BIBLIOTHECA INDICA? A COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. | New Series, Nos. 216, 223, 238. | | _ 2. A pe ae THE NRISINHA TA’PANT’ OF THE < ATHARVA VEDA. WITH THE ComMeNTARY OF S/ANKARA A“CHA’RYA. EDITED BY RA‘MAMAYA TARKARATNA. Professor of the Sanskrit College, Calcutta CALCUTTA: PRINTED AT THE GANES A PRESS. 1871. व भि LA. खो कसिं हतापनो नाखपायरन्यणोपनिषत्‌ | | 1 यमौ णर्-राचाय्य-षिरचित-भाष्य~-सदहिता | ओओलयोयुक्ष आसियारिकसो सादरि-नामक-समाजानुमल्या संसकतविद्यालयोध्यापकन ARCATA ओओोराममथशग्णा थथाभति प्ररिसंख्ता। कलिकाताख्य-मद्ानगर ` गे वन्त्रे मुद्रिता | waa १९८२८ 11 विन्नापनम्‌ | LE सखलुपनिषदः सव्वीः कालवशात्‌ कालकवलान्तर-लोन- भआायतया दुलंभा बभूवः ; इत्यालोक्य सकललोक -सौलभ्यसम्मा- दनाय देणदहितेषिता-वि्यानुरागितादि-गुणमर्डन-मर्डिता- नाभेतदेश्यीय-युरातन-पर्डितमक्डलो-गुणगणानुसन्धायिनामस्यां कलिकाताख्यराजधान्यां गवणंभेर्ट संस्थापिता-मासियािक्‌- सोसादटि-नामधेयां सभामधिवसतां सभासदा-मतियन्नतो सुख्ड- माण्डव्य -प्रतयो दथोपनिषदः पूबमितः परिसुद्विताः, देण दे णान्तरेषु प्रचारिताख | अधायव्ववेदान्तगेताना-मवशिष्टानासुपनिषदां संस्करणाय गुखिगण-गुणम्राहिभिः सभासदिरमोभिरहमादिष्टः, तेषामादेशं परिपालयितुमहमपि समादरपरो जातः | ततोऽस्याः सभायाः सभासदटामन्यतमेन ससतविद्यानु- Tira मानधनाग्रयायिना मित्रवंशावतंवेन चौलयौराजन्द्र- लाल-मद्ोदयेन तासां इाधिक-पच्चाशत्‌-सङ्यकानामाथव्व- शोपनिषदाभेकेकस्या दि-ति-पञ्च-षट्‌-सङ्यकान्धादं-सस्तकानि, भाष्वपुस्तकानि च नानाखानतो ayaa: warwa मे समपितानि। तेषां कतिचिदनेन खभवनतः सरूग्ष्ौतानि, कऋतिचिदस्याः सभायाः पुस्श्नालयात्‌, कतिचिद्‌-वाराणसी- मधिवसतीवि दयायामनुरागवतीः ओौमतोर्हरिखन्द्र-भीतलप्रसाद- महोद्ययोःसकाशात्‌, भपराखि च जन-गण विहित-बडमानस्य | २ | मानकरनामग्राम-निवासिनः खोल खोहितेलालमिग्र-मोदयस्य समोपतञ्च | | अथ तासासुपनिषदामन्यतमा, परमामतत्व-परिन्नानाय देसिदहाकारस्य परमसुरुषस्य भक्ति खडातिशयेन ध्यानादिभिरुपा- सकानां परमासन्नान-प्राष्युपायभूता, परब्रह्मन्नान-प्रतिपादनादु्‌- ब्रह्मविद्ये यमिति जगति प्रथिता, ब्र्म-मुक्ति-साध्यसाधन-रूपाभि- धेय-प्रयोजन-सम्बन्धवतौ, दसि हतापनो-नाखौयमुपनिषत्‌ सुरा- चायवथ्य-योशङ्राचा-विरचितेन सह भाथेण प्रथमं सुद्रिता | अस्याश्चादशं-पुस्तकान्यष्ट-सङ्यकानि सङ्लितानि । तेषा मेकं दितौयच्चासियाटिक्‌ सोसादटि-नामक-सभासदनतः प्रासम्‌ ; तच्चाशदम्‌। ठतोयं चतुथच्च ओयुतदरिशन्द्र-महोदयादधि- गतम्‌ ; तयोरेकं नवीनं Baus प्रायसो भाष्यसब्तच्च ; अपरं प्राचौनमपि विश्दि-विरहितम्‌। पञ्चमम्‌ जोयुतराजेन्द्रलालभिच्र- avizaa:; तदपि शधप्रायम्‌। wee नारायणभटह-विरवित- दौपिका-सहितं सौयुतहितेलालमिखसमीपतः; एतत्त लिपिकर- प्रमादात्‌, विश्दादशं युस्तकाभावात्‌, ` सम्यगालोचनाभावाच्चा- शदिभूविष्ठम्‌। . अपरच्च इयमतिप्राचीनमपि अुताचषरत्वादिभि- waaate: कवक्िततया दशं नायोग्यत्वादुपेक्ितम्‌ । भाष्यग्रन्यस्यादर्भपस्तकानि Aha. मम.करतलमायातानि | AMARA! सभायाः युस्कालयतः समागतम्‌, -तच्श्द्- प्रायम्‌। अपरञ्च ea .वाराशसोतः; तयोरेक. परिमि खण्डितम्‌ ; दितोयन्तु. शप्रायमप्य छटाच्रलया दुर्बोधम्‌ | यस्य यस्य मूलपुस्तकस्य पाठान्तरास्यश्चतानि, तस्य तस्थ परिः | ३ j waa पूब॑निदश AAT क, ख, ग, घ, छः, च, दति area वणास्तत्ततपाट-विन्धासात्‌ पूबंमधिरोपिताः। भाष्यपुस्वकाना- मप्येवभेवैति विहदहिविन्ञेयम्‌ । भथ समार्य ऽस्या सुद्रशकाय्यं जोमतानेन राजेन्द्रलालमिन्- महोदयेन aqua asufauet fageaanaren-gea नारायशभटटविरचित-दौपिका-सहितं कस्वचित्‌ ofwaace efwa: सकाशादासाद्य लेखकेन लेखयित्ला a सम्प्रति सम fora तत्रास्या गृसिंह-तापनौयोपनिषदः पूबंभागस्यान्ते लिखिता पुस्तकान्तरेष्वदृष्टा, षटचक्रोपनिषदाख्या काविदुष- निषत्‌ समालोकिता ; सा चेतद्दिद्योपासकानां षडङ्गन्धास-सिद्चये ससुपयो गिनोति fara विश्रजनगण-परिदर्थनाय aaa ae दौपिकया मया प्रकाशिता | अस्याथादरथचयमसुदशमपि प्रभूतं प्रयासमुरोहत्ध सम्यगा- लोश्य च मया मन्दधिया ये ये पाठाः समौचौनतयावधुताः, भाष्य सन्ता, तान्‌ Wala मूले, afeacta सङ्गतानसङ्तानपि aun fata यथामति परिशोधितेयसुपनिषदिति। वद्कयङ्गो्तर-वाजोन्द्‌ -सग्िते शकवत्‌सरे | सौराशिनस्य arere दिवसे सुद्रयाद्धिता॥ ARCATA ओोराममय-शन्धशा | afawaraataar शोधितोपनिषग्भया ॥ वरतार्धतोऽशशियं दि काचित्‌ प्रदृश्यते | तदा मामनुगश्मासौ गुणग्शचै विं शोध्यताम्‌ | TE धम्‌ ee -- weal ध ae पूदधिपचम्‌ | 0-059 00--——- अशम्‌ Wary: तादशमिति पुशलकघदृषटतया VIET सवः देवत waa ४।४॥ नृकेसरिच्छम्‌ ऽखूतसोत्श्च विष्ण रूपदिष्टवान्‌ Trea रूपासकखय दयपासका दितौयं लब्धा साङ्ग नोजोज्चारण afeeat ५ खण्डः तेजः सवता सामाड ग दम्‌ Sara: A ] aren fata पुस्लकेष्वटष्टतया det ग्र सवः A इ टे वतं श्एभरूषवे Bent नृकेसरिम्‌ सोऽमतल्च é विच्छ्‌, रुपदि वान्‌ TF Shai i ] रपासकस्य, ्युपासका ददितयं लब्धा dq साङक TMA wqufeat ४ QT; तेजः सवेता सामाङ्ग ण्डायाः XQ ea) अशुद्धम्‌ न्‌ सिद KN UF platy शिव ४ LN TIT FT x सवषां Water Frarerdte विष्य विराड्‌ दक्िणेऽश्िखि ... carry THIN यजनखाय मन्त्र aaa मृत्य नसि सविन्दट्कं सविन्टका सविन्द्क नाभयः मध्याः THAT सोमपतों ` निवत्ता द्पादस्य शम्‌ नसि €, (4 रङ्ग अत्यमत्यमितिः % ॐ € ~ शिवः द्चसष्स्‌ ~ 0, ष्टदू =€ + सवषां qatar faarerata विस्पष्ट विराड्‌ afausafw दत्यादयण्पन्र दूत्थमेव वञ्जनखाय ~z wa ॐ ‘ TATA aa नृसिं सबिन्द्क सविन्टका सचिन्द्कं नाभयौऽमध्याः TATE UT सः मपूतो निवता पाख एष्टायाः १०२ ९०द्‌ ९०द्‌ ९० १९९ 66 ९९५ WE १९७ Wa Are १२० १२१ १२४ ९२९४ RE ९९२१ श्रे ( ३) पडनको अशुद्धम्‌ TEA २१ ae alga aTae a ९ (ॐ au: aw: ९४ $ तत्‌खमम तत्‌ समस्‌ १० नि AAR: Tae: ट see परय्येवसायिना पयैगवसायिनो ९१ क परात्मानस्‌ परमात्मानम्‌ ९ bee षकार षकारः रद ~ रोतुशं शओोवृषां ९३ ss देशाद्मनावपि ... देश्ाव्मानावपि ११ se चतुष्टय चतुष्टय १४ a: न॒पलब्येः नु पलब्ध : १७ . aaa ayaa १९ a वाचक वाचकः ९६ ae तथव तथैव ५. - * खपु खपु १९ कथमवगम्यत कथमवमम्यते é ६ सच्छपरज्ञ' GRIT Xo = gz gE १७ ॥ द्द्‌ द्द्‌ ६ भाग्यजातम्‌ भो ग्यजातम्‌ ९ र प्रपञ्चोपशम प्रपञ्चोप्णम ६० = सव्वेनोपलन्दि .. सव्वं atures ९९ Ss च्ादन्दरूपः . श्यानन्द्रूपः ९३ .. स्वाधिष्ठान सन्माच. .सर्य धिमः सकत XR ° wat Wa: १ ve दत्यत्तर ZITAT ~ ( ४ ) ष्ष्टायाः weal THEA Way १४४ ९४ sa QI - WE ५८ EP 5. Ae ध गार्थस्याभतः .. गभाथेखोभयतः १४४ .. १८ स्थल - स्थल १४९ .. RR ४ रथदववेः .. रथर्ववेदः ५ ४ १९ व अररखा्ईद ... Waters १४८ qe bok इलयेतिभ्‌ .. squafa ९४९ yas R es सङ्ग्दः =" VET ^^ १४ = श्तोत .. शन्त्यतौत १४१ re ® > नियखकपैप ,.. निख्यकन + i १२ se qt .. HRT . ae RR aed wifeay: .., भवेदित्यथैः WR, २१५ . .. faguaar ... विराड्‌ क्ष्यो १५४ ,., १५ ae frusaar .. face क्ष्यं dae १९ इ द्य we च्‌, ४ श २० is fas राकष्या .. facreawuy que. १९ ४६ संहारक्तेः ... संदारकरत ९९० oe ९९. = * नम ,,. नमः ८ oe ९९ ae विक्ष -. fag १८९. re RR ee ब्रह्मने .. ब्रह्मणे १९२ ९ ध सोहम्‌ ... सोऽस + ee RR 0 नामासि ,.. नमानि १६४५ ,.,, XE ae नवयकम oe TART 9 ee 22 = मृद्यम्‌ ve मृद्यम्‌ १९९ vs ` ९ oe awa -* मद्यम्‌ १९७ ,., २९ shy WH ` .. तत्तज ४ ध RR ae waaay waa १७० ,,, १४ ae परमश्वराभिन्राय ,,, परमेश्वराय खखभिन्राय, Ti ॥॥ ॥॥ ॥ ॥ टाया ९७८ ९८९ ०५१ १८४ १८५ 9 ( ५) ्पलन्धा श्रतिः ae जडशक्तिः, माया-खत्, ६.8 प्रज्ञानम अशम्‌ शम्‌ एष Wawra ,., एष रएवाडमित्यन्त पुवं ब पुंज नमस्कारमन्त्रः.. नमस्कारमन्त; ऽनुष्टन SEH ज्ञानसम भ्रानसमये सवख्यापि सब्वेद्यापि ARS: „ Age: एतद्धि एतद्धि शक्यम क्स्‌ स्टार, सदार मुक्षितौषवो -. मन्तितोर्षवो faa ,,, पिशाख निष्पाद्योत्यथः,,. मिष्पायत्यर्थः दुहृष्टेला ... इष्टवा SAMRAT ... SAMRAT Seay ,,, खरूपमाद श्रोत्र satay सव्व स्वं व्यापक व्याप्रकल्न धमे धमि ,., खतन्ञानव्यापाररूपा... WANA यापाररूप्रा, WIAA अतिः र © an & HST: माया ba प्रज्ञानघन (é) wera: पङ्को अण्डम्‌ Tuy Ree, २० an असटन्यटव ,., सदन्बदेव ९४९ द्‌ i सदा श्यात्रीव .. wera ५ me १९ i प्रत्मगत्मनो ... प्रत्यमाद्मनो- २४ ... १२ a casa ... Bia २४९ $ ९२ vue ब्रव ... Wea २५९ .. ९२ ie भवत्या .. भवतोत्याह Rue ५ © ae alga ,.. Aaa ९ ae १९ eis वक्त -. वक्र ८ १७ ne नमेत्नगं .. नभेतययं ५ - ५ पच्छतेति ... शच्छतेति २५४ 8 € qufaare ... रृयमित्याह (Feet ष्य agar —0t9200-—— विषयः पृष्ठायाः श्धतञ्ञग्राखाविकल्पस्यात्मनोऽविकल्पल्-कथनम्‌ .. नष्ट ब्‌ मन्त्रराजखय शएक्तिन्नातुः Waray: WIE ब aA शक्तिवोजजिन्नासा WIE ब मन्तराजस्याङृनमन्तरजिन्नासा as SEF मन्तराजेन ACTA NAT ses WIL W एकादशपदत्व RITA... WEE H: प्राथम्थादिकथयनम्‌ ख्य वयव-सवेस्य विशरोरतल्कथनम्‌ ... VICTIM HITT aes ४ INET कथनस्‌ AAAI द वानां संसारभयाभावकथनम्‌ , , ATTA ति रपर VIR पजा प्रकारः ..' च्यातापृलाप्रकरणस्‌ ६ se च्छात्मनः afazta= पुषातमलप्रतिषादनपुकारः च्यादमनः सृख-द्‌ःखाद्यमावसख्य परमात्मलस्य च कथनम्‌ os Suh ¦ च्धाव्मनो ज्ञातला्न तलधमाभाव-पुतिषादनम्‌ च्याकमनोऽनुज्ञाटल पतिपादनम्‌ . - raat ,ग्रह्मलपतिप्रादनम्‌ च्ादमनोऽसङ्गत्रकथयनम्‌ उकनमानां सवंकमेत्यागात्‌ पर ade ST QTA- भ्रकारकथनम्‌ उद्तसाङ्गसामन्न।ने फलकथनम्‌ - sis RRR ६४ (2) विषयः पढठायाः उकारप्रदा्थकथनम a ,, (RGR उपरनिषद्‌भिन्रन्ञान प तिपादनम्‌ i. उपासकद्य CUTS GAH कथनम्‌ ... ९९ GUTH पत्यगा्मपुतिपत्निफल कथनम्‌ .. १८४ उपास्गरख खरूपनिर््‌ भः छ ie ९६ उपासनयातिश्एद्वान्तःकरणस्य STATA रौय- तुरौयोपदेश्प्रकारः 5 2. २५ उपासना-क्रमनिर्देणः ॥ .. UBS areata ब्रह्मनः चतुष्यदलारि निर्देषः ... ७२ च्छाइारविन्ञापने पुलापतेरन्तरम्‌ vee ९९२ Sree खरूपनिर्यः Se vas १३८ SEY Gea न्नातुः फलोक्तिः vee URE खाद्धा रणाद्म -पुतिपत्निकथनम्‌ ,.* ,,, २५२ कष्टा चक्र घारश्कथनम्‌ . . -+ ८ गुणयोग विचिः ... =i a ie गुरवे दकिणादान wag. jog «EE TAY सामोड्धारः .. ६ ... RE AUT ACTS ब्रह्मण अकलपरुतिपादनस ... २४२ जाग्रदादि वये इतरोतर व्यभिचारख ee ८, मुरोये खवेयभिचारख च साधनम्‌ vee १९९ जोवेशमेदमृलाया SINT -. =,“ वेचिवा च्छ gaits पृदशेनम्‌ . . vee २९२ व्यलत्‌ पदन्यष््यानम्‌ - .. ट तुरोयप्रादस्येश्वर रूप-कारणसंरार-कथनम्‌ ..- १६५ त्रोयाद्मनसतुरौय परणवेनेकय-~पूनिपादनम्‌ =... १६९ BAAS .. ah ioe, 34 TEAM देवान्‌ पति Tete: पुनः पशः ,. २५९ Ua (३) विषयः एष्टाया पडनक्ो SIGH पजाप्रतेरत्तरदानम्‌ . - ,,„ १४ ,, 5 देवानां पुजापते रात्मसमपेखम्‌ . . ,,, २५९ .. १९ देवानां भावन्नानाय पजापतेः TH . - ~ २४४ we ९४ देवानामाव्मदण्ेन-कथनम्‌ si ... RR aa: OSE SaTATAT STE परिज्ञाने TH: oa |e दानि ए तस्तव -मन्त्र-पाठस्य BARI a, "2 द्वाजिंशत्‌-स्तव-मन््ाशामु्ेखः =. -* -, ९४ HE दश्यान्वय-अति रोककथनम्‌ es ... १९० ॐ © ध्यानादि-न्नाना देवानां प्रश्नः .. ... (RR aa नमा्मि-पदाथेकथनम्‌ क ... € ... ९९१ नारसिंद मन्त्रय दाने WES च फलकथनस््‌ ... रदे ae. iM नुखिंडगायनौ Sas _ = ८४ ५4 UR नुसिंहगायवुग्रपासकस्य Sea. ... ८४ cae, = नुसिददेवस् हदयायक्गनिदणः ,.. .. ९१ ., १९ नुसिंडपदाथकथनम्‌ mn ,,, ५९ we € नुस ्रद्मविद्याया मित्यमदुष्टामे खपे वा पातको्षरणफस्तम्‌ ..* ,.. ROR ~ १४ नुसिंदख्य मन्त्रकथनम्‌ 7 ४ RE oe १९ पण्डितानासेब segrar क्य-प्रतिपक्तिः ... २५. .. १९ पटदोद्धारकथनम्‌ .. ष ,.. दश .. १ पर मादानखतुष्णठल चतु र श्लकथनम्‌ ., RRR ५ परमेश्वरस्य RAFI STAT १ ५ ९९ ... १४; युनरपि देवानां प्रजापतेख PATH ,., २४९ , ९१९ पुर्वरणान्तगेत.प्रशवमाचागृदापासनम्‌ ,., २५ ce ae पूजानन्तरं लिङ्गनामेकोकरणम्‌ .., ... १६७ ... ९ भ्रकारान्नरोण माचापाद्मित्रणम्‌ .. ... १९४५ ., १९ ~ Q भ्रकाराम्तरोश ब्रह्मणः सवाद्मकलप्रतिपादन पकारः ९११ ( ४ ) विषयः Tera: प्रजा faa देवभ्यो wars दद प्रजापतेर्‌ ब्‌ दशनम्‌ ९ प्रजापतेरुतपत्निकथनम्‌ . . १ ae द GUIS माचाचतुषटयेनाठ्ट भः पाद्‌ चलृटय-भिश्रणपुकारः sis aa १४४ पशवे UTE बन्तभोवसछ तेनात्मा नुखन्धानस्य णदणशेनारम्मः 3 ,.. ९८९ पणशरेन ब्रद्मात्नोवय तिहार णपुतिपभि- पकार कथनम्‌ RoR त्‌ रौयेनाबिभक्त प॒णवेनाक्म प्रतिपत्ति Tare WAAC: ... २९६ sa पुवेन meaner तया पुतिपादनम्‌ ९५४९ भरत्यगव्मनोमन wife रचिद्टलप्रतिपादनम्‌ ९१२ पमो त्तरपूबेकमुमपद्‌।थकथनस्‌ | ५० PACTS कवरपदाथेकथनम्‌ ४४ पाज्ञमकारयोरेक्यपुतिपादनस्‌ १३३ ग्रद्मशौऽदयल-नित्यल-ष्ठद वादि-पतिपादनम्‌ २४९ ्रद्मविग्ण द्राणां विभक्तानःमविभक्तानाञ्च योग- पकरणम्‌ १९९ AQAA खालभवेन द्रढौकरणम्‌ ... ९५० भद्रपदव्याष्या ud मोषरुपदाथकथनम्‌ ..- क ४५४ मकारपदार्थकथनम्‌ श १८९ मङ्गलाचरणम्‌ sae ses मन्दमध्यमयोगुणयो ग-संदारयोग पुकरणम्‌ १२९ मन्त्रराजस्य नित्याव॒टातुः सव्वौकषण- फलकथनम्‌ १०४ Yo ९४ (4) विषयः मन््राजस्यालातुःग्रादिलम्रनफलम्‌ ... मन््राजख नित्यानष्टालु भ॑ लाकादिजयकथनम्‌ मन्तराजख fears sq गफलकथनम्‌ मन्तराजस्य नित्यालष्ठ तुवं दा्ष्ययनफल्लस्‌ मन््राजखादष्टातुः स्वात्‌लष्टलम्‌ , ... WAM GS: परमस्य्ानपु ATTA HAIMA VITA ... WAUAINGSG: SAAMI .., मन्दमध्यमोत्तमाधिकारिभेदेन ख्पातपत्नि- साधनभेदपुकारकथनारम्भः महाचक्रनाभ्यःदावक्षरविन्यासकथनम्‌ महाचक्रपरिज्ञातुः फलकथनम्‌ मद्ाचक्रस् परिचारक-द्‌वताकथनम्‌ मदाचक्रख खरूप जिन्षासा oe मदाचक्रख खरूपकथनम्‌ मदाखको परिज्ञात्‌ः फलकथनम्‌ मद्ाचिष्ण.पदाथेकथनम्‌ मद्धोपनिषच्छन्दाथः मद्ोपनिषद्िदः फल कथनम्‌ मायामयष्टटिकथनस्य प्रयोजनमात्मनः WRAY च साधनम्‌ es FIAT पादाचरसङ्व्यानिरुंयः ` HAYA! qa qafad साम्नोद्‌ान निषेधः ee लिङ्गयोगविधिः वाक-प्रपच्चादिसःसखोङ्ररूपत्वकथनम्‌ ... वाङ मा चस्योङ्{रखतल् सिद्धि कथनम्‌ ... णायाः YoR RR Yo ( & ) विषयः विराङ्‌-हिरण्णगभयोरो इ राद्मकता- प्रतिपादनम्‌ । विराद्धाव्मनखतरादमना अकारे शेकप्रतिपादनम्‌ विषेषेण परमेश्वरस्य इदयाद्यङ्को समम्‌ . . योजाच्षर fray: re संविदानो रव्यवद्धायात्ममा वल्मकथनस्‌ . - सदाक्रनो विष्ण दिरूपस्य विब्धादिमू्तो नां सृटग्रादिकल.ख च कथनम्‌ सवेजमग्ाध्यासपुतिपादनानन्तर तत्का्यमुत- जीवेश्वरादध्यासदश्यनम्‌ a सुवतोमुखपदाथेकथनम्‌ साचि-साच्यान्धयव्यतिरककथनम. ध सामगानां दल-मृख-खर निरयः ध सामदाने पातनिर्देशः ait STAT HALTS वियाकथनम्‌ a wraretag आयुरादिपार्निः सममाङ्गविद्ोऽखूतलपा निः es WATT मुलमन्ता्चराणां सम्बन्ध- कत्तं गम सामों दितीयोडार खचराणां खरसम्बन्धः Ural दर्खभल-ददंष्नल वणनम्‌ , सान्न ayes कथनम्‌ साविव्रौविदख्ाकथनम्‌ साविव्च्चरसङ्द्या shes त साविचगन्नातुः फलम्‌ + * ba साविञ्यदिज्ञाने सलोभुव्रयोनं रक्षाः साविच्‌्पासकद्य फलम्‌ Tsar: x. wz ( ७ ) विषयः ङष्टिकथनम्‌ 0 CE! पाक्‌ पजापतेस्तपञ्चरशम्‌ सतिनमस्छारादिपूबेक पतिपत्तिकथनम. सतिमन््रजिन्नासा ओो-ष्टद्रयोः साविव्रयादिदाननिषेषः -श्द्रयोः साविवादि दाने wea a नरकपार्चि > fecumig सयाष्मानित्वदन्यजोवानामपि सवा मानित्रद्य ष्टादेभिश्यालस्य च कथनम्‌ हिर ्यमभख्यो इ रोज क्यप तिपादन © ~ ।५। Cader दिसम्बन्धसन्ट निषे याथ - म्‌ दादरशम. os षाया, २९४ RRR ९७ १८ ` ओंनमः ओ्रोनुसिदाय। ` नृरिंदपूरव्यतापन्याम्‌ प्रथमोपमिषदि। ` प्रयमःखक्डः; | | पी; के कि At भद्रं कर्णेभिः शुणुयाम देवा^ भद्रं पण्येमाकमियं जवाः | खिरेरङगशतु्वांसस्तमूमि्भेम देवहितं यदायुः ॥ a FAC TS Wa: | यन्नाज्नोपनिषत्‌ ख्याता तपनं तं विधि गुखम्‌ । प्रणम्योपासनागभीं ATA खयारभे ॥ १ ॥ MALAY सामराजानब्रारसिंहादिदं जगत्‌ | जातं यस्िन्‌ खितं लीनं नमस्तस्मे बरिशक्षये ॥ २॥ ag wut, खृणएयाम देवा इति मन्तान्तर्ग तभदरपदग्या स्यान- परागचमादितः शान्तो पठत्रन्याभ्यः ओौत-समार्त-पीराणिक-कल्प- प्रतिपादितांभ्यः साकारतरश्विंदयाभ्य इयं सुभद्रेति दर्भयति । we कश्थाणम्‌, 'कणभिः' इति च्छछान्दसम्‌, कखः “खणयामः awa) “Sar सन्तो वय भद्र कल्याण पश्येम, “Tafa: । waft, aoa’ यजनश्ीलाः, शखिरैरङ्गैः' हृदयाः arate: * देषा खोतनवन्तः सन्तः, यद्रा हे दवा ब्रह्मादयः! इति नारायणो याड | क श्‌ नहसिंहपूवं तापन्याम्‌ प्रणव-साविष्र-यजुलं च्छी-टृसिंडगायीरूपेः मूलमन्ाङ्गव्याख्यान- परेः, (तनूभिः स्तुतिमन्ैः “यो वे सिंध देवो भगवान्‌ यख बह्मा तख वै नमोनमः" इत्यादयः, तु्टवांस इति स्त॒तिसाधनत्वेन- लतवात्‌ तनुशब्देन मन्ता WR, तथा अङ्गशब्देन च। (तुष्टुवांसः स्तुवानः स्तुतिं कवाणाः, व्यशेम विगतरोगं विविपै- हिकास॒भिक-सुखभोगश्षममथेषं प्राप्नुयाम । “na इति प्रत्येकं सबध्यते। ‘atafed’, दैवस्तापनीयोक्षविंद्ययोपास्यः तत्तदव- सरोचितकारणे qa शिक्षन्‌ हितमाचरति यस्िब्रायषि तथोक्ष- AANA सम्बन्धः खस्ति म दद्र THAT खस्ति नः पुषा विश्ववेदाः खसि नस्ताच्छाऽरिष्टनेमिः खस्ति मो वृदस्यतिदं धात्‌ ॥ २७ St शान्तिः, ओ शान्तिः, ओं शन्तिः। खस्ति म इत्यत्र खस्तिपदानां चतुशामपौ मरश्यं यास्कवचना- GWE खस्तीत्धविमाशमामेत्यदि, “ae इत्यविनाथ- मायुः “a? भ्रख्मभ्यमिन्द्रो दधातु। कीदक्‌ ठचयवाः' gare हस्मत सदहिव्याखवण यस्य स age? दधातु खस्तिः दत्याभिसुख्यसमुपासनायां नोऽस्मभ्य पुषा, वविष्ठवेदाः विश्वानि वैदांसि यस्य स adie: | wear स्वं Aer उपासनायामाभिः- ४ “ ® * देवात्‌ मुसिंडात्‌ fea afer तादशमिति aren ारायशेन शता | > इं अवः कौति यंस, card ewae ahora अस्येति वा इति मारायणशी वा | १ उपनिषदि १ ae! , सख्यं दधतु । af” पुजार तां नोऽस्मभ्यं "तार्थो" देवभक्तो weary “अरिष्टनेमिः अहिंसितवचा दधातु । खस्ति' शोभनं नोऽखभ्यं दधातु वद्स्पमतिरित्यथः। शस्मन मन्ते भस्मच्छब्दो वीप्सया वच्यमाणायां विथ्ायामादर दशंयति। भं शान्तिः, ओं शान्तिः, vit शान्तिः, fru तु विघोपशान्तिवच्छमाणविद्या- मुष्टाने | ओम्‌ आपो द्‌ वा इदमासन्‌ सुलिलमेव स॒ प्रजापति- रेकः पुष्करं समभवत्‌, तस्यान्तर्मनसि कामः सम- वत्तेतेदं डजेयमिति। Vat ह वा इदमासन्रित्याद्या तदे तत्रिष्कामस्य water तापनीयोपनिषत्‌ चओोदसिंहाकारब्रह्मविषया सतो निराकारब्रह्म- प्रतिपद्युपायमूता । TACT यक्‌ समबन्धाभिभेय-प्रयोजनानि न वक्तव्यानि । यान्येव तुपनिषत्‌-सम्बन्धाभिधेय-प्रयोजनानि तान्धेवो- पनिषदपाचिषख्यासुनौ wean वक्तव्यानि । तच प्रयोजनसाध- माभिव्यच््रकतेनाभिधेयसम्बदं शास्र पारम्पय्यण प्रयोजनवत्‌ | कि पनः प्रयोजनम्‌ इत्युच्ते । tere रोगनिहत्तौ स्वस्थता दुःखाककस्यासनो हैतप्रपच्चस्योपशमे खस्ता श्रदैत- भावः प्रयोजनम्‌ । देतप्रपञ्चस्य च श्रविद्याडतलादिव्यया तदुप- शमः स्यादिति ब्रद्मविद्याप्रकाशनायाऽस्यारम्भः। “qa हि तमिव यत्र चान्यदिव स्वास्त्रान्योऽन्यत्‌ प्येदिजानीयात्‌, य ` ॐ विञ्ज विञ्वविषयं वेद wrt यस्म विश्ववेदाः दति मारावरन भ्ातम्‌। \ Q , चसिंदपुव तापनम्‌ . - ! त्स्य सवं माेवाभृत्तत्‌ केन कं पश्सेदिजानोयात्‌" इूत्यादि्यतिभ्योः sara fafe:: aa तावदख्यामुपनिषदि ` इदं परशाग्ण्यते, किं wage . विद्याभेदः, आद्ोखिदन्योऽन्य-विशेषण-विेष्यभाव- विशिष्टस्य च वैद्यस्य क्यादिदै क्यमिति । तत्र किं नः प्रतिभातिः विद्याभेद इति। तथा हि। प्रथस्नोपनिषदि लीक-साङ्साम- शदसामग्रयादि-सामान्तगंतखरविशेष-च्ीरोदार्ख बशायि-गृकेसरि- शङ्र-सचिदानन्द-मयानामन्योऽन्यविशेषण-विशेष्यभाव-रहितानां केद्यानां वणात्‌, तथा प्रणवानुषटबङ्न्पद-पाटाथशक्ति-शक्तिवोज- निखंयः,. सामाङ्गमन्तचतुष्टयानां वैद्यानां हितीय-ठकलीय-चतुधाप- निषत्सु career वणात्‌ श्रन्त्योपनिषदि. महा चक्रविव्या शूयते |. ननु अन्योऽन्यविशेषण-विशेष्यभाव-रहितानामप्यङ्गाङ्किभावो भवतु | नेति ब्रूमः । “फलक्तत्रिधावंफलं तदङ्गम्‌” इति न्याय- वैषम्यात्‌ । तथा हि । लोकादितत्तदे यानां फलसाबन्धेन “St जानो सोऽख्तत्वच्च गच्छति" इत्य छलच्छवणात्‌+ ननु लोकादीनामन्धोऽन्य- विगेषण-विशेष्यभाव-रहितानामपि नृसिंहाकारत्रह्मलण सह विशे- घ्रण-बिशेष्यभावसम्भवात्‌। तथा हि । “सवान्‌ लोकान्‌ सर्वान्‌ देवान्‌ सबानामनः WATT भूतान्यद हायहष्यते" इत्यादि पदव्याख्याने सवेषां वेदानां तत्‌सबन्धखवर्शत्‌, अतो विशिष्टस्य वेदास्मैक्या- दियैक्यमिति अन्रोच्यते। सव्यः. ख्यते सन्धः, Tara वादल्वात्‌ न farsa, अ्रधंवाद ख विध्य चवणात्‌, उब्रह्ञाति विरमति व्याप्नोति जलति. पश्यति पलायन्ते ददाति मारयति नमन्तीष्येवं वत्तमानापदे NS | न च वाम्‌, AMAA SETS “RS aT st प्रथमं सानं उ गोवत्‌ इतिविधिः रयत इति यतस्ततः ` १ उपनिषदि ९ Ga , १ प्रागपि “प्र्यच्तरमुभयत ब्रोड्ारो भवति” इतिविधिबलात्‌ प्रश्वा- चरभिश्रणेन मृलमन््राचचएव्यत्ययात्‌ तत्तत्‌पदाज्नाने प्रासे तत्तत्‌ पदपरिमाणन्नापनाधं' विधिरूपक्तोणः सन्‌ न तव्यदाथानां ओखो- दसिंहन्रह्मणा सद सन्धं विधातु शक्रोति । अतो याबदहेययं विभेद इत्येव प्रा्म्‌, णवं aaa: | सत्यम्‌ । एथिव्यादि- लोकानां परस्परं विशेषणविभ॑ष्यभावो नावगम्यते, प्ररत प्रतये- कच्च बेदयता सयते जानोयादिति, तथापि afew सद सम्बन्धस्तच TI AAT: केन निवारयितुं शक्ते । तथा हि । स एतं मन्तराजं नारसिंहमानुष्टभमपश्यदित्यादौ “तेभ्य रतं HAUS नारसि हमानुष्टभ प्रायच्छत्‌, य एतं मन्वराजं नार- सिंहमानुष्टुभं प्रतिग्टह्टीयात्‌” इत्यादि, मध्ये gare “श्रातुटभस्य मन्तराजस्य नारसिंहस्थाक्मन्तान्‌ नी ब्रहि" इति, “मन्त्रराजं नारसिंहमनुष्टुभं भवति” इत्येवं मध्ये खावयित्वा, अन्ते, “oa एतं मन्तरराजं नारसिं हमानुष्टुभं नित्यमधीते" इत्यसक्तदन्धस्वादि- सध्यावसनेषु कृसिं छत्रष्मस बन्धितेन सदगोत्तनादिद्ायां रेक्यमितिः जिखितेन तत्‌स्बन्धित्ेन यथायोग्यतया तदन्तगं तपदजातं साम- सबन्धिसमस्तं यथायोग्यतया वरुनोयम्‌ । ` अपिचान््योपनिषदिः फलकयनावसरे wat ओौनृसिं हत्रह्मविद्यामभिधाय “य एतं मन्- साज नारसिंहमानुष्टुभं नित्यमधोते"” इवेतन्अन्नारसिंहानुषटभ- शब्दानां कक्सं हत्रह्मदिद्याभिधायकल्वेन निचिताःनामसक्त- च्छतानामेवादौ “एतं wars नारसिंहमामु्टुभमपग्यत्‌” इतिः खवणात्‌ ठदन्तरालवर्ति {दजातं` दृसिंहव्रह्मविद्यासबहमिति' निश्चीयते | तत्सम्बन्ध तत्तत्पदव्याख्यानावसरे स्पष्ट एव प्रदथे- ६ सिं इपवतापनपम्‌ यि्यते। अपिच, वाक्यान्बयादिति न्धायेन सवमेषेदं प्रकरणं दसिंहब्रह्मवि्याप्रकरणमिति गम्यते । अध यदुक्तं पदव्याख्यान, वाक्यानां कृसिंह-त्रह्मविदया-सम्बन्ध-समपं काणां विध्यखवणादत्तं- मानापदेशाश्चाथवादत्वमिति, तदय॒क्षम्‌, श्रधस्तात्पटदोद्धारे, “तस्व ह वा उग्र प्रथमं सानं जानीयात्‌” इतिविधिः स्पष्ट एव Ad! TAT विधौ तच्छब्देन TE मृलमन्धस्य Tareas दे विध्या- Waa MAA यथायोग्यतया व्वाख्यान- व्याख्येयभावेनावशितत्वात्‌ क्त्व कृसिंह-ब्ह्मविद्यावगम्यते । ay विधिरनुषङ्न्धायेन सर्वपदसम्बन्धः स्पष्ट ष्ति। ननु तत्रा- प्यकं पदन्नानायं तदिति । त्र । “प्राक्‌ प्रत्य्तरमुभयत अहरो भवति" इति वाक्यादधीन्नानेन पदान्नाने प्राभि तत्वरःसरभेव पद्‌- श्रानमिति | नन्वेवं तच्छेषत्रेनोपरिष्टादधंकथनमनुपपन्रम्‌, नानुप- -पन्रम्‌, उपरिष्टाहि कस्मादुश्यते, कस्मादुच्यत इति, अर्धपुरःसरभेव पदं Yer अर्थसुपसंहरति तस्मादिदमुच्यते तस्मादिदसुच्यते, अतोऽवगम्यते प्रागप्यधन्नानपुरःसरमभेव पदन्नानमिति, रतः सर्व पदसम्बस्ि-विधिखवणं स्पष्टमिति । faq सर्वषां पटानामर्ध- माखाव्य, भरन्ते, य एवं बैदेति विधिखवणात्‌ वेदेति वत्तमानलात्‌ कथं विधिरिति चेत्‌, न, वचनानित्एबंत्वादिति न्यायात्‌, य एवं वेदेति, a: ‘ca’ प्राक्त नम्धजातं सीदसिंब्रह्मसम्बन्ध' Se’ उपासे । उधनिषदि साकारनब्रह्मविद्याप्रकरणे पठितानां वैदोपासनान्नान- ध्यानपदानासुपासना्ंतेन निर्णीतत्वात्‌, wat नायमथंवाद इति । अतः पञ्चसुपनिषलु म यावद दयं विद्याभेद इति सिम्‌ । आपो वा दद्मासतित्यादिना ओसि ह-ब्रह्मविद्या-प्रकरर्- १ उपनिषदि १ शषः) 9 मास्यायिकापुव्वमवतारयतोयसुपनिषत्‌ । तत्र॒ तावत्युधमोप- निषदि सामसम्बश्धिल्ेन एधिव्यम्तरिच्ष-दुय-ब्रह्म-बेद-साङ्सामाग्नि- सु््ये-चन्द्र-्ह्मादिदैवानां सामो हारपुषव्वेकं ची रोदाखंवशायिमुगप- विष्टे वा शेषभोगमस्तकपरिदत्त (९) कृकेसरिणि योगारूढ वरदा- ward चिनेते श्रे पिनाकष्टस्तं सञ्चिदानन्दमये ब्रह्मविवत्तं उपासने(२) | तस्िन्रेव दितोयोपनिषदि प्रणवोप्रासनापव्वंक-साम- रहितानुषटग्न्-प्ाङ्ृपदोहारपृव्यक-पदव्याख्याकयन-गुविथि- टोपासनम्‌ | तस्ित्रेव तृतीयोपनिषदिं सामानज्वितत्वेन मुलमन््- सम्बन्धित्वेन च शक्तिवोजकथनं तत्निणंयखच । तस्मिन्नेव चतुर्थोपः निषदि मुलमन््ाङ्कमग्-सामाङ्कमन्तेः प्रणयेन wea सावितेश शिरो महालच्छया fret व्याख्याय safer कवच व्याचष्टे! Aaa दाविंथदुयदेवतोदेशपृष्यक-णुरञचरणः- wate! पञ्चमो पनिषदि मन््वसेभ्यो दातिंशदुगान्‌ महाचक्र विन्यस्य तत्खरूपकथनेना AAA व्याख्यामः | ओढ्रसिंहब्रह्मविय्ानुष्ठातुः फलं व्याचष्टे ॥ आप आसन्‌ इतिसम्बन्धः । “वे' प्रसिष्ठम्‌ “द्दम्‌' verenfeed सलिलं ava, “स प्रजापतिः स इति पूर्व्वपरामभिना तच्छब्देन पुंलिङ्गेन प्रकतं पराखथति, “यो mere विदधाति ga’ योवे वेदां प्रहिणोति तस्मै” इति यतेः ब्रह्मा प्रजापतिः “एकः' सन्‌ पुष्कर पर्स" पद्मपत्र “समभवत्‌' श्रासोत्‌। “तस्य प्रजापतेः (मनसि अन्तःकरणे Wee कामः' weal “समवत्तं इदं खजेयमिति' ufefawa इत्यधेः | र्गपरस्विते। परिवते। | ९ म, उपासनम्‌। > सिं ्रव॑तापनतम्‌ ` तस्मात्‌ यत्‌ पुरुषो मनसाभिगच्छति, तद्वाचा वदति, तत्‌ कर्मणां करोनि, तदेषाभ्य॒क्ता, RAMA समवत्तताऽपि- मनसो रोतः प्रथमं यदासोत्‌ । सतो बन्धुमसति निरविन्दन्‌ Same कवयो मनोषंति, उपेनं तदुपनमति, यत्कामो भवति,(९) स तपोऽतप्यत, BATA | तस्मात्‌ यस्‌ पुरुषो (मनसाभिगच्छति! अ्रन्तःकरणेनेच्छति, तदाचा वदति | वाग्बदनपव्वकं कम्पकरणं लोकप्रसिचं दशयति तत्‌ कर्णा करोतीति । उक्तमेवार्थं" द्रदृथितुखचं साचिवेनो- graafa तदेषाभ्यक्केति, अधदार्दय हि ऋगिर्णीतिव, सामयजषो- रथ शे थिव्यमपि सम्भाव्यते, “यहे यत्नस्य arat ast क्रियते शिथिल तद्य्टचातटम्‌” इतिखतेः। तस्मिन्नेवाथ “एषा' ऋक्‌ Tear saya’ भ्राभिसुख्यनोक्ता, मनसः कामस्तदग्रे सम- qua, “रेतः'* उदकं, श्रथमम्‌' श्रादौ ङष्यवसरे यदासीत्‌" यस्मात्‌ कारणादासीत्‌ । अथवा, कालनिदे शो यदेति, यस्मिन्‌ काले प्रथमसुदकमासीत्तदेव मनसः, “Tf इत्युपरिविषये खुष्टि- विषये समवत्तं तेत्यथंः | “aa: ब्रह्मणः बन्ध” बन्धनं विवत्त' ‘aaa, विपश्चितः दि निरविन्दन्‌, असति ब्रह्मणि अ्रस- च्छब्दस्य नामरूपाव्याक्षत वेन ब्रह्मणि TARA “श्र सदसदा इद- ९म, च, चिङ्कितपुस्तकद्वये भवतीत्यनंम्तरं “य रवं ae” शूत्यतिरिक्रः पाठो विद्यते, स च बुष पर्तकेध्वदषटतया भाष्यासग् ततया | मले Fa निवेशितः | * रतः सामथ्यमिति नाययणो दौपिका। १ उपनिषदि १ wie: | € भग्र आसोत्‌” दरत्यादो । “हदि' अन्तःफरणे ‘gate प्रत्यगामान- मवेद्य ‘ada’ भनोषथा fafaaqen ब्रह्मणि ब्रह्मणो बन्ध afta वनु परत्रद्मव्याकत्तारं चोरोदाणेवादि-विशेषण-विशिष्ट माविचुष्टेः खष्टारं मूलमन्तसामाद्युपास्य शरदि निरविन्दत्रितयु- aurea गृढ़ोऽभिप्रायः। दतिशब्द ऋक्समाधि द्योतयति | ‘sia’ कामिनं ‘aq’ काम्यसुपनमति यस्मिन्‌ कामो भवति ‘a’ प्रजापतिः aa’ “मनसबेन्द्रियाणख tara परमं तपः" इति स्मरणात्‌, Waar मनस इन्दरियाणा चैकायपमकेरोत्‌ । स प्रजा पतिः तपस्तघ्ठा ge व्याख्यातम्‌ | सं एतं मन्तराजं नारसिंदमानुष्टभमपश्छत्‌, तेन वै सजंभिदभंसु जत, यदिदं किच्च | तात्‌ स्वमिदं भानुष्टुभ- मिल्याचकेते, यदिर्द किच्च | सः" प्रजापतिः ‘ua’? प्रकतं सवं नामौोपात्तं सतो ब धुमियनेन गृढ़ाभिप्रायेण सूचितं ज्योतिरणभिधानादिति- न्यायेन Bass प्राकरणिकमन्ता्णं राजानं प्रधानभूत साम- राजं वा, मन्वशब्दस्यं “AS बुभधिय मन्तं मे गोपाय यमषयस्त्ैविदो विदुः wt: सामानि यजूषि" इत्यादी arenfa ETT | ‘anise दसिंहसम्बन्धि arate afearq । कृसिहंगायतयादि- wet तदंगंंचथ॑म्‌ “adeay इंत्यनुषटुए न्दः तच्छन्द- ॐथ.धिकमं उवशषमाह गयत्रमे तदं हभवंतीतिन्यायात्‌ । प श्यत्‌' दृष न्‌ इ यभिप्रायः। रएतटृक्षं भवति, दितोदः-ततोव- ख॒ Lo -नसिंपूबतापन्याम्‌ चतुध-पश्चमोपनिषत्सु `मन्तराजादिषयः शब्दाः प्रयुज्ञाः तत्प रुष बडत्रीहि-तदहितसामव्ात्‌ पबपूर्वोपनिषदथमाचक्षाणाः सन्त एवादो प्रयुक्ताः कत्‌ स्राभेव ब्रह्मविद्यां सङ्गो तवन्तः । ATS वक्षमाणां कत्मामेव ब्रह्मविव्यामपश्यदित्यधंः। “Aa प्राराक्ञेन । “वैः प्रसिद्धं “सर्वमिदमरुजतः' प्रल्क्तादिसिदमङूजत । यदिदं किच्च wey । तस्मास्सवंमिदमानुष्टुभमित्या चक्तते यदिदं किच । मन्त्राज-नारसिं हशब्दो विहायानुष्टुभमिति तदितप्रयोगादूत्रिंश- दक्तराणामेव तस्रालश्च साम्य TAA | अनुष्टुभो वा इमानि भूतानि जायन्ते, अनुष्टुभा जातानि जोवन््नुष्ुभं wait, तस्यैषा भवत्यनुष्टप्‌ प्रथमा भवल्यनुषटवुत्तमा भवति वाग्वा अनुद्रप्‌ वाचैव प्रयन्ति वाचेवोदयन्ति, परमा वा एषा च्छन्दसां यद नुष्टविति ॥ प्रथमः खणएडः ॥ ९ | | श्रतेत्या ख्यायिकायां faa प्रजापति स्तपसा लोकचयदखच्चर्थमेवं कारण जिन्नासुरत्यन्तशद्ान्तःकर णतवात्‌ शकलिच्रययुक्तां ब्रह्मखरू- -. पिणं भूत्टष्टिुरःसरमेव सवं खुष्टिकारणिकामनुषटुहचमपश्यदि- त्याह । अनुष्टुभो वा इमानि भूतानि जायन्तेऽनुष्टुभा जातानि जीवन्यनुष्टभ प्रयन््भिसविशन्तोति जन्माद्यस्य यत इत्य श्य ब्रह्म- लक्षणलत्तिततवं ata) उक्तमेवार्थ द्रट़्यितुखचं सास्तिविनो- इ्ावयति | Aer ब्रह्मरूपस्य साचचिणो “एषा' वच्यमाणा ऋग्‌भवति अनुशुए्‌ प्रथमा भवति eee: प्रथमा" आद्या भवति अनुष्ण १ उपनिषदि 2 wae: f १९ ‘saat Ser भवति वाग्वा श्रनुष्टप्‌' सवा वाकूप्रपञ्चोऽगुष्टुभि लीन इति दशयति । नामरुष्टिपूबंकलादुरूपृ्टे वो ग्‌ रूपत्वादनु- भः अतुष्टबेव मूलकारणे (वाचैव प्रयन्ति" weeds प्रलयं गच्छन्ति भूतानि ‘ara agenda ‘cafe उत्पत्तिं गच्छन्ति परमा वा एषा च्छन्दसाम्‌' गायच्रयादोनां छन्दसां वेदानां वा परमा SAAT, परमत्वञ्च सामाधारत्वादनुषटभः, VAT परमत “देवा वे निंतयजष्यख्रयन्त ते साम्नेवाखयन्त" इतित, वेदानां सामवेदोऽस्मीति waa! “यदुष्टुबिति' इतिशब्द ऋ क्समासिं द्योतयति wen ससागरां सपवतां ससप्द्रोपां वसुन्धरां ततसान्नः प्रथमं घाद जानोयात्‌। यक्तगन्धवीपसरोगणेः सेवितमन्तरोक्तं तत्‌- साम्नो दवितीयं पादं जानोयात्‌। वसुरुद्रादितयै सवः सेवितं दिवं तत्‌ MAAN पादं जानोयात्‌। TAA निरच्ञनं GUHA AR तत्‌सान्नश्चतुथ' पादं जानोयात्‌। यो जानोते सोऽमुतत्वच् गच्छति | एवं तावदाख्यायिकायामन्ते सकल-टसिंोपासना-सडन्ग्रा- इकान्‌ मन्रराज-नारसिंहानुष्टुप्‌ शब्दान्‌ विन्नाय तेरेव शब्दैः सकलोपासनां wa प्रजापत्यनुष्ठितां सङ अथेदानी- मविशेषेणानुष्ठाने प्रासे तत्र तावत्‌ सान्न ऋगत्तराभिव्यच्लक- लादभिव्यच्छकाभिव्यङ्गययोरभिव्यच्कपूबे कत्वात्‌ सारश्च aa १२ इसिंदपूचतापन््ाम्‌ वेदरष्टलात्‌ “देवा वेन्धिंतयजुष्यखयन्तं ते Wea” दूति Aa दानां AAAS SMA Hay अरस्य च MACHA तदुपास- नायां - प्राप्तायां क्रमसुचनपूविकां तामाहइ। Wat waai ससप्दोपां वसुन्धरां aaa: प्रथमं are जानीयादिति 1 | aar- aafagaaared ma warmcfRfa प्रथमत wa सागर- सङोत्तनेन सागरपू्विकामुपासन t यातयति, अतएव न एथिवो- विशेषणं सागर दरति केचिदाचक्षते | तत प्रथमतः सागर area ध्यात्वा तच्छायिनि उपविष्ट वा तसन्‌ पञ्ाङ्गन्ार्‌- BHAA: RAT तद्धिन्नेव सपव तामित्याद्युपासनां सड सागरेण AAA यस्या उपासनाधास्ता ससा गर जानौधादित्यनुषक्ः, ब्रह्मपुच्छं प्रतिषे व्यादेरानन्दमयादिच्छेदभिवेति। तदयुक्तम्‌, a तावदि- fares . ससागरणब्दस्तावदाद कन्तुः बदक्रमके पदाथ- जाते तद्ादिन्यायेन सूचयति । तदन्यविश्ेष णत्वे नंकवाक्यत्वेऽयि समानं तस्माद दक्रमकस्विसनं प्रथमत एव सागरणब्दापादानात्‌ Gaeta Ray) तत्चायमथेः “aaa” तस्या AGM अनुष्टुभो VHA च. We: प्रथमं पादं चोरोदाखंव- wifaa उपविष्टस्य वा देखेषरिण उक्तविशेषणविशिष्टं agqact ृदयमङ्ग छदयान्तर्वत्तितेन जानोयादिल्यर्धः । एवमुत्तरेष्वपि fay पादेषु यक्तगन्धव्वं-वसुद्र-त्रह्मखरूपं लोकसाहचयांद्‌ ब्रह्मलोकं ACA: तस्या न्यस्ताया AEM न्यस्तस्य च साम्नो हितोयं ठतो चतुर्थ we तस्य दृकेसरिणएः शिरः-शिलाकवचान्तवत्तितेन जानोयादिति योजनीयम्‌ । णवं कृकेसरिर यो जानीते सोऽ मृतलच्च गच्छतीति गमनोपादानात्‌ काब्थममरतल्ल न a i १ उपनिषदि २ Way: | १३ ara वादरिरस्य गल्युपपत्तेरिति न्यायात्‌ । अथवा देहान्ते देवः परं ब्रह्म निगरणं ब्रह्मतारकं `तरकमानाःभिः wee मात्राभिः प्रत्छग्‌ब्रह्मणो रेकत्व' व्याचष्ट Laat अवणद्तत्व RIAA CHAM AAT FATT व्यास्थेयम्‌ | रा्यजुःठामाथवाणश्चतारो वेदाः साङ्गाः सशाखा- त्वारः पादा भवन्ति, किं ध्यानं किं देवतं कान्यङ्गानि कानि देवतानि fi इन्दः क षिरिति॥ द्वितोयः खण्डः ॥ २ ॥ ऋग्यजुः-सामाघबा णयत्वारो वेदाः साङ्गः सख्याखाश्चत्वारः पादा भवन्तोति महाचक्र व्याख्यातम्‌ । तस्य ताभ्यां चीरोदाख्ंवशायिन उपविष्टख वा बृकेशरिणः क्रमप्रा सं पञ्चसमङ्मस्राख्य ARTA: । नन्वेव साङ्गगपासनामपरिसमाप्य कोऽयं मध्ये प्रश्नोपक्रमः पिशाच जल्पितभिव कि ध्यानं fai दवत कान्य्नानि कानि दैवतानि किं छन्दः क षिरिति ध्यान-देवताष्गङ्गदेवता-च्छनद-कषोणां प्रश्ः। श्र्रो्यते। ्र.क्जिलाख्यायिकाया. प्रजापतिविरक्तेभ्यो Sha: सामदारिकासुपासनां परिसमाप् quit बभूव reat बोधं परीचितुं कि प्रागुक्त एवां अवान्तर विशेषं च्छन्ति श्रन्ध- द्प्ययंजातं तदुपयोगि। नचेति। अनेनाभिप्रायेख मध्य एव प्रश्रो- पक्रमः। तत्र anata’) प्रथमप्रश्ने जानीयादिति प्रागुक्तं विधो उपरि शच्चोपनिषदामासमापेन्नानमातं ध्यानं षेति wr) जानी- यादिति विधो saree ध्यानस्याखवणात्‌। तचोत्तराप्रदाना- ९क,ख, ग, षर्‌ प्रश्नं । १४ सिं दपु बतापन्याम्‌,. दप्रतिसिहमनुमतं भवतीति न्यायाज्ानीयादित्य्र ध्याथेदि्यर्थः, ध्यायतिन्नानाभ्यासे aaa i fa daa fa ee: a ऋषिरिति ma anftererafersaay | wea ब्रह्मणः प्रजापतेः. कथकतेन दे वत-च्छ्ट-ऋषितेनोत्तरं “ae वाक्य” स ऋषिः, या तेनोच्यते सा देवता” इत्याखलायनस्मरणात्‌ । इति शब्द्‌ WIAA योतयति॥२॥. स दोवाच प्रजापतिः स यो इ वै तत्‌ साविचस्याष्टाकतरं पद्‌ ्रियाभिषिक्त तत्साम्नोऽङ्गं वेद, श्रिया देवाभिषिच्यते, सवे वेदाः प्रणवादिकास्तं प्रणवं तत्साम्नोऽङ्गं वेद, स ची लोकान्‌ जयति, चतुविंशत्यस्षरा ARTA HRM सान्नो- ऽङ्ग वेद, स आय्य शः कीर्तिज्ानेश्््यवान्‌ भवति | तस्नादिदं साङ्ग साम जानोयात्‌, यो जानोते सोऽग्डतत्व्च गच्छति । साविचों प्रणवं यजुलंच्छ' स्तो TATA नेच्छन्ति,(*) दाचि श- CAC साम जानोयात्‌, यो जानोते सोऽमुतलच्च गच्छति । साविचीं weal यजुः प्रणवं यदि जानोयात्‌ MAT स AAT गच्छति । तस्मात्‌ सवेदा नाच्छ, यद्याचष्टे स आचार्यस्तेनैव मृतोऽधो गच्छति; ॥ ठतोयः खण्डः ॥ २ ॥ | अत्र किल षटाप्रश्रानां प्रश्रचतुष्टयनेरपेक्तेण अ्रङ्कप र्वकलादङ्धि १ ख, नेच्छति | १ sufaafe १ Gaz: | १५ wae पारिगेष्या्च सा्नोऽङ्ग-तदेवत-प्रश्रहयेन स प्रजापतिः teu बोघधमर्धिंनाच्ावेच्य इ efaa उत्तरसुवाच । OT ATS बे दति। ater हषनिभंरतां दर्ंयति। सावित्रस्या्टा्षर पदं ‘fanfafaa’ ओखोवोजेनाभिषिक्तम्‌ उपरिष्टात्‌ ओो- वीजभित्यथः । warty वैदैत्यभिषिक्तमिति वदम्‌ शिरःएवंक- ल्ादभिषेकस्य तस्िव्रभिषिक्तं भिरोऽङ््स्थाने साननोऽङ्ग वरै ayat विधक्तै। भिया हेवाभिषिच्त इति अद्धेषु सवं फलखवणं दरव्यसंस्कारकश्सु परार्थत्वात्‌ फ़लखतिरर्थवादः स्यादित्यर्थवादः, safes स्तणाति प्रजयेवेनं पश्भिरनतिष्ष्यं करोतीति न्यायेन मुणफलाधिकारो वा। सवे वेदाः प्रणवादिकास्तं प्रणवमिति । aa वेदा उपकषेदा्ा्टाविति, अर्टसङ्स्यानम्तरं “Agena हदट्‌- यादयङ्गखानि प्रणवं विदधत्‌ सबबेदादिभूतात्‌ प्रणवात्‌ सामाक्षराण्य धिकतराणीति दर्शयति। तत्ाम्बोऽ्गः वेद स चरी ल्लोकान्‌ जयती लयक्ञाधम्‌ | चतुवि शत्यक्षरा महाल्ीयलुः "तस्मिन्‌ चतुविंश- MATa साममटतोयपादादुपरि्टात्‌ साग्नोऽङ्ग वेद शिखाङ्स्थानें cara: । स ्रायुः यशः श्नातिप्रणंसावान्‌ “athe, जनप्रशं सावान्‌ न्नानैष्वर्यवान्‌ भवतीत्यक्तार्थम्‌ । यस्मादेवं सामाङ्गफलं तस्मादिदं साङ्गं साम जानीयात्‌, यो जानीते सोऽख्तल्वश्च गच्छतीत्यक्ताथंम्‌ | साविवादिमन्ाणं हृदयादयङ्स्थाने प्राप्तानां मन्तादाषेवाद्गत्व- विधानार्थमपकर्ष;। अरपकर्षस्त॒प्रक्रमोपसंहाराभ्यां free तातुष' दशयति aft प्रणवं यललं चमं सती शृद्राय' स्ती च शूद्र ब स्तरःगशूद्रं तस्मै ya नेच्छन्तीति fads कुर्वन्‌ प्रधा- नोपासनायां स््रीशूद्रस्याप्यधिकारं दर्थंयति। wfaiwea< १६ afd इप्‌ बतापन्धामर समम जानोयादिति हदाचिंशदत्तराशां सामसम्बन्ध' विधत्ते। यो जानोते cara । साविकं ल्मी यजः प्रणवं यदि जानो- यात्‌ स्तोशूदरः स्त aa: श्रधः' नरकं गच्छतोति प्रव्येवायदर्शनेन निषेधभेवं geafe | तस्मात्सर्वदा नाचष्ट इति कदाचिदपि ना- we इत्या चार्यस्य निषेधं eta. ware स चार्थं तेनेवः' Ratt Bala गच्छतोति प्रत्यवोय-दशंनेन निंषेधभेव द्रढयति ॥३॥ | स चोवाच प्रजापतिः, अरि वेदा दरदं Va विश्वानि भूतानि प्राणा वा teenie पशवोऽन्नममृतं wale खरार विराय्‌ ae: प्रधमं पादं जानोयात्‌। कग्यजुः-सामाथरवरूपः सव्योऽन्तरादित्यो हिरण्मयः garage दितीयं पादं जाभीयात्‌। ATTA प्रभवति तारापतिः सोमस्तत्‌सान्न- सतृतीयं पाद्‌ जानीयात्‌। स्‌ ब्रह्मा स शिवः स दरिः स इद्रः सोऽग्निः सोऽक्षरः परमः UE तत्‌साख्नश्चतुध पादं जानो- यात्‌। यो जानोते सोऽमुतत्व् गच्छति। चं उं प्रथम- स्यादयं ज्वलं द्वितीयस्यां नृसिंदं ठनोयस्यायं मृत्युं चतुथं स्याद्यं Wa जानोयात्‌ । यो जानोतें सोऽमुतलच्च गच्छति। तस्मादिदं सांम यच कुचचिन्ना चष्ट , यदि दातमेक्तमे पु चाय WATT दास्यलन्यसौ शिष्याय चेति ॥ चतुर्थः खेष्डः ॥ ४॥ १ उपनिषदि ४ खण्डः | १७ एवं सामाद्गगधुक्घा तदुपासनायां स्त्रो द्रव्यतिरिक्षमधिक्रारिण- Yar wens अङकदेवतानि वकु सामदेवतेव Tapers पति- तस्याङ्कस्य रेवतेति स प्रजापतिः ‘es’ इषितः wee उत्तर भुवाच । ufiaa ेदा ददं सर्वभित्यादि यो जानोति सोऽख्त- ay गच्छतोत्यन्तं ससागराभित्यादिना योल्नौयम्‌ । एतदुक्तं भवति । त्ोरोदाखंवशायिन्युपविषटे वा aera साङ्गस्य are: gen खक्षगुखां एधिवीं हदयान्तर्वर्सिवेन अग्निं षेदा ददं सर्र विश्वानि भ्रूतानि प्राणा वा इन्द्रियाणि पश्यवोऽब्रमख्त समर्‌ खराट्‌ विराट्‌ ANA: प्रथमपादस्य तदङ्गस्य प्रणवस्य इदयमन्तस्य च देवतं जानोयादिति पारमेश्वरं दयं व्याख्यातम्‌ । तथा यत्त -गन्धर्वादिगण्ण-विशिष्टमन्तरि कं थिरोऽन्तवं्तिं लेन सवं वेदमय: Gat हिरण्मयः yeraarat हितोयप्रादस्य शिरोमग्तस्य च az we सावित्रमन्वस्य च देवतमिति पारमेश्वरं गिरो व्याख्यातम्‌ | तथा agentes: सेवितं च लोकं शिखान्तर्व्तिंत्ेन य योष- धोनां प्रभवति TATA AAT HAMA तद इनस्य aan ages fuarara च दैवतमिति what faqry व्याख्यातम्‌ । तथा ब्रह्मलोकं कवचाम्वं्तितिन स ब्रद्येत्यादिमन्व सात्‌ तत्साम्नखतुघपादस्य तदङ्गभूताया slaw Tara कवचमन्वद्य च देषतमिति met कवचं व्याख्यातम्‌ । तथा अमिति प्रणवबडुलेन महाचक्रेण पारमे- TAA व्याख्यातम्‌ । लोकामामङ्गष्वन्तभौवात्‌ सामाङ्कदेवता- साहचर्यात्‌ श्यतिषक्ञा ` वा इमे लाकास्तस्मादातिषक्षान्यद्गानि ` भवन्ति इति विधायकवचनाच्च इतेष उपासनाक्रमः | भ Va wafer हपु बतापन्धाम्‌ एव तावन्रयस्तसामदहारिकां पारमेष्वरोसुपासर्नां परिसमाप्य अथेदानीं न्यस्तं सामोदरति | AA नायं सामोदडारः किन्तु मन्बो- चार एव, MHA यौगिक्या हल्या अनेन सामथ्यंन सह TIA दति साममूुलमन्माह | aati गीतिषु सामाख्येति गोर्त्यां सामशब्ट्स्य रूढत्वात्‌ रूद्र्यो गमपहरतीति न्यायात्‌ सामोचार एव । ननु वेदेन सामशब्दो यौगिकः कतः "सेव माम ऋगा- WA नाम MATA सा चाम सामनामा भवतां तसामा- भवत्तसानः सामत्वम्‌ ` इतिगुतेः। सत्यम्‌ । भवतु यौगिकस्तथा- प्यभयोदारे सामोष्वारस्त सिच एव । एवं रूढ़ेवदिकयोगाच्च सामोष्टारे fed दातिंशदश्र साम जानोयादिति सामान्याकारेण सामसम्बन्धे सिचे विेषा- कारेण मूलमन्ा्तराणं सामसम्बन्धं विधातुमाष्। उग्रं प्रधमस्यादयभित्यादिना। wa fe सामगानां हस्त-सुख- स्र-निखंयो geet सपधा हि खरः षड्जादिभेदेन , तत्र॒ शस्तगतखरानुसारेण सुखेन गीव्युज्चारणम्‌ । तत्र CANTATA: क्रो्टकसलन्ने उच्चोभाषै कते wat दान्तां faarat wqarai वा कत्वा षिहिताक्षरेषु गीतिं गायेत्‌ । तमाद्यं frre सखर्मित्या चचते। ततोऽङ्कष्टो्तमपवंणो वक्रौ- भावै कते पूर्वोदात्तापें क्षया अनुदात्तामुत्तरापे चयोदात्तामेव- भेवाङ्न्ेन asa कते तव्सत्रिहिताृलिस्पर्थे उपकनि- fearan (९) कनिष्ठिकामध्यपवंसख्मश कते पवबंपर्बीपेचतयो- नतरोत्तरापेचचयोदात्तानुदात्तामिकां विदिताच्रेषु गोतिसुच्ायथ ` र्क.क.कमिषठिकासरे। ९ उपनिषदि ४ we: | Qe अङ्गष्टेन कनिष्ठिकामूलपवं स्मे कते सर्वानुदात्तां गोतिसुच्ा- रयेत्‌, तं ज्वलं खरमित्याचक्तते । wt सुखद्स्ताभ्यां षड जा- दयो यथाक्रमं सप्त खरा fara स एष सामगानां aa- सामसाधारणः खरनि्खंयः। aval ssn ३॥४॥५॥ गोतिमाजासङ्या | “उग्र wearer’ सर्वोदात्त सामपदानुषद्न- SH TATA आद्यं" आयसरावमकं साम जानीयादिति विधी- यते। अन्यधा प्रधमपादस्यायमच्तरदयं जानीयादित्यन्वये दितोयोपनिषदुक्तपदोद्ारादेव न्नातत्वादप्राे शास््रमर्धवदिति- न्यायो वाधितःस्यात्‌, सामपदस्य च व्यर्थता स्यात्‌, उभयविधाने च वाक्यभेदःस्यात्‌। वेदितव्य-सामसम्बह-खरपिरेषे विदिते अनि- शरित-सखरविशेषकं साम कथं विधातुं शक्यते; TATRA म्तोक्षप्रथम-पादाक्षरदयस्यादय शब्दाक्ञ-खरविशेषामक-साम-सम्बन्ध- एषैति विधौयते । 'एवसुत्तरेष्वपि fry व्राक्येषु योजनीयम्‌ । ˆ जलं ˆ ॥ ४ ॥ ५। गोतिमात्रासङ्कया । हितीय-पादस्यादयं साम गोति जानीषात्‌। af । २।॥ ४।५।॥ गौतिमात्रा- EN ठतौयस्याव्यमिव्यक्षाधंम्‌ । “ ख्य॒ ' ॥ ३ ॥ ४ ॥ ५॥ गीतिमा्रासङ्या । चतु स्याद्यभित्यादि गच्छतोत्यन्तसुक्ताथंम्‌ । यस्मादिदं साम परमरस्यतरं तस्मादिद्‌ साम यत्र कुरचित्पुंसि माचषट दरति कथयितुनिं मेधः । यदि दातुमपे छते gare “एच्‌ वे शगूषारताय आचार्यौपसपं खेन खवणेच्छावते ' दास्यति ददादित्वधंः। न्यस्मे शिष्याय' प्राग॒क्षलक्षणाय चेति । शतिः शष्ट; सामदाट-प्रतिग्रहोत्रोरधिकारसमापि दोतयतिः । ४। Yo शसि हपूर्बतापन्याम्‌ - arama न॒कसरि योगिध्येयं परमं पदं साम जानोयात्‌, यो जानोते Viewers गच्छति । एवं तावत्‌ साम्ना सह दाटठप्रतिग्रहोज्रोः सम्बन्धं विधाय योत्तोरोदार्यवशाथिनो कृकेसरिणो योगिवदासोनस्य wars याखयि-लक्षण-सम्बन्ध-विथेषोपासनां कत्‌ल्रफलवतीं विधालुमाद | ्षोरोदाणवशाथिनम्‌। ना चासौ केसरी च कृकेसरौ तं केसरिणं छकसरिच्छम्‌' इति डान्दसम्‌। योगिवदासोनं शेषभोगमस्तकपरितं" रदस्यकल्पान्तर-पयधालोचनया अस्मि- गेव स्थाने गाखान्तर-दुत्यन्तर-प्ालोचनयासोनं TTT परितं जानीयात्‌। दिशणाखागामिनोयमुपनिषत्‌, अगुशाखाया- माङ्किरसशाखायाच्च । “परमं पदं ' परमाखयभूतं जानीया- दिति सर्व चानुषज्यते । सामेत्यादि गच्छतीत्यन्तसुक्तार्थम्‌ | एतदुक्घ भवति । यत्‌ साम जानोयात्‌ तदुक्तगुणबिशिषटे sa- सरिणि साङ्ग न्धस्त जानीयादित्यधेः | at प्रथमस्याान्यं, तं स दितोयस्ाद्रान््ं, दं भो ठतोयस्यार्डान््ं, By चतुथस्याद्गन््ं, साम जानोयात्‌, यो जानोने सोऽष्डतत्व्च गच्छति; तस्ादिद्‌ साम येन कनचिदाचार्यमुखेन यो जानोते स तेनैव संसारान्ुच्यते मोचयति मुमुतु्भवति जपात्तेनैव शरोरेण देवतादेनं करोति ; तस्मादिदमेव मोक्षद्वारं कलो नान्येषां भवति; १ उपनिषदि ५ ae: | Re ARMs साङ्गं साम जानोयात्‌, यो जानोते BART भवति | पच्चमः खण्डः ॥ ५ ॥ a WAHT हत wera, “स्थानं a’ ue जानोयात्‌ । एकादशपदा वा अनुष्टब्‌-भवतीत्यपसं हारात्‌ प्राक्तनः सर्वोऽपि स्थानशब्दः पटे वत्तते। यस्माद्भिधानाभि- धेय-प्रपञ्चस्याभिधानाव्यतिरकः वाचारम्भणं (\)विकारो नामधेयम्‌" दति चते; । नाम प्रपञ्चस्य सामान्धविशेषाककस्यानुषटब्‌-नामा- व्यतिरेकादतुष्टभायत्रह्मविवत्तौमकत्वात्‌ साकार्रद्म-प्रति- पादकलेन ब्रह्मत्वे सिहे ब्रह्मण घ रुष्यपसं हार-कारणतेनोपादाना- दित्यनुष्टबेवोपादानम्‌ | तस्मात्‌ सव्वमिदमानुष्टभमित्यारि TAMA व्यास्येयसुक्ताधम्‌॥ २३॥ - ` देवा इ वे प्रजापतिमन्रुवन्‌, अथ कस्मादुच्यते उ्यमिति। स चोवाच प्रजापति, यसमात्‌ खमदिन्ना सवी ज्ञोकान्‌ स्वन्‌ देवान्‌ सवीनात्मनः सर्वीणि WARE, अजख ङजति fread, वासयति, उद्‌ याच्यते, उद् we Mie श्रतं गन्त. सद युवानं षग नभोममुपदतुमुथम्‌। | wees सिंह सवानोऽन्यन्ते ऽखन्निवयन्तु () सेनाः। तस्मादुच्यते Sy मिति। ` | ` ९क,ख,बाचारमण्यिकास। emwadepeepo \ क, ख, वाचारभण fiat | ९ क, ख,ग, ऽसत्यं | ˆ २ उपनिधटि 8 खण्डः | 8१. बदर्थग्रतिपादकष-गूढ़ोपाधिना-पदन्नानमभरत्‌, तभेव गृढोपाधिं विरोति प्रश्नोत्तराभ्याम्‌ । स चार्योऽत्र बहतरो व्याख्येयः ae सामाभिव्यक्र-साङगमूलमन्व-प्रतिपाद्यः। स च मरूलमन्तपद्चया- ककः प्रथमः पादः, पददयासको दितोयः, पदरयामकस्ततौयः, तत्‌सदधयकपद एव चतुथं दत्येवभेकादण-पराककः । एवभेका- दशषदात्मके HA पच्चाङ्न्धासानन्तरमुक्ते wea दितीयान्सेषु नवसु परेषु मन्तान्य पष्य ठतोयपादाययच्च पदमिति faaa- मप्यधस्तनेषूपरितनेषु च ठतौोयपाराद्यं पदादन्यतामुषञ्यते। ठ तोययादाद्यपदटे हितयमनुषण्यते । एवं क्रियाकारकादयन्वय- सम्बन्धशुचिः | तत पच्चाङ्न्यासानन्तर पठितत्वात्‌ पदोदार-तदर्ध- कथनस्य TART पादेषु साङ्गष्वथः कथनोय इल्याय्ये पाटे पदचया- कके साङ्ग लोकाद्यम्नयादिना सामोपनिषद्युपास्य सामाहप्रणेन च गूलमन्त्-द्ृदयाङ्ग-व्याख्याने प्रपि TIAA पदं वहतरेष्वयेषु व्या स्येयम्‌। तथा उपरितना ऋ चो दशणपद्‌-स बश्धिन्यः प्रशोत्तरान्त- रालवर्ति-तराद्मर्वर्िन्धः 'तदेषाभ्यक्ञा' इयेवं ब्राद्मणोकतायं साचि- लेनानुद्धाविता महाचक्रन्धस्ते दाविं गदु यहे SATA ATMA AT सूल्लमन्त्पद-व्याख्यान-परलेन TWAT: । तथा ब्रा्मणमेकेक- सूलमन्तपद्‌-व्याख्यानपरत्ेन म्वा चक्र-नाभि-क्षौरोदाणव-सम्बन्धि- qaafieae ब्रह्मणि प्रागुक्तगुणवििषटे व्यास्येयम्‌ । अरत एव तत्र साक्षित्वे नानुद्ञावनम्‌ ऋग्‌ब्राह्मण्यो स्तत्तत्पद-व्या ख्याना- age विभागं way ae प्रदशं यिष्यामः। तत्र तावदैकैक पद्‌ धातुपसगौदियोगेन बहुतरम्धंजातं (र) कथं वदिष्यति प्रजापतिः क~~ ~~~ ~~~ ~ णिचि धि (४) क, ग, बङतरसमथेजातं षव ४२ खसिंपु बतापन्धामु ` कथं व्याख्यास्यत्यस्मान्‌ sera प्रति, इयेवं दैवा विखमयेन “ह' इषिता वै प्रजापतिमनरूबनिति सर्व्वपदसाधारणं व्याख्यानम्‌ । Tel अथः अनन्तर कस्मात्‌ प्रक्तति प्र्यय-विभागात्‌ अनाख्यातं प्रथमं पद, “उचते. व्याख्यायते . उभयत्रापि .मूल-सिंह- ae दाभिशन्रसिवयुहे च “उग्रमिति इति शब्दः प्रश्रसमाभि द्योतयति । स प्रजापतिस्तान्‌ देवान्‌ परमे- ` श्वरोपासना-निष्ठान्‌ विवक्तिताथ-पर्टन्‌ ट द्ोत्तरमुवाच । णएव- मुत्तरोत्तर-प्र्रोत्तरेषु योज्यम्‌ । यस्मात्‌ ‘ayer अखतन्त- ` शत्या माययामख्यत्वादेवासखतन्वम्‌ । खमहिन्रेति वदन्‌ सर्व्व ` णलिमत्तुतोय-पादायपदानुषङ्ग alata एवं तावत्‌ तत्यद- व्याख्यानावसरे “सवान्‌ लोकान्‌" थिव्यादौन्‌ पार्थिंवत्वावान्तर- . भेदभित्रान्‌ (सवान्‌ ary भ्रग्नयादौन्‌ प्रणवमाता-मियणव्यास्यान- ` पतच ऋगब्रद्मादि-गादपत्यान्तान्‌ प्रणव-प्रथममात्रा-प्रतिपादितान ` सवोनासनः' fare प्रणवव्याख्याने वच्छमाणान्‌, सर्वाणि ` भूतानि “उद्ग्द्नाति' उदित्ययसुपसगः उ श्त्येतश्य निपा- ` तस्य स्थाने वणंसाम्यादन्वितुगपसर्गस्याथ । ग्र इत्ययं ware ` तौति भावकव्यत्पत्या . अनुग्टक्ञातीत्यर्थः । ` 'अजखम्‌' अनव- ` रतम्‌ । तथा च sata ग्टह्वातिशब्टः खुटि-विमोचन-वस- ` तिषु वत्तते। उदृग्राह्यते venus इत्या मनेपदात्‌ प्रयोजक- ` कट त्न सात्तात्‌-कटेलच्च इत्यत्रामेवाथमु दुग्टह्यातेद्रट्यति। ततखाय- मथः । पूर्वोक्ताघोनुग्राहकलं सखष्ट तच्च () विपूत कस्य॒ खजतेरुष- न~~ ५९) क, ख, seme] 2 उपनिषदि ४ qa: | ४१ ` संह्ाराधेलेन तदथं ' विमोचनार्ध' वा खिति-कारविटत्वमनुग्ररे प्रयोज कत्वमिति मूलदसिंशव्यूद-हदयान्तव्बं्तितेनोपास्यम्‌ | एवं बूलढसिंश्युह-हृदयोपासना-परत् नोग्रपदं व्याख्याय भरथेदानों देवपदं दातिंशद्व्य हापासना-परल्रेन व्याख्यातुखच- माह । स्तदोति। स्तोतारं प्र््षौल्लव्याह wate स्तुत्य यो वै दसि इत्यादि मन्वे रेव qa’ दाचिंशत्रसि व्यूह ane सदं" WH महाचक्रे Ua: Viaanwd wera )xha ere, Gteaifa गन्तंसदं Gar’ ufae ‘an’ fawed (नभौमं' THAGT STUY TAIT Tawa SH’ हातिंश- ` बरसिंव्युष्टपम्‌ । भ्रज्रापि सशक्षिक-टृसिंह-पदस्थानुषङ्गः | eat सम्बन्धः । एवं परोक्षतः स्तुते हातिंणत्रसिंहव्यहे ` तव्रामघगौषर्वण-युक्षलाञ्च तच्छुला HAT छ्यभूत्‌ स व्यु उपा- ` सकायेति प्रतयत्तोक्षलायमुत्तरा्ैः। हे सिंहः हातरिंशदुगह, — स्तवानः” Cana: लं “wer Wea ‘afta’ earns! यदा ` चतु्धीं हितौयाथं । “a तव Sar’ व्यृहरूपा अस्मत्‌, अस्मत्तः ` अन्धं 'निवयन्तुः विनाणयन्तु। यहा Stare लब्धा परानुश्रहं ` mead | ते तव सेनाव्यूहरूपा ्रस्मदन्धं निपूर्वो वयतिरनुग्रहा्धं वर्त॑ते, अनुग्टहन्छित्यर्धः | यस्मादेव प्रागुक्षेन प्रकारे शोभयो- पासे उग्रपदं क्षमम्‌। तस्मादु्यते उग्रमिति । इति शब्द उत्तरसमाति AANA ॥ ४॥ (९) क, ख, ग, मयैते | न खरि जरामसर्शदिमते खोज इति नाराय याया | ४४ किप बतापन्याम्‌ अथ कस्माद्‌ ते वोरमिति। यस्मात्‌ TATA स्वान्‌ लोकान्‌ सर्वान्‌ देवान्‌ सर्वानात्मनः सवौणि भूतानि विरमति, विरामयति, ward खजति, Fest, वासयति । यतो वोरः HAG सुदो युक्तग्रावा जायते देवकामः | तस्मादुच्यते TAA _ एवं प्रथमपदसुभयोपासने चछ्षममिति विन्नाव अथेदानों दितोयं पदसुभयोपास्ये व्याख्यातुं हितोयो fare । स च प्रथम- Vaasa व्याख्यातः | अथ कस्मादुच्यते वोरमिति। स s- वाच प्रजापतिरिति प्रायुक्तमनुषज्योप्तरम्‌। यस्मात्‌ खमद्ि- जेत्यादि सर्व्वाणि भूतानोत्यन्तसुक्ञाथेम्‌ । विरमति क्रामयति विविधप्रकारेण प्रागुक्तान्‌ प्रति रमति । रसु क्रीडाम्‌ | तथेव तान्‌ क्रोडयति | कथं क्रौड़यतोत्यपे्तिते श्राह । श्रजखमित्यादि वासयतौत्यन्तसुक्लार्थम्‌ | एतदुक्त भवति । खरटि-खिति-लय- विभाचन-वासन-कलठेत्वरूपाः क्रौडाः। अतः प्रागुक्ताथं-मरलब्सिंह- वयुडृदयं क्रोडासक्तमुपास्यम्‌ । णवं मूल्सिंहोपासना-पर- सेन दितोयं पदं व्याख्याय दावन सिंव्यूोपासनप्रयां तदेव पदं व्याख्यातुमदैचेमाडह । यत इति । द्धेवकामः' तांस्तान्‌ ब्रह्मादिदेवान्‌ Ga रूपेणावतारथितं कामयते इति देवकामः | यद्वा सिंहव्यूहमेव var ब्रह्मादि रूपं प्रकटयति । कचिदायुधेः वाचिदिश्वरूपोपपत्तिन्यायेन, यो वे कृसिं देवो भगवान्‌ यञ ब्रह्माः दत्यादिषु, यो वे कृसि देवो भगवान्‌ ये चाटौ वसवः" इत्यादिषु २ उपनिषदि ५ Sa: | ४४ त पदेषु | एवं देवकामो जायते | यतः “ATW शूरः । यदा वोर विविधावताररूपेण रमशोयशोलः, ‘ara’ तसन्तदव- तरशरूपकम्मगोलः, खउपासकानुग्रणे “सुदन्तः" पूजितवलः, यदा पुजितोत्‌साहःः थयुक्षग्रावा' युक्तो ग्रावभिः युक्तग्रावा सोमे भ््व्ादिरूपः, यो वै टृखिंहो देवो भगवान्‌ यख सर्व्वमित्यादि- मन््रवर््णत्‌। यस्मादुक्तप्रकारेणोभयोपास्ये sae क्षमं तस्मा- दुच्यते वरमिति । इति शब्द उत्तर-समाि दयोतयति॥ अथ RATS मदाविष्णमिति। यः सवो ल्लोकान्‌ व्याप्नोति व्यापयति, Set यथा पललपिण्डमोतं प्रोतमनु- प्राप्तं व्यतिषक्तो व्याप्यते व्यापयते। wae ठतोयपदं व्याख्यातुं Sarg: t स Mare: | TAT प्रश्रवाव्येष्वथगब्दस्तत्तदानन्तथार्थः। अथ कस्मादुच्यते मद्ाविष्णुमिति । इति शब्दोऽनुषटुपप्रथमपाद-प्रश्रसमाि योत- यति। स होवाच प्रजापतिरित्यनुषज्योत्तरम्‌। य इत्यज्रापि सखमदहिेत्यनुषङ्गात्‌ शक्तिमन्र सि हपदानुषङ्गः। “सव्वौन्‌ लोकान्‌ व्याग्नोति व्यापयतौति' । अ सवं लोकपदात्‌ दैवाकश्रूतानां सङः प्राम्‌बदक्रमकल्वेनावमतानां तदादिन्यायेन । fare व्याप्ताविति धातोरूपम्‌। तच व्यापकत्वं॑निरुपपदतवेन ava प्रा्मिति महच्छब्देन तदेव ददढ़ोक्ततम्‌ | यदा मद इति तेजो नाम, मद्दो- व्यापकम्‌ | व्यापकवे दृष्टान्तमाह | GE ते लादिः यथा पलल- पिर पललस्य पिण्ड पललपिर्डमामिषपिर्डम्‌ श्रोतम्‌" अ्रनु- ४६. सिं इपूबतापन्याम्‌ स्यतम्‌ MAT AAs aA म्‌ TAMA TATA ATEN पिर -व्यतिषक्षः' अवयवसभ्िवः "व्याप्यते व्यापयते" दृष्टान्ते sa पटो- पादानात्‌ व्याप्नोति व्यापयतोति दार्थस्िके च परस्मैपदोपादा- नादुभयपद्ययं घातुरिति दयति । wage भवति। प्रागुक्त ` सलोकादिषात्तादपापज्ञवं WITT Waseca उपा स्यमिति। | TEA जातः परोऽन्योऽस्ति य आविवेश भुवनानि विश्वा | यसमादेन्यं न पर किच्च नालि प्रजापतिः प्रजया संविदानः । चोणि ज्योतींषि सचते स॒ षोडशो TMT -मदा- विष्णमिति। | एव तावत्‌ साङ्-मूलनसिंह-व्य॒ होपास्य-परवेन महाविष्णु- पदं ठतोयं व्याख्याय aaa तदेव पदं दािंगत्रसिंह-व्यद्ा- ` पाख्य-परत्वन व्यास्ातुधचमाद । यस्मात्‌" दाक्तिंशवरसिंह- ` BEY पर उत्क्तष्टः न जातः" उत्पत्रोऽन्यो नासि सर्वस्मैवात्रैवान्त- ` भोवात्‌। यः aggre: श्रारिवेश' प्रविष्टः “विष्ठाः सर्वाखि ` वनानि भुतानि ard तत्तदरूपधारणेन विश्वरूपावतरणेन विभ- ` त्या वा । प्रजया सह प्रजापतिरपि संविदानः! जानन्‌ तसुपास्यतया, ` चोणि ज्योतोंषि' गाह पत्यादीनि ‘aaa’ सेवते। सः" प्रजापतिः उपासनं gay शोडशी कला निराकारनब्रह्मतया ` बभूव । ` तस्य चाद्यस्योपासकस्य प्रजापतेरन्यस्य वोपासकस्यायसुपासना- ` क्रमः। अर. च प्रकरणे -महाचक्रनाभिवर्ति-सीरोदारखव- , २ उपनिषदि ५ was: | ` go wae सरूलदृसि ह्यह दरति पूर्वाचाथाणां परि भाषा सम्पृदायागता। तत्र प्रणव-पुबकशक्तिबोजोश्वारण- TAR सामाभिश्यक्त-हाज्रिंशदकषरेषु VY चक्रे यथासह्यभेकेक- fare प्रणव-सम्युटिते तत्र व्युहमन्ेसतुतं zy Yat तथेबोपास्य एवं हात गब्रसिंद-वयषटोपासनया सामानं महा- विष्णुसुपास्य साङ्गसामाभिव्यक्ष -साङ्गमूल-मन्तेण मूलद्सि इ- व्यहप्रकरणे Yaa Teena विधाय सम्पदायानुसारेण खस्िन्‌ महाविष्णौ aaa पच्चाङ्गन्यासं विधाय ततः साङ्गोपासना- मारभेत। तत्र प्रथमपादे पदत्रयामक्े प्रथमपाद-व्याख्यान- प्रतिपादित-गुशविशिष्टं शकल्िमन्सिंहपदयू्वक नमस्क्रिया TSAR सामाङ्ग-प्रण्व-मन््-व्याख्यात-ृदयमन्त-प्रतिपादित- quae मूलद्सिंहय्यूहमुपास्य दातिंगवसिंय्युदखक्‌- प्रतिपादितसुपासोत। एवं प्रतिपदं मूलढ़सिंदव्युदोपा- aaa a दातिंशन्रसिंवयुहोपासनम्‌ | ATT wear WAU व्याच्ताररस्माभिरुल्ां प्रपञ्चागमशास्त्े। दयं बृदिगम्यतवात्‌ प्रणामः स्याच्रमः पदम्‌ । क्रियते ृदयेनातो afe- गम्या नमस्या इति । एवं दितोय-ढतोय-चतुथं-पादे षु तत्तत्‌- पादोपासनां wget aqet विधाय महाविष्णुरूपे अन्साम- प्रतिपादितरूपे वा उपास्यरूपे वा, सायुज्यतया सश्चिदानन्द- रूपे वा, WaT यधान्तःकरण-शदियोग्यतया समाधिनावतिष्ठतो- पासकः। आदयदतोयोपासनयोः साम-मूलमन्त्र-प्रणवानां वेकल्थिक-जपयब कलेनावस्धानम्‌ । तधा यत्र यत्र॒ मूलमन्ध- सातिः तच्र तच प्रणव-अक्ति-वौज-सम्पुटौकरणेन । तच्रापोष- gu -खिंदपबंतापनयम्‌ लमन्तजप-एवंकाः प्रणवजपः यवान्‌, तस्थ सर्वोतकष्टलाव्‌ | सर्वमन््रजप-प्रत्याखरायत्वेन विदितलात्‌। यः प्रण्वमधौतें स सर्व्वमधोते इति gai) श्रन्ययोर्पासनयोरन्यसाम-निरा- कारयोरवख्ितौ न जपो नान्यचिन्तनं सेमाभविवावखितिरिति- परम-रहस्य-विवेको न कस्यचित्‌ प्रतिप्रादनोय इति ख्ितम्‌ । यस्मादिदं महाविष्णु-पदमुभयोपास्य-प्रतिपादनमं तस्मादुच्यते महाविष्णुमिति। इति wet व्याख्यातः ॥ अथ कस्मादुच्यते ज्वलन्तमिति । यस्नात्‌ alee सवौ ल्लोकान्‌ सवान्‌ देवान्‌ सवानात्मनः Wah भूतानि खतेजसा ज्वलति ज्वालयति ज्वाल्यते ज्वालयते सविता प्रसविता atl दोपयन्‌ दोप्यमानो ज्वलन्‌ ज्वलिता तपन्‌ वितपन्‌ सन्तपन्‌ रोचनो रोचमानः शोभनः शोभमानः RENT: | तसरादुच्यते ज्वलन्तमिति । एवं प्रथमपादोपासनां angi विधाय तथैव दितोय-पादो- पासनां विधातुं तदायपदं मन्तापे षया were पदं व्याख्यातु' THA: | स चोक्ताथेः | कस्मादुच्यते ज्वलन्तमिति । दति Tet व्याख्यातः । स होवच प्रजापतिरि्यनुषन्योत्तरम्‌ | यः मदग्रा" खाधौ नमायया “सव्वान्‌ लोकान्‌" अन्तरि गतान्‌ पूर्वोक्ताम्‌ भाविनष तदन्तगतान्‌ “सर्वाम्‌ ary’ यक्त-गन्धव्वीरौन्‌ TAT MAA ऋभ्यजुः-सामाधर्व्वरूपान्‌ पुरुषान्‌ अन्यादषीन्‌ २ उपनिषदि ५ GT: | Be सामाङ्ग-सावित्रमन्व-व्याख्यातां ख, “सव्वांशि भूतानि" एतान्‌ qat- ay वच्यमाणां ख खतंजसा उ्वलति' खकोयप्रकाशेन एतानपि प्रति प्रकाशते । शिरोऽङ्गान्तगंतं तेजो व्याख्यातं सर्व्वाङ्ाद्धि- व्यापितयाङद्गानामन्योऽन्य-सम्बन्ध-खव णात्‌, तस्माहयतिषक्गान्यद्कनि भवन्तोति ga) “उवालयतौति' एतान्‌ प्रकाशयतौत्यधं; । एवं साक्तात्‌ प्रयोजकसेन च ख-पर-सम्बन्ितया शिरोऽङ्गान्तग त-तेजः- aaa सिदेऽपि एतदेवाषेदयितुसुभयपदित्वेन धातु प्रयुङ्कते, प्राक्‌ परस्मेपरदभिदानोमालनेपदं ज्वाल्यते उ्वालयत इति । एवं मूल्सिं हवयुःपास्य चतुथं" पदं व्याख्याय हाविंशत्रसिंह- ae व्याख्यातुखुचमाह । सविता" सविढ-मर्डलवद त लतया खितलात्‌ सवितायं व्यूहः । अतएव ्रसविताः सवकन्मानुष्टा- नेऽभ्यनुन्नाता । एतद गहोपास न-पूबंकलादितरोपासनस्य | “eh दोपयन्‌ दोप्यमानः' यथाऽयं सविता रात्रितमो-विनाशनेन दोषः प्रकाशमानः कम्भानुष्ठानाभ्यनुन्नाता, तथा हाचिशत्रसिह- ae उपासित उपासक्ञाय मूल्सिंड्यहोपासनाऽन्नान-रातरि- तमो-विनाशनेन ete: प्रकाशमानः प्रधानोपासनाभ्यनुन्नाता। Saag दोप्यमान दति शढ-गानच्‌-प्रत्ययौ वत्तेमानकालारथावुक्ञ- मेवार्थ' xeaa: । “ज्वलन्‌ ज्वलिताः प्रकाशं Haq प्रकाशयिता | यहा, उभयत्रापि उ्वलनशब्दो TAT वत्तंमानोऽप्यन्नन-दा- कलेन व्याख्येयः| तच लोकाद्यन्नानस्य प्रकाशयन्‌ दाहकः। प्रकते चोपासकान्नानदाहक इति । “ख्वलन्‌' प्रकाणनेनान्नान- दहनं क्वन्‌ “ज्वलिताः भअन्नान-दहनकर््ता, (तपन्‌ तापं कुवे ्रन्नानस्य, . “वितपन्‌' wat शान्तः, ‘ware’ सन्तापं डुर्वन्न- च yo. डसि दपु बतापन्धाम्‌ ज्नानस्येतयेते wana वत्तंमानकालाः सन्तो यस्मिन्‌ काले. एतद्टोपासनं aaa तक्िन्नेव महाविष्णो रुपासकः प्रकाथा- मकोऽपिकारौ वत्तते इति eater | रोचनः" अगुद्धेगकारः “रोचमानः' GAT, WaT शोभनः शोभमानः; कल्याण इति । wage भवति । मूलस व्यस्य भिरोऽ्गे उत्ते खितं AN सव्वप्रकाणामकं सव्वाज्नानदादकष्चेति सामाङ्- सविठमन्ेण व्याख्यातसुपास्यमिति। यस्मादुभयोपास्य-प्रति- पादनक्षमं ज्वलन्तमिति पदं तस्मादुभयोपास्य-परत्वेनोपसं हरति, तस्मादुच्यते ज्वलम्तमिति। इति weet व्याख्यातः ॥ अथ RAST स्वतोमुखमिति। यस्ादनिन्धियेऽपि सर्वतः पश्यति, सवतः Wa, want गच्छति, सवेत आदत्ते, सवगः सवेतस्तिष्ठति। एकः पुरस्तात्‌ य इद्‌ बभूव यतो बभूव भुवनस्य गोप्रा । यमप्येति भुवनं साम्पराये नमामि तमं सर्वतोमुखम्‌ ॥. ` AMSA सवेतोमुखमिनि | | अथेदानीं क्रमप्राप्तं मूलमन्तपि चया पञ्चमं पदं पारापेत्तया दितौयसुभयोपास्ये व्याख्यातुं देवप्रश्रः । रथ कस्मादुच्यते सर्वतो- सुखभिति। स चोक्ताथः। स होवाच प्रजापतिरित्यलुषज्यो- तरम्‌ । यस्मात्‌ स्मङहिन्नेत्यनुषनज्य व्यास्येयम्‌ । “निन्द्रियोऽ- पोति' thea व्याख्यात-विग्रहस्य तदभिमान-रादित्यादनि- र्‌ उपनिषदि ५ was: | ut faq श्रनिन्दरियोऽप्ययंः मूलक्सिंह-व्यहः waa: पश्यति सर्व्वतः Wilf Mifare” । सर्व्वतो गच्छति सवंत आदत्ते सर्वगः सवं तस्तिष्ठतौति कमंद्द्रियोपलक्तणम्‌ । एव- सुभयेन्दरियाभिमान-रहितोऽप्ययं ae उभयेन्द्ियजन्य-कायकरण- शक्षिमान्‌ शिरोऽङ्गे उपास्य इति cafe ॥ ` | एवमिदं सवतोमुखपदं मूलद्सिंहोपास्य-परवेन व्याख्याय अथेदानीं हातिंशव्रसिंहोपासनापरत्ये तदेव WANT व्याच । “एकः पुरस्तात्‌ प्राक्‌ ब्राह्मो ठसिंद्ावतारो बभूव । “xe? सवै" ` यतो बभूब भभुवनस्य' गोप्यस्य “iter सिंह एव विष्णुबभूव । "यमप्येति, लयं गच्छति साम्पराये' प्रलयकाले भुवनः wa" स एव wea बभूवेति । बदक्रमकार्णां व्यूहानां चय्याणां प्रथमत एवोपादानेन तदादिन्धा्येने तरेषाभेकोनतिंशदगहानां ग्रहणम्‌ | अस्मिन्‌ मन्ते नमामि! नमस्करोमि "तः व्यूहम्‌, TE नमामोवयेत- MeN वदन्‌ सर्वपद-व्याख्याने ऽनुषक्तमिति estate | सखमदिननेत्युपादानात्‌ तत्र॒ तत्र॒ शक्तिमन्र सिंह-पदमप्येतदलु- way ॥ “सर्वतो सुखमिति सवतो बसिंहाकाराणि मुखानि यस्य स तथोक्तः तं नृसिंहं सवं तोमुखं नमाम्यहमिव्वर्थ; । यस्मादिदं पदसुभय-प्रतिपादने शक्तं तदुभय-प्रतिपादकलेन तस्मादित्युपसं- हरति, तस्मादुच्यते सवंतोमुखमिति | एतदुक्तं भवति । दितीय- पादे शिरोऽङ्क-विणिष्टः प्रतिपादित-सर्वप्रकाशकत्व-सर्वान्नान- दादहकलत्वोभयेन्दरियकाय-करण-शक्ति-गुण-विशिष्टः सामाञ्ज-सविल- मन्त्रव्यास्यात-गुणविभिषो मूलन्सिंह-व्यह उपास्यः, तत द्रतरो व्यूह इति । एवमाद्यादङ्गादुब्रत-प्रदेशे खितल्राच्छिरसः शिर ४२ सिं पू बतापन्याम्‌ सवम्‌। अत एव शिर श्रादित्यः सर्वोनक्ट-परकाशः। aa SAAT VATA सर्वोत्क्लष्ट-प्रकाशाय खारेति प्रपञ्चस्तस्य | तस्मात्‌ प्रपश्चाकारात्‌ तदाकारां afe प्रत्याष्ृत्य दृसिह्ाकार- मेवोपासौतत्येवं शिरोऽकमन्तस्यार्थः। यो वे बृसिंद् देवो भगवान्‌ यञ्च सर्वमिति श्ुतेः। श्रतणए्वोक्ष शिरोऽक्-मन्त्राथे व्याचक्तारीरस्माभिः प्रपच्चागमशणाखे। तुक्कार्धत्वाच्छिरः खे खे विषयाहरर हिठः(९) । भिरोमन्तेण चोत्तुङ्ग-विषयाहतिरोरिता इति ॥ | अथ HAA नुसिंदमिति। Taney सवेषां भूतानां ना वीर्यतमः अओष्ठतमश्च, feet वोयेतमः Asawa! तसान्नसिंद MAT परमेश्वरो जगद्धितं वा रएतद्रपमच्छर भवति। ' प्रतद्विष्णस्तवते वोयेण+ ष्ठगो TATA: कुचरो FATS | यस्योरुषु fay विक्रमणेधिक्तिपन्ति सवनानि विश्वा ॥ तस्मादुच्यते नुसिंदमिति। ९क, ख, Fas | e We wa Faria qe Tel wees, किन्तु as पुश्तकेषु छतोयान्तपारस्य र॒श्नात्‌ नारायणएविदहित-दीपिकासम््मतलाच्च टतीयान्तपाठ एव we निवेशितः | २ उपनिषदि ५ Ew: | ४५२. एवं दितोये पादे साङ्गापासनामभिधाय ढतोयपादोपासना- मभिधातुं तदाद्यपदं ष्ठञ्च ब्ूलमन््ापे च्चयोक्तापास्ये व्याख्यातुं देवप्रश्रः। श्रध कस्मादुच्यते खसिंष्टमिति। स Sara: | स होवाच प्रजापतिरित्यनुषज्यो्तरम्‌। श्रत्र च यस्माच्छब्द्‌- प्रयोगात्‌ सखभदहिनेत्यस्यानुषङ्ग दशंदति । यस्मात्‌ सर्वषां भूतानां मध्ये “ar पुरुषाकारः बवोधतमः' तमप्‌ सव्वातिश्ये' सव्वातिगायौ aeaaa, सिंहा daa: रे्ठतमश्वलयक्ताथम्‌ । ततञ्ोभया- करूप-प्रद्भनेन यद्यद्रूपं कामयेऽहं तत्तदारणे aaa शक्रोऽमिति दशयति । यस्मादेवं तच््ान्रसिंहः परमेश्वर ्रासोदित्यन्वयः.। न च alee परमेश्वर श्रासोदित्यन्वयः वैयधिकरण्यापत्तेः। सामानाधिकरण्यान्वयो पपत्तौ सत्यां वैयधि- कर श्या नुपप सेः | तस््ान्रसिं हः परमेश्वरस्त्िनेत्रो नोलकरटः पिणाकोति सिम्‌ । ऋत सत्यमिति प्राग्व्याख्यात-मन्बवर्ण- aia “जगदितं› जगतो हितं जगदहितमनिष्टनिरसनेन ‘a’ प्रसि दम्‌ ‘Ua प्रागुपास्यव्ेन यदुम्‌ “Tat भवति' यदचर- मविनाशं fagd निराकारं तदेव साकारम्‌ उपासकानुश्रहाय भवतोल्यन्वयः | | एवं सिंहपदं ष्ठ मूलनरसिद व्यु व्याख्याय तदेव पद्‌ दावि WETS BA | ‘faqaay सिंहः प्रस्तवते' wit प्राप्रोति t स्ततिमन्त: । aetna’ तत्ततूसामथप्ाद# “atte: न भयङ्करः * चिग्णर्वीय्येश ' तत्‌" विश्वं ' प्रस्लवते' Tea करोति ‘qm’ fewer दूति नारायणौ BTS | ५७४ सिं हपु बतापन्धाम्‌ ‘que’ garfaS—a चरति सवंटेव-विग्रेषु aaa aa विचरति सर्वेदेव-लोला-विग्रह-धारौत्यघं;। ‘fafes:’ गिरिः यवतः तत्रः दष्वरामक इत्यर्थः । यदा, गिरि वाग्रूपा स्तुतिषु द्यदरूपमभिलषन्‌ स्तोता कामयते तत्चदरूपं afar स्थापयतोति गिरिष्टः। यस्य fay विक्रमणेषु विग्रहेषु विविधक्रमणं विक्र मणं तेषु ब्रह्म-विष्णु-महेश्बराककेषु शरधिः इल्यपरिभावे अध्य्‌ रषु बडु लोलाविग्रहेषु भुवनानि सव्वाणि ‘fafa’ निवसन्ति स्लभावतः। तानि श्रानपूबकाणि चेन्निवसंन्ति एषु लोला- विग्रहेषु वयं तिष्ठाम इति, तरिं क्िपतिरेष्ठर््यकम्ड्ी, trea प्राप्नवन्तौति। एवं नानाविध-पिक्रमणवतरणे "वौय्याय' साम- alg तदशंनाय विष्णुगः सिंहः mead’ प्रकषण स्त॒तिं लभते इत्यथः | एवमुभयोपासे सिंहपदं व्याख्यातं तच्पा- दित्युपसंहरति, तस्मादुच्यते सिं हमिति ॥ १०॥ अथ कस्मादुच्यते मोषणएमिति । यस्मादट्‌-यस्य रूपं द्वा सव लोकाः सवे देवाः Baia भूतानि Met पलायन्ते, खयं यतः कुतशिन्न बिभेति । MATTE: पवते, भोषोदेति A: | Vaasa खल्युधावति पचमः ॥ तस्मादुच्यते मोषणमिति। ग, Bq न चरति २ उपनिषटि ५ Gas: | ५५ एवसरुभयापे त्तया षष्ठं सिंहपदमुभयोपास्ये व्याख्याय शथे दानो-सुभयापे क्षया सप्तमं हितौयख्च पदं व्याख्यातुं Ganz: | अथ कस्मादुच्यते भोषणमिति। स चोक्ार्थः। स ष्ोवाच प्रजापतिरित्यनुब्रज्योत्तरम्‌। यस्माच्छब्टोपादानात्‌ aafea- त्यनुषङ्गः | ‘war’ wafeet aw मूलनसिं हव्यस्य “रूप साङ्ग शिखाङ्गयुक्तं मौलिप्रदेषे चान्द्र-तेजो राशि-युक्त सामाङ्ग-यलु- लं च्म मन्त-व्याख्यात-भू-र्भुवः-ख-म॑ हलौ क-चतुषटय-सभ्पिर्डि त~ तेजोराशियुक्तमप्र्ट्य-तेजोमयं रूपं EET “सव्वं देवाः' तदङ्गय्‌- निवासिनो वसु-रुद्रादित्याः ‘aatfe भूतानि' इमानि “tte भयेन “पलायन्ते पलायनं कुर्व्वन्ति । aa’ देवः यस्मात्‌ कस्मा- दपि न बिभेति, निरतिशयाभय-गुण विशिष्ट उपास्यः | | एवमुक्तोपास्ये भोषणपदं व्याख्याय तदेव पद दितोये ae ऋचा व्याचशटे। भीषेत्यादि। | Sate’ ater “्रस्मात्‌" मूलब्यूहत्‌ “वातः” वायुः ^ पवते” बाति । वातपदोपादानात्‌ पञ्च-महाभूतव्यूह उपलक्तितः। “भोषोदेति स्थ इति” सोम- स्थव्युह्ावुपलक्तितौ । भोषास्पादम्निशेतिः आग्नेयो व्य हः । saat’ स्वव्यः । “खतयुधौवति पञ्चम इति' wares | तचास्याख्चि यद्यपि पञ्चानां व्यूहानामुपादानेन तदादिन्याथेन aaaraa तथापि भियी दशनात्‌ वायुादौनां स्वरूपेण भयगुणसुखेन सर्वषां ब्रह्मादौनां सङ्हहणात्‌ तदुभय-भावरूप- नसिंहव्यहे wana वा तद्रूपधारणेन वौोभयरूपतेति दिरूपल- ` मस्ति waaay) तकरैकेकरस्य देवस्य तत्तटरूपधारणेनोभयरूपं प्रदथन्‌ बहनां देवानां सान्तभावैणोभयदूप प्रद्शयतोति । ५६ _ सिं हपबतापनयम्‌ ` ~ ॥ । ° e © उभयरूपेण Ty दातिंशदुगहं सङ्कह्वातोयदख्गिति TATE: । एवमुभयोपास्ये wea व्याख्यातं तस्मादिल्युपसं हरति, तस्मा- दुच्यते भोषणमिति | अथ RATT भद्रमिति । यः खयं भद्रो भूत्वा सवदा भद्रं ददाति रोचनो रोचमानः शोभनः भोभ- मानः कल्याणः | | a ad कर्णेभिः ्रणुयाम देवा भद्रं पश्येमाक्भिर्यजचाः। सिरर ङ्ग्व ससतनूमिव्यशेम देवदतं यदायुः ॥ तस्मादुच्यते भद्रमिति। एवमुक्लोपास्ये प्रागाक्तपद व्याख्याय श्रयेदानोमुभयापे च्या ढतोयमष्टमख पदमुभयोपास्यं व्याख्यातुं Sawa: | अथ कस्मा- दुच्यते भद्रमिति। स होवाच प्रजापतिरित्यनुषज्ये)त्तरम्‌ । यः. खमहिन्नेत्यनुषद्गः । “खय भद्रो qar भजनोयो माङ्गलिको Wa सव्वदा ‘uz’ माङ्गलिकं ददाति। भद्रदाढ-खरूपच्च मूलब्यदे उपास्यमिति दशयति । “रोचनः” द्युक्षः “रोच मानः" fuatga रचि aif कुर्व्वन्‌, शानच्‌-प्रत्ययान्ततवात्‌ | aey हदितोय-तेज\रूपादङ्गादधिकतरत्वेन तेजोखूपम्‌ । ws ना नाभरणयुक्गं मौलिगतं तेजस्त दन्तगं तानां देवानां खतेजसाभि- भवतोत्येवसुपास्यम्‌। . श्रतणएवोक्तमख्याभिः भिखाद्गमन्त' व्याचक्ताणैः प्रपञ्चागमशास््रे। शिला तेजः समुद्दिष्ट वषडत्यज्ग- २ उपनिषदि ४ खण्डः | ५७ सुच्यते। तेजोऽस्य ततः wer fraraaa मन्वितः। निरतिशय-तेजोऽवध्वगि त्यर्थः । यस्य न्नानभयौ शिखा इति- ख्युतेः। (शोभनः सखरूपेण “शोभमानः गिखाङ़तेजसा, अतएव "कल्याणः ' माङ्गलिक मूलन्सिंहव्युहः। एवसुक्रोपास्ये अ्र्टमपटं व्याख्याय अथेदानीं तेनेव पदेन दाविंशदुपदणश्टचा व्याचष्टे | भद्रं कणेभिरिति। इयस्क्‌ प्रारम्भ शन्तिपाठे व्याख्याता । तनूभिः" ufrerquata स्थिरै रषैरितिवियेषः, पञ्चमाद्गाम्तभो वात्‌ स्ततिमन्चाणम्‌। एवसुभयो- we maa तस्मदियपसहरति, तस्मदु्तं भद्रमिति। दति शन्दो व्याख्यातः अथ कस्मादुच्यते खत्युख्टल्युमितिं | यस्मात्‌ खभक्तानां खत एव . खलयुमपच्डलयु्च मारयति। य आत्मदा बलदा, यस्य॒ विश्च उपासते प्रशिषं यस्य देवाः, यस्य erred, यो wee, कसम ९) देवाय इविषा विधेम। तस्मादुच्यते खल्यग्डत्यमिति ॥ एव्र ठतोयपारे तत्तत्पद-व्याख्यानेन साङ्गोपासनामभिधायः तथेव चतुधं-पादोपासनामभिधातुं तदायपदं मूलंमन्तापे च्या AIA पदमुभयोपास्ये व्याख्यातुं FIAT, अथ कस्माद्‌ यते wa (१) wa tara कमिति fetta पाठो भाष्यसम्मतः| परन्‌ बधु पश- . # ^ कषु चतुथेन्तप्रारस्य दशनात्‌, दोपिका-सम््रततवाब स एव मूल निवेशितः | ज as ष्दसिंहपबंतापनयाम्‌ खल्युमिति। स sary प्रजापतिरित्यगुषव्यो्तरम्‌। rare’ स्वमदहिम्नेत्यनुषद्गः | ‘aqua’ भजसेवायाम्‌, खसेवकानाम्‌ अनन्यभावैन मत 'एव' उपासित एव सन्य" साचात्कालप्राघम्‌ ^ अपत्यं ' शवान्तर-निमिन्तप्राप्म्‌, जातकग्धणि गणितशाख्- निर्णोतायुः-परिमाशे तदन्तरा qaqa, तख्ानन्यभावै- नोपासकानानप्रा्धिंत एव (मारयति' विनाशयतीव्येवं रूषं कवच मक्षसुपास्यम्‌। तस्व सामाङ्गमन्तेण दसिंहगायत्रया टेसिंह- रूपेण व्याख्यातलात्‌ खानुपासकान्‌ खस्ररूपान्‌ ware खत्यमपखत्युख्च BCAA | यो वे सिंहो देवो भगवान्‌ यश्च जोव इति मन््रवर्णत्‌ | ॥ wi पदं मरूल-कृसिंह-व्युहोपास्य-परत्वेन व्याख्याय श्रथेदानौं तेनेव पदेन हाविंशद्पदखचा व्याचष्टे ॥ यः" athe नरसिंव्युहः ‘Sra’ आतान ददातोत्यामदा खखरूपदाता स्वेषां देवानां स्रखरूपमेव धारयतौत्यथः। (बलदा सामर्थय- दाता खोपासकानां देवानां खखरूपधारणे शक्तिं ददातौत्यर्थः। धयस्य प्रशिषं" मुल-करसिंह-व्यहस्याङ्गचतुष्टयं प्र्भिषं wary शिष्यत इति प्रशिषं mafia etfimere ‘fa देवाः सत्वं Sar: उपासते" ख्पास्ति Hartley: | "यस्य ward’ छाया दति weala, Slated छायाखतं महाचक्रम्‌, तदन्त Wasa व्यूहस्य, “a? ae: Bawa’ खत्योरपि we # यस्य ‘fay सव्वं ‘wired यत्‌सम्बन्धिसम्बं उपाखनं कुवन्तोति, Marre ख्तरित्यादिग्रुतेः। लेषामाकमबरेनास्े वेतिभावः। देवाः" ब्रह्मा रयः यस्य “Fars” भिचा- मान्न परोपासते, यस्य Era सत्रिधानम्‌ खतं Tea इति नारायषो AAT । २ उपनिप्रदि 8 aw: | ५८ लुं स्योपसेचनम्‌ इति शते: + “कं प्रजापतिं ब्रह्मणो व्यहं तद/दिन्धायेनं बशक्रमकलवात्‌ सव्वं सङह्नाति, दैवा देवौ Talal दयःतनादा दौपनादेति.