मी BIBLIOTHECA INDICA : A COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCLETY OF BENGAL. New Series, Nos. 625, 834, 869, 907, 1008 ann 1074, न्धायवात्तिकम्‌ । “THE NYAYAVARTTIKAM — UDYOTAKARA MISRA, PASUPATACARYYA, SIRWILLAMJONES EDITED BY _PANDIT VINDHYESVARI PRASADA DUBE, LIBRARIAN, BENARRS COLLEGE LIBRARY. CALCUTTA: PRINTED AT THE BAPTIST MISSION PRESS AND PUBLISHED BY THE ASIATIC SOCIETY, 57, PARK STREET. 1907 ।{{ / - (112 ewok, fio 8 नैश ;. ` / 27, 144 ^ ~ ए ee (र्द. ^^ ५ 4 ८५८ <. oe ale 7 a” (1 { ( ५* ( ( | { ध a ^ २.१ ~~ Wash 12 ५५ ५५ "Ur ^ २५ भ क नक ee! boat ॥ न्धायवार्तिकस्य विन्नापनम्‌ ॥ न~~ दरश्वरहृष्णप्रणोतायाः “प्रति विषयाध्यवसाय इतिकारिकाया व्याख्यायां तत्वकोमुां “at चैतदस््मामिन्धायवा्तिकतात्पयैटो कायां बयत्पादितं avin विस्तरभयादिति" । feet दितीय- परिच्छेदे “समवायः समवेतः सम्बन्धत्वात्‌ संयोगवदि ति प्रयोगे waa सतिं समवेतले कायैलसुपाधिरिति विषमव्यापकोपाधेस्‌- द्योतकराचार्थैरङ्गौ कारात्‌” । न्यायकन्द्ां एथिकौनिरूपणे “यथा- हेद्योतकरः समानासमामजातौयवयवच्छेदो लचणा्थः। za किरणणवलोप्रकाभे च “तस्य शंस्कारादा काणादा विनाश इति वाक्िंकविरोधाञ्च” । एवं रूपेणान्येष्वपि महानिवन्धेषु न्याय- apie तथा तहौकायाखच नाम दृष्टा yet च पण्छितटद्धेभ्यो न्यायद्‌ शंमवाव्छायनभाव्धस्य पठमपाठटमयोः परमोपयोगितं ae aaa परमदुशंभवमपौत्यतस्न्ं segiwm: प्रयतमानो भिचिलादिप्रदेगेभ्यो न्यायवात्तिक्स्य तथा तद्भाख्यानानां च विकलान्येव पञ्च पुस्तकानि खगम वाचस्प तिमिश्रविरचितन्यायद्क्तौ- | निबन्धागुसारेण aaa पुस्तकं समाकलय्य यथासम्भवं gts च सम्पादितवान्‌ | ततः पर्‌ पूजनैः oferta yee महाश्यादिभिः starter एशरियारिक्सोषादटौसमाण्यसभानि- [ ९ | देन तमेने वा्तिकनिबनधं सुद्रयामि | किन्तु सदेव TATA | सुद्रशचितापि तयोः ya मुद्रितलादिदानो सूचसदहितवान्तिं कमेव मुद्धितं भवति भविव्यति च सुद्धिता वाचस तिमिश्रविरचिततात्य- Sar यचयावकाश्रमिति सम्भाव्यते । तदच वपुस्तकोपल- ग्धयभावेऽप्यस्य दुरूहस्य मदानिबन्धस्द मुद्रे दोषाः चन्तव्याः | श्च वाराणसोख्ध-राजकौोयविद्यालय-षण्तेस्ताकिकभिरोमणि- भिरखहुखवरः शतो केणासचन््भहाचायमडहाश्थैः पुस्तकसम्पादनसा- waa विषमस्थलब्याख्यानादिना ख परममनुकम्पितोऽसि RITA संस्करणं मम Me कथमपि न भवेत्‌ । व्याख्यानपरन्परया Te तद्धास्य faa तथा तत्करंजोवनचरितादौनां च निरूपणं ययोपलखम्धं सप्रमाणं समासे ऽख्यसुद्रणे भविव्यतोति विन्नापयामोौति भवम्‌ ॥ SASHA २ सोमे विन्थेखरीप्रसादशमां संवत्‌ ९९ 88 ° विन्धेश्वरीप्रसादशमा गोवड॑नसराय दिवेदोपाख्यः। वेगारस। ॥ 1 न ` | "द =" (पं ‘ ॐ Tyra ममः | यवातिकै . प्रथमेऽष्यायः। ; ces । pF शरिद यदक्षपादः प्रवरे मुनीनां ` ea) १.1 ^ शमाय शाखं जगता जगाद्‌ । , _ कुताकिंकात्चाननिरटत्तिहेतु त करिष्यते तस्य मया निबन्धः०॥१॥.-., > अमाणादिपदायैतल्न्नामाननिःमेयसाधिगम- रत्येतच्डांत्तश्यादि ara) | तस्छाभिसामन्धवाकधं प्रमाएते।ऽर्थप्रतिपन्लावित्येवभाि mega wae पुरषश्रेयो भिधायकंलात्‌: 1 we पुनः प्रमाण्ठादिवाचक्पदसम्ा sefafae: ot ` पुनव॑णंसमः पदसमूहः BI छ जसम प्रकरणं प्रकरण्समुह श्राह्धिक. अहिकः `` (१) “अथ भगवता qwrt fete tet re प्रोतेखुत्यादिते च भत्वा ufeyenfaar किमपरमवशिष्यते यद्ये afterce इति शङ्कां निराचिकोषः शनक रोद्धपयेजनानवादप्वंकं वातिंकारणाप्रयोजनं द्रे्रति | यदचपाद्‌ दति waft भाष्यषटता छतव्यत्पाद मेतत्‌ तथापि दिकनामपरश्तिनिरवाचोमः, कुरेतु- खनामससमन्यापनेन खाच्छ।दितं we न तस्छनिखयाय पथाफ़मित्ययोतकरख wfwqaichay wevatan इति प्रयोजनवानयलारन्ा एति वाचसातिनित्ा ॥ (x) खादिनं खूकम्‌- पार Eten ४, ‰ + 44 ब्‌ न्यायवातिके खमूहाऽष्णयः TETaret स्तम्‌ | तत्पदाथाः प्रमाणादयः तस्य WHY पदानामथाः प्रमाणदयः Steet: तच्छास्तं पुरष- ओयोऽभिधनत्ते । प्रत्यलानुमानागधिगतव्ठत्वान्वाख्यानं wea we, तस्व विषयः ` परथलालुमामान्‌ धिगतवस्हतत्व wafers अक्रिसम्पदयक्ताग्तेवासौ । पुरषः पुनखठधा भिद्यते प्रतिपन्नाऽप्रति- पलः सन्दिग्धो विपर्यस्तखेति । ay प्रतिपन्नः प्रतिपादयिता | इतरे arden, wae प्रतिपाथाः। ते यदेद्धियाथेषज्िकषमपेखन्ते तदा wey यदा -लिङ्गदर्धनसरपग्याद्पचेन्ते तदासुमानेन यदा युनङ्परे त्रमपेशन्ते तदा शास्त प्रवर्तेते । शयः पुनः Guafeafa- हलि । तच्छ्रेयो भिद्यमानं tut व्यवतिष्ठते | दृष्टादृषटभेरेन। दष्टं सुखमदृषटमदहितनिखन्तिः | अहितनिटन्िरप्यात्यन्तिको अनात्यन्तिको ख । अगात्थन्तिकौ कंष्टकादेदुःखसाधनस् परिहारेण । weft एलरोकविध्रतिप्रभेदभिलदुःखद्ान्या | एकविन्नतिप्रभेदभिन्नं . grog FUL षडिश्ियाणि षद्धिषयाः. awage: oe दुःखं चति। wa Sewanee दृश्याणि विषया बृडयख तत्ाघनभा- a” | सुं दुःखानुवङ्गात्‌ । दुःखं खरूपत दति । तस हानिधमा- धर्मसाधनपरिद्यागेन | असुत्पन्नयोर्धमाधर्मयोरतुत्पारेन खत्पन्नयो- qian प्र्येणति । gen रागादिमन्तो वोतरागाख । तज um’ ` विषयाभिषङ्गशशणः ` ख एषामस्ति ` ते रागादिमन्तः Sua. पुनभंगगानभिषङ्गखलच्णं . adaafa ते - aaa: | अद वि?) परवभिदाह विधानात्‌ । तेषा पुरुवारं शया: \ (९) IWATA TT RT 4... . .- ,'- . -* ` . (१, प्रहेरपि रैषिष्यम्‌ पाण eves . , प्रथमोऽध्यायः | Q पुरुषभेदमनुविधौयमागा उभयरूपा भवन्ति | वौतरागप्रशुनतिरे> कधा । तज था वौतरागाणां safe: खा खण्वेकर्ूपा afte प्रतिकेधाथा श्रगिष्टं हास्याम cas ते wat भः परगरेवां छचिदमिव्वङ्गोऽस्ि। रागादिमक्ठ्निष्ह fear । धे तु रागादि ममसे्षां था; प्रकयस्ता दिविधा भवन्ति । शष्टानिष्टविषयाभि गमप्रतिषेधाचाः । इठमास्यामौति am प्रवतेते । अनिष्टं were भोति tafaata । रागादिमत्हक्तेरपि Se भवतिः समथा समथमेदात्‌ । था खल रागादिमत्प्ट्तिः खा: eared ज भवति । श््टमाप्यामोति प्रवर्तमाना यदा प्राप्रोति तदा. समधा) afad हास्यामौोति प्रवतंमाने यदा जहाति तदा शखमथा चदा विपर्थयस्तदाऽसमर्थैनि । ततः पुमः प्रस्त विष्यं प्रमाणश्यार्थवद्‌ mene (7) । प्रमाणं तावदथेपरिष्छेदकं प्रमायसामान्ात्‌ परमाण प्रतिरूपकमपि ` :प्रमाएभिद्युपचयेते । ` किं पुनः , प्रमाणंसामान्य प्रमाणाभाषस्य सामान्यपरिच्छेदकलवम्‌ प्रमाणेनापि; ara परिः स्छिद्ते प्रमाणाभासेनापि साऽय. प्रमाता चदा प्रमाणेनावृधा्च yada तदास्य nef: समथा भवति थरा पुनः प्रमाणभासे- भायैमवधायं प्रवतेते तदाऽसमथा तस्याः WATT - प्रमाता ऽथेप्रतिपन्लावित्यारिभाष्यम्‌ | परस्यरापेशिलादुभयासिद्धिरिति चेत्‌ । म । anf! यदि प्रमाणताऽर्थप्रतिपन्ता wafer यदि वा प्रुिषामथ्यात्‌ प्रमारताऽथप्रतिपन्निः किं ya fat पञचारिनिः वाच्यम्‌ afe तावत्‌ , प्रमाणतः पूवैमथप्रतिपत्तिः -प्ररसिसामेध्यै- मकारेण किमिति प्रतिपद्यते । ` wa पूवे प्रटनतिषामष्येमसवधारयप्यं 6 warearfa® किंनितिः प्रवर्तते तस्मात्‌ TAR: प्रमाणतेाऽर्थप्रतिपक्ेवा TIT भातात्म-कच्यत इति.। aw: मैवं कस्मात्‌ -अनादिवात्‌ श्रना दिरयं सारः:रति पूवीभ्यरदने.प्रतिपादयिव्यामः । आदिमति च dare एव ete जिं पूर्वै प्रमाणताऽयपरतिपन्तिराराखित्‌ प्रन्तिमामध्यै- मिति ।. परमाशप्रस्योवे . बलाबल जिन्ञाषायामुभयसामश्यप्रतिपाद- गायै, वाकं लोकः Gq. प्रवतेमानः प्रमाणेनाथेमवधाय प्रवतेते ख च तयाप्रवतमानाः. प्रखसुपलभते । : avd: चिगधते । . किं. प्रमाणता senfiafn.: सम्या :भाहाख्ित्‌ ' प्रष््तिरितिः। उभयं समर्थं तल्ान्रीयकलात्‌ AT TIA Wa चाथैखछापदश्ननारं वाक्य- fafa 1“ -काकटन्तालुवादोा वा. सवैः , प्रमाता प्रमाषेनायैमवधार्यं प्रवर्तमानः wagueand . इति Sad तद्धाक्येनानृच्ते | हेय- 'हानेपायाधिगरनाग्यमेदाचलायेरंपदानोति । हेयं दुःखं तद्धे age Parad धमेधमेाविति । .. हानं. mem | ततपुनय॑थाथोवख्ितपद्ाथाषिगतिः तच्च प्रमाणम्‌ । ` उपायः wet rae । .अधिगन्तब्योऽपवगेः स ॒पुलरात्यजिका दुःखाभाव: | यतस्िंखः चतु वंग प्रमाणस्य प्राधान्यप्रदश्ंनाथे चेति । कथं पुनरनेन वाक्येन: प्रमाणादिच्हुवेगेः प्रदष्यत -इति.। प्रभाशप्रमेथाधिगतथः शुतिगम्याः प्रमाता. तन्नान्तरोधकलात्‌ |. ग हि. परमातारमन्तरेण अमां -. सम्भवति. तदिदं . बाक्धमवयवश्र उपन्धश्य agai ay अमित, दति , तसिवेवमविभक्रिव्यातिप्रदणेनाय; । waved cate -भिमिन्तपञ्चमो : 1 । अरद्याभिधानं . वत्रनव्याद्यथे , fafa च कि WM पञ्चमौव्यतिरेकेण तशिक्षभ्यते NIA इत्याद. |: चाद्यादावुप- प्रथ सै$ष्यायः। ॥ 8 धंखयानादिति ।- तत्‌ कि सिद्धं भवति वचनध्यां्या Seat व्यवसा Qi प्रमाखेन qarenat प्रमाणेरिति sear गम्यते प्रमाण्भेवेति व्यवसा fanfaaiar हेतुकरणभावः । प्रमाणादयाधिगतिभवः- तौति Sad प्रमाणेना्थे साघथतोति ` घाधकतैमलात्‌ ` करणार्थं दति । संञजवानुपपन्निर्विंभिष्टविषयलादिति चेत्‌ । म । अनभ्युपगमात्‌ । श्याश्मतिरेवा fafasfararfe :प्रभाणानिः। fatafara sayd धामान्यविषयमलुमामभिति । एतशाधिगन्व्यं यत्‌ सामान्य॑(९); faa wa भ -च सामान्यविषयं ned ग जालनुमानं ' fangfaqafate | UAT TAMIA म तावत्‌ : प्रमाणडधं .“ प्रतिपथधामहे न विषथदयं माप्यषङकरम्‌। किं कारणम्‌ ।, प्रमाणानि ताव्लारि विषयः सामान्यविकरेवतदद्धेदातः Fat) eEtraise सवै; प्रभाक रधिगतेरिद्धियवदिति । cfd खलु श्रथप्रकाज्कलात्‌ प्रमाणं तख PIANIST व्यवस्था गन्धादिषु wer एयिद्यादिषु दोडखिय- mea । सत्तार्थां णले च सरवद्धियं॑श्वामभिति । ` अधि- गतलाङ्‌ प्रैयथ्यैमिति ei म । अन्यया तदधिगतेः। wre शातं यदि eMac प्रमाणानि भन्वेकेन प्रमारेभाधिगतेऽयै दितं प्रमाणं व्यथमापदयेत | श्रधिगतं चाथेमधिगमयता प्रमाणेन: fag पिष्टं खात्‌ । न । अरन्ययाधिगतेः ग gait यथा प्रह्यरेकायौऽधिगम्धते तधालुमानादिभिरपौति | अन्यथा प्रत्यरेणेश्ियसम्बङ्ः |. frat सम्नङ्धाऽलुमानेन | सञ्न्नासल््तिसम्बन्धप्रतिपन्िरहपमानेन। : भ्रष्टो (र) SEW घामाम्बे- पार Be oO: € | ग्दायवातिने . लेखेगागमेनेति । ` विषयान्तरे व्थवख्ादशेनाच(९)। भ चं सवस्थं नवे ऽस्तौति अतो म faafata. तसाद्मवस्थितमेतम्त सिवंचन- विभक्व्यािन्नापनायै इति -प्रमाणखरूपावधारणं कर्ब्यम्‌ । किं पुगः mares yared fawn प्रमाणमिति erefata: प्रमाणं उपल fata प्रमाणलं यदुपशसिनिनिन्न तत्‌ प्रमाणमिति । समानला- qawufafs चेत्‌ aquafarta: प्रमाणं जनु प्रमाढप्रमेययोरपि -खपखयिहेतलात्‌ wares sea विशेषो वा awe इति । श्रयं faite? प्रमाणे . -प्रमादरप्रमेययोखरिताथतवात्‌ प्रमाणे प्रमाता Waa च शरिता्थम्‌। अचरिताथे च प्रमाणं अतस्लरेवोपलसिसाधनमिति। अकरश्या...प्रमाणोत्पज्तिरिति चेत्‌ थदि प्रमाद्रप्रमेयार्ग्वां प्रमाणं अन्यते अक्ररणा तहिं प्रमाणोत्पज्तिः प्राप्नोति। भ । इद्धियाथेषन्ि- कर्षस्य ; करणभावात्‌ . नाकरणा प्रमाणोत्पस्निः प्रमाणोत्पन्ताविद्ि- याथसन्निकर्षमपेशमाणाभ्यां प्रमाटप्रमेयाभ्यां प्रमाणं aaa इति भाक्ररण्प्रमाणोत्पन्तिप्रसङ्गः । यदि afe प्रमाणोत्पन्लाविदियाथै- असलिकषमपेरेते, प्रमादप्रमेये अथ तरिं इद्धियारथेसज्िकवत्प्तौ किमपेरते इति तरसिन्नपोद्ियमिन्येवमनादिः कठेकरणभावः यद्य पश्चाद्भवति. तन्तत्पवेभाविममपेक्त शृत्यनादिः कडेकरणभावे द्रष्टव्य :इति.। यदि प्रमादप्रमेयाग्ां aqat प्रमाणं जन्यते ततः अमाणमन्धरेण प्रमादप्रमेयभावस्यासिडलात्‌ प्राद्र yeast चा- -मुपपन्नमिति । . कथं प्रमाणमिति यथा कारकष्ब्दोऽयं तथा प्रमाता (x) विषयान्तरब्छापनाषशच- पार द.८०॥ प्रथ मेऽध्यायः। e प्रमेयमिति । ग च armen क्रियामन्तरेणात्मानं ` लभन्त efi भ च द्रव्यमाज कारकं नग च क्रियामाकरमिति। कारकः wat हि sadam क्रियासाधने क्रिय।विगरेषयुक्रे nant प्रमादप्रमेयश्रष्टौ च कारक्नष्टौ तावन्तरेण क्रियां ग प्रवर्तयेता- मिति । ग । पाचकादि्रम्टवत्‌ चिकाणलविषयत्वात्‌ म ga: क्रिया सम्बन्पेनेव कारकन्नब्टाः var इति श्रपि तु जिकालव्रिषया ` एते धरि क्रियासन्बन्धमिंमिन्नाः et ` क्रिय सम्बन्धमन्तरेण : परवर्तिरन्‌ क्रियासम्बन्धमन्तरेण g प्रवतेन्ते किं पुभर्निंमिन्तं ; सामथ्यै ire जिव्वपि कलेव्वसतौति । तस्मादुपपन्नं ॒प्रमाटप्रमेधाभ्वां ' प्रमाणं saa दति तदुपलसिसाधनमिति । साधकतमलाद्ा न प्रषङ्गः | a चायं प्रसङ्गोऽस्ति vat च प्रमेयं चोपलसेनिमिन्तलात्‌ प्रमाणं प्रसज्यत इति । कस्मात्‌ साघकतमलात्‌ साधकतमं प्रमाणं म तु प्रमादप्रमेये। कः खल साधकतमाथः साधकतमं प्रमाणमिति aad वाक्यमभिधोयते माथ इति। भावाभावयोसदन्ता नेः प्रमातरि प्रमेये वाऽसति प्रमा भवति सति तु भवति न पुमः सति. भवत्येव प्रमाणे छ सति भवन्तो. भवत्येव साऽयमतिन्रयः साघकतमलमुच्यते। vara ` प्रमिमोते , राऽतिश्नयः fare प्रमि~ ma vara ufaata प्रमाणे खति प्रभिमोते avatar सतोवाऽकटैलवं | USAT चस्य ` चाभावात्‌ ;: प्रमादप्रमेये ज प्रमां qin: सेतिश्यः संयोगवच्वरमभाविता वा. `यथा; वा dam, पञ्चाद्धावौ द्रव्यद्नक्िभेवति तथा ward चरमभावि प्रमादः niet: प्रमाशक्िमैवति पञ्चाद्धावोऽतिश्रयः । , प्रतिपत्तेग्रननारं 9 न्यायवा तिके बरा ।;चडा }. प्रमाणान्तरं . wT स चायमतिश्रद्य दति | असाधारणकारणता, वा प्रमाता. तावत्‌ : SING कारणं शवप्रति- AMAL. प्रभेयमण्यग्नषपुरवसाधारण्वाकल्याण्छतं प्रमाणं तरसाघा- रणकारण्यलात्‌ |; प्रानम्‌ । . प्राधान्या , शछाधकतमलेनाभिघोयत fa प्रमाकारण्यश्नयोग विगेषकलं वा यो वा प्रमाकारणं प्रयोग We ,प्माफमनग्रङे वतंमानमतिश्रयश्रष्टवा खम्‌ | अरयेगदणं प्रमाण- विषयप्रतिपन्तिनिषेधाथे चतो, ग .प्रमाफवरिष्रा _ मरतिपन्तिः. gee fafaacemat, ; अयोजयति किगवथश्छ . तथाभावयिषया . यदाच भर॑ तथाभावं पतिपद्यते we प्रवतत इति,। उपेख्णौयविषय- प्रतिकेधायेः त्रा, ल शुपेकयोयविषयप्रतिपल्तिः पुरषञ्नितिकतेय- meat प्र्ो्रथति fede सखदुःखहेततभावविषया wane खद ःखंेतभात्र प्रतिपद्यते sa प्रवतत दति ` प्रमाणायरणं गत्य मानलारिति चेत्‌ । ग । प्रमाफविग्ेषन्नापनाचतवात्‌। शअथेपरतिपकत प्रट्िसामथ्थादिव्यभिपोयमाने . गम्यत एतरैतत्‌ प्रमाणत इति a fe काचित्‌(१५, प्रतिपन्निः प्रमाणमन्तरेण भवति । त मे प्रमाणविशेष शापनाथैलात्‌ werd प्रमाणशब्दः WATE वतेमाजाऽस्ति च प्रमाण घामान्यात्‌ ˆ प्रमाणाभाश ऽपोति.।. ate प्रमाणम प्रतिपतिः at venereal । प्रतिपादच्ति प्रमाणं Racfef भ.च प्रमाण शरम मरय . पञश्चम्यध्रिधानं खन्यते । , तेन . च प्रयोजनं - अतच pared छतमिति। अर्थग्रहणे सखदुःखहेत लेग, ager: areata’) । . शवः प्रमाणारिरथः . सखदुःखडेतः सवेच्ायेते . wi- (६) कदाचिदु--पा० २०५ ` .* (९) कब्यैमानलात्‌--पा० इ पु*॥ ` एथमोऽध्यायः | € माएलाद्यं इति ग व्याचधातादविवस्ितवाश । स्वैः प्रमाथारिरथैः सुखदुःखषेतुरिति raat डेयादिमेदाशलार्यथेपदानोति Newer | गख प्रमाणारिहानं we aa भच प्रमाणादिहानं faafart Tareas, fam सुखदुःखेन तद्धेहलेन च ` धावतां ayea ऽभिपोयन्ते ्रधिकारात्‌ म च संविदो ग्रहणएमनधिकारात्‌ श्रक्मत्वच भ fig BUTEA श्रतङकेतुलाखच भाणययते weary साऽयं प्रमाणाथापरिसंस्येयः card प्रमाणविषय शति म uftdend we sere म उभयस्यापि परिषंस्यातलात्‌। एतावागयं प्रमाणायौ ager तद्धे तञखेति तचोभयं परिख्यातं अतो ग युक्रमाभग्धात्‌ न परिसंख्यातुं wel प्राणए्छद्धेदस्यापरि- संस्येयलादपरिसंस्येयः प्रमाणाय इत्यषम्बन्धसुक्रमिति । नायेधब्दश्यं प्रयोजनवाचित्वात्‌ प्रमाणा्यापरिसं्येय इति । प्रमाणे प्रयोजन~ मपरिसंस्येयमित्ययं वाक्यार्थः कथं स एवाथः केषां चितसुखरेत- भवति केषां चिदहुःखेतरिति । श्रथैवति च समयं प्रमाणे अर्थवति खभानोति | अन्यतमलवाथैः साधकतमा्यौ द्रष्टव्यः प्रकरणात्‌ प्रकरणं fe चतु्वेे प्रमाणं प्रधानमिति aed यदि ater शुतिवाक्यमथैवत्‌ स्यात्‌ किं प्रमाणएसामथ्ये वणितं खात्‌ तस्ाद्ययोकरं न्याय्यमिति । प्रमाता aa: किं पुनः ara कारकफलेाप~ vine qe कारकाणां फंणेनायमभिखम्बद्यते। तमवायो बा यदा श्रशेषकारकनिष्याद्याथाः क्रियायाः पुरूष श्राश्रयो भवतिं तत्रयोक्रृवमितराप्रयोज्यता atl! यदा परिदृष्टषामण्यामि कारक चक्राणि nag तख न प्रयुज्यते । तत्वपरिखमािविनियो गयोग्यता 2 १० न्धायवार्तिके उपेच्छयता at चाऽ$खावविसंवादिताः sraurfererie विनियोग- योग्यता सुखसाधनं वा दुःखसाधनं वाऽयमथे इति । wat विनियोगः aafaantfaamfadeg । यद्वा न सुखसाधनं न दुःखसाधन- मिन्ुपेशेतिः fa ` पुमस्तत्‌ खदसतौो aq तस्य भावस्तत्वमित्यच तदाच्यं we. भाव इति सदसो तत्‌ प्रमाणविषयत्वेमाधिकारात्‌ खद षती ` प्रमाणविषयावित्ययधिकृतम्‌ तस्मात्‌ सदसतौ तदिति तद्धविः सद सत्वं सदसतोः प्रमाणविषयता तप्रतिषधच्च तयोः खल्‌ सदसतो- ait दिरूपः विपोधमानः प्रतिषिष्यमागख चदेक विधौयते तदन्यज प्रतिषिध्यते तद्यथा गन्धवतौ एथिवो श्रगन्धा श्राप इति। प्रभाणविषथत्वात्‌ सदद्भावा विेषपरसक्ग(\) दति चेत्‌। न। श्र्मकान्तात्‌ तज भवेदेषा बद्धियेदि प्रमारेन सदषतौ गम्येते ततः प्रमाण- विषयलादुभयोरविशेषः प्राप्तः तच म श्रनेकान्तात्‌ BAAS गोघटादि rand wane भेदवच्च तस्मादनेकान्तायमिति खतन्त्रपर- तन््ोपलग्यरुपलयिकारणभावाखच fale: सत्खलु प्रमाणस्साखम्बनं waar भवति रसन TTA प्रतिषेधमुखेन प्रतिपद्यते प्रदोपवरिति थथा . प्ररोपोऽपवरकादिखितं घटादिकमथं प्रतिपादयति तदद- खदपि , प्रतिपादयति । न षत््रतिपन्तौ उपायान्तरमाखोयते दृश्यमाने हि चटादिकेयं मानेन समानजातौयं इृष्ान्रमस्ि यद्च- भवि्यदिदमिबाद्रच्यत न च दृष्यते तसमाहशेनाभावान्ञास्तोति गम्यते। एवं प्रमाणेनापि सति प्रमोयमाणे नानेन समानजातौय प्रमेयान्तर- मस्ति यद्यभ विग्यदिदमिवामास्यत न च प्रमोयते तस्नाश्मानाभावा- re ek , TAT SATA: | "९९ erenfa aga सतः प्रकाशकं प्रमाणमसदपि प्रकाशयति aw खातग्येणासद्धेदा म प्रकाशन इति नोच्यन्ते waaay भावप्रपश्चवदभावप्रपश्चोणदिष्टो वेदितव्य हति भाषेापदेश्रादभाव- प्रपञ्च उदिष्टो भवतोति sag नोच्यन्त इति ॥ प्रमाणप्रमेयसंशयप्रयाजनदष्टान्तसिद्वान्तावयवत- कंनिशयवादजल्यवितण्डाहेत्वाभासच्छलजातिनिग्रह- स्नानां तच्वन्नानान्निःश्रेयसाधिगमः॥ १॥ ` सच्च UY षाढश्धा ब्यृढमुपदेच्छत दति । ye waa 1 त एते सद्भेदा इति खम्‌ । स्वेपदाथंप्रधानः समासा इन्द शति किसुक्रं भवति । a va प्रमाणादयेा fader इति । seer fe समासान्तरपरियदादि शेषणत्ेनापयुक्रागां प्रमाणादोनामविज्ञेयता स्यात्‌ यथावचनं विग्रहः यदव निदे वचनभेदापादाने प्रयोजनं तदिषापि द्रष्ट्यम्‌ । प्रमाणारौनां तत्वमिति भेविकौ षष्ठौ । कः पुमः ओषः कारकाणामविवक्ता शेष इति । यज न कारकं कारकाया वा fara स शेषः तद्यथा ब्राह्मणस्य कमण्डलुरिति | तत्स्य प्रमा- शादिभ्योऽन्यानन्यत्े दोषः दि तावत्‌ प्रमाणादिव्यतिरिक्रं aa म प्रमाणाद्यधिगमान्निःम्रेयसाधिगम इति प्राप्तम्‌। कि कारणं तत्वविश्े षणएल्वेनेपादानात्‌ राजपुरषानयनक्रियावदिति । श्रथाऽभेद्‌- स्तच्वग्रहणानयक्यं यदि प्रमाणादिव्यतिरिक्रं ad न प्रतिपद्यसे एवं तरिं तच्वग्रदणमनथैकं सम्पद्यते नभयथाघ्देषादित्येके | यदि तावत्‌ प्रमाणा दिव्यतिरिक्रं ` तत्व स्यात्‌ तस्याखतन््रलात्‌ प्रमाणादयेोपि गम्यन्त इति ge बदरश््तिवदिति यथा कुण्ड बदराणां ठन्तिरिति RR न्धायवातिके भवे ¦ St भाव्रस्याखतन््रवात्‌ FS बदराणि वेगा रतयं भवति anata तत्वन्नामाज्जिःअयसाधिगम हति प्रसाणादौनां aw . भावश्याद्लतन्त्वादिति । श्रभेरेपौषुखितिवन्तद्धावप्रतिषेषो गायान्तरमिति ग प्रमाणादिमाबबुच्यते चपि लथीन्तरं प्रति- विध्यते । यथेवोः खितिरिति aga खितिरपि हु मतिमदथा- wre’) न भवतोति । तन्न । श्रनयाग्रलापिद्धेः। तचनन्नानान्निः- भेयखाधिगम दति तत्वं ज्ञायमानं a aad निःसेयवमधि- गम्यमानं कम भवतौति । किं gras fa वा निः खेयसमिति | तत्वं पदानां धथावखितातमपरत्ययोत्पत्तिनिमिन्वं यो यथा- afer: पदार्थः ख॒ तथ्डतप्रत्ययोत्यन्तिनिमिन् भवति यत्त- त्वम्‌ । fated पुगदुंटादृ्टभेदाष्रधा भवति । तच पमाणादि- पदा्थतत्वश्ञानान्िःखेयषं दृष्टं न fe afar ज्ञायमानो हानेपादमेपेलाबद्धिनिमिन्तं म भवतोति एवं च एला सवं पदाथा न्नेयतयोपक्षिणयन्त दति । परन्तु मिः्रेयसमात्मादे स्तत्वन्चानाद्वति दृष्टं प्रमाणादिपरिन्नानाददृष्टं पुमरात्मादेः प्रमेयस्य परिज्ञानादिति भ प्रमाणमसि । न ATMS तथाभावात्‌ श्रथं एवायं तथात Uae: प्रमेयस्य तत्वन्नानान्निःखेयसमधिगम्यते । यदा qwea- माद्मादि प्रमेयं विपययेणाध्यवसितेा भवति । श्रय संसारं नातिवतंत fai wi) चायं दितौयद्धने प्रतिपादयिव्यामः। यदि पुगः ` प्रमाणादिपदाथतत्वन्नानाननिःभ्ेयसं ae मेच्छमाणा मेकाय घटे- (x) बतिमच्ाणेाकर- पाज gue ry (१) श्वं-पार ९१०॥ eA Sara | RR दन्‌ ग fe कस्यचित्‌ कचि award नास्तोति तस्मादाव्मायेव प्रमेयं सुमुेणा जयमिति | एथगपरे शाख | यदि vara प्रमेयं स्यात्‌ ae च परिन्नामान्निःेथसं भवेत्‌ । mane प्रमेयं एयगुप- fad श्ठात्‌। प्रमेयाथावधरणायीा्थां चो्तरखवप्रकरिया्यां प्रमे- यस्स ॒विदितलादादयेन खनेणाकुधलः वकारः स्यात्‌ । TET: - metered दति भाव्यम्‌ । रेयहानेपायाधिगन्तव्यमेदाख- ल्वायथैपदानि सम्यग्बुद्धा मिःतरेयसमसभिगच्छतोति। देयं दुःखं तस्य निर्वेतेकमवियाटरष्णे धमाधमाविति । हानं meat तस्योपायः नासवम्‌ | श्रधिगन्तथ्यो ate: एतानि चवायथेपदानि खञखध्या- तव्थिासु स्वावा्यैम्त इति । संशथा्यग्रहणं ए्थक्‌ प्रमयान्त- भवादिति चेत्‌। ग । विद्याप्रस्थानभेदश्चापनाथलादिति। संया. दयः प्रमेयेन्तभ॑वन्तोति VAR ते म amen: । म । विद्याप्रखागमेद- mre । चतस दमा विद्या भवन्ति ताञ्च पथकप्रखानाः अध्निहोशटवनादिप्रस्थामा चयो | दखश्रकरादिप्रस्याना वाता । खाम्य- माव्यभदामुविधायिनौ दण्डनीतिः | सं्रयादिमेदासुविधाथिनौ श्रा Neat तस्याः संश्रयादिप्रखानमन्तरेणात्मविद्यामाचमियं श्यात्‌ ततः किं स्यात्‌ श्रष्यात्मविद्यामाजलाद्पमिषद्विद्यावत्‌ ब्यामेवान्त- भव इति wag निवतते(९ तस्मात्‌ ए्थग्टद्यन्त इति । तज सथ्रयस्तावद्स्तखशूपानवधारण्मकः प्रत्ययः | अनवधारणा्मकख प्र्ययखेति व्याहन्यते | न व्याघातः खश्ूपावधारणात्‌ खङूपमस्या- वधार्यते श्रश्ति मे संग्रयज्ञानमिति। agaed तु मानेन परि (६) निवर्तेत--पा० शपुर ॥ १४ ज्यायवातिके च्छिद्यते) तदुभयमनवधारषात्मकञख wave | घ कथं न्याय- wary भवतोति । यस्माज्ारुपखमे भ निर्णोते न्यायः प्रवते । उप- लभोऽनिर्णीतिखेति श्यारतम्‌ | यथयुपख्थो भागनिर्णतिऽथानिर्णौतो नपश खउपशसेऽनितिख्धेति ध्यातम्‌ । नासि व्याघातः सामान्येनापखसो fasant ऽनिर्णीत दति । एवमपि ययोपलभ- सखयाऽनिर्याति इति व्याघातानिडन्तिः arfrefa: थथा तथेति aude waa निर्णीति यथा निर्णतिस्तयोपलम cama श्यात्‌ । तस्मात्‌ सामान्यत . उपलग्धा विशरेषतोऽनिर््णीत इति । स चायं श्रय what: प्रमेयेम्तन्दत एवमथ एयगष्यते | श्रथ प्रयोजनम्‌ । किं पुनः प्रयोजनमिति । येन प्रयुक्तः yada तत्‌ प्रयोगमिति शौकिकोयम्ेः। केन प्रयुव्यते । धर्मायैकाममोचैरिति केचित्‌ | वयं तु प्रामः सुखदुःखासिदानिभ्यां प्रयुच्यत इति । सखदुःख- साघनभावानतु va ऽथोसेतमं प्रयाजयन्तोति । तदिदं प्रयोजनं MISH क आश्रयां; अराधारारथ॑स्तावन्न भवति । उपकारक- Bare: Aware परौ लाविधेः । प्रयोजने सति परौच्छत इति प्रयाजनं परेशं. प्रबतयतोति। का पुनरियं प्ररौचा न्यायः कः पुनरय न्वायः 1 प्रमाणीरथपरौ णं न्यायः । fag भवति । षमस्त- प्रमाणव्यापारदथाधिगतिन्याय cf) Haar प्रमाणमथपरिष्डेददेतु- ` भावेन व्यवतिष्ठमानं न्याय cape far समस्तानि । शोऽयं विप्र- तिपल्लपुरषप्रतिपादकलात्‌ परमो न्याय इति वच्यामः। प्रव्यक्ता- गमाभितमसुमानं प्रव्यसागमाभितमिति प्रत्यलागमाविरोाधि af इारुमानाभिगताऽयेः प्रत्यक्तागमाग्यामनुखन्भोयते अथ स्णुटतर्‌ः प्रयमेऽध्यायः | ९५ पर्ययो भवति। चज पुनरेतानि प्रमाणानि इतरोतराप्रतिरुंहितानिं व्याट्कामि प्रयुज्यन्ते । न्यायविद्वोऽसौ खाभपूजाख्यातिका्मेसौ्थै- प्रतिरूपकः प्रवादो aed चत्युगरनुमानं प्रत्यच्चागमविराधि ख न्यायाभास इति । प्रत्य्चविर्द्धं तावत्‌ afer: छतकलाहरा- दिवत्‌ कः पुनरस्यानुमामस्छ विरोधः अरुमाना विषये प्रयोगः | गायभनु मानस्य विषये प्रयोगः नायमनुमामस्य विषथः afer, विषये एतत्रयुच्यते स प्रत्यकेणापडत इति । wot पुमरश्रावणः we इति प्रव्यकविरेध॑(\) avatar ag भ nerae विषयो wat मासुमानस्य विषय इति । fa कारणमिद्धियर्त्तोगामतौद्ियलात्‌ mau thrush: सा कथं प्रत्या भवति आ्रागमविर्ङ्कं एचि मरच्िरःकपा खं mega शङ्कदएक्रिवदिति कथमिदमागमविरद्धं ufe भरजिरःकपाखमिति ब्रुवता ग्र्च्ययौ वाच्यः किमुक्तं भवति इएचौति । यदि we: प्रत्यवायाभावः घ कस्येति वाच्यम्‌। यद्या मिन दति ब्रूयात्‌ तदागमा्यानुष्टानतात्पर्थैणावस्थामादेवभेतत्‌ | अथ जयोविदामिति ब्रुयात्‌ जग्यभ्युपगमाद्विरोघ इति वाच्यम्‌, इचि गरभिरःकपालमिति asd: विदेषविधाममेतत्‌ विशेव- विधानं fe शेषमिषेधविषयं aff wf भर्िरःकपालमिति किमश्ठकरौति वाच्यम्‌ । श्रय सवमेव प्रसौति दृष्टान्तो गास्ति सवस्य पक्तौरतलादिति(९। suraarafaag कस्मादनमुमानं न भवति एकस्िन्नरु मामदयसमावे्रस्यासन्भवान्न विराधः । न हाग्वयव्यतिरेक- सम्पन्ने santa wafers समाविशतः तस्मान्नासुमामविर्डम्‌ (६) भ्रत्य्चनिखयम्‌--पा० एप० ॥ | | ; (%) पचव।त्‌- पार Eve a १९ न्धायवार्तिके प्रह्यलविरेध्यपि afe न प्राप्नोति। नभ प्राप्नोति अरन्वयव्यतिरेकसम्य- qe प्र्यरेण बाधितत्वात्‌। waaay ware भवति नेप- मागविरद्धं पूरवप्रमाणविरोधालुविधानात्‌ । उपमानविरेाधः पूकपरमा- चातु विधायौ श्रागमाहितसंखारङ्छत्यपे्ं॑च सारूप्यन्नाममुपमानम- मिति वच्छामः । प्रत्य्ागमथोविरोाधादुक्रं तदिति। तज arent शप्रयोजनाविति भाग्यम्‌। तस्व कुत खत्थानं तेनानेन प्रयोजनेन di प्राणिनः. सर्वाणि कमोाणि warq विद्या ara एति तज erent, किंप्रयोजनाविति eat विचार इत्या । तभ area सप्रयोजनाषिति। तसन्‌ न्यायाभास इति । वितण्डा त परो- च्छते सप्रयोजना निष््रयोजना वेति । एके तावदणेयन्ति निष्ययो- शमा Tawar | तच मैवं न दूवणमातरं वितण्डा किन्वभ्वुपेत्य qd at भ qua ख बैतण्डिक oat शय परमपि 4 प्रतिपद्यते उग््न्तवदुपेषटष्णौयः स्यात्‌ । अय परपलप्रतिषेधक्षापनं प्रयोजनमिति तादृगेवैतत्‌ । एतस्िश्लपि saat aq प्रतिपद्यते घोऽख्य पशः चत्वैग भाग्य om । wa न प्रतिपश्चते पृवेवदु- Dedle: |. arrears! च वाक्यं वितय्डत्युच्यते । aw यद्ययं प्रतिपद्यते सोऽस्य पलः । श्रथ भ प्रतिपद्यते watts इत्यु प्रयोजनमिति । प्रतयसविषयोऽयीा germ | किमुक्ं भवति। खो किकपरीखका्णां दशना विधातहहेठरिति । एवं चात्मादिगथा्ि- रिति . दभेणाविधातरेतुतलेन Tern awart आत्मादि ard भवति । प्र्यलादि विषयतायां चात्मादि wan भवति । ततश्योदा- इरणद्ध बं व्याहन्येत | सोऽयं Tern: प्रमेयमु पखसिविषयतवात्‌ तश्च प्रथमोऽष्यावः | Re एथगुपदेभो न्याय्य AMAT, सति ARAMA खातामखति ह भ स्यातामिति va प्र्थवदृष्टमर्थमनुमिमते । पूरं wut चाथ परख Bead wf च व्याघातो Kara ऽगभ्युपगमे वां vam भव्य इति । श्रभ्युपगमध्यवखा सिद्कान्तः। श्रभ्युपगमं vara वेति । श्दमिति सामान्यत इत्यन्युतमिति fara we व्यवस्था दं wtefad यागेखिति। स्वतन््रसिद्धाम्नस्तरिं ग सिद्धाग्तोऽयवस्वामात्‌ म ह्ययं कचिद्ावतिष्ठत इति । तच म याऽयं सर्वेरश्यपगम aad व्यवस्छा तस्य प्रमेये swine weed वादादिविषयलात्‌ सिद्धा्तभेदे हि वादजख्पवितष्डाः प्रवतन्ते इति | अथावयवा वाक्यैकदेशाः किं gaa पूयैपदरपत्यपेक्ो(\) ऽग~ पदप्रत्ययः waquey प्रतिसन्धोयमानो विरेषप्रतिप्निहेतुवाक्ं तस भागा एकरेणा इति । ते कियन्तः यावद्भिः fate: परिस- araa इति। का पुमरियं fafy: पदाय तथाता का परिसमातिः विश्रेषपरत्ययः- ते समास्था्रम्देरभिधो यन्ते प्रतिन्नादय. इति तजागमः परतिक्ेति ग ॒युक्र॒श्रागमस् तच्चव्यवच्छेदकलवात्‌ प्रतिश्चायेख चश परतिपाद्यलात्‌ श्रागमाधिगतस्य प्रतिपाञ्चलात्‌ श्रागमः प्रतिन्नेति म देषः य एवाथे आगमेनाधिगतस्तमेव परख्माश्राचष् , इत्यागमः afar । ud लिङ्गर ेनमाचे रेदपचाराद्धेतुरगुमानमिति । uy fend शिङ्गदअमं तत्सम्बन्धररतिषयक्तिेतभावाद्धहुरिल्युष्यते | सपति विषयस्य WTI. पुमरूपदण्नादुदाइरणं Has GAT पूवौचु- भतम छरति सतं . च विषयमुद्‌ादरणलेनादसे | तेन पवीनुमव (६) edad विध्ेषवाचिपदं खयेमादविधेवदपद्सापषम्‌॥ ` . ` ` 8 १७ न्यायवा भरखिडमरुषिधयमानं प्रत्य्मिव प्रत्य्मिति । कः पुगर्पमाना्थः अविप्रतिपन्तिः. war sare ग विप्रतिपद्यते एवष्ुदाहरणे ऽपोति । धथा `, तथ्े्युप्रमामेकदे्े उपमानोपचारादुपमानमुपनय शति । €पमानं we चथा . तयेत्युपरेश्रापथागे सति प्रत्यशागमसतिपूरवकं सारूप्यन्नानसुपमानमिति तजे पमानेकदेश्े उपमानमिव्युपचरन्ति । Wanda खामर्थ॑प्रद्भेनं मिगमनमिति । कः पुन- रेकाथैषमवायः एकवाक्याध्यारेपः किं पुमः सामथ्यै इतरेतर खम्प्रल्यायिताथापेशिलम्‌ । ure agra इति । मिगम्यते ऽनेन भविन्नादय. water शम्बद्यन्त इति । सोऽयं परमो न्याय एति । कः पुनः परमाथैः विप्रतिपन्नपुरुषप्रतिपादकल्वं एककरः प्रमाणानि ventia भ विप्रतिपन्नं पुरुषं . प्रतिपादयन्ति वाक्यभावापन्नानि पुमकिप्रतिपन्ञमतोऽयं परम इति । किं पुनरवयवा; प्रमाणाग्तरसुत American ति | किं चातः यदि प्रमाणान्तरं परिषंख्यागमय्र wy तेव्वेवान्तभैवन्ति. -एयगमिधानान्क्यमवयवानामिति । न प्रमा- णोन्तरमिति ब्रूमः । . संशतानामेते्षां वाक्यपरतन्त्ा्णां विप्रतिपल्ल- पुरूषप्रतिपादकलेन एथगुपादानमिति। तएते ऽवयवाः एयग्भवन्ता धादजल्यवितष्डानां प्रत्तिषेतवो भवन्ति । तत््व्यवखायाखाभ्रयां भव्न्तौति । क ATG: | -विषेषप्रतिपादकलमिति। तक्ता भ प्रमाणमेग्होतो भ प्रमाणान्तरमपरिच्छेदकलात्‌ | प्रमाणं परि- HG .न तर्काः । तस्मान्न प्रमाणं भ प्रमाणाम्तरमप्यत एव । परमाणविषयविभागान्‌ प्रमाणानामतुयादकः । चः प्रमाणानां विष- थरं विभजते । कः पुनविंभागः युकायुक्विचार्‌ः दरदं चुक्मिदम- प्रथमोऽध्यायः | १९ धुक्रमिति । or युक्तं भवति तदलुजानाति म त्ववधारयति.। WANT, प्रमाणान्तरं ग भवति तस्योदाहरणं Aa | Fez निमित्तं जगति at पुमः कमेनिमिन्तं ova azar । कः पुनभंदः सगतिदुगेतिखेति । gait देवो aga इति age पुमानितर दति ge ब्राह्मणोऽन्य द्रति ब्राह्मणे पद्विद्धियो ब्टदिद्धिय इति पद्विद्धियतायामुशाभिजनो भोचाभिजम, दति उच्ाभिजनतारथां amet निष्कल इति area विदाकूख दति fagurat .समाश्वाणो परिस एति समाश्नासे वशरौ..पराथत् दति । दुगैतावपि fade नारक इति मारकलेपि क्रटश्रालाख्याम्रबः+- gaafata । तिरयक्रायां गोरितर इति । सोऽयं मेरानेकमवखितः मनित्यमेकद्रव्यं प्रत्यात्मनियतं निमित्तमन्तरेण sam किं कारणं एथिव्यादौरनां सवैपुरुषसाधारण्यात्‌ एथिव्यादिगतस्य ` च॒ नियम, हेतारभावात्‌ श्वे eras TSA! Teg नियममेदस्तसत्‌ कमे नियामकमिति । सोऽयमित्यश्यूतस्तकं उपलसिविषयलात्‌ प्रमेयम्‌ । Forays प्रमाणानां फलं कदा Wade: प्रमाणानां फरूमिति । यदा वस्वन्तरपरिच्छदेतवेन . नोपादीयते तदा फलं यदा तेम oftfeafa तदा प्रमाणमिति म j वतिष्ठते प्रमाणफलमावः। एत TTA | प्रमेयता च. तुाप्रामा- wafeanfar छत्रे निमित्तदयसमविषारेकं वसह द्विभष्द- वाच्यमिति । तावेतौ तकंनिणेयौ लोकथाजरामुहत :. दति. sat wat खकः प्रवतेमागस्तकमिणयाग्यां . हेयं जहाति: ` उपारेथं (६) बह्या- पार ९ Tek रै ee er + ae 4. ee ze ICKL Rik | SICH WAIN TANG प्रमेयेषु वा यदा फलं तदा प्रमेयं wat तेनं परिच्छिनन्ति तदा प्रमाणमिति। वादो नागाप्रवाहक हति ! . सिद्धान्तमेदालुमिधानान्ञानावकृक इति प्रत्यभिकरणसाध- नो ऽन्यतराधिकरश्मियावसाम ति । श्रधिकरणमपिकरणं प्रति धरतयसिकरणं अस्य साधनमिति fag भवति । saat षाघनं चक्रव्यमिति 1 अन्यतरस्मिन्ञधिकरणे निष्ययः.1 एतच aera: ३ सोऽयं किष्यो वादः वाक्यसस्ह Tare | मतु च प्रमाणतर्व- साधनोपाखम्भ ईति यूयते माणानि च श्ञानात्मकानि दद्धियाथे- efasirag ज्ञानमित्येवमादिना प्रक्रमेण प्रमाणानि arr CHAT THANG ख चोहो श्चानात्मक एव त्मा दराक्यषमूद वाद WHR । म \ प्रमाणतक्राधनोपालम्भष्ठान्यथाव्याख्यानात्‌। ay छनं वर्पयिव्यन्ता वश्यामः। तदिरेषौ seafaae दति 1 कः पुगरविंेषोङ्गधिक्यमङ्गहानिखेति । दखजा तिनिग्रस्वान- घ्रयोग्ादधिको we: स प्रतिपशषस्ापनारोनस्त॒ वितण्डा एताबता भवितैष कथामागभेद दति विषयभेदाच भेदः भिष्यादि विष्यो वादः भिध्माधरिषये - जत्यवितण्डे दति 1 शअन्यत्तमलिङ्रधमे इुरिधानेन प्रवर्तमाना EAE: . सन्ता हेदुवदाभाषन्त इति हेलाभाणाः ते च गिह खागं भिगरद्व्यानप्रा तानां gatat एयद्यपरेो वाद रेण्नोय- लारिनि भाध्यम्‌ 1 यस्मात्‌ feed. वादे gerd अतः एयगुप- Road aga न वारे रे्रलोयलं ए्यरापदेा- पिनाभोवि एयरषदेशो वा वारे देअनपेयत्वाविनाभावोति । चदि mae: एयगुपदिश्ते ख वारे gaa एति सवं पदाथा वादे प्र्यमोऽध्यायः। Ry Quite प्रसष्ग्त इति । किं कारणं सवं एथगपदिष्टा इति । थ are gar ते vane इति । तदपि नागेकान्तात्‌ ४ भ ॒तावज्तिरदस्वानभ्यो न्युनाधिकयोः एयगुषदेणोथ च gua धारे AGES रेश्मौ यलादेषां waren दति थत्किञ्चिरेतत्‌ । एतरेव ठु न्यायं एथयगपदेश्प्रयोजनं विद्याप्रखानमेदन्नापमाथेला. दिति । श्रय कस्माल्लिगदस्ामभावापल्ानां देवाभासारगां एयगुप- Gu शति) प्रमाणसामान्यात्‌ एथगुपदेश्र vf) श्रथ. कंस्माद्रारे Raat प्रमाणसामान्यात्‌ । ` प्रमाणानि वादे ऽभिौवन्ते.: प्रमाणः सामान्यं च हेवाभारेस्तोति 1 श्रत: प्रमाणसामान्या दादे ऽभिषोयन्त efi श्रय वादे भिग्रस्ामानि काभिचित्छन्ति after किमयं पदाथानां fram) अथय तथाश्वतानामन्वाख्यानमिति किं शातः चदि arafaata एवं भवतेव मा भवतेति एवं पदाथागगुयु- SHAT भवानुपेक्णौयः। श्रथ VSIA एवावखिताः पद्‌ ास्तानमुजा- भाति भवान्‌ कस्मान्िग्रशस्वामामि काजिचिदधारे भवन्ति कानिचिश्चेति वक्षं म खणपरतश्धवारथेतथाभावस्येति FA) न पदाथा वक्ष नियोगममुविधौयन्ते। थथा तु भवन्ति तथाता एवाथा अन्वा ख्यायन्ते । ` खोऽयं लक्तपरतन््वमाचच्ाणो नाग्यास्येयः. पदाथ भवता मियच्यन्त इति वादस्य भिष्यादिविषथतवात्‌ । ग च भिख्ादिसिः ae वादं कुश्राणेनापि श्रप्रतिभादिरेश्मा काया , लावदस्याभिषधेषं यावदसौ बोधिते भवतौति । ममाणप्रतिरूपकलाडवाभासगाभ- विरोध इति। किं कारणं ara: पुरुषधमलात्‌ पुरुषधमे एवं शान्तिरिति । सोऽयं भागा Fae Aa प्रमाप्ाभासमपि ब्रूते RR न्यायवासतिके अतोख् fre xf कः पुमः भिव्याचाय॑योर्नियहः frafen- यापरतिप्रादकलम्‌ | न्यृनाधिकापलसिङ्कान्तानां वादे कथमवतारः प्रमाणसामान्यादव ।. area प्रमाणषामान्यमधिकस्यापि + अवयववि होनतावयवाभिक्छं वाक्यस्य शाक्या भवतोत्यस्यावतारः | लस्पवितण्डयोष्तु॒॒ निय्हस्वानानोति विजिमोषुभिजेच्यवितष्डाभ्यां waaay”) । तस्य aad निगहस्यानानि वक्व्यानोति Mada.) कलज्ञाति नियदख्ानानां aaa परिवजनं परवाक्ये पयैलुयोगः.. परिन्नानार्थमेव केवलम्‌ 1: लजाति मियरखानानि we म भ्रयोक्रव्यानि जातेख खय सुकरः प्रयोग दति । न । व्याघातात्‌ ware परिवजेनं gary . प्रयोग इति व्याहतं यदि सुकरः प्रयोगो श ean परिवजमं श्रय सखवाक्छे परिवजेनं न सुकरः प्रयोग इति व्याघातः म व्याघातः प्रञ्नापाकरणायलात्‌ । खयं च सुकरः प्रयोग इति किमुक्तं भवति । ate जातौ प्रयुक्षायां प्रञ्जिकान्‌ watfa जातिरनेन प्रयुक्रेति तणएमं Vesta कथं जातिष्कतमा(९) जातिरतो लात्यमिश्चः शक्रोति anata लातिरियं जातिरिति। एवं च सुक्रः प्रयोग दति । तस्मादेते संब्रवादयः पदाथाः प्रमाणे प्रमेये चानार्भवन्तो -विद्याप्र्वानभेदन्ञापना्थे wenger । सेयमा- ष्वोकिको . न्या्यविश्चा प्रमाणादिभिः पदार्थैविंभव्यमाना प्ररोपः wafaqrat भवति प्रका्नकलात्‌ प्रदोपवत्‌ प्रमाण्ादिप्रतिपादितम- धेमितराः faa: प्रतिपद्यन्त इति । किमितराख विद्या प्रमाण- (९) कतमा षा लाति-षा०.१प०॥ | प्रथमोऽध्याय) | ‘RR रौनि a afm न समोत्याह। कथंन सन्ति अनधिकारात्‌ । मन ताः विद्याः प्रमाणादिपरिन्नानेमाधिक्रियन्ते इति प्रमाणादि- प्रकाजिते aa ताः प्रवर्तन्त इति । उपायः सर्वकर्मणामिति । प्रका- जितानां करणादुपायः vara प्रमाणादिप्रकाितमथैमितरां विदाः छवेन्ति) । wera: सवधमाणामिति । खवविद्योपकारकलादाओ्रयः। सवासां विद्यानामियमुपकरोति उपका रिवादाश्रयो राजश््यवरिति। तदिदं aan निःश्रेयसाभिगमस्च यथाविद्यं वेदितव्यमिति | wary विद्यासु तत्वक्नाममस्ि निःमेयसाधिगमसेति। vat ` तावत्‌ कि anna कख मिः्रेयसाधिगम हति ।` त्वन्नाम तावदश्चि- होचादि साधनानां खागतादि^परिक्नानमतुपरदतादिपरिन्चानं च । भिःगरेयसाधिगमोऽपि सखगपरात्िः aay खगेः फलं शरूयते इति। अथय वात्या किं तच्चन्नामं कञ्च निःग्रेयसाधिगम इति । भम्यादि- परिज्नानं तवश्वां मिः कष्टकाद्यनुपरतेतयेतत्तत्वत्नानं शव्यायधि- Taq faaaefafa ततफललात्‌। द ण्डनोत्थां किं aa कश्च मिःज्रेयसाधिगम इति । सामदानदणष्डभेदानां यथाकालं anew aumta frat निःग्रेयसं fair thi दृश eenafaqeraaent aq fstaerftinadtsqainti- रिति । चत्पुमः प्रमाणादितत््वश्ामान्निःखेथसं न तदिवच्ितं agarn- दिभिमित्तलाद्ादा दिपरिज्नानस्स माभिसम्बन्धो मिःश्रेयसेमेति केचित्‌ न चानभिषननदध प्रतिषपादयतौत्ययुकमुक प्रमाणादितच्वन्नानान्िःखेय- (६) विषयं विधेयतया निषेष्यतयेति चेषा ॥ (९) विश्एडोपायेन द्रथाममः॥ | we Beck | । मिति । भ । जाथोपरिन्नानात्‌। सजायं म aria WATT । . क एवं जाथे व्रणंयति प्रमाणदिपदार्थतत्नन्नानानिः- -सयसमिति । रपि तं यत्परित्नाजान्निः भयसं तदु्रखज aera; | Ce Mane wee तच्वन्नानान्निःरेयसाधिगम दति । wee qua मदमानादिनिभिन्त वादादय इति। एतच न । असति भावात्‌ सति चाभावात्‌ । असति wafer रागादयः सग- ।कारोमां भवन्ति) खति च तत्विदं 9 भवन्ति तस्मान्न वादादि- ¡ परिश्चामं cant निमिन्तमिति॥ -1:; ज, -त्वपरिश्नानादपवगे उभयथा दोषात्‌ । यदि avg । गन्तरसेवापवगे, स्याम्तदतामवस्यानं न्‌ Baz! तदतां agent (दृष्ठं छतः ब्रास्तरषम्पदायाऽविच्डेदात्‌ eager नाम भिष्योपाष्याय- - UATE as देन wraith: | यदि तत्वन्नानादपवगेः स्यात्‌ | _ज्ञासत्रसम्प्ररायो विच्छिेत । थस्य यदा तच्वन्नानं न्तं स तरैवा- gas दति । श्रथोत्पन्नतत्तश्नानेाऽव तिष्ठते न aan कारणं -सत्यभावात्‌। सत्यपि aamt यस्याभावाक्नापर्न्यते wid इति । कारणं fe तद्भवति यसिन्‌ षति यद्धवति यक्िंश्चाखति यन्न भवति । अनधिगताथपूवं वा भ्रां ष्यात्‌ । अरय ANAT maa wag) wet स्यात्‌ न तच्वदृकपूर्वकमिति । न । frag परापरभेदात्‌। धत्तावदपरं निःख्ेयषं तत्‌ तच्चन्नाना- लमरमेतर भवति | तथा चोकम्‌ । Maeda हि विद्धान्‌ खंदषाया- (६) खनका मदादिप्रषानेा दाषः । खष्मवनि--पा० ९पु०॥ (९) षनेप्ररोतम्‌ ॥ VIASAT! | RG साभ्यां faqea इति । wi arard इति wt च fired nama कमेण भवति क्रमप्रतिपादमाथं चेद्‌ न TaN प्रडलिदोषमिथ्याज्ञानानानित्येवमादि ॥ द्‌ःखजन्मप्रत्तिदेषमिष्यात्नानानामुत्तरात्तरापाये तदनन्तरापाया्दपवगेः ॥ २॥ UGTA TH तजात्मा्चपवगे पयन्तं - प्रमेयं Qua) aw मिथ्याज्चानममेकप्रकारकं ada”) । का cet विष- areas । तज्रायं मेदः । तवात्मनि तावन्नास्तौति । saat तावद- स्तित्वेन प्रमाणखामथ्यादसधिगतः। श्रस्तित्वेनाधिगते नास्तोति fare मिथ्याप्रत्ययः । तस्यानपपन्तिः सदसतेाः सारूप्याभावादिति चेत । म । nena: । af सदषतो wea यताऽसत्छाम्या दसड़ मारेापेणत्ममि मिथ्याप्रत्ययः स्यादिति । aq मेवं प्रमाण- गम्यतेपपग्लेः । सदसतः प्रमाणगम्यतवं सारूप्यं क्रिथा्मणव्यपरेशस्त- xfern च विशेषः sana waranty विपर्चैति भाख्लात्ेति । एवमनात्मनि wat श्रात्मेति । किं पुनरनात्मगः अरोरादेरात्ममा साधम्य चत एतद्भवति अमात्मन्यात्मेति । श्रद- इारविषयत॑धाङ्ूयम्‌। शृच्छाश्माधारानाधारतेति(९) विषः । धथैवात्माइहारस्य विषयस्तथा ब्ररौरादयोऽपि । कथं पुगः wee $द्धारः शरोरवाचकश्ब्दसामानाधिकरप्यात्‌ शरौरे ऽददारा गौराऽहमित्यारि । दच्छाद्याधार ्रात्मा म भररीरादय इति विश्रेषः। (९) इव्छाद्याषारलानाभारतेति-पा० eve ॥ & R¢ भ्यायवात्तिकेः urerafterseara: | साऽयमाताधमान्‌ शच्छारौन्‌ भ्ररौरादिष्य- श्याराष्य faquaeaa इति । एवं सामान्यविशेषपरि्नाने खति तदविपरीतधमाध्यारेापेण विपयैयः सवज भवति। कः पुनरयं विप- oe: | अतस्िंस्तदिति प्रत्ययः । शेषं way त द्मे दुःखादयो भिष्यान्नानपयेवशाना afaeeda प्रवतमानाः संसार इति। कः पुनरयं dae: दुःखादोनां कायकारणभावः । स चानादिः । gar- परकाणानियमात्‌। म च we वकं पूरवे दुःखादयः पञ्चाह्िष्या- द्यानेत्पस्तिरिति ga at भिथ्याश्चानं पञाहुःखादय इति न we anfafa lear तु त॑त्वचचानाक्निथ्याश्चानम्पैति | कथमपाधः षमान- विषये तयोर्विरोधात्‌ । चस्माङधिष्यान्नानं aad च एकस्िन्‌ विषये विरद्योते saat ईदप्यासम्भवात्‌ भ कं वस्तु feed भवति। तस्ाम्धिय्याज्नानं तचश्चानेन facia इति। कथं पुनः gare मिष्याज्ञानं पञचदुत्यद्चमामेन ततश्चानेन गिक्त्यते मियन्नानस्ा- $सददयलात्‌ मिथाज्ञानमषहायमतो निवत्यते सभ्यगन्चानस्छ च विषयः ` सहायो भवति कस्मात्‌ तथालेनावसख्वानात्‌ तेयाग्धतोऽसौ विषयो थथा तच तेवन्नानमिति । प्रमाणन्तरालुग्रडाख श्रागमातुमा- भादिप्रमांणं तच्वन्नानस्य सहायो भवति। चदा शयमरुमानागमयो प्रतिसंडितयोविषयं भावयति समाहितोऽनन्यमनाञिन्तयति(९ ततो- sa विपच्यमाने ध्याने विक्क्रार्यां ध्याभभावनायां afeag तत्व- प्रतिगापि art प्रत्यक्तमुत्पद्यत इति । सोऽयमांगंमानुमानप्रय- (चारणा fave प्रतिपद्यमा नस्तत्वमेत दिति प्रतिपद्यते। तत्लपरतिपन्तेरस्र = 4 * * (x) eraafa—are age y प्रथमोऽध्यायः। Re मिथ्याज्ञानं frada इति । free च fromm न पुगखदधिषयं भिथ्याज्ञानसुत्यद्यत शति -विराधादिल्यक्म्‌ । . कः . पुमविराधः area: मिथ्याज्चानाभावे रागादयोऽपयन्तौति कार्यकारण भावादेव कारणं मिथ्यान्नानं कायाः रागादयः म च कारणं विना कायै wfaqaefal चे maa रागादयस्ते , कारणा- भावास्माश्धिवभ्‌। ये aera ad तेषामपि बैराग्यान्निटत्निः। किं पु््वैराग्यं भो गानभिव्वङ्गलकलणमिन्युका श्रसक्रिख . aff. बाधते तत्यनर्वेराग्यं कथं भवति . तच्वज्चानाद्विषयदोषदरेनादिति। ate भावे प्रस्त्यभावः। यदास्य सम्यगन्वामवतो दोषा : श्रपयन्ति श्रथ दोषाभावे vefafiaaa एति। का पुनरियं wef) धमाधम sawed नासन्‌ at क्रिया प्रषटसिशब्देनोच्यते श्रपितु धमाधमा AINA । NATTA Wawa न net: क्रियाय; चणिकवात्‌ | धमाघमयोस्त we Fans: प्रठसतिंसाधन- ल्वादिति। थ तावदनागतौ.धमाधमा तयोद्‌ाषाभावादभाको क्रः | चौ तौ वतेमानौ तथेभै gm किं कारणं निदीवस्ापि, भावात्‌ निदाषोप्ययमवतिष्ठते धमेधर्मयेाख फलं ye दति । मामागतचोः साधनाभवेनेष्टलात्‌। न ब्रूमो थौ adarat धमाधम तौ ater भावान्न भ॑वतं इति। श्रपि तु चावनागतौ. तौ कारणामावान्ना- त्यखेते . दति । वर्तमानयोः पुमः कायावखानात्‌ प्रलयः -यौ तौ वर्तमाभौ धर्माधर्मे तथोाैदावषानिकं . कायै तेन व्याठत्तिः प्रत्य भावे wage: wale धमाधमयायीर्लयोर्यदन्यच्छरीरं तन्न भवतति न पुनवेतमानं न भवतोति। श्रय Adare कर नित्त क म्धायवार्तिके dwarven -थावदश्य fafata: संतारो धर्माधमसमाण्यातो- ऽवतिष्ठते तावदवतिष्टते दति। pani दुःखाभाव इति fac यतगच्यासुत्पत्तेः न fe गिरायतनं दुःखसुत्पन्तमंति , एतथ तदा- इवावदात्मनि ` धमाधमौ तावदायुः अरौरमिद्ियं विषयाद्धेति wisi मिच्यान्चानादिकलापेन सवतो frat) विदु इत्युच्यते । awl तु खज मिथ्यान्नानविपययेण व्याख्यातम्‌ । aes यथा कंवस्तितपेदायोाधिगतिरिव्यच्यते | कस्मात्‌ पुनरयं हाता सुखदुःखे जहाति भ: पुनः. सुषमाराय् दुःखं जदहातोति। विवेकदानखा- Swear । `न हि .विवेकहानं we कतुं अतः सुखमुपभोक्तुकामेनः दुःखमपि भोक्षव्यम्‌ । दुःखं वा जिहासता सुखमपि aaa सविषान्न- वदिति। ad दुःखालुवक्रमनारेयमिति । अतुषद्गाऽविमाभावः aa लजेतरदिति । . खमानमिमिश्ता वालुषङ्गः यान्येव सुखसाधनानि तान्व दुःखसाधनामोति। समामाधारता वासुषङ्गः UT सुखं तज gua, समनेपलखभ्यतोा aay: येन सुखमुपखश्यते तेन दुःखमपोति५)॥ चिविधा sre sree प्र्तिरिति . भाग्यम्‌ । प्रकते सते विध्य Bh. अथस्य तथाभावात्‌ नामो पदाथा वक्रा चधा Bay एवं भवतेति । किन्त्व एवायं तथाश्रतो येन बेधा भवतौति | नामधेयेन पदार्थमाचामिधानमुरेग्र सत्ययं प्राणादिद्धबव्याचातात्‌। TOTS TAA ITN Ta ie सशणसुक्म्‌ | न चेदं नाम | (१) भुकत-पा° Jeon ` (४ एमि दिखसोवातिकमित्यषिक ९ पु, ॥ प्रयमोऽध्यायः। Re धयेनारे माबा द्विध माषग्रदणसामण्यादप्रसङ्गः पडायेमानाभि- धानमिल्युक्न न च च्राणादोनां पदायाभिधानमाभलवं कारकश्ब्टलात्‌ RITHM एते घ्राणादौति तस्मान्नादे्रप्रसङ्गः। gee विभागो दधा भवति । शङितस्यालकितस्य । लकितस्य(९ कलारेरणकतितद्य(र) प्रमाणादेरिति । श्रथोदिष्टविभागडारेण(र) gw । प्रव्यसानुमा- ने पमागश्ब्डाः प्रमाणानोति ॥ } प्रत्यघ्ानुमनापमानशब्दाः प्रमाणानि ॥ ३॥ amar fares व्याख्यातः। उदिष्टविभागानर्यक्यम्‌ । व्याधा- तात्‌ । fafa we mae प्रठ्तिरिव्युकमुदिष्टविभागख 9 fafaurat weanenramiana । तसमादुहिषटविभागेा भ om । भ । उदिष्टविभागस्यदे्र एवान्तभोावात्‌ । उदिष्टविभाग SEW एवाकभंवमौ ति । कस्मात्‌ । TIAA! समानं way . भामेन पदाथाभिधानमुदेश् इति । किं पुमविंभागेन प्रयोजमम्‌ । निथमः। यरि प्रद्यच्वासुमानेापमामन्नब्टाः प्रमाणानोति विभागो न क्रियेत raat”) म गम्येत चवार्येव प्रमाणानोति। weuaggat- भिगतिरिति चेत्‌। न। ल कणस्यतरव्यवच्छद हेठुत्वात्‌। wrest बुद्धिः शवेतः nage गम्यत दति। यस्माखदुर्णां शखणसुक्रमिति । न । शचणस्छेतरष्यव चछेदडेतुवात्‌ | aay खणु ew समाना- समानजातौयेभ्यो व्थवच्छिनिन्ति नियमं g ग शक्रोति aad (१) खामाम्बतः॥ (र) Faster: ॥ (द) विभानदारा cared et fray जम्‌ ॥ (४) निमे ऽपि-पा० ३ yes Re न्धायवाल्तिके त्वादिति | चन्यासम्भवश्य ततोगभिगतेः। म fe लणते sree ऽभिगम्यते । ततश्च तणामनभिधाने चतुर्ण शक्तणोपरे्ात्‌ संशयः ष्यात्‌ | किं विद्यमानानि नशक्ितानि श्रारोखिदतविद्यमानानौति। तस्मात्‌ .संरयनिटृत्यर्थ॑य॒क्षो विभागोदे्र दति । wwaree प्रतिविषयं ah प्रत्यत्तमिति। श्रयं. च सखजविवच्ायामव्ययोभावः gare: | waar त aafagut म समासः ary हि श्रकषस्यति षष्ठौ न ¦श्रयेत । कः पुनरयं Gare) प्रादिषमासोऽयं zea: प्रति mad परत्य्मिति धथयोपगतो गोभिरूपगृरिति ।. एवमनुमानादिषु द्रष्टव्यम्‌ । . मितेन .. लिङ्गेन . लिद्गिमोथैस् .पञन्प्ानमनुमानमितिं श्न युक्षम्‌ । फलाभावात्‌ ।. एतस्मिन्‌ sent ऽफलमनहमान- मिति। fa कारणम्‌ wha fare मेष ta मितेन .. लिङ्गेन wie carat भवति . चत इत्यथः । भवतु . वाय- भयौ, सैङ्गिकी , प्रतिपत्तिरलमानमिति । ननु च फलाभावो दाष wml न दोषः। .हानोपादानोपेक्ाबृद्धौमां . फललवात्‌ | aq | | अमां . खविषयं प्रति भावसाधनं प्रसितिः प्रमाणमिति, विष git प्रति .करणए्साधनं salad. ऽनेनेति प्रमाणम्‌ i. यदि भावसाधनः TATUM, किं फलं विषयस्या धिगतलात्‌ । उक्तं फलं हानादिबदय tii art agi! wat ead निधा बुद्धि भेवति हेयो वोपादेयो .वोपेक्षणोयो वेति । केचितु सन्निकर्ष मेव nad वणयन्ति। न agra प्रमाणाभावात्‌। सन्िकषं एव प्रमाणमिति न प्रमाणमल्ि। उभयं तु am परिच्छेदकतात्‌ | guy परिच्छेदकं सलिक्वं नानं च। एकान्तव। दिनस्त दोष एति । प्रथमोध्यायः | १९ समोप्यमामसुपमानमिति न युक्रम्‌ । उपमानस्यान्ययागया्श~ aq) । समाख्योासम्नन्धप्रतिपन्निरूपमानाये(९) caper aad सामोप्यमामसुपमाममिति व्याघातः नालि व्याघातः सामो मानेन घमास्थासम्नन्धप्रतिपत्तेरिष्टलात्‌ | यस्मादयञुपयक्रोपमानों mail आगमप्रयथा हितरुदतिपूवंकं गवा सादृश्यं प्रत्यकतेण प्रतिप- wie nage: संज्ञेति सं्नासंजिसम्बन्धं प्रतिपद्यते तस्मान्न व्याघातं cfr अन्द्‌ विषया प्रतिपत्तिः भ्राब्दप्रमाणं we तदेव । केचि करभः प्रयोजनं वणैयन्ति। श्रादो प्रत्यश्रं प्राधान्यात्‌ । ` तदनन्तर VGA तत्पूवैकलात्‌ | तदनन्तरञुपमानं तत्साधनम्यात्‌। wa ब्दो महाविषयलात्‌ | तजायुक्रमित्यपरे मन्वन्ते। क्रमाभिधमस्य. न्याय- WA । ATTA क्रमाभिधानं क्रमरत्तिवादाच दति । ` मह~. व्रिषयलाच शब्द्‌ ्यादावभिधानप्रसङ्क एति । एत चायुक्रम्‌ । क्रम- इत्तिवादाचो ऽयुगपदभिधानं ga पूापराभिधाने तु न साधन्‌- मेतत्‌ । तस्मादन्या न्यायो वक्रव्यः। सख चायं न्यायः yard va प्राधान्यादिति। मददाविषयलादादौ अरन्दोपदेश् efi म । उभयं महा विषयं शब्दः naga च । कथमिति । प्रत्यक्तेणापि सामान्य विणेषतदतां ग्रहणं श्ब्देनापि। तत्र fa शन्दश््ादावुपदे्ो भवतु। आोखित्‌ sare प्रत्यचष्येति ona किं कारणम्‌ । aa प्रमाणानां प्रत्यक्पूवेकलादिति। किं पुनरेतानि प्रमाणानि ंञ्जवन्ते sa प्रतिप्रमेयं व्यवतिष्ठन्त इति उभयथा द्धनं तच. प्रमाणत | ` (९) अम्यथ।बष्डातलंत्‌-प* रपु ॥ (९) उपमागम्‌-पारश्प्‌*। QR ग्धायवान्तिके eyes दभितम्‌ । रेच प्रमितिः। प्रत्य्षपरेति। -प्रत्लेणापिगते्यं GTR, तत्परा। यथायं . जौकिकोऽसुबाग्रिततियाप्तो- Utara .म्याहितप्रययषतं RH गच्छति । प्रत्या्रौदत्‌ पुनम fata चुमाङ्गलेन व्यवसितं ङतभुलं प्रतिपद्यते । श्रासन्नतरस्ति- दानोभिद्ियायैसन्निकवादभ्चिपरत्यथं करोति तदा facrargt भव- Waa: प्रधानं प्रत्यक्षमिति । चज संञवस्तजेवम्‌ । यज cree तज एशप्रधानता न चिन्धत इति। इति जिद्नोवार्तिकम्‌(५॥ .. RY. विभक्तानां . जच्तएवचनमिति ay भत्यश्श्तणसुश्यते | हदियायैसकिक्रषत्पन्नमित्यादि इषम्‌ ॥ इद्दरियाथेसजिकषोत्पन्न saraswat चारि व्यवत्तायात्मक प्रत्यक्षम्‌ ॥ ४॥ ` वार्थः समानासमानजातौयविथेषकवम्‌ । श्रय पदानाभर्थः कः 1 " इदङिथायसन्निकवत्पश्मिति। दङियेणार्थस्य सनिकदाद्य- gaqua शानं तत्मत्यच्चमिति । शृड्ियापि पुगवेच्यमाप्यानि । अर्थ | 'सन्निकषः पुमः षोढा भिद्यते । संयोगः संयक्खमवायः संयक्न- समबेतसमवायः समवायः समवेतसमवायो विन्रेषण विेव्यभावसेति । va चलुरिद्धियं ङ्पवान्‌ घटारिरथैः। तेम afaad: संयोगस्त- दो द्रव्यखभा वलात्‌ | BAT च तद्रतरूपादिना सयक्रसमवाथः। यस्माचलुषा eae द्रव्ये रूपादि वतत ci टत्तिस्तु समवायः | ड्पादिटृत्तिना सामान्येन संयुक्रषमयेतखमवायः षन्निकषेः। एवं (९) एति जोपरमर्पिंभारदागन्रोमडुदुखोतकरन्वायाचायेष्ररतं म्पायविडचो- ` वातिकं qrada—aqie eves प्रथमेा$ध्यायः। Rk त्राणादिषु गन्धवदादिद्रष्येण संयोगः agaday गन्धादिषु संसु समवायः तदर्मिंषु च सामान्यादिषु संय॒क्षसमवेतसमवायः । "शदे समवायः | wed खलु wea: सयोगविभागयोनिराद्चः तज कतमः wea: संयोगयोनिः कतमख्च विभागयोभिरिति । जाकाचाप्रावात्‌ अन्दस्याकाश्रडन्तिः संयोगः कारणं गुणखकमेखारमवयेषु सापे इति घाचे्ो म facta इति । fated) मेयाकाश्संयोगः तावत्‌ we कारणं तस्यासुग्राङको मेरौदण्डस्योगो दण्डगतवेगा पे eft यदि पुमर्भंशोदष्डध्योग एव wee कारणं श्यात्‌ दधिः करणः संयोगः ऋ्दकारणमिति सर्व॑बोत्पन्तिप्रसङ्गः । विभा गाच्छ्दः वं्रदलविभागानुग्रोतार्‌ वंध्दलाकाश्नविभागाच्छब्द इति } ख ena: we: स्वदिक्कामि इम्दानाराणि करोति arate प्रत्येकं ब्म्दाकाराणि तावद्‌ यावत्‌ कणेश्रव्कुलोमत्थाकाशदे्न दति । चः क्शष्कुलोमल्याकाश्रेधे समेति ख प्रमवाचादुपलभ्यते andy च सामान्येषु समवेतखमवायात्‌ । प्रमवाये चाभावे च विक्ञषरण- विरेष्यमावादिति । सोऽयं सन्निकषैशब्दः संयो गसमवावविशेषृण- विश्ेयभावव्यापकलादुपान्त इति। सोऽथ सरत्निकषः परत्थचस्ये कार्ण भवक्तिति wauwantaa | यदौदधिथायसन्निकषः प्रत्य कारण- लाद पदिष्यते श्रधस्पमिदसुख्यते अन्यान्यपि बहनि घ्रन्ति तान्यपि वक्ष ` व्यानि agar श्रात्ममनःसंयोगः इद्ियमनःसंयोगो विषयप्रकाघ्रसं- योगो विषयस्थं पं विषयसंयोगिच्यं a मरत्वमनेकद्रव्यवत्वञुपलसि- फलः(९) संस्कार इति | कस्मात्‌ ARTA भावात्‌ तदभावे चाभावारिवि। (९) Vy पार ९ Tek Re न्यायवा तथदि ` कारणशभावादिन्डियायषक्निकषंयदणमेतान्यपि कारण्णानि व्यानि ।. न वक्रव्यानि । भेदं कारणावधारणाथं खनमपि त॒ समाश्ासमानजातोयविग्रेषणाथेम्‌ | यत्मत्यक्ष्यासाधारणं कारणां , तैदभिधौयते श पुनः साधारणं कारणं निवत्यत इति । इद्धियममः- संथोगखद्ीसाधारणत्वाद्पंस्येयः म हायमनुमानादिज्ञानानां कारणं wafa । mana तस्योक्त्वात्‌ । इद्धियारयैसन्निकषग्रदणनेखियमनः- <. संयोग ont वेदितव्यः) किं कारण्मुभयोरसाधारणत्वात्‌ न 4 ~~ काबदसाधारणं कारणं तावक्छवेमभिधातव्यमित्ययैः | भ्रपि तन्यतर- ante भिद्यत इति श्रन्यतरोपादानम्‌ । इन्डियाथेखज्निकषग्रं १ भ वा _वि्षकलात्‌ | यदिद्धियाथंखन्निकषादुषजायते विश्रानं तसखा- 3 -ज्यतरदिेषकं भवति। इण्छियमये वा तदिशेषकं तेन व्यपदेशात्‌ यस्मादिदं श्ञानमिन्दरियेण वा व्यपदिष्छते अर्थेन वा रूपविन्नान- मिति wyfaerafafa वा । न पुनरिन्डियमनःसंयोगेन व्यपदिष्छते a a fe भवति arent ज्ञाने मगोश्चानमिति । यदा लात्ममनः- ~ ae > dtarst बुद्धयः प्रवतन्ते तदात्मना sofa मनसा च। ' यखासाधारण तद्चपदभाग्‌ +, भवति | तद्यथा । खलादिकारण- सन्निधानात्‌ प्रादुर्भवनङ्कुरो नलादिभिव्येपदिश्छते श्रपि aera रसेन Tea व्यपदिष्ते यवाङ्कुर इति तथे्ापोत्यदोषः । दद्धिय- AMAT AS भेदे MII) यस्मात्‌ प्रत्यचज्ञानभेरे इ्रि- यमनःसंथोगो म भिद्यत इति । यद्यमेदादग्रहफ ; इ णियाथेसन्निकषं- स्थापि तदोग्रदणम्‌ | एकेदिययाद्येषु शअभदारिति. प्राप्तं यया शक्तो गौरगच्छतौति | न वक्व्यम्‌ । चक्रोत्तरतवात्‌ ।, खक्रोक्तरमेतत्‌ । मेदं प्रथमेऽध्याय, | ५; कारणावध्ारणाथे खमिति | श्रनम्युपगमाख | टद्ियमतः्ोगखः वाऽग्रदण समानलात्‌ | केन समानत्वादिति वाच्यम्‌ । ` AAAs: संयोगेन समानत्वात्‌ | किं पुमात्‌ Beara ry क्रम्‌ । att yale! द्ियाधारता वा सामान्यं यथयाद्ममम संयोगोऽतो याधार. एव्‌- ७६.५४ (= w $> he pore भिद्छियमनःसंयोगोपोति । विषयादसित्ं वा । यथात्ममनःषयागो ^, Wy विषयाश्जनिः तथेडखियमनःसंयोगोपोति । मनेाटसिलं वा । यथा वा्मममःसंयोगो ममेटत्तिरेवमिदधियमनःसंयागोपौति । तस्रा- दिद्धियमनःर्योगस््ात्ममन प्रयोगम्‌ .सामान्यादन्यतरा भिधानेम वा चरिताथलादनमिधानमभिति Wii ele सकषात्पन्नमित्ययुक्षम्‌ | of a 3 ८५८५१ (9, as € @ ९११ ॐ दृद्ियस्याप्राणकारिलान्‌ । श्रप्रा्कारिणो wwe. इत्येक |. btm तन्न च न्यायं श्रप्रा्यकारि चस सौनतस्णत्‌ं एथुतर- ५१.०९. ^ hl ey ग्ररणाच्ेति । साम्तरस्यायस्य विप्रशृष्टरे शावख्ितस्य ग्रहण दृष्टम्‌ । . ry, tre le (५७५ Bad, ae चत्तवस्तेमाथेन प्रार्तिरस्ति | | भुतव षससेद्ियभावात्‌ः। ¦ च ^“ ॥ Shen एवायं छं्भोरल्णौ waaay बाह्य्रतविशषप्रसादानुख््ौ तत्तृोधैगक मे पेच सरिते । तथा We Se गष ५०“ सिसवतेकेन कमेण AAT पूवकेन चचरभिनिदत्तमतो पल कारणं भवतोति | एवं शषेषु । न च शतविश्षानुग्टहोतस्य गोलकस्य uifafaqaurfa । तस्मात्‌ सान्तरयदणादप्राप्यकारौति । wat ह खान्रदणं Va वयन्ति । न fe प्राप्यकारिषु च्राणादिषु सान्तर इति दण दृष्टं दृष्टं त Vaal एयतरयदणाच .राद्रवनादिषूपं व ALATA | म साहो सथा एष्ववभास एति ' यक्षम्‌ | दिग्देश UF ,/ bot Sara टि प्रा्यकारि waste ` दि्देशव्यपदेष्ो aay न हि ८ wt Ft ष्धाववािंके पराषयकारिषु werfey तद्भवति सलिरूटविप्ररुषटयोखुख्यकाशय्ड- कच । चत्‌ खल गतिमङ्वति तत्तां गतिमभिन्दन्‌ सज्िषृटमाष्ट प्राप्नोति fared चिरेण । बाखाचश्रमसोम्दखकाशग्रहणं दृष्ट तद्मादप्रा्यकातैति । चत्‌ तावत्‌ सान्तर्रदणारिति। तदयुकं ` विक्षस्पारुपपन्तेः सानतरग्ररणमिति aise: किं तावसाग्तरस्ताप्राप्त गरवमित्थयमथः । आद्दोखित्‌ aerate ग्रहणं सानतरप्रश्णमिति | ay. तावत्‌ पूरैः पः प्राप्तस्य यणं सामारग्रहणमिति | मन्व afrard wa ततय Gena: किं कारणं Fade प्रतिश्चा्यैना चित्तात्‌ ) एतदुक भवति । श्रप्रायकारि ey: श्रप्राययदणादिति ग : प्रतिन्नाचाद्धि्यते। अथ ad सदारेण यषणमिति । कि तदन्तरं नाम weer विषयेण सदोपलग्यत ईति । किमाका्न- मभाषो द्रव्यान्तरं वा। यद्याकाभ्रं तश Veet विषयः । ग gate ` अध्वा aga भरूपिलात्‌ वाखयादिवत्‌ । अथ रूपवट्व्यमनमोरबष्द- are, we, कवधायकलात्‌ तेन षड शरणमनुप्पन्नम्‌ । श्रयाभावो- NCATE: स -खतन्लखचुविंषथो न भवतौति तेन सदोपलभा- वनैकान्तिकम्‌ । न चान्या गतिरसि। तसाच्छुन्यमभिधानं सानार- aeurfafa | ेरपि विदष्यमानेः. सानरगदणादित्यद्य सान्तर दति गणमित्येतद्माख्थानं क्रियते । तदण्ययुक्रम्‌ । साकर इति ग्रदणष्यान्यनिनिष्तलात्‌ । wane इति यणं भवति । इरौरावधितिमिन्लात्‌ । भरोरमवधिं शवा सानरनिरन्तरे भवतः ल. पुलरिद्धियप्राद्यपराततिनिभिन्ते भवतः -चच -ब्रोरमिद्ियं चोभय- ल्येन उद्यते तथ freee ई ति UES भवति । यज पुनरिकिय- प्रथमोऽष्यायो। | ae are सम्बद्धयते तज arc Ufa) तस्मात are इति Geet faferrara साग्तरमिति aqeremaatftat feaaifa । ` यद्वि एथतरपदणादिति तदप्ययुक्तम्‌ । सम्बन्धमाचेण भरणोपेदषयात्‌ | सम्बन्धमानेरेव महति | बाणौ च॒विषथमेदारुविधायो sara खर्व जायते तस्मादद श्चमेतदपोति । यत्पनरतदुकषं दिगरेग्व्यपरेधारिति तदपि शरोरावधिभिमिनलात्‌ wep atx बरोरं चाथेन सम्बद्धयते तच दिण्दे्र्यपदेन्ो न भवति । दूराभ्तिकारुविधर्भिं वा + uy विद्धिथमेव केवलं सम्बद्धयते तच शरोरभवधिं ला संथुक्ररंयो- male यस्तं वापेच्यमाणस्य fear: सज्िषृटविप्रश्ट- प्र्थाओ्च भवन्ति । यत्युनरेतत्‌ ाखाचनग्रमथोः yeaa छारिति। तदपि भ । श्रनभ्युपगमात्‌ । को हि खखात्मा बाखा- चष्धमसोस्तष्यकाशग्रहण प्रतिपद्यते sericea Ts खत्पशदलब्रतव्यतिमेदवदिति । कथं यपुनरवगभ्यते काणमेदाग्रदण fafa एष धगपत्मल्ययो a पुनरेककाल एव । ददमगुमानं अति रणागुपपन्ेरिति | च॑द्यप्राणकारि चचभवति ५ धीदा रंरावरसशच सामथेमस्तौल्यावरणानुपपतिः स्यात्‌ न च Valera तंसाश्नाप्रायकारौति। दूरान्तिकातुविधानं चागुपलमब्धुपलग्धयोनने स्यात्‌ । wes ww ww afeene दूरे -अग्रडणम~ fae च धदणम्‌भयमेतन्न ery! दृष्ट त॒ तसानाभाप्पकारौति। विषूयौभावादिति चेत । ग । सम्बन्धमन्तरेण विषयोभावानण्युष- गमात्‌ WANS खात्‌ । चः चचुषो विषयो भवत्यः च उपल- श्यते | ae म भवति भाषावुपलन्बत हति ।. न च; वबडितानां Rs न्धायवालतिंके दूरावदख्धितानां ` वाथानां wert विषयोभावोऽलि तस्मान्न ते zee tial ae. मैवं amarante विषयोभावानभ्युपगमात्‌ कः, सम्बन्धव्यतिरेकेण विषयोभावः tae भवतः weqraw भिद्यते avd इति । मयोच्यते सम्बन्ध इति भवतामिधोयते विषयो- ara vf म कचित्‌ faite दति । श्रय प्राप्यकारिले wae किं प्रमाणम्‌ | इश्ियतलमेव । प्रा्यकारि चलुरिग्ियत्वात । घ्ाणादिवत्‌ | MUTA faxes प्राप्तकारि इष्टं तथा च TSCA प्राणकारोति। श्रय ` युग्मं fafefafxd प्रा्यकारि प्रतिपद्यते तदा सवाणि age करणलादिति वाच्यम्‌ । करणं वाश्वादि प्राष्यकारि कृष्टं तथा चद्धियाणि तस्मात्‌ प्रा्कारौणोति । श्रथ Grae, सकानेवायौनप्रायकारिणः प्रतिपद्यते तदा कथं सोपि दृष्टसामथ्र्गा कारणानां ववै कायीारुत्पत्या प्रत्यवस्येयः यदि wears कार- शानि ' परस्यरप्राछ्यनपेलाणि खयमनुपजात्रक्रिकानि कायमारभम्त इति कस्मात्‌ ard वेज न भवतोति anal श्रतो म कारण- मप्राणयकार्यस्तोति | श्रनेकदष्डवक्रादयुदाहरणं Starla | तस्माद्मव- स्थितमेतदि श्ियायंघलिकवत्यनलं ज्ञाममिति॥ : ¦ श्रयः Weed किमथ सृखारिव्यवच्छेदायम्‌ । xfirard- सक्जिकषोत्‌ स॒खदुःखे रपि भवतः तङ्ुदाखाथमाहइ श्वानमिति | . तचेङिधायैसन्िकवंत्यन्लं art विषथनामष्येनाभिधोयत शति भाषम्‌: ` तक्मतिषेधाथेमाहइ भव्यपदेष्ममिति । यदिदमनुपयुक्ष- कष्दाथसंम्बन्धष्य विषयमेदारु विधायि faa anes शतग्र्दा्थ- सन्न्धखापि तदुत्पज्तिकाखे AQAA । अपरे लब्यपदे्मित्यनेनाद्‌- प्रथमेऽध्याय | Re मानं भिराकुवैग्ति । we faq) कस्मात्‌ दद्ियायंसन्निकघीत्पन्ञ- fafa वचनात्‌ म हयसुमेयस्येद्ियेण सल्िकवादसुमानं भवति | ait ग प्रसक्ोसुमान इति । भोगे मरोख्य इति भाव्यम्‌ । तप्मतिषधा- येमिदसुच्यते चव्यभिचारोति। किमिद यभिचारौति | यदतसिंस्त- fafa भवति । किं पुनरन व्यभिचारि किमथे oret श्नानमिति। एके तावदणयन्ति । WUE व्यभिचारः Hug तथा म भवतौति तद्चभिचारात्‌ तद्धिषयं arate व्यभिचारोत्युच्यत इति aw मैवम्‌ | कस्मात्‌ WIG तथाभावात्‌ | यन्तदुदकादि ्नागसुपजायते मरौचिषु स्यन्दमनेवु न ase व्यभिचरतौति। न हितेन मरोचयो न वा स्यन्दन्ते किन्तु ard व्यभिसरति। अ्रतस्िस्तदिति भावादिति। a fe तनोदकमस्ति। ata मरौोचोनिदख्ियोपघात दोषादिद्धियेणालोच्य fara इति wae व्यभिचारो मार्थस्येति। USSG पश्वन्नावधारयतौति भां तद्कुदाषायेमाह व्यवध्ाया- wafafa! न । संश्यस्यानिश्ियाथेसन्जिकर्षपूवेकलात्‌ । a. रौदधि- या्थखज्िकषात्‌ dwar भवति किन्‌ मानः प्रत्ययः । संननोतिः संश्रय दति । तच नैवम्‌ । संप्रयस्योभयनमिमिन्तत्ात्‌ | उभयन्त संश्रयस्य मिमिन्तं श्रात्मान्तव्करणसंयोग दद्धियार्थसन्िकर्षसेति | तच यदिङ्ियायैससन्िकषानवधारणपूरवंकं मनसानवधारणं तदि शम्बध्यते । तस्य रोद्धियाथषन्निकषैः कारणम्‌ । पूरवे तु म सम्बध्यते | यदात्मान्तष्करण्णसंयोगाद्धवतोति | तस्मादस्ति विषयो fanquaa am व्यवसायात्मकमिति दद्धियाथंसजिकैत्पकनमितयेवम दि शै--- ` मात्मादिषु सुखादिषु च मासि) — मेतत्‌ es | EL | gareuwufats । कथं . पुनरिदं मगो भ भवति । tiraae- ऽपरिनलात्‌ :परिपटितानि च्राणारोनौद्धिधाणि । न ख तेषु मनः पठितम्‌ । -तस्माक्ममो मेद्धियम्‌ । प्रथक्‌ -चागमिधानान्लास्ति ममस इद्ियले want avg Afed मनः म चेवं प्रच्यलाः सुखादथो मविव्यभ्तोति । area नातुमानिकाः शिङ्गमभावात्‌। म fe लिङ्कमन्भरेणारुभेधाी गम्यते । नान्यत्‌ प्रमाण प्रतिपादकमसि पुखारौोनाम्‌ । मन. च तेषामसुमेचत्वम्‌ । म चान्या गतिरस्ति, Awe सुखादौनां प्त्यकतेण ग्रदणोपसंस्यानमिति | कयैवमादइ न. nae. gare इति । इद्ियायंसज्िकर्षभन्यप्त्यच्चवाद्या | Ra दोषः। मनस इद्ियलादिदिया्थैसन्तिकर्षत्यलं सुखादिन्नान- भिति। ~ यन्तु at ऽनभिधानं ates) किं atu खव- विषथव्ास्वविषथने । सवं विषयं मनोऽसवैविषथाणौतराछि । घवे- विषयं तु मनः. छरतिकारथमंयोगाधारलात्‌ श्रात्मवत्‌ सुखयादइक- घंथोगाभिकरणल्वात्‌ समस्तेन या धिष्टाटलाच saan भौति- कामोतिकनं त न विरोधात्‌ a fe भौतिकंमनो नाणभौतिक- fafa कार्चधमादेतौ .भोतिकलमभौतिकलं च । न च करायै ममः तस्मान्न . भौ तिक्र माणभौ तिकमिति । ओते area: afe भौतिक- लाभौतिकलशलणादेधम्यादपरिपाठः खणे मनसः ` ओज्रमपि aa . न. पटित्यम्‌ । . तरिं न fe att भौतिकं नायभौतिकमिति। ard प्रत्यथविधानमिति चेत्‌। म । म्त्ययत्रैयथ्यात्‌ । area बहिः ` ` कोथ, शव प्रययो शतमेव भौतिकमिति । लष न । nea a fe भोतिकमिनत्यमेन कञिनद्धिताथौ eat । . wane प्रथमोऽध्यायः | et वयथंमेतत्‌ खां प्रह्ययविधानमिति। यत्युनेरेतत्‌ शएथगमिर्षामं गाखोति। न भासि युगपञक्तानानुपपन्तेरिति rena: afar लिङ्गमिल्यच्यते तेन च प्रतिपादितमेतन््नसः करणव मिति । सगुणानामिद्धियभवो वैधम्येभित्येतदप्ययुक्रम्‌ । are भिधागप्रसङ्गारेव । तसात्‌ सवैविषयला स्व विषयलभेब वेधरमम्बमिग्येत- रेव श्यायः। तन्ाम्तरसमा ETS । तन्त्रान्तरे मन इन्दियमिति पद्यते | तेह न प्रतिषिध्यते । श्रप्रतिषेधादुपान्तं तदिति. न शेषाभिधागवेयग्थीत्‌ । गेषा्छपौद्धियाणि तैः परिपटितानिं तस्मात्‌ तान्यपि न वक्कव्यामि यद्यप्रतिषे UIST स्यादिति ॥ न्‌. तन्तः युक्तयनवनाधात्‌ । न भवता तन्त्रयुक्तिः परिज्चायते । परमतभप्र- तिषिङ्कमतुमतमिति fe तन्तयकरिः म ख यस्य समतपरिग्रशो मासि ae खमतं परमतं वा भिद्यते । भवता 4 परमासन ea ad wad निवायेत cf) तच्निवारणात्‌ Gat परमतमिव्येतरेव ग स्तात्‌ । तकादस्ि मन दृद्धियं चेति । तदुपपन्नमिद्धियाय सन्निकर्चेत्पन्नं सु खादिश्चानमिति व्यापकं wauR | समस्तमसंमसं चेति सन्देहः । किमिद प्रत्यषेलक्षणं समस्मा श्रषमस्तमिति सन्देशः कुत उभयथा ary समसं wed भव॑ति set च. । दवा प्रयज इषस खदुःखंत्वानान्यात्मने लिङ्गमिति ग्यसखशणमेकनः प्रतिपादकलात्‌ तथा समानानेकधभमापपकेरि्येषमारि SN मसं ` पुगः वचभविधतेयविकण्पोपपत्या कलंमिति । ` waaay शलं लच्छते । प्रसिद्धसाधम्यात्‌ साध्यसाघनमुपमनिमितिः च ।` लक्षण चेद्‌- मतः सन्देहः किं समस्तसुतासमस्तमिति।; वभसषमित्याङ्‌ । यकारे . 6 t pe , न्यायबा्तिके कश्नारमागसखनराष्टविपयंयसं यज्ञानानि ¦ निवन्धेम दति । यदो- दियार्धसजिकात्पन्ञमित्यायेक्ः पदममिधौयते । योयमेकेन पदेनार्थः TERT स, were: स्यादिति तेन पुवेक्रानामलुमाना- Jat serwaney: स्वादिति एवं इयोः पदयोः उपादाने पद- इथोपाक्तस्य प्र्यलतप्रसङ्गः । एवं चयार्णां पदानां उपादाने तैर पान्तद्य प्रत्यललप्रसक्घः | एवं चतुर्ण पदानां उपादाने तेरूपात्तस्य प्रत्यक्लप्रसङ्गः। तस्माद कदिजिचतुष्यदपयंदासात्‌ was जिं्रत्कोरीयैदस्य समस्तं ल्षणमि्य च्यते । तज्ेकपद परियदेण ताव- त्यश्च.काटयः दिपदपरिग्ररेण दग्र चिपदपरिग्रहेणापि दशैव चहठःप- दपरियेण पञ्च ¦ एकिं्र्षमो पुनः समस्तपरिग्रशेणोपान्तेति | कर्मादि ्रेषविधिप्रतिषेधयोः शेषप्रतिषेधविष्यन्यतुन्ञाविषयलात | अयं . खलु विशेषविधिः प्रवतेमानः शेवं प्रतिषेधति यथा दक्षिण- नात्ता . पश्यतोति | विक्रेवप्रतिषेधश्च श्रषाभ्यतुन्ञा विषयो भवति | यथा वाभेगाच्ता म पश्डतोति । तयेहाणेकदे भराग्युपगमे शेषप्रतिषेधः गरेवविधामं वा गम्यत इति wafer प्रत्यक्षमिति । श्रपरे पनवैण- धन्ति । ततो्यादिक्लामं प्रत्यक्षमिति । तन्न । ततेथादिति ध्या wa afentt व्यपदिश्यते यदि तत एव तद्भवति नाथान्तराद्भवति तत्‌ प्रम्‌ । एतेनातुमानादिन्नानमपदङनं भवति। न fe तत wa तद्भवति fa afe ततश्वान्यतख तद्धठति । तच तावद यैगरदणं म कमेव्यमिति तते विज्नानमिल्य्यमाने गम्यत एव तदथादिति | शरवधारणायर्थकर्ट इति चेत्‌। स्यामतिरेषावधारणा्यायैश्ष्दो भविब्यतोति । युक्ते भंवति तत एवेति तदुक्तं भवति ततेाथारि- ति। तन्न युक्तमेकपदस्यावधारणा्ेख्य -दृ ्टवात्‌ । eae’) इति यथा । एतेनामुमानादिदयुदासोाऽपि प्रत्यक्षः । यत्‌ पुनरेतत्‌ स॑ट- तिश्चानं श्रनेगापचिक्तमिति तदेतन्न बुध्यामदे कथं तदपकिप्मि- ति) यदि ब्रूषे रूपादिग्य उत्पन्नं ard घटस्य व्यपदिष्ठते न ततो भविव्यतौत्यपकिप्तं aa यक्तम्‌ । न हि रूपारिभ्य उत्यन्नं शान घटस्य व्यपदिश्वते ङूपादिभ्य sad ङूपादो्नां षटादिग्य उत्पन्नं श्वानं घटस्येति म way) weed मनोरथो न ूपादिण्वो व्यतिरिक्ताः पटादय इति । मनेमेदकापभोगमाजमेतत्‌ । यथा तद्मतिरिक। घटादयः तयोपरिष्टादच्छामः | सवं .च खविषधार्‌ ` विज्ञानं भवतोति तताप्रहणमनयकमिति। नगु च(९) मिथ्यान्चान- मतस्मादपि भवति । न हयवस्मात्तद्धवतोति किं afe safeterga- तौति। भम भवता मिथ्यान्ञाममपि anf । ततोग्रणमधपणं चान्तरेण विज्ञानमाजमवभिव्यते। तया च न लल्तणमुक्रं स्यात्‌ | सवै च श्चानं प्रत्यकं स्यात्‌ । यद्यप्येनतद्धनं यथाश्रुति भवति ` तथा- पि ग्राह्मयाहकश्चानयोरयुगपद्धावाज्ानं THATS स्यात्‌ । भाशेत्पा- दौ सममिति पेत्‌ 1 तच्च नेादाहरणाभावात्‌। म हि समं माघो mie किश्िददारणएमसि विनष्टचाथः प्रत्यक दति ख्यात्‌ । we मिति -चेत्‌ स्याकतिभ॑वतां यगपदवस्वाने किमुदादरणमिति । are ेवमुकरेत्रतवात्‌ । उक्तोत्तरमेतत्‌ । स्फरिकादिख्धज cf) श्रपरे (९) अन्‌ खाररदितेा भभ" रति टोकाकारषक्ततः पाडः | (र) समेज--रत्यधिकम्‌ ९ Te ॥ भ ee साकं ठ मन्धते vad क्रण्यनाप्रोट्धमिति । श्रय कें ser नास -शांतियोजनेति । यत्‌ क्रिल न arerfrater म च नाद्यादिभि- अपरदिश्यते विष्य्ठ्डपाहविधायिपरिष्छेदकमाव्ाष्टवेधं तत्‌ प्रायतत मिति) a दरदं nem ws प्राधयदक्रदेन कोथाभिपौोयत इति अरि प्रायनं BAITS । श्रथ न प्रत्यततं अरवाचकस्मटि nares: ee प्रदरह्कदत HA इति । ए्रतदपि सामान्ये किं प्र्य- -wmafntaaretfacafatatta | यदि मत्यचव्यतिरेकि न प्र्- WEN 'अथाद्यतिरेष्ठि कथं तेक्म्‌ | Reena wiz अ्रह्मदह्ष्यते तदा व्याघात; अय Area तथापि कश्यनाप्रोढवष्नं व्यं wan कर्यत्ाप्रोढमिति «a । अथाद्य वाक्य कोय यद्धि प्रां STATE: कथय we कक्पनाप्रोढमिति चानेन वाक्रछे- जाश्चिक्षोधते त चामिधेवमिति fret भदग्ताद्हेति। श्रयत परत्यषमस्ार्थः AMWAY AAI HAW कल्पनापोढिति। afrenfamefiadare म स्वेधाऽवाश्यम्‌ | अनि प्रायं TAY भ्बमनाद्मक च प्रत्यद्रमि््येषां Weert विषयतासुपयाति कथ- aware) .अथङरोपति सवै ्ंक्धतमनित्यमिव्येत्षथागतेन ATTA | अथ खङ्परतो न श्यपर्‌ सिन्धव कश्पनापोढग्न्दायः । शवं ser: तदि प्रत्या परप्ुवन्ति किं array म हि afer सृशिक्ठितोपि पदाथानां wed free श्रक्रोति । असानयिकलात्‌ । ada च वसुना इावाकारौ सामान्याकारा विशरेवाकारञ्च। तच वस्ह॒ सामा- न्येनेवाकारेणाभिधौयते न विषषाकारेण । दिषेषानमिधानान्नोक्र भवति । म fe मनुखश्रष्दख ब्राह्मनो न ब्राह्म; । चे तु तच्चाषा- mat ewaret | Pe धारणधमाः पुरषान्रणष्याडन्तप्रत्ययरेतवो म च तैः सषहानभिषा- wait भवति । एवं न्नानमपि(९) सामान्यविद्चेषाकारवत्‌ तच्छ विशेषाकारेण नाभिधानं खामान्याकारेण त्वभिधाममेव । यदि च विग्रेषाकारेणामभिधानं यत्‌ awed प्रत्यस्य म क वलं प्रत्यश्षख्छ मेशाकयसतक्ष्णमिति । एवं प्रत्यशलकणं नेकं स्यात्‌। श्रथ कण्प-~ मापोढशरब्देन TGA स्वङूपमभिधोयते | wanafaent age: wei चानमिषेयं cata शब्देनाभिधोयत इति । waraa wen नेव किञ्चिदमिधोयते। किमस्य अब्दश्याशारणसामथ्य प्रत्य ` छं कश्पनापोढमिति | अरप्रतिपादकला RATE मेतत्‌ । एवं यथाययेदं wee विचायते तथातथा ara न सदत शति । सत प्रयोगे पुरुषखेद्डियाणां afgern aq प्रह्यशेमिति । एतदपि ` संश्यायुत्यस्तिनिमि्षलादलच्चशमिति | तथा चोकं meg वणय द्विरिति। एतेन प्र्य्मिन्ियायसन्निकषेमगः प्रकाश्विेषेषु सल्छिति परलुक्रम्‌ । तथा ओओजादिढ्िरिति। किं कारणं पञ्चपदपरिगर्ण WqVagugn धच्ान्यतरपदपरिग्रहा मासि तप््त्यक्षाभाखनिति | एवमनेन न्यायेन यान्यप्यमुक्रामि खलणामि तान्येतस्ाक्कणानन भिद्यमानामि न खकणानोति व्याख्यातं प्रत्यरुखक्षणमिति ॥ तत्पुवेकं बिविधमतुमानं पववष्छेषवत्सामा- न्धताहष्ट ख ॥ ५ ॥ (९) अजादे पुखकं छभिभचितमिति (श्ञावःमित्यशरयं कौकादणेनात्‌ सम कलम ॥ , 4 | । ) ° द ` न्धायवासिके .. -शरथ तत्पवकं जिविधमतुमाजमिति । श्रणेत्यानन्तयं । wear मविगेषण्णाथे इवम्‌ । तत्पृवंकमिल्यनेन समानामानजातोयेगभ्योतु- मागं ्यवच्छिद्यत दति । तानि ते ag’ यश्च तदिदं तत्पुवेकम्‌ | धदा तानौति fae: तदा समशप्रमाणाभिसम्नन्धात्‌ स्वप्रमाण्पुवे- कलमभुमानख् वणितं भवति । पारम्पथण पुगखत्‌ प्रत्यक एव व्यव- तिष्ठत इति तत्पूवैकलसुक्तं भवति । यदापि विवेकात्‌" ते पव घ्येति ते इ प्रत्यक पूव य्य प्रय तदिदं Tyan परत्यलमिति । ते च ड़ प्रत्ये । लिङ्ग लिङ्गिषम्बन्धदशंनमा्ं प्रव्यक्त ॑लिङ्गदभनं दितो- चम्‌ । aged fadtarfay दशेमात्‌ संखाराभिव्यक्यन्तरकालं तिः: सपव्यनन्तरं च पुगखिश्रदभेनमयं ya इति । तदिद मन्तिमं प्रत्यक पवी पर्याया सत्या चातुखह्ममाणं परामेूप(९)मनुमानं भवति । .कः .पुनरतुमामाथेः । श्रलुमोयते ऽनेनेति करणाथः । किं gare फलमशरिविषया प्रतिपत्तिः । wel पुगरन्यविषयं करणं अन्य विषर्यां frat atria. शाख्ादिरिषयस्च quer: करण sgrare sfrefeniafa । भागियमादिति यद्विषयं करणं afer क्रियेति न नियमेोऽस्ि। दृष्टा डि टश्ादिविषयस्छ केदनस्यावयव- क्रियेति । रक्त; दिष्यते अवयवे क्रियेति । कचित्‌ पुमयदिषयं करणं तदिषचैव क्रिया । तद्चया तण्डलाः पच्यन्ते पाकस्तेव्वेव । कचित्‌ qari भवति कतौ करणं क्रिया aaa) agar टदस्िष्ठतोति । ge शरात्मना तिष्ठति । किमुक्तं भवल्यावमनैवेति। cance खखितौ (१) अथापि Safe tr छमिभव्ितमादगे पशवे ॥ (९) छिङपरामभेरूपतिति पाडः ६प्‌० ॥ प्रयमेऽच्यायः। ge करणान्तरं ग प्रय॒ । एवमन्यविषयस्त करणस्यान्यविषथो fete | कचित्‌ पुनयेद्धिषयं प्रमाणं तदिषयैव frat) यदा ख एवाथः प्रमौयत इति । किं पुनस्तस्य sated प्रभितलात्‌ । nate रेथवेनापादेयवेनेापेललगयतेम वावगम्यत इति । तन्न । प्रमाण- फलयो विषयमेदानभ्यपगमात्‌ | यदा पुन्य we तदिदं तव्पू वैकमिति तदा भेदस्याविवक्ितलात्‌ । लिङ्गलिङ्गिखम्बन्धरशेनान- न्तरं लिब्गदशेनसम्बन्धखतिभिशिङ्गपरामे विभिव्यते तस्य angi कलात्‌ किं पुमसरतुमौयते । este इति । ` श्रलुमानमित्यन किं कारकं भावः करणं वा । यदा भावस्तदा हानादिबुद्धयः फलम्‌ | यद्‌ करणं तदा नेषवस्तुपरि च्छेदः फलमिति । लिङ्गलिङ्गिषम्नन्ध- खतिसिंङ्गद्भमं वा इति ate) एके तावदरणयन्ति लिङ्गलिङ्गि- सम्बन्धसतिरलुमानमिति । इतरे शिङ्गलिङ्गिषम्बन्धदशैनादिभिरसु- ayaa | wat तु मन्यन्ते लिङ्गपराम्ीऽसुमानमिति | वयं G Waa: | सवेमरुमानममुमितेखलान्तरोयकलात्‌ । प्रधानोापस- अमताविवक्ला्यां लिङ्गपरामशे इति न्याय्यम्‌ । कः पुनर न्यायः । श्रानन्त्यप्रतिपन्तिः यस्मालिङ्गपरामशादमन्तरं शेषाधप्रतिपत्तिरिति तस्माचिङ्गपरामरौ न्याय्य cia खतिनं प्रधानं किं कारणं we - मारमप्रतिपत्तः । गं fe भवति aw yRagra तचाभ्रिमद्रालमिति | एतखाख Rawat तस््ादभ्निरिति sara” इति ga aH । तस्मात्‌ WGA लिङ्गपरामभौष्टायेपरतिपादका भवतोति । एवं दोपनयस्या्थवन्ना यदिवायं Bada लिङ्गपरामशाऽनु- ` (९) teri’ इति छमिभंचितमादे परक | gv ` न्योयवार्तिको मारन भवति. एवं षलयुपनयोधैवानिति । एवं च aftr arene ङुपनयस्धोक्ं भवति | wang व्यवसितमेतत्‌ ^ त्पूवंकमरुमान- fate, थदि प्रव्यचप्वकमलु मागं संस्कारे fad च प्रसङ्ग दति । ्र्लपर्वका भावमास्थः स्तिदेहः खंस्कारः faery प्रतयकपूवैकला- दसु मानं प्रसज्यत इति Radiat विन्नानख्याधिष्ट तत्वात्‌ | इद्धया घन्निक्ात्पन्नं mafata ज्ञानाधिकारोा aia इति तेन म संस्कारे ऽतिप्रषङ्गः। निय तभयथा कदाचित्‌ प्रमाणं कदाचित्‌ फलम्‌ । ख विषथपरिच्छेदकत्वात्‌ फलम्‌ | भेवपरिच्छदकलात्‌ प्रमाणमिति | जिविधमिति । श्रन्वयौ व्यतिरेकी weaafatar चेति । तवा- न्यव्यतिरेकौ विवरिततष्णातौयो पपश्नौ विपकलाटन्िः थथा अनित्यः ब्दः ` सामान्यविभ्रेषवत्वे. सत्सदा दिषाह्मकरणप्रत्यचलाद्‌. घटव- दितिः। watt षिवचिततव्नातोयद निवे खति विपकहोनेा वथा खवा मित्यलवादिनाममित्यः we. रतकलादित्यस्छ हि विपको afer व्यतिरिकौ विवकितव्यापकले. खति सपलाभावे खति विषप- लाटतिः। थथा नेदं जोवच्छरोरं निरात्मकं श्रप्राएादिमिप्रसङ्गा- दिति.। wear निविधमितिः | पृव॑वच्छषवत्छामान्यतेदृ टं चेति । + gh घां तद्‌ Bat यद्ारौति तत्‌ WA | साध्यतव्नातोयः ष त््यास्तोति तत्‌ शेषवत्‌ । पवैवन्लाम साध्यव्यापकं भषवदिति समा- नेसिः। घामान्यतश्ादृ्टम्‌ । चशब्दात्‌ प्रत्यलागमाविरद्ं चेत्येवं चहु संच पश्च्णदणमलमानमिति । अथवा जिविधमिति । पूवे- वत wean: सामान्यतदृ्टं चेति, AT eae चन कारणेन कार्यमलमौवत इति arent. किं पुगररिदुष्ठं भवति, कारणम प्रचमोऽध्यावः | 8९ कायैमसुभौोयत दति । थरि तावदयमथः कारणदभेनात्‌ कायासि- त्वं प्रतिपद्यत ति. तलास्ि ग. हि कारणं wel खखात्मा ` कथित्‌ कायं प्रतिपद्यत इति तथ्या च व्याहतं भवतौति.) - we पुमरेवमनुमौयते. aw कारणं तच कार्यमिति । एतदपि भासि । कायैकारणयो भिंन्नेभलात्‌ । तन्तवः खावयमेवु SITY पटः तमु चिति कारणदगेनाच का्यमनुमोयते इति ब्रुवाणो <मुमामसुद्रा भिगस्ति । का पुमरियमसुमानसुद्रा मानुपसखसे न निर्णति -न्बायः vada दति । afe कारणदश्नात्‌ कायमनुमोयते ` अनुपल न्यायः प्रवतत दति MLL तथा च व्याहतं खात्‌। .मागभ्यु- पगमात्‌ । क एवमाह कारणदभरनात्‌ काय सिव प्रतिपद्यत: ट्ति। को वा न्रवौति am कारणं तत्र कायेमिति। काये तु कारण विशेषणलेनोपयुक्तं शणण्डतमनुमौयत इति wa! तथाः चमं मुद्राभेद श्ति। एव शेषवदादिष्वपि zeae warty कारणं कारयखाङ्गश्चतमतुमौथत इति | कर्थं पुनः गेषशनब्देन कार्यमुच्यते | दथोरशुमानभाक्नोपदिक्तयोः कारणस्योपथोगात्‌ अनुपयुक्त RTE मिति। कायं Square | उदाररणं मघोन्या भविश्ति afefifa कारणेन कायीजुमानेम्‌ । कथं gare प्रयोगः । . ्ि- अन्त एते मेधाः गमौ रध्वानवत्वे सति वडलबलाकावत्वे सतिं अरचिरम्रभावत्वे aff उन्तिमल्वात्‌ रूटटिमकेषवदिति । ` गथा qos . शेषवदु दादरणं कथं पुगरेतश्नरौपूरे। vat. वतमान उपरि टृषठिमदे श्मनुमापयति व्यधिकरणलात्‌ । - गेवोपरि ` afsagure- मानं मदोपूरः किं afe wer -एवोपरि .. महे शरसम्नसिल । 7 a, न्धावंदाजिके ह मदमोयते aude.) उपरि शष्टिमरेग्रषम्बन्णिनौ नरोखोतः we. खति पूरणफछकाष्ारिवदनवत्वे शति yaar qwefa- न्रक्ञरीवदिति। ufaafa शता वेति कालस्याविवितल्वात्‌। यः कचित्‌ are उपादेय इति | शामान्यतोदृषटं नाम अकाथाकारणो- तेन यजाविनाभाविना विग्ेवणेन विशरेव्यमाणो धर्मा गम्यते तत्‌ घामान्द्रतोदृष्टं यथा बखाकया सखिलातुमानम्‌ । कथं पुनबेला- कथा सलिालमानं यावानख्छ Sat बखाकयाऽजददृ्तिलेन aie भवति तावन्तमन्तभीव्य ठलादिकम्थे Tele धलाकावत्येन घाधयति | wot ह मन्यन्ते षामान्यतोश्ष्टं wea गत्यनुमान- भिति। तश्च बरद्यामरे ) कथमतुमोयते चरि तावद्‌ गतिमानादित्य दति अख गतिरजमोयते तत्कग परतिपद्यते । न श्यादित्यस्छ गतेच किञ्चित्‌ सम्बन्भिणिङ्गमस्ति न॒ वाखम्बडधोऽयाऽहमातु शक्यत इति ai स्वेणारुमोयेतेति । अथ दे्ाकरपा्िखिङ्गमिति तन्ना wears fe सवितः कञिरेशान्तरपा्षिं पश्यति । रार्‌ खश्वाकान्रारिरिग्दे त्रो वा। उभयं चाप्रयक्म्‌। न चान्या गति- cfg |. तारा रप्रातिदबेनमयक्तम्‌ । सवज खस्षथमा दित्यस्य agua केवलमुपशभते न च वसतु माचदश्रनादतमानं युकम्‌ | ofa च केनचित प्रकारेण श्रारित्यस्य गतिः wat xe उपलि छशणपा त्त्वात्‌ । न पुनद ्ाकतरप्रा्ि्निं्यातोद्धियलात्‌। न Te कदाचित्‌ प्रत्यलाप्रतधकटतिः dott भवति were: । अथ रव- STS रेनामारपाश्तिदब्रेनेमारित्यस्य MAGA सामान्यतोदु मिति aay न . केवलमादित्य शवायानां गत्यतुमाने डि. भवानपि धरचमोईष्वाय | =` Ue गव्छतौत्योवं किमिति गारुमौवते । भवेदमारिव्यगत्यलमानं ere किं तहिं रेत्राकरप्रात्निमतुमाय तया गत्यरुमागमित्यदोषः | देआान्तरप्राक्भिमानारित्यः zee सति ख्यडद्धिप्र्ययाविषयले च प्राञुखोपलन्वले च तदभिमु खरेत्रसम्नन्धादरुत्पनश्नपा द विहारस्य परि- ee तत्प्रलययविषयलात मण्छादिवरिति मणखादावेतवेभसि सं च देत्रामरप्रात्तिमान्‌ एवं चादित्यः तस्माद्‌ बान्तरपरा्तिमाभिति | अनया रेजान्तरपराघ्या wafer गतिरुमोथत इति । Tart afar वानुमानं रेानतरप्राभिमानादित्धः श्रचलचसुषो व्थव- धानामपपत्तौ FEU पुमदं शेना विषयलात्‌ रेवदकवदिति । एके mag feared scart mad प्रत्यरा दिक्‌ ayer यप- qurexafafa । तच भ । श्ररूपिलात्‌ | अरूपा दिक कथं ate arene भविष्यति कथं तदि ayer व्थपरेणो दिदे सम्बन्धिषु चादिषु दिगब्यपदे ्ात्‌। ये दिग्देशसम्बन्धिगो carrer दिगि ration । श्रादित्येन शहोपशथेः प्राचोत्धयं weg: आदित्य सम्बन्ध- विभिष्टदिग्देशे वतते । तेनाना दित्यदशनेन षदं ठचारोगुपलभते ताम्‌ प्राचौल्युपचरन्ति उपचयं चाङ्खा व्यपदि्रनि। अथव। जिविध- fafa faye प्रसिद्धशदषन्दिग्धतामाह प्रसिद्धमिति परे व्यापकं सदिति सजातीये ऽसि श्रसन्दिग्धमिति सजातोयाविनाभाविं । अथवा . जिविधमिति fread अ्रनेकधाभिन्ञख्यागुमागख् चिविधेन ` पूववदादिना dae दति नियमं दज्रयति। कथमनेकधाभमिनलमिति। ` अन्वयव्यतिरेकिडिधाषजातौये सदेव aque! weafy feds) एवं व्यतिरोक्पेकरूपम्‌ arena तदिदं पश्चधामिन्नमनमानं YR maraartae mTeuey geen भवति । तदपि पुनः पुरेषेभेदाभुविधानात्‌ Heat भवति aw लाकगेणिकेा ऽनम्तभेद एति । सोऽयम्‌ aig: एवं भिन्नस्तिविधमिल्धनेन sein इत्यतो नियमा जित्रिधयदणमिति । पूवव दिव्युकं कि gate पूर्ववत्‌ । विं काये डत कारणं , खंदि पव॑मस्यास्लौति gaat कायै gaa प्राप्नोति । ततख कारणेन कायान॒मानमिति व्याघातः । पूर्वमखासौति gaa fafa. gat a पुनः कायै fa afe wri sere wa विषयः | तदिरं ¦ पूर्ववदिति तेन .कायातुमागमिति । श्वं भेषवरादिष्वपि तददिषयापि sare भवति । ्रयवा पूवैवदिति वतिप्र्यय एषः थथा ye केष, Tat तथासुमानेनापि तमेवाथे प्रतिपद्यत इति, eae? . भवति । ` अन्ये पुगरन्यथा वर्णयन्ति । थथा aaa yaariy. परतिपञ्चत इति । कि पुनरनेन yaa प्रतिपद्यत शति fanfa.ga रेभं. उत om उताभ्निमन्तं दग्रम्‌ । तज न तावदत्र प्रतिपचते।, धमधर्मिभावासुपपननेः । नाप्निधुमसखय धमः न वाप्निधभौ धूम; -पअतौतत्राचाप्रेनैनुमेयलमस्ि । एतेन सन्ता Say व्याख्यातः | अग्निसन्ताया; प्रतौ तत्त्‌ gee रेति । . अभ्रिमान्‌ रत्र हति चेत्‌ ज .धूमस्यातद्धमैलात्‌ BINT, शात्‌ श्रग्निमाम्‌ रेभ धूमेनातु- नोयते ।. तच नेवम्‌ । कसमात्‌ अतद्धमेलात्‌ न डि धूमोऽग्निमत देशस्य ध्मः; न वाग्रदं ्रमाजसम्नन्धो म प्रतीतः | अयमश्चिमागिति देत्‌ । म । .तच्यादृ्टलात्‌ । देशविेवोभ्निमन्तवातुमौोयते न देष्- माज, न. त्स्याद्‌ लात्‌ । न We रेश्रविभेषं walt केवलं त॒ शत्यमभिधातञुखारयति। अयं gitar न च पुममाक- UAT Sete | we uiftiafaargs yaard वायं wafa | श्रतौ दे्रविशेषो गारुसेयः अविनाभावेन प्रतिपादयतौति चेत्‌। श्रयापौदं स्यात्‌ अ्रविनाभावोभ्नि- धूमयोरेतो धूमदर्भनादभ्िं प्रतिपद्यत इति। तन्न । विकण्यागुपपन्तेः\ शरप्निधूमयोरविनाभाव दति कोथः क्षिं कायकारणभावः उतैकथे- समवायः । तेल्म्बन्धमाचं वा WE तावत्‌ पूवः कार्यकारणभाव दति । तन्न । अतदृत्तिलात्‌। न fe धूमोभ्रौ वतेते नाणमिधूमे । श्कारणटन्िलात्‌। . श्रतो ,न ` कार्यकारणभावः । मेकार्थेसमवा- थोपि। ताभ्यामन्यस्यामारशभात्‌। न हि भिन्नजातोयार्या द्रव्यमारण्यते,। ग॒ तावन्यज्न वर्तते. खकारणटस्तितवादिल्थुक्म्‌ । सम्बन्धमा wa aaa इति । तदण्यसुमातुं न शक्यत इति ay यदि ¦ तावदयं कुरते श्रस्ति शम्बन्धोऽ्निधूमयोरिति । ` तन्न । अप्रतोतलात्‌। श्रमभ्निकस्ापि पूभख देना सम्बन्धारुमामम्‌ | SITUA षा~ wa भविग्यति । न । उभयोव्येमिचारिलात्‌ । श्रनभ्निधूमो ` दृष्टो ऽधूमञचा्निरिति , उभयं व्यभिचारि surg ,साहदयमिति । चच wna वद्किरित्यनेमैव प्रयुक्तम्‌ । म चान्था गतिरिति । vara धूमेन वह्धिरतुमौोयते। ata विराध एति चेत्‌ . चदि धृमेनाप्र- Taare ग भवेत्‌ । मजु लेको विर्द्यत ईति चेत्‌। नासि विरोधो धुमविशेषेशाप्निषिभेषणस्य धुमख प्रतिपाद्यलात्‌। कथं -पुमरयमभि- Safaaad भवति । यदा quant भवति । ` श्रनुमेयोप्िमागचं १ धूम इति । धूमवि्षेणासाधारणेनाजुमोयत इति । उभयं हि.तदा WAY धमश्च॒तद्ताख्च धातद्य्ंत्यद्धगतिखभावादयो धम दति | ते चेते yautt धूमटन्योऽपरसिद्धं धूमधमेभसुमापयनति | खे; we श्यायवारिके श्वारुभेथस्य वस्नो धर्मी प्रतिपादकं धमः nfegt भवति यथा अर्दस्वात्मन्ता प्रसिद्धा erat च ॒ध्मस्खनित्यललवणोऽपरसिद्ध tf तदिरुषण्ठोऽयमनुमौयत इति । रेषवल्ाम परिशेष इति ` "भाषम्‌। न WANT. बन्दानतरदेतला दिव्युभयव्छाटकतेरसाधारशं न डि. अरष्टाकरहेतुलं कमणि भाक्मणौोति । नान्याथेवात्‌ । wer माररेतवमित्यष्य षमानलातौयारक्कलादित्यवः | तया च न दोषः। , सामान्यतोदृष्टं . गाम awed जिङ्गलिङ्गिनोरिति भाष्यम्‌ । fayfafget: सम्बन्धोऽपत्य इति किं यदारुमोयते तदा अप्रत्य caret न कदाचित्मत्य्ो यरि चदाहुमोवते agin: खवेमनु- मागमेवभिति विश्रेषणमगथेकम्‌ । श्रय म कदाचित्‌ were: कथं तद्तुमागमज yaaa । व्यातं च भवति मानुपलन्े न निर्णत इति। ग विग्रेवणडतस्याप्र्यकषसख सवैदानुमेयलात्‌। यदितरधर्मदबेनात्‌ धर्मिंणोऽधिनतिषाधनं तक्छामान्वतोदृष्टं यथा इष्छादिभिरात्मा शच्छारयः. wy धर्मिणो भवन्ति । अत्मा च fated qua इति दच्छारौनां gee प्रतीतो wk 1 तेन धर्मंणातमगृणविनिष्टानेव दच्छारोगतुभिमौते । परतन्त्रा शृष्छादथो गणलात्‌ रूपवत्‌ पारतम्ब्य- प्रतिपन्तिरस्मादरुमानात्‌ WATT तु कुतः आ्द्मतन्लतापरि- ` शेषात्‌ श्रात्मसवेद्यत्वात्‌ बाहाकरषाप्रत्यल्षलाचच ग शएथिवयारिषु “ एथिवयादिगुषाः श्रात्मपरात्मपर्यलाः बादह्मकरणमत्यताच भ्त्मा- SEU: aa एयिव्यारिग्वाकाशानेषु . न ` दिद्लाखमनःसु aguet. तददतौक्िथलात्‌ । म च Tare जिष्यते। श्रात्मा We: । तस्मात्‌ are .दति। सदिषयं च प्रत्यरं षद्‌” प्रयभौऽच्याय)ः.। ` ४४, ` eferd चानुमानमिति wea किं तवेद्कभिणमभिपरत्यायं भेदः ea धर्ममिति । यदि तावड््भिंणमभिपरेद्य ग कदाचिदसददिषथ-; AGA) न इनुपरम्धणामान्ये श्रै WATT प्रवतैत श्यकं न चासतः सामान्यदर्धनमसि। श्रय धमंमभिगरे्य ag धमा aft: जिविधा भवन्ति । विधौयमानाः प्रतिषिष्यमानाः खतन्त्राखेति । aw विधीयमानो wa: एथिव्यां गन्धवत्वं प्रतिविध्मानोऽषएयि्यां गन्धवत्वं खतन्तः समाधिं समवाय इति । ` कथं पुनः. aan: समवायः शसमवायान्तराभावात्‌ | UE यज वतते तदुत्या वतते न चः समवायान्तरं घमवायस्छ saris श्रय शमवायान्तरं स्यात्‌ म~ qa AUT समवायागम्तरकण्पमायाममवसया ख्यात्‌ व्यवखाया-, ` arg एव व्यवसा किमिद अदधानेन प्रतिपन्तव्यमनाजितः समवाय. इति शआरहाखिद्यायो वाणस्ि। न सन्देहः Wea न्याः Ty; परायैट सिश्रष्टविषयलात्‌ । परमाणएवदमाच्रितः समवाय इति. ` cara: व्यापकत्वे wile बुद्धिनिमिन्तलात्‌ । श्रा्मवत्‌। यरि पुन~ राज्रितः समवायः सात्‌ ततः किं ख्यात्‌ । .कायमनाधारं श्यात्‌ 1 कथमिति | Ga तावत्काय॑मात्मानं खभते पश्चात्‌ कारणेषु समवायेन; ada इति प्रागखकेरगाजितं sai । शमवायश्च कार्यकारण्यो+ aaa हति । fate aren न fe वतमानं किञ्चिदटत्तिमदृष्ं परक्निलात्‌ शंयोगवदतैत इति चेत्‌ । ग । व्याघातात्‌ otf संयोगो ana दूति किमयं प्रातिधमः श्रारोखित्‌ कायधम .ति.। षयं-च भूमः कार्यधरम ग प्रापनिधमे इति। तथा कायेन्तरा पि प्रानिमन्ति घन्लीति धरि पुनरिषं तिः प्रातिधमभविथत्‌ uric प्राद्य- ` ad न्वायवा्तिङे . वारमम विष्यदिष्यणवख्ादोप्रः । - प्रातेरटं निषत्वात्‌ । .न कैतामनवर्खखा ` ` कचिच्छक्क.- प्रतिपादयितुं प्रमाणाभावादिति । ` समवाय सम बायान्रेढ .वतेत xfer mare wed. बाधते तत्वन्भाषेन व्यास्यात- fafa. . सग्नन्धिमिटन्सौ सम्बन्भोऽवतिष्ठत इति न प्रमाखमस्ति | न नासि स्यातिनिमिन्तानां free: स्यातिनिमिन्तान्यस्य निवतेते | न समवायः GATT! WAAR! समवाय दति च कायंस्याधार्‌- बच्वेनारुमौधते | यद्ययं शतकः स्वात्‌. कायेष सपादागादनाितं काय Wal wa. wT ge भवतौति | तथापि करेति वाश्छम्‌ : WE ` प्चाङ्‌ , भवतौति. कायानाधारतादोषरूदवस्षः तच्छात्‌ aan घमवाय cf सिद्धम्‌ aw प्रतिषिष्यमानधमे- जिषयसत्तमामं शअसददिषयं . न॒ पुनविंधोयमानखतन््रविषयं भव- तौ व्यसदधिषधमिति वेत्‌ भवति जायत इत्येकोयेः । म नाय. मानाथामभ्यपगमात्‌ .भवति विद्यत इति । एवं तावद्‌ व्यवखित- मेतत्‌ ,तत्पवेकमसुमाममिति । .श्रपरे तु श्रवते नाम्तरीयका्ये- देनं तद्धिदोमुमाममिति। werk । योया यमथेमन्तरेण ग भवति स नान्तरौयकः नान्तरोयकखासाव्थेखेति नाग्तरीयकाथैः | तद्ध ci तद्विदोनुमानं ug षेद तन्नागरोयकोयमिति । ward- गरदणमतिरिश्यते । न. हि नान्तरौयकः era’ दति. गान्तरोय- काथ दूति च समाषपदमेतत्‌। तच चदि षष्टौषमासो मान्तरोव- gare इति. नाम्तरोयकं तावत्‌ छतकल्वं TUT धमेः। प्रयोजनं वा,.चदि. धर्मः रतकलस्याथेः । . सत्वमेयलामिषेयताद्यनुमामं परान्नम्‌ । श्रय प्रयोजगमनित्यवप्रतिपत्तिंहः प्राप्तः | अथ ASAT: trast swrrar | ४० मा नरोयकोचौ Vata vale शतेकलं areca THe चं हेतः प्राप्तः तशं लकां ` घटारः अद सठानित्यलख्य वा afe wait: ` azifada: प्राप्नोऽमित्यः wat चटादिति। श्रय weezer शब्दो हेतुः प्राप्तः afm wea ब्दात्‌ sara arama eae ` धमः तथाप्यनित्यः शअरष्दोऽनित्धंलादिति प्राप्नोति afr हेतेकलमितिं । सर्वथा शौतकलंभनित्यवेन हेतुः । श्रथ सामानाभि- BTS MIATA Ue तथाप्यसमथैः ware: विशेषथवि- ` शव्यनियमा समभवत्‌ i उभयपदव्यभिचारे सति शमानाधिकरेणो भवति Marae! नौ लग््द स्माप्यनेकायटत्तिलात्‌ उत्यलक्रन्द- स्यापि तथाभावात्‌ षामानाधिकरछं भवति न पुगरिह भागनरोथक rem fe व्यभिचारोयानये इति यतो्थगरहणं ead स्यादिति, एकपदव्यभिचारेऽपि दृष्टं साभागाधिकरणं यथा एथिवो za श्रवापि उभयपदव्यमिवार्‌ः प्रधानाङ्गभावभेदनं द्रष्यत्रब्देन द्रष्य qua xem च एयिवोषब्देनापि प्रधागाङ्गविवरषायां द्रश्थसुश्यते vfan एथिवोलं चात उभयपदव्यभिचवारात्‌ yen द्रव्यमिति युक्रमुक्रम्‌। इदं पुजनं युं mr नमिति । क्मादचेपरत्या- धनार्थलाख wate श्रथपर्धायनाये डि चब्दप्रयोगमिष्डन्ति aR EMR श्रय गम्यते । Wat न युक्तो seine हति तद्विद इति ख न थुक नैवान्यथा artes एति न fe नारि केशडोपवासिनो yazan भाकरोयकमिति ज्ागमस्ति wrefez द्यपि न ama) एतेन तादूगविनाभावि ware Bahra reer । कोतिरेतरा्ंः। यथा नान्तरौ यका्ेद्भेने श्थयदफमयुभ । ws Sia J तथा र्मदणमपोति । , उदाशरणं त चचा धूमोऽद्धरिति। wre भ; maaan afar । अपरे त॒ मन्यन्ते। WR ऽय aya सद्भावो नाशिताऽसतोत्यतुमागम्‌ । एतेनातुनेयेकरेबरर्ने- रपि अङ्गो तलादलसणम्‌ । यथाऽनित्याः परमाणवो Waray चटरवत्‌ श्रु मेये सद्भाव इत्यमिधानादप्रसङ्खः । नाप्रबङ्ग; एकरे्-` ठकतेलद मलात्‌ विपरुकरे्टन्तिवत्‌ | यथा विपरेकरेभे वन्तमागो मृ विपे नासि एवं cena वत॑मागो न परे गासतौल्येतह्यदाचे यज्ञः कर्तव्यः। न कतेव्योऽवधारण्णाजिटनतेः। weed TATA Aye F किमतुमेथ एव सञ्ावोऽथानुमेये सद्धाव एव कि सुनरनेन .पूैणावधारणेन क्रियते. किमघम्भवेा, गिवत्येते wa carat wat. उभयथापि नावकारणाथौ विनापि तदधिगतेविगाण- वधाश्णेनाथमयै "गम्यते waad बद्धाबोऽबद्धावो नेति । न चेक- देबट्िनिराङृत इत्यवधारणं व्यथं उन्तरपदबाधा च अथो सवधारणमवगम्यते तदच MMA तथाणतुमेयमवधारितं ्या्या न, धनौ चत. एव करणं ततिन्वबावधारणमिति । . सम्भवव्याघ्या चारुमेयं नियतं व्याघ्यतिष्यातनिभ्बां च aaa: rem: ve दौ राजौ जिच्वमाणौ arent विपरौतच्च तज नाङ्िताऽखतोत्यनेन विपरो- arfaddar wae सद्भाव दति किमथेमारभ्यते. न qt किञ्चित्‌ प्राणते aye च aaa विवदितसिति । खम्भषमाच च व्याद्यतिव्यातिभ्वामगिथतेन सभयेन wad) श्रथ AAS सद्भाव शयेतदपवधारणाथेमारभ्ते | किं पुगरणावधारते .किं. ree एव SA FHS aR एवेति । यरि aye एव सद्भाव इति mar ऽध्वीयः । | ४५९ बद्धावोऽवधारितः। तदा पूरवील्षरपरे बाधिते भवतः भ fe भवति रेवदन्तमेवर भोजय यन्नदकतं च तथेहापि AAS एवं TATA भ्रनु- मेये चेत्यु्मक्तवाक्छम्‌ । श्रय YS सद्भाव एव तन्ष्येकदेश्डकेर- Vad यसतव्नातोयर्टेकरे रन्तिः प्रथन्नगा करो यकलादिखोन ख Bq रिति प्राप्तं ्रखति unfair चासम्प्रधाये प्रोक्तं थदसत्‌ खड्पमेवं तन्नास्ति म इषदाधारो भवति यतसप्मतिषेधः स्यात्‌ vacua: धारणाथमारण्यते। किभवधा्थते भास्तितरिवासत्येव वेति । - यदि तावन्नास्ितैवाऽसतोति व्यथे wanfa तदभिगतेः। श्रलुक्गपयेतद्धम्यते sofa मांस्तौति । श्रय पुगरस्त्येव भासिता गौ विषाणा दित्यय- मपि हेतुः aati । एं छयसत्येव mfa ग gine चदणेक- दिपदप्युदासेम सक्तिकापम्भवे षयप्रतिषेधसुक्रा- जिलचणो रेत~ ` रभिधौयते एतदपि द्विपदयुक्रयोरन्वयिगोहंतुलात्‌ i feazana च व्यतिरेकिण wae हेतुलादयुक्मनभ्यु पगतंनित्यं पष्य रतकल~ परयन्ननानरोयकले दिपदयुक्रे एव विपकल्षाभावाङ्कत्र भवतः व्यति- रेष्यपि aware दिपदयुक्रच भवति हेहुखेति। यथा az निरात्मकं गोवच्छरोरं अ्प्राणिलमसङ्गात्‌ । अतोऽव्यापकलादलक्षण- मेतदिति । एतेग सम्बन्धारेकस्मात्‌ प्रत्यकाश्छेषविद्धिरगुमानमिति ` शश प्रयुक्तम्‌ । कथमिति । न हकम्‌ प्रत्यलादनुमागं भवतिः, शअरयापि षननन्धारेकस्मात्‌ परप्यल्ादिति । एतदपि नेव न qe तदा सम्बन्धे wafa यदानुमिमोत इति । श्रय Wa दृष्टमिति ` तथाण~ शुपलन्धशिङ्गख्छालुमानं sea न चान्या गतिरस्ि io ety स स्नरायुमाने खदृष्टियाकोपः । न यं Genial: emerge | ६५ | TTT ` शअथैकाथयमवायः.कम्बन्भ इति । मोऽपि पदङ्गयान्नातादयुक इति} a fe पात्रिकं व्रतत यज रूपं तज स दरति । .एतदपि नास्ति ज कचिद्रपं खा वा परल्मराधाराघेल्ेन स्वादिति चेत्‌ । परस्मराधाराऽथभाभेपि म रूपं Ue स Ger रूप {ति । एतेन बप्तदिधः wae . इति प्रवयस्‌ । न fe. .कारैकारणभावादौरगा सवन्भागां रूपस्ेयोरन्रसरः aaa cf Sta ire शुन मिद्यतोऽ्यापकनरारलचणमिति निखितमरुमामम्‌ः ॥ | ; . अर्ापक्षानम्‌ । प्रषिङ्धषाधम्डत्‌ साश्यश्नाधनञ्चुपमानमिति ॥. ` ,प्रसिदसाधम्यात्‌ साध्यसाधनन्रुपमानम्‌ ॥ ई ॥ . -. gmt पूर्ववत्‌ ।