BIBLIOTHECA INDICA: _.. — ९ न A COLLECTION OF ORIENTAL WORKS “ peas / rUBLISUED क ४ ial OF THE ASIATIC. SOCIETY: OF BENGAL. New SERIES. Nos. 56, 67 ano 70. =® @ @ ५० THE NYA'YA DARS'ANA, win TILE COMMENTARY OF VATSYAYANA. EDITED DY PANDITA JAYANARAYANA TARKAPANCHANAN A. CALCUTTA : PRINTED AT THE BAPTIST MISSION PRESS. 1865. ee ~ | en ५.१ 2 ; ¢ wa a End tb 212.50 4 HARVARD UNIVERSITY LIBRARY PREVFACK. ~® ~ The Series of ancient Nyéya works is as follows :— 1. The original Sutras ascribed to the Rishi Gotama. II. The Nydya-bhdshya,—a commentary on No. I. by Pak- shila Swéimin or Vatsyéyana. 11. The Nydya-vdrtika,—a commentary on No. II. by Uddyotakara A’chiarya. IV. The Nydya-vdrtika-tdtparya-tikd,—a commentary on No. III. by V&chaspati Mis’ra. भश. The Nydya-vdrtiha-tétparya-paris'uddhij—a commen- tary on No. IV. by Udayana Achérya. Of these, the second is the work now published in the Bibliotheca Indica. Colebrooke mentions* that the Bhashya ८18 repeatedly cited by modern commentators as well as by writers of separate treatises,’ but he had never met witha copy of the work ; and in fact, although it is, after the Sutras, the most ancient authority for the Naiyéyika system, fow pandits know more of it than the name. Tt has been edited from three MSS. | I. A श्ल correct MS. belonging to the Benares College library. If. A fair MS. in the Bengali character, belonging to a pandit of Nuddea. |||. Animperfect MS. belonging to the editor, Pandita Jayanfriyana Tarkapanchdnana. : * Ersays, Vol. I. p. 262, Digitized by Google गातम-मुनि-प्रणोतम्‌ । न्धायद्‌ शनम्‌ । वात्यायनमुनिप्रणोतभाव्यषहितम्‌ | | ९ शरोयुक्त-जयनारायण-त HATA परिभेधितम्‌ | कलिकातानगरे बातिष्ट-मिशन-यन्ते मयाऽयं सू ्राह्िताऽभूत्‌ | WATS: VO ud | Ko १९८ qa | Digitized by Google न्यायवातस्यायनमाष्यसुद्रणाविवरणपचम्‌ | ii Ge pa भागेखतुभिभ॑क्राश्चरि यमिं लणष्डपष्डितेः। aga भारतं adatfaar राऽभिधोयते ॥९॥ तच यावन्ति वस्छनि तिष्टन्ति खखितवन्ति च। ्रत्यन्तखान्तदारोणि तत्मकाज्ननतत्परा॥२॥ कखया तास्येऽच नगरे विख्याता atfwaraar | विद्योतमाना विदद्भिनानाविद्याविश्रारदेः॥२॥ कोन्तिः प्राक्रनमान्यानामायुःश्ेषमुपेयुषो । चिरायुषो एनः शेव यत्मभावाद्धवेदि इ ॥ ० ॥ ये यन्धा लुप्तपदवीपान्धास्ते यत्रयनतः। विद्यन्ते सुद्धिताः सन्तः काचब्यूहं वन्ति च॥५॥ न्यायभाव्यमिदःं पय face खप्तवत्‌ faa मूद्रणाभ्राधनेऽखेये सा GAT AT न्ययोजयत्‌ ॥ ६ ॥ ANTS TAGES तकालद्धारसंज्िनः। न्यायादिनानाविद्यासु विख्यातस्य महात्मनः ॥ ७॥ प॒चस्तया ₹रिखद्धविद्याषागरघीमतः। wat रात्पत्तिमा्तस् पुराणादा च AWA NH अवाच्यं नगराद्समादम्यः प्रदरमात्रतः। वङ्ख्ास्यः प्रथितः WAGs वाषः पुरा AA We न्यायवाद्छायनभाव्यमृद्रलाविवरवपचम्‌ | wea व्याकरणारीनि wsnrenfa कानिचित्‌ । , पिति; सकाशात्‌ प्राोऽहमन्नवस्तादिवत्‌ परा ॥९०॥ दरामताषणसंश्नस्य faqrrerciiaa: | Slarsy सुप्रिद्धस्यालद्धारगन्धपाठने॥ १९॥ वेदाक्नारौनि भ्रास्ताणि नायूरामख अाल्िणः। खकाश्चाद्‌ाप्तवानस्ि पुरा गष्लंरवासिनः॥९९२॥ तकं सिद्धान्तसंन्ञस्य जगन्प्रोहनश्रकांणः। बटञ्रुषयान्नवानस्ि न्यायविद्ां महामतेः॥९३॥ अद्यापि ्राखिकाय्ामे मज्ज्ये्ठा मधुष्दनः। ARACHIS दधात्राऽध्यापयति wa ॥ ९५ ॥ अरन्त नगरप्राच्यां vert लेाहाध्वसन्निधो। नारिकलस्यलास्यायां पाठयामि ASSUAT ॥ ९५॥ तथा as राजकोये anche नियोजितः, दश्चनाध्यापने राज्ञा पञ्चविंश्रतिवक्छरान्‌ ten रसाष्टाचखण्डमाने शाकाब्दे चोारतेचिके। मुद्रामेतस्य भास saat छतवानडम्‌ IL I न्धायद्‌ शनवात््यायनभाष्यस्य निर्धर्टपचम्‌ । माच्तरूपशास्त्रप्रयोजमकयमम्‌ पदाचानामुरेशख, | तश्चच्चानाधीमक्रममक्तिख्वम्‌, .. प्रमारलचशं तदिभागख, .. प्रयच्तलच्तणम्‌ , =, ., .. चनुमानस्य ayaa विभाग, . . उपमानलकयम्‌ , .. ,., न्द्‌ ल्यम्‌ ,.. ee ® @ oo ब्दस्य विभागः, .. ,., „., प्रमेयस्य बन्तशम्‌ विभागश्च, ., धात्मनिरू्पयम्‌, .. .. ्ररोरनिरूपणम्‌ , xfeafaaia:, .-. =. भृतविभागः, ० .-. र अथस्य विभागः, .. ,. बुदिलच्तणम्‌,. , .. .. मनोनिरूपणम्‌, vefuraa तदिभागखख,.. दाषरचयम्‌, -. -+ ,. प्रचभावलच्तम्‌, -. . पललद्चखम्‌ , ,, .. दुःखलच्तणम्‌, .. 1. ,, ,, |= न्धायदश्रं नवाद्छायनभाष्यस्य निषेटपन्रम्‌। इषछठाद्धः | चपपवगरलच्तगम्‌, -.- .= -** रर्‌ संश्रयस्य aga विभाग, .-. २५ प्रयोजनलक्तणम्‌, .. -- of RO टृषटन्तलच्तलम्‌ $ «+ 22 ° 29 सिडान्तलच्तशम्‌, .. .- «+ ७ सिडधान्तविभागः, .. .. °= २९ सर्व्ववन््रसिडान्तलच्तयम्‌ ,, .. ९८ प्रतितन्लसिडान्तकच्तणम्‌, °= २८ ष्यधिकरणसिडान्तलच्तणम्‌ , -.- Ré खभ्यपगमसिडान्तलच्तवम्‌ › ° RE चवयवविभाग, ००. te .-- २६ प्रतिन्नालच्बम्‌,. °. ee -* ९० हेतुलच्तयम्‌, .- .-* oe == RP व्यतिरेकिद्ेवुलष्वगम्‌, 2. -* ३१ उद्‌ाहर्गलन्तणम्‌,,, ..- oe ९ व्यतिरेकच्छदाइर्बलच्तयम्‌, .. RR उपनयक्दयम्‌, .. .-.- °= रद्‌ निगमनलच्छणम्‌, .. -* «+ रर्‌ तकनिरूपशम्‌ , «se ° ५ निखयनिरूपयम्‌, .- =. -.- ३७ वादलच्तण्म,.„ ., °.“ -*- CRE जस्पलष्छयम्‌ +. «6 oe ° 8० वितण्डालचदम्‌ , .. .-* =-= ४९ इत्ाभासविभागः, ,, .. .-.* ४९ सव्यभिचार्लकच्तेखम्‌ , ० =. भर विरश्दलचखम्‌, .. .*- oe BR न्यायदण्ंमवात्छायनभाष्यस्य fawraysa | प्रकरगसमलच्तशम्‌ 1 साध्यसमल्तगम्‌ , ,* oe च्तोतकालकद्यणम्‌,., .. च्टणलश्चकम्‌ , ., == =. चर्लविभागः,.. ० .. वाकष्छकल्छणम्‌, .. .. सामान्यच्छलनिरू्पयम्‌, .. उपशच्ारच्छससच्तखम्‌ , .. कलपुव्वेपक्तः,.. .. ,. तत्बमाधानम्‌, .. .. नातिलच्तणम्‌ , .. , निप्रख्ामलच्तयम्‌ , .. प्रथमाध्यायसमाक्तिः, =. संग्र यपुव्वपच्तः, ,. .. संश्वसिडान्तः, .. ., प्रमायपुव्वेपक्तः, ,. तत्समाधानम्‌,.. 6. .. समाधानान्तसम्‌, .. प्यं प्तान्तरम्‌, .. .. तत्समाघानम्‌, .. .. प्र्तलछयाच्तोपः, ० ., AGATUTAH, ® छ ee ee च्ेपान्तरम्‌, .. .. समाघानान्तस्म्‌, .. मनःसिो युक्तिः, ,. .. प्रयच्च सिडधान्तङ्च्म्‌, .. इछा दइ: | Ty .,. 88 ०. 88 ° 8४. . 8५ र. ४४ र. BQ oe 9८ ०. Be * Se oe 8९ °. wow. ye , UR ,, ५२ .. ५५ Ys ° ५९ .. ९९ .. ¢& ee ९५ .. ९१५ . . qu. ९९ .. ९९ .- qs ee AR ९४ le न्यायद ष्रंनवाद्छायगभाष्यस्य नि्धंग्टपत्रम्‌ | षष्ठा दुः | सच्धिकषीाचेतुतवश्रङ्य,.. .* .. ६9 ,. तत्समाधानम्‌, 26 oe .-. क .. प्य्तस्यान्‌मितितश्षङ्ग, .. .. ६€ तत्वमाघानम्‌,... .-. =. (oe अवयविपुव्वेपत्तद्वम्‌,. «2 -* Bee a, तत्समाधानम्‌,*+ eee we OR eee च्यवयविसिडान्तदचम्‌, «2... OF + ve च्यन मानपुल्व॑पचचद्धचम्‌, + -* ७9 wee तत्वमाधागम्‌+,, we we .. 58 -. .. WATTS. ce ee ee OF ,. तत्समाघानम्‌ yee ee eee «€ .. °. उपमानपुन्प्तखत्रम्‌, 22 ° ५६. -* =" तत्वमाधानम्‌, oe च+ "~ Ree उपमानस्यानुमानान्तभीवमतम्‌,.. . ५८६९ -. ततखव्डनम्‌ +... „~ ee ˆ" ५९ -. WYTHE. -* - Ree तत्समाधानम्‌,.. .. °= .^ SR ,. .. वेदप्रामाण्याच्तेपः, .,* ce .-. = .. .. तत्सिडान्तः, .. ce == °= न्द .. °, वेदवाक्छविभागः, .. ,.* .-.* च्छ ,, र. विधिषत्तदम्‌,, „+, ee ee, SS we ,** व्र्चवादविभाग्ः, 6. == ee SE eee अनवादवत्तबम्‌, 6. -*- -- <€ ... वेदप्रामाण्ये युद्धि, .* eee € eee प्रमाबचतुहाच्तेपः, 62 **. ^. ER ne ° तत्बमाधानम्‌+,* „~ ००. ^ ER .. ` न्यायदश्मवात्छायनमाष्यस्य निर्घरटपच्नम्‌। श्रब्दानित्यत्वसाघमम्‌ , .. .. श्रन्द्परिमामसंणयः, णम्य विकारनिखाकरणम्‌,.. .. णशब्दविकास्यवह्ारः, ,. पदनिरूपयणम्‌, पदायसंश्रयः, . . ५६ केवलब्यक्तिशक्ठिखण्डनम्‌, . . केवजाकतिशक्तिमतखणनम्‌, केवषजातिशक्तिवण्डनम्‌ , . . पदाथनिरूपणम्‌, .. व्यक्धिलच्खम्‌. . , . चखाल्रतिलचचणम्‌, .. .. ,., जातिलच्तशम्‌, =... = ° दितीयाध्यावसमा्तिः, .. प्रमेयपरीत्तारम्भः,.. -. ,., तच्रापि इच्ियचेतन्यवादद्षयम, ण्रोरात्मवादद्षवम्‌, ,. °. GBA, -. .. .., तत्समाधानम्‌, 2. on चच्तुरदेतप्रकरयम्‌,.. .. .. ततखण्डनम्‌ , .. ६ मनस च्यात्मत्वशङ्ख , क es तत्खण्डनम्‌, .. we ° *. च्छात्मनित्यत्वप्रतिपादनम्‌,. श्ररोरखेकमेतिकतवकचनम्‌, पाथिवले युक्यन्तसरकथनम्‌, VOTE: | rx १९६ 7 TEE | ९७ १७ ॥ न्यायदश्रं नवाद्यायनभाष्यस्य निधंरटपच्म्‌ । VUTE: | THIT | इखियभैतिकलत्वपरीकच्तगम्‌, .. १४२९ ., ,. =° ७ इद्धियनानातवपसोत्तण्म्‌ +. “° ९४९ we =. ˆ" १ अथंपयोचयम्‌, ,, .-* © ०. .-* .* ९९ नद्यनित्यतासंणयः poe ee oe UGB .. oe =. १७ बुधिनित्तावादि साह्यमतम्‌, .- ९९४ ..- “° -* १९ ततखब्डनम्‌, ce ve == -* १९४ we ee oe RP SUBAAAT SABA, «oe १९९ ee we RP eyauguwmgenente, .. ६९९ ss os ˆ" ७ चणिकवादिसोगतशरञ्नाकथनम्‌,... ९९९ “- .. eR सीगतशङ्गासमाधानम्‌, .. .-. REE .. we .. १९ सैीगवमते साह्यद्रषणम्‌, .* -. ६७९ we ww -* 8 ततनिसाकरणादि, .. ..* .-* १७१ ce ee ° RB बुेखातमगुखत्वप्रकरणम्‌ , -- ° COR -* ** we RR बदेदतयन्नापवगिलकथनम्‌, - ९८९ ~ - "* १ बुद्ध णसेरगुयत्वाभावस्य 7 tic ++ aa ee कथनम्‌, मनःपरीच्चाप्रकस्यम्‌, .. =° REE .-.* .* == ८ शरीरस्य तन्तल्यषाट रनिष्पाद्यता- ॥ re प्रकरयम्‌ , | दतीयाध्यायसमाक्तिः, «wwe ROE we =. = ७ प्रश्त्िपसयोच्वा+- ` .. न „न ROS ee „= , RR दोाषपसेच्तखम्‌, ,., = = २० ,.. ० „= र, दाषाशां पक्तवयकदयनम्‌, .. ... ९० ase cae ० RP ये्यभावसिडान्तः, ,., ,.+ cee RRR ,.. ,.„ „= ५ उत्यत्तिप्रकासप्रदशंनम्‌ , ,., ,, २९२९ .= ,., ,“ १8 अन्यतापादानप्रक्रबम्‌ , ,. „~ रद्‌ , ,., + ६७ न्धायद शंन वादव्छायमभाष्यस्य fagacqaa | ब्रद्यपरिणामवाद्‌ः) ss ,.* „र, च्ाकस्लिकत्वनिराकरयप्रकरणम्‌, सव्वा नि त्यत्वजि साकरणप्रकर खम्‌, सर्व्वनिग्यत्वमिराकरयप्रकरणम्‌,.. सव्वेएटथक्त्वनिराकरणप्रकरणम्‌ , सव्वेगरून्यतानिसाकस्गप्रकर्यम्‌, सष्टेकान्तवादनिराकरयप्रकरणम्‌; पलपसोत्ताप्रकर्णम्‌ , ,,, ,, दुःखपरीता, ,. ce == ०. अपवगंपरीत्ताप्रकस्यम्‌, ... os तत्चश्चानेत्पत्तिप्रकर्णम्‌, ... os. अवयविप्रकरणम्‌, ,.., .. ,. निर्वयवप्रकरणम्‌, शि abe वाद्धयार्थभदकनिराकरगप्रकरणम्‌ , तक्त्वच्चानविढदडिपरकरस्णम्‌, .. चतुथाध्यायसमातिः१. ~ aes जातिविभागखचम्‌, „= °. साघम्म्बेवेधम्म्येसमलच्तणम्‌, ,.* साधम्म्यसमादेरसदुत्तरत्वे वीजम्‌, जातिषटकनिखू्पयम्‌) .. जातिषटकासदुतरत्ववीजम्‌, ... प्रा्यप्रा्िसममिरूपशम्‌ , ... ,, तयारसदुत्तरत्वे MAA, ... ve प्रसङ्घप्रतिटरान्तसमनिरूपयम्‌,... प्रसङ्गसमेत्तरकयमम्‌ , ,,, wee प्रतिटान्तसमेत्तरकयनम्‌, ,,, Tere: | २१५. ९९७ २९८ RYE २२१. RRR श्‌ RO ९९१ RRB R8R २४५ २५० Ris age २६५ २९४. २९५ age ९६८ २६९ २९९ २७० २७० २७६ ॥ ° MATA A AAA निघर्टपचम्‌ | Tare: | च्यनुत्पत्तिसमलच्यम्‌ , ,,, -.* २७१ तस्यात्तरम्‌ ( क. ५ 9 ee RSQ संग्रयसमनिरूपखम्‌, .. .-.- २७२ तस्येत्तरम्‌, .. .. ˆ= == ROR प्रकर्णसमनिरूपवबम्‌, .. -* VOR प्रकरगसमेन्तरम्‌ , .. ., = २७8 च्छद्धेतुसमप्रकरणम्‌- ०. ** २७8 चरापत्तिसमप्रकरणम्‌, ,. २७५ च्धविगष्रोषसमप्रकर्णम्‌, .. ० २७६ उपपत्तिसमप्रकरगम्‌) .. .. २७७ उपलसिसमप्रकर्यम्‌ , .. ** २७८ च्नुपक्सिसमप्रकर्यम्‌,., .. We ष्यनिव्यसमप्रकर्णम्‌, .. «6 २८२१ निद्यसमप्रकस्णम्‌ १०५ -.* +e ९८ कार्य॑समप्रकरबम्‌ , .. ०, ०. २८७ कथयाभावसप्रकर्यम्‌, .-.* 2. २८१ नियद्ख्यानविभागः, .. २८४ प्रतिच्वाहानिल्च्धयम्‌, . .. Rec प्रतिच्नान्तरखद्शम्‌ , .. .. ase ufawifactaTgea, .. .. २८९ प्रतिच्चासद्यासलच्तयम्‌ , .* ० २९० हेतन्तरलचच्तडम्‌ , .. ० = REO व्पभीान्तर ल्यम्‌, ० REL निर्यकलच्तयम्‌ , ., 6s =. २९१ व्यविन्नातायंलच्तशम्‌, .. २९२ सअपार्यकलच्तगम्‌ ,,, ९ २८२ न्यायदश्ेनवात्छायनभाव्यस्य निच॑ग्टपच्म्‌। M7 Tore: | WHI | च्थप्राप्तकाललच्तगम्‌, , =, ok RER we .. -. १९ न्युनलच्तणम्‌ , = .-* -* Co. .. ., -* ९६ चधिकलनच्तणम्‌ ,.. .. .. Re = a ~+ प॒नरक्तलच्तगम्‌ , .. ee ..* REQ .. ee ..* € च्यनन॒भाषखलच्तशम्‌ , ` .. .. 6४ ,. we .. 9 अललानलच्तयम्‌ , .. =. .. REB ce oe .. RR अप्रतिभालच्तणम्‌, .. -* .. ९8 “` we .. रद्‌ विच्तेपलच्छयम्‌ , .. == .. REM .. .. .. OR मतानुच्खालच्यम्‌ 3 .* ee °, REM .. ww ° < पयं नयाज्यापेच्ण्लच्तबम्‌, .. २९५ .. =. .. १8 निरस्नयेज्यानुयोगलच्तणम्‌, .. र्द .. ee .* OR अपसिडान्तलच्तणम्‌ ; == .. REG we ee we ख BATAAN, ,. .. .. RED we =-= ., ११ पद्चमाध्यायसमातिः, won cee RED ,, = ० १७ इति न्धायदश्रमवाद्धयायनभाष्यस्य निधंरट पत्रं समाप्तम्‌ | AINA RPRNIE ARO ५ 0 ७ ८04 सो क छ केतिक 66) 0 २.0 -6के तक ICLP PAIN? @ 9 @-* २८ No Digitized by Google Ise: | न्धायदशेनवात्स्यायनभाष्यस्य शुहिपचम्‌ | UgIe:| iS » १० + Xe ° १ ६ १७ | ॥ ॐ WUT! लाकिक एथगदेश प्रतिपत्तिरू्पमा बद्िरूपलसि Waa MATT निविवत्ना निव्यान्तरं गन्ववत्वात्‌ प्रागुदधेख _ GFW भवान्‌ एष्टा समानाधिकस्ण्यात्‌ स्यार्थ॑न्तरस्य aoe धास्यन्ति निषण्य Se ख्येषं कन्तुकाि साखाद्वः वाधते शणम्‌ । लेकिकि ` एथगुपदेश प्रतिपत्तिर्पमा बुदिख्पकलसि फलमु पात्तमपात्त त्यक्तं यक्तं निष्विसे निमित्तान्तरं गन्धवत्त्वात्‌ प्रागद्ध षुः तु भवान्‌ TSI सामानाधिकस्णयात्‌ ` UAT यदू घार्यन्ति निषख ऊ Qa Z TUTE | १९९८ १५8 Lad १९० १७९ १९९ YER AER 20® ९६० Rad २९४४ २५द्‌ २५९ २५९ 299 २९१ न्यायदणं नवाव्छायमभाष्यस्य सुद्धिपचम्‌। " TES! समाप्तम्‌ अदिपक्रम्‌ | " ` SNE! लोष्ट मिन््ियासं पेन्धियायम्‌ पार्थिवप्ययाः सयोग र वात्यन्ता पर मोत्यन्त प्रतिषधः ufaaay Wawa wy वयवद्यभिमानः पत्त विपय्यय नुखेदविध्या SUA खाता Nea | as fafgarai agra पायिवाप्ययाः संयोग Vala पर माऽव्यन्त प्रतिषेधः भवितल्यं तक्त्वन्नानं भर वयब्यभिमानः Tae विपये बुदंहविध्यो दुदादरणं ता न्धायद्‌ शेनवात्स्यायनभाष्यं। MLE Aa: प्रमाय | wareatsanfarnt * wafwarawre dag प्रमाणम्‌ | प्रमाणएमन्तरेख नाथंप्रतिपत्तिः। नार्थ॑प्रतिपत्तिमन्तरेण ya- ्तिसा मरम्‌ । प्रमाणेन खल्वयं ज्ञाताऽयमुपलभ्य तमयंमभो- प्यति जिहासति वा तलखेष्याजिहासा प्रय॒क्रसख समीहा प्रठ- ्तिरि्युच्यते साम पनरस्याः फलेनाभिमन्बन्धः । खमोर- मानस्तमय॑मभोष्छन जिहासन्‌ वा तमथैमान्नोति जहाति a mig सुखं Vata: दुखं दुःखरेठख, साऽयं प्रभाणाया- ऽपरिषष्योयः प्राणण्द्धेदस्छापरिस्छ्येयतवात्‌। श्रवति च प्र माणे प्रमाता प्रमेयं प्रितिरित्ययवन्ति भवन्ति, कस्मात्‌ अन्यतमापायेऽथंस्यानु पपत्तेः । तत्र यसयेद्ा्जिहासाप्रयुक्षख प्रततिः ख प्रमाता। स येनायं प्रभिणोति तत्‌ प्रभाणम्‌। asd: 1 प्रतते तत प्रमेयम्‌ । यदयेविन्ञानं शा प्रमितिः eazy तेवेविधाखथेतल्वं परिखमाप्यते । किं grad: सतख सद्धावेाऽसतद्यासद्धावः। सत्सदिति ware यथा- भ्रतमविपरोतं aaa भवति, श्रस्चाश्दितिं श्द्यामाणं + ‘aay प्रडत्तिजमकत्वात्‌, । † प्रमीयते २। Rg ANTAL W AAA AAWT ale यथया्धतमविपरौतं तत्वम्‌ भवति । कथमृत्तरस्य प्रमाणे- मोापलसिरिति सत्यणुपलम्यमाने तदनुपलमेः प्रदोपवत, यथा दशंकन दीपेन दृश्ये wea तदिव यन्न गद्यते agtfa augufaafecfaa ayraa विश्ञानाभावा- araifai एवं प्रमाणेन सति ग््द्यमाणे तदिव यन्न गद्यते तन्नास्ति यद्यभविग्यत्‌ इद्मिव agqreaa विज्ञा- नाभावान्नाख्यीति तदेवं सतः प्रकाशकं प्रमाणममदपि भरका्रयतोति। स्ख खलु षाड््धाव्यूढमुपद्‌ च्यते तासां खस्वार्सां सदिधानाम्‌॥ qo प्रमाणप्रमेयसश्यप्रयोजनदृष्टान्तसिद्वान्तावयव- तकनिर्णयवाद जस्पवितण्डादेत्वाभासच्छलजाति- निग्रहस्थानानां तच्वन्नानान्निःओ्ेयसाधिगमः॥ १॥ भा० निर्दर यथावचनं विग्रहः चाय इन्दः समासः। प्रमाणादोनाम्तत्वमिति शैषिको षष्ठो, तत्वस्य ज्ञानम्‌ निः- श्रेयसस्याधिगम शति कर्मणिषष्ठ्यौ, एतावन्ता विद्यमा- नायाः । एषामविपरोतन्नाना्यमिरापदेश्रः, साऽयमन- वयवेन * तन्त्राय Sigal वेदितव्यःःश्रात्मादः खल्‌ प्रमेयख तप्वन्नानान्निःखेयसाधिगमः। तचेतदुत्तरखचेणानद्यतद्ति। देयं aw faata हानमात्यन्तिकं तस्यापायाधिगन्तव्य इत्येतानि चल्वाययेपदानि wanna निः म्रेयसमधि- * ‘quads | १ खथाये ९ खाड्िकम्‌। ड्‌ भाग्गच्छति । तच सं्रयादीनां एयगवचममनयंकम्‌ संश- यादयो यथासम्भवं प्रमाणेषु प्रमेयेषु वचान्तभ॑ंवन्ता न व्यतिरिच्यन्त tfa, सत्य मेतत्‌ care चतखेाविद्याः एयक्‌- प्र्यानाः प्राणष्डतामनुग्रहायापरिश्यने यासां चतुर्थी यमाज्िकिकी न्यायविद्या। त्याः एयकप्रस््रानाः संभ- यादयः पदाथाः । तेषां एयग्‌ वचनमन्तरेणाध्यात्मविथ्ा- arafad सात्‌ यथोापजिषद्‌ः) तस्मात्‌ संश्यादिभिः पदार्थैः BUR HATA! तच नानुपलब्धे न निर्णोतेयं न्यायः प्रवर्तते किन्ति संशयिते्य, aara ““ विष्डश्चपकच्त- प्रतिपच्ताग्यामयावधारणं निय दति,” faawd: संश्यः। पच्चप्रतिपसो न्यायप्रटत्तिः। श्रयावधारणं निणंयखत्व- stafafa 1 स चायं किंखिदितिवस्त्विमशंमात्रमनव- धारणं ज्ञानं due, प्रमेयेन्त भवन्नेवमयंम्युय गच्यते। श्रय प्रयाजनम्‌। येन प्रयुक्रः प्रवन्तते तत्‌ प्रयोजनम्‌ । यम- यंमभोप्न्‌ जिदासन्‌ वा कमारभते तेनामेन स्व प्रा फिनः सव्वीणि काणि सव्वाख विद्या वाप्ताः, तदाश्रय न्यायः प्रवत्त॑ते, कः पमरयं न्यायः।, WATE THATS न्यायः प्रत्यचागमाञ्रितमनमानं BAST प्रत्यक्लागमाभ्या- मील्तितस्यान्वी चण मन्वोक्ता, तया vara carnfear न्यायविद्या न्यायज्रास्तम्‌। यत्‌ पुनरनु मानं प्रत्य्तागमविरद्धं न्यायाभास; सदति तजर ATA सप्रयोाअने,वितण्डातु परोच्यते वितण्डया प्रवन्तंमानो वेतण्डिकः | सप्रयोाजन- n 2 8 ATW AA AA भाग्मनुयुक्र चयदि प्रतिप्र्चते Sse ae: ase षिद्धान्त दति वतण्डिकलत्वं जहाति। अथ न प्रतिपद्यते नायं ला- किका ज परौोचक दत्यापद्यते। श्रथापि परपक्प्रतिषेध wrod nara ब्रवीति, एतदपि तादृगेव । योान्नापयति योाजागाति यख mad wae प्रतिपद्यते यदि, तदा वैतण्डिकनल्वं लाति waa प्रतिपद्यते, परपक्षप्रतिषेध- may प्रयोजनमित्येतद् सध वाक्यमनथेकं भवति । वाक्य- समदद्य स्रापनाहीमोा वितण्डा, aw यदथ्चभिघेयं प्रतिपद्यते माऽद्य ae: सखापनीयो भवति। श्रय म प्रतिपद्यते ` प्रक्षापमाचममयकं भवति वितण्डां faatia शति। अथय TAI | प्रत्यलविष्योाथः। चज लाक्िकपरोत्त कराणां दशनं न VIVA सच प्रमेयं तस्य VAI” तदाश्रयावमुमानागमे । तसन्‌ सति स्ातामनुमाना- गमावख्ति सन GTA | area चख arava: | Turafatrea ख परपचप्रतिषेधा awa भवति Tamara च aq: साघमनोया भवति, नास्ति कञ्च दृ ष्टा्मभ्यपगच्छसास्तिकलं जहाति श्रसग्यपगच्छन्‌ feat, परमुपाखभेषेति facia दृष्टामेन भ्रक्य- मभिधातम्‌ “खाध्यषाधभ्यात्‌ तद्धष्रभावो बृष्टाक उदा- wey तद्विपरोताशदिषरोतमिति" अख्यवमित्यगुज्ायमा- aid: सिद्धान्तः, स च प्रमेयं, तख एयम्बचनम्‌, सलु * तदविप्रयया इदमपि पाठान्तरं १ ध्याये ्ाडिकम्‌। ५ भाग सिद्धान्तमेरेषु वादजख्पवितण्डाः sana नातेाऽन्ययेति साधनीयाथश्य यावति wane सिद्धिः परिखमाण्यते तख पञ्चावयवाः प्रतिज्ञादयः समुहमपेच्छावयवा उच्यन्ते। तेषु प्रमाएसमवायश्रागमः प्रतिज्ना, ₹हतुरनुमानम्‌, दा- दरणं प्रव्यक्त, उपनयनमपमानम्‌, सर्वषामेकाथैषमवाये सामथ्यप्रदशंनं मिगमनमिति सोऽयं परमेन्याय दति एतेन वादजन््वितण्डाः wana मातान्ययेति act- अया च AMAIA | ते चेतेऽवयवाः wegfawar: षन्तः Wasa एवमथम्‌ एयगच्यन्त इति । तका न प्रमाण- सक्ता न प्रमाफान्तरम्‌ प्रमाणानामनुग्राइकसतत्व- Wars कर्पते, तस्यद्‌ाररणां किमिद जग्म हतकेन देतु- ना निवन्यते श्राराखिदङ्तकंम श्रथाकञ्िक्मिति एवमवि- ज्ञातेयं कारणा पपक्या ऊषः yaa यदि तकन Waar faa ₹ेतृच्छ दा द्‌ पपन्नायं Haass: | अ्रयाटतकेम तना तता ₹ेतुच्छेदस्पादक्यलादगुपपकताऽयं जकमाच्छेदः। अध्ाकसिकमताऽकस्माज्जिवत्येमामं म॒ पृमनिंव॑त्छतोति निटतन्तिकारणं नोपपद्यते तेन mae tia एति खोक विषये कर्मनिमित्तं जगोति प्रमाणानि वत्तमानानि तर्के णामग्ड दान्ते तत्वश्ञानविषयच्च AACA MATS क- रूयते तवं दति । ायमित्यम wage: प्रमाणसदिता वादे खाधनायापाग्लम्भाय वाऽथ भवतीत्येवमथेस्यृथगु यरे * उप्रालम्भः पर्पश्चदूषशम्‌ | द्‌ ANAC AAA AAW भा प्रमेयान्तभंतेापीति, निण्यसत्वन्नानम्‌ प्रमाणानां फलम्‌, तदवसानेावादः, TA पालनार्थं भल्यवितण्डे, तावेता तक॑- निर्णयो लाकयाचां वहत दति साऽयं निणंयः प्रमेयान्त- भंत-एवमर्थेम्‌ प्रयगदिष्ट via वादः खलु नानाप्रवक्तुकः प्रत्यधिकरणसाघनेऽन्यतराधिकर णनिएया वसानो वाक्य स- ae: ए्यगदिट-उपलचणाथेम्‌, उपलकितेन व्यवहार सत्वक्ञानाय भवतीति तदिशेषो जल्यवितण्डे तच्वाध्यव- खायसंरखणार्यमिल्यक्षम्‌ । निग्रदस्थानेभ्यः yuafeer रेत्वाभासा-वादे चादनीया-भविग्यन्तोति, जन्पवितण्ड- ` यास्त निग्रदखानानमोति ढलजातिनियस्यानानाम्‌ एयग्‌- दे्-उपल णाय cia) उपलक्तितानां खवाक्ये परिव- saa ठदखजातिनिग्रस्यानानाम्‌ परवाक्ये पर्यनुयोगः । mag परेण प्रयच्यमानायाः सुलभः समाधिः aay सुकरः प्रयागद्ति। सेयमान्वीकिकी प्रमाणादिभिः षदा- चैरविंभच्यमाना प्रदीपः सर्ववविध्चानामुपायः waaal- Tal wae: asuarat विद्याद प्रकोत्तिता" तदिदं aan निःयसाधिगमार्थे यथाविद्यं वेदित- BA | CURT त विद्यायामात्मादितच्चन्नानम्‌,निःश्रेयषा- भिगमेऽपव्प्रा्चिः। तत्‌ ae निःश्रेयसं किन्तत्वन्नाना- नन्तरमेव भवति नेत्युच्यते किन्ति तत्व्चानात्‌ ॥ ९॥ ठ दुःखजन्मप्रहत्तिदाषमिष्यान्नानानामुत्तरात्त- रापाये तदनन्तरापायाद्‌ पवगेः ॥ २ ॥ १ च्याध्याये ९ wifeaa| © भा० तचात्माद्यपवर्गपर्यन्तप्रमेये मिश्याश्ञानमनेकप्रकारकं ava अत्मनि तावन्नास्तीति ्रनात्मन्याद्मेतिदुःखेसुख- fafa afaa faafafa ware जाणमिति सभये निर्भ- यमिति ज॒गख्ितेऽभिमतमिति हातव्येऽप्रतिहातव्यमिति प्रत्ता नास्ति aa, नास्ति कञ्मं-फलमिति दोषेषु are दाषनिमित्तः dare दति प्रेत्यभावे नासि जन्तर्जीवावा सत आत्मावा चः प्रेयात्‌ Ray भवेदिति। श्रनिभित्त sal श्रनिमित्ता wate दत्यादिमान्‌ प्रेव्यभावेाऽन- न्त खेति नेमित्तिकः सन्न कम्मनिमित्तः प्रेत्यभाव इति। देरेद्धियबुद्धिवेदनाखन्तानोच्छेदप्रतिसन्धानाभ्यां निरा- त्मकः प्रेव्यभावद््ति । श्रपवगा ww: | स खल्वयं सव्व- ` STATA: सम्बविप्रयोगेऽपवगें ब च भद्रकं qaa दति कथे बुद्धिमान्‌ सव्व॑सुलाच्छेदमचेतन्यममृमपवगे रो चये- दिति। एतस्मास्मिथ्याज्ञानादनकूलेषु रागः प्रतिकूलेषु देषः राग्देषाधिकाराखाख्येव्यामायालाभादयोा रोषा भवन्ति। दोषैः EM: धररोरेण प्रवन्तंमानेादिखारोयप्र- तिषिद्धमेथनान्याचरति वाचाऽनृतपरूषखचनासम्बद्धानि मनसा WSIS परद्रवयाभो््छांनास्िक्यश्येति सेयं पापा- त्मिका nafateara | श्रय Kar ण्रोरेणदानं परि- arg परिचरण््च। वाचा षल्य fed प्रियं खाध्यायश्चेति। मना दयामस्युदां grata रेयं waa wa wala साधने घकाघनोी प्रटत्तिब्देनाक्तै। यथाऽन्नसाधना' < MACWAR TAA are प्राणाः | “we a प्राणिनः प्राणा cfa” 1 शेयं कुखित- wifyufaae च जन्मनः कारणम्‌, जन्म पुनः WT- दिव-बद्धनां famafafas: प्रादुभावः। तिन्‌ सति दुःखम्‌, तत्पुनः प्रतिकूलवेदमोयम्‌ बाधना पीड़ा ताप इति। इमे मिशान्ञानादयेद्‌ःखान्ता-घा-श्रविच्छेदे- नेव प्रवन्तमानाः BATT Thal यदातु तच्चज्ञानाम्मि्ा- भूानमपेति तदा fawrararara रे षा-श्रपयन्ति दा- waa प्रटृन्तिरपेति प्रटृश्यपाये अव्यति seq , दु; खमपेति दुःखापाये waar ग्रे यख्चमिति। तत्वन्ञानक्‌ खलुमिथ्याश्चागविपय्येण व्याख्यातम्‌, waft लावदस्तीति भ्रनात्मन्यनात्मेति एवं दुःखेऽनिद्येऽज्राणे ब- भये satya wad च यथा- विषयं वेदितव्यम्‌, wet अस्ति कर्मं अरस क्फखमिति दोषेषु दोषनिमिन्ताऽयं संसार दति । Gawd खण्वस्ति जन्तर्जा वः सत्व श्रात्मा- वायः प्रेत्य भवेदिति, निमिन्तवलव्लन्म निमिन्तवान्‌ जन्नो- Uva cafe: पेव्यभावेाऽपवग्गाम्त-श्ति afafes: सम्‌ प्रेत्यभावः wefafafan इति सात्मकः सम्‌ देरेन्िव- बद्भिवेद नासन्ता नेच्छेद्‌ प्रतिखन्धानाभ्ां waa cf श्रप- वर्गः श्रान्तः खण्वयं सब्वैविप्रयागः स्व्वौपरमोाऽवगेः। बड च उच्छ्र चारं पापकं waa इति कथं बुद्धिमान्‌ सर्वव Bags षर्व्वदुःखासंविदपवभे न रोचयेदिति। तच्चथा मधविषसंषटक्ान्नमनाद्‌ यमिति एवं सुखं दुःखानुषक्रमना- ९ wags ९ ्ाटिकम्‌। ९ भा° देयमिति । fafaurera area प्रतिः । उद्धे wae परोक्ता चेति, तच नामधेयेन पदार्थमाचयस्याभि- WANE, तत्रादिष्टस्याऽतत्व्वच्छेदका धच लकणम्‌ afera यथालक्षएमृपपद्यते न वेति प्रमाशेरवधारणं परीका, atiftew प्रविभक्रख लक्तणम॒च्यते यथा प्रमा- णामा प्रमेयस्य च, उदिष्टस्य लकितखू च. विभागवचनं यथा कलस्य वचनविचाताऽथेविकष्पेापपक्वा कलम्‌ तत्‌ चिविधमिति । श्रथादिष्टख विभागवचनम्‌॥ ° प्रत्यक्षानुमानापमानश्ब्दाः प्रमाणानि ॥ ३ ॥ भा० श्रचस्याक्तस्य प्रतिविषयं ठत्तिः प्रत्यक्षम्‌ afag afaadt ward at यदा खनिकषस्लदा ज्ञानं प्रमितिः यदा ज्ञानं तदा हडानोपाद्‌ानेपेक्ठाबद्धयः फलम्‌ | श्रमुमानम्‌ | मितेन लिङ्गनाथख्च पञ्चान्मानमनु मानम्‌ | उपमामं सारूप्यञ्चामम्‌ यथा भोरोवं गवय द्ति, शारू- प्यन्त॒ सामान्ययोगः। we: शग्धतेऽनेनाथं दृत्यभिधोयते ज्ञाप्यते उपलसिमाघमानि प्रमाफामोति समास्यानिर्व॑ष- नसामथीदाद्धवयम्‌, प्रमोयतेऽनेनेति करषा्ाभिधानेो हि प्रमाणभरब्दस्तदिगेषखमास्याभ्या ala तयेव व्याख्यानम्‌, किं पमः प्रमाणानि भ्रमेयमभिसंञ्वन्ते श्रय प्रमेयं यव- * afa xata क्वचित्‌ ats: | 9 to MALU AA AI AARTSS ay तिष्ठन्त दृत्युभयया TAA । अस्यात्मेत्यापनोपरेघ्ात्‌ प्र तीयते तचानुमाममिच्छादेषप्रयनसुखदुःखन्नानान्यात्मनोा लिङ्गमिति। wag य॒श्ानस्य योगसमाधिजमात्ममनसेाः संयोागविशेषादात्मा nae दति, ्रद्चिरापनापदेग्रात्‌ प्रतो- यते अजाध्चिरिति, प्रत्यासोदता धूुमद्नेनानुमौयते। WAIST च प्रत्यचत उपलन्यते, व्यवखा पमरभ्निरहोतर asa खग॑काम इति । लोकिकं खगे न खिद्दंनं न प्रत्यखम्‌। खगयिलु्ष्दे श्रूयमाणे अब्दहतारमुमानम्‌ तज न प्रव्यक्षं मागमः, पाणो प्रत्यलत उपलभ्यमाने नान्‌- मानं नागम दति। ard प्रमितिः प्रत्यच्परा, जिन्ना- सितम्॑माप्तपदेश्ात्‌ प्रतिपद्यमानो लिङ्गदथधंनेनापि ब्‌- मुक्ते । लिङ्गदभ्रगागमितच्च प्रत्यत दि दृ लते, naw खपखम्ेऽच जिश्नाखा गिवन्तते । एूवाक्रम॒दादरणम्‌ अभनि- रिति प्रमातुः प्रमातयेऽयें प्रमाणानां aectisfa संञ्जवः। सद्र व्यवस्यति | श्रथ विभक्तानां लच्णवचनमिति॥ ख इद्दियार्थसन्निकषात्यकं स्ानमव्यपरेश्यमव्य- भिश्ारि व्यवसायात्मकम्‌ प्रत्यक्षम्‌ ॥ ४॥ भा इद्धियस्ला्येन सल्िकषादुत्पद्चते चत्‌ wie तत्‌ प्रत्य चम्‌। न तर्हीदानीमिदं भवति ara मनसा संयुज्यते antfeay ट श्धियमर्यमेति, नेदं कारणावघारणमेता- * इति विद्धवोभाव्यम्‌। २ अध्याये ९ Wiss | १९ भागवत्‌ प्रत्यक्षे कारणमिति किन्तु विरशिष्टकारएवचनमिति यप््रत्यच्तन्नागद्ध विशष्टकारणं तदुच्यते, यत्तु खमानमन- मानादिन्नागस्य न तज्निवन्नत इति, मनससर्हीद्धियेण संयोगा ama | जिद्यमानस् yeaa मायं भि- wa दूति समानलान्नोक्रद्ति यावदयं वे नामधेयश््दा- दौरर्यसं प्रत्ययः श्रथ॑सम्प्रत्ययाख व्यवहारः। ततेदमि- द्दियार्थषननिकषीादुत्पल्ञमयन्नानं रूपमिति वा रस- rad वा भवति, खूपर सश्ब्दाख विषयनगामघेयम्‌। तेन व्यपदिश्यते wa रूपमिति anita रषद ति जानीते ara- धेयश्रब्देन व्यपदिश्छमानगं सत्‌ wey प्रसज्यते अतं आरआहाव्यपदेश्यमिति । यदिदमणुपयुके ब्दायसव्बन्धेऽय- चानं तन्नामपेयश्रष्देन व्यपदिश्यते, गटरोतेपि च weer- येषम्बन्धेऽखार्यस्याऽयं wer नामधेयमिति, यदातु माची ग्टद्यते तदा तत्‌ पूरव्वसमाद्थन्ञानान्न वि्जिग्यते तदर्थ विक्लागं. तादूगेव भवति तस्य लथंज्चानस्यान्यः .समा- ख्याश्नब्दा नास्ति येन प्रतोयमानोा व्यवहाराय Reda न चाप्रतोयमानेन व्यवद्ार्‌ः | *तस्यान्नेयसयायंस्य dyr- weifanceana भिरदिश्ते रूपमिति ज्ञानं रस्ति ज्ञागमिति agandmaate सम समास्याज्नब्दा ष्या- प्रियते व्यवदारकालेतु व्याप्रियते, तस्मादशाब्दमयन्ना- afafgariatyadrqafafa । ae मरोचयेा भामे- * तस्माञ्द्वेयस्येति कचित्‌ पाठः। ८२ aR न्धायद्रंनषाद्छयायनभाष्ये भाग्नाग्रणा Wat: स्पन्दमाना Faye war सन्निरुबयन्ते तवेद्धिया्यखन्निकषाददकमितिश्नानम्‌त्पद्यते तच्च प्रत्यक्तम्‌ प्रसज्यतद्त्यत श्राह अव्यभिषारोति acafaiafeta ag- भिचारि, यन्तु afeiafefa तदव्यभिचारि प्रत्य्चमिति। दूराचचषा Waay पश्वल्ञावधारयति धूम दूति वारेषु रिति at वदेत्‌ तदिद्धियाथेबन्निकधत्यन्नमनवधारण- ज्ञानम्‌ Wasa प्रसज्यतदत्यत We व्यवखायात्मकमिति, + तचचेतकमन्तव्यम्‌ श्रात्मममःसन्निकषंजमेवानवधारणश्नान- fafa) चषा wand पण्नावधारयति {तयाचेदि- येणापलभमथं मनसापलमभते -एवमिद्ियेणानवधारयन्‌ मनसा भावधारयति चच्चेतदिद्धियानवधारणपृल्वेकं ममसाऽमवधारणं तदिश्रषापे्तं विमन्नमाचं संश्यान uifafa सव्ये प्रत्यक्विषये श्ात्रिद्धियेण व्यवसायः पञ्चात्‌ AVIS यवषायः उपरतेद्धियाणामन्‌व्यवखायाऽ भावादिति । ्रात्मादिषु खादिषु च प्रत्यचलच्तणं बक्त- व्यम्‌ afafgariefqaas हि तदिति, cfxaa a षता ame दृद्दियेभ्वः एयगपरेभे घर्डभेदात्‌ | भेतिकानो- fate नियतविषयाणि । सगणानाञ्ेषामिद्धियभाव tfai मनस्तभोतिकं सव्वेविषयच्च नास्य षगणखयेद्धिय- भाव दृति सति चद्धियार्यंसल्िकषं सन्निधिमसन्निधिं We दगपजुन्नानानुत्पन्तिकारणं वचाम दूति। मनस- जम्भका Eo क > चक # न चैतदिति कवित्पाठः। † यथाचेति कचत्पाठः। ९ अध्याये ९ खाडिकम्‌। ३ भाग्यखियभावान वाच्यं लक्षणान्तर मिति तन्ान्तरसमा- चाराखेतत्‌ प्रत्येतव्यमिति परमतमप्रतिषिद्ध्‌ मन मतमिति fe aaa: il व्याख्यातम भ्रत्यच्म॥ we थ तत्पृव्वकं चिविधमनुमानम्‌ पृव्व॑वच्छे- षवत्‌ सामन्धतेादृष्टश्च ।॥५॥ भा तत्पव्वेकभित्यनेन. लिङ्गलि्रिनेाः सम्बन्धदशंनम्‌ fa- बरद भ्रनद्चाभिसम्नध्यते लिङ्गखिक्धिनाः अम्बद्धयेदशनेन लिङ्कखतिरभिसुम्बध्यते wart खिक्दश्रनेन चाप्रत्यक्ता- याऽनुमीयते | पूत्वेवदिति यजत्र कारणेन कायंमनमोयते, यथा aera ufaafa दष्टिरिति। शेषवत्तत्‌. यत्र कार्येण कारणमनुमीयते पूव्वीरकविपरीतमृदकं. नद्याः wis ्रीप्रवश्च दृष्टा सातसाऽनुमोयते war ठषटि- रिति, शामान्यतादृष्टं ज्रज्यापन्वकमन्यतदृष्टश्ान्य् दर्थ afafa तयाचादित्यस्य तस्माद स्छप्रत्यच्षा्यादित्यस्य त्र- व्येति। श्रय वा पर्नमवदिति यत्र धया पर्म॑म्प्रत्यत्तम- तयोारन्यतरदभ्मेमान्यतरस्ाप्रत्यच्खानुमानम्‌ ।. चथा, धुमेनाप्रिरिति। शेषवन्नाम परिशेषः स चप्रसक्तप्रतिषे- सेऽन्यतराप्रसङ्गाच्छिव्यमाणे सम्प्रत्ययः यथा सदनित्यमि- व्येवमादिमा दव्यगुणकर्ममणामविरेषेण समान्यविशेषसम- वायेभ्यो निभक्रस्य we तसन्‌ द्रवयकममगृणसंश्ये न * प्रतिपत्तद्यमिति कचित्‌ पाठः| १४ न्यायद शरंनवाद्छायनभाय्ये भाग्टरवयमेकद्रव्यलात्‌ AHA शब्दाकरहेतुलात्‌ ag शिव्यते सोयमिति wea गृणत्प्रतिपन्तिः। सामान्यतोादृष्टंनाम यचाप्रत्यक्ते fagfafyar waa केनचिदर्थेन लिङ्स ामान्यादप्रव्यक्त fagt गम्यते यथेष्डादिभिरात्मा TITS गणाः WY TATA: तद्यदेषांख्थानं म wiaifa विभागवचनादेतचिविधमितिखिद्धे चिविधवचनम्‌ महता महाविषयस्य न्यायस्य लघोयसा छतरेणोापदेश्रात्‌ परं वाश्चलाचवं मन्यमानस्ान्यस्िन्‌ वाक्यलाघवेऽनादरः तथाचायमित्य श्भूतेन॒वाक्यविकल्येन, प्रत्तः बिद्धान्ते इले शब्दादिषु च ase समाचारः भासते दति afz- way way सदसदिषयश्चानमानम्‌, कस्मात्‌ चकास शदणात्‌ जिकालयुक्ता wit श्रनुमानेन zy भविय्य- ` तीत्यनुमोयते भवतोति चण्छदिति च ्रसख खखती- ` तमनागतस्चेति | ्रयापमानम्‌॥ ह° प्रसिद्रसाधम्ात्‌ साध्यसाधनसुपमानम्‌॥ ६॥ भा AMAT सामान्यात्‌ ANIA प्रज्नापनमुपमान- fafa यथा गारेवं गवय दृति, fe पृनरचापमानेन क्रियते यदा wed गवाखमानधमम प्रतिपद्यते तदा प्र्- लतस्म्थे प्रतिपद्यत दति समास्यासमन्ध प्रतिपत्तिरूप- मागां LATE यथा गेरोवं गवय CAVATT प्रयुक्तं गवा समानधकम्मिद्िवार्थसन्निकषीादुपलभमानेोऽख गवय- १ Gwe १ व्पाड्िकम्‌। १५ areas: संन्नति सं्ञासंन्निसम्बन्धं प्रतिपद्यत टति। यथा मङसतथा मुद्गपर्णो चथामाषया माषपर्णाद्युपमाने प्रयुक्ते ` उपमानात्‌ संज्ञासदङ्गिसम्बन्धम्प्रतिपद्चमानस्तामाषधों भ- षञ्यायाहरति एवमन्येष्युपमानस लाकं विषये बुमुसि- तव्य दति। aw wee: I | Go आप्तापरेशः शब्दः ॥ ७॥ मा OWI: खल्‌ साक्तात्‌ छतघश्ा यथादृष्ट्यार्थख चि- स्यापयिषया प्रयक्त उपदेष्टा साचातकरणएमथैस्या्निस्तया प्रव्तत इत्याप्त; व्याये च्छानां समानं लचणम्‌। तथा Masai व्यवहाराः प्रवत्तंन्त tia एवमेभिः ware दे वमम्‌यतिर खां यवहाराः प्रकल्प्यन्ते मातान्ययेति॥ ख सदिविषेा दष्टाऽदष्टाथैत्वात्‌ uc भा UAE TWAS: षदृष्टायैः यस्यामु प्रतोयते श- ऽदृष्टा्चैः एवम*्पि खोाकिकवाक्यानां विभाग इति। कि- ay पुनरिदमुच्यते स म मन्येत दृष्टाय॑एवाकतापदेभ्रः प्रमा- फम्‌ शरथेस्यावधारणादिति। अ्रदृष्टायाऽपि yarwadar- भुमानादिति। tie पुनरनेन प्रमाणेनाथंजातं प्रमातबय- fafa तदुच्यते॥ * afa इति कंचित्‌ पाठः । + इति प्रमाय भाब्यम्‌ | td AAT ASA ATA qo छत्मशरोरेन्दरि याथेबदि मनःप्ररत्तिराषपि- त्यभावफलद्‌ःखापवगोलतु प्रमेयम्‌ ॥ < ॥ मा, तात्मा सर्व द्रष्टा, TAA भोक्ता, aug, स- Aware, तस्य भोगायतनं WTA! सागसाधनानी- fray, मोक्ता TRAE: भागा बद्धः | सव्वाथाप- wan afxarfe प्रभवन्तोति सव्वेविषयमन्तःकरणं मनः- , श्ररोरेद्धियायेबद्धिसुखवदनाना निटत्तिकारणम, प्रत न्तरषाच we, दृद अरोरमपूर्ममनन्तरश्च, TH शरो- राणामादिनास्ि उन्तरेषामपवर्गीऽन्त दति म्रत्यभावः ससाधनसुखदुःखापमागः फलम्‌। दुःखमिति नेदमनु- कूलवेदनोयस्य सुख प्रतीतेः प्रत्याख्यानम्‌, किन्ति ARAVATA, ससुखसाधनस्य दुःखानुषङ्गादु खेनावि- प्रयागादिविधबाघनायागाद् ख{मितिसमापिभावनमपदि- ऋति, खमाद्दिते भावयति, भावयन्निविद्यत, निविष्नस्य घेरा ग्यम्‌, विरक्स्यापवग। इति जक्ममरणप्रवन्धाछर सव्व दुःखप्रहाणमपवगं इति । BAIT दववयगणकम्मसा- मान्यविशेष समवायाः प्रमेयम्‌ तद्ेदेन चाऽपरि यद्ययम्‌ | अस्य तु anwar: मिथ्याक्नानात्‌ ससार Cela एतदुपदिष्टं विशेषेणेति । तवात्मा तावत्‌ प्रत्यक्षता न ग्ट waa किमापदेश्रमाचादेव प्रतिपद्यत दति नेत्यच्यत WAATATS nfaraa दति कथम्‌ ॥ १ खथ्याये ९ साडिकम्‌। "१७ ख इच्छादेषप्रयनसुखद्‌ःखन्नानान्यात्मना लिङ्ग- fafa ue i भा० TIME सन्निकषोत्‌ ` सुखमाव्मयोपलस्वान्‌ तन्नातीयमेवायें पथ्यसुपादात्‌मिच्छति सेयमादातमिच्छा एकस्यामेकाथदर्शिनोा दश्रंनप्रतिषन्धानाद्धवति लिङ्कमा- त्मनः, नियतविषये fe बुद्धिभेदमातचरे न सम्भवति दे- हान्तरवदिति। एवमेकस्यानेकाथैद्िंनेा दशंनप्रतिसन्धा- ATS Stal देषः, यव्ना तोयो aay: सुखहेतुः प्रसि- ड्‌ स्तष्नातोयमर्यम्यश््नादातम्‌ प्रयतते राऽयम्‌ प्रयत्न एकमनेकायंदर्िनं दभनप्रतिसन्धातारमन्तरेण न खात्‌ नियत विषये afgizara न सम्भवति रेहान्तरवदिति एतेन दुःखहता Waal व्याख्यातः | सुखदुः quar चायं तत्छाधनमाददामः सुखमुपणलभते दुःखमृपलभते स॒ुख- दुःखे वेदयते पूम्वाक्रएव देतुः, बुभृखमानः खल्वयं वि- aufa fafafafa विष्श्रन जानोते हदमिति तदिदं ज्ञानं बुभक्ठाविमध्चाभ्यामभिन्नकन्तुंकं गटद्यमाणमात्म- लिङ्गम्‌ पूम्वाक्रएव देतुरिति। aa रेहाकरवदितिवि- भज्यते, यथाऽनाक्मवादिनोा देडहान्तरषु faaafaqar- बद्धिभेदा न प्रतिसन्धोयन्ते तथेकद विषया sft न प्रतिषन्धीयेरन्‌ श्रविगेषात्‌, 8 ऽयमेकसलस् समाचारः सय इष्टस्य सरण. नान्यदृषटस्येति एवं खल्‌ मानासनानां D १९ PITAL A ATRIA ATS समाचारोऽन्यदृष्टमन्ये न सरन्तोति। तदेतदुभयमश्रक्य- मनात्मवादिना व्यवस्थापयितुमिति । एवमुपपन्नमस्या- तमेति । we भोगाधिष्टानम्‌॥ द° चेषटेद्दियाथाश्रयः शरीरम्‌ ॥ ११ ॥ भा कथं eras दशितं जिहासितं वाऽथमधिकव्ये्णा- जिदासाप्रयुक्तस्य तदु पाचानष्टानलणा समोदाचष्टासा यच arid तच्छरीरम्‌। कथयमिद्ियाच्रयः। यद्यानग्ररणा- भुग्टहोतानि उपघाते चापहतानि खविषयेषु साव्वसाधुषु avid स एषामाश्रयस्तच्छरोरम्‌, कथमथाञ्रयः यसिन्ना- यतने दृद्धियार्थसन्निकषो दुत्पकश्चयाः खुखदुः खयोः प्रतिसं- वेदनं vada स एषामाश्रयस्तच्छरीरमिति। भोागसाध- नानि पमः ॥ ह भाणरसनचष्षुक्वक्‌ग्राचाणोन्दरियाणि भूतेभ्यः ॥ १२॥ भा जिच्रत्यमेनेति प्राणं गन्धं गटातीति, रषयत्यनेनेति रसनं रसं ayaa) चष्टेऽमेनेति wa: रूपं पश्यतीति, साश्नत्यनेनेति way लकस्वानमिद्ियं लक्‌ तदुष- wit: स्ानादिति। शटणाव्यनेनेति aa शब्दं wer- तीति । एवं समाख्यानिवं चनसामथ्यादाध्यम्‌* खविषय- ग्रहणएलक्तफानोद्धियाणोति। wae दति नानाप्रङतोना- * wafata कचित्‌ ata: | — न= - ज cle _~ =» — ee ge ee 1 9 श १ Sara १ afer | ९९ भाग्मेषां सतां विषयनियमो नेकंप्ररुतोनां खति च विषय नियमे सविषयग्रदणएलक्तणलवं भवतोति । कानि पुनरि- श्ियकारणानि॥ ° एथिव्यापस्तेजा वायुराकाशमिति बूतानि ॥ ॥ १३ ॥ भा. संज्ञाशब्दः पएयगपरेभ्ा शतानां विभक्तानां gad" काय्यन्नविग्यतीति। मेतु खल्‌ ॥ छ गन्धरसरूपस्पशशब्दाः प्रथिव्यादिगुणास्तद- थाः ॥ १४॥ भा षथिव्यादोनां यथाविजियोमं गृणा दृड्ियाणां यया- क्रममा विषया दति । अचेतनस्य awe बुद्धेश्चानं th: चेतनस्ाकन्तरुपलसिरिति य॒क्तिविरद्ध मथ प्रत्या- शत्ताणक CATATE ti ao | afeeuafenttafaarrace ॥ १५ ॥ भा० aaa करणस्य बुद्धज्गानं भवित॒मरति तद्धि Way स्यात्‌ एकञ्चायं चेतने दे देद्धियसहातव्यतिरिक्रद्ति म्मे यख च्षणार्थस्याऽपि arr UTA ARTETA TATA LIT दिति। सखल्यनुमानागमसंग्यप्रतिभाखभ्नश्चानोाहाः Gal- feumafaaizay मनसा लिङ्गानि तेषु सत्यमपि ॥ * वचनमिति कचित्‌ ara: | yD 2 २५. ANAM AAT AAT A ख° युगपजन्नानानुत्यत्तिमंनसे लिङ्गम्‌ ॥ १६॥ भा. श्रनिद्धियनिमिन्ताः सत्यादयः करणान्तरनिमिन्ता भवि तुमर्दन्तोति युगपच्च खल्‌ घाणादीनां गन्धादीनाञ्च ufaady aq यगपद्धानानि* Aqua तेनान॒मोयते अस्ति तन्तदिद्ियसंयोागि सदकारिनिमिन्तान्तरमवयापि यस्या सन्निधनंत्यद्यते ज्ञानं सन्निधेयेात्यद्यत दति मनः- संयो गानपेक्ष्य शोद्धिया्यंसन्निकषस्य न्ञानरेतुले यग- पदुत्यद्यरम्‌ MATH fa | क्रमप्राप्तातु॥ we प्रटत्तिवागबुद्धि्रीरारम्भ इति ॥ १७॥ भा मनोऽचबुद्धिरिव्यभिपरेतम्‌, बद्यतेऽनेनेति बुद्धिः, era- मारः HUTT वाचा मनसा च पण्यः पापञ्च दग्रविधः तदेतत्‌ saute दितीयद्धच इति॥ ह° प्रवत्तनालक्षणा रषाः ॥ १८ ॥ भा. प्रवक्नेना प्रृन्तिरेतुलम्‌ ज्ञातारं fe रागादयः प्रवन्त यन्ति Te पापेवा। यच मिथ्यान्नानं तच रागद्षाविति प्रत्यात्मवेद मोया होमे दोषाः कस्मात्‌ लचणएतो निर्दि्ठन्त इति। कबालचणाः खल्‌ रक्रदिष्टमृढाः रक्ता fe ama कुरुते येन कर्मणा सुखं दुःखं वा भजते, तथा दष्टस्तथा * qaqa कचित्‌ पाठः। = — ` a) ~~. —— ee ee ~~ च ~ —— न = ~~ =~ ~~ ~~ ---~ ९ ध्याये १ खाडिकम्‌| Re wre az दृति रेषा रागदेषमेहा दत्युच्यमाने CAPA भवतोति॥ we पुनरुत्पत्तिः परत्यभावः ॥ १९ ॥ भा उत्पन्नस्य कचित्‌ सलनिकाये war या पनरत्यत्तिः at प्रेत्यभावः) उत्पन्नस्य wagu way ददद यमनायुद्धिवेद नाभिः, पुनरुत्पत्तिः पनदं हादिभिः स- म्बन्धः पुनरित्यग्यासाभिधानम्‌। यच क्रचित्‌ प्राणणटनि- काये वत्तंमानः VATA देदादीन्‌ जाति तत्‌ प्रेति यत्‌ AAAs वा देडादीनन्यानपादन्ते तद्भवति प्रेत्यभा- at wal पनर्जम सोयं जम्ममरणप्रबन्धाभ्यासाऽनादिर- पवगान्तः प्रेत्यभावे वेदितव्य इति॥ wo प्ररत्तिदाषजनिताऽथैः फलम्‌ ॥ २० ॥ भा सुखदुःखस्वेदनं फलम्‌ सुखविपाकं कषदुःखवि- पाकश्च तत्पृनदंरेद्धियविषयबृद्धिषु wily भवतीति षद देदादिभिः फलमभिप्रेतम्‌ तथा fe प्रस्तिदोषजनि- aise: फलमेतत्‌ सम्यग्भवति तदेतत्‌ फलमुपान्तं दयं त्यक्तत्यक्रमृपादेयसिति ATA हानापादानयोाभिष्ठा पर्य वसानं वाऽस्ि न खल्वयं फलस्य दानापाद्‌ानसातसे द्यते लाक tii श्रथेतदेव।॥ * बङलाक्घमिति क्रचित्‌ पाठः। ft सा डति कंचित्‌ ota: | RR न्यायदशंनवाद्छायनभाष्थे ख बाधनालक्षणं दुखमिति ॥ २१॥ भा० बाधना पोडा ताप दति। तयानविद्धमनृषक्तमवि- निभौगेन वन्त॑मानं दुःखयागादुः खमिति asd से दुःखेनानुविद्धं दन्तमिति vey दुःखं जिरासुजे्मनि दुःखदर्भी निर्विद्यते निर्विन्नो विरव्यते विरक्ता विमुच्यते यच तु निष्ठा सोऽयं यत्र त॒ प्यवसानं ॥ ह° तदत्यन्तविभेक्रऽपवगेः ॥ २२ ॥ भा० तेन दुःखेन लक्मनात्यन्तं विमुक्तिरपवगेः कथमुपात्तख HAA CAAA चानुपादानम्‌ एतामवख्यामपय्येन्ताम- प्रवे वेद यन्तेऽपवग॑विदः तदभयमजरमद्टव्युपदं AYY- aufatcfa | faa सुखमात्मनः award व्यज्यते तेनाभिव्यक्तेनात्यन्तं fram. सखी भवतीति केचिन्मन्यन्ते तेषां प्रमाणाभावादमु पपत्तिः, न प्रतयत्तं नानुमानं नाग- मावा विद्यते faal सुखमात्मना मदलत्ववन्राचेऽमिय्च्यत दूति निद्यस्ाभिवयक्निः संवेदनं ज्ञानमिति तस्य देतुवाच्यो यतखदुपपञ्चत इति, eeafaafafa चेत्‌ सुखारस्धस्य मक्तेनाऽविभरेषः यथा AM: सुखेन तक्छंवेदनेन च सन्नि ल्येनापपन्खया संसार स्ताऽपि प्रसज्यत tia उभयस नित्यलात्‌ wera च धश्नाधश्चफलेन सारचय्यं चो गपद्यं wea यदिदमत्मन्तिखानेषु धमाघब्मफलं सुखं दुःखं वा संवेद्यते पर्य्यायेण तस च * नित्यं खसवेद नस्य च * नि्स्खसंबेद नस्येति कचित्‌ पाठः | 8 7 रिषे —— दि ॥ ee ee oe eee ee eee ————$<—— १ अध्याये ९. आआडिकम्‌। RR भागसद् भावे Aww waa न सुखाभावेो नाऽनमिव्यक्ति- रस्ति उभयस्य नित्यलात॒ अनित्यत्वे ₹ेतुवचनम्‌ । श्रय aq fama सुखस्य संवेदनमनित्यं यत saya स Vaden: ्राद्ममनःसंयागसख्छ निमित्तान्तरसहितस्य रतु- त्वम्‌ । श्रात्ममनःसंयागे varia चेत्‌ एवमपि ae षद- कारिनिमिन्तान्तरं वचनोयमिति wae कारणवचनम्‌ यदि war नित्तान्तरं aw रृतुवीच्योा यत उत्पद्यत दति यागसमाधिजस्य काययावसायविरोघात्‌ प्रलये* संवेदना- निदटन्तिः, यदि योगसमापिजेा war Wage काण्यावसा- यविरोधात्‌ wae संवेदनमत्न्तं मिवन्तयति अ्रसंवेदने वाविद्यमाना विशेषः यदि धषचयात्‌ संवेदनापरमे नित्यं सुखंन संवेद्यत इति किं विद्यमानं न संवेद्यते warfa- द्यमानमिति नानुमानं विण््टिऽख्लोति श्रप्रच्यख्च uae भिरनुमागम्‌त्पत्तिघश्बकलात्‌ योगसमाधिजेा धक्नाननक्ती- यते इति नार्न्‌ मानमृत्यन्तिधम्भक मनित्यमिति विपय्य- यस्य त्रनुमानम्‌ य्य तु मंवेदनमापरमे नासि तेन संवे- दनेन रेतुनिंत्य इत्यनुमेयम्‌ । नित्ये च मुक्तसंषारख- यारविशेषदल्यक्रम्‌ यथा anu नित्यं सुखं तक्छंवेद- नरेतुख संवेदनस्य द्परमेा नास्ति कारणस्य नित्य- लात्‌ तथा संसारश्छस्यापोति एवच्च सुति yarua- फलेन सुखदुः खसंवेदनेन wwe ग्टद्येतेति। शरो * gaa इति क्रचित्‌ पाठः| 28 MALU AAA AWS भा० रादिसम्बन्धः प्रतिबन्धरेतुरिति Yq न शरोरादीना- avira विपर्यस्य चाननुमानात्‌) wread स सारावस्यशरोरादिसम्बन्ा नित्यसुखसंवेदनदेताः प्रतिब- न्धकस्तेनाविशेषा नाखीति, एतचखायक्तम्‌ शरौरादय उप- Araya भेगप्रतिबन्धं करिग्यन्तीत्यनपपन्नम्‌ न चा- स्यमुमानमश्ररोरस्याश्मनाभागः कञथिद सोति, दष्टाधिग- art प्रटन्तिरिति चेत्‌ न श्रनिष्टापरमायलात्‌ दष्टाधि- mara मेक्तापदेश्ः प्रटस्तिख मुमृक्षणामिति नेष्ट मनि- ेभामभविद्धं सम्भवतीति इष्टमनिष्टं सम्पद्यते श्रनिष्ट- wary Yaar दृष्टमपि जहाति विवेकडानद्याशक्य- त्वादिति दृष्टातिक्रमख देहादिषु ge: यथा दृष्टमनित्य सुखं uftasy faa सुखं कामयते एवं द रेद्ियब्द्धि- रमित्या दृष्टा श्रतिक्रम्ब awe नित्या देहेद्ियबद्धयः क खपयितव्याः, साधोयसेवं ane *दकाक्यै कल्वितस्मवतोति, उपपन्तिविद्ध मिति चत्‌ समानम्‌ देदारीगां faa भ्रमाणविर्द्धं कर्पयितुमशक्यमिति समानं सुखस्यापि faqa प्रमाणविर्द्धं कल्पयितुमश्रक्यमिति, शआ्राव्यन्तिकं च॒ संसारद्‌ःखाभावे सुखवचनादागमेपि सत्यविरोधः यद्यपि कञिदागमः खानूक्ररूात्थन्तिकं सुखमिति सुख- भरष्ट श्रात्यन्तिके दुःखाभाव प्रयुक्त टृत्येवमुपपद्ते। दृष्टा हि दुःखाभावे gaya aye लाक दति, निव्य- * क वल्यमिति क्रचित्‌ ma: | mo es ee meme cee १ Saya ९ खाङिकम्‌। २५ भा० सुखरागस्याप्रदाणे माचाधिगमाभावे रागस्य बन्धनष- माश्चानात्‌ यद्यं are frat सुखममि यञ्यत ईति नित्य- सुखरागेण aaa घटमाना न माचमधिगच्छन्ाधि- गन्तुमरंतोति बन्धनसमाश्चाता* हि रागः न च बन्धने सत्यपि afar दृत्युपपद्यत इति प्ररोणनित्यसुखराग- स्याप्रतिकूललम्‌ sure नित्यसुखरागः प्रहीयते afar प्रहोणे ara नित्यसुखरागः प्रतिकूला भवति यथेवं मु- wu नित्यं सुखं भवति अ्रयापि न भवति arena: quar भमाक्ताधिगमो fanega «fai स्थानवत एव तरिं संश्यसख wad वाच्यमिति तदुच्यते ॥ ge समानानेकधम््रापपत्ते विप्रतिपत्तेरपलवध्यतुप- लग्ध्यव्यवस्यातश्च विगरेषापे्ा विमशः संशयः ॥ ॥२२॥ ato. समामधघम्नौपपन्ते विग्रषापेचा faad: daa एति खाणपुरुषयोः ममानं धर्ममारो परिणा पश्चन्‌ पुनव दृष्टश्च सये विषं बुगु्मानः किंखिदित्यन्यतरन्ना- वधारयति तदमवधारणं ज्ञानं संशयः सुमानमनयोा धर्खमुपलभे विरेषमन्यतरस्य areata बुद्धिर Gar संश्रयस्य प्रवन्तिंका ada, तेन विगरेषापे faam: a * चाने इत्यपि पाठः। +t विद्यते xfs afaqaay | - E शद MATL AIT AAW भाग dwea: | WRUNG समानजातोयमसमानजा- तोयञ्चानेकम्‌ aataa waa विशेषस्याभयथा TIANA समानजातीयेभ्याऽसमानजातीयेभ्दसखाथा fafz- ग्यन्ते। गन्धवलात्‌ एयिवो श्रवादिम्धा विभिग्बते awae- we, रस्ति च weg विभागजलवं fata:, afer द्रव्यं गृणः aa वेति ae: विग्ेषस्योभयथा दृष्टलात्‌ किं द्रव्यस्य wat mean विशेष weifagwe सत इति श्रय क्वाणः सत टति विज्ञेषापेखा श्रन्यतमस्य qaqa घमां- सोपलमे इति बुद्भिरिति। विप्रतिपन्तेरिति areaa- aiucea विप्रतिपन्तिः। व्याघाता fatrarsaeara इति शम्या तोव्येकं द श्नम्‌ ATMA, न च सद्धावासद्धावा ERY सम्भवतः, न WIAA FACIE तजर तत्वानवधारणं day इति। उपलब्धधव्यवस्धातः खल्वपि पचारकमपलभ्यते तडागादिषु मरीचिषु* वाऽविद्यमानमु- ` दकमिति ततः कचिदुपलभग्यमाने त्वव्यवद्यापकस्च प्रमाण- | स्छानपलभेः किं eqawad sarefeia संश्रयो भवति। अरनुपरूब्धयव्यवस्वातः सच्च नोपलभ्यते मृलकोलकाद कादि, असश्चागत्यन्नं निङ्द्धं वा, ततः कखिद्नुपलभ्यमाने dw: fa ` सस्नापलभ्यते sarefefa daar भवति विश्रेषापे्ा पर्ववत्‌, fost; समानोऽनेकख धरा पनेवखः, उपलग्ध्यनुप- wa पगश्नादस्े, एतावता विशेषेण पनवेचनम्‌, समानध- + मरीज्िषु चापिडति कचित्‌ पाठः। 1 Galata क्कचित्‌ पाठः। eS ee ee 1 पि पी a ee ce णः मत्‌ -- ननम ९ ध्याये ९ खाडिकम्‌। R98 माधिगमात्‌ समानधम्नौापपत्तेविंशेषसत्यपेच्ो faaw इति, स्धानवतां छक्षणवचनमिति समानम्‌ ॥ wo यमथमधिक्त्य nada तत्‌ प्रयोजनम्‌ ॥ २४॥ भा० यमय॑माप्नव्यं हातव्यं वाऽध्यवसाय azifaerarara- मनुतिष्ठति प्रयोणनन्तददितव्यम्‌, प्रठ़ृत्तिदेतुलादिममय- माप्यामि हास्यामि वेति. व्यवसायोाऽथंखाधिकारः, एवं यवमोयमानेऽय$धिक्रियत शति ॥ ao लेकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स Seite: ॥ VY Wl se ot ^“ .% we लोकसाम्बमनतीता लोाकिका Fafa. वैमयिकं बु- द्यतिश्यमप्राप्तास्तदिपरीताः परौचकासकेण प्मारेरथं परोचितुमरंन्तीति, चथा gay लाकिंका बुध्यन्ते तथा परोचक्ा रपि साच area: दृष्टान्तविरोघेन fe प्रति- पच्छा; प्रतिषेडव्या मवन्तीति।: दृष्टाम्तसमाधिनाः च .ख- पराः श्ापनोया भवन्तीति । waaay. चाद्‌ादरणाय awa हति अथय सिदान्तः। द्दभित्यम्भूतशचेत्यभ्यमु- शज्ायमाममर्यजातं fag fagea षंखितिः fagra: संख्ितिरित्थमभावव्यवखा, धममंभियमः | स खल्वयं ॥ ao तन््राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥२६॥ भा तन््ायसंधितिसतन््रसंखितिः.। तन्मितरोतराभि- 2 2 Rc MAT WAR RNG Awa भार सम्बद्धख्छायषमृरस्तापदेशः शास्तम्‌। अ्रधिकरणानषक्ताथा dfefatfuaqudfefa: | श्रभ्यपगमसंखितिरनवधा- _. रिता्यपरिग्रदः तदिेषपरोक्तणायाग्युपगमसिद्धान्तः। weary खल स चतुभिवंधः ॥ ख सबव्वंतन्त्प्रतितन्त्ाधिकरणभ्युपगमसंस्थित्यधा- म्तरभावात्‌ ॥ VO Ul भार तचेताचतष्ठः संख्थितयाऽ्चाम्तरण्धताः, तार्षां॥ ° सव्वतन््ाविरुडस्तन्त्ेऽधिरुताऽथैः सर्व्वतन््रसि- दान्तः ॥ २८ ॥ भा यथा च्राणादोगीद्ियाणि गन्धादय इद्धियाथाः षयिव्यादोनि तानि प्रमाणेरथंख्य ग्रदणमिति॥ qo. समानतन्लसिडः परतन्ल्ासिद्धः प्रतितन्लसि- | STA ॥ २८ ॥ भा. यथा नासत ्रात्मलामः न सत ्रा्महानं निरति- MUTA: देरेङ्धियमनःसु विषयेषु तन्तत्कारणेषु च fate दति signa, परूषक्निमिन्ता waed:, कब रेतवा दाषाः प्रटन्तिय, खगणवि शिष्टा खंतनाः, श्रसद्त्प- शते, उत्कतं निङध्यते इति चोगानाम्‌॥ = a en णि कि वि पी पिम मी, प ष गिति १ चाध्याये ्ाङिकम्‌। Re ao 40 aqfaaraauacufafe: aisfracufa- दान्तः ॥ ३० | भा० garda सिद्धावन्येऽथौ अनुषच्यन्ते न तेविमा साऽथ भिद्यति asur यदधिष्टानाः साऽपिकरणमिद्धान्तः यथा रेरेग्धियव्यतिरिक्रा ज्ञाता, दभ्रनस्पशंनाभ्यामेकार्थग्ररणा- दिति। अचानुषङ्गिणाऽया thane भियतविष- याणद्धियाणि afasquyufariia ज्ञा तुञ्चानसाध- नानि गन्धादिगणव्यतिरिक्रं za गणाधिकरणं नियत- विषयाखेतना इति पव्वायसिद्धावेतेऽयाः सिद्यन्ति न a- विना साऽयः सम्मवतोति॥ ao अपरीकिताभ्यपगमात्‌ तदिशेषपरीक्षणमभ्युप- गमसिद्धान्तः ॥ ३१ ॥ भा० यच किञ्चिद्थजातमभ्यपगम्बते wy Ze शब्दः, षतु नित्योऽथाऽनित्य दति xara सता भिद्यताऽनित्यता at afeie: परोच्छते मेऽभ्यृपगमसिदान्ः खबुद्धतिश् यचि स्यापयिषया परबुद्यवज्चानाख sada tf श्रथा- वयवाः ॥ स° प्रतिन्नाेतूदादरणापनयनिगमनान्यवयवाः ॥ 4147 ॥ ६२ ॥ | 948 Re न्यायदश्रंनवाद्याय भाष्ये भा दशावयवानेके नेयायिका वाक्ये मञ्चच्तते । जिन्नाषा संश्रयः भ्रक्यप्राञ्जिः प्रयाजनं संभ्रयव्यद्‌ास इति, ते क्मा- arama दति तचाप्रतीयमानेऽयं प्रत्ययार्थस्य प्रवर्तिका जिज्ञासा ्रप्रतीयमानमथं कस्माख्लिज्ञाषते तं तत्ता Wa हास्यामि वेापाद्‌ास्येवा sifaa वेति तावता ₹दाना- पाद्‌ानेपेकाबुद्धय खत्वन्नान सवा यस्तद्‌ यमयं जिज्ञासते a खल्वियमसाधनमर्थंस्येति, जिश्चासापिष्टानं way वयादत- AGATA AMM प्रत्यासन्नः BAAS warar- रन्यतर न्ततं भवितुमशतीति ष एयग्पदि टोऽयसाधनमथै- सेति, प्रमातुः प्रमाणानि प्रमेयाभिगमा्यानि सा शकय Afar साधकस्य वाश्च भागेन यज्यते प्रतिज्ञादिवदिति योजनं त््वावधारणमर्थसाधकस्य वाक्यस्य फलं Taga दति, संबयव्य॒दाखः परतिपक्चापवणं नम्‌ तत्मतिषेषेन तच्व- ज्ञानाभ्यनुश्चानाथे न लयं BURT AAT दति प्रकरणे त॒ जिन्नाषादयः शम्याः अ्वधारणणोयायापकारा श्रथ साधकभावान्तु प्रतिन्चादयः BURT भागः एक- देशा श्रवयवादति। तेषां ठु यथाविभक्रानाम्‌॥ we साध्यनिर्देशः प्रतिन्ना ॥ ३३ ॥ भा प्रज्ञापनीयेन धर्मण धर्मिणा विभरि्टख्य परि्रहवचनम्‌ ufam anafaeu: अनित्यः wee ट्ति॥ Go उदाहरणसाधम्यात्‌ साध्यसाधनं हेतुः ॥ ३४॥ १ ध्याये च्याङ्िकम्‌। Rt भा० उदाररणेन सामान्यात्‌ साध्यस्य we साधनं प्रन्ना- पनम्‌ Va: साध्ये प्रतिषन्धाय ध्ममृराररणे च प्रतिसन्धाय aa साघधनतावचनं tq: उत्प्तिधम्मंकलादिति उत्य्ति- धमक मनित्यं दृष्टमिति । किमेतावद्धेत॒खकणमिति aq च्यते किम्हि॥ : Go| तथा वेधम्यात्‌ ॥ BY ॥ भा० उदादरणवेधम्ाख साध्यसाधनं Sq: कथम्‌ अनित्यः शब्द उत्पत्तिधण्मीकलात्‌ अनत्यत्तिधश्मकं नित्यं यथा- त्मादिद्रव्यमिति॥ द° ALAA ACMA दृष्टान्त उदाहर- खम्‌ ॥ RE ॥ भाग साध्येन साधम्यं समामधर्ता ATMA कारणात्‌ तद्धग्पंभावी दृष्टान्त दति तस्य wags: तस्य waa साध्यश्च दिविधम्‌ udfafadr वा wawearfaa- aa धममविष्ष्टि वा adit अरनित्यःभब्द दति, दहा- करनद्भदृषेन रयत दति कस्मात्‌ पएयगृधम्मवचनात्‌ | AG ध््मसद्धषांसतस्स aaagdaia: स ufaa दृष्टान्ते ava स दृष्टान्तः waar तदुर्भावी भवति स चाद्‌ादरणमिग्यते ay यदुत्पद्यते तदुत्पत्तिघर्खकम्‌ aq शला न भवति srara जहाति निरुध्यत cafa- त्यम्‌। एवमत्प्तिधर््कलं साघधनमनित्यलं साध्यं सेाऽय- | RR MATA AT ATA भा मेकसिन्‌ दयामयाः साध्यसाधनभावः साधम्दीद्यवम्थित उपलभ्यते तं दृष्टान्ते उपलभमानः शब्देऽप्यनुमिनेति भब्दाऽथत्पन्तिघपकल्वादनित्यः श्थाद्यादि वदिल्युदाद्धियते तेन WBA: साध्यसाधनभाव शृव्युदादरणम्‌ ॥ ह° तदिपय्येयाद्या विपरीतम्‌ ॥ ३७ ॥ भा दृष्टान्त उदाहरणमिति प्रतं सष्यवेधमीत्‌ ag- भावी दृष्टान्त उदाहरणमिति अनित्यःअब्द उत्प्ति- ध्डंकलात्‌ श्रनुत्पन्तिधग्मकं निल्यमात्मादि सोऽयमात्मादि दृष्टान्तः साध्यवेधम्यादनत्प्तिधश्मैकलादतद्धकंभावी या- sit साध्यस्य walisfaae स तसन्‌ भवतोति। श्रत्रा- तादे दृष्टान्ते उत्पत्तिधमकलय्याभावादनित्यलं न भव- तीति उपलभमानः शब्दे विप्यमनुभिनेति उत्पत्ति धर्मक लस्य भावादनित्यः शब्द दति साध््याक्रसखय Lar. साध्यसाधम्यात्‌ AAA इष्टान्त उद्‌ादरणम्‌ वेध- WMD रेताः साध्यवेधम्याद तद्ध अभावो दृष्टान्त उदारद- रणम्‌ पच्यैखिन्‌ दृष्टान्ते याता धर्मौ साष्यषाधनश्ता पश्यति साष्येऽपि तयोः साध्यमाधनभावमन्‌मिनोति उन्त- via दृष्टान्ते यया धंंयोारोकस्याभावादितरस््ाभावं पश्छति तयोारेकस्याभावादितरख्याभावं साध्ये अ्रनुमिनोा- तोति, तदेतद्कवाभाखेषु न सम्मवतीत्यदेतवे Taare: तदिदं देठदाहरणयाः सामथ्यन्परमखच्छं टुःखबोधं प- ष्डितेरूपवेदनोयमिति॥ = = eee - il a a a Fae ei ee ee १ ध्याये १ fsa! ३द्‌ ° उदाहर णपेक्षस्तथेत्युपसं दारा न तथेति वा साध्यस्योपनयः ॥ SE ॥ भा उदादरणापेच उदादरणतन्लः उदादरणवशः, qu: Way, साध्यसाघन्ययुके उदाहरणे wrerferaa- त्पन्तिधम्मंकमनित्यं दृष्टम्‌ तथा शब्द उत्प्तिध्कक दति साध्यस्य शब्द्‌ सोत्यत्तिधम्मंकलमुपसं द्वियते, साध्यवेधर्म्ययुकत पुनरद्‌ाहरणे श्रात्मादिद्र व्यमनुत्पत्तिधमकं नित्यं दृष्ट न च तया wee टति अनत्पत्तिघग्मंकलश्योपसंहारप्रति- षेधेनत्पन्तिध्कलवमुपसंद्ियते तदिदमृपसंदारदैतमदा- दरणदेताद्भवति उपसंद्धियतेऽनेनेति चोपसंहारो वेदि- तव्य दति। दिविध gaear दिंविधख्छ चादारणस्या- पसंहारदेते च षमानम्‌॥ द इत्वपदेश्त्‌ प्रतित्ायाः पुनर्वचनं निगमनम्‌ ॥ ३९ ॥ भाग autre Fue वा यथादादणम॒पसंद्धियते तस््नादुत्पत्तिधस्मकला द नित्यः शब्द दति निगमनम्‌, निग- म्यन्तेऽनेनेति प्रतिन्ञारेद्रदादरणापनया एकचेति निग- मनम्‌ निगन्यन्ते qua सम्बध्यन्ते, तच साध््यीक्र तावद्धेते वाक्यमनित्यः शब्द इति fag उत्यत्तिध- ्मैकलादिति रेतुः। उत्पत्तिधम्मंकं याद्ादिद्रयमनि- RS ATLA AAT are त्यमिन्य॒दा हरणम्‌, AUT TTas:, भन्द्‌ TYTAT:, त्मा दत्यन्तिधकैकलाद निलयः wee दति निगमनम्‌, वेध- मी केऽपि श्रनिल्यः शब्द, उत्पन्तिधश्मकलात्‌, श्रनुत्पन्ति- धरमकमात्मादिद्रयं नित्यं दृष्टम्‌, न च तथाऽनत्यत्ति- धर्मकः शब्दः, तस्मादुत्यन्तिघ्यकलादनित्यः अब्द दति, अरवयवसमृदाये च वाक्ये सूय दूतरेतराभिसम्बन्यात्‌ प्रमाणान्यथै साधयन्तीति, खम्भवस्तावच्छम्दविषया प्र fant श्राप्तापदेश्रखख प्रत्य्तानुमानाभ्यां प्रतिसखन्धानाद्‌- wag खातन्धानु पपत्तेः श्रनमाने तुः उदादरणे संदृ- श्प्रतिपन्तेः, तचादाहरणं भागे व्याख्यातम्‌ प्रत्यक्तविष- यमदाहरणम्‌ दृ्टेनादृष्टबिद्धः। उपमानमुपनयः तये- ह्यपसंहारात्‌ म॒ च तयेलयुपमानघ्प्रतिषेधे विपरीत धर्चापसंदारसिद्धेः, सर्ग॑षामेकां प्रतिपत्ता सामथप्रद- iv भिगमनमिति। इतरेतराभिखम्बन्धोऽणसत्यां प्रतिन्ञा- यामनाश्रया रेलादयोा न प्रवर्त्तेरन्‌, श्रसति Lar कख साधनभावः प्रदश्यते उदाहरणे साध्ये च कसयापसंदारः wre कस्य चापदेश्रात्‌ प्रतिज्ञायाः पुनर्वचनं निगमनं स्छादिति, श्रसत्य॒द्‌ारणे केन ae! वेध्ये वा साध्य खाधनसुपादौयेत कषय वा खशाधम्यैवश्रादुपसंहारः भ्रव- a, उपनयनगद्चानरेण साध्येऽनमपसं दतः साधके wait मा साधयेत्‌, निगमनाभावे *वानभिवयक्रसन्बन्धानां प्रति- * a xfa कंचित्‌ पाठः। १ अध्याये १ afer RY. भारज्ञादीनामेकार्थैन wart तयेति प्रतिपादनं wefa च्रथावयवार्थः wae ww ufsur +सम्बन्धापादानं प्रतिज्ञाथः। उदारणेन समानस्य विपरौोतस् वा ww साधकभावव सनं देलर्थः, waar: साध्यसाघनभावप्रदर्भन- मेकनजादादरणायैः। साधनण्तस्य धम्य साध्येन way सामानाधिकरण्छोपपादनमुपमचा्यः । उदाडइरणखयो- धमयाः साध्यसाघधनभावेापपन्ता साध्ये विपरोतप्रसद्गप्रति- पेधार्थन्निगमनम्‌। न चेतसां देददादरणपरिष्एदध wat साधम्येवेधम्याग्यां प्रत्यवखानस्य fanwrenfafaagera- बह्त्वं प्रक्रमते, WAY खल्‌ साथ्यसाधनभावमुदा- wey जातिवादो प्रत्यवतिष्टते व्यवखिते तु खल धया: साध्यसाधनभावे दृष्टान्तस्ये खद्यमाणे waaay waa रेतुल्रेनापमानं न साधर्म्यमाचस्य न वेधम्यैमाजस्य वेति। अत Gy तका लचणोय दति अ्रयेदमुच्यते॥ ख° अविन्नाततत््वेयं कारणापपत्तितस्तश्चन्नानार्थै- मूहस्तकंः ॥ ४० ॥ भा शअ्रविन्ञायमामतच्वेऽयं forget तावद्लायते जागोये- ममर्यमिति, wu जिन्ञासितस्य agar arear war विभागेन faaufa fafefemarefeaafafa fa- BVAAGUMAATH कारणोपपत्याऽन्‌जा माति सम्मव- * सम्बन्साप्रपादनमिति कचित्‌ पाठः|. 2 Re UT AAT AMA AAT are afay कारणं प्रमाणं हेतुरिति, कारणापपत्या सखा- देवमेतन्ेतरदिति तच निदश्नम्‌ याऽयं ज्ञाता ज्नातव्- ay जानीते तञ्च भो जानीयेति ferara, ख fa- मत्पन्तिधब्यंकेऽनुत्पत्तिधमेक दति faa, विष्टश्यमानेऽ- विश्ाततच्चेऽयं यस धर्बस्याभ्यनुन्नाकारणएमुपपद्यते तम- मुजानाति, यद्चयममुत््तिधष्कस्ततः Tac कणः फल मन्‌भवति शाता, दुःखजन्मप्रटत्तिदाषमिथान्नाना- ATHATHAL FAQ WI BCAA ATM तदनन्तराभावादपवर्गद्ति स्यातां संसारापव्ी, उत्पत्ति UGS waht पुनन खाताम्‌, उत्पन्नः.खल्‌ ज्ञाता रदेरे- दिथबृद्धिवेद नाभिः सम्बध्यत इति ares खकृतस्य TAT: फलमुत्यन्नखण्डला म भवतोति त्याविद्यमानस्य निरुद्धस्य वा खलहृतकशमणः फलापभेागे नासति, तदेवमेक्दानेक- शरौरयागः शरीरादिवियागखात्यन्तं न स्यादिति। aa कारणमनुपपद्यमानं प्ति तचानुजानाति, सोाऽचमेवंलक्षण HUGH CHT कथं पनरयं AMAA न तन्ना ममेवेति श्रनवधारणात्‌ अ्रनुजानात्य यमेकतर Wal IT णोापपक्या म लवधारयति न व्यवख्वति न fafaaifa एवमे- वेदमिति । कथं तत्वन्ञानायं दति, तत्वज्ञान विषयाभ्यनन्ञा- †ल्णानुग्रहद्धावितात्‌ प्रसक्नादनन्तरमरमाणसामथीत्‌ * तं avaat इति क्रचित्‌ ata: | t शच्तणदृ दद्धावितादिति कवित्‌ ara: | ९ Sas ९ ariena | ROS ale त्वन्नान मत्पश्चत इत्येव तचचज्नानायं cf सोऽयं तकः प्रमाणानि प्रतिखन्द्धानः प्रमाणाभ्यन्‌न्ञानात्‌ प्रमाण- सदिता arg उपदिष्ट टत्यविन्ञाततत्रमनुजानातीति चथा ast भवति ae यथाभावस्त्लमविपर्यो याथात- श्यम्‌ । एतसिंञ्च तकविषये ॥ ao faa पक्प्रतिपक्षाभ्यामथावधारणं fara: ॥ ४१॥ भा० श्यापना साधनं, प्रतिषेध उपाखमः, av षाघनेपालमो पच्प्रतिप्चाञ्रये व्यतिषक्ता वनु बन्धेन प्रवत्तंमाने पचप्रति- पचा विल्युच्येते, तयोरन्यतरस्य निदत्तिरेकतरस्ावस्ानम्‌ शरवश्म्ावि, यस्यावस्थानं तख्यावधारणं निणंयः। नेदं पच्- प्रतिपल्लाभ्याम्था वधारणं सम्भवतीति एका fe प्रतिज्ञात- ay Yaa: खा पयति प्रतिषिद्धं चाद्धरतोति दितीयखख दितीयेन स्थापमादेतुः प्रतिषिध्यते aga प्रतिषेधेत्‌ चा- fgaa स निवत्तंते aa निदत्त येऽवतिष्टते तेनाचाव- धारणं निय दति उभाग्यामेवाथावधारणमिव्यार, कया amt एकस्य सम्भवे दितोयख्यासम्मवः तावतो सम्म वाससी faan सद भिवत्तयतः, उभयषम्भवे उभयाब- wa लनिदत्ता faad दति। fala विमभे शवा, arse fant: पचचप्रतिपक्ताभाव्चात्ये न्यायं प्रवत्तयतीव्युपादी- ae न्यायद शं AAMT AAT are aa दृति, wae विरद्धयोरेकधर्भिंख्ये्ब दयम्‌, यत्र तु ufaeraranar विरद्धौ Wall इतुतः सम्भवतः, तच सम्‌- wa: देतुताऽरथ॑स्य तत्वाभावेापपत्तेः, यथा क्रियावद्रय- fafa -खक्तणव चने यस्य द्रव्यस्य क्रियायोगो हेतुतः सम- वति तत्‌ क्रियावत्‌ यस्य न संभवति तदक्रियमिति, एक- uffwarg विद्द्धयोरय॒गपद्धाविना;ः कालविकन्पः | यथा aga द्रव्यं क्रियायुक्त क्रियावत्‌ श्रनुत्न्नोपरतक्रियं पुमरक्रियमिति। न चायं faa नियमे fad पच- प्रतिपचाभ्यामथावधारणं fava इति किन्तिद्धियार्थ सज्ञिकषात्पन्नप्रत्यचेऽथा वधारणं fava टूति परीचावि- षये तु faa पच्तप्रतिपकाभ्याम्थावधारणं fauna: शास्ते वादे च विमर्श्वजंम्‌॥ इति वाद्यायनोये न्यायभाये प्रथमाऽध्यायख wa- माङ्िकम्‌ ॥ *#॥ १ अध्याये २ ्याडिकम्‌। Re ato तिखः कथया भवन्तिवादा जला वितण्डा सेति तासां ॥ we प्रमाणतकसाधनापालम्भः सिद्धान्ताविरुदधः प- च्वावयवेापपन्नः पश्षप्रतिपक्षपरिग्रदा वादः॥ ॥ ४२॥ भा० एकाधिकरण्ययो विर्द्धा धरौ पल्लप्रतिपक्ञा प्रत्य- नीोकभावादम्ह्यात्मा नास्ल्ात्ोति, नानाधिकरणेा विरुद्धा न पक्प्रतिपक्ा यथा नित्य श्रा्मा श्रनित्या बुद्धिरिति, परिग्रदाऽभ्यपगमव्यवस्था, asa पचप्रतिपच्तपरिग्रहा वादः aa विशेषणं प्रमाणतक॑साघनापालम्भः प्रमाणेखकंख च साधनम्‌पालमञ्चासिन्‌ क्रियत दति, साधन खापना, उपालमः प्रतिषेधः, at खाधनोपाखमे उभयारपि.पत्त- ये व्येतिषक्रावनबद्धा च यावदेका नित्त एकतरो य- afaa इति निठन्तस्यापालछलम्भा व्यवस्थितस्य साधनमिति जल्पे निग्रदस्यानविभियागलारेतम्मतिषेधः, प्रतिषेधे कख- विदभ्यनन्नाना्े सिद्धान्ताविर्ड दति वचनम्‌, सिद्धान्तम- wag तददिरोधी विद्ध दति ₹देलाभाषसख निग्र डखानसूा- भ्यनन्ञावादे पञ्चावयवेपपन्न दति, ₹ौनमन्यतमेना्वयवेन नयनम्‌ देददादरणाधिकमधिकमिति चेतये रभ्यनुन्ना- मार्यमिति च्रवयवेषु प्रमाणएतकान्तभावे एक्‌ प्रमाणतक- TVG साधनोापालम्भव्यतिषङ्गन्नापगार्थम्‌। चअरन्ययोभावपि पतो खापनारेतुना प्रत्त वाद्‌ इति Blas श्रन्तरेण- ge MMACUTATAYAA ATS भा यवचयवसन्बन्धम्‌ प्रमाणान्यथे साधयन्तीति दृष्टम्‌ तेनापि कन्येन साघनापालमो ae भवत इति ज्ञापयति। इल- लातिनिग्रदस्थानसाघनोपालम्भो जन्य इतिवचनादिनि- गदहा ae दति माविक्नायि। इलजातिनियरस्यानसाध- TUNA एव WA: प्रमाणतकसाधनापालम्मा वाद एवे- ति माविज्ञायीत्येवमथं एथक्‌ प्रमाणतकग्रदणएमिति ॥ Bo यथाक्तापपन्नग्छलजातिनिग्रहम्थानसाधनेापा- सम्भा TU ॥ ४९२ ॥ भा यथाक्ापपन्न इति प्रमाणएतकसाधनापालम्भः सि- gimifaqg: पञ्चावयवेापपन्लः पचप्रतिपखपरिग्रशः। इलजातिनिग्रदख्वानसाधनोापालम्भ दति उलजाति- faavent: साधनमृपालम्भद्धास्िन्‌ क्रियत इति। एवं विभरेषणे we: न खल वे कखजातिनियदखाने; साधनं कष्यचिद थस्य सम्मवति प्रतिषेधायं चेषां सामान्यलक्तणे च अयते वचनविचाते ऽथविकल्यापपत्या कमिति साधरमरवेघम्याभ्यां प्रत्यवस्छानं जातिः विप्रतिपन्तिर- प्रतिपश्तिख faaverafafa | faswequafa यथा- afafa ग देतदिजानीयात्‌ प्रतिषेधार्थतचैवाये षा- धयन्तीति । इलजातिनियरदखानोपाखम्भ इत्येव मणच्य- भागे विज्ञायत एतदिति। म्रमाणेः साधनापालम्रया- ग्डलजातीना मङ्गभावे रक्षणायलात्‌ न ठ Paar १ खध्याये २ ्याहिकम्‌। gt भागसाधनभावः। यत्‌ तत्ममाणेरथंस्य साधनं तच कखनाति- निग्रख्यानानामङ्गभावा रचषणायवात्‌, तानि fe प्रयग्य- मानानि परपक्तविघातेन aad रचयन्ति। तया चा- कम्‌ । “तत्वाध्यवसायसंरच्षणाथं जस्पवितण्डे वीजप्ररो₹- TAUY कष्टकशाखावरण्वदिति"। यथात ward: प्र तिपचचस्योपालम्भस्तस्य Safe प्रयुज्यमानानि प्रतिषेध- विघातात्छहकारोणि भवन्ति तदेवमङ्कोग्धतानां इदला- दौनामपादानम्‌ FA न खतन्ताणां साधनमावः। उपा- wal तु खातन्यृमयस्लोति॥ छ स प्रतिपक्षष्यापनाहीनेा वितण्डा ॥ ४४ ॥ भाग स He वितण्डा भवति, किं विगेषणः प्रतिपच्खा- पनया Via, at at समानाधिकरणा विरुद्ध war पक्प्रतिपक्ताविल्यक्ता तयोरेकतरं aafwar न स्थापयतोति परपश्चप्रतिषेधेमेव प्रवतत इति। ae तहिं स प्रतिपच- रोना वितण्डा as खलु तत्परप्रतिषेधलखचणं वाक्यं स प्रतण्डिकश्य पष: न त्वसौ साध्यं कञ्िदथें प्रतिज्ञाय खा- पथयतोति तस्ाद्यथान्याषमेवास्िति हेतुलच्षणाभावादर- तवे देतुसामान्याद़तुवदाभाषमानाः A TS wo सव्यमिचारविरुद्वप्रकरणसमसाध्यसमातीत- काला देत्वाभासाः॥ ४५॥ भार तेषाम्‌ ॥ @ 8२ न्धायदश्ंनवाव्यायनभाष्ये ह° अनैकान्तिकः सव्यमिचारः ॥ ४६ । भा० व्यभिचार एकचाव्यवस्या सष्व्यभिचारेण aaa tia सव्यभिचारः, निदभनम्‌ निव्यःशन्दाऽस्पभंलात्‌ स्यशंवान कुमोऽनिव्यो FET नच तथा Wears शब्दस्तस्माद स्पशं लाज्नि्यःश्रब्द इति, दृष्टान्ते स्यथंदत्वमनित्यतं च wal 7 साथध्यवाधनग्डता TMA श्यशेवां च्ाणर्नित्यसेति । wearer च दृष्टान्ते उद्‌ाडरणएसाधम्यात्‌ साध्यसाधनं हेतुरिति, अररशलादितिरेतमिंत्यलं व्यभिचरति want बुद्धिर- नित्या चेति, एवं दिविधेऽपि दृष्टान्ते व्यभिचारात्‌ साध्य- साधनंभावेा नास्तोति लच्णाभावाद्रेतुरिति। नित्यव- मपयेकोाऽम्तः | अनित्यलमण्येकाऽन्तः, vata *विद्यत दति शेकान्तिकः। विपर्ययादनेकान्तिकः उभयान्तयाप- कत्वादिति॥ qo सिद्वान्तमभ्युपेत्य तदिराधो fare: ॥ go tt भा० तं faqugifa तदिरोधोौ madd बिद्धान्तं are- witfa यथा arse विकारो व्यक्ररपति नितव्यलप्रतिषे्ाद्‌- पेताऽप्यस्ति विनागरप्रतिषेधात्‌ न नित्यो विकार उपपद्यते Tad देतु व्य॑क्ेरपतेाऽपि विकारोऽस्तीत्यनेन खषिद्धान्तेन ` विरूध्यते। कथम्‌ व्यक्तिरात्मलाभः श्रपायः प्रद्युतिः यद्या- लाभात्‌ प्रच्युता विकारोऽस्ति नित्यवप्रतिषेधो ने पपद्यते eS काण नः * नीयते इति कचित्‌ ae: | १ Sura २ च्याहिक्रम्‌। 8१ are यद्यक्ेरपेतसछापि विकारख्यासितं तत्‌ खल्‌ नित्यवमिति। नित्यलप्रतिषेधे माम विकारस्यात्मलाभात्मच्यतेरुपपत्तिः। यद्‌ात्मलाभाप्रच्वतेतदनिद्य दृष्टंयदस्तिन तदात्मला- भात्‌ प्रच्यवते । श्रखिलं चात्मलाभात्‌ प्रच्युतिरिति विरद्धावेता न स सम्भवत दूति साऽय ₹दतुवंल्छिद्धान्त- माभित्य प्रवन्तते तमेव व्यादन्तीति॥ we यस्मात्रकरणचिन्ता स निणेयाधथमपदिष्टः प्र करणसमः॥४८॥ भा० विमशाषिष्ठानो पचप्रतिपच्चावनवधिति प्रकरणम्‌, तस्य चिन्ता विमशाव्रशति प्राङ्भिणंयाद्यत्‌ ated सा जि- प्रासा यत्ता ख निवाय vam उभयपक्षमाम्यात्‌ प्रक- रएमनतिवत्तेमामः प्रकरणसमा favara न प्रकच्यते waa? तु अ्रनित्यःशनब्दा नित्यधमोनुपल्रित्यमुप- छभ्यमाननित्यधम्मंकमनित्यं दृष्टं ्याल्यादि, ay खमानो धमाः संशयकारणं दतुवेनोपादीयते स dasa: सय faart wai यातु fade विशेषापेकिता उभमयपच्वि- भेषामपलयिञ्च सा प्रकरणं प्रवत्तंथति, कयम्‌। विपर््ंये डि प्रकर्फनिटत्तेः यदि नित्यपमा.भ्ब्दे ग्टद्यतेन स्याप्मकरणम्‌ यदि वा afaquit aga एवमपि frada प्रकरणम्‌ asa रदेतुरभा war प्रवर्तयन्नन्यतरख्य fadara मप्र RUA © 2 89 न्यायद शनवाक्छायनभाष्ये qo साध्याविश्टिः साध्यत्वात्‌ साध्यसमः ॥ ४९ ॥ भा० द्वयं कायेति साध्यम्‌, गतिमलादिति रेत॒ः साध्येना- विशिष्टः साघनोयलान्छाध्यसमः, wanufagata साध्य वह्मन्नापयितव्यः, साध्यं तावदेतत्‌ किं पुरुषवच्छायापि गच्छति श्रादाखिदावरकद्रव्ये संसपति श्रावरणषन्ताना- दसन्निधिषन्तानोाऽयं ava गद्यत इति श्पता खलं द्र येण *न्ञानाद्यायस्तेजेाभाग wad तख तस्यासन्निधिरेवाव- fear aya इति। ्रावरणन्तु प्रा्षिप्रतिरेधः॥ Ho कालात्ययापदिष्टः कालातीतः ॥ ५० ॥ भा० कालात्ययेन युक्ता यस्यार्थषटेकरेभाऽपदिश्यमानष्य ख कालात्ययापदिष्टः कालातोत दृ्युष्यते । निदभ्रनम्‌। नित्यः शब्दः संयो गव्यश्लात्‌ रूपवत्‌ प्रागृ दख व्यक्ेरवस्ितं Bei प्रदौीपघटसंयागेन व्यज्यते तथा च शब्दाऽप्यवशखिता भेरीरण्डसंयागेन व्यज्यते दार्परश्रसंयोगेन वा तसात्‌ संयागव्यद्लान्नित्यःणब्द दत्ययमरेतुः कालात्ययापदे- WA व्यञ्जकस्य संयोगस्य कालं न यञ्सख Ere व्यक्तिर- वयेति खति प्रदीपघटस्यागे ee aed भवति न fara संयोगे रूपं awa, rad दारूपरश्ुसंयागे दूरस्येन शब्दः यते | विभागका सेयं श्रब्दव्यक्तिः संयोगकालमत्येतीति न संयागनिर्मिता भवति। कस्ात्कारणाभावाद्भि का- * sratfefa पाठः क्चिद्राल्ि। + fafam डति क्रचित्‌ पाठः। १ अध्याये २ च्याड्िकम्‌। ey भा य्याभाव दति। एवमुदादरणसाधमयैष्टाभावाद साधन मयं ₹ेतदत्ाभास दति। श्रवयवविपर्याखवचनं न ward, कस्मात्‌. “यस्य ये नाथेषम्बन्धे दूर खस्यापि तस्य wi श्रथ॑ता खसमयानामानन्तर्ययमकारणम्‌" care चनादिप्यीसेना- क्रादेतरुदारणषाधमयात्तया वेधमयै ला धनं सेतुलचणं न जहाति) श्रनदद्धेतलकषणं न Sarwar भवतोति श्रव- यवविपय्धीखवचनमप्राप्तकालमिति निप्रस्थानमुक़्ं तदेवेदं प॒नरुच्यत दति way खत्राथः। श्रय Ewa wo वचनविधाताऽथेविकल्यापपत्या छलम्‌ ॥५१॥ भा न सामान्यलचणे ढलं शश्यमृदाङन्तम्‌ विभागे ठ्दा- 9. रणानि) विभागख॥ ao तत्‌ विविधं वाक्ढलं सामान्यच्छलमुपचार- HTT ॥ ५२ ॥ ` | भार तेषाम्‌ ॥ ° अविशरेषाभिदितेऽयं वह्ुरभिप्रायादथान्तर- कल्पना THAT ॥ ५३॥ भार नवकम्बलाऽयं माणवक दूति प्रयोगः। Wa नवः कम्ब- लेाऽखयेति वक्कुरभिप्रायः। faut g विशेषो न समासे, त- चायं कखवादी वक्गरभिप्रायादविवकितमन्यमथें नव कन्ब- ad न्यायदश्रेनवाद्छायनभाष्य भाग्खा खटति तावद्भिरहितं भवतेति awafa कण्पयिला चासम्भवेन प्रतिषेधति एकोऽस्य कम्बलः कुता नव कम्बला tai तदिदं सामान्यश्ष्दे वाचिद्लंवाकङ्लमिति। wa प्रत्यवश्वानम सामान्यश्ब्दस्यानेकायतेऽन्यतराभिधानक- पनायां विशेषव चनम्‌ | नवकम्बल दृ त्यनेका्थंस्याभिधानं नवः AAAS नव कम्बला श्रस्धेति | wafer प्रयक्र येयं RAT नव कम्बला GaaaRaafafed ae न सम्भव- तीति । एतस्यामन्यतराभिधानकल्पनायां विगेषो ama: | *यस्माद्िगेषोाऽयं विषेषु विज्नायते । अयमयाऽनेनाभि- ` हित दति, सच विशेषो नास्ति तस्मान्मिश्याभियागमाच- मेतदिति। प्रसिद्ध लोकं शबष्दा्थसम्नन्धाऽभिधानाभिघेय- नियमनियागः। श्रस्याभिधानस्ायम्याऽभिधेय इति स- मामः सामान्यश्नष्दस्य विशेषो विशिष्टञ्चब्दस्य प्रयुक्पव्वा खमे शब्दा अर्थ प्रयव्यन्ते नाप्रयुक्पृव्वाः, HAM GIST AT AAT, श्रयप्रत्ययाश्च व्यवहार दति। तचैवमर्थगत्य्ं wear Wagar प्रयोगनियमः श्रां ग्रामं नय सपिंराहर ब्राह्मणं माजयेति षामान्यश्ष्दाः सन्ताऽथावय- वेषु प्रयश्यन्ते सामथ्यो चचाथेक्रियादेश्नना सम्भवति तच प्रव wid aera क्रियादे शमाऽसम्भवात्‌। एवमयं षा- मान्यश्ष्दा नवकम्बल दति योऽथः समावति नवः कम्बला- ऽस्येति तच ward यस्तु न सम्भवति मव कम्बला श्ररेति * यस्नादिद्धेषादिच्चायते डति कचित्‌ पाठः। १ ध्याये २ आड्िकम्‌। 89 भा० AA न MAHA सोऽयमनुपपद्चमानार्थकल्यनया पर वाक्यो- पालम्भसतेन कस्प्यत इति ti Ho सम्भवताऽथेस्यातिसामान्ययेागादसम्भूताथेक- | WAT सामान्यच्छलम्‌ ॥ ५४ ॥ भा WRT खल्वसे ब्राह्मणे विद्याचरणएसम्पन्न cae कञ्चि- दाद सम्भवति fe ब्राह्मणे विद्याचरणएसम्पत्‌ cae वचनख विघातेाऽथेविकच्या पपत्त्या ऽघम्भूताथैकल्यनया क्रियते यदि ब्राह्मणे विद्याचरणसम्यत्‌ waafa ब्रात्येऽपि सम्भवेत्‌, ब्रा- तयाऽपि ब्राह्मणः शाऽणम्ठ्‌ विद्याचरणसम्पन्न दति । यद्िव- faanuaraifa wafa च तदतिसामान्यम्‌ | यथात्रा- wus विद्याचरणएसम्यद्‌ afsarsiia afazafa सा- मान्यनिमित्तं इलं सामान्यच्ड लमिति । श्रख च WqaaT- wafaafaataae विषयानुवाद्‌ः, प्रभ्सार्थलात्‌ वाक्यस्य, तद चाषक्भृतायेकन्यनानुपपत्तिः । यथा सखम्भवनग्यस्िन्‌ चेच wea दूति। अ्रमिरारतमविवकितञ्च वीजजक्म, vefafarag चेतरं qwed सोऽयं केचानुवादोा नासन्‌ wear *विधोयन्त इति । aera भ्रालिनिरंन्निः. सती w faafsat एवं सम्भवति ब्राह्मणे विद्याचरणसम्पदिति सम्पद्धिषयोा ब्राह्मणं म WMG! AWA ₹ेतुर्विव- faa: विषचानवाद स्यं प्रशंसाथलादाक्यद्य सति त्रा- * faut इति कचित्‌ aa: | gs ` PAITASW AAT AWTS भाग्दणत्वे wega: समर्यं इति विषयञ्च प्रशंसता वाक्येन यथा देतुतः फलनि ्तिनं प्रत्याख्यायते तदेवं सति वचन- विधाताऽसम्भूतार्थकल्यनया नोपपद्यत दति ॥ qe धम्पैविकल्यनिदथे ऽथ॑सद्धावप्रतिषेष उपचार- च्छलम्‌ ॥ ५५ ॥ भा० श्रभिधानस्य घमा यथार्थप्रयोगः। धमंविकल्याऽन्यच- दृ्टस्यान्यचप्रयोगः। तस्य fara ध्मविकच्यनिर्दे्े। यथा wet: करोधरन्तोति श्रथंषद्धावेन प्रतिषेधः ween: पुरुषाः कराश्न्िन तु मधा फ्रेाश्न्ति, का पनरचाथविकश्यापप- जिः अन्ययाप्रयुक्रख्ान्ययार्यकन्यनम्‌ मह्या प्रयोगे प्राधान्ये TAMA, उपचारविषयं इलमपचारदलमुपतचारो नो- ताथः सहचरणादिनिमिन्तेनातद्भावे तददभिधाममुपचार दति। अच समाधिः *प्रिद्धाप्रसिद्धे प्रयागे वक्ययाभि- प्रायं शब्द्ाययारनन्ना प्रतिषधावानदङन्दतः प्रधानभूतस्य शब्दस्य AWG YAGI प्रयोग उभयालौकसिद्धः षिद्धे प्रयोगे यथा वक््रभिप्रायस्तथा श्ब्दाथावनुन्नेयो प्रतिषेष्योवा न कन्दतः। चदि amt प्रधानशब्दं wae यथा तस्याभ्यनन्ञा MATT aT A Gea: | श्रय WA तदा गुणभूतस्य, यच तु IMT गणण्डतं we WE प्रधान- भृतमभिप्रेत्य परः प्रतिषेधति खमनोषया प्रतिषेधोाऽमा ` भवति न परोपालम्भ fai ° fag इति कचित्‌ पाठः! १ end ९ खाड़िकम्‌। ४९ ख० वाकद्लमेवेापचारच्छलं तदविशेषात्‌ ॥ ५६ ॥ भा० ग वाक्कलादुपचारच्छलं भिद्यते TAIT AR माया afawara, दृहापि Mra गणशब्दः, MUTANT: err इति कष्ययिला प्रतिषिध्यत दति॥* Wo न तदथीन्तरभावात्‌ ॥ ५७। भा म वाकर्लमेवापचारच्छलं तद्धार्थेसद्धावप्रतिषेध- स्याथान्तरभावात्‌। कुतः अयान्तरकच्यनाताऽन्याथान्तर- सद्भावकल्यना श्रन्याथेसद्भावप्रतिषेधद्ति॥ ao श्विशेषे वा किश्वित्साधम्यादेकच्छलप्रसङ्गः ॥ ५८ ॥ भा. दलस्य दिलमभ्यनश्चाय fad प्रतिषिध्यते किञ्चि- TUR यथा चायं Wafers प्रतिषेधति तथा दिल- agama प्रतिषेधति, विद्यते fe किञच्चिससाधम्ये दयोा- रपोति, au faa किञ्चित्ाधम्बान्न निवन्तंते जिवमपि न भिवक्यतोति। श्रत ऊद्धम्‌॥ | wo साधरम्यवेधम्याभ्यां प्रत्यवस्थानं जातिः ॥ ५९ ॥ भाग | one fe Var यः प्रसङ्गाजायतेखा जातिः स चप्र- सङ्गः साधम्यवेधम्याभ्यां प्रत्यवख्यानमुपालम्भः प्रतिषेध इति उदाररणसाधभ्यात्‌ साध्यसाधनं शेतुरित्यस्यादादरण- * प्रतिषिध्यत दति प्रतिसन्धोयत इति कषिदधिकः पाठः। H ५१ न्धायद AGRI TA TATE "भा" साधर्मवेण प्रत्यवच्ानम्‌ | उदा रर एवेधम्यात्‌ साध्यसाधनं तरित्यखादाइरणवेधर्म्यण म्रत्यवस्थानम्‌। म्रव्यनीकभा- वाण्नायमानोऽया लजातिरिति॥ ख विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम्‌ ॥ ge tt भा० विपरोता वा कुड्खिता वा प्रतिपन्तिर्विप्रतिपत्तिः। विप्रतिपद्चमानः पराजयं प्राप्रोति, faaweart ae पराजयप्रा्तिः। अप्रतिपत्तिसवारम्भविषये न प्रारमः। परेण ख्ापितंवा म प्रतिषेधति प्रतिषेधं वा tract, श्रषमासाख नैत एव नियदश्याने दति । किं पनदृ टान्तव- ` च्लातिनियदच्वामयोारभेरा ca पिद्धान्तवद्वेद दत्त ATT @ तदिकल्पाश्जातिनिग्रदस्यानबद्त्वम्‌ ॥ €2 । मा. | we aTudaudnay प्रत्यवस्यानख्य faxwrenfa- agaq aarg विप्रतिपत्यप्रतिपत्याविंकस्पाल्लिग्रदस्यान- बलम्‌, नाना कल्पा विकल्पः, विविधे वा कल्या विकण्यः। लजागगुभाषणमन्ञाग प्रतिभा VITA TAT प्यगुयो- ष्यापेच्चण मित्य प्रतिपन्तिमिंयश्सख्थानम्‌ wag विप्रतिप- ` -न्िरिति। ca प्रमाणादयः पदाचा उदिष्टा adres afer aureed परौखिग्यन्त दति जिविधख wae श्रन्तिर्वेदितरेति lien दति वाक्छायनीये न्यायभाये प्रथमाध्याय दि तीयमाङ्किकम्‌, VATHATS प्रयमाऽध्यायः ॥९॥ २ खथ्याये ९ धाडिकम्‌। ५९ भा GABE प्रमाणादिपरोकशांसा च विदश्य पचप्रति- प्ताभ्या मथोवधारणं निरय दूत्य aad एव परोच्यते ॥ स ° समानानेकधम्माष्यवसायादन्यतरधम्भाध्यव- AAS न संशयः ॥ १ ॥ | भा समानस्य ध्ोखाष्यवसायात्‌ स्यो न धर्ममार्बात्‌|. अथवा समानमगयेच॑द्ग्भमुपलभत इति wdufdayy संश्याभाव इति । श्रयवा समानधक्माष्यवसायाद थान- waa ufsify संग्याऽनुपपन्न दति ग जातु रूपखा- याकरण्धतख्याध्यवसायादयान्तरण्ते UT संश्रय इति। अया गाध्यवषायादर्यावधारणादनवधारणश्चानं संश्रय उपपद्यते काययकारण्याः षारूप्याभावारिति । ` waar- मेकधम्माध्यवसायादिति यास्यातम्‌। अन्यतरधरौष्यवशा- याख संशया म भवति। तता छन्यतरावधारणमेवेति ॥ ee विप्रतिपत्तयव्यवस्थाध्यवसाया्च ॥ २॥ . ` भा म विप्रतिपत्तिमाचादव्यवखामानादा dwa: |: कि तडि विप्रतिपत्तिमुपलममानखखय daa: | एवमव्यवय्ा- यामपोति | अ्रथवाण्यात्मेत्येकं मा सख्याद्मयेत्यपरे मन्यन्त द्तयुपलमेः कथं संशयः स्यादिति, श्रथोपलखसिरव्यवखिता अनुपलसिशाव्यवख्ितेति विभागे areafed संशयो मोापपद्यत इति tt. | ॥ 2 ५९. म्यायदष्ंनवाद्यायन भाग्ये ह° विप्रतिपत्ता च सम्यृतिपततेः ॥ ३ ॥ भा याश्च विप्रतिपत्तिं भवान्‌ सं्रयहेतुं मन्यते षासम्प- तिपन्तिः। खाहि इयाः प्रत्यनीकधम्मविषया aa यदि fanfare: संश्रयः सम्य तिपन्तेरेव संशय दति॥ छल AMAA व्यवस्थितत्वाश्चाव्यवस्थायाः ॥४॥ भा म dua. यदि तावदियमव्यवस्था आ्रात्मन्ेव व्यव- खिता व्यवख्ानादव्यवस्था म vata: संश्रयः, अराव्यवद्यात्मनि. न व्यवश्िता ` एवमताद्‌ात्याद्‌ चवा म भवतीति सं्याभाव दृति॥ ख° तथाऽत्यन्तसंशयस्तद्रम्मेसातत्योपपतेः ॥ ५ ॥ भा येन कल्पेन भवान्‌ समानधर्मा पपन्तेः संश्रय दति मन्यते तेन Gana: प्रसज्यते समागधभपपत्ते- रनच्छेदात्‌ सं्रयानुच्छेदः मायमतद्धकः wal विष्ट माणे ्टद्ते सततन्त॒ agar भवतीति। se प्रतिषेध- @ के, क क, AVIA संखेपेणेद्धारः ॥ . qe watered तदिशेषापेश्षात्‌ संश्ये नासंश्या नात्यन्तसंश्या वा ॥ &ई ॥ भा सं्रयानुपप्िः संश्रयानच्छेदख न प्रसज्यते, कथम्‌, चन्तावन्छमागधब्मोष्यवसायः संश्रयरे तुनं समानधण्ममाच- २ अध्याये १ आाह्किकिम। ५३ भाग मिति। एवमेतत्‌, कस्मादेवं नोच्यत इति वि्ेषापेक्त दति वच्तमात्‌ सिद्धेः। farrerderarg?, सा चानपलभ्य- ara विशेषे समया न चाकरं समागधम्बापेच्त tia समाने च धर्म HUA म भवेत्‌ यद्ययं प्रत्यक्षः Wa एतेन साम्येन विज्नायते समानधमोाध्यवसायादिति. उपपत्ति वचनाद्वा समानध पपत्तेरि तुष्यते न चान्यासद्धावसंवे- दनादृते समानधर्नापपन्तिरस्ति। . श्रनुपलभ्यमानसद्भावेा हि समाने war विद्यमानवद्धवतीति। विषयशब्देन वा विषयिणः प्रत्ययस्याभिधानम्‌। . यथा लाके धुमेनार्नि- रनुमोयते Tae धुमदशथंनेनाग्निरनुमोयत दूति ज्ञायते कथं gel fe धूममभ्रिमनुमिनेाति.नादृ्ा,मच वाक्ये द्थंनण्ब्दः मूयते अनुनानाति च वाश्चयखार्प्रत्यायकलम्‌, तेम मन्यामरे विषयशब्देन विषयिणः प्रत्ययद्याभिधानम्‌ मद्धाऽनुजामाति एवमिहापि . समानधर्मषब्देन समानध- कध्यवसायमारेति | ययोादहिला समानममयोधेग्ममृपलभत द्ति। धर्घश्िग्रदणे dwarata tft. पवव॑द्ःवि- वयमेतत्‌ | यावमर्थौ WARTIME . समानं yg ued faid मपलभ इति। कथन्त॒ विशेषं wad ये- मान्यतरमवधारयेयमिति, न सेतत्छमानधन्ना पलमेा*, घव धभिंगरदणमाचेण निवत्तत . इति यचोक्रम्‌ . नायान्- राध्यवसायादन्यच dna दृति या इथीन्तराध्यव्ाय- * aati इति चित्‌ पाठः|. .. .. “ ५४ MAT एनबाद्यायनभागये MATH संगयरेतुमृपाददोत ख एवं वाच्य इति। यत्यनरे- तत्काय्यंकारण्याख्ाखरूप्याभावादिति कारणस्य भावाभा- वयाः Tae भावाभाव कायंकारण्योः सारूणम्‌ VANITY य्य चानत्यादाचयन्नात्पथ्ते तत्का- रणं का्यंमितरदिन्येतत्वारूपम्‌, श्रस्ि च संश्यकारणे संश्रये चेतदिति, एतेनानेकधम्भाध्यवसायादिति प्रतिषेधः परित इति यत्पनरेतदुक्ं विप्रतिपक्ययवखाष्यवषायाच्च ग dna cfs yun प्रवादयो्ौरदतमर्थमृपखमे विरेष- च न जानामि Aas येनान्यतरमवधारयेयम्‌। तत्‌ ais fate: स्यायेमेकतर मवधारयेयमिति। dwar वि- प्रतिषज्तिजनिताऽयं न wet विप्रतिपन्तिसम्यतिपन्तिमा- जेण निवकंयितुमिति । एवमुपलब्यनुपलसपुवस्थारते घं- wa वेदि तव्यमिति । यत्‌ पनरेतत्‌ fanfare च सम्प्रति- पन्तेरिति विप्रतिपन्तिश्ब्दस्य याऽयं; तदथध्यवसाया farer- पेषः संश्यशतुखस्य च समाख्यान्तरेण नं निटन्तिः समा- भेऽधिकरणे . व्यारतार्था प्रवादो विप्रतिप्तिश्रब्दसयार्यः तद ध्यवसाय्च विन्ेषापेच्ः dwaty: म चास्य सब्यरति- पभ्िच्रष्दे VATS योाच्यमामे संश्यरेतुलं faada | तदिद महतबद्धिसष्मा नमिति । यत्पनरव्यवस्थात्मनि य- वख्ितलाशाव्यवस्वाया दति संशवरतारथस्याप्रतिषेधाद- व्यव्ाऽम्यनन्ञानाख निमिन्ताकरण बरब्टान्रकण्यना- व्यया श्रष्दान्तरकस्पना, श्रवयवखा खल व्यवखा न भवल्य- २ अध्याये ९ खाडिकम्‌। ५५ भाग यवश्ात्मनि व्व्ितलादिति नामयोर्पलम्यनपलयेवाः सद्सदिषयलं विश्रेषापेचं संश्यरेतुनं भवतौति प्रतिषिध्यते यावता चाव्यवच्या्मनि व्यवसिता म तावतात्मागं जहाति तावता हमन्ञाता भवत्य व्यवश्चा । एवमियं क्रियमाणापि WATS ल्पना नाथान्तरं साधयतीति | TIAA TAT व्यनासं्रयसद्ध कसा तत्यो पपन्तेरिति नायं समागधर्मादिभ्य एव dna: किम्तहिं तक्तदिषयाध्यवषायादिगेषसख्ति- सदितादित्यता नाल्यन्तसंन्रय दति अन्यतरधश्ाश्यवषा- यादा म संशय tia ay amy विेषापे्ो faa: संशय इति वचनात्‌ fatqgraataalt नच afaa- ध्यवसोयमाने विभ्रेषापेच्ा सम्भवतोति i छ ° यच संशयस्तचेवमुत्तरात्तरप्रसङ्गः ॥ ७ ॥ भा० यत्र यज संशयपूर्विका wer ae surat वा तच aaa संश्रये परेण प्रतिषिद्धे समाधिवाच्य दति। wa: स्व॑परीशाव्यापिलात्रथमं संग्रयः परोकित इति श्रय भ्रमाणपरोखा॥ ह° प्रत्यक्षादीनामप्रामाण्यं चैकाल्यासिङ्धः \ ८ we प्रत्यादनं प्रमाणलं नारि चैकाखासिद्धेः पृमी- परषहभावागपपन्ेरिति। TE सामान्यवचनसख्याथंवि- भागः ॥ ५९ न्धायद शं नवात्छायनभाष्ये we पूरवः हि प्रमाणसिद्धो नेन्दरियायैसन्निकषात्र- त्यघ्तात्यत्तिः we it ae गन्धादि विषयं wrt ward aufe gaa, पञ्ाद्न्धा- Hat सिद्धिः, नेदं गन्धादि सन्िकषोदुन्पद्यत ~ य्या * शयावः शवला वास्याङतिमभ्यव हरतीति कंचित्‌ पाठः | + दाष डति कचित्‌ पाठः| २ अध्याये ९ खाडिकम्‌। ८७ भाग कपुयाचरणखच | खाधनवेगृष्छं हविर संछतमुपरतमिति। मन्ता न्यनाधिकाः सखरवणंडीना ta दक्षिणा दुरा- गता होना निन्दिता चेति। ्रयापयजनाश्रयं कम्वेग्छम्‌ मिश्यासम्परयोगः। कदरवेग्छम्‌ योानियापादोा वौजेप- घातद्चेति। साधनवेगु्छम्‌ द ्टावभिदितम्‌ लोकं चाद्नि- कामे रदारुणोमध्रोयादिति विधिवाक्यम्‌, त aaa a wa मिय्याभिमन्यनम्‌, adinwa प्रज्ञा प्रयत्न गतः प्र- मादः, साधनतवैग्छम्‌ We सुषिरं दाविति, तत्र फलं न निष्यद्यत इति नान॒तदोषः। गुण्यागेन फलनिष्य्तिदश्- मातम चेदं लाकिकाद्भि्यते पजकामः Tear यजेतेति ॥ ख अभ्युपेत्य कालभेदे दोषवचनात्‌ ॥ ५८॥ भा न व्याघातो हवन दृत्थनुवन्तते योाऽभ्यपगतं इवन- कालम्मिनन्ति ada जहाति तच्रायमभ्यपगतकाशमेदे दाष उच्यते श्वावोऽस्याङतिमभ्यवहरति य उदिते जु- शाति तदिदं विधिभेे निन्दावचनमिति॥ Ho श्रनुवादापपत्तेशच ॥ ५९ ॥ भा० पुमरक्टषोाऽभ्यासे नेति प्रहतम्‌ । अनयैकोाऽभ्यासः पुनरुक्रः अ्रथेवानभ्याशोऽनुवाद्‌ः येाऽयमण्याससिः प्रयमा- मन्वाह चिरुम्तमामित्यनुवादर्‌ उपपद्यते अ्रथेवच्लात्‌। जि- वचनेन fe प्रयमोात्तमयेाः पञ्चदशलं सामिधेनोना- ee AMAR ्ंनवाद्यायनभाष्ये are wrafa | तथाच मन््ाभिवादः। "दमं area पञ्चद्‌- Way AAA ag यास्मान्‌ sf ay ad few cfa पञ्चदशसाभिधेनोवं मन््ाऽभिवदति तदभ्यासमन्तरेण म स्यादिति॥ छ वाक्यविभागस्य चा्थ॑ग्रहणात्‌ ॥ go ॥ भा० प्रमाणं wear यथा लाके विभागसब्राद्यणवाश्यानां जिविधः ॥ ao विध्यथेवादानुवादवचनविनियागात्‌ ॥ ६१ । भा०. Fae खल्‌ ब्राह्मणवाक्याजि विनियक्तानि विधि- वचनानि श्रथेवाद वचनान्यनवादवचनानोति तच ॥ छ विधिविधायकः॥ &२॥ भा० यद्ाक्यै विधायकं वादकं a विधिः, विधिषु नि- येगाऽनज्ना वा यथाग्नि जुह्यात्‌ खगेकाम इत्यादि ॥ ao स्त॒तिनिन्दा परकृतिः पुराकल्प इत्यर्थवादः ॥ Ags ॥ । भा० विः फलवादलद्णा या प्रशंसा सा सुतिः सम्पत्य- ait waa श्रद्‌ धीतेति wafer च wears yada | wifaa वे देवाः waaay etary wala faa wiaaaarata wa waaaaarz: 1 अनिष्ट उ इममदमिति कचित्‌ पाठः। † सम्मह्मयार्था इति चित्‌ पाठः। कचित्‌ ATS: | Se नगक क = ge a ~ + net ~ a ee २. खध्याथे १ aires | ee wre फलवाद निन्दा aalara निन्दितं भ वमाषरेटिति। ख एष वा प्रथमे यन्नो चज्नानां यच्ज्यातिष्टामेा च एतेना- निष्ठाऽन्येन यजते गन्तं पतल्ययमेवेतश्वी ते वा इत्येव- मादि । ्रन्यकर्कस्य व्याहतस्य विधेवाद्‌ः परकृतिः wat वपामेवागेऽभिधारयस्ति अय एषद्‌ाच्यं ATTY चरकाष्व- aq, पषदाचञ्यमेवायेऽभिधारयन्ति। At: प्राणाः एष- zis सोाममिल्येवमभिदधतीत्येवमादि। रेतिद्यसमाच- रिते विधिः acme cfr) तस्मादा एतेन ब्राह्मणा हविः पवमानं सामस्ताममसाषन्‌ यामे यज्नं प्रतनवा- . - मर द््येवमादिः। कथं परशृतिपुराकल्पाो श्रथेवादा- विति। स्यतिनिन्द्‌ावाक्येनाभिसम्बन्धादिष्याश्रय्य कख कसयविद येखख द्यातमाद् वाद «fa i छ विधिविदितस्यानुवचनमनुवाद्‌ः ॥ ee ॥ भार विध्यनुवचनच्चानुवादा विडितामुवचगश्च, पवः HEAT नुवादेाऽपरोाऽचानुवादः | चथा पुनरुक्तं दिविधमेवमनुवा- दाऽपि।