌ | मनुः,- शक्तितो यतमानेभ्यो दातव्यं ब्टहभेधिना | संविभाग भूतेभ्यः कश्चव्योऽनुपरोघतः | तथा-दानधन्धं निषेवेत नित्यमेश्टिकपौशणिकम्‌ | दति दानं खातकब्रतम्‌ | तधा--वारिदस्त॒सिमाप्नोति सुखमक्षयमन्रदः | तिलप्रदः प्रजामिष्टां दौपद यत्तुरु्म्रम्‌ ॥ FaMTETCASTe: | भूमिदो भूमिमाप्नोति Saarghecec: | ग्छहटोऽग्राणि वेश्मानि रूपदो रूपमुत्तमम्‌ ॥ वासोदश्वन्द्रसालोक्धमण्िसालोक्यमण्वदः | अनडंदः fra पुष्टां गोदो are पिष्टपम्‌ ॥ यानश्रग्याप्रदो भा्यामेश्वय्यममभयप्रदः | alae: शाण्वतं सौख्यं ब्रह्मदो ब्रहम शाश्वतम्‌ ॥ सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते | RS यान्नवख्कयः,-- हेमशरक्को शपते रोप्येः सुशोला वस्र संयुता | सकांस्यदोषहा दातव्या ्षोरिणो गीः सदक्तिणाः ॥ दशसौवणिके wy खुराः पञ्चपलानि तु। इति स्मत्यम्तरोल ग्रां साकाङ्त्वात्‌ | सखृतिशास्नवि कल्पः स्यादाकाहृगपूरणे सति | इति न्धायात्‌ कांस्यपात्रमुधःसमानं ततस्ाने धार्यम्‌ | कांस्यदोषमिति स्मृत्यन्तरात्‌ । ताग््रष्ष्टादिकं विकल्पेन | तथा- दातास्याः खगेमाप्रोति वस्षरान्‌ रोमसख्मितान्‌। कपिला चेत्‌ तारयति भूयखासप्तमं कुलम्‌ | तथा- सवस्तारोमतुख्यानि युगान्धुभयतोमुखो | ग णि य क a (1) सदवितयाश्ववक्ये,- सक्षांश्पाना ° Avandagrama SCrics चारा WATS: FITTACTA | farrrercugta: | ९४३ दातास्याः खगमाप्रोति are विधिना ददत्‌ पूव्वेविधिः शवणेगङ्गादिः। वक्रोमसदहितगोरोभसमान- qafraat: फलम्‌ । गोदानारुहक्तौ विष्णुः--अतप्रदी ब्रह्म- लोकम्‌। महाभारते-- गवां WAS: Wet नरकं न प्रपद्यते | हदवचिष्ठः,-- यत्किञ्ित्‌ कुरते पापं जग्मप्रथति मानवः। पि गोचग्ममा्रेण भूमिदानेन शचयति ॥ गवां शतं ठषञ्ेको aa तिष्ठत्ययन्ितः | एतद्वो चग्भमानरं हि प्राहुव्वेदविदौ जनाः ॥ तथा-- SNC दण्डेन दशवंशान्‌ समन्ततः | पच्च वाभ्यधिकं दद्यादेतहोचर्धमसु ख्यते | पञ्च वाभ्यधिकमेकस्मिन्‌ पां । ददसतिः,- रपि Toa सम्यग्दक्तेन मानवः धौतपापो विशडामा सखगेलोके महोयते | दशहस्तेन दण्डेन जिंशदण्डा निवन्षेनम्‌ | दश तान्येव गोच ब्राह्मेभ्यो ददाति यः॥ राजाधिराजो भवति तदि दानमनुत्तमम्‌ | ANTY तथा Sal राजा भवति भूतलं | कपटं खेटकं वापि ग्रामं वा शस्यभानिनम्‌। निवन्तनशतं वापि aculeaaifa ato १४४ farqreTcagty: | ufa गोधममां at catat ean भवेत्‌ । योजनार्चाहविष्कु मष्टा गायतं सुरम्‌ ॥ तथा- वाब्डम्ति पितरोऽप्येवं सवेलो कव्थवखिताः | यदस्मत्‌कुलजः किद्‌ wazafae: कचित्‌ ॥ इति वचनात्‌ पिढतारणाथं भूमिदानम्‌ । नामास्याः प्रियदत्तेति वचनात्‌ परियदन्तामितिदानवाक्यम्‌। यमः,- awe: सर्वमाप्नोति। स्वफलं पयायेण । नन्दिषुराणे,- कुद्मलाः पञ्च मासाशु are: षोडशभिः सृतम्‌ | सवणभेक तहानाद्‌ दाता खर्गमवाद्रयात्‌ ॥ विष्युधर्मो तर,- दत्वा HAAATIAY नरः पापात्‌ प्रसुच्यते | Sal F Alaa तम्य फलं पश्यमवात्रुयात्‌ ॥ तथा fread सुवणंदानात्‌ सर्वपापक्यः । भाग्ेयपुराणे,- पुष्य वा waaay faye भयनेषु च । गहणे च व्यतोपाते संक्रान्तौ च feraa ॥ यानमश्बमनङ्ां FH रूपमणो तिलान्‌ । ये प्रयच्छन्ति पापेषु नियताः सवदा मुभे ॥ न तैषां der: पुण्याह्तेषां दानमुत्तमम्‌ | सम्बत्तः--रूप्यदो रुप्यमु्तमम्‌ | THATS प्रदानेन राजेव प्रजायते । निन्वाचारप्रहोपः। १४५ तधा,--तिलपूशन्तु यो दद्यात्‌ तास्रपाव्रं ferred | गुरौ प्रदक्षिणं शक्तया सर्वपापैः प्रमु श्यते ॥ ताम्रपात्रं तिले: पूणं प्रखमाव्रं दिजातये t सदहिरण्यन्तु यो दद्यात्‌ warfare: ५ सव्यैपापविश्ान्ा लभवेऽव्र गतिं पराम्‌ । तास्नपारं दशगुणं जघन्धं परिकलितम्‌ ॥ दिगुणं मध्यमं प्रोक्तं विगुणं चोत्तमं स्मृतम्‌ | खणभेकं जघन्ये तु fru मध्यमे लिपेत्‌ i विगुणं dua तद्वत्‌ सुवणं दक्िशेष्यते | माहामेव,--तरेयाखौो-पौणमासो-चन्द्रस्व्यग्रहो ATATATST- कार्निंकौ-उन्तरायणशं हाद च कछष्णाजिनदानकालः । wife ताम्निः uray | गोमयोपलिपे कम्बलास्तरणाम्‌ । ततर ard सखरलष्णाजिनास्तर्यम्‌ । दशथसौवणिंकं wed सुवन दन्त- faced सुक्लानेवं विरमो लाङ्गलं लष्णाजिने fazer Get yas नाभो । पूव्वस्यां दिशि wage कांस्यपात्रं सकय uae zfawat दिभि चोरपू्ं तत्पावदयं पिमे दधिपूषं त्पाव्रहयम्‌ | यानि चान्यानि पापानि मया लोभात्‌ waist Z| लोहपात्रप्रदानेन प्रणश्यन्तु WAY 4 इति मन्तेण तिलपूशंलोहपाव्रस्य वामपदे खापनम्‌ | यानि arate पापानि aattenfa हतानि वे। कांख्यपाव्रप्रटानेन तानि मण्यन्तुमेषदा॥ RR १४९ जनिक्ाचारप्रदीषः। अनेन मन्तेण मधुपू्णकांस्यपातं दकिशपारै | परापवादपेशन्याव्‌ एष्टमां सस्य भक्षणात्‌ | तव्रोलितच्च पापं मे तास्रपाव्रात्‌ प्रणश्यतु ॥ भने नोत्ष्टसुवणेयुतं ATAU भ्रग्रवामपादे। कन्याठृतं wat चेव परदारप्रधषेणम्‌ । रौोप्यपाच्रप्रदानाद्‌ वे fad नाशं प्रयान्तु F 1 अनेनोत्लष्टसुक्षायुक्घं Sua भ्रग्रदस्तिणशपादे | यद्यस्ल्सषसरेषु कतं पापं कुबुहिना | सवणेपात्रदा नात्‌ तन्राशमोयात्‌ जनान ॥ uaa विद्रुमयुतस्वणेपान्रं मध्ये । वामके दाडिमफलं efau बोजपूरं खुरचतुषटयं शृङ्गाटकसव्यैशाकसव्वंफलयुतं नव- रब्रादयु्मरब्रतथेण गन्धेश्चा लङ्करणम्‌ । रवं क्ष्णालिनं प्रकल्पा दानखानादहिखम्पकशाखया सहितजलकु्भं गात्रसम्माजेनां जोणंपौतवस्रश्च Way) तब्राह्मणमग्निमन्तं वस्त्रहयेनाच्छादय गन्धाद्येरभ्यथ्ये दद्यात्‌ प्रीयतां हषध्वज इति पुच्छदेशे प्रतिग्रहः | efaqi दत्वा ब्राह्मणं प्रेष्य मण्डलं लत्वा aaa पू्वेश्थापित- जलकुम्भन चम्मकशाखान्तरितेन ज्ञानं जो्णपौतवस्तेश गाव- TUT अहतवस््रहयधारणम्‌ । वस्रकुम्भयो श तुष्यये waa: | समग्रभूमिदानफलम्‌ । स्व्यैलोकजयकामचारिविमानेनाकाश- गामित्वं पिदढपुज्रमरणभाव्यावियोगच्चष्टाननुभूय कल्पान्त खगे- लाभः । ्न्दपुराणे,- शालग्रामिलाचक्रं यो TATRA MAT | fararreneiz: | eee भूचक्रं तेन दत्तं स्यात्‌ सथेलवनमकाननम्‌ ॥ मदाभारते,- न तं त्यजन्ति पशवः संग्रामे विजयत्यपि। ya सिय लभते यच्छन्तं सम्प्रयच्छति ॥ SEAT MY, — छत्रोपानहानमसिपन्ननरकसन्सरणफलम्‌ | विषमसन्तरणफलसुपानदानम्‌ । भारते नन्दिपुराणेऽपि गजटानं शक्रलो कभो गपूव्येकराज्यदम्‌ । एवमश्वदानं रथदानश्च | विष्णु- धर्मोत्तरे मदहिषदानं यमलोकसुखदम्‌ । महिषोदानं areq- लोकदम्‌ ! सम्बत्तः,-- भूलाभयप्रदानेन सव्यैकामानवाघ्रयात्‌ | रामाय णे,--रणागतरक्षणमग्वमेधतुख्यं त्यागी सबव्धपु्य- चयः । विष्णुधर््मोसरे,-चस्ुरुत्पाटनमयताणे ब्रह्मलोकावासिः। अङ्च्छेदटभयताणे रश्द्रलोकावापिः। बधवन्धनभयत्राखे wy- लोक्षावार्धिः । पशूनाख्च warare uferary तथा firs: | ठणदुमलतानाख्च ताशाद्‌ भवति नाकभाक्‌ ॥ तथधा,--सर्ब्योपकरणगुक्घग्टषदानं कण्यान्तस्वगभोगपूव्यक- राच्यदम्‌ । विष्णुः, य्थादाने मायां प्राप्नोति। विष्णुधर्मा तरेऽ-चन्दनदानं सव्यैपापचचयदं FEAST सौमाग्यटं कर्पूरदानं यथःप्रद गुरुदानं यथःप्रदम्‌ । ATH AVE ध्धपुर- प्राये । विष्णुः+--पृष्यदाने war भवति । मधु्ततेलदाने- नारोम्बं प्राप्रोति | तेलामलकपादाभ्यङ्गदानं सम्बरा तेजखित्व- ४८ FAMTETCHENT | सुखित्वाय | स्कान्दे--पोटासनकाष्पाद्कादान यममार्म- सुखदम्‌ | तेजखपाव्रदानं frye खन्वेकामदम्‌ । जलपाव्रदानं सुखदम्‌ । भाम्नेये,- AWA पापमब्रदस्य प्रशश्चति | Te यशस्य मायुष्वं तथा पुष्टिविवर्धनम्‌ ॥ ata, भाममनं सखाय दलाप्रोति परां गतिम्‌ | नमण्दिपुराणे,- सपि कौटपतङ्गानां शूनां चाण्डालयोनिनाम्‌ | cara लोकमाप्नोति प्राजापत्यसमां गतिम्‌ | अत्राचदानं ANT ASAHI तद्वारा ARTA खोकारात्‌ दानसिदिभेवत्येव । केवलं प्रतिग्रशोत्रा जयकाले तदादाय कप कैन तण्लं ्ज्नामोति विः काय्य । अतणएव रामाये, श्वेतेन राश्राऽब्रदानरूपेणागस्याय aed aafad तश्च तेन रामचन्द्राय समपितमिति प्रवादः | तथाच यज्नपाश्वं,- हाजरिंशत्पणिका गाव॑खतुः काषौपणो वदः | (7) षे षट्‌काषोपणिक अष्टावनडुः स्मृताः | दशथकार्षापणा Aus पश्चदगेव तु । हिरण्ये कार्षापणशकाः पणा नव तथाऽधिकाः ॥ वस्ने काषोपशग्डागीऽ्टौ पणा दादथाविकै | ह्टमूर्यमथमूख्यं BATA: Ge: ॥ (2) forearercagte: | asa निष्के पञ्चाशदेव wre we पश्चधतानि तु | पश्च कार्षापणाः wre दोलायां षड रथे रथाः ॥ (2) ESET काषापशिकास्तास्रकषं पणः स्मतः । कांस्यकार्षेण च पण इति सूख्यप्रकख्यना i अधिकं कर्पयेग्भूख्यं नोनं वित्तानुखारतः | इत्यक्लम्‌ । यत्र॒ यज्ञादौ मूल्यकल्पना इति ादिशब्दाद्‌ यद्यपि दचिशायामावश्छकप्रायिक्षादिदानान्तरप्रारब्धेनानेन BAHU | ताग्बलदाने भेधाविल्वाय सब्बर्तोक्षम्‌ । feareatet,— प्राणदः सव्यैमाप्नोति परमान्नेन शश्वत्‌ दसिः। वारङ,-- दधिक्लोरष्टतदानं परलोके गोरसपूणसत्पाव्रप्राप्ये। frq- धर््मो्तरे,-प्रपाणकदाने सव्यैकामसमहिः। बालक्रोडणक- दानेऽम्निष्टोमफलम्‌ । शिविकादानेऽग्नि्टोमफलम्‌ । दन्त- काष्टदाने सौभाग्यम्‌ । सल्िकादाने चिः । omera षिः | आरण्यपशदाने वायुलो कप्रातिः । शिखि कभाण्डदाने विष्णदान- फलम्‌ । विष्णः,--तालबन्तदानेनादुःखत्वम्‌ । वितानकदाने SHAT: | fayuatat,—— वेददानादवाप्रोति सम्बयज्ञफलं AT: | खपवैदप्रदानेन Tae: सह मोदते ss वेदाङ्गानां प्रदानेन WaT सड मोदते | सिद्ान्तानां प्रदामेन मोच्माप्रोत्यसंश्रयन्‌ ॥ ९५० नि्ाचारप्होषः। सिदहान्ताः पञ्चराव्रकापिल-सनत्कमार-पाशपतादयः। मोमां- सादानं वचन्द्रपूरदम्‌। वेद्यथास्जदानमग्निलोकदम्‌ । afin. ara वारुणलोकदम्‌। नन्दिपुराणे, - विद्यादानमध्यापनं पुस्त कदानख्च । ग्रन्यनि्माणन्तु म विद्यादानम्‌ । किन्तु एकः ब्दः सुप्रयुक्तः VAAN: ATMA महोयते कामधग wz दित्यादिफलकम्‌ ¦! परोपकारभूयस्वन फलभूयस्वम्‌ । नन्दि- पराणे,--दोपदानादक्तयफलम्‌ | तथा टोपग्रदो नित्यं सन्धारयति वे पितृन्‌ । कान्तिके दौपदानं saan) विश्णुधर््ोत्तरि,- सम्बत्सरतिलदानम्‌ | सम्बत्सरसंश्रके वषे तिलदानम्‌ । दारुदानश्च महाफलम्‌ | परिसम्बक्सरे यवदानम्‌ । भनुसम्बद्सरे धान्य दानम्‌। उदावत्सरे रजतटानम्‌। उत्षरायशे वस्रदानम्‌ | तिलदानं दक्षिणायने | वस्त्रदानं शिशिरे इन्धनदानख्च महा- फलम्‌ । वसन्ते ज्ञानाय विलेपनदानम्‌ । WW प्रपाणकदानम्‌। वषास कटुद्रव्यदानम्‌ । शरद्य ब्रदानम्‌ | मेषसंक्रमखे भानोमेषदानं महाफलम्‌ | ठषसं क्रमणे aay) मिधनसंक्रमणे यनासनानाम्‌ | ककटसंक्रमणे शकंरासक्षगुडफाणितखण्डदानम्‌। उदकु्- दानम्‌ । सिंहप्रवेशे तेजसपाव्रदानम्‌। amet ufua- TATU | FINAN धान्यानां सुहानाख | afaawat खन्गादि- शस््रदानम्‌ । ब्टषदागख् । धनुःसंक्रमशे वस्तरत्रयदानम्‌। मोकोदियानदानष् । मकरसंक्रमखे इन्धनदानम्‌ । वड्किदानच्च | frarercwreta: | au कुष्मसंक्रमणे गोधासदानम्‌। मौोनसंक्रमणखे ज्ञानोयदानम्‌। वामनपुरा णे,- माघे माधवप्रीत्ये तिलेगुोमसाधनकाेन्धन- कम्बलतुलघटोदानम्‌ | weya गोविन्दप्रीतये ब्रौहिसुहवस्- लष्णाजिनदानम्‌ । चेच विष्णुप्रौत्ये चित्रवस्रशयनासनदानम्‌ | वेशाखे मधख्दनप्रोत्ये सुरभिगन्धमास्यदानम्‌ । wie चिविक्रम- Wrest उदङुश्नचन्दनतालहन्तव्यजनदानम्‌ | Ws वामन- ite कश्ोपानत्कम्बलदानम्‌ । wat ओओधरप्रोत्ये wag चोरषटतधेनुफलानाम्‌ | भाद्रपदे इषोकेयमोत्मै पायसमधुसर्पि- लवणगुष्टोदनदानम्‌ | whet पञ्मनाभपोत्यै तिलदहेमवलदधि- शस््रायसदानम्‌। कान्तिके दामोदरपोत्यै रजतकमकदोपमणि- मुक्षाप्रबालदानम्‌ | ATT केशवप्रोत्ये खरोषाश्लरशकटरथा- जोविकदानम्‌ । पौषे नारायणप्रोत्ये प्रासादनगरग्रामखर्व्वटणग्डह- प्राङ्गणोत्रोयदानम्‌ । तिधिदानानि। विष्णुधर्मोत्तरे, -- प्रतिपद्यव पुष्याणां हितोयायां तस्य च । AMAA वस्त्राणां चतुध्यां कनकस्य च ॥ पञ्चम्यान्तु फलानां वे षष्ठयां BAA मानवाः | खप्तम्याञ्चाप्यपूपानामषटम्यान्तु YEA च ॥ HMI नवम्यान्तु दशम्या रजतस्य F | HUT राजमाषः | एकादश्यां सुवणेख्य हादण्यां a7 च| रयोदण्यां Graal चितायास्तदनन्तरम्‌ ॥ ३६९ जिन्वाचारप्टोपः। STH परमास्य पञ्चदश्यां ACHAT | यसु छष्णचतुषेश्यां ज्ञात्वा देवं पिणाक्षिनम्‌ ॥ भ्राराधयेद्‌ विप्रसुख्यो न तस्व पुनर्द्वः | शिवसुहिश्य ब्राह्मणाय गन्धपुष्यभच्यादिदानम्‌ । स्कान्दे,- भमावाख्यायां तिलपात्रवयदानं पिदढलोके सुखप्रदम्‌ | नसत्रदानानि । विष्णुधर्मोत्तरे, छ्तिकास सुवणेख्य दानं बहुफलं स्मृतम्‌ । wae रोहिण्यां सौम्ये च लवणस्य च ॥ MICA तथाद्रौयामादित्ये शवणशस्य च । तस्य च तथा पुष्ये चन्दनानां च सपमे ॥ गन्धानाख्च मघायोगी प्रियङ्गोभेगदेवतै | यने चाप्यपूपानां खाविन्रे पायस्स्यतु॥ चित्रायां चिव्रवस््राणां raat वायुदेवते । Tes चेव Aiea मते माख्यफलस्य च ॥ पुरस्य च तथा शाक्रं मूले BARTS ख । हिमस्य मधयुक्नस्व दानमाप्ये महाफलम्‌ ॥ विश्वे्रेऽदानस्य वणे वसनश्य च । धान्धस्य वासवे विप्रा वारुणे चौोवधस्य च I भाज चुराणवोजानां शय्यानां तदनन्तरे | गोरसानां तथा पौष्णे शाइलानां तथाश्छिने | तिलानाख्ख तथा दानं भरशोषु महाफलम्‌ ॥ arceratfa । विष्शुधर्ो ततरे, गड़ाज्यलवणोपेतसदिरथ्याः famnrercngta: | Rik पूषदानं सखथप्रोत्यारोग्यफलम्‌। सोमवारे पूर्ववोज्ञापूपदानं सोभाग्यदम्‌ | भभ्यङ्कखानोयदानं रोगन्नम्‌ । भौमवारे काष्टदाना- SAAT: | बुधवारे वालेभ्यः क्रोडणकदानं जोववारे वस्त्रदानं चरमपुष्टिदम्‌। शुक्रवारे रत्युपयोगिगन्धमास्यवस््रादिदामम्‌ | अभ्यङ्गः सोरदिवसे दत्वा जोवितमाप्रयात्‌ । विष्णुधन्धे,--खावणश्क्तपच्ैे गोविन्दं खापयित्वा ware ब्राह्मणाय गां cama! गोविन्दप्रीत्यधं पौषशक्तहादश्यां गोदानं गोलोकिप्राप्तये । भाख्िनश्कहा दश्यां जलपेनुदानं जनलथायि- att) विष्णुधर्मोत्तरे, चैवशक्रदादश्यां तुलघटोदानं wa- Wea | मागेथोषेहादश्यां wierd महाफलम्‌ । माघश्क- Stemi दार्दानं फारशुने सव्यैगन्धदानं महाफलम्‌ । एता इादगोषु क्रभेण पूव्वैफरगुनोहस्ताखातोच्यष्टामूलाखवणापूष्वै- भाद्रपदरेवतोह्लसिक्ाखगशिरःपुनवसुपुष्याणां यथामंख्ययोगे एता न्यव दानानि महाफनानि। विष्णुधर्मोत्तरे, - माघ्यां कष्ण- तिलप्राधान्येन श्राइकरये सब्धरपापक्चयः। फान्गुन्यां खास्तौण- णयनदाने रूपघनयुनङटुम्विनोभायालाभः। wart पव्वेमुपोष्य चिववसत्रहयं दत्वा ब्राह्मणान्‌ waa सौभाग्यं नमतं। वेशाख्यां कणाजिनदानं महाफलम्‌ | यमः,- -वशाख्यां AAW: पञ्चभ्यो वा विप्रेभ्यो मधुमहिनपायमटानं यावव्नावक्लतपापकस्षयदम्‌ | दानान्ते प्रौयतां धर्मराज दति वदनेत्युततप्रोयतां धश्मराज दूति बरह्मणा Aa) कौन्,--ठताब्रमुदकुन्भश्च ब्राह्मगभ्यो देयं घ्म राज प्रोयतामिति वाचनं भयं न भवति । श्रादित्यपुराणे,--च्यष्टां ४५ ५४ नित्वाचारप्ीषः। जलदानमश्वमेधफलम्‌। भराषाब्यामव्रदानेन वहधनलाभः | अवस्थां जलघेनुदानं खगंदम्‌ । प्रौष्ठपद्यां गोदानं महाफलम्‌ | श्राश्वयुज्यां तपू णंसहिरण्यकांस्यपात्रदानं दोप्ाग्नित्वदम्‌ ! तधा प्रदोषसमये seat पूजयित्वा Saw? दौपद्ठक्दानम्‌ । नदोपव्यैत- चतुष्यधश्मणानवेश्मसु विलदारेषु च टौपदानं महापुख्यफलदम्‌ | कात्तिक way ad चतुदिंगवखितदौपचतुष्टयं नवरन्रसक्त धान्यकपूरागुरचन्दनकसुरौयुजञ च चन्द्रोदयं द्वा यममार्गे सव्यैभोगस्खलाभः | नदोष दौोपदाने महाफलम्‌ । Great yl. सुपोष्यापरदिने प्रातः श्वोतसषेपकल्केन sre गव्यषठतकुन्पेन खातस्तष्ड़लचुर्णादिभिविभूषणं लत्वा सव्यैधान्यमिश्ररतरगन्धफल- युतजलेन खातः ससुवणं्टते मुखे ata तं छतं ब्राह्मणाय दत्वा fay तेन wera पूजयित्वा ब्राह्मणद्ारा होमं कारयित्वा wana वम््युगं efaut car टतमर्चितमर्चिंताय विप्राय दद्यात्‌ । एवं छते महतो gfe: | तथा,-- पौणमासोषु चेतासु मासर्चसहितासु च। एतेषामेव दानानां फलं दशगुणं भवेत्‌ ॥ महत्पव्वासु चतासु फलमक्षय्यमखते | मासर््छाणि च मागगमोषषधगशिरःप्रशतोनि। ATI यस्यां चन्द्रह्हस्मतो सा महतौ | महामाष्यादि शब्दवाच्या | तस्यां दत्तानि दानानि qaa- फलानि । नित्वायारप्रदीपः। ३४५ ema सितौ यस्यां दिवि चन्द्रहहस्यतो | Meat तु महतो प्रोक्ता संवत्सरस्य तु ॥ विश्शुधर्मोन्तरे,- माघक्तष्णहादश्यां तिलदानं महाफलम्‌ | mama विशेषतः | faquatat,— वेशाखे WRIG तु ढतोयायां हिजोत्तमाः। यहदाति ACIS तत्तदक्षयमश्रते | गौमायणे,- ararel कार्तिकौ arat तिधयः पसंन्निताः | श्प्रदानवतो यान्तु यस्यर्सऽनुमते गतः ॥ मनुः, यद्‌ यदिष्टतमं लोके यश्चास्य afed we | तत्तद्‌ गुणवते देयं तटेवायाज्यमिच्छता ॥ तधा,- यत्किञ्चिदपि टातव्यं याचितेनानस्यता | earqent विभवः कदा कस्य भविष्यति। सान्तानिकं यश्यमाणमध्वगं सव्बवेदमम्‌ | yaa पिढमात्रथं खवाध्यायाच्यपनापिनो ॥ नवेतान्‌ खातकान्‌ विद्याद्‌ ब्राह्मणान्‌ धन्मभिक्ुकान्‌ | निःखेभ्यो Sanat दानं विदयाविशषनः॥ एतेभ्योऽपि हिजाम्रभ्यो aad मदस्तिगम्‌ | इतरेभ्यो afeafenars देयमुच्यते ॥ aud निक्लाचारप्रहटीषः | सान्तानिकं frarefiany । अध्वगमष्वनोतं तौर्घयाव्रादयर्धम्‌ waded विश्वजिदादौ दश्तसव्वैखरम्‌। खाध्यायार्धी प्ध्ययनकाल- निभिन्तम्‌ । उपतापो रोगो । एतैभ्योऽदाने दोषः । तधा ओ- कष्णदेत्यागेन निः खोक मञ्जनं प्रति व्याखवाक्मम्‌- सान्तानिकादयो वा ते याचमाना निराक्ञताः। इति । एतेभ्योऽत्यन्ताथ्क्षौ न देयम्‌ | छडस्परतिः,- कुटुम्बभक्लवसनाद्‌ देयं यदतिरिच्यते | मनुः,- शक्तः परजने दाता खजने दुःखजोविनि | मध्वाघातो विषाखादः स धर्मप्रतिरूपकः ॥ इति । शिवधम्म,- तस्माद्‌ विभागं fare जोवनाय vara | भागदयन्तु धश्माथेमनित्यं जो वित॑ यतः ॥ एतेभ्यो याचमानेभ्यः शक्तिसन्त्वेऽदाने दोषः । जातक व्रतलोपात्‌ । यत्त व्यासवचनं-- कुटुम्बं पीडयित्वापि ब्राह्मणाय महामने। afai तदावश्यकातिच्यादिविषयमिति हेमाद्रिः | त्र दानविधिः । यान्नवश्कयः,- "देशे काले च पाते च दानं खश्ठासमज्ितम्‌ | Ula प्रदोयते यत्‌ तत्‌ सकलं धमशक्तणम्‌ ॥ (१) ufgaararead ल्लोका रते ग eng | farrrercrete: 1 १६७ Me Taye दानं ha तु fege सतम्‌ । शचिये निगुण प्रोकं awe ष्‌ गुणं शतम्‌ ॥ aifaa चेव arwearara feared ततः । आत्मके शतसाहस्रमनन्तं चाम्निोतिखि ॥ ufa:,— | भाचाख्ें wetraret awagfad भवेत्‌ | wat हयथोषादि । मनुः,- ° सममब्राह्मणे दानं हिगुं ब्राह्मणब्रुवे | सद्स््रगुणमाचाय अनन्तं वेदपारग ॥ Wage wre येषु देयं महाफलम्‌ । (?) दिशुणं वणं शङ्करे । ahae चातिरोगाच्तं द्मलयसुष्यते | दति पठन्ति शातातपः,--घ्रब्राद्मणाः षट्‌ राजवेतन- aa: निपिदहवाणिल्यजौवो बहूनां वर्णनां याजकः dae वेतनपू््यैकं याजकः प्रामनगरयोभुतिजोवो श्न्ध्योपाखनष्टोनख् | व्याखः,--उपनोतोऽपि यो नाध्यापयति नाधोते स ब्राह्मणतुवः। त्र मनुः,- न वापि प्रयच्छेत्तु वे्ालत्र तिके frst | म amafae पापै नावैदविदिधब्धवित्‌॥ एवं सति पूर्व्योहवचमेषु शूद्रवेश्य्षवियत्राद्मणहुवादौनां Waar प्रोतिदानापैच्ं प्रो तिदायस्य waat शदधनभाजि- त्वात्‌ | ६४८ नित्यावारप्रडीषः। तथाच afae:,— AAA यदहानममन््ाय WEA | दातुजिक्त्यः इस्तं तु wtaferat frorenfer ॥ उपरुध्यति कान्तारं aoa: काश्चनं fafa: | wifare विप्रस्य इस्तं cet निराह्ञतः ॥ दति । faquafat,— उपाध्यायलिि जेव गुरावपि च. मानभैः | व्णीपेश्ा न कर्तव्या मातरं पितरं प्रति । ग्यासः,- मातापिदषु ard ग्ाठखषसुतेषु वा। जायापत्येषु ACW सोऽनग्धः सखर्गसंक्रमः ॥ पितुः शतगुणं दानं weal मातुरु्यते | अनन्तं दुदहितृणान्तु सोदर्ये दानमक्षयम्‌ ॥ . विष्णुषर््मोत्तरे,- | ~ ~ मादखसा खसा Wa तथेव च faweqar | मातामहो भागिनेयो भागिनेयस्तधेव च ॥ दौदित्रो facafada ay दन्तमथात्षयम्‌ । स्कान्दे,-- प्रथमन्तु गुरोदौनं SAY च्येष्ठानगुक्रमात्‌ | ततोऽन्येषान्तु विप्राणां दद्यात्‌ पाकरानुरूपतः ॥ सथा,--पञश्चयोजनमध्ये तु गूयते च गर््यदि । तदा नातिक्रभेदानं TITY पाच्रान्तरेऽन्धथा ॥ निन्वाकारप्रहोपः 5: we शरोरभावे Ags azaraiy mat तथा । पौवदौडहिव्रभेवास्य यदिः वा तत्कुलोडधवम्‌ ॥ पां Fare तदभावेऽन्धपा वान्वेषणाखयः | भविष्यपुराके,- तस्माज्रातिक्रमेत्‌ प्रान्नो ब्राह्मणान्‌ प्रतिवेकान्‌ | सम्बन्धिनस्तथा सव्यान्‌ दौहिन्रं विट्पतिं तथा ॥ भागिनेयं ग्टहपतिं सुमुखानपि गोपते | एवश्च सति यज्नपाश्वेवचनम्‌,- यख चेव गे मूर्खो दूरे चैव बहुतः | बडहद्ुताय दातव्यं नास्वि मूख व्यतिक्रमः i इति। एतदुक्षव्यतिरिक्षमूखविषयम्‌ | तथाच fay: — षरोहितसू्वामन एव पातम्‌ । खख्दुहिठपु्रजामातरद | गणशोनापै्या । शातातपः,- सत्रिक्लष्टमधोयानं ब्राह्मणं यो व्यतिक्रमेत्‌ | भोजने चेव दाने च दहत्यासप्तमं कुलम्‌ | स्कान्दे,-- amt क्रमागतं विप्रं पूजितं प्रपितामहैः। न दद्यादित्यथेः | awaad,— ये पू््बंपूजिता ये ख पुरस्तात्‌ gaan: | ताज्रिराक्तत्य चान्येषु aed aaa: ॥ यातातपःः,- अव्रदाने न awe पाव्रान्देषण्मखपि | भपात्राखि। faquatat—wqesafan: पतिततक्कदः |, निाचारपहौषीः | गुङदेषो Maw: यामयाजकः वैदविक्रयौ सोपपतिभाः खोजितः व्याल्राहः ब्रह्मबन्धुः दषलोपतिः परिधारकब्राह्मणस्च । एतेभ्यो दन्तं निष्फलम्‌ । विष्णुः,-अतगोनथालेभ्यः ¢ (?) यभेग तु,- अणिमन्तुख्यजाम्निषोतिणः ।(१) शूद्राध्यापकाय न Safire | श्नोचदहोनसन्ध्याद्ो नयन्नोपवोतहोनेभ्यो नम देयमिति व्यासः। मनुः,- वेडालव्रतिकवकठस्ति्तमव्ययशोलत्यागद्‌ानेन (१) सद्य- कारिणः अपाव्रभूताः। aaa च कपटलेखितिपुरुषोतब्रषेद- विद्याम्थो न देयमित्युक्षम्‌ । दत्तः, धत्ते वन्दिनि मन्ते च gaa कितव TS | चाट्चारणयोरेभ्यो दत्तं भवति निष्फलम्‌ ॥ ' महाभारते,- पङ्न्धवधिरा eat व्याधिनोपदिताख ये। WHATS महाराज नतु देयः प्रतिगरः | यमः,- पव्रतानाममन््ाणां जातिमातोपजो विनाम्‌ | aat प्रतिग्रहो देयो न शिला तारयेच्छिलाम्‌ ॥ तधा,- दरिद्रान्‌ भर कौन्तेय मा प्रयच्छेश्वरे धनम्‌ | व्याधितस्यौषधं पथ्यं नोर्जस किमौषधेः ॥ तधा,- किञ्चिद्‌ वेदमयं पात्रं किञ्ित्पाव्रन्तु गोमयम्‌ । पाव्राखामपि तत्पात्रं Ware यश्य नोदरे ॥ fararercnetes | aly qert yea भोजनाय दौयमानं यत्‌ तण्डशादि । भोजनकासे च शृद्रस्याभिकत्वात्‌ । म तु -प्रतिग्रलब्धं भोजन- काले शृद्रखामिकलत्वाभावात्‌। बङ्किराः,- agen न प्रदेयानि ate शयनं सिः । विष्णुर्रो्तरे,- are विक्रौणोते राजम्‌ वचसा wert | तस्याघन्धप्रहस्तस्य -लुब्धस्याटुतवादिनः ॥ इव्यकव्यव्यपेतस्य न देया गौः wage | विक्रो्त्ययमिति सम्भावनायां aera न Starr: । अन्नि- पराणे,-- मनसा पात्रमुद्दिश्य तोयं भूमौ waaay । विद्यते सागरस्यान्तो दान्यान्तो न fae ॥ दानस्य प्रतिग्रह्टावसानलात्‌ पञ्चात्‌ प्रतिष्रष्ेऽपि टानसाद- TRA! दातुः सव्यातिशायिफलोत्कष शत्यर्धः। vaca तोये प्रतिग्रहाकरणेऽपि दातुस्तौथफलं स्यादेव । धौम्यः,- परोचेण च aed तोथदानेन सोदकम्‌ | तदान सोदका प्राइुरनन्तफलदायकम्‌ ॥ परोचखे पात्राभावे | खगोग्रभ्य स्तथा दद्यादभावे गन्धिबन्धुषु । नारदः,- यदाच न सकुल्याः स्वने च सम्बन्धिवान्धवाः | तदा दद्यादिजेभ्यलु ware शास्‌ निचिपेत्‌ ॥ ४६ age farmrercaeta: | ` वचपराशरः,- पात्रं मनसि संस्मृत्य क्रियावन्तं गुणान्वितम्‌ । WY त्राह्यण्स्ते वा भ्रूमौ वापि जलं Fate ॥ अन्यविप्रकरे क्त्वा दानं पात्राय zlaa | रत खातकत्रतत्वेन नित्यदानस्य कथनाद्‌ दानदेश- कालाः | नारदः, टेशकालविगेषात्‌ फलविशेषः स्यादेव ¦! मल- मामरादिवजनस्याप्यतरासम्बवः तस्य महादान विषयत्वात्‌ | हद्दाने तस्मादेव देथकालापैक्ता । गोतायाम्‌,- | ॐ aafefa निर्दयो ब्रह्मणस्िविधः स्मृतः | तस्मादोभिव्यदाह्ृत्य यन्नदानतपः क्रियाः ॥ waded विधानोक्लाः सततं ब्रह्मवादिनाम्‌ | भत्र समाचारात्‌ AEA: | कैचित्त तस्माद्‌ यः पुरुषो मनसाभिगच्छति तदाचावदति कमणा करोतोति स्मृतिः। क्रियमाणस्य ae: पूवं वाचा- भिलापै प्रमाणमिति तदसत्‌ श्रनुवादकत्वेन लोकसाधारणकग्म- मात्र कदाविदभिलापः कदाचिन्नत्येवं रूपस्यानुवादात्‌ । एकान्त नाभिलापै मानाभावात्‌। यत्तु यन्नो प्रजापतिवोचि व्याक्घताया- fafa wafaarata तदपि लौकिकजनसमश्वचनपरमेव। तथाच कल्यतरो,- यो THA Taw न यज्ते तस्य ब्रेधातवोया प्रायक्धित्तिरित्यन्र लि क्सन्दापनसम्धारादि कलवा यश्य इत्य भि- परायेति व्याद्यातम्‌ । यत्तु वातिके रूपाद्मायादिति सूते दह wy सव्वं क्रियमाणं मनसा arat वाचाभिलप्य क्रियत शति नि्ाचारप्रहोपः। nie लौकिकसाधारणकमाव्रे वाद्मनसोयेथाप्राप्तमेव व्यापारमनु- वदति । तस्मात्‌ समाचारादेव सङ्ल्पः । Tay सति यतर काम्य- कर्डणि समाचारो नास्ति तव्राकरणेऽप्यदोषः। योऽचितं प्रतिग्ह्वाति दटात्यचचितमेव वा | दति मनुः । श्रितं प्रति्ह्वाति इत्यनेन cored दाढ- aqafaga ciated wage ददातीति पावरस्याश्च- नसुक्षम्‌। तेन सम्प्रदेयाश्चेनं छत्वा सम्प्रदानमश्चयिला दया- दित्ये, | | ठदवशिष्टः,- नामगोत्रे समुच्चय सम्प्रदानस्य चामनः। सम्प्रदेयं प्रयच्छन्ति कन्यादाने तु CATH ॥ खत्यन्तरे,-- स्नत्यं देणकालादि तुभ्यं सम्प्रददेति च | न ममेति खसन्ताया faafaafa कारयेत्‌ ॥ भ्रैसोमाकंग्रणसंक्रान्त्यादौ च कालक । गङद्गगागयाप्रयागादितोघ टे मदद्ागुणे | तथाचासमुकगोत्राय तथाचासुकग््मणे। वेदवेदाङ्गयुक्राय विशिष्टाय aes | दरष्यनाम ग्रटोतव्यं विष्णुरद्राटिदेंवतम्‌। सव्वपापोपग्रान्ययं ani मुकतिमिडये ॥ एनत्‌ तुभ्यं सम्प्रददे प्रीयतां मे रिः fara: | Wa कालप्रदेन मासपत्ततियिवारनन्तत्रादोनामपि य्रष्णम्‌ + ats निचा रप्रहोपः। देथविग्ेषणत्वेन तौ भारतवषा देरप्यपलच्चणम्‌ । इरि; शिवः परौयतामिति सूादेरप्यपलक्षणम्‌ । विष्णुधर्मोत्तरे, द्रव्यस्य नाम श्ङ्ञोयादटानोति तथा वदेत्‌ | तोयं sae तथा दाता दाने विधिरयं समृतः ॥ एवश्च दानवाक्ये ददानोति पदं प्रयोज्यं सम्प्रददे पदं वा प्रयोज्यमिति इयोविकल्पः । स्मृतिः, WAI करं कत्वा yar कुशतिलं तधा | फलञ्च प्रतिघन्धाय प्रदद्यात्‌ खदयान्वितः ॥ पमुकोक्तिमिति ध््मयास्तनामग्रहणं विष्ठासाधं खहारूप- दानाद्गसम्पादनायावश्यकं द्रव्यम्‌ । अखदासमन्वितमिति यान्न वरछस्मरणात्‌ | एवं ca उक्तप्रतिग्रहविधिना प्रतिग्रहे छते पश्चाद्‌ दल्िणादानम्‌ । दचिणादानस्य टृष्टसग्धवेऽटष्टकल्यना- नवकाश्ादधिकद्रष्यलामे सम्प्रदानावधिरेव प्रयोजनमिति नान्यस दक्तिणादानप्रसङ्ग सम्भावनापि । तथा- देवद्रव्यदृतोयांशं दक्षिणात्वेन कल्पयेत्‌ | अगुक्तदक्तिणं दाने दशांशं वापि शक्तितः ॥ सर्व्वेषामेव दानानां Yau chatted | सुवर्णे waar तु रजतं दक्तिणेष्यते ॥ अत्र सब्देषाभिति सब्यैनामपदस्य विशेषरूपेेव सुव्णदान- स्याप्यपसधानात्‌ खुवणंदाने रजतद्वयो विकल्पः । दयो विथेष- लेन सामान्यविशेषवाधाभावादिति न सूुवणदाने दध्िणात्ेन रंजतनियम इति । दकिणाभावे फलानां मूलानां भद्याखां वा नि्वाचारप्होचः | १६४ warfefa वचनादशक्नौ atwara फलादि चरेयम्‌ । Wa ज्ञातकष- व्रतमध्ये विष्ुसम्प्रदानकदानस्याग्रहणेऽपि शुतिश्मुत्युदितं सम्यङ्निवहं teararirg | धर्ममूलं निषेवेत सदाचारमतन्द्रितः ॥ इति सामान्यतो मनुना खकौोयवणा्रमागुगतसम्यकलटा- चारस्य खातकव्रतत्वेनाखानात्‌ सदाचारमध्ये च विष्भकलेमृषा- भिषिक्गत्वा विशेषत " यत्क कुव्वतोऽस्य स्यात्‌ परितोषोऽन्तरामनः। तत्‌ प्रयन्ेन gala विपरोतन्तु वस्नं येत्‌ | दूति स्वमनोविश्वास्विषयकन्धणः सखातकत्रतल्वाभिघानात्‌ सव्यैविवेकिनाख faquata मनोविश्वासविषयत्वाद्‌ विष्णुभक्- रूपत्वेन विष्छसम्प्रदानकदानस्यापि ख्ञातकव्रतत्वम्‌ | किश्च- दानं uw निषेवेत नित्यमेशटिकपौण्णिकम्‌ | इ्त्ये्टिकपदेन देवताप्रतिष्ादिकश्धण एव विव्ितत्म्‌ | यज्नानां पून्सुक्न पनरहिप्रसङ्गनत्‌। तैन प्रतिमाप्रतिष्ठा प्रति- हितप्रासादस्य प्रतिमायै दानं तदुपकरणद्रव्यदान्च देवताये सब्वं- मेशिकपदेन लश्यते। तन्न प्रासादविषये ददात्य्थाश्रवेऽपि विष्णुधर्मोत्तरे यक्किद्धिटेव देवाय care भश्जिसमन्वितः। तदेवाक्षयमाप्रोति खगलोकश्च गच्छति ॥ इति सव्वदरव्याशां दानम्‌ । तदेव द्रव्यं परत्रानन्तं ie: ९६१ निक्ीचारप्रदोपः। खर्म विधौयते। प्रतिहठितप्रासादस्यापि दानं तेन प्रकारे विदितमेव | | . ननु च प्राखादादिकरणस्य फलं यूयते न तु देवता प्राखाद- दानस्य । इयग्ोषे,-- अषटेटकासमायुक्तं यः FAIS वेष्णवं ग्ट्टम्‌ | न तस्य फलसम्य्तिवेक्ठु शक्येत केनचित्‌ ॥ वामनपुराणे,- पितामषशस्य पुरतः कुलन्यष्टौतु arfa 7 1 तारथेद्‌ वामनः ae विष्णोर्मन्दिरकल्यकः ॥ मरसिंडपुराणे,- यः कुयाच्छोभनं वेश्म मरसिंहस्य भक्तिमान्‌ | सव्यैपापविनिर्मक्घो विष्णुलोकमवा्ुयात्‌ ॥ प्रतिमां लक्षणोपेतां नरसिंहस्य कारयेत्‌ ॥ सव्यैपापानि aren सतु विष्णुपुरे वसेत्‌ ॥ प्रतिष्ठां acféwe यः करोति यथाविधि | निष्कामो नरादल दे्वन्धात्‌ प्रसुखे | इयगों,-- | यो विष्णुं शापयेद्‌ देवं सत्यैदेवनमस्कतम्‌ | wifad तैन सव्यैश्माज्लगत्‌स्थावरजङ्गमम्‌ ॥ भतोतान्‌ दश YAY तथेवानागतान्‌ दथ | wart सपरोवारं विष्णुलोकं नयेब्ररः ॥ forararcatya: | age कोटिअश्मक्ततं पापं wer वा यदि वा ay | aaa भस्मसात्‌ [भूतं] स्थापनाकधुघा तिनः ॥ तधा,- प्रासादविग्बद्रव्याणां यावन्तः परमाणवः | तावदवषंसखदसखराणि तत्कत्त विष्णुलोकभाक्‌ ॥ एतत्‌ FU कोटिगुणं भवेदारो पित ध्वजे | कुम्धार्ड वेदि विम्बानां धारण्णद्‌ वायुनानघ ॥ कपेऽस्य (?) Feary sa फलं कोटिगुणं ध्वजात्‌ । विष्णुः,- यस्य देवस्यालयं करोति तस्येव लोकमाप्नोति । सुधासितं कत्वा यशसा विराजते। fafad ae ब्रह्मलोक- माप्रोति। यमः,- कत्वा देवकुलं we प्रतिष्ठाप्य च Saaz! विधाय विविधं fas agra विन्दति भुवम्‌ ॥ भविष्यपुराणे,- प्रशस्तदटेवभूभागी प्रशस्तभवनं रवैः । कारथित्वाश्षयान्‌ लोकान्‌ स नरः प्रतिपद्यते तथा,- मादं्टकजेलं वा यः कुर्य्याद्‌ ब्रह्मणो aA | विःसखप्तकुलसंयुक्षो ब्रह्मलोके ANAT ॥ तधा-- परटेटकासमागुक्तं यः कुवधाच्छहूरालयम्‌ | विधुय पापं सकलं स गच्छच्छङरालयम्‌ ॥ atc farararcngta 1 देवौपुराके,- देव्या गन्तु यः शक्र संस्कारयति शोभनम्‌ । उद्घाटयति खगस्य कवाटमगंलान्वितम्‌ ॥ afaq घण्टां ध्वजं wt वितानं दपेणानि च | zat मुरजवंश्यादिद्त्यगोतादिकानि च ॥ Saaremaa पूजकन्तु नियोजयेत्‌ । दशपूर्वान्‌ परस्तात आमानं सेकविंशकाम्‌ ॥ SYN स कुलं पापाद्‌ ब्रह्मलोके ACA | ` भविष्यपुराणे,- waaay कोटिगुणितं फलं स्याद्‌ दाङ्निः कते | कोटिकोटिगुणं पुण्यं फलं ख्यादिषटकामये a दिपरा्गुणं gel शेलजेतु विदुर्वधाः | faquarat,— ततो दशगुणं gel atau faye ततः । awagfad रौप्ये तस्मात्‌ फलसुपाशरुते ॥ ततः तस्स वे सौवर्णे दिजसन्तमाः | पअनन्तफलमाप्रोति रबर कते नरः ॥ एवं सैन प्रतिष्ठारूपं शिल्यादिपरहारा प्रासादप्रतिमाघटना- पूर्तकमाथाखओददा राखापनभेव ware विधोयते म तु प्राखाद- ery | wal यथावचनभेव फलावगतेः प्रतिष्टाकगैख एव फलम्‌ । चटमादिकन्तु होमादिवत्‌ तदङ्गम्‌ । तथापि धघटितस्य प्रासादाैनिहन्तो ययेष्टद्रव्यव्यवदारप्रसङ्गात्‌ पूर्ग्वोदादतसामान्ध- fararrctngiz: | ete SAAD ANA यागद्रव्याथमण्डपमित्यादियाग- समाख्यानाश्च देवतोहेगेन सोपकरणप्रतिष्ठितप्रतिमासदडितप्रासा- dram: wets उत्छगस्यापि च gata फलं विधिसंयोगभेदा- टेव । तथा,- स्र्गा्थस्यापि Sere दधिरे साधनं तदा । दन्दरियफलकं विधिप्रामाखयादवगम्यते। अत्या दयभावाच् | प्रास्ादयागतग्मतिष्ठयो Aw HT: योरपि फलषा धनाङ्गत्वेन निराकाहन्लात्‌ । तथाच लिङ्क हश्यते । vane ष्वजप्रतिष्ठा- नन्तरम्‌- ष्वजदानेन चाप्नोति खर्लोकं शक्रदुलभम्‌ | ति । तथा देवोपुराे,-देवोग्टं त्यक्ञा-- तस्मिन्‌ घण्टां ध्वजं ea वितानं दपेणानि च । दत्वा सुरजवंशादिनरुत्यगोतादिकानि च ॥ इत्युपकदणेषु दानमनुवदनं weeaifa दानं qaafa विष्णुधर्मोत्तरे ae aqaq— कूटागारं तथा दत्वा नगराय पतिभषेत्‌ | दत्वा तु gana नवां देवीं at शुभाम्‌ tt (?) पायिवत्वमवाप्रोति देवो हि एथिवोपतिः | वासः कुटो war: शानेति कोषाद्‌ विष्ठुप्रतिमामिवास- योग्यं we दत्वा नगराधिपतिरित्यक्त प्रामादमण्डपग्टहेषु ae प्रकारं प्रतिमाखिगियोम्यग्टहदानं विहितम्‌ । पूर्व्वाक्वाक्याच-- सक्मयादारुघटिते फलं कोटिगुणं भवेत्‌ | ४७ yoo नित्ाकारप्डोषः 1 तिं । एवं tava? फलविशेष ऊषहनौयः । एवं प्रतिमाद्व्यविशेषात्‌ फलविशेषः । तथा प्रतिमापरिमाणविशेषेश फलविशेषः | यीगशिवोये,- प्रासादवाद्यप्रतिमा प्रासादप्रतिमा senfaatfa विधा afaarare | aeratearfarar वाद्यं इस्तमानात्‌ सपिष्छिका | तधा,- सर्व्वा ्तमेषुको सैः स्यात्‌ तरिराममेष्यमो त्तमा | कन्धसाग्रा AAA: करोवाद्य समुच्छ्रिताः ॥ ea दयमधोऽधोऽपि चतुष्करपरिश्युतेः | सान्सरा स्तदानेन रसरामेर्दणान्तिकम्‌ ॥ प्रासादं विनेव वाद्ये प्रशस्तख्थाने या प्रतिमा ख्ाप्यते सा मद्ाप्रतिमा सा इस्तमानेन पञ्चचत्वारिंगहस्तमिता अष्टोत्तमा पिण्डिका तस्या तावद्रस्ता | एवं मध्यमोत्मा aafa qe | एवं कनिष्टोस्तमा एकविशतिदहस्ता | aquest इयं इयं anenqaa afasafafeat, सप्तदशषश्स्तन मध्यम कनिष्ठा । एवमूनविंश्रदस्तेन मध्यममध्यमा। पश्चविंशदस्तन कनिष्टठमध्या | सप्तजिंग्दस्तन कनिष्टात्षमा। waaaifia- aaa मध्यमोत्तमा । एवं नवविधा । दशदस्तावधि एकंक- चम्तठदया पञ्चचत्वारिगचस्तपय्यन्तं वा zing | बाद्यप्रतिना | लिङ्गमप्येषं «fq. णएतामां प्रतिष्ठादिविध्ना प्रतिष्टामातं ma agg पूज्ञादिनिवमः। प्रतिष्ठामाजादेव देवताङ्गपरमाण- संख्यककर्पसदहसखरपय्यन्तं तदवलोकावाश्षिः फलम्‌ । नि्लाथारप्रहोपः। Us? wea awa दारुखद्‌ ग्रावतास्रादि तचा हेमादिरूपिणाम्‌ । टेवोप्रासादलिङ्कानां यावन्तः परमाणवः ॥ तावत्‌ कल्पसहस्राणि निजदेवालये वसेत्‌ | दाव्मादिभिः क्रभेणव दिगुणं दिगुणं भवेत्‌ । मणिरब्रविशेषे स्यात्‌ way एथक्‌ एथक्‌ ॥ fayuena लिङ्खप्रतिमासाधारणम्‌ । तथा प्रासादप्रतिमा | तत्रैव,-- RAAT गभरूपेण प्रतिभेष्टा सुरालये | नवष्स्तातिशस्तान्ता च्यं्ठमध्यकनोयसो ॥ हस्तदिनवदस्तान्ता WAT सान्तरा | अस्याः - प्रासादै प्रतिमाहस्तमानेन दार्मानेन गभमानेन वा fawar कनिष्ठोतल्षमा । षडटस्ता मध्यमोत्षमा । नवहस्तो- aaa । तथा afasafasr इस्तमिता । कनिष्ठमध्यमा दिहस्ता । कनिष्टोत्तमा fave: मध्यमकनिष्ठा चतुहस्ता । मध्यममध्या पच्चश्स्ता। मध्यमोन्तमा षड्ठस्या । सप्स्ता कनिष्ठोत्तमा | TEA AAATHAT | नवदहस्ता उन्मोत्तमा | एवं नव भवति । एकहस्तादिषट्‌षडङ्गलवदया arate प्रतिना; सप्तविंश्तिः। waa षटजिंशद्भिदाः। vt हारटध्यं विधा विभज्य तङ्खागदयेन प्रतिमा दाराणां देष्यानुखूपेण frat Herre कोणात्‌ कोशं विभज्य तश्सुतौयांग्रेन प्रतिमा गभ- भेदाद्‌ भिद्यन्ते । एवमाषां प्रतिमानां agian फलमदः | BOR नित्याबायप्रदोपः। शिलागदहारलोहोल्या चिधैकौका पुनमता। लोहा भ्रयःप्रतिसवर्णान्तास्तेषां सारविशेषात्‌ फलविशेषः | हयभथोषं तु- लेपजा # # # चान्या चितजा पुष्यजा तथा | शेलजा FIAT चैव शस््ोत्कौ णप तथेव च ॥ स्फाटिको प्रतिमा शस्ता राजपद्रप्रबालजा। मणिजिा TART गन्धा सव्वैकामफलप्रदा I सौरकाण्ड,-- एकदस्तादिहारभ्य यावदस्ता नव हिज | कन्यसा मध्यमा ज्येष्ठा प्रतिमा स्यात्‌ तिभिख्िभिः॥ एतासां प्रतिमानां प्रासादे प्रतिष्ठा वििषटटफलदा। प्रतिष्ठानन्तरं aa पूजादिनियमः | पूजोपयो गिद्रव्यस्य यावत्कालं दानम्‌ । तथाच aay पुराणे,- नारसिंहं प्रतिष्ठाप्य यः पूजामारभद्‌ fea: | तस्य कामाः प्रखिदयन्ति qadtareat भुवि॥ हयगोषं,-- एकाङ्गलात्‌ समारभ्य यावदस्तं WF WHA | मद्छयपुराणे,- अङ्ृष्टमात्रादारम्य वितस्तियीवदटेव तु । wey प्रतिमा काय्यां नाधिका शस्यत बुधः ॥ नित्वाचारप्रदोषः | ३७७ योगग्िवोये,- अङ्ग लादिवितच्यन्ता क्षचित्‌ ति्याङ्गलान्तिका | afas जिनपय्यन्ता क्चिदिन्दुयुगाङ्कला ॥ तिष्याङ्कला पञ्चदग्ाङ्कला । चतु विंशतिपयन्ताक्रला जिन- पन्ता । विन्दङ्कला तिशदष्कलपयन्ता वेत्यथ: । एतासां प्रति- मानां खरे खापयित्वा पूजनम्‌ । तदुक्त हयोषे,- प्रतिषितापि न त्याज्या यावज्जोवं समचयेत्‌ | अथ प्रासादविश्रेषाः | sania, — व्रराजपुष्यकंलासा मणिकोऽथ fafaes: | aaa मेरुशिखरे क्रमे णेव व्यवश्थिताः ॥ प्रादयो azranwa चित्रे वख्लायतोऽपदः। हष्तहत्तायती चाद्यावष्टाखः पश्चमो मतः ॥ भिद्यते नवधा भेदे fataal न संशयः | एवं भवन्ति प्रासादाश्त्वारिंगच्च पच्च व॥ तनादयः कथितो भेसमन्दगम्तु हितोयकः | विमानो भद्रकयचेव सव्वतोभद्रकम्तथा॥ ङचिको नन्दकदेव नन्दिवदैन एव च। खोवत्सञ्च aaa ये वेराजेतु ससुलिताः॥ १९8 नित्ाचारादीषः | अयमर्थः - चतुरखाः प्रासादा वैराजसंन्नका भवन्ति। तत्र चोग्तमादिक्रभेश भेरप्रतयो नव | तधा,- वडमोग्शराजो तु तथा शालाग्टष्ोऽपरः | मन्द्रश्च विथालख ब्रह्ममन्दिरि एव च॥ भवनः wae शिविका वेशम एव च। नवेते सुरथा ल को्तिंतः युष्यकोडवाः ॥ अयमर्थः चतुरस्नायताः प्रासादाः पुष्पसंन्नका;। त्र सोलमादटिक्रमेण वडभोप्रतयो नव | वलयः प्रथमो नाम दितोयो दुन्दुभिः स्मृतः | तथा पद्ममद्ापद्ये सु्टिकस्स्िकौ तथा ॥ WET HATAT WATT तथा परः | हन्ता नवते कलाससम्भवाः परिक त्तिताः ॥ एतेषां धतानां नवानां wares | गजो हषो हंसनामा weer सिंह wa च | भूषणो भरूधरदेव योजयः पथिवोधरः ॥ दन्तायता नैतेऽपि कौस्तिता मणिकोद्खवाः | नवानां मखिकसंज्ञाविगेषसंन्ना चोत्षमादिक्रभेण गजा- दयः । तधा,- वक्रचक्रौ खस्तिकञच वस्वसवस्तिक एव च। क्रसखस्तिकनामा च गरदो गद षवच ॥ farrrercugiz: | you, ओओकण्डो विजयसेव वि पिष्टपसमुद्वाः | अयमधथेः,-भ्टास्लप्रास्ादा a च तेषां जिपिष्टपसंन्ना विगेष- dat चोत्तमादिकभेण गजादटयः। पञ्चविधेषु उत्तमा भेव्वो- दयः। पश्चाश्चदस्तविस्तुताः शतहस्तोच्छरिताः। भन्धे पञ्च पश्च कासक्रमेण | लिङ्गकारछे,-- तयच्िं्त्‌ समारभ्य यावत्‌ पञ्चाश्मंख्यया | * च्यष्ठभमेतत्‌ तव्रासादं ज्येष्ठं लिङ्ग निब शयेत्‌ ॥ करषोडढशमारम्य यावद्‌ दाविंशदस्तकम्‌ il मध्यमं कथितं घाम aa लिङ्गन्तु मध्यमम्‌ | MAPA समारभ्य यथावत्‌ पञ्चदश fest ॥ प्रासादं कन्यसस्सतर कन्धसं WIT Vez | मध्यमेषु भवेद्‌ wis wad मध्यमेषु च| एवं विस्तारसुक्चा उच्चतामाष,- सुरधाशनान्तु सरव्ववां दिस्ताराद्‌ दिगुणोष्छ्यः। weietega वापि सपाददहिगुणोऽपि बा ॥ एवं भेदप्राखादः पश्चाशदस्तविस्ततः। शतहस्तोद्छित rare भवति | TPL: स्मृलो ACUARIA मनोहरः | भूमिको Wendet विचिवथिखरो खगः ५ दिषरकभोमो बहुभिः भिरोभिमन्दरः समृतः | चतुष्युखत्रिभौमसुं भनेकणिख रोख््वलः # ry | farmTeTeneya: | ` न्दिवशैनसंन्नोऽयं विशालच््छन्दकां शशु । चतुहारोऽटभौमच श्िखठरानेकसंयुतः ॥ एवमादिलक्षणानि विस्तरभयाबरेड लिख्यन्ते | तथा प्रासादविेषे देवताविशेषाः | चतुष्कोणाककंखेव चतुः प्राक्‌ भिवमर्डपः | चतुरछसस्य लिङ्गस्य तथा पद्मासनस्य च ॥ जिञुखस्य तु fare तथा विशिरसो इरेः | एकारः समाख्यातस्तथान्धेषां दिवौकसाम्‌ ॥ हन्तो ङ्द्रप्रियो नित्यमातलममश्च मधुदिषः। विष्णोभवतिचेष्टासरा दष्टास्लमुखसतु यः ॥ (?) ठत्तायतास्तथा ये च चतुरखाक्नतासु ये| शयितस्य wt स्त तु मैरवस्य ठषाकपेः ॥ एकाद्ारासतु ते सव्वं चख्ड़कायासु ये fra: | We प्रजापतिः खयाप्यो हष देवो महेष्वरः ॥ गरत्मति तथा aw: सव्यकल्यारमिच्छता | गजे सुरेश्वरः खाप्यो as नित्यं जलेश्वरः ॥ वराहख्ापि कले awry GAIT | मन्दरे धनदस्तदक्मन्दरे FRYAITY: | ओोभवान्धौ खदा विप्र aget खापिते qa | aaa खापयेशिङ्गमव्यक्तं लिङ्गमेव च ॥ निायारप्रहोषः। QOS wala खाययेद्‌ fay खितं चक्रगदाधरम्‌ | wea सब्यैव वा Sat खापनोया यथाविधि ॥ प्रासादेषु च सर्व्वेषु arufay निषे शयेत्‌ | wad ,— यो fay wratea सम्यक्‌ अहासमगन्वितः। म तस्य फलसम्पत्तिवेक्षं पक्येत केनचित्‌ ॥ यदि amewarat सहस्राणि भवन्ति हि | " TTT ब्रह्मणसुख्यं aa शक्ये न विस्तरम्‌ ॥ किं aatenat वस्त यदश्यामि ख तत्‌ Ty । सवयच्नफलं प्राप्य सव्धती्थतपःफलम्‌ ॥ शिवलोके वशेदोमान्‌ यावदाभूतसंश्नवम्‌ | भिन्ने देहे स ata लोयते परमामनि ॥ इति सामान्यलिङ्गखयापनफलम्‌ | तस्य च महत्वेन द्रव्यविेषे फलविगेष om: । वाणलिङ्गे विशेषः । wast — वेदिकेन विधानेन यथावत्‌ खापयेश्तु a: | सहखमेकं लिङ्गानां प्रासादे चोशलमोन्लमे ॥ लवृफलं कोटिगुणितं वाख लिङ्ग निक्षेथिते | मयसङ्धह,-- लिङ्गप्रतिह्ठानन्तरम्‌- एवमुक्ञक्रियायोगं साधको लिङ्रमाखयन्‌ | प्राप्रोत्यभिमतान्‌ लोकान्‌ atest मोल्लमाब्रुयात्‌ ॥ भवव्लागरसं हतायां प्रति्ागन्तरम्‌,- yor निद्वायारप्रदीषः। या या प्रतिष्ठिता afafearere acing । कार्तव्यमिति यत्नेन प्राहरागम राशयः | प्रतिष्ठाङ्गत्वेन पूजायामवधिः- पवधिर्वाधकः Tiara षाश्ासिकोऽवधिः |. मासकः afaaafa नित्यपूजाविधिक्रमः ४ तधा,- अथातः सम्परवश्यामि प्रतिष्ठापितमूरत्तिषु | यथायथा प्रकन्तव्या पूजा साधकसत्तमेः ॥ देवस्याग्नेयदिग्भागी Aaa खापयेच्छभम्‌ | we भोज्यं तथा Ae ada चतुविधम्‌ ॥ aa प्रस्थानां सहस्रं नेवेद्यमुत्तमार्चासु | find मध्यमोत्तम क निष्टोत्तमे शतप्रस्थम्‌ ॥ मध्यमप्रतिमावये उत्तमे nay मध्यभ चतुःषष्टिः afae इात्रिंशत्‌ wei कनिष्ठप्रतिमात्रये षोड्शप्रखं दादशप्रस्थं चतुःप्रखं एवं यथा भवति तथा पाकं देवालये कारयित्वा aa awed तदुक्षविधिना ज्ञत्वा नेबेद्यबलिदानादिकं कामिव्युक्तम्‌ | प्रः घोड़शपलम्‌ | एवं Garage wat aque विष्शुसम्प्रदानकदान- मिति। नरसिंहपुराणे,--गसरडसद्ितध्यजदानेन विश्णुलोकप्रास्िः | कपिलागोदाने गोसखहस्रदानफनम्‌ । वामनपुराणे, बद्ुविध- भोगां ` फलान्विताखमदानम्‌। विष्णुधर््रोत्तरे,--विष्णुलोक- Wine विष्णुकथापस्तकदानम्‌ । बह्मलोकमहिलकामनया पुराण निन्वाचारप्रहोषः। ` ree: वावकटठत्तिदानपूष्वकं पुराणपुस्तकदानम्‌। पार्चिवलकामभया पूजाद्रव्यस्थापनायं वेदिकादानम्‌ | खर्गहाराधिकरणाय तोरण दानम्‌ 1 गरेशत्वकामनया नानाविधगिल्यभाण्डदानम्‌ । वादश खीकाय FMA! चतुःकलशसागरदानम्‌। चतुःसागरांन्तः एष्वोदानफलम्‌ । षारिधानोदानं वारुणलोकदम्‌ । कमण्डलु- दानं गोदानफलदम्‌ । पूजोपयोगिनानाविधपानादिदानं यन्न फलाय । मास्याधारपुष्याधारधृपाघारगन्धाधारपावदानं काम- पावताये। शक्तिशङतेजसपात्रदानं पूरव्यैवत्‌ । पापया uaz: ग्रहदानम्‌ | पतदृग्रहः परिचा इति प्रसिदः। सषपदानं र्प- लाभाथेम्‌ । agama विषकूर्चदानं सन्तापथाग्तये। MARA चामरकूचेदानम्‌। आ्रआसनपादपोठदानम्‌ | सबव्धैव सखामलाभः फलम्‌ । खद्रादानं शगाश्वतस्ितिफम्म। उत्तर च्छदादिदानं सव्येकामावा्ये । सव्बपापक्तया्धं वितानदामम्‌ । सूव्रसममं ख्यवषसहखमितस्वर्गाय कार्पामवम्त्युरमदानम्‌ | महा CICA सौभाग्यफनम्‌ । कुसुखभरत्वस््रदानं ओ्रीभव- त्वाय । नोलोव्यतिरिक्तवस्तरदानं व्याथिनागशाय । दूकूलदानमग्नि- छोमफलदम्‌ । WRG कौपेयददुवस्तरदानम्‌ । raat: दानं gana, नानाविधविचित्रदानं राजसूयफनदम्‌। भाभरणदानमग्निटटोमफनलदम्‌। सुकुरदानं यखेठत्वफनम्‌ । किरोट- दानं राजसूयफलम्‌ aaa स्मृतिलाभावय कणपूरदानम्‌ । कर्णा- भरग्ददानं च्रौधरत्वफनम्‌ | गरेदेयकदानं सव्यैगाद््श्रानाय | केयु र- wt शवर्षयाय । सोभाग्यायाङ्गलोयकदानम्‌ । श्रङ्गददानं श्ट forarercagte: | राज्यदम्‌। Ayer TIT खानदम्‌ । पादाङकलौयकदाने गुद्यकाधिपत्यम्‌ | छशरचामरादयसाधारणराजलिङ्गदानं राच्यदम्‌ | पादुकादानसु्तमगतये | sured विमानाधिरोहणदम्‌ | पादय. दानं गोदानफलम्‌ । भ्राचमनोयदानानिर्धलत्वम्‌ । मधघुपकंदानं मधक्षोरष्ठताप्तथे। गोदानं विभिषटखगदम्‌ । गन्धतेलादिखानोय- दानं गन्धव्यलोकलाभाय | वस्त्रदानं पूव्वैसुक्लम्‌ । यन्नोपवोत- ert ब्रह्मदानफलदम्‌ | कुषम चन्दनादिलेपनदानं रूपलाभाय | विष्णुधन्मे - सुगन्धिमनोक्पुष्यदानं उन्तमभागवतत्वाय । विष्णु- घर्ममो्तरे,--ग्रामप्राप्तये पुष्यठक्षदानम | नगरप्रा्ये फलदत्त- दानम्‌ । सगुग्गुलशकंरधृपदानं सब्वेपापल्यफलं नरसिंहपुरा- सोयम्‌ । विष्णुधर्मोत्तरे, -कपृरटोपदानं कुलोचरणमश्बमेध- WAY | पट्सवरगन्धतेलदोपदानं नोरोगत्वसुभगत्वदम्‌ | विशु- लये दौपमालादानं चन्द्रास्मददम्‌ । clases खगे ल्मा- वातिदम्‌ | दोपागारदानं शक्रास्मददम्‌। एकादशदहादशराव्र- मभिव्याप्य दौपदानं सुवणमगिसुक्षाग्यदोपान्वितविमानदम्‌। तथधा,-- मदा व्तिंदानं away कार्तिके विओषतः। तथाप्य- मावास्यायां wrest वा पूव्धदिने गे्ऽपि महावस्तिदानं are- देवस्य पाष्वयोदंक्िणपार््ेऽो्रग्तनेलपलपू्णपाते समग्रं महा- रजनरकं वस्तं प्रवेश्य उ्वालयेत्‌ । वामपाश्वं तावच्ुतपावे ताद्थं aw प्रलिप्य ख्वालयेत्‌। स्गरुचि रश्वगभोगो्तरदम्‌ । एक- afereta तदचैफलम्‌ । स्मत्यन्तरे.