Digitized by Google Digitized by Google ८० 9. Magy ८911 * [ a” ` ie , क वि + *s » \ 5 ¢ “a च र श र ५ (व ऋ. 4 é { I ot >. ५ ५ प ta vale oat ae 8 | न ५ = > ~ ₹^ | a नै > 9.० Rl ; (~ ~ © क ee | # . 1 ॐ व + ॥ नि - a7 ५” ° 4 | न » . ८4 : ¢ ‘ ‘ aa: 1 { ॥ * # . ’ +. . FF [1 . d ; १५ (1 + . ५५ TASH ~ . चै न क ४ 4 ११ ft 7 . ५ * a; ५ taae ‘ -‡ ` oh क्र ^ , ou . | ४१ . . ५ 4 a 1:1 KIN ee ४, avery tees * प च १४४ ++ . * . “e's © dt ५,*७ „१ a # ^ छ * " ; ; It a | pA BID 3 ८4 ११. _—~ ee my een et ae ae C) NYAYA-KUSUMANJALI PRAKARANAM BY UDAYANACHARYA Tou-7 FIRST PART THI Ist, 9० AND 37) STAVAKAS WITH THE COMMENTARY OF ) 7 द. ^. प्मा८प्राफ कयात ५० tHe ०८०९७ o?. VARDDHAMANA. EDITED BY MAHAMAHOPADHYAYA CH ANDRAKANTA TARKALANKAR ee FOR THE BIBLIOTHECA INDICA. न CALCUTTA : PRINTED AT THE BAPTIST MISSION PRESS. 1890. (मि न्यायकुसुमाङ्जलिप्रकर णम्‌ ( प्रथम-दितीय-ठृतौय-स्तवकात्मकप्रथमखण्डम्‌ | ) SOE SN Pc द न्यायाचाय्येपद्‌ाद्धित- महामहोपाध्याय-च्रोमद्‌ द्‌ यमविर चितम्‌ | महामोपाध्याय-र्चिदत्त-शत-मकरन्दो द्वा सित- मदामहोपाध्याय-वद्धमान-प्रणो त-प्रका गश्र-महितम्‌ | वङ्गे शौय- MAN अरस्यातिकसमाजानुमत्या- वन्द्यघरोय- मरामरोपाध्याय- ओरौ चन्द्रकान्त-तर्कालङ्ार-परिशाधितम्‌। ^~ ` ^ -~ ` ~ ^ <^ कलिकाताराजधान्यां वाक्निम्तमिग्रनयन्तरे मुद्रितम्‌ | MABE १८११९ । प्रो एटाब्द्‌।: १८९० Digitized by Google e ~ GS see न aaee s - i ~ dh (13 2) ||| BIBLIOTHECA INDIGA ; | A cal Co (0.1. ८7101 OF PRIENTAL Works PUBLISHED BY THR ASIATIC SOCIETY OF BENGAL. New Serirs, No. 689, Se ११ 1.) पम्‌ यतण ca क ह enews क === | ६ ॐ £: = ५ न मे Se न्यायकुसुमाश्जलिप्रकर णम्‌ न्यायाचायेपद्‌ाङ्गितश्रीमदुदयन।चार्थविरचित्म्‌ मराम रोपाध्य।यद्चिदतषरटत-मकरन्दोद्धासित- SSA AIT AIT तप्रकाश्सहितम्‌। NYAYA KUSUMANJALI PRAKARANAM EDITED RY MAHAMAHOPADHYXYA CILANDRAKANTA TARKALANKARA VOLUME I. FASCICULUS I. (५ YCALCUTTA PRINTKD BY 0. 11. ROUSE, AT THE BAVTIS®R MISSION PREAR, AND PURLISHED BY THRE ABIATIC BOCIBTY, 57, PARK STREBT. 1888. Gh ee re ए ee oe ee ome शि = => कन zs LIST OF BOOKS FOR SALE AT THK LIBRARY OF THE fisIATIC SOCIETY OF BENGAL, No. 57, PARK STREET, CALCUTTA. AND OBTAINABLK FROM THE SOCIETY’S LONDON AGENTS, MESSRS. TRUBNER & CO. 67 anp 59, Lupeate Hitt, Lonpox, E. 0, BIBLIOTHECA INDICA. Sanskrit Series. Advaita Brahma Siddhi, Fasc. I a ०१ ae Ra. Agni Purana, (Sans.) Fasc. I—XIV @ /6/ each ०५ Aitareya Aranyaka of the Rig Veda, (Sans.) Fasc. I—V @ /6/ each Anu Bhashyam, Fasc.I .. as ^ hee és Aphorisms of Séndilya, (English) Fasc. J १ a Aphorisms of the Vedénta, (Sans.) Fasc. III, V—XIIT @ /6/ each Ashtaséhasrikd Prajndpéramité, Fasc. I—V @ /6/ each Asvavaidyaka, Fasc. I—V @ /6/ each 32 Asvalayana Grihya Sutra, Fasc. II—IV @ /6/ each Atbarvana Upanishad, (Sanskrit) Fasc. I—V @ /6/ each Brahma Sutra, (English) Fasc. I... 110578४1, (Sans.) Fasc. I—VIII @ /6/ each _—s.. i Byihad Aranyaka Upanishad, (Sans.) Fuse. VI, VIL & 1X @ [6/ oach Ditto (English) Fasc. 11-- (1 @ /6/ ouch ae Brihaddharma Purdyam, Fasc. I ee ea oe Bribat Sau hita, (Sans.) Fasc. II—III, V—VII @ /6/ each., Chaitanya-Chandrodaya Nataka, (Sans.) Fasc. II—II1 @ /6/ each ee Chaturvarga Chintémani, (Sans.) Vols. I, Fasc. 1—11; II, 1— 25; ITI, 1—19, @ /6/ each Fasc. a Chhandogya Upanishad, (English) Fasc. II Dasarupa, Fasc. II and III @ /6/ ve oe * Gopatha Brabmaga, (Sans. ) Fasc. I and II @ /6/ each $ Gobhiliya Gyihya Sutra, (888. ) Fasc. I—XII @ /6/ ०५० ., Hindu Astronomy, (English) Fasc. I—III @ /6, each Kala Madhaba, asc. I—IV @ /6/ ee ee Katantra, (Sans ) Fasc. I—VI @ /12/ each a8 be ८ Kathé Sarit Sagara, (English) Fasc. I—XIV @ /12/ each .. Kaushitaki Brahmanapanishuds, Fasc. II Kurma Purana, Fasc. I—VI @ /6/ each Lalité-Vistara (Sans.) 7९.80. [1-- ए. @ /6/ ` ,, Lalita-Vistara, (English) Fasc. I—III @ /12/ each Madana Périjdta, Faso. I—II @ /6/ cach 98 Manutiké Sangraha, 2५80. I—II @ /6 ५ oe 21178486 Dargana, (Sans.) Fasc. [I—XJX @ /6/ each - es Markandeya Purana, (Sans.) Fasc. 1V—VII @ /6/each_ =. Nayavartikum, Fasc. I ., es ‘cs Nyisipha Tapani, (Sans.) Fasc. I—III @ /6/ each or ve Nirukta, (Sans.) Vol. 1, Fasc. I—V1; Vol. II, Fasc. I—VI; Vol. II I, Faac. I—VI; Vol. IV, Fasc. I—V @ /6/ eack Fasc. Nérada Smryiti, Fasc. I—III @ /6/ .. श क at Nyaya Darfgana, (Sans.) Fasc. III .. a ४6 Sa Nitisara, or ‘he Klements of Polity, By Kémandaki, (Sans.) Faso, II—V @ /6/ each ee oe ee ee ee ee ` (Oontinued on third page of Cover.) ५ © ^= @ © @ ® = NOOR ^= = =#> © @ @ © OCF OT = OO ® += me € ©> > ^= &@र © (क्छ o= o_o o Onc th लिपरकरणोम्‌। ae: ॐ } 4 ४ yi ’ षुमाङ्जालमकरयुप्‌ |, ee 4. wee = 6 a ai , & 4 \ [eG ote os / न्यायालायेपदाद्धितमहामदोपाध्याय- ्रीमद्‌दयनाचायैविरबितम्‌। ee OOO महामहोपाध्यायर्चिदत्तरतमकरन्दोद्धासित- महामच्ो पाध्यायवद्धंमामङतप्रका शसमेतम्‌। नक महामहापाध्याय- ओरओोषन्द्रकान्ततकालङ्कारपरिभाधितम्‌। क लिकातामहानगयां व्याप्टिष्टमिसनूयग्ने सुजितम्‌ | WEE १८०९. Digitized by Google >= कुसुमाञ्जलो | TIA: स्तवकः | ——00t9400———— BVM नमः | सत्पक्षप्रसरः सतां परिमखप्रोदाधवडात्सषा- विम्नाना न विम ने,ऽखतरसप्रस्यन्दमाध्वीकमूः | द शस्येष निवेशितः पदयुगे शङ्गायमाणं घम- चेतमे रमयत्वविघ्रमनधेोन्यायग्रख्नाच्ञलिः ॥ १ ॥ कुसुमाश्जलिप्रकाशः | ॐ नमोगणेन्नाय ॥ भक्तानां कामदस्टष्टोरषा काम॑ ददश्नपि | रपि ज्ञानमयः स्थाणुर्यसमोधं ware 14 यतः vata श्योतिरपि वाचामगोवरः | कायेन मनसा वाचा परां are नमामि ताम्‌॥ २॥ (९) कामं कन्दर्पे, कामदः अमिलवितपलदः। खावः Rc! काष्विचे- षच | ठ चादे्षानसंबन्धेऽपि कारविश्रेषस्य म तथात्वमिति भावः| अथवा, ““न्रानमयङडति set मयट्‌ । भगवतोश्चानस्थ starrer. त्वात्‌?- इति मकरन्द्‌ः | ष्‌ कुमान्नणौ न्यायोग्भोजपतक्गाय मोर्माखापार दृ श्वने * | गङ्गेश्वराय ga पिजेऽजभवते aa ie i घदाचारालुमितश्चुतिनेंधतकम्तव्यताकं प्रारिखितप्रतिबन्धक- विन्नविधातक मिष्टरेवताकौन्तेनरूपं सच्छब्द प्रये गर्ूपञ्च(९) मङ्गलमा- श्रन्नेव प्रयोजनाभिघेयसंबन्धानाडइ सत्यच्ति । एषोऽनघोवाक्यदो- बरहितः(९, विषयाग्रङ्धः पूवा द्धंभेव निरासात्‌ । नोयते प्राणते विवकितायं सिद्धिरनेनेति न्यायः समस्तरूपेपपन्नजिङ्गगाधकवाक्य- ® मीलांस्ापारदधिंने,- इति घ Gea पाठः| (९ यद्यपि वत्चचिन्तामजिष्द्भङश्योपाभ्यायेाऽस्य पिता प्रसिबिचखेवम्‌, सथापि गङ्के्ररद्पि तस्य नामान्तरमिति ae) तरव तत्त्व format as तचावान्तरप्रकरबसमापौ कचित्‌ “गद्धेश्रविर- चितेः- इति, चिच्च “गङ्ेश्वरविरचितेः-- ति शिखितम्‌। थवा ““व्धात्मनाम शुरानम नामातिद्पस्य च । मेयस्कामेन awry, ब्दोङापत्धकवजयेः”- इति शुखनामयदबनिषेधात्‌ ग्ध AUT गदेपेति नाज्रोऽचतेऽनुषादः छतदति wary | (९) wit सद्धोचर्ाब्द चागजनगक्ब्दोज्रार बम्‌ । सजरेगणन्दो्ा- दमेव । प्रयोग तङ्को चर श्राब्दद्चानागनकतद्थंकद्य्देाार बम्‌ । सण्डब्दाश्ार वमेव तथा | सन्डब्दस्य ब्रद्या्थकत्वऽपि waa ae- धकर प्रयु कतया तद्रोचर द्माब्द ऋागाजवकल्वादिति ATT: | (2) mate खक्छपनिन्बेचनम्‌। ward taafegarcas विव- fea वज दाषोदिविधोवाश्वस्य आअर्थगतोवाषधगतश्च । तथ पन्वीङश्लोकेनाघे भिर स्तेऽप्यन्तोग सभ्यते दत््चः-- इति मकरन्दः | प्रथमः स्वक्षः | R लाते(९), सएवाहादकतया way, तदेवावाकरवाक्ययरितलेना- aft’), मम चेतोऽवित्नं थथा स्यादेवं रमयतु Zeus * # दु'खसामयीरहितं+--दइति ae gee पाटः | (१) रूपाशि भमकतौपयिक्षानि । तानि च परसत्वसपच्चसष्वविप्तासे- श्वास्रतिपशितलत्वावाधितसाभ्यकलवानि wea | सिवाधयिषाविरर- विणिडसिं्यभावेायच्र, स wer | मिखितसाध्यवान्‌ सपं | निरखित- साध्यामाववाम fro: | सतूप्रतिपच्चवाधितसाध्यक्रति तु “विशये परमर्थे हेत्वोः सत्‌ प्रतिपर्तता, साध्यभून्योयच् weyers बाधञदा- इतः दयक्तलच्तये | “aad समस्तेधादिना विषयशुदेरपि wa Vk, तत्वेन नेधकस्याभावसाधारबस्य विव- चितल्वात्‌"--दति मकरन्दः । न्धायघटकवाक्छानि च॑ प्रतिच्चारै- सूदाहरङपनयनिगमनगरूयाणि wer तानि च “साध्यमिदेशः प्रतिच्वा, उदाहरणसाघम्भणत्‌ साध्यसाधनं हेतु, वथा वेधम्मीात्‌, साध्यसाधम्मपात्‌ तञम्मेभावो दृष्टान्त उदाडरलम्‌, सदिपग्येयाद। विपरीतम्‌ , उदाहइरणसापेशस्तयेव्युपसंहारा म तथेति बा साध्व- स्योपनयः, हेत्वपदेशात्‌ प्रतिच्चायाः पुनव्वेचनं निगमनम्‌, '?--इति magag द्िंतानि। यथा श्ब्दोऽनित्यद्ति प्रति च्चा । उत्मज्ति- धर्म्मकल्वादिति हेतुः। यत्‌ उत्यत्तिधम्मकं तदनित्यं ट श्याल्यादि इति साध्यधर्ममाक्ते हेतौ, यदनुत्यत्तिधम्मैकं afta दृदमान्नादि इति च aU Rat उदाहर म्‌ | स्थाल्यादि गग्थसुत्यत्तिधम्मकमनिनं Te तथाच EES aa Rat, यात्मा दिभव्धमनुत्प्तिधम्मैकां faal ee aa तथा शब्ददति चं aaa हेतौ Say | तक्ना- दुत्पत्तिधर्म्म॑कत्वाद नित्घः शम्दइति निगमनम्‌ । (२) ““खवान्तर घटितन्वमाचं wane वान्छति sR, विशिष्टस्य प्रद्नान्नलावभावात्‌ः-- इति मकरन्दः | 4 कुसमान्ननौ करोतु । शस्य पदथुगे रमयतु aca करेतुद्ति वा। मनः Rw? ब्डङ्गायमाणं, भ्दङ्गदव मकरन्दे संसारिणां दुःखविग- ama सदष्णम्‌ | ्रमदलुसरत्‌, दुःखविगमेपायभित्यथैात्‌ । तज Wye तदन्धातुसरण्णानौ चित्यात्‌, तत्छाधनालुखरणस्ापि तदर्थं- तया तदतुसरण्ङ्ूपलात्‌। परदुःखं Te दुःखितस्य कारूणिकख्य तनिदानेष्छेदे ar भवल्येवेत्यतभवसिङ्कम्‌। चदा, मम चेतारभयत्‌ खफलयतु, परापकारकरण्यात्‌, शङ्गायमाणसुपकारलयं, अमत्‌ qfeagrad व्याप्रियमाणमित्यथैः । तथापि यसेाधूमादि विषयस्य भ्यास सत्वात्‌ * किमनेनेत्यतश्राद, tre पदयुगे, पद्यते श्ायते- नेनेति श्युत्पत्या म्रत्थायकयुगे प्रमाणतकंङूपे(\) गिवेभरितस्तदधिषये खत्पारितः 1 । wafe व्यतिरेकि वा परयुगं(९), tee पौड्षेयत्व केव व्यतिरेकिणोऽपि † दर्यियमाणलात्‌। wet, पदं we “ धुूमादिविधयस्य सावात्‌+- इति स° पुरूके qa: | † तदिवयतया उपपादितः, इति ख° पुस्तके पाठः | { केवखव्यतिरेकियोपि--दइति ao प्तक पाठः। (६) प्रमाकरबं परमां प्रदतेऽनुमानरूपम्‌ | तकख याप्यारापाद्यापका- रेाप््पो$नमानखदकारी | (a) “ay त्रकेविषये न न्धायद्र्दत्नेराष खन््रयीति”-- इति मकरन्दः | fay चिविधं केवलान्वयि केवलब्यतिरेकि खन्वयद्यतिरेकि च| तचा- सद्विप्रच्त कं बजान्वयि । qa कोवणव्य तिरेकि। विद्यमान- स्षप्दतिपच्चमन्धयद्यतिरेकि | पथमः सवका | ४ meg तदुभयोत्पारितं, निभित्तसप्तम्बा( न्ञागदयाथमित्यथंः। प्माणामरश्यत्पादनस्याप्यज तदयेलादिति भावः। A तु शब्दानु- मानरूपं agama विवक्तं, श्ुताहि- इत्यादिना तदतौत- व्यो पद्ेनवि राधात्‌, ua च* शब्दोपदभंगस्यानुमाने तद विराध- भाजप्रदग्रेनतात्पय्येकलात्‌। । wad न्यायानासुपपादयन्नाद सत्यक्तेति। सति प्रामाणिके, qe पिषाधयिषितषाध्यधष्यके ufafe, vada etre यस्मात्‌(९) | अमेनाश्रयासिद्धिबाधसिद्‌ साधनखङूपासिद्धिभागासिडयो भिरस्ाः | wage, सन्‌ गिराषः पलप्रसरः परव्यापकाऽनिष्प्रषश्चनरूपणका- waa) सतां परामशंकुश्रलामां परितः सपन्ते सत्तया fara † तदविराधमाजप्रदगरंगात्‌ +इति ae पुत्रके पाठः। (१) “न च, कम्मयागामावात्रेयं सप्तमी साधुरिति are} गिवेरितेा- निवेशनं धापितदर न्तथंतकम्मेतया तयोगवलादुपपत्तेरिवाङः"- इति मकरन्दः | (२) “प्रामाखिके इति प्ततावच्छेदकवतीव्य्थैः। तेन विष्रेषणासिध्या afafe: परिता, अन्यथा च्व्यावन्तंकतापत्ते, खपामायिकपस- तायाखनघपदादेव SSW | प्राचीगमतेनेदमिग्यन्ये | सिखंसाघनवा- cara सिषाधधितेति | सिषाधयिधितं साध्यं धम्भीयस्येति बाधयुदा- सः | afte हेतुभतधम्मवतोति खरूपासिजिन्युदासः | wanda arent, तेग भागासिडिययदासः। wet हेतारित्य्चात्‌ः-दइति मकरन्दः | पत्ततावच्छेद कसामाधिकरण्ेन हेत्वभावामागासिडिः | wade ants, व्थाप्या ग्थापनेन परतावच्छेदकावष्छेदेने्चंः | wars भागासिजिय्युदासद्ति ध्येयम्‌ | ९ कुतमान्नणौ aan योम: संवन्धेव्यात्निरूपः, ve यः प्रोदोधोऽबाधित- परतिबन्धजिखयः साध्यसाधनयोः साध्याभावसाधनाभावयोवीा, श्रा- पाद्यापादकयोाख, तेन ag: खिरोहतः उन्छवश्रानन्दोयेन, सु तथा | निव्यषापेचत्वादसमयंऽपि ware.) । तेनाग्वयव्यतिरेकिखि षपचा- सपच्योाः gure, केवलव्यतिरेकिणि च fara cfiafata व््यल्रासिद्धिसव्यभिषारविश्दधनिराषः। विमर्दनं तदिषयोगशत- प्रमाणविरेाधिप्रमाण° प्रदभनम्‌ । aa न विष्डानेा न काययाचम- दूति प्राप्मतिपचविर्‌हादभितः | सतु, तथा विध प्रमाखव्यत्पादनं न खतः प्रयाजनं,(९) प्रयोजनवत्ध- जिप्रावश्रवणाश ग तदङक्रमिव्यतश्राह wadfa | wad Are, तज रसद्च्छा, रस्धमागमम्डतमिति यावत्‌ । “शदभिदितोभावोद्रव्यवत्‌ अरकाश्रते--इति न्यायात्‌ । तख प्रखन्दो ऽखंवड्धकंबन्पोपहिता। क्रिया, * प्रमाड,- इति नासि का THe | 1 were: संवन्धोपदिताः--हइति ao पुरक पाठः। . (९) सताभिबस्य प्रोद्धो धपदेनान्वयात्‌ adage, “aad समासात सापेश्चमसमथे भवतीति यद्यपि सापे a समासः, तथापि नित्य- eg तदमिषेधादस्य च तचाल्वादनिषेधः”--दइति मकरन्द | नित्वसापेच्चव्बश्च प्रतियागिपदसापेश्त्वं कारकपदसाप्त्वश्च | तदु- wa) “प्रतियाभिपदादन्यत्‌ यदन्यत्‌ कारक्रादपि। ढत्तिष्यन्देक Vay न तस्याग्वयदष्यत”-- इति | , (२) “'वमधमधिल्् warty तत्‌ प्रयोजनम्‌”--दति न्यायम्‌ | खतः प्रयाजनत्वखान्येच्छा मधी नेष्छ। विषयत्वं ॒प्रयेजमान्तरागनक्रतवे सति प्रयाजनत्व वा | Taya: Gam: | @ छत्पत्तिरिति थावत्‌\)। तदेव adie मधु, तस्व भरत्पस्िखा- भम्‌ । रसपदेन खर्ूपतइव्यमाणर्तां Tea, दुःखाभाषेाऽपि aaa: पुरुषा्ंद्ति fara) माष्योकपरेन चोत्करेच्छा विषयत zie, सुखहानावपि तुष्ययायव्ययतया नायमपुरषाथेदति दभितम्‌। wad मेसः, तस्य TIC, तच्छ WUT: प्रवाहउन्नरेलरामुटन्तिः, सएव माष्पौकं, तस्य शर त्यत्तिस्थानम्‌,- इति तु न व्याख्यानम्‌ । Ars- च्छायाः YA ASMA संजातलात्‌, उत्तरो त्षरानुरकेरपि SA- रे्तरन्नामसाध्यत्वात्‌। एतावता मोक्तजनकेश्चर विषयागुमितिकरणलि- कुपरामभरैविषथखि क्प्रतिपादनदारा मेाकानुकूलत्मस्य दशितम्‌ | अयच, न्यायद्व° प्रखनाच्जलिरश्नलिस्थानि कुसुमानि(९)। तना- नघ न्यायोपात्तवमपग्यषितवादि च । रूपकपकेऽपि भ साधम्य विना तत्‌ एति तदुभयसाधम्यैभा ड सत्पकतेति। “पचि amare” — © न्धाय णव,- इति का° THR पाठः| (९) थसंवङधेति ergata: |) इदापि छदभिदितश्ति न्यायात्‌ प्रस्यन्द्मानेत्यैः | तेन तस्य माध्वीक्रपदादुत्कटेणष्डछाविषयत्वमिति ` मायिमग्रस्थविराघः । यन्ययोत्पत्तेसत्वटेच्छाविषयतवप्रदणंगप्रापरि तहिरध्यते इत्यवधेयम्‌,-- इति मकरन्द्‌ः | (२) auras: प्रखूनमिति समासाखअ्यवादञ्नलिश्रब्दस्य राजदन्तादि- त्वात्‌ परनिपातः। संयुक्तकरदयात्मका्नलेमष्वीकेात्यततिखागला- सम्भवादिति ara: | (र) “उपमैव विरेोभृवभेदा रूपकसुष्यतेः-- द ुकतेः रूपकसमाखाअयये- ईपि साधम्म्येमपेचितमिति ara: | तच्ात्र गब्दछलतमिवि बेध्यम्‌। Ss कुषमान्नलौ ईति धालनुसारात्‌ पच्ष्दोदलवचनः | सत्यां प्रषरायन्, षता qeeranen रविकिरण्णादिना विकाश्रोथस्येति वा । तेन, रस्ता- fen कलिकाप्रकाशानिषिद्धः। aa, सत्पलप्रषरः षदतकूल- विकारः । शतां सुरतिनामरुपदतच्रा्णानां, परिमखः सौरभविशेषः, तस यः mete प्रणष्टत्तानं, तेन ag: खिरौकूतउ्सवायेन, ख तथा । विमर्दने करपुरसम्पकं म विग्बानेनान्यथाश्तघंख्यानः | अग्तप्रायोारषः, तं wed इति wwe, कण्म्यण्‌ । श्रम्टत- TIT माष्वौकं, तस्य शरत्पन्तिस्थानम्‌ | sat, अब्टतमिव रसायस्य, NGA इति प्रस्यन्दः, अनयोः कम्डेधारयः । गतु, कम्मसु॒विद्यमनेषु जन््ातुष्छेदात्‌, तेषां चासुक्तानाम- शयात्‌ भोगेन ष तद्धेतुना(९) पुनः कम्मान्तराजेनात्‌# कारेषाषणो- च्छेरोामेच्चः। MAA प्रमाणव्यत्पादनस्य areata मानमिति तन्निष्फलम्‌। किञ्च, tamara मोाचेतुले मानाभावः, “a- wat श्रातव्योमन्तव्योनिदि्यासितव्यः सालात्कन्तव्यः'- दति at सामानाधिकर छात्‌ यद्धिषयकः शाचात्कारामालजन- कस्तद्धिषयकं † मननं माचहेतुः arene न जोवात्ममान- © कम्मोन्तरलननात्‌,- इति Go इ ° THAI: पाठः| † यदिषयकः साच्तात्कारल्लदिषयक,--डति ate gat पाठः| (९) नानपग्डद्य तान्युपभोमः सम्भवतीति भावः । ग्क्षमिद पातन्नके | SUTIN | at क्रम्मे भोगाय कम्मे कतुं च धन्नते"- fa | | प्रभः eam: | é शखगपवगंयामीार्गमामनन्ति मनीषिणः । यदुपास्तिमसावत्र परमात्मा निरूप्यते ॥ २॥ गोचरा ग वेश्छरविषयकसया, faunas we aga, म च जोवात्ममाचगोचरमोश्वरगोचेरं वा भिथ्याज्ञागं dave: यग ATS स्यात्‌, fay खात्मगोचरं मिथ्याश्चानमिति तत्तत्वसाकात्कारएव माकहेतुरित्यतश्रा द खगति। ख्योरत्कटरागगोचरयारपवगंयारपरपरयोसुक्ष मैर्गसुपाय- faara.) । तथाच, परापरसुक्तयो रेकानुष्टागखाध्यतां दश्यता, नोव- भूक्तिसडिता agin: साध्येति दश्तम्‌। तेम च, म प्रहतः प्रतिषन्धानाय Crane’) रे हिनद्त्यपूवैकम्ापाष्णमश्रद farce | tury न तद्गोचरं nena शक्यं व्यत्पादयितुमिति तद्दोधक प्रमाणच्यत्पादनमपि * मो कशत; । प्रमाण्ययुत्पादने च तत- एव मननसिद्धो भ मनगपयेन्तं यन्धव्यापारः, धूमोऽस्तौति aI यथा † वद्धि विषथामुमितिपय्येन्तव्यापारलमिति । रशंश्वरमननाङ्ग- * ततृहारा प्रमाशब्युत्पादनमपि,- इति इ ° पु्के पाठः | & bans 1 armea,—afa we THR पाठः | (१) खपरा मुक्तिर्जीविन्मक्तिः परा मुक्तिमिम्बोरम्‌ | waren गोचरत्वं च उत्वटदेघविषयदुःखासम्मित्वेन। (२) प्रततिः sare, प्रतिसन्धानं war) ation मिच्याश्चानम्‌। 2 ९० कुखमाघ्नलौ तया ° तक््रभाणबयुत्पादनमपि प्रयोजनवदिति चितम्‌ । ईर ane मेाश्ेतुः, “तमेव विदिता तिष्डन्युमेति'"- इति श्रुत्या छ त्मन्चानस्धवेश्वरन्नानस्छापि(\) तद्धेतलप्रतिपादनात्‌,(९ “द ब्रह्मणौ बेदितव्ये”-दत्थच(रवेद्न माजस्याकाङ्कितत्वेन प्रतलात्‌ ““च्ातव्यो- मनाव्यः"-इत्यादेरन्वयाच । ई श्ररमननश्च यद्यपि मिच्यान्नाने- wera aretha, तथापि खात्मसाचात्कारएवोपयुज्यते | eae: “ख हि तत्तताज्नातः खात्मसालात्कारष्योपकरेएति"- रति । यद ५, gar maga प्रमापिते तदतुपपत्याऽदङृ्टमेव तर्‌दारं WENA । केचिन्न Argar म्र्ठतलात्‌ aise Yaa दृटा न्तायसुपात्तमित्याहः“ । saga ““खासश्रन्योयुच्‌'"- इति © ई खरानुमानाङ्गतया,--ढति का पुस्तकं पाठः| (र) प्रकर बादीगखरयेव तत्पदादुपस्थितेरिति ara | ` (२) गनुक्घय्रया ace मुक्येतुत्वेनायोग्यतया aaa खा- wa तत्पदेन vera इति यदि ब्रुयात्‌ , तजा दे इति,- इति मकरन्दः | (१) एतावतापि मननं मायातभिद्यतख्ाड़ वेदममाज्रस्येति | वेदनस्ना- मान्यस्येत्य थः । (४) खनुपदमात्मसात्तात्वारानत्यतेर ट ्दारा तद्धेतुत्वं तस्य वाच्यम्‌, TTY तत्‌द्वाय शक्कावेव हेतुत्वमस्त॒ लाघवात्‌ तदु पकार तत्य हकारि- तयाप्युपपद्यते इत्यर चेरा इ यदेति, तथाच मुक्तावेवात्मदयसाच्ता- त्वारेहेतुरि्चे५- इति मकरन्दः | (४) उक्तबाधकान्मु्यसम्भवद ाश्रङ्कायां नेवं समाधानमित्यखरसेाऽव गेाष्यः,-- दति AAT | प्रथमः KIN | १९ युज्‌ ग भवति, “क्षिद्पवाद विषयेऽण्युल्छगेः प्रवत्॑ते--इति न्याचात्‌ SSO! यदा, धातुनिरंरे श्िपेऽयं प्रयोगः। तस च धातुरूपनब्दाभिधायकलेऽप्ययं दिरेफपदवक्नणा(९॥ (६) भम्‌ ्तिपस्तच 4 लच्तला सस्य प्रशतिखपरत्वतात्पखंयारकत्वमाचे- जोपपत्तावुपसगं वद शक्तलवात्‌। किच्च तघ्यार्थगक्तो fe किं श खया, शब्द गक्तत्वे तस्यो पासपदादेव aww wl तथ तस्य MTNA | न्यथा पौ नरत्यापत्तेः। तन्तद्धातुसमभिष्याचरे सत्तदनन्तश्त्रधापत्ते्च | नचोपासपदण्व लक्षणा तस्योपासमारूपा्चै- शक्तत्वादेव, प्रत्युत खलच्तणाऽभ्युपगमादिति चेत्‌। ताडः | उपास्ती- afer उपासधातुरि त्यादि प्रत्ययात्‌ ध।सुत्येन धासौ शिषः शक्तिः| तदिदमुक्तं, धातुरूप गब्दाभिधायकत्वेऽपीति। तथाच न शत्धा- मन्त्यादिदेषः। TAT धातुत्वप्रकारकप्र्ययानु षपत्तः। म च धा- ge नानुगतमिति वाच्यं करियावाचित्वस्य amen! wed याग- पाकरादावपि प्रयागापत्तिः, केवलस्यासाधुत्वात्‌। धातुसमभिव्याशारे च तन्तद्धात्वन्वयने धनियमेम तदप्रतिपादकलवात्‌। तरव परमते ered लिङः प्रढस्तिनिमित्तम्‌। सत्‌ वा, करियावाचिषवे धम्न॑माच र्व शक्तिः, धभ्मिखः प्रकतिकभ्यतवात्‌ | Tay प्रृतिप्र्याभ्यां खल- दशया wet च उपासधातुरिति वि्िष्ानभवे गभिते खन्लाप्य- धातुल्वविभिद्योपाससं बन्धिनि उपासनारूपेऽथं गभोरनदीतीरे मदी- yee स्िपपदे aU, ज्ाप्यसबन्धमाचस्य TIME! रतेन UAHA लसगया धात्व्थमाचलामः स्यान्न सूपासनारूपा्च॑- शामद्रति faceal नचेवमेकलचतणेव म तु लचितखसखेति डिरेफपददष्टान्तापादाममसङ्तमिति वायं शब्दोपस्ापकस्यार्य लक्षे cer! किञ्च दिरोफदेप्येकलच्तेव परम्यरासंब- ६२ ` कृखमाघ्नलो दह यद्यपि य॑ कमपि पुरुषाथम्थयमानाः, Taye वभाव इत्यौपनिषदाः, आदिविदान्‌ सिद्वदति का- भगवदुपाखना फलवत, निरुपण्च क्रियते, इत्यसङ्गतिं” परि- इरन्‌ वादिनां बिप्रतिपत्यभावेन sarang संग्रयमाक्विपति इडेति | xy विचारे, सन्देदएव न्यायपूवीङ्गं ga: अज इतुः, प्रसिद्धानु- भवे | श्रसुभावेऽषाभारण्णें कारणतामादह यं कमपौति। यं कमपि मा्तादिकं खाभिमतं पुरुषाथमधद॑यमाना; यमौश्वरमुपासते मनम- विषयीोकुवन्तोत्यौपनिषदारत्यादौ ade संवन्धः । शएदडूएकादितीया- भावात्‌। बुद्धः खप्रकाश्न्नानत्मकः, fetta परप्रकाश्च- न्धेनायीपश्यापिक्षा। यदि च भ्नमरपद्‌ लच्तयित्वाऽयीलच्छते इति weaned, तदा uate उपासपदं शच्यिव्येवायालच्छते इति तुल्यम्‌ । यांस fara, TUT HAA AAT TT तुन qufa ia fe सम्वप्रकारेय द द्ान्तत्वमसम्भवात्‌ | नचान्यपदा्थापस्ितभ्नमर- पदाथप्स्थितिसम्भवे दिरोफपदे कथमयंजक्तयेति ae} तथाते fe- quatre तजानम्वयापत्तेरिति दिकः इति मक- न्दः | Tea “ney अव्यममादेे year पिधीयते" “q- afaatent जच्यदेवताक्रियम्‌'' “Satan” द त्यादिबडवप्रथा- गदशंनात्‌ भावेऽपि ण्लिपोषिधानं बाङलकादिति य॒ष्ठसुत्मश्यामः। (९) भगवदुयासनगाथाः waa सेव करसुचिता, न तु मगवन्निरूपण- मिति माबः। ४ प्रथमः सवकः | | लानुपपत्तेः। aga वेदान्तिखाधारणम्‌ *। श्रारौति श्रादौ प्रथमतोविद्धांचिद्रुषः, सखभावतद्चेतना ग तु प्रशतिवचेतनेपरागादौ- पाधिकं Saai ade: । सिद्धाभित्यो न तु बुद्यादिवत्‌ साध्यः । तेन कूटखमित्यो भ तु प्रङनिवत्‌ परिणामिनित्धदत्यथैः ५) । ore सकलकरेचन्षसाधारणलान्न परमात्मोत्कषाभिधायकभमित्यन्यया ग्या- Baa wel सगादौ विदान्‌, सिद्धोयोगद्धिंसम्पद्त्पादिताष्ट- विधैश््यैसम्पर्यक्रत्यथे(२) । यथोक्तं त्वकौसु थां वाचस्पतिमिश्रः, * वेदान्तसाधारगम्‌,--इति Be yar, वेदान्तानसारिणाम्‌; - इति ato पुस्तके पाठः| + सिङगतु वुख्यादिवत्छाध्यः+- इति का° Bre पुरकयेः पाठः | (१) चिदणिमतमेकद ण्डिमतश्वत्युमयमिति मकारन्द्‌ः। (२) gee ““कूटवत्निव्विकारेण स्थितः करूटस्धउच्यते"--इन्यक्तल्यः, THAT | Saher ग्रस्य पू्वेधमंनित्तौ धमै म्तरेत्यत्तिः परिणामः। यस्मिन्‌ पररिणम्यमाने तदेवेदमिति ate नँ arwaa, तत्‌ परिणामि नि्यम्‌। (३) asf “afaat लधिमा afi प्राकाम्यं afer तथा | शिलष after यथकामावसायिता--द्रलुक्षणच्चयम्‌। आअणि- art frais येगमाष्ये। “तच्राणछिमा waren | लधिमा कचुभेवति | मदमा मदान्‌ भवति। प्राभिरकुल्ययेणापि ante चन्द्रमसम्‌ । पाकराम्यमिष्छानमिघातः, migrate fran यथोादके। वशित्वं भूतभौतिकोष वश्रीमवत्यवश्यखान्येषाम्‌ | efi तेषां प्रमवाप्ययव्यु हानामीष्टे | यचकामावसायित्वं स्धसङ्क्यता, "या SHANA श्तप्रह्नतीनामवस््यानम्‌'-- दति | ९४ कुस मान्नलौ पिलाः, कंशकम्यैविपाकाशयैरपराखष्ट।निम्भाणखकाय- मधिष्ठाय संप्रदायप्र्ोतकेा* ऽकुपराहकखेति पात- ‹्मीदावा दि विडगतुभवन्‌ कपिलामहासुनिधरभ्ञानेश्यंसन्पलः प्रा- दु्व्धवेति छरन्ति”- दति । कशेति अविद्याऽसितारागदेषाभि- निवेशाः Gar, SW घथ्माधमोहेतुभावनासाध्य यागहिंसादि, fa- TAMIA, areata, ATI qpaatsdagrare” | घरौरेकनिष्पा्वेदादिनिष्माणायै^९ काये- निश्मीणकायः। सम्प्रदोयते गरणा शिष्यायति सम्यदायो वेदः | खं चानादिरेव भगव्रता चोत्यते । भगवतखादृ छाभावेऽपि तच्छरोर- © प्रवत्तकोः--इति WITTE | (x) «faut fauraa, अनमित्धाखुचिदुःखानात्मघ् नि्सुविष्खातम स्यावि, | ““बद्यात्मनोरेकत्वेन च्रागमस्सितेदयेके, खदङ्कारङ्यन्ये"-- हति मकरन्दः | अभिनिवेग्धिमरयभयम्‌ | यद्यपि तम्नते क्ञेशा- दीनामन्तःकररयधम्भत्वात्‌ Bawa तदषराग्टद्त्मस्येव, तथापि अन्तःकरबवततिभिरपि जोप्रादिभिः Saw पराम्दष्यते | येदन्तःकरबवर्तिभिरपि safer qed ख भगव (नीशर- इति यक्तं योगमाच्ये। | (२) वेदे निष्पाद्यत्वमुशवाग्यैतवं न quae, स चेव्ययिमग्रन्यविराचात्‌,- इति मकरन्दः प्रथमः स्तवकः | १५ ष्णाः, शाकवेदविरुडधेर पि निरपः qawafa महा- पाशुपताः, शिवदति शवाः, पुरुषात्तमश्ति वैष्णवाः, साध्यघटादिअन्यभोगजनमकासमदाद्यदृ Ara तन्निष्या्ते। नुग्रारका- घटादि गिन्माणे, faarattera: । लेकेति लाकविर द्धेः स्पै-दहम- धारणादिभिः, वेद विरदधेदारवनदि जवधू * विष्व॑खमे दपण रितंः(र) । इत्यश्भूतलकणे SAAT । खाऽयभित्यम्भूतोऽपि निलः, पापषूपलेप- रडितदत्यथेः। करणे वा ठतौया । वेदविरद् हेतुक-भोगजंनक- विशेषयणरहितश््य्थः । (९) ख च खेखं दुःखं धमाध चेति । मिथ्या- ज्ानसलिलावसिक्रायामाक््मौ aati धम्माधमोङ्करमारभते, ग तु तत्वन्नाननिदाघनिपौतसलिखतयाषराथामिति भावः। खतन््ो- लगत्ककतीा | धवो निस्वेगुष्ः। (९) पुरुषेषुत्तमः weer । पिता- * वेदविसदेदेवदारवमदिजव रऽ इति सा ° पुस्तके पाटः । (१) शेप्रब्दस्य पापपरत्वे etter: करयाथत्वमयष्षं लाकविडरहेतुक- लेपाप्रसिङधेरिव्यतस्पाह उपलसितश्ति,-- दति मकषरण्द्‌ः । ` (श) लेपपदे दुःखसाधारणतया werd शेाकविर्डकरणकलेपत्वं दुखरव प्रसिडधभित्याद सचेति, - दति मकरन्दः। (१) क्म धारये उत्तमपदस्य॒विगेषणपदतया पुवेनिपातापत्ति,, षौ. समासः ‘a निधीारमे"- इति निषिडधरवेति सप्तमीसमासमालम्बते प॒रषेच्िति। यद्यपि षषीसप्तम्योरभेदात्‌ साऽपि fafa, अन्यधा aa तत्समासेनेवेापपत्तौ धषष्टोसमासनिषेधवेयथ्पापत्ते, तथापि निधरबस्याविवच्चायामयं समासद्रति भावः । seat नातिगुण- ९९ sore fanrawsfa पौराणिकाः, यन्नपुरुषडति यान्तिकाः, facracusfa दिगम्बराः, उपास्यत्वेन देशितद्ति मीमांसकाः, यावदक्तापपन्नद्रति नैयायिकाः, लाक- मरहाजनकस्यापि जनकः। TH प्रधानमिच्यं यश्चपुरूषः। सब्बे; चतणिकस्म्वेश्ः) भनिरावरणदति आअआवरणमदृटमविद्ा खकम्नापा- ferry शरीरमस्य arated: । उपास्यलेनेति बेदोपदिष्टोपाख्च भावः कञचिकमन्ला दिरिव्य्ेः(९ । लोकेति यथा लेके व्यवद्धियते चतु- संजाञ्ुपेतरेषवाम्‌ म aT: | याबदुक्रेति यावदुक्रेषु यदुप- पलं युक्तिमत्‌ सश्नलादि, Aare: ewarfa मध्यपदलोपौ खमासस्तन्पुङवः। धावदुक्रेषुपपश्नः प्रामाणिकाधर्जयस्येति ay- नौरिव ag यावद्धिरकेरुपपनल्ः सहितद्त्यथैः, श्र ताद्यगङ्गो- कारेण. धावर्ययाव्याख्याता्यैद्य भेयायिकैरनङ्गोकारात्‌। यद्वा, © अद्ेतानश्ोक्षारेय,- इति सो ° Gee पाठः| कियाभिः समुदायादेकस्य थक्षरशं निधोारणम्‌। यथया नराणां wate अूरतमहव्यज्र | तच्चात्र नास्तीति a निषेधः। तया च खमुदायसमुदायिवाचकपदयेः सखमाखनिषेधस्येव aaa निधौरखाप्रयानकग यादिविेषवाचिपदसमासनिषेधोऽपीति ता- Wa) IY षरौखमासेऽप्यदेषदरत्वधेयम्‌,--इति AAC: | (९) मन््ारवेापास्यास्तरवच देवता, न तु वियहवन्तद्रश्रादयः सन्ति द्रति मौमांसकमतम्‌। विय इवदिग््रा द्यभावख मीमांसाभाष्ये ayar खंरम्भेन प्रतिपादितः। केषाशिन्भीम।सकानां विग्रवरेवताभ्युप- गमाद्ग्न्याद्युपासनाविधाना मन््रादिरित्यादिपदम्‌। परथमः रूबकः | qe ष्यवहारसिडद्ति चावकाः, किं बहना, arcarsta यं विश्वकम्मेत्युपासते, तस्मिन्नेवं जातिगेकप्रवर चरख- कुलधम्भेादिवदासंसारं प्रसिद्धानुभावे* भगवति भवे सन्देहश्व कुतः किं निरूपणीयम्‌, तघापि,- घन्देदएव कुतदल्युपसं हारात्‌ सनये दैनान्येकाथेपरत॑या(९) व्याखयायन्ते। शद्धोदोषरीगः, बुद्ध सखभावो घटादिभिननले gajt- पाधिकचैतन्यरहितः.९), रादौ सगोादौ विदाम्‌ श्चानवाम्‌, सिद्धोनित्यः, सम्परदायप्र्योतकावेदं प्रणीय सगादिषमुत्पक्नाध्यापकः, wares: कुलालादिकतेऽपि घटादौ षरकारौत्यादि क्रमेण । waaay दनमेदानुपपत्तिः, फलक मन्येऽपि प्रकारमेदात्‌(र) सव्वेया विरोधा- * प्रसिडानुभवे,--दति xe पुस्तके पाठः| (१) रका्थंपरतया अविलजाथंपरतया | (२) चटादिभिन्रत्वसमानाधिकरणौ पाधिकचेतन्यभून्यत्वं विशिद्धामावस- न्मते उमयाभावात, GAAA तद्िशयेष्यामावादिति aan) afer, तथा fe विरेव्यामावस्योभयमतसाधारखत्वे fates पदवेयथ्यापत्तेः। Ty घटाद्यतिपरसङ्गवारणायथमेव स्धन्तभिति । afer, तदतिप्रसङ्धस्यादेषत्वात्‌ । aaa देषडीनत्वनित्यत्वा- दावपि तथात्वप्रसङ्गत्‌,-- इति मकरन्दः | । (१) उक्तप्कारावच्छित्रधर्मिणेकमत्येऽपि प्रकारान्तरमेदेन द॑नमेश- दिलधे५+ इति मकरन्दः | 8 \s agagqet ग्धायचर्चेयमीशस्य मननव्यपदेशभाक्‌ | उपासनेव क्रियते श्रवणानन्तरागता WE A Bate भगवान्‌ बहशः भ्ुतिस्मृतीतिहासपुराणे- चिदानीं मन्तव्याभवति। “श्रातव्थामन्तव्यः"- दति We | भावे विलारोपयोगिसं्यस्याप्यभावप्रसङ्गात्‌। way atateat- नौरा स्थमते Aq? संप्रतिपत्तिः, तथापयुपाखलेन afew संप्रति- पज्तिरख्टयेव । are: feet विग्रं सब्वञ्ुत्यन्तिमत्‌ कम्म कायै ga स तया। लातितव्रौष्यषादि। att काश्छपादि। waa us त्रियमाणाः अवराः । चरणं WISI) अतुभावेाऽसाधारणं कायं Safe) अतएव भवत्यस्मादिति भवः । तथाच, जातिगोजादिवत्‌ ंसारमभिब्याय अुत्यादिप्रमाणषिद्धे परमात्मनि ग शन्देहोऽत- want किं निरूपलोयमित्य्थः। तथापि ufafe भगवति विहित- मगने प्रकाराकाङ्घायां तजर ॒विप्रतिपत्या अन्देहोऽस्तोति मनि हृत्य ममनरूपोपासमैव क्रियते इति समाधन्ते तथयापोति। न्यायेन च्व न्यायवा अनुमितिरूपा, उपामेवेति daz: | अवणानन्तरागतेत्यनेन शुतिप्रामाण्छपाहकन्यायनिङूपणम्‌पि gf तम्‌ । अवणानन्तरागतेति dagia विद्रणोति Baretta | सुतिमूखकलात्‌ रतेरपि तत्समानविषयतया खवेधर च्छे प्रचमः शावकः | १९ श्ागमेनासुमानेन ध्यानाभ्यासरसेन ख | जिधा प्रकल्पयन्‌ ont लभते योगमुत्तमम्‌" इति स्मृतेश्च | श्रवणे उपयोगउक्रः(९)। उत्तमोयोगश्रात्म साक्षात्कारः | भतु भग- वति सन्देहाभावेन सिद्धसाधनात्‌ कथमनुमितिः ? सिदड्साधमं e [| e ~ साधानुमाने न दोषः प्रमाणरुशरवस्य संस्यापनात्‌,९) * दूति चेत्‌, म, विनिगमकाभावात्‌(र), cere पराथानुमानर्ूपलाच | यथा, “अद्रि * श्वस्य पनात्‌,+- दति we THA पाठः | (९) caw “tag: श्चुतिवाक्छेभ्यः'- इति नियमविष्यवदम्मेनेक्षम्‌ | बसरतुतख्वात्सप्रतिपादकप्रमाखवाश्चपरमेव शुतिपदम्‌, अन्यथा खट- खायकतापत्तेः। पूवेपुवप्रतिपत्तेष्डिं उत्तरोत्तर प्रतिपक्षिदहदारकता, सा श्चुतिमा्रजनितश्रवयसाध्यतायां नियमापूरवैकर्यगया ada, ररटव्यद्रतयवादृ्द्वारकतामयेन पाटिकक्रमेह्लष्नमपि तस्य नोचितं स्थादिति पुराशख् ्ादिना शरुते ममनादिभिः सिडिमेवत्ेवेव्ाङः,- ति मकरन्दः । waa “सू्र्न्यप्रमायश्रब्दत्वेन शक्तमपि श्युतिषपदं प्रमायश्रब्दल्वेन sft tren wefan’ — fa | (२) “fa पनः प्रमाणानि प्रमेयमभिसंञ्जवन्ते अथय प्रमेयं safer दति, उमया दग्रेनम्‌'*-- द्रव्यादि, “प्रमातुः प्रमात्येऽे प्रमाखानां सङ्कराऽभिसंज्वः वच्यसङ्गरेग्यवश्या"-- दन्तं न्धायमाष्यमचानु- सन्धेयम्‌। (१) सिश्यमावरूपायाः पच्चतायाश्चमुभितिहेतुत्वे तदमावादमुमित्भाव- स्योमयश्र तुल्यत्वादि्वथंः। ननु नेोक्तरोतखा सिञ्साधनस्य देवाव ५० कुचमान्ननौ हाच जोति, यवागूं पचति'"--दृत्यचार्थेन करमेण ब्राब्दः AT” waa, तथा “Haat” - cet मनगनानम्तरं अवणे शरुते- स्ात्पर्यमिति चेत्‌, न °, Tare, Gta द्रयान्तरषाधनतं यवागृपा- क्याद्‌ ायैवस्च क र्यमिति मौ रवात्तयाःस्तु, प्रकते लमुपपत्यभावः1 अवणानन्तरं मननस्छान्ययोपपादना १९), शअवणानन्तरागतेति गन्यवि- राधाच्च । “ओतव्यः खतिवाक्येभ्यः'* - दति बहवचनं “कपिश्चलानाल- मेत" तिवत्‌ faa, श्रतारूपान्तरे (९) मगनमविरद्ध मिति चेन्न “प्रोत योमन्तव्यः”- इति षामानाभि ररष्डभुतेजं धव 1 ख“) येव ea xfs नाखि सा° yee † awe तदनु पपश्थभावः»- डति से° पुस्तके पाठः | किमयधौम्तरतया, तश्च CICA खाथानुमाने ज दषदति यदि ब्रयात्तजाह यग्धस्येति,--इति मकरन्दः | (६) कमे शाब्दत्वं पाठिकत्वं ग तु शब्द्प्रतिपाद्यत्वं, ऋमप्रतिपादकामा- वात्‌, ula wate | (२) खन्धया सिषाघयिषया | (९) यावतां कपिन्नलानामाखमनगस्याश्कषतया कतिपयपरतायाण्माबश्य केन Tera प्रयमेपद्ितभित्वपरत्वं यथा निर्बतं, वथा aa बाक्येभ्यद्रति बङवचनमपि fraud वक्तव्यम्‌ । तथा च खअवय- साधनवाक्धचयवेधितप्रकारेभ्यः प्रकारामरेखानुभित्मै ब fax- साघधनदे(षटह।त भावः| (9) अमि माजदिषयतयेव arate afradtenngry शाघवा- प्रथमः खवकः। ९६ Sly ay तेनेव SI भगनश्यो चितलात्‌ | a वा, ख्पाभ्तरेणं FAS * QUAY मननेऽग्रद्धामल लालनं घ्रात्तव्यापारोनिग्बहति, अ तस्यामननात्‌ । saga”, uae सन्देहाभावेऽपि शिति- कठलादौ † wa षन्देहालवानुमेत्यपास्तम्‌। तथापि ध्िकि षम्दे- हानुपपादनाच)(९)। न वा, तद्रुपमस्तोशवरे, यज्ञ वेदे श्रुतमस्ति । तथा सं, ‘stag: शुतिवाक्येभ्यः' - इत्यजासद्धो चादौ श्वर परसवेवाक्येभ्यएव(र) अवे सति कथं मननम्‌ । एतेन(*) भगवति भवे खन्द एव किं भिरूप- णोयमिति ga. प्रथितौतः कठंजन्यत्वसंशयात्तज्र ॒सं्यएवेत्यपि थोजनामाज्मपारम्‌(५)) यन्तु, जरुतेऽपि भगवति अतेः प्रामाणधन्दे- हात्तत्मतिषादितेऽपोश्रे wee:,— इति aa, “शओ्रोतब्योमन्तव्यः"- दति सामानाधिकरणविरेाधात्‌, are प्रामाण्यविषयकलात्‌ | यदि च श्ुतिरमव्टतप्रामाष्यैव, तदा कथं ततः श्रवणेऽपि वङ्ायाषसाच्य * कूपान्तरेड खतस्य,- इति नास्ति सा° पुरूके | 1 दितिकसु कत्वादौ,- दति Bre Gee पाठः| † सन्देहामुपादानाच,- रति Bre ys पाठः। Sfa । '““अवगप्रकारस्योपर्ितत्वेनानुपस्थितप्रकारक्यनायां गौर- वात्‌"-- इति मकरन्दः | (र ' अतस्यामगने उक्षण स््रच्यापारानिन्वीहादेवे्यः,-- इति ANT | (२) तथा च परमात्मा निरूप्यते इत्यसङ्गतमेवेति मावः, - इतिमश्ररम्दः। (३) afta तु arava जित्वपरत्वं बङ्वचनस्येति ara: | (9) Satie wate wa च सन्दे हामावेन | (a) माच्रपदात्‌ Bate छता, न तु सन्देहेपपादकं किद्िदुक्घमिति खवचितम्‌। RR कृसुमान्नलौ nah | तथालेऽपि बेदप्रामाण्छातुमानमाजौचित्यादौश्वरानुमा- मातुपपत्तिः । ay, सिदसाधनं न्‌ Bare) उभयथा fe हेत्ाभासता, करण विघटकल्वादधिङ द्धाभेकान्तिकयो रिव(९), तदिषटनमङवेनः खत- एव प्रतिबत्धकल्वाहाधप्रतिराधवत्‌(९ | सखिदडूषाधनन्त्‌ न anfafa- रकं न वा खतएव प्रतिबन्धकम्‌ । wat न हेवाभाषः। दूषकता लचीाम्तरान्तभीवात्‌ ०८०) इति मतम्‌ | तल, व्यािन्नानस्मेव पचध ताज्नानख्छापि तत्कारणलात्‌ तदिघटकसिद् खाधनसख्।पि तदौवि- ama”) । पलधम्मतान्ानं न तत्करणं किन्त व्या्िन्नानमिति चन्त, © दुप्रकतालधान्तभावात्‌+- इति Be पुस्तके पाठः। (x) stamens तावपि प्रमाखसन्देहाऽविग्नेषादिति मावः | (x) सिजस्य प्यपच्बमेतत्‌ | (a) प्रतिराधः सब्मतिपच्चः | (9) "प्र्चतादचौदपतिसंवञाचंमचान्तरम्‌",- इति न्छायद्चम्‌ | Te तानाकाङ्गिताभिघानमिति फणितायः,-- द्रति magrefer | fax च्याकाङ्गानुदयात्‌ सिडसाधनस्यके खयान्तरभिति ध्येयम्‌। खअधान्तरं च्च निद्रहस्ागतया पुडषदेषो ग हेतुदेषः। तया च “aa ` पदेरि सापराधेऽपि खात्ममननसििरप्र््ेवेति भावः» दति मकरन्दः | (४) सिडसाधनस्यते सिग्यमाव रूपायाः पच्च तायारवासम्भवादितिमावः। “यद्यपि waa खातन्यु ब wey कारबत्वात्‌ तदिघट त्वेऽपि न॒ शछचागविघटकत्वं, तथापि यः प्ठल्द्धमताच्चानत्वेन हेतुत्वमिति प्षतायाश्यवन्डछेदकत्वाभ्युपगमेन यादृशस्य हेतुत्वं तट गन्नागस्य विघटकत्वमेव,”- इति मकरन्दः | प्रथमः Bae: | RR MAIN कारणमाजद्य प्रयो जकलवात्‌(° | अ्रतिनधितेऽपि भगवति बङूविधकटतकौरस्थमिरश्जनादिश्तेः कुज शुतिमुख्याथा कुतर वेोपचरिता्ंति तात्पयैसन्देहात्‌(र) eects Ga, तथापि ufti- Beg संशयानुपपादनात्‌† तात्पथेया दकन्यायाभिधानमाजचसछो- चितलात्‌ । कटोलादौ सन्दे हादुत्करकारिका। धिषे सण्देहोऽन्यथा धरणी wife duafaqat न स्यारिति रेन्ल,? “ज्रोतव्योमन्तव्यः"- ay मोकहेतुवं न तु तड़भ्विककदेलादिनिखयस्येति तत्सन्देदष्यानुष्छेथलात्‌। तथापि fran तस्य नातु मश्क्यलात्‌ तड्‌ मनिखयोऽप्यादरण्णोयःः- दति चेन्न, परस्पराविश्दधप्रकारण || तखिन्तनोा पपत्तेरिति दिक | 1 संग्रयागपादागात्‌+--दइति Be get पाठः। † सन्दहात्तत्वोटि- इति we पु त्तके ata: | § तथापिः- द्व्यधिकं we qe | | परस्प राविशडत्वप्रकारेखापिः- इति Bre gay art | (६) तथा च पक्छतायाः थक्‌ कारयत्वपच्ते तदिघटकलतयापि तदौ- faa ध्वनितम्‌। ग च च्चायमागप्रतिवन्धकत्वाभावान्न सिडसाधनं रेत्वामासद्रति वाच्ये प्राचीनमते अनुभि्साधार बदाषस्येव तथा- त्वात्‌, खवमपि साध्य्चागमादाय साध्यस्य ATT वाधकामावाच -- इति ANT | (२) aye कौटस्ख्यं भिरञ्ननल्वं च परस्परविसडमिन्युमयव yay खया थत्वासम्भवेनावश्य कचिदुपचारखखाश्यसोयद्रत्धभिमानः। Re guareet QUA | TIAA ग खतः साष्यन्नानविराधि, ucafea- gaara, मापि शाध्यामुमितिविरोाधि, प्रव्यलाधिगतस्चाष्यतुमिति tata”), किन्नु शिषाधतिषाधरितपक्लविघटगडारा। सिषाधयिषा ख्‌ स्यन्नानेच्छा, at y cat साध्यद्नानमाजे तदधिश्रेषे च । तच द्या साध्यन्नानमाजेच्छा* घा ैतन्नानान्निवन्तताम्‌। afafafe- Vafagial हि सामान्येच्छ विच्छेदः | अन्यथा अकल विभेषसिद्ध- रसम्षषेन तदिच्छेदः कापि न खादेव । या लनुभितिरूपषाध्यन्नान- विक्रेषेच्छा स्रा कथं मिवत, तदिषयस्य श्ञानवियेवष्यासिद्धेः। इच्छायाः सविषयधिद्धिनिवत्यैलात्‌(९) । अच च, “anata” — हति yer मनमस्ेष्टषाधमवावगतेः शीते छाने इन्तेऽपि मनन- * साध्य्नागसामान्येष्छा+--इति सु ° प्रको पाठः | † यत्किद्धिदि येवबश्येव,- दति सा° पुस्तके पाठः। (६) तथाच, वाचस्पतिमिेडक्तम्‌, “प्च्चपरिककिपमप्यनुमानेन वुशु- तन्ते तकंरसिकाः”--इति | तच्वचिन्तामखावष्येतदुक्तम्‌ | (२) ag खविषयसिडिगिवश्या नेच्छा किन्त तजीनिवज्था | अन्यथा प्रा्त- धनस्यापि तब्नाभिमजानतस्तदिष्छाविष्छेदापत्तेः। wry सिदधसाधनस्ले- ऽप्यत्पन्नसिडेर यहे afeqrarafiet: पत्ता स्यादिति चेत्‌ । अनाः | विषयसिजिः साक्वाब्नच्छानिव्तिका, उत्यन्नायास्लस्याविरोधिगबनिवन्ये- MI) तस्मा्षदधेतारसिडलश्चानविघटनदारा इच्छान्तरोत्पत्तिप्रतिबन्धक लेन werd वाम्‌ । तच re सिद्यत्यत्तिमाचेबेव, सिजौ eat तदसिद्ध- ल्वभ्नमसंशयाभावात्‌ | watered च तत्सम्भवेन चतिपग्धन्तानुसर्बम्‌,-- दति मकरन्दः | परथमः WaT | &¢ wifagery तजेच्छा भवत्येवेति न ferufanfawersitag- वणभावस्यं सिद्साधनस्ावंकाञ्ः, इच्छा विषयलावच्छेदकषपतस्िदैः सिद्ध पदन विवलितलात्‌। अतएव ( सिद्धशाधनं दभा विशेषं रेषे; waa च गं दूषणम्‌, (९) श्रसिद्धुपजौयवेऽपि ° वावत्‌ Bat दुवकलाभावात्‌, किमु दधकतायासुपा्ैरिवं परंदुनिरोशकंलेति। भवेदेवं धदि सिषाधंयिषाधरितें पलम्‌, तदेव a, ae विशेधण- तोपलचलतयारेभयजापि रोषात्‌ र योग्यताया तंदर्वश्छदेकशूप- परिचेयलारिति सन्न, सिषाधयिधाविरहसश्टैतंसाधकंप्रमांकषाभविश्थ(*) तत्वात्‌ †। घं च॑ विच्िष्टाभावोा यं भाधंकप्रमाणसिषाधयिषे क्षः तज विशेषाभावात्‌, vitae विश्रव्याभावात; यतं धाधक- प्रमाणाभावे सिवाधयिषामाजमस्ि तथ दयाभ॑वातं earfafae: | असिद्युपनीवकत्वेपि,--इति ae पुरतके पाठः | 1 सत्वात्‌,-- दति सा ° TH as: | 2) (र) दूषत्वप्रयोभकसिषाधयिषाविघटनस्यासाव्वेचिकलत्वादेवेलथं!+-- इति मकरन्द्‌ | (x) fen हेतुमाह च्सिङधीति | (a) लिष्कदश्रमादिगा amma म fatead, सिडसाधगस्यलेऽतिप्रसङ्ा- न्नोपलसलत्वम्‌,+- इति भकरन्द्‌ः | | (9) साधकमागपदं सिडिपरम्‌। aa aaaftaw® qari araamaraarers arate | सिद्युपडितपमादपर afer | सिषाधयिधायाख्च विग्र षशत्वमेव aqucwmcanyaqcay ies: मितौ विन्छदवसखयसिषाधयिषायाख तथाल(त्‌+-दइति' aaa 4 . { aq कुषमान्ननौ ew प्राधकप्रमाणे सत्यपि (५ रिषाधयिषायाश्रभावसन नाखौत्य- सातिदशरणाः। तथापि duel विना कथं न्यायावतारइति चेदित्यम्‌ । धं्रयोदहि न्यायाङ्गं ग तावत्‌ न्यायकारष्यतया, तस्र लिङ्गपरा- मामन; (९) ded विनाऽपि सम्भवात्‌, कारणलासिद्धौ फलवेजा- rete Hea मानाभावात्‌, अन्येन्याञ्जयाख । गापि षडकारिल्ेन, तद्धि श are, जिङ्गपरामशोदिना aaa, श्राब्दलिक्ग पराम तत्कारब्रवाभावा संशयस्य कारणत्वासिद्धौ तत्कस्पनेऽपि माना- भावात्‌। अतएव (९ परन्परथा$पि बहकारितलमपास्तम्‌ । नाप्याञ्जया- HOCH, पर्व॑तत्ारेरेव तथालात्‌। अन्यया TRASH भमै-घाध्यम्; सामानाधिकरप्यभागनेयत्येन पवेतलादेरिव सन्दि- पत्याप्यलुमितौ भानापन्तेः। ५) ay duly स्लयाग्यतेापलचणात्‌ साधकवाधकमानाभावो न्यायाङ्गमिति चेन्न, तयापि संश्रयस्या- तत्वात्‌ सं्रययोग्यतायास्तदङ्गलात्‌ fafa तङ्खगहकमानेन (१) ^सन्धपिः-- पज, “सन्धसति बा- दति मकरब्दसम्मतः पाठः | त्या चर तेन rena! “agate वेति समीचीने खसमो चीने Faw | सतीति te | तथा च भमप्रमासाधास्यानमितिमाज्रस्य प्रतिबन्धकतया तिम्‌ सति यज्ञ॒ स्िषाधयिषायाखमावस्ज- arenfa माबः--दति | (x) यथपि न्यायो न जिद्धपरामश्रौता fry पञ्ावयदवाक्धं, तथापि तरभापि TAG मानाभावात्‌ परामद्रोमिप्रायेख दूषितमिति बद्ध व्यम्‌+--दइति AMT | (र) वभिचारादेबेनधेः | (9) परामन्नादिणा antes wpe खथेति,-- इति awe | प्रथमः QT: | Rs तदिह ddan: पञ्चतयी विप्रतिपत्तिः, अलौकि- कस्य परखाकसाभनस्याभावात्‌, fasquenrta va ° विषयोहतमिति Sa, भिखिताभावस्य प्रत्येक- erste सत्वात्‌, (१ प्रत्येकञ्च न योग्यता केवलान्वयिनि (९) arent मसिद्धखेत्यन्यन frat.) तथापि, संश्यस्यागुमितिमाजाहेतुषवेऽपि जिक्वासिताथोागमितौ + जिन्नासादारा संअयस्तामुमितिरेतलम्‌ | (९) यदा, शड्द्एकता मिट न्षये न्यायोपासने dwarsyfafa °) संय विना योन परितुखेत्‌ ५ तं प्रति श्रोतयेामन्तव्यः"-इति श्रुते- waren भिन्नविषयकएव धर्म विशेषरंश्रयोधमिविषयकन्यायप्रटनि- डेठुरिल्याख्येयमिति विभावयंस्तत्कारणं विशेषविप्रतिपज्निमादयति तदिहेति। | * तथात्वः-डइति wo पुस्तके पाट, | † जिच्नासितानमिततै,- इति Bre परक्ते पाठ! | (९) ay प्रेकामावदयं योग्यता तच Waar नासी्तस्ाह प्र्ेकमि- ति | प्र्ेक्षामावदयमिग्ययं,। साधकमानामावमावस्य तथात्वे लाघ- वादिति arn | न्यथा पक्चताविर हादनु मितिपतिबन्धे वाधोहेलां- areata स्यादि्पि वोध्यम्‌+--दति मकर्द्‌ः | (२) साध्याभावसाधकषस्य वाधकत्वमि्यमिप्रायेणेदम्‌। यद्यपि पचनिष्टा- त्ग्तामावप्रतियागियाङकमाना विषयत्वं वाधक्षमावश्ति विवलितं an मासिदधिरथापि लाघवणव तात्पयम्‌,+--इति मकरन्दः | (a) सं्रयजिन्नासाऽपि न तावत्वालख्यायिनीति मतान्तरमाह sehr | (8) तथा च frauen dure न्यायाङ्त्वमिति ara | (४) तचा च तद्मबेधनाथं संगशयवीजविप्रतिपत्िष्देणंनं, ने तु afer भननासम्भवरवेदि तात्यग्म्‌+- इति AAT: | ११ कुखमान्ननो 1, तदिति वाक्योपक्रमे । संखेपेाऽवान्तर विप्रति पश्यविवक्षा । fag प्रतिपन्निन्नानसभिखापेोवा विप्रतिपन्तिः * । विप्रतिपन्ने विषथिष्ां विषय प्रयोाजकलं (९ विवक्िला पञ्चमो मिर्दे्ः। तजाखोकिकि तावत्‌, . ` ९) साचात्कार कारणेद्रियषन्निकवाश्रयत्यं॑प्रमेयलव्यापकं wat? ® इङ्िय तु न सन्ञिक्ाश्रयलं किन्तु प्रतियो गिलम्‌"-दति श विप्रतिपत्तिः, qua veut ere संयुक्षयमवायः षणव शरव enh तष्यापि श्ौकिकलापन्तः। कितु सामान्यशचणप्रत्यासत्य- जन्प्रयोगजधमाजन्यजन्यखविषथकसविकल्पकाजन्धजन्यसा चात्कारविष- यलं ॒प्रमेयलव्यापकं a वा? ©) अभवषमवाययास्तादृश्रप्रति- , , + fram, इन्यादि, विपतिपत्नि,-- मं, नाखि Bre पुरक | (१) शरब्दात्कविप्रतिपत्तो विषयस्य हेतुत्वाभावात्‌ पयोगकल्वपग्ेनान सरयम्‌। | | (x) अलौकिके yearearet खतिप्रसद्छिव्यतिरेके श्र aTuxaasE साच्ात्कारेति । सयोगाद्न्यतमप्रष्धासत्निजन्यसान्तात्वारकारे- wt विभ्रिगिषेधकोटिप्रसिदधिरभिधेयत्वघदत्वयोः get | fire- ..... TR) AACR yeaa: | ; , (द) कृञ घ्दस।च्रत्कारक्रारबघटचकतमंयोगरूपसत्निकषाभयत्वं चद्षो- sft a तु तत्‌ ौकिकमित्तश्नाह इश्ियस्येति | यद्यपि संयोगस्य , दिलादिद्मयुक्व, तध्रापि तेजिद्विशिटसत्रिकवाभयतवमिग्धियस्य (SAORI, fry तदुपकक्वितसत्रिकषं यत्वम्‌ । तदिदसुक्तं ,. fey. पतियोगित्वभिति। तच त्व्रतियोगिक्षसन्निकषोअयल्वेऽपि व्रह्योपरणन्नणलमिद्मर्ं,,- इति मकरन्द्‌ः । (४) न च WHA Grace प्रमावेन qed खाप- ` ^: SOR ब्रा उपाधिभेदेन भेदात्‌ । वादृश्ानु मितिविषयत्ं सर्वेषामिति सिडम्राधनं व्यतिरेके च वाधद्र्तडक्छं ava: प्रथमः wae | षर योगिसंवस्िसविकंश्यकजन्यसा लात्कारविषयलेऽपि ae तक्ष ग्रहदायं सख विषयेति विग्रेषणम्‌। अरज यद्यपि घटोऽयमिति संविकन्पके घटत्वस्य तत्कारण ° न्ञानविषयताऽस्ि, तथापि तजन्नानाजन्यनिविं~ कर्पकविषयताऽप्स्ति। न हि तजन्नामजन्यक्चानगोचरतं तज श्षाना- जन्यज्ञामगोखरताविरेधि, एकच qraae भावा 1 fears: | श्रलौकिकविरेषे aye प्रयन्नकारण्णत्मविेषराणनिरुपाधिविष- यकारणात्मविग्रेषगुणल्यं भागसप्रत्यक्ला विषये वर्तते मवा ? (९ यदा, लौ किकमल्यलाविषयगृणलसा्ाद्रायजात्यधिकरणलमाक्णे st * तत्वार खक,---इति सा° Tee पाठः | † च्चानदयस्यामावा,+--दति स° we TENA पाठः | रेति । श्खरसा्ात्वारमादाय दोषताद्वस्यादाहे wera. पदम्‌ | अलौ किकप्र्यासत्तिथयजन्यसाशात्कारमादायं दोधतादव- स्थादाहइ पुव्वैप्रतीकम्‌। तथच शन्यपदमीश्वर चानजन्धतया नग- ताऽप्रसिडिवारणा्थम्‌,- इति मकरन्दः (१) प्रयलकषारकमात्षविगेषदलाविच्छादेषो, तयोनिंशपाधिविषयौ छख दुःखे, तत्कारणत्वविशिट्टातमविष्ेषदुशत्वं लो किकमानसप्त्ता विषये वतेते न Fart | म च मानसेति चे, मागेसप्यक्षपदेभ मगःप्रयल्यजातिविग्ेषाञ्यस्योक्तत्वात्‌ aT च ययर्थ॑त्वामावात्‌। ्खगाभावे वा म Faw | लो किकपदश्ाप्रसिडिवारशार्धम्‌। व्च प्रयलक्षारशगुखद खर त्चानादि+, तत्िरू्पाधिविषयेा fafire- प्रयतं, तत्वारदातमविशेषरयंत्वं॑तादृश्रमिषिविकव्यके व्ततेरवेतिः सिद्धसाधनमतख्ाहइ प्रथममात्वि्षपदम्‌ | श्यातविेषंस्यं संसा- arated: । wera पव्वोक्तसिडसाध्नतादवस्थादार प्रयलकार खेति। प्रयनसाच्ात्वारणे्र्थः+-- इति मकरन्दः ET बङ्धतरमधिकं मकरन्द्रवानु सनेयम्‌ | Re | कुखमान्नणौ मवा ? ( भावनालन्त॒ न गुणवसाशाद्यायमदृष्टवन्तु न जातिः (| पराके ठु, समानकाखौनानेकाट्त्ति ° भरोरट तिजा तिनं दुःखावच्छेदकलाषमानाधिकरणट्न्ति म वा ? (९ इति खगे, मरके ठ दुःखपदख्ाने सु खपदप्रलेपात्‌ ष्रयः। तादृ च जतिवाष्यादि- बररोरडक्भिरधाधारणो रेषलादरिः प्रसिद्धेति विशरेषतः। परञाक- माके तु सुखदुःप्रोभयजनक-मच्छरौर तिरिक्नष्रोरवानदहं भ वेति संश्रयः †। सेचखया प्रषिद्धः। ` साधने 9 प्रागभावलाद्यप्रतियेगि कायै { प्रतियामिल- * समागकालीनानगेकडढत्ति,--इति सा° qeg qa: | † संश्रय दति मासि सा ° gee | काम्ये, इति स ° Yo WHAM पाठः | (९) प्रच्ाविषयत्वमप्रसिडधमिति timed पिर्रेषयम्‌। परमते चोप- दह्नकमेवं तदिति वोध्यम्‌। छ खत्वादि्षमादाय सिडधसाधनवाराय विषयान्तम््‌ । Jeter सिङ्धसाधनवारयाव्र qr! ya- Ue स्पदाथंम,-दइति मकरन्दः | (२) तथा च मुबलतवय्याप्यजाव्बय्याप्यतया धम्मतवाधम्मैतवयो, गखलसान्ता- grater भावरः | (३) anime सिडसाधनवारयाय wanna । अनेकाडसिजातित्व मप्रसिङमिति समानकाशीनपदम्‌। समानक्राथीनोत्पन्तिकत्वं ad: | कातसमावमनसख्वादिढ़न्नित्वात्‌ प्रसरतीति । खन्न ॒विधिकोर्टि्निया- भिकानां, नेति त्रौडानाम्‌ | (9) erat तिति arene विन्ययः | any विपन्निपदश्यंनात्‌। घम्म we tee पाममावाविषयप्रतौतिविषयत्वात्‌, साधनत्वं च तथा, तस्य प्रागरमागभवया प्रमेयत्वादिना$पि We प्रागमावविषयत्वनिव- मादिति। प्राम्रमावविषयकप्रतीतिविषयप्रतियेागितवे साध्ये सिद्ध- साधनं, कायस्य घटादेः प्रागमावघटान्धोन्धाभावातिति BLT प्रथमः Caw | न Rt प्रागभावान्यप्रागभावाविषयप्रतौल्यविषयप्रतियेगि म वा? act, कायप्रतियोभिलं (९) प्रतियोगिलप्रागभावान्य प्रागभावाविषयवुद्य- विषयदत्ति न वा; इयोरपि प्रागभावले प्रसिद्धिः) | यदा, saga” तन्नियतवं वर्षते न ar? यदा, assed योत्पत्निप्राक्कणलवप्रतियो गिव्यापकतावष्छेदकलमलत्यन्ताभावप्रतियो- frafa a ar? न ae ee re . म्बमविषयान्धोन्याभावप्रतियोगित्वादिति मथदयम्‌ । पागमावतन- तियोगिलवाभ्यां तादृश्रपतीत्विषयाभ्यां सिडसाधगवार मा प्रति- यो गिप्रागमावान्येति तादशरप्ती थ विषये विश्रेवणम्‌। परागमावप्रति- योगिलप्रागभावान्येय्,,--दइ्यादि मकरन्दसन्दभेऽत्रानुसन्धेयः । (९) waft Gata का्यैलस्य सप्रतियो गित्वमभिपेतमनेन च कषारणतायाः, तथापि साक्षात्संवन्धित्वमेव प्रतियो गिल्वमभिपेलं तथोभयनि शूपित मुमयच् तुख्यमि्य विरोाधद्ति ance | (२) गमु पयमविप्रतिपक्षौ पागमावत्वस्य विवकितलवात्‌ तमादाय प्रसि- डिसम्भवेऽपि दितीयायामसम्भवः। न हि प्रागभावत्वस्य orate ङ्तिरपितु प्रागमावर्व, स च ग प्रागभावान्धद्रति Va, पागभावलव पदेन प्रागभावल्वस्य विवच्छितत्वात्‌ तस्य च तादशवुद्धविषये प्रागमा- वत्वत्वे ow तत्पतियो गित्वाे्येके । प्रागभावत्वपदेन प्रागमावधरम्मैः प्रमेयत्वं विवत्तितमिग्यन्ये--इति मक्षरन्द्‌ः | (६) नन्धधासि डकाय्ेपुव्वैवत्ति नीरः | तेनाकाप्रादिग्युदासः | विभिः द्स्याप्रसिरत्वे$पि waw प्रसिडेरिति भावः | (9) रकं ्रोवकारशमेकजातीयं cart वेच सं्यमाहइ यदेति | TET तीयात्यत्तिप्राक्चणत्व यथ, तेच ब्रद्माधिकर शतं पधानाधिकर येत वेच व्यापकीभूताधिकर यत्वे ष्यवच्छेदकं faa aga प्रधामं वा नाद्यन्तामावप्रतियामि बापकनिव्यत्वादि{ति, निषेधक्षाटिः परेषां विधिकेाटिरस्माकम्‌,--इति aac | RR | कुसमान्नलौ , अन्धबाऽपि परजाकसाधनानुष्टानसम्भवात्‌, तद- भाव्राबेदकप्रसाणसद्धावात्‌, स्वपि तस्याप्रमाख- त्वात्‌, तत्साधकप्रमाखाभावाश्ेति । विश्रि ह, श्रलौकिके परलाकसाधनलयं aaa न वा, परलाक- साधनेऽलौकिकलं ava न वेति विप्रतिपत्तिः । तथा च, कायैका- रणभावाभावे शि्यादिकन्तुंलानेशवरसिद्धिः, परलेाकाभावे च तत्घा- भरतसागाद्दरषटभवे तदुपदेश्कतयाऽपि नेश्वरसिद्धिः, श्रदृष्टा- सिद्धौ तदपिष्टाढतथाऽपि नेश्वरषिद्धिरिति चावाकाभिप्रायः । we fa अदृष्टादिशत्त्वेऽपि agrenaniteaa प्रामा्छावधारणं दिता. तदोप्रितख्ठगौदिषाधनयागादौ वडवित्तव्ययायाससाष्ये न परटन्तिरित्याप्नोकेदकारः सिष्यतोति मास्ति अन्यथाऽपि वेदानां नित्यनिदाषत्येन खतः प्रामाण्छावधारणात्‌, परतः प्रामाेऽपि SANIT परखकसाधनयागादनुष्टानसम्भवा- fares. | तदभावेति भवत वेदानां पौरषयलाद्यागसिद्धष- वननपूवैकलेमाश्वासाचापतोक्रल, तथापि ay, feng gen च ° प्रत्यखारिवाधान्न aftefefteres |) wasaliy वाघरकाभा- ` arnfegraty 9 न प्रमाण, प्रमा्पद्‌ fe भावक्ररणकन्तयत्यत्या प्रमातत्ठाधनतदाभथेषु वकते, धथा्थानधिगतार्थाधिगतिख प्रमा, तथा च, यरौश्रः ककमा परात्‌ प्रमा्वां खत्करणे शिवादि † मांस्तत्छम- ¶ कतु जन्यलेपरिः-- इति Qe Gee पाठः| † तत्कर बेशिय,--दति खा ° gee पाठः | प्रथमः स्तवकः | RR तच न प्रथमः, कल्पः यतः, वायिकारणश्च स्यात्‌, न ae तयेति विपय॑यासुमानादिग्यथः । श्रप्र- AWAITS वचः कः श्रद्धास्यति भावः। तश्चाधकेति कायलारे- पाधिवुष्टवात्‌, रितिवेदादेः कलुजन्यलसाघधकमेव नाौत्यथः । तत्र चावाकस्यायं भावः, काय्यकारणभावे ayy A तावन्मानं, ध्मिखद्पप्रत्यकेऽपि aq संश्रयात्‌, गचान्वयव्यतिरेकासुविधान भानसदहकारिविरहाल्सषति वाच्यं तश््माजस्य व्यमिसारिसाधारण्सात्‌, निवमानन्ययासिद्यो ख अरङ्ाकलदितवेनानवधारणात्‌, भाषनुमानं, तस मथा मानलेनानभ्युपगमात्‌, तत्छाधने कचिद्सिड्कावन्वधिना- Samar, तदप्रसिद्धौ * व्यतिरेकाश्चानात्‌ केवखव्यतिरेक्यनवतारात्‌, मम लप्रमितस्यासरल्यात्धभ्युपगमात्‌ न ॒निषेध्याप्रसिद्धिरिश्थत आह तेति । तेषु मश्वे न प्रथमः प्तः, कल्यायतः, कक्यमाऽसःश्यातिख- दिषयः (१) । (९) तथाहि, कायेकारणभावामभ्युपगमे परप्रतिपन्ि- * तत्छाधनेऽपि इवचिदप्रसिजावग्वयिनोऽसम्मवादसिडा,- दति ye THF पाठः| (१) न प्रथमः कश्पदति सामानाधिकर्ण्छे पथमक्यस्य हेत्वमावरूपतया तदमावस्य साध्यस्य हेतुरस्तीति पय्येवसाने+यते हेतुरखलीचच्र साध्या- विरेषेख हेतुल्वान्वयामपपत्तिः स्यात्‌ । यदि च न प्रथमः कए्यद घस्य हेत्वमावकास्योन प्रामाशिकदयस्तयापि यते हेतुरस्ति धिका Taq तथा च हेत्वमावकल्पोन प्रामाशिकः खसत्‌ख्थातिविषयत्वा fears नेक्देषदईति तदयचैपरतवा व्याख्यातम्‌, इति ane: | (२) यद्यपि प्लादेरप्रसिद्या नोक्तानमानसम्मवसतथापि तन्भतानसो रेबासत्‌ स्थाल्चपनीतपत्तादिकमालम्बा तत्यक्षाभावसाघनगसुपन्सतम्‌ | परमाथंतस्वेतदखरसादेव Brera दश्रंयति ताति | 6 ९१ कुखमान्ननौ सापे्त्वादनादित्वादेचिन्यादिश्वदन्नितः। ्रत्यात्मियमाहक्केरस्ति हेतुरलोकिकः ॥ ४ ॥ फालकवचनप्रयोागानुपपन्तेः, यथा यथा तज्निराकरण्ाय yaaa तथा aarti व्याघातणएवत्यथैः। तथापि awa विना न तश्धद्धिरिति चेत्‌, तजाह सापेच्चलादिति । विवादपद घापेचवात्‌ सहापेचया aaa कादाचित्कलादित्यथेः। त्च किञ्चित्काला dafua षति किचित्काखसंवन्धरूपं कायाणां प्रत्य्तसिद्धमिव्यन- न्यथासिदभेतत्‌ ° । (५) अरस्मादनन्तरमिरं भवत्येतदभावे नेति प्रत्येव कार्यकारणभावे मानम्‌ । अतएव (९) प्रागभावस्य कादाचित्‌कत्वऽपि न we afefg: । प्रागसत्वस्य विवकितल्दा । aff च, ददमसानियत- पू्॑सदित्थपि (९1 प्रत्यकं तज मानम्‌ । प्रव्यक्त चानन्यथासिद्धि-नियमां न्रावधारणहेहुन्रहागिवन्तंकस्तक्पदश्रयिद्यते दति भावः[ । * यदाऽ » काम्यायां प्र्मच्तमनन्यथासिडमेतत्‌,--इति सा ° पुस्तके पाठः। † नियतपव्वेभावी भावद्यपिः--इति wo पुस्तके । नियतपुव्वभा Rafi,—afs ae पुस्तके पाठः | { Was, — pee, भावः-हन्तं नात्ति Wo पुरूके | § an.—afa मासि Sto get | (१) प्रामम्नाव्रबार ज्ञाय wary fafuafs अस्मादिति। (२) SRN प्रागभावे खसम्भवादेव | (द) अनन्धथासिडमियतपुव्वेसदिव्धंः। (9) मनु प्ररं प्रति प्रश्चमुपन्यासानडमेव ष्यनु मानण्ड्‌। ययेब तथच तस्य सङरकल्राष्णैकारात्‌। fey कादाचित्वतवमुपन्धस्तमलम्रकमेवेवं स्या- femaery यद्वेति,- इति मकरन्द्‌ः | प्रथमः Wa? | ११ भत्यचखइका रिवेनामुमागमेवोपन्यसतम्‌ । (९) यद, प्रथमतोऽनुमाभ- प्रामाण्यं प्रसाध्य काय्यं सद्ेतुकं काराचित्कलात्‌ wad तदैवं थथा- ऽऽकाशम्‌। न च साध्याप्रसिद्धिः, कियद्धागे प्रलयतेरवं afagt तदवि षयेऽनुमागात्‌। न चेत्यन्तः कादाचित्कवेऽपि भ सङेतुकलं, तंथाले वोत्प्तिम्वापन्तावनवस्येति ae काय्या्यक्णेन भद, @ede= ava) graf: | कारथ्णखरूपयोखोत्यज्िमच्ेन arena | (यदा, safanh! किञ्चित्ठमयसंबन्धः कादा चित्कलम्‌, ५) श्रत एव म प्रागभावे व्यभिचारो गचोत्यत्तेसत्पत्तिमत्वेन हेतुत्वात्‌ exit न तया व्यभिचारः १। एते मामुमानपन्ते हेतुरस्ति सापेख्षलात्‌” इत्य हेतारसिद्धावाश्रया सिद्धिः सापे्वश्य कायैधर्मतेम हेतावन्े we- पासिद्धिच, काय्य्यैव पल्वे, सापे्वादित्यख हेतम॑त्वा दिव्ये धाथा- * सद, इति नात्ति Bt THA | 1 संवन्धो्यत्यत्तिभ- दति we पुरक | † उत्यत्तिगभ,- इति पाठान्तरम्‌ | § मचेन्पततेरत्पत्तिगभेः सद्रति न तया श्थमिचारःः- दति सा Tag | (९) vague किं सकारितया erway समधंतवात्‌, खपरा- मा सहकारित्वमपि म स्यात्‌, feed प्रय्षत्वागुमितित्वयेः सङ्क- रापत्तिरित्यनुश्येनाह यदेति, इति ance | (२) खग्यस्यन्दात्मकेन waa समं घटादेः कारणस्य संवन्धागराभावा दिति ara: | (९) verge wefan प्रागभावे अभिचार, प्रागसत्वविशेधित् व्यथं विगरव्यलयसतमित्र्वेरा ङ यदेति, इति मकरन्दः | (8) गन्धेवसुत्यततिमाचमेव हेतुर अधिकस्य व्यथलादिति चैत्‌ ग, इवात्‌, उत्यत्तिगभ पदेनेोत्पत्तिरूपस्य विवक्छितलात्‌, तथाचाथ- ९१ कुषमान्ननौ fate, कादादित्‌कलवारित्यर्थं ख प्रागभावेन यभिचारद्त्यपास्तम्‌ | शभु हेतुरपि यदि सदातनणदा age कायेस्यापि तथा ल्वापकिरिति कादाचित्कलमहेतोरिवाकाश्रारेः शहेतोरपि सप- चात्‌ ° क्ाटृक्षमित्यषाधारणं © स्यादिति हेतः कादाचित्का वाद्यः, तचा च तशखापि aren हेलपेचयेत्यमवस्थापन्तिः, अहेतुकले च तदरेव काग्थंम्यहेतकं कादाचित्कं स्यादिल्यतश्राह “शअनारिलत्‌'-एति। हेतोरपि कादाचित्कत्वं खरतुकादाचित्क- Meg | प्रामाणिकी चेयमनवस्छा saga दोषायेत्ययैः | मु कारणमाजसिद्धावण्यकमेकजातौयं वा ACTAG काये- जातस्य, तचथास्मदादिभेव wana म तदथश्ुपदेभो (९ न वा विञ्नखणसासगौजन्यं काय्य सिष्यतौत्यतश्राइ 'व्रचिश्यात्‌'। भिनल्ल- लातौयकारणानमरं तथाग्धतकाय्यैविषयकं प्रायभव विचि aga † मागसुपन्यष्ठम्‌। यडा, वैचिन्यं कार््ंद्धवि चिचहेतुकले * सापेच्छात्‌+- दति Ae Gera | † बंचिग्धसाधने,--इति इ ° awa | समयसंवन्धस्य हेतुत्वे पय्येवसानम्‌। aa, safanisafe- ` घटकः किख्वित्छमयख्ाद्यसमयः तत्संवन्धद्रतर्ये ata प्य॑वसागम्‌, विसमश्रन्यपाठादिव्बाडः | यद्यप्यचापि खरूपरयेव तत्संबन्धत्ये तच चर पन्ेमुत्पत्तिमलनेत्पत्तेरियिमयग्धविरेधस्छयापि खरूपाति रि क्षस्य सबन्धस्योत्पत्निरूपत्वं तजर चात्ाश्नयादनवश्यानाच नेत्प- स्तिमन्वमिति मताभ्बुपगमानुसारेखेदम्‌+- दति मकरन्द्‌ः। (६) खअसाधारमं स्यादिति अगमकं स्यादित्वधंः,- दति मकरन्दः | (९) ननु तदुत्रह्मात्मकं प्रधानान्मकं वाऽतीद्ियं मास्मदादिना श्क्ध- watata यदि garnet देषान्तरमाड म वेति, दति मकरन्दः | प्रथमः WaT: | RS न wea संसारोाऽनेकविधदुःखमयेनिरपेक्षाभवितु - महेति | तदा हि स्यादेव नस्यदेववा, नतु कदाचित्‌ स्यात्‌ | लिङ्गमेव । उभय्रा्यभिन्नलाभिन्नजातौयतयो्ंवौः(९) कार्थस्य- मेदविजातौयत्वे श्राकसिके स्यातिति तकः awardee: | तथापि दृश्छमानवरि चि ्रहेतुकमेव arate la नादृष्टसिद्धिरि- त्यतश्राइ 'विश्वटत्तितः' । विश्वेषां प्रक्ावतां परलेाकार्थितया यागादौ अ्रह्तिः Herat सफला, फलसाधनलश्च चागारेराए- fanfaaa® म स्यादिति त्णन्यफलागुकूलमङ्ष्टं करूप ते cays: | तथापि तददृष्टं भोग्यनिष्टञ्ुत भोक्रनिष्ठम्‌ ? waste fal प्रति- भोक्टूनियतं साधारणं वा ? इृत्यतश्राइ प्रतथा्ेति । BR: सुखदुःख- Was प्रत्येकात्मनियतलात्‌ wear तदुपपादकं प्रति- vim मियतमेवादृष्टं कस्प्यते cafe ₹हेतरलो किकटत्याचस्तवकाथै- संग्रहः | | यथोक्रप्रत्यलानुमानयोरन्यथासिद्धि निरासाय ARATE न हय भिति। अ्रनेकविधेति सुमुचवैराग्याथं कारव चि्यस्फोरणाथं वा । * विनाण्तवि,--इति सा ° gat | (९) जातौयत्वयेंतारिति मकरन्दसम्मतः पाठः। तथाच मकषरन्दसन्दरमैः। “Vachs अमित्रजातोयत्वे Jaw: | हेललोरिति पाठेऽप्य्थ॑तः सर्वाथेदति ध्येयम्‌" दति | 5 Rc कुखमान्नणौ ae विचिचादृषटषाधनेापयुक्म्‌। निरपेलल श्च किंञचित्‌पदाथावधि- केन्तरलव्यापयकाखसंवन्िलम्‌* । न चर प्रतियोग्यप्रसिद्धिः, तस्या- सत्ख्यातिवादिनः सवयवदारिकस्य सापेचवस्ापि † सौकारात्‌ । wa, निरपे कलेनेकेन व्याप्येन स्यादेव न स्टादेवेतिरूपं | व्या- पकं face कथमापाद्यते। न ह्येकं मिथोविरोापिदयव्याणम्‌ | ठ अर्दञ्चासङ्गतः(९), कादाचित्कलाभावस्छ खतन्त्र्येवा निष्टापाद्नाथ- लात्‌ १। अचा: | निरपेलवेन कादा रित्कलव्यतिरेकएवापाद्ः, ब्र च wag न स््रादेबेति aca | पय्येवद्ति । तएव तु waist सङ्गच्छते । (र९)यद्रा, काम्ये यदि fray श्यात्‌, स्यादेव fan} ख्यादाकाश्रवरिति खमते, तते त॒ म खारेव केवलान्वग्य- व्मल्ताभवप्रतियोगि खात्‌ खपुष्यवत्‌, उभयन तु कादाचित्कलं म aie wat एतदुत्तरकालातुत्पत्तिक्राऽयं घटोयद्ेतदुत्तरका- * संवडत्य,- इति Re पुरक | † सांग्यवद्ारिकस्यापिः- दति Qe gay | † नस्यादेववेतिरूपं,--इति wo Tae | $ खअनिद्धापादनत्वात्‌+--इति wo Tat | ॥ weyetfu,—efa wo पुरक | (र) परस्पराङ्काङ्भिभावस्य तुशन्दाथेत्वादिति भावः | (२) प्ये निव्त्वाखीकत्वयेरन्यतसरपन्ते | (३) wee framing परयेवस्यति म त्वलकत्वे, अस तृस्यात्यन- भ्युपगमे सां्वहारिकस्यापि तस्ागभ्यपगमादित्वद्वेसाइ यदति,- दति मकरन्दः | परथमः WAM: | Re छागुत्यस्तिकलतवे सत्येततपूर्षकालोत्प्तिकागपेशोत्प्िकः* स्यारे- तन्ृववैकालटत्तिः wr) । चदा, य्ययमेतत्कालोनेत्पत्तिका- धटः(९) शद्ेतुकान स्यादेतत्पुव्वकालौनः स्यात्‌ । wal, चटोयदि चटव्यवहितकालानधिकरणपदाथापिकरणकल- णोत्तरवव्याण्योत्यत्तिने श्यात्‌ चरब्यवहितकाणखः wr) तत्काख- टसिवरादिवदिति aa aa स्वापादनं† स्यादेषेव्यस्या्थंः | (x) wT (२ (९) पुव्वकाजात्पत्तिकालानपेतोत्पत्तिकः,- इति इ ° TAH | 1 सत्वापादममिति,--दइति सा ° परके। रतदुसरकारेति wae परविग्रेषयमु्षरकालात्पन्नघटांदे war दकासिडिवारणाय | पू्वेकालीगघटे due सिडधसाधगवारणाय यमिति | यपन्वकालोगादढत्तिरि्ययः | ## उत्तरकालात्‌पत्तिके व्यमिचारादाइ सयन्तम्‌ | रतदुघटसमयेत्‌परत्तिकघटादौ अभि. Ty तत्पुव्यक्षाज्ेति | व्यव हितपुव्वकाले्यः। तथाच चिर्तरकाल्तेतपत्रोऽ्र दृष्टान्तः, waa यथाख्तस्याप्रसिख्या तद्सिद्धेरिव्यवधेयम्‌ | तेनापि ताद शकालाद्यपेच्वगात्‌ cernfa- fatagaary पथममुत्‌ पत्षिपद, चरममुत्‌प्तिपद्‌ चिग्यम्‌ | ea गव्यया सेन तत्‌पन्वकालेत्‌ पत्तिकसापेच्तोत्‌पक्ति- कत्वामावो faafaa: | तथाच नाथ्यवहितत्वविवच्ा मवा अख- arnt ययंत्वश्ङग wafer gerne तदसिङिः+--इति मकरन्द्‌ः | | पम्बेकाल्तेत्‌पत्तिके दरद्पत्तिवार दाय रुतत्‌कालोनेतपत्तिकदति पचचविग्रेषम्‌ | घटब्यवदितकालानधिकर गत्वं घटा्यवहितकालाधिकरयत्वं॑पथ्यै- वस्यति | ay खाकाशादेरपि तथात्वे तदादायापादकासििः स्या दिति चघटब्धवहितकालानधिकर गत्वं [य्ाश्रुतमेवाभिमतमिति। aq, अनन्यचयासिडस्य पदाथंषिगेषस्यावश्यकत्वात्‌ । अन्था कुघमान्नलौ WUTC Ass घटोयद्येतत्पूवकालागपेशोत्पनिकः शत्‌ प्रतत्कालोत्पन्तिकान wal’), यदा,» सकखकाणाटन्तिर्यं चरो यदि fate: स्यात्‌ fafyenrerafaa उति fafe- erase श्यात्‌ । तेन पश्विशेषणमहिवाऽलोकलं fa- ष्यति(२। यद्रा,“ एतावत्कालपृव्वापरकालादटन्निघटो यणेता- ww (x (२) दक्छरूपादिकमादाय Vaasa: | तस्मादुभयमप्यदेषदति। रासमादयुत्तरत्वसामामाधिकर खादिपय्येयानुमाने aay न fa- Sifefe व्याप्यत्वपर्न्तम्‌। न चानन्ययासिडत्वेगैव तदारणमिति वाश्यं रासभादेरपि तथाल्वात्‌। न्यया कारखताशच्छद्ये मियां छ्ोपादानमनधंकं wel awa तस््ाविवक्ितत्वे umasfa ausferfa । प्रतियेगी च परस्यासवृख्ान्ुपनीतद्ति सन्त्य्‌ | घटब्यवदितकात्वं घटामधिकरणकाशद्त्ित्वमापाद्यम्‌,- इति HALT | न्यकालात्‌परत्तिके इटापत्तिवारखाय अग्धश्ालानुत्‌ प्षिकदति पचविशेषबम्‌ | उत्तर कालात्‌पज्तिकेाऽच ददन्तः | सकलेति रत पक्तविगरेषयं नित्यत्वेनेद्धापत्तिवाराय | खलीकत्व व्यभिचारवारणाय अयमिति | प्रामाणिकः | किद्धितकालडत्ति a स्यादिव्येव कते start श्वभिचार दत्तश्च किषिदिति | प्राशकालाङत्तित्वे सतील्थंः | तेन प्रागभावे न वभिचारः। यद्यपि सन्न्तमेव समथमिति व्थथ॑विरयेष्यत्व, तथाप्यखग्डाभावख्धापाद्यदति ध्येयम्‌, इति मकरन्द्‌ः | (१) विष्ि्भावउभयया सकलकाशढकत्तितया सकषकालादृत्तितया च । ae wofaivanfen ent दितीयस्य पर्यवसानम्‌ | तश्चानिद्धमिति सापेश्त्वसिडि दति ance: | (४) तावदिति पुव्बापरकालमाचटृत्तिधटांे सिडसाधमवारबाय wey- ४ विेषयम्‌ | रखतावतक्षालङन्तौ तत्‌पन्व॑कालात्‌पत्ने यभिचारादाष सत्यन्तम्‌ । रतावत्‌पदं काखविशेषयमचासिदिवारकम्‌ । तत्‌- BINT घटादौ canal यमिचारीन्तस्ाहइ Taare व- प्रथमः स्तवकः | 8९ अकस्मादेव भवतीति चेन्न, वन्कालपूव्वकाला इत्तितवे सति एतत्कालाव्यवरितपूैकालडत्तिपंदा- योधिकरणक्तणोत्तरवव्यायकालान wearers सादिति म॒ सदेवेत्यस्याथैः | wava कालान्तराटन्तिले सत्येतत्काखदन्ति स्यादिति कादाचित्कलाभावापादनमपौति सम्प्रदायविदः, काय्ेकारणभावयादक-माने, कादाचित्कभावे † निररैतुकाभा- वलात्‌ व्योमवदिति सत्रतिपक्तं wea श्रकस्मादिति । अच किशब्दो यदा हेतुमात्रपरः, तदा तस्य नजा संबन्धा द्धेवभावे भवनं wad! यदा हु भवनक्रियायामजा संवन्धः, तदा प्रसज्यप्रतिषेध भवमनिषधोऽथेः। किश्व्ट-समस्यमानेनापि गना भवतोत्धस्यान्वयात्‌। असामर्थैऽणद्धयं PA UATE वत्छमासः। अ-्रब्दस्टेव वाऽयं समासं बिमा प्रयोगः शमा मा भा प्रतिषेधवचनाः“- दति कषात्‌ | * areata नस्यादिति, इति स ° gare | † कादाचित्वामावेो,--इति Bro werd | eee fedtente । ममृत्तरकालेत्प्तिकरवाच् दङ्ान्तः अन्यचापाद्क Raa त्र च तत्पव्व॑कालढत्तिनिधादिसापेच्चतलादापादकपक्य- | भिग्यतश्चाह व्यवहितेति | AVM सेमेतत्काशब्यवददितपुत्वैकाला awed: | fag व्यवहितेपि aut दव्देषः,- इत्यादि भक CAA SAYA: | 6 an कुखमान्नलौ हेतुखू तिनिषेषोन खानुपाश्यविधिने च । सभाववखना नेवसवधेनियतत्वतः ॥ ५ ॥ ` चऋतुनिषेषे भबनस्यानपेश्षन्वेन* सवेदा भवनम- fata । मवनप्रतिषेषे प्रागिव पञादप्यभवनम- तदुभयं facets Bailie wa डेतभवनयोनिंषेधष्य(९) गरषाग्यतुज्नफंलकलात्‌ Wares हेतवयतिरिष्काद्धवनं wad 1, अरिहंय फाथसरङूपमवस्ठ च, act खातुपाख्यविधिः, तं निषे- धति waaay खं कायम्‌ । अत्पाख्यो निधं खेकाऽलोकः | सथोशकण दिवरव्यत्पन्ञेएवायमकखीच्छब्दः किं्दोऽखभावपरा- वी, तदा भावादेव कायस्य कादाचित्कलमित्ययेः, awe छभी्ेति । aia Saare शअवपेरिति । नियतावधिषंवन्धिले- नैव विषादपरेष्यं कोरचित्कंस्य कार्यस ante yaey वि- धयोकरियभाणवादित्थयैः | करमेण तकंमेवाह { fates भवनस्य सत्वश्याविशेषात्‌( aaa mae कादाचित्कलव्याघातदत्यथः | waafa ware Grae: खदा प्रतिषेष प्राक्‌ पञ्चादिव मध्येऽय- © वनस्यामपे्लवे,--दइति ae पके | † कभ्यते,-इति मासि Be पुश्के | { तकं माह,- इति we Teas .. + खदेत्म्५- बति सा° प्रक्षे सदेत्मत्त५-इति Be Tay | (१) यद्यपि हेतुतेयद्भवनं aaa fafrcaay fadurnead,—xfiz ferwrraa, तथापि fafweafa तदुभयात्सकमेवेति यथो- कशम्‌ः-दति मकरन्द! । _ . (२) हेतुनिषेधे भवगमुत्पत्तिर्ूपं न सम्भवतोवसत्वपरतमा ereraz | प्रथमः कशवकोः | ४ विशेषात्‌ । ware: पूव खयमतततः खोत्यतानप्रहष्वेन खस्मारिति पश्षानुपपततेः। पौवापरययतियमन्च ATT रणभावः। म चेक पूव्वमपरश्च, त्व मेदाभिष्ठान- त्वात्‌। अनुपाख्य हेतुत्वे प्रागपि सच्वप्रसक्ता पुण सद्‌ातमत्वापरषेः। भवनप्रसङ्गात्‌ कदाचिद्धवमग्रादिप्रत्यत्तवाधद्त्यथः । उत्पनेरिति aan: प्रवे यदि खं भवेत्‌, तदा नियतकालेत्पभै हदु; शात्‌, न चेवम्‌। श्रसतोऽपि Yaa प्राक्‌ पश्चादपि कायैषबग्रशङ्गे तदनुपलयिविरेधदत्यथेः। काय॑कारणयेग्मेदे मिरे प्राशरभाड Margate) पटाथिनः पटमेव Aree fey तपता वर्जिनखन्तूमिति लोकययवहारमिद्धकाययकारणभावविरोकग्मध्ै; । Awe vasa: । श्रनुपाख्यसयायेक्रियाजनकवाभवेऽष्रगिषट प्रषक्तान्तरमाद् अनुपाश्यस्येति। waza iyqet धचचेतत्प- टोत्पादकानुपस्योक्नरकणः स्सारेतत्पटाधिकरणं श्यादिद्यथे; | यथपि खभावः काय्यं agar, wey: श्रकस्माद्धिति भिरासेनेवृ निरस्तः, WA VME कारणतमङ्गोरतमेव, तथापि यथा पर्‌- माणतत्कारण्येारकारणत्व ऽपि+* Gaga नियते ्रज्गितव(\), * परमादततपरिमाण्यारकारशत्वेपि,- इति पाठोमवितुं am | (९) अष्छारशलवेपीति कारनल्वाविग्रे रेपः । नियतेति परमाबीरदेणल- nace वदर्न्तित्वमपि शभाषादेव यथा निवमदति भावः 4 नियत. दे्रडक्तित्व नियतसंवन्धित्वं विवचितमित्न्ये,-=इति Hare | ry कुपमान्नणौ . : स्यादेतत्‌, ` नाकसादिति कारणनिषेधमाचं वा, भवनप्रतिषेषो वा, . खातमहेतुकत्वं वा, निरूपाष्यदेतु- an वा, भिधित्सितमपित्वनपेछरव कथिन्नियतदेश- बत्‌ * निं्तकालस्वभावदति ब्रूमः ।. निरवधित्वेऽनियतावधिकत्वे वा कादाचित्कत्वव्या- घातात्‌। ` | था वा कारणता विज्नेषेऽपि we तन्त्रे्रटन्तितवं ग त॒ वेमादिरेष्र- ठन्िलमिति खभावादेव नियमः, तचा कायंस्याडेहुकलेऽपि तन्तत्कारणलाभिमतनियतेान्तरकाखटज्ित्वं म तु कालान्तरटन्निल- fafa खभावारेव कादाचित्कत्वं स्यादिति wea श्रपिलिति। येये निरवधयोादृ्टासेषां नियमेन कादाचित्कलखभावविरहात्‌ fara- पिकत्कादाचित्कयोर्विंराधान्निरवधिकले कादाचित्कलखभावएव(\) म्‌ निर्वहेदित्यभिगरत्य परिहरति मिरवभिले इति, अयं चणोयये- तत्परष्वंसानाश्रयः GAIA नम सख्ारेततृपटाधि- करणं स्मादिति ware | * नियतदेग्रखभाववत्‌,-इति ate पुस्तके | (९) अकादापित्‌कत्वमाका्रादिषु म तत्तद्धम्भाधीनमननुगमादिति निर- -वृधित्वनिवन्धनमेव मन्तवयमन्यवान्यस्यासम्भवादिति पर्स्परविराधा- वधारखेन निरवधिल्वे करादाचित्‌कत्वखभावविराधदति मावः ula. Han | प्रथमः स्वक्षः | ह नश्ु्तरकालसिहित्वमाचं कादाचित्कत्वं किन्तु mae सति । सावधित्वे तु सरव प्राच्याहेतुरित्यु- च्यते । seq प्रागभावरवावभिरिति चेत्र, अन्येषामपि AAA स्वात्‌ | अन्यथा तस्येव निङूपणानुपपकेः | तथाच न तदेकावधित्वमविशेषात्‌। मनु्तरकाणलसंसगिलं कादा चित्कलं ae मिरवधिवेऽणयाकाच्- वत्छादिव्यतश्रादड म होति । तया सति चटाकाज्याः कादा- चित्कला काद्‌ चित्कतललाकव्यवह्ारविराधद्ति भावः । म च साव- भिलेऽपि म डेतुमन्वसोकारः, siren सावधिले fafa । भन्वेतावताऽपि प्राचौनोाऽवधिः प्रागमावएव न तु भावेाऽपौति सएव Sgt भवद्ति म प्रागभावातिरिषर arcu aval इति wea श्रस्लिति। किं प्रागभावकाले भावस्यासच्वादेवामवधिलवं कार्यणामपेचिलादा ? श्रां परिहरति अन्येषामपोति । भावानामपि श्रनन्यथासिङ्धान्धयष्यतिरेकवत्तया प्रागभावतुख्यलवादवधिलमन्यथा प्रागभावस्यापि तन्नस्यादितिभावः। अन्यथेति अ्रमिशूपितस्च प्रागभावस्य प्रतिपादयितु मशक्या दवं घटादिप्राक्षालेऽनन्यया सिदावयव्यतिरे किणः कपालादयसषन्निरूपकाः SSA: । गतु प्रागभावनिरूपकस्य चुरारेने कारणं यथा तथा तन्निरूपकभावाक्तरस्यापि, भ च प्रागभावः प्रतियागिषभमवा- * कादाचित्वल्वाकादाचित्वतलावेलच्चग्छात्‌ लेकब्यवहारविराध देति मावभ--दइति इ ° पुस्तके | † म प्रागभावातिरिक्कारबल्व, इति सा qed | ag कुघमापघ्नणौ | इतरनिरपे्स्य प्रागभावस्याव्रधित्वे प्रागपि तद- बुधे; काय्य्तश्वप्रसङ्गात्‌ । त र मौ सम म्म मष मश म मम स्म भ me ene (~ = ep faarwarsiiquaey क]रणमेषेति(\) ani, ्ष्टाभावप्रत्यच्तायां aw) निरस्यलात्‌। मैवं, वघुरादरधिकरणग्रदएवान्ययासिद्‌- त्वात्‌; च्रादिव्यापाराभावेऽप्यलुमितेऽधिकर ° प्रागभावप्रतौतेरिति भाषः) । ava कादावित्कलव्याघातं myst fageaas t मारयति इतरेति । “aed घटः भ्रागभावान्यावधिकान श्यात्‌ * unfadatinca,—afa wo gure | † विपक्तवाधकाभावः- इति सा पुखके | (१) अप्नि्र्सिन प्रागरभाठनिदपक्रत्व काररग्तव्य।प्पर्निति aa | (२) प्रतियागिसमवायिका र्णमाजनिरूप्यत्वस्य | (९) तथाच ग चच्तुरादेः प्रागमावनिरूपकल्व, यस्य तु afer कपा- weary हेतुक तेति artes । “Shyaaguafiaaer- , Way अश्वावन् चाच्रुप्ण्वाभावद्टत्रएसिडान्त”,-इनत्चादविः, | “en | अधिकरयत्वेन प्रागभावनिरूपकस्य तत्‌प्रतियागिजन- कत्वमिति नियमः कपाला न्तथाववात्‌ तच्लनकत्वं न wacefeary aay निकूपकल्श्च प्रयक्तनिद्धपग्रणवेतरप्र्रम्‌ | नच तत्रारि atwy म frees fay तदुदधेरिति वाच्यं प्रयाजकत्वमाजस्येव विवश्ितत्वाव्‌ । मच प्रतियेगिसमवायिभिन्नस्य देणकालादेरपि भत्रिक्रपक्रन्राश्युपगमाद्यमि चार हवि avy व्यापि हैतुल्वाभ्युपममाव्‌। बरदेद्यक्ाव्रयाः wt गतिरिति चेव तचेास्पि बन्छ्मवेग्यत्बात्‌ | - Ryden जिकप्रकजातीयं किथिदवण्य कार्यमिति fa- FF. — KAMAN S MIA | (9) aafuacunequt तकमाह यद्ययमिति। ग च व्िशिद्याभाव घटिताप्द्रज्नततस्तेन पराजभावेत्र द्यति चार, Hah ्यादिष्वधीव्‌ | परथमः स्तवक! | $e सन्द ये केचिद्वधया a तु तेप्पेष्यन्ते इति en वाइति चेत्‌ । नापेष्यन्ते इति काऽथैः,किं म निता अआराखिन्नियताश्नष्यनुपकारकाः १ प्रथमे yatey: सकरशकालौनः खारित्ययैः। feared aed esata: प्रागभौ- वीदनयेध्ामवधितैऽपि त्टादिसनायाग्रगियभनाश्च तानि xteur- नोत्यथः। प्रथमहूति, ननु योदहमव्यमिवारौ घ॒ रासभानन्तरं भवतौत्जापादकाभावः खयमपि वयापरनन्युपगमात्‌ । भं च yaa यदि दहनध्थभिचारिटत्ति wa”) दहनाखमवदितला मयुगसरकाले- त्य्तिकडत्ति खा दित्यः, “परण प्तः | मैव, धूमोयदि राषभ- खमवधानेत्पत्निकतावष्छेकरूपवाम्‌ स्यात्‌ रासभसमवधामानमा- रात्यस्तिकः era, yaa वा यदि दहनव्यभिवारिह्ति ary तरव मूले प्रागपोयेवोक्तम्‌। मावत्वमाषादकते विरेध्मिन्धे। जे च नित्यलमुपाधिः, तस्याप्यापाद्यत्वादिति ara: | यदपि चार्वाकमते सेकौलोकालोगत्वभपसिंडं भकाशीरैरपि च्त॑णिकलात्‌, तथापि ta पिकमतेनेदं बोध्यम्‌- दति मकरन्दः | (९) न च परमाबल्वादौ अभिचारः sated शतीशापादेकषविद्धेषया- fears: | वन्न परमाशुधूमलान्धतरलादौ वथभिधांशाकं । aen- दषनथभिचारि यूतणन्यढत्तिः सयादिधापादकमिति भौक्षदौबः-- दति मकरन्दः | (2) दर्शनासमव दितरत्वं acewaad acafrat वां wafatiany. पर- स्येति, दति मकरन्दः (द) मनु quar खपादैकासिखिः GAA Nee रोतूपत्तिकत्वामावेग धूमत्वादेस्तद गवेच्छैदकतवात्‌ं | Create. भाषिधुमस्य परत्वे सिद्धसाधनं THAR कथां भवदिति चेत्‌ । मेवं धूमस्य ददनसमवधागो सरोत्पत्तिकत्वनि्मे पि Eyez 9 कुपमान्नलौ नरह दभमप्यवधीकुग्यात्‌, निद्ाम्रकाभावात्‌ | दितीये तु .किमुपकारान्तरेष, नियमस्येवापेश्षाऽथत्वात्‌, तस्येव श क्रारणात्मत्वात्‌, शंहश्स्य च॒ सखभाववादस्येष्ट त्वात्‌। नित्यस्वभावनियमवदेतत्‌, न WATTS तच्वमाकस्मिकप्निति सवस्य किं न स्यादिति वक्षुसुचित- दइनाषमवहितरे अन्न स्यादित्यापादनाथलात्‌ (९) agar यचभ्िर्ष- मकारणं न स्यात्‌, तदा कथं धूमाय निवमतेाऽ्निुपादन्ते न राखभमिति तद्यराहि* प्रत्यचव्याघातदति भावः | दितौये लिति ग शुपकारव्याप्ता कारणता येन॒ तदभावे न ष्यात्‌, उपकारोऽपि! कर्तब्य उपकारान्तरापे लयाऽनवस्ितेः | किन्तु waqufanrarn, तज्जिटक्लावेव निवन्ते इत्यथैः ।गियमदधैवेति नियतान्वयब्यतिरेकवष्नातोयदयैवापेचपोयपदवाश्यतया लाकप्रसिद्ध- लादित्यथेः। निन्यस्लभावेति यथा निद्यस्ाकाश्र्य यः खभावोधन्ः ® तद्य्राहइक,--इति wo Gers | 1 उपक्षारानरेऽपिः- इति wo wary | { उपकारान्तरापेक्छायामनवस्धिते,,--इति yo THe | . वदनियत्वं पररेखाभिप्रेतमिवि वदव्यभिचारित्वमेव वदु्तसोत्पत्ति- कतावच्छेदकत्वेन पराभिपरेतमिवि धुमपच्त्वेऽप्यदोषहन्धाडः | केचित्त खतदखरसादेवा इ धूमत्वं वेति,+- दति मकरन्दः | (९) शु कच्चिद्धूमोवङ्कि विनापि राखमादेव नायते दव्भ्युषगन्त॒रिद्या- प्रादनं स्यादि्रतश्चाह aaa इति | वचा च व्याघावान्न तथाभ्बुपगम इति भावः। प्रथमः aw | 8९ मिति चेन्न, सव्यस्य भवतः खभावत्वामुपपकेः। tee LE ee | RE ee श्ष्दाञ्रतमात्मनखात्मलमाकस्िकमिति BQ तदन्यस्यापि धर्मः तोम खादिति ग वक्कुसुचितमप्रामाणिकलात्‌, तथा आकस्मिकला- विशेषेऽपि षदातनलभाकाशादौगां कादाचित्कलं weretat &- भावोन ware ध्ौऽन्यसेध्ैः | यथाऽऽ “जित्यसत्वाभवगधेके नित्धासत्वाञ्च केन । fate: afefecrs तत्छभावो नियामकः ॥ वङ्धिरष्णोजणशं शोतं समस्य शंस्तयाऽनिशः | wag रचितं तस्मान्‌ सभावान्तद्यवख्ितिः“- दति | मंच, नियतदे श्वज्नियत॑काणस्भावः,- इत्यनेना dhe ; ga हि सापेचलादित्यच्र यचा परमाणतत्परिमाणदौनां निरपेखले- ऽपि नियते शन्निलं तथा चटादौनां नियतकाशल्वं शटादित्य- प्रयोजकल्वसुक्, सम्प्रति तु कादाचित्कलसखरभावो iawn: (eer नियतलात्‌ नित्धखभाववदिति सत्रतिपखतवसुक्रमित्यवभेद्‌ात्‌ । पूर यज्नियतं तज्ञ कारणनियम्यं यथा जातेः काचित्कलमिनुकत, सप्रति तु खभावोन नियम्बदत्युच्यते,-शत्धपौ मरह्षमित्थन्ये । न ately एकनियतोधमेः खभावद्त्युच्यते, तर्‌ यदि we सम्भवेत्‌ तदा (षष ES (१) खमावगियतत्वादिति, अचर नियतपदं चिन्धम्‌ । 7 ५१ कषम - क्रह्मननेकस्वताषं Wa, Barna weafawifa सवेदा भवतः कादाचित्कत्वस्वभावव्धाघातदति Ge परिश्रः। न qe, निरवधित्वे अनियतावधित्वे वा यप्रादर्नमाद्नारदन्ं तरोएपद्नते HMA ऋभावलन्याणात- rae: | शन्वेवमिति यद्याक्रा्ाकाश्चलं ब she (\तच्व्राषाता- दिति ICTR, तदा कादाजरिकलङ्गभाव्ा्ेतुकले UTTAR ALLIS WTR TTT दित्यथेः । कादाचित्कलसखभावषिङौ तद्विपरोतकष्मनायां AAT: श्यात्‌, तत्‌- भिद्धिवि तप्िदधिन्रद्षभावमे बा परादधिलद्भावले बा प्रकारान्तरा- भावात्‌, दितो ्ोफनियताविले aad वा, तभ मरथमदितौग्रयो- Try fra । से त्रे शिरवशद्मो\)ऽतिख्ताकधद्मद्म सावादृष्टाः, कै Frgera tind, —efer Ale Tas ara | (६) तज्वेति खक्नावत्वश्चाघातादि थः | (२) अनियतावधयश्ेति, यद्यपि अवधित्वं कार डन नियतसयेवेनियता वधित्वमप्रसिडं, प्रसिञत्वे वाऽका्नादेरवधित्वमाभस्यभावाहृट ag ' तदभ्युवगमदति त्रेवां कारात्वित्वतवखमाववचिरुकारिति वि- बडम्‌ ; तथापि नियतावधिश्रन्यत्वे arc, विध्िद्धाविशि्टप्रवि यागिकत्वे च ग भेदद्राङ्कः। अनियतावधिपदेन श्णण्ट्ादव- SHANA! . ,. परथमः eae | | १९ कदिाचित्कत्वव्याध तात | नियतविधिषि शेरुबाहभ्ध atte तेषां नियमतः aefeaaenaface, भिरवधिखभावश्थ अनियतावधिखभावस्छ वा कदाचित्कलसख्लभावविराधः, a हि वि- दद्धयो रष्णभौतयोरेकसखरभोवतव, तथा च कादा चित्कवग्याघातसर्छ- AAA AALS: | walang सम्प्रतिपन्निसुत्तरमाह नियतावयितद्ति | वस्दतो- ऽन्‌ ante भवति waft न भवतौति प्रत्ये नियतपूर- भावस्छ यात्‌ RGR कारणत मानं, तख चागन्ययासिद्धल- ग्राइकस्तकः स्यादेवेत्थादिना chia रस्यम्‌ | Wag कादाचित्कत्वं सापंनिरपेखाभ्यां व्याटसलेनासाधारणं, (६) भ हीति, safe gat Frew ref परमेयकरमावेवं वया कादा- चिताक॑दचित्वयेरिपिं निंरवधिखमावत्वमविर्डम्‌, तथाति तत्त- Mate तत्का डो पाडानाजुपपश्या सावधित्वसिदिरिति भावः | (2) ्मादि्तव।दित्यस्य पंररिार्स्थासंङ्गतत्वनिरासाथभ। शयं पूरथति afafa | तंयाच्िय॑स्थितानेवेश्धापरिदार्परत्वेम adefafcte मावः। गन्वनवश्धामयाव्‌ प्रागमोववतिरपेक्ाऽपि ससनौ कादा- चित्वोनेग विपीगामितेथा साधारयानेकानिकपदरणंगात्‌ कथम- कषाघारं्छं, Gaza परिमले तदेवोक्षमिति चेत्‌ । सैवम्‌, अन- दश्यामिया सामनी निरपेक्षा अकाशारिर्वत्रे wre; तथाच निरपेश्चसांमर्मौदपविपंचाद्याङसतिरक्ता, आाक्षाशादिविश्चथाड- Te सहटतवादप्रद शनं; निरपेक्सामयीसापेशै कथंभद्यकादा- चित्कवमिति सपचाद्यादत्तं कादाचित्वत्वमसा धारं स्थात्‌; तथाच ¥R ` क्घमान्नणौ STM, उत्तरस्य TH! पृत्रस्योन्नरामध्यमस्योभ- THAT, दशनस्य दुरप वत्वात्‌ | त्वयाऽप्येतदभ्यु- तथा डि, न सामदौनिरपेशं कायं दातमलापन्तेः, नापि तत्ा- पेखं ; areata fe न afacter awa तत्कार्यषदातम- aTTR:, नापि तत्ापे्ा WHET, ततः प्रागभाववत्‌ यणा area मिरपेखाऽपि कदाचित्वौ तथा भावोऽपि घटादिः खा- दित्थाश्रयवाभाड ष्यादेतंदिति। उत्तरस्य vine पूर्वै षरटएवावधिनै तु ध्वंसः, पूरव तु प्रागभावस्य gut: प्रतियोग्येवावधिनै तु प्राग- भावः, MAAS तु चटादेः प्रागभावोधष्वंसखेतयुभयमवधिर्िंरूपका- sfqark | द्ंगस्येति षवंलोकसिद्धवादिग्ययैः । city यत्कारणं .,. ., Seat निस्पेचस्यापि कादाधित्वलश्चीकारोब साधा जरानेकाम्तिक „+. SA नामं हेतु सापेच्रत्वसाधकद्रवाश्रग्रवानाहेत्ज तात्प्धाव्‌ | ;, न, च, प्रागावकपबिप्रच्षय्यादश्तत्वाभावात्नासाध्रास्ण्ये स्यादिति ; ¦ ,, WU प्रारासश्चादिषटितकादाभ्रित्कत्वस्य unite frag: 1 तदिष- 5 .शत्वानिखयदद्राव्ं वा तथात्वात्‌ । यद्यप्येवं परषटश्यपि ग कादा - ` चित्कावमितप्रसिडं नत्वसाभ्रारङं, वथापि विग्रेषादद्मनदश्रायां वदि- < , SS. SNA, तेनोप्रक्छितमिनरन्धे। केचित्त अ-साधा- ारृढमिद्धन्न अ-प्रद्‌ निषेधवाच्रकं विभि व्थाढन्तिपदेव योजनीयं, वश्चाञ्र,.सप्छविपक्ताभ्यामरक्तेः साधार अरमित्धथैः, अतखव साधा- उदऋकेवाम्रे श्ृत्मादिवम्‌, aura प्ररिमन्नसंवादोऽपीति बदन्ति। STU aes, निरपेश्चत्वे africa न 1. पष्क राक्राम्राभ्रारखमब्ाप्यमिति यावदिन्रचंदन्याः | | प्रथमः QAR: | QR Uae, ग हि भाववद्मा वेऽष्युभयावधित्वमस्तिं। तद- द्वावेचषप्यनुपलभ्यमानैकैककारिष aq | न स्यात्‌, अ- नादित्वात्‌ ॥ | प्रवाहानादि मामेष न विजात्येकशक्षिमान्‌। खिद्यति, तदा चित्यादौ aacaingaiteraiaraceg भ तदधिष्ठाढसिद्धिरिंति fara: । अनङ्गीकारे zeare भ Sf अन्यथा प्रागभावप्रध्वंषयोरण्यमुपलभ्यमामपूासरावधिकण्यनपरशक्ग- इति भावः। तददिति तथा च श्रवधिषिङ्कावपि a anreafere मसिद्धिरिति a तावतैव कारणधिद्धिरः रतः) सिद्धिसाधन चेति भावः। प्रवाहेदति एवे कायेकारणपरवाहोभादिमान्‌ (रतन्तश्धगो- मान्‌ तत्तसछामग्यपि सखसाममौपरग्यराऽधौनेति भे तष्यन्यक्षायै- स्यानादितवप्रसङ्गः। भलानवसखा, वोजाङ्कुरवदमादितया प्रमाणिकवा- दि्यधैः | प्रागभावध्वंसयोस्ठ पूरवारकारिकष्यने भावोकाष्लभं- मेव बाधकमिति भावः । (श्श्रनादिलं च ष्वंसव्याथप्रागभावपरति- (१) अंश्तदति अवघेमैयाऽपि खकारेण acne faxed साधगा- दित्थः। (२) तत्तदिति तथाच मासाधारणछमित्थः। (३) ay वीजाङ्कुरादेः सादितया कथमनादिल्वमिचतच्याह Garfeq- सेति। ध्वं स्याप्यत्वं साती यभ्वंसग्याप्यत्वम्‌ । तथाच, ayaa सादित्वेऽपि घटत्वेन तहृटस्याप्यनादित्वमिति waz) . पि कालमर्मा | 7 ४१ ganas „ते ततता ATT TTT RAT ॥ ई ॥ ` ATTA Cree, एवं भावेपि घटादिः BI | अनुपलम्यमानप्राक्षोटिकषटादिविषयं ध र 18/91 eer Se ce 17 | 1. योगिनम्‌ । तथापि षद्मक्कितोब्त्कायै धैव अयकि कारणं त तु तश्जरातोयन्निति नैतावता कायनातौरे Beatle कारणं, अ्यद- Aenea कार्णलापक्नौ च्ागादौनामकारणतान्ा- wifamaranfafy: | अतोत चित्यादिकर्टंलेनादृष्टाधिष्टादलेन ब्रश्वरमिद्धिः। म चेवं नियतनातौयकार्यातुत्पज्तिः, एकजातौय- कार््ागुङ्ूशश् क्तिमच्वेन तदु पपक्तेः। ware, म विजातोति । विलच्वण- eran या wiwenra प्रवाति daar) विजाति- fangerfatanfantaiy वा । वच्छमाणयुक्ेरित्ययेः। तरि णादौ ग्यभिचारेष्याभनिक्रारणलं कथं aaa, awe aw- दूति । घराममान्यविभेषाक्रान्तगोचरयोरग्वयब्चतिरेकथो स्त्व free गाञ्च यन्नवता पुरुषे भाग्यमित्धथैः । प्रागभावोरौति, Oag- दृष्टपराक्षो तथेव भावक्ूपमपि ard पूवावभिशल्यं श्यादिति शेषः । ` अजेष्टापन्निमाइ शअलुपशभ्यमानेति। यच प्राक्षोरिः सामग्रौ नोप गणप (x) भयं were प्रागमाववन्तदुत्तरैक्षावधित्वं परामभ्वपगतमेवेति कथ क्ापादगमिगनतस्याद यद्येत । तथाच तदद्धावेष्वित्वादिना az भ्चषगतमिवि भावः। प्रथमः way: | ` ४५४ मेद्मनिष्टमिति Fa, तावन््ाचावधिखभावत्वे तद्‌- इष्यत्‌ TAG TH तम॑वधीरुत्य तदु रस्य सच्वप्रसङ्गात्‌, अपेक्षशीयान्तराभावात्‌ । रवं पुवेपुवेसंपि । भावे, तदैव सदातमत्वम्‌ । तदहइरेवानेन भवितब्धमित्यस्य eee mad, तचानादिलमिष्टमेवेत्य्ैः | तावस्माचेति Ongegdatfea- मानादिभावमाजावर्धिखभावत्ये यथा aa feat we vet तथां गतदिवसेऽपि afzernfeartace तत्कायख्य aenay:, एवं तत्प्ैपूवैदिगढ़ल्वपि तत्कायै स्ठादित्यथैः । तथाचागन्तुकारेवै तस्मात्‌ कायस्य कादाचित्कं भिरव॑हतौति भावः । तदईवेदिति समासान्तविभेरनित्धलात्‌ wade | तदवधिखभावते ot दिने erases awa खभावहति wee, (१) sezyeatfertte गग्वचेद्ापत्ति, अददःूव्व॑कोटिकेऽनादित्वा- UAH TSANG, न च पुव्वेदिने सज्वापादगेन पल्स - लवापादनमभिमतमिति वाच्यं तथापि तस्योत्तरोक्षावधिल्वाभ्युपगमेनं पथ्वावधिगरूज्यतयाऽनादिभावमाज्ावधिखमावलतवशशसकृता पातादिति Sq) मेवम्‌, दृरपाक्कोटिकषटाभिपघायेेवं॒प्र्नतांपादनास्‌ | मचाडद्पववेको टितवेनेवसिखं, अटङपूव्व॑कोटित्वेनानादियौमावः शा- ममीरूपसावग्भा्रावधिखभावलहवयोत्‌ । तथाच, STATA: . कोटितयेवामादित्वम्‌ । Wau, कस्याख्िद्‌घटशामय्माख्पि तथा. लवेनानाशितिया तदुत्तरस्य चटस्यागादित्वं स्यादिति मावः | , ¥¢- | ` कुचमान्नणौ -. SAAC वेक, तस्याप्यहः पुवत्धायेम wate सश्च प्रसङ्कात्‌। तसात्‌, तस्यापि तन्पूवकत्वभेरवं तत्पूवेस्वा- पीत्येतादित्वमेव ' च्यायः, न त्वपुवातुत्पादे कस्य चिद- पस्य संमवद्रति। तवापि व्यक्तचपेश्चया. नियमेऽलु न waren इति देख, नि यतजाती यखभावताग्या- ae tt Si. as hc: e|!|UL ee TENA । . अरकादःपदेन काञ्रमाभरममिपेतम्‌ | तदनादिले ता- व्ाजावभेषैदारेरप्ममादिल्पसङ्ग दित्लाम्मजति्यप्वाहभिद्कये तथा- विधएव॒कालोपाधिर्वाच्यः, तथाच तस्ाप्यनादिरूपादृष्टावधि waa तदुक्तरब्यापि दिगस्बानादिलसक्गोजटस्देवेति परिहरति त्छापौति | sane, उत्पज्निगमैकादाचित्कनारोधादवधिख्ौ कारः, न श्रोक्षरणोत्पकनि्िगरम्यतद्प्धवधेः प्राच्यलमियतवबिद्धौ कारणं सिद्धम्‌ । तथाचोत्पन्तियेदिं किशचिदुष्तरलनियता म खा- दनादिः श्छादिति निगर्वः । ग लपूर्वेति, श्रागन्तुककारणषटितखाम- ग्यजन्यं काथं नियतकाशोत्पन्तिकं न श्दादित्येः। तथापौति जाव्य- पेया कार्ये निरे व्यश्षपेषया व्यभिश्नारेण तत्सुनिरखमिति पूीक्नएवाभिमन्तिः। निस्तेति का््भियतज्नातौयतले कारफन्नातिः- free Parte: | (९) खृद्टावधीति अदृटप्राककोटिकादधीव्ेः | घटवामयौवदिन- ` सामय्रग्प्यटदप्राक्कोटि कत्वेनानादित्वसम्भवाव्‌ तदु तचतरदिनस्या- नादिलप्रसद्कढति मावः । प्रथमः wag: | ye धातात्‌। यदि fe यतः कुतञचिद्धवन्नेव तञ्नातोय- सभावः श्यात्‌, सवस्य सवेजातीयत्वमेकजातीयन्वं वा स्थात्‌ । शव तज्नातीयेन यतः कुतशिद्धवितव्मित्यस्य wa quads कायै नियतजातीयं स्यात्‌, तचार यदि होति । (\किमंयं कावच्येव महिमा; यद्धिश्नजातौयेभ्योऽपि जायमार्म खजातोयमेव भति, हेतोरेव वा; यद्विश्नजातौयमपि anata जनयति ? श्रे कार्यपचकं तरकदयमाह यदि Pia) sri चटोथदि पटजमकयावव्जन्यः स्यात्‌ पटजातौयः स्यात्‌, एवं यदि यावद्धूमजनकजन्यः खादधुमनातौयः स्यात्‌। एवमन्यजातोयलमष्ा- पाथं, पटादावपि तत्तव्नातौयवमापाथ्मिति स्वंजातीयलापा- zara: | (शचटभिन्नं कायें यदि यावहटजनकजन्ं खादटजातौयं स्यादित्येकजातौयलापादनाथेः | fama कारणपच्ठकं तक्षैदयमाह एवमिति। घटसाममौ यदि (१) शवमियेतनेन पौ गरक्यमाशद्धाह किमयमिति | ` (२) सम्पैनातीयल्ाप्रसिञेरन्यथा तकमा अयमिति । यश्चपि शत्य Ian नियमेऽपि पटनगकतद्यक्ति जन्यत्वस्य घटेऽनेभ्यपगमादिदभ- यक्तं, तथापि पुर्बवततिथत्िरवेगेव तथात्वे घटयपूव्वैवकतिंपट nasa. मादिग्यक्केरपि घटजगकल्वाभ्युपगमादिदमिति ध्येयम्‌ | (३) afancurere घटभिन्रमिति | 8 sant THT, नदामि HST VIRTANEN त्रा Site; wate दृशारशिप्तदिभ्यो मवव्राशुशुष- figtenteta:? यक शक्तिम्र्वादिति ea, यदि fe विजातीयेषष्येकजातीयकाय्यकारणशक्तिः समवेयात्‌, म काय्यात्‌ कारणविशेषः काष्यतुमीयेत, कारखव्या- VU च न तज्जातोयस्यैव Mag व्याहत्तिरवसीयेत, तद्भावेऽपि तक््ातीयश्नक्तिमतेाऽन्यस्ादपि agate. PRAT । यावहशनं व्यवस्था भविष्यतीति चेक, पंटमचौज्कायावद्रूपवतौ सात्‌ पटजातौयजगनौ स्वात्‌ । एवं धूमादि- जातौयजनकलमय्यापाचम्‌। घटान्यकायैसामयौ यदि चटप्रयोज- कयावदमैवतौ स्थात्‌ चटजातोयजनमिका स्यादिति कजेशापादनौयम्‌। नमु, यदयेकजातोयकारणएनियमात्‌ कार्यणातिनियमसरिं firey | ree: कारणेग्वोणाभिननातौयं कायै जायेतेत्याङ कथमिति | We मोमांसकमुत्तरयति एकेति। कार्या्ुपलमिशिक्गकानुमान्‌(४- दइयभङ्गमसक्गेन तजिराकरेोाति यदि wie | थावदिति यज grand विनाऽप्यन्यस्मादेकजातौयं इश्यते ay विजातौयेवे- ककार्यातुद्धुला श्रतिः Ae म॒ लन्यजापि ततोनेक्रदोषद्त्मथ; | (९) खनुपणस्पिजकृकमभावक्िन्नकब्‌ | war मूक, कारगर चा afa | oe tee प्रथमः स्तवकः | न्‌. निभित्तस्यादशेनति wea चानिभिन्तत्थात्‌ 1 waa हछ्षजातीयादिति^ face, अवहेरपि Aether: yar | काय्यजातिमेशमेदयेाः त्मवायि- मेदामेदावेष aw a निमित्तासमषायिनी इति Fa, तथारकारशत्वप्रसङ्गात्‌ | न fe सति raat तत्‌, किन्तु सत्येव भावः। न च sifafaat santa: ` ` » खदादेकनातीबादिति,- शीर ए निमिकखेत्ि दणारिषुं (रकारंणतावच्छेदकेशूपस्याद भात्‌, भे शै शअक्िरेवं तधा within; कारेशलयद्े तेत्कण्पनभेन्यैधी राषमेऽपि ATA, त॑त्वक्यनेने चव कारणलरैः तस्तीन्धयतिरि- धविश्छदलत्‌, Cee च eerie रनिमिंभलात्कोरशेतागेषश्यद कौ afar: | warity वयमिचारमरनक्वेदरूपनांदतोष्धिथनीति- farare® ofterfin, तेऽपयतएवं faceatergre एतेगेतिं । ae, दणादयोऽग्मौ मिमिगलकारण्णनि, न च तत्ाजात्यपैजारयाभ्या até साजात्थ्विजात्ये, किमु सभवाथिभसंधालात, तैशचाश्नावस्सेषैति शक्ते क्थिंति। तथापि दैशारेवयंमिधारेण कारणं भ स्यादिति परिंश्रेति तयोरिति। न रोति अभिशारिणणेऽपि कारणएलाधातादिति भावः | किन्विति, zuret चैके काभावेऽपय्नेभावात्‌ कारणत्वं न warfare | HW समवायिकारश्साजात्थादिकमपि कायस्य तथाल He, तद- भावेऽपि का्यवेजात्यद शेनादि त्याह भे चेति। a क्का = पकक! म (x) कारव तावेच्छेदवः स्येति arcades तद्धदप्रयौजकलादिति भावः| qy ` कुखमान्ननौ करारा निबन्धनमपि तु साममी। अन्यथा द्रव्य गुखकसोणामेके पादानकत्वे विजातीयत्वं न स्यात्‌# । त जर करायदरव्धस्यैषा रीतिरिति युक्तं, भारन्धदुग्पै- . ety लिति aaa च टणदिषटिता भिन्नैवेति भावः । saat म च॒ समवायिनो द्रव्यस्याभेदेऽपि कारण्तावच्छेदकधर्म- भेदात्‌. :द्ष्यादौनां जातिभेदः स्यात्‌, तथा हि द्रव्यजनमे स्पशे वत्वमवच्छेदकं WR तु wae तथेति वाच्यं द्रव्यले- Hana कपण संयोगविभागौ प्रति कारण्तेऽपि तयोर्जातिभेदात्‌, क्रारणएतावच्छेद कस्याकारणलवाचेवि भावः। न च का्यमाचरोति- tH wil तु xe खतः, अतम द्रग्यादिमिः षमानोपादानै- ्येमिन्रारः weary भ चेति । एवं सरति समवाग्यभेरे ardgal दधिदुपप्ररूपं a भियेत, चौरपरम्राणएवएवान्नसंयोगानष्टका्- TT TR, , अतएव चौर नष्टं द्धि त्रातुमिति जौकिका- ATTA Wa) , .. : नन्वत द्धियेषु परमाणषु दश नाभावात्‌ दध्यारममकायोग्योऽवय- वोवाच्यः, तज च VE योग्यालुपकयिवाधितं, (भप्रह्युताव्रथवा- । ` # विजतौयत्वानुपपत्तःः- दति कार ate go | ' (१) प्ुतेति तथाच तत्तत्यरमादभिरेव तन्दारम्भद्भति नेकोपादागबलवं -;,, वद्योरितिःमावः। ewe लातिपरदं दिवादौ भिचार्वारणाय | न च काग्येकारगोभद्रडत्तितवादिप्रेवास्न . छतमवयवादिप्रगयनेनेवि ate रूपलादौ यभिचारा्‌। न चैवमपि खमवायिका्॑टतिषवा- दित्धेवाख, ata तात्पग्यादिब्राडः । ` ' ` पथमः ere | ९१ रेवावयवैदध्यारम्भदशनात्‌ | वयविडत्तिजातिलेम एथिवौत्ववत्‌ दधित्वस्य परमाण्न्निवमलु- मेयम्‌ । न च तन्तुलेन व्यभिचारः me पटावथवे श्रंश्चवथविनि ठृत्तेरिति are तदवयविटृन्नितले सति तदवयवद्टन्तिलस्य विवखित- लात्‌, Teena fara भ च दधिलं न परमाणए- af एथिवौलब्या्यजातिलात्‌ परटलवदिति are} "यञ्चकाभा- वस्योपाधिलात्‌, पटलव्यञ्नकसंस्थान विशेषस्य परमाणावभावाहधिल- व्यश्जकरसविगरेषस्य च तजर सत्वात्‌ । गन श्र रसविगरेषवदवयविलं तद्ग्यश्चकं गौरवात्‌, गन्धवदवयविलस्छ veterans तस्ापि परमाणावटत्यापत्तेये । यद्वा, दधिद्वरणुक द धिलभरथापादाभकं कायल संति द धिलात्‌, ुशदधिवत्‌। ने चं कौंयेलं अथे, खतो- नेकान्तिकपरिहारा्थ्ात्‌। दधिद्चएकोपादानौं वा भ Sree दध्यवयवलात्‌ द्ध्यारम्भकदध्यवयवत्‌ | | अरचोच्यते। (“ोरपरमाणनां AAT TTT TTA: खौरमारध्ववन्तस्तएव सहकारि विशेषादष्यारभन्ते लाघवात्‌ | * परमाणङत्ति्यक्नकामावस्येति सोऽ | & 4 $ † दध्युपादानं,- दति सो ° | । (१) दधि समवायिकारणं मावकाग्ेलवादित्नुमानगं लाघवासतकं Vw दु ग्धारम्मकपरमायमेव विषयीकराति, अन्यया गौरवाद्‌, दुग्ध विनाऽपि कदाचि दध्यापक्तेशचेषा्रयवानाइ liq नामिति | Omer sweagecnlara:, (भेरि अहि यार्विवपरमाण्‌- टृक्तिजातिः सात्‌ wets स्यादिति प्रतिकूखतकंप्रतितल्यं च | पन च लाघव पकाय 'मानाभावः, दध्यारम्मकः परमाएने दधि- EOS? |” 4 * qrearqurg,—xfa ate | 19; ६ (९) अनुमाने पुष्बप्ामुमाने | (र) ' दधिलभिति wet व्भिचारादाष पार्थिवेति । खमते दुगल खभिचाष्णदाह परमेति । प्ररमायपरिमायादौ व्यभिचारादाच „:, MPN ब्र श्र ताटटश्रगश्मलप्रात्ताद्याप्यनातित्वं पटङ्लित्व- ए्ग्रोश्कस्िति वाश्च aT Yaar, ena yrefaw YTS | गन्वेवसप्रयोगकतयास्ेव cay श्रिधरिजमूग्लभिवि Fz । was: | न fe परम्परया प्रटारम्भके परमान दध्यारम्भकपर- ` ` मायुडत्तिद्धित्ववत्तयाऽपि जातिरककोक्रियते, तस्या अपि पट प्रय- यापक्नः, खवयवावयविषटत्तिजातेरवयविद्ित्तित्वनियमाव्‌ । तथाच्ा- AP PTT एथिद्रीपरमाग्त्वादिकमेव वल््य्कनन्‌- 1 +, ऋतात्रच्डेदकम्‌ । . Ray दधिद्यगकाद्या्यपरमागवोऽपि वचर wera निस्य सङकामग्धवदयम्भावे तैरपि मरटणगने प्बाह्छयह्या Tee पटररत्रिताऽऽपतिष्ण्कि्र वात्ययमिति । (श) नं चवेति यद्यपि प्रमाविषयौभरतविष्रयद्य. बाघवष्य सहकारि. तया WAS न लाघवोपकाग्येलम्‌, TUTE भावकार्यस्य तथात्वम्‌ । sere तेभेव तद्वयववायां सिडायामेवस्य कथक Vo कदुपकाग्यतवम्‌ । रवच साघवोमकाग्यीपकाग्यैमानाभावो भ चेति : ''“पद्िकायहव्याङ्ः | प्रथमः शावकाः | qe ara: § “Oftarfiteny पटारम्मक"परमाणुवदित्वखर्मानखः Way! मः च व्धश्नकार्खस्वमुपाधिः ५९ 'दधिला्यपर माषौ q रख विग्ेषवत्वं द धित॑ब्यश्चकमस्तौति aret Oufagertte रसर्विशेष- वद्वयविलस्य (*तद्मव्यश्ञकलतवात्‌ । fred दुग्धोत्कर्षापकषंयोरंध्य- * परारम्भक,-- दति Ste | (१) faatfe रतश्च दैध्यवयविनि व्यभिचार्वार्शायं। कलै धमि चारवार शाय पाथिंवल्वादिति।ग च सभवांथग्मधभन्धथां पैरेभ्यरा- संवन्धमादाय द्भिचारापत्तेरिति वां carafe साची दैंवन् भर्भश्य निदीषैलावें | (२) देचिव्वाश्चयेति दधिल्वाश्थाभिमतपंरमायाविगेथ) |. भर्वथवित- att गौरवादिति art | (a) wfeqatfer qalrenrfagerataard 1 तथाच गौरंवमपि धामा- जिकमिति ait) अतव तथासति गन्वदवयवित्वसयं एथिवौ- went तदपि परमाशो ने वर्तेतेति प्रसिवन्िः परास्ता तथ गौरस्य प्रामाणिकल्वामावात्‌ | किखेवं गन्व॑समवाधिक्षारंखता- वष्छेदकएथिवौत्वस्याभावै fated} वरस्य लिगन्ध- तवप्रशङ्कात्‌ | मच दधित्वयन्नेकरसविचेवसभवयिंकौरे शैलाव- @Seaaat efit परमाणावपि, weet vcard? तभदाभावेन तदारधदश्चापि तदमावापतेरिति are रधिवीर्िटे४ ater. कालात्‌, Bera शश्कारि विरे तदयेत्पादात्‌ं । वेदारभैक्षपर- मौ चै तदुत्यत्तिरिषवं | धतव तेने कदाचित्‌ दध्यारश्भोऽपि। तरव भधराश्ञरथसभवायिकारयतावन्छेदकातया रे थिरवीेसिडि चैकी वडभानवचरखेरितिं feat | (9) वद्यन्नकत्वादिति तथाच साघनध्धापकत्वसुपाधेरिकि att: ¢ <6 कुसमान्ननौ तकर्वापरकरवपयोजकलारुपपक्निः, शरतुपादानेत्कषौदेरतुपादेयोत्क पौच्यप्रयोजकलात्‌ । नचरेन्धनोत्कर्षादिना वद्स्तयात्वेन व्यभिचारः, Carer तदृतन्तिदरव्यलग्याप्यजातौ यं यदुपादौयते, (६) wats व्ातर्वा मु पादौयमानेनने वभिचाराद(इ तङत्तोति | सन्लामादाय दाषतादवद्यादाङ nae, किख भेद ज्रभेवि न ब्रवयत्वमादाय दाषतादवश्याभिति arg: | तथापि तेनो- ie द्िवोद्धूतसूपद इना चं केऽलङ्भुत रूमतेलस्यद इने व्यभिचारः, अनु- , कृढढूतान्नोङ्भूतमिति मतेभेवास्य waarmee उपदोयतद्रति | उपादानं प्रटततिः। तस्य चाप्रबच्तत्वात्र वदयोग्यतेति न Bre | , - तदव Berets acres परमाग्वादौ न व्यभिचारः | ग॒ VHT खअनुद्भतरूपस्योद्यूवकूपायंकत्वाभावादेव न ` भि- , च्राखडति किं तदवाररबाये विेषश्नोपादानेनेति are} नियमतोव- इर यद्भवति तस्यैव तदचंकत्वेन पिवच्छिततल्वात्‌, तस्य च तत - . चतावयवान्नरमादाय वजापि सश्वाव्‌ । अन्यथा दुगधस्यापि. दृश्रिप्रतिबन्धकवम्रा वथात्वं ब arg | HARMAN व्मिचारः,न ie गणसंबन्धा- , ; कृ ्दिरटेतदुश्षिगरबयलस्माप्यनातिरकीति वाच्यं मपि प्ररौरोलर्षा- सौपादीयमानमन्तोत्के ख भिचारावारमादिताग्रद्ध उपादेयताव- जऋेरक्रम्मावन्देदेन तद्ुत्तिग्रवयलनव्याप्यनाति मत्वं विवण्ठितम्‌ | न च श्रीरोत्वर्षयिपादोवमाने उपादेयतावनच्डेदकावष्डिप्नं ofits, ककस्यापि तथामावेगोदर्गयानणदाद्यमाचस्य case तथा- भावादिति समादधुः । afen, तच प्चसमत्वेन व्भिचारा- मावाडिवन्लायावैवर््ाव्‌, अ!शृरपरितिभेदेन श्ररीरमेदाभ्यषग are | किष्ेवममि घटोत्कार्षा्ीपादौयमानदब्डोत्व्थ॑य व्यभिचारः | प्रचमः eres | १९ तत्‌ तदुपादानेपादेयमिति यातेः | at तु तबु्तिद्रलव्था- पजातेरभावः | उद्गूतरूपरयेति विग PUTS AAS TAH HIT - THAR Aw व्यभिष्दारः। उपादेयता च areagTwaTrarenzat विवकितिति न परोत्कर्षाथापान्ततन्तूत्कवंण व्यभिचारः । न चं यहधि न तदुग्धारभ्यमिति yt दशेनाहधिद्यणुकं न erat (x) यदि च ataenframiat दणारम्भकपरमागुना कदाचिद्टारम्भाव्‌ साध्यसत्वेन न व्यभिचारः, तदा मच्यारम्मकपरमाणना$पि श्रीरा- रम्भाविशोधः | अपि चालोकोत्वर्षाेपादोयमानोल्हयरुपदीपादौ व्भिचारः। तस्मादु दृश्रतस्पस्ये्यपि fatur देयम्‌। यद्यपि योग्य वाविवच्छा्यां दण्डघटवव्‌ कदाचित्‌ दभ्रोऽपि दुग्धोपादागो- प्रादेयत्वे विवश्ितसाध्यस्य पलोपधानगमंस्य न॒ fafa, तद्विव- चतायां घटोत्वर्षारधकद वडोत्वषेख वयभिचारणव ; तथापि परिमाणे- त्कषनिबन्धनरवोत्कषविवच्ितः, घटे च सम caged निबन्धनः किन्ववयवोत्वधनिबन्धनगरवे देके | रखतदमु श्यादेव युग्रवये्ादिक- भित्यन्धे। यदथं यदुपादीयते तन्तदुपादामोपादेयमित्यज्र वैजात्यं qataatwa वाधकमिति प्रते तदुमयामावेपवणनं, उ पक्व - तया च बाधकामावे adie mata न स्यमि चारग्रङेव- TTS! | ग दुग्धवेति SMTA कालस्य AWAVZACAASH पर- माप्विति | रतेन परमाय खरूपकथनाय न चायेतमसिज- SUNT दायुकारम्भकस्मम परमाशत्वनियमेन aqua, पाशम्‌ | ; 9 <¢ कुमान्नलौ अम्रपरमाखारण्यभिति वाच्यं (दधिद्णुकारम्भके परमाणौ दुग्धल- SHEA; । सक्ताऽन्यद्र्यलसाचाद्माप्यज्ञातेरेव परमाणौ रततः, ९ द्र ्रतरस्यापि द्रव्यतलवषाकाह्मायजातिलात्‌, (र तद्धिश्नतद्माणाष्याप्यवे व्रति तद्भाष्यतस्येव साकाद्माप्यवरूपत्वात्‌ । नचान्ये परमाणवस्तजा- दृष्टाहृष्टादध्यारकाः, तदुत्करषानुविधानाुपपन्तेरक्षतवात्‌, TAT (९) दधिद्यकेति वचाच प्रतियोग्यप्रसिद्या साध्याप्रसिदिरिति ata: | सिद्धसाधनमिति भावद्षन्ये | (२) afe xquafa तज न वत्त॑तेत्यतख्ाद Keane | (९) तद्धित्रेति तद्याप्यत्वमाजं परम्प राबयाप्येऽतिाप्तमि तजघ सन्य जम्‌ |) तथापि तद्याप्या्ाप्यत्वमसम्भवि ए यिवीत्वादें यत्वादिग्या- प्यौभूवग्रब्यत्वादिब्धाप्यत्वात्‌, बग्यत्वादिष्याप्यौथूतएटयिवीलादि्याप्य- त्वा, खमेदेऽपि enfranifaasa तद्वि्ेति। साशाद्याप्य- ` ब्यापरकाभिमतोभयभिन्रेवथः। खत्तादेरपि बथतादिसाचाद्याप्य- ल्वाप्निरिति चरमं वद्याप्यत्वयुक्तम्‌। म च तदुभयभित्रबब्यत्वा- दिब्धाप्यर ण्वश्वादि्य प्यतवा एचिवौत्वादावसम्भवदति वां तद्धि. व्रवद्याप्यजाग्यव्याप्यत्वे adteraty | we चरमजातेः waren द्याप्यत्वं न स्यात्‌ खभिन्रखब्याप्यनात्प्रसिद्धे,, म च खस्य खसा्ला- ` gare न विवच्तितमिति बाय अरदयत्वस्यापि खसाक्ताद्याप्यत्वभिष्- पक्रमविसोधादिति चैव्‌ । मेवम्‌, अव्यत्वसाच्ाद्याप्यल्लमाचस्येव TMA wees: | वखुतस्त्‌, त द्वि्रवदव्यापकनान््याप्यत्वे सति त शाप्यतवं faafad, त चरमजातावपौति गोक्ठदेाषः। खच ` चाद्यं तत्पद साच्चद्याप्यत्वाभिमवमानपरः, अन्य दयापकत्वानि मतपरमितवधेयम्‌ । प्रथमः WAR: | ¢e दुग्घोपादानागुपपन्ेख । afta, (५यद्र व्यध्वंसजन्य age; भवतिं त्षदुपादानेपारेयं यथा महापटध्वंसजन्यः खण्डपटदति नियमात्‌ (१) यद्ब्रदयेति चटध्वंसजन्ये चटरूपादिष्वंसे व्यभिचारादाइ चरम- अव्पदम्‌ । यदुद्रद्यामावनन्धमिति छते प्रतिबन्धकदग्थात्यन्तामाव- न्ये xa श्यभिचारः स्यादिति ध्वंसपय्येन्तमुपात्तम्‌ । न च तद्ध्वंस- स्यापि जनकता षतावदसुथम्‌, ध्वंसन्वेन जमकत्वस्याये विवन्तकात्‌। wad दृद्टाम्तासिडिः महापटस्य प्रतिवन्धकतया तद मावस्य संस- ्माभावलवेनैव हेतुत्वादिति ave महापटं विनाऽपि खणपटोत्मादा- पत्ते, अल्न्नामावस्य निस्य खरूपयोग्यस्य स इकाय्यवश्यम्भा- TING | Wad AMANITA महापटोत्यत्तेः प्राक्‌ खड - पटो म स्यादिति तन्तुमाधमुपशभ्येतेति वाथ्मिद्ापत्ते, तथा विधसंख्यागयोभिवया पटब्यपदे्ः | यद, दितन्तुक्षादिमहापट- ध्वेसजन्यरव चितन्तुक्षादिः पटोजायते, मूर्तानां समामदेग्रतावि- रोधेन वेमाद्यमिघातात्‌ दिवन्तुकादिनाे जितन्तुकायत्पादाभ्यप- गमात्‌ | तच्च च सव्बतन्ुकमहापटप्रागमावः SHUN faa, रवश्च चितन्तुकादौ पटध्वंसथन्यपटत्वेग BUEN, पटजगकष्वंस- प्रतियोगिषटल्वेन महापटत्वच्च ग विडम्‌ । दितन्तुक्षे च यदि खय्डपटव्यपदे्ः, तदाऽनिमापेश्तया परिमाजापकवंनिबन्धनो- ate | वशतः, प्रथमपटन्युनसमवायिकारखकणव खब्धधटदति जितन्तुकादीनामपि मङापटत्वमेवेति तथापि गौरव वद्यपदेश्- हति । xauatt च संसर्गामावत्वेन तस्य काररणत्वाभिधान मतान्तरेकेति मन्तव्यम्‌ । ओाद्यद्रव्यपदं किमर्थमित्वरिष्यति | तजर ब्रूमः, THATCH ध्वं सत्वेन कायु प्रति sara द्यमिचारवारकाय तदिति। at प्रयागमर्खस्य <¥ aga ` Kray दभि दुग्धोपादानेापादेयम्‌ । न ख प्रतिबन्धकद्रष्य MUNRKAY Bawa: ध्वंसतेम aU alana, प्रति- मन्धकाभावस्छ च series Very! WY Yager दभि न तदवयवजन्यमिति यमिचारः परमाणएखच न तदवयवद्ति ATs परा्ात्पर्परासाधारण्णोपादेचत्वष्य विवच्िततवात्‌ Taare, संयो गध्वंसातमकस्य weg खमि श्ररौरणगकतया ay यमि- ` चार्वार्णाय aff) तत्न, Geena साश्ाव्मनकत्वस्य apd वाश्चतया ततणव तदुड्धासत्‌ । अन्यया AGI णालयामध्वंसादेरधम्मदाया मारकिग्ररीरनगकतया व्यभिचारता- दृवख्यापत्तेः। अन्ये तु प्रागभावध्वंघातसककपालबन्यघ्टे अयभि- +. चऋरवार्याय वदुपादागम्‌। नम च wa भनकतवविवच्तयेष : , तदारखमिति बाथ -ध्वंसतवने खस्य warfare शगकताया विव- चितत्वादिवर्थात्‌, तावतैव प्रतिबन्धकामावणन्वे खमिचारस्य निरा- साव्‌। यद्यपि प्रागमावोपादानाप्रसि्या व्यमिचासोऽपि वचा- प्रसिशद्रति कथं तदारयाय तत्‌; तथापि नियतसामानाधिकरण्यं- रपद्याति्रष्लौ पयिकतया सार्थकत्वम्‌ । यदा, TERRIA यद्‌- , , ब्रथ्यं . तदुभयमेकोपादागकमित्यज aT, रको पादागकत्द्धान्यच - . . प्रसिद्धमिति वज व्यमिचारप्रसिडिरिति वदन्ति। aw वयव , संयोगध्वंसजन्यखद्डपटे व्यभिचारवारणाय rage, न च तज साध्य- मस्येति are’ तल्वंयोगाख्नयतन्तुनामपि नागरे वद्धिघ्रम्नाजसमषेव- ख्धपटे तथापि व्यभिचारादिति । ane, वस्य मदापटध्वंसो- " प्च त्वेन Baud प्र्रेतुत्वात्‌ । अन्यया वम्तुगाशजन्खय्ड- पटमादाय दोषवादवस्यापरसेः। रतेन जन्यत्वेन Natal Liv विबद्छितमिनपासलम्‌। ` | + Oa! eee | ९६. रतेनापादवादे नियभानिरस्तः। काय्यैकारणभावादे- : 1 1 रसंविगेषतन्तिरेवं दुग्धलादिजातिः, द्रव्यटन्नितेऽपि तश्यश्चकस्य रस- waaay, द्रव्यलादिसामानाधिकरष्षवुद्धिथ धरन्परासंव॑न्धात्‌। (तथाच दुग्धारन्भकाएवावयवाः* पाकजरसविगरेषश्राशिनादध्यार- माकादति म Ofatra: इत्याहः । | । Surety प्रति aurea कारणत ग्यते, दति न्‌ व्यमिचारदति व्याटंत्तिपदार्थवादिभा यत्‌ समाहितं, vere मानमभङ्गद्थतिदिश्ति एतेनेति । निथभोऽविभभविः। ate विभा तदन्यद्मादपि yen ` ततवेश्यशुमाभाभावापातात्‌, दशदिवदत॑द्चाषटस्या aarfa कारं एलग्र waar दित्यः | काचैका- ae ~~~ ~~~ ~ ~ # रव महावयवाः+- इति ate | (९) तथाचेति दुग्धरूपरसविरेषारम्भकारवावयवा। पाकनरसविश्चष- प्रालिगो यतोऽत ण दध्यारम्मकाः तस्य र्सवि्ेषात्मकषतवादिशैः | यदा, दुग्धादिपदं श्रश्थपरमेव ery परेभ्यरासंवन्धेनं अथश त्वभ्वपगमादरिति | । (९) ग विरोधडति नेकौपादानकवविरोधः रसविरेषामकषयोरंधिदु- ग्वयोरोकच्र प्रमायसिखत्वारिश्वथैः। खमभिमंतिवीजधाभर अथत्वा दिखामानाधिकरण्णबुखेः साक्तात्संवन्धविषयकत्वे बाधकानाबान्ग पर- म्परासवन्धविषयर्त्वं अन्यया एथिवीत्वादे स्प्यभिद्न्नकभन्धादिषशेतति तापर्नेरिति। भे 5 oe oF peared TRA hg खमावनियमोऽपि दुरवगमः, कार्यासुपलिप्रसङ्गरूप- विपदबाधकसाध्यलाग्तस्येति* ara: azat गत्यन्तराभावात्‌ amt * वाघकसज्चान्रस्येवि,- इति ate † र्च्‌, हति पाठान्तरम्‌ | (१) eagle wed तवाभि बङ्किप्रयोव्यवेनादशह्कया न धुमसामाग्ध- -“ , मभिं गमयेव्‌ | यदि चोपशिवधुमल्वावन्छेदेन भिचारायदाततेगेव te कायग्यलयहः, तदा यत्ोपद्छितर्पे श भिचारल्तमैव ख्पान्त- , रे ॒कारबत्क्षस्यनमतो ग रासममनतर्भाग्य वत्वख्यनम्‌। किष, एए वैजायो रन्यतरकल्यनावखरे तयोः कखयनीयतया जाषवेग्‌ मुपान्ान्यलस्ेवावच्केदकलकक्पनादिति | वभ बमः । Ferw- स्यापि परमाबान्तरसिडधतया तजाप्यव VIVANT | AAT सदकारिगियमाशुपपत्तेः। तदिदमुक्छं मूते, तेनेव व्यव्यमानय्येति | ग च सामग्मीयकस्पने गौरवं, तस्यावग्वकलवाव्‌ । अन्यथा स्- कारिनियमाजुपपत्तिरेव। स हि काय्येतावन्छेदकमेदेन फथवि- . dete श्याव्‌। waw प्रन्तादिप्रमादामामपि waren: erate तदन्यान्यत्वेन हेतुतापत्तः। यदि च खष्कारिभियमा- SUM वामयौमेद-पशवे eras गौ रवान्न वथा, वदा We: तेऽपि qa, तत्तत्यङकारि संवन्धामाममि तदन्याग्धत्वेन Faery .