* किमर्थे पनविहितममूदयते, श्रधिकाराथैम्‌, विहि- aafaaag स्तति्बाध्यते निन्दा वा विधिरशेषोा वाभिधी- यते। विडहितानन्तरायाऽपि चामुवारो भवति । एवमन्य- द णुत्मे्णोयम्‌। लोकेऽपि च विधिररथंवादेाऽनुवाद इति च fafad वाक्यम्‌। Size पचेदिति विधिवाक्यम्‌। श्रय- वाद वाक्यमाययर्व॑चा बलं सुखं प्रतिभागश्चान्ने प्रतिष्ठितम्‌ | अनुवादः पचतु पचतु भवानित्यभ्यासः चिप्र प्र्यता- as भ्यायदंशशंनवात्यायनभाष्ये are fafa वो, wy प्यतामित्यथ्येषटार्थम्‌ । पच्यतासेवेतिं , -वाऽवधारशार्यम्‌। थथा साकिकं वाक्ये विभागेनार्ययद- - शात्‌ *प्रमाणलमेवं वेदवाक्यामामपि विभागेनायग्रदणात्‌ प्रभाणलं भवितुमरंतीति.॥ qo नानुवादपुनरुक्तयोर्विशेषः शब्दाभ्यासापपत्तः aie ` पंगशक्रभसाधु, साधरनुवाद दति we विभषा Frq- ‘dear कसमात्‌ । उभय fe प्रतीताः णब्दाऽभ्यस्यते + ` चरितस्य शब्दस्याभ्यासादुभयमसाधिंति ॥ शीध्रतरगमनेापरेशवदभ्यासानाविशेषः॥ ६६॥ ato मानवादपनर्क्रयोारविश्रेषः। कस्मात्‌ | अ्रयेवद्‌- भ्यासस्यामवाद भावात्‌ समामेऽभ्यासे पमर्क्रममयंकम्‌ | शर्थवामभ्यासाऽनवा्दः। ` श्रीच्रतरगमनापरेश्रवत्‌ । wre Wa गम्यतां wreat गम्यतामिति फरियातिश्याऽभ्धासे- HAST | उदाषरणा्यंचचेद म्‌ एवमन्याऽयनभ्यासंः | पव- ति पचतीति क्रियागपरमः। यामो ग्रामा रमणीयद्ति ्यां्षिः। परिपरि चिगन्तभ्यो car देवद्रति परिवर्श्णनम्‌, ` अध्यधि ge भिषणणमिति सामीप्यम्‌ । तिक्त तिक्रमिति प्रकारः । Usage ` स्हतिभिन्दागरेषविधिषधिका- ` ` रार्धता विहितार्थता चेति । किं पुनः प्रतिषेधदेदढङ्धा- ` दादेव अब्दस्य प्रमाणलं न सिद्यति। ` ~ + gare तया वेरेऽपि मवितुमर्सीति कचित्‌ aa: | २ ध्याये y याड्िकिम्‌। ९१ ख मन्लायवद्‌प्रामाण्यवच्च ततप्रामाण्यमात्तप्रामा- WIT ॥ so | मा० fa पनमरायवेदस्य प्रामाण्यं यद्‌ायंवेदेनोापदिष्पतेद्दं छल्वेष्टमधिगच्छति ददं वच्लयिलाऽजिष्टं जहाति तद््ानु- WAAAY तथाभावः सत्यार्थताऽविपखेदयः, मन्तपदा - arg विषभूताऽअ्निप्रतिषेधा्थानां प्रया गेऽथंस तथाभावः एतत्ामाश्यं fa छतमेतत्‌ । श्राप्तप्रामाखहत्तम्‌ । किं .पन- Taal प्रामाण्यम्‌ साल्ताक्छतधमेता तदया यथा- तार्थचिस्यापयिषेति। wat: खल सात्रात्कृतधमाणः द्द हातव्यमयमसख्य शानिदेतुरिदमस्षाधिगन्तच्मयम- स्याधिगमदेतुरिति श्वतान्यमुकन्पन्ते । तेषां खघ वे प्राण- wat खयमनवबुष्यमानानां नान्यदुपदेभ्रादवबाघधकारण- मस्ति, न चानवबेाधे BATE ale व्रा, मवा$कवा खस्ि- भावः, ATTY उपकारकोाऽप्पस्ति। इन्त aaa यथादधरमं यथाश्रतमुपदिभ्रामस्त द mat प्रतिपद्यमाना हेयं हास्यन्यधिग्रन्तव्यमेवाधिगनियन्तोति। एएवमात्नाप- देषः एतेन चिविधेनाप्षप्रामाश्छेन परिष्टकोताऽमृषटीग्रमा- नेाऽयंस्य साधका भवति। एवमाभ्नापदेश्रः प्रमाणमेवमाप्राः प्रमाणम्‌ | इष्टार्यनाप्तापदेशेनाय्वेदेनादृष्टाय वेदभागा- ऽनमातव्यः प्रमाणमिति weary इता; समान- ल्ादिति, warfa age ग्रामकाम -यजञेतेत्येवमादि- दृष्टा्यस्तेनानुमातव्यमिति । BWR च क्डयानुपदेग्ाश्रयोा N 2 C ५ ée न्यायद श्रं TAT AIA AIT aT MARTE ला किकस्दा णुपदेषुरपदेषटयार्थं*्ानपरानुजि- चया यथाग्रता्थंचिख्यापचिषया च प्रामाष्छम्‌। तत्प- fraerararugs: प्रमाणमिति द्रषप्रवक्ुसामान्वाचानुमा- नम्‌ य एवाप्ता वेदाथानां द्रष्टारः प्रवक्ारख त एवार्य्वेद- प्श्ठतीनामिल्या युवद प्रा माख्यवदेद प्रामाण्छमनुमातव्यमिति। निल्यलादेदवाक्यारनां प्रमाणले तद्मामाष्यमाप्तप्रामाणा- दित्ययक्षम्‌ शब्दस्य वाचकलाद्र्थप्रतिपन्तो प्रमाणलं न नि- wera fara fe we eau वचगाच्छब्दार्थव्यवसा- मुपपन्तिः। faa वाचकत्वमिति चेत्‌ म लेाकिकेष्वद्‌- ` Mara, तेऽपि far cf सेत्‌ म अनगा्नापदेध्राद थविषं- वादेाऽनुपपन्नः | निद्यलाद्धि we: प्रमाणमिति श्रनित्यः a tfa चेत्‌ अरविशेषवष्वमम्‌ श्रनापतपदेे aria म fam दति कारणं वाच्यमिति। यथाजियागश्चार्थय्य प्रत्यायनाल्लामधेयग्रन्दानां Bra waren मित्यलाग्रा- माख्ठानु पपत्तिः। award नामपेयश्रब्दा नियुज्यते लाके aw. मियागसामथ्यात्‌ प्रदयायका भवति न नित्यलात्‌ मन्वनरयगान्तरेषु चातीतानागतेषु सम्प्रदायाभ्यासप्र- यागाविच्छेरो वेदानां निद्यवम्‌ ज्राप्तप्रामा्याखं प्रामा- wey जाकिकंषु wey चेतत्‌ समागमिति॥ दति वाद्यायनीये न्याचभाये दितोयाष्यायखाचमा- हिकम्‌ ux tl * भानेन इति कचित्‌ a: | - २ ध्याये २ आडिकम्‌। € ato जअथथा्थैः प्रमारोदश दति BATE 7 we न चतुष्ठमेतिद्चाथापत्तिसम्भवाभावप्रामाग्यात्‌ we भा० म खलार्येव प्रमाणानि, किन्ति, रेतिद्यमथापल्तिः सम्भवाऽभाव दत्येतान्यपि प्रमाणानि, दति. च्रित्यनिदि- टपरवक्षकम्प्रवादपारन्यय्य Hayy, अरयादापन्तिरथौप्तिः graf: atfa: wee: | यत्राभिधीयमानेऽथ याऽन्याऽथैः Naya साऽथापत्तिः | यथा aaaegq ged भवतीति faay प्रसज्यते way भवतीति। waar ara अविमाभा- विनाऽथ॑स्य सक्नाग्रदणाद्न्यस्य सन्ताग्दणम्‌। यथा FT- WY सप्ताग्रदणाद्‌ाठकस्य सत्ताग्रदणम्‌ श्राठकस्य सत्ता- गरहणाप्मख्यस्येति | अभावे विरोधो sara शतस, ्रविद्य- मानं aaa विद्यमानस्य वायभरस॑यागस्य प्रतिपादकम्‌ विधारके हि वाखभ्नसंयागे गर्ल्ादर्पापतनकको न भव- तीति। सत्यमेतानि प्रमाणानि म तु प्रमाणन्तराणि प्रमाणन्तरञ्च मन्यमानेन प्रतिषेध उच्यते सोऽयम्‌ ॥ qe शब्द्‌ रेतिद्यानधान्तरभावादनुमानेऽथापत्तिस- म्भवाभावानथीन्तरभावाश्चाप्रतिषेधः॥ २॥ भा० | MANIA: प्रतिषेधः कथम्‌ श्राप्तापरेभः शब्द दति म च श्ष्टलच्षएमेतिद्याद्चावन्तते sss मेदः सामान्यात्‌ é9 ATW AN TAWA aredzya tf प्रत्यकेणा प्रत्यस्य सम्बद्धस्य प्रतिपन्तिदनु- मानम्‌, तया चाथापत्तिसम्भवाभावाः, वाच्यार्थसम्परत्यये- नानभिहितस्यायेष्ध प्रत्यनीकमावाद्र दणएमथापन्तिरन्‌मा- नमेव, श्रविनाभावदटत्या च सब्बद्धयोाः समुदायषमृदा- चिना: समुदायेनेतरस्य ग्रहणं सम्भवः | तद्यमुमानमेव | अरसिन्‌ aang नोपपद्यत टति fatwa प्रषिद्धे काय- AMM कारणस्य प्रतिबन्धकमनमीयते सोऽयं यथायं एव प्रमापादेग इति सत्यमेतानि प्रमाणाजिन तु VAT फान्तराणील्यक्तम्‌। श्रचायापक्नेः प्रमापभावभ्वनुन्ञा नोपपद्यते तथा डीयम्‌ ॥ ge. अरधापत्तिरप्रमाणमनेकान्तिकत्वात्‌ ॥ ₹ ॥ ato अत्तु Hay ठष्टिनं भवतोति सत्सु भत्रतीद््ेतद- dreamer waft Yer न भवति शेयमयापन्तिरप्र- माणमिति । नानेकान्तिकल्मथापन्तेः ॥ ° अनधापत्तावथोपत््यभिमानात्‌ ॥ ४ । भा० श्रवति कारणो HASTA दति वाक्यात्‌ प्रत्यनीक- तेऽरयः उति कारणे कार्यमुत्प्चत द्री दाप्यते ्- भावस्य fe भावः प्रव्यनोकद्ति। साऽयं arate: सति कारणेऽथादापद्यमानोा न कारणस सत्तां व्यभिचरति म खल्वसति कारणे Braga तखान्नानेक्ान्तिको यत्त॒ २ ays २ arena | ey भासति कारणे निमिन्तप्रतिबन्धात्‌ काथज्ञात्पद्यत इति कारणधर्बोऽसा न aad: प्रमेयं किन्त्॑स्याः प्रमेयम्‌ सति कारणे का््मुत्यद्यत दति योाऽणा arate: कारणस्य aati a व्यभिचरति एतदस्या प्रमेयम्‌। एवन्त्‌ सति श्रनंयापन्तावयापत्यभिंमानं छता प्रतिषेध उच्यत द्ति। दृष्ट कारणधम म शक्यः प्रत्यास्यातु्भिति॥ ° प्रतिषेधाप्रामाण्यश्वानैकान्तिकत्वात्‌ ५॥५॥ ` भा drafted प्रमाणममेकान्तिकलादिति वाक्यम्‌ प्र- तिषिधः तेभागेनाथापन्तेः saved प्रतिविद्धते भ agra: एवन कान्तिक भवेति अनेकाज्तिकलादप्रमाशेनानेन म afazu: प्रतिषिद्यते इति। श्रथ मन्यसे नियतविषये- aug खविषये व्यभिचारो भवति न च प्रतिषेधस्यास- = दभावे विषयः wate ॥ ae ae ~ re qo तत्प्रामाण्ये वा नाथीपत््यप्रामाण्यम्‌ ॥ € । भा. श्रथापत्तेरपि कार्यात्पादेन कारणसत्ताया अरय fart विषयः न च कारणधस्या भिमिन्तप्रतिबन्धात कायामत्पादकल्मिति । अभावस्य तहिं प्रमाणभावा- waygt नापपद्यते कथयमिति॥ ह° नाभावप्रामाख्यम्प्रमेयासिङेः ॥ ७ ॥ ९१ न्धायद्रं नवाद्छायनभाे भा अभावस्य यंसि प्रमेये Grafeg वेजात्यादच्यते नाभावप्रामाण्छम्‌ प्रमेयासिद्धेरिति। श्रयाऽयमयेबडलाद- यैकदे उदाद्धियते॥ qo लष्ितेलश्णलश्ितत्वादलक्ितानां तत्प्रमेय- सिङ्ः॥ ८ ॥ भार. ..तच्याभावख्ध सिद्धति प्रमेयम्‌, कथम्‌ लधितेषु वासस अनपारेयेषु उपाद्यानामलक्वितानां . खचणलकितवात्‌ खल्तणाभावेम्‌ लचितत्वादिति । उभयसन्निधावलक्ितानि वार्षाद्यामयेति प्रयुक्ता येषु वाषसु खचणानि न भव- fer तानि खच्षणणभावेनं प्रतिपद्यते प्रतिपद्य चानयति . . .रतिपन्तिरेतुख प्रमाणमिति॥ ° असत्यर्थे नाभाव इति चेन्नान्यलक्षणेापपन्ेः | vel | भा० यच श्त्या किञ्चिन्ल भवति तच तस्याभाव उपपद्यते। अलधितेषु च वासु waurfs war न भवन्ति तस्मात्‌ तेषु छल्षणाभावेाऽनुपपन्न दति गान्यललणापपन्तेः यथा- यमन्येषु वासः लचणानामपपत्तिम्पश्ति नेवमलचितेषु सोऽयं ल्षणाभावं पश्लभावेनायंग्तिपद्यते षति॥ we तत्सिदरलक्ितेषषेतुः ॥ १० ॥ २ GWT याड़िकम्‌। £9 are तेषु वासःसु afeay सिद्धिविंद्यमानता येषां भवति न तेषामभावे खचणानाम्‌, यानि च afety विन्ते wa- फानि, तेषा मलसितेव्वभाव Cae: | यानि खल्‌ *भवन्ति तेषामभावे व्याहत इति ॥ wo न लकछ्षणावसख्ितापेष्सिङ्धेः ॥ ११ ॥ भ . Ow Mat यानि लच्तणानि †भवन्ति तेषामभावद्ति। fara केष॒चिष्ठक्षणान्यवस्ितानि अनवख्ाभि कंषुचिदपे- माणे येषु लचणानां भावं न पश्यति तानि लक्षणाभा- वेन प्रतिपद्यत इति॥ ख° प्रागुत्पत्तरभावापपत्तेश्च ॥ १२॥ भा० अरभावदेतं खलु भवति प्राक्‌ चेत्पन्तेरविद्यमानता उत्पन्नस्य चात्मना दानाद्विद्यमानता, तत्रालकितेषु वा- BZ प्रागत्पत्तेरविद्यमानतालच्षणा लचणानामभावेो TAT दति । आपोपदेश्ः अन्द्‌ इति प्रमाणभावे विशेषणं ब्रुवता नानाप्रकारः भब्द tfa ज्ञायते तस्मिन्‌ सामान्येन विचारः fa जित्योऽयानिद्य इति॥ ao विमशेत्वनुयागे च विप्रलिपन्ते संशयः; ॥१३॥ भा० श्राकाभ्रगुणः न्दा विञ्युनित्योाऽभियक्तिधम्मक cas, * सम्भवन्ति इति क्षश्वित्‌ पाठः| † सम्भवन्तीति क्वचित्‌ ara: | t efanrcad ae as किन्तु भाप्यमिति। ५) éc न्यायद्नवाद्यायनभाष्ये ' भाग गन्धादिसदटत्तिद्रयेषु सन्निविष्टा गन्धादिवदवख्िताऽ- भिव्यक्तिघर्ंक दत्यपर, श्राकाशगृणः भब्द उन्पत्तिनिरोध- धका बृद्धिवदित्यपरे, awa gras: शब्दाऽनाश्रित उत्यभ्निधग्बंका निराधधमक इत्यन्ये, चरतः संशयः किमच तत्वमिति, अनित्यः शब्द THM, कथयम ॥ we आ्रादिमत्वादं न्दरियकत्वात्छतकवद्‌ पचाराच ॥ ॥ १४ ॥ भा० श्रादियानिः कारणम्‌, आदीयतेऽस्मादिति कारण- वदनित्यं दृष्टम्‌ संयोगविभागजच्च शब्दः कारणवक्वाद- नित्यष्ति, का पनरियमथदेश्रना कारणवदिति उत्य्ति- धर्बाकलादनित्यः wee tia wet न भवति विनाग्रधग्बक vfa, सांश्यिकमेतत्‌ किमत्यन्तिकारणं संयोगविभागा शब्दस्य, श्राराखिदभिव्यक्रिकारणएमित्यत श्राद। शि anata दद्धियमप्रत्याखत्तियराद्यरे'द्धयः। किमयं व्यञ्च. कन समानद्‌शाऽभिव्यज्यते रूपादिवत्‌ श्रय संयागजाच्छ- ब्दा च्छन्द सन्ताने उति ओ्राचप्रत्यासन्रोा गद्यत दति, संया- गजिदन्तो शब्दगरदणान्न वञ्चकेन समानद्‌भस्य ग्रदणम्‌ | STREAM? दारूपरष्संयोागनिरत्ता दूरसेन शब्दो द्यते न च व्यञ्चकाभावे BY गणं भवति, तस्मान्न aga: संयागः। उत्पादक तु संयोगे संयागजाच्छष्टाच्छब्दस- wart सति ज्राचप्रत्याखन्नस्य ग्रहणमिति यकर ख्याग- fagat शब्दस्य ग्रदणमिति। tag शब्द उत्पद्यते =-= ————— ee -ककन - _ ——_—-a- oe ee ~ २ ्वध्याये २ श्ाड्िकम्‌। €< भा नाभिव्यज्यते रृतकवदुपचारात्‌ तोत्र मन्दमिति aa- aad Na सुसं मन्दं सुखं तीव्र दुःखं मन्द्‌ दुः- खमिति उपचयते च तोत्रः शब्दा मन्दः शब्द दति। व्यश्चकस्य तथाभावाद्रदणएस् तीव्र मन्दता रूपवदिति wa श्रभिभवेापपत्तेः संयागसख्य व्यञ्नक्खय तीत्रमन्दतया श्रन्द- ग्रस्य तीत्रमन्दता भवति न तु शब्दाभिद्यते यथा प्रकाश्रसछ तोत्रमन्द्तयारूपग्रदणस्येति तच नेवम्‌ wha भवेोापपत्तेः, तीत्रोमेरोशनब्दामन्दं तन््ीश्ब्दमभिभवति म॒ मन्दः, न च शब्दयदणमभिभावकं wey न भिद्यते we तु भिद्यमाने य॒क्राऽभिमवः तस्नादुत्पद्यते. wet नाभिव्यज्यत इति, श्रभिमवानुपपत्तिख. व्यश्चकसमा- नदे्स्याभिवयक्ता प्रा्यभावात्‌ व्यश्जकन समानद्‌ शाऽभि- व्यज्यते शब्द दृत्येतस्िन्‌ पक्वे नापपद्यतेऽभिमवः, नहि भरी- ब्देन ated: प्राप्त दति, अप्राप्ते श्रभिभवद्ति चेत्‌ श्न्दमात्राभिभवप्रषङ्गः। WY मन्येताऽसत्यां प्राप्तावभिभवे भवतोति। एवं शति यथया addin: कञ्चिन्तन्तौखन- मभिभमवति। एवमन्तिकस्योापादानमिव दवीयश्यापादान- मपि तम्तीखनं नाभिभवेत्‌ श्रप्राप्ेरविश्षात्‌ तच कञि- देव Hat प्रणादितायां waaay समानकालास्तन्त्री- खनान श्रयेरन्‌ दूति । मानाश्तेषु अब्दन्तानेषु सत्मु ओ त्रप्रत्यासत्तिभावेन कस्मचिच्छब्दस्य तोत्रंण मन्दस्या- भिभवे am viii कः पमरयमभिभतरो ara arg- 0 2 १०० | न्यायदण्ंनवाव्यायनभा्ये भाग्समानजातोयग्रदणरूतमग्रडणमभिभवः | यथयाकाप्रका- शस्य यदणास्यादिल्यप्रकाग्रनति॥ ह° न धटाभावसामान्यनित्यत्वात्‌ “नित्येषप्यनि- त्यवदुपचाराच्च ॥ १५ ॥ भा न ae श्रादिमत्वादनिल्यः wez:, कस्मात्‌ व्यभिचा- रात्‌ ्रआादिमतः खल्‌ घटाभावस्य दृष्टं नित्यलम्‌, कथमा- fear, कारणविभागेण्योा fe घटो न भवति कथमद्य fared याऽस कारणविभागेग्या न भवति न तस्याभावो भावेन कदाचिन्निवरत्यत इति, यदप्येद्धियकल्वात्‌ तदपि व्यभिचरति। रेदियकच्च सामानं नित्यञ्चेति, यदपि छृतक्वद्‌पचारादिति तदपि व्यभिचरति नित्येव्वनित्यव- SVU Ts: यथा fe भवति qaw प्रदेशः कम्बलस्य प्रदः एवमाकाश्सख्य प्रदेशः waa: yew दूति भव- तीति॥ ह° तत्वभाक्रयानानात्वविभागादव्यभिचारः ॥ ॥ १६ ॥ भा नित्यमित्यच् किं तावन्तत्वम्‌। श्रात्मान्तरस्वानत्पत्ति- धश्मकस्यातम हानानुपपन्तिनिंत्यवम्‌ । तच्वाभावे नापप- दयते, भारं तु भवति, GAMA म मदहानासोत्‌ यद्भूवा न * निल्बेष्वनित्यवद्ति कचित्‌ पाठः| R Sys a alyna | १०९ wre भवति म जातु तत्‌ पनभंवति तचरानित्य xa निलयो घटा- भाव इत्ययं पदार्थं दति, त्र यथाजातोयकः शब्दान तथाजातीयकं काय्यं fafafaa दृष्यत इत्यव्यभिशारः। यदपि सामान्यनित्यलादिति श्दियप्रत्याख््तिग्राद्यमेदि- यकमिति॥ छ सन्तानानुमानविशेषणात्‌ ॥ १७॥ भा नित्ये व्यभिचार दति प्रतम्‌। मेद्धियग्रणसा- मथ्याच्छन्दस्सानित्यलं किन्तर्दीद्ियम्रत्यासन्तियाद्मलात्‌ सम्तानानमानं तेनानिद्यत्वमिति चदपि नित्येव्वणयनित्य- त्वद्‌ प्वारादिति न॥ | qo कारणद्रव्यस्य प्रदेशशब्दनाभिधानाननित्येषप्य- व्यभिचार इति ॥ ec a Blo एवमाकाशप्रदेश श्रात्मप्ररेशडश्ति नाचाकाग्रात्मनोाः कारणद्रव्यमभिधीयते यथा Base, कथं हाविद्यमान- मभिधीयते ्रविद्यमानता च प्रमाणताऽनुपलभेः कि- मादिं तचाभिधीयते संयोगश्यायाणटत्तिलम्‌ परिच्छि- सेन द्रयेणाकाशस्य संयोगा नाकाशं वाश्नाति अव्या ava दृति, तदस्य छतकेन द्रव्येण सामान्यम्‌ नद्या- aaa: dara was वाप्नोति सामान्यकता च भ- क्िराकाश्स्य प्रदेश cf अमेनात्मप्रदेणे व्याख्यातः RoR न्यायदश्रंनवाद्छायनभाष्ये भाः खंयोागवचख णब्दबुद्यादोनामव्या्यदन्तिलमिति । परोचि- ता तोत्रमन्दता शब्दतक््वं न भक्तितेति। कस्मात्‌ पनः खच्रकारस्पाख्िक्षये तरं न yaa इति, भोलमिदं भगवतः चकारस्य बड़व्वधिकरणेषु दा पक्ता. न व्यवस्था- पयति तच श्रास्तसिद्धान्तात्‌ तच्वावधारणं प्रतिपत्तमदं- तीति मन्यते शास्तबिद्धान्तस्ु न्यायषमास्यातमनमतं बडशाखमनुमानमिति) श्रथापि खल्िदमस्ति दरदं ना- wifa कुत एतत्‌ प्रतिपत्तव्यमिति प्रमाणत उपलबेरन्‌- पलरभसति। अविद्यमानस्तरिं शब्दः ॥ द° प्रागु्ारणा यनुपलब्धेरावरणा यनुपलब्धेश्च | ॥ १९ ॥ भा परागषारणान्नास्ि श्रब्दः। कस्मात्‌ | WAGGA: षता- ऽनुपलसिरावरणादिग्य एतन्नो पपद्यते कस्मात्‌ | शअ्वरणाः दौीनामनुपलसिकारणशानामयदणात्‌। श्रनेनादटतः शब्दा नोापशभ्यते असन्िष्टष्टखेद्ियव्यवधानादित्येवमादि श्रन्‌- पलविकारणं न wzya दति साऽयमनुखारिता ना- सौति, उचारणमस्य व्श्चकं तदभावात्‌ प्रागृचारणाद्‌- जपल्लसिरिति । किमिदमृष्वारणं नामेति । विवक्षाजनि- तेन yaaa काष्ठस्य वायाः प्रेरितस्य कण्ठताल्वादि- प्रतिघातः । यथाख्यानं प्रतिघातादणाभिययक्रिरिति। संया गविशेषोा a प्रतिघातः ufafegy संयागख वयश्च- २ अध्याये २ Beara | १०३ भा कलम्‌। तस्मान्न व्यञ्जकाभावादयदणम्‌ श्रपि लभावादेवेति साऽयमुचाय्येमाणः शूयते श्रुयमाणख war भवतोति अनुमीयते ष्व चेारणाचछरूयते a zat म भवतोति अभावान्न अयत दूति कथं श्रावरणायनुपलभेरिद्युक् तस्मादत्पत्तितिरोभावघ्भकः शब्द दति एवश्च सति तन्तं पांश्टभिरिवावाकिरन्निदमाड॥ ख तदनुपलब्धेर नुपलम्भाद्‌ावरणापपत्तिः॥ २० ॥ भा यद्यमुपलम्भाद्‌ावरणं नास्ति श्रावरणानुपलयिरपि तद्यनपलम्मान्नासतीति तस्या श्रभावादप्रतिषिद्धमावरण- fafa कथं पनज नीते$भावान्नावरणानुपलमिरुपलभ्यत ट्ति किमव ज्ञेयं प्रत्यात्मवेदनौयलात्‌ समानम्‌ श्रयं खख्वावरणमनुपलभमानः प्रत्यात्ममेव सवेदयते नावर- एमृपलम्भ दट्ति यथा जुद्येना तस्या वरणमपलममानः प्रत्यात्ममेव संवेद्यते सेयमावरणेपलयिवदावरणानप- खथिरपि संवेदयेवेति एवञ्च सत्यपतविषयमुत्तरवाक्यम- सोति श्रभ्यनुन्ञावादन aad जातिवादि्ना॥ Go अनुपलम्भादप्यनुपलन्धिसद्धाववन्नावर णानुप- पत्तिरनुपलम्भात्‌ ॥ २१॥ भा यथानुपलन्यमानाऽप्यावरणानुपलसिरस्ति एवमनुप- रभ्यमानमप्यावरणमस्तोति यद्न्यनुजानाति भवाननप- ) 94 १०४ न्धायदणश्रंनवाव्छयायनभाष्ये भा. खभ्यमानाप्यावरणानु पखथिरस्ि CRA पलभ्यमानमघया- वरणमस्तीति । यद्यभ्यनुजानाति न चानुपलभ्यमाना ना- वरणानपखभिरस्तोति श्रभ्यनुञ्ाय च वदति नाम््ावरण- मनुपलम्भादिति। एतस्िन्नणन्यनन्नावादे प्रतिपत्तिनि- यमा नोपपद्यत इति॥ Ro अनुपलम्भात्मकत्वाद नुपलब्धेरदेतुः ॥ २२॥ We यदुपलभ्यते तदस्ति यन्नोपलभ्यते तन्नास्तीति श्रनुप- खम्भात्मकमसदिति व्यवख्ितम्‌ उपलशयभावख्ानपल- सिरिति सेयममावलान्नापखभ्यते we खलवावरणं तस्या- awa भवितव्यम्‌, न चोपलभ्यते तस्नान्नासोति। तख यदुक्रं मावरणानु पपत्तिरनुपलम्भादित्ययक्मिति श्रय ब्द स्य नित्यलं प्रतिज्ामानः कस्माद्धेतोः प्रतिजानीते ॥ स MANA ॥ २९॥ भा० श्रस्पञ्रमाकाश्ं faa दुष्टमिति तथाच we दति साऽयमुभयतः सव्यभिचारः स्यशंवांखाणर्नित्यः wary कम्मोऽनिव्यं दष्टं श्रस्यर््लादित्येतस्य साध्यसाघम्चैणादा- शरणम्‌ ॥ ख० न कम्भानित्यत्वात्‌ ॥ २४ ॥ भा सध्यवेधर्गर्ादादरणम्‌ ॥ र्‌ sega २ aifeaa | १०४ qo नाणखनित्यत्वात्‌ ॥ २५॥। भा० उभयस्िन्नदादरणे वयभिचाराखर Ya: | अयन्ति हेतुः ॥ a | छ सम्यदानात्‌ WE भा० सम्प्रदोयमानमवश्ितं दृष्टम, सम्प्रदीयते च we च्राचार्यैणान्तवासिने तस्मादवखित इति॥ ` ख” तदन्तरालानुपलब्धेर हेतुः ॥ २७ ॥ भा० येन सम्प्रदीयते Ga च तयारन्तरालेऽवस्थानमख्य कन लिङ्गेनापलभ्यते सम्प्रदीयमाने wafea: बम्पररात्‌- Tifa सग्मदागश्च प्राभोतोत्यवज॑नोयमेतत्‌ ॥ ह° अध्यापनाद्प्रतिषेधः ॥ २८ ॥ भा श्थ्यापनं fay श्रषति *सम्प्रदानेऽध्यापनं न स्यादिति॥ ल उभयोः पश्षयारन्यतरस्याध्यापनादप्रतिषेधः॥ ॥ २९ ॥ | भा समानमध्यापनमसुभयोः Gear: संश्रयानतिटन्तेः कि- माचा्थंखः शन्दाऽन्तेवासिनमापद्यते तदध्यापनम। श्रा- * सम्मदीयमाने cad: | 1 संग्रयानिवुत्तेरिति कचित्‌ पाठः। jn PO १० | MATT AAT AAW are ई खिनूतयोपदे्वद्गरीतस्या नृकर ण मध्या पन मिति | एवम- ध्यापनमलिद्गं सम्परदानयेति। श्रयम्तदिं दतु: ॥ ख अभ्यासात्‌ ॥ ३० ॥ भा० अभ्यस्मानमवद्धितं दृष्टम्‌ WAAR: पश्यतीति, रूप- मवख्धितं पमः पुन दृ ते, भवति च शब्देऽभ्याषः, TIRAT- धोताऽनवाकोा विंश्रतिवोऽधौत «fa, तस्माद वस्तस्य पनः पुमरुचारणमभ्यास दति i ह° नान्यत्वेप्यभ्यासस्योापचारात्‌ ॥ ३१ ॥ भा० ` अमवश्यानेणभ्यासस्याभिधानं भवति । दिनुत्यत्‌ म- वान्‌ fata भवानिति, facaaa चिरनुत्यत्‌ दिर- fatra werfa द्िभुङ्गं एवं व्यभिचारात्‌ sfafeg- रता वन्यञ्नब्दस्य प्रयागः प्रतिषिध्यते॥ | qe अन्धदन्यसादनन्धत्वादनन्धदित्यन्यताऽभावः। ॥ ३२ ॥. भा चदिदमन्यदिति मन्यसे तत्‌ खायनानन्यलाद्‌न्यन्न भवति | 'एवमन्यताया अभावः, तच | यदुक्रमन्यलवेऽणनग्या- खापचारादिन्येतदयक्रभिति शब्दप्रयोगं अ्रतिवघतः WC ब्दानरप्रयागः प्रतिषिध्यते ॥ | २ अध्याये २ Ties Ce १०७ ल ° तदभावे नास्यनन्धता तथारितरेतरापेष्षसिद्धं ॥ २२॥ भा० *श्रन्यस्माद्न्यतामुषपादयति भवान्‌ उपपाद्य चान्यत्‌ त्याचष्ट अ्रनन्यद्ति च शब्दमननानाति प्रयङ्के चान- न्यद्ति। एतत्‌ समासपदमन्यश्ब्दोऽयं प्रतिषेसेन ay समस्यते यदि चाजान्तरं पदं मास्ति कस्यायं प्रतिषेधेन ae समासः, तखमात्तयोरगन्यानय्द यो रितरोऽन्यभ्न्द ईतर- मन्यश्रब्द मपेच्तमाणएः सिद्यतोति aa यदुक्रमन्यताया अभाव दतटेतरयुक्तमिति, wa तर्दोदानों wee नित्यवम्‌ ॥ qo विनाश्कारणानुपलग्धं ; ॥ ३४ ॥ भाग यदनित्यं aw विना्रः कारणाद्भवति यथाल कारणट्रव्यविभागात्‌, न्द सचेदनित्यस्तस्य विनाशे यस्मात्‌ HITT Rafa तदु पखभ्येत न सापलभ्यते तस्मान्नित्य इति॥ छ अश्रवणकारणानुपलगः सततश्रवणप्रसङ्गः ॥ ॥ ३४ ॥ भा० यथा विनाश्कारणानुपलसेरविनागरप्रसङ्गः। एवम- अवएकारणानुपलसेः सततं अवण प्रसङ्गः ।` व्यश्चकाभावा- दश्रवणएमिति चेत्‌ प्रतिषिद्धम्‌ यश्चकम्‌। अशविद्यमा- मस्य fafafan श्रवणमिति विद्यमानस्य निनिंमित्ता * न्धस्यानन्धतामिति क्रखित्‌ qa: | x2 १०७ UCU ATTA AAT भाग विनान्न दति sara दृष्टविरोधोा fafadaate faut «aaa सेति॥ ख° उपलभ्यमाने चातुपलब्धरसत्वाद नपदे शः॥२६॥ भा० अनुमानाचोपलभ्यमाने WA विनाशकारणे fa- awercersqadicenfeerate: | चसख्ादिषाणो तख्मादश्च षति किमनमानमिति चेत्‌ सन्तानापपत्तिः उपपादितः बरब्दसन्तानः संयागविभागजाच्छन्दा च्छन्दा- ` ` भोर तताऽणयन्यन्तताऽष्यन्यदिति तच कार्यः wee: का- cuned faqufg प्रतिघातिद्रव्यसंया गस्वग्यस्य शब्दस्य निरोाधकः।; *rd fe तिरः प्रतिक्षुद्यमन्तिक्येनाणश्रवणं WS, BIG दूरस्येनाष्यसति व्यवधान इति। चण्टावा- मभिरन्यमाना्यां तारस्तारतरो मन्दो मन्दतर्‌ इति 7 afauqrararmcemtaisfagedr sua aq fra We, चण्टाच्यमन्यगतं वाऽवश्धितं wuafsafacfa- -्यक्गिकारणं वाच्यम्‌ येन सृतिसन्तानेां भवतीति wee भेदख्चाखतिश्रतिभेद उपपादयितव्य इति । श्रभित्मेतु wee Perey सन्तानटन्तिमंये गसदकारिनिमिन्तान्तरं संस्कार awa 1†परटमन्द्मिति ada verse अ्नब्दसन्तानान- aha पटमन्दभावाचख तीत्रमन्दता शब्दस्य, ABAG — « * eet fw ae प्रतिकुश्यमिति कवित्‌ as: | † पटुमन्दमनुवत्तते इति कचित्‌ पाठः, र्‌ ध्याये २ ष्याङिकम्‌। १०९ av afaiz इति tad निर्निंमिन्नान्तरं संस्कारं उपलभ्यते अनपलमभनासोति ॥ @° पाणिनिित्तप्रस्षेषांच्छब्दाभावे नासुपलस्थिः॥ ॥ 89 ॥ भा० पाणिकर््णा पाणिघष्टाप्रद्ेषोा भवति तसिश्च सति श्न्दसन्ताना नोपलभ्यते Ba: अवणानपपल्तिः। ततर प्रतिचातिद्र यस्यागः wee निमित्तान्तरं संखार- wad निरूणद्धोत्यनमीोयते । तस्य . च, निरोाघाच्छब्द- खाने Arequa , अनुत्पत्ता श्तिविच्छेदः। यथा प्रति- .चातिद्रव्यस॑योागादिषोाः क्रियाहेता. dare निरद्धे गम- ` नाभाव दति, कम्यसन्तानसख् स्शनेद्धियग्राद्यख , चाप- 1: : रमः :कांश्पाचादिषु orfedgar. लिङ्गं .संस्कारसन्तान- सतेति, तसरान्निमित्ताकरख् संखारभूतख,.नानुपलथि- रिति॥ | qe विनाशकारणनुपलम्धश्चाविसयानेः तन्नित्यत्व प्रसङ्गः ॥ RE I 2 ate. चदि यस्य, विनाकारणं , नोपलभ्यते, तद्‌ तिष्ठते शरवस्ामाखः तस्य नित्यलं ,प्रसज्यते 1 एवं यामि खल्विमानि. शब्दश्रवणानि .शब्दाभिव्यक्रय षति मतं न तेषां विनाश्न- कारणं भवतापपाद्यते `श्रनुपपादनादनवस्यानमनव्या- 7 i "1 11 12 +न वे निमिक्तान्तरमिति कचित्‌ पाठः| १९१ न्धायद शं ATTA भाग्नात्‌ तेषां नित्यत्वे प्रसज्यत इति। श्रथ नेवन्तदिं वि- नाश्कारणानुपलभेः शब्दख्यावसखानाल्िव्यवमिति। कम्प VATA च नादस्य पाणिप्रङषात्‌ कम्पवत्‌ कारणा- परमादभावः वैयधिकरण्छे fe प्रतिघातिद्रवयप्रक्षषात an समानाधिकरणख्येवापरमः स्यादिति॥ wo अस्पशत्वादः प्रतिषेधः ॥ ३९ ॥ भा० यदिदमाकाश्रगृणः शब्द्‌ इति प्रतिषिध्यते श्रयमनुप- ` ' पन्नः ' प्रतिषेधः श्रवा च्छब्दाश्रयस्य खूपादिषमान- "` "दषष्छायदणे श्द सन्तामोापपन्तरस्यभ॑व्या पिदर याश्रयः we ef ज्ञायते न ष्व कम्पसमानाश्रय इति प्रतिद्रयं ख्टपादिभिः ay सन्निविष्टः शरन्दसमानदेओो व्यज्येत इति नापपद्यते FAA Wl | wo विभक्तयन्तरापपत्तश्च समासे ॥ ge भा सन्तानोापपन्तेसेति चायः, तद्याख्यातम्‌। यदि खूपा- दयः शब्दाश्च प्रतिद्रव्यं समस्ताः vafzarafaa समा- खे agra at यथाजातीयकः खज्ञिविष्टक्तसख तथाजा- ` तगेस्छेव ग्रहणेन भवितव्यं शब्दे खूपादिवत्‌ तच याऽयं विभाग waza नानारूपाभिन्नश्रतयो विधक्माणः भन्दा श्रमि यज्यमानाः शूयन्ते) ae विभागान्तरं सरूपाः २ Ga 2 ाडिकम। १११ भा. समाभन्रूतयः सधम्माणः शन्दाखीत्रमन्दध्मतया भिन्नाः श्रयन्ते तदुभयं नोपपद्यते माना्धतानामुत्यद्यमाना- नामयं स्रौ नैकस्य व्यज्यमानस्येति ! श्रस्तिचायं विभागे विभागान्तरश्च तेम विभागापपन्तेर्मन्यामद्े म प्रतिद्रयं ूपादिभिः खद शब्दः सन्निविष्टा व्यज्यत fai दिवि- Wad war वणंात्मकोध्वनिमातच्रख, तत्र . वणात्मनि तावत्‌ ॥ wo विकारादेशपरेशणत्‌ संशयः ॥ ४१ ॥ भा दध्यत्रेति) कषिदिकार ca fear यत्वमापद्यते दति विकारं मन्यन्ते। कंचिदिकारद्य प्रयोगे favaaa थदि- कारः खानं जाति तत्र यकारस्य प्रयोगं Hadi संडि- तायां विषये दकारो म प्रयुज्यते तख स्याने यकारः प्र यच्यते स श्रादेश tf उभयसि््मुपदिश्ते तत्र न ज्ञायते किन्तत्तमिति । श्रादेश्ापदेश् सत्तम्‌ । विकारोाप- au ह्यन्वयस्ाग्रणादिकारानुमानम्‌ सत्यन्वये किञ्चिन्नि- ava किञ्चिदुपजायत इति शक्येत विकारोऽनुमातुम्‌,न चाम्बया Waa, तस्मादिकारो नास्तोति, भिन्नकरण्याख वणयारप्रयागे प्रयागापपत्तिः। °विदटत्तकरण दकारः, ईषतस्ष्टकरणा यकारः । afar एयक्‌ करणास्येन * निषटत्तेति कचित्‌ पाठः = AR MAVW AN AQAA AT Ul WAAATMANTWA तयोारेकस्या प्रयोगे *<न्यतरस् प्रयाग उपपन्न इति. श्रविकारे way, । यचेमाविकारय- कारो न .विकारण्ता यतते यच्छति प्रायंख् दति। दक्रार टदमितिचख। यचच विकारण्डती ददं areca उभय प्रयाक्ररक्तिषो यतरः, Bag wfafrare- ओपपसम्तिः। प्रय॒व्यमानाग्रहणा्च न खजिकारः प्रय्‌- YAR यकारतामापद्यमानेो wea) किन्ति दकारस्य प्रयोगे यकारः प्रयज्यते तस्मादविकार टति। श्रविकारे च न श्ब्दान्वाख्यानलापः। न विक्रियन्ते वणा टति नच- afar aq श्रब्दान्वाख्यानख्याषम्भवा येन वणएविकारं प्र तिप्ेमद्ोति न खल वर्णस्य adit कायम न 1†दोका- राद्यकार उत्पद्यते यकारादिकारः। एयकस्यानप्रय- ब्रोत्पा्या Wa वणी स्तेषामन्यान्यख wrt qua इति यक्रम। Wataeaa परिणामा विकारः wa कार्यं कारणभाव वा Guay नास्ति agra सन्ति वणविका- रा वणंसमदायविकारानपपन्तिवख वण्विकारानपपत्तिः We wv: प्रवो व॒चिरिति यथा वणणसमृदाचख धातुलच्तणस्य क्रचिदिषये वफाम्तरषमदायेा न परिणामा नाकाय q- IMTS स्यामे च्ब्दानारं प्रयच्यते तथा AWA वणा- न्तरमिति feay म सन्ति व्ंविकाराः॥ * qaata कचित्‌ पाठः। † नहोशारो यकार उत्पद्यते यक्षार इकार इति कचित्‌ पाठः| ‡{ खतश्वेति क्षित्‌ ws: | २ wwe खाहिकम्‌। ०९९३ ख° प्ररतिविदद्धा विकारविदहः ॥ ४२ ॥ भा प्रृत्यनुविधानं विकारेषु इष्टम्‌ । यकारं इखदो- घंनुविधानं नास्ति येन विकारलमनुमीयत इति ॥ qo न्युनसमाधिकापलन्पे विकाराणामहेतुः ॥ ४३॥ भा दव्यविकारा न्यूनाः समा wfwarg wa तददयं विकारो न्यूनः खादिति fafawerfa हेतारभावाद- साघनं दृष्टान्तः च नादाहरणसावषम्यैद्धेतरस्ति म वेधम्यात्‌ अरमुपसं इतश्च रतुना दृष्टान्ता न साधक ch प्रतिदृष्टान्ते चानियमः प्रसच्येत। ययाऽनडुदखानेऽशचो मेदं front म तद्िकारो भवति, एवभिवणंस्य थाने यकारः waar म विक्रार इति, नचात्र नियमरेतुरसि दृष्टान्तः साधका न प्रतिदृष्टान डति, द्रव्यविकारोादादरणञ्च॥ wo नातुख्यप्रकतीनां विकारविकल्पात्‌ ॥ ४४ ॥ भा श्रतुद्यानां दइव्याणां प्रकृतिभावे विकल्यते वकारय प्रतीरनुविधोयते, म त॒ दवणंमनुविधीयते यकारः, तस्मादनुद्‌ादरणं द्रव्यविकार इति। a be * famrcaaate कचित्‌ पाठः। ० [६८८८५८4 १९१ न्धायद षरंनवात्छ्यायनभा्ये भा० यथा द्रयभावेम Berar: naa विकारवैषभ्यम्‌, एवं वणंभावेन Gara: प्रृते विकारविकल्य दूति॥ ख न विकारथमानुपपन्तः॥ ४६ ॥ भा श्रयं विकारधमा TAWA, यदात्मकं Ta खदा सुवणं वा तस्यात्मनाऽन्ये wit ब्यहा निवत्ते, व्यहामरश्चोपजायते तं विकारमाचक्छदे। न वर्सामान्य कथिच्छब्दात्माश्वयी य ta जहाति यत्श्चापद्यते aq यथा सति द्रव्यभावे विकारवेषम्ये नाऽनड्रोाऽगो विकारो विकारधम्बानुपपन्तेः, एवमिव न यकारो विकारो विकारधश्मानुपपन्तेरिति । इत्च म सन्ति वणंविकाराः॥ qe विकारप्राप्तानामपुनरादत्तेः॥ 89 I भा० श्रनपपन्ना पनरापत्तिः। कथम्‌। पुनरापत्तेरन- मुमागादिति। दकारो यकारल्वमापन्नः पुनरिकारोा भवति म पुनरिकारख्य शयाने यकारस्य प्रयागेऽप्रयोग- खेत्यजागुमानं मासि i we मुवणादीनां पुनरापत्तेर हेतुः ॥ ४८ ॥ भा श्रननुमानादिति न ददः हानुमाभम्‌, सुवणं कुष्ड- ललं हित्वा. स्चकल्वमापश्यते quad हिला पुनः कुष्डल- 2 ष्यध्याये alee | १९५ भा० लमापद्यते, एवमिकारोऽपि चकारवमापन्लः पुनरिकारोा भवतोति यभिचारादननुमानम्‌, यया war द्धिभावमा- पन्नं पुनः पयो भवति किम्‌, एवं वणानां ग पनरा- पत्तिः । श्रय सुवणंवत्युनरापत्तिरिति सवणादाषहरणापप- fag ai खछ° ` तदिकाराणां सुवणेभावाव्यतिरेकात्‌॥ ४९ ॥ भा० श्रवश्धितं सुवे होयमानेभापजायमानेम wag ufai भवति नेवं कञिच्छष्दात्मा दोयमानेमेलेनापजा- यमानेन यत्वेन uaf गद्यते | तख्मातसुव् रा दरणं नापपद्यत € = e Wo कुण्डलरुखका सुवणस्य war a qavaw vafa- ~ १ ~ e कारयकारा कसय वणंत्मना war add सामान्ये न ~ Ae i तस्येमे aur भवितुमदतः। न च faadarar wal उपजायमानस्य vata. तच निवत्तमाम दकारो म o 2 न्यायद श्रं AGT AA WTA भा" यक्रारस्छापजायमानस्छ प्रहतिरिति। cag वणं विकारा- मृपपतन्तिः ॥ a नित्यत्वे विकारादनित्यत्वे चानवश्थानात्‌ ॥ ॥ ५२। भा० निद्या वणौ दृत्येतसिन्‌ पत्ते टकारयकारौ aur द्त्यभयोर्निंत्यलादिकाराम्‌ पपन्तिः। अनित्यते fafa area: aw विकार दति श्रथानित्या वणौ इति पचः wanna वर्नाम्‌, किमिदमनवस्छानं वणानाम्‌ say निरोाधः। उत्पद्य faag दकारे यकार उत्पद्यते यकारे aay जिरुद्धे दकार उत्पद्यते दति कः कस्य विकारः तदेतदवग्टहम सन्धाने सन्धाय wane वेदि- तव्यसिति। नित्यपक्चे तु तावक्छमाधिः॥ ao नित्यानामतीन्दियत्वाततद्वमपविकल्पाच्च व्ण विकाराणामप्रतिषेधः ॥ ५३ ॥ भा जित्या वणा म॒ विक्रियन्त दति विप्रतिषेधः यथा निव्यले षति किश्चिदतीद्धियं किञ्चिदिद्धिवयादयभिन्धिय- awry वणा एवं fama सति किञ्चिन्न विक्रियते वास्त fafwam इति fatrarctaqagafane:, faa नाप- जायते नापेति अ्रनुपजनापावधंकम्‌, अनिन्यं पृनरप- ` लनापावयक्तम्‌, म चानारणापजनापायै विकारः way २ ध्याये २ खाङ़्िकम्‌। १९७ भा वति, तद्यदि aur विक्रियन्ते नित्यलमेषां निवत्तंते। ay faar विकारघण्बलमेषां निवन्तंते साऽयं विद्धा रेलाभासा wafaaw . ~ पेधाख नानालसिद्धा खापनादेतुरणणपादोयत॥ we इन्द्ियाथेपण्बत्वात्‌ ॥ ५८॥ भा० श्रथः प्रयाजनं तत्‌ पञ्चविधमिद्धियाणम्‌, स्पश aafeau स्पर्भ॑गर्णो सति न तेनेव Ed ग्टहमत हति खूपग्रदण प्रयोजनं चलुरमुमोयते, स्पशरूपद्रदणच ताभ्या- | मेव aa न द्यत इति गन्धयदणप्रयाननं त्राणममुमो “4 : चते, warat awa a ata Tet ya दति रस्दणप्र- art रख्नमगमोयते, न चतुर्णां ये ata शब्दः waa दति भरब्दय्रदणप्रयोजनं ज्रोचमनुमोयते, एवमि- दिय प्रयालनस्यानितरेतरसाधनसाध्यलात्‌ पश्चेवेद्धियापि॥ ख न तदथेवष्टुत्वात्‌ WE ॥ भा० न खख्विद्धिया्थपश्चचात्‌ पश्चेद्धियाणेति सद्य _ ति, कस्मात्‌ तेषामथानां asara, वहवः खल्विमे दद्धि यायाः, स्या स्तावच्छीताष्णानष्णश्नीता दति, सूपापिष्ठ क्रि तादीनि, गन्धा दष्टानिष्टोपेचणीयाः*रसाः कटुका- दयः, अर्दा वणात्मानो ध्वनिमाजाञख भिन्नाः, त्यखेद्धि- १ अध्याये athena १५५ भाग्याथेपञ्चलात्‌ wifsafe तखेद्ियाय॑बज्ञलादह्ननो- द्ियाणि प्रसञ्यम्त दति॥ | ह° ` गन्धत्वा्यव्यतिरेकाङ्गन्धादीनामप्रतिषेधः | ॥ &° ॥ भा गन्धलादिभिः खसामान्येः छतव्यवस्थानां गन्धादीनां यानि गन्धादिरदणाजि तान्यसमानमाधनसाध्यतलाद्गा- कान्तराणि न प्रयोजयन्ति, अथैसमृराऽम्‌ मानमुकतानर्यै- कदेशः, अर्येकदे शश्चाित्यविषयपञ्चलमाचं भवान्‌ म्रति- षेधति, antiqued प्रतिषेध एति, कथं पुमगन्धवादि- भिः खसामान्येः Bawa गन्धादय दति we: खस्वयं fafau: Wa उष्णाऽनष्णश्रोतख स्सशत्ेन स्तसामान्येम्‌ संगीत, BUA च श्रोतस्यश्रं Fryers वा ग्रम्‌ ग्राडकान्तरं प्रयाजयति, ख्रभेदानामेकसा- धन खाध्यवात्‌ | VAI MAGA ग्यते तेमैवेतरावपोति। एवं गन्धलेम गन्धानां रूपवेन शूपाणां रसेन रमा- at शब्द तेन शब्दा नामिति, गन्धादरिग्रहणानि पनरसमान साधमसाध्यलाद्गु(हकान्तरार्णा प्रयोजकानि, aged पश्नमिद्दिया्थेपश्चलात्‌ पञ्चेन्धियाणति, यदिसामान्यं स ग्राहकं प्राप्तमिद्धिथाणां ॥ | = © विषयत्वाग्यतिरेकादेकत्व ॥ &१ ॥ r 2 We ग्यायदश्न नवाद्छयायनमभाष्ये भा० विषद्लवेन fe सामान्येन गन्धादयः qzwWart tfa i ह° न बुह्धिलक्षणाधिष्ठानगत्यारुतिजातिपष्बत्वभ्यः भा म खल्‌ विषयत्वेन सामान्येन छतव्यवस्ा विषया या- हकान्तरनिरपेक्ता एकमाघनय्माद्या श्रन्‌ मीयन्ते श्रनमोय- न्रे ख॒ ug गन्धादया गन्धादिभिः खसामान्येः aa व्यवस्था इद्धियाम्तरयाद्यास्स्मादसम्बद्धमेतत्‌ | श्रयमेव . adr sya बुद्धिलचणपद्चतादिति, बुद्धय एव wa- णानि विषयप्रडणलिक्रलादिद्धियाणाम्‌, तदेतदि'द्धया- परेपश्चलारित्येतस्िम्‌ पचे रतभाव्यमिति, तखादुद्धिल- चणपद्चत्ात्‌ wifgarfe, श्रधिष्ठानान्यपि खल पश्च श्डियाणम्‌, घम्वश्ररोराधिष्टानं wait aiqrufaya, हष्णसाराधिष्टानं चल्वंहिनिःखतं रूपग्रहणलिङ्गम्‌, ना- afusr प्राणम्‌, - जिहाधिष्ठानं रसनम्‌, कणच्छि- द्रापिष्टानं ओचम्‌, गन्धरसरूपस्पशंशम्दग्रदण*खिक्ला- . दिति। गतिभेदादपोद्धियभेदः, छष्णसारोपनिबद्धं ww- वैडिनिंःखत्य खूपाधिकरणानमि द्रव्याणि प्राप्नाति, स्न गादीनिलिङ्ियाणि विषयाएवाञ्चयापसपंणटात्‌ प्रत्या सोदन्ति, Saraswat wee ओआचप्रव्यासन्तिरिति ar- ° arateyifenfa कचित्‌ पाठः| QTM t च्याङ्िकम्‌। १५७ भा० हतिः खल्‌ परिमाणमियत्ता सा पञ्चधा -खष्यानमा- चाणि प्राणरसमस्पशंनानि विषयग्रदणेनामुमेयानि, wy: छष्णसाराश्यं afefad विषयव्यापि, sre नान्य- दाकाशात्‌, तच्च fay भब्द्माज्ामुभवानुमेयं पृरुषसंखका- रापग्रराख्ाधिष्टामनियमेन wea यञ्चकमिति। जा- तिरिति योनिं प्रकते, पञ्च खखििद्धिययानयः yfa- | व्यादौजि श्तानि, तस्मात्‌ प्ररुतिपञ्चलादपि पञ्चेदि- चाणोतिषिद्धम्‌, कथं पुन श्रायते श्डेतप्रहृतीनोदियापि नाव्यक्रप्रतीमोति ॥ wo भूतगुणविशरेषापलम्धेस्ताद्‌ात्म्यम्‌ yes ॥ भा gure वाद्यादौनां warat गुणविन्ेषाभि्यक्नि- नियमः, वायः स्व्यच्कः, wt रमव्यञ्िकाः, तेजा खूपव्यश्चकम्‌, पार्थिवं किञ्चिद्य कस्यचिद्रूष्यस्य गन्धै व्यश्जकम्‌। safe चायमिद्धियाणणं तगणविगरेषापलसि- भियमः, तेन ऋतगृणविण्षाखन्ध मंन्यामहे उतप्रतोनो- द्ियाणि नाव्यक्रप्रहतीनोति, गम्ादयः एथिदयादि्गणा दृत्यपदिष्टम्‌ उदेश्ख एथिव्यादीनामेकगृणले षमानद्- त्यत चाड ॥ wo गन्धर सरूपस्यशेशब्दानां wu: पथि. व्याः शअरप्रजावायुनां Yar पव्वमपेद्याकाश- स्योत्तरः ॥ ६४ ॥ fas. MATAR Aaa ATA ute सख््र॑पर्खंन्नानामिति विभक्तिविपरिणामः, श्राकाश्- ant: शब्दः स्यर्॑पर््॑न्तेम्य इति कथयन्तरचिदं्रः खत- न्तविनियागसामथीत्‌, तेनात्तरश्रव्दस्य परायाभिधानं विश्चायते, उदष्खचेडि awa: ata दूति तन्त वा wie विवक्ितवात्‌ स्यंपय्यन्तेषु नियुकषु याऽन्य- PEAT: शब्द That | Go न सव्वंगुणानुपलब्धेः ॥ ६५ | भा नायं गणनियागः साधुः, HATA यद्य तस्ये गणा न ते तदात्मकेनेद्धियेण सत्वं डपलभ्यनो पार्थिवेन दहि - "प्राणेन Qi a ग्ट्द्यन्ते गन्धएवेका गद्यते एवं शेषेष्वपोति कथन्तर्हीमि गणा, विमियोाक्तव्या दति ॥ ह° रककस्येवेत्तरात्तरगुणसद्भावादुत्तरात्तराणां तदनुपलब्धिः ॥ ee y भा० गन्धादोनामेरकेका यथाक्रमं एथिवयादौीनामेककस्य गणः अतसदनुपलब्धिः तेषान्तयो GE चानुपलयिः, चा- GH रसदूपस्पभ्नां, रसनेन ` खूपस्पशंयेः, wa स्प सदेति, कथन्तष्ानेकगणानि गतानि सहन्त ट्ति॥ ल संसग्गाचनेकगुण ग्रहणम्‌ ॥ ६७ ॥ १ च्पध्याये र अाडिकम्‌। १५९ भा० अवादिसंष्गचः ए्यिर्व्या- रसादयो ww एवं भाषेव्वपीतिमियमस्तदिन प्राञ्चति संसरगंख्छानियमाखतु- गणा थिवी जिगा श्राप ford तेज एकगुण वायुरिति निचमखेपपद्यते saa | ao विष्टं दपरम्परेण ॥ ६८ ॥ भा० एथिव्यादौर्नां पू्वैूववमुत्तरेणो सरेण विष्टमतः सं- सर्गाभियम इति ASA RATE वेदितव्यन्नेतर्दाति॥ `. न° न पाथिवाष्ययाः प्रत्यक्षत्वात्‌ ॥ &€ ॥ भाग नेतिच्रिद्धनों प्रत्याचष्ट, कस्मात्‌ पाथिवसख द्र यस््ाप्यख्य च प्रदय्तलात्‌ AVATAR AAS wera cha, तैज-. समेव द्रव्यं प्रत्यचं स्यात्‌ म पार्थिवमायं वा इपाभावात्‌ तेजसवत्तु पाथिवाणयोः प्रत्यक्षलात्‌ म संषगादनेकग- way श्तानामिति। तान्तररूपकलतन्श्च पार्थि वाणयोाः WMV waa: प्रव्यक्ता वायुः प्रसज्यते faa वा कारणमृच्यतामिति, रसयोवेा पार्थिवाणयोाः प्रत्य ara पार्थिवा रसः षड्विधः, श्राोमधुरएव नचेत्‌ संसमीद्धवितमरहंति, खूपयेावा पार्थिवाणयोः प्रव्यक्लात्‌ तैजसदूपामुखरोतयोाः wife wants wi न व्य- चयमस्तोति एकामेकविधले च पार्थिवाप्ययोः प्रत्यक्षात्‌ १९० न्यायदणशंनवाद्यायनभाष्ये भा. evar, पार्थिवं इरितलादितपीताद्यनेकविधं रूपम्‌, राप्यम्‌ ्रक्तमप्रकाश्रकम्‌। नचेतदेकगणागां संगे aaa षति। उदाशरणमाजद्येतत्‌ अतःपरं प्रपञ्चः, aude पार्थिवत्रैजष्योाः werear पाथिवेाऽनष्णा- शीतः स्यथः, उष्णरेजसः WITT, नचेतदेकगणानामन्‌- च्छश्रीतस्पर्येन वायुना संसर्गेणोपपद्यत षति, wear पार्थि- -वाप्ययेो द्र॑ग्ययेोर्गवखितगणयाः wawara चतुगुणं पा- fad xa जिगृणमाण्यं प्रत्यचचन्तेन तत्कारणमनु मीयते, तथाशतमिति तसय कायै fag कारणभावाद्धि कायं भाव इति, एवं तेजखवायन्ययोदं ययाः म्रत्थचलाहु ण- व्यवच्यायाशत्कारणे द्ये व्यवखानुमागमिति। Tee वि- वेकः पार्थिवणययोः प्रत्यचलात्‌ पार्थिवं द्रव्यमवादिभि्वि- युक्तं प्रत्यत WHA BAY पराभ्यां तेजसश्च वाना न तसेकेकगृणं awa इति निरनुमानन्त्‌ fad Wat पर- येत्ये तदिति नानलिक्रमन॒मापकं zea ईति येनेतदेवं प्रतिपद्येमहि यशक्ं विष्ट हपरभ्यरेणेति waaer- ` वेदितव्य न साम्प्रतमिति नियमकारणाभावादय॒क्रं दू- Be साम्यतमपरम्परेणविष्टमिति वायुना च विष्ट तेज दति। fasd संयागः सख दयाः समाने वायुना च विष्टलात्‌ avatar गतु तेजसाविष्टलाद्रुपवान्‌ वाय्‌- रिति नियमकारणं मास्तोति। दृष्टश्च तेजसेन सभर वरायव्यस्सश्याभिभवादग्रणमिति न च तेनेव तसखा- द अध्याये र खड़़्िकम्‌। ९९१ wre भिभव दृति। तदेवं न्यायविरसद्धं प्रवाद्‌ प्रतिविध्यन्‌ सब्येगृणामुपरमभेरिति चादि *तं समाधीयते ॥ ख° . पू्वपू्व्वगुणात्कषात्त्तप्रधानं ॥ O° ॥ wre तस््ान्न सन्नंगृणोपलसििः घ्राणादीनां पूर ae ग- ATTA UAHA A AUT A का प्रधानता विषयग्राह- कलम्‌, का गणोत्कषेः Wawa समर्थलम्‌, यथा aryt- नां पायिवाप्यतेजलानां द्रव्याणां चतुर्मुणचिगृणदिगुणानां न सववगुणवयश्चकलतवम्‌, गन्धरसरूपेत्कषौन्त॒ यया- क्रमं गन्धरसङ्पव्यश्चकलम्‌, UF घ्राणरसन चक्षषां चतु- गुणत्रिगुणदविगृणानां स्वगुणा कलम्‌ । ATTRA SY यथाक्रमं गन्धरसरूपग्रादकल्वै तस्माद्‌ घ्राणादि भिनं सव्वेषां गृणानामुपलस्थिरिति। aq प्रतिजानते गन्ध- WUATEIY गन्धग्रादकं एवं रखभादिष्वपोति aa यथागुण्योगं च्राणादिभिगुणग्रदणं प्रसज्यत इति fa- ad पुमव्यवस्छ नम्‌ किञ्चित्‌ पार्थिवभिख्ियं नं arte कामिचिदाष्यतेजसवायव्यामोद्धियाणि म atria i ° तद्यवस्थानन्त॒ भुयस्बात्‌ ॥ ७१ ॥ भा० श्रथजिटेतिसमयस्य afar Kae संसगः पृरष- * यदुदितं तत्‌ समाधीयते इति कवित्‌ पाठः | : | ९९ न्यायदण्र॑नवाव्छायनभाष्ये are संख्कारकारिता waea, gat fe wad Waa: waar चया विषयेोग्डयानित्युष्यते। यथा एयगर्भक्रि- यावमयानि परषसंस्कारवश्रादिषाषपिमिप्रतोनि द्र व्याणि faded न षव्वे सव्वीर्थम्‌, एवं एय गविषययद- पसमयानि चाणादीनि निर्वत्यन्ते म सव्वंविषयण्डणः- सम्थानीति। खगणान्ञोपलभन्ते इद्धियाणि कस्मादि- fata ॥ wo सगुणानामिन्द्रियभावात्‌ ॥ ७२ ॥ भा. . सान्‌ गन्धादीज्तोपशभन्ते घ्राणादीनि केन कारणे- मेतिचेत्‌ खगैः सह घराणादोनामिद्धियभावात्‌ घ्राणं सेन गन्धेन समानार्थकारिणा ey वाद्यं गन्धं शृक्ञाति aw सखगन्धग्रणं सशकारिविकल्यात्‌ न भवति, एवं श्रेषाणा- मपि यदि qatar षकारो चस्दात्‌ WITS ग्राहम- खेव्य*्त श्राह i eo तेनैव तस्याग्रडणाञ्च ॥ ७६ ॥ भाग म गृणोपलभिरिद्धियाणाम्‌ । या aa चयथा ary दरव्यं VG BUA तथा तेनेव qeat तदेव चचुग्ट- तामिति तादगिदम्‌ werguasy प्रतिपन्तिहेलभाव इति॥ | * त्येतदाह इति कचित्‌ पाठः। ३ अध्याये ₹२ च्याडिक्रम्‌। ११३ ल न शब्दगुणापलब्धेः ॥ ७४ ॥. भा खगरणान्नापलभन्ते दद्धियाणील्येतत्‌ न भवति sae. सभ्यते डि खगणः शब्दः Bras | qo तदुपलम्धिरितरेतरद्रव्यगुणवेधम्रं त्‌ ॥ ७५ ॥ भा० न शब्देम गुणेन सगणमाकाशमिद्धियं भवति न शब्दः शब्दस BPR न च प्राणादीनां खगृणग्रणं प्रत्यकं नाणनुमोयते अनुमीयते तु ज्रोत्रेणाकाशरेन. बः ब्दस्य ग्रदणं अन्दगुणलश्चाकाशस्छेति, परिशेषानुमानं वेदितव्यम्‌, WaT तावत्‌ Ala aA ATG मनसः Brae वधिरत्वाभावः एथिव्यादीनां घ्राणादिभावे सामथ्यं ओआच- भावे चासामथ्यम्‌ श्रसिचेद्‌ श्रोचमाकाश्ञ्च जिव्यते परि Taian ज्रोजमिति॥ | दति वादव्छायगीये न्यायभाये दतोयाध्यायश्याद्यमा- ङ्िकम्‌ x ॥ भा० परौकितागीद्धिवाखयाख बुद्रिदानों परोचाक्रमः at किममिल्या जिव्यावेति कुतः सं्रयः॥ Wo कम्माकाशसाधम्यात्‌ संशयः ॥ ९ ॥ ` 2४ १९३ न्यायदश्ंनवात्छछायनभाष्ये भा श्रस्यशवलनतार्यां समानो ual उपलभ्यते बुद्धा वि- ग्ेष से पजनापायधम्भवत्वम्‌ faydayq यथाखमनित्यनि- त्यये श्यां बुद्धो नापलभ्यते तेन संश्रयः । अनपपन्नरपः खण्वयं संशयः, eancifcut डि प्रत्यातमवेदनोयाऽनित्या बद्धः सुखादिवत्‌ भवति च संविन्तिश्नाखखामि जा- नामि श्रन्नासिषमिति नचापजनापाये waty 3- काष्व्यक्गिः, arg चेकाष्यवयक्तरनित्या बुद्धिरित्येतत्‌ सिद्धिम्‌, प्रमाणसिद्धचेदम्‌ शस्तेऽप्यक्रम्‌ इद्धिया्थ॑ष- लिकपरौत्पन्नं च॒गपन्तरागानुत्पत्तिर्ममणा लिङ्गमि्टेवभा- fe, तस्मात्‌ स्ं्रयप्रक्रिवानुपपत्तिरिति। इष्टिप्रवादो- Wea प्रकरणम्‌ । एवं fe पश्चन्तः भवद्न्ति ag प्ररुषख्यान्तःकरूणण्डता नित्या बुद्धिरिति साधनं WIA ॥ ॥ द° विषयप्रत्यमिन्नानात्‌ ॥ २ ॥ भा किं पनरिदं प्रत्यभिश्ागम्‌ य॑ पूरव्वमश्चापिषमथे तमिमं जानामोति wera समानेऽ प्रतिषन्धिन्नानं प्रत्यभि- जानम्‌ एतचचावख्िताया बुद्धे रूपपन्नम्‌, नानाले त॒ बद्धि- | भेदेषृत्पन्नापवगिषु प्रत्यभिज्चानानुपपत्तिः नान्यज्चातम- न्यः. प्र्यभिलानातीति॥ we ATATAAT REG: ॥ ३॥. श WITS 2 च्याड्िकम्‌। | १९५. भा यथा खल्‌ नित्यलं बद्धः साध्यमेवम्प्रव्यभिन्नानमपोति किं. कारणम्‌ Yanna करणेऽनपपन्तिः WT: खल्वयं श्वानं द््॑नमुपलसिवाधः प्रत्ययोऽध्यवखाय दति, चेतना fe पर््वन्नातमर्थम्पत्यभिजानातीति तद्ेतसाद्धे- ता नित्यं युक्तमिति, करणचेतन्याभ्युपगमे तु चेतन सरूपं वचनीयं नानिदिष्टखरूपमात्मान्तरं wuawfa प्रतिपत्तुम्‌, श्चानध्चेदुद्धेरन्तःकरणम्प्ाग्यपगन्यते, चेतन- wart fa wed का wa: किन्तत्वम्‌ way 4 बद्धा वन्त॑मानेनाये चेतनः fa करोतोति, Waa दूति चेत्‌ न भ्रानादयान्तरवचनम्‌। पुर्षदचेतयते बद्धिजाना-. तीति नेदं ज्ञानादयोान्तरमृच्यते चेतयते लानोते ब्य ते पश्लुपलत श्व्येकायमयं दति, बुद्धिज्ञापयतोतिचेत्‌ द्धा जानोते पुरुषे बद्धिश्चापयतोति सत्यमेतत्‌ एवश्चा- भ्युपगमे ज्ञानं परुषस्येति fag भवति न बुद्धेरन्तःकरण- सेति प्रतिपरुषञ्च शब्दान्तरव्यवस्छा प्रतिज्ञाने प्रतिषेध- रेतुवचनम्‌.। यञ्च ॒प्रतिजानोते कथित्‌ पर्षद्येतयते. कथिदुध्यते कञचिदुपलभते कचित्‌ पश्यतोति पुरुषान्तरा- णि खल्विमानि चेतनोवेधोपलभ्धया cela मैकेते धमी. दति, रत्र कः प्रतिषेधरेतुरिति, अरथस्याभेद दति चेत्‌ समानमनिन्नायौ एते wer tia तत्र व्यवखानुपपन्ति- रित्थेवं चेन्मन्यसे समानं भवति पुरुषञ्येतयतं बुद्धिजोगोते ट्त्यजाणयैा न भिद्यते तचाभयाखेतगलाद्न्यतरणेप, १९६ न्यायदश्रंगबात्यायनभा्ये ure fa चदि पनब्यतेऽनयेति बाधनं बुद्धि्मनरएवा च्यते ae नित्यम्‌ श्वस्वेतरेवं मन तु मनसमेविषयप्रत्यभिन्नाना- faaaai दृष्टं fe करणभेदे wateara प्रत्यभि- wre सव्यदृषटखेतरेण प्रत्यभिन्नानादिति waq प्रदी- पवश प्रदीपान्तरदृष्टस्य प्रदोपान्तरेण प्रव्यमिश्नामसमिति तस्नाज्ज्ञातुरयं नित्यले हेतुरिति। यख मन्यते बद्धे रवस्िताया यथाविषयं awar ज्ञानानि निदखरन्ति ठ- fey टनश्िमतेा नान्येति ॥ Go न युगपद व्रणात्‌ ॥ ४ । भा दन्ति ड {तिमता र मन्यवे ठन्ति मताऽवखानादुत्तीमा- ` मवस्ानसिति यानोमानि विषयद्दणानि तान्यवतिष्ठन्त इति यगपद्धिषयार्णा aed प्रसज्यत दति ॥ we अप्रत्यमिन्नाने च विनाशप्रसङ्गः॥५॥। भा. . अतीते qwuafama टन्तिमानप्यतीत raz: arya विनाशः vasa वियर््यये च मानालमिति। afay चेकम्ममः पच्ंयेणेद्धियेः संयुन्यत दति॥ qo कमदृत्तित्वाद्‌यु गपद्रदणम्‌.॥ et श ध्याये २ च्राङिकम्‌। vgs भा. tfeardrat ठन्तिटन्तिमतागानालमिति, waa च प्रादुभावतिरोभावयोरभाव cfa ° श्प्रत्यमिन्नानश्च विषयान्तरव्या सङ्गात्‌ ॥ ७ ॥ भार श्रप्रत्यभिन्नानमनुपलसिः, aye fare कस्यविदथ॑- स्य विषयान्तरव्यासक्ते मनश्युपपद्ते टतिति मतोनौाना- त्वात्‌ एकव छयनर्थकोव्यासद्ग दति । वियुते चान्तःकरणएणा पय्यायेणेद्धियैः संयागः ॥ त्र न गत्यभावात्‌ ॥८॥ भा प्राप्तानोख्ियाण्यन्तःरकणेनेति WIE गममस्या- भावः। ततर क्रमटत्तिवाभावादयुगयद्रुदणामपपत्तिरि- ति गत्यभावाच्च प्रतिषिद्धं विभुनाऽम्तःकरणस्याय॒गप- Eve न लिङ्गान्तरेणामुमौयते। यथा चकुषा गतिः प्रति- fagr सन्निषटष्टविप्रशृषटयेस्हककालग्दणात्‌ पाणिर्चद्र- मरेोर्व्यवधानप्रतीचातेनानुमोयत दति सोऽयं नान्तः- करणे विवादा न aw fawa fag fe मनोऽन्तःकरणं जित्यश्चेति, क afe विवादः aa विभुले तख प्रमाणता- suas: प्रतिषिद्धमिति एकश्चान्तःकरणं नागा चेता- * इद्दरियायामिति कचित्‌ पाठः| ` ` ` -” १९८ गभ्यायदश्रंनवाद्यायनभा्े भार ज्ञानाद्धिकाटृन्तयः चलविन्नानं घ्राणविन्नानं ₹पविन्नानं गन्धविश्नानमेतचख त्ति मतारोकलेऽनु पपन्नभिति । एतेन विषयान्तरव्यासक्गः van: । विषयान्तरयदणल षणा वि- खयानकरव्यासक्गः WETS नान्तःकरणस्पेति कनचिदिद्धिये- ण fafa: कनचिदसत्निधिरिति। अयन्त व्यासङ्ग ज्ञायते मनस दति। एकमन्तःकरणं नाना awa इति wane ठत्तेरिदमच्यते॥ a स्फटिकान्यत्वाभिमानवत्षदन्यत्वाभिमानः ॥ WER ate. Wet दत्तो मानालाभिमानः यथा Taratr पडते स्फटिके अ्रन्यलाभिमानानीलालाहित इति। एवं विषयाम्तरोपधानादिति॥ we न हेत्वभावात्‌ ॥ १०॥ भार स्फरिकान्यलाभिमानवदयं wag मानालाभिमाने गणो न पृन्गन्धाद्न्यलाभिमानवदि तिदेतुनौसि रेलभा- वारनुपपन्न दृति, समानो हेतभाव इतिचेत्‌ न श्ञा- नानां क्रमेणोपजनमापायदशंनात्‌ क्रमेण दोद्धियार्यषु त्रानान्येपजायन्ते चापयकि चेतिदृष्वते तस्ाद्न्ान्यला- द अध्याये ाङिकम्‌। १९६९ भाग भिमानवद्यं wag नानालाभिमानष्ति। स्फरिकान्य- त्वाभिमानवदिव्येतदग्टव्यमाणः चशणिकवद्याष॥ ख स्फरिकेऽप्यपरापरेत्पत्तेः सणिकत्वाड्यक्तीनाम- हेतुः ॥ ११.॥ भा स्फटिकस्ाभेरेनावखितखोपधानमेदान्नानालाभिमा- म्‌ दटत्ययमविद्यमागदेतुः पक्षः, कस्मात्‌ सफरटिकऽपपरा- परोत्पत्तेः, स्फरिकेऽणन्ाव्यक्रय sau war नि- cam इति, कथम्‌ सणिकलाद्यक्ोनां च्णञ्चाण्पोयान्‌ कालः, सषणश्ितिकाः क्षणिकाः, कथं पुनर्गम्यते चणिका- ama दति, उपचयापचयप्रवन्धद्गाष्डरोरादिषुः पक्तिनिटेत्तस्यादाररसस्य शरोरङ्भिरादि भावेनापच- “Asay प्रबन्धेन Waa उपचयाद्क्रीमामुत्पादरः अपचयाट्ाक्रिभिरोधः, एवं च खत्यवयवपरिणाममेदेन हृद्भिः शरीरस्य कालान्तरे waa इति साऽयंव्यक्रिमाते वेदि तव्य इति॥ if qe नियमेत्वभावाचथादृर्भनमभ्यनु्ना ॥ १२॥ भा० . पदाथानां खवा व्यक्रिषुपचयापचयमप्रबन्धः रीर वदिति मायं जियमः, कस्मात रहेलभावात्‌, गाजप्रत्यच्ठम- भुमानं वा प्रतिपादकमस्तोति, तस्नाद्चयाद्‌श्नमन्यनन्ना Vv ६७० ग्धायदर्नवाक्छावनभाथ्े le चज यचापचयापचयप्रबन्भोा दृश्यते तज तज व्यक्तौनाम- परापरोत्य्िरूपचयापश्चयप्रवन्यदर्थनेनाभ्यनन्नायते य चा रीरादिषु, यच यत्र म Tad तच तच प्रत्याख्यायते यथा ग्रावप्रतिषु,स्फटि केऽणुपचयापचयप्रबन्धां न Tua तस्मादयं स्फरटिकंऽप्यपरापरोत्पस्तिरिति, चथा waa कटुकिषा सब्बद्रव्याणां कटुकिमागमापादयेत्‌, तादृगे- तदिति । यचाभ्रेषनिरोधेनापूरवीत्यादन्निरन्यं द्रव्यस- माने efeart मन्यते aaa ॥ we नेात्पत्तिविनाशकारणेापलम्धेः ॥ १३॥ भा खत्यत्तिकारणं तावदुपलभ्यते अवयवेापचयावस्मी- ` कादौनाम्‌, विनाश्रकारणद्चोपखण्यते चटादोनामव्रयव- विभागः। we ल्वगपचितावथवं निङध्यते अमुपचिता- वथवश्चोत्पद्ते तस्छारेषनिरोधे निरग्ये वा पूरवैत्यादेम कारकमुभयच्यपलभ्यत इति ॥ wo कछषीरविनाशे कारणानुपलन्धिवहष्युत्पत्तिवच्च त- Trae: ॥ १४। ‘ate | यथानपलभ्यमानं सोरविनाश्कारणं canter. arwEraayad तथा स्फरिकेऽपरापराखु व्यक्तिषु विना्रकारणमत्पन्तिकारणं चाभ्यनुञ्चैयमिति॥ १ UNIT र ्ाङिकम्‌। १९०६ ° शिङ्गताप्रहणान्ननुपलस्धिः ॥ १५॥ भा सोरविनाशखिष्ठ चीरविनाककारणं cepacia . fey दधयत्पत्तिकारण्ञ्च रटदह्यतेऽतागानूप॑लसिः । ` विष- wag स्फटिकादिषु tay अपरापरोत्पन्ना यक्रो- ta लिङ्गमस्तोत्यनु*ट्िरेवेति, wa कञ्चित्‌ परि- दारमाद। स न पयसः परिणामगुणान्तरप्रादुभावात्‌ ॥ ॥ १६ ॥ 7 भा पयैषः परिणामा म विनाशं cae are परिणा- warfare cae पुष्वेधर्मानिटठन्तो धम्मो नरोत्पन्ति- रिति। गृणान्तरप्रादुभाव carat श्राह गुणान रपरा gay wae पूर्ववगुणनिटठक्ता गणामरम्‌त्यद्यत ` दति सं amare दव, way प्रतिषेधः॥ . qe ब्यूहान्तराद्‌द्रव्यान्तरात्यस्तिद् शनं पुब्वदरब्यमि- इत्तरनुमानम्‌ ॥१७॥ ` भा स्ष्डंनलकणार्‌ वय्युहाद्र्‌योन्तरेदभून्यत्यत्े रहय * त्थ गृत्पत्तिरिति कचित्‌ पाठः| v2 । LOR ` RUT गवाद्धायमभाष्य भा माणे पूवे. पयोद्रव्यमवयवविभागेग्धोनिटक्षमित्यग्‌- मोचते यथा म्टद्‌ वयवानां बयुहान्तरादुग्याकरे wqrer- gaat पुष्ये wafrege टद वयवविभागेभ्या नमिव- Watfa ग्टददावयवान्षयः पयादभानान्नषनमिरोसये नि- रन्वयेोद्रवयान्तरोत्पादोघटत. दति ऋभ्वनुन्चाय च निष्कारणं Wiad { { eho. ato साधर्म्येण प्रत्यवस्यानमविधि्यमाणेण खापमादेतुतः साधमयसमः श्रविशेषं तंत्र तचेदाररियामःः। दे एवं व्रैध- मयेषमप्रशतयोाऽपि निवैक्रयाः। लचणन्त्‌ ॥ ° साधम्म्यवेधम्म्यभ्यामुपसंहारे तङ्खम्विपय्य- पपत्तेः साधम्म्यवैधम्म्येसमो ॥ २॥. च q वदद SACU AAAI ABTS भा० -साधर्म्यणापसंहारे साध्यघब्मविपण्यापपक्ेः षाध “se e e मर्यरोव प्रत्यवस्यानगमविशिव्यमाणं खापनादेतुतः साघमय- समः प्रतिषेधः। निदग्र॑नम्‌, क्रियावानात्मा दरयद क्रि- धारेतुगण्येोगात्‌, द्रव्यं लोष्टः frarequaam: क्रि यावान्‌ तथा चात्मा तस्मात्‌ क्रियावानिति, एवमुपसंद- ते पर; साधर्मरयैरीव प्रत्यवतिष्ठते निक्ियश्रात्मा विभुना द्रव्यस्य fafssaara fay चाकाशं निक्ियञ्च तथा चा- त्मा तस्माक्निष्किय दति, न चाख्िविशरेषदहतुः। क्रिया- वल्छाधम्यीत्‌ क्रियावता भवितव्यम्‌ न पनरक्रियषाध- ae warfatsacta विरेषरेत्रभावात साधमय॑समः प्रतिषेधो 1 .} 1११ \ ' ® on „1; भवति, श्रय Auman: कियारेतुगण्यक्रा are: परि- :. च्छिन्ना. दृटा; न च तथात्मा तस्मान्न लोष्टवत्‌ क्रिया- वानिति। म af प्रिगेषरेतुः। क्रियावत्छाधमयात्‌ क्र- यावता भवितव्यम न पमः क्रियावदेधमयादक्रियेणति,। ` विशेषद्ेवभावादधमयषमः। वेधम्येण चेापषंदारे निक्ियः sia विभुलात्‌ क्रियावद्र्यमविभु दृष्टम्‌, यथया SB: a च तथात्मा तस्माल्िष्क्रिय दति वेधर्गयैण yaaa नम्‌ निख्ियं द्रव्यमाकाश्ं क्रियाषहतुगृणरहतं दृष्टम्‌ न agra तस्मान्न मिक्छिय दति न चास्ति विशेष- रेत॒ः, क्रियावदेधमयौन्निःकयेण भवितच्छं न पुनर क्रियवेध- मयात्‌ क्रियावतिति । पिकेषदेलभादेधमयेखमः, क्रियावान्‌ लोष्टः क्रियादेतुगण्युक्ता दृष्ट्या WaT तस्मात्‌ क्रि ५ Swe र खाङ्िकम्‌। ६० भाग्यावानिति म चास्ति विशेषहेतुः । क्रिथावदेधक्धीश्नि- feat म पुनः क्रियावत्साधमयैत्‌ क्रियावानिति वि- ` येषदेवभावात्‌ माघमर्येसमः अनयेारत्तरम्‌ ॥ द° -गेोत्वाङ्गोसिदधिवत्तत्‌सि्चिः॥ ३॥ भा साधमरमातरेण- पेधरर्यमाचेण च साध्यसाधने प्रतिज्ञा यमाने स्यादव्यवस्या,षातु धर्मविशेषे नापपद्यते गोसाध- मयात्‌ गेलाव्जातिविगरषाद्धः ` सिद्धति न तु साला | दि सम्बन्धात्‌, अश्वादिवेघभ्ब्याद्गातल्वादेव न गाः सिद्धति न गणादिभेदात्‌ तचेतत्कतव्यवख्याममवयवप्रकरणे प्रमा- णानामभिसम्बन्धाश्ेकायकारिलं समानं वाक्य द्तिडदेला- भासाश्रया खल्वियमव्यवस्थेति ॥ Go साध्यहष्टान्तयाधम्मविकल्याद्‌ भयसाध्यत्वाच्ा- त्कषापकरषवण्यावण्यविकल्यसाध्यसमाः ॥ ४ ॥ भा दृष्टान्ते era समासश्चसुत्कषसमः। यदि fe यारेतुगणयोगाद्तो्टवत्‌ क्रियावानेवात्मा Meas स्यथ. वानपि utatfa, श्रय म ada area: करिया- 272 age ` न्यायदश्रनवाद्छायनभाष्ये भाग्वानपि न प्राप्नोति विषय्यंये वा विशेषा ana दति साध्ये धमाभावं दृष्टान्तात्‌ प्रसजतोाऽपकषंसमः, लोष्टः खल्‌ क्रिवावानविभदृष्टः काममात्मापि क्रियावानविभरस्त विपय्यंये वा विशेषो awa दति i स्यापनमोयोा adr ^ e e AR oye e विपय्ययाद्‌वष््ः। तावेता साध्यदृष्टान्तधन्मा विपर्यस्य EN e ¢ A ~ ता वश्छावष्छेषमा ` भवतः, साधनध्बाय॒क्ते दृष्टान्ते धन्मान्तरविकल्पात्‌ साध्यधर््मविकल्यं॑प्रसजता विकन्य- ममः । क्रियाेतुगण्युक्तं क्श्िद्गुर यथा are: fafqaes यथा वायः, एवं क्रियादेतगृणयुक्रं कि- fea क्रियावत्‌ ara चथा ere: किञ्िदक्रियम्‌ aur- pm oer ; {द्या fart ar are cia ₹रेलवा्वयवसामथ्योगी धर्माः Tae तं दृष्टान्ते प्रसजतः साध्यसमः | यदि यथा . खोाष्टस्लयात्मा प्राघ्रस्तद्दिं ययात्मा aur are दति ar- त ध्य्चायमात्मा क्रियावानिति कामं सेष्टाऽपि साध्यः। अरय भेवं भ तदि यथा लेषटसखयात्मा एतेषामन्तरम्‌॥ ° ` किंचित्साधम्म्यादुपसंहारसिदर्ेधम्म्यादप्रति- ` बेधः॥५॥ ` we अरलभ्यः «= fage निक्कवः बद्धश्च किंचितसाध- मध्ादुपमानं चथा नस्तथा aga cia. aa a war गा- गवययेो धषाविकखद्योदयितुम्‌। एवं साधके ua दृ्टा- १५ Gas १ aifsaa | २.9२ भाग्न्तादिसामर्थयक्रे म लभ्यः साध्यदृष्टान्तयाधम्मविकण्या- देधम्यात्‌ प्रतिषेधो वक्मिति ॥ ae साध्यातिदरेणच्च दष्टान्तापपत्तः ॥ & ॥ भा० यच लोकिकपरौच्काणां बद्धिसाम्यं तेनाविपरीता- ऽयाऽतिदि घते प्रभ्षापमार्थ॑मवं साध्यातिदे्ादुष्टान्त उप. पद्यमामे साध्यवलमनपपन्नमिति॥ Bo प्राप्य साध्यमप्राप्य वा हेतः प्राष्या अविशिष्ट- A त्वादप्राष्या च्रसाधकत्वाज्च UTRIATHAAT I ॥ ॐ ॥ भा रेतः प्रावा साध्यं साधयेद्प्रा्यवा, न arama, प्राष्यामविश्रिष्टलाद्साधकः । दयेविच्मानयोः प्राक्त सत्यां किं कस साधकं ate at) श्रप्राय साधक म भवति arate: प्रदीपः प्रकाश्रयतोति प्राया प्रत्यवस्थानं nifaga: | WAIST परत्यवसख्ाममप्राक्निखमः | अनया QA ॥ | ao धटादिनिष्यत्निदशेनात्‌ पीडने चाभिचाराद- प्रतिषेधः ॥ ८ ॥ Roe | न्धायदश्ंनवाद्छ्यायनभाष्ये भा उभयथा awa: प्रतिषेधः, कन्तकरणाधिकर- णानि प्राय at घटादिकायये निष्यादयन्ति श्रभिचा- राखपीडने सति Gaara साधकलमिति ॥ ह° दृष्टान्तस्य करणानपदेशात्‌ प्रत्यवस्थानाच प्र तिदष्टान्तेन प्रसङ्गप्रतिदष्टान्तसमे ॥ € ॥ भार -खाधनस्छापि साधनं वकव्यमिति प्रसङ्गे प्रत्यवश्वानं ` ! ¦ पअरभङ्गसृमः मरतिषेधः.क्रियादेतगुण्योगो क्रियावान्‌ re दति रेत॒नापदिश्छते नच देतुमन्तरण सिद्धिरस्ति प्रतिदष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः । क्ियावा- नात्मा क्रियाद्तगुण्योागात्‌ लेष्टवदिन्युकते प्रतिदृ्टान्त ` उपादौोयते क्रियादहेत्‌ गणयुक्रमाका्ं , निश्कियमिति कः पमराकाश्रस्य क्रियाहेतुगुंणा वायुना dar: संखा- Tis: वायुत्रनस्यतिसंयेगवदिति, श्रनयोारत्तरम्‌ ॥ ° प्रदीपादानप्रसङ्गनिरृत्तिवत्तदिनिरटततिः ॥ १० ॥ भा० दृद ताव्रदयं ष्टे वक्ुमति रय के प्रदोपम्‌षा- ५ Sara र च्याडिकम्‌। ९७१. भाग्ददते किमथ उेति दिदृच्माणद्‌श्छदर्॑ना॑मिति। श्रय प्रदोपं दिदृक्माणाः प्रदोपाम्तर कस्मान्नापाददते, श्र- न्तरेणापि प्रदीपान्तरं दृश्यते प्रदीपः, aa प्रदोपदश- माथे प्रदोपोपादानं निर्य॑कम्‌ wa दृष्टान्तः किमर्थेम्‌- च्यत इति । श्रप्रज्ञातख ज्ञापनार्थमिति, wa दृष्टान्ते का- रणापदेशः, किमथे gaa यदि परज्ञापनाथैम्‌ प्रज्ञाना- दृष्टान्तः, स खल लाकिकपरोक्षकाणां यसिन्नयें afgarsi स दृष्टान्त दति तप्मन्नानाथैः arcarasat भिरर्यक्ट्ति प्रसङ्गसमस्यात्तरम्‌। अय प्रतिदुष्टान्तसमस्येत्तरम्‌॥ Bo प्रतिदृष्टान्तरेतुत्वे च नारेतुष्टान्तः ॥ ११ ॥ भाग प्रतिदृष्टान्तं प्रवता न: विञचेषहेतुंरपदिश्ते अनेन प्रकारेण प्रतिदृष्टान्तः साधकः भ दृष्टान्त tfa एवं प्रतिदू- ्टान्तङेतलेनादेत्दृष्टान्त दयुपपद्यते ख चकयमदेतुनं- स्याद्द्यप्रतिषिद्धः साधकः खारिति.॥ ;::]}:] i. eee त° प्रागुत्पत्तेः कारणाभावादनुत्यत्निसमः ॥ १२ o भा० अनित्यः Wee: प्रयन्नानन्तरोयकलात्‌ चटवदि- We Sn धो य Ss te ee 2) 2-- | ROR ATW AAA TATA भाग्ट्युकरे BIT WIE प्रारत्यन्तेरमुत्प्ने शब्दे प्रयत्नानन्तरोय- कल्वमनित्यत्कारणं नास्ति तदभावाजित्यलं ard नित्य a चेत्पन्तिनास्ति ्रनत्यत्या प्रत्यवम्धानमनुत्प्तिसमः श्रस्यान्तरम्‌॥ | | Keo तथाभावादुत्न्नस्य कारणापपत्तेनं कारणप्रति- षेधः ॥ १३॥ भा० ` तथा भावा दुत्पन्नस्छेति उत्पन्नः खल्वयं शब्द ईति (भवति (area: ष्ट एव . नास्ति उत्पक्खछ अन्दभा- वात्‌ शब्दस्य खतः प्रयन्नानन्तरोयकत्वमनित्यकारणम्‌- पपद्यते कारणो पपन्तरयुकरोऽयं दाषः प्रागृत्पत्तेः कार- 'णाभावादिति॥ ह° सामान्यदष्टान्तयारंन्द्रियकत्वे समाने नित्या- नित्यसाधम्म्यात्‌ संशयसमः ॥ १४ | भा श्रमित्यः शब्दः प्रयन्नानन्तरोयकलात्‌ घटवदित्यु क्रो रते संश्रयेन प्रत्यवतिष्ठते सति प्रयन्नानन्तरोयकनें ed 2 Wyre र ाडिकम्‌। ROR ae were नित्येन सामान्येन साधमर्यमेद्धियकलमस्ि च चटेनानित्येन | wat नित्यानित्यषाघमयादनिटत्तः संशय- दति | रसान्तरम्‌ Il ° साधम्म्यात्संशये न संश्यावेधम्म्याद्‌भयथा वा संया ऽत्यन्तसंशयप्रसङ्गा 'नित्यत्वान्नाभ्युपग- माच्च सामान्यस्याप्रतिषेधः WAY | भा० विरेषादेधमयोदवधायथंमाणेऽ्य gay द्तिन या- WIRE संग्याऽवकाश्ं wad) एषं वेघमयैौ- दिगेषाप्मयत्नानन्तरोयकलादवधायंमाणे wera जित्यानित्यसाधमर्यीत्‌ संग्रयाऽवकाशं a लभते, यदिप सभेत ततः ख्छाणपरुषसषाधमयानच्छद्‌ादत्यन्तं day: स्यात्‌ ग्ह्ममाणे च fait freee संश्यरेतुरिति माभ्य॒पगम्यते ग डि गयमाणे पुरषस विशेषे स्थाणपुरुष- साधम सं्रयरेतुभवति ॥ छ उभयसाधम्म्र्यत्‌ प्रक्रियासिब्धेः प्रकरणसमः | ॥ १६ ॥ भा उभयेन fra चानित्येन षाधमयात्‌ पकचप्रतिपच्याः प्रटन्तिः प्रक्रिया, अनित्यः wee: प्रयल्नानन्तरोयकलाह- रवदित्येकः Ud प्रवन्तंयति | fadtaq नित्यसाघमयात्‌ * नित्यत्वानभ्युपगमादिति क्रचित्‌ पाठः| 21 Rey न्धायदश्ं AH AITA AWTS wre vay सति प्रयल्लानन्तरोयकलादिति रेतुरनित्यषाधर्ग्- शाच्यमानेन रेता तदिदं प्रकरणानतिट्त्या प्रत्यव- स्यानं प्रकरणषमः, बमानश्चतदेधमंऽपि उभयवेधमयोत्‌ प्रक्रियाखिद्धः प्रकरणम दति | ्रस्यात्तरम्‌॥ ० प्रतिप्षात्‌ प्रकरणसि दकः प्रतिषेधानुपपत्तिः प्र- तिपक्षापपकतेः ॥ १७॥ भा उभयसाधमयोात्‌ प्रक्रियासिद्धिं waar प्रतिपक्षात्‌ प्रक्रियाबिद्धिरक्ता भवति यच्युभयषाध््ये तचेकतरः प्रति- पच्च दत्वं सत्युपपन्नः प्रतिपक्ा भवति प्रतिपन्ता पपन्तेरन- पपन्ञ; प्रतिषेघा यतः प्रतिपच्वापपत्तिः प्रतिषेधापप्ति- afa विप्रतिषिद्धमिति तल्लानवधारणाख प्रक्रियाषिड्धि- विपर्यये प्रकरणावसानात्‌ amauta wafed प्रक- रणं भवतोति॥ इ. चकाल्यासिद्धेहताररेतुसमः \ १८ ॥ भा. रेतः साधनं तद्ाध्यात्‌ FAA पञ्चात्‌ सह वा भवेत्‌ यदि पुष्ये साधनमसति साध्ये कख खाघनम्‌। WY पञ्चात्‌ असति WNT कस्येदं साध्यम्‌ | अरय युगपत्छाथ्यसाधने इयोा- fauaraat: fa aw साधनं fa ae साध्यमिति €- ५ अध्याये 2 खाङ्िकम्‌। Rey भाग gata fafwad staan साधयत्‌ प्रत्यवखानम- QGVa: | ्रस्यात्तरम्‌॥ wo न हेतुतः साध्यसिस्त्ेकाल्यासिद्िः ॥ १९ ॥ ` भा० न चैकाल्ासिद्धिः कस्मात्‌ हेतुतः साध्यसिद्धः, निवन्तनीयसछ frei: विक्ञेयस्य विज्ञानम्‌ उभयं कार- णत दृश्यते Vissi महाम्‌ प्रत्यचविषय उद्‌ाइरणमिति। यत्तु खलुक्रमसति साध्ये कस्य साधनमिति ay निवत्यते aq विज्ञाप्यते तस्येति ॥ | द° प्रतिषेधानुपपत्तःप्रतिषेषव्याप्रतिषेधः॥ २० ॥ भाण qa पञ्चाद्यगपद्वा प्रतिषेध दृति नोपपद्यते प्रतिषे- धामुपपन्तेः स्ापनाश्तः सिद्ध इति॥ ख° आअधापत्तितः प्रतिपक्चसिङ्खेरथापत्निसमः॥ २१॥ भा अनित्यः शब्दः प्रयन्नानन्तरौोयकताहटवदिति खा- पिते पचे श्रयापत्या प्रतिपक्तं साधयताऽथापन्तिसमः, यदि प्रयन्नानन्तरोयकलाद्‌नित्यसाधम्यादरमित्यः शब्दः + पत्तेखेति क्षचित्‌ पाठः । . ` १९६ न्यायद ATTA A VTA भाग द्त्ययादापद्यते भित्यशाघग्योन्नित्य इति safe aa नित्येन साधमर्थमस्प वमिति श्रात्तरम्‌॥ ख ° आअनुक्तस्याथापत्तेः पष्षहानेरुपपत्तिरनुक्तत्वा- दनैकान्तिकत्वाच्चाथापत्तः ॥ २२॥ ae | MAINTE सामय्यमनुक्रमथाद्‌ापद्यत दृति waa: पर्षहानेर्पपन्तिरमुक्रलात्‌ अ्रनित्यपच्सिद्धावथादापन्नम- भित्यपक्तस्य दाभिरिति, ्रनेकान्तिकल्वाचखायापन्तेः उ- भ यपक्षषमा चेयम्यापन्तिः, यदि नित्यषाघम्ादस्य- , शलादा काश्व नित्यः शब्दः श्रथाद्‌ापन्नमनित्यसाध- ` मवत्‌ प्रयन्नानन्तरोयलादनित्य इति, म चेयं विप्य॑य- माचादेकान्तेना्थापन्तिः, म खलु वे VAG यान्णः पतन- मित्य्यादापद्यते दरवाणणामपां पतनाभावद्ति॥ qe रकधम्मापपत्तेरविशेषे सव्वाविशेषप्रसज्गगत्‌ स- द्वावापपत्षेरविशेषसमः ॥ २६३ ॥ भा एका WS: प्रयत्नानन्तरोयकलतं शब्दघट यारूपपद्यत- दत्यविशेषे उभयारनित्यते षव॑स्याविरेषः प्रषच्यते कथम्‌ सद्धावेापपन्तेः एका VW: सद्भावः अन्वेसयोपपद्यते ५ Burs १९ पाडिकम्‌। २७७ भा. सद्धावापपत्तेः सव्यो विशेषप्रसङ्गात्‌ प्रत्यवस्थानमविश्ेषसमः, रसान्तरम्‌ ॥ eo कचिद्धम्भानपपत्तेः कचिचापपत्तेः प्रतिषेधा- भावः ॥ २४ ॥ भाग यथा सध्यदृष्टान्तयोरकधमांस्य प्रयन्नानन्तरो- यकलस्यापपन्तेरनित्यवधश्मान्तरमविशेषेण, एवं सर्व्वभा- वानां षद्धावेापपत्तिनिभमित्तं चश्मान्तरमस्ि येना विगरेषः स्यात्‌ श्रथ मतमनित्यलमेव waar सद्भावे पपन्तिनि- fai भावानां waa स्ादिव्येवं खल्‌ वे कर्प्यमाने अनि- त्याः सव्व भावाः सद्धावोपपन्तेरितिपचः प्राग्नोति तच प्रति- ज्नाथव्यतिरिक्रमन्यदु दारणं नास्ति ्रनदादरणय देतु- भासति प्रतिशेकदेश्सख च उदादरणलमनुपपन्नं न हि साध्यमृद्‌ादरणं भवति ततञ्च॒निल्यानित्यभावादनित्य- त्वामु पपत्तिः तस्मात्‌ सद्धावेापपत्तेः सव्व विशेष प्रसङ्ग दति मिरभिषेयमेतदा क्यमिति -खवभावानां सद्धावोपपन्तेर- नित्यलमिति न्रवताऽनुन्नातं शन्दस्यानित्यलं तचानपपन्नः प्रतिषेध इति ॥ स उभयकारणेापपत्तेरुपपत्तिसमः ॥ २५॥ भा यद्यनित्यलकारणमुपपद्चते शब्द सेत्यनित्यः श्रष्दा- Rec न्धायदश्नवाद्छायनभाष्ये भा. नित्धल्कारणमथुपपद्यते saratafafa निल्यलमथ्युप- पद्यते उभयस्यानित्यलस्य नित्यतस्य ख BCTV प्रत्यवखानमुपपत्तिसमः। श्र्धात्तरम्‌॥ ° उपपत्तिकारणाभ्यनुक्तानाद प्रतिषेधः ॥ २६॥ भा० उभयकारणेापपन्तेरिति द्रवता नानित्यलकारणेप- aatfaas प्रतिषिध्यते यदि प्रतिषिध्यते नोाभय- कारणापपन्तिः खात्‌ उभयकारणेोपपत्तिवचनादनित्य- त्वकारणापपन्ति रभ्यनुन्षायते अभ्धनुश्चानादनुपपन्नः प्रति- षेधः, व्याघातात्‌ प्रतिषेध शति चेत्‌ षमानेद्याघातः एकस्य नित्यलानित्यलप्रसङ्गं व्यादइतम्‌ न्वताः प्रतिषेध cfa देत्‌ खप्पर पक्षया; समानो व्याघातः ख चनेक- तरस्य साधक इति॥ ae निर्दिष्टकारणाभावेऽष्छपलम्भादु पलन्िसमः ॥ ॥ २७॥ भा. निरदिष्टप्रयन्नानन्तरौोयकत्वस्यानितव्यलकारणस्याभावेऽ- पि वायमादनाहुचक्राखाभङ्गजख् ष्रब्दखानिद्यलमुप- लभ्यते निर्दिष्टस्य साधनस्याभावेऽपि साध्यभ्रापलभ्धा- WATT AVA: | श्रस्यात्तरम्‌॥ ५ अध्याये ९ aifsaa | Ree Ho कारणान्तरादपि तदवम्भापपततेरप्रतिषेधः ॥ २८ ॥ भा प्रयन्नानन्तरोयकलादिति waa कारणत उत्पत्ति- रभिपधोयते न कार्यस्य कारणनियमः यदि ष कार- णान्तरादण्युपपश्चमानख्य Wee तदनित्यवमुपपद्यते कि- मच afafawa tia न प्रागृ्वारणाद विद्यमानस्य शब्द्‌ स्यानुपलसिः कस्मात्‌ श्रावरणाद्यनुपलबेः, यथा विद्य- मानखदकादेरथैस्यावरणादेरनुपलसिः मेवं शब्दस्या ग्रएकारणेनावरणारिनानुपलसिः खद्योत चेतदस्याग्र- हणकारणमद्कादिवन्न गह्यते, तस्मादुदकादि विपरीतः भ्ष्दाऽनपलभ्यमान दति ॥ ल * तदनुपलब्धेरतुपलम्भादभावसिद्धो तदिपरीतेा- पपत्तेरनुपलब्धिसमः ॥ २९ ॥ Ute तेषामावरणादोनामनुपलमि्नौपलभ्यते श्रनपलसा- स्रास्तोव्यभावेाऽस्याः सिद्धति, श्रभावसिद्धा रतभावात्त- दिपरोतमस्िलमावरणादीनामवधायंते तदिपरोता- पपकर्यत्‌ प्रतिज्ञातं न प्रागु्ारणाद्धिद्यमानख शब्द्‌ स्यानु पलभिरित्येतन्न सिद्धति - asd देत॒रावरणानप- सभेरित्यावरणादिषु चावरणाद्यनुपणमे च समया- Rxe न्धायद्‌श्ं AAAI यनभाष्ये भा नुपलग्धया प्रत्यवखितेा ऽनपलयिषमेा भवति श्रसा- न्तरम्‌ ॥ T° अनुपलम्भात्मकलत्वादनुपलब्धेर हेतुः ॥ Be I भा० श्रावरणाद्यनुपलयिनीख्नुपलमभारिव्यरेतुः HATA अ्रनुपलमात्मकलत्वादनुपलयेः, उपलम्भाभावमा्रलादनु- पलब्धेः, यदस्ति तदुपलभेविंषयः उपलब्धा तदस्तोति प्रतिश्ञायते, यन्नास्ति तदनुपलसेविषयः श्रनपलभ्यमान नास्तीति प्रतिश्नायते। साऽयमावरणाद्यनुपलमेरनप- खम्भाभावे ऽनुपलय खविषये variant म॒ खविषयं प्रतिषेधति । श्रप्रतिषिद्धा चावरणाद्यनपलख्िदेतुलाय SMa, श्रावरणादीनि त॒ विद्यमानलाद्‌पलेर्विंषया- सवा मुपलब्धया भवितव्यम्‌, यत्तानि नोपलभ्यन्ते तद्‌प- ea: स विषयप्रतिपादिकाया शअरभावादनुपलमादनप- खमेविंषये गम्यते न सन्यावरणादीनि श्ब्दस्यायदण- कारणानीति अनुपलम्भादन्‌पलयिः सिद्धति, विषयः स तस्येति॥ ao न्ानविकल्पानाश्च भावाभावसंबेदनादध्या- त्मम्‌ ॥ ३१ । ४ अध्याये र च्ाडिकम्‌। श्र, भा० श्रदेतुरिति ata शारीरे wofcat ज्ञानविकस्पार्मा भावाभाव संवेदनीये, afe मे संशयश्नानं माल्तिमं संश्यश्ञानमिति, एवं HYSTA माना AAR ATT सेय- मावरणाश्चनपलयिरुपलब्ध्यभावः Besa नासि मेभ ब्दस्यावरणाद्यनपलभिरिति नेपलभ्यन्ते शब्दस्या ग्रदण- कारणान्यावरणादौीनोति, AT यदुक्रं तदमुपखभेरनुप- लम्भादभावसिद्भिरिति एतन्ञापपद्ते ॥ ख साधम्म्यात्तुल्यधम्मापपत्तेः सब्वानित्यत्वप्रसङ्गा- दनित्यसमः ॥ ३२॥ भा श्रनिव्येन घटेन साधस्ादनित्यः wee इति त्रव- ताऽख्ि घरेनामित्छेन स्व्वभावानां atuagfafa सर्ष्व- स्यानित्यल्मनिष्टं सम्पद्यते, साऽयमनमित्यलेम प्रत्यवखा- मादनित्यसम दति श्रस्ोज्नरम्‌॥ ख साधम्म्थादसिङ्धेः प्रतिषेधासिदिः प्रतिषेध्यसा- URNS ॥ ३३ ॥ भा० प्रतिन्चाद्यवयवयुक्ं वाक्य पच्मिर्वन्तंकं प्रतिपक्षलच्णं | प्रतिषधसतस्छ aay प्रतिषेष्येन area प्रतिन्चारियागः तद्यद्यनिल्यषाघम्प्यादनित्यलस्याशिद्धिः साधम्यारबिद्धिः प्रतिषेधस्याणसिद्धिः भरतिषेध्येन साम्यादिति । 2 ‹ RcR न्धायद शं नवाद्यायनभा्ये छ दृष्टान्ते ख साध्यसाधनभावेन NANA WA हेतुत्वा्षस्य बाभयथाभावान्नाविशेषः ॥ 8४ ॥ भा. दशृष्टानेयः खलु ध्यः साध्यसाधनभावेन प्रज्ञाय ते षदेतलेमाभिधीयते स चाभयया भवति, कनचित्‌ समानः कुतचिद्विजिष्टः, सामान्यात्‌ शाधम्यम्‌ विन्न वाख वेधमर्यम्‌ एवं साधम्यं विश्रषो हेतुः माविश्ेषेण सा- qa Wagar वा, साघमर्यमाजं award चा- fay भवानाइ | साधमीन्तुद्धधन्मापपन्तेः सम्ब नित्यल- भ्रसङ्गादनित्यखम रति एतदयक्रमिति whawavanfa- पधे ख यदुक्तं तदपि वेदितयम्‌॥ we निव्यमनित्यभायादनितये नित्यत्वोपपन्ेरनित्य- समः ॥ ६३५ ॥ भा. अनित्यः wee दति प्रति्ञायते acfaaa fa शब्दे नित्यभयाजित्यम्‌, यदि तावत्‌ सदा भवति ude ष- दाभावाद्म्मिंणोऽपि शदाभाव इति fra: wee इति। श्रथ म सवदा भवति अनित्यलस्याभावाननिल्यः शब्दः | एवं मिव्यलेन प्रत्यवख्यानाज्नित्यसमः। अ्रस्योलरम्‌॥ geo प्रतिषेध्ये नित्यमनित्यभावादनित्ये नित्यत्वोप- ` पत्तेः प्रतिषेधाभावः ॥ ३६ ॥ ५ अध्याये ९ खाङिकम्‌। Rack भा प्रतिषेध्ये शब्दे नित्यमनित्यलख्य भावादिन्युच्यमाने- santa श्ब्दस्यानिव्यलम्‌, श्रनित्यलापपन्तेशख atfaa: भब्द दूति प्रतिषेध नोपपद्यते, श्रय नाभ्युपगम्यते निद्य- afaqaa भावादिति Gat भवतीति इलभावान्नति- षेधामुपपन्तिरिति, उत्यन्नख fatrarcara: शनब्दस्यामि- wa तच परि प्रान पपत्तिः, सोऽयं प्रन्नः तदा नित्यं fa शब्दे सर्व्वदा भवति ay TAA, कस्मात्‌ उत्पन्नस्य योनिरोधाद्भावः wee तदभिव्यलम्‌, एवश्च घत्यधिकरणाधेयविभागे व्याघातान्नास्तीति ` नित्यानित्य विरोधाच्च मित्यलमनित्छत्वं चैकस्य धर्श्िणे war विर्ध्येते म सम्भवतः, त्र यदुक्रम्‌ नित्यममिल्यलस्छ भावान्नित्य एव तदवन्तभानायमक्रमिति॥ ख प्रयनकायानेकलत्वात्काय्येसमः॥ ३७॥ ` ‹ भा प्रयलानन्तरोयकलाद्‌निल्यः we श्ति, ae प्रय- तानन्तरमात्मलाभरूत्‌ Sencar भवति यया चटा- feardafaafafa ख ला म भवतोष्येतदिन्नायते। एवमवखिते प्रयत्रकाथोनेकलादिति प्रतिषेध उच्यते | प्रयन्नानन्तरमात्मलाभख दृष्टो चटारीनाम्‌ व्यवधाना- पाहा खामभिव्यक्तिर्यवडिताभाम्‌, तत्‌ किं प्रयन्नानन्तर- मात्मलाभः शब्दस्य श्राहाऽभिव्यक्तिरिति fararnfe, काग्याविगेषेण प्रत्यवसानं क्रायंसमः। श्रो सरम्‌ ॥ 2x2 २८8 न्धायदश्चनवाद्यायनभाष्ये Go काय्यान्यत्वे प्रयनादेतुत्वमनुपलसिकारणेप- पत्तेः ॥ Be ॥ भा० सति काणोन्यले श्रमुपलसिकारणेापपन्नेः प्रयलनस्या- Vos शब्द्‌ स्याभिव्यक्ले, यत्र प्रयन्रानन्तरमभिव्यक्तेस्त बा- waaay: कारणं व्यवधानमृपपद्यते । व्यवधानापाहाच प्रयत्नानन्तर भाविनोऽर्थस्य पलसिलचणाभिव्यकिभवतीति aq शब्दस्यामुपलसिकारणं किचिदुपपश्यते, यख q- ल्नाननर्‌ मपो डा eg स्य पलसिलक्तणाभिव्यक्रिभंवतोति तस्मादुत्पद्यते शब्दा नाभिव्यजत एति इतासेदनेकान्ि- RAIA अमेकान्तिकलाद्साधकः स्यात्‌ इति, यदि सानेकान्तिकलादरसाघधकम्‌ ॥ we प्रतिषेपेऽपि समाने दोषः ॥ ३९ ॥ मा भ्रतिषेभोाऽप्यगेकान्तिकः किञ्चित्‌ प्रतिषेधति कि- feafa अ्रनेकान्तिकलादसाधक दति, श्रय वा शब्दस्या | fared’ प्रयत्नानन्तरमत्पाटोनाभिवयक्तिरिति विकिष- रेवभावः, निद्यलपचेऽपि प्रयनानन्तरमभि यक्िनात्पाद- दति विग्ेषदेलभावः, साऽयम्‌भयपक्तषमे विन्नेषदेवभाव- दल्युभयम्यमेकान्तिकमिति ॥ Go सर्व्वबेवम्‌ Be ॥ ५ Swe ९ afer | Rey. भा सर्वषु साधमयैप्रशतिषु प्रतिषेधदेतुषु यच विशेषा दुश्ते ततचाभयोाः war: समः प्रसज्यत इति ॥ ae प्रतिषेधविप्रतिषेधे प्रतिषेधदोाषवदाषः॥ ४१॥ ure योऽयं प्रतिषेधेऽपि मानो दोषोाऽनेकान्तिकत्मा- पाद्यते aise प्रतिषेधस्य प्रतिषेधेऽपि समानः, तचानित्यः शब्दः प्रयत्नानन्तरीयकलत्वादिति साधनवादिनः खा- पमा प्रथमः पचः, प्रयत्रकाण्णानेकलात्‌ Tea इति दूषणवादिनः प्रतिषेधदेतना दवितीयः पत्तः, स च प्रतिषेध इत्यच्यते, afar प्रतिषेधविप्रतिषेधेऽपि समानो रेषोाऽने- कान्तिकलम्‌ WU: पचः ॥ | ae प्रतिषेधं सदाषमभ्युपेत्य प्रतिषेधविप्रतिषेधे "समाने दाषप्रसङ्गामतानुन्ना ॥ ४२ ॥ भा० प्रतिषेधं दितीयं wy सदे षमभ्यपेत्य तदुद्धारमनुक्का WAHT प्रतिषेधविप्रतिषेषे ana wa षमानमनेकान्ति- कलमिति समानं दूषणं प्रसजतेादूषणवादिनि मतान्‌- + चा प्रसज्यत षति पञ्चमः पर्चः॥ qe स्पश्षलक्षणापेशोापपत्युपसंहारे हेतुनिर्देभे परपश्षदेषाभ्युपगमात्समानेदेाष इति ॥ ४३। „ समानदेषप्रसङ़्‌ दति कचित्‌ पठः Rc¢ न्यायदश्ंगबाकव्छायनभाष्ये ate खापनापसे प्रयल्का्यानेकत्वादिति रोषः चाप मारेतुवादिनः Baa भवति, HATA खपच्सम्‌ MATA, ASS खपललचणं दे वमपेचमाणाऽन्‌दत्यानु जनाय प्रतिषेधेऽपि समाने दष इव्युपपद्यमानं दोषं परपच्- पुपसंहरति शत्यं वानेकान्तिकः प्रतिषेध दति wa fafenfa तच खपक्तलत्तणापेचयेपपद्यमानरेषोापमं- We देतनिये च सत्यनेन परप्चाऽभ्यूपगतेा भवति, कं WAT य: परेण प्रयत्रकायानेकलादिव्यादिनाऽने- काम्तिकरोष उक्समनद्धत्य प्रतिषेधेऽपि ears Star भवति यया ave प्रतिषेधं सदाषमभ्धुपेत्य प्रतिषेधेऽपि ward दोषं प्रषजतः परपलाभ्यपगमात्‌ बमाने दोषो भवति, यथा are प्रतिषेधं सदेषमश्डपेत्य प्रतिषेधेऽपि ` -समानं दषं प्रसजते मतामुश्चा प्रषव्यत इति, स खल्वयं षष्टः पचः, तच SE स्वापनारेतुवादिनः प्रथमदतीयपच्च- मपल्लाः, प्रतिषेधदेतुवादिनो दितीयचखत षष्ट पक्ताः, तेषां साध्वषाधतायां मीर्मांखमानायां चतर्यषषटयारविगिषात्‌ यनरक्तदषप्रसङ्गः । शतुर्थपत्ते समानदेाषतवं परसख्याव्यतं प्रतिषेधविप्रतिषेषे प्रतिषेधदेषवदोष इति, षष्ठेऽपि पर- . पचाभ्युपगमात्‌ समाने रोष इति समानदोाषलमेवा- च्यते, andfaty: कञचिदस्ति समानशख्तोयपेञ्चमयाः पनरशक्ररषप्रसङ्गः, ट तीयपत्तेऽपि प्रतिषेघेऽपि षमानोा दाष- दति खमानलमग्धपगभ्यते, पञ्चमपकेऽपि प्रतिषेध प्रतिषेधं ५ अध्याये ९ nfsaz) ace भा समाना दोषप्रसद्गाऽग्धपगम्यते मायेविकेषः कञ्चिद्श्यत- दति, ay पञ्चमष्टपच्यारथाविज्नेषात्‌ wee, दतोयख्तुययामतानन्ञा, प्रयमदितोययोाविशेषरेलवभाव- षति, षरपच्यामभयारबिद्धिः, कदा षट्पको यदा प्रतिषेधेऽपि समानो दोष Tad Nata awa: पच- योारबिदड्धिः, यदा त॒ कायान्यले प्रयनाहेतुलमनुपलभि- कारणे पपन्तेरित्यमेन दरतोयपक्ता aya तदा विशेष- ₹ेतुवत्तनात्‌ प्रयत्ानन्तरमात्मलाभः wee माभिव्यङ्कि- रिति सिद्धिः प्रथमपच्ा म षर्‌पद्यी प्रवन्त दति ॥ दति षाव्छायनोये न्यायभाये पञ्चमाध्यायस्याद्यमाञ्ि- कम्‌ ॥ ° ॥ भा० विप्रतिपत्त्यप्रतिपनल्याविंकम्पान्जिप्रदस्छानबज्जत्मिति सद्धुःपणाक्रं तदिदानीं विभजनोयम्‌ निग्रदश्यानानि खख पराजयवस्ढरन्यपराधाधिकरणानि प्राये प्रतिन्नाद्व- यवाश्रयाणि तक््लवादिनमतत्ववादि नश्चाभिसंञ्जवन्ते तेषा विभागः ॥ स ° प्रतिन्नाहानिःप्रतिन्नान्तरं प्रतित्नाविराधःप्रति- MAMTA हेत्वन्तरमथेन्तरं निरथेकमविनत्रा- ace WAZ WATW VAAN qo ताथेमपा्थकमप्राप्तकालं न्यूनमेधिकं पुनरुक्तम- ननुभाषणमन्नानमप्रतिभा विक्षेप मतानुन्ना पय्थनुयाज्योपेश्षणं निर नुयाज्यानुयगेाऽपसि- ब्रान्ता देत्वाभासाश्च निग्रदस्थानानि ॥ १॥ भा० तानोमानि दाविंश्रतिघा विभज्य लच्यन्ते ॥ ख प्रतिदष्टान्तधम्मोभ्यनुन्ना खदष्टान्ते प्रतिन्नाशा- ` निः॥२। भाग argue wale प्रच्यवखिते प्रतिदु्टान्त- wi खदु ष्टान्तेऽभ्यनलागन्‌ प्रतिन्ञां जहातीति प्रतिज्ञा हानिः, निदश्नम्‌ शेन्दियकलत्वादनिल्यः wet घटवदिति छते श्रपर WY दृष्टमेदधियकलं सामान्ये faq ware तथा we इति प्रत्यवख्िते इदमाह यचेद्धिवकं सा- मान्यं नित्यं कामं wer faarsfeafa स aad साधकस्य बूष्टाम्तस्य नित्यलं प्रस्जयन्निगमनान्तमेव w जहाति पलं अदत्‌ प्रतिज्ञां नडहातीत्युच्यते प्रतिन्नाश्रयवात्‌ पत्त स्ति ॥ ख प्रतिक्नाताथप्रतिषेषे धम्मैविकल्पात्तद्थनिर्हशः प्रतिन्नान्तरम्‌ ॥ ३। ४ अध्याये श साडिकषम्‌। शटल भा० प्रतिश्चातार्यौऽजिल्यः wee रव्रियकलात्‌ चटवदि- mam usa भ्रतिषेधः प्रतिदृष्टान्तेन रेतुग्यभिषारः षामान्यमेद्धियकं नित्यमिति afaig प्रतिज्ञातार्चप्र- तिषेक्षे ध्ांविकल्यादिति दृष्टान्तप्रतिदृष्टान्तयाः षाध- waa धर्णमेदात्‌ षामान्यमेद्धियकं संव्वगतम्‌ श्ड्ि- थकसरसम्वगता घट शति धर्णाविकल्यात्‌ तदये नि- @u दति षाथ्सिद्या्थम्‌, कथम्‌ यथा घटेाऽखन्यैगत एवं शब्देाऽप्यसव्वेगता चटवदेवानित्य इति, तचाजित्यः weg - ति प्व afar, श्र्वगत दति दितोया मर्तिन्ा प्रतिन्नान्तरम्‌, तत्कथं faawerafafa, म प्रतिज्ञायाः साधमं प्रतिश्चामरं, far हेठदृष्टान्तो साधनं प्रतिज्ञा- याः, तदेतदसाघनोापादानमनयंकमिति आ्रानय॑श्चान्नि- पडच्याननिति॥ wo प्रतिन्नारेत्वाविराधः प्रतिच्राविराधः ॥ ४ ॥ भा. गृणव्तिरिक्तं द्रव्यमिति प्रतिन्ना, खूपादिताऽचान्त- रस्टागपलभेरिति हेतुः, ase प्रतिनश्चारेलार्विरिषः, कथम्‌ यदि गणवग्यतिरिक्रं द्रं खूपाद्विग्योऽचाम्तरला- गपलथिने पपद्यते, wa र्पादिग्दाऽथाकरस्यामुपख- सिः, गृणव्यतिरिक्रं द्रव्यमिति गेपपद्यते, गणव्यतिरिक्र्च xa रूपादिभ्यञ्चायान्तरद्यानुपलमिरिति faqwa था- waa न सम्मवतीति i ५7 Ree न्यायद्शंगवाद्यायनभाष्ये ख ° पश्षप्रतिषेधे “प्रतित्राताथापनयनं प्रतिन्नास- च्यासः॥ ५ भा० नित्यः शब्द रद्ियकलादित्टकत परोन्रूयात्‌ सा- मान्यमेद्धियकं न च श्रनित्यमेवं शनब्दोाऽणेद्धयका न चा- नित्य हृति, एवम्पतिषिद्धे प्छे यदि ब्रुयात्‌ कः पुनरा अनित्यः we दति, साऽयं प्रतिन्नातार्यनिद्कवः प्रतिन्ना- emia इति॥ । | ° अविगेषोक्ते देत प्रतिषिहे विशेषमिच्छतेादे- त्वन्तरम्‌ ॥ € ॥ भा० . fagdag vane? व्यक्रमिति प्रतिज्ञा, का- ` देताः, एकप्ररृतीनां विकाराणां परिमाणात्‌, wr म्वेकार्णां ्ररावादीनां दृष्टं परिमाणम्‌, यावान्‌ प्रकते यहा भवति तावान्‌ विकार दृति, दृष्टश्च प्रतिवि- कारं परिमाणम्‌, रसि चेदम्परिमाणं प्रतियक्तम, त- देकप्रहतीनां विकाराणां परिमाणत्पश्छामेा व्यक्रमि- दमेकप्रछतोति । wa वयभिचारेण प्रत्यवसानम्‌, नाना- प्रकतीनामकप्रह्टतोनाच्च विकाराणां दृं परिमाणमिति, एवं प्रत्यवख्िते are एकप्ररृतिसमम्बये सति शरावारि- क्किाराणां परिमाणदश्मात्‌ सुखदुःखमेहसमन्ितं We व्यक्तं परिमितं Vad तत्र प्रलत्यन्तररूपसमनव- * प्रतिन्नातायेस्यापनयनमिति afar पाठः। ५ खष्याये २ aisaa | REL ~ are याभावे waanafaafafa, तदिदमविशेषाक्ते Sar भ्र fafag विश्रेषं ब्रुवता ₹इलन्तर मवति, ofa च ₹रेवन्तर- भावे waa हातारसाधकलान्निरग्धानम्‌, हेलन्तरव- aa सति यदि रेत््थनिद््ना दृष्टान्त उपादीयते नेदं amaanata भवति प्ररृव्यन्तरोपादानात्‌, चय aT पादीयते दृष्टान्ते इहत्रयंस्यानिद््ितख साधकभावानुप- पत्तरानयक्याद़तारजिटटत्तं निगद्म्यानमिति। ह° प्ररूतादथादप्रतिसम्बद्वाथेमथान्तरम्‌ ॥ ७॥ भा० यथाक्रलक्णे पल्षप्रतिपच्परिग्रहे Yaa: wrafe- gt प्रकृतार्यां ब्रूयात्‌ नित्यः शब्दोऽख्ंलादिति देतु, Ngara हिनेतेघेतेस्तनिप्र्यये. छदन्तपदम्‌, पदश्च मामास्यातापसगनिपाताः, afadae करियान्तरयागादडि- भ्िव्यमाणएष्ूपः weer नाम, क्रियाकारकषम्‌दायः, कारक- सद्यातिजिष्टक्रियाकाखयेगाभिघायास्यातम्‌, weadar4- aq कालाभिधामविशिष्टम, येगेषयादभिद्यमानङ्पा- भिपाताः, उपणञ्यमानाः क्रियावद्यातका उपषगा दत्येव- मादि, तदर्थान्तरं वेदितव्यमिति॥ ख ° . वथकरमनिर्हशवन्निरथकम्‌ ॥ ८.॥ भा यथया भिद्यः ब्दः .कचटतपाः अजवगडर्‌च्लात्‌ 222 । EEE, oe ~ eae Ree PMIATW AAAS NWT are wasacurafeta एवम्प्रकारं निरर्थकम्‌, अभिषा- मामिसेयभावागपपन्ता अर्यंगतेरभावादणाएव क्रमेण fafewen दति ॥ ae परिषत््रतिवादिभ्यां चिरभिहितमप्यवित्तातम- विन्नाता्थंम्‌ ॥ € ॥ भा० यदटाक्धं परिषदा प्रतिवाडिना च चिरभिहितमपि om विज्ञायते ब्िष्टश्ब्दमप्रतोतप्रयागमतिद्रुतेखारितमि- व्येवमादिना कारणेन azfamaafanrardaaraei- खम्बरण्राय vanfafa निग्रस्याननिति ॥ we पैीव्वापय्धायागादप्रतिसम्बद्वाथेमपाथंकम्‌॥१०॥ भा «UAH YTS वाक्यस्य a पाव्यौपर्यणान्षययोागा- गास्तीत्य खमबन्धायलम्‌ WHA तत्षमुदायाऽथैखापायाद- पार्यंकम्‌ । यथया दन्न दाडिमानि षडपुपाः कृष्डमजा- जिनन्पलशपिण्डः। श्रय रेर्कमेतत्कमाया; पायम्‌ तस्छाः पिता aufama cfa u Ge अवयवविपय्धासव्वनमप्राप्तकालम्‌ ॥ ११ & भार प्रतिन्नादोगामवयवानां यथालत्तणमर्थवभात्‌ क्रमः, ४ Gms ९ afeana | RER aie तजावयवविपणासेन वसनमप्राप्रकाणमसम्नन्धा्यंकाखं जिरडस्यान मिति । ° होनमन्यतमेनाप्यवयवेन न्युनम्‌ ॥ १२॥ भा म्रतिज्ञादोनागवयवानामन्यतमेनाणवयवेन हीमं न्यून जिश्दस्यानम्‌, साधनामावे wreanfefgfcia o wo हेत्रदाहरणाधिकमधिकम्‌ ॥ १३॥ भा एकंन छतवत्वादन्यतरस्यानर्थक्यभिति तरेतन्नियमाभ्व- पगमे वेदितव्यमिति ॥ । ° MRAM पुनवचनं पुनरुक्तमन्यवानुवादा- त्‌ ॥ १४॥ भा श्रन्यचानवाद्ात्‌ शब्द्पमरक्रमथपुनरक्नं वा, निचयः usar faa: शष्ट दति शब्द पनरक्रम्‌, श्रथेपृनङक्रमनिन्यः शब्दा निरोाघधर्ष्यकाष्वागदश्ति॥ Wo अनुवादे Marq शब्दाभ्यासादथविश्चेषोपप- तेः ॥ १५ ॥ भार यथया इलपदे्ात्‌ प्रतिनश्चायाः एनव्वेचमं निगमनमिति॥ Yr भ य a - - - _ =-= we अधादापन्नस्य स्वशब्देन *पुनव्व॑चनम्‌ ॥ १६॥ भा० पनरक्रमिति waa, निदश्नम्‌ उत्पत्तिध््रक- त्वा नित्य मन्युक्रा surge योाऽभिधायकः चन्द्‌ सेन खशब्देन ब्रूयादनुत्पत्तिधर्वाकं faafafai तच पनरक्रम्बेदि तव्यम्‌, श्रथेसन्यत्यवायं शब्द प्रयागे Wala: साऽयाऽधापत्येति ॥ we | fame परिषदा चिरभिदितस्याप्यतु्वारण- मननुभाषणम्‌ ॥ V9 ॥ भाग विश्चातसछ ararde परिषदा प्रतिवादिना चिर- भिहित चद्‌ प्रत्यु्ारणन्तद्ननु भाषणं नाम faqyer- '. -ममिति, अप्रव्युखारयन्‌ किमाश्रयं परपचचप्रतिषेधं द्रूयात्‌॥ Go शअविन्नातश्चान्नानम्‌ ॥ ९८ ॥ भा० विज्ञातार्थस् परिषदा प्रतिवादिना चिरभिडितसखय यद्‌ विज्ञानम्तदश्ञानं निग्रदस्थानमिति । wa खल्व fasta कस्य प्रतिषेधं ब्रयादिति॥ qe उत्तरस्याप्रतिपत्तिरप्रतिभा ॥ १९ ॥ BEd A TT मणय क ae oe _* qacfaurafafa कचित्‌ oa: ` ५ खथ्याये २ aifsag | RAY wre ` परपक्तप्रतिषेधः SATA तद्यदा a ufaqya तदा ' निगरदीता भवति ह° काय्यव्यासङ्गात्‌ कथाविच्छेदा विश्चेपः॥२०॥ भा० यत्र कर्तव्यं ares कथां व्यवच्छिनन्तिष्दंमेकर- wie विद्यते afaaafaa aufaaraifa विक्षेप ara नियद्स्यानम्‌ । एकनियदावसानायां कथायां खयमेव फथान्तरं प्रतिपद्यतदति॥ ख ° . *सखपरृदाषाभ्युपगमात्‌ परपष्दाषप्रसङ्न म- तानुन्ना ॥ २१॥ भा चः परेण चादितं दोषं खपचेऽभ्युपग्यानुृत्य वदति भवत्पक्ते समानोदोषद्ति ष खपक्ते दोषाग्यपगमा- CVG दाषं प्रसश्चयन्‌ परमतमनुजानातोति मतानुज्ञा ara faqeuraaraga tfa ti ge निग्रदस्थानप्राप्तस्यानिग्रहः पय्थेनुयाज्योपेश्च- णम्‌ ॥ २२॥ भा० Ga aay नाम जिरृहापपतत्या चादनोयसस्यापेच- णम्‌ निग्रदस्यानं प्रापनोऽखोत्यमनुयो गः, VAS कस पराजय- * eae टोष(भ्युपगमादिति शचित्‌ ais: | > ee ine ek, =~ ~ ~ = = are दत्धमथुक्रथा परिषदा वचनोयम्‌, न खख गिरं प्राप्तः खकपोनं विटरणयादिति॥ wo अनिग्रहस्थान निग्रहसखानाभिथेगे निरन्‌- येन्यानुयागः ॥ २३२॥ भा निगरदस्यागलकच्षणस्य मिणाथ्यवषायादमिप्दस्थाने जिग्टहोताऽघोति पर way निरनुयाच्यागयोागाक्तिग्ट- Wat वेदितव्य इति ti त° सिहान्तमभ्युपेत्यानियमात्कयाप्रसङ्गोऽपसिङा- न्तः ॥ २४॥ | भा० कस्यचिदर्थस्य तथाभावं प्रतिज्ञाय प्रतिन्चाता्थवि- qaargfaaatq कथां प्रसच्चयताऽपषिद्धान्त वेदितयः यथया न सदात्मानच्छहाति न भता विनाशा नासदात्मानं खभते नाषदुत्पद्यत tia, सिदधान्तमभ्थपेत्य way व्यव- ष्यापयति एक्प्रहतीदः aa विकाराणामन्वयदशंनात्‌ azfaatat शररावादोर्ना द्‌ टमकप्रछृतिवम्‌ तथा चायं व्यक्रभेद्‌ः सुखदुःखमेषशटाच्िता दृश्यते त्रात मन्यदशंगात्‌ सुखादिभिरेकप्रकतोदं ्ररोरमिति pee । ay wneafafaare दति कथं छद्ितव्यमिति । qarafeaa धष्ाकरनिदटनता var- ५ ध्याये २ waifena | REO aro न्तरं ग्रवन्तते सा प्रतिः । ae ime प्रव- “a स विकार इति, ane प्रतिज्ञातार्थविपययासादर्‌- नियमात्‌ कथां प्रसञ्जयति ufawrd खल्वनेन नाषदा- fadafa ग सत्‌ तिरोाभवतोति। षदसताख तिरोाभावा- विभौ वमन्तरेण न aufunsia: प्रवत्युपरमखच भवति, afe खस्ववम्यितायामविव्ति शरावादिलचणं धका- भरमिति प्रटृत्तिरभवति, wafefa च प्रटत्यपरमः, तदे- तश्बद्धम््ाणामपि म शात्‌ एवं waafear यदि सत- सात्महानमसतखात्मलाभमभ्यपेति, तदस्यापसिद्धान्ता- नियदस्यानम्भवति । अरय माभ्यपेति vase न धिद्यति ॥ Bo देत्वाभासाश्च यथोक्ताः ॥ २५॥ भा रेलाभासाश्च जिग्रस्दानानि किंपुनलंच्णान्तर- यागात्‌ हेलाभाषाः नियदख्यानत्मापन्नाः यथया भ्र माणानि प्रमेयलमित्यत श्राइ। ware cf | ेला- ureaquag नि्रसखामभाव दति) त. इमे प्रमाणाद- थः पदार्था उद्दिष्टा afear परोकिताखेति ॥ दति वाख्यायनोये न्यायभाये पञ्चमाध्यायस्छ दितोयमा- fea समाप्तश्चायं पञ्चमाऽध्यायः॥ wi Ney VATS शास्लम्‌ el THAD | सम्बत्‌ ९९९२९ | MATE: LOTT २५ फारुनः ॥ मी कि 9 2 त 87777110 -—_ This book is a preservation photocopy. It was produced on Hammermill Laser Print natural white, a 60 # book weight acid-free archival paper which meets the requirements of ANSI/NISO Z39.48-1992 (permanence of paper) Preservation photocopying and binding Acme Bookbinding Charlestown, Massachusetts ग्मि 1996