--भच्छभो ज्य ते द्रपेयचतुव्विध- Sauer विथिष्टखगेदम्‌। स्कन्दपुराणोयं ताग्बुलदानं परिः frrrerendte: | | ace qfeweq । gafequafet, ewert ceweq! ate- हन्तदानं सुखदम्‌ । Watert ओप्रदम्‌ । पताक्षादानं वाबु- ` शोकप्रदम्‌ । नोशपताकायुतताशष्वजदानं राज्यदम्‌ । मकर व्वजवुतन्वेतपताकादानं वरुखलोकदम्‌ | रक्षपताक्षायुतहरिण- ष्यजटाने पापश्चयदम्‌ | शिविकादानममरावतोप्रदम्‌ । अश्वदा ख्गशोकादम्‌ । इस्तिदानं खगेभोगपूववंकभूराण्यदम्‌ | भनड्हानं दधपेगुटानफलाय । अजाविमदहिषोखरोषाखतरदानं वरण लोकप्रौतिखषहस्रगुणितफलम्‌। भारण्यरगपल्िदानमम्निष्टोम- फलदम्‌। sealer खगेमोगफलपूव्यै क सुखस्ानदम्‌ । कृत्व- गोतविध्ारदगणिकादानममरावतोप्रदम्‌। रृत्यसद्ृण्यं देवाय- लने कारयित्वा सद्रलोकप्रासिः। ओढृत्यकरणं क्रलोकमदहित्व- दम्‌ । Manca ga दत्वा कारयित्वा वा गन्धष्वलोका- atfa: | वाद्यदानं खगलोकावाप्तये। दुन्दुभिदानं waa | चाग्धशस्यवोजटानं तस्य तस्यायुषः wads cCeanraraerat विशोकत्वाय। तथा व्यच्छञनोपकारणसुद्गादिदानं कलहल्दान् गणखाधिपत्यदम्‌ । प्रतिमाचिव्राद्या्चयकरणप्रे्णोयवस्रदानं सुख- लाभाय । Sard कूपदम्‌ । सुवणंदान॑ मव्यैकामाप्तये। wa च दानमाग्रफलाय टेवतोहेगेन विधोयते दटातिख्च यद्यपि खोकारान्तस्सथापि देवतायाः प्रतिय्रहोढत्वाभाकैऽपि तदुहेश- त्यागमात्रे teed cera: कदप्यते । विधिवाक्छयेषबनलाच्च दौय- aragarea प्रतिमायां विनियोगः क्रियते | wae लेपनं पुष्यस्य शिरसि दानं भरणद्रणस्याद्गवु धारणमिव- ger fararercagiu: |. may तैनात दानक्रिया। विष्णुलोकावाप्तये मरसिंहपुराणमीय ष्वजदानमहं करिष्य इति age: |) ध्वजपूजनं विष्णुसुहिश्यः पूजनं विष्णवे ददानोति त्यागः | कतेतदानप्रतिष्ठाै हिरं दचिणां विष्णवे ददानोति सुवणदानम्‌ । एवं दानं कलां ae देवालयोपरि धारणम्‌ । दच्तिणा सुवणेस्य । देवागारे कोणदेशे श्यापनम्‌ । देवद्रव्यं त्वया रच्यमिति विष्वक्सेनस्य प्रतिष्ठा काले प्रार्धनात्‌। एवं मूषणदानादौ । दानोत्तरं भूषणस्य प्रति- Ay धारणम्‌ । एवमन्यदृद्यम्‌ । ` पूजोपयो गिनाश्च पूजाकाले विनियोगः। नेषेदयपाकस्य टेवालये बिहितललात्तदुपयोगि धान्धादिः दत्वा तत्पाकादौ विनियोज्चम्‌ | ae नरसिंहपुराणे- चन्दनागुरग्रोखण्डचन्दनेरच्युताक्षतिम्‌ | विलिप्य भक्तया राजेन्द्र कलपकोटि वसेद दिवि॥ यच्च-- शट नापि चेफेन पद्येन मधुखटनम्‌ | यदा कदाचिदभ्यच्यं नरो विष्णुपुरं व्रभत्‌ ॥ इति तत्‌ पूजाप्रकरणाद्‌ वद्ियद्यपि यूयते तघापि वाक्येन पूजा सम्बन्धे YR पणमयो न्यायेन फलब्ुतैरधवादत्वम्‌ | यदा पूजा- प्रकरणे पूजाङ्गतलन विहितानां पद्यादौनां प॒मरनारब्धवादे फल-' खव पून्यवां विधानम्‌ । न दानकरूपम्चेयति खवणात्‌। मचा- प्रकरणतो शगुणफलसम्बन्धे वाक्ये नेव पूजासम्बन्धे avatars: | शिच wag कर्ूसत्रिधाषिति aaa. wed गन्धाङुलेपने वा famrercagty: | WER क्रियारूपभेव ward विधोयते | तत्र च errararare दकिशा- दानादिरूपा दानेतिकन्तव्यता । नच पूजायां पश्चोपवारतव- नियमः; | कैवलमन्धादिसमपणस्य प्रूजाल्वात्‌ प्रोतिहैतुक्रियामाने पूजाश्ब्दप्रयोगात्‌ । तदुज्ञ-- सुतेष्पिहि gararnraa यदि area | foi यस्य प्रकरणात्‌ art नास्ति तस्यारभ्य विधानादपि पूजा सम्बन्धं फलग्ुतरथवादत्वम्‌ । RAITT स्यष्टपूजाङ्कत्वम्‌ । यभ तु पूजाप्रकरणाद्‌ afeta केतकोपुष्ं यो ददातोत्यादिरूपेशं पुष्यदानं aa दानेतिकन्तव्यतया दानम्‌ | = प्रतिष्ठा च देवानां संक्तेपाव्ररसिंहपुराकोक्ञा । तन्रादी मक्छ- एराणोक्ञविधिनाऽष्येः | प्रथमं भूमिसम करणम्‌ । मातेव पुर भिति बलोवहपूजा । युक्ञानःइति बलोवर्ईयोजनम्‌ । फालसानना फ़ालयो जनम्‌ | We फाला दति लाङ्गलपूजा। युनक्ति सौश्ति हलवाह नम्‌ । इने दावेति पौोडनम्‌ । ददं afd यां विद्या महीखयाम भूरसि या tien: एतर्बीजावापः। धान्ये wed गोभिः.खादनम्‌'। तव शुभदिने वान्तुपूजा । एरकाश्योतिपदवासु- लिखनम्‌ । मध्ये नव पदम्‌ । प्रान्तपेकतिचतुरयमध्यमपश्- कष्टानां खस्यान्तरालकोष्न एकीकरणम्‌ । शेगानादिवदहिर्हा- विं्त्‌कोष्षु इाविंश््ेवता | यिशखौ Fara ast जयन्तः कुलिशायुधः | सूखघत्य्टगाकाश्या दिधि प्रायां wafer: u ` ९८४. faritavtwettr १ भम्निः पूषाथ वितथो शऋहचेवयमावपि । ` गन्धव्वेगङ्गराजौ च गणेतु Shere प्रतो्यां प्रथमं पिढगणा दौवारिकस्ततः | सुग्रोवः Years पञ्चमस्तु जलाध्पः। UGTA तथा शेषो वायुरेते प्रगोर्भिताः । रोगाहिसुखभक्नाटाः सोमसूर््याऽदितिस्तथा ॥ fefadarg विन्नेया दिष्युदोश्यां व्यवसिता; | भन्तःकोष्ठसु ईशानो हितोयकोणकोहे Wa: | अन्तरोग्नेय- RUNS सावितिः। Aw तकोणकोे जयः । वायव्यकोणकोषे Wa मध्यनवपदस्य पूर्व्वविपदे भयमा । भाग्नेयढतोयकोश- कोष्ठे साविविः। नवपददक्तिणतिपदे विवखान्‌ । नेकऋत- इतोयकोणकोष्ठे विवधाधिपः। नवपदप्चिमतिपदे fam | वायव्यठतौयकोणकोष्ठे WITH! नवपदटोन्तरविपदे एषवो- धरः | $्थानढठतोयको णकोष्े wore: । मध्ये नवपदे ब्रद्मा। एषां गन्धादिभिः पदाथौनुसमयेन gear) ततः पायसवलिः। एष पायखबलिः शिखिने aa इति ware ग्टद्मोह्लविभिनाम्बि- सुपसमाधाय चिख्यादिभ्यो दश दथ ब्रह्मणे शतं Wie: | तत आग्नेये ota ब्रह्मखाने विण्णुपूजनम्‌ । ओोपूजनम्‌। AST पूजा। वासतुपुरुषपूजा। मध्ये वस््रयुग्मश्छनपश्चरब्रपश्चयल्लव- शोभिततोधंजलपूर्णाष्येङुम्भसयापनम्‌ | तदुश्तरे तादश्यकर्करो | तत्र anger । दिच्छिन्द्रादिपूजा। ककरी ग््होत्वा प्रासादः सौमाप्रादचिष्छेन जलधाराश्ामणम्‌। जल्लधारायां सप्तवीज- नित्धाचारप्रदौषः। acy, वपनम्‌ । ATA इषमाभसाते चतुरङ्ुलगन्तं चन्दनादि विष्ण भ्यालाचेदानम्‌ | गतानि Tearaa येऽज तिष्ठन्ति wea wa ते arr ered गटक्ाम्यहं हरेः ॥ दति मन्ते ककंरौजदेन गन्तपूरणम्‌ । तच," रक्रपुष्या शत - न्याषः। दकिणावन्तं इमम्‌ बोजेग्डद्धिर्गन्तपूरणम्‌ । ततः पादमस्कारः wraa विधिना frwreqvaavaracan वासते खाखनम्‌ । पुनवंच्यमाएनन्दादिमन्ेः चाशनम्‌ । fua- Away UIA | नन्दाये नमः । HAIG नमः । जयायै नमः | पूरयि नमः। दन्येतेर्मन्तेगेन्धाघेः परजा । sey खाल चतुष्टयम्‌ | तच स्याने मन्तः | मन्दे मन्दिनिनपुष्यं Te MITER । अस्मिन्‌ afee यावदाचद््रतारकम्‌ ॥ श्रायुष्कामं fag मन्ये ददासि स्वेदा नृकाम्‌ | अस्मिन्‌ tar मदा कार्यां (° प्रस्तावे रख भब्वेदा ॥ इतौ शाने | भद्र त्वं सव्वैदा UZ पुमां कुस Waray: | अआयुष्कामप्रदे देवि what मव्वदा भव ॥ CANA Al | (६) areqasray : (2) Imm | (हे) areT2 | B¢ शेर्‌ नित्धाचवारप्रदोपः | जये त्वं wher uz! सन्ति शापिता मया | (रजिं जयावहा देवि werent wiwit भव ॥ इति नेच्ेत्याम्‌ । ga त्वं हि aerate सब्ये(रसश्मोहसशचणो | स्वे सन्पसेवाज प्रासादे कुरु खन्वेद्‌ा ॥ इति वाय्ये | एवं पां See तदुपरि प्रागादबटनामल्पुराण्रयाच्तु- area | ततो यथयोक्रदिने मरचिडपुराणोक्रविधिना प्रतिष्ठा | ख ख्िवा चमलङश्पः | पुजपौभादिकामो मोखकामो वा नरसिंशप्रासादप्रतिष्ठामहं करिष्य आ्रचा््येकमं इति। आचाय्यब्रह्मावरणम्‌। पुरुषदक्रप्रजालाप- ककरणं, WAZ चतुदारमण्डपकरणं, aw श्रष्टदखलपदमलिखमम्‌। aziga: प्रतिमाख्ञापनम्‌ । मण्डपे प्रवेशनं asta पञ्च गव्येन खाप्य उद्मोदकेन खपनं। ततः शोतोदकेन Uftzrggarfe- युक्रचन्दनेदपलेपनम्‌ | aqarencaga वेष्णवद्छम्मिः प्रानम्‌ | wat इदे वा नोत्वा प्रवेश्य जिराजमभिवासनम्‌ । सद्यो ऽधिवाशो वा । तज उत्थाप्य पूष्येवत्‌ खापयित्वा मण्डपे नयनम्‌ । विष्ण WR: GI | वस्माश्यरनाशेर शदरणम्‌ | ब्राह्मणभोजनम्‌ | gareafaaan दश्रदिषु afuftx: परिथतामित्यादिमन्छेः | wa ware तथोषकि । छदिते वा । arawt aa: । fapwra नि १ " कि प ' जा 1 we = [ 11 ज = न ee = न= = ee | (गी न — (९) नितं जया गयादेवौ | (x) सन्दोह | नित्ाचारप्रदौषः | ace va: इति दिते वलिः । प्रभाते पुरषसुक्रजापकस पुरषस जपः। ATTAIN । ततः पुष्योदकेन प्रासादप्रो्णम्‌ । पञ्च- गद्कषायोदकाभ्बां Taw पिष्डिकालाजनम्‌ | avery we देवमाशुवभागयोः fafeziufanfae पिषण्डिकाख्ापनम्‌ | उपो चितो यजमानो fea: ay “efae agee a” इति प्रतिमाञुत्वा्य प्रासाददारेफ प्वेग्रपाचे स्यापयिलाषे-पाद्च-मध्‌- पकां दिभिरभ्वग्थे मन्लेणाच्छादयेत्‌ । area: पिष्डिकागन्तं सुवे किचित्‌ दत्वा वस्त्रेण गन्तेमाश्काद्च पञ्चघोषवात्रहमधोषादिषु करियमाणेषु yarn पिण्डिकागन्तं देवं स्थापयेत्‌ । “ भवादौ war एथिवो wa विश्वमिदं जगत्‌ ” ¦ इति मन्त्रः । fauna खुरः वारिणा प्रतिमाप्रोचणम्‌ । तदयेऽग्निसुपसमाधाथ sofia देवस्य जातकर्श्राद्ययं owe: सतस आजजतोर्विष्णगायश्चा त्वा tet चजातारबिष्मिति याम्यां परेऽपि arafafa वायव्यासिमं मे वर्ण इति यत्ते atafa शौम्यां wey ex च Sar परो माता त्वेति दुक्राग्यां eaugsatyar अपं च gaiq । awe aaiemfca यत्‌ वा गुगमिहाकरम्‌ win: ख्िष्टशत्‌ fear) aw सिष्ठन्‌ सुतं करोतु । इति fave | वस्त इ कुण्डे दे अङ्गुरोयकं गां area दकिणां दात्‌ । दम्येवाद्यवेदष्वनिदौपपताकाङ्जलामरादिषु ay कलश्राष्टखदसेफाषटशरतेनेकविश्रेन वा देवस्य शपनम्‌ । arge- भोजनं ह्मजापकद ङा च मन्यपुराणोक्रविधिना प्रतिष्ठा | Wage प्रश्याञुदौष्यां वा दश्रहष्तचतुरंशावरवेदिकमष्डप- gcc fararrarcueta: | करणम्‌ । पर्वा दि दारेषु सचोदुम्नराशवत्यवटशतानि भूपतेकरस्तानि चतुहस्तोच्छ्रितानि दाराणि। उपरि पताकादिपुष्यमालाश्रोभा। दारेव्ब्टौकशशा वस्तयुग्माच्छस्ञाचन्दनोद कपूर्णाः काञ्चनच॒त- पश्नवादिगभाः sefeg wet ष्वजाः। जातारसिन्रं। लश्नोऽपन। सृयावोदेवाः | श्रसुन्वन्त awa | श्रानोनियुभिः। वय ata, तमोग्रानम्‌ | MAE नमोऽस्त सर्पेभ्य इति aes लोक- पालपूजा । तेभ्यो मामभक्रबलि च दद्यात्‌ । मण्डपोत्तरे चत्‌भागेन- खाममण्डपः तच क्ुश्रास्तरणे प्रतिमाख्ापनम्‌ । खामिनः शिन्पि- पजा चमघ्वमिति वचनम्‌ । श्राचार्य्याय गोदकिणादानम्‌ | “saat भगवते aw शिवाय eta aa: | हिरण्धरेतसो विष्णो विश्वरूपाय ते aa” ॥ दत्यामनध काञ्चनेन नेनज्योतिःप्रकन्पनम्‌ | समुद्रज्येष्ठेति पञ्चगव्येन खानम्‌ या erat Part दति कषायेण are ्यज्येति afanteta: saat रिष्टेति भस्मोद्केन एवं wre war संस्थाप्य गन्धादिभिः ga वस््रयुगमदानम्‌ तेषु ब्राह्मणएभ्य त carey रयं तिष्टेति भिन्धिभिः मह रये करणम्‌ | आशृष्णेनेति मण्डपे प्रवेशः । शय्यायां ergata nga स्यापनम्‌। आपोदेवा श्रापो sa fafa aenat aaargarfe युते निद्राकलश्रस्य शिरःप्रदेश स्थापनम्‌ । दुकूलपटाच्छश्लनेचो- quae शिरसि दानम्‌ । मधुखपिग्यामश्ननम्‌ । fag प्रयुच्य (१९) असुन्वन्तं तत्वायामि | (२) यासां ~> ० चिन (१) केवल दभ्रा । (२) हिरण्येति | (a) weed | (४) अर शेवा | (४) feturfgat | (¢) श्द्ोदकेना्चमनदानं | (७) बेद-- निव्याचारप्रदौषः। ९९४. इति दौपटानम्‌ | महाभषाय ते नम दति MATER | बपश्चरलकरक्रवस्तेखतुभिः कल गोरष्टभिवां Zee लेति quell’) नवयहामिवेकमन्े(रयेजमानामिषेदनम्‌ । यजमानस्य मङोपचारेख देवपूजनम्‌ | वस््लालङ्गारयश्चभाष्डमण्डपादोनि ्राचारग्याय ez | घर्म्वोपाथेन BIE प्रसादनं wzeefay एव आचार्यैः | पाषण्डिनि रते Suga) समान्तमते प्राखादष्वलप्रतिष्टारै- रभावाद्धजारो पणं शला प्रासादोक्छगे एव तत्‌ were: | प्राबाद- प्राखादहण्णधिक्यादुत्छगे एव fase: | इति wrizanfast, पंशराच्ामुसारेफ प्रतिष्ठा प्रतिष्ठाद्‌ोपेऽस्त्कंते विह्तरेणोक्षा | देवग्यहप्रसङ्गात्‌ ममुग्यग्टहकर एविधिरच्थते । Gay माटका- पूवकमाभ्यदयिकं श्राद्धं शवा पूर्णाङ्तिवदाग्यं Gye स्तमनख्ाप- Magy Wa प्त्येकमाप्रेयकोणादारभ्यमश्युताय भौमाय खादे- mat efagia: ) होमक्रमेण प्रत्यव शिलाखापनम्‌ i तदु- परि स्तम्भोङ्रयणमाद्नयादिक्रमेण | ay मन्तः | ^“ दमासुङ्कयामि भुवनस्य नाभि, वषोद्कारां प्रतरणं वदनाम्‌ | देव yat fafaetfanret, ea तिष्ठतु wagearar: ॥ अग्ामतोगोमतोद्धनृताव, aera महते मौभगाय " ॥ (६) च्याथवंेनवय्ररेरोमः। (2) अभिषेकमन्लेय जमानाभिषेष्नं | (३) रकेकाञति | aed नि्याचारप्रदौपः। आला शिश्राक्रन्दल्वा गावो धेनवो वाख्यमानाः। आला कुमारस्तरुण (र आच्ोजपदेः सङ । (रश्रात्माप्रर्तः Bay wey: कलगेरपकर्मसछ पन्नो टषतोसु वासारयिनो uty सुभगेसुवोय्य श्रश्वावत्‌ गोमद्यजसख्लराणो इव । श्रसिन्लः पूजिता यिरिदमनश्रयोऽवसानः | इति way weg मन्ताटत्तिर्धवल- ग्येष्वनेनेव मन्लेण शिलारतुषटयस्थापनम्‌ । श्रयाद्धेनिष्यन्न- शाशाकमं। VAY आवसश्या प्रिखापनम्‌। (५ ब्रह्मवरम्‌ । ब्रह्मो प- बे शनम्‌ । श्रद्येरत्तरे जलपूणतासपाचस्थापनम्‌ । (*'परिस्लरणम्‌ | पाच्रासादनम्‌ । ““प्रोक्णासस्कारपातप्रोचणाञ्यनिवेज्याधिश्रयणा च wrx श्रवसम्माजेनाव्योदासनप्रोचण्छत्यवनान्ते ग्रहात्‌ (°,बहिगेमनम्‌ । ब्रह्मन्‌ प्रवेग्रामोति प्रश्नः । प्रविशेति agra: ज्ञातस्य vam: 1) ) Way! (3) प्रामाद्यादि। (४) पुमा | (४ ) नि्यपोद्धिक्र | (6) atirnaatfa | ere नित्याण्वारप्रदोपः। ^ रौपणान्‌ पालनात्‌ सेकात्‌ Tia] स्यश्रेनात्‌ नृणां । तुलसी हरते पापं वाक्षनःकायसंवितम्‌ ” | अरय तपः mMarat,— “gat दमस्तपः शौच चान्तिराजवभमेव ख | भ्लान विन्ञानमा स्तिकधं agaa खभावजम्‌ ' ॥ तथा,- "" मनःप्रसादः सौम्यत्वं मोनमात्म विनिः | भा वसं इद्धि रिल्येतत्तपौ मानम var” ॥ au यमनियमाः | “aay सेवेत मतत न निन्य नियमान्‌ qu: । यमान्‌ पतत्यज्ु्ाणो नियमान्‌ केवलान्‌ भजन्‌ '' ॥ इद्‌ च यममियमविरोधे ममविकन््पः। way यमस्य ass दग्रयितुं विरोधाभावै इयोः कन्तव्यत्वं । Qe मनुख | “° शहिंषा मत्यवचनं ब्रह्मचय्यमकन्पता | अस्तेथमिति पचेते aaraa व्रतानि च ॥ कोधो शर्वा श्रौ चमा दार''मानवं | अप्रमादख नियमाः पंचेवोपत्रतानि च ॥ त्रह्मचय्येमच afag परदारादिवजेभं खरारे पर्वादिवजेनं च। अकन्यता दभ्भराडह्िन्य । ==> ~ ~ ee (१) लाघवं | नित्धाचार्प्रदीपः। ९९५ तथा.- ०, श्रै चमिज्यातपोदानं खाध्यायो पस्थनिदयहः | व्रतोपवासमौनं च चानं च नियमाः सृताः" ॥ याज्वख्कधः । “pga दया लान्तिर्ध्यानं सत्यभकल्यता | श्रहिखास्तेयमाधुयेद मञ्चेति यमाः स्मृताः ॥ स्ञानमोनो पवासेच्याखाध्यायो पस्थनिययदः | नियमा eager शौ चाक्रोधाप्रमादताः ” | ध्यान निराकारस्य age) साकारस्य विष्णोः रमः argfeafaae: । उपवासा एकदश्यादौ | ad अनन्तत्रतानि qi agua निषिद्धमेथनवजेनं । यममध्ये गणितं । नियममध्य तपस्यनिप्रहः | ऊङ्खरेतस्लं | TS पुजादयुत्पादनामन्तरं बोध्यं | हारोतः,-“ श्रह्िंसा मलत्यमम्तेयं शौचं (\ब्रह्मलय्येनियमाः'' | तच मनुः । क्रोघनियमा्चाजवं । ्रकन्यता सन्तोषो गुर myst चेति नियमाः | MI यम मध्ये च गणनं पकार Hea) तज कर्माधिकारसंपादकं लेपमूजकाद्यप्नोदनरूप यमः | (*'मालषादिरूपं नियमान्तगेतं । एवमकंश्पता श्रि मानमम- दम्भराङित्यं यमः । वाद्यदम्भरादहित्यं च faaa दति) '९'विवेकवक्रब्यं | we यमानां निषेधानरवजितहिंसामिष्याप्रति- विद्धमेयनदम्भचेष्टानां रागात्‌ aay etary वाकरणप्रबङ्गः | ee ee —_—_ ee ~~ ~ (१) ब्रद्यचब्धमितिवमाः। (२) मगसा | (a) fatwa । (४) aferfnes ard निद्याच्वारप्रदौपः। भित्ते ane: करटवयापारशूपत्रतवेन विधेवलात्‌ । aaa. aaa गणनं तक्षोपे प्रायिन्तविशेषाये । तज एवोत यमायते aati सेति। तेग हिंशाकरणेन हिसादिनिषेधाति- क्रमादेकं पापं। बतलोपाशापरमिति। aq प्रायचित्तदयं। नियमेषु व्रतमाचशूपत्वाद तिक्रमे एकमेव safes aarti विग्रेषः। ग्टशश्यस्याप्यात्मन्ञानान्यासस्य वच्छयमाणत्वात्‌ । सातकं ब्रतत्वेनात्मन्नानस्य नित्यलाश्च । निविद्धकर्मागुष्टानस्य कदा चित्‌- Oyama वा प्रसङ्गं अप्रमङ्गोदामोनाकन्तेः पुष्कर पणेमदृश्र- (९.निर्भंदात्मखरूपप्रतिसन्धाने are कर्ता yaraa wafafear- @a tfeariyg व्यवदरन्तोति | दृढनियमक्ररणेन पापोत्पन्तिः | ASH भगवता | “a at कर्माणि लिम्पन्ति न मे कमफले स्पा । दूति मां योऽभिजानाति aafa: म a faut ॥ त्यक्ता कमेफलामङ्ग नित्यद्तो निराश्रयः | कमंण्यतिप्रहृत्तोऽपि नेव किञ्चित्‌ करोति षः” ॥ रागेण निषिद्धकमकरणे पापमवश्चं | त्यक्ता क्मफलासंगमिति वचनात्‌ । (५ fafagaana फलं RIVA | AUT, — “aq fafaq करोमौति amt मन्येत awfaz | „ (१) पाद ग्क्या । (र) निलंपात्मखरूप | (द) निवध्यते। (४) निषिडकमं रयैषिकपले erent | निद्याचार्प्रदोपः। ४१७ “ पश्चन्‌ wey स्य॒ शम्‌ जिघ्रन्‌ wy गच्छन्‌ GIA श्वसन्‌ ॥ प्रलपन्‌ fags wea उन्मिषन्‌ निमिषन्लपि | शृद्धियाणोद्धियायषु वत्तेन्न इति धारयन्‌ ॥ ब्ह्मण्घाधायकर्माणि ag त्यक्ता करोति यः। लिष्यते न स पापेन पद्मपच्मिवाम्भमा " | ge तद्रुचितरां निश्चयेनात्मनो कन्तुकन्ञानोन्तरं करणे | sfear च मामान्यतो हिमावजनरूपा । देवलः, दश्विधा fear) उदगजननं । मन्तापजननं | रुजाकरण । गश्नोणितोत्पादनं | पेशून्यकरणं | सुस्वा परणं । श्रतिक्रमः। रुरोधो । feafanfa- षेधोवध दति। went मनोदुःखं सन्तापस्तदेवाधिकतरं | रजा mea । श्रतिक्रमः ्रवज्ञा। सरोधोऽतिखेच्छाचार- निषधः | हितविप्रतिषेधो मेषजादिनिषेघः । वधो मारणं | एते यद्यपि wa मानसाः प्रयाण्वाचिककायिकासलतथापि मनो- वयापारमृलकत्वनास्माभि्मानसमध्ये gaa कथ्यते । ““ यस्मान्नो - fant eta” इति गोतायां । विष्णपुराणे,- “^ कमणा मनसा वाचा परपोौडां करोति a: | agin जन्म फलति yafaere चा श्भम्‌ ” ॥ पुनहं वलः, - वेश्सरस्य cea) kata न araternnaa- wana Za | गन्धेदूषणसिति । एतच मंताप- (९) इदं च दृ ठृनिखयेनाकलैत्वमात्मगोक्षात्वाकरणे | (२) सेतुभेदमनाजवोपघातनं | 438 arc निव्याश्वार्प्ररोपः। जमकलन प्राणिमाचविषयै ब्राह्मणविषये श्रधिकं Uaife- विषये ततोऽधिकं | उश्ननाः,- “a mwas gaiq” । म॑नुः,- “mea च प्रवक्तारं मातरं पितरं गुरु | न दिश्यात्‌ ब्राह्मणं गां च eaqiga तपसख्िनः ” | तया,- “ श्रवगूय्यं लब्दशतं सहस्तमभिदन्य च, जिचांसायां ब्राह्मणस्य नरकं प्रतिपद्यते ॥ श्नोणितं यावतः ving sera दिजन्मनः | तावग्येव बहस्राणि तत्कर्त्ता नरके वसेत्‌ "" I मनुः,- “ रोनाङ्गानतिरिकराङ्गान्‌ विद्यादोनान्‌ व्रयोधिकान्‌ | रूपद्र विणदोनांश्च जातिहोनांख नाचिपेत्‌ '" ॥ तया,- "" चचिय चेव सपं च aT च बह्श्चतं | नावमन्येत '" वे्ताङ्गान anata “fang: ॥ vada fe पुरुषं face’ त्यवमानित | ।*'च्रात्मानमवमन्येत austin tara fe fa: ॥ (र) agen: | (२) कदाचन| (3) वपि | (४) ATARTA । (५ ) qatar | नित्याचारप्रदौपः। are saat faaarigaat मन्येत द्लंभां , प्रयश्नो णितसपूं अन्धे तमसि दारणे | षष्टिवषंसदस्ताणि ₹इत्वात्माभं विशेन्नरः ” | शङ्खलिखितो, न fremaqgaia ॥ यमः- “fanz ब्राह्मणं जित्वा यो wafunesfa | WIA जायति sa: कंकग्टप्र निष वितः" ॥ हारोतः,- “ समोपस्थो द हत्य ग्निस्तनमेवेद्दियं तनुम्‌ | "'मन्यूनां तदडेट्विप्ः कुलमायुगंति an” ॥ हारौतः,- ^“ wang me) वर्जयेट्ित्यनुषद्गः । ४ श्नं पेशन्यं | मत्यवचनरूपं यम वाच्यावाच्यप्रमङ्ग उच्छामः। तथा स्तेयं" । दे वलः,- ““ ग्य॒लमध्यचद्राणां पदार्थानां प्रमद gay वा WSR त्रा हरणं म्तय । TAG चवेश्मरमरूप्याभरणादौनि स्थलानि | चतुष्पद दिपद्‌ धान्यवस््रलो इकार्पांम € स्तोपकरणादोनि मध्यानि | "'दन्तनव्वदारुचमपाषाण्ण्टण्मयादौनि AAT । WHR बलेन amy (> वलिं विनापि दुश्यमानम्यापि खामिना। दारौोतः,- “fefad च ga, मचतनमचतन म्यातरशदम | मसतनमपि जङ्गमम्याव्ररभेदेन दिविधमिन्ययः । दत्यभिप्ाय दग्धा म्तय- (५) मन्विच्छ। (र) AMAT aA (ॐ) Haat (8) qua | (५) waa | (६) सवरापकरम्गादानि। (9) Wx (८) वलं | ७२० निद्याच्वार्प्रदौपः। ae खामिना श्रदन्तश्य awe यावद्दत्तं ततोधिकपरिमाण- aed देवपिटमनुग्थाध्थंमिति यश्द्रव्य रितं तस्य aay भोगः । wey मृच्छे कारयिला कमेमृचखरानं । gata दाख्यामौति प्रायेनया नौला पुनरादानं। विश्वासेन स्थापित wang | कूटमा नतुलादिना श्रभिकनयनं । ब्रह्मचारिणो यतेवा सुवर्णादिहणं । चजियादेः प्रतिग्रहादि । प्रतिश्र्यादान। दन्तस्याच्छेदनं चेति तथा सेथिनो हि प्रभिताः पूव्वेधनिना- मुपकाराय जायते । तस्मात्‌ स्तेयं न gaiq । उपकाराष जायन्ते पश्टदासादिजन्म लभन्ते ° | यमः+ ““ सुवणमेकं गामेकां गमेरप्यदमङ्गुलम्‌ | शरन नरकमाप्नोति यावद्‌ाग्डतसञवम्‌ ॥ हिरण्यपश्डयानानि feat वाशांमि यो इरेत्‌ | स पर्य्यायेण यायेत नरकानेकविश्रति ” ॥ विष्णः “ यद्‌ यत्परेन्य सखावद्यात्यशषस्तु निरङुश्ः | तेन तेनापि हीनः खात्‌ यत्र यचामिजायते ॥ amrgiaaay wafeat विवजैयेत्‌ । यस्तु Wa Gayla Zaza यतस्ततः ॥ Vesa faz सोऽशमेधणलं लभेत्‌ | अपत्य परस्याये ay दानं प्रयच्छति ॥ (१) मूल्येन । (२) पुनरादाय | नित्याचारप्रदौपः। ७२९ स दाता मरकं याति aera तत्फलम्‌ | परखपरिदष्टा ये नोषिता तुरगाखये'॥ तेषां TH: पतेड्यच्र तदमेष्यतर भवत्‌ | खस्यतिः,- ^“ खदन्तां परदत्तां वा यो इरेत वसुन्धराम्‌ | afgataverfu विष्ठायां जायते afa: ॥ तडागानां सशस्तेण श्रश्वमेधश्रतेन च । गवां कोरिगप्रदामेन afawat न nafa ॥ अन्यायेन इता afacaraa च हारिता ii WM हारयन्तख्च Tega कुलं । awe AWA EM द ₹त्यासप्तम कुल ॥ विक्रमेण च yaa naga दशावरान्‌ | age न मतिं कुर्य्यात्‌ प्राणे: कण्टगतेरपि ॥ श्रद्मिदग्धा निरोदन्ति ब्रह्यदग्धो न रोदति | न विषं fasfaars age विषमुच्यते ॥ विषमेकानिनं ef age पुचपौ जिक्र | लोहचुर्णाश्चणां च विषं च जरयेश्नरः | awe fay लोकेषु कः पुमान्‌ जअरयिव्यति' ॥ ब्रह्मपुराण, “ सामान्यां zfaut लघ्वा wernt विमोहितः | नास्तिक्यभावनिरतः म वे प्रेतोऽभिजायते ” ॥ (१) wrefaqe | ४२२ निद्याचारप्दौपः। श्रथास्तवापवादः,- श्रापस्तम्बः,- “aur कथा च परपरियहममिमन्यते सतनो भवतोति | कौ्ह्ारौतौ, तथा, काणयुष्करसादौ । साप्‌" परि्रहेख्िति वाषयणिः। (रग्रम्यपश्खघातेन erfaa: प्रति सेधयति । श्रव्यव्रहारो faegt भवति । सवंचानुमतिपूे श्ामोचणकादौनां बौजकोषः । उषः यवादिकालका । युग्यानां वानां are: । एवंविधं ag Carre गन्‌ न निषेधन्ति सखामिनः | श्रयदहारः श्रधिकयदणं । विश्द्धो निषिद्धः" | यमः,- ““ श्रस्तयमग्रये काषटमस्तयं च गवे णम्‌ कन्याहरणमम्तयं यो इहरत्यनलकछताम्‌ ॥ पुष्यं Watch काष्ठ तया TaN णे | AAT मस््ेषामस्तय च यमोऽत्रवोत्‌ ॥ au काष्टं फलं पुष्यं प्रकाशं व दरेट्िजः। TABU Wey वै न म पापेन लिप्यते ॥ मनुयेमः.- "^ पथिकः Dugg दादि Zaquat | Mela: WII न दोषं मनुरतव्रवोत्‌ "` ॥ (९) सन्धं -पवादा | (२) शम्यो पयुष्यघातेन | (हे) परदत्तं JZ | (8) अदात्तदानानौत्येषां | नित्याण्वार प्रदषेपः। ४२््द्‌ दस्पतिकात्यायनौ,- ^“ चपुषोर्वारक दे तु wae पञ्च दाडिमम्‌ | खजुरवदरादौनां षष्टिं nwa न दोषभाक्‌ "” ॥ उर्वा्कं ककरो । नारदः,- “' ज्रालिप्रोदिप्रख्नानां सुष्टियाद्यो विधोयते | यवगोचूमयोर्वापि यदि वा माषसुद्भयोः । १ प्राकपरिमाणे सुमनसां चानमनन्दने | पाणिदयेन यावद्ग्र्णं तावच्छाका याद्याः। ्र्चायामपि न fase श्रच्छादने यावन्ति पुष्पाश्यपेच्छयन्त(ः' तावत्‌ पुष्प परस्म्मादादनवयमित्ययंः | ste हारीतः, We वाद्यमानर ai game, श्र्भग्ोच, wat च। दतकाद्श्ौ चराहन्य । श्रर्थंशौ चममेध्यल पचण्डालादिस्पशांटि- nfs: | श्राभ्यन्तर शौचं पञ्चविधं | तद्यया | मानस aay त्राणं गव्ये खाद्यं चति | तच मानसम्‌ । य पुष्यानुध्यानदोषविरहः । चाख्षागशौचं चाण्डालादि- wage जपोमजलादि निषेधात्‌, तज्जिमित्ताशौ चापगम- Saar । (२) eréta: ¦ पारथोः्राक्रपामीमागे सुमनसां चार्चायामपि न निन्ह्व | (र) यावत्यष्यायेच्ता — | (3) अथ प्रच | ४२४ निद्याचारप्रदोपः। लया खनिगन्धे नित्धानध्यायस्मरणन्त्तत्कमेणि तदश चविरहः तस्मात्तस्याग्नौचं ष्वनिरिति शमकौत्तेनावेदनान्तराध्ययनं ste waa तदश्द्धिः(९) | एवं खतकादौ भोजनरारहित्यं @requte- fafa एतेषा(९) पच श्रातुराग्ौ चविरदरूपतात्‌ नियमे श्रन- भावः । वाद्या शौ चस्य यमे श्रन्त्भावः । tem प्राक्‌ , अय ABT | WU — aga नाम दियमानुषाणणं तथा चिज्रकाष्टपाच्रस्यब्टण्मयादौ- नामपि (गश्रायेमभंकल्यनमनभिप्ररचणमसुकौत्तेनमन(५मिगमन- सन्दशेनमसंगमञ्चासां | तत्‌ चतु विधं, aw ws शक्त विमलमिति। परदारवजेनं नित्य, fad खदारसेवनं aw) पवेवजंन नियमं TM | खतुकालामिगमनं wa ऊद्धरेतसत्वं विमलं एवं qe “gata जयेक्नोकं मध्यं र क्रन वे जयेत्‌ | Waa तु Hiway”) विमले मोखमाम्नुयात्‌ ” ॥ fear तु विश्वान्याः८< gamma) पोतं प्रतिमायोग्य रजतादि तस्यास्तेन चरिता: । शर्या ° श्रयंनभिच्छाविरदः | श्रम aaa करिव्यामोति (=श्रमिलाषाभावः । श्रनमिप्रेचणं श्राभि- (१) तस्मात्‌ तस्मात्‌ श्ुचिध्वनिरिति सामकोक्तैनादेव वेदान्ता ध्ययनाश्ौ रूपत्वात्‌ तदगुदधिरि इ areata: | (२) एतेषां च । (3) अप्रार्थन-- | (8) aafiaTam— | (५) खगं । (६) ऊद्धस्यादयाः। (9) wuriafa— | (<) अभिसन्धानभावः। निद्याष्वारप्रदपः। ४२५ मुश्येनावलो कनं । VII सकलावयवानवसणो कमं । श्रसमागमः | श्रघन्निधानं । wife अमावास्यादौ नियमे व्रतादौ aia) अच च॒ शष्णरकरब्रह्चय्येस्येव Yay प्रवेशः तथाच शच्छोधरः,- “ ब्रह्मरय्यैमच (रप्रसिद्धमेयनवजंनमिति ” । शक्तविमलयोश्त्‌ निय- मान्तभवि उपस्यय्रहपदेन awa) ऋया-कल्िता-दम्भराडिश्य। मनुः+- ५ न धर्मस्यापदे गेन पापं war ad चरेत्‌ । व्रतेन पापं प्रच्छाद्य कुवन्‌ स्ल्ोशुद्रदम्भमम्‌ ॥ dae चेदृशा विप्रा fang दिजातिभिः। (र श्रलिङ्गलिङ्गदे देवे यो टन्तिसुपञवति ॥ सलिङ्गानां (रुहरत्यनम्तोग्यक॒योनौ च saa” | तचा,- ^ धमेध्वजो मदा लृभन्काद्धिको लोकदम्भकः asteafaatsiat fea: भरव्वाभिसस्धिकः ॥ अ्रधोदष्टिनिच्छतिकः खायैमाधनतत्‌ परः | wat fae विनौतशख वकद ्िरदाइतः "` ॥ रय टया, महाभारते,- “Oza भद्रेव्वलोनृप्नमाजवं हौरचापलं | भवन्ति ane ठेवोमसिजातस्य wea” ॥ (९) प्रतिषिदध। (२) wfag fog tite ये चरन्युपजोवति (3) हरत्येनं । (४) cane | x8 ४२६ निद्याश्ारप्रदेपः। यमः,- "५ द यया WAST तपसा ब्रह्मचय्येया | श्र मयित्च्दियग्रामं ages agiaa” ॥ तया,- “ विभागश्रालिता यस्य चमायुक्रो दयालुकः | RWG समाख्यातो न WRU wersat” ॥ हारोतः,- दमो दयादानं ्तव्रतलरं चति ब्राह्मणस्य ¦ सवग्धतानुकंपनं दथा । च्षमा। देवलः, ४ यूकामश्कदग्रादौन्‌ खादतश्चात्मनस्तनु | पुचरवत्यरिरखन्ति ते नराः सखगगामिनः'' 1 हारोतः,- ““ क्रो धनिन्दानन्तर क्रोधो fe aqteq तस्य चमा नियमनं व्याख्यातेति | विवादं न समाचरे टित्युक्रा मनुः "° एतेजिंतम्तु जयति watt लोकान्‌ दमान्‌ ग्रहो `"! हारौतो यमख,- "“ शआ्राङ्ृष्टस्ताडितः fan. aad ` ""योऽनुलिम्पति | भ नम्य दुष्कृतं दत्वा सुकृतं wad” ॥ (९) योऽनुकुप्यति | निद्याश्वारप्देपः। ४२७ ध्यान मनुः,- ^" ब्राह्े ERA बुध्येत watulafa चिन्तयेत्‌ | कायक्ञेशांख तन्कूलान्‌ वेद तच्वायेमेव च ” ॥ बेदतल्नाथः । परमात्मा | विष्णपुराणे,- “° प्रायञित्तान्यनेकानि नपःकमाद्मकानि च | यानि तेषामशेषाणां ष्णानुख्रणं पर ॥ शते पापेऽनुतापो वे य्य पुमः प्रजायते | प्रायित्तं aaa हरि ख््मरणं पर ॥ हरिमंम्मरणपच्तोणसमस्तक्तेग्रमस्यः | मुक्तिं प्रयाति खर्गाञ्भिस्तभ्य विप्रोऽनुमौयते ॥ तस्मादहनिग् विष्ण HATA पुरुषो मुने! | न याति नरक सद्यः '' म्तौणाखिनपातक्रः ॥ Tea: स्मरणे कोऽस्य HAT यच्छति Waa | पापच्यश्च भवति स्मरतां तमहनिगं `` ॥ तया, - “Hed: मकलक््याणभः; जनं यच जायने | पुरुषम्तमजं नित्यं ब्रजामि शरण इरि ॥ ° लदश्म्रो यते विष्णः waat बन्धसुक्रिटः ” | (२) प्रच्तोगा्रषकन्द्मधः। (२) श्रायमः। (द) तदस्मत्‌प्रौनवे । ४२८ नित्याचारुषदोपः। तथा प्रह्वादवाक्चं गोतायां,- “aq सर्वाणि aaifu मयि सन्यस्य मत्पराः qaqa योगेन मां ध्यायन्त उपासते ॥ तेषामहं समुद्धर्ता खछव्यमंसारसरागरात्‌ | भवामि न विरात्पायं! मय्यावेशितचेतमां | aaa मन sue मयि बुद्धं निवेश्य | निवसिष्यसि मय्येव श्रत as न संशयः '' ॥ विष्णर स्ये, sare प्रति शक्रवाक्छ | “ जग्मि भिवे ! नरासद्रतचतमः | भवन्ति वे भागवताम्ते विष्णं प्रविशन्ति च ॥ अ्रनेकजन््रसंमारर चिते पापमचये | नाचोणं जायते पुंसां गोविन्दाभिमुखो afa:” ॥ दृति विस्तरभयान न लिख्यते, निराकार नद्धाध्यानं विस्तरेण aa: । arya परियवादिलादि । वाचिके वच्यते । यमः, “aaa यच्वमातिष्ठेत्‌ anya इन्द्रियाणामप्रकोणेता । दान्तम्याय लोकः। (९) विगेषत्च तत्त न्रियमंयने aga’) इति arya अय नियमेषु sate: मक्रोधवजन-मकन्पः नमा तु क्रोध- विरोधा मनोटृत्तिविशेषः । ततो भिन्ना चमा यममप्ये गणिता । Wola: — ““ मानसो तु क्रोधातौतपरितापात्‌ dears काय- वेवष्यवेरूप्यव्याघयः मभवन्ति । अरकरारेरवयाख्यादवपरोपघाता- (१९) तच्र बाद्यन्द्रियमंयमरूपं यमः | (२) यमाः | Afa करोधड्ूपाणि । यत्क्रोधनो जपति, यष्नुहोति यदातपति, यददाति परेरोशनो हरते तस्य aa) वेरोचनो बलिः" । पुन हाटोतः,- 'रक्रोधाग्निनाद्भूतं सखषामण्यबह्कमतो न गमनौयो (विश्वमनौयश्च भवति । काय्यांकाच्यैवाच्यावाच्यानि न तकयति । हितवादिनो य॒रूनष्यतिक्रामत्याविष्टः । प्रतलो कानात्मानं गमयति तच शरां नरकयातनामनुग्रय कररक्रयादतोय्येकूयोनिषु ज्ञायते । Omasit मनुतां प्राय सखवेजनविद्धेषितां प्राप्नोति) quad हारेतः,- निकृतिनियमो जंद्य नियमखाजवं । agarar- gaan निकृतिः । का खिन्यप्रा्वेषम्य.*दौोषशद्धावयुत जह्य | कदा कन्न, मायाकोरिष्यं व्याजः । श्र्यान्तरोपन्यासः। एतेषां Ofaafasaut नियमो ana sma एवं afew निष््रता । दयाविरोधिपदाथेः। wre श्रयक्नता | वैषम्य निगरूढपरद्रो प्रतिसन्धानम्‌' ˆ ' | “Fey पंचविधं । तस्य निदत्त रागेवम्‌ "' । पुनदहारोतः,- -" मवंग्धुतात्यश्ूलल्वा दाजेव ब्रह्मणः पदम्‌ | अजिद्यामश्रटां शरद्धां वन्तं ब्राद्धयाणजोौ विकाम्‌ ” ॥ -नियमोपकन्पता । हारोतः,- (८खनियमो zafrange - meat) (<)सखनियमो टर्पवजेनम्‌ । दग्भजियमो, ceasing । (१) करो घ्राविभूतःल्ा | (>) as aafay भयो भवति | (द) व्याजयक्ता निष्कृतिः । (8) दोश । (४) निव्कृति। (६) दोश परसुखासश्डिष्यात्व | (9) नि यमव्वक्षन्त्यता | (<) इय । (€ ) समय । जानदागतपशेशय्येविन्नेषास्मयं वजयेत्‌ । सयावपन्ञास्तेजभोप- wat भवन्ति । स्मयावपन्नाः स्योनाः । मनुः“ तपःचरति (विस्मयात्‌ ” । गोतार्या- “ ईश्वरोऽहमहं भोगो बिद्धोऽहं वलवान्‌ सुखौ । रा द्योऽभिजनवामस्िऽकोऽन्योस्ति सदृशो मया ॥ यच्छे दास्यामि मोदिख दत्यश्ञामविमोहिताः | प्रषक्राः कामभोगेषु पतन्ति नरकेऽष्टलौ ” ॥ हारोतः- विदयान्नविदत्तां ख्यापयति । seme । श्रयाज्यथाजन (रश्रातपास्तपः । श्रनाख्रयवं frat । एवं saat cep भवति, एवं दम्भष्टपे तदजेनम्‌ द म्भवजेनं | श्रकन्पता नियम इत्यः | सन्तोषः । मतुः,- “ सन्तोषं ware gary संयतो भवेत्‌ ”' | निषिद्धकमणा सुखं नेच्छेत्‌ । श्रनिविद्धनान्येनायि माघनेन मनो रमयेदित्ययः । एतदेव शरौतेन विस्तरेणोक्त । “ fafag- स्थाम-नि षिद्ध द्रवय-विक्रया याज्यया जनासत्परिग्रेण, शद्र्रवण वेद- पाठेन, मृश्यग्रहणाध्यापनवेद प्र्नपव्व प्रतियद्ादिना सुखं Fez | afafaga साधनेन मन्तुष्टः भवेदिति " , सन्तोषः परमो धमं इत्युक्त | एलशशरषा वेदाध्ययन- प्रस्तावे fasfaar | नियमेषु aa नित्यं नेमित्तिकं काम्यं च। (2) | समयात्‌ | (2) अतपशौतपो | निद्याष्वाण्प्रदोपः। ` ४११ “ गद्गेषु देवखातेषु” इत्यादि ममुक्ष नित्यं नेमिन्तिकं सक्षान्तिरहोपरागादौ । तो्थप्रा्यादौ चेत्‌ माध्याह्िकप्रकरणे वच्यते | श्रय मौन । यमः,- “ gaurfaaevaifa सुभाषितश्तानि 4 | aatfa व्याइतस्येव कलां arefa वोडश्गैम्‌ ॥ दुष्टवाक्यं न वक्षं ब्राह्मणानां कथचन | दष्णोमासौत fagrat न wey किंचिदुन्तरम्‌ " ॥ श्रातातपः+- खातस्य वारिणस्तेजो ज्ृतोऽभिः समाहरेत्‌ | yaaa याररेचिषु | (श्रय arama । ye यामा दल्युपक्षम्य सन्ध्ययोख व िग्रामस्यासमं arene | शरचिराः,- "“ सन्ध्ययोर्ुभयोजेपख भोजने दन्तधात्रने | पिदकाथ्यं देवते च तथा मृचपुरौषयोः ॥ qeut सन्निधो दाने arn चेव विगेषतः | एषु मौनं ममा तिष्ठन्‌ सखगमाभ्नोति मानवः ” ॥ एषु मौननिवमः खगंफलाय | व्यस्तेषु ay च । “aa प्रसाद सौम्यलं मौगमात्मवि निग्रहः” इति गतायां । (९) अथ क्लातकत्रतानि। yaa ग्रामा दग्यपक्रम्य सन्ध्ययो ख 3 ि- ग्रामादासनं वाग्यतस्य | (२) योगे | 8३२ नित्याचारप्रदौपः। तथा,- “sa सन्ध्ये च यो विप्रो मौनमास्ते समाहितः | दिव्यं व्षेसद्सखं ख ब्रह्मलोके avlaa” ॥ श्रथोपवाखः,- एकादश्युपवासो नित्यः | कूमेपुराणे,- Ounrem faafafa एकादशो सदो पोग्येति च | तथा,- “५ एकादश्यां न भुश्नोत पच्योरूभयोरपि | वनस्य तिघर्मोऽय श्रक्तामेव मदा wet” ॥ तया,- ^ श्रयनौबोधनोमध्छे या रष्णोकाद भभौ भवेत्‌ | Batata ग्रस्येन नान्या BU कदाचन्‌ ” | अचर हष्ाजिषेधो त्रतविषयः | "यानि कानिच पापानि ब्रह्महत्यादिकानि च | अन्नमाभित्य तिष्ठन्ति aura इरिवासरे ॥ न भोक्रवये न aime aad इरिवारे। भोजनस्य निषिद्धलात्‌ हृष्णायामयपि म are ॥ दति भोजमनिषिद्धलात्‌ शष्णायामपि न ata” | कात्यायनः, " एकाद गोषु रष्णासु र विक्रमणे तथा | सष्दरसूर््योपरागे ख म guiquar 2” | (श ) उपोग्येकादौ निनं , नित्वाचवारप्रदौपः | ane कौर्म “gereat wages च रवि(रशुक्रदिने तथा | संक्रागधादि विषये जेमिनिः,- "“ त न्निभिन्तोपवासस्य निषधोऽयमुदाइतः | (*'भालुसंगच्छते ग्राहो यतो नित्यसुपोषणं ' ॥ तेन शक्तकादण्ां सक्रान्तिरविवारादौ नेकादगि निषेधः fer शकराजिनिमिन्तकोपवासस्य zwe प्रति निषेधः | कात्यायनः, “ उपवासो यदा नित्यः arg afafaa भवेत्‌ | उपवासं waata श्राघ्राय पिद्टसेवितम्‌ ” ॥ वराष्े- “ gqaasfa नरः खात्वा प्रणम्य मनसा Ufc | एकादश्सां न सुश्रत व्रतमेतत्‌ न लुप्यते | म्टतकेऽपि न aeia ares रजश्यपि”॥ अशक्रस्य माकंण्डेयः,- “ एकभक्रन aa तयेवाथाचितेन च । उपवासेन दानेन न निडादश्ौको waz” ॥ प्रकारान्तरमाड, ख्कान्द,- “ser nitive त्रते च उमुपश्िते | कारयेद्‌-धमपनल्लौ वा gs वा विनयाक्ितं। भ्रातरं पितरं चिषे ब्राह्मणं cfeurfefa:” (१) Sar (2) नालुभकक्नतो । 9३8 नित्याष्वारप्रदौपः। अन्या्सुपवासे हते कन्तेरपि फलमा, “gat दग्रशणं FU प्राज्नुयात्‌ माच ewe: ” तजैकादश्वां देधे नियः । | ° यजोदये कला काष्टा सुहन्तमपि इश्यते | तज घेकादश्यपोव्या न तु पूर्वां कथंचन” ॥ दिनदयेऽप्यदयसम्बन्धे दादश टद्धौ सवेषां उन्तरोव । दाद गौोचये- ^“ कषपूर्णैकादशो यच प्रभाते पुनरेव aT | दादश्नो च watevat नास्ति चेत्तत्कथं भवेत्‌ | उन्तरां तु यतिः कुर्य्यात्‌ पूर्ग्वासुपवसेर्ग्दो ” ॥ इति wae) ““ निष्कामसढत्तर वसेत्‌ ” दति वाक्यान्तरात विधवाथा श्रपि दितोयायासुपवासः | यदा aca दश्रमौ dw च एकादश्नौ परदिने दादौ तदा दश्मौविद्धाचामेका- दश्यासुपवासः | एकादश्यपवाश्सछ भित्यलात्‌ दभ्रमो विद्ूव्यतिरिक्राया्चा- भावत्‌ द्‌शमौविड्कनिषेधवाक्धाना(\मपरदिने एकादश्नोखद्भाव परत्वात्‌ । em च(र) विष्णुधमें,- "° एकादन्नौ द्राविडा सकादादश परे | eater) arem विद्धा रषिददाखकोऽत्रवोत्‌ ” ॥ इति) YE + ee — (९) परदिने । (२) विष्यधर्मोत्तरे | (a) zwar! निव्याचारप्रदौषः। ७३५ एव च, ^“ gargatfa fagreare qmaaem यदि | तावदेकादण्यौं त्यक्ता een समुपोषयेत्‌ ” ॥ दति तत्काम्यदादगनौव्रतनिमित्तेन दश्रमो विड्निषेधपरम्‌ | नतु एकादश्नौत्रतजिषेधपरं | (Vary We TETRA | “aremguare तुये a gafer मानवाः | aq! मामेव ते af मम व्रतपरायणः ॥ श्रन्यया दग्राविद्धोपवाखविधायक वाक्धानामनवकाशप्रसङ्गगत्‌ | “garam दशाविद्धा परतोऽपि (र विद्यते | afefaafafaga Satter eet तिथिः” ॥ थदा तु दश्राविद्धा gafex परदिने चोदय-एकादश्ौ दादश्नौ चौ तदापि दश्मोविङ्कायां wzelurgzare: | उन्तरदिने यतौनां इति arenenifeqaer | अन्येतु यद्यपि , “arent zat च राजिगरेषे watz | व्यसक ACU at पोब्धं aagarfafa: ” ॥ इति यद्यपि avwee fafag । तथापि ““ द श्रमो गरेषसयुक्ता गान्धार्यां षमुपोषिता | तस्याः guia ae तस्मान्ना परिवजेकेत्‌ ” ॥ (९) कान्य atte | (२) 3x2 | and निव्याचारप्रदौपः। gurfagrar निषेधात्‌ एकादश्रौकयवदिह fafierenay- विद्क-परवचनाभावात्‌ | “ggarafaan तु uy किञित्मकल्ययेत्‌ ” ॥ दृत्यस्या शक्र विषयत मानाभावात्‌ | “ एकादश्नोदश्राविद्धा दादौ च चयं AAT | दानं वाणेकभक्रं वा तदा gatcarfeafata ” ॥ वाक्णाच्च,- एकादश्या-छदयसस्वेऽपि दादभ्ौचये wees उपवाम- निबेधवाक्यानां गक्रादिशूपे नेकादशौव्रतविधिपरल्मिति | अय (पत्रतकम,- द्श्म्यां प्रातनित्य्शत्यानन्तर- " दश्रमौ दिनमारभ्य afcaisy ब्रत तव | जिदिनं देवदेवस्य fafan कुर्‌ केशव”! ॥ इति प्रायेनं,- am सविशेषं विष्णोः पूजनं तदहरेकवार waz भोजनम्‌ | ae, — Cate ate सुरां az ae वितयभावणम्‌ | व्यायामं च व्यवायं च fered च tues तिलपिष्टं षमसुर दश्म्वादिषु वजंयेत्‌ | (१) werent | निल्याग्वार प्रदोषः | ०३७ धतमत्यन्बृपानं च पुमर्भाजनमेव स | चणकं कोरदूषांख WI शाकमेव च” ॥ सायं दन्तधावनं, राजौ नियमेन विष्णं gar शयनं । प्रात- नित्यव्धानन्तर खस्तिवाचनं ंकल्यः । भगवन्‌- सभगवत्यः सोमादयो देवता भगवक्ौतथे एकादगौव्रतमङहं दुर्वोयेति | (१ 'अष्टाचर मन्त्रजपेन सुकल्पपा चगतजलपानं। आचमनं । प्रायथेना,- ५ एकादण्छां facrertt war चेवापरेऽहनि | ease पुष्डरौकाक्च! शरणं मे भवा च्यत ! | ततो वाद्याभ्वग्तरषश्ट्धिः | ^° श्रारो रमन्सःकरणएो पातं वाचश्च विष्णुभंगवानश्रेषम्‌ | श्म \.नयत्वाद AANA पापादनन्तो इदि सन्निविष्टः" ॥ “safe afenrg एद्धोऽन्तमम योऽच्यतः | ख करोत्‌ aaa तस्मिन्‌ wat चास्मि sia ॥ (रवादो पचाताननयोयषां च भगवानजः | शमं (*नयलमेवात्मा विष्णद्धतसि fen: ॥ tfa देवस्योपरि नानापुष्ये्म॑ण्डपकरणम्‌ | मध्या खानं पचोपचारेण ga) पायसप्रधानं aay) arefafacetac- शतमिति waeta: | (%) agracaaa fain | (२) नयत्याशु | (ह) वाद्ोपघातागनघोबौचां | (४) नयत्धमेयात्मा | ४९८ नित्वाग्वाशप्रदीपः। भविये,- ^ चमासत्यं दथा दानं अौचमिख्ियनियदः | रेव पूजाग्निरो गख सन्तोषास्तेय(रभाजनम्‌ ” ॥ (रशवत्रतेष्वयं कर्मं । faquatyt,— “ATTA तत्कयाश्रवषणादिक | तदेनं च तन्नामकोन्लेनश्रवणादयः | उपवाखशतानेते gar: प्रोक्ता मनोषिभिः” ॥ वजेनोयानि,- “ पाषण्डिभिरसंस्यशेमसखुभाषणमेव च | राजण्यङ्गं fathay ताम्बूलं च विवजेयेत्‌ ॥ वदिर्यामाग्यजान्‌ ofa पतितं च treet | न स्यशेत्‌ नाभिभाषेत Faq त्रतवाखरे ॥ दन्तानां wai हिंसामनृतं सेयमेयुने | असहत्‌ seca च feared विवजयेत्‌ ॥ गन्धालंकारमाष्यानि वर्जान्यश्ननमेव च | सत्यालोकनगन्धादिखादनं परिकोकत्तितम्‌ ॥ अनलस्य वजेयेल्ित्य (शप्राग्ननस्याभिकांचिणएम्‌ ” ॥ प्रमादादेषां करणे प्रायञित्तम्‌ | पाषष्डपतिताटि ai खाता सूर््यावशोकनम्‌ | सम्भाषणे विष्णुस्मरणमाचमने च । अवलोकने GeeG auras पारणे NE ON श तष, । ऋ" EY 1 1 ष्पी 0 1 es 1 ~ (९) भावनं | (x) सरव॑त्रतेग्बयं wal: | (a) यासागामभि | निव्ाचास्प्रदौपः। 9९6 तुखदौदलामशकतोदशप्ाग्रनं वा । स्ेयपराणिदिषथोमेन्वायुकभाव- FMAM बताङ्गतवेन नामजयाटश्तजपः । “frre दिवाख्ञापे बड शोऽम्ननिषेवणे | अष्टारं बत्रतो HAT शतमष्टोष्सर we: ” ॥ तालच मांस भणे RANG भवेत्‌ Hai दष्णा- वहक्तिवजंनमिति पेडोगसिवचनात्‌ । “ भिद्यते तु ब्रह्मण्य खदारेषु न संगमादिल्येकाद ग्रौव्यतिरिक्षविषयं ” । Raw) ““ रेतःसेकात्मकं भोगन्डतेऽन्यजन तपः सृतः ” | दतिवशमाद्रेतःखेके ब्रतभङ्गः | “za ned केशि: ai TWIT | संकार्योऽधष्यवसायख्चा काय्यं निटन्तिरेव च ”” ॥ दति सर्व्वां मैयनलाश्मरणादौ नामजयजपः श्रष्टारजपो वा न ॒त्रतभङ्गः। दन्तधावने गायक्नौजपदग्रवारपूष्विकामिमनग्लित जलपानम्‌ । अन्यवजेन्भेय सेवनेऽपि नामव्यजपोऽ्टाशरजपो वा SMAI AAMT वाद्यन्तरश्दद्धिः। faquaint,— “ श्रारीरमन्तःकरणोपचातं वाचख विष्ु्भेगवानगेषः | श्रमं नयत्याशु HAA पापादनन्नो इदि खभ्िविष्टः ॥ अगःदद्धि afexte श्टड्धोऽनमम योऽच्युतः | सकरोत्ममले तसन्‌ nt चासि saat ॥ वा्चोपथाताननचो बौद्धांख भगवानजः | wa नवल्मेथाह्मा faugafe afar: ॥ 8० नित्ाष्वारप्रदेपः | एतत्‌ Sara जप्तव्यं पाषष्डादौरुपो वितैः | ममः (\श्रचतोपते श्युका ge wan वौचितेः ॥ राजौ तु स fared विष्णपुलजा । जागरद्वकूपं च । न्दपुराणे,- “Ma वाद्यं च नृत्यं च पुराणपठनं तथा ! yd दौप च नेबेद्यं पुष्यगन्धानुलेपनम्‌ ॥ Waa च अद्धा च शौचमिद्धियनिग्यहः। सत्धान्वितं विनिद्रं च मुदायुक्रं किधान्वितम्‌ ॥ साख्यं सेव sted पापाशस्य-विवजेनम्‌ | प्रद खिणाभिखयुक्रं नमख्कारपुरःखरम्‌ ॥ नोराजनसमायुक्रमनिर्विष्ठेन चेतमा | aa ara Cara: कुरय्यादाराजिकं इरेः । षड विश्ररणमयुक्रमेकादर््यां तु जागरम्‌ ”। लवा,- “erat जागरणं wat समुपोष्य हरेर्दिने ॥ au वै पिके aq aaa qmyeaa: | (रशणा gag तु पुदषानुडूरेन्नरः ॥ इति जागरणं (*)संयोगपयकून्यायेनाङ्ग qe च । “meaafasara तु ये gate जागरम्‌ | यामे यामे फलं प्रोक्तं कोरि पडणसम्भवम्‌ ” ॥ (९) खचिपदे्यक्का | | (2) awrite | (१) खसायां | (४) संयोगष्टथकृत्वेनाद्ं | निबाचारप्रदौपः। BBR जागरणं(९) विष्लायतने काय्यं, तदभावे शिवायतने, faara- तनाभाषे सर््याचतने, सर्वाभावेयाकागे विष्णुपदं ger, तदभावे zy विष्णप्रतिमाश्निधौ, तस्यायभावेऽशत्यमूले, तदभावे wrv- मूले qwatat वा । MA वा, नदौतौरे ars सर्वाभावे वैष्णवसन्निधौ । प्रातादष्ां नित्यकर्मानकरं षोड़ग्योपसारेण विष्णोः qari यथाश्रक्ति वेष्णवब्कबराह्मणभोजनम्‌ । पारणं मन््रेण- ““ अश्नानतिमिरा न्धस्य हतेनानेन केशव! | nate सुमुखो नाय! ज्ञानदृष्टिप्रदो भव | BU! wy! दयालस्मगतोनां गतिभेव | खंसाराणवमद्मागां प्रसोद ayaa!” ॥ दरह्युपवास FAY पारणम्‌ | “dag तुणसोमिश्रं पापकोरिविनाग्रनम्‌ » ॥ पारमिति तेन सह पारणम्‌ । दश््यक्रमजापि वजैन | “ feafaxt च aw च gaye च वजंयेत्‌ " | arama?) मध्याङ्किकापकषेः | “यदा मवेदतोवान्या stamlarcarfe? | SUR दय Qaiq प्रातमेष्याह्िकं age” ॥ ee nee ee ~~~ = ~~~ en = 4 (१) भागर्यं च। (2) तथा । ug ४४२ नित्याचारप्रदोपः। अथ जन्माषटमौवतं | तज faa काम्यं च । अकरणे प्रत्यवायश्रवणाननित्यम्‌ | भविष्योत्तरे, “sag बहुले पक रष्णणन्प्राष्टमीत्रतम्‌ | म करोति नरो यस्तु भवति ब्र्मराच्सः ” ॥ तया,- “ag ay भागवतो age धर्मनन्दन !” | दूति वोष्याश्रवणाञ्च | “ पुचषन्तानमारोग्यं धनधान्यद्धिमद्ग्हम्‌ | WIM GIT मण्डलं सुमनोहरम्‌ | afeae प्रभुगुक्तं दौर्घायुमेनसेष्ठितान्‌ | परचक्रभय नास्ति तस्मिखाद्रेऽपि पाण्डव! ॥ पजन्यः कामवर्षो स्यादि तिभ्यो न भयं भवेत्‌ ” | तया,- (*“'शु्णानवाप्य agifa पदं स विष्णोरिति फलश्रवणात्‌ काम्ये च । सेव जन््ाष्टमौ रोहिणो योगशुणसंयोगेन जयन्तो लभते, न सन्नायाः कर्मभेदः एकान्तिकोत्पन्तिवाक्यगतत्वनि या- भावेन भेदवोजाभावात्‌ । दाक्यणादिवत्‌ शुणसंज्ञो (रपबन्धन दति Tar भेदेनोपपत्तौ भेदस्यापूर््वमेदापादकस्याकल्यनात्‌ | (९) एच्लान वाप्य | (2) गुणतसमकोपबन्धन-इति। नित्याचारप्रदपः। ४४३ aaa पुष्वैदिने श्र्टमोनिभोययाप्तावपि- “° छदथे चाष्टमो fafeq नवमो सकला यदि | सा भवेद्‌ quam प्राजाप्रद्यचसंयुता ” ॥ ५“ रपि वधंश्रतेनापि wad at न वा विभोः” इति स्कन्दपुराणे | AUT— ^“ सुहृत्तमणदोराचं afea on हि wad | श्रष्टम्यां रोषो at gut समुपावसेत्‌ ” ॥ दरयक्षनौत्या उन्तर दिने जयन्तौत्रतकरणे पूष्येदिने wa रतं wee क्तं स्यात्‌ । म चेष्टापत्तिः । षमाचार विरोधात्‌ | दयो नित्यले त्यागे मानाभावात्‌ | Aza चोन्तरदिने भगा टमो व्रतस्य कालाभावात्‌ । तसात्‌, ^*प्रेतयो निगतानां च aaa नाशितं रेः" । “a: gat श्रावणे मासि seat रोदिफणौयुता | fa पुनबृधवारेफ सोमवारे विग्रेषतः ” ॥ इति पश्मपुराणात्‌ ब्रह्मपुराण च केवलाष्टम्यां फकलकथयमात्‌ | “ मासि भाद्रपदे शष्णपचचेऽ्टम्यां कलो युगे । अष्टाविंशतिमे जातः छष्णोऽमो देवकीसुतः" ॥ तस्मात्‌ ष तच sige इति रोडहिणोयोगवृधवारादियोगयो- ग णयोरेव फलसंबन्धः । यथा सु्येयहणस्य gaat चुडामणि- स्न कल्वेऽपि तदिदहितकममंणो gusta फलं । तेन जग्भ्राषटमोत्रतमेव केवलायां क्रियमाणं यावत्‌-फलं रोडहिणोयोगे तदपिकफलं | ४७४ निद्याचारप्रकेपः। बुधवारे, सोमवारे, ततोऽष्यभिकतरफलं इत्यध्यवसेयं । ay, “ श्रद्धंराजादधश्चोद्धं कलयापि यदा भवेदि'त्या दित्पुराणात्‌। “° सुहृन्तं विजयो नाम यजन जातो sea” | दति वचनाच्च पूर््वापरदणष्डदयोपेतमद्धराजमज ge: कम कालः | तत्र aa) wage रोहिणौयोगो नास्ति तच zr टम्यामसन्देहः। fagr sagt) gauta निशोयब्यापिनौ, उत्तरेद्य.