श्रमोप्रपत्तेरि पि तुल्य, यदिश्रेषयोः का्य॑कारयमावग्रषदधादिश्च- , मपि qe, तेन ख्पबान्वयद्तिरेकग्रहान्न वयेति च वुष्यम्‌ | कतरि भरेवं मौमलवस्यापि पिेषतया सुखत्वेन वङकितववामाग्धावच्तर +, , ्ैदर्मयादिवङिकारबमप्यन्तर्माय तदन्याग्धतेन हेतुत्वापत्तिः। fie चेवं, जन्धतावन्छेदकमपि aq खादिति षटपरटाग्धाग्दत्वाच्छेदेन प्रथमः सवका | et तधादिविज्लवप्रसङ्गात्‌ | वस्मान्ियतजिीय॑तांखमभारषः भङ्गेन, Batya नियमइति naira zat निर्मन्यनेनारणेरेव प्रतिफलिततर णि किरणे मणेरेवेति प्रकारनियमवत्तनैव व्यज्यमानस्य WANE नामेव कारणलमिल्युपसं हरति तस्मादिति । वज्धवाग्तरणातौये दणा- drat प्रत्येकं कारणवस्लोकारादेव a समश्जसमित्थार पूत्का- Vea प्रकारमियमः सदकारिमियमः। व्चनुक्रूलक्तिमखेन कारणने भमरिपूल्कारादि शलोमादपि कार्यापत्तेरित्यवैः । नं चारुपलयिवाधितं बेजात्यमित्याह तेनेति। (विवादपदमग्रयौवशि- ` ° च्वमावमद्े,-- इति Go Fe | दणडवेमान्यान्यत्वेन शेतुत्वापतिः । तथाचोक्षगौरवादेतिप्रसङ्काष न तदन्यान्धष्मवच्छेदकमिति दिक्‌। यत्त नेकः विशडदय प्रयोच्धं मावाभावयोरेककाय्येगमकतापत्तेः । तरव ग॒ यागभ्वंसेनापूव्ै- स्थान्यथासिदधि, afew वहित्वं यदि टबाद्न्यान्यप्योव्यं स्यात्‌ न स्यात्तदन्यवशपवयवादिप्रयोख्च विरोधादिति । वश्विन्यं, ut fe यप्रयोज्यतेऽपि तदन्यवकवयवादिप्रयोच्यत्वे विरुध्येत | यदि च तयः परस्पर विर रूपत्वामावात्तदु मयप्रयोज्यत्वं ग विरजं, तदा तुल्यम्‌ । waaay तस्य प्रयोजकत्वं न तु कवायन्धाग्धत्ेने- त्वपि तुल्यमिति। (९) विवादपदमिति रत प्रदीपादौ साध्यसिग्या$ग्रवः सिजसाधन- TCE । Ae a al काकात्‌ | हश्यते ज प्राव्क्रात्राविभेषेऽपि wets: wT सादेाद्ररव्याप्रकन्नालकमारभते, न TAT ज्वलाजाल- ज्ञटिका{पि दाख्ददनेा त तरा कारीषः। a मि ee मीणा ; erin: Ofrrrgyaratqyay जायमागवद्किनात्‌ ्रदपदाडद्‌ नवदिति कार णविग्रेषवन्धव्यञ्चलान्तव्ातनामि- ah) न च दृष्टाः साध्यविकलदत्थाइ Tat चेति। तच तेखादि- कारणविगेषग्यञ्चलं चथा जातां, तथाऽचापोति नादृष्टचरकल्य- afar: | यद्यपि दुरइलान्नेव विशरेषश्रापाततः qc, तापि विपेषामाकशनेऽपि तददकूलकार णमाजमतुमौयते, ACTH त्‌ { दवि-दइति बास्ि wre ए१। Sa aay ` (१). नियतेति ag efearel हेतुसन्वेऽपि साध्यासत्वाद्यभिचारद्वि ` चेव | मेवम्‌, नियतस हकारिप्रयोज्यनातिकल्वस्य साध्यत्व | प्रते च पतच्तधम्मेतावक्ेग वङ्िवब्याप्येव सखा गातिः सिथ्यतोवि वचा प्रतिच्वागाव्‌ । न चैवमपि we यभिचारः, नातिपदस्य धम्म. माचपस्त्वाव्‌ | प्रदोपादिदृद्छान्तोपादाननिन्वैन्धखच अतेजस्लायुपाधेः साध्यायापकलप्रदश्रंना्ेभिव्याङः। TATE साध्यदृद्ान्तालो च- नेग वडित्वादिति श्ेतुरमिमवः स्फ़ृटत्वाव्‌ कण्डरवेव नाभिहितः, ` नियवेत्वादिकच विपच्ठवाधप्रदद्यन परभिवि युक्षयुत्पा्रामः। प्रथभः ered: | eR थतु तं नाकलयेत्‌, स काथयेसामाग्धेन attaate- Se ~~ ~~ ननन क ~ ~ _ ~ -~ ~~ ~ = == ~~~ ~ ~ —— ee = विश्रेषोऽयनुमौयतणएवेत्याई यस्ति ति। ननन्धवाकरजातौये eu ` दौनां acest न यक्त, कारणगतैकशक्िरूपमपदहाय कार्थगतबड- तरजातिकख्यने गौरवात्‌, दणारिजन्याभिष्ववानरजातेच॑ग्यामुप- लब्मवाधितलात्‌। यर च तत्तत्कारणप्रथोच्धं प्रदीपादौ धैजा- maar, तज्ैकश्क्रिमस्वमपि कारणे भासि अरतणएवारुभा- ममप्रयोजकम्‌ । ("श्रयासि टणदौनां फत्कारादिषहकारिता, तज पूल्कारादोनां सकारिलं द्रणएलादचवच्छिन्नं प्रति खात्‌, टण- दिषाधारणैकश्क्रिमन्तं प्रति वा? नादः, दरणलाथवच्छिशस्य Tea कारण्त्वाभावात्‌ तक्छहकारिवस्छ दुंरनिर- खवात्‌ । मागधः, टादिवारणेरपि पषुत्कारसमवहितादग्नुत्यस्चा- TH 1 म च पुल्कारारिविणष्टे दादौ शक्तिने केवले इति वाच्यं तस्य उणादिमिनले दणदोमामनमकलापत्तेः | Cacia च यत्‌ ठ्ण॒॑कफृत्कारेणोपधौयते, ay वा शक्तिः, फत्कारषमवधाने ` खति वा? नाद्यः, पुत्काराद्यसमवधानेऽपि तस्मात्‌ ठष्णदेरेन्नयुत्प- RITA: | नापरः, तथा सति शैव शकिः aa भूल्कारादरणौ (९) ag प्रागक्तसदकारिगियमरव विप्वाधकक्याह अथेति | (२) तद्भिन्नत्वे चेति फल्कारप्राक्षालणव ea गरक्तिरंन्िभवध्मि तव्णन्धा वेति विकल्पाः j ¢ 13 ,, at ` इष्रम्रात्रषौ निम्र्बह्नादिति mentee ye: | Taf ेतुतवेऽलवस््ापन्तेरिति। | | मैवम्‌, थथा इन्वयग्यतिरेकाभ्वां दणषूत्कारथोरन्यान्यखडइकारिलं (\)तचेव repre परस्प रसडकारिलेम aR, तथेव का्यद्‌- श्नात्‌, न तु मणिफित्कारयोः सहकारिलमिति न्‌ तच्छह्षोरपि पर- स्यरमहकारिवम्‌। का्ैविग्रेषात्‌ कारणएविशेषागलमानं तु व्धिट- शिकादौ दृव्यतएव, निरूपितभियतवश्ादिकारणके धमाद श्रतुमानं स्यादेव । अन्यथा काय्यैवैजात्येऽपि वङ्किलेन धूमविशेषएव aces धूममाजदति WEA तवाप्यत्तमान न स्यादिति 7 syratqencar: (रदशर णिमणिूत्कारा दिव्यक्रोनामनम्भलेन पतिश्यकि भावद्वेदजानित्थानन्तश्कतिकञौ कारे* गौरवं, तावदनन्त- eee ly १ कतुज्ननिवानन्तश्नकिक्लोक्रारेः-- दति इ? Te (१) तथैव ' वच्डहयोरपोतिः यद्यप्येवं maternal रकणनातोय- ¥ big: सहकारि नियमाजुप्रपक्तेः, quity दश्रफत्कारसंवन्धु-तरि- ५ जरिर्ग्रमयिसंवन्धादिषव्बप्येकनातीवशक्िमस्चं stowaway, तथा चर तद्न्प्रवमृसंवन्धामावे इबनिमन्थनसमवधोनेऽपि नाम्बत्मश्च(पत्नि- £, द्वितिमावः। (९) safe ननूक्षगौरवेव मा म्ढब्छत्तिकल्यना, नातिकख्पनाऽपि कुवः यावता वंश्यनुविधायिल्वमेव चम्मिंकख्यनातद्रति न्दादेगावन्छेद्क - TE, मचेदभेव व डिनगकलवं येनात्मा भयात्रावन्डेयावच्डेदकत्वं किगव- a maunfasntrateatate चेत्‌। न, तदनुविधायित्वस्य ey- काभैनारसाधार यतया SEN उबाखन्धवमा सत्वेऽपि वज्ात्पादा- पतत, कारबतावन्डेदकावण्डित्रयत्िदवित्‌यष्वणव कान्धात्पादनाव्‌ | प्रथमः श्वकः | ag afwrarintigetng जाति्रयकष्यने weresfifi aaa क्ष्यते । भ च जातौ योगयानुपलसिबाधः, areas fy aA reas rere wane प्रत्यशसिद्धतवात्‌ | siti अन्याप्निव्वपि swat मणिन्यथाटन्तासुगतवृद्धेजोति- विंषर्यलात्‌, बाधकाभावात्‌ । नैनु ठणदौनामग्नौ कारश शक्रिवेजात्थयोरन्यतरकण्पने, apey नान्वयव्यतिरेकाभ्या; '` शमि शारात्‌। श्रधारफिमण्यभाववति स्लोमविगेषे aa विना नं af) कणान्वयेऽवश्॒वङ्किरित्यन्वयव्यतिरेकाभ्यां, ata सोमे | tae कारणमवधाने aus afeftia भियतेनाग्वयेन वा, रासभव्याटन्तेन णादि कारणतायहः इति चेत्‌ । न, षं विना- $पि वह्धिरिति शाने शति वदङ्धिनियतपूरववेव्तित्वश्थ ` attwere ग्ररोतुमथ्रकधवात्‌, ्रवाधिताभावग्रहे dared । ` ` मैवम्‌ । (५खक्तयाहकेवेङ्कि निष्टका्यैतानिरूपितकारंएतावच्छेद क~. Sia zee, 2 एनिष्टकार एता निरू पितकायैतावच्डेद कू पवत वङ्कर्वाऽकार्थकारणव्याटत्तं परिच्छिद्यते, म तु away कारणत्वं afweaa ards वा । तच्लोभयथाऽपि सम्भवति ; वड्िलेन कायैल- मेकशक्रिमल्वेन कारणतया वा, कणलेन कारणता वंश विशेषतेम + गोमयप्रभवशख्िकष प्रभवेयोः,-- दति ate we | ॥ | (९) उक्ञग्राइकेरिति खन्वयच्यतिरेकाभ्यां नियतेगान्वयेन Shr are. ोपपक्तिः। खधिकष्ानुमागप्रकाे THEA ei: + डषमान्नश्नौ. TTT , व्रा ।. तज च विकिगसकञ्क्षमेव ।. (\एतेन॒म्र्वाश्न- WSR AME at हेतुत्वं VWs Kesey । (रेशरन्मोत्याश्रयाचच । aferaaay fy तदजन्यलयदः, guaran च तद्वहदति । त्रापि प्र ae .वेकात्याभावः सामयौमेदख तच का गतिः? wT उक्लाः wife प्रतियोथाख्जयनाश्रात्‌, कचिदवमवाभि- RCW | WHAT Ty RTA HTT TA NN (HAM कारणत्वगर्ः, SHCA । SHA | (र्निमिक्रकारणेतरकारणनाप्रलेन कारणलम्‌ । चदा, विद्माना- (१) रुतेनेति श्चवश्ापितनातीगामेव लाघवादवन्डेदक त्वेनेत्य थः | (२) अन्धोग्याख्चयाचेति ayt afar गच्चौतरव मजिजन्धवङधिभिनच्र- > अङ्गित्वेन उजन्रत्यत्वय इः, sana च वङ्गौ ग्हीतरव उषजन्् अङ्िभिद्ठवहित्वेन सजिशन्यतयह द्र बन्योन्धा्यारित्यथः । ष्न्धधा वङकिमाजस्येव तद जन्यत्वेन पख्ितौ वङिलवावन्छित्रदतरष्थमिचारादेव VTA । तथा ज विग्रेषबोपादानायासोऽपि अधं , इति भावः। | (a) निमिन्तकारेति म Tapa वड्िनाश्रादननुगमः, वचेन्धन- | बाद्नादक्ान्तरं ोत्व्यते पूव हि्लवयवविभागन्यायेनेव नण्यती- quae । खं श्ररीरना्रोऽपि नावृ्नान्नजन्धदकभ्वुपमभे- नेदम्‌ । मनु निमित्तकारणत्वं समवाग्यसमवायिभित्रकारबत्वमिति कार ात्वाग्तमवि गौरवं, तदनन्तभावि तदन्धान्यत्वमवन्डेदकं पम्यंव- स्यति, तश्वागभ्युषगत भिति चेत्‌ । न, वदन्धान्यनाश्नत्वस्या्र तत्पं वखानात्‌ | तथाच प्रतियोग्यनुगमकवया ages वहुटितस्या- ' eT ` न तु तस्येव, अनगभ्यपगतश्च तदिति aa) केचित्‌, शतदखचरसदेवा़ Tee | पथमः वकाः | es अर्यद्रवथना wea ata धासमवायिकारणषद्धेथे Me प्तियोग्याज्रयनाश्ः। (एतयाणुभथजन्य xererst कां गतिः ? रश्रा- अयनीश्ाजन्धद्र्यनागं परत्धधमवायिनाश्रस्य Wey we, चाभ्रय- नाग्रजन्यवात्‌ । अचराः । (रतजेतरखमवधाने तदुभवमीवाभावाग्षां (x) तथापीति न aaa तदाभितग्रश्यतदसमवायिगोर्युगपदेव at- शादिदमसंम्भवीति वाद्यं समवायिनाश्नसमकाशं विभागाद्यजासम- afaarers तत्म्भवात्‌ | (२) GRIM जन्येन्दपलक्तयं, असमवायिनाश्ाजन्यग्रशनाशं VATE ae हैतुल्वात्‌ त्य चासमवाविना ्रजन्यल्वादित्यपि र्थम्‌ | (श) तजेतरेति भवाविधभागोमंयकग्रष्यगा ग्रतवाव॑ च्छित ऽसेभवार्थिनी ४ सदहितसमवायिभाग्रविनं रेतुत्वभ॑सत, तथाच कथं धक्तिविरेषे अतिः विशेषस्य हेतुत, अन्यया अमनग्तसाममरीकस्यगापत्तेरिति are; त्रैव ता्र्यात्‌ । गचा्राप्यन्धतरस्यावच्छेदकत्वे विगिगमका- भावः, असमवायिनाशत्वादिगा तदुभयोरपि हेतुत्वादेवं । qa erate, अन्यान्धवरसैव हेतुत्वात्‌ । नधाजाय्यन्यतररौव yee कार््यतावच्छेदकमेदा्च सामपरीमेदडति वार्थं, विनि- गमनाविरहेलोभयोरुपि तुख्यत्वत्‌ । Tay समवायिकारय- गाचाद्रयदवकम्मैां नाश्दशनात्‌ AMATI ATA ATS खति सम्भवे त्यागायोगादविद्यमागाख्यकासमवेतकायेना त्वाव - Stray Fawn गरश्धगाश्रेऽपि तथा । तथाच यग- पत्‌ समवासमवायिगाश्योरत्यक्षावपि तबनिरटकाय्येमाचनाश्णवा- अयनाप्रोहतुः | तथाच म सामग्रीमेदः। GAT समनवायिनाश- खलेऽपि तव्लन्धासमवाथिगाश्नस्छेव merce सूपरलादि्वपार, aes ; कुपमन्निणौ मरुमिम्रात्‌ इति. किमनुपपन्नम्‌ । , रवं तदि. भूमा- दावपि कश्चिदमु पलक्षखीयो विशेषः स्यात्‌ यस्य दह- ` मापेष्धेति न धूमादिसामान्यादइहि सामाग्धादिसिदिः। रतेन AAAI: | तथाः च काय्थानुपसखन्धि- व्द्धिविशरेषभावाभावाद्यक्किविशेषं प्रति तदुभयब्य्लोरनन्यथासिद्धयोः कारणत aye इत्येषा दिक्‌। ` | गल्‌, कार्यवेजात्ये awa वङ्किविेषट्व वशिलवेम धूमविशेष- एव कारणत ते धूममान्रे इति WENT न॒ कार्यात्कारणं क्राप्यतु- Man यदि ware व्यभिषाराभावान्तेतरैव ङपेण का्यैत्र- aware कारणताप्रामपि यजोपस्वितरूपे व्यभिचारस्तजैव रूपा- MCG RCTs तखखमित्थाइ एवं तर्होति । एवं बङ्केधम- विशरेषएव ` मयोजकलवात्‌ वल्िमाचव्यतिरोकाद्ूममाबव्यतिरेकोनासु- जौयेतेव्याइ एतेनेति । गिषेष्यतयेति te) तथा चेति fare * इति?-- दति नास्ति ate एर | qantas तस्यापि greg) किञ्चाविद्यमानायकग्रथनाशे * भ्ा्यनाश्रोहेतुरविद्यमानासमवायिकारयकबद्य गाररेसमवायिना- ` श्रोहेवुर्तु । तथाच जप्तसामसीवरव mama न साम wwe | अविद्यमागता च ब्रद्यगाग्रपुब्बैदये बोध्या, तेन सत्यम ` कालाविद्यमागत्वमादाय न व्मिचारुट्रति विदद्धिः परिचिन्तमौव fafa | रतव्‌ सब्बमभिसन्धायोक्ठै दिगिति। uaa खवकाः | ee foray सखभावस्याप्यसिद्ेगतमनुमानेनेति* चेत्‌, प्रत्यक्षामुपलम्भगेाचरा जातिभेदा म कायप्रयाजका- इति वदतेकड्धस्य शिरस्येव प्रहारः। अस्माकन्तु येत्सामान्याक्रान्तयाययेारग्बयव्यतिरेकव॑न्ता तयेल- येवै रेतुरेतुमद्धावनिशखचयः। तथाचावान्तरविेषै- [ cc ee ee ee rem त ee ree क प बाधकमानवेदनोयो हि खभावनियमौगौद्धाना, बाधकं @ का- चौुपशमौ, तत॑संद्व्गे कथमनुपायकः सिष्येदित्धजुमाभमाचेविषय- ` fda तदुपगमादित्ययैः । तदेतत्‌ gawd बोजलसामन्यं wee विधं mgt न प्रयोजकं, किन्तु तदेषः giz teat कथमिति वतो बौद्ध, नाखाकमित्थाह परत्येति । ्रपामापिकबौग्ष्व- ्ूपलवदपरामा फिकश्व कायविगरेषो we कारणविगेषापेकेति At ङ्ख्य Stee: | श्रस्माभिस्प्राभाणिकाविग्रेषोनोपेयते शतिं भावैः | अस्माकं विति थच कारणेसामौन्यं का्य॑ामान्यं वमिचारि दुष्यते, ततैव विभिव्कारणलागरहः, यथ तु खम ged तभोपख्छित- सामान्येनैव कायैकारएताग्रहः। यदि च ठणादिवदङ्धिविशेषात्‌ धूभविभेवः श्यादिल्युच्यते, तदा नेदमनिष्टमित्धंषेः । ` › ननु, कायैकारणभावग्रङो ग तावद्भाह्ोरव, ख हिं व्थक्रिमाच- 9 खमावस्याप्यसिदः कृतमनुमानेनेति,- दति करीर Yel, 7 +s ee Fert पेच तदशेषं वा ? नाधः, Cafe चटीवावत्पटजातौधापेष्षौ- WIS! रात्‌ ¦ प्ररलातोयः ख्यात्‌ . AeA . ब श्दादिष्यतणएव weary विपनेषोऽपि washed वा engi त्रा ? तादयः, HVT SCM, षटादि्कोतासमेदरातरेत्राद्मापनेः | गरष CRT TATA | ORES नाकः, कान, का्चकारणशात्र qt vefnge पाद्मशुपपकोख । सापि orate, भकितवि- नष्टवौजादिग्यक्तिग्बप्यापन्तेः। न चेष्टापत्तिः, तख wate कायाज- FATTER HRT । | मैवं, बरौलारिष्यक्तौमामेव वौजलादिना सामान्येनानन्ययाभि- ङान्वव्मतिरेकवक्वेन कारणात्‌ | कचित्कार्यग्यतिरेक TERT ayer) अतएव भिखाशकखवेषा्रम्‌। म fe यस्मिन्‌ खति काच भवेव तत्कारफ, अपि तु (रयक्षिम्‌ सत्येव भवति, एतच ferrets साम्नान्यतोऽश्छेव। न च सामान्येनापि रूपेव घा, शक्तिः art जन्रतयेव खा कारणं न लन्येति वाच्यथागादौ बुह्जविन्तव्ययायासमाध्य, arrest किमियं व्यक्तिः खगेलनिका न OQ) उमबज क्तिमाभापेचित्वेन यावत्पटापे्बोापेशित्वं wee बोध्यम्‌। रवं पृम्बवत्तिंमाजापे्ित्येन याबरत्यटरादिणमकवषन््तं \.. श्दादे ध्यम्‌ । (x) wade रासमादिसाधारण्यारेषेन््चः | (श) afar सल्ेवेति यधमा वच्छे eae cyefcenqurng कां भवति तदवच्छिन्नं कारयमिव्धंः। तदिदमाह सामान्धतदति | TUR! waM: | Se सद्कीषेऽपि म नाषिराधः। fa पुनस्ताणादौ eearar- भाग्यखं प्रयोभकम्‌ ? तृखादीनां विशेषश्षे fran दितिं . चेत, तेभामाजेत्पत्ती पवनानिर्भि्वं saat संथागेाऽसमवायी वेजाऽवयवाः समवाथिमः। इयेवं ~ --~-~“~ ee = ~ = ~ न) ~~ ~ eee ~~ - eee ~~ ~ वेति संशये प्र्यभावापन्ेः। Safe सा पापव्यक्तिनैरकजमिका तदा waste प्राय्ित्ते aca मयिष्धत्येवं॑श्रन्यथां तु प्राथसिष्छं विनाऽपि म न॑रकमित्युभयथाऽपि प्रायिक प्देश्यतुपवत्तेखेति। किं पुनरिति fear साभान्यं ददनसामान्यं तेजस्ववरिवीरि, तभं भोग्तर विरोधः। षादौभामिति तथा चं धामाभ्यिभाकसिकं स्वाहिं भावः | तेजामाचेतिं तेर्नःपदङ्कायतेजःपरम्‌। म च॑ धथकिकै अमि सारात्‌ न पव॑भस्तेजाभाजे निमित्तमिति वाच्यम्‌ (fata Teele -. ~~~ ~~ ere ee ` १ प ee ee — — ee * faataa.—aefa पाठान्तरम्‌ | (१) यागादौ asfaneerereend?= फलावश्यम्भावनिखये सन्येव प्रड- तेरिष्टापस्षिरिति यदि ब्रूयात्‌, तदा दोषान्तरमाह यदि सेति। मचाजनगकाव्यक्तेरपि तष्लातौीयतया देषान्तन्नाणाथं प्रत्तिरिति are, बुःखाजनकत्वे देषस्याप्यभावाव्‌, निःप्रयोजने देषमाचात्‌ wac- जुत्पन्तेखेति ara: | oe ‰ (x) frarraifa नमु मेतावता कारलत्वं; न fe कारखाभावेन. काग्य we: किमयगुत्पादद्रति चेत्‌ । न, . arty warergene- , . भाखन्तोच्छेदस्य विवितल्वात्‌ । वचाचाञ्चनाभ्रितया, पृव्वेपरदीप- मा्े$पि वातं विनाईयिमवदमुत्पादादिव्बत्र तात्पग्थेम्‌ |. ~¬ 11 R जकुखमान्न्ौ . सामग्री. गुद्रात्रवदरद्रव्यसदहिता पिण्डितस्य | इयमेव तेन्नागतसुद्रतस्यशमपेष्य दनं; तजापि अलं प्रा fest, प्रार्चिवं प्राप्य भौमं, उभयं प्राप्यौदय्थेमारभते इति HATTA Paw वातं विना waite तच पवगनिमित्तकलनिखया- दृत्यदाप्ि Ory पवनजन्यलालुमानात्‌ । (रन च वह्िलसुपाधिः Arete पाक्मभौ तिकलेन पवनन्यतया AW साध्याग्रापक- लात्‌ । (शरागसोऽप्यभास्छेवे्येके। पवनोत्करंण ARNT भ्रमात्‌ TAT तश्च निमिन्तलं न वद्धिमाजे, घामान्यद्छ सामान्यं प्रति ्र्योजकले विगेष्धोपाधिताय्ामतिपब्गा*दित्थन्ये । पिष्छितस्य खुव- -=् ee * मप्रयोजकत्वा,--दति ee ve | (१) Ter कामयेते ज्येन | (श) मचेतिन च प्वनध्वंसादिषु साध्याातिः, साधमावच्छिन्रसाध्य- व्ापकत्वादिति भावः | खअतणवाइ तेजसेति। (९) अआगमोऽपौति ष्योविखत्यथ्ते वायोरित्धादिविष्युएटराबरूपदव्थेः। , afertanfats न्धायान्ावता वडिसामान्धमाभे तद्धेतुत्वं सिध्यति न तु Atay, qa शब्रव्यमाजरव तदापननरिनुन्नयादाङ qa इति | wea: ean | os | तथाप्येकमेकजातीयमेवं वा. किष्डित्‌ कारणमस्तु छतं fafata, हश्यते शविलक्षणमपि विखक्षणाने (~ we) दिव्यमिति gerard, तजाप्रन्नात्‌ । एतावता ATTA माते सिद्धेऽपि सापेकवादित्थच् सिद्धसाधनं wea: .तथापौति | एकमिति facie" मतसमुत्थामं, तेषां ब्रह्मएएव सकशकारण- त्वात्‌ । एकजातौयमिति aga, तेषां पुरुषाणं भेदात्‌ प्रति पुरुषं च महन्तत्वानां भेदेऽपि प्रशृतिविकारलात्‌ (*प्रश्तेखेकल्वादेः कजातौयत्वात्‌। तथा च कारणखेकव्यक्रिवेनैकजातौयतरेन वा नेश्वरसिद्धिरस्मदादिनाऽपि Sages शक्यलादिति प्र्तसङ्गतिः। a चाविचिजात्कारणादिवितं कार्यमदृष्टशर मित्याह gat Tift | + न oe eco * शकादणि,-- इति ate ge | ee (१) fafantfe यद्यपि feeefa ceran तद्धतसामान्धमपि wafaan, तथापि तार्शादिदशगसामान्यस्य पञ्जविषयत्वादस्या quae: | यद्यप्येवं पिख्डितस्येचप्ययुक्षं तस्याप्यपन्नाव्‌, तथापि तदपि दृद्टान्तायमेव | way पि्छितस्य garde fea- भिति दृष्टान्ताच॑मियेकयन्योबोध्यः। frafadtarraa, उद्‌- यस्यापि दृद्ागलमियेकषे। तां पदस्य पारचिवेन्धर्गदशनैपरतया तत्र प्रश्नरवेत्न्ये | (९) प्रछतेखेति वथाचेकप्रृति विक्षारलानभरुतचादीनामेकजातीयत्व- भितः (8) तवुबदूमिति तदि चन्यं षन्तं, तेनं तस्यं xe शण्छलवादियैः | Je Weare | कक्राष्यकारि,, wat प्रदोपरकरत्र, लिमिराप्रहारी वरिविकरारकारी रूपारज्यवहारकारीति HAI वेचिच्यात्‌ काय्यस्य । रकस्य न क्रमः कापि वेचित्यन्ब समस्य न । शक्तिमेदान चामिन्नः खमभावेादुरतिक्रमः॥ ७। EN श oe प tape “lea Seco ee ee -” न्‌ =+ - = = (\)तिभिरमाणलोकाभावः, तद पार ्राखोकः, तत्कारी दीपः पिण्डि तरूपः | STA चटादिरूपम्‌ । (रप्रदोपे च ग खरूपभेदसहकारि- भेदावित्ययेः । ' तथा च तद्‌दृष्टान्मेनान्येषामपि विचिच्रकार्या- शामविकिषकारणजन्यलमलमेयभिति भावः। a वैचिद्यादिति (रदृ टा ऽप्पविचिजकारण्जन्यलमसिद्धमिति wai एकस्येति (“एकस्य कारणस्य dal म wa: कार्याणां, षमद्धेकजातौयस्य च कारणएव्य safer न वैचिश्धं कार्याणां, शक्तिविगेषो ग कायंवेचिश्य- देतु, धम्वेभिनो यतः । चो हेलय । वि चिज्रका्यैजगनसख्रभावादपि ग (x) aq तिभिरः ators: तदहारणव प्रदीपो न तु तत्कारी, Sat गन्यजनकमावाजुपपन्नसितच्ाह तिभिरमिति। तथाच व्यद्िभेदमादायाविगोधद्रति भावः | | (९) प्रदीपे चे्यापातवः। [र (श) तरणव दूषयति cereus | (9) waa कारणस्य mat न पराभ्यपगतोऽपीत्गाकत्तिप्तसमाधानमिति पूरयित्वा व्याचष्टे VRE । ` रवममरेऽपि | प्रथमः खकः | cy भम ॒तावैदेकल्मदिनपेक्षादनेकं, अक्रमात्‌ WATT ग्याजुपपत्तेः। कमंवत्तावत्‌काययकारणस्वभावत्वा्स्व तत्तथा यौगपञ्चवदिति * चेत्‌, अयमपि qo कार चिश्चसु पयां, tard कार्ये agent जनकः तदितरकाय- measly तत्छभावो वाच्यः, श्रन्ययैकस्य खभावभेदारेकलादिहानि- प्रग इत्ये कखभावजन्यवेन विजातौयकार्याणामधेकणात्यं स्मादि- त्यथेः। भ्रक्रमादिति (र कमप्रयोजकसकारि विधुरादित्यधैः। क्रमव- दिति सहकारिविरदेऽपि . कमिककायाजंनश्गीशलादकरमस्तापि कमिकका्येजनकलव खा दित्यः । यौगपद्चवदिति सक्तमौखमर्था- इतिः। यथा कार्यौ गपये श्रयुगपत्छभावोऽपि दौपः कारणमेव- क्रमोऽपि क्मिककारयंषु कारणं खा दित्धथैः । तत्काय्यै, तथा क्रम- वरिल्ययेः। श्रयमपौति cate विलम्बानुपपत्तेरनेकानि कमि- काफि कोर््याष्ुत्पत्यन्तरमेव ङय्यादित्यज् समथौऽपि न तथा कमवन्तावत्काय्येकरणस्भावस्योत्पादारिति ग विर्ङ्धधर्मायासद्ति अणभङ्गपके परिहारः स्वौ, सयेय्येपखे तु कमिकसदकार्यैपेखां विना ताद्श्रः खभावएव न द्यादित्ययेः | | Wa ee ES, Re OP |^. pie a5 yoo Pp Bape ga. SO ge ne es, ee ee | eth eet srt * यौगपद्यवत्त्थेति,- ति प्काश्रकारम्तः पार्ठः। | ae ee (६) अक्रमादपि freq कालादेः maa erataaery .कम- nats fe |: । 4. oe ~ 1 (* `: =¢ कुखमान्ननौ परिशारान तु सहकारिवादे । yaqaratarat क्रमस्यैव व्याहतः, कमलिग्रमे त्वनपेष्ाऽनुपपक्ते । ` ~. जाप्यनेकमविचिं, ate छन्यूनमनतिरिक्ं वा दहनकारणमदइनस्यापि हेतुनासावदहने TAT वा स्यादुभयामक्रो वा स्वात्‌, न चेवम्‌। शक्तिमेदादयम- प्वैपूष्वेकमिककार्यागपेच्छन्तर कार्ययात्पादस्तत्छापेच्वो वा ? राये पूर्व्व॑ति। विच््ने हेत्वभावादित्यथैः। we क्रमेति । aaa दितौ- यस्च RCTS: | एकजातौयं कारणं TAMAR कल्ञभावं वा, अद्‌ इनअनकेकस्भावं वा, उभयजमकस्भावं वा ? आर्ये दोषमाह नाघाविति। कारष्णभावादित्यथेः। भवम्‌ वा दहनात्मकोभवेदित्याइ दइमोवेति । इतरद द्नवन्तद्धेतुखभाव- AGMA | द इनजनकेकखलभावस्साद इमजनकले ATTA ऽपौति भावः । दितीये तु यथाव्याख्यातवेपरौत्यं फक्ठिकाऽथैः, नासौ दगोऽदहइनो वा श्यादिति war) तीये उभवयात्मकति | Oy ‘3 vet यदि यावदशनजनकजन्यः स्यात्‌ पटोन स्यात्‌ दहनो वा ख्ादित्यदहनदइनत्योरापादमे, श्रदहइनो वा यदि तथा खात्‌ दहनः श्यादिल्युभयापादनमिति (रनाप्रसिद्धिः । गतु, ` ट्हनमजनक- Vy ध्मेभेदसुपादाथादइनजनकलान्नोक्ृदोषद्ति Wea wie भेदादिति | 7 (९) यथधाश्वते वैयधिकरण्णादाहइ अच ` चेति | (२) नाप्रसिजिरिवपजच्चय, नापि वैयधिकरण्मिनपि ब्रर्यम्‌ | प्रथमः TAR | ce दाष इतिं Fa, धम्मिमेदाभेदाभ्यां तस्यानुपपक्तैः | असद्धोशीभयजननस्वभावत्वादयमदेाषदति चेत्‌, न, न, हि खाधीनमस्यादहनत्वं, aft तु तव्लनकखभा antag | तथाच तदायत्षत्वाहहनस्यापि ae sat वारणीयं, न fe तस्मिन्‌ जनयितव्ये नासौ aera: | तस्माडि चिबत्वात्‌ कायस्य कारखेनापि fafeta भवितव्यम्‌ । न च तकखभावतस्तथा, ततः सहकारि- स धममेदो न धम्यमिन्नः, तया सति धर्मिंणोऽमिनलान्तदभि- wea श्रक्रिरूपधग्स्य भेदारुपपत्तेः; मापि धर्मिभिन्ञः, wea क्षारं erence प्रतिन्नातैकणातौथकारंणलव्याचाताप्तेः; afi भर्मिशौ- मि्नामिश्लोबिराधादिति परिहरति धर्मिभेदाभेदभ्वामिति। ` ` परस्यरविशकणानेकजभकसखभावेस्य कारणमिति भोभयाती- SARA BELT | जनिताद इमस्य द हभेऽपि serfs अदं इमेजमकस्भावत्वमनुवरक्तते म वा? we न Hal we अद इनलेभामिमतस्य | अन्धे पुनरोकजा तोयकारणलब्याघातंः । तदै वाद हमणमकसभावलमंतिक्रम्य खभावागरोए द हनजगकलादिति भावः। तथा चैति दहमोयद्द्‌रगजमकस्भावजन्यः श्धादद हलैः स्यादिति, एवं विपरौतभ्यापा्मित्यथैः | fafewaratet विचिचकारणजन्यवे प्रत्यशानुमाने प्रमाण griqaare तस्मादिति । aq खरूपमेव fafewarg शतं खहकारि वै चित्थेणेत्यतश्राह न चेति । नगु अकारिषैविश्यागुपरषेशं Se" -कुदमान्नणौ ्रैनित्धालप्रबेशः। a तुः went तदनपेघस्तवा- भवितुमहतीति । ष we दृष्टमेव सहकारि चक्रं किमपुष्बकल्यनयेति जक, विश्वद्लितः | ie निपा निश्ररलिनो न दुःखेकफलाऽपि बा । इटशाभपफला मापि विप्रलम्भेऽपि Awa: ॥ ८ ॥ यदि : fe पूर्वपूवेमूतपरिणतिपरम्यरामाणमेवेत्त- विनैव तथोत्पन्ञषणसनरूपसुपादाय काय्यैवेचिश्च्रुपपग्यतङत्यत- wy नविति । acide: सहकाय्येनपेकः, तथा विचिचका- ayaa: | ब्रौङमते सशोत्पभविचिषस्कारिषद्ितखेव विचिष- काग्यैजनकलादिि्मथैः। तदेवं विञ्ज्रएसामग्रो विचिषकाग्बेलनिकेति परसाभितम्‌ । ` सम्मति दृष्टकारणमेखकात्मिकेव सा तथा, तदधिषानं बाखदा- fafats श्रक्थसिति एनरपि बिद्धखाधनसित्याकिपति sft । feusfaa: feast शोकानां et: nen: wee सिष्यतोत्थथेः । तदेव प्रपश्चयति विफलेति । Carta शतानानेव परिणतिभे- दादासनातएवोक्ररकाय्येमिति न परश्ञोकषिद्धिरित्य दोप्रमादइ यदि होति । (६) भूलचेवन्दति भूतस्य श्ररोरादेमस्मीमावादात्मनखानङ्ोकाराव्‌ „+. क्का. SETS र. तद्धिद्गिदिधेः | प्रचमः सवक । = ष्ट रात्तरनिवन्धनं, न परशेाकार्वी कश्चिदिषटापृरये।ः प्रवर्तेत । म हि निष्‌फखे दःखेकफणे वां कथिदेका- ऽपि प्र क्षापूवंकारी घटते, प्रागेव जगत्‌। लाभंपूजा- सयात्यवथमिति चेत्‌, लाभादयरवं किंनिवन्धमाः १ भ हीयं प्रततिः खरूपतर्वं तदेतुः, यतेवाऽनेनं eared aaa पूजयिष्यति, स किमर्थम्‌ ! श्यात्यर्थमनुरा- गाथेश्वं अनेदातरि मानयितरि च cea, अनानु- रागप्रभवां हि सम्पद्‌ इति चेत्‌ । न, नीतिनम्प॑सवि- oe यागादि get तडागादि | गरौति. ववद निष्टानरु- बन्पौषटसाधनताश्चानजन्यलात्‌ परहक्तेरिति भावः। प्रागेवेति निपात- शमुदायोऽतिश्रयाचेः । छामेति तथाच इृषटेटसाधनताज्ञानादेव तच प्रटत्तिनै पारलौ किकेष्टसाधमताश्चानादिति भावः। न Cf (र चिरातौतायामेव चागादिक्रियार्यां लाभाथत्पादादिति भावः | यद्वा, खरूपतोशामादि हेतुत्वे, गास्तिकेरपि तत्करणमसङ्कादिति भावः। यतोवेति। शाभायुदिश्छ यागादौ प्रवन्तमानाय qty धनदानमदृष्टायैमेवेति afetatterk । सख्थत्थिचमिति शषटा्सेव तहानमिति नादृष्टसुहेश्वमिति भावः। Afra राजादिभिः प्रयोजनम दिश्येव cranes: प्रयोजभगेगैषेन्धनेन दाना- - (१) fatfa aura ARAMAUTTRILT स्यादिति भावः । | 12 ge कुठमान्ननौ aaa तदत्र दानादिन्थव्रस्यापनात्‌ | बेवि्यतपसिनेा- ` भुश््रक्राएवेति a, तेषां दष्टसम्प्रदं प्रत्यतुपयागानत्‌ । GATS तथा , करातीति नेन्न, नास्तिकेरपि तथा- क्ररश्यप्रसङ्गात्‌ |. सम्भागवत्‌ । .खाकन्यव्रहारसिद्रत्वाद्‌ प्राहसपि क्रिग्रतेःत्रेदव्यवहारसिडत्वान्‌ सन्योपासनव- arate मतेन RE चे विश्यति | जिवेदौविदोऽपि avi: परप्रतारणण- वन्ुपरि मवतेनादत्यथैः | तेषामिति । इष्टपरयोजनसुदिष्वेव पर- प्रतारणात्‌' तेषाञ्च ge frau तदसम्भवः, ` परच्छमरमपि परोपनौतधननिस्दखपःकरण्ण दित्यथेः। वेदेति । (ऽसन्ध्योपासन- ARG ` निन्दोपदे प्राप्रायचिन्नोपदे ्ाच्च नित्यम्‌ । नित्ये चयदि फला चिन प्रत्तः श्यात्‌, ` तदा यागवन्ित्यताभङ्गप्रसङ्गदत्यफलेव + ae अटन्ति; arcane हि तज nada) तच्च शोके पाका- द विष्टखाध्गताज्ञानात्कार्येताऽलुमित्या निर्वहति । वैदिके च कार्य॑ताश्ञोनं ' वदाधौनमिति ` किमिष्टसाधनतान्नानेन } भ च नित्या पू्वमेव we, तथापि 'नित्यताभङ्गात्‌ । Carer धरि ध हकुण्णवा- EF Wo we 7 (९) errarerfefa . दानाभभावापत्तेरिवधरैः। दद्पयो त्रस्य तजाभावा- 1 SRR TERT TASES भावः| (२) निःपत्वे$पि तज प्रत्तिसुपपादयति सम्यो पसबभिति | (श) काम्यख्धले इति अप्बस्येति Qe) तथाच तदत्निख्ापून्वस््ापि न छतः प्रयो गनत्वमिति मावः | पथमः wae: | at दिति चेत्‌, गुरुमतमेतत्‌, म तुं ate तंवनदे मनवसररव वक्तुमुचितम्‌। ददे विप्रलभत्वादशषा ना- मिति चेक, श्डवानामपि ner | न च विप्रलम्भकाः खात्मानमपि विप्रलंभन्ते। तेऽपि इदतरोरित्येवमना- ाहकमानात्काम्बसाधनवेनेव सिद्धेगौएपरयोजगतया खतः प्रथो- भनत्ाभावाश्च । शोके प्रता विष्टज्ना ना नवयव्यतिरेका विष्टसाधनता- श्ानगननदारा कायैता्ञानएवोपदषौणा विति we म॑ waht हेतुः । भ चान्य्रापि निःफले प्रस्िपरसङ्गः, वेदसयष्टदाधनेवैश्च वा लिङ्गस्य कार्थ्चागडेतोरभावादिति रण्रौरमासं्वमतं। शटल इत्यथः । अत्र खोपहावमाह गुरुभतेमिति। गुरोः RAT WE मदा मतमेतत्‌, ग लखमहुरोष्मेतमित्यथेः। (‹निःफले प्रथा- वतां प्रटकेरनुत्पादनियमात्‌ । प्रयोजनन्चानस्यं॒॑प्रटन्तिर वे भिःफले कायैलख्वायोग्यतया वेदेन वोधयितुमश्रक्धलात्‌ भव॑त कायैलज्नानस्यासम्भवात्‌। श्रतएव Rows कार्यताश्ानेएवो प॑, (र९)अ्रभन्ययासिद्धलादिति भावः । ceftf, तथाच निःफलएवान्यैः (१९) उपहासवीजमाह france | 7 (२) aaqufaaerfefs यद्यपि फलच्छादारेरसाधनताश्नागे$पि तदन्धयाबिद्धमिद्युपपादित प्रबश्षप्रकाशेऽन्यथास्यात्यवसरे, चिद्व खरसोऽप्येवमेव, तथापि तस्य प्रडत्तिप्रयोजकत्वाति'पलेऽपि प्रठ्ति- रिति मतनिराकरणमातरे amen) red faaataguas:, चिकालकाम्य खवपाटर्वत्‌ aratisatatattete dtd: | #8 : कुषलाज्ञजनौ ` दि चेत्‌। त पहि विप्रङिष्पुः थिदष्‌, द्रत प्रता TOAST WT IKK प्र्रसणएव क्रथिदनुष्टायापि yet प्रहा्रहषठाप्रयतोति चेन्‌ । fest waararaces, य. सङ्रश्वदश्चिखया ` सब्वेबन्धुपरित्यागेन सव्येमुख- विमुखे ब्रह्मचर्येण तपसा AeA वा केबलपरवष्दन* कुतूहली यावज्नीवमात्ानमवसादयति। कथष्वेनमेकं पेप्राकारिगो,प्यतुषिदध्यः। केन वा बिङेनायमीदश- HTT शाकेत्तरपरननेन प्रतारक्दति निरतिः 2 aw तादतेदुः रागे; प्रतार घरं गरीय; । यतः TS ग्ङाज्निमतेषप्येवं wae इति चेत्‌ । न, रेतुदशना- Ta a VAM VECH न तन्र MUTATE भाव कििभिषुरलवाङ्नातस्यमन्पावोधस्नति THT वा? भा agrar- रिति) कर et चेनमिति। (\र्ुतानादिपद्क्तितयथा yews FRIGATE, चाद्द्ऱणलसेवातमेयभिति भावः । चतदइति । एवं wearer दृषटफलनिरपेचा परखोकसाधनं श्यात्‌, अन्यया- ऽवं परिग्रष्छभेव व्यमिषरेरि्मरषः। . हेलिति। रेतुदभरनेम * धन्धमः--इति wile ge | Se (१) प्रहेति कृत्रिददृटप़दत्सिडधावेव वत्‌, अन्यधासाभ्याप्रसिदधेरिति (२) खकृपिति दिता पिगद्धिरितादिपि्ननं धरथमः स्तवकः | dy awanat विशेषात्‌ । अनादौ शैवंमूतेऽनुठाने प्रता- यमाने प्रकारान्तरमाशित्यापि बहविन्तव्ययाथासेप- देशमाचेण प्रतारणा. स्यात्‌, न त्वनु्ठानागेशेरेशं कम्मेणा | अन्यथा प्रमाशविराधमन्तरेणं पाशेरिड- त्वप्रसिडिरपि न स्यात्‌| ॥ कमेलाघवादिना तादृषी तत्रहन्तिरन्यथासिदङ्धा, wa त॒ my चर्यादिदुःखमयकषप्रधागतया म तश्छम्मवश्त्यारे वितो यस्तव॑के वच्छ माणेलादित्ययेः। नव्विष्टापूर्तारौनां हेतुद ग्रंगशूल्यलेऽपौदं yaya प्तारकसद्रोधकागमख्य प्रामाण्यं भमेण aefyat Pera: वर्तयेत्‌ CATE श्रनादाविति। रएवभेतेऽनारौ शैविनैर्ते परलोकसाधन | rat सादिलं विगौतलश्च । यरि बैदिर्क- व्यवहारातिरिक्रोऽमादिरविगौतख्च व्यवहारः प्रामाणिकः श्यात्‌; तदाऽयमाधूमिको.\ वैदिकव्यवहारः परप्रतारएपरद ति व्यव॑ तित, यथाऽनादि सिद्धः पिपासोपशमम्नोयपानमिति ववहारोऽन्न- भषणं पिपासोपश्रमनमिति श्राधुनिकडपदेशः परप्रतारणएपरदतिं जिद्चौयते, ग ॒ल्वेवमित्याह a fafa: तस्मादयमेव व्यवहारः (९) खाधुगिकडति सादिरपदे श्र्येः। अविगीतशे्पि keep | . अद्यपि वेदानिधिडधत्वमविमोतत्व मन तच, तथापि शिददवदारा- विषयत्वमप्रामाखिकत्वं वा afeaae | परदुःखहेतुतया सामाग्ध- aests frtuxara | 7 ९8 yung {WE ` दानाध्यग्रतादिरेव विभिनदेतुजंगदेचिव्य- स्येति wa, afar. अपेध्ितस्य . कालान्तरभा- त्रित्वात्‌ । भ्रिष््रलं फल्लायालं न कम्मातिशयं विना। सम्भागानिषिविशेषाणां न qt: संस्कृतैरपि ॥९॥ . आामाणिको न परप्रतारणपरद्त्यभ्यपेयमिति भावः । अ्रनभ्वुपगमे ATATURK विशेषात्‌ पाशष्डापाखष्डमतभेदो न स्यात्‌, तथाच प्रमाणेन खण्डिताः पाखण्डा) इत्यपि a स्यादिष्याह अन्यथेति | श्रसख्लिति । न तु तच्छन्यमदृष्टमित्येवकाराथैः | तचाचादृष्टाधिष्टाटरलेम दृषराकमानमाअ्जयाविद्धमिति भावः। खणिकलादिति । (°ज्राश्टु- तर्‌ विनाग्रिललादित्ययः। बिरध्वस्तमिति। फलस्य खगदेः कालान्तर- भावितया न agate: सराचचास्षाधनलमिति waters Baga तत्मत्यापूवैकश्यनमित्ययः। श्रतिश्रयं विना चिरष्वस्तं कण ज Waray समध्रेमिति योजना । बालान्धाधनत्वाभावेऽपि Tee (रफकषमयपर्यल्सख्वायिव्यापारव्याप्तलादिति भावः | गु ` (९) इवषपौति साधारण्येनेति te) वथाचोभयस्यापि पाखण्डत्व- मन्धतरस्यापि बा नेति ara: | (x) रकद्णमाजख्यायित्वमसिदड्धमित्त षाह स्ाखुतरेति | (8) फषसमयेति यद्यपि चिर ध्वस्तकारणत्ववादिनः कंचिदपि वापा प्रसिदेव्यािरन्धतरासिडा, तापि चिरा तौतदग्डादिमा घटाद्यलन- नाव्‌ परो ऽपि. तचाईङगीकारयितश्चदति ख मताबद्म्मेगोक्कमिदम्‌ | प्रथमः श्वकः | | éy तसमादरयतिशयः कश्चित्‌ | इह शान्धे वैतानि खहेतु- बला यातानि, येनं नियतभेागसाधनानो ति चेत्‌। तदि- दममोषामतोन्द्रियं रूपं सहकारिभेदा at; न तावरैन्द्रियकस्यातीन्दरियं रूपं, व्याघातात्‌ | दितीये त्वपुव्यैसििः | सिद्यतु भूतधम्मेएव गुरुत्वादिवदती- faa: अवश्यं त्वयाऽप्येतदज्गोकरणोयम्‌। कथम- न्यथा मन््लादिमिः प्रतिबन्धः। तथाहि। करतश्ानलं- चादृष्टसिद्धावपि aqua तद स्वित्यतश्रार सम्भोगद्ति । सम्भोगः खमोचौमोनियतोभोगः निर्विगेषाणमदृष्टरूपविगरेषर हितागामाद्मनां म स्यात्‌, seat तानां साधारणलादिव्यथेः। we खद्ेतु- वलोत्थन्नखषूपविशेषवन्ति शरौरादौनि मियतात्मभोगसाधनानि सन्विति wee दद्‌ शानौति। एतदिकर् व्याघाताभिभतसिद्धिभ्वां परिहरति तदिदमिति । रूपं खरूपम्‌, श्रतौ शियसखभावत्वमित्यः | सहकारिभेदोऽतौद्धियषहकारो | यदा । रूपं धममीजातिरूपोऽ- ` जातिरूपो वा? ae न तावदिति । व्यक्तिथोग्यतथैव जातेरथीग्ध- लादित्धथेः। wey meat सिष्यविति । नेतावताऽपातमधर््ापूष्यै- विद्धिः, खतदल्यतोद्धिवधमदेवोपपत्तेरिति. भावः । गर्लोदिव- दिव्यादिपदेन मौमांसकाभिंमतश्रक्रिगेद्यते*। तच शक्रवर्थापन्निं * प््यादिग्टद्ति,- इतिं इर Te । ९९ | Fant | ASAIN याहण्ादेव Vee, ताह शारेव मन्ला- दिप्रतिग्न्धे सति दाहा a जायते, अस्तितुजा- प्रमाणयति तयारोति । शक्तौ विप्रतिपन्तिः। (रकारण्णमि स्जन्यानुकूला दिष्टातौषण्डियभावग्ड तधमेवन्ति न वा? WaT तथा afte) Caer, क्रारणतावच्छेदकत्व* मतौ श्विथलववाण्यं + कारणता वण्छेदकवत्व,-- इति Ate Yo | QQ) कारागीति वस्तमाचपदात्वे भागवाधादिरजनकषे पद्डापुब्वीदौ तश्मते स्यादिति कारणानील्युक्तम्‌ । मचादृ रद्ितिद्यापकगदत्वा- दिक्रमादायापि एथिग्ादिव्व्॑रतः सिद साधनम्‌, वद्धि्रकारबल्येव परत्वात्‌ | न च पच्चतावच्डेदकेये तदोषरव मेति वाच्यम्‌, प्राचीन- ` ` भतेगेवोक्षत्वाव्‌, अन्यथा अदि पद प्रहधेपानुपपत्तेः। अतरव वच्य- AVA SANT भेदः | NAAN ताग्रुप्यसिद्धये | We, खितिश््ाप्रकवतो$पि प्रचान्तर्भावात्‌ वमादायांश्रतः fax- = .ज्ाधगग्राएकापं तव्‌ । तरं खनिमितकागर्यकालुकृूषलमि त्राः | अदि्पदमरदृरवदात्मसंयोगेन सिडसाधनवारबा्चम्रवयासन्यडत्ति प्ररम्‌ । न्यया खधिकरबमेदेनाभावमेदानभ्युपगमे वतर प्रति- वन्धक्षामावग्यवच्छेदे भावपदमनथकं स्यात्‌ | उणष्छस्यरश्ादिनाऽग्रतः सिङ्धसाधगबारखायातीश्िवेति । ग च ततर्व प्रतिबन्धकामाव- ana माषपदपयथो, भटुमतेऽगुपलबन्थिगम्बतया वस्या तोज्ियत्वात्‌, दुरुवृद्ादिप्रतिबन्धकाभावस्यातोजिवत्वाश्च | वथाकथ्ित्‌ संवन्ध तयाऽवृष्धेनेवार्थान्तरवारणाय धम्मपदः, न fy तदन्यधम्मं शदनाभि- वल्वादिव्याङ्ः। (२) यदेति ग ॒च प्रतिवन्धक्षाभावमादाव भदूमतेऽर्थार, धम्मपदस् भावपरत्वादिति वदन्ति| +“ } Narada Puncharatna, Fasc. IV we Rs. Parifishtaparvan (Sans.) Fasc. I—1V @ /6/ each ०७ Pingnla Chhandah Sutra, (Sans.) Fasc. II—1II @ /6/ each ,, oe Prithiréj Raéaau, (Sans.) Fnac. I—VI @ /6/ each ०९ ee Ditto (English) Fasc. I . oe : ee Péli Grammar, (English) Fasc. I and II @ /6/ each ० oe Prékrita Lakshanam, (Sans.) Fasc ee ०४ Parasara Smriti (Sans.) Fasc. I—VII @ /6,’ each ०७ ०७ ParéSara, Institutes of (English) 9 ee Ss Srauta Sitra of Apastamba, (Sans.) Fasc. I—XII @ ke each oe Ditto Xévaléyana, (8818. ) Fasc. I—XI @ /6/ each = Ditto Létydyana (Sans.) Fasc. I—IX @ /6/ each Oe Ditto ` Sénkhdyana (Sans.) Fasc. I—VI @/6/each = = ss Séma Veda 8९001४6, (Sans.) Vols. I, Fasc. 1—10; II, 1—6; III, 1—7; IV. 1—6 V, 1—8 @ /6/ each ५ oé 8 । Séhitya Darpana, + Fasc. [--ा पर @ /6/ each Sénkhya Aphorisms of Kapila, (English) Fasc. I and II @ /6/ each .. Sarva Daréana Sangraha, (Sans.) Fasc. II es ०6 oe Sankara Vijaya, (Sans.) Fasc. II and III @ /6/ each - ०१ 867४? Pravachana 1308808, Fasc. JII (English preface only) ०७ Saénkhya Sara, (Sans ) Fasc ee eo ee eo 871 Bh­am, Fase. I ., ०७ ee Susruta Samhité, (Eng.) Fasc. I and IT @ /12/ each ce ee Taittiriya Arnnya Fasc. I—XI @ /6/ each ह oe ११ Ditto Bréhmana (Sans.) Fasc. II—XXIV @ /6/ each .. ०९. Ditto Sawmhité, (Sans.) Fasc. II—XXXIV @ /6/ each , , ee: Ditto Pr&tiédkhya, oon ) Fasc. I—III @ /6/ cach Ditto and Aitareya Upanishads, (Sans.) Fasc. II and III @ /@/ each Tandy4& Bréhmana, ( 8878.) Fasc. I—XIX @ /6/ eac ०० oe Tattva Chintémani, Fasc. I—X (Sans.) @ /6/ each se a Tul’si Sat’sai, Faso.I .. ee 99 Uttara Naishadba, (8818. ) Fasc. III—XII @ /6/ each ee ee 119६९०९ १११९६६०, Fasc. I—1IV @/ oe 99 oe Variha Purina, Faso. I—VII @ 4 each * Vayu Puradna, (Sans.) Vol. I, Faso. I-VI; Vol. II, Faso. I—VII @ /8/ each Fasc ee 99 ee Vishnu अध, (Sans.) Fasc. I—II @ /6/ each ०१ is Vivédératnfkara, Faso. I—VI1I @ /6/ each oe ee oe Vrihannféradiya Purdéna, Fasc. I—1V @ /6/ a Yoga Sutra of Patanjali, (Sans. & English) Fasc. I—V @/14/each .. The same, bound in cloth an ०५ oe ०७ Arabie and Persian Series *Alamgirnémah, with Index, (Text) Fasc. I—XIII @ /6/ each ee Ain-i-Akbari, (Text) Fasc. I—XXII @ 1/ each तवि Ditto (English) Vol. I (Fasc. I—VIT) .. 9 Akbarnamah, with Index, (Text) Fasc. I—XXXVII @ 1/ each Bédshébnamah with Index, (Text) Fasc. I—XIX @ /6/ each Beale’s Oriental Biographical Dictionary, pp. 291, 4to., thick paper, @ 4/12; thin paper. Dictionary of Arabic Technical Terms and Appendix, Faso. 1—-XXI @ 1 ach oe - । ed व (४४), Fasc. I—X1V @ 1/ each Fibrist-i-Tuei, or, Tusy’s list of Shy’ah Books, (Text) Fasc. I—1V @ /\2/each .. oe oo Futah-ul-Sham Wagidi. (‘Text) F I—~IX @ /6/each .. ०७ Ditto Azédi, (Text) Fasc. I—IV @ /6/ each we ७ Haft Asman. History of the Persian Mansawi (Text) Faso. I ६6 History of the Calipbs, (English) Fasc. I—VI @ /12/ each 8४ Iqbélnémah-i-Jahangiri, (‘Text) Fasc. [- 111 @ /6/ each $ Igabah, with Supplement, (‘Text) 49 Fasc. @ /12/ each... Mufsir-ul-Umara, Vol. I, Fasc. I—IX, Vol. II, Faso. I-IV @ /6/ each | Mughazi of Wagidi, (Text) Fasc. [-- ४ @ /6/ each oo ee Muntakhab-ul-Tawérikh, (Text) Fasc. I—XV @ /6/ each 6 Muntakhab-ul-Tawér{kh (English) Vol. II, Fasc. 1—IV @ /12/ each .. (Turn over) Ane 88 © = अ ४० © ७> &@ © © +~ @> © > © + © [ = —s os i 00 0 te © OO 00 00 me ॐ ॐ b= | क b= QR to GW Od Pp b= bad peas bdo 0 69 ॐ @ ¢ ° ॐ @ = 8.8 सि कयो. | 9 ~ 0 @ 68 ।# = CO Ww मै ००० 2 @ © SCO © pornos 1. jl. ०० 6 N.B. All Cheques, Money Orders &o. must be made payable to the + Troasure Muntakhab-ul-Lubéb, (Text) Fasc. I—X1X @ /6/ each Mu’égir-i-’Alamgiaé (‘Text), Fasc. I—VI @ /6/ each Nokhbat-ul-Fikr, (4७४४) Fusc. I 5 इ re ee Nigém{’s Khiradnamah-i-Iskandari, (Text) Fasc. I and Il @ /12/each.. Buy dty’s 1६487, on the Exogetic Sciences of the Koran, with Supplement, (Text) Fasc. II—1V, VII—X @ 1/ each ae es ५७४ Tabaqét-i-Nagirf, (Text) Fasc. I—V @ /6/ each Ditto (nglish) Fasc. I—XIV @ /1/ each Térikb-i-Firds 3116101, (‘fext) Fasc. I—VII @ /6/ each Térikh-i-Baihagi, (‘'ext) Fasc. I—IX @ /6/ each Térikh-i-Ffrozshébi, Fasc. I—I1I @ /6/ each Wie o Ramin, (Text) Fasc. I—V @ /6/each =, , i + 2787080, Vol. I, Faso. I—IX, Vol. Il. Fasc. I—VIII @ /6/ each.. ASIATIO SOCIETY'S PUBLIOATIONS. Asiatio Rusgpancugs. Vols. VII, 1X to XI; Vole. XIII and XVII, and | Vols. XIX and XX @ /10/ each .. Ra. Ditto Index to Vols. I—X VITI = (६ Proosxpinos of the Asiatic Society from 1865 to 1869 (incl.) @ /4/ per No. ; and from 1870 to date @ /6/ per No. | JournaL of the Asiatic Society for 1843 (12), 1844 (12), 1846 (12), 1846 (5), 1847 (1५), 1848 (12), 1850 (7), 1851 (7), 1857 (6), 1858 (6), 1861 (4), 1864 (5), 1865 (8), 1866 (7), 1867 (6), 1868 (6), 1869 (8), 1870 (8), 1871 (7), 1872 (8), 1873 (8), 1874 (8), 1876 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882 (6), 1888 (5), 1884 (6), 1885 (6) 1886 (8). @ 1/ per No. to Subscribers and @ 1/8 per No. to Non-Subscribers, N. B. the figures enclosed in brackets give the number of Nos. in sach Volume. Oentenary Review of the Researches of the Socicty from 1784—1883 .. General Cunningham's Archwological Survey Report for 1863.64 (xtra No., J. A.8. B, 1864) oe oe ee eo eo Theobald’s Catalogue of Reptiles in the Musoum of the Asiutic Sovivty 1) व. 4 9. B., 1868 ध 8 es a Catalogue of Mammals and Birds of Burmah, by E. Blyth (Extra No., J. A. 8. B., 1875) sis ५ ध न Sketch of the ‘lurki Language as spoken in Eastern Turkestan, Part II, Vocabulary, by R. B.S hae (Extra No., J. 4.3. B., 1878) i Introduction to the Maithili Language of North Bihar, by व. A. Grierson, Part I, Grammar (Extra No., J. A. 8. B., 1880 ४ ^ Part 11, Ohreatomathy and Vocabulary (Extra No., J. 4. 8, B., 1883)., Anis-ul-Musharrahin ~.. ४3 । Oatalogue of ‘Fossil Vertebrata ze es Catalogue of the Library of the Asiatic Society, Bengal es ee By Tevlor and Analysis of the Mackensie Manuscripts by the Rov. . Taylor .. ०७ ie rr a Han Koong ‘sew, or the Sorrows of Han, by J. Francis Davis Iptildh&t-ug-Sdfiyah, edited by Dr. A. Sprenger, 8vo. ss 9४ 10६50, a Commentary on the Hidayah, Vols. II and IV, @ 16/ each ., Jawami-ul-’ilm ir-riydzi, 168 pages with 17 plates, 4to. Part I Khizanat-ul.-’ilm १ ४ | Mahabharata, Vols. IIIT and IV, @ 20/each = ,, os ae Moore and Hewitson’s Descriptions of New Indian Lepidoptera, Parts I—III, with 8 coloured Plates, 4to. @ 6/ each ee Re Purana Sangraha, | (Markandeya Purana), Sanskrit ०9 + Sharayu-ool-Islam ee ee ee ee oe Tibetan Dictionary by Osoma de ह 658 ४3 ध a Ditto Grammar 29 38 ee ee ec Vuttodaya, edited by Lt.-Col. ७. E. Fryer es me es Notices of Sanskrit Manuscripte, Fasc. I-—X XII @ 1/ each ०, Nepalese Buddhist Sanskrit Literature, by Dr. BR. L. Mitra ., Asiatic Society” only. [ad = manors pe © BO ag @ <) @8 ae क ee eo | । ऋं © ५ © 9 0 ‰ +> +. OD © $> ०० 9 mt | र ` ©> "== ६२ ॐ @ © ॥=~ € 06 Ss & to —_ € @ 2 € € € € eeeoocq@moe @€ © @ © @ॐ @ @ 0 0 r [म 4h aim BIBLIOTHEGA INDICA + 16 (01.1.ए07107 OF PRIENTAL — PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New Series, No. 695. ~ ts ee ie — * i) = ~~~ = es c ‘i — - ‘ । J # ॥ त ~. ——- ae” 7 = ah ~ ( 1५.1५4" वह Ms ॐ 3 = - > <~ ४-95-2 3 ५ = {> ee | >. ST 1.1 ^ 1 A, न्यायकुमुमाश्जलिप्रकरणम्‌ ग्धाया चायपदाद्धितश्रौमदुदयनाचाय्यविरचितम्‌ मरामडोपाध्ययरदचिदत्ष्टत-पमकरम्दोद्धासित-वडमानोपाष्यायभ्ररोतप्रकाण्सडितम्‌ | NYAYA KUSUMANJALI PRAKARANAM EDITED BY | MAHAMAHOPADILYAYA CHANDRAKANTA TARKALANKARA VOLUME I. FASCICULUS II. 4 yCALCUTTLA : | PRINTED BY 0. H. ROUSE, AT THE BAPTIST MISSION PRESS, AND PURLISHED BY THB ASIATIC BOCIRTY, 67, PARK STREET. a 1888. LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE AASIATIC SOCIETY OF PENGAL, No, 57, PARK STREET, CALCUTTA. AND OBTAINABLK FROM THE SOCIETY'S LONDON AGENTS, MESSRS. TRUBNER & 00. 57 AND 59, Lupearr Hitt, Lonpon, E. C. OOO LT BIBLIOTHECA INDIOA. Sanskrit Series. Advaita Brahma Siddhi, (Sans.) Fasc. I 9 as Rs, Agni Purana, (Sans.) Fasc. I—XIV @ /6/ each १9 Aitareya Aranyaka of the Rig Veda, (Sans.) Fasc. I—V @ /6/ each Anu Bhéshyam, (Sans.) Faso. I ad an 6 i Aphorisms of Sépdilya, (English) Fasc. I a ‘a Aphorisms of the Vedanta, (Sans.) Fasc. ITI, भश @ /6/ cach Ashtaséhasriké Prajp4péramité, (Sans.) Fasc. I—VI @ /6/ each Asvavaidyaka, (Sans.) Fasc. 1—V @ /6/ cach .. se क Asvalayana Grihya Sutra, Faso II—1V @ /6/ 6९6) Ke ४ Atbarvana Upanishad, (Sanekrit) Fasc. 1—V @ /6/ each .. ee ^ ९१०१६०४ Kalpalaté by Kshemondra (Sans. and Tibetan) Vol. I, Faso. I Brahma Sitra, (English) Fasc. I... Bhamatt. (Sans.) Fasc. I—VIII @ /6/ न्म्ल =, ०, Byihad Aranyaka Upanishad, (Sans.) Fasc, VI, VII & IX @ /6/ each | Ditto (Knylish) Fase. II—ITL @ /6/ ouch Brihaddharma Paranam, Fasc. I es ie 90 Byihat Sau 11६6, (Suns.) Fasc. II—III, V—VII @ /6/ each., Chaitanya-Chandrodaya Nataka, (Sans.) Fasc. II—ITI @ /6/ each ae Chaturvarga Chintamani, (Sans.) Vols. I, Fasc. 1—11; II, 1—26; III, 1—19, @ /6/ each Fasc. se । , 000६9006 8 Upanishad, (English) Fasc. II Dasarupa, Faso. II and 111 @ /6/ 6 2 Gopatha Brabmana, (Sans. ) Fasc. I and II @ /6/ each Gobhiliya Gyihya Sutra, (Sans.) Fasc. I—XII @ /6/ exch - Bindu Astronomy, (English) Fasc. I—ITI @ /6) each Kéla Médhaba, (Sans.) 17५56. I—IV @ /6/ Kétantra, (Sans) Fasc. I—VI @/1lz/ each... Kathé Sarit Sagara, (English) Fase. I—X1LV @ /12/ cach Kaushitaki Brahmanapanishads, Fasc. II aa Kirma Purana, (Sans.) Fasc. I—VII @ /6/ cach Lalité-Vistara (Sans.) Fasc. II—VI. @ /6/ on Lalita-Vistara, (English) Fasc. I—III @ /12/ ९१९४ Madana Périjata, (Sans.) Faso. I—III @ /G/ each Manutiké Sangruha, (Sans.) Fasc. I—II @ /U/ each Miméwsé Dargana, (Sans.) Fasc. II—XIX @ /6/ each Markandeya Purana, (Sans.) Fasc. LV—VII @ /6/ each Nayavartikum, (Sans.) Fasc. I a ae Nryisiwha ‘l'apani, (Sans.) Fasc. I—IIT @ /6/ each “a be Nirukta, (Sans.) Vol. I. Fasc. I—VI; Vol. II, Fasc. I—VI; Vol. III, Fase. I—VI; Vol. IV, Fasc. I—V @ /6/ euck ॥ ५०८. Nérada Smriti, (Sans.) Fasc. I—III @ /6/ Nyaya Daréana, (Sans.) Fasc. [1 =, , ee ०५ क न (५ Elements of Polity, By Kamandaki, (Sans.) Faso, II—V @ e@ ee ee ee Nyéya Kusuménjali Prakaranam (Sans.) Vol. I, Fasc. I Narada Puncbaratna, (Suns.) Fasc. 1V ०७ ee ४ Parifishtaparvan (Sans.) Fasc. I—1V @ /6/ each ४८ (Oontinued on third page of Cover.) oad —mcouwe OCF @ K~OMmMOOM DH NOC aH — PO € ॥ = ‰ =» € © © © * ७९ @ © © @ ^© 5? ~ 8 DAD @ ९० @ ¥ "० ७ Te NT a Pe a ५ ,.* ` 2.५ ^ \ ae aS 0 9 + | | Jul 1( lho? | प्रथमः Haw | 7. ` यते। तच न हष्टवैगृ ण्यसुपलभामहे | नापि इष्टसा- FAA सम्भावनीयं, ` तस्ये तवन्मा चाथैत्वात्‌ | ग वेति सामान्धतः। विशि त, (रवहिरोषलकूला दिष्ाती निय भावभूतधमेवान्न वां ;! करतलानससंयोगौ व° तादृधमेमवार्थ म वा? BAT तथा प्रसिद्धः। (रश्रसुकरलेश्चं कोयमिवयापः भावप्रतियोगिलं॑ कारणतेदवच्छेदकोभयसाधारंशमिति भाधसिद्धा- माप्रसिद्धौ । शरथापत्तौ दृषटादृष्टान्यतेरवैगुषेनन्धयौपप॑त्तिं fa राकरोति तंचेतिं। दाहकोष्णस्यभस्य पूर्ववध्यादििधैः। भ चे भन्तादिना सएव Ariat, पुरषानरेणौ्ययाभवीरितिं भाविः | तस्येति । श्रदृष्टस्यं इ्टसाक्यमाजार्यलवादिन्यवैः । ` भनु UTE, अध्ययमतुष्छलेऽेकच फलाभावे, बेग्ध्या- ayaa चीादृष्टेविशम्नो इृषटोदृष्टोपसंहारे त्यपि | मैवम्‌ | * संयोगवान्‌+- इति ate go | (९) दाहाुकूत्वमच amafagquag | तादृशेति दाङुकूलातीन्रि- येयः | खन्न च संयोगत्वेनार्थान्रवारखायावीखियेतिं। ` : (२) ara यदि ्गगकत्वं तदा तग्भतेऽपसिडान्तः, खथावण्डेदकैतवं ` तदाऽस्मन्भतेऽपसिदिरिल्यमयानुगतमा ङ कायति | anfire का- feat | न च प्रागभावगमंतया निवर्क्तावययात्नि, afrarace- ATATAS तथाप्यदांषाव्‌ | 13 er कसमान्नणौ अबृष्टदिखानो दि a तावज्ञाप्ाुत्पादौ, मष्मा्चपवारणानुपदं दाहा- ATER: । WERT तनाभावात्‌ । अ्दृष्टलनकथ्रौवाच- ` मनादेः घाधारणस्वाप्यचान्वयापक्तेः* । अष्डुचेरेव च तदुत्पादे We मृति तदमावापततेः। अदृषटात्यन्ताभावष् च तज्ाभावात्‌ । करदा चिहाषात्‌। दादादिकायेविशेषे चावदूदृ्टमवधानेऽवण्- मृदश तरतत मेत तदुक्मित्यने । श्रतु म्रा दादपतिपकच्वादृष्टभेदशोत्पादनादाडष्ठाभाव SUT H श्राल्धृक्रारेखा पि तच्चा दाहाभावापत्तिः, परतिनियताग्रिषा- द्यदाइपतिपश्रसेवाृषटश्ानेल कलनात्‌ । भषधिखिप्काष्ादिषु Oanafrarntiem तश्यत््रादनात्‌। अदृषटटविशनषाजितमतिपक- era वा मतिबन्भकंलम | म च दाहाभावकश््यः। मैवम्‌ । तस्रोत्तेवकृगावविगिष्टम्यजन्धते निषमेनादाहइाधिंनखनापदृत्या- TH) ARR ठ. प्रथम्नोपद्धितोपजो अलेन तदुत्पाद्कच्ेव Fret चित्यात्‌ | मतिबन्धकाभावद्ेतुलख् तथाप्यभ्ुपगमात्‌ | * पत्ते, इति we ge | ` †. जज्रापरन्मगसोपेवस्यः-दति इ» ve | t चाप्रतिबन्धकत्माव्‌+-- इति yo ए § नियमेन दाश्चायिनस्तजाप्रदन्धापक्तेः--इति इ» ge | (x) Bde रेववध्रादौषधरेपादाऽदाप्रयोगक्के एषे वदुत्मत्तिरिषि मावः | Waa: स्तवकः | € €. अन्यया, wate विभागः कदाचिच जायेत । नच प्रतिबन्धकाभावविशिष्टा सामग्री कारणं, अभावस्या- कारणत्वात्‌। FBIM | प्रतिबन्धकेत्तम्मकप्रथाग- काशे ख तेन विनाऽपि कावयीत्पत्ते। प्राकप्रध्वंसादि- अन्यथेति | अरविगश्वदवखकर्म॑ष्छपौत्यर्यः । wait दभन कार्याभावस्तदन्यादावभ्युपेयम्‌ | तेन विना तद्भावाधौमदाहाद्भा- वाजुपपत्याऽर्थापत्तेः शक्रिसिद्धिरिति भावः । मनु यत्किञ्चिहाश प्रयोजकाभावस्तच सिध्यति न द्रक्करूपोयद्भावे दाहाभावस्लदभावणव TATA, श्रन्वयाद्यतुविधानादुभयसिद्धलाचैत्यत ATE | ग चेति। तुच्छो रौति | तुच्छलं विधिरूपरहितत्वमज कारणत्वं विधिवलव्या्य- Rrra | म लौकलं (५मौमांसरकैस्तयाऽमङ्गौकारात्‌ | एवाथे स्फुटम्‌ | व्यतिरेकव्यभिचारमा₹ प्रतिबन्धकेति । एकमरतिबन्धकसतत्व तदन्यप्रतिबन्धकाभावे कार्यालुदयादग्यव्यभिचारोऽपौति भावः | सामान्यतोव्यतिरेकव्यभिचारमुक्ता विगशिथमतमाड । प्रागिति । पर- स्यरव्यमिचारेण प्रतिबन्धकाभावहेतुवस् ग्रहीतुमशक्धलात्‌ न तैना- ` न्यथोपपन्तिरित्यथेः। तावतासुपसं्राहकसेकडपाधिर्मास्तौत्यमिमानः। अज प्रागभावेति aswel प्रध्वंसपदगम्याभावविगेषण्तयां प्रागभा- * ततः किञिद्‌ाङाप्रयोनकामावस्तय;- इति ate go (१) मीमांसंकोरिति यथपि तैरमावौ माकरीकरियतश्व, वथाप्यधिः करकात्मकस्यापि तस्याभ्युपगमादेतदुक्षमिलेके । संदेकदेरिभः तेनेदभित्धन्ये | | १०० कुष मान्नलौ विकल्पेन च्ानियतडहेतुकत्वापातात्‌। अकिच्चित्करस्थ प्रतिबन्भकत्वायो गात्‌ | किष्बित्करत्वे चातीन्द्रियशक्तः खीकारात्‌। मन्त्ादिप्रथोमे चेतरेतराभावषस्य asta काय्थानुदयात्‌ | भतेऽतीद्दरियं किष्बिदाहानुगुणमनु- मादक्रम्नद्न््रीयते, यस्यापङुब्वेतां प्रतिबन्धकत्वमुप- वद्ध प्रानैः प्रागित्थेतावन्‌माचसुक्कम्‌ । प्रतिबन्धकलान्यथालपपन्ति- इपाम्नणर्यापन्भिमाहाकिश्चिदिति। परतिबन्धजननं विना प्रति- ARTA YS: । अय शङिनाशरू पप्रतिबन्धजनकलवाण्त्त ताइ । किञ्चित्करत्वदति | प्रतिबन्धकाभावमाचकारणत्वे दुष्ण- MATE | मन्त्रादौति | यदि प्रागभावादिब्बसुममकमभावत्वमेव, तदाऽन्योन्याभावेऽपि तदस्तौति प्रतिबन्धकसल्वेऽपि तदन्योन्याभावमा- दाय ` कार्थात्पन्तिप्रसङ्गः। संसगभिावलश्च aged fread fags: | बिद्धमथेसुपसंहरति अतोश्िथमिति । नतु waned कार्याभाव्थाप्याभावप्रतियोगिलं सहकारिणोऽणस्तौति wa: सह- कारिलाग्युपगमेऽपलि्धाकः, शङ्िमत्कारणं म winftfa स्वोकारा- दिति बिभरिनष्टि। अलुग्राशकमिति । कारएतावच्छेदकमित्यैः | यद्धापढ्कवताभिति । कर्मणः कारकस्यैव संबन्भमाचविवखया षष्ठौ । gare खश्ूपमिति wars तथाच कारणतावच्छेदके प्रतिबन्धके नाशात्‌ सति प्रतिबन्धके कार्याभाव उपपद्यते । नित्या- जिल्यघटितषामयग्यां नित्यकारणशक्रेररत्प खभावतेनानागेऽप्निव्य- प्रथमः Nae | १९०९१ पद्यते, यस्मिश्नविकसे काय्यं जायते, यस्वैकजातीय- त्वादनियतहेतुकत्वं निरस्यते इति | saree | भावायथा तथाऽभावः कारणं काथेवग्मतः। प्रतिबन्धाविक्तामग्री weg: प्रतिबन्धकः ॥१०॥ । न छभावस्याकारणत्वे प्रमाणमस्ति | न हिं विधि- कार णशक्रिमा श्रात्कार्याभावः। Tea पुरुषान्तरस्यापि ततोऽपेर्दाहानु- त्पत्तिः, 0प्रतिजियतकरतलागलसंयोगगतद्‌ाहानुकूलशरक्तर्मा शा दिति भावः। शकष प्रदेश्राकरेऽणुपयोगमाह। TAA । ठणादौनां ्यमि- चारात्कारणत्वमतुपपद्यमानमनुगतसामथ्यैमतौखियं TTT | भावोयथेति। यथया येन प्रकारेशाग्वयाद्यतुविधानेनं , aca TRAY भावः कारणं मतः, तेनैवाभावोऽपि . कांरणम्‌। तथालेऽपि भावलव्याकतं कारणलमिति चयदि ब्रूयात्‌, तजाइ । का्ैवदिति। तद्मेभावोनियतोन्तरव्तिलेन कार्थऽपि ग स्यात्‌; भावलव्याप्यला- त्कायेलस्छ | अरय वैपरीत्यस्यापि खवचलान्न तथा, एवमभावः कारण- मपि त्वस्य भावलव्याष्यलवे मानाभावादित्धर्थः । दितौयामर्थापन्तिं दूषयति । प्रतिबन्धदति । सामग्यन्तगेतमन्तरादयभावविनिगमकंएव प्रतियो गिरूपः प्रतिबन्धः,तत्कारणञ्च प्रतिवन्धकः पुरूषोन तु मष्णादिः स॒ च किञ्चित्करणवेत्युभयसिद्ध मित्थन्धयोपपत्निरित्ययैः | नमु ` © विगमरव,-दति इण qo | i (९) प्रतिनियतेति फलबलेन तया कल्यनादिति art; ` ¦ oR कुषमान्ननौ रूपे तुच्छदति खरूपेणापि तथा, निषेधरूपा- भावे वि्रैरपि* तुष्छत्वप्रसङ्गात्‌ | कारखत्वस्य भावः त्वेन व्याप्तत्वात्तज्निहत्तौ तदपि निवर्तते इति चेन्न, परिवन्तप्रसक्गात्‌ | अस्वयव्यतिरेकानुविधानस्य ख का- रत्वनिश्रयहेताभव्रवदभावेऽपि तुल्यत्वात्‌ | अभा- वस्याव्जनीयतया सन्निधिनं तु हेतुत्वेनेति चेत्‌, qa | प्रति्योगिनषरुत्सारयतस्तस्यान्धप्रयुक्तः सन्नि- धिरिति चेत्‌, तुल्यम्‌। भावस्याभावेत्सारणशं स्वरूप WHAT TY मानसुकमित्यतश्राइ न होति । तुच्छलं हि भाव- निषेधक्ूपलदुक्तम्‌ । तच्वामयोजकमन्वया दिरदितनस्योपाधिवात्‌ | लचान्यतिषेधकपनेत्नैवाकारणवव, भावस्साप्यभावनिषेधरूपत्वेमाकार- WATT | WHAT त्न्लमखरूपलं, भावश्च खरूपमेवेति- मतं, merase wats | परिवन््रंति। कारणलमभावत- श्याणभिति भावः। कारणं न स्यादिव्ययेः। नियतपूवैवन्तित्वमानं कारणत्व, तच्चाभावेऽप्यसलोति भावः। कारणतवग्राइकमणुभयसाधा- रएमित्याद । अन्वयेति । न च सरनाविशिष्टस्य कारणं, जात्या देरण्तत्वापरातादिव्ययेः । भावस्येति । श्रन्वयाद्यतुविधाने aeisa- भावषन्निधिराकाश्रस्येवान्यथासिद्कदत्ययेः | qefafa । अभावस्यैव कार णवे भावषल्िधिसथेत्येव कि ख्यादित्धयेः। प्रतियोगिममिति। * विधेरेव,ः-दरति ae ge | प्रथमः वकाः | १०४ मेवेति चेदभावस्यापि भावात्सारणं वरूपाश्नातिरि- WA) तस्मात्‌ यथा भावस्यैव भागाजनकदति नि- यमेऽनुपपन्नः, तथा भावरव अनकडत्यपि | काश्यमयेा- fase: | प्रतिबन्धकेत्तम्भकप्रयोगकषाखे तुं efi THAT स्यात्‌, यदि याहे सति rea qeaerew- र्व HONS स्यात्‌। न त्वेवं, तदाऽपि प्रतिपकछषस्याभा- वात्‌ । असत््रतिपक्चा fe प्रतिबन्धकाभिमतेामन्त्ः प्रतिपश्चः। स च तादश नास्येव। weet नासौ विधुल्धार णपरयुक्रसजिधिरभावसेत्यन्यथासिद्ध इत्य चैः । तुखमिति। भावख्याप्यभावोत्छारेणंप्रथक्रः भोऽयन्धयासिद्धः खादित्यचैः | अभिा- वसखापौतिं | भावाभंवथोः @euaa मिथो विरोधो न cherce- मन्धदिल्युभयखमानमित्यथेः | tery ङद्यसंयोगाभोव॑श्य गतौ, श्रतुपलंसेखाभाव्ामे, विहिताकरणखछ प्रत्यवाये, मिहषवश्च बेद- TATA जनकलख् मौ मांसरकैरपि खौकारादभावस्य कारष्वा- मभ्युपगमेऽपसिद्धाकदति Cee । ware इति । प्रमाणाभावा- दिति शओेषः। प्रतिबन्धकेति। त्रापि प्रतिबन्धकस्ांभावोन तु mantis ने व्थतिरेकव्यमिचारदत्यथेः। गु प्रतिबन्धकोन्तम्भक- we कथं प्रतिबन्धकश्याभावदत्यतश्राह । श्रसत्मतिपशोरोति। खकम्भकाभावविशिष्टोयः प्रतिबन्धकखस्याभावः कारणं, सं चोभथ- सद्भावेऽपसगत्यथेः। प्रतिबन्धकामिमतदति। प्रतिबन्ध॑एवं प्रति- बन्धकाः, खार्यं कः, तच््ेमाभिमतदत्धथौऽतो नं विरोधः। यस्लितिं १०8 . ` ` RUA . प्रतिप्र्षः | ` तापि fase सन्येव त्रि्ेषण्माबाभाव- स्त्र स WAAAY सामग्रीति चेत्‌ । न, विशिष्टस्याप्यभावात्‌ | न fe दण्डिनि सत्यदण्डाना- मन्येषां ana: किन्तु cannes केवलस्प्रेति युक्तम्‌ घ्रा हि क्रव्लदण्डसद्गामे उभेग्रसद्भावे दयाः ध ७ ५ ` {~ । # कार्याभावोजञेयं प्रतिपचलं कायषत्ते. नास्तोत्यवंः। तथापोति | द्रनोन्तभकाभावे eff प्रतिबन्धकस्ाभावस्तज विगेव्यपम्रतिबन्धक- सेवाभावः ` कारण्ठम्‌, यज तु प्रतिबन्धकसद्धावे सत्युन्तमकमद्भावा- त्कायै, तजोग्तम्भकाभावस्छ विशेषणस्याभावएव कारणमिति शमयौ- मेदद्त्यथैः।.- विशिष्टस्ापौति । विेवष्टाद्यभावे wy विधिष्टा- भावोऽप्स्तोति स्रएवासुगतः कारण्णमित्धषेः। तरेवोदाशरणेनेाप- पादयति । ज़ दौति। ciety सत्थदष्डानां दष्छाभाववतामन्ये eran: किन्तु द ष्डाभावस्येवेति न, किन्वभावोऽख्येवान्येवाम- चौतिःखोकसिद्धं इत्यथः । तदेव Geet चथा रोति । पुरुषे दष्डामाववेगिष्' RAE प्रतिबन्भके ठललम्भकाभावषेगिष्डम्‌ | यया . केवशदष्डखद्भावे विशरेषण्विगेम्योभयाभावात्‌ दष्फपुरुषखद्गावे विगेषणदष्डाभावविरहादुभवाभवे. rage केवखवि- FETT ATA SATA SATA UTA ATTA तिषिद्धः, तथा केवलोन्तम्भकसद्भावे विशरेषण्यविगरगव्यद्याभावादुन्तम्भकप्रतिबन्धकसद्भावे विररेवशो म्भकाभावविरहादुभयाभावे च ` विगरग्यप्रतिबन्धकाभावात्‌ प्रथमः WIM: | १०४ भावे वा केबलपुरुषाभावः सर्व्यनाविशिष्टः, तथा केव- लात्म्भकषसहावे प्रतिबन्धकेत्तम्भकसदावे दयाभाव वा उन्तम्भकाभावविशिष्टप्रतिबन्धकाभावोऽनुगंतो विगरेषणाद्यभावन्यापेको- दारहैकारणमिद्यथेः | मनु विशिष्टं नार्थान्तर, da तदभावोऽनुगतः खात्‌, किम विश्रषविशेव्यसबन्धादति वेषां प्रत्धेकाभावस्य ace सामयौ- भेदस्तदवस्ः। ग च व्यासख्यप्रतियो गिको(ऽन्यएवायमभावः, Fe प्रतिबन्धकसत्वेऽपि तदभावादाहापन्तेः । एकंसंत्येऽपि इयमिह नास्तोति wate: | तस्य अमुदायविरोधिनोयाव्षसुदे। यिंसं्॑एवं विरहात्‌ । तादुशाभावानभ्यपगमेाच्च । व्थासव्यटन्तिधर्मसमानाधि करणप्रतयेकेययेवसितप्रतियो गिकाभावादेव TATA: । (१) खन्यरवेति पल्येकीमयाभावादन्धरव प्रेकामावंापकोऽयममाव- इत्यथः | ासन्यटत्तिघर्ममावच्छित्रो्म्भकामावप्रतिबन्धकप्रतियो- भिकामावत्वेन कारणत्वम्‌, तदुमयमाचप्रतियोगिकताटृशाभावत्वेन वा? आये दोषमाह केवज्ञेति | उत्तम्भकाभावविशिमथिसद्भा- वे$पि घटादिकमादाय तदुमयप्रतियोगिकतादृश्रामावसक्वादाशा- पक्तेरिव्यथेः | णवं इयमितखनेकोपलच्बम्‌ | Garay लीलावती. wart चयमिति पाठः। खनये लाह तादृशेति | wate सामा- न्याभाववदुमयासृत्त्वे व्ासच्यप्रतियो गिकामावोऽप्यभ्युषगन्तुसुचित- रव अन्यथा यावदिशरेषाभावैलदन्धयासिद्यापक्तेः | तथापि तेतु उन्तेजकविशिटमणिसत्वेऽपि दाषोग anteater दूब अम्‌ | 14 Req कुखमान्नणौ ¦ . अथ विध्मिहविरोधिलमेवालुगतं विग्रेषष्ाद्चभाव्रानां कार्ष तावच्छद्रकं, श्वच विशिष्ठ न तज तदभावद्ति बहानवस्छागमिजमख विरोधस्यारुभवसिद्धल्लादिति चेत्‌ । न। ख fe परस्मराभावरूप- तत्रा, परर्मराभावव्याप्यतथा वा, तदाचेपकतया वा? नाद्यः, विग्रषणाद्यभावख्य प्रत्येकं विश्िष्टाभावतया तत्मव्येकाभावाभावस्छ विगनेषषादे विभिष्टलापत्तेः। तदभावाभावख्य तत्वात्‌ । न चोभया- भादाभावपएवोभयं fafre* तथा सत्धभावदयस्छ विशिष्टाभाव अ्द्येकाभ्नावादििष्टाभावग्यवहारानापन्ेः । नागधौ । विगरेषष्णा्च- भावस्च विशिष्टाभावत्रे तदव्या्यलात्‌, तदनापेखेपकलाश्चां । अभेदे तवोरकावात्‌। wa विचिष्टानतिरेकेऽपि प्रतियो गिभेदादिव प्रतियोगिता- वण्डेद्‌ क विश्रेषणमेदादष्यभावोमिद्रते | यथा वायौ एयिग्धादि- अयप्रत्येकङूपाभावे fafyast ewerafeqa तस्याभावानिख- दाद्ायौ ऋपं न व्रेति Swe) एवसुन्तमकाभाववन्वेन Fart नामभावः प्रतिवन्धकख्वेऽप्युक्रभकाभावविरहादच्छवेति बएवानु- गतो तुः स्यादिति Sq । न । एवं चणरूपातौतविशरेषण्णवच्छिल- पलेन प्रतिचशं चटादिनाओे (चणभङ्गापन्तेः प्रत्य मिश्चानानुप- * नच्ोमयामावाभावविषशिदधम्‌,- दति ate ge | + तदभावग्थाप्यत्वादतदाद्ेपक्षत्वाच्च,- इति ate | (९) qangfa wate तादृद्रदशमद्ो न दोषावहः fer faite , . तावन्ेदकावच्छ्रप्रतिवोनिकणव aw, awfy प्रबभिन्ानाव्‌ प्रथमः Grae: | १०७ wae’) रण्डिवावख्ायां बलोऽवमाङोत्‌ पुरषरत्यारौ fate वति शविगेवे रौति ara केषश्ाद्यभावसखेव प्रतौतेः | (Owes विगरेवटावक्डिन्नप्रतिथोशिको विश्रेखाभावषएव विज्िष्टाभावः प्रव्येशा- भाबानुगतो इेतुरित्यपाशम्‌ | | अनरास्मव्यिटचरणाः । (र विशेषशमिगेययोः संबन्धादिशिष्टष्यव- ee क [मी 1 * प्रत््तागुपपतसिशख,- दति wo ge! समवाग्यादिनाज्ञामावा्च न घटादेर्नाशः fay विेबवस्येव | भ च विक्नेषखनाशलामयरोव विरेष्यनाशिका, fearon रिबचंः। (१९) wazafa प्रतियोगि वावच्छेदकमेदस्यामावमेद कत्वामावादिग्यथैः | द्यपि yates, तथापि पुष्य fatter waza विेषलान्तर विर. हादमावडयक्घ, संप्र्विद्यमागविेष्यकाभिप्रायेणोच्यते दति न दोषः। (२) विररेषखविद्येष्ययोरिति यद्यपि यक्किश्षित्‌ संबन्धाभावो न विशिशा- मावोऽतिप्रसङ्धाटिति विेषवविरेष्योभयप्रति योगिकसंबन्धाभाव- Ul वाच्यः, तदभाव विद्येषणविश्धेष्योमयप्रतियोगिल्वरूपविशै- बामावात्‌ कचिदिरेव्याभावादितखनमुगमसदवखयरव अधिकच्चानु- मागप्रकारे zauqe, तथापि विरेषावच्छित्रिविगेष्याव्यन्तामाव- स्येति विप्मितमनुमागप्रकाग्रे ब्दम्‌ | कि, यदि संबन्धामावो विशिद्धामावसतदा भूतलादौ दख्िमि सपि नेर दशख्छोति प्रलय. DIE, दश्छएरषसंबन्धस्य दखधपयबोमयमाजभिषटतया as तदानी- मपि तदमावात्‌। न च भूतलावच्छित्े gat विश्रबशसंबन्धाभावः स इति भरूतशस्याथिकरक्कोरिप्रवे् इति वाच्यम्‌, तथा सति विेव्यामाने तादृणवुद्यनुदयप्रसङ्कात्‌ । सद्ञादिग्ेषवविचेष्यतदु- ६०८ कुषमान्नलो , हारइति. ant: . सबन्धाभावादिग्रिष्टाभावव्यवहारः । .यतोयद्श्यव- इहारस्तदभावाकदभावव्यवहरस्योचितत्ात्‌ । “अतएव यज यच्छ संबन्धः सएव तजर तच्च वे भिष्छमिति मागतुगमः। afee प्रति- TABATA ATA: संबन्धाभावः प्रत्येकाभावब्यापकाऽनुगतो"दा- Weta: |. way प्रतिबन्धकोकरम्भकाभावयोः ंबन्धोनास्तोति Wala: । ज्ञ चेवं प्रतिबन्धकोन्तममकाभावौ यज तजा पिदादापन्तिः, श्राभावाधिकरण्योर तिरिक्रखबन्धाभावादिति वाच्यम्‌ । (तदभावे $पि ख्लरूपसंबन्धस्य भावात्‌ । श्रय तदुभय्रूपाभावस्य Yaw तद्‌- भयाभावेोन्तमकसत्वएव दाहः स्यात्‌, प्रतिबन्धकाभावोन्तेजकयो- रेव तदुभयाभावङूपल्वादिति चेत्‌ । म । (रखबन्धाम्तरं विना विशिष्ट THC सखरूपसबन्धवात्‌ तदभावस्य च प्रतिबन्धका- भावे प्रतिबन्धकोन्लम्भकसद्भावे तदुभयाभावे वाऽविशिष्टलात्‌ । # yaatatagaat, - इति Bre | मयामावर्व वि्चिद्धामावः । तद्मुगमकश्च विश्िङटधोविषयाभा- am, विग्िरधौविषरयत्वस्य चितयाजुगवत्वेन तदभावनव्वेन तदभावाना- मप्यजुगतत्वसम्भवादिन्बाङः। (१) वर्वेति अच्छस्याप्यननुम वत्वमिति भावः | (२) तदभावे$पीति अतिरिक्सबन्धाभावेऽपौबयः। (३) संबन्धान्तरं विनेवि रवत्‌ प्रन्च्चप्रका्न बास्ावम्‌ । अस्नात. . सि्धसबन्धक्पत्वे अपसिद्धान्तः, तदु पित ख र्पदयातकवे sq- -दोषतादवद्ामिति चिन्न | पथभः Waa! | १०६ (एननु, उन्लम्भकप्रथोगे मंणेरमावोभं प्रागंभावप्ध्यशात्मा; तयोः प्रतिथोग्यसमागकेंलेलात्‌ | म चोक्तन्मकामोवग्रध्वंसप्रयक्ेनेरभका - wary मणेष्वैसणएवेति वाच्यम्‌ । चएभङ्गापन्तेरक्रलात्‌, ष्वंसस्या- भम्तलेगोन्तम्भकापमयेऽपि दारप्रसङ्गा्च, माणयत्यन्ताभावः, कादावि- त्कतवात्‌ । न च विगरेषणाद्यभावप्रत्यासन्निकादाचित्कलात्‌ कादाचि- त्कपरतौ तिकार्यानुदयाविति वाच्यम्‌ । (रप्रत्ासन्तिलावच्छेटकालुगत- धमांभावात्‌। विशिष्ट विरोधित्वस्य च निर खलात्‌ | were: खाव- यवटत्तितया करादौ तदत्यग्ताभावस्छ सदातनलात्‌ मफिषिमवधा- नेऽपि दाहापन्तेखच । मेवम्‌ । (कपतसंसर्गांभावन्यवेधर्यऽ्यवाधित- nate: तुरौयस्टेव तख सिद्धेः । क्र्विशेषवाधतः सामान्यवाधे ञप्ताादिषसंसर्गाभाववैधर्म्यात्‌ ध्वंसखा्विद्यापत्ते। श्रवाधितसामान्य- बद्ध विंगेषाकरमादाय पयैवसानभिति तु ae! Oars इह (१) मज्विति यद्यपि संबन्धाभावस्य सिजान्तितत्वान्भख्यमावमादाय शङ्खा न युक्ता, तथापि वि्रेषणावच्छिन्रविेव्यामावरव fafa इति तात्यग्बविषयीभरूतमते friar तदभिप्रायेण शरङ्धयमिति बोध्यम्‌ | (२) verafeafe मावे वा विष्टेषखामावादेरेब तेन रूपेण हेतुत्व. afeafa ata | (१) तन्मताभिप्रायेखेव सिडान्तमाह लुषेति, पञ्चते शरूपसंबन्धतया Hats तत्सबन्धरूपत्वात्तदादाय शङ्गादिकमितप्या्ः। ` (9) सुतेमेवोप प्तावञुषरूपकख्यने गौरवादि्युश्रयेना. येति | गचोभयपच्ेऽपि संसर्गामावत्वेन तञतुत्वमिति सिञान्तोऽनुप॑षवः Are कुघमान्ननौ बेब्रल्प्रतिब्रत्भकाभावेऽविखिषदत्यवधायीताम्‌। अथे बम्भूतसामम्रीजयमेव किं नेष्यते ! We तद्यभि- पि कि ee a be) तचे घटोनास्तौ fray संसगावच्छिलप्रतियो गिकाभावविग्रेषश्य खति प्रतिबन्धके तजाभावः, स च समवाथावच्डेटेन संसगितयाश्यन्ताभाव- एव । तादृश मण्माद्भावोघटाभावदश्व गते करेऽपि वर्ते । गचेवं परागभावप्र्वंषयोरष्यसिद्धिरत्थमाभावेनेव कालमेदात्‌ कपाले घटो- नाखोति तव्जन्यबुद्युपपन्तेरिति वाश्यम्‌ । भरत्यनताभावस् FEET काऽपि शच्वान्तदाऽपि घटोभविद्धतौति घटखत्वविरोधिबुद्यापन्तः रतियोमिख्वविरोध्यभावस्लौकारात्‌। न च सणिसंयुक्करेऽपि तन्घं- योगात्यकाभावोऽख्छेव तस्ाव्याणटृन्तिलादिति तजापि दाहापन्तिः, ““खक्नानाधिकरणमरतियोगिखत्वविरोधिनस्शव्य शेतुलात्‌ । प्रइर मा दत्र सावधिमग््रपाठे तु aren cogent ete खकार विषग्रकाश्चच्च प्रतिबन्धकत्बमिति । अथेति । ` विग्रेषषाद्यभाव- जयथटितं सामयौजयमेव away किमनुगतेन विशिष्टाभा- ater: | कायस्येति | अन्योन्यव्यमिचारेणाग्वयव्यतिरेकयोरशक्ध- ^~ a ~ ~ a a IE TE Bac UAT afeNTTATATAPATATAT वधाल्वादिति a ay प्रतिबन्धक उत्तेनकमप्रसिडं तदमावे वि्निष्टामाबल्वा मावेन तद्चात्वसम्भ वादिति arg: | (१) warnfaacata प्रतियोमिवेयधिकरण्छावच्छव्स्ये्धेः | (९) Strwwenfyats शतचानुमाजधक्ाद्रे विपश्वितम्‌ | प्रथमः Vag: | ९१९ SIT | जातिमेदकषस्पनायाष्ड प्रमालाभावात्‌। TAT केनेवापपक्तेः। भावे वा काममसावल्तु का नाहानिः। प्ाक्प्भ्वंसविकल्याऽपि नानियतहेतुकत्वापादकः, a- स्मिन्‌ सति कायं न जायते तस्मि्रसत्येव जायते इत्च संसर्गाभावमाभस्येव प्रथाजकत्वात्‌ | यत्तु संसर्गाभाव- तादाढ्यनिषेधयो्विविेषमनाकलयन्‌ इतरेतराभावेनं प्रत्यवतिष्ठते, स प्रतिबोधनीयः। तथाप्यभावेषु जातेर- ग्ररैलादित्धयेः। भसु तभत्कारणप्रथोष्यादाहे जातिभेदद्ति म व्यभिचारश्त्यतश्राइ | आतिमेदंदति । दाहे वैजत्थश्वं योग्या - नुपललयिवाचितलात्‌ aust चायोग्यजात्यभावादित्यचैः | मसु हणादिणन्याग्निखिव कारंणमेरब्यश््योजातिभेदः स्यादित्यतश्राइ | यचौक्तनेति। गौरवादिति ara: | तत्तेऽपि ग सिद्धागचतिरित्या₹ भावे वेति । विररेषव्यमिचारमपाकरोति प्रागिति । प्रतिबन्धकसंस- गभावषक्स्योपाधेरनुगतानतिप्रशक्रस्य सत्वादितव्य्थः । नन्वन्योन्या- भावव्याटन्तस्य संसर्गाभावतस्योपाधेरभावात्मतिबन्धकसच्वेऽपि त- दन्योन्याभावात्काथै श्यादिव्यतश्राड यख्िति । प्रतिमौधनौयः प्रतिवन्ा बोधनोयद्त्यर्थः। तयाद्यन्यव्यतिरेकाभ्यां यात्निकारण- amie मौमांसकीरपि संखगाभावस्छ कारणाङ्गकारः । were व्ापकसामभ्याः सत््ेऽपि तदन्योन्याभावात्‌ (ष्व्याप्यकार्याभावापननैः | (९) आाप्यक्षाश्ति गचेन्योन्धामावंमादायेष्टापर्तिरिति वायं तथासति खमिचारिणोऽपि तचात्वापततेः। १६२ Raat भावात्‌. WS. MATTIE. . स्यात्‌, अनुपरहीता- ATM कच्च -कार एत्वाबधार शमिति चेत्‌। मा भूखालिः, न डि तदुपणहोतानामेव व्यवहाराङ्गत्वं, सव्वजा- प्राधिमद्यवहारव्रिश्लपप्रसन्नात्‌। रतेन प्रतिबन्धके सत््रपि.तज्जातीयान्धस्याभावसम्भवात्‌ कारयात्पादप्रस- क्रोऽनुत्प्रादे वा ततेाऽप्यधिकं किञ्डिदपेक्षणोयमस्तोति निरस्तम्‌। चथा fe asia सति काय्य जायते अ्थादसति न जायते इति सिते तद्धाबेऽपि तज्जाती- यान्तराभावाख्र भवितव्यं कार्ये शेति, तथेतदपि। अनु- तवापि (भप्रतिबन्धकाभावेऽपि शकरिरस्तौति प्रतिबन्धके तदन्यो- न्याभावमादाय शरङ्किसत्वप्रषङ्गखेति ara: | मा रिति जात्धभावे- ऽपि सखंसर्गाभावलरूपेकोपाधिनेव award: | न च तत्‌ fein, अधिकरणे प्रतियोगिनमारोष्य यज निषेधब्‌ द्धि संसं्गामावोयत्र तु प्रतियोगितावच्छेदकमारोष्य निषेधौ तच ओोऽन्योन्याभावद्यखाहुरवः। ` मतु प्रतिबन्धकाभावोन हेतुः, एक ण्डाग्वये घटोत्य्निवदेक- प्रतिबन्धकशल्वेऽपि तदन्योन्याभावात्‌ कार्थत्पक्यापन्तेः, म हि यावत्कारणत्वावच्छिशं तावदग्वथे कायमिद्यतश्राइ । एतेनेति | eee > = डन (१) प्रतिबन्धकाभावदति सतिसप्तमो । बश्यादाविति we: |) daat मावबद्धबमनुमागप्रकाभरे Fea) प्रथमः Wag | १९९. aera प्र॑तिकरेऽपि, सति व्णातोय न्तिरामावानामः, किष्िरवरत्ादिति। यस्वकिष्वित्करस्येति। तेदप्यसत्‌। साभभ्रीवेकैलयं प्रतिबन्धपदाथीमुखः स चान्न मन्त्रादि रेष, भत्वसौ प्रतिबन्धकः „ ततः किं तस्या किश्ित्कदत्वेन्ः तत्प्रयथेक्तीरसतु प्रतिबन्धारः, ते चं किष्वित्काश्वेति। किम॑सभच्जसम्‌ | ये तु बयुत्पादयन्ति, कार्या ुत्पाद्रकं ~= = भ~ Ne ee ok oe 2 . श्रभावकारणवाङ्गगोकारेण। यथा बौजजातौये सत्यपि बौजानारा- फामभावादङ्करेण म॒ भाग्यमित्ययक्त, तयेद मपौत्यथैः। प्रतिबन्ध- कलवावच्छिलप्रतियोगिकः प्रतिबन्धकसामान्याभावंः कारणम्‌, Gy याव॑दिशेवाभावं नियतदति नैकप्रतिबन्धकसचे तंदन्याभावात्‌ कार्थी- त्पत्तिः । यंदा, प्रतिबन्धकाभावलेमै म कारणतम्‌, satay चात्‌ । (“कारणौश्वताभावप्रतियो frre प्रतिबन्धकात्‌ । ' कि (रमण्धाद्यभावक्ूटस्य । स च तच नाश्येवेति भावः । सुश्थंदति प्रतिबन्धपद श्य खामभ्यन्तगेतकारणएविगमाथला दि त्यथः । ये लिंति। (९) कारौग्ढतेति न च कार्ग्यानुत्यादणगकल्वं तदिति नान्धौन्धाख्रयइति वाच्य तस्यानुपदमेव दृष्यत्वादिति ata: | | (२) मण्णादीति मणिमन्लादिसामान्यामावकूटद्चथेः। यद्यपि ae गणयत्धन्तामावकटस्यापि हेतुतया न छतिख्तथापि मखिवविच्ि्नः प्रतियोगिकसामान्वाभाव्येकलेन लघुत्वादधेतुलमिति मन्तव्यस्‌ । 1 15 कुसमान्नणौ ६६४ प्रतिबधद्ति । . तेः प्रतिवन्धमङ्न्येत्तशव प्रतिबन्धक्रा- इत्लं भवति। Tie, TARTS! प्रागभ्नावोबा स्वात्‌, तश्व क्रालान्तरप्राप्ि््वा ! न YS, तस्यातुत्या्- त्वात्‌। न हितीयः, कालस्य खरूपतोऽभेदात्‌ | तदुषा- AY MAA CAT खक्रारखाभीतत्वात्‌। प्रागमावाः PRR ATRIA चेक, AT पूवेमपि तस्व भावात्‌ । AWA, सामब्रीतत्काय्थयोः पौव्व- पव्येनियमात्तदभावयारपि पूव्वापरभाव STAT । ATH का्राहुत्पाददेतता मन्त्रा दिरोव प्रतिबन्धकरूत्थस्छित्धथेः। UMN | काञ्ञपरागभावद्षरूपातिरिक्रायाख्माैेरभावात्‌, FETS च agree दित्यः । प्रागभावावच्छेदकेत्यव कर्मधारयः । का- लोपाधिमात्स् मन्त्रा्यजन्यलयेऽपौति We) शोके कारणाभावात्‌ areata -हेतुपदचन्नौप्रयोगचेपवारिकदत्याद | तस्मादिति । guftfanrs, श प्रतिबन्यकाभावः कारणं 4 वा शक्तिः, किन्तु तनत्काल्लौनदादविशेषं प्रति तत्तत्काखप्रतिबङ्धेतरवकेः कारष्लमिति प्रतिबन्धकाभावः कारणतावच्छेद कोदणष्डलवत्‌, म कारणम्‌ | आकाशादौ लेकव्यक्रिके कचित्‌ प्रतिबन्धेऽप्यन्यच शष्दो- त्यक्तेरतथाल्ऽपि Hasta ayy कारणलमित्था्ः । तज । दक्छङ्युकयक्रतेन कारणते प्रषकाम्मृच्छेदापत्तः | शअन्वय्यतिरे- कतौखेनोभयस्वापि Wea विनिगमक्राभावादित्यस्वापि aw Wea! Sas: | ६६४ वस्तुतस्तु तुख्यकाशत्वमेवेति नायं पन्थाः | न चेदेवं, शक्तिस्वी कारेऽपि कः प्रतोकारः। तथाहि, प्रतिबिन्धकेमे श्ह्छिव्या विनाश्यते, तदम्म वा, VAT वा जग्धते,म sara वा किमपीति we: । तजाकिष्डित्करस्य प्रतिब- ARABI: विपरोतधम्धान्तरजनमे तदभावे सत्येव काययेमित्यभावस्य arcuate | प्रागभावादि- विकश्यावकाशश्च | तिना तदभ्मेविनोशओे वा पुन- रतम केन तश्लमनेऽनियतद्ेतुकत्वं, पूवं खरूपोत्पा- दकादिदानीभुनम्भकादैत्पत्तेः। नं चे Satara fae. तया तुख्थजातौयत्वाशेवंमितिं sae, विजा तीयेषु समामशक्तिंनिषेधात्‌। नं चं प्रतिवैन्धकशक्तिमेवोलतम्- कोविङ्खदिं म तु भावशक्षिमुत्पादयतिं शति सामनं, लात्‌ । (“यङ्क वत्वमवगम्येव ay यदवगमण्च्र aw तरवच्छेद- कलात्‌ । प्रतिबन्धकाभावमनवगम्यापि बङदादेत्‌ लावगमात्‌ | waar शक्तिखोकारेऽपि लदुक्रदोषदत्याहं। न चेदेवमिति। तद- भवे विपरीतधरमाग्तराभावे । पूर्वमिति “नित्ये नित्यैव खा शक्ति रनित्ये भावहेतुजा"- दति पराभ्युपगमा दिग्धथैः। विजातौयेखिति। (१) यञन्भवस्वमिति रव एदव्छत्वमपि सहकारि स्यादिवक्षममुमान DAT गम्‌ | | ९६ wegen । कालविशेषालदुत्यरे लहेना- 'भियतदहेतुकरत्वभिति । { न" ¢ , ° ५ $ | . Met a इ) निलय रपरादवरणऽगव्वनेति भावः । तंदनुतपा- रिति ^ 'परतिनेन्धेकेगे "वद्धिशद्ि्नाशादुःसेजकेन प्रतिबन्धक fire RA ' पुभर्करौ अक्िने "छात्‌ 1. पपूरवंस्ताः qwerty डहेतो- carer fcr a ee MO PAG ReTAATT HAs कारषलात्‌, TH AG), Taree तथा. सिद्धम्‌ । भचात्मलश्ुपाधिः, अनधगम्दध्यंस- AMR aa STARA | AWS तया- ताद्वत waren: | विशिख 4, (ऽ पिष्डोग्धतोवह्िः arate iQ) कारणानीति ताद ग धम्मेषन्वेनानिख्ितानि fanart | ,. शेषं प्रारीष कास्यातम्‌ | (२) पिख्खौभूव इति कार्य्यानुकूलत्वं खकार्ग्यायुकू ल्व, तदपि afafan कार बानुकूकत्वम्‌ | तेन कम्मानुकूलद्ितिश्ापकेन गार्यान्तरम्‌। | कम्प्रखि तु बहिः समवायिकारणमिति नेाक्कदाषः। ast खिति waar state तदिति ध्येयम्‌ । खदृवदात्म संयो गोष्स्पश प्रतिबन्धकाभावादिनाऽर्यान्तसवार मायादिष्ादिपदम्‌। waft गदमतेऽभावोऽधिकोनाख्येवेति समवायपदं यथ, तश्ापि भस्स्यार्थन्तरं स्यादिति azure | cere: श्तेवकाः | ३९५. क्खादिष्ातोकियधमसमवाथौ semen, श्रा्धवत्‌ । serene ‘fret वोपाधिः, शयर्गकलादिमति gah साथोश्थापकलत्‌ । (रकरवद्िसंयोगोवा ae: । भेचाह्मले देवयते ater: yea लखयश्रदि साध्याथापकलात्‌ । (रुभश्ार्दिथमर्वदितोवा "वङ्कः दाइजनगकद श्राटर्िदाहानुकूलभावग्तधेमेद्ूल्यः ` दाहांभनकलात्‌, दाद्यासयुक्षाभ्निवत्‌ । भ्रचानुकूलले न च्वितिख्ापकेनार्थारवार- राय, @aa तदभावात्‌ । क्रियाया वेगेनादृष्टवदात्मसंयोगेन वोत्पन्तेः | किमु तथागतोधर्मः सिध्यलित्येतद्येम्‌ । तच्च कारणतदवच्डेदकसाधारणं HAGA । श्रदष्टवदाक्मश्योगवारणथै- (९) acavife ew चादिष्टपदः साध्ये यान्यम्‌ | (२) यड केकत्वेति तत्समवायित्वस्य सति रूप्यखमवायाश्जयलवाथंकतया समवायिद्यशकमादाय तच साध्यवस्वं बोध्यम्‌ | (१) मण्यादिखमवङितदति आदिपदात्‌ प्रतिबन्धकाभावेतरसकलदाद- कारममिमतमिति न वद्यतिरेकेडार्थान्तरम्‌। हेत्वसिडिव।ध- योर्वाराय anf. ast तादृश्रा्न्ताभावेनार्थान्तरपरसङ्कौ jefafansaaary ङत्नतमिन्येके । तिगधं, मावभूतपदेनेव तच्रिरासाव्‌ । केचित्त संयोगदारा वड्िकम्मेखोऽपि दाषानुकूल- तया तस्य च पिष्छौभूत वङावभावादर्यान्तर्वारुणाय तदिति, वस्य च संयोगमाश्छत्वेम तदानीममावारिव्याः। तुः फलोपधागा- माव इति atfafa: |) cere दाद्यसंयोगामाव उमयसिङडः। (8) तेति एथिख्ामेव तदुधगमादिति मावः। न च सिंतिख्धापकस चतुषु star इति गखमाव्यविराध इति वायं वरेधिकमते तथा- लवांदिंति via: | | ULE कुखमान्नणौ afeefa । तर च तव्यनकले मानाभावः । (\का्चरस्ादृष्टजन्य्तन्ना RTT SH | TS तन्छमानाधिकरणगुणकन्यवग्याप्ततवात्‌। श वदधमवदरव्माभिषातजन्यक्रियायां तथा SrA । उष्डस्यश्ं थावतत- wraratfxata | (रतत्वं च साचात्कारनियामकप्रत्थासत्यनाअय- लवम्‌ । (ईपरतिबन्धकाभावनिवारणाय भावश्वतेति | (१) कागस्येति मजु काग्पदं यदि स्यम्दपरः तदा प्रह्लतासङ्कतिः स्यन्द्‌ ` स्यातवथाल्वात्‌, यदि च न्धमाजपररं तदा SATE घटङ्प दअभिचारदवि चेत्‌। न, are यदीय गुकनिनिन्तक्षारखक वत्‌ तदुभयसमानाधिकरखगुबनन्धमिन्वज्न तात्मर्म्ाव्‌ । कपालसरूपन्तु तज्ासमवायिकारखमिति Arete | नचानसंयोयाभावेनेश्चर- च्रानादिनन्धद्धखठादिषु थभिचार इति वायं मूत्तडत्तित्वस्य कां विष्ेभबत्वाव्‌ घटादावौखरसंयोगहेतुत्वस्ये त्वात्‌ | wae लोला. बतीप्रकागे क्छरवेदेव तथोक्तम्‌। waar मनबपाठनन्धविष- geste ग्थभिच्ासे face) अदादारकत्वेन विग्रेववादा, मन्नस्याश्चविनाण्ित्वेनादटदार कत्वात्‌ । मचा विपच्छवाधकाभावः, ्प्रन्यासन्नस्य ननकत्वेऽतिप्रसङ्कादिति fea (२) नन्वतीगश्िधत्वं वदि साचछ्चात्काराविषयत्वं तदा अद्ग्भते अप्रसिडिः, | शौकिकत्वविेषणे परस्य खावकर्थापसिडिरिबवष्याह avaqfa | संयोगाश्चन्धतमघत्ाखन्धमाभयत्वभित्थः। waar विष wore साच्चात्वारख सत्निकषविग्रेषडमिति न खधवि- eater | (द) eatfixan feat irarararfamtany प्रतिबन्धके वि | भट्मतेन aT प्रथमः HAR | ११६ eat । शअनुभानानां विपश्वाधकाभावेनाप्रयोजंकवम्‌ं | उमयसिद्धमतिबन्धकाभावेनेवोपपन्तेः । भ च सवारदंशंनेथमि चारादर््नाभ्यामेव व्याभियहः | साध्ये शह्तिरिक्रेतिविगरेषणाेनेवं हेतुना afegrd तन्तद तिरि क्रे तिविगरेषणएपरणन्परातस्ताष्शानन्त- धर्मसिद्यापन्तेः। म च चटवत्‌ चितिः डितिवदरद्तौश्वरानन्य- TSS । ada नेश्वरलेम दिकटै कत्वेन वा कारएता गौरवात्‌, किन्तु कर्टैलेमेति तदापादकाभावः । प्रतिक्ूलतकं- प्रतिषातञ्च । wana शक्वगुकूलाऽप्यन्या शक्रिरोवं तभ्षदनु- कूशाऽपन्याऽनयेत्यनवस्छापातात्‌ | aah च व्यथेम्‌ । ने चं व्यापके न व्यर्थविगरेषरता, व्थाप्यताय्याहकदव व्यापकताधारकेऽपिं लाघवसतं पकारिलात्‌ । (एदितौयाद्नुमानेषु वहिरिनियाम्थकै- लभुषाधिः। तुष्धयो गकेमलेऽपि शन्दिग्धोपाधिलवत्‌ | seafarers, जमेकलस्छ कोवशान्वयितेन व्यतिरेका- प्रसिथ्या (रनान्वथव्यतिरोकत्म्‌ । नं च॑ wards anfatgcaten- वात्‌ । मापि पण्डापूवेपराद्यंमद्ययोखतम सिद्धिः (रशअप्रत्धश्चथोः शब्डेक- न~~ ~ == ~~~ ~ ~ ~~ ee 1 ऋ ए. 1१ ए i ee Ne EE TN 1 (१) प्रथमानुमाने अतोग्रियस्यापि प्छत्वादुपाधिः पराण्थापकविषम्यय द्यत Sry दितौयादोति । न चाच्ापि गरत्वख्ितिख्यापकादिक मादाय डच्वादौ साध्यायाि,, कार्याुकूलनेन दाहानुक्रजल्वामि , धानात्‌, खगुदत्वरूपप्धम्मा वच्छिव्रसाध्यवयापकत्वादेकाङः | (२) गान्वयेति तन्मते केवलान्वयिगोहेत्वामासत्वादिति ara | (३) quarqattifa म च मानान्तरात्तदुयः, तडि ग wee: aw सि- BUA | WAZA, WATT ताग धम्पवस्वस्यावण्छकतया जनकल्वामावेन सध्यामावेनुमेयः, गनकत्वामावाजुमागश्च ay W- ९२५ garry , प्मादेतत्‌, मा Al सदन्नशक्कि्पेवरश्रक्तिलतु स्यात्‌। waa fy प्रो्णादिना ब्रीद्यारेरभिसंस्कारः। कथ- मन्यथा कालान्तरे ताहश्ानामेव काय्येविग्रेषोपयागः। वेधयोखयो मा haya मत्ये साधहेतु्रतिरोकस्व ग्रहौतुमघ्न- कला दित्याङ्कः | Har: कालामरकार्यानङ्ल्नोऽतो श्ियोधमऽस्तोत्युभव- सिद्धः 9 त्रौ हिषमबेतोन्‌ वेति ade Gwe) गन्द प्रथमं घंस्कारसाधनस्ार्थान्तरतापनेः। (किमु प्रोचणं तौहिनिष्ठातौद्धि- TANT न वा ? ब्रौदिगुरुवजनके तव्जनकल्वं सिद्धम्‌ । तचाधा- चकं श्रकावाइ । दृष्यते होति । (नलु ब्रौदि्‌ प्रोचतौत्मेता- THT शूयते, न्‌ तु MATS GATT ATTN TATE | कथ- भिति। कालाकरोऽवधातादौ sitfenea Mehra ग श्यादिष्वष्ठं Tyee: संस्कारो Miers: विरोऽशुपगका- WATT तादृश्मधम्मरगर WISTS सत्त्वे जनकावद्यावा्- कत्वादि्न्धोन्धाश्यात्‌ | अनवस्यामादिन्बन्ये | उपमानस्य नियत. विषयत्वादनभ्युपगमाशेति भावः। ग च पद्धापुब्बोदौ खध्वससा- , . , ात्कार्ननकतया जनगकत्वाभावरव नेति वाच्यं अती न्ियत्वेन योनि- श्रात्रस्य. िबयाजन्धतया च साच्ाल्कारानमकल्वाव्‌ | तन्ते ध्वंस- श्याधिकिर्वादिरूपतया वदसाध्यत्वाशेति ara | (१) faferfa. लबसंयोगेनारथान्तरवारकावाकौख्ियेति। न चादृ्स्यापि खरूपरखंबन्धेन ब्रीहिनिष्टत्वाभ्यपगमात्‌ सिडधसाधनं, ब्रोडिसमवेते muta | (२) sem; aya «fafa प्रोच्चकस्य senna मानानावान्र ararceanrfawraarafata ata: | प्रथमः स्तवकः | १६९९६ THe | मन्ववनातादौ कथं wifes MATa: बोहौनवडइ- न्तौत्यस्य त्रौ हिमाजाग्वयेऽणुपपन्तेः। अथावधाते बौहिविगरेषाकाञ्खषथां प्रोडितानामेवान्वयो व्यक्रिवशमामां सन्निहितविगेवपरतमिति न्यायात्‌। अन्यया प्रकरणोपथितहाने तदन्योपख्ितिकश्ने चं गौरवमिति चेत्‌ । wee इयं यत्र प्रों तजावधातो ग तु प्रोचणविशिष्टे इति तस्य कारणवन्ञानाश्न* तथ्जन्यातिशथकंश्यनं, प्रो कितात्रौदयोऽवघाताय कन्पन्ते इति वाक्छोषादिति चेत्‌। 41 तेनाप्यतौतप्रोखणे त्रौ हाववधातान्वयोबोध्यते इति प्रोशण््वंसख्य हेतुताऽऽपन्तेः । मेवम्‌ । प्रोखणएमवघातजमकं (रप्रमार्तस्दथेसुपा- दौधमानलात्‌ त्रौहिवत्‌ ia च रेवसिद्धिः । (रोश्रप्रोचितेऽवधा- तासम्भवादिति ara: | # कार गत्वच्चागात्‌,+--दति ate (र) प्रमाणवदति प्रमाणमूलकावघातोदेष्यकापादागविषयल्वादिलर्थ मजु प्रमाणमिदमेव तदुपादानहेतुरन्यदा ? ATT, Vat खले. agefatagaiasemt च तहुटितहेतुक्ञागमिलन्धोन्धा अयात्‌ | MUU, तद्सक्वात्‌। स्वे वा AT साक्षादुपादानरेतुः प्रडन्ते- शअागजन्यत्वात्‌, किन्त प्रोदडमवघातजनकमिति reel, तथाच सिडसाधनमिति। खच acta! प्रकरयादिसङक्षतंवैरदस्येवाव- धातजगकलबोधकतवमिति सिड्धाम्ता जुसारादेतदुक्कं, संसगंविधया च ततश्लद्धेतुत्वावगमदति तव्रक्षारकनबुद्यमावान्र सिसा धावकाः शरब्दादेरपि पर प्रति जिङ्कविधया प्रयोगाचेति। seat afe- व चगन्धायेनावघाते पोलितत्रीरेरन्वये styaq बाधकं विना विशेषत्वं नेापल्लगत्वमिति | (र) रवदमिायेयाह अप्रोधितद्ति | {RR कूसमान्ननौ ल च मनग्ादीमेव सहकारिखंः प्राप्य ते काय्यकारिख- ईति ' सान्मतं, तेषु बिरभ्वस्तेघपि काग्यौत्पादात्‌ | नापि प्रध्वंससहायास्ते तथा, एवं हि यागादिप्रध्वंसा- रव ख्र्गादीनुत्पा दयन्तु कतमपूरव्वकख्यनया | तेषाम- नन्तत्वादनन्तफलप्रवाहः प्रसज्यते इति चेत्‌, अपुर्व्वेऽपि = ‘as ~~~ ~~ † त म स 7 ` भ ` त ष श त क ष as ee त [क ना 4 ` ' एतावता तष्न्यव्यापारमाभसिदङ्कावपि a dear: सिद्यति ध्वंसेनेवोपपन्ने रित्याशंक्थ मिराकरोति नापौति । तेषामिति। ननु ध्वंषब्यापारत्ववादिनां व्यापारस्य sage फलोत्पाद कलाप्रसिद्धिः | म सं व्यापारकालस्य फलपूव्वेवनियमेन फथाननधापन्तिः, उक्नरकालो- नर कौकनादिनाश्यापूष्वं व्यभिचारात्‌ । मेवम्‌ । (\)विवादाध्याधितः गभीर णे | (१) कीकतेनादीति न च छइब्दबोधितनाग्क।नाश्यत्व विणेषणं, vfs: मव्व॑भतिख्डे ware य भिचारात्‌। न च तच प्रतिरोधो नान्नो , वेति कृं निव इति are तचापि खन्दिग्धिनेकाम्तादिति ara | (र) बिवादाध्याचितद्ति | उभयासिडचेषखर्गांधारकालत्तरकाल ड्‌ ah तेन seared खगेकालमोगे cele ततप It स्न्तापादकासिदिरिति दृषबभलमकं बोध्यम्‌ । खगेपृनय- काणे व्यभिचारादाङ सवन्तम्‌ । किदवद्छगोत्तरत्वं त्ापो्बत- Sq Tafa तद्यापारणन्धखर्गो रत्वे सतीर्थः । खर्मान्तरण- नकखापारान्तरवति खगंपूव्ेकाले खमि धारादाह तदिवि। तधा च पलोपदितयागब्धापारुद्य यावत्‌ ad पथोपपरादकत्वमिति नि- QUA: सवक! | १२१ कर्पिते तावानेव फलप्रवाह दति कुतः। ्रपुव्वस्वाभा- व्यादिति चैत्ुल्यमिद्मिहापि। तावताऽपि carder a विनश्यतीति विशेषः ~ : *१। स्यादेतत्‌ | उपलक्षणं प्रोक्षणादयेा न तु विशेषण, लथाचाविद्यमानेरपि तेरुपलध्िता ब्रद्यादयस्तच तजो- पयोष्यन्ते, यथा गुरुणा टीका कुरुणा प्षेबमिति चेत्‌ | ==> ~ ~. ~= ~ ~ -* ~ जक क = . ॥ - ॥ काशो यदि चैचसखरगन्तरले सति तत्‌खमेभनकयागव्थापारवाम्‌, स्यात्‌, aint: स्यादित्यापादनायैलवात्‌ । agéfa । प्रतिः जियतकालावच्छि्नखगेजनकख्रभावतादित्ययः । ठुखभिति। aft तद्ष्वंसस्यापि सएव खभावद्त्यग्रे सन्नपि न खगत्पादक wat, ay यागध्वसोन व्यापारः, प्रतियोगिष्वंखयोरेकत्राजनकलाद्‌प- जौव्ययागकारलभङ्गापतते, EA प्रतिबन्धकलापन्तिः, कारणौ- ग्ताभावप्रतियोगिलादिति मतम्‌* । तदपि qeafafa ara: | स्वादेतदिति। यथा<न्यत्रातौतेनाणयुपलकणेनो परच्छव्याटन्िब द्धिस्तथा प्रो्णेनापि Mec ताद्शानामेवोपयोगोऽन्यथासिद्क दत्यधैः | क "~ ~~~. ~~ -- ~~ ~ ~~ --~ -~ --~ ee ee ~ aaa फलानन्त्यापत्तिरिति तात्यगयेम्‌ । अन्यशर्गाधारत्येनेदा- प्तिवारणायापाद्ये तदिति। तद्यापारभन्धखर्गाधारः wrifare: | शादयखगेान्रतत्छर्गाधारकालो दृष्टान्तः | ना 9 भ-का * वाच्यम्‌,+- इति ate | ARS कुघमान्नलौ तदसत्‌ | न हि खरूपव्धापार योरभावेऽपि उपलश्च- खस्य कार खत्व' कथिदिष्डति, अतिप्रसङ्गात्‌ । व्यव- इारमाबन्तु तजन्नानसाध्यं न तु तत्ाध्यम्‌। तजन्ना- नमपि खकारणाधीनं, न तु तेन निरम्बयध्वस्तेन जन्धते। We वा* तजाप्यतिशयकण्पना, किलञ- ferme ` यदा । यागादेरप्युपलक्चणत्वमस्तु ATI शितः काखा यज्वा वा खर्गादि साधयिष्यति, कत- AAG | न च देवदतस्य SATB: शरीरादये भोगाय तद्भोगसाधनत्वात्‌ लगादिवदित्धन्वयिवसा। द्पुव्य॑सिदधेौ विशेषद्रति ard, wena mia सिद्गसाभनात्‌। न च तद्रहितानामपि भोग- 4 होति । अन्यजाप्यतौतेनोपणचणेगो पजच्छ्याटृ्तबोधोग अन्यते खङ्पव्यापारथोरसत््वात्‌ | किन्तु तजृन्नानेनेत्ययेः । तदं as ज्ञानमेव तच्छन्यं श्यादित्यतश्राहइ तज्न्नानमपौोति। मनु खकारण- मपि agaaauret म fafa! अरनुत्पादितग्यापारध्वस्तेनेत्यर्यः | तापो ति। इपल्लखणाभिमतेऽपोत्यथेः। खगादिस्निमिंतोद्ष्टाकः। सखगुणाषृषटा दूति खगुएलहकारिण इत्यर्थः, खगुण्ोत्पादिता इति * ae तावत्‌+--दइति ate | 1 feagart,—afa ate | प्रथभः aA | १२५ दति युक्रिमत्‌, येन ततेऽप्यधिकं सिध्ेत्‌ । नापि खगुणात्पादिताश्ति साध्यार्थः, मनसाऽनैकान्तिकै- त्वात्‌ । नापि are सतीति विग्रेषशीयेाहेतुः, तथाण्युपलश्चणेरेव सिदसाधनात्‌ | असतां तेषां कथ- मुत्ादकत्वमिति चेत्‌, तदेतदमिमन््रणादिधपि तुल्यम्‌ । तस्माद्धावमूतमति शयं जनयन्तरण्व प्राक्षणा- दयः काशान्तरभाविने फलाय HUTA प्रमाखतस्तद- धेसमुपादीयमानत्वात्‌, यागक्षषिधिकित्सावदिति | णी गि त ` त कि 7 आ ` 8 पा ee वा? sia दष्छेति। weary निराचष्टे भापौति । उपेशै्- केरिति । (एजग्मान्तरोयन्नामेच्छा प्रयनैरिव्थयेः । सिद साधनपंद- मचष्टहानिपरम्‌ । यथाग्रुतेऽपसिद्धान्तापातात्‌ । तस्मादिति | यद्यपि पुरुषनिष्ठातिश्येन सिद्धसाधनम्‌, तथापि ब्रौद्यादिगतेति साध्यं विशेषय, योयद्‌ दृशेनोपादौयते स तजातिश्यजगकदूति व्याप्तेरिति संप्रदायविदः । श्रस्मत्पिदचरण्णस्त॒ | सोऽतिश्योखाघवात्‌ फलसमामाधिकरणएद्ति ब्रौोहिमिष्टएव | तेन तत्छमवंडितलं MR: साखात्‌ सम्बन्धात्‌ । पुरुषनिष्ठले त्रौ हिणं ererq सम्बन्धाभावा- aurea गौरवं च । ग च विहितलेन पुरुषनिष्ठातिश्रय- जमकलमनुमेयं, श्रप्रयोजकत्वात्‌ । fefaefen व्यभिचारा- (२) जन्माम्तरेति निरभ्वयध्व्लस्थापि जगकतवाभ्युपगमादिवि भावः| १९ कुषमान्नलौ MAT कष्यादयेदुषेटाः प्रसश्येरन्‌। बजादीनामा- प्ररमाद्छन्तभङ्गात्‌ तेषु चावान्तरजातेरभावात्‌ मियत- ज्ञातीयकाय्यारम्भानुपपततः। WITS | संस्कारः FAA: प्राशछ्छखाभ्युश्णादिभिः। em नकन rt = ~> > =-= i ~ ~ ~~~ ---~~ ~~ te `-~- Gare: | दृष्टान्तस्य साध्यवैकद्यमपाकरोति । श्रन्ययेति । प्रोण्णा दिजन्यातिश्रयसिद्धावपि aa ब्रौहिजिषले न सिद्यतो- Te संस्कारद ति। अतिश्रयधर्मियाइकमानादेव लाघवसदहतान्ध- एकएव सिध्यति, पुरूषनिष्टख । ante aia म तावन्छकल- जरौडिनिष्टएकएव, एकत्र डिनाभरे तजलाश्रापन्तेः | म च यावदाशअ्रय- जाग्ना्तललाग्ः, लाघवादाज्रयना्स्धेव PATA इषादौ किशि- दाखअयनाकनन्नारेऽपि खण्डपटन्यायेन पुनरङ्त्‌पन्तिरित्थनेकोवाश्यः | मेवजेकंब्रो हिना WIA: तावल्छंस्काराणामभावादिति ae, (र) ंस्कारलेनैव प्रयोजकलवात्‌। किश्चिन्तमवधागेऽपि दण्डादिव- त्कायेसस्वादिति गौरवम्‌। a च विनिगमकाभावः, प्रोचणम- च (१) सं्कारत्वेनेवि म चेवमनेकजीदुपादानागुपपत्तिः, ेमादिनिर्गबाहाथ तदुषगमात्‌। | (९) यद्यपि विनिगमकसुक्छमेव, cael तदिव्य च विनिगमक्राभावमा- wq निराकसोति न चेति। पथमः स्तवकः | १२७ aya: परमाणुनां विशेषाः पाकषजांद्यः॥ ११ ॥ णो wire (\)दृष्टद्ाराभावे aff कालान्तरभाविफलजनकतया fa हितलात्‌ । यागवत्‌ । मचाप्रयोजकलतव, यागादौनामपूरव्वजनकता- यासुक्ङूपस्यैव प्रयोजकत्वात्‌ । श्रन्यस्याननुगतल्ादिति भावः | wafer’ afraid परोक्दृष्टान्तस्यासिद्धिं चार | खगृादति। awa दृष्टदारदयैव सम्भवा व्यभिचारः, न वा ay परमाणौ श्रतिश्रयदति gern: साध्यविकल wah) यद्यपि पाका शूपादयोऽपि तज्िष्टातिश्रयाणएवेति न साध्यवैकष्य, तया- CMTS ATT । न चाधेयश्रक्िपाकजयोरतीशि- यला विशेषात्‌ कर्पमाथामविगरषः, परभाण्टववयविरूपादिषंजातौय- (१) द्दारेति मङ्गलादौ खमिचारषारलाय सन्न्तम्‌ ¡ इद्त जु त्वम्‌ । तत्तु ्त्व विशिष्यव amafafe नान्यतरासिडिररि् US! । मदुक्घमञुमागप्रकाडे जर्थम्‌ । साक्तात्‌ पापभ्वंससा- धने प्रायश्चित्ते दयभिचारवारणाय कालान्तरेति | RATTLE खागम्तरखान्धत्वं eam विहितपदवैयर््यापततेः। रवच्ाप्व- णव ॒मिचारवारणाय aq) तच्च मग्भते कण्यमिति भाव वल्तुतो धम्मगगकत्वमच साध्यं, तथाच fights afer. वाश्णाय तदिति (र) छष्थादिनेति ग च विदहितत्वामावादेव न तच शमिचार इति वाच्ये प्रबेकवमापायविमागविधिना वैशस्य क्षिविधानादिति ara: | ARE ` antes er fe Saerrfasr grea हताशने इविरा्टतयः AMT: प्रयुक्ताः पुरुषमभिसंस्कुव्वते म बहि नापि देवताः, तथा ATTEN प्रयुज्यमानः प्रोक्षणदिः पुरुषमेव AHA न तम्‌। यथा च कारोरौोजनित- पाकजरूपायुत्पत्तेरावष्यकलात्‌, ततएव ॒नियतकार्यजनगो पक्तौ श्रह्माधानकण्यने गौरवादिति भावः | यो यदुरेशेनोपादोयते tare परोक्रालुमाने यभिषारमाइ यथा ₹ौति । देवतायाः faga चथा प्रोतिभागितयोरेष्डल, करापारभागितथा MUTT | ग च यद्गतणलाधिंतया यत्कि यते तत्‌ AMARA तदलुकूलमतिश्यश्लमयतोतिग्याेरतुमानं | ` दिति वाच्यम्‌ । (एश्रचुबधञुि श्छ मवर्तितेन श्वेनयागेन वअभि- चारादिति भावः | अचाद्मनिष्टषखारख्छ ब्रौहदिणा खानन्धाभावात्‌ म मिथः awarite ख्ाटितव्यवश्राहइ । चथा चेति | (१) द्जुबधमिति यद्यपि धववधो म शचगत Sew, तथा सति खबधर्बोरेश्यः wee, वस्येव cen, किम्‌] खगतन्नचुवध- - मुदिष् va: क्रियते, तथापि way संयोगध्वं सात्मकमरयक्ूपस् प्रचनितया वथेक्घम्‌ | रवदपि परमते | अस्मन्मते RaQ प्रजनिदलमेव, फलोपपादकममुन्यं Garey कष्यते इति वच्छ areata बोध्यम्‌ | खअस्मन्भते व्वप्रयोनकत्वे वात्प्बम्‌ | Tue! HTH: | ११९ HAITIAN at सथ्वरशजलक्षर- wear क्रिया, तथा ब्रीद्यादीनां तत्तदुत्तरक्ियांविं- ` शेषाः | यथा चेक कत्तकम्भेसाधनवैगुण्यात्‌ पौलाभा- वस्तथा UTA, आगमिक्षत्वस्योभयकापिं तुख्धत्वात्‌ । म तहि वहिषदव iene: पुनरुपयेगान्तर स्यात्‌, SUA वा तै्नातीयान्तरमप्युषादोयेत, अविशेषात्‌ | (क त 1, क ए ष श; = == = = - --*-- ~~ = ~^ ~ = ees ome eatin संसकारवदात्मषंयो गो मेघस्येव NI तुष्य tah: |) न च WH रासम्बन्धे गौरवं, प्रामाणिकल।दिति भावः। नश्वात्ममोऽनधिरत- स्यापि, सम्भवान्न तन्निष्टः संस्कारः सम्भवतोति त्रौ हिनिष्ठएव ष श्या दिल्यतश्राइ । यथा चेति । कठेवेगृे संस्कारोनोत्यद्यते, तत्घाहुष्य- स्यापि डेतुला दित्यः । मचाये प्रधानयागाद्यभावात्‌ यत्र प्रधाना- पर्व्वाभावस्तत्र प्रो्णएजन्या पूर्वस्य कथं ना श्रस्तस्य भोगेतरानाश्यलादिति वाच्यम्‌ | दतराङ्गापूष्वैतष्यलादिति भावः । afearafa । उत्पा- दिताङ्गपूरवैस्य वदिर्थागस्येव विनियुक्रविनियोगविरोधादित्य्थः | यदा । वरसृणाति वददिंषि शविराखादयतौति वचनाद्यया afte: पुमरूपयोगो न तथा mec व्यतिरेके दृष्टान्तः । मनु प्रौडि- भिर्येजेतेति यागसाघनलवेन त्रौ रोणणं विधानात्तत्‌ स्यारित्यतश्राद | [ध aii sae ee ee च — - * मन्धात्मन्धयनधिक्लतत्वस्यापि,- दति ate | 17 ६.९० कुषमान्नलौ म । fafeur शनिसंस्काराः केचिह्याप्रियमणेदेश्य- सषकारि खर्व काये उपयुज्यन्ते किम कियतां, विषेदुंखंङ्ष्यत्वात्‌। यथा चाभिचारसंस्कारा य॑ देह- मुदिश्य प्रयुक्षस्तदपेश्चरव तत्‌संबद्वस्येव द्‌ःखमुपजन- यति नाग्यस्य न वा तद्नपे्ः, रखवमभिमन्ल्णादि- संस्काराश्पि भवन्तान मनागपि नापयुज्यन्ते। कथं afe ब्रीश्चादीनां संस्काय्यकम्मेतेति चेत्‌, प्राघ्षणा- ec क छपयोगे वेति । विचिता होति । संस्कारमाहाव्धमेवेदं यज्जिष्ठव्या- पारे युरुष*सस्कारोजनमितस्तस्छ MVS: संस्कारः खकारो नान्यस्य व्ययः । faaftfa ब्ौरोगवहन्तोति विधेः पूरक्रन्यायेन पमोकित- Mifeaa तात्पर्यादित्ययेः । प्रो कितान्रौहयोऽवघाताय कच्यन्ते इति वाकगरेषसदित्धेव विधेः दु्लादित्धयेः । व्याप्रियमणेदेश्य सरकारिलव संस्कारस्य नाषान्दष्टिकमित्याइ । यथा चेति ad नोरौन्‌ प्रोच्तोति दितोयाच्रुतेः करियाबन्ये्टणलभागिलय नौरहौणं प्रतोयते, न awe तो डिटन्तिलं, साकाल्म्बन्धष्यौ त्धगिकल्वा- दित्याइ । कथमिति । पमरोचण्करियाजन्यजलसंयोगेन धालर्थाव- ष्छेद कफेन वावात्धम्बन्धाद्रो हेः कर्मलमित्याइ । प्रोचणादति। म॑स जखषंयोगस्छय शत्छनो हिख्लभावः, कपिश्चलन्यायेन बौ दि्रथ- * यत्निर,~-ति सा ° | पथमः रवकः | Rar गलमंयो गेनेव॒ बडवचनमोपपन्तेः । कालान्तरे METS च We ATA ITAA | अन्यथा ग्रत्षाधानपचेऽपि ITT | ay ("विध्यपेकितफलभागितवे fadtash:, तदग्युत्पन्तेः, oa गच्छतोत्धाटौ तदभावात्‌, (रसंयोगस्यापि विध्यपेचितलाच्च । अन्यथा तदलुपयो गापन्तेः। न च जलसंयो गावच्छिन्लक्रियाविग्रेवः प्रोख- शमिति कथ तदेकदेशस्य तत्घाध्यताऽन्बयद्ति वाच्यम्‌ (रसंयोगस्योप- म रीण रीरि (१) विध्यपेच्तितेति जलसयोगश्वावघातविशोधितया न तयेति ara: | (२) संयोगस्यापीति तथा च प्रज्तावघातविशषे तस्य म विराधिषवं निय- मवतस््द नन्तरमेव तदभावादिति मावः | (a) संयोगस्येति नगु wets तकद्यापारमाचस्येव rede maT: पर््यायताऽऽपत्तिः, खवच्छेदकोभूतपलयोव्विमागसंयोग- योर्धात्वर्थाप्रवेे wanes धात्वधैलवादिति चेत्‌। न । ब्यापार ह्यपलक्तणोभूतस्यापि पलस्य प्रतीतौ विग्रेषणत्वमेव | इरटसाधगता- विधिपत्ते कियोपलच्तशस्यापीडटस्य कज्षानविश्गेषसतावत्‌ । तदच फलविशिद्ो द्यापारो यदि ae शब्दात्‌ फलविशिषव्ापार- प्रतोति,, खपरथा फलो पलक्ितव्यापारधीरि्यमयचा$पि फलांशेऽपि शक्तः छ प्रतोत्विष्रोषो येन पय्यायता । वषिश्ेषणते प्रकते कम्नै- ल्वानुपपत्तिरिति | वस्त॒तस्त, नेः स्यन्दमाच्ः wet गमेः स्यन्द्‌ - fate इति चिन्तामशिखरसात्‌ स्यन्दतल्वगमगल्वयोर्भेदे पय्यायत्व- weisha a) waa कम्मेत्वव्ाप्यसामान्धमिति लीलावतीखरसो- $पि तचा। न्यथा उत्‌ रेपकादेरपि गमनत्वे विभागयाघाता- दिति। URR agareet दिफलसंबन्धादेव। aq ages यत्‌ क्रियते तत्त fafeaqac, यथा पुचेष्टिपिठयन्नो। तथा चाभिमन््- शादय ब्रीश्याद्युरेशेन प्रदत्ताद्त्यतुमानमिति चेत्‌ । छचणलेनापदार्थलात्‌ । अन्यया यच नाधेवथक्तिः GRA मोचतौत्यादौ, तच्र का afar. (वस्छतोज्ञा न विषययो रिव नौ हिपुख्षसस्कारयोः ae- पमेव साचात्म्बन्धो न तु खमवायः* इति भावः । पराभिप्रेतमलमान- ्ुद्वाव्यानेकान्तिकलवं स्फुटथति नन्विति । पुचेष्टौति । (प१ेश्वानर द्वादशकपालं wel निर्वपेत्‌ ga आते इति पुचजन्मनिमित्तकोयागौ- यस्यायम्थ॑वादो afaa जाते एतामिष्टिं निवपति ख yaua तेजसौ mae: aga भवतोति। foram: पिदञ्राङ्कादि। ननु foe 9 = I 9 ^ ~~ ह = वि i * संयुक्तसमवायः इति te | t aj—xfa नास्ति ह° ge | me rn rt ne वि~ ~ ~ == (९) वर्तत इति तथा च परस्परासंबन्धगौस्वमपि नेति भावः। नचेव- मदृषटान्तरस्यापि तथात्वे खदृद्टवदात्मसयोगो हेतुरिति न स्यादिति वाचम्‌ । प्रोच्तया्गन्तरं संख्वुतोत्रीदिरिति saw संक्का- ररू्पाटश्स्य तथात्वेऽपि खटर्ान्तरस्य साच्चाव्‌ संबन्धत्वे माना- भावादिति wa) अतरवोपनयनादिषंस्कारस्य माख्वकशरीर- fram, संखकुतदति अवदारादिति बोध्यम्‌ | (२) प्रज्ञवखंलमतया एषेष्टिपदः जातेष्टिपरमित्याह वैश्वानरमिति | प्रथमः रवकः | १११ तन्न । इविक्ष्यागादिभिरनेक्षान्तिकल्वात्‌। न fe, वे कालान्तरभाषिफलानुगुखं किष्डिडता शनादो जन- यन्ति। fa a न दृ्मिद्ियलिङ्गश्ब्दव्यापाराः प्रमेथारेभेन प्रदत्ताः wares किषग्बिश्लनयन्ति न प्रमेये इति। ce ne -- ~---- ~ --- ----~--~ -~- Sas ~ Deere ~~ ----* ~ ~~ ee a eee = काक, ताभ्यां पिदपुजगतमेवापूै अन्यते, विहितक्रिधाथायाग्धेव कंटैगता- पू्वैजनकंलात्‌ | म॑ च भुके कतरि तदंदृटनाग्ात्‌ पुजारौ कलार्भीवी- पपञ्िरिति वाच्यम्‌ । अदृष्ट फणमाश्यतया जादि फक्षाभावे- WPI | FATS: | फलोपपाद्‌ कमदृष्टं Ward Heya | One प्रथमोपखितलात्‌ । (र)साक्लावु पपार कलाश्च । gm च पितरि ` श्राद्धेन दोषाभावान्नादृष्ठं जन्यते । न चेवं Tye free ` alata: । श्रदृष्टोत्यत्तौ खरूपसतो टोषस्याङ्गस्य वेकश्धात्‌ । अज किञ्चित्करलमाचं साध्यम्‌, श्रतौद्दियतेनं विशेषितं वा ? we क्षयो- गजननेन सिद्धसाधनमन्धे च वक्ावपूवैहेतुविंःसंयोगेन ₹ विद्छागे- मानेकाम्तिकमित्याह हविरिति किं वा मेति। प्राभाकरं प्रत्य नेका म्िकल्वम्‌, भाटामां प्रमेये श्चातताजगनात्‌ । शषोति । प्रोक्षण- eect ne ne i ee ee ee cee ee + भ ~ न ~ ~ न (९) तस्येति पिष्टखगेकाम xarfeat fa: quatufmamteta मावः। (२) साच्छादिति साक्तात्‌ संबन्धेगोपपादकत्वादिषथेः। १९४ कुच मान्ननौ छषिधिकित्स अष्येवमेव स्यातामिति चेन्न) हेनेव पाकजरूपादि*भेदेनेपपन्तावदृष्टकल्य नायां प्रमाणाभावात्‌ | तथा बः लाक्ारसावसेका व्या स्यातः; । अतरव बीजविथेषस्यापरमाग्छन्त भङ्गेऽपि परमाखूनामवान्तरजात्यभावेऽपि प्रा्ीनपाकजवि- शेषादेव विशिष्टाः परमाखवः तं तं कायैविशेष- मारभन्ते। यथा fe कलमवबीजं यवादेनैरबीजं वान- रादेः Arent मादिषादेजात्या व्यावतेते, तथा तत्पर- माणवेऽपि PRAM: पाकजेरेव व्याव्तन्ते। नद्मस्त oo ee ee सरी ~ =-= ~~ - ------* ~~ वदपूवंदारेवानागतकायेद्‌ स्ातामित्यथैः । इृष्टेनेवेति । पाकजा- भामावश्सकतया ततएव मियतका्यापपत्तेरित्ययैः। गतु बौलपूर- शाचारशावसेकस्याग्ररुतरविनाग्रिनः कालान्नरोयारुण्पुष्यजनकत्वं तदाधेयश्रह्षा विना म fader) तथा सेति । तापि तना हित्येनोत्पश्जपाकजादे रावश्यकलवात्‌ तयेत्धथेः। अतएव शाष्या- दिगिच्तका्यांरम्भान्यथाऽलुपपत्या परमाणावपि म॒ तत्कल्यनमि- व्याड । अतएवेति | कायेसजातौयपाकजवत्वं परमाणमामप्यावश्य- कमिति म॒ तत्कल्पनं, येन कच्यनायामविग्रेषः स्यादित्याह म ee * euifaufiafa,—afa mite | † waa,—x«fa ate | { Sarat यास्थाता--दति ate | ~ ~ eee - — ay री 2 ey प्रथमः WIR: | ९९११. सम्भवे Arete सुरभि मधुर शीतं तत्थरमाखव ख विपरोताः। तस्मात्‌, तथासतः पाकजारव पर- माखवायवामूतैरेवाद्यातिश्याऽन्त्यातिश्याऽङ्रादि- व्ेति+ किम शक्तिकस्यनया | कश्याटावप्येवमेव | इदानों बोजादिसज्िविष्टानामस्मदादिभिरूपसम्या- aa, तदानीन्तु विभक्तानामष्टादेव केवलान्भिथः। संसगेदति fare: ) न च वाच्यमिदानीमपि तथेव faa स्यात्‌, यतः छष्यादिकम्मीश्छेदे तत्साध्यानां welfa | गौतमिल्युपष्टभकजलाभिप्राये, सौ रभगत्ययोरेकाधा- रलवाभावात्‌ | श्राद्चातिश्रयोद्चणकम्‌, श्रग्धातिश्रयोऽङ्कुरारिरित्यभेरे- नान्यः | अरन्या तिश्योवाऽङरुरादिरिति पाठेऽन्धातिश्रयोऽङ्ुरादि- समवायिकारणमिव्यथेः | यदा । श्रथ्ाति्रयोबोजस्योच्छुनलमनधा- तिग्रयञच्छूनतरलम्‌ । प्रलये कायेद्रव्याभावेऽपि परमाणुषु नियत- कार्थान्नौतसभावानां पाकजानामात्मन्यदृष्टस्येव सद्धावाष्सतणएव सर्गा- दावपि नियमद्त्यार । कम्यादाविति । उपपादनं सहकारिषम- वधागोत्पादनम्‌ । म चेति । यद्यस्मदादिग्यापारं विना सर्गादावङ्गू- रोत्यभ्लिरिति te: 1) ara यद्यपि शष्धादिसाध्यभो गहेलदृष्ट- बलात्‌ हृषिसंभवेऽपि सर्गादाविवेदानौमपि wenfe विनाऽङ्करः * अन्धाति श्योवाऽ्ुरादिव्वेति+-इति क्रो | + fatifaw,—axfa are | १११ हृदमान्नबौ मि गात्तामुण्केदप्रसङ्गात्‌। अन्यवद्याभयाचच अहष्टानि HH दष्टकम्मेव्यव स्येव मागसाधनानीत्युन्बीयते । तस्मात्‌, प्राकजत्रिशेषे, cera ste विशिष्टाः पर- ~~ ~~ ण A न त cS ७ न cee eat स्यादेव, तथापि तथाद्श्रंनबलात््व्या दि डेवदृष्टश्चेव ततक्तिबन्धकल्व- qaraa ear, खरगां्ङ्कुरविजातौयएवेदानौमङ्कुरो यस्य Bayz tar) श्रतएव वैजात्याभावे दूषणमाइ अव्यवस्छेति । व्यभिचारेण wasnt कारणलव्यवस्धैव न श्यादित्य्थः। यद्वा भोगानियम-* परबङ्गाचत्यथैः। अदृष्टानौति। शय्यादिजन्याङ्कुरजनकमदृष्टं इृष्ट- warfeates Rafter: | संस्छानेति। शश्थामपदं संयोगमाजपरः परभाष्णाववयवसंयो गाभावादित्येके । कचित्पाकविगरेष, कवित्यरप- राजन्ये समानजातौयरूपादौ weet संखानविग्रेषमपेचन्ते पर- * स्नोगनियम,+- दति ate | t जन, दति Ste | पाकाय eR ~~ (९) यद्धा सर्गादीति तत्घाममसच्वात्‌ सर्गाद्ङ्करजातीयोऽपीदानौमुत्प्य- ताभित्यज नेदं बाधकं, तथापीदानीन्तनाङ्करत्वावच्छेदेनेव छव्यादि. Tama तयेति भाबः | (a) मजु मूले वैजाव्वार्नाऽपि नेति तत्परतया ` ारछानमलमकमिन्प्र. fequary यदेति । छव्यादिकं विना उत्पघराङ्गरेग्ाख्येव भोगो. लननौोयद त्न नियामकाभावादिख्ंः। यद्यपि acestanfe- त्वमेव निवामकमन्था aniagt का गति, त्रापि पजाह तात्पन्धम्‌। प्रथमः स्वक्षः | १९७ माखवः कायविग्ेषमारभन्ते । ते च तेनाऽनिलताय- संसर्गेव्विशेषैः, ते च क्रियया, सा च नादनाभिषात- गुरुत्ववेगद्रवत्वाहष्टवदात्मसंयागेभ्यो यथायथमिति न किञ्चिदनुपपन्नम्‌ | निमित्तमेदाख पाके भवन्ति। तद्‌- यथा । हारीतमांसं हरिद्राजलावसिक्तं इरिद्राभिशुष्ट+ भुपयेोगात्‌ सथ्योव्यापादयति । दशराचोषितं कांस्य माणवद्त्धन्ये । एतश्ोभयमुपलकणं, तुखपाकजसंखाने argu दावडृष्टविशेषस्यापि acteurs तर्हि पाकजोत्यत्ववेमधोधेवी शक्निरभ्यपेयेत्यतश्राह | ते चेति। ननु हारौतमांसं इरिद्राअववि- शिक्त इरिद्राऽनलवुष्टः सद्ोभोकार। व्यापादयतौत्युभयवारि सिद्ध, ava तेम श्क्रिराधेया । मचावश्यकात्‌ पाकजादेवोत्यभतिः, तस्य पौलालानलसाधितस्याव्यापादनेनानेकान्तादिष्यतच्राइ | निमि- सेति। पाकजभेदमाच्ं म हेतुः, किं तु निमिन्तमेरेनासादितः पाकजविगेषद्त्यथेः । wait सरकारिवमुक्रा सौरालोके तदाह । * हरिग्रानलसाधित,- दति क्रौ° | † पाकजं विशेषं परति,- दति ate | { रससावसिक्तः- इति पाठान्तरम्‌ | § efexrrangd,—afa मास्ति इ ° पुर | | सम्मोक्तार+-- दति we | 18 ` gee कु्ठमान्ननौ इतक्छापि fanaa. तावपाज्े पद्यषितं घीरमपि तिक्कायते | इत्यादि । अथ त्थि तये तेजसि aa षा a canis NIA. कऋथमुञ्धवासुडव द्रवत्वक्षटिनत्वादयाविथेषाः? कामं वरा प्राथिवे प्रतिमाऽऽदौ प्रतिषठाऽऽदिना संस्कृतेऽपि विशेषाभावात्‌ पुजनादिना भम्मोव्यतिकमे awa sofafea तु न किष्बित्‌ १ न च तज यजमानधरम्म UWA साहायकमाचरणीयं, अन्धधम्बेस्यान्धं परत्य- नुपयेागात्‌। उपयोगे वा साधारण्यप्रसङ्गात्‌। अबो- स्ते ॥ questa | ताखपाचद्त्यमेन पाकजविशरेषख्छ weet वदता शत्मपेखया तज विनिगमकसुक्तम्‌ । egg fiers (५ तदुन्ति- ातिभेदौ । पाकलवत्यवाग्तर विग्रेषातुपपत्या शक्गिराख्येयेत्यत- आह । पार्थिवेति Tears सडकारिल्व, यथा पाराय दानेऽधिकपुष्छं, ध्विग्रेषवत्वश्य पाजलादित्यतश्राइ । उपयोगे बेति। (रथजमानधग्स् भोगादिना चये पूजकस्य धर्कातुत्पाद- = ~ ~~~ Se क श (x) नातिमेदाविति मवभेदेन | ण्कमते उमयभाव्बगङ्क्षारात्‌ | (a) यजमानेति तथाच प्रतिष्िताप्रतिष्ितयोः साधारण्छप्रसङ्कः | चब्डाशस्यदास्पृषटयोरपि सरव प्रसद्धश्ति Zar: | प्रथमः wath! | १९९ निमित्तमेदसंसगादुद्धवानुद्धषादयः | हैवताः सज्धिधानेन प्रत्यर्भि्नानतेऽपि ar ne ee उपनायका्टविशेष॑सहाया fe -परमाशषेद्रध्य- विश्रेषमारभन्ते, तेषां विश्ेषादुद्वविशेषाः* प्रादुभे- वन्ति। तथा खभावद्रषाञ्जप्धापा = fafansenfit- (न> = न en ae [त ष ee -= ~~ ee | ee, प्रसङ्गात्‌ । Oreste चण्डाला दि स्यशंनेनापूज्यत्ाच्चेति | निभित्तमेदेति । यद्यणुद्तानुद्रूतपरमाणङूपादेव तत्काय्यै- aqraaga चोत्पद्यते इति निमित्तभेदस्तजाप्रयोजंकसषथापि साचात्कारगयोजंकगयोद्ूतिवकर्धमात्‌ परमाणंगृणेषु(र) relay तज्नास्तोत्यदृष्टविगरेवादेवाजुद्गत(र्दपादंणुदधतक्य नवते हतवः थम्‌ । म च चाऽवयवविरूपटतिजातिः सा परमाणरूपटन्भिरिति गातिः, चिचलजातौ व्यमिचारात्‌ । उद्भवानुद्धवादय इत्यतद्णए- संविश्चागवडत्रौ दिए करटिमिकर काविद्युदादौनां संग्रह इत्य्याङ्ः | देवतादत्यजाराधनौयतामासादयन्तोत्वध्याहार्यम्‌ | छपनायकेति | परमाणुक्रियाजनकमदू टमित्यथेः | # दुद्धतायुद्धतमेदाःऽ- इति क्री ° | (९) तत्सत्त्वेऽपौति तथाच तवृस्पग्रस्य तच्निषाधेयशक्तिनाग्रकत्वमिति मावः। (र) परमाशगणेभ्नि्पलक्तशं, ध्यगुकगुगेव्वपीति asa | (९) अनुद्धूतादपौति दयुकामुदधूत रूपादपि यङकोद्धुत रूपं गाधते cate | रगरोपेखयोरमेदमाग्रक्खाह स fe | १४० कु मान्नली waza: करिनं करकाद्याभारभन्ते, इत्यादि सखयमुहनीयम्‌। प्रतिमाऽऽदयल्तु तेन तेन विधिना सज्जिधापितदश्द्रोपेन्द्रमरेन्द्राद्यभिमानिदेवताभेदास्तज तबाराधनीयतामासादयन्ति | eRe राजश- दोर मिव .विषापनयनविधिनाऽऽपादितशैतन्धम्‌। स- foray तज तेषामद्धारममकारो, चिचादाविव खसाहश्यदशिनारान्नद्ति नदशनम्‌ | अन्येषान्तु पु्वपूव्व॑पूजितप्रत्यभिच्रानविषयस्य प्रतिष्ठितप्रत्यभि- ज्रानविषयस्य च तथात्वमवसेयम्‌। रतेनाभिमन्ति- तरपयःपञ्चवादयेाव्धाद्याताः। अदङ्ारेति । न च देवतामां विगरेषद शेनवल्वान aa इति area अमिमानौत्यनेनाहार्यारोपरूपतस्छ द शिंततवात्‌। are नाशेऽपि AOAC सत्वात्‌ । अस्पुष्ठस्र्ादिना च STAT । अचेतन- देवतापरखे त्वाह | अरन्येषाग्िति । श्राद्यपूजायां न पूजितप्रत्यमिन्चान- मित्यतचक्ं प्रतिष्ठितेति । (अचाणयस्पश्स्य शेना दिखं्गाभावसदहयत- सेति xeuq । प्रतिहतं पूजयेदिति विधिबलात्‌ तजृन्नानस्याव- WHAT । अतएव तदभावे पूजा निंःफलेवेति भावः । (९) अश्रापीति प्रतिष्ाकालीनयावदस्पृश्यस्यर््णदीखयः। न विसो बुमागप्रकागे | प्रथमः VSR | १७९ धटादिषु का वात्ता! RUA चेन्न, न हि सा- मगरी दष्टं विघटयति, नाष्यदष्टं, न्रापकत्वात्‌। माष्य- दष्टमुत्पादयति धम्मेजनने ae वियप्रसङ्गात्‌। विपय्थेये सव्वेदा भङ्गप्रसङ्गात्‌ | अनाच्यते ॥ जयेतरनिमिन्नस्य इल्िलाभाय केवलम्‌ | परीष्यसमवेतस्य परोक्ाविधयेामताः ॥१९॥ ` यद्यपि धम्माद्यभिमानिदेवतासन्निधिरापि कियते ताश्च कम्मेविभवासुरूपं लिङ्गम भिव्यश्जयन्तीत्यस्माकं सिद्धान्तः, तथापि परविप्रतिपन्तरम्ययोच्यते | तेनापि हि विधिना तदेव जयस्य पराजयस्य वा निमित्तं धरटस्तला । भ रौति । aaa wrareraa | श्रवमतिडहेतो- दृ्टस्यादृष्टस्य वा विघटने सदेवोल्लमनप्रसङ्गा दित्यर्थः | तसाद तार्थ परिच्छेदिका ग्रज्िस्लादिसामयोजन्येत्यभ्युपेयमिति भावः | जयेतरेति । जयभङ्गनिमित्तस्य परोश्यात्मसमवेतस्यादृष्टस्य {त्तिः खकायैजनमाभिमुष्यं, तललाभायेवेत्यथैः। यद्यपौति | पापवाम्‌ ्वाम्‌ वाऽयमनेन विधिना तुलामारूढ दति यदेवतान्नान, gua देवताबन्निधिरतः पटोल विधेर विशेषेऽपि कश्नौन्नायकं नम- नादिकं लिङ्गमभिव्यश्नयन्ति। तादृश्रञ्च ar म परोश्षाविधिं विनेति सोऽपि प्रयोजकर्त्य्ः। परविप्रतिपञ्तिरवताेतन्ये | LOR कृचचमाञ्नलौ afin काय्यसुग्मीलयति, कम्मेखशाभिव्यक्तिः ae- कारिलाभरव | aw सहकारि, साऽङमनेन विधिना तुलामधिदूको Ase पापकारी निष्यापोवेति प्रत्य भिन्नानम्‌। यदाहुः । तांस्तु देवाः प्रपश्यन्ति स्व्ेवा- न्तरपुरुषः। अथवा । प्रतिन्नाऽनुरूपां विश्युदिमपेष्य तेन uM निमित्तताविधानादिजयफलश्रुतेख। खोऽइमिति । aq धच पापवि्मरण्णल्िष्यापत्प्रत्यभिश्चानं, तज कुतोनन्रयः। न चं सत्यं तादृश vay जयहेतुः, तथापि भङ्गदेतूपापवत्वप्रत्यभिन्नानाभावेन भङ्गालुपपन्तेः। म च GEE Way भङ्गरेतुः, तस्येव प्रयोजकलेे whereas: | मेवम्‌ | (*%पापतदभावयोः सखशूपशत्वे षति योऽहं पापवत््वादिना सन्दिद्ममानः सोऽहमनेन विधिना तुलामारूढदति ae प्रत्यमि- BITS PRATT । तच्च म परोच्ाविधिं विनेति तस्यापि त्वात्‌ | ay तु चभाखोभादिना ताद्श्प्रत्यमिश्नानाभावस्तर गत्यम्तरमाइ | अथवेति । तेग परौोचाविधिना। aq तादृश्विधिवाक्धाभावात्‌ परौखा विधेधेमेजगकल्वे मानाभाव waaay | निमिन्लततदति। षा- चान्तादृग्रविधिवाक्याभावेऽप्यमिश्रापनिमिन्तकतयात्‌ wheats तरनेमिन्तिकवदभिशप्तः सत्यम्रत्यभिश्नो! जयकामस्हलामारोषेरि?ि . * तद्धिमावक काय्यसुन्भूलयति,- द्रति कीर 1 eayafanistt,—xfa Se | ए सततत नप सनम सतक ` षिजिड्स्य वचाल्गक्षमिवि ara: | प्रथमः HAR: | eR अविशुबिष्वापेख्याधम्मेः, पराजयसलसणानपेसितफ- खापद्‌ गेनेन फलतेनिषेधात्‌ | अथ शक्तिनिषेषे किं प्रमाणम्‌ ! न किञ्चित्‌ । तत्‌ LAL A I es ee Se ~ ~ विधिकण्यनमित्यथेः | विजयेति । कालाम्नरभाविजयसाधमताऽसुप- पक्तेरपूष्वेकख्पमाचेत्यथेः। परायेति | भङ्गलचणा निष्टफलसाधनलेभ निषेधविधेरक्रयनाद्भङ्ग\'फणश्रुतेञ्याधमेजनकलवं करप्यतदूत्यथैः । यद्यपि तुलारोहणारेरधर्मंजनकले मामाभावः(९), पूर्वाधमादिवावम- ममोपपत्तेखथापि९) परौखा विधिं विनाऽवनमनेऽपि भङ्गाभावाजि- यमेन तस्याधमंहेतुत्वम्‌ | जर्पकचामा जित्य पृच्छति | wif । eax, मेति । शक्रिपं- (९) asf कालान्तरमाविमङ्लक्षगपलश्चुतेरित्य्ः। यद्यप्यकरडे प्र्वायाश्चुतेः परौक्ाविधेरमिश्ापमिमित्तकतवामावाभ्न विधिकख्यनं ग वा मङ्खच्तशानिङ्साधनत्वेन निषेधविध्युत्नयनं व्भिचारादगप्रयो- जकत्वाच्च, तथापि देवतासच्निधिपन्े aay । अतरवोक्त मूके came सिञान्त इति | fg) सधम्मेजगकत्वे मानामाव इति पि गयपर्ते walt मवतु अगम्या - गमनाद्यगाचरस्य VARTA प्राक्तग धर्म्मामावादिति भावः | (६) तथापीति । तथाच परौच्लाविधिणन्धावममनयस्येव मुतु तस्य चाखविनाशित्वेनाधम्मद्यापारकत्वमिति मावः। अगम्यागमनादि. ' शन्धाधर्म्मासामपि marrage पराजयहेतुत्वे मानामावा- Watt eazy | १४४ | कुसमान्नणौ किमसख्येव १ वादं afe ar दशने शक्तिपदाथरव नासि । काऽसौ afe ! कार णत्वम्‌ | किन्तत्‌ १ पुव्व- ~ ~ eee eS nee क माक न दार्थमेव म निषेधाम इत्यथः । तरिं खौकारएव wm: स्यादित्य- funy कोऽसाविति । yanrafa । मतु yaa प्रागभावाव- च्िलकालत्वम्‌ । प्रागभावद्च न प्रतियोगिजनकोऽभावः, अन्योन्या- ख्यात्‌ । नापि विनाण्छभावः, “anne प्रागभावनिरूप्यलात्‌ | उत्पन्निमागभावो ध्वंस दति चेत्‌ । काऽबाव॒त्पन्तिः। आद्यषमय- सम्बन्धः सेति चेत्‌ । (किमाद्यलम्‌ । “रसखसमानकालोनपदायप्र- तिथोगिकध्वंसानाधारसमयसम्बन्धदति चेत्‌ । म । परस्प राञ्रयात्‌ | सापि “प्रतियोग्यन्युनानतिरिक्रकाखोनावधिकसामयिक्यावत्‌* पर- * यावत्‌सामयिकः- दति इ ° | (x) anwar प्रागमावप्रतियोग्यभावस्येव गाग्रत्वादिबर्ंः | (२) किमाद्यत्वमिति किमाद्यसमयसंबन्धत्वमिव्रथेः। तेन नोत्तरवि रोधः (३) खखेति तथाच तादशधर्म्मानाधारत्वमा दत्वे तत्घमयसं वन्ध उत्पत्ति रिति wma) प्रतिच्णं कस्यचिदुत्यत्तिः safes इति मता जुखारेकेदम्‌ | (9) प्रतियोग्यन्धुनेति पतियोग्यवधिकेति छते शखादिप्रागभावाय्याप वदवधिकपरत्वाभावात्‌ अपरत्वाभयस्येव तथात्वादिन्धत उक्घमन्य मागतिर्किति। वथा तादृ eA तच शच्तवगमन भिति Arete | प्रतियोगिकालौनेन्ेतावति कृते घट ध्वं साग्यवः हिवयूव्वैच्चयोत्यन्नं प्रतियोगिकालोनं भयान्तरमादाय तदृटभ्वंसे TAA: स्तवकः | 48% लाज्रयसमानकाशोनकादाचित्काभावः । प्रलयकालौगपरमाणुक्रि- धाप्रागभावाव्याकः। न ख तदाऽपि ब्रह्माष्डा्तरवस्तिद्रवेणा- ware wefaqge ae विशिष्याज्नानात्‌ । नियतल- ऽतिष्यातिः वस्य तद्वधिकषयावत्परत्वाख्रय समानकाणौगलवात्‌, पर त्वापरत्वयोः परस्पराश्थावधिकतवखीकारेल तत्कालविश्य स्येव तदवधिकपरत्वाञ्जयलवादिति विशिषसुपात्तम्‌ । तदर्थश्च कषालिक- चाग्या प्रतियोगिग्यापकन्वं, तच्च agent ग agzatrafafa Tete: | रतेनान्यृनपदेनेव तदोषनि रासेऽगतिरिक्तपदः तयापि BUNS, कारशनाश्यत्वेनागय शब्दस्य चणिकतया saath तदन्युनानतिरिक्तकालीनद्रवयाप्रसिङेरित्यादि दूषशमंपारम्‌ | प्रति- योगिष्टापक॑श्च fafyta विवक्वितं, ग तु धावत्‌ । तैन are. व्यो माद्यवधिकपरत्वापरसिख्ा नासम्भव इसि ध्येयम्‌ । प्तियोभि- व्ापकावधिकदेशिकपरापरत्वाश्रयः प्रतिथोग्यपि कौदाचिद्धवतीति तत्मागभावस्य तत्मागकालीगत्वाभावादद्यातिंरिवैत उक्ती सामयि- केति। कषमयपिसंयौगासमवायिकारंगकेथंः । प्रतियोगि- व्ापकावधिकपरत्वशखयेय येन केरा चित्‌ पव्येतादिना समागेक्षाल- लवाहुटध्वंसेऽसिव्याभिरि त्यत उक्तं यावदिति । परतियोगिन्य्न्न Ss यत्परत्वमुत्पद्यते तत्समागकालीनत्वाभावान्त्यागमावाय्यामि- fama उक्तमाश्रयेति। न च यावत्परत्वानामाश्थाप्रसिश्याईसम्भव- दरति वार्थं, प्रलेकनिरूपिताश्रयस्येव विवच्िवल्वाव्‌ । केचित्त यावज्वमाश्रयविगेषशमेव विष्येषशस्य सावधिकविन विशिष्टे वद- वधिक्रलवाग्वय cae: । खअन्तान्योन्यामावयोरप्यनादिवयथां तया- त्वादतिब्याप्तेयादह कादाचितवेति। कादाचित्कामावस्यानारित्वान- भ्यपममेन व्यावक््धाभावादमावपद्‌ खस्त्पार्थानपंरमिंतयाड्ेः। नच 19 १०९ gana | UT epee AT MTT TTT EH, तदा WEB रस्याप्यमावादिति are । तदनभ्युपगन्तमतेनेवास्योक्घलवात्‌ | wavs Peau ति्धान्तितमिदमेवर लचणम्‌। ततु तचापरि सर्गाद्चकालीनघटादिप्रागमावाय्यातिः। तच fe प्रति. fag खगा्चकषावीगमेव स्यात्‌ fret शमादि वा? तद- ating परत्वमप्रिङ, fram तदवधिक्त्वाभावात्‌, अपरावधिक- प्रहवस्य च्रा्मयाभावादजुत्यत्तेः। म fe faxes तदास्य, बड्ध- तदरवपरन्पररि स्यन्दान्तरित गकत्वामाषेन वज्र तदगभ्यपगमाव्‌ | नापि Ree, HAPS तदानोमभावाव्‌ | सर्गारे तत्सक््वेऽपि तदा- बरीमवृेरेवाजुत्प्रतया तदवधिकृपररल्वानुत्‌पत्तेः। यदवधि यजा- wey तृदवधिकमेव aw परत्वमि ्भ्युपगमादिति चेत्‌ । मेवम्‌, wary वत्वेन नित्यग्येऽपि तदभ्युपगमादित्राङः । अवधि wees किन ap, तथाचानागवस्ेवावधेरौखरादीनां WA सर्गा स्जसयेषु तदुत्पाद्‌ इत्प्याङ्ः | बरतो ब्रह्माण्डान्तरजरय- ` म्नादायाचापि safest प्रलयकाणष्हियाप्रागमाववदन्राप्यव्या- पिरमिपेतेवेति ब दषः | अवर खब्धप्रजय पुनयै्यक्रियाप्रागमावाः ` ब्ापिश्ङ्काऽपि न दाप्रायेवि मन्तम्‌ । ge प्रतियोगिव्या- परकत्वविव्छायामपि क्यिक्ग्रन्दादिष्वंसे पव्वक्कन्धायेनातिखा भिरेवेति प्रतियोगिक्ाखोनलत्वरव are । परल्वाश्मयत्वयो. प्रलविवह्यया च मोक्षादिद्याप्यादिदोषः। शवन्भत्रेनेवामाव पदर श्र कूपास्ानपराचमुक्तमन््रथा पम्वेतादिकमादाय वथाडश्धसम्भवादि त्वदक्षेयम्‌ | मन्वेवमपि ध्वंसप्रागभाबाक्मनि षटादावन्थान्निः, त wafafa चरेत्‌, भ्नानतोऽसिः, नषि प्रागभावलच्चयमिह ow faa कारग्रत्वलक्तयं, त्च सामान्यतरव श्य मूगखरसात्‌ ` वद्या ध्वंसप्रागभावस्पराबच्छतवे ध्वंसकारकसाधारयं wae : प्रथमः शवक! | 89 मपि व्यक्षपेया, जात्धपेखथा at? are: | वंङ्किवयकतेः ge cree: स्यापि भावात्‌ । waa are: | भ हि कापि वङ्किजातौयपूव- काले म रांसभसत्नम्‌ । देश्तोऽपि नियम इति चेत्‌ । सौऽपि संयो गः समवायो वा प्रत्यासन्नमानं वा ? श्रा गृणदौनामकारणल- प्रसङ्गः । दितौये धूमं प्रति वज्केरकारणएलप्रसङ्गः | तयोरेकदेश्रसम- वायित्वाभावात्‌। अन्धे, ate: aad प्रतिकारणएलप्रसङ्ग; | अन्ययासिद्धतवेऽसतौति चेत्‌ । a) (\कारफेतरवेन afeg: कारण- ज्ञामापेचिलवात्‌ । मापि कायाभावव्यापकाभावसमङैर्करेप्रति- योगित्वं कारणएतम्‌* । Canta: कार्यमा त्यापन्नेः। मापि खामग्येकदे शलं ATTA, कारणसमूहसयेव सामसोलोत्‌ । उच्यते | (रुगन्धामधिकरणकाशादन्तिरभावः प्रागभावः। न ख तजा मानाभावः, * कारगत्वं,--दईैति नास्ति Ste gee | 1 agra—afa Ste | स्यात्‌ | faqangaa कार शत्वमपि न स्यादिति तदन quay पड- चधगजुगमदइति Care | (१) अन्धयेचस्यायमाह कार णेतरत्वेनेति। (२) व्योमादेरिति तदमावस्य केवलान्वयित्वादिति भावः। (३) गन्धानधिकरयेति निगन्धान्योन्यामावादाव तिब्यतेशादह कशेति । quay घटादिवार्णायेखाङः। तत्र, कारणत्व सामान्यलच- ae तस्य लच्यतौ चित्यभिययक्घत्वात्‌ । तस्मात्‌, तत्रतियोगिकामाव- लामा्चममादपदम्‌ | म fe प्रागभावसामान्बममें कारणत्व, किन्त es कुखमान्नको गमलं(पक्लाधिक्ररणानभिकरणकाकटन्नि HATS HAT AAT वद्मतियोगिकप्राममनावावस्डिन्नसम यद््तित्वं तत्कार त्वम्‌ । तथाच Teenage इति पब्धंवस्यति । मनु गन्धा- नाधारसमयानाक्तीति निय॑यवतामीमांसकस्येटसाधनताजिक्क- gaara पड तिद मान्नेवत्रागमावमभं कार यत्वम्‌। किच, कारजरल्नवोधकश्रन्दा दिरेवेवं म्धाप्रजयकाञे प्रमानं स्मात्‌, AB (x) agfearg | वच्ाच तद्नभ्युपममोऽपि aw eryaia इति चेत्‌। मेवम्‌ । विग्रेषतोबाधावतारे$पि सामान्यतस्तस्य तङूरङभ्युपग- मादिब्धेके । वसवः ददं कारयत्वं न प्ररश्यनुकूलं खनन्धथासिि- घटितल्वेन ग॒डत्वाव्‌ | तथाच खमतेन HEMT MTT निदक्त, award वदनुकूखं आधवादिति | रुतेन मन्धानाधारगभेवन्नीला- धारग्मत्वादिनापि ततरिन्व॑चनान्तद्भमें कारखत्वमपि fuga, तथाच विभिगमक्ामावादुभयगमेडसाधगताश्चागप्रवन्तंकतायां प्रडक्चममु- गम इत्बपाखम्‌ । खन्धे तु अकाश्रादिषदाव्‌ कदाचिव्‌ शब्दा- अयत्वेन कदाचिदद्ब्रव्ातिरि क्षदस्व्वेनेतिवत्‌ कदाचिद्रीकाधारत्वे गापरि खमयविग्ेषोपक्छायान्न कापि चतिः, तत्घमयविग्रेषादश्य- मावावच्छिन्रसमयत्वस्येव हेतुत्वरूपतया च न प्ररुश्छगजुगम इति बदन्ति। शरूपसम्बन्धविष्रोवः कारथता प्रतियेागित्वादिवत्‌, वत्म- रिवायकरवायं चम्मं विष Sey इत्याङः | खाधिकरयेति खाधिकरणतावच्छिप्रिबथंः। अतरखव wafer चिदडसाधनवारबाय कालेति | खात्लत्वादौ अभिचारवारनाय का wife | गब्यतवादौ व्यभिचारवारणाय माजेति। ध्वंसत्वादौ अभिचार वारबाय भातौति। नातिपदाधंनि्ब॑चने यदि aden, a तावन्मात्र AIM । ay कायें प्रागमावप्रतियो गित्वमिव- न्धोन्धाश्चय इति चैव्‌ । ग । प्रागमावसाधारबद्तिसाष्यत्वमाचस परथमः स्वक्षः | qed चरलवत्‌ | aya सरवसुक्तिकाशः। Osarerfafgg पञ्चधा । श्येन तज्वेनाभिमवत्वादित्याः। खख्ड प्रलयदडतितया घटत्वस्य Sera | तदसिडाबपि चेजत्वादें rns गोध्यम्‌ | गु सिध्यतु गन्धएन(धार- समयस्लयापि प्रागमावस्य तदमधिकर णत्वं कथं ore, गडि तच प्रत्य. मागमो वा सम्भवति, खनुमानख्च सम्भवेत्व्रसिद्यु्रम्‌। तयाचा- जुमानप्रडसौ प्रागमावत्वेन धीरस्याखामुमानपडसिरि चन्योन्धाश्चय- हति चेत्‌ । म | aguante निय॑यवतो मौमांसक्षस्य भविष्यतीति बुजिनिक्तातिरिक्षरूपेण प्रागभावस्यावण्यं तदजि- विषयत्वात्तेन eta तदुडधिविषयत्वेन वोपद्ितस्य प्रागमावस्य लिङ्गामासादिनापि तादृश्समयागाधारलमिति सम्भवात्‌ wares दृष्टत्वात्‌ | यदा, कादा चित्वा माववनेवोपश्ितस्य agai veiw बाधादेवाजुमामाव्‌ सदनवतारे TAU व्नमत्वे$पि न कछतिरिति | (९) सं waft wr मागामावः, quot मानामावाव्‌। तथाच f 4 x) याषद्गन्धनाशानन्तरभपि वस्यन्तर सन्वसम्भावनया तद्मागमावस्य मन्धागाघारत्वसं श्येनं तत्कारखेऽपि त दुगभंकारयत्वस्तणाव्थानि- eeu | रवश्च चखयेवि्टेषयतासन्दे हास्दारणाय विग्रेवणमप्य- देयमिति | खचराः | यावदुगन्धगा यद्यद्‌ दामावाव्‌ । खन्वथा संयोग विभागयो रग्धोन्यना ्यतयाऽम्यतरावश्धितौ सर्सुक्तधमु पपे | तथाच्च सब्वेष्ष्टामावाद्यावत्काय्ामावोवाच्य इति युगपदेव सव्वै- ara इति | कारखेतरविनेत्यादिशोभभिया wardarya रूएमन्धथासिडि- पदां मार खन्ययासिडिखेति | ९) येन सेवेति ag vehi दखपृव्येवत्तिल चानं विनाऽपि तत्रुप- पव्वैव्तितमग्र सम्भवान्रियमोऽसिडः। न चै yagata विद्धेषजोयं, ६५१ कुषमान्नणौ anfraranfesent: | नियमाविबल्लायां दग्डरूपेबेव दण्ड- स्यान्यथासिद्यापर्षेरिति चेव्‌ | +.) रूपत्वमाचस्यातिप्रसक्घतया दद्ड- रूपत्वेभेव पूव्ैव्तित्वयषो वा्यरचाच लादित्वगिवमाव्‌। न चैवं गरयल्वादेरतिप्रसक्षतया TERT दग्डपृन्बवत्तितवय हात्तेम द्ड- स्यान्यचासिदिरख्लिति ae, येन एथगन्धयवता से्थंाव्‌। खजा- एथधगन्धयादिमत xafy यस्येति विद्धेषयं देयम्‌ । तेन देन दख- संयोगस्य गान्ययासिद्धिः। waferaaqaafeds यथोमयोडभय- विष्टोवयावन्डेदेगेबाग्वयाद्यनुविधामं, तज नेकेगापरस्यान्धयासिडिः। यथोङ्धुत रूपतेजसोरिति | यजोमयविग्रेषडावन्छेदेनान्वयाद्यनुविधा- नं, afgaaa विररेषबान्न तादश्रश्यदेऽतिप्रसङक इन्धे | ननु रूपवत्‌ कुम्पाकार पिताऽप्यजेवान्यासिडावन्तर्मवति, कुम्भक्षारत्वेन तदन- न्ययासि डलस्सेटतवाव्‌ कुम्भकारपिदटवेनेव तदन्यधाखिडत्वं वां, ay तक्छाहि्गियमाव्‌ aa प्रतीव्यच्ाप्यन्तमावयितु शकते, कुम्भ - कारः पति qaafia चातर तत्परत्वेन घटयुव्वद्तिलग्रशाव्‌ | तथाच तल्संराधंमन्धथासिद्यन्तसो पबणंनमयुक्षम्‌ । LAY TTR मान्यचासिड्स्यापि कुम्भकारत्वेनेव दद्धरूपत्वेनान्ययासिडधस्या रूपत्वादिनाऽमन्य्ासि डत्वमस्ल | aq तदतिप्रसक्तमिति चेत्‌ : aq किमतिप्रसद्कत्वमप्यन्ययाखिदिः ? तथाचानन्धासिड्धत्वनियत पव्बेबत्तिलयोरपतिश्ठेपे किन्ते ? किच, पलालुपडित इक्तिलस्याति- प्रसक्तस्य दद्डत्वादिसाधारबत्वात्‌ रतादश्स्य चाभावात्‌ । 74 वेन Staves Grenada Te तदं दब्डरूपत्वेना तथाऽस्तु । VAG दब्डसाद्डिेगेव aA घटमून्वैवक्तितवग्रशा दव्डत्वमप्यज्ान्तभ॑वति | यदि च खूपान्तरेख तस्य तद्ये सादित नियमामावानच्न तया, तदा द खरूपेऽपि तुख्यम्‌। तथाच तत्संप्रहाचंम पराग्धथासिजिनिननैचनमप्यसङ्गवम्‌ | अत रवावच्छेदकनगकननगद्मो प्रथमः WAR | १५९ ata चस्य यं प्रतिपूववभ्तिलक्चागम्‌ । यथा घटं प्रति दण्डरूपखछ | | अन्यं प्रति५ पूवैवर्तिले arava यस्य यं प्रति पूवैवर्तिलन्चानम्‌। यथा (९ www” रपि चयेगेव dayaaraifagaaquifatatcfa age! म चोमयेगापि तत्सं कोदोष इति वाच्यं atta तदभाव- mae गौरवादिति चिन्तयम्‌ | wa प्रतीति a चेवं संयोगादिकमपि प्र्याकाशस्यान्यधासिडत्व- Tay: | श्ाकाशत्वेनेटत्वात्‌ डवयत्वेग शब्दपुव्वेवत्तितामश्चात्वाऽपि तत्यन्ैवत्तिलग्रहात्‌। नन्वेवं यागदेसपूर्वऽन्यथासिद्यापत्तिः खगे परति पूव्वैवतित्वे न्नातखव as तदुग्रहादिति चेत्‌ । न। साच्ादिति प्॑वत्तित्वविगेषणात्‌ | तवृपत्बेवत्तितवानुप पादकं यस्य पूव्वेवतित्व गद्यते इव्यर्थादित्यन्ये। म च परत्वादिपृन्वेवत्तित्वग्रानन्तरमन्ध- काये दिक्काणयोक्तदत्‌ cau सिद्यापत्तिः, अधिकरणत्वेन तद्द्र विनाऽपि काययम तद्यत्‌ । wre प्रति पुव्यवर्तिते मर ीतरवेत्यच किं येन केनचित्‌ aaa वा ? नाद्य, दणादावति- प्रसङ्कात्‌ | WE, णब्दोऽर्गव्यातिरिक्दरव्याशितोऽशङ्गव्यानाजितत्वे सति गणल्वादि्नेनाकाश्रसिडौ भ्रण्द्‌ पुष्य वत्तिल।परहेऽपि घट प्रति दुप्रसम्मवात्‌ | न च तत्रापि शब्दं प्रति कारणतासुपनीयेवा- काणसिदडिः। शब्दनित्यत्वा नि्त्वसन्दे हे$पि तराश्रयत्वेन तस्धिद्यषि- सौधात्‌ | अनुकूलतकोन्तरसम्भवाश्च | वस्ततः, शब्दनि्यत्वनियंय- वतो मीमांसकस्य तल्पव्वेवन्तित्व मशात्वेव घट दिपुव्यैवत्तिलयशदति नियमासिद्िः। fry, दय्यत्वेगेवाकाशस्य संयोगद्रव weet हेतु- त्वमन्त । न च तच्च प्राहकामावेन नियतपुव्ववत्तिलाग्रह द्रति वार्थ, USM UCAS । न च तेनेव रू्पेयान्यजेत्यचान्तमव- तीति are, तया स्याक्षाशत्वेमापि लचात्वापत्तेः। अपि चेवं शब्द्‌ १५२ | कुखमान्ननौ ` श्रं प्रति पूर्ववतिले श्चातएव घटं serene । (“अन्यच Ge ee ~ -~--- ~-~--~~----- —_ <— arent प्रपि तस्यान्ययासिडिः स्यात्‌ । न च शन्दपन्येवत्तिता- मच्चात्वाऽपि xtra त्मुनववत्तिल्वयहद्रति वाच्यं आओ भत्वेन तथा- प्यन्यथालिख्यापन्तः। तस्याक्नाशघटितलवादाश्चाग्स्य च शब्द्पुव्ब- वर्तित्वयद्कं विनाभ्यपगमाव्‌ | चन्यथा चटेऽपि वस्यान्यथासिडल्व न arg | Ure पा्चभोतिकं शरोर प्रपि तदन्धथासिजं स्थात्‌ | किधर क्ानादेः fafaratia wavs घटपुवयैवत्तित्वयरात्त- eraufaarafe: | ग च कार्य॑माजे कटं माज्स्येकदेव पौ वोपग्ध- ayiatafe वां प्ष्ठतेऽपि विमुमाचरसयेकदेव पौव्वोपय्धेय्हस्य ्न्दादिना सम्भवादन्धयासिञ्यमावापत्तेः। विशत्वेन पुन्वैवत्तित्वमाजं aya न तु गनकलत्वमिति चेत्‌ । ततः fa? मडि MARAT neatsuatafscrarrare | an खन्धमित्बस्य यमिलख्धस्तेग a प्रति caster edtactae | न च चित्ादि, तचा, खन्यतम- पन्यैवर्भित्वयहेकापि सम्भवेन नियमाभावात्‌ | तज WAT ATT जुगवप्रक्तावन्डेदकस्यान्यतमल्वादेव्वा सम्भवादिति चिन्धम्‌। (x) खन्धचेति प्रायिक, warned यक्ष नियतपृब्वेवत्ति, तत्घमवधामग् यदलं त्वमि तात्पब्धैम्‌। तेन गणेन दोषाभावस्य ALTA AAS लवस्यान्येषां वा गुरूं पदाथानामन्धधासिद्भेवति। GATT TH डेतुत्वाभिधानादात्ाभय व पारम्‌ । Tota her इच पञ्चम्या खव fun तस्योक्ततादि चन्ये | अतर च रासमादेश्पि यथाश्ुतान्धय शि डान्तमीषेऽनन्धथासिडपदेनेव तदार नियतपदं qe freien जन्वेवं दक्डरूपाका शरदव्डल्वागामप्यजेवान्तमौ वै तत्वं माइकान्धधारि Praag | कि्चावष्यकख्ययत्वं मियत पुव्वैवस्तित्वमाजे ड कार वया वा? नादयः, aaj प्रति कूपविगरेषप्रागमावस्यापि तथात्वेन तेगे अन्धप्रागमावान्धचासिद्धापत्तेः। नान्यः TTA खपि च सकरा प्रथमः Saat | ९४ पूर्ववर्तिंगएव कायैसम्भवे तत्सदषटतवम्‌ । यथा गन्धवति गन्धानु- त्पादात्‌ गन्धं प्रति गन्धकादाचित्काभावस्य(\ नियतपूरववर्तित्वकश्यनात्‌ गन्धं प्रति पाकजसख्धले रूपप्रागभावादोमाम्‌ | (°य जन्यपूर्वंभावे ज्ञाते जनकस्य पूवभावेाश्चायते, तजर जन्येन जनकमन्ययासिद्धम्‌ । चथा कुम्भकारेण gai प्रति तत्पिता । (रयमादायेव यस्ान्वयव्यतिरेकौ (x) 2) रिणां परस्परस्य परस्यरेणान्यथासिद्यापत्ति, दयोरप्यव्यकख्यलघ- नियतपर्व्ववत्तितवेन तत्समवधाननियतालात्‌ | ग च एथधगन्वयाद्यमनु- विधाथित्वे सतीत्यपि विरेषणं, तजि एयगग्वयादियङाविषयत्वं वा समभियततवं वा? नाद्यः, रूपपागमावस्यापि शब्दादिना तादशयश्च- विषयत्वेन TUTTE | AVE, आलोकतग्रुपादेरौन्र ्चागादे खेव- मपि पर स्मरमन्धथासिद्यापत्तेः। waarmee tres काय सम्भवे तत्नियतसषभूतत्वमिव्यथः, पश्चमी चावधित्वे ग हेतुत xa- पार्तमिति चिक्यम्‌ | गन्धकादाचित्कामावस्येति गन्धप्रागमावस्ये््च॑ः | qa च जन्येति शन्यभगकत्वौ aed नियतपुरव्वैवर्तित्वमाचं विव- चितमिति ware | दयश्च तव्‌पिदटत्वेगान्ययासिडिनौष्या, कुलाकत्वेन तस्यापि हेतुलाव्‌ । waite ferry) प्मैजेवा- स्यान्त्मावे वयथ मिगयक्तमेव । मगन्यापारकश्चवखत्वेन हेतुत्वमिति अ्व्यप्रकाश्विरोधश्च | यदि मनमनपव्यैवत्तित्वमश्चालवाऽपि tera. इत्यादिश्रष्दादिगा अवखपुव्यवत्तित्वय इसम्मवो भित्रयहसामयीका त्वादिति नेवं, तदा प्रठतेऽपि तुल्यमिति | (x) यमादायेति मच येन सहेत्यनेगाभेद इतिं वाच्यं तच enfea- प्रतियागिना दक्छेगाग्वयादिप्रतियागिरूपमन्ययोसिडमितिं दि 20 tus qantas काखनियतजातीयत्वं सइकारिवेकल्यप्रयुक्तकाय्या- यमनः तेन तदन्यथासिद्धम्‌ । यथा दण्डेन दण्डलम्‌ | एतावदन्यथासिद्य भावे afa ae (रनियतपूरवैवरतिलवं, तत्कारणम्‌ । सहकारोति । गन्व- जाक्मासयः, अका रिलस्च कारणात्‌ | TIM च॒न जन्य, प्राभगावस्याजन्यलात्‌ । नापि अमकत्वमसम्भवात्‌ । नापि ATTA, भ्रिलाश्रकखेऽपि तादृ ्राभावस्य स्वेन तजातिव्यातेः। नापि व्याप्यत, कार्यवंसर्गाभावमानस्य सदकायैभावाव्याप्यलात्‌ । गिखाश्कलादौ कार्याभामे सत्यपि VERT TASTE । न च कार्यप्रागभावसत- Ave: । निमिन्ताखमवपिनोः कार्यप्रागभावाभावेन तदव्याततेः । विवन्लिवमज च साहित्यप्रतियागिदग्डत्वमेव दक्छेनान्यथासिङधमिति भेदाव्‌ । अजापीदं चिन्यम्‌ । युब्यैचेवास्यान्तमवि gaa, उद्धव खतेजसाः पर स्परमन्धथासिद्धाप्रत्तिः, दृड्दियादेर्श्ियसयोग दिनाऽन्धयासिद्याप्तिख् । faq दव्डत्वाद्यवन्छेदकसमनियतधम्म श्तरमादायापि णब्दादिनाईन्वयादियहइसम्भवातिवमासिजिः। प्र चपर त्ेऽतीज्वरियावनच्छेदकाय्यात्तिः। अन्यथा TAA Taye वस्यान्वयादियहान्तेन दग्डान्यथासिद्यापर्तेरिति | (x) नियतेति गु नियतत्वं दे्रमपेच्छ कालमपेच्छ वा P ATE, रास $पि गतत्वात्‌, चटपटादिपुवयैक्राजे रासभजातीयस्य Prater सत्वाः AIL, GH सम्बन्धेनादृ रादेघंटादिदेेऽगियतल्वाव्‌ | साता परम्परासाधारयसम्बन्धमाच्रापेच्छया रासभे घटादिदेश्निवतल्वेनः तिप्रखक्कादिति चेत्‌ । मैवम्‌ । साक्षात्‌ परम्यरासाधारमेकनावी vara दे प्रनियवल्वस्य विवचिवत्वाव्‌ | रासभादेरेकनातौवसम्ब प्रथमः aw | १४१ ख्यते | Vergy का्यभिावन्थाप्यवमितराभावावच्छिल, तत्कारणम्‌ | „ > = (x) ~ = ~ > न्धेन घटादिदेशनियततल्वामावाव्‌ घटादेरेकजातौीयसम्बन्धेनादृद्ादे- निंयतत्वादिति वदन्ति । wad चिग्यम्‌ । कियल्सु घटेषु राश्षम- स्याप्येकजातौयसम्बन्धेन रेण्नियतत्वादतिप्रसङ्कः | का्तावष्े- दकावष्छेदे गादृर्स्याप्यतथा्लव, गच्यगुखायनेककाग्यं रकनातीयस- ग्बन्धामावादिति। यस्य कार्य्या भावच्याप्यत्वभिति | इतराभावसहक्षारावच्छिन्रं तद- ated कारणमित्ययेः। तेन वीजत्वस्य maf भनकत्वामावात्रासम्भवः। न वा यच दण्डामावल्वं तच चटामाव इतिं दवढामावत्वनिष्य्याप्नौ दण्डामावस्येवावच्छेदकतया ऽजगके दद्छामा- वादौ चातिथ्यात्निः। वज दक्छाभावसहक्नसत्वस्यानवच्छेदकत्वात्‌ | खवच्चाये वीजल्वादिपदं वञम्मपरमिति। गयु कार्य्याभावस्तव्न- UMMA वा तदभावमात्रं वा? आये TET) खन्धे शिलायामप्यङगुरस्य संयोगडष्या सत्वेन तचापीतशमा वसङछत- fare काव्यभिवययाप्यत्वाव्‌ । किच घटकषारणे weet का- वयामावय्थाप्यत्वं ्रागल्वादिनेबावच्छिष्यते दण्डाद्यमावसाहित्स्य aa मीलधुमद्रव व्यथत्वादिति चेत्‌ । wa वदन्ति । safe. कालीगसम्बन्धावच्छिधिकार्ययामावव्याप्यत्वंविवचितम्‌। सयेाग- सम्बन्धस्योत्पच्यनम्तर कालोगतया तदवच्छिन्नामावमादाय न शि erat Wag?) उत्पत्तिकालीगसम्बन्धे इयमेव कारगता समवायश्च, लदवच्छिघ्रा्ःराभावखच समवायिनि वीनादौ च, इयच्च कारखमेव। न चेवं कार ताग मेतवेनात्माख्यः, सम्बन्धत्येनेव तज्च्चानादिति। खचर वदन्ति । विषयविषयिभमावसम्बन्धस्याप्यत्प्तिकालीमतथा वद्वच््छि- जकार््यामावत्वद्येतराभावावच्छेद्यतया वजपादेरमुमितिजनकत्वाप- त्तिः, WARE काययाभावामावादव्यापिश्ेति। वौनादङकुर इति ACC कुखमान्ननौ भाववक वेति। तताऽधिकनिषेषे का वात्ता१! न बोजेऽङ्कुराभावव्याप्यता न बौजलेनावच्छिते, इतरसमवधाने सति बौजादङुरसत्ात्‌ | किन्वितराभावेनावष्छिध्ते । इतराभावे बोजेऽ करुराभावनियमात्‌ । शिखायां तु तत्‌ गरिलात्नेनैवावच्छिदते। at, (ए अन्याघमवधानावसख्छिभकायोनुत्पन्तिव्या्यलं कारष्तवम्‌। राखभादेख BAVA कायौभावव्याप्यतयाऽन्याखमवधानस्य वयर्थं माव्यवच्डेदकला- दिति। ततोऽधिकेति। कारणलस्याभयसिद्धताष्छदन्य्रक्रिनिषेध- ॥ चयः वाेक्रार बयो स्तत्सम्बन्धावच्िप्नरकाग्याभावस्च कारके इतरा- ज्ावाबष्डेदेन | | VET च वाट्सम्बन्धामावात्तदवच्छत्र- gaa खासाधारबगरिलाल्वादिधम्भावन्डछेद्यः। wy त | सम्बन्धावच्छित्रकार्ययामावब्धाप्यलवं यण en | : तदवच्छघ्नं कारबमिन्न aq) चरमकारडे च यद्यपौ वरामावोनावच्डेदकचरथाप्यत्पादकाबणव तथा, उत्पादानन्तरमेव MIATA तदा WaT! वद्धा, परामर्रादौ चरमकार खेऽपि प्रतिबन्धकरामाव fanaa काग्धात्यत्तिविलम्बादितरामावावद्दि- aa) यदि च चिन्न तथात्व, तदा तव्नातीयत्वं wey बोध्यम्‌| WCU तदय्डत्वा दिन . तदवच्छेदादव्धाभिरिवि बां दण्ड wary जच्चबस्चादिति | (१) अन्धासमवधानावच्छितरेति | अन्यास्रम्रवधागावच्छिघं wreitge (waa यस्य, वदवच्छित्र क ।रदत्वभित्थः। उत्पतिममवया BTR. यें gata । |. प्रतौतिवषादवध्यवधिमद्भावणन्लणः खरूपसम्बन्धविश्येषरव ` विख- / प्रथमः स्तवकः | १५७ काचित्‌ । तत्‌ किं विधिरेव! रतदपि नास्ति, प्रमा- शाभावात्‌। सन्देहस्तहि ! कथमेवं भविष्यति, अनुपलं- STITT | विवादस्तहिं ! कुच ! अनुग्राइकत्वसाम्यात्‌ सहकारिघपि शक्तिपदप्रयागात्‌। सहकारिभेदे vata दहनादेरसुग्राहकाऽभिकेाऽसयेव यः प्रतिबग्धक्गेरपनी- यते इति यदि, तदा न विवदामहे | अरसदेभिपेतस्य चाभावादेरनुग्राहकत्वमङ्गोरत्य निःसाधनामोमांस- काञ्चपि न विप्रतिपतुमहेन्ति। तताऽभावादिरनु- ग्राहकडत्येके, मेत्यपरे, इति विवादक्षा्ठायां व्युत्यादि- तश्बतस्यानुग्राहकत्वं, किमपरमवशिष्यते aq प्रमाण- मभिधानोयित्यलमति विस्तरेण | तथापि चेतनरवायं संक्कियते न भूतानीति कुंतेा- कमित्य्थैः । शरसुयारकवेति 1 कारणत्वस्य शक्रिपदवाश्यव्वेऽपिं WANA कारणलसहकारि" साधारणत्वात्‌ सहकारिष्बपि श्रक्रिपदप्रयोगः | यद्छमवधामे नियतं काथ, तच्येवानुयारक- ल्ादिषश्ययैः । तत इति । मन्तरादिभ्रयोगे किं भावरूपोऽलुयाश्को- ASTER a विप्रतिपत्या कथायामभावस्यातुग्राइर्वले व्यत्ा- (१) कार वत्वसषकारीतवच इन्दः | ,. १४० कुखमाञ्नलौ निशैयः इति चेत्‌ । उश्यते । भेक्तखां नित्यविभूनां सरववदेदप्रात्तावविशिष्टायां विशिष्टेरपि भूतैरनिंयाम- काभावात्‌ प्रतिनियतजागासिद्धः। न हि तच्छरोर तम्मनस्तानीन्द्रियाखि विशिष्टान्यपि तस्यैवेति नि- यमः, नियामक्राभावात्‌*# | तथाच साधारणविग्रह- mel म ख भूतधम्मेएव कश्चिच्चेतन प्रत्य- साधारण विपयद्‌शेनात्‌ | दित्वादिवदिति चन्र, तस्यापि शरीरादितुल्यतया पक्षत्वात्‌ । नियतश्ेतन- गुखापग्रहेखेव तस्यापि नियमा न तु त्जन्यतामाजेख, खयमविशचेषात्‌। तथापि तज्जन्यतयेव नियमे पपत्तौ दिते कान्यन्न प्रमाणं वाच्यमित्यथेः । भोकुणामिति। . भोक्पमर्धा- खेर विशेषात्‌ किञचिष्छरर कस्यचिदेव भोगं जनयतौति प्रति- नियतभोगान्ययारुपपत्या प्रतिमियतभोक्षकमापाजितलं शरोरा- दावभ्वुपेयमिद्यथेः। विशिष्ट रित्यभ्वुपगमवादः । असाधारण इति। प्रतिजियतभो गजनकद्त्ययैः । विपयेयेति । कतधमेख गोलादे- स्धात्वादर्ंनादित्यर्वः । दविलादौोति। चथा उतधमौऽपि frar- दि चद्देवापेचाबध्या जनितं तद्देव भोगजनकं, तथा श्रपूवेमपि aga: wifes: दिलादेरप्याधारणल्वं नियतचेतनगृण्णोप- गरहेरेवेत्याइ । TATA । नलु MAMAS STATS . © विद्धेवामावात्‌,ः- दति क्रीर। प्रथमः Hae | १९४९ विपक्षे बाधकं किमिति चेत्‌ aac प्रसङ्गः । शरीरादीनां बेतनधम्मीपग्रहेरोव तञ्मम्पै- ` अननेपलब्धेः | तद्‌यथा | इच्छापय्रहेण प्रयलो- त्रानापग्रहेणेच्छादयः तदुपय्महेण^सुखादय इत्यादि | pasts चेतनगतारव बुद्यादयानियामकाः स्युरिति चेत्‌ । न, शरीरादेः प्राक तेषामसच््वात्‌ । तथा तद्म सत्कायैत्वमाजेरेवासाधारणं स्यादित्यतश्राह। तथापीति | कार्थंकारणभावमेवाद । शरोरादीनामिति । प्रशतेऽपौति । थथा शरोरादौनां चेतनगुणवुध्यादिसदितानां नियतभोजभेकौलव, wet nesta तेषां तत्छहितानामेवं तव्नमकत्मख्िति शंतभपूर्वेरत्यैः | श्रौरादेरिति। म शरौराचुत्पत्तेः पूवै बुध्यारिसम्भवद्ति तदं. न्यचेतमगृणापूव सिद्धि tier (“देवदत्ता्शरीरः खाव्यव॑हितंपाक्षी- + त्धरमम पयरहे,- दति are | a (x) देवदन्ताद्येति दितीयश्ररीरादेराथशरौरणन्धबुद्या दिजन्धत्वेनार्थागनरः श्यादि्याच्पदम्‌ । खन्धश्ररीरे बाधवारणाय प्ते देवदन्पदम्‌ | नन्मान्तरनुडिणन्धतेनार्था्तरवारणाय eA । रर च्रानादि- णन्धतवेनं सिडसाघगवारखाय देवद तेति | सष््यादिजन्धत्वेगार्थान्तर - वाराय विषेषेति । मगसा थ भिचारवारशाय सत्यन्तम्‌ । अन्ध- शरीरादौ यभिचारवास्वारबाय सदिति। १९१९. ` कुषमान्नभनै निरतिश्याखेतनाः साधारणानि भूतानीति न भुक्ति नियसरउपपद्यते। रतेन सांखमतमपास्तम्‌ | शवं हि तत्‌| अकारणमकाय्येः क्रटस्यचैतन्यखरूपः शव्तिदेवद क्षमेत विग्रेषगण्जन्य, are ति तद्गोगसाधनवात्‌। (रतन्नििंतसम्बवत्‌। चटादौनां पचखमलात्‌ न तैव्येभिचारः। न च संस्कारेणार्थाम्तरः(र)तस्छ भोगजमकलेना कश्यमात्‌ | संस्काराजन्यत्वेन qafanqurata भावः ) मतु चेतने मं भोगेनाणयदृष्टं ae कूटस्वलात्‌, किन्तु बुद्धाविति Sarasa नियामकलमयुक्षमिति सांख्यमतं दूष- uty) एतेनेति। येतनेऽपूरववानाधाने साधारणविग्रवतपसङ्गेभेत्धथेः। शिधदहितेषितया api भपचचयति । एवं इति । भ्रकारण- जित्यनेन ्रकृतेभंदः । अकायैदत्धनेन चरमपरिणतिषरादेभंदः। सु बद्याद्यकारण्ले तस्य तच मानाभावदत्यतश्राइ । FTAA । अकारणलवादेव Fea, AIT We पतोनाश्ः | WACWATY कायैकारण्टयोसादाम्यान्तदाक्मतयाऽपि म माश: | wT न तस्य गुणः । चेतन्यस्लरूपलमपि धमे- (१) वद्निम्मितेति वद्धो गसाधनेत्मि अर्च्यम्‌ | (२) वस्येति, यद्यप्येवमपि शरौर जनकत्वे विरोधामावस्तयापि तदास मो गजनकलत्वमाजि्येदसुक्छम्‌ | यद्यपि धम्मिंकष्पनात इति न्यायेन भोग्रजनकत्वमपि तस्येव RAINY, तथापि मानान्तरादप्यदृदटसिद्य- वद्म्भेनेदभुक्षमिदयेके |: संख्कारान्यत्वं गणविश्रेबबमिव्न्धे । ` प्रथमः way: | ९६९ पुरुषः। आिकारणं प्रकतिरचेतना परिणामिनी । तते मदादिसगेः। न हि fafata विषयबन्धनस्वभावा अनिमेशछप्रसङ्गात्‌ | नापि प्रकृतिरेव तदोय्वभावा धर्मिंणोखादाव्यात्‌ कूटस्थतेम चेतन्येन निरूप्यतदति न तच मानाभाव wae: । बुद्धिगतचेतन्याभिमामान्ययाऽसुपपत्या तत्कर्प- मादिति भावः। श्रात्ममोऽकारणत्वेऽपि सगेमुपपादयति । श्रादौति | आदिपदात्‌ महदादिव्यवच्छेदः । तस्य प्रहत्यनन्तरसुत्पादात्‌ । कारणमिति पुरुषव्यवच्छेदः । पुरुषाद्भैद क("*माइ । श्रचेतमेति | तच हेतुमाह । परिणामिनो ति । (रश्रमित्यधमाश्रयस्ततः(र)कार्यधर्मा- ` तमतया मश्चति, ततोघटादि वदचेतनेत्यैः । तत इति । प्ररतेमद- 'लस्वमन्तःकरणं FETS | प्रहतेमंहान्‌ महतोऽदडार सस्मात्पञ्चत- पात्राणीति सांख्याः । ननु किमथे महदादिसशमन्तव्यो निल्यचेतन्य- a4 विषयप्रकाशखरूपमस्लित्यतश्राद । न रौति । चितिः पुरुष- चैतन्यम्‌ | विषयबन्धनं त्रिषयावच्छेदः। चेतन्यविषयावच्छेदसयेष्टानि- ष्टो पलस्थिरूपस्य Wades हेतो रि ब्ियादेरङ्गोकारापत्तिः। निर- Qeaat सम्बैदा तच्छ भावाद निभौषः पुंसः स्यादित्यथेः। तर्हि * भेदकानर+- ईति Ate We | t faxteoa,—xfa समोचोनः पाठः | { खमावादनिर्मोक्षःः- दति पाठान्तयम्‌ | (१) भेदकमिति | भेदकान्तरमि्यः। (२) afaafa यद्यपि सन्वनित्यतावादिगख्छस्य मानित नवा काय्य, तचाप्याविर्मावतिसेभावौ उत्पादविनाश्राविति ara: (३) कायैधम्मति कायंकारगयोरादाल्यादिति ara: | 2) १९२ कुघमान्ननौ तथापि नित्यत्वेनानिमेा छ्प्रसङ्गात्‌। नापि षटादि- रेवाइत्ध तदोयः, दष्टाहष्टत्वानुपपत्तेः। नापीद्दिय- माबप्रणाडिकया, व्याप्तङ्गायागात्‌। नापौद्द्रियमने- ---- ---~ ~ =-= न प्रहतिरेव साकादिषयमंधमखभावाऽख्चित्यतश्राइ । मापौति । Wei: Sara तस्याः सदातन पुनरष्यनिभाचः पुसः ष्यादिव्यथः । wa विषयस्यैव चेतन्यसम्बस्पित्वंसखभावस्षथा 4 faraartt पुंसोमो चः स्यादित्यतश्राहइ । नापौति । विषयस्य परम्परया चेतन्यसम्बन्धिले* इारौग्तस्येन्दियादेरक्गौकारापन्तिरिति wer ATU | तथाचेदं दुष्टमिदटमदृष्टमिति a श्यात्‌, wafyrarfa विषयद्ध यावल्सत्नमवभासपरसङ्गादित्य्थैः। नन्विद्धियमाचदारा ` विषयसदीयः श्यात्‌ किं मनःकल्यनयेत्यतश्राह | नापौति । यासङ्गेति दद्धियसम्बन्धेऽपि saya दशेनाभावादिव्यथेः। गतु व्ासङ्गाहरो- धातमनःसंयुकेन्ियसम्बद्ध विषयस्य चेतन्यावच्छेदकलमस्ठ किमहद्धा- Tease | नापौति । यदै दियमनोग्यामेव विषयाः सम्बध्य- न्ते, तदा श्यानोमरो यथा वराहोऽइमिदं प्रत्येमौति ्रभिमन्यते तया नरोऽरमिदं प्रत्येमौति नरवेनाणात्मापधानं स्यादस्ति हि लष aa ज्ञिहितमस्ति चेन्दरियमनसोरपि व्यापारोऽन्यया""ऽऽलोषन- [क 0 त ए प | ~~~ ~~ ~ --~---- * सम्बन्धिखमावत्वे- इति इर † गरत्वेनाप्यर्यो पधागं,--दति we | (x) अन्यथेति आलोचनं खापरारद्ज्ियावां freee मगस इनप- गमादिति arg: | पथमः GAT: | १९९ दारा, Buea वराश्व्याघ्राद्यमिमानिनेनरस्यापि नरत्वेनाक्मोपधानायेगात्‌* | नाप्यशहङ्धारे पय्येन्त्था- पारेश, सुदुष्यवेस्थायां तद्यापारविरमेऽपि श्वासप्रय- नसन्तानावस्थानात्‌ | तद्‌यदेनाखवस्यासु संखथापा- रमेकमनतुवर्तते, यदाश्रया चानुभंववासना।, तदन्तैः- करशसुपारूढेाऽथैः पुरुषस्योपधानीभवेति। Fet- + ~~ +~ ee ee ~ माणव जानन > me * ~~ ey ~ *~ eee विकश्पयोर मुत्पादप्रसङ्गदति तदधिश्नोऽहकारोनियतविषयथाभिमानै- श्यापारोमन्त्य tae! बुद्धितत्त्वं साधयति । नापोति। wae व्यापाराभावेऽपि यद्चापारादुच्छसादि तद्ुद्धितच्ं कश्ष्यमित्यथैः । उपसंहरति aufefa । श्रवस्थास जाग्रत्छप्रसुषुिषु श्रसुभवूपां वासना भखारोऽमुभववासना सांस्येस्तथाऽङ्गोकारात्‌। । तदन्तः करणमिति | त॑स्मिन्नन्तःकरणे बुद्धिरूपे श्रधौघटादिरूपारूढो- भानखूपतत्परि णामं विषयतया सम्बद्धः पुरुषस्यात्मगडपधानौभवंति। उपधायकोव्यवधायकः खशूपतिरोधाधकष्ति यावत्‌ । य॑त्धत्वा- सक्वाभ्वां पुरुषस्य dara व्यवदिथेते care: तचिं कती चेत इति कतिचैतन्ययोः कथं सामामाधिकरण्यामुभवदल्थत- ह ei ‘ ee क त) ~~ ~~~ + --~ ~ ~ --~ ~ - ~- ~ --~ - ~~ ~ ---~ -- ee — tans, * नरत्वेनार्योपधानामावात्‌,--इति ate | † सथागकोकारात्‌,-- इति Are | { srawyatyfiara,—afa are | ६९४ कुखमान्ननौ ग्रहाश्च निष्किथिऽपि तस्मिन्‌ पुरुषे कत्त त्वाभिमानस्त- सिन्नदेतनेऽपि बेतनाभिमानः। तचेव कम्मेवासना । पुरुषस्तु पुष्करपलाश्वन्िलेपः। भशाचनं व्यापार- इद्द्रियाणां, fase मनसः, अभिमानेःइङ्कारस्य, छ्रभ्यवसाये Fe: | सा हि बुद्धिर शणयवती, पुरुषा- परागाविषयापरागेाव्यापारावेशथेत्धंशाः। भवति fe ~~~ ~ ~-- -- --- --~ ------- ~~ ~ nn “ ~~~ RE ~~~ ---- ~ ee _. ~ श्राइ । भेदाग्रहाचचेति | निष्ियेऽकन्तंरि । afer बु द्धितक्ते । बद्धि- पु रषयो दायदहाश्ैतन्यहत्यमिमानौ | यथा भवतां गौ रोऽरं स॒खौ- व्यथः | कमेवासना कर्मजनितमपूवेम्‌ । नतु पुरूषधर्मएव किला- पूव मित्यतश्राइ । पुरुषस्लिति । नापूवेतत्फल्ाभ्यां लिप्यते कौर - खथादिथुतेरित्ययेः। cheng मिथोभेदकमखाधारणं ग्यापा- रमा । आश्लोचनमिति । निरविंकश्यकमित्यथेः। नतु बुद्धः. weet ल व्यापारः, छ तिविषयस्य चटारेजेडायां ब्ध प्रतिभाषाषम्भवात्‌ । म च कर्तव्ये घटादिना सन्बन्धान्तरमस्ति। ग॒ Gama करोमौत्या दिव्यवसायोऽतिप्रसङ्गादित्यतश्राइ। सा Th चेतनोपरागवगेन लङ़ायाश्रपि बुद्धेरिद्धियपरणलिकया परिणतिभेद एव wes: aaa घटादिना सन्नन्धद्त्यर्थः | एरुषेति । बद्धिचेतनयोभंदाग्रहादेकलाभिमानः पुरुषोपरागः। नौखेश्ियसन्निकषोन्नो लाकारन्चानरूपपरिणतिभेरोत्यादः पारमा- यिकोविषयोपरागस्ताग्वां कटेव्यविषथस्छ प्रतिभाषान्तष्वन्यः करो- पथमः सर्वकः | १६५ axe कर्नव्यमिति। तच्च मयेति चेतना परागा दपेण- स्येव मुखापरगेाभेदाग्रहादताच्िकः । इदमिति वि- षयेापरागङन्द्रियप्रणाडिकया परि शतिभेदेादपेशस्येव निःासामिहतस्य मलिनिमा पारमाथिकः। रतद्‌- भयायन्नोव्यापारावेशाऽपि | तजेवंरूपव्यापारलक्षणा- याबंेविषयापरागलक्षणं Wa | तेनं सह यः पुरषापरागस्याताक्िकस्य संबन्धोदपेणप्रतिविम्बितस्य मुखस्येव मलिनिमा, सोपलब्धिरिति। तदैवमष्टावपि | धभ्मादयाभावीबुङ्गरेव, तत्सामानाभिकरं ण्येनाध्यव- सीयमानत्वात्‌ | न च बुद्धिरेव खभावतश्चेतमेति ge धि ti oe © सभक मौत्य्वशावोदयापारावे wae: |) दपेणष्येवेति। दपंणप्राया बुद्धिः। बुद्धितोश्चानोपलग्धयोभंदमार । तजचरैवमिति । विषयो- परागोविषयेद्धियसम्नन्धे बृद्धर्विषयाकारः परिरतिभेटोऽयं घट- इत्यादिः, तेनेति । तेन mata चेतनोऽइमिदं जामामौल्येवमाका- रोबुद्धावारोपितस्छ चैतन्यस्य यः सम्बन्धोऽतालिकः सोऽयसुपलसि- fier: । एवं व्यवश्धिते सिद्धमयेमाइ | तदेवमिति | श्रामवल्सुख- दु :खेच्छादेवप्रयत्र धमे धमे श्रपि बद्धे रेवेग्यथः। VT साद्य रनभ्युपगमात्‌ wea रतिडहेतोरनभिव्यक्रतयाऽनुडन्तेरिति स मोक्रः । तत्छामाना धिकरण्येनेति। रति सामानाधिकरण्ठेनेत्थथेः। * चानेन सह, इति Ate | ९९९ कुषमान्नलौ परिणामित्वात्‌ । पुरुषस्य तु ज्ररस्यनित्यत्वादिति । तदेतदपि प्रागेव निरस्तम्‌। तथाहि । करं ्मानियन्तार्ेतिता च सर्व नः | ऋअन्यन्नाऽलपवगेः स्यादसंसाराऽअवा भुवः ॥ १४ ॥ , छतिसामानापिकरण्यव्यवस्थितास्तावदम्मादयानि- यामकादति व्वस्थितम्‌। चेतनेाऽपि wre, wha Raat: सामानाधिकरण्येनानुभवात्‌। नायं थमा- ब्राधकाभाबात्‌। परिखामित्वाद्धटवदिति बाधकमि- ति चेत्‌ । न, कश्त्वेऽपि समानत्वात्‌ । तथाच शति- || ) ec eK र गिण arfunce @ | यथष्यदृष्टस्यायोग्यतया ATA न nad, तथापि धा भिंकोऽइमित्यलुब्यवसायादुपनोतद्छ प्रत्यच्लमिति भावः । परिणा faerfefa । श्रनित्यधमाशअ्रयव्यादित्ययः | कदरेधरमां इति। aw ह तिस्तद दृष्टस्य ava भोगजमकलमित्य - विवादे रत्याश्रय एव चेतनः, तद्विजे तजर मानाभावादित्यथेः | अन्यथेति । ` बुदधेनित्यले मोखाभावः, श्रात्मनो बुद्युपधानगस्देव खंखार- लात्‌ । श्रनित्यले च तदुत्पत्तेः परै प्रहृते: साधारष्धाज्ियामका- भावेन संसाराभाव इत्यथैः । नलु कन्व द्धितत्नस्य धर्म्ामियग्तार- दूति सांखश्याभिमतमेव श्त्यतश्राइ । चेतनोऽपौति । चेतगोऽश करोमौत्यलुभवादित्यथेः । करेलेऽपौति । afd wars: परिण्णभिलात्‌ घटादि वदिल्धपि श्वादित्ययेः। भाविकौ खाभा- प्रथमः Waw | ९९० रपि स्वाभाविको* महता न स्यात्‌। दृष्टत्वादयमदेाषं- इति चेत्‌, तुल्यम्‌ । WANA बाधकं, काय्येका- रणयास्तदा स्यादिति चेत्‌ । न, असिद्धेः न हि कर्तुः काय्येत्वे प्रमाशमस्ति । प्रत्युत “वीतरागजग्मादभ- नात्‌ (न्धा० इअ० १अआा० eye)? इति म्धाया- fam । यदि wae शत्याश्रयतेनानुभवान्तद्वाधान्नानु- मामं, तदा चेतनोऽदङ्रोमोत्यसुभवा इाधस्तच्य इति शंकोन्तरा- ware | दृष्टलादिति। श्रचेतनायाः प्रतेः कायं बुद्धित्वं, कार्यकारण्योख तादाल्यमिति चैतन्ये तस्य बाधकमित्यादइ | श्रचेत- मेति । प्रह्युतेति । marae सनपाने प्रटत्तोरागननकेष्टसाधनत।- * भाविकी,--द्ति प्रकाशसम्मतः पाठः| (१) [वीतरागनन्मादष्रेनादिति MTT । नेग Glare fray anteater साधितम्‌ । वीतरागस्य रागमून्यस्य लन्मा- दशनात्‌ रागानुविडस्येव लनग्मदश्रनादिति यावत्‌ | अयमथः | aaite जन्तुः रागयुक्षणव लायते । रागश्च पुत्वाजुभूतविषयानु- चिन्तनं विना ग सम्भवति । पुब्बीमुभवख्च जातमाचस्ये हिन सम्भवति । तस्मादगव्ा HAAS पुववोनुमावोवाच्यः। तंस्मा- quart पूत्बे्ररोरानुभूतान्‌ विषयान्‌ समरन्‌ तेष र्यते | पुब्वैजन्मन्धपि पुब्वतरश्ररोरानुभूतान्‌, पव्वैतरजन्भनि पून्वेतम- श्ररीरामुभूतामिश्नादिस्यमात्सा, खनादिखास्य wea ata: |] ९९८ कुघमान्नणौ द्नादितेव सिद्धति । यद्यच्च कार्ये रूपं हश्यते तस्य तस्य कार णात्मकत्वे रागादयेऽपि प्रतौ खीक- तव्याः Bil तथाच सैव बुद्धिनं प्रतिः, भावाष्टक- सम्पन्नत्वात्‌। स्थुलतामपषहाय छश्छतया ते AT सन्ती- ति जत्‌, चेतन्धमपि तथा भविष्यति | तथाप्यसिडो- हेतुः, तथा सति घटादीनामपि चेतन्धप्रसङ्गस्तादा- ब्यादिति चेत्‌ । रागादिमश्वप्रसङ्गोऽपि दुव्वारः। सौ- BI समानमिति | तस्मात्‌, यज्नातीयात्‌ कारणात्‌ यज्जातीयं BA दश्यते, तवथागरतात्तथाभूतमाचमनु- aaa, न तु यावद्धम्मेकं कारणं तावद्वम्पैकं काय्य न्ानाधोनेति तदनुमान जक्माम्रालुशतव्यात्भिसमरण्णमावश्यक- मेवं तत्पुग्वजकानौत्यनादितेत्यथेः । यद्यदिति । यथा प्रकतौ रागा- भावेऽपि तत्कारयबुद्धौ रागादिसलथा प्रकृतेरचेतन्येऽपि सा चेतना सखादित्यथेः । तथाचेति । प्रतौ रागादिखौकारे तद्भिलबड्धि- तत्वएव मानाभावात्‌ इत्यथेः। तथेति । प्रतावपि eat चेत- safer, । असिद्धदति । श्रचेतनकायैलादित्यचर विगरेषणाबिद्ध- Frere: । | तथा सतौति । बुद्धेखेतन्ये तष्बन्यघटादेरपि तव्छादित्यथः । रागादौति। घटादेरागादिमदुद्धिन्यलादित्यथः | atest चेति । चटादौ रागादेरिव चेतन्यस्लापि इच्मलादित्ध्थैः | प्रथमः WAR | १९१९ व्यभिचारादिति किमनेनाप्रसतुतैन ! यदि च बु्ि- नित्या, अनिमा छप्रसङ्गः, पुंसः सवेदा से। पाभित्वे श्वरू- पेणानवस्थानात्‌। अथ विलीयते, ततानानादैविखलय- इत्यादिमश्वे तदनुत्पत्िद शायां कानियन्ता ? प्रकृतेः साधारण्यात्‌ | तथा चासंसारः । पुरेपुवबुद्धिवासनाऽ- FEM साधारण्येऽप्यसाधारणीति चेत्‌। बुदिनिदत्ता- वपि तद्वम्मेवासनाऽनुदटत्तिरित्यपदशनम्‌। arent दाष दति Aq मुक्तावपि पुनः प्रटत्तिप्रसङ्गः। निर- पुंसः सवैदेति । पुरुषस्य भिरपाध्यवानात्मको मोक्लो न स्यात्‌, बङ्ेरमित्यलेन सदा तदु पधाना दित्यथेः | श्रयेति । बुद्धेरलत्पन्नाया नं we दति तदुत्पत्तिकाले* नियामकाभावान्नियतबुद्युत्पादणएव न स्यादिति न Sareea: | मतु, प्रतेः साधारण्येऽपि पूरवप्रध्वस्ल- बद्धिर्वाना।योगादसाधारणौ नियामिका स्यादित्याह । पूर्वेति । सांख्यमते धर्मधर्मिणोरभेदादस्माकं चाश्रयमाशस्य कायमाश्कल्राङ्ध- मिंनाेऽपि न घमीवस्यानमित्यार । बुद्धोति। सौचगादिति । ae ुद्धिरसुवतैतएवेति न aan cer | सुक्तावपोति। बुद्धेः RTA श्रतुटत्तेः संसारापन्तिरित्यथैः । यावल्छंसारं विलौनायाश्रपि बद्धे वाखनाऽतुटतन्तिलच्णोऽधिकारोऽस्ति, gat तु सोऽपि नासौति * तदनुत्यत्तिक्षाजेः--द्रति।ह ० | + afxarett,—xfa Ste | 22 १५१ कुखमान्नणौ भिकारत्वाजेवमिति त्‌। तदहि साधिकारा प्रसुततस्व- माषा EST प्रकतिरसतु, ACHAT प्ररत्रङ्धार- मनः क्दानामयान्तरकस्यनया ! सेव हि तशद्याव- WTI तेन तेन शब्देन व्यपदिश्यते शारोरबायु- वदित्यागमेऽपि aren इत्यतोऽपि हेतुरसिद्गः। ,“ मु पुरः संखारदत्याइ । निरधिकारिलादिति । यथेव, तदा संसारिद् धायं साधिकारा get ठु प्रदुकषख्लभावा प्रटत्यजनिका बद्धिरेव श्ानादयाश्यश्रता प्रछृतिपदवाच्थाऽ् छतं Berea मार कश्यमयेत्याइ । तर्दति । एवं खति प्रहत्यादिप्रतिपादक- मागमं सङ्गमयति । सेव ङौति। तत्तद्यापारयोगादादिकारणएला- भिमागकारण्यलवादियो गात्तेन तेन प्रशत्यादि गर्दन बृद्धिरेकेवोच्यते इत्ययः । श्रारोरेति । यथेकएव शारौरोवायृरूडधोगत्धादि- योगात्‌ प्राणापामखमानादिग्रब्दवाच्य दत्यर्थः। अतोऽपौति | (५ पूवे नित्यलेनाचेतनकायेलमसिद्धसुक्रमधुना तु बुद्धिरेव प्रह्मति- * तन्षद्यापार्यागात्‌,- इति प्रकाश्सम्मतः पाठः। मूणएसकेषु टद खव तु qratga निवेशितः † प्रञ्नल्याअर्याक्षरः--दति Ste | (१९) ya निखतवेनेति यद्यप्यचेतनकागयेल्वादि दयन विषेबबासिद्धिरिति वास्यानात्‌ काययेत्वासिडनेोक्षा, तथाप्यसिडिरि्ादिसूरेन way त्वाचिद्धरप्यक्घला तदभि प्रायेणेदं मन्तम्‌ | j + ॥ # ५ । प्रथमः Saw: | १७६ अधिकारनिषटत्या बुदधेरप्रहस्तिरपवगः, वासभाभग- अधिकारः, ततः संसारः। धम्मेधम्मिशेारत्यन्तमेदे ` च कोटस्थाविराधः, tea विर्दधम्भाध्यासलद्षशे- घटपटादि वत्‌ प्रत्यक्षसिदः। न च सामानाभिकषरथ्या- पदवाच्थेति प्रहतिकायेलं बुद्धेर सिद्ध मित्युच्यते wart wi VARA क्रमेण संसारापवगौ सांस्यमतेन समन्नसयति । अरधिका- रेति । aren धर्माधमौँ । मनु, बुद्धे देतन्ये चेतनकौटच्शुति- विरोधदग्यतश्राइ | ध्मंति। कौटख््य हि नित्ये, तच धर्मख्योत्पाद विनाऽपि न ufiwerfeafreg, wis fe wi- धर्मिणणोखदिरोधः, स च meat: | कथं नास्तौत्यतश्राइ। भेदखेति। we जानाभ्यहमन्ञासिषमरं wera लातौतत्वादि येऽपि श्रहमास्मदस्यावाधितपरद्यकेण सखरय्यासुभवा- fem: | मनु, धमधमिंणोरत्यनभेदोऽखिदड्धः, ate: seri सामानाधिकरण्छबु द्धिरतिभिन्ञामिन्ाभ्यां वयावतेमाना धभेधमिंणो- भदामेदौ साधयति | अ्न्योन्याभावत्वमग्याणडतन्तिटत्ति Veer भावमाजहस्िलात्‌, श्रत्यन्ताभावलवदित्यशुमागमण्यकेत्यतश्राह न (१) सदातनामावमाचढकत्तिधरम्मत्वादिति aq घटाल्न्तामावल्दौ afe- चारः, माधपदख Be; प्रमेयल्वादावपि साध्यस्वात्‌ | म च माज- पदं गं श्यवच्छेदाथकं किन्त aaa, तरव गोक्तश्यभिधारोऽपोति वाच्य, सरूप दृ म्ासिखओयरापत्तः। Gata OR कृघमान्नलौ दभेदाऽपि $. तडि समानशब्दवाच्यत्वम्‌, रकन्नानगाख- रत्वम्‌, रखकापधिकर शत्वम्‌, आधाराधेयभावः, विशेष्यत्व, संबन्धमा वा, मेदरव भेदेऽपि Burgard नाभेदं सफृशतीति सवंमवदातम्‌ | चेति । श्राद्यं इयं सामानाधिकरण्य भेदेऽपि, अरक्यनयं aqua, ` सम्नन्धमाचमपि यदथेककार एकल्वादि* तदा भेदेऽपि, नेचेद्धेदएव छपपद्तदति नाभेदस्ततः सिद्यातोत्ययेः । श्रय नोखलपटयोरभेद- बुद्धिरेव सामानाधिकरष्यधौस्तदाऽसिद्धिः, are: पर इति मतौत्या तयोः संबन्धसैव विषयौकरण्णात्‌। श्रन्यया नौखिमा vet इत्यपि बुद्यापन्तिः । गन्दप्रयोगख्यापि मतुद्लोपादभेदोपवारादो पपत्तेः | वस्तो विशद्धयोरेकच भावाभावाववच्छेद भेदेनेव प्रतोयते, म चाच सोऽस्ति | श्रतुमानम्यनुकूलतकङ्घाभाषेन व्याघातर्ूपप्र तिङ्लतक्षं् च॒ प्रतिहतमिति संखेपः | * सम्बन्धमाजमपि अनियतेककारयकत्वादि यदि,-- दति Ste | + नीलं पटः दति Are | ऽत्यन्तामावस्यान्योन्धाभावेऽरन्तेः। सदावनेत्यपि यथे खरूपयोग्य- प्रागभावध्वंसयोरप्यव्याप्यडत्तित्वेन प्रागमावप्रध्वंसत्वयोरपि साध्य- सत्वादिति चेत्‌ । मेवम्‌ । सदातनाभावढत्यभावविभानकोपाधिल्वा- रिति विवष्विवलवाव्‌ | नचेवमपि टद्ान्तासिदिः, चुडा अमाव विभागस्य ख एगखतुडधत्यनेन करात्‌ । संयोगप्रागभावादेशीष्य- डत्तित्वाभ्युपममेन सदातनपरदं, तदनश्य॒पगने त्वमादेथमेवेति तत्त्वम्‌ | प्रथमः सबकः। १७ स्यादेतत्‌। नित्यविसुमेक्तुसङ्भावे सर्व॑भेतदे वं स्यात्‌ । सरव कुतः, भूतानामेव चेतनत्वात्‌ । कायाकारपरि- शतानि भूतानि तथा, अम्बयव्यतिरेकाभ्यां तथेाप- war | aaa तु सवव प्रतिभूतनियते अनुवत्तिष्येते, यते मागप्रतिसन्धाननियम इति चेत्‌। उच्यते । | नान्यदष्टं सरत्यन्यानेकं मूतमपकमात्‌ | स्यादेतदिति । ग्डतचेतन्येऽपि प्रसिद्धौ नित्यविसुभोक्ष- मिरासपरेयं शङ्केति। waa चटादिरपि चेतनः श्ादिद्यत- आह । कायेति। श्रन्वयेति। श्रन्वयव्यतिरेकाभ्यां wire न्ान- was सिद्धे समवायिकारणणमपि तदेव went, तदन्यसिन्‌ माना- भावात्‌ Tse जानामौत्थसुभवाञ्चेति wa) मतु श्रीरश्या- quad aaa च ॒तक्लाशादन्यस्य भो क्ले प्रतिरंधाणले चाति- प्रसङ्ग इत्यत aw) कश्चनेति । कम्मन्ञामाभ्यां जनिते वासने श्रदषटसंस्कारौ । यत॒ दति । यत्कायषन्ताने+ कथ, तत्कायसन्ताने भोगोयत्कायसन्तानेऽनुभवस्तत्कायसन्ताने खतिरित्यथेः। नान्यदृ्ट- भिति। एवं बालश्ररोरेणरुन्तस्य युवश्ररोरेए समरणं न ख्यात्‌, AMA, अ्न्यासुखतस्यान्येन समरणे श्रतिप्रसङ्गात्‌ । न च ITs यौवनयोरेकं श्तं WOT, श्रपक्रमादिनश्वर। खभावलात्‌। न चा- * कायंसन्ताने,--इति Ye | श्वं पर | t डिलच्चश,- दति ve | Lee कृषठमान्नलौ वासमासंक्रमानास्ति न च गत्यन्तर स्थिरे ॥१५। नदि amat समुदायपय्यवसितं daa, प्रति दिनं तस्यान्यत्वे पुवेपुवैदिवसानुभरूतस्यास्मर णप्रसङ्गात्‌ । जाप्रि प्रत्येकपय्यवसितं, कर चरणाद्यवयवापाये तद- जुष्ठतस्य wT! मापि गमदवासमेव वख््रादिषु संसगोादन्यवासनाऽन्यब संक्रामति, माबाऽ- +~ ~ - ----~---~--- न्यवाखनाऽन्यज् संक्रामति, श्रतिप्रसङ्गादित्य्ैः | ननूपादानवा- खनाया छपादेये संक्रमः स्यादित्यत श्राह। न रेति । face परमाणनामनुपादेधतवात्‌ (\"विच्छिन्करादौनां खष्डावयविनस्मत्यसु- पादानल्ादितव्ययेः । प्रतिदिनमिति। शआरहारपरिणएतिविग्रेषद्य तद्धेतारन्यान्यलादिल्ययेः। नतु करे मे सुखं पारे मे बुःखमि- RTA अतुभवव्यधिकरणच्य सखादेरगभ्धुपगमात्‌ कराेवा- नुभविदढ श्ादिव्यत se) नापीति। कराच्यपाये तदनुग्धता- श्षरणापातादित्ययेः। माचेति । मादरगभैखयोर्भिंथः संसर्गादि- ma । नंतु उपादानं यदतुभविढ तदाखना तदुपादेये शक्षाम- तौति करादिवाखना . तदपगमे तदु पादेये शुकामति, म च माद- ना (९) स्िरपच् इति ्षणिकतापत्ते बाल्ययवग्रीरयेः परमाशपुञ्नातमक- तया उपादानोपादेयमावे तद्वासनासंक्रमः स्यात्‌ स्थिरपश्ते तद्‌- भावान्न स्यादिबधेः। | (९) fafeenfs तथाच तदासनासंक्रमाभावात्तदनुभूतं खडग्रोरेख न खाब्धतेन्चः। प्रथमः Bae: | ९७५ THT गभेष्येन भूरेन सरणप्रसङ्गात्‌ । ने चापा- दानेपादेयभावनियनेागतिः, farce परमाणुनां तदभावात्‌, खण्डावयविनं प्रति च विख्छिन्नानामनु- पादानत्वात्‌, पूवैसिद्धस्य चावयविने विनाशात्‌ | अस्तु तहिं छणभङ्गः । Se eee भूएयोसूथालमित्यत आह । म चेति। खण्डेति अ्रवखितावयवक्षंयो- गेभ्वएव॒खष्डावयब्युत्पाद्‌ादित्यथेः । न च परमाणूनामेव चैतन्यं, तह्भुणानामतो द्ियलेन च्ानादेरण्यतोद्ियवापत्तेः | शरौरान्था- देश कारणत्माजरं शिष्यति, म समवायिकारणएत्म्‌। तदेवं विपखबाध- कात्‌ शरीरः म चेतनम्‌, तत्त्‌, घटवदित्यथैः। ्रस्िति। तज पूर्ी- रशरोरयोरपादागोपादे यभावात्‌ वासनासंक्रमात्‌ प्रतिषन्धाननि- यम उपपद्यत इति भावः | चणिकाले विप्रतिपत्तिः । (सत्सोत्प्यव्यव- हितोन्सरकालटन्तिध्वंसप्रतियोगि न वा? तच Qe प्रसङ्गविपवैयाग्वा- मथेकरियाव्यापक(रेक्रमयौ गपद्याभावानल्दभावेऽर॑करियाकारितलरूपस- त्वामुपपन्तौ, यत्‌ सत्‌ तत्‌ चणिकं यथा चटः, dy विवाशाष्यदौग्तः शब्दा दिरिति पराभिमरेतं मानम्‌ । नतु चणभङ्ग पूष्यैशणिकमभावादभि- ~~ ------- ----~~ ~~~ ~ ~ --- --- ~~~ . शाकानि, (१) सदिति म चाग्यशब्दांशे सिखसाधनमन्यथा साध्याप्रसिडेरिति वाश्य। सश्चावच्छेदेन साध्यसिडेशदेश्यलात्‌ | | (2) खथेक्रियाय्या पकेति यद्यपि कमयो गपद्ययोः प्रत्येकं भिलिततया वा नाथेक्रियाशथापकत्वं, तथापि aqua व्यापकत्वं, खर्थ॑करिधा- कारिणि क्रमक्ारिलयुगपतृकारितवान्यतर नियमादिति बोध्यम्‌ | १७६ कुघमान्नणौ न खातिश्येोऽप्यतिरिष्यते, किन्तु सौ साहश्यतिर- सकतत्वाद्रागेव न विकर्प्यते ; काय्यदशनादध्यवसी- यते अन्त्यातिशयवत्‌ | तथा च भूतान्येव तथा तथोत्पद्यन्ते, यथा यथा प्रतिसन्धाननियमादयेश्ष्यु- पपद्न्ते। छणिकत्वसिद्धावेवमेतत्‌, तदेव त्वन्य वि- स्तरेख प्रतिषिदम्‌। fT 4, | मोभावः खातिश्रयोजायते यतः काथौत्पादः, स्कारिसदितख्ेव तद्धे Aa चणएभङ्गालुपपत्तेः | तथा च सातिग्रययलत्पादोग्द्ेत ) न चेव- मिति न तत्‌ सिद्धिरिव्यतश्राइ म चेति। Onfaftert विविच्य न aut । श्रसमर्थख्लभावा दित्यथेः | किं विति । सादृष्वग्रात्तयान्ड- तोऽपि ग तयालेनापाततो(रमिखौयतदत्ययेः। (रतत्किमनिखयएव, नेत्याइ। कार्यंति। VS सहकायेपेचाऽतु पपत FAITH AT ATS दशरेनादना्वामतिग्रयोऽवसौयतद्त्ययेः । अन्धातिग्रयः सामय । erate, कार्थैकखमधिगम्यलात्‌ नातुपलम्भमाचेण निराक्रियत- इति भावः । wea सङ्गमयति । तथाचेति । eh eB i i (२) efafcua इत्यसेव विविच्य ग द्यत Kah । तच न चैति सम्बन्धे वदिष्य ग्दातरवातिश्य दवर्थ॑पय्धेवसाने सातिग्रयदयद्युत्पादो- ` ग््ाते्चेापत्तिरिति भावः। (a) आपातत इति निच्ायकामावादिति मावः। (३) सादग्यस्यायेऽपि crises Kee तलि- fata | प्रथमः aR | १९७ म वेजात्धं विना तस्याश्च तस्मिश्नतुमा भवेत्‌ | विना तेन न तत्सिडिनाध्यक्षं नियं विना॥१६॥ न हि करणाकरणयेस्तज्नातीयस्य सतः सहकारि- लाभालाभौ तन््मित्यभ्युपगमे छ्षणिकत्वसि्िः। तथे- कव्क्तावध्यविराधात्‌ | तद्या Areata न कथिदिथेष- म वैजात्यमिति। AAAI TAG AIA विमान तत्‌ afe- कलम्‌, WIT wea सतः कार्यजनमाजनमयोः सहकारि- शारिष्यतदभावाभ्यामेवो पपन्तेः। वैजात्ये च सति arenes स्यात्‌ । उपस्धितं कारणगतङूपं परि इत्थानुपलभ्यमानरूपान्तरेण कारणत्वे, कार्यैऽप्युपखितरूपमपहायानुपलभ्यमामरूपान्तरेण कायै- aR कायेकारणएभावाग्रहात्‌ । तेन चानुमानेन विना a afetg:, शणिकलत्वषिद्धिरिव्य्थैः। न ख प्रत्यक्ादेव चणिक- afafgfiere | नाध्यचमिति । werd निर्विकण्पकम्‌ । भिख्चयः सविकष्पकम्‌ | .चफिकलभिञ्चयाभावान्न aged चणिकल्वनिर्विंक- पक मित्ययः(। तश्नातौयस्ेति पूर्व्वा विशिष्टतव्नातौयस्येवेत्य्थः* । तथेकेति। यैव पू््॑व्यक्तिः सरका रिवधरया्कायं arenes तत्‌ प्राप्तौ * पूर्व्वाविभिदजातौयय्ये्यथेः,--इति ate | (१) [बौ डमते निनिविकल्यकमेव var, a तु निखयापरनामधेयं सविक- ख्यकम्‌ | तच निव्विकल्पकां सविक्घरूपकेत्रेयमिति सिन्त : । ert च ऋणिकतवनिश्चयामावात्‌ aan छ्णिकल्वनिष्विकख्पकमप्यसम्भ- ` वौति ara: |] 28 १७ gaara दति ग्प्रायात्‌। ततस्तावनाहत्य वेजात्यमप्राखिकमेवा- येयम्‌ | रष्व कारणवत्‌ कार्येऽपि किञ्चित्‌ वेजार्त्यं स्यात्‌ यस्य कारणापेक्षा, न तु दहष्टजातीयस्येति we- यया न तदुत्पत्निसि्िः। दष्टजातीयमाकस्मिकं स्या- दिति चेक, तजापि किश्चिद्न्यदेव प्रयोजकं भविष्य तीत्यविराधात्‌ । न कार्य्यस्य विशेषस्तत्प्युक्ततयथाप- लभ्यते, नापि काय्येसामान्यस्यान्यत्‌ प्रयाजकं हश्यते इति चेत्‌। तत्‌ किं कारणस्य विशेषः खगतस्तत््रथाज- aa विरोधाभावादित्य्थः। नतु दृष्टतव्ातौयाऽपि वयक्ि- स्तदग्यबेत्यतश्राद | atta) तत्‌ यदेव पूव्वैकाशटन्ति azarac- ATMS, MEANT व्ययः | गतु दृषटटजातौयस्य कारणं विना भवतश्राकस्िकत्वं स्यात्‌, तथा च काटावित्कलव्याघात- इत्यतश्राइ | दृष्टेति । कारणं विना कार्यस्योक्दोषो न तु ge- orate विनेति तज कारणकार श्यादित्याइ । तजापौति । न कार्येति । कारणविग्रेषप्रयोष्यं कार्यस व्रैजात्यं, दृष्टजातौयस्छ च प्रथोजकाकर योग्यानुपलसिवाधितमित्यथेः । तत्किमिति | ्ुभ्दरूपलमपि न कायं प्रति कारणतावच्छेदकं दृष्टं, न चोपख्ित- कारण्तावच्छेद कूपस्य प्रयोव्यान्तरमिति (“तदपि ada: | + रतदपि,-दति मकरन्द्‌ सम्मतः पाठः| (९) canta तथेति कुववेडूपत्वमपि योग्यारुपलम्थिवाधितमि बधः | Qa: WaT: | Roe कतयेापलब्धः, कारणसामाग्यस्य away UATseaT- न्तर हश्यते, यते विवक्ितसिबिः स्यात्‌। wet तूभ- यापि सुखमेति । कायजग्माजन्माभ्यामुन्लीयते इति Wa, सहकारिलाभालाभाभ्यामेवेपपकेः | wrt यतां वा, कार्येषु शङ्किष्यते निषेधकाभावात्‌ ia fe धूमस्य विशेषं दहनप्रथोज्यं प्रतिषेब्रं खभावानुपसब्धि ree ee. cee ae Oa चेष्टापन्तिः। Otay रूपेणा क्रियारडितत्वात्‌ aaa प्रामाफिकलवं म रटादित्यथेः। wu निखयेन नोच्यते oft तु wet, awe । wet विति। भनु म कारणवेजात्यं wad येन तत्कार्थऽपि dormer स्पात्‌, किं लरुमागसिद्धं, तथा हि, यदि a: प्राग- जनकः WAAR AAA a तदा कथं ततः HUI, जनकाश्च वा तत्पूर्वे स्वे कथं पूव॑मजमममिति कार्यजमनाजननाभ्धां पूरवी- करयेर्वेजात्यमसुमोयतद ति MA | BSA | जननालनगयोरन्य- याऽथुपपन्तेनानुपलभ्यमामवेजाल्यानुमानमिति परिहरति । सहका- रोति | निषेधकेति साधकश्येव वाघधकस्या्भावादित्यधैः । मन्व wrefata वाधिकेत्याह । न Hf) सभावासुपलसियाग्या- (९) म वचेद्टापरततिरिति उपरश्ितवीजत्वायेवाङ्गुरादिप्योजकमश्वित्धचः | (२) सेनेति Aewenfetan | तथाच तादशेष्धापत्तौ तवापसिडान्त- इति भावः। यदा कुव्बशूपल्येने्यः। तथा चानेन रूपवां क्रिवा- रडितत्वाभ्यपगमात्‌ तव Fea प्रामासिकं न स्यादिति मावः | ४८१ gaara प्रभवलि। कार्ययेकनिखेयस्य तदतुपलब्धेरेवानिखयाप- ae: | काय्येस्य चातीद्दरियस्यापि सम्भवात्‌। अतरवा- तुपलब्धान्तरमपि निरवकाशमिति | शवं, विधिरूप- याब्धादत्तिरूपयेव्वा जात्योर्विरोषे सति न समावेशः, ~ रुपच्चसिः, वैजात्यस्यायोग्यत्वादित्यथैः। areata) सतोऽपि पैजा- mea व्यश्चकतत्कायांनुपजन्यौ वाऽतुपलब्ध्यपपन्तेः, कायानुपलग्ध्या fe कारणं म निद्ोयते मतु तदभावोभिखौयते वयमिचारादिति भावः । नतु धूमकायद नेऽपि म॒ धूमवेजात्यं दृष्यते इत्यत- आह । कायस चेति । धूमकायमैन्दियकमेवेत्यच् नियामकाभावा- दतौख्ियमपि तदस्तौति तत्रयोजकधमेवेजात्थश्रद्धा स्यादित्यथः | अतएवेति | व्यापकालुपलसिरपि भ afeafutae: । camer तदुत्पस्याद्यनिखथेन व्यापकल्वानिख्यादिति भावः । | Fee जा- विषङ्करं बाधकान्तरमाइ | एवमिति । विधिरूपयोरिति खमते। व्याटृन्तिरूपयोरिति परमते । (*विरोधः परस्य राभावषर्निलम्‌* | Sige wifes Vay तदभावः, व्यापकले इगुखस्- met तदभावः स्यादिति परस्रव्यभिशषारे तयोरेक समा- * प्ररस्मराभाववदुत्तिवम्‌+-हति सा | (x) भजु श्राशितवकु्वेनु पत्वयो वििरोध्रव नालि सामानाधिकर्यादि- ब्रव ene विरोधद्रवि। प्रयमः MAT | VS समाविष्टयाश्च परापरभावनियमः, अन्धुमामतिरिक्ष- इनिजातिदयकस्पनायां प्रमाखाभावात्‌ । व्यावचत्य- वेशोन स्यादिव्यथेः। अन्यनेति। (पपर्यायशब्दोच्छेदप्रसङ्गात्‌ वाधका- शेति भावः । प्रमाणएणभावमेवाह व्यावश्यति | यथा टचलशिंशपालथो- वयवच्येभेदादिरोधः(९) एकस्य हि award व्यावल्येमन्यस्य ठचविशे- aise पनसादिने तथा बुद्धिलश्चामत्वयोव्यावश्यभेद इत्यरथः | नमु समा विष्टयोर्जाद्योज्ने परापरभावनियमः, चटलसुवणेल्यो- व्यभिचारात्‌ । (रन चोपष्टममकपा्थिंवभागट्श्येव wea म सुवणेट- कोति वाश्यम्‌ | एवमपि काष्टपाषाणएधटाद्‌वप्रतौकारात्‌ | भापि माद एव We घटल्वं श्रन्यच तु तथाविधरसंस्छागवत्वगृणयोगाङ्गौणो- चटष्यवहारः, सुख्लस्य विभियन्त॒ मशक्यतवात्‌ । we Temas wed म द्रव्यब्क्नोति म तयोः समावेशः, “संसानं fe अवथर्व- (९) पर्य्यायेति सर्व्वत्र प्रसतिमिमित्षमेदसम्भवेनेकप्रङत्ति निमिन्कत्वा- भावादिति ara | खनुगतबुडिवलानतेषु नियामकं सिश्यलाघवा- देकमेव सिद्धयतीति गान्धुमगामतिरिक्त्यक्तिकजातिद्यलखीकार इत्यपि ATT | (2) विरोध इति । यद्यप्यच विरोधो न सामानाधिकरश्ाभावो मापि पर स्पराखन्तामाववदत्तित्व, तयोर्थाप्यव्यापकमावाभ्युपगमात्तयाप्य- न्यूनागतिरि क्षवयक्तिव्यति रि क्षल्वामावरव स दह fafaa इति बोध्यम्‌ | (ह) autesmafa समाविष्त्वमेव मागयोरिति ara: | (9) नमु स्श्यागटे सिपि कथं म अणयड्त्तित्वमत ary संख्यानं Ufa | ASR कुसमान्नलौ मेदाभातेन विरधानवकाओे मेदानुपप्ेः | टृन्तिः संयोगएव । (५युक्तं॑चेतत्‌, कथमन्यथा तस्मिन्नेव gad तत्घंस्धामसत्वाखत््नाभ्यां चटतदभावव्यवदार इति । तन्न । तनाप्य- न्यतरकमजत्ादिना सङ्रपरसङ्गात्‌। (रगृ णगतजातौ * न agate दति मतज्निर्वीजिमेव । अनाः । सुवरंलादिव्यापयं नानैव घटलम्‌ | म्‌ चेवं सुवणादिघटेग्वतुगतब्यवहारो न श्यात्‌, Tera प्रत्येकविभ्रा- मवेन व्यक्रिख्ानोयत्वादिति वाच्यम्‌ । मिन्ञजातौयषरेषु “arg- असिंश्धानवत््रेनोपाधिना तथा व्यवहारात्‌ | तहि संश्वानटत्येवान्यतर- AMATI AAT घटल्मस्त॒ । तश्नानालस्यावष्यकसश््यतवात्‌ | एतावता संश्थानविग्रेषान्वयव्यतिरेकाहविधाममपि घटब्यवहारण्य सङ्ग्छतङति Sl म। महान्‌ नोलोघटरस्चलतोति परिमाणएरूप- न ~ ~ "~न न म न eae = ~ ~ ^ स गनि श त ees | een श गुखनातौ,- दति इ ° | ARCATA पाठः| † area,—afa wo । मकरन्दसम्मतश्वाय प्राठः | (६) संख्यानडत्तित युक्तिमाडइ युक्तष्ेतदिति । (९) शडनावाविति तदोषताप्रयोजकस्य वीनस्य तुख्यत्वादिति भाषः | | (१) wefafe यद्यप्यवयषसं योगात्मकसं ख्यानं नावयविनि, तथापि पर. म्परासम्बन्धेन तद्वत्वं बोध्यम्‌ । GIT तदेकां समवा चिग्रबयत्वं तश्वमिति बच्छतोति भावः । रवश्च घटप्रदप्रडस्तिगिमि्ममि सर वो पाधिरन्धधा नानाधवापत्ेरिति स्थेयम्‌ | प्रथमः क्षवकः | ASR विगरेषकमसामानाधिकरष्छप्रतौतेः। ग च संखाने गणे qe: । Oger, संस्थामविशेषेकाथंसमवायिद्रव्यतलमुपाधिषेटलम्‌ | (९) नन्वेवं घटत्वस्य - जातित्वश्व मानाभावः कुतो ATTA, खमु गतमत्धा- दिना fe तत्‌ सिद्धति, तदिषयश्चोपाधिरेवेति कथं तत्‌ fate | wed तारत्वादिकमपि नानाभातिनं स्यादिति वाय उतकर्षादेर्ा तितव- नियमे भातिसङ्करादमन्यगत्धा मानाल्वाभ्युपगमाव्‌ तचानुगतो पाघेर- पि तच्नातिघटितत्वाचेत्यनु शयात्तयेव सिजानमाह यद्ेति। संख्यान- fata मावयनिनीति तदेक्षायेसमवायितसुक्षम्‌। कपालसरूपा- दावप्रिसङ्कव्रार णाय शथपदम्‌। गमु सख्यागविगेषस्याममुगत- त्वात्‌ we तद्रटितो पाध्यनु गमः ? त दि्रेषत्वं हि घटवयवसंयोग्वं वा, कपाशदयसंयोगत्वं वा, अन्यदा ? नाद्यः, घटत्वस्यागनुगमाव्‌, उक्रोपाधिनेव तदनुगमेऽन्योन्धाश्रयात्‌ | मापि fetter, घटत्ववव्‌ कपालत्वस्याप्यमावात्‌, TA तच्ाप्येवमञुगमकोपाधिगवेषये घट- त्वधीश्लावदिषयश्रतमारमग्यरा स्यात्‌ । नान्यः, wala: | न च जातिविद्येषरव तथेति वाचम्‌ , खअन्यतरकम्मं जत्वादिना सङ्क्- प्रसङ्गात्‌ | रवञ्ाद्कषख्पेऽपि weary कथममुगम- दति | न चेक्यक्तिसं स्यामसदट शसं ख्यामवत्वेनामुगम इति are कस्य- चिव्‌ काचिद्यक्तिग्बुडिविषयः कस्यचित्‌ काचिदिति सकलामुगत- बुडिविषयानुगतोपाध्यभावाव्‌ | Garand श्कजातीयघट- संखयामसदट शसं ख्यागवस्वेनानुगम CNIS | TITS | Gye, साधुः | खनन्यगल्या घटपदस्य ATAU, अक्तादिपदवत्‌। उक्घोपाधे- रजुगतववऽपि तत्मकरारकप्रतोतेः शाब्दाः सन्दिग्धत्वेन गानाचलवस्येवो- चितत्वात्‌। खन्धया तावदन्यतमत्वा चनुगतोपाधिसष्वेऽक्लादिषदेऽपि तथात्वं न स्यात्‌ । मार्ह सौवर्णदिसाधारणो यथनुगतधीरस्ि, तदा तद्देव सत्पदवा्ययाऽखल। तहृटनातीयसदग् सं ख्यागवत््ेगेव वा ९८४ ` quart परस्यरपरिशारवत्योख समावेशे गेात्वाश्वत्वयेारपि तथाभावप्रसङ्गात्‌। सामम्रीविराधान्नेवमिति बेत्‌, एतत्‌ कुतः ! परस्यरपरिशारेण aaa व्यवश्ितेरिति चेत्‌, te ee me wiycanraneingg wreatfatty इत्थाइ । पर. wits) facta afegarnta श्यादन्यथाऽतिप्रषङ्ग carr | सामयौति । गोलाश्ववव्यश्चकव्यक्रिषामग्योर्विरोधान्तयोरसमावेश्र तस्यानेकस्याप्यनु गतत्वसम्भवात्‌, विनिगमक्षाभावात्‌, तत्मकारकप्रती- अभावाच, तन्न तद्मढत्तिगिमित्तभिति नामायत्वभिति | केचित्त माद खव घटे चटत्वमन्यच तचाविधसंख्यानगुबयोगाङ्गौ यस द्यवदारः | मुख्यत्वे विनिगमक्षस्तु निडपाधिप्रयो गरव, घट मागयेन्यक्ते मादंखव- Wt, एव्णादिपदसमभिव्याहाराव्‌ सौवर्णादिव्यवश्ारः | Gaur Tite wana मुख्यलनिबेयः क्वापि न स्याद्‌ | waxy सोवर्बा दिगवादौ गोपदममुख्यम्‌। तदिदमुक्षं, पिदटक- मग्यो गाव इत्य warafsacuradt लक्षणेति । भनु ्ाब्दो- SAU वथा ताऽ, सौवर्णादिसाधारबी प्रक्तानुगतधीः कथ- fafa चेव्‌। ग, सौवर्यादिगवादाबपि वुख्यत्वाव्‌ | यदि च तज तत्‌- साधारबी गवाकारानुगवमतिरुसिजञा, सिद्धौ वा तसषव्यसंखयाग- बश्च पाधिविषया, तदा प्रङतेऽपि तुल्यम्‌ । खन्धचा घटं दद्यादि- त्थ वेदे सौवर्ब॑मादादिविषयतयाऽनध्यवलायः स्यात्‌ | सौवर्यादि- av ae घटमानयेति वद्यावन्तंकविग्रेषयोपादानं लाच जिकान्बय- वौधश्मङ्गानिरासाय | सौवर्बादिगवादिसत्वे गवि तद्यावन्त॑कविे- भयखोपादामवदिति वदन्ति। प्रथमः श्वकः | | जे 8 ACAONIAA | रकटेशसमावेओेन तु सामग्रीसमावे- ओऽप्युख्रीयते। यावत्‌ AAT: परस्परपरिषतिसखभा- वत्वादिति चेत्‌। तहिं कम्पशिंशपयेाः परस्परपरि्हार- वत्धोनं समावेशः स्यात्‌। हश्यते तावदिदमिति चेत्‌, mee त ` इत्ययः । तदति । (*एतदिरोधखरूपम्‌। areata विरोधः करुतोमानाख्िद् cae: । aera मानमाह । परस्रेति । अ्रती- दियसामय्योरन्योन्यं सहामवसख्थानमियमोनासर्वञाध्य्गम्यं इत्था इ | नेदमिति । Onga सामग्येकदे ्रकालदि गा दिरूपमावेशेगं धरेव गोरश्वस्य च कारणं दृष्टं, तस्येव प्टजनकलत्वमिति wetu गवाश्वखामग्योरण्येकका्यजमकलङूपः सभावेश्रए्वं कश््थतद्त्या । एकदेगेति। कार्ययोरिति कार्वयोर्विरोधानन्छामय्योर्विरौधः RRNA CU: | कम्पेति । सौ गतेः कमेण श्रात्रयमिन्न्यासौकाराप कम्पलशिंश्रपालजात्योने समावेशः स्यात्‌, चलपिष्पसे frrgqefist- wag परस्परपरिहारेण सितेरितव्यथेः दशमादशंगरश्तएवै न ~~ A ee eee (१) faqregfaananctfa विशेधखरूपमिति। (२) प्रत्येति उमयसामगरोकदेश्साधार णकारणकालदिगादेः समावेशेन परस्यरसाहिन्येनेककाग्यैजमकत्वेन टदङान्तेन तदुमयासाधघारणकार- शयोरप्येक पदुएजनकत्व स्यात्‌ | तथाच तदुमयसामग्राया TAR! समा- AW स्यात्‌, समग्राः साधार्णासाधारणकारणात्मकलादिव्चैः। - यदा, WITT पश्जातीयननगक्गत्व, तथाच यथा रकनावीय- aaa तयेककषारयजनकत्वमपि स्यादि र्चः | 24 १. gana जेत्बाश्रत्वनचारपि न दश्यते इति का प्रत्याशा ! तथाच गतमनुपलब्धिशिङ्गेनापि, कलिदपि विराधासिदेः। तता विपञ्चे बाधकाभावात्‌ खभावहेतुरष्यपास्तः | जग्वस्ति तत्‌, तथादि, ट छजलकपजकाण्डाद्न्तम ता शिंशपासामम्री, सा इ्षमतिपत्य भवन्तौ स्वका- रखमेवातिपतेत्‌। श्वं, शखादिमन्माबानुवन्धी इक्षव्य- —————$—— समावेश्ालमवेश्रद्त्याहइ | दृष्छतदति। यथा तयोरन्योन्यपरो- हारख्ितयोरपि कचिन्छमावेश्रस्तया तादृश्योावाश्ववयोरपि अम्नावेश्रः स्वादित्याशङ्गरोतेत्या इ | गोलेति । मोत्बाश्वयोः समावेशे बूषशमाइ | तथाचेति । (रगोलवशवलयोः खमवेशेन विरोधाणि्ौ MAMA MIA AAA म स्यात्‌ । तथाच कार्थजिद्गकमहमानं गतमिति arn, खस्मल्यनेनापि गतमित्थथेः | क्चिदपौति। अन्यच अमावेश्रसंश्यादिति भावः। एवश्च ठकं विना भिंशरपाऽसुपश्लसििरूपविपचवाधकनिखेयं भिं्रपायाटकसखभा- बलमपि न निख्चौयेत, शिंश्पावमपि aa व्यभिषरेदिति were: सन्यादित्याइ | ततद ति । face बाधकान्तरमाइ मन्व- (९) मोत्वाखत्वयोरिति खवमुपाधिसाङ्गग्येमपि न दाषः स्यात्‌, परस्स व्न्तामावसमानाधिकषरणो पाध्योः wag विदजोपाध्योरमि ay र्चङ्म्याईन्यवरेणान्धयतसराभावाजुमानं न स्यादिति तुब्यत्वादिति प्र््चप्रकाश्े विपञ्विवममुसन्धेयम्‌ | प्रथमः wag: | (se वहार स्तदिशेषानुवन्धी च शिंशपाव्यवहारः, स कथं तमतिपत्यात्मानमासादथेदिति चेत्‌। रवन्तरि शिंश- पासामग्यन्तभूता चलमसामम्री+, ततस्तामतिपत्य च- खनादिरूपता! भवन्ती खकार खमेवातिपतेत्‌। तथा, शाखादिमदिशेषानुबन्धी शिंशपाव्यवदहारस्तदिथेषानु- walt च चलनव्यवहारः। स कथं तमतिपत्यात्मानमा- सादयेदिति तुल्यम्‌ । नेादनाथागन्तुकनिवन्धनं खल- नत्वं न तु तदिशेषमाज्ाधीनमिति Wt यदि नेादना- कि सौति । afece बाधकम्‌ । fina aed साशं, ठष्॑यवहा- रोवा ? उभय काेकारणभावोविपरे बाधक Capes) तथा च, wars? fave, तद्यवहारखच शिश्पाव्यवदहारं न afa- चरेदित्थाह । एवं तरति । भ च शिंशपासामग्यन्तवर्तिन्येव qe पजतासामयौ, किन्तु तद्धिशनेवेत्याइ । नोदनेति । मोदनादथः किं शिंशपा विशेषाणएव, तदि शेषजमका वा? इयमपि नास्तौत्याद। asta तया च तेषां तथाग्तानामेव शिशपाश्थमिचारे fina चं * चलादिसामम्ौ-इति me | + चलादिरूपता,+--इति क्रीड | j waeawie,—ncfa ate | § अलपजतासामयोः--डति इ ० | ९८२ genre At खभावमूतास्ततस्तदिथेषारव, अधाखभावदता- लतः सदकारिखरत्र। ततस्तानासाश्च* निवििशेषेव fia चलनरसखभावत्वमारभते। इति । तथाच कुतः छखिकत्वस्िडडिः ; खभावभूतारएवरागन्तुकसहकाय्येनु- HRA aT ति चेत्‌। वन्ति उघसामग्धामागन्तक- सदकाग्रीरुप्रवेश्णादेव शिंशपाऽपि जायते इति न कञ्चिदिगेषः। रवमेतत्‌, किन्तु शिश्पाजनकास्त इ- म , 1 - es = + ~ we ee wt प व्यभिशरोदिति भावः। मतु सदृशरूपेषु उपादागकारणेषु ay ख्ूव्रमाका रिणोनोदनादयदत्यतश्नाइ | श्रयेति । भाव्य THe BANAT का्यंकरण्राकरणय्ोः खडकारिक्लाभाखाभपयक्तलात्‌ ्रह्ङ्कतदिप्रयययोरभावे प्रतिबन्भासिद्धेरहमानात्‌ ga: चणिकलतव- fore तथाचेति । fru: सभावग्ताश्रपि मोदमादय- आगरुकपहकायेतुमरवेग्राव्नायमासाः fiat विना भविग्यन्तौल्याश wnat । एवं टएकखभावग्रता भिंग्रपाऽऽगन्तुकखहकारिवशेन जायमाना ठं विनाऽपि स्यादिति गुढाश्रच we एवं तरौ ति। श्राप्यमविडान्‌ wet एवमिति । किन्छिति। श्रागन्ुकाश्रपि ५ दधाथ ताबासद्यः-दति te | †{ अणखमावमारभते,--दति afte | { awarfifaitda,—xfa ate | प्रचमः स्वकः | Ree सामम्रीमुपादायेव, चलनजनकान्तु न तामेवं किन्तु मूक्तेमाचं, तथा द्‌शंनादिति चेत्‌ । मेवम्‌। कम्यजमकाः शिंशपाजनकविशेषाश्रपि सन्तस्तानतिपतन्ति, न तु छ सजनक विशेषाः शिशपाजनकास्तानिति नियामका- भावात्‌ | शंशपाजनकास्तदिशेषारव कम्यकारिखन्तु न तथा, किन्वागन्तवः* सहकारिणदति al रव- न्तहिं तानासाय सहशरूपाञ्रपि केचित्‌ कम्पकारि- शाऽनासादितसहकारिणसतु न AM! तथाच तदा ताहग्वेति न कश्िदिशेषः स्यात्‌! | तस्मादिरूडयार- समावेशरव, समाविष्टयोश्च परापरभावरव | अनेवं- mrad: । तामेव fiwareradaaage | श्राश्यमुदयाट- यति । कन्पजमका दति । शिंश्रपाजनकानां कारणानां विशेषाः तान्‌ finan, ठेखजमकानां कारणानां fara: तान्‌ ठच- लमका नित्ययेः । तद्िशरेषा इ जनक विश्ेषाद्त्ययेः | एवं तर्दति | तव्लातौयएव सटकारिलाभालाभाग्वां कायंजननाजनने इति कुतः चणिकलमित्ययैः। वेजात्धनिराकरणसुपखंहरति। तस्मादिति। अनेवमिति । येषां न विरोधोन वा परापरमभावः, तेषां वहमाव- * किगवागन्तक,+- इति are | ¡ इति स्यात्‌+ एति mite | १९ कुसमान्नलौ भूतानां द्रग्यगुखकम्मौदिभावेनापाधित्वमाबम्‌। ते- घान्तु faqarat न समावेशे व्यक्तिभेदात्‌, AAAS मिन्ना्रयत््रात्‌ | तथा च कुतः छखिकत्वम्‌ ! वेजात्धा- भ्युपगमे च कुतेऽनुमानवान्ना † मा मदलुमानमिति wa, तेन fe विना न तत्सिद्धोत्‌* । न हि छखिकत्व प्त्यक्चमस्ति, ` तथा निश्चयाभावात्‌, हीतनिशित- Vara तस्य प्रामाण्यात्‌, अन्यथाऽतिप्रसङ्गात्‌ | AG {1 ome माचाद्‌ व्यवस्ितानां तलका्लमूतेलानां द्रयादिभावेन इ््यादि- द्पतथा उपाधिमाजलवौ भ तु जातिरूपलमिल्य्ेः। Ne द्रव्यत्गुणलकमेत्ादौनां कथमित्यत्र | तेषामिति | तेषां दग्यलादरोनां कुतो भ समावेश इत्थतश्राइ । यक्रिभेदात्‌ | व्यश्चकृअवरेदादित्यथैः | एतदेव स्पष्टयति जातौनां चेति । ब्रा दिग्यक्किगतलेनेका्रयलाभावा दित्यः | तथा चेति । परापरभावा- भावेन ब्रेजात्याभावादित्यैः। तथापि तत्छौ कारे दण्डमाइ। वेजा- व्येति । तयेति । नौखमिद मितिवत्‌ चण्िकमिति निखयाभावा- दित्यथैः । waren निर्विंकश्पकं तथा श्यात्‌ ततएव प्रकतशिद्धे- रिव्यतश्राइ । महोतेति। निर्विकल्पकस्य खदविकस्पको नेयलात्‌ acfagt निर्विकल्पकयन्तायां मानाभावा दित्ये: । मन्वयं चट - * कुतखत्पिध्येत्‌+--इति क्री ° | + उपाणिखू्पत्व,- इति ate | { इतोऽवं-- दति we | प्रथमः WAR: | १९९ AVA: छशाऽष्यक्षगाखरः, न चासो पुव्यापरवनत- मानक्षणात्मा, तते मानत्वनिञ्चयरव मेदनिश्चयद्ति चेत्‌ fare तद्भि^मतमायुष्मतः १ यदि wea नीखादिनं किष्विदनुपपन्नं, तस्य स्येाखैग्धसाधार- र्यात्‌ । WA ध्मः, तद्धेदनिशयेऽपि wfeta: किमा- यातं ! तस्य ततेऽन्धत्वात्‌। THATATAT मानत्वमेकस्य faqafafa चेत्‌। यदि सदसच्च aq | तज, अनभ्यप- ` गमात्‌। तादरष्येशैव प्रत्यभिन्नानात्‌। सदसत्संबन्धशेत्‌, किमसङ्गतं | च्रानवत्षदुपपत्तेः। कमेखानेक सं बन्धरक- दूत्थसुभवोऽस्ति, ख च धटद्ति धर्मिणं श्रयभिति वतमान विषयौकरोतौति वतेमानत्निख्चयएव चणिकलवनिखयद्ति तदुन्नौत- मध्यचमख्छेवेत्यतश्राद। aaa । वतेमानत्वं किं चटणएव, agai- वा? Wa, तदवच्छिश्नएव काणः तस्य वतेमानः Are! सच तच्छ asta सम्भवति । wana ae घटस्यासिद्धमेव । we, घर्ममेदेऽपि न तद्ध्भिंभेद tare किमजेति | Tea fet दितौयादिखणेऽपि wafer वतेमानलमेवेत्यथेः । ननु w- पराभ्यां षदसतृचखणाभ्थां सबन्ध एकस्य विर्द्धदत्याद | सदसदिति | सदसदिषयेकश्चाने तद्‌ भयसंबन्धो यथा 4 विध्यते, तथा वाद्धेऽपौ- त्याह । श्चानवदिति । ज्ञाने तदुभयसंबन्धएकदेवेति a विरः, * तदपि,--दति are | ९८७ ` guage परस्यरपरिहारवत्योख समावेशे गेात्वाश्वत्वयारपि तथाभावप्रसङ्गात्‌। सामग्री विराधान्नेवमिति चेत्‌, एतत्‌ कुतः ! परस्परपरिहारेण aaa व्यवश्ितेरिति चेत्‌, nc ra a त-न = ~ 9 नि शतु कचिदसमावेग्रदगेनादश् wratfatty इत्याह । पर- witty) विरोधे कचिष्छमाबेशोन श्यादन्यथाऽतिप्रसङ्ग carn | सामपौति। गोलाश्वलन्यश्चकव्यक्िषामग्योर्विरोधान्तयोरसमावेश्र तस्यानेकस्याप्यनु गतत्वसम्भवात्‌, विनिगमक्षामावात्‌ तत्वकार्कप्रती- भावा, तन्न तत्रडत्तिनिमित्तमभिति नानात्वमिति | केचित्त माद खव घटे चटत्वमन्यच तचाविधसंख्यानगुखयोगाङ्गौ यस्त द्यवद्धारः | मुख्यत्वे षिनिगमक्षस्त॒ निदपाधिप्रयोगरव, घटमानगयेन्यक्ते माद ख व- हारात्‌, खवर्यादिपदसमभियाहाराव्‌ सौवर्णा दिष्यव्ारः। अन्यथा प्रयोग्य waa मुस्यल्वनिबेयः कापि म स्यात्‌ | अतणव सौवर्बादिगवादौ गोपदममुख्यम्‌ । वदिदसुक्छं, पिषटक- Hat गाव इत्यश्च warafaseuraat ayaa) गनु श्णब्दो- BAMA वथा तथाऽ, सौवर्णादिसाधारमी प्र्च्ानुगतधीः कच - मिति &q । न, समैव दिगवादावपि तुल्यत्वात्‌ | यदि च तच वव्‌- साधारबौ गवाकारागुगवमतिरुखिडधा, fat वा तसल्यसंखान- वश्व पाधिविषया, तदा प्रर्तेऽपि तुल्यम्‌ । aaa घटं दद्यादि- त्च वेदे सौवर्बमादादिविषयतयाऽनध्यवसायः aq! सौवर्यादि- av माहं घटमानयेति वद्यावन्तकविेषयोपादानं लाच णिकान्धय- वौधश्रङ्कानिराखाय | सौवर्जांदिगवादिसत्वे गवि वद्यावन्तंकविषे- भयो पादागवदिति वदन्ति | =-= ~ - [मि रि ति i ष es प्रथमः वकः | thy नेदमण्यध्यक्षम्‌। रकदेश्समावेशेन तु सामम्रीसमाबे- ओाऽप्युन्नीयते। यावत्‌ area: परस्परपरिषतिखभाः वत्वादिति चेत्‌। तहि कम्पशिंशपथेाः परस्यरपरि्शार- वत्धोने समावेशः स्यात्‌। हश्यते तावदिदमिति चत्‌, qe: । gata (*एतदिरोधखरूपम्‌। सामब्योरेव विरोधः कुतोमानाख्धिद्ध इत्यथैः । Wears मानमाह । परसखरेति | अ्तौ- दियसामय्योरन्योन्यं सदहामवस्थागमियमोनासर्वज्ञाध्यक्षगम्य इत्या इ | नेदमिति । Ongqa सामग्येकदे श्काणलदिगादिरूपसमावेशेनं ata गोरश्वस्य च कारणं दृष्टं तस्येव प्टजनकत्वमिति ete गवाश्वसामग्योरणेककायैजगकलवरूपः सभावेशएवं कर्थतद्त्यारै । एकदेगेति। कार्ययोरिति कार्चयोविरोधान्तत्धामग्योर्विसोधः कर्त इत्यर्थः | कन्येति । सौगतैः कमेण MPa ATT कम्पि श्रपालजात्योमे समावेशः स्यात्‌, चल पिष्यले निखशशि श पायाश्च परस्परपरिहारेण स्थितेरित्यर्थः। दशंनादशंगशेतएव (१) लिक्गसदकतिमपाकरोति वियेधखसूपमिति | (2) प्रह्यतेति उमग्रसामयेक्देणशसाधारणकारणकालदिगारेः aarti परस्यरसाहियेमेकका्ययजनकत्वेन TSAI तदुमयासाधारणकार- णयोर प्येक परूजनकत्व स्यात्‌ | TUT तदुमयसामयाा TUR: समा- वेशः स्यात्‌, समग्राः साघास्णासाधारणकारणात्मकलादि्यः। - यदा, पञजमगक्गत्व TRAIN, तथाच यथा रकनातीय- Tae TVA स्यादि चैः 24 Ley कुखमान्नलौ गेात्वाश्रत्वनचीरपि a ZAR इति का प्रत्याशा ! तथाच गतमनुपरलब्धिशिङ्गेमापि, कषिदपि विराधासिद्धः। तता विपञ्चे बाधकाभावात्‌ स्वभावहेतुरण्यपास्तः | नन्वस्ति तत्‌, तथाहि, ठ छञजनकपजकाण्डायन्तभर- ता शिंशपासाममग्री, सा दटघछमतिपत्य भवन्ती स का- रखमेवातिपतेत्‌। शवं, णाखादिमग्माजानुवन्धी Tara समावेग्रासमावेशद्ग्याइ । ETT | यया तयोरन्योन्यपरौ- इारश्वितयोरपि कचिक्छमावेशस्तया तादृश्रयोगलाश्चलयोरपि बमावेश्रः ख्वादित्था्द्येतेत्थाइ | गोल्वेति । मोलाश्वयोः समाविश AIAG । तथाचेति । (ऽगोलाश्नवयोः खमे facterfagt WTA SAM NATTA न खात्‌ । तथा च कार्थिङ्गकमलुमानं गतमिति arin, सप्पत्यनेनापि गतमित्थर्ेः | wreetifa | wae समावेग्रसंश्यादिति wai एवश्च ट्श विना भिं्रपाऽतुपशयिरूपविपच्वाधकनिखेयं भिंश्रपायाटकखभा- वत्वमपि a fagiaa, शिंश्पालमपि awa व्यमिचरेदिति wera: खन्वादित्याहइ । ततद्ति । विपचे बाधकान्तरमाइ wa- (१) गोल्वाश्त्वयोरिति रवमुपाधिसाङ्कग्येमपि न दाषः स्यात्‌, परस्परा. तन्तामावसमानगाधिकस्योपाध्योः wart विदडोपाध्योरमि ay- ` गद्रङ््यान्यतरेखान्धतराभावानुमागं न स्यादिति तुल्यत्वादिति प्रब्यप्रकाश्रे विपश्विवममुसन्धेयम्‌ | TTR: MAK: | que वहार स्तदिशेषासुवन्धी ख शिंशपाच्यवहारः, स ae तमतिपत्यात्मानमासादयेदिति चेत्‌। र्वन्ति शिंश- पासामग्यृन्तभरूता चलनसामग्री*, ततस्तामतिपत्य च- लनादिरूपता! भवन्ती सकार णमेवातिपतेत्‌। तथा, शाखादिमदहिशेषाजुबन्धी शिश्पाव्यवहारस्तदिशेषानु- बन्धी ख चलनव्यवहारः। स कथं तमतिपत्यात्मानमा- सादयेदिति तुल्यम्‌ | नादनाद्यागन्तुकनिबन्धमं चल- नत्वं न तु तदिशेषमाच्ाधीनमिति चेत्‌। यदि नाद्ना- सौति । तदिप बाधकम्‌ । शिंशपालेम aed साध्य, swear रोवा ? उभयचर काकार णभावोविपणे बाधक Cee: | तथा च, waqaa? fia, aga fire न afi- चरेदित्याइ । एवं तर्दति । न च भिंश्रपासामय्यनतवर्तिन्येव चल- पचताखामयौ, किन्तु तद्धिननेषेत्याइ । मोदनेति । भोदनादथः किं शिंशपा विशरेषाएव, तदिगेषजनका वा? इयमपि नासौत्याइ। यदौति। तथा च तेषां aurea गिश्पाग्यमिच्ारे शिंशपा od * चशादिसामयीः-इति me | + चशादिरूपता,+-- इति ate | { Waaaee,—xfa ate | § अणपजतासामयोः--इति we | १७८ कुमान्नननौ द्रः खभावबतास्ततस्तदिओेषारव, अथाखमभावभूता- सतः; सङकारिखरत्र। ततस्तानासा्य^ निवेषेव त्रिंश्या .चखन्रसखभावत्वमारभते। इति | तथाच कुतः छखिकत्वस्िहिः ¦ सवभावब्रूताण्रागन्तुकसदइकायेतु- प्रबेष्ादव्रन्ती ति चेत्‌। र्वन्ति इघछसामग्बामागन्तुक- सदकाग्रीरुप्रवेश्णादेव शिंश्पाऽपि जायते इति न कञ्चिदिश्रेषः। रवमेतत्‌, किन्तु शिंशपाजनकास्त र I ee - - = = „+ ~ “+ ~ me ee ~ ^ व्यभिचरोदिति भावः। नतु सढृग्ररूपेषु उपादागकारणेषु aq खू्माचका रिणोनोदनाद यदत्यतश्नाह | Wafer । भाव्य Tae BAHAY का्च॑करण्राकरणचोः SWAT HTT ETT AT रह्ङृतदि प्रययो रभावे प्रतिबन्धा सिद्धेरहमानात्‌ ga: चणिकल- fares तथाचेति । fase: सखभावक्ताश्रपि मोदमादय- आा्रुकषदकायेतुपवेग्राव्नायमानाः fiat विना faery wat | एवं wee भिश्रपाऽऽगनुकसशइकारिवशेन। जाव्रमानरा as विनाऽपि स्यादिति qerva wes एवं तह ति । श्राप्रयमविडधान्‌ wet एवमिति । किन्तिति । श्रागन्तुकाश्रपि . तथाथ AMTSTY,— xa ato | + Waqutqarcaa,—xfa afte | { सदकारिविधेबेड,- एति ate | प्रथमः श्वकः | yre सामग्रीमुपादायेव, चलमजनकासतु न तामेवं किन्तु मूक्षमाचं, तथा दशेनादिति चेत्‌ | मेवम्‌। कम्यजमकाः शिंशपाजनकविशेषाश्रपि सन्तस्तानतिपतन्ति, न तु ए छजनक विशेषाः शि शपाजनकास्तानिति नियामका- भावात्‌ । शंशपाजनकास्तदिगेषारव कम्यकारिखल्तु म तथा, किन्वागन्तवः* सहकारिणदति wt शव न्तहिं तानासाय्य सहशरूपाश्नपि केचित्‌ कम्यकारि- शाऽनासादितसहकारिणसतु न AMT! तथाच तदा तादग्वेति न कञ्चिदिशेषः स्यात्‌ । तस्मादिर्दयार- समावेशशव, समाविष्टयाञ्च परापरभावर्व | अनेवं- तद्मायाणएषेत्यथैः। तामेव शिंश्रपाषाममोमेवेव्ययैः । श्राग्रयसुदहाट- यति । कम्पजमका इति । भिं्रपाजमकानां कारणानां fam: तान्‌ भिश्रपाजनकान्‌, ठेचजमकानां कारणानां fara: तान्‌ ठच- जनका नित्यथैः । तदिशेषा ठ चजमकविग्रेषादत्यथंः । एवं तौति ¦ तव्लातौयएव सहकारिलाभालाभाग्वां कार्यजननाजनने इति दतः इणिकल्मित्ययेः। वेजात्यनिराकरणसुपसंहरति। तस्मादिति । अनेवमिति । येषां न विरोधोन वा परापरभावः, तेषां qwira- * किन्ागन्त॒क+--इति ate | ¡ इति wiq,—xfa me | १९. कुसमान्नलौ भूतानां द्रग्यगुखकम्मोदिभावेनापाधित्वमाभम्‌ । ते- weg विर्दानां म समावेशे व्यक्तिभेदात्‌, जातीनाण् मिन्नाश्रय्त््रात्‌ | तथा च कुतः छणिकत्वम्‌ ! वेजात्या- भ्युपगमे च कुतेाऽुमानवाज्ना 7 मा मदनुमानमिति wa, तेन हि विना न तत्सिद्धोत्‌* । म fe afew प्रत्यक्षमस्ति, wat निश्चयाभावात्‌, uvtatataa- रवार्थे तस्व प्रामाश्यात्‌, अन्यथाऽति प्रसङ्गात्‌ | मनु wee ang व्वस्डितानां ऋतलकायैलमूतेलानां द्रव्या दिभावेन द्रवादि- पतया उपाधिमाचत्वा न तु आातिरूपतमिल्ययेः। नतु द्रव्यलगुणलकमेलादौनां Referee । तेषामिति । तेषां दग्यलारोनां कुतो! म समावेश इत्यतश्राइ । व्यक्तिभेदात्‌ | व्यश्चकाशरव्रभेदादित्ययेः | एतदेव स्पष्टयति जातौनां चेति । उव्या- दिग्बक्तिगतलेनेकाश्यलाभावादित्यधैः | तथा चेति । परापरभावा- भावेन ब्रेजाव्याभावादित्ययैः। तथापि तत्लौकारे दण्डमाइ । वेजा- व्येति । वयेति । नौखमिदमितिवत्‌ चणिकमिति निखयाभावा- दित्यः । तथाप्यभ्य्ं निर्विंकश्पकं तथा श्यात्‌ ततएव प्रहतशिष्धे frase) anata faffawne अविकल्यकोज्ेयलात्‌ acfagt fafiaeaenrat मानाभावा दित्धयेः | मन्वयं we- + कुतसलत्षिध्येव्‌+- दति ate | + उपाभिरू्पत्व,- इति ate | { ated ae we | प्रयमः स्तवकः | १९९१ वकेमानः छणाऽभ्यक्षगाचरः, न चासौ पुष्यापरवकै- मानक्षणात्मा, तता मानत्वनिश्चयरव मेदनिश्चयद्ति चेत्‌ । किम तदभिभमतमायुष्मतः१ यदि wala नीलादिने किष्िदनुपपनरं, तस्य सखेास्येयैसाधार- ण्यात्‌ । अथ धम्मे, तद्धेदनिशयेऽपि भन्थिणः किमा- यातं ! तस्य ततेऽन्धत्वात्‌। व्तमानावत्तंमानत्वमेकस्य faqafata चेत्‌। यदि wear तत्‌। तज, अनभ्युप- गमात्‌। ताद्रष्येणैव प्रत्यमिन्नानात्‌। सद्सत्संबन्धेत्‌, किमसङ्गतं ! च्रानवश्षद् पपत्तेः | कमेणानेकसंबन्धरक- इत्यनुभवोऽस्ि, सख च घटदति धर्मिणं श्रयभिति वर्तमानत्वं विषयौकरोतोति वतेमानवनिखयएव चफएिकत्मिखयद्ति तदु शौत- मध्यच्चमच्येवेत्यतश्राह । न्विति । aaa किं घटणएव, agéi- वा? wa, तद्वच्छिश्नएव are: तस्य वर्तमानः are! सच ve सखर्थेऽपि सम्भवति । wena ae घटस्यासिद्धमेव । we, धमेभेदेऽपि न तद्धमिंभेद इत्याह किमचेति । TART । दितौयादिख्णठेऽपि प्रत्यभिज्ञानात्‌ वतेमामलमेवेत्य थैः । नमु पूवी - पराभ्यां सद सत्‌कणाभ्धां खबन्ध एकस्य विरुद्धता । सदसदिति | सद सदिषयेकन्ाने तदुभयसंबन्धो यथा न विध्यते, तचा वाद्येऽपौ- त्याह । ज्ञानवदिति | wrt तदुभयसंबन्धएकदेवेति न विरः, ---~-~----- --- -~ ~~ ~ ee ee * aafy,—n«fa are | RER कुषठमान्नलौ स्यानुपपन्नद्रति चेत्‌। न, उपसपंणप्रत्धयक्रमेशैव तस्या- yaa: | प्रत्यभिश्नानमप्रमाशमिति चेत्‌ । अस्ति तावदा निरूपणीय, घखखप्रत्ययस्तु बान्तोऽपि ना- स्तीति fasra: स्यादेतत्‌ | मा बुद्ध्यक्षमनुमानं वा ahaa", तथापि aeeise, रतावताऽपि fad समीहितं wernt चेत्‌ । उश्यते । Wasa AAV न प्रामाण्ये विराधतः रकतानिश्चया येन Be तेन सिरे मतः ॥ १७॥ afar विरद ware) क्रमेणेति । तक्छंबन्धकारणक्रमादेव ओाऽप्यविरङ ङ इत्था | छपसपणेति | प्रत्ययः कारणम्‌ | तादरूयकेव परत्यमिन्नानादित्याचिपति । प्रत्धभिश्चानमिति । विरुद्धधमेवदिष- धल्वादिति भावः। परिहरति । श्रस्लौति। प्रमाणएलाप्रमाण्त्वा- wifafa Wa: वस्ठतो विर्‌ दइूधमेाष्यासाभावात्‌ प्रमात्वमपि fare- पितमेवेति भावः । तदनेन Se प्रमाणमुक्षम्‌ | सिद्धमिति । “चणिकल अन्दे हेऽपि चार्वाकमतसिद्धेरित्यथेः ws बन्देः VS, तद्भे AT, WATS वा ? ठतौयेऽपि प्रामाण्छमाचे,परत्यभि- न्ञानप्रामाण्पे वा ? नाद्या वित्याद । स्र्थेति। प्रत्यभिश्चानातुव्यवसायाभ्धां * मा भूदनुमानं मा च yey चणकः षति we | (१) चणिकत्वसन्देहेऽपीति स्य सिद्धा चान्वाकाकाङ्ित सिद्धेरिबर्ः | Pingala Chhandah Sutra, (Sans.) Fasc. II—III @ /6/ each .. Rs, Prithiréj Résau, (Sans.) Fnsc. I—VI @ /6/ each ३४ वि ditto (English) Fasc. I ee oe ee Pali Grammar, (Mnglish) Fasc. Iand IT @ /6/ ench oe ०१ Prikrita Lakshanam, (Sane.) Fase. I ०१ ee Parasara Smriti (Sans.) Fasc. I—VII @ /6,’ each ve ०७ PardSara, Institutes of (English) es ee Srauta Satra of Apastamba, (Sans.) Fasc. I—XII @ (4 each ०७ \ Ditto Asvalayann, (Sans.) Fasc. I—XI @ /6/ each ०५ Ditto Latyayann (Sans.) Fasc. I—IX @ /6/ each ध Ditto Sénkhéyana (Sans.). Fasc. I—VI @ /6/ each ०५ Sama Veda Samhité. (Sans.) Vols. I. Fasc. 1—10; 11, 1—6; III, 1- 7; IV. 1— V, i—8 @ /6/ vach Faarc ee oe Samkhya Sutra vritti (Sans.) Faso. I and II @ /6/ each .. ay Sahitya Darpana, (English’ Fasc. I—TV @ /6/ each ee Sankhyn Aphorisms of Kapila. (English) Fasc. I and II @ /6/each_ .. Sarva Darsana Sangraha, (Sans.) Fasc. 11 1 9 a Sankara Vijaya, (Sans.) Fasc. II and III @ /6/ each 9४ oe Sankhyn Pravachana Bhashya, Fasc. III (English preface only) ee Sankhya 8677, (Sans.) Fasc. I ee °+ ०५ oe 8111 Bhashyam, (Sans.) Fasc. I ०७ ०१ oe Suéruta Samhité& (Feng.) Fasc. I and IT @ /12/ each ०१ oe Taittiriya Aranya (Sans.) Farc. I—XI @ /6/ each ve ee Ditto Bréhmann । 8818.) Fasc. II—XXIV @ /6/ each ,, we Ditto Samhita. (Sans.) Fasc. LI—XXXIV @ /6/ each .. oe Ditto Pratisakhya, (Sans.) Fasc. I—III @ /6/each = ,, + 121४0 and Aitareya Upanishads, (Sans.) Fasc. II and IIT @ /6/ each Tandya Brahmana, (Sans.) Fasc. I—AIX @ /6/ eac ६४ हज Tattva Chintamani. Fasc. I—X (88118. ) @ /6/ each es a Tul’si 8१801, (Sans.) Fasc. I ve ०१ Uttara Naishadha. (Sans.) Fasc. [11- ता @ /6/ each is as Uvisugadasio. (Suns.) Fasc. I—1V @ /12/ es ee oe Varahn Purina, (Snna.) Fasc. I—VIIT @ /6/ ench Vayn Turina, (&ana.) Vol. I, Fase. I—VI; Vol. IT, Fase. I—VII (a /6 each Fasc ee eo - ee Vishnu Smriti, (Sans.) Fasc. I—II @ /6/ each 3 Se Vivaddratnaékara, (Sans.) Faso. I—VII @ /6/ench. = - ०, ष oe Vrihannaradiya Puréna, (8ans.) Fasc. I—V @ /6/ = Yogn Sitra of Patanjali, (Sans. & English) Fasc. I—V @ /14/ each .. The same, bound in cloth + oe ०9 Tibetan Series. Sher-Phyin— Fase.I.. oe ०७ ee Arabic and Persian Series *K)umgirnamah, with Index, (167४) Fasc. I—XIII @ /6/ each ०७ Kin-i-Akbari, (‘Toxt) Fasc. I—XXII @ 1/ each os . Ditto (English) Vol. I (Fasc. I—VII) .. 80 Akbarnainah, with Index, (Text) Fasc. 1—XXXVII @ 1/ each Badshahnamnoh with Index, (‘lext) Fasc. I—X1IX @ /6/ each : Beale’s Oriental Biographical Dictionary, pp. 291, 4to., thick paper, @ 4/12; thin paper. Pictionary of Arabic Technical Terms and Appendix, Faso. {—XXI @ 1/ each ०१ ee पि sean i-Rashid{ (Text), Fasc. I—XIV @ 1/ ench wi Fihrist-i-Tusi, or, Tusy’s list of Shy’ah Books, (Text) Fasc. I-IV @ /\2/each .. ve ०५ Futah-ul-Sham Wagqidi. (‘Text) Fasc. I~IX @ /6/ श्लो .. as Ditto Azadi, (‘Toxt) Fasc. I—1V @ /6/ each ०७ ०७ Haft Asmén. History of the Persinn Mansawi (‘Toxt) Fasc. I ve History of the Caliphs, (English) Faec. I—VI @ /1!2/ each es Iqbéinamah-i-Jahangiri, (‘Text) Fasc. [- 11 @ /6/ each ०५ Ienbah. with Supplemént, (‘lext) 49 Fasc. @ /12/ each... A Mudsir-ul-Umara, Vol. I, Fasc. I—1X, Vol. II, Fasc. I—V @ /6/ each Maghézi of Waqidi. (1९४) Fasc. I--V @ /6/ each us Muntakhab-ul-Tawarikh., (‘Text) Fasc. I—XV @ /6/ each Muntakhab-ul-Tawarikh (English) Vol. 11, Fasc. I—1V @ /12/ each ०, (Turn over.) © © @ @ @ ~द @ "~ *> ® “> “~ @ > © © @ @ == @ ॐ © @ #» #> @ 28 +=» © © ® @ At ^= 1S > 4 € ८७ ©६ +~ NA wow © € [| तच 8 «० @ © € 02 @ > © (कन्वो रन्दीदायात्वम् Co NAW @ | 1 | । "> 29 ९8 06 5 08 @ © @ @ ०2 NORCO ped | © @ } i. N.B. All Cheques, Money Orders &0. must be made payable to the “ Treasure Muntakhab-ul-Lubéb, (Text) Faso. I—XIX @ /6/each .. Ra. Mu’ égir-i-’ Alamgiai (‘Text), Fasc. I—VI @ /6/ each oe ०१ Nokhbat-ul-Fikr, (Text) ५0. ,., Nigémi’s Khiradnémah.i-Iskandarf, (Text) Fasc. 1 and II @ /12/each.. Buy dty’s 1६480, on the Exegetic Sciences of the Koran, with Supplement (Text) Fasc. II—1V, VII—X @ 1/ each ४४ eo ee Tabagit-i-Nagirf, (‘'ext) Fasc. 1—V @ /6/ each és ae Dit (English) Fasc. I—XIV @/12/ each... oe Térikh-i-Firds Shahi. (Text) Fasc. I—VII @ /6/ each ee a Térikh-i-Baihagi, (‘'ext) Fasc. I—IX @ /6/ each + we Térikh-i-Firosshahi, Fasc. 1—1V @ /6/ each = ,, ०७ oe Wis o Ramin, (Text) Fasc. I—V @ /6/each = ,, Zafarnémah, Vol. I, Faso. I—IX, Vol. 11. Fasc. I—~VIII @ /6/ each.. ASIATIO SOCIETY’S PUBLICATIONS Astatio Reszanonzs. Vols. VII, IX to XI; Vols. XIII and XVII, and Vols. XIX and XX @ /10/ each .. Res Ditto Index to Vols. I—X VIII Prooxsgpinos of the Asiatic Society from 1865 to 1869 (incl.) @ /4/ per No. ; and from 1870 to date @ /6/ per No Jounna of the Asiatic Society for 1843 (12), 1844 (12), 1845 (12), 1846 (6), 1847 (14), 1848 (12), 1850 (7), 1851: (7), 1857 (6), 1858 (5), 1861 (4), 1864 (5), 1865 (8), 1866 (7), 1867 (6), 1868 (6), 1869 (8), 1870 (8), 1871 (7), 1872 (8), 1873 (8), 1874 (8), 1876 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), £882 (6), 1888 (5), 1884 (6), 1885 (6) 1886 (8) 1/ por No. to Subscribers aud @ 1/8 per No. to Non-Subscribers, N. B. The figures enclosed iv brackets give the number of Nos. tn each Volume. Centenary Review of the Researches of the Society from 1784—1883 .. General Cunningham's Archwological Survey Report for 1863-64 (xtra No., J. A. 8. B, 1864) .. Theobald’s Catalogue of Reptiles in the Museum of the Asiatic Society (Extra No., J. A S. B., 1868) ध Catalogue of Mammals and Birds of Burmah, by E. Blyth (Extra No., J. A. 8. B., 1875) i Sketch of the ‘[urki Language as spoken in Eastern Turkestan, Part II Vocabulary, by R. B. Shaw (Extra No., J. A. 8. B., 1878) Introduction to the Maithili Language of Nortb Bihar, by G. A. Grierson, Part I, Grammar (Extra No A. 8. B., 1880) Part 11, Chrestomathy and Vocabulary (Extra No., J. A.8. B., 1883).. Anis-ul-Musharrahin.. oe ०१ oe Catalogue of Fossil Vertebrata . =, oe ०१ Catalogue of the Library of the Asiatic Society, Bengal Examination and Analysis of the Mackenzie Manuscripte by the Rov. W Taylor .. ०१ Han Kvuong Tsew, or the Sorrows of Han, by J. Francis Davis oe Iptilahdt-ug-Safiyah, edited by Dr. A. Sprenger, 8vo ee oo Indyah, a Commentary on the Hidayah, Vols. II and IV, @ 16/ each ,, Jawami-ul-’ilm ir-riyézi, 168 pages with 17 plates, 4to. Part I ae Khizganat-ul.’ilm e eo oe Mahébhérata, Vols. I{T and IV, @ 20/each = ` . = Moore and Hewitson’s Descriptions of New Indian Lepidoptera, Parts I—III, with 8 coloured Plates, 4to eee each ee oe Purana Sangraha, 1 (Markandeya Purana), 8 t oo - ०७ Sharaya-ool-Islam oe ०९ ee Tibetan Dictionary by Osoma de Korés ०७ ०९ ee Ditto Gramm ७9 eo ee Vuttodaya, edited by Lt.-Col. G. E. Fryer ag as «i Notices of Sanskrit Manuscripts, Fasc. I—X XIII @ a a ‘% Nopalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra .. Asiatic Society” only, ZI mm OW p= @ = = @ Bo © ® = Spe Smee Go @ॐ 6O ce कनं ee ee । fs ao @ OC > = CO "~ @ ० ॐ ®> ९ | | @> @> 0 @ © © कर oat oo 0 8 8 0 0 8 0 0 0 8 0 8 0 0 0 0 0 0 0 0 0 0 0 0 0 1 oe ~= ~ «~ ~~ = BIBLIOTHEGAt (VOLLECTION OF PRIENTAL Works PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New 88128, No. 725. | 1 ८ = 1 # -~+। = (=>) SS ~~ =` J 2 =} . jj < SMa “4 अ+ च न्यायकुसुमाश्जलिप्रकरणम्‌ न्याया चाय्येपद्‌ङ्खितश्रीमदुदयमाचा्यविर चितम्‌ माम होपाध्यायचिदत्टत-मकरन्दोज्ञासित-गडेमामोपाष्यायप्रलोतप्रकाध्षडितम्‌ NYAYA KUSUMANJALI PRAKARANAM EDITED BY MADAMAHOPADHYAYA CIANDRAKANTA TARKALANKARA, VOLUME I. | FASCICULUS III. ५५ ve CALCUTTA : PRINTED BY G. प. ROUSE, AT THE BAPTIST MISSION PRESS, AND PUBLISHED BY THE ASIATIC SOCIETY, 57, PARK STREET, 1889, fs LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE fxsiatic POCIETY OF BENGAL, No. 57, PARK STREET, CALCUTTA. AND OBTAINABLE FROM THE SOCIETY’S LONDON AGENTS, MESSRS. TRUBNER & OO. 67 anp 59, Lupe@ate Hitz, Lonnor, E. ©. tinal — : BIBLIOTHEOA INDIOA. | Sanskrit Series. Advaita Brahma Siddhi, Faso. I—III @ /6/ each wi „ Re. Agni Purfna, (Sans.) Fasc. LII—XIV @ /6/ each - ०९ ` =+ Anu Bhdshyam, Fasc.I .. oe ०9 ee ee Aitareya Aranyaka of the Rig Veda, (Sans.) Fasc. I—V @ /6/ each ०, Aphorisms of Séndilya, (Eng नि 7886. I we 9५ Aphorisms of the Vedanta, (Sans.) Fasc. VII—XIIT @ /6/ each भ, Ashtaséhasriké Prajndpframité, Fasc. I—VI @ /6/ each .. ०१ 4 6४४४४1१ सा Fasc. I—V @ /6/ each a cs ae Avaddéna Kalpalaté by Kshemendra (Sans. & Tibetan) Vol. I Fasc.I ., Bhamati, (Sans.) Fasc. I—VIII @ /6/ each, i os Brahma Sitra, (English) Fasc. I... ag ve os Brihaddevaté, (Sans.) Fasc. I es a ०१ wre Byihaddharma Purdépam, Faso. I—II @ । ५ ह ts Byihat Aranyaka Upanishad, (Suns.) Fasc. VI, VIT & 1X @ /6/ each .,, Ditto (English) Fasc. II—III @ /6/ each क aig 2 110०४ Sawhité, (Sans.) Fasc. II—II1, V—VII @ /6/ each.. a Chaitanya-Ohandrodaya Nataka, (Sans.) Fasc. LI—III @ /6/ each ६ Chaturvarga Chintémani, (Sans.) Vols. I, Fasc. 1—11; 1, 1—25; III. Part I Fasc. 1—18, Part II, Fasc. 1—3 @ /6/ each ee ०, 21 Chhandogya Upanishad, (English) Fasc, II ae ३४ ०» 0 Dafarupa, Faso. II and II] @ /6/ ia sa eo ee 0 Gobbiliya Grihya Satra, (Sane.) Fasc. I—XII @ /6/each ., ene Hindu Astronomy, (English) Fasc. IIIT @ /6/ each 96 ५४. 1 Kéla 21६0118 ९8, (Sans.) Fasc. I—1V @ /6/ oe ee. म | Kétantra, (Sans) Fasc. I—VI @/l2/each = ,, ४ ०, 4 Kathé Sarit 36818, (English) Fasc. I—XIV @ /12/ each ., -. 10 Kaushitak{ Brahman Upanishads, Fasc. IT a oe ०, 0 ए ६08 Purfna, (8818. ) Fasc. I—VIII @ /6/ each és . 8 Lalita-Vistara (Sans.) Fasc. II—VI. @ /6/ ४३ a4 eee | Lalita-Vistara, (English) Fasc. I—III @ /12/ each ee ~ 2 Madana Parijata, (Sans.) Fasc. I—VI @ /6/ each ०७ ०» 2 Manut{k&é Sangraha, (Sans.) Fasc. I—1I @ /6/ each 89 oe 0 Markandeya Purana, (Sans.) Fasc. 1V—VII @ /6/each = ,, 9. | Markandeya Purdna (Eng.) Fasc I—II @ /12/ each ea ५४; 1 111०688 Daréuna, (Sans.) Fasc. II—A1X @ /6/ cach ic ० 6 Narada Pancharétra, (Sans.) Fuse, 1V oe ee ० 0 Nérada Smriti, (8808. ) Fasc. I—11I @ /6/ a व ie | Nayavartikam, + Fasc. [ Me ४4 “a ०» 0 Nirukta, (Sans.) ४ 01. 1, Fasc. I—VI; Vol. II, Fasc. I—VI; Vol. III, Fasc. I—VI; Vol. 1V, Fasc. I—VII @ /6/ eack. Faac. ve o 9 Nitiséra, or The Elements of Polity, By Kamandaki, (Sans.) Faso. II—V /6/ each ee oe ve ee eo ee 2 Nyéya Daréana, (Sans.) Fasc. III .. ०७ van 8 0 Nydya Kusuménjali Prakaranam (Sanzs.) Vol. I, Fasc. I—III @ /6/each 1 Parifichta Parvan (Sans.) Fasc. I—1V @ /6/ each ४; + 1 (Continued on third page of Cover.) © ^ © = © @ © Ge KH pw Or @ » = यी कि किक = कौ = शि pad fread [| Se 28 ¢ £< @> 92 OOF OP POLO KD ( . pont =~ @ QweenwnWOnwer & wr ODDW®DOWWHAG conn — tt) (८८1 ~ (+ __ ˆ-^^^८6 ॥ 