, प्रसिद्ध साधन्यीदिति प्रसिद्धं शाधन्धे यख प्रसिद्धेन. वा ete. यख्य, साऽधं प्रसिद्धसाध्वौ wae तस्मात्‌ ` साध्यखाधनमिति :. समाद्थासम्नन्भप्रतिपल्तिखपमानाथेः । . किमक भवति .: आआममादितसेस्कारस्मृत्यपेशं . सारूष्यन्नागसुपमानम्‌ । यरा हमने. शतं . भवति, यथः गोरेवं .गवय इति -परसिद्के मोगवथसाधम्य ariqr awa waahe भवत्ययं गवय "इति वमाख्यासम्नन्ध- प्रतिपन्ति,. ।. प्रत्य्ागम। ग्धा सोपमानं 'भिद्यते -। ` कथमिति । बदा तादभौ, गो गवौ प्रत्येष. फति .तदः द्मयभनेन स्प एङि प्रत्य मः; प्रतिपद्यते । यदापि शटणोति यथा. गौरेव गवय. इति agra इत एव. afgeamad केचिद्‌. गोधमी ` गवये safer उपल भ्वन्तो केचिद्धतिरेकिण. इति wear fe वकाः केव ` न . सान्‌ wag SEY गवा. मव्रयद्य . cae: परतिषद्चत. aaa maeranat मित cf) गवा मवयसादूष्छं पतिपद्यते गव्व- DUNST | ९६ ` aut वेति । wer प्रमाणाभिश्चता wae गवाः गवना प्रतिपन्तेस्ठं weqrefequaay प्रतिपद्यत इति बाधं. , wae परिश्चाय सचा यक्किञ्िदु्यते ॥ a 7 HY शब्दः । श्राप्तोपरेत्रः wee eft it “ 2 आत्तोपदेशः शब्दः ॥ ७॥ ^ + न शरष्दमानमिति खार्यः STH: wearers | साशात्कर्मथेस्यात्निः तथा खड वतत इत्यापः | खगपूवदेवतादिषु, पदशो म nities अ्रतोद्धियलात्‌ । यदि शशात्करणमथय्याक्निः खगापूवेवतारौन्न कञ्चित्‌ पश्चतौति तक्षतिपादको व्यवहरे ग खात्‌। तसादाकश्चासावुपरेश्रसेति GH AAEM इति Ae. दोषः. | न ब्रूमोऽख्मदादौमां प्रत्या: खगेदयः इतिं रपि ठ we meer तस्योपदे्र tft कः पुनर्न्यायः aire sofa: प्रशा दति ब्रूमः सामान्यविशरेवक्तवात्‌ श्रात्रिततवान्‌ . कसचित्मल्धरां ट्ति। चदा्चितं तत्कस्चित्‌ प्रत्यचमिति + पराथैलवात्‌ ae तदपि sufanqefa | वस्हलारागमविषयवत्‌ | ag aq aad तत्‌ कस्चिक्मत्यं भवति यथाः चटादि । afar ae fennrer इति । श्रधिदड्मपूर्वस्यानित्यतम्‌ । न 1; प्र्मश्यानुषपन्नेः। चदि wane fat भवतः कख प्रखथात्रायण्मिकि । दि पुगरमित्धौ विपच्यमानद्यो रपभोगात्‌ः sea. खति विपच्यमुकः कर्माश्यानराभावात्‌ FANT प्रच्यवनं मनस GANTT सम्प्रा fret जशममरणे खटः mara नित्याव्िति। नित्ये args परि: fA AS साधारणता च्रसाधारख्ता AT. AMI । -यदिःकाारणतां ` ¢& ग्धागवा्तिके सतारा धारणोभ्युदयः खात्‌ न वान्यज्नियामकमसि क्रियालोप- सखेति +; frat व्यश्चकमेराशोभवरोषः नित्ये wera षा अ्र- Yeu ` म साधारणोऽग्डेदयो नापि क्रियाविक्लाप दति । कस्मद्मश्च- कभेदानित्यमष्यपूयै योभिग्यनक्ति तस्य फखमभिष्यक्षया कियति । अता न करिथादाप इति। an यदभिव्यग्धते. तस्येव तत्फलदाद भव्रतोति दृष्टम्‌ । Faq । ग हि देवदनतप्रकाभितं षरं oes मः, पण्ठति । frre. वापूरवेख : काभिथक्िः किमुपलभिः wa फ्रखपदानवामथ्ये -आहोखिदावरणापगमः । यथुपलयिः at नाकि | श. डि. कदाचिदप्ययमपूवं पाति अती सिथलात्‌ । अथ फलप्रदान- घामश्येमभिगयक्तिः . फलप्रदानसामथ्ये किमपूवेमथापूरव॑धमे इति । maga. भ हि किञ्चित्कृतं अथापूवध्मः तद्यतिरेकेण्न्बदपूवमित्यन् कि RATE । वथं तु प्रामः चतः फलं तदपूकैमिति | अथावरणा्- प्रगक्नोभिश्यक्ठिः किमस्यावरष्डमिति ana a. हतौदधियाकामथा- नान्नावरणवस्भवासम्भवौ Fema । एतेन प्रतिपुषं fet प्रतिषिद्ध बेदितव्यम्‌ । कथयसिति । तज्ापि श्रियाविनल्पदाषः agae साणामश्येमिति । cenit च प्रहज्निरयक्षा नित्यस्मामेञ्चलादिति | व््चकमेदारविधानाद्धेद इति चेत्‌ । ग । एकसिन्नद्‌ एवात्‌ wat- पौरं खात्‌ -एकमष्यपूवै ्यश्ञकमेदारुविधागाद्धिश्लमिव भवति तद्धे दादुत्कषौपकरदी भवत हति । एतदपि नाखि । एकरिश्ृ erry | म, हकं किचिश्य्कमेदागु विधायि दृष्टं चत एवं खादिति । गभ्‌ च खद्रादिभेदाश्युखभेदः तदनुविधानार्‌ get न ge ft ब्रूमः । किं एुनखदयदि न दष्ट मिष्या प्रत्ययः ख एति त्रमः। भिल्लमिव प्रथमे SMe | ` ge तश्च पुगर्भिन्नमेव CHAAR STATA 1 न. erated auafa । तप््रादपूवैच्येकलं वा ere) veRdandea वेति प्रति पुरषमनेकं नित्यं वेति । अथायं पच श्राश्रोयते प्रतिपुरष- मनेकलं fae वाऽपूवंस्य । श्रनिरसो व्याघातः प्रायणानुपपन्ति- परषङ््दोषः क्रिया विलेपख न व्यातेते । श्रमिव्यज्गिस्त्‌ फलं ददातौति fa थदाभिव्यक्गिसदाफलं ददाति उत क्रियानिर्च्यकलरकालमिति | यद्‌ाभिव्यक्रिसदा we ददाति तल दृष्टम्‌ । ` ग द्न्वमेधक्िया- aera खर्गप्रा तिभवति । रथो शरेकाखं weal क्रिया व्यञ्जिका तया arava ददातौति faa नं हि किचिदप्रवे माभि मिति ef सव॑दा wage सादिति । waft खपसरिरशयिषया क्रियामिल्यत्वमपि प्रतिपद्येथा qrrafrent व्याघातः क्रिया विल्लोपादिक दति । तदेवं यथायथा sada fre प्रति- पद्यते तथोपपन्तिं न सहत हति । आपापदेत्र इति क्रिमान्नानाम- विष्वादिलं वा प्रतिपाद्यते श्रहखिदथस् ` तथाभाव cia) यदाप्तानामविसंवादिलं प्रतिपाश्चते तदनुमानात्‌ । याच ` सथाभावः सापि nese! यदा इयम प्रत्यरेणोपलभते तदा nara प्रतिपद्यत इति । तन्न । क्राथापरिज्नानात्‌ । मायं ware: | श्राप्तोपदेभ्ः we इति । श्रपि विद्धियसम्बङ्ासम्बह- व्येषु था भम्दोक्ेखेन प्रतिपत्तिः arma: | तसाद्मनबद्ोऽयं विकण्यः ॥ | ध | दिविधो दष्टादष्टायेत्वात्‌ ॥ ८ ॥ ` ` ` ' ` * `" ' a दिविध इति नियमायेम्‌ । अनेकधाभिन्न ्रागमः प्र्यक्तानु- २४ | ` । श्वाजवािये {मानविषवताणासमेव wafer इति । वकमेदेन वा Sire दृटा CIMA । प्रत्यक्षत उपललभार्था TUTE: । अतुमानोप- कथाीऽदष्टाचैः। . कव्धायेश्ेव्डान मेतस्धमान सरणमिति । खववा- भागसर । ,श्यवद्ारदज्नेनाद नियमः । एवं चल्वायतानि प्रमाणानि ददवभगुखतिर्ां व्यवहारः eeu दति ॥ इति प्रमाण- वार्जिंकम्‌ (१) ॥ -1)* चथ WHA ॥ -आत्मशरोरेन्दरियायेवबुदिममःप्रत्तिदोषपरत्यभाव- WAST प्रमेयम्‌ ॥ < ॥ 2? (विदे विषयत्वात्‌ भायं प्रमेयविशेवः प्रमेयमाचस्य ° ° लक - फोर ्ेन बोधितलात्‌ ° ° विगेषावधारणा ° * तत्‌ प्रमेयम्‌ | यदनेन यद्ावत्परिश्चायमानमपवगाथापरिन्नायमानमखासावाद्येति ¢) | एत- दथैका्नायात्मा दिष्ठचम्‌ । अमे च aad दति। wuts lear ° * बनं विग्रहः। उभवयावधारणप्राप्नावन्यतरावधारणे दोषः। किं ःपुनरात्मावधायते |. किमात्मा्ेव प्रमेयं श्रथ प्रमेय Barret | eared प्रमेयं ° “ रोना षामान्यविशेषम- ` चायार्नां दते ऽनमिघानादन्यापकं Wy पमः प्रमेयमेवात्मादि तथा ख naar च तलाप्रामाणवदिति(* व्याचातः। तच खुवणदि- ' ` (६) शति प्रमावारतिकः मिति \ परक नाखि ।॥ (९) हितवाद्नेपखज ऽय afaqeatir निपतितः प्रथमढतौयादनेप खकमनार- . fe rece खष्डितलात्‌ नज छिवगयश्रादोति विक्जवे ब भवति। रं * रवं fefenway कतिपवाचराणि विखपरान्बरौति tre ॥ ' ` ` -+ (३) षं g शप्रमेवता च ठुराप्रासाखष'दिववं पठितम्‌ ॥ धथमोऽध्यायः। ft. xenfiwecenmeny परिच्छे ॥भणप्रमेधशम्दाभिलंथम । watery एकश्यानेककारकवीाष्यलात «afer । att Tas sere] seat arenetret aa aw निभिय सन्निपातात्‌ । wd way प्रमाणमिति म कछजायाधरिज्भीते | Maa प्रमेयं थथावत्थरिच्छिधमानभपटेकये aaa कवभ न प्रसेयाम्तरमिराकरणायैः समारम्भः | wRaRaranafa नं दोषः fag भवतौति सुदशुणा प्रमेयमेवात्मारि Irgak | ata nade विधोयते aera ॥ ates निराक्रिथते of व FANT Mguadafeaqgad तसादुभवमवधार्यते। न च धथो- mata: | उपेत्य gat दिगाद्चणन्रैव लभ्यते उपपत्तिषाभध्यात्‌ की arava: प्रन्तेविं ्रतिभेदात्‌ तंछंप्कारकलेपि न रिगदिथीऽपि Mam सामान्यविरेषसमवाथाश्च fataufataurae श्रा्नादयौ विश्चेयवेनोपदिष्टाः तेषां चेतरेतरव्यवच्छेदकभावेन . सामान्यविशेष समवाया विशेषणं aa) छने इति । न पुभरिदं प्रभेथावधारणा्थ av म तु प्रभेयविेषावधारणाथै प्रमेयमाचावधारणाथे च wet विडितविधानादङ्कु्रलः सचकारः स्यात्‌ Ba वा waW wae विहितमिति पुनर्विधानादुगम्तवाक्यमिरं खात्‌ एनं चाये *.* क WIA wae | श्रन्यदपि प्रमेयमस्ि यस्य तु तत्लन्नानानिः- Sad तदिदं प्रमेयमिति gua श्ञापयति । सुखं पुनः कखादब गोक्तम्‌ । किमभावादन्यत उपश्खेवां न तावदभावात्‌ प्रत्यात्मवेद्‌- नौयलात्‌ प्रत्यात्मेव वेदमयं सुखमसुपलभ्वमागं न we नासतौति = यराः (९) wafer & उका भवनीौतयौदिनार्पिपिददम्‌ a 9 d¢ ग्धायवान्तिके वम्‌ । ; स चात्यत खपलमिरमादेव । अनभिधानं त॒ Serene हारै कथं pre मोच्चमाणः सव दुःखं भावयेदिति we दुःखभाव- नाथः; QUAI: अवे दुःखं भावयतस्वेशोक्यस्ानभिरतिषल्न्ना भवति, ताँ ¦ चोपासोगख्य जेलोक्यविषया दरष्णा विच्छिथते ठष्णा- naga ere सवे दुःखमिति भावयतो न भवति न fe कथिदुःखं प्रायैयते दष्णाप्रहाणाद्यानि पुन्भवसाधनानि तानि नोपादन्ते तदलुपादानादनागतौ धर्माधर्मौ न भवतः यावपयुत्पन्नौ तावणुपभो गात्‌ ख्यं गच्छतः । सोऽयं धर्माधमेखलणस्य saree उच्छेदादपटष्यते न पुमर्नायत इति श्रद्याथेख veda सुखान- भिधानमिति ॥ . ` , शमनः समानासमानजातौध विषणा सनम्‌ । दष्छेति ॥ ' शृच्छादेषप्रयलसुखदुःखश्रानान्धात्ने लिङ्गमि- fa ॥ १० # "` श्रागमस्छातुमानेन प्रतिसन्धानाथे वा श्रागसेन प्रतिपन्न भ्राता तष्छासुमानेग प्रतिषन्धाना्यैम्‌ प्रभाणसज्ञवस्योदादरणाथं वा UH- दवेचाम प्रमाणानि dye इति vere विषयः । aerate wig सज्िकषादिति भाव्यम्‌ । तजेच्छारोमां प्रतिषन्धानमात्मा- सिलप्रतिपादकम्‌ । aie विचायते । कथमिच्छाद्यतुपखभ्यमान- मात्मानं गभयति सत्या षरेकविषयभावात्‌ SHLAA: खल्या सैकविषया भवन्ति तस्मारेककटंकल्वं प्रतिपादयन्ति । न डि a ce ee ee er a (६) “दति” रदित, ५ड़ो इशिकारजवनासकातः ॥ नानाकर्ढंकाणां भागाविषयाणां arn fafernmat च प्रतिषन्धी- नमसि न fe ङूपरषगन्धस्यर्भमत्यथाः प्रतिषन्पोयन्ते न fe भवति यद्रुपमद्राकं सोऽयं wel एति । नापि भवति यत्‌स्यभ मस्या nga पश्छामोति नापि देवदन्तदृष्टे यज्ञदन्तप्रतिषन्धानं दृष्टम्‌ a fe भवति देवदत्तो थमद्रार्लौत्‌ यन्चदश्नसतमद्राचमिति । किं कारणं बुद्धिभेडारनां प्रतिमियतविषथलादिति प्रतिगियतविषया दइतरेतरष्या- afereat नेराढ्ववादिने भं भवन्तौ ति न युक्तं प्रतिखन्धानं तस्माच: प्रतिषन्धाता श wef कार्यकारणभावात्‌ प्रतिषन्धानभिति ` चेत्‌ seria मन्येया भेककटैकलात्‌ प्रतिसन्धानं किं तङि का्ये- कारणभावात्‌ पूवैपूवंबु धि विशेषादुसरमुत्तर gant we द्धिबयनु- विधानात्‌ खकलादहितश्क्िकलापञुत्पद्ते अतो नानाल्ेपि agint कायेकारणभावात्‌ प्रतिसन्धानं बोजादिवदिति तथ्या शालिगटि- काञचनन्तरमह्ुरः परादुमेवति ve शराशिश्रह्मसुषिधानं तत्पूवकता व्यवतिष्ठते श्रगन्तरं महाश्छतेरमुग्टद्यमा एमुत्तरशालिबोजं जनयति न यवबोजं श्रतत्पूवेकवात्‌ तयेदाणेकसान्तानिकौनां बुद्धौनां कायेका- weeny प्रतिसन्धान अतत्पु वंकलात्‌ भ सन्तानाशरबङ्धोगां ग॒ यपुगरोककटेकलात्‌ प्रतिषन्धानमदभेनात्‌ तदिदं प्रतिसन्धान~ मन्वयाभवना्ममः wat प्रतिपादयितुं शक्रोति भ नानालस्याबाध- नात्‌ कार्यकारणभावात्‌ प्रतिसन्धानं द्रवन्‌ म भानालं बाधते क्रि ` कारणं कायकारणभावस्य नानालाधिष्टानात्‌ कायकारणभावः. खलं गानालाधिष्ठानः उभयपल्सम्यतिपन्ने च भागाते म प्रतिसन्धानं दृष्ट (९) ‘severe fated १ पुषदे॥ ' : ` ' ` ¢F weather RHI सन्येत्रालुदतसा्ेलासारणात्‌ HVT, Haga श्रक्रोति सकाप्रकारणपात्तप्पतेः ग ब्रूम; काधरकारफकाषे TE, पतिद्मानं शपि लक्राभेकार्णभावे ग Tefal weeny. NET द्वथायाचसुपालश्य दति | तद युक्षम्‌ | विवाद कारणाव्यतिरेकादिति। एवं, हुवाश्नो भवाम्‌ ल कारणमतिरेचच्चति योक नानात्रे ग TE भिति। लं न ते किायंकारणभात्राज्ानाते म इ मिति । WR कान्िकलाक्त विवादकारणमतिरिश्यते । त्यं भवताऽपि area ` ऽद्लाहिति gaat न. विबरादकरारणमिति,. रेचितं भ्रति ।. अन्युपः गजाददक्नरं Satay जृवताश्डेपगतं भेवति ATA न मया का्धकारणभावात्‌ afreart साध्यते अपि ana तद्भवतोति देतेरषिद्धाधैता . रोषोभिधीडमत्‌ इति । न । हेलघाप्रिन्रानात्‌। न भवता Wags विषेषता कश्च्न शेवलं POSTAL अन्यथैव भवतौति बेहदोषरोग्यधा नि | विशेषितं चेतत्‌ प्रतिषन्धामं सत्या स पूवपरप्रह्मयैकविषस्लेन परतिषन्धाकं सा चर सृतिभभवत्प्न saga BY SITAR न्‌ इन्येनातु्तसमात्येन सरण म द्वकतेवाहुकतसून्यः सरति भशि च ia: तस्राच्चसिन्‌ Fe सतिः स्वति तच प्रतिस्ताननिति न्याश्नम्‌ | MATHS ATT भात्रमति a हि तः पचे सतिन seat कमिति का्कारषभरा- aga सत्काचचित्तसन्ताने Virtua sears स Hare: सक्ताम्‌ HT STACI च भवति सासिर्लाईङधौनां खिरं fe arate GAT दृं च बृदधोनां acai WERT अरब (१) बत्कावचिचसनातिप्रभदे। सुभवः खरत्यसातित्यधिकं ९ पृ ॥ प्रथमेरध्थावः। de. मदु च वासक्रेन ATA) Ys म च वासकेन सम्बन्धो बृद्धोनामक्ति, | क्रिवि णिष्टचिक्तोत्पादो वासनेति चेत्‌ werd कस्ये पूवैचिक्न+ ` सहजाचखेतना विशेषात्‌ gautefafay चिन्नसुत्पश्चते सास्य wfefafira चिक्नोत्पादो वासनेत्युच्यते । अभोक्रमख्िरला दासकेनासन्बन्ाकेति यथासौ रेतमाविरेवः पूैचित्तमहभावो ख भमापि ana चेत्य पकारं करेति नाणनागते कथमिति वतमानं तावदविकायें aw | शतं जायते ana नश्यति अनागते शपि a eat. a QZ aay तस्मात्‌ कायकारणभावात्‌ सतिरिश्य- fafear वासममिति। cag म wae सतिः भावस्य भविष- पेशलात्‌ सवा हि भावे भवितारमपेरते क्रियालादुत्पज्निवदिति खमते भविता कमं वा भवेत्‌ कता वा तण्डलागां पाचक एति कमंणि रेवदकश्य गतिरिति कतरि तन्न तावत्कमे्श्तापि षश वात्‌ यदा विद्यमानं स्मरति तदानाधारा शतिः प्राप्नोति we कचाधारा सा तदाऽखमत्पके प्रयुक्ता न भवत्परे कस्मात्‌ कठेर- भभ्ुपगमात्‌ a डि भवन्तः कतारं Wee प्रतिपद्यन्त इति ।.भ्ना- ua खतिरिति यदायं परो भवति तदानुमामं मासि काद्या माधारद्चादश्ेनादिति ara wanna eof aw इतिः तक्मादाधारवती कार्यकारणयोभा वभ विटव्यवहारः sriqehna: कारणशक्णो भवितेति । एवं च किमन्येन भदिना कद्ितेगेतिः तञ्च म काणमभेदात्‌ कायकारणयोर्भि्चकाखलाराग्रधाश्रितभाव्रागुपःः पक्षः ुष्डवदरादिवदिति । suis स्यात्‌ बत्यज्निभोावः उत्पतता (१) areatd—vte रपर ॥ (4 YY) serrate ` भवितेति ` सपतिरषयत्यशचते यस्मात्‌ तसा श्रणुत्पतिभावेा भविष्यति wefan भवितेति । ae श विराधादगभ्युपगमाच । चयदि छातिब्यतिरिक्रोत्पन्तिव्धाशतं भवति eer च ane a हि भवन उत्पन्तिमह्मतिरेकेणोत्पनिं मन्यन्ते । व्यतिरिक्तां चोत्पन्तिं मन्यमानेन भवता AGT: BSI awa । खरूपं च निरूप्यमाण तन्तं बाधते कथमिति उत्पत्तिः खकर णषन्तासम्बन्धः VAT वा खकारण- खम्बन्धविभिष्टा उभयं च तक्तेणाभ्यपगतमिति विराधः। wa qye- व्यतिरिक्नोत्पनिपूवैकं किं क ava tia शून्यमभिधामम्‌। उत्पि- भाव eat aif थदा staf: खतेभावलेन विवदता भवति add वष्र न्याग्यम्‌ यदा तु ्छतिभावस्हदा भवि्रा भवि- तव्यम्‌ ` क्माद्ावस्य भविभपेलला दिष्टम्‌ तस्मात्‌ कथञ्चन भवत्पत्े खातिः , समवतोति समृतिमन्तरेण न प्रतिषन्धानमसोति रसि चेदं प्रतिषन्धानं . तस्मा्त्कदेकमेतन्छारयान्य एक श्रात्मेति । अरयवान्वये- मान्यः खबा्याभिधौयत इति देवदन्तस्य खूपरसस्यधप्रत्ययाः एका- नेकनिमि्षकाः Ger खड मयेति प्रतिषन्धानात्‌ हतङतानां खदधालामेकस्िन्‌ गतंकौभूषेपे -युगपदनेकपरल्यथवत्‌ वथा नाना- केकां हतसदेतानां ara: प्रत्यया निमिन्नख yure- कलात्‌ प्रतिषन्पौयन्ते तथेहापि भागाविषया निमिन्नस्य canary प्रतिसन्धाख्यन्ते यन्तन्निमिन्तं घ wait । श्रथवेच्छाडेषपरयनस्ख- दुःखभ्ागान्यात्मने लिङ्ग मित्यन्वया वणंवन्ति । गुणा दष्डादयः गुणाः . परतन्ता भवन्तीति न्यायः . गुलं TTA न सामान्य विश्रेषसमवाया श्रनित्यलात्‌ । न द्रव्यं कमे वा व्यापकद्रव्यसमवायात्‌ quarswta: | et waafzarfearmaargefafaasar व्यवसितम्‌ । एतेना- नित्यलात्‌ पारतण्व्यमिच्छादोगां कायंलाख रूपा दिवदित्यक्षम्‌ । अयावहूव्यभा विलेन at? राणलप्रतिषेधः तत्ेतिषेधाचात्मएणल- भिति परिशेषात्‌ fag श्रात्येति ॥ | चेषटेख्ियाधाश्रयः शरीरम्‌ ॥ ११ ॥ चेटेद्धिथाथाअ्रयः worfafa । का पुनरियं चेष्टा हिताडित- प्र्निपरौहाराथेः aa) सुखषाधनेापलभौ acho थः ‘frame: खा चेष्टेति गम्यते । एवं दुःखसाधनोपलभौ तण्निहा- ` सागुष्टानशक्णः परिस्यन्द शति sufafenet stare: ` खकारणर्न्ितलादर्जिलाख धानि तावत्कायाफौद्डियाणि ताभि खकारणट्क्नौनि यद्काथें aefe घाणारोनि ल्कपर्यमतानि कायाणि ओ्रोजमनसौ a कर्ये न च घूणादिमनःपर्यन्तमिद्धिथं जरोरत्ति तस्मारयक्मिद्धियाश्रयः भरौरमिति । शरौरालुविधाम- मिद्धिथाश्रयत्व ब्रमः न पुनराधाराेयभावेनेज्ियाणि wets वेनत ति । afa त॒ गसोश्योप्ाताशु विधाममिरियाश्रयलश्यायेः बसे रामुग्रडेणारुग्डद्यन्ते तदुपघाते चोपद्न्यने दत्ययमाअ्रयायेः तस्मा- दयथाथ श्राकतेप इति । एतेनाथागामाञ्नयाथै उक्षो वेदितव्यः किं कारणं ग fe गन्भादयोथाः ates: यन्तु तेषां काथं सुख- दुःखोपलसिनिमिन्षलं तज्ञासति्ररीरे भवतोति ators चयो । यया य्रामोणा प्ामशखमािता इति । कथं पुनरेते चेष्टा दयः सामान्यश्ब्टाः सको . विपरेषटकसयो भवन्तोति . सामान्यन्रब्या- मामपि विचेवडज्निलं graven सामथ्यं प्रकरणादि ब्राह्मणान्‌ भो- en | . rarer fae अचेति, अया ऽरेवत्राहमणभो जनस्ताश्रषयलात्‌ fatty. सज्िधोधमानं प्रकरणाप्ं ब्राहमणविरेवमाइ | एव चेषटादिन्रब्दानामपि सामथ्याडदि- केषेवस्ानम्‌ | सामनं च लोाकतस्तदधिगतिः प्रमाशासम्भवो वा लोकतस्तावत्‌ चे्टाश्रब्दं न fread wag किन्त fate दति थया स्यन्दते सर्पति धावतोति येते खन्द दिब्रब्धा कियवाचका am: क्रिया विङषेव्ववतिष्टन्ते तथा चायं terme: सामान्यवाश्यपि प्रमाणासम्भव।त्‌ fanfare वर्तते म foarte बरोर- afta सम्मवतोति । एवं च॒ चट दिव्वप्रषङ्गः यैरपयबा्यादिपद- . wate . घटा दिव्वप्रबङ्ग दति gai क्रियते तद्येन व्याख्यानेन WL सति तु प्रसङ्गे खमसपदप्रयोगे ऽपि न परमाणु TERT arda इति। यथा लस्मामिशपितं तथा ग कशचिदपि ब्ररौरादन्यश् वर्तत इति ॥ . ` . ्राखरसनबष्ठक्वकश्रो बाशोग्दियाखि भूतेभ्यः॥१२॥ 1 घ्राकंरसनचलुखखकशोज्ाणोद्धियाणि wey दति नम्‌ । लक्- wife. समानासमाननातौयविद्नेवणा्यानि ew सनाया XEN. SMTA Cea नामपेयेन पदाचामिधान- मासु . इत्ये बल लणसुक इदं च तथाश्वतं aenqweefal | मेदं तथा . करण्यभावात्‌ खविषयग्रदणलशणवमिण्ियाणां करण- खभावकानोदियाणोति तेषाम्रतोखियाणामिशियाणां यत्‌ ख- विषयग्रहणं . तेन॒ wey इति खविषयगरइणलसणतवं वेदितव्यम्‌ । शअप्राधारषतादिति। तेभ्य इति एचिष्यादिकारणोपरेत्रो नियमा्थंः। क} ,. पुनरयं ; नियमः तदु कविश्ेवगरदणाधगलं म सवेमिद्धियं TWAT Sere | | ह खरवश्वतगण विशेषं ग्ठडातोति चपि तु चन्नातौचभिद्धिथं भवति ve यो एणविशेष दतरेतरभधलव्थव च्छ दहेतुेन्धादिः घ तेभेषेशडिये गद्यत tae fran: एेफाल्वे gud निथमो a wri यदि wiftfratarnarts ` एककारेणकानि स्यः करेणखभावामु- विधाभालिकावधादिषय्वैख। 4 wi धवे wide वा धवी भिति स्वात्‌ एककारेशानामिपि खभावमेरो क्ूपारिषरिति चत्‌ 1 श्रथ मन्येयाः दृष्टे एककारणानां पाकजद्ूपालोनां खभावभेदः कतमत्‌ Grea कारणं रूपादोनां श्रपिषंयोग दति न fagrat- परिज्ञानात्‌ म ब्रूमोभ्रिषंयोगादेकस्ाद्रुपादय ईति चपि त ya- ूपारिविगेषापेषात्‌ uge पच्थतेऽभ्निसंयोगेन aw ये eT दथस्तेषां यः खगतो विशेषसमपेकषमाणोग्रिषंयोग «ena eagle विशिष्टामारभते । एवं च ला परमाणोः पक्षतरतमा- दिभेदः तस्माकौककारणपूवैका रूपादय इति म किञ्चिदष्येककार- | wa कायें दृष्टमिति । श्वे हि कां प्रादुभवत्‌ समवागघमयि- निमित्तकारशरेभ्यो भवतोति । एकं कमे संयोगविभागकारणं ¶ृषट- मिति चेत्‌ नानभ्वुपगमात्‌ द्टाश्मतिनेलु च दृष्टं कमं संयोगविभा- गकारणकमिति भामगभ्यपगमात्‌ भेतदभ्युपगच्छामो fade कमे संथोगविभागयोः कारणमिति । यरि afe कमपि ate संयोग- विभागौ करोति कमेलसणष्ानिः oferty संयोगविभागकारणं ARAM तद्धोयेत ख्णदानेख न कमे ary संयोगविभागौ न कमैपूवैका विति | भेषदोषः न ब्रूमो fad कमं ` कारणमिति. a fafactea «fa श्रपि त चरमभाविनिमिन्ताग्तर भापेशत 10 ० न्वादवा्तिके इत्ययं ,निरपरशाथेः। यथा द्रव्यजातं समानलातौयद्रग्यसंयोगं च चरम- भाविनमपेशमाणं दरव्यमारभते नेवं aaa पञाद्धाविनिमिन्- मपेशते पि त कमं सहयोगविभागागारभते तस्मान्न कमंलचण- हानिः. देकपूरकलं संयोगविभागयोरिति ॥ पृधिष्यापरल्तेनेा वायुराकाश्षमिति बूतानि ॥ १९॥ गन्धरसरूपस्यशेशब्दाः एचिव्यादिगुणास्तदथोः ॥ १४ ॥ .. गन्धरसरूपस्यर्थश्ब्दाः yfwaenfaqaracul इत्येतलूजम्‌ । प्थिव्यादिगणा इत्येतन्‌ परे sta: समासः सम्भवति | कथमिति | vagrant गृणा दति वष्टोषमाषः | एयियारौनि च गणादेति इन्दः । एयिव्यादयो गुणा येषामिति बत्रोहिः। एवमनेकषमाघोप- qv: any: | किम तत्वमिति । इन्ध; समास इति तत्वम्‌ । ष्ठी- समासस्तावन्न एयिव्यादौनामनिङियाथलप्रसङ्गात्‌ । यदि एयथिव्या- दोनां-गुशा इति षष्टौखमासः स्यात्‌ एथिव्यारौनां गन्धादिगण- विशेषणलेनोपयक्षागामिद्धियाथवलं न श्यात्‌ विभेदणएवरेयथ्य च स्यादिति | गन्धरसरूपस्््ष्दा शत्य एथिव्यादिगणा गम्यन्ते arg vues व्ययम्‌ । स fe गन्धादीनां हैरा्षमसि एथिव्यारिगु खलं waned च ant. विनैवणम्थेवत्‌ श्यात्‌ तसा asian: | afwarafegs awaife: एथियादथो गणा येषां के ते गुणिभो येषां एयिष्यादयो गुणाः न च एथिव्यारौनां see we प्रतिपादयितुम्‌. न चान्यथा बड्रौहिः प्रायेणायं मानाधिकरणपूवौ भवति. चथा ` विजगृरिति गोमन्नायां प्रसिद्धायां ` विग एवम्बन्धे प्रथमोऽध्यायः, oy anfeg गवां चिषरग्रिति awmfe: न पुनरिश गणौ प्रसिद्ध! नापि एयथिव्यादोां aad प्रसिदुम्‌ । विश्रेषणलयाङ्गुणाः एथिव्यारय दति रात्‌ । तन्न । सवौ गुण एव स्यादेतरस्यां कश्पनायां म हि कस्यचित्‌ कथित्‌ विभ्रेषणं विश्यो वान भवतौति खवेगणलप्रसङ्गः तस्मादङग्रौडिरपि न । उभयसमासप्रतिरषादन्यसमासाभावाख TE! | यसमात्‌ वष्ठौतन्पुरुषबञत्रोरो प्रतिषिद्धौ समासान्तरं च न ष्मा ania जिग्यभाणय इन्दः तल्माद्रनदः समास इति i म इन्दः समासः NINTH यद्ययं दन्दो भवति शरास्तं॑धक्तिव एथिव्या- दोगामिद्िथायेते वक्ष्ये इति । म । उभयस्याणुपत्नेरिति। — उभयं एथिव्यारौनां cherie भस्तं क्तिचि सम्भवति । शस्तं तावत्‌ दचेगस्य्नाग्यामेकाथगरहणादिति । युक्रिरपि दशेमस्पग्ेनयो- रेकविषययेन प्रतिखन्धानं थमहमद्रादं तं qual दृ टिखश्न- विषया af । ्ास्तमय्यद्धिन्‌ ve सम्मवतोति एेदधिवकलाभि- ` धाना शामान्यस्येति तस्मात्‌ fag vasa च गणखेति ee: समास दति । एयिव्यादिग्रहणेन एयिष्यप्तेजां सि बाद्यकरशण- Teal गुणगरहणेन च सवं fat गण इति se: परिमाणष्यक्र संयोगविभागपरलापरलशेवेगकमंसामान्यविश्ेषा अ~ mfg समवायस्तद्मेलाह्गुण इति । गन्धरसरूपस्य््म्दास्हिः एथ वक्तव्याः गुणग्रदणेन ग्रहणात्‌ । एथिव्यादिगुणास्त्दथा ` इतिः aa ame we चेवं भवतौति स एवाथः wean न कर्तव्यम्‌ | गन्धरसरूपस्प्ेश्नम्ठानां एयगभिधाममिद्धियविरेषनिय-; मन्नापनार्थम्‌ । इद्धिथाछि गन्धरषरूपस्यरेगरष्येषु ` तत्ामान्येषुः oq न्धायवा्तिके नियतानि अन्यजाजियतानिः। तच एचिव्यतेजांसि दौश्ियग्राह्माणि fog गुणरानिः . स्तागुखले च घ्न यगाद्मे घमवायोऽभावच । AU. द्ेनस्यनाभ्यामेकाथेगरहणा दित्येतदग्टव्यमाणः पर श्राह | सयर््रडणजेव qian रूपगरदणमेव waa । ख पयेलयोष्धः | अथ RUT THA wea एति कथमवगम्यते | यसा धुःानाभ्यां तद्धिननिषटः प्रययो भवति । अनाससदसतदिं मतिषेधः चटादावपि तदि निष्टरल्ययदशनात्‌ बटादिकमप्थं दजेगस्पथेनाभ्ा- queavamg afefad घटादिकमर्थं प्रतिपद्यते | तकादम्प्रधा- रितः प्रतिषेध इति । खूपादिग्बसखथासल्जिविष्टेग्या घटादिप्रत्यय दति चेत्‌ थरिरं भवतापदिभ्ठते रभरगस्यणठमाभ्यामयं घरं प्रति- पञ्चत इति । मिश्यैतत्‌ पादय va तेन तेनाकारेण सश्जिविश्रनत तानयसुपल्लभा तथाकारान्‌ प्रतिपद्यमागो चट इति प्रपद्यते न घुमा. ङूपारिव्यतिरिकरा घटादय इति नाकाराथानभिधानात्‌ SAGA तथागतेन सामान्यमाकारब्रष्दस्याभिधेयम्‌ । तथ्या स्याण्लाकारः पुमागित्यपुरूषष्य खूाखोराकारः पुरुषेण अत्‌ सामान्यं ख श्कारब्र्दस्याथेः खाणपुरुवप्रसिद्धौ सत्यां भवतोति । ग पुनर्भवतां षटाकारा रूपादय इति रूपादिषु घटाकारवीजं किथिदसि | तस्मात्‌ चटाकारा रूपादय इति चत्‌ किञिदेतदिति। खूपारिमाचे भ घटारिबुद्यभावः we खूपादिमाचं चटादयः तच्छ तेषां, samara याता माबुद्धयो fafa -गोरश्नो षट. इति avenger पादिगतस्छ बुडधिनिामकष्ध॒विशेवश्य हेतोर- भावात्‌। संख्छामभेरेाद्धेदपरत्यय इति चेत्‌ केनचित्‌ ंखानविश्वेवा- trwatswra: | 6 वतिष्ठमाना रूपादयः संश्छागभेदारुविधानाङ्‌ werfeafyeaat भवन्तोति Sacha damm सं्चामेदमाबलात्‌ व्ययाभि- धानप्रसङ्गाच यदि dent रूपारिग्योन्दरव्यम्‌ तदिति सं्नाभेद- माम्‌ श्रथानन्यक्चथापि Sagat सघस्थानभेदामुविधानात्‌ षटा- दिप्र्यया इति ` व्ययमभिधानम्‌ । बटादिप्र्यथा मिष्याप्रव्यया दति चेत्‌ ख मग मन्येत घटदिप्रत्याः सम्यकप्र्यया इति। किक अब्टवासनावश्राम्िष्याप्रत्यया भवन्तोति । तद युकम्‌ | मिच्याप्र्यथा्ां सम्यकप्रत्यथानुकारिलात्‌ यज ते faerie शोके भवन्ति सर्व ते सम्यकप्रत्थयामुकारिणो भवन्ति न युगघरादिप्रत्ययानमां मिष्या ्रह्यथतेन करितानां वौजमसि a चेते frat: प्रादुभेवन्ति तस्मान्न fanaa इति । मिथ्याप्रह्ययासत शतयव्यतिरेके प्रमा- णोपपन्लौ eat सिद्धति न चाव्यतिरेकप्रतिपादकं प्रमाणमस्ि | न माकि तदग्रहे तदुद्यभावात्‌ यद्यस्मादनथाग्तरं भवति तदग्रहे NATIT दष्टः तया TI WES । यच थतोथान्तरं भवति तदग्रहे ` तश्च ग्रहो Fa: तद्यथा रूपाद्यण्हे बाखग्रह (?) इति । मायं हेतु- रमेकानिकलात्‌ ये घटारिभाषमापन्नाः एयिव्यादयसोषां एयियां संग्णह्ममाणायामयोन्तरण्डतामामवा रोनामग्रणम्‌ | WY सायानर- अताऽबादयो न द्शेनविषयभाजो भवन्ति तस्मादनेका्तः श्रय म wart मदाग्डतामि तथा सन्ञिविष्टानोति weenie eq चतवारि aura वचमं व्याहन्यते श्रय ब्रूषे मैव गो खूपारियति- for: एयिव्यादय इति तथाप्यस्य वाक्यस्छाथम्या भवति रूपादयो रूपमिति ang कामेऽष्दव्यकोणरिति areata श्रथ एचिारौगां ex ज्धायवार्तिके dara ख्ूपादिव्यवद्ारः तथापि भ रूपं एथिव्यादथो वस्ततः सन्ति।. कथमिति । एथिव्यादोनां संघातो रूपं . पथिव्यादयश् पा दिसंघात इति संहन्यमागस्याभावाकन संलातोऽस्ि षवे: संघातः संन्यमानतन्लो Te इति waar म व्याघातागुच्यते aay तदु द्यभावादिति तच्छब्टाथातुङतावसम्बद्धा्यम्‌ । धदा AHR स्वार्थ लुकिचते तदा तदग्रहे त्वायरह इति प्राप्तम्‌ । rarer wat एथिव्यादि रूपादि विशेषणं साध्यते तदा तदग्रहे तद्ुद्यभवादि- त्यस्य हेतोः एथिव्याश्चग्रहे एथिव्या दिबद्यभावादिति हेलयः प्राप्नोति किं कारणं एयिव्यादिविश्षणानां रूपारोनां तच्डष्डेनानमिसम्बन्धात्‌। एतेन एथिव्यादिविशेषण रूपादयः प्रयुक्ताः । Th खूपाद्यगरहे ूपादिवबद्मभावादिति हेलथेः प्राप्नोति । Tee प्रधानख्न- fae) एवं Safed एथिवो एथितोमाचं ङूपादय इति षयिष्येव शूपादथो रूपादय एव एयिवौति yaad प्रसङ्गः । सवच प्रतिज्ञापदथोनव्याधातो venga एयिवोव्येकवचनं रूपादय इति quae. वयममेदानुविधामं च यच तज्रायेभेदः। तद्या Tew श्र्नोति । afa चाजापि वचनभेदः तस्मादश्रायथेमेदेन भवितय्ं मन्धकस्िखलयं Teal दृष्टसद्यथा चत्वार श्राश्रमाख्ातुराश्र- म्यमिति । तन्नानभ्युपगमात्‌ । ard वचममेदः कचिदेकले दृष्टः जातुराश्म्यमिति चतुणामाश्रमाणां समानं धश्चसाधमत्मभिधौयते। एतेन षडेव गणाः षाङ्गुं fave एव वैशैषिकमिति mez । तदग्रहे तदुद्यभावादिति wfegtad हेत्‌; कथमषिदधः रूपा ग्रहे TRI चस्मा्ञोलाघुपधागभदाहुविधाचिनः .स्फटिकमणे THAT! | ee waawwat सटिक इति raat ye थो्यं दृष्टान्तो धुषवत्‌ पङ्किवशेति तन्न भवता युषो यन्नायि न पद्भिः | यृषो हि गाम उत्पश्नपाकलानां द्रव्याणां कालविग्रेषासुयहे सति दउव्यानरणठु- कानां पाकभोत्यत्तो यः संयोगः स यष दति ख चाथानतरवदि- त्यसिद्धो Fern: | एतेन पाककाञ्चिकविवेकावल्ारादयः ANT | पद्धिरष्येकदिग्देग्समनस्धिषु परापरप्र्याश्च्यगुश्टहोतेषु वधारितान- ` वधारितेयततेषु भिन्नाभिल्जतौयेव्वाधारेषु वतमाना बङ्जलसंस्यै- वोच्यते । एवममियतदिग्दे छसम्बस्िषु गजतुरगस्यन्दमेषु परेप्रतया- सत्य पग्टहोतेषु वधारितानवधारितेयकेषु वतमाना बङलसस्यैव सेनेव्युच्यते। एवं ज तिव्िजिष्ट पुरूषोपग्रहेण वतमाना परिषत्‌ प्रर जितविशषो पद्ये वतेमाना खङ्गः । एवं यथास्वं पूगवनयूथ- ब्राह्मणगणशब्दा श्रपि द्रष्टव्याः | एवमनियतदिग्रेशसम्बन्धिव्वमाय- मतेषु TY व्तमामा जुष्डशकं बहलसंस्यषेति । तस्मात्‌ af रमथाम्रमित्यसिद्धो दृष्टान्तः | श्रयार्थान्तरे fa प्रमाणमिति SIA समसेरुपलभ्यव्येपदे श्रः यदिदं चन्दगसुपलभ्यते तश्च Wa wo तिक्तो रसः पट्गेन्धः ओतः स्पशे इति । यश्चायं sew प्र्यकेण व्यपदेशः सोधाम्तरे Tat यथा ब्राह्मणस्य कमष्डलरिति | ग खल्वेवं प्रतिपद्यते यदिदं शेतं रूपं तदमुमौोयमामरषगन्धस्यश- नामिति । सेनुवनादिभिरनेकान्त षति चेत्‌ श्रयापि wrefy: दृष्टोनथानतरेऽपि व्यपदेः सेनाया wal काननस्य ze दति ना- fegerq श्रसिद्ध मेतत्‌ sauna सेनायाः काननस्य च यथा च तरथोग्भरं मेना वनं वा तदुक्षमिति तदस्तमिति चेत्‌ श्रावं ८७ ग्ायवात्तिक Ready eee ताव्॑ासि ` कुलोऽथान्रभाव इति । नेव संख्या नासतो ति शेषता : एकनिकप्रत्ययानां विधोयमानं प्रतिषि्यमागं वा | निमिनभुपारेयम्‌ | कस्मात्‌ . एकमेकप्र्ययानामप्रत्याष्येयलात्‌ fafacre पर्यया भवन्तो न निमिन्तपरत्याल्यानेन भवितमरदन्ति विं कारणम्‌ -कु्भप्रत्यथान्यनिमिन्तक एकानेकप्रत्ययः कुम्भप्रत्ययवि- छशपलात्‌ नोलप्रत्ययवत्‌ तस्माद्यस्तप्रव्ययनिभिन्तं षा सस्येति | तत्‌ प्रह्ययविषय जिमिन्नप्रत्यधव्यतिरेकेण anata तदिि्ट- meee निमिन्नाकराकाङ्धिलात्‌ थः प्रत्ययविषयमि्मिन्- श्रह्ययष्यतिरे केण, raat भवति ve मिमिन्तान्तरकाङ्किलवं इष्टम्‌ | तद्यथा - वश्च चभैकम्नसेषु वस्तच म॑कम्बख्त्यया सएव भवन्ति तेषु ह. धोन्धो .नोलेमिति. प्रत्ययः उ - निमिन्तास्तराद्धवन्‌ इष्टः तथा च चटादिम्बपि. - घटाविषधनिमिन्तव्यतिरेकभाक्‌ तज कादिम्रत्ययाः aarti भिमिन्तामराद्धवितव्यम्‌ । यक्निमिनतं ते संश्यादय इति । ayafanmanat सखामानाधिकरण्डाक्ल sen ar वनं वा भविहभरति । यदि ser Gar वनं वा महतौ सेना पुष्यितं वनं प्राप्नोति न संख्याया `भरत्बमस्ति म पुष्ययोग इति नेषदोषः। महतो सेनेति किमुच्यते तानेव गजादौन्‌ ंडयागवधारितावधारिते- यन्तां श्ठान्य्गा्तरोपचदये(९) सति महतो सेनेश्यपरिभ्रनि । तजे Sry मडच्छ्दवाच्येष्वपचयोपकरण्णात्‌ SSAC महतो- qua । पुष्पितमि्यत्रापि पुण्यसम्बन्िषु डेषु पुष्यशम्बन्धेगेका- ca ht ee | (१) संच्छाधारानमधारितागथारिेषताम्‌ | कादिवङानरोपवमे--पा, eve tee 3 > प्रथमोऽध्यायः | RR चंसमवायमनुभवन्तो बङलसख्येवाभिपोयते | यथा ` मधुरो Ts । famt qwafa) श्रत एव व्यपरेजरात्‌ संखयारौनामणयथान्तरभावः । श्रसति दनान हेतः यथया ग्तभ्डद्रिमिति नापरिन्चानात्‌ गती fe नम खूपादिमद्धिः सावयवारसकर्वैमष्यशुन्ये. ` षंसागविचेषो- पहितमाकाश्नमिति । एतेन छिद्रं व्याख्यातम्‌ । एकस्िन्नपि ज्रलुनिरोषननितोऽर्थः फणम्‌ । अरसेरादिषणन्यं सवे फलं धमा- WAT ` सुस्यकश्पगाथां सदुःखोपभोग एव तदवसानात्‌ अश्मा इमाधमेणोः उदु ःखोपभोग wafer we तस्त नन न = प्रथमो sate | - €e रेण ॒श्रीरारौनसम्मव ईति रला HC `` धंमरधितविरभ्य सखद; खोपभोगं करत इति । सोऽयं फलण्ष्दः सुखदुःखोपभोग ge: wit गौण इति गाधनालश्षशं दुःखमिति ॥ २१॥ बाधभाखलथं दुःखम्‌ । एतदेवं BTS भाधनागवङ्गरे दुरं freee Bards दुःखमेव qe लवदषदाभषङगयेः। GEE भरीरारि -दुःशाशुषकरमिति 1 अन बरौर दुःखं fife | भिभि- तचभुषङ्गः | threrfe विधया aga दति वाधनं aria SUG: । उखं दुःखाविभाभावि श्रचाथविनाभोवीऽगुङ्गः । BEd ge दुःखमिति । सवै quant दुःखमिति कंचित्‌ । गे ` र्ये विरेधात्‌ । न fe परत्यं Ge se) प्रत्याख्यातम्‌ । Cea दति चेत्‌ भ्रथापोदं खात्‌ दःखविकंश्प एव सखंमिंति । न qa: खरूपतोऽस्सोति भ fait नमजप्रधोगाभंवीत्‌ । भै विकश्यीनं- म्वतेमाभो दृष्टः ग हि aryulade भव्याय tf । oe ceed ऽद्‌ःखभिति भ स्वात्‌ af च खं भ साङमेवेयथयम्‌। किं कारणं सुखसाधनं धमे इति ed चं नोति थौ धमैः दुःखमरतिषेधः फलमस्तेति ने यक्तम्‌ । ध्मेख्याभावपफशलपरधंङ्गात्‌ श्भावफलो धम इति परटषिदेतं ९ छेके gd तन्न ert हितमाख्यामोच्येकः प्रवर्तते । श्रभिष्टं erate vada fea- स्यामावात्‌ प्रषमतिदेतं च न सात्‌ दुःखभावभोपर्दश्री भै ' छात्‌ प्रति- पराभावात्‌ ख ह्यभावः म हि कञ्चिदुःखे sean इति | ATH Ge: सवं दुःखं दुःखभ। नोपदेशेन च दुःखमिव्यश्थेते ॥ = | is ऋाववा्तिके .. ., तदत्धन्तविनेक्षोऽपवगेः ॥ २२ ॥ TO तदत्थन्तविमोखोऽपवग इति । तेन धरोरादिना gaara ferent वियोग इति । शआत्यन्तिकौ सुखाभिव्यक्किरित्येके एके लात्यन्तिको' सुखा भिव्यकटिं सुक ब्रुवते । तन । प्रमाणासम्भवात्‌ । सुक्रश्यात्मनो जिल्यं सुश्वमिति न प्रमाथमस्ति। न नासि नियामकलादिति चेत्‌ अनेक- arefraqgeannts समवायो निधामकमनतरेष्ठ ग aM: तस््ादातानि नित्यं शखखमस्ठि । येनेदं ge निधम्बमानमात्मान- जायत इति. चेत न सवत्पन्तिमत्मसकङ्गात्‌ सुखवदात्मनि दुःखमपि fat कण्पथितब्थे दच्छादयखेति । श्रभेकाग्तिकता वा afer धालमिधानाच । ¦ ford सुखममिन्धव्धत इति कोमि्यक्तयथेः ्नान- ।भिति, चेत्‌; नित्यमनित्यं॑वेति : कण्यनागुपपतिः । अनित्यमिति चेत्‌ कारुषं वक्षयम्‌ । . आत्ममनमःसंयोगो वा कार) तस्यापेखा- कारकं we | यदि मन्ये आत्ममनःसंयोगो wre कारं तष्य त्टपेचाकादणं WHA! न हि द्रव्यगुणकभेसारभेषु संयोगो निरपेकं ;. कारणमिति । अत्ममनःख्योगः सखपेख इति चत्‌ न कैवद्यविराधात्‌ ।: अरय मन्यसे श्रात्ममनःख्योगो नित्यमात्मनि व्यवसितं . सुखमपेश्माणो श्रागकारणं भवतोति तन्न यक कव्य - विराधात्‌ । यथायमाक्ममनःषंयोगो विषयमाजमपेख्माणो निभि- भाग्तरनिरपेखः gant करोति । एवं रूपारोनामपि विषयान- पेखमाषं. तदिषयाणि श्ञानानि gag । ततस्च कव्यं निवतंते । : ~~ श ooo (९) सयोना कावारं -षार (wes oy aTHIfem: 4 प्रथमोऽध्यायः | ce सवीनर्थानयमाह्मा wa इति नित्योपलसिप्रसङ्गाखेति । चोगन- धमोरुग्छरोते faa खे wri करिष्यतीति चेत्‌ ग युक्तम्‌ । तत्‌श्ये तदभावात्‌ यदा योगन्ा धमः Bret भवति acre किमनु- याहकमिति are योगनधमेा a ator इति चेत्‌ ग युक्षम्‌ । उत्प्तिधमैकस् सवैस््ानित्यभावात्‌ सवेसुत्पन्तिधमकमनित्यं इष्ट- fafa नित्योशौ योगषमाभिजे धमे इति चेत्‌ योगजसमाधिजख नित्येति व्याहतं fad ज्ञानमिति चेत्‌ । ग । सुखवत्‌ प्रमाणा- भावात्‌ सुक्तसंसारस्योरविगेषप्रसङ्गाच(\)। सु खद्‌; खसंबेद गपयायशच भ खात्‌ fanaa सृखमुपलमेत ततश्च मेाक्ाथैः प्रयासा qu: स्यात्‌ a चायं सुखं जिहासति विवेकहानस्या ्रक्यलात्‌ . दुःखं जिहासमानः सुखमपि जिहासति । न चाय कद्‌ाचिहुःखसुपलभत दूति कस्य हाना प्रवर्तंते शरौरादिप्रबन्धाद प्रसङ्ग इति चेत्‌ नित्यं सुखमुपलमभत दति मासि प्रसङ्गः यस्माच्छरोरादयो नित्यसखस्योप- wal: प्रतिबन्धका भवनौति न भरौरादौनामुपभोगायैलात्‌ निद्य- शयोशादिप्रसङ्गाखच । यथा gma far सुखं करयते एवं ज्ररोरादयोपि नित्याः कश्ययितव्याः । एवमस Fae -साधौयो भवतिं शरीरादौनां fra दृ्टविरद्धमश्क्छं कण्ययिहुभिति चत्‌ न . सुखस्यापि तद्षंसदादरदृष्टविरङ्धममित्यलं we कण्ययिहुम्‌ | प्माणाभावादिल्य॒क्रम्‌ तच नास्ति कस्मात्‌ दृषटायाधिगमा्थेलात्‌ cured लकः प्रवतैमान इष्टाधिगमाये waa. wad च माच (९) “ससं खारिशोवेा" 'भह्वसंसारवतो+- पा ९ पर | 12 ९० [र न्ाववान्तिवे माण्ण.ुसेषामपोहटाधिमभाथेया xem भवितव्यम्‌ सथं प्रश्ज्ि- नित्यसुः sua avaufa । न । प्रकतिदेतदप्रनात्‌ । इ ब्रत लाके TB इषटाधिशमा्ानिषटहानाथोा च । तचेदुं पार्यं किमि- हाषिगमार्थमादहागिष्टदानार्थ॑मिति बन्दिष्यते श्रागमादिति चेत्‌ आगमादेतद्गम्यते gaara नित्यं gefafa सक्तः सखो भवतोति शरूयते । ware विचारणौधः किमयं मित्येन छखेन योगमाइ खत दुःखेनात्यन्तिकवियोगमाहेति ! eq दुःखाभावेपि gawe प्रयोगो awa लोक इति ! एवं च व्वरादिवियोगे शौकिका व्या- qqrar®) भवन्ति सुखिनः dante दति । यरि पुनरयं ष्चशाणकेा Bre fares सुखमिति सुखरागेख प्रवतते न ga कस्मात्‌ We बन्भनसमान्नानात्‌ बन्धनख्मान्नाता राग इति यद्यपि इषात्‌ ada TS राख्ामोति तथापि म शच्येत tae बन्धनखमा- ज्ञानादिति रागररेषौ fe न्धगमिति नाप्रतिकूललात्‌ । wafige दुःखां भवति a पुनरयं दुःखं इष्टि sfadgra प्रवतेमानेा- sofas दुःखहानमधिगच्छति । fed fg इत्यन्ये रागादौमां तज घामर्थात्‌। चद्रागादिवश्रं विनमाश्म्बनान्तरगत्यभारे ृत्पश्चते ग पुगराह्मनि -रागारौमां seas । भ । wat, afeg 1 शे चिनलच्यातुत्यादगं विरोधं वापकगेमिच्छग्ि तेषामयने fegt are: किं कारणं भकना arate जाते विनश्वदयने बिं स्लतेररत्यारो पवने एति चेत्‌ .1. न । GTA) सनते- (९) भोष्यमाखशा इति खाषुः । ~ e (९) ाचचमना+--पार ९ पुर प्रामादिक |, bie ध ~; प्रथमेऽध्याय | . ER इत्यादौ न wt wae) कार्थकारणमभावप्रवास्य समतिभावात्‌ श्रनागतारुत्पादः क्रियत ईति चेत्‌ अ्रनागतालुत्पादस्य विद्यमान ` am fa रियत इति सवया ग fanaa: faa se aga, योऽपटश्यते Rsqeaqd swat) wa कापहक्षिः दुःखादिभिवियोग शति ॥ प्रमेयानन्तर प्रातिः संश्रयस्य खामवतेा लंशणवचनमिति at प्रमेवागम्तरं Manta: काभिधौयते ॥ | समानानेकधमपपन्तेर्विप्रतिपकतेरुपलग्धयनुपलग्ध्य- व्यवस्थातश्च विशेषापेधा far: संशयः ॥ २३॥ ` ` समानानेकधमीपपन्नेरिति way तजर समानधमापपनतेरनेक~ ध्मापपनत विप्रतिपत्तेख ewe: निविध एव संज इतरपदविगरेवणाङ्‌ ‡ भवतोति BIT) समागधमीादिग्य vat विषयस्य fave fase भावधारयति थः स सं्रय दृलुच्यते । प्रत्ययो मावधारणा- mala श्यां प्रतयवस्धैतत्‌ यदत्‌ विषथावधारणात्मकलं न चेदं विषयस्जङ्पमवधारयति saad व्याइतं भवति। भ | खरूपप्रत्याय- — अरूप pak, a नि मत्‌ प ते भ पुनरयं विषयखंरूपमवधारयति sae = we प्रतीयत इति प्रद्रय उच्यते। SANT: साधारणाः समानस घरभापपन्तेरिति शाधारस्सेति यावत्‌ । किं पुनर साधा- रणं किं गण ओहो सामान्यमिति | यदि ग॒णः सन. साधारणः ~ aa UNTER परिमाणस्य, एकद््यदन्नि परिमाणं तत्‌ कथं साधारणं भविष्यतोति) षामान्वमपि न्‌ युक्तम्‌ उव्याडत्तिलीत्‌ b न्छायबान्तिक्षे & a | 3 a ges. xa ada किन्त गुणे । न. qe परिमाणे प्रवन्तमानं सामान्य, द्रव्ये संश्रयं .कठंमरंति कसाद्रुणस्यावधारितलात्‌ ashe धामान्य्‌ सोवधारित इति गं साधारण्ाथेद्धान्सयथाव्याख्यानात्‌ । म gait . गणः साधारण इति। नापि सामान्यमपि त॒ ary WATE | यावदम्ी PaaS ada we: ऊष्वललच्षणो वतते तेन धर्भेण seated wa rea इति | तस्योपपन्निरष्यवसायः aga भवति aque धर्मष्योपलसेखदुक्ं भवति same धमंस्लोपपन्नेरिति ` यस्मात्‌ gata ated खमानधमापलभ्धरिति अरयुक्रमपि ear गम्यते(९) गम्यमानस्य भिधानं sy केन पुनरेतद्‌ गम्यत(९) दति विरेषवापेक्त इति वचनेन कर्थं विशषद्यापेश्ा wang? सा षानु- , पलभ्बमानविभेषे. युक्षा । यदि चार्थ. विशेषं a पश्यति विभेवातु- quad एव सामान्यं पश्यति. अय gnats : सामान्य विशेषं प्ति famte इति ay वचनं ष्यात्‌ अनेन सामर्थैन गम्यते सामान्यसुपलभत इति, श्रय योपलसिपयाथ एवोपपत्ति्रष्द इति उपपतिः प्रमाणएगम्यता खा चोपलसिः यः पुनरतुपल्लभ्यमानसद्धावो धमः सोऽविथ्मागवद्भवतोति। का पुनरविद्यमागस्याविद्यमानेन समा- मता प्रमाणासाणलम्बमत्वम्‌ | अविद्चमानमपि प्रमाणएस्ताखम्बनं aa भ भवति -तदष्यरुपखभिखक्षण प्राप्तमिति विषयग्रष्देन वा ` विषयिणं प्रत्याह समामधर्मौपपन्तिशब्देन वा विषथौ प्रययो विधौयते खौ किवं छा -न्यायमनेन वाक्येनावरुणङ्खोति चया लोके. वकारो भवन्ति | न~ ~ a ee ee ae Pe eee = be = poe = = 4 (९) सम्बवै-- Te ९ Ye I (x) भम्बवे- AT? ₹ पर| व्क eae atekt प्रथमोऽध्यायः। ९हं धूमेनाध्निरसुमोयत शति भ॒ च वाक्ये दनश्रष्दः श्रुयते । wWi- परल्यायकलान्ञ वाक्ये BAMA धमं इ टाऽचाभिरलमो- यत इति श्रव्यवच्छेदहेतोरिति वक्षयम्‌ । यदिदं समानधमौप- waif पदमेतन्न व्यवच्छेद हेतोः समानधमापपेरिति वक्षयम्‌ । म डि केवला sara: संत्रयकारणमन्यथा छतकलादि- मापि संशयः श्छात्‌ समानं wane सवानित्यानामिति व्यवच्छेद- aera भवति। न । समाना्थपरिक्नागात्‌ । ्वच्छेदहेतुख भवति समानश्च wa दति न युज्यते arctan विवकितितव्लातौय- afaa सति यो विजातोयटसिः स व्यवच्छदरेतः ae च समा- araat मास्ि। समानो fe war यो विवक्ितितश्नातौयदुस्िषे सति श्न्यजातौय्टज्निः तस्मादव्यवच्छेद हेतोरिति ग ama Ste साधारणो wal उपलभ्यमानः संश्रयदेतुः किं tae एति न केवलः! वि तरिं उपलग्ध्यनुपलग्धयव्यवस्थितेख । यदि चोपलब्थयनु- ¦ पलमो म व्यवस्थिते भवत ईति किमेतावन््ावं साधनमिति मतयुच्यते । यदि विधेषाकाङ्घा भवति समानधमेसुपलभते। उप- खड्ध्यतु पलमो न व्यवतिष्ेते। षदं तु यावानिदम्तया वा विष्षा- कङ्कायां च सत्याम्थैसन्देहो भवतोति । किमिदं wai कारण- aang वा समखमिति wa) यदि समामधरमीपपन्ेरिति केवल- qua) उपललमविषयस्यापि sare उपलथिरस्तोति . तस्या ऽपि -सं्रयः छात्‌ af पुमरूपलभ्थतुपलम्धयव्यवख्ितिखच dua aaa श्रलुपलब्धणामान्यस्यापि कचिदुपलब्थयतनुपलग्ध्यव्यव्‌- खाति ष्यः स्यात्‌ । विश्ेषापे् दृष्येतावति stent ऽहुपलम- és श्चायकवा्तिंके सामान्यद्यापि wfefearafacniia daa: ख्यात्‌ । एवं खमान- धर्मौायलब्धरुपखम्धयव्यवखितिखेति पदडयेऽपि गौयानगरेञ्चदिगतथ ग भवति dua) एवसुपखभ्धयतुपलभ्थयव्यवच्धातो faerie दृति पये वि्ौयमाने ऽन्यचाणरुपलसेयं संशयः खात्‌ । समानधमेप- धकतरविरेवापेश दति चोच्यमाने समानद्ने सत्यपि विशेषाकाङ्कायां सल्यामुपलग्धतुपलग्यो्यवस्थानाक् भवति Sra! यदाच द्रष्टा पूवं सचामान्यविगेववन्तसुपलभते तज चोपलब्थसुपखमो व्यवतिष्ठते खाऽयं दषा तस्मात्‌ श्वानात्‌ यदापैति ततेख्छापगमादिप्रकषाज्ञिमिन्ता- दश्यविषथविशेवानाभाशन्ते मरादिषयं शामान्यमाभासते -डप- anaquwall पुगव्यवत्िष्ठते विभरेषारुरूतिखास्ति न च सन्दिह्यते तस्मारेकदिपरपयराेन eae खक्णसुच्यत इति । wart qaquennquemererg finite इति चैकपदपवुदाषः छतः । समानधापलमेरुपलस््यनुपलम्थव्यवसातख समागधमाप- gafande इति च उपलस्ध्यतुपलग्ध्यव्यवच्वातेा विशरेषापेख दति च दिप्रपरयदाखः छतः । षमस्तपंदपरिग्रहेश यस्मात्‌ खमान- धञापलसेरपलग्थत्‌ पखय्थव्यवस्छातख विषेषापेखो fang: daa sary) तेन॒ श्ापयति saqaaqeefata | विमषं इति नानाचावमरषेणं विम: । उभावयौ aula” सन्नोतिः संश्रय दति .भावखाधनम्‌ । करणसाधमं वा । संश्रयते SAAT सतत दव भवति -क STATE अथानवधारणसुपमार्थः। एतेनानेकधनेप- दलेरविप्रतिपननेखेति arena । कतिरोधाथे यथाद्परे निपद- (१) दुभतौन--पा. ९ पर । Teas 1 : gg परिग्रहेण एकपदं द्िपदपरित्यागः रतः । तथाघानन्तरवोरपि उषटव्यमिति । श्रमेकधमापपन्तेः संय हदति । waaay. wer दति चेत्‌ wine ध्मा ऽनेकधमेः | wee इव्यगुएकमेणक्तणस संयो गजलं wa wag धमः संयोगजल निग शलभिक्कियवष्णि- कलवानि we तदेवमनेकधमोापपक्तेः twa दति चेत्‌ aca समानधमपपन्तेरि्य् चरिताथेवात्‌ । समनधर्मौपपन्तेरित्यनेभेव येकोनेकटत्ति्ागेकर्ततिः स wan दति चरिताथंलात्‌ । न पुनरनेकधमाभिधाभेन प्रयोजनमस्तीति | अथानेकधरमष्टस्य काथः श्रघाधारणो धमः कथं पुगरसाधारणो wate cada समागपदेनामिषोयते समानासमानजातौयवियेषकलात्‌ समाना समानजातौयं चानेकं तस्माद्िश्रेषका ध्मः च्रनेकस्मादिशेषोऽनेक- धमे दति ve वानेकस्य wat चथा खं साऽयमनेकध्म इति | एकानेकमरत्ययडहेतवा धञौाऽनेकधमैः यत एव प्रययो भवतोदभेक- मनेकमिति । तत्रैकप्रल्ययरेतरभेदः। श्ननेकप्रत्ययेतधौ Ate: यथा wee विभागजत्वम्‌ । सामान्यविरेवसमवायेभ्वः wee सदादिना विभरषेण frome तिंस्त zai गणः कमे वेति विभाग- जलात्‌ संश्रयः, न fe द्रव्यगुणकमंणामन्यतमं विभागाव्नायमां दृष्टं Gena विभागजलं संय करोति षवता व्यारन्न- | रिति । ममु ख विभागजा विभागो विध्यते गणः | अरनग्युपगते- विभागलविभागस्येतदेवं भवति । यः पुनरमभ्यपगत विभागजविभाग तस्यायं fawata: गृणः wet विभागजलात्‌ विभागजविभागव- दिति। श्रद्ध वा तष्यापि विभा गजविमागाद्मवायिकारणलात्‌ -_ wraafaa e , ९९. = 3 ; be ॥ | ` विभागीङविभागावमवायिकारणः ब्दो नान्वः पदाथ इति । तदेवं ` विभागजरं ,विभागजविभागाषमवायिकारणालं न ते बरम्ाद्धवतोति ` षवता” कानत ease: ठद्यनातोयेव्वथानरग्तेषु विगरेषस्यो- भयथा दृ्टलादिति। समानधर्मौपयोगादाऽखमानानेकधरमौ भवति । यदा. यस्य .. संत्रयकारणलेनेपनोतस् समानधमस्यासमानस्य च ` समानस्य भमेस्यो पथोगादलुपयक्रोऽसमामः सेनेकन्रष्दस् विषय- fata ¦ ईति aay पुनरेकमेव नश्यते समानासमानधमापपन- डिति Ra . शवधम्रभिधाहम्‌ wisengrent चो धर्म इति अयं विग्रहाः av. लभ्यते. ered वा प्रथोजनमेकाशरापचयात्‌ wre प्रयोज्ञलमाजिल्याभिधानं .वा । यदयनेकधमा्ौसाधारणायैः अषा- धारण wa: सं्यकार णमिति । नेदं निरात्मकं जोवच्छरोरं अप्रा वादिमश्वप्रसङ्गा दिव्ययमप्यसाधारण्पवात्‌ dasa: ara: Agate: ada areata संत्रयदेतुरिति नान्वयिनः साधारणले aff संब्रथद्ेतुलं . मवति | अन्वयव्यमिचारादेवं श्यतिरेकिणोपि सत्यसाधा- रणले aff व्यभिवाराव्यभियारौ खं्यनिणयहेघ्च । चो afrad ख ` संश्रयहेठः.योऽ्यभिचारौ ख गिणेयहेहरिति यदि त्हभयोष्येभिचारि- लात्‌ संत्रवहेतुख नन्वसमागधरौपपन्नेरित्यनेनेव गतमेतत्‌ गतार्थात्‌ न . संग्रयहेतलेनायं waa) सत्यम्‌ । व्यभिचारितामन्तरेण नान्येन न संशरयकारणमपि त॒ व्यभिचारितायां शत्यां विधोयमीने यभिचारः प्रतिषिष्यमागव्यभिवारसेति भेदः समानधरमापपकेरित्यनेन विधौय- amar उप्रदिष्छते विभागनला रित्यनेन प्रतिषिष्यमानव्यभि- जार इति। एतावता एयगभिधानम्‌ । नभः प्ंदाखविषयलाद्‌- ८४ ८.८८ 2 प्रथमे SUN | ९ॐ ` i व्यभिचा रिधमेदयोपभमिपातोऽनेकधमं इति केचित्‌ । एके at इत्यन्यथा व्याचचते एकस्मादन्योऽनेकधमं इ ति। एवं च विरश्ङ्काव्यभि- चारिधमंदयोपनिपातो waa थं प्रति तकंमाञ्जः ख च संश्रय हेतुः यथा आवणएलशृतकत्वे शब्दस्येति । तदयुक्रम्‌ । असम्भवात्‌ | ग इव्यमिचारिणौौ विर्द्धाषेकस्िन्नयं wat सम्भवतः sat देरूप्यासम्भवात्‌ यथ्युभावव्यभिषारिणणै स्याताम्‌ एकतमं Ty FAR भवेत्‌ भ चैतदस्ति तस्माज्चोभावव्यभिचारिणाविति। न चायं प्रयोगो am: | कथमिति । यदि तावदयं aR यथा Wem नो हेतुः तथायमपौति | प्रसिद्धेन व्यपदेशा भवन्तौोति fag सवस्याहेतुत्म्‌ विर्द्धार्थप्रतिपत्तिमाधितलादु ्रस्याममिधामम्‌ । wd क्रियते येव दितौयमनुमाभं भ भवति तथा प्राक्रनमपौति एवं प्रतिपन्ं दितौचालमानस्यासाधकलम्‌ wa विर्द्धधमविकच् सम्भवत इति सम्भवान्न विरुद्धौ । कञ्च विरद्धाथैः fa सहासम्भवः आरो विरद्धाथ- साधकत्वम्‌ श्रय खशूपमिति। यदि सहासम्भवः स मास्ति दशेनात्‌। श्रथ विर्ङ्काथेसाधकल्वं विरोधः तदपि भ युक्रम्‌ वस्तनो द्याम कलासम्भवात्‌ यदि विङ्द्धायं साधकल्ममयोधम॑योभवेत्‌ एकं वस्तु BRAVA | श्रय खरूपममयोरविरुद्धमिति न किञ्चिद्राभित- भावति यस्मात्‌ BARA भ श्रावणत्वं BAU वा म हतकत तस्मान्न ang tfa) उपेत्य वा विरोधं यदि विर्द्धार्थाभ्वां शतकलश्रावण- त्वाभ्यां शब्दे संशयः क्रियते विगरेषद शेनाद्‌ पजातः कश्य दगेनानि- ada भ॒ fe विगरेषद्‌ शने सति विगशेषाकाञ्जम भवति थयोपणब्ध- सामान्यस्य विग्रेषाकाङ्खग भवति । प्रत्यक्षतो fatten इति ee) 13 ex न्धायवान्तिकिः म । चोऽसुमानाभ्वां सज्जिपाताभ्वामर्यं संश्रयः स प्रत्य्ान्िवति्यत इति । तन्न चुक्रम्‌ । मरत्य्ाविषयलात्‌ । arent: प्रव्यश्चविषय इति। किं ग्ष्दोऽनित्यो वेति। श्रागमाज्निवतिव्यत दति चेत्‌ । न। आगमस्य च विलार्धमाणत्वात्‌ wera एवायं विषायते fa शब्दो जित्योऽचाजित्य ईति। भ चायं प्रव्यश्चविषयो नागमविषयः अ्रलुमा- नाभ्यां च नायं परिष्छेन्तु शक्यते सोऽयमनिवत्येः सं्रयः ATH: | भवतु fe गो बाध्यते कथं न बाध्यते । यदा वख्छन्तरपरि च्छदकमतुमानं न भवति यथाऽनित्या बुद्धिः कृतकलादिति इदं खलु छतकलं ma ge ख चानवधारितद्खभावो नित्थोऽभित्य दति । तच चोप- wat कृतकलमन्यज बुद्यादौ शंशयरेतुरिति सवंमरुमानम- नित्यत्वसाधनं ग श्यात्‌ 8a चातुमाममयं भ्यायो बाधत इति ay न्यायोऽशमागमूखसुच्छिगन्नि नायं न्यायो वाधितु युकः नित्याम्भ- वात्‌ भायमश्माद्यायो बाधते यख fray किञ्चिदस्ति aa विर्द्धा- व्यभिचारी भवति । wars तु पके fay किधिनासोति। म) बाधापरिज्ञानात्‌ भ भवता बाधविषयोऽवलोकितः किन्तु नित्य Bare भास्तोति एतावन्भमाजेण परप दोषोऽभिधोयते भवतामपि qa विरद्धाव्यभिचारौो हतावकाश्नः कथं सप्रतिधं विज्ञानं सत्वा ूपवदिल्येकः अप्रतिघं विज्ञानं खरूपत्वादेदनावदित्यपरः | तदेव- मव्यभिकलारिधमंदयोपमिपातान्ञ शप्रतिघं नाप्रतिधं fee तस्ा- दषन्यायोऽथं विर्द्धयोख धमेयोः सज्निपाताच्छब्दे संशय इति) wae: सातल्यादभिखापानुपपत्निः भायमतद्कमां कदाचिदपि meq उपलभ्यते खततं तु agal भवति mae: शतकचेति प्रयमेईध्यायः | ae श्रभिलापो म शात्‌ नित्योऽनित्य इति। न fe कदाचिदयं प्रष्टा एकस्मिन्‌ Tah श्वाणपुरुषधर्माबुपलभमानः ग्कुयादक्तुम्‌ श्वाणुवां पुरषो वा । नेवं भविव्यतौति याइतसुच्यते। aq च भवतामि- धोयते निचय इति मयाप्यमिधौयते अनित्य इति कचं भामिखण्यते wisi विरङ्भाग्यभिचषारिन्यायो विषायंमाणः खवंथानुमानं बाधत दरति अ्रह्ममेन। श्रथ हशतकलश्रावणशतये सिते Ba भवत ` इति तथापि हतकलश्रावणते afet भ॒ विभागणलाद्भियेते थेव विभागजवमन्यादन्ितादसाधारणं शब्दे संशयं करोति तया शत- कलश्रावणल्ेऽपि mquery, संश्रयेत . भवतः ओोऽचमसखाधारण एव न धमार तद्ग्रहणेनेव area इति तसा" रेकस्मादन्यो waited इति वक्व्यमिति। चदा पुभरेवशरुतौ धमविकस्य Fant भवतः तदा तेमोपणशब्धौ wa age किं प्रतिपत्तव्यं तदा तयोरेव धर्मयोः सामर््याधिगतौ यन्नः कर्तव्यः गोभावेतौ साधने कतरोऽज साधमं कतरखासाधनमिति सामर्थ्या fara यन्नः acute इति। wer क्रियमाणणोऽभित्यसाधनेग्येवाव- तिष्ठते gat free प्रमाणबाधितलात्‌ तचोपरिष्टादच्चामः। तरेवं व्यवसितमेतत्‌ अनेकधर्मोपपन्नेरसाधारण्णात्‌ धर्मात्‌ संश्रया इति विप्रतिपक्तेः संशय इति व्याइतार्थप्रवादो विप्रतिपत्ति+ शब्दस्यार्थो व्याहइता्थप्रवादविषयलसु पखभमानस्योपलब्ध्यलुलव्णयोखा- erent सति तद्भतविगेषाथेखतौ सत्यां संग्यो भवतौति 1 तच समागोऽमेकञ्च धर्मो Hoey उपणब्धयसुपशमौ grwize इति भाम्‌ | तज्नीपलब््यनुपलब्धयो सावत्‌ एक्‌ संग्रयकार एलं न भव- ६०० न्धायवात्तिके तौति ` च्चंतभेतत्‌ । समागोऽनेकख्च wal wae इत्येतदपि न बृद्यामद्े। fare धमः संश्थकारणमय ज्ञानमिति । न धमः संग्रयकारणमित्यनेकधा समर्थितम्‌ । खमामानेकधमेन्नानं तु संश्रय कारणं तच्च wate ada इति नास्ति भेदः । खमानानेकधमेयोख्तु प्रथगमिधार्म५ on प्रयोजनम्‌ विधौयमामप्रतिषिष्यमामधमेभेदा- दिति। विप्रतिपत्तेरित्ययं ayia: arate: | केऽ सम्यकाप्रतिपक्ञाः के मिष्येति ओतुः सन्देहो भवति एतावता भरेम एयगमिधानम्‌ | समानधर्मः स एवायमिति चेत्‌ समानधर्मोपपत्तेरविंेषापेचो faaty प्रतिपन्तेसेति^ ef एवायं समानधर्मोऽभिपोयते तस्माईै- र्थ्यात्‌ एयगनेकधर्मोपपन्तरविप्रतिपन्तेख इति भ प्रथोजनमलि | अत एवं WHA | समानधर्मोपपनने विगेषापेलो faad: संश्रय इति म सभार्यापरिन्नानात्‌ सूजाथंमपरिश्चायेतरेष्छते। यथा च भेदः समानानेकधर्मोपपन्तरविप्रतिपन्तेञखेति तथा बणितम्‌ । रपरे पुनः समानधर्मोपपश्यादिमिः पदेः wea पश्च विधं संश्रयं वणंयन्ति | समागधरमोपपनेर्विशेषापेचो विमर्षः संशय इति एवं शेषेषु पदेषु तज GAA खपशब्ध्यलुपलब्च्यव्यवस्वायाः पूर्वपद विगरेषणएलात्‌ खमान- WaT सत्यामुपलब्धयतुपलब्थ्यव्यवस्थायां च agi विशेषापेखो fant: संश्रय दति are) एवमनेकधमापपनतर्विप्रतिपन्तेखेति वाच्यम्‌ | तस्माजोपलब्थसुपशब्धयग्यवखा Ta संग्रयकारणमिति । उपशब्धयलुपणशब्ब्योदविध्यात्‌ संशयो ग युक्तः शुत: लोकविरोधात्‌ (९) उथगभिषाने- ति साधुः) (९) खमानधभौपपरेविप्रतिपरेखेति-पा° ९ पु०। अयमेव साधुः । विममरदेति षित्‌ । wag ऽपि । प्रयमे$ष्यायः। १०९ STATIS विध्यात्‌ संश्रयो भवतौति ब्रुवाणो खोकं बाधते | कथमिति यस्कि्चिदयसुपलभते aaa संश्रयो a भवितव्यम्‌ | कि कारणम्‌ उपलभ्यमानं दधा भवति । उपलब्धो विष्यात्तु थः wnat भवतोति तस्य कुतो faafa: विशेषद शंमाननिवन्तेत दति चेत्‌ farted थ एते fata उपलभ्यन्ते किमेते खम आ होऽसनं दति थावदुपलसिद विध्यात्‌ संश्रय wafrad: संश्रयः । एवमनुप- लि विष्येऽपि वक्तव्यम्‌ न चास्य कचित्‌ समाश्वावः चात्‌। यदाय- मपवरकादौ सपांदौमुपलभते तदा सपेवत्‌ तदेष उताषप॑वदिति ` संश्रयः अयमपि संश्योऽभिवश्यं एवेति सवेजाश्वासो न स्यात्‌ । येषां च पञ्चविधः dwa इति qard: Ate कारणतो भेदौ व्यः खभावकृतो वा । तद्यदि कारणतो न पञ्च विधोऽनेकरूपः संशय. षति प्राप्तम्‌ । श्रय Mata खभावभेदस्यासम्भवादेकरूपः संश्नौतिः awa इति। तस्मात्‌ पञ्चविधः संश्रय इति a gare समागधरमग्रहणान्न संश्रयो धममिविषयलात्‌ यदि दमुच्यते समानधभा- पपत्तेः संशय दति । aang । ध्मिंविषयलवात्‌। भ हि समामे धम उपलभे धर्मिणि संग्यो (न) चुक्रः धमेधमिंोर्ंदात्‌ । नं fe गवि qe we संशयः ( धर्मिणखादुष्टलात्‌ | Harel ग निर्णीते संश्रयो भवतौति च arama) धमेधमिंभावात्‌ संश्रय aa शके तावत्‌ परिहारं ब्रुवते wa दृष्टे धर्मिणि awe) wi- धर्मिंभावासुपपन्तेः म fe धमेधमिंभावेन नानालं गिवतैते । श्रय (९) संश्येन-इति साधुः | (ye) परोडार- पारप ।( ) CTT: पाठोशुपदुक्र इति चितं ९ ge | Rox ` न्धायवार्तिङ्े ्रम॑धमिंभाषे नियामक carfeas तरिं व्याहन्यते कथमिति इच्छादय; प्रतिषनत्थानादात्मानं गमयन्तोति सूजार्थः। तज परः nate: कार्यकारणभावात्‌ प्रतिषन्धानमिति न नामालरष्या- वधानादिल्येतेम fared दह gaia धर्मधर्मिभावादिति परनशेवता waaay भर्मध्मिंभावविगिष्टं निवामकसुच्यत इति शक्रुयात्‌ परोऽपि a कायेकारणभावो नियामक इति तस्मादप- ग्याख्ाननेतत्‌ wafer संश्रय tf) श्रय समानधर्नीप+ छमेरम्यस्मिशुपशब्धे धर्मिणि संशयो भवतौति कः परिशारः। wd परिषशारः बञ्जत्रोहिः षमासोऽतो धर्मिणोऽमिधानं समान प्रभापपकेरित्यनेन परेन धनो दिषमासे Higa व्यपदिश्यते कथं wart war यच्छ घ भवति समागधमां saree”) gqafy: सरमानघरमौपपन्तिः किसुक्म्भवति घमानधर्मवत्रो धर्मिणो दशना दिवि । fatertwt विपः awe इति विगरेषाप्रेबो बिगेषसत्य- aw इति । श्रय सषा विग्रेषद्तिः किं विगरषविषथा उतान्यविषचेति थोखौ quee विषयः तं समानधर्माणञुपखभते तस्यायं विग्रेवा- nowt उतान्यश्येति | यदि ताव्त्‌ re तन्न युक्तं तदिभरेषाण्णं क्चिदमनुभवात्‌ wise: पूरवसुपलब्धविग्रेषः तद्गतान्‌ विग्रेषागनुसखर तौति युक्तम्‌ तदिगरेष्राष्यामनुखतवात्‌ war पुनरथमतुपलग्ध विशेषे सामान्ये उपलभ्यमानः सन्दिद्यते तजर विरेषातुखति; कचम्‌ तदिगओरे- च्राणामनुग्धतलादिति । न । सामान्यवचनलात्‌ । faite इति (१) परमानधमेषत इति-षा० र go । सुच waite: | प्रयमेाऽध्यायः। १०४ सामान्यवचनं पुनरनेनावधायेते तस्य वान्यस्य वेति यदा तद्गत विशेषाः gefiat भवन्ति तदारुग्डतेषु विशेषसतिः यदा AAI wand संशयः तदा सादृष्ठादन्यगतान्‌ fama weet एवं aragafea जिविधः संश्रय इतिं | waa च सं्रयलखणेन यान्य- न्याजि विर्द्धानि तान्यपि संग्टहेतानि। यथा काश्चपौोयम्‌(\)1 सामान्यप्रत्यक्लात्‌ विगरेषाप्रत्यशात्‌ विगेषरतेख संशय इति । were: सामान्यप्रत्यच्चादिति सामाम्यवतः प्रव्यशादिति विगरेवाप्रत्यरत्वम. व्यवश्यित विग्रेषलं area विशेषा व्यवस्थिता इति विगरेषस्रतेख शंशय इति समानम्‌ । कथं पुमरमेन सूजेणासाधारणणो खन्यत इति waa च व्यभिचारिलात्‌ व्यभिचारो साधारणः तच्चासाधारणे ऽपि ग्यमिचारित्मस्तौति wat) अनेकधरापपस्तिसिं vey पटितव्या(९) अ्रन्वयव्यतिरेकभेदविवचा्यां एयगभिधामं पुनः संग्रय- कारणभेद विवच्चयेति। ये aw fate दिगशरेषारूतेखेतिपदयोः diam वणेयनि । शामान्यप्रत्यकचादिगरेषसतेख संशयं caf waar fae गम्यत एतद्िगेषाप्रत्यश्चादिति न हि कञथिद्िग्रेषान(₹ WIT af! aw) ईजार्थापरिज्नानात्‌। नायं qa: विग्रेषाण्णमप्रत्यखत्वमिति । aft खब्यवख्ित विग्रेषवत्वं विशेषाप्र्य- त्व मित्यतो नायं दोष इति। अन्ये तु संश्यलक्ंएमन्यया व्याचचते) साधम्बदभनादिगेषोपशिष्छोविंमषैः ane इति । तैरपि साध्व्या वभधारितव्वात्‌ dae विषयो ane: धर्मौति खेत्‌ गणकः dere (९) काष्पौ कितिरित्यमरः। (९) पाचितथा-पा० ₹९ go) (१) प्रत्यक्ाम्‌-एति केचित्‌ | १०8 । न्यायवा विषयो waif सत्यसुक्तो न पुनयुक्तः कथं म om: यदि तावदधमै- व्यतिरिक्तं धर्मिंणमन्युपेति ened भवति । wiufivty नाना- ` anya धर्ंख्ावष्टतलात्‌ धमिंणखादृष्टतवात्‌ भ॒ इन्यस्िन्‌ दृष्टे say संश्रयो भवति। अ्रयाप्यस्महिश्रा साधम्याभिधानेन eaten तन्न EM TAT भावः साधम्य साधम्येमिति च भावाभिधानेन धमीभिधोयते न धर्मो भ च युक्तोऽन्यस्छ दशंनादन्यज ine इति । शअरचार्थान्तरभावं भाग्युपेति तथापि साधम्बेष्टावष्टतलात्‌ क संश्रय इति । afe चायं धर्मिणं नोपलभते werd विशेषमुपशिष्येत | a डि aruda fara: सम्भवन्तोति। wa धामान्यवतो fatter इति तन्न तचास्यादृष्टलादिल्युक्नम्‌ । म सामान्यविशेषाः सन्तति खामान्यवतो विशेषा भवन्तौत्येवं yaar सामान्यविगशरेषतदतां भेदो- नुश्चातो भवति व्यथेश्चाभिधानं न सामान्यविगेषास्तदतो विशेषा इति । उपलब्ध्यतुपशस्थिव्यवस्वाने च साधम्येदशेने सत्यपि विगरेषो- ufwgrat च न संशयो भवतौति उपलब्ध्यरुपलब्ध्यव्यवस्वात दति me अनेकधमेदशंनादिति च समानानेकधमपपन्सेरित्येव- मादिवाक्थं संग्रयलचणं तदिचायेते किन्तावदयं कारणोपदेश् wet संग्रयस्लरूपावधारणमिति | चदि कारणमिदं गोत्यश्पमिद- मुच्यते समानानेकधर्मादिभ्ब इति श्रन्यान्यपि संश्यकारणमि तान्यपसंस्येयानि | यथात्ममनःसंयोग आग्तरस्य श्रात्ममनःसश्षिकषे tfxaafaad बाह्येति । श्रय खरूपावधारणं कारणं नि- Tusa: संगरो तिः ane इति away) WE तावत्‌ कारण- वधारणम्‌ ननुं कारण्णन्तरमष्युपसख्येयमिति न नेदं कारणाव- प्रयमेऽध्यावः। १०५ धारणश्थ॑मपि लसाधारणकारणनिर्दे ्ोऽयम्‌ aafefxaiefe- कर्षादौनामप्रसङ्गः प्रत्यलसाधारणत्वात्‌ weafient at भवतु इदमेवाख खरूपं समानधमां दिभ्यो जन्मेति सोऽयमेवग्बतः संश्रयो विचाराङ्गतयोपारौयते। संश्यवदिपयेयोऽपि विचाराक्गम्‌ ats पदार्च॑तेन ama: सत्यमसौ पदाय न तु विचाराङ्गमिव्यतो afta: कथं न fancy यचा सन्दिग्धस्दिगेषप्रतिपन्तये . यतते नैवं fara इति न्यायवपिधानङ्गलात्‌ weit गामिषौयते ॥ यमधैमधिषृत्य प्रवर्तते तत्‌ प्रयाजनम्‌ ॥ ९४ ॥ यम्यमधिशत्य प्रवर्तते तत्‌ प्रयोजनम्‌ । यमर्थमधिशत्येति | VK ANTE | कस्य व्यवसायः खुखदुःखसाधमानाम्‌ । wz सुखसाधनमिति wear सुखाप्तये प्रयतते दरं gaara’ fafa चाभिगम्य दुःखडहानायेति | सखदुःखयोरवा्तिहाभाभ्वामयं शोकः weet दति । सुखदुःखात्तिहानो प्रयोजनमिति । अनेन च प्रयो- जनेन सवं ऽयाः संगटरोता भवन्तोति । एकि ant qe दोषविवश्षथा चो्मामस् TAMAS व्यवहारो लौ किकोऽयमरथः sega ऽनेनेति प्रयोजनमिति । न चानेन न्यायस्य किञ्चित्‌ कियत इति न्यायाङ्गभावो मास्तौति यस्तावक्ञौकिकोऽयम्यं इति भ ते प्रहृष्टताकिंकादन्यो वक्कुमरंति। श्रयमेव च पदार्थौ लौकिको ग प्रमाणादय इति कञाखौ लौकिक इति । चदि प्रमाणोपपन्ञ- (९) षिपययख्छ-इति ९ ger (९) दुःखसाधमभित्यनुमौयवे | | (र) भ ऋते--दति शेदः | 14 १०६ qa ` मित्ययम्थेः अरतिदोषोऽयं प्रमाणोपपन्नं ग वक्तव्यमिति । war- लौ किकशब्दायेः ay बुध्यामहे कथमन्य इति तदपि प्रयोजनं न्यायख्याङ्गं न भवतौति | तदयुक्तम्‌ । या खलु निःप्रयोजना चिन्ता खा ग arene feta परोखाविभेष्तु प्रधानाङ्गं प्रयोजनमेव तन्ूल- : लवात्‌ परोखाविधेरिति॥ लौकिकपरौक्षकाणां afaad बुद्धिसाम्यं स हष्टान्तः ॥ RY ॥ शौ किकपरौखकाणामिति सभम्‌ । बुद्धिषाम्यविषयो दृष्टान्त इति gare) एवं चाकाश्राद्चवबोध इति यदि पुनरेवमवधायते शौ किकानां arenrat च यो विषयः ख gern इत्यलौकि- काथौ न दृष्टाः स्यादाकाश्रादिरिति उदाइरण्लेन तु लौ किक- परौचकविषयस्साभिधानात्‌ न तु लौकिकपरौखकाणामेवेति। खोऽयं Term: Meas वा स्याद सिद्धखाधना्थौ वा दि तावत्‌ arena मोपमानाद्धि्यते अथासिद्धखाधनाया नोदा- रणा द्वचते qwrt प्रमाणेऽन्तर्भावः श्रयोदादरणमवयथवमिति नं एक्‌ दृष्टाकोऽस्तोति। ददं दरल्तरमप्रतिखमाधेयमिति पश्चामः। कस्मात्‌ जथस्याणयविश्नानात्‌ । एवं ब्रुवता म इष्टान्तो गोदाहरणं भोपमानं विश्चातमिति । ares तावदुपमानं न भवतोति वणितम्‌। इष्टाः साङूपय्युत्पत्यथेः असिद्धसाधनाधौ वेति इष्टान्तो भ भवति उदा्रणयंसुदाइरण्ं Tat वच्छाम इति ॥ तन््ाधिकरणाभ्युपगमसंस्थितिः सिदान्तः ॥ २६॥ प्रथमेऽध्यायः। १०७ सवेतन्प्रतितन््ाधिकरणाभ्युपगमसंखत्यर्थान्तर- भावात्‌ ॥ २७ ॥ इद मित्यम्भूतं चेति भाग्यम्‌ । इदमिति सामान्यतोऽवगममा₹ | इत्थम्भूतं चेति विशेषतः । urge) सामान्यविगेषवदयभ्वि- amt सिद्धा इति। were प्रद शेना सुकम्‌ । तन्लाधिकर- शभ्युपगमसंख्ितिः fegra cfr किं पुनरिदं खजं सवणाय are विभागा्॑मिति । किं चातः चदि wwart तन्ाधिकरण- ग्रहणं भ॒कतेव्यं एतावद्धवलभ्युपगमव्यवस्छा सिद्धान्त इति । श्रयं विभागा सर्व॑तन्लपणं ae प्रतिश्ादिवत्‌ थथा प्रतिन्नाेव्ररा- इरण्टोपनयनिगमनान्यवयवा इति समस्ताभिधानम्‌ । एवं wae प्रतितन्छाधिकरणाभ्युपगमसंखितिरिति वक्तव्यम्‌ । शशणायं च सूजा- मारं awe । सवेतन्तप्रतितन्त्ाभ्युपगमसस्थित्यर्थाग्नरभावा दिष्य्व BMA awe wes विभागा तथापि yaad परि- weary wa विभक्तानां पुनर्विभागः जिविधा we wee wafafcfa are । विभागख्च नियमाः । विभक्तानां विभागः fara: । यदि नियमाः aria तेण शतवाज प्रयोजनमसौति तस्मात्‌ पूरवशुत्तरं वा सषमनाषैमिति । नानाम्‌ । wee लकव- weargace विभागायेलादिति। विभाग नियमाय Ta |. एतेन waa भिन्नस्य सिद्धान्तस्य चतुर्धासंग्रह इति नियमं दशंयति । ward खजं कथं लकणायेमिति । तन्लाधिकरणाना- (१) ere: प्रदगेनाथेम्‌-पा० & gor (९) खषश्या्थो- दति ory | (१) यथापि-पा° ९ get अथापीति केचित्‌ । ९०८ । ` न्धायवान्तिके मर्थोनामभ्वपगम इति qi: . तन््मधिकरणं येवामर्थानां भवति ते तन्न्ाधिकरकाः तेषामभ्वुपगमवंखि ति रित्य आवबवसखा- धममेनियमः सिद्धान्ता भवतोति किमुक्रमभमवति चोऽथौ न श्राखितः तच्वाभ्वुपगमो न सिद्धान्त दति ॥ स्वतन्लाविरङ् स्तन्लेऽधिरतोऽथेः aaa fear yen waat सम्प्रतिपत्ति विषयः(९ सवैतन्वसिद्धान्त इति । यथा प्रमाणानि प्रमेयसाधनानि न दृष्टान्तात्‌ ख्ववन्धसिद्भान्ता भिद्यते तचाप्पविप्रतिपन्तिरिहापोति भिद्यत cares दृष्टान्ता fe वादि- प्रतिवादिभ्वामेव निखितः न पुनरेवं श्व॑तन््रसिद्धान्त इति। अतुमानागमयोरा्रयो. Fert नेवं सवंतन््रसिद्धान्त इति । यद्यतुमानागमयोराश्रयो दृष्टान्त इति प्रत्यखेऽपि vay: प्र्यच्मणय- सुमानागमयोराञ्नथः तत्कारणलात्‌ यः प्रत्य्विषथः घोऽथौ इृष्टान्ता- ऽभिगतायैः कथ्यत दत्यनुमानागमयो राश्रयः। अधिगमसाधनं तु MIG ARTS ATS प्रसङ्गः ॥ समानतन््सिन्खः परतन्धासिद्खः Ofer ee NRE सामान्यविगरेषतदतां नियमेनाभ्धपगमः परतितन््रसिद्धान्त इति। यथा भौतिकानोदिधाण्णीति योगानामभौतिकानोति खांस्यानामिति ॥ | यत्सि दावन्यप्रकर खसिदधिः सोऽभिकरणसिद्खान्तः we ol (६) शग्युपनमं ्थितिः--पा° ९ ge | (९) सम््रतिपरत्निर्िंषय इति wifey । WUT SATA! | ९०९ वाष्यायेबिद्धौ तद शुषङ्गो ats: सोऽधिकरणसिद्धान्त दति तस्योदाहरणं wa चयेद्धियव्यतिरि क्रो wat द्र॑नख्श्रनाभ्या- मेकार्थग्रडणादिति ॥ | अपरोक्िताभ्युपगमात्‌ तदिशेषपरौश्षणमभ्युपगम- सिद्गान्तः ॥ ३१ १ अपरौखिताश्वपगमादिति जम्‌ । श्रपरोरितोऽखूजित इति योऽथः aay भोपनिबद्धः शास्ते चाभ्युपगतः साऽभ्युपगमसिद्धामत इति । यथा नेयायिकानां aa इङियमिति । भ्रैशेषिकारणां मेयायिकानां च ओओजमाकाश्मिति। श्रपरीखितः प्ाखानभ्वेप- . गतः सख्बुद्य तिश्यचिख्यापयिषया परबद्यवन्नानाच्च प्रवर्तेत इति न युक्तम्‌ । कुतः परावन्नानस्यायुक्रतलात्‌। यदि तावत्‌ weary बुद्धा मायं wad इति प्रवर्तेते तदानेन भ परः प्रतिपादितौ भवति किन्तु विप्रतिपादितः vars: किं ae प्रतिपादयितव्यम्‌ | रथ परिश्नातशामथ्ये पुरुषमवजामाति तदापि नातिश्यब्‌द्धिमतो- TARTAR तस्मान्नायं इूजाधौऽध्ास्तिताभ्वुपगमः सिद्धान्त इति । सवं एवायं पक्षः खसुखेनार्थापत्या वा विधीयत इति कि मनेमातिवि्तृतेनेति केचित्‌ । पक्चपर्याय एव fegra इत्यपरे । पकस्य किलायं पर्यायः सिद्धाग्त इति सिद्धान्तः पर्यायोऽयमिति न बुद्यामहे सिद्धान्त इत्युपपन्नप्रमाणकोऽचमयेः तत्मल्ययादभ्युषगमः ` पक इ्यन्यतरवादि विप्रतिपन्नखान्यतरं प्रति aire agit चद्‌- पादानं स पचः Gy कारकगशष्दो ay वस्ुश्ष्दो नैतौ पर्यायौ अन्यथा परदच्छेदगमिति पररिति कदाचिदमिधौयते चदा re areata धुर्षग्यापारभिर पे ag सज्िधोयमामतयावतिष्ठते दममिति च यरेाधम्धोधम्य दारि निपात्यते तावेतौ रेदनपरशग्ष्दौ वस्तुनः क्रियाषम्बन्धासम्बन्धापे्ौ प्रवर्तिते इति तथा ad एव RICHTER भ इव्यमाजे ग वा क्रियामाजे वतेन्ते। किन्त डि क्रिया- खाधने कियाविगेषथुक्र इति कारकमगरब्दख्च cat म षिद्धान्तः | ख कथं पर्यायो भवतोति सर्व॑तन्नसिद्धान्तख पचपर्याय इति | अशो प्यायणम्देषु कतौ शं vere wit विचारणायामिष्टोऽं दरति चाभिधोयते अविषारणोयख्ाथेः पेऽन्तमेवतोति चिम्‌ | ` अथ पुनः सवैतन््रविद्धानतं नैव प्रतिपद्यते तेनापि स्व॑तन्सिद्धामतं frente तदखलपरतिपादको न्यायोऽमिषेयः यदासौ न्यायाभ्युप- भमः ख सवतन्तरसिद्धान्त इति व्याइतम्‌। खवेतन््रसिद्धान्ते मास्तोति। अथ न्यायमपि म प्रतिपद्यते अरनिटन्तो ener: वचने ऽवचमे च थदि ताव्द्यायोऽ्तौति ब्रवोति प्रतिपादयति नास्ति चेति यातम्‌ | अय त्रदोति अवचनेऽस्याथौ न fag: तस्मात्‌ सवेतन्तसिद्धान्तो नास्तोति सम्भूमाहृतम्‌ । ददं तावत्‌ भवान्‌ NEST नायते किं प्रः पिद्धान्तसामान्यं भवतु अथ संग्रहः पचश्ब्देन सिद्धान्तस्य अय सिद्धान्तश्य Tae: पर्याय इति तद्यदि तावत्‌ सिद्धान्तखामान्य तज्नाख्छन्यापकलात्‌ ग डि पचः सवंतन्धबिद्धान्तं व्याभ्रोति अ्रषाध्य- लात्‌ यथा सन्ता द्रव्यगुणकर्माणि व्याप्नोति व्यापकलात्‌ सामान्य भवति जवं Ta इति । पर्यायग्रम्दोऽपि न भवतौलयु्षम्‌ । यदि च we: सिद्धानापर्यायः बवेतन्लसिद्धाग्तः खाध्यो जायते सवेतन्लसि- (९) fow—ae ९ 9° | प्रथमेऽध्याय) | CLR zn: साध्येति व्याघातः watafaatsfuncefegrneriz इति सेत्‌ श्रथापि a ade: श्र्यापश्लितोऽधिकरणसिद्धान्तो न भिद्यते भिद्यते वाक्धार्थप्रतिपन्लौ तदिपरौतवाक्या्प्रतिपन्तिरर्वा- पन्तिर्वाक्धामुषक्गौ योऽ्यः सोऽधिकरणसिद्धान इति ॥ परति त्ाहेतूदाहरणोपनयनिगमनान्यवयवाः ॥ ६९२॥ प्रतिन्नाहे्लूदाइरण्णो पनयनिगममान्यवरयवाः। अ्रवयवानां विभा- Meme सत्रम्‌ । विभागोदेग्रखच नियमाधेः । किं नियन्त दशा- aad wad च वाक्धं ९ एके तावद्रुवते ama वाक्यम्‌ । sat चवयवमिति । उभयनियमन्ञापना्थः प्रतिज्ञादौनां विभा- गोरेश्र इति we पुमभजिंश्चाखाद योऽवयवा न भवन्ति पराप्रति- पाद्कलात्‌। परप्रतिपादका ये वाक्याङ्गब्यूता इतरेतराप्रतयायितेना- नाथवन्तो वाक्याङ्गतामुपयान्ति ते ऽवयवाः | वाक्याङ्गतमवयवार्थैः fa quate यस्य प्रतिश्चादिमिरुपदतसख(९ विगेषावस्दापममरथः तद्ाक्धं वाक्याथ संशत्येते पश्च निष्याद यन्तोत्यवयवा TTA म्‌ gafiwerce: परम्रतिपादका wert ग वाक्यस्यावयवा इति निखितत्वाश्च । मिखितख साधयिता भवति । न तस्य जिज्ञासा संश्यौ स्तः प्रयोजनमपि साधमारेव गम्यते शक्यप्रा्तिखेति न ` quaint वा कचित्‌ साधयतोति तस्मात्‌ मयोजगग्रकयपरपतो श्रपि ग वाक्यावयवौ। प्रकरणे तु भिन्नासादयः समर्था दूति भाग्यम्‌ । प्रकरणएमेते उत्थापयन्तोति । न fe जिन्ञासादरौनन्तरेण | (९) वार्य--परा° ९ Je! (२) wre ALR ग्धायवा सिके VACUA AAT ति प्रकरण्णोत्यापका अवयवा जिन्नासादयद्रति। परपरतिपादकलान्तु प्रतिन्नादौनामयमधिकार इति ते safe श्वयवमपि . वाकथं तथा न भवति तथोपनयनिगमनयोरर्थान्तर- भावं व्यन्तो वच्छामः ॥ साध्यनिदे शः प्रतिन्ना ॥ १३ । तेषां लवथवलेन सामान्येन संग्टरोतागामितरेतर विगरेषकं weegen इति । साध्यमिदं पः प्रतिति । तच प्रन्नापनोयधमे- विष्टो wat साध्यणस्छ निर्देशः afr परियहवचनमुदाररण- मनित्यः ग्ड इति। fegerafiet ग साध्यतेति केचित्‌ । धमं faa wiewe: fez एव fegy साध्यो a भवति नेष दाषः प्र्चापनोयधर्मविगिष्टश्येति वचनात्‌ । न gat धमिंमानं सा्यमपि तु प्रन्नापनौयधमेविशिष्टौ धर्मोति। यदि प्रन्नापनोयो a fanqeq श्रय विशेषणं ग aerate: गाबिद्धं विग्रेषणं भवतौति बिद्धेनायं fated ग साथ्येनेति। eam विशेषणं न भवतोति ward लिदमनित्थत्वं we शब्दस्य साध्यमिति । एवं तरिं गदश नित्यलं साध्यं न शब्द दति श्ब्दश्ेति विग्रेषणान्न दोषः शब्देति ब्रुवता नानित्थवमाजं साध्यत्वेनाभिन्ायते ग धर्मिंमाणं किं afe घर्मिणः शब्दस्य प्रज्ञातस्य नित्यलस्याधमेलवेन यो विगरेषणविगेव्यभाव इतरेतरनियामकलेनानियमः ख साध्यः a योभयाभितो भवति। sree खति किमुक्रम्भवति wat विषं धर्मौ वा विशेषष्ठमिति गशब्दस्यानित्यलमनित्यलस्छ वा mq इति धर्मौ विशिव्यत इति युक्तम्‌ । सामान्बतोऽधिगतला- WUA Sa! | ॥ AAR ferent orfierare विगेषप्रतिपादकलाशानुमानस्य म च yA: Gae सामान्याधिगमोऽस्ि न नास्ति किमयं धमः शब्दस्य gat- न्यस्येति । एवं तहिं शब्दे ऽनित्यलमिच्ययमयेः साध्यः तस्य चनः छृतकल्वारियोग इति चुक्रम्‌ । प्रज्नापनोयधमेविथिष्टो wat साध्यः तख निर्देशः aft उभयावधारणप्राप्नावन्यतरावधारणे च दोषः | यदि wafacu: प्रतिति प्रतिश्चाखख्णं थतिरेकिलादिति अच साध्यनिर्देशः ufaga साध्यमिरदेशोऽव्टतः न च प्रतिना सांध्य- fad araneifa एवमपि साध्यनिर्दप्रो a प्रतिश्लाणकणम्‌ श्रवयापकलात्‌। यदपि afta तदष्यशक्षणम्‌ यथा विषाणिल्वं गोः. धद्यव्यापकं तद्शचणं यथा गन्धवस्वं द्रव्यस्य । श्रय पूवौन्तरे ऽसाधारणे/) ग क्रियेते तथापि किण वाक्यममथैकं भवति म चान्या गतिरस्ति तस्मात्‌ खाध्यमिदं रः प्रतिक्चेति न य॒क्तम्‌। सवेखिन्‌ वाक्ये- साधारणमिति तु न बुद्यामहे त्यया गोपालकेन माभ safes एव पन्थाः BHO गच्छतो ति गावधारणएस्य विषयं wena: अव- धारणस्य तु विषयः सामान्यजरुतौ नियमः येन वाक्येन समाभ- aH गम्यते तजातिग्रसक्तावतिप्रसङ्गनिराकरणाथेमवधारण- मिति ग पुगः खध्यनिदे्ः प्रतिजचत्युक्े कचित्‌ प्रसङ्गोऽसि यजि- राकरण्णयावधारणं क्रियते wa स साधारणं _alat लोकं बाधत tf awe विगरेवणख्यावकाश्रस्लजावधारणस्यापौति नायं दोषः पू्ीष्सरेऽवधारणे म कर्पते इति। aq arafaen: aia खाध्ययोतुदृष्टा्तयोरपि प्रसङ्गो यथयाऽनिव्यः WTAE (१९) खवधारशे- इति arp (९) a नरम्‌ । 15 १९8 ग्वायवान्तिद नित्यः wattsentergfgaaia न सूार्थापरिज्नागात्‌ साध्यनिर्देशः प्रतिशेति प्रन्ञाप्रमोयधमेविशिष्टश्य धर्मि; परिग्रहवचनम्‌ । ग च चाचबलं प्रध्चापनोयधमेविभिष्टब्य धमिंफः परिग्रहवचनमपि तु ध्मंनिदगोऽथम्‌ चाषुषलनादिति । तथा बुदधेनित्यलमिति । श्रय um; खाध्मिर्दग्रगष्णादखाभ्वनिरदे ्रनिडतन्तिः साध्यनिदं sawed क्रिखासाध्यनिरंणो जिव्यते असाध्ये च tu सिद्धमतुपपद्यमान- साधनं च । तज anafaga इत्यनेन seated feat बिद्ध- मरपपचम्नालखाधनं च तजातुपखन्यमाम्राधनं WaT बुद्धि- faa च तस्माज तच प्रसङ्गः A पुमः कतकलाद्यन्यतरपवसिद्ध सा्वतयोपनोयते तदा शतकवत्वादेः erafadwe afm प्राप्त- fafa वैष dtu: विकसख्पातुपपत्तेख अदि तारं त्रवोति५ wane apafafa तदा सूजार्थापरिन्ञानादिति परिषशारः। अय BAR: we इत्येतत्‌ ्राध्यमित्येवं प्रत्यवतिष्ठते तद्‌ग्युपगम एव दोषत्वं afin इति भ किश्धिदाभ्यते। यच्चेदसुष्यते । श्रषाध्यमिदे परनि ्ििदारेषड खाध्यनिरदे्ः afar इति तदिधोयमानप्रति- दिष्यम्नानशष्दाथग्वुपगसाभियमो ग यकः कचिद्धाक्मे विधौय- सानोऽ्यौऽभिभौयते कचित्‌ प्रतिषिष्यमान इति एकाग्तवारिनस्ठ au तथा च न प्रतिषिष्यमान एव पदाय भवति तश्चोपरिष्टा- इश्छाम इति। साध्यनिदेगर इति च प्रतिन्नायां साध्ययोरत्दृ्टा- wet: प्रसङ्ग इति ग vey: सिद्धाशोविगेषणलात्‌ साध्यग्रम्दश्छ, सिद्धान्तविगरेषष्णोऽय INTE: न साध्यमाचं तथा च कः प्रसक्गो (६) तारम्‌ उचैः भ्रवौति । प्रयमोऽध्यायः। ११५ हेत्द्ृष्टाक्योः सिद्धाम्तञ्ानम्तरोहषा साध्यश्ष्दस्यं विशेषणं भर्वति सिद्धाग्नोऽनन्तरमवधारितलात्‌ यद्यनन्तरोह्वां सिद्धान्तो fared afagn: प्रतिन्नेति कायै म सर्वेतन्तसिद्धान्तनिराकरणाथैलात्‌ । यदि तज्िरदे्ः प्रतिजञेत्यु्यते खवतन््सिद्कान्लोऽपि werent तच्छब्देनासुशखेतेति afaenista प्रतिक्ेति ey aa: साध्य ग्रहणेन साध्यः सिद्धाग्तः सम्बद्यते म सवेतन्वसिङ्धामतं इति साम यात्‌ सवतन््सिद्धाग्तनिराकरणएमिति । यद्यप्ययं सामाभ्यप्रष्ड। तज्निरदै्ः प्रतिन्नेति तथापि सामर्थ्यात्‌ सवेतन््सिद्धान्तो भिरा क्रियते सर्वतग्सिद्धान्तस्यासाध्यतलात्‌ इतरस्य च प्रतितन्तादेरवश्याथां साध्यलादिति । उदाहरणम्‌ ब्राह्मणान्‌ भोजयेति श्रेषत्राह्मणए- भोजनस्य शक्यत्वात्‌ सामर्थ्यान्नियम इति । यदि साम्यमाश्चोयते समसतस्यानमिधान afta: प्रतिन्नेत्येतदपि म कतेव्यम्‌ प्रतिन्चेति वक्ृव्यम्‌ । erat नियमो गम्यत इति arate: किन्नो बाध्यत दति कथं ग बाध्यते यद्भ्युपगतं तज्िवतेते तज्लिदें शरः प्रतिश्चेति जिन्न. सादि विशेषणादा म्‌ प्रसङ्गः साध्यनिर्देशः प्रतिचेति जिज्ञासादि- विगेषणादा म प्रसङ्गः साध्यनिरशः प्रतिज्ञेति भिन्ञासादिभिः प्रकरणोत्यापमावयर्विगेषितमिदं वाक्यं साध्यनिर्देशः प्रतिक्चेति यस्िन्नयं जिन्नासादयः disk साध्य इति ae fare: मरतिन्नेति। तया ख हेतुदृष्टान्तयोः कः प्रसङ्गः wet वा शत्थाभिधभानं घाध्यनिर्देशः प्रतिन्नेत्यरेत्ययं शत्यः साधममदेतोति साध्यः ae fade: प्रतिश्चा। म च हेतुदृष्टाम्तौ साधनार्हावतो म प्रसङ्गः कर्म॑करणयोद्धंमभेदादा WA TAAL करणएधमे इति कतै १९६ भ्वायवात्तिके Torna कर्मेति कर्मधमैः न Vaca wa इतरधर्मौ भवितुमर- तोति mifidwerd खाध्यनिदंः प्रतिश्चेति करण गिर्दशखाचुष- बलादिति अतो न प्रसङ्गः। साध्याबिद्धबिद्धभेदादइा अन्यत्‌ खाध्व- मन्यत्‌ सिद्धमन्यशासिद्धमिति साध्यमन्यतरपचषिद्धमन्यतर प्रति कर्मतया यद्‌ पाटौचते उभवपचासस््रतिपकल्मसिद्धम्‌ उभयपचसन्म- favs fugfafs तेन यथा सिद्धमिन्युक्रेन सष्येनासिद्धे च ney: तथा साध्यमिल्यु्तेनाखिद्धे सिद्धे च प्रसङ्गः श्रयाप्रसक्मपि देष्यते खवँ ऽयाः सिद्धा अपि प्रतिन्नालेन देश्रनौया भवन्ति। श्रथवा खाध्यनिदेशः प्रतिशरेति प्रतिन्नाद्यवयवविषयो योऽथः स साध्यः यः प्रतिन्नादीनामवथवानां विषयो wal पसिद्धधमेविशिष्टः ख wat- न्लराधिकरण्लेन साध्यते म तथा हेतुदृ टान्तयोः way: म चेदयं wayisfa तस्माटिष्टदणमम्ेकं साध्यनिदं रः मरतिन्नेति fae खा्यसेष्टपदणेना विरेषितलात्‌ साध्ययोंत्‌दृष्टाश्तयोः प्रसङ्गं इति मन्यमानैः कौ खिदन्यथा qeaquf करियन्ते aga परो यः साधयितुमिष्ट इति । अरकेष्टदणं तावद मयेकं. साध्यपदेन Bq- बृष्टानतामाशोक्तेनिराहतलात्‌ तन्निराकरण्णयेमिषटग्रहणमित्यचक्षम्‌ कर्मग्हणाचावाप्तमेतदिष्टमो ण्ितिमिति चानर्थान्तरम्‌ श्रयाणयनिष्ट- पयुदास मिष्टग्रहणं क्रियते wan: किणस्य नेष्टं भवति यत्‌ सखवचनादिना विरुध्यत इति यया ख वाचकाः शब्दा इति sare- कलं च शब्दानां प्रतिज्नाथते शब्दा एवायेमत्याचनायोन्चा्ेन इति व्याहतम्‌ अनुष्णोऽभ्रिरिति मव्यचविरोधः wae: शब्द इति अत्यशविरोधं केविदणेयन्ति तदयुक्षम्‌ इद्ियटन्तोनामतौद्धियनात्‌ प्रथमोऽध्यायः | wre दद्दियडत्तयोऽतोन्धिया इदमनेनेश्ियेण उद्यते नेदमनेनेति नं कश्चित्‌ मरत्यकमसि किमु तद्धावाभावानुविधानात्‌ । शूपारि- शामा दि दियटत्तयोऽसुमौयन्ते तस्ान्ञेदसुदाहरणम्‌ उदाररणएनव- रब्णोऽभ्रिरिति युक्तम्‌ । श्रागमविरद्धमिति तैगेषिकस नित्यः शष्ठ इति यथा इद्मपि मागमविर्ङ्धमिति wars: | a हि वेशे विकेश शब्दा नित्यलमागमतः प्रतिपन्नम्‌ safe व्वतुमानात्‌ कारणएतोऽधि- कारा दित्येवमादेः तदप्यसुमामविर्द्धमेव । श्रथ सूजकारवचमात्‌ प्रतिपन्न इत्यागमविरोधः नसु च नित्यो चट इत्ययमयप्यागमविरोधः ATH: तस्माद्‌ ब्राह्मणेन सरापेयेत्यागमविरोधः प्रसिद्धिविष्धं तु बुद्यामहे कोऽयं प्रसिद्धिविरोध इति प्रभिद्धि OIE a रमाणएानामन्यतसमेनायप्रतिपत्निः थथा we: MTR । तस्मात्‌ wera एवान्तभेवतौति न प्रसिद्धिषिरोधामिधाने एथक्‌ प्रयोजन wera: were प्रतिपत्तुम्‌ सवं एवायं प्रसिद्धिविरौध दति तदथेनिराकरणा्ं मिषटगरणं पठन्ति । एतञ्च सर्व॑ an मिति waa ad खार्थापवादादिदोषाणं प्रतिन्चारौषलेना- श्ुपगमात्‌ सवं एते खार्थापवाशादिदोषा प्रविक्लांरोषत्वेन सम्भव- मोति न पे दोषेन कथमिति ate ATTY]. चथा तोऽचयाऽभिधौयमानः aim एवानभिपौयमान इति वचममपि तर््ेवमेवेति वचनेऽयेते दोषा anzaa सत्यममौ भा्चेरौषा वचनरोषाः किन्तु पुरुषदोषाः ये हि कठदोषासे क्रियादारेख Sara इति क्रियायां कटैटोषसुपचय दुष्टा करयेद्यच्यते (९) स्वव वे--पा० ९ पु०। ws marrathre एवं वक्दोवाभ्‌ वचने उपचये qe वचनमिन्युच्यते । TAT प्चदोषो मार्थं ग वचन इति wie करियासामर््यात्‌ सर्वेऽथ: eet qut क्रियाथां wat: सतु खक्रियाव्यतिरेकेण क्रियान्तरे विनि- quae: कर्ुरेवाकौ गरलं प्रकाश्थति। एवं वचनमपि सखसिन्नय eat विषयान्तरे तु प्रयब्धमागं am: संमोहं प्रकटयति । प्रति- era: पशविषयलात्‌ प्रतिज्ञादोषाः पकषदोषा इत्युच्यन्ते Faqs देल्ादिदोषाण्णमपि पटोवलप्रसङ्गात्‌ | एवं aft हेत्वादयोऽपि पथविगरेवा इति eer हेलादिदोषा रपि पशटोषा भवन्ति aay gad पचदोव इति वक्यं न पुनदूंषणानि न्यूगतावयवोन्तरदोषा- कपतयोद्धावनानौ ति) । अथ वाच्थवाचकभावेन नियमो भविग्यतोति न साध्यसाधकभावेनेति म युक्तम्‌ प्रमाणाभावादिति साधन- विषयवलेनावतिष्ठते vat वचनविषयत्ेन च तज वाच्यवाचकभाव- नियमादष्वनदोषाः FS भवन्तु, ALTA] साध्यघ्ाधक्भावात्‌ | साध- mate: पदोषा इति ग प्रमाणमस्ति वचमदोषाख्च पच्च उपच- dai a fe aut erat ख्यते तद्यथा AE: करोग्रम्तोति क्रो्रनक्रियाया मघे sear, शौ किकवाक्ास्यानं Fla मघा दति orig पुरुषेषु गर मश्चश्ष्यमारोप्य प्रमाणाखम्भवेनोपचारः करियते wat कोग्रन्तोति । न पुनः प्रतिज्नादिरोषाः म्रतिन्चायां a सम्भवन्ति चतस्तजासम्भवन्तोऽवश्यमन्वाख्येयतया व्यवस्थिताः पचे इपच्यैरन्िति ्राकस्िकं च मुख्यायेव्यतिक्रमं gatet agm नेया- faa हेतुप्रतिषेे गाकस्मिको सुख्थाथग्यतिक्रमो war इति (१९) च्वाथमानाभि- पार ९ पु०। (९) मक।रोऽखम्बन्धः। प्रथमोऽध्यायः | ११९ Areas | श्रयेष्टग्रहणेन लौ किकाऽभिधौयते इृष्टमभिमेतमिति। waa: साधनारैव गम्यते न fe afacfie साधयति चोऽप्यनिष्टं भयात्‌ साधयति तस्या्यनिष्टनिदटनतिरिषटेति attr साधयति तस्मादिष्टग्रदणमनथंकम्‌ । एवं विलारणशथामिष्टोऽ्ः पश दृर्थत्रापौष्टगरहणमनर्थंकम्‌ का ea विचारणा यदि साधन- queria: तथानेकायेसन्निपाते म॒ ara कथसिष्टमिति किं साध्यत्वेन साधमतेन दूषणत्वेन दूव्यतलेन बेति। we संश्रयो fracas तद्यथा श्रात्ममोऽस्तित्वमासिलविशषारणायामिति श्रात्मनोऽसिलना स्तिल्संश्रय इति यावदुक्तं भवति तावदक्रे भवति श्रात्मऽनोल्ति- anfeafaucmafa संशया विलारणपदस्य saad: भं विष्वारणा संशथपदस्य विशारण हि भाम संग्रयेन्तरकाखभाविनौ साधनदूषणप्रयोगरूपान्यतराधिकरणनिणेथावसाना सा न Sat इति संशयः म पुमरवधारण्णत्मकः प्रत्यय इति मच वादे शशयो भवति तथोनिं्चितलात्‌ भिखितौ fe विवादं कुरत इतिं तेन साध्यलेनेण्ठितः पच्च इति aaa ईखित्दणएस्तानिष्ट- भिराकरणर्थलात्‌ विरद्भार्थामिराशत दति न awe पशो धः साधयितुमिष्ट इत्यशेष्टगरहणेभा गिष्टपवनिराकरणमिहापौ शित धाद निष्टपचनिरास दग्युलरकारिकाद्धा न वक्रो faagr- ulfacrea इति । श्रय विरङ्कार्थानिराश्त श्व्यनेभागिष्टाः aeater निराक्रियन्त tferaee तरिं ety । अथोभय- aifaauee विरद्धार्थानिरार्त इति चख पवदेषाणं निरा- कटे तंवा पश यः सधयितुमिष्ट इत्यापि facgrafacread १९० न्यायवात्तिके दति ave । शवंथेते weed विचार्यमाणे एकश्च न्यगमेक- स्मा धिकं स्थापथत इति । ad साध्यवेनेण्ठित इति च खयङ्च्दणं न कर्तव्यम्‌ | किद्धारण्ठम्‌ । कमणः Bea यथा कर्मता ठकं किगन्नोत्युक्ते खयमिति गम्यते न न्यस्य छेदयमन्यन्डकिन्ति । एवं aa साध्यं घ साघयितेति qafafa wad) सोऽयं परस्धाच- राधिक्यदोषामविविच्य खवचनयोगेषु संमूढ इति । यदपि वाद- विधानटौकाथां खाधयतोति शब्दश्च खयं परेण च quar खयमिति विशेषणं साधयतौति किलायं शब्दः प्रयोख्ये प्रयोक्ृरि च तुखरूपो भवतोति । सत्यम्‌ । Awe एष शब्दो म पुनः स्राधारण्णप्रयोगे प्रयोजनं Tara | अत एवं वक्रव्यम्‌ । पचो यः साधयितुमिष्ट इति । तत्वभाक्षयोख तत्तसम्मरतिपन्तेः witwe- खम््मतिपन्तेः यद्ययं तुखरूपः गष्दस्तयापि प्रथोख्य एव सम्भवति खाधयतौति न प्रयोक्रि भाक्षलात्‌ wate चाश्चसत्वात्‌ तुञुमख्च समानकदरेके नियमात्‌ साधयितुमिति aga: प्रयोगोऽयम्‌ स चायं समानकटेकेष्वेव इष्टः । तथ्या खात गच्छामौति न पुमरहग्मन्त एवं ब्रूयात्‌ खयं छतु यामोति तचेहापि। चद्यपि साधयतिथष्द- स्ठख्रूपस्तथापि तुञ्ुना विशरेषितलात्‌ प्रयोक्ष्यनतिप्रसङ्गः यदपि ween) श्ाख्ानपेचमभ्युपगमं द गरेयतोत्येवोक्षम्‌ । किसुक्तम्‌ | परावन्नानस्माथुक्लवा दित्येवमादि किं पुनः शाख यदपेषमभ्वुपगमं दश्ेयति गत ate परत्यलागमाभ्वामविरद्ध आगमसखदनपेचमभ्धुप- समं दश्रेयतोति गरुवताऽरमाेकमथेमन्यचेतो्युक्म्‌ । चयापरमाक- (\) धिखाषयिवेति-पा०९८०। (९) खयं ब्देन इति कचित्‌ । प्रथमोऽध्यायः। १२९ कोऽभ्बुपगमो मासावभ्युपगन्तुं wena” am: नापि प्रतिषाद्‌- faci am इति । चद्पि वादविधौ साध्याभिधानं प्रतिश्नेति प्रति्लालचणसुक्त तदणभयथा दोषान युक्तम्‌ । कथमिति । चदि तावत्‌ पूरवप्रतपशमपेकमाणेनेद सुच्यते साध्यामिधानं प्रतिश्चेति तदा साध्यग्रदणामयेकयम्‌ | प्रतः पशस्तच्छब्देनामिसमगखत इति af धानं प्रतिश्चैेति ame । अथ पचामपेख Gamage तथापि यो नेयायिकप्रतिश्चायां दोष उक्षः ख दृह प्रस्नः यस्तु तच भवता परो हारः(\) क्रियते ममापि स एव परोहारो भविखतोति न वक्र- व्यम्‌ | मयागभ्वृपगमात्‌ भवता चाश्वुपगतलात्‌ यथा नाम कञ्चित्परं श्रूयात्‌ माता तव बन्धकोर ख्ौलादिति ख तस्योक्षर HUTT । न wate wale हेतुः किन्तु खपुरुषब्य तिरेकेट पुरुषान्तर सम्बन्ध दति खोलादन्धकौल्वं ब्रवाणस्य मातुेन्धकौत्वमपरि हायेम्‌ । अथ परपुरुषसम्बन्धं हेतुमभ्डपेयात्‌ सलौ लादन्धकोलवं व्याहतमिति तचा भवतोऽपि व्याचातः साध्ययोर्हतुदृष्टान्तयोः निर्देशः afer प्राप्रो- तौति तस्मादपेतसवंदोषमिदं वाकथं साध्यमिदंश्ः प्रतिति ॥ उदाइरणसाधरम्यात्‌ साध्यसाधनं Vz NBs | हेतोरवसर प्राप्तस्य शच्णापे ग्रा रेणो दाहरणएसाधम्येमिति g- जम्‌ । उदाहरणेन साधम्यैसुदाहरणसाधम्यैम्‌ । कि Geary वच्यमाणएकं तेन॒ साधम्य अमानधमेता चो धमः ere भवति AU एवोदाररणे alfa न पुमः ख एव WINANS: (९) चश्चाकमना--पा० ९ पुर (९) "परि्ार"शब्दख श्छ ने तापन पुरके BIT परोडार इति पठः (२) बन्धको Feet | 16 URR ग्धाववान्तिके न न्यस्य धर्म ऽन्यच वर्तेते किन्तु तन्तुः ख एवेत्युच्यत इति । यदि पुनः wa हेतुरिव्येतावन्माचसु्येत भवत्येवं विवद्िताथेषिद्धि- रमिष्टमतिषेधस्ड म ष्ठात्‌ साधम्यमाचं हेतुः खादित्यतोऽनिषटप्रति- चेधायश्ुदाइरणग्रद्म्‌ उदाहर एसा धम्यगरदण्णादतुदाहरणवाधन्ये- मर्थाक्षिराृतं भवति अवधारणेन वा निराक्रियते छदाइरणेनेव qd म पुनरलुदाहइरणेनापि साधम्येमेव(९) पुरवेधम्यमपो ति | we CARINE साधम्य HATTA पुनः सात्‌ ATI प्रतलात्‌ meaty प्रहतं परत्यानं च साध्यं तस्मादु दाइर फसाधन्ये साध्यस्य | अपि च साध्येन साध्यमिति बाधम्यैमेबेत्यवधायेते किं पुमरने- लावधारणेन Mat घाध्येकरे रठत्तिरडेत्रिति Mat सोऽयं हेतुः साध्योदाइरण्णाभ्वां प्रतिसंडितः किं पुनरस्य प्रतिखन्धानं साध्ये SRA उदाइरणे चाखन्भवः एवं feraufaaquy हेतुलेभ्यते छदादरणेकेव साधम्य॑मित्येवं श्ुवतागभ्युपगत विपषस्याणुदाहरणेभेव साध्यमिति दिशच्णोऽपि हेतुभवतौत्युक्षम्‌ | यदा पुनविपवमभ्यु पति तदाणुदादरणेनेव शाधर््याज्ञानुद्‌ाररणेनेति तक्ष्णो Balt युकं भवति | तदेवं दवावप्यन्वयब्तिरे किणौ यथा बैग्रेषिकस््ानित्धः अब्दः SARA सखामान्यतोऽख्मदादिवाद्मकरणप्रत्यचत्ादेति इाव- न्वयिनौ यथा सर्वानित्यवादिनः श्रनित्यः शब्दः प्रमेयलात्‌ अमूतेलाश्च तदेवमन्बयव्यतिरेकिभेदवानन्बयवां चतुःप्रकारो Say भवति । तदेवं हेत्खरूपावधारण्णद्धेलाभाषा facraat भवन्ति | तचीदा- इर पमेव साधम्बमित्यनेन विपयंयदेतोरनेकान्तिकस्य च निराकरणम्‌। (१) खाधम्बेभिवेति कचित्‌ । प्रथमोऽध्यायः | CRE साधम्धमेवोरारर णेनेत्यनेनावधारणेन साध्याटत्तिः सा थेकरे श ठृजिख facie इति । तज तावदिपयैयद्ेतुरश्चो विषाणितात्‌ गौ विंषाशि- लवा दित्यनेकाग्तिकः साध्याटसिखा च्षलाद नित्यः शब्द इति | are कदे शटभिर भित्थाः परमाणवो गन्धवत्वादिति खरूपतसद्येनेकान्ति- का दिग्रहणं म HMA) यद्यनेन Vasey एवंभाग्यमानेनानेका- न्तिकड्ेलादयो गिराक्रियम्ते। नन्वनेकान्तिकः खव्यभिचलार इत्येव- मादिदूजानारम्भः मातिप्रसक्तस् नियमा्यत्वात्‌ | अनेकधा हेलाभासा fire इति तैषां मियभन्नापनायेमनेकान्िकादिग्रदणमिति। उदा- इरणसाधर्म्याख किमन्यत्छाध्यसाधममिल्येके। म किणो टाहइरणएसाधरम्ये+ व्यतिरेकेण साध्यसाधनमस्तौत्यत एवं AAT | खत SATU TATU हेतुरिति। अथ पुनः साध्यसाधनशरब्दो पादाममु दादरणसाधर्यैविशेष- waaay पञ्चम्यपदे शोऽनयेक इति । म हि भवति नौलादु- त्पलमिति । wa तु पञ्चम्यपदे शादमथेकमन्यया० वणेयज्ति । अ्र्था- मारे दृष्टलादित्यमथेक इति । salt किण पञ्चमो दृष्टा यथा ग्रामादागच्छति । म पुनर्दा दरणएाधम्येग्यतिरेकेण साध्यस्य साध- नमस्तौत्यतः पञ्चम्यपटेशोऽमर्थक इति । साध्यसाधमविचिष्टं चोदरा- दरण साधम्यं हेतुत्वेन ब्रवाणेभाभिधेयो डेतरि्युक्तं भवति । तथा च साध्यनिर्देशः प्रतिक्नेति व्याहतं भवति म चामिधानाभिधेया- . तकः समुदायो दृष्ट इति नैवोभयेवामवयवतवम्‌ | तन्नेव दोषो म परौहारान्तरं प्रयोजयति तेनेवापारृतलात्‌ उदाइरणसाधर्म्यात्‌ खाध्यवाधनवदनं Vata ्याचचापेन चमर एव दोवोऽपाङतो „ भवतौति | sat न ater प्रयोजयति साध्ये af | (१) पर्चम्धपरे शामयथेक्यमन्यवा-- दति ary: | १९२९ न्धायवात्तिके च्ार्थव्यभिलारितात्‌ विशेषणयोगो म तदचनस्याप्रकारकलात्‌ यत्त- तकारवन्तदिशरग्यते साधर्म्यं चरेतदस्ति न च वचसौति वचः AIT कल्वं ल भवतौति न TETAS GMAT: प्रकारवाम्‌ तथा वचन- मपौति । अर्थ॑स्तावत्‌ कथं प्रकारवाम्‌ उभययाभावात्‌ चस्मादयमर्थे छमयया भवति गित्योऽनित्यः मूतीऽमृतंख aerate ayprrat भवतौति ठत्ख्छम्‌ । नित्यानित्धमूताऽमूतेग्रब्दाभिभेयमिति । ge mz fanaa: यथा किमयमाइ गौरिव्ययमाइ इ तिपरतया Weg: WANT Ay खयं वचनविग्रेवकाणि बहनि वाक्यानि marta । तद्यथा खपरपचयोाः सिद्ध सिद्यथं वचनं वाद्‌ इति । अरय वचं तेवं विधमिति^ सिद्यसिद्यथै वचमं वाद इत्येवमादि are- तम्‌ । सोऽयं सख्छोऽखिकया we देषानभिधाने लोकादप्यपभष्ट इति । यद्यपयर्थाग्तरे दृष्टलादित्थनयेकः पश्चभ्यपदेश्र इत्येवं ब्रुवाणः wfugrat बाधते म हि भवन्तः सेनावनाटोन्यर्याम्तरण्तानि प्रति- पद्यमो अथ च पञ्चम्यपरे शो भवति वमादयं एच wath: सेगातोऽश इति । दृष्टख wart पश्चम्यपदे शाऽनर्थान्तरे सन्धिविग्रदाभ्धां METS SIGs । अगभ्धुपगतार्थानतर विशेषस्वं च डेतुविंपवादिशेष इति । पञ्चम्या भर्थान्तरवाचकलवं कुतः थदण्यदाहरणएसाधम्यष्येति ana नेादाहरणसाधरम्यादिति तदपि भ विवचातः कारकश्ब्द- प्रयोगात्‌ यदा साधम्येमभिधौयमानतया विवक्तं भवति उदा- इरणसाधम्यखेति युक्षम्‌ । यदा ठदाइरणखाधम्येख निमित्तभावे वचने विवदितस्तदोदाररणसाधर्म्यादिति निमिन्पञ्चमौ ant कथं (९) नैव बिष्यम्‌-पा ९ ge! Waar sera | Ce पुनरदारणसाधम्य्य निमिन्तभावः सति भावात्‌ यस्माद दाइरण- साधम्य बुद्धा विवाप्रयन्नवायुदौ रणताख्वाद्मिघातारयः wees fafa भवन्ति sa: पारग्पर्थणोदाहरणसाधम्येमपि fafanfaty तसात्‌ पञ्चम्यभिधानभेव ष्यायः उदारणमनित्धः शब्द उत्पन्ति- waaay उत्पत्तिधमंकमनित्यं ares दृष्टमिति । किं gat faa भाम यस्यानित्यतं तद नित्यम्‌ अ्रयानित्यतलं किम्‌ उभया- नावख्छिश्वस्तुसन्तासम्बन्धः सन्ता ar तदिश्रेषण्णा satafauan किम्‌ उत्यन्तिर्धमा यस्च स उत्पक्िधरमां उत्यभिधर्मेवोत्पन्तिधर्मकः का पुमरियमुत्यन्तिः श्रसदिशेषणएस्च सतोऽत्यन्तमभावभावप्रतिषेधः खदसदिगेवणं सद्भवति aga नासौत्‌ पञ्चाद्धवतोति गम्यते wer व्यनमभावोऽत्यन्तञ्च भाव इति प्रतिषेधो थः स उत्पन्तिश्रष्दा्थैः सन्ता पैवं विशेषणा वाक्यायग्यनु्ञामाच्च पटार्यान्यनुज्ञातो यो वा- कधस्यायीऽग्ला भवतौति ख पदस्याथं उत्पद्यत इति । सोत्पत्तिर्धभौ ae स भवल्युत्पन्तिधमेक इति ॥ तथा वेधर्म्यात्‌ ॥ ३५ ॥ किमेतावद्धेतुलचएमिति Aged किं तरिं तचा पधर्म्यत्‌। श्रचाणुद्‌ा हर एवेधर्म्य दित्युदा हरणेनेव ANT मानुदादरणेनेति By म्येमेवेा(९दाहरणेम सा धम्येमपोति उदाशरणएमनित्यः शब्दः ठत्पन्ति- waaay श्रनुत्पस्षिधर्म॑कं fer दृष्टम्‌ श्रात्मादिद्रयमिति भाग्यम्‌ । wy न खमन्नसमिति पश्यामः प्रथोगमाचभेदात्‌ प्रयो गमां हि जिद्यते ara इति। न च प्रयोगमाभभेदादस्वन्तरं भवितुमतीति (Rati eqs ९९९ ग्धायवाल्तिके उदाहइर्माजभेदाख उटदादरण्माजं केवलं भिद्यते want षट इति। थदि शोदाहरणभेदाद्धेदेा भवति तथा वैधर्म्यादिति न पठितव्यम्‌ | किं कारणम्‌ | उटाइरणभेदादेव HVT गम्यते उदा- quay च भेदकमस्ति तद्िपर्ययादा विपरौोतमिति तस्माशेद- qa arafafa saree तु मेदं निरात्मकं नोवच्छरोर अप्रा्णादिमच्वप्रशङ्गादिति । यदुभयपदसस्मतिपन्नमप्राण्णदिमत्‌ wea मिरात्मकं इष्टम्‌ न चेदमप्राणादिमद्ववति तस्मान्नेदं निरा- मकभिति । सोऽयमदौतः परपशप्रतिषेधायै एव भवति ताबेतौ वौतावौतदेद्र. लक्षणाभ्यां एवगमिहिताविति । तज खरूपेष्णयेपरि- qzad Rawk wate: पुनः परपचमतिषेधेनेव vada इति । wae विधौयमामोऽचं wave प्रतिषिष्यमानः कथं पुनरयमवो- तोऽयेपरिच्छेदक इति । wa Moraga वोताऽथेपरिष्छेदकः स कथम्‌ श्रन्यादिति चेत्‌ Tar डेतुरन्वयेन प्रतिपादयति । श्रय प्रमेयलवं कस्मान्न हेतुः apa waaay व्यभिचारात्‌ प्रमेयत्वं म हेतुः न awa: प्रतिपादकः श्रपि त्व्यभिषारः यदि चाव्यभि- चाराद्धेतुरथे प्रतिपादयति तदा श्रदेग्डमेतत्‌ कथमवौतः परतिपा- दक इति श्रवौतश्वापि व्यतिरेकाब्थमिचारिलात्‌ प्रतिपाद्कल- मिति । कथं थावदप्रमाण्णदिमत्‌( तत्‌ सवै निरात्मकं दृष्टमिति अप्राणादिमल्तं च जोवच्छरोराजिवतेते तस्मात्तदव्यभिचारिनिरात्म- कुलमपि निवष्छंतौति । अथ ` पुनरप्राणादिमत्वनिटतन्तिरेव प्रति- पाते म पुगन्निरात्मकलस्य म युक्रमेवं भवितुं किं कारण्ठम्‌ पच (६) खप्रवदिरिति ory प्रथमोऽध्यायः | १२७ एवं सति व्यभिचार दशितः सात्‌ परग्यभिचारापद्रेने सति शयं वकम्‌ अन्वयिमि तु हेतौ we fray सति ware इति तस्माद्ययान्वयिनोऽन्वयसन्बन्धाव्यभिचारः प्रतिपादकः तथा व्यतिरेकिणोऽपि व्यतिरेकाव्यभिचार cf) एतेन यथाऽबोतदेतोर- व्यभिचारिण एकस wie द गेमादितरधर्मासुमा मेवं कौोतदेता- वपि एकधमेनिदन्तिद भैना दि तरधमेनिटश्यनुमाममिति । स्वाद्म कल्वप्रसङ्ग इति चेत्‌ भ विकच्पानुपपक्तेः यथेकधमेनिटन्िदर्थनादि- तरधमेमिरभ्भिरनुमोयते तज्िटश्या च amas सिद्यातौति मन्यसे एवं च सर्वात्मकं WOR प्राप्नोति किङ्कारणम्‌ श्रप्राणदिभिषक्तेर- ` डित्थादि मिज्निप्रतिपाद्‌ कलात्‌ नेद मडित्यवच्छरीर प्राणदिमश्व- भरसङ्गादेवमरित्थादि प्रतिषेधोऽपि वक्तब्य इति। तश्च नेवं विकश्पा- SIA: ददं तावत्‌ भवान्‌ एष्ट व्याचष्टाम्‌ किमवधारितका्॑सखभावः पदार्थौ डित्यग्रष्दवाच्यः श्राशो Afi यथ्वधारितका्खभावः संन्नाभेदमात्रमात्ा ख tft चअरथामवधारितकायैखभावः तच्च व्याटन्तिर शक्या प्रतिपाद यितुम्‌ eho चेद वाक्यं तस्माद्‌. वौतद्ेतोर थेमबुद्धा सरवात्मकता Ser दति । यदि तद्यषाधारणो wat Bafta एथिवौ गन्धवल््वादित्यादयो हेतवः ्राज्ुवन्ति न Vancom सत्यमसाधारणणो Fw: ग पु्मरवेधम्य व्यभिचारि गन्धवत्वं च नित्यानित्यव्यभिचारि तस्मादन्वयिने व्यति- रेकिण्च मान्वयव्यतिरेकौ हेतुभावे निमिन्तम्‌ किन्बन्वयव्यतिरे- कयोरब्यभिचार शति । यः पुनरसाधारणो ध्मः qe एव केवलं ae तनतु्छविपक्तौ म सः स कस्मान्न हेतुः यथा सै नित्यं सत्वात्‌ abe ` न्धायवा्तिंके अत्यमवमषाधारणो म Ban: wasn” हेत्रिति एतेन यः पशेकदेबटनतिरवि्मानखयशचविपचः स म हेतुरि्युकं भवति । थथा शप नित्यममून्तलादिति यः Tense वर्तते श्रविश्चमानशपो favare निवतेते थथामभ्युपगतभित्यपच्ध निन्ये age श्राव- warfafa स ware हेतुः अयमपि न हेतुः छजार्थेनापोदितलात्‌ सूषा्थस्लथा वेधरम्यादिति we च वैधम्दसुदाइरणेभेव वैधम्यैमेव चादादइरणेन 4 पुनरिदं बैधम्यैमेव तस्मान्न प्रसङ्गः। एवमनयेोर्वौता- azar: एचगथप्रतिपादकलमाक्मारं afeg: wen वौतावौोतौ -न wag प्रतिपन्तिषेढ. इति तस्घमूढेनेक्त हेतु विंपचादिशेष इत्यन्ये । qaqa wat व्याचचते हेत्‌ विंपादिशरेष इति यदि पुनरे- तावक्माजसुच्येत हेतुर्वंगरेष इति fa ery विग्रेषमाचं हेतुः खात्‌ साधम्येमाचनिराकरणं च छात्‌ साधम्येमाजनिराकरणे विगरेषमाच- परिये च verfredae इति । श्रतोऽनिष्टदेतुनिराक्रियाये fare- रणस्‌ favaret fare: स हेतुः विपच दविगेषो हेतुरित्येतावति sea विपच्चादिगरेषमाजस्य हेतुलं स चानेकभेदः afer विप्ादेवावधार्यते श्रवधारणे Rafa विपकषेकदेग्रटृ्तिरेका- लुषग्धते गौ विंषाणितवात्‌ स हि विपचादेव fasta इति are- मनेनावधारणेन निराक्रियत इति afsent दितोयमसाधारणं fata एव च विपचाश्न त्वयं fata एव ॒विपचेकदे श्रटन्तिवात्‌ सामान्यमपि तदेवमाग्बामवधारणाभ्या^)मन्वयव्यतिरेको जिल्दणो sacar इति । सत्यमेकख्तिलणटो हेतु लभ्यते sarang a a ee (१) werent केतुरिति syst (९) अकवारदार्या- पार & Je | DUALS NT | CRE न्निः waftaeau एव निराक्रियत tf कथमिति । श्राघे- मावधारणेन विपक्लादेव यो faite: ख हेतुरिति ब्रुवता aye देणत्तिः स निवर्तितो भवति म wa विपक्ादेव विशेषः . किमु सपक्तेकदे शादपौति विपकेकदे ्त्तिप्रतिषेधात्‌ समानपच्वाधो fase एव स शेतुरिव्युक्रम्भवति यथाश्नोऽथं विषारित्वात्‌ म पुनरयं प्रयना- गन्तरोयकला दि विपच्लादेव fate: किन्तु तततुष्येकदेश्रादपि wr श्ुयमाणकेनारथेनावधारणेऽथेवतौ | एवश्च सति तुखेकदे शडन्निवत्‌ साध्येकरे शृक्ेरपि हेतुलप्रसङ्गः Wa शामर्थेन तन्त॒येकदेटन्ति- लभ्यते तिनेवं॑सामर्थनानुमेयेकदे ण्टत्तिरपि Bq: प्राप्तः । ` यथा मित्धाः परमाणवो गन्धवत्वादिति। ते एतेऽवधारणे थदि ताव- VARA AIAG दृष्टः प्रयनानन्तरौयकला दिने हेतुः । श्रयान्यया श्रूयते TOT WHAT श्रभिपेता्ं सिद्धये तथाप्यभिपरेतप्रा्िवद- मिष्टोऽपि गन्धव्वा दिलेभ्यत इति उभयं च लकणदोषः afta शानिर मिष्टप्रसङ्गञ्च । नेष दोषः न्तौ fanfare श्रनिष्टस्छ गन्ध- aaa: प्राक्भिरित्यतो Ste: | SATE VATS यो wa: await । श्रनेन चाचषत्वादिः Tarawa निराक्रियते पचेकदे णठन्तिस्छ कथम्‌ न wal न Tews म भवति तथा विपकेकरे श्रटन्तिने पलस्य धर्म इति तस्मादन्यथा निराकरणे यतः कर्तव्य इति न कर्तव्योऽवधारणाज्िटन्तेः। अवधारणणदे कदे श्त्तिर्मिवस्तिगब्यते किं पुनरवधा्यंते किं धमे एव पचस्य उत पचस्व ध्म इति वस्त तावद्धमे एव पचति किं पुन-~ रस्यावधारणस्य सामथ्ये किमनेन wat wat -उतासम्भवो व्यावर्त्यते उभयथापि नावधारणच्य सामण्यंमस्ति सम्भवश्प्रेरसम्भव- 17 ९६५ न्धायवान्तिके निटन्तेखावधारकमन्तरे खाप्यवगतेः न सेकरेश्डन्िर्निंरा क्रियत इति व्य्थमवधारष्यम्‌। अथ पुनर्व्यातिरस्ावधारणथ्यार्ः wa एव Tala न TACHA यः पुमः परैकरे शत्तिरसावधर्मऽपि सत्यमनेनेक- देशल्तिर्मिराक्रिथत इति एतस्िन्नषयेवां सस्धित्छत इद मन्यत्‌ प्रच्यवते | भवसलेकदे श्रहन्तेभिंराकरणं awe fag एतत्‌पदं किमयैमारभ्यत इति कथं पुनरिदमनारण्वं यस्माद्‌ व्याघ्ययं मावधारणेन चरिताथेलात्‌ | wa एव Geely पशो नियतो धमाऽभियतः तस्चानियतख्च व्या्य- afinat तन्तुखपथगतिः तज fare ास्तो ति wre सिद्ध इत्थेतत्पद ana | अथ पुनरिदमवधारणमन्यया.