ःरेव निणोयव्यापिनो, उभयन्न निग्रोयव्यापिनो च। प्रथमायां पव्वेदिने व्रतम्‌ । दितौयायां दितौयदिने। ठतोय- चतुथयो रन्तरदिने एव Ad, संकन्यकालमारण्य सवं कर्ककालस्या- एमोषम्बन्धात्‌ । रोहिएोमहिताष्टम्यां विग्रेषः, sew षषी द्ष्डमिता ay संपूणेरोदिणोयोगः, अथवा श्रहोराचमध्ये यत्‌ किचित्‌ get योगः। त्रिधा श्द्धाष्टमो aw न gas. रो हिणोयुक्रा(र'म्बन्तराभावात्‌ । एवं सप्तमौ विद्भाष्टमौ निधा भवति । रोहिफौयोगरेविष्येन तचा्युत्तरदिने Ofer भावे yaaa | “qanaawis यस्मिन्‌ gw fe (“लभ्यते । अष्टम्यां Uftaleg at quit aquaaq” ॥ दूति fas: रइस्यवचमात्‌ इड्ाष्टमो *दिनदयेऽपि aga चेत्‌ तदा, we! धिका, सा faut, qaqta cifealgm, stata रोहि (९) यस्मिन्‌ | (२) परेद्यरेव | (३) अशटम्यस्षसराभावात्‌ | (४) कल्यते | (५) दितौ यदिनेऽपि। नित्याचारप्रदोपः। eeu ger, cua रोदिफोयुक्ता चेति । मथने gay, हितोचे परेद्युः, दतोयेऽपि gagta, उत्तरदिनाद्धेराजे ्रष्टम्यभावात्‌ । तिर्डष्यलात्‌, “Sel चाष्टमो fafefefa स्कान्दवाक्येन दितोयदिने क्त्या स्यादिति चेत्‌ न aw yaar रोहिण्यै ` योगाभावपरलेऽणुपपत्तेः । निशोयादर्वाङ्‌ ewer gar परेुरपि विद्यमाना विद्धाधिका । wna gawd) पूरव्वद्ुरेव रोहिफोयुता, ` परेधुरेव तथा, sway तयेति च । प्रथमे पूव्वेविद्धायादकवचनात्‌ ` "एपृष्यैविद्धेव, aya रोद्दिफोयोगे परचोपवासः। “ ARE age” इत्यादिवाक्धात्‌ उभयचर रोहिणौयुक्रा (रविद्धा eqgl भिद्यते । gayta fame तिथिनश्ष्रयोगवतो । परेयुरेव fama तियिनकतरयोगवतो । उभय तद्योगवतौ | उभय तद्चोगरड्िता च । प्रथमायां पूरवेवोपोग्या । “eat सरिताष्टम्यां fama रोहिणो यदि। तचोपवास gata” tfa वद्किपुराणत्‌ । safasqeae परजेवो पवासः। दिमदये मिश्रौ ययोगवत्थां संकश्यावधिषवं कमेकाले रोरिश्यष्टमौयो गस्य विद्यमानत्वात्‌ | “ सासर्लापि न कन्तव्या सप्तमो मयुताष्टमो " । इति बहा वेवन्तक्वनात्‌ । परेधुरेव निभौ ययोगवल्थां परजेवोपवाखः | दिनदये निग्गैययोगरा हित्यं faut भवति । yaqta निगभ्रोण- दू तियिनशच्दय nee परदिने निश यादर्वाक्‌ समाप्तं इत्येकः WAT | aw परबरेवोपवाभः। निग्ौययोगाभावेऽपि मकश्पकाश- (९) yaa | । (२) विद्धाधिक्ा। [मि ए त ~= ~~ ged नित्धाच्वारप्रदोपः। TOT योगस सत्वात्‌ । पूरवेदिने रो हिणौ महतौ we: ea, sem निग्यैयावूद्धं प्रदत्ता wife? qe परेदुमहतो । feaza च निश्रौये योगोऽस्ति एव fade: प्रकारः, तत्रापि परचेवोपवासः | “° सखप्नमोसहिताष्टम्यां wat we fatwa! | प्राजापत्यं fantasies qeute भवे्दि ॥ खा भवेद्‌ बुधयुक्ता प्राजापत्यशेसंयुतेति स्कान्दवचनात्‌ ” । यदा gafet weal weet परेयुः खन्या feat तु नि्रोयादृद्धं vena gafet खश्पा । परदिने यतो तदापि परेवोपवाषः। “gafetssat या च उदये नवमौ दिने। मुङ्कन्तमपि संयुक्ता संपूर्णां weal भवेत्‌ ” ॥ इति पद्मपुराणे | “ दये चाष्टमो किंचित्‌ नवमो सकला यदि : खा भवेत्‌ FATIMA प्राजापत्य्ेसंयुता ” ॥ इति सखकान्दवचनात्‌ । बुधवारयोगनिभिन्त एव॒ श्रष्टम्या- अण्पतयेऽपि पर विद्धाख्लोकारःप्रतिभातोति चेत्‌, wel) यथाप्राप्त MACACA बृधवासरयो गप्राश्रस्छकयग परल्ात्‌ । दवे किंचििदित्यस्यामुवाद्यवि शेषत्वे ना विवकितल्वात्‌ । तथाच प्रेत योभिगतानाभित्यादिवाक्थसमाना येलमेव | अतएवाख्ध बुधवार योगपरत्वात्‌ । शएद्काभिकाथां पम्ेदिने चअद्राजेऽषटमोयोगसत्वेन (९) wer नित्याचास्प्रदौपः। wae qaifed mia न वाधकल श्रन्यपरलात्‌ | विद्धाधिकायां पम्बदिने- qua श्र्टमोयोगाभावेन “ पुव विद्धाष्टमो या विति खकान्द- वनेगोन्लरदिनच्याद्धराजयो गा(रभाबेऽपि argefafa विशेषः | तेन माधवाशार्य्यानुखारेण उक्रषु जयन्तोभेदेषु वारयोगेने grag, न तु वारयोगानुखारेण qa’) | श्रय पारणं | सन्दपुराणे,- “fafaneufaan तियोभान्ते च acd” | agaaa च,- “gdaatqaeg दिवा पारणमिव्यते | अन्यथा पुण्यहानिः स्यादृतेधारणएपारणादिति ” | एवं च धति विद्धमेदेषु दिवा fawet भान्तो वा, तदा- न्यवरान्ते पारणम्‌ | यदाह मारदोये- “fafanavana छपवाषो यदा भवेन्‌ | पारणं तु न WHA यावक्ेकस्य संखयः ” ॥ चदा त्वन्यतराग्तोऽपि दिवा म eat; प्वेदिनेऽद्राच- arog प्रट्ृ्लयोस्तिथ्यचयोडन्तरदिने राजिप्रहरग्यापिलाश्तदा trerafa पारण प्रतिप्र्ववचनात्‌ | ^ तिष्यवयोयंदा eet नचजान्तमयापिवा। शद्धराकेऽपि वा gaia पारणं लपरेऽइनोति ” ॥ म क क ० ना = भ _— कि) (x) योगमभावेऽपि। (२) व्यव शति | ४४८ नित्याण्वारपदौपः। राचावपौव्यपि wegra: । एवं गार्ड्पुराणे,- “ जयनधां wafagrat डपवासं समाचरेत्‌ | (व्रतान्ते saa (रच atl gatq-a पार णमिति । एतदश्रक्रस्य, प्रातरेव FHT त्रत समाप्य AQT RAT प्रातः पारण ज्ूय्यांदित्ययेः | अच च ब्रह्मपुराणे, “ तस्मात्‌ सतत GIST यशोदा देवकौ तथा ” । इत्येतावत्‌ (रमन््ोक्रावपि (भपजाप्रकारानुक्तेः साकांच- लेन स्मृति श्रास्तविकन््ः स्यादाकांचपूरणे सतो तिन्यायेन भवियोः नरको विधिरवगन्तवयः । ब्रद्ापुराणे च, “^ श्ररुणो द यषेलायां wmataraar: fea: | गयन्ति प्रतिमां wat मानाविभव५)संभवाम्‌ ” ॥ “मदोकरूलं wi रम्य'"मिति । प्रतिमामयनादिकम्‌ TE a mary a तु Onaa स्त्रोमाचस्याधिकारः। तथाहि शातूर्मायेऽष्टौ- इमा्येञ्च जिः परियन्तोति कुमारोणामध्निपरिगमनमष्टाङ्गमिति | नेतावता चातूर्माेष्टौ कुमारौणामेव aia | भविग्योन्तरे,- “aa: Gat तु ae देवक्धाः सूतिकाग्टहम्‌ * | य्या दिव्युक्रा,- ““ रम्यामेवं विधां wear रेवकोगवदूतिकाम्‌ | = ~~~ न न्क = ~~ ~~~ ~ ~ ---- ~~~ (१) तिश्यन्ते | (२) वा। ` (३) माचोक्षावपि | (४) पूजाप्रकाराद्यक्ते (४५) संपदा | (९) FR निन्ाचारप्रदौपः। eve at प्राश्य पूजयेर्‌-भक्वा," इति पूजाकथनेऽपि न पलाधाम्‌ AMBIT: खत्यन्तरासुखारेए प्रजाया राजिकालललात्‌ | तचा, ^“ ष्यात्वावतार्‌ FRR HUTA वेत्‌ ” | इति पटिल्ा गायद्भिः किंनरादयेरिव्यादिवाक्धं खिखितवा ततः किमग्छ्ोऽयं wrt पूजायां वा, aw पनायां खनामसतच्यकन तत्रव मन्नान्तरवच्छमाणत्वात्‌ । ष्यानमानेयमिति माघवमान- भोल्ाादिभिः प्रायो शच्छते। तत्‌ तु म युक्रम्‌ । ध्याल्लावतार पीक मन््ेणेत्यसक्गतेः, न हि aware पूर्वांवतारध्यागसाध- va तलिङ्गाभावात्‌ | GAMA ध्याला मन्त्रेणानेन ष्यालेक्टेवमनुखङ्गं माना- भावात्‌ खनामयतुथ्यन्तेरि त्यस्य देवतान्तरे खावकाश्चतात्‌ स्ब्रौशदा- मन््रवजिंता इत्यत्र मन्त्रपदं प्रणवपरमिति केचित्‌ । fawn मपि श्च्छतोत्यष्यायमर्यः। “agua वसोद्धारा"'मिव्यादि वच्छमाणाद्धराबकालेनरष्णजन्प्रकममाब (*मुश्यविधिः। '“तद्या- mae MU wae पूजापि जन्भादिकरणमेव । तदपे चेदं शकरा घंद्‌ानादिष्यष्डिले पुजापथ्यन्तं विध्यन्तरं केचिदिति zene वकग्पिकं | यद्यपि wxize: कदाचिदद्धंराजादृद्धंमपि तचाण्यन्छगत- श्वं रोदिषोचन्द्रस्य सिंहाकऽदधेरानात्पष्वं Ofyezuarq" | चनो दयब्याद्धराचात्‌ पुवंकालोगलेनायं कमः | aguugs (१) wert fafer | (२) शोषिद्यद यात्‌ | 29 ४५० नित्याश्वारप्रदीपः। चष््रोदये(९)ऽधेमा चम्योत्करषः न MUTANT: । ^ पूरुर मावाग्यायां वेदिं करोनौति बेदिकरणातकचेऽपि तत्पूतर पदार्यानपकषेवत्‌ १ । च्तमक्रमदरश्रायां उत्कषेम्य तन्त्रा त्याहिन्गत्‌ तेन पूव्वेचन्द्रोदये eed दत्वा SUT रत्वा aia देवादिपूजनं Barges BYRAATV | WY चनरोदरये | BIA} ग्धण्डिक्षपजादिकं च समाय्याद्धैराजे जन्म कारयिता च््रादये were इति विवेकः। अथ प्रयोगः। “देव पिच्य gia श्रौ पवम्त्रामश्नानौनि '” wea: | ओओ पवम्त्राङ्गमाषमांमबङकपपष्टमिति कन्पतसरग्याख्यानात्‌ दग्र पौपमामाभ्यामन्यापि gaa gafya वा कर्तव्यं wae भोजन्‌।९) माय दन्तघानरः, नियमेन रः चिक्ेपप, प्रातनित्यत्या- मग्र खस्तिताचन ' संकन्यः । तापा जनपण रोता उदद्ुष्वः । भगवान eal! भगवत्यः मोमाद्यो दवतादश़नकलचम्दलनिच्करान्तिगभ- पतमनव्या धिपरनक्रेति वेघव्यदौभाग्यभयाभावे gaara a fea: सुतमन्तानारोश्यघनघान्यमरग्हमक्लयापि राज्यपनजन्यकाम वर्षित्वगानो चृयवपूणचेचमकलमन्पद धिभवननिवाखाधिकरणक- MWR MATA aH भगवद च्यृततपःप्रा्िकामो AAT A कामो aI वा जन्माष्टभोत्रतमरं gata: जयन्तौवच. प्रेयो निगतपूवपुरषो दुर णपुन्वकत game, वच्यवारादियोग ङुमकोरिमुक्रिकाम इति चाधिकं । ततः प्रा्थेना | (२) चन्द्राचमाचस्य | (2) इति पूव्वदिने इविष्यभोजन | निश्याचारप्रदीपः। BUR “sq mural देव ! qage acfeny | असं यित्वोपवासेन भोच्छेऽदमपरेऽहभि ॥ एनो विमोचकामोऽस्मि यर्‌गो विन्दति जन्मजं | aa सुंचतु मां Oarfe पतित श्नोकमागरे ” ॥ age नद्यादौ खाना देठ्कौदूनिकाग््डकरणं पद्मराग- ताघषपद्ौ AAA AT SSAA AMARTH ARS फिधण्टा महल माङ्गल्य HANTS CASAS! CARATS धिमन्धकाष्टय॒पाकार- काष्टजलवङ्किमूषलव द्िसषेपषष्टो ट वोपूजायगन्धमुव्यमाल्यनेवेदय धपरौपगो.रःगोपोप्रतिमायुक काय्यं । तन्मध्य 2ेवक्यादिप्रतिमा- म्यापने । प्रतिमा च awa सुव्रणरजतनतास्पिन्तलग्टरएमय क।छमणिदपं णि(> काशलिखितान्यतमा । श्रामाषान्‌ फलपर्यन्तं | दे वकौलच्णा | ^“ प्रतश्नकां चमाभासा qaaniaseufaai” ॥ परसवयुक्रा uaa देवकोकोड़ गस्वनक्रगदाश्नाद़रसत व्रनमाना विग्धुकिनबालहब्णप्रतिमाम्याप्नं ' टरेतकचरणमना!हका ्रौप्रतिमा यश्ोटा५द्ूतवरकन्यकामहिता BIG । WR YT वमुदेवप्रतिमा । अखतनोलवमना-इलमषलनद्धम्ता awzaufaar | नगुड़दस्ता नन्दप्रतिमा । दष्डकमण्डन्नङ्गम्ना गगप्रलिमा । तथा मगोहिणोका चन््रप्रतिमा | निद्रातरिमारदिनिजमन्निष्वन | अःरष्टधयनुककेशिकालोयनागानां faa नु-गदप्रगोग-चव (९) aTfw (=) गापाल- |: (3) वद्धिकरान्वितान्य~म' | ४५२ निन्वाच्ारप्रदौपः। सिङ्कविद्ाधरकिलरसखिखन च । ततः सायसष्यानम्तरं TOT: | एजाखामगौ set saree नमोदेग्ये faa’) इति aie yee चारेक soar | am वोड्ग्नोपलारेण eitverte वा। अदितिरूपेफ Zant ध्याला, “arate: feared: सततपरिटता बेणवोणानिनारे, सक्रारादगेङ्खुमाप्रवरवरकरेः सेव्यमाना YI! | Tae MIs या सुदिततरमनाः घुजिका saw, देवौ सा देवमाता जयति सुवदना देवक ` कानङूपा "| देवक्ये नम इति wae घोडुश्रोपचारेण पंलोपलारेल वा परभा | कुप्माष्डना रिकेलखजूरदाङिमवो अपुर पूगलकुचाखपनगर । कदलौफलानां यथासम्भवं देवकौनेवेद्ये यषां । ततो यथोक्र कश्यपं ध्यात्वा ageara इति मन्त्रेण वसुरटेवपूजनं। WE मागशूप ध्यात्वा ॐ quzara नम इति aaa queasy । दकच्कूपेण मन्द पूजा । ॐ यश्चो दाये नमः इति afefaete यश्ोदाप्जन। गर्गाय गम इति गग पूजनं ब्रह्मरूपेण | अथ तेकल्पिकः विध्यन्तरपिधिः । serra ya चश्धोदये प्रथमं VEE: | Aya वच्छमाणनामभिः प्रथमं ETAT | तचा, “mag वामनं श्नौरिं age पुरषोलमम्‌ | वासुदेवं ENA मातरं मधुष्ध्दनम्‌ ॥ (९) शिये-- । नित्वाचारप्रदौषः। ४५१ दामोदरं पद्मनाभ Bud गरङ्ड्ध्वलम्‌ । गोविन्दमच्यत BURMA AAT ॥ अधोचनं जगदोजं रष्टिखिद्यन्तकारिणम्‌ | श्रना दि निधन विष्णु जिखोकेशं जिविक्रमम्‌ ॥ नारायण UAE शखयक्रगदाचरम्‌ | पौताम्बर धर नित्यं वनमालाविग्धूषितम्‌ ॥ ओौवन्ांकं जगतसेतु Met श्रौ पतिं इरि ”॥ इति धायम्‌ ४ शौ रो दाणवस्त | अज्िनेजसमुङ्भव ! | zerere शर्शांक! लं रोदिश्या afeat aa” ॥ एषोऽचेः खरो दिणो कचब्दराय नम Cae: ॥ ततः खण्डिले बाखङ्नष्णप्रतिमाश्या पनं | सरोडिरोकचन्द्रष्यापन। देवकौयश्चोदानन्दमवख्देवानां च wa: ततो महा विभवोपचारैः Meu) योगेश्वराय योगख्म्भवाय योगपतये गो विन्दाय नमो नमः | BAAN | यज्ञेश्वराय यश्चसम्भवाय ewe गो विन्दाय नमो aa) । इति पाद्या चमनोवमध- RIAA TATA AAA YT TTA: विश्वेश्वराय विश्वशम्भवाय विश्वपतये गो विन्दाय नमो नमः इति भेवेद्यमन्ड्ः | धर्माच धर्मश्चराय धमंपतये गो विन्दाय नमो नमः इति Wana: | TA: षरोहिष्टौकाय were नमो नमः इति पजने, एवं देवक - वथो दावस्देवनन्दवशदेवानां च पुनः पूजनं । इति वि्यन्तर विधिः । श्रदूराचे प्रटोपाश्छादन(?। भःश्रष्दताङ्पादम | भ ~~~ = ~ ee ए सत । ` (र सों, 8५४ नित्धाचारप्रदेपः। जश्लमध्ये हष्णप्रतिमास्ापनं । एजति दश्रमाम्यो गमौ जरायुणा भह । यथायं वायुरेजति । यथा ममुद्र एजन्येवायं द शमास्योऽस्त जरायुणा सह इति जल ङभेस्थानोयान्‌ ङष्णप्रतिमावहिःकरणं | दे उक्था उद्रात्‌ BUt जात दति WAT “agatsfa 2a! Faw! शखयक्रगदाधर!। दिव्यरूपमिदं देव ! प्रभाठेनोपमंहर ” । इति प्रायन, qu स्थित्वा श्ंखवादि च(\'जयसखनादपुरःमरमालोक्याद्योतन | ` वशोःपविचमसि शतधारं वमोःपवि्रमभि सहस्रधार । इति मन्त्रेण fart ggafoat वमोद्धारारेस्वापंचकरणं '' । वामटेवाय नमो च्येष्ठाय ममः अष्टाय नमः कालाय ममः कलविकरणाय नमः वशलविकरणाय ममः वलप्रमयनाय नमः सवेश्रतद मनाय नमो- मनोश्मयनाय नमः दति सुवरणंचुरेण नाङोकेढम चिन्तनं । wt पसोपशारेण स्पृञ्य प्रायेन | “mal: ("स्कन्दो यया स्कन्दः शिषः संरङितस्वया | तथा ममाण्यय बालो रचतां afes नमः” ॥ ततः ww इति नामकरणं “aggqeafa मन्छेण afeafar exam’) “seq परिश्रुतो रमं ब्रह्मणा व्यपिवत्‌- चच पयः सोमं प्रजापतिः । wea सन्यमिखिय विश्राल च इक्रमन्धस दक्स्येण्टरियमिदं पयोऽष्डतं AY”) दत्यश्ञप्रा ग्नम्‌ | शिवो नामाि खधिति स्तेऽपि जानमस्तेऽस्तु मामङिगुसिरिति (९) जयण्रब्दं ज्ञत्वा aetna | (x) Bat नित्याचारप्रदोपः। ४५५ चड़ाकमे । “Sag कण्भिः uaa देवा भद्र पष्छेमायंभि- यजता | श्धिरेरङ्गम्हष्टुवाग' सम्तनु भि्यसेम देवहितं (ण्यदायु'”- रिति away: उपनयनं सिन्तयित्वा am परिधाप्य ^ antaala परममिति aU यज्नोपवोतदानं । समाचारादेलावत्‌ AIT तला Var पारनानाद्रयप्रधानमहोपचारेण GR TT शृष्णा- पजनं | पश्चाच चखन्दरोोद यस्तया ययोक्र “lt ध्याला eee: 1 दत्त चत्‌ (रपुनने ara, व्यादनिभिम्तिलहोमः। नृत्यगोतनाद्चपुराण- अवणादिभिराचिगेषनयनं | पच्च श्रुण'दये तयो-रक्रवस्त्र महा- maar दे वक्यादिप्रतिमां नौला नदोकूले sey खापयला पुमग्टेडमानयेयुः । प्रभाते खाना दुर्गापृजामहोपचारेण श्रौरृन्ण- देवक्यादन्‌ पूजयित्वा ब्रताङ्गदानानि | tet, रजतं, गोयं, aaa, कुरुमानि, चप्‌ रचन्दनादिक- यद्‌ यदिष्टलम | एतब्नन््रा्टमो बताङ्तलन (“हिरण्य ददामि । aut मे प्रोयतां एवं aq eral | “यं देवं देवको zat aqzaewi nad | भौमस्य ब्रह्मणा gay awe AGIA AA: I (Ogaqgqagzaa margufeara a wiface fad चास्तु tua तान्‌ विभजयेत्‌ ” ॥ (९) यदागरग | (२) वाद्यो पदकार | (३) पुगः काय्य । (४) ferwetatta | (४५) गोध । (६) qua वासुदेवाय | 8५९६ निन्वाचारप्रदौपः। देवकधादिदेवाः wera गच्छत इति । परे What gare. दख विकारयुक्रं यवान्नदानं । ब्राह्मणभोजनं ततः पारं । त्रत- खामान्वधर्मंर इविव्भोजनं aca | दति नगमाष्टमोत्रतम्‌ | ~ er tee ~ ० wa शिवराचित्रतम्‌ | तदपि नित्यं काम्यं च । श्रकरणे प्रत्यवायः aaa) स्कान्द गिवराजिमधिशत्य- “a पूजयति asi रद्र चिभुवनेश्वरं। चतुजग्धसहसतेषु Waa नाजसंश्रयः ` ॥ तथा । व वं इति ater asa तया faa नित्य- श्रन्दाद पि fama | “aranweagat यः शिवं संशितव्रतः | सुमुचः पूजयेन्नित्यं ख शभेदौ स्थित cea” ॥ इति सकान्दवचनात्‌ । काम्बरूपतेग्रानषडितायां,- “ एवमेतर्‌त्रत gaiq प्रतिश्वस्षरं ब्रतौ । इादग्राण्डिकमेतत्‌स्याशतुविंश्राष्दिक तथा ॥ सर्वान्‌ कामानवाप्नोति प्रत्य चेह ख मानवः | शिवराजित्रतं गाम सवेपापप्रणाश्रनम्‌ | Wisiwaqaeat सुक्िबुक्रिप्रदायक'"मिति ti नित्ाच्वारप्रदेपः। ४५७ दारश्राग्डिकाटन्तियुक्तं च safamfaarefagn वा, ai फलसाधनं नरमाज्ाधिकारिक i श्रव सोपवाखः, प्रजा, erate चेति जयं प्रधान | ^ इपवाशप्रभावेन तथा चेवा जागरात्‌ | शिवराया ग्रम्भो लिङ्गल्यापि प्रपूनया | अयान्‌ छभते कामान्‌ भरिवसायुञ्यमाभ्रुयात्‌ ” ॥ इति खकन्दपुराणतत्‌ | एवं च, “guar श्िवराच्ं तु पूजाजागरणेनेकेत्‌ ” इति वचनमश्रक्रस् तावग्ाजेण प्रत्यवायपरिहार इत्येवं परं | अथ काचनि्पयः। तच प्रदोषन्यातभिरद्धराजन्याश्चिख इयं ग्राह । aerate — “gaqarfan याद्या गिवराजिषतुदेश्ौ ' | tmaafearat, - माचृष्यचतुह्‌ श्छां महादेवो महानिशि । faafagaatga: atfeqaaane: ” ॥ तत्कालबव्धा पिमो याद्या faatifana fafe:” ॥ एवं च ति देषे पूरवुरेव प्रदोवनिभोचोभयया्तौ पूरु देव व्रतं । स्कान्द, “qwatem यदा देवि। feayfanaren: | Ogret faacfe: eq fafagel wagat” u (९) wire | sys नित्धाश्वारप्रदोपः। सा शिवरा चिसस्धामेव ब्रतमित्ययः। परेद्ुरेव प्रदोषनिग्नोथो- भयव्याप्तौ aaa व्रतं । कामिके,- “ जिशिदये qatet पूवां पापा परा war” | (*पू्ेदिननिभौयमारण्य wert परदिगनि प्रौयपरेनां चत्‌ व्याप्नोति तदा ava ब्रतमित्धयेः। पूरठधुनिंशोयव्या्तिः, परेयुः प्रदोषव्या्निखेत्‌ gaa ब्रत | ^“ श्रद्धेरा बात्‌-पुरस्ताञ्चेत्‌ जयायो गोऽवगम्यते | qafaga aver श्रिवराजिः शिवप्रियः ॥ जयन्तो शिवराजिख कायं भद्रा sarfaa” n इत्यादि वचनात्‌ yay: प्रदोषन्यानिर्मान्ति निनौचन्या्निरपि नालि उत्तरच प्रदोषमान्या्निखत्‌(?) तरा मेव ग्राह्या | “ara faa तदिन कदाचित्‌, उपेति योगं यदि quent | जयाप्रयुक्रां नतु जातु Ral- स्वस्य राजिं faanfeere” ॥ इति वचनात्‌ | पर्यु प्रदोषादद्ध' प्रदा uty: यवशात्‌ प्रदोषादर्वागव समाप्ता दत्‌, परेदयुग्यांिदयाभावात्‌ पर्वयुनि प्रौयनयात्नम्बद्धावात्‌ जयायोगाच्च gaara | fromeat फकलाधिक्ध,- “eae Raga aa चेव eae | (९) पृवंदिननिश्ामारभ्य aqeut परदिननिश्ापय्धन्तं-- | (र) प्रदोषमाचरव्यातित्वे सेव याद्या | निद्याच्वारप्रदौपः। gud aa चेव fantaret feat शिवमश्वंथेत्‌ ” ॥ तथा वार विग्रेषे फला धिक्ध,- ५ माचह्ृ्यचतुदं श्यां रविवारो यदा भवेत्‌ | भौमो वाय भवेदहेवि! FRB व्रतमुत्तमम्‌ ॥ ज्रिवयोगस्य योगो 4 यद्वबेदु्तमोन्तमम्‌ ” | aa ख पून्मैविद्भायामुपवासे परेद्युभ्तिचिदेधे^) वा पारणं, fama ar, ““ तियिनचच नियमे तिथिभाक्ते च पारण''मिति BAMA fama पारणं WH | यच्च SawaVy,— “guatyq aag gate पारणं wafe”fa— ^ (तिष्यन्ते देव भान्ते स पारण यच चोद्यते । यामजयो्धंवद्धिन्यां प्रातरेव fy पारणम्‌ ' ॥ द्रति वचनात्‌ | यामजयोद्ंव्यात्निति्यन्तपर । तेनाचापि- “fama सर्वामासुपवामत्रतादिषु | fame पारणं कुर्यात्‌ feat fareema `` ॥ दति qaemaasfa पारणां । तथापि (रयामयोकूड चतुदेश्यन्ते मति geal) एतदेव स्कन्दपुराणे | ०, पोषणं wadmt चतेण्णां तु पारण । कमेः सुरुललच्छेख wet वायवा न वा॥ (१) मध्ये । (२) विना। (3) यामचयादृद्धं | ४९० निलाचारप्रदोपः। AQT खय चतुवक्नः पंचवङ्कस्याद्हं । शिक्ये सिक्थे फलं तस्य शक्ता वक्त न पावेतौ " । यामजयात्‌ पूवं तु fra fae एवमिति माधवाय wag) वद्ुतोऽच fae पारणं gaiq विना जिवचतुदो- fafa तिष्यकपारणविधौ शिवराजिपर्यदाख्ात्‌ । यामजथात्‌ पूवंमपि fram wqemaa पारणं । sited चतुहष्यां त्‌ ucefafa व चनस्य (*शुणसम्बन्धपरस्य निरवक्ा श्रत्वेन aware | तिष्ठन्त पार कवचनस्य ब्रतान्तरे सावकाश्लात्‌ नित्यलात्‌ काम्बा- qiwarq च । केवलं श्राद्धाधिकारिण ergs नित्यया करणे गुशफलकामना न AAW! तस्य यामचरयोद्धं तत्‌पूष्वे वा fama zi आद हता पारणकरणमेव uae इति | अथ शिवराचित्रतानुष्टानक्रमः | पूरवंविद्धापक दादश्या eat विद्कापच्ं चयो दश्यामहनि ₹विग्यमेकवार हता सन्ध्याकाले जियम-खोकारः | | “arfa प्रपद्य जननो सवग्डतनिवासिनोम्‌ | भद्रां भगवतो wut विश्वस्य जगतो fama ॥ संवेधिनों प्रपद्यऽहं यहनकचमा लिनोम्‌ | (र प्रपद्येऽहं शिवां राजिं भदरं पारमसौमहि " 4 ततो ब्रतदिमे naa मद्यादि wena खानं खानकाले (१) फल । (२) प्रपन्नो । निव्याच्वारप्रदौपः | ७६९ “maqeafe an च्धोतिषां 'रगतिरेव ख | पापं mwa देवेश! TWA: कतम्‌ ॥ लमापोश्योतिः saat देत्यडानवरचखाम्‌ | सान्निध्यं सवंतो्ांमां खानकाले भवे मभम ॥ खातोऽहं सवेतोयषु गन्तप्रस्वणेषु च | aziy देवश्वातेषु खानमेतेषु मे भवेत्‌ ॥ नियतं च करिब्यामि देवदेव ! तवान्नचा " | near लजिक्गखमोपं गवा लिङ्गपुजा । wears मंकन्पः , भगवन्‌-स्य्ये-भगवत्यः सोमादयो देवताः ys राब्छादिप्रा्धिपृवेकशवपुरप्रािकामो crenata प्रतिफाखान- च्छ सतु ट्यां शिवराजित्रतमहं afte इति । प्रथमवरं dae: दादशवर्षाभ्ते दचिणादि | waur प्रतिवषं संकल्पः ) शिव- प्रौतिकामः शवेपापचयपुव्वं कसवेयश्चफजप्रा्निकामो वा शरिवराचि- व्रतमङ करिष्ये इति । प्रायना । "` प्रातदंवशतुरेष्ां जागरिव्याभ्यहं fafs | ami दान 99 होमं करिष्याम्यात्यशज्ितः ॥ चतुदष्ां मिराहारो war चेवापरेऽहनि | wtase वे विषूपाच! शरण मे भवाव्यय!” ॥ नज ब्रह्मयावरण्ं । श्रस्तमिते सन्ध्यानन्तर खानं जिङ्गगायतनममन। “qt! शंकर ! San) व्रतानां फलदायक ! | शिवराचि aa चेव करोमि aq प्रसादतः" ॥ (१) पति । ४२ नित्याच्वारप्रदयीपः। . ततो इारपालपूनना । गणेशपूजा । दिगो पुजा । जिक्रसमोपं गला निमांखमपषृव्य तोयेन खपनं । पश्चागतेन खपनं Hage SHAT पूजा । खष्छवस्तनाना विधगन्धपच्यध्पटोपशरकंराच्ोर- दध्यन्नखण्डलङ HAS क्रमा ना विध फलमूनप्रघाननवेधेः युष्यफलङ्श- विभ्बचतुःखमदूरवा कराचतपृतमधं रुदत्य ग्रहणं । ततो wily प्रायेना- “QU शत तु यन्‌कमं इहलोके तु यत्‌छतं | करिग्यामि स aqfafaa घोरं कमं सुदारुणं ॥ Wl! संहर aqua कालकुटविषं यथा | faqt च यथया कालं दग्धं कामस्त्वया इतः ॥ तथा मे दुष्कृतं म्व sit) नेचाग्मिना दद । faatse भवदोषेण कान्नन्नोभयदेण q” ॥ “ Ogafarear asa श्रि! जन्मनि जन्मनि ॥ TWAT परां aie परन्गोके पर पदं | देहि म zazan! चनननोक्येग्वात्देवतां '' ॥ एवं संप्राश्य aaa | “waa: श्वाय nara मर्वपापडरगाय स | शिवराचो ददटाम्यघ भ्या" WTAE प्रभो!" ॥ ॐ ममः faa wa खाडा। मृलमन्त्र्रतजपः | ततः कुण्ड afgqqaa ure निलतण्डनत्रो हिभिद्चरं wal (९) त्वदभक्तिरचला। (२) तुभ्यम विभो | नित्याचारप्रदोपः। ade श्राग्यभागान्ते श्िवपलाच्रमग्छ्ेए चरोरष्टश्रतहोमः। तत स्िलेरष्टश्च^होम इत्यपि कनित्‌ । शिवध्यामम्तुति-जिवरानिः माहाक्यश्चवण-भुवताराद शेन-षुराणपठटन गोतनृन्यवाद्यानि । इति प्रथमप्ड्र Hay x | दितौयप्रहरे खाला द्वारपालादिपुजापन्बेक fay faate ae तोयेन खपनानन्तरं Tuam Faq पजा । wee see “YE च यत्‌ कर्त्या चेलोक्छव्वात्म- योग्यता ” मित्यन्तवाक्छेन waz | “aa: शिवाय शान्ताय भुक्िमुक्िप्रदाय च । fuatrat ददाम्यघ सर्वासिमतमाघनम्‌ " ॥ © aq: श्वाय wa SIE! एवमघं zat quan WANT: | एन्ववत्‌ होम स्तिलदहा मस | श्िवध्यान fraareray- अवण-श्रवताराढग्ेन-पुराणपढन नृत्यगौ तवाद्चानि । इति feata प्रहरे | एवं उतोयप्रहरे खात्वा इारपालादिप्जा मिर्माष्यवहिष्करणा- पचाग्टतस्नानपजां हता अचं tga ^ पुराहत च यत्‌कम'" द्त्धादिमन्ल्ेण प्राथ | ^“ च्तानादटश्ञाननो त्रापि मया दत्त च WAT! | Rye महारव शिवराज प्रमोद म" ॥ ॐ मम: शिवायाचं खाडत्ययं दत्वा लतो मलमनग््रजपः | wqwafaagiag । शिरध्यान- शिव्रराजिमाहाग्यश्नवण-पुव- तारादग्न पराण्पठन-नत्धगोनवाद्यानि । 8६४ नि्याण्वारप्रदपः। शवं सतुं प्ररे gra race faaiwafeare पंचान्तख्ागपणां हला आथे संत्य “ पुरानं च यत्‌कमे" दत्थादिमन्लेख संप्राथ्यं | Faq) SAT] TAM! THETA! प्रभो ! WT! | ayrenigararn! जिवराभो प्रसद्‌ मे" ॥ ॐ aa: गिवायाषं सखाहेति दत्वा qe war qatar] aquta faevta च gat wzofenrerqrn नवाहतयः । पर्णाति sar संश्रवप्रा्ननं मार्जनं च हला बहणे दिशां ददात्‌ | ततः भिवष्यान-शिवराजिमाहाक्यश्रवश-भरुवतारादश्रेन-पुराण- श्रव्-गृत्यनोतवाद्यादि भिरा जिग्रवनयनं । ततः खानमासामण्य देहादिश्रन्िवग्रेनाय मग्त्च्ानादिक चरेदिति वचनात्‌ मग्र arramm: प्रतियामं gaiq: तथा “ ङोमकमेष्छशरक्नानां जपस्तु दिश्ष्लो aa” टतिवचनात्‌ शहोमाग्रक्रद्य faye पचार जपः । इति राजिषत्यं । ततः प्रातःखानानम्तर नि्माद्यमपरख खिङ्गपुजा । व्रतोपरे्शरोखच छष्छवस्त्रादिभिः पृजा। इरवे अशकुम्भदानं | efaway सुवणदानं च । मूखमन््ं ला ' "देवकमापने । तद्या, “ अविद्निन ma देव! लत्‌प्रखादात्‌ vata | WAG मे ava! चेकोकषधाधिपते! इर ! ॥8 अतो पवाख्यागाद्येः Bat यद्मयाङतम्‌ | — 1 षि | A Oe चत ममम (x) देवस्य WATATA | नित्याचारुप्रदौोषः | ४९१५ त्वत्‌ करस्थं महादेव ममास्तु फलसाधनम्‌ ॥ ज्ञानादभिरि्ेवास्त त्त्‌प्रसादात्‌ (महाप्रभो ! ” | इति देवस्य दचिफशस्ले फलशपुष्यं car बत समपेयेत्‌ | एवमस्ति TAA । ततो यतोन्‌, शिवनवृद्या aay प्रायेनम्‌ | ५ लत्‌प्रसादात्‌ agra, त्रतमद्यसमपितम्‌ | naa भव मे slay Agee प्रतिगम्यताम्‌ ॥ त्वदालोकनमाजेण पविचोऽस्मि a ene: 1 इति। गहं यतौन्‌ नोला ema वस्तकोपौनकनोपानहादिद्‌ानं AAT | “ देवाधिदेवदेबेश | शोकानुग्रहकारक | । यन्प्रया agar दन्तं Maat तेन मे awit” ॥ इति दक्वा भोजयेत्‌ । चन्यानयपि ब्राह्मणान्‌ भोभयिला श्रच्छिद्रावधारणं रत्वा पारणं कुर्य्यात्‌ । चतुदग्रोपारणे, पेशुन्य हतघ्नतामिनद्धोरपारदाय्याभच्यभकच्वणा दि जन्यपा पच्यो शच एफलनं | ततृकाममया RAY! श्रमावास्यायां तु प्रातरेव त्रतसमा्नि ययोक्गकूपेण रता श्राद्धागन्तर पारणं gaifef इति शिव- राजिप्रथोगः | ter afawtarfeat पचयन्नादिरूपा तथा श्राङ्कस्यापि तत्‌ महः | AGM मनुना, - “fos शेवाष्टका(२.मृचे (*जित्यमन्नफलासु च । (१) मया। (२) मया। (१) aa (४) नित्मन्वटकास्च च | € edd नित्याच्वारप्रदौपः। च ग्रब्दात्‌ सूत्यन्तरोक्र-नित्यकनत्तेय-खराद्धानामणपसगहः | तथाच्च विष्णुः, sararenfaat श्रष्टकातिलोऽन्वष्टका माघौ- Mews रष्ण्योदभो त्रौहियवपाकौ चेति । arate. मालौ युगादिः । प्रौषपचद्धं युगादिः । तत्‌प्रायपाढात्‌ । ब्रोरि- यवपाकपदेन युगादि दथसुक्रं । काल्तिकश्क्तानवमौ । वेश्राल- शक्ादतोया च। तेन युगादिश्राद्धमिति faa) खल्यन्तरान्न- वान्ञश्राद्ध च । तथा ग्रहणश्राद्ध सत्यन्तरात्‌ | तथाच मनुः- “ सावि शन्तिहोमांख gaiq पवेसु fas: ! श्रान्तिकामस्ह जयात्‌ साविच्रोमचतेः whe” ॥ दति शरश्ववचनात्‌, शाज्तिख रेडहिका निष्टहेतुद्‌ रितनिटत्तिः ' तेना निष्टहेतुद्धचकोत्‌- पातरोगादिर शने तज्िमिन्तमेव गायव्या होमः । श्रथ खाध्यायः मनुः- “ बेदमेव जपेज्िव्यं ययाकालमतदस्ितः | तं Ware: परं धमे पधर्मोऽन्य उच्यते ॥ वेदाभ्यासेन wad शौ चेन तपसेव च | अद्रोहेणेव तानां जातिं सरति पौर्विकं ॥ दाननियमरूपं ga प्रपञ्चितं ate मानसर्ूपं gaat | वाद्यं ख यमे aad) seafaae: | ङारोतः- “areata मगोवेगं को धवेगं दुद रोपश्छवेगं | नित्धाच्वारप्रदौपः। ade एतान्‌ वेगान्‌ Tae यस्त॒ विप्रशतं वे त्रयाणि सुमि ar” ॥ तथा, Weg साहसं Eta: | तस्य As तद मृतावुत्‌ बे दोषः। कतावुलृसर्गे ABW व्याख्यातं | तदेवा दि प्रटृन्तलात्‌ जगतः प्रयम्‌ | ज्ञनियमाथं दितौखं। तपःसिद्याये ened: मोलसिद्यायं चतुथे | पुंषो वलवत्वेन रेतःरुपादने तत्‌ पुरषस Asi ब्रह्मचयं व्याख्यातं | कृष्ठारक्षविमल रक्तरूपेण । तत्‌ पर्व्वापवेमाघारणं जगतः भवस्य भवति | देव fag पय्यन्तं खभावप्र तलात्‌, दितौयं परवेष्टपवसये asa) यञ्ञसिद्धो दतौयं तावेव गमनं पुचोत्पादनेन खणापा- करणारा ania) चतूर्यमूद्ध॑रेतस्वं । तच gaateasa- भावः । उन्तरयोनियम wae: । श्राहारलाचनानां च नियमः। चापस्तम्बः । उदरात्सवैकामेद्दरियदोषाः सभवन्ति। aquest विविधा चापद्‌ उपेति। तस्मान्‌ श्शियियावत्‌ परिमिताहारः स्यात्‌। अ हारग्रणद्ौ मत्वशद्धिरित्यारा्य्याः इति नियमाः । णवं यम- नियमानुक्का तच करणे फलं अकरो च दोषं हारौतः “ यमेषु निचमेषु च प्रमत्तः तिष्ठन्‌ याति शोकान्‌ परिभष्टान्‌ । म्रषटश्तभ्यो विविधां याति योनिं याखत्यन्तं waa aang! तस्माद्‌ ite: प्श्चवाच्यायटन्तौ यस्मिन्‌ ant न व्ययते न धमेः। धमां हकः ससहायो जनानां Vasa घोरात्‌ जायते ग्टत्ध दुर्गान्‌ ” दति जातकत्रतेषु यमनियमाः । इड माममतपःप्रसङ्गन यम- नियमा owt) aura मनोदोषनिप्डाक्पोश्या ewe | (९) वौरः । (र्‌) य शतान्‌ | afc नित्याच्वारप्रदीपः। इालेतः । परोपतापःपरामिद्रोहः कोधो मोदो शोभोऽहकार- सखेति arma: | देवलः. अथातः पापदोषाम्‌ मनोवाक्घमेनान्‌ STSTATA: | मोहो रागदेषमानशोभमद श्रौ कममलाहकारभयदषेमोघचिन्ता- सखेति दादश्र मानवाः | तेषां खरूपनिरूपणं निरोधापायस तेनेवोक्रः । शास्तार्थवय ज्ञानम्‌ । met संश्रयः । way धर्मबुद्धिरिति मोहल, तस्य शास्तार्थज्ञानं fama | तदुपायः श्स्ावेण | मनुः, “ बुद्धिषृद्धिकराण्छा धान्यानि च हितानि च । नित्यं शास््ानवेच्छेत निगमांदेव वेदिकान्‌ ॥ यथा यथाहि पुरूषः शास्त्र षमधिगच्छति | तथा तथा विजानाति fara चास्य रोचते ॥ विषयसज्िकषं विषयदोषान्ञानं (रविकश्पाभिमानमुष्येभ्वः | विषयेषु रागः | ^ ज्ञानादेषाद का म्यात्‌ क्े्ादन्यत्‌ प्रसङ्गतः, नियोगात्‌ area: श्नोकात्‌ धर्माश्च विभिवनक्तेते ॥ रोषोऽमर्षः तथास्ूयाद्नो होमिश्याभितकितं (रहुःखात्‌ किं चेति तचे षोढा निगद्यते ” ॥ , परानिष्टचिकोौषां । इश्नारोषः (रुपरभावकर्नारमालोकध इेषोऽमषः, परश णेव्वाद्मश्णाधिष्येऽनमिरहचिर सया । Fie —— a wee (र) सं कर्प | (२) Fare | (३) परमाव | EE NS EE म्ेनाग्रच्छा द्रोहः । जिदेषिषु (\खाधुखहानिकरबुद्धिमिष्या- नितकिंतम्‌ । रे श्रलोभमूकं पापकमेचिनतनं Say! wa Te faafa: Onreraargaiq परौतेख निवन्तेते । Sweragar: | अतत्वयहणं तापो । Faquinsgs: | खेदो श्रकठिरोगः। पारय gray देषदोषजाः । स्वेभ्यो wa उत्‌रृ्टज्ञानं मानम्‌ । AW विवेकेन farsa | तया ष्णा ater: | “ grarfeargiaarefaaarearan: | पञ्चादोषबङत्वाख न कचित्‌ श्रेयसो Zar” ॥ तस्य सन्तोषो निवत्तेकः । ae - “ar दुख्यजादुर्मतिभियां न जौयेति sta: | योऽसौ प्राणान्तिको रोगल्तां ठष्णां wen: सुखं ॥ भन्तोषमूषं fe सुखं दुःखमूलं विपय्येयः | कुलविद्या विन्तादिभिरन्य वा घन ag” ॥ तदेवा (गश्रविमषांवलेपदम्भदरषगर्वाः । तेषां परोत्कषेद शेन विधाय अनिष्टरुयोगेष्टवियोगाभ्यां ca शोकः । तस्य भावनाम- नित्धतद शेनं वजनो पायः | तथा, “aq fe शो चेत्‌ सच्वश्यस्ता ममो वापि केवकं | गनोकद्ःव्मवाप्नोति भमासेनेड राजमः ” ॥ पुषदारधनादिषु सखाम्यबुद्धिमेमलम्‌ | तेषाम नित्यत्व चिकन तद्वजेनोपायः । श्रहमिन्यभिमानेन क्रियासु प्रव्तननह्कारः। (९) साधुख्ानिकत्तत्वबुदधिः। (२) weg: (३) wat ४७० निव्धाचारप्रदौपः। तम्यात्ममो faaqe शद्स्या कन्तेलबुद्धिवजनोपायः | तथा wea वाधक दृहा Bear ar ममसि यो विकारम्तर्‌ भयं । aw भवित भवन्धेव aw का चिन्तेति विलारो वाधक: sma: dod परस्य विपदं दृषा य आ्रानन्दः स शवं उच्यते, तस्य agg त्रिपदो (र्रविनाशितम्‌ । शवंगामिलवाधकम्‌ | तथा,- ५“ भोगेश्वय्यमदादरौनि यो लभः संस्मरेत्‌ खदा | स मोघचित्न रात्मानं win वृद्धिं च कमं च” ॥ तम्य भवितव्यं waa, fa चिन्तयेति विमर्ष area: | देवलः,- ` एते ममोभवा दोषा zien शिवहेतवः | मोहाद्यो ममाख्याता देवासुरनृमो इनाः ” | विष्ण ,- । जिविधं नरकस्येद्‌ दार ना शनमात्मनः | कामः क्रोधस्तथा लोभव्तस्मारेतन्‌ चय त्यजेत्‌ ॥ गोताया,- “ एतेविमुक्ैः कौ नेय ! तमो दारेख्तिभिनेरः | ्रचरत्याक्ममः Sagat याति परां गतिम्‌ " ॥ बौधायनः, aj शरां Fy च वजेयेत्‌ ” । दति मानं तपः । समाप्तानि मानसानि लातकत्रतानि | । अथय शरोराछि। faare: | (१) आाश्ुनाश्त्वं | निन्धाव्वारप्रदौषः। gor erafa:.— ५ faara Vatet वर्णानामाचारः ममुदाइतः | य्एदो षममुन्‌ पन्तिलेकि sais Har ॥ afte: gmt wwe werafa’) च नेगमे | (रुजिष्कष्टके धामिके च वसेत्‌ era facaa” ॥ WS घासः | नेगमो, afunn: 1 कण्टकोऽच गौरादिः । धार्मिके waasa । निरामये ५)दे शखभावजडिमरोगद्यन्ये | GG: | AWN प्रयमण, तच वासो धरम्यात्राह्ुष्ठश्य | quan पविजौकरण, जलगोमयक्ुग्रादि | बौधायनः, saa dea दुश्माश्छोपनिक्रमणश्ा५इल- मनाङ्ुलं | ww सुखमण्डद्धजलाचिषृतं । श्रदय्युप्रतिवेश्र- ग्राममावसितं यतेत धार्मिकः । उपनिक्रमणं नि्गमनमागेः । शरदस्यप्रतिषेशचितं sefafwaett । नया भस्मकष्डितश्ररोरः तत्प रि पशं ने चवदनस्त॒ नगर एवमनियतात्मा सिद्धि ग श्रवास्यतोति। रथाश्चगजधान्यानां गवां चेत्र रजःशएएभम्‌ | same समु द्ितलाश्वाजाविगरवामषाम्‌ ॥ नगरे पुरे । तन्रच्षा- माकंष्डयपुराण,- “ सोच्रधमुखप्राकार मवतः परिषाटतम्‌ | योजना ङ्ङ विष्कृभ्भमष्टभागायत पुरम्‌ ॥ (९) मुखो ¦ (२) fen: (>) निगुंणके | (४) वमा ¦ (४५ ) शाक | 9०२ जित्ाच्ारप्रदषः। एवं विधं वसष्यमित्ययेः | माकंष्डेय पुराणे, ““ जितामित्रो नुपो यच awa धमेतत्परः ” तच निष वशेदित्य्थेः | “^ चसिन्‌ हषोवक्लो cy sant नातिलोभिनः ! यकौ वधान्यग्रषा णि aay विचच्णः ” ॥ महाभारते,- ° यच कामवमामानामसंकोचेन एच्छतां | MAMAS धमं वेन्तं दे ग्रमादमवान्‌ ॥ भियो पाध्यायिकाटत्तियंचस्याद्युखमारह्िता | यथावत्‌ शास्मेपन्ञा कस्त देश परित्यजेत्‌ ” ॥ तथा,- " ओजिथास्ग्यभोक्रारो धमेनित्याम्तपोधमाः | याजनाध्यापने युक्रा यच विप्रसमा विशेत्‌ ॥ ” यमः,- “ एककूपोदके ग्रामे ब्राह्मणो टषशोपतिः | TIA UT भवति हृष्णबन्धसु पातः ” BUY UF | aturen:,— ‘“@qaratz® यामे ब्राह्मणो gawiqfa: | , डषित्वा दादश्रषमाः शौद्रं धमन्धच्छति ” ॥ श्रापरतम्बः,- “Agr चुद्रखरितांञ्च Sara विवजयेत ” | wat समाज च । सभां चेदच्छप्रद िणोरत्धो पेयात्‌। नगरप्रवे्- नित्याचारप्रदौपः। gon नानि वरयेत्‌ । ORT: प्रसाररहिताः, Brace निषादादिभनि- रभ्वषिताः, नगर प्रविश्यते येः प्रदेशे न वेत्‌ । मकु “म्‌ शूद्रराज्ये निवशेन्ाधार्मिकजनाडते | न पाषष्डजनाक्राम्ते नोपरष्टेऽनधजेजेनेः ” ॥ विष्णुः, न भान्बत्छरिक रेने नोपड्ष्टमरके न चिर पर्वते न पतिताभिश्रसशोकनिन्दिताचारोः संवसेत्‌ | व्यासः, ० तच तच न वस्तव्यं aa नासि चतुष्टयं | ऋणप्रदाता avy ओओजियः सजला मदौ ॥ तज तच न वस्तव्यं यत्रेतच्ितयं षदा | जिगौषुः हतवेरख्च say मततोक्छवः ॥ माकष्डेयपुराण, — “maar (येन पापेन ave जो वितेप्यवः | व्यवधाबेद्रूतद्छष्णिं eat arate 4” ॥ मनुः, © खरखतोदुषदत्योदेवनघो्येद कर । तं देवनिर्मितं दें ब्रह्मावनतं weet ॥ HCTF च मन्या पञ्चालाः सुरसेनकाः। एष ब्रह्म्िदेणो वे ब्रह्मावन्लादनन्तरः ” ॥ (x) wa जातेन । (२) सपर्व्वां | go ४७७ नित्याकचारप्रदोपः। तथा,- ^ हिमवदिन्ध्ययोमेध्ये यः प्राभ्विन(\)ग्रनादपि | प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकी न्तितः ॥ maggie वे पूर्वादासमुद्राख पञ्चिमात्‌ | तयोरेवान्तरं भिर्ययो रार्ख्यावन्तं प्रचचते ” ॥ भविथे,- “ ब्रह्यावन्तेपरोदे शो खषिदे एख्वनन्तर | मध्यदे शरस्ततो नुनमा Aare aT ” ॥ ततोऽपि न्यून TY: | ““ हृष्णमारस्तु चरति ant aa खभावतः | स ज्ञेयो afsat देशो श्जच्छदेगश्स्ततः परः " | विष्णुः, “ लातुवंष्व्यवस्ानं यिन्‌ 20 न grt । स amen fasa श्रार्य्यावन्तस्ततः oz” ॥ इदं चापरिगणित-देश्वजित-देशव्यतिरिक्राविहिताप्रति- षिद्धादेशविषय । न ब्लेच्छरे शविषयं विरोधात्‌ । नापि ब्रह्मा वर्ता दि विषयं वेयर््यान्‌ | भविद्यपुराणे, - “ हृषणसारव्ेदंभेखातुव्छाश्रमेलया | सण्टद्धो धमरे शस्तमाश्रथेरन्‌ fagfaa:” ॥ पितामहः ^ भारकरायतनान्ासे Bega समततः " | (१) ग्विलश्रानादपि। (2) wrera | निद्या्ारप्रदपः। विष्णुः, “marg कन्पयेद्राजन तदद्धादिमयापि वा । मनुजैः खा पिते ga oa मानमिद aa” ॥ तस्मा दावसथ्यान्‌ क्या सूया लयसमो पतः | तथा,- "° क्रोश्रमानं परं qu गिवश्जिङ्गसमो पतः | मनुजैः म्यापिते fag केचमानमिदं aa ॥ खा यम्भूवे ससन स्यादा रेव तदङ्क, तस्मादाव्यान्‌ galq शिवाशयसमोपतः | श द्रराज्येऽपि निवसे्यच Veal तु ately ॥ कुरुखेच निवासेन वाराणस्यां च मानवः | अहिसकः खानरतः पापं हिला दिव ब्रजेत्‌ ॥ न गङ्गाया तिना वामः wags Baga । काश्यां fe मरणं ae विना ae प्रजापतेः ॥ गक्ादारे प्रयाग च गङ्गामागरमङ्गमे | निवासो न विना पुष्ेनराफामिह sad” ॥ व्यासः, - “ सुखं हि मरयतोरं पुष्कर नैमिषं तया '' | मद्छयपुराफ,- “grat कलियुगं घोरं हाहश्ितमदेनन | अविमुक्त म मुञ्चन्ति तार्थ स्त न म्यः” ॥ (१) पाल | (२) मध्य । (ह) wast भुवि god निद्याश्वारप्रदोपः। एव कला व विमु क्रवासस्य विहितत्वात्‌ | इरि वे, “^ अन्तद्धानं कलौ याति तत्पुरं शूलश्राखिनः ” । दतिवनं ग्टइसमु दायान्तद्धानपर | तथा चं पुनवेदति पुरि तु वक्षते पुनरिति। एवं चन Gwe कलावन्तरद्धान | देवलः,- “ अरण देवतास्थानं तौर्थान्यायतनानि च । तस्मात्तचश्तालोका ' लोकान्‌ यान्ति दिवौकमां ” । ABYITT | ““ तपस्तश्चान्यतो येषु वर्षायुत(रश्रतं नरः । यदाभ्रोति तटाभ्रोति मासेन पुरषोत्तमे ॥ वाषिका्चतुरो मासान्‌ यस्तत्‌ पुरुषोत्तमे | विहाय सवेपापानि विष्णुलोकं स गच्छति ॥ इरेः सन्निहिते qa उत्तमे पुरुषोत्तमे | मम्बत्छरमुषित्वा तु माममाचमयापि ar ॥ प्रधाति परम er aa योगेश्वरो हरिः ?'। विष्णपुराणे,- “aa: ख भगवान्‌ कण्ठः ato तपखि ana: | पुश्षोतत्तमाख्य ase विष्णोरायतनं यथौ | (र) तेन | (२) वर्षाणामयुतं | नित्याण्वारप्रदौोपः। तजेकाग्रमनिग्धेतवा चकाराराधनं इरेः । ब्रह्मपारमयं कुवन्‌ Wa परमपावनं ' | भर सिदहपुराणे,- ततः,- -" पुङषोत्तमास्यं स गला देवदेवं महामतिः | तच खाला यथा योगं माकंण्डेयो महातपाः ॥ ava निराहारो ("द्रष्टु नारायण इरि | ayaa nd तच WEA ब्रह्मसनातन | पुरुषोत्तमं समन्यच्य aagaifefa: क्रमात्‌ | तुष्टाव वाग्मिरिष्टाभिविष्ण तचोद्धंबाङकः ” ॥ महाभारते,- “uasa लिङ्गः कौन्तेय यत्र वेतरणनदौ | यचायज्नत walsfa देवान्‌ शरणभेत्य वं ॥ षिभिः ममु पायुक्र asta परिगशोभितं | eat aivaafg मततं fanntfaa ॥ qua Zayraa यथा खगमुपे युषः | aa देव॑यो ऽन्येऽपि पुरा mafatfat ॥ तत्रैव eet Us! WAI HATE । azn न चन्द्राय भागोऽयमिति सत्रतौत्‌ ॥ डते प्रो तदा दे वाम्तम चभेर तवभ । । मापरखमभिदट्रःग्धो माघमाधि'र'कलान्‌ ठ्या ॥ (२) eanreram Efe | (2) गयां | (8) माधर्मान्‌ सकलान्धगाः। 1 निद्याश्वाश्प्रदोपः। ततः ener भिर्वाभ्िसतहदर मस्वुवन्‌ | Ser चेनं तपैयित्वा समय चक्रिरे तदा ॥ ततः स पष सुन्सव्य देवयानेन (५यज्ञवान्‌ | तचालुवंश्वा द्रस्य afsaty युधिष्ठिर! ॥ श्रयातयामं स्वेभ्यो भागेभ्यो भागसुत्तम | देवाः संकल्ययामापुभयाद्रदरष्य WTA” ॥ तथा,- | ^“ एतत्छायम्भुवो राजन्‌! वनं रम्य प्रकाशते ॥ यत्रायजत कौन्तेय विश्वकर्मां प्रतापवान्‌ ॥ तस्िन ag हि श्दत्ता कश्पाय महात्मने । स पवतवनोरेश्राह्‌ लिए वे खयम्भृवा ॥ ्रवासोत्तच कौन्तेय SAATATAW तदा | sare वापि कुपिता लोकेश्वरमिद प्रभु i न मां wate भगवन्‌ कश रिद्‌ातुमहेषि | प्रदानं ata aA यस्याश्रेषारमातलं ॥ विषौदन्तौ तुतां ger काश्चपो भगवाम्‌ षिः | प्रसादयां वग्डवाय ततो afa विशांपते ॥ ततः प्रसन्ना परथिवो तपसा तस्य शपतेः | पु नरग्मञ्य सलिलाबेद(रङूपा ख्िताबुभो ॥ (१) जग्मिवान्‌ | (र) प्रदानं मेवभेतन्ते TRAIT रसातलं | (x) Sateen | निलाचारप्रदौपः। gee सेषा WaT राजम्‌! बेदो..ख्ानलका | MAMMA! Tansy वे भविद्यति ॥ सेवा शागरमासाद्च वेदौ राजन्‌ प्रकाशते | एतामारूह्य AZ ते त्वमेकस्तरसागर ” ॥ शरदं च ते ama vate anata! quereta | याहि nea ततः समुद्रमेषा वेदो afanan nals sfa- भिंचायोनिरपां दन्यो विष्णोरेतस्तमष्टतस्य नाभिः । एतदरवन्‌ पाण्डवः amare ततो बेदो* लं acarfal zie | - ant तौरमिन्युपकरम्य रेषा सागरमामा्च देवौ राजन्‌ TAMA इत्थृप(‹) सत्य ॒वेतरणोप्रश्ति ममुद्रपय्येक पुरुषो त्तमचेजलुकं भवति । यद्यपि पुरुषोत्तम कखेवग्रब्देन Hira पुरूषोत्तमाख्य- हष्णामृन्ति दग्रनं च मोपनिवद् तथापि चेचस्रूपं चेचमेतावरे- वेति aqua काशां केश्रवद्‌ गेम यया ate aay प्रयेकं । एकं We देवस्य afe मध्यगतत्वेऽपि क चत्वेन प्राश्याज्िवास- योग्य । निषिद्धदश्राः। आदित्यपुराणे, “avapafagig मोराष्रगष्णेरांम्तया | श्राभोरं कोङ्कण चेव द्रविड़ दकिणापथं | अवनतो मागधं चेव दशान्येतानि वजयेत्‌ ' | (१) देवौ । (2) मघौत राजन्‌ | (३) व्ाजबौद | (४) देवौ | (५ ); तिरो । (६) इत्यपसंहाराच्च | gto निव्याण्वारप्रदेषः। afxarat— ^ सिन्धुसौबोरमौ रान्‌ तथा vel ए जावाखिनः | ayapafegty गला संसकारमरंति » ॥ स्कन्दपुराणे,- ^ श्रङ्गवङ्गक लिङ्गान्‌ (पावे तोयाम्‌ watear | खिन्धेषौ राद्रसौवौरान्‌ पारदानाममाशवान्‌ ॥ निवासाय दििजोभित्यमनापदि (र)विव््रेत्‌ | एतान्यपि यदि शो संश्रयेत्‌ इत्तिकषिंतः ” ॥ विष्णः, “gee विषये arg न gala” | stfeaqrra,— “ अधमेदेश्रमध्ये तु शला क्रतुग्रतान्यपि । म पश्यन्ति feo: खग जातु Rat महामनाः ” ॥ Uae श्रनापदिकान्यकमविषयं | हारोतः,-- मार क्रागन्धावाखज श्रावद्भ्रौयात्‌। अन्यच काश्चन- RANI: | आपस्तम्बः, fae शुचिः सुगन्धिः स्यात्‌ शएक्तामनरधरः पमान्‌ । गौतमः,- चनुशच्शर्नाकल्मात्‌ । चरकस्ात्‌ शखोयनिमि- we विना Shia स्यात्‌ । (९) were | (२) पानवर्ु "गमां सथा | (३) विषयेबेत्‌ | (४) देशे । ` नित्वाचारप्रदैषः | acy प्रापि तु काम्वकर्मापि तात्काखिकरोगादिग्राण्तिषाशक तथापि aweaaa सुतरां नित्यं । एवं अनापदि नित्यकम “~, qufa ककोग्यसेव, जातु मेय इति wees निरा(९- करात्‌ | | we भोगः अरापश्न्बः,-“ सथहोता मुखान्‌ भोका च धर्मा- विद्धान्‌ भोगान्‌, wal शोकावमिनायति । aque: खसुखाव | सम्बन्तः,- “ चसतुकालामिगामो स्यात्माप्नोति परमं) a”) विष्णुः. wala । aerate eet | “sravefaay urafad fattaadia तथा gar । gugem wa aft च सगाशरनेनातिचिप्रूजनेन | सख दार निष्ठे नियते qua aatene aauafagy | खदा BFS श सुगन्धिगाजे नित्यानुशिक्ने च fares en afas:,— “a afentat धारयेदन्यच ema” वददिगेदात्‌ हारौत+- | “ गुरूणाऽसु्ातोऽलंकारान्‌ ग्टह्ोयात्‌ । यथाथ तान्‌ विश्टयात्‌ ” । यथायथं यथाप्रथोजनं | (१) निन्वकरगात्‌ | (x) परमां गति । (३) सोमा. geet (४) तवित | ६९ gue निताच्वारप्रदौषः। विष्णुपुराणे “ घदानुपहते वस प्रशस्ता तथौषधौः | गाङडानि च रलानि विषयात्‌ प्रयतो मरः ॥ augawany सुगस्विसादवेश््टक्‌ | शिताः सुमनसो qa fawerg नरः eer” ॥ महाभारते,- | “ अन्यदेव भवेद्वासः want? ua हि । श्रन्यद्रश्यासु देवानामपेयान्यन्यदेव fe” ॥ म सुवक्षं मनग्यं धारयेत्‌ । च्रनामिकाधारणे इ्ुण्डलधारणे सामान्येन प्राप्तस्य खातकत्रतवेन TASTE: | काडिकापुरारे- ^“ कायस्येनेव Yar तु यत्‌ पापं Rea नरः | श्रादरेकलदटघं तस्य वद्मलेपो भविश्यति ॥ अनामिकायां agra दचचिणस्य करस्य च ” | दकिफानाभिकाधिकरणं सुवणधारण genre विधौयते, तस्येव वाक्यान्तरेण कर्माङ्गता विधौयते जपोमेत्यादिना | एवं ख दकिणानामिकाङ्गष्छेन देखा निषिद्धानुष्टाने पापं हर सादित्यथेः | at. ,— “afeate न धारयेत्‌, ग्टहाददिः, मात्मना(५चाहइरेत्‌ खजं `" । - enn शिण यि ----- -~-~ ~ ~~ ~~ = = ०० = न (र) पष्रेत्‌ | नित्याचवारप्रदौपरः। e) faere | yoo नित्याश्वारप्रदौषः। तचा, ५ परप्राणोपचातायं परद्रग्यापडहारतः | विगिष्टोऽनतवादस्त न टयाकथनादिषु ” ॥ wy विग्रेषमाह ममुः, ^ (रबह्कनां डि वधो यच ay साच्डनतं वदेत्‌ ” | aw शाचिणः Seagate fant वधः wea) ay arel मिथ्या रषात्‌ । इद्‌ च न्यायम, (रे सल्यवदनस्य मर- णानुकूशब्यापाररूपत्ेन हिसालात्‌, तस्यां च “ater. साच्छनते रोषारपलादेव ane) “a साच्छवद गस्य विधेयलेन निषेधा विषयत्व, मिथ्या fe निषिध्यते सन्धं वरधप्रा्यथं न विधेयम्‌ | मत्ध(९'वदनस्य प्ियषूपस्य च स्ञातकंत्रतत्वेन विधेयत्व ना प्रियस्य, तेन ब्राह्मणादिवधानुकुूलसाचिक्षव्यवाक्धस्य fafagata, न (*)ल्धानृतवदनस्य नि पिद्भलेऽपि दोषान war कन्तेयलं तथा च प्रायचिन्तं षारखतोष्टिः स्येते, एवं माक्िव्यतिरेके- wif वणवधानुकलसत्यवचनं निषिद्धं । ^ पञ्चानतान्याहरपात कानोति ” वचनं, aa प्रतिप्रसवादेव निषेधाभावात्‌ पातकाभावः. तथा च, aa प्राय्चिन्तं aad, णमिति, छत्‌ कर्षं वलोऽनत महापातकषमवेन awarfeafanfed arate | (१) विनां | (2) स्यक्रथने | (ह) स्मू्‌लस्य | (8) दोषभयत्वात्‌ | (५) नयसाच्यसव्यव्चमस्य | (६) सत्यवच्चनस्य | (७) तच्र । (८) दोषान्यत्वात्‌ | नित्याचार्प्रदेषः। Wor मनुः,- “amt भद्रमिति व्रयाद्धदरमिल्येव वा वदेत्‌ ” | प्रथमभद्रपदं श्भद्रवस्ठपर, WE वस्त॒ भद्रमित्येवं ब्रवात्‌ नव्वभद्रमिति, ga प्रशस्तमिति ब्रुयात्‌ इत्धापलन्बवचना- दपदं पु्छप्रशस्ता दि पटोपलच्णं, भद्र मिन्थेषेत्यनेन पचान्तरं पु्प्रश्रसता दिपदं न are भद्र मित्येव वाच्यमित्धग्वयः, चरापलन्बः,- “ gig धेनुं भद्रमित्येव ब्रूयात्‌ ”। धेतुभयाश्रब्दो धेदुभविग्यत्धर्थ, छेनुभवायाञुपगमः। पारस्करः, “ गिण विजयेति ब्रूयात्‌, aye fafa न कुशं, कपालमिति कपालं, म फिधनुरितोष्धधेनुः ” | महाभारते,- ^“ पुश्यानां शोभनं पु टलाणसुद्कता छविः | ABARAT च वासानां वाद्ये वाद्यं तथा गवां ॥ age भोजन Far पानोये तपंण तथा । qe पायसे ब्रूयादवाश्य wut तथा ॥ पाश्कमेणि सप्रे घुते खाते तु भोजने | व्याधितानां च सर्वेामायुव्यमभिनन्डित "” ॥ quza श्नोभने पण्यमिति are | ववार ayn गवां ae aw दातुमिति ब्रूयात्‌ । भोजने- wena पानोये we दुग्धादौ । श्रायुब्यमभिनगन्दित रया दिग्धथेः । थमः,- “Mata चुवतो garetts: भरेति च” । ५०२ निव्याचारप्रदौषः। वतः चुतं कुवेतो जौवेति ama) want च लया महेति वदेत्‌ । दति वाच्यानि, गच्छन्‌ यदि सभां पश्यति तदा gui wate aa पटला मभामभ्येति, “ सभा धिरमिनामा तं खवि्नामामि तस्ये तेनः” । सभाप्रवेशरे मन्त्रः । मभावभाष- मिति भे प्रजापते दुदितरौ मचेतसौषोनविषादुपमाम तिर्‌ सचेतनो भवति संसवो वाजन दति, afar | जपः,- अभिग्वहेमागमविरादर्‌ प्रतिवासाः कविपाद्‌पमाम तित्‌ सचेतनो भवति, संमवो जनः । aga मभापतिं afg मन्येते, creamy श्रभिमन््ण, जात एषारभवय्यातनुर्मनय, mua नाशिनोः | “at देवँ ब्रह्मचारिणो विनयन्त्‌ सुमेधमः | दरदं sfaat ae at ते क्रोधं नयाममि "॥ गभमश्वत्य्या मह महमा वा पाठमदयन्नः | यद्विः मन्येत सभापतिमम zie करिष्यतौति तमभिमन्त्येन्‌ | गते Vata wed इटयमादधते यच fafeat बाधकतां ततस्ततश्रादद यदह व्रवौमि तत्‌ स्मिघरो | एतत्तव मभापति वशो करणमन्लः | सवदा गमनकाले मार्गाभिमन्त्रण | नमो सद्राय ofa मरे च््रस्तिमांमं पारय, एव नमो रद्राय waa? खम्तिमांम पारयेति चतुष्यथा र fugu, नमो सटा याप्मट खस्तिमांम पारय, मौकारोहणे मन्तः । सुनावमार- (१) पदे (२) चतुष्यदाभिमग्छ्गा | निद्याचारप्रदोपः। ५० हेयमिति उत्तरेण मन्तः । Gara खण") कान प्रवेष्टु कान- नाभिमन््ण, ममो रुद्राय amaze खस्तिमांसं पारधेति, पवंता- रोहण ae) नमो «za गिरिसदे खस्तिमांसं पारथेति। प्शानाक्रमणे मन्तः नमो agra ,२ ्श्रानसदे खणिमांसं पारय, गोषठप्रवेश्े, नमो हद्राय महत्‌ पिण्डषदे खस्तिमांसं पारय, aaa’ वातादतोवस््रमभिमग््रयते, शिवा afaa agtsfa नमस्तेऽस्त मा मा feat, गजितमेचमभिमन््रयते, शिवा at वषाः मन्त्‌ श्वा a: सन्त्‌ विद्युतः, शिवा aera are (*'इनसि टन्‌, शब्दं कुर्वाणां waetafaaaad, शिवा at नामासि ग्व धितिस्ततिजानः नमस्तऽसु मा मा feat) wera पचिणमभिमन््तयते | “ हिर ण्वण ! waa देवानां ufea शिव! | यमदूत ! नमस्तऽम्तु किल्वाकाकंरिकोव्रवौत्‌ '" ॥ wage + टच्तस्याभिमन्त्रप | मा लाग्रनिमापरशर्मादण्डा- राजप्र षितः | “ श्रङ्ुराम्त प्ररोरन्त निवाते त्वाभिवषतु | sfafsea मा हिमोन्‌ afa तञम्तु वनस्पत ॥ खस्ति aq वनस्यते'' म यदि fafagaate मभते तन्‌ प्रतिग्रहे मन्तः । द्यौम्बाटदातु प्रणा ददातु faze (२) स्रच्रामागा। (>) पिद्रमट्‌ | (3) वस्त्रप्रान्तवानादहना (a) wafa | (५) टेवम्य : (६) styfamifzd न नभत | ५०४ नित्धाचारप्रदौपः | मौति । श्रोदनप्रतिपररे worst वच्छमाणमन्ागा maa, ब्रहम प्रस्नालिति प्रथम, ब्रह्मलाप्रान्नालिति fend, we प्रतिय प्रति्रहाषनतर प्रागे, ब्रह्म प्रान्नालिति प्रथमं, ay लाप्रान्रालिति faate, ब्रह्म लापि वलिति दतौयं । इतिवा, अ्रयावाच्यानि, मनुः- “ ्रवाच्यो दौकितो aren यवौयानपि यो भवेत्‌ ” | एतच्चाभ्रिषोमो थपयेक agg कात्यायनः, मामपरहण- भोजने era: gatata | “wei at fare च न कु्यत्केनचित्‌ ay”) afae:,— “aq भिज्रभाषणमिकेत ° | मनुः, “ लिकपुरोहिताचार्यैः शालकातियिसंजितः | टद्वालात्रेवेचे वा तिषम्नन्धवान्धवेः | मातापिदन्वां नारोौमिर्थाचा पुजेण भार्यया | afew वा सवर्गेण विवादं न समाचरेत्‌ ॥ तस्मादेतेरधिचिप्तः स हेता seat: eer” | देवौपुराणे- “a gala न aga च age: | गृपवनधुरप्तमानमिषक्ब्योतिःपुरो हितैः । Avia ayes Tent garage” ॥ (१) प्राणना । (२) केच्छभाषगं शिक्त निवाचारप्रदौषः | ५०५ वन्ध्वारथो ae, atin: ('न्धोतिष्कः, विष्णुपुराणे गारमेत कणि प्राचः, प्राग्‌ दोषानुटको, देवलः, TENA, अपवादः, पश्य, waa, Tavera: fagt, इति argue, इुशविद्या- शारदोषकथयमात्मक तत्‌ का शक्रोधघन्तापजनक वचः पर्वं, पड्व- वचनानामेव परो भाषणमपवाद्‌ः, एरुमृपतिवन्धश्वत्धागे काथं arama श॒क्र Gye, wat प्रसिद्धं । दे श्राव्यपराभितहाष- करौडादि विषयं निष्प्रयोजनभाषणं, aura, gyrec- मेय मघम्बन्धको तंग, SAMA, श्रमाङ्गन्यग्रब्दोश्चारणं fret | विष्णः, “a aafenafa qi” । गो्यश्ष्दकोन्तेनं ABW: | हारोतः,- “a वेदगङब्राह्मण्गो परिवाद इर्त्‌ ” | चापस्तम्बः, " गोद कि्ानां garat: परिवादांख वजयेत्‌ ” गोरदङिणार्येऽपि, दकिफानां aafecearalat राप ष्य Faw । वायुपुराण, “ada: परिष्चोत | न परिवदेत्‌ तथा any: aftaey” ॥ (१) ष्थो तिषिकः। (₹) भनपादं तु | (a) quetwwaa | 18) Taga ६8 woe नित्याचार प्रदीपः | तया,- तावत्‌ कालं दौ चितो (\भुवस्तनं परिवदेत्‌ । तया | योगं परिवदेश्चस्ठ ध्याजिनं मोच्कामिनं | “स गच्छन्नरकं घोरं wary न सशयः” | महाभारते, “gar नारायणं देव सवेपापहर Oa | fagarat नरः wid मरकं प्रतिपद्यते" ॥ वराहपुराणे,- ^ विष्णषद्रान्तरं त्रया, शच्छौगौ ान्तरं तथा । म्यानां arfearat च काय्य wre विगर्हितं ” ॥ अन्तर भेद, काय्यं afaafead न प्रमाणं | यमपेटोनसो,- “a निन्द्या ब्राह्मणा गावः काञ्चनं सलिलं fea: | एथिवो च षडेतानि यो निन्दति स निन्दितः” 1 यमः,- “ag निन््ात्‌ परं जोवन्‌ प्रशसत्याक्ममो Tua | स वे agfaat नाम ब्रह्मवादिषु गरतं” । वरा इपुराण,- श्रधिकं, पूर्वशुक्रस्लो निन्दनं च निषिद्ध | गौतमः, न ेच्छाशच्यधामिकेः ae sea, संभावय (र'पुष्छक्ृतो ara ध्यायेत्‌, बराह्मणेन षह संभाषेत । ॥ (९) BR (२) प्रथु । (३) qaweat . नित्याच्वारप्रदौषः | yo qiafe— “ मनसो ऋन्तप्रमन्तेः ay न संभाषेत, परख्िष रहसि न aaa” | qieraaag,.— ^ खतक्छदकोरभ्यां न शंवदेत्‌ ” । मनुः "" aye कस्यचिद्र-यान्नसान्धायेन wea” । देवलः,- । “न नदोषु मदौ ब्रुयात्‌ पवेतेन च पवेत | नान्यं प्रश्सेन्तषस्छस्तो ेग्वायतनेषु च "” ॥ मनुः " पाषण्डिनो विक्मख्यान्‌ वैडालग्रतिकान्‌ mar | Paar वकलन वाङ्मात्रेणापि माद्येत्‌ ” ॥ श्रापसतम्बः,- ‘a सोम्ये सपनन इति रयात्‌,” पुमरापस्तम्बः,-- " «ase. aU: स्तुतिं wae, सुखातमिति च, खानप्रशमां विवजेयेदिल्ययः ”। मनः+ “a विग्प्ह्य कथां '' क्गुय्यान्‌ '” । fay atfeu) पुनरा पश्लम्बः,- वाक्येन वाक्प्रतिघातमाचाय्देस्य वजेयेत्‌ | विश्वथा विश्चानां प्रतिधानं aaa” | खांस्याथनगए,- “a समेत्याक्रो शनो पिग्नोक्धुर कुले रेति- Shag: स्यात्‌: श्राक्रोग्रनो श्राक्रोग्रनवार्लाक्ुशं कुशः, ठयाणडार्‌ एहगमनश्नोशः । दति Bre: पुरादरस्तिकथयभपरख न स्यात्‌ | (१) श्यात्‌ yo निद्याच्वास्प्रदषेषः। महाभारते . “ महात्मनां हि एष्यामि न वक्षयानि after | वकार नामधेयं च श्येष्टानां परिवजजयत्‌ ॥ श्रधराणं समानानां उभयेषां न gaia” | टेवलः,- ^ सदश्नानिति eared चाण्डालं ब्राह्मणेति च । जगमा निन्दे देवात्‌ परषिलं विशरि्यते ॥ ewe टषलेत्यक्वा पतिते पतितेति च । शल्येनापि सदोषः eifaar दिग फा(वान्‌ भवेत्‌ ” । यमः,- “gad वा परोचं वा पतित यदि पश्यति। HOST न AMA रचेदा्मानमात्मना ॥ यानि सिथ्यामिगश्रस्ानां गच्छन्यश्रणि शोचनात्‌ | पतिपु्रान्‌ aga दन्ति तेषां भिथाभिश्रसि्नां ” ॥ ब्रह्माण्ड, “ara Zefa चेवं यः प्रबरवोति दुरात्मवान्‌ | श्रपि जातिश्रतं गला न fagea किल्विषात्‌ " ॥ शङ्खलिखितो, “' देवेष्रधनुशद ्वव्यपरिवे ोखकाः wwe न कथयेत्‌, aaa: ufage मदाजनविरोधं gaia । गोष्ठौभिः aaa, महाजना बेदायन्नारेविरोधः, wet sare: ” | (१) भाग नित्धाचारप्दौपः। ५०६ asiafa:.— “gyacaafs वा न खयं आ्आवयेत्परान्‌ " । यमः,- “fafa पक्षस्य न ब्रुयात्‌ aguife न fafenq” | ag दितोया, अच्च श्रवणेत्येवं ग aA Aq । शङ्कशिखितौ,- नगक्जागारे चरन्तो गां wat न चक्तोतान्यसे. म वाद्यान- बाद्म(रतामिति ब्रुयात्‌, श्रवा") सदि | waa विशषः,-- "" परणलावतोणां aredia, पवन्त न qq” | तया, ्रापस्तन्बः,- ““ वरयेद्‌ वता भिधानं नचाप्रयतः ae gang qea | पर्भिगं यथोक्षु मन्‌खरः पुचरश्गिग्ययोः ” सखन पेशन्य, परिभोगं पराभवं हत्वा धनयष्ण | afaz:,— न Gwent श्रित, श्र्टाद ग्रनरकटेतु कश््राधिकारे | हारोतः,- “` पारव्यमनुतं वादश्रतिविक्रयखेति वागज्नानि ” । एवं विस्यष्टम'*घौयान्‌, न शृद्रजनमश्जिधाव्रध्यथमं mre च मनुं ase, इत्यवाच्यानि, ममाप्त वाचिक चखातकत्रत ॥ (१ ) शापयत्‌ | (2) पायन्ता। (8) न व्राह्मयान argarfata त्रयात्‌ , (४) wang नमादि (५) मभिधेयात्‌ | ५९० निन्याचार प्रदीपः | अरय पाणिज, नरसिहपुराण,- “ मर सिण्टडे नित्यं यः सश्नाल्लेनमाचरेत्‌ | सवेपापविनिरुक्तो विष्णलोके aged” ॥ वराहपुराणे- “ यावत्‌कानि प्रहाराणि afar ze: | aTazsawerfa विष्णशोके मरोथते ” ॥ इत्यादि | तथोपलेपने, - तज्ेव,- “ गोमयं गह्य वे गमिं मम वेश्जोपलेपयेत्‌ | यावन्ति तु पदान्यच समन्तादुपलेपनात्‌ ॥ तावदषेषहस्लाफि मह्धक्रो जायते तथा | यदि दादग्रवर्षाणि लिते मम वेश्नि ॥ जायते विष्ण. (Se वंग घनघान्यममाङ्गुले ” । cafe | तया, ^“ स्धानोपलेपने कायं सलिलं यो ददाति मे। यावन्ति जलविन्ट्ूनि जिप्मानस्य सुन्दरि! | तावदषेखष्दसाणि विष्णलोके मरोयते ” ॥ विष्णु ९ 'पुराणे,.- “mag च यः कुर्य्यान्‌ पानोयेन quad | म श्राम्तपापो भव्रति-- ara कायां विलारणा "” ॥ (२) विपुले Fa | (2) विवा धरम्मात्तरे | दकन्दपुराणे,- ५ अगम्यागमने पापमभकस्य च HAT | सतै तन्ञाग्रमाप्नोति मण्डयित्वा wae” ॥ तथा, ^ सारृङ्गणं वभ्तिकोपेत ख स्तिकेखच विग्धषित | देवदेवस्य कुरुते." जयते yas” | नरलिंहपुराण,- “fata? gare तोयेन चाप्य केशव | नर सिंहाृति राजन्‌ भवपापेः vga” | तथा,- “ यवगोधूमजेयुणसदकत्यीष्णेन वारिणा । , ware देवदिबेश वारण लोकमश्नुते” ॥ भविव्यपुराण,- “ यावनः पांप्ररकणिका ars भाव्करालय | दिनानि दिवि तावन्ति तिष्ठत्यस्नमन्ना नरः `" ॥ तया,.- “ श्िवमान््यापनयनं प्रजान्ते तत्र माजयेत्‌ | एकैकं तच AW स्याच्वाष््रायणफलेन A” ॥ एवमन्टेषामपि देवानां खानमाजनादोनि तत्तत्‌ गाम्नोक्रानि। (१) OTE वगाक्रापतं (2) क्रौडत भुवनत्रये | (3) मपनौय्र | ARR निव्ाच्ारप्रदपः। मकु: “ धारथेश्वेणवों यष्टिं सोदकं च कमण्डलु ” | तया,- सुवशेरजतद्घद्विकाधारणं पूरव॑सुकष, दभेवटकधारणं च । मनुः, “a gala टयाचेष्टां नवार्थश्ञलिना पिवेत्‌ ” | तया, “म amity च द्रौयान्न च्छिन्धात्‌ करजेखणं ” , तथा खयं नोपानगौ “tq हस्तेनेति Te: ॥ तथा,- न पाणिं yaa | तथा,- "न संहताभ्यां पाणि्वां कण्ड्येदात्मनः शिरः | न qugagfeet न स खायाद्धिनाततः॥ केशग्रहान्‌ प्रहारांखच शिरस्येतान्‌ विवजेयेत्‌ । न राज्ञः प्रतिगरशोयादराजन्यप्रखूतितः ॥ न nq पाणिनोच्छिष्टो -विप्रगो ब्राह्मणानन्लान्‌ | waa तान्‌ ए चिनित्धमद्धिः पराफानुप्यशेत्‌ ॥ गाज्ाणि चेव सर्वाणि नाभिं पाणितलेन तु” | कण्डयेदात्मनः शिरः | “sagt: खानिखानि न स्पशेढनिमित्ततः | रोमाणि च रहस्यानि सर्व्व विव्जेयेत्‌ *” ॥ a पाणिपादखपलः नित्धाचाण्प्रदौपः। ५९ ` देकौपुराणे- “Sara feat द कधावमपूरवकं ” । विष्णुपुराणे, “a gaiq वस््रुचषं म zvtare नासिकां ” | महाभारते नन्याचिकारे,- “age: कारयिष्यन्ति ठषलादकधावनं ” | नाङ्गमखवादनं कुर्यात्‌, न पाणिना waafayeara, नेष्ट कामिः फलानि पातयेत्‌, न we: फलानि, तथा रेन aaa aan विमदंन विदलनास्फोटनादिनाकसमात्‌ कुर्यात्‌ । श्रव- स्फो टम इश्ताद्यङ्गस्य fated ॥ च्रापसतम्बः,- “gear: पाणि न संत्रषयेत्‌ । गो ब्राह्मण- स्यशनवर्जानुटत्तौ स एवाह - “waa” शरणात्‌ '' | ठद्ध शातातपः, “gga वामहस्तेन ante पिवति दिजः | सुरा पानेन ane मनुराह प्रन्नापतिः' ॥ वशिष्ठः,- ‘“afgarag न च युगपद्धारयेत्‌,। area”) भज्जिवापं aaa,” सल्िवापः मभगंः, wa” लो किकाग्नि विषयः, वेदिकाग्नौ तु संसं विगरेषात्‌ wrafya बिगरेषः। पेठोगबिः,- ^^ प्राणिनो हिंभितव्याख त्रिष्टपात तु तजयेत्‌ जिष्ठपातं TANT | (\) weit वाक्रारगात्‌ | (२) araiPaay (३) च । 6५ ४५९७ नित्धाचारप्रदौपः। “ मावपुरे wang गोकुलस्तोङ्मारके | पुष्ठस्ञागोदकम्धाने atari तु ॥ fanfafa ara तथेव पुनरर्पयेत्‌ । परण्यरे पशन ater. दभंख्णोवाच योभयेत्‌ | ^ मरवाधां न gala नलवातायनादिमिः | सायं प्रातग्रेहदारं भिक्षां नावघट्थेत्‌ ” | जायन WET, वातायनं गवा, free faraawi, तथाशुमिद्धमभ्निं warat न स्यत्‌ | चशनाः,- “a वस्त्रेण वोजयेत्‌, य कचिद्‌ पि” | महाभारते,- “ देवमाया पगयमं दिजोच््छिष्टापमाश्लेनं अकल्यपरिच्यां च aradarearfa श | श्रजेकेकं FE! यो गतो यतिरिश्यते ` ॥ तथा,- “ कपिलाया च दत्तायां यत्फलं ज्येष्ठपुष्करे | तत्फलं aay! विप्राणां पाद धावने | दिजपादोदकक्तिन्ला यावन्तिष्ठति मेदिनो | तावत्‌ पुष्करपणेन पिवन्ति पितरो जलं" ॥ ‘fa ““ पाणिजानि सातकत्रतानि " ॥ (१) Sarare Arye | (२) समानं area | (द) निक्षेपो | नित्याण्वारप्रखपः। अथ पादजानि। गरचिहपुराणे,- ५ प्रदङिणेन चेक्षेन देवदेवस्य मण्दिरे | प्रथय प्रदशिणफरं प्राप्य पशाद्धरि wa” ॥ वराहपुराण,- “ag प्रदलिणं कुर्यान्‌ साष्टाङ्गं ख TTA | दशाश्वमेधस्य फलं प्राभ्नयाश्ञाज ang: il a faagrrg.— “gar uzfeu am जितवरम्यायतने av: | ्श्वमधमरस्नम्य Gees फलं Wd” ॥ सवेम धिशत्य तचेव.- “war प्रदक्िणं यस्तु नमस्कार प्रयोजयेत्‌ | राजद्ूयाश्वमेधान्शां म पर लभते फल fi feanzfen wat यो aaa रविं, भूमौ गतेन शिरसा म याति परमां गतिं ॥ एवमन्यदे वानां vefen | व्कन्द पुराणे,- “gafeu यः gaa Gara बहल्रकं । तुखमोपा्वेतो fey यज्ञायुतफलं लभेत्‌ ” ॥ तयाऽत्यप्रद शिं स्वपा पचयाथं । aw मन््ः,- ^“ श्द्धिगभं | शम्य गभं! awry) बनातन ! | facomi; sri) वेदगभ ! भमोऽखतु ते. 1 ४९.४६. ४९९८ नित्वा्ारप्रदोपः। “ata तिचेजिदूरं वा निरौच् पथेटेर्ुधः | खगमा Vays गरो गच्छेदि(ःछोमयम्‌ "' ॥ रथारोहणमरसङ्ग, सारथिना युक्तो रथ ee ad मित्यनेन रथ- समौपागमनं। (“रथान्तर साम “सौति (रदचिणचक्रालमाः, ay- दलौल्युशरस्य वामरेव्यामतौति रैषादणष्डाशं, रथोपवेशनखानाभि- मन्त्रण, शङ्गाऽन्यङ्गा वरतो रथं ered ख्ञातमग्निमङ्भिः सम्त्‌- Sm दूरेहेतिरि्ियावाध्वतकिखो age: पथः पारयम्‌ नमो माणिचताय, उपविश्य दक्षिणं ye प्रतोदेन प्रेरयति, देवाय इहा दूरादवरोहणं, विप्रनिकटेऽवरोहणं, गवां मणेऽव- रोहण, (८ सुङ्कनेमारद्य जपः, इह रतिरिह मध्यमा मासि रति. रथभङ्गश्रङ्धायां जपः, wa वामश्विना रथो मा दुगेमाश्ुचोभिषत्‌, तदाभय न भवति, awizay गमने रथं ws सया <) जपः। रथाद्‌ वश्य यवसोदके टौयतामिति war प्रतिरब्धः । रहस्या रो इणप्रसङ्गे Oe यश्रसमखि हस्तो वचेसमसि द्रस्य त्वा वञ्जेणा- भितिष्ठामि खस्ति मासं पारय । अश्वारोहणे मन्त, अश्वयश्रसमसि; शअरश्ववचेसममि । xe ला वञ्ेणाभितिष्टामि खस्तिमामं पारय. निषेधा निक्रमेणाश्रह्णा गदंभारोहरो aretsfa विन्शदेवत्यः afe- (१) RUA (2) विलोकयन्‌ | (a) सविद । (४) र्यन्तर | (४५) मामति | (६) श्य । (9) वभितो | (<) पिच्राद्यभिमुखे च दुरात्‌ । (€ ) खु wean: | (vc) whaqaaafa | निनाचास्प्रदोषः। wre Me पारय, Can awe ओओष्टारोदणे मन्तः । BATS द्र जग्धा wget वे हिरष्धरेताः, उन्तरेण कि are aca, मार्गाभि- qed, नमो श्द्राय afeae खस्ि ae पारय, चतुष्यय- द शरंनेऽभिमन्छर, नमो शुद्राय चतुष्यथसदे खख मास पारथ | “न दुष्टं यानमारोहेत्‌ कुलङ्कायां न eae | अनेकशून्यामटकौं ASI We वसेत्‌ ” ॥ मनुः,- ५ ना विनोतेत्रेजत्‌धूनतने चचुग्याधिपौडितेः , न भिनलश्छङ्गाण्विद्धरेनेवालधिविषूपितेः ॥ विनौतेख ब्रणेर धू्ैराशचौशेणाच्वितेः | (रन ङदगीपमंपन्नेः प्रतोदे“नातुद द्धश `` ॥ अविनोतिदेः वालधिरिवरूपितेः च्छिन्ना भाङ्गलेः ” तथा, ^ गवां ara च पुष्टेन श्वधेव fanfea” एतेन रथ- प्रकटादिषु गोयानं‹) न निषिद्ध, स्कन्धस्य निषेधात्‌ । श्रतएव विष्णः, ^ गोभिर्नादान्तेः " अदान्तेरशिङितेरिति | स्कन्द पुराणे,- “gafau यः कुरते पटन्नय ayaa” | मजवामोनिषेधादिश्रिकिनानां मिषेधः | (2) रुवमणश्रक्तो | (>) पन्नमटे | (3) Tart | (a) नार्सदृन्‌ | (५) पः ; (६) निषिद्धं । ५२० नित्याचासप्रदौपः। राजौ वर्षासु aredt गच्छे ङ्खारोतवचनात्‌ | fearg च agg भरोक्ररगक्राववसिदिवागमने दोष तया, “arfane नातिसायं नातिमध्य दिने for”, विष्णः- “Sat ध्यानं प्रपद्येत नाधार्भिकेः Ve न awe दिषद्धिः, नामनिहितपानौय नानिचुणो न aad” | श्रसंनिहितपानोयमिति क्रियादिविशेषणं । संततं, निरन्तर प्रतिदिनमित्ययेः | मनुः, “ नाज्ञातेन समं गच्छत्‌ "` | इारोत 9 पूवेटन्तिदत्यथं “* नाद्धय्यैमध्वानं गच्छेत्‌, a नियमवेलायां मानुद्को wanda, पवेष्टन्तिसु टत्तिमागाखद्य राच म॒ गच्छत्‌ । afading गन्क्दित्यथे ”, निवमवेला नित्य- RAR: | बोधायनः, “faa RABE नाध्वानं ब्रजेत्‌. न सामन्त WERE! पदमपि गच्छेदिषुमाजमित्येके, विना कमण्डलुमिति मनेच waa: । कमण्डलुहणमुद को पलक इषुमातचादिषु परचेपमिति दे श्रादधिकः पदमिव्ययंः | नया, “a स्तिया सह aa” | (९) दिवा wage नत्वोक्तेश्ष्रक्तावनसिदिवागमने न दोषः। निचाचारप्दौपः। ५९१ देवौषुराण- ““ नासहायो aagrat गोतृपये भ qaqa” | यावल्लः, “ वाभ्यां न नदो तरेत्‌, न महाटृखमारोहेत्‌ ” | MIA: — “ गभेभयानारोहएरोडइणावरोहष्ण नि वजयेत्‌ । a fame शाषयिकौं जले मष्वनक्रिधां " | faq :,— a ^प्रवषेति धावेत्‌, न नदौ तरेत्‌ देवताभ्यः पिशभ्व- खोदकमप्रदाय नदौतरणप्रसङ्गे तपेण waa गदँ तरे दिश्यधः | न चेतन्षदौतपंणनिमिन्तं तण, तथा सत्येकस्िम्‌ fer वहनदौ तरणे वह्कतपेणं स्यात्‌ fa तु नित्यतपणस्येव निमित्तस्य न are- नियमः । तेन प्रथमनदौतरणकाले कृततपेणो न नद्यन्तरे कुर्य्या fame: । यदा, यदि नदोौतरणे तपेयेटडिति तपंणस्य fafana yaa, तदा पकरणान्तरे प्रयोजनान्यवसिति fafangion विधानात्‌ कमभेद: स्यान्‌, दृह च गमनप्रकरण न जनियमो- fawa इति anger प्रवं नदेनेतरणं निषिध्यते, तेन नियम- कालेन तपेणवेलायामिन्यनेन नदोौनरणप्रमङ्गो नाम्तौति तपेण- कालात्‌ परव॑भिवावगन्तयं वरनमामश्यवत, तया न भिन्नयामेन तरेत्‌ । नौकया भिन्नया | मनुः,- " weg faqa दृग न प्रपद्येत afefed | aqua ग गच्छहुष्टमत्वादिश्रङ्या ” । ६६ ५२२ निन्याचारप्रदौषः। वशिष्ठः+ “मानि ब्राहमण waty qatar, ” APA YTA:, अनुज्ञाप्य वा Baur” | पेलौनसिः- “a गोब्राह्मणामरे ada” | angi, | ^ सज्जिहृष्टाधानयोरन्तरा afafare: ” । शङ्खशिखितौ,- ““ दन्पल्योः ” | बौधायनः. "° पुरदारेकोलपरिघावन्तरेण नातौयान्‌ | WERTH न गच्छेत्‌, इन्दरकोलं कौलयष्टिः, परिघमगेल, ङ्ख शान्दोलिका | मनुः. “न लंघयेदत्‌ सखचं,” वन्‌सरश्नः, य संगच्छत गच्छतः, “awed ब्रजेत्‌ कामं दि चर्यज्ञकमे वा । कुलात्‌-कुलरहस्यायं मंसरेन्ना जमिमिन्ततः ” ॥ ङुलात्‌कुल, BUY, रहस्य गोप्य, अनिमित्ततः प्रयोजन विना, wartu नोपेथात्‌ ग्रामं वा वेश्छ Wad श्राटनमन्यदपि शेचारामावदारेण म गच्छेत्‌ । आपमाम्बः- न Feat wa प्रविशेत्‌, ममो «KIA aretha ति aaa जपेत्‌, aati वा wight gear कुमारेण "| निन्लाचारप्रदोपः। धश ugfafedt,— “a वधवन्धमसमथं गच्छेत्‌, न दावं, न खों प्रभवः, न महात्मनां, वधवन्धनखमथं, वधवन्धनाये मिलितजनसमुदाय, दावो वनार्चिः। खषोणामुपरिश्यानं awyre ामादिकमिति माध्वखामौ । शङ्कणिखितौ,- “a बाहै- रपातपानौयेः qa: faa” | माकंष्डयपुरारे- “gary sain ये मिःखमन्नादिक नरं | अदत्वा सञाद्‌मन्नन्ति त दमे शेद्मभोजनाः" ॥ विष्छपुराणे, “an: प्रति वे भ्राता भातुरन्बेषणं गतः | प्रयातो aafa तथा तं न ara विजानता" ॥ देवलः, ५ शआरर्वायेमोजने लापि न त्यजेत्‌ बहयायिनः। दे वानृघौनृ्षोँ ख्व wisn वजेत्‌ ” ॥ गौतमः,- “a ora शिरोऽङ्कि qazq, श्रप्राढत्य राजौ"; देवलः, “ श्रव्द्धयानवारनं वहिनिक्रमणं च न gala, तया प्रदौपं- ग्रहमामकरमभियायात्‌ त्वरान्वितः" afae:,— खयविरकाशान्तरम््ो चक्रगणः पन्धाः ममाजा म ITH देवः, सर्वैरेव वध्या ऊद्यमानायाः, waa श्कटादि, wy- ararar विवाहकाले ” | ५२४ नि्ाचारप्रदौपः। माकष्डयपुराणे,- ^^ मूकान्धवधिराणणं च मरकोकन्तकस्य च | Gael: Baas वालस्य पतितस्य a” | शङ्खलिखितौ. ^ पापरोगौगर्भिंणोखातकपत्रजित-विद्यावित Twas: पन्था देयः '' । देवः, “yan देयो गवे राज्ञ दुष लाय” । श्रापम्तम्बः,- वर्णानां चेतरः पन्था देयः, याज्ञवल्कयः. पन्था देय दत्यनुटन्तौ नृप्तेषामाद्यः aay AIT”! भ्र गमनसमये प्रभाश्भग्ङनानि,- मश्छपुराणे,- “Tal: खुमनमः Ber पुणंकुसभस्तयेव च । जलजानि च पुण्याणि मांममक्यास्तयेव(\।च ॥ गावस्तुरङ्गमा नागा ATU CRIT: | चिद्‌शाः सुदो विप्रा भ्वलितोज्वलनस्तया ॥ गणिका च महाराज! cal we च गोमयं, र्का रुप्य तथा we मवेरन्नानि चाथ । ओषधानि च eas! यवाः सिद्भाथेक्रास्तथा | qaqa च ads तथेव च॥ गङ्ख चक्र पताकाश्च सुदमायुधमव = | राजलिङ्गानि मर्वाणि na ङ्ःदतव्रजित ॥ (१) पाथिः | २, न्य-रुकपम्ुस्तथ | (३) न्टडेमानं यानं च। निद्बाश्वार प्रदोषः | ५२५ इत मधु yada फलानि विविधानि च । wfaa वद्धंमामं स मन्दावत्तं म कौस्तुभ ॥ aug तच विन्यस्ता मङ्गलान्यपराणि च| श्रचताः श्रतसुख्थाश्च तथा दपण एव शच |i aga रोचना चेव शङ्गारो afar तथा | वादित्राणां सुखऽब्दो गस्भौरश्च मनोहरः ॥ गान्धारः षडजच्छवभौ ये च गास्तथा खराः | मेघः" wear घनाः खिग्धा गजटठडितमिसनः ॥ नानुलोमतङित्‌श्म्ता शकलापस्तयव च । अनुलोमा ग्रहाः शस्ता दिकृपतिम्त॒ विशेषतः ॥ आस्तिक्यं खरद्धधानल तथा प्रव्याभिप्रजम ` , तथा. - "“ यागोत्‌सुकल्वं मनमः प्रषः प्रभस्य लाभो विजयस्य वादः | माङ्गन्यलभ्धश्रवपा च राजन्‌ ज्नयानि fay विज्नयप्रदानि ” | नृवाह्ममानं यान पुरुषयक्रदाल्नाद. भटरपटद्लक्षिक- कौम्॒भाः qauifzafaaafaan: | stan.” = feqafaaar gaei रविः | wfa:,— “यः gal तुलम गच्छत्‌ काय्यिद्धिमतु तस्य वे । (१) ART: (२) ऋअनुलामाः wera ५२६ नि्ाण्वारप्रदौषः। तथा, “gard शारगदड़ारूढं प।रिजातहर इरि । aaa afed बन्दे सवंकामाथेकिद्धवे ” | अरशरकुनानि, faw:,— “ मन्तोनत्तदयङ्गान्‌ दृषा fart, वान्त विरक्रसुणष्टजरिलवामर्मांशच काषायप्रत्रजित(\,भलिनांस । तेल गड शएष्कगो मयेन्धनस्तणपला शमस्ाङ्गार कवन्भखिः खवणङ्ञोवामव-' ^ नपुसककार्पासरष्लकिगाखच । atat निरेतस्कः, श्रामः सन्धानकं | मपुखकस्ौपुख लचणरहितः | WATTS, — ^ श्रौषधानि च युक्तानि धान्यं wees area! | द्न्धने चत तथङ्गार WTA तथा WH: ॥ अभ्यक्तं मलिनं मुण्ड) तथा ay च मानवं | सुक्रकेशरं ज्वरान्ते च काषायाम्बरधारिण ॥ अन्धः पङ्कुस्तथा चमे केशं वपनमेव च । तयेवो इतखाराणि पिन्याकादौनि यानि च॥ चाण्डालखपचादी गां वधवन्धनमपालकाः | gaa: पापकर्माणो गर्भिणौ wt तथेव च ॥ कुश्रभस्मकपाल्चाखिभिन्लभाण्डानि यानि च। रक्षानि चेव भाण्डानि स्त साक्रन्दमेव च ॥ ऋ ह 7) ~ ~ == "~ ~~ ~= ~~ ज = वा ee भ —— ~ = = ~~~ -- „~ ~~ ~~ ~= ज मिम नक न ज (१) काषायप्रव्नितमलिनांख | (२) पादश्च | (३) कुण्ड निवाष्वारप्रदोपः। ५२७ शवमारौनि चान्यानि न शलान्बभिदशेने | म शस्तो वाद्चशब्दञ्च frwan स जजेरः ॥ एरौति पुरतः wee: wea नेव पृष्ठतः | गच्छे(\,लपयादूमन्चः पुरस्ता दि गरिंतं ॥ क्त यासि तिष्ठ मा गच्छ fa ते तच naw तु| एते wear nar fasre विपल्िकरा श्पि॥ ध्वजा दिषु तथा ara”) कव्यादानां तिगरित | स्फालमं वाहनं 8a वास्तुसङ्गम्तयेव च ॥ श्ष्लध्यजानां maret पतनं «aurea | वायुः मश्करो Way: aafena: ममुत्थितः | प्रतिलोमम्तया नोचो विज्ञेयो waafes: | MARA ATW: YAN: Garay: | दार उसखरा खण्डाः क्रव्यादाश्च fanfear: । अप्रश्रस्तस्तथा शेयः परिबेश्रप्रदलिणो | दृष्टे fafad प्रथमं arpenfefaarne | HEC YaST तथेव मधुखूटनं ॥ fama तु तचा ge प्रतापं प्रषु” | ewe तिलमावादिः nearer ग्रः, aw च देवतादि- गमनस्य सातकत्रततेन faaasfa, अश्कुनि2 शनेऽगमनेप्यदोषः। (१) wefa | (>) wat निषा | (श) खान । (8) UT | ५२८ नित्याचारप्रदौषः। गर्ुनदग्ेनलगमने दोषः. उभयद्‌ शरेनेऽपि गमनमेवा^ऽविशकुन- wae गमने न दोष इति तात्‌पयें । श्रय तोयेगमनं, महाभारते,- ^ श्रब्िष्टोमादि भियेश्ञेरि्ा विपुलद चिणः | न तत्‌ फलमवाप्नोति तौर्थाभिगमनेन aq” ॥ तथा,- ‘manta जिराचाणि तोर्यान्यनभिगम्य च । azar कांचन at च दरिद्रो नाम erat i यथा शरोर स्योदेश्राः केचिन्धेध्यतमाः सताः | तथा sfuer उदृश्राः केचित्‌ पुष्छतमाः सृताः ॥ प्रभावादद्ूता गे: खशिलस् च तेजा । परिग्ररान्मनोनां च Mutat gear स्मृता ” ॥ अच तोर्यानां quizaa अरवणा(रखिद्धस्य च कचस्य क्रिया- विश्रेषप्रवे मन्तरेण फलजनकल-उपटे ग्वेयर्थ्यात्‌ कियाविगेषा- पेलाथा ' तद्मन-तन्निवा सतत्‌ ानतद्‌ानश्राद्भतपस्यादौनां क्रियाणां फलसाधकत(*)। तथासाविशेषाद्नमभमपि फलाय, न सान्यानयेक्या- दिति न्यायेनाश्वमेधाज्ञानस्येव गमनस्य निवासस्थानादिकमङ्गिलन तच फशश्रतिरयवादः; Maree विनापि तौर्थखानादि- सम्भवे गमनस्य क्रतुन्ञानवत्‌ कर्माङ्ग( लासिद्धः | (१) विशकुन भूयस्ते | (2) शवणाभाव। (3) फलसाघनत्वं | (४) अर्थोत्न्नस्य गमनं विनापि | (a) RAHAT faz: | नित्वाारप्रदौपः। URE तथा च शङ्खः, - “तौच प्रायानुभङ्गन खाने तों समासरे।५्‌ | खानजं फलमभ्रोति तोययाजाभितं न तु” | दति तौ्ेयाजाफलं एयक्‌ दशयति । न च तौयेयाजाभजितं तौयेयाजापूरवंकं खानादिफलमिन्येव परमिति वाच्यं । तौरयंगमनस्य तानाद्ङ्गतले मानाभावात्‌," अ्रनेकान्तिकले लिङ्गाभावस्य स्फटलात्‌. तथा च तावत्‌ फलश्रत्रणम्य वेयर्थ्यापत्तेः, अरत एव लक्ौधरेण खानफशं गमनफलं च एयक्‌ दशित | महाभारते तो येयाचाप्रसङ्ग,- “ge eat च पादौ च Aaya quad | विद्या aqy atfay म तोथेफलमश्रते ” ॥ रस्तमथमो अ्रटत्तदानादिनिटरत्तिः पादम्यमो कच्छे गमनादिनिटत्तिः, aatfanfg: gancafaafa:. विश्चा ate- fafusna, तपः उपवासादि, कौन्तिः, मञ्च रितवेन afafe: | तेनाभिग्रम्तम्य तोथंफलानधिकारः. sfana sactufaate: Ra | “afaagiqaafa:, amet येन केनित्‌ | श्ररकारनिदर्तश्च म तोयफनमन्रुते । अकच्पको निरालम्बा लघ्वाहारा faafea: | fag: मवेमङ्गेयेः म alana । (१) स्नानं समाचम्न्‌; (२) खन्धाद्यभावात्‌ | 69 ५६३० निद्या्वारपदोपः। श्रकोपनस् Tax! सत्यवादौ दृदृब्रृतः । शत्मोपमख तेषु स uae ” ॥ एतच MUA ZI महाभारते ऽभिधानात्‌ तोयानां शङ्खः, - “oe हस्तौ च पादौ च मनसेव gua | विद्या तप mfiq स तोयेफलमश्नते ॥ ” ce तौचंखानाद्ङ्ग याजाश्रवणाभावेऽपि तोंफणप्रतिवन्ध- वचनात्‌ | वायुषुराणे- “ तौर्यान्यनुसरदेरः agua faafee: | aqua famaa fa पुनः श्डद्धकमंछत्‌ ॥ una” न गच्छेच कुदेशे नेव जायते | aa भवति वे विप्रो मोकोपायं च विन्दति ॥ श्रश्रहूधानः पापात्मा नास्तिको च्छिन्नसंशयः | हेतुनिष्टश्य पञ्चते न तौ्चंफलभा गिनः ॥ कामं क्रोध च लोभं च यो जित्वा तौयमाविगरेत तेन किंचिन्न वा प्राप्तं तोर्थाभिगमनाद्भवेदिति" ॥ ब्रह्मपुराणे “धा या काचिन्तौर्यधाचा gaye: हृता प्रयुक्राणनुमोदिता वा | at ब्रहमलारो विधिवत्‌ करोति सुमयतो FATT चालुयुक्रः ॥ (a) होचगयोनि । निव्याच्ठारप्रदोपः। WR aaQay aaa नृपस्तु स area एव Bar | यज्नाधिकारेऽप्यथवा निन्त fara aletfa परिभमेत ॥ तौयं फलं ane तु यस्मात्‌ प्रोकं भुनो द्रेरमरप्रभावैः | यद्यस्ति यज्नेऽप्यधिकारितातः तस्य वर RE ZYNAlY सवं । एव गदख्ाश्रमम्स्थितस्य Me गतिः gaatfafagr | शर्वाणि तौर्यान्यपि शा्ि्टोचतच्छानि ने." वेति वयं वढामः ॥ ” अचर स नेव सर्वाणि तोर्यान्यपि लाद्मिहोजतुन्यानोतिवकना- mage तो येयाजाफलं च श्रोताग्मिमतो निषिद्धमिति प्रतिभाति, तत्त्‌ aa | | "° सदाग्निमान्‌ सपन्निको गच्छन्तोर्यानि aaa: । सवंपापविनिसुंक्ो यथेष्टं गतिमाश्रुयात्‌ ” ॥ fa वच्चनेन सप्रेरपि तोयेयाजाफशकण्यमात्‌ | faa,— “ प्रधानं वेदिकं कमं रण्डतमयेतरत्‌ | qufa गो ऽतिप्रमाणं वाधयन्‌ याद्यघोगति " ॥ दति घाचादेदोक्रकमेविरोधसृल्युक्रकमेवजेनस्य खातकत्रतव्बेन गणनात्‌ | दरशाग्रिहोचादिकमंलोपजिमित्ततं चेता प्रिभुत्‌ श्च तेयगमनं निषिध्यते | तथाच टाः, “gufaf प्रवसेदिदान्‌ धर्म्या न कदाचन" | दूति धममार्थप्रवासम्य निधं acim, तौयल्लानादिफनमपि यञ्चादि विरोधि निषिध्यते | अनाय्मि्ठोबकमयेऽग्रिशोष- — | (१) देवेति । (>) गणि । ५३२ ` नित्याचारप्रदौषः। Wanner तोयखानादि(*'काय्यैमित्याश्रयः, एवं तत्‌ भौन विरोधिष्टपेण तौयगमनश्वानादे निंषिदलात्‌ याचानिषेधातिक्रमेण तोयस्नानादिकरणे याचानिषेधातिक्रमदोषः खन्यः। तोष लानादिफलन च द्यः saga दति (\'तेषां विकन्पनममत्‌ कन्म मेव, ("यथा याचरावत्‌ areca ओरौतयज्ञ*)विरोषिरूपेश निषेधः । न च विहितस्य निषधामम्भवः, विहितेऽपि कमपि कन्ते विगश्रषस्य निषेधात्‌ । यथा विहिते सान्नाख्येनासोमयाजौ मश्नये दित्यत *'मोमयाजौकन्तकनिषेधः। एवमि तौथेखानादो यज्ञाधिकारिकन्तनि षेधः | AA भटैः, fata (*'जायते कर्तां व्रिगेषेण प्रतिक्रियां | योग्यलाप्रतिषिद्धत्वविगेषो पपदान्येः ॥ न च तौधंगतिनिषिद्धत्युपक्रमात्‌, यावाया एव निषेधः | यज्ञावर धिमाग्मियाच्रानिषेधाभावेन यज्ञविरोधितौथेगमनलन निषिध्यलप्रतोत्या यात्रालेन विशिष्य विशेषणे वाक्यभेदात्‌ | सखानाद्युदिभ्य यात्राया एव च (° 'तौ यंस्ानादेरपि वज्ञविरोधो;म्यव, तथा च, atl aa यज्ञफलं । मर्वाणि तोर्थान्यपि चाश्िदो तुन्यानि "Safa तोर्थाञ्चितकर्ममा्रपराम्ौ दृश्यते । (९) न काय्य | (२) केषां चित्‌ कन्यनम३ : (3) यतो | (४) विधि | (५) असोम यागकत्त निषेधः (६) ज्ञायते। (9) तोध॑याचायां च , (८) चव । नित्याचारप्रदोपः। 488 न च uftaenfas adad, प्रवासविधाने यन्नानुष्टान- विरोधाभावः । अन्द्पस्थानाच्याबेचेणां गहोनावश्यकलात्‌, न च लानादिप्रधानं । प्रमेयवलेन वलयः, निषेधनाभ्यविषयता- दाचमनादौ निषेधाभावेन वेषम्यात्‌ । न च श्रुतिविरोधे स्ययं- aaa न्यायसिद्धलेनास्य विधेयत्व, न्यायप्राप्रस्यापि स्रातकत्रल- मध्यपाटेन विधानो पपन्तः, तस्मात्‌ तोर्यखानादिफलमुदिश्य lagna: प्रवासे तो्थयाचाफनं '' 'तोर्थस्तामारिफलं न च भवत्यधिकाराभावरात्‌ । ब्राह्मणस्य वेश्म्तो मवन्‌ | यदा तु- “fafaurfa खदारेष्‌ aftaegfas तथा । प्रवासे काय्येवान्‌ faut तथेव न fet afer” ॥ दृति कन्दोगपरिगश्िष्टठात्‌, श्रापत्‌सु प्रोषितोग्मिवल्नायां वाग्यतः प्रतिदिनमग्नौन्‌ मनमा ध्यात्वा मन््रणाङन Yat ब्रन्ये- feaife woaaea | “ चैत्‌ कौलोृतवगस्य परिण्डितस्य mate: | araza प्रवामोरम्तु ` शररणनाहिना््मिवत ` ॥ दति warfoafeaare vara श्राप्‌काल क्रियत तदा देवान्नोरथप्रान्नो तोर्यखानाटिफनं स्यात, प्रवामस्य तोथसानाद्ययत्वम यश्नविरोधाभावात्‌, यज्ञविगोधिः' ठवतोयखानाढाव्रधिकारो (१) ATWATAT . (2) UsAaT | (3) न्धव । ५९९ नित्याचारपदौषः | (१ुबेकस्पयते, यथा तों एवोत्‌पन्ञसख तौथेवासपरणश्य चाहिताद्ररपि तौर्थच्ञानादि फलं यन्ञविरोधाभावादहेव | तथा, मच्छपुराणे,- (रकाश्यामचिरत्य,- “ तच चेष्टं ङतं दत्तं तप्तप्त छतं च यत्‌ | सवेमच्यमेवासिन्न (रविमुक्र न dna” 1 दूति, a4 यन्नादिकमे दशयति, ददं चेताग्निमत्‌पर, केवल स्तप्रस्तु तोथेयाचा तत्‌पूवेकं खानादिकं “दाननिषिद्ध, wati- प्वासोऽपि aurea यज्नाधिकारवत एव तौयेयाचारिनिषेधो न च केवलस्मार्ताप्रयन्ञाधिकारोऽस्ति, aque बेता्चिमाध्ययन्न- परत्वात्‌, अन्यथा पञ्चयज्ञाधिकारस्या्थ५ यन्नादिसाधारणना- (रव्यापकलापत्तेः अतएव ममाचारोऽयेवं । मदाचारखछत्यो- विध्ययनिर्णायकलेन प्रामाण्यमिति (°श्राङ्रभायप्रदीपे प्रपञ्चित- मस्माभिः, 9a भारते तोयेयाजापरेनोपक्रम्य Saqeraaa- याचायामपि कथनान्तौयपदं खष्न्यायेन पुर्छ्चानो पलचणं | तेन पुरुषोन्मगयाङ्गुरचेजादावपि तौोययाचाविधिरज्नातव्यः | ब्रह्मपुराण “ यो यः कञचित्तौर्येयानां तु गच्छेत्‌, सुसंयतः स च पूवं gut: कृतो पवामः श्ूरचिर प्रमत्तः, मंप्रजयेद्धक्रिनयो way” | (९) वेकलयस्यतेः। (२) काश्रौ | (६) वियुक्ते । (४) वा निषिद्धं | (५) पंचाग्न्यादि | (६) वयावन्तं | (9) श्रावर | नित्याचारप्रदौपः। ५३५ देवान्‌ पितन्‌ ब्राह्मणां देव साधून्‌, धौमान्‌ पितन्‌ farmer प्रयन्नात्‌ । ्ह्यागतखाय पुनस्तयास्ु : देवान्‌ पितन्‌ ब्राह्मणान्‌ पुजयेत्त "` ॥ aa (\)उक्रफलकामनया तोयानां मकर WE Hatg- वाक्षो गफेग्र पूजयेत्‌, adtsalees uNfear sre argqurat प्रजनं, पितुन्‌ विन्त शक्चेत्यनेन wart बडहग्ययेन श्राद्ध काय्य farm, प्रत्याग्य पुनदेवन्राह्मणं wag च, एतावत्तौचयाचाङ्ग fad, यश्य तु प्रत्यागमनं नास्ति ततः प्रभति MY एव वाषः, AQ प्रत्यागतटेवपूजाद्यभावेः। यत्ते, ““ विधाय कपटोवेश्र war यामं प्रदकिणं | aa: प्रतिदिनं गच्छन्‌ प्रतिग्रह विव्रजिंतः '" ॥ द्त्यादि('गयाश्राद्धाङ्ग, नान्यत्र aquay:, प्रयागाद्यतिरिक्र लोयगमने याननिषेधदश्रेनात्तोर्यान्तरे यानेन गमनेऽयविरोध- दति wanur: | ““ (गयायां भास्करखेज alatfonaasefa | मुण्डनं waaay मवतोयेष्वयं विधिः ॥ वजेयिला दुरुचत्रं विश्रालां विरजं तयति" | तजर उपवासः, मुण्डनं शिखावजनके शव पनात्मक कन्तेमस्कार Si तोयेखानद नश्राद्धारिरूपकष्यांग, यत्त॒ aways. (२) क्रतु | (२) तदुगयायाचाङ। (8) गदाया | ५ द्‌ निग्याग्वारप्रदपः।| “ लौर्याङ्नुगन्य तदर्य॑ममभिगम्य रतो पवासनिचमयुक्रर्य इ मवग मानस्लोराचञुषिला अ्वपापिर्भिशुष्यते । afeaig भवति तन्तौययाच्ाप्रकर णानामाल्नायणएयगेव Were | यत्त॒ महाभारते, “saute जिराजाणि तौर्थान्यनभिगम्य च | अला कांचन गां च दरिद्रो नाम जायते” 1 तदपि चिराच्ोपवाश्तोर्थाभिगमनकाश्चनगोदानादौनि दारि- द्याभावफलानोति न्नापयति । ating विगरेषः — देवोपुराणे,- “ श्रकालेऽप्ययवा काले तौ श्राद्धं तया नरे; । Mata षदा काय्यं कर्तं पिढतर्पणं ॥ पिण्डदानं च तत्‌ mei पिदणामपि eee” तथा,- तोयेषु ब्राह्मणं नेव Waa कथंचन | anfa: पिण्डदानं च (रयावक्घेः पायसेन वा ॥ कन्तव्यद्टषिभिद्‌ष्टं पि्छाकेन yea च | ME तच ugala श्र्धावारनवजितं ॥ शध्वांचब्यश्रकाकानां नेव दृष्टिहतं च aq” | एवं॑तत्तहानानां तोधेविरेषात्‌ wafaie: । तपःपुजा- यश्चादोनां च ate एव हतानां फलविरेषः. तर्पणं « wag ~ भजन = + => = ~ ~ -- ~ | (१) संयावः | नि्याच्ारप्रदौपः। ५३७ तौर्चप्रात्तिनिमिन्तक, ven खानाङ्गतपेणसिद्धिख तोयेप्रा्भिदिभे ङानाश्क्रस्यापि '\तन्त्ानादिपूवंक तोर्धपराक्निनिमिश्नकं तपेणमा वश्यक | एवं तस्प्रिन्‌ दिनेऽनेकतोेप्राशौ arg aang aaa \ पेटोनलिः, - “anit म लभते यः परार्यन गच्छति | Re तौथेफलनं तस्य यः प्रमङ्गन गच्छति ॥ ufaefa quaat तोयवारिणि aaa | aman agign sweat Omar सः " ॥ तच मन्तः | “gunisfa (*'मप्रृन्तोऽसि ब्रह्मणा fafaa: पुरा| चयि खाते म स खायार्यस्यायं ग्रन्थिवन्धन ” ॥ इतिरग्िष्टाः | शङ्खः, “qui पापतां ate पापस्य nad भवेत्‌ | यथोक्रफलद ate भवेन्‌ शएद्धाक्यनां aa” ॥ अय पादचापष्य | मनुः, - “a पाणिपाद चपन्नः,' ao टया चटा | देवलः,-- “af नातित्रजेत्पदा,' गोतमः, “a पदा ष माममाकर्ष॑त्‌ '* । (१) मन्त । (२) तपगां च । (३) लभत सः | (४) aufaatsfa हिट ५३९८ नित्याचारप्रदोपः। शङ्खः शलिखितो,- “ न पदा शमिमभिहन्यात्‌,” श्रापस्तम्बः- “qa (पाद संचालनमधिष्टाने च asad, tated पादयोः जानुनि (२) गव्यध्वानं जंघायाः ” । “भप्रखोलनमितस्ततखालन, । ॐ शङ्खलिखितो. “a पादं पादेन चालयेत्‌, न za: परि- ज्यात्‌,” विष्णः, “न पादौ प्रतापयेत्‌, न कांस्यभाजने पादौ धावयेत्‌ ` | श्रापस्तम्बः- ““ श्रद्मिमापोब्राह्यमण गां रेवताद्ार प्रतिवात | ` श्रक्रिविषयेणाभिमारयेत्‌ पादावितिग्रेषः ” ॥ यान्ञवहक्यः, -- " गोब्राह्मणानलान्नानि नोच्छि्टो न पदा स्पेत्‌ | नाभिं गां arguiga पादेनाधितिषटत्‌ " ॥ ्रपल्तम्बः, ` " ईवतानां THY ब्राह्मणस्य War वष्लं येत्‌ ” | ्रपम्तम्बः,- ` व्यतिक्रामेन्त॒ “श्रवतो श्वलन्तं ज्वलनं तया, च्रप्रवाह न शंघयेदित्ययेः " । तया,- | “area afetert न ष पादौ प्रतापयेत्‌ | अ्रधस्तान्नोपटध्याश्च न चन पादतः gata” ॥ (१) पदस्य area | (२) Wate | (३) गन्धाधौनं | (४) प्रखोननं | (५) समरन्त । नित्याचारप्रदभेषः | ४५९९ afaar प्रयत आसौत्‌, दषुमाच्रादिल्येके। न चेन मुपधमेत्‌ । grat नो पदध्यात्‌, इषुमातदे प्रादशएरिर्नाभ्रिषमोपं गच्छदित्यथः | पेठोनसिः,- ° नापुष्ितं टेमारोरेत्‌ "| विष्णपुराणे,- "प्रदो am न विग्रन्नारोहत्‌ शेखरं तरोः" । याज्नवष्क्यः.- “ गोब्राह्मणनलान्नानि atfepatsfa पदा aq" । विष्णपुराण,- उपतिष्टन्नवयालां श्चिर तिष्टल्लरो ऽसितः) | mata जागरखापौ तदत्‌ '`मोतामिके qu: i न मेवेत तथा wai यायाम च नरेश्वरः | दद्दिणः इटङ्गिण्चव vist दूरेण वष्ंयेत्‌ | श्रवश्यायं च राजद! पुरो वातातपौ तथा" । दवलः,- “gaan पठा, wit न प्रचिपिदट्ं नामि AMAIA श्रयानाक्रमणानवधिष्टयानि `` । मन्‌ः.- “ देवतानां द्रो राज्ञः तातकाचाय्ययोम्तया | नाक्रमेत्‌ कामतन्कायां वन्धुगोर्ट शिम्य च " ॥ aa: कपिलः (2) न wefaga: | (>) wqrarara ५8. नि्याचारप्रदोपः तथा, - " मध्यदिनेऽद्धेरा्र च श्राद्धं भुक्ता च मासिकं | मन्ध्यथोरभयोश्चेव न सेवेत चतुष्पथं ॥ उदन्तेनमपच्ानं विण्मृतरे रक्रमेव च, शश्रनि्ठतवालानि नाधितिष्ठेत कामतः ॥ वेरिणं नोपसेवेत सहायं चेव वैरिणं | अधा्िकं तस्कर च परस्येव च योषितं" ॥ Beas कतमलापकषणश्िष्टाटि, ETA लानो पयुक्षजन निष्टतशुङ्गोख ताम्बृलादि, यमसतौ,. - प्राज्ञः सति कपिशलगवां कायां नाक्रमणायेत्यधिक, प्राज्ञः प्रण्म्तवुद्धिः, चजियादिरपि. याञ्जवसखोये(९), तिक्‌ परस्तोकायां नाक्रमेदित्यक्र | यमः,- “ खकोयां नाक्रमेत्‌ कायां alaa पतितेन च । चाण्डालेन दिषद्धिश्च नित्यं रोगाज्वितिन a” ॥ शङ्खलिखितो. “aga कुहकः सहेकतम्तिष्ठत्‌," agat- ऽविनौोतः, aeat antacurfzaz:, विष्णोः, “ चतुष्यथमधि faga च राजो टचतमूल, न श्न्यालयं, शलावन्धनागार." हारोतः, ्रावपनापमाजना च, स्नाने तु म भस्माभ्चिकपाल- के शसंखयालञाधि तिष्ठत्‌. श्रावपनं द्रयम्यानयोग्यं गोणारि. श्रपमाजेनां माजेनानन्तरं त्धाधनङ्ुशादि, कपालं खपेरः, (१) याश्चवल्क्धः,-- | मिद्याचार प्रदीपः, Use शङ्खलिखितो, नारेः") पदमधितिष्ेत्‌, न केशकपाल्भसास्ि- दषमंव्कारकूटेषु तित्‌, संस्कारो माजिंत'' धनच्छयादिममहः. मनुः नाधितिरेत्‌ कार्पासास्थिकार्पामवोजं, नाधितिष्ेदित्बनुटन्तौ | माकंष्डेयपुराणे,- शोर्णानि,* रणश्लवस््ादिकानि च । विष्णपुराणे,-- "' चतुष्यथचेत्यतर्श्वश्रानोपवनानि च । द्‌ टम्त्रौमन्िकषश्च वर्ज्यानि Wife waar” ॥ तथा, “ ख्ानाद्रों धरणो चेव दूरतः परिवजेयेत्‌ | ्ेश्मविण्मचरक्षानि मेदेव न लंघयेत्‌ " ॥ देकौपुराण, “garnet न तिष्ठेत न च पव्रेतमस्तके | न श्मशानेषु Sarat प्रासादेषु कटाचन'॥ प्रामादऽपि HABITATS | तथा, "न चेव गोः प्रद्ताया faveaq म्बे} जन्य च न gaa wazig न च ay तिलंघयत्‌ ॥ तथा चेवायुधान्‌ मर्वान्‌ न चोपञ्कगमाजनो न प्रमन्तननाकों न च स्वोवालस [वत ॥ गहे वामागम कुर्यादिश्राभरक्रोट्न च न" । (१) नाहः (2) दगाधन्यादिसमृदधः, (3) नमामि, ५४२ जित्धाच्वारप्रदौपः। मार्कण्डयपुराण,- "“ नोत्‌ शष्ट शय्या neat न निकृष्टस्य चारोदेत्‌ | नोद्यानादौ विकालेषु प्राज्ञन्तषठेत्कदाचन ` ॥ इत्यनाक्रमणौयानधिष्ठेथानि, समाप्रानि wena सखातक- व्रतानि, पायुजानि पुरोषोत्छगं व्याख्यातानि, श्रयो पस्यजानि, तच- णापाकरणे प्रजोत्पादनं। वोधायनः, प्रजाकामस्योपदेग्राः(*, प्रजनननि मित्ता aww चतुः । , “° श्रायषा तपसा युक्रः स्वाघ्ायेज्या परायणः | प्रजामृत्यादयेद्युक्ः खे खे वणं जिते द््रियः '” | प्रजननं प्रजोत्पादन. तन्निमित्ता ware कुलस्यातिः wae श्रायुखेण रौघेमन्ध्योपामनविप्रा' °ग्रन्दादि- वजेनादिकमेणा, तपसा नियमेन पुचकामव्रतादिना, च्ननन्तत्रत-रष्णाष्टमौत्रत -दुर्वा- मीत्रतादिना, खाध्यायः पुचकामस्य महार्द्रजपादिरूपः, atafr मन्त्रसन्तानगोपालमन्त्राग्यासाटिवा, इज्या दवादश्राहादिचिराच्ादि प्रजाकामयागाः, चातुर्मास्य वेश्वदेवपूव*ङूपं प्रतिकाममाप्नेयं च, एतश्च एुचोत्यादन विलम्बो" gm: यन्नवाम्‌ तेन वेशयशास्तोक् श्रौष- धादियोगोऽपि, ₹रिवग्रश्रवणादिश्, पुन्वेधायनः.- fayraa- जायमानो ब्राह्मणस्त्रोभिरणवान्‌ जायते, ब्रह्मचय्येण wheat यज्ञेन देवेभ्यः प्रजया faa एवम्बरणसंयोगं वेदो दश्रयति, तथा ख पुचभुत्पाद्य तारयति | (९) सनयोन--। (२) उपदेशः। (३) विप्रापवाद--। (४) पन्व-- | (५) विलम्बे युक्तः | निच्याचारप्रदौपरः | ५७३ ““ खक्तावरान्‌ सप्तपूर्वान षड्न्यान्नात्मसप्तवाम्‌ " । विष्णवग्रि्ठौ,- ^ खपमस्मिन्‌ सन्नयति wana च गच्छति | पिता प्रस्य तातस्य पश्येशचष्नोवतो qa” ॥ एुचस्य जातस्य षणपाकरफयोग्यस्य दति wate, खण daafa सक्रामयति. शङ्कलि खितपेटौ नख्वः.- “aq क्वचन जातेन पिता पुत्रंण निन्दति | तिन चानृष्छतां चाति fagat पिण्डदेन a” ॥ यच कचन वोज्िचचिणोरन्योन्यममयपूरवंकं पारक्तेचेरोति BRUT: | evufa:.— “qarat acargamifaat werd qa: | qa ,मदश्ेनेनापि तदुत्पत्तौ यतेत मः" ॥ एतत्प॒जोत्यत्तिमाचफलं, हारोतः,- “ga qa mfece: ya वयमि धार्मिकः। नियन्ता सात्मदोषाणां मन्तारयति gama” 4 wa fafaat,— “sfayts त्रयोवेद्टा ase awefaa: | qeqangaa कनां arefa वोदे ॥ पुचपौ चप्रतिषठस्य व्कपत्यस्य जोवतः | श्रस्कन्दन्‌ टे वयन्नम्य wears चिपिष्टप ॥ ” (२) मुखमंस्पष्रलनापि। ५४९ नि्याचारप्रदौपः | aeTargaz प्रथमं पुनरत, पिष्डोदकक्रियाहेतोः, मनुश्ङ्खनलिख्वितविष्णुवशिष्ठहारोताः.- “gam लोकान्‌ जयति पौचेणानन्धमश्रुते । अथ पुचस्य पौजेण त्रप्रस्याप्रोति पिष्टं ” ॥ शङ्खलिखितौ. “ मन्तानवद्धेनं पुचरुर्युक्तं पुच्कश्मणि९) | दे वत्राह्मणमपन्ञः देवत्राह्यणपूनकः ॥ वशिष्ठः, - «^ पुचिणो लो कानपुचस्य लोकोऽस्ति श्रूयते | som सहितः सन्‌ गोला Teer” ॥ “ श्रपुतरेण सृतः कार्ययो यादृक्‌ तादृक्‌ प्रयन्नतः। पिण्डोदकक्रियाहेतोरनाममको समस्य च "' 1 यादृकूतादृक्‌ Fe! पुचिकापुत्रादिः, शतपयश्रतिः,- “au aat वा ल्लोका मन्‌खलोकः पिदटसल्लोको 2ेव्रलोक दति '। “' पूतरेणेव जयो नान्येन न कमणा र्मणा पिदलोको | विद्यया देवलोकः, तया श्रय वा WIT | मवषां लोकानां लोकः, यश्होति, यद्यजते म तेन देवानां शोकोऽय age प्रत्ते तेन खषोणामय यत्पिटभ्यो निद्ररणाति यत्प्रजामिच्छते तन पिहणामपि ' । मनुः, तस्मान्‌ पुत्रमनुशिष्टं (९) देवत्राद्मगमम्पन्नमभिनन्दन्ति पवनाः, सन्तागवद्धनः पचः प्रजोत्पादनविहितः ॥ (2) अप्रजाः agfam: सन्‌ mtr sean: | निन्धाषारप्रदौपः। ५४१ ल। क्धमाड्ः, तस्मादेनमन्‌ शाति, लोक्यं देवणोकादिप्रापक, तदेवाह, म यद्यनेन fates qa ad भवति AMT SAYS मवे- स्मात्‌ gat मुञ्चति तस्मात्‌ gat नाम, यदारथदौचत्रताचण- प्रासादादि, नदष्णया wage हतं यजमानः (र प्रसितः, तत्‌- ममापनेन पुत्र ua यजमानं qyfa. प्रारभाममापनव्रताद्रखणन्ति, एतच्चाद्िमाध्यकर्मव्यतिरिक्रपर, श्रग्रिना खायपरत्वादिति मन्तव्य, यदेतत्‌ sofa waned तथा पिदन्लोकं wie भावेनाश्यायेश्य ag हि ager प्रथममाश्ननोत्यादिकतिधिकरन्पनः पिज्ादि कतं पुणु समापनौ यमिति कर्ष्यते | व्रहस्यतिः.- “aur जन करुञ्जवेन तरनाष्ननि मानवः | तञ्च faar कुपुजेख्च तमस्यन्धे निमन्लति " । णतावदकप्‌ जोन्याठनं faa, व्कपुनोत्पादन्मापि खस्य मगति- कामनायां द्रष्य | तद्‌. "` एष्टव्या aga: पुत्राः णौलव्रन्तां goa: ।. aut a ममवेतानां azatsfa गयां ब्रजेत्‌ | यजेत्तदटा ग्रसेधन नोनं वा टषमुल्मृजेत `` ॥ AGA पचभमानग्रामः नमनश्यकन्तंव्यमित्ययः, AGT a (2) fafycwar — : (२) fad | (3) quaqiquiad eae ata | Ee ५४६ नित्याश्वारप्रदीपः। erent, यमेषु, एवं पुजोत्गेदे शकालदिडनियमादयोऽयुप- Sy] खातकव्रतेऽवगम्नव्याः | अय प्राणजानि, aa शओ्रौकृष्णोपञुक्रगन्धमाद्यादित्राण सर्व पापनयायं तदक ^“ विष्णनाध्रातं जिघ्रत तेन wei प्रशसति च" | स्कन्दपुराणे, ““ निर्माच्यगरोषं वरतदानतुल्यं '” । विष्णुपुराणे “ न संटतमुखो जिचेत्‌(९) श्रा मकारे वर्जयेत्‌ | ASA] awe च न शूचेत्‌ पवनं वृधः । न fe gatq wa जिघ्रन्‌ श्वगन्धो fe सोमजः ॥ तया,- ^“ शश्र भिंहा णिको सर्गो नान्यक्राले प्रश्रस्यते | वशिमङ्गल््यजण्यादौ न रोमेन महाजने ” | महाजने RAAT | भविथपुराण,- “ गवामस्थि म लंघेत सदो गन्ध च वर्जयेन्‌ | यावदाघ्राति तं गन्धं तावत्‌ पुण्ेन युज्यते ” ॥ मेहनाधिकारे हारोतः,- WATS ममाग्रेष्ट यिता, प्रमेध्यगन्ध- प्राणश्रङ्या | ्रातातपः,- “aad मद्गन्थख्च दिवामेथनमेव च । पुनाति ठषलान्न च सन्ध्या वदिर्‌(रपासिता ” ॥ (१) च्टम्भेत्‌ | (९) व हिःसन्धाप्यपासिता । नित्याषवारप्रदोपः | use wears, vag न जिघ्रति योषितं | (\)घो ऽयमनुमरमो रोचते नरः | च्रापस्तम्बः+- ५ अषौ वनस्यतोनाद्धिद्च नोपजिष्रेत्‌ ” | तया, “जातिभवंश्रकारे त्रातिरत्रेयमदयोः” ॥ (रश्रयाग्रनानि, fret:— “ ज्मजगमान्तराग्यसतं पापरागिं विना श्रयेत्‌ | ष्णो पञुक्रग्रेषान्ञप्रा प्नं भक्रिचेतषा ॥ चाष्द्रायणं-महसं च मासोपोषणएमेव च | ष्ण गरेषाश्रनं प्राय कलां नादन्ति षोदश” ॥ तथा,- ^“ विष्णनाश्रितमश्नन्ति तेन पोतं पिवन्ति च । पादोदकसमायुक्तं तुमोदलनमिञित ॥ भ्या YR VY इत्याकोरिविनाश्न स्कन्दपुराणे, “' नेवेद्यगरषं करतुको खितुन्ये, विष्णपुराण, गङ्गा 99 | afana | ^“ स्ताभिलविना दृष्टा wer पोनात्रगारहिता | ar पावयति तानि atfiat च दिने fea” ॥ तया - "" शाष््रायण-महम्रस्त॒ यः ङुर्ययात्‌ कायश्रोधन | पिबे्खापि agra: समौ स्यातां न चाममौ"'॥ (९) चमे रोचते We | (२) wy गासनिक्रानि। yes निद्धाचारप्रदैपः। तथा, ““ भिचान्नं शओ्रोजियाक्नं च sang च agfa: | sara Ztq पापं" | तथा,- “gaqafangy वैष्णवस्य च मन्दिरे | (रश्रश्नौयाद्‌ वेष्यवस्यान्ञं तदभावे जलं पिबेत्‌ ” ॥ ^° ल्ातकव्र्ाधिकारे मनः, “नान्नमद्यादरकवामाः”। “ नान्नौचाद्भार्यया ag, न मुश्नौतोद्तलेहं | नास्रोयात्‌ (रमवेवलाया, नातिमौ दित्यमाररेत्‌ ॥ मातिप्रगे नातिमायं, न माय प्रातराशितः : aay waa भक्तान्‌, न वा्येश्नलिना पिबेत्‌ ॥ भिन्नभाण्डे न yale, न भावप्रतिदूषिते | Naat ayaa, न पार््छिन सामने । तें च तिलसम्बद्धं नाद्यादस्तमिते ca । श्राद्रपादस्त्‌ Ysa नाद्रेपादम्हु संविशेत्‌ । न भ्रोचियतते यक्ने ग्रामयाजिष्ते नथा | fear aaa च छते gata ब्राह्मणः कचित्‌ "` ॥ अरग्िषोमोयादूद्धमपि। तथा.- be ( 4 } मन्तक्रह्धातुराणां च न yata कटाच्न। (र) दहन्‌ । (र) arate (2) सन्धित्रलायां ` (8) भमत्कुक्लातुगाणं 7 | नित्याचारप्रदौपः। use केके टावपन्लं च पदा UST कामतः ॥ भूणत्नावेचितं सेव सन्यष्टं चाथयदक्यया । पतज्निणावलोढं च रना WERT च ॥ गवा चाक्नमवच्रातं Bers च विशेषतः | गणान्नं गणिकाक्ं च विदुषा स जगुखितं ॥ म्तनगायनयोख्ान्नं दशो वा ्षिकस्य @ । Aifaaa कदर्यस्य age fange स ॥ afanaa षण्डस्य qa दाम्भिकस्य च । Re पण्यं वितं चेव शुद्रम्योच्छिष्टसेव ख । चिकित्‌मकस्य सगयोः क्रूर स्यो च्छिष्टभो जिनः | sae खतिकान्नं च पर्य्याशानमनिदेशं ॥ gafea यथा मांममकौोगायासख योषितः | द्विषदन्नं नगय्छन्न" मवध्लमवचुत "“ ॥ परय्थाचान्त मा चममम्यानम्दं, wala माजननिके<म्य. श्रवत qaafafed | fagarafaatara क्रतु विक्रथिणस्तथा | TWAT याक शतत्रम्यान्नमेव च ॥ कर्मरिस्य निषादस्य रङ्गावतरकष्य च | सुवणेकन्तर्वेणम्य wafasfaneer ॥ gaat शओोण्डिकानां च चेलनिर्णंजकश्य च । रश्जकस्य नशंमभ्य यस्य ष्वोपपतिश्टडे ॥ (a) afaata . wo नित्ाग्वारप्रदोपः | aafea ये चोपपतिं खौजितानां च वेशः | अनिद्रं च प्रेताश्नमलतुष्िकरमेव च॥ राजान्नं तेज आदत्त VATS HBAs | कार्कान्नं प्रजां इकति यश्रखमावकरिनः॥ भुक्गातोऽन्यतमस्यान्नममलत्याक्चपणां ay | मत्या ("जग्ध्वा चरेत्‌ we रेतो विण्एुचमेव च ” ॥ तयावशोक्यानवलोकनोयानि, तच देवतान्यधिग््छत्‌ । "पदेन | द वतादगरेगस्सश्ेनप्रद चिफत दमाञनादौनामणुपलचणा द धि गमनष् दृष्टे सत्यदृष्टरकन्यमवकाग्राञ्च भगवद्‌ गेादि लिख्यते । तच- खामान्यतस्तावत्‌ ॥ “ये चिकालं प्रपण्यन्ति सुख awe नित्यशः | न तेषां एुनरात्निविष्णलोकात्‌ कथचन ॥ afga केशवं get मवेपापेः प्रमुच्यते | पूजित gear च यः quigfmat हरि ॥ aga मोदयेर्‌ यस्त॒ सोऽपि योगफल लभेत्‌ | ये पश्न्ति नरा विष्णु Varma ॥ wager कलो विप्र ५'पुनात्यासप्रम कुलं | ये पश्यन्ति wager पडमपचो परिस्धित ॥ भक्षा UGTA ATA Ze पद्‌ | fave geciard सविलासं सविभ्रमं ॥ (१) Wart (2) चेत्यनेन | (8) कर्पनान वका श्ाञ्च | (a) Warr | निद्याष्वारप्रदोपः। aut aq faqua पापेजन्मकोरिषु Yafea:” | तया,- देवाचा शेनादेव प्रणमेखधस्दन ॥ स्यानापेच्ा म RAI geet दिजमन्तमः | देवताश्वादृ्टिपूतः शचिय शष्ठ को्तितः " ॥ श्रनेनार्चाद शेनाव्यवहितकालोनदप्डप्रणामविधिप्ररो लनायेनापि खा्थं.रप्रसिद्याथे सव्यं हि acer: प्रथममश्रलोत्यादौ विधि- कन्यनवत्‌, प्रतिमादृष्टिगोचराणामग्रौ चापवादो विधोयते, तेना- शो चग्रद्कथा प्रणामविशम्बो न ana tem भवति, स्यष्टा- मेध्यादिदभरेने तु तत्परिहारः sae एव, लेपस्यापगममम्तरेण Keay न च BVA चनापवाद्‌ः. यावदिनानुवारा- सद्मवम्तावद्गो चर विधिकन्पनेनो पपन्तौ नामाविधिवाधाकन्पनान्‌ | शद्धिताग्नौ चापवादमातरेणोपपततेखच ना तिस्ष्टा्नौशापवाद- कन्पनमरम्ति, अज पुङवोत्तमचन्े awa टेतागमन्‌।र' कन्य, तद्‌ शेना दि विधिङ्ब्यते | ब्रह्माण्डपुराणे, “ पुरुषाख्थं सश दृष्टा सत्‌ खाला महोदधौ | ब्रह्म विद्यां awa न न्यः पुरुषो भवेत्‌ ॥ ae yee पुरषोत्तमल ब इति कै | (१) सुसंशितः | | (2) खार्प्रसिडधभावादर्थर्मिद्राय, (३) षावलदेवाद्यायतनगमनं | ५५२ निद्याच्वारप्रदयैषः। वामनपुराणे, प्रह्टादतौयेयाजायां,- “ara विरजसे ate दत्वा पिण्डं पिदुष्ूथा | देना ययौ stare पूजितं पुरुषोत्तमं ॥ तं दृष्टा पुण्डरो कामचरं परमं wie: | site षड्दिनान्येष माहेन्द्रं दक्विणं ययौ " 9 तथा, विष्णपुराणे,- “'ब्रह्माचरमजं नित्यं यथासौ पुदवोन्तमः ”' | दनि शष्णामून्तं रेवाभिधान | बरह्पुराणे,- “ger Sq तं वेनतेयं यः पश्येत्‌ पुरुषोश्नम। द श्रानामथमेधानां फलं प्राण इरि त्रशत्‌ ” ॥ वरद्‌ शेन, „ ^“ ॐ नमो व्यक्रङ्पाय महा प्रलयपरिणते | महद्रसोपविष्टाय Vala नमो नमः I ware षदा am) विष्णोरायतभ az! | न्यग्रोध ! YT मे पापं awa! गमो sq ते॥ भक्षा प्रदच्िण war नला (र कश्यवट नरः | महसा GUA पापेर्जौ शेलशमिवोरगः ॥ क्ा्थां तशय समाक्रम्य कन्पटचस्य भो द्विजाः | ब्रह्महत्यां मरो अद्यात्‌ पापेब्बन्येषु का Har” ॥ (१) वटं । (2) Sarl (द) कल्यदमं निद्याचारप्रदौपः। - ५५९ तचा,- ` “aata saw wae पुरतः स्थितं | सवेपापविनिङुक्षो विष्णलोक म गच्छति " ॥ तया,- ^“ प्रविश्या यतनं विष्णोः हल्ला aw प्रदङविणं | संकर्षणं स्त्रमन्त्ेण भता gq: प्रपूजयेत्‌ | मन्तः गिवपञ्चाचरमन्त्ः | नमस्त CAVA! राम ! नमन्ते ("लाङ्गलायुध | नमस्ते TIAA! नमस्ते भक्रतत्‌घल ! ॥ नमसते वलिनां ae! ममस्ते धरणोधर ! | प्रलम्बारे ! नमस्तेऽस्तु चाह मां शष्णपूवेज! ॥ दति स्तुतिः, प्रणामञ्च, लभेदभिमतं फलं | दाद श्ाचरमन्ह्ेणा BU मपृजयेत्ततः ” | पुननानम्तर म्हतिःः- “° जय HU! जगन्ञाय | अदय मवाधनाग्रन ! | जय च।णरकेशित्र | जघ कमनिष्दम! ॥ जय पद्मपल्ला शा ! जय चक्रगदाधर ! | जय 'नोगाम्बरण्याम ! जय aaa! | जय MARIA! ATT! जय व्राज्का फलप्रद, | जथ दैव! अगत्‌ पृच्छ! जय ममारनाश्न! | मखारमागरे घोरे निःमारे दुःखफनिले । (र: मुषलायुधः। (२) AMTECH | 90 ५५४ नि्याचारुपदौोपः। करोधयादाक्ुले wiz विषयो टकसंश्चवे ॥ नानारोगोभिंसखिले मो हावन्ते gaat । निमग्नोऽहं सुरश्रष्ट ! wife मां पुदषोच्तम ! ॥ एवं garafe वद्धा दण्डवत्‌ प्रणिपल्य च । अश्मेध-सहसस्य फलमाग्रोत्यनुन्तमं ॥ दृषा BUM प्रणम्या awa | ततः सपूज्य WRU सुभद्रां भक्रवत्‌ सला | देवोसूक्रन विधिवत्‌ प्रणिपत्य शताश्चलिः | नमस्त सुभगे! देवि! नमस्ते सुष्वसौ स्ये ! ॥ चाहि मां पद्मपत्राज्ि! कात्यायनि! नमोऽस्त ते। नमः sefaefag चेलोक्धोत्प्तिकारिणि! ॥ विष्णमाये ! नमस्तुभ्यं चिगरक्रिरूपधारिणि! | योगनिद्राभि faute मोहयन्तो wae ॥ मोहनार्थाय जगतः खापिता विष्णा ख्य । एवं Sara भद्रां च विष्णुलोकं स गच्छति ”॥ अन,- न Yee: कदाचित्तु (९नियुक्रादन्यमानुषैः । “qua पापमवाप्नोति दरिद्रो दुःखितौ भवेत्‌ ” ॥ दृति वचनात्‌ मकषेणादोनः ama fafag | ^“ निःकऋम्य SIAN प्रणम्यायतन FAT | दद्रनोलमयो विष्णायच्ाम्ते गलकाटतः ॥ (१) नियोगा. नि्याचार्प्रदोपः। ४४४ अनाद्धनिऽपि ते (\'नलवा भरो विष्णपुर त्रञेत्‌ | ve दचिएतः कोणे नरसिंहारतिरेरिः ॥ तं ger नृहरिं देव पूजयलवा प्रणम्य च । मुष्यते wanna: wawats dna: | न UES: म शान्दन Get हन्ति aria ॥ तस्मात्‌ मवेप्रयननेन नियम्यः मढा स्पृशेत्‌ " : तया, - "° श्रनन्ताख्य वासुटवं दृषा भका प्रएम्य स। aagrafafagm मरो याति पर पदं i तथा, - शेतगङ्गगं नरः खाता TET च भ्रेतमाधवं | Here माधवं चेव श्वतद्रोपं Oe गच्छति" ॥ गयायां गदाधरदग्रनं | | वराहपुराणे,- “SO कामतः प्रोच्यते देव्य ! नव पुशमिह प्रभो! | येन wig गदापाण्िृष्टो नारायणः लय | यतो nat: साक्लाद स्मिन्‌ '* पृवं यवस्थितः " । ARIAT, — “saute महातोयं मवंपापनिखदमनं | uae नरभिहम्त॒ खयमेव न्ननादमः'” ॥ (१) दृषा) (>) स। (द) fanaa: | (४) वौं । ४५५४६ fawrarcuety: | az fiqgria,— केषु (* द्रटवयोऽकोति aga विष्णवाक्धं,- “ ('"'काकाञमुखं च वाराह, दारकायां च गोपतिं | गङ्गादारे पयोधरं गोविन्दं नागभाङ्ये ॥ grat तु गोपालं मथुरायां खययुव | केदारे माधव विद्याद्वाराणश्यां ख awa ॥ नरसिदं मशावने युरुषोश्नमं दशवे | प्रयागे योगमूत्तिं च काय्यं नागश्रायिनं” ॥ दत्यादोन्युक्राः- “ade परमात्मानं यः पश्यति ष qaqa” | रात्मानं सवगत Ter यथा get भवति तया, एतेषु Wty waa gat gmt भवतोति विष्णवाक | लिङ्गपुराण, armafisa,— “ दे वेश्वरस्योन्तरतः aa तिष्ठति ana: | SVG कारणं चास्य sun एति चोच्यते | तेन दृष्टेन सुश्रोणि! दृष्ट मै चराचर | वामनपुराणे, प्रयागमधिशव्य,- "दृषा वटेश्वरं az माधव योगश्रायिनं”' , तथा,- ““ गङ्गायां गोपति द्रष्टु म जगाम महासुरः" I (१) तिषबयोऽसो ¦ (२) कोकमुखे | नित्याच्वारप्रदोपः। was विरजकेमयिहूय. ब्रह्मपुराणे “ard खथंभुम्तजेव क्रोडरूप हरिः खयं | ("तस्मात्‌ प्रणम्य तं भक्षा नरो विष्णपुर ब्रजेत्‌ ॥ अथ शिवदभेन, fauratagal. श्शरवाक्य, “wafer दूरमष्वानयो मां पश्छति gfe | ममे टेवि! प्रियो जित्य शरजन्मा यथा aa: ॥ सुदूरमपि गच्छन्त यत्र देवो asa: | gq लिङ्ग महेशस्य मवंपापेः प्रमुच्यते | मत्रजगमहतेद हो मनोतराक्षायकमेभिः । पूजितं वा aval पृच्छमानमयापिवा॥ दृषा प्रयाति वे aay ब्रह्मलोकं न मंग्रायः `` | तया. “gq: qazazan शिवलिङ्गद्खरू पिपा | aq म यति मवस्ब्ादधिकां गनिमेव च ॥ मध्याङ्क च महादेवं दृषा 'रे'विष्णपुमे व्रजेन्‌ | माया मव॑यन्नानां फलं प्राप्य faqea ॥ प्रदोष WET दक्षा मवेपापः प्रमुच्यते "' । तया.- ^ प्रातः मदश्रम natanaa यपोहति | जगमनम्तु मध्या मप्रजग्महतं fafa i (१) FET: (>) Rar | (3) WAG नमत्‌ | we निव्धाचारप्रदपः | agarana पापं इष्टा cafe संत्यजेत्‌ ” | ब्रह्मपुराणे. एकाघमधिशर्व्य- ^^ ततः wae गच्छेत्‌ area: स्यतेद्धियः | प्रविश्य पूजयेत्‌ सर्वाम्‌ करमशस्तज्र देवतान्‌ ॥ गणेश्वर प्रथमतो देवो स्कन्दं ठं तथा | गणं चण्डं quay सा विरज देवमेव च ॥ तान्‌ चिःप्रदकिणं कला उपचारेवंधाक्रमं | afaard ततः पश्येत्‌ war a जिःप्रद्चिएं ॥ आगमोक्रन मन्त्रेण Aiwa श wer | अरदौकितख् aval च मृलमन्लेण ada ॥ सवंपापदहरं देवं गन्धपुष्याम्नरादिभिः | एवं संपूज्य विधिवत्‌ षवेपापतरिवजितः ॥ कुलेकविं्रमुदधत्य शिवलोकं स गच्छति ) Yat तच सुख विप्रा यावद्‌ागश्वतसञ्चव | पुष्छचयादिहायातो जायते योगिनां ga | योगं पाश्रुपतं प्राप्य ततो मोच्मवान्रुयात्‌ ॥ तस्िन्‌ द्वरे लिङ्ग भास्करे श्वर भंज्नितं | ये पश्यन्ति श तं 2a ग्िवनलोकं anf ते ॥ सुकरेश्वरं च fags खणजाले्र तया | रामेश्वरं च विश्थात ae (\चासातकेश्वर ॥ [1 aineenre = = = Jim = has ~~ ~ at (१) ताम्नभकेश्रं | नित्याचारप्रदोपः। ५५९ ब्रह्यश्र च aay केदारे श्वरसंज्ित | शक्गश्वर च fads तथा च कपिलेश्वर ॥ ये च qamte गराः खाला विन्हूमरोऽम्भमि | अ्वपापविनिरुकताः शिवलोकं afer ते ॥ पुष्यचथादि हायातो योगिनां प्रवरे कुले । योगे शम्भोर प्राय ततो मोचं व्रजन्ति a” ॥ काश्रौ लिङ्गानां दशन, मल्यपुरारे- “grey चिशचेश्वरं देवं ग स योऽभिजायते " | तथा, “maataqay विसुक्रो वियते तु a: | भक्षो विभ्ेश्वर देवं न म श्योऽभिजायते'” ॥ स्कन्दपुराण,- "` गो प्रख्येश्वरमागत्य दृष्धाभ्यद्धो च मानवः | न दुगेतिमरभ्रोति किखिषैख विमुच्यते । तचेव,- “gra देवनथोख यः श्ञातल्वा मनुजः We: | aay सङ्गमे शानं तस्य WH FA” ॥ देवनद्योवेरणागङ्गयोः | तया,- Canc कपिलेशं तु. चेलोक्यपालनकम | भवन्ति पुरुवा देव मम faa 4 qu” ॥ वथा, क पिलेगरशनौ कण्टश्वर ज्ावालेश्रग गगेश्रानधिरून्ध, - ude , नित्याचारप्रदेषः: “ श्रन्नराञअ्जमिण qa यत्‌फल परिपश्यते | तत्‌ फलं सकर प्रोक्तं पश्चायतमदशेनान्‌ ” ॥ तया,- . वालकेश्चरनामानं त दृषठाच न शोचति? | तया,- “° हन्तिवासेश्वरो देवो spay पुनः पुमः | यदौ च्छत्तारकं Wl शाश्वतं WATS ॥ दशेनादेत्र देवस्य ब्रह्महा विप्रसुश्ते ” | स्कन्दपुराण,- "केदार मध्यमं स्यानं सानं चेव महालय | मम पुण्यानि ante aa: aaa faz ॥ अविसुक्रश्रर नाम AA SEI A मानवः wu: पापविनिमुक्रः पष्पाशेविंसुच्यते ॥ WAH AAT स aly मध्यमेश्वर | हिरष्प्रगभंमो शानं atoeg ठरषमप्वजं ॥ aunt शिवं चेव च्येष्ठस्थाननिवाभिन , Naat उ विच्यातं grav WHAT ॥ दृष्टा न जायते मन्यः मंसारे दुःखसागरे "` । ब्रह्माण्डपुराण, पुरवोत्तममचिषशत्य, " माकण्डयहृदेऽप्येव Wal TEI च शडूर। दशानामश्रमधघानां फलं प्राप्नोति मानवः" ॥ (१) तेभ्यः ¦ नित्वाचारप्रदौपः। ads zaa मन्लः,- “ @aTAIAt aT WTA | जहि at भगनबन्न! जिपुरारे। नमोस्तुते" ॥ वान्ननपुराणे, गथामचिकूत्य,(*- ५ दा वटेश्रर ag area योगश्रायिनें "| सुग्यंदश्नं |. भविद्यपुराणे- ““ ेरमन्दरमाजोऽपि Ufa: wee कर्मणः। RAY भास्करं मन्यः तन्ञाश्रयति asa” ॥ आसाच TEU: । तथा, “a: gaigna मासमेकाहारो जितेदशियः | स यत्फल्लमवाभ्नोति म AGTAUAS:” ॥ ब्रह्मपुराणे- ^ पृथिग्याश्तच कोणे वे कोणाकंः मप्रतिषितः | यं दृष्टा भास्करं मत्यः मद॑पापेः प्रमुश्थते ” ॥ काश्मर्य लिङ्गपुराणे, कानन्नश्रसुक्वा- “aga afan भागे लोलो नामवेरविः। तम्य STARA उयो कमवाप्रुयात्‌ ” | दूर्गादश्न,- “ सवव््दां गतो वापि ant वा मवंपातकैः | दुगां ger मरः मोऽपि प्रयाति परमां गति" ॥ = == ००७ wee १1 (१) प्रयागमधिशशन्व। 94 ude नित्धाच्चारुप्रदोषः। ब्रह्मपुराणे “fava विरजा माता ager सा (nfafear | यस्याः मंद ग्रनान््यैः पुनात्यासप्तम BA” ॥ लिङ्गपुराणे, कागोमधिरत्य,- “efeu wat दुर्गां gut नेते war! ayivint afaa च वाये भद्रकालिका ॥ उत्तरे भाषचण्डो।?) च महाबुण्डा च सोमतः। ऊद्धकेशा समायुक्ता श्राङरौ yaa: War | Heant तयाग्रथ्यां चिच्रचण्टा च मध्यतः । एतास्तु चण्डिका देवौ योऽच द्रच्छयति मानवः ॥ तस्य तुष्टाः स्तुताः wal: मवं रचन्ति स्वंदा "| तया,- ५“ श्रादा(रक्पि परा ater vant ललिता तया | दरष्टा चेव सा देवो सखवंकामफलप्रदा ॥ तच गोरो सदा देवो पूजितव्या च ufma:” | श्रादिमन्पुरुषोत्तमेग्रथुना दिहृतप्रतिमावेन पुण्छहेतुलं कथं वेदेन aaa”) इत्याग्रङ्या च दानविग्रेषोपलङितप्रतिमालेनेव पुष्देतुलं । खा पकेष्रययन्ना दिको त्तनं saga’) तेन ana येन केनापि हतप्रतिमादपरना{र्‌ पुण्जनकमिति केचित्‌ } स्यादेवं 0 2 त 1 ति (१) संप्रतिष्िता | (2) भो ्मचण्डौ "च , (3) च्यन्याचापि। (४) बोध्यत - इव्याश्णङगयां-- | (a) प्रण्णसार्धमेव | निल्याचारप्रदोपः। ude यदि आानविगेषविश्िष्टप्रतिमातेन qutaa प्रमाण स्थात्‌ | स्यानतिगरेषा नुलेखेनाधुनिकपुरुषकृतानां प्रतिमादःनां qutaa- द श्रेनात्‌ | तया च भविष्यपुराण, भाम्कगायतनाभ्यासे GATT AAA: | देहिगां. तच Ves GawrzsHyRTG ॥ मनुजैः स्य।पित aa स्चमानमिदं wa” | दति | तथा,- | “mug परं aw श्विष्य परमात्मनः मनुजे: स्यापिते लिङ्गं चचमाममिद्‌ Fa ॥ खायम्भृवे सरसं स्यादा चेव तद्द्भूव ”। दति । तेन qufansaaqaafafeaaia प्रतिमानां पुष््रहेतुलव | a चेव सर्वेवानेशण्पफलतवभमङ्गः। भ्यापकम्य पुण््तरि्रषण सापि- तलवपुश्छ डतुत्वसभवात्‌ । एवं च नित्या नित्यसंयोगत्रिरोधोऽपि | तपो विगशेषवत्पुरुषस्य सन्दा त्िद्यमानलान्‌ | खगं मो षभ्रद्त्ादि- विगरेषश्च प्रतिमानां स्यापकतपोकिम्षादेव। या हि यन्फनप्रद्‌ प्रतिमाकामनमया aga तपः करोति, तम्य तत्रतिमा तत्फलप्रदा, भवगो त्येवं बेदेन बोध्यत दति स्मृतिप्रामाष्यं केलयः , तया च समरन्त ५“ खयापकम्य तपोयोगात्‌पूज्ायाश्च fan: | अभिकप्यात्सुविम्बस्य 24. afaafaeeia” ॥ विम्बं प्रतिमा, vega च वेदेऽपि yaaa प्रवाह ude famrarcuety: | नित्यलमन्भवेऽपि तपो विगेषो पलचण नेव तक्कत प्रतिमानां gata (एतत्मतिमानाश्रे तथा । प्रतिमान्तरे तचथाफशप्रदत्वे मानाभावः | केवलं ब्रह्मपुराणे,- ““ ये केचित्कारयिव्यन्ति प्रासादं प्रतिमामय | तथापि तेऽचया कौ तिम विद्यति म ene” ॥ eae प्रति वरदानस्यृतेः। ^ प्रासादप्रतिमाभङ्गं न त्यजामि कदाचन” एति वचनाच्च पुरषोन्तमचेत्रे aqert wane वचनविगेवादेव yutad । अन्यन्न छेच रदशर वसनं fag वापि नासि खषिशतप्रतिमा शिक्तादिभागे aqert प्रतिमान्नर लिङ्गाकरं वा तथा म wanes । किं लाधुमिकपुरषषटत- प्रतिमान्तर दुष्मेवेति ana. चेजगिग्रेषाणां तु नित्यलादेव न॒ कंञिन्तज fant: । गङ्गाया गङ्गासेभेव पुष्छहेतुलं। waaay दे श्र विरेषमम्बन्धः । न aaa नित्यानित्य संयोगः । तजापि तपो विगश्रेषवत्‌ पुर्ष्रटन्तितष््यसुपलच्णां | ATH महाभारते,- ^ परिग्रदन्द्नोनां च तोयानां पुष्छता खता?) इति। तथा गवां faaraa मेः पतिचलवं । गोष्ठस्य जपा दि बिश्ेष- लवेन विधानात्‌ । तदु वार्तिके, aa 4, “at at भुव नरः कांलिद्ध्यवमति पुश्शत्‌ | तन्सङ्गति वि गेषलवाल्छेद्यते wqaical®) ” ॥ इति । पिक मक ee = he क EP OTE --~ (१) aafaniz | (2) कम्मकारयः | नित्वाषारप्दषः। ude aat 4,— “चक्रं दृहा इरेदुराप्राखादोपरि शंखितं | खसा मुच्यते पापेजंगम को टिसमुद्धवेः ” ॥ विष्छपुराणे गङ्गामधिषत्य,- ^“ खृताभिखषिता दृष्टा खटा पौतातगाहिता । या पवथति तानि aifuar च दिने दिने" ॥ तचा,- ब्राह्मएगोङतागनदिर ्यषटतादितोौथमुपाणं zim नारदोक- मायुद्धिकर। ब्रहपुराणोक्ं एते प्रति विम्बद शेन चिरजो विल लं | ऋामलेयोयमख दितोये- “ यतेषेनां देनं चेव ana भाषणं तया | gad gina) निन्य तस्मात्पश्वेन्तु farm: 1 wfafeenfoer as} राजा भिचुरुहोदपिः। Feary पुनग्धेते aaawag fawn” ॥ अभिचित्‌ watfavaa:) कपिला गौः। सनौ eases: मानकयागः | वराहपुराणे, -- “ वामन ब्राह्मणं ger वगड च जशोत्थित। नमश्येदधेव यो AMT म पापेभ्यः प्रमुच्यत ॥ यत्वा ्टष्टाजञदः सजो श्रतायुङ्श्जिकः whe: | ज्ाननिष्टा तपःसिद्धा gy पापादिमुश्यते'॥ oe (९) yaa ude frarrarcgeta: | ufeatuifeda: । श्रतायुः uzifecfa । श्ाननिष्ठो- serata: । विचाकरपद्तौ,- “ger तु कपिलां दूरात्‌ नमस्कारेण योऽचेयेत्‌ | दूरादेव प्रणश्यन्ति सवेपापानि तख तु" ॥ कपिलायां मन्त्रः,- “fafzatfa afaga विश्वामित्रेण Waar | कपिले! इर मे WG यन्मया दुष्कतं तं । aaa! @ fe देवानां वन्दनोयासि रोदिषणै | तौ यवेदमया यस्मादतः शान्ति प्रयच्छ मे” ॥ स्कन्दपुराण,- “ क पिनायाश्च गोश्च म्याटन्चर््राह्मणस्य तु | स याति नरक घोरं नरक च तमोमयं" ॥ भविष्यपुराणे.- "" गामालभ्य AHH कला चेव प्रदनिणं | प्रदकिणोकता तेन सप्तद्रोपा वसुन्धरा” ॥ पद्मपुराण, -: “al गावः wag मन्छेणनेन पायिव! | नमो गोभ्यः Maal: away एव च । (Oaat aggaray पवित्रेभ्यो नमो नमः” ॥ विष्णः, ss गोमू गोमयं oft: चोरं दधि च रोचना। wwe ति त । eee 7 1 0 षा) ह, षडज्गमेलडेवं स्यात्पवित्रं waz गवां” ॥ ( ९) ब्र्ममनग्वप्रखताभ्यः। निल्ाचार्प्रदौपः। ४६७ तथा,“ गवां wey चेव (aging निदधद्‌ | गवां चामप्रदानेन खगलोके महोयते ” ॥ Saat fe ata वसतोह पद्मा ufemuret रजसि afagr wat: gag प्रण्तौ च धष्मप्तासां प्रणामं सततं च कुर्य्यात्‌ | इणोदकाद्येषु वनेषु मन्ताः (रक्रोडन्ति गावः मट्षाः सव्रताः चौरं (*प्रयच्छन्ति सुखं (+) लपन्ति प्रभेतातपया धिभये विमुक्राः'"॥ “ca aa faygiat जपेशित्य ममाहितः | गच्छन्‌ तिष्ठन्‌ खपन्‌ जिघ्रन्‌ ya ale] समुत्सृजन्‌ ॥ महाभयेषु Hag Vay विप्रेषु च । प्रयाणकाले च तखा ओओतव्यमभयप्रद्‌ '" ॥ नया, - ‘ud विधौ महदामम्नः पटितम्तु सुरासुर: | श्रतोऽनुमो दितो ध्यातः कपे त्तितख्च पुनः पुनः॥ मद्‌।(९) व्युन्पादनाह्गावः पच्च पण्याः ममुत्यनाः । नन्दा सुनन्दा सुरभिः सुशीला सुमनान्तया Il रन्नान्यने कान्यादाय क्रौम्हभप्रख्लौनि च | प्रदचिणोहताम्ताख सर्वे दवासुरः क्रमात्‌ ॥ amar: पृजिनाः मम्यक्‌ दृष्टा स्याञ्च वन्दिताः | कम्यचित्य कान fea: कामधघनवः॥ (*) aapafafagza | (२) ayy | (३) क्राडन्तु | (४) प्गरच्छन्तु | (५) erg | (६) तदाद्याः पवनाद्भावः। ace निनाचारपरोषः। ` agenfenarg afat avqua | TUNMTIASH AIS swag प्रति ॥ शिवलोके च गमन न गयो जग्म कुचचित्‌ । बने araqa तोयं भोजनं निःपरि यं ॥ दृढेन Beal बन्धः पाग्रेनाटणबेश्चनि । चाभपरासादिकं रि fafa दोप भाखलरः + इूतिहामपुराणानां श्रवणं सोपवोतिनं। अन्मुष्टियेया गह्या परि च्या यथाक्रमं ॥ ताडमाक्रोग्रखेद्‌ानि waste न कदाचन | सानमृपुरोषेफ wien: करियते कखित्‌ ॥ श्रोधनोथस्य mag: wea: चौरादिभिस्तया | WW sagt aw waa विकर्दमे॥ वर्षासु चाय fafat सुखोष्णं aaafaa | गोकुले सद्रसुख्याख प्रतिष्ठाया गणाः सदा ॥ जापकेः म्वेमन्त्रास्त॒ Haare (\ सद्धद्भधे | उच्छिष्टम्‌ न विरात्भ्रमलं agra तच च ॥ रजखला न प्रवेश्या नाग्यज्नातिन Geet | म ताः परिभत्रेत्तोये कोकिलेषु विशेषनः ॥ ग wracgial न meq गोष्टमनक्निधौ | न गन्तव्यं गवां मध्ये सो पानत्केः सपाद्‌केः ॥ इम्तयश्वरथयानेख सवितानेः कदाचन | a ee ee ~ (१) खात्गखुदधबे | भित्ाचारप्रदोषः। ude afeateca: प्राजेगं कश्यं च पदातिभिः ॥ गावसुषातुराः पायाः AAT पिशमाढदत्‌ | मिरिप्रपातान्‌ सिहकेगोतातपभयान्तया ॥ महाकोलाहते घोरे दुदिने दोषविश्जवे | गवां aufa देयानि wae” च जलं aur” ॥ एवं गवां वरदाना्ंवादकश्ष्यविधिना एवं कश्यं | «५ शाः सम्बत्सरं Tea अद्या च ममाहताः | mga: चजिये av: शद्रः मर्वाघश्रा काये " ॥ हारोतःः- ५ द्यौ मासौ (र'पातयेदकछ ena feat हरेत्‌ | सतु faa चेव यथान्यायं auger”) ” ॥ ब्रह्मपुराण “gmat च चश्यां qtat च मवंदा | ग टक्योयाङ्भवां चोर aa aaa fafedz ॥ म षण्डं वाडयेद्धनु न ai भारेण पोौडयेत्‌ | andy युगान्तेषु षड्गरोतिमुष्वेषु च ॥ दकिफोत्तरतः qa तथा विषुवतोदंयोः | संक्राम्तिषु च सर्वाषु ग्रहणे Wega: ॥ qezmt went दादण्यामणमोषु च । डपन्वारो गवां कार्यो मामि मामि यथाक्रमं” ॥ [| --“ (र) प्रते तमन्तस्तथा जलं | 2) पालचेत्‌ | (ह) यथावलं | ७३ yee निद्याचारप्रदोपः। श्रय गवाङ्िकम्‌ | ब्रह्मपुराणे “game च चत्वारि पलान्यष्टौ एतभ्य च । परकौयस्य दुग्धस्य तथा देयानि षोड्श्र ॥ aifanq शोतलम्यापि जलस्य च पलानि © | आदौ विषाय पयमः परिमाणा वलं रचिं ॥ आक्रसिकं प्रदातययं Quy तु गवाह्किक। प्रभाते लवणं पचं clad च ततो जल ॥ ततस्तानि भज्यन्ते शोषणं मांमप्रजितं । fafa दोपः ममन्त्रज्ोर द्वियाः पौरणिकास्तथा ॥ एवं wa रन्नप्ूणां wet ear फलं लभत्‌ । गोप्रदानान्च Gow गवां सरचणात्‌ लभेत्‌ ” ॥ ्रदित्यपुराण,- ^“ यो ऽयभक्तं किचिदरप्राश्य दद्याद्‌- गेभ्यो नित्यं गोत्रतो -सत्यवादौ | श्रान्तो दान्तो गोमरस्नम्य To, सम्न्सरेण प्राप्ुयाद्धमेगोलः “ ॥ देवोपुराणे- ¢ गवां सामो गवां गोष्टे यम्तु धपं न कारयेन्‌ । मकिकालौननरक्रे मशिकामिः म ua ॥ ~ = = ~न = ~~ eee + wee oe (१९) सतग््ौकः। नित्याषारप्रदोषः। unr aaaet a गां aq दमित्वा पिवते नरः, (रोगभिंतास्ये fat तिषे्ुधा्तो वे नराधमः” । गसिंतास्ये मरके | महाभारते, “ गोकुलस्य दषान्तस्य Oma (२ प्रतिधावतः | उत्पादयति यो fan तमाडन्रद्धाघातक ॥ हत्वा NAY ira Waaaqay महन्‌ | giana तारयति कुलं भरतमनत्तम!' ॥ ररणा we । ब्रह्मपुराणे, सदोषा गोरह जाता परिपान्या (* खय तथा | अनाथानां गवां eer काय्येम्तु शिशिरे महः ॥ gary यतर glam टणतोयेन्नानि च” | तच मन्‌. "सोरमयि! जगन्द्रातः। दवामामन्डतप्रदे,। दरहाण व्रं याममो्िताय च देहिमे" ॥ tfa गोदश्रनप्रसङ्गन गोपरिचय्या लिखिता | अथाशरत्यपदर्भनं , त्ाकरपद्धतो, ५ दुरितानि प्रणश्यन्ति नृणामन्रत्यमेविनां | दष्टः IBMT ध्यातः atfaa म fe “mata” ॥ age दृषा प्रायना | (१) ताड्नाम्ये (२) गनान्त। (3) वसु धाधिपः। (४) सदा खयं | (४५) पावयन्‌ | ger निन्ाचादप्रदोषः.। “mye! यस्मात्‌ त्वचि secre! ; नाराथणल्िष्ठति सवकालं | तक्षत्‌ wha मततं ASV, धन्योऽभि (१दुःखभ्रविनाश्रनोऽसि ॥ Size फलदस्वं येन Wat निषेवते । तेन सेन cas! मामपि ware ॥ ug प्रदकिण gaz भहवाश्वत्थं दिने fea | ते खवेदुरितान्याश्ट त्यजन्ति वपुरकितं ॥ दुःप्रनियददभंज्यद्‌-खङ्गदुरधोनकेः | मुच्यतेऽ हरहि पिर त्यदरु मसेवनात्‌ ” ॥ ततः प्रद िणमन्त्ः,- ^ अग्निगभं! श्मोगमं। ayn) सनातन! | हिर्यगभं। ato: Fai! नमोऽस्तु ते ॥ चचुष्यन्दं भु जस्न्दं cay द्वि चिन्तितं | श्रचणां च समुत्यानमश्त्य ¦ WIG मे ॥ Walemsfa इद्राणां वद्धनामपि चाष्टमः | नाराचणोऽमि देवानां ठचराजोऽधि पिप्पल | ॥ at Tet ama पापं स्या ल्म विवद्धंते | प्रदचिणद्भवशायुः षद्‌ाश्नत्य ! नमोऽस्त a” ॥ तया,- “ मन्दवारे fast मोमो प्रातद्न्धयाय भक्तिमान्‌ । ॥ १) ss to omer — [१५ ee ee —— - (९) fee निधाचारप्रदषः। ९० पुष्तौयं शकिः ear प्राप्य चं इरिद्भमं ॥ पौरवेण विधानेन संपूज्य प्रणवेन वा । कत सवौ पलारोऽय waa: समाहितः ॥ जपन प्रदचिणं gain प्रणवं aT ₹हरि । अआखिश्च प्राङ्मुखः पशाद्यायस्तेजोमय इरि ॥ अश्वत्यरूपिणं विष्णमिमं मन््रमुदोरयेत्‌ | लवं धाम सवधां च stuart (राबोधर्च्यते ॥ मयान्निष्टो (*मया भक्षा ठरश्रष्ट ! जगत्‌ पितः! | WU BAA WI WU th निवाते त्वाभिवषेन्‌ afin तेऽष्ठु anaes” । इत्याशिङ्गनमन्ः | तथा, “mara इति चेवेनं प्रणमेहष्डवन्ततः | प्रणामे sire इति खनि मेऽम्तु वनस्यत;-द्त्यतो मन््ः। एकस्मिन्‌ शनिवारे हतस्य फलमाह, — “nafgufac Te पातकेषु महन्‌खपि | धन्यं QUaAgS महारोगेकभेषजं ॥ कि चान्यश्वेभावेम हतमेनद्धरि प्रियं ” | प्रतिश्चनिवारं वषप्येकाकरया फलमा “ag agi gaiza शिनि of: | तस्योपदिश्रति ay मलमाग इरः खय" 1. 8 1 ए १) (x) छत्व । (२) startet | (e) बोधि । (४) यदा । ans नित्षाचाप्रदौएः। विष्वटचद ग्रेन, “aun विश्वचश्य वन्दमात्‌ UIA दपि | श्रहो राजतं पापं aaa हि नारद्‌। ॥ विश्वटक्ं समाभ्य जिराचोपोषितः wh: | इरिनाम ao fag ब्रह्महत्यां पोहति ॥ येतु पापा दुराचाराः ओ्रोतरोन्डेदकारिणः। तेऽपि चाद्यापि नरके पच्यन्ते ब्रह्मणो fea i Bae जोवमानाख् age: कौल्तिता भुवि । afqa दे9े मयं नित्यं यत्र श्रोटचच्छंद्कः ” ॥ तथा तुलमोद गने, “ger स्पृष्टा तथा ध्याता कौल्तिता नमिता war । रोपिता चिन्तिता fae पूजिता तुलसो सहे I मवधा तुलसोभकरि ये कुवन्ति fet दिने। quatfzayatfa ते वसन्ति इरेः पुरे ॥ CUNT IMAG STATA पारनान्नणां । awa हरते पापं वामनः (रकायमशित ॥ खाने दाने तथा ध्याने प्राग्ने कश्वाचने। away era पापं aaa .रोपफे कलौ ॥ यः (भस्य qual गच्छेत्‌ ardfeigg aa a” ॥ (x) wet! (र) कमं चिन्तितं | (१) दषते । (४) सयत्वा । निलाचारप्रदोषः। लया, ^ केशवायतने ag कारयेन्तलमौवन | wad wee श्यानं पिदभिः सह वेष्यावः ॥ तावदषंषदस्राणि याव्रदोजदलानि तु | वन्ति ama लोके तुरमोरोपका मराः ॥ faved फलं "र तत्त्‌ तुलसौरो पणे (रभवेत्‌ ” ॥ तुलमोस्ततिः;- “ मह्ाप्रमादजमनो सवंमोभाग्य्द्धिनो | श्राधियाधिं yO gut तुलो a नमोऽब्ठ ते ॥ नमिता a पुरा विभर्ता लं quae: | aay हर (भने पापं ५पपूवंजन्मश्ताजितं ॥ Osa दे am the कौलिमायुयेधासुखं | बल पुष्टिं तथा धमं quel व नमोऽस्त FH अनन्यमनसा faa तूलमोँ wifa यो जनः। Zafuaaaarat मियो भवति सवदा ॥ faa: भिया बहे faa नित्यं savant | भयां दत्तं मया AMA LEAMA त ॥ तुलमोक्रानने ag सुहत्तमणि विग्रमत्‌ । अन्धक्रोरि्टतात्पापान्मच्त नात मग्रयः | प्रदचिणं यः Rid `टस्नाममदेन्नङ | (१) वदत्‌ | (२) लभ | (3) fara | (8) ते। (५) सवं | (६) fara i aod frarrarcneta: | तुलमोपचमादाय aA aa fawia ॥ अदं ततेव गच्छामि गोरिव gaager | WOR यश्य fant) तुलसोदलविन्दवः नश्छन्ति तस्य पापानि महापानकजानि च | (रतन्यूनश्टन्तिकालेपं छता काला fet दिने ॥ दश्ाश्वमेधावश्वयच्ञानज लभते फलं | मन्दिरे यस्य राजेन्द्र! त॒लमोमूलब्टत्तिका ॥ न भचरन्ति garg यमस्याज्ञाभभिधा यिनः” | यमदूतवाक्छ,- । “cima कृष्णाहे त*्ंहोषोऽयं fest मतः । anneal wag One च ततः परं ” ॥ तया,- ^“ तुलसो द लव तोत्थर जमा शएद्धदे हिमः | किं करिष्त्यसन्तष्टो यमो दृण्डधरोऽध्प aa” ॥ श्र गुरूणां Vy गला agnafea काये, द्रुणेव हि पवस, Wag गच्छे दिन्यर्थः, अन्यचा नियम दति, प्रत्यहं ददपर॑नश्य खातकव्रतवलेन नित्यलेऽपि पवंखगमनं दोषा तिश्रयमिद्यचंः | यमः,- "` देव्रकाय्यं ततः हता गुरुमष्जनतषैचताभिति ” | (१) गच्छति | (2) तुलसी | (३) Jari (४) अभिधानतः। (५) तद्योग्धोऽयं | (६) दणशाख्याहि | निच्याचारप्रदोषः। yee शरवख wafufaat, अय मान्याः, पिता भाता पिदटभार्य्या ब्येष्ठभ्नाता ब्येहभगिनो, ene: पितुः war, पितुराचास्येपिटव्यमातुलश्शरश्ष्टरदङकाः | वशिष्ठः+ रवे धिकारे, उपाधायपन्नो टोकितः प्रचजितोरानाहडो- waagansgafa | मनुः,-मातापिनरावुक्ता | “aatfaa पिय guizruee च saa | तेषु च fay तुष्टेषु तपः aa खमाणते ” ॥ भविव्यपुराणे,- ५“ उपाध्यायाहप्राचायेः श्राचार्व्याणां शतं पिता | ave a पितुर्माता गौरबणातिरिश्यते ॥ “satqraraaret तु ये gear: कचिताभाव | महादङमंहावाहो ! सवेषामधिकः Wa” i मदापस्च- "“ यस््ेतानि पुराणानि समसानोह जामते | भारतं च महावाहो ख सत्ज्ञो मतो Fats तस्माच पश्यो Tas! व्णेविपरादिभिस्षथा ” | मनुः “° अरन्धापेयं पाकयज्ञानग्रिष्टोमादिकाम्‌ मलान्‌ | यः करोति ant यश्य म तम्यलिगहोच्यते ॥ विप्राणां qraat esq चजियाणां च aaa:” | हि । yor नित्थाचास्प्रदोषः। यमः,- “यो वै युवायपौयानम्तं देवा wfat fag: | एवं च शषूणामेवमादौनां गहं गता श्रभिवादनादौनि Gaiman कव्यानि. गुरुवौ षणं तद भिवादनं Hwy VARA | विष्णः,- ना दिल्यसुद्यम्तमौचेत नास्तं यातं नोपरक्ग, नभमिति- रोहितं नादश्च नलाद्यपगतं, न मधा, उपरक्रो TET: । हारोतः,- “ मोद याम्तमये waar” | देवनः,- “gafesaay चोभौ नच्वाणि च adam: | atfagainfafaa ग्रहानन्यांश्च मानवः” ॥ हारो तस्मृनौ देवनस्पृनौ,- “ दग्रनमणग्ररचनि विद्धं ”, ^ पतितान्‌ चाण्डालोच्छि7ान्नावलोकयेत्‌ ” | (१५. श्रन्यदृ टगतेरेतेः dada gut at” | नृणां वर्‌ ब्राह्मण । माक्रण्डयपुराण,- "° देवता मिद गराम्त्रन्नधमे(रमन्यादिनिन्दकेः | Hal तु AVIA क्यं ब्रएदधोताकंविलोकनात्‌ ॥ अवलोश्य तथोदक्यामन्त्यजं पतित शव । विधमति कषण्विनम्त्ाश्छावम। यिनः ॥ aafaaiasiaa aang a” | अङक पश्ये टदिव्य्येः ॥ रीण यमम पपमषमम\४ (१) अनुदृरेरेतेः सम्भाषेत | (2) सद्याननिन्दितैः। निद्याचवारप्ररोपः। woe स्कन्दपु राणे,- “saw मानवं दृष्टा नाकेव्वपि कुल्छित | may देवि, gear: मोमामलदि्वाकराः ॥ मोमादौनां यथासम्भवं faa: | विष्णुपुराणे. “aaagt क्रियाहा नियस्य विप्रस्य जायते । तस्यावलोकनान्‌ सूर्यां निरौच्छः माधभिः Yee’ ॥ हारीतः. - “sagqfia उच्छिष्टो, अरनेध्यातुरयोनोद्धंन्योतोषि वौच्ेत न देववनस्पतोन्‌. प्रयेकं निषेधः, श्रवुष्टितशिराः । Fea, ufeseat नेखेत श्रमेष्यातुरोऽमेष्यमध्यतर्तो । खय शटुद्रोऽपि, wean तिपहणाद्गुमिगतवज्नानपादिदश्ने.न दोषः", welafaat,— “a faa विवमनां। न पुरुषमन्यतः खाभायात्‌ ' | aia वान्द्यान्नप्रव, मांग्यायनग्टद्च,- “ant waa म Asa, अन्यन मेथुत्‌, श्रनाप्नमका्येक्ारिणं, we शरच्‌, अकाय्येङारिणं पातकिनं, नेकतेत्यमुषङ्गः | fam:,— “न age Tiga, न तेलोद्‌कयोः सां चार्या न AeA दाद, (रन किंच मेदमाने, न VI, न भरष्रकृश्नर, न विषमश्चो aufzag, नो त्त मन्न | (१) aw (~) “THE | ५८० निद्याच्ार्प्रदोषः। मनुः (९५ म्‌ चायाद्भा्येया arg नेनामोकेत चाश्रतौँ । नाश्नयन्तों खके Aa न चासुक्रामनाट़तां ॥ gaat जश्ममाणां वा न चासोनां यथासुखं | न पश्येत्‌ प्रवन्त च तेजस्कामो faa fee: ” । विष्णः, “न कूपमवलो कयेत्‌ ” । ayaem:— “ न च मंसयष्टमेयमां ” । स्तियमो केतेत्यधेः | मनुः, “a faa जमुदौ चत, न पण्येदात्मनः WHA | Omargqaygugfe विगरेषएवाद्‌विवकित | श्रय वग्जानि स्पुश्वास्यण्ानि | नोलाद्िनायव्यति रि क्रविष्ण- मृ्तिस्यश्ेनं शवेपापदर | त॒या ‘ लिङ्गस्य ama पुण्यं दशेनात्‌ aia Yat । तच पठति.- ^“ अङ्कुश्सुच्छ्रितं war gfe वद्धा तु दिशे | पिण्डिकायां न्यसे शिङ्गमङ्ग्ेन OITA: ॥ उमामहे श्रमम्लाभ्यां aia मोचकांचिएं । शिवोमामन््योगेन aia afafaegat” ॥ (१) avatar (२) दिजोत्तमः। (३) व्पनात्ल ' (8) परं । निव्याचास्प्रदोपः। aS तथा.- + गामालभ्य TAMU Bar चेव प्रद्‌ किणं | प्रद चिषशछता तेन सप्तदोपा वसुन्धरा” | विष्णपुराणे,- ^ सताभिक्लषिता दृष्टा wer पौतावगाहिता ” | महाभारतमश्छपुराण्योः,- “ सारणणट्वे WANTS मामसकोत्तनादपि | afaareamaretfa नरः पापात्‌ AQUA” ॥ स्कन्दपुराण, “ रोपणात्याननाल्छेकात्‌ स्पशरेनाहगेनानूर्णा । तुलस ("रहते पापं वाद्यनःक।यसकित ” ॥ प्रातमेङ्गग्ना' Ty] | बामनपुराणे-- “gat efuafaretggy धेनुं मवतां ठषभं सवणे । सद्रोमयसखम्तिकमच्तानि शाजामधुत्राह्यणकन्यकाञ्च ॥ शरेतानि पृष्याणि तथा wat च Bama चन्दनमकंविन्ब। शरशवत्यदटरचं च समालभेत aay कुरय्याज्ञिजजातिधम्‌ ” ॥ तथा,-- “gue तो्येराजं च सवते नतु भस्यगत्‌ । weet पङ्कुवारेण तोौयराजं च yafa” | (१) Era! (>) maa ५८० नित्याचास्प्रदोपः। मनुः (९५ न शायाह्धावेया arg मेनामोकत चाश्नतीं | नाश्नयन्तौः खके RF न चासुक्रामनाटतां ॥ gaat जममाणां वा न wetat यथासुखं | न पश्येत्‌ Veal च तेजस्कामो (रजितेन्दियः ” | विष्णः, “न कूपमवलो कयेत्‌ ” | ayaem:,— “ म च dqedeat” । स्तरियमौ चेतेत्य्ः | मनुः, “a विमु सुदौ चेत, न पण्डेदात्मनः we ) (*+अरजा्मप्रहफमुदिश् विशेषणत्ाद्‌ विवलितं | we वम्जानि quargmrta । नोलाद्विनाय्यतिरि क विष्णु मतिस्य श्रमं खवपापदर | तया "लिङ्गस्य दशनं FQ द्‌शेनात्‌ asa “ax” | aa पठति,- “ अङ्गम च्छित शला gfe वद्धा तु दके, पिण्डिकायां न्यते श्ङ्गमङ्गु्ेन स्शेत्ततः ॥ उमामहे मन्त्राभ्यां स्पेन मोचकांचिणां | शिवोमामन््रयोगेन aia afafaesat” y (१९) aratar | (2) दिजोत्तमः। (६) Sarat: (8) परं । नि त्ाकारप्रदोपः | ५८१ तथा.- ^ गामालभ्य AaB Bar चेव प्रद्‌ किणं | प्रदचिषणोहता तेन Asia वसुन्धरा” ॥ विष्णपुराणे,- “ सताभिशलषिता दृष्टा wer पौतावगाहिता ” । महाभारतमश्यपुराण्योः,- | “ स्मरणाद्वे HINT नामसुकोत्तेनादपि । सत्तिकालम्भनादापि नरः पापात्‌ प्रमुच्यते '` ॥ स्कन्द पुराण,- "° रोपणात्पालनात्छेकात्‌ स्पपरोनाह गशनाननषणा । तुलम (९९ इते पापं atgqaaradfed” ॥ Waageat VTA] | बामनपुराणे,-- “gat दधिशपिरथोदुश्म U4 sagt ani छवो | सद्रोमयसख्सम्तिकमच्तानि शाजामधुत्राह्मणकन्यकाञ्च ॥ शरेतानि पुष्याणि तथा wat «Kawa चन्दनमकंवि्ब। अरशवत्यदरचं च समालभेत ततस कुर्ययाज्ञिजजातिधम्‌ ” ॥ तया,- “sug तोयेराजं च Vad नतु भल्पभेत्‌ । sue पङ्कुवारेणा Mars ख परवणि"' ॥ (१९) wea (>) mart yce निव्याश्चारप्रदोपः। saya यत्प्रातमेक्गललन विहितं तटतिरिष fafag 1 मन्दवारे चान्यरेवस्पशनं फलायं विधौयते | सभुद्रश्य श्यश्रेनमपि fafeaat निषिध्यते। पवि च ठतोयभागे asia विधिः | तच “ बिन्धोः सेतोः सरखत्याः मज्ञमात्‌ पुरुषोत्तमात्‌ | विना a सरिन्नायं सपणेदन्य् न wifey” I तेन पुरुषोत्तमादिवयतिरिक्रभ्थले पवेवययतिरेकेण ममुद्रस्पशेनं fafag | खानाङ्गसेन समुद्रस्य विधानात्‌ खानकारूगेनस्पश्रनल भ निषिध्यते न च स्यगेननिषेधपरः। श्रविडितस्यग्रननिरेधपर- त्वो पपत्तेः । wefa fe स्रानमिषधः स्यत्‌ | “anatase द्‌ शंनादन्दनादपि | अहोरा चतं पापं aaa न ane” ॥ semis) चाष्डाजस्यशेनविएमृ चानि स्तानारमनप्रकरणो व्याख्यातानि । मनुः-- “ अनातुरः खानि वानि संस्यशेद निमित्ततः । रोमाणि च रदश्यानि सर्वाष्छेतानि वजयेत्‌ ” ॥ याज्ञवतश्चः, ^“ गो ब्राह्मणानलान्ञानि (रनोद्ष्टो म पदा aq” | खच्छिष्टः केना्यङ्गेन स्परत्‌ । पदा च wet न wx । (९) गोच्छिरो न पदा स्पशे ! = नि्धाचारप्रदोपः। use महाभारते, श्रसुरतिषये शद्मोवाक्य | ५ अपटृत्त पयोत्तिष्रन्‌ (\'उच्छिष्टस्य ana wi” । तेन दानवेषु नाह वसामोति बन्धः उच्छिष्ट दत्यमुटष्लौ सम्बन्धः | “न aig तथागिरः ” | देवलः,- “ शि सोग्यङ्गा (र) विशेषेण aang विने पयेत्‌ "" । ने तिमम्बन्धः। मडहाभारते,- “ शिरः लातस्त॒ aary किचिदपि स्य” । एतच लानाङ्गनेनोक्त | पुनः स्नानकत्रतमध्ये गणनं प्रायदित्तविग्रषायं। दूति लष्टानि सखातकव्रतानि । wa श्रोचजानि। ॐव्याश्रयभेरेन fefauifa | तच भगवन्नामश्रवणं सैव प्रभिद्धुं । सामान्यतो विगेषतथ । महहाभारतोयशष्णनामख्मारण य TF STAB: भिक्या दिषूपेण विदितं aware | श्रय भगवद्रौता मधिकृत्य महाभारते, “* शरद्धा वाननुद्धयञ्च rasta थो नरः खोऽपि मुक्तः WHA WH WPAN] quant” ॥ एव, - ^ अद्धयापि कुरश्रे्ट ! Ada afuaa च| गनेश्ट्रमोचण नेदं दौचमायुरवात्रुयात्‌ ” ॥ (१) उच्छिद्खा। (२) wafree | ५८8 नित्धाचारप्रदषः। दति विष्णधन,- एवं तच स्तो जश्रवणं | श्िवनामग्रहणं श्िवस्तो श्रवण । स्थ qaqa) दुर्गानामग्रहण । माकंष्डेयपुराणणेचदेवो माशव्य- अवण | “mafer चेव यो aml मम माहात्यमुत्तमं ” | दत्यमभिधानात्फलायं गरेश्स्तो चनामश्रवणं च | ्रयाश्रयांशि- माकंण्ड यपुराणे,- “ वेददेवदिजातोनां साधुमत्यमहात्मनां | ya: पतिव्रतानां च तथायं च(\ तपखिर्नौ ॥ ufcare न gala परिहासेऽपि पुरक! | कुवंतामविनोौतानां न aay aaa” ॥ दवलः,- “ae पररहस्यानि नेवोपग्रणयाश्नरः "| यमः.-- “ नेव AUGUST FUG” | zeae, परदोषाभिधायिवाक्यं ॥ तया.- | “` ब्राह्मणानां परोवादो (रनिन्दा वापि प्रवन्नेते। कर्णौ तत्र fauraall ama वा ततोऽन्यतः ” ॥ (९) तथा ay तपखिनां । (२) निन्दार्थाभि। निन्याण्ार प्रदौषः। i" वायुपुराणे “ata परिवदेश्यम्तु ध्यानिनं ateatfen | YASH चोर श्रोतारश्च न ana” ॥ लाणडाणश्रपयषु वराहपुराणे,- ॥ गुत्वा परस्य वाक्यानि यद्धबेग््मेभदना | तेन पापेन faasy यद्यहं amare: ” | दति ("श्रव्याश्रद्याशि । समाप्तानि ओ्रोर्कत्रतामि । दति ओमग्महामहोपाध्यायाग्निखिदाजपेयिमरमिहविर शिते नित्याचारप्रटषैपे aaa समाप्नम्‌ | (१) ग्~ाच्रोव्यानि। 9? yod नित्याचास्प्रदौपः। अथ WMATA | त्रच च ब्रह्मचारिणो" sagas wWant’fif मनुना चाभ्वज्गनिषेधादृन्तरेषां चेतदिरोधाच्च गएखस्यापि ब्रह्मचारि- धर्मातिरे गादभ्यङ्गनिषेधः प्रतिभाति | तत्त्‌ नालति, । “fag नेमित्तिकं काम्यं fang मलकषंणम्‌ ” | दति MarR मलापकषेणस्ञानाभ्यनुज्ञानात्‌ । मलापकषपं नाम क्ानमभ्यङ्गपूवकमिति याख्यानात्‌ | zauat च,- “faa नेमित्तिकं काम्ये fafad क्रानमुच्यते । तेषां मध्ये तु यन्नित्यं तत्पु नभिंद्यते त्रिधा ॥ मनापक्रषेणं वाद्यो मन्त्वत्त्‌ जले सतं । मनग्ध्या्नानसुभाग्यां तु aacur: प्रक ्तिताः"”॥ दति नित्यस्नानमध्ये मलापकषंणस्नानस्य गणनादस्य निरव- काश्रवेन ग्दस्येकधमवात्तद्रिर्‌द्धतद्यचारिधमस्याग्यङ्निषेधष्या- मतिदेशः किच श्रष्टम्यादौ तलनाभ्यिङ्गनिषेयस्य तरदिहिते afea- रताभ्यनज्ञापरले पय्यृदामलन लच्णाप्रसङ्गादष्टम्याद्‌ावेव दोषा- पत्तस्त्रायश्चित्तविरोधान्नरकपानसूृतिविगेधाश्च यद्यपि नान्य- तियिष्वन्‌ज्ञापरवं autfa मवद्‌ा fanya तिथितिग्रष निषेध- वरेयं प्रसङ्ग एवान्ययानुपपत्या ति्यन्तरेऽनुज्ञां सूचयति नच दोषातिश्रयायत्वन विगरषनिषेधः area: | (१) Wea | निद्याचारप्रदोपः। ५८७ दोषातिग्रयकल्यना पेया ("तरिं तजरानुज्ञाकश्यनस्य gain- afmafeaa लघुलादिति रदष्यस्य नाग्यङ्गनिषेधः | तच विष्णपुराणे- ^“ तु दंश्यष्टमो चेव श्रमावास्या च पूर्णिमा | पर्वतानि राजष! (₹रविभक्रम्णो न च” ॥ “Fama च waaay we | रिषम्‌ भोजनं नाम नरकं प्रतिष्द्यत ”” ॥ aq तेलपटस्य तिणप्रभवस्तेरे wars सर्पाद्ै च। कात्यायनः । तेलप्रत्ययानुगरामनम्य BAWABA च गौषा- प्रयोगेण प्रत्याख्छानात्षेपेरण्डल््हे मुख्यतेललभावान्यतेल निषेधे afaau: | यन्त पठन्ति. ““ पक्तैलं गन्धतेलं भारषप पुष्यवामित `` | रज्यादख्चाष्यदटृष्टे म्यात्‌ द्रयानःरयुग तथा ॥ तया.- माप्पम्य प्रलिप्रमतोऽननाद एव । पक्त^काभ्यनुज्ञायां दृष्टान्तार्थः ; एवं चिचाहम्ताश्रवरणर्यषु तल मित्यपि वामनपुराणोौय तिलप्रभवन्ञहविषयं । तन्तु दद्ध गानातपवचन,- “manage दन्ति तम्बयरईणमषएटमो ” | तदष्टम्यां faaaye दोषातिग्रयायं | चतुर्दश्यां तु “mana कुनं दन्ति िगोऽभ्यङ्ग went’ fa mea शिरोऽभ्यङ्गं एतमधपाद्ररपि faau | न Mwy | वामनपुराणे- “ नन्टासनाभद्मु पचरेन्च'। WA मर ख्रडनिषधः। (१) तदिनतम्ता|। (2) उविमक्रान्तिरियं च। ycc निद्याचास्प्रदीपः। पक्षतेन्रादेर शक्रावभ्यनुन्ना । मन्दा प्रतिपतृषष्टयेकादश्यः। एवं easy तेलमिति तेलपदं स्रहमाचपर । दोषातिश्रया्े वा mae पुनर्निषेधः | तथा,- सप्तम्यां awdenifey भार्यां विनश्यतोति तज area: aa तेलभक्षणमपि निषिद्ध | तथा,- यत्र तेलो पभो गनिषधस्तच् भचणथ्यापि निषेधः | तया.- “aternfaa? ast कुडरिक्रां तिथिं तथा तेनेनाभ्यश्नये्म्त wf: परि होयते ” ॥ चतुभिः, श्रायुःपरज्ञायगोवलेः। तेन रतुर्थोनवम्योरपि तेलनिषघः । faet:,— “faaatg ut खाने दादश्यकारणोषु च। query तेलं agiae विवजंयेत्‌ ' ॥ MES. - ` उपोषितस्य व्रतिनः छन्तकेश्रस्य afar: | तावनृश्रौ स्तिष्ठति far याव्तलं न dyna” ॥ तथा,- “ (५हन्तापकौज्ति्मरणं garg fare नाशो निधनलमावुः | ख्यादिषोरान्तदिनेश्वराणां तेलोपभोगे करमशः फलानि ॥ रविकुजगुहप्रटकवाग्ष्वपि निषधः | (२) Wat at; निन्धाचारप्रदोपः। use ममाचारश् Muaa वारवअनविचारो न पुंसामिति | we दिन्तामणौ,- ५" पञ्चमो eval ea पूर्णिमा र aatent | एकादशो दितोया च इयोरयि च परयोः ॥ अभ्यक्गदानपानाद्ये योऽ तेलं न रस्येत | aqut aw afg: स्याद्नापत्यवलायुषां " ॥ अत्र पूपिमायामपि चनादिकामस्य (र)विधिनिषेधाभावः। मिषेधम्ह॒ निष्कामस्य aa विच्रादिनचजथोगेऽपि विहितत्वादेव न दोषः | पवि इविःरषमां मभचणवत्‌ | तथा च fast: पठन्ति “gmat तैलमस्य्वा यः खायाद विचचणः | सत्वारि तस्य नग्यन्ति आरायुःपरज्ञायोवल्न '” ॥ तदुपवाममातरे निल्यत्रतसिद्या काम्यत्रतानुष्रानाभावे Cate | देवल्लः,-- ““ शिरोऽयङ्गावशरेषेण away विलेपयेत्‌ " | नेतिसम्बन्धः । भिरःकार्ययायं yaaa तेलमित्ययः | “eder तु fae: खानं ga बयामो्रवोद्धमिः ” । ति वचना श्िघघाभावाश्च तिशलपिष्टम स्व [दम स्नाने न दोषः यन्त चिन्तामणौ, " सप्तमो चाणयमावास्यामक्रान्तिप्रदण्षु च । धनपुतचकलवरार्था fawfas न ang” ' (१) &sa aa न सेवते। (२) व्िधिव्दलादिधध्राभवः। (a) बद्र ५९० नित्याचारप्रदौपः। तथा,-सवंदा खानविधिपुण्छतावाक्यवलादमपु जकजलगकामग्य काम्यो निषेधः | यन्तु,- ^° प्रतिपद्यनपत्यः स्यात्‌ दितौोयायामपनौकः | दशम्यामधनं Ba सवं हन्ति योदश ” ॥ तदारोग्यल्ञानविषये राजमान्तेण्डोपसहारात्परमेव | शिष्टाः पठन्ति, “Mala: स्वेदा खानं ङुर्ययादामलक्रे९नरः | तुख्य या मलकेविष्णरे काद्श्यां fanaa: ॥ गङ्का्ञानाधिक्रा घाचो प्रोक्ता माधववासरे | विक्नानि नेव जायन्ते धातौकखाने न वै aut” ॥ अच शिश्राषः, - । ““ नवम्यां द श्रेमप्तम्यां क्रान्तौ रविवामरे | TRE च चखानमा मलकरस्जेत्‌ ” ॥ एतच्च ओ्रोकामनाभावेऽतगन्तय्य । ददं च मलापकषेणक्रान- स्या वश्य ङ्न्तव्यतवारेल निषध दने तिनपिष्टेनामलङ्प्िष्टिन वा afe- रद्धतोद्केन मलापकष्णस्रानं Fart माधाङ्िकस्नानारमः कार्यः| दकः, - “SAT च यथा भगे जानाय श्रदमाहरेत्‌। निलपुष्यङ्गशादोनि aa waka जले” ॥ (९) fast | निद्याश्वारप्रदेपः। ५९१ तज स्ानदेश्राः प्रातःकानप्रकररेनोक्ताः। aay देवणाते- खित्यादिना | azqaquaafaa जल इति | कात्यायनः, sat नित्यं खानं नादौ शद्गोमयय्रक्ुशर तिलसुमनम श्रादनत्योद्‌कान्तं गला wet Tr प्रतिष्ठाय vere पाणिपादं कुशाग्रयरैः वद्धग्रिखायनोपवोतौ ear साहाति तोयमामन्यनजं "देते गतमिति” “सुमिश्या न दत्यपामश्नशि- मादाय “efaar’ इति देयं प्रतिषिचेदनभिमद्दितस्छत्तरस्यां fefa कटिवस्टमजेघे चरणो करौ मदा fae: (veren- चमनमम्योद्‌कमालभते {ङ्गानि wee fawfrfaguifagat मनल्नटापो safafa साला fea wag निमज्ज्योका ज्ज्याषठम्य गोमयेन विलिम्पेन्मानम्तोक इति ततोऽभिषिचदिमं "मेव्ण'' इति “तिष्भिर्मापडद्‌ नम मुञ्चन्ति" aaa तेतज्निमनज्ज्य ज््याचम्य 2h: पात्रये"टापोह्ष्िति" fagfa- रिदमापोहविष्यति "देवौरापो" इति aati) “श्रपोदेवा- द्रुपदा fea” matey” sari ममपोदवि gay म मवभि- सित्पनिर्मेत्योकारेण वाद निभिर्गायश्यःदावन्ने शानज्नलेऽघमषणां जिरावर्तयेदरुपदां ad गो रोत्यृच^*! वा प्राणायामे वा afuT- स्कमोभिति विष्णो स्मरणं | योगो यान्नवल्च्यः,-- “agtaafaera दर्भान्‌ पुष्याणि सुरभौणि च। (९) होति ¦ (२) प्र्तान्याचम्म्र AAR | (a) उदिदाश्य। (8) गेण्ति वा ऋचंवा। ५९२ निद्याचास्प्रदौीपः। श्राहरेत्‌ खानकाले तु खानां प्रयतः whe: ॥ गल्लोदकान्तं विहृ ऽतमः! खाणयेतत्‌ yaa कितौ | four gaigqemt तु गोमयं च विचकफः 1 श्रधमोन्तममध्यानामङ्गानां चालनं तु तेः। भागे: एयक्‌ एक्‌ कुर्य्यात्‌ weet श्टद सद्धरः | afgafeay चरणौ प्रजाख्यारम्य वे wf: | उरं हो तिरपश्लोयमुपस्थाय azfad ॥ श्रावत्तयेत्तदुदक ये ते शतमिति शषा | gfam म दत्यश्नलिमुद्धरेदेवतं रेत्‌ ॥ सुभिश्ा म दति zat ध्यायं चापः प्रसेचयेत्‌ | अहविष्टद्धिख्च गाचाणि क्रमशः सवनेजयेत्‌ ॥ एकया तु fat: are spat नाभेरधो.रऽपि च। कटिवष््रजंघे च चरणौ च निभिखिभिः ॥ WAS MAI] AAG जल ततः | afafafefa nau ममम्यत्मयतान्नलिः ॥ aq aa® तु amu नदौ quaar तु वा। at way मनसा argizaas fafemaq ॥ गङ्गा दिपु्तोर्थानि afsatfeg सस्मरेत्‌ | खदु त्तममितिविग्रषान्तव्नल vga: टचः ॥ येन za: पवि्ेति कु्ख्दालम्भनं fafa: | (१९) विविक्त- । (र) रथोपरि | (३) स्थाने, नित्याग्वारप्रदौपषः | weR महाव्याइतिभिः पञ्चादाचामेत्‌ प्रयतोऽपि खन्‌ ॥ अलभत Bera इदं विष्णुरिति wer । भाखकराभिसुखो मन्लेदापो warfafa लका ॥ ततोऽवषटव्य गाचा णि निमच्यो कज्ज वे qa: श्राचम्य गोमयेनापि मानस्तोक्या ममालमन्‌ ॥ ततो ऽभि षिचेग्मन्तेस्तु वारणेशख्च यथाक्रमं | इममे तरण Taal aa: wae इत्यपि ॥ श्राप उदुत्तममिति Qaarwyy च। श्रभिषिच्य तदात्मानं निमज्योन्मज्य वे पुनः ॥ दरभेन्ठ पावयेगमन्नेर लिङ्गः waa: wa | आरपोटिष्ठति तिष्टभिरिदमापोडविश्रतो ॥ देवोराप दति द्रभ्यामापोदना म ददाना । द्रुपदादिव waa श्न्नादनौरपां गम ॥ ्रापोदेवौ पात्रमान्यः पुनं 'वादाहतम a) farafadfa च श्रः पाद्यात्मानं ममाहितः ॥ जलमध्य स्थितो विप्रः agar हरि ara | arta wiyfafanag च ममाहितः ॥ आदावन्त च कुर्वति श्रभिषक्रं यथाक्रमं, अपां aw स्वितम्यवं माजन च विधौयते ॥ aaa जपनद्मम्तिृत्मचमषेण | द्रुपदां वा fartam श्रय गौ रितित्यच ॥ षणि मी क (१) पनन्त्वाद्यात्वृचा म वा | ७५ yes निन्धाण्वारप्रदोपः। va: शएचिष दिल्धूचं जिराटृत्य जपेदथ | अन्यानि चेव कानि सतिदृष्टान्यनुख्रेत्‌ ॥ aarefa सप्रणवां गायः जिजेपेदथ | श्रावत्तेयेदा प्रणवं Geer विष्णमव्यय ॥ विष्णरायतनं यापः स पा पतिर्च्यते | तस्येव दनव स््ेतास्तम्माल्वं WU संस्मरेत्‌ ॥ नरादपः eat वे तेन नारा इति wa: | ता एवाम्यायनं यस्मात्तेन नारयणः इतः ॥ यो fe anat देवानां यमस्य नियमस्य च | भोका च यज्ञतपसां योगिनां wa एव च ॥ ष्याथेक्ञारायणं देवं खानादिषु च कमसु, प्रायञिन्तेषु aay दुष्कुनान्मुच्यते पुमान्‌ ॥ परमा दात्कुवेतां कमं प्रच्यवत। ध्वरेषु यत्‌ । स्मरणादेव तदिष्णोः wager स्यादिति «fa: ॥ तदिष्णोरिति मन्त्रेण मव्नदष्पर पुनः पुनः। afecfgg ava गौ चमादौै यथाविधि” ॥ दूति sya Ga प्रागेवराघमोत्तममध्यमाङ्गलालन nat wat गोमयेनापि कन्तव्यं एतद नन्तरमेव “nara विद्य मानेत्येवं ख्रानोपक्रमविधानादिति वदन्ति तेन एकया त शिरःलाशनं इत्यारिकालनानन्तर ल्लानमध्यगतमल्यवगनतव्य । ० ततो भिवषिश्चन्मन्लेस्त॒ airy ययाक्रमः'भित्यच त्वं मः मत्वं म ° क ० ०9 सिपक (१) प्रभूत | निद्याचारप्रदोपः। ५९५ CHANT प्रिवङ्णत्वारष्टिन्यायेन वाहणावाइणसमुदाये वादणग्रष्डः, कमकथनारेव मन्तक्रमप्राप्तेयेथाक्रममिति प्रतिवनं । शअभिषेकद्य प्रति aw भेदकथय(९नाय, अन्यथा fe aaasae विवङतिला- दष्टमन््रकरणक एवा भिषेकः स्यात्‌ | यथाक्रमं tee लिङ्गस्यानन्यगतलात्त तद्भेदः | उवद्याभि- मुखो asifefa तड़ागादिपरं | aaguia: faa इति नरसिंपुराएवचमादि ति लक्मोधरः। a “ fraparad प्रवध्यामि यथावद्नुपूवंशः | afeifga ane stvaret यथाविधि ॥ जले निमग्रख ज्ज्य sua यथागिधि | MURA कुर्य्या त्त प्रवच्याम्यतः पर ॥ प्रपद्य वरणं ठवमम्भमां पतिमु feta | यासितं देहि मे तोयं सवेपापापनु त्ये ॥ तोयं मावाहयिव्यामि भर्वाप(रदिनिष्ुदन | मान्नि्यमस्मिन्‌ वे तोये भजतां मदनुग्रहात्‌ ” ॥ अयं चावाहनमन्त्ः। याञ्ञवखकौये सानेऽन्त रा नुरक्क(*।र वगभाव्य माकांलवात्‌ । बौधायनः, “Wet FETE कमण्डलु ्रत्पिष्ड च परिणद्य atu गला जिः पादौ प्रचान्येच्तिराद्मानमय हेति (१) भदक्ञापनाय। (२) aapafafaaza | (द) याशखवल्काालानेष्वावादहन Hg TTS ATTA AA NET नत्वात्‌ । wed निल्वाचारप्रदोपः। mat अध्ानमपोदेव VY ate चेषं च ब्राह्मणाः “rene तु पादौ नान्तः प्रवेष्टं । यथाऽन्भो भिरभिपद्यते, ^“ हिरश्यपरङ्ग वरुण प्रपद्य ata मे देडि याचत । यन्मयामुक्रमसाधूनां पापेभ्य प्रतिग्रहः ॥ ARH मनसा वाचा कमेण दुष्कतं शतं | AS Tet वर्णो awafa: सविता च पुमः पुनः "॥ AW पादप्र्षालनायं अणप्रवेश्मनग्धख्च । साकांचलादेव ay- व हक्यसलान विधिना wed | पद्मपुराण,- “aaa भावदराद्धिश्च चिना खानं न विद्यते | तस्मान्मनो विष्द्ययं saat विधौयते ।॥ अनुटृत्तेरटत्तेवां जलेः सामं समाचरेत्‌ | (रद्द प्रकन्पयेदिदान्‌ मूलमन्छ्ेण मन्त्रवित्‌ ॥ ॐ नमो नारायणायेति मृलमन्त Baya: | दभेपाण्स्ति विधिना दयाषान्तः प्रयतः whe: ॥ वतुरस्तसमायुक्तं WATS VARTA: | प्रकर्प्यावाहयेड्ङ्गामे भिन्ते AEN: ॥ विष्णोः पद प्रजासु वेष्णवौ विष्ण॒पूजिना । पाहि AMAR दाजक्ममरणाम्तिकात्‌ ॥ तिखःकोगोऽद्धकोटो र तोर्थानां वायुरब्रवौत्‌ | ct ee ee ee ~~~ - ~~ 0 कि eR ee (१) सुखं । (२) ata: निद्याण्वारप्रदौपः। -दवि qamae च तानि ते afm जाङ्कवि!॥ नन्दनोल्येव ते भाम देवेषु afemMia च। नन्दा vat च gaat विश्वकाया श्ििवाशिता । विद्याधरो सुप्रसन्ना तथा शोकप्रमारिनौ | खेमा च Mea चेव शान्ता शाज्तिप्रदायिनो ॥ ANT atnaat जाश्कवो जिदशेश्वरो | ae देवि aaqw प्रसाद परमेश्वरि)! एतानि पुष्प्रनामामि खरानकाले vane ॥ भवन्‌ afafert aa agi जिपथयगामिनौ | मप्नवाराभिजप्रेन कंरमपुरयो जितः ॥ afg quis wa: fagq: 9g eH aT | चामं gatger da saw तु विधानतः t श्रशक्रान्ते रथक्रान्ते विष्णक्रान्ते वसुन्धरे । स्रन्तिके इर मे पापं यन्मया दुष्कृत रत ॥ उद्धतामि वराहेण शष्णन गलबाङना । त मवंलोकानां प्रभवारिणि सुव्रते ti Wee अथं खानविधिवंद मन्तश्यन्यत्वात्‌ मवेवणमाधारणः। शद्रभ्यापि पुराफमन््ेफ ग्रहणाधिकारादित्याह्ः । WAG AUTH हि शूद्रस्य स नमस्कारकं Ha’fafa वचनान्नम Tal BATS श दयेत (रश्नक्तौधरः । श्र्र तोयंकश्पनमाकांचयाद्‌ याश्नवस्कौध- 2 धे ने =-= चा (१) तश्र । (2) ग्रम्येति | ५€ नित्याश्वारप्रदयोपः। शानेऽपि ag) गङ्गाश्नवण(रमन्त्ोऽपि तौथं्रवफे wats | सप्तवारं जलामिवेकस्वमिवेकाभारादिर्द्धलान्न wat श्ररुक्र- was aes qua इत्ययमपि म्लः vate दति वदन्ति । afae:,— ^“ श्रक् म्मिर्वाचयेत्‌ खानं मध्याङ्कात्‌ प्राजििश्ेषतः। प्रयतो श्टदमादाय gia? च गोमयं ॥ स्थापयित्वा aurea ततः सान समाचरेत्‌ | श्देकया शिरः are दार्भ्यां नामेरथोपरि ॥ श्रध fagfa: कायमधः पादौ तयेव च | ware स्वकायं च facies यथाविधि ii ततः संमानेन Baga पूवं तु मन््वित्‌ | waar रथक्रान्ते विष्णक्रान्ते वसुन्धरे ॥ afae इर मे पापं यन्मया दुष्कृत हत | घ्कतासि वराहेण ष्णम श्तबाडङना | afat त्वां प्रग्टह्ञामि प्रजया च धनेन च। afaa ब्रहमदश्नासि काश्चपेनाभिमण्छिता ॥ afaa जहि a: मवं quer Le afua टेडि मे पुष्टिं afa शवं प्रतिष्ठिते ॥ quay गोमयेनेवमय्रमयभिति ब्रुवम्‌ । अमरं चरमौोनामोच्यीनां रसं वने ॥ = we oe मा eames = = == न्न १ का (1१ श 7; et ee (१) भङ्ाक्लरयमण्लोऽपि | (२) दर्वामानर । नि्याचारप्रदोपः | wee Ograraraanat (र पतितं काथयश्ोधनं । (रतस रोगांखच शोकांश्च पापं मे नुद गोमय। ॥ .. काण्डात्काण्डादिति दग्धां दूवंयाङनुपस्यगेत्‌ | wad माजेग मन्ेरश्क्रानादिभिसतः ॥ “@ a शत"मिति spat तोरयान्यावाहचेभत्पुनः। कुरु गयागक्गा प्रभासपुष्कराणि च" ॥ ay aurea प्रागिति चतुथभागोपलखणं, अतएव कम- विधानमाच क्ानाटौनां न कालविध।ममिति aat म ate: | गोमथालममकाले क्रियमाणानुवादिमन्ो शअ्रयमय्मिति arq- वश्कोये गोमयालमम साकांस्त्राद्रवन्तते मानस्तोक एति मन्य मग््रकरणमम्त्रलेन विरोधाभावान्‌ । काण्डादिति xnat gai- माजंनमपिकलात्‌ याञ्जवखोये safes | याज्नवक्वधः,- "" सन्ध्याब्य तु ang दिजेनाद्मविढा मढा” | तया,- “gal मण्ध्या तु aras} सावित्रौ मधमा war” | मध्यमां सन्ध्यामभिधाय शङ्खः, «° चष एव विधिः प्रोक्रः मन्ध्ययोख दिजातिषु | तम्यां मध्यमभन्ध्यायां भावि्ो डिजमन्तम!॥ युवतौ want च चाग्क्पां चलुभुंजां | (१) तासा । (२) पवि | (३) त्वंमे। (४) त्तः | ६०० मिन्याच्ारप्रदीयः। इक्तवाखद योपेतां ताचेख्कन्धगतां एभां ॥ श्रङ्खन्क्रगदापद्मधारिणौ विष्णदेवतां | विष्णलोकनिवारां तानायानौं दुग्येमण्डलात्‌ ॥ रक्रा भवति गायत्रो सावित्रौ शक्रवणिंका। tfa श्र बूय्येमष्डलादिति मप्नम्यर्य पञ्चमो ” | योगो याश्चवल्कयः.- “ श्राचम्य पश्चादात्मानं जिराचम्य maga’ । set qfageriea ag पुष्या न्विनं अल ॥ प्रचिप्योदयमदत्यं faa तश्चनुरित्यिपि | wa: प्रहचिषदेतानि पावनानि इूभानि च ॥ एतच्छपेदृद्धवाहः Be stay ममारितः | गायच्या च यथाग्रक्रि Bawa दिवाकरं ॥ विभ्राडित्यन्‌ वाकेन aia पुरुषम्य च | श्िवसंकन््ेन नया मण्डलन्नाद्भुपन च ॥ दिवाकौच्यैश्च मोरेख॒ मन्तेरन्ेख wim: | जपयज्ञो हि ana: aq agguiag: ॥ पविनरेवि विधंखचान्येगद्यो पनिषदा तदा । अध्यात्मविद्या विविधा ava जपलिद्धये। yefau Raley नमस्छत्योपवेश्य च ॥ न ~ ~~ - ~~~ eee ५९) Taq I (२) अथोपदिष्टे। (३) मूड। (४) वेद । निन्वाचारप्रदौैपः | Cor दर्भेषु दभेपाणिः खात्‌ प्राङ्मुखस्तु warefe: । साध्याय यथाग्रक्ति ब्रहमयन्ञायमाचरेत्‌ ।॥ आ्आकंश्ादानश्चाये च परमं तप्यते जपः | a: agar दिजोऽधौते खाध्याय शक्रितोऽन्वद ॥ श्रादावारण्य वेदे तु खालोपय्येपरिक्रमात्‌ | यद धौतेऽन्व शह स खाध्याय इति स्तः” ॥ तच मध्याङ्कमन्ध्यायां जलाश््नलि(पप्रकपपुष्याज्ितत्नियमः | यत्मदङिणं 'रपरकरामति तेन पाप्रानमवधुष्वन्ोति तेन्तिरौयमश्नतौ arena उद्यन्तमस्तं यातुमितिश्रवणाग्मध्याक्कमन्ध्यायां प्रद्किण waa नामोद्धित्याहः | तचाप्यतिदेग्राश्रवत्तेते ware श्िव- day मध्याज्वितप्रसिद्धचछकुषट्ध | मण्डलब्राह्मण यद्यतक्मपडलं तपतोव्यादिकाण्छप्र मिद्ध । दिवाकोक्यः। रद्राध्यायादिमन््ा- श्रध्येढप्रमिङ्काः | atu) कडढानम्तरोरमि। az: प्रयच्छमि। ant Sararfafa wat aren | wa पविचमन्त्ाः। अघमषेणप्रभतयः। aytafaaa: । aranggafawre कवेदभागन । अध्यात्मविद्या (गद्धिविधाः । मद्मणब्रह्मवरापि । we जपयन्नपद स्लुतिपर | श्रादावृपश्यानाभिधामात्‌ । दभपाणिः पविज्रोपग्रहव्यतिरिक्र- ठभबयहस्तः | प्रद खिएममस्कारोपवश्रनादिब्रह्मयन्नाङ्ग । तेन काभान्तरे ऋ ee —- = (१) प्रद्छिपेत्‌ । (२) प्रक्रमन्ति, (8) fafawt: | 9६ doe | निल्लाचारप्रदोपः। amas) अज न भवति। यच avers भवति । Wate साविश्चा मानसेन area अपो व्याख्यायते। saya, जपः । इतरमन्लजपः । जपयज्ञो aay | यथा खाध्याये मानसो माविश्चा इति कन्तेयता फलं च । तथा Aways fa | ara: | प्रदचिणौङ्य aagetsfargag दभपाणिः साध्याय च यथयाश्रश्ा वारभ्य az) श्रापस्तम्बः। तस्य विधिर BAMA उदकान्तं गत्वा प्रातः शचौदेगरे श्रधौरोत। यथा | खाध्यायसुद्यजन्‌ वाचा मनखा वाऽनध्याये । यद्‌वधोतं ay जानन्‌ arama । मनमाऽनध्याये तेनिरौ यश्रतौ ब्रह्मयज्ञेन यच माणः | wei दिति ग्रामाद्रच्छति दग्रे उदोच्यां प्राहदौच्यां वोदितश्चादित्यं efaua उपनयो पविश्य हस्ताववनेनिच्य चिरा सामेत्‌ दिः परिष्व्य महद्‌ पस्श् शिरखचचुषा नाभिके ओत इदयमालग्य aa जिरालामति तेन we: प्रौणाति यद्द्धिः परि aafa. तेन anfa यत्‌ सहदु पविश्ति यश्छषटदुपस्यृश्रति । तेन सामानि | यक्ष पाणिपादौ प्रोक्ति । यच्छिर ञ्चचषौ नासिके ओजे yaaa ते श्रथर्वाङ्किरसो ब्राह्मणानितिहासानि पुराणानि कश्पनगायान्‌ नारायणं सा प्रौणाति। दर्भाणां बह्रूपास्तोर्योपथ्यं शला प्रागारोनः खाध्यायमधो- avai तथा तजरैव, दङिणोन्लरो पाणिपादौ war म ofaw वोभिति प्रतिपद्यते । तदे aswel faut प्र्येवावाचो तत्‌ (९) रभूव्‌ । निव्याचारप्रदौपः। Cox परमश्षरं | यथा अभवः aftarfeg तदे are: सत्यं यदेव वाचः सन्धं तत्‌ युक्ताय arfast चिरग्वहगकोद्शो गवामं | सवि- afaa: प्रसविता्ियमवाप्नोत्ययो प्रमातदेव प्रतिपदाहन्दारमि प्रतिपद्यते | यामे मना खाध्यायमधोयोत । दिवा am वाद्‌ स्याशौचाहेय उलारण्छे छत वाचोतिष्टन्नतासौन उत श्रयानो- ऽपौयोतेव खाध्यायं aval get भवति य एवं विदाम्‌ खाध्याय- ANA | ममो ब्रह्मण, नमो प्रये. नमः gfe, नम श्राषधोभ्यो, ममो वाचे, नमो वारस्यनये, नमो विष्णव, ममो aya, करोमि मध्यन्दिने प्रवलमधोयौत । नमो ब्रह्मण दृति पर्धायतिरन्वारे उपस्पश्र ayia ततो यत्किर्चिदूदाति मा effet) तज गरामे मनमाऽष्पौयोतेति तिरेषः awa उच्चरियनुवादः; राशौ मनसा वाचा afa fanaa: राजिरपि ब्रह्मन्नस्य एकः कालः; परषं प्रयोगकाले वाख्याम्यामः। म wag तपणात्कायैः। पञ्चादा प्रातराङ्कतेः । वेश्वदे वावसाने वा. नान्यनोक्रनिमिन्तला- दिति इन्दोगपरिशि्टात्कालच्य aan, रात्रौ देयाः कालः म्यः, शतपयश्चतिः,- श्रय ब्रह्मयज्ञः । खाध्यायो वे ARAM: | यावन्त वाला tai gfuat वित्तेन gui ददत्‌ लोकं जयतौति तावन्तं । जयति way म चच य एव व्द्रानहरहः। खाध्यायमधोते तस्मात्‌ स्त्राध्यायो ऽध्येतव्य: | पथ-श्राहतयो wa") एता देवानां age म य ua विदानुचोऽहरहः ज्ञाध्यायमघोते पय-आाहतिभिरेव तं तारम्तप LE ee कि) = “ वा! tog नि्याचारप्रदौपः। यति(९ योगचेमेण प्राणेन रेता सर्वात्मना सर्वाभिः पुखाभिः मपतद्धिरट ageraygerfieeurafiayta | wreqseaat इवा एता देवानां wasyfy एवं विदान य भामानि, सय एवं विदान्‌ मामान्यहरहः SIE मोमाड्ति भिरेव agay agafa ; त एनं ठप्नास्तरपयन्नि द मानं मेद-श्राङूतयो इवा एता देवानां यदथवाङ्किरमः तद्वा तप्यति : त एन दप्नास्तपयन्तोत्यादि ममानं | तयो war एता द वानां यवद्ुगरामनानि विद्यावाक्ये वा तिहासपुराणं mura ane म दृष्णादि। तथा, ख Feta भवलमिव न ग्रक्रयादण्येक क waa, तया. यदि इवा अप्यभक्रोऽलहतः सुहितः सुखे शङ्गे Tala: खाध्यायमयच्पैत wea”) म नख्वायभ्यस्तपणते ५ mf छन्दसः खाभ्यायमधोते न an Saws aynaqagy भवतिभे ब्धा ~ ~ e हरेद्र तस्य व्यवच्छेढदाय, wa: पय-श्राङतिभिरेव तदेवा ave यो त ARIA वा यजुर्वा ara ar गायां वा gear वा दत्धारेरथयवा,° ea, न स राजिसज्रवत्पलमाचं (२) त-रुनं हृक्तास्तपं यन्ति | (२) इन्धादिमानं। (३) न-- । (४) चां इव । (४) Teere | (६) पण्यां ats (3) ग्चवाङ्कत्वं | नि्ाचारप्रदौपः। doy guYaeaa we arfefa ae, पुरोड़ाग्रनिष्यन्तिद्वारा करतुफल्निरा कांचपरयनादेयंन्नपतिमेव प्रजया agfry प्रथयति द्श्था्रथवा दो क्रफलानाकांचवत्‌ दृष्टरूपक्रतुजानन्याम्दारा क्रतु फलति द्धिनिंराकांचलेन क्रतुपरभागाध्ययमस्यायवादोक् तु फला- क्रां्ाभावात्‌ । AGH भहा चार्थः, “ कर्माभ्यासानुसन्धानं विष्ययखात्न गम्यते.“ दृति | यत्श्वमेधादिभा गव्य ब्राह्यमणनाध्ययनं तस्या ट कन्पन। वश्चकत्वेम aq तेनेहैवास्य यश्मक्रतुनेष्ट भवतोति क्रतुफनमेव Gear कषयत इति न eaguife फलं asl at a ष वाचम न afaara विहितो भवतौल्युक्दिग्रा कलिकं वदन्ताया श्रपि कर्मा्गवात्‌ कम विधिभिम्तम्याप्यपेकिततवना विजयायं तब्राद्यमणस्याग्र मेधा टितुन्त्रह्मयज्नाभ्यामः | श्रय पश्चाटोनां कथंचिदपि दृष्टायां सवेन तदध्ययनन्रद्धायन्नम्ा पि क्रतुफममेतव किडिटयफ Read, तज फलमा यो fagaifefa न्यायत. न चनस्य विधः पुरुष मेदबोधकल्मदृष्ट॒तर । प्रारन्धकाम्यम्य वंद्य ममापमविधः तन्‌- फलकामं प्रति तन्‌ फनबोधकल्मन्यपपच्यफलन प्रति बाधकलः fafa भह्राचार्यरेवोक्षतवान्‌ नानाग़राब्वोयनान। विधानात्‌ कैम्यचिित्‌ प्रतिफलभेदबो घक्रलाच्चति | याश्चवश्वधः.- “" वेदाय पुराणानि सतिष्ामानि शक्रितः। य) Le "योरपि (१) zaa — छयनुमानं- wai fear । fagriiarfenanae म्यादिवि are | de १ frararcuzta: | जपयश्ञायं मिद्य faut चाध्याद्मिकोः जपेत्‌ ” | एवं क्रमेण वेदाध्ययनश्रक्रो “AEH जपन्‌ सुकरं पौरवं चिन्तयन्‌ हरि ” इति तावन्माचस्य जपः | न्यञ्च; ^“ अनुष्टुप्‌ fagq maa} विज्ञेया ar ware» Waal FAI चतुव॑द फल wig” ॥ WITT अम्बकः, LAL जातबदाः | याज्ञवश्व्यः,- “aaqalfaafuaa fasian मा narecr | श्रताचरां ममावत्ये चतुत्र॑द फलं लभेत्‌ ” ॥ बोधायनः,- ^^ प्रणवो ayaa: मा विनो छेते पञ्च॒ aga श्रहरह sig fam) पावयन्ति,"" श्रा पस्तम्बः,--' wera: खः, सत्यं तपः agai ज॒होमोग्येते fare तदहः arena: wart भवति. श्रायवंणोयतापनोौयन्रतो, a: प्रण्वमधोते म मवेमधौते एते मवं AMHR BY | AW, श्रातातपः, - “aaa तु ufe: कुर्य्यान्‌ ye aiaat fem | द बभ्यश्च way faeaq यथाक्रम ” ॥ र चिमेन्त्स्ानादिमापौति लष्छोघरः। एवं प्रधानतया तपेणमुक्र vaefafa वचनान्निच्य | (१) गायत्रोमधिकल्नद्य :--“सोंकारा चतुरारक्ता-- | (२) सापिचोव्येषां च-- | (द) किन्विधात्‌ | निल्लाचारप्रदौपः। ९०७ मनु शातातपयाश्चवस्वधाः,- “ यदेव ॒तपयल्यद्विः faa लाला दिजोत्तमः। तेनेव भवंमाभ्रोति पिद्रयश्चक्रियाफलं ” ॥ तपणाधिकारे इन्दोगपरि शिष्टे, “grat ययेख्छच्छरदातपान्ते, पयःपिपासुः चधितो eure | वानो नमिन जननो च वार, योषित्‌ पुमांसं पुरुषञ्च योषां ॥ तथा सर्वाणि शूलानि स्यावराणि चराणि q | विप्रादृदकमिश्छन्ति aa यद ककां किणः ॥ तस्मात्‌ सदेव कत्तेयमङ्कवेम्‌ महतेनमा | युञ्यते ब्राह्मणः कुवेन्‌ सवंमेतद्धवन्ति रि ” ॥ विष्णः “ स्ात्याद्रवाभा Zafafazaqnaa@e va gaiq परि- व्तितवाषा सन्तो्तोरमुन्नौय्य ” | पद्मपुराण,- “ देवान्‌ ब्रह्म wats मवान्‌ तपयेदक्तो कः ” | , श्रता यवाः,- यद्‌ाभि।' 'तपयेदवानिति इन्दागपरि शष््ात्‌ | श्खणि खतो, “ नेष्टकाशिति पितेम्पेयेष ॥ ---~ == ~~ (१) ब्यद्धिः। ९१०८ निलाचारप्रशेषः। कायो तड़ागोदकपागङ्रपेषु ce win पिष्डानुदधत्य देव- पितृपयेत्‌ | | उशनाः, “a afeafacr: हष्णकावायवाशा वा पिढतपंण gaiq ”, श्रंखः,- “ खातः हतजपोऽनर्जागुरुर्मुखश दिम तोयेन देवानुदकेम तपेयेत्‌` | तया “ विना रुप्यसुवणम विना तान्नमयेन वा | विना zag wey पिदरणां मोपतिष्ठते ॥ सुवणेरजताभ्यां तु अङ्गेनोदुम्बरेण वा, दन्नमच्यतां याति faaui a तिलोदक ॥ रेमेम सह यदत्त चोरेण मधुनाथवा | तद्यचयतां याति पिणं तु तिलोदकं” ॥ श्च सोवणन पाचेफ रजतोदुम्बरशङ्गेन पाजेण NEA पिहतोय स्पृशन्‌ दद्यादिति शरङ्खेनेवापौल्यभिधानात्‌ । सुवणे-रजत- ATMS प्रत्येकं समस्तेन वा यथामम्भवमङ्गलं मधुकोरचन्द- नानां गुणफलाय॑न तपेफसम्बन्धः frend anfefa पाचेषापि दाने यया पिदतोये जलममर्गो भवति तचा कत्तेयमित्ययेः । यो गियान्नवश्वधः,- “सौवण रजत तां सुखे पाज प्रकीतितं | तदभाव WA पाच wad aq छारिति"॥ नारिकेणकाष्टा दिपाबमित्य्थः | नित्याच्रारप्रदौपः। doe गदः, “ara ष तपण gaifaqeut तु तिलाम्भमा | पिदलोकमवाभ्नोति प्रीणाति च यथा fag” ॥ मरोचिः,- “" मुक्रदस्तं त्‌ दातय न मुद्रां तच धार'ण्येत्‌ | वामहस्ते तिलान्‌ arera Gar र्तं तु दचिणं ॥ सुद्धा तजैनयङ्कष्टस्योग इति walt: एवं सुकहस्त इत्यनेन सुद्रामिराशसतश्येव विवरणं न मुद्रां दश्येदिति awaryerfe- संयोगस्य प्राप्रे निषधः । पिदरतोयलाभाय तजेन्या एव दानो चित्यात्‌ | यो गियाज्ञवर्कधः,- “agga प्मिशचदे तिशान्‌ संमभिश्रचेष्वले | अतोऽन्यथा तु श्रब्देम(९' तिला श्या विशश्चणेः ” ॥ गानेन वामहस्तस्य तिलप्रेपकलमुश्यते. fa वामर तिला याद्या दति मरोदिवचनादधिकरणलं तदयमित्थयः यदुदधतं कृपादितः arate wifes मधादे पारण शशो ग्टहोतं भिचेत्तदा जले कूपोद्ूत-जलपृषः afasqrana जले गथा. qgaaaaarsy वा जले तिलान्‌ मिश्रयेदुद्धतपटस्या विषात्‌ | श्रतोऽन्यया । यद्‌ पात्राभदेन ufagarant जले Wy- a . # %. लिम्थ-पाच्रगतजले वा मिश्रण a dwafa तदा sage (१) दश्रायेत्‌ । (2) मद्यन । 99 ९९० निव्धाचारप्रदोपः। वाम॑हसभागे तिक्लाम्‌ दकिणदस्तनेव श्छापयिला जलजाश्च खरौला aie कां, एवं wa cera नियममा्रविधाना- wea! त्रपो डतम्मिष्ठपा्गते श्रनेकाश्चणिं तपंणाथं waza जलेन मिश्रणस्य तच न्यायसिद्भलात्‌, तेन कृपोद्कन्धूमिष्टपाबा- ara faargfaayusfa न वामहस्ताधारकतिलगहणपूर्वकं जलग्रदणं, wads बतिलव्द्द्धौ प्रथोगविधे.रव्यांपारा- मार प्रवे गास दनात्‌ “ape तिलः कुर्य्यादेवता-पिहतपंण," दति समरणारर्वादौ स्यापनौयं । तिलमंस्थानियमे मानाभावात्‌ कपिश्लाधिकरणन्यायेन बडवचनस्य faa चरितायत्व, श्रधिक- प्रवेशे तस्यानङ्खत्वादेव न दोषः | “fad: सेषुभिर्वापि ममवेनाम्भमान्नलोन्‌ | भक्रिनसः sgfem yaaa प्रदास्यतोः'ति विष्णपुरा- ata! AMIR प्रत्याश्नाततपंपविषयं, न तस्येह Vay: | avifa:.— “ तिल्ानामप्यलाभ तु सुवणरजताज्वितं | तदभावे निषिश्चेत quan वाप्यथ ॥ अङ्गा (र सम्भव प्रधानानुष्टानात्‌ प्रत्यवायपरिदहारात्‌ | अङ्गवेगण्णेऽपि यदपि न दोषस्तथापि विगरेषाभ्यनुज्नानादभि- मन्लमा चयुक्रलपेणेऽपि पाप्चयरूपफलमपि भत्रनोत्यवगम्यते | (२) अञ्जलिना | (2) प्रयोगत्रिधिना। (3) नच्रामम्भवरे | गि्धाचार्प्रदोपः। ६११ अच पठन्ति, " पिदश्राद्ध रवौ शक्र सप्तम्यां fafa agar: | dari जन्मदिवसे न क्र्य्यान्तिलतपेशं ॥ wax विषुवे चेव यणे wear: | उपाकर्मणि चोक्सगेँ युगादौ पिदवामरे ॥ र विद्ररकरदिने वापि न दु्येत्तिल्लतपेणं | कोयं तिथिविश्रषे च agiat प्रतपच्चके ॥ निषिद्धेऽपि fea qainan faufafaa ” । अज पिद्रश्ाद्ध निषेधो य॒गाद्ययनविषुवग्डताहप्रेतपकषबति- रिक्रविषयः. र विग्रक्रदिने निषेधः सर्वापवादविषयः, सप्नमो निषेधः तौर्धग्यतिरिक्रं तियिविग्रेष चत्यभिधामात्‌ | सन्ध्यारा चि निषेधाऽपत्राद्‌ा ऽभावः, संक्रान्तिनिषधोऽयनविषुव- गङ्गाप्रतपचव्यतिरिक्र विषयः, जन््दितव्रमनिषधोऽपि गक्गाप्रतपच- वयलिरिक्रविषय-दइति दलः, बौोधायनः,- “ara पञ्चभित्रद्यन्नेरद्विरे नाप 2वताम्तपयति, पश्च ब्रह्मयज्ञा ब) धा यनो क्रप्रणवव्या इति ्रयगायद्यः, ब्रह्म यज्नोक्तर मिष्धुकर भवति, तया च स्यलतपेणऽपि तपण्जनप्र्षपो जल कत्तव्य इतत भवति । पुनबाधायनः, - “agar नेक्रवम्लो दरेवानि कर्माण्युपमचरे त्यिहकर्माणि wae,” अत एत म्धल्लतपंणनेव बो धायननोपक्रान्त | (१) URE I EUR faarrercueta: | एकेषामिति वचनाव्नलतर्पणे पुनराद्रंवा खसेत्य॒क भवति । शखः, ^“ मोदकेषु न पातेषु न करद्धो नैकपाणिना | नोपतिष्ठति तत्तोयं यन्न wat प्रदौयते ” | तेन wana स्थलस्येन we एव कन्तव्यमिति एवं च खलस्य wa प्रसेपो wa वा waa कन्तेव्यः, एवं च ““ उदकेनोदकं दद्यात्पिदण्यश्च कदाचन," wa जशप्ररेपनिन्दावचन aw wanguqaa, उदितहोमनिन्दायां श्रनुदितप्रश्रसापरत्ववत्‌ | केवलं Bawa श्रव्यवस्थानौ शित्यात्‌ | नद्यादितोरस्वेन खले स्थित्वा मद्यादयै तपे क्रियमाणे जले waa awe: | WUT दूतो केन तपेणे श्रङ्खमतेन खल--एवेति यवश्वापचः साधोयान्‌। जल एव AGT जल--एव WAT! ATE समन्तः.“ WATT तु चिपेदारि swat दचिषामुखः,'' श्राकागे जलो पर्ययाकाग्रे | अत uae टृहस्पतिः,- “al यदापो दौयेत दाता चेव अले स्थितः | aur तदहौथते ata नोपतिष्ठति कस्यचित्‌ ” ॥ AUT,— “sagaraaat स्यले दथाष्नलान्नलि ” । दूत्य विग्रेषजलस्येन स्थलस्येन वा श्रस्स्तप्रमोतानां Wa एव वस््रनिःपोडितामि(९) तोयानि Zarate: | तथा, “ प्रादे श्रमाजमुदधत्य खलिलं सलिल चिपेत्‌ " | (१) वस्ननिष्पौ डिततोयं टेयभिन्य्ैः। निद्याषारप्रदोपः। dre काव्यायनः,- ““ यद द्विखपंयेदेवान्‌ मलिलेञ्च पिहनपि | नमोऽन्ते तपेयामोति waeritfafa च aan” ॥ बरह्माण विष्णुं ax प्रजापतिं दवान्‌ बन्दांसि, रेवाम्‌ खषोन्‌ पुराणाचार्ययान्‌ गन्धर्वाचारययाज्जितरा चाय्यान्‌ wage सावयव देकी- रष्यरसोदेवानुगान्‌ नागान्‌ सागरान्‌ पवेतान्‌ सरितो दिगयान्‌ मनुष्यान्‌ Var cafe पिशाचान्‌ सुपणांन एयिवोमोषधौः पन्‌ वनस्पतोन्‌ ग्ेतग्रामचतुविधमिल्यक् भवति | ततो निवौति aaqaty “ मनक नन्दय ठतोौयश सनातनः | कपिलश्ासुरिद्यव ats: qafnamur” ॥ aatsqaa तिलमिश्र कब्यवालनलं मोमं © यमम्यम च, शरभ्िखात्तान्‌ मोमपा faga विषदः fara aay’ | ““ यमाय धमराजाय सत्ये चान्तक्राय च | AAA कालाय मवभ्रतच्याय च ॥ reece दध्नाय नोलाय yaaa | टकोदराय चित्राय चिच्रगप्ताय वे नमः | एककस्य तिलमिश्रा -प्रदश्चात्‌ मलिलाश्नलोन्‌ | यावष्लोवकशतं पाप तन्‌च्णारव नश्यति ॥ जो वत्‌ पिदरकोऽप्यनन्यां सतरः, उद1रतामङ्कगिरमोन श्रायान्तुगोजं वन्ति fomat ये चेह मधुवाता vam, जपन्‌ भिशचेत्‌ । दणष्व- (६) स्तां स्तान्‌ ZETTAI | ९१९४ मित्याच्वास्प्रदौपः। a भिति fa, नमो व Taal मातामहाचाय्येगरशि्टतिक्‌- ज्ञा तिबान्धवाः, अ्रतपिता देदाद्रुधिर पिवन्ति । ब्रह्मयश्नानन्तर, यो गियान्ञवलक्यः,- “aa: सन्तपयेदेवानृषौन्‌ पिदगणं स्तथा । ब्रह्माण तपेयेत्यव तिष्ठं ag प्रजापतिं ॥ देवान्‌ न्दांसि वेदांश्च wales सनातनान्‌ । आचाय्यांेव गन्धर्वानाचार्य्यानितरां सथा ॥ सम्बत्सरं मात्रयव देवोरष्यरसम्तया | तथा दवानुगान्नागान्‌ सागरान्‌ पवेतानपि ॥ मरिताऽय मनुख्धांशच aera Taife चेव fe fanrsiq सुपणा तानि च ITT ॥ वनस्यतौंखौ षधोख भतग्रामचतुविधं | अन्वारस्न aaa पाणिना efaua च॥ eqafafa शक्ये नान्ना तु प्रणव्राडिना | WA PASAT च कुशान्‌ WH I प्रागयेषु war मम्यक्‌ zfaurag वे पिद्न्‌ भव्यं पाणि ततो न्यन्नपाणिग्यां द्किणामुख्वः ॥ त शङ्क स्तपेयेनमन्त्। पिदटन्‌ पिदटगणां स्तया | मातामहांश्च सतत Wear तप्येदुधः ॥ प्राचौनावोत्युदक च प्रसिशचेदे तिलाच्ित | agga प्रशिशचेदे तिलान्‌ ममिश्रयेश्ले ॥ अतोऽन्या तु सेन तिका याद्या विचचरेः | नित्धाष्वारप्रदोषः। १९५ दचिणे पिदतो्येन qe मिशेत्‌ यथाविधि ॥ afataa zwar पिहतौथंममागतः | तिलानामणयलाभे तु सुवणरजताख्ितं ॥ तदभावे निषिशेनन्‌ दभंमेन््ण वाप्यय | कव्यवालनलं मोमं यममयेमण तथा ॥ afgaruiatagtg तया वररिषदः faa | यदि aratafuea एतान्‌ femfug स्तया ॥ Sat वापि पिता दद्यात्तेभ्यः ga: प्रदापयेत्‌ | एतांश्च वच्यमाणंख प्रमौनप्दिको दिजः॥ . ` वद्धून रुद्रान्‌ तथादित्यान्‌ नमस्कारखधान्विताम्‌ | एते wie पित ˆ Waray मानुषाः ॥ ्राचाय्यांख्च fay खांख पिद्धप्रष्टतिमामतः | wag देयमुदकं पिणं प्रौ लिवद्धनम्‌ ॥ उदौरतामङ्गिरमो न श्रायान्तनोयेमित्यपि। पिदभ्य इति ये चह मधवाता च इत्यृचम्‌ ॥ पिन्‌ ध्यायन्‌ प्रमिंेदे पन्‌ मन्वान ययातिधि । aug fafa q faa ad: प्राश्चनिरानत्‌ः ॥ नमो व दृति ag च ततो, मातामहान्‌ Bata । मतपेयेदादष्यय wa परममाम्यितः ॥ माता मादष्वमा चव मातुलान faa | afeat च खमा चेव शियविकूज्ञातिबान्धवाः ॥ नामतम्त॒ खधाक्ारे शर्या सुरनुपृवशः | ६९६ नित्याचारप्रदौपरः। saws जलं दद्याश्नासवणं कडाचन | ga खपितरसतर्याः पश्चादन्यांख तपेयेत्‌ ॥ नाल्तिक्यभावाश्सचेतान्न तपंति वे सतः | पिवन्ति दे हिनस्तोथ पितरश्च जलायिनः ॥ ततः म तपेयेहवान्‌ wala पिढगणांसया " | waa इऋषितपेणं मनुव्यतपेणं तच पद्यपुराणोयं सूचित | तथा पद्मपुराणे, देवतपणानन्तर | ^ कृतो पवोतो देवेभ्यो जिवति च waa: | सनुष्यांस्तपयेद्धश्या खषिपु चानृषोँस्तया ॥ मनकश्यु BAY ठतोयस्च सनातनः | क पिल्चासुरि श्चैव az: पञ्चशिखस्तथा ॥ सवं ते ठ्िभायान्तृ मह तनःम्बना सद्‌ा । मरो चिम्यङ्गिरभौ Gua पुलदं क्रतुम्‌ ॥ प्रचतम॑ वशिष्ठ च गनारदमेव a” | uaa aaatfe- मरोच्यादितपेण याज्ञवस्क्यान्‌ क्रलादेकन्पिकमिति निरम्तम्‌ | ब्रह्माणं तपेयेत्‌ पूवंमितिनिदंणादेत yaa ज्ञाते gauge प्रत्यकं तपेणप्राछ्ययं मत्ययः । पुराणानित्याचाययेनिरषण कात्यायन- सम्बादात्‌ | गन्धर्वा नत्या चारा ^ जिति मम्बन्धः। मावयवमिति सम्बत्छरविग्रेषण । श्रन्वारसनेति waza, क्ुरेरेवति ओ्रौत- परिभाषायां इह प्रवेश मानाभावात्‌ । पलाशशाखया पश्र मन्वारभते | श्रत्वा ममश्वारभेरज्नित्यादौ परस्पर सस्पर्भऽन्वारम्भ- (१९) गन्धर्वान तथा्वायमितिसम्बन्धेः | नि्याचारप्रदौपः। ६१ ब्द ्नादामरस्ते च वाडस्पगेना(रचारः । ठष्यतामिति wf धातोः परस्नेपदिवेऽपि area श्रात्तनेपदप्रयोगः। ब्रह्मणेति करमैवा चिदढतोयानतपदा्याहारेण भावे प्र्ययादात्मनेपद षाधुललो- पपत्तच्छान्दमततं कथं कर्पमिति चेत्‌ ; इत्थं नाश्ना सेकरव्यमिति ara: सेक प्रति करणत्वं निरपेचश्य देतोयाश्रत्योच्यते | aay: पदविधिरिति नैरपेचलक्षणमामथ्यं विभक्रिविधानात्‌ । पद- fafa? ofa मा्वंविभक्किविधातपि नेरपेच्यम्य aware लिख- नात्‌ । Ay करणवमयन्ञानवारकं दृष्टे सत्यदृ्टाकन्पनात्‌ | तया च प्रयोगकाले कारकवरिभक्यन्तनामोचारणा विधिवाक्धशरतं जेरपेच्छयं' नाश्ना वाध्यते । कारकज्ञानमरहितनामायन्ञानस्य तपेण- करियाङ्गलापन्तेः। तेनानधिकारायप्रयमान्तमामोच्चारणं गन्दमाधु- चाय कामिति guatfafa anal क्रान्दममात्मनपट fafa | gava दयध्वमिति च faa दति कन्तेबह्कलापेक बडवसनमगर Zw | भावे प्रत्यये बहत्वामगतेः। WAVA कन्पतलंकाग ABT eAAT- fafa टेवतपंणवाकयमाह । कर्काचायेम्तु ब्रह्माणमिति तपेण- क्रिया कमलेन agi’ विधाय तामचतुविधम्त्यतामिति प्रयोगमाचार्ययो दश्रयति | aay ब्रह्मा टणतामित्येव बाक्ध- (१) -ममाचवारः। (2) पदविधिग्ति मर्व्वविभक्विकममाच्रयगन पटा fafufs fa- विभक्तिविधाव्रपिनैग्पच्यम्य महाभाष्य लिग्वितत्वात्‌ | (३) त्राद्मादोन्‌ विधाय-- | gt qs निव्याष्वारप्रदोषः। fran) एवं देवर लष्यन्ताभितो येवं बङवचनान्नप्रयोगः कर््तयः! fearaqarfafa इन्दोगपरिश्िष्ट्मरण्णत्‌ । aga दिबयपदं विगरेषणमिव्येके । aa मक्रयभित्युक्रेऽपि प्रथमं ततः सन्तपेचे- देवानिति afgta देवताः पिद स्तपेयतोत्यादि वाक्याच्च द्रय- दैवतासयो गप्रतोतेः। Zamgfea जलत्यागः प्रत्तेपममकालं ane: | सेक्रदयमिति sagenfa विधानादूवतामुदिश्च त्यागः प्रखेपख्चति यं तपेणश्न्दार्थैः। न तत्‌प्रकेपभ्याङ्ग,(र) सेकानुवारेन मन्लविधानात्तम्य तपेणानन्तभावे तपेणाङ्गमन्लमम्बन्धायो गात्‌ ¦ उक्र च ठप्यतामिति सेक्रव्यमिति । एवं पिहतपेणेऽपि | तच च। ““ जिर पः प्रोणनार्याय दे ्ानामुप२)वजेयेत्‌ । fagat च यथान्याय सहृच्चापि प्रजापतेरिति" ॥ विष्ण पुराण्वदनाटवतातपेणे चिरभ्यामः | aa; ““ एकेकमश्जणिं देवादौ दौ तु सनकादयः, श्रहेन्ति पितरस्तास्तान्‌ पिन स्तियस्त्व केक मश् लिन ' ॥ दृति । तेन देवतातपेणे aafadfa विकल्पः | अच मन्त्रेण zanna मानम इति केचित्‌ | AM । चतुरथन्तपदेनेव देवतोदेशात्‌ । ब्रह्मा द्यतामिति मन्ते द्रवयपदाभावेन देवलो ्त्यागस्म्ारकेनेवाङ्गत्वान्‌ । प्रतिप च सोमयागग्रहाभ्यासन्यायेन देवतोहेश् दतिमन्स्य तत्करणलन (२) वेदास्तप्यन्तामिन्धेवं बङषु-- | (९) -तत्रक्षेपस्याङ्त्वं | (३) मपवरव्नयेत्‌ | अनित्या चारप्रदौपः। dre voy चिरा न्तिः | यत्त, मन्ते द्रग्यवाचकट्रव्यपदाभावात्‌ | वेदिं जिः me इति बेदिप्रोचफमन््रवत्‌ मन्तम्यानाटेत्तिरिति aw) एक- द्र्य aniatt सषटनमग्ल्रवरनमिन्यवं वेदि प्रोचणेम मन्तराठत्ति- (९,रण्यासविश्रिष्टस्य मृदेव स्मत्वानुश्ानात्‌। दह जलात्‌ प्रयद्करणा बिना जलाश्रलौ त्यागस्थाशकयलेन Baar Rae देवतोदेशत्यागम्यापि ways तत्‌ समार कमन्लम्याप्याट्न्ते aaa । न aad भिन्तक।लोनोद्तजलाश्नलिषु व्या गखषम कालो zanten: मम्मवति। 4 च तन्नरेण म हत्‌ ga तो देवतोडे श्रः त्थागच्यमम्नन्धौति ae! इद मिति zafazsi विना देवतोदेश्राभावात्‌ | द्रवयमम्बन्धितिन हि देवतोहश्नो न wae: | quargtwaia दितेयहतोयान्नन्योरभावेन तज्दमिति fazat- सनः.) । यलयुतहोमादौ मरूटेव aaisalegt शवा देवतो- स्पेन '५व्यागसमाचार ५ स्तच्रानककन्तं होमे प्रत्यकयजमानेन देवलोद्‌ शस्य ममकान्नं क्त मग्रक्यानेम Awana मृदेव लाचघवात्करणःं युक्त । तच च मन्त्रस्य दृष्टार्थनेऽयि यजमानकन्तक- देवतोदग्र स्मारकलनाङ्गल | किंत्ध्ययैगतद वलहविःपच चास्रार- कलेनेव कर्माङ्गत्वं | श्रन्यया तच मन्व णिक व्रताकन्पना पनतः | वयाइतिभिजङ्यादिति विधौ दवनाविधानाभावन मन््रवभा- देवाप्मित्रायुडूर््याणां देवताल्वकश्पनात्‌ । तच्च मन्त्रस्याष्वग्यगता- न्धादि मम्नस्धिविःप्रकाग्रकल wed नान्यया । जष्टं ाप्रथे (१९) विम्भ्यास-- | (२) -मम-- | (३) WA 1 (४) समाच्ाम्बत्‌ | (४५) तचा-। ६२० निव्याश्चवार्प्रदौपः जष्टं faanfa इत्यादि Ararat देवतामम्बज्धिहविःस्मारकवेन दृष्टां । रेद्धवायवं रश्नातोत्यादौनां तथालेन दे वताकन्यकलं च । अन्यथा, यज्मानगतरेवतोदे श्ाथेत्वे ay यजमानेन सर- देव देवतोद्‌ ्रश्य॒कतत्वात्‌ पश्चाद्धोमेषु मन्त्प्रयोगो न स्यात्‌ | टह तु खयं क्रियमाणे प्रत्यश्नलित्यागो नेमो कत्‌ (*ग्रक्या- विति aa) arg पूवंवन्बन्लेरिति याश्नवरूक्यसंहितायां आङ्धप्रकरणोकरे्मन्तेरित्यथैः। तच विगरेषः। आदधे ब्राह्मणे देव पचावाहन, दवे प्रागयरकरुश्रयास्तरणपूवेकं तच देवतानामा- वाहनं । faa तु (*'पिदत्राद्यणात्‌ ya तदेव कुंश्रचय दक्षिणाग्रं छत्वानारन । VAM MAHI प्रागग्रदेवताङ्लेन पित्याङ्गतन च दचिणाग्रतामस्कार उच्यते । नतु कुगास्तरणमिति भ्रमः la | श्रच च श्राद्धे ABU देवतावाहन । ata इविःप्रचेपः। एवं quiet चाग्नौ देवतावाहमे, ₹हविःप्रचेपञ्च दुष्ट दति तपंणजलप्र्तपेषु श्रावादनाधारङ्कुेव्वेतर any दति केचित्‌ | aggmi मामान्यतो दृष्टस्य घम प्रमाणत्वात्‌ | जलस्यम्या- जलस्थस्य augue विहितस्य कुशानद्धनि मानाभावाच्च | तेन कुशानाम्तोय्यै कुशेषु प्रागग्रेषु पिदनावाद्य दष्यतामिति सेक्रव्यमिति प्राचोनान्यः कर्तव्यः । BAI वाद्योक्रलात्‌ प्रत्य- यस्यामंगतिप्रसङ्गात्‌ ¦ एवमुत्तोय्यै वामा धौतेन परिधायेत्युप © क्रम्य स्थलतर्पेणस्य प्रम्हततलात्तच FAA: प्रचपाधारवस्य शङ्खःनोक्र- (९) शक्ताविति — | (र्‌) पिदरतपणात्‌ — | (३) परिधयेद्यपक्रमेग | निव्याश्वारप्रदोपः | | २९ लान्तज VS HUANG away ava nade: aie दति arene: | Ha तपेणे तु यदि Hang प्रेपाधारे कु शास्तरण- मम्भवसतदा aT BWaa sags: | प्रवाहादिनास्तरणसमबे qeat तु सुख्यस्येतिन्यायेन यथा कथंचित्‌ gma ay क्वापि Bar तचावाद्य जले अलग्रचेपणं इति विवेकः । श्रचानाहनमन्त- माजातिदेगरेऽपि प्रश्नस्यानुज्ञानायतादनुज्ालोपे प्रख्यापि लोपः। का्ययंकारकलादतिदे शस्य कारय्याभावेऽप्रटृन्तः। न च प्रभस्य वाहइनस्मारकलेन Te मम्बन्धः स्यादिति aes fant कार्ययान्तराकन्यनात्‌ । नथा सति हृष्णलेष्ववधातस्यादृ एटकम्प- मयाङ्गतना पत्तेरिति प्राचौगावोत्युदकमिति, निवोतो च wea दति मध्ये मनुद्यतपेणाये निवौतिलं वोध्यं । मनुग्यताविशेषाश्च सनक्राधयुषिपुचतपेणे मरोच्याद्यषिपुचत्पफे च निवोतिलं। (\,निवौतमनुमनुव्याणामिति श्रतेरथेवादलेऽपि wala”) मानुष- fafa श्रतेरमन्यपरलाद्यज्ोपतोतप्रकरणे पाठात्‌ | यच्च, यो गयान्नवख्वयोये ;- “'ब्रह्मादौनुपतौतौ a catia तपयेत्‌ | निवौतौ कायतोर्यन aaqara मनकादिकान्‌ ॥ '" इति- ममकादित्पण१ तदपि पद्मपुराण मनकाद्यनम्तर मोच्या युपादामात्‌ मनक्रादिश्डणन मरोखादोौनामयपि say: | wava पद्मपुराणे, - “fata च wana” दत्युपक्रम्य मनकादि (१) निवोति। (>) Hatter | (3) awa | १२२. निद्याचारप्रदौपः। मरोश्या दितपेणमुक्का पञ्चादेवापसब्य, ततः हत्वेति श्रपस्ता विहिता । किच बौधायनेनापि fatal खषोलपंयामोतिः anaiaa मनुग्यतपेणे faalfaage । तथा च ते्निरोयश्रतौ यज्नोपवौतप्रकरणे श्रजिनं वासो द्किणत उपवौत्यदकिण वाङ बुद्रेत्‌ । अविधन्तं सव्यमिति यन्ञोपवौतं विपरौतं प्राचोना- वौत। wa विपरौतभिति द्िणेऽ्रधत्ते मब्यमुद्धरत vag भवतोत्यक्ं | sald कण्ठपाश्चदयलग्म ; aq मानुषमित्ययेः, निवोतिलं प्राचौनावोतितलं चोत्तरोयवस््स्यापि कत्तव्य । ay- सचता विग्रोषान्‌ | | “ यया यज्ञोपवोतं तु uraa च ददिजोन्तमेः। तच मंधाय्येते यन्नाद्‌त्तरान्‌ माधनं TAA” ॥ दति वाक्यद्श्नाच्च । श्रतएव श्राद्धप्रकरणे श्रपमव्धयं वामो यज्नो पवोते aaa | दचिणेनेव ररक्नौयादिति जलाश्नलिपूरणं दकिणहस्तपिदनौयद्दारा । पाते पाणिग्रहण तेनेव azn fa " नदेश देवं स्यात्‌ काय्य मानुषकं तथा , मलाग्रश्चिष्टभेम्ठ fant तपण ea” ॥ इति वाक्यादेव मानुषे च जतो cul: faa fegutmar: | तथा | “aa तु adda मनुष्यान्‌ कुग्मध्यतः। faay quaqeraftfa ager amar” ॥ ्रद्मिष्वात्तालित्यादिषु faq faafafa मम्बध्यते | एतद मन्तरं owatas दति कात्यायनवचनाद्यमतर्प॑णं गिल्घाचारप्रदौपः। RQ anfean | यदि स्याष्लौवत्‌ पिक इति कात्यायनेन यमतपेण- मग्र ेवमुकेर्वक fas यमतपेलमिव जोवत्‌ पिटकस्य । यस्‌, मादमरणे माद्रतपणे Bart; सष; “hat वापि पिता दश्चान्तेभ्यो वापि प्रदापयेदि"व्यक्रपकाश्रयणादेव ; तस्य च पिद- संस्कारत्रात्पितामहादौनां पिदतपंण (निषिद्धे पेण aig: क्रियते । ममस्कारखधान्वितामिति aeafeadnarafage | व्यवाये भिन्नवाक्यलवात्‌ । तेन कव्यवालनलस्तप्यता मित्येव प्रयोगः | auafafa सेक्षव्यभित्य विग्रेषोपादानात्‌ । यमत्पेणे तु यमाय नम इत्येवं aw वदखखादित्पेणे वशचवरू aml fag जणं तेभ्यः खधा नमः। दृत्येव वाक्यं । श्राचा्याञ्चेति चकारेणा वशा दिवश्नमस्कार स्वधाण्वितमतिदिश्रते यपिदरस्रा aufa नमःखधान्ितानिति इश्यते चकारेण | पिदशनब्दस्य मन्बन्िि- mee पिदनिन्युक्ता awa पिजादयो लभ्य एव । खानिति पुन्वैचमं प्रयोगवाक्य खप्रकागश्रकपदोशारणायं। तेनासात्पिता aa प्रयोगः । एवं नामतदति मामोखारणे प्राप्न पिदभश्धतिपदं पिज्रादिप्दोश्चारणाथं | एवं पद्प्रश्तोनि पदानि नामन इति TE) तातम्त्तौयाय(' पिदपितामदप्रपितामहाद्पिटनामन्यां द्‌ यमित्यथंः | अतएव पद्मपुराण, - ^“ दभेपाणिम्तु निधिना प्रेनान्‌ खान्‌ avast: | faafeaanian तथा मातामद्धानपि'' ॥ (१९) तपगान सिद्धः | (2) दटनीयाय ABM: | ६२४ निद्याचारप्रदोपः। श्रन्ापि खानित्यश्मत्‌ श््डप्रथो गायं । गोच्रवाचकपदोचखारण अस्मादेव वचनात्‌ | ° नामतस्तु सखधाकारोरि"ति यो गियाश्चवष्क्यवचने नामगोच- खधाकारेरिति पाढान्तरपक्त च व्यक्तमेव गोचपदोष्ारणं | नाम पटस्य विगरेव्यपरत्वेनाभ्यदिंतलात्‌ पूवंनिपातेऽपि नामगोचयोः प्रयोगे पौर्वापय्यैनियमे मानाभावान्‌ प्रयोगकाले विग्रोषणसमपेक(\ लेन गोचरस्य ga निद्रः, पिदप्र्टतिपदम्य arat ममासेन मामपूरवे निदशः। aa सन्तति्गोचरचरणमिति पर्यायपाढात्‌ पुज्रपौचगोचश्न्दायः | पुजरपोजपरमन्पर।माचविशिष्टमिति विगेष- लाभाय तदादिगश्डतपुरुषेणावख्छिन्नं गो बश्ब्दाथः । यद्यप्यनादि- सारे र्ष्याद्यभा वपचेऽना दि पुरूषमम्भवस्लथापि age ये पिचादयः पूवं चे च तत्पुजाद योऽव चः et कोत्ससेन गो्रान्तरेभ्यो arnt कौल्छो पलचितपुचपो चपरपरातेन गोचश्रब्दाभिधेयाः | एवं च Mange परपरारूपधमंवा चिलान्तद्धमेविग्िष्टयक्रि- लाभाय सगो इति | तेनावच्छद्‌ कपुरुषसमानपु चपौ चपर पराक waa विगरषणविगरेय्यभावात्‌ । कौौल्मसगो च(?) निर्देशो भवति । श्तएव॒ ` सगोत्रां मातुरणेक्ये नेच्छ्यद्राहकमेणो"'ति | "^ असगोचा च या पितुरिति स्मृतिषु निदंशः। यत्त॒; शरमुका मुकमगो तेत ्तभ्यमस्त॒खधा नमः । तद्धमेवा चगो तरपद स्य व्यक्रिलक्णया न च Gav प्रयोगे AGN IMT! Wa च (१) सम्बन्धक्रत्वन | (२) कोत्ससगोच्र-द निदश्रः। नित्याचारप्रदोपः। ६२५ “gata ब्राह्मणष्योक वर्मान्तं चजियस्य वे । वेश्यस्य gadan दासान्तं शुद्रजकानः”॥ दति wae पदस्यान्ते प्रयोगः | त्त्‌; देवकरधर इत्यादि, श्रसुकदेवामुकष- करामुक्ृधर इत्येवं TAMA तच्छमाचारात्‌। यदा कश्पतरलिखित- यमस्‌ तिवाक्यष्य | “gazaq विप्रस्य वमेचान्तं च wea: | quiz awe दाषः शूद्रस्य कारक ॥ इति देवपद्म्य नाभ्चिप्रवेश्रः, शर्मा तु वचमाच् VAISS चान्ते प्रयोगः, तदा वचनमपि, मन्त्रश्च देयमुटकमिति, wa मन्त्राणां करणल- निर्दगात्‌ तम्य चोपक्रमस्थवन वल) यस्त्वात्‌ । ““ पिन्‌ ध्यायन्‌ प्रसिश्चदे sua यथाविधि'रित्यस्य ae खपिदप्रति अयाणा मन्न लिनवकेन च HAVANT जपन्निति ममान- कालनिरदग्रानुत्राद्लादविवक्तिति इति न कियमाणानुव्रादिनादि- भ्रमः काय्यैः। एवं च कात्यायननिर्दगोऽयतत्मानलाश्ञक्रियः माणानुवरारिल्परमित्यवगन्तव्ये। भ्यायक्ञितिपुनदृष्टमेन श्रदृष्ट मति faarfearsun aosafafa च faa इति बहुवचन प्रयोगात्‌ । यपिहटवितामद्प्रपितामद्ाः दष्यध्वमिदं जननं तेभ्यः Qu नम दूखवमन्नननित्रयं zruafafaneara qaaaafeafa: समुचय: । तनो मात। महानिति, aa इति ata 'कमलाभाय, तच RAAT areas पिष्टतपेणमातामहतपणमध विधागाद्रु ara) fae, “araavig sad श्रद्ूया तपयेद्‌धः '” | (१) क्रम-- | 9९ ९२६ नित्याचार प्रदीपः | इति मातामहादित्पंणद्य पूर्वमेव विडितलादि वचमं क्रमाथेमेव | तथा च कात्यायनः, नमो व CHT मातामहानां च | विष्यापुराण्- “fagat प्रीणनार्थाय निरपः एथिवोपते! | पितापिता(४मङेभ्यश्च प्रोणयेत्‌ प्रपितामहान्‌ ” ॥ मातामदाय तत्पित्रे तत्पिचे च समाहितः | दद्यात्‌ पेतेफ Mea काम्यं चान्यच्छण॒ष्व मे ॥ माज परमाच ATA YRT तया नृप! । . yw मातुलारोनां जिग्धपिच्राय मुजे” ॥ प्रमाता पितामहभार््या, तन्प्राता पितामरस्य बुद्धिशयैला(ः- त्पितामङहो, एवं याज्ञवरक्यकात्या यनयो मांदतपेणमन्यन्न पतिना से तिन्याथेन पिदतपे्णन्तगे तलान्न परयक्षे, मातारं विग्रेष- कामनया VIR चेन््यातामहादितपणामन्तरं Wi) न कथंलिटपि यपिदपितामरप्रपितामहतपेणानन्तरं माटपिता- मद्ोप्रपितामदहोतर्पणं काय्यं, कण्पतरूकारेण तु माज्ादितपंणमपि नित्यमेव समत्यन्तरात्‌ काम्यं तु नित्यव्येव सतः मंयो गष्यक्ा- fefaazat मातामहा दितपणानन्तरं नित्यमेव arena fam, निल्यतोक्या याज्चवष्क्योयकात्यायनोययोमां जादितपण न पिच्रादि- quand । श्च मातुः एयकुश्राद्मन्यज्न पतिना stare आङ पदस्य तपेंणविषयते मानाभाव न याज्ञवस्क्योयादौ माजादि- SS CLS कम > "~= -~ (१) पितामहेभ्यख्च तथा-- | (२) बुडिस्यत्वात्‌-तश्मपितामषभागयां | नित्ाचारप्रदोपः। । ५ ५। तषैणमनुक्कमेव विष्णुपुराणद्राष्य, तथा च amas न माता- भहा दितपेणात्यवं माढतपेणं । an ग्ङ्खः- “faq पितामहाभ्यां च ara दथान्ततो नशं | पितामहस्ततो द्‌ द्याक्मातामदक्ुले ततः” ॥ इति | तया च acta “fagat तपणं wt areut तदनन्तर ” । दति, गोभिलः, We पिटतः, wa माढतः, तदपि यान्न वश्व्यो यकात्यायनयोर्वाजसने यिपरिगरडोतवेन, aire, विष्णुपुराणोयस्य प्रायेण वाजमनेयिननां परिग्टहौतलेन | ““ येनास्य पितरो याता येन याताः पितामहाः | तेन गच्छेतां मागं तेन गच्छस्तरिव्यति ” ॥ इति मनुव्रलमादेकन्तिकविषये प्ठ्परिरुरोतमार्गाश्रयतश्् खातकधमतेन कथनात्‌ तत्त्यागे खातकव्रतलो पापन्तवांजमने यिभिः पिदतपेणानन्तर मातामहा तपण, तदनन्तर च माटपितामरौ- प्रपितामङोतपेण केयमिति, तया शावाम्तरा धिकरणे, ^“ साध्या यगरहणनेकग्राखाभिः परिदह्यते | एकार्यानां fang कमेकत्वे भविष्यति " ॥ इति शाखानां विकन्पेनाध्ययनमुक्रा तरिं श्राणाध्यथने a नियमः पिच्रादिक्रमागतश्राणां war शलाक्तरमपि, कथं नाधौयत इति wgiat वार्तिककारः मपरदायगतमुक्रा wt माल्या मनुवन्तिने | dac नित्याचचारप्रदषः। “शाखां शाखान्तर युक्तं are दृग समे” इति yd परिग्टहोतसय ग्रहफमावश्यकमित्याह, यत्तु होलाधिकरणे gala सवधमेलसुक्तं तदपि खश्ाखाश्रया विरद पर शाखाश्रयस तिवो धि- ताधिक्मेणखधिकारबिद्धिपर | स्व शाखाश्रयमम्भवे वानुकन्ङ्पेण YUMA परस्यानु- Basta नाधिकार डानिरित्येवं परं च । अन्यथा, “ खश्रावाश्रयमु सज्य WIAA तु यः। कन्तेमिच्छति दुमधा मोघं तत्तस्य रष्टितं ” ॥ इत्या दि ्रचनानां निरालम्बनलापातात्‌ | तया वलावलाधि- करणे खग्राखाश्रधेण परशााश्रयं वाध्यत रत्यक्त, यत्त॒ त्रिक श्प(९)- साष्टदोषेषु, श्रङ्ोहृत्यापि तौ दोषौ ga केनापि Saar प्रयोगान्तर- का तु पुनरेषद्रयं भवेदिति, एकस्येव विकन््े vazarqangy | तत्यचचान्तरस्य पवेपरिग्टदोतवेन व्यवस्थिनप्रायतिकन्पय्यतिरिक्र- विकल्पविषयमेव । एवं च “कुरु वाजपेये मप्नदशेव वा गवास्तं कुङवाजपेय मित्या्च्त ” इति परश्राखागतरहौनकन्पदकिणाश्रयणं वाजसनेयिनामनुकन््मेव, यदा, बेदान्तगेतशशराखाताल्छामश्रावापि (खश्राला | war fagafa aewarq शाखानयस्य सवेषां पूवपरिण्होतलादिति। एव च यत्‌ पठन्तिः- , “ मातामहानां यः Bat माणं प्रयच्छति | टक पिण्डदानं वा मरकं मतु गच्तौ''ति तदाज- (१) विकल्यस्यागु दोयेषु =. (२) यच्छाखा। निन्वाष्वारप्रदौपः। dre सनेयिव्यतिरिक्रनिषयं । प्रातः प्रातरनृत ते वदन्ति पुरोदया- कति येऽधिहो भिति निन्दावयो दितष्ोमप्रम्गायं। मलमु दित- होमनिषेधायमिति सपन्नादिमादविषयं रेति न च याज्ञ वहे, मादतपेणस्या्नुक्रम्य सृत्यन्तरात्सुखये सत्यन्तरोक्षस्यागस्य ममुच्याश्रयणात्‌ शएखानरौयाङ्गपरवेश्र दव क्रमहानेरदोषताशन ख्रालाश्रयव्रिरोघ इति वाच्यं । ततो मातामहानिति afa- करमवाधप्रसङ्गात्‌ । विष्णपुराणोक्रस्थाने निबेश्रविरोधाभावात्‌ | प्राखान्तरौोवाङ्गमपि श्रतिक्रमादिविरोधेनाङ्गानां पाटक्रमवाध एव श्राखान्तराधिक्ररणे उक्षः मातामहतपेणानन्तर माहतपेण- naa श्रुतिक्रमवाध इति मवमनवद्यं, ्रयवा, ततो मातामहान्‌ सखो नि तिमे सख्वितपेणसुक्ता माता,९मादटष्वसेति याज्नवशक श्राह, ततो माढतपणं समृत्यन्तरसम्बादात्‌ पितामह्या दितर्पंणो पलचणं | “ga सखयितरम्तरप्याः पादन्यास तप्येत्‌ ” | इति वचनाच | सखिनपेणस्य पञ्चाद्धावः, afaeqze मपन्नोकसरको यप्रतपरव्ात्‌ मख्यादौनां खपिद्टलाभावात्‌ । wa यदि स्ष्नौवत्यिटक एताने- afa नियमवन्मातामहे जौवति तपेणनिषधाभावात्‌ । प्रमाता- महादिषु पुरूषब्रयतपणं । ““ पितरो aa पच्यन्ते ay मातामहा श्रपो''तिनियमवचमात्‌ agat प्राप्रे तर्प॑णोत्पन्निवाक्ये च “ माता- महांख amafa’fa मातामहपदोपम्ा पितपिदमा्रादिवगद्य ase प्रापितमिति प्रमातामहद्द्धप्रमातामहयोरेव इयो ल्पण न anaefa मतमिति waar, waa तु “भ == ~ ~ न्क (१) मातापिदटखलमा | ९९० नित्या्ारप्रदौषः | जौवित्‌(९मितिददादि”तिभिषेधो fia fat पुंखस्तोदेश्य- fanquaarfaafenarnrarayaiafiae पूणा साडिश्यनियमख « मातामहश्च सततमितिवन्लपशनियमवचनस्य श॒ निवेध- प्रतिप्रवहेतोरभावात्‌ । मातरि Manat ग पितामद्यादितपे | farragt नोवन्धां मादमाजतपंणमिति | “fam थस्य तु हन्तः श्याष्णौवेदा पि पितामहः | पितुः @ara vate कौ त्तयेत्‌ प्रपितामह ” ॥ दतिः वक्मतिप्रसवाभावेम जोवितुमितिदद्यादितिगिषेधप्रटत्तः, पितुः नाम avers पिदपदस्य माचुपलच्पपरत्वे पितामरपदम्य पितामद्यपशक्णपरले मानाभावात्‌ पिढपदेऽपि पितामारत्येक- we: कथंचित्‌ स्यात्‌ । मतु प्रपितामहपदश्य प्रमातामहपरले किंचित्‌ प्रमाणम, पिदप्रातिपदिकोत्‌ पश्चप्रपितामहपदस्य मादपरवे WISH तद्भारा प्रमातामहलचकः THAI प्रमाण- मिति, प्रमाणसत््े भवतु तथा, मतामहादित्पेणे | केखिदन्ते भमः शब्दं नेच्छन्ति, fora afafaaet पिदणब्दस्य खकोय- सपिष्डोहृतप्रेतपरलेन मातामहादिमयहात्‌ । तजर खधानम ति संगतेः। षस्थादितपेफे तु नामतस्ह॒ खधाकारेरिद्‌क्वा नमः शष्दाभाव tfa वदन्ति, मामश्रनब्दस्य गोजमम्बन्धयोर्प- अलकवत्‌ aura पूोक्रनम शब्दोपशलचएपरत्वं न्याय प्रतिभाति; अन्यया, auafafa पदं नामादिप्रणवोच्चारणमपि निन्लाचारप्रदोपः। far नमः ग्रष्दप्रथोगः ) अभ सश्थाटिश्किगन्तानां age तर्पथेरा- भु्खायेमितिवचनात्‌ काम्यमिति केचित्‌, तदसत्‌, कात्यायनेन ज्ञातिवान्धवान्तानासेषामेव तपंणमुक्रा च्रतपिता देाद्रधिरं पिवग्ौति दोषोक्ेः, तेनानृशंभाथं स्तुतिमानायें । we माता- नहो प्रमाता मरोटद्प्रमातामरहोनां आाचार्वय्यासाय्येपनो यश्य पल्लोनां बोधायनोक्तं वेकर्पिकं, व्येषटभ्नादपिहग्यमातुलादोनां इन्दो गपरिगिष्टोक्त॒वेकक्पिकं, साति ग्राखविकश्यन्यायात्‌, अच क्रमवाक्यं Gof — “Za पिता च माता च मातामहपिहव्यकौ | भ्राता च पिहभगिनो मातुलः श्ष्एरस्तया ॥ मातुः खसा च भगिनौ vat पुचस्लथेव च । Uta: @ifaaya भावुकग्रालवान्धताः ॥ पिदतपेणकाने च कार्ष्ात्‌ श्रादकमणि। RANA प्रयोक्रयाः सोनकष्छ वचो यया" ॥ इति- अस्य च क्रमस्य पूवं खपितरस्त्या इति याज्ञवषकयविरोघात्‌ तददिरोधं विहायायं क्रम setae, म च प्रयोगो लिख्यते | “ यया are यथा प्रकाशर दति श्ङ्खःवचमात्‌ | यस्य नाम प्रकाशते तत्‌ साते, अद्धायां मह्यां तम्य तपेणं काय्य । नासवं कदाचनेति निषधात्‌। arg एव Za, विष्णपुराणे, “ शिग्ध- fawta aya” ca पिढनपणमुक्रा- “ee शपि qtzm उघ्चादाकच्छया नृप!। उपकाराय भूतानां शतदवादितपणः ” ॥ १९२ निग्धाच्ारप्रदौषः। ५ हेवासुराप्तथा यल्ा-मागा-गन्धवं-राच्माः | पिश्राचाः agar: सिद्धाः क्ुभ्राण्डाप्तरवः खगाः ॥ HAC श्निलया वाखाहाराखच जन्तवः | afaaa प्रयाज्याण्ड मदत्तनाखना ऽखिलाः ॥ नरकेषु समस्तेषु यातनासु चये स्थिताः तेषामा्यायनाये तदौयते मलिलं मया ॥ ये वावा अवान्धवा श्रन्यजन्यरनि वान्धवाः | ते efaafaat यान्त ये चाम्म्मन्नोयकांल्िणः ॥ काम्योद्‌कप्रदानं ते मयेनत्क[यतं,९) qq” | ve जपेढम्बदद्यादिति जिङ्गवाक्चाभ्यां AMAIA संम्बन्धः। sfaeta जुहोति, यता पत्ततोतिवत्करणश्र्यभावेऽप्दुष्टा- येतलप्रसङ्गभयेन लिङ्गवाक्याभ्यां विनियोगात्‌, न तु मन्त्रपाठो निष्यः, WAZ मन्त्रण वेकन्धिकं, ममन््काम्बदानमेव काम्य, काम्योदकप्रदानमित्युपरहारात्‌, WTA मन्त्रममबन्धस्य काम्यते azine: । पिद्तपणाननतरं are प्रायशित्तदश्रेने न वैतरण aria दति gaistqagia चित्यविधया तर्पणं पाठक्रमे वाधका- भावाच्च. यथापाठमेव छरतदेकादितपणमिति fagre, इदं र सवे खानाङ्गतपेणेऽपि । तथाच विष्णः, ततः सम्बन्धिवान्धवाः, ततः सुटः, एवं निन्यज्ञायो भवतोति रूत्यन्तरोक्रानां ष्वा तपणं खानाङ्गमिन्दक्ं भवति । कात्यायनः, fae खान- माम्य ब्राहु्यवेष्यावरौद्रमाविनौमेचावशुणेसहु लिद्ेर््येत्‌ | ns ae च rte a ee ee ee oe. (१) कथित तव | नित्याचास्प्रदौपः। CRE qmaafaasaafaafed, “arameat smear aefeat विशुद्धये," इति वचम। नान्त्रर्येण शोधयित्वा निष्पीडन | धाञ्जवलक्यः,- “ वस््रनिष्पौटनं तोयं aaatfenafaat | भागधेयं श्रतिः परार तस्माक्लिष्पोडयेत्‌ wa” ॥ शन्ञप्रकरवत्तस्यापमब्यन Wea, तथा,- “ श्रसंस्तप्रमोतानां wa ददाष्नलाच्रलि,” एतच्च प्रतिप्तिकर्मापि. खिष्टयात्रत्‌ यागाङ्गांग्रेनादृष्टायं च, तेन भाग्या waa faqiyaain वा Mma वा तपण तिलान्तरेणास्य श्रसस्नप्रमोतान्‌ दिष्य जलत्यागः ara सातम्यति वाक्येन प्रकरणं वाधिवास्य लानाङ्गतवं। तेन तपणर दिते क्रिधाङ्गख्नाने पाद्‌ sana दति केचित्‌ । तन्न, Base प्रकतमाध्याङ्किक्खानपर लात्‌, अन्यथा, प्रयाजे BUS जहो तोत्यत्र प्रषतप्रया्ननाधेन सवयागाय प्रयाजञ- गरेषतापन्तः, वे “Sausta a प्रकरणवाधो व्वमग्धामान तु प्रकरणम दग्राज्गतापि प्राप्ता, तच उश्छिद्य qaqa BMW | मान्ञाय्यघर्माणां लिङ्गन द शराङ्गलात्‌ | चाञ्जदल्क्यः,- “ पौड़यिला ततः waar कुर्य्यात्‌ efaat” | “ शरजपौ प्रयशो णित" मित्या द्ना विष्णापुराण नित्यजपों य उक्रमास्यायं कालविधिः । ततो agen एव NIT: | (१) वै usta | ६९४ नित्या्वारपदपः | “@ qaamygerct विधियश्चखमण्विताः | सवं ते nage कलां मान्ति षोडशं ” ॥ इति ब्राह्मयन्ने जपयन्ञप्रयोगात्‌ | तथा, । “aq श्रुतिजपः पोक्रो wey: स उच्यते“ इति are! याज्नवश्श्चे,- | ^ तपेणात्‌ gaara tz"faanfea agangar तपेणनो पुनजेपं gaifefa विधानात्‌, न च aga कालविधिः अतुपादेयं कालं प्रति अपकरणे विधाने कर्मान्तरलात्‌। मासमग्निहोचं जुशोतौोतिवन्‌ । न च विविदिषन्ति aga दानेनेत्यादिवत्‌ रूपाज्ञानादकर्मान्तरतं । नाघमषेणात्पर- aaa जपो न वयाइतिनग्यः परं waa साविव्याः परं जण इति शंखेन जपसामान्यसुदिश्य गायजोविधामात्‌ । म च तथा सति तपेणाङ्गत्वप्रमङ्गः, श्ानत्रम्बजल प्रतिपत्या तपेणसमापनात्‌ | ^ भिष्पौ दयति a: पूवे ज्ञानवन्तं तु तपंणा''दिति पुवं त्प॑णसमापैः qa aafaalst दोषकथयन। wa! च वस्तरनिष्पोड़नकथमं waa तपणममात्तिं Waal | न च ममाप्तस्य पुनरङ्ग aaa: । किच मनुना सातकत्रतकरण ;- ““ खषियन्नं देवयजन गतयन्न मिद्य खषियन्नपदेन ब्रद्मयज्ञमुक्रा,- ^“ मङ्गलागारयुक्रानां नित्य च प्रयतात्मनां | जपतां agai चेव विनिपातो न विद्यते ” ॥ (१) श्यन्ते च। मिव्वाचासप्रदोषः। ९१९५ इति ace wartagm azar जपेजित्य"भिति ava जपश्च वेद मन्साध्यस्य नित्यत्वमादश्ित । शण्ध्याजपादिकं © gag तेव कथितं । तेन पुरुषाचरटेव जपद्टावकाकः | एतेनाश्य STFS RAM) अतएव ब्रह विष्णुप्सुखानां देवानां qanafy न Slay । नवा तपेणाङ्गं । वस्निष्यौडनाने area: शखमाप्तवात्‌ । तोयविषजेनमाजमेव fe सानाङ्ग- लिङ्गत्‌ तदादायेव साम faite इति काल्याथनष्याके खप- संहारः । यथा शाश्तपनोयां वहिगइमेधोयस्य करणददिहान- माचस्योत्‌शृषट्य गरहमेभौय समाप्तौ श्ाकपनौोया ay धाणेति वचनं oafettaarvatey, श्रतए्वेषां तपेणोष्तरकम दति मास्या, यत्त॒ AHI, — “ उपश्छामा दियस्लावान मन्छवान्‌ कोत्तितो विधिः | निषेदनान्तं aqenafaaisagarfer:” ॥ दति, रगहोतितोयकुपन््ाप्येदिव्यादि देवाः पान्तुलिदं जपय गिवेदममित्यन्तकरमेकलापम्य लानपरिभाषा, arta” तपेणदोनां षन्ध्याब्रहयज्ञादोनामपि खरानाङ्गता | तया सति प्रातःखानादावनिदेभे बहविगोधात्‌, किन्तु (रखागप्रसङ्गेदयं | बहप्रकरण्लन यथासम्भवं, ते) यं विभजनान्तरित- कमेषन्पत्या, अन्यथा उपसश्यानप्रा नपाद प्राणना चमनादे(*रङ्गता- परेः, म च परिभाषायाः प्रथोजनान्तर gma तया सति नोक नक ~ ~~ +~ (१९) विधिरेष | (2) शन्तं नागां | (६) लान प्रश॑सेव । (४) म्नङ्तापत्तः। द्द्‌ निव्याष्वारप्रदौपः। तदैव प्रयोजनं, न तु तन्तन्मध्यगतानां सवषां पुरषायलेनावगतानां दशेप्रकरणगतगोदोदहादौनां स्ञानाङ्गलं । श्रतएव यदिष्णसतो,- वस्त्रनिष्योडनानन्नर ततो यन्नोपवोतौ war सदाचम्य पुरुष- दक्षन wad पुरुषाय पुष्पाश्नलिं दयात्‌, sensi वा एवं भित्यश्लायो स्यादिति तेनापि पुरुषषक्रप्ूजायाः सख्ानाङ्गत, येन प्रातःखानेने तिदेशः, एवं परेन वस्रनिष्योडना तु पदार्यानामेव परामर्वात्‌ | तत्‌ fag faa ee कालः | विष्णपुराणे,- ^“ आचम्य च तनो दद्यासर््याय खलिलाश्नलिं । नमो fazed age wad विष्णतेजसे ॥ आगच्छ?) afaa प्रचये सवित्रे कमदाथिने ” | नरसिंइपुराण,- “aqatsfa® भाजने दद्यात्तिलपुष्यज्नलान्वित | sary afy पय्यन्तं दसः प्रटुचिषदित्यचा ” ॥ We: ए चिषदित्यष्यं cura दत्ययेः | प्रधानक्रियान्वधस्याभ्यद्दितिल्ात्‌ । तथाच नमो विवखत- tfa मन्घेण ay fanz: | पद्मपुराण, — “sree विधिवश्षम्यगालिख्येत्पद्ममग्रतः | sqaifa: सपुष्याभिः सतिलारणचन्दनेः ॥ (x) नित्यजपस्य — | (2) जगत्सवित्रे | (३) aatsey भानवे-- | निद्याचारप्रदौपः। {ye ge cera Gaara: | wae विष्णरूपाय wag विष्णुरूपिणे ॥ सहस्र श्ये AW नमस्ते सवेतेजसे | नमस्ते रद्र वपुषे नमस्ते भक्रवत्छल ! ॥ जगत्‌ खामिन्नमस्तेऽस्ह्‌ कुण्डलाङ्गदग्दषित | | पद्मनाभ ! नमम्तेऽस्त॒ दिव्यचन्दनरूपष्टक्‌ ॥ aaa सर्वेशोके्र ! सूप्नानामपि Gaz | gua दुष्कत सापि मवं (पश्यति श्वंदा ॥ waza! AAwS NAS मम भास्कर! | दिवाकर नमस्तःम्तु प्रभाकर AA ते॥ एवं ga aawa fa: शृत्वा च प्रद चिणं । दिशं गां काञ्चनं ष्ठा ततो fame ब्रजेत्‌ ॥ ay श्रताभिः श्रयं दद्यादिति प्रवण मम्बन्धः | सुय्येनामानुकोत्तनेः- aagafa परेण मम्बन्धः, तेना्ंद्ानानन्तरं नमम्ते विष्ण- ङ्पायेत्यादिना इग्यनमस्कारः प्रदचिणचयं चाचटानाङ्गदं | याश्चवष्क्यः,- “fag aaa तु wea प्रयतः इषि: | देवानामचेन Bal ब्रह्मादौ नाममत्सरः ॥ agawavige मा वचर्मन्तवासणेः | तजिङ्गस्तदये कन्तः सर्वान्‌ दवान्‌ ममाहितः ॥ (१) war (a) प्रसि, ९९८ नित्वाश्ारप्रदौपः। ध्यात्वा प्रणवपूवै तु देवतं तु समाहितः | नमस्कारेण युध्याणि विन्यशेत्त way एक्‌ ॥ श्रावादनादिकं कमं यत्तु नोक्तं मया fay । ama प्रणवेनेव ane चक्रपाणिनः ॥ SUI पुरषष्क्रन यः पुष्याश्चप-एव वा | श्र्चितं स्याज्जगदिदं तेन सवं चराचरम्‌ ॥ विष्णब्रष्या च सद्र विष्णदेवो दिवाकरः, तस्मात्‌ yaaa” नान्यमहं मन्ये जनादेनात्‌ ॥ साविश्या दधाङ्ूपादि यथाग्रकरि समाहितः | एवं शंपृज्य Van चण ध्याता निरश्ननम्‌ | ततोऽवलोकयेदकं इषः एचिषदित्यवा 1 सयाति ब्रह्मणः सद्म खालेवं हतवान्‌ तु यः। अदु ख्रमन्येति मन्त्ुपस्थाय दिवाकरम्‌ ॥ संवचश्येति पाणिभ्यां तोयेन विष्जेन्म्रडम्‌ | ङ्यम्भरित्युपस्याय सग्येभ्येति प्रदक्षिणम्‌ ॥ आहत्य तु नमः करर्याडिगोदिम्देवता श्रपि। बरह्मणेऽग्रये yfua श्राषधौभ्यम्तयेव च ॥ वाचे च वाचस्पतये विष्णवे महते तथा | एताभ्य देवतान्यञ्च नमस्कारादि 7 जलं ॥ दत्वा नमस्ये क्रमशः GIA वे सर्वकर्मणां | नमोऽबभ्योऽपां पतये क्डणाय नमो नमः ॥ (१) quae | जिन्बाचास्प्रदोपः। ९९९ CHAT THA वेदां नामवत्‌ | इदमापः प्रहत UTS WaT च ॥ विमोचनं तु atte श्राणायद्धेति वे जपेत्‌ | देवा गातुः" faz इति शला safes ॥ FATS MUSW तु गला खं धम॑माचरेत्‌ ” | बरह्मा विष्णमरेशवरा एकेकेन मन््णाचनोयाः, सविता faw aquy जिभिरेव उपादेयगतबड्कलस्य विवकितलात्‌ तलिङ्ग- ्रद्यादिरेषताप्रकाश्ननसमर्थेः । ध्यात्वेति पुराणोक्रूपां देवता- मर्तं ध्याना तशिङ्गसुचाग्यै तदन्ते प्रणवदेवतानां नमःपदा- युका, -ॐ ब्रह्मणे नम cae wag wag प्रतिदेवत पुष्यं विन्यसेत्‌, जले चिपेदिति प्रजाप्रकारः पुष्यदानमन््ेणेत्यथेः, विश्एपूजाथां विशेषः, प्रणवेनावानादि पुरुषष्ुक्रम समसेन qua, wma करपलेन श्रुतेः, तेन afang, विष्णु- afand प्रत्येकस्य पुष्यदानमाधनलमन्त म ग्राह, उदकदानं वा पुष्याभावे, गायच्याद्युपवामनान्तं कम निर श्नं निष्युपश्च ब्रह्म, ay नियुक्तान्‌ पुरुषान्‌ ब्रह्मपुरुषे नारायर्माभिटोतोत्यज् श्या मन््गतपुरुषपदम्य नारायणपरलन व्ाख्यानाक्मन्त्शिन्ग- स्यापि नारायपरलादिरद्धश्रतिगतपुरषो मनर खि रिष्ण चक्र पाणिपदानां पूजावाश्श्चतानामप्यनादरः, मरमिहपुराण, we: मदेति मारायणमुत्तिध्यानसुक्तं एवं नारायणाय पुष्यं ददानोति प्रयोगः, अतएव प्रासोनपद्धतौ तथेव fawn ममालारोऽपयवं, few ० RI क= One a nn —— ~ (१) देवा गाच्र-विद-दति | १४० निव्याष्वारप्रदापः। प्रतिश्यादिकाः, दिग्देवता waren: दिग्भ्यो नमः, दिम्देवतान्च दति केचित्‌, want wat देवनमस्कारो wa, waar मम दत्येवंकमेण, प्यायस्वेति जपस्य देवाः गातु faz दति वेदमं अनेन जपेन परमात्मा प्रौयतामिग्ेवं रूपेण | अरय खानपद्धतिः, चतुयंभागे-उक्रलच्षणश्टत्तिकाम्तो गो सम्बस्धि- दिवषण्टदोतगोमय-तिल-पुष्य-यव- कुश-दूर्ा-चन्दनादिकमादाय ग्रामात्‌ पूर्वंणोत्तरेण वा वदिष्टय Hang गला जलाग्रयसमोपे खानोपकरणएस्था पनं ददिवामां waaay” श्राचमेत्‌, नारायण- नमस्कारः, जचिमाबप्रणवोश्चारण, नारायणमन््ेण ममन्ताखतुरम्त- परि मिततौ य कन्पनं | ^ विष्णोः पाद्प्रस्धतासि वेष्णवौ विष्ण पूजिता | पाडिनस्ेनसम्तस्रादाजन्ममरणान्तिकात्‌ ॥ तिः atgigat2) च तोर्यानां वायुरब्रवोत्‌ | fefa yaaa च तानि ते षन्ति seat ॥ नन्दिनौत्येव ते नाम देवेषु नन्दिनोति a नन्दा vale सुभगा विश्वकाया शिवा श्िता॥ विद्याधरो सुप्रसन्ना तथा लोक।?प्रमाधिनौ | चेमा च smal चेवं शान्ता शन्तिप्रदायिनौ ॥ भागरयो भोगवतो ssw जिदशेश्वरो | aw! देवि! नमस्तुभ्यं vate परमेश्वरो ॥ ee शा क| ॥ 78 1 [भी ति 7 19 ति त | न= — === _ — | as (2 क Ss (९) चोपग्रख्यः। (२) प्रसादिनी | निल्ाचारप्रदौपः | ९१४९ गङ्गेऽजागच्छत्यावाहइनं ae: किंचित्‌ एक्‌ शापयित्वा wet च॒ वश्छमाणवि नियोगानुरोधेन अधिकन्यनमध्यपरिनितिं हला श्वापनं, गोमय दिधा विभश्धाद्स्य जिभागकरण्म्‌ | ^ शश्वक्राको! रथक्रान्ते ! विष्णक्रामो! वसुन्धरे ! । afm! इर मे पापं यन्या दुष्कतं शतं ॥ उद्धृतासि aya हृष्टेन wWaarwar | aaa सवेलोकानां प्रभवारणि सुव्रते! ” ॥ इति- aan श्टद्वागानाममिमन्तणं । शआ्राद्यभागेकदेगेन नाभरधः, दितौयभागांगरेन भिरसस्ततोयभागांग्रेन मध्यकायस्य सालन, श्द्भागानां शिष्टानां रकण | “ अग्रमयं चरन्तोनामोषधोनां रसं at | ताभाग्टषभपन्नौनां पवि arantea ॥ aa’) रोगांश्च गोकांख पापं च नुद गोमय!” | दलि छालनकाले पठता गोमयाद्यभागेनाधःकायम्य, feata- भागेन facta; ठतोयभागेम ayaa wera, निधा wana न रक्षां कायभिवात्‌ । Man पादयोः चाम, एतश्च FTI Wea च तोरे हत्वा मक्नदाचमन | "‹ इिरण्चप्रटङ्ग वणां प्रपद्ये तोयं मे टंहि याचितः। यक्मया भुक्रममाधूनां पापेभ्यञ्च प्रतिः । ae वाचा च मनमा कमणा दुष्कृतं BA” ॥ “am ext वद्णो टहश्यतिः afaar पुनातु पुनरिति, (९) aa ८४२ नित्धाच्वारप्रदोपः। wa प्रवेशः प्ररनःगेफष्छषिः जिष्टपङ्कन्दः, वणो देवता । जलो- पश्याने विनियोगः । “ॐ उरं fe राजा वद्णद्यकार सूयय gal मन्वे तवाऽख । श्रपदेपादष्यतिधातवे करतापवक्रा इदया- विधशिश्चत्‌ ”। इति agrafe तोयाभिसुखं पठः | ATG षिः ।रश्रनुष्टङकन्दः, वरणस विट विष्णु विश्वमरत्‌खकां ear. जलावम्सेने विनियोगः। “ ॐ ये a-nd वरुण-ये eve यज्जियाः ararfaaat महान्तः, afaal wa सवितोतविष्ण॒ विशश qua मर्तः खक्घाः”। इति जलस्य waa प्रदचिणावत्ेन । परमेष्टिटषिः, यजुः, वरणो देवता, “ॐ सुमिजियानऽ was श्रोषधयःऽ सन्त्‌ ` दूति वहणं समला जलान्नलिग्रहण, परमेष्ठ प्रजापतिच्छषिः, यशर, वरुणो देवता, ॐ दुभिंचियास्तसमी सन्तु योऽपान्‌ दे्टि यं च वय faq दति देयं ध्याला यस्यां दिशि sarfe तच जलान्नरलि- परचेपः, टेब्याभावे त्तरस्यां प्रषः | करटिनाभ्यधोदे ग्नोरुदथ-जंघादयपाददइयानां प्रत्येक श्राद्यभाग- षदा fa: चालनं, दितोयमागण्टदा नाभयूदधकण्ड पयन्तं दिःचालनं, ततो इस्तदयोश्डैदा जिः प्रलालनं, saaqragrad, दिराचमन mara नम शति जलनमस्कारः, वशिष्टद्छषिः, Farge: वरुणो देवता, यतृकिशचेदं ea जनेऽधिद्रोऽहं Onqargrfa, ्रचिन्तय भव ॒धर्मायुषोऽसि भिमानसतसमादेनसो देवरौरिषः । जलाय aa दति जलनमसकारः। (१) चिष्पकन्दः | (२) देष्योऽल्ि . (३) मनुष्याखरामसि | (४) तव । नित्याचारप्दोपः | ६४द्‌ «^ प्रपद्ये aqu देवमम्भसां पतिम जितं | याचितं देहिमे तोयं सवंपापापभुन्तये | तौयेमावादइयिय्यामि सर्वापदिनिददनं। साक्जिध्यमखिन्‌ बे तोये भजतां मरमुयहात्‌ ” ॥ nF Sa SAT तोयमामन्धावाहन, उद्धतच्नाने यस््मान्तोया- SAMA तस्येव तोयेम्यावाहनं, श्रावाइनकाले मनसा तौच देवता-षाज्निष्यचिन्तनं, afaasafaa प्रसिद्धनामके कुरकेच- गथागङ्गापुष्करान्यतमस्मरणं । शनःगेफष्छषिः, जिष्पक्न्दः, वकषणो देवता, ““ उद्‌न्तम वर्पापा श्रमस्मटवाघमं विम way अयाय, ज्रथावयमा दित्यत्रते तवानागसो ऽदितये स्याम" । इति मन्त्रेण TTA नारायणस्मरणेन जलप्रबश्रपरिकशभ्िततोयं स्रत्यन्तराष्नलावतर एनिमिंत्तकं सङृटाचमनमिति केचित्‌ | नाभिमानं MIS स्मरणं । येन टेवाचयस्य मधुङन्द्षिः, दायोरनुष्टपक्न्दः, दतोयस्य fagase:, (“पवमानः सोमो- देवता, जलालम्भं विनियोगः । “येन देवाः पविन्रेण saga पुनते सदा, तेन महख्रधारेण पावमान्यः gam मां” | “ प्राजापत्यं पविच्र च ततोहामं हिरण्मयं. तेन ब्रह्मविदो व्य पुज awa,” “oe: सुनोतौ महमा पुनातु ata: (?मव्यावङ्णः ममोच्था | यमोराजा'>प्रष्णणिभिः पुनातु मा जातवदा मृजेयनधा पुनातु.” दूति परिकन्पिततौयं जन्नस्य waar” रमेः, ततमौवं (१९) Aare | (>) a | (द) प्रम्टच्याभिः। (४) स्यः | ६५४ नित्याच्वारप्रदौपः | गत्वा aya: खरिति व्याहति येण दिराचमनं, ewer, मेधा- तियि्छपिः, गायनौङन्दः, ॐविष्णुदं वता, “tz विष्णविचक्रमे जेधानिदषे पदं aque avg? ” इति जिधाहतव्यतिरिक्रषदा सवा्गलेपने, नाज Ged, सहृदा चमनं, नारायणं सरतः Wiss वेशः, प्रजापतिष्छंषिः । यजुः, श्रापोदेवता | ““ ॐ श्रापोऽस्ा- मातरः Wag एतेन नो एतः gam, विश्वघहिरिप्र प्रवहन्ति देवः,” इति मन्लेण प्रवाहाभिमुखस्य प्रवाहाभावे सूर्याभिमुखस् वा जलमष्नने, हरिसमरण, प्रजापतिच्छषिः, यजुः, श्रापोदेवता, "ॐ उदिदाभ्यः श्ररचिरा ga एमिं उयथान,” ततो गा चमुद्‌र्य पुमःपुमनिमच्यो काव्लनं । सदा चमनं पुनस्तोरगमनं । कुत्‌स- विः, जगतो इन्दः, रट्रोटेवता, ^“ मानस्तोके तनये मानगोषु मानोऽश्ेषुरौ रिषः, मानोवोराबुद्रभामिनो वधौ हेविद्मन्तः मद- faarearay” इति गोमयेन सर्वाङ्गलेपन, लेपनकालेऽधरमग्र चरन्तोनामिल्यस्य क्रियमाणानुवादिनोऽपि जपः। व्िष्टोक्र- काण्डादितिदूवेथा spend वे कश्पिकं । गोमय छिपे गा च्यव जलस्यस्याभिवेकः | स च ययाक्रममितिवचनात्‌ प्र्येकमन्तरेण , शिरसि जलाश्नरलिदानरूपः, मन््याष्टभेदादष्टभिनलः, इएनःग्रेफ- षिः, गायजौन्दः, वरूणोदेवता, ““ ॐ दमं मे वण श्रुधो इव मघा च टय लामवष्टराचके,” TIA HATHA, War फच्छ पिः, जिष्पडन्दः, उरणो देवता, “तलायामि ब्रह्मणा वन्दमानस्तदाश्रा- सेयजमानोह विभिः, weamat वरुणेदवोध्यरुश्रः स मान चायुः प्रमोषः,” faite: प्रजापतिखषिः frgqes: भ्रगनि- निन्वाचारप्रदौषः। ६९१५ वरणौदेवता, “ast अग वरुणस्य विद्धान्‌, देवस्य Pet शरवयाशि- शोषाः, यजिष्ठो afeaa: शोष्लानो विश्वादेषारसि प्रमुसुग्ध्य- खात्‌ ”। ama च, प्रजापतिष्छषिः, fers, अप्नोवदणतै देवता, “wast अगरेऽवमो भवोतौ नेदिष्ठो wer छवसो wet, अवयश्मो aquy रराणो वोदिष्टलोकः सुहवो भ एधि " चतुथः, (रप्रजापतिष्छषिः, matte: वरणोदेवता, “ ॐ मापो atawifivatgion weatcsiqat वरण at qe” | “agiscy इति aqufa शपामहे ततो वरूण at gy” | पञ्चमः, उदुत्तममिति | षष्टः, अरयवेण्छविः, अरनुषुपकन्दः, श्रोषधयो देवता, “ मुञ्चन्‌ मा श्पथ्यादयो वरष्छादुत | रयो चमस्य TEI सवंस्माहेवकिलिषात्‌ । सप्तमः, प्रजापतिष्छषिः, यजुः, wat देवता, “way निचन्येण भिचेरुरसि faqgqu: । शवदेवे- देवत मेनो ऽया मिषमवमर्येमल्येशतं पुररावणोदे वरिषस्पाहि ” | अष्टमः, ददमाप इति ख्याने पञ्चम्याभिषेको मापो मौषधोरिति यजुमुेत्यन्तं, कण्डिकात्मकं चेत्‌ कुवन्ति पाठमेचमन्यपगन्य प्राच विदमाप दति पाठः, aa: gaara निमश्थोश्मच्याचमनं, ततो मानेनारन्भः, GTI, सारण शिरसि जलप्रखेपः, प्रणवेन शरण्यश्च खिनाभिषवेकः, ततो व्याइतिजयेणामिषेकः गायव्या- भिषेकः, पुनः प्रणवेन शिरसि ङुर्मालेनं, wa ग्याइति्रयेण, श्रय गायश्या मार्जनं, Wael चठ LUMAR माननं, (१) प्रभासऋषिः | ६४६ नि्याच्वारप्रदीपः। योवोमाग्नर इत्यन्ते च दितौयं, तस्माश्ररं च न इत्यनेन wate, ददम।प शति चतुथं, प्रजापतिषछषिः, श्रनुषुपङन्दः, श्रापोदेवता. ama विगियोगः, “ॐ ₹इविद्नतोरिमां श्रापोहविश्रार ्रावि- वासति efaqrazat श्रध्वरो efamy we स्यः, भनेन पञ्चम माजन, प्रजापतिषटषिः, भ्रनुष्टुप्कन्दः, गायच्ोन्दः, ्रापोदेवत, ana नेकोमन्तः, कण्डिकायरणात्‌, ^ ॐ देवोरापो श्रपान्नपाद्योव sfaefaa इद्दियावाक्मदिन्तमः, तं Zant देवचादन्त श्टुक्पेभ्यो, येषां भागस्य खाहा ” । षष्ठ, प्रजापतिद्टषिः, अनुष्यन्दः, Wey श्रापो देवता, “ॐ काषिरसि समुद्रस्य ला कत्था उन्नयामि, समापोऽद्धिरग्पत षमोषधोभिरोषधौः” । aaa, प्रजापतिष्छषिः, जिष्ुपङन्दः, आपो देवता | ® श्रपोदेवा मधुमतौरग्मणनृजखतोराजसचचितानाः ' याभिर्मिचावङणा जिन्यषिंचन्याभिरिषमनयन्‌ मन्यरतोः” | अष्टमः, “द्रुपदादिव” इति नवम, प्रजापतिच्छषिः, अनुच्ुपढन्दः, आपो देवता, “' ग्रज्ञोदेवोरभिष्टय श्रापो भवनत Tae, शंयोरभि- wary गः” । दशमं, ठरस्पतिषिः, (रचिष्ुपढन्दः, श्रापो देवता, ०. श्रपार Tages avaal सन्तः ममाहितं । अपाः रमस्य यो (aaa BWANA” । एकाद ग, चिन्धुदो पष्छषिः, ठइतोकन्दः, श्रापो देवता, “ॐ wat द वोप जमधुमतोरयष्ाय प्रजाभ्यः | ताखामाश्ानाद्‌श्िहतामोषधयः सुपिप्पलाः” । wes, प्रजापति- ऋषिः, शअनुष्ुपङ्कन्दः, पितरो देवता, “oe पुनन्तु मा पितरः ae ee (९ ) SITTER: निल्ाचारप्दोषः | dae सोम्यासः पुनन्तु मा पितामहाः, ga प्रपितामहाः, पविष्ण nagar । विश्वमायुेश्न वे ” । योद रं प्रजापतिष्छपिः, भ्रमुष्टप्‌- इन्दः, पितरोदेवता, “ ॐ पनन्त मा पितामहाः gay प्रपिता- महाः, पविबेण शतायुषा विश्वमायुयेन्न वे” । चतुदश, वंखानस- खषिः, mater, शअरद्निदंवना, `" ॐ saa fe पवष श्रासु- वोजेमिषं च मः । श्ररवाधखदुच्छनां,” पञ्चदश, प्रजापतिशषिः अरुष्टपकन्दः, दे वजानाधियो विश्वा तानि जातवेदाञ्च देवताः, “ॐ पुनन्‌ मा देवजनाः पुनन्‌ मनसा धियः, पुनम विश्वा watfa जातवेदः पुमोहि मा” । षोडश, प्रजापतिश्छषिः, गायजोकन्दः, afazaar, “ॐ पविबेण पुमोडहि मा ae देवदो चत्‌ । wae Bay रनु” । anew, प्रजापतिश्धषिः, गायजोक्ृन्दः, (*अरभ्नि- दवता, “ ॐ यत्त vfavafean विततमन्तरा ब्रह्य तेन पुमात्‌ मा। श्रष्टादश्च, प्रजापतिष्छविः, गायनचोकन्दः, सोमोवायुदवता, “@ पवमानः सो ay a: पविज्रेण विचषेणिः। थः पोता पुनातु ar” | उनविंशं, प्रजापतिष्वषिः. aravten:, सवितादेवता, ^“ ॐ उभाभ्यां दव वितः पविचेण aaa च, मां पुमौहि faut: | विंग्रतितमं, प्रजापतिष्छषिः, fagqes:, (र रङुम्मोदेकता, “wh वेश्वदेषो पुनतो देयामाद्यस्यामि मावह्ास्तन्वो dager: | तया AM: सधमादेषु वय, व्याम पलयो रयौणम्‌”। एकविंश, (१) अमित्र द्मोदेवता | (२) सुगाकुम्भादेवता | dsc नि्लाचारपरदषः । प्रजापतिख्छषिः, वजः, चित्यतिर्दंवता, ^“ ® चित्पतिमा पुनातु देवो मा सविता पुभालच्छिटरेण पविजेण que रभ्फिभिः। ae | | fax पते पविश्रपूतश्य यत्‌कामः पुनेतश्छकेय ” । दाविं् प्रजापतिख्धविः, यजः, “ ॐ वाकुपतिर्देवता, arqufaat पुना- afezu पविभेण wie chal: | ae ते पविज् पते पविभ- पतख यत्कामः पुमेतच्छक यं ” । रयो विश, प्रजापतिष्छषिः, यजुः, देवः सविता देवता; “ॐ देवो मा सविता पुनालच्छिटरेण पविषेण que रश्मिः) तस्य ते पविभरपते पविच्रपूतश्य यत्कामः पुनेतच्छकेय › । चतुविंश, मामं, एवं मानं शता तदिष्णोरिति aia इदरिख्मरण, पुगः प्रणवव्याइतिज्रयगायचोभि- रभिषेक जयं पूरवेवत्‌, पूर्ेवग्माजेनजयं च. (पपूरवेवदिमं नमे वरणे- तयष्टमन्तेण श्रमिषेकाष्टकं वेकज्िकं, अन्ते चेतदिति कात्यायन- वचनात्‌, WH AMT च-शब्दास्माअनपू्चै च कयितञेव, एुगजेले निमज्ज्य, श्रधमषेणसूकस्य, wasTefe:, इत्थादि- ways fant जपः, दुपदामन््रस्य वा, ^“ we गौः एशोरकमोदेत्यचस्य वा, वामदेव षिः, शअरतिजगतिडन्दः quiga । ॐ हसः शएदिषदसुरन्तरोचखद्धोतावे दिषद तियि- Wwe । नृषदर षद्‌ तबद्योमश्दलागोजा्तजा अद्धिजा खतं इत्‌ ” । अनेन वारजयमभजंखजपः wafe ania “ॐ VEN देवहे खन" नित्था टिखटकूषयं gwere पु दसन, fur ~ ~ = een ee, eee re = = ~ ~ ~~ ~ ~ न= - ग्नी मी ES a OS १। (१) पूर्वाक्न (९) अच wari | नित्याष्वारप्रदपः। dee Gamay, एतेषामन्तजंखजपः, कात्यायनातुभालाडंकच्िकः, बजनिरस्कादग्रप्रणवयुक्रगायश्या कजेखजपो वा प्राणायामो वा काल्या चनवसनात्‌, प्रणवव्याइतिजयस हितगायन्धनतजंले Fart जपः । प्रणवमाजष्छ वा जिवार, “& तदिष्णो"रि ति arte विष्णोः grarce निराकारश्य वा naa’) wes सरणं, तजोत्मा- विकारिषं प्रतौति safer, एतच्च यद्यपि safety, पञ्चात्‌ प्राय्िन्तनेनोक्ेरागरकिततदेर॒ष्छखमाधानायावष्छमेव विष्णु- ध्याने, प्रजापतिष्छविः । “७ arate: विष्णुदेवता । तदिष्णोः परमं पटं षदा पथ्यन्ति axa: । दिवौव चधुरातत'” | एतेन लोताभिमुखश् वार्यं माजन, संभवे- "‹ दकिणावन्तेशंखेम तिललमिश्रोदकेन च उदके नामिमाजे तु यः कुर्द मिषेचनं ॥ प्राक्‌ सोति वे मां गरसख्छेकागमानसः | यावष्लो वृतं पापं ततृद्णाडेव ata” ॥ इति वराहपुराणोक्त प्राक्‌ सोति मां भामिमाजोदके खिला ्ङ्क्छतिक मिश्रो दकेनाभिषेकः, घवेजलागवेषु तन्ाब- पाणोपरि दकिणावनशरंखं eat ay जलं पूरयिता भिरि र्णे वप्तजव्तपापशयः, तदुक्र- ५ द्खिशावर््शंखेन पाज wat खित | eee धः nampa शिरखा दष्टमानसः | (६) ब्र । (x) प्रतोच्छेत | ६५० नित्धाचारप्रदौपः। तस्य WBA पाप तत्‌चणादेव नश्यति ” | दति वराहपुराणोयं कन्तेय | विष्णः,-- ^ (“टङ्गोदकं गवां ga aatufefiged” | ब्रह्मपुराण, “ag भद्रं च awe दचिणं पतितं yf | faaia प्राण विधिवत्‌ पूरयिला(९) sata च ॥ चाम ed तु afafaca: fase षवदा | weer धन्यं सवसोभाग्यवद्धनं ” ॥ एवं . erpatatga तोयं afe werfa at ac: | afeqefa प्रयातानां खवंपापेः प्रमुच्यते ॥ अच्छिन्लपद्यमपज्ेण सरवंरन्नोदकेन च। स्तो तस्यपि नरः खाला सवेपापेः प्रमुश्यते ” ॥ इदं वराहपुराणोक्क काय्य | वराहपुारणे- “Ogee यो गवां चायाद्रोडिष्यां दिजषन्तमः | स सवेपापजातानि sears न संश्रयः ॥ तथा,- "" धेनोस्नातिनिक्रान्तं धारोष्णं वापि यः पयः | शिरमि प्रतिग््ाति ष पापेभ्यः प्रमुच्यते ॥ (र ) प्रंखोदकं wat TA ; (२) पुजयित्वा व्रजेन | (३) प्रवेशये | निद्याचासरप्रदोषः। dur qu काम्याकजंलजपाः, wen, शखः, “ॐ Zajc: gg,” “ॐ ferqaut: wea’ ^ ॐ aratsaa मातर्‌ ” ट्ति शङ्कवतोरष्टजपे पूतो भवति, ““ ॐ a सोमतनुष्द्धा ” इति शरण अपे्तसुृता दन्यज्शताच्च पूतो भवति । “ॐ शरद श्रायुसि पव ख” दति सप्तवारम जपेत्‌, सवपापेभ्यः प्रतो भवति, ॐ qu: श्रचिषदिति विमलं पतितं wa जपेत्‌ खवेपापेभ्य इति पूतो भवति । “ॐ Bua” इत्धमुवाकमण् जपेत्‌ gat भवति, अ्रचमषेणमन्तजेशचिरावन्तेयिला मुच्यते ब्रह्महत्यायाः, सर्वा्निषु wy वा श्राममातिकं जपेदापदो मुच्यते | योगोयाभवस्षयः- “gaat arta देवौ asias (व्यवस्थिता | अरन्तजंले fatizs मुच्यते ब्रह्महत्यया ' ॥ विद्चाकरपद्धतौ, “ॐ श्रायं गौ एृञ्निरक्रमोदेग्चं गायों awetsen:, सवै वा Wass जधा saad: aged, तथा व्याति प्रणवं वा, चलारि्रङ्गति जके जप्तं सवपापघ्न, “ॐ श्रापो fe हेति ” पापदयमोचनं, “oe उेवक्ृतव्ये'त्याटि मन्त्रषटर्‌कजपः पापापषः, (रकुम्भकाय खाहा एति महृदन्तजेले आप्त मन्बत्‌ सर- BAM पापघ्न, श्रयं पैददयाह्मक एत मन्धो न azqafaareg, (* जुकाय दिपदेत्यनुक्रमणि वचनात्‌, “ ऊ यत्किंचिद्‌ aaa’ मित्यमजले sar शवंपा पद्यः, ““ ॐ श्रप्रवापिति ” शतजपादुप- (१) गाममा | (र) ufafeat | (३) warera | (४) जम्भकाय | ६५२ निव्याचारप्रदपः। पातकको टिभूणडग्था-ग्रत-्ह्महत्या दिशे पापकयः, ee we fe Bart डुम्नाष्ड्यमेव | “gay Vales, चेव गायन्रोमिति age: | WANs जपे न्नित्य सवे पापेः HEA” ॥ कुश्माण्डवयं, ^“ ॐ aga देवेलनमिति ”” Wea, “$ द्रुपदा ” चतुष्टयं उदयभित्यभेन ay | इषभद्यला रि श्टङ्गेति, ace we: प्रदुचिषदिति एतेषां समुदितानां जपेन फलं, छउपादेयगत den विवक्लागतः | “Sa चाला तु गायत्या श्तमन्तजेले जपेत्‌ | श्रपः शतेन War च saga: प्रमुश्यते ॥ श्रयान्यान्‌ याजयित्वा च तयान्यद्वापि पातकं | न सोदेत्‌ ufaera: एथिवौं च ससागरां ” ॥ सायात्‌ श्रतेन गायश्येति atitanaey पाटादिकश्य- भये गायन्या श्रतं HA Alea दति माध्याहार याद्या, तेन WASH गायों शला साममेकमेवेति बोद्ध, पुरुवदकरजपः, खम्बेद- जपधमफंलः । तथा, “ श्रषटारेफाभिषिंचेटभ्यच्छेदथवा पिवेत्‌ | पञ्चविंशतित्लो fe qua तेन eae: " ॥ तथा- “नारिंहे न च जलं प्रचिपिन्ूद्भिं मननवित्‌ | खवेपापविशद्धात्मा याति ayenaay” ॥ —a (१) शानरं | (2) अयं | (३) वरदं | निद्याचासप्रदौपः। dur aur, नाभिमाजले स्थितः, wane: eager जलं पिवेत्‌, सवंपापनाश्राय, बौधायमोक्त, Gaya खरिति जिराचम्य faqe fam सव्यं पाणि संयोच्य पादौ fas इदयं माके agit श्रोते Stra, एतत्‌ सवेपातकनाशनं, तथा यदर्वाक्‌ महापातकेभ्यः सवंमनेन पूयत दति उपक्रम्य वशिष्ठनोक्ष तथा- लामेत्‌, तथा “ ॐ safe मा aay AWAY मन्य॒ृतेभ्वः पापेभ्यो (मुच्यन्तां PSH पापमकाषं मनसा वाचा Herat agat उदरेण शिश्ना ऽहस्तदवलुम्पतु यत्किचिहुरितं मवि, इद्‌ मरहमापोऽष्तथोमो (खूं ज्योतिषि परमात्मनि जहोमि खहा” “ॐ gag मा aay Raa मन्यद्तेभ्वः पापेभ्यो Tat) यद्राव्या पापमकाषे मनसा वाचा स्ताभ्यां पद्भ्यामुदरेण fra राचिस्तदवशृश्यतु, यत्‌ किंचित्‌ दुरितं मयि। दद्महमापोऽग्डतयोनौ खयं ज्योतिषि जहोमि aren” | ‘arg: gan एथिवों एथिवो gar पुनातु माम्‌ | पुनन्‌ बरह्मणस्यतिब्रह्य gat पुनातु मां ॥ यद्‌ च्छिष्टमभोख्यं च चदा दुरित मम। wa gam मामापो seat च प्रतिपरहःः साहा" ॥ श्रनजलजपञ्च, Kea जपक्रियाया ऽच्चारणकरूपाया जशमध्याघधारलत्श्यान्यथा aaa, इति काम्यानि, एव जाला तल्पगं -शिरोवस्ता ayaa wr farang -पात-- (१) Carat । (२) स्ये | (3) मव । dus मिव्याष्वारप्रदौपः। अशछताङ्नग-जलमध्यसंचणनप्रतरण-वस्मख-निर्फेजनपाजमशकातन- इरपाद करणए-अलताड्न-जलचोभएानां वम, प्रमादात्‌ करे ^ ® नमोऽप्रयेऽप्यमते, नम CHS, नमो वरुणाय, नमो वादष्े भमोऽपम्थ ” caged wafed, श्रन्यद्पि प्रातःखानोक्रानि सानाङ्गानि wage विष्णम्मरणं प्राथच्धिन्तं, ततः प्रातःखान- कथितमार्शेणाचमम-वश्नपरिधानतिलकग्रहणादि करणम्‌ | भविग्यपुराण- “gra वणकं we faa कुर्थादि श्ांपते | परिथङ्गु्वन्दनाभ्यां ar fava तगरेण बेति' ॥ नाच afaarayy, दति केचित्‌ समाचाराट्ङ्गागरन्िका- ग्रहणमिति कर्काचा्याः, ततः सन्ध्या प्रातःमन्ध्यावत्‌ wefe. दानान्तर अश्नलौ पुष्यमिश्रयणनियमः, गायको ध्याने, मध्यसन्ध्या, वेष्णवौ श्खचक-गद्‌ापदमहम्ता युवतौ श्रक्तव्णा sara. इथोपेता गर्डमारहय विष्णुलोकादागत्य quawa प्रविटेति ध्यान, तेजोऽसोत्धावाहनं, swt विग्रेषः, प्रकश्ठ ऋषिः अनुष्टृपङकन्दः, स्यादि वता, sree विनियोगः । ““ ॐ उद्वयं तमसस्परि @ पश्यन्त aut अ्योतिः देवं देवा सूर्यं मग ज्योतिरुत्तमं | अनेन quiver, उपस्थाने wea (र्या इत्यनियमः, एवं “ऊ sea "मित्यनेन । ॐ दिजमिल्यनेन ॐ तश्च रित्यनेन soe | a = न= == --- ~~~ ~~~ ~ ~~~ ~ ~-- -~----------- ~ --- (१९) जात | (२) ऊद्धंबाडत्व नियमः। निल्वाचारप्रदौोषः | ९६५५ ॐ ta: दर चिषटित्यनेन Sige, ततो area warfe- छार, (र'पश्चाङ्गन्या सः, गायन्यपा सनपूवंकसुपस्ान, gates NTA fauaa, ति्थेक्पाणिना गायनो जपः, शतमषटदशं वा, ततो गाथब्धपस्वान पूवकं areas विसनेम, gars: खग्याभिसुखस्योप- खानं, श्रसंशक्रपाष्या रित्यादि प्रातवेत्‌, विभ्वाडित्यनुवाकस्य, ब्रह्मा- खथम्भू्छपिः, विभादिति हहस्पतिजगतो, ७ॐ sqa ॐ बेन पावकः, ॐ देव्या श्र्वयुगायव्यसिखः, ॐ तं प्रत्या जगतो, ॐ saan: & fet देवानां, ॐ अआनदजाभिस्िलस्तिष्ुभिः, ७ तरणिर्विश्व, ॐ azewaga mea, ॐ तत्‌ सूर्य्य । ॐ तख्िनश्य, दे frgat, ॐ वण्लहा, & वर सयं श्रवमा, & आयन्त रूषेति awe, ॐ श्रथादेवा, ॐ श्रारष्णेनेति दे faye, श्च ॐ त प्रज्ञया, ॐ wae चोदना धिच देवानामिति wae, प्रतौ कोक, (gaenfay स्मारितं, ॐ शोकं एण, ॐ weer विश्रा इतिवत्‌, श्रतएवं ख मक्तदश्चा भवति, प्रथमं विथाङडित्धनुवाकः, “@ fay aw पिवतु सोम्यकाध्वायुदंध्यन्न पनाववि्कतं » arasatet श्रभिरकति mar प्रजाः पुपोष पुरुधा विराजति | ॐ उद्त्यं mates 2a वन्ति केतवः दृग विश्वाय सूय । छ येनापावक चचवभ्युरष्परमतं जना अनु । ॐ वं वरण प्रमि | ॐ देव्या वध्वयू च्रागतर Tay BAIT । मध्वायन्न sags, तं प्रणा पूर्वया विश्वये मथयाच्येष् atfa वरिंषद afazy | ‰ प्रतिरोगं टृजिनं दोसे धनि AMG मनुयाखुवद्धंस | (९) पञ्चाङ्न्धासः । (२) पुवान्नतें | ६५९ नित्वाष्वारप्रदषः। ॐ अयम्बेन्ोदयत्‌ एन्निगभां च्छो तिजेराथर भखा (\ विमाने | ॐ इममपां सङ्गमे gare चिष्रलविप्रामतिमिरि शन्ति । & fay देवानाञ्बुद गादनोकं चच्मिंजस्छ वर्णस्यागरेः, ware एथिवौ THOS सयं WaT जगतसखषद्च । ॐ आनरूलाभिर्विदधेसु- रस्ति विश्वानरः सवितादेव एतु, अ्रपियथाथवानो मक्छधानो fay जगदमिपौते मनोषा | ॐ यदश HISTVVTA अभिषु सवे तदिष्ते वशे । ॐ तरणिर्विश्वदशेतो ज्योतिष्कृदसि यं । विश्वमा भाषि रोचनम्‌ । ॐ तत्‌ qae देवलं anfes मध्या कर्तौविततर सं जभार । aterm इरितः सध्या-दाद्राचौ वासस्तनुते सिमक्ले । ॐ afawe वरुणस्याभिचखे galt कूप BUS MAI, श्रनन्तमन्यहषदस्य पाजः शष्णमन्यद्धरितः भरन्ति ॐ वणमा safe quaenfes महा श्रसि । महस्ते षतो- महिमापनख्य तेऽङ्धादेव महा श्रि । aga अवशा महाः असि। सवितादेवमहार safe) agizamagea: पुरोहितो विशुज्यो तिर दाभ्यं। आ्ाथन्त इव Gai, विश्चेदिष््स्य wea) वश्मि जाते जनमान ओजसा प्रतिभागं न टदौभिम। & अद्या देवा उदिता ख्यस्य निर इषः पिषटता निरवद्यात्‌ । ast भिचो- वर्णो मामहनता-मदितिः fas: ए्थिवौ उत द्यौः । ^“ areata रजका वन्तमानो निबेग्रथन्ञम्टतं adi च हिरएमयेग सविता रथेना देवो थाति भुवनाभि पण्छन्‌ ”। पुरवद्धक्रर नारायण्छषिः, पञ्चदश्चानुषयुपक्ृन्दः षोडशा चिष्ुपदन्दः जग- | (९) विमाने | | नित्ा्ारप्रदोपः। ६५७ asi, पडो नारायणो देवता, पुरुषमेधे विनियोगः, qeat वे नारायणो कामयत इति ब्राह्मणं, सहखशोर्षां पुरुषः aware: सहसपात्‌, स्मि सवतः wer श्रत्यतिष्ठह शा ङ्ुलं । पुरव- एवेदं षवे aa यश्च भाय, उतारतलस्येश्रानो ace नातिरोहति, एतावानस्य महिमातो ज्यायाख पुरुषः पादोऽष्य विश्वा तानि. निपादश्ाद्धतं दिवि, निपादूदधं उरेतत्परषः पादोऽस्येहाभवत्प॒नः, ततो fay व्यक्रामल्छाश्नानश्रने अभि, ततो विराडजायत विराजो शअ्रधिपुरुषः, सभातोऽत्यरिश्यत पञ्चाङ्भमभिमथोपुरः तस्माद्यन्ञा सवतः सनं एषदान्य, UMN LER वायव्या ATT ary ये, व्माद्थज्नाः सवेत ्छचःमामानि aft, searvfe जजिरे aqi- यजु्तस्प्रादश्ायत तस्म्नादश्रा अजायन्त ये के चोभयादतः, गावोऽजजिरे तस्मात्तस्माष्लाता WTA: | तं यज्नं विवि प्रोचन्परषं जातमग्रतः | तेन देवा श्रयजन माध्या waaay ये ॥ aqed yeu: कतिधाग्यकम्पयन्‌, सुष्ठं॒किम्यामोक्किं aw किमृङ पादा उच्यते | ब्राह्मणोऽस्य मुषमामोदाह राजन्यः हतः | ऊङ्‌ ACY यदेग्यः UATY Wet अन्नायत ॥ चन्द्रमा मनसो जातश्चचलोः सूर्यो अजायत | ओ्रोचादायञ्च प्राणश्च Aare farsa ॥ नान्वां were Mat: wh समवन्तेत | cE ६५८ निव्ान्वारप्रदौषः। पक्वां मि fem: sterner शोकानकश्पयन्‌ | यत्पुद्षेण इविषा देवा यश्चमतन्वत । वसन्तो wales tty cw: शरद्धविः ॥ warat खन्‌ परिधय स्तिः सप्तसमिधः शताः | देवा ACAY तन्वाना अवमन्‌ पुरुषं पश ॥ “ayia श्चमयजन्त carats धर्माणि प्रथमान्यासन्‌, Asa महिमानः wera यज ga साध्याः सन्ति देवाः,” gem इत्यस्य age प्रलापतिषश्छषिः, जिष्ठुप्हन्दः, मनोदेवता, दूर्योप- द्याने विनियोगः, ““ यष्जायतो दूरमुदैति देवं, aggre तयेप्रति, दूरक्गमं श्योतिषां च्योतिरोकं aa ममः, भिवसंकर्पभस्तु ” । “aa कर्माच्यपसोमनो षिणो ay wefan) विदथेषु धौराः, az- qa aaa: प्रणानां aa मनः गिवसङ्कन्यमस्त'” । “ane qa चेतो wfay यतृश्यो तिरन्तरण्तं प्रजासु, यस्मान्न wa किंचन कमे क्रियते ad ममः faring” । “येनेदं श्तं भुवनं भविग्यत्परिग्टडितमण्टतेन सवे, येम यन्नस्तायते BARAT तने मनः faraguag” । “afaae: षाम यजुषि यस्मिन्‌ प्रतिष्ठिता रथनाभाविवाराः, afavfauy सवमोतं प्रजानां aa ममः शिव- संकल्यमस्त॒ ” । ““ सुषारथिरश्वानिव यन्यमनुव्यान्ननोयतेऽभोषएएभि- वाजिन दव । wafae यद्जिर जविष्ठं तक्म aa: शिवभकन्प- ag”) मण्डलत्राह्मणं, विजियोञ्यत्वेन मग््काय्येकरलाकमन््त- धमेलामेन warfeacu, प्रजापतिष्ेषिः, यजुः, दूरयोदेवता, qaivera विनियोगः । ^“ ॐ यदेतस्मष्डलं तपति तक्महदुक्थना निन्धाष्वारप्रदोपः। que acey सदां लोकोऽथ यदेतदचि्टोप्यते तकाहात्रतं तानि कामानि serateteta य sua ऽएतस्िन मण्डले पुर सोऽभिष्तानि egy fa सथनरषां लोकः ।१। मेषाजय्ये विद्या तपति agagafasty म आङम्बयौ वा एषा विद्या तपतोति वागथेव तत्पश्छजिि वदति ।-। ख णव एव awa एष एतस्मिग्मष्डष पुदषोऽवेतदण्टतं येतद चिढप्यते तस्ाकन्यृनेजियते गते- नास्माद्‌ न दृष्यते सतेन: ig) तदेष wit भवति, अन्तग ब्हत्योरण्डतमित्यवर तकात्योरब्टतं खत्यात्रष्टतमादित- faaagfan fe पुरुष waned प्रतिष्ितं तपति खश्च faa वस्त ऽदत्यमोवा ऽशरादिग्योभ्विवख नेषद्यहो राणे भ्विवस्त तेष वस्ते शम्वैतो यनेन परितो सत्यो रात्मा व्विवसखतोत्येतस्मिम्‌ fe awe ऽएतस्य पुरुषम्याकरोतदेष wat भवति ig) तयो ऽएतयोरुभयोरेतस्य wf ऽएतस्य च पुरुषम्टेतगमण्डशं प्रतिष्टा तस्मान्‌ AUER WHINY Wieat प्रतिष्टां fener इत्येता इ स, प्रतिष्ठां feast avery परसो मति तस्मादुक्थगरस् भूयिष्ठं परिचचते प्रतिष्ठा feat fe भवतोत्यधिदेवत ।१। ५ श्रयापिथयश्न »। यदेतन्मण्डलं away म रक्छोऽथ यदेतदचि- fan ददं तत्पष्करपणंमापोहेताऽच्रापः पुष्करपणंमय य ऽएव safest पुखषोयसेव स योय हिरण्मयः पुरषम्तठतदेवे- AWAY ave worn तथजनस्येवानुमःन्डामृद्मुत्‌ क्रामति तदेतमप्येति a ऽएष तपति amiefunfzaa परिइन्तमसुज | Wa तदा wana ऽएवराधियन्न । १ “ HUD,” थदे- ९६० नित्याचारप्रदयषः। ames तपति यञ्षरका इदं ASHER यदेतदिरीयते येतत्युव्करपणेमिदं तल्लष्णमचन्नय च ऽएष ऽएतसिगमण्डले पुरुषो यशेष हिरण्मयः पुरुषोऽयमेव a योऽयं द चिणेचन्यशुषः । ©, स ऽएष ऽएव लोक एणाताभमेव सर्वेऽग्निरभिसंपश्चते तस्येतन्मिधनं योऽय सथेचनपुरुषोऽदधंसुहेतदात्मनो यन्धिथनं यदा Fay भिथुनेनाय सर्वोऽथ wag: हृत्त्रेताये age दे भवतो उन्दः fe भिथुनं प्रजननं तस्नार्‌ दे इ लोकं एणे ऽउपधौधेते तस्माद्‌ दाभ्या द्वाभ्यां चिति प्रणयन्ति। ८। स ऽएष sud) यो यं द्चिणे- चनपुरुषो येयमिश्राणो ताभ्वां देवा ऽएतां favfaagaarfa- कामोऽस्राष्लायाया Me नाश्नोयादौयेवान्‌ हास्राष्नायते वयै age a जनयति यस्या ssa नाश्राति।<८। तदेतदेवत्रत राजन्यवन्धतो मनुयाणामनुतमां गोपायन्ति तस्माद्‌ तेषु ate. वाश्नायते ष्टतवाका वयसा साक्तिप्राश्चेन जनयति।! °| तौ इदयस्याका्र प्रत्येत्य मियुनोभवतस्तो यदा मिथमस्यान- र च्छतोऽथ हे तत्पु रुषः खपिति तद्ययाडेवेदं मानुषस्य fara गत्वा संविद sta भवत्येव डैवेतदकषविद्‌ ऽइव भवति देव होतन्भियनं परमो ge ऽभ्रानन्दः । १ १। तस्मादेवं विसत्खपयात्‌ | लोक्य, हेते ऽएव तदटेवते fauta प्रियेण wren समङ्धंयति तस्मादुह QI yta न बोधयेन्ञेदेते देवते भिधनोभ हिनिन्धोसानोति तस्माद्‌ रहेतश्छरयुपुषः ेश्रणमिव सुखं भवग्येत ऽएव agaa रेतः शिश्चतस्तस्माद्रेतस ऽषृद सर्वे संभवति यदिदं किञ्च ig a! ख ऽएष ऽएव am) च ऽएष ऽएतस्िकमण्डले | निन्ाचारप्रदीपः। । ९६१ पुरुषो eared दिरेखन्‌पुरुषणस् fae ye पादावतिदतौ तौ रेवदाख्डिद्योत्रामति उ यदोत्कामत्यय हेततृपुरषो feat तस्माद्‌ ₹हेततरेतमाङराच्छेद्स्येति । १३ । एष ss एव प्राणः ॥ एव War सर्वाः प्रजाः प्रणयति aat प्राणाः लाः a यद्‌ स्ञपित्ययेनमेते प्राणाः खा श्रपियन्ति तस्मात्छाययः खाप्य- योहवेत GT दव्य चते GS परोखकामा fe देवाः । १४। ख ऽएतेः Gat न wwe वेद न मनसा संकल्पयति a सं वासान्लश्य रसं विजानाति a पप्राणेभं गन्तं विजानाति म्‌ चचुषा पष्यति न mau satay देते तदा पौता भवन्ति स ऽएष एकः Benny बहधा aifasmareat सतो लोक पणा मवेमग्मिमनु विवल्यथ यदेक sua तस्मादेकः १५ | ARTS: | एको weave इदत्येकखच बहवखेतिह त्रूयाद्यदहामावमुज् तेनेकोऽय यदिह प्रजासु बहधा याविषटम्तेनो awa: ee! तदाङ्ः, अन्तिके aagu इदत्यन्तिके च gtefay भूयाद्यद हायमिहाध्यात्मन्तनान्तिकेऽय यद्‌ामावमुचर तेनोदूरे । १०। तदष Wat भवति । अन्य मल्यपञ्चितो wary मक्षरऽम्टल दति यदे तग्मण्डल्लं तपति तदन्नमय य ऽएष ऽएतस्मिन्मण्डने पुरुषः घोत्ताम ऽएतसिन्नन्नेऽपञ्चितो भातौद्यधिदेवते। १ ८। ^“ श्रथाध्याद्म?' दमेव श्रौरमश्नय योऽयं दचिणलनपुरुषः मोन्ताम ऽएत- समिमश्नेऽपञितो भाति। १८ । तमेतम्मिरि्यष्वयेव seared, शुरिग्थेष Way खव vate सामेति str suafan रोद (१) न सा wa -- | ६६२ । नित्याषारपदपः। स्वे समानसुक्यमिति ager ऽएव Cay, सवसुत्यापयति यातुरिति थातुविद ऽएतेन हौद स्वे यतं विषमिति adi. ai इति सर्पविद sefifa देवा रथिरिति मनुष्या मायेत्यसुरा; खधेति पितरो देवजन ऽइति -देवजनविदो पमिति गन्धवा गन्ध KINI यथायथोपासते तदेव भवति, तद्धेनान्‌ war ऽवति तस्मादेनमेवं वित्से रेवेतेरुपामोत शव Zagafa aay हेनमेतद्रूला ऽवति।