6 1890 JPR RR a fe स्थिरे तदशने वा खरसवाष्टो सन्देहः, प्रत्य- भिन्नानस्य दूर पडवत्वात्‌ | नापि तत्प्रामाण्ये, स हि न तावत्‌ साव्वचिके व्याघातात्‌। तथा हि, प्रामाण्या- सिचो सन्देहाऽपि न सिध्येत्‌, afew वा तदपि सिध्येत्‌, निश्चयस्य तदपीनत्वात्‌। काटिहयस्य चाहष्ट- स्यानुपस्थाने कः सन्देहाथैः | TEMA च कार्थं सर्व्वथा तदसिङ्धिः! रतेनाप्रामाणिकस्तद्यवहारदति निरस्तम्‌, १९ bed [1 खय॑तञ््ञाननिखयादित्थधैः । (वादि विप्रतिपत्या षन्देहो न सखार- सिकरईति भावः । म ate, कचिद्पि प्रामाण्छाप्रसिद्या aa टिकसंश्यस्यायभावादित्याद । ग wares | न चतुः, Way चणे येन ॒विर्द्धमेसंसगिवेनेकतलमिश्चयस्तेनेव स्िरेऽपि तज्िखया दि त्याह । एकतेति । तयारौति, सन्देहौत्यसुश्यवसाय- मानकलात्‌ तस्ये्यथैः । तस्िद्धा सन्देहसिद्ध | तदपि प्रामाष्छम्‌ । निञ्चयस्येति । निश्चयस्य सन्दे हाधौमलात्‌ सन्देव्यापकलात्‌, तेन विना सन्देहानुपपनतेरित्ययेः। यदा, सन्देहनिखयस्यापि तदलु- व्यवसायप्रामाण्मिखयाधौनत्ा रित्ययेः । ATA चेति । ware देने Gaye: | RE णी गि कक (१) वादौति खारतसिकस्येवाज् निषेष्यत्वात्‌ | तरवो मूजे, ग खरस- वाहौ सन्देह इति | 25 ~ को, eae ws Beane ee ~ mee oe ee ee कुषमान्न्ौ १६9 aay प्रामाण्यासिद्धौ तस्याप्यसिद्गेः । प्रते प्रामा- ART लुनपुनजलकेशादौ ग्यभिच्रारदभेनादिति चेत्‌ । म, रकत्वनिश्चयस्य त्वयाऽपीषटत्वात्‌ | अनिष्टौ वा न fafer fray तिध्यतु यज विरु धम्मेविरइ- इति षेत्‌, AR छ्िरत्वमपि निश्चीयते । स xy सन्दि- wea इति चेत्‌, तुष्यमेतत्‌। कञ्िन्िश्वयेऽपि कथ ज्वि- दिति चेत्‌, समः समाधिः | नन्वेतत्‌ कारणत्वं यदि खभावे भावस्य नीलादि- वक्षद्‌ सव्व॑साधारणं स्यात्‌। न हि नीलं किञ्चित्‌ प्रत्यनीलम्‌। भथोपाधिकं, तदा उपाधेरपि खा- भाविकत्वे तथात्वप्रसङ्गः, आपाधिकत्वे aT | साभार णत्नमप्यस्य MTA, ततडत्पत्तेरारभ्य कुत्‌, स्िरस्येकस्वभावत्वादिति चेत्‌। उश्यते । ee ame त ee emt 71 क 7 77 ne "^ ~~~ -- - ~~ ~~ ~ “apa खै्ेमाधकमरत्यभिन्नाने। म किञ्चिदिति चणिकरोयेको aerial) तुच्यनिति। शणिकस्ययाप्येकवि wae: rad: | कचिदिति यच न विदद्धधमेशुंमगेद्यथेः। warty fatty तदभावएवेत्ययेः | | तदेवमशौ किकं Weta सिद्धम्‌ । तच wea । मन्विति | यथा ate wae निरूप्यमाणं नोखं, तया aque निरूप्यमाणं कारणं wifes: | तथालं स्वंसाधारण्यम्‌ । ओरौ पाभिकवे इत्धभोपाधेरि- प्रथमः Mae: | १९५ शतु शक्तिमनाहत्य मीलाद्यपि म वशु सत्‌ । तदयुक्तं तच तच्छक्तमिति साधारणं नकिम्‌॥ १८ सव्वसाधारणनीला दि वेधरम्येशे काश्पनिकषत्वं काय- कार णभावस्य श्युत्पादयता नीलादि पारमार्थिकमेवा- भ्युपगन्तव्यम्‌ | अन्यथा, तदैमम्येणं रेतुफलभावस्या- पारमार्थिंकत्वानुपपन्तेः। न च कायकारणमविस्वा- पारमार्थिकत्वे नीलादि पारमार्थिकं भवितुभरति, मित्थत्वप्रसङ्गात्‌। तस्मादस्य पारमार्थिंकत्वेऽपरमपि त्यसुषश्चनौयम्‌। रथेति, नियतकाय्यप्रतियो गिककारणलनेव खभाव- wae. । ततदति । यद्यस्य सखाभाविकं+ तन्तु त्प न्तितएवारभ्येति fine बौजल्मिवाङ्कुरका रिवमणुत्पत्तितएव स्यादित्यर्थः । ततः कारणेलमस्य A साधारणमसाधारणं वेति भावः | We का्यंकारणभावस्य साधारणएल्ापादनेन हेतुग्रक्िरेव निरस्यलेन मता, तथा च नोशाद्यपि परमाथेखश्न सात्‌, नित्य- लप्रसङ्गात्‌, ततो वेधम्ेदुषटाम्ताभावात्‌ amet ग॒ सिष्यतौी- mre! देतुशक्रौति | तद्युक्षमिति । सहकारियुक्तं तच काथं तत्कारणं शक्तं भिवैतकमिति waite atari सवैशाधारण्छ- awa, नोलाङेरपि तदेव सवेसाधार्यमिव्यथेः | we Athena: | श्रषरमपि कायेकारणसशूपमपि | * खाभाविक रू्पं,-- इति we | १९६ uate तथा, न वोभयमपीति कथमेकमनेकं परस्परविर्ं काय्यं कुयात्‌ | तव्खभावत्वादिति यदि, तदेात्पत्त- रारभ्य कु याद्‌ विगरेषादित्यपि न युक्त, तन्ततसहकारि- साचिव्ये तत्तत्काय्य करोतीति स्वभावव्यवस्थापनात्‌+। दद्व साधारणमेव, wa ea तथापलम्भात्‌ | म fe मीखादेरप्यन्यत्‌ साधारण्यमिति | स्यादेतत्‌ । अस्तु स्थिर, तथापि नित्यविभानं कार खत्वसु पपद्यते। तथा हन्बयग्यतिरेकाभ्यां कारख- त्वमवधाययैते नाग्बयमाचेण, अतिप्रसक्रत्‌। न ख नित्धविभूनां व्य तिरेकसम्भवः। न च सेापाधेरसावस्ये- येति apart, तथाग्ूतस्योपापिसम्बन्पेऽप्यनधिकारात्‌। जनिते हि तेन स तस्य स्यात्‌, नित्यो वा! न प्रथमः, wate | तथा चेष्टापादममिति भावः । नन्वेवमदृष्टश्यात्म- afwasta नात्मा समवायिकारणं नाष्यन्यदिति तदभावादसमवा- arefa न कारणमिति afeaqaa a यागादिनन्यल्ं, मापि मोगनियामकलमित्यभिपरेत्याइ | wate । म रेति । निव्यलेनं a काशतोग्यतिरेको विभुत्वेन a cua weak) भनु awe व्यतिरेकाभावेऽपि शरौराद्युपदडितस् ae स्यादित्याइ। न च सोपाधेरिति । तथाश्वतय्येति । नित्यविभोस्तदयोग्यत्वादिल्ययैः | + ववद्ार खयापनात्‌+- इति ate | प्रथमः SIM: | १९७ पुव्वेवत्‌। नापि हितीयः, पूव्वैवदेव । तथापि चापा- धेरेव व्यतिरेक न तस्य, अविशेषात्‌ । तदत इति Bat न, स चेापाधिश्वत्यतेऽन्यस्य तदत्पदार्थस्याभावात्‌। भावे वा, सएव कारणं स्यात्‌ | WAT AA | पुव्वभावे fe हेतुत्वं मीयते येन केनचित्‌ । व्यापकस्यापि नित्यस्य धभ्विधीरम्यथा न feu १९॥ भवेदेवं यद्यम्बयव्यतिरेकावेव कारणत्वं, किन्तु का- ग्यान्नियतः yaa: | स च कचिदन्वयव्यतिरेकाभ्या- मवसीयते, कबिडम्मिग्राकात्‌ प्रमाणात्‌। अन्यथा, Y= A rg a cee aa fae Squares जनितेारोति । wrist व्यापकोऽव्यापको वेति zeae) waafefa । छपाधिजमकलग्राहकव्यतिरेकाभावः तुष्यएवेत्यथैः | दितौयस्याघे दोषमाह । yaafefa । नित्यविभो- श्पाधेरपि व्यतिरेकाभावश्त्ययेः। नित्याव्यापकोपाभिपके teary | तथापि चेति । विशे्यवति विशिष्टाभावस्य विशेषणाभावे पयैवसाना- fea: ) तदतः उपाधिमतः। सएव विभिष्टएव म तु विश्रेयात्मेत्ययेः। येन केन चिदिति। श्रन्वयव्यतिरेकाग्यामेबेत्ययः । व्यापक- ena waaay | तन्निखये tame) धर्मिधौ- रिति । बुद्यादिभिः are: समवायिकारणएतयाऽऽत्मादयोऽवगम्बन्त दति धर्मिग्राहकमानारेव तेषां कारणल्ग्रड cae: | तेनेति। कार्यग्यत्वाऽसुमेयकारणग्यकेरग्वयाद्यसु ANAT THA: । श्रय १९७ खुस॒मान्नलौ विधानानुपशम्भात्‌ | उपलम्मे वा, कायैलिङ्गगानवका- शान्‌, प्रत्यक्षतर्व तत्सिद्धेः । तश्नातीयानुविधान- दशनात्‌ सिद्धिरन्धबापि न ara तथापि काघ्ठग- त्यानुविडितान्वयव्यतिरेकमेव कार्यात्‌ कारणं few, अन्यच तथा दशेनादिति चेन्न । बाधेन सङ्धोषात्‌। विपक्षे बाधकाभावेन Wee | दशनमाचेख बेात्क- षंसमत्वात्‌^'। अस्य चेश्वरे विस्तरा वश्यते। सव्वेव्याप- काय्यैकारणएव्यक्थोरग्बयव्यतिरेकाग्यान्ञ तयोः कारणतं Wye, *तन्तष्ातौयस्वानयव्यतिरेकाभ्वामिति खगृणान्‌ प्रति घटादेरग्वय- श्यतिरेकश्चाने भटल्वादिकं a प्रयोजकं किन्तु eta तचे न्वयव्यतिरेकवष्नातौयलं wary प्रति भित्यविभोरप्यस्तौत्थाह | तव्ातौयेति | बाेनेति । धर्मियाहकमानेमात्मादौनां खनिष्ठ- RANI कारण्वग्रहात्‌ बाधोन्वोतपद्ेतरलोपाधे्याद्यभावादिति ara: | विपदेति । Gerd तथालद्ेनेऽपि तरपं प्रयोजकं गौर- वादिव्यथैः । were तया दशेनादिव्यजाइ। दशंनमाजेणेति | मन्वबाधकाट्‌ गुरोरपि प्रयोजकत्मित्या्येन बाधकमाह | स्वति । + अष, किन्तुः--मवितु युक्तम्‌ | (९) (cura साध्यंन समासन्नब्रत्‌कष समः | यदि कियाडेतुगकये गात्‌ Mag क्रियावानेषात्मा, Weata स्प््रवानपि प्राप्नाति | शयन QUIN, क्ञेद्टवत्‌ क्ियावानपि न प्रात्रोति,--दति न्धाव- माष्यमजानुसन्धेयम्‌ | तथाच, WANA CAAT कल्य चिडन्मस्य प्रसन्नमं उत्कषसमः | अयमेव दटामसमेऽप्यु्यते |) पथमः स्तवकः | cee कानां Bare प्र्यन्बयमाचाविशेषे कारशत्वप्र॑सक्गो- बाधकमिति चेत्‌ । म, भ्रन्वयव्यतिरेकवन्नातीयतया fava बाधकेन चं विशेषेऽनतिप्रसङ्गात्‌। तथा fe, व्यतिरेकासम्भवेऽन्वयमाजस्धैव कारणताग्राहकत्वे तद विशेषात्‌ सर्व॑ ara नित्यविभोः कार एल्प्रसक्ग इति व्यतिरेकोऽपि तत्मरयोजक- Tae: | अ्रन्वयेति । रूपादिकायै प्रति चटादि श्रन्यव्यतिरेक- वृष्टं, तष्लातौयसखात्मा श्रानादिकं प्रति, समवायिकारणजातौय- दति यावत्‌ । “aa श्रन्वयव्यतिरेकवति कारणे षहकारि- साकल्यासाकष्याभ्यां का्यकरणाकरणे दृष्टे, तददजाणग्वयव्यतिरेक- वल्णातौयलम्‌ । न ` चैवमतिप्रसङ्गः, व्योमादे क्ानाखमवायिलात्‌ | तथाले चाकाश्रविगरेषगृणएतया WA ओरौ चलप्रसङ्गात्‌ । fear Raia चामप्रत्थ्तवप्रसङ्गः । Onis ay कायाजमने सद- कारिवैकच्यमतन्म्‌ | म चैवमपि व्योमादैः कार्यमा निमि- wat, ्रन्ययासिद्धलात्‌ | शब्दं प्रति पूवैव्तिंतग्रदएवान्यका्ैं प्रति तदग्रहात्‌ । wa प्रति पवेव्तितलग्रहएव यसय यं प्रति तद्‌- ग्रहः, तदन्यथासिद्धमिति प्रागुक्रमित्ययेः। विपकेति। ate कार्यमेतदा्रयोत्प्तिप्रयोजकजन्यं न स्यादन्यदे शं स्यादेवं कालेऽपौति सम्पैबोत्यन्तिषततोत्पन्तिश्रष्दवाच्येन ARTA: | उभयं क्रमेण (९) आग्वयव्यतिरे कवस्नातोयत्वमतिप्रसक्तमि चनुशयादाह, यडा खअन्वय- व्येतिरेकवतीति | | (श) eazafa तथाच चानं प्रति थोमादेनं निरक्षमन्वयश्यतिरेकवल्ना- तौयत्वमिति ara: | LIST OF BOOKS FOR SALE 4T THE LIBRARY OF THE शवा POCIETY OF BENGAL, No. 57, PARK STREET, CALCUTTA. AND OBTAINABLE FROM THB SOCIETY’S LONDON AGENTS, MESSRS. TROUBNER & 60, 6 anp 59, Lupeate Hitt, Lonpox, E. ©, atin ad BIBLIOTHEOA INDIOA, | Sanskrit Series. Advaita Brahma Siddhi, Faso. I—III @ /6/ each इ , Re. Agni Purina, (Sans.) Fasc. LII—XIV @ /6/ each - oe rr Anu 210६8087, Fasc.I .. as ०७ oe ०७ Aitareya Aranyaka of the Rig Veda, (88108. ) Fasc. I—V @ /6/ each... Aphorisms of Sandilya, (Eng Fish) Fasc. I ‘4 ६ Aphorisms of the Vedanta, (38178. ) Fasc. VII—XIIT @ /6/ each ०७ Ashtasfhasriké 219 17410878 721४8, 0880. [-- ए @ /6/ each .. ध + ६१९४४1१ yeka, Fasc. I—V @ /6/ each ae oe és Avadéna Kalpalaté by Kshemendra (Sana. & Tibetan) Vol. I Fasc. I .. Bhamati, (Sans.) Fasc. I—VIII @ /6/ each ia ak ies Brahma 86४18, (English) Fasc. 1 =, , es ०७ 4 Brihaddevaté, (88108. ) Fasc. I ६ is ०१ ee Byihaddbharma Purdéyam, Faso. I—I1 @ /6/ cach me श Byibat Aranyaka Upanishad, (Suns.) asc. VI, # [1 & 1X @ (6/ euch = ,, Ditto (English) Fasc. II—III @ /6/ each a ha 2 {10५४ Sawhité, (Sans.) Fasc. II—III, V—VII @ /6/ each., 95 Chaitanya-Chandrodaya Nataka, (8५708. ) Fasc. LI—III @ /6/ each si Chaturvarga Chintémani, (Sans.) Vols. I, Fasc. 1-- 11 ; 11, 1—25; III. Part I Fasc. 1—18, Part II, Fusc. 1—3 @ /6/ each ie veel Chhaéndogya Upanishad, (English) Fasc. II... ०७ ०५ 0 DaSarupa, Faso. II and II1 @ /6/ oe ee ०७ e 0 Gobbiliya Grihya 86४४, (Sans.) Fasc. I—XII @ /6/each ., ०, 4 Hindu Astronomy, (English) Fasc. I—III @ /6/ each ०9 oe 1 Kéla Madhava, (Sans.) ए8.86. [--1 # @ /6/ ०७ ० ae Kétantra, (Sans ) Fasc. I—VI @ (1 each र, i 3 ५4 Kathé Sarit Sagara, (English) Fasc. I—X1V @ /12/each ,, ०, 10 Kaushitak{ Brahman Upanishads, Fasc. IT - oF .. 0 Kirma Purépa, (Sans.) Fasc. I—VIII @ /6/ each ०१ ०» 8 Lalita-Vistara (88118. ) Fasc. II—VI. @ /6/ ७५ ०५ o 1 Lalita-Vistara, (English) Fasc. I—I1I @ /12/ each oe oe 2 Madana Périjata, (Sans.) Faso. I—VI @ /6/ each eg 6a 8 Manut{ké Sangraha, (Sans.) Fasc. I—II @ /0/ each ०७ ० 0 Miarkandoya Purana, (85018. ) Fasc. 1V—VII @ /€/ 6६४67 = ०, + 3 Markandeya Puréna (Eng.) Fasc I—II @ /12/ each ie . 1 Miméy.ea Daréuna, (Sans.) 1186. [1--> 1> @ /6/ cach ०७ + 6 Narada Panchurétra, (6५068. ) Fusc. 1V ee oe ०७ 0 Nérada Smryiti, (8६०8. ) l’asc. [- 14 @ /6/ vi oe > 1 Nayavartikam, (8५08. ) Fasc. I 5 ae a ०० 0 Nirukta, (8४18. ) Vol. I, Fasc. I—VI; Vol. II, Fasc. I—VI; Vol. ILI, Fasc. I—VI; Vol. IV, Fasc I—VII @ /6/ eack Fasc. os ,, 9 Nitiséra, or The Elements of Polity, By Kamandaki, (Sans.) Faso, II—V @ /6/ each ee oo ee ee ee ee 2 Nyaya Dargana, (Sans.) Fasc. III .. ee ४३ ०, 0 Ny4ya Kusuménjali Prakaranam ( Sans.) Vol. I, Fasc. I—III @ /6/euch 1 Parifishta Parvan (Sang.) Fasc, I—1V @ /6/ euch ० ee 1 (Continued on third page of Cover.) Orc OOO Ore KS ew NwOr OO » = pat ted ed tht | | । श ॐ & 29 De 2 @ 92 @ © > PD PO wp OC क» DO [| pat PEP @ ©> © ॐ @ &© @ ¢ @> @> " ~ pont CO Av ॐ ® @ @ bs © € @ न (वि) (८१ / ~ ~ Sit € ee rege JUN 6 1890 व न हि स्थिरे तदशन वा स्वरसवाष्टी सन्देहः, प्र्य- भिन्नानस्य दूर पडवत्वात्‌ । नापि तत्प्रामाण्ये, स हि न तावत्‌ साव्यचिके व्याघातात्‌ | तथा हि, प्रामाण्या- fet सन्देहाऽपि न सिध्येत्‌, तत्सिद्धौ वा तदपि सिध्येत्‌, निश्चयस्य तदधीनत्वात्‌। कारिदयस्य चाहष्ट- स्यानुपस्थाने कः सन्देहाः ATLA च कथं Tae तदसिद्धिः ! रतेनाप्रामाणिकस्तद्यवहारदति farce १९१ ~~~ ^~ कक्‌ खेयतकनाननिद्चयादित्यथैः । (रवादरि विप्रतिपत्या सन्देहो म खार- सिकर्ति भावः। न ठतौयः, कवचिदपि प्रामाण्छाप्रसिद्या तत्का- रिकसं्रयस्यायभावादित्याह i न प्रामाण्छद्ति । मन ert, UHI खणे येन विरद्धधमंसंसगमिावेनेकत्वमिश्चयस्तेनेव खिरेऽपि तज्िखचयादित्याह । एकतेति । तयाहौति, सन्देरौत्यसु्यवसाय- मामकलात्‌ Aaa: | तख्िद्ध सन्देहसिद्ध । तदपि wave भिश्चयस्येति । निचयस्य सन्देहाधौनलात्‌ सन्देइव्यापकलात्‌, तेन विना सन्देहामुपपन्तेरित्यथेः। यदा, सन्देहनिखयस्यापि तदनु- व्यवसायप्रामाश्छमिखयाधौनलारित्यथेः | AEA चेति । प्रामाण्य दशमे eye: | (९) attr खारसिकष्येवा् निषेष्यलात्‌ । अतरवोकषं qa, न खरल वादौ सन्देह इति | 26 Les Fort सब्धथा प्रामाण्यासिद्धौ तस्याप्यसिन्धेः। प्रते प्रामा- ANT शुनपुनजंतकेशादौ व्यभिचारदशेनादिति चेत्‌ । न, रकत्बनिश्चयस्य त्वयाऽपीष्टत्वात्‌ | अनिष्टौ वा म किष्ित्‌ feet, सिध्यतु यज विर्रधम्मे विर इ- इति षेत्‌, afte स्थिरत्वमपि निश्चीयते। स इच सन्दि- we इति चेत्‌, तुष्यमेतत्‌। कञ्िन्िश्वयेोऽपि कथ श्वि- दिति चेत्‌, समः समाधिः | aaa कारणत्वं यदि खभावे भावस्य नीलादि- व्तद्‌ा सव्वसाधारणं स्यात्‌। न डि नीलं किञ्चित्‌ प्रत्यनीलम्‌। भथौपाधिकं, तदा उपाधेरपि खा- ` भाविकत्ते तथात्वप्रसङ्गः, आपाधिकत्वे त्वनवस्या । असाभारण्त्तमप्यस्य खभावरव $ ततडउत्प्तरारभ्य कुयात्‌, श्िरस्मेकसखभावत्नादिति चेत्‌। उच्यते । | प्रकृते waarwanafrer: म किञ्चिदिति wfuqtaat न्‌ wife) तुश्धमिति। छरणिक्याण्येकवे ae: card: | कचिदिति चच न faqguadaixae: | wari स्िरेऽपि तदभावएवेत्ययेः | तदेवमलोकिकं weaned सिद्धम्‌ । तच शते | नन्विति । यथा ae wae निरूप्यमाणं ae, तथा eau निरूप्यमाणं कारणं खादित्ययेः | तथात्वं सवेसाधारण्यम्‌ | ओरौ पाधिकले इत्यभोपाधेरि- प्रथमः Maw: | १९१५ रेतुशक्तिमनाहत्य नीलाद्यपि न aay सत्‌ । SYA तच तच्छक्तमिति साधारणं न किम्‌ १८} सव्वसाधारणनीलादिवेधम्येश Areas काय- कार णभावस्य श्युत्याद्यता भीखलादि पारमार्थिक्षमेषा- भ्युपगन्तव्यम्‌ | अरन्धथा, atu रेतुफलभावस्या- पारमार्थिंकत्वातुपपकतेः। न च कायकारणमविस्वा- पारमा्थिकत्वे नीलादि पारमार्थिकं मवितुभरेति, ` मित्थत्वप्रसङ्गात्‌। तस्मादस्य पारमार्थिकत्वेऽपरमपि ्यरुषश्नमोयम्‌। श्रयेति, नियतका्यप्रतियोगिककारणएलमेव खभाव- इत्यथैः । ततदति । यद्यस्य स्ञाभाविकं* तन्तु त्प न्तितएवारग्येति fee बौजल्मिवाङ्कुरकारित्मणुत्पत्तितंए्व स्यादित्यथैः । ततः कारणेत्मस्य नै साधारणमसाधारणं वेति भावः | परख कार्यकारणभावस्य BMT हेतुश्रक्गिरेव faceaa मता, तथा च Heras परमाथेसन्न खात्‌, नित्य- away, ततो वेधम्येदृष्टान्ताभावात्‌ लत्पश्लो म॒ सिष्यती- त्याह । हेतुश्रक्रौति । त्युक्तमिति । सकारियुक्रं तच कार्थ तत्कारणं wm निर्व॑तकमिति सर्वेरेव प्रतोयतदति सवैखाधारण्य- awa, मोलादेरपि तदेव खवेखाधारष्यमित्ययेः | we नोखादेः | अपरमपि कायैकारणखरूपमपि | * खाभाविकं स्प,-- इति we | १९१ कुषमान्नलो तथा, न वोभयमपीति कथमेकमनेकं परस्यरविर्द काय्यं कुयात्‌ | तस्खभावत्वादिति यदि, तदेत्पत्त- रारभ्य कु याद विश्रेषादित्यपि न युक्तं, तत्तत्सहकारि- साचिष्ये तलत्काय्यं करातीति खभावव्यवस्थापनात्‌*। CVT साधारणमेव, सर्वे रेव तथापलम्भात्‌ | न हि नीखादेरप्यन्यत्‌ साधारण्यमिति | स्यादेतत्‌ । अरस्तु स्थिर, तथापि नित्यविभेाने कार त्वमु पपद्यते। तथा शन्वयब्यतिरेकाभ्यां कारण- त्वमवधाय्यैते नान्वयमाेख, अतिप्रसङ्गात्‌ । न चख नित्धविभूनां व्यतिरेकसम्भवः। न च सेपाधेरसावस्ये- वेति साम्मतं, तथाभूतस्योपाधिसम्बन्धेऽप्यनधिकारात्‌, अनिता fe तेन स तस्य स्यात्‌, नित्यो वा} न प्रथमः, इदश्येति | तथा चेष्टापादनमिति भावः । गन्वेवमदृष्टश्यात्म- efuastt नात्मा समवायिकारणं नाप्यन्यदिति तदभावादसषमवा- arefa न कारणमिति तन्नित्यलेम a यागादिणन्यलं, नापि भोगनियामकल्मित्यमिमेत्याइ । स्यादेतदिति । म चेति । नित्यलेन न काखतोव्यतिरेको fayaa a gua wath) aa केवखस्स व्यतिरेकाभावेऽपि शरोराद्युपडितख्य ae afearei म च सोपाधेरिति । तयाग्रतस्छेति । नित्यविभोस्तदयोग्यलादिव्ययैः | * ववडर खयापनात्‌ः-दति ate | प्रथमः वकाः | १९७ पुव्वेवत्‌। नापि दितीयः, पु्वैवदेव । तथापि चापा- धेरेव व्यतिरेको न तस्य, अविशेषात्‌ | तदत इति चेत्‌। न, स चचापाधिश्चेत्यतेाऽन्यस्य तदत्‌पदा्स्याभावात्‌। भावे वा, सरव कार णं स्यात्‌ | भ्रनाच्यते। पुव्वभावे हि हेतुत्वं मीयते येन केनचित्‌ । व्यापकस्यापि नित्यस्य भधम्मिधीरन्यथा न feu eel भवेदेवं यद्यन्बयव्यतिरेकावेव कार शत्वं, किन्तु का- ग्यान्नियतः पूष्वैभावः। स च कचिदन्वयव्यतिरेकाभ्या- मवसीयते, कचिद्धम्मिग्राहकात्‌ प्रमाणात्‌। AAT, कायात्‌ कारणानुमानं क्षापि न VTA | तेन तस्यानु- तेज विकस्य हेतुमाह । जनितेारहोति । च्रन्धेऽपि व्यापकोऽग्यापको वेति दउषटव्यम्‌ । पूर्ववदिति । उपाधिजनमकलग्राहकव्यतिरेकाभावः तुष्यएवेत्यथेः | दितीयस्याये दोषमाह । yaafefa । मिद्यविभो- earache व्यतिरेकाभावद्त्ययैः। मित्थाव्यापकोपाधिपरे दोषमाह | तथापि चेति । विशे्यवति विशिष्टाभावस्य विशेषणाभावे पर्यवसाना- fee: | तदतः उपाधिमतः। षणव विशिष्टएव म तु विगेातमत्यैः | येन केम चिदिति । श्रन्वयब्यतिरेकाभ्यामेबेत्यथः । व्यापक- erate डेतुवमनुषश्ननोम्‌ | तज्िखये हेतुमाह । ध्मिंधौ- रिति । बुद्यादिभिः are: समवायिकारणएतयाऽऽत्मादयोऽवगम्यन्ते इति ध्मिग्राहकमानादेव तेषां कारणत्वगरड we: । तेनेति । का्येच्यह्वाऽनुमेयकारणव्यकेरण्वयादसु विधानाद गेनादिव्यथैः । श्रय १९७ कुस॒मान्नलौ विधामासुपरम्भात्‌ | उपलम्मे वा, काय्यैलिङ्गानवका- शान्‌, प्रत्यक्षतर्व तत्सिद्धेः । तजल्नातीयानुविधान- दशनात्‌ सिद्धिर न्ध्ापि न aria तथापि केष्ठग- त्यानुविहिताग्बयव्यतिरेकमेव कार्य्थात्‌ कारणं सिध्येत्‌, अन्यच तथा दशंनादिति Wr बाधेन सङ्धोचात्‌ । विपक्षे बाधकाभावेन WaT | दशनमाचेख चेात्क- CAAT’ | अस्य चेश्वरे विस्तरा व्यते । सब्बेव्याप- कास्यकारणव्यह्षो रन्वयव्यतिरेकाभ्धान्न तयोः RCW wy, *तन्तव्वातौयस्यानयव्यतिरेकाभ्वामिति खगृणान्‌ भ्रति षटादेरग्च- श्यतिरेकञ्ाने अटल्वादिकं न प्रयोजकं किन्तु get aW- ग्यव्यतिरेकवव्नातौयतलं wary प्रति नित्यविभोरग्यस्तोत्थाइ | तष्ञातौयेति । बाेनेति। धर्मिंाहकमानेनात्मादौनां खनिष्ट- कायगणेषु कारणलग्रहात्‌ बाधोन्वौतपच्ेतरतवो पधे््याद्यभावादिति भावः। विपदेति | दृष्टान्ते तथात्व शेनेऽपि तद्रपं म प्रयोजकं गौर- afar: । अन्यन तथा दशेनादिव्यजाह। दशेगमाजरणेति | न्ववाधकाद्गुरारपि प्रयोजकल्वमित्याग्रयेन बाधकमाह | सवेति | * ay, किन्त, भवितु यक्तम्‌ | (१) [दद्ान्तधम्मे साध्येन समासन्नत्रत्‌कषं समः | यदि कियषेतुगखये aq खाद्धवत्‌ क्रियावानेवात्ा, लेषष्धबदेव स्पश्रवानपि प्राप्रोति | शय न ana, लोष्टवत्‌ क्रियावानपि ब प्राप्रोति,--इवि न्धाय- भाष्यमजच्रानुसन्धेयम्‌ | तथाच, ेतुमन्तरब इटन्तमाचात्‌ कस्य चिन्मय प्रसन्नम उत्कषसमः। अयमेव इटाकसमेऽप्यु्यते |] पथमः स्तवकः | ९९९ कानां ware प्र्धन्बयमोाचाविगेषे कारशत्वप्रसक्गो- बाधकमिति चेत्‌ । म, ्रन्वयव्यतिरेकवन्नातीयतया विपक्षे बाधकेन चं विशेषेऽनतिप्रसङ्गात्‌। तथा fe व्यतिरेकासम्भवेऽन्वयमाचस्येव कारणएताग्माहकते तद्‌ विशेषात्‌ सवज ard नित्यविभोः कार एलप्रसन्ग इति व्यतिरेकोऽपि तत्रयोजक- wee: । waafa । शूपादिकायै प्रति घटादि श्रन्वयव्यतिरेक- वृष्टं, तच्लातौयख्ात्मा ज्ञानादिकं प्रति, समवायिकारणजातैय- दति यावत्‌ । Yaar) अ्रन्वयव्यतिरेकवति कारणे सहकारि- साकद्यासाकश्याभ्यां कार्यकरणाकरणे दृष्टे, तदद ाणन्वयव्यतिरेक- TTA । न ` चैवमतिप्रसङ्गः, व्योमादे्ानासमवायिलात्‌ | तथाते warfare wre श्रौ चलप्रसङ्गात्‌ । दिक्षाल- fared चाम्रत्य्ल प्रसङ्गः । Oma ay कायाजनने ay कारिवैकच्यमतन्म्‌ | म चेवमपि व्योमादैः ardara मिमि- तत्वापत्तिः, ्रन्ययासिद्धलात्‌ | शब्दं प्रति पूवैवज्तितग्रदएवान्यका्ैं प्रति aque) wei प्रति पूवेव्तितवग्रएव यस्य यं प्रति तद्‌- ग्रहः, तदन्यथासिद्धमिति प्रागुक्रमित्यथेः। विपकेति। यदौदं कायमेतदाश्रयोष्यन्निप्रयोजकजन्यं म स्यादन्यदे शं Wied कालेऽपौति स्वैजोत्पज्िखततोत्पन्तिश्रष्दवाच्येन ABTA: । भयं क्रमेण ~~~ ~~~ ग~~ ~ ~ . ---न = - --- er ~~ -- ee ee: (१) अन्वयव्यति रे कवव्नातोयत्वमतिप्रसक्तमित्नुश्यादाह, यदा खन्वय- व्यतिरकवतीति | (a) eazafa तथाच wT प्रति बोमादेनं निरक्तमन्वयग्यतिरेकवच्ना - तौयत्वमिति aa: | Ree कुषमान्नलौ काय्य समवायिकारणखवद्हष्टमित्यदष्टाश्रयम पि तज्ना- तीयकारणकं, आआश्रयाभावे किं प्रत्यासन्नमसम- वायिकारणं स्यात्‌, तदभावे निमित्तमपि किमुप- कुर्य्यात्‌ { तथाचानुत्यजिः सततेात्यत्तिव्वा सव्वैचेत्प- fran स्यात्‌। wate fafane arenes नियत- देभेत्यादे सरव देभाऽवश्यपिक्षणोयः स्यात्‌। तथा ख सामान्यते देशसिद्धावितर एधिव्यादिबाषे तदति- ~~ क -- ~~~" ~ ~~~ = ~ त कि, सा म सा क-म क विदष्णोति तथाङौति । ्राश्चयाभावद्ति । ^षमवायिकारण्टक्ते- रेवाखमवायिकारणलवादित्य्थेः। नलु निमित्तवति नियतदेश्रएव का्थत्पल्तिरिति fa समवायिनेत्यत श्राह । एवमपोति। आ्रा्य*- दे शैव समवायित्वादिव्यथेः। (तथापि समवायिविेषसिद्धिः कतदत्यत SIE । तथाचेति । प्रधिद्धषमवायिट तिव वाधकसदषतं खमवायिदत्तिलसाधकमेवाभसिद्धसमवायि विषयौकरोति, सामा- न्ययादकस्यापि मामस्य सहका रि विशेषात्‌ fare पयेवसामद शंना- fea: | थदा तु समवाचिद्टत्तित्वात्मानानन्तर वाधकावतारः, + खाधार+दति ate | (९) समवायकारणडत्तरेवेति खखाखयान्धतरसमवायिक्षारणडत्तरोवे- त्र्यः | तथा चोभयाश्चयान्तर्भाव इति भावः | (२) तथापीति खसमवायिमोऽप्याधारत्वसम्भवादिति ara | प्रथमः Orsi | Rok frafafe कोवारयेत्‌ ? रवमसमवायिनिमित्ते Are- नीये | तदा केवशब्यतिरेकिणः तस्धिद्धिरिति भावरः । एवमिति i तदन्य तराभावेऽपि का्थात्पन्तिप्रसङ्गेनेव्य्यः | “aga: समवायिंकारंण- MAY ्रन्योन्याभावरूपव्यतिरोकएव प्रयोजकः म तु संसगेभावग्रहो- निभित्षसाधारणलात्‌ । यत्‌ कपालं तच घटो यन्न कपालं तज (९) aan इति यद्यपि समवायथित्वसमानाधिकरयं कारणत्वमेव सम- वाथिकारणत्वं तश्च विशिष्टं म are किन्ते गोत्वादिसमवायितवः साधारवसमवायित्वग्राइकसमाजाव्‌ कारगत्वयाहकादेवा्थंसमाज- afea fafuzfafe: | अन्यथा समवायिक्षारणत्वस्यापि विभि टस्य ग्राह्यत्वे याहकान्तरसम्बन्धमनुखियेत । ग fe तच संसगा- ava: प्रयोजको निमित्तसाधारखल्वात्‌ | भाप्यन्योन्यामावम्रहः तदधिकरणककार्ययामुत्यादेन तस्य तज्रामाव | यदि च aca माच्रमेव ततो ore तस्य भिमिन्तसाधारणतया arya fafau- साधारण्यं ग दोषस्तदा प्रकतेऽपि तुल्यम्‌ | किच्च संसर्गाभावग्महस्य fafauararcaant यदि न तदुयाहकत्व, तदा frat तथात्वं न स्यात्‌, तस्यापि देणशकालरूपाधिक्षरणात्मकनमिमित्तसाधा- aM | न च यत्‌ कपालं ay समवायसंबन्धेन घट इति विव- चितमिति वां तद्धि समवायित्वं प्रथमतर्व याद्य्मिति ारणत्व- माज्मेव aqurefate fas नः समीहोतम्‌ | संबन्धान्तरगमस्य च तस्य देशादिक्षारगत्वयाङकत्वं nea, तथापि विशिषं भ ore किन्तु समवाथिमः कारखलमेवमपि orgies पुवेकष्यरव वा वात्पग्यम्‌ | 26 Ree कुखमान्नषौ इत्येषा सषहकारिशक्तिरसमा माया दुरुन्रीतिते- मृलत्वात्‌ प्रकृतिः प्रबोधभयतेाऽविद्येति यस्योदिता। Vasa विरतप्रपण्वरखनाकल्लोशकेालाइलः ATA Taal मनस्यभिरतिं ATG णन्तोमम ॥ | ॥ २०८ (इति प्रथमः स्तवकः*) | नेतिवत्‌ य Brat त्र न्नानादि न्नात्मा तज तत्‌ नेति तद्‌ यदस्य सत्वात्‌ । तयापि घटादिकं प्रति श्रमो निमिन्तकरण्तवग्दः क्तः, तजो क्कगत्यभावात्‌ | इत्थं, प्रयन्नवदात्मसंयोगखष्टादारा घट- हेतुरिति प्रयनवदात्माऽपि तद्धेतुः। न चैवमपि संयोगो equi ay संयोगमाचस्धाडेतुलेन संयो गिविग्रेषितश्ेवां हेतु लात्‌ । Omar दष्डसंयोगस्येव HIST दण्डस्यातत्वपरसङ्गात्‌ । TUT- * सूखपरतकेषु सवकविमागो न ead) परन्त॒ प्रका्रकारादिभिखया डेखमात्‌ खज वेन चिशयोरन्धरा uaa निषेग्रितेति चेयम्‌ | † संयोगविश्ेष्धसयेव,--इति ye | (९) मन्वेवं संयो गिगोऽवच्छेदकत्वमेवास्तित्वत ay wats | यद्यपि संयोगावन्छेदकत्ववादिनशलल्यमिद, तथापि कारणसंयोगाशयस्या- ae कार वत्वमिति निवमाभ्यपममावद्ग्भगेदम्‌ | प्रथनः WTR: | RoR संयोगोऽपि हेतुरसिद्धः, तदभावेन कायभावादश्॑नादिति चेत | म्‌, (रव्यधिकरणगुणएजन्यकाय्येेन तत्सामानाधिकर षग एणन्यवानु- मानात्‌। ख्श्ेवद्वेगवद्रग्याभिघातजक्रियायां caret | (रन च मू कलेमा चरसमवेताखमवायिकारणकलसुपाभिः । कार्यकारणभावेन हेतोः सा्यव्यायतथा तदव्यापक*तयोपाधेः साध्याग्थापकलात्‌ | साधनमा्रसमर्थेेऽपि प्राधान्याददृषटं सवका सुपसंशरन्‌ मायिकाद्यागमाविरोधमाइ । waif) प्रथम दूतिश्ष्दखपरसंहार। यस्य॒ देवस्य एवा अदृष्टरूपा ewan: सहकारिकारणम्‌ श्रषमा मायेत्युदिता, यग्मायाप्रभवं विश्वमित्य्न मायाशब्देनादृषट- | wifi । waa डेतुः, दुरन्नौ तितः । श्रदृष्टमाययोर्मश- विचारोश्ेयलात्‌ | प्रृतिप्रभवं विश्वमित्यभाथागमेऽदृष्टूपा शक्ति रोव प्रटतिर्दिता | कुतोमूलत्वात्‌। मूणकारएभेव प्ररतिश्रब्दारथः, श्रृष्ट्च तथा । श्रविदयाप्रभवत्ागमे शेवाविचेल्युदिता । चतः * xara, —axfa we ¢ परिच्छेदाः द ate | (६) वयधिकरखगणेति wae प्रागेव व्थाख्यावपायम्‌ | (२) म खेति साधनय्यागिवार णाय माचेति। aura Paras साधना- व्यापकत्वमिति ara न च arse विनाऽपीखर च्लानादिरूपथ्ययधि- ALOU साधनाय्थातिरिति वायं मूत्तरल्तितवस्य `. काययेविप्रेषयस्य प्रागेवोक्तावाव्‌ । अन्यया aa यमि चारापत्ते- रिति ao २०७ कचमान्नणौ पबोधा्त्र्ानाद्रुभयोरपि भौतिः। अविद्यावकाव्वगकादृषटश्चापि AMAA, AANA ACAI: | प्रपञ्चः प्रतारणा, तद्र्वनायाः कल्लोलः परम्परा, तस्य ataree: fRacat ख विरतो qe, ख mm: इेषादिशोनो मम -मनसख्भिरतिं विजातौयन्नानानन्रित- feat खविषयां साक्लात्‌ साङितया ay प्रत्य्ेण eet भवम्‌ ब्रात दृढौकरोविव्यथेः | इति महामहो पाध्यायभ्रौवद्धंमानविरचिते ggurafe- | प्रकाश प्रथमः स्तवकः | इति मोदर एर (?) समुद्तमहामदोपाध्यायदेवदतताक्नमहामशोषा- ष्यायश्रीदचिदत्कतौ कुमान्नणिमकरन्दे प्रथमः स्वकः ॥९। ओगणेशाय नमः | चथ दितीयस्तवकाः | Sse तदेवं सामान्यतः fas अ्रलोकिके रेतो तत्साधने- नावश्यं भवितव्यम्‌। न च तच्छक्यम सदादिभिद्र्म्‌ । न चाह्टेन व्यवहारः | AAT लेकेत्तरः स्व्वातुभावी दितौयां विप्रतिपत्तिमुत्थापयितु मूभिकामारचयति । तदेव- मिति। (तस्य च जन्यतया तत्कारणयागादिद शौ कचित्‌ खौकनैव्य- were: न चेति । यागादिखगंसाधनलश्यातौ द्वियता दित्ययेः | agama zeae! म रेति । व्यवहारख्च यागादिखगसाधनता- बोधकगरब्दरूपोऽदृ्टाधिष्ठारूपञ्च, (तद्‌ भयमदृषटसान्नात्कारं विना न सम्भवतोत्यस्मदादिविशक्षणः was: कर्ष्यते Taye | (रबेदवाक्य- (९) तस्य चेति तस्य saan तत्कारशं यागादिः Prd, सतः खगं साधनत्वेन तदुपदेशकलया तथात्वेन saul कश्वित्‌ खौकत्य- इत्थं | (२) तदुमयमिति यद्यपि तदिगाऽपि ताटशरूपो व्यवहारः sua, त चाप्यतीन्दियसाक्तात्कारं विनेव्ययेह्येके | तदौयख्गं साघनता- साचात्काराऽदृषटविषयतानियव द्र ाश्येन तयोक्तमिग्यन्धे | चाना- न्तरस्यासम्भवात्‌ सास त्कार Faraz | (९) उ्र्यरग्थमवतारयितुमाङ वेदवाक्यजेति। Rog कुषमान्नणौ सम्भाव्यते | ननु नित्यनिदीषवेददारका यागकम्येसिडह- सव्वेन्नदारकेा वा WaT: स्यात्‌, किं परमेश्वर- कर्पनयेति चेत्‌। अचाच्यते | प्रमायाः परतन््रत्वात्‌ सगेप्रलयसम्भवात्‌। ome fe प्रामाण्छममिखित्य बडधनव्ययायाखसाप्ये यागादौ प्रहन्निनं ख्यात्‌, प्रामाण्यं च गृणजन्यं TTY शाब्दे BTA प्रयोग- हेतुवाक्थाथयथा्थेन्नानव्वमिति भावः। warfafgare । मभ्विति। वक्ृदोषेणप्रामाष्यगंकया निष्कन्पप्रत्तिने स्यात्‌, खा च नित्यला- came वेदे ास्तौति ततएव rare, किं वक्रगुणेनेत्यथेः। वकु गुणएजन्यतेऽयन्ययासिद्धिमाइ । योगेति । योगकमेभ्यां ये fagr: सरव्वश्ञा्षएव aca श्रदृष्टाधिष्ठातारखेति म नित्यषग्वेन्नषिद्धि- रित्ययेः | यद्य्यन्यथासिद्धिरपि प्रमाणएभावणएव पयैवस्यति, तयापि साचात्‌ प्रमाणणभावोऽये दूग्योऽन्यथासिद्धिदारा^९) ates: | TATA गणजन्यवसिद्धौ शाब्द प्रमायामपि तव्नन्यवसिद्धि- भेविव्यतौव्याश्येनाइ । प्रमायादति । श्रमित्यप्रमायादत्यथेः । ag freer art, कटेजन्यतेऽपि महाजनपरिग्रहात्‌ प्रमां निञित्य यागादौ प्रटृत्निविब्यतौल्यतश्राइ । aff. तथा च वेद महाजनयोरभावात्केम कस परिददति भावः । दितौया- (१) Sa पश्चमस्तवके | (२) खन्यथासिद्धिद्ारा तत्निराकर बदरे चः; | fxataqaa: | ४०8 तदन्यसिन्रनाश्वासान्र विधाऽन्तरसम्भवः ॥ १॥ तथा fei प्रमा ज्ानहेत्वतिरिक्कशेत्वधीना arr मन्यथासिद्धिं frets: acafafata safer भ्रमा दि शद्धा कलङ्धिततेन नित्यस्व॑श्नपू्येकत्वात्‌ न प्रकारकान्तर- GATT: | प्रामाश्छस्य गृएजन्यतलवं साधयति । प्रमेति । हेत्धोनले श्चान- yada च साध्ये सिद्धसाधनं स्यात्‌, wit न्ागदेलतिरिक्र्ेल- wiafa साध्यम्‌ । : मनु प्रमायान्ञानलेम तद्धेतुजन्यलेन बाधः, Ogres विरोधः, श्रप्रमायां तदशिड्धदृष्टानाबिद्धिः, व्यथे विगरेग्यत्वं च, घटादावपि साध्यसत््वेन काय्यैतवस्येव व्या्निमत्यात्‌ । व्यथेवि- गेषं च, व्यावत्थेश्वरश्नानस्य पर प्रत्यसिद्धेः। नापि शन्चान- सामान्यद्ेलन्यदेतुजन्येति साध्यम्‌, BHA | श्चामसामान्यं QWs वा सव्वश्ञानव्यक्यो वा? श्राद्ये (रहेलसिद्धिः। wee tfxafefa: बिद्धसाधनम्‌ । नापि न्नानलावच्छिश्नकाय्येत्वान्य- काय्यैलप्रतियो गिककारणएजन्येति साध्यं, श्नानलस्य नित्याजित्य- (९) साध्याथेविवरकपुव्वेकं विरोधमपि हेत्वामासमाडह ऋ्ागाजनैकेति, रतेन बाधविरोधयोरमयच्।पि सत्वाडदिकसल्य वियेधामिधाममस- इतमिल्पाल्लम्‌ । wats साध्ये दाषदयस्योक्तलात्‌। (a) हेत्वसिडिरिति ्ानत्वहेत्वपरसिद्धिरित्यः। away तदुघटित- साध्यस्याप्रसिजिरिति ata: | Roe gute afar काग्येलानवच्छेदकल्वात्‌ । अन्यलेन श्चानविग्रेषणे प्रत्य- चाद्यातमकन्चालविग्रेषजनकेरिद्धियादिभिः सिद्धसाधनम्‌ । श्रत- एव, प्रमात्वं न्ञानल्वावच्छिल्ञकाग्येलनिरूपितकारण्णतामिनल्लकारणता- प्रतियो गिककायैतावश्डेदकं (५न्नानत्वसाचाद्ाप्यधमेत्वात्‌, श्रप्रमा- त्वदिति निरस्तम्‌ । (प्प्रमालस्छ नित्यानित्यदन्तिलात्‌ | नित्य Waa कायैतावच्छेदकं RUA away wares mMeazarenssataa, ay विगरेषद्यकारणेान्यथासिद्ध- लात्‌ । प्रमाऽपमाका्येवे al च, यथैकजातौयसामयरोष्यक्रिभेदादट- इथं जायते तद्देव श्नानसामगोव्यक्रिभेदात्‌ उपपन्नम्‌ । वैनात्यमपि तुष्यजातौयषामयौनन्यलेऽपि यमजवेधम्येवत्‌ श्यात्‌ । न च प्रमा- ल्वावच्छिलकायेत्वं कथमनसुगतद्ेतुकमिति वाच्यम्‌, उक्रयुहषा TT कार्यतानवश्छंदकल्वात्‌ | अनित्धप्रमा प्रमाऽप्रमोभयद्ेतुमिन्नडेत्‌- जन्या जन्यलादप्रमावदिति खेत्‌। म, कारणव्यक्रिभेदजन्यलेम fag- साधनात्‌ | प्रमायां तदसिद्धेख। म चाप्रमाथां दोषजन्यत्यात्‌ तया, cea fone: खविषयप्रमायामपि waar । अमित्य- प्रमा सरविरोध्यतुभवमप्रतिबन्धकजन्या अनित्यालुभवलवात्‌ अ्रप्रमावत्‌। UL, अनित्यप्रमा प्रमाऽप्रमाऽन्यतरप्रतिबन्धकजन्या प्रमाऽप्रमाऽन्य- * च्यप्रमात्ववदित्यपि म,- दाद शंपुखकेषु पाटः | (१९) श्रागत्वसाक्तादिति श्चागसा्तादिमानंकोपाधिल्वादित्यथेः। रतेन, WaT प्रमालस्याखिदिः, तद्याप्यनात- श्ाप्यत्वगभैते प्रमाऽपरमान्यतरत्वादौ व्यभिचार द पास्तम्‌ | (श) प्रमाल्वस्येति waa इवि te: | fart: तं | Roe सति तदिशेषत्वात्‌ sara यदि चं तावश्माभा- तरलादप्रमावदिति Sql म्‌, प्रमाजनकासाधारणव्यक्रिविशेषस्या- प्रमाप्रतिबन्धकलं प्रमाजमकल्वं चेति सिद्धसाधनात्‌ | श्र्रास्मत्पिदशरणः। एवमप्रमाऽपि avy स्यात्‌ म . परतः | प्मावदसाधारणकारणणादेव तदुत्पत्तौ दोषस्य तजाहेतुवापन्तेः | यदि च श्नानसामग्यां सत्यां विशेषादग्रंनारेदौषस्यान्याधसमुविधा- mete हेतुः, afe विगेषद गरेनारेगणए्याग्या्तुविधामात्‌ प्रमा ` चामपि गणोेतुरिति qe । अ्रपि च, यत्काय यत्काय्ैविजातौ- यन्तत्‌ तत्कारणविजातौयकरणनन्यं यथा धर विजातौयः पटः। अन्यथा काथवेजात्याकस्िकलापन्तेः। (५ चटज्ञानमपि कायै तदि- जातौथकायंकारणएविजातीयकारणटजन्यमिति म aren) एवं परागृक्तासुमानेष्वपि ग सिद्धसाधनम्‌ | श्रनुगतस् प्रमाेतुलेनावाधा- रणशव्यक्रिभेद स्याष्ेहुवात्‌ । एवमनित्यप्रमालमनित्यन्षागलावच्छि- संकायैलप्रतियोगिककारणता मिन्नकार एताप्रतियो गिककायतांवच्डे- दकं, अभमित्धश्नानलव्या्यकायैतावच्डेद कध्मलादप्रमात्ववदित्धनित्य- प्रमायांमप्रमासाधारणडेतुव्याटृन्तानुगतदेतुसिद्धिः* । यदोति । * मप्रमाद्ाङन्तागुगवहेतुखिदिः- दति we ate | (१९) wemafafs च्टविषयकानिलन्नागमित्यथः। न च तदवच्छित्न- काय्यंनि रूपिवकारलासम्भवः, खनुगतभोजकादृरस्य स्वात्‌ | ata ` प्रह्ठताजुमाने तेनेवार्यान्तरः, cea सम्मवारिलाङगः। (र) अनुगतहेतुसिदिरिति ननु शुणलस्यानुगतस्य निब्बक्षुम्नक्यतवात्‌ 27 Rte कुसमान्ननौ धीना भवेदप्रमाऽपि प्रमेव भवेत्‌। अस्ति fe aT MAG: | अन्यथा श्रानमपि सा न स्यात्‌ । च्रानत्वे- ऽप्यतिरिक्तदाषाुप्रबेश्ादप्रमेति चेत्‌ । wate ्द्यप्यप्रमायां परमाल्लापादमे प्रमाटृत्ति श्रागमाचद्ेत्वधौमतवं व्यधिकरणं, तथापि mad यदि ज्ागषामसौमाचप्रयोज्यटभि ष्यात्‌ चअप्रमाटृन्नि शात्‌ च्रषमालवदित्यापादनौयम्‌ । WATE: प्रमित्यजनकदोषजन्यलादापादकमसिद्धमितव्याहइ। श्नानलेऽपौति | तरि प्रामालमपि म श्ञानमाचसामयौप्रयोष्यं श्रतिरिक्रदोषाभावा- व्यनित्यप्र मात्वावच्छने कथमनु गत हेतुसिडिरिति चेत्‌ | न, खनिन्- प्रमात्वपदेमानित्साच्तात्कारिप्माल्वादेरेव विदश्छितत्वाव्‌, a च गयो ऽवयवेशियसतिकर्षाद्यमुगवहेतुसस्वादि्येके। शाब्दप्रमायां याद्चविशेषस्य वाक्धाथंस्य प्रमा हेतुरिति प्रमासामान्ये साद्धप्रमा- सामान्यमौशर स्यैव Ya, यदिधेबयोरिसि न्यायाव्‌। न च म्रा माषस्यातिप्रसक्कतया यज ATE वच तत्रमा Vqata:, तथाच agora तद््राद्यप्रमा हेतुरित्वननुगमर्वेति वाच्यम्‌ | णवं arate तदिशियसत्निकषौ हेतुरिति विद्धेषेऽप्यमनु गमापन्तेः। यदि च विष्षे विग्रेषस्य एयोजकन्मेऽपि सामान्ययोरपि तथात्व, बदा प्रकृतेऽपि तुल्यमित्यन्ये | खाविषयक्षप्रमाननकत्वं श त्वं खाविषयक- भ्नमाजनकत्वच्च दे षत्वमिति तदुभयं निर्वाच्यम्‌ । way तत्तत्‌- WA यथाचंपरामद्धंत्वादिना हेतुत्वयरहागन्तर प्रमासामान्ं प्रह्नयत्वेन कारयत्वयहः, रवं Beata) fence TATA | दितौयः era: | Rt दषाभावमधिकमासा् प्रमाऽपि जायेत, नियमेन तद्पेक्षणात्‌*। अस्तु देषाभावेाऽधिके भावस्तु नेष्यते दति चेत्‌ । भवेदष्येवं, यदि नियमेन देषेभावरूपे- रेव भवितव्यं, न त्वेवम्‌ । विशेषाद शेनादेरभावस्यापि देाषत्वात्‌ | कथमन्यथा ततः संशयविपययै । तत- स्तदभावेभावरवेति कथं स नेष्यते | पेच णादित्याह । want ति । य॒क्दधेतत्‌ | अन्यथा प्रमासामम्या अरधिकदोषानुप्रवेशादप्रमाऽपि प्रमाविग्रेषः खात्‌, ठचसामग्यां ्रधि- ककारणनुप्रवेशाख्छिश्पाटचविशेषदवेति wa) weft भ चेवमप्रमित्यजनकजन्यले परतस्छमिति are, आगन्तु RATATAT खन्नानसामयोजन्यलमेव खतस्वमिति विवकितिलात्‌ । तथाच शृण- न्तेन प्रमाया नेश्वरसिद्धिः। मबेदेवमिति। मनु पौतः शङ्ख इयज विग्रेषदशेनेऽपि भरमाद्मभिचारेण 4 fanaa ane, wy वा विगेषदशंनमपि aa: तत्र तश्लन्यश्ञानस्यापि भरमलान्न विशे वद शेन प्रमालप्रयोजकम्‌ | मेवं, Utena हि भमविरीधि तद्‌- WAHAB: | nape चपर fanaa विरोधि feet- * सद्गपेच्षलात्‌,--इति ate क्रौ ° | (र) प्रत्विग्रेषदद्चगमिति प्र्यश्चविपरीतरश्र॑गमित्थैः | २११ Fart wat गौरोऽइमिति मे च तथा oe | ae दोषात्‌ तच मासि, प्माङ्ूपमेव च विधेषद शनं गणद्रति तदभावणएव दोषः, ननु विशरेषादभनं न दोषः किन्तु विशरेषद भ्ेनपरतिवन्धकाः पिक्ना- दथोदोषाः, भावग्यकलात्‌। न च तेषां नानालेन विगरेषदग्रेमपरति- TARTAN ` लाघवारिभेषाद शेनमेव हेतुरिति वाश्यं, कचित्‌ कञचिहोष इत्यतुगमात्‌ । अन्यथा पिक्तादितोऽणप्रमा म ख्यात्‌, अन- चुगमात्‌। पिकाचयत्करथेण रमोत्कर्ष | पित्तादेरदोषते च विगेषपरमेव gaia भवति । यदि च विग्रेषश्य विशेषान्तराद शं मात्‌, तदाऽनवसख्वा | fay, विशेषद शनं न प्रमामाे न वा प्रत्यच्वप्रमायां हेतुः, afire- रात्‌ । तैव तद्धेतुवेनानवस्धानाच्च। मेवम्‌ । प्रमामाजाहेतुलेऽपि (“षंश्रयविप्वयोग्तरप्रमायां ve (९) स्वं्रयविषग्धयोत्तरेति यद्यपि संद्यो्रप्र्च्तमान्ने feta न हेतुः अन्धकारे घटसंश्रयोत्तरप्र्मच्चस्य तदिनाऽप्याज्कखमव भधागमाज्रेवोपपन्तेः, तथापि as विष्रषादण्नादिदाषाधीनः सश यशलदु रप्र तस्य हेतुत्व, उक्षस्ले च य्न्नकामावाधौबः सदति भावः। गनु त्रापि विग्रेषदश्णंनं ग हेतुः संद्रयानुत्तरप्रबच्चसाम- सौ सत्वे तद्‌ त्पश्चा पत्तः, तद सक्ष वद्यतिरेकादेव तद्यतिरेक इति कि विषेषसामय्र्तरकल्यनया } eae वि्यत्तरानुमितिला- afer सिषाधयिषा a विद्रेषसामयौ, किन्त afecefafaz- सिद्यमावः सामान्यसामयौ, तदभावादेव तदा मानुमितिरिति चेद्‌ | तहि ada विेषदश्मविरडविशिटसंश्याभावः सामान्यसामपमौ वयवेव॒वात्यग्बेमिबाङः। विखरष्वनुमानप्रबदप्रकाश्रयोरबुस- नेयः । ` | दितौयः erat | ate स्यादेतत्‌। शब्दे तावदिप्रसिपसादथाभावाशव Van, ततस्तदभावे wavs शाब्दो प्रमेति चेन्न । अनुमानाद लिङ्गविपासादीनां भावानामपि दा षत्वे तदभावमानेण प्रमाऽनुत्पन्तेः | अन्यच यथा तथा- cq, शब्दे तु विप्रलिष्ाद्यभावे वक्तगुणपेक्षा ना- हेतुत्वात्‌, तच विग्रेषाद्‌ श्रमस् रोषत्वेनान्यत्रापि तथालात्‌ । fra genre यो विशरेषपरतिबन्धकलेनान्यथा सिद्धात्‌ | ~ ममु प्रत्यचप्रमादौ गणजन्यलेऽपि. a भमाचभावचतुष्टय प्रमातुः, लेके भ्रमाद्यभावएव wats, म॒ तु वक्ृवाक्छाथ- यया ज्ञानवत्वादि गृण इत्याह | स्यादेतदि ति। १ )लिङ्गषाद्श्यादिभर- मङूपदोषाभावमाज्रान्नानुमिव्यादिः प्रमेति लिक्गसादुष्यादियया्थे- ज्ञानमपि गृणएणद्धेतुरिति श्ब्दप्रमायामपि दोषाभावे सति यथा्े- areca गुणोडेतुरित्याह। ्रतुमानादाविति। मसु यथाथ वाक्ार्न्ञानादौ गुणे सत्यपि करणापाटवाद्‌ यत्रान्याभिधिस्षिते WORT AT वाक्यं न प्रमाणं, दोषाभावस्य तु प्रमाहेतुले करणण- पाटवान्न ओोऽस्तौति तच्च म प्रामाश्यमुपपद्यते इति wet (१) लिकसादश्येति यद्यपि परामर्णादिरूपसामान्यसामभ्रौविश्ादेव वच्च नामुमि्यादिः, तथापि ana यत्सामान्यमिति न्यायात्‌ प्रमारूपानुमित्वादिवि्ेषे स्परामरणादिवि्रेषस्य हेतुत्वमिति ara | | . ~~ = = न =. न - ee [ष 4 89g 2S eee — जेन 2 TS श्व 2 कि नके =>. —_. ats कुमान्नलौ स्तीति चेन्न । गणाभावे तदप्रामाण्यस्य वक्षदेाषापे्ा न्नास्तीति विपयस्यापि सुवश्रत्वात्‌। अप्रामाण्यं प्रति दाषाखामम्बयव्यतिरेक aia चेन, ware प्रत्यपि गखानां तथाः wear) पोरुषेयविषये इय- मस्तु व्यवस्था, अपौरुषेये तु देषमिहत््येव प्रामाण्य- मिति war गुखनिरृत्याऽप्रामाग्यस्यापि सम्भवात्‌ | तस्या अप्रामाण्यं प्रति सामर्थ्यं नापलग्धमिति चेत्‌ । हषनिषटकतेः ore vfs क्र सामथ्यमुपलब्धम्‌! खाकवचसोति चेत्‌ । तुल्यम्‌ । तदप्रामाण्ये दाषारव कारणं, गुणखनिटल्िरूयवश्लनीयसिद्सन्निधिरिति चेत्‌ | अन्येति वक्दौषे सत्यपि भान्तविप्रलमकवाक्ये संवादात्‌ प्रामा- च्छद भंनादोषोऽपि गाम्रामा्छप्रयोजकः, (› तात्प यैविषये लप्रामा- waafa (रप्रामाश्येऽपि तुद्धमिति परिशरति। गृण्णभावदति | (९) तात्पम्यैवि षये त्विति घटे aca तत्तात्पग्थविषयरन्न च प्रमा मोत्पन्नैवे षैः | (२) प्रामण्छेऽपौति यद्यपि तात्पयेबिषयोूतिऽये करबापाटवदखयणेऽपि प्रामाण्यमेवेति न तौद्याच॑सत्न प्रामाश्यामावाव्‌, थापि wee वा काचंगोचरयचाचद्नानखनच्चडो गदरव तज नारौति ara: | दितौयः खवक।। २९४ mare प्रति गुशे्चपि तुख्धमेतत्‌ । गुणानां देषेात्‌- सारणप्रयुक्कः सन्निधिरिति चेत्‌,दोषाणामपि गुणात्सा- Tangerang | निःसखभावत्वमेवम पौरुषेयस्य वेदस्य स्थादिति चेत्‌, श्रात्मानमुपालभख | तस्माद्‌ यथा देषरागाभावाविनाभावषेऽपि रागदेषथारनुविधाननि- यमात्‌* प्रहत्तिनिहृत्तिप्रथलया रागदेषकारणकान्व, = न > = कन ~ ~ ~~~ न्न + ~ न ee - ~ -~ ee ~ = ee ee ~ ~= ee ee, न= निःखभावत्वमिति। वेदे प्रमाणलवाप्रमाणएलप्रयोजकगणदोषयोरभा- afer । तस्मादिति। यथा saat देषाभावहेतुकवे fast रागाभावरेतूकले सत्यपि उपेचान्नानादपि प्रृत्तिनिटत्तौ खाता- मिति (\रागद्ेषयोः प्रटृत्तिनिटत्तिहेहवमियेकेकाभावोऽन्यया- सिद्भः, तथा प्रमाऽप्रमयोरपि गृणदोषौ न तु दोषाभावगृणाभावा- ~---~~-~---~ ---~---- --------~-~~--“~ -~-----=~-~--~- ~ ~~ चा, या * रम्बयदशंनात्‌+,--इति खा० | (१) शगदेषयोरिति | खेदं चिन्त्यम्‌ । प्रत्तिविरुइर्व निङ्त्तिरिति न प्रयन्देविध्य, मानामावात्‌। ग च वैपरीलयापत्ति, सष्ति- द्श्रायामपि fasfafacwa सत्त्वेन प्रङततिसाध्यचेखटादिकार््यीत्य- marae: | म च तदा feafatafa वाम्‌, तदा तत्कवारणदेषा- मावेन तदभावात्‌, देघामावख त्कार णदुःखसाधनत्वच्चानाभाव।- fafa | eg Se त-क ~ "` =-= = ज्व ~ य होः ee Oe ee ee बुष कृचमान्ननौ न तु निहत्तिप्रयन्नोदेषहेतुकः प्रष्तिप्रयन्न्तु सत्यपि रागानुविधाने देषाभावहेतुकडति. विभागेयुज्यते, त्रिशेषराभावात्‌, तश्रा प्रकृतेऽपि । तथापि वेदानाम- aya fas अपेतवक्तराषत्वादेव प्रामाण्यं सेख्य- ति, ततः सिद्धे प्रामाण्ये गुणभाषेऽपि तदिति देा- षाभावर्तर हेतुर क्रारणं गुखाद्रति चेन्न, अपेतवक्त्‌- गुणत्वेन सतप्रतिप्षत्वप्रसङ्गात्‌ | BACT प्रामाण्य- निश्चयः, किन्तु शङ्कामाचमनेनापनी यते, दाषनि- बन्धनत्वात्तस्य तदभावेऽभावात्‌, अतेमेदमनुमान- बत्‌* सतप्रतिसाधनोकत्तमुचितमिति चेत्‌। न, गुण- nt ee शक ee nee ~ = ~ ~~ ~) rah । ray गुणस्य प्रमाहेतुवेऽपि बेदद्यापौरूषेयतया ay गुणाभावादोषाभावमाकप्रयुक्रमेव प्रामाण्छमिति प्रामा्े गुणस व्यभिचारात्‌ न tat किन्तु दोषाभावच्येवेत्याह तथापौति । fafgufa:, सिद्धे fafadt वेदाः प्रमाणं ्रपेतवद्गदोषतादि- द्मतुमानादित्यथेः | श्च वेदा न प्रमाणं श्रपेतवक्गुणलादिति खत्‌- प्रतिप्माह । श्रपेतेति | च्ानय्माइकादेव प्रमालं wifwaa, दोषाकौना ठु WET शअपेतवक्षदोषल्ारेव निरस्तेत्थाइ । खत- ¢ नेदमनुमा्ग+- इति का०। दिवौयः सवकः | RRO निषत्तिनिबन्धनायाः wera सुलभत्वात्‌ । तस्याः केवलायाश्नप्रामाणय' प्रत्यनङ्गत्वाज्र शङ्केति ` चेत्‌, दाषनमिदततेरपि केवलायाः प्रामाण्य" प्रत्यनङ्गत्वा एवेति । तथापि गुणाभावरेतकोऽपमाण्छसंश्यखदवसखएषेत्याह । गुणनिटक्तो ति। तस्या इति। दोषसहितगणभिदटततेरेवाप्रमालरेतवा- fear: । दोषेति । awaferctafretita प्रमालप्रयोभक- तादिव्ययैः। भरु तथापि, श्रकादिवाक्धं भामाप्रतारकवाक्धं च संवादि कथं परमाणं, गुणजन्यवात्‌ । धृमभरमादद्िमत्येव वज्यरुमितिवौ . कथं परमा, धयायेलिङ्ग्ानाजन्यलात्‌ । म च वह्यकरभेवं तदिषयः, we भिन्नागात्‌। गोलाघेकग्यक्िके तदभावात्‌ च । उच्यते । warfare भानपरतारकवाक्ये(५ च TATU MTA TA RATS PHT यथा- * तवापि-दइति we | (९) भान्तप्रतारकवाके इति अक्राहार््यारोपं faa प्रतारणाया- अभावात्‌ सशव विषयावाधात्‌ प्रमारूप इति तमादाय यद्यपि गृणजन्यत्वम प्र्ुहम्‌, तथापि समाधिसौकर्ारेलदुक्षम्‌ । यडा, भान्तप्रतार कस्येव॒वाक्धं ्नाम्तप्रतारकवाक्छं, तथाच बाधितमन्ध- दवगत्यान्धदवाधितं यच TATUTGAR, तच्च भगवदुबुञगं बत्वमिति वर्य पश्यामः। खतर्बोक्तगुलजन्यत्वे$पि नमादिदोषजन्धलाद- प्रामण्यमपि स्यादिच्पासम्‌ । म्य भित्र विषयत्वेन तदाक्छाजनक - त्वात्‌, प्रतार्णायाखामावात्‌ । केचित्त ॒विप्रजिप्या विसंवादि. प्रसिणगनेष्छा, सापि यथार्येव TAA च तच नास्छेवे- 28 RYE कुषमान्नणौ तया शङ्धामिहस्तिरिति तुख्यम्‌,--इति | शवं प्रामाश्य' परतेान्नायते अनभ्यासदशायां सांश- Savage wat Bq: । तस्य काव्येमाचरकदरेलात्‌ । श्ठकादि- ae रेददुख्त्रवा दोषाभावादिनाऽपि मजबयल्वात्‌ । ज रवं WMT: तस्वापौश्वरकढेकलात्‌ः-श्ति वाच्यम्‌ । तदा- का वंस््ासत्नेगेश्चर ज्ञाना विषयलात्‌। एवं शिङ्ाभाषजन्यप्रमायान- Traces यथा्थेशिङ्ग्नानं गुणः । एवं प्रमायागृणजन्यतया शम्दम्रमायाश्रपि गुणजन्यतया वेदे वह्कन्तरस्वाभावात्‌ तदाञ्नयेश्वरसिद्धिरित्युक्षम्‌ | समरति प्रमालय्ो - sft a खतः, अपितु परतदति ्ैदिकप्रमायाश्रपि AMATH UR area य्ाद्ममिति ततोऽपौश्वरः सिष्यतोत्याइ । एवमिति । अच द्यपि ज्ञानप्रामाण्यं wrerarenatadiaw म वेति ल संशयः, wrest ज्ञानस्यापि, पश्तया प्रमालानुमिते्नान- * wqraw,—u«fa We कार। व्राः | वस्तो गखविरण्व दोषः स च तज शल्ोति। अतर लिकामासजन्यप्रमायामौखसयथाचं लिद््नानअन्यलेऽप्ययथा- चं सिकृनश्रानरूपदो ष जन्यतया watz भ्वमत्वमपि स्यादिन- प्रातम्‌ । रखतदपि रुम्मदाथानुरोधादुक्घम्‌ । वस्तुतो ऽसङ्गै बंवाध- खे वाधामवतार काले बथाथेपरामरग्रादप्ययचार्थाुमिदत्पत्तेश- बाधितत्वप्रमा JR ALAR दोषः, शब्दे च वाक्ना्ंभनमो दोषस्त- wal Ja, योग्यताभमो दोषरूत्रमाशड इति वा विवचिवमिति सम्बमवदातम्‌ । दितौयः श्वकः | ९१६९ wena । शरप्रांमाण्स्यापि खतोभाद्यलापन्तेख । तथापि Omran भ वेति संश्रयः । eg प्रामा्छवतणएव WT ग्रहात्‌ | परतःपखे HAVA श्ानेऽमुमित्या TATA, तजर तेनेव प्रामाण्ययदः,- दति प्राभाकराः । ज्ञान- खातौद्धियतैथा तदनुमित्या तद्हः+- इति भाङ्ाः । | anda भ्ानसंर्पवत्‌ त्ामण्यगरहः+- दति quite: । जितवका- धारणं च॑ छतसं निर्‌ क्रमेव | पूवेपचस्ठ, यद्यपि विशेग्धाटत्यप्रकारकलवं श्रग्टहौतयाद्मलं षा प्राभाकरपरे सरत्यन्यन्नानत्वं विशिष्टञ्चानतवं* वा प्रामाद्य भागुग्यव- खायग्राद्यं; facut विना विग्रष्टज्ञानाभावात्‌, तथापि तदति तप्मकारकश्चामतवं STATS ग्राह्य, निष्कन्पप्रहच्यङ्गलात्‌ शाघरवा्च | तच्च स्ान॑य्रारकसामगो याद्ममेव । तथा fe, fata तद्धर्मवस्वं AMARTH च व्यवषायस्यामुव्यवसायेन गद्यते । ज्ञानस्य विषयनि- रूपतया शानं विनिवेद्यो विषयद्ति zara भासमाने धमधर्मि- वसद गरिष्चम पि विषयः, व्यवसायरूपग्रत्ासन्तेश्ठष्यलात्‌ । श्रतणएव रजतत्वेन पुरोवर्तिनं जामामोति तदाकारः। अन्यया, Watt रजतञ्च जानामोति तदाकाराप्तिः। श्रप्रामाप्ं तु परतो श्ायते, * fafucman,—xfa मालि इ ° gua | (९) तंज चनभिविषंयकेति owe siaurnetiarqaey’ । ' vary: VAIN चेतद्गुसन्धेवम्‌ | ~ oe we Ee eS RL Se = + > न्धुः = ज ~ - - चो रर le > oO ee eee > गोम । 1३, qearaet ` TEE भ्नमालुकिखितलेनारुग्यवसाया विषयत्वात्‌ । ग Fa- मनुब्यववायद्य यावद्मवसायविषथविषयकवे भान्तथान्तिश्चसद्ूरः, वाधानवतारदश्राधामिष्टलात्‌। तदवतारे तस्येव प्रतिवन्धकला- दिति। तज fagrnare: एवमिति। अनभ्यासदग्रायामिति “arat- बिद्धिवारणार्थम्‌ । (र्न तु व्यभिचारभिरासार्थै, परतो gaa केवल्ञान्वयिलात्‌ | मतु सख्स्याप्यन्यापेच्या परत्वात्‌ भहमते न्ञाना- लुमितिग्राञ्जलाश्च सिद्धसाधनम्‌ | परतोग्राद्मल्वेऽपि कदाचित्‌ खतो- agenda अर्थेन afer । तस्य तजञ्ानग्राद्यख्य च्नानपामाष्छसन्दे हेन सन्दिद्यमानलात्‌ । On च maaan हेतूर्वि- परेषो यः, न्ानविषयकश्चानप्रामाश्यषन्देदादितश्चानसूपाथेखन्दे हेऽपि ve निखितलेन तथापि व्यभिचारात्‌ । उच्यते । “spa (९) मागासिडिरिति qofatwa बोध्यमिति शेषः | (२) म fafa हेतु वि्रेषयमिति va: | (द) न चच श्वागलेनेति च्षामाविषयप्रतौ्विषयत्येनेबयेः। यथाश्रुते wenfafaney इति बोध्यम्‌। यत्त mutated इति । an, wen अनुपदं द्भिचारोपदश्न विरोधात्‌ | waa व्यभिचासोपदषंगपरं तदिति च्रागधम्भपरत्वेऽप्यदोष इचन्ये | (४) खनश्यासरश्रापङ्नेति कनतव्यहेतुर्यावति तावत रब पद्ठत्वमभिमतं, अनभ्यासदश्ापन्नेऽपि aan म्‌ संद्रय इति ayaa भागासिद्धि- बादवस््यापत्तेरिति। हितीयः wan: | श्र सदगशोत्पन्ञन्नानप्रामाण्यं रम खाश्रयग्ा्यं तदन्यथाद्यं वा, Oar =-= न ee ~ + = ~ ~~ (९) न शखाश्रयेति न यावत्‌खाश्रयग्राह्यमित्धैः । तेने योगौश्र- NW GMAT aE म वाधः। यद्यपि सन्वैविषयकष्चानमाचरठन्तिप्रामा्णां े वाधः, तथापि तस्य aey- वद्मा वश्वेति बोध्यम्‌ । तदन्येति areas | गमु परेषा- मपि प्रामाण्यस्यामुमि तिग्राद्यत्वाभ्युप्यगमेन सिडधसाधनम्‌ । ग च खाश्चयातिरिक्षमाबयाद्मलमि चेः, उक्तन्यायेन प्रामाश्यमाचस्येव खाश्चयीभूतयोगौश्र चानादि प्राष्यतया वाधापत्तेरिति चेत्‌ । न। खाश्रयपदेन खाश्रयत्वावच्छतर ग fafa, itera: स्यात्‌, किन्तु शाञअ्जयौभूतास्मदादिच्वागख्यक्षिः, actaftiarrare- faa | । (२) erry सल्वपीति विप्तबाधकतकं दचनायापिशब्दः। सति सप्तमौमशिच्ा च खाख्यसामागाधिकरणं wafer सभ्यते | तथाच खाश्यसमानाधिकरबखाभयाधिकरबदलावधिकटडतीय- चववक्तिददिमाजकोटिकसंग्रयकोटित्वादिखधेः | तेने यज रूपं गुव. ति wet शखलतदमाव-पामाण्यतदमावकोटिकः समू हालम्बनंः संशयः, सथं शुशत्वे हेत्वमावादेव ग ्भिचारः। यच च॑ गुण- त्वतदमावमाचरकोटिकः संशयः, तच तादशसंशयविषयप्रामाण्या- अयद्चानम्राद्यत्वामावरूपसाध्यसश्वादेव न ्यभिचार् इति | यदा, तादृद्तदधिकर बकसंशयकोटिल्वादिति हेतुः । तथाच यच ASH तद्धिक्षरणकसंशयकोटितवं as ततिष्तया न खाश्नययराद्यतलमिति सामान्यतो व्थात्तिरभिमता। way youre रूपनिषटतया erate येऽपि खाश्नयनिष्टतयाऽगहेड विशिामावसश्चा्षच न afi- चार इति। केचि यद्यवसायविषथकोटिको यद्यवलायघन्भिकश Sewerage जायते agrees पक्षत्वात्‌ तवमाखा- WMATA य खतेऽस्येवेति ग अमिचार cars | —~ - oe poe न्य क. व ee ~" ~ क ~ ~. = oe ~~ eo ee RRR Raat wafa तदुलरढतोयच्णटभ्िसंश्रथविषयलात्‌। (धप्रामाश्छसंश्रया- जन्यज्श्रय विष्यल्यादा | wrareay । wa निखितेऽपि a जिञ्चयानम्तरदतौच्रषण्ेऽयसंश्यो भ वा प्रामाश्प्रमंशरयं विनेति- me eT: | सशब्दस्य अम्ब स्थि्रम्दलेन समनिग्याइतपरताश खश्च परत्वम्‌ । यचो, थावद्यवसायोल्िख्ितप्रकार विशिष्टएव धम्दैतुव्यवसाये भाखते। TH, TVS रजतश्च जानामोति नानु- व्यवसायः | वहिर्विभेव्यके मनसेाऽखरातन्ब्यात्‌ । किं लिदमिदग्त्वेन रजतत्रेम WTA । तजेदगरजतत्वे प्रकारत्वेन, ततूप्रकारक- WAH भाषते, अन्यया प्रकारवाचिदढतौयाऽयथासम्भवः। न च॒ रजतत्कगिष्डमेव दतौोयाथैः, व्यवसायेऽपि तदुक्ञेखापन्तेः | अतः इदगषरजतत्ववे गिष्चं पुरेावन्तिनो -नानुव्यवसायविषयदति कुतः खतः प्रामाश्यगरहः | नतु परतः प्रामाश्छपचेऽपि परस्य शब्दारेरभावेऽसुमानं वाश्यम्‌ | तच्च शिङ्गाभावादृघमवि। घमथेपटृन्तिजनकलं लिङ्गमिति 911 नृ । कारणतावच्दकङूपगरद वित्रा तदग्रहात्‌ । तद्‌ धदि प्रमात्वमेव, तदाऽऽ्माश्रयः। Was, तदेव प्रामा्छे fay- सस्त, उपजौग्यत्वात्‌ । ग च टृण्णरण्िमिणिन्यायेन व्यक्तावेव कारणत Bal षमर्थप्रन्तिजमकलग्रहः, UCR | भ च प्रत्य चेव तद्ग्ाइकम्‌ । तद्धि न वदिरिद्धियजन्य, शआरम्तरत्वात्‌ | * तन्न, इति atfia Be THA | ` (९) परामार्ंखं्मयेति आाभयविदेष्यकप्रामाद्छसंग्रयनन्ध संप्रयायोग्यला- दि्धः। दिकर खु warner ऽगुसन्धेयः | दितौयः शवश्चः | VRE भापि array | तडि wares: प्रागन्सरकालं वा? गथिः, सम्यै- प्रहन्तेरभावात्‌ तदे शिष्याग्रहात्‌ । मागधः, ज्ञानस्य AEA मनसां प्र्ासच्यभावात्‌ | नापि arated लिङ्गम्‌ । तद्धि करण्वरणवतिं शरीौरभ्चानलादि। ay करचरणा थन्तरवति करच॑रणाद्न्तरव॑त्व- ma व्यभिशारः। तज्रापि शरोर प्रमात्ममेवेति चेत्‌ । तरि, करचेरणादौति व्यथै, शरोरभ॑मेऽपि कश्या्ि च्छरोौरेव्यक्रेभागात्‌, तंच तस्यं MATE । अन्यथा शरौरतस्येवं भानायोगात्‌ । ATH रणदिशन्ये यच्छरौरलेन wrt तद्माटश्ययन्तदिति चेत्‌ । करष- रशादिमचसुपलशचणं fara वा ? नाः, व्या टन्तो पणच्छाभोवात्‌ | भागधेः, विषयतया fea श्चाभविगशेषणत्वं करथरणवत्वपरकारकश्ञा- भविधयत्वस्य व्यभिचारात्‌ । श्रशरोरेऽपि ताद्श्भरभसभ्भवात्‌ | noma तैदसिद्धेश्च । विषयविगेषणत्वे ख करचरंएवडिषयक- wien व्यभिचारात्‌ । शरौरभ्रमस्यापि वस्ततः करादि- मदिषयलात्‌ । न चै करचरणष्न्ये यच्छरौरलेन शानं भ, भवतौति विवेकितम्‌ । दतौयार्थस्य विषयत्वे खरूपासिद्धेः | रौरजागस् तच्ठन्यशररोरल्वादिविषयकलनियमात्‌ | was: | (\समयेप्रटृ्तिजनकलव प्रटत्युलरकालं संसकारापनौ- ` म*न-ष्तिनाल्लिहन्परूक्के। 0000s—t™ (१) समर्थेति ग च नगकतावच्छेदकस्य प्रामाण्यस्यायहे कथं aquy- दति ale उक्तय्ाहकसत्वे ढंणारखिन्धायेन क्तावपि नदु्रह- सम्भवात्‌ | यदा, न्षागठन्तिप्रङत्तिसामान्यननकतवमेवं हेतुप्रविष्धम्‌ | aurea wit प्ररत्तिजनगकत्वं vent चं सम॑च॑त्वशुपनीतं aya दर्थादिगिखवेशिच्छरूपरेतुयइ उपपद्यते दति । ११. कुषमान्ननौ त्नाने. पर्ेयलामिषेयलग्या्निवश्ग्टद्मते। यद्या । प्रयै एचिवोौश्चाने- एयिवौलप्रकार कनिखयत्वालुग्यव सितौ कदाचित्‌ ata ware ats राधिविरदस्छ saree पुनः (५खटतिरूपे एयथिवौज्ञाने aft caraway मरत्यमिश्नानदूव विशेषण्णन्नागजनितसंख्कारापेखेण मनसा गन्धवल्येवायं निखयद्त्याकारेण सुरभि चन्दममिति चाचुषवक्ा- मञतनाक्ञ प्राइकाभावाङ्केवसिद्धिः | तश्जातोयतलमपि करचरण्व- द्विगेवयकश्रोरलप्रकारकनश्चानकलादि । शरौरभमे करचरण्वतो- fanqwary । परथमं च प्रामाश््ालुमितिः केवलव्यतिरेकिणा | नतु प्रामाश्छप्रिद्धि विना व्याघ्यग्रदात्कथमलुमानम्‌ ? अय, व्याघातात्‌ प्रमातद्िषयसिद्धौ सामान्यतः साध्यप्रधिद्या a तदप्रपिङ्धि; विभिव्यानिणेयाञ्च नाषयिलाखाधारणले इति चेत्‌ । तरिं कश्चापि प्रथमं are प्रामाण्ासुमितिने खात्‌ । प्रामाष्च- निेधङ्पस् qaqa तदाऽहपश्वितेः। खयं प्रामाण्य निषेध्य च तङ्कोपूवंकल्वात्‌ | मैवं, मागभवौयसंस्कारादिशेवयाटश्व- प्रकारकत्व तदति ततूप्रकारकञ्चामत्वं वा प्रामाष्यमां* खतः, * प्रामाणमातं वा-इति Qe | —— त -9 99 (१) wired एथिवीच्राने दति एथिवौचचानश्चाने दथः । खन्धथा एथिवीस्मस्यरव गन्धवडिरेवष्यकत्वनिखयलामे एथिवील्प्रकारक- निखयत्वानुद्यवसितावित्यनथक आपद्यत । wy ततसत्रिष्णे aay सद्रतिरूपसन्निकषसङहकारिणा caw! तथाच Beans qatguaca गन्धवदिषेष्यकत्वनिख्यद्रति तदिरेव्यकषटधिवील- प्रकारकश्चागलवादिहेतु पह दति भावः। दितौयः स्तवकः | Rey एथिवौज्ानादौ wert (एसवेनाममदिश्ना पचधर्मतावलनि एथिवौज्चानस्य विशेव्याटश्यप्रकारकलादौ पर्यवस्यति। खतः प्राभा- च्यमिषेधे प्रायमिकप्रामाखन्चामश्यान्वयोपपादयितुमशक्यलारिति सास्मदायिकाः । श्रस्मत्‌ पिढषरणस्त । (रप्रयभं प्रामाण्याभावरएव mare व्यतिरेकिणा सार्थं, arya निष्कन्प॑प्रडन्तेश्पपन्तेः | “तदेव वा खिद्यत्‌ पचचधर्म॑तावलेन तदति ततूप्रकारकमिखयला- (१) सव्वेमाममदहिस्रे्यनेनामु पपत्तिविषेषः पखधम्भतासङकासो बिव- faanfa mgmt तदुपयोग इति दूषशमगवकाशमिदक्षे | हणा न्तपरतया तदिलन्ये | | (२) मनु तदश्वस्येकस्यामावादेवदन्तादिच्चागप्रामाख्यं ware नार्जु- भूतमिति as गोक्तगतिसम्भवः, गत्न्तरसन्वे प्रामवौयसंखासौ- gta मागामावखेचनुशयादा प्रथममिति। (द्‌) ततर्वेति ्यप्रामाश्छश्ङ्गाविधुमनस्य ततोऽपि मावादिति are | (8) तदेवेति यश्पि पर्चघम्भतावलादप्यखण्डा भावस्य qed ei, कतावच्छेदकप्रकारेल सिध्यति नतु तदतीत्ादिकं, तथापि az- नन्तर मर्थात्तत्सिजिरि थ ara) खव चापसिडामावोऽपि प्रतियोगिप्रसिख्या दतिरेकब्य (तिये सति सिध्येत्‌ । ग चाप्रा- माणं प्रसिङं, प्रामाण्यवनतस्याप्यतीन्डियत्वात्‌ । तदये प्राग्मवौय- संखाराद्यनुखरणे च प्रामाणयानुमाना्थंमेव तदमुसर णम, साघवा- दावश्यकत्वा्च । प्मेयमिल्वारिक्चाने चाप्रामाश्यामावामुमाना- सम्भवे AT प्रकारान्तरानुसस्ये सरव प्रकारः सव्वणानुखियतामि- त्वादिदूषणं प्रयसप्रकागे RTA | 29 —_— ee i a -2-~ -- - ST ee Oe ee कन RAE gaara दिकमादाय सिध्यति । तथा fe (“अयं एयथिवोल्वेनालुभवो न परयिवौलाभाववति एयिवोलप्रकारकः, गन्धवद्धिषयक,* प्रयन्नजनक- प्रयिकौलप्रकारकश्चानलात्‌, wad aaa यथा एथिवौभ्रमः। एवं चर, एयिवौभ्नमे एथिवौलाभाववति एयिवोलप्रकारकलसमथेप्रटन्ति- जनकत्ाभावयो््यात्नि्डादप्रामाश्छव्यापकद्ेलभावाभावरूपाद्भेतोर- प्रामाश्ाभावरूपं साध्यं सिष्यति। यद्यापकतया हेवभावो ग्यहो- तस्तदभावएव fe हेतुना साध्यते | यच त्भावव्यापकता हेलभा- qe waa, तच साध्यप्रसिद्धिरतमानाङ्ग, तां विना तद्भावात्‌ । ay चख भावव्यापकता हेत्वभावस्य, तज न साङ्गम्‌ | तां विनाऽपि व्यतिरेकव्याश्निग्रहात्‌ । विगरेषणन्नानं विना कथं प्रामाश्यविशिष्टा- हुमितिरिति चेत्‌ । प्रथमं न कथञ्चित्‌ । श्वाने प्रामाख्छभित्य- लुमित्यमन्तरं तेनेव हेतुना तच प्रामाष्छविशिष्टाजुमितिः। रभा- « गन्धवदिेष्यक,- दति ae | RRR a er eee eee nee nner (९) अयमिति square fran, तेन सं यच्याटत्तसाध्यसिदिः ख्भतेरपि प्रडत्तेखत्‌ साधारण्या । निःप्रकारकत्वेनार्थान्तर- बारबाय इतीवान्तम्‌ | एथिवीत्वाभाववति tata साध्यं, तिरेक ` - श्ाप्तौ खाध्यामावस्य aaa तज नौकधुमवदधिकस्य यथात्‌ | CUM भाव रूपया surgery न वेवध्॑मि- व्यस्प्राप्यसम्भवादिति Way fede भिचारवारबाय ननकान्तम्‌ । अज एथिवौत्वमिति निखयस्य एथिवौत्वाभाववव्‌ ` एथिवीत्वविरेष्यकस्य एथिवीप्वत्तंकतवाभ्युपगमपच्चे तच यभिचार- इत्रत SH ॑एथिवीत्वभ्रकारङकेति। निखयप्रदं च निखयपच्छता- सचमा्च॑मविवचिताथंकम्‌ | free: प्र्च्चपरकाष्न | दितौयः wae | RRO यिकत्वात्‌, अगप्रामाण्यवत्‌। यदि तु Gara, wer चिदपि प्रामाण्यसंशये न स्यात्‌, श्नानत्वसंशयवत्‌, मि- शिते तदनवकाशत्‌ । न fe साधकबाधक, प्रमाणा भावमवधृय समानधभ्मादिदशंनीदेवासी, तथा सति तदनु्छेदप्रसक्गात्‌। अथ प्रमाणवदप्रमांशेऽपि। तत्म- Terre श्रभाववद्‌ग्तलमितिक्ञानवत्‌ | एवं तदभा- ववति ततूप्रकारकलव्यतिरेकः सिद्धसदति तत्मकारकलमादा्थं पच्चधमेतावरेन सिष्यतौति तत्वचिन्लाभणावाछः। कंदाचिदंपौ- fa | प्रामाण्छग्रडोक्नरकालमिव mega tee: | न च॑ शीभैलस साधारणधमेख Wears Kare म रतिं । wavered * बाधकः दति नालि are gare | - † प्रामाख्वदप्रामा्येऽपि,ः- दति ste | (९) कदाचिदपोति तच दोषात्‌ कदाचित्‌ प्रामाखसंश्रयेऽपि कचि. WIA तद्ये वाघकामावाग्मगोयोग्यत्वलश्णं Bae भ खउखितं मवति, अन्धा रनतत्वादे्च्ुरादियोग्यत्वं न स्यात्‌ । दोषवद- मावाभ्वामुभयोषपत्तिरिति तु तुल्यम्‌। न च aw aradlaar सथा TMA मगसोवदिरखातनग्नात्‌ Bae wees तत्‌सन्तानिञखचयरूपतया प्रामाण्म्राङकतान्र तयेति वाच्यम्‌ । तरिं साममीविरुङन्न खतस्वभिचायातं, संद्रयानुपपरततेः जोध योगः ग च सोऽप्यपनोते मनसः खातन्लाभ्युपगमात्‌, अन्धथा तवाप्युपगय- URLS ततर्द यं सम्बेसिडधं विद्येतेति Corny! , , | QRS कुषमान्ननौ = तधदशरनादिर्रेषाद्ेनाडवति weet, तत्‌ किं भसालच्नानेाप्रखम्मेऽपि न तल्मामा्यम्ुपलन्, TAT णन्नामनेव AT मेापलम्धम्‌!१ आये, कथं खतः AAT: प्रधः, प्रह्मसप्रतीतावपि तदध्रतोतेः। दितीये, कथं तच witieunrquanifcfa यदपि. अरितिं श विरोधि, ofa तु प्माणमेबेत्धवधारणाक्रकमित्याग्रयेन शङ्कते | शमेति । िखयमाच्मेव धंग्रयविराधि, न तु तद्विशेषोऽवधारण- मिद्रापरयेन प्ररि्गरति । तत्किमिति । प्रमाणेति प्माणरूपं Wares: । तदमतोतेः परामाष्वामतोतेः । , धरिंणए्वेति । गतु धर्मज्ञानं न संग्यष्ेतुः, कोटिख्मरणटवि- HUTA शियसन्िकर्वात्‌ प्रामाण्छसंश्रयरूपएव WTA EETY qa, wae fafrow’ विग्रेयन्नानस्याडेतुतलात्‌। wee: तुरगादौ बेगेन गच्छतखद्धिषयेखियसक्ञिकवेऽपि धावद्धिषयाश्नाने चदेव Wil wrad तजेव विप्रेषादश्रेनादितः संश्रयो जायते, न awa धर्मिंणौति धर्मिंश्नानं तद्धेतुः) किञ्च, यद्क्िंगतसाधारण- ude येन ay यः खहचारावसायसचोत्कटकोटिकता ITE धर्मिश्नानष्ादेतुते ग स्यात्‌ | च्दपीति । भामा्छष्मातुमेयले शिङ्गपरामशापेष्या fae: facta: waa: | २९९. प्रचुरतरसमथेप्ररर्यन्यथाऽमुषयन्था सखतः ` प्रमिश्य- मुच्यते ^, तदपि नास्ति, अन्ययेषापपन्ते । धंटिति nefafe शटिति तत्कारणाषनिपातमन्तरेशामुषपथ्- माना तमाक्िपेत्‌, प्रभैरप्रत्तिरपि स्वकारणपर बम, Tl च प्रहत्तेः कारणं, तत्कारणमपीष्टाभ्युपायता- wa, तदपि तज्नातीयत्वसिज्गातुभवप्रभवं, सोऽपीद्ि- यसच्िकषादिजग्मा, न तु प्रामाण्यग्रहस्य कचिदप्युप- योगः । उपयोगे at खतश्व इतिं कतरतत्‌ { ततः समथप्रहलिप्राचुखंमपि प्रामा्यप्राचुय्या ट्‌ रहण प्राचुयथोद्ा, स्वतश्चन्तुं तस्य कोप॑थुज्धते। न हि frat wat अरितिं weer and च प्ररसिरम्भसीर्तिं पिपासेपशंमनशक्तिसतसय tert em) ` स्यादित्यथैः । तया Meta परतंसतवसाधनं परतिबङ्धमिंतिं भावः। च्रन्ययेवेति । प्रत्तिमावे waren? मं डतः, श्र्थसन्देशादपि रतेरित्यन्यथोपपत्तरित्यथैः । उपयोगे वेति । efrapareity. लिङ्गातुसन्धानादथुषपनैरित्ययैः । परमतेऽपि व्यभिचारमाह । भं रोति । म द्यविलैम्न caa लिङ्गानपेचता, तथा eft five +» aaa प्रामाण्यग्रह दति कां) स॑त प्रामारमुत्ययते,-- ` दति mte | = २९९ Sarre स्यादेतत्‌ । प्रामाण्यग्रह सति सब्येमेतदुपपञ्चते, स War यदि न स्यात्‌, न स्यादेव, परतः पश्ष्या- नवस्याद्‌ःख्यत्वादिति Vr) तदग्रहेऽप्यवेसन्देहादपि सर्वस्योपपकोः। म आआनवस्थाऽपि, प्रामाश्यस्यावश्चच्रे- मनद्ना्वतुमवव्याणयलेद्धिकलपसङ्ग इत्यथैः | सर्वमेतदिति । विति टाधा दिकमित्यधेः । स चेति*। यद्यग्टदोतप्रमाष्यमेव Wl परप्रामाष्छनिञ्चायकमा- Qa, तदा श्यवघायोऽप्यग्टडोतप्रामाश्छएव विषयं निखाययतु, किं तत्ममाष्सदेण । चदि च तस्ताप्रामा्छरसंश्रयाशञ तम्पाजादयेनि- We, ate प्रामाख्वादुमितेरमामनाष्यषश्रयाक ततोऽपि प्रासाण्छ- निखयः । ततस्तस्माश्जपि पामाण्छनिखयावन्सकत्वेनानवस्छा । एवं, जिङ्गमघ्यादिन्चानानामपि प्रमा््रानिख्चषे हेलाघसिद्धिः, तजन्निखये array | न डि, न शिङ्गादिश्ाने परामाश्छशश्योऽलभवविरो- धात्‌ । तथा च, परिगरेषात्‌ खतः परामाष्छग्रह Taye: | तदग्े- ऽपौति । न तजलन्नागमामाष्छनिखयादेवाथमिख्चथः, किन्तु ग यचा- प्रामाश्शङ्धा करतस्ादिश्चाने, तज Brera ech ततणएव निष्ठन्पप्दृलुपपस्मिरिति न प्रामाश्छालुमितिखिकङ्गादिक्नानानामपि भामाण्छातुषरणटमिति MAMTA: । तयाप्यनभ्वाषद श्रापन्ञश्नान- & वश्चेति,- इति ate ¥°e 4 feata: qraa: | RRL यत्वानभ्युपगमात्‌। HATA खतः Tasha सा स्यात्‌ | लिङ्गं fafaata निश्चायकं, ततस्तन्निश्चयार्थमवश्यं शिक्गान्तरापेक्षायामनवस्येति चेत्‌। तत्‌ किमजुपप- यमानेऽयथऽनिशितर्व खोपपादकमाक्िपति, येना- परामा्छसंश्रयेना्थनिख्चयस्छ परिभवात्‌ तत्ामाच्चानुसर फेऽनवस्े- त्यत श्राह । न चेति। श्रहौतप्रामाश्छमेव शानं qos निश्चाययति, श्रप्रामाण्छश्रङाकलङ्ाभावात्‌ । यत्र प्रामाश्ज्ञानै- ऽ्यप्रामाण्छशङ्कया WATT, तच प्रामाण्यज्ञानप्रामाष्यनिशचया- देव प्रामाष्छनिख्चयः । एवं, चावदप्रामाण्छगङ्ं तजन्नानपरामाश्च- निखयादेव तन्निश्चयः । मं चेवमनवसा, चरमपामाष्यश्चागश्च ज्ञानाभावाद्धमेन्ञानाभावेन कोटिसमरणाभावादिषयाग्रसंचाराडा भरमाण्छसंश्यानवश्छंभावादित्यथेः | TAA”) । aera wares ज्ञानानुमितिगयराद्यले तस्याश्रपि प्रामाण्छानुख्मरणेऽमवयखा । प्राभाक- राणामपि WATT VIPs न सगराय, खग्राह्मवस्य खरूपपा- माश्छान्यलादि ति । परग्राह्मलेऽयगवस्छामात्‌, परिगरेषानुमानेन मा- AALS वा ATW! तथाच, तत्ममाण्यापि खयाद्मवमन्येनेत्यनव- खया विषयारसंचारान स्ादित्ययेः । कारणसुखोमगवस्छामार लिङ्गमिति । प्रामाण्छसंग्रथेन शिङ्गसख सन्दिग्धलाश्नमिखय इत्यथैः | aad श्चाततारूपलिङ्गशानस्य प्रामाण्छसंशयान्न तज्निखय इति Ss te (९) अन्धथेतोति प्रशच्यनु पयोग्यप्यस्लौयेव यदि ure चेयं, वदा ख प्राछ्त्वेऽप्यनवद्धेति मावः | मिश्रमतेऽप्यनवश्या दद्खा | [षरे =. क. चका, ee = किप EO ˆ ~ र ~ ज. चा त यो क ¬> O 9 भि चयाः म BRR ङुखमान्ननौ जवसा न स्यात्‌ | HAA तस्य निश्चयास्षस्य च सज- सैव निशायकत्वाद्धेवमिति Wi ममापि प्रत्यक्षेण लिङ्गनि यातस्य ख anae निशायकत्वासेवमिति तुल्यम्‌। लिङ्गन्नानस्य प्रामाण्यानिश्चये कथं तन्निश्चयः स्यादिति चेत्‌ । अनुपपद्यमानार्थन्नानप्रामाश्यानिश्चये कथं तन्निश्चय इति quai न fe निचयेन खप्रा- माखनिश्चयेन वा विषयं निश्चाययति vere, अपि तु खसत्तयेतयुक्तमिति चेत्‌ । qeq तथापि यदि तल्िङ्गाभासः स्यात्तदा का बार्तेति चेत्‌। अनुपपद्च- मानेऽ्ययी यद्याभासः स्यात्तदा का वारेति FAA सऽपि प्रामाण्यमाकिपतीत्युत्सगेः, सच कथिद्धाधके- नापद्यते इति चेत्‌ । लिङ्गऽप्येवमिति qe तिं प्रामाण्यानुमानेऽपि wer तदवष्येवेति निष्फलः तद्या CALM AT ATA TATA S । तत्किमिति । सरोऽपौति 1 माथालिङ्गिनि wfefa परित्राजकबुद्धिवदम्रमाऽपि- ्रसेत्येव गत इत्यथः । (\फलसमुखौ मनवस्लामाइ । तर्हीति । © लिङुनिबंयः- दति ate | (१) पशचमुरौमिति ययि पुत्व॑मेवमा ग्रह परि इतेव, वापि सामान्यतः सा, विििष्णेदागोमाश्रङगेति न दोष Kaa । प्रसङ्ान्तरेब दोषा- ATA TACT । दितौयः wae: | VER प्रयास इति चेत । रतदेपि तादंगेव। अनुपपंयमनि- savant तथाविधः कचित्‌, यः खप्नेऽपि नाभासः स्यार्ता नाशङ्धेति चेत्‌। लिङ्गेऽप्येवमिति समः समा- धिः। कः पुनरसावथेयः खप्रेऽपि are: स्वात्‌, यदनु पलम्भे ferret याहगुपलम्मभे च तदाध- व्यवस्था। wat fe, तथाब्ूतस्यापि व्यभिष्ारे साऽपि न स्यात्‌) मा afefa चेन्न, भवितव्यं fe तच्वातच्वविभागेन,+ अन्यथा व्याधातात्‌। कथं fe नियामकनिःेषविशरेषोपलम्भेऽपि विपरीताराषः, तथा भावे वा तदतिरिक्रविशेषानुपलम्भे कथं बाधक, तदभावे त्वबाधस्य कर्थं भान्तत्वमिति | यद्‌ सुपलम्भषति | यस्य faire scfmenecarea sont रज- mat यस्य तु शक्रिलादेरुपणम्भे भरमबाधोव्यवतिष्ठते, स शोक- िद्धदत्ययेः। यद्यपि यदुपलम्भदति angie, तथापि agra विशेषस्य ant न भ्रमविरोधि, श्रपि तु विग्रेषलेनेति दर्भयितुं याड Prepay । एवमनश्युपगमे लोकव्यवहार विरोध दत्था ह । ्रन्य- Ufa सा भमबाधव्यवस्था। बाधकस्य व्यमिसारिजातौयये बाध्यवा- धकयोर विगरेवादाधकल्मेव म स्यादित्यर्थः | अन्येति । लोकम- योदाऽतिक्रमे किमपि न त्नमित्थस्छाप्यत्ते कान्यस्यातत्लमिति बा- URS तत्वं बाधस्तातत्वमश्य पेयमित्ययेः। तथाभावे वेति । यदि # सश्वातश्वथयवश्यथा,- इति सार ॥ 90 RRS कुघमान्नलौ स्यादेतत्‌ । परतः प्रामाण्येऽपि नित्त्वादेदाना- Fated, महाजनपरिग्रहा प्रामाण्यमिति का- —_— ee नियामकमिःगरेषविग्रेषोपशभ्भेऽपि विपरोतारोपः ख्यात्‌, तदा AeT- tua न तावद्वाधकं विना निखेय, स्वंद्यारोपवप्रसङ्गात्‌ । बाध- कान््जिखये (\बाधकामिमतस्यापि बाध्यतायामबाधकलप्रसक्गत्‌ | ware तु कथमगरेषविशेषोपलम्भे समारोपसम्भव इति भावः। एवश्च प्रामाष्छस्धातुमेयले बविन्लव्ययाससाष्येऽपि ग्टहौतपामाच्छ* न चाने प्रवतेकम्‌, we प्रामाष्ानुभितेः प्रागेव ara किन्तु तजूच्चानखमानविषयमपामाश्छश्रङ्ा न्यं श्चानान्तरमेव । मेवं mrarerafafacaer, at विना तत्छमानविषयन्नाने च्रप्रामा- qanaieta सारम्‌ | WE खवककग्ष्दे प्रामाश्षसात्यत्तौ wit च ware, वेदे * बङ्विन्त्धयायाससाध्ये निग्टहौतप्रामाण्य,- इवि ate | (x) बाधकाभिमतस्यापौति अश्रेषविश्येषो पलम्मेऽपि विषरौतासोपभ्युष- wares इति we | (२) at षिनेति न wees fatecing wert श्ह्ुगप्रतिबन्धकत्वे cfaway इति वाच्यम्‌ । अन्वयव्यधिरेक्षाभ्याममन्ध गत्याऽचैव तचा कर्यनादिलयेके । तदिषयकल्वावनष्छेदेन amt प्रामण्यप्रव्‌ व्ञागल्वमेव विरेषदश्रनमिनन्ये। वस्तुतस्तु, वस््ोपनीतभानसा- AMAA तद्प्राभन्तरमुपनौतं VTA aw भासते इति ग तच apis vague feof) अन्धा तस्य aaa दितोयः ere | ९६५ विराधः? म, उभयस्याप्यसिद्ेः। म हि वाश्व तावन्नित्याः। तथाहि, इदान जुतपूव्वी गकषारा- मास्ति, fart: केालाइल इति प्रत्य छेणेव शष्द्ध्वंसः प्रतीयते। न हि, शब्दरवान्यब गता AMT । a नित्यतथा agora तज गुणाधौनं aaa, श्तभिरपिः तस्याप्तोक्रतवं विनाऽपि महाजनपरिग्रडादेव श्यादिल्यादह | खादै- तदिति । सगेप्रलयसम्भवेम ize faa महाजनपरिष्यरोतल- श्चा रिद्धमित्थार । swear । यद्यपि वणानां नित्यलेऽणययेप्रत्य- याशुकूलानित्यानुपूवौ विगरेषचटितलेम वेरोऽनित्धएवेति† aw ay Twas, तथापि wernt सत्छमूहविगरेषवा- क्धविग्ेषरूपस्य ae सुतरामनित्यत्वं सिद्यतोत्याश्येन वणेमाजस्या- frye साधयति । aaretfa । (रश्रनमिव्यक्रवषेलव्यायनातिषि- शेषो वणेसमृदएव कोलाहलः | yeaa वणस्यानित्यलं, योग्या- area: प्रत्य्वप्रतियो गिकाभावलेनेव wenn तदभावश्य प्र्यशलारित्यथेः । प्र्यचस्यान्यथासिद्धिं निराकरोति । न ft * गाकतीति,--इति ate mite | t वैदोऽप्यनित्रवेति,+-- दति ae | unifactfanguraftfs ध्येयम्‌ । धुमत्वद शंगस्य सातिसंणय- विशोधित्ववत्‌ एथगेव तस्य तदिरोधित्वमित्प्याङः। (१) भजु कोलाहलस्य भ्वन्धात्मकत्वा्तद नित्येऽपि बर्थानितरत्व न सेव्य. area ary ating | Rad game PATS, ततएव संबन्धविष्केदातुपरपके। नाप्नषु- fen: याता, अवभानेऽप्यतुपलमधेः। नापीद्रियं दुष, WT UTA: | नापि सहकाय्येन्तराभावः, अग्ब- रह्तिरेकवतस्तस्यासिब्गः * । arate, ताकण्य- मायां प्रमाखाभावात्‌। अन्धा, घटादावपि तत्‌क- श्यनाप्रसक्रात्‌। न च शब्द्नित्यत्वसिदधौ तत्‌कषल्य- मेति युक्त, निराकरिष्यमाशत्वान्‌ | ` ओ त्वेकदेधिना भेवमिच्छन्ति, तान्‌ प्रदुष्यते । धेल waft wend: | ततएव syed: दशि अश्नन्बग्धगिष्डटदो wars । स च mee fagerqt आका- आविश्षुष्ठले च आोत्रयमवायद्य सित्यवादयुक्दत्येः । तत्कः ल्यनेति। अरतौ शियगब्डोपान्नभककक्यनेत्धेः | | we प्रविध्योजिग्रोग्यता नाभावप्र्यलते तन्त्र, किन्वन्निकरणयोग्यता- ऽपि, ay w meee जाख्लोति कथं प्रतयः षः। म चेख्ियविगेषणतचा कद्छत्रि्ग्रहोदृ्टोऽपि विदङ्धियश्नसरङ्धविगरेव्तम्रा, इत्यत श्राइ। धे लिति। विवादेति (*श्रुयमाण्रन्दध्वंस दइत्यथेः। अतोनागधग्रब्दध्यसे(र) * शअन्वयद्यतिरेकतस्तस्यासिदध,- इवि श्रा०। † ज्म्द स्यावियुत्वाव्‌+-दइति ate | (१) wre fagentefa भटमवे। (a) सगदधद्मन्दश्वसेऽप्रि कदाभिदिवादस्रमभव्रादाद्न भुममाज्धेति । (९) नयेवपखच्यम्‌, दजियासन्रिहदुद्नन्दानद जसेऽपि अडवम्‌ | दितौयः wae | Age विषादाष्यासितः weqhute: xferrmen, रेन्वरिष- काभावत्वात्‌, घडढाभाववत्‌। नैतदेवं, xfaae- ~~ ~~~ a a a SOS ACA A ~ ~~~ ~~ ~कम भागासिद्धिः५ we साकात्कारकाले army इति ara: dfn (९) डियकप्रतियो गिकाभावलत्वादित्ययैः। नन्विदं मूर्तवत्वाभावेऽतेका- fore, तलस्य हि tani mere, यत्किञ्चन गरहेऽपि तद्पद्ात्‌ | तदभावस्ह A ATG, अयोग्यस्यापि que सम्भवेन यावद्िगेषा- भावाप्रत्यच्तयां मूग्तेसामाग्वाभावस्ाप्रत्यखतलात्‌ | म च प्रत्यका- शेषम सभिावयाहिणण प्रत्यक प्र्वखतरमूर्साभावनिचै्सहका- रिष्ठा सोऽपि गद्मतणएवेति वाच्यम्‌ । (रशिङ्गवत्‌त्वावगमधडका- रिणा पचचग्राहकप्रत्यखेणेव लैङ्गिकावगमेऽनुमानमाचविशलथापन्तेः | मूर्मैवत्वसामान्यस्य योग्यायोग्यघरिततेनायोग्धतया तदभावहेतोर- हात्‌ । येन॒ रूपेण प्रतियोगिोग्यता, तेनेव तद्भावश्च + मू त्वामावेऽनेकान्तिकं भूत्ते हि au,—afe ate | ` म च तस्यापि शरूपयोग्यत्वाद श्दियकत्वमेवेसि वाच्यम्‌ । Gre स्यापि सहकारि ववल्यप्रयुक्तकायामाववस्वेग तथात्वसम्भवात्‌ | (x) तस्येति eared: । रतदपि ued खसंमयवंत्तित्वेन वि शिष्य शैतुत्वपन्ते बर्च्यम्‌। | | (2) कभ्मधार्यपक्ते साध्यावेरिष्छमाग्रह्याह ciate) ` ` (श) fayaretf तथाच यावदिशेषाभाषात्‌ सामान्बामावोऽनुमौ्तश्व yume इति भावः। eS Se ~~ - 2 ee OO SFOS ee aye कुघमान्नणो ` जिङृषत्वादतीग्दरियाधारत्वादेति wr इदं शुपा- ध्युद्भावनं वा स्यात्‌, श्यापकानुपसब्ध्या सत्‌- [ चोग्यतावगमात्‌ । (*अरणाभावपदेन weenie न व्यभिचार- cae) (रद्ग्यनिषमूकैवललाभावस्धापत्थचलेऽपि गुणादौ घ प्रत्यख- Waa | उपाश्युद्धावममिति । खग्यतिरेकेणेति we: । तेनेशिष- (९) ag मूर्तवज्वस्य वेाग्धायाग्यचटिवत्वेऽपि ange, किञ्िदिश्रेष- ` योम्युतयेव arama येग्यत्वात्‌, घटवति भूतले मू करैवदिदं भूतल. भिति WTA, अन्यथा घटवश्चसामान्यस्यापि सि | ugrafracuzufcatafranerqyat:, खरूपायेग्यवया सड कारिविर्हेव वा पलामावस्याविष्ेषादिबयुश्रयानख्ाह अजा भावपदेनेति। न चेश्ियकाभावल्वाविष्रेषे$पि घटत्वसामान्धाभावस्य wage fa विनिगमकमिति ae, afrecacenta aw तक्कितं ewaguefafectatis यावददिधयेषामावप्रबद्वासम्मवादयेग्ध- qutargerrerarentate विष्रेषात्‌। (२) xafasfa ब्रद्यविषरेषलतयाऽप्र्य्त्वेऽपौत्थेः। रतेनाधिकरय- मेदेनामावमेदामभ्युपगमाव्‌, खभ्युपगमे वा बरब्यनिरतदमावे खमि- चार वादबख्यादिनपाखम्‌ | रकस्येवाधिकरखभेरेन wage परमह्चल्लो पममाव्‌ । येग्यायेोग्यच्चे एथिवौलात्यन्तामाववव्‌ | चज यावदिदरेषामावाप्र््त याऽपश्चत्वं शुडेऽपि समानम्‌, अनु- मानादिना तत्निखये तत्रत्यं बरद्येऽपि तुल्यम्‌, यावदिष्रेषा- भावनिखये तत्धिखखये{जुभित्ामकदलपि समानमिन्नभिमति- बोगं बद्धम्‌ | fcate: era: | श्ट प्रतिपषषत्वं वा? न प्रथमः, खरूपयेग्धतां प्रतिभ सहकारियेग्बताया अरुपाधित्वात्‌। तस्यास्ताम- गी सजिशष्टवमेद्धियकाधारलधचो पाधिरित्यथेः(१) । न चेद्धियकाधारलव नोपाधिः, धर्ाभावस्यापि प्रय्तापक्तेरिति वाच्यम्‌ । (रउपाषेर- धिकठेरलऽपि दूषकतावौजसाध्यवयापकलामपायात्‌। | श्रय मायञ्युपाधिः, व्यतिरेकोपसंहारसाम्याभावात्‌। तचा fy, श्रभावल्वे स्थतौ द्धियाधारतवात्‌ इति यद्यपि नैन्दियकाधारलस् व्यतिरेक उभयाधारलेऽपि श्रविरोधात्‌, (रतथाप्भावले a)- दरियकानाधारलादिति सम्भवति किन्तु योग्यताविरहसभो- पाधिः। म च साधनाव्ापकवं, म हयतौख्ियाधारतवमेव योग्य ताविरः, एथिवोलाभावादेरयोग्यतापत्तेः। माधे न्ियकाधारला- भावः खः, तद्चांसदिततदभावस्य योग्यतात्मकले wre योग्यतापत्तेः। मेवम्‌ । (*रेद्ियकाभावमनरभाग्याभावस्छ योग्य * खरूपयोग्यताया,- ति ae | (६) रेतरियकाघारलच्ेति तथाचातौन्ियाघारलादिचस्य रेन्ियका- नाधारल्वादि्ययाबोध्यः, तेन तद्यतिरेकत्वमससोपपचते | waar. mat ata विभावयिष्यतीति। न च शब्दादौ Aras, साघनाद्यगवच्छिन्रसाध्यव्यापकात्वादिति भावः| (x) भवेदेवं यदि समद्याप्तरवोपषाधिः स्यात्‌, म्‌ चेवं, विबमथ्ाप्रस्यापि तथात्वादि्याह उपाधेरिति (१) तथापौति erent यभिचारवारडाय सलनतम्‌ | (9) रेगश्ियकप्रतियेगिकामावत्वे alfred Aas, तथाच nae Runge Tea were wafer) नाप्येद्धिय काधारत्व- aegis घाघधनव्यापकताया श्रपरिहारादिति भावः । बाप केति प्रत्यलब्यापरकदिवकाधारववेश्ियखज्िकषातुपलमभेरित्य्ः । यद्यपि शब्दध्ंसोग प्रत्यच्ोऽतौश्धियाधारत्वादिति श्यिवौलादौ व्यभिचारि, तथाेख्ियकानाधारलादिति Santas | तच प्रथ- मञ्ुपाधिज्निरस्यति। खरूपेति। खरूपयोग्यतां परत्चोपदितखरू- पसन्पज्निं प्रति, सरदकारियोग्यतायास्तस्म्पत्तेरि श्ियसज्िकरषख्ातु- पाचिल्यात्‌। कुतः? aera | तस्याः प्रत्यचतायाः, तामिदियसजि- कर्व॑रूपयषकारियोग्यतामित्यथः । तथा च प्टन्तिवेन साधमथा- पकल्वाज्ञापाधिरिति भावः। ae, खरूपयोग्यतारूपं साध्ये प्रति सहकारियोग्यता नोपाधिः, साध्याग्यापकलादिव्य्यैः । इदितोय- gute facets) नापौति। यद्यणुपाधौ षति साध्याभावो- न दोषाय, तथापि ` घंमग्यापनोपाधिमभिेत्योक्षम्‌ । विषमथ्य्नो- whe gaye aera) (\अभावल्पचधर्माव- न घर्म्मामावस्य येग्यता, aecwe साधनखापकरते बाह रेनि- यकामावमिति | ` (१) खक्पयोाग्यतापदस्य फलो परधागपरत्वेऽपदार्थंच्याख्यानमिव्युश्न याम- वाह यदेति । रवद कल्पे तस्याः खरूपयेाग्धतायाख्त। ay- कारियाग्यतामपेच्छ स्वेदा अच्छवस्धितेरिग्यकारप्रज्ञेमेय मूलफ- क्का यज्या | तेन साध्यव्यापकत्वं निब्ब॑इतोति ध्येयम्‌ | (a) अभा वत्वेति waza साधनावच्छित्रसाध्यव्धापकत्वमपि free | ger ्माधारपद प्रतियागिखमवाथिपरमिति भूतलादिडक्तितऽपि Fete: कवक | ९७१ प्रयुक्रमभवेस्य प्रत्यक्षत्व, ध्मायमवेस्यापि सथा- त्वप्रसङ्गात्‌ | Va नेाभयप्रयक्षम । मापि fe- तीयः, प्रथमस्यासिद्धेः। अस्ति fe ओओबशब्दाभावयेः स्छिनिसाध्यव्यापकते ठ (र भषटाखयदवयाचमवि साथ्थावयापकेधम्‌ | किञ्च प्रत्ध्योग्यताऽच साध्या, सा चाभावख नेड्ियकाधारलमाभ धर्भाभावस्यं॑प्रत्यशताप॑त्तेः । भणेदियकाधारवे सल्येदधिधकप्रति- यो गिकाभावत्व, wea’) । तदिद्धियायाद्येऽयधिकरंरे गन्धर- साभावयोप्राणादिना cere) म चेद्धियकप्रतियोगिकाभावलश्च धोग्धतालवे वायुख्शेष्वंयोऽपि were: स्थादिति aver । ‹र्त॑खी- श्र्थमाश्भन्धश्य ग्राहके न्डियसंभिक्षांभावादि ति भावः। श्रतणयैति। दश्िययजिषटष्टलमेद्ियकाधारेले चेत्युभयं, ते्मथैक्रमपि भाभाव meee, धमाभवश्य प्रत्शैतापरेरित्य्ः | सव्मरतिप्वदये भरथम- स्यासिद्धिमाहइ । भापोति । च्चै, श्चापनामुभाने daa साध्ये प्रत्यमुमाने तदभावः साध्यैः । तजर Vixtrefeave afererfT * मनु, दति ate yo! साध्याव्यापकतवम्‌। Gaut श््दभ्वसस्वापि पोादिन्तितेन सा- चनय्यापका्ापत्तेरिति | (९) अथ्थादीति तदभावस्य कालाद्यतोदिथाधारमि रूप्यतवात्‌ साध्या श्या पक्षत्वमिति ata: | (x) शेभियकलमिन्विययाद्यलम्चं, तदिश्विषप्ाह्चवे षा? era, गौरवादिति | सन्ये, तदिश्ियेति | (8) तस्येति कालादावाश्रयान्तरे प्र्ल्छरवेतीदाप॑त्तिरंपि बोध्यो | 81 RpR कुषमान्ननौ खाभाविके विज्ेषखविगेष्यभावः। विचेष्यस्यातौ- fan कथमेन्द्रियकविशिष्टश्रानविषयत्वं, तवा, विशेष्यमव्यवस्थापयतश्च कथं विशेषणत्वमिति चेत्‌ | म, तथा विश्रेष्यव्यवव्यापनायाः फलत्वात्‌ । न तु cfearafawesta® योग्यताया श्रनपायात्‌ । "तस्माद्यदा षाशा- व्कारविषयतवं साध्य, तदा फलाभावे योग्यता व्यं ति तजाषिड्धिद- त्याः । नतु विग्रेषणएत्वमभावस्छ तदा VEST श्रो च श्ब्दध्वंख- श्वाने भाषेत । म चेवं, श्रोजश्यातोख्ियलात्‌ । ततो म शन्दध्वंषदछ तदिथेषणलं, quan fare व्याट्न्तवुध्यजनकलात्‌ । नापि site fare, ब्याटन्तबुध्यविषयतादित्याइ । farereifa । ओ्रो- warmfxaasta (शब्द लिङ्गजस्रोचन्नानसदकारि-मनः-प्रखतानु- , (१) फणलोपधानाभिप्रायेब समाधत्त तस्मादिति। फलोपधानाभाव- eq साध्ये सति येग्यता सत्यपि व्यर्याद्यभिचायप्रयोनिकेति qe- ufafatataad: | वस्ततः, weet येग्यत्वमेव साध्यम्‌, eau वयमिकखारप्रसदमदिति वदमावरवाज्र साध्यः, aw चाप्रखि- डिपशवतयेक्तेति खभिचारसक्वेऽप्यदोष दति तत्वम्‌ | अतरवा- व्वरसादुक्छमिव्यारिति। (२) एब्दजिद्मेति weenfagtad । अुमितिविषयत्वमिन्धुप - aay, मागखप्च्चविषयत्वभितपि बर्यम्‌ । यद्यपि भौच- प्रह विषयत्वमपि सम्भवति, aut aw aiwe ब विधेष्यत्व- मिति तप्रोह्नम्‌। दितौयः erat: | Roe तदेव विश्येषशत्वमात्माश्चयप्रसङ्गात्‌। विशेषणभावेन समवायाभावयेोग्रंहशं, तथा ग्रहणमेव च विशोषश- त्वमिति | तस्मात्‌, संबन्धान्तरमन्तरेख तदुपक्चिष्टस- भावत्वमेव fe aa: | सेव च विशिष्टग्रत्ययजनमथेा- ग्यता विशेषणतेल्युच्यते। सा चाच दूनिवारा, nfa- येग्बधिकरणेन स्वभावतर्वाभावस्य भिखितत्वात्‌ । तथापि तया तथेव प्रतीतिः AAA Wi न, द्य- मिति विषयत्वं स्यादित्यमिमेव्याह । तयेति । विगरेवणता सम्बन्धस्य fe fafuourt फलं, म तु तदग्तर्भावेणेव स cee: । श्रा्मा- श्रथमेवाड विशरेषणभवेनेति । “तथापि सम्बन्धं विनां कथं fan- षणत्मित्पसंदरन्नेव निराकरोति । तस्मादिति । सम्बन्धाभारं विना विगिष्टपरत्ययजनमयोग्यलमेवं खरूपसम्बन्धोऽसतौल्यैः | तथापि कथं विशेषणलेव्यत Bre | चेव चेति । प्रतिथोगौति । प्रतिधोगिनः WAAR BAG शब्दाभावस्य खभावसनिशृष्टत्ादित्ययैः। लथापौति। तथा विशेषणतथा, atat सश्िकर्वेण विशिष्टवि- Raferda बुद्धिः कर्तव्या | विशेग्यश्रोजाथोग्यतया च ase न॑ * करशोयेति,-- दति are | _ † ada विदेवलतया,--४ति Ste | Se (१९) तथापीति उपलं हर्रे इति निराकरोतीत्न्बः | ४१ garam ब्राकत्रिभष्छत्वावच्छिन्रत्वाह्यात्तः + | WT, ATT खमवामरेन रूपादौ वििष्टविकल्यधीजनमद शनात्‌ गन्धादावपि तज्रात्वप्रसक्राङ्‌ । तथापि नेद्दियवि्येष- grat wafte wea हष, अपि त्िद्धि्रसंबहः fatrawat, ता चाता निवत्ते इति चेत्‌। म, wa प्रतिक्न्धस्येन्डियसन्निल्टाबप्रतिसंबन्धिविषयत्वाद्‌ । बम्मवतोत्यथेः। गद्माण्ेति । तद्िगेग्यकपरत्यच तद्योग्यता प्रयो- जिका, अच त fave ओजमयोग्यम्‌ । अतो “fataafae- Seg fave प्रत्यासत्या wean जन्यते इत्ययः | अन्यथेति । चदि नेवं, तदा खाश्रये गरद्चमाणे खपादिमत्यचदमे- MEGAN WMATA ततरभेपरत्यकं म afer: | तथा- Af wart विना विशिदधप्रत्यवयजनमनयोग्यतयेशिवमत्या- wy भ्व विगरेषणव्येव प्रत्यवजननद परमान यविगेषुणता प्रत्या- fatty: । waft । इद्धियषक्षिषृ्टोऽथौ qarfeae प्रति- waa दितौश्रः ॐ तयेति, न विग्रेष्तामाशमेवम्‌, श्रपि तु पश्माफविगेग्यम्‌ । साकाक्छग्रन्धाभावे aia fy परग्पराबबन्ध- आज्नोयते, अष तु साखादेव सम्बन्धोऽसोति न तदाअयणमित्यर्चैः | * विद्धेव्यावच्डिव्रत्वाद्यापते,-- दति ate | (१) विद्धेव्यभिति विदेग्यलवेनेति te । यदा, cen’ निरधिकरया $प्यमादघ्रतीविः काणाद्यधिकरया वेति aut | दितौीक, erat: | Roy अन्धवा संयुक्तसमवायेन गन्धादावुपलब्िदरंनात्‌ समवायेनादशेनात्‌ शब्द्‌ स्याप्रहशग्रसङ्गात्‌ । माप्य भावत्वे सतीद्ियाधारत्वात्‌ सत्‌ प्रतिषसत्वं Brat दितीयं anfaad facef । नापौति । usa afiracate एाच॑मभाववे सतोति। योग्यतेति । तयां Starfire त्वादिल्यथैः | | AE स्यापनानुमाने योग्यतायाः साध्यलात्‌ प्रत्यशुमाने तद्भावः साध्य इति सएव नोपाधिः । साधनव्यापकलात्‌। (एव्यमिचाराशु- माने साध्याविग्रेषप्रसक्गाश्च | म च योग्यतावच्छेदकङूपाभावे उपा- धिः, योग्धतासाधके स्थापमासुमाने नैश्ियकाभावलत्मेव योर्थत् हेतुः, साध्या विशरेषप्रसङ्गात्‌, aft q योग्यतावच्छेदं कष्पवश्वमिंति तदभावो नोपाधि: । पूव॑साधगध्यतिरेकत्वात्‌। मैवम्‌ । साथत्रथो- TRA तादृ ्रस्याण्यपाधिलात्‌ । नं चेवं सत्रतिपरशोष्छेदः, सापः लाया यज्राभाषले तच पूष्वेवाधनव्थतिरेकस्य * साध्याग्याधकलेभासु- पाधित्वात्‌ । wart शब्दोऽनित्य away, cars व्योमेकग्‌- एतेन खतप्रतिपे श्रगुणलमुपाधिः । जलपर माणरूपादौ घा्या- ग्यापकलात्‌ । पव योग्यताविग्रेषो हेतुर योग्यतामाच्यतिरेक- इपाधिरित्यन्ये | * साधगच्यतिरेकस्य,- इति wo ato | + तथा,- इति ate | aasfaxfaaguarary afrwigam इति | = ॥ AUN Et a चै we ee ee se ee I ऋ = र ~ =-= - ~ ~ Oe Ee el ee ee Rod yeast िरदप्रयुक्तत्वाद्यात्तेः। न चातीद्दियाधारत्वभेव तस्य माग्यताविरहः, तदिपय्यैयस्येव योग्यतात्वापक्तेः। न चैव- मेव, धम्मादिप्रध्वंसग्रइ प्रसङ्गात्‌ दश्याधारत्वं हश्य- प्रतियोगिता चेति gaa येग्यता इति चेन्न, उभयनिरूप्रखोयत्वनियमानभ्युपगमात्‌ | प्रतियेागि- माचनिरूपलोयेद्यभावः | अन्धयेइ भूतले घटो- मास्तीत्येषाऽपि प्रततिः प्रत्या न स्यात्‌। संथागेा- अथोजकलमेवाइ । म चेति । म इृष्ाधारलमाचं योग्यता, किण्तु दषम्रति्योगिकलखद्ितम्‌, न ॒चेतद्धमोदिष्वंखष्छाखो- wre) दृष्पेति। तदिरश्ख नोपाधिः, साधनव्यापकत्वात्‌ | One साध्यप्रथोककलेनामयोजकलम्‌, (\एश्ियकलरूपसा- भाम्रामान्धाश्रापकलेनासुपाभिलादिति भावः । विपचे बाधकमाह । अत्ययेति । यच्युभाभ्यां परत्थाग्वामेवाभावः were इत्यथेः | गतु (१) नाप्युभयद्छेति दृष््ाधारत्वसमानाधिकरबटश्छप्रतियेगिलवस्य सा च्यप्रथाजकतया उपाधित्वेन खापनाहेतोर प्रयाणकत्वं Aare: | (x) रेश्ियकत्वसत्येति म॒ चाभावत्वपधम्भावच्डिद्रसाध्यब्यापकाग) गद्ा्यकरूपाद्यमावे साध्या्यापकल्वादिति are | रतेन पुं पर्चिवचनत्वेनास्य ग्रस्यासङ्गतिरिग्बपाखम्‌। सिजान्तिगेन खा- वन्त्य खहेतोरपयाजकल्वमाग्रह्ल परीहारकरकत्‌ | केचित्त ज्ापोननस्य ya तदेवञ्निराकरोति नो भयद्ेति प्रश्िप्य frat awa क्त्वा याजयन्ति। दितौयः eras: | १8७ we निषिध्यते, तद्भावश्च area घटेऽपि वर्तते | तंच यदि प्रत्यक्षतया भूतलस्योपयागो षटस्यापि तथेव स्यादविशेषात्‌। अथ धटस्यान्धथोपयेागः, भूतलस्या- प्यन्यथेव स्यादविश्रेषात्‌। कथमन्ययेति चेत्‌ । प्रतिय गतलमाचमनराधारः, तच्च इृष्यमेवेत्यत We! Parity | म चाज मानाभावः, घटनिषेधे हि wat चटाभावो म॒ प्राग भावध्वसात्मकः, प्रतियो गिखमानकाललात्‌ । माणत्यन्ाभावः, कदाचित्‌ तस्य AY भावात्‌ | ABE Vedat निषिध्यते | स च योगः, यः UTES ay भावौ, तस प्रागभावः, अतौतस्य ध्वंसः, सवैदेवाभवतयात्यन्ाभावः | नरु तले घरोनास्तौति चघटमप्रतियोगिकाभावोऽमुग्थते, vate तु प्रतियोगित्वे संयोगोनास्तौत्थलुभवापन्निः । मैवम्‌ | घटोनासतौति बुद्धेरेव संयोगाभावविषयलात्‌ | यथा हि तले चटां- सिलबुद्धिस्ततृषंयोगेम, तथा तदभावेन घटाभावनुद्धिः। egal पुरस्कारेण यत्र॒ यद्वावबुद्धिस्तदभावपुरख्कारेणं तश्र तन्नासिता- प्रतौतिः। (केचिन, धघटात्यन्ाभावएव तदिषयः । उत्यादवि- ` (१) ate घटे भूतलं nether बुधेरपि तत्संयो गामावविषयलवे ममल्ा- पत्तिः । न चेष्टापत्तिः, तस्याः प्रमात्वेन सन्बेसिसत्वात्‌ । रवं eT चटोनाशौति बुडेरपि तत्संबन्धामावविषयकषलवे मत्वापत्तिः। मच तत्छंबन्धामावविषयकत्वं सदि शि संबन्धाभावविषयत्वं विश्िष्धाभावश्च विग्नोवणामावाधीगस्तत्राख्येवेति न भ्नमत्वमिति वाच्यम्‌ । इनोव- Res जदमान्नणौ गिनिङूपखा्ममावसन्िकवेाथैषा। तच प्रतिथामि- निरूपखं सरणलघणमनुपलम्यमानेनापीति न तद्‌- MITTS, (\ततृषम्बन्धतथालप्रयुह्ना । ख शच AVA TATE: | ग॒ & warmers संयोगध्वंसरूपतया निव्यलात्‌ azure कदापि न दयादिति वाच्यम्‌ । न fe यज aT संयोगोऽस्ति, तथ तत्संयो गध्वंबः। (\)सामान्यध्वंसस्य थावद्धिशेष- ध्वेबब्याणलारेकविशरेषवति सामान्वध्वंसस्याभायेन तदुपपत्तेरि- ars.) (रथया प्रतियोगिभेदेमाभावभेदः, तथा तदवच्छैदकभेदि- eee + संयोगध्वंघप्रागमावसू्पः,- दति Ae | मावग्य कविरोषयामावविषयत्वेनैवोपपत्तौ विजिष्धामाददिषयत्व- कषयम ग्तोरवाग्मानाभावाजेन्धनुश्र यादा केचित्विति । (x) सत्दंबन्धतथात्वेति AQABA | (२) खामान्यध्वं सस्येवि wy fara farce Bz कमेदे नाभावमेदादभावान्तर- aq Meant सामान्धामावललमिषि मतेनेदम्‌ । न च ध्वंसस्य प्रतियामिनन्यत्वनियमाव्‌ कथं तयेति वाच्यं चरमप्रतियेागिनन्धतया तथात्वात्‌, यावव्‌ प्रतिय मिभन्यतवे गौ राव्‌ | (९) ननु संयेागध्वसस्य चटाव्यन्तामावखंबन्धरूपवे YAR तदब्न्ता- भावसंबन्धो न स्यात्‌ । यदि च ay Seuss संबन्धः, तदा TVA she वथाऽख्‌ । वत्वादाचित्वत्वभ्वुपग माच प्रतीतेरपि तथात्वो पपन । fag, Stara तरघटसं योगसामान्वं वा, तङ्भुतजघट - संयागसामान्धं बा प्रतियेामि ? are, व्यधिकरवस्य्यानागतस्य च SAVY वदा तज YAN ध्वंसासम्भवेनातलन्त(मावसम्भवाुपपनतेः | दितोयः wan: | ६७६ धेमध्यछगोचंरत्वमपेकछषणौयमन्यन्तरस्यापि, कुत उभ- यस्य । सज्िकषस्तु भूतसंघटंसंयागस्येन्दिथेण साक्षा- afer | येनाल्ति, तेनापि यदोद्ियं न सन्निृष्येत, कथमिव तं गमयेत्‌। न चोपलब्धापलभ्यमानभ्था- Wage सन्निष्यते, इतरेतराश्रयप्रसङ्गात्‌। नापोति संय॒क्रषरस्याभावस्तज, स चान्यविशिष्टाभाववत्‌ उत्पा- द विभाश्रश्रौलोऽन्यएवेत्धन्ये । (यथाऽनादिसंसर्गाभावषम्येऽ्यभाव- बृद्धेरमन्यथा सिद्कलात्‌ उत्पाद गौलोष्वंसः Sher, तथा ततएवो- त्पादविनाशश्नीलस्छरोयः संसर्गाभावो चटस्येत्यपरे। ननु घटसं नान्यः, aT aaa कदापि ग तद्रटसयेगस्तव पतियेाग्यप्रसिद्या ताटशध्वंसामावेनातन्तामावसंबन्ामुपपन्तेः, अनागतसयोगमादाय पूव्येशोवापनत्तेश्चेति qaracerry यद्येति | यथा दण्डो पनयापन- याभ्यां दद्ावख्छि्िएदषविरडः कादाचित्क, संयो गावस्डित्रिचटवि- रहा$पि aa | (x) waa सं यक्षलेनेव घटौपश्ितिरमावप्रतीबक्‌ स्याम्‌ भ तु घटल्व- aria, तस्य प्रियो गितावच्छेदकलाव्‌, न Behe, तस्मकारक- तदुपख्धिलगन्तरमपि भूतज्ञे तहृटाभावप्रतीतेरनुमवसिडवादिचु- श्र यादा यथाऽनादीति। समयविगरेषसंसगिंखा नि्ाभावेनेवोप- प्तौ म तुरौवकस्पनमित्वगभिमतिबोजमत्रापि oT । ` ४2 ~ Tt. + द ~ SE Sa SBD Rye कुसमान्नलौ चोगामावोधोग्ातुपकम््य गरदः, खा च (\प्रतियो गितद्व्याणेतर- यावक्षदु पलम्भकसल्मेऽरुपखय्थिः । अज च संयोगद्धापशन्भकोधट- (४ (agree पतिभोग्युपणम्भकं, वस्य सत्वे समवधाने मेने दते- वव्‌ । STATA ferry । sat च प्रतियोगिवद्याप्याष्वामि- वर्त्‌ याव्‌ तदुपशम्भकं, वत्‌ at अनुपखन्यिरि्थः। we- दरादिकरबसमवधागमाणे तु न योग्यानुपरजन्धिः ।खअन्धकारे घटा- arenas: | fen यावत्‌ प्रतियोग्युपणम्भकसाममौस मव धाने aqguete: । तया सति गान्धक्षारे घटामावग्रहापत्तिः, qet- पजम्भक्सामयीमध्यपाविनोयावदम्तगेतस्याणोकसम्बन्धस्य वदानौम- भावाव्‌ । परतियोग्युपम्मभे प्रवियोगिगोऽपि विषयविधषा हेतुतया तश््यापि यावदन्तगेवत्वात्‌ प्रतियोगौतरेति। परवियोभिसत््वेपि वेन सममिश्ियसत्रिकर्माभावदध्रायामभावग्रहाव्‌ वद्याप्येवरेति | परवियोनोनज्ियसन्निकबंख पतियोगिाप्यः। शापिख भेदगर्मा वि- बद्िवा। खतः प्रतियोगिनः प्रतियोभगिथाप्यत्वेऽपि न ofa: | यत्विजिदुपलम्भकसन्वेऽप्यन्धका रादौ तद मावद्महाभावाव्‌ यावदिति। वचा च पतियोगिवद्याप्यमिन्न प्रतियोग्य॒पलबगिद्यापकं यत्‌ aq, खमुदिववत्सण्वे दथः | वि भिनरदे ्रावच्छेदेन याव्‌ तदुपलम्भक- सत्त्वेऽपि खभावाग्रहव्‌ समवधाने इति meq । ay तम्मा वच्छदनप्रतियोगिवाकामावस्य waned प्रति तज तजजम्मेवच्छिव्रतडम्मैवच्िन्नव्याप्येवरवडम्मा वच्छिन्नजो किकप्र्श्च- यावत्कवारयसमवधाने सति वद्धम्मावच््छितरानुपलयिः कारवभिषि तु निष्कषंः] | दितौयः wae: | Rue तस्मात्‌ सज्जिकषे सति येग्यत्वाद्ुतलमप्युपलभ्यते, भ एव नास्तोति न संयोगाभावः sare: । मेवम्‌ । (रयोद्धसुपलम्मः प्रतियो गिसत्वविरोधौ, सएवाभावग्राहकः । अ्रतएव, एयिकीवाभा- वोजलपरमाणषु न प्रतयः, प्रत्यचख वायौ Sara: । SUS महति वायौ सत्मेऽनुपलस्थिविरोधात्‌ । (ey wegrurcmyea- ऽपि प्ररतेऽस्तौति शष्दाभावः प्रत्य इति भावः । कथमिति | श्न्यथेत्यच कोऽन्यः प्रकार इत्यथैः । नमु संयोगाभावप्रतोतौ सननिकषेमाज्राथे anwar गन्धतदभावबुद्धौ दग्ययरश्व नियमेन ऋतलोपलम्भो म खात्‌, wa: सन्निक्ष॑वद्स्योपलसिर- भावमत्यलाङ्गमित्युपलमौ सत्यामेव सन्निकषं care) ग चेति । श्रभापलमेनेत्यकेन्दियसन्निकषं तलोपलम्भण स्मिन्‌ सती द्दियसन्नि- कषं इति इतरेतराश्रयत्म्‌। उपलभ्यमानेनेव्यच यदुपलस्थिसम्नभ्धि- Wark, तदा पूरवैवदितरोतराश्रयत्मम्‌ । यदि तु सज्निहितोपलत्म- ` कारणेनेत्यभिमतं, (रतदेकसामयौप्रखलक्ेनाव्यमिचारेऽपि भावमती- (९) येाङोति तचाचेयमेव याग्याजुपलििरभावयाहिकेति संयोगा- मावोऽपि प्रत्यद्रवेति ara | (२) र्वं सति प्रछत शब्दामावरख्व yaata स्यादिति गाश्रङ्खनौयं, तचप्युक्षामुपलयििसत्वारि ताह स चेति । रतेन शएब्दामावमधि- छ्य पृम्बेपक्तामावादिदमसङ्तमिधपारम्‌ । ` (x) तदेकेति यद्यप्येवं समसमयत्वात्‌ पन्येवत्तित्वामावेमागकरत्वमि ष- न्यथासिद्युपदशेनमयुक्त, यथापि यतापि usdatie तथापि वदग- कमिति दशंयितुमन्यथासिडल्वादिवयुक्नम्‌ | रलदपि dated: > £ = = क ee \ “>~ ८: 3 ~ 3 ८2 २५ = पे RYR कृषमान्नणौ q तस्योपलभ्यमानत्वमभावेापलब्धेरङ्गमिति युक्त- मुतपश्यामः। प्रते तु म प्रतियोगिनिरूपशार्थ तदुपथागः, तस्य संयेागवदाधारानिरूप्यत्वात्‌। नापि सन्निकर्षा, तदभावस्य साश्ादिन्द्रियसज्िकर्षादिति। मचेदेवं, कृतर्षा प्रतीतिरिदानीं श्रुतपूव्वंः शब्दोना- स्तीति। अनुमानादिति चेन्न, शब्दस्येव पीकर व्यङ्गलमवजेनोयसज्िधेरष्यन्यथा सिद्धिलादिव्याइ । तस्मादिति । शच ग्ब्दध्यंसय्रहेऽपि शब्द, निरूपणायेमाधारग्रहस्योपयोग- इत्याह । प्रृते विति। aa wee) संयोगवदिति व्यतिरेक- दृष्टान्तः । तदभावस्वेति । megs प्रतियोगिदेशाकाे 1 विग्रेषणलादित्यथेः । म ॒चेदेवमिति । यदि योग्यप्रतियोगिक- . त्मानं गाभावयोग्यतावच्छेदकभित्यथेः । शब्दस्येति । we पलोह यदि waa साध्यं, तदा शब्द स्वकाले उपलभ्यमानं हेतुः सरूपा सिद्धः, तद सत्वका लत्वे तु हेतोः पचे टन्तावपि साध्यस्स wena aaa बाधित विषयलेमापद्धधर्मल्ा दि त्ययः(९ | * श्राब्द्ध्वंसस्य,- इति इ ० | + प्रतियोगिदेश्काल,--दति Ste | { axtet,—axfa Qe | वियोभिखमवायितया भूतस्य न freqaafaaday, afuace- निक्पकल्वस्ययेऽभ्युप गमादिति ध्येयम्‌ | (x) बाधितेति प्राचीनमतेनेदम्‌ | दितौयः wae: | २५६ हेतारनाश्रयत्वात्‌ | अनित्यत्वमासाधमे अभावस्य नियतकालत्वासिद्धः*। श्राकाशस्य Wad तदन्त याऽनुपसभ्यमानत्वस्य हेतारनैकान्तिकत्वात्‌। शब्द्‌ सद्धावकालेऽपि तस्य सज्वात्‌। रवं कालपथेऽपि दा- षात्‌। अहमिदानौ निःशब्द्ओरोषवान्‌ शब्दो पलमिधि- रहितत्वात्‌ वधिरवदिति wa, दृष्टान्तस्य साध्यवि- कलत्वात्‌, व्धाइतत्वाञ्च | वधिरश्च ओवा चेति anvw- तम्‌। तस्यापि ख श्रवसा निःशब्दत्वे प्रमाणं नास्ति। मतु ष्वंसप्रतियोगिलवे साध्ये न बाधं इत्यत sre! श्रनिल्य- तवेति । यदा कदाचित्‌ घ्वंससिद्याऽर्थान्तरलादित्थथैः । काणपरचे- ऽपौति । तदहेशेऽन्ये वा शब्दसत्वकालेऽपि ` तदन्या कालंख्ा- मुपलभ्यमानलादिग्ययेः । शब्दोपलमौति। पू्वौपशगथलेन शब्टो- विशेषणौयः। तेन ध्वंसः सिध्यति । पञ्चादुदक्रमपि सभिधागात्‌ wi wea वधिरञ्ेति। शब्दोपलम्भकादृष्टविशिष्टकणशस्क- wae नभः att afice area: | aq सादृष्टविेव श्ब्टोपलम्भौ सहकारौ म agfed stwfrenritgerra साध्यत wel विदणोति । तस्यापौति । ओचसख्यादृष्टवरितलसंश्येऽपि a साध्यसिद्धिरिति भावः। * गियतकालस्यासिदधेऽ- दति ate | >: १ ६. > स ५४2 Go te ५ म ~e =e ee re = ~ ~ ~ ~ क oe Oo ee वा १५६ FAA स्यादेतत्‌ । शब्दवदाकाओापापयाडि भेय्यादयः, तेन तेषु विधीयमानः शब्दश्चाकाशरव विहिताभवति प्रतिषिध्यमान तथेव प्रतिषिद्धोभवति शरौरे सुखा- दिवदिति Ha तच सापाधावामनि प्रत्यक्स सुखा- दिनिषेभस्यापि प्रत्य्षसिदत्वात्‌ । न खेवमिहापि, तदुपदितस्य नभसेऽप्रतयक्षत्वात्‌। उप्राधयस्तात्रत्‌ प्रत्यक्षा इति चेन्न, वैरभावानिरूपखात्‌ । faew मति भवत इति वौणादिदे ्रलमेव meee wet | छादेतदिति । उपाभिरवष्डेदकः। यद्यपि wot गन्धविधौ विसुलनिषेधे चात्मनि तौ म भवतः+ इति नायं नियमः, तथापि यदवच्छेदेन यदन्तेते तभावच्छेदके विधिगिषेधधोरवच्छिलवि- सिजिषेधविषयेति fara इति भावः। उपनौतश्ररोरावच्छेदेना- कनि योगम सुखाद्यभावरहेऽपि arent श्ष्टाभावयरहः, (पाधि मतोऽपि तस्लायोग्यलादिति परिहरति, तचेति। वेरिति । * at मववः+--दति Ste | ` (१) उपाधिमतौति वचथाच विस्य तदाश्रयतया विधेबजस्यापि तथात्वध्मिति aia) वदेवाह वोबारोति। बोौडादिदेगत्वं भव- ated | तथाच्च म बाधदहति are | यद्यप्येवमुपाधिमाजदेश्च- त्वमेव साधयितुमरंमित्ाका्यरब विडितोभवतौति मूखमसदत, लचाप्यवष्डटेदकतया तस्य वदधिकर यत्वं तचावनच्छेद्यसापेच्चभिति विश्िरेण्त्वसाघममिवि ara | (२) उपाधिमवोऽपौवि, ware त्वन्मते गोपाधिमति विधिनिषेधौ सम्भ- aa इति भावः| दितौयः wae: | Rye वा प्रत्यक्षेणापि ग्रहणप्रसङ्गात्‌। a चैवं सति पार- माथिकाधिकरणनिरूपणीयत्वमभावस्य। न च तेऽपि प्रत्यक्षसिद्धः, सव्व शब्दकारणब्धवधानेऽप्युपलन्धश्य शब्दस्य नास्तिताप्रतौतेः। आनुमानिकैस्तैस्तथाग्यव- दार इति Wa, हेतास्तदत्तयाऽनुपलम्यमानत्वभ्था- नेकान्तिकत्वात्‌, अभावप्रतीतिकाले afer वोणादयः mererafa म शब्दसमवायिन दति न तैः शब्दध्वंसो- ` निरूप्यते इत्यथैः । निरूपणे वेति । तथा च विवादाभावोदृष्वाधा रत्वदृश्धप्रतियोगित्योः सम्भवादिति भावः | दूषणान्तरमाह । मं चैवमिति । सुष्यप्रतियोग्धाधार विषयणएवाभावमिरूपकलादित्धर्ः | यदि च भुख्थामुख्यसाधारणमाधारमाज तज्िरूपकंन्त्ाह । न चेति । ware वौणदौ ग्ब्दाभावप्रतीत्यसुदयापत्तरिव्थवैः | व्यवहिते वौणदौ शब्दविगरेषासुमिते weve श्रानुा- निकः स्यादित्याह । श्राजुमानिकेरिति। fern asada खग्रष्टवोणा a श्रोजेणोपलम्यते इति व्यभिचार ware! हेतो- रिति। सन्दिग्धेति or शब्द विगेषेणानुमिता ater न प्रत्या, wa वौणायाः सत्वासत्वसन्देहादित्ययेः । यद्यपि tee लिङ्ग विशिष्टज्चानादेवानुमितिखग्वे सन्देहोनानुमितिविरोधौ, तथापि यमं वौणाध्वंससन्देहाच्छब्दध्वं ससन वतेते इति भौन स्यात्‌ | यदा, वौएणद्यमतुमाभेऽपि पचमिश्चयादमुमानाभावेऽपि ग्ष्दस्या- 33 ~ ~ $ “Se 424 |= A pm ककः क द a ie ee ee, ea eS a ee ee ee ee ee २५८ कुखमान्नकौ त्वा | उपलभ्यमानविशेष्यत्वपश्चे चासिद्ेः। इन्द्रिय व्यवधानात्‌ शब्द लिङ्गस्य चानुपलम्भात्‌। अपि च। सुपस्म्भादभावनिखया दित्येवन्परोऽयं TAT । शब्दवत्‌ तयाऽनुपलन्व- मामले सत्युपखभ्यमानलादिति इहेतुकरण्यज्नोक्दोष इत्याइ । खपदग्चस्नानेति | weg) STR शेषः । तज aay । इश्ियेति । (५ग्रन्दरूपस्य शिङ्गच्यत्ययेः । श्राप्तोप- dre चाभावादिति भावः । नतु श्ब्दएतत्काशपरध्वंसप्रतियोगो0) एतत्पव्वैकाखल्वे सति गओब्देतरयावन्तदु पलम्भकस्वेऽप्यतुखभ्वमानला- fea । मैवम्‌ । एवं सति घटाभावस्याणयहमेवतायामभावमा अस्या प्र्यच्तापन्तेः* । यदि च Sharada खत्तयव दतुला- maar, afe awash qefata भावः । रपि चेति। यदि [व ee ere ene renee eres eeeeer ee teense © माज्स्याप्यनुमेवतापत्तेः,--इति we | (१) श्ब्दसू्यस्येति यद्यपि were जिदं श्रम्दशिद, तस्ये्थं उमयो- रपि wa खाप्नोपदेगशस्येत्ययिमफद्िका विफला, तथापि fay दरब्दणव वाच्यमिति तथेव व्याघात इयाः | (द) रखतत्काखद्ति रतत्वालोनध्वसप्रतियोगोव्यधः । प्रागमावदग्रायां द्मिचास्वारखाय सत्यन्तम्‌ । प्रसिडिवारबाय शब्देतरेति, खखब्याप्येतरेब्॑ः | तथाच दृद्ान्तसौलभ्यम्‌। उपवम्भपद परब प्ररम्‌ | featta: erage: | | २५९ नष्टा्रयाशां द्रव्यगुणकम्भेणां नाओापलम्भः कथं { न कथश्चिदिति चेद्‌ खयनाशत्‌ कायना इति कुतर- तत्‌! अनुमानतस्तथापलम्भादिति चेत्‌। म, तुख्यन्धा- येनेक्तोत्तरत्वात्‌। तन्तुषु नष्टेपि यदि ura नश्येत्तदरेवापसभ्येतेति चेत्‌। रतस्य तकंस्यानु्राश्य- मिधीयताम्‌। aetna न तत्‌ कार्ययपरम्यरा- वत्‌, योग्यस्य तथाऽनुपम्यमानत्वे सति उपलभ्य- मानत्वादिति चेत्‌। न, तन्ववयवानां पटानाधारण्वे साध्ये सिद्गसाधनात्‌ | परप्रध्वंसवक्वे साध्ये बाधित- त्वात्‌, तस्य खप्रतियेगिकार णमाचदे शत्वात्‌। ये पट- ध्वं सवन्तस्तन्तवस्तदभाववन्तरते भ्रं शव इति साध्य- ` मिति चेन्न, तन्तुनाओा्चरकालं पटनाशत्‌ तदन्नासु- पपत्तेः । येोग्यतामाचसाभने च, पटप्रध्वंसासिदेः। प्रतियोग्याञ्रयेणेवाभावोनिषूप्यते इति da: । ठुष्धन्यायेनेति | खरूपकालाकाश्रपके श्राश्रया सिद्यनेकान्तिकलात्‌, पटतदवयवा- दिपकतवे बाधादित्धादिनेत्यथः। meq fafa । पटारम्भकतनुखि- त्यथेः | प्रागुक्रदोषभिया पटष्व सवि शिष्टतन्तष्वंसवत्वमंश्रषु साध्य- माश प्रकारान्तरेण बाधसिद्धसाधने sre) यदति। तदन्ता, * ये ग्यत्वस्य+- दति त्रौ ° | ~ ध्यु आम, SA © 98 रे याये व्क न ~ ~ ~ न ~ म ---~ एणी er वा क ee ee २६० कुघमान्नणौ तस्य नाशनाश्याः समानत्वात्‌ । अनन्यगतिकतया विशिष्टनिषेषे aa विशरेषणानामषप्यभावः प्रतीता- मवति, गुखक्रियावत्पटाधारास्तन्तवा न सन्ति खाव- तल्तूनां पटध्वंसवन्ना | (रमन्वेतेऽ श्रवः पटध्वंसमानकाख* खजन्यत- FILIPINAS TAT STMT fe TAT स्यात्‌ । WY, यदा कदाचित्‌ समानकाख्लविवच्चायां इदान नष्टः पट इति प्रतौत्य- जुपथन्तिः, श्रयेदानौ तथाल विवक्तं, तदा(९ हेतोरबिद्धिरित्थेके । aq परम्परादिनाखभ्यते, ay कथमनुमानमित्धन्ये । मतु य fafrefaad (रविरेव्यसिद्धौ माने, ava तस्छ॒विगरेषणमाच- निषेधपय्यैवसायिलं, प्रकृते werner”) गुएक्रियावत्पटाधारत- * पटसमानकाल,- हति We | (१) नन्वेते इति यद्यपि खभन्यत्वपदं ed यत्कि्धित्‌पटसमानकाब- वन्तुध्वंसवत्तयाऽथान्तर च, तथापि खजन्यत्वषदं खप्रयोज्यत्वपर पट- विरेषबमेव बोध्यमिति गोक्तदोषः। (a) हेतोरसिडिर्ति awash वयथविग्रेषयत्वभिति मते व्याप्य त्वासिदिरि येके । श्ाकाणादौ च्भिचारेग Saat | साध्याप्रसिद्या अश्चानरूपाऽसिद्धिर्व्विपरे। (श) fatafaarfats विर्रेषडसिडाविति ae: we) रषं विद्र धयमाचनिषेषे बज विद्धेव्यमाचननिषेधेति | (9) रयक्रियावदिति यद्यपि गखक्रियापटाधारेति वक्ठुमंति, तथापि पटभिद्धयोरपि गखक्रिययोः परम्परया सन्तुविग्येषयत्वमिषमि- प्रायेक तथोक्तम्‌ | दितौयः वक्षः | ९६९ यवेधिति fe प्रत्यय इति चेत्‌। तथापि गुणकम्पैणां पटस्य च प्रध्वंसः किमधिकरणः प्रतोयते इति वक्तव्यम्‌ । अं श्चधिकर शर्वेति चेत्‌, भान्तिस्लर्हयि, तस्यात शत्वात्‌। शभ्रयावच्छेदकैतयां तेषामपि अदूर विप्रकर्षेण neared, रवम्भृतेनापि देयेन afere- पशं, याग्यताया अव्यभिचारादिति चेत्‌। न तिं प्रति- यागिस्तमवायिदेभेनैव प्रध्वंसनिरूपणमिति नियमः | प्रकारान्तरेणापि निरूपणात्‌ | तस्मात्‌, यस्य यावतीं ग्रहणसामग्रौ तं विहाय तस्यां सत्यां तदभावे ae न्तुनिषेधे गुणकमेपटानामपि निषेधः स्यादिति wea west | wate बाध इत्यभिप्रेत्य परिहरति । aarti: तख्येति । (“परध्वंसस्यां्ननाधारवादित्ययैः। श्राञ्रयेति । गुणक्रियावतृपटा- श्रय(रतन्ववच्छेदकानामंश्ूनामपि गुणादि* देशलमिन्धर्थः । तं विहायेति । तं प्रतियोगिनम्‌ । तद्यायश्चेति इष्टव्यम्‌ । wee तु माश्रयग्रहान्तभविन यएसामयो येन ATU न HAA भावः। यत्रेति । एतेन निरधिकरणाऽभावधौरिति सत्य, किन्तु प्रति्यो- * गुणादिष्वस,ः- दति Qe | (६) पटध्व॑सस्येयुपलच्तण, गुशादिष्वंसस्रेयपि meee | (२) तन्ववच्छेदकानामिति तन्वाश्रयाकामिरयंः। तथाच परम्परा सबन्धेन तेवां गणादि देशत्वा्तदुष्वंसदे शत्वमपीति ara: । ` क 27 JT छ. २ चते लत [क 9 + क द = ~ क = ~ क Ee ee ee eee भ ऋ lm — —_—io ~ - ~ ~ र्म कुषमान्ननौ कचिन्िरूष्यो 23 काले वा । इयांतु fara: | सा सतौ चेत्‌, प्रत्यक्षेण, असन्धेव mat चेत्‌, अरतुमानादिनेति fafa: रतेन,सहयामभावे निरूप्यते,-दत्यादिशाल्न विरोधः ufcwar वेदितव्यः उभयनिरूपणौयप्रति- गागिविषयत्वादनुमानविषयत्वाच | अन्यथा, आाञ्रया- सिदिप्रसङ्गत्‌। तापि न ग्रहे नियमेन्नानमाचन्तु गिषमवायिदे ्रनिरूप्यतानियमोनास्तौत्युक्तम्‌ । भन्वेवं प्रड्मास्तिता- यामप्यतुपलम्भानुमान न स्यादिव्यत ary । दयांख्लिति । प्रत्यच- सामग्याः षतोलं योग्यानुपलम्भखदरृतलम्‌ । यक तु प्राङ्मासि- तादावाधारेश्ियसन्िकर्षाभावात्‌ तदभावस्तजाशतौ । श्चाता चेद्‌- gaat, समरणारेख्यास्मरणदिना । शआ्रादिग्रइणादाप्नोपरेगेना- Ter: । fafadafafa: । प्रामाणिकलात्‌ “mre विगरेष- विषयलात्‌ तद्दिरोधोाऽपि नास्तौत्याइ । एतेनेति । शद्धा प्रतियो- ग्यधिकरण्ाग्याम्‌ । विग्रेषविषयत्माइ | उभयेति | surat षयो- finat संयोगोनिरूणते इति तदभावोऽपि तयेत्यथेः । अहुमामेति । अन्न व्यापकाभावेन व्याप्याभावोऽलुमोयते, aay उपयुजते इत्यथैः । अन्यथेति । तजाञरथायहात्‌ Tae: | तजापोति । उभ- (१) शाख््स्येति यद्यपि निरधिकरणामावप्रतो बनभ्युपगमे factunga मास्ति, awmafyscaqey प्रतियो गिसमवायिपरत्वे$पि न बिग. धोविग्रेषविषयल्वादिव्याशयः। Feata: wan | दह्‌ विवश्ितं, तावसनाचस्येव तदुपयोगात्‌ । क्षचिदृग्रहशस्य सामग्रौसम्यातायातत्वात्‌। यदि चाधिकरणयरहे शा- we frit: स्यात्‌, वड दद्धं विनाश्यानुविनाश्व- भसदिनाश इति नादाषरेत्‌, faa! न fe afe- विनाशस्तदवयवपरम्यराखनिरूष्यः, तासामनिरूप- णात्‌ । WaT गमनाभावादिना पारिशेष्यादनमु- मेयः, हेतारेव निरूपयितुम शक्यत्वात्‌, भ्राश्रयानुष- ast) नापि निमिलविनाशात्‌ सव्व॑मिदमेकवारेखं यनिषूष्यप्रतियोगि विषयेऽपि मानुभवनियमः, (श्मरणेनाणयाश्रयमि- पणात्‌, was: । यत्तु" कचििदघटं गतलमित्यज थहण- नियमः, सोऽन्यथा सिद्ध ware) कचिदिति । आ्रययरएमियमस् न सूजकारस्यापि घ्नत care) यदि चेति । शृषटान्तसख afe- नाशस्याश्चानादित्य्ैः। श्रसिद्धलमेव yaaa न रौति, रेतोरेवेति । (रश्रमुपलभ्यमानत्वा दित्यस्य हेतोरभावाञ्रयाप्रसिद्धेरप- चखधमेतया येन रूपेण Wan तेनामिरूपणादित्यथः । नापौति। * यच तु-इति इ०। (१) समस्णेनापौति स्मरणरूपाश्चयनिरूपणेनाप्यमावपरतौतेरिवयर्ः | (२) Say गमनामावे स्यमुपलभ्यमानत्वादमुमेयसतलाङ खनु पलभ्य- मागल्वादिग्धस्येति । गमनाभावस्येयपि sea | "न्नपि --कः --8क --- - = ~ Se ee SE ee ee २११ garrett त्रेक्यतीति युक्तं, तस्याभैकान्तिखत्वात्‌ | Avra frst- fanereaners इति Ya, wrafae: । न दीन्धन- विनाशासनेद्रव्यमरवश्रयं विनश्तोति कचित्‌ fad, प्रत्यघ्हत्तेर नोयुपगमात्‌। तस्मात्‌, यत्त्यागेनान्यच गमनं न Rane, तेन निभिन्नादिनाऽपि देभेन प्रध्वंसो निरूप्यते इत्यकरामेनापि स्मीकरणौयं, गत्य- ACTA । अतरव तमसः प्रत्यक्त्वेप्यभावत्वमा- AAAI: | रतेन शब्दप्रागभागाग्याख्यातः। एवं वङ्किनिमिन्नन्धननाग्रस्य sewer ततोऽन्य प्रतियो गिगमनाभा- वस्ततमष्वंबञ्चेति सर्व॑ मित्यथैः । तस्येति । निमिन्तनागरेऽपि नेमि- जनिकानां माश्रादित्यथः । तेजसेति । fatten (*अत्रिनेश्- तौति बया्ोरित्ययेः । गमनं, प्रतियोगिनः । निभिन्नादिनेति । अतएव अचर कपाज्ञादिपरम्परानाग्राद्‌घटनाग्रः, तजापौइ तले चटोनास्तौति पौः समर्थिता । अतएवेति। चतएव निमिन्ता- दिनाऽपि 28 ध्वंसनिरूपण्रमित्ययथेः। अन्यथाऽऽखोकावयवामाम- निरूपणाश्सदवयवविनाश्रात्मकं तमो न प्रत्यकं श्यादिति ara: | एतेनेति । प्रतियोगियोग्यतामाचनिरूप्यनेन । व्याख्यातः, were * aw a भूतल wet गास्लोति धौः सा खम्थिता,- दति we are | gS LL LT TIN (९) तेजोन्तरे अभिच्रारान्नेजःप्रदमभिपरमिन्याह afufcfa | दितौयः wan: | २९५ तया । एतच ससगभिावविषयम्‌ । श्रन्योन्याभावच्वायोग्यप्रतियो- गिकखच प्रत्यचतवात्‌ । कथमन्यथा स्तम्भः पिश्राचोनेति धौः प्रका | परतियो गिसत्वविरोधिनएवानुपलम्भस्याभावमत्थचतायां तन्लात्‌ | ("यदि हि qa: पिशाचः स्यात्‌ सम्भात्मकतयोपलभ्येतेति म पिश्चाचानुपलम्भः श्यात्‌ । मनु श्ब्दाभावो म येग्धालुपलंमयाद्यः, गन्द्या्येतरतदु पलम्भकस्य वायोस्तत्राभावात्‌ । तथा च, तएव शब्दस्य व्यश्चकवायुविरहादनुपलसिमाचं ग तु ware) विनष्ट- धौरपि व्यश्चकवायुष्वंसोपाधिकैव । श्रतएव यत्र ae सत्वमसुप- लसिविरोधि, तस्याभावस्तच गद्यते इति योग्यानुपलग्धर्थं दूति परेऽपि न श्ब्दाभावोऽध्यलः । व्यश्ञकाभावेन सतोऽपि श्ष्दश्यो- पशबेरभावात्‌* । मैवम्‌। Oaet म प्रतिगियतव्यश्नकव्येश्चा 'एका- a ge, * श्रब्दस्यागुपक््यर्नामावात्‌,+--इति Bre | _ (x) यदि wife यद्यपि aunt शाप्त, ग च पिशाचं यदि eran स्यादिति विवख्ितमिति वाच्यम्‌, यधिकरणे प्रतियाभि. सत्वस्य तकं विषयत्वाभ्यूपगमाव्‌ । तथापि सम्भोयदि fire स्यात्‌ पिश्ाचात्मतया प्रमाविषयः स्यादित्र are | (२) ay ave सर्ववश्रब्दोपलयिः स्यात्‌, यदि च कार्ये प्रति- नियतननकणन्यत्ववत्‌ शब्देऽपि प्रतिगियतव्यन्नकव्यश्चलमिति यात्‌, aay वर्णं नेति । खचर प्रतिनियतथ्यन्नकथ्यश्यत्वं दोषामामे सति परस्पर विलचकपरस्परसा्तत्कार हेतुक च्चाग विषयत, तदभावः सा- ध्यः । तेगेकातवहित्वम्नमजगङ्षेन परिमाख्याषशिणा, परिभालभनम. ~ ९ शगकेनेकत्वयाहिखा च न द्यभिचासः। म चेवमप्येकाधिक्षरयक्ष- 34 ow af Wate, th A i न ee eee ee ee ee SS क OS Be ee Se Oe OO eee ३१९ कुस॒मान्नलौ श्थिते* अतुमानमष्युष्यते । शब्दोऽनित्यः उत्य्नि- waaay! घटवत्‌ । न चेदं प्रत्यभिन्नानबाधितं, gery समानरेशले सति समानेश्ियग्राद्मत्ात्‌, परटेकत्वपरि- ाण्णवदिति प्रतिभियतव्यश्चकव्यश्चलातुपपश्या वायोव्येश्चकलत्वनि- crear) एवमिति । प्रत्यद्ेणामित््मते साधिते इत्ययः । उत्प्ि- aay, (“खसमानकालोनप्रतियो गिष्वसानाधारच्रणाधारलादि- aa: । भावले विग्रेषणणन्न wea व्यभिचारः । म चेदमिति। # एवं aqfaa,—nafa को० ॥ † safaaratq,—efa प्रकाग्रसम्मतः पाठः। कमिकगन्धादिभिर्यंभिवारः, रककालावसख्यायित्ये सतोपि सध्ये प्रतियोभिवि्रषण्वात्‌ । केचित्त अवच्छेदकं देशकावसाधारयं, तथाचान्युनागतिरिकदेश्रकाजल्व सतीति सत्यन्ततात्प्धेम्‌, खतो हेतो- रेव तजागमनान्न यभिचारः। न चेवं खमतेऽसििः, वर्जना हृिको त्मादत्वेनाब्याप्यङ़ृक्नितया च तुख्यदेग्कालत्वाभावादिति वा. अमु | प्र मतेन ज्ञवत्वादिष्ेके। कर्णा वच्छेदेनेकदाऽपि नानावणो- meee तदवेविष्येषायामेव पच्चतमि्परे | मनु तत्तद - प्रागमावत्वादिकश्च प्रतिनियतव्यन्नकमादाय बाध इतिचेत्‌ । न, तदन्धत्वेनापि साच्चात्कास्हेतुविष्ेषाव्‌ । इतरनिरूपखानधोन- मिरूपणत्वे सतीत्यपि हेतुविशेषं, तेन घटान्योन्याभावपटलत्वाच्न्ता- भावयोः एयकत्वदोषंत्वयेवां न ahaa | अधिकं णन्दप्रकाशरे विपचिवम्‌। (१) उक्मततश टग्रसंबन्धरूपरतया aU Wea qifataalaaa gre खसमानेति। टि सौय qram | eye तस्य श्वालादिप्रत्यमिन्नानेनाविशेषात्‌। नैवमवाधि- तस्य तस्य खतः प्रमाणत्वादिति Aya | ज्वालायां तन्नास्ति विरुद्गधम्भोध्यासेन बाधितत्वात्‌, ्रन्यधा मेद व्यवहार विलापप्रसङ्गो निमित्ताभावात्‌, अाकस्मिकषत्वे वा अतिप्रङ्ग इतिं चेलं शब्देऽपि, तीत्रतीत्रतरत्वमन्द- मन्दतरत्वारेभावात्‌। तदिह न स्वाभाविकमिति चेन, स्वाभाविकत्वावधारणन्धायस्य aa तज सिद्धस्यापि तुल्यत्वात्‌ । न पां शेत्यद्रवत्वे स्वाभाविके तेजसा वा श्रोष्णाभास्वरत्वे इत्यवान्यत्प्रमाणमस्ति naan दिना | तत्तथेव युज्यते, अन्यस्योपाधेरनुपलम्भान्नियमेन ART: त्वेन चापलम्भादिति चे्षुल्यमेतत्‌। तथाष्यतौद्दियान्ध- धम्यैत्वशङ्का स्यादिति चेदेतदपि aera aq fa यद्‌ गतत्वेन यदुपलभ्यते, तस्येव स धम्मैः, नन्वेवं पोतः WHITH: स्फटिकेानौलः पट इत्यपि तथा eanefast- षात्‌। न, पौतत्वादीनामन्यधम्मेत्वस्ितौ शङ्खगदौनां च afeaguaa शिते जवाकुसुमाद्यन्वयव्यतिरेकानु- यद्यपि सएवायं गकार इति प्रत्यभिश्चानं fred a गोचरयति किन्त्वभेदमात्, तथापि माशकलाभिमतश्रब्दामन्तरमपि शब्दं गोचरयत्‌ नित्यतायामेव प्ैवस्ति, शआराश्रयमाग्रस्याभावादिति भावः | खत इति । खयमप्रामाश्यगशङ्का विरहा दित्यथंः | fast me ee eT SE OE TOE OE EE aq कुसमान्नणो विभानाञ्च बाधेन भान्तत्वावधारथात्‌। न चेह तार- तारतरत्वादेरन्यधम्मेत्वस्थितिः, नापि शुकसारिका- दिगकाराखां तदि रुडधम्भेत्व, नाप्यन्यस्य तदम्मिखो- ऽम्बयव्यतिरेकावनुविधर्ने। तथापि wer स्यादिति चेदेवमियं सव्वेष । तथाच म कचित्‌ किष्वित्‌ कुतशित्‌ feaqi न चैतत्‌ शङ्धितुमपि शक्यते, अप्रतौते संस्काराभावात्‌, संस्कारानुपनौतस्व चारापयितुमश- wa | म चख ध्वनिधम्भारव Twa, स्यर्णायनन्त- भावेन भावेषु त्वगादौनामब्धापारात्‌। म च श्रवखे- नैव तद्‌ ग्रडणं, अवायवौयत्वेन तस्य वायुधम्भाग्राहक- प्रिमाणभेदाध्यासेनेत्धयेः। श्रन्यधश्मलस्ितिः, wee विहायेति Wo: | तदिरद्धमेव, तो रला दि विडद्धधमेलम्‌। तङ्धमिंणः, तौत्रला- दिधभ्विणः । शार्वाकमतमाशब्याइ । तथापोति । मोमांसकख् तक्मताव्लम्बनेऽतमानप्रामाश्छस्नोकारे व्याघात Tees एवमिति । म च श्ङ्काऽपि तज. सम्भवतोत्याइ | न चेतदिति। मनु ष्वनि- धर्मास्तारलादयोग्द्ममाणाएव meg श्रारोणन्ते न सथ्येमाणा- इत्यतश्राद । न चेति। ध्वनयोवायवौयाेवेति तेषान्वगा दि भिर ग्रहे तद्धर्मास्तारत्वादयो न wy इति न गद्यमाणारोप इत्यथैः | wae रेतमाइ। स्यादति । श्रवायवौयलेनेति। ओं न © तज्र,--द्रति atfia Qteo ate | दितौयः श्वकः | | २९९. त्वात्‌ AER । तारतारतरत्वादयावा न वायुधन्भाः श्रावणत्वात्‌ कादिवत्‌। वायुरव्वा न अवशग्राश्यधम्म ४ ५ वायुमात्रधममाजरयाशकं * अ्रवायवौयवरिरि ियलाशचचुवं aay: | श्रतोन सन्ताद्रयलग्रा रकेण चचुषा मनसा वा व्यभिचारः । (“नतु चाप्रयोजकमिदं, न हि ufefxd degra तत्‌ तव्नातौयखेव धमे काति, Arka चचषा नोलाथयरहपशङ्गात्‌ । न,(₹'यदरिरिद्धियं यद्धिगेषगुणगराहकन्तस्सव्ातौयगु खवदेवेति नि- यमेन श्रोजरस्य वायुगृएतारता दियाहकले TRUITT वायवौ- यलप्रसङ्गात्‌ । ्रावणएलात्‌(रोवणमाजवदििरिदियग्राद्यला दित्यः | तेन म सन्नायां व्यभिचारः । अवणग्राह्येति । Osawarrarguid- * वायुमाचधम्भयाइकः- दति Qe | (१) ag चेति यद्यपि waren दुद्धायामपि fatten: मेव, तथा च किं तत्निरासेन, तथापि विर्रेषव्यात्ेरवाप्रयोगकल- wat सामान्यव्यागितव्रयो गकलत्वमाश्द् निरस्तेति नोक्तदोषः | (a) यदह्िरिज्वियनिति नन्वखेदयादकचचुरादौ शमिचारोविशेषपद- वैयश्ैखेति चेत्‌ । ग, विरेषधदस्येव वद्दिरिन्वियव्यवस्यापक्षपरत- योमयदोषनिरासात्‌ | aad शणतन्याप्यनाला, eaty सङ्कयादिमन्तयाऽचान्तरम्‌ | (श) sawarsfa सत्तायां व्यभिचारवारकं माचपदं, बहिःपदश्ाप्रसि- डिवार्कम्‌ | (४) सत्तावश्वादाघ इत Gy NMA | अवशमाजवहिरिङिय- Tawar ea: ee Se ee रन Se LS FO को OE eee RHE RGA मृत्तत्वात्‌ एथिवीवत्‌। यदि च नैवं, कादौनामपि वाय- व्रौयत्वप्रसङ्गः। ततः fa अवयविगुणत्वेऽनित्यत्वं, पर- माणुग्ुखत्वेऽग्रड णम्‌ | इयमप्येतदनिष्टं भवतः | अव- WN अवसा ब्राद्यजातीयगुणवता भवितव्यं, afe- रिन्दरित्रत्वात्‌ श्राखादिवत्‌ | सन्तु ्वनयेाऽपि नाभसा TAY तदमप्रइणं श्रवसापपत्स्यते इति चेत्‌। न, ता- रस्तारतरवाऽयक्गकारद्त्यच् ध्वनौनामस्फुरणात्‌ | न व्यधैः। अच विपचे बाधकमाह । यदि चेति। रोचस mre) array । ग्राद्ेति । (र%प्राद्मजातोयविग्रेषगुवतेत्ययेः। ष्वनौना- fafa | ध्वनयो are: विञुखमवायिकारणलात्‌ गृुणाएव, तद्धन्नीखच तारलादयः ामान्यकूपाः स्यु, तथा च ष्वनौनान्तार- त्रादिममवाचिव्य्नोनामश्नाने गकारादिगतलेन न भासेरभित्धथेः । न चेति जातिन्ञाने व्यक्तिविषयल्मियमादित्ययैः। wears जियंमोऽतो न जातिपदजन्यन्नाने व्यभिधारः । जातिपदेनापि वा frag व्यद्धिविषयकमेव जन्यते नित्धानेकटत्तिलस्य जाति- . (९) स्य नमस्ते इति, कादौनां नामसत्वेऽपि भत्रं वायवौयमिति वञ्जममतारत्वादिग्रश्खेन स्यादिति शङ्कानिरासाय ति धेषः। (२) प्माद्येति तथा च भचस्यापि afar नमस्वमिति भावः । यद्यपि alway सामान्यदणायाइकल्वाद यान्तरानवकरागे वि्धेषपदान्त- भविः, तथापि ताद्रप्यलिद्यये चत्तुरादिखाधास्खार्थः बा तदिव्धाङः | fata: wae | Rer च व्यक्तया विना सामान्यस्पुरणं, कारणाभावात्‌। व्यक्तिस्फर खसामग्रोनिविष्टा हि जातिस्फुरणसोमग्र | ` कुतरतत्‌ १ भ्रम्बयव्यतिरेकाभ्यां तथाऽवगमात्‌ | रेन्दरियकेष्ेव घटादिषु सामान्यग्रहणात्‌, satay च॒ मनःप्रषतिषग्रदशात्‌ | खरूपयेाग्यतैव त्र निमित्तमकारणं व्यक्तिथोग्यतेति चेत्‌ । रवं तरिं सत्ता- द्रव्यत्वपाधिवत्वादौनां weve परमाण्वादिष्चपि ग्रहणप्रसङ्गः, श्रयोग्यत्वे घटादिष्पि तदनुपंलम्भाप- निरिति qeat व्यसनम्‌। तस्मादयक्तिग्रडशयाग्य- ताऽन्तगेतैव जातिग्रहणयेोग्यतेति तदनुपलम्मे जातेर- नुपलम्भरव | तथाच न तारत्वादीनामारापसभ्भव- षि ककत लात्‌ । एवं तर्हौँति। ननु परमाणदनिसत्तादिकं शहयतएवेतौश- ofa न च परमभाफएगतलेन तदुद्धिरापाथा, विगरषणश्चानं विनो विशिष्टज्चामाभावात्‌ परमाणेखायोग्यवेमाशन्ञानात्‌ । म, परमाश- घरितेनेद्ियसनिकषंण पाथिवान्तरे चाग्टद्यमाणे सन्तादिम- Weary । ग च aware तद्ध देः, आतेधौ- गयव्यक्रिघटितसन्निकर्षेण ग्रहे योग्यव्यक्रिभाभख्यावष्छकलवात्‌ | तथा- चेति । न च स्मयेमाणएस्तारलाद्यारोपः, (धप्रयमतस्ारताथ्यशा- (९) प्रथमत इति यथा प्रथमे चाकचिक्यविधिष्श्यक्तिधोमाचं भवतु विशि्टघीः धम्निन्नानस्यारोपहेतुलात्‌, तथाऽत्रापि स्यादिति ara | ROR कुघमाक्नलौ इति शवाभाविकत्वस्थितौ विरडधर््माध्यासेन भेदस्य प्रारमार्थिकत्वात्‌ प्रत्यमिन्रानमप्रमाखमिति न तेन पातात्‌ बा्काभावाश्च । अतएव यथा शोडितः रिक इत्थ कपरालेनाप्रतौतख्ापि शौ हित्येनेव प्रतीयमानश्च अपापुष्यस्छ wtf AU, तथा ष्वनिलेलाप्रतौतावपि aaa प्वनोनां ace ष्लादिति जिरस्तम्‌ । गकारगतल्वे बाधकाभावात्‌ । भसु तारत्वादयो न (गकारादिजातयः, गलादिना षडर- परसक्कात्‌ । न च नानेव तारलम्‌, ताराकारारुगतप्रतौत्यभावा- TA) ग च गतारलवादेव जातिः, तारत्वभिख्चयेऽपि wa संश्रयात्‌ । Rare च न जातौ, सप्रतियोगिवात्‌। नापि तयोर्विराधः, एव गकारस्ार श्रासौत्‌ avert मन्द इति कालभेदेन वहृमेरेन च तथ्ोरेकज प्रतोतेः । ताराकन्दोऽन्व इत्यपि धौरस्तौति चेत्‌ । ल ) अभेदेन धर््रिणि भाखमाने विभिष्टमेदबुद्धेधमेभेद विष- लात्‌) WH We Tate न शाम इति धवत्‌ । भच तारमन्दककारयोरमिभाग्यामिभावकभावात्‌ तयोसंदः, तद्ग्यश्चक- वायोरेव तालेन मन्दस्साग्रहणणादिति बाधकादेव सयेमाणारापः ख्यात्‌ | रसतु वा गञ्जमाणारापः, ओ्रोजेणेव तदग्रहात्‌ चचुरादिना (९) वाधुगवनातिल्वान्वुपममपक्ते बाधवारथायाह गक्रारादोति। (९) aan चेति चक्रायोलिन्नक्रमः, तथा च सप्रतियोभिकत्वा- mad: | दितौयः eae: | REQ यत्र न वायधमेगरहसतषायोग्यलस्ुपाधिः । अन्यथा Ae सखगुणो- TARA, CIA खगुणाथाहकल्वात्‌। सम्तु वा तारमन्दरूपा- भिन्नाएव गकाराः, तत्रह्यसिक्ञाने बाधकाभावात्‌ | sea) श्टकशारिकामहव्यप्रभवेषु शख्ोपुंसतद्धिषेषप्रभवेषु चेषुशौरादि माधुयेवत्‌ सएुटतरः जआत्यमनुग्धयते। न चेदभौप्राधिक, तत्रं हि (रश्रामुभविकं, श्रौ पपत्तिकं वा? नाधः । ईशखियास- faatia स््ोपुंखतर्‌विगरेषाननुभवेऽपि शब्दभेद "पर्ययात्‌ ।. यतः स्तो पुंसप्रभवलमनुमौयते, श्न्यथाऽन्योन्याश्रयात्‌ | WANT WTA भेदधौस्ततख तदनुमानात्‌ । मागधः, उपाभेरन्वयब्यतिरेकालुविधा- माभावात्‌ । नं च व्यश्चकवायुवेजात्धङ्गकारगतविन भारते ATTY ज्ञानं तेनेव रूपेति वाच्यम्‌ । गकारगतले ब्राधक्राभावात्‌ । म चाभेदप्त्यमिश्चानं बाधकं, याएव्र TAMER: सएव सनो शष्ट इत्थ - AIHA । तथात्वे वा, मेद्ज्ाताभावेन वाहुविगेष्रानशुमानापन्तैः । रसि च कोऽपि nace विशेषो धतो दि म्ििगरेषपरभत्रलम्रतुमो स्ते | शरव्यपदेभ्वलेऽप्यातुभविकलात्‌ । तस्मादकारादौ भेदे भासमानेऽलु- * ufata,—nfa wo | (१) आानुमविकमिति यचोपाध्याश्रयसम्बन्धात्तथा धौरन्ोपाघेरागुमवि- कात्य, यच्च च तदाख्रयानु विधानमातं न सम्बन्धस्त ज्रौ पपन्तिकलमिति मेदः | यदा, शुङकुमेनारणा ग तु खमावत दति बु्कुमस्यो पाधितव- मजुभूयमानं, RU तु तथात्वमन्बयव्यतिरेकगम्य, ग तु तदत्‌ छपायदौं मुखमिति प्र्ययमेदः। खपर WTA व्यम्‌ | $5 बकन ~ Te --~ ~ -- ee eee २७७ कुखमान्ननौ गतबुद्धेगेलादिकच्लातिः । तारत्वमपि गलादिग्याप्ं भिन्नम्‌ । अहु- गतथ्यवदारच, SATATA खाचात्कारप्रतिबन्धकतावष्छैटकरूपादकुग- तादुपाषेः, तदज्ञाने च तद्चवहारासिद्धैः। परोरपि श्डकादिगका- दादिन्यश्चकवाथनां वेजात्यं वाच्यम्‌ । aw चदि श्टकवण्टमिष्यश्च- BATTS गकारब्यश्चकवायलव्याप्य, तदा शटकककारव्यश्चकवायौ न SA । अथ व्यापकम्‌, तदा VATS गकारव्यश्चकवाथवः टकवषा- भिव्धश्चकव्यायवः स्युरिति वायदन्तिलेऽपि वैात्यलानेव | तथापि चावदकुमेदं नित्याएव ver wy तत्त्यभिच्चाने बाधकाभावात्‌ | मैवम्‌ । अस्ति fe षएवायं गकार इति म्रत्थमि- ज्ञाने, wha च तजोत्पादविमाश्रधौः। न चानयोरन्योन्यं विदहाया- व्यदाधकमस्ति। न चामयोरेकं we, Tarrant विशरेषदशनेना- परात्पत्यभावापन्तेः। अतस्तयोरवण्ठं विषधभेदो are: 1 एक विषयत विराभेनेकोन्तरमपरारुत्पादापन्तेः | एवं च भेदे भासमाने प्रत्थभि- ज्ञानस्य तव्ातौयल्वं विषयः। न चेवं तव्नातोयोऽयमिति तदाका- रापन्तिः, तष्लातौयलविषयाथाश्रपि बुद्धः सोऽयभित्वाकारदभे- भात्‌ । यथा तानेव श्रा्ञौलुपञ्चश्लते तानेव तित्तिरोनिति। यच च प्रथमं मन ॒भेदभौस्तज aft व्य्मभेद्‌ विषयम्‌ । तस्माद्य भेदश्षौ्लदितरबाधकाबाध्या, aw मरत्यमिश्चानमेव न भवति, भवदा तवष्णातौयलमाखम्बते CATIA: | * खणातोव--दति athe Ste | दितौयः श्वकः | Roy ara: | नापि सत्‌प्रतिपश्ठत्वं, faarfreatratera- वुखधवसलत्वाभावात्‌। रकस्याग्यतमाङ्गवेकस्यचिन्ताया- मस्य वैकल्ये तस्येवेोद्धाव्यत्वात्‌* | Waa त्वदीयेनैव विकेन भवितव्यमिति हौनस्य न सत्प्रतिपश्चत्वम्‌ | तथापि नित्यः शब्दोऽद्रव्यद्रव्यत्वादित्यबापि साधन- दशायां 1 किश्िद्राच्यमिति चेदसिहिः। द्रव्यं सप्रतिपचतश्च॒वस्दतस्तुश्यवलेन {, तन्तथा प्रतिसंडहितेन वा > माद्य care! भिय इति । तथाते वा वस्त॒नोविरद्दैरूप्यापन्ते- रिति भावः। रङ्गं पचषल्वादि। we श्ब्दामित्यत्वसाधमस्य। दितौयं wea तथापौति । न केवलं प्रतिपच्ताद शायां साध- मद्‌ शायामपौत्यपेरथेः | (एन दरव्यं खमवायिकारणं यश्य AST | श्रद्रव्यला दित्युच्यमाने प्रागभावेन व्यभिचारः स्यादिति दरव्यं विशेषणम्‌ । असिद्धिरिति । विशेषण विग्रव्यथोरित्य्थः । असिद्धस्य * तस्येव वाच्यत्वात्‌, ईति are | t साधनाभावदश्रा्या+ इति ate | { खच, मवति? द्त्वधिकः प्राठः wo | $ qa, गरव्यत्वादित्युच्यमामे,- इति Ste | (१) वियोधमाशद्ख erat म अरव्यमिति। वद्यप्येवं समवायिकारय- मन्य यल्वादिति फलिते हेतौ समवायिपद मधिकं, तथाप्यखवडा- मावे वैवच्ये' नेति ध्येयम्‌ | Se ee ee oer eens SEL Sa SL Se ae Ee Se ee eee Rog कुषमान्ननौ शब्द्‌; MAMMA ग्रद्यमाखत्वात्‌ - घटब्रदिति सिध्यतीति wa, wrarafad: 1 न fe arsqua qe बराऽसिङ्धे साघछ्षात्‌संबन्धे शब्दस्य प्रमाखमस्ति। परिशेषोऽस्ि, तथाहि, सदायमेहेन सामाम्धादि- भ्रयग्माह्ो मत्द्र्मसममवायनिषेषेन कम्मैत्वनिषेधात्‌ दरब्यगुखावपरिशेषे .संयेगसमव्राययारन्यतरः संबन्ध - इति चेत्‌ । म, बाधकवशेन परिशेषे द्रव्धत्वस्यापि a सतमतिपचत्साधनले इति भावः। किणियसिद्धौ* मानमाइ। दव्यमिति । संयोगसमवायान्यतरल्वं सम्बन्धे घाकखाश्वम्‌ । यद्यपि wert ओजे शब्दस्याजः सयोगोऽन्येषां समवाय इति साखात्‌ खम्बन्धेन aye म कंस्वाप्यसिद्ध, (\तथापि mee गुलाम भ्युपगमे तकरत्येतुमश्रक्यमित्युपजोग्यविरोध? इत्याश्रयवानाइ | न + विशेष्वासिओो,--इति we | (१) तथापीति यद्यपि शखत्वानभ्युपगमेऽपि ब्यगुकान्यतरत्वनिश्चय- दशायां तव्‌ wag एकमेव, TITS WET मुखरवानुपद' facets wat | THAT Trea म ब्र्थत्वसिदिः, बाधक मूषरवेक्छमिति प्रषटूकतात्पग्धेम्‌ । न wate स्यापि सतृपतिप्रचितत्वाव्‌ कथं तेनास्य बाध दहति वाच्यं, सयागसमवायान्यतरसम्बन्धेन xzgqura- wifes, समवायत्वे च्य विग्रेषशतया व्ाप्यत्वासिडत्वेम, wou खरू पासि त्वेन, वच्यमाङेन चेपाधिगाऽस्य Tere | (२) उपरनोयेति हेतुलि्यये शयत्वसिदधेदपनोयत्वासदिरोध card | feata: शल्वः | 2७3 भिषेधात्‌ सिङ्गप्रारकप्रमाशवाधापकेः। बाधके aaa था द्रध्यरत्वाप्रतिषेषे कम्मेत्वादीनाभष्यप्रतिषेषप्रसक्तौ परिशिधासि्ैः। तैसदेकदेशपरिशेषेां म प्रभां, सन्देदसो ayes | अधं ea fe बाध वम्‌! SMA wert Ret afercfaraayqenrsy- ay रूपादिवदिति परिथेषाद्गुशंत्वेनं समवायि- सिद्लौ * लिज्जग्राहकप्रमा शवाधितत्वात्‌ नाव्यवहित- संबन्धमग्राद्यत्वेन द्रव्यत्वसिदिः। न चासिद्धेन anfa- vad, अ सिद्धस्य ही नवखत्वात्‌ | Wifey सदादौति। सत्तावत्वजातिमल्लादिनेत्य चैः । दतर निषेधकवत्‌ रवयतेऽपि निषेधकसत्वात्तननिपेधे गणलसिद्धौ zeae बाभि- तमित्थाङ । बाधकेति । परिगेषसिद्धिमभ्युपेव्याइ । तस्मादिति | ्रवयादिकोटिसंग्यप्रहततेरेकदेे कमादिकोटौ शंथथोच्छेदेऽपिं दव्य गृणकोटिमादाय wae mene बाधिते क तत्साध- नलमिल्ध्ेः । वहिरिद्धियेति । (\चकुर पाद्मवरिरिश्रययाञ्चजा- तिमल््ाद्रषादिवदित्यथैः । श्रय परिशरेषो भोपनोव्यसजादइ । न * समवायसिड्ौ,- दति ae | (६) ag वदहिरिदियय्यवख्यापकत्व, तस्तददडिं रि खिथमावयाद्त्वै, तयां चै प्रमादौ ates, अतोन्ियशनब्दांमे धाशवाविजिरिवत are चरुरप्राद्येति । AW Mata अ मिचारवां्ाबे भातिषिश्- eS eS TS TS ~~ ~~ - ~ {3 वा ce 2 Rec कुषमान्ननौ जनु शब्दस्तावदश्राबगुणनैवेति त्वयैव साधितं प्रबन्धेन, न ख ओ्राबगुखः, तेन गश्यमनारत्वात्‌, यत्‌ येनेद्धियेख र्ते नासौ तस्य गुखः, यथा गद्ममावो- गन्धादिः, st वा म स्वगुखम्राइकं इन्द्ियत्वात्‌ area इति न गुखत्वसिदिरिति बेत्‌। ततः कि? न चैतदपि, भ्राखादिसमवेतगन्धा म्र हे* स्वगु खत्वस्या ेति। waa wanna (\प्रतिर्डूलादद्रव्यद्रग्यलाषिद्धौ न तेनानित्यत्यसाधने खत्मतिपश्चवमित्यथेः । गतु गणलेऽपि बाधकात्‌ a afefgan न श्रादिखिक्गयादकमानबाध care) नब्विति | गुणलाबिद्धावपि द्रब्यलासिद्धौ न साच्ातखमनन्धेन गटद्ममाणले भमाणसुक्कं स्छादित्याइ। तत इति। नतु गृणे निषिद्धे परिे- wee सेष्छतौत्यत we! न चेति । प्रथमानुमाने (\ओरोषयो- © गन्धाद्यग्रइरेऽपि,- इति are | गयम्‌ | आत्मनि तदधारकाय afyfifeafa | उक्षमामाषसिदधि- निरासाय जातिगमत्वम्‌ । नातित्वषग्धेन्तश्च गन्धादिकमादाय अर्ये व्यभिचारवारबा्थम्‌ | ad सति ancerag साधगवेकलधादाड दसादिवदिति। (९) परतिडधत्वादिवि बाधितत्वादित्यथः। (२) भोजयेम्येति शतच कूपादौ साध्याग्यापषिवारबा्म्‌ | सत्तामादाब दोबतादवख्ादाह गुखल्याप्येति | गुयान्धान्यत्वमादाव दोबताद्‌- FAUT नातौति । feata: wan: | Roe प्रयोजकतवात्‌। Saad हि aararfa: । we, सुखादिनैतमगुणः तेन शद्यमाशत्वात्‌ रूपादिवत्‌, न वा तेन Twa तत्समवेतत्वादहष्टवत्‌, भ्राता AT नं तट्‌ ग्राहकः तदाश्रयत्वात्‌ गन्धाथाश्रयघंरादिवर्दित्था- द्यपि शङ्केत । तस्मात्‌, BU: परगुणो वाऽयोग्धान एष्यते, एष्यते तु योग्योयोग्येन, तत्‌ किम चानुपपन्नम्‌। aaa Bea विशेषगुणमग्राहिणा भवितव्यं इन्द्रि यत्वात्‌, अन्यथा तन्निमोणवैयण्यात्‌, तदन्धस्येन्दरि- TAA ग्रहणात्‌। न च द्रव्यविशेषग्रहखे तद्‌- ware, विशेषगुखयेग्यतामासित्येवेन्दरियस्य द्रव्य ग्राहकत्वात्‌, न द्रव्यखरूपयोग्यतामाचेख | अनन्यथा चान्द्रमसं तेजः खरूपे योग्यमिति तदष्युपलभ्येत | WAT वा मनेप्राद्य इति सुषु्यवस्थायामण्युपलभ्येत। अनुद्‌ख्ूतरूपेऽपि वा we: प्रवर्तेत | तस्माद्‌ गुणखयेा- TITANIA ALITA वलयोग्यगु णलसुपाधि- रिक्यप्रयोजकलवमुभयनेत्य्थः । श्रतएवाप्रयोजकान्तरंतुखत्माह | अन्यथेति । साखात्‌संबन्धेन गद्यमाणलादिव्यच oefxeeara- च्छिजसाध्यव्यापक सावयवकल्सुपाधिः | गमु वहिरिश्ियध्यवस्वाप- कतमण्यप्रयोजकमिद्याश्द्य we विपखवाधकमाइ। श्रवश्यद्येति | श्र्ापि विपख्वाधकमाइ | श्रन्ययेति । गरु aera द्रवय- ~~ = ~ अ अ ¬) स LS oS Sg ee Oe eee REe कुसुमान्नभौ WTR पुरस्कृत्येन्द्रियाखि द्रब्यमुपाददते नातोन््र- चिति fafa: | अतरव नाकराशाद यश्चा क्षुषाः; | WY तदं शन्रदातित्यः नित्याक्राओेकगुखत््रात्‌ तद्गतप्ररम- सदत्प्ररिमाणवदिति प्रत्यतमामस्निति चेन, अक्राय- अत्यकये तर्क, अतएव विगरेषगुणद्यन्यानां कालादीनां न yere- तवभित्यत आइ । तस्मादिति । भ च भादएव तच्छ विगरेवगुणः स्तात्‌, ` ष्वन्यात्मकख्य नादस्याग्र्ेऽपि वेषाकात्कारात्‌ । नापि तारलारिकन्तेषाभ्ुत्करषां दिरूपतया। जातिल्ात्‌। (५ अतएव ve लातिरूप्रलेऽप्यवधिनिरूप्यलमिति भावः। अतएवेति । तदिगरेषग च चचुरूद्माद्मलादित्य्रः। अआकागरेकेति । wands संयोगादिना वि्गिचारवारण्राधमेकंग्रदश्चस्‌। अज HUT Waa WATT TAME TUA, तच WS व्यथे, तथापि ष्वंात्व्छिभसकता- धो गिल सराक्चम्‌ । तज्ञ विरेषपदार्धतेकान्निकवारण्ाये गुगरदण- मित्माञ्ः( । श्रकाव्रैलद्चेति । पूडेघाधलतिरेकोऽपि ena * तद्य, इति mfe ate | + गुवृकषरूपतया,- द्रति Aro wre | AS (९) शवर्वेति उत्पद्‌ प्रवादेवेत्वथः | रतदपि aarntafe ध्येयम्‌ | (२) वन्ते सन्ताजातेविग्रेषपदाथंस्य चानभ्युपगमादखस्समाविष्कसेति carsfifa | अाकाग्रमाच्रडत्तित्वस्य तदितरार्त्तित्वे तात्मग्यम्‌ | रवश्च तन्ते समवाये मिचारवारखाय गुखपदमिव्बन्धे। गख. , पदमप्रधागार्थकं, तथा चाक्षाद्रेकपरतन्लत्वारिन्वेव frafqafaa- PITS! | VAMC MATA ATA | दितौयः eam: | RCT त्वस्येपापे्वि्माभत्यात्‌। wart, आ्मविशेषगुणा- नित्याः . तदेकैगुखेवत्‌ तङ्गतपरममहश्ववेदित्धपि स्यात्‌। अरस्य प्रत्यक्षजाधितत्वाद्‌ हेतुत्वमिति wa, निर- पाेर्वाधानवंकाश्षात्‌। स्वभावप्रतिवदस्य च रतत्परि- त्यागे खभावपरित्यागप्रसङ्गात्‌। AAT STR वोधाधि- दन्नीयते अनन्यथा वेति न कथिदिश्षः। ` जाय माणा न म कनन क ~ = न~ RCE ae a A जकतयां यथोपाधिसयोक्रमधस्लात्‌। श्रपिचौधाधेर्नि्यदोर्षवात्‌ साधनपौ व परयेष्य चानिथयतवात्‌* यद्‌ तदेव साधनं erearet प्रयुज्यते तदा सोप।धिः, यदा तु दूषणतयथा तदेवोच्यते तदा पूवंसाधनव्यतिरे काद कायैत्वमनुपाधिरिंति तदेव नित्यत्वेन aty- मवयाप्तञ्चेति महद रसमिति भावः । उपाधेः साध्यव्यापकतागराइकं amare) श्रन्ययेति । निरूपाधेरितिं। बाधे हि पशामिमते व्यभिचारस्तच चवश्छमुपाधिरित्ययेः । एतच्च जलहरोवह्धिमान्‌ धमवत्वा दित्यादावपकचटन्तिनि साधने नासौति पधं aw ata) waar वेति । बाधमनुपजौग्ये्यथेः । श्रावणलादिति | गृणटसिओत्यनभ्युपगन्तुमते weg ओष age, 7 न आआवएत्मिति कालस्य षडिशियवेद्यलात्‌ सएव * चानि्यत्वत्‌,--दति are | 36 “yak aww me ee ee nO SE oe 23° Se SOO ee बरख gaara gwifa तस्यैवोपाधित्वात्‌। अन्यथा, ` गन्धरूपरस- स्यश्ाभपि नित्याः प्रसश्येरन्‌, घ्राखायेकेकेन्द्रियम्राश्च- त्वात्‌ गन्धत्वादिवदिल्यपिप्रयोगसौकय्थात्‌ | - विरधव्यभिषारावसम्भावितायेवानेति.असिदिरव शिष्यते# साऽपि नास्ति। तथाहि । शब्दूललावत्‌ Te aaa | खाभाविकतौत्रमन्दतरतमादिभावेन प्रकष- निक्ष वातुपलभ्यते | LAT प्रकषेनिकषेवत्ता कारख- मेदातुविधाथिनौ wate: अकारणकाडि नित्याः प्रकरषवन्तएव भवन्ति, यथा आआकाशादयः, famerva वा, यथा परमाखादयः, न तु किन्डि- दतिशयानाः कुतशिदपङष्यन्ते। तदियं नित्येभ्योव्धा- avant कारणवत्सु चः भवन्तौ जायमानतामदायेव ए दृष्टा इति भावः । तदेवेति । श्रकार्यलसतेवेत्यथेः । शब्दो नित्यः एथिवौतरनित्यग्डतविगेषगष्यलात्‌, श्रपाकजनित्यग्धतैकखमवेतलात्‌, अखपरमाण्ूपवत्‌ ; भरव्याखष्यट न्तितवे सत्यनात्मविदुगुणलात्‌, fay षग णान्तरासमानाभिकरणेकटन्तिगुणएलात्‌, काखपरिमाणवदित्यना- पयकार्थव्ुपाधिरिति ara: | पू्ीकेति | डपाधेरतुपशम्भेन agar = अतिडिरेव पिष्यते, हति arte | † पुग्बो्ठन्यायेन,--दइति प्रकाश्रसम्मतः पाठः । { कारवां, इति are | feta: Wan: | ace विश्राम्यतौति प्रतिबन्धसिद्धौ प्रयुज्यते $ शब्दोजायते प्रकषेनिकर्षाभ्यासुपेतत्वात्‌ माधुय्यादिवत्‌। अन्यथा, नियामकमन्तरेण भवन्तौ * नित्येधपि सा स्यात्‌! मिय महहेतारभावात्‌ । शब्दादन्यचेयं गतिरिति चेन, साष्यधभ्विणं विहायेति प्रत्यवस्थानस्य सर्व्वानुमाम- चोपशम्भेन चेत्यथेः । प्रकषेजिकषोभ्यामिति। ननुत्कषोकषेयोर्जा- व्थोर्जातिषङ्करापस्या रसत्वग्ब्दतवव्या्यजात्याभिंश्नवेन रसश्ब्दसाधा- रण्यं (\साधनावच्छिन्नसाध्यव्यापकस्य मून्तेगएलस्य स्पशेवत्समवेतलख्य चोपाधितश्च । मेवम्‌ । (र)उत्कषापकर्षशरष्दप्रठृन्तिनिमिक्नाति- सत्वादिति विवजितलात्‌ | रसत्वादिष्याप्यजातिभेदेऽपि तादशश- + भवतोति,ः- इति are | † नित्षेष्वपि स्यात्‌+इति क्रौ° | fraiche स्यात्‌+--दति ate | (१) खणादौ लाध्याश्यापिराह साधनावच्िेति। गनु सुखादावुत्वर्षा- पकषंसम्भवादोषतादवख्ाम्‌ । न च सनातौयसास्तात्कारप्रतिबन्ध- कता वच्छेदकत्वादिमा afer, वाटृश्रोतवर्षादः सुखादावसम्भवा- sfafea as मानाभावादिति वाच्यम्‌ । तस्य रसचरमशब्दसाधारण्णे उत्वर्षा पकवंगरब्देादिविवक्ताविरोधात्‌ | तथा santana रन्धतर गभ॑तवेनेव TAHA यथं विरेबणत्वापक्ेख । ग च हेतुदये meray, मूशविरोधादिति चेत्‌। न, साधगपदेम पक्धन्भस्य विव्ितत्वात्‌ । स च वहिरिश्ियश्यवस्याहेतुत्वादिः। (२) उत्वर्बा पक्षति उत्वटापङृदधेध्ेः | “~~, = = ~ ~ श ¬ कमि य न = a ee SR भ न व न न Res कुष्ठमान्ननौ ष्शभत्वात्‌ । म चेद्‌ व्यश््रकतारंतम्यांश्श्ननोयताद- तम्यम्‌, श्रखात्विकत्वप्रसङ्गात्‌ | safes ख्वा- माषिकत्वम्‌। न च व्यश््रकात्पराद्क्राभ्यामन्यस्वानु- त्रिभात्रप्रक्ति) न च खामाविकत्वोपाधिकत्वाभ्यामन्धः प्रकारः सम्भवति | स्यादेतत्‌ | तथाण्णुत्प्नेनित्यत्वेन काषिरेधो येन प्रतिबन्धसिद्धिः स्यात्‌ { असिद्धे च तस्मिन्‌, भवतां ष्यापकत्वासिन्ञोऽस्माकमप्रयाजकः सौगतानां सन्धिग्ध- ब्दप्रटन्तिनिमिक्रलस्य साधारण्यात्‌, Yada वणात्मकशम्दपको- करणे चानित्यध्वनिवु व्योमगुखेषुपाधोनां^९) साध्याब्यापकलात्‌ (र९पकमाजग्यावन्तंक विश्रेषणवश्वेम * परेतरत्वतुखत्वाच्चेति भावः | विपदबाधकाभाबेनोत्यन्तिमत्वमप्रयोजकमित्याहइ । तथापौति | "यष" य * प्रष्ठमाचच्ापकविग्रेघणवक्वेन,- दति ate | प्ण (x) ww साध्याग्यापकत्वमनुद्धाथमि त्व are । santa | (९) द्यपि wattatanrquniintawag, वचाप्यन्छस्यापि aqa- निबतस् तात्पखबिषयत्वात्दभिप्राबे ate | (३) पश्छमाजेति (ag सादेर्प्रि ean पक्चमावश्चाबर्त॑कत्वम्‌, न च साधनवत्‌ प्रश्वमाच्नमेब द्यावन्तधतौति तयोह्ममिवि are यथा mag तज्रापि सस्वारिति Fer | दितौव शावकाः | श विपक्षषटत्ति*+रयमुपक्रान्ताहेतुरिति ta, इदं दयुत्पत्ति- ae विनाशकारखसन्निधिविरुद्धेभ्यो नित्येभ्यः खब्या- पकनिषत्नो। निवक्त॑मानं विनाशकसन्िधिमति विना- शिनि विश्राम्यतौति । चिनाशकार खसन्िधानेनावश्ं जायमानस्य भवितव्यमिति कुतानिर्णोतमिति चेन्न, तदसन्निधानं हि न तावदाकाशादेरिव, खभाव- विराधात्‌, उत्यल्तिविनाश्येः1 संसद शंमात्‌। अचि- रुबरयेारसन्निधिक्तु देशविप्रकर्षात्‌ हिमव हिन्धययेारिष स्यात्‌ | देश्यारपि विप्रकषौाविराधादया रेत्वभावादा। पुव्वाक्तादेव न प्रथमः | दितीयत्तु पटकङ्ुमथारिवै छत्पत्नि मर्‌पि किञ्चिन्ित्यं शा दित्धर्धः। खब्यापकेति। (“ऊत्य्ि- मस्वव्यापकं विनाश्रकारण, तस्य fararfaae: । पधौक्ादेचेषि | छत्पन्तिविनाश्थोः? संखगेदगेनादेवेत्ययः । दितौयस्विति i च॑ट- कुद्कुमयोः संसर्गस्तावद विर्ङ्कोऽपि sefeazern wary भवति, तद्यदि विनाश्करंसगै fata नाशः स्यान्तदा नाध्कास- > सन्दिग्धविपशण्याङ्त्ति,- इति ate | t खव्यापकताबृङधौ,-- इति क्रौ° | t विनाद्कयोः- इति ere | § उत्प्तिविगाश्कयोःः- इति ate | I Ee neraesnemaewe (१) sufrarfa wamearrfuncatafaaweanaefaa: | CS ES: SEL TS ~ = = --~ ~ Se ee ९५६ कृ मान्ननौ स्वात्‌, यदि कुद्धुमसमागमाद््ा गिव प्रध्वंसकसंसगा- द्वागेव पटाविनणश्येत्‌। यथा हि विनाशकारणं विना न विनाशः, तथ। यदि कुद्ूमसमागमं विना न विना- शः पटस्येति स्यात्‌, BAA संसग वारयेत्‌ | तस्माद्‌ विर्रयारसंसगेः कालविप्रकषंनियमेन व्याप्तः, स अतानिवत्रमानः खव्थाच्यमुपादाय निवसते इति ufaaafate: | a es + ~= = - —- ~ (यजाम, eee en क -- क fafy: खात्‌, म वेवभित्ययः। तस्मादिति । यद्चपि wate ह्या प्तावयोजकलशद्धा\ aga, तथापि (\भावानान्नाश्ं भरति - - खङूपयोग्यलसुत्यन्तिमत्मनेवावच्छिद्यते इति म शङ्केति भावः, ख चेति । ख काश्विप्रकर्ष्दा ्माद्यदि नाश्रकखम्बन्धमनपेश्येव काचं नागः श्यात्‌, ल चेवमित्यथेः । एवं, अब्दोऽनित्धः (शव्याप- कप्त्यथविपेषगुणलात्‌, weed, वददिरिश्ियव्यवसारेतुगु लात्‌, mangas, श्रम दादिप्रत्यविगरेषगु खलात्‌, गन्धव- faargetiad, सेलाभाखानां निरासादिति । (९) अप्रयोगकलवग्रङ्गबपवश्त वं, ध्वंसे यभिचार खेत्वपि बोध्यम्‌ | (२) sazary भावानामिति | (श) आापङेति argfenfad यदि साध्यं तदाऽयं Bathe: । ey ezeuat यभिच्ारवार्बाय eats | eacwenet सभिचा- cree पनच्चेति |) SEA तज afiercrary fait- बेति। Vane WAUAT साख्यावम्‌ | दितौयः स्तवकः | Ree स्यादेतत्‌ । यथेवमस्थिरः शब्दः कथमर्थेन सङ्गति- रस्योपसभ्यते इति चेत्‌, यथेवार्थस्याश्यिरस्य * तेन | जातिरेव पदान व्यक्तिरिति चेन, शब्दालदलाभ- ननु वणानित्यते ग्टहौतसङ्गतिकपदनागे काणामरे पदा- दग्टरौतसङ्गतिकादथप्रतौ तिम स्यादित्यथप्रतीत्यन्ययासुपश्या शष्ट - नित्यत्वं स्यादिव्याह । यद्येवमिति । तथा सति, गङौतसङ्गति- az तदन्यघरव्यक्तः पदात्‌ प्रतौ तिने श्यात्‌ । श्रथाजित्येऽपि चटादावेकधरमौपग्रदेण शकरिगरसष्दोनित्ये पदेऽपि स तथेवास्वि- mare, यथेवेति । तेन श्ष्देनेत्ययेः | मनु यद्यपि श्रागयनादिव्यवद्ारात्‌ व्यक्तावेव शकरिर्‌चिता, तथाप्यानगयव्यभिलारान्धां शक्रिग्ररस्तच म सम्भवति | een: wea गान्दध्ादित्यादौ सवौपादानासाम््यादमनुष्टानापन्तिरेक- शरकधवेऽमध्यवसायः । नापि गोलेनोपलकिता व्यक्तिः शक्येति भ श्रक्यागन्धव्यभिचारौ, STMT श्चातखयेवान्येन रूपेण TAT | काकेन ग्टहविेषस्येव । a च व्यक्रीनाश्चातिं विना शूपाग्त- रमस्ि। गोलविशिष्टे कायान्वयेन गोत्वस्य विशेषणत्वा | म च व्यक्तिः श्वधा गोत्मवच्छेदकं, कारणत्वे दण्डवत्‌, गोपदाद्‌- गोलविथिष्टबद्धरनुत्पादापम्तेः। श्रतएव न जातिविशिष्टे शक्तिः, विे- ग्यभेदाददिशष्टानन्धात्‌ | तस्माष्लातिरेव पदानां श्वान व्यक्तिरिति नोक्रदोष इत्थमिपरेत्याइ । जातिरेवेति। ate finery पदाद्‌- * यथा ऽचस्येवाख्िरस्य,- दति भा | ~~, =, व = य + > र क saa A Ne Se ee ee RTC 7 कुषमान्नकौ पसङ्गात्‌। Tae इति चेत्‌, कः MTT TATA: व्या्वपख्ितिने स्या दित्थाइ। शब्दादिति, म पदात्‌ तदुपश्वितिः किन्वाखेपत vary) आशत इति । नतु जातिब्यत्षोरेकवित्ति- बेद्लालाकेपः, समानानां भावः सामान्यं खमानां ग्यनि विना म भाषते इति चेत्‌ । न । सखरूपेणेव जातेः WATT । सामान्व- amy again तु तत्छरूपम्‌ । प्रतयकादौ तु जातिन्ञागख्च afie- विषयतानिवमोयक्किन्चानसामपोखमाजाधोनः । (रगोलङ्गवाविष- यश्चानविषयोजा तिलाङ्गो भिन्नभावतादेति जातिमाबधोौसिद्धेख | अथ यदथत्परतन्तनसेनेक विभ्तिवें, यथाऽ्ंपरतन्त्श्चानम्यन, जातिख व्यक्िपरतन्लेति व्यक्तौ भाषमानायामेव भासते इति (९) गोत्वमिति 4 च नित्धत्वादिसामान्धप्रचासक्या वादृश्पतीतिषम्म- gmetad, रक वि त्तिवेद्यत्वनियमनिषेधायं सामान्तणव ताहृश्रधी सिडधेदे यत्वात्‌ | ware वच्यति, नातिमाचधीखिडध- खेति । नन्वेवं आति पदाथ विवेचने निनयत्वादिलयेव हेगुरखत्‌, ग चेवं गवान्धोन्यामावादौ शभिश्वारः नि्त्वप्रश्नारकोह्णप्रतोतिमादाब तजापि anger, गोघटितो पाधेखानि्यगोषटितत्वेनानिब- त्वादिबखरसादाद गोभित्रेति। way गवि african | मोघषटिवोपाधतौ अभिचारवाराय मावपदमखद्धपरम्‌ | ग त्वभावे व्यभिचारवास्याय वत्‌, GRC aN साध्यसत्वात्‌ | अन्यधा Taree अभिचारवाश्वसश्थापत्तेरिति । असतु वा दतरनिक- पडानधौमनिखूपङपरः मावपदम्‌ | Pingala Chhandnh Siitra, (Sana.) Fasc. T1I—TIT @ /6/ each Re. 1111118 Raaan, (Sane.) Part 1, Fase. 1, Part 1, ase. I—V @ /6/ onch J)ilto (ingliah) Part IL Fase, I ve eo ee Prakyita Lakshanam, (Sans.) Fasc. I Parasara Smyiti (Sans.) Vol. I, Fasc. 1—7, Vol. IT, Fasc. 1—2, @ /6,’ each Parasara, Institutes of (Finglish) + oe Srantn Sitra of Apastamba, (Sans.) Fasc. I—XII @ /6/ each ee Ditto ASvalayana, (Sans.) Fase. I—XI @ 61 each , ee Ditto Latyayana (Sans.) Fasc. I—IX @ /6/ each “^ ge Ditto Sankhfyana (Sans.) Fasc. I—VU @ /6/ each ०० 88118 Vedo Samhita, (8.8. ) Vola I, Fasc. 2—10; 11, 1—6; ITI, 1—7; IV, 1—6; V, 1—8, @ /6/ each Fasc 9 ४8 Samkhya Sutra Vritti (Sans.) Fasc. I-III @ /6/ each... Ks Séhitya Darpana, (English) Fasc. [—LV @ /6/ each es Sankhyn Aphorisms of Kapila, (Knglish) Fasc. I and II @ /6/ each .. Sarva Daréana Sangraha, (Sans.) Fasc. II ०९ ee Sankara Vijaya, (Sans.) Fasc. II and IIT @ /6/ each ee rr Saénkhyn Pravachana Bhashya, Fasc. ILI (English proface only) ve 8’ri Bhéshyam, (Sans.) Fasc. I Ps ४ $ ei Susruta Samhita, (Ming.) Fasc. T and If @ /12/ each rr 88 Taittiriya Aranya (Sans.) Fasc. -->1 (2 /6/ each ०१ oe Ditto Brahmana (Sans.) Fasc. I—X XIV @ /6/ each .. oe Ditto Samhita, (Sans.) Fasc. LL—XXXILV @ /G6/ each .. ०५ Ditto Pratisikhya, (Sans.) Fasc. [--111 @ /6/ oach ५ Ditto and Aitareya Upanishads, (Sans.) Fasc. IL and III @ /6@/ each Tandya Brahmana, (Sans.) Fasc. I—XUX @ /6/ each Tattva Chintamnni, Vol. I, Fasc. I—1X ; Vol. 11, 1—2 (Sans.) @ /6/ each Tul’si 8१६१६११, (Sans.) Fasc. I ee Uttara Naishadha, (Snns.) Fasc. ITT, V—XII @ /6/ each .. ` 46 Uvasagadasio, (Sans.) Fasc. I—V (2 /12/ oe oe ०१ Varaha Parinna, (Sans.) Fasc. I—XI @ /6/ cach Vayu Purana, (Sans.) Vol. I, Fase. I—VI; Vol. II, Faso, I~—VII @ /6/ each Fasc eo or) ee Vishnu Smmriti, (Sans.) Fasc. I—II @ /6/ each ‘6 a Vivadaratnikara, (Sans.) Fasc. I—VII @ /6/ onch oe ०९ Vrihannaradiya Purana, (88118. ) Fasc. [-- ए @ /6/ इ Yoga Sutra of Patafijali, (Sans. & English) Fasc. I—V @ / 14/ each oe Tibetan Sertes Sher-Phyin—Fnae. [- 71 @ /1/ each ss Rtogs brjod dpag bsam Akbri Si (Tibetan & Sans.) Faso. I. we Arabic and Persian Series *Xlamgirnamah, with Index, (Toxt) Fasc. I—XIII @ /6/ each ०७ &111-1- 4 प्ण, (1९४) Fasc. I—XXIL 2 1/ each es 3 Ditto (1118) ) Vol. I (Fasc. I—VIl) .. ~ es Akbarnaémnh, with Index, (‘Text) Fasc. I—XX XVII @ 1/ each ६“ Bédshahnamoh with Index, (Text) Fasc. I—X1IX @ /6/ each ee Beale’s Oriental Biographical Dictionary, pp. 291, 4to., thin paper Dictionary of Arabic ‘Technical ‘erms, and Appendix, Faso. {—XXI @ 1/ each ak ४ 4 guns i-Rashidi (Text), Fasc. I—XIV @ 1/ each Fibrist-i-Tusi, or, Tusy's list of Shy’ah Books, (Text) Fasc. I—IV @ fl2/each .. ध ० Futéh-ul-Sham Waqidi. (Text) Fasc. I~IX @ /6/ 6802 .. ‘a Ditto Azadi, (Text) Fasc. I—IV @ /6/ each (५ ध vs Haft ^ बाहा. Ilistory of the Persian Mansawi (‘Text) Fasc. I ‘ History of the Caliphs. (English) Fasc. I—VI @ /12/ each गवि Iqbalnaimah-i-Jahangiri, (‘Text) Fasc. [—III @ /6/ each oe Isabah, with Supplement, (Text) 51 Fasc. @ /12/ each oe + Muafsir-ul-Umara, Vol. I, Faso. 1—9, Vol. If, Fasc. 1—8 @ /6/ each .. Maghazi of Waqidi. (Text) Fasc. I--V @ /6/ each a ५ Muntokhab-ul-Tawarikh. (ext) Fasc. I—XV @ /6/ each 6 Muntakhub-ul-Tawaérikh (English) Vol. If, Fasc. [—V @/12/ each .. (Turn over.) o ६० © #> #> @ © ^“ @ 9 © =z र । mm DDO » POROKEPNOH NOR „= @ © @ © @ = = = bo 21 | | > © DAM @ “0 ^= RO += OO pad COQea ww) oo G3 @ ॐ 89 © | | | ९ 6 © @ ५० ® & &० @ ॐ ® @ ॐ ॐ @ wai ६७ © #> > > 6 @ {० ॐ @©@ CO MNOMOD ~क न्दम क ~ - +~ A Re ee ee ee Muntakhab-ul-Lubéb, (Text) Fasc. I—XIX‘@ /6/each oe Ra. Mu’ésir-i-’Alamgis{ (‘Text), Vasc. I—VI @ /6/ each ०७ 9६ Nokhbat-ul-Fikr, (‘rext) Fasc. I ee ee ee ee Nigém{’s Khiradnémah-i-Iskandari, (Text) Fasc. Iand Il @ /12/ €8 ५}, , * Buy 6188 1६१६०, on the Exegetic Sciences of the Koran, with Supplement, aj = ON @ CAwePr (Text) Faso. II—1V, VII—X @ 1/ each bs oe Bs Vabagét-i-N dgirf, (1७४१) Fasc. I—V @ /6/ each ag . 1 14 Ditto | (English) Fasc. I—XIV @ /12/ each .. ०, 10 8 Vérikh-i-Firds Sh4hi of Ziaa-al-din Barni (Text) Fasc. I—VII @ /6/each 2 10 “~rikh-i-Baibaq}, (‘Text) Fasc. I—1IX @ /6/ each ee . 8 6 Térikh-i-Firozsbéhi, of Shams-i-Siréj Afif. (Text) Fasc. I-IV @ /6/ each 1 8 Wis 0 Raémin, (ext) Fasc. I—V @ /6/each.. oa ०५ 1 19 Zafarnémah, Vol. I, Fasc. I—IX, Vol. II. Faso. I—VIII @ /6/each.. 6 6 Tizak-i-Zehéngiri (English) Fasc. I ०९ ‘is . O 12 -ASIATIO SOCIETY’S PUBLIOATIONS. 1, Asiatio 1१४७४08 88, Vols. VII, IX to XI; Vols. XIII and XVII, and Vols. XIX and XX @ /10/ each .. Rs. 80 _O Ditto Index to Vols. I—X VIII ७ as, 6 0 ॐ, 2४008717 08 of the Asiatic ar from 1866 to 1869 (incl.) @ /4/ per No. ; and from 1870 to date @ /6/ per No. 3.- JounnaL of the Asiatic Society for 1843 (12), 1844 (12), 1845 (12), 1846 (5), 1847 (12), 1848 (12), 1860 (7), 1851 (7), 1857 (8), 1868 (6), 1861 (4), 1864 (5), 1865 (8), 1866 (7), 1867 (6), 1868 (6), 1869 (8), 1870 (8), 1871 (7), 1872 (8), 1873 (8), 1874 (8), 1876 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882 (6), 1889 (6), 1884 (6), 1886 (6) 1886 (8), 1887 (7). @ 1/ por No. to Sub- acribers aud @ 1/8 per No. to Non-Subscribers, N. B. The figures enclosed 8 brackets give the number of Nos. in each Volume. 4. Centenary Review of the Researches of the Society from 1784—1883 .. 8 0 General Cunningham's Archwological Survey Report for 1843-64 (10४ No., J. A.8&. B , 1864) ee ee oe ee ee l 8 ‘Jheobald’s Catalogue of Reptiles in the Museum of the Asiatic Socicty (Extra No., J. A.8. B., 1868) _—- za - + 1 8 Catalogue of Mammals ९०१ Birds of Burmah, by E. Blyth (Extra No., J. A. 8. B., 1875) a ०* ee ०५ ०, 8 0 Sketch of the Turki Language 88 spoken in Eastern Turkestan, Part II, Vocabulary, by RB. B. Shaw (Extra No., J. A. 8. B., 1878) wee 8 0 Introduction to the Maithili Language of North Bihér, by ७. A. Grierson, । Part J, Grammar (Extra No., J. A. 8. B., 1880) a Det. ok 8 Part IK, Chrestomathy and Vocabulary (Extra No., J. A. 8. B., 1882).. 3 0 6. Apis-ul-Musharrahin 92. ee ee se ee 8 0 6. Catalogue of Fossil Vertebrata ee oe ee oe 38 0 7, Oatalogue of the Library of the Asiatic Society, Bengal ee o ॐ 8 8. Examination and Analysis of the Mackenzie Manuscripts by the Rev. W. Taylor ee ee ee J ee ee ee 2 0 y. Han Koong Tsew, or the Sorrows of Han, by J. Francis Davis o 1 8 10. प्रा 6४-०१-§ कनः edited by Dr. ^. 8 prong 8vo. oe °> 1 0 11. Indyah, ४ rire ee on the Hidayah, Vols. IT and IV, @ 16/each .. 82 0 12. Jawami-ul-’ilm ir-riyayi, 168 pages with 17 plates, 4to. Part I oe ॐ 0 18. Khizénat-ul-’ilm [ 8 । ee ee ee eo 4 0 14. Mahébhérata, Vols. IfI and IV, @ 20/each_.. oe ० 40 0 15. Moore and Hewiteon’s Descriptions of New Indian Lepidoptera, Parts I—III, with 8 coloured Plates, 4to. @ 6/ each a ०» 18 0 16. Purana Sangraha, I (Markandeya Purana), Sanskrit oe oe 1 0 17. Sharaya-ool-Islam ee ee eo ee 1 oe 4, 0 18. ‘Libetan Dictionary by Osoma de Kiros es ee ee 10 0 29. Ditto Grammar ” 99 ee ee ee 8 0 20, Vuttodaya, edited by Lt.-Col. G. K. Fryer ee oe oo 2 0 Notices of Sanskrit Manuscripts, Fasc. I—X XIII @ 1/ each oe 23 U Nepalese Buddhist Sanskrit Literature, by Dr. BR. L. Mitra .. 6 0 N.B. All Cheques, Money Ordors &०, must be made payable to the ५ ५०५०५०७१ 8४६० Society” only. धनि BIBLIOTHEGA INDICA : A (PoLLEcTION OF PRIENTAL Works PUBLISHED BY THE 4914716 SOCIETY OF BENGAL New Serizs, No. 745 a 4 4 ष) 0. त Pea COE 6S os ॥ | ioe 4. 11 q [10 - | >. ap M 888888६ rt Z ee © न “ites शः ts न्यायकुसुमाश्जलिप्रकरणम्‌ न्याया चाय्परदाङ्गितस्नौमदुदयमाचाग्यविर्चितम्‌ ` RUAN TTT TTA -मकरन्दोद्भाठित THATS TRA ATT TY NYAYA KUSUMANJALI PRAKARANAM EDITED BY MAHAMAHOPADHYAYA CHANDRAKANTA TARKALANKARA. ‘VOLUME I. - FASCICULUS IV. f CALCUTTA : PRINTED AT THE BAPTIST MISSION PRESS, AND PUBLISHED BY THE ASIATIC SOCIETY. 57. PARK STRBET. 1890. = as ~< ~ a ~~ SE अ = १ ऋ = अ स a क SS ee LIST OF BOOKS FOR SALE aT THE LIBEARY OF THE > PociETy OF BENGAL, No. 57, PARK STREET, CALCUTTA. ` ABD OBTAINABLE FROM THE SOCIETY'S LONDON AGENTS, MESSRS. TRUBNER & CO. 8&7 ^ ब 59, Lupeate प्रान, Lonpor, K. C. BIBLIOTHEOA INDICA. Sanskrit Series. . Advaita Brabma Siddhi, Fasc. I—IIT @ /6/ each $ Rs. Agni Purépa, (Sans.) Faso. 1I—XIV @ /6/ each ०* ०५ Apu Bhéshyam, Fasc. IT रर , ee ae ee ee Aitareya Aranyaka of the ue Veda, (Sans.) Fasc. I—V @ /6/ «a0... Aphorisms of 86९1198, (English) Fasc. I ह भ és Aphorisms of the Vedanta, Sans.) Fasc. VII—XIII @ /6/ each me Ashtaséhasriké Prajyfpéramité, Faso. I—VI @ /6/ each .. 4% Afvavaidyaka, Faso. I—V @ /6/ each he “a ee Avadéna Kalpalaté by Kehemendra (Sans. & Tibetan) Vol. I Fasc. 1—2 @ 1/ ee ¢@ ee ee oe ˆ ee Bhamati, (Sans.) Fasc. I—VIII @ /6/ each. ४ oe Brahma Sitra, (English) Fasc.I.. és os 3 Brihaddevaté, (Sans.) Fasc. I 9६ ०७ ०७ Brihaddharma Paorénam, Faso. I—II @ grat ae ति Bribat Arapyaka U ॥ (Suns.) Fusc, VI, VIE & TX @ /6/each .. Ditto (English) Fase. II—II1 @ /6/ each ˆ ०, श Brihat 89५01४6; (8818. ) Faso. II—III, V—VII @ /6/ each.. os Chaitanya-Chandrodaya Nataka, (Sans.) Fasc. 1I—III @ /6/ each a Chaturvarga Ohintémani, ( Sans.) Vols. I, Fasc. 1—11; II, 1—265; III. Part I Fasc. 1—18, Part II, Fasc. 1—4 @ /6{ each ae os Chhéndogysa Upanishad, (English) Fasc. I ve | Dafarups, Faso. II and 111 @ /6/ | Gobbiliya Grihya Sitra, (Sans.) Fasc. I—XII @ /6/each .. ra Hindu Astronomy, (En glish) Fasc. I—III @ /6; each 9 भ Kéla Médhaya, (Sans.) asc. I—IV @ /6/ ee ee ee Kétantra, (Sans.) Fasc. I—VI @ /ig/each.. ६ ति Kathé Sarit 8 (English) Fasc. I-XIV @ /19/ each .. त Kaushitaki B ax sea Upanishads, Fasc. II ee oe ue Kirma Puréna, (Sans.) Fasc. I—-IX @ /6/ each “% ४ Lalita-Vistara (Sans.) Fasc. II—V1. @ /6/ ह ee ia Lalita-Vistara, (English) Fasc. I—III @ /12/ each oe ae Madana ६711619, (Sans.) Fasc. I—VI @ /6/ each & सि Manutikaé Sangraha, aa Fasc. I—III @ /6/ each aia ‘a Markandeya Purana, (Sans. Fasc. 1V—VII @ /6/each = ०, ४ Markandeya Purépa (1.06. ) Faso. I—II @ /12/ each ee ee Mimaysé Daréana, (Sans.) Fasc. II—XIX @ /6/ each ०७ न , कव ६२०2९ Pancharétra, (Sans.) Faso. 1 ४ ‘ee ०9 ध Nérada Smriti, (Sans.) Fasc. 1—III @ /6/ oe ०७ és Nayavértikam, (Sans. } Fasc. I ०७ ee os is Nirukta, (Sans.) Vol. 1, Fasc. IV—V1; Vol. II, Faso. I—VI'; Vol. III, Fasc. I—VI; Vol. IV, Fasc. I—VII @ /6/ eack Fasc. és a9 Nitisara, or The Elementsof Polity, By Kimandaki, (Sans.) Faso, II—V @ (4 ee ee ee ee ee का (Sans.) Faso I ee oe ec ee ays Darfana, (Sans. ) Fasc. III ee eo ee ee Nyéya Kusaménjeli Prakarapam (Sans.) Vol. I, Faso. I-IV @ /8, each Parisishte Parvan (Sans.) Faso. I-IV @ /6/ each ४ oe (Continued on third page of Cover.) @ ^= € += © @ 2 © @@ ^= 89 रॐ @ + @ >> oon HO @ = © @ ® @ @ = |= ।=* DDH @ ©@ ©@ ॐ ^~ ~ कै [ @ wo 12 pot @ @ @ Oo &8 ®> @> ® @> ©> ^ > @ 28 @> 9 © @ puns @ ० © © @ tir 1 lo 18 | 1 `` तोये कपः ene न तावद्‌ नुमानम्‌, waa: सह सङ्कतिवदविना- भावस्यापि ब्रहौतुम शक्यत्वात्‌ | शक्यत्वे वा, सङ्गतेरपि तथेव सुयहत्वात्‌ | व्यक्तिमाचषूपेणाविनाभाव इलि चेन्न, व्यक्तित्वस्य सामान्यस्याभावात्‌। भावे वा, तद्‌ा- --- -----~---- - चेत्‌ । न । परतन्त्रलं हि न परसमवेतलं, शब्दादिना व्यभिचा- रात्‌ । मापि तज्निकूपणधोननिरूपणतवं, अरधिद्धेः । नापि परस्मिन भाषमानएव भाषमानले, साध्या विग्रेषात्‌ । Oaarsta व्य्षाजितं जातिलादित्यनुमामाद्रोलाश्रयव्यक्गिन्नानमिति भावः। व्याञ्भिरपि शरक्रिरिव व्यक्नोनामामनधाश्न याद्या इत्यार। श्रनन्ताभिरिति। ्रथेकरूपावच्छेरेन व्यातिगहस्तदा शक्िग्रहोऽपि तथेवाख्खिल्याहइ | mya वेति । गोलस्य व्यक्षाज्चितलव्याैः परधमेतावशाद्गाय- क्रिलाभः खादित्यादइ । वयक्रिमाजेति । aenfaaaenfac म व्यक्ित्वमनुगतं विना प्रयेति, न च तव्लातिः, (जातेरपि व्यक्रिलवादित्धाद | व्यक्ितेति । उपाधित्े तस्यदौषमाह । भावे वेति। व्यकिमाज्रलाभेऽपि व्यक्िविग्रेषामाखेपात्‌ * तप्रतौत्यनु- पपन्तिरित्ययेः | + afafatemtaarg,—rfa कार । य्यक्तिविेषागपेखा,- इति We | (९) aanfefa अचर जातिपदाचं विवेचने aufeqaad Ferrera | (२) नातेरुपौति गोतवतलवाद्युपाभिश्क्तोमूत गोत्वशत्तिव्यक्तित्वश्य नातित्वे जातावपि नातिङत्तित्वाभ्युपगमेऽपलिडान्त इति ara: | 87 Reo कुघमान्नणौ लेपेऽपि -विशिवानाधेपात्‌ । areata त्रा तथेवात्तु, fanata 7 सक्गतेरविराधादिति* | अर्था प्र्रिरा- aq इतिं चित्‌ 1, म aw विना क्रिमनुपपं! जनिरिति चेल, 'तजाशाकुत्पाददशायामपि TTA तन्नापि न व्यक्तिमाजं विनेति चेन्न, माजनाथेभावात्‌ । ne मतु पचधर्म॑तावलशाट्य क्कि विशेषः सिष्येदित्यभिमेव्याङ । वाच्यल- aitfa । यदि व्यक्रियेमोपखिते arfiracr गोलेनोपख्विते ग्रहन ग्रोऽपि खादित्ययः । van, पच्धर्म॑तावलखा दिगशरेषस्य भानेऽपि (१ विश्रेषसेनो पस्ितिने स्यात्‌, श्रसुमितेर््यापकतावच्छेद कप्रकारकल्व- जिथमादिति भावः। ate विना नातिरनुपपन्ना तामाशिपतौ- त्याह | श्र्थापन्तिरिति। तज्ाशेति । ate विनाऽपि गोलवस्लो- करोद्यातरप्रतौतेर्ना सुपपन्तिरिव्धथेः । (रयद्यप्येकव्यक्रिनाश्रा शुत्याद- दभरायामपि जातिरस्ि, तथापि व्यक््वरमख्छेवेति न व्यकिमाजं fart जातिरसोल्याइ । तथापौति । माजरा fe नागेष- + सककतेरविद्येषादितिः- इति "1 । † अधा परत्तिरूप दति चेत्‌,ू--दति ae | ‡ खलतिं विना,--इति ate | oe em ee ee क ~ ee ~न ~ ~" --~ ~ गन (१) विशचेषनेति गोत्वादिने खयः | (२) जाह्करौ नेति गोत्वं गवाविषयश्चागविषव carly लदुक्षशेवेब्ेः | xa इति aerate: | (a) wacrafgattarey बद्यपोवि | दिलौयः wae: | २९९ व्यक्तिन्नानमन्तरेण जातिन्नानमनुपपन्नमिति Gay, तद्‌- भावेऽप्युत्यादात्‌। alas विना जातिविषयता तस्यानुपपन्नेति* चेन्न, णवं तद्योकन्नानगाचरतायां किमनुपपन्नं किं प्रतिपादयेदिति! । व्यक्रिः, एकव्यक्िनागरेऽपि गो्वारेन्चामात्‌(८। नापि व्यक्रिल, तहि म जातिर्क्रदोषात्‌, उपाधितवे तु व्यक्रित्वेमो पख्ितसवव्यक्न्यया- नुपपत्तिगरहवच्छक्रिग्रहोऽपि † स्पादित्याहइ । artis । तदभा- बेऽपोति । (र गोभिन्ञभावतेन गां ९ विनाऽपि तया गोवच्चानाश्वु- पगमादिव्यथैः । एवं तर्होति । व्यक्तिं विना जातेरज्चानात्‌ केवला जातिननापश्ितेति जतिलबिशिष्टएव ¢ पदानां शक्रिः fafier- + जातिविषयता खनुप्रपन्ना,-दवि are | t fa aw प्रतिपादयेदिति,--दइति are | t aeaefmaytsta,—axfa ate ee | § atfafaite रव,-दति ate 1 aifafafas रखवः-इति ate | — (र) wrnifefe araraata बोध्यम्‌ | (२) atfaafa यद्यपि तेनेकवित्तिवेयत्वमप। छतं तश्चमुपदमेव wha, तथापि थक्तेर्लागान्तरमपि तदा नाखलीच्यस्यापि तत्रिर्स्यत्वमुक्तम्‌ | वक्ततो व्यक्धिन्नानकारत्वश्ङ्खयं, तच च तुच्यग्रइसामयीकल्वात्‌ तदमव ऽप्युत्पादारितो युक्तः । (9) गाभिति ater विनाऽपीचचे | RER कुषमान्ननौ = जातौनामन्वयातुपपन्या व्यक्िरवसौयते इति चेल, परस्यराश्यपसङ्गात्‌ | जामानन््ेऽप्येकच विशिष्टे तत्रं विहाय गोत्मादाय गोत्वविशिष्ट ग्रक्धमिति शज्रियहात्‌ water: ग्क्धलाद्यत्‌ किथिरेको- पादानेऽपि गारूपादानानल्लोपादानाशक्यत्मेको पाडानेऽनध्यवसायो- वा, व्यङ्िवाचक * पश्चादिपदवदु पपत्तेः । वस्तो मानुमानार्थाप- freat afwers: ) न डि, aa eat at गोत्वं त्र aati a, यदगोत्वं सा व्यक्किरिति वा, व्याश्तिव्येभिचारात्‌ । नापि जातिलं व्यह्वाजितवे fay, ("जा तिलस्य पदादजुपश्धिवेः। तथात्वे वा, जातिरिति वेेव † afm: नित्धानेकखमवेतलश्य जातिलात्‌ | व्यह्ेख्चापदाथेतवे विभह्वयेसंख्या कमेत्वादेव्यक्षावमन्वयः स्यात्‌ | gféa- भक्तीनां प्रह्त्यर्थान्ितखाथेवोधकलस्त्र व्ुत्पज्निसिद्धवात्‌ । न ख प्रहनतितात्पम्येविषये £ तदन्वय्यत्पन्तिः, wouter: | एवं तरिं गामानयेत्ादौ भातेरानगयमाद्ग्बयातुपपत्या जातिश्र- परेन afawena । अतएव व्यक्तेः परहतिप्रतिपाश्चले fare * रकवाचक,- दति कार | † जातिवित्तिषेयेव,- इति ate | { जिव्यानेकव्यक्धिः--दति we | $ प्रज्षततात्पग्धैविषये,- इति ate | (x) भातिलवस्येति ग च प्रकारान्तरात्तदुपख्ितिः, तस्यावान्यैनिकल्वात्‌; afagaw साब्वजिकतया शल्विरेवेति ara: | feate: सार्वः | २८५४ स्यादेतत्‌ । प्रतिबन्धं विनाऽपि पश्धभ्पतावलात्‌ यस्तव सङ्गच्छत द्याह । जातौनामिति । afm सति wera afer व्यकरिमादाय जातिन्ञानमिव्यन्यौन्याश्रयं- इत्याह । परस्परेति । Cage: खार्यादन्येन रूपेण शाते wer, aay ws गङ्गापदखेव । म च॒ गोलादन्येन पेण व्यकरर्‌- पञ्ितिः, fay गोलेनेव । म च वयक्तिेनं तदु पसितिः, ate दाद्‌ व्यक्भिवप्रकारकवृद्यापन्नेः। (Oat पक्र, गौसिष्टतौत्यादौ जातेरणन्वययोग्यते व्यक्रेरलाभप्रसङ्गख । (रुतस्माटेकविन्िषेधलाशन वयक्तेराकेपः, किन्तु विशिष्टे शक्रिरेवेति भावः! गतु जातिश्क्रतया wed पटं प्रथमं जातिं बोधयति, अनमर wefan व्यक्तिम्‌ । एवश्च जातौ war whe बोधिका, व्यक्तौ तु खरूपसतौ । यथा लिङ्ग वद्धिसामान्ययाप्ततया wa तदिगेषव्याप्नतया^ऽनवगतमपि वस्तुगत्या ग्यापकं गमय- तौत्याश्रयवामाद | स्यारेतदिति। प्रतिबन्धं विमा प्रतिबन्ध विना | ` * वातिकतया,--दति qe | (९) गयु परेख afm विनाऽपि नातिद्धनाभ्युपगमात्रान्धोन्धाश्चय- इत्दचेराद aaa इति | (२) गन्विदमप्रयोजकम्‌, अतरव नोलोघटद्रयादो तयेव ल्तशेतखर- सादाह गा पश्येति । यद्यपि यष्टौः परवेग्रयेतिवह्ञक्ला सम्भवत्रेव तथापि गोपदाद्यक्तिमादायेव भातिङ्धतेरगुभूयमानलादिगि afata ग सद्लेति भावः| (१) तदिदमाह वस्यादिति। Ree कुखमान्ननौ wat few fare पय्येत्रस्यति, तश्रा सङ्गतिं विनाऽपि शब्दः श्क्किविशेषा हिग्रेषे पय्येवस्यति, सरवाघ्ेप- इत्यु छते इति चेत्‌ । न तावत्‌ प्रतीतिः क्रमेण, अपे- waren face व्यापारायेगात्‌ | जातिप्रत्मा- यनम्रपेष्ठते इति AW, at तदि शन्द्श्क्तिकल्यनया+ लावतैत्र. तत्सिडेः। ओमिति चेच, स्यक्यनासम्बनाग्रा- ज्ञातिप्रतीतेरसम्भव्रादित्युक्कत्वात्‌ । प्रमाखान्तरापात- WARTS | सरणं तदित्ययमहाष दति चेन, अननु- ee त~ श्रक्किविश्रिषात्‌ खरूपसद्यक्रिशक्रः। एवं पदाट्युगपदेव जातिव्यक्ति- ज्ञानं स्ादुभयश्नामसामम्यारृत्तवादित्याइ। म्‌ तावदिति | बहि wea ada जआतिग्रक्रतया md पदं! जातिन्नाभमपेचते इति क्म द्व्या । जातौति। यदि जातिन्नानं व्यक्निश्चानद्ेतुस्तदा किं afiamet 2 जतिन्चानादेव व्यक्किश्रङकिं विनाऽपि तजन्नानोपपन्ते frre) कतमिति। area eet शक्रिः, जातिन्चाममेव व्यक्ति च्ानद्ेतुरख्ित्याहइ । ओमिति | ered, यदि ग्यत्वविषयं जाति- ज्ञातं wre वेवरमित्याइ । व्यक्रोति। किं चेवं afin प्रदा- नामकरणते ofan मानामर warfare प्रमाणेति | जाति- श्ागकरष्यकमपि ग्थद्िन्नान समरणं नानुभव इति म तक्मानान्र- मित्याइ। खरणमिति । एवं गामानयेति वाक्पादमशुगतगोवयक्व- + शब्दद्मक्िभेद कव्यनया,--दति ate | † पद,-- इति afe ate ye | हितीयः eam: | Rey मूतामन्बय प्रसङ्गात्‌ । अर्वेकेव प्रतौति चेत्‌, सतं तरि शक्तिमेदकल्यनया* | रवश्च यथा सामान्यविषया शरक्तिरेकेव ati wastes, तथा साभाश्याश्रधा सङ्गतिस्तदतिं पय्थवस्येदिति | = न ~~न ~. ~~ ee re = ~ मसुभवप्रशङ्ग इत्याह | (\)श्रननुग्धतेति । we तरिं जातिव्यक्रि- विषयेकेव सौरभयश्कतिसा पयेत्या शंकते । अस्िति। उभयविषवै- कशषहवेकन्ञाभोपपक्नौ शक्िदथकंण्पनं व्यथैमिति परिहरति | हतमिति । मनु मा गख्छक्रिमेदकण्पमं, भवतु सङ्गतिर्येका, तयापि कथं प्रतसिद्धिरित्यत श्राह । एवश्चेति | var पटलधा- मन्यविषया पटपदस्य श्ज्नि्येक्रौ पथेवस्डति म तु तच एचक्‌- शक्तिस्तथा श्ब्डाजित्यतयेऽपि शष्दवसामान्य्येव wih: yng धाचंकलष्यवदार करोति, म तु परशब्दस्य जातिवाचकलं wafers: | TO 1 RE * afavaneuaa,—efa ate | † वथा पटश्क्षावसामान्धाञ्रयेव wie: went aemegayic कशोति, नतु शब्दस्य,-इति ate | (१) अननुभूतेति ana इति te: ¦ अपरः शब्द प्रकारे ere | ee ee ST ee Red कुचमान्नणौ आभाकराख्तु व्यक्तौ जातिरलसुगभिका विधेषिका waearet चेति नाद्र विगरेषणान्यायेन शेव वाच्या । न च जातावपि व्यङ्धिरेव विशेष इति नाग्रडौत विगरेषणान्यायोव्यक्नावपौोति वाच्यम्‌ | जातेः खतणएव ग्धाद्न्तवात्‌। अन्ययाऽन्योन्याश्रचात्‌ | सखतोव्याटन्ल स Worf anu सस्मिन्‌ व्धाटत्तधोजनमक- aq | व्यङ्किधौस्त जातिग्रक्नादेव पदात्‌ । गोपदं डि नियम- तो जातिव्यक्तौ बोधयति । awe जातिश्रक्किन्नागमेव सहकारि- करूपयते शाघवादावश्यकलाञ्च । न तु यक्ति्रक्षिन्नानं, गौरवात्‌, आतिश्रङ्िन्नाने खति तज्ज्ञानं विना afin विखन्नाभावाश्च | यथा परेषां पदार्थेश्रक्कादेव पदादण्वयधोः । यदा, जातिश्रक्रिन्नाना- ब्लातिश्चानं जायमानं व्यक्िमपि विषयोकरोति । यद्येन विना न भाषते, तजृश्चानद्ेतोखद्ोधकल्नियमात्‌। अन्यथा, जातिमपि न awa । तसाद कविन्िवे्वनियमाव्लातिन्नानाथं कपना wie wfwafa न्नापयति। नच, जातिं विनाऽपि परव्यक्लादिनाऽपि व्यक्गिन्नानादन्येव व्यक्निन्नानसामयो, जातिविगिषटज्ञानं draw ee मी * अमकखवभावत्व,- इति ate | (x) व्ि्ेषिशमते व्ाढत्तिबुढडिसिडोवियेषनामा wer पदाधाऽतति | स च fetes सामान्यविशेषः qaafaittwa |) सामान्यविेषो- ग्र्यत्वादिः। स weagafugrata: सन्नेव व्थाढत्तिबुञेरपि हेवु- fafa) अन्यविेषस्त नित्बर्यमा्रङत्तिरेकमाज्रगतश्च | ख तु wuz arn इति faut |] feata: Wag: | २९९ पकसामयोखमाजादिति वाच्यम्‌ । जातिष्यकश्षोः प्रत्यश्षादिना बोधे सामयोभेदेऽपि ungated जातिगशकरिन्नानच्येव हेतुत्वात्‌, लाघवात्‌ । तत्सत्वे तच विलम्बाभावेन सामय्यम्तराकक्पमाञ्च | म चेवं व्यक्रिञ्ञानस्य * शक्यलात्तदिषवत्वाष्ञातिवद्ाक्रिरपि शक्या स्यात्‌, यदिषयतया mat wma शक्रिरूपयोगिनौ त्येव विषयतया शक्यतावच्छेद कस्य शक्यत्वात्‌ । एवं च जातिव्यज्रिन्ना- मजनकलाद्‌भयचापि पद्शक्रिः, Me तु सा WAT हेतुः । mua कुश्रक्रिखौ कारात्‌(९) | उच्यते । शक्येन्नाने विषयतया † जातेरवच्छेदकलं व्यक्रिमा- दायैव श्ञायते, नतु केवलायाः, व्यक्तिं विना जातेरज्ञामारिति जातेरवच्छेदकले माग्टहोतविरशेषणणन्यायाद्यकेरवच्छेदकत्वमावश्छक- fafa wart विषयतयाऽव च्छेद कलाष्नातिवह्यक्तिरपि शक्या । यदा, प्रथमं व्वहारानुमितव्यक्तिज्ञाने पदानु विधानात्पदं शक्र मित्यवघारयति। न तु जातिज्ञान, व्यवहाराह्ेतूतेन तदा तस्या- नुपस्ितेः | पञ्चाडेव्याटत्ययेमनुगमायेश्च जातिरपि तदिषय इति मानान्तरेण शाला जातिन्ञानेऽपि तत्पदस्य कारणतां प्रत्येति | तथा च व्यक्तिश्रक्रिन्ञानमपि कारणम्‌ । न च जातिश्रक्रिञ्चानेनान्यया- सिद्धिः, व्यक्रिज्ञानकारणएतामुपजोव्य जानिन्ञानकारणतायह इति a. * म चवं ज्ञामस्य,-द्ति ae | 1 ष्रक्ति्चाने,-दइति ate | वालन (x) [यच शक्तिग्क्ि, परन्तु शाब्दगोधे तस्याः कारणता मासि, aaa कुजशक्तिरित्येके। यत्र खरूपसव्धेव एकिः कारणं नतु Wat, तत कुछग्क्तिरित्यपरे।] 38 ज ee EE SE TR eee, ee ee २९८ कुसमाघ्नली न च नित्या श्रपि वणाः खरानुपूव््यादिदौनाः पदार्थैः सङ्गम्यन्ते*। न च तदिशिष्टत्वमपि तेषां नित्यम्‌। तस्मात्तत्तज्नातौयक्रोड्निविष्टाखव पदाथाः! पदानि च संबध्यन्ते नातेऽन्यथेति नेतदनुराधेनापि शब्दस्य नित्यत्वमाशङ्नौोयमिति । यदा चः aura न नित्यास्तदा+ कैव कथा पुरुष विवक्षाधौनानुपृव्यादि- ~~ ----- ~~~ ~ ee ~ ~ ~ +न ee ~ - ee = न म~ = उपजोव्यविरोधात्‌। श्रपि च, पदस्छ व्यक्तिन्ञानाथं शक्यन्ञाने विषय- तया व्यक्रेरवच्छेद्‌ कल्माचं कल्पयति, लाघवात्‌ | जातिविषयविषय- लाद्धाकिविषयतस्य ज्ञान वित्तिवेद्यलेनावश्ये शोप्रो पख्ितलात्‌ । न तु जातौ शक्तिं जज्ञानं कारण्णन्तरं वा तदवच्छेदकं कल्ययति, गौरवात्‌, श्र ज्तियदकाले तेषां कन्नो यो पस्थि तिकल्वाच्चेत्यस्मत्पिद्चरण्णः | carat वशेनित्यतापक्तेऽपि पदानित्यतया सङ्गतिरविणष्टे- are: न चेति । खरोष्वनिस्तन््मतेऽप्यनित्यः। न दि तावद्केमात शक्तिः, yA ततोऽ्परत्ययाभावादिल्याुपूर्वी विशेषविणिष्टे qa शकिः । सा चेकवर्ण॑न्नानानन्तरश्चानविषयत्वमपर वणेस्य | ज्ञानं चानित्यमिति तर्घटितं पदमपि तयेत्ययेः। श्रमिमतसुपणंदरति। * ayat स्युः दति are | † क्रोडौकता ख पदाथः, इति ate | करोड़निविद्छा खवा्थाः-- इति mite mite | { afe,—xfa ate | ऽ वणौ खवानित्यस्तदा+- दति ate | हितीयः स्वकः | Ree विशिष्टवणेसमृरूपाणां पदानां, कुतस्तराश्च तत्समूह- र चनाविशेषस्व भावस्य वाक्यस्य, कुतस्तमां तत्समूहस्य वेदस्य+। परतन्त्र पुरुषपराधौनतया प्रवाहाविच्छेदभेव नित्यतां ब्रूम इति चेत्‌। रतदपि नास्ति, सगेप्रलयसम्भ- वात्‌ अहाराषस्याराराचयपुव्वेकत्वनियमात्‌ कम्भणां वि- षमविपाकस्मयतया युगपदुलिनिराधानुपपत्तर्वणा- तस्मादिति | नतु कूटस्छनित्यतां वेदस्य न ब्रूमः, किन्तु प्रवाहावि- च्छेद रूपामित्यार । परतन्तेति । (“तष्नातौ यागुपूर्वीश्नानजन्यवव्या- प्क्ञानविषयलं(९ परतन्पुरुषपरम्यराधोमवम्‌ । तथा YATE बेदाभिकरणएत्व्याप्यतवमेव वेदस्य मित्धतेत्ययंः । प्रणये बाधकमाह | श्रोराचस्येति | साग्रतिकाशोराजे तथा दशंनादिव्यथेः | विपाकः सहकारिलाभः । वणादरौति। वणोत्राह्मणदयः तेषां eae # gaat तत्समूहस्य वेदस्य,--इति नालि ate are | (x) जु पुन्भविष्छेदेऽपि aque पररतन्एदषपरम्यसराधोनत्वलम्भवान्र तावन्भाचे प्रवाहा विच्छेद सिडिरित्यन्यया व्यावष्टे वव्नातौयेति | fez सर्गाद्यवेदस्य तव्लातीयानुपुर्व्व ज्ञागजन्धत्वामावादय्या्य- fafafafa art | | (२) च्चागविषयत्वं त दस्वमि येः । Roe gaat दिव्यवस्थाऽनुपपत्तः, सम यानुपलमो* शाब्दव्यवदार- विशापप्रसक्गात्‌, घटादि! संप्रदायभक्गप्रसङ्गाञ्च कथ- aafafa भेत्‌ । उच्यते, वषा दिव्रद्वेपाधिदेल्तिराधः सुषुत्िवत्‌। उदिदुशचिकवदणा मायावत्‌ समयादयः Wee बराह्मकारिमातापिद जलेन, घर्गादौ तदभावात्‌ खा न श्यादित्ययैः। wifzvergatfedya | घमयेति । सर्गादौ प्रयोच्यप्रयोजकटद्ध- व्यवदाराभावाच्छब्दसदङेतयदडो म स्सादित्थथैः। सवग्रब्टानामग्रोत- खहेततये्चरे शब्दतोऽपि ब्युत्पादमस्याश्क्धत्वादिति भावः | घटा- fifa । श्मदायः प्रवाहइस्तख्य भङ्गो faa! यथा चटादिः कियते, agreed दित्यर्थः । ववौदिवदिति। Yatret वर्वीदिगपूर्वकत्मे era चथा ce ` दिभेदसंसगेभेद उपाधिष्षयाऽहशोराचपूरवंकतेऽदहोराबस्य aa भवो- जाद्चाष्डस्य fwfrare: वणएवोपाधिरित्यरथैः । सुषुप्तौ यथा केशां युगपज्िरोधस्थाऽन्यजापि ख्ादित्याइ । टन्तिरोध- दति। यथा तप्डुलोयट्िकयो ख्त्पूवेकलेऽपि आद्यौ तौ mea कि © समयामुपपक्नो,- इति कार Ato | † चटपटादि,- दरनादग्रपुरखकेषु पाठः। (१) वर्बादाविति वर्षाद्यदिने इनः | दितोयः erat: | ९०९ लत्पूव्वंकत्वमाचे farang’, अनन्तरत्पूवेक- त्वऽप्रयाजकत्वात्‌, वर्षादिदिनपुव्यैकतहिननियमभङ्ग- एगोमयाभ्यां भवतसया ब्राह्मणदभां तत्पु्वैकलेऽपि षगीादौ AMARA TAT HATTA eae | SEH । Heiter योजकाच्चधिष्ठातुरोचरस्धेव व्यवहाराऋमाया दि यवहारादिवं agit व्युत्पन्नः स्यादित्या । मायावदिति | विवादाध्याशिताहाराज्रस्यारोराचपूर्वकलं साध्यं श्रव्यवहिता- Was वा ? नाद्य इत्याह । तत्पुवंकलेति । पू्वसर्गाहोरा- चपूवंकलवेन (\प्रणयेऽपि साध्यसिद्धेरित्यरधः | मागधोऽप्रयोजकलादि- wre । अमन्तरेति । वषोादौति । तदिमं व्षीादिगम्‌ | मनु, शरदाद्दिनख वषादिनप्रवंकलं साध्यमसि, ग च राशिविशरषा- TREC साध्याव्यापकलम्‌ | म। aaa सति यदषादिन- gaa तद्राशिविशरेषावच्छिन्नमिति साधनावच्छिन्नसाध्यव्यापकलात्‌। तथापि राशिविगरेषावच्छिननतवं वर्षा दिनत्वस्य साधनस्य व्यापकम्‌ | श्र, यदा दिनत्वेन व्षादयदिमस्य वर्षादिमपू्व॑कल्वं साध्यते, तदा (रपश्धर्मावच्छिश्लसाध्यव्यापकोऽयसुपाधिरिति साग्मदायिकाः(₹ | * सिडङसाधनम्‌,- दति ae | 1 मायावि,- दति mates प्रतिभाति | (२) प्रलये परलयाभ्युषगमपच्षे | (२) पक्चधम्मेति वर्घादिनत्वरूपपक्षधन्भावच्छिननेव यः| (९) 1g व्वाचदिनय्ाडततो राष्लादिविद्धेवसंसंविश्चेष उपराधित्वेना- भिमतः। वदिदमुक् प्राक्‌, राश्यादिमेदसंसग॑मेद उपाधिरिति। | स द ह EOE SE eee ० कुखमाघ्नलौ वदु पपन्तः। राश्चादिविशेषसंसगेरूपकाले पाधिप्रयुक्तं fe तत्‌, तदभावर्व व्धाइत्तेः, तथेहापि सगोनुह- जिनिमित्तब्रह्माण्डस्ितिरूपकाखापाधिनिबन्धनत्वा- त्स्य * तदभावर्व MTA का VTA | न च तदनुत्प- चमनश्वरं वा, अवयविन्वात्‌। किञ्च, विवादाध्याखितवेनेतत्काल्लौनारो राजस्य पचते सिद्धषाध- नम्‌ । संसर्गाद्यतत्पचल्वे च बाधः | (\नाडहोराचत्वमवब्यवदहिताहो- ` राजपूवंकलव्याप्यम्‌, श्रहोराजटन्तिधमलात्‌, एतद दोराचलवत्‌, प्रकरे शख्यापि दृष्टान्तवाविरोधात्‌, साध्यवत्तया fafaqaea = * प्युक्कत्वात्तस्य,- इति च्ा०। ne Enna तथाच वर्षादिगत्वरूपसाधनाव्यापकत्वमप्याद्यदिने सम्भवव्ेवे्नु- श्नयमाविव्कराति खाप्मदाथिका इति । केचित्तु राशिवि्ेषवव्‌ पव्यैकत्वमचनो पाधित्वेनाभिमतं, AG शुडसाध्यव्यापकमेव,शर्दाद्य- दिनेऽपि तत्पून्यकत्वसस्वात्‌, TT न साघनव्यापकतद्मङ्ाऽपि, qufafea वर्षादिनत्व रूपस्य साधनस्याग्यापकत्वादि्ाङः | (९) पर्चविकल्यभिया धम्भपन्त्वमा दरह्ध परिरति न चैति | हेा- राजत्वं अहेराजमाचरत्तिधम्भ इयथः । तेन पत्तेकदेशस्यापि हनिमग्रग्थ सङ्कतिः | खन्ययेतद्धम्म विधेषस्यापन्त्वे दान्तस्य तदकरेपर्वाभावाव्‌ असङ्गतिः स्यादिति ध्येयम्‌ । न चेवं हेतुपच्च- वावन्डेदकयारमेदो ग्रतः सिद्धसाधनेति are, तदिशेष्यकोदे- इ्यप्रतीवेरसिदधेरिति | | दितीयः खवकः | RoR हत्तिनिराधस्यापि सुषुष्यवस्थावदुपपत्तेः । न छनि- यतविपाकसमयानि कम्मे।णोति तदानीं* छत्लान्येव भागविमुखानि। न wana: कथिद्धोगानाम।, विराधात्‌। कस्तं तदानीं शरौरस्योपथागः{ न॑ प्रति न कञ्चित्‌। तरिं किमथमनुवर्षतेः उक्षरभेागार्थ, चष्छुरादिवत्‌। प्राणिति किमर्थं 1 आआक्षप्रश्राससन्ताने- नायुषोऽवस्थाभेदाथैम्‌ । तेन! मागविभेषसिदेः। रक- तन्लादिति वाच्यम्‌ । ("्रहोराचलसमामाधिकरणत्यन्ताभाव- प्रतियोगित्वस्योपाधिल्वात्‌ । (रम च ब्रह्माण्डस्य भित्ते साधन- व्यापकोऽयमुपाधिरिव्याह। म चेति। ठत्तिनिरोधसयेति। यया सुषुप्तौ विषमविपाकसमयान्यपि कमौणि युगपन्निरदटन्तौनिं (शप्रतिबद्धभोगजननानि, तदत्तदाऽपौत्यथैः 1 श्रायुष दति i om तदानः-दति are | + afagtatfaaa,—xfa aire | t भदे, दति Geo | (१९) अहोराचत्वेति अहोराचत्वस्य धम्मे wanda साधनाव्यापक- त्वमस्येति wary | | (र) न चेति न चाभित्यत्वेऽपि range तत्वालीनत्वमशोराचतव- रूपरसाधनव्यापकमेव धश्यकालेऽ होराचानभ्यपगमादिति वाय, स्थितिकाणपदेन सर्गाद्याहोराच्रव्यात्तस्य स्ितिकालविग्ेषस्यौ- कत्वात्‌ | (९) श्ासननककम्मेणां डत्तिल।मादसिद्धिरिति षिशोति प्रतिबङधेति | Ros Raareat wa तत्‌ कथञ्चिद्‌ पपद्यते न तु विश्वस्येति चेत्‌। अन- न्ततया,ऽनियतविपाकसमयतया, उप्रम्ी पमरहंकखख- भावतया च कम्मणां, विश्वस्येकस्य वा के विश्रेषोयेन तन्न भवेत्‌। भवति च सव्वस्येव सुध्रापः। कमेण न तु. युगपदिति चेन्न, कारणक्रमाय्षत्वात्‌ कार्यकर मस्य । न च खहेतुवलायातैः कारेः कमेखेव भवि तव्यमनियतत्वादेव । सब्व्यासवत्‌ । ग्रहाणां हि ऽन्धदा समागमानियमेऽपि* तथा कदाचित्‌ स्यात्‌। यथाकलाद्यनियमेऽपि। सबव्धमण्डलापरागः स्यात्‌। जिदाषसन्िपतवदा । यथा fe, वातपितिक्षेका- ाश्वयप्रकापप्रशमक्रमानियमेऽपि weet सनि- पातः स्यात्‌, तदा SHAVE, तथा कालानस्त- पवनमषहायौवानां सन्निपाते ब्रह्माणडदेहप्रलया- वस्थायां युगपदेव मागर हिता; चेतनाः स्युरिति का- Hara काशावच्छद आ्रायस्तदथेमित्यथैः । उपमर्येति । प्रतिबध्य- प्रतिबन्धकख्लभावतयेत्यथेः । सुखाप इति am: पाठः, छविनिदुभ्ैः सुपिष्तिखमा इत्यनेन कृतसम््रसार स्येव सुपेः षलविधानात्‌ | + Aut गमागमाभिवमेऽपि--दइति ate | + arerufaaa sfa,—x«fa are | t कालावनच्छेद उपथिरायुस्तदयमिव्ययः,- दति ate | कालावन्डेद- आयु, Ba कनाविग्रेबः, तदयेमि्ययेः,ः--इति ate | feata: शवक! | Roy विरेाधः† तथापि, विदेहाः कभ्मिख दति .दुषंट- मिति Aq किमच cad? मागनिराधवैच्छरौरे- न्दरियविषयनिमित्षनिराधादेव तदू पपत्तेः | इश्चिकतण्डुलोयकादिवदोदिव्यवस्थाऽप्यु पपद्यते | यथा fe, ठश्चिकपुव्वकत्वेऽपि शिकस्य भामयादा्ः, तण्डुलौयकपुव्वंकत्वेऽपि तण्डुलौयकस्य तण्डलकणा- दादयो वहिपुव्येकत्वेऽपि वडेररणेरा्ः, शवं घौरदधि- एततेलकदसलौकार्डादयः, तथा माजुषपशुगेब्राह्मस- पुव्येकन्येऽपि तेषां प्राथमिकास्तसत्कम्मी पनिबहभ्रत- भेदहेतुकारव । सरव हेतुः सव्येबानुगत इति सर्व्वेषां तत्सान्तानिकानां समामजातौयत्वमिति किमसङ्ग- तचापौति | क्मभि्भौगजगने रे दष्यावश्वोत्याद्यलादिव्यथैः | भोगे- fa तदामौँं क्ममिसौगजननात्‌ तदथं रेशोत्पादनममित्य्ः* | (रतण्डुलोयकसुद्धिर्‌ दृष्टान्तः । एवमिति । लौरादशौराख परमा- शोः चोरम्‌, एवं cere: | afar ब्राह्मणल्वादिव्यव- era विग्ररद्धमातापिदजलादिकं, सर्गादौ तु कर्मत्यनसुगम- wea Be) सएवेति । इदान श्र्यदृष्टविगेषोपग्टहोतशतजनि- + इदानीं क्म्मभिभागजमनान्न तदथं हेतोरपादानभिवयेःः- दति का० | ममतु, तदार्नीं कम्मभिभीगनननादिति पाठः प्रतिभाति। (x) तण्डलीयकेति उ द्धित्यदेन शाकविश्ेषरव cornaate इति मावः | 89 प SEE aE Se eer, Se Se कया Rod कुसमान्ननौ तम्‌! गतं ate गेपुव्येकराऽयं गत््रादित्यादिना। न गतं, योानिजेष्ेव व्यवस्थापनात्‌, मानसालबन्यथाः- पौति। गामयदशिकरादिवदिदानौमपि कि*नस्या- दिति चेत्‌। न, कालविशओेषनिग्रतत्वात्‌ afar ma न fe वर्षासु गामयात्‌ शाणुक इति हेमन्त fal a स्यात्‌ सम्रथा्येकेनेव मायामिनेव ब्युत्या्ब्युत्यादकभा- चावश्थितनानाकायाभि्टानात्‌ व्यवहारतरव FAT | यथा fe, मायावौ इबसब्बाराधिषठितं दारपुक्लक- तेनेव agree: । गतमिति । सर्गा्गोग्यक्नौ व्यभिचारादि- त्यथः । यो निजेविति। यो गिजमाभटन्तिगोलग्था्यजातेस्तच डेतु- सादित्यथेः। तजिखयस्च काखविग्रेषषत्येति भावः समयोऽपौवि । WATS MTS ख भमः स्यात्‌, VACUA freer शरम्दजन्यत्वबाधात्‌ । तथा च aye: ख्ेाब्दव्यव- हारो भमः ख्यात्‌ । न । wit चघरज्ञाममित्यस्य भमलेऽपि चटपदं चटश्रक्रमित्यश्च ज्ञानस्य सत्यश्चानलात्‌, विषयबाधाभावात्‌ | ग च ममूलकल्येन भमलम्‌, विश्रेव्यादृन्तिपरकारकतस्सोपाधिलात्‌। ऋतएवादुरूपं दृष्टान्तमाइ । यथा होति । ` * तथा किं~दइति ate | † हेमन्तेऽपि स्याव्‌ःू द्रति काण ate | दितौयः want | Roe मिदमानयेति प्रयुक्ते स च दा रुपुचकस्तथा करोति, तदा बेतनव्यवदहारादिवत्तदरो बाखे व्युत्यद्यते, तथे हापि स्यात्‌ । कियाव्युत्पत्तिरपि ततश्व कुलालकृ- ` विन्दादोनाम्‌ | सर्गादाषेव fa प्रमाणमिति चेत्‌। विश्वसन्तानेाऽयं हश्यसन्तानश्रन्धेः समवायिभिरारब्धः सन्तानत्वादार- विश्वसन्तानेति । aa विश्वग्रब्देन ब्रह्माण्डपचतवे तद सिद्या* श्रञ्रयासिद्धिः । Kaa क्रमारद हनपवमा दिन्यायेनार- मोऽपि प्रलयासिद्धौ सिद्धसाधनम्‌ । .एकरेति विशेषे (aay व्यभिचारात्‌ | एकदाऽऽरम्भरेदुसाकशये सतति विगेषणसिद्धेः | साध्यमपि का्य॑द्रव्यशन्यसमवाय्यारभ्यत कार्यमाजद्यन्यसमवाव्यार- wa वा? ose सिद्धसाधनमन्ये वाधः, श्रारम्भकसयोगादेः सत्वात्‌ । श्रवैककालौमाः at परमाणवः (रकदाचित्छमयोपादेय- परबन्धशन्याः आरारम्भकवाश्नष्टपवमारम्भकपरमाणवत्‌ । सवं THT वच्छेद्‌ कावच्छिन्नसाध्यं प्रतौयते इत्येककाले शन्यता सभ्यते । न च पवमपरमाणुनामपि पलेन गतः सिद्धसाधनम्‌, पच्धमेतावल- * तदसिद्ा,- दति मास्ि ate we एरकयोः। ` 2 (x) तेनेति क्रमारव्यद इनपवनादिनेखथं' | तस्येकद्‌ारन्पत्वामायादिति मावः। । (२) संप्रति तहाधितमित्यत are कदाचिदिति | उपादेयपदं शोपा VAAL, तेन खण्प्रलयसाधने न TY: | SSS OCS ९०६ तम्‌! गतं तदि गतं, यालिजेष्ेव Wawa पौति। wae ` दितिचेत्‌। न, ar ma! न fe aatg किंनस्यात्‌।। समयेाःप्येकेनैव यथया fe, मायावी many तद्चवखेत्यरथः । गतमिति व्यैः | योनिजेष्विति। ation चादित्यथेः। तज्िशयश्च नन्वोश्वरग्यवदहाराच्छक्तिगरहे हारो भ्रमः खात्‌ । न । घटपदं घटग्रक्तमित्यस्य ¥ हितीयः स्तवकः | Roe a ---¬ २ परमाणवः कायंद्रव्यसमानकालिकपरमाएक्रियाऽतिरिक्ष- तः मूतेत्वात्‌ +परवदिव्यवाग्तरप्रशये महाप्रखये च कार्य नकालिकेतद्‌ ठ ज्िध्वंसान्यध्वंसवग्ः Cnr तददिति ` 1 (रएतदन्यगुणवस्वख्चापाधिलवात्‌ । नाप्यारम्भककालान्य- ` पप्रतियोगिदत्तिकायंद्रग्यत्वं खाधिकरणानधिकरणटन्ति t ` -नियो गिदृन्ति कायमाचटृत्निधरम॑लात्‌ 'एतत्‌प्रदरौपलवदिति T44,—xfa wo | ` स्वाधिकरलागधिकरयक्षालठतति,- इति ate | (९) न चेति । ग्ोमादिसंभागकालीगतया तदतिरिक्तलवमसम्भधोत्त- Se कार्येति | बाधवारणाय अथेति । terafaguary परमाणििंति | मूत्तत्वादिति कियावश्वादित््ः | तिन निष्वुि fare न अभिचारः | योग्यता anger | (२) ततर्वेति मूसतवादेवेचयंः। अत्रापि योग्यतायाः साध्यल्ा- च्छित्रपरिमाखवत्परवे व्यथ विगेषखत्वापन्तेरिति ध्येयम्‌ | (३) खुतदन्धेति यद्यपि परक्तेतरत्वगिराश्ाय away, ४ ATTACKS वीत रत्ववश्चस्य प्युपाधिल्वात्‌, TTA प- ष्वतेतर बरयत्वादिवदस्यापि पर्ठेतरतुस्यत्वेागुपाधित्वात्‌, तथापि हेतो रप्रयोजकत्वे तात्मय्यम्‌ | Qos कुष मान्नणो छन्यघाश्चाप्रातौतेः । श्रभेदालुमागवत्‌ च पचस्यापि gernerfa- राधः। न, (रका्यद्रव्याभिकरणकालमाचटन्तिलवस्मापाधिलात्‌ | (१) काम्वत्रख्धेति गयु माजपदोपादाने कृटान्तिवपवनप्ररमाजावेव साभ्या- wif, वस्य प्रलयेऽपि wen तादद्मकालमाज्टृत्नित्वामावाव्‌ | ATAU साधनव्यापकत्वं, उपाधिदातुमते माजपदव्यवन्डेय- काग्ये्रखामयिकरयकालाप्रसिङिख | अतरवेदमेवाजुमानं सिडा- fad शब्दखद्डे। Gat सोपाधित्वे वदनुपपक्तः। तस्मा- दयमनुपाधिरेव | प्रजयसन्देइदश्चायामुपाधिलेनास्य सन्देहो दूषक- हन्धाश्येनास्यो पाधित्वेगोद्धावनम्‌ | न च माजपदथवच्छेद्या- खिडेरस्येवाप्रधिडतया कधं तथालवमपीति ae, श्यायमतेन तथात्सम्भवादिति वदन्ति । वयन्तु ब्रूमः। न्धायमतेनेवास्यो- पाधित्वम्‌ । णवो प्राधित्वादिन्स्य get तन्मते इति yeaa | तथाच नाप्रखिदिनं वा साधनग्यापकत्वम्‌ | साध्याश्चापकत्वन्व- बण्िव्यते। वदपि ग सावयवत्वाखभिन्नतवा्वन्डिव्रिसाध्यव्यापक- ` तया पर्येवसितसाध्य्यापकल्वाव्‌ । ग चेवं खीछतजिविधोमाधि- व्िमविऽप्रविजानतः, वस्यो पलच्तकपरत्वात्‌ । waz वायः मच्च" परमेयतवादित्यादौ कपवक्वावष्छित्रसाध्यापकमुद्ुतत्सु- पराधिः सन्बैसिडधः। ग च न्धायमतेन सिडधान्तिवत्वादद्यभिचरिते weave गोपाधिरिति वाच्यं शरून्यपरस्य ध्वंवपरतया कादा- चित्कामावतया बा यथासुते Patingadt व्यमिचारेबास्ध ayy | अतरवारम्भकत्वादिति Bowe, waa मेवत्वा- दिकमेव eat aq) गव्यखमवायिकारबलविवक्तदमा च सिडा- जात्वभिति ग विरसोधगन्धोऽपौति वत्वम्‌ । कालमाचपदयोरन्यत- शान्तभविने तकमतेऽपि सन्दिग्धो पाभिपरत्वमिन्याडः | feria: eam | Roe ay च परमाणवः कायंद्रव्यसमामकाशिकपरमाणएक्रियाऽतिरिक्र- frac: मूतैव्वात्‌ +*पटवदित्यवाग्तरप्रणये aye च कार्य व्यषमानकालिकेतद्‌ ठ ्तिष्वंसान्यध्वंखवन्तः (रततएव तददिति वाश्यम्‌ । (*एतदन्यगुणवल्वस्यापाधिलात्‌ । नाष्यारम्भककालान्य ठत्तिष्वंषाप्रतियो गिटत्तिका्थद्रव्यतं खाधिकरणानधिकरणडभ्ति † ध्वंसप्रतियो गिदत्नि कायमाजदन्निधर्मलात्‌ रएततप्रौपलवदिति * waa,—tfa wel + efancamfuncanreafa,—xfa ate | (१९) ग चेति । चोमादिसंभागकालीगतया तदतिरिक्ततवमसम्मधौत्यत- काह कार्येति । बाधवारणाय safe) टडान्तसिदखथेमाड परमारिवंति । मूत्तल्वादिति क्ियावश्वादि्ैः | तग निष्कुयि विनष्टे न अभिचारः | योग्यता area | (९) तलर्वेति मूत्ततवादेवेलचः। त्रापि योग्यतायाः साध्यला- ब्ोत्न्नविनगरे व्यभिचारः | वस्तुतोमू पदं ध्वं सवत्यर मन्यधाऽव- च्छित्रिपरिमागवत्यरतवे थथं विशेषशत्वापत्तेरिति ध्येयम्‌। (३) ण्लदन्धेति यद्यपि waster गुखवत्पदमयुक्तं, लाध्य- SUA वज्ञोतरश्ववश्वस्यप्युपाधितवातृ्‌, WE प- व्वतेतरब्रद्यत्वादिवदस्यापि प्ोतरतुश्यत्वेनागुपाधित्वात्‌, तथापि डेतोर प्रयोजकत्वे तात्यय्यम्‌ | ३९१ कुषमान्ननौ वाच्यम्‌ । WIA Tete भिधागेऽनन्वयात्‌(९। (रपच्ामिधाने व्वप्रसिद्धिः | . Wwe: | विश्वषन्तानपरेन कार्यमाचटत्यनेकटन्तिद्धमः काय दव्य . प्रः । “aunty, समयसमवायिभिनटन्तिष्वंसप्रतियोग्य- रज्िकार्थद्रव्यलं काचद्रव्यप्रागभावसमानकालौनारम्भकातिरिक्रका- संद्र्ाजभिकरण्ठत्ति*ध्वंसप्रतियो गिटन्ति, ("कार्चंमान्रटन्तिधर्म- * काग्येगरव्यागधिकरणाढस्ति,- इति इ० | (१) अमन्वयादिति awa कायद्रवाधिकरयश्ञालासिदधेरि- बधंः। (२) Wofa कायंद्र्याधिकरबग्रयादेः प्रसिडत्वेऽपि तादृग्कालस्या- प्रसिडेः साध्ये कादपदान्तरभावादप्रखिडिरिति भावः। (६) रवदनन्तभषिन धिड्धान्तमाङइ तथाङ़्ौति |. समयेन्वपकृतं, तदुपाधि-दिक्‌-तदुपाध्यादिकमपि बोध्यम्‌ | रच्च ताद्ग्राकान्र- इक्निध्वंसप्रतियोगिडतिलवेगार्थान्तरं मा भूदिति बाधस्फोरबाय। समवायिपरदं ब्रव्यखमवायिपरम्‌ । ताटश्श्रम्ददत्तित्वेनार्थान्तर- वाराय पष MAUI | महाप्रशयेनार्यान्तरवारयांय Brey ध्वंसविग्ेषखम्‌ | काम्य॑प्रागमावषदयोरन्धव रान्तमविन साध्यदयं बोध्यम्‌ | खतो न यथं विग्न षश्त्वम्‌ | wee मावका्य॑परम्‌ | काय्येयानधिकर वत्वं amg, वश्च कपालादावपीवि तबुशत्तिध्वंखमादायार्यान्तरवार्यवायारम्भकेति | बरव्यखमवात्रिका- रखातिरिक्ठेवर्यंः। (9) qrmarafy ननु wan व्यभिचारः । म च काग्येपदं मावज्ञाय- परः, माचपद वैयर्थणापत्तेः। म च aaa सति कागय्ाजडति- डितीयः खवकः। ४९९ शेयसन्तानवत्‌, वत्ेमानब्रह्माणडपरमाणवः पुस त्पादितसजातीयसन्तानान्तराः* नित्यत्वे संति aet- रम्भकत्वात्‌ प्रदीपपरमाश्वदित्थादि । अवयवानामा- वापोदापादुत्यत्तिविनाशौ च स्यातां सन्तानाविष्छेद्‌- त्वात्‌ । शन्दत्ववत्‌ । न चात्र विभुटत्तितवसुपाधिः, (“श्रनग्धावयविक- aa साध्याव्यापकलात्‌ | वत्त॑मानेति । ब्रह्माण्डस्यागमसिङ्लान्ना- ्रयासिद्धिः। तदारम्भकलं तन्तुभिः पूवंमतुत्पादितपटेरभेकाभ्तिक- भित्यत उकम्‌ | नित्यले सतौति । नित्यवमाचन्तु व्योमादिभिर- नैकान्तिकमिति तदारम्भकलादिल्युक्षम्‌ | प्रदौपपरमायूनान्तेजय- दग्यवेन संसर्निद्रव्यतयाऽऽरतेजाजातीयतरिद्धौ इष्टान्तत्म्‌ | a चाप्रयोजकलत्म्‌, निरूपाभिभङ्गप्रसङ्गस्य विपच्वाधकलात्‌ | * पुर्वसुत्पादितसन्तामानापेक्षा५- इति खा०। aan, तथा wae ghana माचपद्मिति are, तथापि चरमच्चानत्वादौ afadremtfcfa चेत्‌ । ग, तादश. ध्व॑सप्रतियोगिनातीयद्त्तिल्वस्य ania ततापि awa! न चैवमपि. माचपद्वैय्य॑ममन्तत्वे तश्लातौयग्योमादिरत्तितयाऽपि साध्यसस्वादिति are, ध्वंसप्रतिथोगित्वेनापि नातीयस्य fat घशात्‌ । धिकं शब्दप्रकाशचे Kez | (९) शअन्यावयविपदोपादानं तमादाव साध्याब्यािरिति भेलवा, वर्तत्‌ कम्मत्वरव साध्याद्यापकत्वम्‌ | BRR कुषमान्ननौ afa को विरोध इति चेन्न । wa हि षटादिसन्ताना- विच्छेदेऽपि स्यात्‌। विपय्ययस्तु aaa कर्बादिभेाग- विश्ेषसम्पादमप्रयुक्तोऽसाविति चेत्‌। न, इयणुकेषु तद्‌- भावात्‌ । तया चख, तदवयवाना*मपगममिवेऽना- a त्वागमोविपक्चबाधकः, “mea कार्वद्रव्यानाधारकालाबोधक- तवात्‌।। सन्ताना विच्छेदेऽपि उत्यन्निविनाश्योरन्ययोपपन्तिरित्थाइ | अवथवानामिति । ्रावापोद्धापौ उपगमापगमौ | यदि नेवं कावै- TTA RTA ९)ऽभिमतधटायुच्छेदोऽपि न स्वादित्याइ । एवं Cir विप्येयस्ि ति । अत्यन्तो चेद wee: aa न सन्ा- गप्यक्रोतत्धन्तोच्छेदः किन्वन्योपाधिप्रयक्र care कजादौति , उपाधेः खाध्याव्यापकलवमाइ । Teas । तदभावाद्गोगविगरेषष- न्पादकवस्यापाधेरभावादित्धर्थः । न च॒ तच्ाणत्थन्तानुष्छेदेऽपि अवयवानामापोदापाभ्यामेवोत्पादविनाश्सम्भवः तयोराभावादि- व्याह । तथा चेति । नाशस्य भोगविगेषखंपादमप्रयोजने द्यणकमा्ो म स्यात्‌, तेन भोगाजननात्‌ | तथा च, विनाभ्रिभावस्यानुत्पश्नतवेन * तज्ावयवाना,- डति wre are | T नल्वागमोः-दत्यादि, cae माकि काण gee | (९) wafer यद्यपि wwantunmaemifccaag, cart तदना- धरारत्वेन तत्काबाबो धकत्वादिवबर्थादित्याङ्ः। (२) अभिमतेति षटाब्न्तोष्डेदोऽपौत्चेः | दितौयः waa | ११४ दित्वप्रसङ्ग SUNT TTT | तस्मात्‌, यत्कार्यं UF A बन्धनस्थिति, aga तज्िहत्तिः, यत्‌ aegat तद्‌- पगमे तस्योत्पत्तिः। न च कार्यस्य शितिनिबन्धरनं नित्यमेव, नित्यस्ितिप्रसङ्गात्‌। न च नित्यरव हेतु- रकादाचित्कत्वप्रसङ्गात्‌। तदतिनिस्तरङ्गमेतत्‌। ` tem वसतुखितो artist कम्बैभिरेकभमेव वश्तुस्वभावानतिकमेण सम्पादनोय इति शुकवत्‌ पिपौलिकाण्डादेनब्रह्याण्डपय्येन्तस्यापि विश्वस्येयमेव गतिरिति प्रतिबन्धसििः। तथाच, ब्रह्माण्डे परमा- ुसाद्नवितरि परमाणुषु च स्वतन्त्ेषु एथगासौनेषु तदन्तःपातिनः प्राशिगणाः a वर्तन्तां afaa- मित्यतया geared दति सन्नानवस्यात्यन्तो च्छेदेन खाभा- fan: सम्बन्धो मन्तव्य इत्यथः । सन्तानस्यावस्थानमरेतु कं नित्यहे- तुकं वा यदि स्यात्तदा सन्तानाविच्छेदः स्यादित्याह । तस्मादिति | यद्धेतुकमिति gerne । एतत्‌, कायं यज्ञिबन्धनख्ितौत्थादि- कम्‌ | दृश्यामिति। श्रनित्यद्ेतुनिबन्धनायां का्य॑खितौ कर्मभिः सम्पादमौयो भोग एवमेव वस्ठस्रभावानतिक्रमएेति योजना | मन्वेवमपि ब्रह्माण्डनाशसिद्धा गिरिषागरादीनां क्तः प्रलय- इत्यत Bel तथा चेति क्र वतेन्नामिति विनण्छन्तोत्धयेः । * प्रागासीनेषु,-दइति mite Ste | 40 ALR कुषमान्ननौ ति को विरोध इति चेन्न । रवं हि धटादिसन्ताना- विच्छेदेऽपि स्यात्‌। विपय्ययस्तु हश्यते। कर्बादिभेाग- विशेषसम्यादनप्रयुक्तोऽसाविति चेत्‌। न, yay तद्‌- भावान्‌ । तथा च, तद्वय्वाना^मपगमाभावेऽना- a लागमोविपखनाधकः, (रतस्य कार्वद्रव्यानाधारकालाबोधक- art सन्ताना विच्छेदेऽपि उत्पन्तिविनाश्रयोरन्ययोपपन्तिरित्थाइ | अवथवानामिति । ्रावापोद्धापौ उपगमापगमौ । यदि नेवं कावै- उग्यश्धत्यन्तमुष्छेद स्तदा SATS TY MT ग स्मा दित्थाह । एवं हौ ति। विपर्ययस्लि ति । अत्यन्तो च्छेद इत्यथैः । गसु न घका- memes: किन्वन्योपाधिप्रयक्र इत्याह । कजादौति । उपाधेः खाध्याव्यापकल्वमाइ । Haters । तदभावाद्भोगविगरेषस- ग्पादकलस्यापाधेरभावादित्यथः। न च॒ तच्राणयत्थन्तानुच्छेदेऽपि अवयवानामापोदापाभ्यामेवोत्पादविनाश्सम्भवः तयोराभावादि- व्याह । तथा चेति । नार्य भोगविगेषसंपादमप्रयोजले द्यणकमा्ो म स्यात्‌, तेन भोगालगनात्‌ । तथा च, विनाशभ्रिभावस्यानुत्पश्नलेन * तजावयवागए़-डति alo are | T aerrat,—xaife, waza afer ate Gee | (९) वयस्येति यद्यपि प्रजयनोधकागमसन्वादिदमयुक्ण, तथापि तदना- WAY तत्काबाबोधकत्वादिन्र्यादित्याः। (x) अभिमतेति चटान्यन्तोष्डेरोऽपौ व्यचः | feata: want | ११ दित्वप्रसङ्ग SUNT TTA | तस्मात्‌, यत्कार्यं यन्नि बन्धनस्थिति, तदपगमे afaefer, यत्‌ यङ्ेतुकं तद्‌- पगमे तस्योत्पत्तिः। न च कार्यस्य शितिनिबन्धनं नित्यमेव, नित्यस्थितिप्रसङ्गात्‌। न च नित्यरव हेतु- र काद्‌ा चित्कत्वप्रसङ्गात्‌। तदतिनिस्तरङ्गमेतत्‌। tem वच्तुखितो भागेऽपि कम्भैभिरेकमेव वन्तुस्वभावानतिक्रमेण सम्पादनोय इति इण॒कवत्‌ पिपौलिकाण्डादेग्रह्याण्डपय्येन्तस्यापि विश्वस्येयमेव गतिरिति प्रतिबन्धसिडिः। तथाच, ब्रह्माण्डे परमा- शुसाद्ववितरि परमाणुषु च खतन्त्रेषु एथगासौनेषु* तदन्तःपातिनः प्राशिगणाः a ॒वत्तन्तां{ कुपित- भित्यतया दणकलव्याघात दति सन्तानलस्यात्यन्तो च्छेदन खाभा- विकः सम्बन्धो मन्तव्य Ta | सन्तानस्यावस्यानमरेत्‌कं भित्यहे- तुकं वा यदि स्यात्तदा सन्तानाविच्छेदः स्यादित्याह । तस्मादिति | यद्धे तुकमिति दृष्टान्ताथेम्‌ । एतत्‌, कायें यज्निबन्धनख्ितोत्यादि- कम्‌ | ईदृश््ामिति। अ्रमित्यद्ेतुनिबन्धनायां काय॑स्ितौ कमभिः सम्पादमौयो भोग एवमेव वस्हख्रभावानतिक्रमणेति योजना | भन्वेवमपि ब्रह्माण्डनाश्सिद्धा गिरिसागरादौनां कुतः were- gaa श्रा । तथा चेति। क्त वतेन्तामिति विनश्यन्तौत्धथंः | * प्रागासीनेषु,- दति ate Ste | 40 a म ० ™ Te Re en, ee eee १९१ Faas} कपिकपालान्तगतादृम्बर मशकसमुहवत्‌, VITAE मानदारूदर विघुशेमानघुखसद्धातवत्‌, प्रलयवप- नाख्लासनौयौ्वानलनिपातिपेतसांयाजिकसाथेवडेति। अपिच) WHATS: शक्रः स्वाध्यायकम्येखः | छासदनतेा शासः सम्मदायस्य मौयताम्‌ WB ॥ yet हि मानस्यः प्रजाः समभवन्‌, ततेाऽपत्येकप्र- धाजनमैथुनसम्भवाः, ततः कामावजेनौयसन्िधिज- कानः" इदानौ देशकाला व्यवस्थया पशुधम्भादेव भूयिष्ठाः, प्व चरप्रतिषु संस्काराः समाधायिषत, मद्ाद्रग्याम्तरेण्ड निहन्यमामाधारलात्‌, महादइनद हममानाज्रय- लात्‌, महापवनखुभितसञुद्र विलौयमानाश्रवत्वादित्यच wwe क्रमेण दृष्टाक्चथयमाइ | कुपितेति । एतेनाधाराभावात्‌ पत- mua aaa) एवं eae नाशे र्यात्‌ वेदोऽपि नम्वतौव्युपपा्च बेदष्ाखदगेनेनापि waits cares wha चेति । वेदा दृष्टान्ताये अग्धादिष्धास om: । प्रतियुगं कमे छवाषमाहइ । 9a fai समाधायिषत सम्यगाहिता cae: | © कामावजनोयनन्मानः- दति Ale Te | + परुधम्नंमवधूयिषा,ः-- इति ate | agumafisr,—xfa we | feta: स्वक्षः | ११५ ततः स्ेषप्रतिषु, तते गभादितः, इदानोग्तु जातेषु लौकिकशव्यवषारमाभ्रित्यं। yer सहस्रशाखे! वेरा- ऽध्यगायि, ततो व्यस्तः, ततः षडदुङ्गरकः, Tally कचिदेका शाखेति । पुष्येतरत्तया ब्राह्मणाः प्राच्या तिषत, ततेऽषतदत्तयः, संप्रति प्रतसत्थाग्तकुसोद- पाशुपार्श्चटत्तया Fata | Ys दुःखेन ब्राह्मलैरति- यथेऽलभ्यन्त, ततः छवियातिथयाऽपि संहताः, ततेा- विश्यावेशिनेऽपि, संप्रति श्रटरान्नमोाभिनेाऽपि। yar मण्टतभुजः, तते विघसभुजः, ततेऽन्रभुजः, संप्रत्यघ- श्रूयमाणाश्रपि वेदा उच्छेव्यन्ति वाक्यात्‌ उच्छिन्नभाखावदिति भावः। खतमुञ्ढ शिलं Yana स्यादयाचितम्‌ | षतं तु याचितं wey manent रतम्‌ | सत्थानतं तु aries] कुसोदञ्च कशाम्तरम्‌ | पाश्ुपाख्यङ्गनोरचादि । श्वटन्तिः सेवा । वैश्ावेभिने वैश्वा- fara) wary . यज्गेषभुजः | विघसभुजोऽतिचिगरेषभुजः | श्रश्नभुजोग्छत्यगेषसुजः | WYRM: सरा येखाधितमुजः | चतुष्यादिति । * लोक,- इति wo ate | † awanratsta,—afa ate | ~™ = : FS ge ण्न Se MR ee ee, ee ee ee ३९१ कुष माभ्ननो सुजएव। पूर्वं चतुष्पाद्‌ waa, ततस्तनूयमाने+ तपसि बिपात्‌, ततः ग्लायति mA fea, संप्रति ज्येति ae दानैकपात्‌। साऽपि पादा दुरागतादि- विपादिकाश्तदुःस्थोऽश्रह्ञामलकद्धितः कामक्राधादि- कटकशतजजञ्जेरः प्रत्यहमपच्ौयमानवीौय्येतया। इत- स्ततः ब्लस्जिवेपलभ्यते | । द्दानौमिव सवेष दष्टान्नाधिकमिष्यते इति चेन्न, सत्यतुष्ठानातुभितानां शखानामुच्छेदद शनात्‌ | AMAT चलारः पादाः। दुरागतं दुष्टादुपायात्‌ चृतादेरागतम्‌ । तदेव विपादिका areca: | गतु न श्ाखोष्छेद्‌ः fay यावान्वेद दइृदानोमधौयते तावानेव सद्‌ाऽध्ययमविषय इति acpratsfag इत्याह । इदनोमिति। “विवादपदं wr: * ततच्छनयति,- दति ate | † वौग्येतयेव,- इति are | { सतखतरेवापणभ्यते,--दति का० | (९) विवादपदभिति wae प्र्यच्तवेदमूलक्म्॑रे लेभादिमूलकसख्म्ंय्े च सिडसाधनबाधादिवारणायेम्‌ । ताग्रुप्यसिडधयेऽनुभावकान्तम्‌ | न्यायादिमूककरू्रतौ व्यभिचारवारणाय santa | असम्भवनमूला- न्तरत्वे सतौथेः | ननु महाजनपरिग्टशोतपदं व्यथमिति Bq) सन्धम्‌ । Vara मूलभिन्चसिडिग्रङ्ानिससाय तदुपादानात्‌ , दितोयः era: | ९१७९ Saray स्मृतौनामाचारस्य च प्रामाखानभ्युप- गमात्‌ | मन्वादौनामतौन्दरियाथदशेने प्रमाणाभा- वात्‌। ्राचारात्‌ स्मृतिः स्मूतेश्राचारद्त्यनादिता- खत्ययाकुभावकवेद मूला अक्घप्रमूलाग्तरतर सति महाजनपरिग्टहोत- स तिलात्‌, प्रत्यचवेदमूलसतिवत्‌ | sat a न्यायादिमूणक- wat व्यभिचारः तथा, मङ्गलाद्याचारो वेदबोधितः (रच्रलौ- किकविषयाविगोतशिष्टाचारल्रात्‌ यागवदिति warn वेदस्याप्रत्यक्षतात्‌ ages तददषौयमामवेदस्याणच्छेदो भावो- are wala मनु वेदवत्‌ स्पत्याचारयोरदृष्टे* खतः प्रामा- waafa न तश्भूलकवे दानुमानमित्यत sel खातग््येणेति | बेदभेरपेच्येण खत्यादेस्लयाऽपि प्रामाण्यानभ्युपगमादिश्यथेः । मु रतिकन्तारः खयमेवापूवे Vera तत्छाघममुपदेच्छन्तौति न ` तेषां तदथं वेदापेचेत्यत sare) मन्वादोनामिति । श्रतोदि- ॥ गथ * सख्मयाचारयेरपृव्वे-दति का | नतु हेतुविर्धेषगत्वे तात्पग्येमिेङ्े। लेमादिभिन्रन्यायादिमू लक- MAAS GMM | Tay लेमादिमूलकस्रतावेव afa- चारवारणाय aaa) जभस्य वस्त्ग्ा मूलत्वामावाग्मुलपदस्य प्रामाणिकमूलपरत्वादा सत्यन्तेन Aarne यभिचारवारणाय तदुपादानमिग्याङ्कः। (x) अनोक्षिकेति रतश्च ब्र्प्रकाे व्याख्यातम्‌ | RLS gate ऽभ्युपगमे अन्धपरम्यराप्रसङ्गात्‌। आसंसारमनाना- तस्य ख बेदत्वव्याघतेनानुमानायागात्‌ । उत्प- जिताऽभिष्यक्तिताऽभिप्रायतेवाऽनवच्छिन्नवणेमाकस्य re भ ३ auefia तेषामनाश्वासादिति भावः । नतु शयः गिष्टावा- cea खतिप्रण्यमं, ततः पुनरिदानौं शिष्टाचारपरन्परा स्यादिति fa तश्यूलबेदानुमानेनेत्यत श्राह | आचारादिति। खभयोरप्यगुमानमूशकवेनाव्यवसखापकलात्‌ (“तादृश्खलत्याचारयो- ्दमूलकल््याेस्तव (९) दे शमायाएव धमं मानलाञ्च तयोरमागक- ल्वापातादिष्यथैः । मनु भित्यानुमेयो बेदखन्लं स्यादतो न श्राखोच्छेद इत्यत श्राह । आसंसारमिति । अनाश्नातस्यापटितसख्छ | खत्पक्नित इति ana, अभिव्यक्रित इति परपर, श्रभिप्रायत- gf वभव । यथा मौ निक्ञोकोऽपटितः ओ्रोजानभिव्यक्रश्चाभि- परायखस्तथा बेदोऽपोत्यपि Sard: । तथाल निचितातुपूवौ कपद- कदम्बखरूपत्मे नित्थातुमेयलव्याघात दति भावः। ay सत्या चारमूलं वेदोऽध्ययनविषयो न वा, बेदत्वमध्ययन- x) नग्नुमागमू लक्रसेऽपि नानुपरम्यरा न fy परयच्छमाचं प्रमाबनि- MAMA Wels | (२) नम्वषाप्यसम्भवन्मूजान्तरत्वमन्प्रा न्धायादिमूककद्रवाव्रपि वथाल्वा- ufafcarquarery तवेति | मौमां सकस््ेधश्चः | sare तवाप- सिडान्त इति ara: | दितीयः श्वकः | ९१९ विषयवव्यायं 4 वेति विप्रतिपत्तिः भसु सखत्ययेन्चापकलेन ज्ञातस्यैव बेदस्य सत्यथामुभावकलम्‌ । म fe शाब्दबोधे नियतप- दातुप्रवौं हेतुः, गामानयानय गामित्यच् तदभावेऽपि waar | पदस्य वणंविग्रेवानुपूर्वो जियमेऽपि तम्तदर्णागुपूर्वौकपदविशेषो भ हेतुः (“घटकलसपदानां प्रत्येकं afer | किन्व्यभिचारि- तदये*न्नापकलत्रेम WAL, लाघवादावश्यकल्वाञ्च | श्रतएव, वलोपे दग्धादिसकारादिशन्देहे सत्यपि वाक्यार्थः । ग च, क्रमि- HIM Wha, WAIT चोच्चारणएवरितक्रमासम्भव इति are | गौरद्त्यादौ तत्‌सम्भवेऽपिं वाक्यलाभावात्‌ । विशिष्टायै- पर श्ष्दत्न्वजापि तुल्यम्‌ । म चानुञ्चायंमाणएस्य म वाक्यलम्‌, चि्य- नुमितानां मौ मिन्लोकस्य च वाक्यलात्‌ । किं च? । वाक्धमुच्ा्यैते म टठूखारणाद्ाक्यवम्‌, वाक्यसुशारये दित्यज्ागन्वयापन्तेः। उच्चा- रणद शायां वाक्यत्वे वाक्यष्यासच्वापन्नेः। एकदा तावत्यदानासु- अारणाभावात्‌ | श्रथ, तदयंश्चापकतवेन Har पदात्‌॥ wera- * पदाय, इति से ० | † दन््यादिसकारसन्देहेऽपि,- दति Ste | दन्यादिसन्देहेऽपि,-श्ति का० | † aqavasfa,—xfa Ste are | § fara,—xfa Bro Rye | ॥ पदात्‌,- इवि मास्ति wo काण पुश्तकयेाः। (x) धटकलसेति घटकलसपदागामि्ययः। Ra wet दषटश्यम्‌ | [रुतद्यास्यादग्रनादनुभौयते, घटकजसानमामिति पारटोमञ्रन्दसम्मतः, -दइति।) ~™ “~Soe™ ee ee Ee Oe eee ३२१ कुखमाघ्नणौ WTA स्याल GMA, अन्वयप्रकारकमेलाद्युपखयापकवि- भत्वादिषमभिव्याहाराभावात्‌। मेवम्‌ | श्रतुमितवेदादाक्धार्थातु- भवे सामग्या away । धर्मिं्याहकमानेन aa tac कद्ैतवस्ेव सत्य्थात्ुभावकलेनेव तस्य fag: । अन्यथाऽन्यच क्ु्त- हेतु विना न सोऽलुभावक इत्यादौ तद सिद्धावाश्रयामिद्धिस्तख्िद्ध च बाधः । अतएव स्तिमिन्दाथेवाद कल्पितविधिमिषेधक्वेदादर्थं- मवगत्य* प्रृन्तिनिद्न्तौ । अन्यथा, विधिनिषेधकवेदानां नानाप्र- armas विभषा दि विगरेषवत्पदस्यात्मातुमग्रक्यलान्न ततोऽ्वंधौः स्यात्‌ । एवमाचारानुमितवेदाद पि प्रवन्तककन्नेद्यताधौः खल्या- चारानुमितो asi बोधयतौति पूवेपूर्वालुमितवेदादुत्तरोत्तर- खदव्याशाराविति नान्धपरन्परा, खतन्त्रप्रमाणमूलकत्वादिति | way: | उच््छिन्वेदादथै vale खत्याचारयोरपपन्तः सामग्यन्तरकष्यने गौरवम्‌। WATT च म बाधाश्रयासिद्धो। खत्या- VCS वेद स्यास्माभिरण्युपगमात्‌ । तथा च, सखत्याचारयोवेदज- न्याल्भवमूश्लकल्वालुमानादेव पच्चधमेतावलेन प्रत्यच्चवेद मूलकत्वसिद्धिः। अरननुभावकस्च मूललवानुपपत्तेः। स्तिनिन्दारथेवादाभ्वामपि vate निटृत्तिपराभ्यां प्रटत्तिनिदटज्निदेतुरथं एव कल्प्यते, लाघवात्‌ । न तु विभिनिषेधवाक्यं, गौरवादुक्रदोषा्च | यज चा्थेवाद्‌ादेव तज्ज्ञानं, तच तरति शल्युमित्यादौ न तत्कच्यनाऽपि। न च बङनिर्म॑धाविभिरा- ध्यात्मिकश्क्गिस्यजनर्भियमाणायाः शाखायाः न ग्राखान्तरवदु च्छेदख- म्भवः इति वाच्यम्‌ । एकस्य म सकश्चाखाऽध्ययने ग्रिरित्येकेनेवाप- क ~ * मधिगम्य,--दइति Sie ale | feata: qram: | RX निर धेकत्वात्‌। यदि च शिष्टावारत्वादिदं हितसाधमं are वेत्धसुमितं fa वेदासुमानेन, तद्स्यानुमानंत- रव ^. सिद्धेः । न च भम्बेवेदनत्वादिदमेवानुमानमनु- मेयेषेद, परत्यक्सिडत्वात्‌ अशब्दत्वाश। अथ शिष्टा- रेरपि तदनष्ययने तदुच्छेदसम्भवात्‌ । एकानधौतायाखदा श्रप- राध्ययगविषयत्नियमे मानाभावात्‌ । न च शाखोच्छेदेः वषादि- Winget म्र्यच्वेदादपि वाक्धा्प्रयोगयोरनिखचये वैदिक व्यवहारो च्छेदः, श्रूयमाएमाजस्येव Aafia ततएव तज्नि्चयात्‌। तस्मात्‌, खत्याचारासुमितो वेदः मत्यखोऽध्ययनविषथश्च वेदलवात्‌, मतवत्‌ | विपक्ते च बाधकमुक्ं गौरवमिति daa: | दूषशन्तरमाद। यदि चेति । वेदेनापि fe प्रन्तिहेतुकार्यव- शानं तद्धेतुल्चानं वोत्पाच प्रटजिर्जनयेावग्कलात्‌ लावा az वाहम्रौयतां, किं तद्टोधकवेरेनेत्थ्थः। ९ तदर्थस्य कायेलश्चाभारेः। गतु धमेवेदकल्वहेतुको वेदब्यवहारसच fags तडेव नित्यानुमे- यवेदगब्देनो च्यते इत्यत्रा । न सेति । प्रतयचसिड्धलान नित्धासुमेय- त्वम्‌, WITTY न Aqsa: । प्रमारषामान्यानुमानेऽपि पच्च eee * स्यामुमानादेक्र-इति ato ate | (१) तदेवेति ares त ेतुत्वं वेः | (२) सद्च॑स्येनि तत्मये(जनस्येबथंः | 41 ~~ SE > "र्यं =a Se ~~ OO eee eee RAT कुसमान्नलौ era प्रमाणम्‌ लाऽयमिति चेत्‌। ततः सिद्सा- धनं, प्रत्यक्षमूलत्वाभ्युपगमात्‌। तदसम्भवेऽप्युमानस- म्मवात्‌। लित्यमन्नायमानत्वान्तद्‌ प्रत्यायकं, RATATAT नं कथक्ड मूलमिति चेत्‌। बेद्‌; किमन्नायमानः प्रत्या- यकाऽप्रत्यायकरव वा मूलं, येन जढ़तम, तमाद्वि यसे | कतुमितत्वाण्ड्यायमानएव इति चेत्‌। लिङ्गमप्येवमे- वासु । अलुमेयग्रतौतेः प्राक्तनौ लिङ्जप्रतोतिरपेशिता ooo शर्मतावलान्तदिगरेषवेद सिद्धिः efeare । wef । सामान्यनद्धे- रोग्वरम्रत्धविषयलेनाप्युपपन्तेने सा विगेषमवगमयतौत्याह । मत्य- केति इंशगमत्यचानभ्युपगन्तुमतेऽपि भोजनादेरिव कन्तश्यतान्ञाने- ऽनुमानमेव aa atfgare । तदिति। ^ विभिव्यलिङ्गान्नानाक्त तद्रमकमतो म Beare! नित्यमिति । वित्धानुमेयो वेदोऽपि विशेषाकारेष्णनिखितत्वाज्ञ तद्दोधकः स्यादित्याह । वेद इति। (र९)विदनेषत इति शेषः । सामान्यतस्तजन्ञानं वेदद्वालुमानेऽपि qe मित्या । श्तुमितल्वादिति। आचार कन्तेव्यताऽहुमानमूलेत्यनुमेवं (९) प्रमायल्वेगाजुमिवल्वादन्नायमानल्वमसम्भ वो व्यत आद विशिव्येति | (२) उक्काभिप्रायेबाह विग्रवत इति | vars aur 4 निव्यानुमेयव्िङ्‌ - मूषत्वं तथा ग निन्मालुमेववेदमूलल्वमपौति fant | दितो eae: | RRQ कारणत्वात्‌, न तु पञ्चात्तनौति चेत्‌। ween farce: वमेव । ्राचारखरूपेख शब्द मृलत्वमनुमौयते, तेन तु शब्देन कनतेव्यता प्रतीयते इति Wa) श्राचारख्वरूपस्य प्रत्यक्षसिद्त्वेन मूलान्तरानपेश्णात्‌। तस्मात्‌, क्ते व्यतायां प्रत्यक्षाभावात्‌ श्रप्रमिततया च शब्दामुमा- नानवकाशात्‌ प्रत्यक्ष्रतेरसम्भवात्‌* शिष्टा चारत्वेनैव कक्तव्यतामनुमाय तया मुलणब्द्‌ा नुमानं, तथा चख किन्तेन ! vere प्रागेव fae: | तथाष्यागममूखत्वे- नैव तस्य व्याप्तेरिति चेत्‌। श्रतरव तरिं wet प्रत्य- पूवमाचारकर्भ॑व्यतासिद्धौ श्यात्‌, सा च कर्तव्यताबोधकलिङ्गपरतौतैः प्रागेव सिद्धेति मानुमामभित्याद । श्रसुमेयेति। एवं श्दपरतोतिं विनाऽपि कन्तव्यताबृद्धः सिद्धलाद्रयै शब्दानुमानमिति तु मित्याह । शब्देति । विशिष्टंशिष्टाचारेणए वेदमूलत्वमसुमोथते, am न प्रत्यक्लादिना सिद्धसाघनमित्याह । श्राचारेति। are रखरूपयिद्ययै वेदारुमाने, तत्कर्तव्यताबोधायै, व्यात्िमाचेण.वा ? नादः, तच प्रत्यचस्येव मूललादित्थाह | प्रत्यङेति । a fetta: कननैवयतायामन्ञातायां वेदाननुमानात्‌ AMA च तदमुमामवेय- ्थादित्याह। तस्मादिति । तोयं wed । तथापौति । दशा- * प्र्क्प्रमितेरसम्भवात्‌,--द्रति are | † तचाप्यागममूनल्वमेव,--दति are mite |. .. शर = - अ we EADS TENS SE OE eee श११ कृ मान्नलौ छव चिभानमुलत्वमनुमेयम्‌ | आदिमलस्तच्चं स्यादथ- कवनादिरिति चेत्‌। आचाराऽपि तदहि wearer स्थादेथन्तरनादिविनाऽप्यागमं भविष्यति ara भरतेव्यता\सुमानयेवरेवमनादित्यमस्तु! किजग्िन्न- सितति केत) nan तावन्नित्यानुमेयेयेद दति, दिती y रेणैव धर्म्मे प्रमाणमिति) अथायमाश्ययः, वेदिका- दिव्धवहारश्च षेद पूर्वकत्वखद्वारद शेना दित्यर्थः । भ॒ fe awa लानाद्मात्निः पौडषेयवाक्धस्ेव वे दिकवाक्य्यापि प्रधचानुमान- क्विकापूवंकलप्रसङ्खादिति परिहरति, अतएवेति । श्रनोपाधि- are) wean इति । अगमस्े्धयेः । शआचारस्ाप्यागम- gina साध्ये सणएवापाधिरित्यनादिः ख afactwista श्यादि- mre ("अाचारोऽपौति । दितौयमिति । अतुमानव्वापि wii WATS eT: | आचारस्ञागममूलकलव्याप्तौ प्रयोजक ५ वदद प्रथमखया,- दति खा० ate | † रेव मानत्वादिबस्तः-- इति ate | ¢ सहचारभाचदद्रंनाद्याति- दति इ ० | १ अआचारस्यापिः- इति we | (९) अआचाराऽपोति तथाच खाफिवलादपि प्र्श्चश्भुतिमूकत्वमेव सिद्धति, अन्धाट शते दहयुत्या"मूज्वातुपपन्नेरिब्रभिसन्धि | दिलोयः स्वक्षः | Bry अष्याचारा राजद्याश्वमेधादयः समुद्छिधमनि- हश्यन्ते, da carat arqutaa न चैते प्रागपि नानुितारव, तदथैस्यं॑वेद्‌ राओेरप्रामा्यप्रसज्नत्‌ | समुद्रतरणेापदेशवत्‌। न चैवमेवास्तु, दशाथुपदेशेमे तुल्ययेागघेमत्वात्‌। रवं, पुनः स कश्चित्कालाभविती BAA अ्रनुष्ठास्यन्ते, तथाऽन्येऽप्याचाराः* NAVA squid चेति न विच्छेदः, ततस्तददागममूलतेति खेत्‌। रवन्तरिं प्रवाहादौ लिङ्गाभावे कव्यत्वागम- are) अ्रयेति । श्रप्रामाच्छेति । नित्यममनुष्टामादित्धयेः | तड- दिति। विवादाध्यासिता श्रावारा वेदमूलाः उच्डेदानंरभाविपर- वाहवत्ाद्राजसथवदिति न प्रत्यकादिना सिद्धसाधनं नाणत्यन्त- Cer wae) प्रलये खत्थाचारयोरच्छेदा शिङ्गाभावेनासत्यां meget श्रनुष्टानमेव न स्थादित्यसिद्धो Yaftere णवं तरति । म च चटादिसन्मदायप्रवन्षनाथेमोश्वरस्यापि शरोरपरि- ae तदाचारादेव कन्तव्यताऽलुमितिः श्छादिति वाच्यम्‌ । वैड्व्यापारधटितस्य त्सदाषारस्य गर्लवा्ञाघवेन वेद ङूपवाक्यस्य [न + तथयाचान्ये$प्याचाराऽ-- दति Gre कौ | ऋ (१) असिज द्पंलद्ाणं, चेलवन्दगा ्।चारप्रवाहे सो किकाचारपवाहे च दयभिचारोाईपीति Taz | |. कृष मान्नणौ यारत्रसुमानादसत्यां Nae आवार सङ्थाऽपि कथमिति wafers: | तस्मात्‌, म्र्य्षभुतिरेव मूल- माचारस्य, सा चेदानीं नास्तौति शाखोच्छेदः। अधु- नाऽप्यलि साऽन्धचेति Mew कथं नास्ति ? किमुपाध्या- AMAT गमनात्‌, तेषामेवेच्छेदादा, WIV खित्‌ खाध्यायविष्छेदात्‌! न प्रथमहितौयो, स्वेषाम- AM गमने SS वा fara भारतवर्फे शिष्टाचार WTSI | तस्याध्येवस्तमानकदंकत्वात्‌। अ न कल्पनादिति भावः; । ग्राखोच्छेद्‌ इति । व्याखादौनां सदख्राख- बेदश्चादण्णं सत्त्वेऽपि साग्मतं तदधष्ययनाभावएव शाखो च्छदः । WATTS वेद ददानो मग्यन्यजाध्ययनगोचर इति ara TET अधुनाऽपोति । प्ररिहरति । अनेति। भारतवर्षं तदध्ययनामावे- ऽन्य तदष्ययगकल्यनायां गौरवमिति भावः। तच्चेति । यद्यप्या- TT TTA TST STAT STATS ATT TRS पपन्निः, तथाप्यजाध्ययनाभावः श्ह्मभावप्रयुक्तः | ख च Hag नियतः, ame तदभावापत्तेः, (\'किन्बेतत्काखनियतः। wat 1 (६) किन्त्वेततृकालेति यद्यप्येततृकालावच्ित्नेतरेश्रवाभ्युप गमे नाह्घ- दाषस्नर्ापि लाघवादेतत्‌ कालावच्छेदेनेव WATT: कल्पयते इति भावः। दितौयः warm: | RRO न्यतश्रागतेराचारप्रयत्तने अ्रध्ययनप्रव्तनमपि स्यात्‌। न ठृतौयः.