यास्कबचनात्‌ | (हविषा हविः प्रदानेन Waa नेवेद्येन वाचनेन atl. अत एव ॒वच्छति महा- चक्रप्रकरथे UAE we -कुधात्‌, अनुषटुभा्वेनमिति । ‘fata परिचरेम । यदा, faufaciaaafa यास्कवचना- दाद्म-वयुहप्रशतिच्यूहाय eae इति विभक्तिव्यत्यय: । कशब्दे sans च तदिन ` पे विधति: परिचर ण-कर््ति cer: | गवं mya weg व्याख्यातं तस्ादि्युपसंहरति, तस्मादुच्यते खल्युखत्य॒मिति । अथ कसादु्यते नमामोति। यस्माद्यं सवं देवा नमन्ति मुमु श्वो ब्रह्मवादिनश्च । म्र ननं ब्रह्मणस्पतिर्मनतर वद्ल्युक्थम्‌, ( यदिन्नि्दा वरुणो मिचोऽर्यमा देवा अकासि चक्रिरे । तस्मादुच्यते नमामोति। एवं MYR प्रागुक्ञोपास्ये व्याख्याय श्रथेदानोसुभयापि चया दितोयं द्म पद व्याख्यातुं देवप्रशनः। अथ कस्मादुच्यते नमामोति। स होवाच प्रजापतिरित्यनुषन्योत्तरम्‌ | यस्मात्‌ स्वमहिनेत्यनुषङ्ग; । नमामोत्यस्याख्यातपदत्वादस्मदर्थ-अत्ययाप विदाव प्रल्ल्यधं' व्याचष्टे । तथा चास प्राह्ननसर्व्-पदार्थ सम्ब- (९) ख, ग, घ, ममत्युक्यं । ६० ` लि पुगतापन्दाम्‌ faa: सरव्वबानुषद्गः । यस्मात्‌ शब्दोपाद्टानात्‌ खमदहिशेत्यनुषष्गः waa यस्मात्‌ “यं › प्रागुक्ष-विशेफणं मूल-सि हव्यं “ सव्व देवाः एथिव्यन्तरित्त-द्य-ब्रह्मलोक-निवासिनो मदहाचक्रोपासकाख "नमन्ति" नमस्कर््न्तोति सव्वं-नमस्काय-रुण-विभिष्ट उपास्य fa दर्भयति। तथाच दिधिधोपासकानां देवानामधिकारि- fatauare । “सुमुत्तवोऽत्रद्मवादिनश्च' शति। श्रव्रह्मवादिन दूति, war रै पिष्यासम्भवात्‌ । - यदा, सुसुत्तव; ब्रह्मवादिनो मुक्ता ख लोलया विग्रहं क्रत्वा नमन्तोत्यलुषङ्गः | Taga भवति । ब्रह्मलोके स ब्रह्मा स शिव स-हरिरित्यादि-मन््रवर्णोपात्तसामाङ्ग- afer व्याख्यात-कृसिंह व्युहखतुध-कव चाङ्काखयल्नो- पास्यः। ततश्च कवचं सरव्वानेतानुपास्यान्‌ सद्गह्ातौत्यङ्ग- चतुषटवान्तरगतानन्धांखच। श्रत एवोक्तमस्माभिः waar ATAU AGA ।. “कवचग्रद दत्यस्माद्ातोः HATTA | ष तेजस्तेजसा तन Waa कवच aa” इति । एव प्रक्रत्यथ सहित नवपदाधं प्रतिपाद्य साधारणरूप नम स्काथमभिधाय श्रथेदानौं सामादि-मन्व-साधारणशत्वेन पुनः प्रक त्यथंसचा YAS प्र नूनमिति । ‘saa’ (* प्रशस्तं ब्रह्मणस्पतिः" ब्रह्मणः; साकारस्य निराकारस्य च उपदटेशदारा पाता पाल- विता नून निचितं मन्त" सामराजं स्त॒होत्यादि य आमदा दूत्यन्त दहाति शदुयह-प्रतिपादकं मन्तराज प्रवदति नमति। “यस्मिन्‌' प्रागुक्ते मन्त इन्द्रो वरुणो भिन्रोऽयमा देवाः श्रोकांसि' (१) क, Gae | 2 sufaafe ४ aa: | gt weft उपासनाय “afae’ कतवन्त इत्यर्थः | अ्रननैतदृर्थयति । यथा देवे उपास्य गुरौ च भकः तथा मन्ते ऽपौति। तदुक्तम्‌ । ‘qa देवे च मन्ते च सशो भक्तिरिष्यत"' इति । wa च AMT नमस्कारय्यत्वखवणत्‌। एवं नमामोयेतदाख्यातपद्‌- सुक पास्ये व्याख्यातं तखा दित्युपसंहरति तस्मादुच्यते नमा- मोति॥ | | अथ कस्माद्‌ च्यते wefafa | weafe प्रथमजा ऋत- ९३ स्य १९२४ (५ पूर देवेभ्यो ऽतस्य ना RB भा २२४५ fa®), योमाददाति सद्‌ देवमा ९३ व १९४५९ a, (© अचमन्रमन्रमदन्तमद्चि १९३२४५६ *, अदं विश्च भुवन- मभ्यभवां ५), खणंज्योतिः, १६३४५ य एवं वेदति Ae निषत्‌ ॥ QU: खण्डः ॥ ४॥ इत्यथववेदे नृसिं पूबेतापनोये मदोपनिष- FEAT समाप्ता ॥ २॥ एवं नमामोति पदं नवपदसम्बदत्वेन व्याख्याय अथेदानो- महमिति कत्त पदं सव्वंसाधारेन व्याख्यातुं Fara) अरय कस्मादुच्यते अहमिति। नन्वाख्यातोत्तम-पुरुष-प्रयो गा-दर्था- (९) ग, ऋत । १६१२ | १४५६ ! स्य ॥ घ, ऋतस्य | २६२४ | (२) a, नाभा । ९२ । ATS BY. | घ, नाभो | ९२४५ | (२) ग, मा IRS 1 व १९९ ४५९ । घ, माय ।२२४५१ | (४) ग, afey ५९२ | ४४९ । च, मरि ९२४५ | (५) घ, सनभ्यभुवा | २२५५ | ER सिंहपूबेतापन्धाम्‌ देवादमिति प्राम एक्‌ प्रयोगः कस्मादिति चोद्याभिप्रायेण देव- प्रश्रः, Ta कस्मादुच्यते अहमिति 1 स होवाच प्रजापतिरित्यनु- wera | पञ्चाष्ोपासनाकनलतुः फलं निर्दिश्यते area लक्षणम्‌ । म चासुमुचचारेतदनिष्टमिति वाच्यम्‌, शेष्ब्व्योत्र- भेतत्‌ फलावाभेः, य इड सातुमपे चते तख way ददाति दहन्ते देवः परं ब्रह्मतारकमिति Bai, फलपदमिदं न तुपा- सकपदम्‌, AT VAR सामाभिव्यक्ञमन्नेण व्या चष्ट, TT सव्वपदे- ष्वनुषज्धमानं सव्वं UAT सामाभिव्यक्तमेव व्याख्यातमिति नियमं दर्थयति। तथाव प्रागुक्ञा सर्ववोपासना सामपूवि केवेति । ततश्च प्रागुक्ायासुपासनायामुपास्योपासकभावषेन WEA उपासक उपासनातः शदान्तःकरणः प्रत्यगा तयै वोपास्य BAY HATS अनेन साखा अन्येषामुपासनफलं दथंधितुम्‌ | “हमस्मि प्रामुक्त- सुपास्यमहं भवामि श्रयमजा' पुर घरणोपासनायाः प्रथमोत्पन्रः (२) । ‘aw सस्य मूततौमूतस्य जगतः ‘qa’ qd: स्यां देवेभ्यः ‘sare dice ‘ane नाभ्यां यो माददाति खोकरोति धारथति वा,"स द्‌ देव इत्थमेव Ar माम्‌ आवत्‌" (२) रत्तितवान्‌+अवत्‌ प्रवति cafe तथाचाब्रस्तावकेन way सामाभिव्यक्षेन फल- निर्दशं कुव्वेन्‌ च्रोरोदाणंव-सम्बन्धिनोयसुपासनेति दथंयति | Wey अत्रम्‌ AH उपास्याधारमहभेव भवामि, अ्रब्रमदन्ता योऽत्ति तम्‌ श्रन्रमदन्त' देव-त्राद्मणेभ्योऽत्रस्यादातारम्‌ “AW अहं भक्- यामि | यदा, अत्रमदन्तम्‌' अव्रादनकत्तौरं जोवभाव पच्चाङ्गोपा- (९) क, ख, प्रथमीपपच्रः। (२) क,ख, म, मामा War: २ उपनिषदि 8 खण; | &श सनातः “af waar संसाररूपं विनाश्यामौत्यथः | यत एवम्‌ mae ‘fae सर्व सुवनम्‌ “अभ्यभवां' अभिभवामि सुवणंज्योतिः" सूधज्योतिरिव । यदा, सुवणोकारस्योपास्यस्य ‘arf,’ प्रकाशः अ्टभेव भवामोति फलनिर्देशः। cee फलमनुषष्गत्‌ प्रति- uz प्रतिपादख्ानुस सेथम्‌ अ्रसक्षत्‌ साकाराखणर्ड-वाक्यार्थोपदेथे हि ere स्थात्‌ तत्तमसौति are उपदेशवत्‌ । एवं साकार- निष्ठस्य यदयन्तःकरण we ततोऽपौदभेव फलं व्याख्यातम्‌ । श्रतएव नोत्तरोपस हारः प्राक्तनवत्‌, तस्मादिदमुष्यते इति । उपासनाभ्यासाददे तापत्तेः। यत्र त्वस्य सर्वमातैवाभूत्‌, तत्‌ केन वां पश्येदिति श्रुतेः । एतत्‌ Wa सामीङ्ग-प्रणवेन हदयमन्त- व्याख्यानावसरे सष्टोक्रियते। ्यः'-उपासकः ‘aa’ प्रागुक्त सुपास्यमहं ब्रहपासनयापिकारि-तरतमभावादा उपास्योषासक- भावेन ‘Ae’ sare । ‘ofa’ शब्दः प्रागुक्त-सकलोपासना-समासिं दर्णयति । उपनिषदिति उपनिषच्छब्टो व्याख्यातः। ` UTE साम्7योतं aaa विनियुक्तम्‌। तचानुष्टभं द्रष्टव्यम्‌, नतु षट्स्वरं साङ्ग वा। यतः प्रयमोपनिषदि यच्छब्दस्य sala व्याख्यानावसरे तथैव व्याख्यातलात्‌ | आानुष्टुभच्चानुष्टणए्-खराभ्यां गेयम्‌ । तौ च प्रथमोत्तमौ । तथा चानुष्टुभा भूतोत्यत्ति-व्याख्याना- वसरे ` सासिलेनोच्वावितायाख्चि तस्यषा भवतौति! श्रव अरगुष्टुप प्रथमा भवति श्रनुष्टुबुत्तमा भवतौति प्रथमोत्तमयोः स्वरयोरनुष्टप्‌-णब्देन व्या ल्यातत्ात्‌, वाग्वा अनुष्टुबिति गोति- masta arama प्रयुक्तत्वात्‌ सैषा avarafay वदति । a gear at वैणवे या वोनायामिति gai । वाचैव प्रयन्ति £3 सिं दप बतपन्याम्‌ Maa प्रयन्ति प्र्रमष्ठरेण गायन्ति ववाचेवो्न्ति' गौत्येवोत्तम- खरेण Waa ययः । परमा वा एषा च्छन्दसां यदनु्ट- fafa अनुषटुप्ष्न्द इति । ततश्चास्िन्‌ प्रकरणे अनुष्टुप्‌ शब्देन जयोऽथ उच्यन्ते, कचित्‌ प्रथमोत्तमौ खरो, कचिद्गोतिः, कचिच्छन्द दति, यथा योम्यतया ग्राह्या इत्यमुष्टुप-सामोार द्तयतिरहस्यमिति ॥ इति खो गोविन्द-भगवत्‌-पूज्यपाद्‌-शि्य- परमद स-परिव्ाजकाचाथस्य सो शङ्रभगवत ्रादिक्लतावाथ- ama तापनोयोपनिषद्धधथे दितोयोपनिषत्‌ ॥ 8 ५ At देवा वे प्रजापतिमन्रुवन्‌, आनुष्टभस्य मन्त्रराजस्य शक्तिं वोजच्च नो बद भगव दति। स Stara प्रजापतिः, माया वा एषा ALAA Ba fare जति, सर्वमिदं र रति,सर्व- मिदं संदरति; तस्नान्मायामेतां शक्तिं विद्यात्‌, य wat मायां शक्ति वेद स॒ पाप्मानं तरति, स त्यु तरति,) Aisa गच्छति, मदनो श्ियमश्ते, Hated ब्रह्मवादिनः,(र) FET दोघी AHA वेति। यदि खा भवति aa पाप्मानं द दत्यग्डलत्वच्छ गच्छति । यदि दीघा भवति महतीं faa मात्रुयादग्डनलच्च गच्छति । यदि शुना भवति ज्ञानवान्‌ TAPAS गच्छति; तदेतहषिणेक्तं निदशनम्‌॥ (x) ग, सस्तार acta) (२) ग, ब्रह्मवादिनो वदन्त । २ उपनिषदि १. Gaz: | ६५ ua हितोयोपनिषरि साङ्गां सफलामुपासनामभिधाय अथे- दानीं तस्याः शक्ति-वोज-निखंय-पूबंकल्वात्तत्निणेयाथं' ठतीयोप- निषदारभ्यति प्रश्नात्तराख्यायिकया । नन्वेवं तहि इयं एवेभेवा- रब्धव्या एतत्‌पूंकत्वात्‌- प्रागुक्ताया उपासनायाः। सत्यम्‌ । शक्तिवोजदययस्य सम्यटो करणेन विवक्तितल्रात्‌। अथात्‌ प्राक्‌ प्राप्त स्याथस्य पञ्चात्‌ THT BATT स्यात्‌। अन्यथा अधीनु- सारेण सङ्ोत्ते पूवमेव यं स्याब्रोपरिष्टादिति सम्युटोकरणा- सश्मवादिति। पाठत उपासनाया अहु" सम्बन्धः शक्तिषोजस्यार्था- ख्यानेन VATA प्राक्‌ सम्बन्धः, नत्वव्ट त-शक्तिकस्योपास्यस्याका- राव्ठतिः । तथाहि । कथमस्यायमाकार इति पनुयुक्ते खसा- मध्यादिति वाचम्‌। ततश्च सामथ्यावधारण-पूबं कभेवास्याकारावधा- रणमित्यथीत्‌ प्राक्‌ waar. पाठतश्चानन्तरमिति कथन्तु wart करणं स्यादिति प्रजापते दयम्‌। किच्छोपासनानन्तरं पठिता- पोयसुपनिषत्‌ शक्तिवोज-निखं याक्षिका तत्र ततर पद-पाद-साङ्गो- पासनावतारशे यस्मात्‌ खमहिख्रा यः wafeata वोष्षाशब्देन मदहिमशब्देन चापक्ष्टा सतो ya सम्बन्धं लभते मदोपनिषदप- क्षंणवत्‌ | अतघात्रेवारम्भणोयेति सिम्‌ । देवाह वा न्यादि स होवाच प्रजापतिरिव्यन्तं खष्टाथम्‌। मायावि-पुरुषाघधोना मायेव्ययति । लोके हि मायाप्रसारक-मायाव्यधोना दृष्टा, वे' प्रसिदम्‌ “एषा नारसिंहो कृसि हाधोना, यस्मादियं दृसिहाकार ब्रह्माधोना सतो स्वमिदं खजतोत्यादि संहरतोत्यन्तं wey जगज्ज-सिति-लय-कारण बमेतदधोनं, WHS ब्रह्मणो ऽकारण- लात्‌ | यस्मादेवं ‘armada शक्ति विद्यात्‌" दृसिंहाघोना- भ १६ सिं इपूवं वापनयाम्‌ सुपासोत । य एतां मायां शक्ति ‘te’ उपासे । तद्पासमा-फल- माह । स पाम नमित्यादि अग्रत इत्यन्तं ख टाम्‌ । “Arata विचारयन्ति ब्रह्मवादिनः। wear वा दोषो वा war वेति, सामा- mata श्रुतवति प्रापे ख-दोषंयोः फलविशेष-सम्बन्धार्थमियं सोमांसा, तामाह । यदि खेदादि गच्छतीत्यन्त' स्पष्टार्थम्‌ । ऋसख-दषे-शत-सप्वन्धः WHAT खरस्य ठत सकार्यं ara विषाय स्वरस्य सम्बन्ध इति सन्देहः, तस्मिन्‌ सन्देहे निखंथाय ^एतत्‌' amare .निदभं नम्‌' उदार णषिशोक्षम्‌ | स॒ ट्‌ Tea ऋजोषो तसचः थियं लच््ञोमौपलामम्निकां गाम्‌। षष्टी यामिन्रसेनेल्युत set at ब्रह्मयोनिं सद्पाम्‌। तामिद्दायुषे शरण प्रपद्ये । स ईमिति। सकारव्यश्लनात्‌ एवक्षरणं सविन्द्कस्रस्य। अतः सविन्दुके खरे हसवादिसम्बन्धो मायाबुदगोपासनञ्च। समिति समासः | सकार ई च सङ, तस्याः सम्बोधनम्‌, मिति निपा तत्वाददोषः। FRE सविन्द्कखर त्वदालम्बनेन एता वश्छ- माणाः wat: उपासिताः "पाहि रच्च । यदा, स इति व्यस्तम्‌ । AAA MATT | “AMA ऋ लुभावैच्छः, "तस्तः" तरण- vite: स &” शक्तिं सविन्द्कं खर च्रियादिवुोपासितं ‘or’ पालितवान्‌ । पा पालने । पालकाधोनत्वात्‌ पालनोयशक्षेः | ‘fe इति निचितम्‌ । सविन्दकसखरालम्बनलेनोपास्यास्तत्तयद- सम्बन्धिनोः शक्तोराह, ‘Pea’ विष्णुशक्तिः पाः पारितवान्‌ । agi, पाडि, एवमुत्तरत्रापि हिधा aaa) ‘aa सिंह 2 उपनिषदि १ Se: | ६७ शक्धिम्‌, “शओपलामम्बिका' गौरीं महेष्वरगक्तिम्‌, “AY सरस्वतीं बद्मशक्तिम्‌, TN renin, “यामिन्द्रसेनेत्याइस्ताम्‌' इनद्र- शक्तिम्‌ इन्द्राणीं “विद्याम्‌ trout श्रद्मयोनिं' aware कारणभूतं seat साकारा ‘al’ तां शक्तिम्‌ दर" सविन्द्‌के खर "आयुषे" उपासनादुकूलायुरभिवशैनाय अरणं प्रविशामि ॥ १॥ सवषां वा रतद्ूतानामाकाश्ः परायणम्‌ सवाणि द वा इमानि भूतान्याकाशादेव जायन्ते, आकाशादेव जातानि Hamam प्रयन््यमिसंविंशन्ति}; तस्रादाकाशं वोजं विद्यात्‌ ; तदेतदृषिणोक्तं निदशनम्‌। दंसः एचिषद्रसु- cafes वेदिषदनिथिदुरोणसत्‌ | नुषद्रसत- सदव्योमसदल्ञा गोजा ऋतजा BRT ऋतं बद्‌; य एवं वेदेति मदोपनिषत्‌ ॥ प्रथमः खण्डः ॥ १॥ इ्यथर्ववेदे नुसिंदपूबेतापनोये महोप- निषत्ततोया समाप्ता ॥ र ॥ वं शक्य्षरनिथं तदाखितां सप्तविध-गकयपासनां दौघो- दिमातोपासनां सफलामभिधाय waerat वौजाक्षरनिणथं तदाचितौ सफलाश्चोपासनामभिधातुं तचरिणयमाह । स्वेषां at verte श्रभिसंबिशन्तीत्यन्व' खष्टाथेम्‌। आकाशशब्दो इकारं वक्ति सव्वगमशासत्-प्रसि्े गमरूपोपनिषत्‌प्रसिचेश्च । ८ मृचि दप बतापन्वाम्‌ यस्मादेवं तस्मात्‌ AAT AAMT दकारं Ate विद्यात्‌ ‘als? निदानं मूलकारणं तद्दुहगोपासौत तदाचकं वा निपातरूपेण । स चायं वाच्य-वाचक-सम्बन्धो लोकेऽप्रसिद इति सम्प्रदाय-णास्तेकगम्यः । एवं शक्यत्तरमपि शक्तिवाचक- तवाच्छक्तिः agelarearet! शक्लि-वौजयोस्त हु दोपास्यत्व तदवाचकल्वाद्‌ वेति रहस्यम्‌ । यथा प्रणवाक्तरं ब्रह्मवाचकला- ्रह्मबुङ्गोपास्यमभ तच्छक्तिवोजम्‌, AT Tat Peas वेति सन्देहे तहगाहल्यथंमाह । aeaefatre निदं नम्‌ । तच्योक्ताथम्‌ । “ सः ` परमात्मा “ह' मूलकारणं सत्‌ हत । यदा, सकारेण TATA अजपागायचोरूपेण वत्तमानं नासिका- पुटाभ्या fared त्राद्मणए-स्रो-शूद्रादयधिकारितया वत्तमानं ayaa फलदं परमामवाचकं हस दरति। ^इंसः' परमात्मा वच्यमाणं सर्व मभूदिति aaa) “शचौ ' बदौ सोदतीति श्चिषत्‌, हस एव ‘ag,’ देवः । सएव अरन्तरिक्ते सौोदतोत्यन्तरि aifaal देवः, सएव होता, बिदिषत्‌' वेद्यां सौदंतौति वेदिषत्‌ | स एवातिथिः ` दुरोणसत्‌" दुरोण इति weal दुरवा भवन्ति दुस्तथास्तस्मिन्‌ सोदतोति दुरोखुसत्‌। सएव “नरि ara सोदतोति aaa, य भ्रानि तिष्ठत्रितिश्रते; । (वरसत्‌ वरे वरिष्ठे स्थाने सोदतोति वरसत्‌ सएव, Waa सत्येन सोद- तोति ऋतसत्‌ सएव, ‘aif हृदयाकाशे उपलभ्यतया सौदतोति व्योमसत्‌, श्रना" HHT त्षोरोदाणेवे उपास्यतया जात इत्यजाः, Gq ara उपास्यतया प्रतिपाद्यत्ेन जात इति गोजाः, "ऋतः स यमिति मन्वरदुपाख्यतया जात इति ऋतजाः, “rer Fe i ॥ _ == ४ उपनिषदि १ खण्डः | ९< जात इति safest: 1 छन्दसि जनिरयं सुबन्तप्रथोगे सकारान्तो दृष्ट इति सोपपदो विसर्गान्तो Stas सुतेजा इतिवत्‌! एवं परमा- aa aed महानिति “ऋतं” सत्य श्नेयभितिशेषः। यः उपा- सकः “Ud परमामतत्त' Maracas तद्बुद्ध वोपास्य “वेद” जानाति। इति शब्दः शक्तिवौज-निणय-समािं द्योतयति । यद्वा, ‘afa’ एवं, निपातानामनेकाधंलात्‌, cad wet निषदिति महोपनिषदि पठितानां मन्ाणाभेवं शब्दादेतदेव शक्तिवीजं स बक्नाति। तत्र सूलमन्तं षटूपदे अक्षरे ठकार सकारञ्च वदाय ्या्छष्टमत्तरहयं यथ्रापठितं शक्तिवोजं द्रष्टव्यं aA परमाकमवाचकम्‌। आथर्वणं दितोयह सर्धं प्रथमं यत्‌ पठितं तदिति। wi स्तुतिमन्तेषु way aque ककारं सकारं विहाय यच्छिष्टम्तरदयं यथापटठितं तच्छक्ति- वोजमिति aa रहस्य्चेति शक्तिवोजाक्रनिणेयः ॥ १॥ इति ओखोमत्परमह स-परित्राजका चाय्यस्य गोविन्दभगवत्‌- पूज्यपाद्जि्यस्य यो शङ्रभगवतः कछतावायवेण-पूर्वतापनोयेप- निषन्नाष्ये ठतोयोपनिषत्‌ समाप्ता ॥ २॥ | at देवा ड वै प्रजापतिमन्रवन्‌, आनुष्टभस्य मन्- राजस्य नारसिंदष्याङ्गमन्लन्‌ नो ब्रूदि भगव इति। ति ° ° © ° ^~ ® स॒ दोवाच प्रजापतिः, प्रणवं साविवो' aera नु सिंद- गायचीमि्यङ्गानि जानोयात्‌, यो जानीते सोऽग्डतत्वच्च गच्छति । ओमिल्येनद कूरमिदं सवे" तस्योपव्याख्यानम्‌ । ७० | सिं हपुगतापन्धाम्‌ भूतं भवद्भविष्यदिति wate एव, यचान्यत्तिकाला- तीतं FLATT एव । wat तावच्छक्ति-बोज-सम्यटितां साङ्गां कृसि त्रह्मोपा- सनामभिधाय श्रथेदानीं तदङ्ग-ृदयादि-मन्तव्याख्यानाय यथा- सङ्ख्यं सामाङ्ग-मश्लोपनिषत्‌ प्रयरोत्तररूपाख्यायिकया wal श्रारभ्यते। ननु यदि मूलमन्त्राङ्गमन्त्र-व्याख्यानायोपनिषदियं MA तरं तदङ्ग-न्यासावसरे TAT: प्रस्तावः स्यात्‌, निदान प्रस्तावो gai! किञ्च मूलमन्पद-व्याख्यानावसरे ` तदुपा- सनायाः RAAT एवोक्षत्वादन्ते तत्‌फलस्य Taare किमवशिष्ट यद्र्धमियसुपनिषदारभ्यते। अजरो चयते । सत्यम्‌। तदङ्ग- न्यासावसरे पञ्चमाङ्गन्यासे प्रत्य्षरमुभयत reat भवतोति वचनात्‌ मूलमन्ाक्षराणां यथापठितानां व्यत्यासं क्षते Ae मन्-ततूपदापरिन्नाने प्रासे तत्परिज्नानस्यैवान्तरङ्गल्ात तदथं UAC MYA | तदनन्तर तदथन्नाने प्रस्तते गतिबौज- fata: प्रस्ततः। देवं पञ्चाद्न्धास-पदोदार-तदथं -शकिबौज- निर्दयानामन्योऽन्य-बचक्रमकत्वाच्च तदन्तराले WT न यक्ग॒दतोयसुपनिषत्‌ शक्तिवोज-निणेयानन्तरं पठिता । यघा गुरमति अधिकारलच्षणं मध्य एव पठितं, तयेधमुपनिषदुषरिषटा [चज्ोपासन(-फल-कथयनयोवंइक्रमकलात्‌ ACATA प्रवय मलभमाना मध्यष्यैव शोभति । किच्च सामाङ्प्रणवेन णःक्ञवोजा- तुर-मिखितेन हद ्ाङ्मन््रो व्याख्येय इति न तदङ्गन्यास्वि सरे अस्याः wae युक्षः। तदाग शक्तिवोजास्षरस्याप्रसतुत लनाणक्चलान्मिर्णस । तस्म च्छति गोज-नणं TARA ४ उपनिषदि १ wa: | ७१ sia aa: | aga छतूख्रविदयाभिधानात्‌ किंमविष्ट- fafa, aa, Waa a वानागतवेक्षण-न्धायेन व्याख्याठभिरेव ततोपसं दतं, नतु तत्रत्यशब्दोपा्षमिति । ANA, अन्ते TTA चोक्तत्वात्‌ कि frefafa, तदयुक्तमेव प्राक्ञनन्धायेन छत्‌ख्तवात्‌ विद्यायाः । तस्मात्‌ aa शक्िवोज-निथयानन्तरमस्या भारग्भः शोभत इति। देवाश वा इत्यादि नारसिंहस्येत्यन्तं स्यष्टाथम्‌ | अद्रमन्त्ात्नो ब्रूहि भगव इति। वेदे भकारादेशान्तो भग amex इति सम्बोधनान्तो भगव इति । “sey इदयाय्यद्धेषु MASAI तदयाख्यानमन्ताः wre: । यहा, wwii च मन्वा अद्गमन्ता इत्युभयधापि समासो युक्षः । किन्तुभयथा- प्येषां म्रलमन््ाद्रमन््रसम्बन्धः BETA: Wares was प्रतोतो नुनं न निवारयितुं wat सहोवाच प्रजापतिः रित्यादि गच्छतोत्यन्तसुक्ार्थम्‌ । येनैव क्रमेशाङ्गानासुरेशः RAAT क्रमेण तदयाख्यामाह । श्रोमिव्ये तद्षरमिति । कथं खनरोद्ारनिणंयः साकारामतन्तःप्रतिप्यपायल्ं प्रतिपद्यते इति | Saal श्रोमियेतदालम्बनमेतदे सत्यकामः, भ्रोमित्यासानं waa, भिति ब्रह्म, were we सबंमित्यादिखुतिभ्यो रञ्च (दिरिव स्पीदि-विकष्यस्याहयामा परमाः सन्‌ प्राणादि- विकत्यास्मदो यधा, तथा सर्वो-वाकूप्रपञ्चः प्राणाद्याम-विषय ETT एव । स चानुष्टबङ्ग सत्रामखरूपभेव तदभिधायकलात्‌। WATT विक्रार-णष्टाभिधेवख सवं; प्राणादिरामविकल्पोऽभिधान-व्यतिरे- केण नासि । arvarcare विकारो नाभिधेव(*)तस्येदं वाचातन््ा- (१) क, ख, नामधं | OR सिं पू बेतापन्याम्‌ नामभिदामभिः wa सितं aa ete नामनोत्यादि afar: | TAs! ओभित्येतदक्षरमिदःं wafafa । यदिदम्थजातमभि- धानाभिभेयभूतं तस्याभिधानाव्यतिरेकादभिधानभेदस्योङ्ारा- व्यतिरकादोङ्घार एवेदं सर्व" UTE ब्रह्माभिधानाभिधेयोपायपूर्बंक- मवगम्यते TATE एव । AA’ एतस्य परापरब्रह्मरूपस्या्तरस्य श्रोभिलेतस्य “उपव्याख्यानं' ब्रह्मप्रतिपच्युपायलात्‌ ब्रह्मसमोपतया fame प्रकधनमुपव्या ख्यानं प्रस्तं जानौयादितिशेषः, नत्वलु- uF: | व्यवायात्रानुषज्यते इति न्यायात्‌ । भूतं भवद्गविव्यदिति | कालत्रय-परिच्छेयं यत्‌ तदार एवोक्ञन्यायतः। 'यच्ान्यचि- कालातोतं' कायाधिगम्यं कालत्रयापरिच्छेदयमव्याकतादि तद- प्योङ्गार एव । सवं" WAAR अयमात्मा ब्रह्म सोऽयमात्मा चतुष्या- ज्नागरितस्थानो afer सप्नाङ्ग रएकोनविं शति-सुखः RMA: प्रथमः पादः | खप्नस्थानोऽन्तःपरज्ञः BAF एकोनविंशतिमुखः प्रविविक्तभुक्‌ तेजसो द्वितोयः पादः। यच सुप्तो न कखन कामं कामयते, न Ta SH पश्यति, ARG, सुपुपतखान एकीभूतः प्रज्ञान -घन एवानन्दमयो WAR चेतोमुखः MGA: पादः। एष सर्वेश्वर एष Vy Wisma योनिः सर्वस्य प्रभवाप्ययौ डि भूतानाम्‌ । ४ उपनिषदि १ खण्डैः | | ७४ ` अभिघानाभिषेययोरेकलेनाभिधान-प्राधान्येन निर्दशः कतः । ओओभियेतदक्षरभिदं सवभित्यादि । अभिधानप्राधान्येन fafe- टस्य पुनरभिधेवप्राधान्येन निशोऽभिधानाभिधेययोरकल- प्रतिपल्यथम्‌, इतरथा हयभिधान-तन््राभिषेव-व्रतिपत्तिरित्यभि- धेयस्याभिधानलं defer स्यात्‌ । एकत्वप्रतिपत्तेख प्रयोजनमभिधानाभिधेययोरे केनेव प्रयतेन प्रविलापयंस्तदिल- णं ब्रह्म प्रतिपद्यते शति। तथाच वच्यति। पादा ATT मावा पदा इति । तदाह । “सवं tae सर्वेः यदुक्षमोहारमा्रमिति तदेतद्रद्य । तच्च TH परोत्ताभिहितं प्रत्यक्षतो विशेषेण ` निदिं शति, यमानी ब्रह्मेति । wafafe चतुष्यात्तेन प्रविभज्यमानं प्रत्यगात्मानं प्रत्यगामतयाभिनयेनं fafeafa, श्रथमामेति। “सोऽयमामाः श्रोद्धाराभिधेयः परापर- aa aafea: "चतुष्पात्‌" काषौपणवत्‌ न गोरिव चतुष्ात्‌, याणां विष्वादोनां पूबेपूबं-विलापनेन तुरोयस्य प्रतिपत्तिरिति करणसाधनः पादशब्दः । तुरौयस्य तु पद्यत इति कमसाधनः पादशब्दः । कथं चतुष्यात्तुभित्यत्राह । जागरितं स्थानमस्येति जागरितस्थानः ‘afews:’ सखालव्यतिरिक्ते विषये wer यस्य स वहिःप्रन्नः, वदिर्विंषये यस्य war ऽबिद्याक्षताऽवभासते दत्यथः। तथा ‘MATE!’ सपर शक्तयो se हदयास्ये यस्य स aaa: | विष्णुशक्गीनां विश्णुवन्तःसखलाख्रयत्प्रसि्ेः, “विष्णो वंक्तःस्यलाखया ” इति खतः, “ विष्णोवं्तःखले स्थिताम्‌ ” दति, प्रविकाशिपङ्जां awa शियमुदष्टन्‌ ” इति च । तथा “रकोनविंश्रतिमुखः' ganda एकोनविं गतितमम्‌ ज 8 | शरिहपू बेताषनपाम्‌ | श्र्षरं ast सुखं यस्य म्पूलकृसिंदब्यस्य स तथोक्लः। नाभे- SUAET प्राक्‌ यतो इदयास्यरङ्गम्‌, श्रत उपास्योपासकयो- ta भेदे वा ददयाङ्गन्यास-व्याख्यानमविरु्म्‌ । नन्वेतत्‌ सघ्नाङ्गानि wea सुतेजा दरत्येवमादौनि यस्य स तथोक्तः, तथा एकोगविंयति मुखान्यस्य बुखोनद्दरिय-कष्यन्दरियाणि वायवः प्राणादयः we मनोबुद्िरङ्गारचित्तमिति सुखानोव तान्युप- लब्विारत्वादित्येवं यथासङ्ख्यं विरा हिर ्यगभं-परत्वेन वाक्य- दयं मार्टुकषयोपनिषत्‌-प्रणवविद्याधां व्याख्यातं, तथात्रापि ware व्याख्यायते | उच्यते । अव्रापरविद्या-प्रकरणाच्रितल्वात्‌ प्रणव- विद्याबास्तथाङ्कत्वेन विनियोगात्‌ प्रवमङ्ग' जानोयादिति । तथा शक्लिवौज-बिणेयानन्तरमस्याङ्कस्य पाठात्‌ माण्डुक्य प्रणव- विद्यायाः अनारभ्याधोतलात्‌ प्राधान्धम्‌ अक्कत्तेन विनियोगाभा- वाश्च तधा aa शक्िबौनयोरप्रस्ततलाश्च विद्याभेदाच्च तथा च्धाख्मानभेदेनायभेटात्‌ एवगयप्रतौतिज्यौयसौ । AT उभय- त्रापि अन्यूनानतिरिक्ष-पाटपरत्यभिन्नानेन विद्ये क्यादङ्विद्याया उत्‌कषः, प्रधानविदायामङ्गविद्यायाः waa) ward | अन्यथातं शब्टादिति ta विशेषादिविन्याथेन विद्याभेदस्येव gaara दयिक-कम्येशिवाक्यवश्च । ननु भेदेऽपि. प्रधान विद्याया एवाङ्त्ेन विनियोगेऽस्त॒ प्रत्यभिन्नानाच्च विव्येक्यमिति। aq) प्रकरणाम्तरे प्रयोजनान्यत्वमिति म्धायेन नेयमिकाग्नि- हो त्र-कौण्ूडपायिनामयनाग्निहोतवद्धेदस्यैव युक्तत्वात्‌। किच्च sunray बडइतरपाठसाम्येऽपि कचित्‌ पाठभेदोऽपि दश्यते | तुरोय्माक-निरूपणावसरे, एषोऽन्तयाम्येष Hara एष प्रभुरिति, y sufaafe १ wa: | ७ माण्ये पाठः। तापनोये तु, एष्ेऽन्तयास्येष योनिरिति, रनान- प्रभुपददयं विद्ाय पाठः; तस्माहिव्रता, यद्यत्र धोम्ब' प्रस्त तच्च तत्तथा व्याख्येयम्‌। तथा way स्थूलां एथिवीं we याङ्गान्तगेतां wea रेषते इति श्यूलमुक्‌। विश्वेषां नराणा तस्ित्रेवानेकधा नयनात्‌ वकेश्वानरः' विश्वनर एव Sara: | ननु यथा AEA वेश्वानरब्द्‌-सामधेगात्‌ सपताङ्धेकोनविंशति- सुख-पदहयं यथास्य विरा -न्हिरख्यगभे-परत्वेन व्याख्यातम्‌, तथावापि वेश्वानरशब्द-सामथेयात्‌ तदुभय-परतेन व्याख्या- यतां किमिति शक्तिवौज-परत्वेन, प्रकरणसत्रिधेवाक्सत्रिधे- ARIAT | सत्यम्‌ । यद्यव वेश्वानर शब्दो वेश्वानर-विद्यापर- वेनैव vacate णवं स्यात्‌ नल्रेतदस्ति, योगिक्या ठद्यान्यपरत्ेन व्याख्यातत्वात्‌ । किच्च, aa aa विधेयाथेभेरेन वाक्यभेदेन वाक्यस्निधिनिंथितः; wa उभयाव्राचि प्रकरणसन्निधे- रविशिष्टत्वात्‌ प्रागव्याख्येवं ज्यायसौ । श्रयमःपादः” तव्राकारो- कार-मकाराितल्ेन तददाचकलत्वेन वा एवंविध-विथिष्ट-बुदधात्‌- पत्तिरिति प्रथमः पादः, एतत्पूबंकलत्वादुत्तर-पादाधिगमस्येति- प्राथम्यम्‌ | नन्वयमात्षा ब्रह्मेति प्रत्यगाश्भनोऽस्य चतुष्पात्‌ प्रकतं कथं शक्षिवौजयो रङ्गमुखत्व-कीत्तनमिति। नेष दोषः। उपास्यो- पासकयोरभेदस्यावर विवक्षितत्वात्‌ । एवश्च सति सिंहन्रह्मा- देतसिदहिः | सवेश्चूतस्यखामेको दृष्टः स्थात्‌, सर्वभूतानि चानि, यस्त॒ walle भूतानौव्यादि-शुत्यधेबेवमुपसं दतः स्यात्‌ । sae परिद्छित्र एव प्रत्यगामा साहयादिभिरिव ee: स्यात्‌ । O¢ कलिं चप बतापन्धाम्‌ दृश्यते च सर्व्योपनिषद्‌। सव्क् मेकत्व-प्रतिपादकत्वम्‌। भरतो युक्तभेवा- स्योपासकस्यामन उपास्वेमामनेकत्वमभिपेत्य सपताङ्कत्वचनं मुखवचनख् । सप्र: Ware तैजसस्य a ‘aver’ । जाग्रत्‌ प्रन्नानेक-साधनः वदिविषये ऽवभासमाना मनःसखन्दन- मात्रा सतो तथाभ्रूतं संस्कारं मनस्छाधत्त, त्मनस्तथा wad व्ितरिल इव पटी बाश्यसाधनानपेचमविया-कर्भ्यां Tat जाग्रहदवभासते । तथा चोचम्‌ । अस्य लोकस्य सव्वावतो माव्रासुपादायेल्यादि, परे देषे मनस्येकौभवन्तीति प्रसत्यावेष देवः we महिमा नमदुभवतोत्यायवखे। इन्दरियय- पेचयान्तः खत्वाकनसस्तदासनारूपान्तलेग्धा सपने प्रन्नायेतेति “अन्तः प्रन्नः", “तेजस्सि' विषयशून्यायां mat केवल-प्रकाश- रूपायां दिष्ठथितेन भवतौति "तेजसः विश्वस्य सविषयसेन प्रन्नायाः ख्यूलाया भोग्यत्म्‌, इह एनः केवला कवासनामाक्रा अस्फ्टग्र्ा भोग्येति प्रविविक्लो भोग द्रतुकारमिखरणं शक्ति feat: समानमन्यत्‌ 1 fede: पादस्तेजसः । तिष्वपिं खानेष॒ तत्ताप्रतिबोध-लच्णः ख।पोऽविभिषट इति पूर्वाभ्यां सुषुप्त विभजति | यच सुपो न कञ्नेत्यादि । नहि aya पूबयो- रिवान्यथाग्रहण-ल्षणं GANT कामो वा कखन . विद्यते । तदेतत्‌ yd स्थानमस्येति “सुषुप्तसानः' स्थानदय-प्रविभक्त . मन- खग्दितं ईैतजातं तद्यथारूपापरिज्नानेनाविषेकापत्र' नेशतमो- गरस्तमिवादः अस्फटगप्रपञ्चभेकोभूतसुच्यते । श्रत एव ay आग्र्मनस्मन्दनानि प्रन्नानानि घनोभूतानि चेयमत्रस्थाऽविवेक- रूपत्वान्‌ प्रक्नानघन TGA! यथा रातौ ata तमसाऽति- ४ उपनिषदि १ खण्डः 99 भज्यमानं wa घनभिव, तदत्‌ प्रन्नानघनः। TANS ATT न्तरं नास्तौत्यथः। मनसो विषय-विषय्याकार-सखन्दनायास- दुःखाभावादानन्दप्रायोऽनानन्द 'एवानात्यन्तिकत्वात्‌। यथा लोके निरायासखितौ मुख्यानन्दभुक्‌ var! एषोऽस्य परमानन्द इति श्ुतेः। खप्रादिप्रतिबोधे चेतः प्रतिहारोी- भूतत्वात्‌ श्ेतोमुखः” बोधलक्षणं वा चेतो “मुखं wae स्वक्राद्यागमनं प्रतौति चैतोमुखः। ब्रूत-भविष्यदन्नाढत्वात्‌ सर्व॑विषय-श्नाठत्वमस्थैवेति ‘ora’, सुपो हि भूतपूबंगत्या प्राज्न इतुयते। अथवा प्रन्नतिमाव्रमस्यैव साधारणं खरूप- भिति प्रान्नः। इतरयोविंशिषटमन्नपिन्नानमस्ति। सोऽयं mata: we! we हि सखरूपावस्थस्य साधिदैविकस्य भेदजातस्य सवेस्येिता नैतस्माल्लात्यन्तरभू तोऽन्येषामिव | प्राणबन्धनं हि सौम्यमन इति श्रुतेरयमेव हि “सवस्ये श्वरः” अयभेव fe सवभेदावखान्नातेव्येष ‘wan? | “एषोऽन्त््यामी' अन्तरलुप्रविश्य सवषां भूतानां fared एव । .अत एव GN सभेदं जगत्‌ प्रसूयते इति “एष योनिः, अत एव प्रभव- खाप्ययश्च प्रभवाप्यय हि भूतानाम्‌" एष एव । एतावानुभयतापि समानः पाठः। अत aE माणव्यं उक्त एवाथं श्लोकान्‌ ufsat तुरौयः पादः, तापनीये तु तान्‌ विदाय तुरौयः पादः। एतस्िच्रपि कियान्‌ पाठभेदस्तदयाख्यानाव्रसरे प्रदशित एव । ततोपयोगौ श्लोकः पठते | “दछ्तिणत्तिमुखे fat मनस्यन्तस्तु तैजसः आकाशे च छदि प्रान्नस्िधा देहे व्यवसितः” । जागरितावस्यायाभेव विष्ठादौनां वयाणमनुभव-प्रदशनाधें ऽष्ट खं हपु बतापन्याम्‌ are) दक्तिणच्छेव मुखं यस्य स तथीक्षस्तस्मिन्‌। सर्वषु करणेष्वविशेषेऽपि दक्षिणेऽ्िग्पलस्विपाटवदशेनात्तत् विशेष faem fara द्तिणाच्तिगतौ रूपं eer निमौोलिताक्त- स्तदेव स्मरन्‌ मनस्यन्तः WT इव वासनारूपमभिव्यक्र' पश्यति AT, अत्र तथा खप्रे। अतो मनस्यन्तस्तु तेजसो विश्व एव , आकाशे वाद्यादिस्मरण-व्यापारोपरमे ara एकीभूतो घनप्रन् एव भवकि मनोव्यापाराभावात्‌। दशन-स्पशेने एव हि मनस्पन्दितं तदभावे इद्येवाविशेषेण प्राणासमनावस्थानात्‌ प्राणः। प्राणो दबे तान्‌ स्वन्‌ सं वरकषे(*) इति Bas | मेजसो हिर ण्यगेभो मन- स्यवस्ितलात्‌ लिङ्ग मनो qa मनोमयोऽयं Gea इत्यादि खतिभ्यः। ननु VAT. प्राणः WR तदास्िकानि करणामि भवन्ति कथ- मव्याक्लतता। नेष दौषः। श्रव्याक्ततस्य देश-काल-विगेषा- भावात्‌, यद्यपि प्राणाभिमाने सति व्याक्तततेव प्राणस्य तथापि पिर्डपरिच्छिव्र-विशेषाभिमान-निरोधः प्राणो भवतोत्यव्याक्लत एव प्राणः पएरिच्छिन्राभिमानवताम्‌ | यथा प्राणलये परिच्छित्रा- भिमानिनां प्राणोऽव्याक्लतस्तथा प्राणाभिमानिनोऽप्यविशेषापन्र- लादव्याक्घतता समाना प्रसववबीजामकत्वच्च। तदध्यक्ततरैको ऽव्याज्ञतावसखः परिच्छिव्राभिमानाध्यत्ताणाच्च तनैकत्मिति पर्वोक्तं विशेषणभेकोभूतप्रन्नानघन reread तस्िन्‌। VATA प्राणणशब्दलमव्याक्षतस्य प्राणबन्धनं हि सौम्यमन इति श्रुतेः | ~ (] कः ष्ठ Baa | ४ उपनिषदि १ खड | Oe. न afe प्र, नान्तः प्रन्नं, नोभयतः oo, ame, ना प्रते, न प्रज्ञानघनम्‌, अदृष्टम्‌, अव्यवद्ार्यम्‌, HATA, अलक्षणम्‌, (°) अचिन्तयम्‌, अव्यपदेश्यम्‌, एकात्मप्र्ययसार, प्रप्चोपशमं, शिवम्‌, Bad, चतुथं मन्यन्ते, स॒ आत्मा farsa: i प्रथमः खण्डः ॥ १॥ एवं तावत्‌ प्रभवाप्ययौ हि भूतानामित्यमेन एकविन्नानेन सवविज्नान-प्तिन्ना दशिता । तथा माण्ये श्लोके जागरिता- वस्थायाभेवावस्ात्रयसुक्त' तस्याभेवावस्थायाम्‌ । TATA HASNT व्याहत्य प्रागुक्तोपास्ये मनोव्यापारं प्रवत्तंयितुमुपास्य- स्वरूपमाह न afe: प्र्नमिति। वहिर्विंषय-व्यापारोपरमात्‌ जागरितावख्या-प्रतिषेषासनसो हि खस्िन्‌ व्यापारेणान्तः oat तेजसते च प्र्यगाकमनः प्रासे तव्रिषेधति, नान्तःप्रन्नमिति । उभयत व्यापार-प्रतिषेधेन तदन्तरालव्यापारे wea तत्रिषेधति, नोभयतः प्रन्नमिति। जा्रत्खप्रान्तराले मनोव्यापार wate न कुादित्यर्धः। अन्तराल-प्रतिषेधेनोभयत्र युगपत्‌ wae व्यापारे प्रासे तत्रिषेधति, न प्रन्नमिति। एवं स्वमनोव्यापार- प्रतिषेधादव्याएतं मनोऽबिद्यामकं समवतिष्ठत तत्ख्ितिं प्रति षधति नाप्रन्नमिति। ततृस्धिति-प्रतिषेधादन्नान-साक्िके ara ma तन्निषेधति, न प्रज्नानवमभिति। एवं षट्‌ प्रतिषेषः प्रणवविद्या- ९क, च, चिद्धित प लकद्वपे “अलि ङ्गम्‌" wafafen पदं विद्यते | To सिं पू बतापन्धाम्‌ भूते रुपास्य प्रतिकूलं प्रतिषिध्य arse यदुपास्ये मनो व्यातं arr . तदुपास्यं निर्हि यति, weefafai नहि tenqare कचिदृषट पुरुषाकारमेव वा तियथगाकारभेव वा, यथा गोपाल- कृश्भादि नतुभयरूपं ठृसिंहामकं Para पिनाकदस्तंमिति । अरत एव श्रव्यवहाय्यम्‌' अतएव “अलस्षणमिति'। न (लक्तणं' लिङ्गः विद्यते यस्य तत्‌ अलक्षणम्‌, अतएव ‘afer अनुमानेन ART वा। अतणएव "अव्यपदेश्यम्‌" नियताकारोपास्य-प्रतिपादकेः शब्दैः । तएव “एकाम-प्रत्ययसार' एकस्मिन्‌ सवेषामामनां प्रत्यय एकाल्प्रत्ययः स एव सार प्राधिसाधनं यस्य तत्‌ तथोक्तम्‌ | अथवा, एकणएवाता उपास्वीपासकयोरिव्येवं प्रत्ययः, शेषं पूववत्‌ | अतएव प्रपञ्चोपशमं" Wat न्यायेन मनसीहि वाद्य-दशंन- समरण-व्यापाराभावादव्याएतल्वा्च खापाभावादुपास्य-व्य तिरे केण प्रपच्चाप्रतोतेः प्रपश्चोपशममिति । ‘fara’ शङ्करं “चतुर्थ” तुरीयं पादं मन्यन्ते अचैमावानादामकमिति। aware प्रत्ययामत- योपास्यमाह, ‘a: उपास्यः आमा wernt इत्येवं “farsa.” द्रष्टव्यः । एवमियं प्रणवविद्या षट्‌-प्रतिषेधवती सप्तशक्षिक-हद- याङ्गबीजसु खवत्यङ्किनि मनोष्यापारं स्थिर कुवत्यस्यां विव्यायामुप- कारवतो अ्रसक्लदावत्तं नोयोपासकेनेति ATTA । १ ॥ अथ AAA गायनी, या यजुषा प्रोक्ता, तया सर्वमिदं व्याघ्रम्‌ । घुणिरिति इ अक्षर, सुखं इति चणि, आदित्य दरति चीणि, we साविचस्याष्टासषरं पदं श्रियाभिषिक्तं य एवं वेद्‌, भरिया देवाभिषिचयपे ; नदे तह चाभ्युक्तम्‌ | ४.उपनिषदि 2 aw: | ८१ ऋचोऽ शर परमे व्योमन्‌ यस्मिन्‌ दवा अधि विशवे निषेदुः | यस्तन्न वेद किम्डचा करिष्यति। य इत्तदविद्‌ (९) स्त इमे समासते इति। न द वा एतस्य ऋचा न यजुषा न MATA, यः सावि वेदेति । | एवं तावत्‌ सामाङ्प्रणव-वियां कृसिंव्रह्ाविदयोपकारिणी -सभिधाय शरथेदानौं तदुपकारिणौमेव शिरोऽङ्गव्याख्यातीं सामाङ्-सविटमन्त-प्रतिपायां frat सिंह-ब्रह्मविदयाङ्गभूता- माह, अथ सावित्री गायचीति॥ अथ NI! क्रमप्रास्ानन्तथाथः। मन्ते सबिढपदाभा वेऽपि सावित्रीति वदन्‌ सविटकालौन-प्रकाश्- Aq सुषुम्ना प्रकाशवच् वाश्राभ्यन्तरतमो-निवार क्-प्रकाशवदयं शिरोऽङ्गप्रकाभो निविड़ाविद्या-निवत्तक इति दर्भयति। “गांयचो' Tracer) तां गायत्रीं यजुषा aes या यज्लुषा प्रोक्ता तया सवंमिदं and शिरोऽष्गसुपास्यच्च । अक्षराणि गणयति | ufufifa इ sax, सूयय इति Tifa एथग्‌ रेफ्रगण- नात्‌, श्रादित्य इति जोणि, wd सा वित्रख्या्टात्रं पदं खियाभि ` षिक्तमिति। चियादिभिः तदादिन्धायन सप्तमि: शक्तिभिविग्रह- । व्ौभिर्मशिगण-खचितै Saga: fro fafa faa: | य उपासक एवमुपास्ते तस्य फलं निर्दिशति । frat हेवाभिधि- wal प्रागक्ताभिः शक्गिभिः प्रागुक्तन प्रकारेण सोऽप्यभिषि्ते दूत्य; । ^ तदेतहचाग्युक्तम्‌ ' उक्ताम्‌ । “ऋची ` निषेदुः ' ` ` (शुक, य रुदविद । | ट TR ऋसिं इपु बतापन्याम्‌ नितरां सेवनं waa | ऋग्‌ ग्रस्णमुप्रलचणार्थम्‌ । यदा, ऋच इति षष्टो, ‘sea सर्मित्यादिक्षायाः, तया प्रतिपादिताः शक्तयो वेदा वा, न केवलं शक्तयः अपितु विश्वे देवाः" wa देवाः ‘af इत्युपरि शिरसि, rare’ न eft न विलीनं भवति "परम व्योमन्‌" व्योमनि सर्वाभिषेकदारत्वात्‌ परमं, मोचहारत्वाख्च व्योम, यस्िम्‌' शिरसि । ‘ay उपासकः "तत्‌" शिरः वेद-देव- Satin, प्रागुक्तेन प्रकारेशाभिषिक्त' “न बेद' म जानाति किख्चाः ऋग्बेदादिना करिष्यति । यदा, ak पाडोत्यनयचां fa afc व्यति। चे इत्‌" इष्यभेव ‘aa अभिषिक्ञ' शिरः fag: उपासते "ते शमे उपासका; समासते' सम्यक्‌ प्रकारे शासते सुखिन इत्ययः | ऋग्‌ गतं CAI MI! ACA एतस्यां न यलुघान सान्ना रथः प्रयोजनमस्ति यः 'सावि्ीः सथिख-शिरोऽभिषेक- साधनभूतां वेदेति | ततश्चायमर्थः । were aft पटित्वा Wyant: सवं वेदा देवादयोऽभिषिश्चन्तीति । ‘afaaarera< पद श्रष्टावत्षराण्यभिषेचनाय यस्मिन्‌ शिरसि तदष्टाच्षरं शिरः तदेव पदमाखय इति तत्त्वार्थः । at भूलेच्छीगुवलच्ीः खः कालकर्णो (र? तन्नो मद्दालच्छयोः प्रचोदयात्‌। WI इ वे Await AHAATM षचत्‌वि शद्रा भवति। गायती वा दद्‌ Bae यदिदं fag; तस्मात्‌ य एतां मद्ालच्छयीं याजी az मतं भ्रियमश्नते। दक, ख,ग, सुवःकाशकरशीः। ४ उपनिषदि २ ww | ८३ एवं तावत्रसिंशबरह्मविद्या-शिरोऽङ्गोपकरारिणो सावित्राभि- aun विदयामभिधाय भ्रधेदानौं तदुपकारिणौं गिखाङ्गहारां सामाङ्त-महालद्ी-विद्यामाड, Tt भूलच्ौरिलि। प्रणवविदया- GUAT क्ता; शक्यो भूरित्याद्या व्याहृतयः । . भू" भूसत्ताया- भिति सत्षायामन्र aia । अत एवोक्तमस्माभिः सप्र Tet व्यौच्ाणेः प्रपञ्चसारे । “भूः पदाद्या व्यादतयो भूः शब्दः सति awa । तत्‌ पद सदिति प्रोक्ष" सराततवा्च WTA: | ATT कारणात्वा्च भुवः शब्दस्य THA: | सवस्य सौकरणात्‌ खामतया खरितोरितम्‌। महत्ताश्च महस्वा्च महः शब्दः समौरितः” दति । | aera यथास्य गरलं रिति wera व्यापिका कतिभरूलंच्छीरिःयुष्यते। कारणमातरूपस्य ब्रह्मणः Tiara रिति । स्वं सामतयावस्यितस्य ब्रह्मणः wit: खः areal’) TICS । महतः प्रकाशामकस्य ब्रह्मणः शकिर्महालच्छीरिति । सेकेका शक्तिस्तदङ्ग-शिखाख्यं तेजोमयं शुषुखराख्तमयं dae णोपास्यत्वात्‌ तस्य पादस्य । य श्रोषधौनां प्रभवति तारापति सोमस्तत्‌ waaay पादं जानोयादिति wa: Meare wea: सय्थरग्मि्न्द्रमा इति gal “नः” wang प्रति श्रचो- दयादिति", चद्‌ प्रेरणे, प्रेरयेत्‌ । तदङ्गभेकेका विग्रहवती शक्तिरखतस््नावणाय प्रेरयतु। `अभिपेक्गौशां watat भिखाधि- Brats शक्तः प्रति sorrel गाया यनुर्महालच्छया प्रार्थना- ङ्प वचनम्‌ । तत तदक्मरुतखाव्यसतरूपसमुपास्यमिति | अथवा, daar अक्ञिस्तदङ्गः नो प्रचोदयादिति न प्रेरयतु, श्रसं- cg ` सिंदपु बतापन्धाम्‌ ` विवादभेवाङ्गः gang) Tear वे 'मद्ाल्छय लुगायती' aE तीनां wanda प्रतिपादकत्वात्‌ महालच्छोः। wifes मन्ते अत्र च यजुरिति वदन्‌ सामाङ्लेऽपि गोतिरह्ितमङ्ग दर मिति दशयतिं। प्रणवान्तभीवायात्तराणि गणयति, चतुरि ` SAU भवतौति। चंतुवि शदिति च्छाम्दसम्‌ । गायनौ वा ‘2’ .