५ faut पष्टेवेति। एव- मममरे इ अपि ve सिद्धो fava नास्तौति च बाधिते भवतः कथं wae fag दत्येतदवधारशाथेवाभितम्‌ vata wa: ava fag cfr न हि शोक णवप्रकाराणि वाक्थानि saat देवदन्तमेव भोज यश्चदन्तं च SHC तु पदं PGS नाखौति गम्यमानलादकायं केन गम्यमानलादित्थवधारणेन wea धर्मः सामान्यद्धेति गम्यत इति विपचे मासतौत्येतन्न कर्तव्यमिति न च पदेकदेगट्ज्तिनिरा- क्रियत इति यदथंमवधारणं स एवार्था trea इति । श्रय पुमः aqa fag द्व्येतदपि पदमवधारण्टण्थमेवारण्यते sae एव fag: fag एव ave इति कि पुनरस्मिन्‌ पदेनावधारण्टेन wae चदि सम्भवः सोऽनवधारितोऽपि गम्यते are fag: अय ante: तव्लातौय- स्येकटे ्रटृन्तिरडेतुरिति प्राप्तम्‌ । अथ सपद एव feg इति तथापि garnet पटे area भवतः पलस्य war fava aratfa wa- (१) अवधारवा्वा-पा* ९ ge | eS ee प्रथमोऽध्याषः। ९९१ धार णएाथेवाधितलात्‌ Warnes गम्यमानलवादुत्तरमपि। रथ वि- पके मासौोत्येतदणयवधारणयंमेवेति | wate fara विपच एव नास्तोति area विपच इति । यदि fave एव भासि तटा गोर्विंषाणित्वादिति Sq: प्राप्तः स हि विपच एव नासौति। अय fava माख्छेवेति भ पुममेष्यमस्य पदस्यानारम्भः aw पूरवंपद ara उन्तरपदं विपशेकदे शन्तिप्रतिषेधार्थम्‌ wr wae सिद्ध इत्येतत्पदं किमयेमारण्यत इति यदि sare व्याघ्यर्थेनाथ्ावधार- ea’) सम्भवो waa इति aq तदेतस्िम्‌ wee ayer विलायेमाणे ऽजिष्टषेद्रपजिपातो वा इष्टहेतुपरित्यागो वाभिपरेत- गर्तहाभिर्वेति दोषः हेतुर्विंपचादिगेष इति यदा सौजाज्तिकपक- wf way विधायते तदा विपकासम्भवाद्धेतुरविंपशादिग्ेष इति विपरा ane: म शति fare favert wera इति । म शाखति पञ्चम्याः प्रयोगः सम्भवति विपद्ादितिपञ्चमौविषयो वाच्यः श्रषति fava नाधिकरणयेः सम्भवति इति fava नासीति सप्तम्या ana: विपच्वासम्भवे सति पकतव्नातोयब्यापकलात्‌ छत- कातवादेर्विंेषोऽचंचिनग्धः। wanatfafa तदासाधारण्वमसामान्यं a fata इति। तदेतल्लक्षणं खसिद्धाम्तेनासङ्गतलादणलकणमिति तदपि tanta Saleem’) | सक्निकासश्भवे षटुप्रतिषेधादेक- दिपद पयदासेन चिशच्णो हेतुरिति तदप्ययुक्म्‌ दिपदशकणयुक्- योरंतुलात्‌ aa किख स्निका सम्भवति qeea wa: wart एव ए !~O!C!C!!COC~C (९) रेतवोरिक--पा० ९ ge) वातिकं इवेकेनेति त॒ wre मोगदौवस्तवारेति- बदित्यनुमौयवे frag भूमिकायाम्‌ | : ११२ | erat ete सिद्धः । faves एव नासि । wae wa: समाने च fag: i gee धर्मौ fava नास्ति। समान एव च बिद्धः, fave मास्ति पच्य धर्मः, . समाने च सिद्धो fara च नास्तोति। तदेवं afi- कासम्भवेति षटप्रतिषेधमुक्का यदयं जिपदपरिग्रहेण जिलकणस्य Rant शास्ति तेनेकददिपदपर्युदासं ्ापयतोति । तञ्च नेवम्‌ fe लचणयुक्योहंतुला दिति श्रमभ्वुपगतनित्यपचस्व .शतकला दित्ययं दग्धां शखणाभ्यां य॒ण्यते प्रयन्नानन्तरौ यकलादिति चानयोरतुभावो नस्यात्‌ ward. व्यतिरेको तुः नेदं निरात्मकं जोवच्छरौर अप्राणादिमल्वप्रसङ्गादित्येवमादिः स न डतु; श्यात्‌ दिपदयोगा- दिति. तस्माद्धेतूरविंपचादिगेष दत्येतक्ष्षणं विचायंमाणममिमतं वा देतुमापादयति ve बाधते we निराकरोति शासं बाधत दति aw घः षमागजातौये दधा wea इत्यन्ये खन्‌ ख- जातये -देधा चासंस्दत्यय इत्यषपखे मास्ति । -एतावता च किख शणेन नजिशशण्णो देतुरभ्यत इति aera न खन्यते । यदि तावरेतष्णं aera भवति faa विद्यत इति केनेतक्षभ्यते शति । नमु चोक्तं हेतुः तदाभासो वा प्रायः qawa एव भवति । ख्कमेतश्न पुमरनेन पचध हेतुरिति ग्यते किं तवपचधर्मा न देतु; न्‌ Bare इति । श्रयाणर्थतो खब्येतापचधमीौ Baa हेत्वाभाष इत्ययं यदि वाक्याथौ भवति अर्थाद्‌ गम्यते हेतुवाभाषञ्च पचध इति सत्थमर्थात्‌ पच्चधमी गम्यते म तु व्यापके नियतो शभ्यतद्ति । अपखध्मगिटन्िमाजलेम waa waar इति । - तच्च दधा ग्यापकमव्यापकं च। तजाव्यापकोऽनिष्टो हेतुः प्राप्तः म प्राप्तः पचधर्म प्रथमोऽध्यायः | TRE एवेत्यभिधानात्‌ यः पस्य धमे एव ख हेतुः प्राप्तः न त्यं पचध एव एकरेश्टरन्ितवादिति भावधारणएब्यान्यायेलात्‌ अन्याथेमवधारणं भवन्तः कण्ययन्ति fart Manners तद्‌- वधार शमन्यायै खत्‌ कथमव्यापकं गिवतेयिव्यति । श्रयोपकारि भवल्यव्यापकनिषटत्यथं डतु देल्ाभासनमियमन्नापनाथै च तथापि सन्पजातौये दधा चेत्यकरणोयम्‌ | कथम्‌, व्या्य्यनावधारणेम पच्ोऽपि नियतो धमं नियत इति । श्रनियतख्छ argerfrat wie दौ won गिव्यमाणौ मजातौयसदत्ययः तजा तिप्रशक्ेरसं- सदत्यय इति सम्‌ सजातीय दति किमथेम्‌ । यदि सम्भवा तज्ञ श्रमियमात्‌ व्याष्यब्याघ्योः सम्भवो गम्यत इति किमनेन सम्‌ सजातीय इति tur चेति wu म ama इदं तावत्‌ गम्यमानलात्‌ सम्‌ खजातोय इति न कतेव्यम्‌ । सच्छब्देन व्या्य- arent: घामान्येना भिधानात्‌ दधा चेति प्रमन्तवाक्यम्‌ । अरय मन्येत सम्‌ खजातौय शृत्यवधारणायेमारमभ्यत इति श्रवधारणे्यौ युक आरम्भः TATE न युकम्‌ । कथमिति यदि तावदेवमवधायेते aaa सजातौय इति प्रयन्नानन्तरौयकलादिस्तेन हतुः यस्मात्‌ प्रयल्लानन्तरोयकल्वादिः सन्ञसन्नपि fear चेति तदवधारणय- बासितम्‌। a fe भवति ब्राह्मणमेव भोजय खजरियं चेति। अथ सजातौय एव सन्नित्यवधायते तथापि yarnt बाधिते भवतः कथम्‌ । एकमवधारणाथेमबाधितं एकं गम्बमानलात्‌ । अथ A fm चेत्यवधारणायेम्‌। waft किमवधा्यैते किं सजातीय एव faut दिपैव anata इति । यदि तावत्‌ सजातौय एव डिधा १९४ न्धायव्ान्तिके ares पचे न तदत्यये तद्‌दिधेत्युकम्भवति चेवं घन्‌ खनातौयमपि म्‌ कर्तव्यम्‌ । प्राघ्यर्थनावधारणेेनान्यपदे Tala सम्भवस्योक्तलात्‌ fou चेत्यन्यपददिधामिटृन्तिपरल्ात्‌ faut चेत्यभिधानात्‌ सम्भवो गम्यत दति खन्‌ खजातौय इति सर्वथा म बन्धम्‌ खणातौय एव for चेत्यनेनेवावधारणेन पव्या सिलंगभ्यत इति धमे एव पस्यति व्याघ्यथेमवधार मयुक्तम्‌ । माग्डत्‌ खवंपदावधारणव्यालात इति जानवधारणे तथापि मध्यमे दे पदे श्रपि न ada । सोऽयं गदु- परबे्राखितारकानिगंमन्याय इति । अथ पुनर्दिधेव arate इति तथापि शतकत्वादिम डतु; न Wet wate fata freee च हेतुं nara . खसिद्धान्तो पान्तो िंपदयुक्रयोरडेतुलमिति प्राप्तम्‌ | व्यतिरेकौ च भ हेतुरिति प्राप्तम्‌ । भेव हेतुरिति चेत्‌ area Van यन्न॒ WH । अथ पुनरवधारण्णानि न क्रियन्ते तथापि प्ेकदेशटश्तिरनैकान्तिकञानुषक्ष इति। एतेन याद्मधर्म- weeny व्या्योंतुरि ति wap । अनेनाग्यापका दि ेभ्यत इति छक्रोष्तरमेतदपौति | श्रसंस्लदत्यय इत्येतदपि विपचे नास्तोत्यनेन समानमिति | तादूगविनाभाविधरभौपद भेनं हेतुरिव्यपरे। ताद्श्रा- विना 4 भवतौत्यनेन faa इयं ead विपच्वासत्वं तादु रसत्वं 4 खपद शनग्रहणेन किख परे खत्वं wan इत्येवं चिखलकणप्रविभावि- तात्मा wat waa इति । यन्तादन्तादूगविनाभावियदणादिपले et a च Kaa इति म चुक्रम्‌ । तादृश्राविमा न भवतौति एतस्मा दिपच्धेऽसन्वं गम्यते ATEN तु सम्भव इत्येतदेव कुत: भ qe नियमो at fave नासि dts तव्नातौयेऽस्तोति। (९) anit डेतुरिति तात्पयेनेकायाम्‌ | प्रथमोऽध्यायः | १६५ एवं ख ओआवशवाद्यपि Yq: प्राततः आवरलाद्पि ताद्शाविना 4 भवतौति । भवतु वावन्तादूगविनाभा विग्रहणे anemia सम्म वतः ख पुनः परे षम्भवतौत्येतत्‌ Aa: | भनूपदशेमगरहणादेत हभ्बते म सभ्यते उपदशेमग्रदणएस्याभिधामायेलात्‌ डपद ग्र॑नग्रदणममिधा- नार्थम्‌ उपदश्येतेऽनेनेति म पुनरस्येतत्‌ सामथ्यैमसि पके ऽन्यत्र चेति W PATTI स्याश्च सम्भवः क्र चास्य सम्भवः तष्णातोये | तस्रा- देतदुक्रम्भवति तस्लातोयाविमाभाविनः aerate एवाभिधान- हेतुरिति । एवं च ते चाचुषल्वं हेतुभंवति न fe चाचुषलमनित्थ- aa विनाभावि sta वा भवतु तादूगविनाभा विमो धर्मस्य प उपदश्रेनमिति। तथापि परेकदेश्टत्तिं केम निराकरोषि उप- ` दभेमग्रहणेनेति चेत्‌ म तस्य VAAN AT | श्रय मन्येत उपद्‌ धनग्रहणेन व्याभ्भिरंभ्यत इति म॒ amy उपद्‌ शेनग्रहणस्य स्मवमाचन्नापनाथेलवात्‌ उपद शेनयहणेन सम्भवमाचं WIA पचे ख एुनर््यापक इति मन युकम्‌ । aerate केनचिन्यायेनावधारण्णनि क्रियेरन्‌ तान्यथापकडेतुनिराकरणेन शम्थानोति ya प्रसङ्गः ` यल्विदमुदाहरणमेतस्िन्‌ परयन्ामन्तरौयकलादिरनित्यवसाग्नेधर॑म दति । तज धूमस्तावद्नर प्रतिपादक इत्युक्तम्‌ | प्रयज्नानन्तरौयकमण- हेतुः क्तः प्रयन्नामन्तरौयकलतस्य पाट त्तिलात्‌ म हि प्रयन्नामन्त- Dera wee: a fe कथिष्छष्दः प्रयन्नाननरौयकोऽस्ि संथो ग विभागयो मिवाच्छब्दस्य । अथय पारम्पयक्रमेण प्रयन्नः शब्द कारणम्‌ पारग्पयंण vasa: शब्टकारणमिति विगेषएमयुतत प्रयज्नानन्रौयकलवादि ति firey: शब्दो यतस्तदुत्पकतेरिति aT rad न्धाववान्तिके ` Bes प्रयनाननकरौोयकत्वं शब्दस्या मनित्यवे कारणं भावाभिधानेनो- wa fa पुनस्तत्‌ fa wa satvefafcfa । यदि aan waa समथेमिति प्रयन्नानन्तरौयकलवदणं aay) म हि भवत्य- नित्यः शब्दो देवदन्तशतकलादिति । अरत एवं awa जक्मवत्नादिति चदि चेदं ज्म व्यभिचारि भवेत्‌ ततः प्रयन्नामम्तरोयकलत्वण- ata किं कारणम्‌ व्यभिचारिणि विशेषण्ठान्यथेवन्ति भवन्ति । अयोपखयिः प्रयनामन्तरोयकलतवा दिव्यनेन भावाभिधानेनोच्यते एवमप्युपञ्चभेरेव सामय्यैमस्तौति व्यथे विषम्‌ । म ya देधा भवति नित्यमतित्थं मयन्नानन्तरौयकमन्यथा चेति । we we प्यन्नागन्तरमुपलभ्यमामं wea नित्यमिति त्येवेतद्मभिचारि तदिति अब्दा नित्यलासुमितौ प्रयन्नानन्तरौयकलं हेतुः अध्यापकं च प्रयन्ना- WAIT WET: पच्ौरुतलात्‌ | ay wegfang qet- हृत्योच्यते AW एव प्रयन्नानन्तरोयकल्वं सम्भवति न दिकी- ` दआआदिख्िति अवयापकत्वमनिटन्तम्‌ । श्रय यः प्रयन्नानन्तरौयकः सोऽजित्य इति तथाप्यन्यो Squaw: । हेतोः पविगरेषणत्वेगोपा- लात्‌ यद्णयक्रमप्रयन्नानन्तरोयकख्छ जयोगतिरिति fafa fae माकाश्राद्यन्येषां किञ्चिद मित्थं विद्यदादि किंचिदेवाकाश्रङुखमादि ददं महानेयायिकलवं महावादित्वं च धन्लावदसदप्रयन्नानन्तरौयकं च॒ fafydfa चिम्‌ । faa तु किञ्चिद्भवति म पुनरम्र- SATU म काशं प्रयज्ञानन्भरोथकमिति शक्यं वकम्‌ mute जक्मविग्रेषितलात्‌ म earn Safe AWM प्रयन्नानन्तरोयकमाकाश्मिति । एतेनाभावो व्याख्यातः प्रथमोऽध्यायः | १९७ अभावेऽणेवमेषेति। तदेवभेतानि न हेतुखशणानि सम्भवन्तो दभेवाषं हेतुखच्चण न्याय्यमिति il साध्यसाधम्यौत्‌ त्नमभावौ SETA उदाहरणम्‌ We sy साध्यसाधर्म्यात्‌ तद्धमेभावौ दृष्टान्त उदाहरणमिति सनम्‌) श्रस्योदाहरणोपलक्षणभथेः ) साध्यस्य साध्ये साध्येम समामधर्म॑ता। श्रजापि araaa साधम्य न पुमरसाध्येनापि साध्धेव साध्येन पुर्वेधम्येमपि यस्मात्‌ साष्यसाधर्म्यात्‌ agaarat भवतिं । ` किं gafaq साध्यसाधर्म्यात्‌ तंद्धर्मभावौ न भवति म भवत्यपि ` य्था SMAI कर्मणः तस्मात्‌ साध्यसाधरम्या्् agal भवतिं चं भवति तद्ध्मभावौ योऽयं gern: साध्यसाधर्म्यात्‌ तद्ध मभा विलेन विग्रेषणेन gear छद्‌ाहरणं भवति उदाद्धियतेऽनेन धर्मयोः साध्यसाधनभाव इत्युदाहरणम्‌ | ननु च करणकारकपरिय्रदादचन- मुदाहरणं दृष्टाकश्चाथं म चानयोः सामानाधिकरण्यं युज्यते a fe विषाणदिमदित्यभिधानं गवा समामाधिकरणं भंवति । नैषं दोषः वचनम विशेषणत्वेन दृष्टान्तस्योपादामान्न GAM दृष्टान्त उदाह- रणम्‌ । किमत साध्यसाधर्म्यात्‌ तद्धमेभा विते सति श्रमिपौयमानं दति। तद्धमभावौ तश्च धमः aga: तश्येति awe साध्यश्च देधा भवति wal धर्मौ खच । एकदा धर्मो विश्रेषणएलेनान्यदा way विग्रेषणलेनेति तस्येति धर्मिग्रदणं युक्तम्‌। म एक्‌ wate ग्रहणात्‌ unighiat wi उत्पत्तिधमेकलादयः ग wie धर्म च धाय छद्‌ाहरफसाधर्म्यादिति व्याघातः। नं fe धर्मस्योदादरणेन किञचि- anna कितु साध्यसाधन्धैश्धोदाररणस्य धर्मिण एव साध्ये चोप- 18 (as ct संहारो ites: margay me इति तख . धर्मिणः eee थो धमः ae: स afar दृष्टान्ते भवति faut स दृष्टान्त शहा रकम्‌. 1. Fen खा्चादिद्रग्यमिति तदुत्पत्तिधमेकं चानित्ये इमिति + | , , Ufeqaaret विपरौतम्‌ ॥ ३७ ॥ तदिप्ययादा विपरीतम्‌ । साध्यवेध्यादतद्धमैभावौ दृष्टा चदाडदषमिति। ७दाइरणमवौतद्ेतौ द्रष्टव्यमिति । wa तु gaara agents दृष्टान्तस्येति ge पठन्ति। तेषां लय- म्रमिा्नः ; इृ्टार्सोदाइरणयोमादेक्धमिति । किं qaagi- भा विल. साध्यषाधनाभ्यां योगः साध्यवाधनयोगे च तद्धमेभावोौ भवति अतो भावाभिधानेम खाध्यसाघधनाभ्वां योगोऽभिधौयत cin एतच्च इजमपरे दूषयन्ति । अस्माकन्तु भाय सूबपाठः तस्मान्नायं दोषु इति तस्मिन्नपि पाठे किख भाविग्णममथेकम्‌ । कस्मात्‌ खवावयवानां. साध्यधर्मेभाविलात्‌ । यस्मात्‌ किख सर्वावयवाः म्ाश्यधर्मेभाविनो, . भवन्ति भावयन्ति गमयन्तोति मायं इनाय इति | अन्ये तु तद्धमभावोव्येतत्यदमन्यया निराङ्खवंन्ति तद्धमे- भावौ .भवजुष्यभोजिन्यायेन(९) वा भवेत्‌ दण्डिन्यायेन वा भवेत्‌ तद्यदि तावदुष्डभो जिन्यायेन उष्णं भोक्तु ओौलमस्ेत्युष्यभोजो aga वा भावयितुं meats तद्धमेभावोौ। wats भावयितुं गमयितुं यावदुक्कं यादिति । गायं gare इति न किञ्चिदेतत्‌ दण्डि- arg दण्डो यस्यास्लोति स दण्डौ तद्धमेभावो aafa ख ~ (गमोलोणिषषिवृ। _ . =. प्रथमोऽध्यावः | ९१९. भवति agaenat । we भाविग्रलमनर्यकं तद्ध्मभावोति कथ fafa agaarat भावेति -तद्धमैभावः सख यस्यास्ति घ॒ भवति aga | एवं सति विरे्विग्रेषणभावागुपपन्तेः ages युक्तम्‌ न fe तद्धमेखच श्टादभावञ्च खादतो विगरवएविभेग्यभावः समर्चितः स्यादिति। श्रतसडू्मौति fae वक्षयम्‌ । म awe । तदधरमाणसुभययाभावात्‌ उभयथा भवन्ति धमां विधौयमानाः प्रतिषिष्यमानाञ्ं । तजान्वयिभि विधौयमामधमेवाम्‌ इृष्टान्त्रहणम्‌ यया श्ाखाञुत्य्मिधर्मकलमनित्यलं च विद्यमानौ धर्मादिति तखान्तदध्मखासौ भावेति युक्तं खामानाधिकरण्म्‌ यत्‌ पुगरेत- इर्मौति वक्षग्यम्‌ एतदपि म परिज्नातम्‌। न हि बज्र पुग- मचर्योयो wan tf) wea वयं शिचयितव्याः। तन्न एवं तद्धर्मेति वक्रव्यमिति । सन्ति चेवंवादिमा येषां रतकलानि- त्यनेऽभाव इति। तज्िराकरण्णं चेदं anal तद्धमखासौ भावसेति। तदेत सिश्नवयवभये एवं सचषणेनोपपादिते तेषां wet दुर्विभावा इति । अनेन वाक्येन महानेयायिकलमात्मनः ख्यापितं भवति । तथा सिद्धो दृष्ठाश्त wee) कचं पुनरस्याः थया साध्यः साथः यितुमिष्टसलथायमसिद्धोऽनित्यलेन यया च विशिष्टः प्र्यवभेद- भेदिष्ेम तया यः सिद्धः स germ: साध्यषाधनवानिति। we विस्छूजितापि सखसिद्धान्समत्थनता शतकलामिव्यलयोः .न ag सम्बन्धो afte ङतकल्वानित्यतयोः कालमेदादष्ठवाधनान्र । waa शतकत्वमन्यदा चाभिव्यतवमिति यदा च वष्ठुन तदा प्राक्‌ ` प्रध्वंसाभावौ सत इति । एतेन तथोः सम्बन्िनिदगेनं इष्टा इति १४० न्धायवा्चिक्ेः mein | खाध्येनारुगमो ' हेतोः साध्याभावे च नास्ितेति च ॥ उदादरणापेक्चस्तयेत्युपसंहारो न तयेति वा साध्य- स्योपनयः ॥ ३८ ॥ | त उदादइरण्णपेचस्तयेत्युपसंहारो न॒ तथेति वा खाध्यस्योपनयः । एवं wa waa इति यथा तयेति प्रतिबिम्बनम्‌ किं पुनर प्रतिबिम्बमम्‌ दृष्टान्तगतसख्छ धमेख्याव्यमिचारिवे fag तेन साध्य गतश्च तुद्यधमेता एवं चायं wan इति साध्ये वाः सम्भव उप- नयाय; । ननु च शतकलादिव्यनेग सम्भव SM: साध्यषाधनभाव- fat साध्यसाघनभावमाजनिर्देशः हतकः रतकलवाद नित्य शब्दो भवति । तत्‌ पुमः wee शेतकलमस्ति मास्तौत्युपनयेन सम्भवो गम्यते अस्ति श शब्दे शतकत्वमिति ष॒ यदा धर्मणोदाहरणं तदा तयेति यदा वैधर्म्येण तदा न तयेति ॥ हेत्वपदेशात्‌ प्रतिन्नायाः पुनवचनं निगमनम्‌ ॥ ३९ ॥ + हेत्वपदेशात्‌ प्रतिश्चायाः पुमवं वनं निगमनम्‌ । प्रतिन्नायाः पुन- वचनमिति । परतिन्ना विषयय्याचेखागरेषप्रमाणोपपन्तौ साध्यविपरोत- प्रसङ्गपमतिषेधाथे थत्‌ पुनरभिधानं भिगमनभिति। एतस्मिन्‌ सभां परष्यावकाशो नास्तोति matey तदोषनिराचिकोषेया वाक्ध- श्ुपश्िप्यते । छपनगयनिगमने मावथवाग्तरे अर्था विशेषा दितदाक्धं यथाश्रुति न केनचिदयंन सम्बध्यते अय हद्धपनयावेकेन पचौ- इत्धार्थां विग्रेषादिति we: स विपखदन्िलादिपयेयद्ेतु र्था विशेष- श्येकल्येऽद्गरेनादिति ana च cine यचा बहनां घटाना- THAT STA | १४१. मेकोऽयद्भारणादिनै चेकलमिति । ्रथैकप्रयोजनकयेन पौल भूयादेकलमेकप्रयोजनमतवमिति | तथापि हेतुर्नास्ति प्रतिशार्थना- चित्तलात्‌ शेदरपनययोरेकाथतमिति प्रतिज्ञाः । अर्थाविगरेषादिति vats ख एव अन्यश्च हेयः अन्यद्योपनयाथं इत्यसिद्धोऽययं देतुखद रितं पशधममलसंम्बन्ध॑साध्यो करेरन्यव्जनमित्येतदेननैव WTA | यदपि यथा तयेत्युपसंहारे wa तयेत्यनेनं शब्देन ` सर्वसामान्यं वा शतकत्वसामान्य वाभिधौयते शतकलविग्रेवो वा denna तावन्नः युक्रम्‌ तयेतिव्यपदे शाशक्यलादिति शतकलविशरेषोऽपि म युकः अन्यंयाः शब्दस्य CARA शतकलवसामान्यं तच्च रेत्जेवोक्रमिति । तद्प्ययुक्रम्‌। उपनमयस्योपमानार्थवात्‌ उपमानार्थं उपनय इति तौ पमानं न सवया साध्यसाधनगभावावाञ्चित्य प्रवर्तत दति यत्किञ्धि~ देतत्‌ । छतकलसामान्यं तु शब्दसन्निधावमिपौयत इति विमि दम्‌ हतकत खस्वश्ष्टसज्िधावभिधोयत एति meq च fara माणं कथं सामान्यं भविग्यति तसात्‌ सामान्यविग्रेषवान्‌ रेतुरितिः गता्थत्वाश्नोपमय CYA प्रयुक्तम्‌ | UTE यया तयेत्युपमागसेत > quart चोपगयो न दृष्टान्त इति एतेन निगमनं प्रयुक्तम्‌ । तेः एते वौतावौ तवाक्ये खतन्त्े पञ्चावयवेन पुनरेकमन्वयव्यनिरेकि VAN: अवित्नाततच््ेऽये कारणोपपत्तितस्त्चन्ना नारथ मु स्तक; ॥ ४० | ee श्रविश्नाततत्वेऽथं कारणोपपत्तितसत्वश्षामा्मूरस्तव ` शतिः Qa! ware: पूरवेवत्‌ ्रविन्नाततक््े दति । थथा सोऽथ भवतिं tise तथा भावस्तत्वम्‌ एतसिश्विन्नाते खामान्यतोऽवगभ्यते कुतः ' १४२ ग्धायवात्तिति gute ध्रामान्यतोऽवगतमितिः। शअरविज्लाततच्ेऽच प्र्यभिश्चानात्‌ य्मादध्रमाहाविज्नातत्न इति तेन ज्रापरयति शामान्यमवगतमिति। चदि; ge: घ्रामान्यमपि नाधिगतं ere ब्रूधादवित्षाततत् दति wiry ` इत्येवं ब्रूयादिति अविश्वाततत्ल इति समासोऽयं न MAT maa feafagr ad aa उतादिक्नातं तत्वं चश्च कश्चात्र विशेषः । रथ विन्नातं तत्वं येन ओोऽयमविश्चाततत्वः प्ररिष्छेन्ना तस्मिनविन्ना- aaa परिग्डेष्तरि azarae हति प्राप्रोति । श्रथाविज्चातं am we तद विन्ञाततस्वं यक्िन्विन्नाततत्व इति षष्ठो विग्ररेख य॒क्रमेतत्‌ । विगरेषेलभावान्नार्थाभिगमः गाज विश्रेषरेतुरिति किमयं तोया विग्रदेष . ware छत . वष्टो विगदेफेति GNA अथेग्रहदसाम- ष्यात्‌ यस्माद बिन्ञाततस्व इति अर्ध्ार्यमाणलात्‌ कमे तेन wre वलोवमाषोऽव्रम्‌। - दतौया वियद इति अ्ंगरहणमन्तरेष्यापि सा- जाम्बतोऽवगतेरविश्नातं तत्वं थस्येत्यष्यलुकरेऽ्यथं गम्यत एवेतदथे इति। एवमपि GAY सन्देदतादवस्छयम्‌ | ALI समासा वाक्धमेवाख्वु afar awaaia भवत्येवाभौष्टा्परािः erent तु समास- करणम्‌ Woe खा मर्याद गम्यते अविश्नातं तत्वमस्येति wat wae एवं श्यादिति समस्तानमिधागप्रसङ्गाच्च । यदि ष सामथ्यै .. माञित्याचेद्णं परतितरिष्यते तदेवं युकषमूसाक्रं इति area: गेषं गम्यत इति तस्माद्वंयदणं ज्ञादनिराकरणा्थेमिति । मागत सद्धाभिधानं किख बाध्ये न बुद्धिधमेनिराकरणायेलात्‌ उभयथा waa भवति विज्चाततत्ेऽविन्ञातत्े च तज तावद्धिन्चाततल्ल खदु एभूषाखवफधारफविन्नानोहापोडइतल्वाभिनिवे्रा afayat प्रथमोऽध्यायः | ९९४ इति awed विजानाति fame दूति किसुकममवति। धोऽघावेः पूरवेमनेन विन्नातसभेवोह इति पूर्वासु्रतपरिष्छर SU इत्युच्यते भ लयं तकंः यः Gach अरः ध तकः । वषट्वमिधानमधिकरणार्या(सम्भवाद्‌ विन्ञाततच्वष्या्स्येति वत्रथ्यम्‌ अविन्नाततत्वोऽथो श्ायमानः कमं भवति कर्मणि च व्येव ष्थायसौ थथा घटश्च विज्ञानमिति । न । विभक्तिवयत्ययात्‌। weree एवैषां सप्तमौ द्रष्टव्या यथान्यत्र दषावयुगपत्‌ क्षथोगविशेवाः कर्मान्धले हेतव इति व्यत्ययः क्त्‌ चदि व्यत्ययेन whee wae ant व्यत्ययः यथा यस्मिन्ञेवाय गपत्‌ संथोगविेषा इति aftacerd दषोरपि येऽवथ॑वास्तेषामपि संयोग विगरेषास्तेऽपि कर्मान्यलयं ` देतव इति । भं पुभरिडह व्यत्ययेन पशं पश्याभः तस्मादंयक्रो fai व्यत्ययं इति । म भं युक्ः। सामान्याधिगतस्च ` fared wea सामान्यमधिगतं तदन्तिमौ विगरेषा श्रप्यवगगन्था दति तेच विशेषाः संयोगिनः समवायिमश्च watts कारणोपपन्तितः sar Wafary । उपपतिः सम्भवः सम्भवत्धसििनश्नयं प्रमाणमिति भवेदयमथे cit उदाहरणं योऽयं शाता saad जानाति तं त्वतो जानोयेथमिति किमुत्पतिधमकोऽयासुत्पन्तिधम शतिं धावत्‌ । एक उभयं भानातोति भाव्यम्‌ । श्रनुत्पन्तिध्मेकेनानेने भवितव्यमिति य अहः स तकं इति। न्वेतत्‌ तत्न्ञागमेव fg ` च्यते तत्वन्नानायेमिति मेदं तन्नानमगवधारणात्‌। भ यमव धारयत्येवमेवेति किं वलमुत्पन्तिध्मकेभ wrar भवितश्यमिति बयभिषामस्विकरदथे(- पार २१०. ११४४ | areata -अमोषविषद्मलजानाति कथं पुनरयं awe भवति प्रमाण- दिषयोविवेषनात्‌ प्रमाणटविषयमनेन विविनक्रि यमयो यक्त इति भमाशानि, प्रवर्तमान्रामि तकंविविक्रम्थं तथाग्तमवगच्डन्तोति ey -dwafadenat म भिद्यत इति केचित्‌ we किशोद्ः संशयो वा थदि संग्रहस्तेन संग्टहोतल्वात्‌ एक्‌ न पटितश्यः अय निषयस्तेन संग्टरोत इति । wat लत्तुमानं तकं इत्याहः । रेतु- स्तां न्यायोऽन्वौखा इत्यतुमानमाख्यायत इति । श्रपरे aqaraaa तर्क थक्मपेचचं Wafer यन्तावज्निणेयसंग्रयाग्धां लोहो भिद्यत इति । ay प्रत्ययख्रूपानवबोधात्‌। श्रविन्नाततच्वेऽथं भवतोति सामान्ये mifent भवान्‌ सत्यमविन्नाततत्वे भवतोति म. पुनः प्रत्ययखरूपं ग्यञ्ञायि भवता अमवधारण्णत्मकः प्रत्ययः ave: किखिदिति। saucers: sere एवमिदमिति fade: | श्रयन्तु संश्रयात्‌ प्रच्युत; कारणोपपन्तिरस्ति निण्यं चाम्रात्तो विगरेषादशरनादिगरेष- ziatfadat भवति न चास्मिन्‌ विगरषदभ्ेनमस्ति । एतेनातुमानं लकं इदमेतद पि प्रयुक्तम्‌ । विग्रेवादगेनादिति किं gave खरूपं भवे दित्येव प्रत्यय ware ख्लरूपमिति चेरष्यलुमानं ote तकं इत्युच्यते. तैरप्रदमागात्‌ तकंभेदः Gd aM: qf: म्माणेप अन्तिः प्रमाणोपपन्तिमपे्माणणो यः प्रत्ययः ख तकं इति केवलं अन्न्नाभेदमाजम्‌ | अरय न प्रमाणोपपत्तियक्तिः WEA धत्षपेच- agar awa । सख्विषयाधिगमे चातुमानं fates | अरयेतरमरमाण्णापेच। य॒क्तिरित्युष्यते एवमप्यथेयहाथौ ame: । कथं प्रत्यचागमाग्बामतुमानमनुग्द्मत Cl | ्थासुमानस्य प्रत्यच्चाग- प्रथमोऽध्यायः १७५ भेकविषयलं तभापि त्कः चोष्येतानि प्रभाएविषयतया प्रतिसंडिता- नोति भवेत्‌। श्रवधारणमपरत्ययौ भिन्ञनिमिन्तौ fatwa प्रत्य waaay अनुमानं तकः शिङ्गि द्गिखम्बन्धरपत्यपेखलात्‌ श्रलुमानवत्‌ न तकंखशूपानवबोधात्‌ नैव छिङ्गशिङ्गिखम्बन्धसपत्यपेखः तकः कथमिति इयस्यामभिगतेः यच इयमधिगभ्यते wal ere wig WA प्रवर्तते थन पुगद्धंमिंमाजाधिगतिने चिज्गाधि- गतिरस्ति सत्कमंविगेषे इति। तस्मा जिङ्गलिङ्गिम्बन्धसत्यपेखत्वम- WIIG WAM च धर्मिंगतध्मेोपथन्भौ प्रवर्तते न पुनस्तकः तव॑ स्छन्यगतधर्मंप्रद शेनेना पि प्रव॑ते यथा भवितव्यमनेन पुरुषेणेति चया- सिन्‌ Stow वाद्यन्त इतिं wearet पुरुषधमेः खोऽथमन्यगतधर्मोा- पपत्या AY ARTA ALY इति। सोऽयं तकः प्रमाणानि संधसद्ति भमाणसदहितो वादेऽपदिष्टः भं पुनरयं प्रमाणपरिष्छेदकलादिति ॥ विष्य" पषछप्रतिपष्ाभ्यामथावधारणं fda: weet एतस्मिन्‌ तकं विषये frre पश्प्रतिपक्ाभ्यामर्यावधारणं जिय इति सूम्‌ । सम्बन्धोऽथैख पूवैवदिति । विश्डथेति । विमं wer warfare पचप्रतिपक्ाभ्यां पचचण्ब्देन पच्चविषयं साधन- gua vfavemen प्रतिपचविषयस्य साधनस्योपालन्भः तार्या autem यदर्यावधारणं ख fava इति। क पुनरयं नियमः किं तावज्जिषये ्रारोखित्‌ प्प्रतिपकाभ्वाम्‌ wa विग्ध- afr यदा fara पथप्रतिपथाभ्यामेव fade इति निरये नियम tfxatefantras न्नानमित्यस्छय wee) एतेन (१) विष्धश्लति क्षचित्‌ | 19 १७५ aarratfna व्रिष्ठयेषेति wage wi venfaqenat निष्रय एव oo अग्रो fave: पराप्नोति तकंदिषये निच्रमो aay योऽयं ane वित्र परतस्सिन्‌ aafane fare पकमतिप्वाभ्चामेव निषेचो भवति प्रचपरतिपकाभ्यामेव fardet विर्रग्येवेति सामान्यनि्ंय- wqyaay कुतोऽयं निच्मस्तकं विषय दति तरकस्यानन्तरोरेश्रात्‌ लकंविषद्य इति fran: अन्यथापि निरेब्रभावाक्न निषेव इति। ay fides किं सरणम्‌ भर्थपरिच्छदोऽवधारणं निय इति aise निषेयः प्रमाणविषये भवक्ञेकश्चः ware: क्रियते dway च लकं विष्ये म्ंद्त्यान्यजेक इति वादे wa च विमरैवजं वादे पच प्रजिपरच्राग्ानेव न WTA वादे वा विमदीऽस्ि उभयोर्निंखिततात्‌ प्राश्ाभरपगतपदाचेस्य निच्धितत्वाञ्च । पकमतिपकचग्रब्देन साधनोपा- समाद्य गेदफमित्ययुक प्रमाण्णाभावात्‌ प्रप्रतिपकग्ष्देन साधनोपा- ह्न्मावु्ेते इति। किं प्रमाणम्‌ way एुनयेयाञ्रुति न भवति परडपरतिपच्योः कमेलात्‌ न च कमाथेपरिष्छेदकं परिष्छेदयतात्‌ Tay पचप्रतिपकण्ष्देम परिष्डेद कयोः साधनोपालम्मयो गहणम्‌ TMCS तयोरेकस्नाल्ञ ग्रहणमेव वक्रम्‌ fazer साध- जो प्राखम्धाग्यामर्धावधारणं निय इति । एवं सति सविगिष्टोऽया भवति । म्‌ च जात्नवहृतः कञिदिगेष इति Faerie अदिषयौ ब्राधनोप्राश्भौ तदिषयो निर्णयः । अन्यथा हि साधनो- weanat faa cae न श्ायते क पुमर्तिफय इति । पचचपति- ` प्रषश्ष्दाभ्यां च माधनोप्राणम्भयोर्यदएं तदिषयस्य चेति । wae afe न कतेव्यम्‌ गम्यमानत्वात्‌ केन गम्यमामल्ात्‌ विव्य T- UAT SANA | १४७ प्रतिपकाभ्वामेवावधार शभिन्युक्ते गम्बते ऽथस्येति तस्माद येदरदणं भं कर्तव्यम्‌ । श्रुतिखामर्ण्यादन्यतरनिफेयन्नापनायम्‌ गम्यमाममथेग्रहं यत्‌ करोति तेम ॒श्चापयत्यन्यतरश्िन्‌ we निय इति) पथ प्रतिपकाभ्वामर्थावधारणएमित्ययुक्रम्‌ कस्मात्‌ एकस्मादभिगतः नेदं पशप्रतिपकाभ्यां सहं ताभ्यामवधारणं किं तर््कस्राथ्ोवतिष्टते शति उभाभ्यामेवेत्यार । कथमिति 1 उभयनिदटष्तावनिदन्सो हिं विमर्ष उभयावस्थाभे चानिटृक्न इति यदा लेकोऽवतिष्टठत एको निवर्तेत इति तदा निेय इति श्रतः संहत्य पचप्रतिपचौ भिये इति । एतस्मिन्‌ विषये कदा fadet भर्वति fa प्रथमे उत दितौये उत ana इति । स्वज भवत्यर्थस्य तथाभावात्‌ wear wate इति ane) कथमिति । एकस्तावत्‌ साधनेन प्षमवस्था- पयति दितौयः साधनं get निवतेते खाधनाभासं वा बुद्धा साधन्‌- दोषादिभावयिषया sara afafiael साधनं ब्रते प्रथम इदान fafaa® साधनमिति । यदि म॑न्यते नं प्रवतेते श्रयं दुषणाभा- समिति qaqa तदुद्भावनाे wait तज्जिरैत्तौ दितोयपंचसाधनं- मपि faaat किं कारणम्‌ प्रेथमंपकसाधनस्य निंरीषलात्‌ agra च प्रथमपचषाधने 9 डितोवस्यांवकाश्र इति निवतेते नं दितोयः va इति यंज्ावतिं्ठते तैसिन्िणेयः ख fide: सम्भवा सम्भवाभ्धां पशम्रतिपक्योः संत्य क्रियते । निणेयोऽनुमागमेवेति केचित्‌ । केचिदणंयन्ति निषंयोऽनुमागमेव ग पदार्थान्तरमिति। भ। शिङ्गलिङ्गिसम्बन्ध्यपेचलेादनुमाम्यं fata च तदभावः प्रमाश- Reeser = १४८ न्धायवान्तिके GWA प्रमाएमनुमानम्‌ TAT ¢ fade: निष्यः ख विषय एव अतमानं तु खविषयेऽन्यच च। थथा wag धृमपरिष्छेदेनातु- मानमपि निरय इति। यदा च परि च्छिगन्षि धूमेन तरानुमौयते- ऽेनेत्यतुमाममभिपरिष्छेदः फलम्‌ । यदा च भावसाधनमाभिव्यो- wa ऽनुमानं निय इति तदाभ्युन्नया वतितव्यम्‌ । यदा च करणसाधनतामाभिव्योच्यते ऽनुमानं निण्य इति तदा प्रतिषेधो वचनौयः कार्यकारग्योर्भ॑दात्‌ कारण्मतुमामं काथ fata: Tarargar fads इति | इति- चेद्‌ ोतकरे न्धायवात्तिके" प्रथमस्याध्या- यस्याद्यमाहिकम्‌ ॥ अव दितौयमादिकम्‌ | तिरः कथा भवन्ति वादो जल्यो वितष्डेति। नायं कथा ` मियमः किं aft विचारवस्छमियमः weg विचार्यते तत्‌ ter विचायते । तज विचारो वादो ज्यो वितण्डेति। तच गुर्वादिभिः स ara: । विजिमोषुण्णा ae जख्पवितष्डे। तज ait we WII: वादस शखएसुच्यते AY प्रमाणतकंसाधनोपालम्भ दति सबम्‌ ॥ (१) परमवषिंभारद्राने। दु खोतकरोमे न्यायद्छनवात्तिके- दति कचित्‌। थद्‌ खपादप्रतिमो भाष्यं TTA नमो । व्यक।रि मडतख्स्म भारद्वाजेन वाक्तिकम्‌ ॥ इति प्माष्यायानाखं saa तु यनिकायां समालोचषिष्यामः । प्रथमेऽध्याये दितौयमाङ्कम्‌। १४९ प्रमाखतकसाधनोपालम्भः सिदधान्ताविङडः we वयवोपपन्नः पक्षप्रतिपश्चपरिग्रहो वादः ॥ ४२॥५ ८ तज वादः पश्षप्रतिपच्परिय्रदः कौ पुनरेतौ पप्रतिपकचौ वस्ठधमविकाधिकरणौ विरद्धावेककाशावगवयितौ वस्ुध्माविति वस्हविेषौ aga: सामान्येनाभिगतलात्‌ विगेषतोऽनधिगतलाच्च | विभेषावगमनिमिनत्तो विचारः तस्मादस्दधर्मावविशेषावेकाधिकरणौ मानाधिकरणौ विचारमप्रयोजयतः उभयोः प्रमाणोपपन्तः ager afte बुद्धिर्भि्य आत्मेति । भविरद्धावणेवं यौ विरुद्धौ तौ विचार प्रयोजयतो ना विरद्धाविति तद्या क्रियावद्र्यं गुणवति तज कालाविति निशेयोत्तरकालं विचाराभावात्‌ तावेतौ विरद्धा- वेवं विगरेषणौ wat प्प्रतिपचौ तयोः परिय दत्यसमावनियमः। एवंधर्मायं wal भेवंधर्मेति सोऽयं प्परतिपकपरियशो वादः । Wa कथा agate’) समानलात्‌ विगेषणायं प्रमाणक साधनो rea इति MTG च साधनङुपाशमखा सिन्‌ क्रियत tafe भवतोति श्रस्िन्निति सप्तमोनिरह॑थो विषयज्नापनार्थः | श्रन्‌ विचारे कथं पुमः ate साधनगसुपालभ्मख श्रप्रमाणलवात्‌ भमाणएमुग्राइकलात्‌ भं प्रमाणषंग्टरोतस्तका भं प्माणन्नरभिन्यु- कम्‌। सोऽयममरमाात्सकः सम्‌ कथं सिद्युपालम्भयोः करणं भविष्यति न yaaa: faye: करणमपि तु ्रमाविषयविषेवना- ककः TAUGHT तकं विविक्ष विषयं प्रमाणनि प्रवतै- areata परिच्छिन्दन्ति। सोऽयं ममाणानामनुग्राहकलात्‌ प्रमाण- (९) ® यपि व्वायदवोपरन्ानु षार प्रच चच neck न्यायख्वोपन्धागुसारेक प्रत्याङिकं Gare भिन्ना रव तथापि gfxa- खतभाव्यपुखके ऽबाद्धक्रममेदाभावा त्राहग्रमभेदः शतः | (र) ward भपौत्यत्यमुमोयते | १५९ न्धायवात्तिक्त afer वादेऽपटिष्ट इति । साधनसुपालमखास्मिन्‌ भवतोति किं तावत्‌ विद्धिः साधनमुपाखम्भनवुपालम्भः। अथ साध्यतेऽनेनेति षाध- नम्‌ खपालभते ऽनेनेत्युपालग्भः । afe तावद्भावसांधनौ साधनोपा- wane तदा WATTAGE च म युक्तौ प्रमाणानां AKG च पराप्रतिपादकल्रात्‌ प्रमाणान्या्मप्रतिपन्तिखाधनानि परप्रतिषाद्‌- aig विचारः तस्मा प्रमाणेखर्कण च सिद्युपालब्पौ भवतः अथं करणषाधमौ तथापि पञ्चावयवोपपन्न इति एक्‌ न परितव्यम्‌ | fa कारणम्‌ प्रमाणतकंसाधगोपाशम्भ इति करण्षाधनेम पदेना- ACTA AMAT AAT पञ्चावयवोपपन्न इत्यस्ान्योऽथेः तथा च वच्छामः | अ्रथेतौ साधनोपालम्भग्ब्दौ भावसाधनौ किविषवौ मायेव च क्रियेते । wk प्चविवथाविति पद्चविषयं साध- शम्‌ प्रतिप्विषय छपाखम्भः सत्यमुक्तम्‌ TAQ | का पुम- यु क्िदानिरभ sureara प्रतिपाविषयलात्‌ प्रमाणएतकंषाधना- fafg: परश्षस्छ भवतु न पुनरूपालम्भस्य प्रतिपच्लो विषयः न ब्रमः प्रतिपश्चविषय उपाशम्भ इति किन्तु साधमविषयः प्रतिपचस्य यत्‌ साधनं तदिषय sure इति । कथं पुनः प्रतिपक्तसन्िधावपदिग्व- मान Sareea: प्रतिपशखव्यतिरे केण साधनेन सम्बद्यते सामर्थ्याद- qaaty यदुपालम्भयोग्ये aginst न च प्रतिपच उपाणम्भ- योग्यः कथमिति छउपालभ्वमानस्य चानुपाणशभ्यमानस्य च वस्तनस्तया- भावात्‌ तचाश्तमेव वद्छपालभ्यमानं ae) दस्वानानि eae । (१) qw किट निपतितः प्रथमढतोयादष्पखकथारप्यव खष्ितत्वादन कि अमयचराष्छ(मत्रितोदानीं निखा ब भवति तानि श्यडिपन्ने यथासम्भवं प्रदगेयिष्यामः। ( ९५० क ) (wz १४० पड्भूलो २० * * * रवंचि्ितचस्धले ऽधोखिखितस्य पाठस्य योनः ate: ) -चाश्रतमेवागुपालभ्यमानं साधने ऽपि afe awa साधनमपि करणं तदपि खरूपं न कदाचिष्वहाति । तस्मात्‌ सशाधनस्या- णुपाशम्भो न युक्त दति । एवमरुपालम्ः करणे ग HAY कर्मणः सविषे साम्यात्‌ सव कमे स्विषये समथ करणमष्येवं तच्च तु विषयाकरे न सामथ्यमस्ति । aq favarat seat न तेन कमणः करणस्य वा वेश्यम्‌ । कस्य ayagaraat at निगद्यते | aq निग्रहते पुरुषः । श्रप्रतिपन्तिविप्रतिपन्नो पुरुषस्य ग कमणो न करणस्य सोऽथं प्रतिपाद यितासम्ययोः कर्म॑करणथोर्पादानाज्ि- zawya । प्रतिपक्नापि यथामिहितपदार्याप्रतिपनश्या । asd पुरूष- धमो TIAA A TAA इति वचममुपचय्ये पुरुषधमंवचनमुपालभ्यत दति । कथं पुनरयमर्थः Wage wad waa इत्याह । कथम्‌ प्रमाणएतकंसाधनः प्रमाणेखकेण च साधनस्योपालम्भः प्रमाएतक- AUAY प्रमाणतकंसाधनोपालम्भख प्रमाणतकंसाधनोपालम्भः एकस्य QUANTA गम्यमामायेलाज्ञोपः यथोद्रमुखोति । wr प्रमाण- तकंसाधनोपालम्भ इत्यनेन पदेन जख्पवितष्डाभ्यां कथं वादो विशिष्यते । मण्विदं पशप्रतिपचपरिग्हवत्‌ चयाणामपि समानं भवति । न समानं वारे प्रमाणं वादे प्रमाणतकंसाधनोपाशम्भस्य fray WAT WATAUGA एव वादः। इला दिषाधमोपाशष्म लरूपवितष्डेव । यथा fanfua गवि गवये च समानमपि den- कष्ठतया साादिमन्तथा च विभिव्यमाणमुभौ गोगवयौ विशिनष्टि ( १४० ख ) तया प्रमाणतकंषाधमोपाशम्भ इति । इलनातिनिग्रहस्वानसाधनो- पाखम्भो जन्य इत्थमिधानादारै नियदस्यानप्रतिषेधो विग्रेषविधा - नात्‌ ततख्चानुपालन्भो वाद इति । प्रमाणएतकंसाधनोपालम्म इत्यभि- धानाद्वादे ऽपि निग्रदस्ानानोत्यदोषः | उपाखम्भग्रइणात्‌ समस्त- निगरहष्ठानप्रसश्नौ सठ्ताभेदमारम्‌ | यचुपालमग्रहपण दादे firay- wrarfs विद्यन्ते इति मन्यसे aq सल्त्नाभेदमाषं जश्पादादस्य न विशेषः । तजापि निग्रख्यानानोहापौति नोनलरयो नियमार्थेलवात्‌ | यस्मादेवोपालम्श्ब्देन समानि निय- प्रथमेऽध्याये feataaisnz | १५९ अरत एवामियमा्थं उत्तरे पदे ्रारण्येते सिद्धान्ाविरदः पञ्चा- ` वयवो पपश्चखेति | fagrafaag इत्यनेन fa पदेन faagt हेत्वाभासो सभ्यते तन्ञान्यतोऽभिगतेः wy एवायं Mat पञ्चावय- वोपपन्न इति पञ्चणडणात्‌ न्यूना धिके Ia अवयवद्रणात्‌ तदा- भावो(« लभ्बन्त इति । शभ्यमानस्यायंख्य पुनरमिधामे पिष्टं पिष्ठं ष्यात्‌ तस्माश्नायम्थंः। श्रय किमिद पदं धिद्धान्नाविरश्ङ्‌ इत्य- नयेकमेव (तस्माश्नायमथः)^? नानयेकमपसिद्धान्तावरोधात्‌ सिदधा- भामभ्वपेत्या नियमात्‌ कचाप्रसक्गोपविद्धान्त इति खोऽनेनावरद्यति AAAI कस्मात्‌ पुनरथं नियमो वारे श्वयवाभासापसिद्धान्तख fauwerafifa । गुर्वादिभिः we वादोपदेश्राज्नियमः यस्मादयं त्वबुभुक्पुगुवादिभिः wy भिविधं फशमाकाञ्न्‌ वादं करोति ततोऽस्य बुमुल्छावतस्तावत्धाधनं AMA यावदनेन न्नातव्यमप्रतिदष्दि- eq प्रतिदन्दिना खड न वादः किं तु oe: तच समम्तनियह- ramet इति युक्रम्‌ । प्रमाणतकंसाधनोपालम्भ इत्यभिधानात्‌ उभयोः सिद्यसिद्धिपसन्गः यदि प्रमाणएतकंसाधमोपालम्भो वादः छभयोर्वादिप्रतिवादिगोः प्रमाएतकंसाधनोपाखम्भामिधाने माधिकार इल्युभयपकसिद्यसिद्धिपसङ्गः | नेष दोषः अप्रतिश्चानात्‌ नेदं प्रति- जायते उभयोर्वादिगोः प्रमाणानि सन्तोति af ठभाभ्ां साधनं वक्रव्यलेतभियम्यते A पुमः साभनमेवेतदङ्गवतौति दूषणमण्येवम्‌ | रपरे तु Beye वचनं वाद दति az वर्णं थन्ति। wey परविशेषणायैसुपा्योः सपरपकयोररुपपन्िर्विं~ (१) तदाभासाः- इति सधु । (९) रतश्भष्यखः पाठो शयन इति arr ९ ye! १४ | ग्धायवान्तिै कस्पाशुपपन्तेः खमासाशन्भवाचच । एतौ खलु खपरगष्दौ परिड- वर्ननाचौ वा स्याताम्‌ साधनौयदूषणोयाथी वा पूर्वं ्तरपकायेव्यव- wraat वा पकपरतिपशावद्योतकौ वा प्रथमदितौयपचाभिप्रायकौ वा wae वाजेक विगेषण्ाभिषन्धिनो ऽनेकश्ष्टामिधानमिति। तज परिथरपरिवजना्थ॑ता तावदनुपपन्ञा किमोर्थांसम्भवात्‌ । ग परि- qursarat किमो; सम्भवति werd खो भविष्यति कञ्च ख्ये दति सखौकरणं परिग्रहाः थस्य ख्ौकारो भवति we ख दति, तदेव fot fa तत्‌ श्लौ करणमिति । ममेति प्रव्ययोत्यत्ति- कारणमावाभावौ amar: fates: ene ace aa fe Mears खः परो वा सम्भवति यदथंमिदं ्यादिति। aq we खं भवति तमसा सिद्धे किञ्चिदुपकरोति न पुनः aria wae कञिदु पकारः करियते तस्मात्‌ परिग्रहवणेना्थौ तावत्‌ खपरश्ष्टौ न॒ भवतः । साधनौधदूवण्णोयाथा सपर प्रब्दाविति कत्‌ wae |r TWAS: Gt दूष्यः परप इति । अहो शाखायैके गणं साधनोयः साध्यः स्यात्‌ साधनोयः are इति कुत एतत्‌ wad चेतत्‌ प्स्व घाधयितुमिष्टः पक इति साध- नोयश्ष्देनापि तदेवोच्यते weet चेदमुच्यते are: परप इति परपचाश्चायं mets व्यवच्छेद्यमानेन समानमथे शक्रोति वक्तुम्‌ व्यथे वा fatwa सामान्यग्रष्दा रपि fad aim दत्यदृषटमेतत्‌ न ते खामान्यश्ष्टा घे fang वतेन्त इति किमु अरमाणादिभेदाहुविधायिनो विगरेषद्रष्डा एव wie च साधनोधः पथः SIS: TTT: पचः परपकः। एतदपि न FHA साधनोय- प्रयमेऽध्याये दितौथमाडिकम्‌ | ‘WAR शब्दस्य qefaaaeny साधनोषः Tet way FTG तु नं कदा fey Wee सम्बध्यते परपश्श्य तादवस्थ्यात्‌ | श्रथ FATS को fave: कस्यचित्‌ स्ापना विषय ईति किञ्िद्रषणं खपर्थखाभ्यामः सम्बद्धमेव । कतमह वणं श्वापंगयां saa का चयं ara चेति SIT प॑श्चावयवं TeaTaH are) वाक्यदोषो FAG तदाक न्यूनमधिकं च भवति ` अरवयवाभासोपपननश्च ATA YATRA waa सम्बध्यते aera । we तु दूषणं ग UTE न BITTEN सम्बद्धम्‌ उक्नरदोष श्राखेपभावखेति। सां न साशात्‌ qwa दषणेनाभिसम्नन्धः ख्ापनानिषस्षिदरारेण तु प्रवतभानं दूषणं न॑ ag निवर्तयति खापनानिटन्तेः पंरपकं दूवयतोत्युच्यते equa श्णेऽशुपपन्नो aqee ैत्वविषर्य्वात्‌ तच्वव्यवच्छेटकं शखणम्‌ न पुमरुपचरितै श्ष्दप्रथोगेनं व्यव्वास्ि | दि च acute sara प्रवतेमानं दूषकं acid निवतेयति तरेव वाहं कनः परपद्य वचनं वाद इति । एवमभिधौय॑मनि किं भविख्तोति aq च उजं भवतोव्यभयोखच aunque: पारण्पयैख परपकषा सिद्यथ॑तेति । श्रथ मगदुभयच्र पारन्पयंमभिति WIT एवं वक्तव्यम्‌ । पचस्ापना सिद्यसिद्यये वचनं वाद्‌ cit एवं हि wer शशस्य यथाविषयं चसाभिसम्बन्धं इति श्चापनापि न wi दूषणं wage इति दोषतादवर्यम्‌ wef सम्भवात्‌ | किञ्च दूषणं स्वापनया सम्बद्यत इति सामान्याभिधानेऽपि शाम- ्थाज्ियमः तस्रादिद्मनुपपन्ञम्‌ | साधनौयदृषणौयायों , खपर. (१) बाक्वम्‌-पा० ९५०। 20 ९१8 ्धायवात्तिके गरब्टाविति खपरग्रष्डौ पूव ्षरपक्ा्थौ भविग्त ईति चवुकरम्भवति qaracaerfafa न युक्रमेतदपौति खाधनदूषणयोनियमाग्बुप- गमात्‌ तेन साध्नदूषकेरित्थेतस्िन्‌ सजे साधनदूषणयोर्नियमा- भिधानं खपचसाधनं परपर दूवदमिति। एतिद नियमत उन्तर- विषयं प्राप्नोति तेनोष्धरपचवादौ waa परं दूषयतोति प्रातम्‌ | पचद्योश्रवादिनः पूर्वपशादन्य इति खपरे weal) पूवान्तर- पचचयोरमिधानमिति न पदार्था भ परिभावने Efe: । एतेन Te- प्रतिपचा्थता प्रयमदितौयपच्ा्थेता च व्याख्याता | एक एवायं पश इति विभेवदयवोगात्‌ साश्वतया gene च विगेव्यमाणः खपर- ग्रष्टवाच्य इति चुषमेतद्धिववनं तु न युक्षम्‌ । एकस्ानेकविशरेषण- योगो न प्रतिषिध्यते द्विवचनं तु न भवतोति ब्रूमः न चेकष्या- नेक विश्रेषष्याभिसम्बन्धे सति दिववगबडवचने भवतः afe देवदत्तं इभदष्डार्वां ससुपसखण्य वकारो भवन्ति इजिदष्डिनावागताविति तदेवं विकश्पारुपपन्तेः खपरग्रष्टातुत्पन्तिः खमाखासम्भवाच्च | WIT- qe इति समासपदमेतत्‌ तज तावदिगेषण विगेव्यस्ञरूपानवगते ` घलटीसमासः यज पुमः wt समस्यते ay विगरेषणं विशेव्यात्‌ एयगवधा्यते यया राजपुरूष इति भेदाश्च थण ज विगेवणविग्रेय- भाव इति तज भेदो दृष्टो राजपुरषबदेव असत्यपि भेदे दृष्ट इति चेत्‌ अषत्यपि भेदे दृष्टः षष्टौषमाखः तद्यथा सेनापतिः पान- काङ्गमिति तच्च नानश्धुपगमात्‌ को डि सुखात्मा पानकग्रब्दाथे- सङ्गेभ्यो wait प्रतिपद्यते Bat च Afra इति । यथा च (६) शपरणब्दाम्बाम्‌ | (९) बदन्तौति ory | प्रथमेऽध्याये दितौयमाङिकम्‌। | १५४ सेनादोन्यर्थान्तर्धतानि aah गुणगु णिवाद्‌ इति । श्रय Hy भायः WAN: पशश्रब्दसेति तन्नापोदितलात्‌। यथा Bears: शब्दो ग भवति autem, तस्माख षषठोसमासः। एतेन कर्मधारयः ram: | Beret पश्येति विग्रेषणसखरूपासिद्धेमंरामावाच । एतेनं बत्रोहिरपि प्रत्युक्तः । साधयिदरविषयश्च साधमं प्राप्रोति अतो भ वङत्रोहिः। ननु च साधनोयता are: पशविगरेषण्टतेन सम्भ वति भ सम्भवति पर्यायलात्‌ साधनौयः पश इति पर्याय एवं न चं पर्यायशब्देः समानाधिकरणो awatfe: सम्भवति मडि भवति seat दिनत्तौति विरोधाश्च । यदि तावदथं vere: खपच्ा- faua परपच्वचनं ofits व्याघातः। किं कारणम्‌, प्रति- भायाः खपचविषयलात्‌ । श्रयाभिननस्यापोदं न प्राप्नोति aux ved: चिद्यासिद्याथं वचनं वाद्‌ इति भ चान्यः ware: wart न चेदं वाक्यम्‌, तस्मात्‌ खपरपच्यो रित्यषारम्‌। wet तावत्‌ खपर शब्दार्थ विग्रेषणविगेव्यभावश्च खपरश्ष्टयोः। श्रय समासः mare कियते सपर पच्वसिद्यसिद्यथं वशनं वाद इति किमेवं wa भवति श्च एवाथ ered च । wy केचित्‌ परिहारं ब्रवते । दि किख समाषः क्रियते उभयाभिते सिद्यसिङ्ी भवतः न दोषतादवस््यात्‌ ard दोषः समासकरणेम परिष्ियते कथमिति खपचचिद्यसिद्यपरपशसिद्यथं wares: सिद्यसिद्य्थमिति माषामर्थ्यात्‌ न इयं समासः समयैः सखपलसिद्यासिद्ययैमिति कस्मात्‌ sear ufe fad यततेऽसिद्यर्थमिति aren: यद्यसिद्यथं aaa सिद्याथेमिति area: यद्यसामर््याश्न are: ११1 aA ET garnshe” तद्खंषामर्श्यात्‌ नोभयपच्सिद्यणिद्धिपरषङ्ग; । एक- बुचभबहवचनप्रसङ्ग ya) चदि किख समाः कियेत खमासो- ऽलनिग्यक्वचनमेदः तस्माद यनमेदष्यकनिमिन्तासमासः। AT नामं ब्परपकयो; सिद्ध सिद्थं बचन वादः स्वात्‌ न्‌ व्रपरपच्चाश्णां ग ज्ञपरपकस्ेति शाखम्भवादेकद्य सिद्धाय वचनम्‌ Rafa खपर- प्चाणां बराधनससुमानमेकमिति AVIA ATCT ATWET | अनित्यः स्रमाप्रविधिरित्यपरे। wat ससासविभेरनित्यतां वष afin | एवम्नाङः | लायमवण्प्र विधिः वेच समास cfr क्रचित्‌ बनास; HTH TI खया च रान्नः पुरुषः राजपुरुष इति SATS: | ल QA पिर समाः कस्मात्‌ अनित्यः समा्रविधिरिति एवं gain भवति MME अयोभयपातौ कखादसमास ति अमा; कस्माद निटन्तोलुयोगः नागिटत्तो erway ware ara ame गौरवम्‌ sama च्‌ शब्डानासुपा- दालमिति safer भाद्योजनं aya | वं रुरकाचवानभ्युप- गम इति कत्‌ नाथं परिशरोऽहथोगद्धानिटत्तेः वणं ुरलाजवा- वयोग ग प्रतिपयामद इति चेत्‌ भ निवर्धतेऽतुयोमः कस्मादिति श्राखलेत्‌ च वादामिधानमर्युपगस्यते ग च वणं गुरज्राघवमाग्रौयत दति क धक्तम्‌ बिद्भपिद्यथंमित्परेतदपिं य युष्म्‌ कसात इधा- नुपपत्तेः अयं खश्वखिद्धि न्दः कश्यमानो दधा कल्प्येत ्यक्षा- ुत्पक्ौ वा तश्च तावुत्पन्तौ aed परतिञ्नादिकख साधनद्ध बाधतदानिप्रसङ्गात्‌ लड पतिन्नादिसाधनेव वद्धत्पाद्यते किं तु व (९) खमासेऽपि- एति शाचस्परतिखक्मतः Te | ' (९) छाषवमसमासे इति साधुः । ` = ५ + प्रथमेऽध्याये दितोयमाडिकम्‌। tus विद्चमानप्रकाश्कलवं area: ब रोयते fegrgerdt कर्िताया- मिति व्यक्काविति चेत्‌ नाधिकरणाधारलात्‌ । wa wat सिद्य- विदिष्यक्तिनत्पत्तिः युक्रमेतदुत्तरं तु व्याहतं भवति अरभिकरण- प्रत्यायनं सिद्यखिद्धौ इति ये चेतेऽधिकरणमत्यायनशचणे सिद्यसिद्धी तेऽधिकरणे वर्तमाने qea ad सपशस्छ भवत शति वश्यौ वाच्यः सं चायं ste तदिषयलात्‌ तयोः सिद्यसिद्योः qt विषयः अतस्तदिषयलवान्तस्धेति। न युक्रमेतत्‌। ये एते सिद्यशिद्धो पशविषये किं तावत्‌ wa सिद्धे उतासिद्धे थदि तावत्‌ सिद्धे गाधि- कर प्रत्यायनं सिद्धिः frente यतसत्मत्यायनं स fufg: gag ARIUS तालात्‌ यस्मात्‌ Tsien भवति कथं तथा भवति यवा प्रमाणेरमिसम्बङ्ध इति यत्‌ प्रमारेरविसंवादिलं, ख तथा- भामावः0 | werfag परेऽधिकरणएमरत्यायनं भवति शाधनप्रयोगात्‌ भरागधिकरपरत्यायनमस्तोति वादवेयथ्यै शात्‌ wwe सिद्धिरभि- करण्ठप्रत्धायनम्‌ अरसिद्धिश्ठ कथम्‌ महि परपशषिद्धिदुंषणेक twat इत्युक्तम्‌ स्ापना निठनजेरुपचार इति चेत्‌ स्वामतिदुंव^र) प्रयुब्धमानं साक्तात्‌ ओापनां गिवतेयति wena परपद जिठन्तिरपचयेत इति न प्रयोजनाभावात्‌। afe प्रयोजनमन्तरेण सुख्यायेग्यतिक्रमो wad sft तु प्रमाणासम्भवेगोपवारो मधाः क्रोशन्ौति यथा शो कप्रयुक्रशम्द विषयद्योपचारः शोकगल्यां शब्दायेः न चेदं लौकिकं वाक्यं खपरपकयोः सिद्यसिद्यभै वचं वादः । श्रपरे ठु प्रतिश्चातार्थाश्चापनं पचस्ठासिद्धं weal तद्च- (९) तथाभाव इति arg: | (९) श्याश्मतिरिति are: | १४८ arr tae धिकरविषयं भ frat vey: कथं awerfefgtci fate- anuy: तस्मात्‌ सिद्यसिद्को wea walta यत एतद्धवति fag: पचोऽखिद्धखेति एवं खति zee व्याघातः । यदि शिद्यषिद्धौ weet द्रषटखे सिद्यसिद्धौ इति व्याहतं भवति । श्रथ माग- grat इति xe@ एव ते तथापि cee eet बिद्यसिद्धौ दति व्याहतम्‌ । श्रथ तया तथा ते vate fegfagl तथा- प्यधिकरणप्रत्यायमं शिद्याधिद्धौ इति व्याहतं भवति । के पुनरेते amet वस्तधर्मांवमिधानपरत्ययद्ेद्र य एतावमिधानपरत्ययौ amt व्यक्ति भवतः ते eens इति । अरयेशब्दातुपपन्ति- विंकच्पानुपपन्तेः। wimg: we प्रवतेमागसञेधा wa खरे्- रयोजनाभिधेय विषयत्वेन Stn तावदर्थ॑शब्टो यथा ब्राह्मणार्थं भ इति । एवं चतुर्विधवाक्धं age: प्रयोजनेऽ्ं शब्दः किमयेमा- गतोखोति अभिधेयेऽथशरब्टो यया गौरिव्यमिधानस्य कोऽचं इति। तज्ञ तावदुरेओे खम्भवति यक्रायुकलेनेति विगेषितलात्‌ पशस थक्लेन परपचस्ायुकषलेनेत्येवं विगरेषिते emma: न qe यक्नायुक्रश्रब्टो दूषणाभासे वा साधमाभासे वा सम्भवति साधन- थोगो युक्तता दूषषयोगोऽयुक्तेति । श्रय पुनः श्ब्दायेखख तथा- aaa ATI Gwe तथाभावोऽयुक्तमतथाभाव इति तथापि तयोः कमेतयोपादानात्‌ यद्रलेमाधिकर णमत्याथनमयुक्रलेन वेति व्याघातः afe प्रत्याय्यं प्रत्यायनं भवतोति । अथ प्रयोजनेऽथे््द्‌ः तथापि साधनदूषणाभाखवादिगोऽवादिता खात्‌ | किं कारणम्‌, सा- धनदुषशभाषयोः सिद्यसिद्यप्रयोजनतात्‌ महि साधनदूषण्णाभाषयोः प्रथमेऽध्याये दितौषमाह्िकम्‌। १५९ सिद्यसिङ्धो प्रयोजनम्‌ । एवं च तद्यादौ अवादौ श्यात्‌ तथा चावादौ Frage इति दोषः । अयाभिधेयेऽ्थग्रब्दप्रयोगः अमिधानखभावाः गवशटतेरित्ययुक्रमेतदपि गहि यन्धकारभायकाराग्बां विग्रेषित- मेवं प्रकारमभिधानं सिद्यसिद्योर्वाचकमिति। ननु विशेषितं येन सिद्यसिद्धो शअभिधौयेते तक्षयोर्वाचकतेति age, एवं तू सिद्यशिद्धो इ्येतेऽभिधाने are: प्राप्तः न चान्योऽर्वश्रष्दस्या्थं cf त्माद्चेगम्दोऽणयुक्त इति । सिद्यखिद्यथे वचनं वाद इति ब्रुवाणेन Wgwt वा मालो चितम्‌ नेयायिकद्ेतुप्रतिषेपेन fare वचम्‌ मिच्छभ्युपगमचिद्धं पुनः खूषमिति । समसवयन विगरेवणार्थमिति व्याघातः | तदेवमेतानि aaa विचार्यमाणणनि wae व्याघातकानौति लोकं च बाधन्त इति। एवं तावत्‌ सौभाणि पदानि Ga न्यायेनासम्ांमि यथा च ठभ्िपदानि श्रसग्बद्धानि तथेदसुच्यते खस्य wets खार्थासिदधेरयुकम्‌, खार्थञ्च प्रतिषिद्धः श्रतोऽथे खलस्य पचस्येति यदपि वष्टो सप्तमो वचनयो सखखरूपलात्‌ बषटोलश्चायना्ें we Tels ACTIN | अधिकरणणर्यासम्भवात्‌ गहि पचव्यतिरेकेण oy किञ्चित्‌ साध्यं सम्भवति तस्माद प्रसा wre: तदप्रसक्तौ विगरेषणागयेकयमिति युक्तायुक्षणेऽनुपपन्निख विकल्पानुपपत्तेः धुक्तायुक्रवे साधमदूषणे वा साताम्‌ साधन इूषणाभ्वां वा योगः ceria वा तथा तथा चेति । तज्ञ तावत्‌ साधनदूषणे युक्तायुक्रले कस्मात्‌ साधनदूषणयोः एवगमिधानात्‌ ते साधनदूषणेरिति एयगुक्ते age’ युकायुक्तलगरबदाभ्वां च साधनदूषणयोरभिधानमिति ते खाधनदूषणेरिति सूजमुला्म्‌ १९१ ग्धायवान्तिके सरिता्थ॑लादिति। श्रथ मन्यसे तयोरेव धुक्ायुक्षयोर्विगेवणा्े त ाधनदुषरेरिति न प्रयमाभिधानप्रसङ्कात्‌। यदि युक्तायुक्त विवाय ते साधनदूषदैरिति खजं प्रथमेव न्याय्या ते साधन- दूषानोति गदि विगेषषविगरव्यभावे भवति नोशसुत्पशेरिति । थोग इति चेत्‌ । श्रय साघनदूषणाभ्यां योगो युक्लायुक्ले इत्येवं Vas तत्वामिर्रात्‌ खाधनदूषणाभ्यां ett fafee एवंविध इति अगिरहगादयक्रमेतत्‌ सखाधनयोग इति च कदा भवति चदालौ निर्षौतः पदार्थैः तदा च न arene: कश्चिदसोति न धुक्रायुक्तवेनाधिकरणमरत्यायनमिति व्याघातादतो न योगः। श्प gre तथातातथाते थुक्षायुक्रवे तदपि न करणाथं्धासम्भवात्‌ं ये तथालातथाललवणे aman ते weg भ तु व्यव- Sze साधने तस्मात्‌ cue eet चुकायुक्रवस्येति युक वक्कुमिति । अधिकरणप्रत्यायनमिति तु न चुक्रम्‌ गाखसन्बन्धा- घक्गतलात्‌ we सम्बन्धं ॒कुरवाणेगोक्ष॒सन्देहविपययपरतिषेधाथंः meet इत्येतभिरपेचेेदसुच्यते श्रधिकरणप्रलथायनं चिद्य सिद्धौ इति न च प्राभनिकेषु संशयविपर्ययौ स्तः परिष्छेदकलात्‌ तस्मान्न प्राभिकाः प्रत्याय्या इति योक्त प्राज्िकप्र्यायनादेव प्रति- arfenarat हतं भविव्यतोति । fa कारणम्‌, प्रतिवादौ कि प्रागात्‌ सन्तमप्यथ न प्रतिपद्यते ema भ प्रतिपद्यते इति व्याइतसुष्यते कथं चान्यथा प्रतिपन्नः सन्ित्यभिधोयते | श्रथ प्रति- पद्यमानोऽपि ace भ कामकार ददाति तथापि भ प्रतिपद्यत इति व्याइतसुच्यते ae प्रान्निकप्रत्यायनात्‌ तत्मत्यायनमिति तदपि भ प्रथमेऽध्याये दितीयमाङिकम्‌ | १६९१. mata: करणभेदात्‌ भाञ्निकप्रतौतेरन्याभि करणानि अन्यानि भतिवादिप्रतोतेरिति न चान्यविषयस्यं ace येति नियमा- भावाच्च । नायं नियमः प्राजिकप्रत्यायनाये एव वादः afar रेणापि गुर्वादिभिः ay वादो ge दति। यदा ad न त्वबुसुत्तु- खभपूजास्यातिकामो वादमारभते तदा प्रा्निकीः प्रयोजनमसौति सत्यमसि मयोजनं वादद्त न भवतोति न जेविष्यानभ्युपगमात्‌ एक एवायं कथामागेः we sated तत्वावबोधोा खाभांदयख न प्रतिषेधात्‌ प्रसिद्ग्तिभागलाभकखिोवांदः यदपौदसुश्थते ने भेविष्यामभ्वुपगमादिति नानन्बुपगमायत्तः verdes: अपि तु सद्भावे सत्यभ्वपगम इति यया च जेविध्यं Hearts तथा सचण- Harr जश्पवितण्डयोर्भंदमुपपादयिष्यामः। तस्मादश्चात्वा विरेष- qua नेविध्यानभ्धपगमादिति यच्लोक्ं॒पच्चसिद्धिविषयं प्रत्यायनं पश्चसिद्धिशरब्दनोपचरितं यया शुन्यता विषयः समाधिः शुन्यतेति न कामत उपचारो ead ale तु प्रमाणसम्भवेम खोकप्रयुक्षशब्दा- SAINT: उक्र च नोपचरितशब्दप्रथोगो ews उपपन्न इति । तद्ये वचनमित्येतद पि किख चतुर्विंधवाक्यक्षापनार्थमुक्रम्‌ साधमं साधनाभासो दूषणं दूषणाभासञ्च सम्भनृत्यत इति। तदयुक्रम्‌ aT थुक्लेनेतिविशेषितवात्‌ एवं विभरषिते afta कुतखहुरविंधवाक्य- dae इति अधिकरणं gaat वादिप्रतिवादिग्यामधिशतं दव्य धिकरण awe: भ हि वारे प्रान्निकाथ किञ्चिदस्तीति परत्या- थमाधारत्वाद भिकर णमिति चेत्‌ नोक्तोन्तरलात्‌ पच्चविषयं प्रत्यायनं न प्राजिकविषयमिति. तस्मिन्‌. aft भावादिति चैत्‌ गान्यथापि 21 ९९२ ` न्धविवा्तिे aie अन्यथापि गुर्वादिभिः ay दृष्टो वाद इति तदादे acter का He केति awe । साधनदूषणप्रयोगः सख्ापना विषयो वाद्‌ इति ae whe खाधनदूषणतदाभाखपरिज्ञानम्‌ तदर्थमधि- कारः afafafa सप्तम्यौ मास्ति यदपि प्राञ्जिकप्रतिवादिनोः परियापियवचसि वादप्रसङ्ग इति चोद्यं wen प्रतिषाधनमुक्तम्‌ त- स्िद्यसिद्धिभ्ां साखात्‌ पारग्पयं वासम्बन्धाुक्ायुक्तविगरेषण्णाचास- म््मु तरेण लखङ्गतपदा्यामिधायचिनो दन्तः wee: पूर्वापरयोर- सम्बन्धादिति । यदि व्वसङ्गतस्यापयु्तर वाक्यम्‌ तत एवं वक्रव्यम्‌ न सूजार्थापरिच्ानादिति तदेतन्न विषायंमाणं awa न qa अङ्गच्छत इति ययान्यायमेवास्ड ॥ . यथाक्रोपपन्नग्डलजातिनिग्रहस्थानसाधनेापालम्भो जल्पः ॥ ४३ ॥ ८2) .. . थथोक्रोपपनब्डलजा तिनि्दस्ानसाधनगोपालम्भो weg: | wag वादलचणं कखला ति निग्रस्थानषाधनोपालम्भो अस्प tfa | यथयो- mary इति न युकम्‌ जसख्पनिग्रहस्वाननियमस््ानभ्युपगमात्‌ यद्ेवभुष्येत सं न तकंसाधनोपाशम्भः fagrafacge: पश्चावय- बो पपन्नः पचप्रतिपखपरि यषः दणजा ति निग्रदस्यामोपाल्म्भो जस्य इति न यक्रमेवं भवितुम्‌। जिद्भान्ताविर्ङ्कः पञ्चावयवोपपन्न इति च॒ पदथोरूपाकम्भश्रवणात्‌ wafer fra नियमार्थं एते पदे सिद्धाम्ताविर्द्धः पञ्चावयवोपपख इति aa च नियन्तव्यं भ fafecfa तस्माज्नियमार्थं एते पदे नातिदेष्टये (९) खाभगोपाङन्भग्दछजश्प- To ९ पु | प्रथमेऽध्याये इितीयमाङिकषम्‌ | ‘Ae इत्यतो ग वह्यम्‌ थथयोक्रोपपन्ञ इति भेष टोषः सम्भवतोऽतिदे ्ात्‌ थत्र सम्बध्यते तदतिदिष्यते किञ्च सम्बध्यते प्रमाणतकंसाधनोपा- शम्भ द्येत्‌ तस्माद्ययोक्रोपपन्न इति शकषणमाजस्यातिदेगश्ः यथा- न्यभानेकद्रव्येण समवायाद्रुपविगरेषाञ् -ूपोपखसिरित्यमेन सम्बन्ध स्पर्शेषु wri व्याख्यातमिति न खरूपविगशरेषोऽतिदिष्त इति श्रपि त्वनेकद््यद्रव्यसमवायमानं At विशेषः सामर्थ्यात्‌ तथेहापि यत्‌ समथ तदतिदिग्यते समथ च wae तस्मात्‌ तदतिदिष्ते न frame पदे नियन्तव्यश्च बाधात्‌, अथवा यथोक्रोपपन्नेनोपपन्नो यवो क्रोपपश्लोपपन्न इति प्रापे गम्यमानलादे कस्योपपन्नशष्दस्य शोः ` थथा गोरथ इति केन पुनरयं गम्यत इति उक्र सामर््धनेति। न fe fran: पदथोजेक्यसम्भवः तस्मान्न ते safe इति भाखमिदाननौ कथं न सूचपाठाुक्रमन्नापनार्थलाद्भा्यख Talay सभे थदु पन्नं शक्णवेन तद तिदि ष्ठत इति। aun तिनिगरद्थानेः Yee कखचित्‌ साधनभुपालम्भो वा यक्रोऽयक्रोलरलात्‌ । ad तावत्‌ न शाधनोपालम्भायालम्‌ कस्मात्‌ श्रयुक्ोश्नरलात्‌ अयुक्सु- करं कलं तज्ञ साधनोपाखम्भायेति एवं जातिः । ayaa इति चेत्‌ WANS श्यात्‌ THY प्रमाणतः साधनोपाखम्भः weary परथुश्वमानानि कललातिनिग्रदश्ानानि रख्णायेलादश्गं भवन्तोतिं तदण्ययुक्रोक्षरलादगुपपन्नम्‌ | किमथे तरिं प्रयोगः चथ्ेतानि we जातिनियरख्ठानानि साधगोपाशम्भयोने साधनमङ्गं वा ` किमर्थ मेतेषासुपपादममिति साधनविघातायेम्‌ -साधनं विरहनिव्यामौति अनया भियापतः प्रवर्तते ay Qari कललातिनिग्रदस्वानानि १४१ , , ` श्धा्रवारि UEP त घ वादः त पुभरेतदभिधोयते कलजातिनिगर्यामानि साधनमङ्गानि वेति ery साभ्रगोपाद्ाने परेषणाद्मुन्नितनुद्धिः कणः वादौ frag कदाचिष्छलादिभिराञ्लोहृतख्च पराजयोऽपि स्यात्‌ नु पुगरेानि तक्मुखक्धना वक्तव्यानि किं तु विजिनोषुखेति ) Wei पकप्रतिप्रचपरिगरहन्दलजा तरि नियदस्ागप्रयोगाप्रयोगाज्यां मिमानो वादो जल्पो वितण्डा च भवति । watt fragt धकाविकाधिकरणस्याविति समागमम्‌ विसद्धयोधमंयोरेकाधिकर- WATCH: SHAGUATTRAT यदि विद्द्धावेकाधिकरणौ ` भदौ भवतः तदेकं वद्दभयद्धभावम्‌ न चैतदस्ति तस्मान्न fragt धर्मविकाधिकरण्वाविति। माध्यारोपितद्लङ्पधर्मप्रतिपत्या तदु पपन; TAY ध्म; GSI एकसवाध्यारो पितखकूपप्रटृन्नि; तस्रादुभय- wal yal fagn एकधर्मिंखौ विरुद्धार्था विल्येतदपि 4 बुद्यामचे को विशङ्धाये इति न स्लरूप विपयैयोप्रपन्तेः न सखङूपमाचविपयेयो विरोधुः Graber वध्यधातकभावो वेति ॥ ` स प्रतिपक्षस्थापनादयैना वितण्डा ॥ ४४ ॥ (~; श प्रतिपकच्वापनारोगो वितण्डा । afrowerqarety इति द्ावदुकश्षवति दितौयपच्वादौ वैतण्डिको न किञ्चित्‌ पकं श्ापथति | अपरे तु ब्रुवते Faw वितष्डेति। दुषम्माजमिति साभ ग्दप्रथोगादेतण्डिकष्य पलोऽपि नास्तोति युकं तत्‌ चतु- Hegre दूषफसम्बुपगच्छन्‌ Taya अघ्रवार्ावगोधं पविप्र्यते परतिपाद्यितारं मतिपन्तारं च दूष्माजारुपगमे शति Wars हितीयमाङिकम्‌ | १६५. सवेमेतन्न AU] दूषएमाचभ्युपगमा च्छेवमथेतोऽवगम्यत दति PTT वितण्डेत्थेवं वक्तव्यम्‌ थया वितणड्यते सा वितष्डेत्यनुगतार्ध्या स~ क्यैव परग्रतिपन्िविघातः क्रियत इति तस्मात्‌ थया न्यासमेवा् न्याय्यम्‌ ॥ सव्यभिचारविरुडधप्रकरणसमसाध्यसमातौतकाला Vy हेत्वाभासाः ॥ ४५॥ ८ । i 9 हेतुलच्णाभावाद हेतवोऽहेतुसामान्याद्धेतुवराभासमानास्त; इमे सव्यभिचार विरद्धप्रकरणएसमषाष्यसमातौतकाशा हेलाभासाः। किं पुनरेतु भिर ेद्रनां सामान्यं येन हेतुवदाभासन्त इति । प्रति- श्ामन्तरं प्रयोगः खामान्यं यथेव हेतवः प्रतिश्नागन्तरं MSTA एवं हेलाभासा श्रपौत्येव सामान्यम्‌ श्रन्यतमशिङ्गघर्मानुविधानं वा यदा awe fre Yaeq तज्नेकतमधर्मामुविधानम्‌ feawerunuaighwa faafeaq । साधकासाधकले तु विशेषः हेतोः साधकलं धर्मोऽसाधकले हेलाभासस्य किं पुनस्तत्‌. समसतलचणोपपत्तिरयमसलचणोपपन्तिख्च कः TAT Tes: | विभागोदेणो fread. ca) किं पुनर्विंभागोरेभेन नियन्त ग्यम्‌ WARN प्रख्तश्य खेतुडेलाभासख्य विस्तरः संचे्यन्निति ; कियता पुनभंदेमायं हेतुहेवाभासः wea दूति, RAAT: भेदाुविधनेनापरिषसष्येयः सामान्यतः साध्यवदख्पग्रदणडेत्हेला- THE: प्रपश्यमानः; षटूसप्ततिप्रतम्‌ । तज साधल्वापकधर्ममेदः, षोडंषा। साथ्येकदे 9 टन्तिधरमेोिवम्‌ । एवं साध्यादुत्तिधमंभेद cf ९९१९ न्धायवान्तिके विरेवणविगेथाविद्धेदाचत पष्टिः | एवं खमर्थाखम्ं विशरेवशवि- ग्व्यभेदादिति । तम साध्यव्यापकधर्मभेदानां षोडध्ानासुदाइर- शानि साध्यतव्नातोयान्यव्यापकः प्रमेथलाश्नित्योऽनित्यो वेति । साध्यतव्ातौयव्यापको विपशैकदेग्रटन्िः गौ रिथं विषाणिल्वात्‌ | साध्यतव्नातौचन्यापको farerata: अनित्यः wee उत्पत्तिधमक- लात्‌ । साध्यव्यापकस्तव्नातोयाटन्तिः विपदव्धापकः नित्यः शब्दः उत्प्तिधमकलात्‌। साध्यव्यापकस्तव्जातौयाटस्तिः विपकेकदे शन्तिः जित्यः we: सामान्यविगरेषवत्रे सत्धस्मदादिवाञ्जकरणप्रत्यश्लात्‌ द्णकवत्‌ । साध्यव्यापकस्हव्लातौयविपकाटन्तियेथा नित्यः as: सामान्य विशेषवत््वे सति maw चटादिवत्‌। साध्व्यापकखष्ना- Misawa: विपशव्यापकसखच अगौरयं विषाणिलात्‌ । साध्यव्धा- पकस्ष्लातोय विपशेकरे ्टन्तिः नित्यः शब्दोऽस्यगेवत्वात्‌ । साष्य- ग्यापकस्तव्जातौये करेश्टन्तिविं पशाटन्तिः अनित्यः wee: घामान्व- विग्रेषवतो.ऽसदादिवाश्चकरणपरत्यकलात्‌ खामान्यविशरेषवत्‌ शामान्य विग्रेवमवयवामां भिराकरण्ठम्‌ अखमदादिप्रत्यच्चलादिति परमाणनां वा्यकरणप्रत्यखलादित्यात्ममः साध्यतव्नातौयन्यापकोऽविद्यमान- fave: सिद्धान्तमेदेनेकान्तवादिनः - अनित्यः शब्द उत्पन्तिध्मक- लवात्‌ |. षाध्यग्यापकसखन्नातौयेकदे शटृन्तिर विद्यमानविपचः अनित्यः शब्दो वाद्येग्ियप्रत्यरुत्वात्‌। साध्यव्यापकस्तव्नातोयादठन्तिर विद्यमान- fave: अनित्यः wee: Brae) साध्यव्यापकोऽविद्यमानसनातोयो विप्व्यापकः faa: me उत्पन्तिधमेकलात्‌। साध्यन्यापकोऽविद्य- मानषनातोयो विपदेकटे श्निः नित्यः शब्दो argifxanaye- प्रथमेऽध्याय हितौयमाङिकम्‌ | १९१९ तात्‌ | साध्यव्यापकोऽविद्यमानसजातोयो faraain मेदं निरात्मकं लोवच्छरोरम्‌ श्रमिदङ्ियाधिष्टानतप्रसङ्गात्‌ पशव्यापकोऽविद्यमाम-+ सपच्चविपखचः सवै नित्यं प्रमेयत्वात्‌ । त एते पञव्यापकाः षोडश्र | एषां पञ्च हेतवः Har Yarra: तजान्यव्यतिरेकिणौ दौ विप- Mant erat एकानवादिगोग्वयिमावेव दथ्भैकादशौ व्यतिरेको warn इति। | अरय MIRTH साध्यैकदेशटम्िसष्नातौय विपशब्यापकः एथिव्यकेजोवास्वाकाश्ानि श्रनित्यानि श्रगन्धवक्वारिति साधैक- दे शदत्तिरूष्लातौ यव्यापको favdaenatag सामान्यविग्रेववद्‌- सादादिवाद्यकरशप्रत्यखे aga अनित्यलात्‌ साध्यैकदे शटन्ि- wera fareafa: afta angaa छत्यन्तिधमैक- त्वात्‌ साध्येकदे गडन्तिखव्णातौयादन्तिः विपश्व्यापकः अनित्ये aga उत्पत्तिधमकलवात्‌ साध्येकदे शठ निसष्णातौयादन्िः वि~ WRI: सामान्यविगेषवदस्मदादिवाद्चकरणप्रत्यचे args जित्यत्वात्‌ waatuehawenatafareata: अनित्यः शब्दो विभागजविभागाखमवायिकारणशल्ात्‌ साध्यतश्जातौयेकदेशदन्तिः विपक्षव्यापकः afta: परमाणएवोऽगन्धव्वात्‌ साध्यतव्लातौयवि- पकेकदे शन्तिः श्रनित्ये वाङ्मनसे श्रमूतैलात्‌ साध्यतव्वातोयेकदेशः हज्निर्विंपसानिः afi वाङ्मनसे सामान्यतोऽसरदादिवाद्यकरण- TVA Weasel: aT: अविद्चमागविपश्चः सिद्धान्तभेदा्रयेण श्रभित्थे रूपविज्ञाने watery बेदमादिवत्‌ साध्यतष्नातौयेकरे शन्तिरवि्यमानसजातिः अनित्ये चचु्विज्ञाने १९१८ > न्यायवा aaa शूपादिवदिति साध्येकदि ग्ृन्तिस्तव्लातौ याटत्तिरवि- चमानविप्रखः . अनित्ये श्ष्दमनसौो आवणत्ात्‌ साध्येकदेष्रटन्िर- विद्यमागसजा तिर्विंपचग्यापकः अनित्ये वाञ्च. उत्पन्तिधमेकलात्‌ साध्येकरि श्टन्तिर विष्यमानसजातिर्विपकेकदे शट्न्तिखच नित्ये चच विन्ाने. मूलात्‌ शाध्यैकदे शरटन्तिरविद्मानखलातिविंपक्ाटन्तिः नेदं निरात्मकं शरौरमनिद्ियाभिष्टानलपरसङ्गात्‌ साध्येकदे शद- शिरविधमानसपच्चविपकः खवंमभित्यं मूतत्वादिति एते च साध्यैक- देशद्कलयः. Then. यथोक्ताः सर्वं हेत्वाभाषाः ॥ ` अय . साध्याः | साध्याटत्तिखष्नातो यदिपक्षव्यापकः afer एथिवौ maaan साध्या टृन्तिसतव्नातौयव्यापको विपचेकदे शन्तिः अनित्यः. शब्दोऽआवण्त्ात्‌ साध्याटन्तिखब्नातो यव्यापको विपचा- aia: अर्थः शब्दः शअ्मोचयाद्मषामान्यव्नात्‌ साध्यजातोयाटतन्ति- rears: Wh शब्दः अरघामान्यवत्वात्‌ साध्यतष्वातोयाट्न्ति- विंपशाटन्तिख कारणवाम्‌ शब्ोऽयेत्वात्‌ साध्यतव्नातोयविपक्ा- efa: नित्यः mata साध्याटन्तिखष्नातौयेकरे शटत्तिर्वि- पच्व्यापकः WN: शब्दो द्रव्यात्‌ साध्याटन्तिष्तव्नातौयविपेक- देग्रटनिः कारणवान्‌ शब्दो मूतेलात्‌ साध्याटन्तिखष्नातोयेकदे्- afaficareta: खाश्रयवान्‌ ग्द ञ्चाखषलात्‌ चरक्यपके साध्या- टृन्तिस्लव्जातौ यव्यापकोऽविधमामविपच्ः सिद्धान्तभेदाज्रयेण अनित्यः शरब्दोऽश्ावणलात्‌ साध्याटत्तिस्तव्नातौयेकदे गन्ति विद्चमानवि- qe: अनित्यः. शब्दो yer साध्यतव्नातोयादृस्िर विद्यमान- faqe: नित्यः. शब्दोऽसत्ात्‌ .साध्याटत्तिर विद्यमामखजाति विपच - —————— ee ~~~ प्रथमेऽध्याये दितीवमाङ़िकम्‌ | १६६ व्यापकः जित्यः शब्टोऽश्रावणतात्‌ साध्याटन्तिरविद्यमानसलनाति. fagdatuafa: नित्यः श्ब्दोऽस्वात्‌ साध्याटृन्तिरविचमान- warfare: श्रनित्यं aaa त॒ एते वोडग्रषाध्यादकलयो Vane: विपरवणविशेव्यासिद्धभेदाट सयः व्भिर्भवन्तोल्युक्षम्‌ | तत्कथं व्यापकाग्यापकविशरेषणएयोगात्‌ य एव साध्यव्यापकाः षोडश तयेव च पक्के शकयः ते विगेषणविगरेव्यासिद्धमेदेन चतुः- षष्टिभिवन्तोति। तज व्यापकानां तावदुदादरंणानि। अनित्थः श्ब्डोऽन भिंधेयतवे षति प्रमेथल्ात्‌ विगरेषणासिद्धः प्रमेथलये ष्थमि- सेयत्वादिति faterfeg: 1 एवं सर्वेषु साध्यव्यापकेषु विगशरेषण्ठ- विशेष्यभेदो द्रष्टव्यः नान्येव चोदाहरणानि साध्येकरेशहक्तीनासु- दाहरणम्‌ | एचिब्यतेजोवाव्वाकाश्ान्यनित्यानि श्रनमिषेयले सति sre विशेषणासिद्धेः waa सत्यनमिधेयलादिति विशरेवयासिद्धेः। एवं षरवेषु साध्येकदे शटनिषु। एवमसम्थ विगरेषण्णस- मय विगेव्धाखतुःषष्टिरेव द्रष्टव्याः । यथा अनित्थः शब्दः शतकाले सति प्रमेथलात्‌ प्रमेयत्वे सति शतकल्वादिति । va विशेषेषुदा- Wy! एवं सम्दिग्धविगेषणविगेव्यमेदा श्रपि इष्ट्याः । यधा मयुर श्ब्दोऽथं वडजा दि मल्वे सति श्रवर्णात्मकलात्‌ ween सति षडजादिमश्वात्‌ त॒ एते उभयपचसम्परतिपन्ना विद्भागसाथ्थः धमां उद्‌ाइता इति । एवमन्यतराषिद्धा ग्यापकाग्यापकमेदेन दाजिश्रक९ way ते च एनब्धधिकरणविगेषणविभेथसन्दिर्धा- समं विशेषणविगेग्यभेदेन इागवतंश्तम्‌ । यथाग्निमान्‌ देशौ fo (९) wnarger बिंभदिति arent तात्पयडोकायां वाचस्ातिभित्रः | 22 (ee 7 म्धायवान्तिके वनात्‌ aia चात्मा: इच्छादिगुणलात्‌ श्रषमर्थाव्यापकाषिदविभे- घ्णानासुदाहरणम्‌ अनित्धः शब्दः प्रयन्ञाननरो afar शत- कलात्‌ | श्रव्यापका समर्थ विभ्रेव्याणासु दारणम्‌ अनित्यः शब्दः प्रमेव- मेदभे दिवे". षति उपलन्यमानलात्‌ । व्यधिकरणविशेव्याणसुदाइ- रणम्‌ श्रस्ति प्रधानं मेदानामन्वयदशरैनात्‌ | व्यधिकरण्टविशेषष्ठाना- छदा इरणम्‌ रूपा दि ब्दा खन्दनग्रब्दादत्थन्तभिननार्थाः सभु दायससु- दाय्धसम्भवे सति तेन व्यपदे रात्‌ । एवमेव व्यधिकरणश्च विशेव्यस्यो - दाहरणम्‌ विपर्ययेण अन्यथा विद्धो दाहरणम्‌ अन्येषां अभ्यासा- जित्यः wea: सन्दिग्धा प्रसिद्धविग्रेषण्णामामयुदाइरणम्‌ यथा खन्दि- दममागधूमादिभावोऽप्निमान्‌ रेभो धूमव्े खति प्रकाग्रकलात्‌ विपर्ययेख. सम्दिग्धविपरेष्या awe एवं सन्डदिग्धाप्र सिद्धाप्रसिद्धा छभयान्यतरषिद्धा व्थापकाव्यापकमेदेन चतुःषष्टिभेवन्तौति । ते ख घनः, पू्ैवद्धेदेन शतजयं चतुर गौतम्‌ | एवमन्ययासिद्धभेदो दष्टवयः। एवं विशद्धविग्रेषणविरड विगेव्याख्च wt एव द्रष्टव्या इति। एषां वदाइरण्टामि हेलाभाखवात्तिंके द्रषटव्यामि खय ways त एते swan” हेलाभासाखासद्ो णं विग्रेष्विगेग्यभेदेन दे we LO” द्वारक) शअसिद्धादिससुष्येनानन्तो भेद इति । साध्याटृन्तयस्व- eure विगेवष्णयो गिन इत्यतो नाभिघोयन्ते। एते विद्यमानसाध्य- , (९) प्रत्यकमेदभेदिनेनेति तात्पयडौकायां व चस्परतिभिन्राः | (९) अन्यथा सिवोदादरषमिति तात्पेडोकायाम्‌ | | ` (१) सज वेच देव्भवा- प° VI! रत्वाभ।वो--दइति कचित्‌ | (४) जिं हे owe भवत इति तात्पयेडोकायाम्‌ | प्रथमेऽध्याये दितौयमाङ्िकम्‌ | १९७९ व्धापकाग्यापकधर्माः। प्रपञ्च Se | ततर मुख्यासिद्धभेदाः षोडश तयेते पशाटत्तयः | श्रनेकाम्तिकासलसङ्नो ण मुख्यतः षडेव ee व्धापकवगं विर्द्धाञ्चल्ार एव तस्मिन्‌ अ्रन्तिमस्ड प्माबधर्मलात्‌ ्रनुपसंदार्यव wat Vanna: तेऽसिद्धानेकान्तिका विर्द्धायापक- प्रसिद्काग्यापकभेदेन egret उदाइरणेषु wae इति। केचितु विङङ्ाव्यमिचारिशमनेकाम्तिकं वएंयन्ति। तक्लासच्वात्‌। नायमस्तौ= त्युक्रम्‌ | उपेत्य ae पञ्च विंग्रतिधा भेदः पञ्चानां हेतूनां सरूपा- सरूपप्रतिसन्धानात्‌ पञ्चपश्चका भवन्तोति । तेषां तु सवषां गोदा हरणानि सन्तौति नोद्‌ादियन्ते। त एते हेवाभासाः संखेपेरेता< वता भेदेन भेदवन्तस्तेषां सहाथ हेवाभासानां विभागो सम्‌ | Wawa एव wes गम्यत इति चेत्‌ यथ्ेतानि पञ्चहेला~ भाषानां खच्णसूज्ाणि Ata wee गम्यत इति नियमा g- HATH । भान्थकम्‌ खचणस्येत रे तरब्यवच्छेद कलात्‌ WI wee न पुननिंथमा्थंम्‌ न हि भियमो wads गम्यत इति॥ अनैकान्तिकः सव्यभिषारः ॥ ४६॥ तेषामनेकाज्तिकः सव्यभिचारः । एतसिननन्ते नियत tar न्तिकः। कः पुनरयं व्यभिचारः साध्यतष्नातोयान्यडन्तिलम्‌ । थत्‌ खलं ाष्यतव्लातौ यटत्तिले aff अरन्य वतेते तद्रभिचारि तषटन्तिलं व्यभिचारः सर्वोऽयं पदाथेभेदोऽम्तद्येव तिष्ठते अन्य प्रमेयात्‌ नित्यखानित्यः व्यापकश्चाव्यापकञ्च इत्येवमादि। aw at हेतुरपात्त उभावन्तावाभित्य. प्रवतेते खोऽनेकाम्तिकः श्रनेकाग्तिक इति 1 किं. पुनरयं प्यदास छत xeequfada इति किं धातः ` अदिं पयुदासः खर्वानेकान्तिकता शेकानिकादन्योऽनेकान्तिक इति aan: शवात्रिकान्तिकः sre: 1 एवं Sat हेलाभाख दति प्रापम्‌ । अच प्रसण्यप्रतिषेधः तथाधैकाम्तिकाभावोजेकाग्तिक इति ATH I तद्व afer नास्ति अयुक्ठोऽेकाभिको हेलाभाषः नायं wdgrave: fay मरसब्धपर तिषेधः प्रसभ्यप्रतिषेभे ऽभाव इति चेत्‌ भाभाव भमेविरेषकलात्‌ धर्मोऽयं विशिग्यते य एते सभ्ियतो धम बति ग मवति न पुनरभाव अभावे विग्रेषणविशरेगासम्मवाना- भाव एकान्तः: Beat नानैकाग्तिकः सज्ियतः कचम्‌ WATER वदिति | wer wages: प्रस्धप्रतिवेधविषयत्वेन प्रवतंमानोौ थदुम्सरे तत्मतिषेधतोति ग पुभरभावं प्रतिपादयति तथेहापोत्य- दोषः। .उदादरणं नित्यः wee अस्पश्ैवश्वात्‌ शभ्दष्लास्पशरैलमिति weqr मेदः nema किं are स्पशागामयस् सात्मषन्तानुभवो ऽखशर॑लम्‌ स्यर््ानाधार्‌ च शन्ताखन्बन्धो a sw च ग्रष्दति- रिक्रमित्यर्थवती west) ङतः पुनरेतत्‌ तद्वाव भावात्‌ तदभावे- ऽभावादिति यत्‌ खलल Wa सन्ामतुभवति न AWE: yew इति aera तजापि ग प्रसच्यते यदस्यशं ements ay weer इति । वाक्यार्यानुन्नानाच्च पदायान्बनुज्चा स्य््राना- WITS aga: सन्तासम्बन्थ इति यो वाक्धायेः @ एवास्पगेवत्न- अष्दश्यार्थः। अतिदेानुपप्षिरयक्रलादिति चेत्‌ अनेकान्तिकः अब्यमिचार शति. न कचिदनेकान्तिकं on: इदानेकान्तिकय्रह- शात्‌: सन्यमिचारो गम्यते अतो ग युक्रमनेकान्तिकः safes प्रथमेऽध्याये दितौयमाञिकम्‌ । ROR ति मेर्मयक्षम्‌ लोकतस्तद धिगतेः। थत्‌ पुनर्खोकतो न गम्यते तच शाखमथेवत्‌ यत्‌ पुनर्खोकत एव गम्यते तजोपदे atte: शोकतद्ेतद्भम्यते उभयान्तखज्ियतोऽनेकाग्तिक दति । यदि च॑ watt गम्यते तदयुक्रमिति मन्यसे दुःखादौन्यपि -देश्रयित- व्यानि किमिदं दुःखमिति तस्मात्‌ परिपेलवमेतदितिं श्राप कलादलचणमेतदिति श्रथापौदं स्यादनेकाण्तिकणशचणेन भ सर्वा- ऽेकाभ्तिको गम्यते यथा श्रसाधारणेनेति नानेनेव संग्रहात्‌ केथ- मिति व्याटस्िदारेणभिपौयमानोऽयसुभयान्तष्याइनत्तेरनेकाग्तिका इति । sot पुनः प्रकरणसमममेकान्तिक एवामर्भावयन्ति कथ- fafa अनित्य man शरौरादन्यलादिति शयरादष्यन्यभ्ित्थ- मभित्यं च बृष्टमतोऽनेकान्तिक इति । तेस्तु न शचणव्यमिचारोव- गतो गोदाहरणव्यभिचार इति श्रनेकाश्तिकः सव्यभिचार शत्य. तल्लशषणम्‌ व्धभिचारिशटः यदि way प्रकरणसमसंगशो भवति WAM Weew ant म यपुनर्दाहरणग्यमिषारोऽजेकाः- म्िकशच्णब्यमिचार इति न weve व्रुभयं रोषः weyrenfaz- लच्छव्याश्चिसेति वच्छमाणकं प्रकरणएसमस्य लखणमो कितव्यभ्‌॥ ` सिन्बान्तमभ्युपेत्य afetrat विशदः ॥ ४७॥ सिद्धान्तमण्युपेत्य तदिरोधौ fang citi कोऽस्य सूबस्तायैः। श्भ्वुपगतायेविरोधौ frag: एवं चं शर्वानुक्रविरद्धशंयेहः 1 धावाम्‌ कञ्चन विरद्धभेदः स्ेऽसावनेन data इति तसाद भ्युपगतं बाधते श्रभ्युपगतेन बाध्यते मन्वेवमेको हेलाभासो frag: Lop | ` ` Rarer ere आभ्रोति. षत्थमेक एव हेव्वाभाषो fang: तस्य तु aaa विर्ङ्ूषमेन detins पञ्चधापरे ग्नो चथा प्रमेयमित्यनेन dten- "परायां इति। एथगमिधामं तहिं विर्द्धस्य म Hawa सामान्यतो- ‘Serre. विशेषश्नापना्थे . थथा प्रमेयस्येव तचानेकान्तिकादि- हेलाभाषो दिरूपोऽभेकान्तिका दि ्विंशद्धः एत्छिस्त विर्ड्तिबेत्य- साधारणतया टणोलपादिन्यायेग निष्क्वयाभिधानम्‌ | तस्मादने- -काश्तिकादिषु निमिन्तसमाबेशात्‌ aaa: faafea- :तव्नातोयान्यटन्तितेनानेका भ्तिकत्वम्‌ हेतुविषयस्लशूपवाधारूपेण तु - विरद्धः। एवं खवेबोदाइरणम्‌ तदेतत्‌ Fatal व्यक्रेरपेति faaa- प्रतिषेधात्‌ . श्रपेतमप्यस्ति विमाश्रप्रतिषेधात्‌ विनाश्प्रतिषेधादित्य- -मेन म नित्यमभ्बनुज्ञातं मित्यलप्रतिषेधादिल्यनेन प्रतिषिद्धम्‌ । एते -ते वाक्ये परस्पराथंबाधिते तयोख परस्पराथेबाधाविरोधः प्रतिन्ना- ‘zeal विरोधः यो वा प्रतिन्नाहेल्लोविंरोधः ख विरद्धो हेला- भाषः। नरु प्रतिज्ञाविरोधः एयगुपदिष्टो निग्रह्वाने एथक्‌ क Zann: तस्मान्न प्रतिन्नारेलोविंरोधो ane इति Aa दोषः उभयाभितलादिरोधस्य । विवकचातोऽन्यतर निशः प्रतिन्नाहेललो- विरोध इति afta, arf उभयारितो भवति ay यदि प्रतिश्या विरोधो विवदितस्तदा प्रतिज्ञाविरोध इत्युच्यते यदि प्रतिश्या रेतुविरोधो हेतोवां प्रतिश्चाविरोधकल्वं तदा वर्द्धो 'हेतुरित्यतः प्रतिन्नाविरोधो हेतुविरोधो वेत्यदोषः। हेतुविरो- धो दाइरणम्‌ fae: mez उत्पत्तिधमेकलात्‌ प्रतिज्ाविरोधस्यो- दाहरणम्‌ नास्तमेति प्रतिश्चारेतुविरोधोदाइरणम्‌ गृणव्यतिरिकं प्रथमेऽध्याये दितीथमाङिकम्‌ | १७४. Ta श्रथान्तरस्यामुपलमेः हेतुविरोधोद हरणम्‌ weet भावः aqe भावग्रब्दप्रयोगादिति समूह दति ग्रुवाेनेकान्तिकोऽभ्ुप- गतो भवति एक सुयो fe समू दति ॥ [र यस्मात्‌ प्रकरणचिन्ता स निशैर्याथैमपदिष्टः प्रक- रणसमः ॥ ४८ ॥ | | यस्मात्‌ प्रकरणएचिन्ता ख निणेयायमपदिष्टः प्रकरणसमः । कस्मात्‌ . प्रकरणएचिन्ता ABA: array निवर्तते चिन्ता तस्मात्‌ सामान्येना धिगतस्य या विग्रेषतोऽसुपलमििः सा प्रकरणचिन्तां प्रयोजयति । उदाहरणम्‌ नित्यः शब्दो ऽनित्यधर्मालुप- wa: श्रत एव प्रकरणमित्यतो म la नन्वयं साध्याविशिष्ट एव यथा meg freed साध्यं तथाऽनित्यधर्मासुपलयििरपौति भावि- fag: त्येव प्रकरणप्त्तिहेतोधै्मस्य ॒रेतुलेनोपादानात्‌ ov साध्येन समानो धम हेतुतेनो पाटौयते स साध्याविशिष्टः। थर एुनः परकरणप्रहृन्िहेतुरेव प्रकरणसमः ये तु सं्रयदेतुलात्‌ प्रकरण समाज्नकाम्तिकं व्पयन्ति तेषां प्रत्यचानैकान्तिकप्रकरणषमानाम- भेदः प्राभ्नोति प्रत्य्मपि सश्यकारणएमिति समूहः सं श्यस्य कारण- fret न पर्यचप्रषङ्गः । सामान्यद नं विगेषाग्यवस्ा विगरषतिख समूह इति eras कारणम्‌ नेक wert न प्रत्य्षमसङ्गः समूहः कारणमित्यभिधानाद्प्रतिषेधः समूहः कारणमिल्येव zat न nares संशयकारणं प्रतिषिद्धं भवति तस्मात्‌ प्रसङ्गतसदवख्छ एवेति उभयधर्मानुपलम्धावन्यतर धर्मोपारानं प्रकरणसमा्यः। यज Ved: ae areata खलश्भयविगेषारुप्न्धिखतजान्यतरविगेषष्योपारानम्‌ यत्मकरणाप- गोदाय ख प्रकरण्यसमो Yarra: उभयविगरेषकादुपख्भेरभिधा- भाग्रक्धलात्‌ ग भय विगरेषोऽगुपललमः wet दभ्रयितुम्‌ श्रौरा- qa तु न सूजार्थंः न. we श्रो रादन्यलस्ुपखभमानोऽपि चदा तत््वसुपशचभते तदा प्रवतत इति तदा aw नोपलच्छते शरौरा- ठन्यवसुपखभमानोऽपि तदा प्रवतत इति । शरौरादन्यवं च भेका- fora अतख ग Ta: ॥ ` साध्याविशिष्टः साध्यत्वात्‌ साध्यसमः ॥ ४९ ॥ | घाध्याविभिष्टः weeny साध्यसमः । साध्येनाविशिष्टो थः छाधगधर्मः शाध्यवत्‌ warfare: ख साध्यसमो Yaris: | तस्योदाइरणम्‌ द्रव्यं ara गतिमत्वादिति) यथेव द्रव्यं SNA: साध्यं तथा गतिम्लमपौति | गतिमल्तं दे शाम्तरदगेनादिति चेत्‌ तथापीदं श्यात्‌ गतिमच्छाया Sarat दथरेनादिति। चत्‌ खलु देरान्तरेषुपखभ्बते तद्भतिमत्‌ चथा Ga तथा काया तस्माद्‌ गतिमतौ नाख्रयाबिद्धत्रात्‌ । एवमयप्याञ्रयासिद्धो ta: सति द्रय- भावे कायाया देशान्तरे दशनं wt खात्‌ दइव्भावस्लसिद्धः तस्मादाभयासिद्धो Fa: उपेत्य देश्राग्तरे दशमं तख्ान्ययाचिद्धेर- fag: wa दे प्रान्तरे देनं arrearage भवति श्रन्ययाभव- जाथे बाधति कथमन्यया आवरण्णषन्तानादखन्निधिषन्तानतेजसि aaa द्रव्येऽपसपेति तेजसोऽसज्निधि विशिष्टं द्रव्य यदुपलभ्यते तन्तु (९) बषवे-इति oe: | प्रथमेऽध्याये दितोयमाहिकम्‌। १०ॐ हायेतयुष्यते । सोऽयमसिद्धसेधा ` भवति प्रश्ापनोयधमेसमांन प्राज्या सिद्धः अन्यया सिद्धखेति । . नित्यः शब्दोऽस्यशेवत्वा दिव्येव गोदादरणम्‌ न YUNG शब्दस्य wants भाश्रयासिद्धं मान्यया- सिद्धमिति यथा चास्माभिः at वणितं तथा शोदाइतम्‌ । तथा यमसम्बद्धो दोषः म aaa famat area म Garret म दृष्टाम्ताभाष इति॥ | कालात्थयापदिष्टः कालातौतः ॥ ५० ॥ कालात्ययापदिष्टः कालातीतः | यस्यापदिष्यमानस्त काला- WAAR AUT यज्यते स एकदे शरात्ययात्‌ कालात्ययापदिष्टः काला- तौत इत्युच्यते | उदाहरणं fay: शब्दः संयोगव्य्चलादिति उप- शसिकाले संयोगो मास्ति सोऽयं संयोगो हेतुविशेषणल्ेनो पान्त उपलयिकाणमत्थेति यदोपणभ्यते तदा संयोगो नास्ति cera दारूपरश्टसंयोगनिदटन्लौ शब्दो पलस्ििरिति। नन्वयमनैकाभ्तिक एवं संयो गव्थञ्लादिति अनित्यमपि सयोगेन व्यज्यमान इष्टम्‌ यथा घट दति संयोगव्यश्लेनानवस्वानस्य weeny न घमो fa: mq इतिं श्रपि त्ववतिष्ठते शष्ट दति प्रतिन्चाथः तथा च संयोग- श्य्चलवादित्ययं हेतुनानेकान्तिकः। म wafer किञ्चित्‌ संयोगेन aya इष्टमिति ्रवयवविपर्यासवचनमपि 4 qa: खामर्थ्थात्‌ a fe पञ्चाद्मिधोथमामो हेतुरुदादरणसाधम्या दित्थेतङ्धेत्‌ लष्वणं अहाति श्रजशे तु शणं न anne भवितुमरैतौ ति श्रवयव- विपर्यासवचममप्रा ्तकालमिति निग्रदस्यामसुक्रम्‌ । तदेव Taq 23 १७८ `. cs इति समौहतेऽमिधानाज्िगशख्यानमिति . चेत्‌ अथ मन्धसे यस्मात्‌ Walaa पके पञादभिधौयते ततो frawenafafa केन खमौ- wet इति वन्यम्‌ हेलनमिधानेन मोहतः । यदि हेवनमिधानेन waten: किम डेतोरणामर्येम्‌ एतदस्वासामग्ये यदयं पञचादभि- War इति तेतद्धेतोरसामध्यै यदयं पञ्चादमिधौयत इति ्रपितु वक्रिति a fe arent हेतु; साधनमपि तु साधयिटतन्तलान Vata: सामर््याचेवयुक्षम्‌ तस्माद्‌वयवविप्यां खवचनं स quel न समोरतामिधाननिति ॥ व्वमविातेाऽथैविकख्योपपन्या छलम्‌ ॥ ५१ ॥ तत्‌ जिविधं asad सामान्यच्छलमुपचार च्छलं चेति ॥ ५२॥ . अविशेषाभिहितेऽ्ये वक्तुरभिप्रायादधान्तरकश्यना WHEAT ॥ ५६ A | वचनविषातोऽरथेविकश्पो पपश्या ew! वचनविधातो चः भ्रियते सामान्यस्य शब्दस्य विगरेषानेकसम्बन्पिले सति श्रविवकिता- रोपेण ed तदेदितव्यम्‌ । तन्िविधमिति नियमा्येम्‌ पूरवंबदनेकधा- fas ae संगटद्मत इति । अविशेषामिदिति ऽं इति qua श्रवि- गरेषामिडतं खामान्यश्चुति वाक्यं पदं वा श्रविगरेषाभिदहितमिन्युश्यते वाक्यं सामान्यश्रुति यथा नवकम्बलोऽयमिति पदं सामान्यश्रुति यथा शअश्चोऽश्च इति अविशेषग्रष्दाममभिधानं प्रयोगाभावात्‌ ल afaie- शब्देन - क्लिद्‌ भिधानं anata न He प्रथोगो am इति वाचं प्रथमेऽध्याये दितौयमाड्िक्षम्‌ | १७९ च अवमुञ्रद्विशेषमेव प्रत्याययतौति सामान्यपरत्यायनमंयुक्तम्‌ ने प्रकरणादौनामन्तरेण अुतिमाजचान्तदु पपन्तेः दा प्रकरणादि निरपेकं वाक्यसु्चायेते शेतो धावतौति तदा वाक्यञ्रुतिसामान्यात्‌ ओतु! सम्मोहः सम्म सत्धविवकितमयंमध्यारोष्य प्रतिषेधति i एवं पदे SHA । अथेग्रहणं श्ब्दनिराकरणायार्थ विषयं sey न शब्द विष- यमिति न we प्रतिषेदधं शक्रोति नायं गवकम्बणश्रष्ड इति तख पर्यवसानं ATTA वा प्रयोगात्‌ प्रतिषेधानुपपन्निः |. यदि तावन्नवकन्बलस्याथे बद्धा नायं नवकम्बल इति प्रत्यवतिष्ठते तदा- uate अन्यदुद्यतेऽन्य्मतिषिष्यत इति । we gata मव- aes बुद्धयते तथाप्यन्ञानमिति ॥ | सम्भवतेऽथस्यातिसामान्ययेगादसम्भतार्थकश्यनां सामान्यच्छलम्‌ ॥ ५४ ॥ | GAA SAT TAT AAT AAT ATA are ararae विवक्छितार्या तिक्रमे तिसामान्यसुद्‌ा हरणम्‌ विध्ाचरण- erat ange इति परन्त ange विदयाचर एषन्पन्ञते Salita wea प्रत्यवतिष्ठते स्तुत्यं वाक्येऽन्यथाकार प्रत्यवश्यानम्‌ उभयथा दोषो बुद्धाबुद्धा वेति ॥ + धर्मविकसर्पनिर्देशे ऽथसद्धावप्रतिषेध उपचारच्छलम्‌ le a wifaaeafags इति qa waifanufaguneeat- १८० wera faa भिधानध्मौ देधामिपौयते प्रभानं भाषख wer इति are- ्र्॑रातेषु प्रधानम्‌ मश्चग्रन्दः . कोग्रनक्रियाया . असम्भवमो दिवा wif घुरूषेषु HE: सओोऽयममिधानामिधेयप्रकार . एवं व्यवति- हते यं एतसिशन्यवाकारप्रतिषेधः तदुपचारच्छलमितिं । श्रद्यापि पूर्वत्‌ प्रतिषेधो . च्रालाऽज्नाला वेति ॥ वाकढ्लमेवेापचारण्छलं तद्‌ विशेषात्‌ ॥ ५६ ॥ ` न तदथान्तरभावात्‌ ॥ ५७ ॥ वाक्कखभेवो पलारच्छलमिति gr) एकलमदिग्रेषात्‌ को- shite: रदा्र्थान्तरकश्पमा तजापौति म तदर्थान्तरभावात्‌ च- fanfare हेतोरनेन सचेणासिद्ध तामुद्धावयति । कथमसिद्धः प्रक aqugra: प्रतिषिध्यते भेव क्रोष्टारौ aq ति एकच वस्ल- UMTS कम्बयोगमश्यपगम्य कम्बलस्यानेकता धर्मः प्रतिषिध्यत इति । यज धमै: प्रतिषिध्यते थच धर्मौ सोऽयमतिमहान्‌ fae: कथं मन्यसे किं तेऽनेन faite ceria तचापौति ॥ अविशेषे वा किन्बित्साधम्यादेकच्छलप्रसङ्गः ॥ ५८॥ अविगरेषे वा किञ्चिन्छाधम्यादेकच्छलमसङ्गः। कोऽख्च gwere: विरोधः दिलमन्बतुश्चायमामं निवतेयति कतमेन पुमर्न्यायेन fea- मभ्धतुश्चायमानं वाक्ढलमेवोपचारच्छलं तयोरेकलतवं ब्रुवता षामा- weeny भवति विगरेषणानर्थक्यं वा यदि शवे दलमे- बेत्यभ्युपगमः वाक्ढलमेवोपचारच्छलं तद विशेषादिति at विे- वणम्‌ कयमेकलप्रसङ्गः किञ्चित्ाधर्मयाचद्यनर्थान्तरक्रण्पना अविगरेषा- प्रथमेऽध्याये दितीयमाडिकम्‌ | १८१ दे कलम्‌ पर्वष्छलमेकं प्राप्नोति किश्चित्‌साधर्म्यादिति किं पुनखत्‌ वचमविघातः श्रथेविकण्पो पपक्तिखच त्िग्कल इति ॥ | साधम्यवेधर्म्याभ्यां प्रत्यवसानं जातिः ॥ ५९ ॥ साधम्यवैधर्म्याभ्धां प्रत्यवसानं ofa: | aaa प्रत्यवसानं प्रैध- Hq प्रत्यवश्यानं जातिरिति। प्रथमपच्ारुथोगं दभ्रैयति खापना्थां स्थां प्रतौपमवस्थान प्रत्यवसानं प्रतिपक्वदिति । are यथाश्रुति भ पुमर्दादरणएसाधर्म्यण उदा इर एवे धर्म्येण वेति किमर्च॑मिदसुष्यते व्यापकायै यदि यथाश्रुति ame: भवति तदा सवेलातयो area येन केनचित्‌ ara येन केन चिदेधम्देमिति wee जात- मामव्यापकत्वं तु दोषः । भाव्ये उदाहरणसाधरमयसुदाइरणएपध्य सोद्‌ाहरणायेमिति यथा चोदटाहरणेन एवमतुदाहरणेनापौति ॥ विप्रतिपत्तिरप्रतिपत्ति्च निग्रहस्थानम्‌ ॥ & ० ॥ .. विप्रतिपन्निरेप्रतिपन्तिख निग्रहसानम्‌ । च्रन्यधास्ितय्यान्यथा- मिहितस्छ अप्रतिपन्तिर्विप्रतिपन्तिख स्परा्थान्तरा सग्मतिपन्तिर- fafa: समर्थं साधने निग्रखखाममप्रापतौ कथमप्रतिपत्तिः विप्र तिपन्तिः। यदायं साधयिता समर्थेन साधमेमोपान्तेन ate are दिभिराङ्लोरुतः art प्रतिपद्यते तदा कथमप्रतिपन्तिः कथं वा विप्रतिप्तिरिति तदा खाधनच्येव सामर्थयापरिश्नामाद बम्धेमेतत्‌ साधमसिल्यप्रतिपन्निर्विप्रतिपत्तिरिति ॥ तदिकख्याज्नातिनिग्रहस्यानबहत्वम्‌ ie ` Ura म्धायवा्तिके तदिकश्पाष्लातिनिग्रहखानवञलम्‌। ता एता जातयः कियत्यो भवन्ति कियन्ति वा नियदस्यानानि दत्यवधारणायैमाइ । तदि- कर्पाख्ा ति निगरहसागबड्कवमिति | साधत्यवे धरम्या्यां ATES विकख्पांत्‌ तथोख विग्रतिपत्यप्रतिपल्योर्विकख्पादह्यो जातयो sata निग्रहस्छानानि भवन्ति । कतमा जातयः साधम्येपरत्यवस्वानात्‌ कत- arg वेधरम्यप्रत्यवस्वानात्‌ कतमानि निग्रहस्थानानि विप्रतिपन्ति- विकश्पात्‌ कतमानि वाऽप्रतिपन्िविकण्ाद्ववन्तोति प्रतियोगं“ विग्रेषखचणेषुतमे्णौ यानोति । एते प्रमाणदयः परायां उर्दिष्टा शचिताख atts च ययाछयणं च ater aftien इति ॥ तन्छप्रतिश्चाख्षारसन्िटन्तिख संविदा । ` Stit wae चेव तत्वानामिड कौ तिंतम्‌^९ ॥ इति-च्चाद्‌ चोतकरे न्धायद्धबवार्तिके प्रथमाध्याये दितौयमाद्धिकम्‌.९ ॥ समात्तथायं प्रथमोऽध्यायः ॥ (१) प्ेमुकाजमिति कचित्‌ । ` (९) कौतेनम्‌--पा० ९ ge! (९) शद्योतकर न्यायवािके प्रथमोऽ्यायः सबाद्ठः--पा" ९ ye | ( १८९ ) ग्धायवार्तिके दिकैयेाऽध्यायः। ॐ ममः परमात्मने | जिविधा wa mee xem उदहेशो way qe Rap । aM प्रलचणे पूरवाध्याय एव व्याख्याते Wher afte tf aa agree लकणं तथा wef शानवतां परोशा- वचनमिति पूर्वै प्रमाणएमुदिष्टं शितं च पूर्वमेव तत्परौच्छत .इत्य- वसरप्राप्नानि तानि faagy awe: परौच्छते । किमथ क्रमभेदः परीचाङ्गलात्‌ पूव संशयः परोच्यते तथा Ste! faze पचचप्रति- पचाभ्यामर्यावधारणं fata) भसु wt ara fava नियमो fara venfarenat waa निणेय इति वारे wenfaqena- मेव wa च विमर्ष॑वजैमिति शासे चायं विचारः ताश de: yaa इति संश्यपूवेको विचारस्तकविषथ एव । नायं तकंविषय इति । सत्यम्‌ । म fata नियमो विचारे हि frat fade एवं चान्यया च विचारः सं्रयपूवंक एव TUM वादे शास्ते च विमषेवजेमिति वादिप्रतिवादिमावधिश्त्य तदुक्तम्‌ शाखाभ्युपगमे च वादिप्रतिवादिनोश्ै dre: उभयो निंखितलात्‌ । शस्ते च न संश्रयः | fafgae aga: शास्वाभ्युपगमेनाभ्युपगमात्‌ । तज वादि. प्रतिवादिनौ तावदिशारयतः fa नित्यसाधनं बलीयः ज्राहो- ऽनित्यषाधनमिति । शाख्लेऽपि च विचारः सशाधनसामर्थयासामथ्ये- १८४ त्याववा्तिके परिन्नाना्य॑स्तज संश्रय इति। त्स्मात्‌: संग्रयपूवंक एव विचारस- rena परोल विधे; gma: पूर्वै .प्रोच्छत इति । तच संग्रयो वद्छुलरूपानवधारणात्मकः प्रत्ययः । निरुक्रव्याघात इति चेत्‌ । अनवधारणात्मकसख प्रत्ययेति व्याइतम्‌ । म प्रत्ययश्च खरूपानव- धारणादग्यवष्डेदातमकलं were परिच्छिद्यते । न पुनरनेन विषयसरूपमवधार्यत इति सोऽयं संश्रयः समानधर्मोपपन्तेरित्ये- वमादियंस्तस्याखेपः ॥ | समानानेकधरमाीध्यवसायादन्यतरधर्माध्यवसायादा न संशयः॥१॥ समानानेकधर्माध्यवषायादित्येवमादि Gy! as यथया- खल्युत्यानमिति अमानस्य धमेसाध्यदसायात्‌ संश्रयो न॒ समानधमं- माभादुपलम्यमानो धमेः सं्रयहेतुरिति धमेधमिगरदफेन वा संश्रयाभाव इति समानमनयोर्धमेमुपलभत इति धर्मधर्मिग्रदणे w संशय दूति धर्मिंणोऽर्यान्तरभावलात्‌ भ संश्रयः न इन्यस्मिनुप- wa cay संश्रय tf) अथवा न समानधर्माध्यवसायः wae क्रारणं . व्यवच्छेद्‌ात्मकलात्‌ sa च तदभावादिति । - एतेनानेक- धर्माध्यवसायादिति arena) शअ्रधिगतामधिगतयोने संश्रयः अभिगते agit dwt म am: निरणौँतलात्‌ नासधिगते अदृष्टलात्‌ A समानधमांध्यवसायात्‌ संशयः सत्यणयभावात्‌ . सत्यपि अमात्रधर्माध्यवसाये न दृष्टः संश्रयः यथा छरतकलाच्छब्दे म समान्‌- ध्र्मात्रध्यवम्रायादेव . संशयोऽन्यप्रापि भावात्‌ saute qe: . स्यः दि तौयेऽध्याये प्रथममाडिकम्‌। ६८५ थया विरद्धाव्थमिचारि धमे दइयसन्निपाते तस्वारुपशमेख संशयः | यथा प्रकरण्समे एकटस्तिलाश्च न समान एकषन्तिरयं धर्मो न नेकटनिः समानो भवितुमरतौति ॥ विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च ॥ ₹ ॥ ` बिप्रतिपत्तो च सम्मरतिपत्तेः ॥ ३॥ एतेभ विप्रतिपत्यव्यवस्ाध्यवखायादिति sem । विप्रतिपन्न व्यवच्याध्यवसायात्‌ wet A विप्रतिपन्निमाजादग्यवखामानाड़ा विप्रतिपत्तौ च anfara: भ विप्रतिपत्तिरस्तौति सार्थः ॥ | चव्यवस्यात्मनि वचयवद्ितत्वाच्चाव्यवस्थायाः ॥ ४॥ अव्यवस्यात्मभि व्यवखितलाद्वा Bawa atwaer वेद्यत दति सजायं a तथात्यन्तसंशयस्तइमेसातत्योपपत्तेः ॥ ५॥ तथाल्यन्तसं श्रयस्तदधर्मसातत्योपपन्तेः समानघर्मादीनां सात- त्याजित्यः ara इति ware: tt | RAAT | यथोक्ताध्यवस्ायारेव तदिशेषापेक्षात्‌ संशये नासं- WAT नात्यन्तसंशया वा ॥€॥ यथो क्राध्यवसायादेव तदिगेषापेखात्‌ संशये नासंश्रयो नाद्यन्त- amet वान सूजायापरिन्नानादिति aware: | चत्पृनरेतद्धमे- ufdawe संग्रथाभाव दूति त्नापरिज्नानात्‌ न wat योऽसौ धर्म्ुप- 24 १८१ न्धायवात्तिके mat तद्य धर्म॑सुपशम दति अपि तु यौ मया पूर्व ख्ाणपुरुषा- aqua तथोरयं समानो धम उपलभ्यत इति। रएतेनेकटत्तिला- दिति परिइतम्‌। यत्पुनरेतनश्ञार्थान्तराध्यवखायादन्य् ara दति मामभ्बुपगमात्‌ | श्रपरे श्र्यान्तरभावमाजं मया TTI गोपादीयते किं लर्थान्तर विग्रेषः कः पुनरसौ विगरेषः धमपि भावः wa उपलभे धर्मिणि संश्रय इति परिहारं मन्यन्ते म पुनः खूपस्य्योर्ध्मधरमिंभाव दति पश्वामः। ag a fa कारणम्‌ । अर्थान्तरभावस्या निटन्तेयेयेव रूपस्यभेयोरर्याम्तरभावस्तथा ध्म ध्मिषटौरिति a यक्तोऽर्याकरदभेनादर्थानरे dra: श्रापि तदेवोन्तरम्‌ ` नानभ्वुपगमादिति। न त्रमोऽर्यान्तरदश्रमादर्थान्तरे धर्मिंखि सन्देहः अपि तु समानधर्मादिविशिष्टधमिंदभेमाद विगेष- वति धर्भिं्येव संश्रय इति। यद्ययेतल्छारूप्याभावादिति विग्रेवा- नवधारणमुभयोः सारूप्यम्‌ यथेव सखमानधमेदेनेन विग्रेवो नाव- धार्यत इति तथा संश्येनापौति। कारणएसद्भावात्‌ कार्यसद्धाव इति भ सारूप्यनिर्द॑ग्रोऽयमपि तु कायंकारणधमेनिर्देश्रः तथा च कार्यामरेष्वप्येतदस्तोति। न fe fafeq कायै कारणसद्भावम- मतरे सम्भवतोति । एतेनानेकधर्मध्यवसायादि ति प्रतिषेधः परि- TT) य एव समानधर्माध्यवसाये परिहारः ष एवानेकधर्माध्य- वसायेऽपोति । यत्पुनरेतदधिगतानधिगतयोरभावादिति तजा- परिन्ानादिति न ब्रूमोन्यस्िन्लधिगते sm are दति पिच सामान्यतोऽधिगते धमिंणि विगरेषानवधारणात्मकः प्रत्ययः संश्रय uf यत्पुनरेतत्‌ सत्यप्यभावादिति न शखमानार्यापरिश्नानात्‌ | दितोयेऽध्याये प्रथममाङिकम्‌ | ६८७ भ॒ डि waa wart wiser समागधरमस््ामिधानात्‌ समानो धमे इति विवकिततव्नातौयान्यदतन्तिंः wart a एनः wat यत्पुनरेतश्न समानधर्माध्यवख्ायादेवान्यथाऽपि दगनादिति ay प्रतिषेधादनवधारणा्च। विरद्भाव्यभिशारि- धर्माध्यवसखायान्‌ ae इति प्रतिषिद्धमेतदनवधारणेनेव तत्वा- नुपलभेरिति waa । ग ॒चेतद्वधावंते समामधर्मदथैनादेव गान्यस्मा दिति शअरन्यस्मादपि सं्रयोऽनेकधर्माध्यवसायादिव्युक्षम्‌ वि- परतिपत्वयव्वाष्यवसा यादे वेत्यनेनेव wep । नेवं ब्रूमो विप्रति- पत्तिमाचादव्यवस्ामाजात्‌ संशय दति म Waa: संश्रय उप- wagner: परवंपद विशरेषणलात्‌ पूवपद विगरेषणमुप- शन्च्यरुपलम्ो TG संशयकारणम्‌ तश्च सूज एवोक्मिति | यत्पुनरेतदिप्रतिपत्तौ सम्मतिपत्तेरिति न संन्नान्ययालादथेखान्य- aq यस््मादिग्रतिपत्तिशन्दायेस्य निमिन्तान्तरसन्निपाते सग्मति- ufafifa भाम छतम्‌ ग तावता विप्रतिपन्तिर्नास्ि विप्रतिपन्ते- wanna संश्यद्ेतुतमिति। यत्पुनरेतदब्यवश्धात्मनि ग्यवख्वित- लाखाव्यवस्धाया भाग्यवख्ासौति न तदपि व्याघातात्‌ waza मास्लब्वस्यात्मनि ख व्यवस्धितलाञ्च व्याघातः म च निनिन्ता- गारसन्निपातेनायेस्य संन्नान्तरकरणएमथेतयाभावं बाधते aera एवायेः संन्नाकरकरणे aI एवाकरफेऽपौति | चत्पुनरेत- सयात्यन्तसंग्रयसद्धमेसातत्योपपन्तेरिति तदपि न इ्वार्थाप्ररिश्ा- मादिल्युक्रम्‌ | मायं warquatfe एव ane: किं तु तदिष- याध्यवसायादुपशब्यगुपलब्ध्यव्यवस्वाने च हति विगेषसतिसहि- ९८७ € न्धायवात्तिके तादेवं चः घति नासंग्रयो नात्यन्तसंग्रयः श्रन्यतरधर्माध्यव- सायादिति न युक्तम्‌ । Aaa dna इति म हि कदाचिदन्य- तरधर्माध्यवसाये सति संशयः अन्यतरधर्माध्यवखायस्य fada- हेतुलादिति ॥ ` यज संशयस्तणेवमु्राचचर प्रसङ्गः ॥ ७ ॥ ` यज संग्रयस्तनेवमुष्लरोन्तरप्रसङ्गः। कोऽस्य gent: खयं म संशयः प्रतिषेद्धग्यः परेण तु ana प्रतिषिद्धे एवमुत्तर वाच्यमिति frei गिचयति ॥ ' अधेदानौमवसरप्राप्नानि प्रमाण्णनि परोच्छन्ते इति किं पुन- रेषां ` परौच्यम्‌ । आदौ तावत्‌ सम्भवः किं प्रमाणानि सनत म अन्रीति सदसतोः सामान्यात्‌ प्रमेयल्ादिगेषादभैलाश्च संश्रयः यदस संग्रयं परः पशपरिग्रेण प्रत्यवतिष्टते ॥ प्रत्यक्षादौनामप्रामाण्यं षेकाल्यासिद्ेः ॥ ८ ॥ - WATS ATS, ञेकाद्धा सिद्धेरिति | ware: faafa कालेषु savers नाथं साधयन्तोति ॥ पुवं हि प्रमाखसिद्धौ नेन्दरियाथेसन्निकष ty nai त्पत्तिः ॥ € ॥ gi चि. प्रमाणसिद्धाविति aq नेण्डियायंखन्निकर्षात्‌ aye श्चानसुत्पथ्चत इति gwe व्याघातो दोषः यदि पूर्व नेखियाथंसज्िकषे्लद्य कारणमिति । यदु क्मिद्धियाचसन्िक्षी- त्यल्लमिति agreat ॥ दितीये<ध्याये प्रचममाहिकम्‌ | are पञ्चात्‌ सिद्धौ न प्रमाखेभ्यः neafafe: ॥ १० ॥ :: पात्‌ fagrfafa aaa न प्रमाणएमिमिन्ता प्रमेयेति व्याघातः म प्रमाएमन्तरेण प्रमेयमात्मानं रमत इति न प्रमा- wear प्रमेयसिद्धिः ॥ | यगपत्सिद्ञौ प्रत्यथैनियतत्वात्‌ कमषत्तित्वाभाषा बद्वौनाम्‌॥ ११। चकाल्यासिद्धेः प्रतिषेधानुपपत्चिः ॥ १२॥ युगपस्सिद्धाविति aw! इद्धियार्थानां बुद्धौनां च सजि- पाते सति य॒गपट्वाव इति क्रमटन्तिल इष्ट न स्यादिति व्याचा- तञ्च दोषः थुगपत्‌ न्ञानानुत्पत्तिरिति anwar ww समाधिः | उपल सिद्ेतो रुपलस्थि विषयस्य wie पूर्वास्िरषददभावानियमा- दिवि वाश्यस्यासिद्धतोद्धावनमथेः म्रत्यच्चादीनामप्रामाण्मितिं च॑ प्रतिन्नापदयोर्याघातः प्रत्यल्लादौनि नाथं साधयन्तीत्ययम्थः। अयं च व्याहतः कथमिति प्रत्यक्षादीनि च माथ घाधयन्तिषे wud वयुं नोपलभ्यत इति ददं च नोपलभ्यत इति श्याघातः। एवै परत्यश्ादौभि चं नाथं साधयग्तोति च। कथं वान्यथा प्रत्यक्षादीनि म प्र्य्षादिशब्दा श्र्यसाधकमन्नरेण Baral भवभीति धरमप्रति- वेधाश mary: प्रत्यादौनामप्रामाख्छमिव्येवं ब्रुवता भं अल्यकारौनि प्रतिषिद्धानि श्रपि ठ्‌ mare धमे ` इतिः. अर्थ भावस्याखतन्लात्‌ तान्यपि प्रतिषिद्धानि प्रधकारोनामप्राभाष्छः fafa भावाभिधाभ॑मेतत्‌ ` ्रखतन््रखे भाव इति भावमतिवेधात्‌ तदतां प्रतिषेध शइण्येवमष्यनिरभ्तो ater: | प्रत्यशांरौभाभभावः ९९० न्धायग्रान्तिके प्रतिपाद्यः प्रत्यशठाठीनि च म amtfa Marna प्रतिप्रादयसि न अतव्यवाद्यभावेऽन्यः प्रतिपादमोप्राभिः afecfa विगेषप्रतिषेधाच अमाष्णन्तराग्यतुज्ञा प्रत्थ्ादोनामप्रामाश्छमिल्येवं ब्रुवता प्रत्यजादि- अतिरेकिममाणमनभ्लुन्चातं भवति व्यथे वा विग्रेषणं प्रत्यवादौ- नामपरामादप्रमिति। sy न प्रमाणाकरमन्यनुन्चायते किमस्य विगेषणस्य सामथ्यं प्रत्यचादीनि न प्रमाणानौति नैव प्रमाणानि aaa वक्ष्चमिन्येतदपरि व्थाइतम्‌ प्रमाण्णनि Ra afm प्रति- भ्रादषमि चेति। चदपि तकमाष्णन्तरमभ्बतु्चायते तचापि नेकाख्या- -बिद्धरिव्यथमतुप्यक्तो हेतुः यश्च frat कालेषु म प्रतिपादयति कयं aw प्रमाणलनमित्थनिटन्नो व्याघातः । अथ धमेप्रतिषेधर Une चापि यानि प्रामा््व्यतिरिक्षानि प्रत्यचारौन्यभ्यतुज्चायन्ते राल- परुखत्रप्रतिषेधन्यायेन Feat भाव इृदयतुटन्तावनुयोगो eee अर्यामारानभ्युपगसे षष्यास्तद्धितस्य चाथ ame: थदि म्य्ादि- ` ब्यतिरिक्त न प्रामाष्यमस्ति प्रत्य्ादौनाभिति vert; कः ततो- om विधोयमानः प्रतिषिध्यमानो वा weicgty: agar श प्रद्यचादौनां एयक्‌ SEG वहव्यमित्यनिदको व्याघातः) एतेन लद्धिताची emenn: | werd देतुस्तेकाश्चा सिद्धरिदाभरसलप्रि ate acmantaraany farwe anager aurfutgtitn न्न प्रमाषधमे; श्रथायम्येष्लिष्वपि aay न Taree”) ब्राध- यन्तोति तथापि देतव मासि प्रतिन्नायंनाजिक्तवात्‌ च एव प्रतिच्चाधरौ qo saree’) साधयन्तोति ष हेवधेखिषु केष , (१) प्राबान्बन-प।(* १ Je | ( ९) प्रमादान्यवब्ममिति क्रनरिव्‌ । दितीयेऽध्याये quramfss7z | १९१९ भाथे areata | यत्पुगरेतत्ममाणेन प्रमोथमानेाऽयैः प्रमेयमिति मवतीति समाश्थायास्तैकाष्ययो गादप्रतिषेधः प्रमाणप्रमेयमिति चास्याः समाश्याया निमित्त जिकाशयोगि प्रमाश्यते प्रमोयते भामायिं वनेन प्रमाण प्रमास्यते प्रमोयते प्रामायि वेति प्रमेयम्‌। एवं च सति प्रमास्यते saat: भवियत्यस्िन्‌ हेतुभिरूपणसिरिति प्रमेय मिदमिति सिध्यति श्रनभ्वसुक्लाने व्यवहारार्थानुपपत्तिरिति विरोधो दोषः) ag जेकालिकं प्रमाणप्रमेयव्यवहारः न प्रतिपद्यते ae पाचकमानयेत्यादिग्यवशारो विरुध्यत इति । saree ` जेकाश्ा सिडरिव्येवमादिवाक्धं प्रमाणएप्र तिषेधः । श्रथानेन yarn fiat किं क्रियते fa सम्भवो frat अ्रथासभ्भवो wat किञ्चातः यदि तावत्‌ सम्भवो frat तन्नं क्रम्‌ । व्याघातात्‌ अतिषेधार्थापरिन्ानाच्च । सम्भवो faa इत्येवं ब्रवाणेन प्रमा णान्यभ्यनुपगता नि भवन्ति म हसतो शन्तिनिटन्तिभेवतोति। भ ष प्रतिषेधखेतत्छामध्यं थददिशथमानं पदायंमन्यया gaiq न्नापकलाश्च ` भ॒ समवमिटत्तिः श्चापकोऽयं प्रतिषेधो न सम्भवनिवतंक इति। श्रथासम्भवो ज्ञायत इति प्रमाएलकणप्राप्तलदिं प्रतिषेधः एवं Saretfag: प्रतिषेधामुपपत्तिरिति । श्रयमपि प्रतिषेधस्तिष्वपि ˆ कालेषु ata wad eae: व्याघात इति प्रमाणनि नायै: साधयन्तोति प्रतिषेधस्य प्रमाणलचणाभ्यतुज्ञामादिति चेकाश्या-' fag: प्रतिषेधारुपपत्निरिष्येवमभिदधानेनाभ्युपगतं भवति प्रत्य aaa जैकाख्यासिद्धेः नेष दोषः तस्य सवनस्य व्या- चातादे श्नात्‌ खवचनव्याचातो मया Bat नाभ्चुपगम्बते कथ~ ` VER | न्धायवात्तिके मिति।. यत्‌ । खलु fafa कालेषु न साधकं तदसाघनमिति भवता प्रतिषेधस्यासाधकलं खवाचेवग्युपगतं भवति । यथा कञ्चित्‌ स्ाङ्गुखिव्वाजया पर fers: स च पर Ra a वा खाङ्ुजि- दादमसुभवति। cara प्रतिषेधः प्रत्यचादौनि मायं साधयन्तौति किमयं प्रत्यखादौ्नां षामथ्यैपरतिषेधः उत सन्लाप्रतिषेध इति । चदि सामथ्य॑मतिषेधः न प्रत्यखादौनि प्रतिषिद्धानि तेषां च सामथ्ये _ भरतिषेधात्‌ प्रत्यखादौनां खरूपं व्यकषव्यमिति पूवंवत्मसङ्गः(५) । अथ ` अन्ताप्रतिवेधः तजापि कथं न atta किं सामान्यतोऽथ विग्रेषत cfai थदि सामान्यतः रत्यादि ग्रहणं ea एवं awe न प्रमा- चानि aati । म च धर्मिणां प्रतिषेधे कञ्चिद्याय इति। श्रय विगरेवप्रतिषेधः तथापि प्रमाणान्तराभ्युपगमः म इनण्येपगत- ware विग्रेषप्रतिषेधोऽवकाद्ं waa इति । प्रत्यचादौनाम- mare Waverfag: मत्य्ादीनां प्रामाण्यं बेकाद्धखिद्धेरिति बाक्योरेका्य॑ता वा खात्‌ भिन्ञाथेता वा । यद्येकायेता प्रत्या नां प्रामाण्यं जेकाख्सिद्धेरित्थेवभेव ame अभिन्ना च एते वाक्ये कुतः प्रतिपभ्रिरिति यदि प्रमाणतोऽनिटृन्लो व्याघातः अयान्वतसत्ममाणमिति संज्ञामेदमाजम्‌ । sey free तत्‌ केना- वगतः warefugtcfa चानयोर्वाक्धयोभिंलोऽयं इति प्रत्यवा- afa न सन्तौति मास्ति नासमानाधिकरण्ठः प्रत्य्ादिशब्दख्च न परत्थ्ादौनामभावं शक्रोति वक्रम्‌ । न इयं मासि नासमानाधि- करणो चटादिग्ब्टो घटाभावं प्रतिपादयति श्रपि तु awae- deri बा arafand वा घटस्य सामथ्यं वा प्रतिषेधति । एव- = ~ ~~~ ~ ee ee ~ ee re en, (९) पूवेबत्‌ wor: प्राप्त इति कचित्‌ । हौ» | १९४ समेनापि प्रमाणसमानाधिकरणेन नास्िना प्रमाणानां नाभावः meq: प्रतिपादयितुम्‌ । श्रपि त्वनेनापि तन््ान्तराग्यपगतानां प्रति- षेधः wry सामथ्येप्रतिषेधो वा काणविशरेषप्रतिषेधो वेति सवधा अमाणामि श्रभ्युपगतानि भवन्ति तानि चाजग्वुपगतान्यनेन प्रतिषेेन प्रतिषिष्यन्त इति व्याचातः। प्रमाणां वाऽसत््व प्रतिपाद्यमानं कथं कस्य(९ प्रतिपाद्यते कथ प्रतिपादयिता श्रप्रतिपन्ञः प्रतिपाद्यत एति। प्रतिपन्न प्रतिपादयिता केम प्रतिपन्ञः यदि प्रमाणेन व्याघातः भमाणानग्यपगमात्‌ अ्रथान्यथा न दृष्टा्तोऽस्ति प्रतिपाश्यप्रतिपादक- ay भेदाभ्युपगमे व्याघातः यदि प्रतिपाश्चं प्रतिपादयितारं च भेदेन प्रतिपद्यसे भेदप्रतिपादकप्रमाणाभ्युपगमाह्याघातः | अरय भेदं न प्रतिपद्यसे क्ष कि प्रतिपाद्यत cafrent व्याघातः प्रमाणानि म सन्तोति प्रतिजाभानः water: कथं म सन्तोति यदि प्रमाणं waif व्याहतम्‌ । श्रय मत्रवौति wat are सिध्यति तदेव- मेतदाक्यं यावद्यावदिकायेते तावत्‌ तावत्‌ प्रललोयत इति ॥ सवैप्रमाप्रतिषेधाच्च प्रतिषेधानुपपत्तिः ween सवैप्रमाणप्रतिषेधाच् प्रतिषेधानुपपतन्तिः। जेका्ा सिद्धेरित्यस्य हेतोरदाहरणञुपादोयते भ॒वा यथुपादोयते व्याघातो भवति meee चापरामाण्छस्याभ्युपगमादुपारौयमानमपि नाथे साध- तौति व्यम्‌ । श्रथ साघयतौोति व्याघातः अथ भोपादौथते अप्रदर्नितं tate साधकत्वमिति श्रप्रदर्चितद्ृष्टाग्ो हेतु साधक दूति Asi हेतुः wa: प्रमाशैरविप्रतिषिद्धो विरुद्धो भवति fagrn- (९) केति garaa | (९) AIS BA—We ¢ पर| 25 । १९8 .. ग्धायवार्तिके magne तद्धिरोधौ faeg इति वाक्याथ qe खिद्धान्तः स च वाक्यार्थः प्रमाणानि नाथं साधयन्तीति | इदं च प्रमाणानामुपा- दागमयंखाधनाय प्रत्यकादौनामप्रामाष्छं बेकाख्ासिद्धेरिति बदधि- विवकाप्रयनवाथूदौरणताख्वमिघातौ श्वपसपन्दादौ RATT FET वाक्यसुश्चारथसि स्थाणकण्टकसर्पादौन्‌ परिदरन्‌ पादविदरणदोनि करोवि ते एते वाक्धप्रटन्तो प्रमाणप्रतिषेधान्न संभवत इति ॥ AMAA वा न सवंप्रमाखविप्रतिषेधः ॥ १४॥ तक्मामाष्छे वा म सवप्रमाणविप्रतिषेधः। अथ सखवाक्याभित- प्रमाणव्यतिरेकेण प्रमाणानि प्रतिषिध्यन्ते एवं af भ aad प्रमाणं अतिषिद्धं भवति यख न्यायः खवाक्याितप्रमाणाभ्युपगमे स एवान्याथितप्रमाणाभ्यपगमे ऽपौति वौत्ययसुपसौ विग्रेषप्रतिषेधे न व्याघात इति किमुक्तं भवति कानिचिष्ममाणानि प्रतिषिध्यन्ते कानिविदभ्बतुक्नायम्त इति यानि खवाक्याभितानि तान्यभ्वनुज्ञा- an यानि परवाक्याभिताजि तानि प्रतिषिध्यन्त इति। यच्चेदं वाक्यं प्रत्य्ाठौनामप्रामाश्यं जेकाष्यासिद्धेरिति किमिदं प्रमाणए- wea ay नेति यदि प्रमाणएखरूपं(९ तदा व्याघातः wa म तथापि भानेम कञिदयैः प्रतिपाद्यत इति व्ययम्‌ ॥ चेकाच्याप्रतिषेधश्च शब्दाद्‌तेाद्यसिद्धिवत्‌ तत्‌- सिद्धेः ॥ १५॥ चेकाखयाप्रतिषेधख श्ब्दादातोधसिद्धिवदिति awa) थत्‌ तत्‌पूरवैुक्रमुपशल्सिडेतो रुपशस्थि विषयस्य wre पूर्वापरखहभावा- (र) भ्रमाश्रूप-पा० ¢ Je | (९) प्रमाशरूप-पा० ९ Je | दितोयेऽध्याये प्रथममाद्िकम्‌। १९४५ नियमाद्चथाद शरनं विभागवचनमिति तदुत्यानन्ापमाथंमतः सूजा- न्तरस्योत्थानमिति । कस्मात्‌ पुनस्तजैवेदं दूज मोक्रमिति | अविगेषात्‌ तत्न चाभिधौयते इद वान कञचिदधिगेव इति सर्वथा तावदयमथः प्रका श्रयितव्य इति। एकां च विधामुदाहरति शब्ा- दातोद्चसिद्धिवदिति dete विधथोेयोकते उदाहरणे वेदितव्ये | यया पूवंसिद्धमातोधं पञ्चात्‌ सिद्धेन गब्देनानुमोयते कोणा वाद्यते वेणुः प्रयते इति योऽसौ वौणवेणश्ब्दयोरसाधारणो धर्मः वोणादिभिमित्तं तदुपलभमानः wee sured वेण शब्द दति प्रतिपद्यते प्वंसिद्धमातोधं पश्चात्‌ सिद्धः we इति । aE भावस्योदाहइरणएम्‌ Wan धरूमविशेषणं प्रतिपद्यते पूर्वसिद्ध उपलखिडेतुरा दित्थः पञ्चात्‌ सिद्धानां प्रकाश्क इति प्रमाणं प्रने- यमिति चेयं समाख्या समावेशेन भवति समास्यानिमित्तवश्ात्‌ समावेग्रो नियमः समाख्यानिमित्तवश्रात्‌ समास्थामिमिन्ततन्वला- दिति प्रमाणएप्रमेयसंश्चयो निंमिन्तसुपलस्धिेतुलसुपलस्थिविषथतव च्‌ | यदा पुनरेकमनेकनिमित्तसम्बभ्ि भवति तदा कथम्‌ तदा निभित्ततग्ततलान्‌ समाख्यायास्तदस्त (अनेकेन निमित्तम सम्बन्धेन खति ) अ्रनेकश्रब्दाभिलाप्य९ शरस्य चार्थस्य qr aaa ॥ WATT” च तुलाप्रामाण्यवत्‌ ॥ १६ ॥ मरमेयता च तुलाप्रामाश्छवदिति। किमुक्तं भवति थथा WAG परिश्नानखाधनं तुलाद्रव्यं समा हारगुरुलसतेयत्तापरिष्छेदं fifa (९) सम्बद्धे ufa—tfa ory: | (९) शब्द्‌ भिलण्यं- पा* पुर | (१) प्रमेया च-इति कचित्‌ । (४) प्रमेया-- पा १।९ go | red vataartiay लात्‌ प्रमाणं सुवर्शादिना च परिच्छि्यमानेयत्ेषा तखेति oft च्छेद विषयवेन व्यवतिष्ठमाना प्रमेयम्‌ SATS चेतत्‌ एवमनवय- बेन तन््ार्यो वेदितव्यः यथा च प्रमाणप्रमेयसमाख्ये तथा कारक- अब्दाः of निमिन्तसमावेश्रमियमेम वर्तन्ते तथा च जौ किक- Rey । एकमनेकेम कार कग्रब्देमाभिधौयते ठचस्िष्ठतोति खख्ितौ खातनग््यात्‌ कतां किं qréwe खस्वितौ qari कारकाग्तरागपेखितम्‌ भ हि wafer खखितौ कारकान्तरं mye रति यदायं शितिग््दो गतिनिषेधवचनो भवति तदेवं यदाप्यस्तेरभिधायकस्दाप्यस्तेव्येक्रिनिमिन्सलेनावतिष्टमानोऽस्ि व्य शक्नोति कर्तेत्यच्यते यदा तु गेइसव्बन्धा(दचभिधायको भवत्धस्ति- शरब्दो.९ यथा Ie देवदम्तसिष्टतोति प्रतिगिरदि्टोऽसौति गम्यते तदा म सन्नामाइ न गतिप्रतिषेधम्‌ । श्रपि त्‌“ गेडसम्बन्धं तदापि देवद म्सगेहसम्बन्धानुभवक्रिया aerate न कारकाम्मराणि WE इति खतन्लो भवति यदायमभग्रव्वनः ख्वितिगश्रब्दस्तिष्ठति cat aaa दति तदापि खश्ितौ न कारकान्तराणि wag दति खतग्लो भवति समुदायेकदेशं वा खख्थितौ wag zat मूलेखि- तौति प्रासादस्तमरीभिंयत इति पूर्वापरप्रत्ययेकविषयता वा शितिः uae प्राक्‌ fag पुननिमिन्ताम्तरषन्निधाने सति उपलभ्यते थत्‌ लस्यानेकायुगपत्कालप्रत्ययविषथतवं सा fata: aveat fearaa -यत्छहकारिषाधनं चच्चरादि तत्करणमिति चक्रथान्तिप्रदोपप्रत्यथ- (१) सखमावेमियमात्‌-- पा ०९ ge! (९) AY सम्बन्धा-पा° ९ Je | (२) ख्ितिद्रब्दयो--दति axa: | (४) रेवद इत्यधिकम्‌ ¢ प०। दितौयेऽध्याये प्रथममाश्िकम्‌ | १९७ afar इति चेत्‌ । श्रथ मन्यसे नेकं वसछयुगपत्कालानेक- ्रत्ययविषयो भवति यदि म भवति कथं afe स एवायं इशस्िष्ट- तौति प्रव्ययः। म हि कदाचिदादेन च दशनेन स एवायं ठकसिष्ठ- तौति प्रत्ययो भवति इष्टोऽन्यलेऽपि खितिप्र्ययः चक्रं भमन्तिषठतो- ति प्रदौपो ज्वलं स्िष्टतो ति safety नानाग्तेषु चक्रा न्ति- प्रदोपादिषु य एते तद्भावप्रत्यया safaafets मिष्याप्रव्यया एते यथा चेते मिश्याप्रत्यथा एवं इकादिखितिष्वपौति भ प्रमाण- भावात्‌ ate भवता ware fafegeretat नानालर्प्रतिपादकम- frat मिष्याप्रत्ययाञ्च सम्यकूप्र्थयानुकारे भवन्तोति क्षामो सम्यकाप्रत्यया भवन्तौ ति AMWAY! अय भवतः कालान्नरावस्ाने किं प्रमाणम्‌ SH प्रमाणम्‌ रूपरसस्य शेप्रत्ययानामेकानेकप्रत्यथनिमिग्त- लप्रतिशन्धामादिति RATT वा कारण्ष्य कायंकाणानुभ- वनमिति । यद्यस्याधारो भवति तत्‌ तस्य सद्वावकालमनुभवति थथा STS HUA! कारणं कार्याधिकरणमतसतेनापि कायेकाशोऽमुभ- वनौय इति । अमाधारभेषवेति चेत्‌ अय मन्यसे ऽप्तौत्य कारणं कार्यमुत्पद्यते इति क्ष किं aia इति तजर दृष्टान्ताभावात्‌ मिं कञथिदुभयपशसंप्रतिपन्नो इष्टाः कायंमनाधारमस्तौ AeA धारवदित्यजापि न इृष्टाश्तोऽसोति समानम्‌ । समानमित्यनुक्र- MITA MITA तावद्भवता नास्मत्पके इृष्टान्तोऽसि किं तु भवत्पचेऽपि ara विरोध इति रेत्‌ । अय मन्यसे न.मया- (६) चक्रधमस्िषतोति-दति aca | (९) EWEMNATR—TWe ९ पुर । (र) अप्रतोष्छयाचिकररं- दति ory: | १९८ ग्धायवा्तिके भ्युपगम्यते Ferrara: किं तु भवत्पके विरोधो Bat कथमिति योऽलुपप्यमागदृषटान्तः ख पचोऽखापोयानित्येवं gare: खचिद्धानतं area तश्ञापरिन्नानात्‌ न भवताऽस्मत्पच्ो awa न खपचः | wage aay कायमाधारवदिति एतत्सिद्धं भवत्पच्छेऽपि RTS: कायोख्चाधारवन्तसत्यभ्यपगमविरोधः wait तिकसन्ुदायो द्रव्यमिति afe रूपादरौमनाञिताम्‌ मन्यसे कोऽस्य afgaenar भौतिका waza इति cate मणिः प्रभाया श्राञ्जयखङ्तिखिति- विकारातुविधानात्‌ कुण्डं वदराणामाश्रयस्तदगेनापा तात्‌ Awe तिला भ्राख्यस्तद गरेनास्यन्दना दित्येवमादि तद्भाइन्यते ्रनाजिताख्च BUTS: Gran एकमुपमिबन्धनं वस्वन्तरे ए तिखमुद्धमाषा दिवद्दि- way न तु fret तस्मात्‌ परतन्त्रा इति तस्माद्मवखितमेतत्‌ wat स पूर्वापरमर्ययेकविषयता वा श्ितिरिति दगरेनेनापुमि- ग्यमाणएत्वात्‌ इचः कमं कमणि कः कारकायेः क्रिया विषयतं यत्‌ खल्‌ क्रिया विषयभावेन व्यवतिष्टत इत्येतत्कमं एतेन कमंलणेन तथा am वानोष्ठितिमिति संग्टहोतम्‌ श्रानन्तयेप्रतिपत्निः करणच्छ साधकतमल्वायेः SVU , चन्द्मषं श्चापयतोति ad गटहोवानन्तर waa प्रतिपद्यत दति ce: करणकार कग्रम्दवाच्यः कमेणाप्तुमभौष्टं TATA VAG कमेण प्राप्नमभिप्रेतं भवति तत्‌ सग्मदानसंन्नकम्‌ | टृषायोदकमासिद्चतोति श्रासिच्यमानम्ुदकं कमं तेम क्मेणोदकेन Se mattis टकः सम्प्रदानं भवतोति श्रपगच्छत्यवतिष्ठते(र चत्‌ (१) wry सिदम्‌-पा° ¢ Je | (२) तद्वधेमापतनादिति सम्यक्‌ | (३) खपनद्छत्रवतिषते- पा ०९ Jeo) । दितौयेऽध्याये प्रथममाड्िकम्‌। १९ € तदपादानम्‌ यथा कात्‌ पततौति टखोपादामसं्ञकः। थत्‌ पतति तदपगच्छति तस्िश्नपगच्छति अवतिष्ठते ce cf टति्ेतुर- धिकरणम्‌ थस्मिम्‌ aga तदाधेयस्य चद्धति हेतुर धिकरणम्‌ चे वयांसोति ठचखम्नन्धो वथसां aqenfaaa कारणमिति ठोऽधिकरणश्नब्दवाच्यः। एवं च सति न ZA कारकं नं क्रियामाच्रम्‌ fqn भवति नायं कारकश्रष्दः करियामाजे वतैते न eae नहि xe शद्ध(°सुपलभमानः कारकशरष्टं wR नापि feat केवलामपि तु यदा क्रिया द्रग्यसम्नन्धसुपशभते तदा सामान्येन कारकश्ब्देनामिधत्तेर कारकमिति। सामान्यं च कार- काणं क्रियानिमिन्तल्वम्‌ afaafea fare क्रिया मिमिन्तते aaa faafea कारकमितिश्रष्दः nada यदा तु विग्रेषो faafea- स्तदा त्वसाधारण्न कारकधर्मणेतरेतरव्याटनत्तेन खातमग््यादिना विश्रेषेण विशिव्यमाणं ag कर्तां कर्मं करणमिति व्यपदि श्वते सर्वस च कारकस्स afar: कटव्यपदे श्रः प्रधानक्रियासव्यपेचस्तु कारकशष्दप्रयोगः। एवं च शास्त्रं कारके जनके निर्व॑तक्रे wer: क्रियाथा इति तथा व्यपदेशः तस्मान्नेदं खक्रियामाजमपेच्छोक्षम्‌ किंतु प्रधानक्रियाम्‌ तस्यामेव प्रधानक्रियायां किञ्चिदारादुष- कारकं किञ्चिद्‌सन्लोपकारकमिति किञ्चित्कथञ्चिदपकरोति तद tery कर्बादिशब्दा दति । तदुक्रं पुरस्तात्‌ । यदि क्रियासम्बन्ध- निमित्तकः कारकशरब्दप्रयोगः पचत्येव पाचकशब्दः प्रवतत तेना- पा्ौत्‌ पाचकः पच्छतोति पाचक इति न शक्रेखिकालावसखानात्‌ (९) ब्रद्यलरूप- पा ९ पुर | (९) कारकशब्दानभिषन्त-पा° Ugo | Ree न्धायवात्तिंके winfeafa कालेव्वव तिष्ठते ग्रल्वपेखयातीतानागतयोः कारक- शब्दश्यपदे ग्रः पचत्यपाशोत्‌ पच्छतौति शक्रेखिकालावस्यानात्‌ fy कालष्यक्निरयुक्षा ata द्रवयं जिकाशयोगि तथा शरक्रिरपौति थया xa Varela qed तथा शक्रावपौति अपचत्यपि पचतौति श्यात्‌ पच्छति पाचकोऽपाचौत्‌ पाचक इत्येव न श्यात्‌ नेव दोषः करिया- सम्बन्धश्च शङ्धिग्यक्रिडेतुलात्‌ क्रियेत्यनेन शब्देन घाव्चौऽभिभोयते TS यत्‌ प्रधानसाधने ख कर्तां सोऽयं कर्तां यदा क्रियया waa तदा शङ्कि enfin का पुमरियं शङ्कि: कियाकटेव्यतिरिक्रः neu: साम्येुपायपरिश्चानं च क्रियासम्बन्धेन व्यवतिष्ठते(९ यदौोपायवि- न्नानसामथ्येक्रियासम्बन्धास्तदा(९) भुख्यतः ATH: प्रवतेते पचति पाचक इति यदा तु कियासम्बन्धमम्तरेष्णो पायपरिन्नानसाम्येमा- जोपादानेऽन्यतमत कचात्‌ पाचकशब्दः प्रवतैते तदोपचारतोऽपाकौत्‌ पाशकः पश्यति aren इति। कारकश्ब्द्ायं प्रमाणं प्रमेयमिति an: किया विश्रेषयोगात्‌ ययेवामौ पाचकादिशब्दा: क्रिया विग्रेषयोगे सति प्रवर्तन्ते तया प्रमाणप्रमेयश्ब्टावपौति। श्रय at) कारक- saat निमिन्तसमाबेशाज्ियमः प्रत्यच्ादौनि प्रमाणनि स्वेद्य- मानानि प्रमेयं उपल स्पिविषयल्ात्‌ aie fea । किमेतामि परत्यकादौ नि wien परत्यष्वादिग्यतिरिक्रं प्रमाणान्तरम्‌ प्रबद्ध afe प्रमाणं साधनं प्रमाणान्तरं प्राप्नोति) प्रयोजयन्ति aa -निःसाधनेव प्रमाणेषुपलथिििरिति ॥ (९ बन्यवे--पा० ९५० (९) यदोपायविन्नानं च साम्ये क्िवासन्बन्यणदा-- We ६८० । खच प्रामादिकः) (९) अखि भो- पार ¢ ge) दितौयेऽध्याये प्रथममाडिकम्‌ | Roe प्रमाणतः fag: प्रमाणानां प्रमाखान्तरसिचि- प्रसङ्गः ॥ १७ ॥ | कि चातः प्रमाणतः fag: warerat प्रमाणन्तरसिद्धिप्रसङ्गः भ्रमाणविषयायाः fagafe प्रमाणं साधं प्रमाणान्तरं प्राग्नोति Masta साध्यलान्न साध्यं साधनं भवतौीति। अरय प्रमाणन्तर- मन्तरेण भिःसाधनेव परमारेषुपलसिः ॥ तदिनिदत्ते्वा प्रमाखान्तरसिदिवत्‌ प्रमेयसिशिः ॥१८॥ तदिभिटतर्वा प्रमाएसिद्धिवत्‌ प्रमेयसिद्धिः। यचा प्रमाणनि खो पलग्धौ fan एवं प्रमेयसिद्धावपि ॥ Wana | न प्रदौपप्रकाशवत्‌ तत्सिद्धेः ॥ १९ ॥ न प्रदोपप्रकाश्रसिद्धिवत्‌ तत्‌सिद्धेरिति। प्रदीपप्रकाशो चटा- श्युपणसिसाधमस्वाङ्गत्वात्‌ प्रमाणम्‌ सर च प्रत्यक्लादिभिरेवोपलभ्यते नासावाकत्मोपलभौ प्रत्यक्वादिव्यतिरेकिप्रमाणं प्रयोजयति तैरेवं उपलभ्यते तथा प्रमाणान्यपि प्रत्या दिभिरेवोपशण्यन इति इष्टा मामाच्रमेतत्‌ कोऽ न्याय cfs अयं न्याय seal प्रत्यलादौनि सखोपलम्भौ प्रमाणामराप्रयोजकानि परिष्छेदसाधनलात्‌ प्रदपवत्‌ थथा wale: परिष्छेदसाधनं सोपलब्धौ न प्रमाणान्तरं प्रथोजथ-- तौति तया प्रमाणानि तस्मात्‌ तान्यपि प्रमाणन्तराप्रयोजकामोति िद्धम्‌। सामान्यविगरेषवत्वा?) aq सामान्यविगरेषवत्‌ तत्‌ सखोपलगधौ (९) fattwagrare—ure ९ पुण 26 ROR | म्धायवात्तिके न प्रत्या रिष्यतिरेकिप्रमाणं प्रयोजयति चथा प्रदौप इति सवेद्य- लात्‌ चत्‌ Sty तत्‌ प्रत्यक्चादिव्यतिरेकिप्रमाणाकराप्रयोजकं यथा प्रदौप इति wien करणएल्वादेव्येवमादि प्ररोपवदिश्िथाद- थोऽपि magyar प्रत्यखादिव्यतिरिकपममाणान्तराप्रयोजका cf wary | तेनेव तस्तायदणमिति चेत्‌ । अथ मन्यसे प्रत्यवादिभिः भरत्यकादीगाशुपशग्धौ तेनेव तदेव zy इति प्राप्तम्‌ ग चेतदस्ति मडि are साधनं भवतौति नैव दोषः । whize खक्णसामान्यात्‌ भरमाणखख्णेनानेकोऽयेः घग्डहो तः तच केम चित्कख्य चिद्वदण्यमित्यदोषः। यथोद्धतेनोदकेना यस्स थथोदङकूतमुदकं eT शआ्राश्रयस्छमण्येवं ऋतमिति प्रतिपद्यत इति न पुनरेवममिधौयते तेनैव तस्य गदण- मपि तु तथागतेन तयाग्रतख्च न चायमेकान्तः न तेनैव तस्य गणं भवतौति भवत्यपि कदाचित्‌ यथात्मनि ख एव wat Sat भवति warn जानौत fa मिमिन्तभेदोऽजेति चेत्‌ अथ मन्यसे यदा - aaa wat तदान्यजिमिन्तम्‌ यदा शनेयस्तदान्यदिति समानम्‌ यथेव शाता सुखादि सम्बन्धापेखसदिशेषणमात्मानं प्रतिपद्यते अष सुखो अं दुःखो चेति तया प्रमाणमपि प्रमाएविषयत्वेमावतिष्ठमानं प्रमेयमिति saerctat चाविषथयस्वातुपपक्तेः। यदि कञिदिषयः परत्यश्ाद्यविषयः स्यात्‌ प्रतिपद्येमहि प्रत्यशादिग्यतिरिक्रं प्रमाणं सच न we: केनचिक्मतिपादयितुम्‌ स्वमिदं eereq भरत्या दौनामेव विषयः तस्मात्‌ प्र्यकादिभिरेवोपशभ्वते । wat तु हेतु विरेषपरि्डमक्रेण दृष्टान्तमाबं प्रदोपप्रकाश्रसचेनोपाददते यथा किल प्रदौपप्रकाश्नः प्रदोपाम्रप्रकाश्मन्तरेण wea तया — nn दितोयेऽध्याये प्रथममाह्िकम्‌ | Roy प्रमाणान्यपि प्रमाणन्तरमभरेष Ue इति तान्‌ ATT # कचिश्िटस्तिदशेनादमिशटन्तिद गरेनाख कचिदनेकाग्नः ।(९ यथा प्र- दौपप्रकाशस्तया प्रमाणानि न पुनयैया खाद्या दिषूपं तथा प्रमाण- गोति कोऽ भियमदेतुः । श्वाख्यादिरूपप्रकाश्ने च प्रदीपप्रकाशो न निवतेते कस्मादेवं न प्रमाणएनोति we च प्रदौपप्रकाशदृष्टाग्तः माणे भवतु माग्डत्‌ प्रमेयपक् इति तजापि^? नियमरेतु- वक्तव्यः प्रदीपप्रकाशो Pernt भवतु ara wrenfegern इत्यजापि नियमदेतुरवक्र्यः। सोऽयमुभययानेकान्तो विेष्ेतुम- मारेण दृष्टान्तः प्रसक्तः विगेष्ेतुपरियहे सत्युपसहाराभ्वसुश्चानाद्‌- प्रतिषेधः यदि पुमरयं प्रदीपप्रकाशो दृष्टाशो विगेष्ेतुनां प्रका- श्लादिना संग्टहोतः | तत एकस्मिन्‌ परशेऽभ्यरुश्ायमागो न शक्यः मतिषेद्धभित्यनेकान्त cere दोषो न भवति प्रत्य्ादौनां प्र्यशा- दिभिरूपणमभावनवस्छा स्यादिति चेत्‌ यदि प्रत्यकादौीनि yarar- दिभिरूपलभ्यन्ते तान्यण्न्येस्तान्यप्यन्यैरित्यनवस्वा अ्रनवस्ायां वाऽऽद्च- प्रमाणाधिगमो न ari अय व्यवश्थास्ि श्रा्प्रमाणाभिगतिरमर- माणं? yea नेष दोषः । संवित्तिविषयनिमिन्तानामुपलब्धया व्यवहार सिद्धेः संविभिविषयं संवित्तिनिमिननं चोपलभमानस्ं संवि- केविषयम्‌ प्रमेयं संविन्तिनिभिन्त प्रमाणं प्रमाणप्रमेययोर्पशम्पौ सौ व्यवहारः सिध्यति धर्माथेसुखापवगंप्रयोजनस्तत्रत्यनौ कपरिवजेनप्रथो- जनश्च भ लनवख्वासाधनौयं किञ्चित्‌ प्रयोजनमसि येनायं प्रधुक्षो- (१) म्यायस्चौ निबन्धे ददं वाक्यं खनलेनावधारितम्‌ | (९) अब।पि-पा ९ ge) (९) अप्रम।शा--पा० ९ Je | Rog न्धायवान्तिके wegen) तसमास्म्यक्ादिभिः प्रत्खादौनासुपलमिः न चागवस्छेति ॥ एवं तावत्‌ सामान्यतः समधिगतमेतत्‌ खन्ति प्रमाणानि प्रमेय- साधनानि। weary सामान्यतोऽधिगतानां विशरेषपरोचा । तच अत्यच्मादावुक्षम्‌ तत्परोख्छत इति ॥ प्रत्यघ्लघ्षणानुपपल्िरसम प्रवचनात्‌ ॥ २०॥ अर्य्खच्षणालुपपभ्तिरषमग्वचनात्‌ । यदिदं भवता प्रत्यचचल- चणमुच्यते इन्धियायैसजिकर्घौत्पञ्मिति तदसमगरम्‌ कस्मात्‌ अन्या- न्यपि प्रत्यस्य कारणानि सन्ति तानि नोक्तानि यथात्ममनः- gain इत्येवमादौ नि | अ्रयेग्ियायैसज्िकरषीत्यश्ञमित्येतल्ञकणएमिति equaaay भवति कस्मादुत्पत्तिकारण्ापदे प्रात्‌ इद्धियायसन्नि- करचत्पश्नमित्येतत्‌ कार्मपदिग्यते न च कारण्णपदे्ो aga eau । गहि घटादेः कार्यस्य ष्टत्पिण्डादिक्रमोत्पस्निस्तक्लचणमिति नोभयथाण्दोषः यदि कारणं तथापि न दोषः अय लष तथापि न दोषः कथं कारणपचे तावदुकतं भवति नेद्‌ कारणावधारण्णाये gua । रपि तु प्र्थचश्य प्रमाणस्य यदसाधार णएमतुमानादिव्यव- waza तदुक्मिति । मात्ममन संयोगादिषु प्रसङ्गः इदङश्ियमनः- संयोगस्तष्यौपसंख्येय यद्यसाधारणतवादिङ्िथाथंसन्िकषंश्च ण्यम्‌ | न लेतस्मादेवेद्ियमनःसज्िकषंऽप्युपसंस्येय इति sara न चा- वद्साधारणं तत्सव वक्व्यम्‌(\)। रपि लन्यतरग्रषेनापि विशरेषित- (१) ब्यह्कम्‌-पा० ¢ पर | दितौयेऽध्याये प्रथममाशिकम्‌ | Roe मेतत्‌ । weurasfe न ate: अरसाधारणलादि श्ियाथैसज्निकर्षस्य thane sant: प्रत्यचोत्याद कलात्‌ कारणं च समानासमानजा- तोयेभ्यो विग्रेषकलाच्च wad चेति । अर्तो वामिधानम्‌ । ्रात्म- ममःसंयोगस्य tirade च कथमिति ज्ञानोत्पन्तिदेना- लासयुक्े द्रव्ये संयोगजस् गुणस्योत्यत्िरिति ममःखंयोगानपेकं Seed प्रवतेते इति थुगपदमेकोपलथिः स्यात्‌ न भवत्यतो मनःसज्मिक्वाऽपि कारणमिति | तदिदं सूचसुक्रभाग्यम्‌ tt नात्ममनसोः सन्निकर्षाभावे प्रत्यस्ोत्पत्तिः ॥ २९१॥ aaa: सल्िकषाभषे प्रत्यचोत्यन्तिरिति । श्राद्ममनसोः खन्निकर्षाभावे aaa बुद्धि रि द्ियाथेसज्िकषाभाववदिति । गो- MATa उक्रोत्तरमेतदिति नेदं कारणवधारणाथे ूचमपि तु विशिष्टकारणएवचनमिति | ये च सति भावात्‌ कारणभावं वेयि यस्मात्‌ किलेश्डियायेसन्िकर्े सति wad भवति श्रसति 4 भवति तस्मा दिद्दियार्थसज्िकषेः कारणमिति ॥ दिग्देशकालाकाेषष्येवंप्रसङ्गः ॥ २२॥ तेषां टिग्देशकाखाकागरेव्वपयेवं प्रसङ्गः । रिग्देशकालाकारेषु weafa srt सम्भवति सति भावात्‌ तान्यपि कारणमिति प्रातम्‌ | कतमेन पुमरन्यायेग दिगाद्कारणं षामर्थ्यालुपलसेः नहि न्नागोत्पन्तो fame: शामर्थयैमुपलभ्यते agra सज्िधिमाजादिति चेत्‌ gy मन्यसे दिगादि सन्िधिमाचेण(९ mata: कारणमिति (१) सम्बस्धिभबेश--पा० ६ ge | Reg | ग्दायवात्तिके wean । सज्निधेरवव्णंनौ यत्वात्‌ | नित्यं दिगादि area चेति । निद्यलाद्यापकलाश्च न शक्यः afafy: परिवनेयितुमिति। तज -कारष्भावे हेतु्वक्षव्यः गडि सज्िधिमाचं हेतुले कारणम्‌ । कथं इपोपकमेः Farwlegrafefa । यथा रूपोपखन्धौ Aart |q- विगरेषो हेतु; न पुमस्तेजःस्पभेः सनिधिमाेण सामथ्याद शेनार्‌ रूपस्य OSS सामथ्ये ARITA AUNTIE: यस्माद्यच रूपं भवति तजोपच्लन्पिः aw न भवति न तजोपलभ्वते तस्माद्रुपमेवोपलम्धेः कारणं म स्पशं इति । यथा चाश्रमषं रूपं विता तेजःसपश्रोष्येन प्रकाश्थति। अपवरकादि स्थितं eta विना रूपेण भ प्रकाग्रयति। एवं चातमोख्ियममोऽचैषनिक्ंभ्यो ज्ञानं भवन्न दिगादिभ्यो भवति खज्िधिमाचलात्‌ | इतरेषां सामर्थ्यादग्ैनादिति | चथेवमात्मममः- खंयोगसतष्ुपसंख्येयः HSA गम्यमामलात्‌ | केन गम्यमामलात्‌ # भ्रानलिङ्गत्वादात्मनो नानवरोधः ॥ २६९॥ ्ञानशिङ्गलादात्मनो नानवरोधः । ज्नानमात्लिङ्गमित्युक्रम्‌ । तेनाक्मनःखयो गोऽनुक्रोऽयनुमेयः कथं पुनरज्चांगमात्मलिङ्गं तहुण- लवात्‌ । गुणभावाशिद्धिरिति चेत्‌ । श्रथ मन्यसे गुभाव एव च्वानस्यासिद्धः छत Wane wana न श्रात्मसमवायात्‌ सुद्ादिवदिति । मडि द्रव्यं कमं वात्मनि समवेति तस्माज za 4 कमै WM त्रु खमवायो WG सुखादिवत्‌ तस्मादात्मगुणो न एथिग्धादिगुणः खसंवेध्ायंलात्‌। यत्मत्यचं खेदं न तत्‌ एचिव्या- दगुणः थथा सुखादि थच प्रत्यकं quay तत्‌ एयिव्यादिगृषः यथा रूपादि भ चेवं ज्ञानं तसमादात्मगृण इति । उकं चाज किसुक दितौयेऽध्याये sananheng | २०७ न यावत्‌ प्रलयस्य कारणं सवं तदक्रव्यमिति । शअ्रयेशियमनः- सन्निकषैः(९) कसमालामिधोयते ॥ | तद्योग पद्यलिङ्गत्वा्च न मनसः ॥ २४ ॥ तदयौ गपञ्चशिङ्गलाश्च म मनसः । थुगपञ्छानारुत्पस्षि(ररमनसो शिङ्गमिल्युक्षम्‌ । तेन ममसोऽप्यवरोष इति न युगपदुत्पज्तिङबस्या- न्यायलात्‌ चदि मुच्यते यु गपञ्च्ानागुपपन्तिमेनखो शिङ्गमित्यनेन ज्ञानकारणं मम इति तद यक्षम्‌ अन्याथैलात्‌। अन्याय सज न पुनस्ते श्चानकारण्लं ममसोऽभिभोयते गग्यते। मडि नानं खतन्लम्‌ अन्यायै- ष्टापि तदथंप्रकाश्कलसुपपन्तिखामर्थ्यात्‌ यद्यपि afar सभे मनसो ज्ानकारणलं न साचादुक्रम्‌ । तयाण्युपपन्निसामर््यात्‌ wens मम इति गम्यते । मडि श्वानं खतन््म्‌ न चुरादि aaa fafa sa कस्मादिद्ियार्थसन्निकर्घाऽमिधौयते कथं च नात्म ममःसन्िकरषीऽमिधोयते इङ्ियमनःसन्निकषौ वेति ॥ प्रत्यचमिमिन्तलाच tare: fate खश्ष्देन वच- नम्‌ । इद्ियायैसजिकषैः प्रत्य्स्येव निमिन्तमात्मनमःसन्जिकषैः(र) परत्यकस्छ चान्यस्य चेति इङ्धियायंसजिकर्धए समागलादिङियमनः- संयोगो ame धदि साधारणएलादात्ममनमःसज्िक्ौा(*) नाभि- wea) इख्ियमनःसंयोगोऽषाधारणएलादिण्ियाथंसज्िकर्षंवदक्रष्य इति । नेदं कारणावधारणाथंमिव्युक्रम्‌ । . न थावदखाधारणं सवै तदक्रव्यमपि तु न साधारणं वक्व्यमित्ययं Gare: ॥ (९) मनःसंयोमः-पा० ९ ge) (र) भानानुत्पत्निः- पार ९ ge | (a) संथोगः-पा० ¢ Je | (४) संयोगो-पा० ¢ ye! Rex ग्धायवान्तिके सुत्तव्यासन्नमनसां Weare: खज्िकवैनिमिन्तलात्‌। cf atefeata प्राधान्यपरमिदं gra) 1 शेषं भाये॥ नैश्ापदेशे ज्रानविश्रेषाणाम्‌ ॥ २५॥ प्राधान्ये च Vata । तैखापदे णो न्नानविशेषाणटाम्‌ | यस्मादिदं प्रत्यखश्चानसुत्यद्यमानं विषयेख कारणेन वा ष्यपदिभ्ठते यच्चासाधारणं तेन पदेशो दृष्टः sar weet इति ॥ व्याइतत्वादशेतुः Wed k व्याइतलवादद्ेतुः । व्याइतल्वादित्यमेन fea! yaw परत्यचमिमिन्तादिद्धियाथंयोः सन्िकरषेख्य, सुभ्व्याषक्रमनसां च cfeartat: सज्िकर्षनिमिन्तलात्‌, तैख्ापरे्ो ज्ञानविगरेषाणा- मिति श्यं fae जिद श्रात्मममःषन्िकर्षेष्य शन्ानकारणएतवं प्रतिषेधतौति ग्याइतमिदं भवति । न्ानशिङ्गलादात्ममो नानव- बोधः(९ तदयौगपद्यलिङ्गलाच्च न मनस इति | ममःसंयो गामपेषायां यगपज्च्रानोत्य्तिप्रसङ्ग इति दृष्टव्याघातः । श्रय Ansara दति क्ञानमात्ममनःसन्निकर्षादुत्पद्यते । रेग्वावस्धमेवेतत्‌ कस्ादात्म- मनःसंयोगो माभिपौयते avin किमुक्म्‌ मेदं कारणवधारण्णथे aw श्रपि a विशिष्टकार्वचनमिति। यापोधं fart प्रत्यनिमिन्तलाद्चे शियार्थयोः षन्निकर्ष॑स्येव्येवमादि इयमपि ॥ (१) वार्तिककारेण प्रत्य्निभिभनदित्यादिद्धवं सुप्रयासह्मनसाभित्यादि खनं अ वश्ठतम्‌ । वाचस्यतिभिनेशापि meatier खबबेनेवावधारितम्‌ । कित शतरितभाष्यपुखक सया नुपन्भात् तयोः इथमुपन्पाखः ॥ (x) गाबवरोषः--षति साधू | दितौयेऽध्याये प्रथममाद्िकम्‌ | Roe नाथंविथेषप्राबल्यात्‌ ॥ 29 | नाये विगेषप्राबख्यात्‌ | मामया faa श्रात्ममःसज्जिकवेस्य(९ कारणभावः प्रतिषिध्यते श्रपि तु प्राधान्यरोमिद्ियायंसन्नि- HUMANS | प्राधान्यं चोपपादयत्यानात्मममःसंयोगः प्रतिषिद्धो भवति मनसि क्रियाकार्णभिधानम्‌ सुप्तव्यासक्रमनसामिग्धियायेयोः सन्निकषे निमित्तलाद्यभिधानेन मनःसंयोगोऽपि कारणमित्युक्षम्‌ | तच मनसि क्रियाकारणं वाच्यमिति । श्रय. सुखदूःखोपभोगस्या- दृष्टनिमित्ताददृष्टं कारणम्‌ यथेवात्मनि गणन्तरमिच्छाजनितं waa क्रियाहेतुस्तयात्मनि संस्कारो धर्माधमषमाख्यातो वर्तते तेन afta मनः संयुज्यते विभच्यते वा तेनं प्रेयेमाणे मनसि ततोऽन्यस्य क्रिया डहेतो रभावान्‌ शर्वायैता तस्य भिवर्तते । मडि धर्माधर्मावन्तरेण मनसि च कश्चिदन्यः क्रियाहेतुरादौ सम्भवतो- वयतो see कारणमिति ॥ एवं तावत््रत्यललच्णं समाहितम्‌) wa: परमिदामौ प्रत्यलस्या- सुमाने न्तभवं gate इदमाह ii प्रत्यक्षमतुमानमेकदे शग्रहणादु TAA: ॥ २८॥ परत्यक्चमनुमानमे कटे शग्रहणाद्‌ IGA: | यदिद मिख्ियार्चसनि- कर्षादुत्पद्यते way श्रयं ठ इति एतत्‌ किल wae तदतु- मानमेव कस्मादेकटं ग्रग्रहणाहुको पणसेः एकदे श्मथं ग्टहोला ठक- (१) संयोगस्म-पा० ९ पुर । (९) प्राबश्य-पा० ¶ Ye I (a) अथेति aifa—ue ¢ ge! (४) समधिनतम्‌-पा० ¢ go; 27 “ere न्धायवात्तिके मुपललभते न ठेकदेग्ो षः तज यथान्वर्छ दथेनादन्यप्रतिपन्तिरत्‌- मानम्‌ एवमेक दे श्यदण्णहुचप्रतिपन्तिरलुमानमिति । यया धूमं ग्टरोला्चिप्रतिपन्तिरोवमेकटेशं zie टच्प्रतिपन्तिरिति न fa- कल्पानुपपन्तेः | एकदे प्रयदण्णदर्यान्तर प्रतिपद्यत इति । कि तद- यान्तरं यदेकदे ्रयदइणात्‌ प्रतिपद्यत इति । अवयवखमूहइपचे ताव- दवयवान्तराणि द्रव्यान्तरोत्यन्तिपकचे तानि चावयवौति चेन्न यदि तावदवयवखमूहमाचं ठषमधिशृत्योच्यते एतस्मिन्‌ पके ग्टद्ममाण्ण- वयवव्यतिरेकेण यान्यग्टह्यमाण्णन्यवयवान्तराशि स Bs) श्रय द्रव्यान्तरोत्पत्निपच seta तथाष्यरवाग्मागव्यवदितानि श्रवयवा- न्तराणि guint च ख ae tia) कि पुनरजेकदेश्रग्रहण्णादयं प्रतिपद्यते किमवयवाश्तराणि उत द्र्यान्तरमिति । श्रवयवशम्‌ दप AIAG TTS TATA: परभा गस्या टखत्वात्‌ श्र्वांग्‌भागवत्‌ | यथेवायम- वाग्‌भागो न ष्ठः एवं मध्यपरभागावपि न ay: सेयमवयवसमूडह- ya sea टचब्‌ द्धिर्त्पद्चमाना निविंषया श्र्वाग्‌भागः परभागो मध्यभाग दत्येतश्च नास्ति । कथं भाग इत्येतद्‌ वयवस्येतन्लाम थः घुनरर्थान्तरमवथविनं म प्रतिपद्यते तस्यावयव दूति निरभिधेयं वाक्यम्‌ waaay परभागोऽर्वाग्‌भागः स चावयविप्रत्याख्याने 4 am इति | श्रथेकदेग्नो भाग CYA कोऽयमेकदेश्रः एकदेभो वयविन्‌ आधारः श्रवयविनं च प्रत्याचचाणेन एकदे शोऽपि प्रव्या- ख्यातः । अथाकायैकारणव्यादटत्तातां परस्पर मत्यासस्यपयहेशेकदे शा- वस्छानमवयवा्यैः । श्रो TUR श्रका्थैकारणण्डताख परस्परम्रत्यासत््युपयरेण वतेन्त इति । भ च परस्परो पकार Hae हितौयेऽध्याये प्रथममाड्िकम्‌ | RL वयवाखा भिधोथम्त९ इति चिरम्‌ । wot तर्वागभागदश्ेनेन पर- भागानुमानं हत्वा प्रतिखन्धानप्रत्ययजामदके wage | एतस्मिन्‌ पे ठचबद्धेरभाव एव कथम्‌ श्रवांगभागस्य परभागस्त wes । न साटचप्रतिसन्भानजा ठचबु द्धिरुत्यनुमरेति | ग चेतस्मिम्‌ पेऽलुमामम्‌ भवति sabia zWar परभागम- नुमिमौते इति मानुमानस्य विषयो wma: कथं न ara: यदि ताव- देवममुमौयते इ्ोऽयमर्वांगभागवच्वात्‌ कतमोऽसौ ठचो यस्यार्वा- गमा गवत्व WA श्रनभ्यपगतार्थान्तरावयविनोऽर्वाग्‌भागमाचं प्रत्यक्षम्‌ न च धर्मिंश्टनुपलसे qari yaa न चाय sata ufde- मुपलभते श्रविथ्मानत्वेनाभ्युपगमात्‌ न चानुमानम्‌ श्रलुमाने एवं- विघस्छ प्रतिसन्धानस्याभावात्‌ न नुमाने एवं विधं प्रतिसन्धानमस्ति मायममुमाता प्रवंमनुपलन्याभ्निं धूमविगरेषणं प्रतिपद्य प्रतिखन्धन्ते श्रयं धूमोऽयं चाभ्िरिति न च प्रतिसन्धायासुमोयते अभ्निनाच भवितव्यमिति । किं कारणं वैयर्थ्यात्‌ । व्ययेममुमानमेतस्यामवसखा- थाम विंगरेषण्डतस्य प्रतोतलात्‌ aaa प्रतिसन्धानमस्ति प्रतिखन्धायापि चन समुदाये प्रतिसन्धानं म च Ze न दयमेक- दे शद मात्‌ समुदाय प्रतिपद्यते न टं किन्तु थेवं समरुद्‌।चिममेव । fa कारणम्‌ समुदायिव्यतिरेकेण समुदायस्यानभ्युपगमात्‌(» न fe भवन्तः समुदा यिव्यतिरिक्ं ager प्रतिपद्यन्ते इति न चास- त्ठमुदायोऽसुमातुं waa: किं चार्वाग्भागमयं waver किमन्यद्‌- सुमिमौते श्रयमर्वाग्‌भागः परभागवाम्‌ न य॒क्रमरुमातुम्‌ शर्वाग्‌- (१) अवयवाख विधोयक-पा० {go} (९) सथदायस्प्रास्वग्यिपनमात्‌- पार ¢ Je | RR न्धायवान्तिके WTS परभागवस्वासम्भवात्‌ न Wala: परभागवान्‌ भागस्य भागवत््वासम्भवात्‌ न हि भागस्यापरभागो विद्यत इति) श्रय भागं भागवन्तं प्रतिपद्यसे न ख भागो भागवान्‌ भाग्येवासौ भागिविषयं चातुमानमिव्ययुक्रमुभयस्य प्रत्यक्त्वात्‌ | उभयं WH Tae श्र्वांग्‌भागो भागौ च अचरर्वाग्मागवच्वेन भागिनः पर- भागातुमानमसमत्पचे UH HAT तु भागमाचजद्रेनान्न य॒क्र- मिति । ae तदर्वाग्‌भागद श्नं न तस्य खिङ्गलिज्गिसम्बन्धस्त्यतु- ग्रोऽस्ति सम्बद्धयो चार्वाग्‌भागपरभागयोरदृष्टवात्‌ न Wa द्रष्टा शर्वाग्प्रागपरभागयोः सम्बन्ध पश्चति | नार्वाग्मागपरभागौ सम्बद्धौ न॒ खातुभवमन्तरेषठ wir: ग च खतिमन्तरे लिब्गद शेमं केवल- मतुमानम्‌ ख कथं पुनरयमर्वाग्भागपरभागौ सम्बद्धौ न प्ति | भिव्यमर्वाग्भागेन परभागस्य ख व्यवधानात्‌ भित्यमर्वाग्भागमेव केव- खमु पशभते परभागं त्‌ न कथञ्चन शअर्वाग्भागव्यवडितत्वात्‌ | सत्यम्‌ | मोभयोरुपलसिरस्ति उभौ च सम्बद्धौ (९) सत्यं सम्बद्धौ अनुमानं wT उभयोर दग्रेनात्‌। श्र्वाग्धा गपरभागयोख ध्मधमिंभावातुपपन्तेनानु- मानम्‌ यज खश्वनुमानं भवति तज धर्मिणे धरमप्रसिद्धौ धर्मान्तरवि- षयमनुमानम्‌ न पुनरर्वाग्मागस्य परभागो wa: परभागस्च नार्वाग्‌- भागः AY मातुमामम्‌ । wieqee प्रतिषन्धानप्रत्ययजा s- बृदह्धिरिति तदयुक्म्‌ चस्या सिद्धलेना.रग्यपगमात्‌ न प्रतिषन्धानम्‌ प्रतिषन्धानं हि माम पूवप्रत्ययानुरश्ितः wae: पिष्डान्तरे भवति | यया SY मयोपलम्धं रसेति भवत्पके पुनरर्वाग्मागं wzelat पर- (१) अव दितवात्‌- ote ¢ ge! (९) असम्बड विति साधुः । (३) र्स्य खच्वेन-पा० ९ ge! दितौयेऽध्याये प्रथममाह्दिकम्‌ | २९६. भागमनुमाथार्वाग्भामपरभागावित्येतावाम्‌ प्रतिसन्धानप्र्ययो युकः ्बद्धिस्ठ Oa: न तावदर्वाग्भागो sat न परभाग द्ति। श्र्वाग्ाग- परभागयोखाचग्डतयोयां टचबुद्धिः सा अतस्िस्तदि ति प्रत्ययो ना- मुमानाद्भवितमरंतौति प्रमाणस्य यथाग्छता्ैस्य परिच्छेदकत्वात्‌ | यञथचायमतस्जिंस्तदिति प्रत्ययः श प्रधानारुकारेण भवतोति ठचबद्धिः प्रधानं वक्रब्यम्‌ म छग्टहोतसामान्यस्यानध्यारोपित(र्तदिपरोत- धर्मस्य वा अ्रतर्खिसदिति प्रत्ययो भवति प्रधानं च मासि ठ स्यानभ्यपगमात्‌ | तस्मान्नासुमामप्रतिखन्धानाद्‌ Seay: | एतेना- वाग्मागपरभागप्रत्यया अपि प्रत्युक्ताः । श्रमभ्युपगतावन्यावयविभ(र- arab: परभाग इत्येतदपि नास्ति कस्मात्‌ महतो द्रव्यस्योपलसि- ल्णप्राप्तस्य परभागव्यवधायकच्येतल्लाम wali इति तयाग तस्य च व्यवहितस्य परभाग इति । म चं भवता किञ्धिद्रव्यमवयवि- wai प्रतिपद्यते थदर्वागभागपरभागश्ब्दवाश्यं स्यादिति। Waray तथासन्निविष्टेव्ववागभागपरभागट्चादिप्रत्यया इति चेत्‌ we मन्यसे मास्माभिरवयविद्रव्याणि कामिचि्रतिपद्यन्ते किन्त Aaa पर- AVY परस्मरपरत्यासत्युपसयद्ेए रंख्यामविगेषावखितेषु ते शब्दाः परवर्तन्ते श्र्वाग्मागः परभागद्ति टच इति च भ तयाश्ष्दस्यार्थान्त- रागभिधानात्‌ तथासनिविष्टेषु.९ तथाभिधानं wait yiufagt wat भ च परमाणषु पूर्वापरादि ण््दप्रनर्बोजमस्ति यथा प्रषिद्धे गवि गवयस्तथाङूप इति । एवं तावदवयवखमूहपके Taga Ta द्रग्याग्रोत्पन्तिपखे त्‌ मावयव्यनुमेयः प्रत्यशलवादर्वाग्भा- (९) खारोपितात्‌-पा० ९ Jo) (९) खनभ्युपमतार्थाकरावयविन-पा० ¢ go | (a) दतौति पूरशोयम्‌ | ८१९ न्धायवात्ति् गवदिति यथेवायमर्वागमागमिश्ियखम्बद्धं प्रत्यक्षत उपलभते तथा टचमपोति aaa टचः । श्रये श्ियसम्बद्धमपि टकमतुमेयमेव प्रतिपद्यते इचवदर्वाग्भा गोऽप्यनुमेयः स्यात्‌ तथा च व्याहतं भवति शअर्वागभागमयं weer ad प्रतिपद्यत इति खवमेवालुमानमिल्ये- afar पडे ऽतुमानाभावः प्रत्य्चतो माधिगतलाद्धमिणः न धमिषि परत्यक्षतोऽनधिगते ऽतुमाने yada | यदप्यतौ सि येष्वधंष्वलुमानसुक्तम्‌ तन्नासि न इतोख्ियाचीऽनुमात्‌ं शक्यः कथमिति धमिणणोऽनधि- गतत्वा दित्युक्तम्‌ । कः पुनः सामान्यतो दृष्टस्य परत्यचपूवेकातुमानादि- Te: यदि सै प्रत्यचपूवैकमेवाहुमानमिति श्रयं fate: seared जिकप्रिद्धौ प्रवर्तते खाध्यसाधनधम्युपलम्भौ यनायं साध्यं साधनं च धर्मिणं च पूरे Va पुनधे्मधरमिद शेनेन धर्मान्तरमतुमिमौते तत्‌ ्रत्यक्चपूवैकम्‌ यत्‌ पुमः साधनधमं धर्मिणं चोपलभ्यात्यन्तपरो चं धर्मान्तरमल्ुमिमोते तत्‌ सामान्यतो दृष्टमिति । भवत्ये तु म सामान्यतो दृष्टादतुमानाहूलबु द्धिने प्रत्य्पूवेका द मिष्णोऽमभ्युपगमात्‌ ्रत्यचचप्रतिषेधाच्चेति | विर्डखायं हेतुरेकदे शग्रहण्र्‌ ठचोपणमे- रिति । कथमिति ॥ न प्रत्यघ्तेख यावत्‌ तावदप्युपलम्भात्‌ ॥ २९ ॥ न RAG यावत्‌ तावदप्युपलम्भात्‌ । प्रत्यचमनुमानमित्यें yaar प्रत्यल्ञमपड्कूयते VIMY यदेकदे शग प्रत्य agred भवति । कथमिति | यत्तदे करै शरणं भवता श्राश्रौयते mead तत्‌ तावतापि च प्रत्यस्य शचं सिध्यति । म चेवं प्रति- ज्ञायते af प्रत्यलस्छ विषयः विन्त यावदिद्धियायेखजिकरषादुप- दितौयेऽध्याये प्रथममाश्िकम्‌ | २९५ लभ्यते तावप्रत्य्स्य विषय दति अन्यथापि न प्रत्य्मनुमामम- प्रकार वत्वात्‌ प्रकारवदतुमानम्‌ श्रप्रकारवत्‌ NAS उक्रमसुमान- खजं वणेयद्धिरिति । जिकाणविषयलाञच्चानुमानं न प्रत्यक्षम्‌ जिकाल- विषयमनमुमानम्‌ म aad प्रत्यञ्चमिति शिङ्गणिङ्गिसम्नन्ध स्पत्यनुग्रडा- पेचत्ाचच नानुमानम्‌ प्रत्यच्चम्‌ शिङ्गपरा मशेन्नामस्य शिङ्गि क्रिसम्बन्ध- WAU Shea 4 चेवं प्रत्यस्य तस्मान्न प्रत्यचमनुमानम्‌ । TAY मत्य्स्य नामुमानलप्रसङ्गः तत्पुवेकलात्‌ प्रत्यकपूवकमतुमानम्‌ न तु प्रत्यच्म्‌ श्रयं शामयोविंेष एति दृद्ियसम्बन्धाख। नेद्िय- स्वानुमेयेनार्थेन सम्बन्धादत्पद्यते NAY यत्तदनुमानमिन्युच्यते | सोऽयं प्रमाणदृष्टः प्रत्यलासुमामयोरेकलमासश्जयता भेदः प्रत्या- ख्यायत दति ॥ | न चवैकदेशोपलब्धिरवयविसन्ञावात्‌ ॥ ३०॥ न चेकदे शोपलखिरवयविसद्भावात्‌५९ | यदिदं भवताभिधौयते एकदेगग्रदणाद यं टचः प्रतिपद्यत दति तदनुपपन्नम्‌ यस्मादेकदे- शोपलयिञ्च तत्छचरितावयव्युपलसिश्च न wii सन्िरृ्यमाणए एकदे पे तत्रचरितोऽवयवौो ग सन्निृषटस्ेन यथेकदे्ः सन्निकर्षा दुपरबभ्यते एवमवयव्यपि सजनिकर्षादुपरभ्यत इति । कस्मादवयवि- सद्भावात्‌ श्रस्ि इयम्नेकदेशब्यतिरि क्रोऽवयवौ तस्यावयवस्धानस्यो- पलयिलच्णप्राप्श्येकदे शो पलावतुपल सिरमुपपन्ना किं कारणम्‌ मरदनेकद्रव्यरूपाय्युपलसिर्कारणामि तान्येकदे शवरेकदेथिन्यपि (१) उत्पद्यते-पा० ९ yo} (र) अवथविसन्भवात्‌- दति पाठः कचित्‌ | (2) खूपाषुपरूमिवि--पा० ¢ go) RU न््यायवात्तिके विदन्ते तस्माद कदे उपखन्यते नेकदे पनोत्यथुक्रम्‌ | नावयविन eqefaaet कस्ाद्िकश्पालुपपन्तेः अयं सखण्ववययेषु वतेमान एकस्मिन्‌ का्््यन वा वर्त॑ते एकदेगरेन वा । Genie aaa वर्त॑ते ओेषावयववैयथ्यैम्‌ गडि गषेरवयवेः किश्चमावयविमः क्रियन्ते एकट्रग्यख्चासाववयवौ तावश्ञोपलभ्यते fa कारणम्‌ मददनेकद्रव्य- वन्नस्योपखयिकारणतात्‌ भ चास्य faara प्राप्नोति कारश द्रव्यविभागाषम्भवात्‌ भ are विभागः सम्भवति । न चेकेनारभ्य- ATS महत्वं GA कारणबङत्मदत्प्रचयाखन्भवात्‌ । तसा afar कारन ada इति । नापयेकदे गेन म दास कारण्व्यति- Taq wa एकदे शाः सम्भवन्ति सोऽयमेकदे शो पलगाववयय्युपलभ्च- मागो न wel उपलभ्यते सेयमेकदे शोपलयिर मिरृन्तेवेति । अयो- पलभ्यमानोऽवयवौ कथयमुपलभ्येत यदि गद्ममाणेष्बवयवेषु paz: प्ररिषमाप्तः स्यात्‌ भ चायं yaa परिषमाप्तः गेषावयववे- यम्यमसङ्गा दिल्युक्म्‌ | अरगेषावयवोपक्लमििरपि मास्ति मध्यभागपर- भागयोरर्वाग्मागेन व्यवधानात्‌ तेनावयविनो भ ग्रहइणएविकल्पः सम्भवति मापि टन्तिविकण्यः एकस्मिन्‌ ृत्छेकदे प्र शष्दाखम्भवाद्‌(र) श्नः किमवय्येकदे ग्रेन वतेते श्रय wea ada दति न युक्तः wa: मावयवो wet नैके शरः | रत्नमिति खल्वे कस्वाेष- स्याभिधानम्‌ | एकदेश इति चानेकले खति कस्यचिद भिधानम्‌ | ताविमौ रत्सैकदे ्रश्रन्दामेकस्िल्ललुपपन्लौ कथं तद्धेवयवेव्ववयवो ada इति । आश्रयाश्रयिभावेन श्राजितोऽवयवो भ्राञ्रया अवयवा (x) किं चास्याविन्राषः- Te १६० । (९) विकल्पासक्षवात्‌-पा° ९ Ye | दितोयेऽध्योये प्रथम॑माह्िकम्‌ | RLe cfa i का पुनरियं वाचो युक्तिः Satta aaa दति ya wat वतेते su च ada इति । aquiad तत्तथाग्तं fafewa इत्ये षिव वाचो afin) शत्छरौकदे शब्दौ मावयविनि स्तः छत्सतस्येकला दि- gag” । तस्मादाश्रयाभरितधमिं निदे ्रमाचमवयव्यवयवेषु वर्तत इति। का पुनरियं sf: एकस्यानेकचाख्रयाञ्ितभावसलच्णा aft: श्रपि चैकोऽनेकच वर्तत दूति प्रतिजानानो arate: कस्मादुभयेन व्याघातात्‌ | एकमनेकज्न ada इति ब्रुवाणः कि- मेकदेगरेन वतेते उत सर्वात्मना दूति नानुयोक्रवयः कस्माद्‌ भयेन व्याघातात्‌। यद्येकमनेकच वतैमानं प्रत्यवयवं सर्वात्मना वर्तते नेक- मनेकच वतेते श्रनेकमनेकन्र वतत इत्यापन्नम्‌ एवं शानुयोगेऽभि- कर णव्याघातः। श्रथेकमनेकच वर्तमानं प्रत्यवयवभेकरैशेन aa तथापि नेकमनेकच्र ada इति प्राप्रम्‌ श्रनेकमनेकच ada इत्या- पन्नम्‌ ये च ay एकर शाः प्रत्येकमवयवेधु वतन्ते तेऽवयविन दति प्राप्तम्‌ wate”) oa Anata वतेते किं तद्धेनेकमनेकतेति | अरय प्रत्येकं परिसषमाघ्या aia इति श्रयमथौ नैकत्र ada इति तथाणनुयो गाधिकरणं निवतेत इति । यथा खल्वयमथौऽनेकमनेकज् वतत दूति स एवाथः प्रत्येकं परिसमाध्या ada दति सर्वयानु- योगाधिकरणं निवतेत इति । श्रलुयो गस्या धिकर एबाधकलाद्यं खलु ्रनुयोगः क्रियमाणोऽधिकरणं बाधते | श्रतो धमेविकशूपभावेन न aaa नायं faa: क्षचिद्‌ाअ्रयवान्‌ इत्यतो arden cia (र) walsaifefir—ate ९ पु०। (₹) र्तसिम्‌-पा० ९ ge} 28 २१९८ न्धायवान्तिन एवं सरवेग्यनेकद्रव्यटत्तिषु(\ संख्याषयक्कसंयोगविभागसामान्यादिष्व- सुयो गाधिकरणव्यान्तिदोषो वक्रव्यः। गरदण्णाय्णभेदाद्धेदोऽवयव- बदिति चेत्‌ यथा ग्ह्यमाणनामगद्ममाण्णनां चावयवानां भेदः तलथावयविनोऽपि गर्यमाणग्द्यमाणावयवाजितस्य भेदः प्रानः ततस भेकोऽवयवौ न भेद एकस्िन्नपि दशनात्‌ एकस्मिन्नपि wzweare धदएमय्हए च दृष्टम्‌ देवदत्तादिवदिति। यथा देवदत्तादिः केनचित्सह ग्यते केनचिच्च ay न गद्यते न तावता तस्य भेदः । तथावयविनोऽपौत्यदोषः ग्रौतताच्च यदिदं भवतामिपभौयते एक- देश्र्हणादेतस्च ग्रडणमेकदे शा यदण्णचाग्रदण्टमित्ययमनास्पदो वि- कश्यः अवयविगो ग्टहोतल्ात्‌ । एकदेशखशचरितोऽवयवौ wea: किमस्ाखहौत Gare यहणागदणविकल्य शआस्पद्वान्‌ भवेत्‌ | मध्यभागपरभागौ न ग्टहौताविति चेत्‌ न तयोरवयविनोऽन्यलात्‌ अन्योऽवथयवौ श्रन्यौ मध्यभागपरभागाविति। ्रवयविनोऽन्यवादव- विनो मध्यभागपरभागौ न aga इति । किं कारणम्‌ | यदण- हेत्वभावात्‌ । यथार्वागभागेन awaafaa इदड्ियप्राञ्चिरूपलसि- fafanafa® नेवं मध्यभागपरभागाग्यां ay तस्नादर्वाग्पागेन amend न॒ मध्यभागपरभागाभ्यामिति RaW तु खवेया ठचबद्धेरभावः(९ कथं मूलसकन्धशराखापलाग्नामां समूहो वा टचः स्पात्‌ प्राक्चिवां समुद्‌ायिनाम्‌ उभयथा च डचनृद्धेरभावः | श्रवयवेरवयवान्तरव्यवधानादगरेषगरहणं नासि | HTS चायुक्म्‌ । (६) अनेकनहसिषु- पा. ९ पु०। (९) सेतुरस्ति- पा” १३० । (द) सवेष्ट्व्देरभावः- पा. ९ पुर। famagura प्रथममाड्िकम्‌ | २९९ प्राक्निमतामय्रहणात्‌ । म हि प्रात्भिमत्यग्ट्ममाणे प्रा्िग्रणमसि भवति हौदमनेन सयुक्रर्मिति । सेयमे करे शपदएसहचरिता ठख- ब॒ द्धिदेव्यान्तरोत्पत्तिपकवे aut ग समुदायमाचे इति # साध्यत्वादवयविनि सन्देहः ॥ ३९ ॥ साध्यलादवथविनि wae: | कारणेभ्यो द्रवयान्तरसुत्पथ्त इति साध्यमेतत्‌ | किं gaca घाध्यम्‌ । किमव्यतिरे कोऽयावयवौति | यद्यवयवो न लिङ्गमस्ति धमिंणि विप्रतिपत्तेः । नहि ध्मिंशि विप्रतिपद्यमानः कुतञ्चिदभ्वलुजां णभुमहेति। म च धर्मिणि विप्रति- पत्तेगौजमस्ति सादृश्याभावात्‌ । महि agate विप्रतिपत्ते- atsafe 1 किं कारणम्‌ । विप्रतिपत्निर्नाम विपरोता प्रतिपन्तिः तस्याश्च कारणं सभामधर्मोपलबधावनवगतविगेषस्य९ तदिपरोत- धर्माध्यारोपो न शानभ्युपगतावयविनोऽवयविनि सादृश्यं क्षचिदस्ि मापि तदिपरोतधर्माध्यारोपः तस्मान्न विप्रतिपन्तिः। श्रयाव्यतिरेकः साध्यः तच्राव्यतिरेकप्रतिपादकं प्रमाणं वक्तव्यम्‌ । म हप्रामाणिकौ काचित्‌ प्रतिपत्तिरस्ति इदं प्रमाणम्‌ श्र्यान्तरानवयवत्म्‌ शर्या न्तरमर्थान्तरस्यावथवो न भवति यथा न गौरश्चस्यावयवः अवयवाख तन्तवोऽवयवौ च पटः तस्मान्ञासौ तेभ्योऽर्यान्तरमिति । ददं ताव- द्याञ्चुति वाक्यम्‌ Wawa म हान हेतुर स्तौति । गतु चो पनेन व्यञ्यभामो हेतुरवयवत्वमस्ति नार्थान्तरं पटात्तन्तवः तद्वयवलादिति म व्याघातात्‌ । अर्थान्तरभावे नावयवन्(९ सिद्धति तन्तूनामिति। (x) खअमधिमतविशेषष्य-पा० ९ पु । (९) खनथेनारभावेनावयवव-- पा" ¢ ge | RRe | न्धायवान्तिके किं कारणम्‌ | श्रवयन्यपेचलात्‌ | अ्रवयव्यपेचोऽवयवः ग चावयवि- mares किञ्चिद्दौजमस्ति अर्थान्तरे च दर्भनात्‌ विरश्द्धः ष्यात्‌ दृष्टोऽवयवोऽर्यान्तरभावे नानर्यान्तरभाव इति । यया तन्तवो चटादर्थान्तरमिति । षष्टोविशेषण्णद प्रसङ्ग इति चेत्‌ परस्यावयवा wen घटादिषु कः प्रसङ्गः । नन्वचोक्तं कि व्याघातादिति। a इानर्यान्तरभावे श्रवयवोऽस्ति न च ast न च तन्तस्तन्तोरवयवः। भापि qaqa: तन्तोस्तन्तरवयव इति उत्यत्यावयवत्वं तन्ननां तस्य मान्वयो न व्यतिरेक इति च्रखाधारणएवाद हेतुः श्रनर्यान्तर.» पटात्‌ तन्तव इति च तन्तून्‌ ele तद्‌ वयवलादिति ब्रुवाणस्तन्तृनां तम्ववयवल्ं walt । एतच्च विद्धम्‌ न तन्तवस्तन्तृनामवयवा इति। अथ पटः पक्लोक्रियते तथापि बयधिकरण्णो हेतुः अवयवत्वष्य तन्तुधमेलात्‌ ` तन्तुधमोऽवयवत्वम्‌ न पटधम इति । श्रवयवग्रब्दस्य च कारणविगेषवाचकल्वात्‌ । श्रसत्यवयविनि व्याघातः। यद्यवय- विनमर्थांन्तरं न प्रतिपद्यसे कस्य तन्तवः कारणम्‌ नहि कारण- मात्मानं निवंतेयतोति नहि नः किञ्चिन्निवैत्यमस्ति त एव तन्तवः संस्थानविग्रेषावस्िताः पटाख्यां लभन्त दति श्रपटाख्यास्तन्तवः पटश्न्देनाभिधोयन्त tem भवति । एतच्च विरुद्धम्‌ सुस्यासम- वात्‌ मडि तन्तूनामपटानां पटेन किञ्चिक्छामान्यमस्ति। न चासति सामान्ये भिथ्याप्रत्ययस्य बोजमस्तोत्युकम्‌। यच्ेद मुच्यते संस्यानवि- शरेषावस्धानमिति fa तदर्थान्तरमाहो नेति । यद्यर्यान्तरभ्रनं किं तदिति वक्तव्यम्‌ श्रय नोच्यते श्यं afe इदं वाक्यम्‌ सं्थानवि- (१) mre ¢ ye | दितीयेईध्यये प्रथममाश्डिकम्‌ । २२९१ शेषावस्थानमिति । sara तु संस्थानविशेषः संयोगः स चार्यान्तरम्‌ मानभ्युपगमात्‌ न मयार्यान्तरं संयो गः प्रतिपाद्यते अन्यासयोगादिति। अन्यदन्यस्य संयोगो म भवति | यया NTIS न संयोगः। अङ्गुयो- sy संयो गस्तस्मान्नार्यान्तर भिति मो क्रोत्तरलात्‌ उक्रोक्नरमेतत्‌ कि- fafa ्र्यान्तरानर्थान्तर योर््याटत्तेः संयो गोऽसाधारणः प्रतिन्ञैकदेशख नार्थान्तरं संथोगः सयोगलारिति। विशेषणभावाच्ार्थान्तरं संयोगः GAR TA WAM ययो द्रे्ययोः संयोगं wala ते इतरेभ्यो वि- firs dan आहरति न विशेषणस्यान्यथासिद्धत्वात्‌ । यदिदं भव- ताभिधौयते vam द्रव्ये seta विग्रेषणभावादर्यान्तरं संयोग इति तदन्यथा सम्भवति कथम्‌ प्रत्यासन्तौ प्रतीघातावसामायां संयो गव्यवहारः तावद्रव्याणि प्रत्यासोर्‌ न्ति यावत्‌ प्रतिहतानि भवन्ति तसन्‌ प्रतिघाते ख्योगव्यवदहारो नार्यान्तर इति श्रमभ्वृपगतार्था- न्तरमंयोगेन प्रत्यासत्तिप्रतौ घातौ amet तच संयुक्रमंयो गाल्पौयस्तं म्यास्निर्मतरशेवद्रव्यसयोगः प्रतोचातः यः पुनः संयोगं न प्रति- पद्यते तेन प्रत्यासत्तेः प्रतिघातस्य चार्या ama इति। यदि बार्था- न्तरं संयोगो न स्यात्‌ रबोद्कबोजाद्नोन्समादौनि सव॑चावस्ि- तामि सर्वचाङ्करपाकादि काय ga: तान्येव तानति । तस्माधक्ते- Teast सोऽ्ीऽन्यस्तसिन्‌ संयोग इति संन्नेति | केचोदकबोजाप्नौ- न्धनानि श्रङ्करपाकादिकार्थात्यत्तौ सापेच्चाणि eet तत्काया- नारम्भादृष्डाटिवत्‌ यथा दण्डाद्यनेक कारणं संयोगादि निमित्ता न्तरापेक्ं॑स्व॑दा a घटपटादिकायं करोति तथा बौजाथपि तस्मात्‌ तदपि सापेच्चमिति । aaa परेणोच्यते कार्यात्पत्तिविना ZR न्धायवान्तिके तेन श्ब्दायस्कान्तकमेवदिति। Sens: थथा किच शब्दः श्ब्दा- मारमारभमाणो विना संयोगमारभते यथाऽयस्कान्तोऽयः सषमा- कषति बिमा संयोगेन यथा कमं संयोगविभागौ करोति विना संयोगेन anata का्यीत्पन्निविंना संयोगेन भविष्यतौति । a ेलर्थापरि्ानात्‌ न त्रूमोऽस्ति संयोगः कायीत्पत्तेः अपितु चेनो- दकबोजाग्मौन्धनानि सापेकाणौति। यदि च fared किथ्ित्कारणं शवंदारम्भकां ष्यात्‌ भवषेदनेकान्तिको हेतुः) तन्त न केन चिच्छवधं प्रतिपादयितुम्‌, शब्दः शब्दान्तरमारभमाणः खकारणश्परिख्डिना- काग्रदे्रप्रत्यासक्यपेच श्रारभते शष्दस्यागयापकलात्‌ | शअयसकान्तो- sue: समाकषंति gaara एव यदि च निरपेख अकर्त 4 कचिदयांस्यवतिष्टेरन्‌ तस्मान्न facts इति । कर्मापि खाश्यप्रत्यासत््याभिसुख्यापेकं संयोगं करोति न निरपेचं कमे म प्रतिशोममिति । aunts संयोगं कुर्यात्‌ पाण्डयमयरासम्बन्धिनि देवदत्ते उत्पन्नं कमं तच्गिलासम्बस्िनि ane सयोगं कुर्यात्‌ 4 विदमस्ति भ चेदं प्रतिन्नायते स्वस्य कारणं संयोगः afa a सापेकमारभत इति। सचव्याघात इति चेत्‌ । श्रय मनुषे यदि wae कम संयोगं करोति मनु पारम खजं व्याहन्येत एकद्रव्य- ang संयोगविभागयोरनपेचकारणं wala’ | न व्याचातः सूचा- ्यापरिभ्चानात्‌ न भवता सूना amfa नायं सूनायौ निरपेकं कमे संयोगविभागकारणमित्याश्चयाद्यपि ated इति। श्रपितु चरमभा विभिमिन्ताग्तरं नापेचत इति gare: । यथा द्रव्यमुत्पन्ञ (१) अनेकानिकनं देतोः-प।* ९१० । (९) काव।दखभमिदम्‌ १ Ge Lee to GT दितोयेऽध्याये प्रथममाद्धिकम्‌ | RRR चरमभाविनं संयोगमपेचयमाणं पञ्चादारभते यथा वा संयोगो गृणकमेखार व्येषु TTR average”) भिमित्तमपेते यथा वा कारणेषु वतमाना रूपादयः ASIN दिष्वारभयेषु द्रबयोत्य- न्िमपेचन्ते उत्पादस्य धारभावाद्यदुत्पादयं द्रवयं तक्तेषामाधार इति। मतु कमे पञ्याद्भाविमिमिन्तमपेचत इति wate कर्मणः wre उक्रम्‌। म पुनः कर्माश्रयाद्यपि मापेखत इति । संयोगे eae तप्रसङ्ग इति चेत्‌ यदि पञाद्भाविमिमिन्नान्तरामपेखत्वं कर्मणो निरपेचत्वाथैः श्रपि afe संयोगे कन्ये aa सापेशं प्राप्नोति विभागापेकिल्ात्‌ a fe विभागमन्तरेण कमे dati करोति तस्मादिभागपेचिलं RAW: Tam । ततश्च AT सूचग्याघात- दोषः न मन्देहात्‌ fa विभागापेचेण कमंणा संयोगो अन्यते उत प्रतिबन्धकं विभागेन निवत्येत इति सन्दिदयते। वयं तु ब्रूमः विभाग say: पूवेषयोगमिदत्तिं करोति निषत्ते संयोगे कम प्रतिबन्धका- पगमात्‌ संयोगं करोति । यथा ae fate कमेकारणमि- ae mai अरय च ठन्तफलविभागाज्िट्त्ते इन्तफलसयोगे Tea waeha तश्च पतनकम करोति तथा कर्मपोत्यदोषः । थथा वा संयोगः साधारणकायंद्रव्यसंयोगविनाग्रोक्तरकालं द्रव्या mua facte: कारणमिति म विभागापेच्छो gaara तया कमे संयोगमारभमाणं न विभागमपेचत इति । श्रवोऽपि न gaara: | aye कमे विना संयोगेन संयोगं करोति तदपि न व्याघातात्‌ | न षंयोगोऽस्ि कमे च संयोगं करोतौति (९) पञाद्धाविसंख्छारं प्रयलम इषं चेति याष्यम्‌ | ४२8 ` न्धायवात्तिके व्याहतम्‌ । न सति संयोगे वाक्यमेतदथेवन्तायां व्यवतिष्ठत इति । अ्रयवानेन व्याघातः गतिविभागसंयोगाख् प्रतिषिध्यन्ते । अय च कम संयोगं करोतौोति व्याहतम्‌ । रथ मनुषे परमतव्यपेच- cima, संयोगविभागकमेषणं प्रतिषेधो ara: संयोग- विभागकर्माष्डभ्यपगम्यन्ते इति । एवमप्यनिटृत्तो व्याघातः यानि तामि परमताभ्युपगतानि संयोगविभागकमाणि तानि भवता कं प्रतिपद्यन्ते । यदि प्रमाणतः कथं पराभ्युपगतानि ) अथ प्रमाणमन्तरेण कथं प्रतिपद्यसे म fe प्रमाणमन्तरेण काचित्‌ प्रतिपन्तियक्तेति। wa नेवं प्रतिपथसे व्याहतं तद्धतद्भवति परपच- परसिद्धामि संयोगविभागकर्माणौति । अथ मनुषे यानि भवता- भ्यपगम्यन्ते संयोग विभागकर्माणि तानि न सन्ति न पुमः संयोग- विभागकमेष्णं प्रतिषेधः कथय दे शन्तरे विरलद्रव्योत्यादे गतिव्यव- हारः । थः खन्तानो विरलो दे शान्तरेषृत्पद्यते तच गतिव्यवदहारः -निरन्तरोत्पारे संयोगव्यवहारः यें agal निरन्तरसुत्पद्येते तयो- at जनिरन्तरोत्पादः ख संयोगः संयोगविपर्ययादिभागः। अच तावदुक्षम्‌ ठचस्थिति भावयद्धिने प्रमाणणभावादिति। न हि चणि- ga प्रमाणमस्तो ति सान्तरनिरन्तरबुद्योख निमित्तं वक्तव्यम्‌ । दि gait विभागं निमिन्तान्तर न प्रतिपद्यसे सान्तरमितिबद्धेनिर- मतरमिति च बुदधेभंददेतुवेकषवयः। नहि निमित्तमेद मन्तरेण बुद्धोनां मेदो दृष्टो रूपादिवदिति। यथा चेयमचलति चलतीति बुद्धियां , अयुक्ति संयुक्मिति अविभक्त विभक्रमिति च सावप्रधानमन्तरेण a भवति स्वा एता मिथ्याबुद्धयः प्रधानानुकारेख भवन्तोति डितीयेऽध्याये waaaife az | २२५ प्रधानं वक्तव्यम्‌ नहि frau भाक्तं दृष्टम्‌ खाणएपुरुषवदिति | यथा ert सति पुरुषे खाण्रिति बुद्धिः पुरषे वा षति श्छाणौ पुरूषबृद्धिरिति। यदि चार्यान्तरं संयोगो म Bq! द्ुष्डलोत्यस्वा ag: किञचिजिमित्तमवण्यं विधोयमानं प्रतिषिध्यमानं वा निमित्ता नतर सुपादेयम्‌ । न तावत्‌ कुष्डलनिमित्ता मापि देवदत्तनिमिन्ना म॒ भवता निमित्तान्तरं प्रतिपाद्यते मिमित्ताकरं चान्तरेण यथा aufggafeana देवदन्तकरुष्डलाभ्यां कुण्डलो ति बुद्या भवितव्यम्‌। तस्मादवश्छं विधौयमामं प्रतिषिध्यमामं निमित्तानरमभ्वपगन्तव्यम्‌ | यदि प्रतिषिष्यमामं azar भवति agers प्रतिषिध्यत इति प्रति- विध्यमानस्य विषयो वक्रव्यः तस्मान्न RIYA संयोगः प्रतिषे Wea दवृद्धिनिमित्ततवाञ्च दयमिषवुद्धिः प्रतेमाना मतं सम्बन्धात्‌ प्रवर्तते ययेह ZS वदराणणैति। नेयं वद्रमाजनिमित्ता म ङुष्ड- माजनिमित्तेति यदस्या निमित्तं ख संयोग इति । इहेति बुद्धिथेदि संयोगाद नियमो म प्राप्नोति यदि संयोगादिदवुद्धिभेवति श्रसति संयोगे इ बद्धिने श्यात्‌ यथा सन्तोह वने तिलकाः सन्तो वमे किशका इति । दूराचान्तरमपश्तां किरतेदनृद्धिः महि तजास्ि संयोग इति म ददबुद्धेरभयभिमित्तलात्‌ उभयमिहबङद्धेनिमित्त watt विभागाद्गेनं च । ANAT सुस्था एका भाक्षौ या संयो- गात्‌ सा amafgttia या विभागादश्ेनात्‌ सा भाक्रौति या चेयं भाक्तौ सा प्रधानसामान्यदग्रेनादुपजायते न प्रधानं प्रत्याचष्ट नहि प्रधामप्रत्याख्यानेन aon बुद्धिभवितुमहेतौति। wim एव स्वां भविव्यन्तौति म यकम्‌ प्रधानापेचिवादिल्युक्रम्‌। यद्पोदसु- 29 zed | न्धायवाल्तिजधि ते विना datiteqfigger चथा सन्तो वने तिलकाः wale aa किंग्रहुका इति । तज सम्मरधायं किं सम्बन्धो नास्ति छत संयोगो नास्ि। व्य तु wai: संयोगो नास्तिन तु सम्बन्धः| aqua” fe वनं तिखकादिभिरिति किं पुनरिदं वनं ma नेदं दुवेचम्‌ । उक्रमेतद्डत्वसंस्या सविगरेषण्ठेति ऊर्ध्वावच्धिते च xa संयुकबुद्धौ सत्यामिनुद्धिः ware भवति तयोरेव द्रव्ययो- स्तस्मिम्‌ संयोगे खति न भवतौति किंृतो नियमः नापरिज्नानात्‌ सम्बन्धमन्तरेण निनिमित्तेदवुद्धिने भवतोति ga: म पुनभेवत्ये- awafg: खति vata इति । भ चोत्तराधरानपेचेण संयोगेनेद- बुद्धिः क्रियत इति तस्पूरविंका न भवति । यत्पुमरेतदसति सम्बन्ध we द्रव्यस्य खमवाय catwafed प्राप्नोति । यथेह तन्तुषु पट दृति बुद्धः खमवायो निमिन्तम्‌, म पुनः समवायस्य सम- वायोऽस्ति इह समवाय इति म स्यात्‌ । aime, किमुक्रम्‌, मिष्या- waa एवैव इति किं पुनः समव।यव द्विद्यैः(९) समवायस्य सामान्यं यद्पेखया(९ ख मिथ्याप्रत्ययः vada भेदादगेनम्‌, यानि समवाय- वन्ति न तेषां भेदो gaa समवाये चेतदस्तौति युक्तो fauna: वाक्यधमेभेदाचानियमः। न चेकस्िन्‌ वाक्ये यो wa: ख वाक्या- mista भवतोति यया राज्ञः पुरुषो गच्छतोति नोणि पदानि ओष्यपि खेन सेनां नाथवन्ति भवन्तौ ति । उदकस्य भावो भवतौति नेतदाक्यषामान्यादेकस्िश्नपि वाक्ये Tafa पदानि एवग्ंवम्ति(*) (९) सम्बडभिति org | (९) समवायिभिदरेषेः- पा० ¢ get (१) बद्पेष्छ-पा० ¢ प° | (४) एथमर्थानि--पा० ९ ge ॥ डितोये<ध्याये प्रथममाडहिक्षम्‌ | RRS भवितुमरम्ति | कः पुनरस्य are: उदकस्य भावो भवतौति यावदुक्रम्भवति उदकं भवति तावदुक्रखभवति उदकस्य भावो भवतौति । एवमन्यान्यपि वाक्छानि awe वदराणं टन्तिरिति यथा eat द्‌ भिंता्या ४ efrag वद्रेषु ana एतद्‌ क्रमवति ge षदराणि वन्नेन्त इति तथे च द्रव्ये द्रव्यस्य समवाय इति naam wa द्रवे द्रव्यं ada इति । तस्मादश्नाला वाक्याथ विभागुच्यते we द्रव्यस्येह समवायोऽखति निमित्त इति । तस्मादु पपन्नमर्थान्तरं संयोग इति) sat च म dea विशेषेणावस्धितासलन्तवः पटबुद्धेः कारणं भवन्तोति । wat पुम- रन्यया श्र्यान्तरामवथवलवा दित्येतदाक्यं वणयम्ति श्रवयवावयविभा- वादिति । एतत्त तैः gat wad म हयमर्थाऽर्यान्तरानवयवला- दिल्येतस्िम्‌ वाक्ये र यते उपमयेन Waa Cae) यक्मादयमुप- मयोऽवयवासतन्तत्रोऽवयवो पट दति उपनयेमावयवावथवित्रादिति हेतुलेभ्यते सत्यं waa विङ्द्धस्तु भवति म हि तन्तव श्रा्मनो(९ऽव- यवाखावयवौ च ग पटः श्रात्मनो(रऽवयवोऽवथवौ चेति fai कार- एम्‌ । श्रवयवावयविशष्दयोः सम्बसिथि श्ब्द्लात्‌ सम्बन्धिशष्दाषेतौ श्रवयवोऽवथवोति। म चान्यतर प्रत्याख्यानेन सम्बन्धि शष्दप्रटेन्िरस्ति लस्मादयमपि न gare: । दृष्टोऽनर्याग्तरेऽपि प्रदे शप्रदे शिव्यवदार यथा श्राकाशस्य प्रदेश इति नोक्तो लरलात्‌ | उक्रोन्तरमेतत्‌। अन्यो ऽवयवाथौ ऽन्य प्रदे शाचं इति। कोऽवथवाथेः कारणविगेवाभिधाभन- मवयव इति श्राधारामिधामं प्रदेशः प्रदिश्छते श्रस्िन्लिति न (९) देश्या --पार ९ इ०। (र) सादमनो--पा०९७०। (१) लाढानो--पा, ९.1 RRs न्धायवा faa चाकार क्रचित्‌ प्रदिष्डते म चाकाशस्य किञ्चित्कारणमस्ति तस्मान कारणाय नाधारा्थं इति। सोऽयमाकाग्रे प्रदे श्रशरन्दः प्रदे ग्वद्रव्य- सामान्याद्रष्टव्यः किं पुमः प्रदे ्रवता KAW सामान्य सयोगस्याव्याप्य- टृन्तित्वम्‌ | एनं चार्थश्ुपरिष्टादच्छयाम इति | तक्दि शात्मकलादिति चेत्‌ । अय मन्ये ्रयमन्यो हेतुरवयविनोऽमर्थान्तरत्वसाधकः वत््रदेशादककल्वं कोऽस्यायौऽनर्याम्तरं पटान्तन्तवः amen विषयत्वादिति ये य्य aguas श्यपदिश्न्ते ते aera भवन्ति QURAN प्रदेशाः ws च प्रदे शरलेन व्यपदि श्न्ते तन्तवस्तस्मात्‌ पटात्मानखन्तव इति । इदं तावद्ययाश्रुति वाक्ये पृववद्धेतुहोनं तत्ररेश्ादकलस्यार्थाम्तरामर्थाम्तरयोरदशेनादसाधारणः प्रदेशश्र- ब्दस्य कारणपर्यायत्ादिङद्धः तक्रदे ग्रव्यपदे श्विषयतवस्छ तन्तभिर- सम्बन्धादसिद्धः। योऽप्ययं Fern THING प्रदेश इति सोऽप्यषिद्धः कथमिति sare प्रदेश इति संयोगस्याव्याप्यटृन्तिल्वमुश्यते 44 संयो गस्याग्याप्यदतन्तित्वमाजमाकाशं तस्मादसिद्धो दृष्टान्तः । द्रव्याम्त- Dat द्रव्यान्तरानिष्यन्तेर्मान्योऽवयव्यवयवेभ्यः। न किल TAAL द्रव्यान्तर सुत्पद्यमानं(र) दृष्टं न च गो दख्यश्वभ्यः पुरुष उत्यश्चते तन्त- भ्द्धत्पदयते TETRA तेभ्योऽर्थान्तरमित्यस्या पि पूव॑वद्धेतुन्यनता उपनयेन व्यञ्यमानस्तेभ्स्ठत्पन्तेरिति हेतुः । अयमप्य्थान्तरामर्यान्त- रयोर्ग्याटन्तेरषाधारणः श्र्थान्तराच तुयादेर्यान्तरख्य परस्योत्पन्ति- दशेनादिरुद्धः परपश्ञो करणे Wagar ग पटः पटादुत्पद्चत इति । अथ तच्छब्देन तन्तवः सम्बद्यन्ते AMPA. पट उत्यद्चत इति । तथापि {7 षी (x) मनृषे--पा० ९ Je! (र) उत्पाख्षमानं-प० ¢ Fe) दितीयेऽध्याये प्रथममाड़िकम्‌ | २९२९ faagt म तन्तुस्तन्तुभ्यो भवति नान्योऽवयव्यवयवेभ्योऽवयव्यन्तरावयवा- मामवयव्यन्तरार्थान्तरभावात्‌ दृह येऽवय विनोऽर्थान्तरं भवन्ति तेऽव- यव्यम्रावचवा भवन्ति यथा शक्रादयो रथयावयवा इति तेऽर्थाभ्तरं पटात्‌। यदि च तन्तवोऽपि पटादृर्था्तर स्यः तेऽपि परब्यतिरेकेणाव- यव्यन्तरावयवाः ख्यः म च ते तद्यतिरेक्ेणवयग्यनम्तरावयवासस्माजा- याक्तरमिति वाकमाचे VAYAMA अ्रसाधारणता च दोषः। हेतु- सद्तिरेकेएान्यानवयवलवात्‌ न तन्तवस्तन्ूनामवयवा इति विरद्धः। श्र्याम्तर प्रत्या स्थानाश्चावयवोऽवयवोत्येतन्न स्यात्‌ । यद पौदमुच्यते ये ऽवयवा श्रवयविनोऽर्थान्तरं भवन्ति ते तङ्कातिरेकेणान्यावयवा भवन्ति यथा चक्रादय इति। न उभयेन व्याचातात्‌। चक्राद्योऽवयवा इति ब्रवताभ्युपगतमर्थान्तरं भवति । श्रमभ्युपगमे वा कोऽस्य वाक्धस्यायेः चक्रादयो रथावयवा इति । ये च शक्रादयो रयावयवल्वेनाग्युपगम्यन्ते तेऽपर्याम्तरप्रतिषेधाश्न रथस्य नाणन्यस्यावयवा इति उख्डिल्लो- ऽवयवावय विशब्दस्य विषयः तस्माददेतुरयम्‌, नान्योऽवयव्यवयवेभ्यो द्रष्याम्तरोत्पन्तिरे शव्यवच्छेदात्‌ यद्‌भयसम्प्रतिपन्नमर्थान्तरत्वेन तत्‌ तस्र द्विज्दे शसुत्पथ्चमानं^९) दृष्टम्‌ यथां MoM न तु तन्तभ्वो मिश्नदेशः पट aqua” तश्माश्नासौ तेभ्योऽर्यान्तरमिति। श्रजापि रेतुन्यनता चासाधारणता च पूवंवदिति तरे शोत्पन्तेरिति हेतुः भ तन्तुखन्तुदे् उत्पद्चत दति विद्धः उस्पत्निम्र्यास्यानं वा पटप्रति- पधात्‌ । यदि तम्नुभ्धः पटो नोत्पद्यते क खत्पन्निश्ष्दस्याथ 4 तन्तुसत्द्चते म पट इति उत्त्निदे ब्रव्यवच्छेदा दि्युत्पन्तिशब्दस्यार्यो (१) खब्छ्रो-पा०९ ges (९) खपशभ्यमानं-पा०९ Jo} (९) उपरुभ्यवे-पा० ¢ Yo! RRO न्धायवाल्तिक्गे वक्ष्य इति। ख च निरूप्यमाणो व्यतया दि५धर्मभेदेनापूर्वं जग्ारेति Fae: | नान्योऽवयव्यवयवेभ्योऽवयवाकरावथविगोऽवयवाग्तरार्थाग्त- THAT | इड योऽवयवान्राणमवयवे भवति सोऽवथवान्तरेभ्यो- saat भवति यथा चक्रादिभ्यो चटः चक्रा दिभ्योऽवचवेभ्योऽ्थाम्तरं चट इति चक्राद्यवयवव्यतिरेकेणावयवान्रराणामवयक भवति ग तु पटसन्तर्यतिरेकेणावयवान्तराणामवयवौ भवति । तस्मान्नालौ तन्तु भ्वोऽर्थाकरम्‌ । अषाप्यसाधारणता Vegan च पूरवंवत्‌ । अ्रवय- वाकराष्णामवयवोति RAAT श्रवथव्यर्थारण्डतोऽम्यसुज्ञातो भवति। शुन्यं वा वाक्धम्‌ । श्रय नाभ्वतुश्चायते कोऽस्य वाक्धस्यार्थः। अव- धवान्तराणमवयवोति भ इवयविप्रत्यास्यानादेतदाक्यमर्थवन्तायां we व्यवस्वापयितुम्‌ तद्यतिरेकेणान्यानवय विल्वं हेत्रख्यापि प्रसङ्गः पूववत्‌ । नान्योऽवचव्यवथवेभ्यः सत्यन्यकर्तुरर्थाशरभावात्‌ इइ चे यस्मिन्‌ सत्थन्यत्‌ कुवन्ति ते वस्मादर्थांर भवग्ति यथा कटात्‌ तनवः खति कटे sult परं gdatfa कटादर्थान्तरः भवन्ति न पुनः सति पटे तम्तवो द्रव्यान्तरं कुवन्ति तसात्‌ ते माथानर- मिति । wenfa Yau: सत्यन्याकर णत्‌? । श्रष्या्यसाधारणता न्युगता च waa । सति कटे ama: पटं ह्ु्वंन्तौति wa भ चार्थान्तर मिति व्याहतम्‌ । महि तनव aan’) wafer पटम- पर्थांन्तराभावात्‌ न क्रवन्तौति चेत्‌ क्रिया विषयोच्छेदो न तन्तव आत्मानं कुवेन्तोति Mutat कुवेन्तो ति करियाविषय उच्छिन्नो) भवतौति। नान्योऽवयव्यवयवेभ्वः आआत्मसंयो गव्यतिरेकभाव्यवयब्(धन्य- (t) अक्तादि-पा०१पु०। (९) सत्यन्यकारदनात्‌- पा०१ Joi (र) खदानं- पारश Jo) (४) उच्डद्रो-पा० ६ ge । र्वमप्रपि । (४) अतिरेकेव भागय पा० ९ पुर दितौयेऽध्याये प्रयममाहिकम्‌। RRL त्वात्‌ इड ये यस्मादर्थाम्नरं भवन्ति ते ्रात्मसंयो गव्य तिरेकेए भवन्ति aya तन्तुखंयोगव्यतिरेकेण कटो भवति न च तन्तुसयोगव्यति- रेकेण पटो भवति तस्मान्नासौ तेन्योऽर्यान्तरम्‌ । श्रस्यापि हेल्थ erage faeces Vey च पूर्वंव- देव । तन्तुखंयोगेभ्यसदुत्पत्तिरिति ग्रुवता तन्तुव्यतिरिक्रः संयोगखा- वयवौ चाभ्युपगतो भवति अनभ्युपगमे तन्तमंयोगेभ्य(*स्तद्‌त्यत्तेरिति वाक्याच WAS | मान्योऽवयव्यवयवेभ्यो द्रव्यान्तर गण्णनां द्रन्यान्तर- गुणकार एत्व) श्रगृणएलप्रसङ्गात्‌। न किल द्रव्यान्तर गणण्मा द्रव्यान्तर गेभ्यो FH उत्पादः | यया न गोगुेभ्योऽश्वगु णानाम्‌ | तन्तुगुणेभ्यस्त परग शानामुत्पन्निर्तस्मान्नासौ तेभ्योऽ्यान्तरमिति । सोऽयमन्यायो वतेते कोऽजान्यायः तन्तगणेभ्यः पटगृणानामुत्पत्तिं प्रतिपद्से म चार्थान्तरं पट दति । ग च तन्तुगुणेभ्यस्तन्तुगु णनासुत्पत्निरिति तन्तु- गेभ्वसहुणणोत्पत्निरिति हेतुविरुद्धः । नान्योऽवयव्यवचवेभ्योऽपत्यः चलप्रसङ्गात्‌ प्रत्यचाप्रत्यचचटन्तिर वयब्यप्रत्यकः स्यात्‌ यद्यवयव्यर्थाम्तर स्यात्‌ यथा गभैमाटसंयो गः प्र्यचाप्रत्यचदत्तिमे HAYS: VATS ATTY ABTS तेभ्योऽर्यान्तरम्‌ । vats नार्याम्तरमिति विरो Bai) गभेमादश्यो गखाप्रत्यच इति किमयं प्रत्यचाप्रत्यचाग्वामा- रम्भाद परत्य उत प्रत्या प्रत्यचचटन्तिलादप्रत्यच दति । यद्याद्यः fea- वत्‌परमाणकमप्रत्यकं प्राप्नोति तस wa wa’ sere एक एवा- प्रत्य इति । श्रय दितौयः भावोऽप्रत्यचः प्राप्नोति घ डि प्रत्यच्ा- प्रत्यचटन्तिरिति । म चायं परोऽस्ति श्रवयवानामप्रह्यखते श्रवयवो (९) तनुम्बः--पा० ९ उ°। (९) सतति पुरशौषम्‌। (९) रकाऽवयवः--पा० ९ yo! RRR | न््रायवातिके न प्रत्य इति । उक्श्चाज किसुक्रम्‌, येषामिश्वियायंसन्निकर्वाऽस्ति अवयवानां तैः खहावयवो गद्यते येषां नास्ति तैः ay म ग्यते न चेतक्छतोऽभ्ति भेदः अ्रवयवानामग्रत्यकत्वादवयविनो प्रत्यत ब्रुवतः सर्वमतोद्धियं प्राप्नोति म हि कस्यचित्‌ मध्यभागपरभागौ wad दति ओोऽयं प्रत्यच्विषय उच्छिन्नो भवति । प्रत्थचत्वादिति च ब्रवा- रेन अवयवा तिरि कोऽवयव्यभ्यपगतो भवति परमाणनामतोद्ियलात्‌ म fe परमाणवः कदा चिदुपखभ्यन्ते न परमाणवोऽतोश्िया रूपादि- मतामतौश्ियत्वनिटन्तेः। म हि रूपादि मत्‌ किशचिदतोखियमस्ति दृष्टं च रूपादिमदेश्ियकं घटादि, Uae: परमाणव इति mise: किन्तावदिष्ियकरणप्रत्यच्ा उत इ श्ियसम्बद्धा इति। किं चातः . यदौ द्ियकरणप्रत्यवा रेद्ियका दति. ay युकम्‌, न Vara प्रका श्रयति । ware इश्ियटन्तोमाम- विकश्यितलात्‌ भवतां ९ चेत्‌ परमाणव शैश्ियका श्रसरदादोनाम- येद्छियकाः स्यः । श्रयेदधियसम्बद्धा trae इति तस्मिन्ञविरोधः न fe परमाणव chan ग सम्बद्यन्त tia | तस्मादिश्ियसश्िकं सत्यपि मशत््वाभावान्न परमाणव उपलभ्यन्त इति । कथं पुनरेवं गम्यते महस्वमप्युपलम्भे रूपवत्कारणमिति भावाभावयोस्तदवात्‌ यस्मात्‌ सति मरते रूपे चोपलथििभवति weft च न भवति । तस्मादुभयं कारणमिति । waving तेजःस्पशेवदि ति। सति तेजः- wil guafaniafa असति च न भवति न च तेजःस्यश्ीऽपि रूपव- दव्योपणमयेः(९ कारणमिति । तन्न व्यभिचारात्‌ । afr स्स (x) भवतौति--पा० १ ge (९) अवमम्बते-पा० ९ go! (३) सूपोपम्भः-- पा ९ Ye! दितौयेऽध्याये प्रयममाड्िकम्‌ | RRR डपलमेरकारणं म पुनारूपमरत्वे काचिद्यभि चरतः तसमातरुपम रे एवोपलम्धेः कारणमित्ययश्चाथेः सूजकारेख सजदयेनोक्ः। wr द्रव्यलात्‌ परमाणावमुपलयिः, रूपसंस्काराभावादायोरमुपलयिि- रिति | रूपसंस्कारो रूपसमवाय इति gare) श्रय पुमः anata रूपमशत्ववदव्यभिचारः कस्मात्‌ ait भ कारणमिति वक्रव्यम्‌। समवधाय चेतद्धवताभिधौयते श्यशैवदेतत्‌ स्यादिति येग प्रमाणेमावश्चतसेतत्‌ UA म कारणमिति। मयापि तत्त एवाकारण- aq) श्रयाकारणत्वप्रतिपादकं म प्रमाणमस्ति को we वाक्य au: स्यशरेवदेतत्‌ स्यादिति -तद्वाबभाविवं ख व्यभिचारयता कायै- कारणभाव उच्छिन्नो भवति । इदमस्य कारणमिदमस्य कायंमिति परेण पयगुयुक्रः तद्धावभा विलव्यतिरेकेणान्येन म प्रतिपादयसि श्रतो विरोधादमुत्तरमेतत्‌ | त्पुनरेतदतो श्ियसंयोगातो दियला- दिति। श्रतौद्िययोः किलात्ममनसोः संयोगो हतोद्ियो दृष्ठ इति। यदि च परमाणएवोऽनौ द्धियाः स्युः तत्कायेमप्यतो दधिं श्यात्‌ रेश्ियकं च दृष्टम्‌, awe ख्ियका th! योऽयं दृष्टाश्तप्रयोगः अतोद्ियसंयोगातौश्ियलादिति दृष्टान्तप्रयो गमान च ₹ेतुन्यनता योऽय कथञ्िद्धेत्‌लेभ्यते Malan महागरतादिवयकम्‌ The कलात्‌ घटवदिति घटाथेदियकम्‌ रे खियककायं दृष्टम्‌ तथा च मदाग्डतादिव्यक्षमे ग्ियकम्‌ तस्मात्तदणेखिवकका्य॑मिति। श्रयमपि प्रत्यचप्रमाणविरोधादिर्द्धः अ्रनुष्णोऽभभिः शतकल्वादिति यथा । एके तु वातायमच्छिद्रदूष्यं चरि परमाणु wefan) तन्न युक्रम्‌। ze. (१) araraquefar—ae १ ए । कावाद्खममिदं ४ अ. tae Z| 30 RRO न्धायवान्तिक्े Fiver । अभेः षर माणुभिं्ते भुटिरिति। कथमवगश्यते frat अटिरिति। द्रग्यले सत्यसमद्‌ा दिवाद्करणमत्धक्ललात्‌ घटवदिति । कचं चान्यथा wae: परमाण रिव्युच्यते भअ्रनित्यलाच्च न परमाणुः; ञ्ामात्यविगरग्रवतोऽखदादिवाद्मकरणम्रत्यखत्याश्च तस्माशेखियकाः प्ररमाणव इति तेवामतौ शियलात्‌ यप्मत्यकं तदन्यदिति विष्ड्धो हेतुः । संदतानाञुत्पज्निनिरो धात्‌ wae: परमाशरणौत्धपरे | अपरे तु weed परमाणु वयन्ति संता एव qe निड- द्यने च असंहतास्ठ परमाणवो न aay | तदयुक्तम्‌ । संता). VGA असंहता: परमाणवो भ खमौति ब्रुवता Swarr awe: संहतो fe नाम बहनामकायंकारणण्डतानां सयुक्काना- area) म च्रावंदतप्रतिषेषे dure fanaa संहन्यमान- तरलान्‌ . नित्यमयं aya: खंहन्यमानतग्त्रो ९ भवति । भ चासं इतप्रतिषेधे संइन्यमानमस्ि तस्मालाषंहतोऽस्तोति विरोधान किञ्ि- देतत्‌ । एकप्रतिषेधादनेकाञ्बुपगमवदिति। यचा नाम कञ्चि्मुग्धर) एकप्रतिषेधादनेकमभ्वुपेथात्‌ तस्य चेकग्रतिषेधादनेकं गिवतेत एक- ख्रुदायलादनेकस्छ तथाविभमिद्‌ भवतौति । इतस नान्योऽवथब्यवय- Sa: सयोगाप्रा्यभावात्‌। यत्‌ खलु यस्मादर्थान्भरं भवति तस्य तेन संयोगो भवत्यप्रा्िरवां यथा गवाश्वस्य भ पुनखन्त॒भिः Wee खंयोमो नाप्रात्तिसस्मान्नाखौ तेभ्योऽर्यान्तरमिति । अवयविनः qt करणे संयोगविभागाभावख्च बंयोगविभागविषयलादसम्बद्धम्‌ । wardat- गिललाविभागिले हेतुगते ते अबिद्धे संयुश्यते we विभ्ये चेति । (१) Varrid§—ate ९ ge | (९) Sewer संडम्यमानतनरभिति way! (९) मूच्छ प° ¢ Je) दितौयेऽध्याये प्रथममाह्िकम्‌ | २९१४. अरथ स्ञावयवेनासंयो गिलात्‌ सोऽप्यशुपसंहायंः arearaat भ व्यति- रेक इति। अथापि सप॑ड्ुष्डलकाथुदाहरणं eq खपेश्ष्डशकादि faa खकारणेनासयोगि म चार्याक्ररमिति। azfigq i) यथा चार्थान्तरं सपेकुष्डलकादि adie पुरस्तात्‌ । यदपि खकारणे- नाखयोगोति तज Fora, किं गुणएलात्‌ खकारणेगासंयोग्ययानं- थानरभावादिति। व्यं तु ब्रूमो गुणलाज्ञानर्यान्तरभावाहुणचं स्पंङुष्डलकः dtm ख सार्याम्तरमिति प्रतिपादितमेतत्‌ अर्था म्तरभावे च द्‌गेमादिरद्धः। सत्वरजस्तमांसि भवतां ve भिथोऽ- यानरण्छतानि तेषां च न संयोगो माप्रात्भिरिति wagered संयोगो भाप्राभिरुभयोर्ग्यापकलादिरदः | नान्योऽवयव्यवथषेभ्यो श॒ङ्- । लाकर कार्याग्रहणात्‌ । गरूलान्तरकार्याग्रदणादिव्येतन्न कथञ्चिदपि परेण सम्बद्यते क मान्योऽवयग्यवयवेभ्यः क्ष च गुर्त्वाक्रकार्याग्रदणम्‌ दश्लवाभ्तर कार्याग्रदण्णात्‌ र॒रूत्वाभ्भरकायें म च्छत्‌ म गत्वं न ग्॒ला- मरं नावयवो नो दकप्रतिषेधात्‌ कमष्डशोः कपाशाननां वा प्रतिषेधो क्तः | एके तु गरुलाग्तरका्यागरहण्णदित्यनेन FATAL प्रतिषे- धति उटाहरश्माजा्येलात्‌ गुरुलान्तरारम्भप्रतिषेधसछ) कथमिति । ग कां कारणरूपादिपूर्व॑करूपादि महुरलाग्तरवश्वपरषङ्गात्‌ | यदि कारणगता रूपादयः कार्यरूपादौन्यारभेरन्‌ safe तरिं कारणग- तान्यपि शरूखानि काथं गरूलाम्तरमारभेरन्‌ ततस यङ्लान्तरवत्‌ argued म चोपलभ्यते तस्मान्न कारणएरूपाटिप्वकरूपादिम- त्कायेमिति | उपपादितः पकधमेः ख ठु प्रत्यशविरोधान्न किथित्‌। कथमिति । matey: कां इूपादयः कां प्रतिषिद्यन्ते कार्ाभ्बु- Red न्यायवासतिके पगमाच्च प्रतिषेद्धव्यमभ्बतुन्नातं भवति कारण्टरूपादयय कायेरूपा- दौन्‌ मारभन्ते इति yaa: कायंमगुणं सात्‌ ग लिदमगुणं gaa arg विरोधादयमदेतुः। wa कायं नैवासि म कायं कारण- ूपा दिपूरवैकरूपादिमदिव्यमथकम्‌, ग f कमष्डलोरभावे FATA: कमष्डल्रिति arg । एतेन कायं रूपादिप्रतिपन्तिः wane qq हेतुः गु रुतवान्तरवत््प्रशङ्गादिति । अयमणश्यपगमान्न fafaq माभ्युपगम एव दोषलेन Gea) यदि ate गुतवाम्तर- वत्‌ RT रूपा्यम्तरवश्च ततो गरुलान्तरका्येञुपललग्येत यथा कूपाच्यन्तरका्यं न arena म fe तुलायां विभक्रपिष्डदयोप- न्यासवत्‌ VARNA कायभेदं पण्ामः तस्मादिभक्रयोरिव ्यु- योरपि नाति zara इति। केचित्तु म गुरूलान्तर- aq arizean तुलेति पलयित्वाऽवनमनविगरेषाभावादिति हेतु ब्रुवते सोऽयं व्यधिकरणः अवनममविशेषाभावस्यातुलाधमेलात्‌ | म इवनमनविगेषाभावस्हलाधमे दति एवं तु य॒क्रमुत्पश्चामः । श्रव- गमन विगरेषानाधारतान्न गरतवान्तरवत्‌ कायद्रव्यवतौ हलेति । श्रसिद्धस्तावदयं डेतुरवममनविगशेषानाधारलस्यात्‌लाटत्तिलात्‌ म ACACIA: अयमप्यनेकान्तिकलाद हेतुः गर्त्वाम्तरवद्रव्यखज्िपाते सत्यवनममविगरेषानाधारवस्छ दृष्टलात्‌। यया गुर्त्ववति द्रये उन्ो- यमाने sfeut रजसि गृरुववति खन्निपतित इति aera चोक्मौयमाने गुरुलमाजोपदहितानामवनमनविगेषं ग करोति । खम- होनाधिकप्रबङ्ग इति चेत्‌ यदि तावत्‌ acne: समं का्ैगुरुलव (९) कायेनृरलामारवत्‌-पा० ६पु० । दितौयेऽध्याये प्रथममाद्िकम्‌ | RRS यावदिपलाभ्यामसम्बद्धेऽवममनं दिस्तावत्छम्बन्धे aff स्यात्‌ । अरय कारणगृ र्लाधिकं कार्यग्‌ दलं तथाप्यधिकं प्रसज्येत । अरय कारण- गुरुवाद्धोनं कायेगु रतवं तथापि विशेषो wea a लिदमस्ि तस्मान MATAR A कायेकारणगु रुतेधन्तामवधारणात्‌ यथ्येतद्वधा- रितं स्यात्‌ एतावत्‌ कारणगुरल्मेतावत्‌ काचेगुरूल्मिति। तदेतत्‌ व्यते wy, समाधिकरौनकायपरसङ्ग इति तत्वनवधारितमिय- त्कारणे गर्लमियत्कायगुरुलमिति यदि न कायेकारणएगु रलमव- धारितं योऽयं प्रत्ययस्दलयोग्रोयमामे za दिपलं पञ्चपलमिति म प्राप्नोति मन प्राप्नोति | इव्यसमाहारगरलावधारणात्‌। यदिदं भवता मन्यते द्विपलं पञ्चपलमिति नात्र कायेकारणगुरुले श्रवधा- येते किं लाचरमादाच परमाणोद्रव्यसमाहार Salsa तज मनुख- धमेणो ग युक्त वक्कमियत्कारणगु रुलमियत्‌ का्थेगु रलमिति । ग च समाहारः कारणमपि त्वमारव्कायं Waza कारणमिति। केचित्वारभ्यारभम्त इति प्रतिपद्यन्ते ताम्‌ प्रतौदभुच्यते न प्रवा- भरकायद्रष्ये waren मूतेलवात्‌ घटादिवदिति। शेषस्वारभ्या- रम्भकविचारो माप्रस्त॒तल्वाज्निराक्रियत «fa । मिरमुमानं aft arene थदि गुरूवान्तरवद्रव्योपचये खति कायेभेदो ग aya कथं प्रतिपन्नव्यमिति । क एवमाह कायेगुरतव(र) न उद्यत इति। यदि गह्यते कि तत्यतमम्‌, म हि कार्यगुरूवमन्तरेण का्थेपाते ऽन्यो waa तस्माहुरलाश्तरवत्‌ कामिति । wa qura- (९) कायैकारशमुशते नावधा्येवे-- प° ९ पुर । (र) खप्रशुतलान्न क्रियत इति-पा० ९ पर | (९) कायनदलक।चै--प० १ ge RRS न्धायवात्तिके नतिविभरवाय्हाश्न कायगौरवमिति mega अरय मन्यसे कारण- TERA काथं पात्यते न कार्थेगु रवमस्डतः कायपातस्ान्बनिमि- ware सिध्यति गुखवान्तरवत्‌ कायंमिति । न कायंकारणयो- रखंयोगात्‌ यच रङवमाभयाग्नरे पातदेतुभंवति तच sty उप- करम्‌, यथा तुलापटखकगृरुलवद्रव्यसंयोग इति । भ तु कायै- कारणयोः वंयोगेऽयुतसिद्धवात्‌ य॒तशिद्धिरसम्बद्कख विद्यमानता भ पुनः काथं कारण्णाखम्बद्धं विधते जातः सम्बद्धखेत्येकः काखः तस्माज कार्थकारणठे CYR खमवायोपकरण्यं wee पातयिव्यतौति चेत्‌ नाखंकतेनात्‌ विरोधाच्च । अरय मन्यसे घत्धं न कायकारणयोः योगोऽस्ति अस्ति च खमवायः षमवायो ARETE: काथं पात- यिखतौति म॒ सिध्यति कार्यगुरलम्‌ नासंकोौतेनात्‌ म खमवायः न्ियाडेतुेन कवचिदपि संकोर्तितः खकारेण थया संयोगो गोदनाभिणातसंयुक्रयोगाख्च एचि््यां कर्मेति न केवशमसंकौतेनादेव विरोधा । यदि षमवायः किथयाद्ेतुः स्यात्‌ कारणूपादयोऽपि कार्थेकेकायेखमवाथात्‌ पतेयुः पतन्तु रूपादयोऽपि किजो बाध्यत इति चेत्‌ भ ग॒रलस्यापि पातप्रसङ्गात्‌ थथा रूपादयः कायद्रव्यमलुपतन्ति तथा गुदवम्यलुपतेत्‌। TKS चारुपतत्‌ कुतः पततौति AMAA, भ तु NETS गृडवा कार पातद्ेतुर सि। तस्मान्न गृ लवं पतति ग रूपादयः पतन्तौति । चदि रूपादयो म पतन्ति xe पतति विषठेयरिग्यद्रग्बा QUE द्यः द्रव्यं च रूपरोनसुपलभ्वेत | श्रय TA पतति पतन्ति क्रियावन्तो रूपादयः प्रा्रुवन्ति । श्रय न तिष्ठन्ति भ पतन्ति घोऽयं चुक्धिविरोधोऽवश्छं waaay: । पतति पतन्ति विहन्ति दितौयेऽध्याये प्रथममाह्िकम्‌ | RRE वेति वेद पुनभेवान्‌ य॒क्रायुक्रथोर्मानाकारणं९ Aptis परः। चुक्रं प्रमितमयक्मप्रमितम्‌ । श्रयुक्ं तरो दं पतति पतन्ति तिष्टन्ति वा तञ्चोक्षम्‌ गु रवस्य गु रुलान्तर प्रसङ्गात्‌ रूपादिशल्यस्च FAUT नात्‌ श्रद्रव्याणणं च रूपादौनामद शेनादिति । यच्च पतति गच्छति वा amara जहाति अप्राप्त चाप्नोति म पुनारूपादथः प्राप्तं जदत्य- प्राप्तं वा प्रा्ुव्ति रूपादयोऽप्राप्तं न परप्रुवन्तोति ग युकम्‌ । wane TVA: प्राप्तयोः रूपे श्रपि प्राप्ते इति न सन्देहात्‌ किमयं प्रा्िप्रत्ययः प्रात्निनिमित्त aret श्रप्रापनेरदश्रेमभिमिन्त दति षन्दि- इते । वयन्तु रमः श्प्रा्नेरदशंनभिमिण्त इति। गहि xe: प्राप्रयोः रूपयोर प्राभि wats द्रष्ययोर्ेवमेषेति चेत्‌ । अथ मन्यसे थया रूपयोः प्रा्भिप्रत्ययोऽप्रात्तरदशेनमिमिक्नः एवं द्व्ययोरप्राछ्य- दगेमनिमिन्लो भविव्यति भ प्रा्भिनिमिन्त इति। नैषं दोषः ्रत्यथदेतस्यानेकमिमिन्नतवात्‌ म SI परत्ययदेतमेकनिमित्तं दृष्टम्‌ । तद्यथा चिच्रगताख प्रतिशृतिषु क्रोधभय(९'परिहारेऽपि क्रदभौतप्र- त्यया भवन्ति न तावता पुरुषेष्वपि क्रो ध(र्मयाभावे क्रुड्मौतप्रत्ययाः प्रादुभेवितुमरन्तो ति। एवमयं प्रािप्रत्ययः कचित्‌ संयोगमिमिन्तः कचिद्‌ प्रा्यद शेननिमित्त इति तस्नाद्मवख्ितं म vee पतति भ Saga: पतन्तोति । ्रपरे तु का्यगुरुतवेन कारणगु रलं प्रतिबद्धं yaa | arses: किण कारणगु रवानि प्रतिबद्धानि अ्रतोऽवनति- विश्रेषो म भवति ura न युक्तमिति पश्ामः। हुतः का्येकार- (१) नानाकारं न-पा ९ geo) (९) अक्रोषभय-पा० ९ ge | (१) qwhe—tfa शोधितम्‌ । 289 म्धायवारप्तिके wet: पातदश्ेभात्‌ यदि कार्थं पतति कारणएमवतिषठेत प्रतिपे- प्रहि areas कारणगुरुलं प्रतिबद्धमिति म लिदमस्ि अतो- ae तत्‌ अनाधारत्वपरखंगाच्च यदि Hea कारणगुरुं प्रतिबद्धं भ कारणे क्रियामारभेत्‌ काथं पतति म कारणं पतेदिति काचंमनाधारं श्यात्‌ । एतेन कार्यग॒रलेन कारणगु रव विनाग्रोऽपि arena: | विभक्रानां च पातो न स्यादित्यधिकम्‌ । यदि are- शरुतेन awe famed कायंद्रव्यविभाग्रात्‌ कारणानां विभक्रानां पातो भ स्यात्‌ गुरुमेव चन श्यात्‌ यदि काये- गरत्वेन कार णएगु रत्वं fanaa अपि तदहि म कचिहुरुलं स्थात्‌ महि matey परमाणोरतौतं काथं शास्ति ्रतोऽगृरवः परमाणवः | । परमाणषु च गुरुलाभावात्‌ कायगतं कुत saad तस्नादप्रति- gala areas: कारण्गुरुलानां विनाशरप्रतिबन्धाविति(र अतः पूवै एव प्रतिषेधो मानेकान्तादिति कायैकारणगरूलानव- ware | तदेवमवयविनोऽसच्वाव्यतिरेकप्रतिपादकं न प्रमाणएम- Maa: साध्यलादवयविनि सन्देह इत्ययम्‌ | अतस खाध्यलादवय- fafa aay दति म च॒क्रम्‌ seating afe साध्यत्वं सं्रथ- हेतुरिति fad कचिदपि wat न भवति राध्यलात्‌ संश्रयः । क एवमाडइ साध्यत्वात्‌ ana: श्रपि तु साध्यलाद्धिप्रतिपत्तिः विप्रति- पत्तेः शंशय इति । साध्यलकार्यायां{९ विप्रतिपत्तौ बाध्यल(“मध्या- dam साध्यत्वादवयविनि सन्देहः ॥ (x) प्रतिपदे तडि-पा° ९ इ. । (९) प्रतिबन्धम।विति भोधितम्‌ ९ ge (९) खाध्यकार्षा्या-पा° १ ge! (४) साष्य-पा० १ ge । प्राम(दिकः। दितौयेऽध्याये प्रथममाड्िकम्‌ | Rar सर्वाग्रहशमवयव्यसिङ्ेः ॥ 8३२ ॥ स्वां रहएमवयव्यसिद्धेः(1)। संश्यापाकरणार्थ(? सूम्‌ । सर्वाय- इएमवयब्यसिद्धेरिति। सर्वेषा मर्यानामयदणं प्रसज्येत | यदथवयव्यर्या- मरणतो ऽवयवेभ्यो af) कथमिति परमाणएवस्तावत्‌ द नविषय- भावं माप्चन्ते अरतौ शियत्वादित्युक्म्‌ | अ्रवयविद्रव्याणि च भवद्धिम प्रतिपद्यन्ते तदमभ्वुपगमे च योऽयं TaN: क्सम इति ence श्याम इति कियाप्रत्ययञख्चलतोति सामान्यप्रत्ययोऽसौति विरेष- प्रत्ययः Han इति समवायप्रत्यय ty as शूपादथ इति, तचान्येऽपि प्रत्यया एको महान्‌ संयुक्रो विभक्रः waa परोऽपर tf waa रस्ति च सवस्य aw द्रव्यगुणकर्मादिप्रपश्च्स वयं तेन waa यणात्‌ पश्यामोऽवयवातिरि क्रोऽस्वयवौति | अथवा सर्वाग्रदणमिति खर्वः प्रमाेरगहणम्‌ कथम्‌ प्रत्यसस् वतेमानमद्िषयलात्‌ | यदतंमानं महच तदाद्यकरणप्रत्यकं. घटा- चयवयविप्रत्याख्यामे च म वाद्यकरणप्रत्यच् विषयोऽस्ति तस्याभावा-+ दनुमानादेरप्यभावः सेयं सवप्रमाएनिडटत्तिः उपलभ्यन्ते चार्था प्रत्यक्वादिभिः ware: तैः सदेयहणात्‌ पश्चामोऽस्यवयवौति । तदिदं सखबमवयब्यमभ्यपगमे विरोधप्रदशंगपरं सोऽयं सर्वाकारोर वि- रोधो शोकपरिदृष्टप्त्ययोच्छद इति ॥ | a UITUTRIATTTN ॥ ३६३ ॥ = धारणाकषेणो पपत्तेखच | अवयव्यर्थान्तरण्डत इति चायैः। किमिदं (१) अवयश्यप्रसिदेः-पा० ९ go) (९) करणाय-पा० ९ पु (९) सवप्रकारो-पा० ११ 31 RBR न्धायवा्तिके धारणं नाम एकदै प्रहणवाइचधं सत्यवयविनो शेद्रान्तरप्रा्ि- अरतिषेधो धारणम्‌ । यदायमवयविन एकदेशं गटाति तदेकदैश- ayes सहावथविनमपि ग्टहाति तेन च aay यदवथविमो Varennes तद्धारण्यम्‌ | GHGS नाम एकदे श्यदण- साइव्थं सत्यवयविगो टे शाम्तरम्रापणं पूववत्‌ कुत एतत्‌ लोकतः शोकः खलु धारण्वाकरषेणे एवं प्रयुङ्के इति। ते एते धारण्टणकष ऽवथविनं साधयतः कथमिति निरवयने चावयवे weeny) म fe धारणाकर्षणे भिरवयवे saat च दृष्टे दृष्टे च धारणाकर्षणे तस्मादवयविधर्माविति। यद जोक्ठं संग्रहकारिते धारणकषेणे ना- बयविकारिते पांश्राभिप्रम्टतिष्वभावात्‌ दणोपलकाष्टादिषु जतु- संग्टहोतेवु च द्ेनादिति | तज्ञानवधारण्णत्‌ । ग ब्रूमः षवंसि- जवथयविनि भारण्णाकर्ष॑णे भवतः अपि चान्य म भवतः। म च विरोधोऽवयविष्वेव दश्रनात्‌ यानि दणोपलका्ानि जतुषग्रहो- aaa धार्यन्ते Sf waafan uaa यदि च निरवथवे चावयवे च धारणाकर्षंणे स्याताम्‌ श्याद्धिरोधः यदिदमुष्यते dae- कारिते ते इति न विगेषद्ेत्वभावात्‌ संग्रहकारिते धारण्णकर्षणे भावयविकारिते इति) ग च भवता विगेषडेतुरपरिश्छते इति पांशएराशिप्रश्डतिषु च कस्मात्‌ daw नासोति वाच्यम्‌ । य एवा ` संग्रहाभावे भवतो Faq: स एव्रावयविनो विद्यमानस्य धारणाकव- खयोरभाव इति. । कः पुनरसौ उक्रोऽसावेकदे प्रग्टहोतस्य aT चरितस्य सम्बन्धविग्रेव इति । ख च पांदराथिप्रश्तिषु नासि (१) कषेदाभवेऽपोति-पा० ९ ge! दितौयेऽध्याये प्रथममाद्िकम्‌ | । ३.1 | AGA तज धारणाकर्षणे इति सोऽयं व्यतिरेकी हेतुः| श्रथेदान- मन्वयिनमो हेतोः प्रयोगसुपन्यसिग्यज्िदमाइ । अ्रथावयविनं प्रत्धाच- STURT मात्‌ ANTM दति । sya द शेनविषयं प्रतिलानानः किमनुयोक्ष्य इति । एकबद्ध fara” पयेशुयोञ्यः येयं बुद्धिरेकमिदं xufacfafa किमियं नानाविषया उताभिन्नविषयेति । यदि भामा विषया बङष्वद शेनादयक्ता। म च बहृव्वेकमिदमिति am: प्रत्ययः । अयाभिन्ञायेविषया योऽखावेकबुदधर्विंषयः सोऽवयवोति एकानेकबुङ्धौ भिन्लविषय विभरषवच्ाद्रुपा दिविश्यवुद्धिवदिति ॥ अथवा एकामेकवुद्धौ भिन्नविषये रुशुचितासमुचितविषयलात्‌ इदमिति यथा इदं चेदमिति यया ॥ सेनावनवद्गहणमि ति" चेन्नातीन्द्रियत्वादणुनाम्‌॥३४ ॥ सेनावमवद्रहणमिति चेत्‌ । ws मन्यसे श्रसत्धर्याकरभावे ऽसति चेकानेकविभेदे च दृष्टो बुद्धि विग्रेषः । wer सेनाबड्धिः अन्या गजा- feyga इति तथान्याः खदिरा दिनुद्धयः९ अन्या च वनबुद्धिरितिम च तावता सेना वनं लागर्यान्तरम्‌। तस्मादनेकान्निकलादडेतुः। इदं तावत्‌ BI MIA इृष्टानमानायलाद सम्बद्धम्‌, अनेकाम्तिकौ- करणपचे तु म॒ श्रसिद्धलात्‌ म a) सेनावनयोरन्थांखरभावो- ऽभ्युपगम्यते धया तु सेनावनान्यर्थाम्तरष्छतानि तयोक्तम्‌, wig- प्रत्ययस्य चानेकनिमित्तवान्न धक्तम्‌, अरद्ययमभेदप्रत्ययोऽभिन एव (९) रुचौ शत्येत्युषव्धते | (९) सेनावनादिवदिति- पा. शज्िकारसषातः | (९) धवादिमुडयो--पा० ९ get (४) केनचिदिति gee: | R98 न्यायवा अस्ति च fay Samat भेद स्वाद श्नात्‌ Vlas तावदेकप्र्यथः धदेकमुभयपक्सस्मतिपक्या व्यवश्ितम्‌, एक नास्ति इत्यनेकप्रत्ययो Seren: एकसमुख्चयो इनेकमिति अनेकक्िश्नणुपखनभ्बमाने भेद- ष्याद्श्रैनादमेदप्रत्ययः भेदस्वादभेनमाराज्िमिन्तात्‌ यथा सेनावना- दिषु चानि तानि सेनावनाङ्गानि इद्यादोनि तान्येकश्च उपलभ्य ara quai श्रारान्िभिन्ताद्ेदं नोपलम्भयन्ति भेदानुपलम्मे मिनवब्ठन्यभिन्ञप्रत्ययः ae परमाणवः केन चिदुपलण्वन्ते कस्मा- दतौद्ियलादणूनामिति # अतोद्धियाः परमाणव इति प्रतिपादितमेतत्‌ । wate: पदाथः स उपलभ्यमानष्यक्त BUY एयक्कस्ाग्रहण अभेदप्रत्यथ- निमित्तं भवति । ययोपल्ग्यमामजातौोयानामारान्न जातिद्दण- मुपल्यमानप्रसयन्दानां च नारात्‌ मरस्पन्दग्रणमिति । गद्ममाणा- गडणस्यान्यनिमिन्तलात्‌। als VATS पदार्थ्याग्रदणं तदन्य- fafa दृष्टम्‌, यथा तेषामेव सेनावनाङ्गानाम्‌, न तु परमाणवो aE तेषामतो शियलात्‌ तस्मान्न तेषा मन्यनिमिन्नमशणमिति। अतुपजातविग्रेवाणां च बुद्धिभेदाेतुलादिरोधः qe परमाणवो चटादिबद्धिदेतवो भवन्ति ख चेद्‌ प्रष्टव्यः किं परमाणव उपजात- विशेषा बुद्धिभेदं इवंन्ति उतातुपजातविशेषा इति। किं चातः चचु- पजातविग्रेषाः योऽखौ fate: सोऽवयवौति प्राप्तम्‌, ्रयारुपजात- विगरेषाः त एवातौद्धिया शैग्िथकाख्चेति महाम्‌ विरोधः । fate: (१) अमुपलभ्यमानेति साधः | ( भेदामुपखब्धभिघन wats अभेदप्रत्ययः न तु-पा ¢ Je | fertacgra प्रयममाहिकम्‌ | Roy संयोगः परमाणनां ते WUE सत्यां संयोगोपकरणा उपलश्यन्त इति मातोद्धियलाद एना.) wait: nee भवितु- मेति । भवति हौदमनेन संयुक्रमिति । तस्मान्न संयोगो fare: | यञ्ायममेकस्िन्ेकप्रत्ययः स frame भिश्याप्रत्ययनिमिन्नं च सामान्यद श्नं विग्रेषारुपलसिः(९ म चातोद्धियवादणुनां सामान्य- दगेनमस्ति तदभावे gat विगरेषाद शमम्‌, सामान्यद्‌श्ने विगरेषा- qua वाऽखति म तदिपरोतधर्माध्यारोपः। म च निमित्तमन्तरेण नेमित्िकस्य frame प्रादुर्भावो युक्त इति । एतेन भाक्त श्रौपमिकद्च प्रत्ययो व्याख्यातः । भक्िर्नामातयाग्डतख्च तथा भाविभिः सामान्यम्‌, उभयेन wee इति भक्तिः थथा avin; मन्दामन्तःखञ्त्तामुपादाय वारौको गौरिति म तदतीन्दियलात्‌ परमाणनामस्ति। उपमानप्रत्ययोऽपि म युक्तः। अतद्भा विनसद्भावि- भिरसामान्यात्‌ यस्यातयाग्तस्य तया भाविभिः सामान्यं तचो- पमानप्रत्ययो om: यथा सिंहो माणवक इति सिंह इव fay: किं पुनरजोपमोथते सौर्यम्‌, मतु परमापुनामतौ दियलास्मिथ्या- प्रत्ययानां भिभित्तमस्तोति। fauna saa a भवन्ति प्रधानाभावात्‌ । इद्ियान्तर विषयेव्वभेदप्रत्ययः प्रधानमिति चेत्‌ । अथय मन्यसे ओजा दि विषयेष्वेकादिप्रत्ययाः प्रधानं भवन्ति तदभावे तु मिशथाप्रत्यया इति विगेषडेवभावाहृष्टा्तागवस्था । wi. aft बृष्टान्तोपादानं म व्यवतिष्ठते तस्िस्तदि तिप्रत्ययः safety (९) मातोन्दरियाशां--रत्यषिकम्‌ € प° | । (९) अविखमागवि्ेषदगेनदरकाध्यारोपिततदिपरोतषमारोप cafes ge | neq न्धायवार्तिंके ae: |. असि चायं परमाणुषु खधितेषु तदितिप्रत्यथः ख च fanafaafeta आहोखिनेति(९ सन्दिद्यते शब्दा दिम्बेकप्रत्ययः प्रधानम्‌ घटादिव्वेकप्रत्ययो मिच्याप्रत्यय इति ब्रुवाणो चटारौन- waft म इमम्वुपगतेषु घटादिषु शब्दा दिसामान्यजेकपत्ययबौजं azerfa | श्रय मन्यसे मास्नाभिघेटादयोऽप्यग्धुपगम्बन्ते किन्त परमाषुनां afgarat शब्देन सामान्यादेकप्रत्ययोत्पन्तिनिमिन्त- लमिति। तजोक्नम्‌ नातो श्ियलादणएनामिति । यांच ग्दादौन्‌ परधानप्रत्यथनिमित्नलेन भवान्‌ प्रतिपद्यते तेऽपि सञ्चिता एव खञ्धितत्वात्‌ तेग्वप्ययमेकम्रत्ययो म युक्तः शब्दादिषु Fanaa: ससुषयनिटृन्तिनिमिन्त एकल्ववद्रन्यखामान्याद्ाक्रः यान्येकलवन्ि दन्याणि तेषां सभुश्चयनिनिधमेः अस्ति च. ग्दादिषु सयुच्चय- facta: तेजैकल्वद्रव्यषामान्याच्छम्दा दिष्वेकप्रत्धयो भाक्तः । wy ससुखयनिदटनिनिमित्त एवेति चेत्‌ म द दण्धतेकानेकमतौ अन्दे म्‌ ष्ठात्‌ । यदि सर्वाय? ससुच्चयनिटक्िनिमित्त एवेकमरत्यथो भवति म्‌ इ इत्य किमेकमनेकमिति दिप्रतिषेधखामान्यात्‌ खन्देहो न ष्यात्‌ सति च eae एकमिति नियमायेम्‌ यतो नियमस्तदेकत्वम्‌, तखा दि प्रत्ययास्ते जिलादय इति । णवं दिलादिपव्यथा अपि शब्दादिषु समुश्चयनिमिन्ना द्रष्टव्याः कसाद्धिलादिमद्रव्यसामान्या- द्विलादिभता द्रव्येण अब्दारौगां समुखचथः समामः। सवे ससुखया- Rafa चेत्‌ नैकमित्यज सामान्यमतौ न संश्रयः eq दि सुचयनिभित्तलाद्‌ द्या दिप्र्यया भवन्ति नेकमिति प्रतिषेधे दे (x) are तङित्रेति--पा (ए । (र) ख्वौऽपि-पा, ९ ge दितौयेऽध्याये प्रयममाड्िकम्‌ | Ree Ref aanaat म dna aq तस्नाद्यतो व्यवखा ते faerza इति। यः पुनरेकलं frarete म प्रतिपद्यते ae म agua म॒ waft: अ्रनभ्युपगतेकलस्स समुच्चयः कस्य अ्रम- श्ुपगतदिवश्छ च He प्रतिषेधः एकदिलार्दौखार्थाग्तरश्ताननभ्युप - गच्छत एकं शतं एकं दितसिल्येकप्रत्ययो म स्यात्‌ । भेदाग्रहाख शरष्दा दिषवेकप्रत्यथः। यस्माच्छब्दारिषु भेदो म गर्ते उपलभ्य मानेष्वतस्तेषु WHA: म पुमः परमाणएबव्वभेद ग्रहणस्य निमि मखतो दियलादपुनामिन्युक्म्‌, उदाइरणमाभलाश्चेकप्रत्ययपर्थैनु- योगस्येकमरत्ययवदनेकप्रत्ययमप्यनुयो क्रब्धः(९। योऽवय विनमर्याग्नरं म प्रतिपद्यते तस्य यथेकप्रत्ययोऽनुपपनलस्तयामेकप्रल्यया शपि न प्ा्ुवम्ति। यथा चेकानेकप्रत्ययान्‌ एवं घटादिपरत्ययाम्‌ पयसुयोश्य इति । एवं परिमाणसंयो गप्रस्यन्द जा ति विगेषप्रव्ययानपि पर्थनुयोच्ः तेषु चेवं प्रसङ्गः । यद्यवय विनमर्थान्तरं म प्रतिपद्चसे महदिति संयुक्त दति वाऽश्नो गच्छतोति प्रत्यया म again म इतौद्धि- येषु परमाणुषु एते प्रत्या युज्यन्त दति । किमेते एकादिप्रत्यया अरणसञ्चयमाभे श्राहो खिदर्यान्तरभाव इति सन्दिद्यते सन्देहे सति fatetaane इति । श्रयं विगेषहेतुमेडत्मत्ययषामानाधिकर- wien महति यः खलु यत्समानाधिकरणटः प्रत्ययो दृष्टः ख तद्धमयुक्नो भवति यथा नौलमुत्पलमिति उभयधर्मेयोगिनि नौ लोत्पणप्रत्यथः vada sfe च महत्सामानाधिकरण्छमेकप्रत्य- यख ॒ तस्नाक्महत्येकप्रत्यथः । श्रणसमूहा ति श्रययहएमिति चेत्‌ । (१) प्रत्ययं शचौशव्येति बोध्यम्‌ । रवभप्रेऽपि | age , न्धायवात्तिके अथ मन्यसे नास्मा भिरर्थाग्तर ्तोऽवयग्यन्युपमम्यते अपि वणसमूह- भुपशन्वाणुखमूहाकरेऽति शयं गतो awa भवति । षोऽय- मतर्छिंष्तदिति प्रत्यय इति पूरवंवत्रषङ्ग दति । रमरहत्छणव्बमरत्छु चाणुखमृडेषु योऽयं महत्मत्ययः ओोऽतिंस्तदिति fren: मि्याप्त्ययख प्रधानमन्तरेण न भवतौति पूववदेव प्रसङ्गः । शरणः meat महानिति व्यवषायात्‌ प्रधानसिद्धिरिति चेत्‌ । we मन्यसे मदान्‌ श्ब्टोऽणः शब्द इति शब्दे दृष्टो महदणप्रत्ययः प्रधागमन्यज् महदणप्रत्ययस्येति म मन्दतौ व्रताय मियन्तागवधारण्णत्‌ न शब्दे सरत्वं Wee ग णलात्‌ अ्रणमहतत्ययस्तडं शब्दे न प्रापनोति A म्‌ प्राप्रोति । अन्यनिमिन्तलात्‌ । किं मिभिन्तं मन्दता तीव्रता च कस्मा दियन्तानवधारणात्‌ म इयं मदान्‌ म्द दति Efe यानित्यवधारयति । थथा क्ुवलामलकविष्वान्यवधारथम्‌ कुवला- दामशकं AW Waa महद्‌ विर्वम्‌ तानि tana परि- Penta इयत्परिमाएमेतदिति म पुनः शब्देषु तदस्ति श्ब्देव्वपि yaad meq तस्माच्छष्टादयं महानणर्वेति अवधार्यते नावधारणं मरतिषिष्यते । इदन्तु चिन्धते। योऽयं शब्दे ऽणमङत्त्ययः fara परिमाणयोगादुतान्यस्माज्िमिनादिति। अन्यस्मानिमि- ्तादिति युक्रम्‌। गुणय गुणाम्तर सम्बन्भालुपलबेः। न हि गृणस्त गृएान्रसम्बन्धो इष्टः यतः परि माणसम्नन्धोऽपि गम्येत ACHAT गुणवान्‌ शब्दो द्रव्यवदिति चेत्‌ म । श्रयायं महत्मत्ययो देषु भवग्छहत्परिमाणयो गाद्भवति । शब्देऽपि we ayaa भवति | (९) ख कि--प।