्राध्यात्मिकशक्तिसम्यन्नानामन्तेवासिनाम- विच्छेदे तस्यासषम्भवात्‌। तस्मादायुराराग्यवलवौय्यश्रडाशमदमग्रहशधार- णादि शक्तरहररपचीयमानत्वात्‌ खाध्यायानुषठाने Ward कथश्चिदनुवत्तते, विश्वपरिग्रहा्न सहसा स्वे च्छेद्‌दति युक्तमुत्पश्यामः। गतानुगतिकालाकट्त्यप्रामाणिकरवाचरा नं तु शाखेच्छेदः, ्रनेकशा खागतेतिकन्तव्यतापर लौयत्वात्‌ रकस्मिन्नपि कम्मेणनाश्वासप्रसङ्गादिति चेत्‌। णवं हि महाजनपरिग्रहस्योपल्लवसम्भवे, aerafa गता- भारतवर्षान्यदेश्रः ("सल्याचारमूलाध्ययमशल्योदे शवात्‌ एते श- वदिति भावः। उचख्छिलगशाखाबोधितेतिकन्नैव्यताशङ्कया शएक- सन्नपि कमेणोतिकन्तव्यतेयत्ता निश्चयो न स्यादिल्यमानकएवाय- माचार wares गतेति । मदाजमपरिग्यदोताचारस्यामामकत- wer वेदेऽपि स्यादिव्धाह । एवं ₹हौति | * स्यो पक्ञवेः-दइति ate क्रौ° | 1 स्यामागकत्वश्ङ्खया वेदेऽपि सा गस्यादिग्याह,- दति are | 1 (१) सखत्याचारेति विवाद्पदस्द्ाचारेत्ययैः। ददानो तच्छुन्ध इति साध्यम्‌ | तेम Ser न साध्यवे्षल्यम्‌ | ~ Seo, | SE ON OS Ee en ee re भक ee प -- _ = age कुषखमान्ननौ सुगतिकतयेव ara: परिण्द्यन्ते इति न Fer: प्रमां Sl तच्चा च ठथिकभिया प्रलायमानस्याशौ विषभुखे निपातः। wana W कालक्रमभाविनमनाश्रासमाश्ङ्मा- ममेह पिभिः; प्रतिविदितमते नेक्तदेषाऽपि। a a- परमुच्छेदेा Wary येन क्ष्यः स्यात्‌, अपितु प्रमादमदमानालस्यनास्तिक्यपरिपाकक्रमेण । ततो - HAN पुनः प्रवाहः तदनन्तरच्च पुनरुच्छेद्‌- टसिकेति। उच्छिलशाखवेदाङ्गोकारेऽमलुष्टानं टधिकमौः, तया पलायमानस्य सवेवेदाप्रामाष्यापात आग्नौ विषहे निपात इत्यथैः | अनेक्रत्थादि दूषयति । एतमिति । awendfe नानाग्राखावो- धितेतिकन्तन्यताबोधनाय मरषिप्रणोता महाजगपरिग्टहौताख सतयः TH नानाश्रासद्त्यथः | Wa सकलानवगमाच्छा- शखानारबोधितेतिकन्तव्यताग्रङ्या एकश्राखातोनार्थनिञ्धयः खादिति भावः । नन्वाचारस्योख्छिलश्राखामूलकतवे साऽपि ्राखानरवच््छिे- रषधेतेति मोच्छेदः, ख चेत्‌ नूनं शमुद्रतरणोपदेशवच्छाखैवाप्रमा- मित्यत ae न सेति । श्रप्रामनाणिकथिया न तच्छाखानध्य- यनमपि व्वन्यप्रयुक्रमित्यथेः । तदेवं वेदलादाचारालुमितवेदवदेदा- SRM TTT हरति । ततञ्चेति। दिनराजिषाचेख न व्यभिचार- * शतमेव च,-हइति प्रक्राग्रसम्मतः पाठः| दितौयः स्तवकः | ३९९ इति सारस्वतमिव Se, अन्धथा छतहानप्रसङ्गात्‌। तथाच भाविप्रवाहवद्रवन्नप्ययमुच्छेदपुवंकइत्यनुमौ- यते। स्मरति च भगवान्‌ व्यासे MAY भगवद AAA! यदा यदा fe water म्लानिभेवति भारत | अभ्युत्यानमधम्बैस्य तदाऽऽत्मानं THA | परिाणाय साधनां विनाशाय च दुष्कृताम्‌ । धम्मेसंस्थापनाथाय सम्भवामि युगे युगे,--दति ॥ कः पुनरयं महाजनपरिग्रहः! हेतुदशेनशरन्येगरंर- शधारशाथोनुष्ठानादिः। स छ न स्यात्‌ ऋते निमि- कम्‌+ | | re 7 ता ee ers स्तस्यापि caafafa भावः । मसु वतेमानप्रवाहो च्छेद सिद्धावपि (रभाविप्रवाहोच्छेदसिद्धिः कुत इत्यत श्राह । श्रन्यथेति । प्रागुपा- कादृष्टस्य रे हाद्यभावेन भोगाजमकलतादित्ययेः। मन्वेवमपि srey- विच्केदा सिद्धौ परन्तन्छपुरुषपूर्वं कोऽमादिरेवायं सम्प्रदाय way ग किञ्चिदनिष्टमित्यत श्राह । तथाचेति । प्रवादलादिति fa: | धरमीयागादिः, तस्य म्लानिर्च्छेदः | WA मण्डलौकरणणदेः। संस्थापना व्यवस्था | ननु महाजनपरिग्रहादेदस्य प्रामाश्यधौः, सएव कः इत्यत श्रा । कः पुनरिति । हेतुदभेमेति । श्रगन्ययासिद्ध- * नास्त्ययमंशः करौ ° का० एसतकयोः | (x) माविप्रवाहेति माविप्रवाइतदुच्छेदयोः fafa: कुत इत्यः | 42 दद yaar} a wreenfefafad, दुःखमयकम्बैप्रधान- त्वात्‌ । नाप्यन्य faanraTainranasafrartar- स्मि*न्ननन्यगतिकतयाऽनुप्रवेशः, Yat: पुज्यानाम- प्यजाप्रवेशात्‌। नापि भश्यपेयाद्यदेतरागः, तदिभाग- BAIT | नापि कुतर्काभ्यासाहितव्यामेहः।, आकुमारं NTA: | नापि सम्भवि प्रलम्भपाषण्डसं सगः, पिबादिकमेख waren) नापि यागाभ्यासाभिमाने- नाव्यग्रताऽभिसन्धिः, प्राथमिकस्य कम्मेकाणडे सुतरा! परटृन्तिविषयत्वमित्यर्थः। तदेवाह a त्रेत । निमिन्भिच्यये सर्वंजातुषच्यते | योगेति । ata कन्तेव्यो न तु चिन्तविकेप- हेतूर्यागादिरिव्यमिमानेनेव्यथेः। प्रायमिकस्येति । ब्रहमलारिण- इत्ययः । योनब्यग्रताभिमानेन कर्मकाण्डे wel स्तात्‌ तख † faanrtarafe,—xfa ate | † कुवकोम्यावस्यामेषऽ--इति Me) कुतकाभ्वासमेाहः+-- दति ae + कम्भकाणधरव सुतरां, इति ate | (x) परैः पुज्यानामप्याव्चेषारिति मूकम्‌ । पाष खमतप्वेशरा् पष्यमानागामप्यज HAT ATT TTT RATT नाच प्रवेशन LATTE । बसतो ऽप्रवेशादिति पाठः। खत रव बो दवाधिज्ञारेऽपि तथेव पाठः। aa तन्भवप्रविद्ागां पुन्यानामेव नात्र प्रवे्राधिक्षार+ वनाप्य- मचिहतानामन प्रवेश्रष्वसम्भावित रवेः | दितीयः wan: | | { 4, ष्यग्रत्वात्‌। नापि जोविका, प्रागुक्तन WAT इष्टफला- भावात्‌। नापि कुइकवश्च ना, Naa तदसम्भवात्‌। सम्भवन्ति चैते हेतव वोद्धाद्यागमपरिग्रहे। तथाहि | भूयस्तच कम्भेलाधवमित्यलसाः। इतः पति- तानामण्यनुप्रषेशद्त्यनन्यगतिकाः। भक्षाद्यनियम इति रागिखः। खेच्छया परि ग्रहः* इति कुतर्काभ्यासिनः,। पिचादिकमाभावात्‌ प्रसिरिति पाषर्डसंसभिखः। उभयेरन्तर HTT कस्य शोषं विधौयते,!- इत्या दिश्रवशादव्यम्रताऽभिमानिनः। anrafzat- भेजनादिसिद्धर्जी विकेत्ययेाग्याः | आदिव्यस्तम्भनं पाषाखपारनं शखाभङ्गो भूतावेशः प्रतिमाजल्यनं धातुवाद इत्यादिधन्धनात्‌ः कुहकवश्चिताः । तत- स्तान्‌, परिण्क्घन्तोति सम्भाव्यते। अतानते मश जनपरिण्हौता इति विभागः। थोगवहिभवादित्यथेः । प्रागृक्रेन विफला विखटन्तिन,-दत्था- दिना । बौद्धाद्यागमपरियद्े अन्यथासिद्धिमाह । सम्भवन्तीति, उभयोरिति । श्रत्यन्तमशिमः कायो fet सात्यम्तनि्मलः,- * खेच्छयाऽयेपरिगः+- दति ate | † विधीयताम्‌+--दति ate | { वच्वगात्‌+-दति ate | $ aq,—afa ate | ~™ “™ A सध पके ES OS Ee EE ee RRR कुसमान्ननौ MI | ययेवं सब्वेकम्भणां उत्तिनिरेधा+ न fafwqaua a किञ्विहिनश्यतौति स्तिमिताका- wae. जगति कुता fara पुनः at? प्रङति- परिणतेरिति सांख्यानां aaa ब्ह्मपरिणतेरिति VTC शुज्यते। वासनापरिपाकादिति सौगतम- वमतुधावति। काखविशेषादिति चापाधिविश्चेषाभा- वादयुक्म्‌ | भअसताश्चोपलघ्षणानां न विश्चेषकत्वं, सब्बे तुख्यरूपत्वात्‌। न च Waa, अनित्धस्य बस्य . तदानौमभावात्‌, नित्यस्य च विषयतः खरूप- तश्वाविश्रेषात्‌।, इति चेन्न । शरौरसंसाभश्रमजनित- निद्राणां प्राखिनामायुः। परिपाककमस्म्यादनैकप्रया- efit gate । बाह्यानामिति । म्कृतिपरिएतावपि प्रयोजमाका- qr: सत्वात्‌ तेषामेव शोभते, ग लस्माकमित्यवैः । एवमगेऽपि | भाखर स्िदण्डिमतभाव्यकारः। नतु व्तंमानोपाश्यभावेऽप्यतोतखयै- war? उपाधयः स्युरित्यत श्राइ । श्रसतामिति। तस श्रानसयेत्यथः । wor | यथा gaat कमणां यगपदट्टल्तिनिराधेऽपि श्चाषानु- * afafaxta,—afa are ate | † qeuadwenmng,— इति ate | † खायुषः- दति ato ate | § प्यतौवस्यन्दा+--दति ate | feata: स्तवकः | RRR जनश्वाससन्तानानुदसिवश्महा्रूतसंलवसंभ्ाभलग्धसं- स्काराणां परमाखुनां मन्दतरतमादिभाषेन काला- वच्छेटै कप्रयाजनस्य, प्रचयास्यसंयेागपय्येन्तस्य कम्बै- सन्तानस्येश्वरनिःशसितस्यानुद्तः।.कियानसावित्या- विराधादागमप्रसिधिमनतिक्षम्य तावन्तमेव कालमि- त्यनुमन्यते । ब्रद्माण्डान्तरव्यवष्ारेा वा कालोपाभिः। तद्वच्छिन्े काले पुनः सगेः । यथा खरूललावुणतायां विततानि फलानि, तथां परमेश्वर शक्तावनुस्युलानि त्निवलात्‌ कदाचित्‌ प्रमोधस्तथा परमाएनां कंमेसन्तानानुटत्ति- वशात्‌ wether इत्ययः । प्रचयेति । यावत्‌ wearer: सयो- गोऽनुवत्तते, तावत्क सन्तानानुदत्तिरित्यथेः। weary यद्यणयवय- वमाचटत्तिः सयोगस्तयापि इणकारम्भकसंयोगमाचमज्र विव- चितम्‌ । कियानिति । ब्रह्मवर्षश्नतमेव कालोपाधिरित्यागमप्रसि- देराख्धौयते इत्ययः । यद्वा, प्ररतब्रह्माण्डान्यग्रह्माण्डटन्तिः कालो- पाधिरित्यादइ । ब्रह्माण्डेति । परव शब्द मित्यलस्य प्रवाहा विच्छेद्‌- + मन्दतरतमादिन्यायेम कालावच्छेदकप्रयोजनगस्य,- दति slo | मन्द्‌. तरशतमादिमावेन कालावच्छेदसम्पादनेकप्रयो गगस्य,- इति का० | † aaj—xfa we | { यद्यप्यवयविमाच्रङत्तिःः- दति wo ate | SE थ ण्य काययम we व मा ee TT ३९७ gears सदस्गराऽण्डानौति श्रुयते । रवं विच्छेदसम्भवे कस्य केन परि प्रः, यतः प्रामाण्यं स्यात्‌। ज्नापकश्चायमथी- त कारकः। ततः कारकाभावान्िवक्षमानं काय्य न्नापक्रामिमतः कथंकार*मास्थापयेत्‌। ` स्यादेतत्‌ । सन्तु कपिलादयरव सा्षात्क्तधर्ममाखः कम्मयेग।सिद्वास्तणव संसाराङ्गारेषु पच्यमानान्‌ प्राखिनः पश्यन्तः परमकारुणिकाः प्रियहितपदेभे- नानु्रहौष्यन्ति, छतं परमेखरेखानपेकितिकौरादिसं- खयापरिजन्नानवतेति चेत्‌। न। तदन्यसिन्ननाश्रासात्‌। तथा शतीन्द्रियाधेदशंनेापायाभावनेत्धभ्युपगमेऽपि ewe नित्यतस्व लाखिद्धिरुक्ा, ददानोमस्मदभिमतसख्यापि © मदहाजनपरि यदस्य सर्गादावसम्भवाद्‌ सिद्धिमाइ | एवमिति । किच्च महाजनपरि ग्रहः प्रामाष्यश्चापकोन दत्पादकः, यद्धत्पादको गुणस्तदभावे TTS प्रामा्डश्याभावात्‌ किन्तेन॒ग्राद्ममित्थाइ | च्ञापकखेति। waa महाजनपरिग्रहरूपः। दितोयामन्ययासिद्धि दूषयितुमुपन्यस्छति । स्ादेतदिति । भावनायाः संस्काररूपाया- * कदं कारक,- इति are | + घर्म्माणो योग,-दइति are ate | (९) खस्मदभिमतस्यापौति | प्रामाण्याइकत्वेनाखमदभिमतस्यापि saAt- दिकाजेऽसम्भवादसिडिरिब्र्यंः। दिलौयः wan | ६१५. मासो सत्यमेव साक्षात्कार सुत्पादयति, यतः समाश्- सिमः। प्रमाशान्तरसंवादादिति wa, अहिंसादि हितसाधनित्यच तद्भावात्‌। आगमे,स्तौतिं चेन्न, ' भावनामाक्रमुखत्वेन तस्याप्यनाश्वा सविषयत्वात्‌ | TH दे शसंवादेनापि प्रहस्तिरिति* चेन्न, खप्राद्यानवद्‌- न्यथाऽपि। सम्भवात्‌ । न ware भावनाऽपि। विषयविशेषे मनोधारणण डतु प्रयन्नरूपाया वाऽऽत्मसाचात्कारजन- कलेऽपि दण्णदौ कामिन्या दिसाचात्कारभभजमकलाश्न समाश्वास- कलमित्या । तथारोति । दृष्टे संवादेऽ्यतोख्धियाथं तदभावादि- wre) afearetfa! यद्यपि म रिस्यास्स्वगश्रतानौत्यनेन हिंसाया- अनिष्टसाधनत्वं बोध्यते, म तु तदभावस्य हितसाधमत्व, तथाप्य तद्गुणएसंविन्ञानवडतरो hear यागाधेवोक्रमित्याङः। भावनामाचेति | दंश्वरमूखकले त्वविवाद इति भावः। श्रागमेकदेभे संवादेन प्रामाण्ं निधित्यान्यज्रापि बेदत्वेन तदतुमेयमित्याइ । एकदेशेति । एकदे- श्रसंवादोऽप्रमाणसाधारण इति मन agan ware! anfa । # faafafcfa,—xfa are | † उषष्याख्यागवदन्यच्राफपि- दति are | खत्राख्यागवदन्यच्ापि-- इति afte | { wu,—afa ate | १६९ कुषमान्ननौ चोरस्पादये शयुपलब्धारव भौरमिर्भाव्यन्ते+। न च कस्मेयागयेदितसाधनत्वं कुति द्‌ पलब्धम्‌। न चैतयोः Serdar किद्‌ पयुज्यते भावनास्ाध्यो वा। न चास्मिननन्वयव्यतिरेकरौ सम्भवतः, देडान्तरभेाग्यत्वात्‌ फलस्याप्रतीततया तदनुष्ठाने तदभावाच्च | न च कल भोकुकपोभवरदे हृप्रतिसन्धानादेव तदु पपद्यते, तद्‌- भावात्‌। AWAIT पृव्वैकम्भणः फलमिद्मतसुभवामगैति | प पिरि 1 ` शकक गतु महाजनपरि दात्‌ भावनामूखकेऽप्यागमे समाश्वाषः स्यादित्यत - WW) न चेति| aay भावना साचात्कारजनिकाऽपि न wal वति श्रनुग्रयमाममाचविषयत्वात्‌ तस्या इत्यथः । कमं यागादि | योगचिन्तटरृन्तिमिरोधः। म चेति । डितसाघधनन्नानभुपयोगि म वस्तुत्वेन शन्ानमतिप्रषङ्गादिल्यथंः । भावनासाध्यो बेव्यनोपलम्भ इत्य त॒षश्चनोयम्‌ । न चान्यजेवाच साधमलनिखयः सम्भवतौत्याहइ | ग सास्मिन्िति। wha कमयोगसाधनले । गतु neat सत्यां RAAT फणस्सान्वयन्ञानात्‌ साधनलमिखयः स्यादित्यत श्रा । शअरप्रतौोततयेति । हितधनल्वेनेति शेषः । हितसाधनत्वमिखयात्‌ प्रटन्तिस्तस्याञ्च तनिखयदत्यन्योन्याश्रय इत्यथैः । ननु योऽ विदडितमिषिद्धकमं कृतवान्‌ सोऽहं तत्‌फलमत्तुभवामौति प्रत्यभि- * नीदभिन्विभाव्यन्ते- इति ate | + तदुपपतृस्यतेः- द्रति कार ate | fate: सेवकः | १९७ कञित्मरतिसन्धकते। केचित्तथा भविष्यन्तोति सम्भाव- नामानेऽष्यनाश्वासात्‌, विनिगमनायां प्रमाखाभावीत्‌। प्रतिपन्िशौथनिद्रा शप्रातःप्रतिब समस्तोपां ध्यायेद्‌ ग्योग्यसंवादात्‌ कपिलादिषु सभाश्वासदति B71 म, रकजेग्मप्रतिसन्धानवस्लग्भान्तरप्रतिसन्धाने प्रभाशां- भावात्‌। तथापि च अधिकारि विशेषेण ब्राह्मणत्व प्रतिसन्धानेऽमुष्ठानरूपस्याश्वासस्याभावात्‌ | मै हिं पूव्येजक्मनि Arafat Tee ब्राह्म्य fafa नियमेयेन सर्गादो वर्णीदिधभ्यैव्यवस्थां ध्यात्‌ | दशरवद्‌दष्टविशेषापमिबडमूतवि्ेषामुपलम्भात्‌* | शागान्तदवहः स्वा दित्यत । श्रा । न चेति एकेति। (\थयैकस्मिन्‌। जन्मनि araae प्रत्यभिन्नान saefag, न तथा wane Tas! WY वा संवादात्‌ समाश्वासः, तथाणयधिकारिविगरेवेण सोयत्राष्मणएल्ा्प्रतिसन्धानेऽभिङतवेदाष्ययनाद्नुष्ठानं तेषां ग च्या- feare, तथापि चेति। न चेदानौमिव तदाऽपि afagqe प्र्कषादित्याह । ग Wir aa ययेश्वरेणादृष्टविगेषजन्यतया # भूतमेदायुपलम्भाव्‌+- इति Me कार | † यथेकज,- दति मकरन्दसम्भतः पाटः | (९) यथेकजेति प्रतिसगे तेषामन्धान्यत्वमन्योन्यसंवादगरषटसदा स्यादि जन्भमेद प्रतिसन्धानं न स्यात्‌, म wale | 43 eR ET ` ~ कि को भ चक त-ना क RAE कुषमान्ननौ अतौग्ियाथैदशित्वे चानाश्वासस्योक्तत्वात्‌। रतेन नद्यार्डान्तरसबन्बारिवयोव्यवस्थया सम्मदायप्रवल्षनम- पास्तम्‌। सब्वारशक्रेरभावात्‌ | वर्षान्तर सष्बरणमेव fe दुष्कर, कुता शाकान्नरसश्व्रारः, FATT ब्ह्माण्डान्तरगमनम्‌। अखिमादिसम्पक्तेरेवमपि स्या- दिति Wa, तवापि ^ प्रमाखाभावात्‌, सम्भाव्रनामागेख म्रमाश्वासानुप्रपकतेः। आद्यमडहाजनपरिग्रहान्धबानुप- पल्तिरेवाज प्रमाखमिति चेत्‌, रवम्भूतैककसख्यनयेवाप- प्रत्नो भुयःकल्यनाययां गोरवप्रसक्रात्‌ | विदेइनिर्माख- WO ब्राह्मष्यादि arene सर्गादौ कपिखादयो वेदमध्यायनो, तया कपिलशादिभिरप्यध्येग्यतद्त्यत श्राह ईैश्वरवदिति | श्रखिमादिखन्पकावप्यागमएव मानम्‌, ततूप्रामाष्छगरदएव चाना- श्वाख इत्याद | अजापौति | हेतुदभेगथुल्येयदणधारणादिरूप- मडहाजनपरिग्रालपपन्तिरेवाणिमादिसम्पन्तौ मानमित्थाइ | arafa | तथाविधाः कि बरवः कण्यनोयाः एकएव ar? नाद cere । एवमिति । «कस्यनायां लाधवसा द्िग्यारेकएव विषय इति ASMA मानाभाव इत्यथैः । कल्यमागौरवमाइ । विरेेति। * अनापि;ः- दति are | (९) सूखयक्िमाइ कस्यनायानिवि | faatr: Grae | BRE went शिमादिविमूतेशावश्याभ्युपगन्तव्यत्वात्‌। ee करवेति चेत्‌, न त्होश्वरमन्तरेशाग्धब समाश्वास इति।॥ कार कारमलोकिकाद्भुतमयं मायावशत्‌ संहरन्‌ हार हारमपीन्द्रजालमिव यः Healey जगत्‌ tesa | तं देवं निरवग्रहस्फुरदभिध्यानानुभावं भवं विश्वासेकमुवं शिवं परति नमन्‌ मूयासमन्तेपि ॥४। (इति दितौयः स्तवकः yon) विविधो ee विदेहः। wenn ईरादन्यभानाश्वासेन ततेव पवंवखानमिति परिदरति । श्रस्ित्यारि । परिच्छेदार्थसुपसं- इरन्‌ face न तिमाद*। कारमिति, जगत्‌ (\कार्चद्रग्यजातं, शला शला संहरन्‌, इत्वा रत्वा SI) मायावश्ात्‌ afe- संहारसदकारिसम्पन्तेयैः ayaa” | तं देवं स्तत्धं, सत्यविश्वासैक- * afaary,—xfa ह° | (१) निवस्य संहरणादिकमसम्भवोति eae कार्यग्रद्ेति । काग्यै- माचसंहरणं महाप्रलयशवेति तज्रामीच्णत्वमनु पपन्नं तस्याप्रज्नत- mele गरयपदसुपात्तम्‌ | (२) इ श्रस्य arnfaa संसारित्वापरस्षिरिति चाचषे wath | (a) वाखवक्रौड़नमपि तस्य areas ary इवेति | ee FE ee TE eee RSS कुषमान्ननौ RW, भवं जगन्ृकारणम्‌, निष्यृतिबन्धस्फुरदिच्छाप्रभावं भिव neater ममनककालेब्वपि कयासमित्या्ंसा | इति महामोपाध्यायग्रोवद्धमानविरचिते कुमः चनि प्रकाशे दितौयः खवकः । ee इति महामहोपाध्यायदेवदत्तातभ मामो पराध्यायदधिरत्तविरधिते Haagen ferry: सवकः ॥ ° । अथ TAT स्तवकः । नन्वेतदपि कथं, तच वाधकसम्भवात्‌*। तथा हि, यदि स्यादृपलभ्येत | waren सन्नपि ने पणभ्यते इति चेदेवन्तहि शशं मृक्गमप्ययाग्धत्वान्ना पलम्यते एति स्यात्‌ । नैतदेवं, खङ्गस्य येाग्यतयेव व्याप्तत्वादिति चेत्‌, | नमो गजवदनाय | दतोयां विप्रतिपन्निं दूषयितुसुपन्यख्छति । शन्वेतदपौति | अरन्ययासिद्धिनिराकरणमपि कथमौश्वरसाधनाय, तज प्रत्यलवा- धादित्यर्थः। (तज खर्ूपसद लुपलयििसरहतप्रत्यबाधमाइ । तथा- होति । यथ्ण्यनुपलम्भनेश्वरान्योन्याभावात्यन्ताभावसाधने tere, प्रागभावप्रध्वंससाधने चापविद्धाकः, तथापि feats यदि सकद्कं acy यदि ann: स्यादा तदकयोपलभ्येत शत्यः | अरसुपलसिमात्रस्य बाधकतायथामयोग्योच्छेदद्ति योग्यामुपलसि- बाधिका वाश्येत्याद । श्रयोग्यलादिति । एवं श्रः wet पश ल्ादित्यजापि तदहाधो भ स्यादयोग्यलात्‌ sapere! एव मिति। * बाधकसदावात्‌,- द्रति क्र | बाधक्षात्‌+- दति ate | (६) अन पलम्भेः खातम्येण प्रामाण्ागभ्यपगमान्न बाधकलमत सह तत्रेति | ~~ SEES -- ¬ oo ET eee REX grays चेतनस्यापि arennfranda व्याप्तत्वात्‌ तदाषे साऽपि बाधितरवेति तुख्यम्‌। श्यापकखार्था्नुपल- म्मेनाप्यनुमौयते नास्तौति। काहि प्रथाजनमन्तरेख किभ्बित्कुय्यात्‌,--दइति। उष्यते,- इरङ्गवख्य canteen योग्यव्यक्रिटटत्तिलनियमात्‌ नायोग्ं इङ्ग मित्या | शङ्गखेति । एवं श्रीरविशिष्टाकनि adam wa- योग्यतानियमा दिगरेषणवाभेन(र) विशिष्टबाधएवेत्याइ । चेतनखा- पौति। न तु कढेग्यापकश्ररोरबाधाद्माष्यकदेबाधपरोऽयं Gan, OMIT RTT | यापकालुपशसिशिङ्गकासुमानं बाध- ware’ । व्यापकेति । aang स्ञाथादिखेति कर्मधारयः | श्रादिपदाष्छरोरादि | tment: (रखेष्टसाधगताश्चानन्याप्तलात्‌ तद्वाधनेन खाऽपि बाधितेवेत्यधैः | * लिङ्कानुमागनबाधकमाङ्ः- दति we | लिङ्श्ञानुमाननगाधनमाह, - हति ate | जिककानुमानमाङ,- हति ate | (x) विेषडबाधेनेति शरोरवाधेन करर्वाधरवेलयैः। (२) प्रब्वाधस्येब पक्षम्‌ । fata पौगदक्यापातादित्पि बर्खयम्‌ | | (३) श्षटेति यद्यपि गगवणव तदिष्छाविषयत्वात्‌ Scena तद्यपि, तथापि खप्रयोगनख्वाप्यत्वारिति yates तात्प्॑म्‌ | AAA HATA भकतान्नाम्ाप्यत्वादिबयः | BAT: AIM: | ९७३ येग्बाऽहष्टिः कुताऽयोग्ये प्रतिबन्धिः* कुतस्तराम्‌। MA बाध्यते IH कामुमानमनाअ्जयम्‌ ॥१। स्वाह्मेव तावत्‌ याग्यातुपलब्धया nats न waa, कुत्वथेग्ः परमात्मा! | तथाहि, सुष्ुष्यवस्थायामा- तमानमनुपरलभमानेनास्तोत्यवधारथेत्‌। कस्यापरा- योग्धादृष्टिरिति । योग्धालुपलसिः ara परमात्मनि बाधिका । प्रङ्गस्यापि ("तयाव त्रापि योग्धामुपलस्िने बाधिका। म fe शशष्टङ्गमयोग्यं योग्यासुपलश्थया निषिद्धयते येन प्रतिबन्धिः श्यात्‌ Oma say योग्यमेव areata, तदा अ्रतितरां न प्रति- af) व्यापकानुपलसिलिक्गकश्चानुमानमोश्वरासिद्धावाश्रयासि- ङम्‌ । afegt वा धरभिंरादकप्रमाणबाधितमित्ययेः | [मय क्स —————e ~ ~ ----~---- न - « प्रतिवन्द्भि-इतिक्रीन् कार | रख परच्र। † परराता,-द्रति खार mite | (x) तथात्वे योग्यत्वे | (२) प्रतिषन्धिसामान्यनिषेधे छते अतितरां म ॒प्रतिबन्धिरिति ger दति तदच॑परतया प्रथमं टतयमेव पं arena दितौयपदं वाचषे अथेति | ae ee Ee ee eee wD FE LS TT कुखमान्नणौ घेन पुनयीग्योऽप्याता तदानौ' भापसशम्यते ! सामग्रौ- वैगुख्यात्‌* | न्नानादिक्षखणिकगुणापधाने want ख- Wa इत्यस्य Awa | न्रानमेव कुता न जायते इति म्रामग्रोति । यथा योग्योऽपि षटादिराशोकाभावाशोपखभ्यते, aac चणिकञ्चानादियोग्यगुष्णशयुपधानसइका्यंभावान्नोपलम्व- ATS: । यद्यप्येवसुपधायकटरतोयजिङ्गपरामभेसत्वादात्मबुद्धिरेव ष्यालञातुमितिः। भ चातुमितिसामग्येव प्रतिबभ्थिका, कारणएमेल- Senet शामग्याभितर कारण्णनां (पव्यभिषारिल्ात्‌] दतोय- िङ्गपरामशरेएव प्रतिबन्धकोवाच्यः; ae च योग्यविगरेषगुएवेना- क्रोपलम्भकष्यातयाल्म्‌^५ । (रतथापि रूपवत्मत्यविग्रेषगएलात्‌ भ्रागेऽपुद्धवलनातिखत्वाद तुद्खतश्चानस्य नात्मोपलम्भकलत्मिति तदु- पधानेऽपि नात्मग्रहः। अतएवाद्यन्तश्ष्द यो रद्ध वलाभावानन प्रत्य * वेधम्म्गत्‌,- दति ate | t गगेपाधिद्याता,--दति खा०। { afaacrg,—zfa मकरन्द्सम्मतः qr: | (९) व्भिचारादिति तेषु aaqurmeragufarannartzary: | (२) अतयात्वमिति waa कार खलप्रतिबन्धकत्वविरोधादित्धैः | (६) तथापोवि तथाच परामर्ेःप्यनुद्धवान्न तथात्वमिति भावः| zata: MIR! | Ree चिन्त्यते caret कथसुत्परस्यते इति चेत्‌ । मनसेाऽनि- न्द्ियप्रत्यासन्नतयाऽजननात्‌, AHA च पञ्चाज्न- लमित्येके^९) । श्रात्ममनःसंयोगविगेषस्धात्मप्राइकलमनेनोक्रमित्य- a । are दूति । यद्यपि सुषुप्नौ यतएव न श्ानन्ततएवात्माय- Wort योग्यविगेषगृ णोपधानमतग्छं, तथापि द्रव्यसाचात्कारे सामान्यतएव॒ योग्यविशेषगुणएस्य प्रयोजकल्वावधारण्णदेतदुक्रम्‌ | (१) गञु॒हेबन्तरवव्‌ परामश्राऽपि व्यभिचारो, सत्यपि तस्मिन्‌ (2) गाधादिना अनुमितिप्रतिबन्धे परामश्रारपहितात्मप्र रसत्वात्‌ | eau वङ्िद्याप्यवन्तं नानामौत्षन्‌व्यवसायागभ्युषगमे अनुभव विसोधात्‌। तसात्‌ पर्ेकम प्रतिबन्धक्षतवेऽप्यमभितिसामम्रौत्वेन तद्धेतूनां फलबलात्‌ प्रतिबन्धकत्वम्‌ । परामण्यस्य चं रूपान्तरेक तदु पम्भकतवमिति गोक्तविसोधः। यदि च सकंणद्ेलवधिक्षर ग्मः eral, तदा तस्य परामशेभिन्नत्वादिशोधश्ङ्ेव नासि । णव- ोपपत्तौ न चागादावुहुतत्व, मानाभावात्‌ । अआ्यग्म्दाद्रशटख शो चैणासंबन्धात्‌ | संबन्धे वा तद्ग्रदस्येरत्वात्‌ | चणिकानग्त शब्दस्य च खसमयवत्तितया विशिष्य हेतुत्वप्तरवाप्र् सत्वात्‌ । न च कटठंत्वादि निष्विकल्यकापे तायां पक्तान्तरेऽप्यसम्मवः, पतरं afe aga । सखरखरूपविश्रेवयश्चानमादाय तत्सम्भवाेतैगुश्य- माविष्करोति eae दति । उक्तनैवो पपन्तौ मनःसंयोगविशेषत्वेन Bq गौरवं, संयोगे विरेषवख जातिरूपः प्र्यद्ठखण्डोक्षसङ्करापक्या face, eae aaa दर धखरसमाविष्करोति cay दति | 44 ३०६ guna नात्‌ । मनेवेभववादिनामिदमसम्मतम्‌। aie । मनेविभ्रु, स्वेदा स्प्ंरहितद्रव्यत्वात्‌, सव्वैदा विशेष- गुणश्रन्यद्रव्यत्वात्‌, नित्यत्वे सत्यनारम्भकद्रव्यत्वात्‌, च्ना- नास्मवायिकार णसयागाधारत्वादित्यादेरिति चेन्न | weunfafs । विसुगोमनखः इन्धियाप्र्याषन्तेरभावादित्य्धः। श्वेदेति। द्रवयं परमाणुभिः, स्य भेरडितलं च गुणादिभिगयभिषा- रौति विशिष्टं शिङ्गम्‌। तस्दाणुत्पन्ति्ण घटे सत्वाद्य मिचार त्यत सर्वदेति । अमारम्भकद्रग्यतवं दरग्यानारम्भकद्रव्यलमज विवकितम्‌ | अतो न (ऽकर्म॑संयोगाद्यारम्भकं मनसि aeanfafg:: तथापि चटेऽनेकाभ्मिकडव्यत om नित्यलदति। कालादिकृष्टान्तः। चतुषेेतावकता FER: । म च HERAT: साधनव्यापक- AT! न च सुखादिकं (*मूत्तखयोगाखमवायिकारणकगुणटषि- (१) wala न्यायमते । स्नंयोगादीवि azaa | (९) खमताबर्म्भेनाहइ साभ्रनेति | अन्धा प्रत रव साधनादथापकल्वात्‌। (१) अनसयोगेन सिडधसाधनादाइ gifs, wandatia सिज- खाधनादाइ असमवायीति । wean वशमिचारवारखाय भातिगर्मत्वम्‌ । तथ च गकपदं Wea | शत्वाबान्तरपदं तादृश्नग्नग्बढत्तिसन्नायो मित्वेनार्याग्तए्वार्याय । छब्दघ्ठखान्ववर- व्वादिकमादयार्थान्तरादाङ भातिपदम्‌। sweats? व्थभि- Weare निक्रहसोति । परमाये यमभिचारादाङ खनिन्येति | qrrefafea यभिचारादाद विष्रेषेति। wala: eae: | १७७ सर्वेषामापाततः स्यरूपासिडत्वात्‌। तथाहि, यदि रूपा- युपलबन्धौनां क्रियात्वेन करणतया* मनेऽमुमितिन तदा द्रव्यत्वसिङ्धिः, अद्रव्यस्यापि करखत्वात्‌। अथा- गुणलव्याय † जातिमत्‌ नित्यद्यनित्य विरेवग्‌ एलात्‌ शब्दवत्‌ “"पाकजवच्चेति प्रतिरोधः, मूर्नवस्याप्रथोकत्वात्‌.र), अ्रनात्मटन्तिव- स्तोपाभिलवाञ्चेति भावः। श्रापाततदति। यावन्नो न सिद्यातीत्यथैः। सखरूपासिद्धिमेवाह । तथारौति । श्रदव्यस्यापौति। शिङ्गभागादे- eer) दग्यलविनाहृतश्च रूपादि भिव्धमिचारौति भावः। अ्रयेति। (शन्ञानकरणाजन्यः † सुखाद्यतुभव रद्ियजन्यः seme ङूपप्त्धख्वत्‌। स्यशाद्यविषयत्वेन विशेषणान्न लगादिमाऽर्यागरम्‌ | गन्धा दिब्बेकेकमाचप्रत्यचजगकलेनं एयिश्यादिभेदयिद्धौ निःसर * कीारलतया,--दति are | रवं पर | † यकत्वावान्तराः-- इति मकरन्दश्म्मतः पाठः | { अावकरकाजन्य- इति ate | चागकारडाभन्यः- इति are | (६) मटूमते wee अथ्यत्वादुमयसिडं टश्टन्तान्तरमाङ oe बशेति | (२) खनाक्लेति साधनावच्छितरिसाध्यथापश्नो ऽयमु पाधिः, अन्यया प्रचय. भन्यपरि माखडत्तिजातियोगिन्ाल्परिमाजे साध्या्थापकलवाव्‌ | (३) नेति भन्धत्वमपि पश्विशेषणमतो नेर पथश्चमागै बाधः | इश्िवजन्धः विषयप्र्ासत्रसंथो गिकरयजअन्य cath | तेनेश्वरियतवस्य मगो गमल्वादौदागौ' म साथ्याप्रसिदधिः। ~~ Te - ye ee ee eee ‘Ege कुचमान्नणौ सामेव साक्ात्कारितये द्दियत्वेन तदनुमातरव्य, तथापि व्यापकस्य निरुपा्ेर्ने ्द्रियत्वमित्युपाधिरववक्षव्यः | तओ यदि कणेशस्कलीवन्नियतशरौरावयवस्येपाधित्वं तदा तावन्मे इत्तिलाभः aera च उत्तिनिराधः ओरच- वत््रसज्येत। ततः शरौरमाबपुपाधिरवसेयः*। तथा च तदवच्छेदेन इत्तिलाभे शिरसि मे वेदना पादे मे सुख- मित्या्व्याप्यद्तित्वप्रतौतिविराधः। असमवायिकार- waa विसुकायाणां प्रादेशिकत्वनियमात्‌। w- रौरतदवयवादिपरमाणुपयय न्तो पाधिकल्यनायां कर्प- लाघवाच मिरवयवमित्यवः। तथाप ति। (यथा arve वि- भिद्धियतया कणेगरस्क खव च्छ्य शियताकदनवच्डेदेनोत्पश्नोऽपि शब्दो BHA तदवच्छदेनोत्पन्नश्यापि तस तदुपघाताख ग्रहः, तथा ममोऽनवच्छेदकशरोरावयवावच्छदेनोत्पन्लं सुखादपि तदव- च्छेद का वच्डेदेगोत्पल्ञञ्च ACIS WHAT: | असमवायोति। कायेवि्ुवि्रेषगणठे चायजियमोऽतो भ॒ वाणयटन्तिकमेजन्यविभु- परमाणसंयोगेन व्यभिषारः। ` © रनिधेयः+- दति ate | ; (१) यथेति यद्यप्यतिप्रसङ्गभिया सोत्रस्यो पाधिकल्पनेऽप्यच तदभावात्र तत्वल्यनमद्ं हिरि ग्धियत्वश्ाप्रयोगकं, तथाप्याप्रातव EX, थास- कुनपपत्तावेव TTA | ware! स्तवकः | ase नागोरवप्रसङ्गः नियमानुपपल्तिशेति | ततेऽन्यदेषैकं aq किमषमवायिकारणं खावच्छिन्ने faye जनयतीति नियमः, खावच्िन्ने जमयत्येवेति वा, खावच्छिन्नएव जमयतोति वा? श्राद्ये सुखादेरधिक* देश्तायामापादकाभावः। दितोये चाणममःसंयोगोऽपि खावच्छिन्नेऽधिकदे्े च जनयेत्‌, निथामका- भावात्‌। wR तवापि सुखादेरणदे ्रतापन्निः । मनोवेभवेऽपि तद्‌ विरोधञ्च । श्रय निभित्तचन्दना्नुरोधेन लादौ न्युनाधिक- देता भिमिन्तवायुखंयोगादिव शब्दे, भ॒ लसमवाय्यसुरोधात्‌। afe amadasta तथाऽस्त्‌। न च विभुकायासमवायिकारणं सखावच्छिन्ने करोत्येव भेर्य्याका शसंयो गषव शब्दमिति wanes asfa सुखादि स्यादिति वाच्यम्‌ । तद शावख्छिलचन्दनसुखे हि तह- शचन्दमसापेकोऽसमवायौति कथं तजनिरपेखसतत्कुर्यात्‌। तथाच श्रौ- रमात्रस्लोपाधिवेऽपि निमित्तवश्रात्‌ सुखादे मियतदे शवं स्पात्‌ wae: । विभुकायेविगरेषगणखछ न स्ाखमवायिकीरणन्यूम- दे लमिति नियमः । मनोवेभवे च शरोर wea ममःखंयोगो- ऽसमवायौति azarae व्याणेव सुखादेरत्यश्यापत्लिः । ततः uated सुखं यदि शरौरावच्छिन्नासमवायिकारणकं स्यात्‌ woven स्यात्‌, मिमित्तकारणएस्य चाधिके शत्वमाचप्रयोजक- लात्‌ । श्रतएव निदाघतप्नस्य safe ane सव्वाङ्गोणसखधौ- रुपपन्नेति भावः। मियमेति। स्वेषामेव श्रोरादौनामुपाधिषव * सुखारेरेक,- इति ate | ee ee ae थ + ध म 7 ~, व णि को ध मत Rus कृषमाघ्नननौ श्छमुपाधित्वेनातौन्द्रियं कल्यनौयम्‌। तथा च तस्ये- वेन्दरियत्वे सखाभाविकेऽधिककल्यनायां प्रमाखाभावाद्ध- भिनिग्राइकप्रमाणवाधः। अय न्रानकरमेणेन्द्रियसडका- रिया तदनुमानं, ततः सुतरां परागुक्तदाषः। यदिच मनसेवैभवेऽप्यदृश्टव शात्‌ कमः उपपाद्येत, तदा मन- साऽसिद्रेराश्रयासिदिरेव वैभवद्ेत्रनामिति | ‘HA BUCA दष्टकारणेापहारेणापयागः, सब aaa काय्ेमुत्पद्यतरव | अन्यथा, अन्तयतन्तु- संयागेभ्येऽपि* कदाबित्पटा न जायेत, जातेऽपि वा कदाखिन्निगुणः स्यात्‌, बलवता कुलाखेन हवृ- SWART चक्रं न UIA | AL तु CLTATET- रेखादृष्टव्या पारस्तच ALTONA कायानुद्यः, यथा परमाणुकम्मेणः । तदिहापि यदि विषयेन्द्रियाणा- कनां समवधानमेव way, तदा तत्‌सद्भावे कुतो नियते शस॒खाध॒त्पत्तिरित्थयेः। धर्मिंगाहकेति । सुखादयुप- खम्पौनामिद्धियजलालुमामे मनोऽणलातुक्ेखेऽपि अतुपपन्तिवशा- qua विषय इति धमियाइकतुखतया mere उक्तः । प्रागृकेति । धर्मिग्राहकमामवाध इत्यथैः । युगपदनेकविषयसम्बद्भनानेद्धियसंयोगे खति श्नागक्रमालुपपत्तरणलेनेव तदुपपत्तेरिति भावः । चदि [रि # संयोगेनापिः--इति ae | BAT: HA: | Rue ada काय्यं स्यात्‌। न शछयेतदतिरिक्रमष्यदष्टश्योप- | इरणौयमस्ति। न च सदैव न्नानेादयः। तताऽति- रिक्तमपेश्ितव्यम्‌ । तच्च यथपि सर्व्वण्येवेन्द्ियाखिं चादृष्टवशान्नोक्रदोषावकाश्स्तदा ततएव श्ानक्रमोऽपि स्यादिति मनःसिद्धौ न मानमस्तौत्याश्रया सिद्धा हेतव ware । यदि चेति। तयापौति । (९ एकं करणएमेकतचैकदा एकावच्डेरेनैकजातीयाभेका- मेव क्रियां जनयति, ग त्नेकाम्‌ । एकनेत्यादि विग्रेषणत्‌ कुगरा- भिग्ष्देु युगदपदमेकच्छिदारूपादि (रनानादिगवच्छिन्नानेकश्र- म्टजनकेषु न व्यभिचार इति करणधम्मैलेन क्रियाक्रमः स्यादित्य | न च तथापि चचुरा्वच्छेदेन श्ब्दवद्विशरेशां परमाण्णविव विजातौयामभिखंयोगवदमेकां क्रियां कुर्यादेवेति वाच्यम्‌ । wa करणमेकचात्मनि एकदे कमेव श्वानं आनयति । समू हाशम्ननक- TOA | कथमन्यथा WAT समू हाशंबनमेकन्नानम्‌ । भन्वन्य- भ्ञानसामयो सत्वे कार्यावश्यंभावः, तदसत्वे किं करणधर्मवेम, qe ख्काय्येन्तरमाचपर्यदसायिलात्‌। भ । WATTS eH ETA माजजनकतया तज नानाज्ञानकारण्भावेनैव † सामग्यसत््वात्‌ । * कर खधम्मननेन,--ति सोर T वच कारसामावेनेव,- इति ato ate | (९) रक करणमिति प्द्यचप्रकाे दव्यम्‌ | (२) मानेति as मानादि गवच्छ्िति पाटो यष्यते, खन्या गभ्वयात्‌ | [अनेगानुमौयते, Fe पाठान्तरमासीत्‌। परमस्मदवकाकितेष aay एकषकेव्वित्यमेव पाठः|] ~ SE Se EE : ~ च oT me mm ee eee Rue कुसमान्ननौ व्याप्नोति, तथापि करखधम्मेत्वेन कियाकमः सङ्गच्छते, अकर्िते तु तस्मिन्नायं न्यायः, प्रतिपन्तुर कर णत्वात्‌*, चक्छुरादौनामनेकत्वादिति चेत्‌ । नन्वेवमपि युग- परतिपक्रुरिति | तश्याजेककरणोपेतस्यानेककार्यकदरैवादिति भावः । शचरादौजामिति । एषां पौगपद्यात्‌ पुनः खएव श्वागयौ गप - प्षङ्कः, करण्णधमतवेनापि प्रत्येकमविश्रेषादिति ara: | नन्वेवमिति । एवमयेकदा बहनां श्चानानामनुत्प्सावप्येकदा नमानेन्ियकरणकं रूपा दिन्ञाममेकं ees, एकं द्ियजन्यषम्‌हारंबगन्ञामवदित्ययः। न q चाचुषलादिजातिरंकरापत्तेरगकं श्ञाममिति वाच्यम्‌ । तथा सति फलविरेभनेकस्यापि श्नामस्याजननापन्तेः । वचिचरूपवच्चाचुषादि- Ante wea सामयौसतेनोत्पत्यापत्तेर्ग्बा । न च तज फलबलात्तथा, अच फलाभावे हेतोः कख्यतापन्तेः । अन्योन्यप्रति- ware TA वाऽन्नानमेव ere लेकस्य wafer । (वस्ततः * cawaand,— «fa ae | (९) ay खादिषु मध्ये रूपादिमाज्राइकल्वेगेब च्षुरादिषिदे- सदन्युणयहे तद सामर्थ्या िभश्चागमसम्भवीत्डचेराइ वस्त इति | ननु गोगोत्वमिन्विकल्यक्षानन्तरमन्यवरविेषवन्चानोत्यत्तापिवादृट- मेवा नियामकमस्त्‌, यथा च तच गोभयविद्धेष्यकसमू हालम्बनं aus म यगपजच्चानमिति चेत्‌। न, याना मनसा eeaaty- पत्तावटृष्टकख्यनाऽनवकाश्रात्‌ | GAG सरव न कण्येतेति भावः। Sara: WaT | Rus पञत्तानानि माभूवन्‌ युगपञ्न्नानन्तु केन TAA | भवत्येव समृ हालम्बनमेकं waa चेन्न, रकेन्दरि- यग्राद्येधिव ननेद्दियेयाद्येपि प्रसङ्गात्‌ । तेष्रपि भवत्येवेति Wa, व्यासङ्गकाले न्रानक्रमेण विवाद्‌- विषये क्रमानुमानात्‌ | बुमुत्साविश्चेषेण व्यासङ्ग करि- याक्रम इति चेन्भेवं, न शेष saat महिमां पञ्चसु यदेकं करण BI जमयति नापराणि, aa नियामकमा- स्थेयम्‌ । श्रन्यया श्नानजनने तेषां कलं कः समादध्यादिति भावः । श्राश्यमविद्धानाह | भवत्येवेति । एकेकेड्ियेण खस्वि- षये समूहालम्बनमेकंकं जन्यत एवेत्थथैः । श्रा ्रयमुहाटयति | एकेति । तेष्वपौति । erat weet भख्यतोगन्धारिज्नाममेकमनेकेन्डि- यअन्यसुत्यश्चते इत्यथः । व्यासङ्गेति । एकेद्धियासक्षमनसोऽणनगा ममसा युगपदनेकेद्धियाखज्जिकर्षात्षच्र are (\सव्येसिद्धला- न्तटृष्टाम्तेन तचापि गन्धादिन्नानोत्पादः क्रमेण भवतोत्युमौयते, कालसौच्छाच्च क्रमो न॒ लच्यत इत्ययः । मसु दृष्टान्ते मानेकेद्धियमनः- संयोगाभावः क्रमप्रयोजकः * किन्तु बुभुत्छाप्रयुक इत्याद । बुभु- * वृद्धानेऽनेकेन्दियमनः्लंयोगाभावः-इति का । इद्ान्तकन््ियः me | Vera alee. मनःसयोग जन्तामाभावः+- इति we | (१) सव्वेसिङ्धत्वादिति यद्यपि यगपदनेकेद्ियसत्निक्ष ग adfax, तथापि wang तत्र सन्वेसिडत्वात्‌ अथापि ma casa तात्परयम्‌ | 45 ee eee, Ee Te Ee ३५७ कुष मान्नलोौ यदबुरुत्सिते विषये न्नानसामग्रपां सत्यामपिनन्ना- नमपि तु न तब संस्करातिशयाधायकः प्रत्ययः स्यात्‌। यदि त्वबुशुत्सिते विषये सामम्रौमेव सा निङ- स्यात्‌, षटायेग्मौलितं we: पटं भैव दशंयेत्‌। तसमादु- भुत्साऽपौन्द्रियान्तरादा क्ष्य बभुत्सितार्थग्राहिणौद्धिये मनेनिवेशयन्तौ युगपञ्च्रानातुत्पत्तावपयज्यते न तु wean: | विभ्ुनाऽपि मनसा व्यापारकमात्कम इति wir qyar न ङूपादिगरदहेतुः, न वा दतरश्ञानप्रतिबन्धिका, किं लन्ययोपयुच्यते cares भन ₹रोति। (नतु बुभुन्धाया wea कथं मनोऽणुलपके मन्दोऽपि बृ- स्धितः wegt ww नान्यः । vache कथं द्‌ शभिः प्मामास् गाचासु तावद्भोचरबुभुत्सायां प्रणिधाने च सरव्वषामन्नाममेकज्ञानश्च । म॒ स, ओजमनःसंयोगविगशरेषः का्ौन्नेयोऽस्ति, सएव किञ्चिष्छष्द ग हेतुस्तदन्यग्रहप्रतिबन्धकणएवेति वाच्यम्‌ । (र)विभुल्वेऽपौख्धियमनः- संयोगविग्रेषस्य तथात्वे Meyers: | we प्रत्धचातुकूलेगिय- म्रमःखंयोगदयारा बुभुत्छाप्रणिधानयोः प्त्यकडेतवमिति चाचुषा- feqyfenas क्ु्तलान्ताभ्ां ओजे बुमुख्षितग्ष्टावच्छेदेन मनः- (१) acer: शड्ते मनग्विति | यदा, गृए़ाभिसन्धिः ware नन्विति । (२) अतरवामिसन्धिमुदुघाटयति विशेव्वेऽपोति | wate: STR | ३५५ चेन्न, तस्य संथागातिरिक्तस्य कम्मैरूपत्वे वेभवविरा- धात्‌। गुणरूपत्वे नित्यस्य कमानुपपत्तेः। अनित्यस्य = संयोगः wa इति ava wea नान्य इति चेत्‌ । म, युगपत्प्- मानास विं्रतिगाथासु तावद्गोचरबुुत्छाप्रणिधानयोः ae तावद्वा थावच्छेदेन मनःरंयोगाद्‌यगपन्तासासुपलम्भप्रसङ्गात्‌ । मरल्थेकसा- मगो सत्त्वात्‌ | उच्यते। यद्यपि बुभुत्छाप्रणिधाने म शब्द गरदमाजे सदकारिणणे, न वेतरग्रहप्रतिबन्धके, तथापि मामनाशब्दसमवायद्‌ शायां यः शब्द्‌ awa तयो स्तथाभावः । (तयैव तेषामन्वयव्यतिरेकनियमात्‌। भचाणावपि ममसि रसमसंयुक्े त्वक्पंयोगस्यापि सत्वात्‌ Taye ज्ञानयौ गपद्यापन्तिः, (९रसनसंयोगकाले मनसस्लकसंयोगे माना- (१) तथेव तेषाभिति wed वेमवेऽपि कूपादिसकलगो चरबुभुत्साया- हेतुत्वेऽपि तदन्धतमबुभत्छा aquifear अन्ध्रहप्रतिबन्धिज्ञा चास्लामिति तुल्यः समाधिः। न च तादृश्बुसत्ायामपि खचो- सर्पादिवेधानमुमवेम ताटश्याच्मि afaarciaatafa वां, शब्दे ऽपि तादशबुसुत्यायां निकटाहन्यमानणक्षाशब्दामुभवेन तुख्यत्वात्‌। अन्नापि यदि विश्धेषकख्यगं, तदा तदपि तुल्यमिति | मेवम्‌ । अशना मगसतैवोपयन्तौ ताद शबुसत्साहेतुत्वादिकल्यनायामेव गौ स्वात्‌ | (२) रसमसंयोगकालदति, न च त्वखमनोयो गस्य चान माच्रहेतुत्वे तदा- वश्यकमिति ae, तच स्तचात्वमतेऽपि तस्मनोयो गस्य तथाव्वे माना- मावात्‌ । न च BTR श्रानानुत्यक्तिरेव मानं, एरौ रममभ्संयो गा- मावाशदुपपनतेः। Rud auarget च fraiaquenfrazedtmmenafaarcanaa तदन्तरेखानुपपत्तः। तदपि कल्पयिष्यते इति चेत्‌, तदेव तहिं मलःस्थाने निवेश्यतां लाधवाय। तस्माद्लेव भावात्‌ । तस्मात्‌, (चाचुषन्ञानवतो ava ख विषयसंबद्धानि लगा- दोनि सखविषयसाचात्कारडेत्मंयोगशयन्यानि, तदा खविषयषाा- त्काराजगकलात्‌। पटवत्‌ । अन्यथा खामयौ सत्रे थगपच्छमानोत्पाद्‌- Way: | fadtanwatt नित्थपदं* खेदे, एकपदश्च दिलादौ यभि- चारवारणाय | नित्यटत्येकटत्यनित्यगणतवेम (रमून्तैसंयोगासमवायि- कारणकगृणदन्तिगुएलन्या्यजातिमत्वं साध्यमित्यथैः । गतु मनोऽवयब्यस्त तस्य संकोचविस्ताराग्वां श्चागक्रमयौ गपद्चयो- RUTH: | MHS HTT AT गन्धादीन्‌ GIA Tea बाधकं विना प्रमालात्‌ । मेवम्‌ । यदि हि षंकोचविारेत्र दृष्ट, तदा ततएव तदुभयमस्ड किं मनसा, नायेकपश्चुसुत्षया तौ भवतः, बुभु- MAAN | हेतुत्वे वा शाघवात्‌ fay मनोऽस्तु | एतेनाणुमनः- * आगित्यपद,- इति ate | † मूत्तवंयोगासमवायिक्षास्यत्वव्याप्यनातिमक्वं,- इति इ. | ae eee eee eee ee Seer ee (x) चाच्ुषेति प्र्यदप्रकाये विपश्चितम्‌ | (र) wow यभिचारवारयाय साध्यं ares मूर्तेति । Taye CTU | तोयः WTR! | ३५७ मन दति । तथाच, तस्िन्ननिद्दियप्रत्यासने निरुपधा- नत्वादात्मनः सुषुश्यवस्थायामनुपलम्भः। VASA मनसः शीलमिति कुता faufafafa* बेदग्बयव्यतिरेका- भ्याम्‌ । न केवलं तस्य, किन्तु सर्व्वेषामेवेन्द्रियाणाम्‌। न fe विशेषगुणमनपेश्य चक्षुराद्यपि za प्रवर्तते | खापावस्यायां कथं त्नानमिति चेत्‌, audrey विषयस्मरणेन खप्रविभरमाणामुत्यत्तेः। उद्ोधर्व कथ- पञ्चकमस्ठ श्रवयविनो KYAT बुभुत्छावधात्तेषामेव एकपञ्चेन्रिय- सम्बन्धादुभयोपपत्तेरित्यपास्तम्‌ । पञचबुभुत्छायां पचेद्धियषन्बन्पे व्धासङ्गा नुपपत्तेरित्यभिपरत्यार । तस्मादिति | एवमौपोदहातिकं मनोतरैभवनिराकरणं समा wet योज- यति । तथा चेति । एतदेवेति । विग्रेषगु णोपदितात्मयारकल- faa: । श्रनिद्धियप्रत्थासन्नलान््नसः ase afy भ wftare । स्तापेति । सवंद्धियप्रत्यासन्निविरहे मनसो श्चाना- जमकर, न॒ तु लगादिग्रत्यासत्तिमतोऽपौत्याहइ । ants | Sete: सरकारिसाकष्यम्‌ | विषयखतिदोषादृष्टादिसाचिव्या- नसा खत्नानुभवो अन्यते इत्यथः । सद शद्‌ शेनादेशदोधक स्याभावात्‌ स्स्कारोद्दोधो ग लखादि्यार । उदह्ोधणएवेति | eee + fafaafafa,—xfa aite ate | ~~ ESS ES Tl Ee ne eee ays कुष मान्ननौ मिति चेत्‌। मन्दतरतमादिन्यायेन वाद्यानामेव शब्दादनामुपलम्भात्‌, अन्ततः शरौरस्यवेकादेः प्रतिपत्तेः | यदा च मनलू्वचमपि परिहृत्य पुरौतति वत्ते, तदा सुषुत्तिः स्यादेतत्‌ । परात्मा तु कथ परस्यायाग्यः ! नहि सांसात्कारिज्नानविषयतामेवायं न प्राप्नोति, सखयम- प्यदभेनप्रसङ्गात्‌। नापि ग्रह्ौतुरेवायमपराधः, तस्यापि fe न्नानसमवायिकारणतयेव* तद्योग्यता। नापि (रन तदेवोदोधकं, fa ववदृष्टादिकमपि यथासम्भवमिल्याह | मन्देति । ५९ मन्दल्वं गला दिव्याप्यजातिः | ऊम्ादेरिति। (°अलङ्भत- खूपोदधू तस्पशेतेजसः स्यशादेरित्ययंः | aya सुषुिमाइ । यदा चेति । आत्मगोजिरिद्ियप्रदेशः पुरोतत्‌ । किञ्िग्मनः कञथ्चिदै- + कार्यतेव,- इति ate are | (x) न तदेवेति म सवृश्रदग्रममेवे्धेः। खादिपदात्तट्वत्रशब्दा युपलम्भ- परियः । तथाच gfact हचिनच्चानान्तरसुद्रोधकमिति भावः| (२) ननु aan तार्त्वनिरूप्यमिति aa ama ary मन्दत्वमिति । गाति्लाने च नेतरुक्लानापेच्तेति ara: | (३) ननूश्मा तेजखलथातोगन्दरियमित्यत खाइ खनुद्धुत ख्पेति | उम्मदेरि- त्त्रातद्ाक्संविच्लानवडन्रोद्याख्यखादिति Arg: | BAT: HAR | ६५८ कर णस्य, साधारणत्वात्‌। न छ्याप्ंसारमेकमेव मनः शकमे वात्मानं Talat नियामकमस्ति। खभावद्ति चेत्‌, afe मुक्तो निःखभावत्वप्रसङ्गः, तदेकाथैताया- अपायादिति। न, माजकाहष्टो पग्रहस्य नियाम कत्वात्‌। यहि मना went यानीन्दरियशि यस्या्टेना- कष्टानि, तानि तस्येषेति नियमः। तदूनं प्राक्‌, प्रत्या- वात्मानं गङातौत्यपि नासौव्याद । मापौति। एकष्यापि मनसोऽने- कात्मगाशकलत्ा दित्यथैः। ratte | नेयायिकमते इति गेषः। (*`भहानां तु ज्ञामायंयोरिवात्मममसोरपि खाभाविकएव saat यतो सुक्रा- वप्यात्मनो नित्यमिरतिश्यामन्दसन्दोङाभिव्यक्िः। ("एकात्ममाज्- WAR मनसः सभाव इत्या | खभावदतो ति | एकस्यात्मन- एकमेव मन इति खभावः, एकं मन एकमेवात्मानं सक्ातोति वा। इयमपि Mayet मासि। तत्र कायदे वहतरमनःसौकारात्‌, यो गिनामप्यात्मसा चात्कारजमना दित्याइ । सुक्ताविति | Tey | UAT यग्मनस्तत्तस्येव याहकं, योगिनामपि ततएव तदौ- aa तस, दृष्ट्यापि acted तदौयममो मिष्यन्ञलेन, बोजाङ्कुर- (१) मद्ागामिति तथाच तेषां तथाजियमर्वेत्वयं | (२) warmartfa तथाच नियामकान्तरामावेऽपि खमावरव निथामक- दति भावः| ~~ ee ee ee ES ST Se eee eee १९० कु मान्नो त्नियमाह्क्तेरिति | रतेन पर बुद्यादयेा व्धाख्याताः । तदेवं योग्यानुपलब्धिः परात्मादौ नास्ति तदि- au gq न बाधिकेति तवापि सम्मतम्‌। अतः किम- firey प्रतिबन्धिः। न fe, शशशङ्गमयेम्यानुपलग्ध्या कथिन्निषेधति। न च naa याग्यानुपलन्िं कशिम्म- AR) अथायमाशयः, WAIN THAT Ta fara यापिका स्यादिति aa: fa तत्सिथ्येदिति चेत्‌। रखवमस्तु यदि प्रमाणखमस्ति। पशुत्वादिकमिति चेत्‌, परसाधने प्रतिबन्धिस्तदिं न तदाधने । तचेव भविष्यतौति चेत्‌ । तत्‌ fa तज प्रतिबन्धिरेव दूषणम्‌, अथ कथष्वितुख्य- वच्च जानवस्धारोष TTC भोजकेति। यथा परात्मनि परमनषो न साकात्कारजनकलं तया परबुद्यादावपि, तुद्यत दित्याइ | एतेनेति। aw प्रतिबस्थिः स्यात्‌ तदुभयमपि Fed wares न wife नृ डि तेन ईैश्चरसाधमे किथिदूग्यते इत्धर्यान्तरं निग्रहस्वानमित्धाइ | aacfa | आश्रयमविद्धामाइ। afefa* । तस्िद्धावपि भ xed दुषमित्धाइ । एवमिति । मानमा । पष्डलादिकमिति। TEA लादेव नाश्वादौ यभिचार इति भावः। aid Gracia! परेति । यदीश्वरः सिद्धयेत्‌, तदा श्रग्ष्टङ्गमपि श्द्धोदितौश्वरसाधने प्रति- afararar चार्थान्तरमिल्युक्षम्‌ | नन्वतुपलसििमाचेण यथा शग श्एङ्गा- me ए eee ° gaufat faawaenaary afefa,—afa ate | SALT: GHAR: | ६६९ न्यायतया येाग्याणव परात्मबुद्यादयस्ते च वाधिता- रवेत्यपहतविषयत्वम्‌* { न प्रथमः, अव्याप्तेः | म fe पशुत्वादेः शशगश्ङ्ग साधकत्वेन काय्यत्वादेः कठंम्वा- दिसाधकत्वं व्याप्तं येन तस्मिन्नसति तत््रतिषिध्येत | न दितीयः, मिथोऽनुपसभ्यमानत्वस्य वादिप्रतिवादि- arated | तथापि पशुत्वादौ के दाष इतिं चेत्‌। नं जानोमस्तावन्तदिचारावसरे चिन्तयिष्यामः। - भावस्य चित्थादौ acon इति बाधनेऽपि प्रतिबन्धिः खात्‌! दृष्टापत्तेरभावादित्याद । तत्रैवेति । मिय दति । परात्मादेः परायोग्यलस्योभयवादिखौ कारात्‌ प्रत्येणातुपलम्भमाच्रं भायोग्य बाधकमित्ययेः । श्र्थाम्मरं fe पुरुषदोषो न तु साघमदोषदत्या- waa एष्छति। तथापौति। श्रे weyers इति सर्व्व॑वा- मबा पितप्रत्यच्चबाधः | Omeae जा तेयाग्यसंस्थानव्यज्चतेमा योग्ये शंकितुमय्य शक्यत्वात्‌ । (र₹श्नन्यया, तद्यतिरेकाप्रसिद्या ज्रलुमानानव- * त्थप्छत विघयत्वम्‌+-- दति mite कार | † इति बाधेऽपि प्रतिबन्धिरित्धर्यः। मनु यदि feat कर्ता स्यात्‌ aq vyafa स्यादिति साधमरव प्रतिबन्धिः wra,—xfa Aro wo | (र) व्ययो ग्यस्येव बाघ द्या शङ्खा wala | (२) प्रयो जकत्वमाग्रद्खया हइ Gaeta | 46 ३१२ कुसुमान्नलो ` स्यादेतत्‌ | यत्ममाखगम्यं हि यत्‌, तद्भावरव तस्या- भावम्राबेदयति। यथा रूपादि प्रतिपत्तरभावखक्षरादे- रभावम्‌। कायवाग्ब्यापारोकप्रमाणकश्च परात्मा, Az भावरव तस्याभावे प्रमाणमङ्खुरादिषु | तन्न, तदेक्प्र- माखकत्वासिद्धेः। अन्यथा, सुषुप्तोऽपि न स्यात्‌ | जास- सन्तानेाऽपि aq प्रमाखमिति चेन्न, निरुदपवनेऽपि न स्यात्‌ | कायसंस्ानविेषेाऽपि तच प्रमाणमिति चेल, विषमूच्छिताऽपि न स्यात्‌। शरौरोष्माऽपि तब प्रमाण- मिति*चेत्‌। न।,जलावसिक्तविषमुच्छितिाऽपिः नस्यात्‌। तस्मात्‌, यद्यत्‌ काय्धमुपलभ्यते? तत्तदनुगुखथेतन- सतज तजर सिद्धति । न च amare कविद्यारत्ति- काशनात्‌, (४अन्वयिनख्चानङ्गोकारात्‌। परात्मनखायोग्यस्यापि ad- ary ade योग्यवनियतमित्या श्रयवत उन्तरम्‌ । नेति। धतरमाणेति। यदेकम्रमाणगम्यमित्यथेः। श्रतो न धूमाभावेऽपि अग्निषत्वाद्यभिचवारः। श्रतएव, तटेकम्रमाणएलासिद्धेरिति वच्छति | कायंमाचप्रमाणोन्ेयसदि शेषनिटत्तिमाजेणए न fara, . कार्यमाचस्य * तच तथेति,-दति ate | † गः इति नाल्ि करोर ate | t गलावसिक्तमूच्डितोऽपि,ः- दति ate ae | ऽ काग्यसुत्पाद्यते,-- दति का० | (१) avatar के वलानग्बयिम्‌ः। SMUT WaT: | । 18. रिति। न च त्वदभ्युपगतेनैव प्रमाणेन भवितव्यं माग्ये- नेति नियमेाऽस्ि । न च प्रमेयस्य प्रमाणेन व्या्तिः। सा हि का्छ्येन वा स्यादेकदेशेन वा स्यात्‌ 7 न प्रथमः, प्रत्यक्षाद्यन्यतमासद्धाषेऽपि* तत्प्रमेयावस्थितेः। न डि- तीयः, पुरुषनियमेन सव्वेप्रमाणव्यादत्तावपि प्रमेयाव- fara: अनियमेनासिद्धः। न हि cee सवदा सर्वथाऽब प्रमाणं नास्तीति निश्चयः शक्य इति । कथन्ति we- रादेरभाषे निश्चेयः! व्यापकानुपलब्धेः। चरमसामग्रौ- निषेशिने fe कार्यमेव व्यापकं, तच्िटत्तौ तथामूत- स्यापि fag) येग्यमाबस्य कदाचित्‌ काय्य, afaam तथाबरूतस्यापि facie: । अन्यथा, त्रापि च न व्याटृन्तिरित्युपसंहरति। तस्मादिति । तथाच, प्रमाएविगेष- निटरत्तावपि प्रमाणसामान्यषत्वात्तदे कप्रमाएगम्यवमसिद्ध मित्यथेः | न्‌ च प्रमाणप्रमेययोर्व्याति्यतः प्रमाणएविशेवाभावे प्रमेयासत्वं स्या दित्यार । ग चेति । श्रनियमेनेति । सव्येुरुषापेचयेत्यथेः । व्याप- केति । तन्तद्रापकमिदन्तौ तन्तद्याणयमिृत्तेरित्यथेः। कायेविगेषस् कारणविरेषव्यापकलनमा र । चरमेति । काये शूपन्नानादि । योग्य- तामाजस्सेति । व्यापकमित्यलुषज्यते । ग च भकितिविनष्टबोजे af # प्र्क्ता दयन्यतमसद्भावेऽपि,- दति are | १९० कुषमान्ननौ सन्देहः । प्रङतेऽपि व्यापकानुपलग्ध्या* ततप्रतिषेषाऽस्त्‌। न। आरआश्रयासिद्गत्वात्‌। न होश्वरस्तजन्नानं वा कचित्‌ सिद्धम्‌ । श्राभासप्रतिपन्नमिति चेत्‌ । न । तस्या्रय- त्वानुपपन्तेः | प्रतिषेध्यत्वानुपपन्तेशच | व्यावत्त्याभाववस्ेव भाविकी हि विशेष्यता | अभावविर हात्मत्वं वस्तुनः प्रतियोगिता ॥ २॥ चारः, यस्षामान्यं चत्कारण्तावच्छेद कं TI तव्जनकट्न्तोत्यर्थात्‌। नित्थयोग्यामिप्रायकलाद्वा । अन्यथेति । कदाचित्कार्न्यतिरेके थोग्यतायामपि सन्देद इत्ययः । प्रशतेऽपोति । श्रो a कर्ता तद्यापकस्ार्था दि शून्यत्वात्‌ बो मवदिति व्यापकाभावकिङ्गकमनुमा- ममित्य्थः। श्राभासेति । waqenqufeafaed: । यदीश्वरे कन्नुलनिषेधः साध्यते तद्‌ाऽऽख्रयतमौ वरस्य, यदा wears: agate प्रतियो गिल, उभयमपि नास्तौत्याइ । तस्येति | क्तः Tare) व्याव्येति । aa: प्रतियोग, तदभाववत्ता भाविकौ पारमायधिकौ, विश्रेव्यता wera, aga: प्रामारिकख्, स्ञाभावविर दरूपत्वं च प्रतियोगित्वम्‌ । weed: कारणाभ(वेन निरासादित्यथैः। नन्वनुभितिरेव we: | तथाहि, इयमनुमितिरयथार्था अर्र- TR कटे वश्चागलात्‌, wa नित्यवन्ञानलादा, घटः कन्ता सेन- * साध्यव्यापकानुपकल्पा,--दइति are | Bara! GAR! | १९५ न चेतदाभासप्रतिपन्नस्यास्तीति कुतस्तस्य निषेधा- भिकरणत्व निषेष्यता afa* । कथं तदि were निषेधः! न कथष्चित्‌ । स wana न ज्ञानं भित्यमिति श्ननवत्‌+-दत्यस्त। नचोपजोव्यविरोधः, श्रसु- fafafe sata न तु तद्ययार्थवमपि । न । अ्रययोजकल्वात्‌ | अन्यथा, पवते श्रन्यतुमितिरययाथा उभयसिद्धाभिमदहिनेऽभि- मच्वज्ञानत्वात्‌, इदि ऽभ्रिमा नि तिवदित्थापत्तेः। श्रपि चानुमितेरय- area दोषादुत्पश्नमनेन WI न त्वमेनोत्पाद्यम्‌। तजर चायमेव(र दोषो दोषाम्तरं वा ? नाद्योऽन्योन्याञ्नयात्‌ । नानधस्तदभावात्‌ | म चेति । (रश्राभासानाभाससङ्करापन्तेरिति भावः। कथमिति। afe मासतो भिषेष्यल्लमिति शेषः । ग कथञ्चिदिति ararfa कर्पितस्य fated, “शगरेऽधिकरणे शक्रस्येव निषेधादित्यर्धः। ख रति। पारमार्चिंकाभावप्रत्ययएवेत्ययेः। प्रतियोग्यधिकरणयो- * Sfa,—xfa ate ate | [षिण भिण ee we, ee eee, (१) च्यमेवेति प्रह्नतामुमाममेवे धयः | (2) शामासेति श्वामासप्रतिपत्नस्यापि वरत्वाभ्यपगमे वस्तत्वाव॑स्तत्व- सङ्क रापत्तिरि त्थः (द) यदौति यद्यपि त्हंचस्य ate, तस्य च नित्धसापेद्वतया येष - दानं faarsfa वदयेलामः, तथापि नित्यसापेक्षतया अध्याहारलत्वात्‌ तदपेदया शेषस्य त्वरितप्रतिपत्तिकरत्वमिति ara: | (8) श्ण दति यद्यपि wt गवादिश्टङ्कस्य सयोगङ््चा सत्वात्‌ कथं WHAT, समवायष्त्छा च तदभावो गवादावपि wey संयोगि- त्वात्‌, तथापि भन्यजगकमावसंबन्धेन तदमावो बोध्यः | ३९९ कुषमान्ननौ चायमपारमाथिकप्रतियागिकः परमार्थाभावानाम। न चापारमाथिकविषयशप्रमाणं नामेति। अरपिच,- दुष्टोपलम्भसामधौ शशङ्गादियेोग्बता | न तस्यां ना पलम्भोऽस्ति नासि साऽनुपलम्भने ॥३॥ केन च wor प्रतिषिध्यते, स्व्व॑धाऽनुपलब्धस्य anata: | तदितरसामभ्रौसाकल्यं हि तत्‌। ननू- ageafafa भावः। न चेति। प्रामाणिकनिषेधव्यवदारे प्रामाणिकि- wq मिषेध्यलादित्यथेः। किश्चातुपलसिमाजान्निषेधनिचयेऽनो श्ियोच्छेदाद्योग्यानुप- wary स वाच्यः। योग्यता च प्रतियोगितद्चाप्येतरतत्ममाप- कश्राकद्यदूपाऽलोके नास्तोति दोषसचिवतद्भामसषामग्नोरूपा षा वाच्या | wat च सत्यां मालौ कस्धातुपलम्भः, उपलम्भस्यैव सत्वात्‌ | अतुपलम्मद ्रायाञ्च तद्धानखामयौरूपा योग्यतेव नासतौत्याइ | अपि चेति। केन चेति। a arta: । स्वेति । प्रमाणएतद्ति गरवः । सन्वाभासो पलब्ध्यापि मेदं रजतमिति भिषेधादुपलम- area निषेधो ग तु प्रमितस्येवेत्यत are तदितरेति। रज- तादेः प्रामाशिकवेन योग्यस्येवालुपलम्भाज्निषेधोग त्वाभासोपलमध- eat: | तथेव किं न arfeare । मण्विति । श्राभामसामयोकाखेां + न चापरमाथविषयं,-द्ति ate | + सामसौभावे,--दति Ste | तीयः GAR | ado क्माभासेपलबग्धं fe तत्‌ । savarwafatufa- GR! श्रनुपलम्भकासे श्राभासेापलम्भसामग्रया- अभावात्‌, तत्काले चानुपलम्भाभावादिति। कस्तं ऽसुपलम्भाभावादमुपलम्भकाले च तद्रूपयोग्यताया WITTE | ्रतएवेति। नन्वेवं घटादावपि दोषस्योपलम्भकारणत्वात्तदभावोऽपि न waa प्रमापकसाकख्धस्य च विवचितल्वे ada `प्रमापकस्याभा- वात्‌ तत्छाकष्या सिद्धेः । ware: । ("प्रत्यकषप्रमायामिन्धियार्थ॑सन्नि- कस्य गुएत्वान्तस्य च तद्व्याप्यत्वादेव, तदन्यगुएस्य च तत्राक्रारण- लात्‌ । घटादौ गुणान्यप्रमाकारणएलेम योग्यता, We च म दोषान्यश्नानकारणत्वेन योग्यता, (९दोषान्यप्रमापकस्याभावा दित्थन्ये | (२) प्र्य्वपमायाभिति वचाच प्रतियेागितद्याप्येतरयावत्षमापकसम- वधाने सति ्यनुपलस्पिरभावस्राहिका, शणस्य चाथनियतत्वेन तद्याप्यपदेभेव ASTHMA | सा च न शशष्ङ्गामावै, तत्‌- परमापक्राप्रसिदडेः, ग च दोषान्धन्चापकसाकल्यं faafoa, तचेन्दिया- aq त्रापि प्रसिद्धमिति वायम्‌ । गमौरवादिव्याङः। वस्तौ. $सत्‌ ख्यातेः कारकामावेमागभ्युपगमादलौकस्य गोपरलन्धत्वमपौति न afaaufafa ara: | (२) परमापकस्सेति प्रश्नापकसयेत्यथेः | Geaafaafattay | खसत्‌- ख्यातिपक्ते दोषान्यच्चापकमिद्ियादयेव, खन्धथा दोषोऽपि ग तज्‌- mung दोवान्यविद्धेषणं ्धंमिति | ९८ कुम माप्ननौ WE नास्तीत्यस्यायेः { wa अधिकरणे विषाखा- भावेाऽस्ौति। स्यादेतत्‌ । यद्यपोश्वरानावगतेा यद्यपि च नाभा- ससिद्धेन प्रमाणव्यवदारः शक्यसम्पादनः, तथाष्या- तमानः सिद्वास्तेषां aa निषिध्यते, सित्यादिक- arate | तथाहि । मदितरे न सर्व््नाशेतनत्वाद- इमिव, न चते सित्यादिकर्तारः पुरुषत्वादहमिव | श्र्रदति। मतु गवि शश्रश्रङ्गं नास्तोति प्रतोतिबलात्रतियोग्य- टन्तिधर्मेण श्रौ यलेनावच्छिलः श्रएङ्गाभावः प्रतीयते। व्यधिक- रण्धर्मावच्छिन्ञप्रतियो गिकाभावस्य केवलान्यिलात्‌ । मैवम्‌ | (४प्रतियो गिताबच्छेदकधममेविशिष्टप्रतियो fared हेतुतया तादृश्प्रतौतेर सिद्धेः) अन्यथा, प्रतियोगिनिविंकल्यकादपि व्यतिरेक- WAAR: | म aac: ("परेषां wanes: अच fate rn * चभावब्द्ापत्ते- दति का० | (i) प्रतियो गितेति यद्यपि तादृद्रच्लागं विनाऽपि प्रमेवामावदति शाब्दा - दिनाऽभावद्रहान्न तद हेतुत्व, तापि vag तथात्वं बोध्यम | यद्यप्याहाग्यादिरूपं ASU प्रकते सम्भवव्येव, तथाप्यनुमान- प्रकाशे मदुक्तमनुसन्धेयम्‌ | (२) परेषामिति यद्यपि श्ब्दादिश्चानमादाय तेषामपि aafafs- Tea, तथापि तचा सति बाधापत्तेः aaquey सन्वविवयक- प्र च्ताश्रयपर तायामेव प्रसिडिरबौध्या | Sala WAR: | R¢e wa, वस्तुत्वादेरपोति 1 तदेतदपि प्रागेवे परिहृतम्‌! तथाहि, इष्टसिद्धिः प्रसिद्धेऽगे हेत्वसिंदिरगोचरे | नान्या सामान्यतः fafesteatata tate सा ॥४। प्रमाशप्रतयैतानां केतनानां पक्षीकरणे fawar- धनम्‌। ततोऽन्धेधामसिं्ी हेतो रांश्रथांसिद्खैत्वम्‌ । श्रात्मत्वभाचे क्तोऽपि सिद्ध इति Bq केंऽस्याथैः! किमातत्वेनोपशसिता सेवं वस्तुगत्या सववैन्र्विश्च- क्ुव्धक्तिः, अथ Mert, STAT वा पक्षः ! wale पव्वदोषानतिरकेः। setae, आत्मत न सव्यैन्नसव्यकन्तव्धक्तिसमवेतं जां तित्वात्‌ गोकिव- fefa | तदसत्‌ । निषेष्यासिद्धेनिषेधस्या शक्यत्वात्‌ । दनमिन्नलभेव साध्यम्‌ । तत इति। सामान्यलशणपरत्यासन्तेसेरममभ्बू- पगमाज्ञात्मलेनापि तदुपश्ितिरिति भावः। स््वेचेति । आ्त्मलपशे ऽ्यसरव्वश्चले। दखित्थाद्यकटेकले च साध्ये सिद्धसाधनमित्यथेः। न लाद्मलमसव॑न्नलब्याणं ज्ानत्वद्चानिधलव्थाधमिंति are । fave बाधकाभावात्‌। Waar, मूतेलमवधवित्वश्या्यमिति परमेाषुरेपि + च्या्ममाचमेष,- इति त्रौ °, आात्मत्वभाचमेव,ः--दतिं Gr | † खाभल्वप्त्ेऽप्यसन्वेलते,-- धति Ste | 47 Ree कुसमान्ननौ तथा चाप्रसिद्धविशेषणः पक्दत्याश्रयासि्िरिति सरव दोषः | त्वदुपगतागमलोकप्रसिद्धस्येवेश्वरस्यासर्ववन्नत्वमक- gas साध्यते इति चेन्न | WTATS: प्रमाणत्वे बाधनादनिषेधनम्‌। आभासत्वे तु सेव स्यादाश्रयासिदहिरदता ॥५॥ निगदव्याख्यातमेतत्‌। षार्व्वाकल्वाह | किं योग्ब- ताविशेषाग्रहेण * यन्ञोपलभ्यते तन्नास्ति, विपसै- तमस्ति । न चेश्वरादयस्तथा, तलो न सन्तौत्येतरेव श्यायः | रवमनुमानादिविलोप शति चेत्‌ । नेदम- निष्टम्‌। तथाच लोकव्यवहारोष्छेद इति ert 4 feaifefa भावः । तथा चेति। (एजिन्नाषितधरमणणो धर्मिणः THT HATTA aR: | आरगमादेरिति। न चागमादे- Wet प्रामाण्येऽपि was नं प्रामाश्छमिति वाच्यम्‌ । @agitut- पसमदादितदन्यपचले सिद्यसिद्धिग्वां व्याघातादिति भावः। समा- * विग्रोषग्रहेय,ः- दति ate qe | (९) foxnfeafs प्राचोनमतेगेदम्‌ | (२) axtafe यद्यपि धम्मिमाचसिडौ ग सिद्यसिदिथाघातः, तथा- प्याप्तोक्घत्वाविद्रेषा न्ने प्रपि प्रामामन्यया ग warts विद्धिरेवेति भाव,। असदादिपच्चते सिडसाधनं बोध्यम्‌ | SMA NTH! | १७१९ सम्भावनामाबेण agqfag: । संवादेन च प्रामाणया- भिमानादिति | अवोच्यते,- SEMA: H सन्देहो भावाभावविनिश्चयात्‌ | sefearfaa हेतो प्रत्यक्षमपि दुलेभम्‌ id ye सम्भावना fe सन्देह । तस्माच व्यवशारस्तसिन्‌ सति स्यात्‌ । सर्व तु कुतः { दशेनद शायां भावनिश- यात्‌, अदश्नदशयामभावावधारणात्‌। तथाच हादहिगतभार्व्वाकोवराको न निवर्तेत । प्रत्युत, पुच्दारधनाद्यभावावधारणात्‌ सोरस्ताङ़ शोकवि- वनेति । उत्कटकोरिकसंश्रयमाजेणेत्यथेः। दृष्यदृष्ो रिति, सप्तमौ- दिवचनान्तम्‌ । दशने तत्स्लनिश्चयाद दशेमे चाभावनिखयासख्न सन्देहः | nase wean ware बाधिते हेत्वभावात्‌ meaata न स्यादित्ययेः। तथा चेति। पुना सिखयादगंनात्‌ समस्यादिति we न प्रत्यावर्तितेत्येः | प्रत्युतेति । पुच्चादेरद- warfare: | ननु नाप्रत्यचं प्रमाणमिति watafagrarcarefay: प्रत्यश्च- सहकारिणी । ग च गेहादहिगेमनेऽधिकरणेन सद्ेन्ियसजि- कर्षीऽस्तौति न पुचा्भावनिश्चयः स्यात्‌ । fsa देशे + ग्टहाच्चिगंत,- दति mite | गहातरिषक्रन्तम-दइति कार | ~. - क ~~ ee > ज -नना- _ eee Ee ee RRR कृखमान्नलौ कलोबिक्रोओरेत्‌*। स्मरणानुभवाच्रवमिति चेन, प्रतियोगिस्मरणरवाभावपरिष्छेदात, पराहत्चोऽपि कथं पुतरासादयिष्यति | सश्वादिति Yaqear- काऽपि तरि सन्तौति न तावस्माचेखाभावावधार- म्‌ । तदेतरोत्पन्ना इति चेन्न । अनुपलम्भेन हेतूनां बाधात्‌ । अबाधे वा सरव दोषः | अतरव प्रत्यघ्- मपिन ama, तद्धेतूनां चक्षुरादौनामतुपलम्भवा- चाभावनिख्चयेऽपि ध्वंसानिखयान्न शोकः wey) अतएव, waa परभागेन सद्ेद्धियासन्िकर्षालान्दधभावनिखय दति तच संगश्या- SCAMS: | अनाः । अधिकरणएन्नानमाचमभावधो हेतु तु तदि द्ियश्जिकषौऽपि । अतएव, देवताद्यभावस्तदधिकरणासन्ि- कपि zwa इति चार्व्वाकसिद्धान्तमाभिग्योक्रम्‌ | Gwe: स्मरण्णाजेवं करोतौत्या इ | सरणेति। आरणादि ति awa WAHT AW HATTA | Tiga तदभावयदेऽसुकू- waa, प्रतियोगिन्ञानं विमा aqawfeare प्रतिथोगौति। अतुपलम्भकालदति | तथा चातुपखसिमाचमभावसंश्रये eat लच्धिखाप्रकमित्थयः। Saat पुषाुत्यादकानामित्य्थैः। सणएवेति। नालुपञ्चयिमा जेणाभावनिखय wat: । अतएवेति डदूमां बाधा- * aw fantitq,—afa ate | † पन्बवपरमामेन,- दति Ate | { माच्रमभावधौहेतुन,-- दति क1° | SAT? WIN! | ROR भितत्वात्‌। उपलभ्यन्तशव गोखलकाद्य> इतिं चेन्न | तदु पलब्धेः way तेषामतुपलम्भात्‌। न च यौगपद्य- नियमः, काय्यैकार णभावादिति। रतेन, न परमाणवः सम्यनुपलबन्धेः, न ते नित्या- निरवयवाः वा पाथिंवत्वात्‌, घटादिवत्‌, न पाथसौय- पर माणुरूपादयोनित्याः 1 रूपादित्वात्‌ हश्यमानरूपा- दिवत्‌, न रूपत्वपाथिवत्वादि नित्याकाय्यातमीन्दिय- समवायि जातित्वात्‌ अङ्गत्ववत्‌, नेन्द्रियाणि सन्ति योग्याजुपलब्धेः, योग्यानि च शशश्रङ्गप्रतिबन्धि- निरसनौयानौत्येवं सखगीपुव्वेदेवतानिराकरणं नास्ि- कानां निरसनौयम्‌। मीमां सक्च तोषयितव्योभ्ैष- यितव्यश्चेति | देवेत्यथेः। ननु चषुरादौमामपि खोपलभ्थिकाले wera त्वसत्वमिखतणएवेत्यत se न चेति। ('"उपलम्भन्धिययोयैगपद्‌- Twat: पौर्व्वापर्याभावादित्ययैः । एतेनेति । श्रतुपलम्भमाच्- स्यासाधकल्वेन हेवम्तरस् चाश्रयासिद्यादिनेत्यर्थः { । मौमांसक- * गोलकादिरूपत्वात्तेषाम्‌,- इति ate | † पाथसौयपरमाशरूपादयोऽनि्ा,+- इति ा० | t चासिश्यादिनेत्ययेःः- इति ate | Se ee (९) उपरशम्भेश्िययेारिति प्र्च्चस्य ferret qe त्ववाईनभ्युषगमादिति ata | = SR ~~ ee, = -------वक- -- -अ- ` = मर्‌ च = ~ ---- गः == ज-जात क- Ree कुषखमाघ्नौ यद्यवमनुपलम्भेनाहश्यप्रतिषेषोनेष्यते, अनुपल- भ्योपाधिप्रतिषेषाऽपि तदहि Avge: | तथा कथं तथाभूताथेसिहिरपि, अनुमानबौजप्रतिबन्धा सिद्धेः । तदभावे शब्दादेरष्यभावः, प्रामाण्यासिडहः। सेयसुभ- यतःपाश TH: | , अज कथिदाह । मा बूदुपाधिविधुननं, चतुःपष्ब- रूपसम्यज्िमाजेखेव प्रतिबन्धनिर्व्वाहात्‌। तस्याश्च सपशासपक्षदशनादभनमाचप्रमाणकत्वात्‌। यच तु तद्भङ्गः, तच प्रमाशभङ्गाऽप्यावश्यकः। न wre सम्मवादशंनादशेनयारविश्षवे हेतुरुपल्षवते* इति | सेति | अतुपलम्भमाजस्याभावासाधकलादपूवादिसिद्या ताषणम्‌ | योग्यालुपस्तम्भख्य माधकलेमायोग्यपरमात्माबाध इति भोषणएम्‌ | दयश्सुपलममाजान्नाभावनिखयः, तदाऽतोख्ियोपाधिश्यङया ग्याष्यनिखयान्ञातुमानमिति a तत tafafefcare । यथ्येव- fafa अ्रलुमानाभावे तद्राद्यप्रामा्य श्ब्दाद्यपि 4 ae मानमि- त्याह | तदभावदति । चतुःपश्चेति । पच्चसत्वसपचसत्वावाधितलाष- तरतिपकितलानि चत्वारि शूपाणि aqerafafa, सपदषत्वाभावे विपचचाखत्वं केवलव्यतिरेकिणि, उभयन्त्‌ रूपमन्वयव्यतिरेकिणोति ay पञ्चरूपाणि । तद्धकङ्गदति । यच उष्रूपसम्पन्तिभङ्गस्तच ° हेतुखूप्विज्वः,- इति कौर Are | wala: qam: | ६७५ अप्रयाजकेाऽपि तदहि हेतुः स्यादिति चेत्‌ । मृयाद्शना- विक्ञवे कोऽयमप्रयोजको AA? न तावत्‌ साध्यं प्रत्य- HAART वा, सामान्यते दष्टानुमानस्वौकारात्‌ | नापि सामग्या कारशेकरेशः, पुव्ववदभ्युपगमात्‌। नापि व्यमिचारौ, तदनुपलम्भात्‌ । व्यभिचाराप- wat वा awa दाषः। न च शद्धितव्यमिचारः, निर्म्मीजशङ्धायाः सव्वेच सुलभत्वात्‌। नापि व्याप्या- न्तर >*सहटत्तिः, watt साध्येनेकसाधनेापग- मात्‌ | नाप्यस्यविषयः, धूमारेस्तथाभावेऽपि t हेतु- त्वात्‌ । नतु भूमेः विमा अप्रयाजकरव, afa- दभेमाद्‌ ेनात्मकप्रमाणभङ्गोऽप्यावग्यकोऽन्यया तयो निंन्विषयतापात- इत्ययः । सामान्यत इति । रूपरषयोर काय्यैकारणएण्डतयोरपि व्या्यभ्युपगमादित्यथेः | पू्वेवदिति ) पूर्वै कारणं, तथ्स्यासि विषयतया शिङ्ग्ञानस्य, awe) कारणेकदेशस्यापि तदितरा- गेषकारणव्याणस्यागधतन्तुसंयोगादेः पटादौ शिङ्गलाङ्गीकारादि- त्यथः । farsa साध्याभावसदलारद गेमस्य शङ्धागौजस्याभावात्‌, भावे वा, व्यभिचारएव eet दोष रद्युक्षमित्ययैः । श्रण्पविषय- * रूप्रान्तरु+ इति are | + वथाभ्ूतस्यापिः-दति site ate | t धूमोऽपि दति me | १०९ कुषमान्नणौ इश्चावपि acinar | wits afgfand प्रति तु प्रयाजकः, afaem तस्येव मिदरतरित्येवद- प्ययक्तम्‌। सामान्याप्रयाभकतायां विशरेषसाधकत्वा- थागात्‌*। तदसिद्धौ तस्यासिहिनियमात्‌ । faa वा सामान्धचिग्रेषाभावाङुपपसतेः | नापि क्रप्तसामर््येऽन्य- सिम्‌ करूपनौयसाम्यीऽप्रथाजकः, art काय्धत्व- सावयवत्वथारपि हेतुभावादिति | तद्ेतदपेशलम्‌। कथं हि विशेषाभावात्‌, afa- दति । ब्ापकवनिष्टात्यन्भाभावमतियोगौत्यधैः। तज्जिटक्नाविति | धमनिटक्तावपि वज्निडन्तरित्धेः | aaah) wea eftert:) साखान्येति । वद्किसामान्याव्याप्यते† तदिगेषव्याप्यतेव न स्तात्‌, खामान्यस्छ विशरेषव्यापकलादित्धथेः | तथाच, विगरेषव्याप्यत्व खामान्यब्धा्यतव भुवमिति भावः। ara fa गृणणदिनाश्र (भावक्रायेवच् प्रयोजकत्वे जषुतेऽपि cere तद्माप्यखावयवल्वख्वापि ° विग्रेषसाधकत्वनियमाव्‌+-दति कार खा०। + वडिखामान्धव्याप्यत्वे,--इति we | (१) wa afrate भावपदमन्तर्मावयति मावकाग्धत्वस्येति। Ta पौन्यापग्ैनियमे arama, तथापि सामान्धवि्धेषयेाः प्रथम- gaia: सामान्यस्योपद्ितिष्ि्वि ज्येन atin | तीयः warn: | ges द्भिचरति कथिच्च नेति शक्धमवगन्तुम्‌* | तते नि- शायकाभावे सति सादहित्यद्‌ शेनमेव शङ्धाबौजमितिं कासो निर्व्बीजा। रवं सत्यतिप्रसक्तिरपिं चार्व्वाः कनन्दिनौ नापसखलम्भाय। खंभावादेव कथित्‌ किश्वि- द्ममिचरति कञ्चिच्च नेति स्वभावरव विशेषं इति चेत्‌ | केन fara पुनरसौ fada इति निपुणेन भाव- नौयम्‌। भूयेादशनस्य शतशः प्रहत्तस्यापि भङ्ग- तच््वाङ्गौकारादित्यथेः । कथं रोति । (“सहचारदगेनख व्यभिचा- स्येव्यभिचवारिषाधारणएवान्तदेव विगरेषाद्ेनसदशतं व्यभिचार शडा- बोजमित्यथैः | एवं सतौति । “say श्रद्धया भाव्यं नियामकमपश्छताम्‌"- दति USUI MUTANTS, TEAS सहचारं द्‌ शेगस् सत्वा दिव्यथेः । यया किञ्चित्‌ कस्यरित्कायै कारणं Yay खभाव- एव॒ नियामकः, तया किञ्चित्‌ कस्यचिद्याणं व्यापकश्चेत्यपौव्याइ | खभावारेवेति | ख खभावविशेषएव कुतोऽवधायंः ware! केनेति। योद शेमस्येति। wate व्यभिषारदगेनादि- # मभिधातुम्‌+--दइति ate | + शङ्कगवौनमतो गासौ,- इति क्रौ° का० | (९) सहचारदश्ंनस्येति शद्ितद्यभिचारखवाप्रयानकद्रति भावः| 48 ग SEALS, --- Be TE Oe eee Rox कुस मान्नो SINT! यज भङ्गा न हश्यते तच तथा इति चेत्‌ | काप्रातता न दश्यते इति wae कालक्रमेणापि न xara इति का नियन्तेति। तस्माद्‌ पाधितदिर waa व्यमि्ाराव्यभिचारनिबन्धनं, तद्वधारख- ष्चाद्यक्धतनिति | त्ययः । अनन्यतिकतयोपाधिविरइएव तदुपाथः, ख च दुरवधारण- ware । तस्मादिति | जसु सदहचारदरभनव्यमिचारादशेने एव व्यात्ियाषके, न च तयोरव्यातिसाधारणष्यं, उपाध्यभावन्नामस्याष्यब्धाप्यषाधारण्लात्‌ | न च सरूपेव a तद्थाइकः, व्याक्निभमालुपपन्तेः। नापि Tere यजो पाध्यभावस्तच ASAI तु तद्म इति वाच्यम्‌ यज agent व्यातिस्तज शदवारदगेनारेरपि ATTA: | ws: । व्थमिचारादग्ेनस्य afafrercna तस्मिन्‌ सति ग्यात्निषन्देडहानुपपन्निः । रगौ पाधिकत्मनिखये तु ग खन्देद- दति तदैव व्याक्निगाइकम्‌ । fag, यथा व्थभिचवारादशेनाद- * सहच ारदश्रनव्यमि चारादणश्ंनस्य,--दइति Are | (१) ख उपाध्यमावः | (२) मन्वगौ पाधिकत्वं॒व्यातनिश्याप्यमिति श्थाप्यत्वेन तदनिख्यदश्ययां Amey स्यादेव, ग चानौपाधिकत्वश्वाभिमतेभेद, वस्य शातियाह- कलेगाभ्युपगमादि त्र दचेराहइ fag fe | Tata: NAW: | Roe नमु यः सर्व्वैः प्रमारैः सब्यदा असदादिभिर्यदइत्तया नेपलभ्यते नासौ ARTA, यथा वकः श्यामिकया, ना- पलभ्यते च बहौ धूम उपाभिमत्तयेति शक्यमिति चेन्न । ऋ स्याप्यसुमानतया तद्पेक्षायामनवल्यानात्‌ । सर्व्वा ety सन्देशात्‌ खादषटव्यभिचारतः, सब्वंदेत्यसिंेः। तादाल्यतदृत्पत्तिभ्यां नियम इत्यन्ये । तच, तादाक्यं विपे बाधकाद्वति*। तदुत्पत्तिश्च पौर्व्वापर्ययेश व्यभिचार निश्चयः, एवमव्यभिचार" द्शेमाद्यमिचार निश्चयोऽपि स्याद विशेषात्‌ । ग च भावामुपलसिरभावनिश्चाविका म त्वभावा- मुपलयिर्भावनिख्ायिकेति वाच्यम्‌ । श्रव्यभिचारस्यापि wast | साघधनसमानाधिकरणणत्यन्ताभावाप्रतियो गिसाध्यस्ामानाधिकरथ- रूपात्‌ । लित्यादि fanaa कार्यत्वात्‌ पटवदित्याईैरपि गम- कत्वापातादया | तदपेकायामिति । (र)उपाध्यभावापेक्लायामित्धयैः। अरसि- eftfa: सवदा उपाधिमत्तयाऽनुपलम्भस्से्यधैः। बौद्धोकं तश्यादकमाह | तादव्येति । विपक्वाधकञ्च swe * विपच्तवाधकाट्ूवति,ः- ईति are | (x) अच्यभिचारेति व्थाप्निनिखयदव्यथैः । अतणवाये तयैव arte | (२) उपाध्यभावैति उपाध्यमावनिख्यापेद्ायाभि्चः। are. Renee प्रत्यस्षानुपलम्भाभ्याम्‌। awa सति शङ्ापिशच्य- वकाशम्नासादयति। भाश्ड्यामानकारणभावस्यापि पिश्णचदेरेतक्चक्षणाविराधेनेव तच््निर्व्वाहादिति*। न । रवमप्युभयगामिनेऽव्यभिचार निबन्धनस्यैकस्या- fava, प्रत्येकं चाव्यापकत्वात्‌ । कुतश्च का- RAT कारणमात्मानष्ब न firey इति। अचाच्यते,- ग्याख्यातम्‌। मरत्यचवातुपलम्भावन्यव्यतिरेकौ | अपि चा्नौन्धनादि- खग्नवधानेऽणन्यद्च पिश्राचादेः षनिधिराग्रद्यमानो माद्नौन्ध- जादिव्यभिचारिणोऽन्य धूम्यादगरादिति (“नियतस वाच्यः, ख च Faw) WTA | अग्निं विना पिश्राचादेव धूमः खादि- ति पिग्राचस् कार णलश्डाऽन्वयव्यतिरेकावादाय वाच्या। तौ ea: nerefageta मान्यकारणग्ेत्य्ः। दूषयति । नैवमपौति । aut मिखितयोर्व्याश्षिया कलम सिद्धे रितिः प्रयेकं तनन व्यात्िग्राइ- कतावच्छदकालुगतरूपाभाव इत्यर्थः। मनु न्नापकय्यानतुगमो न * तत्निव्याहादिति,ः- दति ate | † निबन्धनस्याविवेचनगात्‌,ः- दति ere | { थेामिनिवयेगग्योभियाहकत्वमसिञमिति,- इति wre | (९) नियतस्य attuntefaay ae वादाम्यादेरिब्धः | ZU सवक | १८१ WET चेदनुमाऽस्येव न VET ततस्तराम्‌। व्याघातावधिराश्ङ्धा तकं: शङ्काऽवभिभ्मैतः HO | कालान्तरे कद्‌ाचिद्यमिचरिष्यतौति कालं भावषि- नमाकलय्य WEA, AAMAS नानुमानभवभौयै कस्यचित्‌ | मुह्ृकेयामाहाराचपक्षमासक्मयनसंवत्स- रादयोहि भाविनेभवन्मूहकरत्ताद्यतुमेया रव, श्रनवगतेषु दोष एकस्याणनेकञ्चाप्यल्ादित्यत श्राह । कुतसेति। fare- बाधकतकंस्यापि agra ततापि वक्षान्तरातुसरणेऽमवस्ा, aa विनाऽपि anfa® व्यभिचारात्‌ तक्कीऽपि नतद्धेतुः खा feat | | WET सेदिति। कालान्तरदे णन्तरयोव्येमिचारोपाध्यन्यतराश्रह्या यदि, तदाऽुमानमस्येव, at विना तयोरमतौतेः। यदि च तयथो- रप्रतीतौ न शङ्का, सुतरामतुमान, शा निरासकस्याप्यनपेशणादि- त्यथः । वादकथामाभित्य शङ्धाभिवत्तंकमा द । व्याघातेति | werar- safuan:, तज्िवन्तंकलात्‌ । मनु तकंऽपि व्यात्भिमूलकतया* तर्कान्तरापेचायामनवखेत्यत BAe व्याघातावधिरिति । तक्षंमू- wert खकरियाग्याघातेन व्यभिचार श्रङ्धेव नोदेतीति म तच तक्षा Waa: | wig wee) काणान्तरेत्यादि तथाचेत्यन्तेन । aq = तक्धीऽपि यापियंहमूलकतया,--इति ate | तकऽपि यानिमूतक- तया, इति Fo | BER कुस मान्नणौ सरणस्याप्यनाशदनौ यत्वात्‌ | WATKAT वा, कमा- faq व्यभिचारः weja* | तथाच, सुतरामतुमान- सखौकारः। रवश्च देशान्तरेऽपि वक्तव्यम्‌ | स्वौकतमनुमानं, PRT एच्छामः, कथमा- साश्यात्यन्ताभावसामानाधिकरश्छ' साधने aia ग वेति श्रद्धा टेश्र- काशावमन्तभां aaa नातुमानावग्वकलम्‌ । मैवम्‌ । साध्यात्यन्ताभा- ब्रघामानाधिकरश्धं तदमधिकरण्णधिकरण्तवं, तज प्धिद्धधूमाधि- कर्ये बङ्धिनिखयादेव म WET । तदन्यद्चातुमानगम्यभेब | त्रथापि सामान्यखच्णएया प्रत्यासत्या प्र्यचेपापि करालादेरपस्थिते- नांतुमानादेव तद्‌ पश्धितिः खा च प्रत्याषन्तिरतुमानपामाश्छवादिना- $पि खोक । अन्यया, चस्य व्यात्नियदः स न GWEN: तादृग्रञ्च न ai frawitet इत्यतमानविष्छयापन्निः। मैवम्‌। दइदमसाधकमतुपल - WATTS LRT TAT TAT TAY ग्रङ्ाऽऽखन्दतोति जा- Aa | ्या्तिग्रहाभावव्मभिषारण्ड्योखलयाऽपि af raat TH व्यभिचारग्रङ्ायामव्यभिचारकोटेरावग्कलाश्च | Ome चातु- मानाप्राम्नाष्प्रसातुमानगम्यं, तद्नङ्को कारात्‌ | नापि प्रत्यकगम्य, तथा- जडया) द श * व्यभिचार श्रङ्कति,--दति ae | † तदधिकर्णाधिकरयत्वं, तथ्च,ः-दति are | वदबधधिकरशानधि- करणत्व, तचः इति Are | (१) ay. ्माप्रिखोकारेऽपि बानुमानप्रामाणयखोकारस्तयेमेदादि बव- ay अपिचेति wala: शवकः | aXe WEI निवर्तनीया, इति a, यावदाशङ्कं तकप- an: । तेनं fe वकमानेनापाधिकेटौ तदायत्तव्यभि- चारकोटौ वाऽनिष्टसमुपनयतेश्छा विच्छिद्यते, विच्छ चविपष्ेच्छश् प्रमाता भूयादनापलब्धसादइचर्यं सि- अ्भनाकुशे(ऽधितिधति, afufsare करणात्‌ क्रिया- परिनिष्यत्तिरिति किमनुपपन्नम्‌। ऽनुव्यवसायाभावात्‌ | एतेनोत्कटको टिकमं ्रयर्ूपाऽनुमितिसतत्करण- मनुमानमित्यपास्तम्‌" (रधुमादभनिं भिखिनोमोत्यसुव्यवसायेम afe- खयत्वस्य प्रत्यक्त्वात्‌ | अन्यथा, प्रत्यक्षस्यापि गिखथवे कः समाश्वासः ? याव॑द्‌ाशङ्षमिति। तैष्ठौसरशतश्रयोद गेनज (संस्कारं संचिवप्रमा- फेन व्यात्षिरु्यते इत्यधेः | ABATE तेन हौति। caer विच्छि- द्यते इति । संश्यजमितसाध्याभाववति जिज्ञासा मिवश्यैते इत्यर्थः| तथ्जमकसंश्रयसदहितेति शेषः | equ, जिन्ञासा विच्छेदेऽपि संशयं * करगमित्यपारतम्‌+- दति ate | † संशयजनितसध्यामावजिन्नासा+- दति इ ° । संशयजनितजिच्लासा, —xfa Be | (१) धूमादिति निश्यत्वं जातिरिति मतेमेदम्‌ | उपगौतमानामिप्रायेख वा । खन्धयथा खनुश्चवसाय विषयत्वाजुपपत्तेरि धाडः | (२) ख्याश्ुविगाशिनां क्रमिकाां मेलकामुपपत्तेराह संस्कारेति । (९) अन्यथेति पतिबन्धक्षतावज्ेदके wars ग प्रवेशया गौरवात्‌; कुते- निखयत्वस्येति मावः । मभु UWA न जिनच्नासाहेतुः, तस्या Ewer ee RSS ee Ne ee eee ass कृषमान्नलौ चाने खाधनताच्चानसाध्यतवाव्‌ | साध्यार्चिनख साध्याभावच्नानं मेटसाधनमिति न तच जिच्नासा । aura कथं वत्निवत्तकता तकं स्येति चेत्‌ । ग, खन्वयव्यतिरेकाभ्यां सत्‌प्रतिपच्चस्येव संश्यस्यापि जिच्चाखाजनक्रत्वात्‌ | aq विराधिविषयल्वामावास्तकंः कथं संगय- निच्चाखयेानिवत्तैक इति चेव्‌ । ग, वोषयिकविरोधाभावेऽपि qwe- Vag wet मण्छादिवव्‌ लवेन तस्य विरोधित्वात्‌ । दच्छाया- मनिष्प्रति सन्धागत्वेनापि विरोधिल(ब। मधुविवसंषदवात्रबुघचादौ तथा दगरेनात्‌ | नन्वेवमपि यदि facile: स्याचनिधुंमः स्यादिति वि- चयपरि रोधकस्य wig कथमनुमितावुपयेागः, परामश्मौदेव fr- वदश्ंगत्वेन ्ङ्कानिरत्तेरिति चेत्‌। पिद्धेषरग्रने खरसवादिद्रहाऽनु - waste अन्याहितश्रङ्धादयेन बाधकप्रमायावतार्रङ्खगमिबन्धन- लाध्यामावश्रङ्गगनिवत्तकत्वेन वदुपयागादिति विप्वितमनुमानप्र- कारे | केचित्तु प्राथमिकलिङ्दणनस्य तदविराधित्वेन धूमबागयं बड्िमान्न वेति संश्रयः, वते निश्नासा, aaa साध्यामावन्नानेपाया- जुसन्धानपरस्य तामपि वहिव्यापिं पक्लधम्मधूमे न पराग्रग्रति, यर - त्वादिति प्रसिजायां परामशंसामयां तत्तकावतारे तेनापद्कतायां भिच्नासायां तदुपायानुखरणपरत्वरूपविषयान्तरस्चारामावे परराम- WUE | अत Lars न्यायविषयपरिगधक इति wad | न्यायस्य Toate fantasy, तस्य परिद्रडिः परामश प्रतिबन्धकवाध्या- भावनिच्नासा-वदुपायानुखरबपरत्वयारपगमः। तदाह प्रमेयतच्व- बधे ada | “रवश्च विरोाधिमानाविषयस्य fawn तदुपा- यागुखरयश्चं वारतवकेाटिप्रमायप्रशत्तावं तः पररिपग्यौः--इति। म चेवं वकस्य न्धायेत्तराङत्वप्रतिपादनवधिराधः, परामग्रंयाषार- wat इति मतेन तदुत्यानात्‌ | sey तच्रैव वदधमानः । “वकौ- न्धावस्य yey न्धायविषयपरिेधकल्वात्‌, व्थातिदादकलयाषः, दाः | Pingala Chhandab Sétra, (Sans.) Fasc. Il—11I @ /6/ each Rs, Prithiréj Résau, (Sans.) Part I, Faso. I, Part 17, Faso. I—V @ /6/ each 121४6 (English) Part II Faso, I इ ae ध Prhkyita Lakshanam, (88118. ) Fasc. I as ee is 18788878 Smriti (Sans.) Vol. I, Fasc. 1—8, Vol. 11, Fasc. 1—2, @ /6,' each 97६6879, Institutes of (English) = °, ) 4 Srauta Satra of Apastamba, (Sans.) Fasc. I—XIT @ /6/ each a Ditto Aévalayana, (Sans.) Fasc. I—XI @ Ny each aes Ditto Latyéyana (Sans.) Fasc. I—IX @ /6/ each 9 Ditto Sénkhéyana (Sans.) Fasc. I—VIII @ /6/ each. ie Sima Veda Sawhité, (Sans.) Vols. I, Faso. 8—10; 8 + 1—6; LIT, 1—7; IV, 1—6; V, 1—8, @ /6/ each Fase. ०* ०७ ०० ॥ Samkhya Sutra Vritti (Sans.) Faso. I—IV @ /6/ each ... 68 Séhitya 106१९. (English) Faec. I—IV @ /6/ each ४ i Sankhya Aphoriems of Kapila, (English) Fasc. I and II @ /6/each .. Sarva Daréana Sangraha, (Sans.) Fase. II we . ete 9 Sankara Vijaya, (3808. ) Fase. II and III @ /6/ each ci Be Séokhyn Pravachana Bhashya, ‘Faso. III (English proface only) a 8’ri Bh­am, (Sans.) Fasc. I-—II @ /6/ each .. "व ०५ Snéruta Samhité, (Eng.) Fasc. I and 11 @ /12/ each इ ५8 Taittiriya Aranya (Sans.) Faso. I—XI @ /6/ each ०९ bs Ditto Brahmana (Sans.) Fasc. I—XXIV @ /6/ each .. + Ditto Samhita. (Sans.) Fasc. IX—XXXV @ /6/ each ,* 9.1 Ditto Pratiéskhya, (888. ) Fasc. I—III @ /6/each_... ve Ditto and Aitareya Upanishads, (Sans.) Faso. [1 and [LI @ /6/ each Tandyé Bréhmana, (Sans.) Fasc. I—X1X @ /6/ each ve ee Tattva Chintémani, Vol. I, Fasc. I—IX; Vol. If, 1—3 (Sans.) @ /6/ each Tul’si Sat’sai, (Sans.) Faso. I—II @ 6/each .. + ध Uttara Naishadha. (888. ) Fasc. ITI, V—XII @ /6/each .. és Uvdsnagadaséo, (Sans. ) Fasc. I—V @ /12/ ‘es es 4 ई 87616 07६8, (8808. ) Fasc. I—XIII @ /6/ each i. oe Vayu Purdna, (Sans.) Vol. I, Fasc. I—VI; Vol. If, Fasc. I—VII, @ /6/ each Fasc ee ee ee ee. 5 Vishnu Smriti, (Sans.) Fasc. {--11 @ /6/ each ४ ध. Vivadératndkara, (Sans.) Fasc. [-- 9 {1 @ /6/ each a ८ Vrihannfradiya Purdna, (8818. ) 7286. [-- भ @ /8/ ०७ #> @ © »= @ 66 @ $> = 80 @ & 29 छद (| &७ ©+ ®= @ © ^“ ®> @ „=> © @ bat bd Cr &8 @ po wnt 86 @ ४ @ ® @ @ &8 GAs [^ | @ 00 be & ® ~ ® © ~~ @ ve 12 |.) oo @ © 68 Oo ® ०2 ROS > 02 © {उ OD Te SE Se Se ee es ee | Munta}hab-ul-Lubab, (Text) Fase. I— XIX @ /6/ each. Re. 7 Mu’fgir-i-’ Alamgizf (‘Pext), Fusc. I—VI @ /6/ each de rae” | Nokhbat-ul-Fikr, (‘'ext) Fasc. I. in न ० 0 Nigami’s Khiradnémab-i-Iskandari, (Text) Fasc. | and Il @ /12/ench.. 1 grt hay 1४467, on the Exegetic Sciences of the Koran, with Supplement, (Text) Fasc. II—IV, ViII—X @ 1/ each es es = | Vabagét-i-Négirf, (Text) Fasc. I—V @ /6/ each a ४, ` | Ditto (Englivh) Fasc. I—X1V @ /12/ exch st. ०» 10 Térikh-i-Firdz 81411 of Ziua-al-din Barn{ (Text) Fasc. I—V1I @ /6/ each 2 7 -i-Baibag{, (Text) 7986. 1-- 1 ~ @ /6/ each ms . 8 Térikh-i-Firozshéh{, of Shams-i-Siraj Afif. (Text) Fasc. I—V @ /6/ each 1 Wie o Ramin, (‘Text) Fasc. I—V @ /6/each_.. se ee | Zafarnémah, Vol. 1, Fasc. I—IX, Vol. II. Faso. I—VIII @ /6/ each.. 6 0 Tézak-i-Zehéngiri (English) Faso. I ws es oe ASIATIC SOCIETY'S PUBLICATIONS. Assatio Rassanones. Vols. VII, 1X to XI; Vols. XIII and XVII, and a Vols. XIX and XX @ /10/ each ., Rs. 80 Ditto Index to Vols. I—X VIII a ce, 6 [४००४8211 06 of the Asiatic Society from 1866 to 1869 (incl.) @ /4/ per No.; and from 1870 to date @/6/per No. Joupnat of the Asiatic Society for 1843 (12), 1844 (12), 1845 (12), 1846 (44 1847 (1४), 1848 (12), 1860 (7), 1851 (7), 1857 (8), 1868 (5), 1861 (4), 1864 (5), 1865 (8), 1866 (7), 1867 (6), 1868 (6), । 1869 (8), 1870 (8), 1871 (7), 1872 (8), 1873 (8), 1874 (8), 1876 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882 (6), 1888 (6), 1884 (6), 1885 (6) 1886 (8), 1887 (7). @ 1/ per No. to Sub- acribers aud @ 1/8 per No. to Non-Subacribers, N. B. The figures enclosed iv brackets give the number of Nos. in each Volume, Centenary Review of the Researches of the Society from 1784—1883 .. 8 General Cunningham's Archeological Survey Report for 1863-64 (Hxtra No., J. A. 8. B, 1864) ee ee ee eo ee 2 Theobald’s Catalogue of Reptiles in the Museum of the Asiatic Society (Extra No., J. A. 8. B., 1868) es ae a we ok Catalogue of Mammals and Birds of Burmah, by E. Blyth (Extra No., J, A. 8. B., 1875) a & a = . 3 Bketch of the Turki Lan © as spoken in Eastern Turkestan, Part II, Vocabulary, by R. 2.8 ha, (Extra No., J. A. 8. B., 1878) ae: 38 Introduction to the Maithili Language of North Bihar, by G. A. Grierson, Part 11, Chrestomathy and Vocabulary (Extra No., J. A. 8. B., 1883).. 3 Anis-ul-Musharrabin .. oe or ie ०० 8 Catalogue of Fossil Vertebrata oe a” ye ,, 2 Catalogue of the Library of the Asiatic Society, Bengal 8 Examination and Analysis of the Mackensie Manuscripts by the Rov. W. Taylog .. oe ०७ इ oe ०० ॐ Han Koong Tsew, or the Sorrows of Han, by J. Francis Davis ey 1 Igtiléhét-ug-Sifiyah, edited by Dr. A. Sprenger, 8vo. Ae वि | Inéyah, a Oommentary on the Hidayah, Vols. II and IV, @ 16/each .. 82 Jawami-ul-’ilm ir-riydéz{, 168 pages with 17 plates, 4to. Part L ०० 3 वान oe ee oe oe ee 4 hérata, Vols. ILI and IV, @ 20/ each we ar ०, 40 Moore and Hewitson’s Descriptions of New Indian Lepidoptera, Parts I—III, with 8 coloured Plates, 4to. @ 6/ each oe ०» 18 Puraya Sangreha, 1 (Markandeya Purana), Sanskrit क 4, | Sharaya-ool-Islam ee oe ee ee ee 4 Tibetan Dictionary by Osoma de Kiros oe oe e» 10 Ditto Grammar 99 ” oe ee ० 8 Vuttodaya, edited by Lt.-Uo}. G. EK. Fryer oe ve o ॐ Notices of Sanskr ¢ Manuecripts, Fasc. I-X XIII @ 1/ each ,, 28 Nepalese Buddhist Sanskrit Literature, by Dr. RB. L. Mitra .. @ @ 9 ® oc @ ० @ ॐ © & © @ CO ©< © €< न्ट N.B. All Cheques. Money Orders &c. must be made payable to the ‘Treasurer Asiatio Society” only. BIBLIOTHEGA INDICA ^ :1:.^ 1: .4 A | | । (01.1.807101द OF PRIENTAL Works PUBLISHED BY THE ABIATIC SOCIETY OF BENGAL, New Senses, No. 749, / न्यायकुमुमाश्जलि करणम्‌ = ग्धायाचाय्यपदाङ्गितख्मौमदुदयनाचाग्धविरचितम्‌ महामङोपाध्यायश्चिदत्षष्टत-मकरन्दोद्ञासित-क्यैमानोपाष्यायपल्यर्तप्रकास दितम्‌ NYAYA-KUSUMANJALI-PRAKARANAM ` EDITED BY MAHAMAHOPADHYAYA CHANDRAKANTA TARKALANKARA. VOLUME I. FASCICULUS छ, 2 11 CALCUTTA : PRINTED AT THE BAPTIST MISSION PRESS, AND PUBLISHED BY THS AstaTic socisTy. 67, PaRK sTREET, 1890. ~ ee SS, oe EO ee ee eee LIST OF BOOKS FOR SALE aT THE LIBRARY OF THE 0819710 POCIETY OF BENGAL, No. 57, PARK STREET, CALCUTTA. AFD OBTAINABLE FROM THE SOOIETY’S LONDON AGENTS, MESSRS. TRUBNER & OO. 67 ^+ 59, Lup@atse Hit, Lonnox, E. ¢, —— BIBLIOTHEOA INDICA. | Sanskrit Series. Advaita Brahma Siddhi, Fasc. I—IV @ /6/ each ee Ra. Agni Purdna, (Sans. ) Fasc. JI—XIV @ 8) each oe ee Apu Bhéshyam, Faso. 1. oe oe oe ; e Aitareya Arapyaka of the Rig Veda, (Bans.) Faso. I—V @ /6/ @ACA oe Aphorisms of 86१ १1159, (Eng Fish) Fasc, I ०५ ०९ Aphorisms of the Vedanta, (8808. ) Fasc. VII—XIIT @ /6/ each és Ashtaskhasriké Prajy4péramité, Fasc. I—VI @/6/each .. इ Afvavaidyaka, Fasc. I—V @ /6/ each ०७ ee ०७ Avadéna Kalpalaté by Kshemendra (Sans. & Tibetan) Vol. I Fasc. 1—2 @ 1/ ee ee ee ee ee ee Bhamatf{, (Sans.) Fasc. I—VIII @ /6/ each क न ste Brahma Satra, (English) Fasc. I ee eo ee ee Brihaddevaté, (Sans.) Fasc. I ‘oe ध ६4 ae Bribaddbarma Puréyam, Faso. I—II @ १, ee 9 Byibat Aranyaka काद 888.) Fasc, VI, VIT & IX @ /6/ 5०0) .. Ditto (English) Fasc. II—III @ /6/ each ग ed Brihat Sawhité, (Sans.) Fasc. Ii—III, V—VII @ /6/ each.. 9; Chaitanya-Chandrodaya Nétaka, (3918. ) Fasc. LI—ITI @ /6/ each ‘a Chaturvarga Ohintémagi, (Sans.) Vols. I, Fasc. 1—11; II, 1—26; III, Part J Fasc, 1—1 ६. Part II, Fasc. 1—5 @ /6/ each ध ४ Ohhandogya Upanis (English) Fasc. # ee os Pe Dafaru Fasc. II and Iil @ (of ee ee ee ec Gobbiliya Gyihya Satra, aged aso. I—XII @ /6/each .. ` a Hindu Astronomy, ( a ) Fasc. I—III @ /6 each oe és Kéla Médhaya, (Sans.) Fasc. I—IV @ /6/ ०५ “ee oy Kétantra, (Sans ) Fasc. I—VI @ /12/ each... ०९ ता Kathé Sarit sen, (English) Fasc. I—XIV @ /12/ each .. es Kaushitak{ Brahman Upanishads, Faso. Il oe oe we Kfrma Pordya, (Sans.) Fasc. I—1X @ /6/ each ee न Lalita-Vistara (Sans.) Fasc. II—VI. @ /6/ oe oo oe Lalita-Vistara, (English) Fasc. I—III @ /12/ each ee ४९ Madana Périjita, (Sans.) Faso. I—V1 @ /6/ each aig ५ Manutiké Sangraha, (Sans.) Fasc. I—III @ /6/ each ४ es Markandeya Puraga, (Sans.) Fasc. IV—VII @ /6/each.. ७३ Mérkandeya Puréya (Eng.) Faso I—II & 12|| each - ss Mimaysé Daréana, (Sans.) Fasc. 11- ड @ /6/ euch we mee Nérada Pancharétra, (Sans.) Fasc. 1V oe oe न Nérada Smyiti, (Sans.) Fasc. I—III @ /8/ ee ee ee Nayavértikam, or Faso, I ड नक 1 or The Elementsof Polity, By K &mandaki, (Sans.) Faso. 1I—V @ 6 ee oe : ee ee ee ee Nyayabindutika (Sans.) ०१ ० ve ee Nyéya Daréana, (Sans.) Faso. 111 .. ० os ०* ति २६१० Kusom{njali Prakarapam (388. ) Vol. I, Faso. 1-6 @ /8, each Parifishta Parvan (Sans.) Faso. I—1V @ /6/ each . ० ` a (Continued on third page of Cover. © = ow © @ € @ 88 FP 8 © @ ® @> की क | >) ¢= ® © @ ®= 0 @ + @ @ + = += 68 9 + @ © © @> = °= POS ॥ me Mw © ° @ @ ४९ C2 @ @ © © ® & ^® @ bo [| pee ms oOo @ atte waa: | : | ॥ क POUL नतु तर्केऽप्यविनाभावमपेश्यं Waa, ततेाऽनव- war भवितव्यम्‌। न, शङ्काया व्याघातावधित्वात्‌। तदेव Wing, यस्मिन्राश््धामामे खक्रियाव्याधाता- सच्चे ATA! न च साध्याभाव विषयकन्चानस्य प्रतिबन्धकलात्‌तन्नि- वत्तैममफलं,ला घवात्साध्या भावविषयत्वस्येव प्रतिबन्धकताव द कलात्‌। waa तक्घ॑मूखब्याप्नावपि शङ्ाऽनुटनत्तौ मूलगेयिष्यात्त- निवर्तनं तकदिवेत्यनवस्धेत्याइ । नन्विति । न चानादिषिद- व्या्निकाणएव केचिन्तक्षा इति वाच्यम्‌। aie प्रमाणरुयोगेऽसु- मामएव पर्यवसानेऽनवस्थापन्तेरिति भावः । तक्षेमूणव्या्ियहो- म aera किन्छन्यथेवेत्याहइ । शङ्काया इति । तदेव स्पष्टयति। ` तदेव हौति | (फधूमो चदि वज्ासमवहितसामग्यजन्यले तत्छमवडहित- सामग्यजन्यः wre: स्यादित्य ae प्रहे किमवङ्केरेव भूमः स्यादिति wer, afeate विनाऽपि श्यादिति वा, श्राकारणत- एवोत्पद्यते इति वा ? waa खवक्रियाव्याघातः। यदि हन्वयव्यति- रेकाव्टतकारणभावं कारणं विना का्थौत्पत्तिं श्त, तदा नियमेन yar वङेसु्यथेमननसव परप्रतिपत्ययं शब्दस्योपादानं (२) aan मूलब्यापतौ व्याघातः श्रङ्ाप्रतिबन्धकसरतमुदाङरति धुम यदौति। सन्धन्तं घटादौ श्यमिचारवार्णाय | पक्त विग्रेवबमप्येत द्वेष्यम्‌ | तमत डिचेषखसेव व्यतिरेकमादाय नास्य विपथेयपग्यवसागम्‌ । तद्‌- यश्च याग्यानां ्भिचारदश्रनात्‌, येाग्यानामगुपद्ितकषव्यना- गौरवात्‌ | 49 ९८९ कुमान्नौ म gaiqi तैर्विमाऽपि तेषां सम्भवात्‌ । तस्मात्‌ (\तदुपादानमेव तादृश्ग्रद्धाप्रतिबन्धकम्‌। न इस्ति सन्भवोधूमा्थे वज्यादिकसुपादन्ते तत्कारणं तन्नत्या शते Vays: । अ्रतञ्च, “grant यदि wersfa न Sagara | व्याघातावधिराग्रङा AR: werafa: कुतः" इति खण्डनमपासम्‌ | BAIA श्द्काऽमाजितलात्‌ । सक्रियाया- एव शङ्का प्रतिबन्धकलात्‌ | एतेन व्याघातो विरोधः ख च सदान वश्वाननियमो fray anfattia तज्राप्यमवख्छेव्यपि निरस्तम्‌ | waa aa विनाऽपि व्या्िगरहाद्यभिचारेण तकौऽपि न anfy- याहकः । श्रजाखात्पिढचरणाः। तकौ न व्यात्निपाइकः fay (९) तदुपादानमिति तदुपादागहेतुभ्तधुमवड्गादिकाय्येकार बमावज्चान- Ward: | warren विरोधि निख्वयप्रतिबध्यत।दिति Bay) यदयप्य वमन्धोन्धाश्यः, शङ्गनिङत्तावेव तकस्य wearcwaataatad fated च काय्येश्ञारयमावे वतः शङ्कगानिदत्तिरिति | वचापिन सव्बेणानेनेव तकं वङिधुमकार्यश्षारवमवयङः । खतः franye- विरदेऽग्वयादिन्चागवतसतङ्यदहे बाधकामावात्‌ | वसात्‌ aay प्रहा स्यादेवेति यख्ानव्वाकादिरनुमानविरेधौ मन्धते, तं प्रद्यच्यते | तथा सब्येतादटणएतरकको$पि वाहश्श्मयां भवता yardage वयाइन्येत | afezary, न दासि सम्भवो ward agnfcrgu- दत्ते ततृकार जं तच्नेत्याग्रङ्ते चेति fra | (२) किन्विति म चेवमग्थमिचार च्ानामावसदछताद्यभिचार निखयप्रसद्- दरति yatta इति वाचम्‌। सहचारदर््रनस्य व्भि- चारनिश्यागङ्कत्व।त्‌, aaa, fas व्यभिच्ारनिश्वयस्य तेन विनाऽपि मावाश्च। दरेषन्त्वनुमानप्रकषाग्चे | Vala! VIR! | ace SMa नावतरन्तीति शाकमय्ादा। a fe रेतु- फलभावे न भविष्यतोति शङ्धितुमपि+ शक्यते | तथां सति, Aes न स्यात्‌, सव्व मिथ्या भविष्यतीत्यादि वत्‌। ("णि 2 ` व्यभिचारज्नानाभावसदषटतं सषचारद ग्रेनम्‌ । were free: wer Wi wer, क्षचिदुपाधिषन्देहात्‌, कचिदिगेषादशेमसचिवंसाधार- WHAT | तदभावश्च, कचिददिपचवाधकतकत्‌, कचित्छतः faguafa arama । भनु सहचारदशंमव्यभिचारादरग्नवह्म- भिषारज्नामाभावानुकूणतकयोर्ज्नानं व्यभिषारिसाधारणएमिति न ततो व्याश्चिनिखयः स्यात्‌ । म । तयोः खरूपसतोरेव व्यात्चिया- CHAT] | BAA तदाभासान्तदप्रमा, विगरेषद शंनसत्यला- सत्यलाभ्ां तादुश्पुरुषन्नामवत्‌। CTY प्रत्यचेण व्याभ्िगे सामयौ | तदभावेऽपि शब्दानुमानागभ्वां व्याश्भिय्ादिति। Onernstt हेतु- मतोनवा? owe हेतुं विना म स्यादेव, faata (\'दे्ादि- जिंयमह्ेतोरभावात्‌ सव्वासत्यलप्रसङ्ग इत्या । तया सतति । गन्व- तौख्ियोपाष्यभावनिख्योऽशक्छः, योग्यो पाेथीग्यामुपलमसेरभावमि- * श्रद्धिग्तु,--दति ate are | (१) च्ङेतुकेवातृपत्तिरिन्धभ्यु पगमे हेतु पलमावामावे$पि wet स्यादेव. त्ते gras शङ्गऽपोति | (a) देश्ादीति खतरैव शङ्खा नान्यत्रेति नियमहेतारमावात्‌ weenafa We, रवं सव्वं मिया मविव्यतौलपि wet स्यादिति aaa प्रसङ इत्ययः | Te ee SSS, ee NS eS SE Ace कुषमाक्ननो तथाष्यतौन्दरियापाधिनिषेषे* किं प्रमाखमित्युच्यता- मिति नेत्‌ नवे कथिदतौन्द्रिथेपाधिः warefaat- ऽस्ति, यस्याभावे प्रमाणमम्बेषणौयम्‌। केवलं सा- यये तिवन्धनान्तरमाबं शद्धते | ततः शङ्कव फलतः खयेऽप्ययोग्योपाधिव्यतिरेकस््ातुमानाधौ नन्नानविनानवस्ापातादि- mare) तथापौति। उपाधि्िंखितः. शह्धितो वा ? we, नवै कञसिदिति। शङ्ाऽपि, भविव्यति कञचिदनोपाधिरित्याद्मिका, (रघकलखोकयाजाविल्लोपकतया नाद्धियतणएवेति । साध्यव्यापकतया जितमिदं साधनाव्यापक स्यादिति wer श्यात्तबाइ। केवल - मिति । साधने साध्यसम्बन्धितावच्छेदकाम्तरमित्यथैः | अय व्यात्भिविथिष्टपरधमेतान्नाममतुमितिजनकं,तज का art, - यज तक्धपयोगः। न ॒तावल्छाभाविकलत्व, सखभावजन्यलस्याग्यातेः, ख्भावाभितत्वश्य चातिन्यापेः । नापि (रविशिष्टवै शिष्य, रावभा- * निषेधः किप्रमायक इत्युच्यताभिति चेत्‌*इति we का० | (x) सकलेति शङ्खपिश्राचौसत्त्वेनातिप्रसङ्ाब्र सा प्रतिबन्धिक्षेव्थ॑ः। यद्- पि संग्रयसहितजिच्चासायारव धङ्कानिवत्तलेनेक्षत्वात्‌ ate यक्न- त्वा ततेऽगुमानगप्रड्तौ wieewaife मूलमयुक्ठं, तथापि मवान्तरेयेदभिव्येक्े। नुमानप्रड्क्नाविति म सतिसप्तमी किन्त निमित्तसप्तमो, ग च waaay वयेति वाच्यं, श्रडमखरूपस्य BATA दित्न्ये | (२) fafwafa eruafafud साध्यवेश्शच्यमिबधः। Sala HAR | १८६ स्वरूपतश्च निवल नौया । तच फणलमस्याविपक्षस्यापि जिन्नासा तर्का दाहइत्य निवत्तते*, ततेाऽनुमानप्रहत्तौ शङ्धासखरूपमपौति wa qual न चेतदनागमं, न्धायाङ्गतया AH ब्युत्पादयतः सषकारस्याभिमत- त्वात्‌ | अन्यथा तद्ब्युत्पादनवेयश्यात्‌ | दिविशिष्टेऽपि वद्धि शिष्यात्‌ । नापि भिमिन्तनैमिन्तिकलं, रूपरस- योरभावात्‌ | निमित्तलस्य नियमघटरितलाश्च । मापि कायेन सम्ब- न्धः, एकव्यक्रिकाव्याेः। नानाव्यक्तिकेऽपि धूमादौ खकशधुमसमन्ध रत्येकं व्ावसम्भवात्‌ | ्रतएव, म BAA साध्येन सम्बन्धः | नापिं यावत्ाधना्रयाभितसाध्यसम्बन्धः, AVI महानसादौ अकले भ्रत्येकवङ्केराज्रितत्वाभावात्‌। माप्यविनाभावः, केवलान्वयिनि RATA: | मापि साधनसमानाधिकरणयावद्मसमामाधिकरणएषाष्यसामानाधि- करण्यम्‌ | यावद्धमंसामामाधिकरण्यं दि यावद्धर्माधिकरणधिक- Taq! तचाप्रसिद्धम्‌ | साधमसमानाधिकरणसकलमहानसलाद्य- भिकरणाप्रतीतेः। नाष्यव्यभिचारिवम्‌। afe ग साध्यात्यन्ता- waza, शध्यवदन्योन्याभाववदडृत्तितं वा । केवलाग्वयि- wena: । नापि खाध्यवेयधिकरण्छामधिकर एत्व, खाध्यासामाना- धिकरणष्छामधिकरणत्वं वा । तदुभयमपि साध्यानधिकर णनधिकर्‌- + सा तकोादाइत् निवत्तनौया,- इति are | Reo कुसमान्नणो way! तच्च केवलान्धयिन्यसम्भवि । यत्किद्धिखाध्यानधिकरणा- धिकरणे ध्रमादौ चाघिद्धम्‌ । मापि व्यापकामानाधिकरण्ं, (पब्यातनिनिरूष्यलात्‌ । (नापि सखखमानाधिकरण्णत्यन्ताभावाप्रति- योगिना साम्ानाधिकरण्म्‌ । पम्बेतौया्नेमेहानखधूमसमानाभिक- रणात्यन्तभावप्रतियोगिलात्‌ । म च॒ भमवन्निष्ात्थ न्ताभावप्रति- योगि न वद्किलामान्यमिति area a fe विगरेवाभावादन्यः सामान्यावच्छिलप्रतियोगिकाभावः । विग्रेषाभावसमृदादेव तद्र WUT मानाभावात्‌ । श्रव्याप्यटन्तिसंयोगादेद्रव्यलाचन्या- प्यतापन्तेख । म च प्रतियोगिविरोधित्वमभावविगरेषणं, खयोगे aa सत्वादेरनेका म्तिकत्वाभावप्रसङ्गात्‌ | न हि प्रतियोगिविरोधौ श्यो- शादेरश्न्याऽभावः, अरधिकरणएमेदेमाभावभेदाभावात्‌ | एतेन प्रति- थोगिसमानाधिकरणत्यन्ताभावेतरलेमापि विभ्ेषणं परास्तम्‌। वक- मवजिष्ठाव्यन्ताभावप्रतियोगिलात्‌ | अथ साधमवन्निष्टान्योन्याभावाप्रतियो गिसाध्यवत्कलं, ग च द्रव्य त्ववज्निष्ठान्योन्याभावप्रतियोगि संयोगवत्‌, xa न संयोगवदित्य- प्रतीतेरिति चेत्‌। न । मूख एचः कपिसंयोगवाननेत्यवाधितानु- भवादवच्छेदभेदेन संयोगवदन्योन्याभावस्याव्याप्यटृन्तिलात्‌ । न चेवं भेदाभेदापातः, $ दृ शस्यावच्छेदकं भेदमादाय तदुपगमात्‌* | वङ्धि- * तद्भ्युपगमाव्‌+--इति are | का (९) व्यापकत्वं श्थाप्तिघटितं ततृसमागाधिक्रयाव्यन्तामावाप्रतिये गित वा विवच्छितम्‌? अघे दाभमाह व्याप्िनिरूप्यत्वादिति। (x) खअग्यमाग्रद्ख निराकरोति anna | Waly WAH | ९९ मत्पग्वेतस्य धुमवन्महामसनिषटान्योन्याभावप्रतियो गिलाच्च । न चं सामान्यावच्छिन्प्रतियो गिकोऽन्योन्याभावः, म्रमाणाभावादिल्युक्म्‌ | fay, साधनवन्निष्टान्योन्याभावाप्रतियोगि साध्यवत्‌ wear qaqa म व्यायव्यापकभावः, तस्यानिशूपणत्‌। मान्याऽतिवया्षेः | साध्यश्च यदि सिद्धिकमे faafad, तदा पम्बेतवङ्िधूमयोरेव af: | व्यापकश्चेत्तदा<न्योन्याश्रयः। नापि साधनसमानाधिकर- एयावद्धशमेमिरूपितवेयधिकरण्ामधिकरएसाध्यसामानाधिकरण्छम्‌ । साधनसंमानाधिकरणस्य प्रमेयलादेरवैयधिकरण्याप्रसिद्धेः। नाणयमौ- ofan: सम्बन्धो व्या्तिः। तयाहि i उपाधिः साधमाव्यापकवे सति साध्यव्यापक वाच्यः+ | तच यद्यपि व्यापकलं न व्या्भि- मिषूपकलमात्माश्रयलात्‌, fray तदननिष्ठात्यन्ताभावप्रतियोगिलम्‌ | प्रतिघो गिलमपि a विरोधितं सषहामवश्थामनियमसलचणं, गोतला- wana: | अ्रन्योन्याभावप्रतियो गिन्यव्याप्रेख | किन्वभाववि- Terra! तथापि यत्किञच्चित्छाध्यव्यापकसाधमाव्यापकधण्यैनिषेधो- धमादावसिद्धः । प्ररतसाध्यन्यापकसाधमाव्यापकधग्रञ्च सिद्यासिदिश्वां निषेद्धमश्रक्यः। यावल्साष्यवयापकते प्रमेयलादौ साधनाव्यापकत्वं, या- व्षाधमाव्यापक्रे घटलादौ साध्यव्यापकत्वे निषिध्यते इति चेत्‌ । म । व्यधिकरणएत्वात। यावत्ाध्यव्या पकव्याप्यतवमनमौपाधिकलमितिं चेत्‌। म । श्रात्माञ्रयात्‌ | एतेन, यावत्साधनाव्यापकमव्यापकं यस्य, TAMING व्यापकं वा यस्य, तच्चमनौ पाधिकलमित्यप्यपास्तम्‌ | श्रय यवक्छाधनसमानाधिकरणात्यन्ताभावप्रतियोगिधर्मप्रति- * उपाधिः साध्यव्यापकत्वे सति साधमाथापक्षःः-- इति are | श्श्ह्‌ कुस मान्नो ग्नो शिकात्यन्ताभावसमामाधिकरणसाध्यसामामाधिकरण्पमनेपाभि- कत्वम्‌ । न देवं खोपाधिः, साधनषमानाधिकरण्टत्यन्ताभावपरति- थो गिन उपाधेराद्रन्धनवत्वादेयंऽत्यन्ताभावस्तेन समं साध्यस्य धूमादेः खाम्नानाभिकरण्डाभावात्‌। श्राद्रन्भगविरदिषि धूमस्याटन्तेरिति चेत्‌ । न staat गतत्वात्‌। तथा । वद्धिः साधनं, तत्घमा- माधिकरण्णो योऽत्यग्ताभावस्तप्नायःपिष्डे, तत्मतियो गि चत्वरवर््या- Zari, तत्मतियोगिको योऽत्यन्ताभावो महानसे, तत्घमानाधि- करणः साध्यो धूमसतेन सामानाधिकरण्यं वदेः AHA | तया- प्यादरन्थनसामान्याभाववति धूमो ग ait इति चेत्‌। a सामान्यावख्डिल्लाभावष्यामानकलात्‌ | नापि यावक्छाधमव्यभिचारि- तव्यभिचारि यत्ाध्यन्तेम सामानाधिकरण्य afta: 1 ्रनेकव्यक्तिको- पाभिमति प्रषङ्गतादवच्छयात्‌ | अथ केवलान्वयिनि केवलान्वयिषाध्यषामानाधिकरस्छ व्यार्चिः, wus व्यतिरेकिणि । एतयोरतुमितिविशरेषे भ्रयोज- wey शअरनुमितिमाजे पच्चधमेतेव प्रयोजिका । न च तस्ना- चाद्गमुमित्यापन्तिः, विगरेषसामयौखहितायाणएव सामान्यसामय्या- जनकलनियमादिति चेत्‌। न । धूमे साध्यवदन्याडृन्निवस्वाभावात्‌ | वद्धिमत्पव्वेतादन्यन महानसे धूमस्य TA: | सकश्लसाध्यवदन्यटन्तिलव न धूमे दति चेत्‌ । न । वङ्किमतां प्रत्येक खकशसाध्यवदन्यलात्‌ | अथ waa व्याः, व्यभिचारिणोऽपि सम्बन्धस्य aafe- सष sified | afeuenfzenfirg विभिव्धेव वहबयेति चेत्‌ । ग । शरनुमितिकारणशिङ्गपरा मं विषथव्या्िख्खरूपनिरूपणप्र्ावे Sala: WAR: | TS | सम्बन्धमाजाभिधानस्ायाकरलात्‌। तद्धानादमुमित्यरुत्यन्तेः। नापि व्यात्चिपदप्रटत्तिमिमिन्नमिदं (रसम्बन्धन्नानेऽपि व्या्िपदाप्रयोगात्‌ | अचोच्यते | यत्छम्बन्धितावच्छेद कावख्छिललं य्य, तस्य धा यातिः । तथाहि । भरम वङ्िसम्बन्िले धूमलमवच्छेदकः, धूममाभ्त वक्धिसम्बन्धिलात्‌ । वकस्ठ॒धूमसम्बन्धितवे न वङ्िवमवच्डेदक, धूमासम्बधिनि गतवात्‌ । भ तिप्रसक्रमवच्छेटकम्‌ः संयोगादौ तथालादग्रेनात्‌ । किन्त aegis धूमसम्बन्धिता- ASCH, ATTY व्यापमेव। यदा, यत्ामानाधिकरश्थावच्छेदका- वच्छिन्न यद्यस्य रूपं, तदेव तस्य व्यायलम्‌ | वह्धिसामागाधिकरण्थं च धूमे धूमलेनावच्छिधते, सोपाधौ दपाधिना। wat प्रतिधथो- गिषैयधिकरण्यावच्छिश्लखसमानाधिकरणात्यन्ताभावप्रतियो गितान- वच्छेदकावच्छिसेन' सामानाधिकरण्ठं aft: | न च धूमवभि- हाल्यन्ताभावप्रतियोगिता वद्किलेमावच्छिद्यते, धूमवति afe- ना्तौत्यपरतोतेः | रासभवन्तु तया, धूमवति रासभो नास्तौति प्रतौ- तेः। सामान्यावच्छिख्नप्रतियो गिकाभावश्चान्यः, विरशेषाभावप्रमाया- मपि सामान्ये संश्रयात्‌ । ग चेवं satire eee श्यात्‌, कमणि संयोगात्यन्ताभावस्य प्रतियो गिवेयधिकरण्ात्‌ | एतदेवा- नौ पाभिकलमिन्युश्यते दति waa: | * प्रतियागिवाषष्डेदक्षामवच्छ्तरिन,- दति इ ° | (९) सम्बन्धश्चामेऽपौन्यपल्छयम्‌ | रवमप्यथान्तरतादवखयादित्वपि ब्र व्यम्‌ । य्यािलच्तवान्धमुमागप्रकाद्रे अर्थानि | 50 ३९१४ कुमुमान्नगौ ` ` तदयं संक्षेपः। यबानुक्रलतके नासि सेाऽप्रयो- ma | स ज्र हिविधः, शङ्धितापाधिनिधितोपाधिश्च। यभेदमुच्यते,- योद गेना विश्चवे कोऽयमप्रयोजको नामेव्थचोन्तरमाइ | तदय- मिति । . sageerg ate व्यातियाशकलं, वयमिचार ङ्ध निवन्त- नदारेत्युष्म्‌ | खोऽयमप्रयोजकः शदङ्धितोपाधिः, साधनाव्यापकेन साध्यव्यापकबेनोभयथा वा सन्दिग्धः। यथा, मेचातनयवेन UTA साध्ये ग्राकपाकजवम्‌ । (यथा, तुद्धयोगकेमवेनोपाधेः साध्यव्याप- कतया सन्देहे Karama श्ररौरजन्यवादि^ । यथा, मैचातनयवे WRT ATS साध्यव्यापकतासन्देह इति कमेणोदाइरणम्‌ | न्‌ चोपाभिषन्देहो नोपाधिने वा हेलाभासान्तरमिति aggraa निरतु- योञ्यारुयोग दति वाश्यम्‌। व्थभिचारश्रद्धाऽऽधायकवेन (९सन्दिग्धा- Rar fore दूषक्रलात्‌ । अजेव टद्धसम्मतिमाइ | यजेति | (रविपश्च- ` , * .यथा तुल्ययेगच्तेमत्वेग सन्धिग्धस्योपाधेरीखरामुमाने शरौरणन्य- ~ -ग्वादेभ- हूति ate | यथा तुल्ययेगरत्तेमल्वेनोपाधेव्यापकवया ate ` ग्धस्येश्चरानुमाने ध्रीरजन्यत्वादेः,- इति we | (६) यथा तुख्येति यद्यप्यस्मापाधितवामावान्र सन्द्रिधोपाधिन्ब, खन्धे. खरानुमानस्छ Safran, तथापि वि्ेषादग्र॑नदप्यायां कदा- त्‌ ववन्दे हाऽप्यनुमितिप्रतिबन्धकदति तदपि तचाव्वेनादाच- तम्‌ । वस्ततः शाकपाकजत्वादिश्मेव साध्ययापकत्वमा्रसन्दे इ- दशायां तथेति बेध्यम्‌ | (२) सन्दिग्धेति दूबकषत्वमाचे STATA | (a) विपत्तस्येति विपच्छगामित्वमि चेः | wate शवकः | ६९५ भ्यावच्चाव्यतिरेकित्वं शतांगेनापि waeya | विपक्षस्य कुतस्ता वद्‌ हेतागेमनिकाबलम्‌”* | तजो पाधिक्तु, साधनाव्यापकत्वं सति साध्यव्यापकः। स्याव्यतिरे कित्व wage, तावन्न हेतुगेमक cae) उपाभि- सन्देहस्य च (\ज्ायमानत्ेनामुमितिप्रतिबन्धकलाभावान्ञ^ हेतवाभा- सान्तरत्व, खशूपसति सन्दे कारणाभावादेवातुमित्यनुत्पन्तेरिति भावः । साधनाव्यापकलदति। (९साधमत्ाभिमताग्यापकवें घाध्य- ` ल्वाभिमतव्यापक इत्ययः । (रव्यापकलत्श्च तदजिष्टात्यन्ताभावाप्रति- यो गित्वमिति न व्यापकादिन्नानेऽन्योन्याञ्जयः। ननु साधनावख्डिनपखधर्मावक्छिन्नसाध्यव्यापकोपाध्यव्यार्चिः। * प्रतिबन्धकत्वात्न+-- इति ate wre | t साधनगाभिमताद्यापकत्वेः--दति ate we | (१) wraATataraad | परमुखनिरोचकतयेति बोध्यम्‌ । खन्ध - यो पाधेस्तथालं स्यादेवेति | (९) साधगत्वसाध्यते BIN, न च सोपाधौ TEaeuTe- मत आड अभिमतेति। | (९) ay व्यापकत्वं यापिमिरूपकल्म्‌। तथाच sat सदडोतायामुपाधि- प्र्यस्तत्मद्ये च तदमावरूपागो पाधिकतवप्र्याधौगव्यातिप्रय- cea इत्यत आह ापकत्वद्येति | प्रतियोग्यसमानाथि- कर णतवमप्ययन्तामावविदेषशम्‌ | तेग संयोगस्य Kaper TT | २९९ कदमान्ननो ग च तयोर रुपाधिलव, दूषकताकीजसाभ्वात्‌। (रबाधातुजञोतपचेतरे- Strang! Ome प्रयोगकोधमेडपाधिः | meg न न्यनाधिक- देष्टः | afer खत््म्भवतस्तेन विनाऽपि भवतञ्च तदप्रचोग्- RTT पकेतरलन्तु (रन तयेति चेत्‌। ग । “दूषणौपयिक“प्रयोजक- लस्य साध्यव्यापकसाधनाग्यापकलसख तचाप्यनपायात्‌। साध्यन्मायलस्छ चादूषकलवात्‌ । ५ व्यथं विगेवणलयादतुपाधिरिति चेत्‌। ग । तद्धि, न feria, (‹सखाधनन्यातिपरिदारस्येव प्रयोनलात्‌ | ~ यको » दूमकनौपयिक,--इति मकरन्दसम्मतः पाठः | (१) प्रचचेवरस्यो पाधित्वं मन्यमानोऽपि नैवाविकविडान्ताजुसारेब ag- wastaarti ददाति बाधानुन्नीतेति। त्वन्मते इति शेषः। खत- दपि प्लाममविन साध्यव्यापकत्वानिखयात्‌ षचातिरिक्सध्यवयाष- कत्वाभिप्राये steer । Taw Bez | (a) ag स्ाध्यपयोजकत्वे सतीति wyufsited तश्च ब प्तेतरत्वे इति wifsanfafiary खथ्रेति। (९) न ` तथा, ग प्रयोगकत्वघटिवचचववदित्धयथंः। रतेनोक्कश्चङ्गगया- अतिद्यािपोबकतवाऽसङगतिरि्यप्रास्तम्‌ | (8) दूषङ्ेति तचाच प्रयोजकत्वगभैस्यापि तस्य तच सखज्वादतिखािस्तद- weiter मावः | (y) aq wufatwacfead तदिशेषयमिति मातिखाभिरित्वा च्वि | मुपाधिः उपाधिणच्चकानाक्रान्त Kare: | (ई) साधनेति इतरत्वस्य केवखाग्धयितया साधनव्यापकत्वमिति पत्बैता- दिषदं बि्रषवम्‌। ततओ weer साधनाव्यापकत्वमिन्मचंः। Haury एनरतिच्यानितादवद्यामेनेति मावः | RMA HAM: | REO 0लापि अभिचारावारकल, परे (रससिद्धस्य, aftrerce वारणात्‌ | (रताद श्रस्याणस्मदा दि पदादि रपादानात्‌। नापि पव्वतेतरान्यलादेरि+ are व्यतिरेके इतरान्यत्वस्याप्रसिद्धे रसिद्धिवार शाथे पव्बैतपदं विशेष कमित्थेव व्ययम्‌ । इतरान्यलस्या प्रसिद्धा विग्रेषएं विना ग्याघ्यग्रदात्‌। aq विशेषेन विना व्या्ययदस्तसेव einem । व्यभिचार बारकख्ठापि सार्थकले तस्येव तन्तरलात्‌ | अतएव गन्धादिषु भणे गन्धै- @q व्यश्चकलादित्य्र श्रसिद्धिवारकविगरेषणस्य सा्॑कलम्‌ | wa” था बाधोन्नौतपरेतरवस्या्यसुपाधितापत्तेः । (“परे साध्यधन्देहे WIAA YAH तदुपाधिः, यजतु पके साध्याभावप्रमा, तज * we सि डस्य,- दति ate we | (१) गयु साधने साध्यव्यमभिचारावारकतयेव Aye ब्रुमः, तच तदारक- स्यवो पाधित्वात्‌ | यथा बहौ धूमयभिचारवारकमर्गन्धगवत्वमु- पाधिः। प्र्तेवरत्वश्च न धूमे बङ्धिद्यभिचारवारकं, तच्च तस्येवा- प्रसिडेरित्त आह नापीति। (२) afexe पठेतरोपाधिवारिसिडस्य | and घुममाचस्य पन्नैत- ख्व॒बह्धिव्यभिचारित्वात्तदारकं धुमे पर्वैतेतरत्वं भिदेवणम्‌ | पव्वेतेवरधुमवश्वस्य वज्ा्थमि चारित्वात्‌। तथाच eater afi शेषणर हितत्वस्य तच सस्वादुक्कातिव्याभिः खदद्वैवेति भावः। यद्यपि बास्तवव्यभिचारवार्कत्वविवक्तायां मातिति, तथापि रतादट्श््‌- स्याप्यपाधित्वेन सव्वंसिदडधत्वास्तचाद्यातिबाध्या | (१) सादृ शस्यापौति खसिडव्यभिचारवारकस्यापौ्यः। (9) पर्तापच्चसाधारणसाध्यन्यापकत्वमेव विवश्तितभिति गोक्षातिग्या. fafcary we afa | १९८ कुषठमान्ननौ बाधोज्नौतल्वेगोपाभिरेबेति चेत्‌ । न, पातिरिके साध्यदापकल- गरहादेवोपाधेदूंषरकल्वात्‌ । अन्यथा, पचे साध्यसन्देहादुपाधिमाजो- च्छदा परतः | विपकाग्यावन्तेक, विगरषणश्न्येति विगेषण्णन्न तदुपाधिः | बाधोन्नोतपखतरलवं चोपाधिः, ay पाभिमवस्य विपचत्वादिति चेत्‌। 