टतौयमङ्गः “सव्व” wae यदिदं faa’ यस्मादेब तस्माद्यः ‘ta? शिखां पारमेश्वरी .महालक्छीं याजुषीं प्रागुक्तां सविग्रह- Tenet Aq’ उपासे ae फलं fafenfa, “महतीं Fae waa’. इति. महतीं {खयं प्राप्रोतीवयर्ध; । aaaaearereran: शक्तयो बिग्रहवत्योऽभिषेचन-गक्ती नासुपकाराय असृतमयों शिखा मग्त-खावणय तद्न्धनाय चोपासते इति TATA: | ओ afte fre वजनखाय धोमचि तन्न सिः ` प्रचोदयात्‌ । इत्येषा इ वे नुसिंदगायचरी देवानां वेदानां निदानं भवति, य एवं वेद्‌ स निदानवान्‌ भवति। दितीयः GUS: ॥.₹२॥ एवं तावन्रसिंह-ब्रद्मविदोपकारिणीं सामाङ्-टतोवा् विद्यामभिधाय अथेदानीं सामाङ्ग-चतु्ङ्गविद्यां सिहगायनौ are) ओँ प्रणवो व्याख्यातः । (तत्‌ अङ्ग कवचाख्य पारमेश्लर “Saat wane किमर्थम्‌ । "वव्वनखायः खसिहार्थ ares चतुथी, ` तदर्थः विदे" -जानौमः यतः, तदेवा ‘a? अस्मान्‌ प्रति सिंहः प्रचोदयात्‌ इव्युक्ताचम्‌ । मर्गब्द 8 sufaafe २ qa: | ty विहाय सिंह इति acaai विद्यायां सिंहाकारस्य प्राधान्यं ` दशंयति। दति शब्दो मन्माति दोतयति। एषा वै चसिंहगायचौ ब्सिंहा्थे-कवच-प्रतिपादकल्वात्‌। गायत्रोति प्रणवान्तर्भावं दर्शयति । कवचाचित-तदाहत-दयान्तर्गतानां erat देवानां यथायोग्यतया “निदानं मूलकारणं भवति । उपासकस्य फलं faftufe, य एवं वेद स. निदानवान्‌ भवतौति मूलकारणं भवतौति । ततस्ायमथंः। पारमेश्वरं array ्रत्‌सम्बन्धि-सवंवेद-देव-निदानलेनोपास्यम्‌ | ततुप्रतिपादकलत्वात्‌ छत्‌सम्बभ्ि-सववेद्‌-देव-निदानं गायचु्रयते इति तत्ताधेः ॥ २॥ देवा द वे प्रजापतिमब्रुवन्‌, अथ केर्मनहदेवः सुतः ` प्रोतो भवति, खात्मानं दशर्यति, तन्नो रूचि भगव इति स॒ दोवाच प्रजापतिः। | ओं यो वै नुसिंदो देवो भगवान्‌ यञ्च बरह्मा तस्ते वे नमोनमः। ओं यो वै नृसिंदो देवो भगवान्‌ यश्च विष्णएसतस वे नमोनमः, ओं योत्र नृसिं देवोभगवान्‌ यच मदेशवरस्त क्षे वे नमोनमः। St यो परै नृसिं देषो भगवान्‌ यश्च FETT व नमोनमः ओं ये वै BIA देवो भगवान्‌ THATS वे नमोनमः ओं NI HFA भगवान्‌ या सरखनी THA नमोनमः | ८६ सिं बतापन्धाम्‌ ओं यो वै नुसिंो देवो भगवान्‌ या ETS वै नमोनमः ओं यो वै नुसिंदो देवो भगवान्‌ या गोरो तसमै वै नमोनमः । ओं यो वे नृसिं देषो भगवान्‌ या प्रकृतिस्तसमे वे नमोनमः । ओं यो वै नृसिंहो देवो भगवान्‌ या विद्या तद्म वै नमोनमः | ओं यो वै SS देवो भगवान्‌ यशोद्ारस्तसम वे नमोनमः ।* ओं यो रै नुसिंदो देवो भगवान्‌ ये वेदाः साङ्गाः TASS वै नमोनमः | ओं यो बै नुसिंदो देवो भगवान्‌ ये wares वे नमोनमः। ओं यो वै नृसिंहो देवो भगवान्‌ याः सपन व्यादतयस्तसमे वे नमोनमः। ^ ५ ओं यो वै नुसिंो देवो भगवान्‌ ये चाष्टौ लोकपालास्तस वै नमोनमः। अ यो वेनुसिंो देवो भगवान्‌ ये चाष्टौ वसवस्तस्म वे नमोनमः अ यो वे नृसिंहो देवो भगवान्‌ ये च श्द्रास्तस्मे वे नमोनमः। ओं यो वै नुसिंदो देवो भगवान्‌ ये serena: वे नमोनमः, * रतत्धर च, म, चिकरितपुल्कदये Stata afeey देवों भगवान यात Sieg मावास्तस्े बे नमोनमः इत्यतिरिक्तिपाठः | ४ sufaufe 2 aw: | ८9 Ny MAMI FANS TATA TS ACG वे नमोनमः।* Sa वै नुसिंदो देवो भगवान्‌ यानि पच्च मदाभूतानि तसो वे नमोनमः।. | यो वैनुसिंहो देवो भगवान्‌ यच बैलोक्य TH AAT । ओ यो वै afer देवो भगवान्‌ यश्च कालस्तस् वे नमोनमः। ओ यो वे HIN देवो भगवान्‌ यख ATAG वे नमोनमः, अ योवे ASR दनो भगवान्‌ यश्च SATS वे नमोनमः At यो वे Hea देवो भगवान्‌ यश्च यमस्तसम वे नमोनमः । अओ यो FAG देवो भगवान्‌ यश्चान्तकस्तस्े वे नमोनमः। शो यो वै SN देवो भगवान्‌ यञ प्राणस्त वै नमोनमः! ओं यो वै a देवो भगवान्‌ यञ्च सूरय स्तस्मै वे नमोनमः। St यो वे नृसिंदो देवो भगवान्‌ यश्च Gea वे नमोनमः। At यो वै HN देवो भगवान्‌ यश्च जोवस्तस् वै नमोनमः । MMI देवो भगवान्‌ यश्च rae ae वै नमोनमः। Sit यो वै नुसिंदो देवो भगवान्‌ यच सव्वं aa वे नमोनमः | इति तान्‌ प्रजापतिरत्रवोदेते चिं शनकन्तेर्ित्यं देवं * रततुपर ग, चिङ्ितपुखकं St यो प्र मुरंडो देवो भगवान्‌ ये चाटौ प्रतिप षस वे नमोनमः इत्यभिकःपाठः। ue सिं हए बतापन्धाम्‌ aed, ततो देवः प्रोतो भवति, खात्मानं दशयति; तस्माद्य VCO ~ Waa स्तोति स दवं पश्यति, सोऽग्टतत्वश्च गच्छति सोऽग्तत्वच्च गच्छति, य एवं वेदेति मद्ोपमिषत्‌ ॥ 7 RA BUS 8 ॥ , इत्यधववेदे नसिंदपुवंतापनोये ARTI GA समाप्ता ॥ एवं ताषनरसिंह-ब्रह्मवि्योपकारिरे सामाङ्ग-चतु्थाड्- विद्यां दृसिंहगायबरक्तामभिधाय श्रथेदानीं पच्चमाड्नविद्यां तद्पकारिणोमङ्चतुषटय-व्यापिनों मदहाचक्राख्यामभिधातुं तस्मि- ae SN TNE कतप्रणव-सम्परट-न्यस्त-मलमन्ता- at एकंकख्िन्‌ तत्त्ेवता-एसि-व्युहं स्तुतिमन्तवणं-सामव्थ लभ्यश्च प्रदशयितु' तान्‌ aay प्रगरोत्तररूपाख्यायिकयारभते । देवा ह वै प्रजापतिमन्रवन्नित्यादि स होवाच प्रजापतिरित्यन्तं सखष्टाथम्‌। अव हि सव्वं मन्ता; प्रणवादिकास्तदादिन्यायेन प्रणव PAARL पुनः प्रणव Bay wey दशयन्ति ।` wa fe way यच्छष्ट्‌ हयेनान्यतः सिडसनव्य कुतचिच्च शब्टसामध्यात कुचरचित्तस्मा इत्य कवचन-सामथ्योदेक एव ae: प्रतोयते । a च दिविधः। किदसाधारणयुधेस्तत्तदेवतागम्यः प्रती- यते, क्रचिच्च विश्वरूपस्तेनेव न्यायेन । 'उभयतापि दृसिाकारो योगारूढ्यऽधस्तन-दस्ताभ्यां वरदाभयहस्त उपरित्ननाभ्यां तत्तहेव- तायुधधारौ क्चिष््छङइ-घक्र-गदाधारौ sad सव्वं we करिष्यामः। यथा waa दरसिंहाकारा व्युषा ब्रह्म-विष्णु-मह- ४ sufaafe ३ खण्डः | €. ` भ्वरामकाः सुक्‌-खव-ग्क-चक्र-पिनाक-चिशू लेरायुषै गम्यन्त । सिंहामकः yore दिभुजः। दशस्या अरक्कलयो दश- पाद्या यावानेष युरुष इति yal) अत ऊः दसि -वयहातु- भजा afderaara, $ै्वरव्युह॒गष्वरायुधगम्यः, पूवेषां पञ्चानां यधासहय पञ्च शतिव्यृह्ाः | सरस्वतौ-गरो-गौ रो-प्रकति- विदयामिकाः fer: खायुषैगेम्याः | एवं मूलमन्ताचरेष॒ दशस tural दिशमारभ्य प्रणव-सम्पटितेषु सर्वाभरणयुक्ताः श्वेतरूपा उपास्याः । णवं वच्यमाणाः सव्वं व्यृद्धा यथास्य मुलमन्ता- GUT: । AUS: एकेन प्रणवाक्तरण वक्षसि चि्कितः प्रणवत्ततुषटय-मात्रोपास्य-देवविग्रहः सशाखषेद-विग्रहः पच्चाग्नि- विग्रहः सषव्याषति-विग्रहः अ्र्टलोकपालविग्रहः, वसू-रुद्रादि- त्याट्रह-पञ्चमहामूत-विग्रहा एकंकस्मिन्‌ दसिंव्यु्े यथा- सक्षपमन्तभूता उपास्याः, इति दशव्यहा बिण्ठरूपा उपास्याः | काल-मनु-खत्य-यमान्तकप्राण-सव्थ-सोम-विरार्‌-युरुष-जौव-रूप- चेत नाचेतन-सव्वामका «Ta व्यृहाः अविश्वरूपास्तत्तद- साधारण-रूपा गम्याः। एवभेकेक उपास्यः तेन तेन च मन्तेणो- पास्य Aa: | ततौ देवः “खात्ाने' सखकौयं रूपं विश्व रूपमविण्व- रूपञ्च यथायोग्यं दथयति। यस्मादेवं तस्मात्‌ "यः" उपासकः "एतेः" मन्त; ‘faa नियमेन alfa ata’ वि्वरूपमविश्वरूपख्च "पश्यति ara करोति। सोऽसृतत्वमिव्यादि मदोपनिषदि- त्यन्तं Ue ततराखललतवश्च गच्छतीति फलस्य दिरभ्या स- स्ततिमारादेव परमफलावासि' मन्वाणञ्च सामथ्ये दशयति । महोपनिषच्छ्दः प्रणवबाइल्यमिति wa निम्पलम्‌ ॥ २॥ ठ bo सिं पू बतापन्ाम्‌ इति ओोगोविन्द-भगवत्‌-पूज्यपाटशिष्यस्य परमहंस परित्राजकाचायस्य यौ शङ्कर-भगवतः कछतावाधर्वण- तापनोयोपनिषहवाष्ये चतुर्योपनिषत्‌ समापा ॥४॥ ओं देवा द वै प्रजापतिमतरुवन्‌, Wer नाम चकर नो af भगव इति सावकामिकं ae यद्योगिन उपदिशन्ति। स दोवाच प्रजापतिः, षडरः(९) वा एतत्‌ Bea मदाचक्रं ; तसमात्‌ षडर भवति, yeaa भवति, षड्वा ऋतव ऋतुभिः सम्मितं भवति, मध्ये नाभिभैवति, नाभ्यां वा एते अराः प्रतिष्ठिता भवन्ति, मायया वा एतत्‌ wa वेष्टितं भवति, नात्मानं माया स्प॒शति; तस्मान्मायया वददिवेष्टितं भवति। (| ~ क्षै , एवं तावच्वतुर्थोपनिषदन्तं स्त॒ल्युपनिषदा महाचक्रसख-दावि- शत्‌पत्ेषु यथासष्य दातिंशत्रसिंहान्‌ स्तुव्योपास्यानभिधाय अथे- दानौंमहाचक्र-विव्यामभिधातुं महाचक्रस्य रुपं निरूपयित प्रग्रो- तररूपाख्यायिंकथा पञ्चोपनिषदारभ्यते ! देवा इ वै प्रजापति- aqafafa । नन्वेवं तहिं स्तुलयुपनिषदिद्यातो महाचक्रवि्यया प्राक्‌ भवितव्यम्‌ । HATS | सत्यम्‌, यदौयं MHA पुरबरणा्ैं © ॐ प्रतीयेत हां पञ्चमाङ्गन्यासाथख्च कत्‌ स्रव प्रतौयेत नतु शदूयहोपासन- मातरं पुर्रणाथंम्‌ इतरत्‌ सुटशेनादि महाचक्रं सषि णदगहकं पञ्चमाङ्गमिल्येवं विभागः प्रतीयेत । अरतस्तदिभागन्नापनाथे' न [1 [षाया भी भभ ज १ i 1 प ण म कार वय क क 2. ee LL © + स्िद्‌ दि-वाखभेद प्रत्ययात्‌ “पुरतः परमेव ge विखष्ट 222 कृसिं हो सर तापनयाम तदेदसाच्ित्ेन भातोत्वकरतादि-विरूदरूपः आमा तथोक्तः तत्‌फलमाष्, एकरसमेषेति। एवं बद्मलश्षण-खत्ितता- दरद्भेवायमा मेत्याङ, श्रजर-ममर-ममत-मभयं ब्रद्वेति । अमरभियेकरटेण-नाशप्रतिषेधः। शअरखतमिति सवेना निषेधः। तख्मादभयं oem तदिवायमामेत्यथेः। कथं afe तस्य चतुष्पात्वसुक्तमित्यनादयविव्या-कल्पितं तदित्याह, अप्यजयेनं चतुष्ादभिति । ब्रद्मखरूपमप्येनम्‌ जया" ware विखया मायया चतुष्यादम्‌, किमित्याह, माच्राभिरोष्कारण चेकोकुथादिति। ‘ara’ अकाराद्याः “ओड्रः ताखनुगतः श्रोतासुन्ना्नलुन्नाऽपिकल्यरूपः । जागरितस्थानश्चतुरात्मा विश्वो वेश्वानरश्चदवरूपोऽकार एव.) TST यमकार स्थुल-सृच्छवोज-साक्तिभि- रकारष्पेराप्र रादिम वादा । कस्य पादस्य कया मात्रयेक्यमित्याद, जा गरितसख्थान इत्या- दिना। जागरितखानखतुरामा विभ्वो वैष्वानर द्यक्ञातु- वाद्‌ः। तस्य Queaifeata चतुराना अकारेरैक्यमाद, चतृरूपोऽकार एवेति | अकारस्य चतुरूपत्वमसिदमिति नेत्या, चतृरूपो यमकार दति । wa प्रसिदहिरपौत्यत आ, खल- स्‌ ढ-वोज-साचिभिरकाररूपेरिति। सलाददि-विमगंरूप- वे खरौ-मध्यमा-प्यन्तो-परारुप्र-वौज-विन्द्‌-नाद-शक्तिभिर कार- “~~ er (0) &, ख, SACI HT tq | १ wufaufe 2 Rw | १९२ रूपेरित्ययः। केन सामान्येनाकार-विराडामनोरकल्ं निर्थी यत इत्याह, भ्राेरादिमक््वाहेति। रकारस्य तावत्‌ सव्वं agate: प्रसिद्धा, विराजख विश्वरूपामसेन व्याभिः सिदेव, तेन व्याधिसामान्येन arene प्रतिपन्तं शक्यते। नामरूपाकनो- रकार-विराजोः स्थूलविमश-प्रकाशाकनोरादिमच्वादा सामा- न्यात्‌ तयोरैक्यं फलविशेषकामस्य प्रतिपन्तव्यम्‌। मात्राण- मादिरकारो fara पादानाम्‌ | स्युलत्वात्‌ THAT साक्षित्वाच्ाप्रोति दवा दरदं सर्वमादिश्च भवति, य एवं वेद। खप्रखानश्चतुरात्मा तैजसो ददिरण्यगर्भश्चद्वरूप उकार Wet दय. मुकारः स्युल-खच्छ-बोज सा्तिमिरुकारपैरत्‌करधादुभय- aR Qa ease wlan af च वै ज्ञानसन्ततिं समानश्च भवति, य एवं वेद्‌ । DATA WY LACTATE मकार एव ween दयं मकारः खूल-खच्छ-वोज-साक्तिभिमेकार- SAMA | स्थूलत्वात्‌ द ्सत्वादोजत्वात्‌ साति. त्वाच्च मिनोति द वा दद्‌ सव्वमपोतिश्च भवति, य एवं वेद्‌ | | wa frac: सामान्येनेकल्-प्रतिपन्तो साम्यदय- १२४ ष्सिंहो तरतापनःमम्‌ मभिधाय विशेषेण रूपचतुषटय-प्रतिपत्तावपि सामान्यातिरि क्छ क्रमेणाह, स्थूलत्वादित्यादिना । स्थुलादिबोधकं हि वै ख्या- fea स्थलादि-विमशेरूपतवात्‌, तददेव स्थलादिरूपमम्यवगन्तव्य- भित्यभिप्रायः, णवविदोऽवान्तरफलमाह, श्राप्रोति इ ar दूत्यादिना। wand fe खरूपावयख्यानमेव पादादिकल्य- नायाः, ्ाप्नोति' प्राप्नोति “इ वै" एव ‘ae सब्ब UAHA, ‘otfe? प्रधानञ्च भवति, ˆ एवम्‌ ` उक्षभेकत्व वेद्‌ खप्रस्थान शत्यादिना। तेजसोकार-तद्रूपाणभेकल् माह, उत्‌कषौदुभय- लाहेति। तेजसोकारयोः स{मान्येनेकत्व-प्रतिपत्तौ कारण्दय- मुक्तम्‌ | GRACES APART एव CATT प्रणवोचारशे ema, तेजसश्च frarq watfesarceqae: उत्तमो वा उकारः व्याप्तातिशयात्‌ बलातिशयाच भअ्रकारस्थानं कश्डव्या- wife seer fe ख्ितस्याभिव्यक्िः, ततोऽकारादपि aaaaraa उकारो विराज इव हिरख्यगर्भो बलातिशयवच्छच्च स्वरप्रयब्र-व्यङ्यत्वात्‌ VCASH CAT मन्दप्रयब्र-व्यद्यमकारमपे च्छ भवति । उभयलच्च मध्यमत्रसुभयोः समानम्‌ । एव fae: WHATS, उत्‌कषयति इ वे ज्ञानसन्ततिं समानश्च भवति य एवं विदेति। “उत््‌कषंयति' atadtea: । समानः" तुल्यख भवति शवुप्चस्याप्यप्हेष्यो भवतोत्य्थेः। सुषुप्त इत्यादिना प्राक्त मकारयोरेकत्वमाइ, मितेरपोतेबेति | wie सामान्यकथनम्‌, ‘fafa’ मानं Wid इव हि विश्तेजसो प्राज्ञेन प्रयोत्पच्यः प्रवेश-निर्ममाभ्यां प्रस्यानेवयवाः। तथा आ्ओङ्धारसमाप्तो पुनः पुनः प्रयोगे च प्रविश्य निगताविवाकारीकारौ मकारे। “oath: १ sufaafe २ aw: |. १३५ way एकोभावः भ्रोङ्ारोश्चारणे चाक्षरे रकौभूताविवाकारो- कारौ तथा सुषुपे प्राञ्च विष्व-तेजसौ । wi विदः फलमा, मिनोतौत्यादिना। भिनोतिः-दति जायदादि याघाब्यं जानाती- त्यथः । ^ श्रपौतिञ्चः जगत्‌कारणशामा च भवति प्रतिन्नातपाद्‌- चयस्य Wasa च ara रएवोत्पन्निं खामन्धेव fafa aay स्वामनस्तत्‌प्रवैित्वं aay जानाति | मात्रामाचाः प्रतिमावाः Fat अथ ACT ई शवर- यासः खरार्‌ खयमोश्वरः खप्रकाशखतुरात्मोतानुक्ञाचन्‌- = TRACT ~ 6 ~ कराला क्ाऽटि यमात्मा यथेदं सवंमन्तकाले कालाः १ Ay खर््योऽसे : | | एवंविदकारस्योक्षरूप-विराड. वाचकत्वेन तदुश्चारणकाले तद्या रूढ कारणासानमौग्ठरं afer fecal’ ताव- WIA «WEA खयमीष्वरामा भवेदिताह, मा्रामावाः प्रतिमात्राः कुथ्यादिति। ‘ara.’ saree: ‘ प्रति- माचाः' उकाराद्याः, भ्रकारस्य प्रतिमात्रा उकारः ततुप्राति- लोम्येन ततसंहारकतेन खितत्वात्‌। उकारस्य मकारः Wha मावा, मकारस्य तुरोयः प्रणवः प्रतिमाता । अथ ईष्वररूप-कारण- सं हाराथे तुरोयं पादं मत्वाह, अथ तुरौय इत्यादिना । ईष्वर" ATA Tada Hace! aq तमप्यन्यो गसि च्यतौति म ततुप्राभिरपि पुरुषाथं इति चेत्‌, न, तदुग्रासन-समः यं स्यान्यस्याभावादित्याष्ट, स्वराडिति । नन्वोष्वरग्रासोऽनोण्वरोऽ १३१ च्ठसिं हे ्रतापनयाम्‌ समथः स्यादिति नेत्याह, खयमोश्वर इति । सापेक्षं stata: ल र स्यै्वथम्‌, CAAA एव सः, अयन्तु तुरोयः खयमेषेशितव्य- मनपेश्येषेश्वरः aaa waa! न wa सच्िदानन्दरूपस्य नित्यस्य तुरौयस्य सायां al परुषाथत्वे वा किचिदपेच्छ मस्तोति खातन्तयमस्य सिष्ठम्‌। तत्साधकं किमपि ware मपे णोयमिति चेत्‌, न, खप्रकाशत्वादित्याह, खप्रकाश्च इति । तुरोर्यस्यापि वि्वादिवश्चतरूपत्वसुक्षमतुवदति प्रतिपादयितुम्‌, चतुरागोतानुन्नाच्नुन्नाऽविकल्यैरिति । तच hae व्यापकलं सटट्टाम्तसुपपादयति, श्रोतादोत्यादिनां । यथां कालाभि-सूरयौं प्रलयकाखे स्राममाचतया सव्व संहतेः प्रहत्तौ sai खदौधिभिः सव्व ` सवाच्चाभ्यन्तरं व्याप्तः, तदत्तरीयामा सिद्रभ्मिभ्यां कारणं स्वाममात्रतया स्वै Wea व्या्नोतीत्यथः | अनुज्ञाता इयमात्मा अस्य (\) सवस्य खात्मानं ददाति दशयति (२) इदं खात्मानमेव करोति, यथा तमः सविता, TAA waa चिद्रू एव, यथा दां दग्धा अभ्रिरविकल्यो SAA अवाङ्नोगोचरत्वा- अनुश्नाठल्मप्यपपादयति, अनुन्नाता हौति। कस्य किमतु- I RR A ~ ~ न tS (६) ग, यख्य । (म्‌) a, ae सव्वभिदं दशेयति। ९ उपनिषदि 2 aw | १२.७ द्व्यतिरेकेण निराकं निरूपणायां व्यवहारे च घटसत्ते- त्यादिप्रन्नारेण खतः खालमकमिव भवति | नच खतः सदादिः स्पेशात्मना खास्माप्रदाने तस्यैव भानं सम्भवति, ततस्तद- पेच्वितं खामानं ददाति, यथा ta wea, तदहि ` तुरोयस्य ना्मत्वप्रसक्षिरिति चेत्‌, न, यतो न तधामानं AAMAS, इदं खान्नामभेव करोतोति। सखामन्यध्य- ‘Waa aaa सखातमकमिव भासयतौत्यधः। तव Sere माह, am तमः सवितेति। यथा नक्ष eat सवित- ध्वस्त तमः सविता खाक्मात्रमेव करोति तददित्यथेः | ` अनुज्ञात्वमुपपादयति, अ्रनुश्नैकरस इति fa तदनु न्नैकरस- लमिति तदाह, चिद्रुप एवेति । द ्टान्तमाह, यथेति। यथा खल प्रक्रत: कालाग्निः सव्व दाह्यं दग्धु खयं शेषो भवति, ` णवं खामन्धध्यस्तं कारणं सखाकतावक्मातरमिति ger आमा चिदेकरसो भवतोति नानुन्नाटत्रमस्ति, किन्तु अनुन्नातं fears भेवास्य विद्यते इत्यथः । अविकरस्यरूपत्वसुपपादयति, अविक होति | तच हेतु माष, अवाश्मनो-गोचरत्वादिति । fa रूपो- -ऽसावविकल्य आतेति तदाह, चिद्रूप इति । bes AS Bet एव TST GAAS ओतानुक्ना- चनुज्ञाऽविकल्येरोद्कार्पेरात्मेव AHS दों सर्वः ener ओतत्वादनुन्नानुलादनुन्नात्वादवि- कल्पद्धपत्वाज्चाविकल्पदपं दोदं सर्वम्‌, नेव तच काचन भिदास्ति | १८; १२८ खि हो सरतापनःाम्‌ एवं तुरोयस्याममखच सखरूपत्वसुपपाद्य तस्य॒ चतरूपेण तुरोयप्रणषेमेक्यमाष्‌, चतरूप rere wafsi areca चत्‌ रूपत्वमसिदमिति नेत्या, चतुरूपो हयमोष्कार इति । केरूपे खत्‌ रूपलमित्यत आ, श्रोतानुन्ना्रुन्नाऽविकल्पर Cae रूपेरिति। smart शु्तप्रकारेणोतादिरूपत्वं सम्भवति । Wes तु कथमोतादिरूपत्वमित्याग्च भआमनखतूरूपत्ववत्‌ तदाचकस्याप्योडारस्य तदभ्युपगन्तव्यमित्याह, आमेवेति । श्रामवदोङ्ारोऽप्योतादिभिशतुरामेत्यथः। अस्त उक्लप्रकारा- कनस्तुरौयस्य चतुरूपत्वं तदाचकस्य तु मा भूदिति चेत्‌, न, वाचकस्य चतुरूपत्वाभावे TIA चतुरूपत्व-परत्यवमश्वुपपत्ते- स्तदभावप्रसङ्गात्‌ तदिमे तुस णव विमर्श वाचक WET इत्योह्ारस्यापि नाम्नो रूपामकवाच्यवश्चतुरूपत्वं सिदमित्याष् नामरूपामकं te wafafa । नामरूपयोः परस्पराविनाभावा- देकश्य चतुरामत्वे सिशेऽन्धस्यापि तत्‌ सिदभेषैत्यथेः } णवं वा्य-वाचकयोखातुव्विध्यमुपपाद्य तयोरेक सामान्यदयमाष, तुरौयत्वाशचिद्रूपत्वादेति । रूपा णामेक्ये सामान्यान्याइ, भोतत्वा- दित्यादिना। च्रोतादिरूपाणि क्रमेणाविकल्य-विलापनोयानौ- are, अरविंकल्परूपं ete सव्यमिति। gaa प्रापो वाच्य- वाचकरूपो भदाविकल्पे नास्तोत्याषह, नेव aa काचन भिदा- स्तोति। अथ तस्यायमादेशो ऽमाच्र्तुीऽव्यवदायंः प्रप्चोप- श्रामः शिवोऽदेत ओङ्कार आत्मेव, संविश्यात्मनात्मानं, य एवं वेद्‌, एष NT | र उपनिषदि R aw: | १३९. न चेत्तत वाद्य-वाचक-भेदोऽस्ति, कथं तरिं तस्योपदेश दतःन्धप्रतिषरेध-सुखेनेत्याह, श्रथ तस्यायमादेश इति । पूर्व मपि निषेधमुखेन तुरोयोपटेश-प्रकार उक्षः, aa arent षेधप्राधान्येनोपदेशः, इह तु वाचकनिभेष-प्राधाग्येनेति विशेषः । उपदेश-प्रकारमाह, अमाव इत्यादिना । | “sara?” मावा अस्य न विद्यते इत्यमा्रः श्चतुरः तुरौय Weds ` विशेष्यते अमाचादि-विशेषणेः, अमातरत्वादलचाथ Tare, कुतोऽमात्र इति, उपदेणान्त-वाच्यवाचक-प्रपश्चतादित्यादह, प्रप- चछ्ोपशम इति, अत एव शिवः । अव्यवहात्वादि-धम्मीऽप्यस्य नास्तीत्याह, Hea इति । यस्मादेवंविधोऽयमोष्कारः तस्मात्‌ तुरौय आसेवायभित्या ह, श्रोष्ार ्रालमेवेति। णवं विदः फल- are, संविशत्यासनातानं य एवं वेदिति। “्राकनाः खेनेव प्रणवरूपेण (आत्मानः खमेव प्रविशतोत्यथः । एवं प्रतिपत्तुने पनः संसार-परिभव इत्याह, एष वोर इति । नारसिंचनानुष्टुभा मन्त्रराजेन तुरोयं विद्यात्‌, एष त्मानं प्रकाशयति, सर्व॑संद्ारसमथेः प्रिभिवासद्धः प्रभु- व्याप्तः सदोज्वलोऽविद्यातत्‌कार्यद्ोनः खात्मबन्धद्दरः, एवं तुरौयप्रणवेन तुरो यप्रतिपत्तिमभिधाय मन्दस्य afa- equa ada प्रतिपत्तव्यमित्याहः नारसिंहे नानुष्टुभा मन्तराजेन तुरौयं विद्यादिति। ननु तुरोयवाचकेन मन्त- राजेन कथं ततुप्रतिपत्तिरित्याशश्च तख तद !चकलमाह, १४० सिं हौ तर तापनास एष Weta प्रकाशयतीति अधवा मन्दस्य मन््रालजेन तुरौयप्रतिपत्तौ को विशेष इत्याशद्याह, एष होति । काथं ARTHAS GOTT THA AAT A ततूप्रकार-दशेनाय भन्वार्थमाषह, सर्व्वसंशारसमये इत्यादिना । तव्रोग्रभित्यस्व पदस्य तुरौयबोधकतां दशंयन्‌ तस्यार्थमाह, संव्बसंहार-समथे afai न हि तुरीयादस्पस्य उग्रस्य सव्वसंहार-साम्थं सन्ति; अतः संार-सामर्थवाचक sae wed संह्ार-समधं' तुरोयभेव लक्षणया प्रकाशयतौत्य्थः । लोक- संटारसम्थेऽपि मन्दप्रखानः कथित्‌ संदहाथमसंहरन्‌ दृष्ट इति तुरौयोऽपि तथा स्यादिति तस्यापि decane न faq णक्धमित्याशदायां तदृव्यावश्तकलेन वौरमित्यपि पदमधेतस्तुरौय-प्रतिपन्तौ विनियोजयति, परिभवासष् दरति । न लौकिकमन्टवदयं मन्दप्रथानः परिभवसहिष्ुः; अतः संहरत्येव सदा संहाथमविद्यादिलक्षणं जगत्‌, aaa सामथय मस्य faaq शक्ते शत्यर्धः। परिभवासहिष्णुरपि प्रति वन्धसम्भरवात्‌ at संहरतीत्याशदूनयां तद्व्यावत्तकसैने भष्टा- विष्णुमित्यत्र महत्‌ पदमधेलोऽवतारयति । प्रभुरिति । wer- प्रभुत्वात्‌ न प्रतिबन्धुं शक्यते इत्यथे; । ` समर्थ॑स्व परिभवासदिष्डोः प्रतिबन्धदोनस्यापि waa व्यापरभावेन सव्व॑सं हर्त लं न wat वतौत्यसावप्यनुपपत्तिरत्र नास्तोति वदन्‌ विष्णुभिति पदम्धतो- ऽवतारयति, ara इति । उक्षसामग्रो-सद्धाषैऽपि येन vare- नाभिच्वलितः सन्‌ wa संहरति, तन्न सहन्ते युक्षम्‌ उपकारर्कल्ी- दित्याशे्गायां निर्विकारत्वात्‌ न प्रमाणसापेक्षमस्यापि wat १ उपनिषदि २ खण्डः | १४१ किन्त॒॒सर्व्वहैतविरुचं खप्रकाथ-चिद्रूपवेन सदैवाभिच्चलितः सव्वदा संहतः सकलद्ैतखच परमार्थत इति वदन्‌ ज्वलन्तमिति पदमवतारयति, सदोचवल इति । तथापि लौकिकसंहर्तुरखं दाये Tatty खकाथ-कर शादि ce तदन्तस्य सखाभाविकमसंशायेः किमप्यभ्युपगन्तव्यभित्यागष्ठायां नास्य॒ लोकिक-पुरुषवदविद्या- तत्काश्थियोररहममाभिमानोऽस्ति येनासंशाग्यें acre स्थात्‌; तस्मात्‌ wafer facia: सव्वेभेवं संहरतौति ag सर्व्वतो भुखमितिपदमंतोऽवतारयति, अविद्यातत्‌-कायदहौन इति । ‘aan’ सर्व्वत्र मुखं यस्य मुखशब्देनोपलब्धिरविद्या- तंतका्रीसंखुषटप्रकाश् उच्यते। we सरव्ब्रोपलब्दिसरूप एवायं a विजातौयमसंशाथ' किमप्यशास्तोति सव्वतो सुखु- cate: | शएवंरूपो मष्टाप्रसुः किमधमतिदुबलं दैतजातं संहर- तौत्याकाशशायां सखरानयेप्रतिभासदहेतुल्वादिति वदन्‌ दसिंह- fafa पदमवतारयति, खात्मवन्ध्र इति । कृगतावितिं धातो eiq greq तिविधपरिच्छेद-रहित arated firey बन्धने इति धाती; सिभिति तदन्धकमविव्यालचणं दतम्‌ । हमिति च तस्तं तवसुष्यते ; भतो टृसिंह्पदस्व स्वान्मबन्धद्ा दत्धर्थोक्तिं रपपनत्रा । सर्वदा दैतरदित आदन्दरूपः सर्वाधिष्ठानः सन्माचो निरसाखिलाविद्या-समोमोदो ऽदमेवेति। तसादेवमेवेम- मात्मानं परं ब्रह्मानु सन्दध्यादेष वीरो नुरिंड एव हितीयः खडः ॥ २॥ १४२ ष्सिंहोत्रतापनाम्‌ नन्वेवं रूपतेऽप्येवं विवेकात्‌ प्राम्यधा हैतं ततपरिभव- afeqay तथेव सर्व्वमस्तौत्याशह्ायां न कदाचिदप्यस्य परमा- थतो देतपरिभव इति वदन्‌ भौषणपदमवतारयति, wearer देतरहित इति । न हि महास्फुरण-खभावभेनं तमः wart भयात्‌ कदाचिदपि परमार्थतः स्ति मध्याक्ृ-भास्करमिवेति भोषणपदस्यार्धं इति भावः | ननु सर्व्वदहेतसं्टारे सुखसाराधना- भावादपुरुषाधत्वं स्यादस्य; अतो न सवे संहन्तव्यमित्याशद्य खत एव॒ परानन्दानुभवरूपत्वमाष्ट, भद्रपदेन भानन्दरूप afar नु नित्यस्य कारणस्यापि dere खात्नोऽपि ततुप्रसष्घः, अतो न संहरत्ययं सवंमित्याशष्याध्यस्तस्यासाऽन्नान-ल णस्य कारणस्य खाधिष्टानन्नानेन anit परमाधंसटूपमनध्यस्त- मवाधितं पूर्ववत्‌ खमदहिमस्मेव भवतौति परिश्टरति, खत्य- खत्युपदेन सव्बौधिष्टान-सम्भात इति । पूरवेखल्यु ब्देन सततं मरणौलं सरव्वामकमन्नानसुष्यते। tra deat wx स्वेदा मरण्भौलमेवान्नानं नित्यकस्पितम्‌ । wg लग्मलयुतवेन सर्वदा सृत एव, Wit Aas न नाशप्रसङ्कः, किन्तु पूबं मधि छानलेनोप्तरत्र बाधावधिलेन सत्‌सासितरेवावशिष्यत इति | sangeet इति भावः । यस्मादेवं सर्वसंहार-समथेः - परिभवासहो निष्यृतिबन्धः सवसं हाय-कवलोकर ण-खभावो निर- ` Ga र्षणोयणशुन्यः MATT भयङ्करः परमानन्दानुभवः परमार्धसदटरूपोऽयमामेति नाविद्याल्षणदैतमस्िन्‌ कदाचिदप्यु- पपद्यते ; तस्मात्तदव कालत्रयेऽपि नास्तोति बदन्‌ नमामोत्यस्या- धमा, निरस्ताखिलाविद्यातमोमोष इति । sfrafa frar- १९ उपनिषदि २ लब्धः | १४१ विरोधिल्-कथनेन निवक्तयितु' शक्यतोक्ला, तम इति अआराच्छा- दकल्वेन निरसनौयत्वम्‌, मोह इति च विक्तेपेतुतवेन निरसनौय- त्वभेवोक्षम्‌, “अविद्यादिलच्चणम्‌" अनथंकारणं नित्यमेव निरस्तं यस्मिन स adn: |) नमामीत्यच्र नकारौ निषेधाथः, मा इति प्रमावाचकत्ेन परिपूर्णीनन्द-संविदरप-तुरौयवाचकः, मौति तचिसाकरं तदाच्छादन-विक्चेपकारणभूतमन्नानसुष्यते; तस्मात्‌ मौति feat नास्तोति नमामौतिपदस्याध इति भावः। sare, “मोति दिसाकरं नात्र तमोऽज्नानादिलक्त- णम्‌” इति । किं तदहि अरस्तौत्याकारन्षायां तुरौयप्रत्यगा- mata वदन्‌ अहम्मदा्थमाह, अहमेषेतीति। एवकारोऽङ्ार- Wasa प्रादे तनिषेधाथः। इति शब्दो मन्व्याख्यान-समाष्यधेः | अत्र मन्वव्याख्याने प्रथमयेव fare व्याख्यातत्वात्‌ ware तुरोयप्रतिपत्ति-शेषतवे हितोयार्थो विवक्षित इति केचिदाहः | रपरे तु सप्तम्यथं हितोयामासित्य नमामौति पदेन सम्बन्धमाडः। उग्रं नमामौति हिंसाकरं नास्तौल्यादिप्रकारेण वात्तिककश्निस्त॒ दितौयान्तपदानां सप्तम्ययता खोक्ततेति गम्यते | मति हिसाकर ` नाकति सप्मौ-प्रयोगदशंनात्‌। water वोरे महाविष्णौ मोति fearnt नेत्यादिप्रकारेण हि तस्यार्थो युज्यते | यस्मादुक्षेन प्रकारेणानुष्टभस्तरोय-प्रकाशकत्वं सिचं तस््ाटुक्षेनेव प्रकारेणेमं प्रत्यगावमानं तुरोयं परं ब्रह्माचार्योपदेशमनुजानोयादित्यादह, तस्मादिति । एवं प्रतिपत्तुनं पुनः संसारपरिभवद्त्याह, एष वोर इति । कथं ate इति टृसिंहत्वादित्याह सिह एवेति | इत्यत्तरतापनौये माताखण्डो हितोयः खर्छ ॥ २ ॥ १४४ कसिंहेःत्तरताप्रनत्रमम्‌ तस्य द वै प्रणवस्य या पृ माचा सा प्रथमः पादो भवति, eaten MT, तोया Sera, चतो ओता- नुन्नाचनुक्नाऽविकल्पर्पा तया Aa चतुरात्मानमनििष्य चतुर्थपादेन च तया तुरोयेशानुचिन्तयन्‌ ग्रसेत्‌ | तुरीयमात्रयानुष्ुभा च तुरोय-प्रतिपत्तिरभिदिता। अथे दानीं मात्रा चतुषटयमलुष्टप्‌-पादचतुषटयच्च भिरोक्लत्य विराड़ादि पादचतुषटयस्योपासनं वक्तव्यमिति खख्डान्तरारग्भः। तस्येति । oe ओभिलेतदक्तरमित्यक्-परंणवस्य या पूवां मातरा अकारः AUSTIN सा मात्रा अगुषटुप्‌-प्रथमपादस्य विराड्घ्य उभयतः पूर्बोत्तरभागयोः विराट्‌-चिन्लनार्थ' भवति ; aaa अम्‌ उग्रं वोर महाविष्णुम्‌ अभिव्येवं मन्तोचारः सिचो भवति। अवराकारो वौज-विन्द्‌-नाद्‌-शक्तचन्तः प्रयोक्तव्यखतुरामक-विराद्‌- वाचकल्ात्‌। तस्य हितोया माता उकारो हिरण्यगभौधः, सा अ्रनुषटभो दितौयपादस्य हिरख्यगभायस्माभतः पूत्रंवहवति | एवं ढतौया मावर सक्रार इईश्वराथोऽनुष्टप्‌ -ल्तीयपादस्येश्वरा- ्थस्याभयतो भवति । या चतुर्थी मात्रा, कासा इत्याह, रोता लुज्नावनुन्नाऽविक्रल्यरूपेति। तया तुरौयं पादमोतादिखूयैखतु- रामनम्‌ “afer afer अनुषटप्‌-चतुधपादेन च तमेव प्रति- पाद्य एनश्च “AAT पुबोक्त-तुरौयमाव्रया तुरौयमन्ि्य 'तुरोयेण' सखामना तावन्मात्रे रेवमनुचिन्तयन्‌ सव्वं ' जग्रत्‌ “ग्रसेत्‌' विलाप- येदित्य्धंः। अयं भावः। अमिति चतृरूपेशाकारेण चतु रूपं १ उपनिषदि २ aa: | १४१ विराजं प्रतिपद्य तभेवानुष्टुप्‌ प्रथमपादेन स्फटं स्चिक्य पुनरण्य- मिल्युञ्चारयन्‌(*), waved तं wet उमिल्युश्वारयन्‌, fece- गभं" सच्धिग्य aa विराजं विलाप्य खनुष्टब्‌ दि तोयपारेनोकारेख च fecqad भ(वथिला उभित्यञ्चारयन्‌, हिरण्यगभे' सञ्जिगथ मकारेणाव्याक्ृतं चिन्तथन्‌ तव हिर्गभे विलाप्य भ्रगुषटप्‌- ढतोयपादेन मकारे णाव्याक्षतमेव भावयित्वा ओमिति नाद- gar ्रोतादिरूपेख प्रणवेन तदरूपं तुरोयं af तत्राव्याज्ञतं विलाप्य शतु्टुप्‌-चतुधंपादेन च तभे Ma पुमरप्यक्करूपेख विन्ड(दिसरहितेन प्रणवेन aaa चिन्तयन्‌ स्वरूपस्थो भवेदिति । तस्र द वा एतस्य प्रणवस्य या Fat माचा एथिव्यकारः TRUM: WIM AM वसवो MIAN Treva, सा प्रथमः पादो भवति। भवति च सर्वषु पादेषु चत्‌- रात्मा स्थूल -सुच्छ-बोज-सा्चिभिः। दितोयान्तरिक्तं स उकारः सयजुभियंजुव्वदो विष्ण -रद्राख्िषटुन्‌ -दक्तिणाधि, सा faa: पादो भवति। भवति च स्वेषु पादेषु चतु- TA खुल-सृच्छ बोज-साक्षिमिः | तुतोया यौः स मकारः ससामभिः सामवेदो रुद्रादित्या जगत्यादवनोयः, सा SAA: पादो भवति। भवति च सवेषु पादेषु चतुरात्मा खल- gett ~ _ (९) क, पमरप्यमित्यु्चरम्‌ | १८) १४६९ ष्वसिंशोत्तरतापनाम्‌ सुनरपि प्रकारान्तरेरु मावतापाद्सिखभेवोधाञ्जलमाष्, तच्छ वा एतयख्येव्यादिना। क्रा सा araare, sare इति। तस्ोषासकेषल्रेन विभूतिमाष्ट, a एचिषो । we ऋग्भिः qafia’ ऋग्‌मन्त्र ; WE WAS तदृव्याख्यानरूपं ब्राद्मकं स ब्रह्मा वसव इत्येवं Weary: | “साः माता facrgat प्रभः पादः खवाच्यविराष-रूपेव भवति, खभयीर्व्याभादिमचाचत्‌- खूपतसाग्यात्‌ एथिग्याकमकस्याकारस्य न केवलं विरान्येवावर- खानम्‌ , अपितु अवश्रिषटप्रादयेऽपोत्या, भवति च Way पारै- fafa | नवेापपस्तिमाद्‌, बतुरातमेति। चसुराकलत्सुप्रप्रादयत्ि, STRATA । भिष्वादौनां स्युलाददिकूपनतुयं सस्मञ्खात्मनः ख्धुलादिरूपेऽन्त भौव्यमिवयघेः | एवसुत्तरपग्धायेष्वपि योच्चम्‌ | यावसाने अस ALARA सा सोमलोक अङ्गारः, सोऽथरवेमंन्ररथदरववे संवतेकोऽग्निमरुतो विराडे क छषि- भाखतो खता, सा चतुथः पादो भवति । भवति च सन्नेषु पादेषु चतुरात्मा FAH AAT: | मात्रामाचाः प्रतिमाचाः कत्वा अतानुन्नाचनुच्नाऽविकण्पर्पं चिन्तयन्‌ TAA | या श्रवस्षाने' बोजास्मिकाचरत्रयान्ते “अस्य' प्रणवस्य “चतुर्थो तुरौया ‘akarar’ विन्दादिरूपा, we मात्राया अरत्तरद्याद् मावापत्च त्यम ता, सा कारणं तुरोयश्चानुगतेति Ya yea । कालतो areata न खतः। सा सोमलोकः' उमया विद्यया १ sufaafe 2 caw: | {so संहितंस्य परमेश्वरस्य लोकः सोमलोकः, इतरस्य द्यु लो कैक eat एक्‌ ग्रडणयो गात्‌ | का सा AAV, WIT इति। विन्डादौनो खयमनुश्वायर्त्वात्‌ तेषां era afsdica- rere) एक ऋषिनौमा्थव्वरिकामामगिनिः, साच भात्रा भाखंतौ समता; विन्डादिरूपतवेन च तुरोयबोधकत्वाश्च । एषं समषटि-व्य्ेपक्ये afer मात्रापादमिखेपासनया पूर्ववत्‌ wa क्रभेशोत्तरीत्तर TEA स भन्यवस्थातव्यमित्यार्ई, ATASATAT दूत्यादिमा। | aint ऊतसंवित्कः we संविष्टो निविन्न दम- मसुनियमेऽनुभृय Tee सव्वं ESIC) BATTS | Se सानुष्टान-क्रमन्धासाच्वेनादि-सर्हितमुषासनमादह, श्नो- sia इत्यादिना । atten इत्यादिना इदोषासनाक्रभ उच्यते | अरत उषासनांवरस्य खर्छाटकस्थार्धो गुरूकक्रमेस इरे वीन्त- भोव्यः। श्नः ware भूत्वा इतसंवित्‌कश्च सम्‌ शरो भूत्वा संविष्टः सम्‌ मिविविश्न;ः सम्‌ एममसुमियभेऽमुभूयेत्यादि कभेशा- मवयो Lean ओोऽखतंे Care: | तत्र प्र्ोघसमये प्रवोधमन््ेश प्रणषेन वी मिद्रासार्धितया afte weet खातन्यवंस्धामं क व्येभित्ाद्, न्न इति । ओं नियप्रवुं्ाय wort नम दूति प्रबोषमग्तः | युमरमसमयमूत्ति-मन्त्ेण प्ररवैनेव वा विद्या- aa पर्माकमनी मूतं रामसेनागुसंन्धातय्धेत्याष्‌, war इति | ओ विद्यादेहाय comet नभ इति afta wri (९) ख, ag १४८ कसिं हो चर तापनम्‌ दिवसे छतं तदिने करिष्यमाणच्च च्रानक्रियामकं स्वमपि व्यव- हारजातं व्यवषारकाल एव संविन्माकाङ्पेणशालोचितं परिपूण- स्िदानन्दरूपे परभेष्डरे तत्पजा-जय-होम-तपं र-ध्यानादि- रूपेण समप यौोयमित्याह, इतसंवित्क इति । are प्रणव एव । भ्रधोल्यायावश्यक-गोचाचमन-दन्तधावन-मलस्ान-विधि- ज्ञानादिभिः शदो wafeane, wa इति। पुमः सन्ध्योपासनादिः HUTA YR Alan समुप्वेशः wear इत्याह, संविष्ट दति । उपविष्टस्य ुरवाद्यरु ना.) पूवंकमस्तेणाङ्लो-कर-ोधमः तालवय-दिग्बसाम्निप्राकार-वेनेविप्रनिरासः WI श्त्या, निर्विन्न इति | पनरोमितयेतदश्वरमिदं सवेभिलय्क-प्रणव-व्या्यनु- सन्धानानन्तरमकारादि-व्यापकेनापरिच्छित्र-शरीरस्य CT wha परमामनि रक्षितवौजस्व भूतं भवदिव्यादावक्षप्रकारे ख रेचक- पूरकाभ्यां संहलसकलस्य कुष्भककाले साकानुभवः प्रशवेन कर्तव्य इत्याश, इममसुनियमे ऽमुेतिभ्रू। एवं शक्चनुसारेण प्राणायामं क्त्वा तभेतमावानमोमित्यक्ष-प्रकारेल व्वतिार- प्रतिपत्तिमनुक्ञा-प्रणषेनासमानु सन्धान क्त्या प्रण्वमकाराषिः व्यापकेरामनि शरीर वतुशटयसुत्पादनौयमित्याश्‌, wee wa दृष्ेति। शषः प्रत्यगाकनि ददं स्वे" जग्च्छरोर-खतुषटय- eu ‘cer wer दृष्टिरिव fe ofefiaa: | yaafafee सवे चिशरोरमित्यक्प्रकारे प्राशाग्निहोव-प्रपञ्चयाम-कर्तेम्यता- are, quaweia इति । श्रौं चमिति चिदानन्दरूपं देव wana ऋचकाराद्यकाराग्तां माढकासुशारयन्‌ तदाष्मकं सवे जगस्य शरौर- : (९) कष्ठ, मुवाखन्ना। १ ॐपनिषदि २ qa: | १४९ चतुष्टयं देव त्‌ स्चिदामन्दादु त्पत्रं,\) त्यं सम्भाव्य सोऽ्ं हंस इति जौवपरमामनोः परस्परभेकत्वं सम्भाष्य तस्मिन्‌ wat स्वाहेति शरौर-चतुषटयं विलापयेदिति प्राणा गम्निषो ्रसङ्गन्ः | प्रपञ्चयागोऽप्येवभेव कायः। Wt eft अकारादि चका- ˆ रान्तमभिधाय, हसः सोऽह खादेति तु तज मन्त waa विशेषः | | अथ सकलः साधारोऽमुतमयशतुरात्मा TT रात्मा। अधवा a at एतं त्रिशरौरमिव्यल्लक्रमेण सकलौकरण- न्यासः कत्तव्य शत्या, -अथ सकल इति । wats तभेत- मासानमोमिति ब्रह्मणेकौक्लत्येत्यादिना पादखण्डोक्तक्रभेण ब्रह्मा कनो; परस्मरभेकत्वं युनरपि प्रतिपाद्य तभेक-मजर-ममर-मख्त- मभय-मोमित्यनुच्रा-प्रणषेनामुभूय शरोरचतुषटय-खच्यधे वच्य- माणेमेन्वेः सकलौकरणं कयत्‌ । fafa शाग्यन्तसुशाय शातोतकलाग्यमने wht नम दति व्यापयन्‌, साक्षिणं सच्चिन्य प्रणवं गशत्चन्तमुश्चाय गान्ति-कला-गक्ि-परा-वागावमन सामान्यरेहाय नम इति व्यापयन्‌, श्रन्तसुंख-सदामक-ब्रह्म- स्ञानरूपं सामान्ये सिन्य प्रणवं नादाम्तसुश्चाय विद्या कला-नाद-पश्यम्तो-वागामने कारणदेहाय नम इति व्याप- यन्‌, प्रलय-सुषुपौक्षणावस्यं किञ्चिदहि् ख-सदामकं कार ण- Qe सञ्चिन्त्य प्रणवं विन्दन्तमुच्चाय प्रतिष्ठा-कला-विन्द्‌-मध्यमा- (९) दवाशिद्‌ानन्दादुत्‌प्न। १५० aft हो शधरतापर्नयम्‌ arama ante aa tf वयेपरवेन्‌; रम्‌ तान्तः- करशप्राशेद्दिधरूपं ganic Gar waa भंकारान्त- सु नि्ैसति-कलं(-वीज-वेखंरो-कागामने खलं्शरीरयि AH इतिं व्यायम्‌, पञ्चोक्षतमूत-तत्‌जायजञ-धलं शरीर WET सकालोकर शन्यसं-सङ्गृहः । एवं ख्ष्टमिदं अरोर-च॑तुरधवं भंगं- " वतः सपरिकरासन-मूर्सिरूपेण aaa पोठमूर्तिन्यासो ae रितव्वाकित्याह; स(धारोऽषतमय इति । “arate wea तदाधारेण च खानादिना we ana इति सपरिकर-पौट- न्यासोऽने नेव सूचितः | saawa इति गूत्तिन्धासः “Tray अटतं-जंडदुः ख-परिच्छेदादि-विरुदं स्चिदानन्दानन्ताम-पद- we ब्रह्म, wa अन्तर्भख-सदामनि mina प्रतिविर्नि- तानि यन्यद्रतादि-विरूदानि रूपाणि afserre-quia- पदानां वाच्याथरूपाणि इ च्छा-न्नान-क्रिया-सातन्ता-तच्छक्लोर्नां ` कारणानि aa ve! एवं सति सचिदानन्द-पुखोक- रूपिशो द्च्छा-न्नान-क्रिया-स्ातन््ो सट्रूपिणौ च परा afar भगवतो मूं्तिरित्यक्तं भवति । पोठादिकल्पना-प्रकारस्तश्यते | at चतुरशोतिकोटि-प्राणिजात्यामने ब्रह्मवनाय (५) नम डति व्यापयन्‌ केशरोमादिक qaqa कल्पयेत्‌. ओं पच्चभरूत- नाम-रूपामकेभ्यः प्राकारभ्यो नम इति व्यापयन्‌ walaa- पञ्चभूत-नाम-रूपामकान्‌ AMAT सप्तप्राकारत्ेन कल्ययेत्‌ | ओं नवच्छद्रामभ्यो नवहारेभ्यो नम इति व्यापयन्‌ wf (१) ख, त्रह्मबलाय | ९ yufafe 2 wae: १५१ WANT NYC AMAA नवद्ााणि कल्पयेत्‌ । एव wand eran परिकरा Wee महाराजपाजेश्वरस्यामनः परिवाष्कलमेन कल्ययेत्‌ । तघाहि संविद्रपेभ्यो राजदारेभ्यो AM | सकामांक्रामदन्तिभ्यो दागरेवताभ्यो