२०। ख ऽएष जौष्टकोऽग्निक्रेगेका यजरेका सामेका तथ्ाङ्धाञ्चाचर्चोपदधाति wan ऽएव तस्या ऽग्रायतनमय- यां यजुषा पुरूष ऽएव तस्या ऽश्रायतममयया सान्नापुष्कर पणंमेव तस्या ऽश्रायतनसेवं अष्टकः । ९१। ते वा ऽएते उभे ऽएष च रका UAW पुष्करपणेमेतं पुरुषमपोत ऽउभ Ws यजुरपोत एवम्बक्ष्टकः । ९२। स ऽएष ऽएव शत्यः, य ऽएष ऽएतसिकामषडजे get यश्चायं दक्िफचन्‌पुरुषः, स ऽएष एवंविद्‌ ssa भवति स यदेव विदस्माशक्नोकाप्रेव्ययेतमेवाक्मानमभिसम्भवति मो sant भवति इल्यद्ोस्यात्मा भवति । ९९२। नेव वा ददम षदासोन्नेव मदासोत्‌ । दति मण्डलब्राह्मण दिवाकरे श्रतस्द्रौय श्रतेरिति शष्मोधरः | नमसते इति जिरणं प्रजापतिक्छषिः, गायनोक्षन्दः, इथो रनुषुपडकन्दः, हद्रोदे वता, सूर्यो पस्थाने विनियोगः । “ॐ AAG रुद्रमन्यव छतोऽतद्षवे नमः वाङ्न्धामुत ते गमः, था ते axfaar तभुरघोरा पापकाशिनो, तवा were श्रनमथा गिरिग्रन्ताभिलाकशौहि, चामिषं गिरि्रन wei विभव्धेखवे, frerareneta: | ६९ frat गिरिज at कुड मा fart: qed जगत्‌” । सौराः परमेिप्रजापतिष्छषिः, दयोरनषुपन्दः, दतौवा विराद्‌ श्रा दित्योदेवता, सर्वो पस्थाने विनिथोगः । ““ कदाचन सरोरसि aq सद्यधि , दाश्रषे, उपोपेत॒मघवम्‌ wa ty ते दानं देव्य श्यते, शरादित्येभ्यस्ला ”। “agi प्रयुच्छस्यभ fanfa wan, तुरोयादित्य सवनंत दद्ियमातस्यावश्त दिग्यादि्येभ्बस्ा ”' | “am देवानां प्रयेति सुष्रमादित्यामो भवता गडयन्तः, श्रा वोऽ्वाचि सुमतिवंदटत्यादशहोखिद्या वरिवो विन्तरामदादि- ret । श्रधमषेणसूकेमो पथ्ानं, रदो पनिषत्‌, yaa: पूणंमिदं, पूर्णात्‌ परणंमदुश्यते | qua पृषंमाटाय पूमेवावशिव्यते, ed ay ख पुराणं वायुरं खमिति ware कौरव्याणां gw वेदोऽयं ब्राह्मणा- विदुंदेनेन यदेतितव्य, seat मष्डलब्राह्मणानतः, sunt farfgaqaaaran वोपश्यामं, ततः प्रदशिणमाट्त्य नम- छत्थो पवेग्रम, आसनस्येषु प्रागये aq WEA मव्यतयोपवोत am, दक्षयो कोयेनाघम्षणां, fare, शङ्गुषमलेन शरोटयो रिंमाजेनं, weeltaryen: महद पस्यशेनं, उद नैन वामपाणिप्रोच्चफ, पादयोश्च meu, शिरखचुदयनासिकादय- ओद यानां ea Que, पविषरणकणोपेतकुश्रषयेष chraque, तदेव पावनं, पञ्चदश्रमाजामिः प्रणवेन mma, ¢feu- जानूपरि पविकजोपगरहव्धनि रिक्रपविजखवणोपेत-ढुद्रचययक्राचरलि- ६६8 निल्याष्वारप्रदीपः। धारण, प्रणवसुशचाय्ये याइतिषयोश्चारणं, गाधा fear esha व्य्तानासुचारणं, Tym: पाददयरूपमद्धंचमुच्चाय्ये दरतौव- पादोषारण, पुभराचामवान्‌ सवे गायत्या उच्चारणं, तत श्रादावारभ मन्छसहितायाः, प्रथमाध्यायक्रमेए श्लु वाकानुवाकंक्रमेण वा प्रति- दिनि याव्माक्ि पाठः, मन्वसमाप्नौ ब्राह्मणसंहिताया, अध्यायाध्यायकमेण, ब्राह्मणब्राह्मणक्रमेण वा wagawtA पाटः, AVA कण्डिकाक्रमेण वा, एवभमेकां शाखां समाप्य यश्यानेक AIA AQIS Ata एवमेव क्रमेण समापन, पञ्चादाथवण प्रणवपुराणेतिदहासाङ्गानामपि यथाक्रमेण FAIA | @Qyufsatafefedtaat warfa:, पुनरादावारभ्यः az- मित्येवं क्रमेण यावन्नोवमभ्यासः, saat masta, arefa- चयं वा प्रणवमाच वा फलावशरषायं(२ पुरषद्क्रम्य जपनियमः, मृभ्वैवः खः aa) तपः gral जदोमोत्येतावन्म्ा्ं वा, samt सवेवेदफला्थिंनः, मोंकारचतुराटन्तिगायचोजपः, यम्बक जातवेदा गायचोरूपश्रताच्रे जपो वा काम्यः, एवं ब्रह्य यज्नं war we भृतप्रणवोच्चारणं, ॐ नमो ब्रह्मणे, नमो ऽग्रये, नमः ofua, नमः श्रोषधौभ्यः, नमो वाच, नमो वाचस्पतये, नमो विष्णवे, नमो महते, करोमोति faa, ग्मि werent, इति तेत्तिरौयश्रुत्यनुसारेण agenfafy:, 9 प्र्यश्रतिगतत्वात्‌ प्रकारान्तरं न ग्टह्मते स्ृलयुक्रलात्‌ | = ~~ = — -+* -- ~ --~---~ । रि (९) गायत्थाः — पादानां = | (र) | a — । | (9) फलविशरोषार्थिनः — | निलाचारप्रदोषः। ९१६५ qq तपैणविधिः, प्रागयङ्खुशचथास्तरणं ततः, wee afa:,) गायनौङ्कन्दः, विश्वेदेवा देवताः, srare® विनिथोगः, op विश्वेदेवाः स श्रागत शटणता म दमं wa, एदं वर्हिंभिषोदत,” caeagenat ब्रह्मादयो विश्वेदेवा श्रचागच्छेत्यावाहल, यवान्‌ faate, खत(रहोचश्छषिः, जिषठुपढन्दः, विकरेदेवा देवता, av विनिधोगः, “ॐ विश्वेदेवाः wutay वं ये मे watts q उपद्यविष्ट, ये sfufasr उत वा यजा ्रसद्याखिन्‌ afefa मादयध्वं,” इति जपः, दक्िणजानुपातनं, sequen भकु शरचयस्य द चिणाहस्तेन तपेणायं ग्रहण, वामहस्तेन zfeu- wana, ॐ ब्रह्मा auafafa देवलोयंन (रयवामिः प्रादेश ara उद्भूतअले manga ब्रह्यातपण, ददं ब्रह्मण इति त्यागः, एवं पुनर्वारइयं, यवाभावे प्रतिनिधिलेन ace, चिन्तामणिकारस्तु यवानां वेकश्पिकमार. एवं विष्णस्तप्यतामिति तपेएचयं, ७ रद्रम्त्यता मिति वारद्य,(*' प्रजा पतिस्तप्यताभिति कनिषठाङ्गुटमूलप्रभापतितौयन महृत्‌ देवास्तष्यन्तां, satfa दष्यन्तां बेटास्तष्यन्तां, STII, पुराणाचायाम्तणयन्तां दतरा चार्यालप्यन्तां, TAT: सावयवाल्णन्ता, दव्यस्तप्यनता, श्र्यरसस्तप्यन्ता, देवानुगास्त्णनतां, नागास्तुष्यन्नां सागरास्तपय्ां, पवता, भरितशण्न्तां, दिव्या-मानुषाखृप्यनतां, ae (१) wweawia: | (2) सोच -- ऋषिः। (8) यवैः | (9) चयं । ६९६ नित्याण्वारप्रदोपः। want, cafe aut; पिग्राचाखुणन्तां ; सपरणासथन्ता, watfa aunt, पश्रवखष्यन्तां, वमस्पतयस्तयन्तां, yea} दष्यतामिति वा, श्रोषधयस्तणन्तां, गतया मचतुविंधक्तयता, एतेभ्यो «Satara देवनौयनाग्वारभेगं वार्यं aw, प्रतितपणं xe fama इत्यादिरूपेण त्यागः, sana जलस्य जले MAA तोर समोपे, रेष्णले स्थले चेदुद्तोदकेग WI सम्भवे चावाहनस्धानक्ुशेषु नलप्रेपः, जले खले वापि, ततो यन्ञसूजोन्तरोययोः, कष्डावमक्रकरणं, तपेणायङ्कुशरचय मध्यस्य तोयाभिसुखं धारण, उदङ्मुखल मस्लेव सव्थान्वारम्पे दलिणदस्तन प्राजापत्यतौ्यंन ASG इयं, ATS च्रजागच्छतेत्थावाहनं ; नात मन्तः, सनकस्ुप्यतां, इदं सनकाय, पुनरपर तपेणत्या गो, सनन्द- सुप्यतां ; aaraaqaat ; क पिलसप्यताः वो दृखपयतां, आसुरि wuat, पञ्चभरिखस्तप्यतां सर्वेषां प्रणवादिनान्ना वारदयं दय, wfuatufafa समकादितपेणवत्‌ प्राजापत्येन alta वारदय इयं च, कु ग्रमध्येन निवोतोल्ेन «aaa; मरौ चिषषयतां, ददं मरिचथे, पुमरपि वा तपणव्यागो, sfaqaat, अङ्गिरसा, Ween, प्ररेतासु्यतां, वशिष्टसष्यतां, श्वसु, गारदख्यतां, प्रणवादिनाश्ञा वारइयं तपेणएत्यागो, ततोऽपवब्य- करण, यश्चोपवौतवाषसोः, दखिणाभिसुखलव, सव्यजानुपातनं, श्रावाहनसख्यानात्‌ gurl) aqe, तिखपुष्यमादाय । safe: ee ~ ~~~ ~ ~~~ = न ~ ~ ~ ~ =-~--~------- (१) च्ावाहनगश्यानक्रागां दश्िगाग्रकरणं | निद्धाचारप्रदौषः। d¢o निष्पन्द: पितरौरेवता, आवाहने विनियोगः “ॐ उशनसख्ला- निधौ म्यु्रनतः समिधोमहि ; gngna say पिदृन्‌ इविषे aaa’) ॐ कब्यवालनलादयो थमो(९) वेवद्ञतादयो ऽखरत्पिढ- पितामदप्रपितामहा श्रस्िग्मातामह-प्रमातामदह-द्धप्रमातानहा बरद्धिक्नाद पितामहो-प्रपितामद्यः wees, पितरोऽजागच्छतेव वा, सर्वा, तिखविकिरणं, शंखष्डविः, जिषपृठन्दः पितरोदे वता, जपे विनियोगः, “ॐ श्रायन्त्‌ a: पितरः सोम्यासोऽर्बिष्वान्ताः afu- fagaara:, afar यज्ञे खधया मदन्तोऽधिष्रवनतु तेऽवन्वस्नाम्‌ ” दूतिजपः, राजतेन wan सौवणोंन वा, तदभावे खङ्गेन तदभावे तारेण sana नारिकेलादिपाचेण वा दादश्रङ्गुल(रोवादपो वा; पाजाभावे रजतादि, तिशयुतेगाश्चणिना वा age) अत्यन्ता- शम्भवे game तु qwafa केवलाश्नलणिना वा, तपफवाधन- guvqe दिशफणोशत्य जलेन मोटककरणं, guqurouine maura स्यहसेन कुश्रमध्यधारणं ; यिदतौय॑न ay जलशपरण, दकिफदले श्रङगुतजेनोयोगरूपमुद्र परि दत्य पाचु जलेषु तिलमिश्र, श्एद्धाश्नलशिना aya जलग्रहणत्पुष्येमेव cfen- wey तिलमादाय वामहते करणं, उद्कूतोदकतपंणे च गरमिव sequars तिलमिनश्रणं, तस्मात्पाचे ष सतिलयहण, जोवत्‌पिटठ- ae तिख्लमिश्रणाभावः न लोवत्‌ पिकः हृष्णोस्तिलेरिति (९) यमावशादयोऽ — | (र) इादश्राङ़ल- काष्टे शिलावगेग वा। ६९८ नित्ाष्वारप्रदौपः। निषेधात्‌ । शृष्णलस्य पिट कमेण्णोचितं प्राप्ताशुवा दितेन मल- वद्वासो निषेधवदिभेषणपरत्वाभावात्‌ | - ॐ कब्यवाशनलस्तष्यतां, इति यपिढतौयंन ` ates equ चिपेत्‌, “~ (९) SATE | (2) नेवेद्य रेषेय | (a) सदलाक्रः। निल्बाचारप्रदौपः। ७१९ fam मौतिहेतुक्भिया माणं, तेन ग्टहसंमार्जनो ज्ेपनादौनि गोडानादौन्यपि Mayer पूजा | तदुक्तं भैः, Bache fe पजालादिति, are पुरुषदक- पूणायामेवमारौनां यणएफलशलमप्रकरण्णत्‌, नापि एविधिमाभवेन gested, श्रयभिचरितक्रतसभ्न्धाभावेन प्रजागतसछा- वाहनादेरनुपश्ितेः, श्रनेकगुणविधाने वाक्भेदभयेन बलात्कर्मा- नरवे फलापे्यासुक्रिफलान्वयात्‌ । तेन सधमेकमिद मावाहनं, पुरुषदधक्रपृजायामावाहनमधमेकं | तेनास्मादचतपुष्यादिधर्मान्तरं गुातोति, एव aay पुष्याण्छनु- लेपनादौनि वा तान्येव पुरुषसुक्पूजायामपि पुष्यदामविधिना भ्रत्य धमेयहणात्‌ vanaf पूवेवदित्यनेन तु क्माच्छेवाति- दिश्यते, न द्रग्याणौति, कमेपदेन xeqweur वा मन्तव्या, द्रव्याणां वा क्रियायां aaa कमपदेनोपादानभिति, कश्पोक् - विधिना वा पुरुषसूक्रम परजयेत्‌ | OTSA HAG, — VATS पर sar wazicfaafaa | aaa विलिखेत्पश्र कणिका केशशरान्वितं | प्रणवेन (१,फडनमेन करौ भशोधयेन्ततः | दिग्बन्धनं ततः gaifefuagantea ॥ प्रणवं gaqerar ats afer निदंहेत्‌ । तक्मध्यादद्खरन्रे मरता शोषयेत्ततः | (१९) पञ्चकेन | ७२० निल्लाचारप्रदषः। निदहेद प्रिकोजेन क्ञावयेदारुणन च ॥ (\एकाणवमपरन्तं भावयेत्‌ स चराचर | ततोऽष्ड जलमधयस्यं इडकाश्चन-सप्रभ ॥ वारुणेन तु afer ama fomagte | फलार विन्दवदनं पौत निमेलवासम ॥ पङ्जासनमध्यखं WEATIATA | केयूरकटकोपेतं इारङ्घुण्डलमण्डितं ॥ श खचक्रं VAL सुकुटादुपश्नोभित । संविन्य बौजमात्माग तं ufee विचिन्तयेत्‌ ॥ मोऽहमस्मोत्यभेदेन चिन्तयिल्वा्मपूजन | wa सुद्राजयं war gatas विधानतः ॥ qiaae wear दितौयां ददिणे करे | हतौधां वामपादे तु चतूर्थो दकिणे तथा ॥ पचमो वामजागौ तु षष्ठौ वे दिए न्यसेत्‌ | anat aang तु cfewat तयाष्टम ॥ नवमो नाभिदेशे तु anal दये तथा। एकादशं ASTM दादौ वामबाड्के ॥ चयोदश् cfan च मुखे चेव शतदः | weUt: पश्चदगिं चेव षोडशो मूद्धि विन्यसेत्‌ ॥ एवं न्यासविधिं war पञ्चात्‌ Wwe शोधन | अस्तेण राशयेदिष्णोर्गायश्या जलपूरणं ॥ ee ae ee ae (१) रकंक्षागावपय्यन्तं | नित्याश्वारप्रदयोपः। गन्धादि द्वा दशधा बौजं तु प्रणवं न्यत्‌ | AMA ततः रत्वा प्रो खयेग्मण्डला न्तिकं ॥ श्रवगप्दय ततोऽखेण vagal nea | इदये mut देवं गन्धाध्ेमानसे्जेत्‌ ॥ पूजयेदासनं तच क्रमादाघारश्कितः | आधारशक्ति कूमं च ae कितिमण्डलं | धम श्वानं च वेराग्यमेश्वव्येमपि कोणतः | पूवंतोऽधमंमश्चानमतरराग्यमनेशवर ॥ सपूष्याष्टदलं पद्ममकंसोमा्निमण्डल | ` उपय्येपरि age मध्ये तु पुवं यजेत्‌ ॥ ९१ ध्येयः खदा सविद्रमण्डलमध्यवर्तो | नारायणः सरसिजा सममनिविष्टः ॥ केदरवान्‌ मकरह्ृण्डलवान्‌ किरौटो । हारो हिरणमयवपुष्टल गं खचक्रः ॥ आद्ययावा इयेवं पूर्व॑सुद्धाः प्रदश्रयेन्‌ | एतावन्तः प्रिया विष्णोवन्दनौयाख्ु भो दिनाः | एता वह शेयेन्तिखः garnet भवेत्‌ ॥ दितोचयासनं दश्चात्‌ पाच्च दद्चात्ततौयया | खदेहे विन्यसेदेवे awa पुरषश्य तु ॥ सतुर्याध्यं ततो दद्यात्‌ पञ्चम्याचमनोयक | वषया ara प्रङुर्वोत मप्तम्या पौतवाबमो ॥ यज्ञो पवोतमष्टम्या AIT गन्धमुन्लम | ORV ‘SRR faararcgeta: | पुष्यं zuemal तु एकादण्यां तु धपकं ॥ sramat fuera शात्‌ यो द्यां निवेदन | पूववत्‌ सानमेवेदये वस्तेणाचमनं भवेत्‌ ॥ गणेशं शेचपाशं च नारदं TGA च | waa: पूणयेदिद्ान मध्ये Wang: ॥ teafy यम चेव Aaa वर्णं तथा | वायु इुवेरमो शानमनन्तं परमेष्टिनं ॥ arg दिचु ततोऽखाणि नामभिः प्रकवादिभिः। win: पृजयेदधिदान्‌ तशवे प्रणवे सितं ॥ दैवं प्रणववोणेन संपएष्याञ्जलिभिखिमिः | लपेर टो ्रग्रतं ABTS ततो दिनाः ॥ गद्यातिगुह्गोक्ना लं गहाणाख्मत्‌ छतं जपं | बिद्धिभवतु मे Qa) लत्‌-प्रसादारभोचज ! ॥ एवं निवेश्य विथिवर्णपं शओपुरवोकामे | वदुर पुरतो SAT SHAE ततो जपेत्‌ ॥ विश्वेन तचेश्रान्यां प्रवतेव यजषेत्‌ । गन्धदुष्यादिभिः wal dire (रजोरदर्भिनं ॥ ` चदुरेष्वाश्चलिं quiz vecat परदचिषं | हतवा TAG पुरतः प्रणमेदण्डवसख्धितौ ॥ च्यायेग्ाण्डलमध्यस्यं waa fame इदि । अदिद्रमवधाय्णामो anata ततो वदेत्‌ ॥ | मि १ ति क == ~ (eee eine ae [म a (९) चोरूपियं । ` भित्बाचारघ्देषः। ७२९ awa मण्डलाहेवं षोडश्यां प्रणवं पठेत्‌ | मासाकषेणएयोगेन इदि शखापयेत्‌ ay ॥ आदित्यं पुरषं पुण्डरोक निमेषणं | भक्रिखिग्धेन मनसा ध्यायेत्‌ WITTE इरि ॥ योगमून्निं चलुर्वाङ शंख-चक्र-गदाधर | यो वा. ध्यायेदिभुत्य्थमाप्नोति agaifed” ॥ wy वोज संचिन्ध निदंहेदिति वौं area चं सचिन मरत्‌ शोषयेदि ति सम्बन्धः, निदंहेदिति वच्यमाएबङ्धिना दाइष्य गशोषणसाध्यलद्श्रेनाय प्रयममुपान्तं, निर्दग्ध शोषये- faery, wagacinfa जोवमात्मानं इदि संचिनथेदिति दच्छमाणलाकाष्यात्‌ सुषुम्यामार्गेण KZ बह्मरन्ने ण जोवं wees नकेदित्यच निषेलेदिति पठे स्फुटमेव नौोवयनचिन्न, रजित्य्चिवोणे, वं arquils, शोऽहमख्ोति विष्णुर इमस्मोत्ययेः ga मानदपूणाया वच्छमाकलात्‌, Garver विन्योरशाभारशं Tegel सुभ-वैनतेष-दुद्राजथयश्पं एताबन्लः भिशाचिष्डोरिति वच्छमाणरवात्‌, afe तु त्वसागर- Venn शदंरेवथाधारवं सुदाय स्यादिष्णोः परिधा wean सात्‌ । त्लशागरषडहितायां,- “ अशनिः शिरषा रूपं इदये सेव वन्दिनो | अुलोर्गोपयिला तु भ्राम्य सश्चापयेत्‌ इदि | प्रषाधनोति भिद्धेवा तिलो सुद्धा इमाः wat” ॥ quianefaury a इति मादकान्यासेग्रवाडिन्याक- ore जित्धाश्वारप्रदोषः | भावनाचतुषटयरूपन्यासाशन्लानारोक्राः «EWA, पूजाङ्गमन् न्यासमाइ | ५ च्राया्धदं न्यसेदाम''इत्या दिना विष्णोर्गायश्चेति गायचो- sxet aan मन्लसदिष्णोर्मायश्चति गायजौढन्दखो व्यावो मन्त्रत दिष्णो रि तिग्राद्यः, गन्धादित्या दि ग्ष्देन गन्धपुष्या- चतयवद् ्ायतिलश्ेतसरवपदूवीः, weed ततः हलेति खक दश्रधा प्रणवजपच्यालुवाद्‌ः, qaimfaqarast वा मन्तः पुजाङ्ग-पु रुषद्कमन्तो वा. प्रोखयेग्मण्डलान्तिकमिति, wea शखस्यजलशस्छ जलानारेण संस्काराय, मण्डलाज्िकमित्यव- गष्डभ-खच्टपकथयनाय, मण्डलाकारेणा शंखा न्तिके अवगापयेत्यथः. मण्डर चलान्तिकं च यथास्यादिति क्रिा विशेषण, अष्येमस्कारान- नरमा दकेन पूजोपकरण प्रोष, तन्ाग्तर सिद्धं काय, यद्ाध्य- संख्कारणष्याज कृतस्य दृष्टायेलादयक्रमेण वा पाठक्रमवाधात्‌ प्रोखयेन््ण्डशा न्तिकमिति शंखमुद्रादश्रनानम्तर सम्बध्यते, तेच मण्डं परं Aaa aM wae स्त्य प्रो्थेदिति quar, yaaa तत्रेति, तच मानसप्रूजायां च्रधारादि- करसेणाघनपूजा कार्या. wat वाद्यपूजायामय्यनेनेव विधिना आमनपूजेति गम्यते, आसन प्रूजयेदिति amis सम्बन्धात्‌ चरावाद्धदिति तलजापि saan आ्रावाद्येदिति wea विष्ण च्याला नामाडारेणावाहन, नासाप्रवेशेगोदासनस्य वच्छमाफलात्‌. अआसनपाच्दानानम्तर सखदेइवदाद्यग्खं न्यसेदाम इत्यादिक्रमेण न्यासः, gaafefa. मारर्ोक्रपुरषदक्रपृजादोल्यथेः, gear निद्याण्वारप्रदपः। ७२५ qa बुद्धिखखलात्‌, पूर्वता शधुपकारलात्‌, manage fra करिकाथां wtant विष्णः, acy दशानि, तथोमथ इत्ययं तेन दश्नमूले शक्रादयः, ततोऽख्लाणि तदनन्तर दशमध्येऽखाणि sqrafa are दिषु पूजयेदिति सम्बन्धः, Fe जधा ऊद्ंमन्य जपेदिति स्तोजाकर घइसनामादिजपेदित्यचेः, मध्या गोपा्ल- पूजायां थाने विग्रेषः ॥ i इति ओोमहामहोपाध्यायाद्चिचिद्धाजपेयि-गरसिंडविर चिते निव्याचारप्रदौपे चहुयभागत्य TATRA ॥ ओश्भमस्त, WWAAD ॥ दितोयभागादारण्ब चतु्ेभागाग्तः पुश्तकश्येतस् दवितौयभागः समाप्तः ॥ नित्याचारप्रदौपोश्त-प्रमाणग्न्धानां म्रन्धक्ृतां च अनुक्रमणौ | अप्मााधान इ६८८ | afar: २८०, RES, REL, BRL । afta: BUS | अआथवंगोयस्तापगश्रतो ... ९०९ | व्यापस्तम्बः VO, BB, २४, Ut, ४८, ` २५४, ३०८, BAC, ४२२. gto, Bt, ५०७, ५०८, ५१६, YR, ५२४, ४द८, ६०६, ६८१. | ४०४, ५२.२. ५२२, ५89, अचादित्यपुगागां २७०, २८०, ३५दे । MAIC २८२, ३४४, २४८, ade | QUAI AT: ४२२ | twine feat ४५.७ | उष्मः ... ४१८. ५१९४, doc | ऋग्वि धानं १२४, 7ae | कपिलः URE | wfengera UR | कम विपाकसंग्र्ः ... URE, १४९. Rok | २८, ९३, १९१४, BOS, Vee, | Roo, BRE, २४९. RRR. ७७२, | कमं विपाकसार... २४०, २०७ | कामं विपाक्षाः १२९५, ९९६, १९७, २०४ | कमविपाक्रसमुश्चयः wes, oR, २०७, २९२, २९६, २९४. २९७, २९९२. २२६, २६९, २६४, २२७ | RAE: कात्यायनः २७९, EER | QRZ, BRR, ४४९, ९१२ । कालिकरापुरागा ४८२ | कमं परागं ४३२, ४६९, ४४८, ४५९, ६९२, CER | TASYTTA १२८४, Ve, ४४८, ys | गाग्यः ४६, १८८ । यैता Bed, BAY, AER, ४१४, ४२८, 92०, 8७०, ४९१ | TRIS २९० | art fara: € ° | मौतमः ९६, २९२, २५, २६, २९. Bo, RRR, २४४. २५४६, २९७, BUY, Bre, RA, ARE, ७२८ नित्याच्ारप्रदौपः। wher: ve ३६१। गरसिं्पुरायं ११०, Yeo, ३६६. RR, २४० 8८०, gcc, Bee, ५०६, ४९२९ | 89७, ५९१०, ५१२. यद्यश्लपरकरय ... €८। ५१४, ५५५, ६३६, WRT ००» 9८० | १.8४, ७१५। चिन्तामणिः ... २०२, ५८९ । | नारदः ५१, २९१६४, २४५, २४६, छन्दोग पररि शिं of, ८३, १०७। ROY, २८२, २१३, छागलेयः ard, ae, BRS, | ३१९, ६२३, ३२४. २६९, ५५६ | : Ady, ३६२, ४२२, जावालः ,,, REE | | 98७, yr! जमिनिः ... BRR! नन्दोपुरागां ३४४, BBS, ३५० ख्यो far vite .„ ईस्ट्‌ | प््ठगाचं ,,. ७€, १२५ । तापनौ यश्रतिः oe URE] पद्मपगागं १८२, १६९७, २९८. Ta १, २६३८, २४२, ३९०, २८१, ३०५, १४१९, usd, Udo | ५६६, ५९६, F089, दानसागर © २०४ । | ६२३, ६३६, ७९ | दालम्यः ... २३६, १५६, १५८। | ALTE: ... २२२ । देवलः २९९) २८२, २८६३, | TAM ,,, BR ३९०, BX, BRO, | पारस्करः १७. ४५. SS, ३०६ | gad, are, ४२६, | पितामहः ... ४७8 । BYE, BET, ४७०. | एराणं ,,, BOR god, acc, ४९९. | पुजाधिकारः ,., १४१ । ५०७. ५०८, ५२३, ¦ पेठोगैनसिः १७. ५९, २५४, २१५. ५२४. YRS, URE, . ३६७. ५०६, ५०७. ५७८, ५८९, ५८४. ` ४०९. ५९३. ५२२. doc, doe | | ५२७, VRE, ५४३ | देवौएुशाणां ९८, ८७, ३९१०, Ae, | WUTAHTB: .., ३०८। ४०२, ५४०8, ५९१६, | vay: .., रररे. ५४२९२, URE, ५७२, | THATS १९, २५, BW, ६०.१०८. yoo, doc, ९७९, : १९२६, २५८, २६९. शखर, dco । } २८०, ३१२, द? ८, देवौमाशाण्यं ०, ८१ । : RAE, BAX, २४८. प्रमाययन्यानां caret नामानि | ४८९, ४८७, BSS, yes, Bod, URR, ५२२; ४२९, WR, yas, ४७७, ५६८, e¢ | वश्ि्योगः १०० | वशिष्कल्यः €, Roo, ९०४. १९० | aw URE | वामनपएरागं ५५२, ५६९, ५८९ | वाराहे OF, ३४९, BRR, ५०६; ५९०, ५९४; YW, udu, ९५० । वार्तिकं ५७, ५६४ । बायु्सातां oe, २९६, २२९, RY, २९२, २९६, YoY, ४०, “us | वासः २४८, BET, ३२०, ३६६, aud, ३५८, 898, ४७५, ४८७ | विखामिजः, WAG Qh, VRE | विश्ामिश्रगायचोकन्त्यः ... Re, RRR | विद्याकरपदधतिः ५६६, yor | विष्यः VE, RU, २४०, WS, ४९४, RRO, RBS, Qed, Buc, २९०. ads, ४०२, ४९२९, 8२०, 8७०, 898, 898, ७७५, ४८०, ४९८१, 9ख्द, ७९५, geo, you, ५२६, € विष्यधभ्मः विष्यनारदौ ORE ४२०, ४२९ ४२६, ५४०, ५७८, ४७ अ ४६६, ६०७, dad, ६५०, ७०४ । BRB, ४९८८४ | ४९९, ४९६, २४७ | विष्णधर्मोत्िरं ९९०, ६७०, १८४, विष्ुएराग विषारस्य बौधायनः rad, ३४४, ६५०, ४५६, Bor, BER | २8४४, god, ४९९, ४०४, ४९७, ५७९१ ४५६५, ५८७, ६८२, ३, Use, RRo, २६८, RLS, aus, g92, yRR, ९०६, Ree, RBS, Rut, BUY, ४८, ४०२, ४९८२, ges, ५१०, BRR, ५४६, ye, ६२६, ७१४ | Bac, ARR, Rod, य९५, ८४, and, 9७७०, ge, ४8२, ६९१ । २९२, ३४९, १५२, ३५८, eRe, ४२७, ४८६, ४८६४, Ure, ४२९, ४५४२, ४८९ 9 fad, BER | १४९. २९०, ade, RR, RRS, ४७१, ५२०, ४९४, ० नित्याचारप्दौपः। ङडगाग्धेः US, ६८० | (Woe, ५०६, ५०९, TAATTAT: VEX, BER | ४९१९, ४१४ „) (५२४, THATS: ३४९, ३९१ | ५२६, ५९९, ५५५, डद्धण्ातातपः ५४२१३ | wud, ५८१, ६८९) | डडधगौतमः WE | | महाभारतं १६९, १५९, १५८. स्पतिः ९९, २४९, VE, ३०२. | १७०, . २४४, ३४३. RRR, २२२, RRS, R89, Ro, Boo, RRL, ४७, RUS, ४९९, ४२१, ४७२, ४२९, GRR, 8७९, 899, BSR, ४८९. ४८४, ५७९, ५४५, BER, 8९३, ४९६, &१२। ५०९, WOR, ५०८. WEE १७०, १०५, RWI | ५९१द्‌, ५९४, ५२८. ्रष्मतैवन्तैः २४९ , ४४७ । | wad, ude, ५७१. TATE ९२९, ९३० ९६२३, ५८११ ५८३, ७०८ | ६८०, ASR, RUE, | मागर ,.. ५७६, २५६, R58, ५०८, | माभाष्यं ud, BRS, ३२६. ६१९३, ७०५ | | BAX, BRE । aw भदूाचाग्यः = www €३, COU | मशचिः Coe, ई१०, ६२७। भविष्योत्तर ७६, ४४२, ४४८, | मनुः २, ५, १९, १२५, १६. ase ६९, २९, RW, २५, भविष्यएरागं ६९६, २६०, RES, | २७, BY, BS, ४०. RCE, ४९२, ४१३, | ५९, ५२, ५४, ५६, 89४, 8९€ इ, ४९५, | we, fo, dd, ८९. URL, ५९४, ५४६, | RRE, २४०, २४१. ५९१, ५९९, ५९९, | VBS, २५१, २५२. ५००, ९५४, ७१९ | २५३, २५९, २५८. भविष्य ०० ४२९८, BOB | २६९, ado, २६८, भटाः -.. ३९०, ५९२ I २७०, ROR, ROE. भागेवसंडिता wk RRR २७४, २८९, २९०. म्नः .. ,.. द०८। २९४, २९५, २९८. ARGH 99, € ३, २८४, BOR, २९९, Boo, Ber. ४४३, ४७५, sed, | ३०९, BRR, ३९५ . VATU Tawa च नामानि। ORY BRo, BRL, ६२४, | aaaferet ae OI RAV, २२७, RRS, | यमः १७, २८, Ve, ५९, ४२, २९, RRL, २९२५, ६०, dz, dy, २९९, २९६, RRS, RRC, २६९, २७५, २७८, ३९०, Ret, २५५, | ६०२ | BU, २५७, २९०. | यावत्कः २, २०, २९, ५६, ४१८, BRR, ४२५. ५९, ६१९, २०२९, 8२७, 8३०, ४६५. २९८, २५९, २५६. ४६६, ४६८, ४७, २६०, BET, २७०, ४८२, ४८द्‌, ary, ROY, २७८ | ४८९, ४८७. ado, | योगशिवियं २९४. २९९, Ree, ४९९१, ४९२, ४९७, | BAR, ३९४, २२०, ५००, ५०१, ५०४, | ६२९, ३२२, १२१, ५०७. ५९२, URE RRB, ६२५, ६९०, URE, ५२०, ५२१, ३९६, ३४२, ६५६, ५२२, YRS, ५३९. BOR, ४१५, ४८५, ४४९१, ५४४८, ५७९१, ५९०, ५२४, URS, ४७9, १५९८०, ५८२, . ५६५. ५४०, ५८०, ध ९०७ | ५८२, yee, Coy, माक्रण्डयपुराण शद्‌, २४४. ९०६, ६०७, ६९६, BBB, ४७१, ४७२, dae, ६६३५, ६६७, BOR, ४८६, Bey, OUR, ७१९ | ५९६, ५२द, ५२४. , योगौ याशवल्वयः ६०, ६२, dz, ५४१२, ५४२, ५७८. ६६, ६६, २, 98, use, ve | O€, 9€, ५९१, Coo, मानवः vee OY, २५७ ¦ ६०८, doe, dey, ATW TR ३४५ | ६२१, Cur, des | मौमांसा + ६८२ , TIATTM: ३९०, ३४७, Bes, यजुविधानं = fo, of, cy, RUN, BER | १०८, ११०, १२२, | aepray: ०० ५५४, UBB, „ ९२९, ११०, १३९ ¦ रमो प्रतिष्ठाधिक्तारः .. १९१ । WHT: २४९८ | | लचद्यासः eee र, € 9 ४8, । कः | ORR नित्यान्तारप्रदौपः। जलिगकादखः oo ३७५ । | खतिः , इ, ०२। लिंगएसागं ,.. ५६२ । | श्रलोकगौतमः ३९८ | शंखः ६९६, Sz, २८०, WE, | ख्वन्द्पुरागं Vy, Red, ave, ३९६, BAW, द२६ । | २५२, BUS, ३५९. श्र खलिखितौ ५०८, ५०९, ५२२, | ४९३, BBR, ४४०. ५२दे, ५२४, ५२९, ४४३, ४४७, ४५७, ५६०, YRS, YRS, ४४५९, ४९८०, 8९६. ५९०, YS, ५४४, ५९९२, ५४९२४, Utd, ५७४४, ५७७, YS, ५४६, uss, ५१५९६, ५९५ , ५९९, KOS, ५६०, ud, ५७६. ६०९, ९२, ६२७ | ५८१ | श्रतपथ श्रतिः २८२, २८६, २८६ | सं वर्तः LSB, २४, BBB, २४७ | प्रातातपः ९४द्‌, १८७, ९८८, | स्तिः ree BEB, ३८० | २००, २०४, २०९. । SATA ६३४ | २९१०, २९९, २९२. ¦ खानाधिकारः १७६ | २९६, २१४, VY । ` SNA ५०७ | प्रातातपौयः ... १९८ । , सुवगदानाधिकारः १९० | ग्रातातपनषैयकम विपाकः १३९ । सुमन्तुः ... २९७, RES, BLE | शिवग्गैता aed, २१२७, We, सुरेखरवा्तिकं २८४ | २२०, २२९, २२३, . ATH ३७२ | २२४, २२५, २२६, | षटकिग्भमतं २८। BRO, २२९, WR, श्यश्रोषं Rod, ARE, BSR, २६४, ARE, ALR, ROR | २५९ | । हारितः ५५. २५२, २५४, २५५. श्िवदिनश्रयं vee URAL २५८, २९६२, २७६. शिवधमेः ... ३५९६ | | REY, २९७, Bed. FATST: BS, २४९, ५९३, URS, | २९९६, ३९२, AB ४५७७, रर, Ye, | a9, arg, aac, ५९०, ६९8. 9१8 । | BBE | नित्याचारप्रदौपस्य विषयानुक्रमणौ | च्‌ श्मः अङ्ारकवतुर्थो ,, ९९४ ग्रिडोजिणोऽधिष्ोज विना तोथेफलशाधिकारः ५१३४ GATT व्यव्हार - SLE ०० | «(BS wqury ufe: BRR i Ehik I १४८ अद्ित्रपदमपनेण लान que RATATAT: ९४७ अतिसारङराशि ,, १९५ WHT TCS a: BRE waaare ita „ १४ GUANA खध्ययनाथेता te खष्ययने hh hd -* ११ खअष्यापमषटलिनिशयः BOR अनध्याय tuarefafawifa २९ अम्नल्‌ पारायण १४२ wants ., ४४८ अमनकावनुटेवदश्ननं .,. ५५५४ WASATCH ४९९ अल क्रमवान्यधिद्ेयानि मामाविधानि ५९९ अनेकदिवससाध्ये जपे अ्ारनियमादयः 9¶ अन्यत्वे ९१० अपमाजनसलोजं १९० अपस्मारं ९२१९१ पभव्यप्रयोगविचारः १९९ अपात निषेधः ०५ ३५८ अपुण्यवतौ त्वर ९३१ | षः चं | woifagaryt oe ९९५ ८ | अवलोक्य नवलोक्धानि .. ५५० | वाच्यानि ४०४ १४ | अविक्रोयाि ११९ । अविवडभोगाः ४८१ + , शभयस्तव १९९ = | wars: १०९ ट | अयाचितनिषयः ९९७ १९ । अयाचितद्रयद्‌ानं ९९८ १७ | अयाचितद्रयविोषवलंमं ९८० ce । अरभ्ययोगेषदयचानं .. ९९९ ५ | खशरोगर १९७ é | waranty a ५८४ 5 | अश्चयदगनं ,, ५७१ ३ | खञ्चाममादुर्गामृिदणेनं .. ४९९ १९ | Warfare भनत्यागपूवेक ९; भ्रायश्धिशविचारः Rot १९ | अभाष्य मव रोगदर प्रतिमा- द । दानानि ० १८० < ` अम्य भवरोगे जाते पितरि १४ IAAT १८९ ` स्मय .. ४१४ „ ` अमायापवद्‌ः oo ४९९ खम्पश्यानि ४८९ २ अम्फाटवाकपत्वषव ९१५ १४ . अकारः ४१९ ८ Wier ०० ४१४ १४ १ श्रा ९७ अ-का-भा-व लानं (eu ९ शआप्रयानाप्रयाणि 1. ५४१५ ORS OTE Tae - जवं ae अ दिप्रतिमाविच्वारः ° WITATACAA .. आाश्लायनटोषद्ान्तिः .. = दूति समाप्नानि RTARTA ‘2 दति खदश्यानि समाप्तानि चचुषाकि errant fey इन्द्रदालसरःखान न १ ई शानगोप्रश्यषटषभष्वजतपः शामतश्रक्रज्र BRAT at RATT दशनं .. xj खञ्छष्टनतिः CHOTA कष्डतो- ऽपरबथता ‘ie खद्ररोग्र a खदर श्रा म्ये crawraife OMe .. SIAMTT THAT TA. - खपाकम चत्‌सगेविधिः We wie तपेषं : ऋष्यादिन्यासः ex | रकटे दाष्ययनेऽपि कर्माधिकारः ध निद्धाष्वारप्रदोषः। WEY yao ७०९ ४९० RCE ERR ९९० YER २०७ WR १४ Re ११ १९ VHS HAGE रकाचे TAMA: TEGAACT रकादन्योत्रतकालशदिषि व्रतधर्माख ; रे रेडिकामुख्िक सवेकामे च्म्मकमन्त्रजपः क करतोयकानं कसलण्ाभिषेकः कष्डरोगडराणि RE TATT कणंरोगशाणि कपिलेश्वरदशेनं arate त्रोकष्डेञचर पञ्चायतनदशनं : कर्पोक्पुरषक्रपूजा 8 च a ee eee SATA ATTRA MT: काम्धा कजं ASTI: काल्लिपुराणोक्रविधिः कष्या केदवदद्नं wit लिङ्कानां ददनं कुल त्नद्र $ कुडनाग्ननानि कुष्योदश्जिनिष्यः कुणोदामनयवे TWIG. | क्रु शप्रतिशतिः | | कुटठडरयमद्‌ान | कूपतड़ामादिनिर्माषफलं ॐ + MARI गजश्चराणां कात्यायनोयखानविधिः .. काम्यददोमाः ह १९ | एतत्यागस्य्ागोवद्योन खरकं शः प Was ४५८ ५ ९२१९ श्ट ४९३९ $ १०० \ Oto १२ €€ २ ९१९ १३ ९२९ ५ २१८५ > WHE २ ४४९ २२ ७१८ १५ ४९१ ४ शट १६ १०९ € १६१ = ११७ र?“ ४४९ १४ wag ८ Req ४८९ ad Rte १ ११९ १२ ४.29 < R R G ११५ ३९९ १८ ४४२९ + waqua वेष्टिः =, , हक्तिवासेखचरदष्ेनं - हब्धवेलोखानं HUTS TACT PT are DOR WUT GATING .. कौशिकोखानं म्‌ THT os ey . ayrat मोपतिदण्यनं ,. गङोदकपामपाशं ee गङ्ासामरसंगमस्य्ान गजचमंत्वष्र TSA ARCATA YC गभखावद्रं गममविधिः ममनशमये WHINY मयाथां मदाधरद्ेनं मवा्किकं HARTA afeaefe: माचाथे नरपिंडमन्त्रः मायगौल्णपः ATTA YTS: ATR acy: मोताश्रवषं FCAT FOI मुश्छरोनद्धद ae fawaTamaat | २२ | गरशप्रतिमाभेदाः i १४ | गरद्योक्रापिसंस्कारविधिः ® | मोचशब्दवि्ारः we | Meee: १० | areracrera R | गोप्वेश्काले-खानः १४ | गोप्रष्छेशचररशनः १४ | गो्िन्डद्वादण्ये on aaa ee aN न WITT मोसंस्यण्नफलं ९ | प्रथोरराथि awa fafaufreic: ह घ Rt | wa खप्रतिविम्बद शेन ष facet faa ४ | Wreere tana far १४ | प्राणरोगदराशि | q ९ THC GMQITWUA चमरोगे TWAT ९ चा चषि खा तकत्रतानि १९ | चिना १४ & काय विश्चण qaima- waar faa far ararifay fa ज ANITA AW fe: Uwe चण्दरदद्यननिषेधः . . Yo १8३४ QB ई 28 ११ Qo : oad निल्ाश्वारप्रदीपः। चः HACC TS प्रायसिशथानं १९१ जग्धाहमोत्रतकाणल्दिषानख्च ४४२ जलप्रयेपस्य आअधारता .. नश शयाचेविधिः जलोल्ितवराखाग्रिचिन- भिच्चघच्रकारि राज- ममुद्रकपिलादशंनं . जिहाभेटे शोमभेदाः जौ वत्पिष्टकस्य मातपंषं . . ग्वरमशजवल्लिविधिः ज्वर पेषं न्वरकुनमद्‌ानं श्वरराणि STAIN त तमोरूपखस्तनिकादि- afasfa-aqraiac- बसा aay तपेणो्रकमं aay कणेवययतावि्वार. तपणशपाबविचारः तपेण्ठे रकवस्ननिषधः ATE त्यागप्रकारः तिथिप्रयोगः तिथिविरेषादौ तिशतपष- विधिनिषेधः तिलदानभन्त्राः तिषलनिषधः faafasaeufaty: सिन्प्रसेपप्रकारः तिललकग्य्ण fray हंषिनिषषः तौथंगमनफलं नोयेप्रतिदोषः ९१९९ ४० ५९५ १०४ {Us १९८१ १८९ ।, GaGa g ce ५४९ RUG ९९५ ९७४ ९०९ got ९११ ९१४ ९९८५ १११ १४९ Yes Lee ९०९ ९४४ Bey । ११; Roy ९९ ९ ९ € € RR 7e® aterert समुद्रखानविषारः arefee: waste प्रसङ्गः. तौथेयाजाविधिः तोयेखाअविधिः तुशसोदशेन तलखौसतिः तुशसो संस्पशेनफलं तेतिरोयघोषद्ान्तिः तेलभ्यङ्गनिषेध विचारः जिसन्ध्यद शेन चअम्बकद्ोमविधिः be ४५ Bk SRG tf त्वम्जानि स्यश्यस्यश्यानि i द्‌ द्करोनद्राणि SWAT: दशनमा प्रणामाः द्म्भरादित्यं दद्रमष्डलशत्व्र दद्रुरोम्कर दसिणावनेश्रखयानं दानं दानविधिः दानानि ट्‌नपरिमाषं दारिद्रयषर , Fear ar: , दिग्यपिटतपंश ` दुगेननितवरं ७ ; दुर्गादद्यनं Su aay | away ` 2aarancehiaae देवतासप्रदानकस्य दानश्यापि पूजामार्भावचिन्ता =. - देवासुरादितपंरे पिष्यविधिः देशविशेषे प्रतिप्रडनिम्दा . . देशविशेषे अप्राश्याकि दौडिनप्रशंसा द्रय वि धेषस्य पा दश्यलं safety निषिेभ्योऽपि sfrawrygt , .. देषः त ध धना जंभस्य FCA aaa ie: WaqaTAET धमविक्रयः WIT AAT: धारोग्याक्लान ध्यान न्‌ नवधा WRIST नम्द्‌।खानं नरमिदग्रनं न नाक मप्रयाग।ः विषयानुक्रमणो | ष्युः RER {RR Roe ९८४ ४४४ १५९ ९९७ ४९४ ९४९ ree ह oG १४७ ९४० ४९७ 90S Qo ४४५ १९४ न नारोगद्माकये नानादानानि १८४ नानमारोगडररन्यञ्नयोक्कविधिः पूजादिषिख ” Wiafawwanifa: ननाविष-ग्रोकामजपाः .. नाना विषद्ूल्लङराथि न माविधकुष्टड तषि ममास्ानेष्‌ विन्ुप्रतिमा- waa ममबयविषानं ४ नारिोक्न-प्रतिष्टाविधिः नारदोयोक्-जराशयप्रतिषा < १८५ १२४ १९९ ९०९ ९२९ wud १६८ gre ४०2 षं। | नित्यजपविचारः ७ | नित्यवचमविधिनिेषौ .. ९ । मित्यामित्यव्रादानि १० | नियमेषवक्रोधः | निषिडटैणाः | निष्रोकतिषरः ११ | नोलमाधवस्याकङमिःऽपि | देनं नोलाद्रिनायातिरिक्र- विब्शुप्रतिमास्प्ररनफलं नेचरोगराशि | नेचरोगे ALPS नेवेराप्रतिप्रः areata: १९ | RR १० प पतितत्यागविधिः पतितादिधनदानेन Waal ware: c = | पर्वजदभन । परव त्व | पाणिवत्‌ ख तकवतं ९ ` प।ण्डतेमहइराणि प।द्रोगडद (+ ८ पादजानि खातकवतानि.. १९ पदश्ापन्दय पापनागनिनौ ९ पापञ्चयकरमन्त्रजपः ६ पिनामश्छयां ataaat HIGH TAT पिष्टप्रारग्धम्य कमणः पुण ममापन पुष्डरोकष्र पुषा र ॐ -€ © i पदमपुर! पोज्कानविषिः .. ; पराथमसतृप्रतिप्रडेः्यदोषः ७६ रः पं ९६९ १९ ४९९ ९ ४९४ १९ BRE श्ट ४७९ १९ ९१४ १९ २६४४ २ ४५९ = ११७ ओ ९१८ ९ ९८८ १९ १९० ४. ४८ ॐ ९४२ ११ ४७८९ ११ ३०९ ४ rT 2 ९०० १९ ४१० ९ ९०४. 8 ९९९ 9 ४१४ ९ ४89 शट ९९४ ९९ १०८ श १६० ९ ४४९ € १९९ ४ ४५३8 १८ ORs नित्ाच्वारप्रदोपः | se पं genfiaw ४४२ १५ | TaTrerfrengenrag.. पुषा प्रतिभिधिकतलं २९ ९ | प्रयामे माधवबदद्यनं ,, एनवशुवधवारे खानं .. १९४ ५ | प्राणापत्यादिप्रत्याक्ायाः, . पदषदशं .. १५९ २९ | प्राशायामविष्ारः FSA ET ,. ७१४ १९ | प्रातमेङृरारुकानफलशं Geena माकंष्डेयदध्रन.. ४९० ९० | प्रायञ्धिन्नोपक्रामः gett wre प्रति wWafqara wafers बरद मात्‌ प्रतिमाक्रद्य प्राय्िक्ते शते gave... wre . “ER १७ | प्राषादादिकरणपणशं परोहितकनेलं .-. २०७ १७ | प्राखादप्रतिमामेदः पूणिषद नं +. ५५२ ४ | प्राखादभेदः guise: .„ CE RR पोष्यवेः .. ९४९ ॐ व THIET .. ५४४ ४ | वक्रतुष्डवड्च्रमग्ः प्रशवजपः ., १९ € | TTT प्रति्डविध्यशचस्याप्रति- TACIFAYC प्राशि .. ९९० ९ | वणिष्ोक्तलामविधिः प्रतिप्रविधिः .. २९० १२ | वष्टोकरणं प्रतिप्रडि भेदेन निषेधः. . ९८९४ २, वन्ध्यात्मद्धर प्रतिमाद्रविधेषात्‌ फल - ` बखरदानमन्त्राः विदोषः ,, ३९९ ११ SSA प्रतिमाविशेषे नेषेशादि- | awa ce परिमाणं .. शर्ट ८ | बद्व-र्टद्मोकतप्रतिषा. . परतिद्ा्गतेन बांकादिपूणा- | बसनिष्योडनविषारः विधिं ~ श्ट ४ | वाचिक : sfaferan: चिक्ाशटपूजा श्र ए arenarerey fefaw .. प्रथमान्पदप्रयोन .. ११४ ५ | वादिष्धदिक्रियः प्रदररोगराकि -~ ११९ १९। वातरोमड्राकि प्रदो eae ,. ८ ११ | ATEN TAT eet माह. ' arcane पितामद्यो्मातामदादि- | wrafirrec तपरेष पुज खथानमः | बाप्यादिखरूपनिर्षेयः .. (Re १२ | कवारमर्भिरोरचा प्रमातालद्ादिष Fore | STEALTH aye .. ९९२९ ९७ | बाद्यप्रतिम त्रैविध्य प्रनेखद्राचि oo RRR RR | faureacyc 1 ¬ co ef oc विनयनिर्ेवः विरलेश्चरदनं विरले वराद शनं Frere we शमं faraway विन्शुदरहसंमाजेनादि free लेनफलं विष्शुद लष्य विनियोमप्रकारः विग्यापञ्चरस्नोचं बिब्धसप्रदानदानानि विग्शोख्िक। लद ्रेनं विस्फोटकश्र quant afafruaryy टिका मप्रयोमाः शव्या धिड्र *%सरोपणविधिः वंदजपः वेद्पार।यणं वेद विचारः वेदाक्राभ्यामः बेदात्यन्नाग्यासः वेद ध्ययने वेदाष्ययननित्थता वेद ध्ययने विना दाने कर्मामधिकादः वेद्‌ ्थयनक्रमः tengint फल dette = Curators: ,. बोधायनोङ्गयायावरषलयः WUC irq Navarra: , , आादुतिप्रयोजः a Wr wficarg: qua विषयानुक्रमणो | पं १८ | ब्यचय्ये विनाध्ययमे | कर्माभिकारः ९ | ब्रह्मर शसलमद्धर ९ | ब्रह्महराशि १ | ब्रह्मपुर एविधिमा १| रामष्व्सुभद्रादग्रेनं .. १४ | ब्र्मयश्नविधिः ९९ | ब्रह्मयश्चविषिः ९१ | ब्रहयश्नफलत्रतिविचारः . ९० | त्रह्मयज्ञानुकलपः १९२ ` ब्रा्मणादिदभ्मं हे) । भ | भगन्द्रष्र | भमवन्रामश्रवषं | भयं : भाक्करेश्रदशनं । भिश्चाञ्चागनफलं १९ ; भोमरथ्य।ख।नं ८ | YMMWET 8 : भूद्‌ानमन्त्राः © ` भोमचनुदृशो te | म्र | ARSC Lik th ve १ | मन््सदित वेदिक परिप्योनः ¢ | aq: A १९ | मन्दा्रिर १४ ` मध्यमेशअरद्शनं १७ मध्याङ्कमन्ध्या विधिः मनः TITTY मोदः १९ मनुष्यग्टहकरकप्रवेशादि.. ९ ममुष्यतपषं १९ ममं ४ ८ ` मनृद्यविधानोक्धप्रतिहाविधिः go षुः मणा पकषेषस्य नित्यता .. ५९० मरादानादिगणशमं ९८४ मड्ा्येटौ ,. de महासौरशानमिः १४१५ AWWA aaa १९२ माकंष्डेयपुराषोय देको AWA ATT ५८४ माकंष्येयशदलानं .. ७०५ मातरि attaaat पितामद्ादि- तपण .. ,, ९९० मातामड्ादितपंणे कल्पिक ९१९१ माज्ादिवपंणस्य मातामडादि- तपंणादु्रत्वविचारः.. ९९९ मध्यः .. yee मान ,, ४९१९ मानमलातकत्रते जपः ४१४ मासष्डो हरिशएयनगयवस्ब्मा ४१ मुज्ञेश्वरदशेनं ४५८ सृखपूिगन्धशर ९१४ मूकात्वष्र ९१५ मूबछव्छ्ररर Ree तभा येत्र ९३४ तवत्‌ सत्ब्र २३४ मेेश्वरदशनं ५५९ भेदरोगद्र ९३४ मेधाकामप्रयोगः ree मोषः ४९9 मौमं ४३१ य यषटत्भौहजलोद्रइर ,. २२० अाजनःध्यापनाप्रतिप्रडादोनां पूवपूबेश्य aca ९५१ SPAT MTT दद्रजपः.-. १११ यवि धानेनोक्ापरिषंस्वारः ८४ नित्याचारप्रदेपः। Tq १९ | यशुविथाने राच्यकामप्रयोगाः १८ | यजुविंधाने बरह्वचेसकास- ११ प्रयोगाः १० | थतिदशेनं ee | यथेष्टाचरनित्यादि- प्रयोगविधि : यज्ञप्रथार शस्य न याभना- ९, भ्यापनामर्भावः | यज्ञाय area freer ४. यमर्नियमफलं ` यमनियमामानसप्रसङ्गेन अड्डिता ' याचितप्रतिप्रदः याचितप्रतिग्रदेणुपादामं. . १ याश्यप्रकरणं ध ट याज्ञवन्कामयङ्गानविभिः | यूपयटिकरण र्‌ १४ रक्रवातद्हर रक्रपोतर्हर ७ रक्तावंद्हर रचां वेदाङ्गन्यु खन १४ २ रजतदानमन्त्राः ४ रविसप्रमो gq सगः a ८ राजप्रतिग्रइनिधिनिषेधौ राजयक्छाहइराचि दामेश्वरदश्मं ` शब्रलपविधिः ९० ' द्रोमबिधिः ak श्टैकादशानां मदा- १८ लद्रातिशद्रविषिः ९८ ¦ रोगप्रतिष्टतिकदागविधिः २० ` रोगध्राकिलपः ८ Carers देवानं रोगध्ान्धथेोमाः gre दोदधादिमानादिचेषः , तदा प्रायनं ie रोड्िणौ प्रतिपतखानं a सबणदा नमन्त Fawwrfarex Farararag ara: | लोलाकंदश्रमं लौदित्यसमुद्रसंगमखानं . . q eter rafaty: भनिवासरे अञ्चयपरिचर्या- | म्रदल्िषं र्नियमः शमपददेवपदविथारः शा न्तिपौरिकमामान्येति- कनया शाग्तिपौटिके लिक म्बौकार । शारोरेष प्रथम fraps fearing - Fraagrenrt arafrere: गिरोरोगडर भि रोमन्तरन्यामाः शिवदश्रमं चिबदिगचयं शिवनामप्रडशं जिदरा चित्तं तदिषानं च शिवसंकल्प शिवलोजन्रवषं ोलोष्शन्यरमुद करे विषयाबुक्रमणौ। पं १ | श्ोर्णाज्गत्व्र १९ | शोल श्तेलोत्थादि मुष्टिः , . = | ब्पु्गाषटव्णाहदर eh १७ | प्करब्यसवलधननिपंयः. . ९ १४ १९६ १९ पुटद्रप्रतिप्रधः पूय द्रादियाचितप्रतिप्रड- विचारः शेलेश्चरसंगभेश्वरदश्रमं .. शोक । शौचं ' असरोगद्दर | rach ष्वजपाग्रदानं . . | खतगङ्गालानं | अखतमधिवमत्‌स्यमाथव- | दशनं aay rari fy | खाडप्रतिष्रशवि्ाद श्रौ मन्तोपाखमा | ओरौ कामप्रयोगेष ATMO: PTAA WAH Wage ! q धपडत्वद्धद स Quin हतौ यभागशत्य guinifa मानमानि खातकत्रतानि समाप्रानि wicca a तकत्रतानि ममाप्रं वाचिक लातकत्रत मवंकायमिदडित्द्व Hav Meee भवंरोगङर SAC ९१९४ ¥9o O82 निल्लाच्वार प्रदौपः। ववेरोगदरदचिषा- सोजन्रवखं aftara 1. (RR २ | खतकत्रतनिखूपणं सवंरोगडरष्तमानदानं १८९ १८ | खानक्रमपदतिः सवेरोगेष स्ेखदानं .. १८९ १४ | खानाङसमातिविचारः सर्वाङ्गवेदनाष्र ., २९४ १५ | समङ्गे sree संकरवजेनं ,. ४८४ € | खात्वा स्टडमागमनं संकार्पभक्षारः ,, ९१ Re | खयंङृषिविष्वारः संक्रान्ति gwaresafed ६८९ १८ | quartet संममेश्वरदग्ेनं ., we evo | खस्तिवा्वनविधिः Sate: .. ४९० OU ad pene ध्ययमनित्यता ४ ° | @rarafafastgaai.. मन्ध्याजपस्धाने भूनि- | खश्िपाणित्वर रादित्याभुवाकः .. ६५४५ २ | स्मानेविधिना प्रसाद्यः, . समुद्रगानदोकानं .. ७१९ ९ | स्रा्ताग्निमतोऽधिकारः खमुद्रसंस्पदनविधिनिषेधः ५८१ २० | सााप्रिमतोऽधिकारः शषलम।मलपः .. १४९ १८ ` खवद्योनित्बदर Buea मश्रवणं ., ५८ २८; सिदेश्वरदशनं ,. ५५४८ २०. 1 ख्येगङाकामं .. ७११ १४५. ५, खयदग्ेनफलं ee 2 ee BAA ATTT ,, ५८४ ee Deanna दयवि्ारः 1 ae Ben हिरण्णदानमन्त्ाः wat Cla: .. &७६ १४ | । खच्ोश्चरदद्रमं .. ५४८ RR 1 सोमावास्या .. €€४ € | भा सौराः .. ९९९ र| a साम्यशर णर .. ९९९ ३। सखुत्यादिपाठे लख्य यानं २०९ १९ | सयरोगडराखि Peo a & m --< -< <4 ९ नित्याचारप्रदौपस्य दितौयभागादारभ्य चतुथेभागान्तमशुदि शुहिनिषेष्डः । que ~ निभेयसकरः निद्याचारपङडतिः ... चशापकरया नित्याच्वारपडतिः ... नि्याण्वारपडधतिः ... ालमकानापडि fawrarcusfa: ... निद्याश्वारपडतिः ... सम्मार्गोऽपि सम्भागस्य सम्मार्गात्त नित्याष्वारपड्धतिः ... नित्याचारपडतिः ... नित्याश्वारपद्धतिः ... निव्याचास्पडधतिः ... निल्याण्वारपङडतिः ... निन्चाच्वारपदडतिः ... yaaa faaracuxfa: ... faaracagta: ... faararcagta; ... याद्यक्षदक्यः प्र aie बरद्मान्नलिं म्ठरप्नय atarenifa यौगकिस्यापि Twa: ws निःखयसकारः नि्याचास्पदोपः ... चऋणापाकरग निल्याच्वारप्रदोपः ... नि्याच्ाश्प्रदोषः ... श त्मस्षानापदि निद्याग्वार्प्रदोपः ... निव्याषारप्रदयोपः ... सश्भार्गोऽपि AAA सकार्गात्त नित्याचारप्रदोपः ... नित्यावारप्रदोपः ... जित्याषास्प्रदोपः ... निद्याष्वारप्रदौपः ... नि्याचारप्रदौपः ... निद्याचारप्रदौपः ... अध्ययनाङ्ानि farang... नित्याच्ारप्रदोपः नित्याच्ारप्रदोपः ... Aa: uty Was, qaretar मर्य लोगास्लौति यौगिकस्यापि मुखत्वहसः TUTE: m> 1 © ® 6 OMS (= ० MM A ApPprprPt pip oe ee a = 2 र< 9 हि + न @ Mm FFA 2 (73 Ppp Pp YP se fF se A Of Ss 988 aye परमेशो परमेष्ौ अन्तवच होमेन SETS दधिक्रावनः ग्घ परपरममेधावौ TTR STH इत्यभिघानात्‌ TAK प्रस्वा्क्छषिः इन्द्‌ वक्घमससि सवंभूतेभ्यो ava परत्र ऋलिभिदेवं कन्धाभिः मुमु नचतुविश्रति म्ष्मय पिटमयाश्वदछखे सवं SULIT इन््राप्रोदेवता परिजातपुष्येः चानूर SUNY व्यपामणेन WRCANS निव्याष्वासप्रदौपः। ue परमेष्टी परमेष्टौ न्ते चच होमेन सं स्पष्टाः दधिक्राव्‌णः गन्ध पररममेधावो TAR Tasq दव्यभिधानात्‌ YAR penta: roy amae fa aayaat नाप्राय परत्रद्ध कऋषभिदेवकन्धाभिः मुखमु तुवि ग्रति UAT पिमयाश्मुखे सवत्र उन्तरफत्णन्धां इन्द्राम्रोदेवते पारिजातयपुष्ये चागार दे शेषु स्पपामाजंन mae GL | TSH: é€8 €8 ९०५ र oS | ऽ ०ॐ १०९६ १२० URR १,४० १४६ (ss Awe १५५ १५६ ९५७ १६० १६२ १६९ १७द्‌ १७ =e (se १९९. yer YER ९९ र्‌ २६ 9 ९९७ yes Rok २०५. THe कुश्रादौ gaferarsa द्मा्मनौत्य्चैः रानमदश्िषो दादाद्यघनाभावे + ~ प्द्दिग्रडालाभे व्यडेन्वारिगः पानैयमाने प्रतिश्रशोटभेदेन अष्यापनयाच्नयोः ,., भोजाच्रता नाध्यपनान्तगतः ब्धयम्वक doe संयान गा see इत्तिसङ््द निषेषः Weitere €8 निंमोऽपि qaqa AMTLATTST AST «+ tata aga कुम्रलादौ प्रकल्तिधरम्मेय ELTA व्यात्मनोत्यचैः राजमद्िषौ दायाद्यघमाभावे «+ न्व प्रतियहालाभे अडंसोरिणः पाने यपाने प्रतियष्ोटभेरेन ... व्यध्यापनयाजनयोौः भोज्याच्रता नाध्यापनाग्तगंतः ... STR Roe SUIS न मयमय afuagefrwa: ... प्रच्यतम्य च TST: २०४ RRR YT TATE T | esd que SUT watfa निषेषवाक्धानां TITY मवसस्येष्या WRAY CRT NTE wT मित्यारप्रदौपः प्रपाणकदामे वालक्रौडयकदाने ... प्रपाणक्रदानं क्रौडयकदानं अम्भगच्तगां वचाभ्िष्ोज्िणि खौजितः HATA ग्टरामयात्‌ द्ायिनाश्ाय गन्धवलोकावाक्तिः ... हिर्ण्यरेतसोविष्णो भेषण्येति कोध्रादारणभ्वमच्यताय frerercazte: | ue GUTS व्रतानि निषेधवाक्धानां ,.. Wert मवश्स्येष्या पशुसोमेख पक्चापक्षान्चेन UAT निद्धयच्ार्प्रदोपः ... प्रपानकदाने वालक्रडनकटाने ... प्रपानकटानं वधाधिनाश्चाय गन्धवलोकावाभिः हिर ण्यरेवसोविष्यो भेषन्धेति कोश्ादारभ्याश्यताय Bsc २४० २४९ ३५२ २५४२ Rud २५७ Reo १६८ Ree १९५ wut मावृपएुना प्रविेऽपि पायमग्वस्‌ । नेकत्यादिन्तौ शानान्तं तिल्षकालललतानना ... धप्रसंगोदासोनाकक्तै विषमेकानिनं खाद्यशोग्व ध्याभिमुखेनावलाो कनं मत्तिकृ करोत्त्वमले ATARI ‘Ty aIqufeset देवकोनवद्धतिक्षां ... तपःप्रािक्रामो नःष्रब्दतासंपादनं ... द शमाद्याऽच्त भयस्वनादपुरगसरं ... चत्‌ द्रादश्या शास्त्र वेश्य षत्येनापि संपर्कय प्रतिमादिश्ैत्‌ विष्श्तो धाति अरैः Aarts | ue मादपुजा प्रवेणीऽपि पायसण्वस्‌ नेक ° ्यादौश्चानान्तं विलकालंक्षतानना च्प्रसंगोदासोगताकन्त विषमेकाकिनं खाद्यग्नौच नैतिक एशषंतमजं faxtut नेमित्तिकं करोत्वमले ATAVATF वर्ब्थान्ध चातुरमास्यऽ्टौ Zant गवद्तिकां ... पट्‌ प्रा्िक्नामो निः्रब्दतासपादन ... CWA ST जयद्वनादिपुशःसर ... चेत्‌ इादण्यां WTS AIA ष्टदयन्रापि संपकंग व्रतमादिशेत्‌ विष्यश्तो यान्ति खुरैः व्याभिमुख्येनान वलो कनं al frerrercodiat afarwd | a. श्यं - Patani ,,. निकोध्वामं obs गपौतपंयनिमित्तं ... गर्दतरखनिमिन्ं sie vefefart ... wafafel TATIONS: ` रपौलपागौयैः परखिष्छायां परस्नौषशायां erat वच्चो. tare aa भाष प्रमिङधं प्रसिद्धं मामान्धती % सामान्ती माषस्य STITT ar हव्येन मंगलं ae गौवपिचक गौ वस्पिषका ats: ats: rer re एवे पूव दरेवकरचर देवकरघशा wawifenta atanretfeatar ... Waray WaT ATAEA तदसंगते WITT खागवस्न kag इतेवं WRT WORT: WTA: ,,, इयोः अपिवदणौदेवता ... . व्यभिवरजोदेवते अशस्य ,.. द्व्य प्रणव प्रसवो पाच पाकं सागर संगरं त्रद्यान्तान न्ान्तान्‌ पूजं प शडाद्काः पादकः ४२. ¦ BRE १९ ४२ श्‌ URR द्‌ Use QR ५8९ € wR Xe ४८ rz ४८्द RR ५८७ १8४ ६०८ € ९१५ ५ ९११५ छ ९१९ RR ‘€r9 ५ ६२४ ख ६२५ ¢ ६९० १५ ९१३२ ५ ERR १६ ६३७ re que १९ ६४० श्‌ ९४९ १४. ६४५ श्‌ ६९९८ re ६४९ ¢ dee Re ey ङ्‌ 8e8 © Sof १७८