4, वस्दुगो विपचाग्यावग्तंक विगरेषरणद्यन्यलाभावात्‌ । स्वै WRITS: AAT) तजोपाण्तलेन विग्रेषणे च area: ग डि wear शुन्यं चेति सम्भवति | (तयापि साध्यव्यापकववे षति aura परेतरलो सत्वात्‌ agen साध्यव्याटन्सिरावग्यकोति हेतोव्येमिषारान्तच चावश््मु पाधिषत्वादन्यस्योपाधेरभावात्‌ पचेतरत्वमेवोपाधिः स्यात्‌ । किञ्च, व्यभिचारावारकत्व न व्याक्धिविरोधि नापि तजज्ञानविरोधि, नौखधूमे AAT । अथोपाधेः खव्यतिरोकेण सत्रतिपचतया दूषकम्‌ । तथादि, we व्यमिचारोज्ञायकतया gua, afear धूमवच्चव्यभिचारि तद्यापकाद्धन्भनव्यभिचारित्ात्‌ प्रमेयलव दित्यभारदन्धमवत्वख् धूम- * विपचव्यावन्तक,- दति ate | T परेवरे,- इति ste wre | (९) परमतेनेव परस्यातिष्यािं creat अनुमागदेषी चानीकस्तस्योपा- भित्वमेवो पपादयति वथापीति। (९) agreafs aw प्रक्तातिरिक्षसाध्यशथापकत्वमेवेति agqrenaty पत्तनिसाध्याव्यारत्तेः कथं व्यभिचार इति चिन्यम्‌। ढतौयः स्तवकः | Ree वत््व्यापकत्वा सिद्धेः | धमवष्वब्यापक वद्किमत्वायापकलात्‌ | य्या पकलत्वे वा शाधमव्यांपकलेमानुपाभिलापन्तेः। न च धूमव्याप्यतं वद्ि- मत्वस्यासिद्धम्‌। तद्धि म व्यभिचारात्‌, we व्यभिचारे उपाध्युप- MIVA | तस्य तदयेत्ात्‌ । भाणृपाधिनिखयात्‌, उपाभि- त्ासिद्धेः। | अय यथा खंहलारद शंनव्यभिचाराद्‌ शेनाभ्यां वङ्किमत्ं व्याप्य YR TAY व्यापकं, तथा श्रा्न्धनवत्वमपि व्यापकं धुमवल्वश्च व्यायम्‌ | तथा च व्यापकनित्या व्याप्यनिटत्तिवत्‌ ered व्यापकसत्व मावश्छकंमित्यविगरेषादुभयमणयसाधकमिन्युच्यते। wa तरिं feg- Que: सप्रतिपच्तया दूषकल्म्‌ | मापि व्यायत्वासिद्धिरूपतयेम। “Yar हि न ताबह्या्धिभङ्गनिश- यात्‌, तस्योपाधितमिख्चथसाध्यलात्‌ । प्रहृते च agree | शशयारद गेमव्यभिथाराद शेमाभ्यां तज्िखयदति चेत्‌। न, तयोरंता- वपि स्वात्‌ । तजरीत्पश्नमपि व्यात्िन्चानमुपाधिदगेनाद्ाष्यते इति चेत्‌। न, उपाधावपि तङ्ङ्गापत्ेः । तज्राणुपाधिशद्धावात्‌ । तथा हाद न्धमवत्वस् धूमवत्वडपा धित्वे तद्‌ भावोधूमक्ल्लाभावव्या्नो वाच्यः | * धुमवत्वव्याप्य,--दइति ate we का०। + उपाघेरसिद्धिऽदइतिकषा०। { वथापकसस्वाद्याप्यसत््व,- दति are | (१) अगो पाधिकत्वस्य व्यापित्वानभ्यपगमाच्र व्या्ठत्वासिजिरूपत्वमिति तदुन्नायकत्वेन तथात्व वाचम्‌ | रवं Bare at wile | ~~ ~e eee Se य ष्ये ~~ `, OSE ee mse ee gee कुस मान्नणौ अन्यया ओ्रादरैन्धनस्यापि धूमव्नव्यापकलासुपपन्तेः। भ हि ae भावो यदभावव्यरिषारौ ane व्यापकम्‌ । एवं* व्यतिरेके fird- दिलमुपाधिः। इद fe (\निधूंमख्य व्यापकतया ्रमिमतख्छ व्या- पकं, निधूंमस्य वद्किमतेऽदगेनात्‌। THA वा arava qW- तयोपाध्यपन्यासस्ानरेला दिल्युक्म्‌ । श्रेन्धनविरडद्छ चाग्यापकः, आदन्धलाभाववति Te ace) मापि व्या्यनिखयाद्माणता- सिद्धिः | arafrqeat fe पे वशिम्वस्याद्रन्धमविरदस्य च दशे- नात्‌ | एवश्च, भूमव्लनिरमक्लाप्रषक्तौ वस्नो विदधे रूप्याभावा- देकच व्यात्निभङ्गो वाच्यः। ख च विनिगमकाभावादेकच गिखेतुं 4 meat इति वाच्यम्‌ । इयं च सत्मतिपकतेव । (रतस्मादुपाधेः सतप्मतिपच्चभावेन दुषकलख्थितौ wate statue, तद्धतिरेकख् साधारणतया] साध्याभावासाधकलादिति। मेवम्‌ । तथा खति प्रतिपकाुमाने सत्मतिप्ान्तरस्योपाधे रतुद्धावनापन्तेः । न च, सप्रतिपचाम्तरमपि तचोद्धाव्यम्‌, उनम्भका- ufrage weeanfargea प्रतिबन्धकलयादिति वाच्यम्‌ । * रवच्च,- इति ate We Be! † इव्यमयचापि श्द्यतेः- दति afar: पाठः ate We | { असाधारणतया, दति we | अावनश्यकतयाः--दति ate | § enfaquaatad,— xfs we | (६) frtaafa तथाचापातत उक्षो पाधिना प्रश्लतोपाधौ यापनिचान- बाधा स्यादेवेति मावः। (२) उपसं रप्रेव प्रकृते योजयति वक्षादिति। Bata: स्लवक्षः | ४०९ way सयापनायाश्रपि प्रतिबद्धतेनाप्रतिबन्धकलप्रसङ्गात्‌ । ग च प्रतिपक्तवाङष्येनाधिकबललवार्थमुद्घावनम्‌ । बलं इाजानुमित्थौ पयिकं व्या्तिपच्धमेताऽऽत्मकं विवक्ितम्‌ । तश्च asa भ तु शयसव- मपि तथा, एकस्मादजुमिध्यरुदयापन्तेः। तदाराचायीाः | “aya- सेत्यन्वाचये चकारः"-इति । सन्दिग्धोपाधेरदूषकलापाताच्च | तद्रा तिरेकस्य va सन्दिग्धलात्‌ | (केवलव्यतिरेकिणा च enfa- qaqa । न लसासाधारण्छं, (रुतस्यापि सत्रतिपचोत्थापकतैयथा दूषकलात्‌। किं चेवं, माधोन्नौतपकेतरवंमपि नोपाधिः ent व्यतिरेके ऽसाधारणलात्‌ । (रकेवलाग्वयिन्यसाधारणएलाभावात्‌ पर- ne eT = 1 । . (६) ag सन्दिग्धोपाधे्यभिचार्संग्रयाधायकतया एधगेव दोषल्रमभ्युप गम्यते न तु सघ््रति पच्ततयेत्यरचैदाषान्तरमा इ केवखेति | व्यतिरेक- व्यातिएरखारेग तेगापि सत्मतिपत्तसम्भवादित्यथः | (२) तस्यापीति ्साधारयस्यापौ्यः। rire सर्म तिधक्तै सदम तिप- च्तान्तर वस्तच्रासाधार्णोऽपि म ete इति मावः। (a) मनु बाधेन वथतिरेके पत्तस्येव सपद्लत्वेन तद्याङसत्वाभावभ्रासाघा- रण्यमिव्यसचेराष केवलान्वयिनोति । केवलान्वयिघम्भसाध्यकानु- माने cae) तच कतिरेके साध्याप्रसिद्या सप्तामानाद्रासाघा- रश्छमिति भावः । यद्यप्येवमसखाधार्यामावेऽपि साध्याप्रसिदयैव अतिरेके सद्मतिपच्वत्वामावाच्र तस्योपाधितवं स्यात्‌, तथाप्यसाधा - र्निरासमाचाभिप्रायकोऽयं यन्य Kes! | वसतः, साध्याप्रसि- डावप्यप्रसिडसाध्यकयथतिरेकिणोव वयतिरेकयाभिप्तषन्भतापरा- मग्रसम्मवात्तस्य परछतरेतुपद्चघम्भताश्छाप्िपरामर्र॑सम्बलगद् rat सत्प्रति पन्तत्वमिद्यभिप्रायकोऽयं ay । यद्यपि विरोधिपराभण्यत्वेन 51 PSS... [SSF oe SN Se eee ems er ee eee _ oR कुखमान्नणौ तरलश्योपाधितापन्तिख । aft चैवमन्धकारेा द्रव्यं खातमग्रयेषं TNA व्यणकवदित्यजाञ्रावणलसुपाधिनं श्यात्‌ । तद्यति- tau पकाटन्तिलवात्‌ । नम च नायमुपाधिः, awewar | पम्बेतावयवटश्यन्यलादिकचचैवमय्युपाधिः Vea । तद्चतिरेकख्यासा- धारणलवाभावात्‌। यन्तु, पडेतरतवश्य ाइकसाम्यात्छाध्यव्यापकतवत्‌ ` साध्याभावग्धापकलानलजिटत्या साध्यसाध्याभावाभ्यां fafa, न॒ चेयमिति त्च साध्यव्यापकले खन्देहः+- इति । तन्न । Santa ATA THAT TAT TAT LAAT TT: । अथ घाध्यसमब्याप्तले सति साधनाव्यापक उपाभिरिति ware नोपाधिः। युक्रसेतत्‌। यद्ध्मेऽन्यच भासते wea जपा पुष्यस्येवोपाधि- लवात्‌» । उपाधिटत्ति fe खाध्यव्याप्यत्व खाधनामिमते area इति तथेवोपाधिपद्रटन्तिः। साश्यव्याप्यवमाचश्च न दुवकमिति TS साध्य- श्यापकलमपौ व्यते | मैवम्‌ । दूषकताबौजस्य विषमथयातेऽपि ser | * जव्रापुष्मस्योपाधित्वाव्‌+ दति खो ° wre | तथात्वं प्रते च विरोधनिरूपकाप्रसिडि,, व्यापि बियेधप्रतिस- RAAT ATA | तश प्रमेयत्वमव्वन्तामाबप्रतिथोगोति गम- सम्भवात्‌ सम्भवन्धेवेति मतविधरेषेब तथोक्तमिति । यदा, ara ्ात्यन्तामावादिकेवलान्वयिपरमेतत्‌। तच वदइतोऽप्रसिद्या सपक्ता- भावादिति । केचित्त पूर्न्याखरसादाडइ पि चेति। . (१) तचापौति सध्यथापकताशोटिमाशित्य सन्दिग्धो पाधितापन्ते- fora: | ZANT WIR | sex दूषकतायां ASAT व्यथंलात्‌ | दूषणम्तरसंकोणेस चांगुपा- धिते समग्याप्रस्यापि aren: Osea: स उच्यते, यदभावोव्यभिचारविरोश्षी। न चं विषमव्यात्नस्याभावो व्यभिचारं विङणद्धि। ay fe व्यभिचारस्तच समव्याप्तमन्तः साध्यमण्ुपाधिभवत्येव | खस्य खभ्यापकात्वे सतिं ग्याणत्वात्‌ | साधनाव्यापकता । विषमव्धातिके तु साश्यव्यापकोयो- धश्मसद्रा्यवमाजेण agra) दृष्टं इअनित्यलस्य व्यापकं प्रमेयत्वं तद्चाणश्च गणलम्‌ । न च॒ गृणलानमित्धतलयोमियोव्या्निः। षम- व्या्िके च तद्यापकब्याणेन any तद्ममिचलारि चेति aren | मैवम्‌ । तथापि waftrat साध्यब्याणव्या्यलमानं प्रयोजकं, लाघवात्‌ । ग तु साध्यव्यापकब्याप्यत्मपि, (\ग्यमिचारस्वलस्य+ लये- वोक्रलवात्‌। †न च साध्यव्याप्यग्या्यलमेवानौ पाधिकलं, साध्यव्या्यमि- त्यजापि हनौ पाभिकल्ं तदेव वाच्यं, तथाचानवस्येति।। व्यभिचार- वयावन्तेना्थमगौपाधिललचण्े यावदिति पदं साध्वव्यापकले विग्रवणं * कभिचारिख्यलस्य,- इति मकरन्द्सस्मतः पाठः | tT गचेत्धारभ्य wae, नास्ति का we | (१) समव्याप्रणवो पाधिरिन्धुपपादयश्नवाह येति । यदौयं waft SUMATRA हेतुसाध्ययोदयेभिचाराभावापादक्षमित्यः। अभावः साधगव्यापकत्वम्‌ | (२) तत्‌ किं साध्यथापक्याप्यलमेवागौ पाधकिलं, तथा चोक्रबतवा- ufavey दत are द्भिचारोति। | ५०४ कुखमाश्नणौ परकिक्तमेव । (“यदि च च्द्यतिरेकेऽलुमिति्भवत्येव aged, तदा ("विङङ्कलादेरप्यदूषणवमिति यस्मिन्‌ घत्थनुमितिगे भवति तदेव दूषणमिति विषमब्याप्तोऽणुपाधिः। अथ साधनावच्छिमघाभ्यव्यापकत्वे सति साघधनाग्धापक उपाभिः। तेन मेातनयत्वेन Waa ष्यंखस्य च अन्यलेन ध्यंषमतियो गिते era Tye AMMAN शाकपाकलत्वं भावत्वं चोपाधिः । काकादौ प्रागभावे च क्रेवलसाध्याव्यापकलादिति। तन्न। सोपाधिल्ादसाघक- fay: घाधनावच्छिलसाध्यव्यापकब्यमिषवारित्वादिल्य्यं साधनाव- feqsara sree: | जं प्रमेयं Taq दित्य रखवत्वावच्छिश- प्रमेयलव्यापकख एथिवौलस्योपाधितप्रसङ्गात्‌ | रपचधर्मावच्छिन- साभ्यव्यापकोपाध्यव्यापेख | fry, विथिष्टवाध्यव्यभिचारं प्रसाध्य केवखल- साध्यव्यमिचारः साध्यः, तच चायान्तरम्‌। केवले साध्ये हि विप्रतिपत्ति (९) यदि वेति गनु खमथाप्तयतिरेके अभिचाराभावनियमेऽप्यलुमिति- नियमोनास्ति, कदोऽभिमान्‌ धूमादिन्रादौ तादृश्रो पाघेरमावेऽपि खरूपासिओ्या खनुभित्धभावादिति चेत्‌ । ग । पच्ङत्तित्वे बाधप्रति- शोधामावे च सति agate faye सभौ चीमत्वगियमस्तह वय मिशर्चात्‌ | (२) वि्डत्वादेरिति आादिप्रदाद्यभिचारादिपरियङहः। अन्धतरच्यति- ` रेकेऽप्यन्यतग्सन्वे जिदुस्यासमौचोनत्वादित्य्थः | (१) aq aura ere quash सक्वात्तदश्यापकतया गाति- परसङ्गरकजुप्रयादाइ पचधम्नंति | वायुः प्रब्दः प्रमेयत्वादिव्रादा- वद्धतरूपवत्वायुपाधावश्यापनादि व्रथंः | Sara: स्तवकः | ४०४५ तु विशिष्टे । प्ररतसाध्यव्यभिलार सिद्धये विशिष्टव्यमिचारः साध्य- वति दति चेत्‌। भ। श्रप्राप्रकाणत्वात्‌। प्रथमं साध्यव्यभिचषारणवोद्धा- व्यस्तजाविद्धौ पञात्तजिरग्वाहाथेमुपाधिष्यीच्य दति चेत्‌) भ । एवं सति प्रशतासुमाने उपाधेरदूषए्वा पन्तेः। अतएव पचधर्मावच्छिशन- साध्यव्यापकले सति साधनाव्यापक उपाधिरित्यपास्तम्‌। (रश्रादरन्धमव- त्वादौ मियततादृश्धर्माभावेनाव्यापरेख | (रश्ब्दाऽभिधेयः प्रमेयलादि- व्यच WSCA CATS REST TAT THAT ATT ATT faa पाता । नापि wrafaa साध्यव्यापकल्वमुपाधित्म्‌ । शण्टोऽभिच्यः गृणा दित्य कृतकत्वस्य शब्द टठत्तेरमुपाधित्वापातात्‌ | न च we व्यभिचारे निःफलमुपाध्यनुखरणमिति area । (शव्यभिचारेोऽवश्य- मुपा धिसत्वात्‌ । satay wert साध्यतद्‌भावसम्बन्धस्या वच्डेद भेदं विनाऽनुपपत्तेः | au प्यवसितसाध्यव्यापकतवे सति साधमाव्यापक उपाधिः। पर्यवसितं ख साध्यं पच्धमेतावललभ्यम्‌ । “यया शब्दोऽनित्य (१) श्ारन्धगवक्वादाविति यद्यपि इव्यत्वादिकमवन्छेदकां सम्भवत्येव, तथाप्यवच्छेदक्षस्य साध्ये याप्यतावच्छेदकत्वमभिपरेयेवदुक्घम्‌ | तदि- दमाह भियतेति । नियतावच्ेदके्थः। धूमत्वस्येवारन्धनव्याप्यता- वच्छेदकत्वादिति मावः। वस्ततः पागमावोषिनाभौ लन्धत्वादिव्ादौ मावल्वाद्युषाध्यव्याकिबाध्या । (२) शब्टोऽभिधेय इति । एतच्च प्ातिरि क्त साध्यव्यापकवमादाय बोध्यम्‌। (९) अभिचारे इति । खस्टत्वद शायां तदनुसर णसम्भवाचे्यपि ब्रद्व्यम्‌ | (४) ययेति। यद्यप्यत्र अभिचारामाबात्द्याप्तोपाधेर्मुपपत्तिः, तथापि ४०६ कुखमान्नलो त्वातिरिकश्नब्दधर्मा तिरिक्धमेवान्‌ प्रमेयलादित्यज यथोक्रषाध्या- ग्यापकल्ेऽपि TETRIS BE व्यापकं इत- कलसुपाधिः । carne चेवं घाध्यमानेऽभित्यलसुपाधिः+ | तन्न | पचधमंताबखलभ्यसाध्यसिद्धौ fe निःफल उपाधिः, तदसिद्धौ च we व्यापकः? न fe सोपाधौ पच्धमेताबखाक्छाध्यं सिध्यति, ` धद्यापक उपाधिः स्यात्‌ । दइयणकसख् “ara fag, णक Tera (\जन्यमरत्वानाधारद्रवयलादित्यन् (रनिःसपशद्रव्यसमबे- तलं चोपाधिः wy गभित्यद्रव्यसमवेतवस्य पयैवधितस्य साध्यस्य व्यापकलात्‌ | साधनाव्यापकलाश्च। ` , श्रय साध्यसाघनसम्बन्धव्यापकतवे सति साधनाव्यापक पाभिः, तेन wee safe साध्ये यद्यपि भावत्वं प्रागभावे a- * नाद्लययमणश्- का ० | † द्डकमनिनग्रयसमवेतं,--इति ste | प्न ce सव्रतिषरच्छे विसोषमाचस्य awa प्यव सितानिन्त्वरूपसाध्या- मावखाधनदारा वदुल्यापकतयेवो पाधित्वभिन्येवन्मततात्पम्‌ । न च छतक्षत्वस्य प्रच्टत्ितया तद्यतिरेकस्यासि डतवान्न तदुत्थापकत्वम- पौति वाश्यम्‌ । श्ब्दनित्धतावादिन उपाधिदातुमंते शब्दस्याह्नत - कत्वादिति भावः| (१) असमवेतत्वपग्येव सागवार बायाङ | सावयवत्वे दवि | (२) भन्धेवि परमाङ्ललिदिदग्रायां ममसोऽखत्वादिसिडिद ध्ायाचच गग- गादौ व्था्षि्रहाथं भन्यपदम्‌। अखव्डाभावे न वैयथंमिति। (a) farqufa अच गवयपदं समद्याप्त्वाभिप्रायेब | wala: Gae | ges wreran, तथापि sae af यद्नित्यलं agrnengnfy- fifi a) ददमसाधक साध्यसाधमसम्नन्धव्यमिचारिलादिव्यर साध्यव्यभिचारिलादित्य्यैव masa गेषवैयर्थ्यापत्तेः । सम्बन्ध्यमि- चारानुमानेऽर्यान्तरल्वापत्तेश | यदिशिष्टे साधने साध्यसामानाधि- करण्यं स उपाधिरिति चेत्‌ । न । रासभादौनामणुपाधिलापन्तेः | तदिगििष्टेपि साधे साध्यसम्बन्धात्‌ । यदिशिष्टएवेति ei न । परमेचत्वादेरष्युपा aaa: | यदिशिष्टे साधने साध्यसामानाधिकर- ष्छमख्छेवेति चेत्‌ । न । (रगु रत्वेन Tea साध्ये TARTS: साध्या- व्यापकष्याणुपाधिवापत्तेः। अयोपाभिमाचस्य व्यतिरेकिधमलं, कचिदाधोज्नौतस्च पकेतर- लवस्याणुपाधिलात्‌ । THEI तन्तत्ाध्यव्यापकले सति तकतत्धा- धनाव्यापकं, वङ्किधूमोपाधेस्ठ न शणं, खच्छाभावात्‌ । AF पवैतेतरत्ं वञ्किधूमसम्बन्धोपाधिः स्यात्‌ । श्रापाद्याप्रसिद्धेः। नच पच्ेतरतवं वद्िव्यापकं कुतो न भवतौति वाच्यम्‌ । एतसख्योपाधि- शकणपरसताते श्र्याम्तरत्वादिति मतम्‌ । तन्न । श्रनुमितिप्रति- बन्धकश्लामविषयलावच्छेदकमुपा धिल्मिह निरूपयितुसुपक्राम्तम्‌, च्रन्यख्छाप्रयोजकलयात्‌ | तच्च न व्यतिरेकिधमेवम्‌, श्रतिप्रसङ्गात्‌ । किन्तु साधनाव्यापकले शति साध्यव्यापकलं, तञ्च पर्ेतरेऽतिव्याप्त- मेवेत्युक्म्‌ | (१) रासमादावतिप्रसङ्के सत्येव दूबणान्तरमाङ गुखत्वनेति | waa रसयोग्यतवे। aau विशिष्टस्यापि yaa afanta नियमासिद्धः | १०८ कृखमान्ननौ wae: । agree te साधनस्य eel ce ead, खधरमेस्तज Varguri: | स च धः कतमो भवति, यख्य ग्याटन्तिः साध्यषाघमसम्बन्धविरोधिमौ । यथा ऽदद्रन्धनवत््वं afisae | व्यावर्तते डि तद्चादृश्या धूमवलं तप्तायःपिष्ठे । व्यावन्तते च (९भाववनग्यादटत्या ध्वंसे जन्यताजित्धलसम्बन्धः, शाकप्राकजलव्याटत्या श््ामलवमनातन- लयो; सम्बन्ध । (रुपच्धगमेताबलाच्चानित्यलश्वामलाभावयोः पर्वव- सानम्‌। तया, वायाबुद्धूतरूपवक्वं व्यावन्तेमानं zy सति vasa जिवन्तंयत्‌ प्रत्य्ल्वाभावमादाय सिद्यतोति स्यैव पे चाष्याभाव- fran साध्यसाधमसम्बन्धाभावोऽस्ति । “अतएव साधनावद्डिनादै साधनब्या प्रकोऽप्यपाभिः, चज पच्ाटन्ति्ेतुः । यथा, करका एथिवौ करटिमसंयो गवत्व दित्यनालुष्णाशोतस्यभेव्लश्ुपाधिः। न च खरूपा- सिद्धिरेव तज दोषः, सवेजापाधेदुंवण्णन्तरषङरात्‌। एतेन बाधातु- लोतपरेतरलवख्योपाभित्वे निरस्तम्‌ । Gara तद्तिरेकसख् साध्यावयावन्तकलात्‌ | (x) यद्याड्च्ेति wa यद्यात्मा यस्य साधनस्य साष्यब्यारत्तिरनुमोयते Kae | (२) स्ाध्प्रसाधनसम्बन्धकरापकत्वामि प्रायेणाङ भावत्वेति | (१) nae सम्बन्धामावसाधनेऽर्यान्तरं साध्याभावसिद्धेबदेष्यत्वादित्यत- ery प्तधन्भतेति। (४) खतर्वेति यतरव वादृग्रोपाधिययाड्च्याऽपि we साध्यव्यारश्चनु- भितिरित्यथेः। तथाच साध्यव्यापकत्वे सति पत्ताढक्तित्वमेवोपाधित्व प्रयोजकमिति बाधोव्थापकषतयोपाधेरौबत्वमिनयेतन्मततात्पवम्‌ | साधनेति साधनावच्छििसाध्ययापकादावुपाधौ साध्ये cae | हतीयः स्वक्षः | 8 ०९ (र%श्रस्मत्पिदवरणास्त्‌। यद्यभिशारिलेन साधनस्य साध्यव्थमि- चारिलं, स उपाधिः । wad पुनः, प्थवसितसाध्यव्यापकले सति (रसाधनाग्यापकलम्‌ । ugaaeen साध्यं प्रसिद्ध, तदवख्डिं re ~ ---~ - ee -- ~~ ~----~ (९) te पद्ठढसिशपाधिने स्यात्‌ तद्यतिरेकस्य पके साध्याखापक- (२) त्वात्‌ । म चेष्टापत्तिः, तस्याप्यपाधित्वेन व्यवहारात्‌ । नच पक्ष पदं साधनवत्पर, तथा was कचित्‌ साधनवति साभ्यय्धावन्तकष- त्वाद्यमि चार च्चागदारैव तस्य दुषश्त्वमिति वाच्यम्‌। खअनुष्धाश्नौत- स्यश्र॑वष्वसैवमनुपाधितापर्ते, तस्य साधगच्यापकत्वेन साधनवति सव्या रेशा साध्याव्यावकत्वादि्यस्चे राइ अस्मत्पिटचरथाख्छिति | यष्ाभिचारित्वेन लिङेन साधनस्य साध्यवच्यमिचारिवमनुमौयते, स उपाधिरिलचैः। न चाकाशादिसाध्यकहेतौ घटादेशपाधिता- $$पत्तिः, ze पय्थेवसित साध्यद्यापकषस्य भिचारितवनेयचीत्‌ | ae afefenfad afacfrnfarg जिङ्मिव्न्धदेतत्‌ | साधनाव्यापकत्वं दयभिचारिसाघनाय्यापकतवम्‌। तेन aymaaenrg- afeenafeera धुमावापके यञ्नगवस्वादौ गातिप्रसङ्कः | गन्वेव- मुपाधिक्नागकालरव afamcat तदुब्रायक्षत्वमस्य म स्थादिति चेत्‌ । भनान्तोऽसि । न हानेगेव रूपेण weer सदुज्नायकत्वं, किन्तु शडसाध्यव्ापकत्वादिगा | इदन्तु UNAS हंकम॑ चम्‌ । साधारणादौनामुभयकोष्युपस्था पकत्ववत्‌। इदख Vat Lang tag | अन्यथा पय्यैदसितत्वाद्यसरणे yqrengatredencasty az. mane न स्यात्‌ । न चानुमितिप्रतिबन्धकन्षागविर्धधतावच्छेदक- मुपाधित्वमिह निरूपयितुमुपक्रान्तमिति प्रगुक्ठैविरोधः, तस्य यथाश्चुताभिप्रायेय साधनाय्यापक्षत्वसाध्यब्या TAA वा स््वैसमाधेयत्वात्‌ | पव्वेतत्वरूप Tey aT वच्छित्रवङिख पकेत्वादिना 52 >, Ee ज eR em ee ee ee are कुसमान्नणो साध्यं पयैवधितम्‌ । तजाद्रन्भनप्भवलादपाधौ महागखलायेव ATE TT wir) TIMI साध्यस्य YAS प्रथिद्धेः | पषधर्मावच्छिननसाध्थ व्यापकोप्ाधौ qe, साधनावच्छिशा्यव्यापक्रोपाधौ च स्राधलमेव तया । तथाच तदवच्छिशयाध्य्यापकोपाधिग्यभिचारेण साधनमस्य साभ्धव्धमिषारः स्यादेव । ग्यापकब्यभिषारिणः तद्माष्य्भिचषारि- त्निथमादिति। साध्यव्यापकत्वसाधनाव्यापकले एव दूषकताबौजम्‌ | न च प धर्प्ावच्छिशसाधनमावच्छिससाध्यव्यापकोपाधिव्यमिचारोथ साधनस्य घाष्यद्मभिचारोलयनेऽयान्तर, विगरेषणाव्यभिचा रिलवेन निखिते साधने Afreatrace सिद्धतो विभरव्यसाश्यद्मभिचारमादाय पयेवणा- गात्‌, प्चधर्ताबलात्‌ । न च पचचधमेतावखसशभ्धायंसिद्धावर्थामरलं, व्यङ्किषाधकालुमानमाजे तदापन्नेः। भवतु वाऽर्थान्तर, तथापि हेतु राभाषएव | WMT पुरुवटोषतात्‌। हेलाभासान्तरख्य च तच्ा- पाषाखब्रक्वादियरे$पि धूमे magna, बाधात्‌ । तद्वतार द्यभिचारामुमितेभनंमङ्पराया दख्वात्‌ । we वा व्यभिचारिपद खनि चवारित्वषमनियवधम्मान्तरपरम्‌ | न चेवं तेनेव तदुब्रयमापत्ति qwtag वस्य च्रानात्‌। तथाच नियतत्वारबदश्रायां तदभा- aq) तामि च तस्य agree बाधकानभिधानान्र । केचित्‌ यद्यभिचारित्यगेव्वादिकमेव waa | ददन्तु येन रूपेख चातख्य ag सिचाराजुमापकते, ततनिग्बं चनम्‌ । तथाच लचबमिन्स्य आभिन्राराजुमापकतावन्डेदकमिन्थं cas: | विस्त भिरदमबुमान- ,. प्राप्रे । SARA WAR: | 8९९ भावादुपाधिरंवं भावलादिकैं दीषस्त्बद्धाग्यः । श्रचिषै। थः (रसाधनव्यभिसारी सोध्यव्यमिचारोन्नायकः, संणएवोपाभिः । eft चारोख्नायकलत्शञ्च साकात्परन्यरया वेति नाचानरत्वम्‌ | म चैवं श्रष्टो- ऽभिधेयः प्रमे यत्वा दित्यजाञ्रावणएत्वं* अजलं प्रमेयं रसवल्वा दित्य एथिवोत्वमुपाधिः स्यादिति वायम्‌ । केवशान्वयित्वगरारेकमांभवा- धादुपाधेविंशिष्टा्ापकलात्‌ । म ॒च खब्याघातकतेनानुपाधौ पे तरलेऽतिया भिः, अ्रलुकूखलक्षाभावेम तस्य साध्यन्यापकल्ामिश्चयात्‌। म हि सलारदग्रेनव्यभिचारादगशंममाजाद्याश्चिग्रहः, श्रप्रयोजकेऽपि तद्वशप्रसङ्गात्‌। न चाप्रयोजकत्वादेव तदगमकम्‌। नं हिं व्धाप्ष्ये पखध्मलेऽप्रयोजकत्वम्‌ | BUSTA संशाथकलाच्चं। भ से व्यभिलारसश्याधायकतवेन तथापि सन्दिग्धोपाधिवतम्‌ । खबव्याचात- कत्वेन तस्य तस्घंश्यामाधायकलीत्‌। arated चं साध्यव्यापक मागाहकानुकूलतक्षंस्वात्‌ | RAV पव्वेतावय॑वट्श्थन्यलादिक॑- मणुपाधितेन निरस्तम्‌ । धूमवत्वे साध्ये शाद्रन्धनप्रभेदवक्किभ- त्वस्य, वहिरि कियद व्यपरत्यप्ठत्वे चीद्भू तरूपवत्वस्य, व्यापकतेायारैकंः प्र्ाव्टतः ; मेभातनयवतयेनं साध्ये श्यामले साध्यश्ाकपाक- * शावयात्व,ः-- दति ate | ऋ _ ~~ = --- ---~ -~ = - - *-- ~ >= --- ee ee me -~ -* --- ~ ~ ~= = ~ = => -~ . (१) साधनेति साधनं चमिचारि यस्य, साधनाय्यापक rad: | भच खब्यभिचारित्वेनेति Qe | तेन तदुब्रायकाप्रयोजकल्वादो गातिप्र- सङ्कः। रखवच्च साधगद्य भिचारिपद खरूपनिग्बं चनं बोध्यम्‌ | Tee Oe Se ee Se ee we ss ee ~ Ore gaat तदष्मेभूता fe anfasraaqacaay स्फटिके साध- माभिमते* बकास्तौत्युपाधिरसावुष्यते इति । तदिद- माहः+- ~ ननन ~ ~ -=~ ~~ ~ ~ ~~ ^ A क) न Po < न has य | कल्म च पे्काव्टतः का्णकारणभावः। एवं अन्यलेमानित्धले साध्य WIMMER aS कृष्णमप्रसङ्गः । एवमन्येषामपि aue- AHWR । यत्र च ाध्यापाध्योहंतुखाध्ययोरग्या- frarenerartas anfafrquas सन्दिग्धोपाधितनम्‌ । न च ay सन्दिग्धोपाधिः, तजर ("ततएव हेतोरूपाधिः साध्यः । तच्रापि बाम्नल्यादेरपाधितवात्‌। म चोभयमपि साध्यम्‌, अर्थाग्तरत्वात्‌। aawera fe विप्रतिपन्तिने aes) यतएवोपाधेः बाध्यव्या- yan तक्काजिखेयमतएव तुष्धथोगचमत्वाभावान्न साध्यव्यापा- व्यापकत्वेन साध्याग्धापकल्वं साधनो यमिति । वयभिवारान्यमदारा खाध्यग्यापकाग्याप्यलेन व्यािविरहोज्नायकतयोपाधेदुंषकल्म्‌ । एवं चाबिद्धेदपजोग्योऽपयुपाधिनने हेलाभासाकरम्‌। सिड्धसाधनवत्‌ दूष- कतार्रं परञ्ुखनिरोचकलेन खतो दूषकलवाभावात्‌ । न न्यस वाथ्यन्धापकतसाधनाग्यापकत्न्नानमन्यस्य साध्यग्धाप्यवन्नाने प्रतिब- न्धकमिति। अन्वर्येवसुपाधिपदस्याइ । agafai यद्धमौऽन्यच भाषते कणा re ee ee ~ ee ee ee * aqumatfiaa,—x«fa are | a ee e+ ee ee (९) वतर्व हेतोरिति मिच्नातमयत्वादेव शाकपाकजत्वमुषाधिः ang: पेपी वि साचगव्यापकत्वनिखयान्न सन्दिग्धोपाधित्वमि बचेः। छतौयः HTM: | ४९ “अन्धे परप्रयुक्तानां व्यातप्तौनामुपजौवकाः। केेष्टेरपि tae व्यापकां शणवधारणा"--.इति। तदनेन विपक्षदण्डमूतेन तकण सनाथे सूयादशने, WA वां कारणं वा ततेऽन्धदा समवायि वी संथागि वा MATA AT भाषे वा+ ऽभावे वा सविशेषणं वा fafaacu वा लिङ्गमिति निःशङ्कमवधारणीम अरन्धथा तदाभास इति रहस्यम्‌ | लादाढ्यतदुत्पन्यारप्येतदेव BHAA | यदि कायै MTA कारशमात्मानश्बातिपतेतां, तदा तथासथा- -- ---~ - - ~~ ---~- सएवोपाधिपदवाश्यो यथा जवाङ्ुसुमं स्फटिके । तया ugha साधनलामिमते भासते, स धमस्तज रेतावुपाधिरिति सर्व्याप्त उपाधिपदं gai, faraend तु साध्यग्यापकलवादिगणेथोगाङ्गौणएसु- पाधिपदमित्यथैः। अन्ये इति । ये सोपाधयस्ते परप्रयुक्तानाभुपाधिभ्रय्‌- क्रानां व्याप्गीनामुपजौ विकाः, तैः सोपाधिभिरदतुमिः पके नि्ितैरपि न साध्यव्यापकस्य बिद्धिरिव्यथेः। काय्थकारणसंबन्धानाममनुगमे ऽ्यसुगमकमाह । तदनेनेति। श्रगौपाधिकसम्बन्धतमेव सब्वैचानुग- मकमित्थथः | agitate इति । श्र न वारसद्यानिथर्मः, किम यावता दग्ेनेन यस्य व्यभिचार श्ङ्ानिट्क्निखसय तावत्वं विवेखितं- मिति। परैरपि व्यभिचारधङ्काऽपशरणेऽछादुकमकारोऽभुपेयैः, न ~न * ्सन्धययामावेावा,- दति Bre | अन्यत्वामावोावा,-दइति Me | ESE, CS oe Se eee are कुषमान्नणो are MEAT | WAV, पाप्रम्नौलिषेशिनखरमका- रखादपि* क्रामङुमिमते सौगता sft) तस्मा- दिप्रञ्षबाभकमेव प्रतिबन्धशघछणम्‌। तथाहि । भाका- द्ाारपरिखतिविरष्िखि भिन्रालनगरे न किन्बिद्‌- faefata नासौ तख व्वापिक्रा, व्ापिक्रा तु श्यामि क्रायाः,. कारखत्वावधारणाम्‌। ATTA तत्‌ तद, तदतिपत्य भवति चेति व्याहतम्‌। रवमन्डाप्यूदनौ- afafa | क पुनरप्रथोजसेाऽन्तभवति? न wtafeae | ~" ~ ----~ - ---~ च eee ~ ~~ अन्था afeefage sare) ताद्‌ाद्येति । व्यभिषारिषपि कुतस्तादाव्यतदुत्पन्तो न स्यातामिति wer सलभेत्यथः। चतएव विपे माधकाद विनाभावयो न खभावकास्बेयोरेवातएव वधिरा- देद्॑रजामिन्नातादिना शब्दाद्यतमाममित्याइ । श्रतएवेति । उप- संहरति । तस्मादिति । प्रतिबन्धो शच्छते मिश्ोदतेऽनेनेति wee बोधकं विपचबाधकमित्थथेः। यत्र तु तदभावः, तज्ताप्रयोजके म afeget यथयाऽजेत्याइ । तथा डति । चरतः शाकपाकजलं ग साधनव्यापकमित्ययेः । मेजातगयलादिना चच्रोपाधिर्नानुमो- यते, तथोक्मधस्तात्‌ । तत्‌ किं साधनाग्धाप्रकावघनन्दे इवत्‌ are ग्धाप्रकल्वेऽपि aqua, Aare) व्यापिका fafa क पुनरिति । पञ्चसु हेलाभासेष्वित्यथेः । तत्र कस्यचिग््तमाइ । न कचिदिति। *+ सामय निवेद्नियताषर्मकारबादपि,- दति ate Hite | WAY! CAM: | ety यथा fe, सिद्धसाधनं न बाधितविषथं, विषयापषारा- भावात्‌ नापि fade सति पश्त्वातिपाताद पक्ष- ध्यः, कालातौतविशापप्रसङ्गात्‌। न चानैकान्ति- कार्दिः, व्यभिचाराभावात्‌ तथाऽयमपि | aay लक्षणपरमिति | तदसत्‌ | विभागस्य न्धूनाधि कसं ख्थाव्यवच्छैद ne [3 ~~~ -~ ~~ -------~ -~----- ~~~ -~--^- ~ re 0-0-0ा-अ पञ्चभ्योरेत्वाभासागरमेवेत्थर्थः | विषयेति । (पप्रमितसाध्यामाववद्ू- भिंकलाभावादिल्यथेः। मापौति । साध्यभिख्चथे सन्देदघरितपकला- भावादित्यथेः । कालेति। साध्याभावस्य धर्मिणि प्रमायामपि, तत्ष- न्देहाभावाद पखधमेतवाहाधोऽप्यसिद्धएवान्तभेवलित्ययेः। aa लिति। “सव्यभिचार विर्ङ्धप्रकरणसमसाध्यसमातोतकाला हेत्ाभासाः”- दति विभागोरेग्रस््रमित्य्यः। विभागस्येति । यद्यपि विभागं न॒ शब्दविधया न्यूना िसंस्याव्यवच्छेदं प्रत्याययति युक्रिशास््ल- व्याघातादिति परोकेकवाक्यतया। स तेन प्रत्याख्यस्तया ख परी- wares तात्पय्यावश्यकत्वे विभागद्ूबस्यापि तच तात्पयैकश्यने मानाभावः, तथापि परौकेकवाक्चतया wafervarar fare * साध्याभाववडजम्भिलः प्रमायामपि,-श्ति ate ate | 1 परौी्क्षवाक्छतया,-इति ate | (१) स.ध्यामावप्रमा we इति मतानुरोधादाह प्रभितेति । > ee Se Se ee ee ee ee ~ - ard कुचमान्नणौ त्वात्‌ | ` क तरिं इयारन्तनिवेशः 2 Users) AAS fe. पक्षधम्यताप्रतौतिः = fafe:, तद्भावेाऽसिदिः। afaiq: 1 इयोरिति। सिद्धखाधनापमयोजकयोरित्य्थेः । areata | me ग्या्भिपकषधमेतयोः परतयेकमभावो नािद्धिरनहुगमादिति we काभावारुगतो व्यात्निपचधममंताविश्चिष्टामावोऽबिद्धिर्वाश्या । तथा- च यख विगिष्टाभावाश्चाने व्याघ्यादिप्व्येकाभावन्नानादुमितिप्रति- बन्धस्तबाग्या्िः | तेर्षां हेवाभासान्सरत्वापन्निर्वां । विशिष्टाभावस्य दोषतायामषाधकताजुमाने व्यथेविगरेषणव्वश्च । wT घम- ्लेनेवान्ययासिद्धेः। न च व्याक्तिपच्धष्मेताऽन्यतराभावोऽसिद्धिः, शअरन्यतरल्ाज्ञानेऽपि प्र्येकाभावस्येव दूषकलेन व्यधेविगेषणशतवात्‌ | ay पकधमेताप्रमितिविरइ श्राशरयाबिद्याचलुगतोऽचिद्धिः, तत्‌प्रभितिश्त्वे तजातुमितिप्रभित्थापन्तेरिति। तदपि, व्यथे विगेषण- लवात्‌ तदभावेऽपि प्रत्येकन्नागस्येव दोषलाश पराख्म्‌। किच, प्रहत - साधनस्य व्याप्तिपदधमेतावेभिष्चतत्ममित्थोरप्रसिष्या तदभावो दुरव धारणः । यत्किथचिदिरइख षदसङ्तुखाधारण्टः | खप्रमित्यभावोय- त्किश्चित्‌प्रमित्थभावोवा सद्धेतावपि । खकल्लतत्ममित्यभावख् दुनिं- खूपः। न च प्रमितिविरहः खरूपसश्नेव दूषणं कारण्णाभावलादिति are | हेलाभासस्छ ज्ञायमानस्येवालुमितिप्रतिबन्धकलात्‌ | याघ्या- दिश्रमादतुमिष्छनुत्पादापन्तेख | अथ व्यार्निपशधमेताभ्वां free: बिद्धिस्तदभावोऽषिद्धिः। अतएवाग्या प्तापच्धमेयोरपि तदारोपरूपा बिद्धिरित्यलुमितिने तु Sata: स्तवकः | ४९७ तदजमिशये व्याप्तपकलाधर्ममादपि ati a4 व्याध्यादि प्रत्येव मित्यभौवैएवं दूषक श्रावश्यकलादिति वाच्यम्‌ । विशिष्टमिञ्चयसछ हेतुत्वेन तदभा- ae कार्ययासुत्पादकल्वादिति | मेवम्‌ । तथा afer सव्यभिचारादेरपि श्रचैवान्तर्भावापातात्‌। श्रसिद्धेः खूपसत्याएव tea खश्चानाथै* ग्यभिंचाराद्गमुपजोवमात्‌। Yate च तस्मान्तप्ममितिर्नात्पथते इति ana, तदाऽऽग्रयासिद्यादिश्ामात्तस्िद्धिर्जति aa wy ग्दोषः स्यादिति। श्ररास्मत्पिटचरण्णः। श्राश्रयासिद्यादौनां प्रत्येकमेव दूषकलं, प्रत्येकज्ञानाद्‌ द्वावमाञ्चालुमितिप्रतिबन्धात्‌ । (म तु विशिष्टा भावस्य, (व्यये विेषएलात्‌, asart विनाऽुसुमितिप्रतिबन्धात्‌ | # तज्क्रानाथे,- इति ate We | (१) aq प्तावनुपजोौग्यत्वेऽपि खसरूपरवोपनोग्यतवं तस्य स्यादित are यदि चेति। (२) सेवेति खाश्रयासििः खरूपासिडिर्याप्यत्वसिडिरित्यथः। art ग्भहेत्वामासानुरोधादिति मावः | वसतः सर्वेति पाठः । चाश्र- यासिञ्यादिरिचथेः। (३) व्विन्तामणिदिरोधादेव नेति ख्याने गणिति प्राठः enfant हेयः। अर्थासङ्गतेख | (8) fe रतण्चाखव्डामावागभ्यु पगमेन | तदभ्युपगमे चयेत्वामाषात्‌। विचिष्टस्यापि area वदमावच्चानस्यापि विसोधिलाज् | विशि- छामावोऽपि दोषर्व। अतर तत्साधारणमेव BPI RAT व्यती ्वधेयम्‌ | 53 ४९१७ कु मान्नलौ इयब्ड व्यात्तिपक्षधम्भैताख्रूपाणामन्यतमाप्रतैत्या भवन्तौ यथासह्धामन्यथासिहिराश्यासिडहिः खरूपा- सिदिरित्याश्यायते। मध्यमाऽप्याश्रयखरूपाप्रतौत्या अतुमितिकारणल्िङ्गपरामशे विषयाभावतेन श्रसुगतेन* yaru- afagan संग्रहो महर्षिणा हत इति a विभागविरोधद्ेत्वाभाषा- feat) म चेवं साचात्मतिबन्धकवेन बाधप्रतिरोधयोव्यातिभङ्गखिन्ग- लेन विस्द्धव्यभिषारयोरपि age विभागव्याघातः, खतन््ाभि- mre निषेद्म्रक्थलात्‌। WaT wre परिभाषोच्छेदापन्तः । म्रव्यभिचारादे ख") एवं रूपलेऽप्यपनोव्यलेन पाक्यम्‌ | (\'उपधेयसदरे ऽपयुपाधेरखंकरात्‌ | इयं चेति। विशिष्टाभावस्य विशरेषण्णद्यभावव्यापकल्वादित्य्ः | अन्ययाबिद्धिः सोपाधिलम्‌ । खरूपासिद्धिरपक्धर्मतम्‌। मध्यमा- * नुगतेन,- इति aie ato we ate} (९) णवं रूपत्वेऽपौति परामश विषयाभावत्वेऽपौबयेः | (२) उपघेयेति ननु यदयुपाध्यसङ्करमाचरेय qua, तदा खाश्रयासि- द्यादोनामपि amet विभागद्याघातणव । . यदि चोक्षाजुगतरूप- सम्टहोततया न awe, वदा व्यभिचासयादावपि तुल्यम्‌ । अतणव गोपनोव्योपनीवक्भावोऽपि | TAs तदमावाव्‌। खन्या आआख्रया- सिद्धादेरुपि तथालवापत्तिरिति चिन्तयम्‌ | वस्ततो च्यभिचवारादिभि- ब्रपरामशंविबयाभावतवं, अभिचारादिषतुखटयभिद्रहेत्वामासत्वं वा विभालकोपाधिरिति तत्त्वम्‌ | SAT: MIR | eve तदिशेषणपश्षत्वाप्रतौत्या वेति इयौ । तच खरमा सिञ्गसाधनमिति व्यपदिश्यते, व्याप्िख्ितो पश्त्व- स्याशत्य+ विधटनात्‌। न त्वेवं बाधे, व्यापेरेव प्रथमं विधटनादिति विशेषः। ऽपौति। श्रश्रयासिद्धेः सन्दिग्धसाध्यधमेवद्धम्येप्रमितिरूपताद्यच वि- Tee धर्मिणणएवान्ञानन्तत्ैकाऽऽ्रया सिद्धिरन्या च तदिशेषणएसाध्य- सन्देहाभावात्‌ सिद्धसाधनसुच्यते इत्ययः | म च सिद्धसाघमं न हेला- भासोऽनेकान्तिकवदनुमितिकरणण विघटकल्ात्सत्प्रतिपच्चवत्‌ खत एवा- प्रतिबन्धकलत्वादिति वाच्यम्‌ । लाघवात्‌ कारणविघट कलेनैव प्रतिबन्ध- कतया तंदिशेषकरणत्वस्य eer) साध्यञ्चानस्य Oafanfaat साध्यानुमित्य विरोधिलेऽपि साध्यमाचानुभितिविरोधितमच््येबेति तस्य हेलाभासत्मपि । (रसाध्यसाक्तात्कारे सति सिङ्गज्ञानेऽप्यसुमि- नोमोत्यतुव्यवसायाभावात्‌। म च केवलान्वयिनि संशयाभावः, तत्रापि साध्यं पचनिष्ठात्यन्ताभावप्रतियोगि न वेति sway । पक्ष- विगरेव्यकलस्य चातन््रलात्‌। * पस्तवरूपस्याषव्य- दति are | पकत्तख रूपस्याद्ः- दति aro | 1 afaita,—afa ate ate wie! (१) afenfaafa साध्यविद्ेषितसाध्याम्तरामुमित्यविरो धित्वेऽपि साध्य- माानुमितिविसोधित्वमस्ेवेत्ययंः | (२) तदेव दग्रंयति साध्यसात्तात्कारे दति । faarafenfac® सतीति Va! रवखख॒सच्तात्कारत्वमविवच्ितं बोध्यम्‌। रतश्च सवे प्ाचतौगमतेनेत्यवधेयम्‌ | = ५ द SE ee, के [व ` अ प eee eee भ ~ a ˆ ~ ध = pre कुष मान्ननौ ANS quaafa’) wfarwersaweae: | aracafa: यद्यपि जलह्ृदोऽप्निमान्‌ धूमवत्तादित्यच ashe म ब्याक्भिभङ्गः, तथापि धर्मिणि ay खाधनाभिमतस्य टन्िस्तदभिप्रायकोऽयं गन्धः | नतु शाध्याभाववति पच्त्वामिमते हेतोः सत्वात्‌ warafafg:, Awa च व्यभिचारः । . साध्याभावप्रमितौ सन्देहाभावेन qear- भावादाअयाधिद्धिख । Carat were य्थतेनातन््तवात्‌ | ध्व पसंहारगपरन्तव्याप्ेः साध्याभाववति साधनमिति ज्चानारेव भङ्गात्‌ । न चोपजोव्यलाद्वाधः एथक्‌ । तद्धि म तमवगब्येवावगमः, एकच इतुखाध्याभावाविल्येकविन्तिबेद्यतया व्यमिचारन्नानख्च तदनु- पजोवकलात्‌ । नाणुद्धावितव्यभिचारनिर्वाहाथे तदुद्धावमम्‌ । xz श्यमिचारोल्युक्षे कथमिति परारुयो गस्सामावश्यकलात्‌ । तथालेऽपि मिर्वा्मभेव दूषणमस्ठ quar | अथ श्र्यान्रोपमायकख्दव्यादिखहकारिता सामान्यतएव प्रमा- we gu मत्यमिध्रानादौ, तदिह समौचोनव्यािपचधर्मताकलि- क्परामशेस्याषदर्थंकाञ्चनमयलादि सत्था दि सका रिषग्राद्यजाभास- wanes, तज बाधः waa, म॒व्यात्भिपशधमतोपनतादन्यस्ा- शुमितौ भाने मानाभावात्‌ । प्रत्यभिच्चानादौ प्रतौतिबलेन तत्क * प्र्तुत्वरूपस्येति,- दति are ate | En eee ee ene eee ee Re (१) व्यभिचारे परच्तभित्रत्वस्येति फक्किका साध्याभावप्रमिताविल्वस्य प aera इति ote: | " Sala: HAM | 8२९ ल्यनात्‌ । श्रन्यथा पूर्वालुखतसकलाथेभानेऽनुमितेर्याथा्यौच्छेदा- पत्तेः । भानेऽपि तस्य विप्रतिपत्यविषतया तेन रेवाभाषलामिरूप- णात्‌ | ज्रन्ययाऽतिप्रसक्गात्‌ | श्रय प्रत्यचादौ प्रमामाज प्रति MATT बाधस्य दोषलेन कृत्त त्वादसुमितावपि सएव दोष इति चेत्‌। न तर्हिं हेलाभाषः, श्रतुमित्यसखाधारणदोवस्यैव तच्लात्‌ | अथय पच्चाभिमते साध्याभावग्रदवत्साध्याभावव्याणगरहोऽपि दूषकः, विरोधिलाविशेषात्‌ । एवं च, साध्याभावसामामाधिकरण्यमनैका- म्तिकत्व, साध्याभावव्या्सामानाधिकरण्यं च वाधः। तादृशं afar areata | मेवम्‌ । पक्ताभिमते खाध्याभावयहस्य दूषकलासिद्धौ दृष्टान्तलानुपपन्तेः | सिद्धौ वा, तस्योक्ङूपवाधानम्तभावे षद्ेला- भासलापनत्तेः। उक्ररूपश्च बाधः प्ामिमतविषयसाध्याभावबुद्धौ सत्यामसत्यां वा ? श्राद्धे नेकान्तिकल्भेव, साध्याभावसाभानाधिक- रण्यग्रहात्‌ | we सिङ्गलामिमतसाध्याभावव्याप्ययोरण्टद्यमाशविगेष- तया सत्रतिपदएव दोषो म बाधः। तच तुख्यबलवं प्रयोजकं बाधे त्वधिकबशलमिति चेत्‌। म । गमकताप्रयोजकरूपसन्पत्ते- रेव बशत्वेन तस्य इयोरपि श्ातल्ात्‌। अथ हेतुतः साध्यसिद्धिसम्भावनायामनेकान्तिकलासिद्धेः पका- मिमते धर्मिणि साध्याभावप्रमितेः साधनाभिमतात्ाध्यसिद्धिसमभा- वमा विर दएवानेकान्तिकावतार इत्युपनौवलाहाधः एयक्‌। अन्यथा हेतोरसाधकते सिद्धे साध्यसिद्धिसम्भावना विरहादनेकान्तिकलनुद्धि- wet च स्थां हेतोरणाधकत्वधौ रित्यन्योन्या्रयः । मेवम्‌ । दश्‌ कुसमान्नलौ खध्यसिद्ुषयुखदेत्‌ नामस्य प्रमितखाध्याभावसहशरितरेतुविषयलेना - भेकान्तिकलश्चामतया दुषकल्वात्‌ | यद्य्यनेका न्मिकल्वेऽपि साध्याभाव- परमेव प्रयोजिका at विना तदभावादिति तस्ाएव दोषल्वमर, तयापि तखाः बाध्याभावसमानाधिकरण्णेतुन्लानतरेम FA, कप्तलात्‌ । न तु खाध्याभावप्रमालेन, तस्यावश्छकल्ेऽपि तेन रूपेख TARA TTT | अचोच्यते। (रगन्धप्रागभावावच्छिश्नो घटोगन्धवान्‌ एथिबौ- लादिव्यज बाधः एयक्‌। न च तजरा्यनैकाभ्तिकमेव दोषः। (१) गन्धप्रागमावाबच्छित्र इति यद्यपि मन्धप्रागभावसमयावष््ेदेन गन्ध. ` साधकामावादेव न गन्धानुमिविनं तु बाधाव्‌। न च प्छधम्भता- गणात्‌ वया, परठधम्भता fe frye wa डत्तिरेव, सा च साध्य सामान्यव्यापिमतस्तस्य wld साध्यविग्धेषं विनाऽनु पपन्रे्बतेा ane ww परान्टा्माना wae साध्यं साधयति । न तु पच्चता- वच्छेदकत्वेन यदु पादौयते वदवच्छेदेन साध्यस्य परतो सम्बन्धं, बोना- भावाव्‌। तं विना तस्या अनुपपश्यमावा व्‌ | ATTA WA साध्य- सम्बन्धं विनाऽपि प्रणते एयिवौत्वादिरेतोग्योपिपश्चधम्भवाया उप- परत्रलाव्‌ | तथापि gated खभावो यद्वाधकं विमा विणि threat जनयति | तथाच श्वानसामान्यसामसौबशादेव वदवच्छेदेगायुभितिः स्यात्‌, यदिन बाधो दोष इति प्राङः। ae यथा waaay कचिदेकस्य दयं कचिदिधिरवेभिष्यसेग्व- यबोधदे विष्यं, वथा सिषाधयिषावश्रादमुभितिदेविष्यमपीति | तत्र, सिषाधयिषायाः पर्षताश्ररौरनि'पादकत्वेगान्यया सिडवया ग्यभि- चारेब चानुभित्हेतुत्वात्‌ । न चानुमिति विशेषे वदतुत्वं, मागा- भावाव्‌। प्ठवाया अहेवुत्वापाताेति TAT: | SAT WAR! | 8२१ यश्चप्रयोजकः सन्दिग्धानेकान्तिकः* इत्यनेकान्ति- केऽन्त्भाव्यते। तदसत्‌ । व्याप्यसिद्धा fe निमित्तेन व्यभिचारः शङ्नीयोऽन्यथा वा { प्रथमे, असिदि- रेव ॒दूषणमुपजौव्यत्वात्‌, नानेकान्तिकमुपजौवक- साध्यात्यन्ताभाववहृत्तिवस्य तत्वात्‌ । अन्यथा द्रव्येन गुणामतुमाना- पत्तेः । श्राद्यच्णे साध्याभाववदृत्तित्वात्‌ | म च वस्हतो यो गन्ध- प्रागभावावच्छिन्नस्तच aera सिद्धसाधनमेव तज दोषः | पचतावच्छेद कधर्मवि शिष्टे साध्यते शिष्चस्यानुमेयत्वात्‌ | sad) विद्यमानेयं मदौ उपरि 22 डष्टिमितौ विशिष्टप्रूरव्वा- feos विद्यमानटश्चनुमानापत्तिः। म चेष्टापादनं, विथमामटष्टे- वैत्तेमानमदौपूर प्रव्यद्ेतुत्वादिति चेत्‌ । म । Caw समयभेरेनैव व्यातिग्रहात्तथैव साध्यसिद्धः | किञ्चैवं सिद्धसाधने प्रागभावतव्रति- यो गिनोरेकदे शत्निलेनेककाशटत्तिलमपि खात्‌ । यदिच तयो- रेकसमयावच्छेदेनैकचाटृन्तेनं तथाल, afe तप्मागभावावच्छिनन धर्मिणि तन्मतियोग्नुमितावपि म सिद्धसाधममपि तु arava) * यश्च प्रयाजकाऽसौ सन्दिग्धानेकान्तिकाऽयम्‌,- इति ws | यत्व- प्रयाजकः सन्दिग्धनेकान्तिकेाऽयम्‌,-- दति Me | (१) विद्यमानेति वक्तमानकालावच्छत्रि्र्थः | (२) तनेति पू्ैकालोगरचयव वयापितस्याणव सिरि, । बाधादेव न तत्सिद्धिरबाधे चेदापत्ति रिव्यपि बोध्यम्‌ | य~ 2 = 2, ee, re ee, भिक ee eee - क - > ज ४२४ कुस॒मान्ननो त्वात्‌। अन्यथा शङ्का त्वदूषशमेव, निर्णोते तदन- बकाशदिति । उपमानन्तु बाधकमनाशङ्कनी यमेव, विषयानति- 2ेकादिति केचित्‌। तथाहि। a तावदस्य विषयः साहश्यव्यपदेश्यं पदाथीन्तरमेव सम्भावनोयम्‌। acetate हि न प्रकारान्तरश्ितिः। नैकताऽपि विरुद्धानामुक्तिमाचविराधतः we ॥ a हि भावाभावाभ्यामन्यः प्रकारः सम्भावनोयः, अभिकन्त्‌ wefan विपञ्चितमस्नाभिः। मतान्तरं faneq निकरोति यल्िति। अतुमानादिग्वः फलव्यापारवेजात्धाभावादुपमानं न मानाम्तर- मिति तनेश्वरबाधकमित्थाइ। ऽपमानन्निति। नतु षादृष्छमेव तदिषयः स्यात्‌ । न fe तदिद्धियगम्य, तदापातमाजेण्णज्ञानात्‌। मापि शिङ्गादिगम्बं, तदभावेऽपि खादृष्छन्नानात्‌ । तच्च न द्व्य मगृएलात्‌ | म गुणः कमे वा, MUSE ठन्तेः। म सामान्य ,सप्रति- थोगिकलवात्‌। न च विगेषखमवायौ, Onqearfeare । तथा Safa परस्यरेति। विरोधोऽज म परस्पराभावब्याप्यलं, मौखपौ- तयोरन्यतर ATA TTT ATLA: | fart परस्पराभावरूपलवम्‌ | * आच ““शअन्धोच्तातत्वबोधे-द द धिकं We | (९) प्र््त्वादिति वे्ेषिकमतेम । न्यायमते समवायमेदसाधनेऽनेक- लादिकं fagfata waz | SAT: GTM: | seu पररस्थर विधिंनिषेधरूपत्वात्‌ | न माव इति निषेध- माचेशैवाभावविधिः, ततस्तं विहाय कथं खवष्वनेमेव पमः सहृदये निषेधेन्नाभाव दति । रवं, नाभाव इति निषेधर्व भावविधिः, ततस्तं विशाय स्ववाचेवानु- मत्तः कथं पुननिषेषेद् भाव इति । अत रवम्भूताना- मेकताप्यशक्यप्रतिपत्तिः, प्रतिषेधविध्योरेकबासम्भ- वात्‌! | तस्माद्वावाभाषावेव तश्वम्‌। भावत्वेऽपि गुणखवन्निगुणं वेति इयमेव पुव्येवत्‌। qa द्रव्यमेव । उत्तरश्वा्चितमनाश्चितं वेति इयमेव पूव्ववत्‌। ANAL HANIA, अनवस्थाभयात्‌ | आश्रितन्तु सामान्धवत्‌ freareeia yar ES ES ETS LR ee [व ee ee a ee 8 । पूव्वेवदिति । परस्पर विरोधे sarceacrrarfeeren: | एवमये- sta) | मन्वेतादू शविकण्येन परि गरेषे सामान्यविग्रेषसमवायानामपि इव्या- दिजरयसाधम्यात्तदम्तर्भावः सात्‌ । श्रय व्यवदारान्यथातुपपत्यां तेषां तददििर्भावः, qe खादृष्णेऽपि। (न हि तत्‌ सामान्यं, तजो- + इति डि,- दति mate | + रेकल्वासम्भवाव्‌+--द्रति wre | रेकताया असम्भवात्‌+- दति we | { xanaaacfu,—xfa are ate | (१) अव हारान्धथागुपपत्तिमेवाह न wife | 54 Seg कुखमान्नणो इयमेव | तब प्रथममपि स्यन्दो,स्यन्द्‌ इति इयमेव | रतश्च . यथासौ कम्म गुख इति व्यपदिश्यते। निः- सामान्यं निगुखमाशितम्बेकाश्चितमनेकाश्ितं वेति प्रागिव xara, रतदपि यथासंख्यं fase: सामा- ग्धण्वेत्यमिधौयते। तदेतत्सादश्यमेताखेकां विधामा- सादयन्नातिरिश्यते। अनासादयन पदार्थभ्य स्थातु- त्कर्षादिष्यवहारानुपपन्तेः। सामान्यस्देकरूपत्वात्‌ । सामान्यस्या- अयभेदेऽणभेदात्‌ | सादृश्यस्य च प्रत्याश्रयं भेदात्‌। श्रय तद्भेदे afa तदूतश्रयःसामान्यव्लं सादृश्यं, भेदख प्रत्याश्रयं faa: anfa- धोगिकखेति ia Yana भेदघटितत्ेन सावधिले waregy इति प्रतौत्यापन्तेः। पदार्थाग्तरतवे च सप्रतियो गिक ऽपि सावधिलवाभावेन तदभावोपपत्तेः। न च खप्रतियोगितमेव षाव- धित्व, घटान्ेति प्रतौत्यापन्ेः। अनाः | (र अरषाधारणन्यतदतबडधमेवत्वे तन्धादृष्यं जाद्या- दिषाधारणं, भेदाघरितलाश्च निरवधि । तद्तबडधमेवस्वं च तज्ि- (x) मेदध्टितल्वेनेति यदपि भेदोऽन्योन्याभावः, स च न सावधिः, किन्तु सप्रतियोगिकः। अन्यया घटो ters werafa प्रतौत्यापत्तेः। तथापि भेदपदमच एधक्कपरम्‌ | GI भेदाघटितत्वादिति सिडान्तोऽपि eywes | अन्यथा तस्याप्यन्धोन्याभावधघटितत्वे विशोधापततेः | (2) असाधास्बेति असाधारबान्धमाजेत्येः | cay ufenfa qwe- CUNMUSYATAT | BAT WAM: | gue YRUA | रतेन शक्तिसश्यादये ष्याश्याताः। ततेा- ऽभावेन सह ana पदार्था इति नियमः । अतो- मोपमानविषयोऽथेान्तरमिति | स्यादेतत्‌ | भवतु साभान्यमेव साह्यं, तदेव तस्य विषयः स्यात्‌ | तत्सहशाऽयमिति fe प्रत्यये नेद्दिय- अन्धः, तदापातमाचेणासुत्यत्तेरिति चेत्‌ । न, पूव्येपि- a aT भ -+ ० जनामि इणमितौतरनिरूणलमेव तच्छ सप्रतियो गिकलम्‌। तवापि erga तदेव खप्रतियो गिकल्व,न तु भेद दौर्ांदिवत्छावधिल, तस्मात धते प्रतत्यापन्तेः। किञ्च याद्श्रकाद्तबङधर्मवत्वन्ञानमनतिप्रसक्तं तव UTERUS, तदेव सदु श्यवहार निमिन्मस्ड, किमधिकेनेति ssa: ) एतेमेति। षट्पदाथानतिरेकेणेत्धैः। तत इति । भावरूपपदार्थाः बडभावद्छापि मागसिद्धतया पदायेत्लोपगमादिति भावः । We चादि विषयद्रग्यादिपदार्यातिरिक्रं सादृश्छञुपमानपरिच्छेयमित्थ- सिद्धमित्याह । अत इति | मा weg पदायोन्तरं, तथापि तदेवोपमानपरिष्छेथ, प्रत्यला्परिच्छेद्यलात्‌, इद्धियसन्निकर्घःपि agar, fayt- emacs श्ञायमानलाचेति जरण्नौ मांसकमतमाइ । स्वादेतदिति। Qafeaa सति तद्तग्ध योधमवस्वस सादृश्यताद्धेदां श्च च __ `~ (१) तद्धिते इति cera arated: | gee कुखमाञ्नणौ श्डानुसन्धानहप्रसदकारिवेधुययेणानुत्पकेः*, सोऽय- भिति प्रत्यमिन्नामवदिति। नग्वेतत्सहशंः स इति नेन्दरियलनग्धं, तेन तस्मा सम्बन्धात्‌ | न चेदं छरणं, ततपिण्डानुभवेऽपि fafa हस्यानसुभवात्‌। न खेतदपि भयं स इति विपसैत- प्र्ममिन्नानवदप्रपादनोयं, षरेदन्तोपस्थापनक्रमविष- waste विशेष्यस्येन्द्रियेख सन्निकर्षा विराधात्‌, तस्य मजिडितवन्तेमानगोचरत्वात्‌।, प्रते तु तदभावात्‌ । तस्मात्‌, तत्पिण्डर खसशायमेतत्पि्डवलिसाहश्यच्ा- अतियो गिश्वानश्नैयलात्‌ खकारिवेधुखादापाततः प्रत्यचेणश्चाने- $पि तद्षमवधाने ततएव तद्भागोत्पन्तिरित्याइ । पूर्व्वति । यचा तकाखमरकामावादापाततः प्रत्यभिन्चानाभावेऽपि तन्मवदहितादि- शिधादे रेव तदुत्पज्िरिव्याइ । भ्रोऽयमिति | ` सादृष्यमाचस्तोप्रमानापरिष्च्छेद्यतेऽपि गोप्रतिष्मोगिकगवयनि- , एषादृष्सन्नामकरणएकगवयप्रतियो गिकगो निमा दृब्छधौरपरमानफ- fafa macanare नण्विति। न च सा naquaa, विशस्य गोरज्निकर्षादित्थाइ । नेशियेति । मल्यम्तरम्राग्रद्ध निराकरोति। म चेति| गोपिष्डातुभवेऽपि गवथस्याश्चानात्‌ तत्रतिचोगिक्रसा- * Sygate प्रागजगनात्‌,--दइति ate | of सन्निहितवर्तेमानविषयात्‌+-- ति का०। सत्रि्िववत्तेमानल्ा्‌,- इवि mite | तीयः रवकः | ७२९ ममेव तथाविधं ्रनिमुत्पादयदुपरमानं प्रमाशमिति। रतद्पि नालि | साधर्म्यमिव वैधरम्यं मानमेवं प्रसज्यते । अयापत्तिरसो व्यक्तमिति चेत्‌ प्रणतं न विम्‌ ॥९॥ यदा हि रतदिसहथेाऽसो* इति प्रत्येति, तजापि तुख्मेतत्‌ । न fe तत्मत्यकछ्षमसन्निङृष्टब्रिषयत्ात्‌ | न स्मरणं, विशिष्टस्याननुभवात्‌। नेापमानमसादश्छ- विषयत्वात्‌ । नन्बेतदम्माभावविशिष्टत्वमेव तस्य tye, ~ ~~ न ~~ ~ - -~-- ~ न> यन ककन 9 दपर शिष्याननुभवादित्ययैः । न चेति । शज्मत्यमिन्नाने तत्ता विशिष्टे इदन्ताविगिष्टामेदो wet, श्रयं स इत्थ तु इदम्ा- विशिष्टे तन्ताविशिष्टामेददति तन्तेदन्तयोरशुघो गिलप्रतियोगिला- वच्छेदकमभेदात्‌, प्रत्यमिन्चामयोर्भं देऽपि तज विशरव्यसज्िकषाद्ज तु तदभावादित्यथैः | | are पौः प्रत्यला्फलमय्यथोापत्तिफशमिति नेतत्करणसुप- मानं मानाम्तरं सिद्यति, श्रन्यथा afaunisafaia बुद्यनन्तरमेत- दिधर्माऽखावितिं भौकरणं मानान्तर स्यादित्या । साधभ्येमिति । * एत दिधम्नी प्रज्ताऽसो,- दति we | रतदिसदटृश्,-- दति ate | ममतु, रतहिसद्शः सइति पाठः प्रतिभाति । + वाक्चप्रतिन्नाने,- ति सौ ° we | श्यद्चप्र्मिक्ाभे,-ति are | ¶ fount सा ईइति,-इति we | मम तु, शतदिषभि स ईति, इति qa: परतिमावि | eee SG, ee eee eee eRe कुसमान्नणौ तच्ाभावगम्यमे वेष्यते। न च प्रतेऽपि AAS, साह- श्यस्य भावरूपत्वादिति चेन्न । इतो व्याटलधम्मेविशि- ताया अपि वैधम्येरूपत्वात्‌, तस्य च भाषरूपत्वात्‌ | स्यादेतत्‌। ACA इह न सन्तौत्यवगते, अर्थादा- पते इडाविश्यमानास्तज सन्तीति । न fe तदि- ` धम्मौत्वमेतस्या पपद्यते, यद्ेतदिधम्भाऽसौ न भवतौति चेत्‌ । wate प्ररतमप्यथापल्िरेव । न fe तत्सा- दृश्यविशिष्टत्वमेतस्य प्रत्यश्चसिद्धमपि तस्येतत्सादश्च- विशिष्टत्वं विनापपद्यते। गवि करभतधम्ध हि करभटन्तिधमाभाववत्वं, aq we गवि प्रा- कग सितावदलुपल्सिगम्यमेवेति न तज मानाश्रापन्िरित्याइ | भन्वेतदिति | करभाटन्तिधमैवत्वं गवि aaa, aq भावएवेति नालुपल्सिगभ्यमित्याइ | इतदति । नन्विदमणुपमानमेव । तथाहि, खप्रतियोगिकपदा्थश्चानेन तत्मतियो गिकपदार्थन्ञानसुपमानम्‌ | अन्धयेतदिधमा ख एतसाहीधे- दूति प्रतीतिः ङतः ? न तावदलमानात्‌, faterefand aga- तज्निष्ठसादृष्छमरतियोगिलादेकषिङ्गष्ा ्चानात्‌ । aerated, तख्ा- श्तिरेकातुमानरूपत्वात्‌ । न च तत्मतियोगिकेतज्निष्टवादृश्लादौ Weary समानसंविक्छवेद्यतया एतक्मतियोगिकतज्निष्टसादृश्वादिरपि waa इति वाच्यम्‌ । विग्रेषण्यविगरेग्यप्रतिधोगिभेदेन समानसं fatuerfeg: | एतन्छदृ ्रएतदिष्मा. स इति afew eee: CTH | ७९१ देयाच्च । तदिगेथकप्रत्यखे तत्सज्िकर्व॑स् हेतुत्वात्‌ । भ चं प्रते विगे्षन्निकौ हेतुः, न तु यावदिग्रेव्यषन्निकर्वौ गौरवात्‌ ; wera अतौतानागतब्यायविग्रे्यकं afanre न स्यादिति वाच्यम्‌ | (र९श्रतोतानागतविगिषये समान्यलबणायाः प्रद्यषत्तेः Bary । श्रय गवयसादृष्छं गवि गवयगतद्ररङ्किला दिधमेवत्व^ तश्च गवये गोषा- ge wet गवि भासतएव, सामान्यस्येकलेने द्ियसज्िकषा- दिति चेत्‌ । न। तथापि गोविशेष्यकगवयगतश्रटङ्गित्वादिश्नामस्यां गोरसन्निकर्वणेड्ियाजन्यलात्‌ । मेवम्‌ | अन्योन्यसदू श्वस्तु प्रत्यक जामतो यो यत्छादृश्- प्रतियोग स तत्छदूश दति सामान्यतोव्यािज्ञाने सति गौगैवय- सदृशः तत्सादृश्छप्रतियोगिलात्‌ । यथा भाजा भगिनौ । गवयगतं- खादृष्यपरतियो गिलश्च गोगंवयगतसादृश्छविस्तिवेधमेव | सादृश्ये गोः प्रतियोगिलेनेव sar) await खामान्यतो व्यातिग्रहश्च विना गवयसदृश्रो गौरिति werfag: | aga arfraysara व्यति- रेकौ, परेषामर्थापन्तिरित्यन्यरेतत्‌ | * प्रटक्घादि घम्भवस्व,- दति ate | † श्दद्ादिश्नानस्य,-- दति ate | (९) खअतौतानागतेति यद्यप्येवमपि ated mara, तथापि प्रामा- fast तदिति भावः। अन्यथा घटसत्निकर्घात्‌ पट विशेष्यस्यापि समू दालम्बगस्यापत्तेः। तथाच तत्तदिशेष्यकप्र्क्ते तत्तदिष्ेष्यस- निका हेतुः । अतर सामान्यलक्त शऽभ्युपगमोऽपोति | ake कुमान्नणौ रतेन दष्टासनिलष्टप्रत्यभिन्नानं व्याख्यातम्‌ | तापि awa fed तस्य सरखाभिव्यक्कमनुपपद्यमानं तदि दन्तास्यदस्मैकतां व्यवस्थापयति | तस्माश्ञापमानमधि- किति । रवं प्राप्ते अभिधौयते। सम्बन्धस्य परिषदः संज्ञायाः संच्चिना aT प्रत्यक्षादेरसाध्यत्वादूपमानफलं विदूः ॥ १० ॥ यथा गौस्तथा गवय इति श्ुतातिदेशवाक्धस्य गा- सदशं पिण्डमनुभवतः WAY वाक्धाथैमयमसो गव- यश्ब्दवाच्य इति भवति मतिः। सेयं न तावत्‌ वाक्छ- माचफलं, अनुपलब्धपिण्डस्यापि प्रसङ्गात्‌। नापि प्रत्य- मतु प्रत्यभिश्चायमानस्च पूर्वापरकालमध्यावस्धानं* नाध्यष्वगम्य, aa tirana न शिङ्गादिगम्बं, aceasta श्चानात्‌। तदिदमेवोपमानपरिच्छे्ं स्यादित्धत श्राइ । एतेनेति । साधम्य व्रेधम्ययोरर्थापश्यन्तभाविनेत्यथेः । दृष्टश्च तकाष्येऽसज्निशृष्टं चेति तत्‌ तया, तस्य प्र्भिन्नानम्‌। तदेव स्णुटयति। तचापौति । तक्तेदन्ता- विभिष्टामेदोमध्यासजिकृषटश्य weed विना अ्रलुपपन्लो मध्यस्य खलं RITA: | eran विदु रिव्यनयोमेष्ये, इतिरध्याहायं इति o- दायविदः। मतु प्रत्येकं व्यभिचारेऽपि समुदितयोखयोः फलं # पर्वा पर कालाध्यवसमस्ान, दति स wre | ware: wae | BRR क्षफलं, अश्रतवाक्यस्यापि naw! नापि समाहारः फलं, वाक्यपरत्य्येाभिन्नकालत्वात्‌ | वाक्येतदथेयाः ख तिदारापनतावपि गवयपिण्डसम्बन्धेनापौद्दरियेखा त्रत सादश्यानुपलम्भे समयपरिष्छेटासिदेः। फलसमा- हारे तु तद्न्तभाषे अरनुमानारेरपि प्रत्यषत्वप्रसङ्गः। तत्‌ fa ततृफलस्य ततपममारवदिभावरव, अन्तके वा कियतौ सौमा ! तत्तदसाधारणेन्द्रियादिसादहित्यम्‌। nf ate सादश्यादित्रानकाले विस्फारितस्य चक्षषोः. स्यादित्यत आह । नापौति। मविद्ियसम्बद्धे गवये वाकषयतदयथे- सतौ ख सत्यां प्रमारमाहारः . स्यादित्यत आह । वाक्येति | गवयगतगो खा दृष्वावेदने समयपरिच्छेदो म भवत्येबेत्ययैः । we garercarnag मिराकरोति। फलेति । serene fe प्रायश्यो- लिङ्गपरामररीऽसुमितिकरणं ओौजासुभवजनितपदन्नागश्च वाक्याथ प्रमायां प्रत्यच* wifes! मनु तत्‌फलस्य तदनमभावे विकसश्पोऽप्याशोचमफलं प्रत्यकं म - स्थात्‌, श्रन्तभवि वा fey खादृ श्याध्यचयोः कः Fee इति एच्छति। तत्‌ किमिति। उरं, तत्तदिति । av व्यापारिण इद्दियसनिकषोरेरवख्वितिंस्तज् तत्फलस्यावाारव्यापारता, यन्न तु तस्यानवथितिसलज्र vary वर्दिठतत्वभित्यथेः । दमंमेवं विग्रेषमादाय wea! श्रसौति ' = कारणप्र्यच्त- दति & | 55 sae RIAA ष्ाप्रारः। न, उपलब्धगेासाहेश्यविश्िष्टगवयपिणडस्य वाकमतद्वेष्मृतिमतः.. . कालान्तरेयनुसन्धानवखान्‌ RAAT VI: | , - सनु ज वाक्ादेत्रानेन समयः afcfea: गासह- शस्य .रवयश्नब्दः aia, केवलमिदानौ' -अत्यभिजा- नात्ययम्रसाविति | प्रथोगादाऽनुमितः, था यथासति wat ws: प्रयुज्यते स तस्य वाचका यथा गाशब्दरुव गाः, प्रयुज्यते चायं Trae, इति fara ममेनेति। न। साहश्यस्यानिमिन्तत्वालिमिन्तस्याप्रतौतितः समये FAW पुव्व शब्देनानुमयाऽपि बा uy tk SMART परि इरति। Sree | इण्ियव्यापारोपरतौ faye नुखन्धाजब्ेव* वाक्धाचेखतिखभ्रिवस्प सादृष्श्चानस्यापि arene लादित्यथः | अयमसाविति । at गोखदृश्रोधर्लौः गवयशरम्दवाश्य TUT साक्वात्करोमोति प्र्यमिजान्रातोल्यवैः । ` निमितं मदटरभ्तिनिमिन्तम्‌ । सक्नय इति । (एगववलप्ररन्ति- * लिङ््ब्दायुमानस्येव,- दति ate ate | (६) धम्मिंखि समयस्य पूर्वं उट हौवतवादाइ मववत्वप्रडत्तिभिमि्ङ्धेति । Bata STAM! | bey न हि गवयशब्दस्यं साश्वं परसि्िमिन; अपरती- तगूनां अव्धंवहांरप्रसकरनत्‌। नं चभयर्पिं मिभः शे, स्वयं प्रतौ तसमयसङ्गाश्सयेऽतिदेशंवीवधियैं गामुप पत्तः | गवयत्व Wat श्त्या ईच हा र Stes | कंथमेतंनिरभारलौयमितिं चतं । धसुशतिल्लोयदिय, तदाधाततंः सन्देरेऽपि नं फेलंसिंदिः। TARE निमित्तकगवयपदंवाच्योऽधं पिण्डं ईत्याकार इयर्थः । nay. पदंस्याग्टहोतसमयतेनी प्रत्यार्यवावाङ्गोसदू पदसं च sedate गोधकलांदिति भावः | शपरतीतिति। गर्वे Site Weir अद्ध चोपाधितया गुरुलांदिति भोवः। ध्यं सषुर्चितं निभिनन विकश्पोवा ? आरदयोाऽप्रतौतगनामव्यवहारापातादैव face: | Na are | खयमिति | खयं यत्रं प्रठभिनिभिन्ते ब्युत्पन्तिगरोता, तत्र परस्यापि सा भवविति धियाऽतरारष्छकावाश्यं sae) तेन च सा गवयवलएव श्चातेति तदेव प्रत्तिमिमिन्नं बोधयेदित्य्ः। वस्तुगतिरिति । रुतर्कादिपुरस्कारा दिव्यः । सन्देहेऽपौति | गोसादृष्ं भरहत्तिमिमित्तं तदुपलितं वा धमान्तरमिति dna सति म EPA निमिन्तविगरेषनिख्य इत्यथः । सन्देशाकारमाह | गन्धवे्वमिवेति। च्या गवयपदस्येति | (२) त्कादोति ाघवपुरस्कारादि ख्यः | an SE SS, EEE OT Ee eS gfaaiae, treed गवयशब्द प्रहलिनिमित्तस्याप- equa वा निमित्तमित्यनिधाौर खात्‌ | स्यादेतत्‌ | wat निमित्तानुपलब्धेने फलसिहिरि- दानौल्त॒ तस्मिकुपलब्धे तदेव वाक्यं सृतिसमारूदृं प्रलिष्यति, अध्ययनसमययद्धौतदव बेद्राशिरज्गो- ` प्राङ्गपय्यवदातस्य कालान्तरे। न च ATS, वाक्धेन्‌ स्वार्थस्य प्रागेव बाधितत्वात्‌ प्रागेव पय्थवसितमिति | नेसादश्यस्यापलघ्षणखनिमिन्तत्वयारन्यतरब तात्पय्ये सन्दे्ात्‌। इदानीन्तु गवयत्वेऽवगते तक पुरस्कारात्‌ म्नाहश्यस्यो पखसणतायां व्यवख्ितायां, गङ्गायां घाष- इति वदन्बयप्रतिपन्निरिति चेत्‌ । म, पृष्देमिति । (गवयपिष्डद्‌ गेनादित्यथेः । फलसिद्धिः, sefa- निमिन्तविेषनिखय vat) इदानोमिति । गवयल्रविशि- एपिष्छमत्धच्चकाखदत्य्येः | तक्षति । प्रागु ्रतक्घाद्वयले मट्न्ति- निमित्ते तात्पयैनिखयाद्भोषदृ रपद." ख्या गवयत्वबोधक- मित्यथेः | (x) Way fafefreameary गवयपिण्डेति | (९) गोखटश्पदमिति यद्यप्येतन्न पदं किन्तु वाक्छं, तच्च म ब्जा तस्या, षदधम्भत्वात्‌, तथाप्येकपदणव ayer पदान्तर नियामक- मिति waa) वाक्ेपि waafaata पदमिह वाकषमेवोक्ष- fama | wala: सवकः | sRo श्रुताम्बयादनाकाङ्क न वाक्धं छयन्धदिष्छति। | पदाथोन्वयवेभुयातदाकिपतेन सङ्गतिः ॥ १९॥ गास गवयशब्दवाच्य ति सामानाधिकरण्य- माजेणान्वयेपपन्नो विशेषसन्देेऽपि वांक्धस्य पयैवसि- तत्वेन मानान्तरापनौतानपे णात्‌ | रक्तारक्तसन्देहेऽपि घटा भवति इति वाक्यवत्‌ । अन्यधा वाक्यभेदराषात्‌। न च गङ्गायां Be इति वत्यदार्था रवाम्बयायेोग्बाः, येन प्रमाणान्तरापनीतेनाग्बयः श्यात्‌ | प्रतौतवाव्धा- उपलच्षफत्वमिमित्तलसन्दे हेऽपि यो गोखदृ शः स गवयपदवाच्य दूति सामानाधिकरष्छरूपययाश्रुतपदार्थाग्वयेमेव वाक्ये पर्यवसिते पञ्चाललचणण न कर्पते । यच Baya मुख्थार्यान्वयासम्भवः, aaa सेत्याह । श्रुतेति । | मानान्तरेति | मानाग्तरं प्रत्यकं, तेनोपनौतन्दर्चितमित्यर्थैः | श्रन्यथेति । यदि पयवसितेऽपि वाक्ये तत्तदाकाङ्खगयान्तन्तदाक्धार्थ- ज्ञानं स्यात्तदा वाक्यभेद इत्यर्थः । यच तु Wau, तच नेवं are प्यवसानमित्याह । म चेति। नमु प्रतौव्यप्यवखानाभावेऽपि प्रतौता- पयेवसानाद्‌ येन विनाऽरुपपत्निः, सोऽपि वाक्यार्थः ख्यारित्थाइ | प्रतौतेति। यरि कण्यमागौरवात्‌ tage sefafifrn SHITTY गवयलस्य तथालकश्पनाऽपि वाक्यार्थः शात्‌, ` तदा दिवाऽभोजिनः पोनलामुपपत्या राजिभोजमकण्यनाऽपि are: wife: | ORE कृखमान्नलौ धंवशायातेऽप्य्े यदि वाक्धस्येव, दिवामाजननिषेध- वाष्घ्रस्यापि राक्िमिाजनम्धैः स्यात्‌। तस्मात्‌, यथा गवयश्रब्दः कस्यचिदाचकः श्टप्रधागादिति सामा- न्धना निचितेऽपि fant मानान्तरापेशा, तथा गासह- शसं गव्यश्चब्दा. वाचक इति वाक्याश्ििशितेऽपि 1. च . तस्नीदिति। नतु सामानाधिकरण्छभाजेशान्वधोयपन्तावपि तात्‌- प्यादुपपश्या wel: प्रवेश्रयेतिवत्‌ ewusyg | गवयपदग्य त्थिन्ध भरति व्यत्पन्तये fe वाक्यमाप्रनोक्रम्‌ | तच्च म प्रटन्तिनिमिन्तप्रति- qa विना, म च mage तथेति तात्प्थेतो गोखद्श्रपदेन (\गो खादृश्यषमामाधिकरण्णं गवयत्वस्युपललकितमिति neti म च थया धूमोऽस्तोत्यनाप्मौ तात्पयेमहुमानेन निरवइतौति न awa, तथाऽ मानान्तरमस्ति, येन तजिर्वाद्यम्‌। उपमानख्याखिद्धेः । भ चं वाक्ये न ख्या, तस्ता ठन्तिलेन शक्िवच्छष्टधर्मलादिति वाच्यम्‌ | एकपद एव WOM, पदान्तर तज्ियामकमित्धुपगमात्‌ । न च गोषद्श्पदस्छ AAI साचान्तात्प्ग्रहएव खच, ष च माना- ` भावान्ञाशि, अन्यथा धमोऽसोत्यजापि सखा द्यादिति वाच्यम्‌ | STATINS सति THIS खाचान्तात्पयेरूपतात्‌ । wus: | यज प्रटत्तिनिमित्तविगेषबोधने न aad, किन यो गोखदृशरः स गवयगरम्दवाच्य इति SETS, TITAN COC iy (९) इ्रषषसम्बन्धमाइ गोसादृष्यसमानाधिकरणमिति । BAT HA: | 9१९ सामान्धे* विग्ेषवाचकत्वेऽप्य मानान्तरमसुसरणषीयः मिति। ` । अल्वनुमामम्‌। AAW, गवयशब्टो गवयस्य षाक) असति :इत्यम्तरेऽभियक्तेस्च प्रयुज्धमानीवात्‌, शवि गाशम्दवदिति tea, असिदेः। न शसति went तद्धि साम्तोतः प्न्तिनिभिन्तविग्रेषपरिष्छेदः । न च तत्र तत्पयः, equates स्थात्‌ । थन वा states धिक्षरभमित्थादिकं, awh तादृशं पिष्डमरुभवतः erry वाक्धाचेमयङ्ूरभग्रब्दवाच्य इति धौः। न च मरटरजिनिमिन्तविगेषे त्र तात्ययेम्‌ । असमत्पिटचर शास्त, (ण सम्वेजान्वयानुपपत्तिरेव खखणाकोोजं wel: प्रवेश्येत्य्ापि प्रकरणदिना भोजनादिप्रयोजनकप्रवेश् मस्य WAM च प्रवेशने यष्डादेरनन्वचात्‌, तात्पथपदार्थमपि प्रकरणादेरवष्सोपजोग्यतवादित्थाहः । | मानाग्भरमिति । तक्षः प्रमाणसहकारो, ग ॒च तस्तं दशायां मानाग्तरमस्ौत्युपमानं तक्कोपका्यंमास्तेयमित्य्ः। अधिङ्धेरिति। © सामाग्ध--इति ate ate (९) सव्वथाग्वयेति य खप्येवमपि प्रते waar स्यादेव, उक्घपश्र खादिनं प्रडस्तिनिमित्तवाश्चतश्चानात्‌, तस्य च धम्मिमाजेऽभन्वयात्‌, वथापि तात्यय्योगुपपन्धा Mayall परोक्तनिराकरवमानपरोऽवे te दति प्रतिभाति। bas कृषखमान्नणौ ` षेयतया प्रयागः सङ्गतिमविन्नाय च्रातुं शक्यते | सामा- नाधिकरश्यादिति wa, पिण्डमाे सिद्धसाधनात्‌, निमित्ते ज्रासिङ्धेः, सादश्चस्यानिमि त्त्वा दित्यृक्तम्‌ | . ननु व्यात्तिप्ररमिदं aad स्यात्‌, ये गासदशः स गव- यपदाथ इति । तथा अ वाक्यादवगतप्रतिबन्धोऽनुमितु- थात्‌, WAAL गवये गासहशत्वात्‌ अतिदे्वाक्याव- गतपिण्डवदिति। न, विपय्यात्‌ a fe treed wait गवयव्यक्किवाचकल् सिद्धावपि ware प्रठत्तिनिमिन्ततवं म सिद्यतौ ति भावः । गवयसामानाधिकरणष्येन weg गवयद्ति- वाक्यप्रतिपादमाद्वथवाचकलवं गवयपदस्छ ज्ञायते इत्याइ । सामा- नाभिकरष्यादिति। गवयसामानाधिकरण्छेनेत्य्न यदि पिष्ड- घामानाभिकरण्ं विवक्ितं, तदा पिण्डवाचकलत्वसिद्धावपि गवय- लविभिष्टवाच्यलासिद्धनौपमानपरिन्छेधस्य मानान्तरात्रतौतिरि- are. पिष्डेति । गवयत्वजातिषामानाधिकरण्छं तु मानाभावा- दबिद्धभित्थाहइ | निमित्ते चेति । ल रोति।: चेन सादृश्य व्याप्यत स्यादिति ta) (यदि गोसदृशः faery इति req, तदा तसुदिग् गव- angry इति विदध्यादपि तु (रकोदूम्मवय दति षष्टः, ne re (९) यदीति उरेश्यस्य aad विधेयस्य व्यापकत्वं प्रतोयते इति ara | (x) wren रवयति azarae कोटगिन्यथः। गवयत्वविर्जिष्टत् बा्यत्वमेवमपि न सिद्यतीत्यपि बाध्यम्‌ | wate: wae | 9७९ बुदधावारेाष्यानेन ye: स किंशब्द्वाच्य इति, किन्तु सामान्यते गवयपदा्थमवगम्य स कौहमिति | तथाच ययाग॑प्राथम्थाभ्यां तस्येव wrod, ततः किं सेन ! प्रज्ञतासुपयेागात्‌ । | अव किंल्णकेऽसाविति प्रज्नाथैः, सदा व्यतिरे. कपर* स्यात्‌, TAU तथाभावात्‌ | तथाच, गास- हा गवय इत्यस्या या गवय इति म व्यवहियते नासो मासश्च इति । रवश्च प्रथाक्तव्धं, अयमसौ गवय- ति aur: गासहशत्वात्‌ यस्तु न तथा नासौ गासहशा यथा Wet | न च wearetat विपश्चत्वे (रतथा च थो mammary: स गोसदूश्र दति छत्तरयतो- विपरोतणएव व्यायव्धापकभाव इत्यरथः । यद्योगेति । ered यच्छब्देन ूषवसु दिष्ते । थथा यो धूमवान्‌ सोऽप्रिमानित्यथेः । थोगप्राथम्थाभावेऽपि गन्धवतौ एयिवोत्धादिकैश्तिरेकिशूप- waaay स्याटित्याई । wat! इस्थादौनां गवयव्धवहारा विषधरं तजाप्रयोगेम निखेयन्तथाइ | संति । म चेवं wawrena ade * च्यतिरेकिपरु इति का | (x) तथाचेति गतु यो गोखदश्नः स गवय पदवाथदरलुत्तर, येन गोसा- दृश्यस्य वाच्यत्वं (श्याप्यतवं 2) यद्यागादिना लभ्येतेति art | 56 98२ Fare प्रमाखमस्ति। waiters दुरवधारत्वात्‌, कति- पयाव्यवारस्य चानैकान्तिकत्वात्‌ | मतु लिङ्गमाने प्रश्नो भविष्यति कौहक्‌ fa सिङ्ग मिति। म, न waa लिङ्गमविन्नाय गवयश्ब्दस्य area कस्यचिद्याश्यत्वं वाऽवगतं, येन तदर्थ प्रश्न स्यात्‌ | प्रसिनिमित्तविगेषलिङ्गे aw, येल निमित्तेन गवयशब्दः ane तस्य किं लिङ्गमिति चेत्‌। न, न fe तदवश्यमसुमे यमेषेत्यनेन निशितं, यत इद्‌ स्यात्‌ | श्नानापायमाभप्रश्ने तदिभेषेणेनल्तरमिति Ai न्‌, अविगेषादिन्दियसन्निकषेमप्यत्तरयेत्‌। पयायान्तरं वा। यथा गवयमदहं कथं जानौयामिति प्रन्ने वनं गते- द्रष्यसौति | यथा वा कः पिक इत्यब काकिल इति | wasted: स्यादिति वाश्यम्‌ । यथया (\एयिवोवेन एथिवोपद- वाच्यलं area, तथा (\)गवयत्वेन fafa गवयपदवाश्यल्स्छ म्राधयितुमश्रक्धतवात्‌ | गवयलद्धा तिदे शवाक्धादप्रतौतेः । न इने- तेति । (रुश्रन्ञातसामान्यस्छ विग्रेषजिन्नाखा भ युक्रेति ara: | (१) एथिबोत्वेनेति एयिवौत्वनिमित्तक एयिवौपदवाच्यलमिव्ेः | (९) गवयत्वेनेति गवयत्वनिमिन्तकगवय पदवाच्यतस्येबथेः। धम्मिमाज- वाश्यत्वस्य शब्दादेव प्रतीतेरिति ara: | (द) अश्नातेति गवयपदवाच्य प्रतोतौ स किंलिङ्कद्ूति प्रत्रः, वतृप्रवौ- fag तस्य fayita नातेति faye wae तच प्र्रहति मावः। तोयः ea | 98९ तस्मानिमित्तमेदप्रञ्जरवायं, गवया गवयपदवाश्यः कौहक्‌ केन निमित्तेनेति युक्तमुत्पश्यामः। तस्य च निमित्तविग्रेषस्य साश्छादृपद शेथितुमशवध- त्वात्‌ ्ष्टस्तदुपलक्षणं किञ्चिदा चष्टे। तच्पभानसाम- गौसमुत्थापनमेव | तस्य च प्रमाणस्य AAR: सदाय- तामापश्यते। Breas निमित्ततायां कर्यनागौरवं, मिमि्तान्तरकख्यने च कुप्तकरप्यविराध इति तदैव निभित्तमवगच्छतौति | उपसहरति। तस्मादिति । नतु यदि निमिन्तप्रञ्नसत्किं तदेव नो्रथतोत्यत We) तस्य चेति। युत्पा्स्याप्रतौतगवयललाति- कलादिति भावः । तच्चेति। सामथ्युत्यानानुक्रूलमित्थयैः | मतु सादृश्छप्रहृन्तिनिमित्ततायां गौरवानवतारे गोपमाभ- श्या्यवतारः, तथा TARY दतराप्रटनिनिमिग्तकले fafya गवयपदं गवयल्प्रटन्तिमिमित्तकं इतराप्रृन्निनिमिन्कले सति सप्रटिनिमिकेकलात्‌, aad तन्नेवमिति चेत्‌ । म । तक्षेखा- निखायकल्वात्‌ । न चायं) त्की व्यात्निमूखको येन॒ विपर्यथा- नुमानादथंचिदधिः श्यात्‌ । म च गवयपदं किञ्चिप्रषटमिनिमिच्त- कमिति सामान्यतोदृष्टमेव तक्षेषदषतं गवयपदच्येतराप्रटन्तिनिमि- कतां परिख्छिमन्नि, म तु मागार कण्ययिता ae धरकारी (९) अयमिति area इत्यथः | 889 Sune went एति गाच्यम्‌ | इटं सप्द्क्िमिखित्तद्न्यक ब प्रटस्सिनि- frrnfafa qersft मवयलप्रदन्तिविभिञकं अबयपदस्िति लह गाऋरमन्रेकपतोतेः। OETA HTT TREAT INTE | शतु Wet ब्राब्रा्तोदु्टेन विण्वदाधकखडदतेनाह- CIMT Wat अन्था, विगरेषवाधकागां एथिादेकेक- साज्यतिरेकविषयलेनाषटद्व्यानाअयलं तेन ब्राह्मम्‌ । (रतथाऽचापि गौरवाव्यतक्षंसदटतसामान्यलोदृष्टादितराप्रन्तिभिमिन्तकले नि- faa पञचाद्यतिरे किर स्यात्‌ । कश्यमानागन्भरषहकारिलापेखया कप्तप्रमाणवडइकारिलस्य यक्तत्वात्‌ | मेवम्‌ | हइष्छायामेककबाधषडषटतापरापरबाधकेरेव तावदि- गिष्टवे शिष्डरूपाष्टदरष्यानाश्रयत्परिच्छेदात्‌ । म तु सामान्यतो दृष्टेन, विगेषण्दथोपस्धि्थेव वििष्टवेभिष्श्चागनिर्वाहात्‌। तर्षा नवतारदश्रायान्नख्य तदपरिच्छेदकलाशेति“ संखेपः | ee (९) अगुन्नितेरिति त्याचे रणएदृत्तिमिमित्तकतां परिश्छिगरतोलयष्य- ुह्छमिति। ` (९) तथ्याऽजापीति अनु मितेव्योापकषवावच्डेदकलत्वप्रकारकतवनिवमोऽलिज- रवेत्धाश्रयः। (a) जतिरेकौति परजक्तश्चविरेकौ षयः | (9) बद्र सामान्यतोटटद्म। तदपरिष्छेदकताव्‌ इतराप्रडजिनिदि HAG । तकसहकारेेव a ठ्ाव्वाभ्वप्रसमा दिवि wea) यद्यपि aqua नोपमानस्याप्यवतारः तथापि वर्कानवतारे सामान्यवोदृ र्स्य किचित्मडततिनिमि्तकत्वमाचमनु- माय प्धंवखिवत्वारे एनसर्काक्तारे sana हैवेवि द तोयः शवक! | gan भावः | अचेदमानोचनोयम्‌ | जु्प्रमाणमावस्य सामान्यतो एनरनुसम्धागमाकं कर्पयितुमदे, शाधवात्‌ । न तु aed, गौर- वात्‌ । न च एमरमुसन्धीयमागादपि तकं सडश्नतादपि तस्पा्रेवरा- प्रत्तिनिमिन्तकत्व परिष्छदोऽनुभितेष्यापकषतावष्टेदकपकषार कलव मिय- मादिति वाच्यम्‌ । जाघवगौरवसदकारेख व्थापकतागवष्डेदक- स्थापि मानाश्युपगमात्‌ | खतरवेश्रानुमामे च्ित्वादावेकमाज- भढ कल्वानुमितिः। ay वा तथा, तथापि इतरत्‌ न get निमित्तं शुखत्वादिति मानान्तरादितशाप्रडत्तिभिमित्तकत्वनिखये उक्कव्यतिरेशिखा गवयत्व प्रडसिनिमित्तश्चत्वसिङिरविकजैव | न च साध्याप्रसिेनं तत्तस्धिजिरिति वाच्यं तथा सल्पमानाद्पि तदिभ. खबुडायुदयापतेः । विर्धेवखश्चानं fear तदेमावात्‌ | यदि च मवयत्वं किचित्‌ पदप्र्तिनिभित्तं नातिविश्रेषल्वादित्या- दिना तस्य नुख्यङक्तिवेद्यतया किचित्पदे तत्मसिखिसभ्मवात्यालव, : सदा wash तुख्यम्‌ | वयतिरेकन्सरेऽपौयमेव गतिः | किञ्च, यथा देवदसो श्ोवगमरखान्यतरप्रतियामौ प्राखित्वादिति aaretes ` तकं सङक्नतं Gye नो वित्प्रकारकं wri ` जनयति, तथा wae गवयत्वतदितरान्यतरप्रडत्िनिमि्तकं पदल्वादिति सामान्धतोदु रं तकंसकछ्लतमनुखन्धोमानं गवंयलप्र््तिनिमित्तकल्वं परिच्छिगिक्तः wa मानान्तर | तदा aE | विचिश्रसश्कारि- बशेनेकस्यापि विचिचपलजगकल्वादिति। अन्यथा तज लिङ्वि रष- जो वित्वानिखये खरा पत्तिन्धावकाशरा स्यात्‌ । वसनात्‌, कन वौ- Gala मानान्तर, SHC वाऽर्यापसतिं संशयकरखिजकामन्धाभिति | aqagy सं क्षासंचिपरिन्छेदडपमानादत्याकरणव शट, न तु प्रङत्तिनिमित्तपग्यन्तपरिन्डेदोऽपि, त॑स्य wed, र्ध डक्तिते इन्यरिषटितख निबसढ्डप सितौ मावामावाद्‌, TICE अव. 9३९ gaara ारानक्ुतवेनानुरेश्यत्वाश्न । तथा च naaefafacnunfata- Vga! तदिदमुक्छम्‌, .पिणडवाचकत्वसिद्धावपि गवयत्वविणिद- वाशमत्वासिदधेनोपमानपरिच्छेयस्य मानान्तसाव्‌ प्रतौतिरिति । रव परन्दादि शे ष्यवाच्यत्वावगमेऽपि गवयत्ववाद्यत्वपरि न्डेदाचद्पमान- ware इति ware: | तदिदमुक्ठमाकरे | सामान्यविग्ेषवाचक- Now मानान्तरमजुसरबौवमिति। तज HH | णवं BAWErechy qfamenay खक्धिमाजविषय- त्वात्‌ घटत्वादि वाच्यलवग्रहाथं मानान्तरमनुलियेत | यदि च शाघवा- frayed व्यक्ति्रक्लिगाहकमेव तद्ग्राङकं, तदा प्रह्नतेऽपि तुल्यम्‌। तदिदमुह्कं agar | शक्ियाहकमेव लाघवादिखडह्यतं निमित्तम प्यवधारयति, au fqaret कटाक कतुरेकवामिति | मनु प्रते fafucufmays नास्ति, शब्दस्य गवयत्वो पश्िति- काले पग्यैवसितत्वादिवि चेत्‌ । ग | गवयत्वविश्ि्ोऽयं गवयपदवाश्चः मो खदग्रलादित्यादेलाघवसद्न्नतस्य सक्वात्‌ | जिङ्गाभाखादिनाऽप्य- afaafacture | अन्यया सवहारादिना wenfefafncui_- UTA | BET) धम्मिवाश्यतव Wee FER गवयत्वं गवय पद- nw गवयत्वादिति afatfaart लाघवसद्ष्नतेन तद्वाच्यत्वसिडधिः। तस्मात्‌ frat सप्ताद्याङत्तावसाधारण्छ, तस्य सब्मतिष्तो- ग्यापकतया दोषत्वादस्य च तकसदकारेवाधिकवजत्वात्‌। Tea गवयपद्प्रडकस्तिनिमिन्तत्वमेव साध्यम्‌। वया सप्तामावान्रासा- धार्यम्‌ । गन च साध्याप्रसिदधिः, गवयपदं fatyquetatafi- कमिति खामान्धतेादादेव सामान्यतसत्सिङधेः। ग च ाववाद्च- प्रविसखन्धानदश्ायामपि तत्परिन्छेदात्रेवमिति वाच्यं, मानाभावाव्‌ | अन्यया मूखप्रकाश्यारनुमानदृषप्रयासस्यासद्कतत्वापाताव्‌ | वद्‌- दुदधविऽपि तदगवतारे उपमानादवारसम्भवाव्‌ | aw च बज SAT: GAH: | 888 शक्षणनयस्यानवगतसङ्गतिसंत्रासमभिव्थाद्चतवा- Tea संन्निन्यतुसन्धानमुपमानम्‌। वाक्धार्थञ्च क्वचित्‌ साभम्ण्य कविदेधम्प्यमतेा नाव्यापकम्‌ | तस्माज्ियत ४ ुं एवसुपमानख ज्ञ्तमामातिरेकं प्रसाध्याव्यार्निं परि शतै खषण- मार । auf) अ्रमवगतसङ्गतिश्चासौ संज्ञा चेति कण्मधारयः। ग च गो विसदृश्यो म गवयपदवाच्य tara ्र्यादापश्चते गोषद्गशो- गवयपदवाच्य दति, तथा चं भाज वाक्धार्याजुसन्धानमस्तौति+ वाच्यम्‌ । परम्परया तजापि वाकष्यतात्पर्यात्‌ । Oagag, उप- मितिकरणलसुपमागत्म्‌ । उपमितिलश्च जातिः। म च तदसिद्धिः, सामगो विशेषे काय्येवेजात्यमावश्यकमिति कार णव्यश्चत्वात्‌ । शैव सामयो, भ्रनवगतसङ्गतौत्यादिना sian कचिदेधन्यैमिति । धिक्‌ करभमतिदौधेगौवभित्यादौ | प्रकतमुपसंहरति । तस्मादिति | * वाक्याथाुसन्धाने सतीति,- दति me wre | तत्‌ यत्परिष्छेदस्तच जप्त प्रमाणमावस्येवावतारः AMAA, लाघवात्‌ | अतोन्दरियादिलिङ्के चाप्यत्वपरामंवदुपमयसषकछनतेन मनसा वि- शिष् वाच्यत्वपरिच्छेदसम्भवाश | न चोपमिनोमौलनुष्यवसायवला- दिनातौयप्रमासिओौ तत्वरजसिङिरिति वाच्यम्‌ । सं्ासंश्विख- MAGE तादृश्नाशुब्यवसायासिदधेः। गथा गवयसुपमोनेमीननै- व्यवसायस्य साट्टबुडिविषयत्वात्‌। खतरवान्यचापि मुखचश्रा- दिसादृश्प्रतौतौै तयेति विद्धिः परिचिग्मनौयमिति | (६) गन्विदमुपमितावैवातिद्याप्ं लिङ्गो प हिते करिकमानवत्‌ साठ चअनेपनोतस्य aT मानसम्भवादिदचैरा THA fee | ees gear विषयत्वादरेव न तेन ata न त्वनतिरेकादिति fafa: । | - ग्रन्दोऽपि न बाधकमतुमानानतिरेकादिति वैञेषि- कादयः। तथा fe, यद्यप्येते पदाथा मिषः संसगेवन्ो- वाक्यत्वादिति व्यधिकरण.पदाथैत्वादिति चानैकान्तिकं, पदैः स्मारितत्वादित्यपि तथा । यद्यपि चैतानि पदानि श्ब्योऽपौ ति । यद्यपि ग्ष्दस्याबाधकलवेऽनुमामानतिरेकिवं न खेतु THAT ARNT शब्दस्य बाधकलत्वसम्भवात्‌, तथा्यतुमावबाधकननि- दासेनेव श्रब्दबाधकलममपि निरस्मित्यधेः । श्रसुमानानतिरेकादिति WERT पञ्चमो, अलुमानाभेदं * प्राय weet न बाधकं, ९ श्तेः शियमाणानि,-दत्था दि ब्दस्य वक्व्यय॒ह्षाऽन्यपरतलवा दित्थन्ये | पटानां तदर्थानां वाऽऽकाङ्खगदिमतां वाक्ायेप्रत्यायने णिङ्क भावेनैव away, किं गब्देनातिरिकमानेनेन्धभिपेत्य पठा- यंकरणल्वपच्ेऽलुमानाभेदं साधयति । यदथयपोति। श्रगेकान्िक- मिति) facrangrig भिरित्यथेः । तयेति । तेरेवानेकान्तिक- # नुमागाद्धेद,-- इति are ate | (९) xt खति हेतुं परयति प्रष्ठतेरिति । (१) निराकाङ्कादिभिरिति श्येम्येरि षेव seq । Wee अकाङ्काविरहे व्भिचारामावारिति meq येषं went विपश्चितम्‌ । दितोयप्रयोगे मूचे आक्ाङ्कादिमश्वादिन्येव हेतुः | तवृस्ारकल्वादिन्नस् HUTT | waa: WIR: | age स्मारिता्थैसंसगंवन्ति ततस्मारक्रत्वादित्यादौ साध्या- भावः। AW Awe dar समवायस्तादावं विशेषणविशेष्यभाव वा सम्भवति । न्ाप्यन्नापकमा- वन्तु खातन्व्येणामुमानान्तरभाववादिभिनेष्यते। न ज लिङ्गतया च्नापकत्वं, यश्िङ्गस्य विष यस्तदेव तस्य, परर्‌- स्यराश्रयप्रसङ्गात्‌ । तदु पलम्भे हि व्याप्तिसिद्िस्तत्सिदयौ च तदनुमानमिति। ~~~ ~ -~- ~----~-- ~~~ eee - ~~ ~ - - ~~~ -_—— - etme we ~ eek मिद्यथेः । azacuaarfsrare । यद्यपि शेति। समवाय fa | म पदायेसंसर्गाणां पदेषु समवाय cam: । विशेषेति । a fe पदार्थानां मियोऽन्वयो न पदध्मदत्यथैः । न चेति । जिङ्गतया wana यच्छब्दस्य, तदेव तस्य fee ततृस््ारकलवा रि्थथंख्य विषयः करमंति न चेति योजना । परत्पराश्रयत्वं खयष्टयति | त्दुप- wal होति । खिङ्गतया न्चापकत्ोपशमम Cray: | मानान्भरेण शब्दस्य शिङ्गलसिद्धौ ततोऽनुमित्था लिङ्गतया arene afi: fealfeere ज्ञापकत्वे शिङ्गलसिद्धिरिति भावः। यद्यपि पूवेपूवे विषयासुमिति- कमकवेनानारिलाश्न wera, तथापि श्चापकलबिङ्कावपि नाथैसिद्धिः। (पप्रमापकले तु साध्येऽनेकाम्तिकमिति भावः | तयापौति। wea पदार्यास्तात्प्यविषयमिथःसंसगवन्त इति Dene eo fae cee भा (१) प्रमापकत्वे दति आाकाङ्कादिमतोऽपि awafcfacta कदाचित्‌ प्रमामुत्पार्‌कत्वादिति भावः। यद्यपि wranasfa चथभिचारः तथापि दूषडानारसेव सम्भवादयं गोद्धावित इति भावः| 87 ee Se See en ne eee ee. ove waaryet तथाप्याकाहूलदिमल्चिः पदेः सारितत्वात्‌ गामभ्या- नेतिपदाथवदिति स्यात्‌। न ख विशेषासिदिदेाषः, date संखज्यमानविगेषादेव विश्जिष्टत्वात्‌। यदा, शतानि पदानि स्मारिताथेसंसगे चानपृव्वेकानि अा- agian सति ततस्मार कत्वात्‌, गामभ्याजेति पद्‌- वत्‌। न चैवमथासिदिः, त्नानावच्छेदकतथैव तत्सि्ेः। तस्य च संखज्यमानेापरितस्येवावच्छेदकत्वान्न विशेषा- प्रतिलम्भ इति ॥ अबोच्यते ॥ साध्यमतो मानभिमतसंसगे सिद्या अर्थान्तरम्‌ | ad संगं माजि giafa व्यवहारौपयिकस्तद्धिशेषो न सिद्योदत wre न चेति। संङ्ज्यमानपदा्थेव्यापकलेनाग्टहौतस्यापि संसगे विगरेषखख पञ्चधमेता- बलात्‌ fate itera: महु संखगे ्ानपूवंकत्वसिद्धावपि gat वाक्धायै- fafgicaa श्राह । म चेवमिति । संसग विगरेवसिष्य्थमाइ । तच चेति । तच्च data पदाथ विग्रेषो पडितस्येव ज्ञानावच्छेदकलात्‌ न्ञान- च्चानश्य च तददिषयविषयकलवात्‌ संसं च सम्बस्थिमएव विगरेवलादजापि पदधमंताबलाट्यापकलयेनान्नातस्यापि संगे विषस्य सिद्धिरिव्धयैः। wad भ्नान्ति्ञोऽपि भ्रान्तः aq म eerie: इंरष्यापि आान्तवापक्सेः। भ्रान्तस्येव भ्नान्तिन्नस्यापि भ्रमात्‌ प्रदस्यापत्तेख । अचजाह्ः | म भमविषयविषयकलेन भमत, किन्तु विगरेबा- टृन्िप्रकार कलेन । न च प्रदुक्ौ रजतव्यप्रकारकन्चानवानयमित्यष faders: प्रकारः, रजतत्वपरकारकलस् BR सत्वात्‌ । म च SAT: GAM | our अनैकान्तः ufcee सम्भवे च न निश्चयः | VAR सत्तया रेतुयाग्यासत्तिर बन्धना ॥१३॥ रते पदाथा मिथः संसगेवन्त इति causa ~~~ Ce C+ प्रतारकवाक्ये व्यभिचारः, तज्र योग्यताविरहात्‌ । तस्याणाशयै- संसग श्ञानवत्वाचच । तथापि dig विमा were वा वाक्ये भ्रान्तप्रतारकवाक्ये च व्यभिचारः । कथञ्च तज संसर्गप्रमा ? वहघ्ानालुमानासम्भवादिति चेत्‌ । न । तच वेदवदौश्वरसंसगेन्चान- पूवैकल्वादित्यक्रलात्‌ | we ~; तच प्रथमं प्रयोगं दूषयति। अनेकान्त इति । परिष्छदे- ऽवधारणे । दितौयं दूषयति। श्राकाङ्खेति । श्रांकाङ्खायाः सत्व- areata कारएतया शिङ्गविगरेषणत्वमनुपपनश्मिल्ययेः। योग्यता- ssaftaray विग्रेषणे दोषमाह । योग्येति । म बन्धनं सम्बन्धो- erfvemt wat, सा तथा । (निराकाङ्के व्यमिलारादि्धथः। संङष्टाएवेति। म च सन्भावना नियमो वा न aren, किक संदृष्टा waa खाध्यमिति वाच्यम्‌ । (रुसंसंगे* व्यमिचाय्येव्यमिचवारि- * संसगस्य,- इति पाठः सर्ववेष्वादशं एरूकेषु। मकरन्दानुमत श्व तु पाठो मूले निवेशितः। (x) निराकाङ्के इति तात्पग्धषटिवसाष्ये भिचा रोऽयमुच्रेवः | (९) संसगेयभिचारौति ाकराद्तादिमत्यदस्मारिवल्वादिति हेतोः सं- सगं वयमिचाय्य्यमिचखारिसाधारकतया afew rem | संसगं- यभिचारिसाधारश्छमेव दशयति यथोरिति। wed तज योग्य 8५२ कैठिमान्नणो नियमे वां साध्यः, सम्भावितसंसगं इति वा? न WAR: संनापोक्तपदकदग्वस्मारितैरनैकान्तात्‌। WT Wier विशेवणौयंमिति चेत्‌। ने, वीक्वायप्रतौतेः प्राक्‌ तदसिदेः। न छविप्रलम्भकत्वमाबमिहाप्तशब्देन विवध, तदु क्ेरपि पदाथैसंसगंब्यभिषारात्‌ | अपि तु तदनुभवप्रामाख्यमपि। न चैतच्छकयमसव्यत्नेन सर्वदा सव्यैविषये सत्यन्नानवानयमिति निश्चेतुं, are पुरुषधम्मेत्वात्‌ | तज छषचिदाप्तत्वमनाप्तस्याप्यस्तौति न तेनापयागः। wasters इति केनचिदुपायेन भा- a न faq संसगेविशेषमप्रतौत्य wer बुदे- स्धैभेदमन्तरेश निरूपयितुमश्क्यत्वात्‌। wri धारण्तथा ययोरेव warmer: aural भ जातस्तेनेव वभिचलारादिति भवः । तदुक्केरपौति। aria पिजादिनाऽप्य- प्रतारकेणोक्रपदानां तदर्थानां वा संसगभावादित्य्ंः। नतु पदा ज्चानमाजनिरूपण्णादभ्नाग्तत्वनिरूपण्मख्लित्यत we! पदार्थेति । * खाप्तोक्तन,--दइति are | aq मेति कयं व्यभिचार दति wre, घटस्यामयननि्यज संसम॑यभि- ` चरिओोरपि घटान॑धनधोर्येग्यपदस्ारिषवाच्‌ । dete afa- - चादौति शचित्पाटः। ख Foren: | eae: स्वक्षः | ५५१ चथिन्तित्विसिष्ठौ न aH, Satan श्तेषा ससगत्यिनभान्तं इतिं शक्यमिति aq) म, श्तेधां संसर्गे देतय्यारवं वरर सिशेः। अननुभूरतचरे सरश येभिपै, तेदेर्तभवष्य लिंज्गाधीमतेयां HS चं faire: शासिशत्वभातुंपपं्तरिंति । Wife fete, यग्वेताभासिद्ावपि dete नियतं, sis चं तरैककलेत्वाते । चाग्वता- माचस्य प्रागेव fags) अन्यथा, तदसिश्चावोसश्नसा, कीर भो AAT शं छात्‌ १ वथा चा- भ्रिनां सिष्वेदित्धदिनां wifte cana 1 तथाति, धानां सव्वेथा संसर्गायेग्यत्वादिति | दितौयेऽपि प्रयोगे हेतुराकाह्कादिमश््े सतीति । तब केयमाकाङ्का नाम { न तावदिशेषणविश्येष्यभावः, तस्थ संसगंस्भी वतथा* साध्यत्वात्‌ । नापि azar HG रेति। शापनीकलेशूपविगेष्त सिद्धेरिवषैः। तदेकेति ! (रर्मि्ेवेकेपेशता दिश्थिषैः। प्रागेवेति । Oat रिलक्ंविरेधशेभ faye: । ae tae Ge ददायामरपैथि शेष * ससग वि्चेसंभावतथा,--पति Me | | | (१) ्धमिखयस्य सत्निहिततया तत्परामग्रेभ्नम वास्यति निखयेकेति | (२) योग्यतया इति सम्भावितपदस्य लिङ्कविश्ेधलयोग्यतापरण्वे दूष मिश्म्‌। सन्दिग्धपरत्वे संसरगानिखया दिव दषं whey | ee SS, ee ee oe ४५१ कुखमान्नणये ग्यता, येग्यतयैव गतार्थत्वात्‌ । नाप्यविनामावः, नीलं सराजमित्यादो तदभावेऽपि वाक्धाधप्रत्ययात्‌ | तापि विशेषाधित्तसामान्ययारविनाभावेऽस्तौति ेत्‌*। न, अहा विमलं। जलं नद्याः कच्छे मदहिष- रतीत्यादौ वाकयभेदानुपपत्तिप्रसङ्गात्‌ | नापि प्रति- परुिंश्ासा, पटा भवतौत्यादो शुक्तादिजिन्नासार्या? रक्तः पटा भवतौत्यस्येकदेशवत्‌। सव्वंदा वाक्यापय्यव- सानप्रसक्रात्‌ | | गुण क्रियाद्यगेषविशेषभिन्नासायामपि पदस्मारित- विग्रेषजिन्नासा WTATET । पट इत्यक्त किंरूपः em nr -~----~- ~~~ ----------- ---- “कः = संसगेरूपत्वादि व्ययः । विशेषेति । नोलेन गणसामान्यमाद्ष्यते सरोजेन द्रव्यमाम, तयोखाविनाभावोऽच्येवेत्ययेः । शरदो cf ललान्वितनथाश्राश्यौ wee साकाङ्गुतापन्तावेकवाक्यतापाता- faa’: । रक्त इति । यया रक्कः पटोभवतोत्यच रक्तपदाथाग्बथं विना परो भवतौ्येकदेश्नो म पयेवद्धति, तथा रक्रपदं विना चज परटौ भवतौत्येव वाकषधसुद्धा वितं, तजापि तन्न पग्येव्येदित्धयेः | अजिन्नायोरपि वाक्या्यन्नानाश्चेति भावः । गुणक्रियेति। पट इत्युक्त * विष्रेषाच्तिप्तसामान्धादिनामावोऽप्याकाङ्गति चेत्‌+ दति te wre | t सुषिमन्न,- दति are | { waref?,—xfa क्री° | § निच्ासया,-इति mite are | ॥ बतभ--इति are | WAT: QAR: | 8१४ fa करातौत्यादिरूपजित्रासा । तत्र wart किं करेातीत्येषेव पदस्मारितविषया न तु किंरूपदत्य(- दिरपि। यद्‌ तु रक्त इत्युच्यते, तदा fae इन्येषा- ऽपि स्मारितविषया स्यात्‌, शति न किञ्चिद्नुपपन्न- fafa चेत्‌ । रवन्तहिं wart निमौल्य परिभावयतु भवान्‌, किमस्यां जातायामन्बयप्रत्ययेाऽच न्नाताय- मिति। तच TAA नानया व्यमिखारव्यावततैनाय+ हेतुबि- तरोषणौयः, मनःसंयोागादिवत्सत्चामाचरेणापयोगात्‌ | आसत्तियाग्यतामाजेण विशिष्टस्तु निधितेाऽपि न गमकेऽयमेति। पुत्तो रान्तः पुरुषेऽपसाथतामित्वादौ व्यभिचारात्‌। fata स्यादपि, यदयनुमानान्तर- AMARA तञन्नानवेधुय्धादम्बय प्रत्यये न जायते | faire: ? किंक्रियः? इति जिन्नासा। तज age waaay, यदा जिश्चासाविषयस्य क्रिया विगरेषस्य पदेन स्मारणात्‌ सेव जि- WAT BATT! TR इत्युक्तौ किंगुण इत्यपि सेत्यथैः। सत्ता- ` माजेणेति। खशूपसदाकाङ्खुग योग्यतादि सा चिव्याच्छब्टएव ज्ञानजनने समभृतसामगोको शिङ्गमेव विखम्बितिमिति भावः। व्यभिचारादिति * बारणाय-दति ate | t ऽयशुपेति,- दति are | ११६ TUATHA q anata, आस्तनिगराम्बतामाच्रप्रतित्तभानादेष साज्ञाङ्कश्य Tas बराक्याधरप्रत्यमात्‌। THT च तद्रग्रार्कात्‌ | wang नियः, साङ्षाङ्कएव प्रयेति न तु WIA क्राङ्क इति चेत्‌ | तावक्माश्ेथेप्रपरलाव्रतुपक्नरयप्नात्तः नातन्रष्प्रनाऽतुपपन्ेः। WAIT तधा ATS! यवा fe* दूरात्‌ दष्टसामान्यो जिन्नासते काऽयमिति, प्रत्नाः Tia ष्थाशुरम्रनिति vata, तदाऽ waayfa- च्छामोत्यत्वरसा गभावरे$पि शाणुरगमित्यधप्रह्मया। भवति | त्रथेद्धाप्यविशरेषरात्‌ विधेषोप्रल्णातकान्रे संम (0राजपदाथेपुरूषपदाचेयोरन्योन्या नये वकशामाभावा दित्ये FS मानान्तरवदिति। अरलुमितिकारणणनरव्याघ्यादिवदिव्धयैः | यद्यपि प्रतिपदायान्िताकाङ्खायाः ACHAT ATTY कालान्तरे सत्वं, तञ्च्नामदेतुतद्च Hera सम्भवति, तयापि aqrdaqufag- Oa: एकस्याएवाकाङ्गुगयाः Baraat भाव; | विगेषोपृ- शानेति। श्रन्वय्प्रविधो गिपदा्ेखर्णगनारावडितकाले इत्यरथः । * यथयाहि,-- इति ae) 1 सन्वयप्रययो,-दति ate mite (x) रानप्रदार्यति यद्यपि award ईर संसं चान सनवान व्थभि- चार, तथाप्यजनितान्बयबोधे वजेशचरतात्म्खांभावात्तात्मयैघटिव- ang खभिच्ार इति भावः। wate: San: | ७५ Opera ज्ञाताऽश्चधो हेतुः ज्ञायमानकरणे श्नानेापयोगि- व्यभिचारिषवैलचण्धात्‌ afta) म चाप्रयोजकलं, श्राकाङ्खगस्ते- ऽपि श्जानादन्वयबोधाभावापातात्‌ । राजा पुत्तमाकाङ्खुति पुरषं बेति संशये तदिपयेये वाऽन्बयधोप्रतिबन्धाखं । श्र्रास्मत्यिद्रचरण्णाः। vehi शब्दस्य fara म ez! stare हि waa न तु तज्त्रानन्नामं, गौरवात्‌ । . तदभावे- ऽप्ययेन्नानाप्मटन्तेख | Wait वक्रा घटज्नानवामिति ज्ञानं म प्रवत्त- कमपि त्वयं घट दति । घटज्नानन्नानमपि चटविषयमिति चेत्‌ | सत्यम्‌ । AA चटलप्रकारकं, TARY तथां | WET, भान्त- सेव भान्ति ्श्यापि प्रठत्तिप्रसङ्गः । अ्रतएव, लकणाभाना यौद्श्वय- बोधात्‌ तात्पयेग्रशो वाक्धाथंधौरेतुस्तच्च पदा्थंसंघगं विशेषन्ा- गोरे श्धकत्वमत सद्वा हकासुमानादेव तात्प्यन्नामावच्छेद कतया संस- गँसिद्धिरिल्यपास्तम्‌ । तात्प्न्चानं म॒ वाक्याथेहेतुरिति वच्य- arearg । श्रपि चानुमितेरव्यापकतावच्छेदकमाचपरकारकषात्‌ पदानि स्मारितार्थसंसगेन्नानपूवकानोत्यलुमितिः ara घटरज्चान॑- पूव॑कानौति। योग्यतायाश्च लाघवाल्संश्यादिसाधारणं श्चानं- माज हेतुः । बाधसंशयस्य श्चामाप्रतिबन्धकलाञ्च । श्रन्यथा प्रमा- माजोच्छेदप्रसक्गात्‌ । (रखपरबाधकप्रमाविरहः कचिल्िस्चौयते- (१) नन्विति तथा चाकाङ्काया लिङ्कवि देष खत्वसम्भवादनुमानरवन्त- मवि इति ata: | | (२) कचिदपि acted तत्संयाऽपि दुलैम इत्यत खाइ खंपरेति । 58 ०६५ कुषमान्नणौ गावगतिरेव जायते नतु जिन्नासाऽवगतिरिति। न च faxtrrerna प्रागेव भजिन्नासाऽवगतिः प्ररता- पथागिनौ, तावग्माचस्यानाकाङ्कत्वात्‌ | न शैवम्भूते- ऽप्ययमेकान्तिका Vg यदा हयमेति पुषा रात्रः पुरषोऽपसायैताभिति वक्तोज्चारयति, ओता च व्यास- क्रादिना निभित्तेनायमेति पुष capes राचः पुड- षाऽपसाय्तामिति शशाति, तदाऽस्याकाङ्कादि मश्वे सति प्दकदम्बकर्त्वं; न च स्ारितार्थसंसर्गन्नान- पव्वकत्वमिति | भीरि $पि। ate तले घटो ordi सखयोग्यारुपणव्थया चटा- warrenty घटाप्रमाविरशो निद्धौथते। “way खा न्‌ जिङ्गविगरेवणम्‌। (\बाधकपरमामाचविरदच्च ety निखेतुमश्र- ` weary, तत्धशयेऽपि शब्टादन्वयबोधात्‌, सिङ्ग विेषणणस् च wy भिञितत्ादिति aya: | Ourearfirqara पूर्वापरितोषेणडइ । म देवमिति । a (९) अतर्वेति ब्रतरव aurea ayy हेतुरि; (a) मन्वेतदेव कुतद्बत खाइ बाधकेति | (९) तदेवेति ्याकाङ्काच्चागहेतुत्वमे tou: | SAA! सवका! | eye स्यादेतत्‌ | यावत्समभिव्याहतन्वेन विशेषिते हेतौ नायं दाषः, तथाविधस्य व्यभिचारादाहरणासंस्य- शात्‌ । कुतस्तं कतिपयपदश्राविखः संसर्गप्रत्ययः 7 अणिङ्गएव सिङ्गत्वाध्यारापात्‌। शतावानेवायं सममि- व्याहार इति aw श्रोतुरभिमानः। मे, तत्सन्देहेऽपि श्रुतानुरूपरसंसगावगमात्‌। भवति fe तच प्रत्यया न नाने किमपरममेनेाक्तमेतावदेव श्रुतं, यद्रात्ः पुरषाऽ- पसायेतामिति। थान्तिरसाविति चेत्‌। न तावदसौ द्‌- षन्द्रियजा, पराघ्ाकारत्वात्‌। न लिज्ाभासजां, लिज्न- भिमानाभावेऽपि जायमानेत्वात्‌। श्ताहक्पद्‌ कदम्ब- प्रतिसन्धानमेव तां जनयतीति चेत्‌। यद्येवमेतदेवादुष्टं सद्‌भान्तिं जनयत्‌ केन वारणौयम्‌! व्यात्तिप्रतिसन्धानं विनाऽपि तस्य संसगेप्रत्यायने सामर्थ्यावधारणात्‌, कागदे शषायमानतया हेतुविगरेषणवेऽपौत्यथेः । aes इति । थावत्छमभिव्याइतव्संदे हेऽपौत्यर्चः। भाम्तिरसाविति । कति- पयपदश्राविणो थः संसगंप्रह्यय ca! व्याप्नीति। शब्दो a लिङ्गतया wren: ग्याघ्यादिन्नानरदडितस्ापि Oster: afa- (१) दोषवत इति विपर्यय इति च qeafaaet, qiataattkas ama | १९० gaat श्र्ुरादिवत्‌। area तच संसगेप्रत्ययाऽसं सर्गाग्रह- साजे तु तथा व्यवहार इति चेत्‌ । तदहि यावत्सम- भिव्याहारेणापि विग्रेषणेनाप्रतिकारः, तथायूतस्या- नाप्तवाक्यस्य संसगेत्नानपुव्वकत्वाभावात्‌ । असं सग- ग्रहपूव्यैकत्वमाचे साध्ये न व्यभिचार दति चेत्‌ । रवन्तङिं संसग न सिध्येत्‌ | शआाप्तवाक्येषु सेत्स्यतौति चेत्‌ । म। सव्वं विषयाप्तत्वस्यासिदेः। यच कचि- दाप्तत्वस्यानैकान्तिकत्वात्‌ | प्ररतविषये चात्तत्वसिद्लौ सं स्तगे विशेषस्य प्रागेव सिद्धभ्युपगमादित्युक्तम्‌ । न चख सव्व जिन्नासा निबन्धनम्‌, afamarcfa waar चचुवं दित्थथेः । areata) कतिपयपदश्वणं यजे- त्यर्थः । (संसर्गं बाधकाञच्चेति भावः। एवं तर्ौति। शअरससर्गा- यहपूवंकल्सिद्धावपि (*₹तस्याप्रवन्तंकलात्‌ waa deta म ` स्ादिव्यर्थः। स्वेति । आप्तोक्लख्छय च जिङ्गविगरेषणएतया श्चात- @a हेतुत्रादित्थयेः । सिद्यभ्यपगमादिति । सिद्यग्वुपगमप्रसङ्ग- fear | तथा च शष्दस्यातुवादकलेनाप्रामाश्ापन्तिरिति भावः। तदेवं पदस्मारितपदाथ विषया भजिन्नासेत्यङ्कोरत्याक्न, सम्मति ता- , (९) संसगद्रति arent बाधङमिव्याध्यः। (२) तस्येति असंसगाग्र सये धः | wala! स्तवकः | Te वाक्धारथ॑प्रत्ययात्‌। आकाह्पदा्स्तहिं कः! fora प्रति येग्यता। सा ख स्मारित-तदाशिप्तयारषिना- भावे+* सति श्रोतरि तदुत्पाद्यसंसगोावगम प्रागभावः। न चेषेाऽपि waataa, प्रतियागिनिरूपणाधीन- मघ्यव्यापकतयाऽऽस्कन्दितुमाद । न चेति । श्रय योग्यतैव केत्यत- श्राह । सा चेति। (भग्रब्दस्मारितयोर विनाभावो यथौद्‌ मं getters क्रियाकारकयोः। तदाचिप्तयोर विनाभावो यथा ate षरोजमसरी- aa विशेषािक्तयोद्रव्यगृएसामान्ययोः। प्रतिपादके संसर्ग न्नामप्राग- भावोनास्तोत्यत उकं, ओतरति । amarante तजापि सोऽस्तोत्यत उकं, तदुत्पाथ्ेति | तदाक्याच्चारणजन्य इत्यथैः ( प्रति- थोगौोति। संसगेवगमप्रागभावो हि प्रतियोगिनि तदवगमे शाते भ्ातव्यः, स च स््रविषये संसर्गे wa age इति संसर्गश्च प्रागेव श्चामादाक्धस्यामुवादकल्ादप्रामाश्यापन्निरिव्ययैः । ननु fry तदु श्चारणजन्यसंसगेज्ञामप्रागभावस्य सिद्यधि- feat व्याघातः । प्रागभावस्य च कायंमाच््ेतुलाश शब्दासाधा- र्यम्‌ । प्रागभावाभावस्य च कारणन्तराभावव्याप्यत्ान्ततएव कायभिव इति श्राकाङ्घग न हेतुः स्यात्‌ । योग्यताऽऽघ्योरका- * स्मारिवतदाच्तिप्ताविगाभावे, इति ate afte | (९) स्मारितयोरिति way सन्धन्तं विग्रेषणं खरूपनिवं चनम्‌ | 9९२ कुघमान्नलो निरूपखत्वात्तद्‌ भावनिरूपखस्य च विषयनिरूष्यत्वा- दिति। रणएत्वापन्तिञख्च | . अयोग्यानाषननयोखदु खारणजन्यसंसगेधोप्रागभावा- भावादेवान्वयबोधातुत्पन्तेः | अय श्नाष्तदितराग्वयप्रकारकजिन्नासानुक्लो पस्वितिडेतुते सत्यलनिततात्पयविषयान्वयबोधकतमाकाङ्का । घटमानयतौत्यज fe घटमिन्युक्े किमानयति प्ति वा, wereniter किं azaweta जिन्नासा भवति । (गौरश्च इत्यन नामेदेनाग्वयो- ऽयोग्यलात्‌ । wa दति पुतेण जनितान्वयबोधतया पुरुवमा- काङ्कति | मेवम्‌। नामविभक्रिधालास्ातार्थानां चटकर्मलागयन- छतोनां सखरूपेणोपख्वितिर्नान्वयपरकारकजिन्नासारुकूलेति तजाका- छग विरदहापन्ेः। ac: कमेलमानयनं afaftey घटमागय- तौत्यभेवाग्वग्रबोधापननेख । | wos: । (रुश्रभिधानापयेवसाममाकाञ्खय । येन विना च्छ ल ॒सखार्यान्यातुभावकलव, तस्य तदपर्यवसानम्‌। भामविभङ्कि- (१) नन्वेवं गौर खदरन्वादावभेदाग्वयने धे खाकाङ्का स्यादिव्न ary गौर दति । तथाचेद्यापरस्तिरिति ara: | (९) यदि च खरूपेदेव तदुपस्थितिखदरुकूला, awry घटः कम्भतलमिति। (a) अभिधानेवि अमिधानमन्वयायुमवः, वस्यापग्यैवखाममनिव्य्तिरि- wth | रतश्च घटः कम्भत्वमिन्यादावप्यस्तोबन्धमपग्यवसागपदा्च- ary येनेति | BANA: AM: | Bqe धालाश्यातकिंयाकारकपदानां परस्यरं विना a सखार्थान्वथातुभाव- कत्वम्‌ । (चट: कर्मत्मानयनं कतिरित्यनाभेदेन नान्वयन्नानम- योग्यत्वात्‌ । योग्यता ख बाधकमानाभावः । अन्यन्न धद्दाधकं तदभावस्यायोग्येऽपि weary! wedded च गं तदभावः, सिद्य- सिद्धि्याचातात्‌ | भ च प्रतसंवं ऽन्य सिद्धवाधकमानाभावः, प्हतसंसगेखख प्रागप्रतोतेः। खबाधकप्रमाणविरहस्वायोग्येऽपि स- त्वात्‌ । TRAIT च न्नातुमश्क्यलात्‌। भन च Wey- waa हेतुः, योग्यताभ्रमादन्वयबोधागुपपन्तेः। नापि घजा- Tasers, यथाकथञ्चित्‌ साजात्थस्ाव्यावन्तैकलात्‌ |. wre तावच्छदक॑रूपेण च तस्व वाक्यार्थापूर्वतया frre । नापि सम- भिव्याइतपदाथेसंसगेभावग्या्धमेशन्यतं, प्रमेयमभिधेयमित्याकौ संसर्गाभावाप्ररिद्या arena । मापि षमभिव्याइतपदा्थंसंसमै- व्याप्यधर्मवत्वं, वाक्छा्ेष्यानुभेयतापत्तेः । किं लितरपदा्थ॑संसभे श्रपरपदा्थनिष्टात्यन्ताभावप्रतियो गिलप्रमा विगरेथत्वाभावो योग्यता | प्रमेयममिधेयमित्यज प्रमेयमिष्टात्यन्ताभावप्रतियोगिप्रमाविचेग्यलं गोले प्रसिद्धं, अभिधेयत्वसंसगें च तदभावः । श्रासन्तिखाव्यवेधाने- भाग्वयप्रतियोगिसूतिरिति aya: | | (९) घटः कम्भत्वमित्वादेख नेतरव्यतिरेकप्रयु्ं कियाकम्भमावेनाग्वया- गमुमावकत्व, किन्तु ख रूपायेग्यत्वप्रयक्तं, सत्समवधानेऽपि तदगनु- मावकत्वात्‌ । खभेदान्धये च तवाप्याक्षाङ्गाऽस्येव, BAe मान्बयधोरि्यतश्बाह चटः कम्मत्वमिति। ाकाञ्गालददादिक्ं WTA सभ्यग्याख्यातमनुसन्धेवम्‌ | 9९४ कुखमान्नलौ प्राभाकरास्तु, शकवेदसाधारणव्यत्यलतिवखेनाग्वि- ताभिधानं प्रसाध्य बेदस्यापौरुषेयतया वक्त्नानानु- मानानवकाशात्‌ RA शब्दस्येव स्वातन््येण प्रामा- श्यमाखिषत। शेके त्वनुमानतरव वक्रन्रानापसजन- तया date सिङ्धेरम्बिताभिधानबलायातेऽपि प्रति- पादकत्वेऽनुवादकतामाबं वाक्यस्येति निर्णोतवन्तः तदतिखवौयः नि्णोतशक्तर्व्वाक्धाडि प्रागेवायेस्य निणेये | व्यापिस्मृतिविलम्बेन लिङ्गस्यवानुवादिता ॥१४॥ यावतौ fe वेदे waa, तावत्येव Basta भवन्तौ कथमिव ara’ गमयेत्‌ । न छपेक्षणौयान्तरमस्ति। पखङ्गङ्गतेराइ ) प्राभाकरा स्लिति । जोकेति । यणएव लोकि- काखएव प्रेदिका इति भावः। बुत्न्तिबेनेति । व्यवहारेयेतरा- न्वितपदार्थ॑श्चामरैव सखकारणस्सालुमितेरित्यरथः। वेदे क्ुप्तसामयो तोलोकेऽपि संसर्गालुभवादन्यथा तलतुवादकता- ऽपि न्‌ स्यादित्याह । निणोतेति। आ्काङ्खयदिमत्तया ज्नानात्‌ प्राक्‌ खिकङ्गन्चानाभावात्‌ तदन्तया च शाने वेदतुद्तयाऽश्वयनोधे विखम्नाभावादन्यया पैदिकवाक्यादपि सन स्यात्‌, तस्य लौकि- कोपजौवकलवादिति ara 1 meagre यात्तिूत्या दि विक्व- (x). उपनौवकत्वात्‌ तुल्यत्वात्‌ | यश्व लौ किकाल्ररव वेदिका इवाग्र- याव्‌ ! wa ययुत्पत्तिय होखवहासादिति वस्यो पजोयत्वमि बप्याङ्ः। Bate: वकाः | ०९१ fer तु परिपूर्णेऽष्यवगते* व्यापिस्मृतिरपेश्षणौया- {स्तौति विलम्बेन किं निर्णेयम्‌ ? अन्वयस्य! प्रागेव wala: लके व्तुराप्तत्वनिखयाभपेश्चणौय इति A a तद्रहितस्यापि खाथेप्रत्यायने शब्दस्य शक्तेरवधार- wat | अनन्यथा वेरेऽप्यथेप्रत्यये न स्यात्‌, तदभा- वात्‌। न च लाके wares पदानि, येन शक्ति- वैचिव्यं स्यात्‌ | अ्ननाप्तोक्तो व्यभिचारदभनात्‌ तुल्या- ऽपि ara सन्देरेन शिथिलायते इति aq! न। म्बादमुमितिविशम्बेन तस्येवालुवादकलमित्याइ । व्यात्िख्तोति। लोके tf स चभ वुननानानुमामं विनेति भावः। तं विमाऽपि वेदादग्वयबोधाड्मभिचारात्च न तच हेतुरित्याद । तद्रहितस्या- Vf) ava लोकिकास्तएव प्रिदिकास्तएवामौषामर्था care | न चेति । यथा स्ाणुपुरुषसंश्ये waa मिञख्ायकं, तयाऽऽप्तोक्र- त्वामाप्नो क्षत्वसन्दे हे) त्ल्याऽपि सामयो a मिखायिकेत्याह । श्रना- पक्का विति | यथा समामविषयकसन्दे इस्येव प्रतिबन्धकलादिलवि- * प्यवसिते,- इति ate | + खथयस्य,- इति ate | † शब्द गशक्तेरवधारणात्‌,-द्ति Gre Ae | § aurssatma सन्दे हे,--इति ate | 89 ee, ee ee म मि "जः म क + ode कुखमान्नणौ Sed व्यभिचारदशेनेम* शद्धायामपि wat च्ा्नसामग्रौसंशलदुत्यत्तिदशंनात्‌ | श्रायमानस्यायं विभियेत्सन्देहे सति निंायंकं, यथा लिङ्ग, च॑लरादि तु सेधेति चेत्‌ । म । ara मिर्वितत्वात्‌ । पोलप्रामाण्यसन्देहस्य चे Wetec: कीलीभे्त्वात्‌ । भापाक्तत्वस्य wine nee त्वात्‌ । Basha खातप्तत्वामिशयेऽपि वाक्याथ प्रतौततैः । भ॑षेतिं हि वेदानुकारेण पलमानेषु मन्बादिवाश्चेषु अधोरुषेधत्वाभिमानिने गौड़मौमांसकस्यायैनिशयः न चासौ शान्तिः, पौरुषेयत्वमिश्चयद्शायामपि तथा निश्चयादिति) wana न चाचृषनिखयप्रतिबन्धकः, तयाऽश्नो- कन्दे होऽपि न शाब्दनिखयप्रतिवन्धक इत्याह) चधुरादाविति। सन्देहः किं वाक्यखरूपे, तव्लनितश्नानप्रामाण्ये वा, श्राप्तोक्रले वा ? श्राय, वाक्यस्येति । fala, फलेति | we, श्राप्तोक्रतवस्येति। भं चाप्रमाजभ॑कलवे{ सन्देहः, ततप्रतिबन्धकत्ये मानाभावादिति भावः | नतु लोके श्राप्तोक्रतषन्दे हे वाक्थायन्नामानुदयात्‌ तजिखयस्दधेतुः, * सन्वेन,-- दति कार | + aarenfefa,—xfa ate | { न च प्रमानगकत्वे-द्ति ate | दृतौ यः वकः | sve स्यादेतत्‌ । नाप्ताक्तवमथे प्रतोतेरङ्गमिति भ्रूमः। किन्वनाप्तोक्तत्वशङ्कानिरासः* 1 स च कथिद्षीरुषे- ` यत्वनिखयात्‌, कचिदटाप्ताक्तत्वावधारणादिति चेत्‌ + तत्किमपौरुषेयत्वस्याप्रतीतो सन्देहे वा वेद्वाक्यादिदि- तपदार्थ्॑ङ्गतेर धैप्रत्ययरव न भवेत्‌, भवश्ेपि धा जं हेयः ! प्रथमे सत्यादवर्व प्रमाशम्‌। न चांसंसरगौ- ग्रहे तदानीं GANTT बाधकस्यात्यन्तमभावात्‌। तथापि तत्कल्यनायामन्वयेाच्छेवुप्रसङ्गात्‌। दितो AHA प्रत्श्षवन्िमित्तान्तपािवत्स्यतौति चेरे ate, साकेऽपि तथा स्याद बिशेषात्‌ | न= A म भ) म क yA भ तथा च वाक्धा्ेगोचरपदार्थन्ञामजन्यतग्रारकात्‌। तदुपजोविगो- ऽलुमानादाक्यार्थस्ीरित्यत आह । लोकेऽपौति । बाधकस्वेति | भ॒ चाप्तोक्रवकारणबाधएव बाधक दति वाच्यम्‌ । व्यभिचारात्‌ तद्ेतुतायामेव बाधात्‌ । मापि णौ किकलेन शाते तद्धेतुः, माना- भावात्‌ | AAMT ख BATA, वाक्याथख्यापूवेलादिति भावः । TANTS TR प्रामाश्छयारकादप्रामाष्छगशं कात्मका- अद्भापगमः, तथा वेद वाक्यणेऽपौत्याह। fata fafa चदि कक यकि * facra,—efa are | † वाच्धाच॑मोचर यथा््चानजन्यत्वापाइकाव्‌+- दति ate | sq कुसमान्नलो ` ` अन्यथा बेदस्याप्यतुवादकताप्रसङ्गः+* | TTA 1 । व्यस्तपुंदूषशाशङ्केः स्मारितत्वात्‌ परैरमौ | अन्विता इति निर्णोते वेदस्यापि म तत्‌ कुतः ॥ १५। यदा छधौरुषेयत्वनिशयात्‌ प्राक्‌ वेदे न किष्विद्‌- निधने इति पक्षः, तदा आअप्ोक्तत्वनिश्चयोात्तरकालं खाकवदे देऽप्यपोरुषेयत्वनिशयात्‌ पश्चादनुमानावतारः। cate विशेषा यदव पदाथानेव vetted निरस्त- पुदाषाशङ्धराकाह्वादिमदिः परैः स्मारितत्वादापोक्त- पदकदम्बकस्मारितपदा्धवत्‌ संसगंरवाहइत्य साध्यो- बदहिब्यवहितल्वितरेति फलता न कथिदहिगेषः,- इति । तथा चान्विताभिधानेऽपि जघन्यत्वादेदस्या- चापौरुषेयलमिख्चये सत्येव वेदार्थधौः, तदेते पावा far: dear: (“दोषवत्पुरषाम्रणोताकाङ्का दिमत्पदस्मारितलादिति बेदेऽ्वयधौ- र खिति बेदोऽपयतुवादकः श्यादित्थाइ। अन्ययेति । तथाच शब्द्‌: प्रमाणमेव न स्यात्‌, सवेचानुमानादेव वाक्या्प्रमोत्पत्तेरिति भावः । बुद्धोति । वकन्ञानावच्छेदकतयेत्यथः | इतरज, शौ किक- * प्रसद्गत्‌,ः- इति ate are | † awfy,—afa are | का (९) दोववदिति अच हेतुदये oa! न चाद्यहेतोविसंवादिषक- aa भिचारः, दोवबव्‌ एदबाप्रयौतसवात्प्कपदसनारिवत्वस्या- अहेत्चेला्‌। ` तीयः eam: | 9६९ सुवादकत्वप्रसङ्गः। न चैवं सति तव प्रमाशमस्ति। विशिष्टप्रतिपच्यन्यथानुपपच्या हि शब्दस्य तच्च शक्तिः परि कल्यनोया, सा चानुमानेनैषेापपन्नेति था प्रयासः। AISA शब्दस्यानुवादकंतेति विपरौत- [ण्म वाक्ये | किञ्चैवं लोकवेदसाधारणद नुमानारेव वाक्यार्थप्रमोत्पत्तो वेदस्य तच सामर्थ्यानवधारणादज्िते शक्रावपि न मानमित्याह | भ ॒चेवमिति। तत्रेति । श्रन्विते शक्रावित्यथैः। सा, fafiren- तौतिः। विपरौतेति । लोके शम्भुतसामयोकलेन शब्दस्येव yd मोध- कत्वाद्चात्िूतिविखम्नेन लिङ्गमेवातुवाद कमित्यथैः। यदा, श्रष्विते पदानां शक्रिलौके चातुवाद कः शब्द्‌ इति विरद्धक्पनेत्य्ः | मवोमास्त | श्रप्रमाणणश्ब्दव्याएत्तं प्रमाणश्रब्दानुगतं प्रामा्छ- प्रयोजकं किधित्कायवेलचप्धान्यथानुपपत्या Hea । तश्च शातं तस्मयोजकं, ज्ञायमानकरणे शानो पयोग्यप्रमाणवेलचण्छलात्‌, व्याघ्या- दिवत्‌ a चाप्तोक्रवदोषाभावौ तया, भान्तप्रतारकवाक्धने we तदभावात्‌ | किन्तु यथा येतात्पयेकलम्‌ । ay यथावाक्यधी- प्रयोजनकलत्व लोक्वेदसाधारणं, तदभावाच्चाप्रमा, सएव दौषः | ततएव अान्तप्रतारकवाक्यं संवा दिष्टकादिवाक्यश्च प्रमाणम्‌ । तख भ्ञातभुपयो गि, ज्ञायमानकरणे शन्चानोपयोगिव्यमिचारिवैणकष्छला- fern । श्रन्यथा, चअन्यपरस्वान्वयबोधो* भ स्यात्‌। न स्याञ्च * अन्यपरादन्धाग्धयबोधो,--दहइति ate | (१) aetna utrami, विशेषतः साधबात्‌ | | ११९ हञषमान्नणो wet: प्रवेशद्यव्यत् mwa nae fafa च, ('जधोसात्य्थै- एहमूश्कल्रात्‌ । त॒ च तात्चप्राहकमरकरणादेः प्रायन्वादाब्राण़- Fae शष्दषदकारित्रिति बाश्यम्‌। तेषामनगुगमेनाडेतुत्वात्‌ | तात्पचेग्रादकता लनतुगतात्रासपि ब्रायवात्‌, भूमादोनासिव । we तात्पये a wane, शोकं च न्यायाविषयेऽपि gat ATA तज्ञायगम्यमपि त AAT HATTON TATA पूर्वकमथेतथालमवधाये afega | saad च, ददं वाक्धं मादि विगिष्टश्नानान्यतरश्ञानजन्य, वाक्लात्‌ । ततो भमा- fefacra सति परिगरेषाद्ाक्यार्यानुमानम्‌ । श्रयं वक्रा खप्रयुक्त- वाक्धाथेयथायन्नानवान्‌ भमाद्चजन्यवाक्यप्रयोक्ृलात्‌, श्रहमिव । तत॒ एते पदार्था यथो वितत्‌ संषगंवन्तः यथयायंन्नानदिषयलवात्‌, मदु क्रपदाथेवत्‌ । एवं वक्ुर्वाक्यायेज्ञानेऽकुमिते प्रकरण्णदिना वक्रभिप्रेतययार्थश्चानपरत्वश्चानम्‌। ततो बेदतुष्तया श्ब्दादयन्ना- लमित्यतुवादकः शब्दो वकृन्नानावच्छैद कतया aie प्रागेव fagfcars: | मेवम्‌ । यथाथप्रतौतिपरव्वस्य श्ातस्य प्रमाऽतुत्पाद कलात्‌ । अपूर्ववाक्या थैनिरूप्यतया ae Ga श्नातुमग्रक्यत्वात्‌ । गौरवाच्च | म वा भमाजन्यतग्रहः, वाक्याथैमन्नालवाऽजायमभाग्त इति निखेत्‌- area | पुखो भ्नमादिखम्भवात्‌ । न च संवादान्तद्ग्रहः, तस्य श्नागोत्तरकालोनलात्‌ । न च भमादिजन्यवेखद्ष्मेन शब्द भ्ानमस्ति। ara वा यादूशोलिङ्गत तादृशः प्रत्यायकत्वमेवास्धु। (x) वथोरिवि च्चाविनिगममयोरित्वथेः। हतौय) creme: | eat कल्यमेयमायष्मताम्‌५। किष्बेदमन्विताभिधानं नाम) न तावदन्वितप्रतिपादनमाचम्‌, अविवादात्‌। नापि faq, Gane स्रमादिविग्िष्टश्चामान्यतरजन्यतेऽनुमिते परि- शरेषाद्धमा्यजन्यवनिश्चयद शायां वेदतुख्या साम्नो लौ किंकवाक्येऽपि afa aque निञ्चयादेदवत्‌ तस्यापि प्रामाण्छम्‌। श्रसुमि- तावनुमानसा व्यात्तिख्छनत्यादि विलम्नितलात्‌ । यदि च. ययाधैता- manawa प्रमोत्पादकं, तदा णोक्वेदयोस्तादु श्पदस्मारितवेम पदाथसंसगेानुमितिषम्भवान्न neg: प्रमाणं स्यात्‌ | WANTS fae चानेकोपयितावपि watureancareraraaaty: । लचणाऽपि म तात्पर्यासुपपत्या; किंन्वन्वयामुपपत्ये्युक्रम्‌ । (यद्वा नानार्थ लंसणायाञ्च मियतपदाचौपयित्यथं पदार्थं तात्यर्वग्रहापेां । तेन विना तदभावात्‌ । न वाक्धा्ं । अन्यच चयप्रतियोर्ग्युपश्धितिस्ता- त्वथ विनैवेति न तैदपेचेत्यस्मत्पिह्षरणाः | carat प्रसङ्गागत पदानामजिताभिचधामं fara सिद्धसा- धनादिना भिराकरोति। किश्चेति। श्रविवादादिति। vert * कण्यनमायुद्मताम्‌,+- दति शा Bite | † खनुमितानुमानमस्य,- दति ate | t यथायंतात्पय्यैकलत्वं नातं, दति ate wre | § प्रकषरशादिक,--दति we | (९) गमु प्रकरशादोगामननुगमेनाडेतुल्वादिष्ुक्घमिद्यर्चेराह यदेति | १७ कुखमान्नणौ खाधामिधायास्तब तातपय्यम्‌, श्रविवादादेव। नापि aware तत्प्रतिपादनं, वाक्धार्थस्यापृब्वेत्वात्‌ । नापि श्वार्थ॑सङ्कतिबलखेन, तस्य खार्थश्वापक्षयात्‌। नापि तैव सङ्गतिरुभयप्रतिपादिका, प्रतौतिक्रमानुप- we) यौगपद्याभ्युपगमे तु येग्यत्वादिप्रतिसन्धानश्रू- न्यस्यापि पद्‌ाथेप्रत्ययवदाक्याथेप्रत्ययप्रसङ्गात्‌। नापि न न~~ - ----~--- साखादाक्यार्थानमिधायकवेऽयन्वितस््ायामिधानदाराऽज्ितन्नानो - त्पादकलाक्रीकारादित्यथैः। नापौति । are पटानां शक्तिस्तस्या- इतराज्ितखायेप्रतौ तिप्रयोजनकलस्सामिहिताग्यपच्ञेऽणुपगमादि-- व्ययः। संगतिः, शक्रियहः । सा किं प्रत्याखे arene पदाथमाजे वा? श्राय, वाक्यार्थस्येति। sufea fe शक्तिग्रहः, न 4 शब्दासुभवात्पवे वाक्यायेस्योपश्ितिरिति कुच श्क्रिग्द्यतेत्यर्थः | अन्धमाश्रद्य॒ निराकरोति। नापोति। पदाथेग्रत्षा aay स्यापयेन्न त्ज्ितमित्यथेः। न च खा्येसङ्गतिरेव खायंतदग्वितयोः* प्रतिपादिकेत्याह। नापोति । श्रपेचणोयाभावात्पदायेसतिकाल- एवाश्वितमपि प्रतिपादयेदित्ययथैः । न चेष्टापत्तिः, पदाथेस्त्यनम्तर तेषां योग्यता दिश्नानापेचयाऽन्वितानुभवोत्पादान्तदनपेचायाश्चाति- प्रसक्गा दिव्या | यौ गपदयेति। नतु पदार्थं सङ्गतिरन्वितन्नाने कर्त्ये * तद्श्वययो- दति ate | ( व तोयः स्तवकः | cde सैव सङ्गतिः ara निरपेक्षा area तु veri- प्रतिपादनावान्तरव्यापारेति युक्त, तस्याः खंयमक- रणत्वात्‌ | सङ्गतानि पदानि हि करण, न तु सङ्गतिः। तथापि तव्मतिपादनासुगुखसङ्गतिशणलौनि पदानि ति चेत्‌। न तावदाक्याधेप्रतिपादनानुगुणता aye: तदाश्रयत्वेन, सामान्यमाचगेा चरत्वात्‌ तदम््ावगेोा- चरत्वादा। नापि तदनुगुणव्यापारवस्मेन, शअकरश- त्वादि्युक्तम्‌। तदनुगुणकर व्धापारेत्थापकत्वात्तदसु- पदाथसतिमपे्ते इति क्रमः स्यादित्या । नापौति। तस्या- इति। करणानामवान्तरव्यापारयोगः, म च सङ्गतिः करण, किन्तु पदाभि, तेषामन्वयाद्यसुविधानादित्ययैः। तथापीति । करणमि- WTA | तथाच सङ्गतेः करणकोटावन्तर्भाव इति तस्या अवान्तरव्यापारयोग इति भावः। सङ्गतेरवाक्यायेज्ञानातुकूलवं साचादाक्यार्चधोजनकलं, वाक्यायज्ञानामुकलव्यापारवल्य वा, तदनु- RAIA वा? तच माद्य Lae! न तावदिति । se uae वाच्यमिति पदार्थाश्रयतवेन ` सक्गतेयेहानन वाक्यार्था- अयत्व्मित्यथेः । भ चान्याश्रया सङ्गतिरन्यद्ोधयत्यतिप्रसङ्गादिति wa) सामान्यतदग्माचेति मतभेदेन द्रष्टव्यम्‌ । दितौयमाश्द्ध निराकरोति । भापौति । विशिष्टस्य कर एत्वेऽपि विग्रेषणमाच्या- त्वादिति भावः। wet तु विवादपयेवसानमित्याइ । rear 60 १96 ures qe न नि faare: | अन्बितरव शक्िरिति चेत्‌ । क्तम Wave प्रतौतिक्रमातुपपक्ते देति । सृतक्रियान्विते कारके स्मृतक्रारकान्वितायाण्च क्रियाग्रां सङ्गतिरता नेक्तदाषाबक्रा्ः। नापि परकाम्रताऽऽपततिः, प्राधान्येन नियमात्‌ | नापि पौन- wm, fay aren) नापौतरेतराश्च यत्व, नन ७ १ शेति । ne श्डव्यब्रहारादज्ितएव पदानां wfafcarmete- art निराकरोति । श्रन्ितणएवेति । ननन्वयविगेषे न अरणिथेनोह्न- दोषः स्यात्‌, किन्तु क्रिद्याकरकोरन्योन्याविनाभावादन्वयशामान््- सृपद्ितभिति ata शक्तय इत्या । उतेति । क्रियाकार- arate च Tay तद्पूवेत्भङ्कदत्य्ेः। wad किव्राकारकपदयोः पर्यांद्रता$ऽपन्तिः, ana क्रारकश्रिब्रबोरणु- पक्षापलादित्यत we! नापोति। प्राधान्येनेति । fara कारकम्नभिदधदपि कारकविश्रवयां fray, कारकपदश्च किधा- सयिद्रधत्‌ faafatel कारकमाहेति विभनेषणविशचेयभावभेदे- नायेभेदादिव्यथः । ननु किसाकारकविरेषवाचकं पठं पुनद, कारको पदितक्रियादे रितरपदेनेनो पद्ापनादित्यत ATE । ATT | विशेषेति । भ्रामान्यन्नातेऽपि तदिगेषश्नापनाम्र दिगरेषपद्‌ मित्य | मतु कारकषद्‌ात्कारकोपश्ितिमपेच्छ क्रियापदेन तदिद क््यिएश्चाप्या, कारकपुदेन च क्रियापदात्‌ कियो पश्वितिमपेच्छ Bara! स्तवकः | ^ | खार्थशस्मतावनपेष्णात्‌। नापि वाक्यमेदापज्निः, पर- स्परपदाधैसममतिसन्निधौ तदितरानपेश्चशादिति चेत्‌ । न। sft सङ्गतिग्रह इति केाऽधैः{ यदि यथ सङ्गतिस्तदस्तुगत्या पदाथान्वितं, न किष्चित्‌ प्ररता- पयोगि। न हि यच wae: सामथ्येमवगतं तदस्तुगत्था स्यंवदिति तदन्नाऽपि तस्य विषयः। श्रथान्वित- तथैव तच ब्युत्यत्तिरित्यथैः। तदसत्‌। प्रमाणाभावात्‌ | तदिष्टं कारकमुपस्था्यमित्धन्योन्याखयदत्याह । मापौति । खाच ति। कारकक्रियोपख्ितिममपेच्छ कियाकारकपदाभ्धां fafiret- खरणदिद्ययेः । नन्वेवं घटा न्वितमामयनमानयमाजितो az इति विशेषण विशरेव्यभावभेदादयंभेदे वाक्यभेदः स्यादित्यत sre मापि वाक्येति । यक्रेकस्तिन्वाक्या्थे पयैवसन्ने वाक्यार्थामरगोधस्तज वाक्यभेदोऽच तु म तथा, विगरेषणविग्रे यमानभेदेऽपि चटानयनात्म- का्ेस्वाभेदादित्धथेः । यजेति । यत्र arene erat: सङ्गति इत्ययः । प्रमाणाभावादिति | मतु टद्धग्यवहारेणासुमितेतरालित- पदाथश्ञाने पद करणत्वाद्‌ पथ्थितत्वाश्च ata शक्तिग्रहो मन पटाथन्नानमाजे, तस्य व्यवदाराडेत्‌तया ततोऽनुपख्ितेः । मैवम्‌ । विशिष्टश्चानस्य विगरेग्यविषयलनियमेनेतरान्वितपदार्चन्चागोपखितौ © खार्थ,- इति नासि ate me पक्षयोः | † पडाथ--इति ete | eed qaateet faites पदा्न्नानस्याणपश्ितेखभेव afar, लाघवात्‌ | a वितराण्वितेऽपि, गौरवात्‌ म चानन्यशभ्यलात्तच wit, UGTA WAITS सखा्थख्धतिदाराऽऽवश्यकाकाङ्का- दिषाचिग्धा्षमभिव्याइतपदार्येन खार्यान्वयातुभावकलत्स्भावकण्प- गात्‌ । ल चाग्रक्यान्वयानुमवेऽतिप्रसङ्गः, wars Be सतो नियाम्नकलवात्‌ । (र%अन्वयसामान्यशरक्रावपि अरन्वयविगेषन्नानाये- माकाङ्खगदेरवग्छमपेचणात्‌। तस्ात्यदार्थानामन्वितन्नागजनकलेऽपि यया जातिवाचकपदानां eran शकरिर्जात्यंगे war aww तु खरपसतो व्याप्रियते, तया waa wince खरूपषतो पदार्था wat बथाप्रियते दति नाग्वयांेऽपि शक्किः। श्चातश्रष्दग्रक्िज- ग्यश्चागविषयय्येव शक्यत्वात्‌ | न्वन्वये पदानां aad तज्निर्वाडिका च gf भकष स्लाथेसम्बन्थिनि area तात्प्ीाह्नदणा, श्रन्वयविशेषणतया पदा्थीा- पश्ितेख न टत्तिदयविरोध इति वाच्यम्‌ । वाक्यायस्ापूर्वतथा अन्वयस्य सायेसम्बस्धिलेम ayn) एवश्चान्वयः www: arnt fer पदबोध्यलात्‌ पदायेवदिति । मेवम्‌ aft विनाऽणुक्रोत्धा पदा नामन्वयबोधकलसम्भवेनाप्रयोजकलात्‌ | अन्यथा (१) विर्धष्यस्येति विश्ेव्यस्यापौन्थः। तचाचाध्युपगमवादोऽयमिति भावः। (२) अावण्यकाकाङ्कादिसाचिग्यादिति sre, तच TETAS हेतुमाश खन्वयघामान्धेति | wate पक्का, ग Qa एने cond इति OTS । wate! wee | eee भअभ्विताधैप्रतिपत्त्यन्यथासुपपल्तिरिति चेत्‌। न, अन- न्विताभिधानेनाष्युपपत्तेः। श्राकाङ्काऽनुपपत्तिरस्तु | न हि सामान्यतेाऽन्वितानवगमेऽन्वयविथेषे जिंत्नासा स्यात्‌। न, दृष्टे फलविशेषे रसविशेषजिन्नासावदा- धेपेताशप्युपपत्तेः। शब्दमहिमानमन्तरेश यतः रबुभै- WRT तात्य निर्वादद्‌ नार्‌ ठत्यन्तरो च्छेदात्‌ । श्रतएव॒धूमो- SHUT WT धूमोपसितावलुमानदारा वक्रौ तात्पंनिर्वाहाश् शचरेत्यसमाकं पेटकः wer इति aga: | उक्रान्यशभ्यतमविदामाह। श्रन्ितायंति। छक्तमसिपरत्याह | अमन्वितेति। पदाथंश्ञामश्क्रसेन HN पदादावश्छकाकाङ्खा- दि सहकारि वश्रादेवान्वयन्चानसमवान्ञाग्वये शक्तिः Red Tey: | श्राकाङ्कति । प्रमाणमिति विपरिएतेन aaa: | श्रोदममिष्टुक्ते- ऽग्बयविशेवे जिन्ञासाऽस्ति, घा च सामान्यताश्ञाते विरेषतश्चाश्चाते भवतोति तदन्यथाऽनुपपत्याऽग्वयसामान्ये शक्तिः कश्प्यते इत्यर्यः | Tera) यथा दृष्टे रूपविगेषे रसा मान्यमनुमाय afeng fame, तथा पदायंमाजस्य (*कोष्टगत्या^ऽन्वयमाचव्याकतेरणग्वथ- सा मान्यन्नागोपपक्तेरि्यथैः | श्ष्देति । Tea HABE * कवादगद्या,- दति we ate | (१) stent बसतुगये्ः। ~~ ee ee ee ee ee ee = gec कुखमानल्नणौ दपि समृतेषु परदारेषु अन्वयप्रतौतिः स्यात्‌, न aaa) ततः श्म्दशक्तिरवश्यं ऋर्यनौग्ेति चेत्‌। कुतस्त कदिकान्मानि वरिलसन्ति। न हि संसगतिश्ेषमप्रतौत्य WTI नाम । न ख खोद्मे्षायां प्रत्यक्षमनुमानं WMT त्रा सस्मव्रन्ति, war faa श्ितकलायादे रग्यबोधो न भवति, किन्तु पदोपस्ञापितस्ेवेत्यन्- विशेषे श्रब्दोपयो गाद्न्वयघामान्ये शक्रिः eae: | तरैतदिष्टापादममित्धम्तरा पदाथंकरण्वादौ wet sfaar- भिधानवादिनमास्कन्दति | grate इति । श्रन्यथा मानाभावात्‌ संसर्गश्चानातुदयाशञवकाग्यरचना म स्यादिति पदार्थाएव चिन्ताव- wafer आअन्वयबोधकाः। यज्ापि पदात्यदा्थौपस्वितिस्तजापि पदायेाएवाग्वद्यबोधका न तु पदान्यपि । पदार्धद्धल्येवान््रथासि- FAUT । क्रधमन्यथा शेतरूपद धंाद्धेषाशरष्दश्रवण्णत्‌ eaten ब्दजवण्णात्‌ wee विना* शेतोऽओोधावतौति धौः । म चेवं पचतौ- यके परत्य्ोपस्थितकलायेनान्वयबोधापन्तिः।