नमः, काम-वैगा- ग्याभ्यां दार्पालाभ्यां नमः। दिगग्याद्यात्मक्र-योषादौद्धिय्र- BU VIHA नमः । चन्द्रा्मकाय मनसे राज- दूताय aa: | ब्रह्मरूप्रिख्यै सव्वं काय fread बुधे नमः | CECT स्व्यकार््वीभिमामकनच' छकागाय नभः । विशुरूप्राय सरव्वकाय्यनुसन्धानक्षजं COVA AA: सव्वश्वररूपाय सर्व पिकारिरे प्राणाय भमः। इति न्यसम्‌ जयन्‌ स्मरन्‌ वा a WAC भगवत उपकरणं विधाय गुण्याकमे प्रास्षादाय नम इति प्रासादं caren sag विन्दन्वमुयच्ा परम्नामाश्षनाय नम aft दधे विन्धस्य fafeefeqd पूबाकसदाव्मानं कारण- शरोर गुणसाम्यष्षं घीटत्वेन कल्ययेत्‌ । तलः प्रवं प्रक्यन्ल- मुचा षरभात्मण्मूखये नम इति weafe मखकान्तं व्याप्र- यन्‌ पूर्तक्ष-सामान्य-शरौरमन्तसे ख-सद्‌ा द्यामकर TE WATT अशिरूपिणीं णहः-चक्र-गटा-वद्य-ध्यानसुद्रा-लश्चत्‌-कर घरतुषटवां सर्व्वालद्गरविशिष्टां स्वात्ानन्यालुभव-सागरमन्नां गवतो मन्ति सचिन्तथेदित्ति पौठमूत्तिन्यासः | पौठमून्तिमन्वदयमेत्राजाव्रश्यवं wea, अविष्टं कखनोयम्‌। wid भूतभ्रूलतिं-व्यापक्चस्य aqarfere: कूटस्धस् Utara परमात्रनो मूल्तिंमती मूत्त वावारनम्‌ ATTN तदयापक्रत्य-चिन्नं कन्त व्यभिल्याहः चतुरामेति। aqui’ सामान्यादि-णरौराणमामा भवेदित्यघः | १५२ कसिं लरतापनयाम्‌ चतुराम्मेति अनेनेव प्रणवेन समस्तव्यस्तेन कराङ्कलिन्यासौ, कनि- STIS, समस्तेन SE विभो व्यापकन्धासः, समस्तस्य प्रणवस्य FATAL न्यासः, व्यस्तस्य नाभि-दय-भ्तूमध्येषु समस्तस्य दाद गान्त-षोड़गान्तयोख न्यासः सूचितः । तथाहि ‘wares’ परकारोकार-मकारोक्ारा आसानो यस्य स UA तथाविधो भूतेति Warr.) चत्वारो व्यादहत्यग्न्यादयः सत्या WATA यस्व इत्यङ्कन्यास-सूचनप्रकारः | अथ पादमाज्राखण्डयोः सचितः पादन्धासः HUA त्याह, सव्वमय इति । सर्व्व शब्देन TATA विराडादि-पादचतुष्टयसुच्यते। तन्रसेन awa इत्यथः । शेष्वयथ- WIAA द्युलोकाय नमः। WaT सव्याय नमः । संहारशक्यामने अग्नये नमः । क्रियाशक्चामने aaa नमः | सव्वाखयशक्यामने आकाशाय नमः | THT ATA प्रजापतये नमः। सर्व्वाधारशक्यामने एधिव्यै नमः । इति apiface- त्राणाम-गु्-पादेषु सप्ताङ्गन्धासः। युनरप्येको नवि णति-मुखेषु तच्ासः। aa समानादिन्धासे वित्त-खो-वागादिन्यासे च तत्त- च्छ ज्रधाव्रने नम इति योज्यम्‌। शकिमात्ररूपं हि भगवतः शरौ- रम्‌ इतिरत्त्‌ स्थान-पराक्षार-परिचारकादिरूपे ण लम्‌ । उक्तश्च, “देवामश्क्ि खगुरोनिगूढ़ं न तस्य काय्यं करणश्च विद्यते । न ततूसमशचाभ्यधिकञ्च दृश्यते परास्य शक्तिवि विधैव शूयते | सखाभाविकौ ज्नान-बल-क्रिया च इति । | “अपारिपादोऽहमचिग्यगक्तिः पण्याम्यचचुः स गणोम्यकणः(१) अपाणिपादो जवनो wera” इति च। | (सकसद्रशोतयकरः। ९ उपनिषदि २ aa: । BUR मन्वास्त्वेवं प्रयोकव्याः। प्रणयन-शक्यासमने प्राणाय नमः। भप. नयन-शश्यामने अपानाय, व्यानयन-शक्यामने व्यानाय, उन्रयन- MATRA उदानाय नम इति Tea) समनयन-शक्यासने, अनुसन्धान-शक्यासने, तथा निखयाश्ष्ार-सष्ुरप-यवण-स्यशे न- दशन-रसन-घ्राण-वचनादान- ममन--विसगनन्द--गश्धा मने इत्यादिरूपे शेति पादन्धासं छषत्वा वच्यमाण-मन्तपञ्च कं व्यापकत्वेन विन्यसन्‌ पादचतुष्टयं ध्यायेत्‌ aa उग्रं a महाविष्णु जाग- रितखानाय AMAA TAHT कोनविश्रति-मुखाय WATT चतुरामने fara वेष्वानराय एधिव्यग्टग्बेद-ब्रह्म-वसु-गायतौ- गाहेपत्याकाराकने स्थूल-सुच्छ- -वौज-साच्यामने प्रथमपादाय Aa) श्रं ज्वलन्तं सर्व्वतोसुखं खप्रखानाय सून्मप्रल्ाय सपा काये कोनविंशति-सुखाय सच्मभुजे चतुरामने तेजसाय fece- ग्भायान्तरि्ष-यलु्यजुवद-विष्णु-रुद्र-जिषटुब्‌-दच्चिणाग्न्ुकारा- कने ख्थुल-सू च्म-वोज-साश्यामने हितौयपादाय नमः। धों afee भोषण भद्रः सुषुपस्थानाय एकौभरूताय प्रश्नानघनाय आनन्दमयाय WAALS Vary खाय चतुरातमने प्रज्ञायेष्वराय द-साम-सामवैद-रुद्रादित्य-जगत्याहवनौय-मकारामने स्धल- स च्छ-वोजं-साच्यालने ठतौयपादाय नमः। न्रौ Wawel नमा- WE VARTA TANT TAMA सर्व्वान्तयामिशे स्वासने सवेयोनये सर्वैप्रभवाय सर्वाप्ययाय सोमलोकाय शअरधर्वाधर्वषेद- संवत्तंकाग्नि-मरूहिराडेका्थ्थोक्षारामने स्यल-सुक्छ-वौज-साश्धा- मने वचतुथेपादाय नमः। ओं मन्राजान्ते नान्तःप्रन्ञाय TAIN अनुभयतःप्रन्नाय अप्रन्नाय नाप्रन्नानाय TTT २०, १५४ सिंहो सरतापनयाम्‌ घनाय अदृष्टाय भव्यवहाय्याय ware अ्रलक्षणाय भविग्याय MATS AT एकासप्रत्यय-साराय अमात्राय प्रपञ्चोपशमाय शिवाय शान्ताय HEAT स्व॑संहार-समर्थाय परिभवासहाय प्रभे व्याप्ताय waa अविद्या-काथदोनाय खवामबन्धद्दराय सर्वदादेत- रहिताय भानन्दरूपाय सवाषिष्टान-सश्मातराय निरस्ताविद्यातमो- मोहाय अक्षविमाहबिमर्णाय ओहाराय तुरीय-तुरौयाय नम इति | पनः UIA THC AFA समाचरेत्‌। WA उग्रं बौर म्ा- विष्णुं एथिव्यग्डन्बेद-ब्रह्म-वसु-गायतरी-गाहपत्या कार-भूरग्धामने सर्व न्न-न्ना न क्यामने हृदयाय AA: | Tl ज्वलन्तं सवं तोमुखम्‌ WAT रिच्त-यजुय लुवंद-विष्णु-द्र-चरि्टब्‌--दक्तिणम्न्यकार-भुवः-प्राजा- प्रत्यानं नित्यढ्येष्वथ-शक्यामने शिरसे खाहा। wt ates WAT AF दुसाम-सामवेद-रुद्रादित्य-जगव्याहवनौय-मकार- स्याने अनादि-बोध-शक्यामने fre वषट्‌ । ओं wa मृत्युं नमाम्यहं सोमलोकाय अथर्वाधर्ववेद-संवत्त काम्नि-मरुदिराड- कष्याङ्न र-भू-भुवः-ख त्र द्यामने BAM AMAA कवचाय Vl मन्राजान्ते श्रम्‌ -ओङ्गार-भाखत्यलस-वोगग क्या मने नेत्व्रयाय वोषट्‌। मन््राजान्ते एथिव्यकार-ऋग्‌-ऋम्बेद- ्ह्म--वसु-गायती-गाहपत्यान्तरिच्तोडग र--यजब्धजवे द-विष्णु-सुद्र- विष्ट ब्‌-दच्िणग्नि-य-मकार-साम-सामवैद-रद्रादित्यजगत्याह- वनोय-सोमलोकोङाराघवीथवेषेद-संवत्तकाग्नि-मरुदिराड़कपि- भाखतो-सत्यामने अनन्ततेजः-क्यामने अस्त्राय फडत्येतान्ध- wifa ga: ऋ थादिकं विन्धस्य वौजादिकं स्मत्वा देवं ध्यात्वा परमानन्द खतेन चतु स्यम भूलाया देवतायाः पूजा WHITE | १ sufaafe 3 खण्डः | -१५१५ चतुरामेति | मूत्तिचतुश्य-व्यापकं तस्ाक्चिणं परमानन्द्-वोधाथिं ध्यात्वा मूत्तिचतुषटयं त्र मग्नं भावयेत्‌ । इयभेवामपूजा । अथ मद्ापोटे सपरिवारं तमेतं चतुःसप्रात्मानं चत्‌- रात्मानं मलाग्माविद्धपं प्रणवं सन्दध्यात्‌ | GATS वे प्रणवस्य था Yat मावासा प्रथमपादोभयतो भवतोत्यादिवाक्येरस्मिन्रेव क्रमखण्डे कथितसुपासनं विधाथातैव चतमून्तिरूपे ण एक्‌ पूजनोय. इति पोटादिकल्पना-पूबंकमाह | अथ महापौठे इत्यादिना । रथः आामपूजानन्तरं (महापीठे वहम्‌ खसदामक गुणवोजरूपे मू लाधारस्य दाति णदष्ट-चतुर्हल- पद्याकार “सपरिवारः दातरिगदलगतेः एथिव्यन्तरित्ष-दय-सोम- लोकायष्टकरूपेरटदटलगतेः स्चिदानन्द-पूर्खामादय-प्रकाश-विमषं- रुपं AGE लगत ब्रह्मसव श्व र-विष्णु सवण्वर- रुद्र सव खर-स्व्वर सर्वै श्रेः परिवारः सहितमभित्यथंः। ‘a? पाद्-मावाख्डय रुक्‌ ‘wad’ इह एथिव्यकार इत्यादि कथितं ` चतुःसपामानम्‌' अका- रादि-सथ्वन्धिलेनोक्तं एथिव्यादि-चतुविधं-सप्रकरूपम्‌ अकारादि- समष्टिरूपलादोडरस्य Wa मन्त-त्राद्मण्योरेक्यं fahren चतुःसपामानमि्यक्तम्‌ अकारादिभिविभूतिमद्धिवीं विना खतः चतुरष्टामानमिव्येवायंः। अनेन च व्यष्टिदेवानां सर्वषामविेमेण समष्टि-देवतयेक्यमुक्त तदङ्गमूतति-चतुषटयस्य श्रं शविशषेरेकल- माह, चतुरामानमिति। wafe-afe-wenfefraquara- भिलथेः। यद्यपौह सपताक नां चतुराखानमिति तुरौयमात्रा- WATS सपकस्य॒तदङ्गरूप-स्थुलादि-चतुषटयस्य तुरोयप्रणवैन ` १५६ सिंहो त्तरताग्रनयाम्‌ विशेष-सम्बन्ध-प्रतिपश्षये वक्षव्यमपि नोक्त तथापि तख्ीस्षरज तुरौय-प्रणव-सम्बन्धित्वेन कथनादिषश्ापि तत्‌ कथितमैशत्यवगम्त- MA, Faces प्रणवस्य तुरोयप्रणव-रूपल्वात्‌, तत एव जरापि मध्ये अष्टदलं पञ्चसुपदिशग्ति भाषाय्य दादशान्त-षोड- ` WMA, BAM मूलाधारगताम्नौ भ्रभ्निमख्डले “अग्निरूपंः चितप्रकाशरूपं क्रियादि-शक्षिभिजेठरेण wae wad सश्िन्त- येत्‌। wfweufrawarqy aquicarceirercara भिरः- पार्यादि-विशिषा frat न कल्पनोयः, किन्तु प्रलयानलार्क-सम- -च्योतिर्मा्ररूप एव चिन्तनोय इति गम्यते | सप्नात्मानं चतुरात्मानमकारं ब्रह्माणं नाभौ, VAT चतुरात्मानमुकार विष्णुं दये, aa चतुरात्मानं मकारं रुद्रं भूमध्ये, SHAT: चतुरात्मानं चतुःसघ्रा- त्मानं चतुरात्मानमोद्धारं सर्वेश्वरं द्वादशान्ते, स॒प्रात्मानं चतुरात्मानं चतुःसक्तात्मानं चतुरात्मानमानन्दामुतद्कपं प्रणवं षोडशान्ते | अथ मूलाधारसख्मम्नि नाभ्य न्त रसुन्रोय तस्मित्रम्नावजुष्टप- प्रथम-पादस्याच्षराटक-रूपमष्टदलं Wawa तत्‌कसिका्यां प्रख्व- खथाकार-वोज-विन्द्‌-नाद-शक्तिभिखतुरामकं चतुर्हल-पश्मरूपं ` सचचिन्य तत्‌ककिंकायां सरखती-मृलप्रलति-सव्िहितो ब्रह्मा स्व्वश्वरो Wy Te, सप्तासानमित्यादिना। sata सपरिवारमित्यनुषज्यमे ; waravararafa! sareee 2 wufaufe ३ ae 249 भकार-सम्बन्धित्वेन कथित-एधिव्यादयषटक-रूपारुष्टप्‌-प्रथम- पादाक्षरस्थाः साङ्गोपाडन ॒षेदाखतुदंलस्थाः ब्रह्मब्रद्म-ब्रह्मविष्णु- ज्रहमरद्र-व्रदह्मसव्यग्वरा्च परिवारलेन ध्येयाः। तत्राटदले feq वेदाः aan, भ्रष्निकोणे ceria, निक्तिकोे Rate, वायव्यकोणे ware, गानकोे इतिषास-पुराण- गम-काव्य-नाटकादयः। AAR अग्रतो ब्रह्मस्व्वश्वरः; दक्िणतो बद्मङ्द्रः, suc ब्रह्मविष्णु, पथिमतो were । एवसुसरव्ापि चतुर्मु -बतुटय-स्थितिरवगन्तव्या । सपा मानं चतुरामानमकारं ब्रह्मां ARN इति मध्ये ब्रह्मसवबष्वर- कपिरक्षा । (सप्तास्मानम्‌' अकार-सम्बन्धिलवेनोक्ष सामान्‌ अकारेश सहाष्टाकानमित्यथेः, अन्यथा श्रनुष्टबच्चर-सम्बन्धा- योगादिति व्य्टि-समष्योः सामान्धेनेकत्वमभिधाय तदंशानां ख्धलादौनामर्येकल्वमाष्, चतुरात्ानमिति | “अकारः प्रण्वखा- कारामकं रजःप्रधानं Mawr शब्र्माशः AWA सरखती-मूृल-परकति-सहितं “नाभो तेजोमध्ये श्रटदलख्य- चतु्ल- कखिकायां सन्दध्यादित्य्ैः । तथा “सप्तामानम' उकार-सब्बन्धि- वेनोकषान्तरिच्ादि-सप्तकम्‌ उकारेण weed (चतुरामानं' स्थुलादिभिरुकार-रूपं विष्णः wat ौमूलप्रकति-सत्व-प्रधानं सूथमर्डलखं ‘eed अष्ट दले उकारसम्बन्धितले नोक्लान्तरिक्ता- दयामकानु्टुब्‌-हितौय-पादा्षरसख्-वराह-नरसिष्ह-वामन-परश- राम-राघव-वलभद्र-लष्ण-कक्कि-मूत्तिभिरधिषठिते तम्मधाखयो- कारणरूपं चतुरल-पद्मगत-विष्णु-सव्वग्वरादि-युते WMA | तथा सप्तामानं मकार-सम्बभ्धितयोल्ल-खलीकाद्यषटक-रूपम, तधा १५द दसिंहा्तरतापनयाम्‌ AQUA A मकाररूपं रुद्रं सर्वे श्वरमुमा-मूलप्रकति-सदहितं तमः- प्रधानमग्निमिरडलस्थ aA अष्टदले मकार-सम्बभ्धित्रेनोक्त- ष्यलोकादयासकारुष्टप्-ठतीयपादाक्षरख्ध-सवं-भव-पश्पतौश्ान- भौम-महादेव-रुदरोग्र-मूत्तिभिरधिष्ठिते aE मकाररूपं पद्मचतुरंलगत-रुद्र-स्वेश्वरादियुते अनुसन्दधयात्‌। तथा “AAT- तानम्‌ श्रईैमावा-सम्बख्धिवेनोक्तैः AAA HTT र्टामानमित्यथेः, तथा चतुरासमानं तत्सब्बन्धि-खलादिभिः्रओह्कारः तुरोयं प्रणव- wey ‘wae गुणसाम्योपाधि-शक्ति-मरडलय्थ' मूलप्रकति-माया- सहितं ‘creme’ हाजिं शष्टलपद्र-मूलाधारस्थ-हातिंशददलोल्त- देवताषिशिष्टे तत्‌कशिकागत-दलख-सदादि-मूर्तियुते तत्‌- कसिंकागत-चतुदं लस्थ-सर्वेश्वर-चतुष्टय-सं युक्ते अनुसम्दध्यात्‌। तथा सप्तासमानं चतुरामानं चतुःसप्तामान चतुरामान- Wer qd (आनन्दाखतरूपं' गुणवोजोपाधि-शक्तिमण्ड- ae Gena’ अधोमु ख-दातिंगदषट -चतुर्द॑लपद्यः पूर्वोक्त देवताभिख विशिष्टे अनुसन्दध्यात्‌। अथानन्दा-("मृतेनेनां खतुरधा सम्यूज्य, अथोक्त मूत्तिं चतुटय-पूजा कार्येत्याह, अथेत्यादिना । ‘ay पोठ-मूत्ति -कल्मनानन्तरम्‌, “आनन्दाखतेनः पूर्वोक्तेन "एनान्‌ त्द्मादि-सवैश्वरान्‌ सपरिवारान «| “agra? चतुःप्रकारेण देवता-गुरुमन्ताम-प्रकारेण। war चतुधंति प्ूजासाधनार्नां जल-गन्ध-पुष्म-धूप-दौप-नेषैद्यादौनाम्‌ आनन्द- (९) कः ख, खानन्दा । ` ग, याप्यामन्दा । १ उपनिषदि 2 Ww: | १५६ रूपाणां स्थ॒लादिक्रमेण, पूञ्यटेवतावत्‌ तचतुरामत्वसुक्त देवता-द्रव्ययोः सम्बन्ध-प्रदशंनाय (\)। पूजामन्तास्तेवं प्रयोक्तव्याः MH उग्र वोर महाविष्म्‌ अम्‌ श्रं रज-उपाधये ad “~ © क a“ स्थल-विराट्‌-शरौ राय विश्व-वेश्बानरामने सवे खद ब्रह्मणे सर स्वतो-सहिताय सर्वन्नाय सदाने अनन्ताय श्रसद्धमखर्ड-सं विदे नारायणाय नरसिंहाय wearers सपरिवाराय नमः। श्रम्‌ ® [| © © S ज्वलन्तं सव्बतोसुखम्‌ उम्‌ ओं सत्वोपाधये सूद्म-हिरण्यगभ- शरोराय तैजस-सूज्रात्मने स्व्वपालकषाय विष्णवे लद्मोसदहिताय सव्वेन्नाय आनन्दामने असद्गदय-संविदे नारायणाय नरसिंहाय परमामने सपरिवाराय नमः। ata कृसिं भोषणं भद्र = ~ © मम्‌ श्रं तम-उपाधये सोष॒प्तान्नान-णरौराय MTA सव- 9 नि © सधिदानन्दाव्मने ava सदाशिवाय उमा-सद्िताय wana सिदानन्दामनं असङ्गखण्डा-परोस्षादय-सविदे नारायणाय नरसिंहाय परमा- कने सपरिवाराय नमः। Wey Tt Basa नाम्य श्रोम्‌ ओं गुणसाम्योपाधये व्याक्ताव्याक्षत-शरौराय प्रत्यग्‌ ब्रह्मानं सर्व्वात्पत्ति-खिति-संहार-कन्ष सवश्बराय मुलप्रकति-माया -सि- ताय सर्वन्नाय सदानन्द-विदामने असद्गखण्डादयापरोत्त-संविदे नारायणाय नरसिंहाय परमामने सपरिवाराय नमः। श्रं समस्त- ware निरवद्याय निगुंणायाभौय्यीय sata असङ्गाय प्रत्यगहयाय खभासावभासित-कत्‌च्राय अरसङ्गबोधाय श्रसड्न- खर्छादयापरोक्ष-सदानन्द-चिदामने खप्रबोध-ध्वस्तानर्ध-देताय निरालम्बन-विम्बाय अष्टौन-महोदायाय नारायणाय नरसिंष्टाय (९) क, ख, सम्बन्धल-प्रदष्टमाय | १६० सिंहो चरतापनयाम्‌ परमासने सपरिवाराय नमः। इति gare क्यात्‌ । ओं कीं यीं चौम्‌ $ नमः संसिश-सखचिदाप्रमेय-परमे करस्याये परमहं सिनि समस्तजन-वारूमनसातिव्तिन्ये निरन्तरारगध- स्तिमित-निरश्लन-परमानन्द-सन्दोश-महार्णमे खरूप-परम्बराये (प)विष्णुपने विष्णवे हम्‌ शरम्‌ ओ aren नमः, इति देवस्य सुच्छदेहे ब्रह्मज्नानाके FATS कूर्यात्‌ । वश्माण-मन्पञ्चकेन ओं कीं NL नमो निरम्तरं प्रथमान-प्रथम-सामरस्वाये स्वस्वातन्तप- aqua aaa: खच्छ-खच्छन्द-स्यन्दमानः- विन्नान-वारिनिधये परमसच्छाये faquar विष्णवे wer मायायै दंसः ka ओं are aa! at et ओं लोम्‌ द नमः सखसङ्ल्पय-बल-समुन्भषित-भगवदयाभि-भावसखभावे सखेच्छावग विजग्धमाण-सत्ता-विभक्षि-मूत्तिकार--चतुर--गुणग्राम-यु गतिकः AAMT परणं-षाड सुख्य-मष्ाग्धये परमस्थलायं fry- war विष्णवे महामायाये Tatas हम्‌ ईम्‌ अम्‌ ओं साहा नमः। tt St att st कौ नमो नित्योदित-मुद्वित-म्टानन्द- परम-सुन्टर-भगवदिग्रह-प्रकागे धिविध-सिद्चजनास्पद-षाड्‌ Tt प्रसरमय-परम-सत्वरूप-परमव्योम-प्रभावायै विचितानन्त-निमंल- सुन्द र-भो गज~प्रकार-परिणम-प्रवौण-खप्रभावाये परमसुच्छ- स्यलरूप-सुच्छायै विष्णुपतैय विष्णवे महामायाय -पञ्चविन्दवे कौं Sf होम्‌ ओं खाहानम। ott ef ait gt sf sf st नमः सखसष्ल्य-समोरण-समौोयमा ण-बडडविध-जोवकोश-विक्चष-पुष्लाय कलित-काल-काल्यनिक-कल्यभे द-फेनपिर्ड-निवद्दाये लौलासन्द- ` (कु ड. सरूपपरापरायै । १ sufsafe रे ae: | १६१ शिंत-भोक्ष-भोग्य-भोगोपकरण-भोगसम्पदेक-महासिदये परम- ख अ-खलरूप-स्धलाये faquar विष्णवे महामायाये पञ्च विन्दवे हदो शं कोम्‌ at खादहा ami at कीं यीं at st st छौ नमः समस्त-जगदुपकार-खोक्रत-बदि-मनो- ऽक्ग-प्रत्यङ्ग-सुन्दराये ददिघा-चतुश्य-समुन्मेषित-समस्तजन-लच्छो- कोत्ति-जय-माया-प्रभावामक-समस्त-सम्प्रदेकनिधये समस्त-शक्ति- THEM समस्त-जगत्‌-सम्भोग-सौभाग्यदायिनि विविध- विषमोषञ्व-शमनि नारायणाङ्खिताये wt ङी चौं at et ST छं नमो नारायणाय नरसिंहाय लच्छौ-नारायशाभ्यां खाद्ा Tat sy ओं सोम्‌। we नैवेद्यानन्तरं जलादिभी- राजोपचारादिभिश्च सम्पूज्य भगवन्तमतिप्रसन्र aha अधि- कारिखर्डे वच्यमाणेन क्रमेण मन्वराजमाधित्य नमस्कारखर्डे वच्छमाणेन ` क्रमेण मन््राजेन ृसिंहपदेन च ब्रह्मा कलव प्रतिपा क्रमेण प्रणवनिां प्राप्य सन्धानखर्डे वच्च माण-प्रका- रेख ब्रह्मात्मकत्वं प्रतिपाद्य व्यतिहारखण्डे वच्यमाण-प्रकारेण व्यतिद्धत्यापि ब्रह्मामतं afer अ्नुन्ना-प्रणवमाधित्य हादश- wean चयस्तिशदधिक-विशतयुतं निसद्खवारम्‌ अ्टो- ACTUATE तयस्िंशदधिकं विश्तवारम्‌ अष्टोत्तरसहय aafarert दश चिवारभेकवारं वा. शक्यनुसारेण sar जपं देवाय समप्ये वच्यमाणमन्त-तये ण युष्याश्ललिं . कुर्यात्‌ | ओं दहं Carma योऽपामग्निस्तजसा दोप्यमानः स नो खत्यीस्रायतं नमो ब्रह्मणे विष्णुनाभि at नमो भगवते कसिंहायालने ant व्याप्तमाकाराय सव्वेसाक्तिणे परमे- २१, १६२ | सिं हो सरतापनाम्‌ RUA सर्व्वगतायाहयाय व्याप्ततमाय afar तत्‌ सवितुवैरख्यः भर्गो देवस्य धौमहि धियो यो नः प्रचोदयात्‌ Wey अम्‌ उग्रं हः, TH WAC इः, Ma अ महाविष्णु इः, wey ओ ज्वलन्तं हः, NAW way डः, MT सिंह हः Ta अ भोषणं छः, ओम्‌ TAs इः, TWH अ खल्युखत्युं चः, Wa अ नमामि हः, ओम्‌ श्रम्‌ रषः, Tt तत्‌ सत्‌ नमो बरह्मणे तत्‌ सत्‌ श्रं नमः। ओरं नमो जराय अमराय अमताय अभयाय श्रशोकाय अमोहाय अनश्नाय ्रपिपासाय अरदैताय हः, Teta MT ष्टम्‌ श्रं an डं सव्वेप्रकाशकाक्तचरिमा- घूणाहमाकाराय WATT TAA Walaa अदयाय श्रभ्- काश्य-प्रकाशाय। श्रं नमो ब्रह्मणे श्र नमः सव्वेसंहन्तं सतत- महिम TH अ हः, उग्र AT महाविष्णु ज्वलन्तं सव्व॑तोमुखम्‌ | गृसिंहं wind भद्रः Wawa नमाम्यहम्‌ । श्रम्‌ भ्रं नमः इत्यनेनाकारमन्ेण देवस्य बामबाइम्रले विचिकमन्-राजितां विचित्रां मालां प्रयच्छेत्‌ भ्रम्‌ उम्‌ उग्र वीरं महाविष्णु ज्वलन्त सव्व॑तोमुखम्‌ । सिंहं vtec भद्रं मत्यल्यु `नमा- म्यहम्‌ | ओरं नमो भगवते सिंहाने ब्रह्मणे विष्णवे सर्व्वोत्‌- कछष्टतमोङ्ाराय परमाथंसत्य-खरूपाय खप्रकाशाय WEA अनन्यदशिने अयाय उतृक्ष्टाय नारायणाय faqs वासु- देवाय diate तन्रो विष्णुः प्रचोदयात्‌ । भ्रम्‌ उम्‌ उग्र इ, ओम्‌ Sat इम्‌, ओम्‌ उ महाविश्णुः इम्‌, भ्रोम्‌ उ ज्वलन्त इम्‌» ओम्‌ उ सव्वं तोमुखं इम्‌, My S सिंहं इम्‌, ओम्‌ उ dew डम्‌, TAT भद्र इम्‌, MAT मत्यर्त्यु इम्‌, ओम्‌ उ नामामि १ wufaafe 2 खण्डः | १६२ डम्‌, Wy उम्‌ अष्टं इम्‌, श्रो नमो भगवते वासुदेवाय । ओं नम START उदुतूपादकाय उदुतुप्रवेश्र उदुत्थापयिते ` उदु- द्रे उदुत्‌कत्रे उदुत्पथ-वारकाय उदुदुग्रासकाय उदुदुभ्रान्तकाय उदुत्तीणं-विक्षतये wa भं नमो नारायणाय अरः सव्वनिर्णी यकाकनरिम-पूर्सो खओषोडाराय श्रौ नमो विष्णवै नमः सव्व - विचिकित्सा-निरासक-पूर्खोग्मेषमदिन्् हरिः । उग्रं ak महाविष्णु sae सव्वेतोमुखम्‌। सिंहं dtd भदरं खल aa नमाम्यष्म्‌ । शं (१) नम इत्यनेन भगवतः कण्ठं GATS लम्बिनौं मालां दद्यात्‌ । भींमं aaa यजामहे सुगन्धि Qfeataq! उव्वीरुकमिव बन्धनागमल्योमुत्तोय (९) मा aa चों नमो भगवते इसिंहायामने परब्रह्मणे टेवाय रुद्राय मदहाविभूति-मकाराय asia अभित्ररूपाय खप्रका- शाय प्रत्यगृब्रह्मणे MAA wean सवप्रत्यक्‌ तमाय सर्वन्नाय महामायाविभूतये ततप॒रुषाय विद्महे wereara घौमहि तत्रो रुद्रः प्रचोदयात्‌। मं रुद्र, मं वीरं इ", मं महाविष्णुः इ, मं meat इ, मं सव्बतोमुखं इ, मं सिं इ, मं भोषणं इ, म भद्र इ, मं सत्यमलयु इ, म नमामि इ", मम्‌ श्रं इ, मम्‌ भोजी St नमः शिवाय सः सोह, मम्‌ रों नमो महते महसे मानाय Fara AET- देवाय मेश्वराय weres महाचिते महानन्दाय महा- प्रभवे wi st St नमः शिवाय, मं सव्वेमहत्तम-्रह्ममहत्तम- मकाराय सर्व्वजगन्याय स्चिदानन्दरूपाय वाङःमनो-गो चरा- ` (सषूठम्खः। wm १६४ लिहो त्तरतापनपाम्‌ तिगाय आआनन्दानुभव-खरूपाय आआलमप्रकाशाय ओं नमः शिवाय, मं नमः स्वमनोद््े सवेनिववाहकाय सर्वप्रत्यह- काय सवसम्यौडकाय TAHA सवंभक्चकाय Sa स्वरूपदात्रे अत्यग्राय wate अतिमहते श्रतिविष्णवे अतिज्वलते श्रतिखव्बतोमुखाय अतिदसिंष्टाय अतिभोषगणाय अतिभद्राय श्रतिखल्युसत्यवे अतिनसामिने -अत्यदृष्ठासय सखमष्िमस्थाय इरः । शं मम्‌ उग्र वीरं महाविष्णुं wat सव्वेतोसुखम्‌। दृसिंटं viet भद्रं गल्यत्य' नमाम्यहम्‌ | मम्‌ ओं नम इत्यनेन मन्वेण दत्तिणबाडम्पूले मालां समपय त्‌ | एवं yorufaw कत्वा, भ्रोम्‌ उग्र AL महाविष्छु' ज्वलन्तं सव्बेतोमुखम्‌ । सिंहं भषणं भद्रं खत्यख्त्यु नमाम्यहम्‌ | दति नमस्कारखण्डे वच्छमाणेन aq स्तति-नमस्रौ क्त्वा, ओम्‌ उग्रमामानं ठृसिंमह नमामि । st वौस्मामानं कृसिंहमहं aafa: ओं महाविष्णुमामानं afer नमामि ओं samara करसिंहमष्टं नमामि | रीं सव्व॑तयेसुखमामानं दृसिंहमदहं नमाभि। ओं afee माव्ानं कृसिंहमरं नमामि। ओं भोषणमातानं afiene नमामि।; ओं भद्रमामानं सिंहम्‌ नमामि । ओं we aaa afawae oamfal ओं सव्वं -नमस्काच्- areata sfaeae नमामि । ओं सर्व्वामानमावान गृद्धिः मद-नमाभमि।. इति च स्तुल्यादिक क्त्वा पूर्बोकि-मालामन्तः aa समुच्चित्य पठन्‌ भगवतो मस्तकात्‌ पादान्तावलग्बिनों व्यपिनौं मालां car भगव्रन्तमतिश्चन्बु्टं ofa सदर्दि- १ ऊंपनिषदि 2 Bw: |. १९५ मन््-नवकैनेमस्कारखण्डे वच्यमाणौ स्त॒ति-नमस्कारो Faq अभेद प्रतिपभि-ङूपमाक-समपं FATT | My उग्र स्चिदा- नन्द -पूण-परत्यक्‌ सदामान BRE परमामानं पर ब्रह्मा नमाभि। चों att सञ्चिटानन्द-पूखं-प्रत्यक्‌-सदामान कृसि परमामानं परं ब्रह्मां ममामि। at मन्तं संचिदानन्द- पूण -परत्यक्‌-सदासानं सिं परमामानं पर ब्रह्माहं नमामि । ओं विष्णु सच्चिदानन्द-पूणप्रत्यक्‌-सदासानं दसि परमा- वानं पर ब्रह्मादं वमामि wt waa afer पूण-प्रत्यक्‌-सदामानं कृसिं परमासानं पर ब्रह्माहं नमामि | ओर waded सचिटानन्द-पूणेःत्रत्यक्‌-सदामानं सिहं परमाव्धानं परं ब्रह्माह aaa: ओं भोषण सच्चिदा नन्द-पूंप्रत्यक्‌-सदात्ानं sie परमामाणं पर ब्रह्मा नमाभि। wt wx सशिदानन्द-पूषं पर्क्‌-सदाव्पानं सिंहं परमामानं परं ब्रह्माहं नमामि ओं. case afer नन्द-पूणं-प्रत्यक्‌-सदामाम afae परमासमान पर ame नमामि । इति सकन्ल-नवकम(९ । ara oa सचिदटानन्द्‌-प ख- प्र्क्‌-चिदामानं सिह परमामान परः were नमानि | cere freee) आम्‌ उग्रं सञिदामन्द-पृख- प्र्यमानन्दाकानं ates परमामानं एर ame नमामि, इत्यादयानन्दनवकम्‌ । शरम्‌ ग्र सचिदानन्द्‌-पृ णे-परत्यगनन्ता- लाम Shae परमान्मानं परं ABTS नमामि | इत्यादयमन्तमन्त- AAR | ओम्‌ उग्र सशिदानन्दपुणःप्र्यगाक।न BCE परः ` (कक सन्रातनवकन्‌। नवकम्‌। | | १६९ सिंहे तरतापनयाम्‌ मासान पर ब्रह्माहं नमामौत्याद्यालमन्ध-नवकमुद्यम्‌। इत्यात्म- TUT Ba ब्रह्मालैकत्वप्रतिपश्या प्रणवं जपन्‌ पूजः- परिपूर्ति" विधाय चतुमूर्तियोगं कुथात्‌। तधादहि । प्रणशव- मुश्वारयन्‌, Wy अमृतमाखाव्य मूत्तिं चतुटवसुपद्ारे-(९) aqat सम्पूज्य मूत्तिं चतुष्टयं तेजोमयं लिङ्कचतुषटयं war प्रणवं समन्तराजसुच्ारयन्‌ लिङ्कचतुष्टयभेकौकत्य ्रखूतमास्रावयेदिति चतुमूत्ति-योगप्रकारः | तथा ब्रह्माणमेव विष्णमेव रुद्रमेव विभक्तांसीनेव अविभक्तास्लोनेव लिङ्गरूपानेव च सम्पूज्योपदारेशतुर्धा एवं चतुर्मििंयोगं RAT ब्रह्मयोग: AIA इत्याह, तथा ब्रह्माणमेषेति। “तथाः यथा चतुषु स्थानेषु मूत्ति चतुष्टयं wal सम्पज्य तेजोमय-मूत्तिं-चतुष्टयं सद्रत्यागृताखावण-लत्तण्चतु- म॑त्तियोगः कतः, तथा ब्रह्माणः ब्रह्मसवेष्वरमेवं सरसखतौमूल- प्रक्षतिसहितं सपरिवार af पूजादिक कु्यादित्यथंः। अथ विष्णुयोगमाह, विष्णुमेवेति। aati स्थानेषु विष्णु सवश्वरमेव ओ मरूलप्रक्षति-सहितं सपरिवार सिन्य पूजादिकं कुादि- aa | रद्रयोगमाद्, रुद्रमेषेति | चतुष्वपि स्थानेषु रद्रभेवोमा- मूलप्रक्षति-सदहितं सपरिवारं wer पूजादिकमाचरेदित्यथंः । भेदयोगमाद, विभक्तां स््लोनेवेति । विभक्तान्‌". भिब्रशरोरान्‌ ‘try ब्र्मादि-सवेश्व रानेव प्रक्षतित्रय-सडितान्‌ चतुष्वेपि ray Ufa अञ्वैनादिकमाचरेत्‌। अस्मिन्‌ योगे waa हाजिशदष्ट- (९) क, सृपदारे। कख, स॒पदारे। १ उपनिषदि ३ aay: | १६७ चतुदंलानि पद्यानि yataean-fafrerfa खत्तव्यानि। तत्र TAKS सुक्‌-सुवा्चमाला-दण्ड-कमण्डलु--धर शतुर्वा इ- AM) अक्ष-सुक्‌-पुस्तक-सुद्रा-कलश-धरा श्वेता सरस्वती | विष्णुः शङ्क-चक्र-गदा-पद्म-धरो विद्यहणः। पद्महय-यौफलाभय- धरा रक्ता योः। परश्ट-हरिण-शूल-कपाल-धरः तो रुद्रः । पाशाङ्शाभय-वर-धराखताभोमा (९) | wa मूत्तित्रयभेकपोट- युतं Say! शक्तयस्तु query (९) वामोरूदेशे वा ध्येयाः | श्रषटदलेषु च वेदादिकं वाराहादिकं शवादिक सदादिकमित्या- द्यावरणचतुष्टयं प्रलेकं ध्येयम्‌ । ` अथाभेदयोगमाद, अविभक्ता स्तौ नेति । श्रविभक्तान्‌' एक- शरोरान्‌ “aly ब्रह्मादौन्‌ -शक्चविभाग-खरूप-म्रूलप्रकषति-माया- सहितान्‌ सपरिवारान्‌ चतुष्वपि स्थानेषु afer पूजादिकमाच- रेत्‌ । तत्र सवेश्वरो इरिण-परश-शङ्क-वक्राक्तवलय-दण्ड-धर- स्िसुखोऽनि्दे्दखा Bat) WATE TT दय-सुद्रा-पुस्तक-धरा feqenfacurat wafa: waar fararrars, fare- रूपानेव च सम्परज्येति। सशक्तिकान्‌ सपरिवारान्‌ ब्रह्मादौन्‌ स्व॑व्र॒ज्योतिक्षिङ्गरूपानेव सच्चिन््य॒पूजादिकमाचरेदिल्यर्धैः पूजासाध न-प्रकार चार, उपष्टारे तुदति । “उपहारैः भ्रख्तरूपे अष्ये-पाव्यादिभिजंलादिभि्वी, We MA व्याख्यातः पूर्वमेव | अथ लिङ्गान्‌ संहत्य तेजसा शरोरचयं dara तदधिष्ठान- मात्मानं WATS तस्तेज WAAAY बलमवष्टभ्य, ˆ (9) क, यासामा । ख, खयामोमा। ` (९) क, BENT | १६८ कैसिंहौसरतापनःम्‌ सम्पूज्य ya: किं कंव्यभित्याष्, wa ferry सं हेत्था- दिना। श्रथः पूजानन्तरं "लिङ्गान्‌" स्थान-चतुषटयख-ज्यातिल्ि- हनानि प्रणवोश्चारशेन “सं त्य एकौक्षत्य अमतभाखाव्य सवदेवेता- we तत्तेजो वशैयेदित्यर्थः । यच्च योगक्रमः wit gat waa: | विदवष्टम्भयोगमाह, तेजसा wheat gan प्येल्यारभ्यावषटग्येत्यन्तेन । (तेजसाः Yaa wens आनन्दारुतवदितेन शरीर यस्य स्थल-सुच्छः कारण-लचिंत्य रोरवरयस्यान्रिदं पूजादिकं कतं, तच्छरौँरचयं तेन तेजसा तचय-व्यापक-रूपे णाभेदेन “संव्याप्य सम्यक्‌ सवाद्याम्यन्तरं Ta | नमु सामान्यश्ररौरं ब्रह्मज्ञानपर-शक्तयासकं देवस्य शरोरत्वेन सला तजरेदटं wi ad, तदैव शरीरमिह सवं- डेवतावमक तेज उच्यते ; तदनेन TWAT व्याप्यः शंरौरक्यं किमामकम्‌ १ तदाधारभ्रूत-कारणशाद्यासरकमिति चेत्‌, न, तस्य पौटादिरूपतवेन शरौ रत्वाभावात्‌ | नार्व दोषः | यती न पौठादि- रूपत्व-कल्यना-माजेण शरोरत्वं र णरैेरेपगच्छतिं arcvife- ङूप-शरोरमेव fe परोलब्धयधिष्टान॑त्ादिना पौटादिकभमुच्यते ; अतस्तेन साच्याकार-न्नानामकेनं ATA WCAG संव्याप्य तद्द्‌ fasta’ श्ररोरव्यस्याप्यधिष्टानभ्रूतं ब्रह्मामकं चेतन्धरूपं AY शरोर ज्रय-व्थापक-तेजसां च अरौ रजयेऽपि च्रान-तेजसप कवलो क्ते तदत्‌ किचित्तेजोभःवमापन्ने wires: । “तक्‌ एवन्भूतं तेजः, शरौरच्रय-व्यापकम्‌ रसचेतन्धरूपं बलं तस्िन्‌ fe mara तेजसि ब्रद्मामचैतन्य-शंरीर चतुष्टयं संहारकमभि- व्यक्तमिति तत्तेज शआकवेतन्य-रप्रमित्यश्यते । ` बलश्च तेजः १ sufaafe ३ wag: | १९१९. स्व॑ त-परिभव-संहार-सामथ्थ-ङूपत्वात्‌ तस्य, तदलमवष्टभ्य, TACT AA च सवं चलम-परित्याग-पूबं कं चेतसः साच्यैकाकारत्वा- पादनं तदवष्ट्भो नाम | TUL सम्पाद्य महास्थूल ANTES AMSG मदा- ai ATAU च संहत्य माचाभिरोतानुन्ञाचनुन्ना- framed array aay ॥ TA: SUS WS एवं शरोर-चतुषटयं dees war wat: कतव्य मन्द-मध्यमयोरित्याषह, गुरेरेक्छ सम्पाद्येति। ‘qa’ wa- रादिमखादोत्‌ कषोदुभयत्वाहा भितेरपोतेवां तुरोयतवा्चि- gard Wea ख कलवादौजलात्‌ सा्िताचेतयकलेः रेकं वाख-वाचकयोरेकलत्वं ‘wary सञ्धिग्येत्यथः। अथ मन्द-मध्य- मयोः संहार-योगोऽपि तस्य ह वै प्रणवस्य या gat मात्रा सा प्रथमः पाटोभयतो भवतौत्यजोक्षक्रभेण केवलप्रणवोश्चारेण कन्तव्य TUNE, महास्थलमित्यादिना । महाल विराडामक स्यूल- शरोर, महच्वश्चास्य पुवं मध्याम-परिच्छि' स्युलशरौरमपेच्छ | "महास द्य" हिरण्यगभामक सद्छशरोरमध्याममपेश्य । महा- कारणमी TTT 'वद्िमु ख-सदा कं प्रलयावसख्यञ्च सत्‌ समस्त- संसार-वासनाविशिष्टतया वहिमुंखोलकलेन साच्छेकाकारत्वाभा- वात्‌ fafuefeqata हि कारणामकं सत्‌ तथापि सर्वजगत्‌- कारणतेन माकारणं भवति अरध्यामपरिच्छिव्रः dyad मपे च्छ | संहारसाधनमार, मावाभिरिति। saga विराडादि- पादरूपाभिरकारोकार-मकार-मावाभिरित्यर्धः। अ्रमावाभि- RR, १७० | afewtacatqaita रियेवोलत्वात्‌ केवलप्रशवेनायं योगः are इति गम्यते, प्रक- ` cea पादयोगेऽपि न दीषः। we कारण-संश्ारायोतादि- योगमा, आओतेत्यादिना। भोतादियोगस्तक्षः तुरौयखण्डे चोच्यते । तत्रौतादि-यीगानन्तरमेब भोतादिमन्तास्तरोय-खस् wa सूचिता जप्तव्याः wt नमो भगवते गृसिदहायाव्मनें ोत-प्रीतादि-भावाय सव्वौ्पिष्ठानाय सवोमने स्वाय अयाय एकाथ .पर्मार्धं-सदाकने ATH सधिदामन्द-धनैकरसाय MSTA STATA अयाय नमः । ओं भमो भमवते सिंहाय श्रोष्ाराग्भने - ओतप्रोत-भावाय स्वेबाधकाय वाङमावरूपाय स्व॑रूपाग्ने चिग्मावरूपाय watata परमेश्वराय भभिन्राय sweats ्रभयाय पंरब्रह्मणे नमः, इत्योतमन्ः। भीं नमो भगवते सिंहाव्ने स्वनुजा सटामदात असङ्गाय अविक्रिधाय अयाय नमः । ` चं नमो भगवते ठृसिंदायोक्ाराखने सबव्वीगुज्नात्रे वाङ्माव- ` Bara सवेभूतामने चिग्भावरूपाय सव्बौमने सदामक-परभेग्ठसा- भिन्नाय अरथ्रताय अभयाय परत्र WT ममः, इत्यनुन्नाठमन्वः | ओं नमो भगवति कृसिं हामने भतुक्रैक रसाय प्रन्नानघनाव भरनादि- सिहाय sears नमः। at नमो भगवति ठृसिंष्ायोड्ारामने भनु-. ज्नेकरसाय न्नानघनाय भनादिसिचाय अयाय नमः। WHat भभवते टृखिंहायोङ्ाराय सव्वगुश्नामने वा्‌माच्ररूपाय सवंरूपा- मने विन्माचरूपाय setters परभेष्वराय WATT TATA TH याय wae नमः, LOTMA: | Wh नमो भगवते afirerna अविकल्यायायाय नमः । श्रौ नमो भगवतें गूसिषायोषा यमने अषिकल्याय seat चिश्मात्ररूपाय स्याने परमेश्वराय अभि- १ sufgafe ४ खण्डः । १७२१ जराय अरनामरूपाय अव्यवबहाय्यीय WHAT खप्रकाशाय ASTART- aA अद्ताय अभयाय परब्रह्मणे ' नमः, इत्यविकस्पमन्तः । कवमेते खत शयोगः सर्वमपि जगत्‌ खार्बमाव्रतया विलाप्याऽलु- श्राखन-खच्डे बच्षथाणल्चयं परमान. हं सः सो हमित्यामतवेन प्रतिषाद- squmuta चिदाकमकेन वा स्ववदा area अवेदित्वनुष्ठान-करमसङ्केपः । विस्तरस्तु ततूप्रतिपादकेषु wag REM 1 इय्तरतापनोये Satay ॥ २ ॥ त॑ वा एतमात्मानं परमं बरह्म ओडर सुशोयोद्धाां- विद्योतमनुष्टुभा नत्वा प्रसाद्य aia संहल्यादमिलयनु- खन्दव्यात्‌ | ॑ अथ स्तुति-ममस्कारविधि्टां प्रतिपत्तिः वक्षमारभते, तं आ एतभिति। @ face -वेश्बानर-हिर खगभ-सूतान्ना- नेष्वराव्याछत-बुद्मरूपम्‌ ‘ua wae विष्वं ast aoe सोषुप्राज्ना-व्याक्लत-प्र्ग्‌-रूपमातमानम्‌ — UCAS TAAL ‘ua ow परवुद्भरूपम्‌ “shen चतुविंधाकारोकार- मकारारैमावारूपन्चेत्यधः | तुरौयोङ्ञाराग्र-विद्योतम्‌' ओरोतादि- रूपस्य तुरौयोद्धारस्य विन्दु-नाद्‌-गक्षि-यान्त-रूपस्याग्नं पूर्वभागो सालितया विद्यीतमान प्रकाशमानं खत एव॒ तमाकानम्‌ “श्रमु- भा, वमामिपद-पञचन्ततया स्तुतिपु्रकं नल्ा प्रसाद्य, तत्‌प्रसा- देन कथ्ससार-संहार-खामच्थः सम्‌ आमिति संहत्य चतुमौब- मोष्ारमुश्वारयन्‌ विराडारिक्रमेण dwa श्रोमित्यनुसन्द- १७२ सिं हो शरतापनाम्‌ ` ध्यात्‌ । श्रवशिष्टेनाम्यदे नावशिष्टं॒तुरौय-तुरोयमदितोयं- मामानमनुविन्तयेदित्यधः। . wa नतेतिवचनात्‌ (९) नमामि पदस्य नमस्कार Ware: | तथाचोग्रमित्यादि-दितौयान्तपदानां Aaya एवाः । उपासना चेयमनुषटप-पादमाव-विखान्ता न भवति, अरनुषटुभस्त॒रोयःप्रतिपत्तिमाव-शेषत्वात्‌। तुरौयोद्- रा्रविद्योतमगुष्ुभा way! fafa deafa वच- नाच्च प्रशवेमेव संहारः | भ्रयमर्थः। चतुर््ातमोष्ारं WAT यन्‌ तस्य सार्धस्य साधकं तुरौयतुरौयं परमामानं खत्ययत्यमिति- पदपयम्ततयानुष्टभा Wal नमामोति मनसा कायेनोभाभ्यां वा प्रणम्य प्रणवमुश्ारयन्‌ सवे सं हत्याहमिति पर्णो ऽहविमशरूप श TWA A नावशिष्टमात्ानमनुसन्दध्यादिति | .` अथेतमेवात्मानं परमं ब्रह्म. ओद्धारं तुरोयोद्धाराय- विद्योतमेकादशात्मानमात्मानं नरिदं नत्वा ओमिति संदरख्ननु सन्दध्यात्‌ | | अधानुष्टप-पद-साधनां स्तति-नमस्कार-विशिष्टास॒पासनामाद्ः ` अधैतमिति। रथ शब्द्‌: क्रमाः, HA HASTE एवास्या- स्माभिरुक्लः। uate लं at एतमियुकषमेषेत्यथेः। विद्योत- ` भित्यन्तसुक्ताथेम्‌। ˆएकादशान्मानम्‌' उश्रत्वादि-गुणभेद-वेशिष्या- देकादश-खरूपम्‌ MTT ` प्रत्यग्रूपं नारसिद्ं. खासबन्धद्रं परं wart “नत्वा स्ततिपूवंक . area ` ततप्रसाद- (९) क, ख, वचनं | १ उपनिषदि .-४ wae! ९१७ खब्धवीः सन्‌ मिति सवै संहरन्‌ अवशिष्टं बरह्म खप्रकाशरम्‌ अनुसन्दध्यात्‌" तदासनावतिेतेत्यथः। अयं भावः । . श्रोडार -ससुश्वारयन्‌ तुरौयं प्रतिषाश्च उग्रभित्या्ेकेकेन पदेनी- ग्रतवादिगुण-विशिष्टं तमेव सञ्चिन्तयन्‌ Wat आसान afar fafa तभेव वाक्वा्थरूपं स्त॒त्वा we नमामीति खाक-समपं ण- waa नमस्कारः विधाय वीरादिमन्वेरष्येवमेव सति-नम- स्वारौ क्रत्वा पुनः प्रणवसुश्चायथ wa Wea सखासमन्यवतिष्ठतवि | मन्ास्त aay लिखिता द्रष्टव्याः । .. आअथेतमेवात्मानमात्मानं परमं ब्रह्मोद्धार ACE राद्म-विद्योतं प्रणवेन सख्खिन्यानुषटुभा सु्िदानन्द-पूणा- HS नवात्मकं सञ्िदानन्द-पृणात्मानं परमात्मानं परमं ब्रह्म Vala अश्मित्यात्मानमादाय मनसा ब्रह्मणिकी- कुयात्‌ अनष्टभेव वा (९)। ` | पनरपि पदसाधनं नमस्कारादि-विथिष्टं चिन्तनान्तरमाइ भग- ` वतः प्रसादातिशयाथम्‌, अरथेतभेषित्यादिना। उक्षक्रमार्धं ware शब्दः । ` तभेषेत्यादि विद्योतमित्यन्तसुक्लाथंम्‌, ` प्रणवचतुर्माबेण तुरोयतुरौय-पन्तं प्रत्यगामानं पदार्थरूपं सचिन्येति ` प्रणवेन सश्िन्येत्यस्याथः | उत्तरतराजुष्टुभा परमं बरह्म सम्भाव्येति विशेष अवणशादषम्पदेनामानमादायेत्यषम्पदेन शोधित-लम्पदा्थादान- अवाश्च अनुटभेतयगष्टुबन्तगेतरग्ं Ae मदा विष्ण'जवलन्तं सवेतो- मुखं सिषं wed uz saad पद रित्यधेः। भवशिष्टस्य (१)- क, ख, WHEAT च | १७४ सिंहो त्तरतापनाम्‌ वियोगान्तर-अवणाददम्पदेनामानंमादाय मनसा (९) ब्रह्मेकी garfefa ` नमाम्यषमिति पददयं तावच्छोधित-प्रतल्वगामादामे तस्योग्रादिपद-नवक-(९) शोधित-त्रद्मेकलप्रतिपरत्तो च fate युक्षम्‌ अघौदर्वाशि्टं ठृसिंहपदं नवपद विथिष्ट -ब्रह्मवाचकषमिति aaa, तदि बुसिंहरूपस्व ब्रह्मणो वाचकमिति प्रधानभूतः Ree वाचकं yaa! wal ऽनुष्टभेत्यङुष्टवन्तगेतोक्षपद-नव- RAMA! कथम्भतं ब्रह्म अगुषटप-पद्‌ रन्वे व्यभिवार, ware ATA नवामकमिति । ब्रह्मणः खरूपभूतेषु सच्चिदानन्द पुष-प्र्यक्ष-पञ्चस्वपि प्रत्येक नवाव्कं STS AGHA सवं संहार-समघंत्वादिति-रूपसिदये प्रत्येकम्‌ उम्रमित्यादि ग्रदनबक्र ` योच्यमिव्यधः। श्रम्‌ उग्र खदामानं वीर सद्राख्ान मद्धान्त खदामान महाविष्णु" सदामानं ज्वलन्त सदामान सवतोमुखं | सदामानं Bes AAA भोषण सदामान AX ALATA sare सदामानमिति सत्संयोगक्रमः। उग्र चिकमानम्‌ द्ूत्यादिरूपधितसंथागक्रमः। उग्रम्‌ अआनन्दामानं बोरम्‌ आनन्दामानम्‌ इत्यादिरूप भ्रानन्दसंयोगक्रमः | उग्रम्‌ अनन्ता वानम्‌, दग्र पृणोमानभित्यादिरूपो वा प णसंयोगक्रमः eq yaaa, उश्रमामानमित्यादिरूपी वा संयोग क्रमः। एवं ब्रह्मविशेषक्रम-भतानां सदादोनां ब्रह्मवत्‌ सदरसंसार-विरोधिल-प्रतिपश्य्ेमुगरलादि-रूपममिधाय तेषामेव (१) कः; ख, न मनसा | (२) क, तस्यो प्रादिपदे वक | १ उपनिषदि. 8. aw: |. १७५. सदारौनां ब्रह्मवत्‌ सचिशानन्द-पृख्ौमल-प्रतिपल्यथसुय्मित्यादि- पदसमद्टस्य संदामानभित्यादिष्द-खमृषस्य च. मध्ये सदादिविगेष- गत्वेन स्चिटानन्द-पण-प्रत्यक्पदानि प्रेषव्या नोत्या, सच्चिदा- नन्द-पूणाकानमिति। safe सच्िदानन्द-पृणकखित्यनुषज्यते | अतः संचिदानन्दे-पुणाभसु पश्चस्तपि सञ्िदानन्द-पृणमानमिति- सम्बन्धे सदादौनामे केकसेन ब्रह्मवत्‌ सञ्िदानन्दादि-सखरूपत्वं fag भवति । अतो ब्रह्मणो विशेषणानाञखकत्वन ब्रह्मण एकरस- aq से्ाति। sta उग्र सचिदानन्द-पण-प्रत्यक्-सदामान-. मित्यादिक्रमेण योगो द्रष्टव्यः । विशेष्य ब्रह्मप्रतिपच्यथं तदाचक- पदहयमाड, परमाब्ब।न पर ब्रह्ति | रोम उग्र सच्चिदानन्द-पण- प्रत्यक-सदासान ALATA पर ब्रह्व्यादिप्रयोगक्रमः अत्र gata विेष्य-वाचका-रसिंहपद-पर्यांयत्वन परमातानं पर ब्रह्मति प्रददइयभेव qa तथापि तस्मात्‌ ya . कृसिदपदं प्रयोक्तव्यम्‌, अन्यथा मन्राजगतस्य सि हपदस्य परित्याग- प्रसङ्गात्‌, पददयात्‌ पूबमेव च तस्य प्रयोगो न्याय्यः तत्स्थामे पददइयस्य प्राप्तेन तस्य प्राधान्धात्‌। णवं ततृपद्ायं सम्भाव्य शरहम्प्रदेन शोधित प्रत्यगासमानमादाय aa «fa पटेन तस्य ब्रह्मणेकत्वं भावनौयमित्याद, अहभित्यामानमादाय मनसा ब्रह्मरकीङ्कय्यीदिति। ओम्‌ उग्र सश्चिदानन्द-पखं-प्र्यक्‌सदामान कृसिं परमामानं परं ब्रह्माहं नमामोत्यादि-क्रभेण क्रमखर्डःक्षमन्ता द्रष्टव्याः । अध प्रणवादिक विना Savua वा ब्रह्मामेक्य प्रतिपत्तव्य मित्याह, अनुष्टभेव वेति । अनो ग्रतलादिगुण-लक्यो fie १७९. कृसिं डा तस्तापनयाम्‌ स्ततपदार्थः, अहमिति त्वम्पदाय-वाचकः, ममामौति पदं तच्छ म्मदाथयोरक्य-वाचकमिति भावः एष उ एव नु एष हि नुसिंदः सवज सवदा सर्वात्मा faa ऽसौ परमेश्वर, असो हि सर्वच सवेदा सर्वात्मा सन्‌ सवेमन्ति। मन्तराज-मध्यगत-दसिंशपदे मैव च awe प्रतिपन्तव्य- ’ faare, एष उ एव द इत्यादिना । तवर कशब्दस्य प्रत्यगथंता- माह, एष होति | "रषः" सव्वषां खागुभवसिद भामा उ एवेति तस्यैव ृशण्दा्ंत्वमन्यवानुपपत्तेरवभ्नियते। श इति afer इत्यत्र WIRE इत्यधेः । कथमस्यैव शशब्दा्ंलमित्याह, एष छाति । एषः ‘fe यस्मात्‌ ‘aay wafaq देणे वत्तते सव्वस्यात्मरूपं सचिटानन्दक्रभेण ‘wae सव्वं स्मिन्‌ कालं ada निल्यल्ात्‌ “सवासा च भावाभावामकस्व जगतः स्चिदयतिरकंणाभावात्‌ सव्वामत्वमस्याव गन्तव्यमिति देशतः कालतो वस्त॒त्चापरिच्छित्र water) श्रयं wai र दति aaafafaurn रूपं गतिख्ः व्याति; (र) तरिविधा मुख्या, सा च प्रत्यगामन्धवोपपद्यते, तदन्यस्य तद्श्य- लेन aq कलितत्वोपपत्ः; तस्मात्‌ स एव , कृशब्टाध इति सिंहशण्दस्य तत्पदाध-वाचकत्वं दशयति, ` सिंहोऽसौ परमे श्वर दति । सिंहः" सिंहगब्दस्याथं इत्यथः “असो afer । (९) ख, मतिडा arte: | १ wufaafe ४ aw: | 299 स्म॒ति-लोक-प्रसिदः परमेश्वरः । सिंहणब्दस्य तद्र्धवाचकतां दशंयति, रसौ हौति। असो परमेश्वरः, wala aster सव्वामा सन्‌. इत्यक्ताथम्‌, ‘esate’ खामसात्‌ करोति सचिद्पेेत्यथंः। अयं भावः। षिञ्‌ बन्धने इति धातो रूपं सिभिति; अतः काय-कारणरूप-बन्धार्योऽसो fe, त हन्ति व्याप्य संहरतौति सिंह cere © इति इन्‌ हिसा-गतोरित्यस्य धातो रूपम्‌ ; ay हिंसा सर््वसंहारः, -गतिव्यभिस्तिविधा ; तदुभयं प्रत्यगाकभूते परमेश्वर एवं सभ्भवतोति सं एव सिंहशब्दाथ इति । aoe wae, (५ एष Ale, एष एवोयः, (९) एष एव घोरः, एष एव मदान्‌, एष एव विष्णः, एष एव ज्वलन्‌, एष एव सवनोमुखः, एष एव ASS, एष एव भोषणः, एष एव भद्रः, एष एव aga: एष रव नमामि, एष एवादम्‌। रवं यओगाङ्ढो Tae सन्दध्यादोद्धार इति। वं पदाथदयं संशोध्य सामानाधिकरण्यादि-सिश(र)पदा- ्थयोरत्यन्तैक्ष-लत्तणं वाक्यार्थमाह, सिंहं waft आमा ब्रह्मैव ब्रह्म चादीवेत्य्थः। पदार्धहय-कथन-प्रसङ्गेन OAT ~ (६ क, श्वेव कालः। (२) क, एष RA | ~ (के, ख, सामान्धाधिकरण्धादि-- सिद्धं | ` ` २३, OG षसिंहोष्तरतापनाम्‌ सं सर्गीदिवाकया्ेतां निराचष्टे, ` एकल इति ! एकरसः fie खव दर एकरसोऽवरैव च सिंह cee! ननु लोके संसगौदि- लक्षणो वाक्यार्थो दृष्टः, ततोऽचापि तथा स्यादित्याशद्य अस्य वाक्यार्थस्य -लोकोत्तरत्वात्रैवमित्याह, एष तुरौय दति । सर्व्मदैत-संहार-समर्धत्वाच्ास्य वाक्याथेस्य असं सगीदि- रूपत्वमित्याह, एष एवोग्र इति । संहार-समयेतेऽपि मन्दे- प्रस्थापनतया सब्बंमनधंजातं Peta इति चेत्‌, न, इत्याह, एष एव -कोर इति । एष एव महानित्याद्येष णएवाहमित्यन्त- सर्व्वसंहार-समधंः परिभवासहः Wyse इत्यादिषपद-व्याख्याने- नैव व्याख्यातप्रायमिति न पनव्याख्यायते। तवर तुरौयपदा्थे ward Haat पदान्यधतो ` व्याख्यातानि, इह तु तत्रोक्त भेवार्थमुपजोव्य Aaa वाक्याधरूप-संहार-सामव्यै-कयनेन वाक्यार्थस्याखण्डता उपपाद्यते इति विशेषः। faa पुबेच qaa पदाधंसद्ावमातं दशित सव्वसंहार-समथं इत्यादिना, se तेष एवो इत्यादिभिः सावधारणे वक्येरिषेव सद्ावो दशित इति मदान्‌ fata! अतएव च वात्तिकलद्धिः प्रतिषद-व्याख्यानमेवकारार्थौ दितः, “उग्रता क्रुरतान्यव् प्रतोचो : ब्रह्मणो नहि इत्यादिना । उक्लोपासनादि-बलेन केवलोदरावसान-समर्थस्य CARN साधनजातं प्रणवे TTT qa eared कत्तव्यभित्याद, एवभित्यादिना । “एवं करमकाण्ड-विदहितैः साधनैः पूर्वीपनिषदाक्षोपासनया अव्रोक्ता- नुषटपपाद-मिओोपासनादिभिख्च “योगारूढः केवल-प्रणव-योगा- I-AA: “AMAT WHC WIEN सन्दध्यात्‌ सव्वमन्धत्‌ ९ उप्रनिषदि ४. wai १७९. साधनजातं ब्रह्मरूपे प्रणवे seta तेनामानमनुसन्दध्या- दित्यघः | तदेतौ श्लोको भवतः, संस्तभ्य fae खसुमानगुणर्खान्‌ संयोज्य श्टङ्गेकषभस्य इत्वा (९)। Rat (२ सणुरन्तोमसतो' fare ware सिंदेन स॒ एष Ae: ॥ ्रटङ्गपातान्‌ पदान्‌ YRT इत्वा तामग्मसत्‌ (९) खयम्‌ । ˆ नत्वा च कडा EET नृसिं: खयमुद्धभौ ॥ | दि चतुर्थः AUS: ॥ ४ ॥ गतखर्छ-चतुषटयोक्ेऽयं मन््ानवतारयति, तदिति । ay Sas “श्लोकौ मन्धौ ATTN सम्भवतः । "संस्तभ्य: fieq उपाध्यविवैक-वशाश्चलन्तम्‌ः saa सिंह पर मातो निरस्त-निखिल-बन्धं Gena’ विवेकविज्ञानेन खमदहि- ara खिरोक्षत्यः किम्‌ ? इत्या, खसुतान्‌' खस्य सिहामनः सुतान्‌ स्थलविगश्वादोन्‌ ‘eet qe. weary ua भूकराचेत्यादयेः wary afe प्रासान्‌ विराड्‌ -वैष्ठानरादि- भावं गतान्‌ इति मन्स्य प्रथमपादेन प्रथमखर्डाधेः (९) क,ख, म, WaT! (२) क; ख,ग, wea | | (९) ख, रत्वा ताभुग्रसत्‌ खथम्‌ ¡ म, इत्वा सान ग्रसम्‌ खयम्‌ | द, इत्वा ताम प्रसम्‌ खयम्‌। १८० धिं होकपरतापनापम्‌ : wee: | Ware छन्दसाखषभस्य ` प्रधानस्य प्रणवस्य ‘ag’ मावरादिभिः तान्‌ agate wranfefe: सामान्यैः 'सयीज्यः araraaa (*) प्रतिपाद्य व्यथः ‘war खल सुद सुखा कारणे च माज्राच्रयेश Teas: | Ata मात्रायां ace संहार-प्रकारमाश्‌, वभ्यामित्यादिना। at कारणशङरूपां मायाम श्रोतयोगे नामवश्यां MAT रनु क्नाठ-योगेनामसन्ता-स्फरणाधौन- तयासं ATA वज्र कण्िततया सम्धाव्यनुश्लयोगेन सतीम्‌ अविद्यमानसर्मां निरस्तप्रसरां कलया facta’ साचि-चिदाकार- मेवातिप्रयजनेन मनः gta तां साश्ि-सि इ-चेतन्ये खविदोधिग्धेष मल्मयितत्य्धः । sag: “daar तुरौयस्व वश्वानुन्नाढता- परा। अनु्नेक-रसत्वाश्च संत्य areata.” इत्यादि । सम्भ च्य सिंरेन' बरि्च्यारूढेन तुरौयेन खात्मना ब्रह्मणा तावग्भाचेण ware तवाधष्यस्तां मायां तस्मित्रदितेन ज्ञानेन araarat कत्वेत्यथः। wae सिंशेनेति मन्वराजेन - तुरोय-तुरीयं चिन्तयन्‌ तां मायां dwar: । स एवं तुरौयविदान्‌ वौरः qa: संसारापरिभाव्यो भवति afivecarwaifa दितौय- Swe: wpera: | कप्रोतान्‌ ' प्रदान्‌ प्र्वमांत्रा- व्याप्तान्‌ विराडादौन्‌ चतुःसप्तकान्‌ ब्रह्म -सर्ववश्वरादींश्च पदानि अरतुष्टप्‌-पार्-षतुषटयेन “खष्टयः सयोजय afer “gar Waa wee ‘al कारणभूतां मायाम्‌ उक्तप्रकारेण तुरोयमातया पादेन च यथासम्भवम्‌ श्रग्रसत्‌ (९) ख हृतवान्‌ खय ate विदान्‌ ` (९) क. ख, माजथा्ौ ay | (र) क, यथासम्भवं ग्रसन्‌ सम्‌। ख, यथासमयं पत्‌! ` ` ९ उपनिषदि ५ खद्डः1. ` १८१ दृसिंह भ्राक्षेति ढतोयखण्डाघेः सङ्कहोतः । “नत्वा च बहधा! अ्ननन्तर-खण्डोक्त प्रकारेणामभूतं कृसिंहमनेकप्रकारेण मत्वा, च शब्दात्‌ Maw | AT दृष्टा चः arena aes aaa: प्रणषेन aaa सिंहपदेन च बहधा EET दृसिहः स्वथसुदभौ पूरब॑मपि खयं afte एव सन्‌ अन्नाना- दनभिव्यक्ष त्वदेव प्रसादजेन ज्ञानेन Bee? स्वयम्‌ ‘Seay अभिव्यक्त इत्यथः । इत्युत्तरतापनोये चतुथैः खण्डः ॥४॥ Say एवाकार आप्रतमाथंः आत्मन्येव नृसिंहे ब्रह्मणि वर्त॑ते, wa Ware: एष हि साक्ष, एष fe ईरः; tet अनुष्टुभमन्तभौव्य तेन खामानुसन्धानं war भित्यक्ञम्‌ ; तत्‌ कथमनुष्टुभः was ऽन्तभावः, कथं वा तेनामानु- सन्धानं कर््॑व्यमिल्याकाङ्कायां ततुप्रदशेनाय खण्ड आरभ्यते, शरेति । तत्राकारस्याततिजस्य व्याप्त-प्रत्यगघत्वमभिधाय तद्त्पादनाय प्रतौचिमन्वराजाथे-सद्वावमभिधाय स एवाका- रस्य योग्योऽथं इति नियम्यते प्रथमपयायेण, दितौये cata Teacher प्रत्यगामन एवो तृक्ष्टार्थोकारार्धत्मभि- धाय भमन उत्‌कष्टत्लोपपादनायामनि मन्तराजाथं-सद्वाव- मकारायैत्वमभिधाय विभूतिमच्छेन प्रा्षदीष-परिदाराय ब्रह्मणि भन्तरराजार्थ-सद्ाव उच्यते | तस्मादुत्रह्मणि प्रत्यगामनि च मन्त- राजाग्तभावात्‌ तद्ाचका-प्रणवमाताखपि तदन्तभावो Ween, अन्यथा तदहाचकत्वायोगात्‌ वाव्य-वाचकयोरभेदाश्च | तव १८२ सिंहो ्रतापनयाम्‌ तावदकारस्य व्याप्ततमा्धत्मततिजत्ववच्वेनाष्, अथेति । अनुष्टप्पद-विथिष्टेन चतुमौत्रेण प्रणवेनोपासनमभिधाय केवलेन चिमाजेण प्रणवेनाकप्रतिपत्तिरभिधौयते wearers: । एषा मावा उकारणव,कासा मात्रा? wary, अरकारदइ्ति। स चाप्ततमा्थ एषैयेवकारस्यान्बयः। असूय आारस्याततिजतेन AAAI स तु व्थाप्तमोकारार्थः कः १ यस्मिन्रकारस्य हत्तिभवतौत्यत wre, श्रालन्येषेति “आत्न्धेव' प्रल्यगात्मन्धेवे- we: | तस्याकारा्थत्ाय चिविधव्याधि-सिदये सव सहन्त लमा, सिंह इति | स्वामबन्ध्र इत्यर्थः । तत SER तताकारस्य afeamane, ब्रह्मणि वर्तत इति । नन्वन्येऽपि व्यापा आकाशा दयः पदाथाः सन्ति, श्रतस्तेषामन्धतमस्िन्रकारस्य वत्तिरस्तु, न तेषां व्याप्ततेऽपि व्याप्ततमत्वाभावादित्यादह, एष दयेवापततम इति । कथं प्रत्यगाकनोऽप्येषच्छरौरमात्र-वत्तिनो व्याप्ततमलत्व- forma सवेबदिसाकषित्वात्रैवमिति वदु सव्वंसं हत ब्रह्म- त्वञ्च MAY साधयति, एष हि araifa । नहि सालिमात्रे wer भवतीत्यर्थः । तथापौशरस्य (\) भेदेन fanaa व्याप्ततमलत्व- faarag नेत्याह, एष दैष्वर इति। a हि साक्षिणो व्यति- fine साश्यस्य जडस्येश्वरत्वं सम्भवतोत्यथेः । अतः सर्वगतः, THE सर्वमेष fe ara, इद सर्व॑ यदयमात्मा मायामाचमेष एवाग्र एष दवाप्रतमः, एष एव वोर रष हि व्याप्रतमः, एष एव॒ मद्ानेष शव (2) ख, न तथापौञ्चरख | ९ उपनिषदि ५ wa: | {TR व्याप्रतमः, एष एव विष्णएरोष fe area, एष एव ज्वलन्‌ एष fe व्याप्ततमः, एष व सव॑तोमुख रष fe व्याप्ततमः, एष एव नृसिंह एष हि व्याप्ततम, एष एव भोषण एष fe व्याप्नतमः, एष एव भद्र एष fe व्याप्नतमः, एष एव aqage हि व्याप्ततमः, w एव नमाम्येष दहि व्याप्नतमः, एष एवादमेष हि व्याप्नतमः, आत्मेव नुसिंदा देवो ब्रह्म भवति। फलितमाह, अतः सर्वगत दति। तथापि arate: साच्यसद्वावात्र व्याप्ततमत्वभित्याणश्श्य साश्यस्य सास्तिव्यति- क क रोद ` © क रकणासत्वमाषह, न vle wa भिति। aa Faare, एष fe व्याप्ततम इति। “एष ईश्वरः arent ईशितव्य aa अतिशयेन ami स वाद्ाभ्यन्तर सौक्षत्य सकलः, अन्यधा सास्तित्वानुपपत्तेरित्यर्थः। धवा रकारस्य तावदयाप्ततमः क्िदर्थोऽभ्युपगन्तव्यः। स च afad ऽन्योऽजुपपन्र दरत्यकारस्व निरथंकत्वभयात्‌ WIAA ATTEN $पि नाभ्युपगन्तव्य cee! नन्वेवमपि साच्छे व्याप्ये arferet भेदेनभिदेन वा विद्यमाने कथ व्याप्ततमल्व सम्भवतौति चेत्‌, नायं मो ® रमाथंतो WANE ® Qe दोषः। यतो न स्य परमाथ तोऽस्तौत्याहः, इद Wa यदय- मामेति योऽयमासा स Was सर्व॑ न तु तत्‌; तस्माद्धदेनाभेदेन 6 di ie वा खितमित्य्धंः | AAT सव्वस्य मायामातवे SAAS, माया- १८४ सिंहे) शतपनेमम्‌ ` मावमिति। मायामाजेणापि area व्याभिसंष्ोची. भवति रतो नव्याप्ततमल्वमान इति चेत्‌, न, तत्सं डार-समधत्वादयस्ये त्याह रष एवोग्र इति । उग्मत्वमप्यततिजस्याकारस्य at ्क्यभयादामन्यभ्यपगन्तब्यमित्याह, एष Efe अकारस्य तावदेष एवामाथंः, यत UT द्यवाप्तमः | न चाप्ततमलसुग्रलद् सर्वसंहर्दत्वस्याभार्रै सम्भवति ; श्रतोऽकार एव खयमुग्रपदा- का सब्रग्रत्रमप्यामनो बोधयतौत्यकारस्योग्रपदामत्व तावत्‌ सि्मित्यने नोक्नम्‌। एवं वौरादि-पदामतवंमष्यवगन्तव्यम्‌ ; Aas, यदुक्षमनुष्टभं सन्दध्या SGT इति,तदिदसुपपादित Tat भवति। संहार-समर्धलेऽपि मन्दप्रस्यानल्वाच संहरति किन्तु सवंमप्य- नर्थजातं wea इति चेत्‌ न, यतोऽयं परिभवासह इत्याद, एष एव वोर इति वोरवेऽपि gaaeqare, एष हौति। णव मपि प्रतिबन्ध-सश्वात्र संहरतोति चव, नेत्याह । एष एव wera दति । मद्ेऽपि vaaequre! एष होति । एवभेवौ- तराख्यपि अनुषटप-पदानि पर्बोक्ञाशङ्गा-निवत्तकलतवे नोत्धाप्य ACTA AAAS ATTA YATE तत्तत्षदामकना- कारेण साधनोयम्‌। एवमकारेऽनुष्ट भमन्तभौव्य तेन प्रत्यगाकप्रतिपत्तः फलमा । ्रदौव afae इत्यादिना ॥ ज्ञानकाल एव प्रयग्‌भूतं चिदातक स्वेबन्ध-रहितं aH मवतौत्यथेः । ` । ra | | य एवं वेद सोऽकामो निष्काम आप्तकाम आत्मकामो न तख प्राणा STATA समवनोयन्ते ब्रह्मैव सन्‌ ब्रह्माप्येति । १ उपनिषदि ५ wa: | rey एवंविदो Azamayu ब्रह्मत्वमुपपादयति, सोऽकाम इत्या- दिना, यस्मात्‌ ‘ay विषान्‌ अकामः" qa: सर्वविषय-रहितो ज्ञानसमकाल एव, तस्मात्‌ न्नानसमकाल एव ब्रह्म भवतीत्यर्घः | कृतो ज्नानसमकाल एवा(काम इति त्र निष्कामलं Faure, निष्काम इति । निगतडढष्णाभेदत्वात्तदेवैत्य्थंः। तस्तष्णा- भाव इति, आपसवंकामलत्वादित्याद, aaa इति। रनाप्रकामस्य हि our तदिषया भवति, न तु प्राप्रसवैकामस्य | qa आप्तकामता विदुष इति श्रामकामलादित्याष् आवमकाम इति । ये पबे परमानन्दानुभव-रूपाताच्रानादापतव्यानाममूताः कामाः अभवन्‌ अतस्ते उक्तामन्नानादन्नाने निहन्ते अन्नान-तत्‌- कायलाविहत्ताः आआामानन्दमात्रतामेव प्राप्ताः, अरत ्राप्तकाम- लादामकामः, रतश्च स निहत्तष्णः, अतोऽकामो निविषयो सुकली TRAM ज्ञानसम इत्यर्थः | अस्त्वेवं ज्ञानसमये ब्रह्मत, शरौर पाताद्‌नत पूबंवत्‌ एनरपि संसारं प्राप्रोतोति चैत्‌, न, अन्नान-कामाध्यासतवेनोतक्राग्त्यभावात्‌ इत्याह, न तस्येति । wea अकामस्य gaat प्राणा नोत्क्रामन्ति, कग्फल-भोगाय द्यत्‌क्रमणं स्यात्‌, तत्‌ कम्पं चान्नानकतं विद्यया नष्टमिति तत्‌- फलानुपपतेननं THT प्राण उतक्रामग्धन्तकाले, किं तर १ अनैव समवनौोयन्ते विदुषः आमन्येव (समवनौयन्ते एकौभाव गच्छन्ति, न तु विदान्‌ समवनीतेषुप्राणेषु शरीरे च पतिति पुरब॑मपि ब्रह्मेव सन्‌ उन्तरकालेऽपि ब्रह्मेवाप्येति, अक्ञानक्लता ब्रह्मत्लनिहत्तिरेव ब्रद्मप्रािः, न तु खर्गौदि-प्रासिवदप्राप्प्राभिः स्वति AeA ब्रह्मणः AA सखगांदिवदनित्यत्व-प्रसङ्गगचच | २४, १८६ कसिंहोरतापनाम्‌ `. अथेष रवोकार उत्छटतमा्थः आत्मन्येव wee ब्रह्मणि वर्तते ; तस्मादेष सत्यवद्यो नान्यदस्ति अमेय- मनात्मप्रकाशमेष हि खप्रकाशोऽसङ्गो ऽन्यं न Tea अत्मा ; नन्वाकामन्यनामाध्यासवदाकनोऽप्यनामन्यष्यासोऽङ्गीक तव्यः, अन्यधा लोकव्यवश्टारानुपपत्तिः ; तस्मात्‌ कल्ितस्यासक््े Arar नोऽपि कश्यितत्ेनासस्व-प्रसङ्गः तस्य सत्यत्वे च अनामनोऽपि सत्यत्व स्यात्‌, wre सति कं विशेषमाचित्यामनः सर्व्बसं्ार समथेत्वेन AAA LATTA नत्नामनस्तदभावादिति Yaya frormerqaits परिषटत्तमकारस्याधंमाइ । श्रधेत्यादिना । अकाराथे-कथनानन्तरम्‌ SHU उच्यत इत्ययशब्दाधः । रषा Wat SU, का सा मातेत्याह, उकारदति। ख.चोत्‌- ALAA उत्‌क्तष्ट-शष्दे कदेश्त्वात्‌ तस्य Ay उत्क्ष्टत्वमा- fragt: | अनास-सम्बन्धित्रेनाध्यस्तत्वेऽपि खरूपेणान- UAC aT | असं खुष्टत्वनष्यस्तत्रम्‌ EY उत क्ष्टत्वमाधिक्यच्च तदेव, कोऽसावत्‌कछषषटतमोऽर्घो यस्मिन्‌ उकारस्य afafefa तत्राह, ्रासन्येवेति। दे वादिरूपस्याकमन एवं सरव्वीध्यचस्योक्ष रूपोत्‌कष-सम्भवात. स॒ रएवोकाराथं इत्यथः | अरतञ्ोक्तशङ् निरवकाथेत्याहः तस्मादिति । यस्मादध्यासाध्य- स्ताध्यच्ततया खरूपेशानध्यस्ततया वत्तते TAT’ उतत टत्वात्‌ एष एव सत्यखरूपो न त्वनामेत्यथंः। अनात्नोऽपि तहिं सम्बन्धः १ उपनिषदि ५ खण; | १८७ रूपे शेवाध्यस्तलव, खरूपतस्त्वामवदनध्यस्त-परमाथं सदूप रवा- नामापौति चेत्‌, A, इत्या, न्यन्यदस्तोति.। . परभाघत्वाभाव्र Taare, अरभेवमिति । अज्नातत्वासम्भवाका न सम्ब्न्धायोग्य- ल्रादित्यथः। ननु प्रमाणाविषयस्याप्यामनो यथास्तितवं तददना- MAT इत्याशद्चा नामन अआकवेषम्बमाह श्रनामप्रकाश- fafa! प्रमाणाविषयत्वेऽप्यामनः fate: सश्चवति खप्रकाश- त्वात्‌, न. ल्रनासमनोऽखप्रकाशत्वादित्यधंः।. आकनोऽपि खमपर- काशत्व न इति चेत्‌, न care, ur होति । -सवसाधकस्य सरप्रकाशत्रमसखभ्यु पगन्त्मित्यथंः |. तहि खप्रकाश रामा नामानं सधयलिति -चेत्‌, न, sate, श्रसंद्ोऽन्यं.न daa भामेति | wares न प्रकाशयत्यामेत्यधेः । अतो नान्यच प्रात्निरात्ममाचं BASRA, एष एवोग्र एष BAAS, एष एव वोर एष छ वोत्कष्ट,;एष एव मदा नेष दख AAS, एष एव विष्णुरोष द वोतछषटः, एष एव ज्वलन्नेष वोत्छ ठः, एष . एव सवंतोमुख एष Waa, एष्र एव नृसिं एष द वोत्छष्ट, एष एव मोषण एष द वोत्छाष्ट, एष एव भद्र एष PAA एष एव BAIL दा वोत्छष्टः, एष एव नमाम्येष द वोत्छष्टः, एष एवादमेष श वोत्हष्टः; तसादात्मानमेवेवं जानोयादात्मेव नृसिंदो देवो भवति। य एवं बेद सोऽकामो निष्काम आप्तकाम आत्मकामः, न तस्य प्राण उत्क्रामन्यनरैव समवनोयन्ते ब्रह्मेव सन्‌ TATA । श्च कसिदोलरतापनयाम्‌ फलितमाह, अत sft कथं तष्धोनास्न-प्रतिभासो लोक- स्येति आरालन्यध्यस्ततया waa भरामव्यतिरे केणाभावा- डामप्रथाभैवानामप्रधां मन्धते लोक इत्याह, «(WHAT होति। भनामन. एवामन्यध्यस्तत्वे पूर्वाक्ष tq सारयति, एतदुत्‌ छष्टमिति | ‘aay भालं खतो नाध्यस्तं Fea) अध्वस्तस्यापि tara यदि प्रतीतिः परिहतं न शक्या तहिं सभयत्वप्रतिभासोऽपि न परिष्तुं wet l न च अनात्मनः afar fraq wat तस्य व्यभिचारासिचेरित्यवमपि दोषो मास्ति, यतोऽयमानमा खाध्यस्तसव-सं शार-समघं Tare, दष एवोग्र tal उग्रत्वमेव कुतः? दति तदाह, एष Bane इति । उकारस्य तावदेष एवामाथ :, यत. रष Rane! नचोक्तमुत्‌कञ्टतवमुग्रल' सवे संहतौ मन्तरेण frag शक्धते। अत एव उकार एवोग्रपदामा सन्‌ उग्रत्वमप्यामनो बोधयतत्यकारस्योग्र-पदामत्वमनेनोक्तम्‌। एवं बौरादि-पदामल्लमप्यवगमग्तव्यम्‌, खकारस्य संहार-समथवतेऽपि मन्दप्रखानत्वाव संहरति, faq स्वंमप्यनर्थजातं संहत एवेत्याखाशदनायासुन्तरास्यषि wef तत्तच्छङ्ा-निवत्तं. कलवेनोत्याप्य॒तत्तत्यदाथेत्वमामन्धुकारार्थोत्‌कषौन्यथानुपपतत्या तत्तत्पदामक्षेनोकारेण साधनौयम्‌ एष वोर त्यादिना | यस्रा- ¦ दुक्गप्रकारे णात्मेव स्वतोऽनध्यस्तः सन्‌ सवै संहरति, तस्रादामान- | भेव ॒परमाथ-सत्यखरूपं जानोयादिल्याह, तस्मादिति । एवं fre फलमाह, श्रवति, तत्‌ साधयति सोऽकाम दत्यदिना। . ` ` | - १ उपनिषदि ५ aq | १८९ अथेषएव मकारो मददाविभूतयर्थः आत्मन्येव TS देवे IMU वतेते; तसमादयमनल्योऽभिन्नङूपः खप्रकाशो वृष्य वान्नतम उल्डष्टतम एतदेव TH एवम्‌ अकारोकाराभ्यां ब्रह्मस्रूपस्य वाक्या-यौन्वय- योग्यस्य yaaa: प्रतिपल्ति-प्रकारमभिधाय मकारस्या- wae, श्रथेति। कोऽसौ wees मकाराध दति प्रत्यग्रपं ब्रद्मत्याह, आ्रालमन्येवति | टेव-पर-णब्दाभ्यां मकारस्य तत्पदाध-वाचकत्व सूचित, तवृपदाध fe देवत्व परत्वश्च प्रसि. महाविभरूतिपदे दृश्यमानोऽय मकारो महाविभरूतिषदामक एवेति महाविभूतिविशिष्टे ब्रह्मण्येववत्तत॒दत्यथः। ननु ब्रह्मणः प्रयगामल्वे प्रत्यगामवत्‌ बद्मणोऽपि परिच्छेदादि-प्रशक्िरिव्यु्त प्र्क्‌-खरूप-विख रणशोलस्य मतमाशद्च त्रह्माभेदात्‌ प्रत्यगाम- नोऽप्यपरिच्छित्र-वैतन्धादिरूपत्व' fa न स्यादित्याह, तस्मादय- मनस्पद्ूति । "तस्मात्‌" Vie ब्रह्मणः प्रत्गूपत्वात्‌ श्रयं प्रत्य- गामा मन्दैः परिच्छिबरलेन खद्यमाणोऽपि परमाधंतोऽनस्प इलर्थः। उभयधापि सम्भवे कस्तद निखय इत्या शश्च प्रत्यक्‌ खरूपनिरूपशे तस्यापि ब्रह्मवत्‌ परिच्छ्ेदाद्भावात्‌ न तदभेदेन ब्रह्मणोऽपि तत्‌प्रसङ्ग इति वदन्‌ प्रत्यक्चैतन्धस्य सव॑ने करूप- areata च भेदप्रतौतिरित्यादह, अभिन्ररूप इति । aa प्रकाशस्यामनः परिच्छेद ग्रहणानुपपत्ते घापरिच््छिन्रोऽयमित्याद | anata इति । ख्वप्रकाशलेन च सवस्यापि ब्रह्मलक्षणस्य सम्भवात्निरूपिते ब्रह्मेवायमामेति आ, ब्रद्धैवेति। | Arar १९० afa हो चरतापनयाम्‌ परो्चिदरूपत्वं तावत्‌ सख्छप्रकाशलते सिध्यति नित्याप्ररोक्षस्मासनो नित्यसटूपत्वमपि सिध्यति; ततश्च TATA रन्यनेरपेच्येण खात- न््ाादनन्धगेषत्व नानन्द्‌ रूपत्व मपि सिध्यति। अन्यश्च व्रह्म लच्यत्वेन खयमाणमेवं प्रतिपादनौयम्‌ अमन्यकारोकाराभ्यां रत्यगामन श्राप्ततमत्वमुत्क्ष्टतमलञ्चोक्तम्‌। Tet AWSIA एव. Tar वतोत्याह, भ्राप्ततम उतृक्लषटतम . दति । . आप्तमत्वसुत्‌कष्ट- तमत्वञ्च ब्रह्मण एवेति yeu सम्बन्धः | एवं प्रत्गामखरूप- निरूपशेन तस्य ब्रह्मतल्वमभिधाय ब्रद्मखरूपालोचनायां ब्रह्मा- प्यामेव इत्या, एतदेव ब्रह्मेति । अपि wae HUTA मद्ाविभति, रतदेवोग्मेत्धि मच्ाविभूति, wea aca एतद्वि मदाविंभ॒ति, एतदेव ` मददेतदवि महाविभूति, एतदेव विष्णरोतद्धि महाविभूति एतदेव ज्वलन्नेतङ्धि मद्ाविभति, एतदेव सर्वनोमखमेतद्वि aaa, wea नुसिंदमेतद्धि मदाविभूति, एतदेव मोषणमेतद्ि मदाविभूति, एतदेव भद्रमेतद्धि मदाविभूति, एतदेव युगल रोतद्धि मदाविभूति, एतदेव नमाम्येतद्धि मद्दाविभति, एतदेवादमेतदवि मदा विभति ; नतु सर्व॑ सवं शक्तिमहाविभूति-सम्पन्रद्च ब्रह्म अयत अतस्तत्रिङूपणायां कथ तस्य तद्रहित-प्रत्यग्रपलमिति (°) चेत्‌ नायं दोषः। सवं जानातोत्यादि ware सवं्नत्वा- १) क, प्रत्यग ग्रवमिति | १ wufaafe ५ Bae | १९१ दौनां कलपितजगत्‌-सापेच्चवेन कलितत्वात्र तेषां care ब्र्मखरूपत्वं परमाथे-अद्मसखरूपस्य च प्रत्यगरुपत्वमखत इति न विरोधः। wa सर्वश्च तत्‌ च्रशचत्यादिष्यत्पच्या aa: सर्वन्नत्वादित्वमु्यते, तथापि न विरोधो ब्रह्मणः प्रत्यक प्रतौ चोऽपि aaratfeare, अपि wad महामायं महा विभूतीति। एवं विधमपि ब्रह्मामेवोक्षय्‌ wearer: | उक्तश्च वान्ति क ate: | “sam कल्पितमेव स्यात्‌ समानाधिक्षतेस्त ar” इति । ad जानातौति सर्व॑न्नमिति wa तहिं मायामयं जगदभ्यपग न्सव्यं पत्चान्तरेऽपि ज्नशब्टव्यतिरेकेण सवं गब्दप्रयोगाश्च सवंमभ्युपगन्त- व्यम्‌। were मायामयस्यापि हितौयप्रतिभासस्य विद्यमामलत्वासद्‌- दुःखप्रतिभातोऽपि स्यादेव awe! न च महाविभूतिरूपलवं देशतः कालतो वस्सतखापरिच्चछिव्रविभूतित्र freq शक्यते सर्वस्य मायामयलत्वश्च न faa शक्यत दति चेत, न, सर्वसंहार- WRIA Lae, waearafafa | उग्रत्वभेव कुतः ? fa are, एतद्धि महाविभूतौति। मकारस्य arataea ब्रह्मार्थः। यत एतदेव महाविभूति, ana महाविभूतित्म्‌ उग्रत्वं ॒स्वसंहनत्तं वमन्तर णए निखतं शक्यम, भरतो मकार एवोग्र पदाता aa उग्रलमपि ब्रह्मणो बोधयतौति मकारस्योग्रपदामत्व- अनेनोक्तम्‌ । एवं वोरादिपदामत्वमप्यवगन्सव्यम्‌, मकारस्य सवं- सदार, समथल्वेऽपि न संहृरतोत्याशङ्यासमुत्तराण्यपि पदानि तत्रिवत्तंकत्वेनोत्थाप्य तत्तत्पदाथामत्व ब्रह्मणि AAT मषा विभूत्यन्यधा नुपपत्या तत्तत्‌पदामकन मकारेण साधनौयम्‌, एतदेव वौरमित्यादिना | १९ नरसिंहे तरतापनपयाम्‌ तस्मादकारोकाराभ्यामिममाक्मानमाप्रतममुत्‌कछष्टतयं चिन्माचं wizen सन्ब॑साकषिणं सब्वैग्रास सव्व प्रेमास्यदं सञ्चिदानन्दमाचमेकरसं goa स्वस्मात्‌ सुवि- भातमन्िष्याप्नतममुत्क्ष्टतम चश्मा मदाविभतिं सिदानन्दमाजमेकरस' परमेव FH] मकारेण जनोयात्‌ आत्मैव afew देवः परमेव TH भवति, य॒ शवं az सोऽकामो निष्काम आप्तकाम ATR, न तच्छ प्राणा उत्‌क्रामन््यजैव THAI THA सन्‌ ब्रह्माप्येति दति च. प्रजापतिरूवाच ॥ पञ्चमः खण्डः ॥५॥ ` एवं पदार्थदयमितरेतर-पथवसितं संशोध्य उाकभेवाथ- AAAS सामानाधिकरण्यमेकत्वलक्षणं वाक्यार्थमाह, TANT दित्यादिना | TASS प्रत्यक्‌-प्रत्वग्‌-ब्रह्मलोरेकलत्मविरुं, तसा- दकारोकाराभ्याभिमं प्रत्यगामानम्‌ “अन्विष्य प्रतिपद्य मकारेश qu जानोयादित्यत्तरेणान्यः | दूममित्युक्मामानं विशिनष्टि AS बुदह्यणेकल्व-योग्यलव-प्रदशं नाथम्‌, आषलमसुत्‌कछषटतममिति | TAA AAA, सर्वाधि्टानचिग्भाचत्व Faas, rare fafa geemraaafataea चिद्रूपत्वं साधयति, सवं द्रष्टारमिति। gee नाम दशंनकन्त त्वम्‌ ; अतः कथं चिन्मात- त्मित्याश्डय साद्धि साच्यान्वय-व्यतिरेकेण सब्बक्रिया-निरासेन चिन्मात्र मित्याह, सव साक्तिणएम्रिति। साक्षात्‌ क्रियाव्यव- © १ sufaufe ५ ae: | १९९ धानमन्तरेण खात्मनेव सवमोच्तत इति ae; ततय feara- eua सिचम्‌। अय सास्तिणः साश्यसद्वावैन प्राप्त सदितीयलं परिहरन्‌ सद्रूपतमानग्यञ्ा गमापायि तदवध्यन्वय व्यतिरे केणा्, सवेग्रासमिति। अगमापायवतां कल्पितानां जाश्रदारीनां साच्यरूपाणां सवकास्यनाधिष्ठानादिरूप-सचिग्भाजास-व्यतिरेके- Ue सव॑ संहत रभिव्य्थः। WTS पुरुषाध-रूपत्वाय दुःखिपरेमासखदान्वय-व्यतिरेकमाञित्य परमानन्दरूपत्वमाष, Wa Taraefafa | परमप्रेमास्यदत्वाव्‌ परमानन्दरूपत्रमित्यथः; | रन्वय-व्यतिरे क-चतुष्टय-सिदफलं स्वयमेवाह, सञ्िदानन्दमात- भेकरसमिति। समात्रं चिन्माजरमानन्दमात्रभिति, arave प्रथेकं सम्बन्नौयम्‌ ; सदादिषु सख्रगतभेद-निरासाय सदादौमां परस्प र.भेदाभावादेकरस्यसुक्षम्‌ | Racal गुक्षितः साधयति संदादौनां, पुरतीऽस्मादिति। अथस्वस्य मावराखण्डोकष-प्रकारे श Zea: | रवं ब्रह्मलक्षण-लस्ितमातमानमन्विय प्रतिप fa काथमिल्याश, भ्रा्तममित्यादिना । भ्राप्ततमभित्यादिकं ब्रह्मणो ued, प्रल्मगामनोऽपि ब्रद्मरूपत्वेन शद्याषतमलत्वादिकसुक्मम्‌; श्रत प्रत्यगातन्युक्लमवापरतमल्वादिक ब्रह्मणो विशेषणवे नोच्यते, तयोरत्यन्तेकय-प्रदथंनाय पूरबभेवाकारोकाराभ्याम्‌ उक्षलक्षण- माकानमनिविष्य मकारेण चोक्षरूपं बरह्माबििष्य सामानाधिकरण्येन तयोरेकल्मोभिति जानोयादित्वथः; | णवं ब्रह्मामेकल् विदः फलमाह, अामेवेत्यादिना | cei पदा्ंश्नानस्य इदभेव फलमनूदितम्‌ | वाक्धाथज्नान-पयन्त्वात्‌ पदार्थ्॑नानस्य । इह तु परभेव aw भवतीति farm दशितः) यद्यपि वाक्ाधं- २५ १९8 शृखिंहा ्तरतापनयाम्‌ ऋ्रान-पन्सभेव ` पदा्धंज्ञानमपौति पदाथंज्ानेनापि ama कथित्‌ सश्ाव्यते तषापि पदाधन्नानमावरस्याज्नान-निवन्तक- ल्ाभावादंपरःब्रह्मत्वमपि भात्येव तत्र) शह तु वाक्लामना प्रणवेन परव्रह्मरयामतया ज्नानमन्नान-कायथत्वादपरब्रद्मामल्वेन fart: खतः परमेव ब्रह्म भवतौत्यष विशेषः परशब्द-प्रयोगादव- dai इति ह प्रजापतिर्वाचेति विद्यां स्तौति शुतिः॥ इत्यन्तरतापनोये पञ्चमः खण्डः ॥ ५ ॥ a देवा इममात्मामं waned; तान्‌ erat पामरा परिजग्रास; aten; दन्तेनमासुरं () पाप्मानं परिग्रसाम,२) इति। तमेवोद्भारायविद्योतं तुरोयतुरोय- मात्मानसु्मनु्यं RAN महान्तममहान्तं विष्णु- af ज्वलन्तमज्वलन्तं सवेतोमुखमसवंतोमुखं नूसिंच- मनुसिंं भोषणममोषणं भद्रमभद्रं aque नमाम्यनमाम्यदमनदं नुसिंदानुष्टुभेव बुबुधिरे। तेभ्यो हासावासुरः Wa सच्चिदानन्दघनं ज्योतिरभवत्‌। TAS कषायमिममेवोद्धाराय्य-विद्योतं तुरोयतुरोय- मात्मानं नुसिंदानुष्टभेवं जानोयात्‌। तस्य चासुरः ara सि रानन्दघनं ज्योतिभंवति । ~ > $ f (२). क, ग, SATATTT | (२) क,ख, ग, परिजग्रासामः॥ १ उपनिषदि € aw: | १९१ अथ मन्दमध्वमोत्तमाधिकारिभेदेन खरूपप्रतिपत्ति-साधनभेदं विधात्‌ खण्डान्तरमारभते, देवा इति । तत्र मन्दानां सप्रणव- दृसिंहानुष्टबनिष्ठा प्रथमतः काय्यति सेतिहासमा, ते देवा इति। @ देवाः" एवं प्रजापतिनानुशिष्टाः ‘sa यघोपदिष्टं ब्रह्मामान ज्ञानं ्नातुमेच्छन्‌' न्रानसाधनं ध्यानादिकं करतसुपक्रान्सवन्त इत्यर्थः । उपक्रममात्र एव च स "तान्‌" देवान शह" प्रसिडो “argc: पामा विषयासङ्गाषिवेक-परिच्छदाभिमानादि-लक्षणो afeye: प्रारै- wee चिः पामा परिः समन्ततः (जग्रास' कवलोक्लतवान्‌ । अन्तःकरण्ङयभावाददिषयासङ्गादिकं बाल्येनाभूदित्यथः। ते" देवाः एव पाना ग्रस्यमाना अपि समस्तग्रासात्‌ पूबंमेवा- वगतसाधनेः किञिच्छडान्तःकरणत्वात्‌ ‘tea’ आलोचनं क्तवम्तः। कथमिति तदाह । न्त' इदानोम्‌ (एनम्‌ wae विरोधिनमास्घर Ward “परिग्रसामः' सखामानु- सन्धानेन तावन्नावतया संहराम cae । -एवमौक्चित्वा किं कतवन्तं इत्याद, तभेवैत्यादिना(९) । तमेव (९) ओदाराग्र एव fred तुरौयतुरौयभित्यामानं दृसिंहानुष्टुभेव बुबुधिरे दयत्तरव्रान्वयः। कथब्भूतमातानमित्याह, उग्रमनुग्रभिव्या- दिना। उग्रमिति वाक्यजन्य-वच्यमिव्यक्लस्य तुरोयतुरोचश्य सर्व॑संसार-संहन्तं मुच्यते । अनुग्रमिति तदापि परमाधतः ख- महिमस्तया कूटस्यत्वेन UAT UA SAU ATTA. । . अधवानुग्- ५ इनेत्य तमतो, सष्वाठमतिञेदासुर पाप्मानं परिग्रसाम इति खाभाविकोः प्रत्तः खिल्लौकुख् इति नारायरो are | (९) क, ख, तमेतमेबेत्यादिना । (२) क, ख, तमतमेव | १८९ नृसिंहो त्तर तापनम्‌ मित्ययमर्धः। उग्रत्वं नाम म wa, किन्तु खूपमेवेति । एवं वौरमवो रमित्वा दिकमपि योज्यम्‌; चतुात्रमोङ्ारसुचायं तुरौव- तुरौयं कमे श प्रतिपद्य तमव तुरौयं ठखिंहागुष्टभा च पुनः पन- ध्वौतवन्त इत्यधेः । णवं तुरोयध्याने प्रहन्तानामासुरः पाषा fane इत्याह, तेभ्यं शति। तेषां परिच्छेदको Peerage पाणा YAY स तुरोयध्यामवशात्‌ किचिदन्तर्ु खे चित्ते सति सञिदानन्दषम-कारणामकं च्योतिरभवत्‌, gaa हि कार शाकनोऽदृतादि-विंश्दाम-सवरूप्राभास-विंशिषटल्ेन सखिदावब्द- कःपत्वमस्लौति yeaa; भतः काय्येरूप-परिच्छिवाततां ‘awe कारशामतां प्राप्ता देवा इत्यधेः । तस्थारेववदन्येनापि मन्देन प्रधमत एव प्रतिपत्तव्यम्‌ sare, तस्मादिति । ` ver प्यक्षफलप्राभिमाश, तस्यति | तै देवा ज्योतिष उत्तितोरषवो(९) दितोयाङ्धयमेव पश्यन्त इममेवोङ्ाराग्रविद्योतं तुतीयतुतोयमात्मानं वै नसिंशानु- wari प्रणवेनैव तक्िन्नवस्थिताः। तेभ्यस्तञ्ज्योनि- ` रस्य सर्व॑स्य पुरतः सुविभात-मविभात-मदैत-मचिन्य- मलिङ्ग' खप्रकाशमानन्दधनं एल्यमभवत्‌। वंवित्‌ खप्रकाशर(९) परमेव ब्रह्म भवति । ` ` एवं मन्दानां प्रणवाग्ते मन््राजेन तुरोयप्रतिप्तिमभिधाय (१) क, रू, ज्यातिषमृत्तितोौषवो ॥ (२) क, ख, रवं farsa | १ उपनिषदि ¢ ae: | १८७ तेषाभेव मध्यमावसाप्राप्तानां कश्चित्‌ कारं मन्वराजेन तुरौयं afea चित्ते अ्रभिज्चलिते प्रणवेनेव तुरौयः प्रतिपत्तव्य इत्याद TAN, ते देवा इति। तदेवं कारणामकज्योति- राकतां Wat भन्धःकर ण-श्ाति श्यात्‌ कारणा मक-ज्योतिषो- safeties: कारणामत्वमप्यतिक्रम्ब तुरौयामलकामा इत्यथैः | उत्तितीर्भव अात्ानमरुष्टभान्विष्य प्रणवैनेव तस्मिन्रवखिता इ्यत्तरतरान्दयः। व्योतिष उत्तितोषले कारणमाह, feta दिति । ते पुनस्तत्साधनत्वेन किं कतवन्त इत्याद, इममेषेति | सवंसाधकतया स्वेषां प्रत्य्तभेवेत्य्थः, अनुष्टुभा कश्चित्‌ काल- atau युनविक्षेपनिल्य्थं तां परित्यज्य प्रणवेनैव केवसेन 'तस्मिन्‌' आआाकनि wafer इत्ययं; । उक्तञ्च । “विक्तेपविनि- ह्ययं तदेतद्स्यते मया” इति। तुरोयप्रणव-कथनमपि wea भेद-तदथचिन्ता-वि्षेप-निह चर्थमेव । एवं प्रणवेन qoute पर्तिबलात्‌ देवानां वोजामा तुरोये लोन इत्याह, तेभ्य इत्या दिना । तेभ्यः ‘aq कारणमक ज्योतिः ‘re’ काय-कारण- कस्य जगतः रतः” पूवमेव तत्तत्‌साघकल्लेन सुविभात स्वयं प्रकाशलतवात्‌, अविभातमविषयतवात्‌ । सवस्य पुरत द्यक्ष पुरतः wae, अहेतभिति । अविभातववे खयमेव हेतु- are, भचिन्यमलिङ्गमिति । सुविभातलवे हे तुमा, aunt मिति। तस्य खत एव पुरुषाथरूपत्वमाह, आनेन्दघनमिति | waa लोके सातिशयत्वादिना प्राप्त सविषयत्वं निराचष्टे, शृन्यमिति । देवबदन्स्याप्येवं बिद एतदेव फलमाह, णएवं- विदिव्यादिना। | eeu नृलिंहोत्तरतापनयाम्‌ ते देवाः Farrar वि्तैषणायाख्च लोकेषणायाश्च ससाधनेभ्यो व्युत्थाय निरद्ङ्ारा निरागारा निष्यरि TE अशिखा अयन्नोपवोता अन्धा वधिरा मुग्धाः कीवा परिवन्तं मूका उन्मत्ता दवं मानाः, ¢ € + NY Tag अधोत्तमानां सवंकख-सत्रासपूबंकं प्रणषेनेव ऽव- स्थानं कत्तव्यभित्याह, ते देवा इत्यादिना । तेः एवं प्रणव- दारेण तुरोयनिष्ठा-योम्यतां प्राप्ताः रवाः श्पुचैषणायाख a a ¢ 9 नित्य एतल्लोकजय-साधनयपुत्ायथ-प्रह यादेः वित्तेषणायाश्च : नेमिन्तिष-कश्चादेः ‘araauara’ लोकादयर्थकामारेख ‘wars wea: साधन-सहितेभ्यः उक्ञेभ्यः aI व्युत्थायेति, स- साधनानां सवषां wat सन्रपासोऽभिहितः, एवं सद्यस्तसर्व- साधनानां बत्तेनप्रकारमाह, निरागारा इत्यादिना । निरा- गारा aver नियताखय-रहिताः “निष्परिग्रहाः टेहयावा- मातसाधनातिरिक्र-परिग्रहरहिताः अशिखाः' भिखारदिताः '्रयन्नोपवोताः” यज्ञोपवौतरहिता इति, ससाधनेषणा-त्यागाभिः धानेनेव fare शि खा-यन्नोपवोत-त्यागस्य पुनव चनेन परम- + 6 = नामपि ंसवत्तावादरो दशितः। त्यक्तसवषणा जोवनबलात्‌ प्राप्त विषे न्द्रियसातरिध्य aa तददिषय-राग-देष-परिष्टारेणाविक्षतः . @ ° सर्वन्द्रिय तया सुपवदत्तं नं कायथभित्याष्, sar इत्यादिना | ~ सान्िध्ये < 9 विषय- ऽपि श्रविक्लता xem “sary चन्ुरहिताः 'वधिराः' aracizar: मुग्धाः श्रप्ररूठमनसः ‘alan’ प्रजनन- सामधारहिताः "मूकाः" वागु्चारण-साम्य -रहिताः,उन्मसा इव, १ sufaatee aay: | Cee दवशब्टोऽन्धादिपदेनापि dre: अन्धा इवेत्यादिक्रभेण, यथा VNU न कस्यचिदप्युपादेयाः, तथा सर्वेरनुपादेयाः जो कत्त- पिश चवच्छासरोक्तक्रमेण “परिवत्तमानाः' परितो गच्छन्त इत्यधेः | शान्ता दान्ता उपरतास्तितिक्वः समाहिता आत्म- TAY आत्मक्रीडा अत्मरमिथना आत्मानन्दाः प्रणवमेव परमं ब्रह्मात्मप्रकाशं शून्यं जानन्तस्तत्रैव परिसमाप्ताः ; ` ` एवं सर्ववाह्यविषय-परित्यागादिषय-राग-देष-परित्यागादिक- चाभिधाय तदुपायत्रेन शान्त्यादिकं कत्तव्यभित्याह, war इत्यादिना | ‘arent? उपरतवाद्चेन्द्रियाः निरुदेन्द्रियवदहिःप्रसरा इत्य्थः। "दान्ताः उपरतान्तःकरणाः निरुडवहिःप्रसराग्तः- करणा इ यर्थः। अन्तःकरणशोपरतो विषयस इख्पादिवल्ननं साधन- are, उपरता इति। असङ्ल्ितस्यापि शौतोष्णारि-इन्दस्य wal तत्‌सदिष्णुत्वं काथमित्याह, fafaaa इति। उक्तानां शान्हयादौनां साधक परमुपायमाह, समाहिता. इति | वाह्यान्तःकरणगणमन्तसु CARAT सर्वदैतजात-खरणपूरयवां तव्साख्यतुसारेणावस्थाने समाधानं नाम, एतदैव समाधानं साध्य साधनञ्च भवति। आ्रातमनि वित्तसमाधानभेव हि पंसमाधिलाभ-साधनं तस्यैवं समाधान-परह स्तस्य पूणसमाधि- लाभाय साधनमाह, आवकमरतय्‌ इत्यादिना रतिः, दृष्टे अव्रादिविषये मनसः maw Ws) अयमथः, यदा २०० नृसिं हौ स्रतापनपयाम्‌ समाहित-चि तस्यापि शचुधादिवभात्‌ अव्ररसादिसाष्य-सुखेच्छया मनच्वलनयाभिमुखं - भवति; तदा तसुखस्याप्याम-खरूप- परमानन्दान्तभीव-समाधान-पूर्बकं परमानन्दरूपं साच्तिष्येव मनो नियभितव्यमिति, “रतिः ्रव्रलाभादि-निमित्तसुखं, तदासन्धेव येषां ते ्रामरतयः, एवसुत्तरमपि योज्यम्‌ । “क्रौड़ा' सख्यादि- भेलनाभिव्यक्ल सुखं विवत्तितम्‌, वतस्राघधनभूता fe क्रीडा, fraafafa मिधुनसाध्य सुखम्‌, आनन्द दति सामान्यं हुखमाव विवचितम्‌ | एवं समाधिना शषान्तःकरणानां सम्यग्‌-न्नोनोदयो भवति इत्या, प्रणवभेषेत्यादिना । प्रणवभेवेति एवशब्देनानु- भोऽपि त्यागोऽभिहितः। प्रणवमिति च aware, प्रणत- मवतोति, न fe इतरस्या्षरा्भमकस्य परत्रह्मणा सामानाधि- करण्यं सम्भवति ब्रह्मचेतन्धमेव नामरूपोपाधिद्ारा are- वचकसरूप-प्रणवानरतां प्राप्तमिति च, ब्रह्मणि प्रणवशब्टो gar: | व्णी्तरेभ्य घास्य सारसारत्वमेतद्गत-वष्यं रयस्य सर्व-व-तद- धंक-बलवदपत्वादिनावगन्तव्यम्‌ 1. जानन्त इति वचनेन प्राहं Saad परिहरति, श्रामप्रकाशमिति। खयं प्रकाशभित्यर्धः। खयं wate व्थावत्तयति, शन्धमिति | निर्विशेषमित्यथः | ब्रद्मल्ञानफलं ब्रह्मामल' दर्शयति । aaa तस्ञादेवानां व्रतमाचरन्नोद्धारपर ब्रह्मणि पर्यवसितो भवेत्‌। स॒ आत्मनैवात्मानं परमं a पश्यति; तदेष BR १ उपनिषदि ६ wat Roe FY ङ्गं संयोज्य fe weary योजयेत. 1 WHA WHAT चयो देवा उदासते(९) दति ॥ षष्ठः खण्डः ॥ ६॥ | यस्मात्‌ देवा खकसाधनेन ag विन्नाय मुक्ताः, aarea- नाप्येतदेव वैदन-साधनमतुष्ेयमित्याद, तस्मादिति। aa- WETTER प्रणवेनामनिष्टा देवानां व्रतम्‌ । तस्यापि ` Vata TWA ब्रह्म्यवसानफलमाष, स श्राम- नैवेति । ‘ay यथोह्-साधनवान्‌ “aaa प्रत्यगास-खरूपे- शेव ब्रह्म पश्यति; aaarsafaant खासन्ेवावतिष्ठते इत्यथः 1 | खरदयोक्षेऽथ श्लोकमवतारयति, तदेष इति । ‘aq’ . ततोक्केऽथ एषः श्लोकः" मन्तो waft! wey छन्दसा- WMA प्रणवस्य WEY मात्रासु अरकारोकार-मकारेषित्यथेः | saya निरवयवं तुरोयम्‌ भमान “संयोज्य वाखतया साय Waal लम्पदाधरूपं मकारेण तत्पदा्- रूपञ्च प्रतिपाद्येत्यधेः। ‘fie’ दसिष्ागुष्टुभं तुरौयगत-सवं संहत्तंलादिवाचकम, “WEY अकारादिषु तच्छम्पदार्यरूपात्- AIRY तद्गत-सर्वसंह ्त॑तादि-वाचकत्वाय “योजयेत्‌ mane भावयेदिव्यथः। एवं पटाधंशोधनं विधाय “खष्नभ्याम्‌' अ्रका- रोकाराभ्यां तदथ-प्रत्यगातम-खरूपे त्यथः, WE मकारं तदै awa: | “आबध्य' आभीच्छेनात्यन्तेकतवेन संयोज्य प्रतिपाये- (१) क, म, उपासते | RE ९०२ सिंहे सरतापनयाम्‌ we | इति पश्चमखण्डाथं उक्षः । षष्ट खर्हायमाडह, जग्मी देवां षति । चयो देवा मन्ट्-मध्यमोत्तम-भेदेन “उत्‌ HY TITAN मतिक्रम्य aggarad । सवषां हि देवानां तुरौयप्रतिपत्तेविव्य- मानल्वादुदासनं न विरुध्यते, तुरोयपरतिपत्ते्चलत्व-चलाचलल्वा- चलत्वकषतस्त्‌ विशेषः साधन वैशिध्यावेथिच्य-निमित्तच । # ¢ श्त्यत्तरतापनोये षष्ठः खण्डः ॥ ६ ॥ * व मन्लसङ्गतिमाश, तदेष इति । “शङ्ख ष ्वकारादिप्रतोकेष चिख-तेस- aay ae तुरीयं “संयो cata चतु शामाक्मनां भुङ्गल arate सुस्थिव- ara) “खिर नि nea! आदह योजयेन्‌ मुसिं्ाद्मनों रेका भिचिदया्‌ । arena’ अकारोकारार्थोभ्यां ब्रह्म-विष्णभ्यां गङ्ग" मकाराथे «Hq "स्धाकधथं सम्बध्य योजयिता swe निष्पाद्य तच्चिषठाः “जयो देवाः" षम्प्ाथं-कामेप्सवः “saree समत wafer | तेनान्योऽपीदामौग्ननो ATE: खअदमचतुरवमकौरत्य सेन नसि Saw निखित्य प्रशवपरों भत्वा घमादिफलष विरव्यतेति भावः। अथवा ‘aya अनुष्टप-पादेष ‘wre ओडर ‘sate तुभं प्रणवपुटितां रला ‘aes नु प-पादेष sae ‘few afee योजयत्‌। उक्तमागेश (“अङ्ाभ्याम्‌' Ware जकाराम्बां ‘nee “उकारम्‌ः GT Gert निष्या दोत्यथः, “वयौ देवाः wees परमोपदेष्टारः ‘Valea अत'परमपदेष्ट लं मालोत्युपदेभ-विषये उदासौना भवन्ति, WAT परमपदे इत्यथः । इति नारयो युष्या । ` १९ उप्रनिमदि ७ wae | RoR ` देवा च वे प्रजापतिमब्रुवन्‌, भूय एव नो भगवान्‌ विशा Tafa | तथेत्यजत्वा-दमरत्वा-द्जरत्वा-दग्डतत्वा-दभयः ला-दशोकत्वा-दमोदत्वा-दनशनायत्वा-द्पिपासत्वा-ददेत- लाच्चाकारोणेममात्मानमन्विष्योत्क्व्टत्वा-(१) दुत्पादकल्वा- दुतूप्वेष्टुलादुल्थापयिढल्वा -दुदषटला-दुत्कर्तुतवा-दत्पथ-वारि HAC) दुट्‌ासकल्वा-दुद्गान्तकत्वा-दुज्नोणे-षि्ति- त्वाञ्चोद्ारेण परमं सिंडमन्विष्य, अघ प्रणवेन ब्रह्मामनोव्यतिषहारेण प्रतिपत्ति-प्रकार-दर्भ- नाय खर्ान्तरमारभते, देवा दइति। भेदाभेदशड्ग- निरासेमामनेक्य-प्रतिपच्यधे ततुप्रकार भूय एव भगवान्‌ नो विन्नापयत्विति 24: प्रात्थितः भोमित्यतुजानाति प्रजापति- mata! aw एकेनैव प्रणवेन व्यतिदहार-प्रतिपत्ते अका- TH प्रत्यगधत्वम्‌, उकारपूर्वी त्तराशयोब्रे ह्यार्घलवं, मकारस्य: पनरपि प्रत्यगघत्वच्च वदन्‌ अकारेण प्रत्यक्‌-प्रतिपत्तावकार- प्रतोचोवौच्य-वाचकभावे उपपत्तिमाह, श्रजलादित्यादिना t आमा ताबद्जल-गुणएविशिष्टः, तथाविधाव्म-वाचकोऽयमजशब्दः, तस्य शब्टादिभरूतोऽयं प्रणवख्ोऽकारः ; तस्माद्जशब्द एव सः ; तस्मादजत्वगुण-विगिष्ट-प्रत्यगा-वाचको -ऽयमकारः। एवमकार- (९) उत्‌रृष्टलादित्यव उदुतृषटलादिति wet भाष्यसब्मतः। स तु बुष न खग्रन्बेष -खअर्‌्टलान्‌ दीपिकाछताप्यतत्वाश् aa ae निवरतः. ९२) क, ग, VAIS HAT २०४ नृसिंहो रतामनगाम्‌ त्वादिरूपाम-वाचकत्वमप्यकारस्य «FEA! तत्रायेनं शेतु- चतुष्टयेन देहधन्धा निषिद्दाः ततस्तरयेख afawir., ततो erat प्राणधर्ी, तत waa सामान्येन सव्व धसा निषिदा इति विभागः। भच्ि्ेत्यादि-पदानाभेकौकुबादित्यत्तर- न्वयः! णवं लक्षणयाकारस्य शदप्रत्यगर्धतामभिधाय उकारोश्वारण-समये किश्िदौघतया माच्रादय-विशिष्टस्योकारस्य ब्रह्माधलयुक्षिमाष्, उदुत्क्लष्टलादित्यादिना । उवृक्लष्टलवधश्ा- SUMS सत्यदुत्क्षषटत्वम्‌ ; उत्पादकत्वादिकमप्येवं द्रष्टव्यम्‌ | उतकष्टत्व' सव्वंसंसारधस्च-वजिंतलतवं, ब्रह्मणः सर्व्वन्नत्वादिं-गुण- विशिष्टत्वं वा, ‘squeal’ सव्व खष्टतव ब्रह्मरूपे ण | we जगति जोवरूपे ण प्रवेषटत्व॒तत्रियन्तुरूपेण सथापयिढल विष्णुरूपेण | प्रविष्टस्य gee क्तुल्च वुदहि-प्ाणोपाधितया । “sere वारिकत्व' नियन्तलमोश्वररूपेणए । ` “उदुग्रासकत्वंः सव्व॑सं हर्त तव TSU । “उद्भान्तकलत्व' MAT कारणात्मना । उन्तौ णं fae faa साच्यामना। श्रयमर्धः। TW तावदुदुतक्षष्टत्वादि- गुणविशिष्टं, तथाविध-त्रह्मवाचकाश्च ते उत्कछषटत्वादिशब्दाः, तेषामादिभूतञ्चायं were उकारो हिमाचः, aareeqae- ल्वादिशब्दरूप एव सः, तस्मादुटुत्क्लटलादि-गुणविशिष्ट-त्रह्म- वाचको ऽसाविति। | अकारमिम-मात्मान-सुकार ea सिंदो- छत्योत्तराधेन तं सिदमाकृष्य. मद्वान्‌-मदलवान्‌- मानलत्वान्‌--सुक्तत्वान्‌-मद्ादे वत्वान्‌-मदश्वरत्वान्‌-मदा- १ sufaafe ७ खण्डः | Roy सत्वान्‌--मद्ाचित्त्वान्‌--मदानन्दत्वान्‌---मदाप्रभुता च ARCA HAMA | , ` एवमकारस्य प्रत्यगथंलसुकारस्य ब्रह्मायेत्वश्चाभिधाय तयोः सामानाधिकरण्य-रूपवाक्येन जोवस्य तावदब्रह्मरोकयमाह, अक्ारभित्यादिना। श्रकारमिमम्‌' अकाराथेमिमम्‌, श्रासानं' प्र्यगामानम्‌, SHCA SHCA ब्रह्म WTA, बरह्म qarasa इत्यस्याधैमाह, सिंहोक्तसयेति । agra प्रतिपादे- aa.) अथोकारोत्त राथंस्य ब्रह्मणः VATA ARTY वक्ञमारभते, उत्तरा्ेनेत्यादिना। उकारस्योत्तरमातरया तं fee पूर्वक ब्रह्म “sree aera मकारा नाथन' अनेन प्र्यगाकना एकौकुग्या दिल्युत्तरवान्वयः। मकारस्य ब्रह्मणेकलत्व- योग्य-प्रन्यगयैत्वम्‌ उपपादयति, महत््वादित्यादिना । ArT’ ae Hew’ चित्तेजोरूपत्वं Waa” सव्वं साधक-प्रमाश- रूपत्वसुक्तम्‌ अपार वश्यम्‌ "मदादेवत्व' महा ्ोड़ा-रसिकत्वादि- विशिष्ट -धन्धवत्तम्‌ ‘Heute सव्वं नियन्तृलं 'महास््वरादिकम्‌' त्परिच्छिन्र-सिदानन्दरूपत्वं “महाप्रभुः खसत्रिधिसत्ता- मातरीव सर्व प्रवत्तंकत्वम्‌। अय भावः । आमा तावच्चिरूप- चरित-महच्वादि-गुणविशिष्टः,. तथाविधाम-वाचकाञ् ते महदा- दयः शब्दाः, तिषामादिभूतश्ायं wurst मकारः ; तस्मान्प्ह- दादि-शब्दालक एव॒ सः; तस्मात्तद्गुण-विशिष्ट-प्रत्यगाक- वाचकोऽसाविति | | | amaa fafcfeat ऽप्राणो . saat: afeaqraee- २०६ नृखिंहोच्चर तायनम्‌ ` माच: स खराड भवति, य एवं वेद्‌ । कर्चमित्यश्मिति TAT, एवमेवेदं॒सरव्वम्‌; तसाददमिति. सर्व्वामि भानं, (९ तस्यादिरयमकारः स॒ एव भवति। सवं Wa मात्मा, अयं fe सवान्तरः, न He स्व निरात्म- AN $ कम्‌, BIAI सवम्‌; तस्मात्‌ सुवादत्मकनकारण सर्वात्मकमात्मानमन्विच्छेत्‌ | श्रशरोर इत्यादिना विद्याफलमाह। (तमः कारणम्‌ | अशरोरादिपद-लक्ितस्य खराजः खरूपमाह, स्िदा- aaa दति, area सजातौयादिभेदो निरस्तः एवं विच्ेप-निरासायं कन प्रणवेन व्यतिदारःप्रतिपत्तिमभिधाय इतः पूबमेव हाभ्या प्रणवाभ्या व्यतिहार-प्रतिपत्ति-प्रकारःप्रदशं- नायारभते, कस्वमित्यादिना | तच्राकारस्यादशब्दादिलेन wE- शब्दरूपतामापाद्य तस्य TMA ay अह शब्दस्य सर्व्वासक- प्र्यगथेत्वं साधयितुमाह, कख्वमित्यादिना । कर्वमिति कथित्‌ Sahay we: श्रहमिति प्रथमसुत्तरसुवाचेत्य्थः । नैकष्येवसुत्तर भवति, किन्तु wate प्राणिजातं कस्वमिल्यक्ञ अहमितयेवो- at प्रतिपद्यत care, wate wafafa ततः किभिति चेदहं शब्दस्य सव्व वाचकत्व सिदभित्याह, तस्मादिति । भवल्वेव- महं शब्दस्य सर्व्ववाचकत्व' तेनाकारस्य wana किमायात- भित्याणद्य अकारस्याप्यह शब्दरूपत्वेन तदत्‌ सव्वेवाचकातव ताब- ` „(९) क, एब्दाभिधानं तस््ाभिधामम्‌ | १ tufaafe ॐ wa: | २०७ श्टव्धमित्याष्ट, तस्मादिति । ‘aa भह wea आदिभूतीऽयम्‌ THC, Wa: “स॒ एव सव्ववाचकोऽङं शष्ट wa भवति | ततोऽप्यस्य Brae किं जातभित्या Tareas एव Waa aaa पूखत्वमदयत्व सम्भवति, तस्मात्‌ सव्यवाचकोऽयमकार rare एवेति वक्तमामनः सर्वत्वं तावत्‌ प्रतिजानते, wal fai आनः waa साधयति, अयं Afar सरव्वन्तरल्वमपिं साधयति, न होति। सब्वस्य wana सर्व्वमामेति च धस्तदये सति कथमामनः सर्वत्वमित्याश्यष्य भाव्यतिरकण सर्वं -नास्तोत्याह, HAAS सर्व्वमिति। सवस्यामनि कल्ितलात्‌, तद्मतिरेकेण तन्रास्तीत्यर्थः। अतः सर्वशरब्दामकस्याकारस्य संव्वीक-प्रत्यगाम-वाचकत्वं सिशम्‌। अतस्तथाविधैनाकारेशे तथाविध star प्रतिपत्तव्य care, तस्मादिति। ` ब्रह्मवेद wd सच्चिदानन्दरूपं, सञ्चिदानन्दरूपमिद सव, wae सवे, सत सदिति८(९) fate सवे, काशते काशते चेति, © fa सदितोदमिदं नेद्यनुभतिरितिं, केषेनोय- मियं नेत्यवचनेनेवानुभवन्नेवा च, एवमेव सचिदानन्दौ अथ वच्नेनेवानुभवन्ुवाच, (? स्वंमन्यदपि, स परम आनन्दः, तस्य ब्रह्मणो नाम ब्रह्मेति, तस्यान्योऽय (९) खड, च, तेत्‌ सर्दिति। (2) ख, ग, सव काशत ofa | च, सवे प्रकाद्मते afa | (९) च, स्थाप्रवचने मेवा तुभवन्न वाच | Res नृसिंशोचरतापनंयाम्‌ © मकारः स एव भवति; तस्नान्मकारोण परर्म ब्रह्मान्िचछत्‌। | मकारस्य ब्रह्मशण्दाग्यतेन ब्रह्मशब्दत्वमापाद्य ब्रह्मवाच- Ta दशयतु ब्रह्मस्वरूपं दशेयन्‌ प्रत्यगामवत्‌ तस्यापि सव्व सत्वं द्यति, ब्रद्मबेदभित्यादिना। ब्रह्मणः wears, सञ्चिदानन्धरूपमिति कथं afe असञ्चिदानन्दरूपस्य जगतः स्िदानन्दरूपत्व युक्षमित्याशद्य जगतोऽपि संचिदानन्दरूपत्व- मित्याह, स्िदानन्दरूपमिदं स्व्बमिति। aa जगतः ware तावत्‌ प्रसिषमित्याह, सद्ौति। प्रसिदिं साधयति, सत्‌ सदिति। घटः सन्‌ पटः सन्‌ इत्यादिरूपण सरवै सद्रूपभेव भातीत्यर्थः । वचिद्रपस्वमपि प्रसि्मित्याह, चिच्चौति । प्रसि साधयति, काशते काशते चेति, घटः काशते, -पटः काशते, इत्यादि-प्रकारेण सवै चिद्रूपं भासत इत्यधेः । आनन्दामकन्तु सवेत समाषेश-दर्थनादवगन्तव्यम्‌ | शटविषये च स्पषटटमेवा- नन्दामकत्वश्चे्टमेव कदाचित्‌ कस्यचित्‌, वशति च “स परमा- नन्द" इति। सदादिभेद-जिराचिकौषंया प्रजापतिः शिष्यवि- मपि stay wa agi देवान्‌ च्छति, किं सदितौति। ब्रूत सदादीनां खरूपं, यदवद्धिः सदादिरूपं ज्ञातमित्यर्थः | 23: सत्तासामान्यादिषु सदरपेष्वभिदहितेषु॒तेषां व्याषठत्ततेनेदन्तया सत्वासत्वं निराचष्टे, इदमिदं नेतीति । इदमिदश्च घटसत्ता- सामान्धादिकं भवदिरुकम्‌, इदनग्ादेव व्याहत्तलरेनासत्वात्‌ न सटूपमिख्ः। किं afe सदिति देवानामाकाह्ामाल् १ उप्रनिघदि © wa: |: Roe खयमेव प्रजापतिः सटूपमाह, अनुश्रूतिरितौति 1 पनरपि प्रजा- पति रनुभूति-खरूप-विवक्षया च्छति, केषेतीति। ैर्षट- ज्ञानादिषु भ्रुभूति-शब्दायत्वेनोक्षषु तषां दृश्यत्वात्‌ नानुभूतित्व- भित्याह प्रजापतिः, इयमियं नेतीतिं। का तद्य॑नुभूतिरित्या- काङ्ायामवाड्मनस-गोचरा सेतौयमिति; यती. वक्तु म शक्यते ; तस्मादवचनेनेव खयमनुभवत, Sarat खतःसिरखरूप- भेवानुभूतिरित्याह प्रजापतिरिति कथयति श्रुतिः, अवचनेनैवा- लुभवन्नवाचेति । सन्‌ खरूपोपदेे कथितो न्यायः rere: खरूपोपदेशऽपि सम ware श्रुतिः, एवमेवेति । श्रन्येष्वपि ब्रद्म- खक्तणेष्िममेव न्यायमतिदिशति, सव॑मन्धदपौति। ्रन्यदर्पि पदाथेजातम्‌ “एवमेव ्रवच॑नेनैव अनुभवन्‌ अवामनस-गोचर- मेकरसमामनः खर्ूपमेषेत्याहेत्यथंः। मूकभाव-मातरेण देवानां ज्ञातुमशक्यमिति मला ब्रह्मणः खरूपमानन्दपदेन लक्षणया कथ- यति प्रजापतिः, सपरम आनन्दे दति “a.” मया अयानुभवै- नोपदिष्टोऽर्धः "परमः निरतिशयः आनन्द एव, ब्रह्मणः खरूप- मभिधाय ब्रह्मशब्दस्य लन्तण्या तद्ाचकमाष्, तस्य ब्रह्मण इति। ततः क्षिमायातं प्रकते १ इत्याशय मकारस्य ब्रह्मशब्दान्त्याचरत्वेन रद्मरूपत्वमेवेति तस्य ब्रह्मवाचकत्वं सि्मित्याष, तस्येति । "तस्य ब्रह्मशब्दस्य TE! भअ्रवसाने वर्यो यः प्रणवस्यो मकार . दूति जला "स एव' ब्रह्मशब्द एव भवति। तस्मात्‌ AEST AE वाचकत्वमपि सिदमेषित्यर्थः। यस्मात्‌ ब्रह्मवाचकीऽयं मकारः, तस्मात्‌ तेन तत्‌ प्रतिपत्तव्यमित्याह, तस्मादिति । क x , १० सिंह ्तरतापनयम्‌ किंमिदमेवमिलय दतयेवााविचिकित्सन्‌ ; तस्मादकारोथेम- मात्मानमन्बिष्य मकारेण ब्रह्मणा सन्दध्यादुकारेणा- विचिकित्सन्‌, अशरोरो निरिन्दियोऽप्राणोऽनमाः सच्चिदा जन्दमाचः स॒ खराड -भवति, य एवं वेद्‌ । एवमकार-मकारयोः प्रत्यग्‌ -्रह्मार्थत्मभिधाय मध्यखस्यो- कारस्य प्रत्यग्‌ ्द्मणोरेकलवावधारणार्थत्वं॑वक्ुसुकारस्य लोके gafazaurcaraa प्रसिदमिति कथयितु लोकव्यवहार ताव- हर्भयति, किमिदमित्यादिमा | ‘cee आकाशादि घटादि चैव- eu fafuad कथित्‌ केनचित्‌ एष्ट; उ" इत्य वोत्तरमादह, स्वय- मविचिकित्‌ सन्‌, आसनत्‌ aa cosa निचयो भवति, afe 3 इत्येवावधारयन्‌ उत्तरमाहेत्यथः। WATT FAT एव व्यवहार काप्यस्तोति ज्ञातव्यम्‌ ; तस्प्मादुकारस्यावधारणाथतवं लोकप्रसि- कमिति भावः । एवं प्रणवाचराष्णामधं मभिधाय तेन प्रत्यगा- कनो ब्रह्मरैकल-प्रतिपत्नि-प्रकारमाद' तस्मादित्यादिना । यस्मा दकार-मकारोकाराणा प्रत्यग्‌-ब्रह्मावधारणाथेतव प्रसि, AAT दित्यथंः। अविचिकित्सन्‌” स एकत्वनिखयं कुव्वन्‌ । अयमथः | अकारोचारणसमये सव्वं ALS TH प्रत्यगा नमुक्षेन प्रकारेण ` प्रतिपाद्य अरकारस्योकारेण सम्बन्धसमये प्रत्यगामनो ब्रह्मलत्तण- लक्तिततेन ब्रह्मरेकलत्ब-यो गम्यत्वं नि्ित्य उकारस्य मकार-सम्बन्ध- समये मकाराथन ब्रह्मण उकाराधस्य प्रत्यगालमन एकत्व निखय कुश्ादित्यधः। अशरोर इत्यादिना care: १ sufqafe ७ amt २१६. ब्रह्म द वा इट सर्वमग्टतत्वादुग्रत्वा-दोरत्वान्‌-मदत्वा- use सव॑तोमुखत्वा-न्ुसिंदत्वा- द्ोषणत्वा- इद्रलान्‌-खल्यु्छलयुत्वान्‌-नमामित्वा-द दन्तुदिति, सततं तद्ब्रह्म, उग्मत्वा-दरत्वान्‌-मदतत्वात्‌ पुनःपुनरचन्ता- दिति; तस्ञादकारोण परमं ब्रह्मान्विष्य मकारेण मन आद्यवितारं(\) मन आदिसाक्षिणमन्विच्छत्‌ । अथ सर्व्वामकस्य ब्रह्मणः प्रत्यगाकनेकत्वं हवितौयेन प्रणवेन वदन्‌ AWU सव्बामकत्वं पुनरपि प्रकारान्तरेणाह, AW F aT इदमित्यादिना । प्रतिश्राते waa हे तुमा waaarfefa । wa- संहतेन कारणत्वादित्यधंः। deqa’ संहारशक्तिविशिष्टत् * संहार-समथं तेऽपि न संहरतोत्याद्याणगयां परिभवासदहलत्रादिः- fret परि हरति, वोरत्वादित्यादिना । अखतत्वगुण-विशिष्ट- लेन ब्रह्मणः wanna सम्प्रतिपत्तव्य-मित्यभिप्रायः । सत- तत्वगुणवत््वादपि सव्वामकत्वं प्रतिपन्तव्यभित्याह, सततं होति | ‘aad’ ward देशतः कालतो वस्तुतखचापरिच्छिव्र ‘fe’ यस्मात्‌ तस्मादपि ब्रह्म ASAT: | CAAA सर्वस हार-समर्घते हेतुमाह, उग्रतादिति। बोरल्लादिकं पूबंवदुयोज्यम्‌ । भवत्वेवं गुणदय विशिष्टलात्‌ सर्व्वांमकतवं ब्रद्म प्रस्ततायां प्रणवेन वाक्याथेप्रतिपत्तौ तेन RATATAT ST प्रणवस्थाकारस्य तत्‌पदाथ-वाचकलत्वात्‌ (१) ग, खाद्यविकार | ॐ क, ख, चिक्रितपुखकदयः सं्टार-शक्धि वििष्टलसित्यभन्र “eqary अग्रतः atfefa” इत्यतिरिक्रः प्राठः rhea नृसिं होत्तर तानाम्‌ ततुप्रतिसाधकत्व' सिष्दमित्यार, तस्मादकारेणेति । भअरविि्य- aaa अन्विच्ेदित्यनेन सम्बन्धः । अयं भावः। अत्तुत्व- सततत्व-गुणविथिष्टं हि ब्रह्म, सततशब्द्ायम्‌ wafers प्रयुक्तः Ja, तत saa, गुणद्य-विशिष्टस्य ब्रह्मणो वाचका- वच्यततिशब्टौ । नन्वत्ति-सततशब्टो श्रच्यतति-घातुदयच्वा- कारा्मिति घातुदयाक रवायमकारः, ततश्रात्ततादि- गुणविशिष्ट-्रहमवाचको FERN हल्या, लक्षणया केवल-ब्रद्मामि- धायकः, ततस्तेन लक्षणया प्रतिषश्षव्यमिति। मकारेण तु प्रयगाम-प्रतिपत्तिः wears, मकारेणेति। मकारस्य प्र्यगथत्वोपपत्तिमाष, मन आदवितारमिति। मनः शब्दो हि मनोवाचकः, तस्मिंख मनःशब्दे मकारे श्यते तदुपाधिकस्तद्र- क्षिता तत्साक्लौ च waa ; wa! प्रत्यगाम-भकरायोः सम्बन्धस्य विद्यमानत्वात्‌ तं मकारेणान्विच्छेदित्यर्थः। स यदैतत्‌ सर्वमुपेक्ते, तदेतत्‌ सर्वमस्िन्‌ प्रविशति | स यद्‌] प्रबुध्यते, तदेतत्‌ सवंमस्मादेवोत्तिष्ठति। स एतत्‌ सवं निरा प्रयुद्धस्य सञ्ज्वाख्य Var STATA मेषां ददाति | प्रतोचो मनभ्रादि-रस्षिढल्व साधयति, स यदेत्यादिना । सः" ्रत्यगामा “वदा यख्िन्‌ कालं सुषुसगादि-परवेशसमये इत्यध । ~ Ay ‘cay सव्वेकारणजातम्‌ ‘Saad तदभिमानं परित्यजतीत्यरषः | wet किमित्य्‌, तदेति । “्रस्मिन्‌' प्रत्यगामनि सक्मातोपाधि- १ sufaafe © खण्डः | २१९ विशिष्टे श्रविश्ति' विलोयते दत्यथेः। तस्मिन्‌ लयमभिधाय तत एवोत्पत्तिमाद तस्य रच्षकत्व-प्रदश्नाय, स यदेत्यादिना | यदा जाग्रदादि-भोगनिभित्त-कर्म्नोडवः, तदा भ्रस्मादेवोत्पदयते ` सर्वमित्यर्थः । भथ खष्टस्यामन्येव सितिमा, स एतत्‌ सव्वं निरूद्येति। निर्वाह्य कश्चित्‌ कालं areata aga der किमित्याह, प्रत्यद्येत्यादिना । अनेन ख न्नानदेतुक आत्यन्तिक- प्रलय उच्यते | ay प्रत्यगा ज्ञानबलेनैतत्‌ सव्वं “TATE कार- णाकनि सृत्य ‘eater कारणामानमपि खात्मना भ्रन्तवष्िख संव्याप्य ‘agra’ चिद्रपतामापा्य ‘ware’ Gara विलाप्य S@rata’ चिग्मात्ररूपम्‌ ‘ एषां ` काथकारण-रूपपदा- घानां ददाति, न fe तेषां खरूपान्तरमस्ति कण्ितत्वात्‌ | mea ऽतिवोरो ऽतिमद्दानतिविष्ण-रतिज्वलन्नति- सर्वतोमुखो ऽतिन॒किं्ो ऽतिमोषणो ऽतिभद्रो ऽतिग्डल्य- खल्युरतिनमाम्यल्यदं भूत्वा खे मदन्ति सदा समासते; तस्मादेनं मकाराथन परेण ब्रह्मणेकीकुग्यादुकषारोणाविचि- कित्सन्‌; अशरोरो निरिन्द्रियो ऽप्राणो ऽतमाः सचिद्‌ा- नन्दमाचः स खराञ-भवति, य एवं वेद्‌ । तदेष श्लोकः ॥ Wy ्टङ्ाधेमाक्तष्य WUT योजयेत्‌ | प्रटङ्गमेनं पर षटङ् तमनेनापि योजयेत्‌(र) ईति ॥ सप्तमः खण्डः॥ ७॥ (९ म तममेनाहयोज्येत्‌। = (९) a, तममेनाठयोजयेत्‌ | २१४ नृचिंहोत्तरतापनतम्‌ भकशादो सामथ्यं caf, अत्युग्र इति । उग्रतराणा- दतिक्रान्तल्रे सति vray भत्यग्रलम्‌ ; एवमतिवीर इादि क- मपि योच्यम्‌ । वौरादिषदानामवाम्तरस्तक्षप्रकारे णेव द्रव्य: | खे महिनि सदा समासते दति। यस्मात्‌ सव्वभक्षणादि- Hares खतः कोऽपि विकारो नास्ति प्रत्यगाःमनः, तस्मात्‌ सब्वेदा खे महिनेवास्ते ऽसो ; तस्मात्‌ ब्रद्मखोऽनेनेक्यं qa frei: | एवमकारस्य AW मकारस्य प्रत्यगधंलच्चोक्षम्‌ ;. ` उकारस्य ATU पूर्वभेवोक्षम्‌। शथोक्तविधस्य ब्रह्म शः प्रत्यगाकनेकत्वं fae प्रतिपन्तव्यमित्याष्टः तस्मादेनमिति । यस्मादकार-मकारोकारांशां प्रतित्रह्म प्रत्यगवधारणाधत्वं सिच, तस्मादेनम्‌ अनेन प्रत्यगामनेत्यर्थः। मकारा्थन ब्रह्मणः मकाराथेब्रह्मा cere: (९) । यथातरताथं-लौकारो हि प्रथम- प्रणवेनेव, दितौयप्रणवेनापि प्रत्यगासनो ब्रह्मणेकलत्व-प्रतिपत्ति- रेव स्यात्‌; तथा च न व्यतिहारः सिध्यति, व्यतिहारखण्डे च तेन भाव्यम्‌ ; अतः पूववत्‌ WAAAY ब्रह्म प्रत्यगात्म- नेकौकुथात्‌। अकारोच्ारण-समये aaa ब्रह्म प्रतिपादय अकारस्योकार-सम्बन्ध-समये ब्रह्मणः प्रत्यग्‌ रूपत्वेन प्रत्यगाक- नेकत्व-योग्यत्वं सच्िग्य SHITE मकारस्य सब्बन्ध-समये मक्ञारायन प्रत्यगामना भकारार्थस्य ब्रह्मश एकत्वनिखयं कुथादित्यधंः। vary वात्तिंकक्तदिः | “'अथवाकारमामानं मकारख्च जगद्‌ गुरुम्‌ | अवधारण-संयुक्तमेकोङ्यवादथोमिति | (९) क, ख, अकाराथन HAT खकाराथेत्रद्या | १ उषननिषदि © qe: | २९१५ श्रं गब्टे कदे शत्वाद्‌-ब्रह्मशब्दे कदेशतः |. ्ननन्त्यायेकरूपत्वा द्‌-ब्रह्माकारेण च स्मरेत्‌ ॥ सासित्वाद्मन आदीनां मकारेण तु साक्िणम्‌। सावधारणमेक्यादयभेवमोमिति पश्यति” इति ॥ व्यतिहार रूप-प्रतिसाधकलं प्रणवद्यस्य ; अत्रापि ब्रह्माकारेण च समरे दिति पठितल्रात्‌ इयोरपि प्रणवयोः प्रत्यगामनो ब्ह्मणेकत्व- मेवोच्यते दूति वदन्ति केचित्‌, तेषां पनरव चनानधक्य-प्रसक्कः, प्रथम-वचनमप्यनधकभेव तेषां, साधनखण्ड एव प्रत्यगासनो Teta | नलु व्यतिहारपके ऽप्येकेनैव प्रणवेन व्यति- हारस्य सिदत्वात्‌ पुनव्यतिंहार-कथनमनर्थकभेव ` सङ्ग ह-विस्ता- राभ्यां भेदोपपत्तेः; तद्य न्य्राप्यकार-मकारयोरघभेदादिष्छया प्रतिपत्ति-सम्भवाच्च न पौनरकयदोषः । व्यतिहारखण्ड-प्रसिचिस्त व्यतिहार-सद्ावमातरेणेवोपपद्यते ; शतेयंधाश्चुतार्थलाभश्ास्मिन्‌ महान्‌ लाभः । Wee शुत्य्विदेदेवसुपदिशन्ति, वच्यमाण- स्ञोकविरोधस्त्‌ अस्मिन्‌ oe after । श्रशरोर इत्यादि फल- कथनम्‌ | Sas श्लोकमवतारयति, तदिति । न्दसाखषभस्य प्रण- वस्य MEH अशम्‌ अरकार-मकारा्थै प्रत्यगासमानमादायेत्यथंः । APT VATA तदर्थः ब्रह्म MATA ब्रह्मणेक्य प्रति- waa: |) “गङ्गेणः श्रनेन मकारेण तदय-प्र्यगाकनेत्यथः | Paty उकारोत्षरादधै ब्रह्म योजयेत्‌ THU प्रत्य गाकनेकलवं चिन्तयेदित्यधः। रकेन प्रणवैन व्यतिद्ार उक्तः । शङ्मेनम्‌” अहशब्टादिभूत-प्रणवाकाराधमामानमित्यथः। "परे गङ्ग" ब्रह्म २१९४ नुसिंडोत्तरतापनयाम्‌ शब्दाग्य-मकारास-प्रशव-मकाराय-ब्रह्मणि “ATR उकारे षे aa नि्ित्येत्यथधः | “तम्‌” wer अङ्ग परमामानम्‌ अत- त्यंशरूप-प्रशवाकाराभिभेयं परमातमानमित्यथः। “्रनेनापि' मन- श्रादयपिष्ठात्रा प्रणव-मकारा्थन प्रत्यगामनापि योजयेत्‌ ॥ द त्य्षरतापनौये सप्तमः खण्डः NOK अथ तुरोयणोनशच प्रोत waar सिंद्ो ऽसिन्‌ दोदं(* wand fe सव्यात्मायं fe सय नेवोतो (९) seat Ws मात्मैकल एवाविकर्पो न दि ag सदयं दयात इव सद्‌ घनो ऽयं चिद्घन आनन्दघन एकरसोऽव्यवदर्यः केनचनाद्वितोयः ara प्रोतश्चैष tere एवं नैवमिति ge चओमित्येवाच । एवं विभक्तेन प्रणवेन श्रालप्रतिप्ति-प्रकारमभिधाय तुरौये- नाविभक्तेन प्रणवेन प्रतिपत्तिप्रकारो amet इति खरडान्तरा- wan अ्रधेति। fag तुरोयावसितत्वादेकैकस्य इत्योतादौनाम्‌ एकैकस्य तुरौयावसितत्वसुक्त, म तु तत्‌ स्पष्टमभिहितम्‌ ; तदभिधानाय च खर्डान्तरमारम्यते । श्रथ विभक्त-प्रणषेनालनो जोषैश-रूपस्थेक्य-प्रतिपत्यनन्तरमनेकयद-तदये-प्रतिपत्ति-लन्तणस्य विक्तेपस्य शमनाय तुरोयेनाविभक्तेन भ्रोमिलयेतेन Barat तमुक्ञा विकल्य-रूपे शातप्रतिपत्तिरभिधोयत इति शेषः । तच ward ओोतस्यामनः प्रतिपत्तिं दशंयितुम्‌ आस्न alae (९) क, ख, ग, स्िित्रिदं। च, असि च्िदं हि 4 च = न्द ~ (९) क, ख, ग, सव्वसेवोतो । च, सव्वंमेबातो । १ उपनिषदि र aa: | २१७ प्रतिजानाति, ara प्रोतशषेति। भोतश्च सामान्येन warar- समना, प्रोत चिदानन्दरूपेण होति ufafeare | प्रसिद्ा हि (९) सच्विदानन्दानां waa anf. युत्रसत्ना पुजसंवित्‌ पुतस खमित्यादि-प्रकारे शेत्यथेः । अयमावा पूर्वोक्तोऽयं ब्रह्मरूप आता सिंह इति सरव्वसंसार-रहित-ब्रद्मखरूपत्वमभिहितमामनः; ` वाक्यार्थरूपे णामना ` सव्वं व्याप्तम्‌ ; श्रतो व्यापकमभेवोतत्वम्‌ः नत्वामनो व्याप्यत्वाभावात्‌ कुत्रचिदोतल सम्भवति । ` भ्रामन- श्रोतत्व-प्रसिचिं सख्रयभेवोपपादयति, अ्रस्िन्‌ हौति। श्रस्िन्‌ fe सिद्ानन्दरूये व्यापके we aaa ada faq aa वर्तते इत्यत्र हेतुमाह, श्रयं fe सर्वामिति । a fe सिदयतिरेकेण ant खंरूपमस्तीत्यधः । afe saat भिचमस्त॒ wa जगदिति नेत्याह, अयं fe सव्वेमिति। न व्यतिरेकेणाव्यतिरेकेण वा स्वमस्ति, किन्ातेवास्तौत्यथः | तरिं व्याप्बस्य TANITA कथमोतत्वसुक्रमामनः १ इत्याशय माभूत्‌ पारमाथिकमोतत्वमित्याह, नैवोत इईति। किं तद्योक्ञमो तत्वमिति ? ` अदयतये वेत्याह, अदयो शयमामेति 1 अदयः “हिः ware, ` तस्मादरोतत्वसुक्तमित्य्धः । अरदयत्व- Waa वा श्रस्य न WA इत्याह, एकल एवेति । नन्वदय- त्वादिकमानो ध्धलेनाभ्युपगन्तव्यं सव्वं तामनोऽदितौयल्वादि- Wata व्यवहारादित्याश्धयादहः अविकल्प इति । व्यवहारस्य विकल्यमाचत्वात्‌ न परमाथतो दितीयलवादि-धग्चकत्वमामन- war; तस्मादिकल्तितभमेव wa व्याप्य, परमाधंतोऽदयो- (Onesie ` | RG ३१८ नृं हो सरतापन्धाम ऽ्यमामा ; तस्मादामन UMMA व्यापकत्वं कल्ितभेषैत्याद; wa श्त इवेति | ननु सदादिरूपस्यामनः कथमदहितौयत्वसुष्यते? घटसनत्ता यटसत्ता घटसंवित्‌ पटसंवित्‌ gras वि्ससुखमित्यादिरूपे श तेषां मेदप्रतिपत्तेरित्याणश्च wnt सुखमाते च म भदप्रतीति- रस्ति, किन्तु घटाद्युपाधिगतेव भेदप्रतौतिः। न च तेषामपि सग््ा्राद्धेदोऽस्तोति श्रसम्भवादित्याह, सद्षनोऽयमित्यादिना । वाक्यतयेण सदादौनां परस्परं we fares, एकरस इति । नन्वेवं fates वस्त॒ उपदेश्यान्‌ प्रति कथमुपदेषटु श्यते ? सर्व्वशब्दाविषयत्वादिति । सत्यमेव नैकेनापि शब्देन विषयतवे- Mae शक्यते CITE, Taree कनचनेति। अव्यवदहाथ- इत्यमेन धर््मणोपदिष्यतां तदहि? म इत्याह, अ्रहितीय इति । एवमामन MAAR तदाचकस्याप्योष्ारस्योतत्वं तद भेदार्थमाद, श्रोतसेत्यादिना । प्रतिन्नातमोदगरस्योतत्वमुष- पादयति, एवमिति । किमिदमेवं भवति ? किमिदभेवं न भवति? इति कथित्‌ केनचित्‌ ve भ्रोमितेवोत्तर मारैत्यर्थः | किमयं भाव एवंरूपः १ किं वा नेवं रूपः १ इति wes सत्ययं भाव- एवंरूपः, अयं भावो नैवं रूप इत्युत्तर वक्तव्ये तत्स्वाने श्रोभि- AAI दृश्यते; त्यात्‌ स्ववाचकत्वादोड्नरस्योतत्वं सिष्- fafa भावः| वाग्वा MSTA वागेवेदं Vy न दाशब्दमिवेचास्ि ; चिन्मयो दयमोद्ारञिन्मयमिदं स्वम्‌ ; तसमात्‌ परमेश्वर- १ उण्निषदि र Kw | VLE एवैकमेव तद्भवति ; एतदणग्डतमभयमेतदुब्रह्म, अभयं वै बरह्म, अभयं fe वे ब्रह्म भवति ; य एवं वेदेति रदस्यम्‌ । वाडमा्रताच्चोडारस्योतत्वं faxfaare, वाग्वा इति । सव्वेवखन-कवलन-रूपत्वादे खथादिरूपतवा्च ॒वाङ्ूमाज्रमवगन्त- व्यम्‌, WTS वाङूमा्रतेप्योङ्गारस्याधेजातस्य विद्यमानत्वात्‌ कथमोतल्वमिति ware, वागेषैदं सव्वेमिति। वाक्‌काथत्वा- रुपस्य वाम्बातिरेकेणासल््ादागेवेदं wafers! वाचः सर्व्वत्रानुगतिं दभेयन्‌ सब्व-कारणत्वमुपपादयति, म होति । न हि परा-पश्यन्तो-मध्यमा-वेशवरौ-रूपवाग्बपतिरेकेण कस्यचि- दपि प्रतिभासोऽस्तौत्यथः। बोधकलेन बिदरूपलवाञ्चोक्ारस्मो- तल्लमभ्युपगन्तव्यमित्याष, चिक्य इति । चिग्मयत्वे च सव्वं स्यापि परमेश्वरलस्षणस्य सम्भवात्‌ परमेश्वर एवायमोष्ार दूत्या, तस्मादिति.। वाख-वाचक-भेद्‌ निराचष्टे, एकमेषेति । तदुभयं प्रणव-परमेश्छरस्येकमेव चिग्मात्र भवतीत्यथ ; | अस्यैकस्य वस्तुनः सव्वेसंसारधश्च-रहितल्ेन परुषाधत्वमाह, एतदित्यादिना। कथमस्यैवं रूपमिति ? ब्रह्मरूपत्वादित्याह, एतद्रद्येति । ब्रह्मणस्त्वभयादिरूपत्वं प्रसिदमित्याह, श्रभयं वे fai एवच्च सव्वविदः फलमाह, wae होति । यथाज्ञानं fe फलमित्यर्थः | उक्तभातलन्नानं गोपनौयमित्याह, शति रहस्यमिति | अनुज्ञाता यमात्मा एष छस्य Ae ATTA जानाति; नोद्‌ स॒वं खत आत्मवत्‌; नद्ययमोतो नानु- २२० नु सिं हो त्तरतापन्धाम्‌ WM असङ्गत्वा दविकारित्वादसत्वादन्यस्य(*) अनुज्ञाता Wate ओमिति ऋनुजानाति; वाग्वा ओङ्ासे वागेवेदं स्व॑मनुजानाति, चिन्मयो दयमोड्ारः; Fate सर्व' निरात्मकमात्मसात्‌ करोति; तस्मात्‌ परमेश्वर एवैक मेव तद्वति; एतदन्डतमभयमेतद्ब्रह्म, अभयं वै ब्रह्म, अभयं हि वे ब्रह्म भवति; य एवं वेदेति Tema | एवमोतःप्रण्वामनोस्त॒रौयावसितत्वं प्रतिपाद्य अरशुन्नाढठ- प्रणवामनोस्तत्‌ प्रतिपादयन्‌ आत्नस्तावदगुन्ञाठटत् प्रति- जानाति, अतुन्नाता हौति। कस्य किमनुजानाति? द्रव्या, एष हौति। ओ्रोतभावनया तुरौय-तुरौये सखाकन्धवस्ितस्य केनचिन्निमित्तेन चलिते मनसि दितौय-प्रतिभासस्तावद्धवति ; a चातप्रतिपद्या बाधितस्य waa aa: प्रतिभासः सम्भ- वति; अरतस्तस्यालनि कल्पिततया प्रातिभासिक-सत्तामनुजाना- ater: | नन्विदं सवं प्रतिभासमानत्वादामवत्‌ खत एवा- कवत्‌ ततो नामानुज्नया एषामात्वस्वमिति नेत्याह (र) । न हौति। जगद्रुपस्य खतः प्रकाशयोगात्‌ सत्तापि न खतो- saa | कथं तर््योतत्मनुक्नाठलत्वद्योक्षमाकन इत्या शङ्गाथासुक्षभेवोत्तरं सारयति, a wafafa । अतर हेतुत्रयमाद्, असङ्कत्वादित्यादिना | एवमामनस्तुरौयतुरौय-पयन्तमनुन्ना- (८ क, ग, SS (२) क, मिति नेति नेत्या | १ उर्पानषदि ठ aw: | RAL we प्रतिपादय च्ोद्धारस्वापि तदाह, अ्नुन्नाता होति । aga पादयति, ओमिति । किमहं तव खभ्रूतमिदं wena निर्ध- नेनासत्‌-कल्येन पृष्टो धनवान्‌ तमधनिनं(९) सत्कुवंत्रोमिति हिः तेन प्राधितमनुजानाति ; तख्मादोड्ारस्या मागुन्नाठटत्वं सिच मित्यर्थः | श्रथ वा ae जगत्‌-ख्ष्यादिकरं चस-पुरोडाशादिकः देवादौनामनुजानन्‌ ्रोमिति ‘fe’ .यस्मादनुजानाति, तस्मात्‌ सिद मोडारस्य सर्वेषामामानुक्नाठत्वमित्यधेः। वाग्वा ओओषहार इत्यादि व्याख्यातप्रायम्‌ | STARA BARAT प्रज्ञानघन एवायं EAT WAG, पुरतः सुविभातः, अतिन एव न दयमोतो नानुक्ञाता आत्मय Ne’) स्व॑ सदेव, waaay Wale ओमिति दवानुजानाति ; वाग्वा sera वागेव Wasa ©) चिन्मयो wWaaraeyed दनुः STA 5 (*) तसात्‌ परमेश्वर एवेकमेव तद्भवति; एतदमृत- 2 ‘ A MIRAE, अभयं वे बरह्म, अभयं हि वे ब्रह्म भवति; य एवं वेदेति रदस्यम्‌ | (९) क, ख, तं धनिनं । . (2) क,ख, म, च, आत्मा BE | (द) ख, वामेव SAT । (४) ख, ग, चिदेव gas | RRR नृसिंहो त्तरतापन्धाम्‌ रवमोहारामनोस्त॒रोय-पग्यन्समनुन्नाठलसुपपाद्य अनुज्ञा- ठत्वमपि तुरो-पथन्तं तयो; सिचमिति वदन्‌ आभनोऽनुश्नालवं तावदाह, watace इति। अरुज्नानव्यापाररूपा किन्ाने- वेत्याह, प्रश्नान इति । काल्यनिकं रुपमनुक्नानम्‌ अनुक्नाठ- योगेन तुरोय-तुरोय-पथन्तेन खामनि विलाप्य खितं afa- चेतन्यमनुत्नेत्य्धंः | विद्धनलत्वमुपपादयति, अयं दहौति। कथं तच्च स्यानुच्राठत्वमोतत्वश्चोक्षमिति चेत्‌, श्रस्योत्तरसुत्तरमित्याद, न दययमिति। aa Square, रागा fe इति(\) । इदं सवं ATA, न खतः भालशून्यत्ादामारैम्‌ ATT ere: । ` भामोयम्‌ भ्रामसम्बन्धि भरामन्धध्यस्तमिति वार्ध; । अत wre व्यतिरेकेण arene सवे मित्याह, सदेवेति । भ्रोश्नार सखाप्यनु- sta सि्मित्याह wasace इति । अरुच्ैकत्वसच्वमुपपाद- यति, श्रीमिति wafa । शओरोमिलयेवं हि शास्त्राचार्ययोकषां सर्वस्य चिश्रावतामनुजानन्रनुजानाति faery विविदिषु्ोमिति wa स्वमौश्रायत्तमनुजानन्‌ शअ्रनुजानातीत्यर्धः। वाग्ञेति प्रा ayaa, अन्यथा WAWAl WANG: सकाशादान्तरत्ातुप- awa; वशयति qaca aaa, “taaaa जानोया- दनुन्नातारमान्तरम्‌ ` इति । यद्यप्योतादनुन्नातुरान्तरत्वमेवाज तथाप्यनुन्नातुरनुन्नाया निव्विकसख्पकस्य areata गन्तव्य सम्रवात्‌। यद्यपि सव्वं तुरोयावसितलेन . समाना श्रोतादय- waaay वाश्चान्तरत्व विद्यते : तेषाभित्यस्ति fe सम्भवो ऽनुन्नातुरनुन्नाया आ्राग्तरत्वे ) (९) ख, ara fe _ 0 + सम्यगृन्नानेन विना अनुच्छेद्यत्यथः। एवं तस्याः कारणत्व (१) क, ग, मुरभिच्वा्कःरेष्वपि | (२) क, ख, HUTA | १ sufaufe < wa: | श्रे ुधपादय ईण्वर-सत्रिधानात्‌ सा माया अनेक-प्रकारमयो शत्षण- रूपेण परिणमत इत्याह, angifa अद्कुरशब्देन देच्तणा- लकं प्रथमं काथसुच्यते, भूतादि; एथग्‌-व माणत्वात्‌ | WETS वडरूपत्वमुक्षं वाति कक्लद्धिः । “'सव्वन्न-करूशानुत्रा विचार न्नान-कामना | श्तणोपचयाव्रादि-रूपे णाध विवत्तते" इति ॥ काथगत-प्रक्राश-चलनावरण-रूपत्व-निव्वोहाय तस्याः TAT feeuaare, wa गुणाभिन्रेति(९) । चेतन्याभिव्यच्ञकलत्वात्‌ स्मन्टशक्तित्वात्‌ चेतन्याच्छादकत्वाञ्च खयं माया-सत्व-रजस्तम- अआसिकेत्यथः ; ततः काव्यीणामपि खच्चादिरूपत्वं सिद्मित्याद्, अक्वरेष्वपोति | रगुणत्रयस्य विमूत्ति-शरौरामकलवात्‌ wats काय निमू्यौककमेवेति वदन्‌ सव्वंमपौग्वररूपेण द्रटव्य- भित्याह, waa त्रद्म-विष्यु-शिव-रूपिणोति। तस्यास्तदरूषत्वे योग्यता माह, चेतन्यदौपेति | तस्मादात्मन (२) एव चैविध्ं ? सर्वच योनित्वमप्यमि- मन्ता जोवो नियन्तेश्वरः स्वादंमानो दिर ्यगर्भस्तिर्प LATA व्यक्तचेतन्यः सर्वगो दोष ac: कियान्नामात्मा। यस्रादाम-व्यतिरेकेण न माया नाम काचनास्ि, तस्मा (१) क, ख, ब रूभिन्रेति | (२).