, श्ब्दोपञ्धिते पदाचे श्दोपश्ा पितपदार्थान्तरेेवाग्वद्यात्‌ । weal द्माकाङ्खा ग्ब्देजेव पूते इति न्यायात्‌ । अतएव शरुतार््ापक्भिखलेऽपि शब्दएव + quad विना,-इति नास्ति are प्रखके। † प्रषक्तोपद्धितकलायेन पचतोगक्तेऽग्वयबोधापत्तिः,- इति ate सो०। (१) खअन्विताभिध्ावबादिनमिति प्रमाकरमिन्धेः। wala: Grae: | gee धदाथेस्मरणेभ्यः। असंसगग्रहाऽसाविति चेत्‌। मम तावत्‌ संसगेग्रहर्वासो। तवापि सैव vera कचिद्‌- न्वये पय्येवस्यति कचिदनन्वयाग्रहे इति कुतेविओेषात्‌। अआत्िानाप्तवक्तुकतयेति चेत्‌ । किं तथाविधेन वक्ता तं कथिदिशेष* आहितः, are वक्तेवावच्छेदकतया HVA इत्यथः) श्रषंसर्गेति । उतमेक्ञादिवश्रा दाक्यार्यासंसर्गा रः काग्थर वमा हेतुरित्थयेः | ममेति । मया पदैरप्रतिपादितानामपि पदार्थानां संसगेप्रभोत्यादकलाभ्वुपगमान्ाससर्गायस्तज रेतुरित्थ्ैः | (याऽप्ेतद्न्ुपेयं, गत्धन्तराभावादिव्याहइ। तवापौति । शृरो- रपोत्यथैः। । श्रवच्छेदकतयेति । उच्ारफएमाजकर्दतरेवं तच fate. cee: । aera तेषु पदेषु कञ्चिदिगेषो नाहितः, तदा area Stent पदनिष्ठा तिशयाधानकाण्पने ("थथा पदानां खार्थाभिधाने wheres afr * दतिश्रय,ः- इति are afte | T ategerg,—anto we पुर्तकषयोः | AQ) त्वयाऽपीति अन्यथा क्चिद्न्वयधौ gered कचिदनन्वयाग्रहपूव्वेकल- मिति शभिचारापर्तेरिति ara | (९) यथा पदानामिति यथा पदानां खार्थाभिधागद्क्तिल yaar धोहेत्वभिधाऽऽख्धातिग्रयाधानश्तिर्वाक्याचंधीग्क्तिखेयमिरहिताग्व- यवादिनो मम भटस्य TR गौरवं त्वयोच्यते, तथा तवाप्तागां पदो- चारकगक्तिः पदनिरटतिश्रयाधागशक्तिर्वाक्धायेधौशक्तिखेति wie. जयगौरवमिति भावः। sve | कुषमान्ननौ विशेषः} प्रथमे अभिहितान्बयवादिनासिव. तवापि शक्तिकल्पनागोरवम्‌। fens तु वक्तरिव पदानामष्य- वच्छेदकतयेव विश्रेषकत्वमसतु । wate पदानाम्य- त्वयप्रतमीतावस््युपयेागः। कः सन्देहः, पर पदाथा- भिधाने, न त्वन्यथा । यथा तवेवाप्तस्य संसगेपरतया शरजरिर्वाक्धा्ेभो शरक्रिसेत्यमिहितान्वयपचे गौरवं, तदन्तवाप्तानां पदोच्ारणद्मक्षिः पदनिष्टातिग्रयाधानग्रक्तिवंक्धायंघोशक्रिख्ेति गौैरवमापतितमित्याह । प्रयमदति । we, ममापि पदेने पदार्थे ग्रकिरापौयते, किन्तु पदोपश्ापितलमेवा प्नोक्वमिव * fare: द्यादित्याइ। fama लिति। ad पदानामेव बाक्धायेवाचकले। सिद्धमन्वितामिधानमित्थादइ। एवं तरो ति। erent यथाऽ्तानां पदोञारणमाने Yast नाग्वयमोधे, (“तथा ममापि पदामां CTIA हेतुलं पदार्थाएवाकाङ्खगयुपेता अन्वयबोधका- TATE | कः सन्देह दति | तदाः “Way fagafea सामथ्यं वाक्धा्चऽपि पटानिनः। asqafa fe काष्टानि तत्किं पाकं न दुव ते-इति । e परोपस्धाितत्वमेव,- पति का९। t पदानामपि वाकारथंवाचकत्वे--द्ति we । पदानामपि ब्राक्ाचे- वाचकत्वे fafas,—xfa ate | (९) तथा ममापौति तथाच पदानां प्रयोजकत्वमाजं न तु हेतुमिति मावः। (२) प्रयो जक्षत प्राचोनसम्मतिमाइ ग विमुष्वतोति | Pingala Chhandah 86978, (Sans.) Fasc. I1—1II @ /6/ each ` Rs. 0 Prithir4j Réseau, (8818. ) Part I, Fasc. I, Part II, Faso. [-- ए @ /6/each ॐ Ditto (English) Part II Faso. I vs oe oo O Prékyita Lakashanam, (8ans.) Fasc. I 83 ध we 1 Pardsara Smriti (Sans.) Vol. I, Faso. 1—8, Vol. II, Faso. 1—3, @ /6'each 8 Paré$ara, Institutes of (English) a ot त ,, 0 Srauta 8६४ of Apastamba, (Sans.) Fasc. I—XII @ 41 each oe 4 Ditto Aévalayana, (Sans.) Fasc. I—XI @ /6/ each ey | Ditto Latydéyana (Sans.) Fasc. I—IX @ /6/ each ०० ॐ Ditto Sénkhdyana (Sans.) Fasc. I—VUI @ /6/ each . 8 86019 Veda Sawhita. (Sans.) Vols I. Fasc. 8—10; If, 1—6; (11, 1—7 ; 1४. 1—6; ४, 1—8. @ /6/ wach Fase. ve ५ ०» 18 Samkhya Sutra Vritti (Sans.) Faso. 1—IV @ /6) ७9०8 =` ˆ 0 86111४४६ Darpana, (English) Fasc. [—IV @ /6/ each क we A Sankhya Aphorisms of Kapila. (English) Faso. I and [I @ /6/each ., 0 Sarva Darsana Sangraha, (Sans.) Fasc. [I ४ ne oe 0 Sankara Vijaya, (Sans.) Fasc. II and III @ /6/ each ध | ० 0 Sénkhya Pravachana Bhashya. Faso. III (English preface only) ० 0 8771 Bhéshyam, (Sans.) Faso. I—II @ /6/ cach .. ae oe 0 Susruta Samhité (Eng.) Fasc. I and [1 @ /12/ each इ oe 1 Taittiriya Aronya (Sans.) Fasc. I—XI @ /6/ each ३७ oo 4 Ditto Brahmana (Sans.) Fasc. I—XXIV @ /6/ each .. ०, 9 Ditto Sawhita, (Sans.) Fasc. IX—XXXV @ /6/ each ., ,, 10 Ditto Pratisakhya, (Sans.) Fasc. I—III @ /6/ each .. we. 2 Ditto and Aitareya Upanishads, (Sans.) Faso. [I and IIL@ /6/each 0 Tandy& Bréhmaga, (Sans.) Fasc. I—X1X @ /6/ each ie git, uy Tattva Chintimani. Vol. I, Fasc. 1—9; Vol. IL, 1—4 (Saus.) @ /6/each 4 Tul’si Sat’sai, (Sans.) Fasc. I—II @ /6/ each .. a ee O Uttara Naishadha. (818. ) Fasc. [11. V—XIL @ /6/ each .. ०» ॐ Uvdsangadaséo. (Sans.) Fasc. I—V (2 /12/ a ea ०० ॐ Varéha Purdga, (Sans.) Faso. I—XIII @ /6/ each ४ .„ 4 Vayu Purdya, (Sans.) Vol. I, Fasc. I—VI; Vol. If, Fasc. I—VII, @ /8/ each Fasc. ०9 ee eo oe ०० 4 Vishnu Smriti, (Sans.) Fasc. I—IT @ /6/ each a ,„ 0 Vivaddratndkara, (Sans.) Fasc. I—VII @ /6/ each ise ०, ॐ Vrihannéradiya Purana, (8ans.) Fasc. I—V @ /6/ ie ~ 1 Yoga Satra of Patafijali, (Sans. & English) Faso. I—V @/l4/each .. 4 Tibetan Series. Sher- Phyin— Fasc. I—V @ Ht each ee ee ee 6 Rtogs brjod dpag bsam Akhri 8.18 (Tibetan & Sans.) Faso. I—II @1/ ,, 2 Arabic and Persian Series. *Alamgirnamnh. with Index, (Text) Faso. [—XLII @ /6/ each o 4 Ain-i-Akbarf, (Text) Fasc. [—XXII @ 1/ each és ०» 22 Ditto (English) Vol. [ (Fasc. I—VII) .. ie ०» 13 Akbarndmah, with Index, (Text) Fasc. I—XX XVII @ 1/ each 87 Badshéhuamah with Indox, (Text) Fasc. I—XIX @ /6/ each de OF Beale s Oriental Biographical Dictionary, pp. 291, 4to., thin paper - 4 Dictionary of Arabic Technical ‘Terms, and Appendix, Faso. {- र त्या @ 1 each oe ee ee ee ee oe 2h Facheng-i-Reshiat (Text), Fasc. I—XIV @ 1/ each is ०» 14 न or, ¶ 085 ' 8 list of Shy'ah Books, (‘Text) Fasc. [- [प @ 12/ eac oe eo oe oe 99 oe ॐ 0.0९. Wagqidi, (Text) Fasc. I~IX @ /6/ 6९00 .. «a3 Ditto Azadi, (‘Text) Fasc. [—IV @ /6/ each ‘ce oe | Haft Asmén, History of the Persian Mansawi (Text) Faso. I ०० 0 History of the Caliphs, (English) Fasc. I—VI @ /12) ००८४ oe । Iqbdinamah-i-Jahangiri, (167) Fasc. [—IIL @ /6/ each oe 1 Isabah. with Supplement, (Text) 61 Fasc. @ /12/ each .. ` oe 38 Mudsir-ual-Umara, Vol. 1, Faso. 1—9, Vol. II, Faso. 1-9 @ /6/ each .. 6 Mughasi of Wagidi, (Text) Fasc. I--V @ /6/ each ०४ co 1 Muntakhab-ual-Tawérikh. (Text) Fasc. I—XV @ /6/ each oe 6 Muntakhab-ul-Tawérikh (English) Vol. 1, Faso. [—V @/12/ each .. (Turn over.) p= @ wo | | [| no Dew ॐ ® ॐ © tw @ @ ® | pet tt & 00 & Ff NH & & WC ee © [ © ~ € oo 8 @8 €> च> oS wa fond 8 De OQ 4. N.B. All Chequeg, Money Orders &o, must be made payable to the ‘‘Treasur Muntskbab-ul-J.ubsb, (Text) Faso. I—XIX @ /6/ each = ०, Rs. 21 ०6९11 -1-° 1471601 (Text), 1५8८. I—VI @ /6/ each ०५ ee Nok)lbut-ul-Fikr, (‘S'ext) Fusco. I... Nigam{’» Khiradnémah.i-Iskandar{, (Text) Faso. 1 and I] @ /13/each.. Buyiyy’s Jtqdn. on the Exegetic Sciences of the Koran, with Supplement, (Text) Fasc. 7 {- 1४, VII—X @ 1/ each oe ०७ oe Vabagét-i-Négirf, (Text) Fasc. 1—V @ /6/ each is be itto (English) Fasc. I—X1V @/12/ each __... Térikh-i-Firés Shahi of Ziaa-al-din Barn{ (Text) Fasc. I—VII @ /6/ each Térikh-i-Baihagi. (Text) Fasc. I—1X @ /6/ each Térikb-i-Firozshéhi, of Shams-i-Siraj Atif. (Text) Fasc. I—V @ /6/ each Wis o 11611110, (Text) Fasc. I—V @ /6/each = ,, Zafarnémah, Vol. J, Fasc. I—IX, Vol. II. Fasc. I—VIII @ /6/ cach.. Thzak-i-Zehéngfri (English) 2५86. I 98 न ASIATIO SOCIETY’S PUBLIOATIONS Asiatic Ruszanchzs. Vols. VII. 1X to XI; Vols. XIII and XVII, and ॥ Vols. XIX and XX @ /10/ each ,, Rs Ditto Index to Vols. I—X VIII 7900४४०1 08 of the Asiatic Society from 1866 to 1869 (incl.) @ /4/ per No. ; and from 1870 to date @ /6/ per No Jounnal of the Aaiatic Society for 1843 (12), 1844 (12), 1846 (12), 1846 (5), 1847 (1४), 1848 (12), 1860 (7), 1861 (7), 1857 (6), 1868 (6), 1861 (4), 1864 (6), 1866 (8), 1866 (7), 1867 (6). 1868 (6), 1869 (8) 0 (8), 1871 (7), 1872 (8), 1873 (8), 1874 (8), 1875 (ध), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882 (6), 1888 (6), 1884 (6), 1885 (6) 1886 (8), 1887 (7). @ 1/ per No. ४० Sub- scribers aud @ 1/8 per No. to Non-Subscribers, N. 2. Whe figures enclosed in brackets give the number of Nos. in each Volume. Centenary Keview of the Researches of the Society from 1784—1883 .. General Cunninghum’s Archeological Survey Report for 1663-64 (xtra No., J. A. 8. B, 1864) .. Theobald’s Catalogue of Reptiles in the Museum of the Asiutic Society (xtra No., J. A 8. B., 1868) Catalogue of Mammals and Birds of Burmah, by E. Blyth (Extra No., J. A. 38. B., 1875) ०७ Bketch of the ‘Turki Language as spoken in Eastern Turkestan, Part II Vocabulary, by 7 ए. Shaw (Extra No., J. A. 8. B., 1878) Introduction to the Maithili Language of North Bihar, by 8, A. Grierson, Part J], Chrestomathy and Vocabulary (Extra No., J. A. 8. B., 1882).. Anis-ul-M usharrabin ०९ ee ee ee Catalogue of Fossil Vertebrata ०५ ० ee Catalogue of the Library of the Asiutic Society, Bengal ae Examination and Analysis of the Mackonsie Munuscripte by the Rov W Ta lor ee Han Koong ‘l'sew, or the Sorrows of Hun, by J. Francis Davis ae Ietildbat-ug-Sufiyah, edited by Dr. A. Sprenger, 8९० os ee Inéyah, a Commentary on the Hidayah, Vols. II and IV, @ 16/ each .. Jawanii-ul-’ilm ir-riyagi, 168 pages with 17 plates, 4to. Part I Sa Khizanat-ul- ilm ee ee ee Mahabbarata Vols 1 and IV @ 20/ each ee ee 9 Moore and Hewitson’s Descriptions of New Indian Lepidoptera, Parta I—III, with 8 coloured Plates, 4to. @ 6/ each oe ०० Puraga Sangraha, | (Markandeya Purana), Sanekrit oe ०० 8)097५३/५-00] Ialum oe ee ee Vibetan Dictionary by Csoma de 6706 9१ ee ee Ditto Grammar ०७ ee ae Vuttodaya, edited by Lt.-Col. G. E. Fryer oe oe as Notices of Sanskr t Manuscripts, Faso, I--XXITI @ 1 each és 1tFA ०० Nepalese Buddhist Sanskrit Literature, by Dr. ४. L Asiatio Society” only, © @ +~ ।„ @ & ‰& ।~ ~अ + @ 9 ~व कै == 9 © © @> >° 06 we Sn woken @0 o> @ ee छ ee = _ | | - .। 9 8 8 0 0 0 0 0 8 0 8 0 0 0 0 0 0 0 0 0 0 0 0 0 or ~ ~ ~= ग BIBLIOTHEGA INDICA ; (OLLECTION OF PRIENTAL Works PUBLISHED BY THE | ASIATIC SOCIETY OF BENGAL. New Series, No. 765. न्यायकुसुमाश्जलिप्रकरणम्‌ न्याया चाय्यपदाङ्धितख्रौमदुदयनाचाग्थविरचितम्‌ मरामरोपाध्यायदचिदत्तछस-मकरन्दो्ञासित-ग्डेमानोपाध्यायप्रयौतप्रकाग्सडितम्‌ NYAYA-KUSUMANJALI-P RAKARANAM EDITED BY | MAHAMAHOPADUYAYA CHANDRAKANTA TARKALANKARA. VOLUME I. FASCICULUS VI. ra “CALCUTTA : PRINTED AT THE BAPTIS£ MISSION PRESS, AND PURLISHED RY THE ASIATIC BOCIETY, 67, PARK STREET, 1890. 68 : (1) LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE fssiatic POCIETY OF BENGAL, No. 57, PARK STREET, CALCUTTA. AND OBTAINABLE FROM THE BOOCIETY’S LONDON AGENTS, MESSRS. TRUBNER & OO. 67 anp 59, Lup@arr Hint, Lonpox, E. €. ee BIBLIOTHEOA INDIOA., | Sanskrit Series. Advaita Brahma Siddhi, Faso. I-IV @ /6/ each ०५ Re. Agni Purfpa, (Sans.) Fasc. II—XIV @ /6/ each oe 98 Anu Bhdshyam, Fasc.I .. ०७ ae ०७ vs Aitare i ba Aranyaka of the Rig Veda, (8878. ) Fasc. I—V @ /6/ each .. Apho a of Séndilya, (English) Fasc. I sie ave oe Aphorisms of the Vedanta, (Sans.) Fasc. VII—XITI @ /6/ cach ६ Ashtaséhasriké Prajyfpéramité, Fasc. I—VI @ /6/ each .. ee ASvavaidyaka, Fasc. I—V @ /6/ each es ee sie 1 Kalpalaté by Kshemendra (Sans, & Tibetan) Vol. I Fasc. 1—2 @ 1 es ee ee ee e@ ee 806718४1, (Sans.) Fasc. I—VIII @ /6/ each = ,, oe oe Brahma Bétra, (English) Fasc. I... ee oe ०* Brihaddevaté, (8808. ) Fasc. I—II @ /6/ each .. oe 59 Byihaddharma 0 पा, Faso. I—II @ /6/ each an ४ Brihat Aranyaka U 4 same cies (Sans.) Fasc. VI, $ & IX @ /6/each = ,, Ditto (English) Fasc. II—ITI @ /6/ each is Bribat Sawhité, (Sans.) Fasc. II—III, V—VII @ /6/ each.. ee Chaitanya-Ohandrodaya Nataka, (Sans.) Fasc. LII—III @ /6/each =. Chaturvarga Ohintémani, (Sans.) Vole. I, Fasc. 1—11; II, 1—26; III, Part I Fasc. 1—18, Part II, Fasc. 1—6 @ /6/ each ri oe Chhandogya. Upanishad, (English) Fasc. II... ae on Dafarupa, Fasc. II and Hil @ /6/ ee @e ee ee Gobhiliya Grihya Sttra, (Sans.) Fasc. I—XII @ /6/each .. ays Hindu Astronomy, (En ghsh) Fasc. I—III @ /6/ each ae (9६ Kala MA&dhava, (Sans.) asc. I—IV @ /8/ 99 ee ee Kétantra, (Sans) Fasc. I-VI @/l2/each__.. ४ ए 1९80६ Sarit 8 (English) Fasc. I—XIV @ /12/ each .. ध Kaushitak{ B so ahh Upanishads, Fasc. II ०७ ee 8 ` [ए ६४ Purfga, (Sans.) Fasc. I—1X @ /6/ each ee 3 at Lalita-Vistara (Sans.) Fasc. II—VI. @ / 6/ ee eo oe Lalita-Vistara, (English) Fasc. I—III @ /12/ each a 4 Madana Périjdta, (Sans.) Faso. I—VII @ /6/ each - we a । Manutiké Sangraha, (Sans.) Fasc. I—III @ /6/ each (8 a Mérkanpdeya Purana, (Sans.) Fasc. 1V—VII @ /6/each == ,, ४ Markandeya Puréya (Eng.) Fasc I—II & [12/ each re ae Mimémeé Darfana, (Sans.) Fasc. II—X1A @ /6/ each ०७ ह Nérada Pancharatra, (8808. ) Faso. 1V 9७ ee 3; Nérada 3०४, (8४०8. ) Fasc. I—III @ /6/ ०७ oe ‘ce Nayavértikam, (Sans.) Faso. I ae és इ ee Nirukta, (Sans.) $ 01. 1, Fasc. IV—VI; Vol. II, Fasc. I—VI'; Vol. III, Fasc. I—VI; Vol. IV, Fasc. I—VII @ /6/ eack Fasc. oe 96 Nitiséra, or The Elementsof Polity, By Kémandaki, (Sans.) Faso. II—V @ /6/ each .. ~ ee oe ee ee ee Nyayabindutika (Sans.) oe ०९ + ९ कह ष ४६९४ Darfana, (Sans.) Fasc. III .. ०५ os a cf et hl # K waménjali Prakaranam (Sans.) Vol. I, Fasc. 1—6 @ /6/ each Parifishta Parvan (Sans.) Fasc. I—1V @& /6/ euch न a6 (Continued on third page of Cover. pad ~KOSOm © COM © @ + += +~ RDM @ @ 5 >> „= = + © © £ COM 2 == @ © € © &© += @&& 8 @ क @ m= pad ४8 @ © pad OP & AQ we © we a pat bad CFP © © @ @ @ &© © क @ © & नी SAT: WAR! | 8९८२ पदसमभिव्याहारमाजेश, न त्वन्यथा | NAAT शुर- मतविदामेव Grn श्राप्तपदप्रघेपेण पठनौयः,- “प्राथम्यादमिधादत्वात्‌ तात्प््यापगमादपि | आत्तानामेव सा शक्तिव्येरमभ्युपगम्यताम्‌“- इति । तस्मात्‌ प्रकारान्तरेण संसगेप्रत्ययेा wag मावा, पदाथानामाकाङ्कादिमत्वे सति श्रभिहितानामवश्च- aaa इति कुतेाऽतिप्रसङ्गः। न चैवं सति पदाधा- रव करणं, तेषामनागतारिरूपतया कारकत्वानुपपन्तो ग॒तु वाक्यायंवाचकलतेन । तथा सति लन्लयेऽप्याप्तानां aere- कल्वापन्तेरित्थाह । म fafa एवश्च प्राथमिकलार्यदि पदाना- मन्वयबोधे करणरल्वमापाद्यते, तदाऽऽन्नानामेव तयालान्तेषामेवं तत्‌ fa न स्यादित्थाह। श्रन्यथेति। पदामामेवेति गुरुमतन्ञोके fasta: 1 at शक्रिरज्ितामिधाने शक्रिरिव्ययः। तस्मादिति । कवि- aaa मनसोत्मरेशासदहितेषु चिन्ावशोपख्ितेषु पदार्थेषु कचि- team कचिदमुमानात्‌ संसगंज्ञाममसंसर्गाग्रहोवा भवतु । ay तु श्दादाकाङ्गदयुपेतपदा्ौ पथ्ितिः, त्र ॒पदार्थाएव करणं, शाब्दो WIaTyT wana पूर्यते इति न्यायाश्च म wee विना प्रकारा्तरोपखितपदार्थामां शब्टोपस्थापितपदार्थेरग्वयबोध Tye: | तदेवं भट्रमुखेन प्रभाकरं faced पदायेकरणलसिद्धानतं* e प्रदाथेकरवत्वं सिध्यतीति, दति ate ate | 61 gee कुस्चमान्नलौ तहिगेप्रस्म कर खत्वस्यायागात्‌। तत्संसर्गे प्रमाशा- न्तरासंकौक्षीदाहरणाभावा्च । पदानान्तु पृवेभाव- निराकरोति । म चेवभिति । तक्छसर्गदति । पदं विभा यच प्रदार्थ- WTS, तच यथायथं मानानर्त्वानन पदार्थानां संस ae करणलम्‌ । तथाहि, aera UU TAM ATHY T- feawed मनएवान्वयातुभवे करणम्‌ । ग चेवसुतमखाया मानान- wi व्यमिचारजातोयतया लिङ्गाद्‌ विव प्रमाकरणतावच्छेदकङ- पाभावात्‌ । शेतोऽश्योधावतोति why faye: । नतु पदाना- म्यतोतलात्कथं संषगेषोकरणत्वम्‌* ? श्रथ WATE करणं, तर्हिं पदाथेखरणमेव करणएमस्लावष्यकला दित्यत We! पदानां लिति। पदायेख्मरणएस्य गनिर्व्यापारलेनाकरणएत्ात्‌ wriacwe पद- ज्ञानव्यापारतया तेन तदन्ययासिद्धयभावादभन्यथासिद्धान्वयव्यति- रे काभ्ामाकाञ्खणदि मत्पदस्यान्वयानुभव विशेषे (९) कार शत्वाद्च । अपि * शनकृल्नम्‌,-- दति We | † qaarguafaty,—afa we | (६) शभिचारजातीयतयेन्युषशच्चणम्‌ । निच्यापारत्वादित्पि ब्ररटयम्‌ | (x) गु पदाथेखमर वत्‌ पदश्चागमपि a करयं, ्चोप्रेदिकान्वयानुभवे व्यभिचासात्‌ | faq, जुप्प्रमामावेन मनसा पदा्थ॑खर यसरष्ते- नौतेच्िकवदन्ययम्र डोप पत्तो मानान्तसकस््यने daiwa खाद अनुभवविग्रेषदरति | ओै्रच्िकग्यारत्तग्रब्दप्रयोष्यजातिमतौ चैः | तथाच नोक्छव्यमभिचारः। गौरव प्रामाणिकं, विनातीवप्रमा- श तोयः WAR | ०८४ नियमेन पदा्थस्मरखावान्तरष्यापारवत्तया तदुपपत्तेः, च, व्युत्पञ्िकाले प्रयोजकटद्धवाक्यश्रवण्ानन्तरं प्रयोच्यव्यापारदगरै- नादचितन्नानोपपत्यथैमनितनोधकलवं शब्दस्य BWA! Aa afeireriatiafetacta awarftat nega इति न तया श्दखन्यथासिद्धिरिति शन्दतदेर्थथोरुपस्वितयोरग्यवो धीत्कुषा- न्वयज्ञानशक्लेमिति संशये प्रां चम्याच्छब्दामाभमेवं कारणलर्मरवधार- यति । fast: करश्तौदमः कंर्मतां पाकः रतिरिषटसोधनं- मिति श्नानेऽप्यभ्िनौदनं पचेतेत्यजेव कुतो मान्यबोधः, ardiqei- यौपल्थितेर विधातं । as aetna नेति रेत्‌ । तर साकाङ्कृपदार्थोपखितौ पट विगेषभन्यलं aiff भागव विशे- षणान्यायात्पद विश्रेषोऽप्यन्वयबोधेऽङ्गमिति कथं न तस्य करणत्वम्‌ | (रपटादसुमथे waged बाधकाभावाखेति aya: + तदश्र,-दंति नालि इन सा Ges | सिद्धौ तत्कर णस्यावश्यकलत्वादिति भावः। ननु तल्िडिरेव कुत- ्ति Gq) गं। खनुमिनोमो्ादिवत्‌ श्टणोमोवनुख॑वसायंव्‌ | भनु प्रयच्तसामसौवलवन्वाग्मानसेप्रयस्सामम्ौसि awa eft चेत्‌ । न | लौ किकप्रबन्तसामयरालयाप्यलो किकप्रलच्तसाममरा- Saray । न्यथा अनुमितेरप्यच्छेदः स्यात्‌ | (१) aq प्रयोज्यव्यापारदशनाव्‌ प्रथो जकल्धमाकं eat ग तु Fae, खं ग्वयव्यतिरेकादेः साधारणतया तत्संश्ायकत्वादिव्यर्चेरहि fag | (२) मन्धन्धयविरोधिर्पदाजन्यपदाथापस्ितित्वेनाग्वयबो धकतवम्‌, खन्धया तवाप्याकाङ्गादितैकल्याच्छाब्दान्वयामावे$पि मानसान्वयभोधात्रि परहोद्यवदार, स्यादि्यस्चेराह पदादिति। eee कृषमान्नणौ व्यापारस्याव्यवधायकत्वादिति कतं प्रसक्तानुप्रसच्छा। असु तरिं शब्दर्व बाधकं सर्वते क्रि । तथाहि,- | “gat: क्रियमाणानि qe: कम्मैखि सवशः | अडङ्धारविमुद़ात्मा arisefata मन्धते ॥*- इत्यादि पठन्ति। wean: | म पारमार्थिकं चेतनस्य कन्तत्वमल्ति, भाभिमानिकन्तु तत्‌। न च सवेच्वस्याभिमाभना न चासवंश्नस्य गत्कैत्वमस्ति | उच्यत । न प्रम्ाखमनात्तोक्तिनाहष्टे कबिदाप्तता | अहश्यष्टो सवनो न ख नित्थागमः छमः॥१६। ग्ब्दप्रामाख्छप्रसङ्गागतमन्विताभिधामेनिराकरण्ं, ATI सामिदितान्वथवाद इति fate तज्ञिराकरणे रन्वगौरवं खादि- त्यत आइ । कृतमिति । म्रहृतेरिति । प्रतेरचेतगाया ae: धृत्वादिभिः सवांणि कमांणि कियमाणानि wy कर्त्यदकारो- eas मन्यते इति प्रतिपादना्चेतमद् ade निषिद्ध, विशरेषविधेः गेषगिषेधे पर्यवसानादित्ययैः। कर्ति weer) अतो- म॒कोकाव्ययेत्यादिना eater fate) न चाभिमामिकं जगत्कद्वमो खरस्येत्याइ । ग चेति। तद्ूलविग्रेषादशंनाभावा- दित्यः | उपदभितागमोयदि नापतोकस्द्यप्रमाणलाश्न बाधकः, आप्तो VAT: MAR: | acy यदि fe सवेन्नक्ंभावावेदकः शब्दोनाप्तोक्तः, न तहि प्रमाणम्‌ | श्रथाप्तोऽस्य वक्ता, कथं न तद्थदर्ण। अतील्दरिया्थदर्श्णेति चेत्‌। कथमसर्वंत्नः{ wa a a BU. BAA प्रणयनात्‌। न च नित्यागमसम्भ- वेाविष्छेद्‌ादित्यावेदितम्‌। अपिख। न चासौ कचिदेकान्तः स्वस्यापि प्रवेदनात्‌। निरण्ननावबाधा्थी न ख सन्नपि तत्परः ॥१७॥ MSL, तद्यांगमप्रणयमदेत्सजृन्नानमिद्ियशिङ्गाद्यभावाज्जित्यसुपेयं, तज च विषयस्या हेतुलात्‌(९ सवैविषयलमथेषिद्धमित्यागमोऽपन्यपर- Tare) न प्रमाणएमिति। न चाप्तोक्रतवं विना नित्यलादागमो- मामं, (रसगंप्रलययोः साधितत्वादित्यार। न चेति। म Rad तच बाधकाभावः, रपि तु marca जमयन्देव- एक इत्यादिश्रुतयः साधिका श्रपि शग्तौत्याह । न चासाविति) (रुश्रष्दयोमिंयः प्रतिषन्धादपि न बाध care: निर्नेति | (१) सर्व्वैविषयत्वमिति तथाच तस्य same न्धायप्राप्रमित्धागमो- SUIT TATU: | (२) सर्ग॑ प्रलययोरिति ea सगेति सम्प्रातायातम्‌ । यद्यपि प्रलयेऽपि व्योमादिवन्निद्ागमसक्तवे म विरोधः, तथापि वशनितयतवेऽप्यागुपूरववी- चटितस्यानित्लवात्‌ प्रवाहनित्यत्वं वाच्यम्‌ | तजेदमुत्तरमिति are | (३) शरब्दयोरिति यद्यपि भियः प्रतिषन्धाद्वाधो न भवन्येव, तथापि गाधो म दोषद्त्थंः | साघक्तागमस्येति Re) वाघक्षत्वाभिमता- गमस्यान्धाचपरतया विसोधामावेनाप्रतिरोधकत्वादिति भावः | ८६ ङुपमान्नलौ न दसच्रपक्षरवागमेतियतः, ईखरसद्धावस्यैव MUG प्रदेशेषु प्रतिपादनात्‌। award दर्भयि- Be | var सति क्रन्निदसश्वप्रतिपादनमनेकान्तं ज बाभकम्‌। सक्वप्रतिपादनमपि तरिं न साधनमिति चेदापाततस्तावदेवमेतत्‌। यदा तु निःेषविशेष्र- गुखश्रन्धाकखरुप्रपरतिप्रादनाध्ैत्वमकक्तैकत्वागमाना- मवप्रारयिष्यते, तदा न तन्निषेषे तात्पययैममौषामिति सच्वप्रतिपादकानामेवागमानां प्रामाण्यं भविष्यतौति। न च तेषामप्यन्यच तात्पयैमिति वश्यामः। अरूवथे पज्निस्तरिं बाधिका। तथा हि, यद्यभविष्य- AGT SIT सा वनुपदिश्य प्रवत्तयितुं न जानाति। ` भाध्कलाभिमत श्रागमः, श्रात्ममोयन्िरजगत्वं विग्रेषग्‌ णशन्यलं तद्योयमित्येवम्परो ग त्वकटेलबोधनपर इत्यर्थः | उत्तराद्धे व्याचष्टे । यदा विति । श्रवापन्भिवाधकल्सुपन्यश्च निराकरोति । अस्लिति। ग इसाविति। (“्रसारवद्यापत्तेरिति भावः। हेत्वभावे इति। (\कारणभावे कार्य्याभाव दति षामान्य- ee (९) असाब्वद्यापत्तेरिति suds विना प्रवर्तकलस्या त्रानादित्य्थः | (x) पमाखपदकवेयण्येमाग्रद्चाश कारणाभाव इति । वथाच प्रमाया भावे नेत्यपि मूल सामान््र्याभिविषयमिव्यचंः | ZArT! AIR! | 8 ॐ श्रत उपदेशण्वान्यथासुपपद्यमानस्तथा विधस्याभाव- मोदासौन्यं वाऽभवेद्यति। न । अन्यथेवापयन्तेः। हेत्वभावे फलाभावात्‌ प्रमाखेऽसति न प्रमा | तदभावात्‌ Hefei कम्बै्वादेऽप्ययं विधिः ॥१८॥ बुदिपुव्वा हि प्रततिने बुहिमनुत्पाश्च शवधसम्या- दना। न च प्रते बदिरष्युपदे शमन्तरेण शक्धसििः, तस्येव तत्कारणत्वात्‌ | भूतावेश्न्धायेन प्रवर्तयेदिति चेत्‌। wanaza यदि तथा फलसिद्धिः स्यात्‌, a व्याप्तौ कारणविशेषप्रमाणभावे काय विशेषप्रमा न स्यादित्यथैः। तदभावेऽनिष्टमाहइ । तदभावादिति | ("द्च्छादारा प्रमाजन्या प्रह- facaaretat नेश्वरेण कारयितु शक्या, ततः (रप्रवन्तनौयप्रमो- त्पादमायेमवग्यसुपदे श इत्यथः | प्रमाया श्रभावेऽणदृष्टारेव vate: स्यात्किं वेदेनेति मतेऽपयुपदे ्रानयेक्यमेवादृष्टादेव प्रटृत्तेरित्यार | कमेवादेऽपौ ति । प्रवत्तेयेदेवेति | विधिवाक्येन खगंकामप्रटृत्तिरि सखगेसाघममिंति बोधनाद्श्तावेश्नन्यायेन जमिताऽपि प्र््तिनै खर्गसाधममित्धर्थः । उपदे श्ान्यथानुपपत्या गत्यन्तरेणापि प्रवर्तन (x) इच्छादारेति उपदेशं विनेति Qa: | इष्छादारेति qua वद्यप्यफलं, तथापि wars सामान्यल्तणादिभिरप्युपपद्यते दतौष्छाननकां यागादेरि टसा घनत्व्ञानसुपदेशं विना नेत्याशयेन तदुक्तम्‌ | (२) प्रवन्तमौयेति इद्टसाघधनत्वादिप्रक्ञारकयागादिप्रमोत्पादमायमिवर्थः। gcc कुघमान्नणौ त्वेवम्‌। कृतरतदवसितं ! उपरेशान्यथानुपपनयेव | यस्यापि मते अदृष्टव शादेव भूतानां प्रसतिस्तस्यापि तुल्यमेतत्‌ | यद्यस्ति प्रट्तिनिमित्तमदष्टं, किमुपदेभेन! ततर्व प्रटल्िसिदेः। न बेत्‌, तथापि faquenay तदभावे तस्मिन्‌ सत्यप्यप्रहनेः | नित्यः खतन््रडपदेशा- A uaa sft चेत्‌। युयं पय्यैतुयाज्याः, ये तमवधानतेा* धारयन्ति विश्वारयन्ति चेति। न चाथापत्निरनुमानतेा भिद्यते, खेके तदसंकीर्णो- दाहरखाभावात्‌ । प्रकारान्तराभावाच्च । तथाहि । मग्रक्यमित्यवधार्यते tare) उपदेशेति। बेदादात्मश्रवण्टस्ापि मो चदेतुलवादेदरूप उपदे श्र श्रावश्यकः, Onfaged तावेश्रादु- प्रे ्रएव शघोयानिति भावः। यथस्तोति। न चादृषटमणुपदेा- ment यादिति वाश्यम्‌ । sues विनाऽपि पूर्वादृष्टवग्रारेव यागादौ watt, तद्दृष्टमपयपदे शमग्रेए ॒पूरपरटक्येवेत्याश्रयात्‌ | यूयमिति। म च वेदधारएविषारणएयो रइृष्टजमकलन्ुतेरदृ ्टाथेतचा तयोरूपपन्निः स्यादिति वाच्यम्‌ । प्रटृत्ययेमपि तदुभयकरण्ण- दिति भावः। प्रकारान्तरेति। श्रतुमानप्रकारापेच्चया फलवेजा- त्याभावाद्यापारभेदाभावाञ्च भिन्प्रकाराभावादिव्धयेः | # तमनवधानतोः--दति ate | (९) नन्वेवमपि वेदाम्ररूप उपदेशः कथयमिव्यत ary पतिएुदषमिति। = — - ~> ~—=— — ee Sara! स्तवकः | ace ्रनियम्यस्य नायुक्तिनानियन्तोपपादकः।: .- न मानयोव्विरोषाऽस्ति प्रसि aster समः ॥१९॥ जौ वंचे +रे नास्तौत्यतुपपद्यमानमसति: वहिः- Bara तमापादेयतौत्युदा हरन्ति. । तच -चिन्त्थते। किमनुपपन्नं जोवतेाषहाभावस्येति । न fase नियामकं विना! किश्चिदनुपपनं, , श्रतिप्रसङ्गत्‌। ननु? खवरूपमेव तत्‌ न AAR ETA BUA, तद्‌ कायत्वात्‌ तस्य.। खितिरेवास्य तेन विना न स्यादिः wefa । अनिचम्बस्याग्या्यस्य म ॒श्रय॒क्षिरयोगोऽरुपपत्ति।रवयापक- quien विना, श्रपि तु व्याप्यस्य व्यापकं विनाऽमुपपन्तिः। अनियन्ता wert भोपपादकोऽपि तु व्यापकस्तयेत्यलुपपन्तौ, STRATA तजु्नानात्कख्पनमनुमानमेवेत्ययेः। प्रमाणवो विरोधे, चाविरोधायार्थापन्तिरिति मतान्तर निरस्यति। न मानयोरिति एवमनङ्गौ कार धूमादम्धनुमानमयर्थापत्तिरेव खा दित्थाइ । प्रसिद्ध, © लोवौ चेचो,- दति ate | नौवशेचो,- एति are | + तमावेदयतोवयदाहरन्तिः--एति ate ate | | t महामियामकीं विभाः- दति aie | § मनु+-दति afe खा ° Tea | | श्यो गानुषपर्ति,- दति ate | 62 ९९ कृखमान्नबौ <: - त्स्व खमभाव इति चेत्‌ । erate तन्नियतखभाब- वासी aA श्यतिरेकमुखनिङूप्यायासथा व्यप- देश्यात्‌। कथं व्रा वदहिःसश्वमस्योपपादकं ! न छनिया- सकराभेबरक्रप्यनियम्यसुपपादय्ति, अतिप्रसङ्ारेव। MTA wary वहिःसत्ेत Ayre कोङोकत्य eiraaf 8) सेयं anfrtarqaqefagay तन्ना द्मपदिश्छते uit न वयम्मविनाभावमथापक्ता- बपजानौपररे, किन्तु तजन्नानं; न चासी सत्तामाचेख त्रदतुमानत्वमापादयतौटि चेत्‌ । न। अरनुपपत्तिप्रतिस- त्भातस्यावश्चाग्युपगन्तव्यत्वात्‌। WATT त्वतिप्रसङ्गात्‌। +" ------ वाऽपौति । एवं तररौति। जौवतो सडहामावस्थितिरेव वहिःखस्वेन धिना नैति facets: । सेयमिति। afte धूमं वुदिःअत्वेल शीडाषत्ं ately eet धमे खति वङ्धि्भव- देषेतिवन्धति सदाघत््वे tat afe: सत्वं भवत्येवेति अन्वय ग्थातनिरेवेव्ययैः। अर्थापक्नौ कल्यकस्पकयोर्व्यापत्तिः सत्यपि म शाता कल्पनाऽङ्गमिति नेवमतुमानमित्याइ। न वयमिति । एवं | wear विनाऽपि कल्पना खादिति तजुन्नानसावश्छक- मित्या । saree Yering विनाऽसुपपमेरज्चाना- . (६) मन्बेवमपि व्यभिद्धानं नायावमव any आात्तिच्चानं विनेति | द तीवः Mag: | ४९१ अधापच्याभासानवकाशाश्च | यद्‌। शग्यथवापपश्च- मन्धथाऽमुपपन्नमिति* aya, verse विपथैरथीं मै स्वन्यथेति | तथापि कथमव anfaawat इति चेष, यदाऽहमिह तदा Arar, यद्‌ऽन्धच तदे AY शति fearh | सन्ताऽवख्ितव्याद्यैव कश्यनेऽन्यथोपपञेऽप्यनुपपन्तिधिया ("पपादककण्यमा न स्यादित्याह | श्र्ापपत्याभासेति। विपयेय- tf) डपपादककसख्यमर्ूपोभम card: । न च देषादेव भमः प्रमाप्रतिबन्धख् स्यादिति वाच्यम्‌ । at BAe वस्छता afi- रेव । Af) क्र देषः award स्यादिल्याश्यात्‌। यदाऽरमिष्ेति। (रुयद्य्यन्वये जौ विग्टहासन्सं व्याप्यं व्यापकं च वहिःखल्वं, विपयेये तु afecad ane ayes च व्यापकमिति यघागप्रायम्याश्ां ^ चद्‌ ° यदा mada वाऽन्यथा वोपपन्नमनुषयपत्नमिति,-- इति ate | eet हान्यचेवान्यथाऽप्य पपन्रेमुपपन्रमिति,--ति mite | † enfwater,—xfe का | atfiezga,—xfa ate | (१) उपपादकेति डप पादक्षत्वाभिमत कख्पनेखथंः | | (द) ज्ञेति लया खरूपसद्ातेरेव कख्यगाऽकुलेनाभ्डपममादिति मावः | (द) यद्पौति अचर, ume विवचितमिति tte 1 वैपरौवेऽपि याप्य वा पकमावसम्भवादिति ध्येयम्‌ | (8) अदा नेति श्याप्यरव गमथेप्रवेशादिति मावः | PER कुचमान्नणौ सवरप्रतधश्चसिद्वमेतत्‌, का तथापि कथन्ता ! सर्वरेश- AMA तवानावेदुरवधारख इत्यपि नास्ति, तेषा- परिव संसगेस्यात्मनि प्रतिषेधात्‌ | अयाग्धानां प्रतिषेषे क्रा वार्तेति चेत्‌ । तदवयवानां तत्सं समेप्रतिषेधादेवा- garam, अन्येषां न काचित्‌। न छकारणौमूतेन परमाणुना नेदं संरुष्टमिति frag शक्षमिति*। न नान्य तदाऽहमिह, यद्‌ नेह तदाऽन्य्रेति ame; तथापि धन्तदेर्विंभिैव सम्बन्धः कायैः । तेन यदा Maa गहास्वं तदा वदिःखत्वमित्यन्वयव्या्भिः, यदा तु afferent तदा gaara शत्ममिति afataenfien ey वहिरभावएव aaa क्योऽधिकरणानामयोग्यलादित्याइ । wat) a तेषु ay दे श्ेव्वभावनिखयः, किन्निद्ियग्रहणयोग्यानान्नावदात्ममि संबर्गा- भवेायोग्यातुपणय्ध्या निखोयते cere) तेषामेवेति । खवेदेशाना- मित्ययेः। अयेोग्यानामिति। तज यचोम्ातुपलमेरसामग्या दित्यः | तद्वयवानामिति । योग्ामामयोग्धा येऽवयवाः, तेषामवयवि- संसगेनिषेधादेव संसगं निषेधो निखेयः। म दि यद्येनावयविना a Gee, तत्‌ तद वयवंष्टम्‌ । श्रवयवावय विविधुरातौशियद्रगय- संखगेख च न विधिगिषेधवार्ता, (')उभयन्न मानाभावादित्यथैः। भसु , * श्रकमवगन्तम्‌,-रवि We | एकां चातम्‌, दविक, ` च्ातुम्‌,+--इति क्रौ° | न (१) ॐमयच्रेति यद्यप्येवं संश्रय इति न व्थािनिखयः स्याव्‌, carte प्र्धच्छाभा वेऽप्यनुमानादपि aware दति भावः, ware: Gam | - 8&8 शधाविनाभावनिश्चयेनापि गमयन्नपश्षधम्माऽथापत्ति- रिति युक्तं, पश्धम्भताया अनिमित्तत्वप्रसङ्गात्‌, अवि- ओेषात्‌। व्यधिकरखेनाविनाभावनिश्चयायेगा्चं। यद्‌- यच यदेति प्रकारातरुपपक्तः* । लो विग्टहाभाववहिःसत्वयोरव्याप्नावपि* जौविदेवद्लाभांवो we वन्तेमामोन वहिःखत्वे fay देवदन्ताटन्निलादित्यनुमानाद्धेदोऽची- पत्तेः स्यादित्यत area चेति। ग्टहनमिष्टाभावप्रतियो गिलख्च शिङ्ग- च्वान्स्य च देवदन्तटनितया पच्चधम॑त्रादित्यथैः | अ्रन्यथा वददिः- सत्वग्टहमिष्टाभावयोव्येधिकरणत्वेन नियतसामानाधिकरण्दूपा व्या्निरपि म श्यात्‌ । Seaft सविता मेरालोकवत्वादिल्धंजापि भूमेरुपरि सन्निडहितसविटकलेनामुमानादित्याह। व्यधिकंरंणेनेति। गतु उटशनिष्ठाभावप्रतियो गित्मपि भ fer, पभ्रति्योभिलस्य देवदक्ध्मतया तदसज्िकषं प्र्यकेण शातुमशक्यलात्‌ । कथं वी meee adtafayaram:, विशेव्यस्य देवदन्स्यारुन्िंकषीत्‌ | व्यतिरेकव्यातिग्टहनिष्टाभावयो्ज्लानं सरकार्यासाद्च aaa fay परामश दति 8a warfeanetalarncaraary । श्रतौ- तानागतधूमादन्धरुमितिः कथं ? तच्रापि खिङ्गपरामरश्राभावादिति » यदेति प्रकारान्तरानुपप्तेः,- ति का० | (१) व्थाप्रावपौ्यपलच््यं, तञ्विखयेऽपौलपि बोध्यम्‌। = (a) उपरौति तथाच any सामानाधिक्रुखमेव चात्तिरिवयः । , eee | yaaa} प्रसाखथोविरषे अथापन्निरविरधापपादिका SU ल। तापि धमश्नागखरहृतादभ्नि विना धूमोऽहपपनन इति Prue । अकरोत्याऽतुितिखामग्छभावात्‌ । चन्न चारुपपन्निज्ञानं विना उतौयकिङ्गपरामशेः, तजेवारुमानात्‌ | तक्षाद्मतिरेकग्यातिदुपजोग्य व्धिकरणणएव को विदेवदन्तग्दहाभावो- वद्धिःघत्वं कत्पच्रतोति | Raa । देवदश्नास्रजिकवंऽपि तच्छ ग्टहनिष्टाभावप्रतिथोमिल- ज्ञानात्‌ । vate, गदे देवदकस््ाभाव इति wawe जाच- न्नानमभावन्ञानं, Wazaene प्रतियो गिलमपि विषयौकरोति | बरतिथोगिना अममभावस्य सम्बन्धामराभावात्‌ । ग्टदइनिष्ठाभाव- परतिबोभिते च प्रत्यष्ठोपश्चिते ` खतव्यातिवे्िश्चमपि प्रत्येष QUA | र च देवदस्तविगरे्यकं वदहिःस्वव्याप्यग्टहनिषटाभवपरति- Whirl तासौति we तद्धिग्रेधिकाऽरुतितिरिति बाश्यम्‌ । प्रषटटकि शिङ्गपरामगरेमाजस्छारुमितिद्ेतुलात्‌, पचविश्रेव्यकबख्छ चात- लात्‌ | असदाच्रविदब्ठ। अनतिप्रशकव्या्यादि eT ere ERTS एव तज सतदेवदकविगेग्धकखतो यशिङ्गपरामङ्गः । न च TE क्रारिणो मानाक्दताऽऽपन्तिः, निरव्यापारलादिष्याङ्कः। ara कचिदस्तोति कचित्लेन aware fray पञचाद्‌- गेडे भासौत्यनयोरशं हेऽस्ति गासौत्यजेव विरोधश्चानं करण्ठम्‌ । ह्ञचिदित्यश्च गेडातिरिक्विषयत्वकख्पममविरोधापादक फलम्‌ । न चानुमानम्‌ प्रभवतोति ततोऽ्थापक्ेरम॑द इति मतश्रुत्वाप्य निरा- VAT: शवक; | sey त्ववमसुमानमित्थपि नास्ति । विराषे हि रज्नुसरपीदि- वदेकस्य बाधरव स्यान्न TAA: प्रामाण्यम्‌ | प्रामाण्ये वा न विरोाधः। स्थूलमिद्मेकमितियत्‌ सहसमवात्‌ | चेचाऽयमयन्तु मैच इतिवहा विषथभेदात्‌। परते क्षा- प्थस्तौति सामान्धतेगेहस्यापि .प्रवेशादेकविषयतीा- Screntia चेत्‌ । werd कषचिदस्ति कचिन्नार्तौति वक विराधंः। चापि विराधर्वेति चेत्‌। श्कन्तं रि भज्येतै। न भज्येत, wie उभयारण्युपपदेनादिति चेत्‌। किमजुपपद्यमानं ! विराषरवान्यथाऽनुपपद्यभाना- करोति। प्रमाण्योरिति। प्रमाण्यो विंरोधोवास्तवो वा, वस्छतोऽवि- रोधेऽपि met वा? तच नाञ्च इत्याह । विरौधे रौति। MAS वोभयोवंख्छनो विरड्धदैरू्यापक्षिरिति भावः । खेणमिति। (एकया we श्यौखेकलयादकमानयोने विरोधः, तथाऽभापौल्य्ैः | अनध शङ्कते । अभापौति । उक्स्फोरणेन निराकरोति | एकमिति। अर्थापत्येति। विषयभेद कण्यनेमेति te: । किमिति । (रश्रनुपपन्- (१) गयु श्युलमि दमेकमिनयेकतवश्चागमिंति feted प्रतिथोगिनोऽभां वार्देव न विरोध remegry aaa | (९) 3g प्रमाबदयविसोधश्चागस्य करबत्वात्‌ कि्मुपधद्यमायमिन- सक्ुतमित्वत आह अनु पपंत्रतयेति | १९९ कुखमान्ननौ विभिन्लविषयतया व्यवस्थापयतौति चेत्‌। अथाभिन्र" विषयत्व किं न व्यवस्थापयेत्‌ ! व्थवस्थापनमविराधा- पादनम्‌, रकविषयतयैव चानयाविराधः, स कथं ALA शमयितव्यः, न हि यायदिषमुच्छितः स तेनैवेत्या्यते इति बेत्‌] एकविषयतया अनयोर्विराध इत्येतदेव aa). विभिलदेशस्वभावतयैव सवजोपसम्भादिति चेत्‌ । afaa व्याप्तिरेव । तथाच vega प्रभात- मिति। धूमोऽपि वा अनुपपद्यमानतयैव वहं गमयेत्‌। तचा श्रातश्चैवोपपादनादित्धयेः। अथेति । विरोधन्नानास्मानयो- रविरोध्कख्पगमेक विषयलेनेव fara fad ? रुतकल्वा नित्त्वयो रिव (एतेनापि विरोधग्याटकतेशपखम्भा दित्यः । (रप्रमाणयोर्विषयिकवि- Caw विषयभेदकण्पनया श्राम्यति । विराधमतिषन्धामख् मावा- भावुग्राइकमानथोरेक विषयतयेवोपलम्भात्‌ । तथा च व्याश्चिन्चान- मावश्छकंमित्थाइ । afar । चहृङ्ुब्धामिति । ग्यात्तिभिवा विरो- धेऽविरोधापादनाकारगोपनेन पलायमानस्च sara निपाता- frat: । एवमगङ्गोङकवेतः प्रसिद्धालमागमर्यापन्तिरेषेति तदि- (x) तेगापौति र्कविषयत्वेनापीलख्थेः | (२) प्रमाबयोरिति यच्र ay विरोधश्नानं तयोसखत्रैकविषयतयेव, वच बा प्ैषयिकविरोधश्चानग्राभ्तिसखथ्च विषवमेदकल्यनयेवेति efi वेब्गुमानादेव विषयमेदकख्यमाऽपीति माचापत्तिरिन्य्चंः। BAT: शावकाः | 8९७ न हि तेन विनाऽसावुपपद्यते। विरेाधाऽपि, धुमा sien भवितव्यम्‌, अनुपलबन्धेश्च नं भर्वितव्थमि- fal तथा चानुपलब्धेर व्वाम्भागव्यवस्थापनं, धूर्मस्यं च व्यवधानेनातुपलभ्यवहिविषयत्वसितिरंधीपत्तिर- ति कुताऽनुमानम्‌+*{ वहिमानयमित्यनुमानें व्यामः! ्रन्यथाऽनुमानाभावे विराधासिद्धेः। अर्व्वागांगां- नुपलब्थिविरोषेन परभागेऽस्य वहिरित्यथींपत्तिरे- बेति चेत्‌ । न। व्याप्तिग्राहकेन प्रमाणेन fat लोप इत्याह । धूमोऽपोति । तदेव खष्टबति। म CfA! धूभा- ` Sie भाग्यमित्यनेनानुपलसेर्विरोधस्तदा, यदि धमोव॑श्यमुमा- ` पकः स्ान्नान्यया | तथा च सिद्धमतुमानम्‌। देशभेदेन तंथौर- विरोधापादनमर्थापत्तिफलमेबेत्या । वद्किमानयमिति । भाता- सु मानेन सममतुपलसे विरोधः, किन्तुं वड्किधूमव्याततियाहकमाने- नेत्याह । व्याप्तोति। यदि च (९ सामान्यगराहकमानस्य (₹विगेषतो- ऽरुपलसिरबाधिका, तदा क्चिद सौत्थस्यापि गेहे मासौत्यनेम * क्ानुमागम्‌,- इति ate | aera ee a aaa tetas aaa casas acme ean ) (९) sravafe udat बङ्किमानिति सामान्यतो orenaarts | (९) fatter दति चअर्व्वाम्भागावच्छेदेनेत्ययः। 63 १८८ कु माञ्मलौ धस्याक्तत्वात्‌ । नच्युन्नराथापत्तिः। अन्यथा पा- ण्डरत्बस्यापालालत्वविगषेन पालालत्वस्थितिरप्यथा- पर्लिरेव am तदिशिष्टस्य तेनैव व्याततेनेवमिति चेत्‌ । यद्येवमर्वाग्भागानुपलभ्यमानवद्धित्वेन* वि- शिष्टस्य भूमस्य तेनैव व्याप्तेः कथमेवं भविष्यतौति Gar. करेवलव्यतिरेश्तुमानं पराभिमतमथापत्ति- रम्बयाभावादिति Al रवमेतावता विशेषेणा- ay Om विरोध cae) मापौति। (रअर्वाग्‌भागालुपलसिविरो- धेनेत्याचुकरूपेत्यथेः | Cafe च नेवं, तदा पाष्डरधुमस्यापालाल- वबह्धिविरोधात्पालाखलवद्िखिद्धिरप्य्थापन्िरेव स्यादित्या । अन्य- येति। तेनैव, परभागवद्िनेवेत्यधैः। नतु केवखब्यतिरेकिफि बाध्य- भाधनाभावयोर्ग्या्निरग्वयस्य पच्चधमेलमिति न याप्तस्य पचधर्मते- ` तऋधलुमानाभावेऽथापन्निः स्यादित्थाइ । केवलेति । व्यतिरेकव्याप्तावपि * afgatia,—xfa me | (१) न facta इति तथाच gawd करखमिति are: | (a) aq वङ्किमानयमिन्यादि Tans परथमं नार्यापच्यन्तरसुक्क, तथाच गाप्युत्तरेधसकृतमत वाह खन्वाम्मागेति। (३) यदि चेति यद्यपि प्रमाण्योरेव विरोधस्तथात्वे पराभिपरेतः परते च न तद्या, तथापि ant यापिसतचापि मानाम्तरकसख्यने विसेधा- न्तरस्यापि awe स्यादिन्याश्येन तदुष्कमिति Baz | SAA? WI | 8९९. सु मानेऽथापलिव्यवहारं न वारयामंः। तानुभान- व्यवहारः कुत इति चेत्‌। अविनाभूतसिङ्गसमुत्पन्न- त्वात्‌* | साध्यधर्मेण विना छभवनमम्बंयिंनश्व व्यतिरेकिणोऽप्यविशिष्ट, तन्नि्चयश्चान्बयव्यतिरेकाम्या- मन्यतरेण वेति। तस्मादथापत्तिरित्यनुमानैस्य पय्यौयो- sd, तदिेषवचनं वा पूव्वैवदादिवदिति युक्तम्‌। पच्धर्मस्याग्वथस्य गमकत्वम्‌। म चातिप्रसङ्गः, प्रतियोग्यमुयो गि- भावस्य नियामकत्वात्‌ । तथाचालुमितिसामग्यस्लेवे, परिभाषा ल्पयैनुयोख्येत्या । एवमिति । वस्ठ॒तागयतिरेकयोः सचाराद- mata व्याः, प्रतियेग्सुयोगिभावस्य भियाम॑कलादिति व्याप्तस्य पच्चध्मल्मख्लेवेति भावः । warty वेति । कवलान्चि- व्यतिरकिणारिव्यथेः | ; मतु ष्यातिःशासतार्रेवदन्तस शतवर्धजोविते wa, wi शतव्षेजोवौ wzeuafa नियमे प्रत्यक्ेण fafya, पञ्चादयेग्या- areca fafyar ग्टहाभावा जोवनमियमयराइकमानयेो्बंलाव- लानिरूपणाददडहिःसत्वकख्पमां विना नियमदयविषथ संशयं safer, जोवमसंशयमापाद्च, तदपनुन्तये जोवनापपादकं afd कष्पं- यति, ययोक्रसामग्यनन्तर वहिरस्तौति प्रतोतेः। त॑जान्वयैव्यति- रेकाभ्वां जौवमसंश्रयएव करणम्‌। जौ वित्वलिङ्गविेषणसन्देषेऽसु- मामाभावात्‌। यथोक्रखामसौ प्रभवसुंश्रयस्य च कल्यमाऽङ्गलानञ VBTY- » समुत्यत्वात्‌+-- दति काण Mle | ॥ "दक व्व ee, श क की गिं = yes कुसमान्नणौ पुरषसंग्रयस्य स्टतजनिव्यमाणएयेग्टेडाभावनिखयद्छय च agudn- याजनकस् नेका टि निववांहकवहिःसत्वक ण्पकत्वम्‌ | अथ जौोवमनियमाग्रारकमामयेोख्व्यवशवन्नाने francis , वद्धिःखल्लकख्पना, एकस्य aera च Aare बाधएवेति न amen तस्मात्‌, जोवमग्टहाभावयो निं्चयणएव वददिःखत्वं करयते, मृ तु जौवनसंश्रये इत्यतुमानारेव afecarfuty: तज्ञ , योग्यानुपलसिजनितोग्टहाभावनिखयः सुदूर इति जोवमनियमयाहकयोरेकं बाध्यं, विरद्धयोरमामलात्‌ । तदि मरणं afar जौवनयाइकं बाध्यताभ्ुत afeern कन्पयित्वा fares ? तज वद्डिःसत्वकण्पने ग्टदनियमयादकमाबवाधा, मरणकन्यने तु शतवषेजौवौ देवदत्तः, श्रतव्ष॑जौवौ we एवेति निबमद्यस् बाधः स्यात्‌ | (रतथाचार्थापन्तिकख्ितं ओ विलञुप- Taga afew भविथतौत्येतावन्तकौषहितख्य यथो- कामतो प्रभवरसंप्रयस्य व दहिःसत्तकण्पकलात्‌ । न च तसां द्रायां म्नानन्तरमस्ति, ततोऽ्थांपन्तिसहका रिलन्तर्कस्य । awe aa (९) तथा चार्थांपत्तिकल्वितमितव्वत रशवकारो भिन्नक्रमः। तथाच wet द्रायां मानाग्तरामाबृादर्था पत्तिकषल्यितं नौजितवमुपनौगयेव जिङविग्रेषनिखये ऽगुमागादद्दिःसश्वच्चागं त्वयाऽपि वाच्यम्‌ । रव- शावष्कतयाऽथा पत्येव वदिःसत्वनिखयोऽसत्‌, छतमन्तरा जो विल्- निखयेनेति तकशदीरमेवेदं अर्थम्‌ । तेन संशयस्य वहिः aw- कसत्पकत्वादिति गोपसंहास्वियेधः, + वा नौवितवस्यार्थापतिक्ण्य- तोपव्बनेऽपसि दान्त इति | Sata: स्तवकः | ४०१. - ग्टहस्धिते वा तादुशसंश्यादहिःसत्वकण्यमा, तज (रजोवभननियम- ग्राहकयोरन्यतराभासत्व, परोचन्नानस् जनकस्नानाप्रमावेनाप्रमाल- नियमात्‌ । | श्रवाः | देवदेत्तोजौवनमरणान्यतर प्रतियोगौ प्राणिलादिति सामान्यतेदृष्टमभावरूपमरणपेचया जवनं भावद्ूपं विषयौ- करोति शाघवादिति तत्रैव लाघवं सष्टकारि। तथाहि । यथोक्रसंश्र- यदश्रायां aaa तज्ियमनाधस्यावश्यकल्वादिति तक्तानन्तरमेवं वहिःसत्वभ्ानमित्यविवादम्‌ | तज क्घपप्रमाएभावे सामान्यतोदृष्ट- एव लाघवं खहकारि, म तु क्यनो यप्रमाणभावे यथो क्रसंग्रये, गौरवात्‌ | ` यच्चोक्तं, मर एकर्पमे शतवषावच्छिन्नजोवौ weuaaenfa बाध दूति । aa विशिष्टबाधोन विशेयबाधात्‌, मरणेऽपि stat age fase) किन्तु विगरेषण्बाधात्‌ । सं च mais aaa) विरेषणाभावायत्तो विश्िष्टाभावोऽस्तोति चेत्‌ । म । विशरग्यवति विशिष्टाभावस्य विग्रेषणाभावात्मकलादिति UAT | धृष्वेवदादिवदिति। चिविधमनुमानं पू्वैवच्छेषवत्‌ सामान्यतौ- दृष्टमिति भे पूर्ववद्‌ दिररुमानविगरेष om: | | श्ुपलयिस्ह॒ खरूपसतो पर मात्मनोयोग्यतलाभावान्न बाधि- का, ज्नाताऽ्यनुमानरूपतया न वाचिका, श्रनुमाभवाधकलत्वस्य (१) नौवननियमेति Ae गास्छेवेति नियमयाङकमकोक्षाम्‌ | तरव जवम हाभावय्राइकयो cag कचित्‌ पाठः | HOR gaaget wquafeng न बाधिकेति जिन्तितम्‌। ay परत्यष्ादेरतिरिच्यते | तदुच्यते | प्रतिपत्तेरपारोष्यादिद्दियस्यानुपक्षयात्‌। अन्नातकर शत्वाच्च भावाबेशाशज्च चेतसः ॥२०॥ निरस्ता दित्या | श्रनुपलसिस्लिति । etre घटाभावाज्ञा- भादहपशमिरवष्दं हेतुरिति चेव करणमाव्यकलात्‌) न च, प्रतियोग्यहुपखथिमाच न करणं, प्रतियो गिभ्नानस्ाभावधौरेत्‌- ar; ©) नापि प्रतियोगिस्वमरमा विरहः, श्रत्यन्ताभावयद्े तदप्र- सिद्धे रिति वाच्यम्‌। यादृ ््ास्तवेद्ियसहकारिवन्तादृश्याः करण- am न fafxaafa तत्करणं, (९ गौरवादिति प्रसङ्गागतं नि- waft । न चेति mize यथायथं प्रत्या दिगम्बला दित्यर्थः | तज प्रत्यच्चगम्यले मानमाह । प्रतिपत्तेरिति । sede सयेद्धियजन्यलनियमादित्यथेः। तच चाग्यव्यतिरेकितया dare yea: सहकारित्वं न निष्यते दति भावः । इख्ियस्ेत्यादि , दृद्दियव्यापारस्यानन्यया बिद्धलात्‌ श्रन्नातकरणएजन्यश्चानताचचेत्य्ः। भावावेशाच्ेति | श्रस्मदादि वाद्याच्भवस्य भावग्रतकरणसचिवम- मोजन्यलनियमादित्ययेः । (९) गापौति अधिकस्य इति शेषः । अतरवाङ अबन्तेति । वायौ कपाद्न्तामावय्रहे अधिकरणे ufaatfanarsfasard: | (a) गौरवादिति उमबक्ञारयकच्यने atcatfae | Bara: aw | ५०९ या fe साक्षात्कवारिणौ प्रतीतिः सेन्द्रियकरणिका, यथा ङूपादिःप्रतौतिः। तथेह भूतले घटो नास्तौत्यपि। साप्तात्कारित्वमस्या श्रसिद्धमिति चेत्‌। नं | रकजीा- इृद्धियकरणिकेति aqua मनसा सिद्धसाधनं; म Sfx. तच्चन्यल ars, ara प्रतौ तिकरणच्येवे न्ियतया तेनेव तद नवष्ड- दादाह्माश्रयात्‌ | (तयापि रूपाभावादिप्रतोतेवंडहिरिद्धियान्तरा- जन्यवहिर्विंषयकजन्यसाच्ात्कारिलाच्चाचषादिलं साध्यमिति भावः, (रश्रनुपलमेर पि ज्ञातानुपखब्यन्तरगम्यतेनानवस्छानात्‌ HET ATA (१) साक्तादिति तथा चेदन्ियत्वन सा्ताव्रतीतौ वी1र्सतावच्छदेके- मात्माञ्चयादिति तत्साधने बाध डति मावः। | (२) यद्यपि सप्मद्यजगकश्चानकारयमनेयोगाखयत्वारिना तज्रिव्वैवने नोक्षदोषः, तथापि समाधिसोकय्यादाङ तथापौति। अच राक्षन- प्रत्ते यभिचारवारखायाजन्यान्तम्‌ | रतश्च रूप्रामावबुडौ चास्तु घत्वसाधने । रसामावलुखौ रासमत्वसाधने चाच्तषपत्यशरव asa तदित्यवधेयम्‌। खप्रसिडिवारखाय प्रयमवरहिःपदम्‌। मनोमाचक्षरणके च्यभिचारादाङ वहिविषयकेतिं | रेरे थभिंचधा- रादा Bafa ष्यनुमिव्यादौ व्यभिधारादाह साक्ात्कवारिलवादिति। a चोपनीतविषये मामसप्र्चे थमि चारः, जन्धपदेन लौ किकत्वस्य faafaamng | seat वहि विषयकजन्ये्च खाधिककेन्‌धर्यया. इहि विंषयजन्धल्वं विवक्तितम्‌ । तस्य च विषयाजन्धत्वादिति | (३) गग्वत्त तदं स्मेव ज्रातेवानु पलनयः करबमि्त चाहं चनुपगमे- सपीति | | | ११४ कृषमान्नणौ तौयत्वे न्नातान्नातकरणत्वानुपपन्तेः । न हि तस्मिन्नेव काये तदेव करणमेकद्‌ च्रातमच्नातश्चेकदे पयु्यते । लिङ्गन्दिययोरपि व्यत्ययप्रसङ्गात्‌ | न्रानस्याकारखत्व- प्रसङ्गाच्च | न हि तदतिपत्यापि भवतस्तत्कारणत्वं, व्यापातात्‌। तस्मात्‌, न्रातानुपलसिजन्यस्यासाक्षात्का- fram तददिपरौतकारणकमिदं तदहिपरैतजात्मेय- मिति न्याय्यम्‌। नतु क्र नाम च्रातानुपलब्धिरसाक्ात्कारिसौम- भावप्रतौतिं जनयति? तद्यथा निपुखतरमतुरूतो- मया मन्दिरे चेषा न Stuer इति श्रुत्वा ओ्रो- ताऽतुमिनोति नुनं नासौदेव इति। रतेन प्राङ्ना- कर णमुपरयेत्या प्रयेनाइ । एकेति। श्रन्नातकरणएकाचचभवलं षा्ा- HTN | अतः खतेरज्नातकरणकत्वेऽपि 4 तदिति भावः। afe च नेवं, तदा लिङ्गमपि साकात्कारमिन्धियमष्यलुभितिं शनयेदित्थाई । शिद्गेति । श्रातकरणएकलवं ज्ानकरणकलवं लिङ्गादेर- जमकलवादिति व्धभिचारादभावश्नाने तत्करणं न॒ स्यादित्या । शाम्येति । तदिपरोतेति। श्रन्नातयोग्यालुपलयििकरणकं षाचात्‌- कारजातोयमित्थयेः । ननु प्रार्नास्तितायामिग्डिवं विनाऽण- भावधौरिति यभिषारादिद्धियमकरणमित्यत we! एतेनेति । यथा ` ग्रब्दावगतातुपशब्या लिङ्गेनाभावारुमानं, तथा प्राङ्नास्ति- तोय! wean: | ४०५ नास्िताऽपिं वाश्यत | नमु तैथाप्यवान्तरजातिमेदो- ऽस्तु अन्नातानुपलब्िजन्ये साघ्छात्कारस्तु कुत इति ` चेत्‌। कारणविरोधात्‌ काय्येविरोषेन भवितव्यमित्युक्त- ताखलेऽयभावधौ लिंङ्गजेत्यथः। ननु तचाख्मरणं भ fas, म fe यावद्‌ लुग्धतन्तावदेव ग्रहणयोग्यमपि सयैतएवेति नियम इ ति। मैचस्य तद्गेहसतेऽयननुभवात्दंस्कारालुत्पादात्तदगुदधोधादा तदखा- रणस्योपपन्तेः। न। कञचिदिषयविशेषएव हि तादृशो यो ‘Ife निष्टतयाऽलुग्रयतएव, तदनुभवेन च संसखकारोजन्यतएव, स च नं waft! नापि तदुद्धोधकान्तरापेच्ठा, विखलदएविषय विगेषमाहा- क्यात्‌ । यया जरो विश्वनाथायतने भगवन्तं रो विश्वमायमसुभवतः, तथा मेजमपि प्रेष्ठम्‌ । प्रयोगश्च । तङ्गेहं तदा मैजाभावरवर्त तरुद्धपरि- माण्पटादिश्भरणेऽपि तदन्षथाऽखथेमाश्वात्‌। यदेवं तैरेवं, थथा पटाभाववदरूतलमितिं। रणाभावश धयुक्विग्रेषएतथा भभीवेय- एवेति भावः । केचित्त यच सामोन्याभावेन लिङ्गेन विगेवाभावा- सुमान, तत्र ॒श्ञातानुपलसिरलुमानाङ्गमिति तत्परोऽयं॑यन्व- TTS! | मनु श्ञातामुपलमधेरसाशात्कारजनकलेऽयश्ञातामुपलसििजन्ये wae साकात्कारिलमिति न मियभोवेजात्यानेरेणाथधपनेरिन्याद | न्विति । सवेचााकात्का रिवषय ॒शीयभागेकरणजन्यलव्यासिननि टृत्तावसाचात्कारिलव्याटृत्तेरवान्तरजातिः साच्ात्कारिलभेबेत्यार । व वस (१) सामान्यामावेग उपलम्भसामान्वाभावेन Panga: 64 ४०६ gage नेव । अनन्धमोपधौरेन्दरियव्यापारानन्तर भावित्वाच | कारणेति । न ¶(५साात्कारिलमिख्ियजन्यलप्रयुक्तमेवेति वा- wi (रन्नातेङ्धियषजिकषलेण्ियग तिन्नानस्य साकात्कारिव- HAP! (्अरषाात्कारिलस्च च साचात्का रिभिशन्नागरूपलात्‌ | (५ अनुभवेन साद्धर्यापत्या जातिलाभावादिति भावः । (न चेखियनत्वं साखात्कारिव्प्रयोजकं, Onwasti तच्वादित्याइ । (९) हन्य जन्यत्वेति इच्छियसन्निक्षनन्धवेदयर्थः | तेन नोत्तरविरोधः। इग्वियबिशिटसनिकषं हेतुत्वे इख्ियदेतुत्वमपौति ब विरोध cari ` (९) जायमानकरबलत्वमाभिन्राइ चतेन्वियेति । चच्ठुगविमव्‌ मति- ून्धसंयोगिल्वादि बनुभितेरिति्थेः। . (2) भन्वेवमस्राच्चात्कवारित्वमपि तज ब स्यादिश्ियसत्रिकर्षान्यकरणस्य तन्न प्रयोनकल्वादित्वव ery असाच्लात्कारित्वस्येति। तथाच साछ्चात्कारित्वप्रयोगकस्यान्चातकर खअत्वस्याभावादेव aT तदुपपद्यते दति मावः । ` (9) मनु परोच्तत्वमखाच्ात्वारित्मिन्येक, aq जातिरूप, न तूक्लोपा- धिरूपमिव्व ary अनुमवत्वेनेति। wate परोशत्वादिवि मावः। रखतचोपलच्चणम्‌ | तव्णातित्वे$पि च्रायमागकरयप्रयोव्य- त्वाभ्युपगमे गत्यनुमितौ तदुप्प्तण्वे्पि बोध्यम्‌ | (y) ग तेति इद्धियत्वेनेन्द्रियजन्धत्वमित्यैः। वथा Beara असाच्ात्कारि त्वमिति ata: | (६) wufefaare प्रकतेऽपौति | वल्वादिद्ियजन्यत्वारि्चेः। ग्र्या यचाभरुते विसोधापन्ेः। wala: wae: | yoo अधिकगशग्रहणे तदू पक्लौशमिति चेत्‌ । न। अन्धस्यापि त्वगिद्ियोपनौते घटादौ रूपविशेषाभावप्रतौतिप्रस- जात्‌ | अस्ति fe तस्याभिकरणग्रहणम्‌, अस्ति चं प्रति- योगिस्मर णम्‌, अस्ति च श्यामे रक्तत्वस्य योग्धस्यांभावो- ऽनुपलसिश्च | अधिकर य्रादकेन्दरियाद्याभावंवादि- नोऽपि समानमेतदिति चेत्‌। न। प्रतियोगि ग्राइकेन्द्रि यग्राद्याऽभाव इत्यभ्युपगमात्‌ | ममापि प्रतियागिभ्राह- केन्द्रिय हौतेऽधिकरणेऽनुपलयिधः प्रमाणमित्यन्युपगम- इति चेत्‌। न। वायौ त्वगिन्दरियोपनौते रूपाभावप्रतौ- sata! ननु प्रतियो गिन्नानसेवा्यज्नानस्यायभावधौ हेतुले- मिति aaa fara सिद्धमिति विगेषणसिद्धौ Rafters | afuacefa । sfvacuntfifeeerndt न तथा तैदन्धथा- सिद्धम्‌ । श्रन्यथा सन्निकपीपचौएमिन्धिय घटयाहकमपि भे धादि- त्याह । श्रन्धस्छेति । ममापौति i प्रतियो गिगाहकेडियेणा्याग्रे योग्यासुपणब्थ्या भाभावो गद्यते | भ चान्धस्य रूपयाहेकेख्ियेण पटादिग्रहः। अतएव WEAR एथिवौपरमाणणौ न जंशलाद्यभाव- Shay war) वायाविति। (“वायोः प्रतियोगिय्याहकचचरथा- इात्वादित्ययेः। (१) मनु वायोसर्तौश्धियतया त्वगिञ्छियेापगोत इत्ययुक्घमतं याड वायोरिति। | : yer कुप मान्नणौ ¦ : नरु यधा. तव नौरूपो व्राय॒रिति वायुविगरेथिका धौरातु- मानिक्रौ, ; विश्रेव्ययोर्यतामाज्रित्मेद्धियाणं wee: | तथा वायौ ऋपाभ्ाव विगेथिकाऽपि भोर्जातातुपलल्सिशिङ्गजन्याऽनुमितिरेव। Orery या धौः ब्राचरात्कारिलेत् त्वदभिमता, तच्वासुक्का साम- गरोति arate) स चाभावज्ञामसख (\साखात्कारित्वेनेश्वियजन्यलं, आतिवकतख्च steers | a च्रटाभावनुद्धेरपि साात्कारित्रेमाभिमताया योग्यालु- पलसि शिङ्गजन्यलापन्तेः। (श्यदि च शिङ्गान्नानेऽपि तदनुभवाद- श्रातकंरणिका सा, तदा वायौ रूपाभाव इति धौरपि तथा । “किञ्च, agit चटव्युपखसिप्राकालेऽतुपलब्या चटस्रतिमतः कुतो नाभावपौः ? घटाभावाभावादिति चेत्‌। इन्तेवमभावनबुद्ध- रथंभन्यवात्‌ MTA TATA TAA | रपि खं। प्रतियोगि- सत्मविराभिनौ arsarefer, सेव योग्यान॒पशस्धिः। wait जखपर- . , j 1 (x) वाचेति cafe वायौ सूपामाव विभ्रिष्यिका धोः सा्षात्वारित्वेन तदमिसतेव aw च ater aad, तथापि स्राच्चात्कारित्वेन त्वद- भिकवेत्स्याश्चातानु पवन्यिजन्प्रलेगोमयसिदधेबधय दति वयम्‌| wu तु चिक्यम्‌ | (a) साश्चात्कारिग्वेनेति खमते | (९) यदि चैति तथाच ay लदुक्गानुपलन्िवेकल्यादनन्यगना दइद्िव- ग्राह्यणवाभाव इति ara: | (9) युक्यन्तरमाइ किद्ेति | Zara: स्तवकः ) ५०९ त्यनुदयप्रसङ्गात्‌ | तथापि awa afaaefafa चेत्‌ | ₹न्तेवमनन्यच+ चरिता्थैमिन्दियमवश्यंमपेक्षणीयं रूपाभावानुभवेनं। स्यादेतत्‌ । तथापि वल्वन्तरे्रहणव तस्योपयोग- इति चेत्‌ । न। तस्य नं प्रत्यकारणत्वात्‌ | कारणत्वे वा महान्धकारे करपरामर्शेन स्पशेवद्‌ द्रव्याभि माणौ गन्धाभावोा भप्रत्यचः, (पप्रच्च वायौ Kara: | रूपासु- पलसिन्नापकस्याभावात्‌। तलिङ्गलाभावंच खयमेवाचा्थौवच्छति । तचापौति | eget वायोरयदेऽपि चचुवांयसन्िषष्टमेवैति गाश्रयग्रहे तदुपक्तौएसमित्ययेः । भन्वाञ्रयेत्यन्यमाजपंणचणम्‌, असि च वायुसजिषृष्टखेद्धियस्य तदे शटलादिप्रकाश्कलमिल्यन्धया- सिद्धिरेषेत्याह । स्ादेतदिति। ` अन्धस्यापि रूपाभावप्रतीत्यापक्थां म॒ तावदिग्धियमभावन्नानेऽकारणमेव'?, किन्तु कारणश्थापकलेभ (*परन्पराकारण मन्तव्यम्‌। तथा सत्याह । तस्येति | तस्य वस्छनतं- * इन्तेवमन्यच,- इति are | (.) waweafe यद्यप्येवं शखरूपसदनुपलन्धियाद्यत्वमाजं लसिध्यति, तथापि yA प्र्यश्चत्वसुक्तमिति ध्येयम्‌ | (a) चक्षेति तथाच प्रतियोगियाहकेश्डियेकाधिकरयसत्निकषेखवा- मुपलल्िसदक्षारौ | स च तचास्येवेति भावः| (३) शकार वमेव यप्रथोजकमेवेत्यथेः | (8) परम्पराकारयं कारयक्षारणम्‌। ure कुसमान्नलौ न प्रतीयात्‌ । प्रतौयाच्च पुरोविस्फारिताघ्ः षष्ठलप्र- श्याश्यामत्वम्‌। आाजवावस्थानमप्यधिकरणस्योपयु- ज्यते इति चेत्‌ । afe नयनसन्निकर्षऽप्युपयोष्यते । तदेकसदहकारिप्रभासन्िकषापेक्षणात्‌ | अन्यथा, वा- ताय्रनविवरविसारिकरपराग्षटेप्यधिकरओे तदु पल- PHATRTS | | तथापि योग्यताऽऽपादनोपक्षीखश्बक्षुः। यदितर- सामग्रौसाकल्ये शनुपलभ्यमानस्याभावा farts त्च yaufuacaafane सति स्यादिति चेत्‌ । aq परिपूर्णानि कारणान्येव साकल्यं, तथाच किं TAS, तं प्रत्यभावातुभवं water: । न प्रतोयादिति । लगि- fam . वस्लल्नराग्रहादित्यधेः । मल प्रतोयतणएवाकाश्रमचापि, Aw THe प्रक्र्लादिव्यत wre) प्रतौयाच्चेति । श्राजेवावखि- ATT ्ानाभावादालोकसन्निकषीऽपि हेत्रेषटयः । स च wee: खकारो नान्यस्येति fag we करणमित्यमिपेव्याइ | नयनेति । अयाजेवावस्धानेऽपि नालोकखन्िकषपिचखा, are । वातायनेति | तदुपलम्भप्रसक्रादूपाभावोपलम्भप्रसङ्गा दित्यः | चचषा यत्किश्चिदुपल्भख्य तजापि सम्भवादिति भावः। नन्विति । aaa ` » अन्यथा, इति mise wet; it” क~~ ~~~ (१) awe वेति कारण चक्रस्य साकल्योपच्छयाभ्यपगमे दखडचक्रादेरपि त- यातवे घटाद्यडेतुत्वापत्तिरि येः | तथाच योग्यताचटकतयाऽवणश्चापे- च्योयस्यान्यन्रानुपच्छदस्मेश्ियस्याभावयाइकात्वं सिद्धमिति ara | हतोयः MTR | ५११ कुबोपक्षौणम्‌! अथान्योन्यमेलकं मियःप्रत्यासत्त्यादिं शब्दवाच्यं aqua: न तदं कचिच्षुः कारणं स्यादिति। नहि रूपादुपलन्धिमप्यसन्निरष्टमेतद्प- जनयति । अयाधिकर समवेत किञ्चिद्‌ पलमभोऽपिं तदिषयाभावय्रहेऽनुपलब्धेरपेश्णौयः, ततस्तभेदं चरि- aaa वाखादिषु तु रूपाद्यभावप्रतौतिरानुमार्निकी। तथाहि । श्रनुपलब्धा यनुमीयते अयं नौरूपा- वायुरिति+ । न। श्रसिहः। न Maar भव॑ तामभावापलम्भः, उपलम्भस्यातौद्दियत्वाभ्युपगमात्‌ । प्राकव्याभावेनानुमेय इतिचेत्‌ । न । वायौ रूपवत्ता- ` वा सहकायच्छेदापत्तिः। वस्तुतः प्रतियो गिसत्वविरोधित्रमलुपलसे- iad, त्र न चचुरुपच्य दूति भावः। न रौति । विषयपर््या- सत्ताविश्ियान्यथासिद्या कषचिदपि thee करणं न ख्यात्‌, श्रप्रत्या- सन्लस्याजनकलादित्ययेः | afewafa । ्रधिकरणनिष्टाभावयशे wan! वाय्वादिख्िति । चचुःसन्निषटे वायौ चषा तद्धर्मागरहे वायौ रूपाभावधौर्माध्यच्ा, किन्वनुमितिरिति गेयं तच area श्रसिद्धिमेवोपपादयति । न रौति i वायौ रूपाभावधौ† ate पलसिलिङ्गगजन्या, श्रलुपलबेर ज्ञानात्‌, श्राप्तवाक्यस्यापि तदहोधकश्या- * तथाऽन पलन्पा यनुमीयते यत्नौरूपोऽयं वायरिति,- दति को. तथाहि अमु पलना यनुमौयते वायर्नरूपदति,--दइति are + सूपामाव इति धौति इ” कि , त कुखमान्नणयै प्राकब्याभावस्याष्यसिद्धः | रूपाभावेन समानत्वात्‌ । व्यवहाराभावेनानुमेय इति All Al कायवाग्बा- पाराभावेऽप्युपेष्चान्नानाभावाभ्युपगमात्‌ । मुकखप्रो- पप्ने । न च व्यवदाराभावमाचेखानुमातुमपि भावात्‌ । त चोपलभेरतुपखथिरन्नातेव तद्ोधिका, उपल्भेरतौ- शयवे योग्यातुपलम्भेमो सुपलब्यभावस्य न्नातुमग्रक्यलात्‌, अनुप- efayarae चाभावाग्माइकत्बा दितव्ययः । उपलम्भकायन्नातताया- चभावेनोपलम्भाभावोऽलुमौोयते+र care: प्राकव्येति । वायौ , ङूपाभाववदूपप्राकब्बाभावश्चापि Ties, यदि ख ख योग्याहुपशयि- arate रूपाभावोऽपि तथाऽभ्यपेयस्तख्यो गेमलादित्याइ । वाथाविति) (रकूपन्चानाभावे fayracare । व्यवहारेति । (फ दृष्समानोव्यवहाराभावो fey, व्यवहारसामान्याभावो वा ? शरनेकान्तिकलवादित्थाइ । कायेति । (५ अरगयेऽपि चदि ,* मावेनोपणम्भस्याभावोऽनुमोयते,-- दति मकरन्द सम्मतः Ws: | (x) Suis STI चाततायां चरमकारबल्वात्षदमामेन तद- भावोऽबमौयते दथः | | (२) प्राकष्याभ्नावलिङ्कत्वभ्नमं वारयति रूपञ्चानामाव इति | (३) ग चेत्मिमयन्धेन गवाधेत्वाव्‌ कायेत्रादि व्यर्थमिति बिकख्पयति कृष्प्रमानेवि | (9) ततु Sawa ज्ञाप्यसिद्ेरनेकान्तिकलमसिडधमिवि विकषव्या योजयति खन््यपौति | wala: स्वकाः | ४ शक्यते, अभे कान्तिकत्वादसिद्धेशच | तदिषयल्तु व्यवहा- र स्तदिषयन्नानजन्यो वा, तदिषयन्नानजनकोवा, तदा- अयधम्मेजनकेा वा! तद्भावश्च तञ्त्तानतदा्रयपर्म्मा- भावान्तभूूतरवेत्यशकनिञखचयण्व | भत्माश्रयेतरेतरा- खकोयव्यवहारमाजाभावस्तदाऽनेकान्तिकं, VTS तु तदभावो ग्टशे- तूमशक्य इत्याह । म चेति । ननु अ्ररुपेखपटौयविषयकः ख्कौथङ््‌- पवन्तान्नामाभावस्तदिषयकसख्लको यरूपवद्यवहाराभावेनाठुमेय इत्यत- श्राह । afavafafa । तदभावेति । ("श्रा्ययोक्लानाभावाश्त- सतः, अन्धे तदाञ्रयधर्माभावाक्धंतणएवेत्ययेः | Tae यदि तदिषयकन्नानाभावेनेव तदिषयकज्चानाभावेऽनुमेयः* तदाऽऽ्मा- अयः। अरय तदिषयकन्चानाभावात्‌ तदिषयकब्यवहांराभावन्नामं, * स्तानाभावश्चानं,--हति are | (१) sraatfcfe यद्यपि वदहारामावो भ were ततौ- ऽन्यत्वात्‌, तथापि च्चानामावेनेव A SAY ATT MTT AT दिनाऽसम्भवोति व्यवदारामावोऽग्रकधनिखयः। रवश्च तदा ्यषम्ना- मावस्हिषयप्राकष्यामावः तस्यापि तदनुमापकतवे चक्रक्षादिना सोऽद्रष्वनिखय इतन ately । श्ानामावान्तभरं वोश्चागधटित- प्रतियोगिकतया चअनामावंवदतौन्िय इतद्रकनिखव card xa. प्याङ्ः | ` ' 68 ure gaara खंयच्क्रकप्रहन्तिनप्रसङ्गात्‌ | न चान्नातस्योपलम्भाद्य- भावस्य लिङ्गता, न च प्राकव्याभावः सन्नामाबेणोप- शंम्भाभाव्रमाबेदयति इति युक्तम्‌ । लिङ्गाभावस्य तदिषयकव्यवदाराभावेन च तददिषयकश्चानाभावन्नानं, तद्‌ाऽन्योन्या- जथः । wa तदिषयकश्ञानाभावात्‌ तदिषयकव्यवहाराभावश्चाने, (४ुतदिषयकन्चानाभावख तदिषयकप्राकग्धाभावात्‌, सख च तददिषय- कञ्चानाभावात्‌, तदि चक्रकमित्य्थैः । ननु श्रन्येषामन्नाताज्नामलि- vast waar: सत्तथैव qari गमयिद्यति। न चायो- प्रतियो गिकलेनायोग्योऽस्याभाव इति वाच्यम्‌ । (र श्रतुपलभेरेव तदिगरप्रप्रवत्वारिव्यत ्रां। नचेति। सष fe व्यार्चिबलेन वा . प्रतिपादच्रेत्‌, लिङ्गाभावल्माचेष्णं वा, कार्याभावमाज्तया वा? त्र न मध्यमान्तिमावित्याइ। लिङ्गाभावस्तेति । धृमाभाव- ; * maf, —efir atte । डि, एति ate | ` † afeitvrenfeea ary,—afa ate | > fageraraarta,—rfa we | {t) woratedfa aarafaaren | यदा, agate हति qairenrg- , भरन्ननीयम्‌ | | (२) अनुपरणम्ेरेवेति प्राकद्यामवस्लयोग्यमपि गमयिष्यतौवचैः | wala: स्तवकः | ११४ तथत्वेऽतिप्रसङ्गात्‌* | अविनाभावबलेन तु नियमे तत्प्रतिसन्धानापरेः। न दयविनाभावः ante wag नियमयति, धूमादावंपि तथाभावप्रसङ्गा- दिति। न्नानप्रत्यक्षत्वेन afeu भविष्यतौति चेत्‌+ न । शब्द्र्वं सादिनोक्तोत्तरत्वात्‌ । रपि ख प्रतियो- गि्राहकेन्द्रियिणाधिकरणधम्बप्रतौतिरनुपलब्धेर ङ्गमि- ति, तद्रहितायास्तस्याः कायव्यमिषाराद्यवस्याध्येत, व्याप्तिबलादया ? न तावदृक्तरूपाऽतुपलस्ि्तां विना श्रभावप्रत्ययमजनयन्तौ दश्यते | नापि व्याप्तेः । तथा स्यापि सत्तया गमकल्ापातादित्ययेः। श्राद्यमाश्द्ु निराकरोति} श्रविनाभावेति । म श्युपलम्माभावो भवतामभावोपलम्भ care WEA) श्नानेति । प्रत्यक श्ानाभावं ज्ञावा तस्मालिङ्गादायौ रूपाभावातुमानं स्यादित्यर्थः | wad प्रतियो गिमन्तयाऽनुपलम्भा- RT रूपाभावः प्रत्यचलान्नानुमेयः, शष्टाभावप्रत्यक्लत्वव्धवस्ापनया WMATA: तद्धमेयदस्य चाभावप्रत्यकताऽङ्गतलनिरासादिति uftecfa । शब्देति । व्यािबलादेति । कायैकारणभावस्य ग्यातनि- विग्रेषलेन गोटषन्यायात्‌ at विना या वात्तिसद्वलादित्थयेः। at > इति rad, लिङ्कामावसैव तचाववेनातिप्रसङ्कात्‌+ः- दति क्षा° |; + wagate तुदति are | ~~, OE SEE ESSE EOE ee eee ३६९ कुखमान्नणौ सति बायौ रूपाभावप्रत्ययस्ता माधिपेत्‌, TAAL ATA | WHTAT वा, न तत्कारणको भवेत्‌, न वा Wag’ | तते न. भवत्येव, लिङ्गा्दुत्पत्तिरिति चेत्‌। नतु शिङ्गमपि सेव न तच्वान्तरम्‌। यथा योनिसंबन्धो- ऽखिङ्गदणयामिन्द्रियसन्निकषमपे aa शिङ्गदशायान्तु तदनपेश्चरव ब्राह्मण्यन्नाने, तथेततस्यादिति चेत्‌ । न । करायैजातिभमेदात्तदुपपन्तेः। प्रकते च तदनभ्युपगमात्‌ | विनेति। अरधिकरणटभ्िधमेप्रतोतिं fates: | wharengraen- feat: | अनाख्पे वेति । uftacesfauanatened वा नाभावध्यौस्तद्धेतुका AYIA वा, awa वा हतुं विना व्यापकं विनावा म wafer: | ततः, अधिकरणधरमप्रतौतित इत्यधेः | (४ देव warwfatiert: | ययेति । यथा विदददधमातापिदटयो- fas लिङ्गालिङ्गद शायामिगण्ियसम्बन्धनिरपेकसापेवा, (रतयाऽसु- qefact श्ादित्यथेः । कार्थति । gerare तन्धापेशस्यापरो- = मवाभवेव्‌+- इति नास्ति कौर का Tema | † सापेश्चनिरपेर्ख,-- दवि are | (x) Safa ae दूषितमिति भावः। (र) तथेति असुपजन्यिरप्यधिकरकधम्मेशाननिरपेच्चसापेच्वा स्यादि- mu: | | gata: श्वकः | ure पारोश्यापारोष्ये favrarrnsaadt भविष्यतीति चेत्‌। न। अ्रतुपलम्भात्‌ | सम्भाव्यते तावदिति चेत्‌ । सम्भाव्यतां, न त्वेतावताऽपि anise करणनियम- निश्चयः | | अरन्नातकर शत्वाच्च | यदन्नायमानकरणजं ज्ञानं तत्साक्षादिन्द्रियजं, यथा Suna, तथा चेह भूतले घटो नास्तैति न्नानमिति। यथावा सरणमन्नाय- शन्ञानजमकतवं तज्िरपेचस्य च परोचन्षानजनकत्म्‌, श्र तु शिङ्गा- मुपलसिजन्याभावन्नाने जातिभेदाभावाजिङ्गनानुमितौ वधभिर्चा- रात्छा कारणं न स्यात्‌ | तददपरोखजात्यङ्गीकारे चे area जन्यवमावश्यकमित्यथेः । म च॑ लाति विनाऽपि व्याघ्यादिश्ञान- विनाशतानुपलस्थिजन्याभावश्चाने* सा कारणमिति वाच्यम्‌ | असुपलस्थिजन्यन्नामलेनेव तशिङ्गकातुमितिवदडिवादपदेऽपि तद- कारणल्ानुमानात्‌ । इद्ियान्ययासिद्धेमिंरासादिति भावः 1 सम्भाव्यतामिति। का्यजातिसम्भावमया तव्नातौयनियतस्य कारण- त्वसम्भावनायामपि warfare: | धदज्नायमानेति। नविदमनुभित्यादावनेकान्तिकं renga मानमनःकरणएकलात्‌ । न च श्ञायमामकरण्जन्यवं सिङ्ग, शिङ्गा- देरजनकतया तशन्नामस्यान्षायमामस्यैव ATLA । नापि wre + शयातिद्चानविनाक्लतयोग्यानुपलस्िजन्धाभावच्चाने,-- दति क्षा°। । + ५ 1 कुषमान्नणौ सति वायौ रूपाभावप्रत्ययस्तामाधिपेत्‌, रवम्भूतत्वात्‌। WATAT वा, न तत्कारणको भवेत्‌, न वा भवेत्‌* | तता न भवत्येव, शिङ्गा्तदुत्पत्तिरिति चेत्‌। aq शिङ्गमपि सेव न vera यथा योनिसंबन्धो- ऽखिङ्गद णयामिन्द्रियसन्िकषंमपे शते लिङ्गद शायान्तु तदनपेश्चरव ब्राह्मण्यन्नाने, तथेतत्स्यादिति चेत्‌ । न । कायैजातिमेदात्तदपपन्तेः। प्रकते च तदनभ्युपगमात्‌ | विनेति। अधिकरण्टन्तिधमेपरतोतिं fated: | एवंग्रतवाद्ाणला- feat: | wared वेति | अधिकरण्टन्तिधरममरतौत्यनाेपे वा गाभावध्रौशद्धेतुका ATA वा, तथाले वा Vt विना व्यापकं विना वा म भवेदित्य्ैः। ततः, अधिकरण्णधरम॑प्रतीतित इत्यथैः | ORq अनुपखसिरेवेत्थेः। येति । यथा विष्यडमातापिदयो- frat शिङ्गालिङ्गद श्ाथामिश्ियसम्बन्धनिरपेशसापेखा, (रतथाऽतु- प्रलयििरपि स्यादित्धयथेः । कार्थेति । gerne तन्छापेशद्यापरो- जग वा भवेत्‌, इवि wife कोर का एसकयोः। † सापेद्छनिदपे्तं,-- दति are | (x) Safa वच्च दूषितमिति ara | (र) तथेति खनुपषनििरप्यधिकरणध्मे्ागनिरपेद्चसापेश्चा सादि. mu | | eater रवकः | ure पारोष्यापारोष्ये विहायाग्यथाऽप्यसौ भविष्यतीति VL न । अनुपलम्भात्‌ | सम्भाव्यते तावदिति चेत्‌ | सम्भाव्यतां, न त्वेतावताऽपि तमाश्रित्य करणनियम- निश्चयः | अन्नातकर शत्वा्च | यदन्नायमानकरणजं जानं तत्साक्षादिन्द्रियजं, यथा Sana, तथा चेह भूते घटो नास्तौति श्चानमिति। यथा वा सअरलमन्नाय- aqme तज्िरपेशस्य खं athena, श्र तु जिङ्गा- मुपलसिजन्याभावन्ञाने जातिमेदाभावाशिङ्गनागुमितौ efit राता कारणं न स्यात्‌ । तददपरोखजा्यङ्गौकारे चं तेनिथ जन्यवमावश्छकमित्यथेः । भ चं जातिं विनाऽपि गाघ्यादिशान- विनारतागुपलस्िजन्याभावन्नाने सा कारकमिति बाच्यम्‌ | श्रसुपलस्थिजन्यन्ञानलेनेव तशिङ्गकानुमिकिवदडिवादपदेऽपि तद- कारणलागुमानात्‌ । इष्ियान्ययाद्द्धिजिगकादिति भाषः | सम्भाव्यतामिति। का्यैलातिसम्भावनवा तच्कातौवनियतस कारण- तलसम्भावनाथामपि तचानिखयादित्यर्धः | यद ज्ञायमानेति। नवन्विदमनुमिव्वादाक्नेकानतिकं reingr- मानमनःकरणकलात्‌ । भ च न्नायमानकरकनन्यतवं fey, शिङ्गा- wn देरननकतया APNMTAMA MATS करणत्वात्‌ । नापि शाना- a a ee iar Se f{ re | कक _ "ऋषिको ats कुषभान्नवो मान्नकरणजं ATAPHATH | कुतस्तडि न साघ्ात्का- यनुमवसख्पं संस्कारातिरिक्तसलिकर्षाभावादिति माधारषकारणकत्वाभावो लिङ्गम्‌, want प्रतियोग्यारिन्चा- भलन्यतया तद सिद्धः । सविकल्पकमाभस्येव favors | मैवम्‌ । प जिङ्गादिश्चानाजन्यानुभवत्वश्य शिङ्गलात्‌ । (एसाक्रादिति, मगा ष्यवद्धितब्ापारेण सिद्धसाधननिरासायेम्‌, छपनोतभाननि- राषाथं वा। कुत इति । (रुषाचादि दियषज्िकरषजन्यस्य प्रतयच्वलव- ाप्तवादित्ययेः। संस्कारेति । dearer: सज्िकषंः sare प्रयोजकः । समरणे तु BUA सज्निकषेः। प्रत्यभिन्चाने तु तन्ना इरत्युपनौता भाषते । न तु संस्कार स्तन्धन्निकषः, aaa (x) लिङ्कादोति अजागुभवपदं थथं सरणस्यापि द न्ततेन साध्यवत््वा- भ्युपगमाव्‌ । अतरव परिमखे warefe पाठ इति वदन्ति | बरतो यथाुतसाध्ये मनसेव॒सि्धसाधगपरसङ्न्भगोभिन्ेन्िय- लत्वमिज्रियत्वेनेन्ड्रियजत्वं वा वदथंः। aur aca यभिचारादमु- अवपदमिति | दितो दृान्तेऽजुग्रयप्रकाश्न wad warded इति प्रतिमावि | (२) wazary साच्चादिति । यद्यप्यात्लमनौयोगलच्चवद्यापारस् म व्यव्नानमन्धथा चच्तुरादावपि तथात्वेन बाधापत्तेः, तथापि Fra. रव ATUL | (a) अश्राृतमभिप्रेमाद साश्चादिवि। Sala: स्तवकः | wre वश्यामः। तथापि भावविषये इयं* व्यवस्था, अभाव- भ्ानन्वन्नातकर शत्वेपि न साक्षादिन्द्रियजं भविष्य- तौति चेत्‌ । न। उत्सगेस्य बाधकाभावेन SET चानुष- Ue! | नन्यथा सव्वैव्याप्तौनां मावमाचविषयत्वप्रसज्ो- ऽविशेषात्‌। तथापि face किं बाधकमिति aq. नज्विदमेव तावत्‌ | अन्यदष्युच्यमानमाकगेय | तद्‌- खतिलापत्तेरित्ययेः । तथापौति। fas बाधकाभावादित्थ्चैः | Qa चं भावविषयत्वमुपाधिः, अ्रभावश्नानेऽपि प्रतियोश्यादिभाव- विषयतया साधनव्यापकत्वात्‌ । नाप्यभावाविषयतवं, (रुश्रभाव- स्मरणे साध्याव्यापकलवात्‌ | sea । सामान्यतएव anfR- भीवविषथत्वस्ध गु रुत्वादित्यथैः | तथाणुल्सस्य॒बाध्यलश्कानिं- arca किमित्धार। तथापौति। गनिर्वौजताद्शशंका्थां eds सामान्यन्याघ्युचछेद इत्याह । मन्दमिति । उत्सर्गस्य बाधकं विने- * भावविष्येयंः- दति क्री ate | (९) विपक्तदति तथाचाप्रयोजकतवपरोऽयं xy Kat | (२) मावविषयत्वोपाधिपर्त नेया ग चेति । ग तवियः, इलयच॑- दति शेषः, मावामावंषिषयतयेति यदि पाठः कषचित्तदाऽमावपद सम्पातायातम्‌ | (१) श्भावस्नरणदरति रतश्च यथाण्छुते। TEA उपगोतामावप्रधके तथात्वम्‌ | ` Se le = ES Se eS een ee ५२० कुसमान्नकौ यथा, अकारणककाय्यप्रसङ्गः, रूपाययुपलबग्धौनामपि वाऽनिन्दरियकरणत्वप्रसक्गः। न छनुमित्यादिभिरूप- लभ्यमानकरणिकाभिखुरादिग्यवस्थापनम्‌, शपि त्वजुपलभ्यमानकरणिकाभौरूपायुपसलस्धिभिरव | यद्च- पि साश्षात्कारिताऽपि तेव पय्येवस्यति, तथापि प्रधम- तोऽनुपलभ्यमानकरणत्वमेव प्रयोजकं चष्ुरादिकल्य- ALA Wea करणान्तरे साक्षात्कारिखौघपि तासु चक्षुराद्यनुपलम्यमानं कथिद कल्प यिष्यत्‌ | अत- रव साक्षात्कारित्वेऽपि स्मृतेमंनर्व करणमुपागमन्‌ व्यादेषेत्ययेः । अकारण्करेति । अन्नातकरणकलावच्डिनन्नान भरतोद्धियस्छ करणलादि श्यं विना तन्न स्ादित्ययेः। न Cie न्नातकरणकन्नानेन करणतया नेद्धियं कंस्प्यते, किंवन्नातकर- waa: । त्तु माश्नायमानकरणकश्चानल्वेनम चचुरादि- कश्पनम्‌, अपि तु साखात्कारिज्नानल्यनेत्यत आह, । पद्यपोति। aaa इद्धियकरणकलत्वएषेत्यथेः । यदि च साचात्कारिज्ञानां मेवे- fxaufagt माने ख्यात्‌, तदा खतेस्तदभावाकानःकरणत्वं नासुमौ- Gare) अतएवेति । भ चेवं we: साात्कारिलापन्तिः, # साच्लात्वारव्येनेलत आइ, इति ste | + च्रानत्व+--इति इ ° | SANA MIR! | ५ ६ ६९ घोराः । संस्कारस्त्वर्थ विशेषप्रस्या सत्तावुपयुज्यते । इन्द्रियाणां प्राच्यकारित्वव्यवस्यापनात्‌ | मावावेष्णञ्च चेतसः। aay हि वाश्माथानुभवे जनयितव्ये मावभूतप्रमाणाविष्टमेव चेत उपयुज्यते नाताऽन्ययेति aria: | तथेव शक्तरवधारणात्‌ । नं सस्कारातिरिक्रसन्िकर्षाभावादि्युक्रलात्‌ | AT सतौ संसकारएवं कतो म करणएमित्यतं are संस्कारस्तिति । इद्ियाणमप्राप्राभीं भ्ानाजनकलात्‌, शंखकारस्य च मिर्व्यापारलेमा करणता दिल्यचैः | भावावेशादिति। भावरूपासाधारणएकारणसादित्यमियमादि- Wa | तथाचामावप्रमार्यां ममो भावग्डतासाधारणकारएसदषतमेव कारणमिति भावः | watery, (रसिङ्गाथभैन्या अभावप्रमां भावभता- साधारणकारणएषदलतमनोजन्या Heyy शिङ्गि जन्याभावप्रमावदिति। Kava, भावप्रमार्यां तयलेऽपयभवपरमीथी = (x) STAT wupacare fama | zawya faardit सिडसाघनवास्णखाय। चघटादिप्रमाईरे तदास्णायामवेति | wag बाधवारणायादड प्रमेति। अनुपलब्ध eufacare भावेति | छ रीरादिमाऽर्यान्तरादाङ खताधारणेति | प्रकियोभिच्वागादिग- ऽर्थान्तरादाङ करेति । अनुमवकर फेत्यचंः। अन्यधा प्ते रेतौ च प्रमात्वपर्यन्तस्य वैयर्णापत्तेः। यदिच कास्फेति पाठः, तदा- $पि तजैव meer | ईखरप्रमायां चभिचारादाहइ असमदादौति | स॒खाद्यमावप्रमायां शभिचारादाड समावैति। बद्यामाकैवथैः | vane सूतौ वमिचारवारणाव अनुमवपर, waste संधयः सज्वात्‌ | 66 BRR कुषमान्ननौ ` छानुपलस्िमाबसकायं तदभावेऽप्यनुभवमाधातुमुत्स- इते | शब्द लिङ्गादेरपेक्षाद शेनात्‌। न ख यच Bete यस्य जनकत्वसुपलब्धं, तदेव तस्येव तदनपेक्षं जनक- मिति ग्यायसश्म्‌ | आ्ाद्रेन्धनसंबन्धमन्तरोणापि दह- माद्धूम सम्भावनापक्तेः। तथाच गतं काय्येकारण- भावपरिग्रव्यसनेन | अपिच | प्रतियोगिनि सामार्थ्याद्यापायब्यवधानतः | अघ्ाश्रयत्वाहोषाखामिद्दियाणि विकल्पनात्‌ weet श्ओोगग्ारुपल्लसििमाजापेख मनः करणं स्याद्धिपख बाधकाभावादित्धपि निर्भित्यादइ। न ₹ौति। न च, भावत्वमतन्ल' गौरवात्‌, अन्यथा fayrafa तज मानं न खा दिश्ियसदतस्धेव मनसो वाद्मातु- कावकलादिति वाश्म्‌ । वायौ रूपाभावनुद्धरदुपञचयििकरणलाभा- रमवस्यापनेन गौरवस्धापि न्याय्यलादिति भावः, | रतियोगिनौति । इ्िवाण्टौति धर्मिनिहश्रः। करणमिति are, प्रकरणात्‌ | प्रतियो गिकं मानन्नदभावग्राहकमपि, यथा ‘Fayre द्िथभावग्राहकमभावधौकरणमित्य्ेः । नलु प्रतियोगि- पराइकलमतन््म्‌, अमन्यथा बिद्धलस्योपाधिलात्‌ ; इङ्धियं लाञअजय- प्रहे अन्यया सिद्धमित्यत we! श्यापारेति। wire दुट- WIAA सखरूपतो दुषटलवाभावात्पिन्लादिना दु्ट- fufxd तत्करणमित्याहइ । weft किश्चाभिकरणाभावधोर्विं- Sata: Maw | ५४२ यदि प्रमाणं यद्धावावगाडि, तत्‌ तद्भावावगादहि। यथा लिङ्ग शब्दा atl घटाद्यवगाहि शेन्दरियमिति । अन्यथा fe शब्दादिक्षमपि नाभावमावेदयेत्‌, भाव- रव सामथ्यावधारणात्‌ । न चेवभेव न्याय्यं, देवदत्तो- गेहे नास्तीति शब्दात्‌, मया तच जिन्नासमाने- नापि न दष्टो मेज दत्यवगतानुपलग्ध्याऽनुमामादष्यं- वगते: | ग्राइयतु वाऽऽ्यमिन्दियं, तथापि न a- शिष्टो न्दियजन्या, श्रभावबुद्धिलात्‌ । नानुपलयिनजेन्या, भावबु- दिलात्‌ । गोभयजन्या, जातिसंकरग्रसङ्गा दिल्य॒भयग्रा्कमिश्ियं मन्नव्यमित्याह । विकण्पमादिति। चद्धौति। मनु न व्यक्रिगमौऽयं नियमः । भावंयाहकशिङ्गा- दिव्यक्रैरेवाभावाग्रारकलात्‌ । मापि aerate तया, उपमाने व्यभिचारात्‌ । सरमि चन्दममितिवदुपनोताभावभानेनं॑सिद्ध- खाधनच्च*। मैवम्‌ । (रचचुठादिकमभावयारकंटन्ति भावयाशक- हन्तिजातिलात्‌ mee) उपमानलश्च न जातिः | थोग धर्मांजन्यजन्यसखविषयकसविकण्यकाजन्यसामान्यशखणप्रत्यासत्यजन्यजं- व्याभावप्रमित्यसाधारण्यकारणएतावच्छेदकं चाज साध्यं विवङितमिति * माने सिङसाधनाक,ः-- इति का० | (९) चथदादिकमिन्नुमानमन्धच स्ये प््प्रकाे विपञितम्‌ | BRR कुषमान्ननो | छनुपलस्धिमाच्सहायं तद्भावेऽप्यतुभवमाधातुमुत्स- इते | शब्द लिङ्गादेरपेक्षाद शेनात्‌। न ख यच Bete यस्व जनकत्वभुपलब्धं, तदेव तस्येव तदनपेक्षं जनक- मिति न्यायसदम्‌ | शआा्रन्धनसंबन्धमन्तरे णापि दहइ- माद्धुम सम्भावनापक्तेः। तथाच गतं काय्यकारण- भावपरिम्रहष्यसनेन | अपिच | प्रतियोगिनि सामार्ण्याह्यापाराव्यवधानतः | अष्ाख्रयत्वाहोषाखाभिद्द्रियाणि विकल्यनात्‌ week शरोग्रारुपञसिमाजापेच्च मनः करणं स्यादिपखे बाधकाभावादित्यपि गिरण्तमित्याद। न Cit न च, भावलमतन्त्रः गौरवात्‌, अन्या ननि्काग्रपि ay सानं न स्यादिन्छियसद्टतस्धेव मनसो वाश्ातु- कावकलादिति aaa । वायौ रूपाभावबद्धरतुपल्थिकरणलाभा- रवस्य पनेन गौरवस्वापि न्याग्यत्वादिति भावः। | परतियोगिनौोति । इशिवाणौति धर्मिनिह्ः। करणमिति are, प्रकरणात्‌ । प्रतियोगिद्याहक मानन्तदभावग्राइकमपि, यथा ` शिङ्गाचतौ शिथभावग्माहकमभावधौकरण्मित्ययैः। ननु प्रतियोगि- प्राइकतमतन्लम्‌, अनन्यथाथिद्कलस्योपाधिवात्‌; thd वाखअ्जय- शरे अन्यया मिद्धमित्यत ATT WIT) श्रभावभरमस दुष्ट- क्ररग्रजत्प्रवादनुपन्रभेख WRI दुष्टत्वाभावात्पि्तादिना दुष्ट- fated तत्करणमित्याइ । wef) किश्चाभिकरणशाभावयोरविं- SMa: MIM | URR यदि nara agraramfe, तत्‌ तदभावावगाडहि। यथा लिङ्गं शब्दो atl घषटाद्यवगाहि शेन्द्रियमिति। अन्यथा fe शब्दादि कमपि नाभावमावेदयेत्‌, भाव- रव सामथ्यावधारणात्‌ । न चेवमेव न्यायं, देवदत्तो- गेहे नास्तोति शब्दात्‌, मया aw जिन्नासमाने- नापि न दष्टो मेज दत्यवगतानुपलग्ध्याऽनुमाभादष्य- ama: | ग्राहयतु वाऽ खयमिन्दियं, तथापि a a- शिष्टो न्दियजन्या, शअरभावबुद्धिलात्‌ । नारुपलयिनजेन्या, भावेबु- डधिलात्‌ । गोभयजन्या, जातिखकरप्रसङ्गा दित्युभयग्रारकंमि्िथं मन्नव्यमित्याह । fanwarfefa | चद्धौति। ननु न व्यक्तिगमौऽयं नियमः । भावंयाहकशिङ्गा- दिव्यक्रेरेवाभावाग्राहकलात्‌ | नापि तष्नातौयं तथा, saat व्यभिचारात्‌ । सरमि चन्दममितिवदुपनोताभावभानेनं॑सिद्ध- घाधनश्च+ | मेवम्‌ | (रचचुष्ठादि कमभावयाहकंटन्ति भावग्राहक- हन्तिजातिलात्‌ शब्दवर्वत्‌ । उपमामतञ्च न जातिः। योगजं ध्मांजन्यजन्यस्रविषयकसविकण्यकाजन्यसामान्यशखणप्रत्यासश्यजन्यज- न्याभावपरमित्धसाधारण्कारण्तावच्छेदकं साज सायं विवकितिमिति * मने सिडसाधनाः- इति का | (९) चथङ्टारिकमियमानमन्धच समे geet विपर्ितम्‌ | ४९१ Raat नेदं . व्यवधौयते, व्यापारत्वात्‌। अन्यथा सव्वंसवि- कसरूपकानां NAA दन्तो जलाश्चलिः स्यात्‌ | wad सति धूमोपलम्भोऽप्यस्म व्यापारः स्यात्‌, तथा गतमनुमानेनापौति चेत्‌ । न । यया क्रियया विना यस्य यत्कारणत्वं न faavyfia, तं प्रति were श्यापारत्वात्‌ । न ख भुमायुपलब्धिमन्तरेख बश्ुषो- बह्िश्नानकारणत्वं न facayfa, संयोगवदिति । uit च भावाभावविपय्येयः। सोऽयं यस्व दोष- agian, तदेवा करणमिति न्याय्यम्‌ । नचा- तुपश्चन्िः खभावति दुष्टा, नाप्यधिकर ग्रहणं प्रति- गोपनोताभावभानेनां सिद्कखाधनमि्या्रयात्‌ | अन्यथेति । इद्धि we जिरविंकश्यकेनान्ययासिद्धेरित्ययेः | गन्वेवमितिः। वज्यहुमिता- वपि. धूमश्नान weit श्यापारणए्वेति नालुमानसम्भव इत्यधेः | क्रियया, ब्यापारेणेत्यथैः । खंयोगवदिति, व्यतिरेकदृष्टान्तः । यया sai व्यापारं विना west वद्धिखाच्ात्कारकरणलं ग निवंहति, न तथा YATRA विनेत्ययैः। न च afew तश्च ग्यापारत्रा- भावेऽपि वश्यलमितौ sac ख्वादिति वाच्यम्‌ ! ग्राब्दशिङ्ग- प्ररामर््रादपि वह्यरुमानादिति भावः। न चेति। न चानुपणशमये # अन्यया सविकव्यकानां,-- इति ate | सम्वेविकव्यानां,--इवि शार | + भाने इति we | Vala! MAR! | ५२५ AMAT वा Baraat दुष्टम्‌ । अनुत्पत्तिदशया- मनुत्यत्तेरत्यत्तिद याश्च खाथप्रकाशनस्वभावताया* HUTA! | अ्रसंरृष्टयारधिकरणप्रतियो गिनः सं्- तया प्रतिभानं दुष्ट संरूष्टयोश्चासंखष्टतयेति चेत्‌ । नन्वयमेव विपय्येयः। तथाच आत्माश्रयादोषः। तस्मात्‌, दृष्टेन्द्ियस्य तदिपय्ेयसामर््ये अदृष्टस्य तत्समीषौन- ज्नानसामथ्येमपि । तथाच प्रयोगः| इद्दियमभाव- प्रमाकरशं तदिपग्ययकर णत्वात्‌, यत्‌ यददिपव्धयकरणं लिङ्गगभासादिवङ्‌ दोषसखभावत्वाभावेऽपि पिन्तादिदोषभारिर्ध- मेवेद्धियसेव ced स्यादिति वाच्यम्‌ । शिङ्गाभासाथजन्यां aa- लेने श्ियकरणएकलामुमानादित्थर्थात्‌ । श्ररुत्पन्तौ ति । श्रभिकरण- दिज्नामाभावकाल्े खाभावादेव दुष्टत्वाभावात्‌, तदुत्पज्निकाले तु खां विषयत्व्मवाधितमेवेत्ययेः । श्रात्माश्रयेति। दोषाह्मो। waeq दोषत्मिति तस्मादेव स स्यादित्थात्माञ्जय cae | तदिपग्यैयेति । म च यद्‌ यददिपयेयजनकं तन्प्ममाजमकमिति + खभावतया,- इति क्रो ° का०। + लिष्ामासतवादिवद्ः-दति कार | { लिङ्गाभ्यासाजन्धः--दइति we ate | § खार्थविषयकत्व,- दति ate | ॥ दोषाद्भनमेः--इति we | ue कुषमा्ननौ तत्‌ तत््रमाकरणं, यथा रूपप्रमाकरणखं अक्षरिति । विकल्पनात्‌ waft! wat भूतलमिति fe विशिषटधौरवश्यमिन्दियकरणिक्षा स्वौकनव्या, प्रमा- Wat वा सप्तममाश्येयम्‌ | यथा fe, विशेष्यमाो- पकछ्षीणमिद्धियमकरशमब, तथा विशेषणमानाप- aie अनुपलस्धिरपि न करणं स्यात्‌ । खखविषय- माचप्ररत्तयोः* प्रमाख्यो; समाहारः कारणमिति चरेत्‌ । न । विषयभेदे फलवेजात्ये च तदनुपपत्तेः | नहि खन्सु तन्तुषु ख व्याप्रियमाणयोः कुलालकुवि- न्दयो; समाहारः स्यात्‌। नापि धटपटादिकारिणां अक्रवेमादौनां समाहारः कचिदुपयुज्यते । तच कम्नुरकाय्याभावान्र तथा, प्रृते तु विशिष्टप्त्ययस्य पिन्लादिदोषेेकाग्तिकम्‌, chan दोषान्यल्मेन वा डहेतुविशे- ष्यात्‌ । किं प्रमाणयोः समाहारः, समाइतयोवां प्रामाण्छम्‌ ? तच नाद्य ware) विषयभेदे इति । भिश्ञमिन्नप्रमाजनकलेन तयोः पर्यवसितयोः प्रमाम्तरजगकल्वालुपपन्तेरित्यथैः। विवयभेद- फलभेदयोः क्रमेण समाहारभावसुदाहइरति | न Wha । wala | * खख्मान्विषयप्रडत्येः- दति ate कार | BAT MTR: | ४२७ परोक्षापरा्रूपस्य दशनात्येति चेत्‌ । at विरुद्वजातिसमवेशभावात्‌ | भावे वा करम्बितरव। कार्यये दयोारपि शक्तेरभ्युपगन्तव्या, दशंनबलात्‌। म fe नियतविषयेण सामर्थ्येन करन्बरकाय्यैसिहिः, अन्य- चापि तथा प्रसङ्गात्‌ । ननूभयेारण्युभयव सामर्थ्ये काऽयामिथः सन्निधानेनेति चेत्‌। न । त॑त्सहितस्यैवं तस्य तथ सामण्यादिति। रतेन सुरभि चन्दनमित्या- दया व्याख्याताः । तथाचाभावविषयेऽपौीन्धियसाम- BIA दुरपहवत्वादलमसङहेणेति | स्यादेतत्‌ | नाण्हौते विशेषणे! विशिष्टबुदिरुदेति, thane साखात्कारिले शत्थसुपलयििकरणकलतवेन परत्वं कमैरलमित्यथैः | भ्रत्य TAMA eee सामथ्यं सिद्धमित्याइ | भावे वेति । श्रन्यजापौति । घटपटसामयौतोऽपि acfadare स्ादित्धधेः । एतेनेति । घ्राणजसौरभश्ागसहषतेनं eee सुरभि चन्दममिति ज्ञानं सौरभविशेषएकं चन्दन विगेव्यकं जन्यते | चन्दनसौरभमिति शानं चचुरूपनोतयन्दनविगेषणकं सौरभविगे्यकं घ्राणेन न्यते । यदि श्ियजन्यं wrt तन्तदिङिथयोग्यविधेश्वक- ` मिति ब्थाकरित्य्थेः । नलु चटाभाववद्भूतलमित्धपि Wega # पारोच्यापायोच्छं,--दति ate | † कर्वुरणव,ः-इति are | t नाग्होवदिगरेषक,- दति are | yas कुसमान्नणौ तत्काय्यत्वात्‌ | न च विशिष्टसामर्थ्ये केवलविशओेषशे- ऽपि साम्य, केवशसौरभेऽपि watt इत्तिप्रसङ्गात्‌ । अतेाऽभावविश्रेषशग्ररणाय मानान्तरसम्भवः। अपि Ui कथमनाशाचितेाऽथं इन्द्रिथेख fanaa न ख मानाल्तरस्याप्येषा रतिः, अनुमानादिभिरनाशा- faraurdte विकल्यनात्‌। अप्राप्ते । न छयभावे- नेन्द्रियस्य संथागादिः सम्भवति । न च विशेषणत्वं, पनौताभावविशिष्ट"वद्धिरि ख्ये जन्यते । तथाच विशिष्टन्नान- Sfranasht विगेषणजचामायातुपलबििमांनान्तरं सौ रभश्चानाय त्राणमिवेत्याइ। anata प्रत्यच्विगिष्टज्ञागस्य निरविंकल्यक- quay maa सविण्यकेक्वेद्ये तदस्तोति array प्रत्य्मित्याइ । अपि षेति । अतुपलन्थिजन्याभावनच्नाने तु न तष्न- न्यवमसभाच्रात्कारिलराच्छब्यादाविवेत्यादइ । ग चेति । श्प्रापेसेति । cfxarat प्राप्राथैग्राइकलादित्यथैः। ब च ततएव संयोगादिवाभे- Ava farce wife: कश्येत्याइ । न चेति 1 विग्रेवतायाः सम- वाधादिसषबन्धाग्सरव्याप्तलवाष्नद्वाधे विग्ेषणत्वस्यापि बाधादित्य्थः। सम्बन्धस्य सम्बन्धिमिन्नवनियमेग याद्यख्रूपस्यासम्बन्धलनिखयात्‌ खम्रवाथानभ्युपगमेनान्यच तदकण्यनाञ्च । म चाभावस्तेखिययाद्मल- सिद्धाविेव amen, विगेष्णताकण्यने aan: nape: तस्षिद्धै + चानाचंमनुपजयििर्मानाननम्तरः,-- इति we | wate! स्वकः | ५९९ संबन्धान्तरपुष्वेकत्वात्तस्य । अवश्याभ्यंपगन्तव्यत्वा्चा- नुपलब्धेः | नं fe तदुपलम्धो तस्याभावेपसंम्भ दति चेत्‌ | उच्यते । अवच्छेदगहभोव्यादभोव्ये (ALATA | प्राघ्यन्तरेऽनवस्यानाच्र चेदन्योऽपि TAS! WR Wl च तत्कल्यनमित्धन्योन्याश्रयादिति भावः । एवमभावबृद्धौ the याणं करणए्ले निरस्यानुपलब्धेः करणएलममन्यगतिकतयोपपादयति | श्रवग्येति । इरएक्ौ Tamaa सति रजतानुपलमेरभावा दिदियसंबड्ध- स्यापि रजताभावस्याग्रेणएवश्यकलादिलत्ययैः | (७ विशिष्टज्ञानमात्रस्य न ॒विगरेषणश्नानजन्यलनियमः, श्रव- च्छेद ग्रहा नियतन्नानविषयल^स्योपाधित्वादित्याद | श्रवच्छदेति | Wel नियमः। श्रभावलेन WTAE प्रतियोग्यादिभ्नानजन्यतया विशिष्टन्नानसामग्यस्टेवेति न केवल्षमभावो भाषते, wat न निर्वि, कश्पकविषय Tae | santa प्रतियोग्यादि श्ानानपेकं, तद्येभावोऽपि निर्विंकल्पकविषयएवेति सिद्धसाधनमित्धाद | nity इति । रभाव सम्बधान्तरं विनाऽपि खरूपेेव विभेव, * विषयसिद्ध+-दति are | (१) विशिष्ट्तानमाचेति विणिष्टप्र्यच्तमाशच्रस्य म fatuafafane- ॥ कणनन्यत्वनियम cay | 67 ५६९ RETA `. स. छ्थत्रिगरेष खौभविष्यन्‌ केवखेाऽपि विस्फुरत्‌, यस््रावच्छेदकत्नानं न AAT | स च त्रिकर्ययितव्य- कआखेाच्यते, या विश्ेषणन्राननिरपेघे केन्दरियेख विन्ना- प्यते | AY तत्पुरः सर्‌ एव प्रकाशते, aw तस्य विकल्य- सामभ्रौसमवधानवतश्व .सामथ्यान्नायं विभिः* | खभावप्राप्तौ सत्यामप्ययधिका wife: प्रतिपत्तिषशेन स्बन्धान्तरसत्वे तजापि तत्कस्पनादमवस्छाऽऽपत्तेः। यदि च नेवं, तदा लकतेऽपि वच्यमाणोदोषद्व्याइ । प्रान्तरे इति। घ होति। अवच्छेदस्य प्रतियोग्धादि विशेषणस्य saw विना यच विशिष्टश्नानषामयौ प्रयमतो म भवति, षणएवार्थाऽये fafrowrafara: पूर्वै निर्विंकण्यकविषय इति विषयसुखौ व्या- faftet: । ख चेति| जन्यविगरेषणएश्चामासदष्टतेख्ियजन्यन्नान- गोचरत्वं निष्विकश्पकप्रयोजकमिति प्रमाणञुखो व्यातनिरित्यथेः | श्रभावस्ड॒प्रतियोग्यादि विप्रवणश्चानमियतन्ञा मविषथतेन fafire- शानेकविषयलान तथेत्याह । चस्लिति । arent इति व्या- we) स्लभावेति। थद्यपि घटे शूपसमवाय इति ara, तयापि रूपादेः म्रत्यचलेनेश्डियसन्निकर्षाश्रयत्वाल्घंयोगनाधेनेशिय- Weare खंयुक्खमवायादिकच्यनादित्यथेः । नतु WTA ` + बाधः- दति ate | (६) सम्बन्धघटकतयेति सम्बन्धरूपतये्यः | तीयः am | ५६१ रूपादावभ्युपगता | इह त्वनवस्थादृसख्तया न तद्‌- भ्युपगमे न तु सखभावप्रत्यास्निरेतावतेव विफला- यते। न चेदेवं, प्रमाणान्तरेऽपि* सब्वेभेतद्द्धंटं। स्यात्‌ तथाहि । सव्वेमेव मानं साक्ात्परम्परया वा निविविकल्यकविश्रान्तम्‌। न श्नुमानादिकमषप्य- घटयोरिव दरेण रूपादिभिः खरूपसम्बस्नार्यान्तर, इद्िय- कयक्रविगरेषणतयेव शूपादिभागोपपन्तेः । मैवम्‌ । भन्बन्धानुमितौ डि न खद्पसम्बन्धो विषयः, तत्छरूपाणममन्तवेभ गौरवात्‌, किना धसधर्म॑तावलादेकएव ` सम्बन्धस्तदिषयो शाघवादिति भावः। द्रं विति । यद्यपि सम्बन्धदयसिद्धौ भामवस्था, तथात्वे वा समवायोऽपि म स्याद मवस्थाऽऽपाद कलात्‌; तयाप्यभावो यद्यतिरिकषिसम्बन्धवान्‌ स्यात्‌ Onna स्या दित्यवयवस्येवामवस्येत्य्थः। tery ae ्राहकमिति संयोगादिषाधेनेषशैव तत््रािर्विंशेषणेता neat भावः । मामान्तरेऽपि इति । अ्रसुपखब्ध्याख्यमानाम्तरखोकारे- Mat: । निर्विकल्पकेति । (¶%प्रमाणएविषयलं निंकर्पक विषयल- + दुव्व॑च,-दइति ate | ` (१) सत्तावानिति ग च सामान्यविद्ेषाभ्यां भि चारः afr सती- व्यापादकविद्धेषणात्‌। वस्ततो भावः स्यादित्वधेः। तेन ate दोषः। (२) नयु साल्लात्यरम्यरासाधारणमाको चन परव्वकरल्वमलुमागादिवदमाव- श्ानेऽप्यस्लेव, तङेतुप्रतियोग्यादिश्चागस्य तत्यववेकषतल्वनिथमादिति yRR कुघमान्नलौ MATA | ततेाऽनाखावितेाऽभावः कथमतु- पलश्ध्याऽपि विक्ष्ष्येत | न च तया तदाशाचनमेव अन्यते, प्रतियेाग्यनवच्छिन्नस्य तस्य निरूपयितुमशक्य- त्वात्‌ । शक्यत्वे वा किमपराहइमिन्द्रियेख | तथा, संब- त्पान्तरगर्भैत्वनियननेन विप्र णत्वस्य, मानान्तरेऽपि कः प्रतीकारः १ तदभावस्य तदानौमपि समानत्वात्‌। ` परस्य तादाक्य मस्तौति चेत्‌ । aq यद्यसावस्ति, sway, न Fal न छयभ्युपगमेना्थीः कियन्ते अनभ्यपगमेन वा निवर्तन्ते इति। अवश्याभ्युपग- 1 व्यायमित्यथैः। तदभावस्य, सम्बन्धान्तराभावख्छ । तदानोमपि, मानाम्तरस्लोकारेऽपि | wea) -भटामामधिकरणे विशेषण्णलं marae, ` किन्त . तादाम्यमित्यथेः । भावाभावयो विरोधान्न Aare, तथात्वे वा संयोगादिनेवाभावयदहः स्यादित्याश्येनाद | afafa, “Sagaratsfa तदा विगेषणत्म्छेबेत्ययेः | अ्रवष्सा- भ्युपगन्तव्यतला दित्थजा इ | अवश्सेति । अन्यथेति । अभावन्नाने यथा परस्य मानिष्टमिद्यत ary प्रमायविषयत्वभिति। तथाचाप्रयो- शकात्वादिना यथा नेयं व्यारिस्तया प्रत्त विणिद्च्नागस्य fafe- कस्यक लन्त्वब्या्िर्पीति wa: | | (१) fagraqacry य दयभावोऽल्लोति । मावसरूपलये च तस्य संयोगा- fata प्हापर्तेरिदयुक्छत्वादिति ara: | दतौयः MAM: | uae न्तव्यत्वे कारणत्वं सिध्येत्‌, A तु मानान्तरत्वम्‌। न्यथा भावेापलम्पेऽप्यभावानुपसलस्धिरेव प्रमाणं स्यात्‌, नेन्दरियम्‌। अभावापलम्भे भावानुपलम्भवत्‌ भावापलम्भे अभावानुपलम्भस्यापि वजलेपायमान- त्वादिति। ्र्क्षादिभिरेभिरेवमधर दूरे विरोधादयः प्राया Bae क्षरेकविधुरोरात्माऽपि नासते | जयन A ye OD OS SS ` ` द 1 भावोपलम्भः प्रतिबन्धकः, (रतथा भावन्नानेऽष्यभावोपलम्भः प्रति- बन्धकः च्या दित्यर्थः | एतश्च भावोपलमावभावानुपलसिः षष्टठण्रे- वेति व्याचच्ाणेरस्माभिः परिशिष्टमरकाे विपंचितमिति at वानुसन्धेयम्‌ | स्तबकाथंसुपसंरन्नेवेश्वरमतिं निबघ्राति । प्रत्यच्ादिभिरिति। स्येश्वरस्य मुखवोणेकविधरेधमिगा रकमाममबाधितेः प्रत्यचादि- भिर्विरोधोदयोऽधरः । अतएव, दूरे। सवंमलुविधेयं ag ge । रसमा UT खच्छन्दा चेतमान्तराप्रयोख्या या Wher, सेवोत्छवो- (९) तथेति तथाच मावक्नानेऽप्यमावानुपकलयिरेव प्रमाणं स्यादिति मावः। ५६१ कुषमान्नलो ` तं सर्ग्वातुविधेयमेकमसमखच्छन्दलौखलेात्सवं देवानामपि देवमुद्धवदतिश्रद्वाः प्रपद्यामहे Ue I ( इति atte: स्तवकः । ) qe, सष तथा । दुःखाभावेकनिदामलात्‌ । अरतएवोद्धवदति- द्धा वयं, तं देवानामपि देवं Gel प्रप्ामडे इत्धथेः | इति महामहोपाध्यायग्रोवधेमानविर चिते न्यायङ्ुसमाश्नलि- प्रकाशे SATA: स्तवकः | [मी इति मङामडहोपाध्याय-भीडचिदश्तविरचिते कुदमाभ्नलिमकरन्दे BAT CAM | Pirgala Chhandab Siatra, (Sane.) Fasc. 11 -- 17 @ /6/ each Rs Prithir4éj Résau, (Sans.) Part I, Fasc. I, Part II, Fasc. I—V @ /6/ each Ditto (English) Part 11 Fasc. I oe ०७ ee Prikyita Lakshanam, (Sans.) Fasc. I Parasara Smriti (Sans.) Vol. I, Fasc. 1—8, Vol. II, Fasc. 1—8, Vol. IIT Fasc. I @ /6,' ench + ve oe =+ ee PardSnra, Institutes of (English) = क Srauta 80118 of Apastamba, (Sans.) Fasc. [—XII @ /0/ each ie Ditto ASvalayana, (Sans.) Fasc. I—XI @ /6/ each ve Ditto Latysyana (Sans.) Fasc. I—IX @ /6/ ench Ditto Sénkhéyana (Sans.) Vol. I, Fasc. 1—7, Vol. II, Fasc. 1—2, @ /6/ each 8678 Veda Samhité, (Sans.) Vols. I, Fasc. 3 —10; II, 1—6; LIT, 1—7; IV, 1—6; V, 1—8, @ /6/ each Fasc Samkhya Sutra Vritti (Sans.) Faso. I—IV @ /6/ each == ,, ne Sahitya Darpana, (English) Fasc. I—IV @ ट each we Sankhya Aphorisms of Kapila, (English) Fasc. I and If @ /6/ each .. Sarva Daréana Sangraha, (Sans.) Fasc. 11 j ea ५ Sankara Vijaya, (Sans.) Fasc. II and III @ /6/ each xs ०५ Séukhya Pravachana 21048718, Fasc. III (Kinglish preface only) ` .. 8’ri Bhéshyam, (Sans.) Fasc. I—II @ /6/ each ee Susruta Samhité, (Epg.) Fasc. I and IL @ /12/ each ar ०७ Taittiriya Aranya (Sans.) Fasc. [—XI @ /6/ each 46 oe Ditto Bréhmana (Sans.) Fasc. I—XXIV @ /f/ench .. ०* Ditto Samhita, (Sans.) Fasc. IX—XXXV @ /6/ each ., Ditto Pratisdkhya, (Sans.) Fasc. I—III @ /6/ench .... Ditto and Aitareya Upanishads, (Sans.) Fasc. II and [LI @ /6/ each Tandya Brahmana, (Sans.) Fasc. I—X1IX @ /6/ each ४ Tattva Chintémani, Vol: I, Fasc. 1—9; Vol. If, 1—5 (Sans.) @ /6/ each Tul’si Sat’sai, (Sans.) Fasc. I—III @ /6/ each .. or es Uttara Naishadhn, (Sans.) Fasc. III, V—XII @ /6/ each ., oe U visagadasio (Sans ) Fasc I—VI @ /12/ ee ee oe Varsha Purdya, (Sans.) Faso. I—XIII @ /6/ each । Vayu Purana, (Sans.) Vol. I, Fasc. I—VI; Vol. IL, Faso. I—VII @ /6/ each Fasc oe ve १७ Vishnu Smriti, (Sans.) Fasc. I—II @ /6/ कनो ee oe Vivadératnakara, (Sans.) Faso. I—VII @ /6/ each ०९ ०७ Vrihannaradiya Purana, (Bans.) Fasc. I—V @ /6/ ee Yoga Sutra of Patafijali; (Sans. & English) Fasc. L—V @/14/each ., Tibetan Series. Sher-Phyin—Fasc. I—V @ 1/ ench we Rtogs brjod dpag bsam Akhri 818 (Tibetan & Sans.) Faso. I—II @ 1/ .. Arabie and Persian Series *Alamgirnamah, with Index, (‘Text) Fasc. [—XILI @ /6/ each ०७ Kin-i-Akbari, (‘Text) Fasc. I—X XII (2 1/ each ०१ ee Ditto (English) Vol. I (Fasc. I—VIIL) .. . os Akbarnémah, with Index, (Text) Fasc. I—XXXVII @ 1/ each Badshéhnamah with Index, (Text) Fasc. I—XI[X @ /6/ each ह Beale 8 Oriental Biographical Dictionary, pp. 291, 4to., thin [96 =` * „> Catalogue of Persian books and MSS. in the library of A. 8. B, Faso. I Dictionary of Arabic Technical Terms, and Appendix, Fasd. I —XXI @ 1] each ee ee ee Farhang-i-Rashidi (Text), Fasc. I—XIV @ 1/ each Fibrist-i-Tusi, or, {५४8 list of Shy’ah Books, (Text) Faso. [—1V @ /12/ 6860 .. ee oe Futah-ul-Sham Wagidi, (Text) Fasc. I~IX @ /6/each .. ०७ Ditto Azadi, (Text) Fasc. I—1V @ /6/ each we ve Haft Asman, History of the Persian Mansawi. (Text) Faso. I ० History of the Caliphs, (English) Fasc. I—VI @ /12/ ००५४५ ve Iqbaindmah-i-Jahangiri, (‘Text) Fasc. [—IIL @ /6/ each ee Isabah, with Supplement, (‘Teet) 61 Fasc. 2 /12/ each .. Maasir-ul-Umara, Vol. I, Fasc. 1—9, Vol. II, °1~—9 Vol. ILL, 1-4 @ /6/ each .. ee ; Maghasi of Waqidi, (Text) Faso. I--V @ /8/ each ‘ n Muntakhab-ul-Tawarikh, (loxt) Fasc. 1—XV @ /6/ oach oe Muntakhab-ul-Lawarikh (Moglish) Vol. [I, Fasc. [—V @ /12/ each. (Turn over.) jens + enna @ १ Seb mh OMe AYO = > हॐ हिद OS mpm to छद 1 21 14 aar@ 20 Oth bod | । = ०० >> ® @ ® @ @ 68 @ ॐ 68 © [ ¢> @ @ ७० we ७० ©> © & @ॐ | । च © @ ©> 00 & © #> © SOP भ & 0 {८ @०@ॐ० CO anh pt pe 1. 20. N. B, All Choques Money Or Muntakhab-ul-TLubsb, (Toxt) Fasc, I—X1IX @ ,6; each oe Rs. 7 Muwu’dsir-i-’ Alamgiz{ (‘Text), Fasc. I—VI @ /6/ each ४ ४. 9 Nokhbat-ul-Fikr, (16४६) 1586. [ = ,, oe ve ०» 9 ति 16000 Khiradnémaoh.i-Iskandari, (Text) Fasc. I and Il @ /12/each., 1 Riyagu-s-Saldtin, (Text) Fasc. I—II @ /6/ each ee ee Suydty’s Itqén, on the Exegetic Sciences of the Koran, with Supplement, (Text) Fasc. II—1V, VII—X @ 1/ each ie 9१ nay oe Tabaqét-i-Ndgirf, (Text) Fasc. I—V @ /6/ each - 1 Ditto (English) Fasc. I—XL1V @ /12/ each ,, ०,» 10 Tarfkh-i-Firds Shahi of 21५५-५. 410 Barni (‘Toxt) Fasc. I—VII @ /6/ each 2 Térikh-i-Baihagi, (Text) Fase. I—IX @ /6/ each 4 . 8 Térikh-i-Firosshéh{, of Shams-i-Siréj Afif. (Text) Fasc. I—V @ /6/ each 1 Wis 0 Ramin, (Text) Fasc. I—V @ /G/each = ,, oe aes Zafarndmah, Vol. J, Faso. I—IX, Vol. II. Faso. I—VIII @ /6/each.. 6 Tizak-i-Zehdéng{ri (English) Fasc. I श ५ ०, 0 ASIATIO SOCIETY’3 PUBLICATIONS. Asiatio Reszancugs. Vola. VII, 1X to XI; Vols. XIII and XVII, and Vols. XIX and XX @ /10/ each , १ Rs. 80 | Ditto Index to Vols. I—X VIII oh . 8 Puocuxpinos of the Asiatic Socicty from 1865 to 1869 (incl.) @ /4/ per No. ; and from 1870 to dato @ /6/ por No. Jounnat of the Asiatic Society for 1843 (12), 1844 (12), 1845 (12), 1846 (5), 1847 (12), 1848 (12), 1860 (7), 1851 (7), 1857 (68), 1858 (5), 1861 (4), 1864 (5), 1865 (8), 1866 (7), 1867 (6), 1868 (6). 1869 (8), 1870 (8), 1871 (7), 1872 (8), 1873 (8), 1874 (8), 1875 (भ), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882 (6), 1888 (5), 1884 (6), 1886 (6) 1886 (&), 1887 (7). @ 1/ per No. to Sub- scribers and @ 1/8 per No. to Non-Subscribers, न. ए, Whe figures enclosed in brackets give the number of Nos. in each Volume. Centenary Review of the Researches of the Society from 1784—1883 .. 8 Genoral Cunningham's Archwological Survey Report for 1863-64 (एगध No., J. 4.8. B, 1864) .. 9 ४ ०७ we, -2 Theobald’s Catalogue of Reptiles in the Museum of the Asiatic Society (Extra No., J. A. 8. B., 1868) ‘a ve A . 1 Catalogue of Mammals and Birds of Burmah, by E. Blyth (Extra No., J. A. 8. B., 1875) ध १ ee a 3 Skctch of the ‘Curki Language as spoken in Eastern Turkestan, Part [[, Vocubulary, by R. B. Shaw (Extra No., J. A. 8. B., 1878) wee 3 Introduction to the Maithili a eof North Bihar, by G. A. Grierson, Part II, Chrestomathy and Vocabulary (Extra No., J. A.S. B., 1833).. 3 Anis-ul-Musharrahin .. 4 & + ४ cg 0 Catalogue of Fossil Vertebrata ve ०५ se wer. ~ Catalogue of the Library of the Asiatic Society, Bengal ६6 ep 8 Examination and Analysis of the Mackonsie Manuscripts by the Rov. W. Taylor... oe ०५ oe le ०» ॐ Han Koong ‘I'sew, or the Sorrows of Hun, by J. Francis Davis 39. 1 Igtildhat-ug-Safiyah, edited by Dr. A. Sprenger, 8९०. oe os 1 Inéyah, a Commentary on the Hidayah, Vole. II and IV, @ 16/-each ,, 82 Jawami-ul-’ilm ir-riy4zi, 168 pages with 17 plates, 4to. Part I ae: 2 Khisénat-ul-’ilm oe oe ee ee oe 4 Mahabhérata, Vols. III and IV, @ 20/ each =, , i .- 40 Moore and Hewitson’s Descriptions of New Indian Lopidoptera, Parte I—LII, with 8 coloured Plates, 4to. @ 6/ each ०१ ०, 18 Purana Sangraha, 1 (Markandeya Purana), Sanskrit ee oe 1 Sharaya-ool-Islam ee oe ee ee ee 4 Tibetan Dictionary by Csoma de Kéros és ee » 10 Ditto Grammar ” ” oe 9७ oe 8 Vuttodaya, edited by Lt.-Col. ७. E. Fryer ne - +,» 2 ee eo Notices of Sanskrit Manuacripts, Fasc. I--XXIII @ 1/ eaci. ०, 23 Nepaleso Buddhist Sanskrit Literature, by Dr. R. L. Mitra .. iatic Society ”’ only. . Agia y ण + / (^. G } 1 # ® 6 ders &c, must be made payablo to tho “ ‘Treasaror 0 8 8 0 0 0 0 0 8 0 8 ¢ 0 0 0 0 0 0 0 0 0 0 0 0 This book is a preservation photocopy. It was produced on Hammermill Laser Print natural white, a 60 # book weight acid-free archival paper which meets the requirements of ANSI/NISO Z39.48-1992 (permanence of paper) Preservation photocopying and binding by Acme Bookbinding Charlestown, Massachusetts पि 1996 Digitized by Google Digitized by Google Ee eee, Ee, ग ee ee, ee Digitized by Google ee eS oe ELS eS प क क ॥॥॥॥ 3 2044 036 44 THE BORROWER WILL BE CHARGED AN OVERDUE FEE IF THIS BOOK 19 NOT RETURNED TO THE LIBRARY ON OR BEFORE THE LAST DATE STAMPED BELOW. NON-RECEIPT OF OVERDUE NOTICES DOES NOT EXEMPT THE BORROWER FROM OVERDUE FEES. Harvard College Widener Library Cambridge, MA02138 (617) 495-2413 ge,MA02138 (617) ६ WIDENER 4 A” WIDEN™ ant | 4 (991 CANCELLE