क,ख,ग, घ, THIN | (8) क, ख, वै विद्य'। २9 RRB नुधिंहोत्तरतापन्याम्‌ era खानि कल्पित-मायागत-सच्वादययाभास-दारे ण सर्ववदेत- जातोतृप्ति-खिति-लयेषु निस्च्यामेत्या, ` तस्मादाकमन णव चेविध्य सर्व्वतरेति। गुणव्रयसाम्य-शरौोरः acura सब्ब श्वरोऽपि स॒ एव इत्याह, योनित्वमपौति । यीनित्वमपि तस्ये- aug. | रएवमौश्वर भेदस्य माया-निमित्तत्वमभिधाय aaa भेदस्यापि सेव निभित्तमित्यक्ञ व्यनक्ति, अभिमन्तेत्यादिना । हिरयग्भ॑स्य समणटिजोवते निमित्तमाह, wafal तस्यापि faqfiaae, चिरूप इति । तस्य जीवत्वे तस्िन्नौश्वरत्व- व्यपदेशः क्रचित्‌ कथमिति चेत्‌ ?, तस्य खतं एव ई श्वरात्न- Maa ईष्वररूपत्वादित्याष, दष्वरवदिति। यथा श्वरो नित्याभिव्यक्त-चेतन्य-सखभावः, तथायमपौत्यधंः । अथवा तबि- यन्तत्वेन दश्वरस्यापि तच विदयमानत्वात्‌ तस्ित्रोण्वर-व्यपदेशो- ऽस्तोत्यादह, wait wa ईष्वर दूति । हिरण्यगभे wa wa चेतन्याभिव्यक्तातिशय-हेतुं वदन्‌ तस्य खरूपमाह, . क्रियाज्ञाना सेति । सब्वन्नान-क्रिया-क्ति-समष्टिरूप-खच्छन्ना नक्रिया-शक्ति- माचर-शरोरत्वात्‌ हिरण्यगभस्य सविदट-मण्डल-तेजोवत्रित्याभि- व्यक्त (९) aa ब्रह त्यथः | | रूवं सवेमयं, सवं Mar सवेमयाः सर्वाव्थासु तथा- प्यस्पाः, स वा एष भूतानोद्ियाणि विराजं देवताः कोशाच SEI प्रविश्यामूढो AS इव व्यवदरन्नासते माययैव ; एव हिरण्यगभस्य सर्व्वाहमानित्वं खरूपञ्चाभिधाय अन्येषा- (९) क, खविद्ट-मण्डल-तेजोयन्र दूत्यभि क्कम्‌ | १ sufaafe < Uw: | ` २२४ मपि जवानां सर्व्वाषमानित्व-कथनाय तदुपाधौनां सव्वीमत्व- मुक्षमनुवदति, wa सर्वमयमिति | “सर्वैः Gaara ‘aaa’ सर्व्वामवं मायारूपत्वादित्यथः। अतः सवामपि -जोवानां हिरण्यगर्भवत्‌ सर्ववां मानित्वं सि्ठमित्याह, wa जीवाः सव॑मया इति । सर्व्वावस्थाखिति । अत्यस्प-युक्तिकाव्यवसाखपि सवमया ~ ध । ९ ~ इत्यथः ।. सवषां fe जोवानां सव्वांवस्थासु सन्माचरकारणे एथिव्यादिजातिमातै च कारणामवत्‌ व्यामः, तदभिन्ने अभिमानः सच्मेऽस्ति; त्मध्यगत-पिरड-विषयस्थुलाभिमान-समुद्वात्त जाग्रत्‌- खप्रयोरसावनु्गतो भवति ; मन्दानां पिण्डाभिमान-तिरोभावे तु । न परिपूणं on," © ~ : Sya-Waarer श eae सवजात्यभिव्यक्ते स्वाभाविका- e ~ Ae 4 + _ € भिमानः wat दश्यते सदः ; Wa सवे जवाः सवयाः सर्व्वावस्थाखित्यथंः | अन्यथा कथं हिरण्यगभादिभावः सन्ध- वति; न शछसदुत्मत्तिरस्ति ; तस्मात्‌ स्वेषां सवन्नान-कग- फल-योग्यत्वात्‌ सव्वौमत्वमस्येव । यद्यप्येवं सवे जवाः सव्वीवसथासु wana. सखाभाविकाविद्या-शरोरतेन, तथापि काथालकं सप्तदशक लिङ्गशरोरमपरिच्छित्रमपि परिच्छिन्न ज्रानकन्धवश्ात्‌ ; परिच्छिन्ने Want यदा सहच प्राप्रोति, तदा असख्फाभिमानित्वमप्यस्तोत्याष, aaa इति । यद्यपि सर्वमयाः WAAAY, तथाप्यल्पा इत्यथं;ः। AAMT यथा सवमया- स्तथा अल्पा अरपौत्यन्वयः। खष्टिशेषाभिधा न-पूवेकं प्रवैश- © खथ्यारेमिं Mae wat ख्ष्यादेमि्यात्वमाष्, स वा इत्यादिना. । INA, कार णाता “Ws: TET इत्यत्र केत्रतेन wea इति | © ATA तदेतच्छब्टयोरथः | शष्वर रूपः प्र्यगामेति arr: | भूतानि २३६ नुलिंहोत्तरतापन्धाम्‌ अपश्चौक्ततानि Ser, तेभ्य इद्दियाशि, वतः cate विराज, ततस्सत्‌कारणेभ्यो ऽगन्यादि-टेवताः, पुनव्यरटिशूपाव्रमयादि-कोशां ख ष्टा खष्टे ्रविश्य' तव विशेषाभिव्यक्या व्यवदारयोगलां प्राष्य, असू; खतः खमह्िमखतया ag इव भिष्यारूप-परिष्छेदाभि- मानेन MAC नाहं Aut भोक्षा देवदन्तौ डैवो aye इत्यादि. VARIA, माययैव एतत्‌ खच्यादिकं करोति न खतः ; wit भिष्यारूपा एव खष्टि-ल्थ-प्रवेश-व्यवष्ारा इत्यथः | | तस्मादद्वय एवायमात्मा सन्माजो निलयः Wel ब्ध सत्यो मुक्तो निरश्चनो बिभुरद्य आत्मानन्दः परः प्र्गेकं रसः प्रमाणैरेतैरवगतः, सन्नामाचं We WI सदेव पुर स्तात्‌ fad चि ब्रह्म, न्यच िच्चनानुभूयते | मायामयखूषटि-कथनस्य प्रयोजनमाह, तस्मादहय एषायमामेलि। यदुक्रमादावाम्मेव fant हितौय इति, तत्‌ we: ख्यस्य च माया- HAA पर मार्थतोऽसक्वात्‌ fafa: | अदयब्यामनः wee माह, TATA TATA WAAC इत्यन्तेन | घुनरदयपद-प्रदणं प्रासङ्धिक, कुतोऽस्यामम ute सिदमिति तदाह, ware- रेतैरवगत इति। भ्रमाः प्रत्यगादिभिः ‘Taw aerate: - हेतुभिः सदादिरूप राला अवगन्तव्य इत्यधेः, ततर सर्वेत fae: यरस्तात्‌ खप्रकाश-चिग्मा्रानुभवः, सकातलादि-साधकं Were, दश्यत्व-पदार्धत्वादि-हेतमिविन्माव्र-व्यतिरिक्षस् मिष्यात्व- साधकमनुमानं, Wea सौम्येदमग्र आसोत्‌, एकभेवादितौयम्‌, १ उपनिषदि € खण्डः | २३७ RAT वा LEAR एवाग्र आसौत्‌, प्रन्नानयन एषैत्यादि-वाक्या- न्यागमः, जगतः सदादिरूपत्व-प्रतिभासान्यथातु पपत्तियक्यादि- शत्यन्ययामुपपत्तिशार्घायत्तिः, सवदे तसिषेः पुरस्तात्‌ हे तानुप- लब्विरभावः। एतेरवगत इति सन्मा्रत्वादौनां सवषां Sa हेतुमद्नावस्योक्रत्वात्‌, यदा Waa Wad साध्यते, तदा नित्यलादिभिहेतुभिस्तत्‌ साधनौयम्‌; यदा नित्यत्वं साध्यते, तदा सन्मा्रत्वादिभिदहतुभिही दणभिस्तदपि साधनौयम्‌ ; एवं शदत्वादिकमपोति द्रष्टव्यम्‌ । at भ्रालनः waa तावत्‌ खयमेव युक्तितोऽनुभवतस्च साधयति, सन्लामावमित्यादिना : सत्तायाः सववरानुगमाद्‌-व्यभिचारिणौ चानुगते कल्पितत्वात्‌ सत्तामाचं ete सर्वभित्यधंः। ननु सत्ताया जातितात्‌ लातेख afar कथं सवे सत्तामावम्‌ ? war सम्मा्रमेव कारणं खाव्यतिरिक्षं कायसुत्ादयय तदनुगतं सत्‌ सत्ताजाति-सञन्नामवाप; ततः कास्य कारणमात्रत्वात्‌ तत्रालुगत्यपपन्तेने सत्ता जातिः, किन्त क्रारणरूप-सत्तामातभेषै- त्या, Weafa! कारणस्यापि der चितेति विचित्रलाक्ते- qa सदेषैत्येवकारानुपपत्तिमाशष्य कारणदपि व्यतिरेक- are, युरस्तात्‌ faw हदोति। कारणादपि व्यतिरेके तस्यापि aifaa शेतुमाह, Hf कारणस्यापि साधकं चेतन्यभेव सत्‌, यतञ्चित्ते चेतन्याकारेण कारणस्याप्यनुपलब्स्तस्य न सच्व- मुपरपद्यत इत्यर्थः । तस्मात्‌ awa सदित्याह, पुरस्तात्‌ सिह हि ब्रह्मति। पुरस्तात्‌ सिस्य परिच्छे दकाभावेन ana प्रत्यक्षेण साधयति, न्यत्रेति। अचर पुरस्तात्‌ सिचं fara २३८ नृसिं हो ्तरतापन्धामु arafa न किञ्चिदपि तद्मतिरिक्ष तत्‌परिच्छेटकमनुभयते afasaa ; ततस्तस्य ब्रह्मत्वमुपपद्यते इत्यथः | नाविद्यानुभवात्मनि खप्रकाशे सवं साकिण्यविक्रियेऽदयें TARTS सन्माचं सदटन्यत्‌ (सत्यं दोत्थं पुरस्तादयो- ` fart) खात्मस्थमानन्द-चिहूनं सिद्धं wits ; ननु पुरस्तात्‌ सिदे चेतन्ये अविद्या दिता पूर्वमस्येति, तत्‌ कथं तत्र परिच्छेदकाभावः ? TaN न तत्र परमा्थतोऽविद्या भसति कल्ितत्वात्‌ तस्या vere, नाविद्येति । तव ` हेतुमाह, अनुभवाकनोति। अनुभवस्वापि परप्रकाश्यत्वे तदिषयमन्नानं सम्भवत्यपि कदाचित्‌, न च तथानुभवस्यं परप्रकाश्यत्व, तथा सत्यनुभवायोगात्‌ ; ATT खप्रकाशत्वादश्नान-तत्‌ काययोस्तता- सम्भवात्‌ तस्य ब्रह्मत्व fanfare, खप्रकाश इति । avert यदयन्नानं परमार्थतोऽभ्युपगम्यते, ae AMT एव बलादव- गन्तव्यः, न हि नाशं विना खप्रकाशस्य arena प्रति sre सम्भवति, तच्राशानुपपन्र इत्याह, सव्वैसा्तिणौति। नाशारैरपिं साक्षिणं विना न सिदहिरित्यधः। ननु पुरस्दात्‌ सिद area कारणं सर्व्वस्य जगतः, तदन्यस्य निःसखभावस्य कारणत्ायोगा त्‌, ANY कारणख्थमेव AAS, ततः कथं पुरतोऽदयत्वम्‌ ? इत्या- Wey नास्य परमाधेतः कारणत्वमिति, किन्तु मायादारेरेव कार- णशत्वमिति मायामयमेव ततः, अतोऽविक्रियेऽस्मिन्‌ न किमपि | (९) क,ख, ज, a, असद्न्यत्‌ 1 (२) क, पुरलादयोनिं खायो निम्‌ | १ उपनिषदि € wa: | | २२८ यरिच्छेदकमस्तोत्याह, अविक्रिय इति । काथ-कारण-भाववत्‌ गण-गुणित्व-धग्-धन्मपशाश्यवखा तदङ्गावोऽपि नास्ति जगताम्‌ ; saara किमपि परिच्छेदकं नास्तोत्याष््‌, wea इति । न केवलं पुरत एव सब्वस्य स्मा्रलमनुभवित्‌ं शक्यते, किन्तु परतोऽपि व्यवहारकाले शक्यते sare, पश्यतेहापि wars fafa. शापौतिः ` दितीय-प्रतिभास-समयेऽपीत्यथः। नतु व्यवद्टार-काले सवस्य सन््ात्र-विषयत्वं विशेषाणामप्यवगमात्‌ wera विशेषाणामसत्वमाह, सदन्यदिति ।* सतोऽन्यलेऽपि विशेषाणामसच््वम्‌, अरनन्यत्वेऽपि विशेषा णामसक्वमेवेत्यथेः। ननु विशेषाशामसवे स्माचरस्यापि भाणायोगाद सत्वमेव स्यादिति नेत्याह, सत्यं होति । सत्यत्वे होति सृचितं ₹हतुमाद, इत्थं रस्तादिति। सवेकस्पना-साक्तितया कल्पकलत्रेन चाकल्यि- तस्य सग््ात्रस्य सवेप्राणिभिः सवेकल्यनायाः प्रागेव सिश्ठत्वात्‌ न awe शङ्कनोयमिव्यर्थः। सवंकल्पकलत्वेन पुरस्तात्‌ सिहते देतकारणत्वेन . पनरपि afediad प्राप्तमिति चेत्‌, न, यतोऽस्य परमाधेतः कल्पकत्वमपि नास्तोत्याह, अयोनिरिति(१) । यद्यप्येवं पुनः प॒नरुपपादयते waa स्वमिति, तथापि मया सन्मात्र नानुभूयते, किन्तु घटपटादिकं जगत्‌ तदजुगतास् सत्तां पश्यामीत्याशष्च नेवं (९) विमुखेन त्वया सम्मा त्ान्वेषणं # सदन्यदित्यव खसदन्यदिति पटिला नारायश्भटह न ““असदन्यदेव सत्‌, न तु सल जातिरित्यथेः" इति याण्यातम्‌ | (९) क, ख, अनयोरिति | (९) क, नेव । २४० मुखिंहो त्तर तापन्याम्‌ कारम्‌; यतः खे महिनि प्रत्यगालन्धेव खितं तत्‌, न पटादावित्याह, सखामस्यमिति। कस्यचिदपि दितौयस्या स्वे सुखानुभवस्यासग्भवात्‌ न yearend तदिति चेत्‌, Aare, आमन्द्-चिदुघनमिति। स्वयभेवानन्दालुभवाकमकमे करसश्ेत्यथः | सदानन्द-चिदरूपवे रेतुमाह, fae होति । सवेसाचितया पुरतोऽपरोक्षतया खत एव fae wa विश्वमानन्टरूपश्च सिद भितयर्थः। सिशत केनचित्‌ खरूप-व्यतिरिकेनेव प्रमाणेन तत्‌ सिदमिति प्रमाण-सापेक्षलवात्‌ न खातन्धाम्‌ ; WAT नानन्द- ङूपत्वमनुभवरूपत्वश्चेति चेत्‌, न, यतः प्रमाणस्यापि साधकत्वात्‌ नेदं प्रमाणविषयम्‌; wa: खातन्वाानन्दादिरूपत्वे (९) qe- षायंरूपमेव तदित्याह, असिद्मिति । तदिष्णएरोशानो ब्रह्मान्यदपि aa सवेगं सर्व॑म्‌ ; अत एव Lal ऽवाद्यखद्ूपो बुद्धः (\) FSS आत्मा | नद्धोतत्‌ (९ निरात्मकमपि नात्मा पुरतो fe feat न दोद्‌ सवं कदाचिदात्मा fe aafea fda एक एव सासो खप्रकाशः। ननु विष्णोश्रादि-मत्तिभावस्तादामा' वा पुरुषार्थः, न WMA इत्याशय मूर्तीनां मायमय-गुशरूपत्वनात्र कल्यि- तलस्योक्षल्वात्‌ नेतदएतिरेकेण तेषां सत्त्वम्‌ ; अतएव तद्भाव (१) क, खातन्तानम्दादि.रूपत्म्‌ | (२) क, ख, We | (९) क, ख, ग, नोद्‌ | १ sufaufe < aq: | २४१ एव परमपुरुषाथं इत्याह, तदिष्णु रित्यादिना अन्यदपि सवंमित्य- न्तेन। विष्णुादिम्दानां हि स्मात्र एव मुख्याघलाभः ; ततः सदा waa विष्णुादिरूप त्यर्थः । सदेव सवेभित्यत हेतुं खय- Rare, सर्व गभिति । सव्वं” विष्णुादिकं “गमयति' प्रकाशयति खलति खापयति संहरति च सखमाययेति waa विष्णुदि- मूर्तीनां खष्यादि-कतित्यथेः । सत्तामात्र दं सर्वभित्यप- क्म्य संवगमित्यन्तेन स्मात्राम-खरूपमेव सव्वेमित्युपपाय तस्य सन्मात्रस्य gaia ब्रह्मं पुरस्तात्‌ सिह हि ब्रद्धेति। तदुपसंहरति, सर्व्वमिति । “सव्वं age ge ब्रह्मेत्यर्थः । श्रत तम्पदाधं-विशेषणतनोक्तानां सम्मात्रलारौनां गोधन Aat बरह्म छरूपत्व-कथन सश्माचादिरूपस्य प्रमगामनो ब्रह्मत्वोपपाद- नाय, प्रत्यमा्मनेःऽपि विचारिते ame प्रतोयत इति वकष सुत्तरच ब्रह्मविशेषरत्वेनापि सदादौनां वच्यमाण्त्वाच सन्माच्रोपपादनाय उक्गन्ययमितर पदाध-रूपत्व-प्रतिपादनेऽप्यतिदिशति, अतणएष- त्यादिना। शडादिक-ग्रहणं सव्यषासुपलक्षणमिति दष्ट व्यम्‌ । अवाष्यखरूप दति सत्यपदार्थोक्तिः, राकेति प्रतयक्‌- पदाथा दशितः; तथा आमत्वनापि हेतुना श्रामनोऽदिती- qa साधयति, नद्येतत्रिरामकमित्यादिना । "एतत्‌" काथ- कारणामकं जगत्‌ न हि निर।मक' निःखरूपं, किन्तु सखरूप- भेव, सखरूपमामेति च पयायः, तथापि ईैतस्यालमना सखरूपत्ये हतस्यापि सखरूपतवेन सङ्वावादाकनः सदयत्व' स्यादित्याश्म वथा दैतस्यावशेषः स्वात्‌, न तथायं तस्यामा, किन्तु सव्व Wea; अतो दैतस्यामेलयेवं दैतसापे्मामलत्वं नास्तोत्याह, २९१ २४२ नृसिंहो त्तरतापन्धाम्‌ अपि नामेति। श्रातनो निरपे्षमाकत्वमित्यज्र Sqare, पुरतो होति । सर्व्व-हेतसिहे पू्ब॑मप्यामा अआासमनैव fae: ; श्रतो निर पेल्मस्वामत्वमित्यधः। दतस्य Wasa Fargas सत्य- हितीयामनस्तहिरुस्य दतस्य तदपे छया पुरत इव पुरतोऽपि परमार्धतोऽपि नास्तित्वभेषेत्याह, aele सव्वं कदाचिदिति । नन्वासनोऽपि fast कालापेक्तास्ति पुरतोऽपि fae इत्युक्ष- त्वात्‌ नेत्याह, आमा होति। मनो निरपेत्ततवारेकत्वात्‌ ` साक्तित्वात्‌ खप्रकाशत्वाञ्चास्तित्वम्‌ ; AAT तदेपरौत्वा- दसत्वमित्याह, निरपेक्त इत्यादिना । उपद्र्टेति वाक्येन ब्रद्मा- कनेर कत्वसुपदिस्य विरोधाशङ्ायां प्रत्यगामनो ब्रह्मलक्षण- afaaaa ब्रह्मत्वसुपपादितं खप्रकाश इत्यन्तेन ग्रन्थेन | किं तन्नित्यम्‌? (आत्मनोऽच दोव न विचिकित्स्छमेत- He सवं साधयति, रवमुपपादितेऽप्यतिसू लवात्‌ प्रभेयस्य whats पश्यन्तो देवा ate’, किं तत्रित्यभिति । कि तत्‌ नित्य-शद-बु्धारि-रूप- मामभूतं THe | प्रजापतिन परोक्चं तत्‌ ब्रह्मेल्युत्तरमा, आमेति। नन्वामा चेत्‌ ब्रह्म, तहि भ्रामनोऽपरोक्षभेव ब्रह्म परोक्त आता च स्वेषां aaa ware एवैति न कस्यापि कदाचिदपि संसार.प्रतिभासः स्यात्‌, भासते तु; TATA THAMES, अचर waa विचिकित्‌स्यमिति। “अतः ब्रह्मण भ्राकत्वे ‘fe’ यमात्‌ न “विचिकितस्यं' संश्रयितव्य (९) क, घ, किं तज्धिराद्मकम्‌ | १ उपनिषदि € खण्डः | | Rez संशय-कारणाभावादित्यथः। हि इति संशय-कारणाभावः सूचितः । आमानुभवैऽपि ससार-दशंनात्‌ नासंसारि-त्रद्मामेति दर्भिंतम्‌। ननु शड्गकारणं नतेषामातानुभवस्याभावात्‌ ; ते fe देहादिकभेव mara मन्यमानास्तदपरोन्ं मन्यन्ते, (र) नतु केवलमामानं ब्रह्मरूपं ते जानन्तोति हि-शब्देनोक्तम्‌ | ननु नास्ति ब्रह्म, यद्यस्ति, तथापि acuta तत्‌नामान्त- भूतं जगत्‌-कारणल्रेन waa; न fe wat जगत्‌- कारणत्वं हृष्यते इति, तत्राह, एतद्ौति । ‘cad आम- रूपं ब्रह्म ‘fe’ यस्मात्‌ शद aa’ दवितीयं दभेनादिकाले “साधयति' ख्जति; सखिति-संहारारैरुपलत्ष णये रष्टिः; svat ऽन्यस्य हश्यत्वेनाचैतनत्वात्‌, अचेतनस्य जगत्‌-कारणत्वानुपपत्ते, जगत्‌-कारणस्य ब्रह्मणः TTT मुख्यया ठच्तैवामत्वमभ्युप- गन्तव्यमिति हि-णब्दाधः | द्रष्टा द्रष्टुः साच्छविक्रियः सिद्धो निरविद्यो वाद्यान्तर- वोक्षणात्‌, सुविस्ष्टस्तमसः परस्तात्‌। एवं युक्तितो ` ब्रह्मण आगत्वसुपपाय अन्वय-व्यतिरेक चतुष्टयेनामनो ब्रह्मलवत्‌ सच्धिदानन्द-पर्णमत्वमनुभावयितु- सुपलक्षणत्वेन द्रष्ट-हश्य-सास्ि-साच्यान्वय-व्यतिरेकावाह, द्रष्ट त्यदिना। तत्तत्‌ द्रष्टेति दष्ट-द श्यान्वय-व्यतिरेकोक्तिः। ननु द्रष्टापि सुख-दुःख-ससारधम्म-विशिष्टः कथ ब्रह्म? इत्याशय (९) ख, तदपरोच्षभेवाश्मा परोक्तं मन्यन्त | 288 नुसिंहो जरतापन्याम्‌ न सुख-दुःखादि-विशिष्टोऽयं द्रष्टा, किन्तु तद्यापि साधकः; araifa वदन्‌ साच्ि-साच्चान्वय-व्यतिरेकावाड, (९) द्रष्टा द्ष्टुरिति। सोऽपि द्रष्टा द्रषटत्वात्‌ परिशाम्येकेति चेत्‌, न, सव्वविकार सत्तित्वादित्याह सात्नौति। सोऽपि साक्तादीच- शस्य aaa चैत्‌, न, तथा सति विकारिवेन सात्तित्वायोगात्‌ सव्वैविकार-साक्तो अविक्रिय एषेत्याद, अविक्रिय इति । कोऽसो arat? इति तु प्रग्नोऽनुपपबः प्रसिष्त्वान्नस्यत्याष््‌, सिद दति । न वयं fay cfa at वक्रं न शक्यते sare, निरविद्य इति । निरविद्यत साधयति, बाश्रान्तर-वीच्तणादिति। ‘are’ काम्‌, आन्तरम्‌' कारण, तयोर्वोच्चणा दित्यः । काय-कारणश-वीच- णेऽपि aifagq: waeasnra fa न स्यादिति सर्ववसाधकत्डेल सव्व स्मात्‌ पुरतः खयं प्रकाशत्वादौ्तितुरित्याह, सुविस्पट समसः परस्तादिति(र)। ‘aa’ wea कारणं तस्यापि साधकतमे ततोऽप्युपरि प्रत्यगा सा HAGE इत्यधेः | HAT इष्टो वेति, दष्टोऽव्यवदार्येऽप्यल्यो नाल्पः AT विशेषो नान्यः, एवसुपदिश्य प्रजापतिस्तषां भावं ज्नातु गच्छति, ब्रूतेति । ‘aa मयोपदिष्टेऽदय रामा ez: १ किंवा न eet? भवद्िरिति बरूत इत्यर्थः । ते बुहिगतं चतन्धाभासमाक-सहशं पश्यन्त आः, (९) क, ख, साचि-साच्यन्यव-यतिरोकबाड | >+ निरविद्यः, निगेता अविद्या यसमा दुमयविध-वोचशादिति नारायशो are | (२) क, ख, सुविस्प्टतमसः परसादिनि। १ उपनिषदि € दण्डः २४१५ ष्ट इति। तेषामन्यथान्नानं लिङ्गन विदित्वा तद्व्युदासाय, भव- हिविंदितश्रामा कौषटशः१ cae, ते होचुः, अव्यवाय इतिर | यदपि दृष्ट स्थापि अव्यवाय इत्यथंः। नहि चैतन्याभास tered इति निखंतुः शक्यः, चेतन्ध-सट शत्वात्‌ तस्य केव- लस्य । पुनरपि श्बान्तःकरणतया सखात्नोऽनुभवं प्रजापति AAATHAAVY पुनः पराख्श्य बुदिगतस्याभासस्या सत्वेन ग्होतस्याख दोषं पश्यन्त ary: sae इति। यद्यपि Sears, तथापि परिच्छत्र wat नः प्रकाशते इत्यथ sam: प्रजापतिः परमा्थाकनोऽल्पत्वं निराचष्टे, are इति | अनल्यत्वे waa afaa हेतुमाह, araifai arfa- area विशेषान्तरमाश्यमानं निवत्तंयति, अविशेष इति । तथापि देदान्तरेऽप्यन्य दवविधं रामास्ति ; अतः सजातोय- भेदवाम्‌ परिच्छिन्न एषेति चेत्‌, न, यतो न देहान्तरख आता एतदृहस्थामनोऽन्य इत्याद, नान्य इति | ` असुखदुःखोऽदयः परमात्मा सवन्नोऽनन्तोऽमिन्नोऽदयः ; नतु सुखदुः लादिव्यवसखया देहभेदेषु आभेदौऽभ्यपगन्तव्य दति चेत्‌, न, सुखदुःखारौनामाब-धन्त्वाभाषैन तद्गेदस्याम- भेद-साघधकल्वानुपपत्तेरित्याड, असुख-दुःख इति । waes- wana अनुसन्धानादि-प्रसष्गः इति चेत्‌, न, अनुसन्धानादे- रप्यामधरअरत्लाभावादिव्याह, Wea इति तथापि परमात्मा Sed ४ A gee ee he ee, ee ae ee € © ~ ए Q # ware दूत्य यवद्ाय इति पटित्वा नारायशमभट्न, श्यवद्दायः ागरशादि-वद्धारवान्‌ इति BANAT | २४६ नृसिं हो तर तापन्याम्‌ अन्ध इति चेत्‌, न, यतः खत आसरेव परमातमा शत्या, पर- मासेति। ननु सर्व॑न्नः परमामा, ्रामातु किच्िदन्नः; Wa: कथमयं परमामेति चेत्‌, नायं दोषः, यत आमापि a मावत्‌ TAN: सर्वेश्वरशवेत्या, wes इति । सवेव॒धि-साक्तित्वं चिद्रूपतल्श्चेतौग्वरस्य aes, तदस्यापि चिन्माचरूपस्यामनो- ऽविशिष्टमित्यथः। सर्वेष्वरतवश्च सवेसत्रिधि-मातेण wana कत्वं, तदपि समानमेव ; अतोऽपरिच््छित्रोऽयमामेत्याह, अनन्त fal तथापि साक्िणा श्रासना साच्य-सद्वावादिजातौयभेद- वत्वेन नाहितीयेश्वरामत्वमिति चेत्‌, न, area कल्ितत्वा- fears, अभिद्र इति । फलितमाह, अदय इति । ` सवदा damian नासंवित्तिः खप्रकाशः, यूयमेव, इष्टः किमद्येन ? न, द्वितीयमेव, ( न यूयमेव ब्रुव, भगवन्निति ते देवा ऊः, यूयमेव । यद्येवमदय fat एवायमात्मा, किमिति तथा wera नावभासते इत्यन्नान-बलादित्याह, सर्वदेति। तर्हिं भाया- ज्रान-सम्बन्ध एव दोषः १ इत्याद्य न ॒तत्‌सम्बन्धः परमार्थतः सखप्रकाशत्वात्‌ सम्भवति; अतो न दोष इत्याह, नासंवित्तिः anata इति। कि तहिं इदं मायेति, अन्नानमिति च सवदा उच्यते १ आमनि कल्ितत्वात्‌, आसव्यतिरेकेणान्नान- (९) a, किमदयों न दितौ यमेव | १ उपनिषदि < खण्डः | २९७ मायाया अभावादातेव तथोच्यते इत्याह, Wasa । पनरपि प्रजापतिः च्छति, दृष्ट; किमदयेनेति। किमह य-त्रह्मरूपे- णात्मा ष्टो भविः? कि वा नः इत्यथे; । देवा अचः, दितौय- Rafa इयमेवास्माभिट श्यते नादयमित्यथंः। आदह प्रजा- पतिः, नेति । न इयं भवद्वि्श्यते इत्यथः । at हेतुमाह, ` न ganda । ततो युयभेव वस्त॒ न हयम्‌ ; तस्मात्‌ इथ द्रष्ट न शक्यते इत्यथः । देवा चुः, ब्रह्मेवेति। यद्येवमामेव वस्तु न दयं, afe तत्‌ पुनरेव ब्रूहि | भगवत्रिति देवा अचरित्यथः | आह प्रजापतिः, यूयभेवेति। न हि युखहपतिरेकेण दइयमस्ति पर माधः, FART AMATI | श्यते चन्नात्मन्ना, असङ्गो () यमात्मा ; अतो यूयमेव खप्रकाशा, इद fe सत्‌-संविन्मयत्वात्‌( यूयमेव नेति दोचुः; इन्तासङ्गा वयमिति दोचुः; कथं पश्यन्तोति Sara ; न वयं विदय इति होचुः; ततो यूयमेव खप्रकाशा इति ware; न च सत्‌-संविन्मयाः। पनरपि अस्माभि यमेव इष्यत cam प्रजापतिराह, श्यते चेदिति। दृश्यते चेत्‌ इयं, तदि न यूयमामन्ना इत्यथः | कथं CAA AAU नामन्नत्मिति ? तत्राह, असङ्ग इति । ग्यक ee ee ee ee ee # यूयमेव ce रति at दष्टः ख यूयमेव यु्द्रण्मेव, इति arcada STRAT | | (१) क, ग, चिन््ावाद्मन्नाः। (र) क,ख, ग, घ, सत्‌-स्चि्मयलात्‌। २४८ मसिं हो त्तरतापन्दाम्‌ sure हि दितौोय-सम्बन्धानुपपत्तेन हितीय-दशेनमस्ति ; युयञ्चामानं facta द्रष्टारं मन्यध्वे; (९) weit नामन्ना इत्यथः । कथं तदं wren दितौयत्वे हेत-द्रष्ट प्रतिभासः ? इत्याद्य आका सखयम्प्रकाशो CASI प्रथते मायया; तत ्रामा wa A afta a“ Av देतप्रधेति कल्पाते ae itare, wa शति । यत ATT असङ्ग A “~ त्वात्‌ fadtaget न भवति ; अतो यूयमेव हं तरूपेण खप्रकाशा इत्यथः । दतस्य खप्रकाशात-माज्रतवं साधयति, श्दं होत्या दिना। भर्थात्‌ प्रजापतिनोक्षमाकमनोऽसङ्घ-सं विषटरूपत्वम्‌ । नेति होचरिति(\)। देवा नेति होचरिलस्यायेः | Mra sq प्ोचरित्याह, warayt वयमिति । ‘ea’ यदि wate सत्यमसङ्गोऽयमामेति, तद्दि sagt वयमिति यस्मात्‌, तस्मा- दसङ्ग संविन्मयत्वमस्माकमिति श्ोचरित्यथः। कथमिति प्रजा- पतेः प्रश्नः, यद्यसद्ग युयं, कथं तहिं हैतं पश्यन्तौति होवा- Jeu) न वय दैतदशंनःप्रकारं विद्य इति शोच्दंवाः। हितो os ८ 9 यत रएवमसङ्नत्रादावमनो दितोयदशनं न भवति, ‘aa: तस्मा- AGAMA सत्‌-सं विदरूपा यूयमेव हेतरूपेण खप्रकाश्या इति होवाच प्रजापतिः। । ~ { एतो दि पुरस्तात्‌ सुविभातमव्यवद्ायंमेवादयं ज्ञातो वैष विज्ञातो विदिताविदितात पर इति era: | ननु Ware: सत्‌संविदोः कथमसङ्ग-सत्‌-संविटरूपत्वमिति (१) क, ख, मन्यते । (२) क, ख, नेति waar इति। १ उथनिंषटि ema, २४९ Sarat मतमाशष्य न च युष्माकं सक्ग-सत्‌-सं वि टूपत्वसुक्तं भग- वतेति देवानां aaa सत्‌-सं विच्छब्द-लच्य-स्व रूप-विवक्षये- ahaa संविदालनोरव्यवदहाथाममात्रत्माह, एतो होत्या- feat) आह प्रजापतिः, ज्ञातो. वेष cf किं मयोक्तो- ऽव्यवदाथ आमा भवद्विश्रीतः? अधवा न wate इत्यधेः । देवा ऊष्ठः, धिक्नात इति । कथं विन्नातः१ इति प्रजापतिना ष्टा उच्रित्याइः | विदिताविदिताव पर इति होचुरिति । विदितात्‌ परत्वमविषयत्वात्‌; अविदितात्‌ परत्व खप्रकाशं- विद्रूपलात्‌ | स होवाच, तद्वा श्तद्‌-ब्ह्मादयं Tea एद ae aw dal Gen परिपृणेमदयं सदानन्द (पोचिग्भाच- MAUI केनचन; तदेतदात्मानमोमित्यपण्यन्तः 2 | ॐ त पश्यत; तदेतत्‌ सत्यमात्मा TGA TATA’) | एवं लम्पदारथं शोधनं कारयित्वा तत्पदार्थशरोधने प्वत्तयन्‌ सोवाच प्रजापतिः। किसुवाचेत्याह, तदा इति । "तत्‌ दति कारणतरेन परोत्चम्‌, “एतत्‌ इति तदैव काथं प्रविष्ट मपरोच॑सुक्तम्‌। अद्यते हेतुमाह, awenfefa बहते- धौतोरदयत्वम्‌; Ud सुख्थार्थ-लाभाददयभेव AHA । रवं विशेष्यमदयमभिधाय अआआमवत्‌ ब्रह्मणो नित्यलादिक विशेषण माह, नित्यं शदमित्यादिना । ware विशेष्यस्य ब्रह्मणोऽदयत्वा- (९) क, स्िदानन्द्‌ | (र) क, ख, Wat (तदचनम ङ चात ङ्न ST ज्रयो व | २२) २५० मसिं हो सरतापन्याम्‌ सदानुगुस्यसिष्टये खस्ववाश्याधे परित्यज्य एकरस-चिग्मा्राधता- waza नित्यादि-पदामां ब्रह्मणि ठत्तिरित्याह, अव्यवाय केन- चनति। केनचनापिपदेन मुख्यया हस्या ्व्यवहायमित्य्ः | एवं पदाधदटयं संशोध्य तयोरेकलव प्रणवेनाविषयतया प्रतिपत्तव्य- faare, तदेतदिति | "तदेतत्‌ ` यथोक्नं ॒ब्रह्मामानं पश्यतः आआमरूपे शेव पश्यतेत्यथः। अपश्यन्त इति, अविषयतयेत्यर्धः । . wanna शपथकर शेम (९) द्रढयति, तदेतत्‌ सत्यमित्यादिना | किं तदिति तदाह, रामा ब्रह्मेव ब्रह्माकेवेति। इत्येतत्‌ सत्य- मित्यथेः। | अचर दव न विचिकित््यमिल्यो' waa; तदेतत्‌ पण्डिता रव पश्यन्ति ; एतद्रयशब्द-मस्यशं-मद्प-मरस- मगन्ध-मव्यक्तव्य(र)मनाटातव्य-मगन्तव्य मविसजंयितव्य- मनानन्दयितव्य-ममन्तव्य-मबोद्धव्य-मनडद्ध्तव्य-मचेतयि- तव्य-मप्राणयितन्य-मनपानयितव्य-मव्यानयितव्य-मनुद्‌ान- यितव्य-मसमानयितव्य-मनिद्धिय-मविषय-मकरणमलसषण- मसङ्ग-मगुण मविक्रिय-मव्यपदेश्य मसत्व-मरजस्क-मत- मस्क मज-ममाय-मप्यौपनिषदमेव सुविभातं Tafel Guise Cay सुविभातमदयं पश्डताचं सः सो- ऽइभमिति। (१९)-क, शपथन BTU | (२) घ, RaW | १ उपनिषदि < खडः| २४.९१ यत VARA सत्यम्‌, अ्रतोऽव संयो नेव काथ इत्याह, TA Wafa | sataa सखानुभवेनापि द्रद्यति, इत्योमिति | इति इत्यक्तस्थेक्य-प्ररामशंः। श्रम्‌ इत्यलुन्नया खानुभवः प्रकटौक्ततः | सत्यत्वसुपसं हरति, सत्यमिति । न्याय-मोमांसा-संस्छत-बुह्ोनां शब्दप्रहत्ति-निठत्ति-भेदविदामेव उक्तालैक्य-प्रतिपत्तिभेवती- त्याह, तदेतदिति | aa हेतुमाह, एतदोत्यादिना । अविषय- मिति विषयसामान्य-प्रतिषेधः ; अलल्षणमित्यनुमान-प्रतिपेधः ; शब्दप्रठत्ति-निमित्त-षष्टयादि-प्रतिषेधो ऽसङ्मिल्यादिभिः; अतो ऽव्यपदेश्यं शब्देः। अमायमिति गुण-साम्यरूप-माया-प्रतिषेधः। यद्यप्येवं सव्वंविशेष-रहितं, तघाप्युपनिषद्विरेव rawr न्नातव्य- faare, अप्योपनिषदमिति। उपनिषदि्सत्षण्या aa we- तथा aera wadtare, सुविभातभिति। नचौपनिष- देनापि ज्ञामेनामनि कथिदतिशयो जन्यते खप्रकाश-नित्य- चैतन्य-रूपत्वादामन इत्याह, सक्तदिभा तमिति | स्वेदा खप्र- काशरूपमित्यथः। तत्र सरव्व॑साक्तिते हेतुमाह, yea इति ; व्यतिश्ारेण चैकत्वं प्रतिपत्तव्य-मित्याह, पश्यताहं सः aoe fafa | | 7 स दोवाच, किमेष दृष्टोऽदृष्टो वेति; ear विदिता- विदितात्‌ पर इति दोचुः ; कषा () कथमिति See; किं तेन ; न feria ee; यूयमाशर््रूपा इति न (९) क, ख, कैषा | २४२ a सिं शो्रतापन्धाम्‌ Tare, ओमिल्यसुजानोध्व, बरूतेनमिति भातोऽजनाककतै Wa: न चेवमिति शोचुत्रुतैवैनमा्मसिधमिति होवाच | waa स होवाच प्रजापतिः, किमेष दृष्टोऽ्टष्टो वेति । एवं ष्टा देवा ऊचुः, ce fal दष्टशेत्‌ किमामकोऽसाविति wera, विदिताविदितात्‌ पर इति । पुनरपि साञ्थमृचुः, कैषा कथमिति। क्त “एषाः माया इदानीं गता १ कथञ्च पूबमासोत्‌ ९ खप्रकाशे चिदानि wet भाखचथमेतदित्यैः | कि तेन मायाहत्त-परिन्नानेन भवतां तदपरिन्नानेन कि भवता- मस्ति काविनरानता इत्यभिप्रायः प्रजापतिः च्छति, कि तेनेति, vert देवा ऊचुः, न कि्वमेति। न किञ्चन प्रयोलन- मस्माकमस्ि मायाहस्च-परिज्नानेन sarang पृष्ट मस्माभिरित्यथः । युूयभेवाखथरूपा न माया, यतो ययमेव विधावा मायायाः सन्चाप्रतिभासयोविचित्ार्घक्रिया-साम्यैसू च हेतव reat युयमाख्यरूपा इत्यस्व ; यतः खरूपसन्ता- मात्रेण भवतामण्यक्ञ-हेतुत्वं न विक्तततया, अतो न युष्माकमपि सरव्वदेकखत्वादाथरूपत्व वल TAT! Aes WHT arearfaaraa इति न Sasa: | च शब्टाटाश्यरूपा इति ucaqueaa ; किं agar मायाचिन्तां परित्यज्य सबेदा शओमित्यनुजानौष्वम्‌। सव्वसन्ता-प्रतिभासानुज्नातारं मदक मालानमोभिति च [खं वस्त्‌-भासकमानुन्नाप्रणषेन “separate प्रतौपद्यध्वमित्यधेः । न चात्र प्रतिपत्ष-प्रतिपसचव्य-प्रतिपत्ति-सा- १ उपनिषदि € aa: | RAR धनानां भेदोऽस्ति यतो वच्यति auranfa(’) wa varafa होवाचेति अत ओओमित्यनुजानोष्वमिति विद्यया निद्रन्तावि- द्यानां खरूपावखानमेवोाक्षम्‌ अनुजा नोध्वमिति नियागरूपन्तु ` वचनं विविदिषून्‌ प्रत्येवेति मन्तव्यम्‌ ; अत उत्पन्रविद्यान्‌ देवान्‌ प्रति अनुजा नौष्वमिति प्रजापतेवं चन तत्परौक्षाधेमेव | यथेदसुत्तरं वचनं wham ब्रूतेनभित्यादि। “एनं wae दिष्टं भवदिन्नातमामनं भवद्धिवि दितेनासाधारणेन रूपेण ब्रूत . इत्यस्यार्थः । ते देवाः पूववत्‌ न्नातोऽन्नातश्चेति हाचः। तहिं चन्रातलान्नाततल्-घश्वानान्मा भवदिन्नात दति प्रजापतिनीक्ता त्राताज्नातध्ाभावं पुनरप्याहरिति न चैवमिति हेाच्रित्य- स्यार्थः | यव्यपि च्नातल्ान्नातलधर्ो नासूयामनः, तथापि ब्रूते- बैनमामानम्‌। यदस्मासाधारणकूपं तेन FAA वलव्यमेव भव- हिरित्यर्थो बरूतैवे नमित्यस्य । नलु न शक्यते वक्लमस्माभिरिति देवानां waarmee, आससिहमिति। afe a fae aw शक्यतेशत्यभिप्रायः | ` पश्याम एव भगवन्‌ ! न च वयं पश्यामो नेव वयं वन्नं THA; नमसते भगवन्‌ , प्रसोदेति दो चुः; नभेन्तव्य, पच्छ- तेति होवाच ; केषानुक्गेति ; एषं एवात्मेति Ware; ते Se, नमसतभ्यं वयन्तव ; इति इ प्रजापतिदेवाननु- शशासानुशशासेति । (९) ख, द्वौ षानुज्ञेति । २४५४ नृसिं होत्तर तापनयाम्‌ पश्याम इत्यादि देवानां वचनम्‌ ; लवत्‌प्रसादात्‌ पथ्यम एवात्मानं भगवन्‌ ! न वयं कनचि्न्धंणए विशिष्टं पश्यामः ; अतो नेषैत्थंरूप LAAT वक्त शक्रुमः । नमस्त भगवन्‌ ! wan! प्रसीद अ्रस्मत्‌-परोसाप्रश्रादिरम्य प्रसन्नो भवेति हेचरित्यधेः। यदयप्येवमालनो नि्व्विशेषल्यं निचितं भवद्भिः तहिं नित्त-संसारभया ययमित्याह प्रजापतिः, न भेतव्य- भिति । अतः पर निहत्तान्नानलेन निहत्तसर्व्वसंसारभया युय- fae) यदि प्र्टव्यशेषोऽस्ि भवतां १ तहिं तं एृच्छतेति होवाच प्रजापतिः पूर्वोक्तानुन्नाकत्तव्य परिहन्ते मिच्छन्‌ । विद्यया warren प्रति किमिदं प्रजापतिनोक्रमोभित्यनुजानौष्वमिति हृद्गतं शस्यमपनेतु' देवाः WMATA इत्याह, केषानु- Sa या Aaa त्वत्प्रसादात्‌ क्रतक्लत्यानामपि कत्तव्यतया waiter wa ओ्ओमित्यनुजानोध्वमिति, सा fa कन्तव्य- रूपास्माकम्‌ १ उत न waa! न कत्तव्यरूपेति प्रजापतेः aura एष एवेति । न कत्तव्यङूपेयं, fawn ` एव सखयम्प्रकाश- sags, स हि सव्वसत्तां स्फत्तिच्चानुजानातौत्यनुज्ञारूप इत्यथः ; अत भ्रो्मित्यनुजानौष्वमित्यस्यायमथः ; श्रोमित्यने- ASNT लच्यमामानम्‌ अनुजानोष्व प्रतिपद्यध्वं हे. fafa- दिषव इति (९) । एवं प्रजापतिना खाराज्य ऽभिषिल्ताः तेः देवा wal किमुक्षवन्त cary, नमस्तुभ्यं वयं # यषा इत्यज aif vise, “कषेति ब्रह्मणो बाकम्‌ was fant, & wurde awa” इति नारायशमद्ेन व्ा्यातम्‌ | (x) a, ख, & fatafes <= a xfer १ उप्निघटि € दकः | २५५ सेवेति । नमस्कार-पूर्ब॑कं खामानमपिंतवन्त इत्य्धः। श्रतिः >. © “~ ~ “et इत्यादिश्रुतेव्वे चनम्‌, इति एवसुक्घन प्रकारेण प्रजापतिदवाननु- शशासेति | हिव्व चनमनुशासन-समापि-योतनाम्‌। इतिशब्द ख्यायिका-समाष्य4ः । ` तदेष BA: Ui चतमोतेन जानोयादनुन्नातारमान्तरम्‌ | अनु्चामदयं लब्धा उपद्रष्टा रमात्रजेदिति ॥ Tee वेदोपनिषत्सु नुसिंहोत्तरतापनोयोपनिषत्‌ ` समाप्ता ॥ तुरोयानुशासन-खण्डहयोक्ते ऽथ स्लोकमवतारयति, तदेष दति। ‘tay श्रासानम्‌ श्रोतेनः प्रणवेन जानौयात्‌ ; उक्तप्रकारेण “APRA आमानम्‌ “आन्तरम्‌ श्रोताद- प्यान्तरम्‌ WAMU उक्ञप्रकारे णए लजानोयादित्यलुबत्तंते, अनुन्नारूपमामानमित्यथेः | तमनुज्ञाप्रणवेन जानौोयात्‌। “AE यम्‌' अविकल्यमामानम्‌ अविकल्पप्रणवेन “लबु गुरुप्रसादा- दतो wafa तुरोयच्डाधे उक्लः। अनुशासन-खण्डा्ं- माह, उपद्र्टारमात्रजेदिति। ्रोतादि-प्रयोगैः दाम्तःकरणः अनुशासन-खण्टोल्-प्रकारेणानुशिष्ट उपद्र रूपेणावखितो ws दित्यधः। २५९ सिंहो तरतापन्याम्‌ तापनौय-रस्याध-दौ पिका तिमिरापशा | गा््बनुग्रह-लब्ेषा TATA, Taraa ॥ सञ्चिदानन्द-सम्यृशं-प्रत्यगेक-रसात्मने | तेजसे महते waren: पु सिंहरूपिणे ॥ यस्य संद्तिमात्रेण तरन्ति भवसागरम्‌ | तान्‌ नतोऽस्मि गुरून्‌ भक्तया धिया वाचा च क्ण ॥ इति खरौ गोविन्द-भगवत्‌-पूज्यपादशिष्थस्य पर मह स-परिव्राजका- चास्य योशष्क्रभगवतः क्ता-भ्वाथ्मणोत्तर-(१) तापनौयोपनिषद्रष्टस्याथं-दौपिका समाप्ता ॥ # यद्यप्याद शं -पुलकदये श्रीमो विन्दभमवदित्यादिपाढबे न cud, तथाप्य्या- fre आद्धर-विडितल-छचकस् प्रायोनेकवचनख दनात्‌, पूवप -भाषयाके waa We Aaa AAT , Wart चेततपाढस्य मिवेश्नौ चित्यादनासों विनि बेरशितिः। (९) क, ख, दत्यसरसापनीयोपनिषग्रदश्याथ-दौपिका { Meweaa हि विषतिः कचिद्‌ भाष्यना ना afew दोपिकानान्ा प्रथिता कदा ्यात- तैत्तिरीये, पनिषन्‌ -प्रभतिष प्रन्धाकरोष तथा KWAY ; Wasa we gaan भाष्यनाना पत्मामे ख दोपिकामाना त्याः कोकेनमन्यकछतयमिति wei | नोतपःदयति। अदि पुमलिंकन-तारतम्य-दशनेनान्यकतेयमिति कोऽपि were aa are किमपि यक्गमिच्ामि। | षट्‌चक्रोपनिषत्‌ | ——008¢!00—— ओ देवा द वरै सल्यं लोकमायान्‌, ते प्रजापतिमष्च्छन्‌, नारसिंं चक्रं नो ब्रुद्ोति। तान्‌ प्रजापतिननारसिंं चक्रमवोचत्‌; Ta नारसिं्ानि चक्राणि र्वन्ति; यत्‌ म्रथम AIA, Ae Aa, यत्तुतोय तत. Wa, TI तत षडरं, यत_ पञ्चमं, तत सप्तार यत षष्ठं तदष्टारम्‌; तदेतानि asa नारसिंचामि चक्राणि भवन्ति। अथ कानि नामानि भवन्ति ?, यत्‌ प्रथमं तदाचक्र , यददिलोयं तत सुचक्र, यत्तुतोयं, TAT चक्र, यच्चतुर्थ' तत सकल-लोक-र ्षणचका , यत. पच्चमं, ATTA, यत. षष्ठ तदसरान्तकचक्रम्‌ ; तदे तानि भवन्ति, षडेव नार सिंद-चक्रनामानि भषन्ति ॥ षडङ्गन्याससिदयाथं षट्‌ चक्राणि क्रमादिह | Saad मन्ततख Karey PITTA ॥ प्रश्रोदेशेन इन्द्रादयो ब्रह्मलोकमगच्छत्रित्याष्ट। wears सा इति सामान्यप्रश्नः, fatten नारसिंहमिति। तानिति श्तेः, वचः, चक्रमित्येकवचनात्‌, उपसंहारे च ‘At वा wa- नारसिंहं चक्रमधौत' इत्येक व चनात्‌ षडप्येककोपरि लेख्यानि तेनेकं महा चक्र' भवतोति गम्यते, नारसिंहानि चक्राणि भवन्तौ त्यतः प्राक्‌ षड्वा इति श्यम्‌ । चतुरर' चत्वारोऽरा यस्य तत्‌ ^ २ . दोपिकासहता। तथा, अरोपरि चिकोणाकाराणि पताश्यपि भवन्तोति द्रष्टव्यम्‌ t पञ्च WT यस्य तत्‌ पञ्चारम्‌, अष्टावरा यस्य तदष्टारम्‌। अन्ते मिलितयोः सन्धानकारोणि arsretfa अराः, तेषां नामानि च्छन्ति, श्रथ कानोति। “श्रा भानन्दामकं चक्रमाचक्र, सृष्ट सम्यक्‌ सिं चक्रः gan, “मष्टत्‌' तेजोमयं चक्र' महाचक्र, सकललोका रच्छन्ते ज्ञानक्रिया-शक्तिभ्यामनेन चक्रेण तत्‌ सकललोक-र ्षण-चक्र , “fea: योगगम्यमागस्य चक्र ` यु चक्रम्‌, असुराणाम्‌ असत्यवादिनाम्‌ “अन्तक दवः चक्रमसुरान्तकत्तक्र प्रतिचक्रख्च | अथ कानि Aha वलयानि भवन्ति १, यत प्रथमं तदा- न्तर वलयं भवति, यदि तोयं तन्मध्यमं वलयं भवति, यत्‌ aaa तद्वा द्यं वलयं भवति ; तदेतानि Area वलयानि भवन्ति, वदान्तर तदे वोजं, यन्मध्यमं तन्नारसिंद-गायची, यद्वा हं तन्मन्ः। अथ किमान्तरं वलयं ?, षड़ा आन्तराणि वच्वयानि भवन्ति ; यन्नारसिंदं तत. प्रथमस्य यन्मादा- लच््यय॒तदितोयस्य, यत. ated तत्तृतोयस्य, यत. कामदेवं AGUA, यत्‌ प्रणवं तत TARR, यत. क्रोध दवतं तत षष्ठस्य; तदेतानि षणां नारसिदचक्राणां घडान्तराणि वलयानि भवन्ति ॥ | Tf +h वलयानि (*) कुरडलाकाराणि भवन्ति॥ (९) ख. ae aera, ` नि षट्‌ चक्रोपनिषत्‌। < तेषां प्रश्रपूबंकमन्वर्थानि नामान्याह, अथ कानि athe दति । उपसंहारः तदेतानि इति । त्रौण्येवेति प्रत्येकमिति शेषः | तदीजमिति | तत्तहश्यमाण-षटोजावमकमित्यघः। मध्यम वलयं नारसिंहगायत्रावयवामकत्वाब्रारसिंहगायचौ । avatar इति । ‘aq षडङ्गमन्तात्मकमित्यथेः। षां कथमेकमान्तर वलयमित्याणयेन च्छति | अथ किमान्तरमिति। इतरषट्चक्र प्रत्येक waa परिहरति, wet इति । एवं मध्यम-वाह्ययोरपि व्याख्येयम्‌ |. यदिति । ‘ay नारसिंह वीज न्तौमिति(९) aq VIA आचक्राख्यस्यान्तर-वलयमध्ये भवति । एवमितरेष्वपि व्याख्येयम्‌ | “माहाल च्मयम्‌' afta, यदा मदहालच्छ्मोः' नार- सीहो शक्तिः, ‘aa’ विजमिति । सारश्रतम्‌' एेमिति । काम- aq’ क्षीमिति । भ्रणवम्‌' ्रोमिति । (क्रोधदैवतं' इमिति | अथ किं मध्यम वलयं ? TS मध्यमानि वलयानि भवन्ति ; यन्नारसिंदाय तत प्रथमस्य, Aaa तदि नोयस्य, यद्रज्‌- TAY AUNT यङ्खोमदि AMWAY, यत. तन्नस्तत पच्वमस्य, यत _सिंदः प्रचोदयादिति तत. षष्ठस्य ; तदेतत. षां नारि दचक्राणां षड मध्यमानि बलयानि भवन्ति । अथ किं वाद्य वलयं ? USA वाद्यानि वलयानि भवन्ति; यदाचक्रं यदानन्दात्मा तत. प्रथमस्य, यत. सुचक्रं यत प्रियात्मा तद्रि तोयस्य, यन्मद्ाचक्रं यज्ज्योतिरात्मा तत - ----- = (९) क, fafa | g दौ पिकासहिता । तोयस्य, यत. सकललो कर्षणं चक्रं WAIT TS- त्स्य, यद्युचकं॒यद्योगात्मा तत. पञ्चमस्य, यदसुरा- न्तकं चक्रं AA समाप्रात्मा तत षष्ठस्य; तदेतानि gat नारसिंहचक्राणां षडवाद्यानि वलयानि भवन्ति । नारसिंश्ायेति चलत्वादक्षराणि प्रथमस्यः आाचक्राख्यस्य मध्यमवलये(९) यावस्ममाप्ताहस्या लिखेत्‌ । एवमग्रेऽपि ज्यम्‌ | यदानन्दामेति WIAA आनन्दाकने AR wear नमः इत्याद्या याबहलयसमासि लेख्यम्‌ | सुचक्राय प्रियामने खाष्टा शिरसे खाहा, महाचक्राय ज्योति- राव्मने खाहा शिखायै वषट, सकललोक-रत्तण-चक्राय मायामे ATCT कवचाय इम्‌, द्यु चक्राय योगाने BT नेतयाय वौषट्‌, असुरान्तक चक्राय CAAA ATT TATA फट, एवं वाष्यवलयेष्‌ क्रमेण लेख्यम्‌ | | अथ Hatha न्यस्यानि !, यत्‌ प्रथमं तद्‌-दये, य- ead तच्छिरसि, यत्तृतीयं तच्छिखाया, यतु तत. सरवे ङ्गु, यत. पञ्चमं, तत स्वषु AAG, यत oe" तत्‌ सवेषु देशेषु ॥ ूर्वोक्ञमन्त्राहच्या(९) वलयत्रयलिखितमन्वरूपाणि षडङ्ग न्धसनोयानोति प्रश्रपू्व कमा । श्रथ केतानोति। क्षौ नार (१) क, प्रथमस्य मध्यमः TH | (२) ख, वलया पत्ता सन्त्रारत्यरा Fae परणोयम्‌ | qe चक्रोपनिषत्‌। ४ सिंहाय चक्राय भ्रानन्दामने Tet इद्याय नमः इति दि ॥१॥ at विद्महे सुचक्राय fava arer face arer इति शिरसि ।२। शे बज्नखाय महाचक्राय ज्योतिरात्मने खाहा fired वषडिति शिखायाम्‌। २ | क्रीं धौमहि सकललोक-रत्षणशचक्राय मायात्नं स्वाहा कवचाय मिति कवचे।४। wt aa य- चक्राय योगाने AE नेतचयाय वौषट्‌ इति नेचैष्‌। ५। हौ सिंहः प्रचोदयादसुरान्तक चक्राय सत्यामने खाहा Tera फडिति सवदि ॥ ६ ॥ णवं षडङ्प्रयोगः, ` य एतानि नारसिंदानि चक्राण्यक्गेषु विभयात्‌, तस्यानुः ष्टुप्‌ सिध्यति, तस भगवान्‌ afte प्रसीदति, तस्य कैवल्यं सिध्यति, तस्य aa लोकाः सिध्यन्ति तस्य सर्वे जनाः सिध्य- न्ति; care षड नारसिंदानि चक्राप्यङ्गषु न्यस्यानि भवन्ति। पविच््ेतत तस्य न्यसनं, न्यसनान्नारसिंदा- नन्दो भवति, AAU भवति, TAT भवति। अन्ध- सनान्न नारसिंदानन्दो भवति, न कर्मण्यो भवति, न ब्रह्मण्यो भवति ; तस्मादेतत्‌ पविचं न्यसनम्‌; न्यासफलमाह ॥ एतानोति । फलं पञ्चकसिहिकामोऽद चक्रामक-षडङ्गन्यासं aie दति प्रयोगः। किच्चेत्याह, पवित्रे awe न्धसनमिति | पुनः फलवयमाह, न्यसनाद्दिति । विपत्ते बाधकम्‌ अन्यसनात्रेति। एतेनेतस्य नित्यकाम्यता sari उपसंहारः, तस्मादिति | हि, दौपिकासहिता। यो वा wares चक्रमधोतं स॒ wy Jana भवति, स॒ स्वेषु यज्ञेषु याजको भवति, स स्वेषु Meg खातो भवति, स॒ सर्वेषु मन्तेषु सिद्धा भवति, स॒ सर्वच Wal भवति, स॒ सवर क्लो-धत-पिशाच-शाकिनो-प्रेत- वेताल-नाशको भवति, स Fiat भवति ; तदेतन्ना- अदधानाय प्रब्रूयात. तदेतन्नाखहधानाय प्रनूयादिति । दूत्यथवंणोये नारसिंद-षट चक्रोपनिषत समापना ॥ 'ग्न्याध्ययमे फलमाह, यो वा इति । बैटेष्वधितौतिक्तस्येट- विषयस्य कखयपौति समो । ‘fae, सिङिमान्‌। ‘ware’ वाद्ये चाभ्यन्तरे च। षट्‌चक्रोपनिषदध्ययनादन्धान्यपि षट्‌फलानि भवन्तोत्याह, T सवे-रत्नो-भूतेत्यादि-षखामन्देहाविष्टानामपि निवत्तको भवति । अनधिकारिणे न वायमित्याह, तदेतदिति । दिरुक्षिरादरा्धा | षट्चक्रलिखन-प्रकारस्त्‌ मन्त्रवर्णे रेव वलय- श्रयं कत्वा ठतोयवलयोपरि feq रेखारूपानरानालिख्य तदु- परि विकोणशकाराणि तावचिप्राणि लिखेत्‌, यन्तोपरि च दितौय-चक्रादयं वलयम्‌ । एवमग्रेऽपि । तापनोयोक्स्त पञ्चाङ्ग न्धासपक्चोऽनेन म वाध्यते, नापि विकल्पते अधिकफलाघंत्वात्‌। नारायणेन रचिता अतिमातोपजौविना | अस्प्टपदटवाक्यानां षट्‌ चक्रस्य प्रदोपिका ॥ इति षट्‌ चक्रोपनिषदौपिका समाप्ता ॥ ° ॥ "^ | cease ale eS । a aw