° ¢ ge | दितौयेऽध्याये प्रथममाशिकम्‌ | Ree रतो महत््त्ययविषयलास्महइत्परिमाणयुक्तः wey इति । भानेका- न्तात्‌ । महप्रत्यय विषयत्वे सत्थपि महत्परिमाणथोगो भ दुष्टः! थथा awaftary इति । 2a तरिं wens: कथम्‌, धदि सावग्महत्रत्ययविषयल्वे सत्यपि महत्यरिमाण्थोगं म प्रतिपथखे मरत्यरिमाणयक्षं इग्यमित्येतत्‌ कथम्‌, न॒ भहत्रत्यथविषयलात्‌ महत्परिमाणयुक्न द्रव्यम्‌ । aft तु महत्परिमाणथोगे ति wenger xq दति। मदत्परिमाण्योगस्तु xara विरेषप्र्यथा- नामनाकस्िकलेन । यदि विशरषप्रत्ययानामनाकस्मिकलेन we त्परिमाण्योगो द्रग्ये शब्देऽप्येवम्‌, शष्दस्य मदत्मरत्ययोऽस्ति तेभापि गाकस्माद्धवितव्यम्‌ | कयेवमाह शब्देऽपययमाकस्िक इति । Fafa fant मन्दतोत्रताभिमिन्तः मन्दता aha च शब्दधर्मः ्रतो- syaenae: शब्दे दति । का yatta मन्दता Alaa च श्रण- ग्रन्यसामान्यात्‌ सामान्यप्रत्ययविषयत्" मन्दता AWWA सामान्यप्र्ययविषयत्वं तोत्रता पाटवमिति। संयुक्ते इति fea खमाभास्रयं प्रातियदएमवयविनः प्रतिपादकम्‌, कथमिति संयुक्ष- ` महत्मत्यथावेकविषयौ प्रतिसन्भानान्नोलोत्पशा दिम्रत्यथवत्‌ चथा च Hague चेति प्रतिषन्धोयमानौ प्रत्यथावेकविषथौ भवतः तथा sym महतो इति च प्रतिसन्धानमस्ति तस्मात्‌ मतिसन्धानारैक- विषयथाविति। एतेनेकं मह्णति खदिर इति never ere) घमुदायदयापेख इति चेत्‌ । श्रय मन्यसे xt सपुदायावाभित्य संयुक्षमहत्मत्ययौ भवतः। तयेकादि महत्रत्यया श्रप्येकसमरुदाथा(रपेशा (१) सामान्ववि चेषप्रत्यथविषयन--पा०९पु०। (९) रकादिसथ्दावा-पाग ¢ ge | 32 Ry : . ग्धायवात्तिके xf. Sq) विकश्पातुपपन्तेः। सशुदाथापेशाः संयकमहदादिप्रत्थथा हति ati. ष्युदायः किमनेकः सञुदाग्य॒तानेकस्छ प्रा्भिरिति । अनेक प्रातिः समुदाय इति चेत्‌ प्राप्तौ ata इति प्रत्ययः ख्यात्‌ किं कारणम्‌, समुदायस्य प्रा्भितवेनाभ्यपगमात्‌ । इमे वस्नो संयुक्त दति म ख्यात्‌ समुदायः समुदाथान्तरमप्राप्तावेकोग्त इति प्रा्नि- प्रत्ययो म स्यात्‌ ससुदायस्येकलात्‌। WAT: SYaTal खसुदायो द्विलेन सामानाधिकरण्यं न स्यात्‌ dam दमे Tea इति fra- अमानाधिकरणः प्रत्ययो म स्यात्‌ तस्मा्महतौ दिलाभयथते ra wire waft a संयोगोऽस्तोति चेत्‌ sway यथार्थान्तरं संयोग इति । ददं चावयवससुदायवादौ Wea: | योऽयं गौरः पुरूष दति जातिनिमिन्तः प्रत्ययः ख क भवतौति भेव भातिरख्ि इतो orfafafan: प्रत्ययो भविव्यतोति । जा तिविग्रेषख्छ प्रत्यथानुहन्ति- चिङ्गव्याप्रत्याख्यानं न जातिविशेषमन्तरेण प्रत्ययानुटकतेनिंमिष्त- afe मख fafifan: mat नामा श्यातुमरति । अस्ति चाय- RIS: प्रत्ययः इमानि gaara” ) अस्ति च व्याटन्तिप्रत्ययो नेमानि ङुष्डलानो ति? तस्माष्जातिविग्रेषो न प्रत्याख्येयः व्यधि- करणष्यानमिव्यक्रेरधिकरण्वचनम्‌.९ म चायं जातिविशेषो व्धि- erat we इत्धधिकरणमवन्तं वक्षव्यम्‌, शअणसमवस्वानमधि- करणमिति । श्रय मन्यसे परमाणव एव केगचि“त्छमवस्धानेनाव- तिष्ठमानास्तां तां जातिं व्यश्नयन्धतो गावथवो सिध्यतीति तज ताव- (र) हृष्डानोति-- पा ९ ge! (₹) कुष्डानोति- पा" ९ पुर । (र) अधिकरशभिति चेत्‌-पा० ९ go (४) रकेन चित्‌--पा०९ इ । दितौयेऽध्याये परथममाह्िकम्‌। २४६. दक्षम्‌ समवस्ानं शंयो गोऽर्यान्तरमिति | य तमवच्ानं जाति- faad व्यमक्तौ ति मन्यसे किं तचचुषा प्राप्तं व्यमल्षाहोखिदप्रा्त- fafa । प्राप्तं व्यमक्तौति चेत्‌ मध्यभागपरभागयोरप्राप्तवादनमि- afm) 1 स यदि प्राप्ते समवस्यामे जातिविशेषो व्यज्यते मध्यभाग- परभागयोरर्वाग्‌भागव्यवधानाद्‌प्राप्नावनमिव्यक्रिः VATA तावति व्यकिरिति चेत्‌ भ तावतोऽधिकरणवम्‌ । श्रय मन्यसे यावचचचुषा ware प्राप्तं तावति भवति नातिव्यक्तिः तावदेव तद्यधि- करणं शाते प्राप्तम्‌, एवं षति प्रतौयमानभेदः योऽयं ae दति समुदायः प्रतोयते ae टस्य भेदः प्राप्नोति । fa कारणम्‌ । यावति यावति जातिब्येव्यते खस zetia प्राप्नोति ततखेको ठको sta इति प्रतीयेत wana न स्यात्‌ । अर्वाग्‌भागस्य wee- लात्‌ म कचिहृचलमिति इकवद्धे विषयो ame: तस्मात्‌ समुदि- ताणख्ानार्यान्तरस्य जाति विगरेषाभिव्य करि हेतुता द वयव्य्थान्तरण्डत इति । समुदिता श्रवः स्यानं यस्य सोऽयं समुदिताणस्थानः ससु दिताणस्थानओासावर्थान्तरं च तस जातिविगरेषव्यक्रिहेतुववं भाणनामिति सिध्यत्यवयव्यर्थाम्तर तः श्रनभ्युपगतारथां स्तरावयविना परमाणग्रब्दस्छा्थौ AMA: । परमाणु ग्ब्दस्य परमापकषेवाचिलात्‌। ल सति महति म चासत्यणौ परमाणरिति विशेषणं युक्षम्‌ | परिमाणएप्रकषेयोगे सति परमाणरिति विगेषणमयेवत्‌ श्रसत्यमरथे- कमिति । ख चायं परिमाणप्रकषेयोगः सत्यवय विनि शिद्यतोति (१) खप्राज्नावमभिगज्ञिः--पा० ९ ge! Rye aarrartes wea waives: संघातः परमाणरिति कवि नम्‌ तन्न य॒क्रमिति wart area सर्वापषृष्टः संघातखेति area: म ङि खंदन्यमानमन्तरेण संधातः खभ्मावति quia qed: तङ्केतलात्‌ तूर्यादिवदिति। त्या दिपदकारणमर्थानरमिति दृष्टम्‌ | तथा च तन्तवस्तस्ादर्थाकरमिति । सामथ्येमेदाददिषागदवत्‌ भिभमत्यथविषयलाद्रुपसशवत्‌ । तन्तुपटरूपे भिशकारणे fates MITA] । एके तु भिलरूपलादिव्येवं इतं war परमाणमा अत्यवतिष्न्ते । wnfaufa परमाणौ रूपभेदो दृष्टः oe: aa इति च.। स लवं प्रत्धवस्वेथो न रेत्व्थांपरिन्ञानात्‌ । म wat भिच्वरूपलयादन्यो ऽवथव्यवयवेभ्यः aft तु तन्तपररूपे भिन्नकारखे दकि पचयिला विग्रेषवत्वादिति हेतु Wa: । तथा चायमप्रतिषेधः बडगन्धविस्तारिणो लेषा कयेत्युपरम्यते परण्यरया परो कितं त्यम्‌ il अथेदागोमवसरमाप्नमसुमानं परौच्छते । किमिद महुमानम्‌ | क़ तत्यूवेकमतुमानमिति । अचर च पर्ववदादेरदाहरणानि। नदी पूर, पिपोखिकाष्डशश्चरणं मयूरवासितिमिति । उदाहरणग्यभिचार- FCA GIT ॥ रोधोपधातसादश्येभ्यो व्यभिषारादतुमानम- प्रमाणम्‌ ॥ ३५ ॥ रोधोपघातसादृष्पेभ्यो व्यभिचारादतुमागमप्रमाणमिति । तज रोधो भाम द्रवलमतिबन्ध देतु; उपघातः पिपौलिका aviaga: दितौयेऽध्याये प्रयममाद्िकम्‌। २५९ We AUTEM: समानप्रत्ययकढलमेभ्यो व्यभिचा रादसुमाममप्रमाएमिति । गेषं wae यत्ावदगमुमानमप्रमाष- मिल्युक्र तदयक्रम्‌ । प्रतिश्चापदयो्व्याघातादमुमानमिति aag- स्ातोल्डियायेसाधकस्येतन्नाम । श्रप्रमाणमिति ve प्रतिषेधः। सोऽयं प्रतिज्नापदयोष्याघातः श्रसुज्चातप्रतिषिद्धयोरेकलासुपलयिः प्रति- araty विरोधः श्रसुमानमप्रमाणमिति afar रोधोपघातसा- gant व्यभिचारादिति खेतु: । यद्यभिचारि तदप्रमाणमिति । अथा गोसिद्धौ विषाणं सोऽयं हेतुः प्रतिश्चां व्यान्ति afr च हेतुमिति यच्चेदसुश्यते अनुमाममप्रमाणमिति तक्किमनुमान- माचस्याप्रमाणएलसुतासुमामविशेषस्येति । किं चातः यद्यसुमानमा- जमप्रमाणमिति पचः रेतोरेकदे शठ जित्वादष्यापकलम्‌ । समस्त- ` aaa पितं a सव॑स्मिनश्ननुमाने व्यभिशारोऽस्ि। न fe व्यभि- चारस्याप्रमाणत्साधकस्याव्यमिशारः शक्यः म हि afretsa- भिचारस्य किञ्चित्‌ प्रमाणमस्तोत्यव्यापकलाद हेतुः । we यद्यभि- सारि तदप्रमाएमिति ब्रूषे प्रतिन्चाविशेवणलाधेतोरहलन्तर रचनौ- यम्‌ सिद्धसाधनं चेतत्‌ ag fraft तत्ममाणं 4 भवति । थान्यप्ये- तान्बुदाहरण्णमि भवता व्यभिचारोरोदयुच्यन्ते तेष्वपि व्यभिचारो मारौत्यसिड्तोद्धावमदारकं BTA ॥ नैकदेशबाससादश्छेभ्योऽथान्तरभावात्‌ ॥ ३६ ॥ नेकदे शजाससादृष्येभ्योऽर्थाम्तरभावात्‌। यन्तावद्रोधादपि मदी- पूरो भवतौति माज मदौपूरमाजेशोपरि afsatuanfua २५७ | araattat wet: साध्यते श्रपि aq पूरविगेषे वा तश्याव्यभिचारादबषिदः उप- चातात्‌ पिपौखिका(५ष्डबद्चारमाजस्य च व्यभिचारो म बश्चरणवि- free: पुनरसौ fate: । sfrwerat यसोनां weg खा- नेषु पिपौ शिकापिष्डनग्डयस्ेगोष्वंषद्चारणं यन्सदनागतड्ष्यविना- भावि श्रब्दव्यभिचारोऽपि नासि चस्मान्न शब्दमाचमतुमानम्‌ मय॒रा- fea a चाच मयुर साध्यते अपि तु श्रष्दगतार्‌ विग्रेषात्‌ पच्छ CHA शब्द एव मयूर विशिष्टोऽहमोयते एवं दि afer मास्तौत्यसिद्धो हेतुः। जिकालविषयमनुमानंजेका ग्रहण्या दित्यक्षम्‌ तज तावत्काश एव भास्तौति केचित्‌ । तश्च म्‌ प्रमाणाभावात्‌ न fe aera प्रमाणएमस्तौति । wa शानुपलसिः area प्रतिपादयति म प्रतिपादयति व्यभिचारात्‌ भिकारणेथमलुपखमिः AWAIT WW गम्येत म तूपलभ्यमेव नासतौत्येतदेव gt) अयोपलभ्यमानस्याभावादनुपलयिरित्ययं प्रतिन्नायेः तचा च॒ Qaatfa प्रतिन्नार्यनाकचिक्नलात्‌ श्राकिप्तो हेतुः प्रतिन्चा्थौ नेति। a waa धर्मिणि धमः सम्भवति श्राञ्जयाभावात्‌ । श्रय धमौऽपि नास्ति area Grad म हसतः arate पश्चामः परा- पंरादिप्रत्ययानां च खमिमिन्ततात्कालप्रतिषेधो न युक्तः यख कालं म प्रतिपद्यते तेन परापरादिप्रत्ययामां निमित्त वक्रव्यम्‌ । म सति निमित्ते नेमित्तिकान्‌ कालविशेषवतः प्रत्ययान्‌ wart पा दिप्रत्यथवदिति । कालेकलात्‌ प्रत्ययभेदासुपपन्तिरिति चेत्‌ । (९ पिपौडिका--पा० १ ge) रधं oie । (९) पाङ देः--पा० ९ ge । दितौयेऽध्याये प्रथममाशिकम्‌ | २५५ अय मन्यसे arene सति म युक्तः परापरादिप्रह्यथभेदो माभि- afafad भिन्ञकाथे करोतीति न सापेक्षलात्‌ । पि्ादिप्रत्यय- भेदवदिति । थयेकञ्िन्‌ पुरुषे श्रनेकसम्नन्धभेदालुविधायिन्यभिनने पिता gat भातेति प्रत्यया भवन्ति तददेकः कालः का्यकारणवि- Taree: परापरा दिप्रत्ययद्ेतुरिति। एवजुपपादितः कालः | तस्योपपन्नच्य वत॑मानकालप्रतिषेधाथं WT ॥ वर्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः॥९७॥ वतैमानाभावः पततः पतितपतितव्यकालोपपत्तः । इन्ताक्यु- तस्य wee मिं प्रत्यासोदतः यदृष्यं फलमवधिं wear यावहुन्त- मिति a पतितोष्वा यदधस्तात्‌ पततमवधिं wear यद्भूमिरिति g पतितव्योध्वा नेदानौं उतौयोष्वा विद्यते aa पततोति स्यात्‌ । न चाष्वानमन्तरेण काले व्यक्रिदेतुरस्ति तस्मादतेमानः कालो भास्तौति वतैमामः कालो नास्तोति जरुवन्नन्युपगतौ कालौ बाधते। एतद नुन्ञापनाथं सूत्रम्‌ ॥ तयोरष्यभावो वतमानाभावे तद्पे्षत्वात्‌ ॥ ३८॥ तयोरण्यभावो व्तमानाभावे तदपेक्लात्‌ । वतंमानसापेचावि- तसे कालौ यख वतमानो नास्ति त्य वतंमानामभ्युपगमे ऽभ्युपग- तयोः कारूयोरभाव इति । न चायं areata: किं तहिं कियाग्यश्चः पततौति यद्‌ द्रव्यक्रियासम्बन्धसुपलभते Weed खम्बन्ध- fafire: कालो वतमान उच्यते करियासन्नन्धातिक्रमादतौतः यदातु क्रियाकारण्णन्यभिसुख्येनावखितान्यप्रतिबद्धग्क्तिकानि तदा भवि- २५६ ग्धायवार्ति्े व्यति क्िवेत्यनागतः काश दति afe we वतेमानां करां म॒ प्रतिपद्यते कस्नादतौताममागतां च प्रतिपद्यते म कालो- A: न फलमतौतम्‌ | काल्य घर्वंदा वतंमानलात्‌ एणस्य चा- पतत्यतति पतिख्तोति क्रिया विग्रेषएल्वेन प्रत्ययविषयत्ात्‌ क्रियार्था अम्भवो म फले इति क्रिया कालाभिव्यक्किनिमिन्तं नाध्वा गन्तव्यख्छ aaa योऽसौ गन्तव्यो देशः eae एवासुत्पश्ञक्रिये फले तथा तथाभ्रत एवोत्प लक्रिय दत्यभेदान्ाध्वा arated: | अय मन्यसे वतेमामकालानभ्युपगभेष्यतौतानागता वितरेतरापेषौ aaa एतक्मतिषेधा्थं aaa ॥ नातीतानागतयोरितरेतरापेख्ा fafa: ॥ ३९ ॥ भातीतानागतयोरितरेतरापेचा बिद्धिरिति। न इतीतानाग- ताविवरेतरापेच्छौ fea) कथमिति वतमानाभावे किमतौतं कथं चेति किमनागतं कथं चेति न शक्ते AAA RCT TAT EAT नलोप इति । विग्ेषप्रतिषेधाच्च । वतेमानोभ्युपगतः यस्नादयं प्रतिषेधः पततः पतितपतितब्यकालोपपन्निरिति । न च वतेमा- गकालानभ्यपगमे पतत दति पद्या्थऽस्ति म चेतत्पदार्थागभ्यप- गमे पतत इति am वक्कम्‌ । सोऽयं व्याघातो वतेमानख नास्ति पतत इति ख प्रयोगः म चेतरोतरापेखया ae चित्‌ धिद्धिरिति । यस््ादे काभावेऽन्यतराभावाद्‌ इयाभावः। यदौतरेतरापेच्या बिद्धि ष्यात्‌ थावदितरं मास्ति तावदितरं भाल्तोल्युभयोरभावः w- ware वतैमानकालो विध्यते गुणो विद्यते कर्मेति we चायं नास्ति we ॥ दितौयेऽध्याये प्रथममाह्िकम्‌ । Ryo व्तंमानाभावे सवाग्रहथं प्रत्यक्ानुपपत्तेः ॥ ४० | वतैमानाभावे सर्वग्रहणं प्रत्या सुपपन्तेः। ख जार्थाऽविरोधः कथं पुनवतेमानाभावे प्रत्यच्ातुपपत्तिर्यस्मादिदं प्रत्यकं वर्तमानाधार कालात्‌ चौरवदिति। यत्काय तदतंमानाधार दृष्टम्‌ यथा कौर कार्थ च NTA तस्मादतेमानाधारमिति । वतेमामकालानभ्युपग- मादनाधारं प्रत्यकं प्राप्नोति । अनाधार च कायं नास्तीति परत्य चानुपपत्तिः प्रत्य्ानुपपन्तेश्च सवप्रमाएलोपः खवंप्रमाणलोपे च Be ग्रणं न स्यात्‌। असि च स्वस्य GEG eae रणात्‌ पण्ा- aisha वर्तमानः प्रत्यशनमिन्तं प्रत्यदविषयथः vere चेति सोऽयं वर्तमानः काल इति उपपन्लद्च सम्‌ दधा विभिद्यते कचित्‌ करिया- ara: कचित्‌ कियासन्तानव्यश्यः frararvayt विद्यते द्रव्यमिति क्रियासन्तानव्यञ्चः पचति िनन्तौति । करियासम्तागो- ऽपि fur भवति एकाकार क्रियो नानाकार क्रियेति । एकाकार- कियग्डिनिकलोति । तजर शुद्यम्यो्म्य निपातक्रिया एकाकारा नानाकारक्रियश्च सम्तानः पचतोति । तच इनेका क्रिया श्रनेका- कारा तद्ययेधोपसपेणमम्यभिञ्वाणमम्‌ स्याष्यधिश्रयणमुद कासेचनम्‌ AMAIA द्वो घटनमधश्रावणएमवतारणमिति। ख द्ोवंरतः करिया- सन्तानः पचतौत्यनेनेक शब्देनाभिधौयते करियासन्नानस्य eatfa- च्छेदो विवचितो नानारम्भो stata इति सन्तानानारम्भविवशा्थां पच्छतोल्युपरमविवक्षायामपाक्ो दिति । ade दिधमानं पच्यमानं तत्‌ क्रियमाणं तसिनञक्रियमाणे ॥ ४३ ays न्धायवालतिके छतताकर्तब्यतोपपत्तेस्तूभयथा ग्रहणम्‌ ॥ ४१ ॥ इतताकर्तव्यतोपपन्तेङभययाग्एम्‌ । कस्य वतेमानख्च | कथमु - भयथा | RAG "्वापटहष्यातोतानागताग्यां Wo "च ताभ्वा- मिति । w पुनद्मपटक्रस्य विद्यते द्रव्यभित्य् हि केवलः wat वतमाभोऽभिपौयते पचति दिनत्तोत्यज apn: कथं का्िदच frat व्यतीताः कािदनागताः एका च वतमाना इति । न्यञ्च शोके प्रत्यासन्तिप्रश्टतेर्थस्य विवश्ायामनेकप्रकारो वतेमानस्च प्रथोगः। कदाचिदयं वतंमानमतोते प्रयग रागतः खन्‌ त्रवोत्येष आगच्छामोति कदाचिदमागते wag चया fea: खन्‌ बरवोत्येष गच्छामो ति | एवमन्येषु प्रयो गषुखितव्यमिति ॥ अयेदानोसुपमानमवखर प्राप्तं परोच्यते | fa पुनरूपमानं afa- इखाधम्यात्‌ साध्यसाधनमिन्युक्तम्‌ तस्याचेपः ॥ अत्यन्तप्रायेकदेशसाधम्यादुपमानासिदिः ॥ ४२ । प्रसिदचसाधम्याद्पमानसिदधेययोक्तदोषानुपपत्तिः॥४९॥ अत्यग्तप्रायेकदे शरसा धर्माद पमामासिद्धिरिति । नात्यन्तयाध- म्यादुपमानं भवति यथा गौरेवं गौरिति । गयः साधर्म्यादपि मोपमामं सिद्धति न हि भवति यथा गौरवं afer इति। एकदे शसाधर्म्यादपि न भवति यथा मेरुस्तया aq दति न चान्या गतिरस्ति तस्मान्नोपमानं सिद्यति । श्रव्यन्तादिसाधर्म्यादुप- मानप्रतिषेधाजो पमानप्रगिषेधः | दत्यन्तप्राेकदे शसाधर्म्यादुपमामं दितौयेऽध्याये प्रथममाश्िकम्‌ | २५९ तत्मतिषद्यते तिन त्रेण a पुनरूपमानमानस्य प्रतिषेधः। एवं सत्यन्ययो पमानं ae वक्रव्यम्‌ । श्रय जेवान्ययोपमानश्य खरूपमस्तोति मन्यसे कथं तों दं ara” श्रत्यप्रायेकरे श्साध- म्यादु पमानासिद्धिरिति । शअनभ्युपगच्छता यपमानमेवं वक्षयम्‌, उपमामं न प्रमाणएमर्थाप्रतिपादकलादिति । प्रसिद्धसाधर्मय॑स्य sure सो पमानदेतुल्ादप्रतिषेधः | योऽयं भवता प्रतिषेधः कियते अत्यन्ता दिसाधम्यादुपमानं न सिद्यतोत्ययमरुपपन्लोऽमभ्युपगमात्‌ । कः खल्वेवमा हात्यन्तादिसाधम्यादु पमानमिति wie तु मरसिद्धसाधम्बादुप- मानम्‌, साध्यसाधनभावमाञचिद्य तथा चायमप्रतिषेधः सर्वयाभावा- चात्यन्तसाधर्म्यादणुपमानं धिद्यति तत्‌ क्रिययेव. तत्‌ क्रियोपमौयते । यथा रामरावणयोयुद्धं रामरावण्योरिषेति । यः साधर्म्देणापि भवति यद्‌ा गोबेलजिन्नासा भवति तदा शयः aad यथा महिषस्तथा गौरिति। एकदे श्साधर्म्यादपि भवति यदात्‌ सम््राजजिक्ासानिमिनतन भवति मेरोः सन्ना fe etf यथया aque तथा मेरोः तस्मादःप्रतिषेधोऽयमिति । wy तद्यपमानम- मुमामम्‌ ॥ VARTA: ॥ ४४ ॥ TWA गवये प्रमाणाथैपुपमानस्य पश्याम इति. ney i तथेन्युपसं हारादुपमानसिङख ना विशेषः ॥ ४९६ ॥ (९) बाथम्‌ ate ९७०) (?) 'पतिन्दो मालि इको । ९६० न्धायवार्तिके प्ह्यर्ण्ाप्रतयचसिद्धः। यया प्रत्ये धूमधर्भेणोडंगत्यादिना- Saat धूमधर्मौऽभ्निरलमौयते तथा WII गवा HATS गवयस्य प्रतिपत्तिरित्यप्रत्थवा्थप्रतिषा द कलादुपमानमतुमानमिति। नापरि- BMI । भ भवतोपमानलक्णं व्यन्नायि ॥ HUNT गवये उपमानां पश्यामः । We प्रत्यश्चे गवये क STAT: यासौ सल््नासञ्न्निसम्बन्धप्रतिपन्तिः स उपमानार्थः। एवं गोपमानमाममो न AMI न इयमा गमात्‌ प्रत्यचाच्ायं गवय दति संप्रतिपद्यते । परायैलाच पराये चोपमानं भवति म fe यथा गौ रेवं गवय इत्येतदागममम्तरेण सारूप्यमाजरपरिजन्नानसुपमानम्‌ | HWA धारूप्यपरिन्चानमम्नरेणोपमानं भवितुमरंति। म रेवमनुमामम्‌। तस्माद्यया लिङ्गि ङ्गिसम्नन्धस्मत्यतुयद्े सति fuy- परामर्ौऽशुमानम्‌, तच HW) तथागमाहितसंस्कारसम्बन्ध- wae सारूप्यप्रत्यशमुपमानमिति ॥ प्रतिपत्तिभेदाञ्च मासुमानमेषं भवति। यथा waren fate fat | शर्ुपमाभे थया गौरेवं गवय इति । यज प्रतिपन्िमेदसलत्ममा- SAT । यया प्रत्यकादतुमानपूर्वागधिगमादुपमानं म भवतौ- त्यनेन प्रत्युक्तम्‌ ॥ अयावसरप्राप्तः WET: परोच्यते । कः पुनरयं wee: । wet- दे रः शब्द KYM । ATG न शब्दः प्रमाणं षत्ययप्रसिद्धः | यस्माद्‌ विद्यमानोऽ्यवं गन्दोऽश्रयमाणो न प्रतिपत्तितः प्रति- पन्िदेतुख प्रमाणमिति । विषयाभावाख न प्रत्धलालुमानवब्यतिरेको विषयः शन्दस्यास्ति। न चाविषयं प्रमाणमिति श्रविश्नानात्मक- दिकोयेऽध्याये प्रथममाह्दिकम्‌ | Rqt arg न प्रमाणम्‌, यद्यप्ममाणएं aq तदिज्ञानात्मकं यया nayaq, अविश्नानात्मक खन प्रमाणं चरादिवदेव arate चटादिवदेव न प्रमाणम्‌, श्रात्मन्यखषमत्रायात्‌। न चरादिवदेव प्रमाणम्‌, BAIT Play प्रमाणं यत्‌ तावत्‌ सत्यप्ष- परमितेरिति। तज्लासिद्धलात्‌ । भ हि कदाचिच उपलभ्यमानोऽप्र- माणं भवत्यसुपलभ्यमामो न भवतौति नासौ प्रमाणम्‌ । प्रमाणं fe माम येन प्रमोयते कदा च तेन प्रमौयते यदोपलभ्यते। यत्‌ पुनरेतदिषयाभावादिति क एवमा प्रत्य्ामुमानब्यतिरेकौ विषयो नास्तोत्यसिद्धो डेतुः यथा प्रत्यलादिभ्यो भेदस्तयोक्म्‌। चत्युनरेतद विन्ञानात्मकलार्‌ वाहयकर एप्रत्यचतल्वात्‌ श्रातमन्यघमवा- याचति तन्नानेकान्तात्‌ प्रदौपवत्‌ प्रदीपवत्‌ स्वमस्ति प्रमाणं च प्रदौपः प्रत्यजाङ्गवा दिल्युक्रम्‌५। तस्मादभेकान्तिकलाद हेतुरतो यत्‌ पुनरेतदाकाग्गु णलादयमण्यनेकान्तिक एव । यथाका्रे चत्‌ परिमाणं waaay प्रमाणं भवति तस्रादाकाश्रगणला- दित्यथमदेतुः । waar शब्दः सप्रत्यपे खलात्‌ यस्य खत्थपे धित्वं तदनुमानं Watey श्ष्दोऽयेप्रत्धायने तस्मादरुमानम्‌ भिकाश- विषयलाश्च भिकालविषयमसुमानम्‌ तया च शब्दशस्मादनु- मानम्‌ । अन्वयव्यतिरेकोपपन्ेश्च यटन्वयव्यतिरेकि तदनुमानम्‌, यया धूमविगरेषद्गेनमश्निमक्रतोतौ तथा च शब्दोग्यव्यतिरेका- भ्यामेवा्ं प्रतिपादयति तस्मादसुमानम्‌ ॥ (९) प्रत्यहम्‌ -- पा” ९ ५०। RR ग्धायवा fare शब्दोऽनुमानमथधेस्यानुपलम्धेरनुमे यत्वात्‌ ॥ BO | ^ ' इतखानुमानं शन्दोऽर्थस्यानुपलबमधेः । प्रत्यदेणानुपलम्यमानार्- विषयवादिति खबाथेः ॥ उपलबन्धेरदिप्रह सित्वात्‌ ॥ ४८ ॥ इतख्ातुमानमुपणमभेर ASMA | प्रामाणान्तरभावे sTE- यिद्देतौ भेदो दृष्टः यथा प्रत्येऽलुमामे च। अन्यया fe vaya खपललस्थिरन्यथातुमाने न त्वेवं शब्दे इति । तसरान्न प्रमाणान्तरम्‌ ॥# सम्बन्धाञ्च ॥ Ve ॥ सम्बन्थाञ्च । सम्बद्धायेम्रतिपादकलाचेति सवायः सब्बद्धाथे- प्रतिपादकमततुमानं तया च शब्द इति। यत्तावत्‌ wate- लादसुमानं शब्द इति तन्नानेकान्तात्‌ । अनुमानेऽपि खव्यपे- चित्वमस्ि यथा संश्रये यथा तकं ययोपमान दति। एतेन जिकालविषयलं wep । चत्‌ एुनरेतदन्बयव्यतिरेकोपपत्तेरिति । आअन्वयग्यतिरेकोपपन्तिः प्रव्यकवेऽपि। यथा ay awe घटश्ना- मम्‌ । यत्र नासि तच तदभाव इति) थत्‌ पुनरेतदनुपलभ्व- मानार्थं विषयलादिति सत्यम्‌ श्रुपलमभ्यमानार्थं विषयमसुमानं म पुनः खर्गापूवदेवताश्यपेचलौ किकसश्य प्रत्य्मनुमानं a aft तु आन्नोपदे शरषामर््याच्छन्दा दर्ये संप्रत्ययः ॥ आप्तो पदेशसामण्या च्छन्दाथेसम्म्त्ययः ॥ ५० ॥ म इयं शब्दमाजात्‌ wight प्रतिपद्यते, किं तु पुरुष- दितौयेऽध्याये प्रथममाश्िकम्‌ | २ {| विगरेषाभिरहितत्वेन wares प्रतिपद्य तयागरताच्छष्दात्‌ र्गदि प्रतिपद्यते a चैवमलुमामे तस्मान्नानुमानं we titi एवं सोज्िखिता प्रतिपत्तिः शब्दान्नासुमानादिति। एतेनादिप्ररृन्तिल्वं व्याख्यातम्‌ । थत्‌ पुनरेतत्‌ सम्बन्धाच्चेति। रस्ति शब्दार्थयोः सम्बन्धोनुज्ञातोऽस्ति च प्रतिषिद्धः वाश्यवाषकमभावलचखणः सम्बन्धो- STMT | Wa शब्दस्यायमर्थ वाच्य इति । धः पुमरयं खाभा- विकः शब्दार्थयोः सम्बन्ध इति केञिदभ्पगम्यते स प्रतिषिद्ध इति न्‌ खाभाविकः श्रष्दायेयोः सम्बन्धोऽस्ि कथम्‌ ॥ प्रमाणतेऽनुपलम्धेः Wye ॥ प्रमाएतोऽनुपशमेः । AY प्रत्ये तावच्छष्दायेस्यानुपलयिि- रतौ द्दिथविषयलात्‌ । यसख्ाच्छब्दस्यातौ द्धि योऽय विषयस्तस्माशच ्त्यञचेणो पलसिरिति। श्रनुमानेमोपलश्यत इति चेत्‌ नातुमानेन विकणश्या सुपपन्तेः। शब्दो वाथेदे शमुपशन्पद्यतेऽया वा weeny उभयं वा म तावदे; शब्दटे ्रमुपसम्पद्यते ॥ पुर णप्रदाहपाटनानुपलब्धेश्च^ सम्बन्धाभावः॥ ५२॥ पूरणप्रदा हपाटनासुपलमेः । श्रास्येकदे श्रश्यागकरणोश्चारणीयः meq दति अन्नाग्यसिग्रब्दोच्चारणे पूरणप्रदादपाटनानि wax | मूर्तिमान्‌ पदार्थौ मोदकादिगेवादिवदागच्छशुपलग्येत । amy शोकव्यवदार Sata! श्रय श्ब्दोऽर्थाज्तिकमुपसंपद्यते तस्या- (९) न्यायद्डचौनिबन्धे खजमिदं म दश्यते | (९) पुरषदाडइपाटमामुपपकेख-- दति emt । Rqe ग्धायवात्तिंके व्यतुपपन्निर््याधातात्‌ । नित्यः wee: ware चागच्छति BWA! अय भ गच्छत्य्येटेश् एव भवतौति Pray भवतौति चेला निदटक्नो व्याघातः स्यानकरणप्रयनासम्भवाश्ार्वदेग्े न भवति | अथ न गच्छति म भवति तज व्यज्यते एको वितत्यावख्ित इति चेत्‌ a aaltiqufamayiy । यदि स्वेशब्टा एव वितत्धावस्ि- ताञ्च शखानकरण्णा दि मिमिन्तसन्निधाने व्यन्यन्त इति मन्यसे सर्वार्या- MBA: प्राप्ता यदेकस्य शब्दस्य व्यश्चकं तच्छन्टान्तराणामपोति। वितत्यावख्धितसख weet an इति सविषयं व्धाप्यावस्छाने खति यज कचनावख्ितानां student कडुदादि मदयैप्रत्यायनं खात्‌ aut सामान्यं खविषयं व्याप्यावस्धितं ख च धवंजोपलग्यते तथा श्रब्टोऽपि सविषयं व्याप्यावश्चित इति नियमो भविव्यति। म anand भवितुम्‌, सामान्यद्याञ्रयोपल्लथिव्यकिद्ेतुः म च पुगः शरब्दष्टाज्यो पञलन्थिरसि भन च वाच्ये ठत्तिस्तस्नादषमो gern: ` थद्‌ च वाश्याथंटृत्निः शब्दः स्यात्‌ वाश्योपलबधावशृतसमयेनापि प्रतिपादयत यथा सामान्यमहशतसमयोऽपि प्रतिपद्यत इति। तस्मा काजुमानादपि प्रतिपद्यते । wre स्ारशयादन्येनापि न aaqait Weg ATA] अन्येन गवादिना wee प्रति समवायोऽपि afer श्ष्दस्याकाशृन्तिलात्‌। नापि शब्दाययोरेकाथंसमवायः ताभ्वा- मेकस्यानारम्भात्‌ । उपमानात्‌ प्रतिपद्यत इति न उपमानस्यापि गायं विषयः । आगमात्‌ प्रतिपद्यत इति ख एवा विचायते fa mere सम्द्धावाहोख्िदसम्बद्धाविति। चदिदं भवताभिपोयते (९) अपि q—aqe ९ ge! हितीयेऽध्याये waaay az | २९५४. सत्याद्यपेचत्ाद नुमामसाधर्म्यादनुमानं शब्द इति | तस्मादेवं नामु- मागं न हि तेनैव तस्य साधम्यैमिति। श्रय स्मत्यादिसाधर्म्या- च्छब्दानुमानयोरेकलमेवं AR प्रमाणं प्राप्रोति । sf qWea- परिच्छेदकलं सवप्रमाणानां साधम्येमिति | vada प्रमाणं किन्नो बाध्यत इति aw न बाध्यत इति। यदभोष्टं तन्िवतते। किम-~. We प्रत्य्ानुमाने भिन्ने दति। श्रय शामान्यमाञित्यामेदो Bar agua वर्तितव्यम्‌, सामान्यमाभित्यामेदो विगरेषमाभरित्य भेद दति a किञ्चिहाधितम्‌। न चानुमानं शब्दः खपराक्मप्रत्यायक- त्वात्‌ । थत्‌ खपरात्मप्रत्यायकं तदनुमानम्‌ a भवति यथा प्रदौपः प्रदौपो येनापि क्रियते तस्ायुपलसिविसाधमं भवति ्रन्य- स्यापि शब्टोऽपेवं तस्मान्नानुमानमिति ॥ शब्दाथेव्यवश्यानादप्रतिषेधः ॥ Ys ॥ श्रष्दार्थव्यवस्थानदर्थंनाद प्रतिषेधः । यदि श््दार्थावसम्बद्धौ स्याताम्‌, शब्दार्थप्रत्ययव्यवस्या न स्यात्‌ । wee: सम्बद्धोऽथं प्रति- पादयति प्रत्ययभियमहेतुत्वात्‌ प्ररोपवत्‌ । यः प्रत्ययभियमद्ेतुः स सम्बद्धोऽर्यप्रत्यायको दृष्टः थया प्रदीपः । शब्दञचेवंधमौं तस्रा- "छब्टोऽपि सम्बद्धो ऽथप्रतयायक इति। war nae vet: सम्बद्धाभ्वां शब्दार्थाभ्यां वस्तुप्रत्ययो भवतोति भियमात्‌ कुष्डलोति प्रत्ययवदिति ॥ न सामयिकत्वाच्छब्द्‌ थेसम्मत्ययस्य ॥ ४४ ॥ म सामयिकलाच्छष्दा यप्रत्ययस्य । न सम्बन्धकारितं शब्दाय 34 २९९ न्धायवान्तिक्ध eae किं तरिं षमयकारितं कः पुनरयं समयः | अभिधाना- भिधेयनियमनियोगः erage” शरब्दा्व्यवख्ा भवतोति कित्‌ खत्बन्धोतुन्चात दति चद्यवोचाम इति । सेयं शब्दायेग्यवच्वान्य- चापि. भवतीत्यरेतुः। अथं च वाच्यवाचकभावलणः सम्बन्धः खाभाविकशब्दाथंसम्बन्धवादि नाप्यसुक्नेयः । न fe arian न्धवादिनोऽरुपथुक््ष्दा यंखम्बन्धद्य शब्दायहणा दिगरेषप्रत्यथो भवति | ख़ पुनः समयः कुतः प्रत्येतव्यः पदज्ञाना ्लोकतसखेति तदिद we श्रष्दस्याविशोपाथ प्रणीतम्‌ । शोकतख मयो बोद्धव्यः areeyl- सेषु Fad ater शब्दान्‌ प्रयव्यमानारुपलभ्व खोऽपि तथेव faferenta weatdg तेव्व्य॑षु sug न पुगरेनं शिपिमिव कथित्‌ शरिख्यतोति ॥ जातिविशेषे चानियमात्‌ ॥ ५५॥ जातिविशेषे शानियमात्‌ । म सखाभाविकः शब्दायेयोः aman) यदि साभा विकः शम्दा थखम्बन्धोऽभवियन्न जातिविशेषे श्रष्दार्चग्धवश्वाऽभविष्यत्‌ | अस्ति तु यथाकामं प्रयोगो लातिविशेषे यथाकामं प्रयोगो दृष्टः भ तु खाभाविकेम सम्बद्धानां जातिविगरेषे व्यभिचारो दृष्टः म fe प्रदोपोख्माकमन्यथा प्रकाश्यत्थन्यया ज्ञातिविगेष इति। नातिविग्रेषश्रष्देन पुनदं्ोऽभिधोयत इति # तद्‌प्रामाण्यमन्छतव्याघातपुनश्क्तदेषेभ्यः ॥ ५६ ॥ ACHAT खमनृतव्याघातपुनरक्रदोषेभ्च इति सभम्‌ | तदित्यधि- (६) तकिषटूपयुक्ञे-पा° ९ ye | दितौयेऽध्याये प्रथममाह्िकम्‌ । २६० हृत श्म्दाभिधानाच्छब्द विशेषा धिकारः यस्मात्‌ प्राप्तमपि प्रकरणेन mag तच्छब्देन पुनरभिधत्ते तञ्त्नापवति शब्द विशेषं प्रतोयं चिन्ता म तु शब्टमाजमन्यथेवं वक्र्यम्‌ । श्प्रमाणं श्रब्दोऽमृतव्याघातपुन- रक्रदोषेभ्य दूति । श्रप्रामाण्छम्थस्याप्रत्थायकलम्‌, चअनृतलमन्यवा- याभिधानम्‌, arama: पदयोर्वाक्धयोर्वा सहासम्भवः, grant पूर्वा- भिहितलामिधानम्‌ । उदाहरणानि भाग्ये । तजरानृतले 2a: फशाद शमम्‌, अभिहो् जया दिति विभिवाष्धम्‌। we जातः फलासम्भवेन उदिताशुदिते समयाध्यषितप्रतिषेधो भ era कालो विद्यते यज्ा्निहोजं wa स्यात्‌ । उदितामुदितषभवा- ध्यषितवाक्यानां वा परस्परविरोधः प्रथमोत्मयोख्िरमिधाने पुन - WHT! उदाहरणं भावे) दृष्टान्तलेनेतानि aT एक- कटकलेन गओेषवाक्यामामप्रमाणलमिति । श्रग्निहोभादिवाक्षानां वा प्रमाणलप्रतिषेधो वै दिकतेन तदन्यवाक्यवत्‌ पुमरक्रतायां yagut वा म्‌ वाक्धमेकेन प्रणौयमानल्ात्‌५॥ न कमक साधनवेगुण्यात्‌ WYO ॥ म ॒कर्मकट सापनवेगु्ात्‌ | यन्तावदनृतलाद्प्रमाणनि वेद- वाक्यानि फलादभेनादिति ae wards किं फलार शरनं बेद- वाक्यानामप्रमाणलादाहो कर्कट साधनवेगुादिति । वयं तु बून न कमैकढरेसाधमवेगष्ादिति फलदशनात्‌ तु कारणनामसामग्ं गम्यते इष्टेः करणसाधनलादा विरोधः | न चेयमि्टिमंया are ee ee ( १९) प्रतौयमाननात्‌ -- पार ९ ge I ats ग्धाववार्तिके पु्तकारणलेमाभ्बुपगम्बते श्रपि तु पितराविष्छा संपरयच्यमानौ पुन्न जनयत इति । तज भ श्रायते किं पिजोरषाहुष्छात्‌ पु्रजन्मन भवति श्रोहोखिदिष्टेरषाहुष्ादिति । मन्ता खंटिषाधनलेन प्रयन्य- माना way भवन्ति» तचापि न ज्ञायते किमिष्िमेन््राणं rer wa आहो came awe वेगुष्यादिति। ata मन्त्राणां warfare प्रयुच्यमानानामिष्टिने निवेतेते तथा दर्भ्॑मादेरपि ara वेगुश्छादिति। म केवलं साधनवेगु्ा- देवे्टेरनभिनिरन्तिखयेष्टः साधयितु; कमेणचासाहुष्ठादिन्युत्‌- ड्च्येष्टिसन्पदम्‌(९ नम ॒केवशेवे्टिः कारण्मित्युकम्‌ । तच qu PATA न. यक्तं मतुवयधमेणो वक्तुम्‌ मन्ताणामसामर्यात्‌ पुश्चारुत्पन्तिरिति । उभयथा दृ्टलात्‌ सन्देह दति चेत्‌ न अभ्यु पेतद्ानेः | श्रय मन्यसे जिकारण Gara तचान्यतर कार एवेक- ष्यात्‌ gut न भवतोति कारण्वेकश्छं गम्यते । तज यथेव पिचोवे- गृ्छात्‌ Gata मनम्ताणमप्रमाएलादिति सन्दिद्यते नाभ्युपेतहानेः। ya भवताभ्यधायि बेदोऽरमाणमिति श्रधुनाभि- Wat खन्दिग्धं प्रमाएलमित्येवं त्रवता पूर्वौ arent भवति । समानमिति चेत्‌ । श्रय मन्यसे समानमेतद्भबतोऽपि किं पिरवे गृण्छात्‌ Tar वेद्वाक्यानामप्रामा्ठाचेति सन्दिह्यते । नासाध- नात्‌) भ मयेतत्‌ साध्यते वेदवाक्यानि प्रमाणमप्रमाणं वेति भवता तु साध्यते | तजर मया भवतः साधनान्यतरवेकश्यात्‌ Ta म (९) सम्मवक्ति- पार ९ पु०। (९) ewe —ae १ पुर। (२) उपेशेिसम्यदम्‌ — ae १ Je दितीयेऽध्याये suaafenz | ९६९ भवतोति सन्दिग्धो हेतुरपदिश्ते तत्छहकारिलान्नोपरेशो दार्‌- मन्थमवदिति । aafafe: asa पुल्लजग््नोऽपदि श्यते अपि तु पुच्चकाम दष्टं gala इति। यथाश्निकामो दार्णौ मद्नौयादिति sutras न कटंकर्मणोर्वेगच्छादग्निम॑वतोति नोप- देशवेयथ्ये तयेहापौत्यदरोषः। सामथ्ये फलसन्यन्तिद श्ना । यज समस्तानि कारणमि aq फलामिमिटेन्तिदं्ेत्यदोषः। aad वाकं तद्प्रामाख्छमनृतव्याघातपुनरक्रदोषेभ्य दति । तदपि Iza पक्तौरशतलादव्यापकम्‌ । अय चान्येवंधममंकाणि वाक्यानि तामि पो क्रियन्ते तेषु पच्धर्मार्णां विगेषणलेनोपयुक्लादप्रामाश्छप्रति- पादको Vad । श्रगृतलादप्रामाष्छमिति चेत्‌ किमिद्‌मनतलं माम यद्ययाऽतथागतार्यामिधामं न लयमेव प्रतिन्ञाथीऽप्रमाण- ति । ayaa वाऽखिद मित्ययुक्रमेतत्‌। यत्‌ पुमरेतद्चाघात- दोषादिति॥ अभ्युपेत्य कालभेदे दोषवचनात्‌ ॥ ५८ ॥ अभ्युपेत्य कालभेदे दोषवचनानल् ATA: | श्रन्ाघान एवायं भियमपरिग्रहः। उदिते होतव्यमनुदिते waa समयाध्युषिते होत- व्यमिति। सोऽयमभ्युपेत्य कालं यद्‌ तिक्रामति तदाभ्युपेतकाला- faa fasta व्याघातः उभयप्रतिषेधानमिघागान्नेद मन्यथा यदि पुनरेतदुभयप्रतिषेधाभिधानं स्यात्‌ भवेदयं प्रसङ्गो व्याघातः a पुनरेतानि प्रतिषेधवाक्यानि उदिते होतव्यमित्येवमारौमि तस्मादप्रसङ्गोयमिति । श्रय qatar वाक्यानि शोमविधेः प्रति- Roe TIA fae Guarfa दः तदोदितादिग्रहणं wad वक्षयम्‌ । शअभ्निशोषं लङयादिति aa करेग्यभिति । एवं च संगता्ेता चथेतद्चाख्या- तमेवं arnt वाक्ये सङ्गते भवतः Wey काखविग्रेषविधा- नादिति । waaay पुनयंयास्माभिर्ग्याघातोऽमिधोयत इति निध- azine इदमेवोदितादिवाक्यं fraata: । कथमिति । इदं quate) कामतो वा कख््येत अभिङहितं agen इति । श्रमि- हितारुवादो न्याथ्यः। तच हि प्रमाणानामविसवादादिति न ग्याचात दूति यत्पुनंरेतत्‌ पुदक्रदोषान्न पुनङ्कदोवः I अ तुवादापपन्तेख ॥ ५८ ॥ वाक्धविभागस्य खाथग्रडणात्‌ ॥ ६० ॥ अनुवादोपपन्तेः | TAN माम तस्तेवा्ेद्यानङ्को कत विग्रेषस् खतः GAA | WANTS पुगः सुतिसामान्यादङ्गोरतविगेषस्ा- wag: । एवं सति यथोक्तो म टोषः। उदाइरणं भाग्ये । TH काञेष्टिवाक्यानि प्रमा बेदेकदेग्रलात्‌ मेरवपनवाक्यवत्‌ TE पदादि मियमात्‌ इादग्रमाधाः संवद्छर इति वाक्यवत्‌ । इत कविग्रेषाभिदडितत्वात्‌ afafere भेषजमिति वाक्यवत्‌ ॥ खमस्तामि वा बेदवाक्याभि पोह्धयाभिषौयन्ते प्रमाणं वेद- वाक्यानि अथंविभागवत्वात्‌ मन्वादिवाक्यवत्‌। यया मन्वादि- वाक्यान्यय विभागवग्ति अथे विभा गवते सति ware तथा 4 बेदवा्धान्यथेविभागवन्ति तस्मात्‌ प्रमाणं fay निविधो भवति ॥ दितौयेऽध्याये प्रथममाडिकम्‌ | २७ विध्यथैवादानुवादवचनविनियागात्‌ ee ॥ विध्ययेवादालुवाद्वचनविभियोगात्‌ । तिधा खलु ब्राह्मण- वाक्यामि wafia विधिवचनानि अ्रलुवाद्‌वचेनामि श्र्थवादवच- नानि च ॥ विधिविंधायकः ॥ &२॥ aw विधिविंधायकः। यदाक्धं विधायकं Quai स विधिः। विधिश् नियोगोऽनुश्चा वा care faut इदं gaifefa ख feat: । samt तु यत्‌ कर्तारमनुजानाति तदनुज्ञावाक्यम्‌, याग्नि डो जवाक्थमेवेतत्‌ साधनावार्िपूरवंकलमलुजानाति ॥ स्तुतिनिंन्दा परकतिः quer इत्यथैवादः ॥ ६३॥ स्ततिर्भिन्दा परश्तिः पुराकश्य Teas: |) एषासुदाइर- शानि भये ॥ विधिविहितस्यानुवचनमनुवाद्‌ः ॥ ६४ ॥ विधिविडितस्यामुवचनमतुवादः। विध्ययंवचनं तथानुवाद्‌ः | विधिविदडिताशुवचनं च पूवैः शब्दानुवाद्‌ः परोऽर्थाचुवादौ यथा पुमर्क्रं fafad श्ब्दपुगरुक्रमयपुमरक्ं च श्ब्दपुनरक्रमनित्यो जित्यो वेति । श्र्थपुमरक्रमनमित्थो निरोधध्मक इति ॥ नानुवादपुनर्क्षये विशेषः शब्दाभ्यासापपत्तेः ॥ ६५॥ भानुवादपुनरक्षयो विषः श्रब्दाभ्यासोपपन्ेः | कोख सूब- ROR न्धायवान्तिके स्याथ: | प्रतौोता्थेश्रब्दाभ्याषोऽनुवाद पुनरुक्रयोः साम्यम्‌, पुनहक्रोऽपि WAATS: श्ब्दोऽभ्यस्वते | अनुवादेऽणेवमतः प्रतौतार्थशज्दाभ्वासा- दुभयमसाध्विति ॥ श्रौघ्रतरगमनेापदेशवदभ्यासान्ना विशेषः ॥ && ॥ श्नौत्रतरगममोपदे श्वदभ्यासान्नाविगरेष इति। यया why गम्य- ताम्‌, शौत्रतरं गम्यतामिति । ace क्रियातिश्यो गम्यते तथा- मुवादलच्षणेमाप्यभ्यासेन क्रिया तिश्योऽभिधौयत इति। we प्रयोगः| अर्थवामनुवादलक्रणो Kae: प्रत्ययविग्ेषे हेतुलात्‌ शओोघ्रतरगममोप- देशवदिति। श्रय शओोघ्रण्दाच्छोत्रतरग्ष्दः प्रयुष्यमानः प्रत्यय विगेषद्ेतुत्वाश् पुमङक्रदोषं भ भवति । तयातुवादलच्णोऽप्यभ्यासः अत्यय विशेषेतुत्वाश्न पुनरक्दोषं श्यत fat कः qacat विगरेषो भवतौति वक्षव्यस्तदु च्यते । WE Tweety पाको गि्वेते- नोय इति om: प्रत्ययो भवति fetta तु पचतु गब्दादवधार- शप्रत्ययो भवति मयेव पक्ष्य मिति सातत्यप्रत्ययो वा भवति सततं मथा पक्रव्यमिति श्रध्येषणप्रत्यथो भवति ame मया पषव्थमिति | एवं रोतु; । यथा च MANA वक्करप्येते एव प्रत्यया भवन्तोति । पुनरक्रे तु न कञ्चिदिशेषो गम्यत इति महान्‌ विशेषः gaan PATA: | एवमन्योऽप्यतुवादस्य प्रयोगो वाक्ये बोद्धष्य इति। किं पुनः प्रतिषेध्ेतुलोद्धारादेव प्रमाणता वेदवाक्यानां सिद्धा ai किं कारणम्‌ | न साधनमन्तरेण fafyrcatfa gaa प्रमाणतः fa तत्‌ प्रमाएम्‌ श्रय विभागवत्वम्‌ ॥ दितौयेऽध्याये प्रथममाहिकषम्‌ | ROR मन्लायुर्वेदप्रामाण्यवच्च तत्प्रामाणय- मात्तप्ामाण्यात्‌ ॥ &७ ॥ मन्त्रायुव द प्रामाख्छव तप्रामाश्चमाप्षप्रामाण्यात्‌ । UES: ूरवहेललुकषणर्थः | यथा मन््रायु॑दवाक्था नि पुरुषविगेषाभिहित- त्वात्‌ प्रमाणं तया वेद्वाक्यानोति पुरूष विगरेषाभिहितलं हेतुः | किमाय्वेदस्य ware यत्‌ तदायं देनोपदिग्ते | इदं छवेष्टम- धिगच्छति ददं छतवानिष्टं जहाति तद्छानुष्टोयमानस्य तयाभा- वोऽविपयैयः एतत्‌ sare किंृतम्‌ एतदापतप्रामाण्यश्तम्‌ । किं पुनराप्तानां प्रमाणत्वम्‌ साकात्छतधमेता यं ते पदायेमुपदिश्नन्ति aa: साकात्लतो भवतौति तदया waa चोपदिश्न्तितं प्रत्यलुकम्पा भवति यया्चपरिन्नानायं चिश्यापयिषा ara भवति | एतेन fafada विगरेषणेन विशिष्टो ant ara: तेन य उपरेशः क्रियते स प्रमाणमिति दृष्टवाक्या विवादेन चागरेषामुमानं wai दृष्टाथे यथा वा ग्रामकामो यजेतेत्येवमादि तेन गेषानुमानं प्रमा- मिति | शौकिकमपि वाक्यमनेनैव चिपभरकारेण विेषणेन(९ विशिष्टश्च am: प्रमाणं भवति । we प्रयोगः | प्रमाणं वेदवाक्यानि वाहविगरेषाभिदहितलात्‌ मन्त्राय द्वाक्धवदिति । एककटेकल्ेन वा मन्त्ायुवंदवाक्यानि पक्लौशत्यालो किकविषयप्रतिपादकलेन Qua (९) af wafy—are & get (र) sarwatafes — पा . 3° । (९) विषेश —aqree get 85 २98. , , श्वायवात्तिके Sains: । पौर्वेयलमसिद्धं नित्यलादिति चेत्‌ । श्रय मन्यसे मित्यानि बेदवाकष्धानि नित्यलाचचैषां प्रामाष्ठं तस्मात्‌ पौरुषेयलम- fuga मासिद्धलात्‌। सिद्धे frat एतथयुक्त तन्न म सिद्धमतो न युक्रमेतत्‌ । चदि न नित्यानि कथं प्रमां परेयप्रतिपादकलात्‌ प्रमाणं म नित्यलात्‌ । केचिन्तु श्रुति म किञ्चिभित्यं प्रमाणमस्तोति प्रमालादेवानित्यानौति। ay न खम्यगिति oar: नित्यमपि प्रमाणं थथा मनः Wea च प्रमाणएशब्दश्य समुदायवाचिलात्‌ | श्यं Se प्रमाणग्रब्दः समुदाये वतेते तज नित्यमित्थं चानेक eyqifa प्रमाणष्डाङ्गलात्‌ प्रमाणएमि्ु्यते थथा प्रदोपः एवं च निच्यमपि प्रमाणमप्तोति । यदा च परमाखादिभित्यमितरवष्ठ- आधकलेनोपादौयते तदा परमा्वादे नित्यस्च प्रमापभावात्‌ प्रमा- कलाद नित्य इत्धनेकान्तो भवतौत्धनुन्तरमेतत्‌ । तस्माद्युक्तमर्थेवि- भागवच्वादनित्यलम्‌ जौ किकवाक्धवदि ति । यार्थविभागवन्ति खौ - किकवाक्यानि तथा च वेदवाक्यानि aare नित्थानौति। लौकि कान्यपि नित्यानौति चेत्‌। अथ मन्यसे यान्यप्येतानि खौ किकवाष्धानि अ्थविभागवन्ति तान्यपि नित्धानौोति श्रयेविभागो न a7 योऽयमर्थविभागो wien ख न ery दृष्टं तु तान्यनित्या- नौति चेत्‌ विथेष्ेतुव्ष्यः wa चाये विभागवचे qe चा्थं- प्रतिपादकषे खौ किकान्यभित्यानि तैदिकानि नित्धानोति विशेष Varina: । qe भवतोप्यजित्यले विगरेषदेतुरव्षग्य इति । Ate Aaa हेतुः इतश्च वणववत्वादर्पवम्ति लौ किकवाक्थानि अनि- ल्यानि तचा च वेदवाक्यानि तस्मात्‌ तान्य्यनित्यानि ततस्च षामा- हितीयेऽध्याये प्रथममाड्िकम्‌ | Roy न्यविग्ेषवत्वे aff भो चयाद्मत्ात्‌ लौ किकवाक्यवत्‌ । wre पदव- त्नात्‌ लौ किकवत्‌। aaa परारथत्नादिति चेत्‌) अय मन्यसे दभन पराये दशेनश्ब्द SATU: उच्चारणं परप्रतिपादमाथेम्‌ न fe कञिदात्मप्रतिपत्तये शब्दमुश्ारथति । यदि चायं frat भवति शब्दा द येप्रत्ययो युक्तः | अथानित्य उत्पन्नः प्रध्व॑सौ ततोऽन्यः ओतुः मित्यमपूरवः ओ्विषय इति । न चापूरवंश्रवणात्‌ प्रतिपक्षिता । a fe नारिकेशद्धोपवासिनोऽप्रसिद्कगोख्वणात्‌ कक्दादिमदथै- प्रतिपक्तिभेवति । तथा चानित्यवादिमः सवं wear तया ag arta शब्दात्‌ प्रत्ययनियमो न प्राप्त इति । नानेकान्तात्‌। चण- विष्वंसिषु प्रदीपादिषु श्रपूवेख्य प्रत्यायनं दृष्टमिति । गोदाररण्वध- म्यात्‌ प्रदौपोमाख्यातः प्रकाश्नौयायेसम्बन्धात्‌ प्रकाश्नौया्येसन््र- तिपन्तिं करोति म पुमरनाख्यातः शब्द इति । क एवमाराख्यातः weg: प्रतिपादयति सम्बन्धस्यादगरेनादाख्यानमनुपपन्नम्‌ | उक्रमेत- धया न शब्टाययोः प्रात्निशखणएः सम्बन्धोऽस्तौ ति arearenquy पौरुषेयः सम्बन्धः स य शतक एति । सच ससारानादिलात्‌ शोकतोऽवगम्यते | येतु संसारमादिमन्तं adufia त एवसुपा- wean: | अय योऽयमभिलापो नित्या वणं इति स कथं सप्मदाय- ष्या विच्छेदात्‌ तान्येव वेदवाक्यानि मन्तर चतुवरगेष सम्मदायाभ्या- सा विच्छेदेन wait तद्पेखया लौकिकाः शब्दा ग परयष्नतो farat वेदा इति । थया faa: पवता: सरितं इति तकान्वादि- वाक्येषु खमानम्‌ । कत एवं सन्दाय विच्छेदात्‌ fia मं घु मर्नित्यतलादेव श्रनित्यलोक्षप्रमाणाविघातात्‌ af मया नित्यले Rod न्धायवा्तिके ्रसमाणान्युपन्यस्तानि तानि भ॒ विदन्यन्ते तेवामविघातादभिन्यलव aft षस्रदायादिच्छदो मित्योपकचार इति i ` इति-श्चाद्‌ चोतकरे न्धायवार्तिके दितौयस्याध्या- यस्या्माडिकम्‌ ॥ अय दितौयमाडहिकम्‌। “a चतु्टमेतिद्यार्थापत्तिसम्भवाभावप्रामा्यात्‌ tee -प्रत्यक्ाचुमामोपमानश्ब्दाः प्रमाण्णनोति qa) were: ग चतुद्ठमे तिद्यार्यापज्निसम्मवाभावप्रामा्यात्‌ | ward; अययायौ- ऽयं प्रमाण्णोरेश्र इति । न Matsa प्रमाणानि एतिद्यार्थापन्तिखम्न- वाभावा रपि प्रमाणानौति । संग्यबुदासाथे वा ेतिद्यादय eq fea प्रतिषिध्यन्ते प्रत्यश्षाटोनि च प्रमाण्णानि रेतिद्यादौनि चेति मन्यन्ते ay ओतुः awe: सात्‌ fa विद्यमाना शेतिद्यादयो ater श्रथोऽविद्यमाना इति विधिन्युभतापरिहाराथे वा प्रकरणम्‌ | विद्मानान्येतिश्यादौनि नोक्नानोति विधिवाक्यरोनं wena स्मात्‌ दोषवतां दोषामभिधानात्‌ दोषरौनं वा शास्त्रं श्ठात्‌ इत्यत efea feugiat | दोषवन्त रेतिद्चादय इत्यतो नामिधौवक इति । दोषस्सदिं ame: अरय दोषो नामभिधौयते दोषरोनं wre- fafa -तत्परिडाराथं प्रकरणमुपरिप्यते प्रत्यखादिव्वभर्भावप्रदशरै- amt a शेतिद्यारोनि प्रत्यक्ादिष्बन्नर्भावयता ये यजानर्भवन्ि दितीयेऽध्याये दितौयमाश्िकम्‌ | २७७ aw तेषां xine प्रकरणमिति सिद्धलादनारमः म लथमयेः चलार्थव प्रमाणानौत्यस्मिन्नेव विभागोरेगखने सिद्ध इति विद त्वात्‌ पुनरमारम इति। ग। श्रवधारणएप्रयोजमस्य इत्च fag: येग न्यायेन wala प्रमाएणनौत्येतदवश्थाप्यते स न्याय इद प्रकरणे व्यत इति तस्मादारण्यमेवेति | किमिदमेतिष् माम afafes- aR प्रवाद पारग्पयंमिति weg: कथयन्तोति । watery त्िरर्थापन्तिः श्रापत्तिः aft: प्रसङ्गः यस्मिन्‌ वाक्ये विधोयमाना- दर्थादन्योऽथे श्रापद्यते सार्थापन्तिः यथाऽस Hay ठष्टिने भव- तौति किमजार्यादापद्चते aq भवतोति । सम्भवो मामाविनाभाव- वन्तिमोऽथख्य यदणादन्यषन्ताविश्लानम्‌ | यथा द्रोणस्य ग्दणादा- sae सत्तेति । saa: प्रत्यनोकस्य यणात्‌ तदिरोधिमो पड- एम्‌ । यया विधारके वाय्भ्रसंयोगे सति गु रुतवप्रतिबन्धादपां पातः प्रतिषिद्धः तदपामपातेन विरोधिनं वायभ्रसंयोगं प्रतिपद्यते इति तान्येतान्येतिद्यादौनौति | एवन्भूतानौ ति रचणाभेदादेतेग्वेवा्त- भवन्ति न एयगु न्ते । विषयाभावाच्च न प्रत्यच्चादिप्रमाणएव्यति- रेकेण विषया रेतिद्यादोनां सम्भवन्यतख न प्रमाणागम्तराणि । श्रय प्रयोजमभेदात्‌ भिन्त इति मन्यसे एवं aved निवर्तेते यदण- wand प्रमाण्णष्टलवं AB वतते प्रयोजनमेदात्‌ प्रमाणभेद मभ्वुपग- च्छत इति । एककरणश्च प्रयोजमभेदो दृष्ट cata: । ala चरमे कमो शा दिभिन्नरूपयरहणप्रयोजनमिति इन्ियानेकल्वे वा श्रय प्रयोजमभेदाद्वेदं मन्यसे एकमिदियमनेकं प्राप्नोति । श्रथ विषयसामान्यव्यतिरेकादेकमिद्धियमयुक्षस्तदिं प्रतिषेधो म चतु- Rec | न्यायवान्तिके | इते ति्या्यापन्तिसम्भवाभावपामाष्डादिति | चद्ययेतानि प्रमाणनि किं तद्यन्तर्भवग्तौोति awe अन्तभांवप्रद भेनाये सूचम्‌ ॥ शब्द रेतिद्यानथान्तरभावादनुमानेऽथापत्तिसम्भ- वाभावानचीन्तरभावाशाप्रतिषेधः ॥ २॥ शब्द हेतिद्यानर्थाग्तरभावाद तुमानेऽर्यापस्तिसम्भवाभावाम्थान्त- रभावाचा प्रतिषेधः । ग्द शतिद्यमन्तभेवति समानरूचणएलान् श््दश्णसे तिया भिवर्तते सोऽयं भेदः सामान्येन Gea: | अतु- मानेऽ्यापन्तिसम्भवाभावाना मनार्भावः समानखचणल्ात्‌ कथमर्था- प्तिरशमानेन संग्टति । इथोरेकतरप्रतिषेधस्च दितोयाभ्यरुज्ना- ` विषयल्ात्‌ । ज धज इयोवग्ठनोरेकतरदय्ठ प्रतिषिध्यते as तज -दितोयाम्यसुन्ञा vet यथा दिवा न Ue इत्यमिधानाद्राणौ ye इति गम्यते। एके तु ब्रुवते नेयमर्थापन्तिर्दिवा न BR इति। अच किं लवधारणदथं दिवा न UR एव दिवेव म UR इति चोभ- चयप्रापतौ म ane राजौ UE इति । एतत्‌ तु म सम्बगखन्भ- वात्‌ दिवाम शुङ्क एव दूत्ययमयौ ऽसम्भवेन facet: ग कञचि- feargy एव शुश्वागोऽपि तावन्न YR एव किं TITY दति तच्ादसम्भबेनारथड मिराङृतलात्‌ काशप्रतिषेधोऽनेन दिवा न ae इति । waar स्वात्‌ करियान्तरनिटन्तेर सम्भषेग निरा- कतलात्‌ काशप्रतिषेधस्यानभ्यपगमात्‌ अनर्थकं AMA HATTA किं नो बाध्यते यदभ्युपगतं तन्निवतेते किं चाग्युपगतम्‌ क्रियान्तर प्रतिचेधो चज काणप्रतिषेध इति ग चेद मनथेकम्‌ तस्माहूयोरेक- दितोयेऽध्याये fettranrfenz | २७९. तरप्रतिषेभे दितोयाभ्यतुज्ञानादनुमानमेवार्यापन्निः कतमदेवानु- मानं सामान्यतोदृष्टम्‌ | एतेन सम्भवाभावौ Brent | सम्भवोऽनु- मानम्‌ अभावोऽष्यसुमानमेव। तच्च afta) अनयोर पि सामान्यतो- दृष्ट एवान्तर्भाव इति तदेवमन्तर्भावात्‌ एयगमुदेश इति मन्यसे तानि प्रमाणनि ग तु प्रमाणाकराणोल्युक्रम्‌ AUTH: प्रमा- च भावाभ्यसुन्ञा मो पपद्यते ॥ | अथापत्िरप्रमाणमनेकान्तिकत्वात्‌ ॥ ३ ॥ तथाहि इयमर्यापन्तिर प्रमाएममेकाम्तिकलात्‌। येयं भवतार्था- ufa: प्रमाणत्रेन प्रतिपाद्यते साम प्रमाणमिति भार्थद्धेकदापि प्रतिपादिका । यथा मेचेष्वसत्सु ठष्टिने भवतोति waters ay भवतौति eating न भवतोति श्रभेकान्तिकौ श्र्थापन्ति- मास्य पौ करणे अनेका न्तिकलमव्यापकम्‌ यदि तावदर्थापन्तिमाशरं पच्चयसि ततोर्थापन्तेरनेका ग्तिकलमश्क्यम्‌ | श्रयानेकाज्तिक्ये या सा पक्लोक्रियते तदाभ्ुपगमो वयमपि ब्रूमोनेकान्तिक्परमाण- fafa हेतुख भासि हेतोः प्रतिना विगरेषलात्‌ यदमेकाभ्तिकं तद- प्रमाणमिति vfs aw हेतुर्नास्ि न चायमर्थः साध्य इति हेत्वभावात्‌ व्याचातश्चाभ्युपगमात्‌ । यानेकान्तिष्धर्थापनिः सा प्रमाणं न भवतौति ब्रुवता शेकान्तिकौ सा प्रमाएमित्यभ्युपगतं भवति aria चेदममिधानम्‌ यानेकाण्तिष्धर्यापन्तिः सा म प्रमाणमिति थामपि भवानर्थापत्तिं मन्यते शापि नानेकान्तिकौ ॥ अमर्थापत्तावर्थापतत्यभिमानात्‌ ॥ ४ ॥ ` @ सेनि प्रमावमिनि--पा०९ष.। ` Qce | न्धायवा्तिके , अनर्यापन्लावर्थापत्यमिमानात्‌ | नेयमर्यापन्तिरनेकाम्िकौ अर्थपिन्तिख aq मेधेषु टष्टिभिवतौ ति सेयमनेकान्तिकौ कथं ग खसु भवत्येवेति रपि तु aq भवतोति। यन्तु ag मेघेषु ठषिने भवतति कारण्टप्रतिबन्धोऽसौ न तदर्यापन्तेः प्रमेयम्‌ किं ver: nae कारणे घरति कायं भवतौति । सेयमनेकान्तिकौ कथं श्यात्‌ यद्यसत्धयपि कारणे कायेश्ुत्पदयते aq न दृष्टमिति भ कदाचि- दनेकाम्तिकलम्‌ ॥ ` .' प्रतिषेधाप्रामाण्यं चानेकान्तिकत्वात्‌ ॥ ५॥ प्रतिेधाप्रामाण्छं चानेकान्तिकलात्‌ । योऽयं भवता प्रतिषेधः करियते watafas प्रमाणम्‌ अनेकाम्तिकलवात्‌ । अ्रयमय्यनेकाम्तिकः सन्ताप्रतिषेधात्‌ मानेन प्रतिषेधो मार्यापन्तेः सन्ता प्रतिषिध्यते कथं भ सन्नाप्रतिषेधः यस्मादर्थापनत्तेरविंगरेषः प्रतिषिध्यते aratafaars तेन सन्ताप्रतिषेधादनैकान्तिको भवति । श्रय मन्यसे म प्रतिषेधस्य avi विषयः किं तु प्रमाणम्‌ सोऽयं प्रतिषेधः खविषये प्रवतंमानो नाजैकाम्तिको भवितुमशेतौति । श्रनेकाभ्निको हि नामस Fat यः सखविषयतश्ना तौयान्यटृन्तिः न चानैकाम्तिकं प्रमाणमस्ति तस्मान्नानैकान्तिकः प्रतिषेध इति ॥ तत्प्रामाण्ये वा नार्था पन्यप्रामाण्यम्‌ ॥ & ॥ नाभावप्रामाण्यं प्रमेयासिङेः ॥ ७ ॥ तत्मामाश्ये वा नार्याप्ष्यप्रामाण्छम्‌ । यदि खविषयतस्षजातौ- थान्यदन्तिरनेकाम्तिक इति मन्यसे अर्थापन्तिरपि तद्चेनेकाभिकौ दितौयेऽध्ययि fettrnfeaz | २८१ म भवति a यसति कारणे कायमुत्पद्चमामं दृष्टमिति तदिदं aa व्याचातदे शना यदुक्तं भवता खविषयादृन्यज वत॑मानमनेक म्तिकां भवति श्र्याप्तिश्चानेकान्तिकौति area) ww वा wata- बुद्धेवाभेका न्तिकव्यवरहारेऽपुच्यते शअरथापन्तिरपरमाणमनेकान्तिकला- दिति । तज्रोपेचथा वतितब्यम्‌ नोग्मत्तवाक्यानि प्रतिषन्धेयामौति। माभावः प्रमाणं विषयाभावात्‌ | यद विषयं तदप्रमाणम्‌ यथां गोशब्दो श्वप्रतिपादने तया चाभावकलक्मादप्रमाणएम्‌। कथचैवमाहाभावः प्रमाणम्‌ श्रपि त्वभावविषया प्रतिपत्तिः प्रमाणम्‌ त्या प्रतौयत tia कः पुनरस्या विषयोऽभाव इत्युक्तम्‌ । तचानेकधाभिन्नप्रपञ्च- AAA Way ॥ लक्ितिषलक्ष णलकधितत्वादलसितानां तत््रमेयसिन्धेः ॥ ८ ॥ शलश्चितेव्वलक्तणएलचितला द लकितानां तक्रमेयसिद्धेः । श्रल- कितानि वारसा्यानयेति cam: उभयसन्निधौ aq वासःसु waurfa म पश्यति तानि सचणाभावेनैव प्रतिपद्यते प्रेषणसम्रति- पत्यो रेक विषयवात्‌ प्रतिपद्य चायति प्रतिप्तिेतुञख्च प्रमाणम्‌ तस्मात्‌ सिष्यत्यभावख प्रमेयम्‌ ॥ aaa नाभाव इति चेन्नान्यलश्षणो पपत्तेः ॥ € ॥ श्रसत्ययं नाभाव दति चेत्‌ । श्रय मन्यसे यज यद्खवति aq तस्याभावो भ watery वासःसु लचणानि भवन्ति तस्मान्न तच म भवन्तोति नापरिन्नानात्‌ न भवताक्नदभिप्रायोऽबोधि न ब्रूमो 36 REQ ग्धाचवात्तिके खज यद्भवति ay तज्ञ भवतोति अपि तु सितानि वार्षाष्युपल- wart इतराणि खखणाभावविरिष्टानि प्रतिपद्यत इति । अय- चायौऽयसुपालम्भ इत्यत उक्रायंसूजम्‌ Teeter Tia ॥ तत्सिदधेरस्ितेषघहेतुः ॥ १० ॥ तस्पिद्धेरणलकितेब्बदेतुः | यानि तानि afety वासःसु खथणा- fa तानि nates anita थानि च af तेषामभावो aren: | avin नापरिश्चानादिति। we wie sere awe ॥ न waurafaaraafag: ॥ ११ ॥ न॒ खचणावस्थितापेचषिद्धेः। म wat धानि भवन्ति cat तजेवाभाव दति । श्रपि तु केषुचिक्षकष्णान्यवसख्ितान्धपेच्छ येषु तानि ग भवन्ति तानि लखण्ाभावेन प्रतिपद्येत इति ॥ प्रागुत्पत्तेरभावोपपरेशच ॥ १२ ॥ विमशंहेत्वनुयोगे च विप्रतिपत्तेः संशयः ॥ १३ ॥(* मागृत्पत्तेरभावोपपत्तेः । अभावदेतं खलु भवति प्रागृत्पन्तेर- विद्यमानता Sea च विनाग्रादविद्यमामतेति। तच योऽयं विनाग्रा- भावो श्णानामशक्ितेषु aay सोऽुपपन्नो नेतर इति । अष- व्ययं नाभावस्त स्पद्धेरण शितेष्व्ेत रिति उभे wid ढलने ew- ष्योक्रमुकरं श्नालाऽन्नाला asaya वेति तस्मादप्रयोच्यं शमिति । श्राप्तोपदेशः meq दति प्रमाणभाषे विगरेषणं ब्रवता नानाप्रकारः weg इति नाप्यते कथं नासति भेदे विगरेषणम्यंवत्‌ (१) मिखनाणपश्चगनमते नेदं खजं किमु weary । areata त॒ “ जयोद्‌ ्रणिः at’ प्रमाचतुहुपरकरवमिन्यु्ठं fate ai ग इध्यते we ९९ wife गतेन ॥ ferta sunt दितौयमाश्िकम्‌ | श्र ग चामयंकं विग्रेषणं युक्तमिति । युको नानाद्तः श्दो विगरेषण- सामर्थ्यादिति तसम्‌ सामान्येन विचारो भित्योऽभिद्यो वा विचारः acre ॥ | विमषडेत्वनुयोगे च॒ विप्रतिपन्तेः awa विप्रतिपन्तिश्रष्द- ष्ठोक्रोऽथ; । तजाकाश्रगृणः wee: महत्ववद्‌ MUTT । एके maga fae: श्ट इति श्रविगश्ठदाधारकद्रग्याकाश्गुणलात्‌ यद्‌ विनश्वदाधारेकद्रव्यमाकाग्गुणद्च तजित्यं दृष्टम्‌, era महत्वम्‌, तया waaay इति । सोऽय नित्यः सजिभिव्यक्रि- धर्मां तस्याभिव्यश्चकाः संयोगविभागनादा इति । saree afaxay सन्निविष्टो गन्धादि वदाश्वितोऽभिव्यक्रिधर्मंत्यपरे | अपरे एुभन्रुवते गन्धादिभिः सद सभिविष्टः wet गन्धादिवदेवाभिष्यग्यते तस्याभिव्यञ्चका श्त विशेषाभिचाता इति) श्राकाश्गुणः शब्दः उत्यन्तिनिरोधधर्मेति wai श्रन्ये पुनवैणंयन्ति afte: शब्द आक्ताशगुण उत्पत्तिनिरो धधमेक इति । महाग्तसंखोभजः शब्दो- ath उत्पभ्तिमिरोधधर्मंति eat; sa: awe: fine तत्वमिति । afi दृत्येतत्‌ तत्वम्‌, किमिद मनित्यलं नामं थतोऽनित्य इति भवति । किं पुमः प्राकूप्रध्वंसाभावावित्येके। एके तावदणयन्ि यस्य प्राकूप्रध्वसाभावौ शसदनित्यमिति । मासम्ब- ary न डि प्राकप्रष्वसाभावाश्यां भावः wage इति । श्रगुत्पज- विचिष्टयोख प्रसङ्गात्‌ । यदि च प्राकूप्रध्वंसाभावावनित्यतेति मन्यसे sae वस्तुनि प्रागभावोऽस्ि Se च वस्वुनः प्रध्वंसाभावोऽस्ति इत्यखति प्राकप्रध्वषाभावेऽनिमिन्ततोऽनित्यप्रव्ययः श्यात्‌ । श्रनि- Rce च्चायवा्तिके त्यश्च भावोऽनित्यतेति प्राकूप्रध्वंसाभावयोरभावलतवाङ्गावग्ब्देमामभि- धानम्‌ | अनिद्य नाम यख Aaa भावः तष्यानिद्यष्य at भावः साऽनित्यता प्राकप्रधवंषाभावौ च भावप्रतिषेधौ न चाभावौ भावाभिधानेम वतु युक्तौ Aare प्राकूपरधवंसाभावावनित्तेति | way नासि तस्य भावस्वतलाविति तस्येति धर्म्येप दिश्यते भाव दति धर्मिणो धर्मः म चाभावो धमः ग च पमेकाले तच्छब्दवाच्यो wal विद्यते ग चाक्द्िमानस्य षष्ठया योग इति wa धद्ववति amen भवति ae च न प्रभवतौति मन्यसे! एवमपि न किञ्चित्‌ प्रतिषिद्धम्‌, वथमपि qa: चत्‌ orem भवति aged न भवतौ ति । षष्वरथस्त गूवंवन्ञास्ति wee प्रागभावो घटस्य प्र्वंसा- भाव दति। एतत्‌ कथम्‌, माज षष्ठयाः सम्बन्धोऽभिधौयते अपि तु प्रागिदं ag नासौत्‌ पराव्नातमित्यथेः । ae च विनाश्रा- दिदं बद ग भविव्यतौति शअभित्यमित्युच्यते तख च भावोऽनित्य- तेति ॥ वर्तमाने शाऽषम्भवात्‌ । यदि प्राकूप्रध्वंखाभावावनित्यतेति aaa वतमाने वस्तुनि न प्रागभावो भ प्र्वंसाभाव इति अनित्य yafrerat ब स्यात्‌ । पाचकादिश्न्दवदिति चेत्‌ । श्रय मन्यसे यामो पाचका दि ्रब्दास्तिकाखविषयास्तथायमभित्यग्ब्दस्तिकाल- विषयो भविष्यतोति । म श्यूलस्तिकालविषयलात्‌ Ee: प्रयोगः जिकालविषयो दृष्टः eat भवति पाचको भविव्यतोति पाषको- safefa) प्रत्ययस्तिकालविषयत्वमिति चेत्‌ । श्रय मन्यसे प्रत्ययो- $पि जिकालविषयत्मिति ae नाद्‌ शनात्‌ न सत्यनित्ये अनित्य दूति प्रयोगं पश्यामः | तस्मात्‌ प्रत्ययस्तिकाल्लविषयत्मयुक्मिति। दि्ौये ऽध्याये हवित्यैयमाद्िकम्‌ | । 8 > अतो म प्रागभावप्रष्वंसाभावावनित्यतेति। विनागश्रडेतुभाव waa | wal पुनब्रुवते विनाग्हेतोर स्िचमनित्यतेति। एतत्त म युक्रमसति भावात्‌ प्राग्‌विनाशडेतुभावात्‌ श्रनित्यप्रत्ययो दृष्टः । श्रतुपजात- कपालविभागेषु घटादिषु यदि विमाग्रहेतुभावोऽनित्यता स्यादतं- मानेषु चटादिषु नस्यात्‌ न सति ऽवरे छ्वरितप्रत्यथो दृष्टः विनाश्देतुभावाच विनाश्रदेतुरस्तोति am: प्रत्ययो afi xfer a fe गोत्वादश्चप्रत्ययो भवतौ ति। श्रय मन्यसे यस्य॒ विनाग्रहेतु- रस्ति तदिनागश्वत्‌ यद्यददिनाश्वत्‌ तदनित्यमिति एतदपि ग बुद्यामहे यस्य विनाशे हेतुरस्ति तदिमाश्वदिति किन्तु यख विनाश्रहेतुरस्ति तदिनाश्हेतुमदिति युक्रं वकम्‌ न चान्येन योगा- दन्यमिमित्तः प्रत्ययो an: म हि दण्डधयोगात्‌ कुण्डलो ति भवति। विनाश्रवच्छेरौरमितिप्रथो गद्‌ श्ना दिल्युकरमिति चेत्‌ । श्रथ मन्यसे विभाश्रवच्छरोरमिति इष्टः प्रयोगो म सासति सम्बन्धे प्रयोगो भवितुमरेति । म॒ मतुपोऽस्त्वे ऽद शेमात्‌ । मायं BAY कछषचिदसति दृष्टो म सता कुण्डलेन कुण्डलोति भवति a wear faa सम्बन्धोऽस्ति तदिनाश्वच्छरोरमित्थयुक्रः प्रयोगः । ge इति चेत्‌। श्रय मन्यसे दृष्टोऽयं प्रयोगो विनाश्चेतच्छरौरमपरुवा ते विषया इतिः गोपचारात्‌ विमाशोत्युपचारेण प्रयोगः विनाशो यस्यावश्षतया भविग्यति syst विषया इत्थनित्यतेवोश्यते तस्मान्न विनाश्रहेत्‌- भावोऽमित्यता । उपलसिलकणप्राप्तश्य श्रत्यन्ततिरोभावोऽभित्यते-, wal श्रन्ये युमरभित्यताग्रम्दायेमन्यथा वणेयन्ति यदु पलथि- WIUITH वस्तु तेनेवात्मभात्यन्तं नोपलभ्यते तिरोग्तं तदनित्य- Req . a मिन्युच्यते । wry शएन्यमभिधामम्‌, उपशमिणवणप्राप्तमत्यन्तति- Chai नोपलभ्बत दति ब्रुवाणः fargrai बाध्ते। a हि किञ्ि- ware मोपलभ्यत इति सिद्धान्तः । अतुपजात विग्रेषख्य च वस्ु- गस्तिरोभावो aan इृत्यनेकधा वतम्‌ । तस्मादियमनित्यता म aM) ये पुभवणेयन्ति ख एव भावोऽग्धला भवन्‌ WAT वाभवनश्न- नित्य इत्युच्यते खा wae भावमत्थयेमा नित्यतेत्यभिधौथते। एतत्‌ तु म चुक्रम्‌, सायं भावप्रत्ययष्टादभ्ेनात्‌ न हि कञ्चित्‌ खाच भाव- प्रत्ययो इष्टः। विगयादौत्यादिवदिति चेत्‌ न शअगभ्धुपगमात्‌ । मनु ख विनयादिभ्वष्टगिति चायं प्रत्ययो इष्टः fara एव बैमयिक- मिति नामश्युपगमात्‌ । नायं सखायं प्रत्ययोऽपि तु विनयेन योगो वैनयिकमिन्युष्यते एवं श्वं द्रष्टव्यम्‌ । श्रतुपखभ्यमानभेदानाम- प्यतुमानतो भेदोऽरुमेयः। Utarhe भवाननुपलण्यमानभेदान्‌ प्रत्य- थान्‌ ae मन्यते तेव्वप्यहुमानतो भेदोऽनुमेयः किमहुमानं gear भेद विषयत्वे शर्वा ष्टौ भेद्‌ विषये दृष्टेति यथा चानर्याकरे षष्ठौ मास्ति तयोक्तं गुणगु णिभाववाद्‌ इति । तत्किमिदानोमनित्यतेत्ययं श्रब्दोऽनभिधेय एव मानमेयः अवध्यपेलानपेषवाभेदात्‌ षत्तेवो- war योभयाग्भपरि च्छिशवस्त॒सग्सा साऽनित्यतेति । या वभया- गागवच्छिशवब्ठसन्ता खा नित्यता । थथा समवाय एकः षन्‌ कार्थेख विर्िखमाणः कारणममिधोयते कारणेन विभिव्यमाणः कार्चमिति च कथमिति कारण्मिव्ययं प्रत्ययो भानिमिन्नकः कदा चिद्धावात्‌ ग च वस्तभिमिन्तोऽवद्प्र्यः व्यतिरेकिलात्‌ म च सन्लातो Fewer eu: खदिति स्यात्‌ अथं तु सन्ताप्रत्य- ष्दितोये ऽध्याये दितौयमाए्डिकम्‌ | २८७ धाटिणकणस्तस्माश्न sam: इहविशेषएनिमिन्तलाच् सम्बन्धनिमिन्त दइ तन्तुषु पट इत्याधार विशिष्टः प्रत्यय उपजायते म चासति aaa cued wed भवितुम्‌ यतोऽयमिरदमरत्ययः ख समवायः कायंसमवाये सति कारणमित्यभिधौयते यस्य गु णश्च योगासनं शष्ठ मिवे श्रसद भिधाने त्वतलौ काचैसमवाय्य भावादेतद्ववतोति RAAT: RCW | एतेन कालं ग्याख्यातम्‌ | कार्यात्म- waa: समवायः कारणविशिष्टः aad यया समवायः एवं सन्ताणेका सतो उभयान्तपरि च्छि्नवस्तुसम्ब स्थितेन नित्यतेत्यच्यते विपयैयाज्नित्यतेति । एतयाऽनित्यतया योगादनिव्यः शब्द इति ॥ आआादिमच्वादे न्द्रियकत्वात्‌ WARTS पचाराञ्^॥ १४॥ आदिम्वादादिः ati: कारणएमिति। कारणवल्नाद नित्य इति wart: | किं पुनरिदं कारणवस्वं माम faftrnarce- भेदानुविधाममुत्यत्तिधमेकल्वं तद भि्यश्चेषु मासि । न हि fate दभिव्यञ्यमानं निमित्तकारणभेदाशुविधायि इष्टमिति i संयोग- विभागानन्तरभुपणलमभेः सन्दे इति चेत्‌ । अथ मन्यसे संयोगविभागा- भन्तर मुपलभ्यते Weg: सा च तदनन्तरो पलसिञ्यमानस्यापि युक्ता अतः सन्देहः किमयं संयोग विभागाग्वां व्यज्यते श्रय क्रियत cfr) म्‌ व्यज्यते शेद्धियकलवात्‌ fafactinanay, इढ्धियप्रत्यासन्ि- ग्राह्यम्‌ शश्ियकमिति ततः किं यदौशियप्रत्यासन्िग्ाद्य रेड थकस्ततो न व्यज्यते । म हि वयच्यमानस्येश्ियेण प्रत्यासत्तिर्युका कथ- fafa म st तावच्छभ्द रे ्रमुपगच्छति श्रमूतेलात्‌ यदमू् तन्नि; (९) शतकादुपथारादेति विञख्नाथसन्मतः ore: | gcc म्धायवान्तिके क्रियं यथा enfe saa wart तस्नाल्निःकियमिति । किया- कारण्षगृणखमवायात्‌ क्रियावत्नमिति चेत्‌ । अथ मन्यसे थच करिया- कारणं Wet वतेते तत्‌ frags यथा शोष्टम्‌ तया चाकाशं तख देतदपि क्रिचावदिति। भानेकान्तात्‌ । क्रियाकारणं च गुणः श्रा्मनि म कियावानात्मा इत्यनेकान्तः विद्यमानस्यापि म किया- gaa). महत्परिमाणप्रतिबन्धात्‌ विद्यमानोप्याकाश्ेमिघातो a fare: महत्परिमाणप्रतिबन्धात्‌ । चदाका्रे मत्वं तेनेकाय- समवेतेन तहत्तिरभिधातः मरतिबध्यत इति चया शोषटग र्त्वम्‌ तदे- काचेटृत्तिना संयोगेनेति संयोगप्रतिबन्धात्‌ aCe सापेचत- असङ्ग इति चेत्‌। अथ मन्यसे यदि संयोगेन प्रतिबध्यमानं गुरूं न श्रियामारभते तत्मतिबन्धापगमापेचमारभत इति । aad गरतं wag क्रियाकारणमिति प्राप्नम्‌। एवं च शाख्व्याघातः निरपेक- Tea कमेकारण्टमिति हि शाख्ठम्‌ । म निरपेचष्ठान्यया व्याख्यानात्‌ | मायं भिरपेचस्ाधी aaa न fafacted इति रपि तु चरम- भाविनिमित्तान्तरं ater इति निरपेचं गुरुत्वं कमेकारणएमिति मास्ति व्याघातः । तथा चं शरास्तं सयोगाभावे गृर्तवात्‌ पतन- मिति। विषयाभावाच्च 4 क्रियाकारणगृणसमवधानमाजम्‌ क्िया- aa हेतुः अपितु क्रियाकारणगृएसमवधाने सति aft: यदि किथाविषयो मूतिंभेवति क्रियाकारणं गुणोप्रतिबद्धो भवति तदा क्रियोत्पद्यत इति। तस्माद क्रियावल्लादाकाश्र न गच्छति शब्दोऽपि मागच्छति निःक्रियलादेव म ware ग्रहणमस्ति सर्व ्रब्दोप- छसिप्रसङ्गात्‌ | परिगेषात्‌ तु षन्तानसिद्धिः। ave: weg: संयोग- (१) ज्रियाव्छम्‌ --ष।० ९ ge | दितोयेऽध्याये (न Wen कस # ¦ विभागडेत्कः तस्मच्छन्टाकराणि अरणीतनाये तेभ्यः प्रत्येकमेकेकः शब्दो मन्दतरतमा दिन्यायेनाअर्य(6पतिषन्ध मरु विधौयमानः प्रादुरस्ति ततोऽन्षस्ा तिमाग्धाच्छन्दानरोत्पन्ति- शक्रिविघातो येन केनचित्‌ प्रतिबन्धाद्ववतौति। श्रतः शब्दसन्ताने- च्छेदः तत्र यः कणेधव्कुलोमनमाकारदें प्राप्नोति ख उपलभ्वते नेतर इति तस्माद दियकलं तच्चान्यया म युक्रमित्यतोऽनित्य इति | एकं एवेति चेत्‌ न सर्वेरपशयिप्रसङ्गात्‌ | श्रय मन्यसे नेव शब्दा माराणि मथाग्युपगभ्यन्ते रषि त्वेक एवाय शब्दो वितत्याकाश्रमव- तिष्ठते ख घंयोगविभागाग्याममिव्यक्रः eyed थया चटाद्चपवर- कावश्धितं प्रदौपसंयोगेनेति । तश्च न सर्वेहपलसिप्रसङ्गात्‌ येकः श्ष्टो fanarafea: संयोगेन am: ओ ्रवतोऽयं nerd करोतौति मन्यसे तदा येन tafe तजावस्ितेन weer व्यक्त इति स्वैः ओ्रोचवद्विरुपलभ्येत म स चोपलभ्यते तस्मात्‌ कश्पनेयम्‌ । एकदे शा- भिब्यक्रिरिति चेत्‌ न किमस्तादाव्याताद्‌क्थामुपपन्तेः। we मन्ये सत्यं वितत्यावस्धितः तश्च लवख्ितखेकदे शो निमित्तेन aoa cfr न किमत्तादाष्योता दाम्यानुपपत्तेः। यांस्तानेकदे शाम्‌ शब्दस्य मन्यसे & fa शन्दात्मका आदो नेति fear: यटि शब्दात कास्ततोऽमेके wear इति व्याघातः श्रथाश्ब्टात्मकाः न तदा श्रब्दाद्प्र्य इति प्राप्तम्‌ । तेषां सभाव विमोक्रवयः(९। श्ब्द- स्याकाग्रन्तिलादेकटेशार्थानभिधानाञ्च | एकदेश इति समास- पदमेतत्‌ एकश्चासौ देशेति । तजर Swe शरधाराः कार- (१) तमादिभावेनाकया- पारश पर । ` (र) बह्वः पार ९ Ze! 87 Ree 3 meraqtae OTE वा। तजाधारा्ंस्ताव युकः WUT HET WT WITS: शब्दस्हुलात्‌ तस्मादाकाश्व्यतिरिक्रो नाधार इति । कारणा्थौऽपि नासि अहृतकलवाग्वुपगमात्‌ TET: wee इति खयं प्रतिपद्यमाना भवन्तो गारंन्ति aN कारणमेकदे्र इति भ चान्य एकदे शायः षम्भवतोति शन्यमभिधानमेकरे श्रः wee Bea एक- देश्माभिव्य्नौ चा्ैप्र्यो न ereday वर्णाः खव एव ग्यापका भवन्रोति एतश्िन्‌ पशे वर्थेकदेग्रवयक्तिः न च वर्ेकदे श्रः weit निष्ूपथितुम्‌ भ श्र निरूपिताद्पि तस्मादयेप्रव्यथो भवति वर्णा नामेपत्यायननामभ्वुपगमात्‌ । व्वा अपि तावदेकंक्रो्म्त्याथका न भवन्ति छुतस्तदेकदे ग्रा इति । एतेन Twa प्रलुक्तम्‌ । चचे- me emt”) दोष एवमनेकशरब्स््रापि व्यापिले दोषः कोलादइशयु wi) यदि चातेकग्मब्टा आकारे वरतेन युगपदिति प्रतिपद्यन्ते एकग्रम्दाभिव्यश्नकोपादाने समानदे्रानां शष्दार्ना९ व्यक्िरिति कोञाइखख श्यात्‌) यथा मन्ञनटसमाजेषु प्रयोगजद्महारातिश्रधा(९ afaag नदत्सु भवति तस्माानेको eran इति frag म weary) यदि WAR wear थगपदाकाशरे वतन्ते इति । एवं च चत्‌- किच्चिद्र्जकस्ुपाल्षम्‌ समानदे श्राम्‌ सर्वानभिव्यगक्षोति। यदा aha वाद्यते तदा रासभधष्वनिरपि yea न हि खमानेदधिय- great घमजदे शानां aaa नियमो दृष्टः । यद्यस्य व्यश्च तेन तख प्यक्किरिति चेत्‌ THES! अरय मन्यसे ऽेकशब्दसन्नि- पाते सति ग्यश्जकरानि fre यश्चकमेदाश्चातु विधायिन्यो ewe (x) वाक्ताविति served | (१) पदार्ना-पा० ६5० (र) कारलातिन्रम्रा-षा० ९६०) दितौयेऽध्याये दिकोषमाश्िकम्‌ | Ret परतिग्रष्दसुपलाथनत इति तज्ादृष्टल्ात्‌ | नं डि समानदे शानामेके- facurerat eaag नियमो दृष्टः। न fe प्रदोप एकेङधिवग्रा- इमनेकमथे युगपत्‌ शभ्भिपतितं न प्रकाशयति । खामान्यवदेतत्‌ स्लादिति चेत्‌ मागभ्वुपगमात्‌। Ty मन्यसे ऽनेका्ंसज्िपाते खति घर्वाभिर्यंक्रिमिः सामान्यानि सम्बद्यनते ऽनेक सम्बन्धे उति सामान्यस्य केनचिदर्थेन किश्चित्थामान्यं wear इति । एवमनेकाथंखज्निपाति सति fafespas किञ्िष्छष्डं व्यगक्तोति तज्नानभ्युपगमात्‌ । खामान्य- aaan मिला तोयेना्थेन cage इति नाभ्युपगम्यते ऽपि तु विषयसर्वगतं सामान्यं गोलं aaa नाश्वादिषु wera न गवादिषु तस्मादसमोऽयं YER: व्यश्जकाभावे चोपशभेने यक्ते weg: | यदि च संयोग विभागाश्धां व्यक्तः शब्द STRAT इति मन्यसे Sitch] संयोगाभाव नोपशम्येत उपशभ्यते च TIAA दार्परदव- योगनिदन्लाविति। भ्रभिंषाताद्ायुरिति चेत्‌ watery श्रथ मन्यसे दारपरश्नोरभिघातादायर्नाथते ख वायुः Genera वतेते समान द्या वर्तमानः REE मनमाकाग प्राप्नोति) तपातौ तचः seat aya’ इति wate यथेकः शब्दः कणेशष्कुको मत्याका श- हओ वर्तते तथा शवं एव शब्दा वतेन्त इति यत्‌किञ्चिद्यज्कसुपाक्षम्‌ यश्य Teresa Ban स्या दि ति सवेशष्टोपलसिप्रसङ्गः नियमञ्च न शात्‌ निमित्षसन्निधाने च खवंजोपशब्धेः म व्यस्ते थत्‌ खु eeqt तभ्मिमिग्लसज्िधाने खति न सवे व्यच्यमानं इष्टम्‌ यथा चटा्थिनो विभ्नाषाः प्रदीपं चटादिरहितागपवरकारौन्‌ प्रविष्ठन चटादौरुपलभनत wafer seein प्रतिपद्यन्ते । न ge RER ग्धाथवा जति -साखवाद्यभिचातसन्निपाते सति कलिदपि veqiq waa aga meat इति । ade amis रेत्‌ गोक्तोकरल्रात्‌ | अथ मन्ये QSAR: Nl प्रत्य्यध्सुपाशन्भोऽसयाकं तु खव एव व्यापका(^)खस्माननेष दोष इति MATH खक्तोकरमेतदाक्यं न पुनः प्रतिषमाघानं प्रयोलयतोति तस्मान seed इति। नादोप्ड- ait च विग्रष्टरेशावश्ितेन गादसमानरेश्रगरब्दासुपरमधने व्यश्वो मादः । एते न वाचवोचाः संयोगविभागा व्यच्लका इति पुक्रम्‌। हेतकवेदुपचाराच तोत्रं मन्दमिति हतेवमुपजयते तत्रं od मन्दं सुखमिति खप्दयते च तीव्रः WRT मन्दः शष्ट इति। श्च च wea: | अ्रनित्यः neq: तोत्रमन्द्‌ विषयलात्‌ सखदुःखवेदिति इतेक- वेद्‌ पदारादित्थमेन शरेण सर्वा नित्यलसाधमेधर्मसरहः | हतेकद्न- RUSTICA] यया सामान्यविद्षवतोऽखदादिवाइ.करण- RAM खपलन्यष्यामुपलमिकारणाभावे सत्यसुपररुः Je सतोऽसखदादिवाद्यकरणप्रत्यचलात्‌ इत्येवमादि । Mange Alar- येविषयलात्‌ न ?ण्दादि विषयत्वमिति चेत्‌। अथ मन्यवे Manas तौत्रा्थीऽमिपोयते न शब्दः न चान्यविषयः श्ब्दोन्यष्ार्यश्य प्रतिषा- दक इति ग nana समामाधिकरणष्ट तौत्रगरष्दद्याभिधानात्‌ aqad तीतः शब्दः गेवल इश्चारितो उग्यराणवमणां समानध प्रतिपादयति nea श्ब्दावुश्चरतानेकर्मयोगिमं शष्दममिधन्ते | eat एमरेतो Masel विगरेषणविपरेभावापन्नावभिधौरेते तदा Haney धर्माकराणि saw wank पर्टनरारोति [क्य senate (x) प्रति सयमितिष्चद्‌ः | (९) सव्व बाप्काः- पार १९ ge) fealasun® दितौममाड्िकम्‌ | RER छभवग्ष्दप्रथोगात्‌ weal गम्यते AMES तीत्रशष्दविषयलाद- नित्यः wee इति । ewe तथाभावात्‌ awe तौत्रमन्द्‌- तारूपवदिति चेत्‌ नामिभवोपपन्तेः । गेषं भावये । ग्रहणं fafirn- मेदारुविधाथगेति रेत्‌ न ग्रहणभेदस्येकनादृष्टलात्‌ । ws मन्यसे म शष्ट भिद्यते wet afae aye मिमिक्नभेदासुविधायि भवति । queda इति म ग्रइणमेदस्येकजादृष्टवात्‌ fas: weal ग्रहणएभेदो न प्राप्नोति न छभिने रहणभेदं विषये TTA | श्रथासमिन्ने ऽपि विषये प्रहणानि fie इति मन्यसे नित्यं यहण- मेदः श्यात्‌ avy भिशोऽभिश इति भिनामिन्नप्रत्यथौ न era | श्रमिभवागुपपन्िख प्हरयोयैगपदसम्भवात्‌ ग हि दे युगपद्धवतः न चेक गरहणमात्मन एवाभिभावकं न चायम- मिभवो नासि तस्माद्धि्यते शब्दः श्रमिभवानुपपन्तिख व्यञ्जक मानदेशष्याभिव्यक्तौ प्रा्यभावात्‌ aaa समागदेगशोऽभिग्यग्यत इति एतस्मिन्‌ पशे नो पपदते ऽभिभवः कस्माद्भाज्कसमानरे शलवात्‌ न fe व्यश्ञकसमागदेगेनाप्राप्तः शब्दाऽभिभवितु शक्यः aaa म दप्राप्तममिभावकं भवति । श्रयाप्राप्तमणमिभावकं भवतौति मन्यसे TMAH, श्रथाप्राप्ताः WTA ieee: अभिभावका इति a कदाचिद्मेणदिश्ष्दाः शूयेरम्‌ 4 ` सरवे सकोति चेत्‌ न पूर्वंदोषानुषटक्तेः। अथ मन्यसे यो व्यश्ञकसमानरेध्ं शरष्दमभ्यपेति तद्व दोषः HST तु शवं एव शब्दाः समागदेशाः तस्मार दोषोऽथमिति a पूरवंदोषानतिक्तेः षमागदेग्रले शब्दानां emig नियमो neti बत्‌किञ्चिङ्‌ अश्लकसपान्त न खव ९२७ eile. | mega व्यज्िेतुरिति एवंदोषागतिदृन्िरिंति | समागरेश्रले ख वोकावेषुग्रष्दानां शङ्खणष्टेन वोणावेषश्रब्टयोरमिभव इति वौष्ादिभ्ब्दाशवणप्रषङ्गः agape एव fw इति Rat च frat सखमागदे गरले खति ये admirer ae युगपत्‌ अमवयन्ति तज यः पटुः शब्दः स दतरस्ामिभावकं दति अभिभवस्च लाम wee पटोयसो पण्ठादयदणमिति । यदि ख खन्तानटदन्तिः शब्दः क्गष्कुलो मदाकाथरदेभं WW wy दिग्देशरपरत्यथो न प्राप्नोति पूर्वेण शब्द cute wee इति म हि विषयेषु प्रत्यासोदन्छु दिग्देग्रप्रत्ययो दृष्टः गन्भादिवदिति। गोपादा- गनिमिन्नलादिग्दे प्रपर शर्य योऽयं ष्टेषु दिन्दे्वयपरेप्रो ard ` शब्द निमिन्तः पूर्वापरादि भिनेग्यो निमिन्ते्ब उपनाथमानानानेक- दे शग्रणात्‌ get दि ग्दे व्यपदे ग्रः स्यात्‌ । wae श्रब्डनिनमिन्ः grayed भवतोति वाच्यम्‌ निमिन्षभेदात्‌ चानि निमिन्तानि WERT संयोग्छारुप्रहकारोणि दिग्देश्रवन्ति Aat निमि- भानां मेदादिम्देशपत्यया इति । य छपलनग्वमाननिमिन्ताः शष्या- Vast am: येवां तु ffi awa तेषु दिम्देश्रपर्ययो ग युक्तः ग न युक्तः meme निमिकमेदामिसुष्येनादौ प्राततः चः meet चस्माजिमिश्ादुपनायते स aan ्ब्राराणि सन्तनोति तज चः शब्द आदौ anteater araque तद भिश्ुखेन भामेन wage तभिमिन्नः पूर्वापरादि- WNIT: यदा पुनरा्श्ष्दपरिष्छेदो नाशि तदा विपर्यय इति । एके तु नुवते नेव wey दि्देशरमत्यथाः afin दितोयेऽध्याये दिवोवमाडिकम्‌ | २९५ erqgfisafagt रिष्देयाथवषायात्‌^ । तवाहि saat पूर्बापर।दिप्रव्यवाः wea सन्लोति । sat तु रिर्देशरब्यपरेग्रेन VAM श्रप्रा्यकारिणौ इति ब्रुवते । तेषामु त्तरं wag वणेयद्विरिति ॥ न घटाभावक्तामान्धनित्यत्वाज्निव्येष्यनित्यव^दुष- चाराञ्च ॥ १४॥ न घटाभावसामान्यनित्यलाज्नित्येव्बयनित्यवदु पारा | सूज पूवंहेतूनामनेकान्तिकलन्नापनम्ैः | गेषं भाष्ये ॥ तच्वभाक्तयोनानात्वस्य विभागादश्यभिषारः ॥ १६ | तस्वभाक्रयो्नानालस्य विभागादव्यमिशारः | निद्यलमिद्य् fa तावत्‌ त्वम्‌ । उभयन्तापरिख्छिन्त्रष्ठसन्षासंस्यशरः(९ इति | विपयेया द निव्यलसेतच्चाभावे arf. am तु तद्वति निद्य va नित्यो घटाभाव इति म पुननिद्य एव कालदयानसुभवात्‌ मर्वषाभावो न प्रागसि न घटकाले ऽसि प्रागभावो न चटकलेन प्रध्वंसकाल इति । कथं तरं भित्य इव नित्य Kat) we का पुनरियं afm: प्रागभावस्य कारणाभावः प्रध्वंषाभावख्य विनाशा भावः उभयं चेतभित्यविषय carrera इव नित्यौ न पुनर्भिंत्य एवेति इङश्ियप्रत्याससियाद्च शेशियक इति ॥ | सन्तानानुमानवि षात्‌ ॥ १७॥ (९) रेथववसयत्‌-षा० Lge! (९) गित्ेष्वनित्यवदिति aie | (१) सम्बन्धः --पार १ ge! २९६ , . . भाषवा्तिके ` ` सन्तानासुमानविग्रेवशादग्यभिचारः। न ववमेन्ियकलारिलत्य- afar प्रतिपादयामोऽपि तु weerfirgfe प्रतिषेधामः। न दि mereka युष्कभिति पुरस्ताद क्म्‌ ॥ TERNS प्रदे शशब्देनाभिधानाज्ित्येषष्यवब्य- निशार इति५॥ १८॥ कारणट्रव्य्य प्रदे ्श््टेनामिधानाजिन्येव्वव्यमिचारः(९। नदि नित्थानां इन्याणं प्रदेशग्न्देन कारणसुश्यते । Warwe प्रदेश wat: ade इति नाकाग्रात्मगोः कारणद्रव्यमभिधौयते यचा ene किमिति नाभिधौयते wean न fe fee- माना आकाशाः प्रदेशा इति । कथं न विदन्ते प्रमाणतोऽनु- Wea: यथ्चाकाग्रादेः aM: सः पम्रमाशत उपलभ्वेरज्िति कचं परमाणशतोऽनुपशसिः विकश्पानुपपम्ते प्रदे ्रशब्देन कारणं वाभिधौयते आधारो वा न कारणमहतकलात्‌ चस्मादशतकमाकाश्रमतो न कारणः परदे ््ष्देनोश्यते नाधारोऽनाभितलात्‌ अनाभितमाकाश्ं TAT sme वक्तुमिति । शोकविराध इति चेत्‌ नान्यया तदु पपत्तेः यद्ाकाश्रं fared प्रतिपद्यसे नतु शोको विर्द्यते पूर्वभागेन ara आदित्य इति । भान्यथा तदु पपन्तेः । संयोगला- व्याणट्न्तिते प्रदे श्रशष्देनाभिौयमाने म खोकविरोधो यस्माद्च- व्ंयोगस्माव्याणयटन्िलं तक्रे ्रश्ब्देनामिधौधते। एतच्च प्रदेशवता (९) west जत्रितभाष्यषुखके स च भ्रमादिकः वार्तिकन्य यद्धचौनिवन्धमिरोषाव्‌। (x) wfirercrg—ate ९ ge । fettasera दितोयमाङिक्षम्‌ | २९० द्रेणाकाशष्य सामन्म्‌ । घे wa परिच्छे aware भवतस्तयो्यंः संयोगो वतैते सतेन वाप्नोति प्रदेश्रवतौ इवते आकाशसंयोगोऽपि नाकाशं व्थाप्नोतोति प्रदेप्वद्थसामान्यात्‌ प्रदेश्- वदाकाश्मिति are: प्रत्यथः। का पुनरिथं भक्तिः sense तथाभाविभिः सामान्यसुभयेन भव्यत दति भक्तिः । एतस्मात्‌ सामान्यादध्यारो पितप्रदे्टन्तिः प्रदे श्रशष्दः यस्मादाकाश्रष्य प्रदेश वद्धिद्रेयेः खामान्यं संयो गघ्याव्याणदत्तिवमद्यतः प्रदे ्रशब्टोप्याकाभ प्रयुब्यत इति । एवमेतत्‌ ग तत्वतः कुत इति चेत्‌ न प्रमाणतो- STTSR: | श्रय मन्यसे WAM: प्रदेशवद्रष्थसामान्यादाकाश्न उपचर्यते न GUTMANN”) न प्रमाणमस्तौति न प्रदेय प्रमाणतोऽरुपणमेः । न दाकाश्रादेः प्रदेश्प्रतिपादकं प्रत्यशरि प्रमाणं सम्मवततौीति। खरूपेशानमिधानाञ्च | weave प्रदेशाः a ते wade व्यपदिश्वेरन्‌ थया we प्रदेशाः के तवः न TAT प्रदेशाः के इत्युक्े खरूपेए व्यपदेष्टुं wan cA किमोरपपन्तिखच aq! ्थाखचाकागरप्रदे शान्तरान्‌ मन्यते ते किमा- काश्रात्मका उत मेति किं चातः यद्याकाशात्मका श्रनेकमाकाश- भिति प्राप्तम्‌ । अथ न तेषां Barat ama: कथं च ते त्य प्रदेशा दति वक्रव्यम्‌। अ्रनाकाशात्मकाः षन्तः STATE vem इति केनार्थेनाभिधौयते तद्या तश्तवः Wwe HoT TER कारणां Mwy wat न पुनराकाशस्य प्रदेशेष्वेतदस्ति। wuw- भावादमाधारः संयोग इति Var: आकाश्कज्तिलात्‌ । अथ (x) सन्ौति--पा० ¢ gel 38 REE. न्वाद्रदात्तिकषिः महे ब्रहनाकाप्रेप. लः चनि, MANS RTE: प्रयोगोकाधार्‌ः EGTA GTS । यस्मात्‌ BATA ्राकाश्रा अद्ध. एति तक्चपक्ञानाधार्‌ इति स्रमानद्ेणा इति चेत्‌ नाब्राधनात्‌। Wh wan alae से आकारे वतेते ते प्रदेशाभा- वादः वं एव प्रमानदेश्राः पा्रुवम्तिः एवं ष मरमानदे प्रले चति त fafqurem: इति तदेवं प्देग्रद्रख्यसासास्याराकाश्रप्रदेश्र इति भाक्तः HNL इति । forego, सवेण wate fae इति चेत्‌ श चक्रोशर्त्ात्‌ । श्रय Hae चदि. निष्पद प्रसाकाशं तेज aft: wineat:. ससानदेश्रा इतिः रवे; सवः wee उपणभ्येत न NWA ARTA: WERT! MACHEN SF ETT FEE: | एतद. न GNC । छक्रोलरमेतत्‌ चचा सयोगस्राः वा्रट्लिलं , तधा, Weenie | रण्रलाश्चापकमि्के। एके रण- काद्धेतोः. शरब्दसं्चोगाधङ्गुःखिर्प्वद्यापकं प्रतिपद्यन्ते तणएवं प्रष्टव्या areata miss चथाग्रचटृन्तिलं ArH”) न किश्मिदाश्वते STOMA | वषं तु व्या्तिमङ्गुकिपश्चाश्रयोपलमावुपशसिं गूम; त्‌. EME ATTY भासो पलमावुपरलभ्वन्ते THT TET ET वन, STMT इति सुदितस्वानाज्तामेकष्चदाय्युपलमाुपलमद- QUT: ब्वाब्माप्तौ एकामनसाणामाश्नयो पञ्चक्नाविति । श्रय च Gre. मू्तिमतां दधोगास्तेषां कांचित्‌ केचित्‌ इतकान्‌ प्रतिप- करो. कांचिदद्चतकाचिति। तच कायंद्रद्मषंयोरः कृतकः Petree: SUAS: BUT: ATG संयोगनः संयोग इति (६) रह्वादिव -पा० ९८०) (९) बाक्निः- पा ९ ge । दितौयेऽध्याये,दितौवमाडङिकम्‌ | Ree fara तु केचिजेच्छन्ति यावद्रशयभाविधात्‌ं site Way WE संयोगो नास्तोति MTT ATR क्रिंथाभः थोग इति । -जला- काश्खयोगं तु सतकमितोच्छनिि । तजालाकीशश्योगेखं तित BAT ऽनुमानम्‌ भ्राकागरेन शतकखम्बस्धेन सम्बन्धौ परमाणभर्विमः सवादिभ्वो चटोदिवदितिं। कार्यावीं संथोभों विप्रतिर्पनतिविधथौ न यावद्रैद्यभोवौ sterner haat स्यपरोततिप्रति- thea भूर्तिभदितरषंथोगवत्‌ तसमात्‌ कावद्र्येशाका्ष Set गजैः संयोगः fray परमाणणोख्ठ कियालं दति । Tanto षथाविभागिनः ्राकाशांदथं करियाव्रयेरंयो freee धरभर्णिषते। धथा परमाः किथावद्र्संयोगा श्रयीवैदरैषथंभो विनः, संीगेव(र)- चछन्दवर्‌ बुद्यादथदात्मन्यश्थापकीः HUN च्याणटेभिलभारनंः name इति area । एकञ्चनेकमूतिम्रिजद्रव्ययेननन्धिधं WSU: | GAT धदाकाश्येकंश्य शतैः प्रदे श्वतानेकेनं संथिम्थििं त्रदे शवद्रव्यसामान्यं यथा Bars: | कस्मात्‌ पुनः सूजकारश्ासि- कथे से न eel इति । कं्तभक्िर्यं निष्मदेशमां कार fret mata अर्थतोऽचिगतेने Bs यस्मा दयमथौयेतोऽधिगम्यते AAT ने सजित इति । शष्दवन्तामप्रतिपादने वा न क्ंचंमयेतोऽर्भिग्तेः | wrafagrarar तदधिगतिः wrefagrrg sawed बज- श्ाखमरमानं तेनासुक्कमपि गम्बत इति न खल्यते। अयापीदमश्ि दं नास्तोति भागम्‌ । - थोऽयं पयेशुयो गस्तस्य को विषय cf. aE (९) न्िवावद्ु्ष्यरयोनिलाददिभानिलं संयोगवत्‌ - पार ९ ge | Ree. marr tee अन्वमाना शिलम्‌ ये wequ fret कल्ययन्ति ते इदपथंलयोश्धाः इदमस्ि इदं नास्तोत्येतद्वन्तः कथं प्रतिपद्यन्त इति। एवमतुयु्ाः खनत; प्रतिनुदते प्रमाणत छपलमयेररुपशभेखेति अविद्यमान ज्रष्दः ॥ प्रागुश्ारणादनुपखम्भेरा वरणाच्नुपलन्धेश्च ॥ १८ ॥ प्राद्षारणादतुपलभेरावरण्णद्यतपलमेखेति | य्चोभयपचसस- farsa चटाद्यनित्यलेन तेन चानुयोष्धाः घदिदमभिव्यं घटादि भवद्भिः प्रतिपद्यते तत्कथमनित्यमिति । wage चदि चटा- द्य नित्यलन्यायं प्रतिपद्यन्ते स शष्देऽपोति सनम्‌ । सतोऽलुपशमि- कारणाभावे कदाचिदलुपलमेरनित्यः wee इति gue: । गेषं ara) व्यश्चकाभावादग्रणमिति चेत्‌ गोक्ोष्तरलात्‌ गनब्दस्ताच्ा- रणं BGR TETware इत्यसिद्धम्‌ विभेषणमतुपञ्मि- कारणाभाव इति । fafacgerce नाम विवचालमितेन प्रयन्नेन gleqe वाथोः प्रेरितश्च कण्टा दिष्वानाभिघातः तजोक्कोश्नरलात्‌ वायगतेगापेखो वायुना. ताख्वादिसंथोगोऽभिघातः date eae प्राक्‌ प्रतिषिद्कमिति। एवं च त्वर पांएमिरवाकिर- FATT | RSM: | तस्व उक्ते जात्या प्रत्यवतिष्ठते सा च जातिः॥ तदनुपलम्धेरनुपलम्भादावरणोपपन्तिः ॥ २० ॥ तद्नुपल्भेरतुपशम्भा दावरण्णोपपन्तिः । कोऽस्य वाक्धस्ारथेः चा- वर्याच्यतुपलब्धयाऽनेकाम इत्ययेः। ययावर णाद्यनुपखसिरतपसखभ्बमा- नाप्यस्ति तथावरएमित्यमेकान्तः अरथानुपश्चयिरतुप्ञभ्वमाना भासि (९) वेना पचे qrert— ae ९११० । (९) च स्ति AW पार १२. fehhacen® दितौीयमाडङक्षम्‌ | १०१ तदभावादुपशथिरस्ति । ग साविद्यमानखापशयिरस्तोति fag- मावरणम्‌ । कथं पुनभेवाम्‌ जानोते मावरणारुपलयिरूपशभ्वत दति किम Hay प्रत्यात्मषेदनोयल्ात्‌ प्रत्यात्ममेवायमावरणासु- पशयिमावरणोपश्लसिं च वेदयते एवं ख सत्यपडत विषयसुन्तरवा- कथमिति श्रपदतविषथमिति नास्यात्थानमस्तोति | श्रभ्वसुजन्ञावादेन चोच्यते ॥ अनुपलम्भादष्यनुपलस्िसद्वाववनलावरणानुपपन्ि- दमुपलम्भात्‌ ॥ RL ॥ | असुपशम्भादण्यरपलसिसद्वाववन्ावरणशाङुपपन्तिररपलम्भादि- त्यश्च सूजस्यासुपरशमधेरनेका TAT: ॥ अनुपलम्भात्कत्वादसुपलम्भेर हेतुः ॥ २२ ॥ शरनुपलम्भा्कलाद सुपलमेरहेतुः | HATTA AA प्रत्यवखा- नाश्मुकरमिति सजायं: | ययानातौधकः शब्दो ऽनित्यस्तयाना- aaa किञ्चिन्िल्यं न दृष्टमिति । उकं ay किसुक्रम्‌ । उभ- यान्तापरिष्छिश्नवस्ठसन्तासम्बन्धो नित्यतेति । तस्मादययायेप्रह्यव- wary यत्किञ्चिदेतत्‌ । श्रभित्यः neat gua सत्यस्मदादोडि- थविषयलात्‌ बुद्धिवत्‌ । were ब्यापकद्रव्यसमवा चिल खति WASNT सुखवत्‌ | श्राकाश्रमिषप्रदे गरले हेतुः निष्परेशमाकाशं व्यापकलात्‌ WHY THU सतः सदाऽमूतेलात्‌ आ्रात्मवदेव या- पकलारैवाशतकत्म्‌ BIH च द्श्यव्यापकस्य घतः WTA | एतेन दिक्षालौ व्याख्यातौ । एतावत्‌ खसाधनखित्या ्वखितम- नित्यः शब्द इति ॥ ReR ग्धायवान्तिके wa शब्दस्य नित्यवं प्रतिनानान इति भाषम्‌ ॥ विप्रतिपण्तेः प्रमाणम्‌ शलाद्धेतोः परिप्रश्नः। विप्रतिपन्तिर्नाम इथोरेक विषथा विदङ्कधरमषश्मतिपन्तिः ग च विप्रतिपत्तिः प्रमाण- came युक्तेति fre प्रमाण्यं वक्तव्यमित्यत श्रा । नित्यः श्ब्दोऽखभेलात्‌ ॥ अस्यशत्वात्‌ Wes ॥ न कमानित्यत्वात्‌ ॥ २४ ॥ अतुपशमविपशेकदेशरद्छ प्रयोग आआकाश्वदिति तथ्य व्यभि- चारदग्रेनायं' सुखम्‌ । न कर्मानित्यलात्‌ । शेषमख्छ भाव्ये ॥ नाशुनित्धत्वात्‌ ॥ २५ ॥ सम्मदानात्‌ ॥ २६ ॥ अथमन्यो हेतु; शब्द नित्यते सम्मदानात्‌ । ग हि fafa fae सप्मदोयमानमित्यन्ेयिगो इृष्टाकोष्याभावादिङङः | अयाचं प्रति- न्ञा्यवतिष्ठते wee: सस्मदानाङ्‌ घटादिवदिति । एवमपि fa- wa न खिद्यति ॥ तदन्तरालानुपलब्धेरषेतुः ॥ VO ॥ अध्यापनादप्रतिषेधः ॥ २८ ॥ तदम्तरालारुपलम्ेर हेतुः | अवतिष्टमानो हि दादपरतिपरोषो- — gqerata इति सूजायेविरोधः। न विरोधोऽचमाना- qqua: गदि परह्य खतोऽलुपलम्धष्यानु मामेनोपलमिः AA Wea: दितौयेऽध्वाये दितोवमाङ्िकम्‌ | RR किमनुमानमध्यापनम्‌ किमिदमध्यापनं नाम zeae were wife: दादप्रतिग्रहौषोरभ्तराणे श्टोऽखखध्यापनात्‌ शरादिवदिति। उभयोः पच्योरन्यतरस्याध्यापनादप्रतिषेधः ॥ उभयोः पक्योरन्यतरस्याध्यापनादप्रतिषेधः॥२९॥५ न श्रष्दस्साध्यापनं प्रतिषिध्यते afl तु नत्योपदेश्वदनि्यस्या- ध्यापनभिति | यत्‌ पुनरेतहाटप्रतिग्रो षोरन्तराले शब्दोऽसौति fagaranaafeta | वयमपि mi मो qraterfta: शब्दः सन्तान- स्या स्मराम प्राप्नोति तस्मात्‌ स्मदानमवश्याने म हेतु; अयं ate हेतुः ॥ | अभ्यासात्‌ ॥ ३० ॥ अभ्यासात्‌ | वोणादिवदिति । श्रनिच्ये्वेव शह्नपूरणा दिव्व- ग्यास इति विदङ्कः । च्रयावस्ानमनभ्याषात्‌ साध्येत तयायनव- श्थितिष्वेवाभ्यास waka: अ्रभ्वासख्ञरूपामवधारणादसिद्धख्च | अभ्यासो देकविषयोऽनेकन्चानोत्याद्‌ एकाकार विषयो वा । तजाय- wae एकविषय एकाकार विषयो वेति षन्दिग्धासिद्धः warar- सिद्धावभ्यासोपचारविषयतेन साधनम्‌ तस्ानेकाभ्तिकवश्चापमारथम्‌ ॥ नान्यत्वेष्यभ्यासस्योपण्वारात्‌ ॥ Se ॥ मान्यलेष्यभ्यासोपवारादिति | एतससूजमन्यवप्रतिषेधाधेम्‌ ॥ अन्यद्न्यस्मादनन्धत्वाद्‌नन्यदित्यन्यताभावः Be | (र) केचित्‌ are व क्वश्य ore किन भाद्यलमिति बदन | Res ` ग्वायवात्तिके - ^. अन्यदन्यस्मादभन्वत्वादनन्दित्यन्यताभावः । यदिदमन्यदिति मन्यसे इदमन्यस्मादनन्यद्ा श्यात्‌ । यद्यन्यदनन्यन्ञ भवति यथा ब्राहमणादन्यो Hayy दति । अथानन्यत्‌ away भवति अनन्यलात्‌ | यदनन्यत्‌ तत्‌ TAR विव्धतोति ॥ तदभावे नास्यनन्धता तयोरितरेवरापेश्चसिदेः ॥ ३२ ॥ तदभावे नाख्छनन्यता तयोरितरेतरापेशषिद्धेः । qaere- ऽविरोधः। अनन्यलमभ्बुपगतं तन्निवतेत इति। कथं निवतेते प्रतिषे- धस्ान्यश्ण्द विषयत्वात्‌ । अन्याभावे अ्रनन्यज्ञाष्तोति न हि ब्राह्मण भावे sarge: सिद्धति । अयं तरिं हेतुः पत्यमिश्नानात्‌ तदभावे mafia न दृष्टं मष्मादिषु अस्ति च wafer wee तस्मात्‌ प्रत्यभिन्नानादवतिष्ठते wee इति । किमिदं raft anqa- यविषयत्वम्‌ तत्मत्यय विषयल्मन्यवेऽपौत्यनेकान्तः । अथ प्रत्यभिन्नं तत्मत्यथविषयस्याव्यमिचारः न fe शब्दे कदाचित्‌ त्मल्ययविषय- व्यभिचारोऽस्ति यः पुनः सदृशे तत्मव्यथः ख विगेषद शेनाभिवतंते। अतो चासव amare wee ऽग्याटन्तिः त्मत्यमिन्नानमिति ग aneye- स्लाव्याटृन्तिर सिद्धा । श्रयं तावत्‌ तप्मत्ययः पुडूषान्तरे निवतेमानो Te) यत्‌ पुनरेतत्‌ fanaa सदृशे तद्धावप्रत्ययो निवतत इति मन्ये एवमेतत्‌ wee किं विेषस्सादभेमात्‌ सदृशे ane उत agrarea ane इति सन्दिह्यते । we प्रत्यमिन्नानं तद्वा- बाद्वतौति weet Bade: । किं कारणम्‌ प्र्मि- दितौयेऽध्याये दितौयमाह्डिकम्‌ | १०४ प्रानष्टापदविग्रेषले गो पयुक्रवात्‌ । यत्पुन ग्ष्टो गोग्रष्ट्‌ इति AGATA । ग च गोग्रष्दश्च गोप्र्यथककलव्यमि- चार इति एतदपि शब्दिते किमर्थम्‌ किं कारणएषामान्याङ्गो- शब्दे गो प्रत्ययस्यानिटन्निराषशो तद्धावादिति । एतेन तत्मद्ययक- देल व्याख्यातम्‌ । युक तु कारणएसामान्याङ्गोगरब्डे गोशष्दप्रत्यथस्या- व्याटन्तिः। कथमिति गोवुद्धौ गोमुद्धिपरव्ययो ग व्यावर्तेते ग चाख्या गो शम्दगुधेस्तत्रत्ययकटेलवं Made तस्मात्‌ तत्मत्ययदेतुले प्रत्यभि- WAR: यद्चाशुपलमध विशेष एव निवतेते तं प्रति तख वस्नः किं विशेषोऽस्ति नास्तोति भवशत एव प्रष्टव्याः । यद्यस्ति विशेषः प्रत्ययाग्यारन्तिर हेतुरनेकान्तात्‌ । रय नास्ति एकं ay द्मात्मक- मिति प्रातम्‌ । विरोधादखेतुः प्रत्थयाव्याटन्तिखाओेषपुरुषविषयत- याऽचिद्धा। पुडवमानविषयतयानेकान्तिकौति wa afe हेतुः ॥ . विनाशकारणामुपसम्धेः ॥ ३४ ॥ विनाश्कारणानुयलभेः । यद नित्यं तस्य विनाश्काररमुपल- wa यथा शोषस्य कारणश््रग्यविभागः ग तु शब्दस्य तस्मान्नित्यः mee इति ॥ | | अश्रवशकारणातुपलम्धेः सततश्रवशप्रसङ्गः॥ ३५ ॥ अश्रवणकारणानुपणभेः सततश्रवणप्रसङ्ग दति । शेषं way, SUMAN चानुपलन्धेरसच्वादनपदैशः ॥ sd । उपलभ्यमाने चाशुपश्चमेर सत्वादभपरेशः | wala शब्दस्य 89 Reg ग्धायवात्तिङे विनाश्कारशसुपलभ्वते। यश्चानुमामेनोपलभ्यतें न तज्ञासि। किम- नुमानम्‌ खन्तानोपपन्तिरिति । तस्मादनपरैग्रोऽय विनाश्कारणशा- questi । यस्मादिषाणणौ तस्मादश्वद्ति। किं पुनरजाषत्‌ विषाणमाहोख्ित्‌ विषाणासम्बन्ध tf उभयमिल्याइ यदा विषा- णिनमयेमश्वलेन साधयति तदा विषाणएमसख्येव 4 विषाणे प्रतिषि- ष्यते श्रश्वविषाणएसम्बन्भाभावादतुमानमसदिति युक्रमुक्रमखत्नादम- पेश इति । कमेत्ववदिति चेत्‌ भाश्रयानित्यल्रात्‌ । अथ wae नित्यद्यापुपलग्वमानद्यात्यन्तमयदणं इष्टम्‌ । चया कमेतवश्येति । तश्च न waaay wae मित्यलादश्रवरकारणानुपपन्ति- रिति wa HATS पुनरग्रइणकारणमाश्चयानित्यवमस्ि | तस्मादप्रषङ्ग इति । चष्टायामभिहन्यमानायां तारस्तारतरो मन्दो मन्दतर इति शुतिभेदान्लानाश्रब्टसम्तानो विच्छेदेन श्रयते aad विन्धते । शब्दस्य व्यव्यमानस्य यत्‌ तद्भक्तिकारणं तत्‌ fa चष्टाख्च- awifacaenifa: यदि aerey किमवस्धितसुत षम्ानगद- कोति waste sta किमवश्वितमुत सन्तानटन्तो ति। यदि षष्टा- waafed च तदा अ्ुतिभेदो a प्राज्नोति । श्रय were षन्ता- नटन्ति युगपदनेकशम्दोपशयिपरषङ्गः । चावाम्‌ घष्डाखेनावस्दितेन खन्तानदसिनावा मिव्या्षस्तावानेव we एकस्िन्‌ काले उपलभ्येत were चामिग्यक्तिकारणं कथमन्यज वतमानं Wee BAMA वा- eq अथान्यागतमवख्थितं सन्तानटन्ति वामिव्यक्तिकारणं मलुषे तदेकां धष्टायामभिरहतायां शब्दान्‌ व्यनक्ति न परत्यासनरेष्ट- fay धण्टान्तरेष्िति fraataime: wef शब्दभेदे श्रुतोनां हितौयेऽध्याये दितौयमाङ्किकम्‌ | Ree भेद उपपाद यितग्यः तारो मम्द इति नादोऽभिधौयत इतिचेत्‌ न श्रब्दसामामा धिकरण्छयदहणात्‌ श्ब्दसमानाधिकरणोऽयं तारमन्द्‌- We: प्रवतेते ग मादसमानाधिकरणः तस्माच्छब्दोऽभिधोयत इति। न चासति शब्दविषयत्वे शष्दसामानाधिकरण्यं यकम्‌ भोलोत्पश्लव- दिति, ब्यामोडप्र्ययः खदति चेत्‌ न भिमित्तानमिधानात्‌। श्रय मन्यसे तारो मन्द इति शब्दसमानाधिकरणो व्यामोहइप्रत्ययथो भवति । यथा Zid: meat महान्‌ शब्द्‌ इति । म विगरेषदेलभा- वात्‌ व्ामोहप्रल्यथ इति a हेतुरस्ति थदि षाय यामोदप्र्ययो भवति व्यामोहप्रत्ययनिमित्तं वाच्यम्‌ । यथा sting इति अविर शसन्तामश्रुतौ शब्दे दौधेप्रत्ययो भवति यानि खल दौर्वाणि द्रव्याणि तेषामवयवो पचये सति ग्रसन्त ति विषयत्व agar शब्दे दौचैपरत्ययः न तु नित्यद्नब्दवादिमो arated त्ययुक्रमेतत्‌ | तुख्मेतदिति चेत्‌ न तज्िमित्तस्य कदा चिद्धावात्‌ । अय मन्यसे vara: सन्तानस्तेना पि aereyaafed खन्तान- ठन्ति चान्यखमवस्ितं सन्तानटत्ति चोत्यत्तिकारणं वाच्यम्‌ घण्टाश्मुत्प्तिकारणं कदा चिच्छष्दानुत्पादयते कदाचिन्नेति नि- व्यवत्‌प्रसक्गः न प्रसङ्गः कदाचिद्धावात्‌ श्ब्दानासुत्पन्तिकारणं चष्टाटृत्ति तत्‌ कद्‌ चिद्भवति कदाचिद्धावे खति wna तस्माजनिमिन्तमेदाशु विधायिनः शब्दाः कदा विद्धवन्ति सम्तानदन्नि- त्वात्‌ मन्दतर मन्दतमादि भिन्लरूपामु विधायिन शब्दसुत्पादयन्तोति। तच्च कारणं GaN दति । कुतसदुत्पन्तिः पाणिशक्षेषमपेखमाणात्‌ कर्मणः पाणिघष्टासंकषेषात्‌ . पाणिगतवेगापेखात्‌ wert aa Res ; ग्धायवार्तिके तत्कमे प्राष्भिषातमपेखमाणं विभा गवमकालं संस्कारः करोति | खा weenie वायसुपग्टह्ाति सा च arene पुन कमे करोति ततः कर्मणः संस्कारः संस्कारेण पुनः कमै पुनर्वा CTY इत्येवमा दिन्याथेन sent उत्पद्यत इति तजाग्धष्ातिमा- wT. Werat महाग्रतखोभश्क्रेरभावस्ततो वाथपय्शोच्छदः ततः संख्कारच्य इति । न संख्छारोऽख्छलु पशभेरिति चेत्‌ अथ मन्ये भेव संख्कारोऽख्छहुपलगेः तच्चाखत्‌ ॥ † पाणिनिमिततपरसेषाच्डम्दाभावे नाजुपलब्धिः ॥३७॥ ` ` पाणिनिमिन्नप्र्ेषाच्छष्दाभावे भातुपशसिः। ord qa | अदि dart शब्टोत्पज्तिनिमिन्तं ग प्रतिपद्यसे पाणिसंसेषाच्छष्दे सन्तागोच्छेदो न प्राप्नोति। We चण्टाखः संस्कारः पाणिसं्ेवाननि- वतेते तथापि कथं megane इति । भ wat चण्डासंस्षेष श्रब्टानुच्छिनन्नि sft तु पाणिषष्टाषंञ्ेषानहुन्तिषंस्कारः श्य वद्रग्यषयोगविरोधित्वाजिवतते fea कारणाभावात्‌ कार्याभाव दति सम्तागोष्छेदः ॥ विनाशकारणासुपसब्धेञ्चावस्याने तत्रित्यत्वप्रसङ्गः ॥ Re ॥ ` . विनाश्रकार ानुपलभेद्ावस्याने तजिग्यतलप्रशङ्कः | दिदमु- च्यते विनाग्रकारणानुपलब्ेनित्यः शब्द इति । चदि ae विना- WATS मोपलन्यते तजित्यं atta श्ब्दपहणानि तेषां न दितीयेऽध्याये दितौवमाडिकम्‌ | Roe. भवता विनाश्रकारणएसुपपाथ्ते अरमुपपादनादवख्ा माज्नित्यल्लमिति। अरथासुपखमविनाश्रकारणान्यपि शब्दग्रहण्ानि अनित्यानि शरब्दे- येवभित्यनेकान्तः। अयानुमानतः शब्दगरएविनाश्कारणानि गम्यन्ते त्ममाणं शष्द इति भ 6 fafeerfad भवति | व्यधिकरण्टत्वादयुक्षमिति चेत्‌ We मन्यसे व्यधिकरणः शब्दः कथ- मन्यडत्तिना sete frat । wr व्यधिकरणोऽपि निवर्ते र्वघण्डाग्ब्दो च्छेदपरसङ्गः तस्मात्‌ पाणिषष्टासश्चेषमानाभिकरण्डः शब्दः | अस्पशत्वाद्‌प्रतिषेधः ॥ 8 ॥ अर्य्ैलादप्रतिषेधः । wager: शब्द इति gure: | कथमन्य्र वतैमानस्य पाणिषष्टासंक्रेषो भिवतेक दति । stat रलात्‌ । SAT ATR AT कार शाभावादन्यधब्दासुत्पाद्‌ः। CATH: meg: ख मन्दतरतमादिन्यायेनान्धस्या तिमान््ात्‌ येन केनचिदिरो- चिलात्‌ Tat योऽयं संस्कारः श्ब्टकार एतेन समधिगतः स कि- मेकोऽजेको येति सन्दिद्धते। श्रनेकः संस्कार इति तत्वम्‌ शब्दभेदात्‌ कारणमेदे सति कार्यभेदो दृष्टः vee: dept: aaa: पातः प्राप्नोति अगलेव चावद्कन्तव्यमिति । अयाप्रतिवध्यमाने wart दर्थं गच्छति न कदाचित्पातः प्राप्नोति तस्मादमेकः संस्कारः ॥ विभक्छन्त तोपपन्तेथ समासे ॥ ४० ॥ ` विभल्वन्तरो पने FATS । भाय शब्दो गन्धादिभिः सज्िषि- BLS _ aqrearfae ` et wera विभक्वन्तरोपपत्तेः fare विभ।गान्तरं चेति विभ WET प्रतिद्रवथविधमांणख We: सरूपाख्च UAT: शूयन्ते । wae: सष्ुदायः एतच स्प शेवदरव्यटत्तिष्‌ न प्राप्नोति गन्धादिवत्‌ यथा प्रतिद्रग्यमेको गन्ध एवं प्रतिद्रयमेकः शब्द इति । षन्ता गोत्यन्तेखेति चार्थः । यद्यं गन्धादिभिः षखजिविष्टः शवात्‌ नान्य वतमानः ओज उपलभ्येत तस्मात्‌ BNA ATTA NTH: शब्द इति tt विकारादेणोपदेशात्‌ संशयः ॥ Be ॥ विकारादि्रोपरेश्ात्‌ संग्रय दति । संग््यकारणन्नापनायै सनम्‌ ॥ प्रजतिविषशटडे विकार विद्धः ॥ ४२ । अरति विश्ङ्धौ विकार विदृद्धेरिति ava प्रशत्यतुविधानादिति सूजाथेः । विकारे प्रशटत्यलुविधानं दृष्टमिति ॥ न्युनसमाधिकोपलबधेविंकाराणामदेतुः ॥ ४३॥ | न्युगमाधिकोपलमेविंकाराएणमदेत्‌रिति WUT दृष्टान्त- माजादद्ेतुः ॥ नातुख्यप्ररतौनां विकार विकल्पात्‌ ॥ ४४ ॥ ` ` बुषणपचे मातुखप्रहृतोनां विकार विकण्पात्‌ Keegy । दितौयेऽष्याये दितोयमाडिकम्‌ | RL श्रतुष्यायाः meat: विकण्पात्‌ ते विकारा इखदोर्घाजुविधानं तु एकारे नास्तोति ॥ द्व्यविकारवैषम्यवदणेविकारविकल्पः ॥ ४५ ॥ दग्यविकारतैषम्यवदएंविकार विकल्यः। यथा द्रग्यभावेन तुख्या- थाः प्रतेविंकारो विकख््यते । एवं वभावेन gare: प्रहतेरवि- कारविकर्यः स्यादिति ॥ न विकारधर्मानुपपत्तेः ॥ ४६ ॥ विकारप्राप्तानामपुनरापत्तेः ॥ ४७ tl विकारमराप्नानामपुमरापत्तेरिति । थदि विक्रियन्ते वर्णः पुन- रापत्तिने प्राप्नोति ॥ सुवर्णादौनां पुनरापर्रहेतुः ॥ ४८ ॥ सुवर्णदौनां पुनरापन्ते(ररडेतुः । विकारमराप्तानां पुनरापज्ि- दभरेनादनेकान्त इति Gare: ॥ न तदिकाराणां सुवणेभावाव्यतिरेकात्‌ ॥ ४९ ॥ न तदिकाराणणां सवणभावाव्यतिरेकात्‌ | सर्वावस्ं gaia ग पुनरिकारयकारयोधमेयोः afyauian व्यवल्धितो भवति a इत्वं दिला यलमापद्यत इति ॥ | (x) खअपुनराहेरिति पाठो सु्रितभष्यपएखके । (९) पुनराहततः-पा° १ ge । १११ ध न्धाचवा्तिक वशंत्वाग्यतिरेकादशंविकाराखामप्रतिषेधः५ py oy वणेलाव्यतिरेकादणविकाराणामप्रतिषेधः । वेदिकारा श्रपि ग ada अभिचरन्तोति । रसि वणं घामान्यमिति ॥ सामान्धवतो धमंयोगो न पुनः सामान्यस्य ॥५१॥ सामान्यवतो Waa भ पुनः षामान्यस्वेति परिषशारः। इतख वण्विकारातुपपन्तिः ॥ नित्यत्वे ऽविकारादनित्धत्वे चामवस्थानात्‌ ॥ ५२॥ नित्यत्वे ऽविकारात्‌ अनित्यत्वे चागवस्छानात्‌ । नित्या वशं षति न gat विकारः बाघातादनित्या वणा tf ग ant वि- कारोऽनवख्िताभां विकारादर्भनात्‌ ॥ नित्धानामषप्यतीन्द्रियत्वात्‌ तदम॑विकल्पाश्च वंवि- काराखामप्रतिषेधः॥ YB It भित्यानामण्यतो श्ियतदशेनात्‌ agafanere व्विकाराश- मप्रतिषेध इति विकण्यषमा जातिः ॥ अनवस्थायित्वे च वणी पलस्िवत्‌ तदि कारोपप- चिः ॥ ४५४॥ अनवस्छा चिल च वा पञचस्धिवदिकारोपपज्षिरिति षाधम्ब॑षमा जा तिङभयोरय्युक्षरम्‌ ॥ विकारधमित्वे नित्यत्वाभावात्‌ कालान्तरे विका- रोपपत्तेखाप्रतिषेधः ॥ ५५ ॥ (६) म्ाबद्धसौ निवन्ये ४५०।५.९ इति गहय न इष्ते। ` दितौयेऽध्याये दितौयमाएडिकम्‌ | QUE विकार धर्मिंलेन निल्यलाभावात्‌ arent विकारोपपनेखा- प्रतिषेधः । नित्या fafa इति व्याघातो दोषः। उपशभ्यमा- मस्य चकारस्य यलाशुपपत्तेः व्णोपलसिवदित्यसम्बङ्कम्‌। wry ae विकारामुपपत्तिः ॥ प्ररत्यनियमादणेविकाराणाम्‌ ॥ ५६ ॥ प्रशल्यनियमात्‌ । विकारे प्रशतोनां नियमो ge xf) इकारयकारयोग् नियमः तस्माद नियमान्न विक्रियन्त इति ॥ अनियमे नियमान्नानियमः ॥ ५७ ॥ अनियमे नियमान्लानियमः । सूजा्यीऽनियमो नास्तोति ॥ नियमानियमविरोधादनियमे नियमाश्चाप्रतिषेषः ॥ ye ॥ नियमागियमविरोधादनिथमे नियमाच्चाप्रतिषेधः । अ्रनुज्ञात- प्रतिषिद्धयोरेकलाशुपपकेरिति विरोधः qa: तस्मादमुपलण्व- मामण्टयग्धर्मिविगेषाणामादेश इति! aaa वो विक्रियेरम्‌ ततः एथग्‌ विकारणचणेभ्यो धम्युपलभ्वेत | gana तस्मान्न विक्रियन्त इति । अथ विक्रियन्ते एवं विकारो waft on गुणान्तरापच्युपमदंहासददडिलेशसषषेभ्यत्तु विकारो- पपन्तेरवं णविकारः ॥ ५९ ॥ | शणन्तरापत्युपमदं एासदडधिलेगकञषेभ्यस्छ॒ विकारो पपत्तेः सन्ति वणेविकाराः। gwar दणान्तराप्च्यादेरादेश्र tf! wi श 40 Rts maTaartaey विकारादे ्ोपदेश्रविचारो भाव्यकारेशेव सम्यक्‌ निरूपित इति quay निरूपितमिति i ते fanaa पदम्‌ ॥ go ॥ ते fama: पदम्‌ । ते वणां area विहता fare: पदसल्न्नका भवन्ति । अयप्रययस्तदिं a प्रात्नाति। न न प्रात्नाति। अन्धवणेपरत्यथात्‌ | पूवेवणेप्रतिसन्धानप्रत्यथापेखादर्थप्रत्यथ इति | विभक्निदयो नाभिकौ चाख्यातिकौ च) नाभिकौ «area: आशख्यातिकौ तिवादयः। तया fafraare पदं Far भवति | नाम च आख्यातं चाभिधेयसख कियान्तरयोगात्‌ । विभि्यमाण- Sa: शब्दो नाम यया ब्राह्मण दति । कियाकारकसषमुदायः कारकसश्याविशिष्टः क्रियाकालयोगाभिधायिक्रियाप्रधागमाख्यातम्‌ पचतोति यथा । यदि wat विभक्तिरूपसगं गिपातास्तदिं म पदस- छन्नकाः(९। न नाख्डन्तर्भावात्‌ उपसगेनिपाता नाशा शग्ोताः(९। यस्मादाइ श्रव्ययाक्षोप इति ते सुबमलान्तेनेव delat इति | पदेन व्यवदार इति पदाथंसिगधते नामपदं afar व्वदार इति भामपदं चिगधेते । नाश्ख्ाधिकारो erway vara स्वै एव पदार्थौ व्याप्ते तस्माद्भौ रित्यष्य पदस्यार्यब्धिन्धते म पदा- दर्थाभिगतिर्विशेषेनवस्वानात्‌ । न fe पदे उरिति कथिद्धिगेषो गम्यते तस्मात्पद मवाचकम्‌। न पदस्य विग्रेषाविषयल्रात्‌। क एव- माइ परेम विशेषो गम्यते श्रपि तु शामान्यव्निपदं वियेषवर्ि (९) पदसश्चाः--प ९ ए०। (९) मामसंगरोताः- पार ६७. | दितोयेऽध्याये दितो यमाड्डिकम्‌ | ११५ वाक्यम्‌ न च सामान्यामिधानादनर्यकं भवितुमरेतोति । म सा- मान्यस्य व्यवहार विशेषा विषयलात्‌ | सवं उपदेष्टा विेषप्रतिपत्यथै पदमुश्चारयति । न च सामान्ये प्रेषो म सम्मरतिपत्तिः तस्मात्पदम- वाचकमेवेति | न सामान्यविषयतवे षति विेषशतेर्नियामकलात्‌ | यदि TAA VATA च पद्श्रवणात्‌ सामान्यं गम्येत | यद्‌ वाचकं न ततः सामान्यं विग्रेषो वा गम्यते ययार्थाद्‌ गम्यते च पदात्‌ तत्‌ खामान्यं सामान्यश्रुतेरविगेषभ्रुतिभियामिका भवति । थथा गौरिति सामान्याधिगतौ तिष्ठति गच्छतो ति विगरेषभ्ुतया विषो गम्यत दति । कथं पुनरियं विग्रेषश्रुतिसिष्ठति गच्छतौ ति । नेवेयं केवलाद्‌ विगरेष- afa: किं तु परवेपदापे्षया विशेषप्रत्ययदेतुलादिगेषश्रुतिरित्युच्यते। भवतु वा पद्‌देवोभयम्‌ एतस्मादेव वा गोग्रब्दादुभयं गम्यते क्रिया च तत्छाधनं च प्रधानोपसष्नमभावस्या नियमेन यदायं गोशब्दो गोत्निमित्तो गोलयोगद्धौरिति तदा गोग््दात्‌ प्रधानं साधनं गौ गम्यते । क्रिया लङ्गगरता विशेषकलवात्‌ । थदा पुनः क्रियाप्रधानं ag तदा गोर्भावो गोलभिति । तदा गौरङ्गण्डतो विगरेवकलाङ्भ- म्यते प्रधानं गोत्वमिति । तदेवं प्रधानोपसजेनभावस्या मियभेन गोल- fafa च पदे गौरिति चोभयं गम्यत दति ॥ तन्न प्रधागोपसजेनभावमाभित्य तदं व्य्षारतिजातिसन्निधा- बु पचारात्‌ ane) | यस्मादयं गो शब्दो व्यह्मारतिभातिष्वविना- भावेन वन्ञेमानात्‌ प्रयुज्यते(९) । श्रविनाभावटत्तिञख्च सिधि; | रतो न श्रायते कि afm: पदाय saiafaea जातिरिति॥ (९) अस्य Tee are कचिदुष्ते । (९) प्रवतेमानाच प्रयष्यते-पा° १ Ye | १९६ न्यायवा याशब्द्समूहत्यागपरिप्रहसद्याडद्युपचयवशंसमा- सासुबन्धामां व्यक्तावुपचाराद्यक्तिः ॥ Fel WEG प्रयो गशामर्थ्यात्‌ पदार्यावधारणमिति प्रयोगप्रदगेमारथं चाग्ष्दादिदजम्‌। नामौ चाग्ष्टादय इति लातौ प्रयष्यनो MATA एका जातिखष्ा विगशरेषठमनयंकम्‌ । या गौस्िष्टतौति था गौर्मिषषेति । एवं शेषेषु । आहृतेरष्यभिधायकमेतश्न भवति | निक्ियलवादाहतेः म fe निण्या गच्छति तिष्ठति भवति चेति। एवं सर्वं । यस्य चानेन विशेषेण तिष्टव्यादिना योगस्तं गो ्रब्दो- ऽभिधातुमरतो ति । ga: विशेषण विेव्यभावद्येक विषयत्वात्‌ । यदि गोशब्दस्य तिष्ठतिश्रष्दष्य चेकमभिधेथं भवति ततो ahaa धम्येम्मराखि निराक्रियन्ते तिष्ठतिश्रष्टेन च क्रियान्तराण्णोति fa- गेवएविशरग्यभावापन्नयो सिष्ठतिगो शष्ययोः सामानाधिकरणं युख्यते अन्यथा नेति xe व्यक्किरिति fe नार्थान्तरं तिष्ठतिश्रष्दसदडि- aa) गो श्रब्देन क्िरभिधौयत इति तक्रतिषेधायेम्‌ ॥ म तदनवस्यानात्‌ ॥ &२॥ म तदनवख्ानादिति aa) नानेन गोश्रष्देन afar इएडूसुच्यते । यद्यय व्यक्रिमाजानिधायकोभविष्यत्‌ तेन य्या wet fagent प्रत्थयोभविग्यदिति eri: यदि afin gare: कथं था गौखिष्ठतौत्यादिप्रथोगः । निमित्तादतद्भाबे ऽपि (९) विधेषणेन-पा० ६ पु । (९) तिडतिसखड्ितेन-पा० १ ge! — = ` "5 ` ज्यां दितीयेऽध्याये fertaarieanyzy । Are तदुपचारः । क Gafaferareagra ऽपि तदुपचारो दष्ट इति AMINA खडचर णा दिख्बम्‌ ॥ सहचर ण्यानताद्यटत्तमानधारणसामौप्ययोगसा- धनाधिपत्येभ्यो AQUA SAHA चन्दनगङ्गाश- कटान्नपुरुषेघतद्वावेऽपि तदूपचारः ॥ ६१ । अतद्धावे ऽपि तदु पचार इति। तच्छब्दस्य तच्छब्देना सिधानसु- पचारो यथा यष्टिका शब्देन द्रव्यविगेषोऽभिधौयत इति afsara- are पुनः साहचयाद्राह्मएविगरेषो(\ऽभिधौयते । चथा यषटिकाः प्रवेशयेति । एवं eda! किं पुमरजो पचारकौजं यष्टिका ब्राह्मण इति। म छयुपचारबोजमन्तरेणोपवारो wad aM area fafa साहवये नाम afeaa भित्यसम्नन्धः। afeareaqare afeat- वामिति स्यान्न afeafa । यष्टिकावानिति चायं wet ge एवेति । तस्मादुपचारबोजमन्यदक्रव्यमिति । यष्टिकायां तावदयं यष्टिकाश्ष्दो जातिनिमिन्तः afar जातिः सा ufsarat ara तथा धष्टिकात्वयुक्षया यष्टिकया ब्राह्मणस्य att: साहचर्यात्‌ संयुक्रसमवेतां जातिं ब्राह्मणे ऽध्यारोय ब्राह्मणं afstare । एवं शेषाख्यपचारवबोजानि खयसुप्रेचणोयानोति ॥ आआरुतिस्तदपेछत्वात्‌ सश्वव्यवस्थानसिदः ॥ ६४ ॥ धरि afe गोरिति wea afer अस्तु तर्माृतिः (९)त दपेचलात्‌ सत्वव्यवस्छानसिद्धः । आरूतिः wr: कस्मात्‌ (६) ब्राह्यदो-पा० ९३० । कर्मत्‌-रृत्यषिकम्‌ ¶ ge । RLS म्धायवात्तिके तदपेचलात्‌ VIM गौरश्वः पुरुष इत्येवमादि (९ सत्वन्यव- waaay सिद्धति aqter च सच्वव्यवय्धानसिद्धिः ष गो- शब्दस्य विषय इति । अज्ापि तदेवोपख्ितं न तदनवश्वाभादिति। धस्य च ज्या योगः ष गोशब्दस्य विषयो नाक्नति्जत्धियोगात्‌ क्छ Grier योगः नियतावयवब्यृस्यावयविभः नियतोवयवब्यूहो we भवति ख नियतावयवव्यूदः शन्यपदार्थेन बडतौ हिणावयय- भिधौोयत इति ॥ | व्यक्तयाकूतियुक्तेऽप्यप्रसङ्गात्‌ प्रोक्षणादौनां wae नाति; ॥ ६५॥ ag afe जातिः पदाथः व्यह्षारृतियक्तवयप्रसङ्गात्‌(^) प्रोच- wieiat axa जातिः | aaa व्याह्षारूतो सः ग च तज प्रोचणदौनि प्रयुख्यन्ते। a fe गामानय गां देहौति ङ्धवकषे प्रषसग्मतिपन्तो भवतः । यदभावान्तजासम्मत्यथः स गोग्ब्दस्यार्चः कस्याभावाग्तजासस्मत्धयो जातेः । Wy द्द्वकरे Haga न जातिः warnsgaat गौनं भवति यख गौन भवति न तज गोलं ait यथाश इति। अय ARAM: RNR भवतौति अत एव म भवति यस्ाग्ब्डद्भवक इति। न चायं युक्तः wat खङ्गवकः HATE? भव- तौति fa कारणम्‌ प्रतिपन्तिनाधितलवात्‌ भवामप्येनम्थे प्रतिप wa नायं गौरिति। प्रतिपत्या च war बाध्यत इति। अथ द्भव ष कुतः Weare चिजादिवदि ति। सुवंगतेति चेत्‌ । क = -्गरसखःख्कखसःःःयलषकःव्यततक्षक्सक्सशि सायर वमस — `इत्यादि--पा० ९ ४० । (९) बह्वाशत्योरण्यप्रषङ्गत्‌--पा° ६ ge | ` ~ +~ UPA ८; et aE (६) Sage = - १, „ ऋ. i ५ Oe yew . , क्त ५ ae हः * ति . रक = , , षै +~. “i 4 + र + ‘ys bas + & अर्थ (>> ie र [च +. -५ : a Fe 4 . : et i = _ 4 ध i Ste Sat. ae » : Bay 4, + ५ = my 0) 9 whic : 4 1 = wy. दितीयेऽध्याये दितौयमाड्िकम्‌ | Bre अय मन्यसे सवेगता जातिः सोत्पद्चमानेन यया गवा amg तथा बऋद्गवक्ेनापोति fe खङ्कवके गोत्वं नानभ्युपगमात्‌ केन खव गतत्वे जातेरग्युपगम्यते श्रपि तु सखविषये ay asia दति सवंगतेल्युच्यते । कः पुमगलस्य सखो विषयः । थन गोलं add क्त gate and यन्न गोलभिमिन्नोऽनुन्तप्र्यथो भवति । क्र पुमरनुढन्तप्रत्यय गोलं करोति aH साधनं कः पुनभित्ये गोले गोः साधनाः atin व्यण्यते। न डि कञ्दादि- मदयेग्यतिरेकेण mae व्यक्रिरस्ति% । म fe पिष्डेभ्योऽर्थान्तर गोत्वं पिष्डान्तराखेव्वदभनादिति केचित्‌ । म विकष्पानुपपकेः पिण्डान्तरालेव्वद्‌ग्रनादितिपब्रवाणः पिष्डाकरालं प्॑सुयोच्यः | किमिदं foarte किमाकाशम्‌ आहो श्रभाव उत दइग्यान्त- दम्‌ । NATTA न तजर गोलं ग दयाकाश गौरिति। एतेनाभाको द्रव्यान्तर च व्याख्यातम्‌ । विगेषप्रत्यथामामनाकस्िकलात्‌ श्रयं च पिष्डप्रत्ययव्यतिरेकभाक्‌ प्रत्यय उपजायमामो गिमित्ताम्तराद्घ- वति इष्टा खश्‌ पिष्डप्रत्ययव्यतिरेकभाजां प्रत्ययानां निमिन्नान्तरा- gaia: । यथा वस्तचमेकम्बलेषु नौ लप्रत्यय इति । आराृतिसामा- न्यादिति चेत्‌ । श्रय मन्यसे सत्यमयमस्त पिष्डन्यतिरेकमिमिन्नाद्‌- नुदज्निप्रत्ययो भवति । न पुनरस्य लातिर्मिंमित्तं श्रपि तु यच्छिरः पाणिपादारतिसामान्यं agai इति । म पिष्डवद्‌- साधारणएत्वारारतेः यथेव पिण्डाः पिष्डारटन्तयो न भवन्ति तथाङृतिरपि एकपिष्डवल्तिंलात्‌ पिष्डाकरवर्भिनौ भ भवति | (७ बक्ञिरिति--पा, ९ ष. । (९) अपद्दारिनि--पा. ९३. (x) अप्रदषदादिति-पा० ९ go | RRP | न्धायवान्तिक् श्ाहतेः पिष्डामरवन्तिलमभ्युपगम्यते नास्ति विवादेनाथं इति। श्रय पिष्छश्यतिरिक़्ं सामान्ये माभ्युपगम्यते तचा्येकसामान्यनिराकरण्णत्‌ समानप्र्ययबौजमन्य(रदक्रव्य स्यात्‌ । म wats सामान्ये षमामप्रत्धयं waa इति । शअ्रसल्यपि aaa दृष्टः सामान्यप्रत्यय इति चेत्‌ अथय मन्यसे थया सामान्येव्वखति खामान्यान्तरे ऽसुटन्तप्रत्ययो दृष्टो गोत्वादिषु श्दं सामान्यमिदं सामान्यमिति। तस्मादनेकाग्तिकलाद्‌- नुदेन्निप्रत्ययोऽखाधनमर्थान्तर (र) निमित्तप्रतिपादनं इति । नानभ्युप- गमात्‌ । म मया गोलवघटलाश्वलेषु निनिमिन्तः सामान्य(ष्प्र्ययो- भ्युपगम्यते तस्मादनुन्तरमेतत्‌ | Baa इति चेत्‌। यदि मन्य॑से सामान्येषु सामान्यमस्तोति नलु gana सामान्यविश्ेषेषु सामान्यविग्रेषाभावात्‌ तत एव ज्ञानमिति । न खबार्यापरिन्नानात्‌ श्रयं guet यथा द्रव्यमिति weet द्ूव्यलविग्रेषण्णाद्‌ द्रव्य भवति a पुनः सामान्यविशेषेव्वेवमिति। a पुनरयं awe निर्निमिन्लोऽसुटन्तिप्रत्यय इति । किन्निमित्तमिति चेत्‌ श्रथ मन्यसे गोला दिष्वनुदृन्तिप्रत्यथख्य fa निमित्तं यतः सामान्यमिति भवति कतः सामान्यसिति भवति श्रनेकायंसमवायात्‌ । यथा गोलमनेकाथंसमवायि तयाश्वलादौत्थनेकार्थेस्तत्षमवायस्य समान- लात्‌ गोलादिष्वलुटत्निप्रत्यय इति । पाचकादिश्ब्दवदिति चेत्‌ ay मन्यसे यया पाचकादिशब्दा श्रतुटरन्लप्र्ययाश भवन्ति a च पाचकलवं नाम सामान्यविग्रेषोऽस्ति तथा गवादिष्वतुदन्तप्रल्यय इति | न हेलर्यापरिजन्नानात्‌ विगशेषप्रत्ययानामाकसिकलरा दिव्यस्य ar: (१) सामान्यमन्य-पा० ६ पु*। (९) असाभारणमथं(नार-पा० ९ Je | (8) उमान-पा० १ Je | दितौयेऽध्याये दितोयमाश्िकम्‌ | । ५२९ पिष्डप्र्यव्यतिरि कस्य प्रत्ययस्य निभि्लान्तरादुत्पाद ware: म॒ पुनः सर्वेऽनुटन्निप्रत्ययः सामान्यादेव भवतौति । एवं षति पचमक्रियायथां यत्‌ प्रधानं साधनं तत्याचकश्ब्देगोश्यते । तथं प्राधान्यं पाचकान्तरेऽपस्तोति भ दोषः यद्यनेकानुदन्ति गोलं तत्‌ किं प्रतिपिण्डं परिषमाघ्या ait अ्रचेकदेगेनेति । किं चातः यदि प्रतिपिण्डं परिषमाण्या aia पिष्डवदसाधारणलान्न शामान्यं भवितुमरेति श्रथेकदेगेन ana तथापि नैकमनेकच ait कि- भवने कमनेकचेति तस्मात्‌. vst: सामान्बश्च वरन्त इति a a एकदे शाः सामान्यस् पिण्डेषु naa वर्तन्ते ते किं सामान्या- mat छत नेति। यदि सामान्यात्मका एकमेकज ata इति प्राप्तम्‌ भ चेकमनेकज aha सामान्यमिति युक्तं ama” अ्रथा- सामान्यात्मकाः waaay सामान्यस्यैकरेश्राः प्रत्येकं at इति तेरपि देभैः सामान्यं पूवैवदन्तेत इति पूव॑वत्मसङ्गः। न सान्या गतिरस्ति तस्माल्लानेकटन्ति सामान्यमिति म विकश्पानभ्यपगमत्‌ मायं विकश्योऽस्ति गोलं प्रत्येकं freq often वक्ते अय प्रदेशेन ava दति तस्म्ादिक्यानभ्युपगमादप्रश्नोयं wage स्वावयविशचञ्ुदाथलामभ्वपगमात्‌ । न गोलमवयवि 4 wyzta:: समुदायस्य भाग एकदे श शब्दः अवय विनावयवे यदा म कि ित्परिहाथाग्रेषमभिधो यते तदावयविनोऽवयवानपेच्छ waqueg: खमुदाये च घमुटायिगोपेच्छ न च गोलमवयवौ म wyare: AVY Baas स्तः भ Guat शब्दौ स्तः तस्माद्गोलं (१) बस्मत्‌--पा०६७०। (९) येनेते-पा०९स०। (₹) युक्क्नम्‌--पा०६९०। 41 BRE ' ˆ भ्धायवार्तिक्षे भिं wer वत्ते छतैकरेगेनेति न gm: प्रन्नः । खक साज ए्रकमनेकज वततत इति प्रतिजानानो नाठुथोक्गब्यः । कस्मादुभयेन व्याचातारिति। कथं afe गोत्वं गोषु aha आ्रसयाश्चयिभावेन कः. पुनराञ्चयाश्रयिभावः समवायः ay ठन्तिमद्गोलम्‌ | ofa: षम- वाय इतौहपरत्ययडेतुत्वा दिव्युक्षम्‌ भ गोत्वं गन्यगविद्त्यभावादिति चेत्‌ . रय मन्यसे afer गोलं गोव्वलुडृन्भिमत्यथकारणं तत्‌ किं गवि aia आोक्जिदगवि afe magia भाक्‌ गोत्वयोगाङ्ौरे- वाघाविति व्यथे गोत्वम्‌ । अथागवि भ अश्वाद्यपि aiteeitaryt: प्ाप्नोति। न चान्या गतिरस्ति तस्मान्न गोत्वादनुटन्तिप्रयय दति ग विकश्पानण्युपगमात्‌ a गवि गोलं नागवि प्राक्‌ Taree गौर्गाण्यगौरिति। किं कारणम्‌ छभावेतौ विगरेव्यपरव्ययौ a विगरेषणखम्बन्धमन्तरेपय भवतः म च प्राक्‌ गोलयोगादस्ठ विद्यते न साविद्यमानं गौ रिव्यगौरिति च wai व्यपदेष्टुम्‌ यदैव वस्त॒ तदैव गोत्वेनामिखम्बद्यत cera fan: । एतेन सममा सम्बन्धस्य सदसदिकण्यो व्याख्यातः। न सतः सन्तासम्नन्धः नासतः । यैव wey तदेव wnat सम्बदूभिति सदष्डाञ्रयो दोषोऽसुपपनन इति तस्मावुपपन्ना जातिः । ग चासौ द्वक इति यदभावात्‌ तभा- सन्प्रत्ययः ख पदाथ दति ॥ नाङृतिव्यक्तयपे छत्वाज्जात्यमिव्यक्ेः ॥ && ॥ भारुति्यत्वपेषलाण्नात्य ream: । लजातेर भिव्यक्निराङतिथ्यक्ौ GUI व्याहृतो इति प्राते प्राधान्यादाहतेः पूवनिपातः किं पुनः हितोयेऽध्याये दितौयमाड्िकम्‌ | RRy प्राधान्यम्‌ आहूति विशेषणत्वं व्यक्तेः carga विगरे्यमाण्ण ्रा- wfantafey भवति तस्मात्‌ प्रधानमाहतिः न चारद्ममाणाया- मान्तो ant च जातिमाजं we शब्दाद्गम्यते तस्मा जातिरपि gat) aa 8 anda म me भवितुम्‌ । Tale पदाय व्यत्चारृतिजातयस् TT: ॥ व्य्तयाकतिजातयश्तु पदाथः ॥ Co ॥ तुष्टो विगेषणा्थः fa विशिष्यते प्रधानोपषजेनभावसखानिय- मेन पदा्त्रम्‌ यदा भेद विवा विग्रेषगतिख्च गौ सिष्ठति गौ ्निषखेति तदा वक्तिः पदाः ङ्गं जात्यारूतौ जातावारूतौ च खयामगमनादौ- मामभावाद्यच सम्भवः ख पदाय इति | यदा qadat a विवकितः खामान्यगतिश्च तदा जातिः पदाः चया गौने पदा खटति राच्च Ay प्रधागभाव उत्मेचितव्य इति खयसुप्मेच्छ इूत्ययमयेः क TATA: प्राधान्यं दृष्टं यया पिष्टकमय्यो गावः क्रियन्तामिति | agree प्रयोगेषु प्रधानोपसजेनभावः खयञुतोच्छत इति । न व्य्षाहति- जातयः पदां इति केचित्‌ aa: विकज्यातुपपन्तेः षदिल्येतटेव व्यापकलवादु पादाय चिनधते षदित्यनेन ven पुमर्जा तिरमिधौयते पिण्डो वा सम्बन्धो वा जातिमान्‌ are: | तज न तावष्नातिरमिधौयते मेदार्थैरमिश्नविभक्िकलात्‌ यद्ययं जातिवाचकः सच्छटो भवति agafafa भेदवाचिना द्व्यश्रब्देन सदश्रब्दसामानाधिकरण्छ म प्राप्नोति ग fe भिन्लायवाचकाननां सामानाधिकरण्य पश्यामः a fe गवाश्वमिति सामानाधिकरण्यं दृष्टम्‌ | श्रय द्रव्यादिषन्तिलात्छन्षाया RRs | न्चायवार्तिं एव दइग्यादिगष्देः खड सामानाधिकरण्छम्‌ तयापि पारतग्व्यान्सन्ना- श्चा रणतं षराष्छमिधायिनोख शब्दयोः सामानाधिकरण्टं न दृष्ट fafa यया sgra शौ क्यमिति । एतेन सम्बन्धो arena: | wR: पिष्डानां वाचको भविग्यतोति a युक्तं पिष्डानामाननयात्‌ न दे HY श्ब्दस्यानेकद्रव्यद्यएप्रपश्चंम सम्बन्ध च्राद्यातु WHY: म चानाख्याते mega शब्दा दरयग्रतिपन्तियुक्ता खरूपमाचप्रतौतेः व्यभिचारा- अ। सच्छब्दभवणाश्च द्रव्यणकर््माण्टो ति परिञ्जवमाना बुद्धिरवतिष्ठते। न च. यस्माद्मिधानात्‌ परिञ्जवते बुद्धिखूद भिधानमिति युकं वक्रम्‌ तस्मात्‌ बच्छम्दो भेदानां न वाचक इति । जातिमकमाजाभिधाय- कोऽपि च्छन्दो न भवति कस्मादख्नतन्तवात्‌ न डि सच्छन्दान्त- Rar घटादयो गम्यन्त इति तद्हटादिभेदानारेपात्‌ सामानाधि- करण्छाभावः । अथवा असखतन्तत्वादिति सच्छब्दः प्राधान्येन सता- थां वन्ते । तज वन्तेमानस्तद दिल्युपच्यते चश्च यज वन्तमानमन्य- जोपच्येते न त्सख्यामिधायकं agueafefa । उक्र चाज किञुक्तम्‌ तद्रतामानन्धात्‌ न सच्छब्देनामिधानं युक्रमिति तदति च ग राणसार्प्यात्‌ wag! qrafimca way a quran | यया नोखः स्फटिक इति क्रमटश्यभावात्‌ चुगपदस- area । श्रययायज्ञामोत्पन्तिप्रसङ्गाख । तस्मान जातिमस्नाना- भिधायकोऽपि श्रसाधारणविगेषाभिधायको भविव्यतोति न युक्तम्‌ । may प्रत्यथाभावप्रसङ्गाच्च । न चान्या गतिरस्ति तस्मादन्या पोडषृचछतिरिति । अन्यपदार्यानरा(५पो हं fear gaat भुति- (x) खन्यद्रन्दार्थाकरा--पा* १ पुर | दितौयेऽध्याये हितौ यमाड्िकम्‌ | ९२५ रभिधस्ष cape दति । श्रषास्माभिव्येश्वाशृतिनातयः पदार्थं दति प्रभागोपषजगभावस्वानियमेन व्यवसा पितमेकान्तवादिग्ते दोषा इति। म चेते दोषाः कथमिति anand: सनाया न वाचक इति तन्न व्याघातात्‌ सन्ताशष्टो a सनलावाचक दति VARTA! कथं वा तद्वाचकतवे सति सन्ना शब्द इत्धमिपौयते। भवद्भिप्रायेणासिधौयत इति चेत्‌। श्रय मन्यसे नेव नः सिद्धान्ते सक्ादिग्ब्दाः सन्ति किं तु भवद्धिः सक्नाश्रष्टो दव्याणकम्मशब्दा दति च परिकख्प्य व्यवहारः क्रियते । ततोऽस्माभिरपि युद्मदभिप्रा- यासु विधानेन सन्लाश्ब्दा इति वाचका उपचर्यन्त cf) न gre तानिटत्तेः। शदित्येवमादौनि पदानि शोकप्रसिद्धानि केव्व्धेषु वन्तेन्त दृत्युभयो विचारः । वयं तु बूमः सम्ताश्ष्दः सत्तायां वन्ते त्वं पुनत्रेवीषि सनाश्ब्टो न सन्नाथामिति। एवं बरुवाणो मया fa- रोधेन प्रत्यवस्धौयते विरोधोद्धारं वागुक्ता लग्मतेना भिधीयत इति ब्रुवाणो न व्याचातमतिवन्तसे । यच्चेदमुच्यते त्वया परिकश्िताः सत्ता ग्रष्दा इति तदपि न परिकख्प्यविषयानमिधानात्‌ परिकस्ष्यस्य च विषयोऽतयाग्छतस्य तथाभाविभिः सामान्ये सत्यध्यारोपिततद्भर्मणः प्रधानायप्रतिपत्निः यया wret पुरुष दति । यदि चामौ शब्दाः परिकल्पिता भवन्ति प्रधानमेषां वाच्यम्‌ न डि निष्पृधानं परिक- शप्यम्‌ । चत्पु नरेतद्वदोऽ्येरभिनश्नविभक्तिकलादिति । तज्ञ समानार्था- after न aa: सत्ताब्देन Ree सामानाधिकरण्छम्‌ पितु सत्तायाः प्रधामसाधनवाचिना सच्छब्देन दव्यराणकर्माश्यभि- (९) सामानाधिकरष्ठार्थापिरिज्चानात्‌-प। ९ उ०। RAG ।, . -ग्धायवाश्भिके Waa cas Fada तरेतर विशेषण विगरेव्यभावापन्ञेखलान्येव wi च सति ge खामानाधिकरण्पसुभयोः सद्रव्यश्रब्दयो.“रेकवि- aye यदा पुनरथं सन्ताग्ब्दः THIN WaT साधन- मभिधत्ते न तदा खामानाधिकरण्छम्‌ Rae सत्तेति भवति। तस्मात्‌ सामानाभिकरश्चानुपपन्तिरदोषः विभक्निभेदगियमाहुण्रष्यभिधा- fan: सामानाधिकरण्छश्यासिद्धिः azameufifa एतदनेन me । एतेन सम्बन्धो Brea: | कथमिति ग सच्छब्देन सम्बन्धो इनिष्योयते अपितु सम्बन्धिशरन्देनेव सम्बन्ध रणः न सच्छब्दो गण weg: न्‌ च ग्णश्रष्देन द्रव्यवाचिनः शब्दस्य सामानाधिकरष्यमसोति। चत्पुमरेतदागन्धा(९ज भातिग्रब्टो मेदानां वाचक cf कञचैवमा इ जातिशब्दो भेदानां वाचक इति सखयस्मयुक्ां वाचोयुक्ति भवान्‌ प्रति- चेधति। यदि तरिं भेदानां वाचकः कथं सच्छब्देन द्रव्यशणएकर्माश्य- भिपौयन्ते(९। ग चायं भोः सच्छम्टो भातिश्न्दः अपितु भेदशरब्द एवायम्‌ Heme च भेद एवाभिधोयत दति न किश्चिद्धाष्यते। कथं न बाध्यते यदा सच्छब्द एको ATTA तदवश्यमेव । म चेकष्या- Raa सम्बन्धः शक्य आख्यातुम्‌ A चानाख्याते सम्नन्धे शब्दार्थप्रति- पल्तियुक्तेति न केवखानामनभिधानात्‌ | चो हि सच्छम्देाविगरेवणानि दरव्यराणकमेश्छमभिपोयन्त इत्यमिधन्ते तं प्रत्येष दोषः । रस्माकं तु दग्यद्णकमे णि सन्ता विग्रेषफान्यभिधो यन्ते । यज ज्र aut प्ति तज तज सच्छब्द TUE एका च TUT तकमत्यथय्यानुटकेः तस्माद्ध (x) सच्छब्दद्रवयद्यब्दयोः- पा १ प° । (९) उनरेतदख्यानन्या-- पा° ११० ।. (१) उश्यने--पार tye, दितोयेऽध्याये हितौ यमाड्िकम्‌ | Bre दानामानन्धे ग दोषः । कञ्चायमेवश्यूतः साध्यसाधनभावः Wee पयसि श्राननधादिति aqua हेतुलेमाभिधत्छ दति । श्रय मेदा एव ` लातिश्ष्या वाच्यलेन पल्ौक्रियन्ते तथापि माग्वयौ a व्यतिरेकी ख इृष्टान्तोऽस्तौत्यद्ेतुरामन्ा दिति। श्रयाणेकदेशान्‌ पौ रृत्यानन्धा- दिति हेतुः एकदेशो gern इति श्रयमपि a विरोधात्‌। एवं च सति a कञ्चित्पदा्यौ वाच्यः न कञ्िच्छब्टो वाचकं दति वाच्य- वाखकभावनिषष्तो faraway एते न वाच्या एते न वाचका इति । यत्पुनरेतद्ममिचारादिति न व्यभिचार विषयापरिज्ञाात्‌। व्यभिचारौ हि भाम ख शेयः यः खविषयतव्ातौयटन्तिले सत्थ- न्य वन्ते भ Gare सच्छब्दः स्त विषयव्यतिरेकेणासति ana | तस्मादस्थाने व्यभिचारदेश्मेति हेतुभावागभ्यपगमाच्च । केन चाज हेतुरभिधौयते द्रव्ये एणः कमे सत्वादिति तस्मादयुक्रमेतदपि भेद वाचकलप्रतिषेधार्‌ TWIN: सामानाधिकरण्यमिति न वक्रव्यम्‌ व्याघातात्‌ । म च कञिच्छब्दो TWAT: द्रव्यसच्छब्दयोख सामानाधिकरष्यमिति area) यत्पुनरेतत्‌ तदतो aera दिति म fra’) सच्छब्देन तद्वेदा घटादयो गम्यन्ते तदद्षटादि- भेदानाखेपात्‌ सामानाधिकरष्याभाव इति । तन्न उको ्रलवात्‌ । उक्रोच्तरमेतत्‌ सद्रव्यश्ब्दयोरेक विषयत्वात्‌ सामानाधिकरष्यमिति तदद्‌ चटादिभेदागादेप इति वा चुक्रम्‌ सच्छब्देन सक्ासाधनानां द्र्यशुणकर्मणणांमाखेपात्‌ | सन्ताशब्देन दउ्रव्युएकर्माणि माचचिष्यन्ते न पुगः सच्छब्देन शक्यते aR सन्ताग्ष्देनापि दण्तामि गम्यन्त (९) न खलु-प)० १८० । (९) सच्वशुक्तम्‌-पा० ९ ge | aac न्धायवा्तिके इति घदिति चाय शच्छब्दः कलश्याभिधेयो योऽसमात्‌ प्रतीयते स ` तस्यायं इति कोऽस्लाचेः विभच्धते सन्ता तद्यो गोऽर्यान्तर मिति wet- ऽर्थाः । तज प्रधागोपसजेनभावविवच्चायां प्रधानं साधनं गम्यते चङ्ग wat च तद्योगश्च कितः प्रधानाङ्गभावः अर्थतः यदा घ्ना किशचित्करुते तदा em विशेषणं पदाथेमुपादाय किञ्चित्‌ करोति तप्रधानम्‌ VF सन्ता प्रधानप्रत्ययद्ेतुलात्‌। स्मात्‌ सत्तया पदायै fafred अङ्गहोने प्रव्ययनिटत्तः यज तदङ्गं सन्तादिकं मासि न तज सदिति wae) तदेवं तदद्‌षरादिभेदानाखेपा दित्ययुक्रम्‌ | यत्पुगरेतत्च्छब्दः घन्तायां प्राधान्येन वर्तत इति तज वर्तं मानस- इदुपच्येत इति तन्न खच्छन्द विषयापरिज्ानात्‌ । न भवता TERETE विषयो ग्यन्नायि क एवमा₹ सच्छम्दः GH प्राधान्येन वर्तत इति थया च VG द्रव्यदण्णकर्माणि सन्लाषाधनभावादडिषय इति तया चोक्तम्‌ । एतेन भेदानामाननधं प्रयुक्तम्‌ । GREETS विषयः सन्लासाधनं विषथख्च THAT एक एवेति । चत्पुगरेतन्तदति च म रणसारूप्यात्‌ प्रत्ययसङ्कग न्तियेया खामिग्रब्दस्य मत्य इति | wer wragafterga खामिगब्ट इति wry न बुद्या- ae प्रत्ययानां agai: afe खामिप्रत्ययविषयलं aq waqaagifa: a fe स्तामिप्रत्ययो wal भवति केवलं get fraat वा wnat खामिश्ष्दं युगपद्भूतं तज WaR | थया च अत्यः खाम्यनुकारिलात्‌^५ शत्यः सरामोल्युपचरयेते(९) न gata बन्ता ष्ठः (९) करणात्‌--पा० ९ प° । (९) उ्यते-पा० ¢ Yo | दितौयेऽध्याये दितोयमाह्िकम्‌ | १२९ कदाचिदपि द्रव्यादिषु वतत fa यदा तु सतां भावः सनेति तदां ant विेषकलाहुणभ्डतानां सक्ता शष्देनाभिधानं विगेषकलसुपवारः। एतेनेव रणोपरागाच्चया Me. स्फटिक इति प्र्युकम्‌(। चत्पुन- रेतत्‌ क्रमटश्यभावाध्ुगपद सम्भवाच्ेति Were: | TAI: THTat कि वर्तित्वात्‌ तदति aia इति । न चेवं ware: युगपदपि मं सम्भवति सन्ताप्रत्ययसच द्रवयप्रत्ययख्च न युगपद्धवतः। एतदपि न छक्रो- ATA | छक्रोश्तरमेतत्‌ । नाच क्रमो न युगपत्मत्यथः ETS साधनविषधलात्‌। एतेनाययायंन्ञानोत्पज्तिप्रशङ्गा दिति प्रत्युक्रम्‌। एवं fe w हेतुप्रधाननमिराषाद्व्यवख्धितं वयक्ाहतिजातयः gers दति। म जातिशब्टो भेदानां वाचकं इति विेषणटानर्यक्धम्‌ न fe afe- च्छम्दो भवता भेदानां वाचकलेमाभ्युपगम्यते fated भाम fang च सति सामान्यप्रतिपन्तौ सं भवति are किञिदिगेव्यमस्तिन 9 लातिग्रब्दस्य कञचित्यदार्था वाश्योऽभ्युपगम्यते तस्मा दिगरेषणानये- कपम्‌ | विरोधाच्च afe चायं जातिशब्दो भेदानां वाचकोभविग्य- दपि तरिं जातिशब्द एव नाभविष्यत्‌ म इन्यपदा्यवाचकानां तच्छ- sae anata कथं वा भेदवाचकले सति लातिश्ब्द इत्यच्यते चच्चो- wa न जातिश्रब्डो भेदानां वाचक इति तथा तत्‌ को डि खष्वा- त्मा लातिग्ब्दवाच्ाम्‌ भदानभ्यपेति। यरि च जातिग्रब्दवाश्था भेदा न भवन्ति श्रन्यश्ब्दवाच्यास्तहिं प्राघ्रुवन्ति । श्रयान्यश्ष्द- वाच्या अपि न भवन्ति a न लातिश्रब्दवाच्या नान्यश्रष्दवाच्यां इ्युभथावाच्यवे fare विगरेषणख सामथ्यं ग नातिग्ब्दो भेदानां (९) रत्‌ प्र्युक्रम्‌-पा० ९ Je | (९) षुश्चाप्मा-पा° ६ ge | 42 QRe ग्धायवार्तिके awa इति। अत एवं ana” न वाच्या भेदा अवाचकाः श्रब्दा इति। अरय मन्यसे परमतब्यपेषथेतदु च्यते न नातिग्ब्दो भेदानां वाचक इति नानभ्युपगमात्‌ न fe कञ्िक्ाण्चिकोऽस्ियो जाति श्रष्दवाच्यान्‌ Vy प्रतिपद्यते जातेरप्यवाचकले Ararat लातिगशब्द इति a fe यो चच्वावाचकः ख तच्छब्द इति wel ang न जातिशब्दो भेदानां वाचक इति । ae तडं वाचकः भेदवाचक- लप्रतिषेधादन्यवाचकत्मायातम्‌ अथान्यवाचकत्वमपि tat ea विग्रेषष्ं जातिशब्दो भेदानां म aren दूति खवं एव wear अर्वानां श वाचका इति SM ama) । अथावाचकाः श्रष्दा अवाच्या अर्था Cea चेतत्‌ व्याघातात्‌ अवाचकाख्च weer भवन्ति अवाचकत्वं च श्ष्दानां शब्देनैव प्रतिपाद्यत इत्यवाचकलतये शब्दानां प्रतिच्नादेलो- व्याघातः न हि जातिग्ष्टो भेदानां वाचक इति प्रतिन्चादेतुरान- गधा दिति। उभयं च वचनात्मकमिल्युभयस्यावचनात्मकलाद्माघातः(९। शरष्दां खावाचकान्‌ प्रतिपद्यमानेन शोकप्रतिपादनोपायोऽन्यो ama: | अन्ययाग्येपगत“ इति सेत्‌ श्रय मन्यसे ग मया weal अवाचका अभ्युपगम्यन्ते भाष्यर्था अवाच्याः रपि तु at भवद्धिर्वाच्यवाचकन्या- यो.भ्वुपगम्यते Searhces) wera तु शब्देनान्यापोह- wear जातिरभिभौथत इति fafa awe चद्यन्यया wear अर्यानाममिधायका भवन्ति विभ्रिष्य awe) warmnaTaret- दिष्यतिरेकेण जात्थादिग्रष्दा a जाव्यादीगां वाचका इति we- (६) बाञ्म्‌--पा° १९७. | (९) Jwewy—Ve ६ पुर । (१) अवाचकलाद्मावातः-पा० ९ प° । (४) अन्बुषनम-पा० ¢ Ye | feriaomy fetta franz | ‘RRL पानमिधानाख। न च Sara TU afawag जातेः BET fady wey न चानुदन्तिप्रत्ययः प्रत्याख्यातुं शक्यः न च fae WAH भवितु यतोऽयं प्रत्ययः घा जातिरिति नास्ति विवादः । एतावद्यथाञ्चुतिवाक्ये दोषः । we लातिशब्दा area मेदा रपि? पक्षौकरियन्ते। एतस्मिन्नपि प्रतिश्लायं यावन्त एते AIST सवं प्रसच्धन्ते एवमेकदे श्रपञ्चौ करणे ऽपि विग्रेवण्णविशरे- व्यभावानुपपन्तेः पूवं दोषानुभ्तिः। यदपोदभुश्यते द्रष्यसच्छन्दयोः सा- मामाधिकरण्धमिति तदपि न व्या्ातात्‌ । इव्यसच्छब्दयोच सामा- नाधिकरण्यं न च मेदवाषकाः wear इति व्याइतम्‌ । उपशारतों म व्याघात इति 87 1 अथ मन्ये सद्रव्यध्ष्दावेतौ उपवारतो- ऽभि्पीयेते कथमिति द्रष्यगब्देनाद्रव्यबयदासः सच्छष्देनासद्ष्यदाखः तावेतावसद द्रव्यव्यदा सरूपेण प्रवन्तंमानौ एकमथ ब्रुवाते इति समा- लाधिकरणणणाविन्युश्यते सुख्यतस्ठ न कथिदिधानतः शब्दो वाचक दति न सुख्याघम्भवात्‌ मुख्यतः सद्रष्यश्ब्दप्रयोगे सति तैम सामा- न्यादतयाश्चत उपचार इति युकम्‌ म aa वादिनां प्रधानमस्ि न च प्रधानमन्तरेणणोपलारः सम्भवति नम चान्यापोहवादे पचार | qm: उभयोः प्रधानश्ष्ट्लात्‌ । चया सिंहश्रम्दः सिंहे वतते ऽसि- इरूपव्यदासेन तथा माणवकेऽपोति त्र्टन्निलात्‌ क्मादुपचार दति । यत्पुभरेतदन्यश्म्दार्यापो ₹ः(९) ward इति तदण्ययुर्षम्‌ वि- धामश्ष्दायंसम्भवे सत्याद्या प्रतिपतिः) यदि विधानश्ष्ार्थौ भवति (९) कारशल्--पा० ९ पुर | (र) भेदा रव-पा० ९ Yo | (x) चमन्वार्थापोङः- पार ९ पुण । (४) प्रहत्निः-पा० ९३७०. RAR | saree eee लतो विधौ यमागगरष्ायप्रतिपन्तौ eat त्वान्यज(५ प्रतिषेषः दत्य qqe: प्रतिषेधः यच्च पुनर्विंधौधमानः पदाथ नास्ति erat प्रति- पक्तिमन्तरो् कथं प्रतिषेधः) यावद्धेतरं न प्रतिपद्यते तावदितर 4 प्रतिषेधतौति । यथा गौरिति पदष्यायाऽगौने भवतोति यावच्च at न प्रतिपद्यते तावद्‌ बज्जविप्रतिपन्निने ant धावच्च गां न प्रतिपद्यते तावदगवो्युभयप्रतिपक्यभावः। पञ्चायमन्यापोहः अगौने भवतोति गोग्ष्दष्यार्थैः ख किं भावोऽचाभाव इति। यदि भावः किं गोरगौ- रिति यदि गौर्गास्ति विवादः अधागौर्गोगरष्दस्या्यंः अदो werd- कौग्रखम्‌ । Wag म aw: प्रेवशस्मतिपत्योर विषथलात्‌ भ डि गोग्ष्दभवकादभावे प्रेषो न सत्मतिपन्तिः शब्टा्थंख प्रतिपश्या प्रतौ- ते नच गोग्रष्टादभावं कञित्मतिपद्यत इति श्रन्यापोडद्च शब्दाय Ey अन्यापकलात्‌ चज ई राण्डं भवति तजेतरम्रतिषेधान्दितरः अतौयते यथागौरिति पदे गौ; प्रतौयमानः अगौः प्रतिषिष्यमानः न पुनः wiz एतद स्ि न wea नाम किञ्चिदस्ति यल्छवंपदेन निव aa । एकादिग्युदाणार्‌ व्थापकमिति चेत्‌ wa मन्यसे एकाद्यषवं' तत्‌- waueda निव्येते। तन्न खार्यापवाददोषप्रषङ्ात्‌। एवं सत्येकादि- wares wave: weg: अङ्गपतिषेधादङ्गग्यतिरिष्रष्च चाङ्गिगो ऽनभ्वपगमात्‌ WTR: Grey एवं सवं षञुदायश्रष्डा एकदिगप्रतिषेध- SIG Rata: सशुदायिव्यतिरिक्षशसुदायानभ्धुपगमादनधैकाः agente | द्यादिग्रष्दानां च शशुखथयविषयत्वादेकादिप्रतिषेधे (६) तद्माद्यनननपा° ¶ प° | (x) wate we प्रतिपक्तिमकारे कद प्रतिषेषः--पा० ९ ge | दितौयेऽभ्याये दितोयमाश्िकम्‌ | RRR प्रतिषिष्यमानानामससुखयात्‌ ह्यादि श्टानामगये कालम्‌ किथारूप- लाश्चापोडश्य विषयो ama: ) wealth भवतौ ति अयमपोडहः किं गो वि- वयोऽयागो विषय इति । यदि गो विषयः कथं गोगेग्येवाभावः श्रया- गो विषय इति मन्यसे कथमन्यविषयाद्‌ पोहादन्यज् प्रतिपन्तिः म डि खदिरे हिद्यमाने पलाशे fear भवति । श्रयागोगेवि प्रतिषेधः अगौभीने भवतोति केन गोर गोत्वं प्रसक्तं यत्मरतिषिध्यत इति कथं वा गवि गोप्रतिपत्निमन्तरेण प्रतिषेधः न इलरपदायेप्रतिपन्िम- भारेण प्रतिषेधं पश्यामः । छक लाच श्राया प्रतिपभ्तिने प्राप्नोतीति आदिप्रतिपन्ति चारेण म प्रतिषेध दति । my न युक्रोऽपोडः विकण्यानुपपन्ेः। योऽयमगोरपोडो गवि a fa व्यतिरिक्र श्राहो- facufatcn cfai यदि व्यतिरिक्रः किमाभितोऽनाभिते afar aulfaa: आभितलाहूए इति गोशब्देन एएोऽभिपोयते न गौरिति गौ स्िष्ठतौति सामानासिकरण्यं न प्राप्तम्‌ । अ्रयानाञ्चितः Meee षषी गोरपोडइ इति। अथाग्यतिरिक्कः गौरेवासाविति न किञ्चित्छतं भवतो ति। रयं erate: प्रतिवस्लेकोऽनेक इति वा वक्नब्यः। यद्येको- Aaa तदा गोलं तदिति श्रयानेकरतः पिष्डवदाननधाद्‌ा- यानारुपपन्तरयेप्रत्ययो न युक्तः | इदं च तावक्षटव्यो जायते भवान्‌ PRAIA वाशच्योऽथावाश्य इति । यदि वाच्योऽनेकाम्तिकः शब्दाथैः अन्यापोहः शब्दश्छाथे इति । WTA वा अरथानपोडग्यदासरूपेषण- fawlat अ्रपोडहस्तस्याप्यन्य इत्यनवख्या ।. श्रथावाच्योऽन्यशब्दार्या- ae) करोतोति व्याहतम्‌ यदि च शब्दस्यापोहो नाभिधेथायः (९) शन्दार्थाकरापोडं--पा० ९ पुर | १९४ न्धायवा्तिके अभिधेया्थेद्यतिरेकेण qe” agg: अय स vate ard: तथापि AYA अन्यश्रब्ार्थापोडं Ae कुवेतोग तिरभिधन्त इत्युच्यते इति Te TUT: तदानौं भवत्यन्यदनमिधामोऽभिधन्त इति | अनेकमिति साख्य we ह्या दि विषयत्वात्‌ सामान्याधिगतौ fate आखयितव्यः न qafa faired सामान्यश्चब्द दिगरेषप्रतिपन्ति- यैषेति नो खोत्पलग्रब्दयोख प्रधानला दिगरेषणविगेग्यभावातुपपत्तौ वि- meee पूवंनिपात इत्युभयोः प्रधानता प्रततिः । एतेन राजयुख्ष- Wea MINA! समानाधिकरण्णधंञ्चान्यापोरशवादिनावाश्यः। qe TARY WIA STITT कथं समानाधिकरणा- fafa awa) oe पुमविंधोयमानः weriae लातिद्विशिष्टं नोखोत्यखग्ष्दाग्यां द्रवयमभिधौयते जातिणणौ च ca वर्तते न पुनर- नौोलालुत्पलब्ुदासौ तस्मात्‌ समानाधिकरण्णथौ नस्तो ति। तदेवमन्या- पोहो यथा यथा विकश्प्यते तथा तथा प्रमाणट्न्तं९ बाधत इति॥ कथं पुनज्ायते नाना aerate इति । अधिगतवलात्‌ अरश्नातुपपन्तिरिति चेत्‌ अधिगता व्य्षारृतिनातयो याग्ब्दादि- सजैरधिगतलात्‌ प्रश्नाचौऽतपपश्नः | न fafernefaa सति तदि घविषयश्चापनायेलात्‌ प्रन्नस्छ गो ब्द उच्चरन्‌ प्रधानोपजेनभावेन निमिश्ल एव प्रतिपादथतोति याश्रब्यादिखनाणामथैः एवं च aft त दिगरेषविषचज्ञापनाथौ युक्तः प्रन्नः कतमा तच व्यक्तिः कतमा श्रा- ~“ हृतिः. कतमा जातिरिति aarafamatat भटो लचणभेदात्‌ | = ; - ५ किः एनव्यक्ेलेचएमस्ति व्यक्तिशच्षणप्रतिपादनाये वयक्तिगृणएविशेषा- WA,” ‘ae iy अयो मृन्निरिति चम्‌ ॥ (९) खाधेऽभिषेयो बक्तयः--पा० eye | (९) दत््लं--पार १ पुर | डितोयेऽध्याये दितौयमाड्िकम्‌ | RW व्यक्तिगुखविश्रेषाञ्रयो मूतिः ॥ ६८ ॥ तज व्यव्यत इति ग्यक्रिरिङ्िययाद्ेति यट्रव्यसुपलस्थिलखण- प्ात्नानां स्यर्शान्तानां शण्णानामाशअ्रयः तकूर्तितावयवलात्‌ मून्तिरिति चोच्यते व्यक्रिरिति wi urn न बुद्यामद्े किमिदमवयविद्रव्यस्य Waa अहो पदायेत्वेन जयाणां प्रसक्तानां जात्याहृतिग्यवच्छेद्‌ क गयक्तिशवणमिति। वयं त्‌ ब्रूमो साजावयवौ यवच्छद्योऽपि तु नाव्या- शेतिपदव्यतिरिक्रस्य व्यक्रिपदस्यार्था ane इति। सा च ग्यक्िर्याभं लातिर्माहृतिखस्या अनेन Baie ape: व्यक्तिग एविगेषाश्रयो मूर्ि- रिति। garg विशेषाख तदाश्रया तच्छम्दलोपाहुणविशरेवा ्राश्च- यश्रब्देन द्रव्यमुच्यते कर्मापि गुणएविगरेवश्रष्दाज्ञग्ते yout विशेषा qufanar इति । एणएविग्रेषयदणं किमथ ग णपदार्चम सङ्गुहोताया आङृतेर्भिराकरणणयेम्‌ । श्रतिः संयोगविग्रेषः सा च गणएग्रहणेन सङ्गरोतेति तज्िराकरणणाथं शुणविशेषगरहणं णविग्रेषा cay fount विग्रहः gua ते विशेषा इति ख गुणेभ्यो farm इति च। शआ्आश्रयश्रब्दसमानाधिकरणणो मून्तिशरष्दो द्भ्य he «fa मूक्ति- weaq दरव्यसुच्यते। एवं च प्रतिपदः शणं सिध्यति। एवं च शूपा- काशाद्यवरोधः यदि प्रतिपदमेतद्य्गिलच्णं भवति ततो रूपादय- QUAM TTY ्याणन्ते श्रन्यया तु न शचणमव्यापकं स्यादिति । अचवा रणविगेषाणमाश्रय इति gua विगेषाखच दुणविगरेषाः तेषामाश्रयो Te तच weet इति मूर्तिः ॥ (९) खग्यापकं भवति- पार ९ ge | । ! [| न्धाथवा (तिके अहतिजातिलिङ्राख्या ॥ det आतिनं तिखिङ्गाश्या । जातिर्जातिलिङ्गानि च प्रष्यायन्ते यथा ararata विन्छ्ात्‌ खा च नान्या सत्वावयवानां नियताद्ुहात्‌ नियत- qu खर्ववयवा जातिमनुमापयन्ति । भरिरःपाश्यादिमदाकारबा- मान्येन गोलं aeqa इति भिरःपाष्ादौनां वावय विशेषद शेनेम कदा- चित्पुनरिवमातिः पदायल्वे जाति क पुगजेहाति यच्ाङतिय- wr जातिने भवति यथा खल्छुवषेरजतमिति0९ आशतौ नियमो न जातौ शर्वाह्नतिर्लातिं जिङ्गयति न पुनः eal लातिरारूत्या fort ॥ . . समानप्रसवाम्मिका जातिः ॥ ७०॥ खमानप्रखवाक्मिका जातिः । यया भिन्नन्यनेकानि aaa इतरोतरतो टन्तिप्रत्ययदेतुत्वेन व्यवतिष्ठन्ते सा जातिः । यथेमानि कुष्डानोत्यसुव्नंमे नेमानि इुष्डानोति ean तदैकं सज्िमिन्त- मतुदन्तिकारणं यल्चामान्यविगश्ेषो जातिरिति। समानप्रत्ययोत्पन्ति- कारणं जातिरिति oat नियमो न षमानप्र्ययोत्पत्तौ नातिम- भारेणापि gear । जातिमन्तरेणापि खमानप्र्थयो ge: थवा पाचकाकिषु तस्ाद्मवख्ितं व्यह्वाहतिजातयः(र पदाय दति । गवा- दिव्वलुडन्निप्रत्ययो ge: पिष्डग्यतिरि क्रा जिङ्गाद्ववतौ ति“ विग्रेषव- त्वाशौखादिप्रत्ययवदिति। गोतोऽर्यान्तर गोव firquaafare- (x) wegatcernifg—are १ ए०। (र) अन्पथापि दढनत्‌-पा° ९ ge । (९) गात्याछतिबह्नयः- प° ९ पर । (४) निमितद्धवतौति- पार १ ge) दितोयेऽध्याये डितोयमाह्डिकम्‌ | Ree लात्‌ ङूपस्यशेप्रत्यथवदिति । गोतोऽर्वाग्तरं गोत्वं व्पदेश्रग्ष्द वि- वयलात्‌ चेचाश्ववत्‌ गो्गेलानुढत्तिप्रत्ययामिन्ञनिमिन्ता विशेषवत्‌ ख्पादिप्रत्ययवदिति it | संशयस्य प्रमाणानां विलारसद्रवध्ितिः | WA तत्वपरामाप्ं पदाथाखेह कौन्तिताः ॥ इति-चओाद्‌ ्ोतकरे न्यायवार्तिक्षे दितौयाध्या- यस्य दितीयमाहिकम्‌'» ॥ समाप्तश्ाच दितौयो ऽध्यायः ॥ (x) विशेषवचात्‌-पा० ९ ye! ९ उदृखोतकरछतं म्यायद्धबहितौया- ध्व।यवाक्तिकमिति कचित्‌ । | व्यथ samatgak शिपिकारो Geta crete fefer । “cared Deeds fetta are ॥ ॥ शभमसु ॥ सवत्‌ ११००. were १४९१५ विरोधलननामखवत्छरे पुसतक fefed वार।दसिमध्ये छखिष।वितं ब्राह्मण fa- fed चमोदास कायस्य ॥ भास भाघवदौ एकादशो । ॥ नौषिजेशरख्छान।त्‌ ॥ गि( जौ )खाडि खारूमराश्ये॥ प्रवतेमाने 9” | 43 ( ws ) न्यायवाल्िके वृतौयोऽध्यायः। waa, RAITT) | यदिषयोऽहहारः शंलार प्रतनोति यदिषयं eae संसार निदन्िडेतुभंवति तदानन्तर्थात्‌ परौच्छते | ayaa विचा्थेते। किं gave विषार्य॑म्‌ fa श्रोरेष्िथ- मनोनुदधिग्यतिरिक आहो नेति न धम्यप्रधिद्धः यतिरेकाव्यतिरेका- aqua सति धरिंणि धर्मा भवतौ ति wal चाचाप्रसिद्धः ग चाप्रसि- द्धे धमिंणि धमेयोविंचारो युक्तः तस्माङ्र्म्यव तावत्मतिपाद्चतामिति | न इच्छादिखनादातप्रसिद्धेः दच्छादिखच आआत्मसद्भावः प्रतिपादितः (१) wa भाष्ये परोच्ितानि प्रमाखानि प्रमेयभिदानौ' परोच्यते इति हत्ानम्‌- कौतेनम्‌ प्रमेयपरोचां बर्तिष्यमाशां प्रति ewan wera wae दे. यितुम्‌ | प्रमाणेन fe प्रमेयं परोच्यते नन्येन । न च तदपरोधितं प्रमाणं प्रमेथ- परो ये प्रभवति । Weary प्रमादपरोजा तुः Baw च प्रमेयपरो केति । crew. विधं च प्रमेयमिति कमात्‌ प्रथमत ware परोच्यते न ख प्रमेयान्तरमित्यत ere । लचात्मादौत्यवात्मा विचायते इति । ware डि प्रमेये प्रथमशुदिडढः रणितसेति ax- भुरोषादातमेव प्रथमं whet न प्रमेयानरमिति । अभ waft खरूपलाकान्देव yet प्रतिजणानौवे तथापि रचदपरोचाद्वारेद रष्यपरोचणात्‌ उथकपरोश्छेव FEAT | यथा चेयमाव्रूचषपरो्ा तथो परिषा रेयिष्यते तरेतद्ारत्तिककरो याचे | आानमार्यादिति । किं पनः प्रयोलमं प्रमेयपरोकायाः भ डि freed wea Sw GIT) यद्दिषयोऽखङ्कार इतोति तात्पयडौकायां नौवाचस्यमतिभिभाः | छतसोयेऽध्याये प्रथममाश्िकम्‌ | Rae प्रतिपादितल्वादगन्तरो विचारो am दति । विप्रतिपत्तेः न afy- दाद्यात्मसद्वावे विप्रतिपद्यते किन्तु fare विप्रतिपद्यते शरोरमान- मात्मा बुद्यादय श्रात्मा BETA श्रात्मा श्यतिरिक्र आत्मेति । इयं च धमैविशरेषविप्रतिपन्तिरप्रतिपन्ञात्मसस्वानां न यक्तेति युक्तो धमेविचारः असक्वप्रतिपादकप्रमाणासम्भवाख | न चात्मासत्वप्रतिषादकं प्रमाणमं- lary agra न विप्रतिपद्यत इ ति। न नाख्यजातलादिव्येके नाख्या- त्मा अलातल्ात्‌ शशविषाणवदि ति तज नाख्छात्मेतिपदे तावद्या इन्येते मा स्िश्रब्दसमानाधिकरणोऽयमात्मश्ष्दो नात्मनोऽसत् प्रतिपादयति fa कारणम्‌ nfs स्वममिधोयते नास्तोति ae प्रतिषेधः थश्च यच प्रतिषिध्यते तन्तस्मादन्यजास्ति यया नास्तिना घमाशाधिकरष्णो घट शब्टो न घटाभावं प्रतिपादयितुं श्रक्रोति ्रपितु देशकालविशेषे प्रतिषेधति नास्ति घट इति) रैश्रविग्ेषे वा प्रतिषेधो TS नास्तोति काशलविगरेवे वा प्रतिषेध carat मासौतिप्राङ्गास्ि ae नास्तोति dard प्रतिषेधो भानभ्युपगतघटसत्वस्छ(९) am: | तथा meat किमयं देशविशेषे प्रतिषिध्यते wo कालविशेष इति। यदि तावदेश- faa प्रतिषिद्धः(९ ख arate म am: अरदेगशलादात्मनः न च देश्र- विग्रेवप्रतिषेधा(रुदात्मा प्रतिषिद्धो भवति । seed भवतामसमिप्रायः MUTA म भवतौति क्थ्य वा श्ररौरमात्मा यं प्रति प्रतिषेधः श्रौरे भाख्यात्मव्येवं«) प्रतिषेध इति चेत्‌ we वा शरौरे sa थं प्रति प्रतिषेधः कष तद्धेयमात्मा न कचिदात्मा किमय area न (९) नारुष्छगतवटस्स्य-पा० र ए । (९) Safa प्रतिषेषः-पा० ४ पु०। (र) रेशविषे प्रतिबेषा-पा० र get (४) शओाक्नोत्य्यं-पा० ४ ge | PU न्धायवार्तिंके नादि विधरेषप्रतिषेधात्‌ केयं वाचोयुक्तिः म च WAR न चान्य नख नादि एषेषा वाचोयक्तिः aur त्तथा निर्दिशति न चाथमात्मा कचिदपोति तस्मान्तथेव fads: न च कालविगश्ेष- प्रतिषेधोऽपि am आत्मनि नेकाखयस्धामभिद्यक्ते(^) न श्या तनि जेकाश्यमभिग्यव्यते faery नित्य ्रक्मोत्येतदुपरिष्टात्‌ yahewes प्रतिपादयिग्यामः । तस्मान काललविगेषप्रतिषेधोऽपि arated 4) शुर्वाणनात्मश्रब्दस्य विषयो ave: । म Ga पदं facta tara: | श्रयापि श्रोरादिविषयमात्मशरष्दं प्रति- पेयाः एवम्यनिटन्तो व्याघातः कथमिति माद्यात्मेति ae तदानौमयमर्या भवति श्योरादरथयो भग सन्तौति | अथ थं भवन्त आत्मानं कश्पयन्ति ख नास्तोति ग वयमात्मानं कश्ययामः TAT डि नामातथण्तस्य तथाभाविभिः ामान्यात्‌ तद्ूर्मारोपेण तत्‌- त्ययविषयत्वम्‌ न चात्माममेवभ्भुतं प्रतिप्ामद्े यं भवन्त आत्मानं कल्पयन्तोति च RATE भवान्‌ प्रष्टव्यो जायते कथं वथमाक्मानं कश्प- ara इति। किं सत्येनायासत्वेन वा यदि सत्वेन किमतः घता साधम्यं येन कंल्यना विषय आत्मा श्रातमसामान्ये चानात्मनो ब्रुवता mamaria भवतौति न wea: खता सामान्यमस्तौ ति श्रय शरोरादिविषयमदहङ्ारमात्मनि कल्पयित्वा विपचंष्छति* एवं शयी- रादिष्यतिरिक्ाऽहार विषयसत्वाभ्युपगमाद निटन्तो व्याघातः। श्रय मन्यसे एकपद स्य नावश्छमर्थेन भवितव्यमिति चथा शुन्यं तम इति , . (७ Serer तस्ागभियङ्धेः--पा० ९ पु*। (९) प्रतिषेधं च-पा० ४ ge | (१) खता साधम्येमख्डौति- पार ४ पु*। (४) विपयेयिष्यनि-पा० १ ge | zalasma WAAR । Ror तन व्याघाता निटन्तेः शून्यशष्दस्य तावदयमथः qe रिता gaa ग `विद्यते aga भ्यो दितताच्डुन्यमिन्यु्यते तमःग्रब्दस्याणयनुपल- सिलच्णप्राप्तामि द्रव्यगुणकर्माणि विषयः aa यज्रासज्निधिसे- लसस्तज ay द्रव्यादि तमःग्ष्दगोश्यते | तमःगब्द्चामयेक इति HATE: खिद्धान्तं बाधते चतुणो्ुपादेयरूपलान्तमख दूति तस्ा- aaa पदमिति ॥ meaty Sanaa: fagre बाधते। कथमिति ed भदन्त नादं वेदना संस्कारोर) विश्चानं भदन्त गामिति vaaafKat रूपं aa aga संस्कारो विज्ञानं वा म लभमिति। त एते कन्धा ङूपा- दयोऽदं विषयत्वेन(९ प्रतिषिद्धाः विगरेषप्रतिषेधयायं न सामान्यप्रति- वेधः आत्मानं चानभ्युपगच्छता सामान्यमेव TATA नाहं नेव तम- सौति stam: प्रतिषेधेन(* सम्ुदायविषयोऽष्ार इति । तथापि खूपादिखन्धपश्चकव्यतिरेकेए समुदायो वक्व्योऽदङार विषयः तद्मति fom च समुदायमहडार विषयमभ्युपगच्छता(* geqr भिद्यते wea समुदाय इति श्रयाव्यतिरिक्रमेकप्र्ययो न प्राप्नोत्यहमिति। भ fe गडव्येक श््द्‌(९ पश्चामः। मच रूपादिखन्धा एकशः wyfeat वा आत्मा इत्यरङार प्रत्ययोऽतस्िस्तदिति प्राततः । भवतु frame: fast बाध्यत इति कथं न बाध्यते यदा सम्बकूप्रत्ययाभुकारिणो भिच्याप्रत्यया भवन्ति न चा्यानमगन्धुपगच्छता तयागतद्नमथैव- (९) वेदना Sar संखछारो-पा० ४ पुर । (२) अरदह्गरमिषयलेन--पा० १ ge | (र) प्रषिदडाः- पार ४ ge | (४) प्रतिषेषे--पा० १ go) (५) नब्डतः--पा० vege} .. (१) रकप्रत्यथ-पा० ४ पु*। ३४९ | न्धायवासिंके erat व्यवस्वापयितं शक्यम्‌ न चेदं वचनं मासि सवाभिखमयस्जे ऽभिधानात्‌ । तस्ान्लाख्याक्मेति ware: fagrd बाधत इृति। तया भारं at भिखवो रेश्रयिव्यामि WUT च भारः पञ्चस्कन्धा भारहारख URS दति। aaa नास्तोति ख मिथ्यादृष्टिको भव- तौति खुम्‌ ॥ योऽयं हेतुरजातलादिति श्रयमपि राश्वन्तरब्यवच्छेदडेत्‌- त्वादिसद्धः भातमजातमिति च वस्तधमावेतौ fa पुनर्जातं किं चाजातमिति। यख्य कारणवतः षन्ता ASA यच्चा कारणवतः GAT तदनातम्‌ किं कारणम्‌ गनो जन्छप्रतिवेध विषयात्‌ अयं खलु गन्‌ प्वन्तैमामो wat: प्रतिषेधं करोति are on विद्यत) इति । तदिदमनातमित्थात्मनः प्रतिषेधो म भवति चथाजुद्कः कमष्ड- छरिति । अयाय भावः प्रतिषेध एवाजातनिति तथापि प्रति- न्नाडेलो रेकलवम्‌ अजातमिति चायं धमः न च धमः खतन्त्रो युक्रो- ऽन्य समवायात्‌ यत्तन््ोयं Ua: सख wis विड्ड्ूः । अच Wal- ऽत्ति ग धर्मौति तथाणनिटत्तो याघातः See धरमेख्ठाद्‌ शनात्‌ । कञ्चायमयौऽजातलादिति चदि चायम नास्य जक्ति ततोऽसिद्ध.र खकावानात्मा किं पुनरात्मनो जग्म निकायविथिष्टाभिः शरोरेद्िव- बुद्धिवेदमाभिर पूवाभिरभिखन्बन्धः | अथाजातत्वमकारणकलवं तथा न afa erat विरद्धख डहेतुरकार णकस्य नित्धलयाद मत्व साधयतो नित्यतामापाद्यत इति विसद्धा हेतुः। प्रतिश्ाहेलोख विरोधः प्रतिना या विषयो arena हेतोर्विषथ श्राव्य न्तिकः सत्तासम्बन्धः ताबेतो न (र) नामेति धरवाकः-पा० ४ ql (₹) oa प्रतिषेष इति-पा०९ ° । (९) तदाऽधिकं--पा* 8 Je | (४) किचित्‌ प° ४ पु । दतौयेऽध्याये प्रथममाह्िकम्‌ | १४ nfamea, अरषत्धदिवयला दिरद्धा । एतेन निरहंतुकलवाण्नक्महेवसु- पादानादकाचेलाद्‌ कारणला दित्थेवमादयद्दद्यदोषा इति प्रयुक्ताः ॥ यद पोदसुख्यते शश्रविषाणवदिति श्रयमणसिद्धो दृष्टान्तः | कथमिति शशविषाणश्रब्दस् सम्नन्धविषयलात्‌ सम्बन्धप्रतिषेधो 4 विषाणप्रतिषेधः । शश्र विषा णसम्बन्ध उदाहरणं भविष्यतोति सोऽपि म युकः कदाचिदिषाणेन wie aaa: | लोकविरोध दति चेत्‌ । अथ मन्यसे यदि शश्रे विषाणमस्ति नतु शोको विर्द्यत इति। म्‌ विर्ष्यते का्ंकारणभावमरतिषेधदारेण लौ किकप्रटक्ेः। Senay कायं कारणं वा शशस्य विषाणं नास्तौत्येवं प्रतिषेधति यथा गोर्वि- qa चं कार्यकारणभावो न चेवं Wwe विषाणश्य च कार्थकारण- भावः। न च कायंकारणभावप्रतिषेधादसत्वम्‌ ग हि यथस्यन कान कारणं(\) तन्ञास्ति। यथा देवदश्तश्य घट इति। इदं च श्रश्रविषाणं नास्तोति ब्रुवाणः प्रष्टव्यः किमयं सामान्यप्रतिषेधोऽथ विग्रेषप्रतिषेध इतिं। यदि सामान्यप्रतिषेधः aq युक्रमश्रक्यत्ात्‌ une विषाणं नास्ति इति गवादिविषाणान्यपि sue न सन्तोति प्राप्तम्‌ एतश्वा- श्रक्धम्‌ म हि तानि म fas श्रय विगरेषप्रतिषेधः किञ्िदिषाणं शश्च प्रतिषिद्यते यद्य श्रश्रोन कार्यम्‌ ag’) wre न कारण- fafa सोऽयं का्थंकारणसम्बन्ध एव प्रतिषिध्यते । कार्य कारणएसम्बन्ध- खान्य दृष्ट इइ प्रतिषिध्यते इति नात्यन्तासत्वप्रतिपादने gern भवति | एतेन खपुष्याद्यखत्वं व्याख्यातं वेदितव्यम्‌ ॥ (९) w fe यद्य यत्र कायं न कारष--पा* 8 ge | (x) यकश्--पा० ९ Je! Ree -न्धायवार्िके ` . भाद्धात्मारपलभ्ेरिति चेत्‌ अरषापि प्रतिन्नादिदोषो gern- airy पूववत्‌ । चदतुपलम्धेरिति तदप्यवुक्षम्‌ । शअरुपञ्लयिर षिद्ध प्रत्यशादिप्रमाएविषयल्ा५दात्मनः प्रत्ये तावदात्मा उपलभ्यते कथं शिङ्गजिङ्गिखम्बन्धस्त्यनपेखं दिषयस्ञभावभेदामुविधाय्यहमिति fam?) रूपादिश्नानवत्‌ प्रत्यचम्‌ cette भवान्‌ युक्रसंग्रयं aay परतिपद्यते ve कुतः प्रत्यचचलमिल्यवग्चं भवता विज्ञानमेव लिङ्गादि- शम्बन्धनिरपेखं सातवें प्रतिपन्तव्यम्‌ | अथ मन्यवे अरख्छयमडं- weet न पुनरात्मा विषयः इन्त तङि fafewaat विषयः । रूपादि faqu इति चेत्‌। wa मन्यसे रूपादय warwerce विषयः तथा- वोक्मदद्धाराशम्बगोत्पन्तिनिमिन्तवा दात्रश्युच्यते इति तज्ञ अत्वत्‌ प्रतिषेधाच। प्रतिषिद्धाऽहडारो रूपादिषु Sd नाइमेवमेतर्‌भिो रूपं न त्वमिति। तस्ाद्रूपादयः तावद इदारश्च विषया न waft a a- WAVE खयादिषु कदाचिदपि ge: । म डि भवति कदाचिद way वेदनादय इति aa wae गौरोऽहं a इति न भवतौति qa: `कथं न दतस्य Kee रूपं गौरमेतदह- मिति प्रत्ययो भवति केवलं AQT wary गौर इति वन्य fafeufa । एवमेतन्न तत्वत इति ga इति चेत्‌ । श्रय मन्यसे मतु- यशो पादयथं षषट्यायंव्यपदे शो न तत्त इति(र को हेतुरिति ममप्र्थय- स मानाभिकरणश्य निर्देशात्‌ यस्मिन्न ममप्रत्यथोऽष् भवतितने- वायमहहारोऽपौति ममपरत्यथसामामाधिकरस्छाहकम्यते ATT (x) नोचरला---पा० ४ पु |. (x) श्रनं-पार ४ ye | (द) इति इड--पा० ६ पुर । तो येऽध्याये प्रयममाड्िकम्‌ | १९५ इति । ममप्रह्ययमामाधिकरणञायमरेप्रत्ययोऽन्यतवे दृष्टः उप- कारकलात्‌ उपकारज्ने Aly ममप्रत्ययसमामाधिकरशोऽदप्र्ययो दृष्टः योऽयं सोऽहमिति। om चाज ङूपा दिख्कसेष्वदपरत्ययोऽतसमिं- स्तदि तिप्रत्यय इति । तदेवमहेप्रत्ययविषयत्ादात्मा ara: अरनुमानेनापि यथात्मोपणभ्यते तयोक्मिच्छादिसूज इति । श्राग- मोऽप्यस्टेव तान्येतानि प्रमाणानि बोष्छेक विषयता प्रतिषन्धौव- मानान्या्मानं प्रतिपादयन्ति । म च प्रमाणान्तरं विप्रतिपत्तिहेतु- रसि तस्माद सुपलमेरित्यसिद्धो हेतुः न्दिग्ध्ालुपलमेखिकारण्- लात्‌ अनुपलसिकारण्णभि She उपलो पलम्भनमुपशभ्यमिति | तज्रेयमसुपलस्िभेवन्तौ कस्याभावादि ति" शन्दिद्यते । यदि na उपशभ्यस्याभावादिति waa प्रतिन्चायं एव । न च प्रतिना प्रतिना साधयतोत्यनुपशस्िरहेतुः या चेयमनुपलवसिरात्माख्प्रति- पाद्नायोऽपादौयते तस्याः क WHI! यद्यात्मानं प्रतिपद्यसे व्याहतं भवति aay नास्ति Sf) ज्रयानाञ्रयः कः साधनाः न WAIN Vy: साध्यं साधयितुं watfa श्रथानुपलसिरपि नासि कः साधनार्योऽनुपलमेरिति न wart भवितुमर्तौति श्रच कण्ितस्यानुपलसिधेमं इति कथं कर््पितस्येति वाच्यम्‌ किं सत्वे नायासत्ेम यदि waa भामुपखसिस्तस्य ua: न fe aret: yeaa कल्ितख ered: प्रत्यवभासन्ते अयासेन afi तथ्यामुपलसिधमेः सिध्यत्यनुपशसिद्धंमो ठया तु amar, किं (१) भावाङवनोति--प!* ४ ge | 44 Rod न्धायवात्तिके कारणम्‌ कल्यनाया शअ्रतथाभावात्‌ । aT डि नामातयाभावः seam wan कश्ित इत्यषत्येन गासि sana चेश्ास्ि cer aaa frat चायमात्मा sana nega यदि डहेलर्थनुपपन्नो हेतुयंदयेमुपात्तः ख gal न feafa a fe थः qed खाण- धर््ानध्यारोप हेतुलेनापदि भरेत्‌ तस्यासौ ere: खादिति तदे- वम्यलुपलस्थिरप्यदेतुः । रूपा दिस्कन्धवाचकश्रब्द विषयब्य ffi विषय आत्मशब्दः ूपा दि ्ष्देभ्योऽन्यलेे सत्थेकग्रम्दलात्‌ घटग्रब्टव- fefa® | एतेनादप्रत्धयो arena: श्रषिद्धो gerd इति चेत्‌ wan यया शण्व्यतिरिक्रो gelfa तमःशम्टादिभिएनेकान्तिक इति चेत्‌ । aa मन्यसे यथा ख्ूपा दि श्ब्देभ्योऽन्यतवे सत्येकपदत्वे च तमःग्ष्दस्मार्थान्तरा विषयत्वमेवमात्मश्ष्दस्यापौति AB विरोधात्‌ | तमःशष्दो निर्विषय इति mare: सिद्धान्तं बाधति । उपाद्‌ायरूप- त्वात्तमस इति म रेतदस््माभिरग्यपगम्यते aameat निविषय इति तमःश्ब्दश्य सखविषयले सूबव्याघातो द्रव्याणकषोनिष्यत्तिवेधर्म्या- इाभावस्तम इति a खु त्ार्थापरिश्नानात्‌ मिराहततेजःषम्बन्धौनि द्रव्यकर्मणि तमःग्ब्देनामिधो यन्त तस्मान्न सूचव्याघातः । श्रप- रे तु Maer निरात्मकलेन पचचयिवा शत्वादित्येवमादिकं हेतु ब्रुवते तन्न विकश्पातुपपत्तः | निरात्मकमिति(९ कोऽथेः। यदि तावदाद्मनोनुपकारकमिति न दृष्टान्तोऽस्ति न fy कि्चिदाद्ममो- ऽतुपकारकमस्ि । अ्रयात्मप्रतिषेधः ara शरोर न भवति कस्ा- = (र) व्यपदिधेत्‌--पा० ४ पु | (z) घटादिवदिति- प° ४ पु° । (a) faxtaraafafa—uare \ Jo) BNAQMA प्रथममाड्िकम्‌ | BBO त्मा wot suwefaqaarg fae: कि सात्मकमिति वाच्यम्‌ ग छसत्युत्तरपदे भिसः प्रयोगं wera: यथा भिमंश्कमिति । we श्ररोरे san प्रतिषिष्यते सिद्ध साधयति we वा woe sat विद्यते) श्रय शरोर मात्मसम्नन्थि न भवतोति पुनदृं्टान्तो भास्तौति सरवे चेते विगेषप्रतिषेधाः विग्रेषप्रतिषेधाश्च सामान्यमभ्यपगम्दते(\) एवं च सति aq प्रतिषेद्धव्यं तदनुज्ञातं भवति । श्रथात्म्ब्टो- ऽमित् विषयो वर्णात्मकत्वात्‌ तथापि नित्यश्ब्देनानेकान्तिकं शरौ- रादौनामात्मश्ष्यलात्‌ सिद्धषाघनम्‌ we शरौरादिष्यतिरिक- विषय श्रात्मश्चष्दोऽनित्यविषयः तथापि श्रोरादिव्यतिरिक्रविषया- भ्युपगमे विरोधः । तदेवं यथा यथा waa विचायते(र) तथा तया न्यायं न सहत tia i परार्थाश्चचुरादयः away श्यनासमादि वदिति aratn- राथा इति चेत्‌। अय मन्यसे सत्यं awa परार्था भवन्ति ते तु सह्वातान्तरार्याः यथा Maza दूति न waa विरो- धात्‌ न fe ङूपादिसकन्धग्यतिरिक्तं arid भवन्तः प्रतिपद्यन्ते नं चासति सद्गतान्तरे apart सहगतान्तराथेता भवति । च्य प्रतिपद्यते wie भवति । अनिष्टप्रसङ्ग इति चेत्‌ । श्रय मन्यसे ग मया खष्ठातान्तरं प्रतिपद्यते रपि afer हेतौ सतोदमभिष्ट भवति परायेख्य सद्गतान्तराविनाभाविल्वात्‌ । यावत्पराथ भवति (१) सामान्यमविमम्यते--पा० ४ ge | (९) भ्रतिश्रायते--पा. ४ पुर) Res ग्धायवान्तिन्े red खङ्कातानतरायं दृष्टमिति। न विरोधात्‌ saggy । न fe afagfaformafea: api: anae woe करोति। तदुभयपचे संपतिपन्ने नानिष्टापादनं दृष्टमिति facture । यदि विवदता यग्यतिरेकेणणातुमानस्याविवकितमपि विषयः मन्वेतस्यां Rua waa व्याहन्येत । कथमिति यदिष्टमलुमानत्वे- म तदपि नानुमानं प्राप्रोति। यथा श्रब्दामित्यले शतकत्वम्‌ किं कारणम्‌ ययेदं शुतकल्वममित्यत्ेनाविनाश्त(रमनित्यतलं साध- ति । एवं दुःखशून्यानात्मकलत्वमपि0९ साधयति दुःखशुन्यानात्म- कव (*वद्‌ शरो बग्राद्यल्मपि साधयिव्यति ततस्च न ओओचग्राद्यः शब्दः wren चटवदिति। अथातुमानेन बाध्यते अथं प्रतिन्चाये इत्यतो म हेतुः । नन्वयमपि सद्तान्तरार्थाख्चचुरादय इत्धागमेनानुमाने- न च बाध्यते यच्चापि भवान्‌ सद्गताग्तर प्रतिपद्यते तबाप्यनिटन्तं सङ्कगतलमिति तेनापि anand भवितव्यमिति एवं लान- qa) म चेनां शरकरः कथित्‌ प्रतिपादयितुमिति यत एषा fratia तदसंइतम्‌ waded नैवास्ति असंइता(५नभ्वपगमे सद्गातानुप- पनोर््याचातः म fe कदा चिदसंहतप्रतिषेधे(९ ayia: सिध्यति | अथानुमानं Sarita परः प्रतिपद्यते ख कथं न प्रतिपद्चत इति प्रष्टव्यः यद्यलुमानबापितलादनुमानं नास्ति अतिन्यायोऽलुमानेन चख (x) vara करोति-षति मोधितम्‌ ४ ye | (९) afaamanfaratya—ae ४ get (₹) श्बाक्मकन-- पा ४ ge | (४) दुःखद्एन्याक्मकल--पा० ४ ge । (४) SURAT —aTe ४ got (१) सङ्क तप्रतिषेषे--पा० ४ ges तोये OMA प्रथममाहिकम्‌ | Ree बाध्यते श्रसुमानं च नास्तोति अतोद्धियार्थाधिगतिख aay यद्य- aaa नास्ति कथमतो दियार्यी गम्यते । श्रागमादतौोङ्ियार्थाचि- गतिभविव्यतौति न युक्रम्‌ आगमव्यतिरिक्रविषयतात्‌ कस्मादनु- मानसयागमवयतिरिक्रो विषयः यथा स्तनयिलरुशष्स्य Bait न हि तज wae भागम इति तदेवमाक्मास्तोति समधिगतम्‌ तस्मिन्‌ व्यपरेश्रस्योभयया fag: संशयः कः पुमरयं व्यपदेशः क्रियाकरण्थोः कर्जा सम्बन्धाभिधानं व्यपदेशः दशनं क्रिया करणं wy करणस्य क्रियायाः wat सम्बन्धः चचुषा पश्चतोति । स चायं व्यपदेशो Tur भवति वयवे समुदायस्य यया मृलेटेचस्तिष्ठतौत्य् समुदाय- श्रष्टे मावयवौ टलोऽभिधौयत इति। एकरेगेन चेकदेशाग्तराण्णं थद्धिश्लजातौ येरारभ्यते तच येकदे शद ग्॑नादेकदेशाम्नराणि प्रति- पद्यन्ते ata च व्यपदेशः wa: प्रासादो भियत इति अन्येम चान्यस्य व्यपरेशः। wear sya परशः करणं sayfa: क्रिया anat कन्तुरमभिसम्बन्धः age cant । श्रस्ि चाय- भिहापि व्यपदेशः चचुषा पण्छतोति । किमन्येान्यस्य व्यपदेशः अथवा अ्रवयवेनाप्यवयविनः येकदे गेनैकदे श्ान्तराणमिति करिया- करणकश्मेणां वा wal सम्बन्धो व्यपदेशः चचुषा ad qualia क्रियाकरणकश्मणां कर्जा सम्बन्धः safe चायमिशापि व्यपदेशः शरोरेण सुखदुःखमनुभवति awa waa किं तत्वमिति अन्येनायमन्यस्य व्यपदेश इति तक्रम्‌ ॥ कथम्‌ (१) दग्द्रियार्थावमतिः कथम्‌- पार vge | (९) तदापि-पा० ४ ge | १५० न्धायवान्तिक्े द्शनस्यर्भ नाभ्यामेकाथेम्रहणात्‌ ॥ १ ॥ द शमस्यशनाभ्यामेकायेयदणात्‌ | दृष्यते ऽनेनेति दशनं qe: gmat स्यष्टव्यमयंमिति(» way लगिद्ियसुच्यते | quay yeat qiaa प्रत्यमिनानाति wag तं स्यश्रामि यमस््ां तं waniifa एकविषयाषेतौ प्रत्ययौ प्रतिसन्पौयेते प्रति- सन्धानं च नाम इत्या सरैकविषयत्वम्‌। दशेनस्पगरेनप्रत्यययोध॑टादि- विषयल्वाद सम्बन्ध इति चेत्‌ । श्रय मन्यसे थावेतौ दशेनस्पशेनप्रत्य- ut तौ घटादिविषयौ ग व्यतिरेकमात्ममो व्यधिकरणलाद्गमयत इति । म सूजा्यापरिन्नामात्‌ | दशंनस्पश्रेनप्रत्ययावेककटेकाविति wre: । यदि wae गृणव्यतिरेकमप्येक विषयत्वेन साधयतो 4 कञ्िहोषः। गणथ्यतिरेकोऽखिद्ध इति चेत्‌ उक्मेतच्चया गण- व्यतिरिक्तो गृणोति। काचंकारणभावात्‌ प्रतिषन्धानमिति चेत्‌ छक्रो्तरमेतदिच्छादिदसूज इति। अकायेकारण्न्डतानां च प्रति- सन्धाने Sava wae भविचपेषलादेति qr: । ¢fe- dia yfe: wiefafe भावश्ूपावेतौ amet भवितार प्रतिपादयतः । म fe भावमनाधार ware: उत्पत्तिवत्‌ कर्मा- धारो भविग्यतौोति न युक्रम्‌ कर्मेश्यसति aia श्रसत्यपि (x) खाषटवयमिति-पा० १ उ०। (९) सन्धानेनानेकाकः--पा० ४ ge | ठतोयेऽध्याये प्रथममाड्िकम्‌ | ६५१ कर्मणि wana भवतोति । न सष विनष्टं कमं भावस्याधारो युक्रः ततो यदाधारो भावः स ्रात्मा। दश्रेनसशरेनग्रहण्यो रूपादि - विषयला(*न्ञ॒ घटादि विषयत्वं न रूपस्पर्ानुपलमौ तदिशिष्ट- प्रत्ययद शनात्‌ यद्‌ायमसुपलभ्यमानरूपादिकं वस्पलभते तदास्य afafws: प्रत्यय उपजायते यया.) नोलाद्युपरिस्थितस्फटिके प्र्य- थो रूपाद्युपशबथौ ` भवति राजौ चर वलाकायां शक्तारिरूपा- ग्रहणात्‌ पच्िप्र्ययः तस्माद्र प शेग्यतिरिक्रे serge: प्रतिखन्धामाच्च afafinfafanaa a fe नानाविषयौ प्रत्ययौ प्रतिश्न्पौयेते अस्ति च प्रतिषन्धानं cag तं शयुग्रामोति यमस्पाकं तं पश्वा afa तस्मादेक विषयतम्‌ सद्वयतकठैकौ द शंमस्प्रंमविषयौ प्रययौ भविय्यत इति न युकम्‌ खद्ृगतस्य मानात्वाबाधनात्‌ । सहतः संहन्यमानतन्त्लो भवतोति संहन्यमानं चानेकम्‌ sata च प्रति- सन्धानप्रत्ययकारणं* ग युक्रम्‌ मानाकटकाणणं भानाविषयाण्णं च प्रत्ययानामप्रतिसन्धानात्‌ | एके यप्र्यया विति सेत्‌ । श्रय मन्यसे यदेषेश्धियं TE कारणं तदेव स्यश्रमप्रत्ययद्यापौति | तश्चाविषयलात्‌ | चचुः खलु खविषर्थं॑प्रतिषन्धातुमरेतौति यमद्राचं स एवायमये इति म पुनः स्पश्ेमिद्ियान्नरविषयला- दिति, इड्ियान्तरवेयथ्यं वा एकेकमेवेद्धियमनेकविषययहणं प्रति- सन्धत्ते इद्ियाम्तरोत्पादो ae: ॥ (१) रूपस्य ्वि षयव्वात्‌-पा० ४ ge | (९) लदा-पा* 8 ge | (९) रामौ तु-प।° ४ पुर | (४) खमेकप्रतिसन्धानकारशं--पा० 8 go (a) श्न्दरिथाकरोत्यादवैयण्येम्‌-- पा ९ ge! RU न्धायवास्तिके न विषयव्यवद्यानात्‌ ॥ २॥ a विषयथथवस्धानात्‌ | चेतमानोद्धियाण्ि विषयव्यवश्यानात्‌ | विषयब्यवश्वाना दित्यस्यायमर्थः करण्विषयनियमादिति। सति चचुषि शूपग्रइणं भवत्यसति म भवति । यच्च यञ्िन्‌ सति भवति असति न भवति तस्य तत्‌ । सति च चचुषि रूपग्रहणं भवति METZ Wye । एवं शेषेष्वपि । एवं सति किमन्येन चेत- नेनेति चेत्‌ म षन्दिग्धत्वादहेतुः। faaafafxaret विषयमियमः चेतमलात्‌ राहो चेतमोपकर णएत्वादिति सन्दिद्यते । चेतमोपकरण- वेऽपि षतीग्ियाणमेतद्भवितुमरहति यया प्रदौपश्य SATA रूपयदण भवत्यखति म भवति । ग च रूपग्रहणं alive विपयंयप्रशाध- कायं हेतुर्विषयन्यवस्छाना दिति । विपर्थय(घा धकलन्नापनाथे च तद्भवस्थानादे वात्मषद्धावादप्रतिषेध इति खम्‌ ॥ तद्यवस्थानादेवात्मसद्धावादप्रतिषेधः ॥ ३ । यस्मादेषेतानोश्ियाणि व्यवस्थित विषयाण्छत एवाग्यवख्िति- qauraa भवितव्यम्‌ । यदि fe किञ्चिदिद्ियमनेकायंग्राह्यव्यव- श्ितविषयं श्यादिति कस्ठतोऽन्यं चेतनमनुमातुं शक्रुयात्‌ चेतन्यं तु आत्मनः qa सत्यव्यवस्थानाखचुरादिवदिति नाचेतन चात्मा श्रस्तातग्यप्रसङ्गादवचुरा दिवदिति। श्रष्वयाभावादयुक्मिति चेत्‌ we मन्यसे श्रा्ममच्चेतन्यषाधनस्याग्यवस्छानस्य arts म चान्वय- (१) विपर्यास--पा० ४ ge | दत्मीयेऽध्याये प्रथममाड्िकम्‌ | शदे मन्तरेण हेतुः सिद्यतौति न रिपर्यंय(रसम्बन्धस्याव्यभिकचारात्‌ नाय- मन्वयो Bafa तु व्यतिरेको हेतुः(₹ तज च व्यतिरेकसम्बन्धा(*)- व्यभिचारः शामथ्यैम्‌ । यच्चाचेतनं aed व्यवख्थितविषयं दृष्टमि- ति। प्रथिष्यादिभित्यलकाधने गन्धवत्वादिप्रसङ्ग दति रेत्‌ श्रय मन्यसे यदि व्यतिरेको हेतुभंवत्यन्वयमनम्तरेण श्रय एथिव्यादिनि- व्यवे WY गन्धवत्वं कस्मान्न हेतुः। न हेतुरुभयव्याटन्तेः यस्माद्रनध- वत्वं नित्याश्चामित्याच anata न पुमरब्यवस्थाममेवं तस्मादव्यव- स्यानं डेतुनै गन्धवत्तमिति ॥ त्च शरोरादिव्यतिरिक्र अत्मा न शरोरादिसङगतमात्रम्‌ ॥ भरौरदारे पातकाभावात्‌ ॥ ४॥ शरोरदाडहे पातकाभावात्‌ | WTA शरोरेखियवु द्धिवेद- मासदहगतः प्राण्ि्डितो aati शरोर प्राणितं दहतः प्राणिडिषा- wi पापं पातकमिव्यच्यते तस्याभावोऽकन्तुः फलेन सम्बन्धः करै- खानभिखम्नन्ध दति । कस्मात्‌ श्रमभ्वुपगतार्यान्तरात्मनोऽन्यः शरो- रे न्दियबु द्धिवेदनासंधातः wal way तत्फलसम्भोक्रेति। तदेवम- शत शताभ्यागमविनाश्दोषप्रषक्रः अनिष्टख तस्मात्‌ कर्तां भोक्ता चयः स श्रात्मेति। तदिदं qua carat नास्ति aad दोषः दति दोषप्रतिपादनायें न साधनार्चमिति हेतुफणलमभावात्‌ wia- वत्कदरेभोक्ुषयवहारः यथा हेतुफलमावेनं॑व्यवख्ितायां समतौ (६) विपर्यास-प।* ४ पु | (र) अन्वयरेतुः-- पा" १९ पुर | (९) अतिरेकडेतुः- पार ९पु०। (४) विपयैयसम्बन्धा-पार ९ ge | 45 ius `` न्यायवा aqiaa भावनोपजायते तस्यामेव सन्ततौ खतिर्मवतौति एवं चयत्कायचिन्तसन्तानप्रभवं कम्य तत्कायचिन्तसन्तानप्रभवं फलमिति भाष्यशताग्यागमहरतनाश्प्रसङ्गः। स कथं स्यादिति agqaat षन्ततौ कतं कर्म अन्यस्यां सातौ फलं दात्‌ यदि च भवानेवम, प्रतिपादयितु शक्रोति य एव करोति ख एव भुङ्के इति suey नास्ति तस्मादकृताभ्वागमादिरदोषः नो क्रोन्तरत्वात्‌ नम सन्तानो नानां बाधते इृत्युक्रो्षरमेतत्‌ | थत्‌ पुनरे तदे कस्मिन्लद गनादिति अ्चाण्यक्त- मेकनिभमिन्नानां प्रत्ययानां प्रतिसन्धानादिति। शष्यादि(रबोजव- दिति चेत्‌ रय मन्यसे थथा श्राशिबौजादङ्कुर उपजायते श्रालि- बोजविमरे्रकालं नाशकाण्डादिभावेन तातुगडवश्राच्छाक्ि- Hei प्रादुर्भवति म च asa निमिन्तं किचिद्‌ तुबड्ूमस्ति श्रय श fara: शलिबोजपूर्वादङ्कुराच्छाशिबौजम्‌ एवं हेतुफशभावेन व्यवख्धिताथां शन्ततावान्तरे चेतसि परिणामविग्रेषपराप्तात्‌ कममणः फलमिति । तज बोजावयवानुडन्तेः शालिबौोनवदित्यसिद्धो दृष्टान्तः तजापि चे बौजावयवास्ते पूरवंूहपरित्यागेन श्यूहाग्तरमाप्चन्त व्यहानरापन्तौ च प्रथिवौधातुरभातुना शग्टहोत रान्तरेण तेषा पच्यमानो Taxa निवेन्तेयति स रखः पूर्वावयवसदितोऽङुरादिभाव- मापद्यते तस्मादौजावयवानुटृन्तेरषिडध मिदमुश्यते यथया शाकि- बोजादिमष्टादङ्कुर उत्यश्चते अरय च प्रतिखन्धानमिति परमाणवख- लादोजावयवानां ययोक्रदोषापन्तिरिति चेत्‌ श्रय मन्यसे warfa®) (९) रतद्ये--प० ४० । (९) चान्यादि-पार ४ ge | (३) यद््मापि-पा० ४ go | eMNasgry प्रथममाहिकम्‌ | ३५५ भौजावयवाः ae परित्यजन्ति बहार चापद्यन्ते तस्यापि WANS परमाणम शिष्यत इति। न च Wary- व्वपरजातिभेदो विद्यते भ च चवबोजग्राशिबौजपरमाुनां कञ्चि- fata: ययानुपजात विशेषाः परमाणवः कायंकारण्भावनियमात्‌ तत्यूवैकतया श्राङकुर मभिनिवत्तेयन्ति तथा ममापि कार्यकारण- भावाज्जियम( इति । माभभ्यपगमात्‌ परमाण्ठवस्यानि बोजानि भवन्तोत्येतन्न प्रतिपद्यामहे सर्वावस्धो पलम्धेः यसाच्छाद्यादिबोज- TRUTHS BA TATU शा लिबौनकायें तावन्न कदा- चित्‌ परमाण्ठवस्यं भवति थदि तु स्यात्‌ कदाचिश्लोपखभ्येत यदिः तद्यापरमाणोर्विभागो नास्ति कश्यादावुत्प्निनं स्यात्‌ परमाण्ठव- स्धत्वाष्णगतः परमाणठवस्ये च जगति न शादस्धादिनातिव्यक्रिरस्तोति qaqa जा तिव्यक्किेतवः परमाणव एवेत्यभ्युपगन्तव्यम्‌ । यया श कम्पादाषेवं AEA बौजेऽपोति । नानेनेवोक्रोत्तरलात्‌ | अनेनैव शर्वावस्योपलभेरिल्युक्तोत्तरमेतत्‌ । सर्गादौ ग्ालिजाति- व्यक्रिेतुरदृष्टविशरेषो anger प्राणिनाभुपभोगाय शशाखाद्योौ निवत्यन्ते तमदृष्टविगरेषमपेक्षमाण रई ्वरस्तां स्ताम्‌ WY] तथा तथा सङगतथति यथा थथा शाष्यादिजातिव्यक्रिरिति। एतेन चटादिपाको व्याख्यातः । नापरमाण्छन्तो विनाशः. सर्वावख्छोप- शमभेरिति । waren पाकामुपपत्तिरिति चेत्‌ श्रय. मन्यसे चदि कायेकारणद्रव्ये पच्येते GTM पाको न प्राप्नोति पाचकेन तेजसा (x) भावभियम-पा० ९ get (र) विभागः---पा ४ ge ।. RU न्धायवा्तिके अप्राप्तत्वात्‌ नाप्रतिबन्धात्‌ भवेदप्येव दोषो यदि तेजोऽनुप्रबेश्रमव- ual प्रतिबन्नाति५्षतुन प्रतिबन्नाति श्रप्रतिबद्ध तेजोऽनुप्रविश्र- तोति, म प्रतिबघ्नातोति न हेतुरस्तोति, a नास्ति परिखवादि- मतो गरस्मो पशथेः यस्मात्‌ परिख्वा दिमतो ae द्रवत्परतिबन्धो न दृष्टः अप्रतिवन्धेन gaa परिखतिं करोति तच्च प्रत्यक्षत sawed | दि चावयवाजुप्रवेध्रो gue विनाश्रकः ख्यात्‌ न परिखवादिमान्‌ जट उपश्भ्येत परिखवमभा दलाद्धाजनगतानामपामवस्वानं न Bra”) fant च कार्यद्रग्याणां व्यवडिताग्यवडितयोस्दुख्धयकाख्ो पलसिि(र way: यदि चादुप्रविश्छ द्रब्य द्रव्यान्तर व्यतिभिनन्ति तेन agra रेश्यरणशुप्रबेशात्‌ स्फटिकादि विनष्टमिति wafet चाब्यवडिते च netcafa: प्राभ्नोति । तखाच्छाजिवोजमदृष्टान्तः wea च एवे ख्न्धभिरोधसमकालानि खकन्धान्तराणि प्रादुभंवन्ति we aut स्वन्धानराां न क्ममिमिन्तः समः प्रा्नोति । अकष्येमिभिन्तन खत्वधगंण इएभाद्भप्राद्यर्या करिया न प्राप्नोति सुखौ स्यामिति तत्‌- करिथेत्ति चेत्‌ अथ मन्यसे खथं कर्म्माणि करोति कथमहं सुखौ स्यां दुःखो न स्दानिति। ama । येम सुखमसुग्ध तं सुखसाधन- अम्बन्धांनुखतिख्च wa स तल्षाघमसुपादन्ते aa पुनः प्रतिश्वणं प्रध्वंधिनेः GAIA सुखधाधनसम्नन्धारुद्धतेरभावात्‌ get च्तामिति क्ियासुपपन्िः मोखा्थंख प्रथासो गोपपद्यते* waa- fagary जातमाज एवायं सुच्यत इति ged ब्रह्मचथेवायो व्यथः (१) प्रतिवभ्रौयात्‌-पा० ४ ge । (९) अवख्छानमेवं म ख्यात्‌-पा० ४ Ye I (२) qeivete—ae ४ पु । (४) सह्षवेख प्रयासो नोपयुष्धवे-प।* ४ पु । छतौयेऽध्याये प्रथममाडह्िकम्‌ | RUS aftgesr aa प्राप्नोति । तथागतेन भिखवः परिग्ष्यमो कचिथुयं मया विनौता इति ते चाहविनोताः सम इति। श्रतोतानागत- व्तंमानानां चानुपकायेलात्‌ धे तावदनागताः संखकार्यास्ति तावद- सत्वानो पक्रियन्ते ये sama Vega ये तु वन्तंमानास्तेषु संस्कारा- धानमश्रक्यम्‌ वकमानल्ैणस्यानुपकायैलात्‌ भ हि तस्सावसथान- कालोऽस्ति यस्मिन्नपक्रिया wry) संखायेरुस्कारकवोः सशोत्पादा- धुक्रमिदमिति चेत्‌ न संख्कायेषंस्कारकयोः सशोत्पादे^९ निष- मानुपपत्तिरिति । इदं भंख्छारकमिदं संस्कायमिति नियमो गो पपद्यते श्रय संखकारकमपेचभाणं संस्का ये विलचणकाये करौति विशख्णकययोत्पादख vent दत्युच्यते। भ सखार्यानभिधानात्‌ ` इदं संस्कारकमिदं ऽसका्यमित्येतत्‌ कथम्‌ न हि यो aw fang MUA स तच्छंखारकः AMA च श्क्यं व्यपदेष्टुम्‌ श्रथा- युपदे शेम संखाराणामनमा गतानामतुत्पन्निः क्रियते । नं श्रनागता- लामनुत्पनतेः TANT । याघावनागतानाममुत्पनिः संस्काराणां नासौ कद्‌ाचिन्ञास्ौति किं ae fet agrawal ब्रह्मश्यैवास इ्मुपपन्नम्‌ | तदेवमनभ्युपगतार्यान्तरा्मनो दोष इति ॥ तदभावः सात्मकप्रदाहेऽपि तच्ित्यत्वात्‌ ॥ ५॥ तदभावः भाक्मकप्रदाहेऽपि तज्िव्यलात्‌ । aera नित्यः तस्यापि हिसाफले न प्राज्रुतः fear तावन्न प्राप्नोति भित्यलात्‌ (१) बे व्तोताः-पा० ९ ge (₹) सोत्पाद्ात्‌--पा ४ ge | we न्धायवार्तिके फलमपि qa युक्रम्‌ अनुपकायेलात्‌ श्रय Ue न्नापिकां कारिकासुदाहरन्ति ॥ वर्बातपाग्यां किं etequufa तयोभवम्‌ | चमीपमसेत्‌ सोनित्धः खत समसेद सत्फलः ॥ तदेवमेकश्मिन्‌ मते fear विफला श्रपरस्िस्ठ पर्ेऽनुपपन्ना भिःफला चेति । इयं च fear सांख्थपखे सम्भवति बुद्धः परिणमि- लवात्‌ का्थकारणभावः(\ परिण्टमिलादुख्छिद्ते स एव च तत्फलानि YR तत्फलस्य तज ay) न पूर्वावश्याऽपरिव्यागात्‌ यथेवात्मा पूर्वा vet न जहातौति तज फलं Raa तथा बुद्धिरपि पूर्वावस्थां न लाति नित्यलादिति । अथ मन्ये पूर्वावष्ां जहातोति fra विरश्द्यते पर्वावद्यापरित्यागेम बुद्धि नित्यलं विर्द्यते । अयाप्यवस्वा भिद्यत इति मन्यसे तयाप्यनिटन्नो area: अवस्वाग्योऽवस्ावतोऽन- न्यलात्‌(९ भ दवस्थाभ्योऽवस्छावामन्य दति TETAS अवस्ावान्‌ भिद्यत इति। य एव बौड्धष्य प्रतिखणं ध्वं सिषु संस्कारेषु दोषः ख एव प्रतिणपरिष्णमिष्वपोति | खजुवक्रतावदिति चेत्‌ अथ मन्धसे च्डजुवकरता दिमेदे ययाङ्गुछिद्रव्ये a faut न चाङ्गुखौतोज्ये ते तयावष्लाभेरे बुद्धेरभेद दति भान्यत्ात्‌ | wel खजुवक्रते । युक्तं च यदन्यभेदे श्रन्याभेद्‌₹ इति a पुनरवस्थाभ्योऽजावस्यावतोऽन्यत्म्‌ Tae दृष्टान्तः | किं पुनवकरतवे GI वा राणः WHT ame HITE जुवं शाख रणिनोऽयान्तरमिति प्रतिपादित- [म (१) कायेकारबसङ्कतः- पा. १ पु | (र) अभेदात्‌-- पा» ४ पुर | (३) भेरेमान्याभेद--पा° ४ Jo | हतौये ऽध्याये प्रथममाडह्िकम्‌ | Rue मेतत्‌ । qacaafafs चेत्‌ अथ मन्यसे बुद्धेरपि ये ते अवे faust mnie बुद्धिने भिद्यत इति ( ्रन्यावस्यातो बुद्धिः )/* तज सिद्धाश्नविरोधात्‌ न भवतां पचे धमेधर्मिणोभंद इति मेदं चाभ्यप- गच्छता fag भवति । तस्माद्यथा आत्मभित्यले सखदुःखा- मुपभोगो दोष दति न तज सुखदुःखे Ree इति तथा बुड्धि- faery बुद्धावपि न कच्यनोये(९ समानं मित्यत्वमिति । श्रया- त्मनो नित्यस्य पुश्छपापाभ्यां कि क्रियते सुखदुःखे anat किं क्रियते mea” ये सुखदुःखे श्रात्मनि तद्विषयः) प्रत्यय श्राद्ममि भवतौ- त्येतावत्‌ क्रियते ख च प्रत्यथो भोगः। यत्‌ पुनरेतदर्षातपाभ्वां किं ate दति यदेव eat वर्षातपाभ्यां क्रियते तद्योखः। श्रयं aau: किं सम्बन्धः यथा wa वर्षातपाभ्यां सन्नह्यते तया व्योमापि वर्षातपसम्नन्धाश्चमेवद मित्थं व्योमेति चेत्‌ अय मन्यसे यथा चम॑ वर्वातपाभ्ां सम्नन्धादिक्रियते तथा ata वर्षातपसत्बन्धादिकरि- aa” इति चेत्‌ नानेकान्तात्‌ वर्षातपसखम्बन्धौ परमाणरथ च नित्य इत्यनेकाग्त इति। चमंणद्या भित्यलं किं वर्षातपसम्बन्धादय कारण- विभागादयाश्रयविनाश्ादिति। aaa Ha: कारणवतः afaar- गाथक विमाश्रः८¢ न पुनराकाश्स्य कारणएमक्तोद्युभयाभाव इति तदतां च वस्थानानलल सम्बन्धो नाग्रडेतुः यदि चायं सम्बन्धो नाश्डेतुर- भविय्यन्न तदतामवस्थानमभविष्यत्‌ श्रवतिष्ठन्ते तु भावाः यावन्न (१) ( ) carrera: पठो नसि ४ get (९) कण्पाते--पा० ४ ge | (९) SVQ gua नित्यस्य frat अथाभ्यां पुकदुःखाभ्या faerie: कि क्रियते प्रत्ययः--पा० ug) (४) चाद्मनखदिषयः- wey get (४) वर्वातपाभ्यां विकरिष्यते--पा* ४१५ (€) तदिभामात्‌ तद्विनाशासुक्तो विनाष्ः-पा० ४ ge | ३१० न्यायवान्तिके विमाश्रकारणएसज्िपात vfs श्रय मन्यसे वर्षातपाभ्यां चर्मणः , सङोचविकाश्मौ भवतो a त्वाकाश्ष्येति तज विकश्यानुपपन्तेः | सङ्ोचविकाश्नै waa इति कोऽथः किं तावदश्यलमडत्वे छत संयोगविभागाविति तश्च तावत्‌ षदधोचविकाश्रावश्पत्मड्त्ने यावद्र- व्यभा विलात्‌ परिमाणस्य यावद्रग्यं fe परिमाणं agai सति म निवत्ते इति। श्रय wae: षडोचविकाश्ौ संयोगविभागा विति तदपि न युक्रमेकलात्‌ । न शोकस्य संयोगविभागौ waar इति कथं तरिं caqua र्मणः सदो दमण विकाश इति च्म॑- कारणानामविनश्यत्‌कार्याणामवयवानामातपसम्बन्धात्परस्यरेण धाः WHA: च्ररथकार्याणां द्रव्याम्तरानारभन्भिकास्ता इतरेतरोपद्ेषेणा- quay वन्तमानाखदेकायेषमवाथिनि चमेश्यृपच्यंगो तदपेकं चेद- मुष्यते Wy: Tele ग पुनम सङ्कुचतोति । एतेन तदवववा- नामेवोदकसम्बन्धापेचाण्णमविनणष्यत्‌कार्वा्णं परस्परतो विभागो विकार इति। विक्रियायां च दृष्टान्ताभावात्‌ तदेव वस विम्षदि- frararqya दति a दृष्टान्तोऽस्ति विक्रिया तु पदार्याग्तरो- त्पादः यथा पूवरूपादिनिटन्लौ रूपान्रोत्पादे वितो घट इति। agian विकार श्रात्मन्यपि चकास्ति auf सुखनिदन्तौ दुःखप्रादुर्भाव इति सुखप्रत्यथनिषटन्तौ दुःखप्र्यय इति ag fara: सुखदुःखोपभोग इति सिद्धम्‌ । नित्यवादात्मगो हिसादोषोऽपरिहा्यैः a अन्यथा तदुपपत्तेः शआत्मनित्धलेणन्यया हिंसा भवति varie wom न कर्याञ्रयकटंवधादिति सूम्‌ ॥ छतोयेऽध्याये प्रथममाड्िकम्‌ | ९६१९ न कार्याश्रयकदेवधात्‌ ॥ € ॥ म wat नित्यस्य सत्वस्य वधो feafa afi तु श्रसुर्डिन्ति- धमेकस्य सत्वस्य यच्छरोरं यानि च सुखसंवितन्तिखाघधमानि(९) इद्धियाष्यसाधारणानि तेषां Ter वेकश्यं वा प्रमापणं वा हिंसेति। ga एतन्‌ प्रतिपत्तव्यम्‌ हिषायाः फलोपभोगस्य च छभयपच- सम्परतिपन्नलात्‌ दिंषाफलो पभो गञ्योभयपच्चसम्मतिपन्नः खेय fear एकस्िन्‌ पचे सम्भवति यस्य तावत्‌ प्रतिक्लणएष्वंसिमः. संस्कारास्तस्य fa हस्यते मित कत्वादिनाश्स्य कष्य व्यापारोऽस्ति श्रय विलच्षणोत्पत्तिनिमित्ततेन व्यवतिष्टमानः परो fered | ननृपचारो भवति न भवतः प्रधानमस्ि येन WORTH उप- wad न समानत्वात्‌ भवतामपि ca म प्रधानं हिंस्यत दृति सत्यम्‌ ममापि कार्याश्रयकटेवधो हिंसेति qeq । श्रयं तु वि- शेषो यत एकसिन्‌ पचे च एवायमात्मा शरौरादिसाघनः कमं करोति ख एव तत्फलमुपमभुद्भे इति श्रताभ्यागमदोषो मास्ति। भतामशताभ्यागमः हृतप्रणाश्रश्ेति(९ परि शेषा दात्मभित्यले fe सेति व्यवस्थितम्‌ । aa कार्याश्रयग्रब्देन शरोर मुच्यते तज्निमिन्त- त्वादु पभोगस्येति कढशोद्धियाणि तत्छाधमवात्‌ waar समानाधि- करणएषमासाच्छरौरमेव कार्याश्रयकटेगशरब्दाग्यासुच्यत इति कर्ता भोक्ता चात्मा । किं पुनरिदं ada tad वा किमिति श्ान(रुचिकौर्षाप्रयन्नामां समवायः कटठलम्‌ सुखद्‌ःखसं वित्छ- (९) सुखदुःखसधनानि-पा० ४ पु०। (९) wawret चेति--पा० ४ go | (९) ज्रनविन्नान--पा० ६१० । 46 १९२ न्धायवात्तिक मवाथो win एतत्तु म Wr fafanary क्श्रौरमुष्यते इतस देडादिव्यतिरिक्र श्रात्मा ॥ सव्यहष्टस्येतरेण प्रत्यभिन्नानात्‌ ॥ ७॥ सव्यदृष्टश्टेतरेण प्रत्यभिश्नानात्‌ । wa wr दृष्टमितरेण प्र्यभिजानातौोति gaa तख प्रतिषन्धानं प्रत्यमिन्नानं afaga- कलात्‌ प्रत्यभिज्ञानस्य परतिसन्धानाच्चैककठेलं प्रत्ययानां feud fa सिद्भलादनारम्भ इति TATUM दित्येतस्िन्‌ प्रक- रणे सिद्ध आआत्मव्यतिरोकः सिदड्धत्वादनारभ्य प्रकरण्मिति। दखिय- व्यतिरेकन्नापनायं भिव्येके । एके इदं प्रकरणमिश्ियव्यतिरेकश्चाप- माये again | amy तत एव सिद्धेः पूरवप्रकरणेनेव इद्धियश्ररौर- व्यतिरेकः fag इति। समुश्चथायैमित्यपरे श्रपरे तु square सव्यदृष्टश्येतरेण प्रत्यभिश्चानादिति हेतु ब्रुवते । युक्रोऽन्यः aga: अथं तु ग um विरोधात्‌ सब्यदृषटस्येतरेण प्रत्यमभिश्चानादिति ब्रुवाणो युक्तिं बाधते । का पुमरियं युक्तिबाधा अनेकलादरिद्धि- यद्ध युगपद धिष्ठानासब्वः TY मगोऽनेकं wy: न चाणोर्मनसो युगपदमेकेन wan सम्बन्धः सम्भवति अयासब्बद्कमपि faite चथुर्थानाशो चयति एवं च खति दितोयचचृवेदितरचथुरपि मनसा- नधिषठितमेव प्रवन्निव्यत cfa व्यथे मनः प्राप्तम्‌ अनधिषितं ख TAMAS करणत्वं बाधते म च करणममधिष्ठितं प्रव- start दृष्टमिति समग्रा समग्योख तुख्योपलसिप्रषङ्गः म॒ इम- (x) प्रबतेयिष्यतौति-पा* ४ go | छतोयेऽध्याये प्रथममाह्दिकम्‌ | RR fufenfafad nara इत्धणव्याग्मनसा नित्यमेक मेव सम्बह्यत इति विकलाविकलयोस्तुद्यो पल्लिः प्राप्नोति प्रकरणविरोधश्च इ द्ियपञ्चकला दितो श्डियपञ्चव्यप्रतिपादकं प्रकरणं विर्ष्यस इति | यदि agafafea दित्लोपलस्िः कथं दितोपलयिप्रतिपादभाथें नेकस्मिशासास्धिव्यवहिते दिष्वाभिमामादिति खुम्‌ ॥ नैकस्िन्‌ नासाश्धिव्यवदिते दित्वाभिमानात्‌ ॥ ८॥ एकमिद्धियं द्रवं द्मधिष्टानमभिन्नम्‌ कोऽधिष्टामायैः ane चचुषः पाथिषेम हृष्णसारेण उपकार विकारभेदानुविधानम्‌ यस्मात्‌ But उपक्रियमाए उपक्रियते विक्रियमाणे विक्रियते तिष्ठति पश्प्रतोति तस्मादस्य शृष्णसारमधिष्टामसुश्यते | एतश्च व्याख्यातं WOE! तस्याम्तौ सुद्यमाण्णै दिलाभिमानं प्रयोजयतः यथया दौष्य gaa मघे व्यवदितस्यान्ताव पलन्यमागौ दिलाभिमानं प्रयोजयत इति ॥ wafaaia दितौयाविना शान्नेकत्वम्‌ ॥ € ॥ एकविनाश्रे दितौ या विना ग्रान्नेकलम्‌ | एकस्मिम्‌ विनष्टे eget at दितौयमवतिष्ठते विषयग्रहणे लिङ्गम्‌ नान्यथा तदुपपन्तेः दितौयमवतिष्ठत इति faq wef swe प्रत्ययमाजं तु विनष्टेऽपयेकस्मिश्लधिष्ठाने यद्‌वतिष्ठते तेन भवति। न साधिष्ठान- मिद्धियम्‌ श्रपि तु यत्तदमुविधायि तदनुविधन्त इति यया बश्वातायमस्य वेश्म एकपिधामादितरेण qaqa fat ॥ (९) तदेकममु विभस इूति-पा०४पु०। (९) पिधानमपरेष प्रडश--पा०४१.। १६४ marr haa जवयवनाशे ऽप्यवयब्युपलमेरह्ेतुः ॥१०॥ श्रपरे तलवयवनाशरेऽप्यवयब्युपलमेर हेतुरिति परिहार. वण- धन्ति । तस्योन्तरम्‌ | | हष्टान्तविरोधाद्‌प्रतिषेधः ॥ ११ ॥ दृष्टाम्तविरोधादप्रतिषेध इति इनम्‌ । werd: । म कारण- द्रव्यविनाशे का्ंद्रव्यमवतिष्ठते। यदि नावतिष्ठते कथं कारण- द्रव्यविनाशे कायैमुपलग्यत इति । क UAE उपलभ्यत दूति अपितु वहव्ववयविषु aw कारणानि विभक्तानि तदिनष्टम्‌ यस्य म विभक्तानि तदुपलभ्यत इति Ta भाये ॥ षन्द्रियान्तरविकारात्‌ ॥ १२॥ अरतुमोयते चायं देहादिव्यतिरिक्खेतम scan इङ्धियान्तर- विकारात्‌ । कस्यचिदन्बस्य फणस दृष्टसाइचर्ये(९) रूपे TA वा केन- चिदिद्धियेण ग्टद्यमाणे रसनेद्ियविकारः कः पुनर्विकारः रषानु- wat रखगद्धिपरवन्तितः गद्धिः ठष्णा रसदष्णाप्रवन्तितो दन्ताश्तर- परिखताभिरङ्गोर षने न्दियस्य dys: सन्बन्धो विकार दग्धुष्यते सा चेयं खतिरिद्ियचेतन्ये म प्राप्नोति। न च प्रतिचणध्वंसिषु(*) संस्कारे ष्वन्यानुग्धतस्यान्येनास्ररणणदिति । इख्ियान्तर विकार cfhz- aA: सख कथं व्यधिकरणत्ादात्मव्यतिरेकं प्रतिपादयति नेद्ियाग्तरविकार श्रात्मव्यतिरेकप्रतिपभ्तिकारणमपि a ata: (९) परिष्ाराकर-पा० ४ go | (९) न विमषटानि-पा० ४ go | (९) म्टरौतखाडचयें-पा० ४ प° । (४) प्रतिणमिनाभरिषु-पा० ४ पु° | दतौयेऽध्याये saanatenz | १९५ म छयोकमसुभवितारमन्तरेण सतिः प्राप्नोति खतिख भावला- इ विचपेक्ला उत्यन्तिवदिति न्यायः म च स्मतिमन्तरेणेड्रियविकारः सम्भवतौति प्रत्यक इद्धियान्तरविकार salad श्रनशुग्तरस- स्येश्रियविकाराभावादिति व्यतिरेक्ेतुः ॥ म स्मृतेः सतंव्यविषयत्वात्‌ ॥ १३॥ awe: समनेव्यविषयतात्‌ | सतिर्माम wager: qaat- st विषयः सेयं Gaareafarnreqnreanarsafte ware await प्रतिपादयिय्यति म fe सखकारणसन्निधानादुत्पन्नो(\- ऽङुरोपरिदृष्टसामथ्यं कुम्भा दिकमथं प्रतिपादयति # तदात्मगुणसद्धा वाद्प्रतिषेधः ॥ १४ ॥ तदात्मश्णएसद्वावादप्रतिषेधः । म खतव्यमाजरात्‌ सतिर्त्यथते | यदाथमतोतमथे समरति तदा खतिरनाधारा प्राप्नोति म चेयमना- धारा युक्ता quar म fe कञिह्वुणोऽनाधारो दृष्ट cf म चेयभिश्िये संभवत्यमनुञ्डतलात्‌ म विषये awed म शरीरे श्ररोरगुणामां neat सञा्मपरात्मप्रत्यकतवात्‌ म चेयमनाधारा एतवा दित्युक्रम्‌ । न चेयं मास्ति म चात्मन्यसत्यस्याः सद्भावो युक्र इति । तेभ्योऽन्यस्य aga” सामथ्यंमवगम्यते कथमित्यनेनेव TOMA । श्रस््यात्मनः सामथ्यं सतेराधारभावः न चेथमनाधारा कायैलात्‌ श्वं कायैमाधारवत्‌ चौरादि दृष्टमिति । एतेम- (१) उपजायमानो-पा० ४ Je | (र) युश दति-पार ४ go) (१) तदुपरग्चो--पा० ४ go | तदुपपक्तो- ति च कचित्‌ । a¢d | न्यायवा्तिके न तचचचषि नो रूपे नाराखे तयोः स्थितम्‌ | म तदस्ति म तन्नास्ति यज afafea भवेत्‌ ॥ इति nap) न तदस्ति न तन्नास्तोति व्याहतम्‌ न चानया कारिकया विक्नामस्याभ्रयिभावः मतिषेडध शक्यते । कि कारणम्‌ विगेषप्रतिषेधात्‌ । न तचचुषि भो रूप इत्यादि विग्रेषपरतिषेधः। अयानाभितसमेव विज्नानम्‌ व्यथं are न तश्चचुवि मो शूप दति कष्य वा wafe ea वा fama वतेते यं प्रति प्रतिषेधः भयं च विन्नानस्ाञ्रयप्रतिषेधो!\ विचाचमाण sma प्रतिपादयति | म fe famrrermenamty वाक्यमेतदयंवन्तायां व्यवतिष्ठते | अथवा एकस्यानेकविषयोपशसिप्रतिसन्भानमनेन सचेणोपदश्ैत इत्युक्न्यायम्‌ | शेषं भाव्य इति ॥ अपरिसंख्यानाच्च स्मतिविषयस्य ॥ १५॥ नात्मप्रतिपत्तिषेत्रुनां मनसि सम्भवात्‌ ॥ १६ ॥ नात्मप्रतिपन्तिद्ेद्नां मनसि सभवात्‌ । थ एते भवता श्राक्म- प्रतिपादका हेतव उपदिष्टाः wt एते मनसि सम्भवन्ति । एवं च a ममोव्यतिरिक श्रात्मा सिष्यति॥ न्ातुर्रानसाधनोपपत्तः सन्नञामेदमाषम्‌ ॥ १७॥ ज्ातुर्रानसाधनोपपन्तेः खञ्न्नाभेदमाचम्‌ | चथा श्चातारमभ्वेप- गच्छता ज्ञानसाधनानि चचुरादोनि प्रतिपदनो तया मन्तारं प्रति- (x) अब (यनिबेधो-प।० ४ ge | दतोयेऽध्याये प्रयममाइिकम्‌ | ६६७ पद्यमानेन मतिसाधनमभ्युपेयम्‌ यञ्च तम्मतिसाधनं तन्मन दूति खञ्न्नाभेदमाच्म्‌। श्रय मना निःसाघधनो मतिं करोति एवमयं wart भिःसाधनो ara करिष्यतौोति स्वेदड्दियविणोपप्रमङ्गः ॥ नियमश्च निरमुमानः॥१८॥ नियमश्च निरतमामः । योऽयं नियम seat मतिरषाधना म पुनञभनिरिति नियमो भिरनुमानः afian मतेः खसा धमते ऽनुमाममस्ति सुखादयश्च रूपादिभ्यो विषयान्तर मिति तदिषयला- दुपलब्धेः साधनेम भवितव्यम्‌ म fe किञ्चित्‌ सविषयं भ्रानमसाधनं दृष्टं रूपादिश्नानवदि ति नियमश्च निरन॒मानः सुखादि विक्लानामि भिःखाधनानि भवन्तु ana qafefavaralia यदि सवै विज्ञानं ससाधनमुच्यते(९ ममस्यपि करणान्तरं प्राप्नो ति विषथलात्‌। ओओ मित्युच्यते afta मनसि करणं कि पुमस्तत्‌ येम मनोऽधिगम्यते केन च ममोऽधिगम्यते श्रयुगपज्न्रानोत्पत्या यस्य तु ममः परत्यं भवति तस्य यो गजधघर्मानुग्टडोत श्रात्ममनःसंयोगः करणम्‌ यो गिध- वणां चासिग्धविषयलात्‌ कथं ते मनो गडम्तोत्य विचार एौयमेतत्‌ | एतेमात्मन्ञा्े+) परत्युक्म्‌ | आत्ममनःसुयो ग्ड कारणभावादिति | एवं तावदात्ममोऽस्तिलव्यतिरेकौ सिद्धौ asa चात एव दर्शमस्पर्शना- भ्यामेका्यदहणात्‌ नान्यदृष्टमन्यः खरतोति श्रौरदाहे पातका- भावादिति) सेयं wal व्यवस्था शरौ रि भेदे सति सम्मवतौति ॥ (x) निवच्च-पा० ४ ge | (९) सा WHM—qTe ४ go | (३) Bawa मन्यते-प!° ४ go) (४) विज्नानं--पा° ४ ge | १९० areata किं पुनरयं देडादिसष्ातादन्यो नित्थोऽयानित्य इति एत- fant उभयया qeafefa संश्यसुपपाद यति श्रनुपपनलरूपखाय() संश्रयः । श्रात्मा सिल्रव्यतिरेक्ेतुभिः ग्ररोरभेदेऽ्यभेद श्रात्मनि fag: fagary प्रकरणमनारभ्यमिति। मानारग्य कथं sania यावत्‌ प्रायणमेतस्मादेकः सिध्यति म पुमर्दंहविनाग्रादृष्व भवतो- तेतत्‌ सिध्यत्येतख्ा्स्य श्ापनाथं पूर्वाग्यस्त्छत्यतुबन्धाष्नातस्य इ्वंभयश्नो कम्प्र तिपत्तेरि ति वम्‌ ॥ पवभ्यस्तस्मृत्यतुबन्धाश्लातस्य CHAN HTL परेः ॥ १९ ॥ अस्वार्थ; । जातः खल्वयं मारको विषयाधिगमासमर्यषु cfg इवंभयश्ोकान्‌ प्रतिपद्यमानो ge: सितकम्परुदितानु- मेथान्‌ ते च(\) सत्यतुबन्धादुत्पद्न्ते खत्यतुबन्धञ्च नान्तरेण पूर्वं शरलीरमिति। तज ora निकायविशिष्टानिः श्ररोरेद्ियबुद्धिवेद- नाभिः aaa) श्रभिपरेतविषयप्रा्थमापराप्तौ सुखालुभवो wa: | अनिष्टविषयषाधनमोपमिपाते तष्ञिहासोहामाश्क्यता भयम्‌ । इ्ट- विषय वियोगे सति argue शोकः । तद सुभवः सम्मति- पन्ति; । एक विषयानेकविन्नानोत्पादोऽभ्यासः एकाकार विषयो वा । यथा शाशयोऽनेनाभ्यस्ता दति । प्रत्यचबुद्धि निरोधे. तदलुसन्धानवि- षयः प्रत्ययः Wa: | तदनुग्टहोतस्तद तुखन्धामविषयः प्र्ययस्तदुभा- वविषयः प्र्यभिन्नानम्‌ । श्रतुबन्धो भावनाख्यः GABA: संस्कारः | (x) अगुपपन्नोऽयं -पा० wget (९) अगुमेयानि तानि च--दति कचित्‌ । (१) प्रत्य्तविराषे- पार ४ पुर | ea por "शष | | शतोयेऽष्याये प्रथममाद्धिकम्‌ । Rd 4 ५ Tee CAMBRIDGE, इष्ट षयानुखररशाश्नयनादिप्रसादः सितम्‌ । afiefarnaac- wi, तश्षाधनजिडहासानुष्टानशचप्ो इस्ता रि विेपवतोऽश्रविमोचन- सहितः शब्द विगरेषो रुदितम्‌ । सितरूदिते ्धिकरणलादसाध- मम्‌ । श्रथ मन्यसे सखितक्दिते arenaerat भतो ब ख बाख्या- वद्या wae: तस्माह्मधिकरण्लादसाधनमिति । न शोकादिम- दाक्मवतोति बाश्यावच्यायाः साध्यलात्‌ । शओोकादिमदात्मव्रतौ बाष्यावस्येति साध्यं सितरदितादिमत्वादिति । बाश्यावख्या वथो - धमो यौ वनाशस्यावत्‌ wa सतिषंस्कारामुभवपूवं शरोरसम्बन्ध- aqme व्याख्यातम्‌ । कथमिति यथा समितङ्दितवत्ेम marrage बाद्यावच्या साध्यते एवं wefan खतिमदात्मवतो aera साध्या तथा सतिमदात्मवत्वेन संस्कारवदात्मवतो बाष्यावश्या साध्या संखारवदात्मवत्वेन पूर्वातु- भववदात्मवतौ पूर्वातुभवव्दात्मवत्वेन पूरव शरोर सम्बन्धव्दात्मवतौ साध्या सर्वच यौवनावख्छा दृष्टातः at हि सितरदितवतौ भवतौति ओोकादिमदात्मवतो चेति way ama ॥ पद्मादिषु प्रवोधसम्मौलनविक्षारवत्‌ तदिकारः ॥२०॥ पद्मादिषु पगोधस्नौखनविकारवत्‌ तदिकारः । श्रित्य ऽपि ` विकारदग्रेनादनेकान्त दति gare: कः Tata प्रबोधः किः च सश्मोखनमिति । पद्मपक्तावचवविभागो ऽविनष्वतृकायेः प्रबोधः । पद्मपच्नावयवानामारकार्यावां याः ga’) परस्परेण ATR: (x) योवन,दिहानः--पा° » get (९) कप्पनः--पा० » ge 47 ३७० न्धाबवार्तिज् ता्ष्णेखनमिति । म विकष्यानुपपन्तेः | पञ्चादिषु प्रबोधषष्ये- अम विकारादिवन्तददिकार इति किमथ cern: वाधनपशख छता- Marfernqe इति । यदि saw Wante gers ` न शाधनमित्थषाधनं दृष्टान्तः । we दषणं तत्किं दृष्टकारण- प्रत्याख्यानम्‌ SA कारणन्तरोपपादनम्‌ Baa उत्यज्ति^नि- रोधकारणासुमानम्‌ अयाकस्मिकत्मिति । तश्चदि तावदृष्टकारष- mere age दृष्टेन fanfare यौवना्वस्लासु समितङ्दितवस्वं शनोकादिमदात्मवत्वं च दृष्टमिति । ya सित- इदि तवच्वेम शोकादिमटात्मव्वं बाख्ावष्छाथां गम्यत इति न दोषः। we कारणान्रोपपादनम्‌ तदपि 4 युकम्‌ अत एव gen विग्रेषितल्ारिति । अचात्मन उत्पन्तिनिरोधकारण्वालुमानम्‌ तज यक TAG सतः सर्वदा श्रमूतेलादकारण Wea च्ाका- श्रादिवदिति । smart च हतक प्रतिपद्चमानेन arene वाच्यम्‌ Or: कार्यस्य कारणवस्वात्‌(२) वै कायै कारणवहृष्टमिति। अथ पद्मादिपबोधषन्मोखमविकारोऽकस्माद्भवतौति तजोष्डभ्नौ तववै- काण" निमिन्लात्‌ पञ्चाक्मकविकाराणाम्‌ ॥ नोष्डश्नौतवर्षकाखनिमित्तत्वात्‌ पण्बातमकविका- राखाम्‌ ॥ २११ गायमाकस्िकः पद्मादिप्रवोधषण्मौखनविकार इति awed: । (x) warternqe—are ४ प०। (९) Gere उपपज्ि-पा० ४ ge | (१) wrcquwfaqary—ie ४ ge | (४) waturg—are ९ ye EMA Wy प्रथममाद्धिकम्‌ | REX एवं च शति garaa न किञ्चित्‌ प्रतिषिध्यते vernafan- राणाभिति। न पञ्चाद्मककारणानि^ पद्मागौति afi aq परश्चानां खतानामनुदहे खति भवन्तोति पञ्चात्मकानो्युश्यन्ते । AAG म पञ्चात्मकं किञ्चिदस्तोत्युपरिष्टादच्चामः ॥ प्रत्या हाराभ्यासरुतात्‌ स्तन्धाभिखशाषात्‌ + २२॥ मेव्याहाराभ्वासशतात्‌ सन्याभिशाषात्‌ | जातमाजस्य age rar सन्याभिलाषो गम्यते aw rede) स्न्याभिशाषसतेन खतिस्तया षंस्कारस्तेनासुभवसतेन पूर्वं शरौरमिति aay प्रथोगः। feat पुनरिदं खबमारभ्यते quad: yahaqays ऽवगतः | सामान्यतो ऽधिगतश्छ (९ विग्रेषन्नापनाथं दूचमित्यदोषः yvaefa- माज्र्ानेकान्तिकलन्ञापमायंम्‌ श्रयसोऽयख्काम्ताभिगममवन्तद्‌ प- सपेएमिति सूचम्‌ ॥ अयसोऽयस्कान्ताभिगमनवत्‌ तदुपसर्पणम्‌ ॥ २६। न विकश्यानुपपक्तेः। किमिटमयसोऽयस्कान्ताभिगम्गं.*) सनि- fanart fafafirnfafs । यदि afafatt तत्केन गम्बति नियमेन भर्यांखखधस्कानामेवोपसपेश्ि न तु शोष्टादौग्‌ न च लोष्टादय उपसर्प॑भ्ति सोऽयं कायेनियमात्‌ कारणनियमौ naz | एतेनाकक्षिकलं प्रतिषिद्धम्‌ । .तदिदमयसा्ुपशपंशं किं इृ्टकारव- (१) कारलानि- दति wife 8 ge | (९) प्रहश्यनुमेयः-प्रा° ४ ge | (१) घामाम्बतो च्रातख्य-पा० + ge) (४) अयसख्छाकष्ड(निनमनं-पा० ४ go | ७९ TT म्धायवास्तिके प्रत्धाख्थागार्थमुपन्यस्तमयवा कारणान्ररो पदश्रनाथंम्‌ | WTAE त्पज्लिनिरोधासुमानमिति(\) yaaney: ॥ ATA प्रत्यभावात्‌ ॥ २४॥ आकस्िकलप्रतिषेधाये च नान्यच प्रटृत्यभाषादिति सुषम्‌ ॥ वौतरागजभ्माद्‌शेनात्‌ ॥ २५ । जित्य wan बौतरागजग्मादशमात्‌। न डि afaena- amt वौतरागो जायते कौतरागाणां saan सरागो जायत इति गम्बते । जग्म व्याख्यातम्‌ am fa रागस्य gatq- तविषया.९तु चिन्तनं योनिः म च विषयावगमाखषमर्यंवु इद्धियेषु रागः सम्भवति म च इतिमन्तरे् विषयानुचिन्तनम्‌।९ युक्रम्‌ ूर्वातु्रतविषयप्राथना सद्धम्पः अदृष्टादिति चेत्‌ । अथ aad म पूरव ्ररौरयोगो रागाद्भम्यते safe ager इति । नाभिप्रावा- परिज्नानात्‌(” नेवममिप्रायः कारणमियमेन रागोऽपि तु पूर्वं श्रौरखम्बन्धप्रतिपादमं gre) म चददृटद्राग इति ब्रुवता त प्रतिषिध्यत इति किञ्चिदुक्म्‌ तक्मयलवाद्राग इति विषयाग्वाखः any भा वमाहेतुसखकायवसु ते जाति विग्रेषाञ्च रागविग्रेव इति। कमे खखिदः जातिविग्रेषस्छ fade तादर्ष्यान्ताच्छन्दय लभ्यति वरणादिवत्‌ ॥ सगुखद्रब्योत्पत्तिवत्‌ तदृत्पत्तिः ॥ २६ ॥ (६) मिरोधाकेभिति-पा० ४ ge | (९) पूर्वानुभवविषया--पा० ४ go | (द) रानचिमानं -पा० ४ ge | (४) नाभिग्रायाविन्।नात्‌- पार ४ ge | दतौयेऽध्याये प्रयममाहिकम्‌ | ROR घर॒ण्द्रव्यो त्प ्िवक्द्‌त्प ्तिरित्यनेका म्तिकपचे Bay | गोक्ो- ACA उक्रोल्रमेतत्‌ ॥ न सङ्ख्य निमित्तत्वाद्रागादौनाम्‌ ॥ 29 ॥ म सडूर्यनिमिन्नलाद्रा गादौनामिति। warfa पूर्ववत्‌ सद्धस्प- ख तिसंस्कार पूर्वासुभवपूवें रौर बदात्मवत्वाभि योचष्यानौति। एवं चानादिः संशारोऽपवर्गाम्तः सिष्यतोति भ्यवस्धितमेतदश्यात्मा afafom नित्यश्चेति ॥ WAAC श्ररीरमवसरप्राप्तं परोच्यते | saat श्रनादिख- तमश्च श्रोरयोग दति wat परोच्छते। तस्‌ परौच्छमाणे च्र्माभिकारख्च परि(खमाप्नो भवति । किं gave wie fa त्राणा दिवदेकप्रशति श्रय नानाप्रशतौति fanfare: daa) अयते amy विप्रतिपन्तिस्तचदट्‌ तत्वम्‌ ॥ पाथिवं गुणान्तरोपलब्धेः ॥ २८ ॥ मानुषं wait पाथिवमिति। मानुषमिति किमथे(९) विश्रिष्यते शोकाम्तरश्रोराणि न afar युक्तं विगरेषणं गन्धवल्वात्‌ परमाणुवत्‌ गन्धवान्‌ परमाणरेकात्मको YE: गन्धवश्च शरोर तस्माद कात्मक्मेकसरभावमिति । न विदमबादि भिरसंषटक्षया एचि- व्यारमं चेष्टेद्धियार्थाञ्रयभावबेन कल्पयत इति अतसंखगीऽविप्रतिषिद्धः। ` एवं तरं पार्चिवाणयतेजसं agutvea:, निःश्वायोष्छाषोप- (x) सादा चिकार रव---प[० ४ Je | (₹) किमिनि--प।* ४ go | Reg ~araatae कमाती तिकम्‌, गन्धङ्ञेदपाकयुद्धावकाशद्‌ानेभ्वः पाच्चभौ तिक- मिति? wang”) ॥ तच सिहतानां aguiqeaftia तदिदमनेकब्धतप्रशति श्ररौरमरखमगन्धमरूपमस्यभ्रे च प्रशत्यतुविधानात्‌ स्यादिति भाखम्‌ । तख व्याख्यानं एयिद्॒दकाभ्वामारग्धमाणमगन्धे कारष- गन्धस्तेकष्वानारम्भकलात्‌ | एयिव्यनखाग्वामारग्बमाणमगन्धमरखं च कारणगन्धर खयोः केवश्योरनारम्भकलतात्‌ । एयिव्यनिलान्वामगन्ध- मरष्चारूपं च वाथोर गन्धर षरूपत्वात्‌ । एविव्धाकाश्राभ्चामगन्ध- मरखमरूपमसभ्रे TWH गन्धाद्यभावात्‌ श्वच समानो न्यायः कारण्माणस्छ केवलस्यानारम्भकलात्‌ । जलखानखाग्यामगन्धश्चारसं च जखवायुभ्यामगन्धं चारसचारूपं च जलाकाथाभ्यामगन्धमरषमरूप- aad च तेजो निलाग्यामगन्धं चारसं चाङूपद्च श्रनलाकाश्राश्वाम- गन्धमरसमरूपमस्पग च अनिखाकाग्राभ्वाकेवमेव waren गन्धमेव शला निरेरेवमेव गजा का गररेवमेव एयिव्यनिखामल्ेर- गन्धमरसं खच एथिव्यनलाकाशेरोवमेव एयिव्यनिखाकाशेरगन्धमरष- Bed च जख्ानिखामलेरगन्धसरसं च भखामलाकागररेवमेव गला- fear चारं wed च श्रनलानिखाकाग्रेरेवभेव एयि- द्‌ कतेजोवायु भिरगन्धं एयिुद्‌ कन्वशनाकाश्रेरेवमेव शअ्रवभिजला- काैरेवमेव एथिव्यनिखज्वज्ना कार गन्धमरूप २८९) जचानिन्ञा- (९) पकिव प्यतेजसमिति -निःखाखोन्छूसोपरमरिति - मन्बह्खदपाकेति च वाकव- अयं सवनेन निर्षतं वाचश्यातिभितेन्पायखष्तौ निवन्ये विखनावपश्च गनेव aaa च । यक्तं चेतत्‌ अनुपदमेव “cfr भाष्य" मिति eaten ॥ (९) प्रतिषिडम्‌-पा० ४ ge | (९) रमन्नमरख्श--पा० ४ Jo | — —— Oa ee दतौयेऽध्याये प्रथममादिकम्‌ | १७१५ गल्लाकाररोवमेव एथिव्यद्कतेजोवाव्वाकागेरगन्धं .कारण्णुर्षेक- स्यामारम्भकलादिति aaa एककारणकल्षे(९) तु खततोत्पत्य- VR नित्यतप्रसङ्गखेषटाक्रम्‌ ॥ श्रुतिप्रामाश्याञ्च ॥ २९ ॥ खतिप्रामाख्छाश्च । सयं ते we: स्पणोमोत्यस्य मन्त्रान्ते vieat ते woah ta स्तिः कारण्णत्‌ काथीत्पत्िः। यदुक्तं भवति सयेखथुःकारणं एथिवौ शरौरष्येति श्रण्येष्टिकाखे मन्त्रः qa ते चचुगेच्छतु एयथिवौ शरौरमिति। wenfa werent यद्यसमादायातं तन्स्मिन्नेव प्रणयं गच्छति प्रतौ विकारण्य प्रश- चाभिधानम्‌ । wean च RIN कारणमुच्यते न पुमः काथं कारणे WA: प्रयः एवं चासदुत्पद्यते खभिरद्यत इत्थ- wat out भवति i छष्यसारे सत्युपलम्भाद्‌ व्यतिरिच्य चोपलम्भात्‌ संशयः ॥ ड ०॥ श्रथेदानोमिष्धियाणि प्रमेयक्रमेण fanaa । किमाग्यक्रि- कान्याहंकारिकाणि art भौतिकानौति सं्रयकारशप्रतिपाद- नाये Baa ॥ | | BUT away acy चोपललन्भात्‌ sre: । wara4t भौतिकं तस्िशनमुपहते विषयोपलबिः waacafatae fane- रे शावखितख्छ विषयश्चोपलयिः सेयं व्यतिरेकोपलसिरभौ तिक- (५) दिति उमानम्‌-पा० ४ ge | (९) रककारवनुशत्वे- प° ४ ge | १०६ ग्धाववा्तिके धर्मः. तरेवश्चुभयधरमे पश्येः dna इति । छृष्यसारमेव we: तस्िन्‌ खति भावाद्रुपयदणस्व यस्मादिदं quays सति छृष्यसारे भवति अति न भवति । aq यस्िन्‌ शति भव्रत्यख्ति म भवति aw तदिति। वथा कायंद्रग्यख्छ रूपादय इति म प्रदौपादिभिरने- कान्तात्‌ प्रोपे सति ectvefaniafs म च प्रदौोपद् रूपोप- खथिरित्यनेकानाः। ae हृष्णलार wy: तख सजिषष्ट विप्रश- sargurcefagay: । wwat म विषयं प्राप्नोति श्रप्रा्यविशे- चात्‌ खजिृष्टविप्रहवष्टयोख्वद्योपशयिः प्राप्नो ति। विषयोभावादिति चेत्‌ रथ aay शज्निह्लष्टोऽख विषयो भवति विप्रषृष्टौ न विषयः एवं च न तुखोपल्लसिरिति stature प्रत्य्द्धच इति । अभौ तिकानौत्यपरे ॥ मदणुग्रहखात्‌ ॥ ३९ ॥ मददकप्दणात्‌ | महदिति awat aynagua खिति अरकतरमणुतममिति(९ त दिदञ्भवं aquimaari भौ तिकन meat बाधते भौतिकं हि चावद्गवति तावदेव व्याप्नोति श्रभौतिकं तु ापकलात्‌ wdeag म भौतिकेषु प्रदौपादिषु इष्टवान्‌ भौतिकाः भदौपादयो awget: प्रकारका भवन्तौत्यनेकानाः परदौपाद्यनभ्यपममे वा महइदणप्रकाश्रकल्वं चचुष एवेत्यवाधारक- लादेतुः भौ तिकाभौतिकयो निंटनतेः । गतु चाभौतिके चाने मददणुप्रकाग्रकलं दृष्टं ग दृष्टं न हि बुद्या महदणनो प्रकाश्येत (\) मदिति ayncgwd afefr अवुतरमिति - पार + प° | कतौ येऽध्याये पथममाशिकम्‌ | Ree aft q प्रकाशो बुद्धिभे प्रकाशनमिति wenfcrerde हागो- पादामोपे्चा बुद्धोनां साधनं बुद्धिरिति नाभौ तिकं महद शप्रका- शकमस्ति मनु मनो विद्यते सत्यं म पुमसद्धौतिकं नाणयभौतिक- भिति । एतेनात्मा area: | म भौतिको माभौतिक इति यदि मनो नामौतिकं age भौतिकानोख्ियाफि च्रभौतिकं मन इति तर्व्याहतं नाभौ तिका्ैस्याश्चतात्मकपर्यायलात्‌ अभौतिक मन दूति maar मन दूति चावदुक्षं भवति | सुख्यतस्तु ममो म-भौतिकं माभौतिकमिति afeasta सखमानलात्‌ दद्धियमभौ तिकमिति थावदुक्र भवति श्रन्डतात्मकमिति । maaan व्यापकं चेदियं प्रतिपद्यमान द्द पर्यनुयोष्यः व्यवहितार्थग्रहणं कस्मान भवति किं कारणम्‌ यापकल्वा दिद्ियस्य म क्ुद्यादेरावरणसामथ्यमस्तोति दन्तिः प्रतिषिष्यत दति चेत्‌ श्रय मन्यसे सत्यं व्यापकमिद्धियं तख तु Geese चोभ्यमानस्व महाषृरादुददा इव निःखरण्धसाः gufefs: प्रतिषिध्यम्तर इति a न्तिव्यतिरेकेणेद्धियस्वे(र) भमाणामावात्‌ येयं विषयप्रहणाद्मिका त्तिः तां त्यक्ता तद्मति- ` fisfafxafafs किं प्रमाणम म चाप्रामाणिकोऽर्ः wey: प्रतिपत्तुम्‌ म च प्रतिषिष्यमानाप्रतिषिष्यमागयो(रुरेकलम्‌ एकले वाऽऽमथेक्यं fa: प्रतिषिध्यते भि्चरतौति च । श्रयतिरेकाश्च तदु- त्यत्तिविनाश्धमेकम्‌ यदि टश्यव्यतिरेकौष्ियं यथा area विनाश्रावेवमिद्धियस्यापि प्राप्नुतः । केयं निनेत्यन्तिरिति चेत्‌ (र) प्रतिबह्या कपा 8 पुर | (९) afateafgerew—are ४ ge । (९) प्रतिबद्ामानाप्रतिबद्यामानयोः- पार १ पर | ; 48 Oe नाबवान्तिके अथ मन्यसे ग भवा इकेरत्यक्तिरग्डेपगम्यते ऽपि तु afr न निरोधो दिनाग्रोऽपि तु तिरोभाव इति गोत्पन्तिविगरेवलात्‌ यजि इत्यन्तर्विशेवः । कथमिति भारुपलातविग्रेषस्च व्यक्किरिति । च्रया- नुपलातविग्रेषं व्यत इति मन्यसे नित्यं afi: खात्‌ । एतेन विनाग्नो area: | तिरोभाव इति विद्यमानं न किञ्िनिष्ड ग wfacufaaqerwd भवति । न च स्वं नित्धवादिना यदणा- गहणे युक्ठे विगरवस्यालुपलननाज एषं विगरेषष्ठानुपचयाक्ायदव- fafa: faa ग्यापकधेण्डियमन्धपगच्छतः कारकाया रोते । कारणं नाम wernt चद्भवति कारणद्च नित्यं arte नित्य- मिति किं कष्ठानकारं कार्यकारकभावस्च कथं तयो्भित्धलात्‌ | कारकश्रब्दार्थख ary) | नशु करोतौति कारकम्‌ सत्थं करोतौति कारकम्‌!९ न पुनर्गित्यवा दिमः किञ्ित्कर्तव्यमस्तिन चासति sie कारकाय Tara: | व्यक्तौ कारकायं इति चेत्‌ et च तुं afacfa ग्धश्धवज्नित्येति ब्य्कावपि न कारकार्योऽलि? यगपदने- क विश्लामपसङ्गा्च थदि च टज्निदंन्निमतो नान्या भवति इल्निम- तोऽवद्यानाह्तौमामवस्ाममिति थ॒गपदनेकविश्वानप्रषङ्गः टत्यने- कवे Yafuf anata प्राप्नोति etsy | अथ मागदि- fixate इति इत्तोगां melee प्राप्नोति इस्िदक्िमतोरणन्व- लात्‌ । अथ age दोष इत्युभयं Fae भेरस्तरिं इतिदत्ति- मतोरिति भ चान्या गतिरसि तस्मादयक्रम्‌ व्यापकमिशियं नित्यं (६) षाष्यः--पा० ७ ge | (१) बाधकम्‌-पा० ७ ge | (९) कारकाकोऽखि- षच got दतो येऽध्याये पथममाष्िकम्‌ | Ree चेति । महदणरहणस्य चान्ययासिद्धेरहेतुः acd IWuivee- यदणा(९दभौ तिकानौ सिया णौग्यथमन्ययासिद्धः न मरदणगदण- माजादभौतिकलं व्यापकलमिद्िवाणां wai प्रतिपशु कस्मात्‌ द्‌ यस्मा द्रम्धयेसन्िकष विशेषा श्मडदश्वो aya ॥ रश्म्यवंसन्िकषंविश्रेषात्‌ तद्‌ ग्रह शम्‌ ॥ ९२ ॥ सक्रम्योरथेख च सभिकधेविगेवााहदण्लोयेदणं भवति । av खज्िकषंमाजात्‌ aaa खन्निकषे विषादि शेवयदणम्‌ । कः पुमः सन्िकषंख् fare: गयो ऽवयवखज्निकर्वानुयहः यस्मादयं षन्ि- कर्षौ विग्रेवप्रतिपक्तिदेतुभंयो ऽवयवषंथोगेरतुग्डद्मते बोऽथमवथवा- मार संथो गापेखोऽवयवोौ शिथसजजिकषेः खज्िकषे विशेष ह्युच्यते ख च रम्बथंखल्िकर्वविगरेषोऽणुमदइतोख्वशो भवतोत्यन्यथा AYES खिद्यति । रश्यथंषन्निकर्वयावरण लिङ्गः कुखा दिष्यवदहितानामप्रका- शङूपत्वात्‌ waa तु ग कुखारैरावरणवामब्यमस्तोव्यस्ि चाचुवो Tita: थथा प्रटौपरश्मिरिति आवरण्णनुमेयले watery e तदनुपलम्धेर देतुः ॥ ९३ ॥ NATALIA: | चाचुवो Chasen इति qa) कथ- fafa svafyewornercqararat: यत्‌ wyrefaye- चणप्राप्तं नोपशमभ्यते तजास्ति यया षटादि चटारै्महदनेकद्रगयवत्व- खूपवत्वानि समोण्युपशभ्वन्ते Wags: तया मदनेकद्रग्यवतरूप- atgreat रभिः कस्मात्‌ werent?) नोपलभ्यत इति महत्वं तावत्‌ (९) AWG Ged ४ ge | (र) प्रत्च्तव।(--प।* ® ye} ३८० ग्धायवान्तिके कारवमदश्ववजतप्रचयेभ्वः अनेक द्रग्यवत्नमपि कारणबडलादेव eraiafg तिज इति नारूपं तत्‌ । एवमग्रेषोपल्यििकारवन्ि- भाने सति यश्नोपशभ्यते(९ तेन गम्बते नास्तोति ॥ मागुमौयमानस्व प्रत्यक्षतोऽनुपलब्थिरभावदेतुः॥३४॥ नातुमौवमानस्य प्रतधचतोगुपशसिरभावदेतुः । चत्‌ प्रत्यचतो गो पकषन्यते तद युमानेनो पशभ्बमानं नास्तोत्यथुक्म्‌^" चथा WHAT: परभागः VRAIN AT: प्रत्यल्चण्प्राक्तावपि न प्रत्यत छप खन्यते अनुमानेन चोपश्येनेतौ न सखः किं पुनरलमानम्‌ walt भागवदुभवप्रतिपन्तिः तथा चाचुवस्व TA इद्धा ्ावरणमतुमानं waif | अपरे तु महदनेकद्र्यव्वाद्ुपवल्लाचोपञयिरिव्युप- wall नियमं adafia । गोपलभ्यमान इति किमुक्तं भवति भ eat) यच यज मरहदनेकट्रग्यवत्वशूपा णि षन्ति HEIN इति अपितु यद्यदुपञ्भ्यते तज ay महदनगेकद्रग्यवत्वशूपाणि सन्तौति। एवं तरिं इदं सुज Mawa: कारणप्रतिपाद कम्‌ खत्छभावादिति। wy महदनेकद्र्यरूपेषु पश्लयिने भवतोति मेतान्वुपक्लमिकारण- मिति ॥ | ` द्रव्यगुणधमभेदाच्चोपलब्धिनियमः ॥ ३५ ॥ दरष्यापधर्ममेदाच्ोपलथििनियम इति । शेषं भाग्ये । कस्मात्‌ तिं चाचुषो रभिरनेपदभ्यत दति उपञ्लयििकारणाभावादिति । (१) बेन नो परम्यवे-पा० ४ ge | (x) न न द्छौत्वत रक्कम्‌-पा० + प° | (a) न ब्रूमो-पा इ । BNA SMA प्रथममादह्िकम्‌ | ९८९ नेतावदेवो("पलसिकारणं थक्महदनेकट्रव्यषूपाणि श्रपि तु रूपगद- णादरूपविगरेषोऽभिधौयते म GUAT एवं च दूतम्‌ ॥ अनेकद्रश्यसमवायाद्ू पविशेषा्च रूपोपलब्धिः iy अनेकद्रग्यद्रव्येण समवायदरुपविथेषाचच रूपोपशथििरिति । we खूपविगरेष णेन रूपधमं खद्ववषमास्योऽभिषौयते ग Kas रूपा- mag’ विभ्रिगष्टि aft agit विेषकलवादिग्रेव इत्युच्यते यथा ब्राह्मणविग्रेष इति भ ब्राह्मणत्व ब्राह्मणएविगेषः एवं समाननाततैव- विग्रेषकलवं यत्‌ तदिगरेष cad उद्भव कार्थगम्यः यद्छाभावादिष- कावयवमाप्यं ZI हेमन्ते न ग्यते Ave TRY qe भावात्‌ प्रदौपरश्जिरुपकण्यते चआआदित्यरश्जिय ख उद्भवो भाम fate: ख तस्मिन्नायमे cat रूपविशेवो नास्तौत्यतद्चाचुषो र भिमो पलभ्यते qeq तेजसो uae: । चतुर्विधश्च तेजो भवति उद्भूतरूपस्य यथादित्थरभ्िः | उद्रूतरूपमनुद्भूतस्प शं यथा प्ररौपरभ्छिः । उभयं च प्रलयम्‌ रूपष्योद्धतलात्‌ | बद्भूतस्प शमरुद्भूतरूपं यथा वारिखितं तेजः । अनुङधूतरूपस्पग यथा गायनं Fe । उभयं wae STAT ॥ = कमं कारितशेग्दियाणां व्यूहः पुरषाथेतग्तः ॥ ३७ | कमेकारितञचष्ियाणां यहः पुरुवाथेतन्त्रः । गेषं भाष्ये । ूप- wiafiatng व्यवहारपृपतायां धरि नायनो रभ्िरडूतस्पशनौ (१) मेतदेगो-षा० ४ ge | (९) war इत्यधिकं ४ ge | (९) रूपस्र्था यजा नायनो रन्जिः-पा० ४ ge | Ace | न्धायवान्तिके भवेत्‌ तेन दृष्विगषे जेकरग्फिशजिधाने षति ze cea अनेक- रभ्धिषन्िपाते च सति" श्यवदडितताद्र्यस्सादुपलब्ध्या भवितव्यम्‌ | अथ मन्यसे यया दित्यरम्सिसम्बद्धेथँ avant cial व्यवधीयते एवं ` रण्न्यन्तरखनिपाते ऽपौति । ay यतिभिधाचंयाइकलात्‌(९ व्यति- भिदादित्थरभिं ATTA TAY Way उद्धूतरूपण्पे वस्ने ख चदुधो ae पूर्वै खभ्जिपतितं चचुष्ठदितरेण व्यवदितमपि(९ नायं aera) श्रथानेकरभ्विषज्िपाते सति षमानलनातौचद्रगेभ्वो RIAL रभ्जिदत्पद्यत दति । एवं ख्ति समपाषमगचचुषो सख्यो प- खमन: प्रा्नोति। भ चेतदिष्टमरुपलयेरिति ग्यवहारमर्ु्यये च नाच- न्ड रभोरसद्धतरूपस्प Teal | षवंदरग्याणां विश्वरूपो |e: पुड्‌ घार्थकारित इति। wa च धर्माधर्मरूपं सेतनस्यो पभोगायंमिति ॥ अव्यभिषाराञ् प्रतौषातो भोतिकधमंः wey शरष्यभिचारौ त॒ प्रतोषातो भौतिकधमेः। भौतिकं च्चः श्या दिभिः siren बटादिवदिति । अरप्रतौघातादभौ- तिकमिति चेत्‌ अय मन्यसे चदि athena तिकमप्रतोषाता- दभौतिकम्‌ qequatan: काचाथपरटकस्फरिकामरितोपलमेः नानेकानतात्‌ प्रदौपरभ्छिवत्‌ भौ तिकस्याप्रतौजातः चचा प्ररोपर- श्मोरिति। ्ाद्यादिषु च पाचक तेजघोऽरतौचातादिति उपप- wa चानुपशयिः कार्भेदात्‌ ॥ (१) सच्चिधाने सति-पा० ४ ge | [श wnae, Gk पा द्यलात्‌-पा* ९ ye । (३) qwafenfafa—arte ४ yo । (४) ct खनं ज विखनाणपश्चानन. away नापि म्बायख्डलो निषन्ध इष्यते | दरतौयेऽध्याये प्रथममाड्िकम्‌ इश मध्यन्दिनोष्काप्रकाशामुपणबन्धिवज्दनुपशस्िः ॥६९॥ मध्यन्दिमोखाप्रकाश्रालुपल्सिवन्तदमुपलसििः । यथोपशसिल- eure मध्यन्दिनोखकाप्रकाशष्य निभित्तादणडणममिभवात्‌ तथो पयिशचलणमाप्तर UY रब्यरयरहणं निमिनाद्रपष्ठासब्रू- तेरिति। मध्यन्दिनोख्काप्रकाश्यो atamat इति श्रादित्यषरका- शात्‌ । शआदित्यपरकाश्राभिमवादित्ययुक्षम्‌ खवंरभ्ठिवत्परसङ्गात्‌ | एवं सति ष्व शोष्टादिरभ्सिवत्‌ प्राप्रोति wa शोष्टादिरश्मयः RATT इत्यनुक्तो त्रथादारित्यरभ्यमिभवादिव्यवुतं तदेतदुष्तरदारक TA ॥ न रा्ावप्यनुपणम्भेः ॥ ४० ॥ न राज्रावणयनुपशभेः। यदि शोष्टा दिर यः धयर्दिवा दित्यप्रका- प्ाभिभवाच नोपलभ्यन्त इति राजौ तद्ुपसभ्येरम्‌ । राजावपिं नोपलशभ्यनो व्यश्चकाभावादिति चेत्‌ म fe avers तत्‌ तस्याभिव्यश्जकमिति । कथं म प्राप्नोति शोष्टादिरणष्यौनामुपलम्भः way नोपलभ्यते लोषटरश्पिरित्यपिशरष्डात्‌ गम्यते । तदेवं सर्वप्रमाणनिदन्तेने विद्यते शोष्टरभ्िः ग एुभरेवं चाषो रभ्िर्मि- रमुमानः क्रुद्यादेरावरणस्य सामर्थ्यादिति ae विद्यमानस्य बाद्य- प्रका श्राशुगह दिषयोपखगधेरनमिव्यक्रितोऽतु पल्लयः ॥ याष्प्रकाशाजुग्रहाद्‌ विषयोपलब्धेरनमिव्यक्तितो- squefar ॥ ४९ i Terra एवेतत्‌ way किमुक्तं भवति यत्‌ खण बाद्यप्रकाश्र- gee. | न्धाववाततिके ages” तच्छानुपलमौरूपानमिष्यह्ित दत्यतद्धूतेर्येवा विषहा वथवष्वाप्यज KAU ङूपागुडध तेर YAY तथा चाषो रभ्विवाद्य- प्रकाश्रानुयदमपेकते तस्मादष्वापि रूपस्यादुद्भूतेरण्डश्मिति | कस्मात्‌ GMa TATE at म कारणसुच्यत इति नोच्यते ॥ afar वाभिभवात्‌ ॥ Be | अभिव्यक्तौ fn | TEAST बाद्यपरका शासु च गापेचते तदभिग्धयते चथा मध्यन्दिनोखाप्रकाश्रः अनुद्धतर्ूपख नायनो रभ्िर्बाद्मप्रकाग्रादुग्रदणं चापेचते चदनुद्रूतरूपं तज्नाभिभ्र- थते यथा तदेव विषक्षावथवमाप्य द्रभ्यम्‌ । VY बाद्यप्रकाश्ासुग्यदापेषं बद्तरूपमपि तन्ञाभिग्धयते यया घटादिद्रव्यनिति सोऽयमुभय- विषयोऽभिभवो भायनरश्ावलुपपन्ञ दति विप्रतिपन्तिदिषयः। छष्ण- at thay zee खति रूपोपमभौ free खाधनाङ्गख fafrnery प्रदौपवदिति । अथवा thaws: zea खति frana च ति सद्रिकादिव्यवडितायप्रकाश्रकलात्‌ प्रदोपवत्‌ ॥ नक्तष्यरनयनरश्िदशेनाञ्च ॥ ४३ ॥ गक्रनयनरभ्मिद MATS दृष्टाकास जम्‌ | मानुषं चचू रभ्जिमत्‌ अपरात्तिष्भावले अति रूपाद्यपशमिनिमिन्तलात्‌ गकश्चरचधवं- दिति। जातिमेदादिश्ियप्रभेद दति चेत्‌ अथ मन्यसे यथा विडाखवं लातिटेषदंत्े ava नभ aaa एवं रग्िमदिडाखस्तेव ` बुभ विग्धति म (९) प्रक भरानुप्रडमपेचवे-पा° ४ ye | तोये ऽध्याये प्रथममाहिकम्‌ । acy marques भावरणसामर्थथात्‌ ख्येतसिन्‌ जातिभेदे चया इव- रधप्रतोनां कुादिभौरश्सय श्रात्रियन्ते तथा मनुथयाणामपौति समानमेवेति cq भौ तिकानोद्धियाफि प्रतिघातिलात्‌ चटव- दि तिवत्‌ श्वतं ओते gaa सति बाद्यप्राप्रायेप्रकाश्कलवात्‌ प्राणादिवदिति रभ्ययसज्निकषेग्रदण्ात्तद्यहणमयक्रमन्ययापि qy- णात्‌ ॥ अप्राप्यग्रहण काचाभ्परलस्फटिकान्तरितोपलग्धेः॥ ४४ ॥ | श्रपराययदणं कालाभ्रपटलस्फटिकान्तरितोपशमेः । ठणादि- Vagal काचे ऽभरपटले वा प्रतिहन्यते । यदि चाच्पो रभ्जिः आपतार्थप्रका शकः स्यात्‌ काचाभपटलेकान्तरिते प्रकाशको न खात्‌ । रस्ति तु तस्मान्न प्रायकारि चच्रिति । अत एवाभौ तिकं प्राय afta भौतिकध्म इति न कुद्यामरितासुपशमेरप्रतिषेध इति ॥ कुखान्तरितानुपलबग्धेर प्रतिषेधः ॥ ४५ ॥ शरप्रा्यकारिले there न कुदाद्यावरणसामथ्येमणौत्या्नम्‌ | रषं भाषे ॥ अप्रतिषातात्‌ सन्निकषापपत्तिः ॥ ४९ ॥ अप्रतिघातात्‌ षजिकपपक्तिः.र । न काचोऽभपटल्ं वा रशि प्रतिव्नाति सोऽप्रतिरन्यमागो व्थतिभिद्या्ेन सम्बध्यते | (१) अतख--षा० ७ पुर | (९) बढादिवदिति--ष।. ® ye | (१) एतिकषापङन्विः--षा० ४ ge | 49 १८५ TO aq मन्येत न भोतिकष्याख्छप्रतोघात इति ad fe भौतिकं प्रतौचातधरमकमिति तन ॥ आदित्यरश्षेः स्फटिकान्तरिते ऽपि era ऽविघा- तात्‌ UBS ॥ आदितव्यरण्मेः सफटिकान्रिते ऽपि ere ऽविघातात्‌ । नग आ दित्छर मेर विघातात्‌ wfearafia ऽप्यविघातादाद्चे safa- चातात्‌ । श्रविधातादिति(? पदाभिसम्बन्धादाक्धभेद्‌ः। नेकं वाक्यमरनेकार्थ' प्रतिवाश्य ata cf येषं भावये ॥ कोऽयमविघातः श्रद्यद्यमानावयवद्रग्यासुपवेश्नः | यच्च TAM- वथवा म IY तस्दामरावयवेर युश्चमान्य योऽभिखन्न्धेः सो- sfaara इति। weeafare वा Te वाग्युदह्मागावयवद्रव्यसव afexafenxenfa: दृष्टं sem निषक्रानामपां बदिःओोतस्पशे- ग्रडणम्‌ म fe गणस्याखतन्तरस्(? श णिगमनम्तरेख बहिनिंगेमम्‌(*) थ॒क्कमिति । तज afta: ति्म्ममनं परिख्छवः पात इति ॥ नेतरेतरधमं प्रसङ्गात्‌ ॥ ४८ ॥ नेतरेतर धमेप्रसङ्गात्‌ । इतरधमे इतरच aa” इतरधमे- खेतर यदथविधातः wut स्फटिकादिभिः कुद्यादिभिरपि (१) श्फरिकामरेऽपि-पा० ४ पु । (९) खप्रतिषातादिति-पा० ४ प़*। (९) FXG दबतन्त्र्म-पा° ४ Ye | (४) बदिगेमन-पा० ४ get (४) प्रन्यते--पा° ४ Ye | SMA प्रथममाह्िकम्‌ | ९८७ . ्राननोति कुद्यादिभिवां परतौषातः स्फटिकादिभिरपि पराप्नोति नेष दोषः ॥ | श्रादर्गोदकयोः VAT LATTA ANITA] तदु- wafer: ॥ ४९ ॥ शराद्रादकथोः प्रसादखवाभाव्याद्रूपोपललयिवत्तदुपखलययिः । ्ा- दीदकयोः प्रषादो रूपविशेषः ख ख खो भवति नियमात्‌। कः पुनरथं रूपविशेषः इग्याराख्यकद्रव्यसमवायः तद्ध वा रूपो- पलम्भनसामथ्ये खो धमः ख च सभावतः तस्य या विद्यमानता खद कारिषु तत्छाभाव्यं प्रसादख्भाववार्‌ श्रादश्चीदकादिषु नय- actia: प्रतिदन्यते सच प्रतिहतः प्रतिभिषन्ौ समुखादिना सम्बध्यते तस्य चाग्रघम्बन्धाद्यद्भिमुखमयं तदभिमुखं मुखादि परतोति यथाग्तोऽवस्धितख्य पुरुषस्येति श्रादगेमुखयदणमनु- क्रमेण तदप्याश्भावाख् विभाग्यते आद्‌ शेरूपागुग्रहणात्‌ teach: प्रत्ययः | शेषं भाव्ये ॥ दष्टानुमितानां fe नियोगप्रतिषेधानुपपत्तिः॥५०। दृष्टामुमिता्नां हि निधोगप्रतिषेधाजुपपस्िः। प्रमाण्ष्ठ aw- विषयलार्‌ qerafam: खण्विमे उइव्यधर्मां aeons भवन्ति तथा- ता एव प्रमाणेन प्रतिपाचन्ते इमौ च भवता नियोगप्रतिषेधौ देशितौ w विषये श्याताम्‌ न चेतघक्म्‌ न fe यया पूमेनाभनि- मतिपक्तिषतयो दकम्तिपक्तिरपि भवलिति। न चोदकपरतिपन्तिधूमेन | अं | न्धाववार्भिंके भवतौत्ययिप्रतिपक्षिरपि न ar अर्थाज्िध्नागो भवातुपेचधौयः अतिधाताप्रतिषातयोः खूपणन्यरुपलयौ व्यवस्ापिके व्यवहितो- wea सछ़टिकादिभिरप्रतौघातः ग्यवहितानुपणब््ा ख कुदयादिभिः sata इति । यदि प्रा्यकारि सचभंवति अथ कस्माद्‌ श्चमश्रलाकादि Mama नेन्ियेणासम्बन्धात्‌.५ chee wagr अर्था cama ग चाश्चग्रलाकादो नियेण waga अधिष्ठानद्यानिङियलात्‌ cfafctfd भनाविष्ठानं न Ra भाश्चनश्रशाका aagia ॥ एवं तावद्‌ भौतिकानोजियाणौति समर्चितम्‌ किं पुनरेक- मिग्िवमाहोऽनेकमिति । एषे तु ॥ स्थानान्धन्वे नानात्वादवयविनानाश्थानत्वाज्च सं- ज्यः ॥ ५१॥ ानान्यते भानालाद्वयविनानगाखदानलाच we: । णके तु wna wwe ee यथा बहनां घटाभामिति । UNE च wren यथावयविन इति । अनुपपन्लरूपदायं संश्रयः । कथ- मिति दि तावदेवं feat श्वानान्यते नानावेकलद्भ्रेनादिति तदेकले CTIA Vale wae: । अथय ened weaTaaaaieny संश्रय इति । तदा xe गानाष्ानमनेकं न्‌ किञचचिद्षृष्टमिति भ अमानधमंवम्‌ थर्‌ zeta तन्न नाना- (i) बेन्डित्राष्षप्रन्बन्ध।त्‌--प।° ४ ए०। (९) ख(ननगानख्ञा-पार ४ पु दतौयेऽध्याये प्रथममाह्िकम्‌ | १८९ ` श्छानम्‌ रपि तु arraa” तस्य सोऽयं सशय उभयथानुपपन्न इद्दियेषु खानेषु तु युक्तः किं नानाख्धानानि उत waren इण्ियेषु तु भ स्छाननानालात्‌ सम्भवति म च भानास्यानलादिति शरौरव्यतिरे कित्वात्‌ सलाश्च awe) शरोरव्यतिरिक्रबुभयथा इृष्टमेकमनेकं च यथाकारं घटादि च। सश्चोभयथा दृष्टमेकमनेकां च azaguatixag®) श्ररोरव्यतिरेकः सत्वं च तेम सन्दिद्यत एकमिष्िय कि पुनस्तत्‌ ॥ त्वगव्यतिरेकात्‌ ॥ YR ॥ त्गब्यतिरेकात्‌ । कः पुनरयमब्यतिरेकः सर्वापिष्टानषम्बन्धः | मडि न किञचिदिङ्िय भ तला oma षति भावोवा न दस्यं लचि किञ्चिदपरं भवति(९ तस्मात्‌ लगेकमिद्धियम्‌ । नेकि- थान्रार्यातुपशथेरिति शोकविरोधः एकमिद्धिवमिति ब्रुवाणो लोकं विङ्णद्धि विद्चमाने लभिद्धिये witrcafaney: इदधिया- नारार्था इूपादयोऽन्धादिभिरपलभ्येरम्‌ ग guna तद्माज्ञेकमि- शियमिति | यदथब्यतिरेकादिति तदपि भानेकाग्तात्‌ अनेकेन uifafxay अर्वाणोद्धियाधिष्टानानि एयथिथादिना माप्तानौत्यने- are: | अवयवोपघातादिति चेत्‌ wa भवेदेतत्‌ लगदयवः कञ्चि- erat भवति तदुपघातादन्धादि भिनापलभ्यन्ते* रूपादय दति | थथा लवगवयवविग्रेषेणेव धूमोपलस्थिः यञ्चचुषि लगवयवविगरेषस्त- (९) स्याभनानालं--पा० ४ पुर | (९) उभवयगिन्डिधेष--पा० ४ ge । (९) fafeigvqawe सष्मवतोति-पा० ४ get (४) गोपप्यके-पा० ७ पुर । 8९७ न्धायवान्तिके दुपघाताङ्ूमसर््ाुपललनिविरिति^)। न व्याघातात्‌ । लगवथवविभेषेख धूमोपलथिषवद्रुपाचुपरसमिरिति ब्रुवता यदुक्रमेकमिद्धियभिति तद्यातं भवति प्रागेकभिद्धिथं लगिन्युपगम्बेदानौ लगवयव- विशेषा शूपादिथाहका हदति ware: प्रतिषेध्यमन्धरुजानाति म इवयब्यनतिरिक्रा श्रवधवा इति । ांख्ावयवान्‌ रूपादियाहकान्‌ व्रयो मन्यन्ते ते किमिश्ियात्मका छत नेति fa चातः यदोगरि- यात्मका नेकमिद्धियम्‌ शअयेष्ियात्मका म भवन्ति न तरौ जिव ग्राह्या Saree इति सजे चाभिसम्नन्धः ॥ म. युगपदर्थानुपलन्धेः ॥ ५३ ॥ ग युगपदर्थानुपलम्धेः। यद्येकमिश्ियं we युगपदर्यानाुप- सिः प्रसव्यते। कथमिति श्रात्मा मनसा सम्बध्यते मन्‌ रण्ये cfd wate: सज्जिहितेरिति । श्रातमेद्दियमनोऽयंषजिकर्पेभ्वो युगपदुपञ्थयः arg: wich । गेकेद्धियग्राद्याणां युगपदुपज्यि- प्रसङ्खात्‌ यचेकेखियवादिनो युगपदनेकाथंसज्िधाने(र) उति युग- पदुपलसििदौषो भवति तथानेकेखियवादिनोऽपि एकेखिययाद्ेु युगपदु पल्लसिपरषङ्घः। य एवाज परौहारः ख एव ममापि भवि तौति। waraage: we: Wee agiaq युगपदु पयि eft wa afeq परिहारं adefa बुयुत्ामेदाश्न यगपदु- पल्लथिरिति ममा्येवम्‌ यदि syerigrs युगपदुपलयिग्धते ममापि न बुचत्छाभेदो दण्डवारित इति । सत्थां च बुभुत्षााम- ' (९) धूमद्यानुपब्विरिलि- दा ४ ge । (९) erat पति-षा० * ye) zAroma प्रयममाड्िकम्‌ | | शच ` श्वानम्‌ अपितु aera) ae सोऽयं सशय gaara vfxag खानेषु तु युक्तः किं नानास्धानानि उत मानाद्यानम्‌ इद्दरियेषु तु न स्यामनानालात्‌ सम्भवति म च मानाख्ानलादिति श्ररौरब्यतिरेकिलात्‌ wry awe) शरौरव्यतिरिक्रमुभयथा दृष्टमेकमनेकं च यथाकारं घटादि ख सश्चोभयथा इृष्टमेकमनेकं च तदेवसुभययेद्धियेषु^९ श्रोरव्यतिरेकः a च तेन बन्दियत ` wafafixa fa पुनस्तत्‌ ॥ त्वगव्यतिरेकात्‌ ॥ ५२ It त्वगब्यतिरेकात्‌ । कः पुनरयमब्यतिरेकः सर्वापिष्ठागषम्नन्धः | मडि ग fafufefea न ae प्राप्तं सति भावो वा न सत्यां लचि किथिदयंग्रणं भवति(९ तस्मात्‌ लगेकभि्ियम्‌ । भेद्धि- यान्तरार्याुपश्थेरिति शोकविरोधः एकमिद्धिवमिति ब्रुवाणो लोकं विडङ्शद्धि विद्यमाने afafxa witvafanay: ददधिवा- wel रूपादयोऽन्भादिभिरपलभ्वेरम्‌ न qT तस्मान्नेकमि- feafat | थदष्यथतिरेकादिति तदपि utara अरनेकेन- चानिद्धिये उर्वाणो द्ियाधिष्ठागानि एयिव्यादिना प्राप्तानोत्यने- are: अवथवोपघातादिति चेत्‌ श्रथ भवेदेतत्‌ त्वगवयवः कञ्चि- दुपदतो भवति तदु पघातादन्धादि भिनेपलभ्चन्ते") रूपादय इति | यथा लगवयव विग्रेषेणेव धूमोपलयिः चञ्चचुषि लगवयव विशेषस्त- (९) खभनागालं--पा० 8 ye | (९) उभयगिण्डियेष--पा° ४ ge । (३) faferqraqwe सभ्मवतोति- पा ४ पु । (8) गोपपद्यको--पा० ४ gel 8९० ग्दायवात्तिके दुपघाता्भूमलमशादुपल्षमिरिति^) । म व्याघातात्‌। लगवथव विग्ेषेण धूमोपश्चभििवद्रपाचुपनिरिति yam थदुक्रमेकमिद्िथमिति तद्याहतं भवति प्रागेकभिद्धियं लगिल्युपगम्येदानौ व्गवयव- विश्रवा रूपादिथाहका दति ware: प्रतिषेध्यमन्यतुजानाति न इवयव्यनतिरिक्रा अरवधवा इति । ांखावयवान्‌ रूपादिय्ाहकान्‌ at मन्यन्ते ते किमिगश्ियात्मका छत नेति fa चातः बदोडि- यात्मका नेकमिण्डियम्‌ wifxernat म भवन्ति म तरह ख्य ग्राह्या Saree इति gee afar: ॥ न युगपदर्थानुपलब्धेः ॥ ५६ ॥ म युगपदर्यानुपलय्धः। यश्ेकमिद्धियं तस्त युगपदथांनाञ्प- wfar प्रसष्यते। कथमिति sian मनसा सम्बध्यते मन इ ङ्ियेण इद्दियं watt: सजिहितेरिति । श्रात्मद्धियमनोऽ्यंसन्निकर्वभ्ो धगपदुपञ्चभयः प्रादुः स्युरिति । नेकेष्िवयाद्याणं युगपदुपलमि- परसङ्कात्‌ चथेक्रेदियवादिनो युगपदनेकाचेषक्निधाने(र) सति युग- पदुपलििदौषो भवति तयानेकेश्डियवादिगोऽपि एकेड्िययाद्येषु चुगपदुपल्यिप्रसङ्गः। य एवा परौहारः घ एव ममापि भविब्य- aft) अथायमदुष्टः पचः Wee तर्त्‌ यगपदुपलयिप्रश्ग इति । श्रज केचित्‌ परिहारं वणेथन्ति बुभुत्छाभेदाज्ञ यगपदु- पल्सथिरिति waaay यदि बुभुत्ाभेदाश्च युगपदुपलयि ग्वे ममापि न बुशुक्ाभेदो दष्डवारित इति । सत्थां च बुुत्धाधाम- (९) चूमसखानुपछब्विरिति- ere ४ प° । (९) सम्बन्धे खति- षार ४ ye) तोये ऽध्याये प्रथममाड्िकम्‌ | REL थगपदुपलमभौ न्याथोऽन्यो ऽवधारणौय cf) करणत्वा दित्यन्ये अन्य हु ब्रुवते परिहारं करणलवादिति। aco fawe धमः अधिषठितम्येकां थगपतृक्रियां न शक्रोति कतुम्‌ श्रनधिहितं a न्‌ प्रवतत दति तुल्यम्‌ | यथ्याणेकमिखियं तथ्यापि करणलं 4 गिवायेत९) इति तस्माथ्युगपदर्थासुपशथिरित्यदोषोऽयमिति । wa way एकेद्धिथवादो विकस्य पथेशुयोश्यः । ` यन्तदेकमिष्धिषं सर्वायेमिति मन्यसे तत्‌ कि प्रा्यकार्थाहो नेति fa चातः। चदि प्रा्यकारि fa तदिति वक्रम्‌ चदि लक्‌ लवाप्रात्नानां ` ूपा- शामयडणप्रसङ्गः । Aw रूपं zfs स्यरश्ादिष्बप्येवं प्रसङ्गः :। ay सामिकारोश्वियं किञ्चित्‌ प्राप्तं गाति किथ्चिच्वाप्राप्तम्‌ एवं खति करणधर्मातिक्रमः । भवतु करणधर्मातिक्रमः किलो बाध्यत cf) एतस्मिन्‌ पके म थगपदुपरसििप्रसङ्गादिति सूम्‌ । यथा- नेकेद्ियवादिन^र एकेश्डियग्रदवेषु य॒गपदु पलसिप्रसङ्गे करणलादिति परिहारः सोऽस्य(र न भवति करणधर्मातिक्रमात्‌ व्याहतं चेतत्‌ करणं प्रायकार्यप्रा्यकारि चेति । अरसारचर्याश्च म त्वक्‌ साहचर्यं भाम यद्येकं विषयग्रहणं aw दितौ यमपौत्यन्धवधिराच्चभावपरसङ्गः § विप्रतिषेधाच्च न त्वगेका ॥ ५४ ॥ विप्रतिषेधाच्च 4 त्गेका। शेषं भाय्ये। एकोपघते तद्धिनाे वा सर्वाजुपलसििप्रसक्गः। श्रयेकमिद्दियं भवति aftera विना. ar (१) निवते्-पा° ४ ge । (र₹) यथा नानेन्ियवादिन-पा० * ge | (१) सोऽब--पा० ४ Je | RER न्धायवात्तिके walqqafamey: शवरणशामुपपन्तेः। यदि व्रगेकभिखिथं भवति नावरणष्य सामब्यंमस्तोति विप्रषष्टावख्ितोपशथिप्रसङ्गः । दुरान्ति- कार्यानु विधानं चोपणब्थयतुपलब्धधोने श्यात्‌ want लभि- ददियस्वान्तिके awe दूरे चायदणमित्येतन्न स्यात्‌ । प्रतिषेधाश्च गानालसिद्धौ खापनाडेतुरणपादौवते प्रतिषेधान्नानालं feet te | तज बुद्यामदे प्रतिषेधादेकल्वसाधनं न श्यात्‌ नानालं कथं fing- तौ तिनासाधना श्रियेति एकलं च प्रतिषे कर्थ कयते प्रतिषेधात्‌ एकल्वखाधनमतुमानं faa न पुनरेकत्वमनेकत्वं॑षा भिव्तेत इति। कचं तडि श्रयं गन्धो ow: प्रतिषेधाणानन्तरं मानावसिद्धौ श्वा पनादेतुरथपादौयते इङ्ियायपश्चतलात्‌ । अथवा प्रतिषेधाच्च भानालवसिद्धाविति प्रतिषेधेतुमा एकलप्रतिषेधे छते ऽ्थान्ानात् frente: । कतमः पुनरसौ प्रतिषेधरेतुः थगपदयौपरमयिि- प्रसङ्गादित्ययम्‌ अनेगेकलं प्रतिषिद्धम्‌ तदेवमवोतसिद्धौ वौोत- दथ्ेनायंमिद मुच्यते ॥ इद्द्ियार्थपश्चत्वात्‌ ॥ ५५ ॥ इद्धियार्थपश्चत्ादिति सूम्‌ Ww: प्रथोजनमित्येवमादि Wai ददं च सूत्रं म aga न्यायेन सम्बध्यते । कथमिति विधौयमानोऽयेः बाध्यः पञ्चेग्ियाणौति दख्ियायेपञ्चत्वादिव्यसम्ब- ङम्‌ wa प्रथोजनपश्चव(९) तदप्येवमेव । अरय गण्ठानि पच्ौ- कियन्ते तजाथ्ेकाभ्िको Santee: एतेन विषया व्ाख्याताः। (४ इत्थसिदम्‌--पा* ४ ge | (x) परबम्‌--पा० ४ प° | emlynmy प्रथममाह्िकम्‌ | RER इदं तु सूचमेवं श्यात्‌ Sate arreruafng: कर्ता एकविषयावसितौ विषयान्तरसिद्धौ करणान्तरापेकिवात्‌ चख कतेरनेको विषयः तस्यान्यतमविषयावसाये - विषयान्तर बद्धौ aad) ,दृष्टम्‌ थथानेकशिष्यपर्थवदातस्य ; पुरषस कियावसायात्‌ क्रियायां करणाश्तरापेचितवम्‌ । तथा च KITE तमविषयावसाये विषयाग्नरसिद्यौ(९? शधनान्तरापेधिवमस्ि तस्ाद्रुपरसगन्धसपभग्ष्दे षु नानाखाघमक्रियः कर्ता ॥ | न तद्थेबहृत्वात्‌ ॥ ५६ ॥ | न तद्बलात्‌ । WE TUTTE we दद्धियपश्चव- विरोधः। न विरोधात्‌ अ्रयंबडला दि श्ियबडत्मिति saat यद- श्वुपगतमेकमिद्ियमिति तदाधते माखाधमात्‌ न मचा्वङलादि- शियबडलं साध्यते चतो मे विरोधः स्याट्‌ अपि तु भवतेद्धिया्थ- पश्चलात्‌ पेश्डियाणौ ति यक्छाधनसुक्तं तख मया विरौधो Tat यदौ श्ियार्चपञ्चलात्‌ पशचेद्धियाणि भवन्तो सियायबहलाद्‌ बह्- ` गो दखियाणि va इति। weg ara ॥ गन्धत्वा्व्यतिरेकाद्‌ गन्धादौनामप्रतिषेधः॥ ५७॥ गन्धलादयव्यतिरेकाद्म्धादौनामप्रतिषेधः । गन्थलादिभिः शा- मान्ये: WABI!) गन्धाद्यः न खकरणब्यतिरेकेष करणानराकि प्रयोजयन्ति यावत्सु Ae वतेते तावतामेकषाधनघाध्यलात्‌ यः { (x) साथनाकरापेचिनम्‌-पा० ४ पु*। (९) षिदौ-पा० ९ ge | (१) अष्योत्तरद्वारकं छवम्‌-पा० ego} (४) रतकनयवख(--पा० ४ ष । 60 ३९8 ! serra qacat जातिमेद श््टागिष्टोपेदपौयला दिर्गाखौ करणाभ्तरं प्रथोजयति एवं way) गेषं भाष्ये । यदि शामान्यं ग्राहकं प्राप्तमिग्धियाण्णं विषयताव्यतिरे कारे कल्वम्‌(९) ॥ | विषयत्वाव्यतिरेकारेकत्वम्‌ ॥ ye it अष्यायाऽविरोध एव नोक्रो भरतात्‌ इद्धियार्यंपश्चत्वा दिव्यष्या- यंमोक्रो ्षरमेतत्‌ | श्रद्ध चायं wears न बृद्धिखदणापिष्टान- गत्याङ्नतिजातिपश्चलेग्य इति सूम्‌ ॥ न बुद्धिलघ्णाधिष्टानगत्याकृतिजा तिपच्डत्वेभ्यः ॥ ५९ ॥ तज बुद्धय एव शण्णनौत्यस्या्यौ वपित इद्धियार्थपद्चला- दिति। ननेद्धियं भिन्नाधिष्टानलात्‌(९) यद्ध धिष्टानं भिन्नं तद्‌- नेकं दृष्टम्‌ थथा घटारिष्वधिष्टानमेदस्तयेद्धियाणामस्ति तसा wiafa, wafusrniztsfeg इति चेत्‌ म अन्धबधिराद्यभाव- भर्खात्‌ । ख पुभरषिष्ठानमेदस्त्य मेदे एकाधिष्टानविनागे ऽधि- छानान्तराश्रयद्यावच्यानमिति^) न दोषः। गतिभेदादिल्यष्य भिन्न- afaenfefa प्रयोगः way: पूववत्‌ । wrafa: परिमाणमियन्ता | खख्वानपरिमाणानि प्राएरसनस्यश्ेना नि। चचुवं हिनैःरतं fara व्यापि aay ओतं लाका तदधिष्टाननियमेन प्रवर्तते धर्मा ध्मेसंडितया इष्टा निष्टोपेखणो यश्रष्दसाधनभतथा TORE च (६) विषयबतिरेकिनारेकनं-पा० ६१० (र) भिच्राधिहितनात्‌-पा० u ge | (९) यथा षम दि, अधिानमभेदखेन्दरयाकमल्ि-पा०४ ge । : (४) मेरे रकाविष्ानविना्ेऽषिढानन्तरा व्रयद्येन्डरियद्धावद्यबभिति-पा०४पु*। तोये ऽध्याये प्रथममाश्िकम्‌ | RED आकाशस्य सम्नन्धस्तत्‌ सम्बन्धामुविधाय्याकाशं ग विवराभरेणा- afer meagre” नान्यज्रेति तदुपकारप्रतौकारभेदा- शलोपक्रियते प्रतिक्रियते चेति भ च पुनराकाशं नित्यलादुपक्रिथते म? प्रतिक्रियत इति। प्रशष्टाप्रशृष्टञ्नो बभेदोऽपत एव । जाति- ,रिति योनिं प्रचच्ठते ve afer इद्धिययोमयः एचिव्यारौनि गडतानोदधियार्णं योगय इति योनिस्तादादये न पुनस्तत्‌का्यल- माका सम्भवति नित्यलात्‌। कथं पुमरश्वायते शतप्रशतोमोद्धियाखि नायक्महृतोनोति मोक्तोत्तरलात्‌ नाव्यक्षमकृतोनौ न्रियापोलयु- MATRA ॥ भूतगुणविशेषोपलब्धेस्तादाठ्यम्‌ ॥ go i खतशएविगरेवो पलभेप्तादाव्यम्‌ । तद्एविग्रेषो गन्धरसङूप- Sine विगेषकलादधिगेषा इत्युच्यन्ते । यथा. गन्धवच्वादिना(९ प्रथिव्यबादिभ्षो भिद्यते रषादिभिरवादयद्ति। दृष्टो हि बाद्या- भासुभयपचसस््रतिपन्ञानां ए्यिव्यादिग्छतानां खशुणाभिव्यक्रिनियम अस्ति च प्राणादिभिरपि गन्धाद्यभिव्यक्रिमियमः तेन wzage- विग्रेषोपलसेग्डेतप्ररतोनोद्धियाएौति । किं किमात्मकमिति येन uquifaate: । तत्र पाचिवं घराणं गन्धाभिगयक्रिहेतुात्‌ बाह्म पाथिवद्रव्यव्दिति। एवं गेषेष्वपि ॥ गन्धादयः एथिव्यादिशण दलादिष्टम्‌ उदे श्च नियोगरविंकश्प- (x) शब्दमुपशष्मयति-पा० ४ पु° । (९) a—aifa ४ ge | (९) मन्ध वखेन- पा० ४ ye! eed ` ग्यायवा्सिके agye: समानः. तजर नियोग waged fare कस्यचिदेकाः कष्छचिर्दरा वित्येवमा दिः waqa: aa) स्वर अतो विवकार wT स्यशेपर्यन्ताः एथिष्याः, अततेजोवाथनां पूवै- मू्वमपोञ्चाकाग्रस्लोत्तरः, frame? ga”) ॥ गन्धरसरूपस्यशशब्दानां स्पशं पयन्ताः पएथिव्थाः ॥६१॥ अपतेजोवायुनां पूवे पुवेमपोष्याकाशस्यो्तरः ॥ ६२॥ चलारः एचिव्यामेकेकग्नोऽपकषे उक्षरेषु स्यगेपयेन्तानामिति विभष्ठिविपरिणामः तेम किं wi भवति स्यग्रपयीन्तानां विनि = qwrt य उत्तरः ख श्राकाशस्येति ्राकाश्रस्लो त्तरः Weg: | TAT इत्ययं तर्निरो न चुक्रः TTA दइ पुनः प्रहृ्टवाचिले अत्यन्तम इति शात्‌ । are मोस्तरब्‌निद्ः शपि तु पराभिधानमेतत्‌ aan भवति पर इति age भवल्युत्तर इति । तन्तं वा ane विवक्ितलात्‌ भवतु वा तरब्निदेशः wang स्म इति प्राप्नोति म era विव च्ितत्वात्‌ गन्धादिभ्यः परः am स्यर्णादयं पर इति थावदुक्तं भवति तावदुक्तं Hay इति म स्वेशुणणनुपशमधेः ॥ न सर्वगुखानुपसब्धेः ॥ ६३ ॥ नायं रणेषु विनियोगः साधुः कस्मात्‌ पार्थिषेन घ्राणेन पार्थि - वानां मन्धादोनासुपलम्भप्रषङ्घात्‌ एवमाप्येन Tata याणां ` तेजसेन चषा इयो रिति कथं तद्योत्रहण विनियोक्षाः ॥ ` (x) खव पा ४ ye) (६) नियमे खयम्‌ । छतौयेऽध्ययि प्रथममाश्िकम्‌ | 8<७ रकंकश्येनोत्तरोत्तरगुणसद्वावादुत्तरोत्तराणां तद्‌- नुपलन्धिः ॥ &४ ॥ | एकेकग्ेनोत्तरोत्तरणसद्भावादुत्तरोत्तराणणं तदनुपशयिः थ- स्मादेकेकदुणामि तानि तस्मारेकरुणयदणएमिति(र yaaa सौजो fata) कथं तद्धेनेकशुणामि तामि awn cf संसर्गात्वनेकगण्डणमिति। संषष्टाऽबादिभिः एथिवौ तस्माद- नेकष्ण(९ सद्यत इति एवं Tay संसग(*स्वप्रतिषिद्धो faz: पञ्चानां चेति । नियमस्तहिं भ प्राप्रोति एयिव्यां चलारो नेतरेषु ` संसगस्याजियमादिति। न म प्राप्नोति कस्मात्‌ विष्टं wat परेण ॥ विष्टं छपर परेण ॥ &५ ॥ विष्टमबादिमा परेणापर भापरेण प्रथिव्यादिना परमबादि। विष्टं संयोगविगेषः। a पार्थिवाणययोः प्रत्यक्लादिति(९। न पाथिवाप्ययोः प्रत्यक्षत्वात्‌ i ed ॥ नेति चिद्ौममन्तरो क्षामनेम प्रत्याचष्टे । यच्येकंकगुणानि उतानि तस्व ATTRA द्रव्ये रूपवल्वात्‌ प्रत्यकं प्राप्नोति | म पाथिवमाये वा अरूपलात्‌ । अरस्य are विकस्परतोऽनेकः qa: कश्पयत इति भाग्ये वणठितम्‌ तदेव न्यायविरद्धं प्रवादं प्रतिषिध्य म सरवेुएारुपशभेरिति देशित तत्छमाधौयते ॥ (x) तस्ादे केकमुदण्डदमिति--पा० ४ उ । (र) खने निरदेमः- पा ४ ge | : (१) अनेकगुखानि ग्टद्यने-४० १६० (४) संयोनः-पा ४ ge} - ` (४) कथं यस्मात्‌-पा° ४ go । (९) प्रत्यचखिदनात्‌-- पा" ४ ye | Rec न्यायवा - पूरपूर्वगुखोत्कर्षात्‌५ तत्तत्‌ प्रधानम्‌ ॥ got पूवेपूवरण्णोत्कर्षात्‌ ततृतप्रधानम्‌ mare स्वंगुणोपलयिः प्रा- wiginfafxaret ya पूर्व मिख्छिवं परस्मात्‌ परस्मात्‌ प्रधानम्‌ । का प्रधानता चतुगेणलादिः को gute: खगरणणमिग्यङ्धिणा- मध्यम्‌ येन रणेन यटरव्यभत्छग्यते स तज्नातौयाभियश्चकलाद्‌चछछषटौ भवति यया बाद्याणां द्रव्याणाभिति। असि बचेड्ियाणमपि |- शणाभिव्यक्निनिवमः तस्मान्न सवेगणोपलयिः(९) । यः पुनगन्धण- त्वाद्‌ घराणं गन्धयाहकमिति प्रतिजानोते wa सर्वेगुणोपलयिप्रसङ्गः कस्मात्‌ Ga et पार्थिवं प्राणमिति व्यवस्छानियमन्नापनार्म्‌ | agra तु श्यस्लादिति सत्रम्‌ ॥ तद्यावस्यान तु.* भू यल््वात्‌ ॥ &८ ॥ । किं पुनरिदं यस्तम्‌ रथं मिरन्तिसमथस् प्रविभक्तस्य zee wai पुरुषषंस्कारका रितो wae दृष्टो डि wae भयस्छशष्द्‌ः(*) यया शोके प्रहृष्टो विषयो ग्या जित्युच्यते । यथा च एयगयेक्रिया- खमर्थानि पुरुषसंस्कारोपग्रहात्‌ विषौषधिमण्िप्रश्षतोनि zenfe -निरवत्येनत इति सखगणाशोपरभन्त इृद्धियाणि कस्मादिति चेत्‌ केन कारणेन खानि गन्धादौनि इद्धियाखि मोपलभन्त दति ॥ सगुणानामिन्दियभावात्‌ ॥ &€ ॥ (९) पूप guieastq—ate ए" । (९) खषेजुषो पडि प्षद्धः--पा० ४ प° । (a) तद्दादद्छ(प्रगं G—ITe 8 1 (४) Yur Tet बन्दः--प[* ge | तोयेऽध्यये प्रथममाह्िकम्‌ | Ree ` सशणामामिरदियभावात्‌ sy quae भव्ति faiu a मेद्धियमतो ग zerfa afe पुमरिदियच्य wear शच गन्धः we ग्राह्येति ॥ तेनव तस्याग्रडणाञ्च ॥ ७० ॥ तेनेव तस्याश्च यदौ दियं सगन्धं eWay तेनासावि- Frama: मेद्धियग्राद्यः ख्यात्‌ गन्धश्च गटदि द्वियमात्मानं zwvi- थात्‌ Wat Wa गन्धे ThA) न चात्मसाधनं करणमसौति दृष्टा मविरोधः म चेतत्‌ प्रत्यकं यदद्‌ घ्राणगन्थो प्राणग्राह्म इति, कस्मात्‌ पुनरिदं A Waa प्राणेन घ्राणं कस्मान्न wer इति। ग॒देश्पते ऽदृष्टलात्‌ A इष्ट घ्राणेन प्राणस्य गरफमित्यतो न aqua इति तुद्य प्राणेन we गन्धस्यायहण मित्येतद पि मारैश- गोयम्‌ । सख्णणन्नोपशभन्त(र) इद्धियाणि कस्मादिति तुखो WAT हेलभावः ॥ न शब्द्गुणो पलब्धेः ॥ ७१ ॥ न शन्दरणोपलम्धेः खगणनोपरभन्त दद्धिधाणोल्येतदयुक्म्‌ | BYU उपलभ्यते श्राकाेन शब्द श्ति। भ पुमः sity बश्रब्दमि- feafafs चयेषराणि aguatfxafe नेवमाकाश्रमिति। कसाच्छब्दल्येतररण्वेधरम्यात्‌ श्राकाग्रसेतरदरग्य धर्म्यात्‌ warig श्चापनायं तदुपशसिरितरेतरधरमेवेधरम्यादिति चम्‌ ॥ तदु पलब्धिरितरेतर दरव्यगुणवैभर्म्यात्‌ ॥ ७२॥ - (९) गोपडग्यक--पा० ४ ge | रवमप्रेऽपि । | 8०१ | arate ग शब्दः wee Vent नाकाशं खगुणमिदियमिति। किं पुनरिदं श्रो भ्रम्‌ wart परिशेषात्‌ । तात्मा तावन्न att कटर लवात्‌ ञ्ओोता wat म ओषम्‌ । मनः ae) भविव्यतौत्यपि म मनसः sive वधिरा्यभावः खव विषयलाञ्चं मनसः खवविषयं च ओष प्रा्नोति। एयिव्याद्यपि म ओष प्राणादिभावेन विनियोगात्‌ प्रादि विनियक्ताः एथिव्यादयः stent च प्राणदौनां तदे- कल्ये श्रब्दातुपलसिप्रसङ्कः। तचः ओजभावे(९) वभिराद्यमावः सर्वा- पथाते च प्रायणम्‌ । feared: ओजभावे च शम्दस्यान्यगुषलाद- गणप्रसङ्गः । तहुणत्वमेवेति चेत्‌ arfa विवादः यद्य शब्दो AUT AT भवता waa भिद्यते at दिङ्कालाविति। WARMTH षाऽन्यगु णलाच्छब्दस्य यदि शब्दो ferent भवति wars तर प्रत्याख्यातम्‌। म fe श्न्दमन्तरे्णाका श्रा स्ति feyfafa® यथा feaqraat: परापरादि^* fayfafa न च उव्यान्तर fret न च गणानां आओजभावो युकः भ च कर्मणाम्‌ न॒ च सामान्यविग्रेषसमवायानां सामर्थ्यानुपलभेः म चेदं ओतं भासि श्ष्दोपलसििखिङ्गं frat चाकाश तस्मादाकाश श्रोजमिति॥ , इति--भद्‌ द्योतकरे न्यायवात्तिके बृतौयस्याध्या- यस्याद्यमाहिकम्‌ It , ५ अन -पा ५ ge | | (र) ओषने-पा० ४ पु | (१) णिल्मखि-पा° 8 Je) (५) षरनापरबे- षा ४ ge} वृतौयेऽध्याये दितौयमाद्िकम्‌ | EH ॐ नमः Waa | wifentfxnaig बुद्धेरिदानौं wre) शं किमनित्या fret वेति धमेविचारः cHerfirmenq त्यां च संग्रयमुपपादयति(९ ॥. कर्माकाशसाधर्म्यात्‌ संशयः ॥ १ ॥ कर्माका प्रसाधर्म्यात्‌ ane । उभाभ्यां षखाधम्यैमस्य्वत्वम्‌ fais उपजममापायधमकलं(र) विपर्ययञ्च बुद्धौ नोपलभ्यते ततः संशयः | अगुपपन्नरूपः खस्वथं संशयः सर्वं ररौ रिणां प्रत्यात्म- Agta खुवेश्रो रिं प्रतथात्मवेदनोयमेतत्‌ यदुता(रभित्धा बुद्धिरिति भेकाश्ययक्ेख बुद्धौ बेका्यं व्यच्यमानं दृष्टम्‌ जानामि ना स्याभ्यन्ना सिषमिति। न चोपजननापायावन्तरोण Saree: भ ह्मनुपजननापायधरमेषु आकाथ्ादिषु Yue व्यव्यते न च विणव- qaa खति am: dna: तस्मात्‌ सं्यपरक्रियातुपपन्निरिति |. गेषं weal इृषिप्रवादोपाशष्माये प्रकरणम्‌ 4 च ृदधरभित्यतं ‘ufa- (x) erarquf—urte ४ ge | (९) रपलनापावचमकलं-पा० ४ ge | रवमपेऽपि। (९) यषहता--षा० 8 Ye | 51 8० न्दायवाभ्िके पाद्यमपि तु we wie निवतनेयमिति। एवं fe wea: प्रवदन्ति ere नित्या बुद्धिरिति साधनं च प्रथते विषय- प्रत्यमिन्चानादिति ॥ विषयप्रत्यभिन्नानात्‌ ॥ २। थं पूवंमन्नासिषं तमिमं जानामौति weet: समानेऽथं प्रतिसन्धानमवश्िताया बुद्धेरपपन्म्‌ । बुद्धिनानालये प्रत्यभिन्नाना- गुपपन्तिः यथा पुरुषान्रबद्धिषु ॥ साध्यसमत्वाद हेतुः ॥ ३ ॥ ाष्यसमलादरेतुः। यथेव FRM खाध्ये तथेव बद्धौ प्रत्य- भिन्चानमपि साध्यम्‌ कस्मात्‌ चेतनधमेष्य करणे squat: पुरूष- धर्मैः wed wT दशनमु पणयिवोध दति । चेतमो हि पूर्व्चात- at प्र्थभिजानातौति ada तस्माद्धेतो निंत्यलं धक्तम्‌ । कियाना- धारलाच्च करणख्छे । न fe करणं कियाया आ्राधारो भवति खप- efarg feet ara ग करणे वर्तितुमरेतोति। खक्रियाधार- लादथक्षमिति चेत्‌ श्रय मन्यसे स्वे कारकं खक्रियाया आधारो भवतोत्यतोऽयुक्क क्रियागाधार इति eae भवति सखक्रिवाधारो न पुनः wien: करणव्यपदेश्ः। सखकरिधासु सवै कारकं करं भवति करणभावं चाश्रित्य बुद्धौ विचारः तस्मादयकरमेतत्‌ । खवं- कटरोलवपसङ्ग इति चेत्‌ थदि पुनः खक्ठियामिमिन्तकः sees: शवे कारकं कटे ATH उत्यमेतत्‌ माभ्युपगमा एव रोषलेन Sere इति | कद्रंकरणादिग्यपदेश्रख कथं प्रधानक्ियापेखः कटरंकरणादिग्यपदेश्रः टलोयेऽध्याये दितौयमाहिकम्‌ | ९०४ aed करण(\मुपादौयते घा प्रधागक्रिया तस्यां च emt faafea भेदे षा ऽविवङिते कारकमित्यनेन शब्देनाभिच्यन्ते कर््नादयः यदातु भेदो faafenaer कटंकरणकर्मश्ष्दवाच्या- नोति। कारकग्रब्देनापि सामान्येनाभिधौयमानेषु aay चः सगतो. fade: इतरेतरव्याटत्तः शोऽभिषौैयते अन्यस्याभावात्‌ प्रधामक्रियापेचं तु कारकाणां कर्बाद्यभिधानमिति^) । तज चदि- तराप्रयोब्यमितरकारकप्रयोक्क च तत्‌ कदे एवं गेषेषु कारकण्ब्दाः पूवेवद्षव्याः(९। यद्यन्यकार काप्रयोच्यलं adel नन्वयमपि कारको- पादागेन प्रयुज्यते न wat Gee प्रथोजकलात्‌ we कर्तारं प्रयोजयति न कारकं कर्णादि भ च शं कारकमिति Aut तन्तानरोयकभ्ुपादानम्‌ | न दि acura कारकोपादाममकरेण क्रिया सम्भवतोति तन्तान्तरोधकलात्‌ कारकाश्यपादौयगत दति । AGA: करणे न सम्भवतो ति उपेत्य प्राद्यभिन्चानमन्तःकरणे तस्येकानेकव्याटन्ेरसाधारणता । न fe naa दृष्टं a भागाल इति प्रत्यभिश्नानेन खरूपावधारणे च खति facg: eet चेदं प्रत्यभिश्चानं freat तदा बुद्धिभेदं प्रतिपादयति प्रय भिन्नानं हि नामा्प्रत्यच्निरोधे दितोयद्ेने प्रागाहितसंखा- राभिव्यकतौ सतिपूवै ame दधनम्‌ । न च बुद्यमेदवादिनो दितोयमपि तावहभ्ेनमस्ति क्रुतखुतोयमिति । प्र्ययभेद इति ` (९) कारक-पा० १ ye | (९ खभिषानादिति-पार ge ९। ` (र) पषंवत्‌ प्रवोहयाः-पा° 8 ge | ,8 ०8 श्वायवा्तिके खेत्‌ श्रय मन्यसे अवख्विताया बुद्धः प्रत्ययास्तिरोभवनिं Ben च । तजाद्यदगरंनतिरोभावे प्रत्ययान्तरा विभवि च प्रत्यमिन्ञानमिति तज युष्म्‌ तदतिरेकेण बद्धिखभावानवधारण्ात्‌। at तां प्रत्यय्ति- रिं बुद्धिं भवन्तः कर्पयन्ति तस्याः कः भाव दति awe | अस्माकं तु प्रत्ययमाचं बुद्धिः अरथयदणं fy बुद्धिरिति | दभंगदू- ष्य ख््नेम्‌ प्रत्यभिन्नानान्नानाले प्रत्यमिनश्चानमिति विशङ्कः प्रदो- पान्तरदृष्टष्च प्रदौपानतरेणेति । यदि बुद्धिरष्यवष्डति अरय get वतैमानेन ञानेन चेतनः किं करोति Gre इति aqua यदि धच्याध्यवघायः स चेतयते विरद्धमेतत्‌ । अ्रथात्मा चेतयते कथं बुधौ वतेमानेन मत्ययेनात्मा चेतयते न इन्यज वतंमानया किया wae axe भवति । अथ पुरूवखेतयते बुद्धिर्नानोत इति मेदं ज्ञानादर्थानरसुश्ते याववुक्षं भवति चेतयते तावदु भवति ना- Ta”) इति । बुद्धिश्रापयतौति चेत्‌ we मन्यसे बु दिश्पयल्याका जानौत इति शद्धा जानौते च पुरूषो बुद्धिर्षापयतोति | अष्यव- सायचेतनथोख जभावभेदो awe: भवताण्येकलं ane’) दे ्रकाञ- सखभावाभेदात्‌ यस्माद विदे ्मविकाखं ख बुद्याष्यवबितमात्माणष्ष aafa | सखभावाभेदोऽसिदङ्क इति चेत्‌ श्रय aad सल्यमभि- अकाशमभिकषदे शं च बुद्याध्यवसितमात्माणध्यवष्ठति न पुनर्थैरवेत- नाक्रवाध्यवसाय citi म प्रतिशररौरमनेकपुखवपषङ्कात्‌ TEA चिता अन्यख्ाध्यवसाता भवति अन्यः प्रतिजानते अन्यः प्ठत्यन्वः इटणोति मन्तेत्येवमा दिषु पुरषान्तराफि खल्विमानि xet sitet (x) जनतौति--पार ४ ge | (१) WIA —UTe ४ पु, । दलेयेऽध्याये दितौयमाद्िक्ञम्‌ | ७०४ मम्तेति aaa wat ईति । we भवता किं वक्ब्यम्‌ अभिन्नार्यां एते weal दत्येतदक्रव्यम्‌ शअभिनलार्थाषुदेते शब्दा भवन्ति नन्व- aad न भिद्यते चेतनोऽध्यवसाता मन्ता agi) तस्मादयन्न- ang बुद्धिरष्यवस्यत्यात्मा चेतयत दति । यदि पुनरिदं प्र्यभि- ज्ञानं ममो नित्यलषाधक^९ दात्‌ म युक्रमेवं भवितुम्‌ मनसो जित्यलाग्यपगमात्‌^₹ श्रश्युपगम्यते मनसो नित्यलमिति ae साध- नमनर्थकम्‌ श्रनेकान्ताश्च न प्रत्यभिश्चानात्‌ ATER सिध्यति दष्टं करणभेदे ऽपि wefan ज्ातुरेकल्वात्‌ cage aan प्रत्यभिक्नानात्‌ प्रटौपदृष्टस्य प्रदौपान्सरेणेति। afae मन्यति बुद्धेरवयिताया यथाविषयं awe: प्रादुर्भवन्ति टन्तिञ्च इन्तिमतो मान्येति तच्च म युगपदयहणात्‌ ॥ न युगपदग्रहणात्‌ ॥ ४ ॥ ठृत्निमतोऽवस्थानाद्‌ ट्श्यवस्यानमिति Bae: ॥ अप्रत्यभिन्नाने च विनाशप्रसङ्गः ॥ ५ ॥ श्रप्र्यमिन्चामे «fame: amare टक्िमतोऽणय- पगम इति aa: । why चेकं मनः प्यिरेद्डियेः सम्बद्यत दति ॥ | कमदत्तित्वादयु गपद्‌ ग्रहणम्‌ ॥ ६ ॥ क्रमटृन्तिलादयुगपद्‌ गरणम्‌ । टज्निटकिमतो्मानाल्ादिति ue: । ठत्तिन्निमतोरेकले प्रादुभावतिरोभावयोरभाव इति ॥ (x) सन्ता बेति-पा० ४ go 1 (९) साषनं-पा० ६ पुर। (९) नित्य्याभ्युवमम।त्‌-पा० ४ षु । (४) नन्देति-पार ४ ge) 8०६ ग्धायवान्तिके ` अप्रत्यभिन्नानं च विषयान्तरव्यासङ्गात्‌ ॥ ७॥ `. श्प्र्यभिन्ानं च विषयान्तरव्यासङ्गादिति australe equa इति । एकत लमयेको व्याशङ्ग इति विभुवे चान्तः- करणस्य पर्यायेरेद्दियेः संयोगः ॥ न गत्यभावात्‌ ॥ ८ ॥ न गत्यभावात्‌ । प्राप्नान्यम्त करणेनेख्िथाणौ ति gard: | ्या- faa च यगपदनेकेद्ियसम्बन्धाद्ुगपद्यहणमसङ्गख्च दोषः । अणा- वपि ममस्धकेद्ियग्राद्येषु यगपद्‌ पलसिप्रसङ्ग इति Sq करणटलान्न धगपद्‌ गहणम्‌ । ममाथेवं कस्मान परिहारः म करणभेदे YE- लात्‌ । यानि खल्वभिन्लानि करण्टानि तान्ेकेनेवाधिष्टायवेना- धिष्ठितानि armada इृष्टानि। धयोभयस्ताधिषहिते aret प्रवर्तते तयेद्धियाफि व्यापकेनान्तःकरणेनाधिष्टोयन्त इति यगपप्मदत्तिः प्रसक्ता तत्मसक्ो च युगपद्‌ ्रहणमसन्ग दति । गत्यभावा ` विभुनोऽम्तःकरणस्य प्राय यंश गमनस्याभावात्‌ न चाथगपप्रत्ययोत्रत्तौ प्रमाणमस्ति येन vada प्रतिषिद्धमपि परव्यथायौ गपद्ं प्रतिपयेत यया कथ्धि“द्रतिषिद्कमपि प्रतिपद्यते aren) qaat गतिः प्रतिषिद्धा केनचित्‌ afaadfanradatge- areuqery यस्मात्‌ afaed पाणिं fared चश्मखमेकस्िन्‌ ara चचुषा प्रतिपद्यते तस्मान्न afraregicts fanfafrgrts खतौ गतियवधानप्रतिघातेनासुमोचत इति । न च qramaat- (x) किदित्‌-पा० ९ प॒र । (९) यथा-पा० ४ Je | ww रतौयेऽध्याये दितौयमाह्िकम्‌ | 8०3 ` त्यक्तो प्रमाणमस्ति ssa नान्तःकरणे विवादो न तश्च frat grate विवादः तस्य faye aq प्रमाएतोऽनुपलमर्मास्ति । न न्तःकरणस्य विभुत्वप्रतिपादकं प्रमाएमस्ति एकमम्ःकरणं माना चेमाचुर्विंन्ानाधात्पिका ana इति । एतच्च टज्िटत्तिमतो- रेकतवे नुपपन्नम्‌ यस्य पुमटिन्तिटन्निमतोर्नानालं तस्याम्तःकरण- खाधमञ्चचुरा दिसाघनसख्ात्मा श्र्यातुपखमत दति यक्तम्‌ । एतेन विषयान्तरव्यासत्नः प्रव्यक्त: । पुरुषो जानोते मान्तःकरएमिति' कः पुमरयं व्यासङ्गः श्रभोष्टविषयोऽमेकविन्ानोत्पादः ष च पुरुषस्य मान्तःकरणएस्य यः पुनरयं सन्िधामासन्िधामलचणोऽन्तः- ` करणस्य Bay: sista इति । एकमन्तःकरण नाना say इति भेतद्यायविश्छश्चलाणकः प्रतिपत्तमहेति यथेवाम्तःकरणमेक तथा इत्तिरिति। दृष्टविरोध शति चेत्‌ wa मन्यसे यदि चान्तः acura टन्तिभिंद्यते aq ge विरुध्यते रूपं रसो गन्धः aT दति दृष्टः प्रत्ययभेदो नस्छत्‌ न म स्यात्‌ विषयभेदाजुविधानात्‌ छृन्तिरभिन्लापि विषयभेद मसुविधोयमामासिन्ेव ख्याति थथोप- धानभेद मनु विधौोयमानं स्फरिकादिद्रव्यं भिन्नमिव प्रकाश्ते। अस्य Te HIN. स्फटिकान्यतलाभिमानवत्‌ तदन्यलाभिमान दति खम्‌ ॥ | | : स्फरि कान्यत्वामिमानवत्‌ तदन्यत्वामिमानः ॥ € ॥ नानेकान्तात्‌ । उभया Be मानालाभिमानो दुष्टः नाना- way गन्धादिषु श्रभिक्ते च स्फटिक इति यथाज्रुतिष्चे हेलभावो दृष्टान्तमाचन्वात्‌ इष्टाम्तमाजमेतज्ञाच हेतुरतो ति। विकर्पागुप- ses ग्धायवा fre पन्तेख ats gern: wafenatafr विकल्पोऽज किमयं afen उपधानभेदेन भिद्यते छत नेति किं चातः यदि fired न दृष्टान्तः aq न भिद्यते नानालाभिमानः कथम्‌ यथ्युपधानभेदाद्‌ गिन्लषप- धानमिति कथं प्रतिपद्यसे थदि प्र्थयभेदाद्याघातः अभिन्ना उन्निः ्रत्थयद्च भिल्ल इति व्याघातः प्रत्यथपर्यायलवाद्‌ उन्तेः। अथ भवतां awint भेदे किं प्रमाणम्‌ श्चानानां क्रमेणोपलनापायद शनं शरमेण ज्ानान्यृपलायन्ते अपयन्ति चेति दृति एकानेकविषथलाश्च मर्य ° लानालाभिमानस्च एकानेकविषयाधिगतिः कथम्‌ एकि दिषथे नानालाभिमानः ates gen) नानाश्डतेषु च गन्धादिषु नाना- लाभिमानो दृष्टः तेन नानालाभिमानस्ोभयथा दृष्टलादिदमेक- मिदमनेकमिति न am: प्रत्यय द्ति। यद्चायमभिन्ञे सुढटिके मेदप्रत्ययः सोऽपि प्र्ययमेदमन्तरेण न am! न हि प्रया भेदवादिनः स्फटिके नोल्लादिम्र्ययमेदो gw रति स्फटिके नोखादिप्रत्ययोऽसम्बन्धान्न युक्तः म डि ae द्रव्यं चचुःसज्निश्ट- fafa; wa sfawe तदेव Mea न स्फटिक cit स्फटिकष- मानाधिकरणः स्फटिके नोलप्रत्ययो ग युकः । ग नेरकथेदशनात्‌ नैरन्र्थेयावख्िते स्फटिकनोलद्रव्ये चचुवा afauaat तत्पजि- कषाश्नोकरप्णाध्यारोपेय स्फटिके मिथ्याप्रत्ययो नोल इति यथा बान्तरेव्वनाराखादर्ेनात्‌ canna इति । चख च प्रययो न भिद्यते we The प्रमाणानोति राख व्याइन्यते(९) न इहि ्रह्ययासेरे प्रमाणभेदः शम्भ्वति । विषयभेदात्‌ भिलमिति चेत्‌ (x) wurm—aie ४१० । (x) निखवे-पा ४ पु | दृतौयेऽध्याये दितौषमाश्िकम्‌ | gee अथ मन्यसे विषयस्तेधा frqernatian: seas भवतिः तच्च चक्रम्‌ HATES विषयभेदानधिगतैः । न डि प्रमाणभेद- मकरेण विषयमेदोऽधिगन्तुं शक्यत दति । विषयतादाभ्यादिति चत्‌ श्रय मन्यसे विषय varet तथा ग्यवखितस्तादाल्यात्‌ तचाख्यातौति तन्न प्रमाणवेयर्थ्यात्‌(९) एवं सति ai प्रमाणं न विषयभेद प्रमाण- भेदोऽवगमयति विषथस्छु array तथा व्यवतिष्ठत इति यथाध्यव- स्यति तया चेतधत इति ख व्याघातः । श्रप्रकारवं्वात्‌ प्रकारवत्ये तथ्ुक्म्‌ WATT म युक्रम्‌ बुद्धिं प्रत्यथमुपललभत इति च विरो- धोऽधिकरण्णधेययोरमेदात्‌ यः प्रत्ययः ख बुद्धि रि्यधिकरषणधेय- awa: 1 एवं च शति qfge प्रत्थयसुपलमत इति व्याइतम्‌ ॥ स्फ रिकान्यताभिमानवत्‌ तदन्यलाभिमान दइत्येतदण्टव्यमारः खणिकवादयाह। स्फटिके ऽप्यपरापरोत्पन्तेः चणिकलाद्मक्ौनामेतुः ॥ स्फटिके ऽप्यपरापरोत्पननेः स्षणिकत्वाष्क्तौनाम- हेतुः ॥ १०॥ | नियमहेत्वभावाद्‌ यथादशेनमभ्यतुन्रा ॥ ११॥ स्फटिकस्याभेदे नावच्धितच्वान्यलाभिमान wy .चणिक- agar अणिकतभुपदथापशयप्रषन्धद गनात्‌ । यस्ाच्छरी- उपचयाश्यक्तौ गासुत्यादः श्रपवयाद्मक्रिनिरोधः तौ चोत्पादनिरोधौ तष्ट कालानरेण दृष्टौ अतोऽवगम्यते प्रतिचषश्ुपस्ौधते चाप- (x) बेयग्परसद्।त्‌-पा* # पु | ` (९) Tata — die १९ षुर.। 52 sx न्धायबािन्च सोचते च प्ररोरमिति। यस्व we प्रतिचणसुपचधापचयौ a get तस्व काक्ामरेणापि न भवतो यथा भजेरपच्यमानायाः पाकलानाभिति । पच्यमागग्डमिपाकलवच प्रतिखण्ठं विशेष इति | we ` अयोगः प्रतिकणं शरोरमन्यच्ान्यच्च भवति arya wen fact Teas शअरपच्यमानगमि- पाकजवच्ेति। तदि दश्घुपचयथापवथयप्रबन्धदग्ेनं wat इृष्टव्राष्छरो- Tara WHE न॒ पुमरहुपलभ्बमानोपचयापचयविशेषाणां स़टिकारोनामेतस्मादन्बलं सिष्यतोत्यदेतुः । avtqefaqer- ज्यलमिति Sq wa मन्यसे नेवास्माभिद्पचथापचयपरबन्धदगेनेन खवेभावानां चणिकलवं area रपि तु ay तदसि afar” अशखिकलमिति। सत्यम्‌ we यस्ोपचयापचयप्रबन्ध उपलभ्यते तस्य ^ तच्ान्यलमिति न तु चशिकलम्‌ उपचयापचयप्रबन्धद शनं चान्यया- भवद्‌ हेतुः Wana) कथमन्यथा पूर्वावयवा^९ आहारावयव- खदडिताः. पूवब्यपरित्यागेन दूहान्तरमापद्यमानाः शरौरान्तर- सुत्पादयन्तौति eat भेद रण्यडेतुरेवः। ae पदप्रतिश्नानमिति चेत्‌ श्रथ मन्यसे पूर्वाहारावथवोपचथयोगे सति श्रौरावयवाः भ्रौराग्भरमारभन्ते प्व॑ूहपरित्यागेन न पुनः वखिकलादन्य- errata को हेतुरिति। माषाधनात्‌ मग मयाहारोपकया- पथयो गाच्छरोरष्यान्यता साध्यते रपि तु भवता विग्रेषदर्धनाच्छ- ररस्वान्यल्मन्बध।यि ary खखिकत्वमिति विशेवद शनं afeaa- (x) ब भवति-पार ४ पु | (₹) WI—QTe ४ पुर | (र) पूरेत्ररोरावववाः-पा* ४ ge । (४) पूरवापरागयवोपथवयोने-पा* ४ इ०। ठतौयेऽध्याये दिकोयमाहिकम्‌ | 8१२१ साधनम्‌ तदस्मा भिर्वि्रेषद शेनमन्यथाभवत्‌ अणिकलेन साधनमित्ये TMA a साधमममिधौयत इति । अथाव साधनं away इदं WH: गोत्यन्तिविनाश्कारणोपशभेः ॥ नोत्पत्तिविनाशकारणोपलम्धेः ॥ १२ ॥ छत्पन्तिकारणं विनाशकारणं चोपचयापचयौ वस्ोकधटादौनां दृष्टाविति तदुभयं चणिकले न eq! उपचय इति च afg: उपचितो गौरिति श्रपचय दति pre: श्रपचितो गौरिति. उभयं देतदवख्वितवस्ठ विषयम्‌ म पूवं जायमानं aga wet नापि . विनश्छद पचितभिन्ुष्यते उपचयापचयोत्यन्तिविनाश्रकारणोपन्चगे- . रिति. सूगार्थः। अथवा कारणमित्धाधारोऽभिपौयते कार्थमि- . mag न च खउणिकले श्राधाराधेयभावः सम्भवति न चाधारा- धेयभावमन्तरेण कायकारणभावः तस्मात्‌ कायैकारणभावोपशमे- .. रषणिकलमिति । we प्रयोगः arate एककाणशामुभाविनौ . च्रधाराभेथभावात्‌ चौरङ्खष्डवदिति । चौरं ge वतेते aq. कुष्डकासमनुभवति तथा च काथं कारे वतेते. तस्मात्‌ तदपि , कारणकालमनुभवति नाधाराधेयभावस्ालिद्धलादिति चेत्‌ अथ मन्यसे sfag: कायैकारणटयोराधाराधेयभावः का्यष्यानाधार- लवात्‌ । भेव हि गः किञ्चित्‌ कायेमाधारवहृष्टमिति । ` नानेका-` म्तात्‌ मायमेकान्तः षवे कायेमनाधारमिति । यथोभयपशषश्मति-. पतया पं काये चाधारवच्च Uwe इति च ग्याघातः। थदि ख खूपमनाभितं भवति स्यशंस्तदाअ्य इति ग्याइतम्‌ । नेन ख ७१ न्धायवार्तिके इपदृष्टान्तेन यावद्यावत्‌ VAAN साध्यते खव तदेक- कालासुभाषि भवतौति fag: कायंकारणभावः। खष्किष्वपि नाश्योत्पादथोरेककाखलात्‌ तुखाश्तयोरुल्मनावनमनवदिति चेत्‌ अथ मन्यसे कार्यकारणभावः चणिकेव्वपि अम्मवतोति कारण- विनाश्रषमकाशं कायेभावात्‌। यदा कारणं विनष्यति तदा कार्थशुत्पद्चते विन्य कारणमस्ति कारणविनाग्रेनाभिजकाखः का्यौत्पादः यथा तुलाकयोर्नामोन्ञामाविति । ग डहेवर्थापरि- ज्ञानात्‌ । म ब्रमः fanaa” काथंकारणभावो नास्ति अपि लाधाराधेयभावो भिन्काखलात्‌ कायंकारणयोने युक इति कायं दागाधारमिति न garnish ्रस्मत्‌पशे तु कार्थंमाधारवदित्थस्ति दृष्टो रूपादिरिति । तुलाधारस्य च erat”) नामोन्नाम- भावानभ्यपगमाद्‌(९ युगपद्भावाहुपप्नि.“ रेकलात्‌ । यदि तुखा- afwer watfe तदेकं कमे मणास्थमेकलाद्‌ थुगपद्धावो न य॒द्कः म Ra चुगपद्भवतोति । अथयावयवकमेणौ तयोरपि कायेकारणभावेनानभ्बपगमात्‌ किं केन सम्बध्यते अय युगपद्धाव- माषं विवकितिमिति धगपद्धावः कारणयौ गपद्यात्‌ चावतामर्थानां कारणानि थगपद्भवज्ति तावतामेकस्िम्‌ काले भाव इति नामो. लामावसम्बद्धौ RCIA तु Yeast उन्नतेः श्रवन- तेरपि एदलवद्रशयख्थो गातुग्डहोतो रष्ठुतुखासंयोगः watt न कर्मार्थातरं संयोगं वा परः प्रतिपद्यते तस्थुषश्च लर संयोगो 7 (x) wfat—are ४ ge | (९) क्मैदः-पा० ४ ge) : ` (श) भावेनागभ्युपममात्‌-पा० ४ ye । (४) भावागुतपक्ति-पा० ४ ge । zatasara हितोयमाडह्िकम्‌ | Bz. squiachafa संयोगकारणएल्वेन च कर्माप्यर्थाश्नरमिति । यथा च॒ भावानामुत्पज्िविनाश्कारणमुपलभ्यते नेवं स्फटिकस्य न सानुपलखभ्वमानं शरक्यमभ्यनुज्चातुमिति । Vena कारणालुप- ल सििवदष्युत्प्तिवश्च तदुपपत्तिः) छौरविनाशे कारणामुपलस्िवद्‌ं दध्यत्प्तिवचच तदुपपत्तिः ॥ १३ ॥ यथा चौरस्य विनाशकारणएमनुपलभ्यमानमभ्यनुज्चायते दघ्न ओोत्पन्तिकारणएमेवं स्फरिकादियक्रौना'रमनुपलमभ्यमाने उत्प्ति- विनाश्कारणे श्रभ्यनुञ्ञेये दति ॥ लिङ्गतो ्रशणान्नानुपलम्थिः ॥ १४ ॥ लिङ्गतो ग्दणन्ञानुपलसिः। यश्शिक्गत उपलभ्यते न तजा- स्तोति। विपर्थयद्च स्फरिकादौ न हि खटिकादिव्य्नौमामपराप- Cat शिङ्गमस्तोति। म मास्ति शतोष्णस्यशैभेदस्छ aaa arena’) ओोतोष्णस्यधेमेदो मानाले इष्टो ययाप्नौ उदके च श्रद्ययं शनौ तोष्णस्पशभेदः Blea सत्यमस्ति स तु भिमित्तान्तराद्गवति fa पुननिमित्तम्‌ श्रपतेजोऽवयवानुपरवेशः उदकावयवानुप्रबेशाच्छौतः तेजोऽवयवासुप्रवेशराच्चोष्य दति । श्रषेजोऽवयवानुप्बेश्रो न युक्तः अर्यतरबडतरानुप्रवेशे हेत्वभावात्‌ । हेमन्ते ware पयैषितानां ` काष्टशम्यश्मलो दानां शेत्यख्योन्नरोत्तरो विशेषो दृष्टः तया पुन- (१) चौरविना्कारकाभुपरूख्धिद्‌ gains तदुत्यत्तिः--पा° ४ ge । (x) स्फटिकादौर्वा-पा° » ge (ए) साषबत्‌--पा° ४ ge | ४९४ न्धायवात्तिके पौश्ातपषन्तापितानां तेषामेव ष्चयस्य। म हि तेव्वर्यतरबञजतरम्बेभे कारणं प्रामः तस्मात्‌ खगतमहाग्धत विेषापेषाष्छासादितबादञ्जनि- मिन्ञानि गतान्येव तथा तयोत्पद्चका इति यक्षम्‌ । न य॒क्रम्‌ भ तिज ऽवयवाजुप्रबेग्रेन गतस्ञभावो निवात इति भतस्भावष्यो- भथयपशषाम्यादषाधनं waar इति विडङ्धबायं qi यद्यव - ear नः प्रतिपद्यसे खर्केषोष्योरणादाकानि गतानौति व्याहन्यते । कथमिति थत्‌ कठिनं तदेकञ्िन्‌ काले उष्यमपि भवतौति यथोष्णं तत्‌ कठिनं गच्छतोति तदैकखभावकं ay दिखभाकं जिद्धभावकं च प्राप्रोति । ee पुनरवथवानुप्वेश्रसतष्देव दोषो नाकि wawafera dqueatae whew प्रहवा- दिति। विर्डूखायं हेतुः कथम्‌ UR विशेष्धाभ्बुपगमात्‌ एकं went काले कठिनसुष्णं गच्छति चेति जिद्भावकं aay विशेषदगेनादित्ययं हेतुः धिद्धाग्तमभ्वपेत्य afaxtal विष्द्ध श्वि faagt भवति। wa मन्यसे म fares नामालं प्रतिपादयत्यपि तु faa विगरेषो arena साधनमिति । मासभिप्रायापरि ज्ञानात्‌ वयमपि न ब्रूमो Aga नानाल्साधनमपि तु विरोधी विश्रेव दूतरेतरब्याटृक्लो wavantqe: स विद्धः यद्यविर्ङ्धः ware way ष्ठात्‌ एकटनतित्वे वा शच्णजयय्य aug किमभिधोथते | यदि तावत्‌ एथिकौ तन्न युक्रमौ ष्थास् aie अथ te: तदपि म्‌ युकं काटिन्वद नात्‌ | एतेन areata: । सोऽयं Bepin- wed बाधते नानालसाधनं वा न भवति । एतेन जणे तापग्यणं (x) खभावङतुः-पा० ४ प° | दतौयेऽध्याये दितीयमाह्िकम्‌ | ४९५ mam । तज्रायोष्यञ्िग्धतेरणता च युगपङ्कवतौीति । गलेऽभ्नि- खूपग्रदणप्रशङ्गस्ठ न य॒क्रोऽभिभवात्‌ । तन्न बिद्धान्तापरिश्चानात्‌ नायं चिद्धाश्तो saetufiecafinga इति afa तु तेजसातु- विध्यात्‌ तजर न रूपगरदणम्‌ चतुर्विधं तेज इ््येतत्‌ प्रसाधित(*भि- शियप्रकरण इति। या चयं प्रतिन्ना saggy स्फटिक दति, श्रस्माद्च aise: यदि तावदन्यलमाचं तदा सिद्धसाधनं भवति कुम्भा दिभ्योऽन्यः(९) स्फटिक tii अथ स्फरिकान्तरादन्य इति तदपि तादृगेव । अरय पूरवंस्फटिकादन्य इति कतमोऽलौ yea feat यातोऽयमन्य इति | ्यवच्छेदस्याशक्यलादनमिधानम्‌ यथो- भयपक्चसम्प्रतिपन्ला रूपादयः तेभ्वोऽन्योनन्यविचारो asin: ग पुनरिह पूरवस्छटिकान्रस्चभयपखसश््रतिपनं यतो वतंमानमन्यतेनः साध्यते श्रयोभयपखषग्प तिप पूरवेस्फ रिकान्तर ai साधनम्‌ श्रय वतेमानं स्फटिकमभ्युपगम्य यदतोतं शढटिकान्भरं तदन्यदिति aaa । एवं उति श्रौतोष्णसख्यश्ेभेरो म ag: वतैमानस्फटिकं- waa वतंमानाच्च स्एरिकादन्यद्तोतमिति aw प्रतिपन्नम्‌ | अय तदेवान्यदिति व्याघातः तरेवान्यश्चेति। एवं थथाथयान्यलं विषायते तथातथा fagerad भवति सिद्धान्तं च बाधते | अथाथगपत्कालप्रत्ययानामाशम्बनं स्फटिको म भवतोति प्रतिच्चायैः। एतस्िन्नपि afd न दृष्टाग्ोऽस्ति। प्रदौपो दृष्टान्तः मदौपो- ऽथगपत्काखप्रत्ययामामनालम्बनं सदा दिधर्मां चेति विद्यते gern: | नासिद्धलात्‌ श्रसिड्मेतत्‌ श्रयगपत्काखम्रल्ययानालम्बनाः प्रदौपा- (x) प्रतिपादिवम्‌-पा° ९ ge | (९) शश्भादिम्बोऽ्बः-पा० १ ge) , ४९९ न्धायवार्निके दथः तेषामनेकशणावसखानात्‌ प्रदोपस्व तावत्‌ खकारणसत्ताम्ब- STATS: grararfrafenre: अवयवकमैकालः तदनन्तरं विभा- were: ` तदनन्तर तव्यो गविनाश्काच्ः ततो द्रव्यनाश्र इति। यथा प्रदीप एवं ae भावाः सकारणण्वन्ता सम्बन्धा(४भिष्यक्रितिदि- रोध्याश्चयविनाश्राठुविधानेन विनश्यन्ति । श्रकारणच्य विनाश्रा- aura ग fe नः किञ्चिज्निःकारणं विनण्छति षिनश्ठदवख- द्रग्यकर्मवदेतत्‌ By ग कमेणोभ्वुपगमे विरोधात्‌ अनभ्वुपगमाच्च। विमाग्रहेवभावादिति चेत्‌ wa मन्यसे a विनाश्रकारणमस्ि तस्माद्‌त्पश्ञमाज. एवायं भावो विगश्यतोति न विकल्पानुपपत्तेः । विनाश्ेतुनास्तोति ware: पयतुयोकरव्यः(९ किमकारणलवादिनाग्रौ मास्ति. उताकारणलाज्जित्य इति । भवतां पके ऽकारणं दधा नित्य- मसच(? श्रस्माकं तु नित्यमेव । यद्यकारणएलान्ित्यो विनाशः कार्थस्योत्पादो म प्राप्रोति same च भावस्य विनाशेन षहा- बख्छानमिति च दोषः। ततस्च भावानामभावा विरोधादत्यन्तमवस्धा- ममिति। . अथाखन्विनाश्र एवमपि खवंनित्यत्वं विनाश्राभावात्‌। यदि शासन्विनाश्रो विनश्यतौत्यश्ति fears प्रत्ययो ग प्राप्नोति नास्यां गतौ गच्छतौोति भवति । ` रथाविनाश्रिलादकारण्णो fara इति मन्यसे विनाशो ज विनश्तोति कुत एतत्‌ । farerat पुनरतुत्प- न्ेरिति चेत्‌ we मन्यसे यदि feat fara fare: qae- maa) न धुक्रञेतत्‌ न हि विनाग्राभावाभावो यतोऽ विनाग्रा- | (१) सम्बन्धेति utfa ४ ge | (९) पर्यनयोष्यः-- पा. च = aera पु | (१) wares four भवति नित्वमसक- पार ४ पुर | anasana दिकौयमाद्िकम्‌ | 9९७ दवेत श्रपि तु कारणवान्‌ भावस्य यदा कारणं भवति तदोत्पाद इति रपि च विनाशनः कारवां न विनन्सत्यभावलात्‌ भावधम wa) यत्‌ कारणवत्‌ तदिनब्यतो ति अरभावस्छकारण्णोऽपि विनश्यतोति यथा प्रागभावः कारणरवानपि भ विनश्वति यथा परध्वख्ाभावः। यदि कारणवान्‌ विनाशो aq जनक विनाशकं प्राप्रोति a varied: पाकनामामुत्पादयिता२ सष एव पाक- लान्तरोत्पादे पूवेपाकजानुच्छिनन्तोति जनकं विनाश्रकं प्राप्तम्‌५) नानवरोधात्‌^) ad भवता काश्यपोयं दशमं amfa a fe at य एवाद्िषथोगः पाकजामुत्पादर यति ॐ एवोख्छ्िमिन्ति चपि त्थि संयोगान्तरं पूव॑रूपाशुच्छिगन्ति समनम्तरकाखाद्रुपादोना(९रभते ततसतान्यणन्यस्तान्यप्यन्य इत्येवं जनकस्य विनाश्कल्वप्रसङ्गो arfe | ay मन्यसे जमकसश्ूपमपि विनाशकं भ भवति a म भवति दृष्टो इवादिषयोगादङ्कुरस्योत्पादः स एवावादिसंयोगस्तदिनाश्रक cfr म डि दृष्टेऽनुपपन्नं माम यसाकारणविनागे दोषः सोऽपरि- wea इत्यत एवमुच्यते waneed विनाश्कमिति । एवं ताव- दन्यत्वे साध्ये दोष उक्रः। ये तु खणिकलवं साधयन्ति विगरेषदश्े मा दिना श्रहेवभावाञ्च तान्‌ प्रतोद मुच्यते कणिकाः सुखारा इति nae: लणिकश्रब्दायं प्रष्टव्यः किञुक्तं भवति चणिका दति । ` यदि विनाशिन इति मिडसाधमम्‌ श्रयाष्रुविनाग्िनि इति तदा (2) यसो विनाशविनाग्‌।द्वेत्‌-प।° ४ ge | (x) रखव-पा० ४ ge | (१) खत्पादकः-प।* ४ ge } (४) प्राप्नोति-पा० ४ ge | (५.) नानवबोधात्‌-पा० १ पु०। (९) सममनारकालाचूपादोन(--पा०्८पुर। 53 sts ग्धायवार्भिके > fasted fagrafactfu । adtqendfen इति एतदपि तादृगेव । उत्पश्चाः mafan इति fageruny । अयोत्पश्नो विनष्ट wae: काखः । छउत्पज्िविनाश्रवेककाश्ाविति । तेन यथारुत्पलस्लोत्पज्विरेवमनुत्पश्नद्छ faq इति प्राप्तम्‌ । श्रयो- wae विनण्सतौति एतस्मिश्पि we छत्यस्िवदिनान्ः कारषवान्‌ ययोत्पन्तिः कियालात्‌ कादाचित्कलात्‌ कारणा तथा विनाश्का- रष्ठमतुभवति ० ततो विनश्यतोति ware ख farm दोष om: | ug मलर्थोयः afwar इति ख कथं afe fran न्यायम चयः we रति शणोऽख्धास्तोति wfea दति am यु कालभेदात्‌ यदा wat न तदा चथौति fawareata मलर्थोयो दृष्टः अथ पुनरभाव एवानन्भरे विनाशेन fafweare: खङिक(र९) इत्युश्थते तथापि तेनेव तदेव ace भवतौति न युक्तो मलर्चोथः। अथ अणावश्वितिकालाः चणका इति wala कां quay परतिपद्य तज ये ऽवतिष्ठन्ते ते चिका दति । एतदपि न युक्षम्‌ । CHAT काशस्ाभ्चपगमात्‌ । Tee: खठ्न्नामेदमाच- भिति शासम्‌ । म fe शञ्तामाजं वस्ठविगरेवणलेन चुक्रम्‌ । चषका इति च प्रतिना war ग इृषटान्लोऽस्तोत्युक्षम्‌ प्रदो पादेर- fagerq ये ऽपि हेतवोऽन्ते विभ्रेवदशेनादिन्थेवमादयनल्ेष्यधिद्धाः अन्यथासिद्धा वर्द्धा वा भवन्तौत्यडेतवः उपेत्य वा faa (१) तथा विनाशिन cory विनाकारदमनुभवति-पा० ४ पु । तवणा fara wate विबाककारशं' इति कचित्‌ are | (x) We KINI —TIe ४ ge । amas दितौयमाड्िकम्‌ | Be वतेमानेक्षए विग्रेषवस्वेनानेका भिकम्‌ उभयपष्चसन्प्र तिपत्या य एव wat वतमानः स विश्रेषवान्‌ भव्येकसेत्यनेकाकः। भरन्ते विगरेष- दप्नारिति च विगरेषण्णानगरयेष्धम्‌ अन्तार्थाममिधानात्‌ कतमस्ि- अन्तो विगेषदशेनादिति च ame wernt विनाश्रः Rafer विश्रषदगेनमस्ति wifi Terre एवं शत्येक - सिन्‌ विश्षदश्रनमभिति विशो रेतुः योऽयं Qadri दिति ware: Taare किल प्रदोपादेद्रं्यश्च दे श्राकरे उत्पादो देशान्तरे भिरोधः तक्छते द भेमादशेने सः way देवदसारैमच्छतो द्‌ शेनादधेनादतस्तख्यापि प्रतिफसुत्पादविनान्नाविति। नेत्या थ्यम्‌ देवदश्तारेदेगेनादशेनयोरन्यनिमिश्षलात्‌ संयोगविभागह्टते(९) दगेनादश्ेने भोत्पादविनाश्रृते afay देओे संयोगो विनष्टः तस्मिन्‌ संयोगो म गद्यते afaqawafay zea इति यथो- mfg xa दइवुद्धिभेवति तद्भावाभावयोस्तदल्वादिति। we संयोग- विभागौ न विद्येते तद्धापि शंयोगोऽर्यानरं भवतोति प्रतिपादि- तम्‌ । एतेन विभागो arena: । तदेवं संयोगविभा गोत्पक्द्रं्यष्य देनादशेने भवतो ATTA | यत्पुगरेतत्‌ प्रदस्य Bre उत्पाद इत्थेतदपि म बुद्यामदे । कथमिति चन्तावद्भवतां we aaa” यच aaa तद्‌ ष्वंखते यदुत्पिद्छु तदनाहितसंस्कारमखत्नारे न्तरे wayne । जथानादितसंख्कारस्यापि Brent उत्पादो a fafexg खमिखलदे ग्रसुत्यथ्यते। sa कारणं संसतमिति (१) संयोगविनाशते-- प° ४ ge | (९) बपयष्--पा० १ ए. । 92० न्धायवा्तिज्े तद धेयवश्रात्‌ कार्यमपि तथाग्रतमेवोत्पद्चत रति तुखम्‌ कार्ये येव काथं संस्कार च्धातुमथ्रक्धः तथा कारके ऽपौति तुष्यम्‌ fanj भवतां परे भिन्नदेेन कार्थणोत्पन्षव्यमनमिलदेग्रेन वा । एतेनेवातुख्पातो Bene: । wea चणिकतभिति न किलाकाश्रे पततो were: प्रतिबन्धकं fafecfa यदनुविधानेन शोष्टादिकं fafyfacw पतति किथिदाश्चिति तस्मात्‌ efwa- त्वात्‌ काञिदवश्वास्ताङ्ष् उत्पद्यन्ते याणां न भवत्यधः खन्तागो- TTT सामथ्यै VAY age उत्यद्चने यासां भवतोति एतदष्य- न्ययाबिद्कमेव तुखानां गङ्ववतां द्रव्याणामेकस्य Fanaa: कारणम्‌ एकस्य Fanaa गडत्वप्रयन्ना विति । तदेवं कारण- भेदासुविधायोनि qeaafa zenfe चिराहएपातानुविधानभाच्ि भवन्ोत्यदेतु(\रतख्पातः। यदपौदमिषोख्ापतनं भवेदिति संस्का- रकल्बवादिगो रोषः अथमपि संस्कारो कलवानभ्बुपगमेन RE: । यथा wae: deere इति auth afefafanndaae इति। UNG Tart: यदा कटदारिनिमिन्तभेदात्‌ पटूनि कर्माणि करो- ति कदाचिन्मन्दानौति गुदलवदूदर टयम etal ae सद्कारि- संयोगात्‌ मन्दं पातं करोति तदेव प्रतिबन्धापगमे पटु करोति । दृष्टो fe यावृ sta gee पटुः पातो मन्दोऽपामिति तरेवमतुद्यपातोऽपद्ेतुः | श्रचाशखिकत्वे कि प्रमाणम्‌ . owal- धाराधयभावादेककालानुभावौनि कायेकारणे ge वदरवदिति (९) चिराष्यपातााष्तरपातानुनिधामभाश्चि भवनौति न देतुः-पार v ye | amacara दितौयमाश्डिकम्‌ । ४२९ aay विप्रतिपन्ला श्रयुगपत्कालाः sear एकविषयाः श्रबयत्थायि तत्मत्ययसामानाधिकरण्छे खति खमानश्ब्दवाच्यलात्‌ वतंमानेक- खणानेकपु रषप्रत्ययवत्‌ यथा वर्तमानशणविषयाणामनेक पुरष- TATA AMAIA RTS खति समागग्रब्दवा- श्यानामेकविषयत्वम्‌ तथा चाव्यत्थायितत्मत्यथसमानाधिकरण्णः समानश्रब्दवाच्याञ्च विप्रतिपन्ना श्रथृगपत्कालाः प्रत्ययास्ेऽयेक- विषया इति प्रत्यात्मं नानेककेकाः प्रत्यया श्रप्रतिषन्धानप्रसङ्गा- रेवद्‌ ततादिप्रत्ययवदि ति, खूपर सगन्धस्यशेप्रत्यथा एकानेकनिभिन्नाः मयेतिप्रतिखन्धानात्‌ कतसखमयानां बहनां वततंमानेकशणानेक- विज्ञानवदि ति श्वस्तनाद्तनविन्नानान्येकसमततौ एकानेकनिमिश्ञानि मये तिप्रतिशन्धानात्‌ पूववत्‌ शाख्रा्थप्र्यया एकानेकनिमिन्नाः प्रतिषन्धामात्‌ पूववत्‌ नामा विषयाणां च भानाकटेकाशं च प्र्य- ` थानामप्रतिसन्धानादिति पूववदेव न्याय दति ॥. न पयसः परिणामगुशान्तरप्रादुभावात्‌ ॥ १५॥ ` ` न पयसः परिणामदणणन्तर प्रादुर्भावात्‌ । नेव चौर विनश्यति नापि दध्युत्पद्यते aft त्ववश्ितथ द्रव्यख पूवंध्म॑निटन्तौ. धर्मा- मार सुत्पद्त इत्येके षणयन्ति | श्रपरे aafsaa द्रव्यश्च शण मिटत्तौ दणणन्तर सुत्पद्यत इति। स खश्वयमेकपच्ोभाव इति(९) कं उपमानाथेः उभयच ` द्रव्यमवतिष्ठते une तिरोभावाभिग्यक्ो एकस्य विनादप्रादुर्भावाविल्युपमाभायेः छभयजोभवरं व्यहानराद्र- qa पूवंद्रव्यनिटन्तेरसुमानम्‌ ॥ (१) भाव Ka—We ४ ge! RR | न्धायवात्तिकि ` ब्यहान्तराद्‌ द्रव्यान्तरोत्यत्तिदशनं पुवद्रव्यनिदकेरलु- मानम्‌ ॥ १६ ॥ | भरेवं भाये। चत्पुनरेतदेकष् तिरोभावाभिग्यक्तौ wre विना्र- प्रादुर्भावाविति aw पूर्वावख्छापरित्यागात्‌ । चदि विनाशोत्पादौ निट्िपरादुभांवावथाप्यमिव्यत्मनभि्यक्नो eter yatret जहाति द्रव्यमिति भ इनपटक्रस्य पूर्वावच्छातोमिव्य्मनमिग्यक्रौ भवतो विनाग्पादुभावौ वेति । तखादयुक्षमवद्धितश् परिणाम दति । अण्वतुज्चाय च निःकारणं चोरविनाधरं निष्कारणं च दध्यत्पादम्‌ ॥ कचिदहिनाशकारणानुपलब्धेः कचिच्चोपलबन्धरनेका- न्तः ॥ १७॥. । | करिदिनाश्रकारण्ठानुपलम्धेः(९ कचिश्चोपशभेरमेकान्तः। चोर- दधिवन्निःकारण्टौ विनाश्नोत्पादौ खटिकव्यक्रौनां ग पुनः कुम्भा- दिवत्‌ warcerfafa नाच हेतुरस्ोति निरधिष्ठान च दृष्टान्- वनम्‌ । कोऽधिष्टाना्ैः आश्रयाः किमुकम्भवति निरधिष्टान- fafa) धर्मौ नास्तोति थावदुक्ठं भवति न डि सछरिकस्यौत्पाद- विनाशौ प्रतिखणमुपलभ्येते थत इयं चिन्ता भवेत्‌ किमेतौ खका- रणावाहोख्िदकारणाविति यथानभ्बपगतग्रब्दतत्व प्रति कञिद्‌- रथात्‌ इतकलादनित्ः शष्टसादृगेतदिति wafagey दृष्टाना- भाव इति च शमानम्‌ । अभ्वतुश्चाय च स्फटिकस्ोत्पाद्‌(रविनाभ्नौ (६) बुपपने-पा० १९१० । ` (९) तस्ओोत्पाच--पा° » ge | हतौयेऽध्याये दितौयमाहिकषम्‌ | ४२ योऽ साधकरष्ताभ्गुन्चानादप्रतिषेधः उभावेतौ दृष्टान्तौ रोरद- धिवत्‌ ganfzay तच किं कुम्भादिषं्टाको भवलथय Viz इति। तच garfeafeta शुक्रम्‌ कुनभायुत्प्िविनाश्रकारशस्य इष्टवत्‌ शोरदधिवन्तु न चुक्रम्‌ stat ग्रहणादिति fega- जित्या बुद्धिरिति। इतञ्चाभित्या बुद्धिः रणते eft saree व्यापकद्रग्यखमवायात्‌ शब्दवत्‌ जातिमले षति अरस्मदादिमत्यखवा- दाभ्रितल्रात्‌ Wea करणभावे सत्थयो गिप्रत्य्तात्‌ शब्दवदेव ॥ खा fad बुद्धिः कस्य गुण cantata न णभावाबिद्धः अनित्यले waarmee: अन्निकरीत्यन्तः संश्रयः दति । तचायं विशेषः a नेन्दरियाथेयोस्तदिनाभे ऽपि न्नानावस्थानात्‌ ॥ १८ ॥ नेद्धियाययोस्तदिनाओ ऽपि श्ञानावस्थानात्‌। भवति खङविद्दरिये ऽथ च विनष्टे ज्ञानमद्राचमिति श्रद्रा्मित्येतन्ञे खियाथंखजजिकर्षात्‌ रूतित्वात्‌ खतिरेषा नेद्धियाथंसन्निकर्षाद्धवितु महेति waft Aa यथेव श्ातारमन्तरेण wl म भव्येवमनुभवितरि गरे श्रसु- भवितारमन्तरेण सतिरयक्ति । wy तरिं मनो wri शणः ॥ युगपञ्न्नयानुपलब्धन ATA ॥ १९ ॥ युगपञ्तरेयामुपरमेने ममसः । तत्‌ खलु Bae AIAN समधिगतं ममो मात्स्य शणो शानं विगेषशोपादानादमः- करणवडल्वपष्ङ्ग इति रेत्‌ श्रय मन्यसे थत्‌ खु धुगपञ्छरेयानु- uw समधिगतं मनो न तच्छ रशो श्रानमिन्येवं ब्ुवारेन बक्- ४२४९ न्धायवार्सिंे RTA fy प्रतिपक्नानि भवन्ति न हासन्यन्तःकरण्बडले विशे षणमर्थवदिति। न wiafxae मनननिमिन्तलात्‌ सवमिन्धियं मगननिमिन्नलाग्मन इत्युच्यते । एवं च खति fared य॒क्रम्‌ थगपञ्चरयानुपञ्जब्धा थत्‌ समधिगतं मनो भ तद्ध रणो न्नानमिति एवम्नपि faq रथम्‌ अन्यश्यामन्धपगमात्‌ । यदि awn करणस ग॒ wage afe साधनण चानं गण इति प्रातम्‌ अन्यद्यानभ्युपगमात्‌। अन्यश्यो पपन्तेर प्रतिषेधः Wa fara परमाण - yaaa यदायं योगो पुरुषान्तरेण पुरुषान्तर परि च्छिमिन्ति तदा ` पुडवाकरपरिश्छेदे पुरुषान्तरं शाधनमिति aed भवतौति an विग्रेवणमिति। तस्मान्न तद गुणो श्नानमिति। ae तरिं we विलात्‌ aml श्रातावश्ं करणमिति a चायं न्नातरि नियमो श्चाता aaa वश्ोऽपि भवतौति । श्रचेतने तु नियमः अचेतनं तु स्वै वश्यमिति। वश्यं ममोऽचेतनलात्‌ प्राणदिवदिति। Taye वा खल्न्नाभेदमाचम्‌ fed चाग्तःकरणं we चेति esas fara) यथा च न्ातुरज्ानषाधनमिनष्रयमेवं मन्तमेति- साधनेनावश्छं भवितव्यमिति । उभयोखेतनतवे प्रत्ययनव्यवस्थानुमानं म्यात्‌ fay चान्तःकरणं ्ञानदएमिति सव॑श्ियेयुगपदुपखयिि- प्रसङ्गः ॥ तदात्मगुखत्वे ऽपि तुल्यम्‌ ॥ २० ॥ इद्दियेमनसः सन्निक्षोभावात्‌ तदुत्पत्तिः ॥ २१॥ तदात्मत्वे ऽपि तुल्यम्‌ । यस्यात्मा विभुख ज्नानश॒फञ्च तस्यापि तोये ऽध्याये. दितौयमाहिकम्‌ | ९२५ wife: घम्नन्धष्याप्रतिषेधाद्‌ युगपदुभे. 4 प्रसङ्गः; कार चान्तरभावात्‌ इड्ियायेवन्निकषंव दिदिवमनःसनज्निकव्रीपि कारण भिति । तस्यायौ गपद्चमणलाखममख इति । यदि पुनरात्मेश्िधाैन सज्निकर्षादेव न्नाग्ुत्पथेत्‌ किं श्यात्‌ ॥' „ ~ , ४ 1 # or नोत्यत्निकारणानपरेशत्‌ ॥.२२॥ मोत्पन्िकारणानपदे प्रात्‌ । ` श्रक्मादवोत्यद्यतामिति न कारण मपदि श्त इति quire: | श्रात्मङधियायसश्जिकर्षात्‌ srg: दति । श्रथुगपदुत्पत्तौ वा भ कारणाम्तरमपदिष्त दति. fay: maT वा uefa , बदिरवद्डितेन सम्बद्यते श्रा- MURS AMAA केखमादिदेइपरत्यथो न भवतोति वक्ष. व्यम्‌ अम्तःकरणप्रश्याख्याने च. केवलमात्मा खलत्यादिकारणमितिः कस्मान यगपदुत्प्तिः खतोनां यदा Viera सार्थेन यगप-: wag तदा किमिद्धियार्थसृज्निकषैः कारणम्‌ eq शआत्माच(९)-. सन्निकषंः उतात्मद्धियायंखज्िकष इति कारण्ागपरेशः; विनाश्र~; कारणारुपशभेावस्वाने तज्ित्यलप्रषङ्गः ॥ a विनाशकारणानुपलब्धेखावस्थाने ` तन्नित्यत्वप्रसङ्गः | RBA तदाक्रशण्ले ऽपि qe इत्येतदनेन शुचौ यते amaget बुद्धिभेवति विनाश्कारणाभावामित्थलमष्याः प्रसव्येत कथमिति (९) तख्कोति-पार eye} . (र) .उतान्मायंयोः-पार ४ पर | 69 erg ग्धायवाततिके शानां. शे fran, आश्वाभावो विरोधिद्णपरादुरभावख् ay नित्यलाटाद्मनो ऽसुपपन्नः 7a: विरोधो ख शशो नास्तौति जित्यत- yay: ॥ अनित्यत्वग्रहखाददरबदन्तरादिनाशः शब्दवत्‌ ॥ २४॥ अनित्यलयदणाद्बदधवैष्यनकरा दिगो श्रः शब्दवत्‌ । श्रनित्या बुद्धि- रि्येतत्‌ प्रतिपादितम्‌ । were बुद्यन्भरादा संखाराडा विनाग्र इति प्रतिपन्ल्यम्‌ । न रे खद्ेति चेत्‌ अय मन्यसे न दे बुद्धौ बह भवतो aa: परथा पूर्वा faa तच्च. न ` युगपदुत्वन्तिनिषेधात्‌ धगपदुत्पन्तिः प्रतिविष्यते म awa: न fe बुद्योयुगपद्भावे किञि- दिरध्यत इति warn च कार्थं कारणविना ्राभ्चृपगमात्‌ | चदा च कयै Vara भवति तदा कारणं विनाग्रयति शब्दवत्‌ | चया कन्धात्मकः(\ कार्यः weg: कारणं शब्दं faaife तथा बुद्धिर पौति। अन्धयोने स्वादिति सेत्‌ wa मन्यसे यटि यूरो afguect पराभ्वां विना्पेते अनधयोवेदधि श्रष्टयोः- wa”). विनाग्रकारष- मिति। यथा weet बुदधिशरष्टौ विमा निमिक्षादिनष्तः एवमन्य- दपि कार्वंमिति। म खगवदद्र्यसंथोगानन तदुत्पन्तिः(* स्यशेवदुद्रग्य- संथोगेनानधश्ष्यो विध्यते । य gefefa: कार्ष्य सथोगास्त एका्थेसमवायिनं शब्दं प्रतिबक्नन्ति अतोऽत्यममञुतिः शष्द- खेति। wer afe: खितिरेलभावादिनभ्वतौो ति कालाद dear (१) खम व्मा--पा० ४ पुर | (९ किं-बा० ४पु०। (१) तदनुपपक्ते-पा° ४ ge | टतोयेऽध्याये Fenwarenz | ४२७ शादा कथं कालात्‌ Aaya जग्धः fafata, धमाधम तयो- रभावादगधा बुद्धि विंन्यतीति ` कस्मात्‌ gages न पुनर- हेतुको विनाश्ोऽभ्वपगम्यत इति गाभ्वुपगम्यते उक्दोषात्‌। नितुके fara ont sta) quay निराद्ुर्वद्धिरिति। यदि arce- स्ञायौ गपदयाद्‌बुङ्धौ मामथ्गपदुत्यन्तिः wy MTGE यौ गपद्यमसि ay युगपदुत्पज्िप्रशङ्गो यथा कतिषु । we तावदेकः परिहारः करणद्ेकक्रियानिरेत्नौ sae म fe कररमेकस्िम्‌ aa Stat frat निवेतंयिहु शक्रमिति परिच्छेदलाश्च wit श्षागवदयुगपदुत्पन्तिरिति । wat तु कारणस्छायौगप्मुपपादयि- व्यकः MATAR: WYTAT चुगपद्‌- त्पत्निरिव्याङ्ः ॥ च्ानसमवेतात्मप्रदेशसन्निकर्षामनसः स्मृत्ुत्यत्तेन युगपदुत्यत्तिः ॥ २५ ॥ | एतत्त म सम्यगिति , प्रतिपाद यितुमाद । मान्तःशरोरटन्नि- तलान्मनसः ॥ | नान्तःशरौरदस्तित्वान्भनसः ॥ २६ ॥ WAU मनो ada इति को sea! ग तावदाञ्रथा- अितभावः a fe मनः क्रचिदाभितं मापि af: qr सामथ्यैम्‌ बहिःकायैद्‌ शेमामनसाधिषितं चचुभिःष्त्य रूपादि ाइयति(९) चचुषो विंसरावोमैनसः काये तद्भावभाविल्ात्‌ म (९) swt केतुः-पा० १९ पु०। (२) रूपादिमदधं पारवति-पा० ४ ge | :४ २९ „ . -- न्छायवारिके चाय्या afi. सम्भवति. तस्मान्नः शरोरडन्ति मन इति । . अच wa; arent yaaa”. मनसो . afratfa कार्येप्रतिश्म्भोऽपि तु ative . मनसः कार्यमिति मनसो area: । a. quad GUTSY. करोतोति । साध्यलाद हेतुः ॥ | ALAA SVT: ॥ २७ ॥ ` अग्ररीरं मन पुरुषार्थासमयमिति waaay सरतः श्रोर- .धारण्णो पपन्सेने प्रतिष धः(९) सरतः शरौरधारणोपपनेरप्रतिषेधः ॥ रट ॥ ` ~.“ स्मरणश्ररोरधारण ` चमपङ्कवत इति दृष्टम्‌ दष्टं चं सर्वेशं प्रतिपन्तव्यम्‌ facfrafta च मनसि रतः -शरोरधारषं-न श्यात्‌ । म तदाषगतिलाकन्नः ॥ .. न तदाशुगतित्वाग्मनसः ॥ २९ ॥ ` ` .. . उभयं सिष्यति सरणं धारणं घ । ग छरणकाखा निथमात्‌ । न सरणकालानियमात्‌ ॥ ३० अनियतः सतिकाकोऽतोऽय क्रमेतत्‌ । शररौरसंयोगामपेचं चात्ममनःसंयोगं खतिकारणं ब्रुवतः श्ररौरख्यो पभो गाथतनलं निवतेते । ततस्तज्निटन्तौ शरोरोत्प्तिवयथ्येमिति ॥ ` ,, श्रात्मपरेरणयदच्छान्नतामिशच न संयोगविशेषः ॥९१॥ i (x). नाञ्रयाश्रयिभशो-पार ४ पु*। (र) पतिष्रधः-पार ४ ge | शतोयेऽध्यार्ये दितौयमाश्िकम्‌ | exe अपरे तु श्रातमप्ररणयद्च्छाश्चतामिश्च न संयोगविगेव इति परिष्ार wat ॥ | व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समा- नम्‌ ॥ ३२५ ` प्रणिधानलिङ्गादिन्नानानामयुगपद्वावाद्यगपदस्मरणम्‌ . ॥ 8 ॥ प्रातिभवन्तु प्रिधानाद्यनपेक्षे स्मात्ते यौगपद्यप्र- सङ्गः ॥३४ # . ,. | | ` रेत ` व्ासक्कमनसः पादग्ययनेन संयोग विगेषेण. समामे भव- mafia | कर्मादृष्टसुपभो गाथे निधामकं भवतीति न uw समामलात्‌ । aay पूवं एव ` परिहारो नागःश्योरटनिला-+ wae इति । यदि तहिं भ्ामसमवेतात्मषन्निकर्षाथौगपदादिति परिहारो Feat प्राप्तः watat गपदुत्पादः कारणस्य यौ ग~ पद्यादिति । .नापेशाकारणष्यायगपद्धावात्‌ | | यतः प्रथिधानाद्यात्ममनःसयोगस्च अहकारिकारणं ay Ua UR: wit । यदि प्रणिधानाचपेषा्म ममःसथोगो म युगपत्‌ सतिकारणं चाः wae: प्रणिधानादिषनि- धानमन्तरेण(९ भवन्ति तासां यौ गप्ं खात्‌ गानभ्वुपगमात्‌ । ग fe प्रणिधानाद्यमपेचं arate खतः खतिडेतोरस्वेदनात्‌ | प्रातिमेन समानाभिमानोऽयमिति प्रातिभं तरिं गपद्ववित्‌- (६) areal खबषंमिद्‌ नाखि । (२) सचिषानाखनारेष-- पाज $ प । eRe : .. न्धायवारङ्े. मदति ।. ग . हि aerefufed कारणमिति गोक्रोश्रावात्‌ | छक्रो्तरमेतत्‌ न हि करणशष्यानेककरियानिटेन्ति(रषामध्यंमस्ि प्रातिभं चानेकं ज्ञानं भवदेकस्मिन्ञथं भवेद यानेकञिन्‌। न ताव- देकञ्िन्‌ ववर्थयात्‌। मानेकस्न्‌ सामथ्यांभावात्‌। न चायं मियमः प्रत्यथानां vag म भवतौति mafiacewiat Serra weet यौगपद्यादिति। afe च श्चामसमवेतात्मप्रदेशासजिक- बन्न सतीनां यगपदुत्पन्िः ये sar एकर पराशेष्वस्वित- अरौरख्यानेकश्चागखमवायादेकदेभरे थगपदनेकाथेखारणं दधात्‌ । म ेतदस्तोति अतञ्ापरौशार इति । अवस्ितश्ररीरष्व संस्काराः VATA CGM | WAS TATA । एवं खति weet ` समानदे प्रते. प्रत्यथयौ गपद्यपरसक्रोऽपरि शर्धः | संसार भत्याखस्या सदतियौगपथ्यं न भवतोति का प्रत्याखन्तिः न डि .संखाराणां . सज्निरृष्टविप्रहष्टभावोऽख्ति समानदेशलात्‌ 1 भ भ्रमः सनिषटता -मत्यासन्निरपि तु deca सहकारिकारणसम- वधानं aerate: शब्दवत्‌ यथा शब्दाः सन्तागवर्तिनः षवं एवा- era?) समवयगम्ति समानरे्रलवे ऽपि यस्योपणभेः कारणानि न्ति स. उप्षभ्यते नेतरे तथा. संस्कारेव्वपौ ति । पुरुषस्य शन्रागमिच्छा- दथोऽनःकरणस्येति कस्य चिहुशेनं तत्मतिषिष्यते श्र्देच्छादेषनि- सिन्तलादारम्भविदत्योः ॥ . | शरसयेच्छादेषनिमित्तत्वादारम्भनिहन्त्योः ॥ ३५ ॥ , .(१) निभिन्न-षा० १ ge | (९) स्वेचेवाकाथे--पा० ९ पुर | ठतौयेऽध्याये दितौयमाद्िकम्‌ | ४९६ श्ातुरेवेच्छाटय इति. सूजाः ।. -यदयन्तःकरणसेच्छादयः यने प्रत्या: शयुः. न रौच्छादयोऽन्य . वतमानो ` अन्यद प्रत्या भवितु मदेन्तोति । निन्य: चच्छादयोऽपरव्य्षाः . श्यः मनौ रणता भतौष्ियलात्‌ । अआरम्भनिदल्योञ्च प्रत्यगाद्मनि gear. . पर; चानुमानम्‌ ॥ ` ¦ : तलिङ्गत्वादिच्छादेषयोः पार्थिवादेघप्रतिषेधः usd ॥ ` तशिङ्गला दि श्छादषयोः पार्थिंवाघयेष्वप्रतिषेधः। प्रडत्तिनिटत्तिभ्वां सामानाधिकरण्छात्‌ श्रोराटिव्वप्रसङ्ग इति gare: ॥ परश्वादिघधोरम्भनिरृत्तिदशनात्‌ ॥ 3७ ॥ | परश्ा दिष्वारम्भभिरन्तिद भंनादेकानतो वाक्याधैः ॥ .. नियमानियमौ तु तदिशेषकौ ॥ इट ॥ नियमानियमौ तु तदिगरेषकौ । प्रयन्धमागभतविषयत्ं प्र स्िजिदत्योनियमः चानि शतानि ager तेषु अटृल्िनिटन्नौ भवतो न स्वेधिति । यदि पुभक्ैलाद्ूताभां प्रत्तिनिदन्तौ erat WATT GIT यथा शङूनादिर्थो धानि ` य॒रुलादिमन्ति क्तानि तानि agua पतम्तौति नियमख दृष्टः तस्मान्न शतानि खेतनानौति एकण्रौरे च masa निरशुमानमिति | ae शतानि चेतनानि aan? बहनि तानति बहव- खतना: स्यः । भवन्तु Twa: fast बाष्यत ci eq न TES NMI भवेत्‌ TyTN तु पश्यामः ORR Ca | अ्रत्यवानां ufawaraty. wa: mee: प्रतिषन्धौचमान एकञिन्‌ ` करा्ंकारणवद्गते दृष्ट इति । अन्यथामिधानाच ` हिताहितपराति- परौरहारा्; ofc: sefafrent भवता a figarar’ factor’ uitse तशिङ्गला दिच्छादेवयोः पाथिवाधेष्वमतिषेष can चथाविषे च प्रटत्तिनिततो HARTA PAT ATLA aenza” waare भवत इति acixanrat समानः प्रति- सेधः मनस्डदाइरण्यमाचम्‌ ॥ यथोक्केतुत्वात्‌ पारतन्व्यादकृताभ्यागमाच्च न मनसः ॥ ॥ ३€ ॥ | GRIN पारतन्तरयाद छताभ्वागमान्न AAT: | ययोह़्- safe दभरंनस््ेनाग्वामेका्गडणादित्थेवमादौनां हेदनाम- प्रतिषेधात्‌ । पारतश्व्यादिति weenie शररोरेश्वियमनगांसि धारकमेरणग्यनक्रियासु प्रथन्नवश्रात्‌ vada Wa पुनः ख- त्लाणि च्यः । अहताभ्वागमाश्च वेतनलवाष्छरोरादौनां तेः. सतं कम TART मुच्यत इति श्रह्टतहतागमना शदोचप्रसङ्गः अतमल तु ARTS खषटतकमेफलोपभोग इति werd fagtreye: परिग्रेवाद्ययोकद्ेद्रपपन्तख ॥ | परिभेषादयथोक्तषेतूपपन्तेख ॥ ४० ॥ समरणं त्वात्मनो न्रखाभाव्यात्‌ ॥ ४१ ॥ mit शणो wafaf प्ररतम्‌ । atest , Q) wenfat—ae ४ gel ढतौयेऽध्याये हितौयमाडिकम्‌ | BRR ्रतमप्रतिपारकानां हेत्रमामप्रतिषेधात्‌ । परिगेषादिति श्रोरे- द्ियमनसां प्रतिषेधादन्यश्य च शिव्यमाणस्यासम्भवात्‌ श्रात्मनख शिव्यमाणएल्ात्‌ ae yet ज्ञानमिति । उपपत्तेरिति वा खतन्हो हेतुः श्रात्ममित्यत्व इति कस्योपपन्तः संषारापवगेयोरूपपन्तेरित्येव- मादि wal खतिषेवरना मयौ गपद्चादयुगपत्‌स्रएमिन्युकरम्‌। श्रय केभ्यः wires इति रतिकारशनामयौ गपच्प्रतिपादना्म्‌ प्रणिधामादि way ॥ प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादश्यपरिग्रदाश्र- याथरितसम्बन्धानन्तयवियोगेककायविरोधातिश्यप्रा्ति- व्यवधानसुखदुःखेच्छादेषभयाथित्वक्रियारागधर्माभमनि- मित्तेभ्यः ॥ ४२॥ एवसु पपन्नमनित्या बुद्धिरिति ॥ अनित्यायां च बुद्धावुत्पन्ञापवगित्वात्‌ कालान्तराव्वित- ara) संश्रयः त्यन्ञापव्िंणो बुद्धिः शब्दवत्‌ श्राहो कालानार- खायिनौ(९ कुम्भवदिति उत्यन्नापवगिणौति युक्तम्‌ कः पुमरयमथेः खत्पन्नापवर्मिंणोति अन्येभ्योऽपिविना गिभ्व sat विनश्यतौति न aera उत्पत्यनन्तरं waa® इ ति। कः पुनर न्यायः श्राष्टतर- विनाभिनौ बुद्धिः आतिमले सत्यस्मदादिग्रत्यचतायां व्यापकद्रव्य- समवायात्‌ शब्दवत्‌ प्रतिचएमपू्ौत्पन्तौ*) कर णले खति sein (१) वश्यायिलाच्च-पा० ४ ge | (९) काशान्तरावस्यायिनो-पा० ४ ge (र) eae दूति-पा० १ get (४) अयुगपदुत्पक्नो - इत्यधिकं ९ ye । 45 ०३४ न्धायवार्तिके काश्रकलात्‌ ae प्रतिचणमपूरवेत्पश्नपदायेप्रकाश्रकलं करणत्वे सति तश्चा शतरविनाित्वं दृष्टं यया selves प्रतिचणमपूवात्पल्ान्‌(९) प्र्वंषिनः पदार्थान्‌ बुद्धिः प्रत्यथंनियमेग प्रकाग्रयति तस्मादिव- म्या एतर विनाभिनोति। अथवा श्राष्ुतरविनाभिनौ बुद्धिः wee सत्थबान्जकरणप्रत्यखत्वात्‌ सुखवदिति। weareea weary कर्मा- मगवद्ायियदणादिति इनम्‌ ti कर्मानवस्थायिग्रडणात्‌ ॥ Bs ॥ यदि तक्ेमवस्छायिपदार्थेवु wrafeat बुद्धिः wa यदा afefen) ङुन्मादिकब्ुपखभ्यते तदा कि quad कालान्राव- श्वायिनौ उता्एविष्वंसिनौति । अवख्धितयदे ऽपि प्रत्यक्षनिदन्तेः madfant यदाण्यवख्धितं ज्ुन्भादिकञुपलभते तदापि शन्तानेनेव बुद्धयो frat aergafet प्र्यकनिटन्तेः यदि gaa का- चाग्रावस्वायिनौ बुद्धिरभविग्यत्‌ व्यवहिते ऽपि प्रत्य्षमवास्ाश्यत्‌ भ त्ववतिष्ठते तस्मान्न कालान्तरावश्यायिनोति | सतेरवतिष्ठत इति चेत्‌ यदि बुहिष्यैसिनो स्वात्‌ wir wy म डि afe- भेदे सति पश्याम इति थथा युद्वान्तरबृद्धिषु श्रस्ति च oft: तश्मादवतिष्ठते बुद्धिरिति नात एवानवद्ानात्‌ न हि बुद्धावव- fearat wha: सम्भवति तिर्नाम प्रत्यचबुद्धिनिरोधे तत्‌पूवंको विषयप्रतिखन्धिः wacagrefata एतच्च ग प्र्यच्नुद्धाववखितावां यक्षमिति wang तद्भावात्‌ खतिरजिक्गमिति येयं खतिबुद्धाव- वच्ामलिङ्गलेनाभ्धपगम्यते नेयं farang अवतिष्ठते डि (x) भ्रतिशसुत्यत्राम्‌-पा* ४ ge | (९) werafqri—uie ४ ge | छतौयेऽध्याये feataatte ny | ४९५ बुद्धिजः संस्कार इति ततः प्रणिघानादिभिमिन्तापेचात्‌ afa- रिति । हेलभाव इति चेत्‌ श्रय मन्यसे Gara तिन बृद्य- वश्यानादित्यज को हेतुः खतिरेव यद्चवतिष्टते बद्धिः wir स्यादिति॥ श्रव्यक्तग्रहणमनयस्थायित्वाद्‌ विद्युत्सम्पाते रूपा- व्यक्तग्रहणवत्‌ ॥ ४४ ॥ हेतूपादानात्‌ प्रतिषेदव्याभ्यनुक्ना ॥ By ॥ अर्यक्घग्रदएममवस्यायित्वात्‌ विशयन्छम्पाते रूपाग्यक्र्फवत्‌ | यद्यनवस्छायिनौ बुद्धिरव्यक् ame गणं प्राप्नोति यथा विद्यु त्रकाग्ितानामव्यक्रग्णमिति न विरोधात्‌ श्रव्यक्रयदणादवस्था- यिनो बुद्धिरिति ब्रुवाणोऽनवखायिनो बुद्धिरिति यप्रतिषेर्यंर) तदभ्यरुजानासि AB साभ्वतुज्ञानाश्दुक्रं कालान्तरावसायिनौ बुद्धिरिति तदाधित भवति श्रव्यक्रगरदणस्य चान्यनिमिन्तवात्‌ ना- व्यक्रग्रदणार्‌ बुद्यनवस्ानं खिद्यति । यत्तर्‌व्यक्रमव्यक्र च रहए न बुदधेरवस्थानामवश्ानाभ्वामपि तु यणेतोभंदादिति acawary Mia नाम ग्रणमस्ति कस्मात्‌ शअर्थग्रहणएमा बलाद्‌ बुद्धः अ्रथ- ग्रदएमात्े बुद्धिः। तथाथेग्रदणं सामान्यतो faery यच्च सामान्यविषयं agar प्रति an एवं विगरेषविषयम्‌ एवं तददिषयमिति । तदिद मव्यक्गरहएं shim कथमेकस्िम्‌(९) विषये बुद्यनवस्छामकारितं चयात्‌ शोकविरोध दति चेत्‌ यदि (ष) प्रतिबेडग्यम्‌- प° ४ ge) (₹) कतमस्िन्‌--पा० ४ ge | end न्दायवार्भिके तरिं यङ्का्यक्षग्रश्छे ग सातां योऽयं Wage wag en) aA fA ख कथम्‌ नान्यया तदुपपत्तेः । नाथं सामान्यविगरेव- Taq व्यक्तागयक्षग्रहणभेदोऽपि तु धर्मिणः सामान्यतोऽधिगतसख् विशेषत उपल्ि्णादारकमव्यक्रयदहणएमिति। अनेकान्ताख नायमेका- न्तोऽस्ति थददिषयय्यश्ण्ेतोर्याद्यस्य चानवस्वानं तजाव्यक्रणम्‌ ॥ न प्रदौपाचिषः सन्तत्थभिव्थक्तगरहणवत्‌ तटग्रडणम्‌ ॥ ४६ ॥ anata. सन्तत्धमिव्यक्र्रशणवत्‌ तद्वदणएम्‌ । श्नवय्ा- faa ऽपि यया प्रदौपार्चिषां aman वतंमानानां agree aera च भवति भवति च ग्यक गदणमर्चोधोति यथा- fey तथान्यचापौति वस्तं खणिका बुद्धिरिति । श्रोरगुण- खतना खति wt भावादखति चाभावादिति। यच्च afar सति भवति safs ख न भवति aw तदिति fanraa यया eq- za इति । न सति भावात्‌ शरोरगुणल्य चेतनायाः सिद्यति सति भावस्यान्यग्‌ एले ऽपि qi । न तावत्‌ संयोगविभाग- सकाराः क्मेगणाः श्रय च सति कमेण भावोऽखति चाभाव इति | संथोगविभागशरब्देषु च॒ ay शब्दो भवत्यथ चम age इति agua च तजोपब्ध्या सिद्धति aay वतेमागसुपलभ्बते रूपा- fea awe गुण इति । रय खति भावादित्यनेभ melt चेतनो- प्लस ब्रूयात्‌ तस्याप्यसिद्धता दोषः भ हि शरोर चेतनो पलभ्यते (९) शछोकेन यङ्क पा० ४ पुर | — — —— aay ~= amas डितौयमाशहिकम्‌ | aRo Wrarard gaat ve afeard किं wot उतान्यख्िन्‌ इति उपेत्य शरौरे चेतमोपलथिं किं श्रोरगुणखेतना छत इव्यान्तर- गुण दूति xa खगुएपरगु णोपलम्धेः संश्रय CTY BA ॥ रवये स्वगुणपरगुशोपलब्धेः संशयः ॥ ४७ ॥ न श्ररोरगुणख्येतमा erage fran xara Tne दृष्टान्त waz ॥ यावदूद्रव्यभावित्वाद्रूपादौनाम्‌ ॥ ४८ ॥ aaa ये woe भवन्ति ते यावच्छरौरं वर्तन्ते यथा पादयः A TMAH चेतमा वतेते तस्मान्न तहुण इति । साधरम्येए वा ग age इति यथारष्यतेति(९ । संख्कारवदिति चेत्‌ श्रथ मन्यसे यथा संस्कारः श्रोरगणो ग च थावच्छरौर ada तथा चेतनापौति ग AWTS संस्कारस्य न श्रोर- मां कारणं तस्य गोदनादि कारणसन्निधाने तदभावे भावाभावौ युक्रौ कारणसन्निधाभवतोयुकरमेतदिति। चेतनानिभिन्तखाणसन्नि- urafafa चेत्‌ रथ मन्यसे aaa संस्कारश्च कारणमसजिडहितमेवं चेतमाकारणमपौति तदथुक्तम्‌ feared: यच्छरौरे चेत- नोत्पन्निकारणं तत्किं श्रौरस्यमुत दव्यानतेरखम्‌ श्रौरख्मपि fa यावच्छरोरमभावि उत मेमित्तिकमिति। यदि यावच्छलेर- भावि a कदाचिषेतमारौनं शरोरसुपलभ्येत fafa सन्नि हिततवात्‌ श्रय नैमिस्िकं यच्छरौरे चेतमोत्पत्ते निमित्तस्य कारणं (९) यावच्छरोरभाभिला-पार ४९० । (९) यथापखम्युष्छतेति-पा° ४ पुर । 8९८ न्धायवार्भिके तजापि चेतमावस्मसङ्गः । अय दरन्यान्तरस्ं द्रव्यान्तरटन्तिनिमितन्तं We चेतनां करोति a दवयान्तरेष्िव्यजापि fraataa- Wea) ZTE च fagafag वा अ्रनित्यमपि कालान्तरा- वख्थायि चश्प्रध्वं सि वेति(९ चेतनावत्‌ प्रसङ्गः । यश्च मन्येत श्वामा- fend च द्रव्यं भवेति न च थावदद्रव्यभाविनौ श्लामतेति तच्च न पाकजदुणान्तरोत्पन्तेः ॥ | न पाकजगुखान्तरोत्पत्तैः ॥ ४९ ॥ नात्यन्तं श्वामतोपर म(९ रूपान्तरोत्यन्तिः चेतभोपरमस्वत्यन्त दति cay प्रतिदन्दिसिद्धेः पाकजानामप्रतिषेधः ॥ प्रतिदन्दिसिद्वः पाकजानामप्रतिषेधः ॥ ५० ॥ wag ay पूरवगएप्रतिषेधस्तावक्सु प्रतिदन्डिनो गु शान्तरस zie यथा waft रक्रादौनामिति। न पुनः wart चेतना विपरौतं गण्णन्तरञुपल्ष्वते चेतनामाजोपरमस्तत्यन्त इति । श्रथ मन्ये शररौरेष्यचेतमलं नाम“ गुणान्तरमिति तन्न खरूपतो- ऽनिर्दश्रात्‌ यन्तदचेतमल्वं नाम किं तत्‌ चेतनाविपरौतं wena वस्त aa चेतनाविप्रतिषेधमाचमिति चयदि विपरोतं रेतनावत्‌ सवेश स्यात्‌ श्रय खेतनाविप्रतिषेधमाज तन्न गुण र्ति ॥ ्रौरव्यापित्वात्‌ WU | Lay न शरोर गुणञ्ेतना शरौरब्यापिवात्‌ शरौरवत्‌ शरोरा- (९) तदापि-पा० ६ yet (x) प्रमि ध्वंसि वेति-पा० ४ ge) (१) ामरूपोपरमे-प[* ४ Je | (४) चेतना TH— Ue 8 पुर । ढतोयेऽध्याये दितोयमाड्िकम्‌ | eRe वयवाञ्चंतमोत्पत्या व्याणन्ते। at Uy: न ay अररौरावयव- खेतनाहौमो भवतोति सर्वस्य चेतमामिमिन्तलात्‌ श्ररीरवच्छरोराव- धवाखेतनाः प्राभुवन्ति। भवन्तु शरौरावथवाखेतमाः न प्रत्ययव्यवस्ा- प्रसङ्गात्‌ शरोरवच्छरौरावयवा्चेतमा इति प्रत्ययव्यवस्वानं श्यात्‌ म शरौ रावयवास्चेतमाः केश्रनखादि व्वतुपलमेः इति दृष्टाम्तद्ूचम्‌ ॥ न^ केशनखादिष्नुपलब्धेः ॥ ५२ ॥ ` त्वक्पयन्तत्वाष्छरौरस्य केशनखादिघग्रसङ्गः ॥५३ ॥ लकूपयेन्तलाच्छरौर स्य केशमखादिष्वमसङ्गः संयोगिद्रव्यं बेश्- मखादयो मतु शरोरावथवा इति तस्मान्नायं प्रसङ्ग इति। तख म शरोरश्णएखेतना शरौरयण्वेधम्यत्‌ ॥ शरौरगुणवेधरम्यात्‌ ॥ ५ ॥ इये शरौरग ष्टा भवन्ति बाह्मकर णप्रत्यचाः ETT fe ` च गुरूं विधान्तरं तु चेतना न बाद्यकरणप्रत्य्ला सुसंबेधलात्‌ नातोख्िया मनोविषयलात्‌ aaa wae इति न रूपा- दौमामितरेतरवे धर्म्यात्‌ ॥ न रूपादौनामितरेतरवेभर्म्थात्‌ ॥ ५५ ॥ ययेतरेतर विधर्माणो शूपादयो 4 शरोरगणत्वम तिवतेन्ते तथा ूपादिवेधर्म्ये oft चेतना श्ररौरगृणलं न हास्ति ॥ रेन्द्रियकत्वाद्रूपादौनामप्रतिषेधः ॥ ५६ | शखियकलाद्रूपादौनामप्रतिषेधः | इये शरौरगणा भवग्तौ- २ (९) न-इति नाखि ४ go | 980 -ज्यायवारिके तुषः नायः | खूपादौनामितरेतरवेधम्येममनुसंडितं wast चेति बेधम्बेमा चमन्वयव्यतिरेकि तु Vara: श्रौरगुणलसाधने ग भवतौति तस्मादसममेतत्‌। ये हेतवोऽनेन vaca’) लभ्यन्ते तेषां mitt: a श्रौरगुणद्येतमा निमिन्तान्तराभावे विरोधिगुष्णदभ्रन च सत्ययावद्रव्यभाविलात्‌ wy श्रौष्छवदिति श्ररोरब्यापिलादिति तु म खानं किन्तु wot चेतनां ब्रवतो दोषोऽनेकषेतनलपषङ्गः म शरौरगणद्येतना बाद्मकरणाप्रत्थ्लात्‌ सुखादिवदिति । wad प्रकरणं निर्णोताधें कस्मात्युनरारभ्यमिति बहधा परोच्छमाफं AR”) fafqaat भवतोत्यत श्रारभ्यत इति परोक्ता बुद्धिरिति ॥ मनोऽवसरपराप्तं परौच्छते तत्‌ प्रतिश्ररौरमेकमनेकमिति वा विचारे श्चामायोगप्चादेकं मनः ॥ WAAC SH मनः ॥ ५७ ॥ अय॒गपञज्छ्रानानि भवन्तोति TAI एतश्च AAG एकल षाध- यति। कथमिति यदि बहनि मनांसि स्यः प्रतोख्ियं मगखः सम्बन्ध दति युगपद्नेका्सन्निधाने यगपदनेकज्चानानि भवेयुः यत्ते feomrgaty विन्नानानामयुगपद्धावः तज्ञ मनस एके fay अन्यतस्लद्भावात्‌ अन्यया डि करणलानलद्धवतोत्युकम्‌ ॥ न युगपदनेकक्रियोपलब्धेः ॥ ५८ | ग गपदनेकक्रियोपल््भेरिति | गेषं भावये । श्रस्यो्तर दारकं सुम्‌ | (x) प्रकारेष-पा० ९ पु | (९) wafed त-पा० ४ ysl anaswa दितोयमाड्िक्षम्‌ | ७४१ आ्रालातचक्रदशेनवत्‌ AT TATA TTT ॥५९॥ श्रालातचक्रद गेनवत्‌ तदु पशयिराशएसश्चारात्‌ । TATA TS भ्रमतो fauna: करमो नोपलग्वते तथा बृद्धोनामाशएभावादिद्च- मानः क्रमो मोपशभ्वते न॒चाख्छुभयपचसन्मतिपन्ञा युगपदुत्प- सिया asa मनसः प्रतिपयेमरोति ॥ यथोक्कहेतुत्वाश्ाणु? ॥ ६० ॥ यथोकररेतुवाशाण९ य एवेकले Yaya उक्कोऽनेनेवाक मनोऽवशातब्यमिति | मनसः ee भोः सेद्धियश्रोरे इसिः TOU विशाथंमाे*) मन एव विचारितं भवत्यतः wR पुन- विचार्थ॑ते। किमयं शरोर समः कर्मनिरपेके्धंतेरारभ्यते आआहोखित्‌ US विप्रतिपत्तेः dea शरूयते were विप्रतिपत्तिः AIS AM पूरवेशतफशानुबन्धात्‌ ATP: ॥ : पुवेक्ृतफलानुबन्धात्‌ तदुत्पत्तिः ॥ ६१ A WIA या प्रत्ति्वा गबुदधि प्रो रारम्भलकणण aed तख फलं तव्जनितौ धर्माधर्म तयोरलुबन्ध wanda विपाककाशस्यानियमात्‌ frat विपाककाल cergy नात्य न्तरे चेति तेनावख्वितेन प्रथक्रेभ्यो तेभ्बः तख शरौरस्योत्पन्तिने खतन्तेभ्यः कस्मात्‌ पुनः कम धर्माध्मेसल्न्नकमुत्पन्तिखमकाखं फलं न (९) ब चाख्योभयपकसम्प्रतिपत्रा-पा० ४ ge | (र) यथोह्निनि्लचावु-वा० ४ ge | (१) यथोक्निमितलाकदाषु-प।° ४ ge । (४) विखारिते-षा* ४ ge | 56 ७8२ | गञायवार्तिके इदाति। क एवमाइ ग दडाततति विपाककाशख्ानिवमात्‌ चदा- श्ेवकारशसन्निधानं भवति सज्जिधाने ऽपि यदा कारणान्यपरति- बद्धानि भवन्ति तद्‌! ददात्येव यदा gaa. ददाति तदा विपच्य- मानकर्मां तिश्यप्रतिबन्धात्‌ यो विपच्यमानः कर्मातिश्थो भवति qe धर्माधमंसमाख्यातोऽहपञुक्षफखः तेन प्रतिबन्धात्‌ विचमान- मपि कर्मफलं न ददाति। थानिवा प्रा्यन्तराखि ae कर्मेशः खमागोपमोगानि तेषां विपच्यमानैः कमाशरयैः प्रतिबन्धात्‌ ग wet we धानि वा प्रा्न्तराणि कर्मभागौनि तस्य क्मणलत्कर्मेमिः अतिबन्धात्‌ तच्छ वा wae: सहकारिधर्माघममंशच्षणं निमित्तं नालो- वयतः फलष्यानारन्भः AS वा सहकारिणः प्रतिबन्धात्‌ षत्वान्तरक- मैषां वा awarftet प्रतिबन्धात्‌ ग वंदा फलं धर्माधर्मो प्रयच्छत दति।. दुर्विन्नेया च कर्मगतिः सा ग wa मनुब्यधर्मणावधार- चितम्‌ weft ani कः पुनर ae: saree गतानि श्रोरमारभन्ते न निरपेखाणौोति। श्रयं न्यायोऽनिधौथते पुखषविशेषग णर रित्तपूर्वकं wot aria षति पुरूषाथक्रिया- खामर््यात्‌ यत्‌ पुरषाथखमथे तत्‌ पुदवविगेषग फणे रितश्तपूवेवं दृष्टं यथा रथादि पुखषविगेषगणेन प्रयतेन Richter पुर षां क्रियासम दृष्टं तया च श्ररोरम्‌ तस्मादिदमपि शपेचेश्वनेरा- दभ्यते सखदुःखनिभिन्नवात्‌ घटादिवदिति । इत्च का्वात्‌ रथारिवत्‌ बाद्मकरणगराद्मत्वे सति(९) ङूपादिमलात्‌ घटादिवदेव | . श्र मालिक एवमाइ ग्तेभ्वोमूत्यैपादानवत्‌ तदुपादानम्‌ ॥ (१) ददात्यपि-पा° ४ ge | (९) बाद्धकरणप्रत्वचने सति-पा० ४ go} eMagane दितौयमाशिकम्‌ | eek भूतेभ्योमूत्युपादानवत्‌ तदुपादानम्‌ ॥ ६२.॥ ` थथा क्मनिरपेशेभ्धो तेभ्यो निव्यामूर्तेथः सिकताशकं रागे. farsa: पुङषायक्रियाकारिलादुपादौयन्ते तथा शरौर- सर्गोपोति पुरुषाय क्रियासा मर्या दित्येतस्य हेतोरमेकाम्तिकदारकं सखम्‌ । wes दृष्टान्तमाचत्वादसिद्धम्‌ श्रथ - पचः कमेनिर- tafe तामि श्रोरमारभन्ते पुरुषां क्रिथाशामर््थात्‌ सिकता- दिवदिति। एतच्च न साध्यसमलात्‌ ॥ न साध्यसमत्वात्‌ ॥ &इ३ ॥ ` यथैव श्ररौरसगंः क्म॑निरपेकेग्धतेरारग्यत इति साध्यं तथा विकतादोनामकमनिमिन्तः at: साध्यत इति । सिकतादौनामपि क्मनिमिन्लः सगं इत्येतस््नादेव हेतोः सिष्यतोति । यथा चोभय- पचस्मतिपन्लो रथादि इुष्टाग्तः पुरुषविग्रेषगु णप रित्रतप्रवकोस्ि म तथा श्रकमेनिमित्तसरगंपक्े दृष्टान्ताऽस्तौ ति विषमाधसुपन्यासः अलेभ्वोमूद्ेपादागवदिति । गोत्पज्तिनिमिन्ततवाक्मातापिभोः ॥ नोत्पत्तिनिमित्तत्वा्मातापिषोः ॥ ६४ ॥ मातापिद्टग्ब्देन खोडितरेतसौ Hens गद्यते. तज frat: पुचफलानुभवनौये RAV TAG गभेवाशासुभवनौयं कमं षडमाद- गर्भाशये शरौरोत्पन्तिं प्रयोजयति aw ster बोजागुविधानं बौ- आानुविधानाच्च यव्नातौयौ तस्य पितरौ स्नातौयः सम्भवतौति ॥ तथाहारस्य ॥ ६५॥ | तवाहारस्व उत्पत्तिनिमिक्षलादिति प्रहतम्‌ । एतदपि सिक- , 988 श्धायवासिके तादिभिर्वेधम्बमेवोष्यते श्रशितपौतमाहारः ae पाकाद्रषदरग्य निर्वत्यते तक्मादश्ररीर( छउपचौथते aint चोपदितंर) कञ्चल्ादिभावेनोपचौयमानं क्म॑सापेचेग्धंतेः पाष्ादिभावमापद्यते। यदि पुनः कमेनिरपेषाशि तानि घः खाद्यादिगतमिवान्नं पच्येत म facafea तस्मात्‌ सापेकाणौति प्राप्नौ चागियमात्‌ ॥ प्राप्तौ चामियमात्‌ ॥ ६६ ॥ क्मनिरपेश्चाछि शतानि शरोरमारभम इति स्वा coat: बंयोगः पुन्ना दिफणकः खात्‌। कमंखापेचेु भतेषृपपन्लो नियमाभाव दति । सर्वात्मभिः सम्बन्धात्‌ साधारण विग्रहवश्वप्रसङ्खः। नियमद्ेत्व- भावादिति चेत्‌ श्रय मन्यसे WOT सर्वात्मभिः सम्बध्यते संयो गणेन ख संयोगेन farsa वा तच शरोरादिगतो a afafquasa- रिति येन शरौरमेव तस्यात्मनो व्यवतिष्ठेत म च पुरुषगतो विशेषः कथिदिदते येन श्रौरमेकस्य पुरुषस्य उपभो गखाधनं भवेत्‌ असि च नियमः तस्मादक्रब्यो नियमहेतुरिति । र्योन्तरद्ारकं सुखं शररौरोत्पन्तिनिमिन्षवत्‌ ंयोगोत्पत्तिनिभिन्तं कमं ॥ शरौरोत्यच्तिनिमिल्वत्‌ सयोगोत्यत्तिनिमित्तं कमं ॥ | ६७ ॥ येनेव कमणा श्ररोरश्ुत्पा्यते तदैव data नियमयति अ्रकर्मनिभिन्ते तु wield यथोक्रदोष इति। ततस्ता कुत इति चेत्‌ श्रय मन्यसे यदि कमे नियामकं woiwwier safe (१) awry WAT च-पा० १ प° | (र) उपचितं--पा० ४ ge | 2ेतौयेऽध्याये दितौयमाशिकम्‌ | ४४१ कुतो नियम इति a स्वसयोगोत्पन्तिनियमात्‌ यो aera: संयोगः तस्मात्‌ कर्मोपजायते awe भवतोति । योगे. gat नियम इति यथेव safe प्थ॑तुयोगो न व्यावर्तेते तथा संयोगे ऽपौति a ममो भियमदेतुतात्‌ यस्यात्मनो wags थः संयोगो waa a aw भवतोति मनस्यपि qeq ममससहिं सर्वत्मभिः सम्बन्धात्‌ किं निथामकमिति aaa यन्मनो यदौयेन कर्मण उपनिबद्धं तदीयं तद्धवतौति। सर्गादौ कथमिति रेत्‌ सगदिरम- भ्यपगमाददेश्छम्‌ wate: संसारः yahawes प्रतिपादितमेतत्‌ आदिमति संसार एव cet नानादाविति॥ रतेनानियमः प्रत्युक्तः ॥ &८ ॥ एतेनानिथमः we । कः पुनरयं नियमः यथेकस्यात्मगः wat तथा सर्वात्ममामिति नियमः श्रन्यस्यान्यथाऽन्यस्यान्ययेत्य- नियमो भेदो याटत्तिषुष्टः शरौरभेदः प्रणिमामनेकशूपः स च aaa: WOU म om: कर्मणां भेदाच्छरीराणि भिन्त इति युक्तम्‌ उपपन्नश्च तददियोगः कमेक्चयो पपत्तेः। इ VATS प्रतौ AH AVN च । तजाव्यक्ायाः कमसमाख्यातायाः प्रहृते रूपभो गात्‌ प्रचयः Tae च९ कमणि विद्चमामानि तानि न॒ शरौरसुत्पादयन्तौति उपपन्ञोऽपवभः क्मनिरपेचेष॒ कस प्रचयान्मोचमाणा AWAY तलक्णयाः प्रुतेरतच्छेदात्‌ ॥ तदहृष्टकारितमिति षेत्‌ पुनस्ततप्रसङ्गोऽपवगे ॥६९॥ (९) प्ररौोयमाने च-प ४ ge | 8०९ न्धायवार्तिङधे. ` . अदृषटकारितमिति. चेत्‌ अरय मन्यसे श्रदृष्टकारिता. ्ररोरो- व्यन्तिः अदष्टगरब्देना द ्ंनसुष्यते अद ्रेनमदृष्टमिति सर्गादौ प्रधानं gees हेतुना प्रवतेते तन्त प्रवतेमानं महदादिभावेन श्ररौर- सुत्यादथति उत्पन्ने wilt दष्टा Ee eatin दृश्यं च दधा विषयो. नानालं च. प्रतिपुरुषयोः दृष्टेन प्रधानं चरिताथेलान्न प्रवर्तेत इति तदेवमदशंनं शरौरषगेेदखद्धावभाविवादिति^ एतस्मिन्‌ Ne पुनस्त्मसङ्गोऽपवं । या च प्राक्‌ परटनतदंेन- निटज्तिवहभेनाभिमता या चोन्लरकाखं fat af भेतयोरद ्रेनयोः afafeae. अदशेननिमिन्षा चेत्‌ शरोरोत्पन्तिभेवति तेग चथा भाक्‌ मानालदभेनात्‌ प्रधानं पुरूषाथं प्रवर्तेते तथापडकेपि प्रवतत न सेवमभ्वूपगन्यते Taree शरोरखगं कारणमिति। चरितां तथा fart” भवितौति न युकं न चरिताानामचरितार्थानां च भरतानां एनरारम्भदगेनात्‌ TEA शरोरेष रूपायुपलमेः EA arg दितोयादिग्ररौरं अ्ब्दाय्ुपलम्थिसाधनं न श्यात्‌ भवति घ अ्र्डाथुपललमििसाधनं दितौयादिश्ररोरं तेन गम्यते चरितार्थान्यपि मतानि पुनः श्ोरमारभन्त इति । पुरुषार्थेन च हेतुना पुनः ` श्ररीराश्यारभन्त इति Geary पुरुवप्रधाननानालवद्शन तस्य चाकारणादनर्थकः शरौरारम्भो भवेदिति । दिद्काविशेषोऽदशंन मिति चेत्‌ wa मन्यसे war दशेनाभावः किन्तु feguet मित्युच्यते a soem प्रधाने दिदृषा न भवतोति म प्राक्‌- प्रह्तेसदभावात्‌ यावत्मधानं मदादिभावेन म परिणमते ताव- (x) खङ्धावभावादिति-पा १ पु० । (२) चरिताबेतावि्ेषो-पा० ४ पु छतौयेऽध्याये दितोयमाश्िकम्‌ | 889 दिदृक्षा गासि कथं कारणं भविग्यति प्रहन्तेरिति शवंशक्निमलात्‌ तदाष्यस्तौति Sq श्रथ मन्यसे सर्वाः कारणश्रक्रयः प्रधाने विद्यन्ते तदिदमा्म्लामिः कारणश्रक्रिभिः anf सवेशक्नि- ware प्रागपि ved: प्रधाने दिष्कास्तोति म श्रपवर्गाभावप्रङ्गात्‌ दिष्कावन्नानाल्दशेनमप्यस्तोत्थपवर्गाभावः विद्यमाने च नानात्वदश्ेने mame wearer यदा च मानालदभेनं तदापि fegar a व्यावर्तेते न डि षदात्मानं जहातौति वः oe: fegerat च सत्यां कुतो ऽपवगेः दिद्ानानालदभेने च fag कथमेकल्िन्‌ awe भवतः। Tarra च ब्रुवाणो fares: wiqutey: किं स्ानामावोऽनज्ञाममुत भिश्यान्ञानमिति fa चातः यद्यभावोपवगां 4 प्राभ्नोति प्राक्‌ प्रहत्तेरपटक्े च प्रधाने WATTS THAT! श्रय. मिथ्याज्ञानं तन्न युक्तं प्राक्‌ Vea कथमभावो बुद्धि- wana] eR च प्रधाने न बुद्धिरिति कथं तद्रमोऽजञानं भविग्यतौति सत्का्यंवादाभ्युपगमात्‌ सवदाख्लौति ब्रुवाणो मोचं बाधते । कथं तच्चन्नानस्छ sienna तच्वन्लानमिष्यान्ञानयोख सहानवश्वानात्‌ Tena! म हि भवतां पके कि- fuzegafa wera लरहातोति सर्वार्थागां ‘weary प्रधानं किमयं प्रवतत इति awa अ्रथाभिव्यङ्किनिभिन्तां प्रटन्तिं प्र॑ति- Gaur: सायभिव्यक्तिः पराक्‌ wen: सतौ आ होऽसतोति पूवेवप्मसङ्गेः अथ प्रागनुपलमं पञ्चादुपलभते किञुपजात विगेषसुतारुपलातविेष- fafa afe विग्रेषोपजनमनात्‌ पञ्चादुपलभ्बते व्याहतं भवति श्रसु- (१) बुदिरश्ि-पा० ४ ge | (₹) तादब्यै-पा० ४ ए । 88 ` . न्धायवात्तिके पलातविग्रेवः कस्मात्‌ प्राङ्गोपलभ्यत ईति व्यम्‌ सत्कायेवादा- भ्वृपगमे च सफव्णेतापि a fanaa: war: प्रतिपादयितुम्‌ ग च विगरेवोपलनप्रत्याख्याने aga छपलब्यनुपलसिविषयतलं we- मवगमयित्‌म्‌ क्मनिमिन्ते तु शं दशनाथ भूतानि शरोर पुरषगमे रितान्यारभन्त दति युकम्‌ ग wes wT इष्ट निराथतनो दृष्ठं पण्तौति । अपरे लदृष्टं परमाणएगुणं वणमि तेषामपि पुनष्तद्मशङ्खोऽपवगं इति परमाएगृणस्य श्रोरोत्पल्षि- जिमिश्लात्‌ पुनस्ठतमखङ्गो ऽपवगे इति ॥ ` मनःकमंनिमित्तत्वाच्च संयोगाद्यनुच्छेद्‌ ॥ ७० ॥ मनःकमनिमिनत्तलाश्च संयो गागयच्छेदः । परमाणवः खगुणाद- ger संहन्यन्ते संहता दणका दिप्रक्रमेण ग्ररोरसुत्पादयन्ति THM: खगु णाददृष्टादुपपेतोति। उपसपेणदेतोरदृष्टस् नित्यलात्‌ किंशतमपखपंकमिति । करमाश्रयवये कमा ग्रथादपसपेणमिति युक प्रायम्‌ उभयरेतु्मनोदसिरदृष्टो भविव्यतौति ग य॒क्रम्‌ TAS जञोवनप्रायणरेतुलानुपपन्ते नित्यतलप्ब्गच प्रायण्णलुपपत्तेः नित्यत्वप्रसङ्ग प्रायखानुपपत्तः ॥ ७१ ॥ . निल्यलप्रसङ्ख इति प्रायण्टालुपपत्तिं ब्रमः तदिदमुक्ठसुपस्पव- ङेतोरदृष्टस्छानित्यत्वादपपंकेतोखादृष्टश्याभावात्‌ यादृच्छिके तु प्राये प्रायणभेदो न स्यात्‌ ॥ अणुश्यामतानित्यत्ववदेतत्‌ स्यात्‌ ॥ ७२ ॥ (९) शंयोनाशवच्डेदः--पा० ४ ge | तोये oma दितौयमाड्दिकम्‌ | eee अणश्छामतामित्यतलवदेतत्‌ area परिहारं वरयन्ति। यथा faarat: waar नित्याऽयापि संयोगेन प्रतितिष्यते एवरमणएः- HANTS: सम्यग्‌भानेम प्रतिषिध्यते इति । एतच्च न श्रङताग्या- गमप्रसद्गमदिति ॥ नारूताभ्यागमप्रसङ्गात्‌ ॥ ७३ ॥ अनु पपन्ञप्रमारस्याभ्युपगमोऽकृताभ्यागम इति ANT: । यथा शति वा gar: श्रकृतस्य कमेण उपभोगप्रसङ्गादिति । Taw विस्तरोक्र भाष्य इति॥ Wat शरोर करणमयों बुद्धिमेनएोथा | यद्यया वस्तु तत्त्वेन तत्‌ तयेहोपपादितम्‌ ॥ इति-ओद्योतकरे न्यायख्चवात्तिके ठृतीयाध्यायस्य दितौयमाहिकम्‌ ॥ तृतौयोऽध्यायः समाप्तः ॥ 0? न्यायवान्तिंके चतुर्थोऽध्यायः । Poke ममषो saat) प्रटेतन्तिरवखरप्राप्ता परौ खितग्येत्यत श्राइ। प्रर्तियथोक्ता ॥ १॥ प्रड़न्तिर्ययोक्का तथा परौ चितेत्धर्थः awe fa पुमः nem: परौकितमिति चावड्धर्माधर्माश्रयं परौकितं gat प्रदत्तः परो । तज wafacur भवति कारणदूपा BIRT च । ACURA प्रन्तिर्वागवृद्धिश्रोरारम्म इ्ति। कायसूपा धर्माधर्मसमास्या(९) दुःखादि विता । ay कारणरूपायाः प्रहत्तेविग्रतिधा भेदः aren तु प्रटन्तिरेकद्रग्याभ्युदयस्य प्रतिनियमात्‌ श्रवस्विता(?) विपाककाश्ष्य भियमात्‌ श्रात्मसमवायात्‌ gua श्रनिद्या परायणा दिद ्रेनात्‌ । age विपच्यमानकर्माश्रयप्रच्ये प्रायफमिति जन्मनः कारणम्‌ पूरव॑ृतफलशातुबन्धात्‌ तदुत्पत्तिरिति शशराप- वर्गहेतुगरततद्धाबे संसारः तदभावे svat इत्येवमादयुक्रम्‌ ॥ प्रहृन्तेरनन्तरास्तरिं दोषा इत्थभिषौ यन्ताजिव्यत श्राह तया दौषाः ॥ तथा दोषाः ॥२॥ छकरा इति। बुद्धिषमानाश्रयलादात्मद्णः संखारस्यानादिलात्‌ = (x) अनन्तरा--एति कचित्‌ | (२) शखम'प्याता-इति कचित्‌ । 2 = — ड UY ऽध्याये प्रथममाहिकम्‌ | ७५९ श्रनादिना wena waded aera मिथ्यान्चाननिटकौ निवतेन्त शृत्यत्पाद निरो धधमकाः कायते खतो दियान्तरप्रत्य्- त्वात्‌ अचाचुषपरत्यच्वाखच YU) प्रवतेनालचणादोषाः cay तथा च मानाद्यः प्रवतेयन्तौ Wawra Barisan इति मो पसख्यायन्ते «sea केन Tae: प्रवतेमालचणा दोषा carta । तेषां तु ` संग्टहौतानां रागदेषमो हार्यान्रभावात्‌ ॥ A $ ba तच्चेरा श्यं रागदेषमो हाथेान्तरभावात्‌ ॥ ३ ॥ Sat दोषाण्णं जयो राशयः चयः पक्वाः सम्भवन्ति रागपकचः कामो AST: स्पृहा sur लोभ दूति । देषपचः क्रोधः शर्या saat द्रौरोऽमषं इति । aera: fared विचिकित्धा मानः प्रमाद इति । कामो मत्र दव्यादि( कि पर्यायवचनम्‌ श्राहो- ऽर्याग्तरभाव दति । fa aa: यदि पर्यायवचनं wat राशय इत्थयुक्रम्‌ । म हि पर्यायग्रष्देषु राभित्वं सम्भवति म रहो शक्रपुरन्दर शब्दानां cad: कथित्‌ सम्भवति। अर्थाम्तरभावे विग्रेषौ are) इति। satan दति WA | तच कामः -श्त्रोगतोऽभिलाषः या स््ौगता प्रायेनासा काम cf एवं ay: भाकामयमागो मण्डयत इति। अश्ौयमाणवस्वपरित्यागेच्छा HQT: दस्तु दौयमानमुपयुख्यमानं वा म Waa तदपरित्यागेच्छः AGT) यया राजक्ोयोदपानाग््मोदकं पा इति। श्रखवस्छादानेष्छा (x) रत्येवमादिकं--पा० ४ ge | (१) बह्कव--पा० ४ ge | 9५२ न्धायवाभिके सहा ag @ म भवति तद्य या WTA घा YU पुन- अँवप्रतिसन्धागहेतग्धता zat या पुमभेवप्रार्थना सा zea) | प्रमाशविर्ङ्कपरद्रव्यापडहारेच्छा लोभः प्रमाणएविरद्धं wee कुर्वाणो way इत्युच्यते । एषां च सामान्यं रागः सामान्येन fais: खङ्ग्टहोत इति । शरौरेश्वियाधिष्ठागवेशत्य हेतुः क्रोधः wart ufay शरोरेण्डियाधिष्टानानि विहृतानि भवन्ति स क्रोध cia साधारणे वस्तुनि पराभिनिवेशप्रतिषेभच्छा tat यदपरिग्टहौतं साधारणं वस्त॒ तस्मिन्‌ यः परामिमिवेग्रप्रतिषेधाभिप्रायः Bats पर- VMSA WAT या परगण्णन्‌ Fal अच्वमतो पजायते सखा WAT! परापकारेच्छा AE: | TIME परम्मत्यपविकोर्षा.र) खा द्रोहः अ्रप- कारासदिष्णता WAS: | WAG इषः सामान्यं तेन सङ्गन्दः। विपयंय- ma मिश्यान्नानम्‌ अतस्िस्तदि ति प्रत्यय cfr संश्रयो विचिकित्छा कस्मादिति) तया? विद्यमाना विद्यमानगुणध्यारोपेणत्मोत्कषं- प्रत्ययो मामः श्रारोऽदमस्ि") इति । शक्रस्य कतंव्याकरणं प्रमादः GSM: BHA म करोति स प्रमाद दति। We | सामान्यं मोहः तेन eye इति । अतस्तेराश्याश्नोपसख्यायन्त इति । कुत एतत्‌ छोकतस्तद वगतेः* । wtad® एते कामादयः एवश्तेष्वमभि- nay age नाभिप्रायमाचे म fe fret प्रार्थयमानः काम- यत wad भवतति । शणस्य afe saa जिष्वमनुपपल्ल- (१) खा ढन्देनि- पा ४ ge | (९) विकिल्हा-पा० ४ पुर | (९) यथा-पार ४ ye) (४) awiswafar—are ४ पुर । (४) तद्धिमवेः--पा० ४ ge | (९) खोके-पा० ४ पुर | चतुय ऽध्याये प्रथममाह्िकम्‌ | ४५३ मिति एक रागदेषमोहाः लचणाभेदात्‌ रागभेदवदि ति | TAIT रागद्धेषमो हार्थान्तर भावात्‌ सत्यपि शणस्याभेदे आग्ने णिकं भेदकं णच्णमस्ति तदु पपत्तेस्तिवम्‌। था रगखचणएम सर्टहोतामां कामादौनामिति। म च सामान्यमेकत्वे कारणं तथा च Tara aaa: स्यात्‌ यदि रागद्षमोहानाभेकलं सात्‌ समानमे- amaufadaza म सादिति म हक्य समानं भवतौति । किं पुनरान्तग णिकं waufafa सक्रिखक्णो रागः यो विषयेष्वमि- षङ्गः स रागः श्रमषंशचणो देषः श्रसदिष्णता दुःखस्य दुःख- साधनानां च देषः मिथ्याप्रतिपत्तिलखणो मोहः ययाऽवख्ित- विषये ऽययाभावप्रतिप्तिर्यां एतच रागदेषमो डानां व्यवच्छेद्‌कं लसणमात्मप्रत्यख्मिति ४ ॥ नैकप्रत्यनोकत्वात्‌ ॥ ४॥ एकं रागदषमोहा एकप्रत्यनो कत्वात्‌ विभागवदिति । यथया विभाग एकेनेव संयोगेम विर्ह्यमान एको भवति तया aa- maaan faq रागाद्‌ य्तस्मादेकं रागादय इति॥ व्यभिचारादहेतुः WYN व्यभिचारादहेतुः एकप्रत्यनोकख रूपादयः एका्चिसंयोग- विरो धिनः म चेषामेकलभिति श्रनेकान्तिक्ोऽयम्‌ एकयो नित्वादेकं (१) रकप्रत्यनोकमभ।यात्‌-खधिकं ४ ge | (२) प्रत्यनौकभाव।त्‌-पा० ४ go | ७५8 न्धायवा्तिङे uma: ग्द वदित्यप्यनेभेव प्र्ुक्षम्‌ । एकयोनयो रूपादयो म चेष मेकलवमिति ofa शार्यान्तरभवे ॥ तेषां मोहः पापौयान्‌ नामुढस्येतरोत्पत्तेः ॥ ६ ॥ तेषां मोहः पापीयान्‌ पापतमः पापिष्ठ इति वा प्रत्ने at waft पापौयानित्युच्यते रागमोहयोभेंहः - पापौयान्‌ देषमोश्योर्मोहः पापौयानिति। कस्मात्‌ नामूढस्धेतरौ भवतः मढः कुष्यति मूढो waa मूढो qualia) तक्चन्नानाख मोहनिट्न्तौ रागादिमिटन्तिरित्येकपत्यनौोकता यस्मात्‌ await मोहे म॒ रागदेषौ भवतः श्रत एकप्रतथनौकता म पुनरेकलादिति। एवं च छवा दुःखादौनासुत्तरोन्तरापाय तदनन्तराभावादपवमगं दूति सिध्यति । arate | निमिन्लनैमित्तिकभावादथीन्तरभावो दोषेभ्यः Wot मिमिन्तनैमित्तिकभावा(दर्थान्तरभावो(९) दोषेभ्वः। श्रदोषो मोहः दोषनिमि्लाद्रूपादिवदिति ॥ न दोषलक्षणावरोधाग्मोहस्य ॥ ८॥ a दोषलच्णावरोधात्‌.९ म कायेकारणभावेग पदार्यानां तथाभावोऽतथाभावो वा सिध्यति किन्तु weouriafefa दोषक्रचणं च मोदे ऽसोति दोषो मोहः॥ (x) निर्देशत्‌-पा० 8 ge । (९) मोडाकरभावो--पा० ४ ge | (९) शष्ट ववोचधात्‌ -पा० ४ Je | चतुय ऽध्याये प्रथममाड्िकम्‌ | ७५५ निमित्तनैमित्तिकोपपन्तेच तुख्यजातौयानामप्रति- षेधः ॥ € ॥ मिमित्तमेमितिकोपपन्तेख तच्यजातौीयानामप्रतिषेधः(९ qe- लातौयानामनेकविधविकश्यो निमित्त(रनेमिल्िकभावो दृष्ट xfer यया बुद्धिवेद्यन्तरनिमित्तं बुद्धिजातोया चेति । तूर्यादयो gaa मिमित दइव्यजातोयाः नोदनाभिचघातसयुक्रसयोगाः sary शण इति परोकिता दोषा इति॥ दोषानन्तरं प्रत्थभावस्तस्छा सिद्रात्मनो भित्यलात्‌ नित्य MIT म नायते न चियते छभयं च प्रेत्यभावः BAT पुनजेग् तज्रायं सिद्धार्थामुवादः | ्रात्मनित्यत्वं पेत्यभावसिदिः ॥ १० ॥ ्रात्मनित्यले प्रेत्यभावसिद्धिः। fier सन्‌ sat प्रेति नायते सेति किञचुक्तं भवति चियत इति पूर्वेत्पश्ञाभिः शरोरेदियबुद्धि- वेदमाभिर्विुञ्यत इति fa चोक्तं जायत इति भपूरवोत्पन्नामिर्निं- कायविश्िष्टाभिः शरोरेग्दियबुद्धिवेदमाभिः खम्बद्यत tf म पुमः(र) जन्ममरणे शआक्मन्यत्याद निरोधौ “ . faery जित्य श्रात्ेति५) yahawas प्रतिपादितम्‌ । यस्य पुनराद्मम उत्पादनिरोधौ SAAT तस्याङताभ्यागमङृतमाग्रदोषप्रसङ्ग(^ | शरौर- (१) भनगेकप्रतिषधः- पा ४ ge | (x) नित्य-पा० ४ ge (९) न-पा ४ पर| (४) rat खत्पादनिरोधौ- पार ४ ge | (४) निन्य खातोव्येतत्‌--पा० ४ ge | (१) दोषः-पा० ४ ge | aud न्धायवा्तिके दादे पातकाभावादिति सूं वणंयद्धिः। कथमुत्प्तिरिति चेत्‌ किन्धमेकात्‌ aru शरोरेश्ियमहण्छतारि व्यक्रमुत्पद्यत दति a व्यक्ताव्यक्तानां प्रत्यक्षप्रामाण्यात्‌ ॥ ११ ॥ व्यक्राव्यक्तानां प्रत्यच्प्रामाष्यात्‌ । fa पुनव्येक्रमुपलस्िरुखण- पराप्तं रूपादिय॒क्र द्रव्ये तत्छामा-यात्‌ परमाणखच्णमपि एथि- व्यादिकारणं anfaqud i fa सामान्ये रूपादियोगः रूपादि- खामान्ययो गात्‌^° परमाणवो व्यक्ता इत्युच्यन्त इति रूपादियुक्रेभ्वः परमाणभ्यो घटादि गवादि वयक्रमुत्यद्यत इति। कः पुनर न्यायः waaay” रूपादिमतामुत्पत्तिरिति मानेकान्तात्‌ नाय- भेकान्तो रूपादि मद्यो रूपादिमदुत्पत्तिरिति श्ररूपादपि संयो- गाद्रूपादिमदुत्पद्चमानं चटारि गवादि इष्टमिति । न सूबार्यापरि- ज्ञानात्‌ नायं Soe रूपादिमत एव रूपादि मदुत्पद्यत इति aft तु रूपादिमक्छामयो पूवकं गवादि व्यक्रमिति gare: । एवं a) नानेकान्तोऽल्ि न Weare: सामग्याः रूपादिमत्कार्यमिति ॥ न घटाहुरानिष्यक्तेः ॥ १२॥ न॒ चटाहरानिष्यन्तेः। सजातौयात्‌ सजातौयञुत्पद्चत दति (x) किन्भमेकारदात्‌-पा० ४ पु०। (९) रूपादिषामन्यात्‌-पा० ४ ge (९) कूपादिमदुम्यो-रत्यधिकम्‌ ४ प । (४) खति- इव्यधिकम्‌ ४ get चतुर्ये ऽध्याये प्रयममाडिकम्‌ | ४५७ मला प्रतिषेधः न खबार्थापरिन्नानादिति भ ब्रुमः wt ate कारणमिति यश्च शवँ wie कारणलेनाभ्युपेयात्‌ स एवं प्रत्यव wat न user उत्पद्यमानो दृष्ट इति । पितु व्यक्ताहुटनिष्यत्तेरप्रतिषेधः ॥१३। वयक्षाहटनिष्यत्तेरमतिषेधः । यदपि तहटादि व्यकसुत्पद्ते तदपि व्यक्रादेव कपालादेः व्यक्राच्चोत्पद्यमामं चटादि न किथि- gua इति । रूपादिमल्ठामयोपूवंकं शरौरारिं a cia सर्नाभ्यामे कार्थं्रहणाहटवदि ति weezer aug ABATE | अतः पर प्रावादुकानां रश्रेनान्यृपन्यस् कानिचित्‌ प्रतिषिध्यन्ते कानिचिदुपगम्यन्त इति। तच तावत्‌ STARTUP ALATA प्रादुर्भावात्‌ ॥ १४। व्याघातादप्रयोगः ॥ १५॥ अभावाद्भावोत्पज्तिर्ना सुप्य प्रा दुरभावात्‌। अ्भावाद्भावो नायत इति कस्यचिदधेनं ay न्यायं ब्रुवते नानुपष्द्य प्रादुर्भावादिनि न किलाविनषटे कारणे का्यमुत्पथ्त इति। यथा बौजविमा गशोन्तरकाख- wet प्रादुभेवति यदि बोजविनाश्नोऽङ्कुरकारणं माभविव्यद्‌ विनष्ट ऽपि AA ऽङकुरोऽभविख्चत्‌ म सेवमस्ति(\) तस्मद्दौजविनागोऽङुर- कारणमिति sary प्रादुभेवतौति area: यदुपश्डद्राति तदस्ति (x) aaife—are ४ ge | (१) ग चेवमख्ौति भाखि ७ पुर | 58 sys | ग्धायवा्सिके न हषदुपमदेकारणमिति यच्च ॒प्रादुभवति तज्ञास्ि भ डि खदुत्पद्चत इति तदिदञ्ुपण्डद्भाति प्रादुर्भवति चेति व्यारतसुश्यते को व्याघातः सदहासम्भवः UTZ भ॒ नायते अथ जायते मोपद्द्राति ॥ नातौतानागतयोः कारकशब्दप्रयोगात्‌ ॥ १६ ॥ नातौतानागतयोः कारकमश्रष्द्प्रयोगात्‌ । अतीते ऽनागते च कारकशचष्दः प्रवतंमानो दृष्टः BNA तावत्‌ भिन्नं कुम्भमसु- श्रो चति भिन्नस्य कुम्भस्य कपालामि wiq ga uf अ्रनागते- ऽपि gut afaat लनिव्यमाण्ं पुचरमभिनन्दति जनिग्यमाणशष्य पुश्च माम करोति जाताः ger स्यविरं तापयन्तोति ase प्रयोगा भाक्ता इति । एवमथं प्रादुभंविन्ञङ्ुर पण्डद्रातो त्युच्यते कः पुनर्पमर्दा्ं : आगन्नयेसामर्थ्यात्‌ अमन्तरोत्पत्ययेः यसखमा- दौगोपमदांदनन्तरमथं प्रादुभवतौति। ait ॒व्याघातादिति भाजातेगोपमरा गोपमदंसम्या जायत tf) यदपौदमुश्यते अतोते ऽनागते च कारकशष्दाः प्रयुष्यन्त इति न्‌ प्रयोगो वायते अपि aaa :कारण्णदुत्पन्तिनं क्तेति कारकभरष्डानां च Safes: प्रयोगः AEM प्रामाश्यणामान्यचिन्तायां ट्तिष्तौति यथा । धत्पुमरे तत्‌ आनन्तयंसामर्थ्यादुपश्डद्च प्रादुभवतोल्युच्यत इति म बोजनाग्रोऽङकुरकारणमपि तु वयाहइत१ व्यूहानां बोजावयवानां पूवं- (१) गाङत-गादुत--पा० ४ ge | चतुर्थे ऽध्याये प्रथममाश्डिकम्‌ | oye ्यहगिटत्तौ ब्यहान्तरभुत्पश्चत दति दयहान्तरादङ्कुर अ विभंवतोति। न चाविनषटे प्रवे gente ग्रक्यते भवितुमित्याननतये प्रादुभावाधेः। एवं च बोजोपादानं युक्रमिति। we aie चापमा थें Baz ॥ न विनष्टभ्योऽनिष्यत्तेः ॥ १७ ॥ म॒विमष्टे्योऽभिष्यक्तेः cai म चि बोजविनाशोऽङ्ुरस्व कारणमपि q Hawn: पूषयुदप रित्थागेनेत्ययैः gra’ ॥ कमनिर्देशादयप्रतिषेधः ॥ १८ ॥ क्रम मिदंशादप्रतिषेधः। पूर्वै बौजविनाग्रः पञ्चादङ्करोत्पत्तिरिति eae: । श्रभावखेदङ्ुरोत्पन्तिकारणं स्यात्‌ स्वै waged | अभावस्य निर्विगरेषल्ात्‌। a fe mfane विनष्टे काविदन्वथ- शक्रिरस्ति अनन्वितं च काये सर्वाभिः शक्िभिरत्पद्ेत अण्वितं तु दृष्टं तस्मन्नाभावः कारणमिति Fars: । WaT इदानौमाइ ॥ Hae कारणं पुरुषकर्माफल्यद श्नात्‌ ॥ १९ | ईश्वरः कारणं पुरूुषकर्माफच्यद शेनात्‌ । पुरुषोऽयं षमौहमानो Hay समोहाफणमाप्रोति तेम गम्यते पराघोनं पुरुषस्य कम॑- फशावधाममिति(९) | भिरपेखखेत्‌ पुरषः कमेफणभोगे eae: स्यात्‌ (१) नेति छनाथेः--पा° ४ ge | (९) फराव।चभनिति-पा* ४ ge | 9० ग्धायवार्तिके म कष्यचिदफला क्रिया भवेत्‌ a कचथिहुःखं ुर्यादिति। उभयं च दृष्टं तस्मादोश्वरः कारणमिति ॥ म पुरुषकर्माभावे फलानिष्यत्तेः ॥ २० ॥ म पुरूषकर्माभावे फलानिष्यन्षेरिति । Gace कारणं ख्यात्‌ पुदषकर्माकरेणापि सुखद्‌ःखोपभोगौ ara” aaq कमेखोपो- ऽनिरमो खख । र खरणष्येकरूपलादेकरूपा क्रियेति । weet: कारण- मेदारुविधानेभ काथं नि्वतेयति acted तन्न करोतोति प्राप्तम्‌ म हि कुलालो दण्डादि करोति एवं कमेषापेखखेदोगखरो जग- दुत्यन्तिकारणं सात्‌ TAG नेश्वरः श्यात्‌ ॥ तत्कारितत्वादरेतुः ॥ २१ ॥ तत्कारितलादहेतुः । न ब्रूमः कर्माद्यनपेख है श्वरः कारण- मिति। afi तु पुरुषकमं श्शरोऽसुग्ट्ाति कोऽनुयहा्यः। award यस्य यदा विपाककाञ्ः(र) तन्तथा तदा विनिथ॒ङ्क दति। चः पुनरोश्वरं कर्मानपेचं कार णतम प्रतिपद्यते तस्यानि- मोखला दिरोषः। eras लोश्वरे थथोक्रो म दोषः । गेषं ara) तत्कारितत्ादेवं ब्रुवता निमिन्नकारणमौशवर इत्युपगतं भवति । aq fafan तदितरयोः समवायिकारणणसमवायिकारण्योरतु- पाइकम्‌ । थथा तुयारि तभूनां तल्पंयोगानां चेति । {रसत जगतो fafad जगतः साचादुपादागकारण्ं fagn एचिथादि (१) चंखदुःोपभोनो भवेत्‌-पा० ४ ge । (९) परिपाककाष्ः--पा० ४ ge | चतुय ऽध्याये प्रथममाहिकम्‌ | ४६९ परमश्च परमाणसलन्नितं द्रव्यमिति व्यक्रकारणाभ्युपगमे तु खति निमित्तविशेषविप्रतिपन्तौ शशवरपरकरिथा। यस्माजिमिन्तकारणे विप्रतिपद्यन्ते केचित्‌ काशं केचिदौश्वरं केचित्‌ प्ररतिमिति तदैवं निमिन्सविगरेषविप्रतिपभ्नौ किं न्याय्यमिति । शेश्वर इति न्याय्यं तच डि प्रमाणनि अ्रविघातिम प्रवतन्त इति । श्रस्तिलासिद्धिरिति चत्‌ ay मन्यसे fag श्श्वरस्यास्तिले कारणान्तरमिराकरणं भिमिन्त- कारण्णभावख्च रिष्येत्‌ anfeg तसमादयुक्मिति। न wa एव तदुपपत्तेः इति aaa न्यायेन tare aed शिष्यति ` तेमेवास्तिलमिति न afar कारणमिति । कः पुनरीश्वरस्य कारणत्वे we we न्याथोऽभिधौयते प्रधानपरमाणकर्माणि प्ाकुप्रत्तवद्धिमत्कारणाधिषितानि wade श्रचेतनवात्‌ वाखा- दिवदिति यथा वाख्यादि बुद्धिमता तणा अरधिषहितमचेतमलात्‌ Mada तथा प्रधानपरमाणंकर्माणि अचेतनानि प्रवतेन्ते तस्मात्‌ तान्यपि बुड्धिमत्कारण्णधिषठितानोति तच प्रधानकारणिकासावत्‌ पुरुषायमपिष्टायकं प्रधानख्य वयन्ति पुरुषार्थेन प्रयुक्तं प्रधानं प्रवर्तते year Tar भवति शब्दादयुपलसिगं एपुरषाग्तरदभेनं चेति तदुभयं प्रधानप्रटततर्विना न भवतौति न प्राक्‌ प्रटन्तेख्तद्‌- भावात्‌ थावत्‌ प्रधामं मदद्‌दिभावेन भ॒ परिणमते तावन्न श्ष्दाथुपशयिरस्ति न रण्पुरूषान्तरो पञ्चसिरिति away प्रधानप्रटन्तिरयुक्ता श्रयास्तिना सदात्मानं eat न शज्निरद्यत (x) विमता तच्त्णाचिहितानि--पा० ४ ge | 8९२ न्धायवाश्विके दति । एवं च सति विधमानः पुरुषायेः प्रधानं प्रवतेयतोति न पुरवार्थाय प्रधानस्य nef: म fy शोके awe भवति स तदर्थ पुनयैतत इति aad च प्रटृत्तिः प्राप्रोति कारणस्य सज्िडहितता- दिति पुरुषार्थः प्रत्तः कारणमिति पुरूषाय नित्यत्वात्‌ ततं yarn भवितव्यमिति । we विद्यमानोऽपि भ प्रव्तेयति भ तहि gear: कारणमिति vara प्रधानं न wait we च भावात्‌ nasa तत्कारणमिति । श्रथ विद्यमानः प्रतिबन्धाज् प्रवतेयति प्रतिषन्धापगमस्या श्रक्धत्वात्‌ खततमप्रटन्तिः यतप्रतिबन्धकारणं पुड्- चार्धष्य naan कर्तमगक्यः म सदात्मानं जहातोति प्रति- बन्धकस्य नित्यल्लाजित्यमप्रहस्या भवितव्यम्‌ । यदा भवन्तः घत्व रजस्तमसां शाम्यावश्यां प्रहृतं वणंयन्ति सा gat निवतंत इति वह्यम्‌ a चामिटन्तायां खाम्यावश्थायां वैषम्येण wel भवितुम्‌ । अथाङ्ग ङ्रिभावस्या भियमादैषम्यं भवति अनापि भवन्तं पयचु- essay | कथं साज्येनावस्ितमधिकं Tia च भेवति नापूर्वोपचयो विद्यते भ पूरव॑हानमस्तोति ख meals प्रागलुपलभसखरूपान्‌ पुरुष sued बुद्धिरुपलम्भयति ते किञचुपलातविग्रेषा उता- हुपजातविगेषा इति । चथुपजातविगरेषा saan इति व्याहतं भवति नाषदात्मानं लभत इति । श्रयातुपजातविग्रेषा एवोप- maa तयाणनिदटन्तो व्याघातः प्रधानं gear प्रवतेयतौति | सोऽयं प्रधानवादौ थावद्यावददिचायंते तावन्तावत्‌ प्रमाण्डन्त बाधत इति । ये परमान्‌ पुरुषकमांधिष्ठितान्‌ जगतः कारण- ~ लेन बर्पयन्ि ताम्‌ प्रतोरसु्यते परमाणवः प्रवतेना इति सततं चतुथे ऽध्याये प्रथममाशिकम्‌ | edn प्रत्या भवितव्यम्‌ we कालविग्रेषापेष्ाः प्रवतेन्ते परमाणुभिः काशो व्याख्यातः थया अरचेतनलात्‌ परमाणवो बुद्धिमन्तमधिष्टा- तारमपेचन्े तथा कालोऽपौति म हि aweane निवर्तत इति। चौरादिवदचेतनष्टापि प्रहन्भिरिति चेत्‌ यथा अपत्यभरणा्ै चोरारेरचेतनस्यापि प्रभिरेवं परमाणवोऽथयचेतनाः gears mafia इति । तन्न च॒क्रम्‌ साध्यषमल्वात्‌ यथेव परमाणवः ware: प्रवर्तन्त इति साध्यं तथा चोरा्चेतनं Gere प्रवतत इति। थदि शोरादि aad प्रवतत ग्डतेष्वपि प्रवतित मतु nada श्रतोऽवगम्यते बुद्धिमत्कारणष्णाधिष्ठितं तदपि भ चायं हेतुः तस्मान्न nada” एवं यावद्यावद चेतनं प्रव॑ते तावत्‌ wa चेत- नायिषहितमिति(। श्रयमपरो हेतुः बुद्धिमत्कारणाधिशितं aerate”) व्यक्रमिति ुखदुःखादिनिमिन्न भवति शूपादि- मलात्‌ `दुर्यादिवदिति । धर्माधर्मे बुडधिमत्कारणाधिष्ठितौ पुङ्‌ घस्ठोपभोगं कुरतः करणत्वार्‌ वास्यादिवदिति । श्राद्मेवाधिष्ठाता धर्माधर्मयोभ विग्तोति चेत्‌ थस्येतौ धर्माधर्मौ ख एवाधिष्टाता भविष्यतीति म युकम्‌ प्राक्‌ कायकरण्णोत्यन्तेः तदसम्भवात्‌ थावत्‌ कायकरणसहगतो गोपलाथते GFR तावद यमश्नः उपश्चभ्यानपि तावद्रूपादौभोपशभते कुतो ऽमुपणमौ धर्माधर्मावुपण्यत इति यदि पुरूषः खतन्वः प्रवतेते a दुःखं कूर्यात्‌ न fe afyer- (९) भिवतेते-षा० ४ पु*। (२) व्दिमत्कारदाधिहितमिति- षार 8 ge | (३) मडहाभूतानि--पार ४ पु | (४) farqra—xfa अधिकम्‌ ४ ge | 6९8 -+-. ग्धायवात्तिके वनो दुःखमिच्छतोति । यखात्मगोऽङ्गोपचातं भिरण्डेदादि वा करोति तदैक्ये. area वा feaafg: waa इति । यदि पुनर्धर्माधरमाग्वामेवाधिष्ठिताः परमाणवः ` प्रवरम्‌ म ॒चुक्रमेतद- सेतनल्ात्‌ न डि किञ्चिद चेतनं खतन््रमधिष्ठायकं इष्टमिति अभ्युप- शम्यापि च धर्माधर्मयोः ware म करणस्य केवश्य . क्रिया निटन्तावधामर््यात्‌ न fe करणं wad कियां निवतैयद्‌ पन्ये । wa परमाणखपेखाभ्यां(९) धर्माधर्माभ्यां कियते तदपिःन य॒कमदृष्टलात्‌ म हि कमेकरण्णर्भ्यां feat भन्यमानां कवचिदपि Gara इति आत्मा wal भविव्यतौ ति उक्मेतदश्चवा- दिति। श्रकारणोत्पन्तिभविग्यतोति ग धुक्रमदृष्टलादिति।. न ` चान्या गतिरस्ति तस्मादुबुद्धिमत्कारष्णाधिष्ठिताः परमाणवः कर्माणि च प्रवर्तना. इति। क्रियानावेश्ादकारणमिति चेत्‌ अथ मन्यसे थे खणश्कर्तारो भवन्ति ते क्रियाविष्टाः gererze इति क्िया- रडितस्ेश्वरसतस्मादकार्मिति a विकश्यानुपपन्तेः ईश्वरो निष्य दति कां क्रियामधिहत्धोच्यते। wat fe गः किया खतपण्ादि- का. ` चाख्यातश्रब्दवाश्या च। यद्याख्यातश्रब्दवाच्यामधिशल्यो च्यते :तदाऽसिद्धो हेतुः aan ares fe भगवति भमित्यमस्ि। कि पुनः स्वातग्त्यम्‌ अन्यकार काप्रयोष्यत्मितरकारका- अयोजकलवं च Tem कारकानि वणेयद्धिरिति । अरयोत्धेपणदिका- -मधिषत्योच्यते fafena इति तदानेकान्तः कियावच्च कारणं दृष्टं ` (९) सोऽपि-धिकम्‌ ४ ge | : (2) प्रधाने-पा ४ go, ^ (१) परमाकापेजान्यां-पा* ४ पु । ` चतुर्थे ऽध्याये प्रथममाडडिकम्‌ | ७९४ निक्ियं चेति कदाचिद्रश्याणि शपरतक्रियाणि earn खंयोगान्‌ fran कर्मणि ंयोगोपकरणणानि दध्यादि द्रग्यमारभन्त दति निक्छियाशमारम्ः। चदा च धगपदृहनि द्रव्याणि संहन्यन्ते तदाऽषाधारणकायग्याडन्तेम्यः संयोगेभ्यः एकमेव Taga एकावयवविभागे तु द्रव्यनिटन्तौ sorte दव्याण्तराणि द्रव्यसुत्पा- दयन्त(र९ दति भिश्ियाणामारम्भः । कामिचित्‌ पुमः क्ियावन्धा- रभन्ते यदान्यतरक्मजात्‌ संयोगाश्जिटन्े कर्मणि इतरस्मिन्‌ इये कमेजिदन्तिसमकालमेव द्रग्यमुत्पद्ते तदा क्रियावता TATA क्रियावतामारम्भः विरोधञ्चोतखेपणा दिकायाः क्रियायाः श्रनभ्युप- गमादिति। म कारणमौश्वरः विकश्यातुपपन्तेः। कर्ता चेदोश्वरः किं arte: करोति उत भिरपेच इति किंचातः यदि aie: येन करोति तश्याकतां एवमन्यचापि प्रसङ्गः । तदपि साधनम्‌ येम करोति तस्याकर्तेति। sara किञ्चिदनपेश्छय करोति तददन्यजापि प्रसङ्गः । अथायं खवेमनपेख्छ करोति^र एवमपि पुङषकर्माफलं भवेत्‌ अनि- मी चख प्रसव्येत aq aafard af दोषः स cute प्रस- ea इति निरपेशकट वस्यानभ्वपगंमात्‌ धर्माधर्मं विफलता दि- दोषो नास्ति a चाकमेनिमिन्ते सँ दोष इति। येग करोति न तस्याकर्तेति चेत्‌ मनेकान्ेकाम्तात्‌ नायमेकाम्तोऽस्ति यो यम करोति स तन्न करोतौति यथाऽनेकश्चिष्पपर्यवदातः पुरुषः कर- (९) भ।(दरभक इजि-पा 8 ye | (९) लस्याकर्ते ति-पा० ४ ye | (१) यस्याकमेनिभिक--पार ४ Joe | (४) ख ङ्क-पत्यधिकम्‌ ४ Je | । 59 ०९९ | न्धाचवान्तिके शान्तरोपादानो aware करोति वाख्छादयुपादानो दष्डादि^ करोति तदुपादानो घटादि न ख पर्यायकदरले सति अकल -तयेश्वरोऽपि धर्माधमापादानः WCET ahs श्रात्ममनःसंयोग- ugg walual सुखदुः खसररत्यपेखः agr- aqaey wWeang afsafufafar यदा करोति तदा साध- गस्याकर्तेति खेत्‌ अरय मन्यसे यदायं शाधयं यत्‌ किश्विर्‌दृष्टं fada- थति तदा येग शाधयति तष्टाकतां wasn cfr नेतदेवं ब्रमः खर्वानर्यानयमेकसििन्‌ are करोतोति पि तु पयि पर्था- aaa चायमदोषः। थदादौ करोति तच्याषाधनोत्पन्तिरिति चेत्‌ अय मन्यसे थदि श्ररौरादिकरढलं धर्माधर्माद्यपेचश् श्रय यदादौ करोति? कथं तत्‌ शादेरमभ्युपगम।ददेभ्छमेतत्‌ अनादिः संघार tfa प्रतिपादितमेतत्‌ धर्माधर्म॑बाफष्यं सेवम्‌ यदि चानादिः duc: चापे कर्तां एव प्राश्यन्तरषमवायिनां धर्माधर्माणां ere | अथायमौच्वरः कुर्वाणः किमथे करोति wa fe a कर्तारो भवन्ति ते किञ्िदुदिगश्छ प्रवतेन्ते इ्दमाण्यामि इदं wefa चेति म पुन- Trace हेयमस्ति दुःख्ाभावात्‌ नोपारेयं बभिलवात्‌। क्रौर्थं- भिन्येके एके तावङ्‌ ब्रुवते क्रोडायंमोश्वरः जतोति गन्वेतदयुक्तम्‌ क्रोडा fe नाम Tad भवति विभा क्रौड्या रतिमविन्दतां ग च रत्यर्थः भगवान्‌ दुःखाभावादिति। दुःखिगख सखखोपगमाय कोडन्ति । विग्डतिष्या पमार्थं मित्यपरे । जगतो Pee ख्यापनोय- (६) चढडाड्-पा० ४ ge | (९) तस्यासावनात्‌-दृत्यषिकम्‌ ४ ge | चतुर्ये ऽध्याये प्रयममाश्डिकम्‌। | age भित्यपरे मन्यन्ते। एतदपि तादृगेव न हि विश्वतिख्यापनेन afe दतिश्रयो wat मन सास्याख्यापनेन किञ्िद्धोयत इति । किमथे ` तरिं करोति तत्छाभाव्यात्‌ प्रवतत दत्यदुष्टम्‌ यथा श्म्यादौनि धार्णदिक्रियां तत्खाभावयात्‌ gata तयेश्वरोऽपि तत्छाभाग्यात्‌. yaaa दति प्रटज्षिख्खभावक्तं तत्वमिति । तत्छाभाव्यात्‌ खततं प्रवतेत(१ इति चेत्‌ au मन्यसे थदि प्रटन्िखभा वकं an प्रटन्ति- भित्तौ 9 orga: 4 fe प्रटत्निखभावके ae निटत्तियुश्यत इति क्रमेोत्पन्ति(रने प्रा्नोति तच्वस्येकरूपत्वात्‌ «fay भवलिद्‌- भिदां म भवलिति(₹ न चुक्रम्‌ न होकरूपात्‌ कारणणत्‌ कायं. भेदं प्राम इति । मेष दोषः बुदधिमच्वेन विगरेषणात्‌ बुद्धिमन्तस्व- fafa प्रतिपादितम्‌। बुद्धिमत्तया च विशिव्यमाणं add चम सवेदा nada ग खवंमेकस्मिन्‌ काले उत्पादयति थस्य कारणसान्िध्य तद्भवति यदशक्िहितकारणं तन्न भवति न च वस्य य॒गपत्कारण- साज्जिष्यमसि wa: ete य॒गपदुत्पादो न UM: स खलु प्रवर्तमानो धमाधमयोः परिपाककालमपेखते कारणान्तरोत्पादं तद्भागिनां saat aa”) सन्निधानं तद्वागिसत्वधर्माधमेपरिपाकं श तदप्रतिबन्धं चेति । यत्‌ तदौश्वरस्वेश्वये किं तज्ित्थमगित्थमिति। थद्यनित्यं तस्य कारणं ae ge चामित्यमेश्वये तस्य कारणभेदो भवति श्रणिमादेः एवमन्येषामपौतव्यनेक fat: प्रषण्यत इति। (x) swefafcfa—are ४ ge | (९) MAW Wrafy—qre ४ ge | (१) मभूदिति-पा ४ ge | (४) तज लज-पा(* ४ पुर | (४) बह्रग्यम्‌-पा० 8 ge | 9९८ न्धायवास्तिके अथानेकलवे किं बाध्यत इति एकस्िन्‌ agi याइतकामयोरौ- अरयोः vafaad प्राप्नोति अयेकमितर अतिशेते योऽतिश्रेते स tac: नेतरः इति । we fread ध्मवेय्ये न तद्धमांहव- तौति । नित्यमिति ga: म च wadaa दोषः aw यो धमं Sut नासौ तजेश्वये करोति किन्तु प्रत्यात्महन्लोन्‌ धर्माधमेषनि- waaay म चेश्वरे धमीस्तोत्यचोद्यमेतत्‌ तल्छभावानवधा- रथात्‌ aay: Tau: किं द्रव्यमाह इणरोमामन्यतम इति। Ta बु डि ण्लाद्रव्यागारवद्‌ बुद्धित्वात्‌ ate श्रात्मान्तरमिति ना- तमार guia । तद्या quae षति एयिव्यादयो aan: तथा गखमिन् र शरस्तस्मादसावपि माक्मान्तरमिति । कः qat- mea भेदः । एके तावद्‌ ब्रुवते धर्मज्ागवेराग्येशर्याष्छतिश्रयवन्ति तसिन्िति जित्यल्मतिश्रयः। wrt म बुद्यामदे यथा बुद्धिमन्ता- धामौश्वरष्य प्रमाणसद्धावो न चेवं walfafaaa प्रमाणमस्ि न चाप्रामाण्िकि प्रतिपक्ष शक्यम्‌ श्रतिश्रयस्त बु दधि नित्यत्व णमेदः तज fe नित्या बद्धः denqag खामान्यशुणाः षडगण(९ श्राकाश्च- agree इति। अथाद्य बुद्धि नित्यत्वे किं प्रमाणमिति। नन्विदमेव बु द्धिमत्कारणाधिष्िताः परमाणवः प्रवतेन्त इति बुद्धिमत्तायामे- तत्‌ साधनं खापुननित्येति ga: प्रत्यये गियमासम्भवात्‌ ये खज्‌ मत्यथनियता बुद्धिभेदासते श्रोरादिकारपसनिधाने सति भवन्ति श वियं(९ प्रद्मथेनियता युगपदनेककाौत्पत्तिद शनात्‌ थया ख्वावर- (४) इतरो Aux इति-पा° ४ ge | (९२) भ चाप्रामाकिकं क्पम्‌-दत्यधिकम्‌ ४ ge) (९) न चय-पा० ४ ge | AY ऽध्याये पथममाड्डिकम्‌ | ७९९ भेदस्याभेकश्य युगपदुत्पाद इति । स च प्रल्थेनिधतनुद्धिभेदे- are भ um: संख्यापरिमाण्यक्कसयोगविभागबुद्थय एव Ne yo) अय बुद्धि मक्षयेश्वरस्^ शरोरथोगमपि प्रतिषद्यते | तेभापि प्रतिपद्यमानेन शररादयो नित्या afin वा अवश्मेषि- तथ्या: । चद्यनित्या धर्माधमेषद्धावोग्यपेथः तदभ्बपगमे च aH त्वादौश्वरो नेश्वरः श्यात्‌ । श्रय नित्यान्‌ शरोरादोौन्‌ कल्पयसि एवमपि दृष्टविपरोौतं afd भवति इष्ट विपर्ययं प्रतिपद्यमानेन agfiae) प्रतिपन्तव्यम्‌ । अथ सन्तामवर्तिनोमनेकां बुद्धिमौ- श्रे प्रतिपद्यते एवमपि न युगपदुत्पादः ्यावरादौना(र प्राप्नोति अय ताः सन्तामवतिन्योऽर्थाः५ बुद्धयो भवन्ति) एवमपि इष्टविप- Da afer भवति। एवं च कण्ययता बुद्धि भित्यवमेव प्रतिपत्तव्यम्‌ | एतावचचेतत्‌ स्यात्‌ जित्या वा बन्नागवतिनौ वा सन्तानवतिंनौ न युक्ता) यदि गणभेदाद्धदः चद भिन्नएं तदेकं प्राप्नोति यथा दिक्कालाविति भानेकाग्नात्‌ गुणभेदाश्नानावं रमः न एुनगेणाभे- दादरेकलमिति तथाहि अ्मिन्लगुणणमां घटादौमां नानात्वमिति दिक्षालयो गणामेदे ऽपि कायेभेदान्लामात्वमिति। म च बुद्धिमत्तया विनेश्वरस्य जगदुत्पादो चटत xfs साच बुद्धिः सर्वा्थतौताना- गतवतेमान विषया प्रत्या नानुमामिकौ भागमिकौ म तजानुमानं नागम इति ज्ञानमित्यलाख न संस्कारः नित्यं विश्वागमीौ शवर सेति (र) बुदिमनमोच्रखय-पा० ४ get (९) बुदेरेव-पा० ४ get (९) Saw@iat—ae इ ge । (४) सन्ताभविन्दः उ्वर्बाः-पार ४ पुर | =e न्यायवा तिके ग तच संस्कारो विद्यत इति संखाराभावादुद्धिनित्यलाच्च न खतिः STAT गारुमानं न दुःखमधमेष्याभावात्‌ अत एव न वेराग्य- भिति दुःखाभावाज विरब्धत इति अत एव न देषो दुःखाभावादिति। इच्छा तु विद्यते ऽकिष्टाऽव्याइता खवार्थेषु यथा बुद्धिरिति । अथ किमयं बद्धो मुक्त डइति। न बद्धो दुःखाभावादेव बहूलान्न सुक्र दति बन्धवान्‌ qua इति न च भगवति बन्धनमस्तोति wat न सुक इति । शआत््मान्लराणामम्बन्धाद धिष्ठालमनुपपन्ञमिति चेत्‌ अय मन्यसे ऽ्थान्तरषमवायिनो ये धर्माधर्मास्ते न साखादोश्वरेष्य amen न cada) न चानभिषितयोधर्माधमेयोः परड्तिचु- RA) तश्च म अजसम्बन्धो पपन्तेः अजः सम्बन्ध STATI मित्येक दच्छन्तिग Satay प्रतिषिध्यत इति अम्रतिषेधादुपान्नः ख इति। ते लयं ema) प्रमाणतः प्रतिपादयन्ति ष्यापकंराकाग्रादिभिः wag tor: मूरतिंमदन्यषम्बम्मिलात्‌ चटवदिति यथा चटादि मूतिमता चटादिना अम्बभ्धिलब्धापकेराकाद्मादिभिः wage तयेश्वरोपि affaeaatfa तस्मादथमपि व्यापकराकाशादिभिः wage efi. ष पुगरात्मेश्वरखम्बन्धः किं ष्यापकोऽग्यापक दति अर्याभावा- दन्याकरपौय एषः शआतोश्वरसम्नन्धोऽस्तौव्धेतेदे व शक्यते aq | ख पुनसोश्वराक्ानौ व्याप्नोति न व्याप्नोतोति न व्याक्रिधत | ये sas सयोगं नेच्छन्ति तेषामप्यणमनः संयोगोपपन्लेरसि अखन्बन्धः af प्रत्यात्ममर्नालि तानि सर्वाणणोश्चरसम्बद्धानोत्यतः सम्बन्धषम्ब- न्धोपपत्तेरात्मान्तराष्छधितिष्ठति थथातमहस्तसंयो गप्रयन्नार्भ्ां इस्ते (र). न चाखन्बदमधिडातुं धक्पते-खधिकम्‌ ४ ० । (र) इत्येव च-प ४ ge । ----- — — = = eo - नक च चतुर्थे ऽध्याये quRnaieay | ४०६, कमं भवति उत्पन्नकमंको हस्तः षन्दशादिमा Vag तत्सन्बन्धा- दथःपिष्डाद्यधितिष्ठति । यदि afe सर्गादावौश्वरण्य कारणत्वे ऽयं न्यायोमिहितः इदानौमोश्चरो न कारणमिति प्राप्तम्‌ इदानोमपि ख एव न्यायः खतश्ररौरिणं थौ धर्माधर्मौ तौ बुद्धिमत्कारण- fufearfafa wart न्यायः । बुद्धिमत्कारण्णभिषितानि are aig धारणादिक्रियासु ayaa वाखन्तानि प्रवर्तन्ते श्रचेत- गलादास्ादिवत्‌। एवं कार्यात्‌ sural Tele VT विषयल्ादिति वक्रव्यम्‌ । एवं यच यच ॒विप्रतिप्तिः. कायल च तत्तदमेजैव न्यायेनानेन दृष्टान्तेन वास्यादिना पच्यिला साधयि- तव्यम्‌ । ्रागमाचच श्रागमादपि Jad Cat: कारणम्‌ | अन्नो जन्तुरनो णोऽयमात्मनः सुखदुःखयोः | Equiftat गच्छेत्‌ खगं वा खभ्वरमेव वा ॥ यदा खटदेवो जागर्ति तदेदं चेष्टते जगत्‌ । यदा afafa शान्तात्मा तदा aa मिमोखति ॥ अनिमित्ततो भावोत्यत्तिः कण्टकनैष्णयादिदशं नात्‌ ॥ २२॥ रपर ददानोमाह) अरभिमिक्नतो भावोत्पत्निः कष्टकतेरएया- दिदभेनात्‌ । यथा कष्टकतेच्याटि निमित्तं स उपादानवच्च तथा शरोरादिषगापि तदिदं दृष्टाकद्चम्‌ । कः पुनरचर न्यायः अनिभिन्ता रचना विश्रेषाः शरोरादयः were कण्टकादिव- दिति। नानुपलभथनिभितन्तानामनुमानतो मिमिन्तोपशसिः wa ger | at faferd ॒प्रत्यकतो गोपलभ्यते aera: प्रत्येतब्यम्‌ कुतः निभिन्तवद्रव्यषामान्यात्‌ यानि खलु निमिन्तवन्ति द्रव्याणि der- म विग्रेषवन्ति तानि चटादौनि संष्यानविग्ेषवच्छरोरं कष्टकादयख तस्मात्‌ मिभमिन्तवन्त इति। om चाच किमुक्रम्‌ पूरवंरूतफलातुबन्धात्‌ तदुत्यञ्षिरिति । न चोभयपक्षसम्प्रतिपन्ञं संस्थान विग्रेषवदनिमिन्त दृष्टमिति sat तु अनिमिन्तमिलिन्तवान्ञानिमिन्तत शति परिहारं वणंयन्ति ॥ निमित्तनिमित्तत्वान्रानिमिन्नतः ॥ २९ ॥ ufafanaa निमित्तं यतस्चोत्पत्तिस्तन्िमिन्तमिति । अनि- सिन्तनिमिन्तत्वात्‌ नाजिनिन्तत उत्पत्तिरिति एतच न निनिन्ता- निमिन्योरर्यान्तरभावादप्रतिषेधः ॥ निमिन्नानिमिन्योरथान्तरभावादप्रतिषेधः ॥ २४ ॥ अन्यजिमिनलमन्यच्च निमित्तप्रत्याख्यानमिति न च प्रत्याद्यान- मे प्रत्याख्येयं भवति निमिन्तमिन्यर्याग्यसुन्चा श्रनिमिन्तमिति तस प्रतिषेधः शभ्यतुज्ञाप्रतिषेषयो खकलमयुक्षमिति । स eee वादोऽक्मंनिमिश्तः खत््वसगे इति एतस्मान्न भिद्यत इति। waz a तत्मतिषेभेनेव प्रतिषिद्धो बोद्धव्यः कष्टकादी्ां चामिमिन्तं लोति ware: nee: | किं कष्टकमाज्रस्या निमित्तं जग उत सर्वेति । थदि कष्ट कमाचस्याभिमिन्तं जग्म तच्छेषेण(९ दृष्टान्तेन शक्यं प्रतिपाद यितु (१) निमितं जगा तनब्दसेष-पार ४ go) चतुथ ऽध्याये quaatieng | gan भिमिन्तवदिति। अथ सवंमनभिमिन्तमित्ययं weet area: प्रतिपाद्यप्रतिपादकन्यायस्याभ्यपगमात्‌ सवे चानिमिन्तं प्रतिपादयसि चेति व्याघातः। वाक्योपादानाख व्याचातः अमिमित्ततो भावोत्पत्निः anata दिवदि तिवाश्थे प्रतिपादकमुपा ठौयते न च निमिन्तम- Mf व्याघातः। श्रजिमित्ततो भावोत्पज्िरिति निमित्ता भावो- त्पत्तिरिति ख वाक्ये यद्यनयोर यभेदं प्रतिपद्यसे वाक्यभेदादयंभेद्‌- प्रतिपर्षिरिति व्याहतं भवति अ्रनिमिन्ना भावोत्पन्तिरिति। श्रय a) वाकयभेदेनार्थभेदं प्रतिपद्यसे वाक्यविगेषो पादानं व्याहतम्‌ यत्किश्चिदाक्यभुपादेयमिति श्रनिमिन्तां भावोत्यत्तिं प्रतिपद्चमानेन सवेलो कव्यवहार seat भवति अनिमित्ता भावोत्यस्षिरिति च भावमाच्रपशोकरएन इष्टाम्तो भवति । श्रय weaned qe यसि तयान्यतरधर्मा सिद्धो दृष्टान्तः संस्थाम()विशेषवत्वश्य विद्य - मानत्वात्‌ श्रनिभमिन्तत्वस्य चाभावादिति | wi तु मन्यन्ते सव॑- मनित्यसुत्य्तिविना श्रधमंकलात्‌ ॥ सवमनित्यमुत्यत्तिविनाश्धमकत्वात्‌ ॥ RY ॥ किमनित्थं भाम यस्य कदारिद्धावस्तदमित्यम्‌ उत्यन्तिधर्मक - मनुत्पज्ञ नास्ति विगाश्धमेकं च विगष्टं मास्ति किं पुमः सवै भौतिकं श्ररौरादिकमभौतिकं च बुद्यादि तदुभयमुत्पन्तिविनाश्- धमेकमिति विज्ञायत cfr तस्मात्‌ सवेमनित्यभिति qe दृष्टान्तायेलात्‌ तस्य सर्वान्तभावादुदाहरणाभावः। सव॑ममित्य(९- (९) म-द्ति माकि ४ ge । (९) सन्तान-पा० ४ पुर | (द) भुत्प्तिविनागयधमकल्नादिति ्रे-पा* ४ ge । 60 ges न्धायवातिके भिति aa इृ्टान्भाभावः VIA पको तत्वात्‌ A Wagers any खत्पम्तिविनः प्रधमकलादिति चायं हेतुरष्यापकः। दि wa पच्चयित्वा छत्पन्भिविनाग्रध्मकत्वसु पादत्षे परमाख्छाकाश्ादिषु aqgey च केषुचित्‌ सामान्यादिषु नोत्पज्िविनाग्रधमेकलमस्तोति हेत्रब्यापकः नानित्यता नित्यत्वात्‌ ॥ नानित्यता नित्यत्वात्‌ ॥ २६ ॥ सवंमनित्थमेवेति ware: प्रष्टव्यः किं शवंद्यानित्यता नित्या श्राहोद्िदनित्येति। यच्चनित्यता नित्या म तरिं षवंमनित्यम्‌ wa- भित्था अनित्यताया अभावात्‌" खवंमनित्यमिति व्याइतो हेतुः ॥ तदनित्यत्वमप्रेदा श्यं विनाश्यानुविनाशवत्‌ ॥ 29 ॥ तदनित्धल्मय्न दाद्धं(९ विनाश्छालुविनाश्रवत्‌ । 3 aursficty विनाश्ाजुविनश्वति एवमनित्यतापि सवै विनाश्वातुविनश्यति | रथं ज खख वादः खवेमनिन्यमिति fre व्याचष्टे ॥ नित्यस्याप्रत्यास्यानं यथोपलस्धिव्यवस्थानात्‌ ॥ र ॥ नित्यस्य प्रत्याख्यानं म युकं यथोपलयि earn ay यता- ऽयं हेतु र्पललभ्यते aw ay हेतु सामर्थ्याद्‌ मित्यतवं प्रतिपद्यामहे यच पुनरयं हेतुर्नास्ति तेषामनित्यलं कथय प्रतिपन्नव्यम्‌। अथाकारणएक- afaaj प्रतिपद्यसे व्याइतस्तहिं हेतुः उत्पत्निविनाश्धमकलादिति अनित्धमिति quer भित्यमन्युपेयं नजः HUTT STR (१) खभ।वतत्‌-प।(* ४। (९) द्। नमिति कचित्‌ । चतुय ऽध्याये प्रथममाडिकम्‌ | ७७६ प्रतिषेधविषयलवात्‌ श्रयं नन्‌ nada: प्षव्यपरतिवेषेन प्रवर्तेते पयुदासेन वा तथा शोत्तरपदषिद्धिः यदि faa न भवतौत्यनिव्य यदन्यत्र भवति aga प्रतिषिध्यत इति सिद्धमुत्तरपदम्‌ । श्रथ निन्यादमिव्यभिति तथाणुत्तरपदेनम भवितव्यम्‌ नासटासरपदाचं reread सिद्यतो ति अनित्यताभावाश्च खवंममित्यमिति न sta) अनित्यत्वं नाम wa: शोऽसति ufiife न भवतोति एवं च सति स्व॑म्या नित्यत्वं ग दोष इति। अरय पुनशत्यत्तिधर्मकेणानित्येन fag शेषं सन्दिद्यमाना नित्यलं विपरौतमित्यल्वं ख सस्वाद नित्धमिति साधयेत्‌ तस्याणत्तरपद शिद्या भित्यतलषिद्धिरिति प्रतिन्नादोषादाक्धं निवर्तेत इति । अरयमपर एकान्तः ॥ aa नित्यं पथ्चभूतनित्यत्वात्‌ ॥ २९ ॥ सवे मित्थं पञ्चश्वतनित्यलात्‌ । तमा्रमिदं सवै तामि ख नित्यानि अतोच्छेदा नुपपन्तेः सवे नित्यमिति ॥ नोत्प्िविनाश्कारणोपलबम्धेः ॥ १० ॥ मोत्पन्तिविना शकारणणोपशम्धेः। छत्पन्तिकारणं भावामासुपलभ्यते विनाशकारणं च तदुभयं faa न स्यात्‌ म fe नित्यं भाम जायते विनश्यतोति ॥ तल्लक्षणावरोधादप्रतिषेधः ॥ ३१ ॥ (१) अनित्यतायाः चमेलेनाभ्वुपनमात्‌-खर्षिकम्‌ vgs । ४०६ sara heey तल्ला वरोधा(९दप्रतिषेधः । यदिदसुत्पद्यते faranfa च मन्यसे म तद्धतखकणरोमं गर्ते तलच्णावरोधात्‌(र९) खें नित्य- fafa सवंमनित्य(रमिति च ब्रुवाणो भ कद्विष्नाथते विनण्डतौति प्रतिपद्यते तत्मतिपन्तौ च इहिताहितप्रात्निपरिदहराचौऽच्य परि- Wat व्यथं Waa खस्य च पचोकरणदष्टान्ताभावः वाक्योपादानं च व्याइतम्‌। थदिदं ea” परप्तिपादनायोपादौयते खवँ नित्य पञ्चशत नित्यत्वा दिव्येन aad facia किमबिद्ध षाध- थति खत fag निवतेयति । यदि macfag साधयति केयं शिद्धिर्वाश्येन ५ प्रतिपाद्यते यदि fant ered भवति ad नित्यं fant च जायत इति । श्रथ प्रतिपन्तिनं क्रियते का तर्हिं शिद्धिः था प्रवतेमानं करोति sad arena किथिन्निष्या्ं तज्िष्यत्तव्याघातः कारकत्वं वा निवर्तंते न fe नित्धष्य किञ्चित्‌ कतेव्यमस्ति । wa fag निवतयतोति पक शआआग्नौयते एतस्िन्पि ae faa निवर्तंते चेति ग्धाचातः । we तिरोभवतौति तिरो- भावे ऽप्ययमपूवीत्पन्तिः पूव॑वस्ठविनाश्नो anata इति सवथा न व्याघाताग्मुच्यसे चत्प्रागनुपलबमधरूपं TTT त जावश्मपूवा- त्यक्वा yaagfannt anate इति(९ aaar न ्थाघातान्‌- मुच्यसे ` चत्पुगरेतद्भ तख्चणावरोधात्‌ ` wi नित्यमिति नान्यया तदु पपत्तेः तलचणयो गोन्यथा सम्भवतोति ॥ (१) बोषा-प।(* ४ ge | (९) बोधात्‌- Te ४ ge I (a) 8% नित्वं-पा* ४ ge । (४) बर््धं-पार Bye | (४) बा्छन-पा० ४ पु | (९) ARICA ख याचा इति-अ्षिकम्‌ ४ ye I चतुर्थे ऽध्याये प्रथममाड्िकम्‌ | ges मोत्यत्तितत्कारणोपलब्धेः ॥ Be ॥ उत्पत्तिकारणो पलमेः कारणसमानगुणोत्पन्तिश्च दृष्यते कारणं च दृश्यते a ॒चेतदुभयं नित्यविषयम्‌ म fe निव्य्ोत्यक्निर्नापि नित्यस्य कारणमस्ति अस्ति चेतदुभयं तस्मात्‌ क्रारणखमानगणं कार्यमुत्पादथति इति कारणसमानद्णं का्येसुत्पद्यत दति कारण- समानदुणोत्पारे च कायग्तलक्षणावरोधः सिद्यतौति। विभक्रन्यायं चेतत्‌ व्यक्राव्यक्तानां wae प्रामाष्यादिव्येतसिन्‌ et अरव्यापकशायं हेतुः पञ्च्तनमिद्यवादिति कथं salina: कमेवुद्धिगशष्दादयः पञ्चभ्रतनिन्यत्वादित्यनेन व्याप्ता इति wT: प्रयत्द्‌ शमा व्याघातः उत्प्तिविनाश्प्रयुक्स्य wea: प्रयत्नो दृष्टः सर्वं मित्यत च म am: प्रसिद्धख्चावयवो agal उत्पत्तिविनाग्रधर्मा चावयव प्रतिपादितोऽतोऽयक्रमेतत्‌। कथमयापकोऽनेकाक्तः पच- स्याम्तदये ऽवख्थानात्‌ wat fe सवं हि नित्यमिति तच्च स्वै भत- लख्णम्‌,९) श्रन्यया च AAG AMA न खव गतलच्ण- युकमित्यनेकानतः। खभ्नविषयामिमानवभ्विथ्योपलयिरिति चेत्‌ श्रय मनुषे यदिदमुत्प्यते विनश्यति चेति तन्न तत्वतोऽस्ति wea तस्थिन्नभिमानो भवति उत्यन्नं विनष्टमिति यथा न ay विषयाः सन्ति अय च विषयथाभिमागोऽस्तोति न प्रमाणाभावात्‌ यदिदं गवादि घटाचयुत्पत्तिविनाग् युक्रञुपलभ्यते एतश्नास्तो ति नामत्प्रति- पादकं प्रमाणमभिधौयते न चाप्रामाणिकं शकं NIT थथा (१) रक्म्‌-रत्यधिकम्‌ | get ग्धाबवा्िके च चिन्लव्यतिरे किणो विषधाखयोपरिष्टादच्छामः। यदि खप्रविष- याभिमानः wa उतोपखस्पिरपि सखवभ्रविषया भिमाभवत्‌ vee । एथिव्याद्यभावे शवंब्यवदारविष्लोप दति चेत्‌ श्रथ मन्यसे दि प्रयिष्यादोनि तानि a सजि नतु एथिव्याध्ाश्रयो व्यवहार उच्छिथेत तदितर च समानम्‌ | थदि ग्यवहारोच्छद भयाद्भूतानि प्रति- पन्ते तत एवोत्पत्तिविनाभ्रावपि afar न ॒शुत्पत्निविनाभ्रा- My कथन व्यवहारः fagatfa faarat द्रव्याणामतोण्िय- त्वात्‌ अदिषथत्वाद्ोत्यन्तिविनाश्योः यनित्धं तदतो श्रियम्‌ अदिषय- चोत्पज्तिविनाश्रयोः तेन स्लन्न विषया भिमानवन्तद मिमान इत्ययुक्षम्‌ | उत्पभ्तिविनाश्राभिमान दति श्रवतोत्पज्तिविनाश्रयोर्विंषयो ame: | म च सर्वमित्थवा दिनान्ुत्प त्ति विनाश्योर्विंषयोऽस्ति विषयं च प्रत्या- caren ager विपयेयप्त्ययो हेय इति । wt तु सवै निध्यमिव्येतदन्यथा atefa व्यवश्िते तस्योपादानस्य wim निवर्तते waararfadafa we faaat afaanauafa wafaiata तद्प्रागप्याविर्भावादस्ि ॥ न PATTI: ॥ ३३ ॥ भ व्यवश्थानुपपन्तेरिति। गेषं भाये । यच निवतते afacn- मय्यस्ति wart भवान्‌ प्रष्टव्यो भवति किञुक्कं भवति(९) यदि शूषे पर॑सुपल्मं पञ्चाज्नोपलभ्धत दति । अथ सतोऽलुपलसिः किङूता चद्चावरणादिता agregadas उक्तं चाज arya (x) नयतै-पा* ४ इ. । (९) निश्तमिति-- अधिकम्‌ ४ ge | चतु ऽध्याये प्रथममादिकम्‌ | ged मनुपलब्धं पञ्चाद्‌ पलभ्यते तस्यापूवं विशेषोत्पादः पूव॑विेषप्रच्यवो- ऽभ्युपेय इति तदभ्युपगमे च व्याघातः agin यच्चाविभेवति तत्‌ प्रागप्याविभावादस्ति तन्न ध्याघातात्‌ शआ्राविभैवति विद्यते षेति व्याहतम्‌ । अयाविर्भावोऽभिव्यक्िः तथापि परवंदोषानिदसिरभि- व्यक्किरसतौ भवतोति । श्रयमपर एकान्तः ॥ स्व प्रथग्‌भावलक्षणण्थक्तात्‌ ॥ ३४ ॥ सवै एयग्‌भावलचणण्यक्वात्‌ | भावस WAG शब्दः BEET ऽनेन भावः सवौ भावसमाख्याश्नब्दोऽनेकविषयो यथा way दति। भावसमाख्या ग्रष्टोऽमेकस्िन्ञवयवसमूडहे वतत इति चथा कुम्भशब्दः | एवमन्ये ऽपि शब्दा इति | we प्रयोगः कुम्भश्रष्दोऽनेकविषयः एकपदत्वात्‌ सेनाश्ब्टवदिति । पदश्रवण्णादमेकार्यावगतेः wan पदश्रुतेरनेकोयौऽवगम्यते यथा सेनेति ॥ नानेकलक्षणेरेकभावनिष्यत्तेः ॥ ३५ ॥ गागेकशकरैरेकभावभिष्यन्तेः। चअनेकलचएोरिति मध्यमपद्‌- शोपौ घमासोऽनेकविधशचणेरिति । गन्भादिभिचख यणबृत्ादिभि- खावयतैः सम्बद्ध एको भाव उत्पश्ते Wa: श्ष्दादे कावगतौ(\९) गेषो- ऽमुषक्रोवगम्यत इति guafatat शणोति अ्रवयवानिरिक^खावय- atfa विभक्रन्यायमेतत्‌। यत्‌ पुनरेकपद लादमेक विषयः कुभादि श्ष्द ति तन्न॒ दृष्टाम्ताभावात्‌ न हि कञ्चिच्छष्दोऽनेकविषयोऽस्ि सेभा दि शम्दामामनेकविषयवेनासिद्धेः यथा चैकविषयः सेनादि- (x) रकाधिमलौ-- पा ४ ge | (x) अवयवगयतिरिक्न--पा० ४ ge; 8८० aarti श्दव्लयोक्रमिति । ` सर्व॑स्य पक्चौकरणार्‌दृष्टान्ताभावः श्राधाराधेय- भावेनालुषक्नानां रूपादोनामवयविनख्च awuiqanfag: मनः परषण्यप्रतिपेधपरयुदाखविषयलेनावस्यानाच faxg: अने कमित्यय नञः प्रथोगः ख चायं प्रसब्धप्रतिषेधपये दाखविषयलेन प्रतिषेधात्‌ प्कश्छते । यदि तावत्‌ परषब्धप्रतिषेध एको म भवतोति यदेकज प्रतिषिद्यते तदन्यच भवति एवं च व्याघातः । श्रथ पयुद्‌ासपचः एकसमादन्यदनेकमिति एवमप्येकमश्युपगतं भवति न इसत्येकस्िन्‌ तस्मादन्यदनेकं सिद्यतोति । cag SAGARA SATAY: ॥ Bs ॥ awewarearnzamfaay: । न fe afagat भाव इत्य- क्रः ca”) कसमात्‌ Gaara”) म हि gal इत्यक ऽनेकोऽयेपवगम्यते। कथं मावगम्यते एकवचनाम्ततात्‌ एकवचमान्त एष शब्दः कुम्भ इति। म बड्म्नेकवथनं यक्तम्‌ प्रष(*सम्प्रतिपत्यो- रेक विषयलात्‌ कुम्भमानयेति wa एकविषथो भवति । इतरोपि gamer, प्रतिपदयेकं छुम्भमागयति ते एते प्ैषसन्प्रतिपन्तौ एक- विषये ज्ञापयतः कुम्भग्रब्देनेको यौ ऽभिधौयत इति। atg Saat वयवान्‌ प्रतिपद्यसे ख न ग््दायेः किन्वतुषङ्गः तन्नाम्तरोयकला- दिति समूहमेदस्य waar यचावस्यानं तदेकं गवादिषया- (x) विरूप इति-पा* ४ get -(९) THET— Tie ४ Ze | (१) इत्ययमय॒क्नः प्रतिषेषः-- पा ४ पुर | (४) वयवद्ध।नात्‌--प।* ४ पु | | (४) व्रेष- त्रैव पा० कित्‌ | चतु ऽध्याये प्रथममादहिकम्‌ | ect faxenfa vgfemfa प्रतिपद्चमामेन aqitsaqtad ख we समूह इयन्ति zatfe एतानि घटादि(.भाषेनावखितानौति a व्यवतिष्ठते sa भदोऽख्पतर(९तमलवेम थत्‌ aaa) तरभेद्यं ततो निवतेत दूति । arg भेदो निवतेते तदेकम्‌ । एक च प्रत्या- सच्वाणेनेकमपि प्रत्याख्येयम्‌ Wage eine । we मन्यसे यन्तमभेदयं wary प्रतिपद्ये स रूपादौनां समुदाय इति चलारि वा द्रव्याणि एचिव्यादौनि सञ्ुदितानि परमाणुरिति। एतसिन्‌ वै दशने ये qaqa: समुदितास्ते परमाण्रिति चत्परमाणणौ रूपं ख कस्य समुदाय इति ama! एवं Tey गणेषु चतवारि द्रग्याखि agfeats परमाणरिति ब्रुवाणेन शतुष्टयस्य समुञ्चयनिमिप्तलात्‌ यदेकं एथिव्यादि स we सुदाय इति वक्षव्यम्‌ । WaT समुदायं प्रतिपद्यसे wet xenfe शमुदितानि परमाणरिति Wea व्याहतं भवति। कामेष्टद्रन्यकोणुर शब्द) इति Target नानेको पपन्तिरित्येतद्धेयम्‌ | ward हेत्‌; समूहे भावग्रब्द प्रयो गा- दिति उभयतो व्याघाताश्न किञ्चित्‌ कथसुभयतो न कञ्िदेको भावः समूडे भावश्रष्दप्रयोगादिति प्रतिन्नाहेलोर्याघातः। यस्मा देकार्थासुपपन्तौ(९) न aqy उपपद्यत इति समूद चाञ्ित्यैक प्रच्या- MUG समूह एव प्रत्याख्यातो भवतौति सोऽयमुभयतो व्याघातात्‌ धत्किञ्चनवाद इति । शेषं Wa ॥ ` (x) waife—uare ४ ge | (x) अम्यतर-प।* ४ geo | (१) मन्दं प।* ४ ge | (४) खमुदाया--पा०४्पु*। / ` (४) षुन्द-पा० ४पु* । (९) artery न rates कचित्‌ | 01 |} 11 ग्धामवारिके अचयायमपर एकान्तः # सवेमभावो भावेधितरेवराभावसिद्ेः ॥ BO ॥ शरव॑मभावो भावेषितरेतराभावशिद्धेः(९) । यावद्वावजातं awa- सभावः कस्मात्‌ भावेष्वितरेतराभावसिद्धेः | असत्‌प्रत्ययप्रतिषेधाभ्वां भावश्रब्दखामानाभिकरण्यात्‌ सवं मभावः अनुत्यश्ञप्रध्वस्तपटवत्‌ सवौ भावग्रष्दोऽषस्षमानाधिकरणः प्रतिषेधश्मानाधिकरण्द प्रध्यस्तप- वत्‌ थथा नालि पट इति कथं नासि कदा च नास्तोति ara squat ध्वस्तेति । सोऽयं ae Vast san ्ययखमानाधिकरणणो Asean प्रतिपादयति । तथा च et भावा असतमत्ययसमानाधिकरण्ास्तस्मात्‌ सवेमभाव इति । प्रतिन्चा- पदयोः प्रति्ञाडेलोख्च व्याघातः सामानाधिकरस्छमनिन्नविभक्ि- म्वमेक विभक्षथारण्मिति भावाभ्वुपगमात्‌ तच्छब्डाभ्वुपगमाश्च विभेः। ueafafa मन्यसे तदभाव दूति नासति वक्मत्ययेन भवितुं गव्यम्‌ । म च भावप्रत्ययेनाभाव इति च भावः प्रतिषिध्यते भाखल्यन्तरपदाथं ome: प्रथोग इति प्रसश्यप्रतिषेधपयुदासाभ्धा पूर्ववत्‌ प्रङ्गः ययानेकपदे ऽनित्धपदे चेवं aioe चाभावपदे च ग्याचात He । .ग्रेषं wa sales विभक्िखभावावधारणं awe । यदि च सवेमभावो faut: किंखभाविकेति वक्रब्य- मेतत्‌ | श्रसत्थां च विभक्तावभिन्नविभक्रिकलं सामानाधिकरस् भिति व्ाइतम्‌ । अतत्ययप्रतिषेधसामानाभिकरष्मिति aa ee (१) बराखिकेः-पा० ४ ge | (x) ख घडढ-पा० ४ ge} (९) ब्रुवाण Ga—yie ४ Yo | waa ऽध्याये प्रथममाह्िकम्‌ | ace सवंमभाव इति च व्यावतंयसि म षद्‌ धकरणं भवति । अधिकरणं भाम UTA वतेते तखाभावे नास्ती ति दजेणामिसम्बन्धः 4 न स्वभावसिद्धेभवानाम्‌ ॥ शट ॥ न सभावसिद्धेभावामामिति । सेन भावेन भावा wantin que: | किं पुनरनेन gaa क्रियते पूवे सजविरोधोद्ते। कथ- भिति भवेखितरेतराभावसिद्धेरितव्यभावोऽभावतामिधौयते तथा- लाभिदधानः(९) खभावतोऽभावानभ्युपेषि विगरेषणवेयथ्य च भावेखि- तरेतराभाव सिद्धेरिति) wate हयेवमेव वक्व्यम्‌ न सनि भावा न पुनरेवं ak युक्तम्‌ दतर दितरशच९ भवतौति इतरदिति* चायं विधानशब्दः न च सवस्याभावे विधौयमानं वस्तु सम्भवति यदितरण््दवाच्यं यादिति । इतरवाश्यतां चाभ्वुपगम्येतरदितर् प्रतिषिध्यत दूति । खभावबिद्धिरभ्युपगता भवति कञ्च खो भावो भावानां द्रव्यादौनां safe सामान्यं क्रियावदादिर्विशरेषः qs- पर्यन्ताः एयिब्याः sant भेदः सामान्यविग्रेषसमवायादीनां सामान्यो वेगरेषिकञ्चाग्तगंणिकोऽनन्तो भेद इति । सोऽयमभावस्य मिरूपाख्यतलात्‌ amas: शखलभावमेदो न स्तात्‌ wha वसौ५ तस्मा सवेमभाव इति । waar भावसिद्धेरिति गौ रिति प्रयश्व- माने नाभावः प्रतते किन्तु लातिविशिष्टं xa) यदि च ada: ष्यात्‌ गौरिति प्रयुक्ते ऽभावो गम्येत तस्मान्न सवेमभाव इति । (x) खातिद्धानः -पा० ४ ge | (x) सरेतरािदेः-पा० 8 ge (१) cacfigercan—ute ९ ye | (४) दतरवदिति--पा० ¢ yo | (४) अखि we—ude ४ go | | 88 I CHE: meat ennafagttia way acura अनश्वो गौरगौगरिति wererad इति अवचमाद्‌ गौरिति wittifcar याइतं भवति यदि थाघातभयादगौर्गोरिति awa इन्त तरिं बिद्धो- sara) कथं तरिं अथं प्रतिषधोऽगौरश्च इति । व्यतिरेकप्रतिषेभे भावेनाखत्रत्यथस्त खामानाधिकरश्षमिति यथा न समि ge वदराणौति Hwa: सम्बन्धः प्रतिषिद्यते न करुष्डवद्‌रमभावः# a स्वभावसिहिरापेकिकत्वात्‌ ॥ € ॥ भ खभावसिद्धिरापेचिकलात्‌ । न ्भावसिद्धिरापेचिको यतः ग स्वेनात्मना किञ्चित्‌ सिद्धमिति। यया Ady| परापरं चेति ॥ व्याइतत्वादयुक्तम्‌ ॥ ४० ॥ व्यारतल्वादयक्रम्‌। यदि दस्तापेारतं दौचं इ खमनापेचिकम्‌ अथ cratered wa ठषंमनापेकिकं परस्यरापेशयोख यद- पेखयेतरण्जायते तदनापेकिकमिति उभयोरभावः एकस्याभावा- दिति। श्रपेायामनपेशा्यां च geet भेदः यावती एव za Saas man vw) श्रनपेच्माणे af न इन्यतरच भेदः | शअरतिश्ययणं कथं ufe दव्ययोदंयोरभेदः श्पेखमा णयोर मपेख- माण्योर्दधद्रखप्रत्ययः तरिं ग प्राप्रोति न न प्राप्नोति इथोगहणे ऽतिश्रयस् ग्रहणात्‌ दइयोस्तावङ्‌ द्रव्ययोः प्रत्य्नियते इ Wa बद्धौ भवतः श्रत एकस्मिन्‌ विद्यमागमतिश्य गाति एकस्मिन्‌ विद्यमाभं च Peay सोऽयञ्ुभयद्रने प्रतिसन्धन्ते प्रतिखन्धानप्रत्यथजा ae (९) नोर्कोति-पार ४ ge | (x) ब्रथे-दत्यषिम्‌ ४ go | चतुरे ऽध्याये प्रथम मादकम्‌ | ४८५ मुद्धिरत्पद्यते sangisadtsare2t खमिति म grag खत्या- दागुक्पादाविति। खभावसिद्धौ चासत्या(ऽमपेच्ा न प्राप्नोति। यदि खभावषिदमन्तरेणपे्ाभेदारोधौादिभेद्‌ा भवन्ति wate we सवै तयाभरतः प्रत्ययः स्यात्‌ न च रूपरषगन्धस्पश्े पत्ययेग्वपेखासा- मथ्यैमस्ति न ख परिमण्डलो परमाण उपलभमान Cut: परमाण- | ade परमाखम्तरे दौधेृख्लादिप्र्थथान्‌ करोति wat नापेचा- शताः प्रत्यया इति । खवेमभाव इति eaur चायं वादो wren: कुतो व्याघातः श्रादौ तावत्‌ प्रमाणोत्पश्यतुत्पन्तौ(९ eas इति mare: प्रमाणं पयेनुयोश्यः। यदि aa व्याहतं भवति श्रय मामिधन्ते ऽयौऽख्छ न शिष्यति प्रमाणभावात्‌। खवैमभाव दति वाकं तस्य चद्चभिेयम्‌ wi प्रतिपद्यते gaagrara: अथ न प्रतिपद्यते वशौञ्चारणरमाजमनयंकमिति । सवंमभाव इति च वाक्यस्य(४) प्रतिपाद यितारं प्रतिपन्नारं च यदि प्रतिपद्यते" परवंवह्माघातः सर्वंमभाव इति सवे भाव इति ख वाक्ये यद्यमयोरचंभेदं प्रतिपथते व्यातं भवति wa न प्रतिपद्यते विशेषोपादानं व्यर्थम्‌ खोऽयं सर्वाभाववादो यावद्यावदिलायेते तावन्तावदुपप्निं न दत इति। HUN CARMA: | सवमेकं सद विशेषा दिल्येवमादि भाषे | तेषां प्रतिषेधदयार कं शतम्‌ ॥ | संस्येकान्तासिद्िः कारणासुपपनत्युपपत्तिभ्याम्‌ ॥ ४१ ॥ (१) खभावसिदावस्यां--पा० ४ पु* | (२) प्रमाशोपपश्चमुपपक्ौ- षा० ४ ge | (९) BaITITE—Te ४ पुर | (४) वाक्वाये-पा० ४ yo | (४) पाद्यते-पा० ७ ge | sud न््ायवार्विके -“ aan विडः कारणासुपपश्युपपन्तिभ्वाम्‌ । संस्थेकान्ताना- मसिद्धिः कारणस्य प्रदिन्ना्ेग्यतिरेकात्‌ खव॑मेक्रमिति प्रतिज्ञा war यदि प्रतिन्चेयभ्यतिरिक्र साधनं त्रवोति एकाम्तो a खिद्यति तञ्च साधनं प्रतिश्नायाञ्चायं इति ईतम्‌ एवं देतादिष्बपौति। —afateafaftn envi भास्ति एवमयप्येकाग्ोऽख्य वा न विद्येति साधनाभावात्‌ ग ara साधनमिति ॥# A कारणाक्यवभावात्‌ ॥ ४२॥ न्‌ कारण्ावयवभावात्‌ । कारणस साध्यावयवत्वादित्ययं(९ ewe: | साध्यावयवसखाधनम्‌ एवं च सति साध्यव्यतिरिक्ं षाधनं mim भवति न areraat सिद्धिरिति ॥ ` निरवयवत्वाददेतुः ॥ ४३ ॥ निरवयवलादद्ेतुः । साध्याव्यव एव कार एमित्ययमद्ेतुः निरवयक्वात्‌ प्रतिन्नार्थस्छ स्वंमेकमित्येतसिन्‌ fame न fafyzreeqa अनपवर्शेण wa पचोषृतमिति ade निरवयवस्छ पलोकरण्णाकन हेतुरस्ि भ च साध्यं ₹ेतुभविहूमरेतोति। आमनि च किया विदधते यन्नत्रतिपा्ं तदेव प्रतिपाद्कमिति न ga a कर्म करणं भवितुमरंतोति | ते afwa संण्येकाना यदि विशेव- कारितस्यार्थमेदस्य प्रत्याख्यानेन वर्तन्ते मिथ्यावादा भवन्ति प्रत्य- चालुमानागमविरोभिलात्‌। प्र्यच्ोयं गवादिवरादिभेदः अनुमान- तोऽपि गम्यते अन्यदन्येनानुमोयते श्रागमतोऽपि गम्यते प्रतिपन्ञः =-=" -----------"---------~--- (९) साध्यावयबत्वादि साधनं नाखि रवं सव्यक्राको हा्-पा० ४ पु. चतु ऽध्याये प्रथममाहिकम्‌ | ete प्रतिपादयिता sanfaqe: प्रतिपाद्य fa: श्रयाभ्वसुज्ञानेन वतन्ते तयाप्येकाण्तलं जहति । श्रय सामान्यकारितोऽभेदः विशेष- कारित भेद इति प्रतिपद्यते तथापि a fafeerati न श भेदमम्रेण सामान्यं शमभावकाश्मिति ear प्रतिपद्यमानेन(र) भेदोभ्यपगन्तव्यः भेदं a प्रह्याचचाणेन सामान्यमपि saree विशरेषानाधारस्य सामान्यस्या विषथलात्‌ ते खखवमे dean सात्वन्नानप्रविवेकाय परौचिता इति a प्रत्यभावानम्तरं फणमुद्िष्टं तसन्‌ | सद्यः कालान्तरे ख WAM: ATA ४४ ॥ सद्यः कालान्तरे च फणभिष्यतेः awe: । काचित्‌ क्रिया सद्यःफला यया पचति दोग्धोति तस्याः सद्यःफलमोदमपयसो कियानन्तरं भवतौति.) । काचित्‌ arerncee यथा ङषति वपतोति तस्याः कालाकरे फशं न क्ियानन्तर सस्याधिगम इति। अस्ति चेयं क्रिया अभ्निहोजं swarfefs तस्याः फले सन्देहः किमिय सद्स्ापारिषला उत कालान्तरफला ॥ न सद्यः कालान्तरोपभोग्यत्वात्‌^ ॥ ४५ ॥ ग सद्यः.) काल्लान्तरो पभोग्यलात्‌ | खगे: फलं श्रूयते चोदि- तया च क्रियया नानयिंकया शक्यं भवितुम्‌ न we तापादिका- (x) प्रतिपद्यवे-पा०४ पु । (९) सामान्वं च प्रतिपद्यमाभेग-पा० ४ ge | (१) भेदं वा-प(० ४ पु | (४) भवत इति-पा० ४ ge | (४) auf म्यायसखसो निबन्धे भाशि । (ई) म UM फङम्‌-पा० 8 ge | (®) चेदितरथा--पा० ४ go | gee ` . न्धायवा्िके मोऽधिदों लुहोति तेनावगम्यते तां इवनादिक्ियामपेचमाणा- aaa विष्टद्धेनाभिसस्धिना अनुरोतादात्मनि धमं चत्पद्यत .इति। सख arent ऽप्रतिबद्यमानशक्िः देग्राद्शु- ग्टहभेतः we ददाति aq पतिते तस्मिन्‌ देहे भवति देडहाकरा- WHat न सथद्ति ॥ ` कालान्तरेणानिष्यत्तिेतुविनाशात्‌ ॥ ४६ ॥ ` कालाकरेष्णानिष्यन्तिरंतु विनाश्रात्‌। ae WR UA ख AVL Sere Te शरूयते तन्न विगष्टात्‌ कारणाद्‌ aw मिति॥ प्राङनिष्यत्तेटे्फलवत्‌ तत्‌ स्यात्‌^ ॥ ४७ | भार्निष्यन्ने्टंखफलवत्‌ तत्‌ स्यात्‌ । न ब्रूमो fener कार- शात्‌ agua af तु अभ्निरोजडवनादिखचणथा क्रियया यथोक्तेन विधिना wat जन्यत we तस्मात्‌ फलमिति चथा फथार्भिना gu मूखसेका दिकं करियते न च मृलसेकात्‌ विन- टात्‌ फलेन en भवितुम्‌ अपि तु मूखसेकादिकमेशतं sty: कमपि एयिष्यादि धातुमनुग्टहाति स उपग्टहौत waty tan पच्यमानो रसद्रव्यमभिनिवेतयति तद्रषद्रव्यं टमा फलात्‌ aq उपसर्पति तस्मात्‌ पर्णा दिफलं निवतंते । एवं च खति विन- टात्‌ मूलसेकात्‌ wafadia: ग॒ च मूशसेकादि वधष्येमिति | तदिदं प्राडःनिष्यत्तः ॥ (१) निष्यकेतुविनाद्रात्‌-पा° ४ पुर | (र) ्चफवच सत्‌-पा० ४ ge AU ऽध्याये प्रथममाह्िकम्‌ | ete नासन्न WH सदसत्‌ सदसतोर्वेधर्म्यात्‌ ॥ ४८ ॥ नासन्न TH दसत्‌ सद षतोर्विधम्बोत्‌। पा ङ्िष्यनतईत्यन्निधर्मकं नात्‌ उपादागनियमात्‌ शअषस्खमाने(९) उपादाननिवमोः न usitfa श्दपि भ भवति विधमानस्योत्पजिर््याशतेति(र). aft सोत्पद्चते चेति व्याइतम्‌ । न eee सद षतोरविधरम्यात्‌ धदि- त्यर्थाभ्वनुन्ञा अदिति तस्य प्रतिषेधः -श्रभ्यनुश्चाप्रतिषेप्रयोः सामाना धिकर छमतुपपन्नम्‌ | तस्मान षद्षदपि नाणुभयविपरौतं काये थृश्धते तख सखरूपाभिरदादिति। न fe तस सूपं WH faggfafa । प्रागुत्यनतेशत्पन्तिधमकमसदित्यङ्ा । बत्थमिति कस्मात्‌ ॥ 4 उत्पादव्ययद्‌शनात्‌ ॥ ४९ ॥ ® SSVI | TY: प्रागमुपलसिरूपस् पञ्चादुपख- सिषं सोऽदुत्पादे खति युच्यते fanreaiqwarere पुभरनु- पणसिरिति। भ चेतत्‌ सवंनित्यवादिनः") न हि सत्पश उत्पादो नच विनाश्र दति उत्पादविगाश्ौ च प्रथाचक्षाएेन शोको हेधः। अथ लोकोऽयं प्रवतमानः किमर्थे प्रवतेते भनु ered प्रवेतैते इदमाश्यामि इदं हास्यामौति शत्यमेवं vada न पुनः षत्कायं- (१) Waa समनेन-प।° ४ ge} (९) गिखमानस्योत्पादो य।इनयते-प।* ४ ye । (१) भ्राजुन्पतेदत्पतिधमेकमसदित्यडा खत्पादन्ययदणेनादित्येकमेव afar केचित्‌ | (४) owafa—xafeay ४ ge | 62 sée, ग्दायवारतिके | वादिनः. . किञिद्धेवसुपारेषं .वा. विद्यते प्रतिश्चादोगां . चावयवा- नापादानं wey सत्पादव्ययपरत्याख्यानात्‌ न किञ्चित्‌ जायते न किञ्चित्‌ . विनश्वतौति अवयवामाञ्ुपादानं at) यदि सत्का्थं- अतिपर्षथे प्रतिपन्तर्विधमानलाद्‌ sigue न fe यद्चद् शोके. भवति ख तदुपादानमुपादन्ते इति । अथाश्चानतिरोभावा्थे- मुपादानमिति एतदपि. तादूगेव । न डि अशुपलातविग्रेवस्यान्नान- frafaenfa । अवाभिव्या्व्ंसुपादानमिति केयमभिवयक्ति्नाम था शपादानेन कियते थदि कायं aren) अथ कार्वंधर्मः तथाषनिषो व्याघातः । witqefa: कार्यविववामिष्यक्िः सा कियत इति ग gee area” । अथ कारकातमनावसख्ितख् कार्यात्मना STATA: एवमष्यनिटनलो BATA: का्यल्मिना- वख्ञानसखद्धवतोति । अय कारणस शस्वानविन्रेवोऽमिग्यक्किः संख्ानविपरेवोऽगल्ा भवतौति ara: । अथास्ति edgar अथ कारणस्य खलवणपुष्टिरमिग्यक्किः। भ श्पूवाग्वागमामावे wuquyfeuerd पश्याम इति ग्य्थेसुपादानम्‌ सखश्शणपुष्टिख पूवंमगल्वा wale भवतोति याधाताज् gee’ । एवं जेन चेन कल्पेनामिव्यङ्किर भिधौयते तेन तेन eens बाधत इति । चत्पु- ACA नासदुपादाननियमादिति ॥ बहिसिदं तु तदसत्‌ ॥ ५० ॥ qfafeg त्‌ तदखत्‌। नायं खत्वादुपादाननिषमोऽपि तु बाम- (१) खत्पादयवादिवः-पा० ४ ye) (९) भ जसे उपवातात्‌--पा० ४ ye | (९) शाचातः--पा, ४ Jo) equ ऽध्याय waaatieazy | ७९२१ श्यात्‌ cate wai निवतं चित्‌।९) नेदमनेनेतयेवं बुदिषिद्धं काव हतवा यङ्‌ ae समये तत्‌ wetted न सवै ele ग सर्वस्मात्‌ ` सवेसुत्पद्चमानं इष्टमिति । श्रथोत्पज्िनियमेन are. fraan कायंकारणनिथयमं प्रतिपद्यते तेनापि कायेकारणश्रष्दथो- रर्यो वाच्यः(९ fag भवति कारणमिति fagu च भवति ard- भिति। va करोतोति कारणं क्रियत दति कायम्‌ यंचमिथङ्िः पूववत्‌ प्रसङ्गः अथ विद्यमानेष्वपि करोत्र्थो ge इति मन्यसे wer केशान्‌ कुर्‌ we ofits न तदि्चमोानानां हि वचना विशेषः केशानामविद्यमानः क्रियते पञ्चात्‌ yea मलापगर्मो विमाने इति म विद्यमानं कारण्णथं जालपि cara इति तस्मादेशरैतत्‌। थदि way किथत इति ate विषाणं कि न कियत दति। क एवमाह भ क्रियत इति यत्‌ तत्‌ exe विषाणं तत्‌ क्रियत इति। अथ खरः कस्मात्‌ विषाणस्य कारणं न भवतौति एतत्‌ म जानौमः कस्मात्‌ ग भवतोति न पुनः ace विषाणं feud इृषटमित्य- लोऽवसौयते । एतेन शश्रविषाणं व्याख्यातम्‌ । भन Agee ने क्रियते किं तु काराभावादिति। न सासत्वसत्पन्तौ सेतुः अपि ` त॒ सतोऽलुत्पक्षेरसदुत्पद्चत इति श्रषत्वात्‌ खरविषाणं नोत्पद्यत दति gare: खषिद्धानं बाधते न हि ware खरविषाणं नाशि सत्वे चासत्वे च समाने श्छ कारणमस्ि तदुत्पद्यत इति सत्काये- atfanga सवश्ोकग्यवहार उच्छिदत Cay गापूरवै जायते न (१) निचितं लकं प° ४ ge | =, (२) बद्शः- पा. 8 ye ॥ 92:8 areata पूवं विनण्छतौति। wareqara” किं प्रमाणम्‌ a ae न are scarrafea: धर्मिंष्छविप्रतिपन्तेः क तरं विवादः यदुभयपशस- aid aw धर्मेषु तदुभयपचसग्मतिपन्नाः तन्तवस्तान्‌ प्रति प्रशा विभच्धन्ते। एके ताव्‌ नुवते न्तमा पट इति। WAT तु तभावः संख्छानविशेषे्यावख्िता इति । . wat तु aaa एव कार्यात्मना ऽव~ तिष्ठन्ते दति । अपरेषां धर्माधर्मा(९)विर्भावतिरोभावाविति । wat तु ufafafrereena: ce cars: | तदेवं विम़षु पेषु तन- सा्ेषु agate: शाधयितन्यः स चोपपादित“ इति । थे ऽपि दंसतागविगेषेकावख्िताम्‌ तन्तून्‌ पट इतिं वयन्ति ताम्‌ प्रति ew ारपश्यिकालात्‌ खंस्यानविगरेषशून्याः तनवः तत्कारणलात्‌ तूर्या- दिवदिति 1 एतेन कार्यात्मनाऽवतिष्न्त इति व्याख्यातम्‌ । तचा धर्माग्तराविर्भावतिरोभावाविति अरत एव शक्षिविशरेषावख्डिताष्तमव इति ware: किथिदपि न बाधत इति तान्‌ प्रति न साधनसुश्यत इति। च ware afgfeg: तदखदिति ख ward: शरक्किविशेवाव- श्वितास्तन्तव इति sag चेव पेषु नपूरवोत्पादमन्रोक wate: खमवतोति व्याघातोऽनिवायंः। विध्मानाभिव्या्व्वास्तनतवः तद्‌ चिना नियमेगोपादानात्‌ शनिजादिवत्‌ विद्यमामश्चामिष्यङ्किरसतौति ufirafway कार्थपि say: सवे चोक्रो्तरमेतत्‌ । चत्‌ पुमरेत- (६) खषत्कायेवादे-पा० ४ get (९). षेर्माग्तराविर्भाव-पा० ४ ge | (र) ufufafery तनून्‌ पठ-पा० 8 पुर | (४) खपपादित इति दितोबाध्यवे | प्राजुपखब्वि आाणादिति US RIAL | sifaa इति ताग्पयंमोकायां wreafafirn: | चतुर्थे ऽध्ाये प्रथममाश्िकम्‌ | ७९९ दुपादागनियमादिति उपादानं कारणम्‌ ग च सति कारणां पश्याम इति yaa wey: यदपि खनिभादिवदिति नच शनि- आुदका्मुपादौयते sft तु ्ावरणविगमायम्‌ आ्रावरणविगमच विभागः स चात्वा भवतोति safest gern) श्रय विभागं न nfaqda सोऽप्यप्रतिपन्लविभागो विभा गप्रत्ययोत्पन्निकारणं प्थंसु- योख्यः। अयाप्रात्निमाच्रात्‌ विभागप्रत्ययं प्रतिपद्यते शाणप्रा्निः किं mac: उत प्रापरन्येति किञ्चातः यदि प्राकेरभावोऽप्रा्भिः खा safe: कुतो भवतोति ame । यरि प्रार्िविरोधनिमित्त तदिभाग दति नाभावो विभागश्य यचच प्रतिषिध्यते तदन्य wart | wT fA इयौ असंस्ेवः fgerat विगम । तच यः संज्जिष्टाभां विगमः ख विभाग tf तं च खनिषादौनमि कवं न्ति। अथ प्राकेरन्याऽप्राकनिः सापि इयौ तजापि yaa प्रसङ्गः | अथ भिनद शोत्पत्तिं विभागं प्रतिपद्येत fawen इमे उत्पन्न दति चियेषणौपादानाख्न भिन्ने णोत्पज्निर्विभाग इति । sae उत्यन्नमिति भिन्ञदेश्तया भिन्ञमिति विभागात्‌ विभक्रमिति तान्येतानि भेरप्रत्ययनिमित्तानि(" प्र्ययभेदानुमेयानि न Oa पर्थायश्रब्दा firaque विभक्र चेति । भिन्रेगोत्पक्षख प्रति- fagera भिन्लदे शोत्पन्तिविभाग इति, चउणिकल्वार्‌ . विभागस्य विभागप्रत्ययोत्पत्तिने(९) युक्रेति चेत्‌ न सामान्याभियक्तिसंघोग- विनाश्राभ्वामेव प्रत्ययोत्यन्तिकालारुभवात्‌। ya तावत्‌ खकारण- (१) प्रत्वयभेद्निमिकानि-पा० ४ ge | (₹) बिभाजप्रत्ययस््ोत्यततिने-पा० ४ ge | 9९९ © न्ठाववारतिके . ` दुष्प विभागः सामान्यं यमन्नि सामान्यामिगया्ुलरकाचं विभाग- प्रत्ययं करोति संयोगं च विनाश्रयति संथोगविनाग्रो्तरकालं खयो - meget” विनश्छतौ ति । तदेवमनेकशणार्भवादुत्पश्नमाचौ विभागो ध्वंसत शत्य शिद्धम्‌। तदैवं ग्थवख्धितमेतदवदुत्पद्चत इति ॥ आञ्रयव्यतिरेकाद्‌ इक्षफलोत्पत्तिवदित्यहेतुः ॥ ५१४ शआआख्थग्धतिरेकाद्‌ इश्फलोत्पन्तिवदित्य हेतुः । यच मृखशेकादि कम aq पथा दिणलं तदुभयं cera कमे लिह कमेफलं चान्ध- चेति आआशभयग्धतिरेकात्‌ इशफलोत्पन्िवदित्यसिद्धो दृष्टान्तः ॥ प्रोतेरात्माश्रयत्वादप्रतिषेधः ॥ ५२ ॥ ्रौतेरात्माम्मयतवादप्रतिवेध दति । आश्रयव्यतिरोकोऽखिद्ध इति QU: । ata wal तेव क्मेफशमिति ॥ न पु्नस्रौपशुपरिष्छददिरण्याज्ादिफलनिरदे शात्‌ | । | ५६ ॥ म एुल्तसोपष्टपरिच्छददिरष्डा शा दि(रफखनिदे धात्‌ । gute फातेन fated न quran aia इति ॥ ' तत्सम्बन्धात्‌ फलनिष्य्तेसेषु फलवद्‌ पचारः ॥ ५४। mea waft फशवदुपचारः | पुच्रादिसम्बन्धात्‌ we पतिर्भवति तत्कारणत्वात्‌ gufe फखग्रब्देमाभिधौयते (x) शषोनाश्रग्बाद्मकात्‌-- प° ४ Je | (x) अच्रादिष-प्‌।* ४ ge | चतुचं ऽध्याये प्रथमम।डिकम्‌ | ४९५ अयाकसाघनाः प्रायाः अशं ३ are इति । उपचारख प्राशा- भावात्‌ शोकप्रयक्रवाक्धासु विधानेन feet: che फलशागनार दुःकसु दिष्टं अचितं a) वाधनाखच्९ दुःखमिति, तत्‌ किं सर्वलोकस्य gee”) प्रत्याख्यानम्‌ श्राहोखिदन्बा कश्य इति । अरन्य इत्याह कथं न वै शवंलोकथाचिकं सुखं शकं प्रत्या- स्थातुम्‌ । . श्रयन्तु लम्ममरणप्रबन्धातुभवनिमिन्नात्‌ दुःखानिविकख दु ःखभावनोपरेश्यः कथं मामायं सवे दुःखमिति भावकेत्‌ ` भावं विरब्येत facet gua इति । कथं पुनरयं खवै दुःखमिति भावयति सवं सत्वनिकायाः शव॑ः mia sige दुःखसाहचर्यात्‌ दुःखमि्दा््डषिभिः `दुःखभावनसुपदिश्छते . तच साद्ेतुङ्पादौयते A विविधबाधनायोगाद्‌ दुःखमेव जक्रोत्पज्तिः ॥ ५५॥ विविधवाधनायोगाद्‌ दुःखमेव जन्रोत्पज्तिरिति । aw sre दति जका WUT Pea gat पदिश्वन्ते शरीरादीनां प्रादुभवि saute: जन्मन sath: जकोत्पत्तिः विविधा च वाधना tht मध्यमोलष्टा चेति । येवं भावे । श्रनेनाभिप्राचेक दुःखोपरे्रो न सुखं प्रत्याख्यातम्‌ ॥ म सुखस्याप्यन्तरालनिष्यत्तेः८.) ॥ ५६ ॥ न सुखद्याप्यन्तरालनिष्यन्तेः। यस्मा हाधनान्तराखे सुसुत्पंथ- मानं प्रत्यकदृष्टमिति । इत्च # (x) प्राशन प्राशा--षा० ४ पुर । (₹) खजं च-पा०४ पुर । (द) wfwi—ae ® पु. । (४) शवेकोकसाचिकङ-पा० ४ पुर | (४) fawm—ate ४ ge | 9९९ , , ग्धाबवा्तिके ` बाधनानिदतरवेदयतः पर्येषणदोषादग्रतिषेधः ॥ ५७। वाधना निरतं दधतः परथंषशटोवादप्रतिषेधः। gee दुःशो- Rua प्रकरणात्‌ यस्मादयं वेदयन्‌ इदं मे सुखषाधनमिदं मे दुःखवाधनमिति सुखघाधनमापुं ` दुःखसाधनं हातुं प्रयतते सुख- साधनानां Ae WE चतमानस्यानेकविधाखापोऽलुपडवते तत- खापातुभवात्‌ खै दुःखमिद्युच्यते न सखब्याविर्भावादि ति? । अथमेवं चाय gfe श्लोकेन वरितः ॥ oo ` कामं. कामयमामश्च यदा कामः शष्धध्यति | ' . अयेनमपरः कामः चिप्रमेव प्रवाधति(९ + इत्येवमादि | "'दुःखविकर्पे सुखाभिमानाच ॥ ५८ ॥ Sefer सखामिमानाञ्च । चख gard ene दुःख- famed भवति तं सुखाङ्गभावात्‌ सुखमित्यमिमन्यमानः एुनस्तद्‌- पादे पुगः पुगर्निंवतंत इति ग संसारमतिवततेर तखाः सुखस- उ््नाथाः प्रतिपच उपदे शरोऽयं क्रियत इति wa दुःखमिति | थेवं कस्माद्‌ दुःखं जनेति नोच्यते सोऽयमेवं awe यदाह दुःखमेवेति तेन सुखाभावं wate थद पि agate सुखसुपभायते तदपि (x) चख्खयाभागादिति- प्रा ४.सु०। (९) कामं काम्यं कामयमानख्म वदा कामः सबहाति eet भवति quran. cat पुदषमपरः कामः cag fos बाधते । समादिपराप्नावपि लाराण्यादि कामे । रवं ततूप्रापनौ sentra wer ` तदुपायप्रावंनादिना दुगे वावत wee: इति तात्पबंडेकायां वचस्यतिभित्ाः ॥ = () gu: पनर्णायवे न संखारमभिवतेवे- पा° ४ ge | VAY ऽध्याये प्र्ममाश्िकम्‌ | geo. दुःखमेव दुःखानुषङ्गात्‌ anvafeta orafatraweal योवै सखश्वयमेव शब्दः जद्मनोऽनेन विनिग्रहं शास्ति स्वे दुःखमिति भावयन्‌ दुःखसाधनानि Naga waren विशुच्यते «far दुःखोहे शानश्नरमपवगेः सख्मत्धाख्यायते ॥ | करणवोशप्रटतत्यनुबन्धादपवगाभावः ॥ ५९ ॥ ण्ञोश प्रटत्यतुबन्धादपवर्गाभाव इत्यनेन चण खणामुबन्धा- SBI: | गेषं भाये। श्रनुबन्धः सदा(ऽकरणौयता भायन्डणणनु- बन्धात्‌ कदाचित्‌ सुष्यते लग्मप्रति थातत्‌ प्रायणमिति क्वेशासु- बन्धादपव्गा arf क्तशालुषद्ध एवायं जायते क्तेश्नागुबद्ध एवायं faaa इति । प्रत्यसुपबन्धादपवगौ मास्ति म कदाचिदयं म कमे करोति यत्तावदणानुबन्धादिति ॥ | प्रधानश्ब्देनानुपपत्तगणणशब्देनानुवादो ~ £ ~ (त | | | गणशब्देनानुवादो निन्दा- WRATH: ॥ ६० ॥ परधानशरम्देमानुपपन्तगे एश्रब्देनानुवादो निन्दाप्रशरं सोपपत्तेरिति(९)। | मायं प्रधानग्रब्दः प्रत्यादेयद्‌ामप्रतिदेययहफासम्भवात्‌ | TT खल्‌ एकः प्रत्यादेयं“ ददाति इतरः प्रतिदेयं ग्रङ्ञाति तजाय- ume: प्रधानं भवति अन्यच भाक्त इति तस्माद्‌ गणश््देनाय- (१) खवेद्‌ा-प० ४ ge | (९) मायमथेमदो-पषा०्४ go |. (९) रति इत्यधिकम्‌ | (४) Gedia: प्रत्य हेयं-पा० ४ ge | 63 sexs ग्धायवास्सिके मनुवाद श्ति। यथाभ्निर्माणवक इति तजाभ्नि्रष्दो दडहनादिषमथं तेलो विशेषे यतेते स तच वतमानः तस्घामान्यादतचागते माष- वके nue अभ्निमांणवक इति न पुनर भिग्ष्दो मार्वकखमा- भाधिकरण्णो दना दिसमथं माणवकं प्रतिपादयति aft aq aa: पिङ्गश्पाटवल्वादथो धर्माः तक्छम्बभ्धिमं माणवकं प्रतिपादयति तद्वार कञ्च TIAA शब्दो दणोपकरणलात्‌(९) गौ खो भवति। तथा च wens’) प्रय॒क्नोपमश्चेद वाक्यम्‌ णवान्‌ जायत इति उपमा शप्ता द्रष्टव्या ९ शण्वान्‌ जायत इति । क उपमानाथेः Warnes णवान्‌ यथा Waa: एवमयं नायमानः कर्म॑सु अख्तण्त्रो वतत इति । जायमान इति we gun एव म ge: सम्भवति a fe aren: gat जायमाने लोडितपाणि- Tae ऽध्ययनादि कौ पपस्िरिति अतो wwe जायमाने इति। किं पुनग्पदष्धेष्य जायमानेन कुमारेण सामान्यक्रिथासम्बन्धः अ्र्चि- होणादि इवनपरिया षम्बन्धषामान्यात्‌ Beet जायत इति । यथा मादतः gaat जायमानः श्रौरादिभिः षम्बद्यते wafi- हो जहवनादिकरियाम्बन्धसामान्येम नायत इति। कस्मात्‌ श्रकख्या- यिनः कर्मभिरभिकारात्‌ THQI च क्मेभिरधिक्रिथते Aran: कुमारे जायमाने भ शक्रिः म whit उभयं तु गद्ये शायमाने तस्मात्‌ Wet जायमागोऽनिपोयत इति। (५) जुशोपकरवात्‌-- प° ९ go) (x) ख भब्दः--पा० ९ पु° । (९) रुषभाज wuferfter प्रह्या-पा० ४ ge | Bq ऽध्याये प्रथममाड्िकम्‌ | eee अरयिंलद्यापरिषामे जरामर्थवादोपपभ्तिः aes ब्राहमणमाज- रसं waft: सम्बन्धं शास्ति तदन्यथा सन्भवतोति श्रधिंलस्दापरि- wIa जराम्यवादो पप्तिः। यद्‌ार्चित्परिणमः यदार्थिंलं परिणतं भवति तदानेन safes सद्यसनोयम्‌ आयुषस्रौयभागं प्रन च्यायुक्रमाइ जरेति यावस्नौवसयोगे हि जरया इवा wads यस्मात्‌ wea बाद्याश्क्रिविहिता सत्धर्िंमे अन्येन हवनं शासि यदा पुमर्थत्वं विपरिणतं तदा सन्यासोऽभिधोयत इति। कस्मात्‌ युभरेतदेवशुष्यते wafia ऽभिहोजह्वभमिति कमेविधौ कामसंयोगश्रुतेः यस्मात्‌ wifey कमणि कामविधिः श्रूयते खगं- काम इति यथोपदिष्टाथे विद्धंश्लोपदेश्विषयः यश्चोपदिष्टमथै विजानाति तं प्रह्युपदेश्ः क्रियते म गायनो बधिरेषु प्रवतेते म मस्ेकोऽन्धेषु न चोपदेग्रविन्।नं Tew sha) तस्ान्ञ तं प्रह्युप- देशः न भिद्यते च लौकिकात्‌ शौ किकोऽपि तावदपरौखको म SAAT छुमारकमेवं Hagia ava ayes wha) कुत waa षिरूपपन्नागवद्यवादौ भरूयादिति। अ्रथापि fated ar ayaa कामादयः कर्फेतेति विदिताजुवचमं waq तजासुपपश- प्रमाणकस्यार्च॑स्याभिधानं कामतः AHA यो We प्रमाणतो यावदमिधानं म सम्भवति तस्य यदभिधानं ay कामतः nae (१) यद्ाविंमविपरिकामः यद्‌ wits विपरिषतं भवति-- पार ४ ge | (९) बारुकेष्यखि --पा* ४ ge | (श) Oh “Atfx—die ४ ge | (४) wrardwred:—vwe ४ go | ५०९ न्यायवािके सम्भवति यथया ATTA: कुमारकः waar भवतौति हपपन्न- प्रमाणस्याभिधानमदुवचनम्‌ यथा जायमानश्रब्दो wwe दति। कथमवगम्यते wee इति यन्नषाधनलात्‌ धमात्‌. चजमानो amy भवति शाधने तु प्रयन्नव्यापारो दृष्टः म WS यथा पाक- खाधनेषु काष्टादिषु ग पके ग शोष्टादिषु aay) We भाय | कथं पुनरिदं गम्यते फला्थिग एतद्गाह्यणं भवतोति | अधिकाराच्च विधानं विद्यान्तरवत्‌ wee ॥* समारोपणादात्मन्यप्रतिषेधः ॥ ६२ ॥ समारोपणादातमन्यप्रतिषेधः। anf shia समारोपणं विधौथते। UMMA AAI फलाभावः ॥ eB ॥ पाजचयाम्ानुपपन्तेख फलाभावः | यस्मा जिटन्ने sfia प्र्र- जितानां पाजचवयान्तानि कर्माणि भ क्रियन्ते यदि चेदं ब्राहमणम- विशेषेण प्रवर्तते तेन सर्वच पाच्रलयान्नानि कर्माणि neq इति । गेषं भाव्ये । यत्पुनरेतत्‌ क्वेश्रषन्ततेर विच्छेदादिति | © ~ सुषुत्तस्य स्वप्रादशने क्रेशभाववदपवगेः ॥ dy ॥ सुषुप्तस्य खक्नादशेने क्वेश्राभाववद्‌ पवर्गः | यथा सुषुप्तस्य सखपरा- दशने कोग्राजुबन्धो विच्छिद्यते सुखदुःखसाधनालुबन्धद्च तया इुक्र- (९) इदं खनं areawifana ज इष्यते ॥ aga ऽध्याये प्रयममाद्दिकम्‌ | ४०९ स्यापौति तश्च योगिनो gwe खूपभुदाइरन्तोति यदपि प्रदत्यनु- बन्धादिति। न wafer: प्रतिसन्धानाय हौनक्लोशस्य ॥ ६५ ॥ a neta: प्रतिसन्धानाय हौनक्तंशस्य । विश्चमाना eft: Ruane प्रतिषन्धानाय न भवतौति धर्माधमेकारणं म भव- तीति यावदुक्तं स्यात्‌ प्रतिसन्धिष्ठ पूरवंजन्मनिटन्तौ पुनल तच्च दरष्णाकारितम्‌। एत्ोक्रं॒वोतरागजम्मादग्र॑नादिति qa क्म वै फष्यप्रसक्ग इति चेत्‌ म कमेविपाकप्रतिसवेदनस्पाप्रत्याख्यानात्‌ म रमो विद्यमाने कणि qua इति aft तु कर्माणि श्रमे sata fares | न केशसन्ततेः स्वाभाविकत्वात्‌ wed ॥ म क्शसम्ततेः साभा विकवात्‌ । नोपपद्यते awed विच्छेदः कुतः aed: स्ाभाविकलात्‌। अ्रमादिरियं क्तेश्रसन्ततिः सभावतः प्रा म॒ चासाबुच्छेन्तु शक्येति । तजे परिहारं awa fra । ATOR AAA ऽप्यनित्यत्वम्‌ ॥ do y परारत्पत्तेरभावानित्यलवलत्छाभा विके ऽप्यनित्यलम्‌। यथा प्रार- (१) बि चनायपच्चाननासतु sat Care अषु श्यामलता नित्यत्व हेत्यनामे कमेव खवमासनन्ि। Wor | न्धयायवान्तिके त्पत्तेरभावोऽनादिरव ख भावेन निवत्थेते एवमनादिः क्ते्र- सम्ततिरतत्वन्नस् angry विरोक्छत इति | अखुश्यामतानित्यत्ववदा WET ॥ अशम्वामतानित्यलवदा ययाण्ोः श्यामता अ्रनादिख्च अनित्या च एवं कते शसन्तिरपौति | खतः ae धर्मौ frat चेति नित्याजित्यले अवधारयद्भिर)रुकं तत्तभावे भाक्रमिति । का पुन- रिद uf: नित्यमकारणम्‌ कारण प्रागभावः अनित्यता भ भेवति म ज प्रागभावाभावे सति(९ भवत्येतत्‌ सामान्यम्‌ यत्पुन- रेतदनादिरणब्चामतेति देलभावादयुकम्‌ श्रतुत्पत्तिधमेकमनिश्चं ary Varia श्रयतु समाधिः। न सङ्कल्यनिमित्त्वाच्च रागादौनाम्‌ ॥ 8९ ॥ म सद्ूर्पनिमिक्नलाच्च रागादौनाम्‌ । | कमेनिमिन्नलादित- रेतरनिमिन्तलाजेति we: | अतुग्धतविषयप्राय॑माखदङ्ककूप CNA । faaregendt र ्नमोय(*को पनोयमोहनोयेभ्यो रागादयः प्रादु- भवन्ति । कमे च निकाथनिवंतंकं agente रागादौन्‌ जनयति| . ` eet दि कित्‌ सत्वनिकायो रागबङ्शो यथा पारावतादिः। कित्‌ maser यथा afte: | कित्‌ मोहबडणो यथा- लगरादिः। यदि कमे रागादौम्‌ भिववेतेयेत खवंदा रानादि- ' (९) विदष्यते--पा० ४ पु । (९) नित्यानित्यलावधारयङ्धिः- पा ४ ge | (९) प्रागभावे सति-प।* ४ ge | (४) अञ्ननौय-पा० ४ ge | BGS ऽध्याये प्रथममाहिकम्‌ | ४५०३ भिभवेदित्थमिभौ प्रसङ्गः म कारणवेकश्ात्‌९ सद्धण्पा्पेचं कर्म॑ रागादिकारणम्‌ म भिरपेचमिति। खखादौमामपि तदहि कर्म कारकत्वं न प्राप्तम्‌ म भिरपेच्चलात्‌ कर्म॑सुखादिषु करषयेषु सङूर्यालापेच्ते ऽपि तु खकारणसन्निधामापेचं सुखादि करोति। ययोतृचेपएणदिकमं मोदनाद्यपेचं dart करोति ate तु संयोगविभागाविति। परस्परनिमिन्तत्वं च रागादौनां इष्टम्‌ रको सद्यति रकः कुष्यति gfiat मुद्ति wet अ मूढः gaia, Tat Wai यदपौदसुच्यते अनादिः avenfatia तन्न अवि. Tay यथानादिः क्े्रसन्ततिरेवमाध्यात्पिका भावाः wi safer म्बन्धेन प्रवर्तन्ते ग जातु अनुत्पन्न किञ्िदुत्यथ्ते म चेवं किञ्चिदनुत्पन्तिधमेकं(९) प्रतिज्ञायते saad तु aw केवखभुत्पद्यते नान्यः क्िदाध्याद्धिको भाव cio इति-श्रौद्योतकरे न्यायवात्तिके चतुधैस्याध्याय- स्याद्यमाहिकम्‌ ॥ न (x) ` वैण्याप्‌--पा० ४ ge! (९) ष्ङ्कधमेकं--पा० ४ पुर | वतुं ऽध्याये दितौयमाशिकम्‌ | चनि क क्ष ॐ ममः परमात्मने | तदिदं तच्वश्नानषत्प्मानं किं विषयमा भवति श्राडोखिदि- wefand इति। . विषयमाजे तावद शक्यं तत्वन्न।नेन भवितुम्‌ कुतः विषथाणणामाननधात्‌ विषयविशेषे ऽपि त्वन्चान विषथत्वेम योऽवतिष्ठत ख विभय्धं वचनौयः। तच विषयान्तराणामात्मादिप्रमेयव्यतिरेकिणं निराकरणं प्रमेय विगश्रेषविषयलवात्‌ ave यन्तदात्मादिष्बं a तेन प्रमेयमानमभिधो यते प्रभेयमाजा भिधाने डि wanfeayd व्ययम्‌ अपि तु प्रमेथविगरेषः यश्तत्वश्षान विषयवयेन व्यवतिष्टमानः संसार विच्करेद हेतुभ॑वति aq मोडइविषयत्वात्‌ dart प्रतमोति ष तत्वतो fa इति । तस्िन्‌ अयं प्रश्रः किं खलु यावो विषयाः तावदु aM प्रत्येकसुत्पश्चते श्रथ कचिदुत्यद्यते दति । म तावत्‌ प्रत्ये- कम्‌ श्रात्मादेरानन्यात्‌ किमिदमाननधम्‌ इयन्ताप्रत्ययाविषयलम्‌। अय कचिदुत्पद्यते यच नोत्पद्यते. aay तजानिदन्तो मोहः यज away रागदेषाविति रागदषमोहाख बन्धनमित्यमिभौक- Wey) अथय मन्यसे ऽन्यविषयं तत्वन्नानमन्यविषथं मोहं निवतेयति एवं च सत्धपवगेः प्राणिमाजे प्राप्नोति, म डि कचित्‌ प्राणौ (a) नोव्यन्न--षा० *पु*। (९) भवति- षा. ४ go) चतुर्थे ऽध्याये दितौयमाड्दिकम्‌ | ५०५ कस्यचिद थेस्य तत्वं न वेत्ति म मोहर यपिर जानात्‌ न तच्वज्ञानस्या- मुत्पिमाच मोहोऽपि तु मिथ्याज्ञानं ate: ae fren यस्िन्‌ विषये प्रवतंमानं संसारबोजं भवति स विषयसत्वतो wa इति। किं युमसग्िष्यान्नानम्‌ श्रमात्मन्याक्मप्रत्यय ९ इति । शेषं ara ॥ दोषनिमिन्तानां तच्वन्नानाददङ्कारनिदटस्तिः ॥२॥। दोषनिभिन्ता्ां तत्वक्नानाद्‌ दद्र fagha: श्रोरादिदुःखान्तं प्रमेयं दोषनिभमित्तम्‌ तदिषयताम्िथ्याज्ञाजस्य तदिषयं तत्वन्नाम- qua तदिषयमश्ारं निवतेयति समाने विषये तयो विरोधात्‌ । सवे चेदुक्तं दितौयख्ने इति, दोषनिमित्तं रूपादयो विषथाः सङ्कल्पङताः ॥ २ ॥ aufafad रूपादयो विषयाः dana । कामा विषया tfxart खूपादय उच्यन्ते। तच ते विषया मिश्यासंकश्यमामा रागादोन्‌ जनयन्ति कः पुनरेषां तु मिश्यासंकश्पः श्रषाधारण- परत्ययोत्य्तिगिमित्तलेन व्यवायो मभेवेत इति। तानसाधारणतया प्रतिशक्तौत(९) नेते मम दवचौराभिदायादसाधारण cfai एव- aaa प्रतिचचाणस्य(९ यो व्यवसायस्तदिषयो ate: ख निवर्तेत द्ति। तजिहृन्तावध्यात्मं ग्रोरादौग्‌ प्रसञ्चचोत । fa ga: प्रसंख्यानं शरौरादिषु मैते ्रात्माम इति ala tags cA | (९) अद्मप्ड-पा० ४ ge | (x) TeeWla—re ® yo | (९) प्रष्शचाणस्य-पा० ४ Ye | 64 ५०९ गधायवान्तिके शो ऽयमध्यातमं बहिश्च वि विक्रचिन्ो विरम्‌ सुक्र इत्युच्यते। we तं प्राहः staaa विद्धान्‌ संदर्षायासार्भ्वां qea इति। भरतः पर का चित्सल्न्ना भावयितव्या काचिद्धेथा इत्युपदिश्छते | भाथेनिराकरणं मायौपादानं किंतु यथाग्धवख्ित(\ एव विषये किष्िद्धावनौयं किञ्चित्‌. जिराकरण्णयमिति। तन्निमित्तं त्ववयव्यभिमानः ॥ ३ ॥ तजिनमिन्तं तु अवयव्यभिमामः। तेषां दोषाणां निमित मवयव्यभिमानः। तजावयवोति सज्न्ना भावनौया सलोखव्न्ना हेया सपरिष्कारार९ पुरुषस्य परिष्कारो बन्धनं ख्ियाः पुरूषषञ्न्ना सपरिष्कारेति। तजा पि च दे asd निमित्तसल्त्ना अरथंग्यश्चनषलन्ना च । निमिन्तसल्त्रा दन्तौष्टमिति दन्तादिषु दन्तल्ादिनिबन्धना SSH) WMA च इत्यं दन्ता इत्यमोष्टाविति इत्यमित्य- ध्यारोपेण उष्यमाना(* wat मोषः सख च रागादिकारणमिति हेयः न पुनरवयवौ निराकायेः) प्रमाणतस्तथाभावादिति ।॥ अयेदानोमथं मिराकरिग्यता अवथ विन्युपपाखचते | विद्याविद्यादेविध्यात्‌ संशयः ॥ ४ ॥ विद्या विद्यादेविष्यात्‌ wwe: सखदसतोरूपशम्भात्‌ दिविधा विधा षदसतोरलपलम्भात्‌ अविद्या दिविपैव । एवं चावयवो यचुप- (x) वअबद्डिति-पा* ४ ge | (९) अनु परिष्कारा--पा० ४ ge | (श) भाष्ममाना-पषार ४ ge । ` (४) निराकतेवः- पा० ४ ge | चतुथे ऽध्याये fedtaarienz | ५०७ लभ्यते श्रय मोपलभ्यते म कथञ्चन संशयात्‌ gua इति। तच rag ग॒ विद्याविधादै विष्यं twee कारणम्‌ TIRANA शब्च्योः पूर्वपद्‌ विग्रेषणएतलवात्‌ | तदसंशयः पुूवरेतुप्रसिदत्वात्‌ ॥ ५ ॥ तदसंश्रथः gaeaqnfegaiq | तस्िश्नवथविनि संश्रयो न om: पूर्वोक्तानां हेद्वनामप्रतिषेधात्‌ त ये ऽथविनोऽरयान्तर भावे हेतव उद्दिष्टास्ते न mmr प्रतिषेद्धुमिति | इतत्यनुपपत्तेरपि तदि न संशयः ॥ & ॥ ठश्युपपन्तेरपि ate संश्यासुपपन्तिः। नाष्यवयवोति तदि भजते | | छत्तेकदेशदत्तित्वादवयवानामवयव्यभावः₹ ॥ 9 ॥ हत्दकदे शा ठस्तित्रादवयवानामवयव्यभावः । अवयवा शअ्व- विभि वर्तिर्‌ अवयवौ वा अवयवेषु । श्रवयवा अवयविनि वतं- मानाः WA वर्तन्ते एकदेशेन वा । तच तावद्वयवा श्रवयविनि हत्‌ खेन वतन्ते अवयवावथविभोः परिमाएभेदात्‌ । श्रच्प'शपरि- माणोऽवयवो महापरिमाण्चावयवौति शर्यपरिमाणेन aq (\) संध्याम पपत्निरिलि-पा० ४ ge । विद्वन चघष्तोऽपि | (९) म्याथखचौनिषन्ये ऽपि खजमिद wd | कि तु वि्रनाथेनागवद्तम्‌ | (९) अव- पार ४ Fe | (४) अवु-पा० ४ ge) ५०८ | न्धायवाश्तिके परिमाण्याग्याश्भिः एकद्रग्यञ्चावयवः प्राज्नोति एकावयवे aaa म Saxe द्रव्यमविनश्वदाधारमस्ति नाष्यवयग्येकदेश्ेम वतेते ग GUNA ऽवयवा एकरिग्लाः सन्ति तस्मिन्नपि चेकदेगेम वतं- मामो ऽवयवः किमेकदेभेन aia eqan वेति पूर्ववत्‌ ney: । अयावयवेषु अवयवौ वतेते तेषु Mensa: ॥ ८ ॥ तेषु चाटन्ेरवधब्यभावः | न तावत्‌ प्रत्यवयवं wat वतेते तयोः परिमाणभेदात्‌ waafary एकद्रव्यताप्रषङ्गात्‌ । एकावयव- ठन्तिलादे कद्रव्योऽवयको प्राप्नोति एकद्रव्यच्चावयवौ एकेन द्रगयेणा - van इति सततोत्प न्तिप्रषङ्गः। किच्च एकद्रग्यलात्‌^र) द्मणक(र- मेकस्िम्‌ wart वतत शति कारणविभागविनाश्राभावात्‌ नित्यं प्राभ्नोति उत्यत्तिमच्च नित्य चेति न दृष्टा्ोऽस्ति। waraa- ait एकदेगेन वर्तते तथापि saafan श्रारमकावयग्यतिरिक्षा- quar: again चे ऽवयबेषु acer इति । पथक्‌ चावयवेभ्योऽवयव्यत्तेः ॥ ९ ॥ एथक्‌ चावथवेभ्योऽयग्यटन्तेः | नाप्यवयवग्यतिरेकेणान्यच वतेते अयदण्णाजित्यतवप्रषङ्गात्‌ अवयवव्यतिरेेणान्धच वतमान उपलभ्येत frag arent द्रव्यं नित्यमिति | (६) विखनाषेनावछतम्‌ | (९) रकद्रब्यह्तिल(त्‌-पा० ४ ye | (९) रकव्रवय VEQTI— We ¥ ye | चतुय ऽध्याये दितौयमाड्िकम्‌ | wee न चावयव्यवयवाः ॥ १० ॥ म॒चावयव्यवयवाः। न चावयवानां घमेमाचरमवथवौ कस्मात्‌ धरममैस्यावयविभो ufafacaad: पूर्ववत्‌ अम्दन्धोऽनुपपन्लः म साज धर्मिंभ्यो वथवेभ्योऽवयवो wa: एयरापरूभ्यते भित्यत्वप्रसक्गादिति स समानम्‌ । अवयवौ चेकरे शम अवयवे aaa दति अवयवसमूद- मा्मवयक प्राप्नोति एकस्िंखा वयवे एकदे शरम व्तमानोऽवयकौ एकावयवो पलम्भात्‌ एकदे गेनोपलबग्धौ तत्‌स्छामोऽवथवौ zea म त्ेकतन्तुदग्रेने परटोपक्षसििभेवति तदेवं मुक्रसंग्योऽभिधौोयते | नास्लवयवौति । यप्सावदवयवा श्रवयविनि वर्तन्त इति तन्न श्रनभ्चुपगमात्‌ म कारणं RT वतेते ऽपि तु कारणे काचेमिति५५। यत्‌ पुनरेतद वयव्यवथवेषु वतमान एकदेशेन वतते BSA वा ada इति तन्न | रकस्मिन्‌ मेदाभावाद्वेदशब्दप्रयोगानुपपत्तेरप्रञ्नः ॥ Qc a एकस्मिन्‌ भेदाभावाद्‌ भेद णष्दप्रयो गानुपपन्तेरप्रश्नः । We मिति च एकदेश इति च मेदविषयावेतौ weet म चेतावेक- सिन्नुपपन्नौ waive हत्छगरम्दस्ायेः wee करचिद्मि- धामभेकरे श शष्दस्य 4 Safeway इति। तस्मान्नावयविनिं BEA नाप्येकदे शश्रष्ड इति | (९) किं त कायें कर्थ «fa— re ४ ge | ५९० न्यायवा तिके अवयवान्तराभावे STATS? ॥ १२॥ अवयवानराभावे ऽप्यटन्तेर हेतुः । अवथवान्तराभावादिति | धद्यवयवब्यतिरिक्ृमवयवाग्नर प्रतिपद्येथाः तयाप्यवरयवोऽवयषे वर्तते मावयकौत्यदेतुः अवयवाकराभावात्‌ नेकदेगरेन aia इति एवं (५ चानेक aaa इति प्रतिजानानो maine: उभयेन व्याचातादिल्यक्षम्‌ । यथ्वयवो नैकदेगेन वर्तेते म ee वर्तते we कथं वतत इति टन्तिरवयवेषु आश्रयाश्रयिभावः(र सम- वायाख्मः सम्बन्धः स कथं भवतोति यस्य यतो ऽन्यात्मलाभाुप- af: तत्‌ ava ada ति न खक कारणटदरव्येभ्योऽन्यज कायंद्र्यमात्मानं कमत इति । विपयधस्ठ कारणद्रव्ेषु न कार- शानि कायेदरेव आत्मानं लभन्त cf कथं नित्ये आञ्रयाअ्जयि- ara) अनित्येषु दशरेनात्‌ faga नित्येषु ययाऽनित्या नियतोप- were तच aaa तया नित्यान्यपि यजोपखभ्यन्ते तच वर्तन्त इति एतत्‌ खमानमनित्यानां नित्धेः। रूपान्तरानिर्द्॑ादिति रेत्‌ अथय waa यदि व्यतिरि क्रोऽवयवौ भवति तस्यावयवरूपादिग्यति- रेकेणावयविनो रूपान्तरं निरहटव्यम्‌ ययाऽचिभास्तमषः पट- anwar इति म sana रूपाथ्याधारतवात्‌ यद्व्यविनो खूपसुपलभ्यते तदश्च रूपं यथावयवद्य का्थंकारणभावाच(९) (१) कथं च-प(* ४ प° | (र) खाब्रवात्रितभावः-पार ४ पुर | (१) नित्येषु कथस।्रवाभितभावः-पा० ४ ge | (४) पडच्िब-पा° ४ ge | (४) नोपपश्चमान-पा० ४ पु०। (९) कयेकारदभावानग्यपममाच-पार + पुर | aqu ऽध्याये दियौतयमाड्धिकम्‌ | ४९९ विडद्धः अवयविनो रूपं निर्दिं्छतामिति ब्रुवाणेन श्रवयवावथ- विभौ तावदभ्बुपगतौ तदभ्वपगमाश्च विरद्धः एतावानेवायं विवाद्‌ इत्यभ्युपेतहा निः | उपेत्य चिचरविवादं रमः We few ङूपमिति। अनेकलप्रसङ्ग इति चेत्‌ अय मन्यसे चिं रूपमवयविनोऽभ्प- गच्छता श्नेकरूपोऽवयब्युपगतो भवति A Va द्रव्यमनेकश्ूपम्‌ भाप्यनेकस्िम्‌ एकमिति(९ । म चिचश्न्दस्सानेकैकविषयतात्‌(९) framanaa चाभिधौयते अनेकं च fer रूपं विषाणि रूपा- wif ग एकञ्मिन्न दृष्टत्वात्‌ । म fe एकस्मिन्‌ विषं इष्टमिति लाभ्यपेतहानेः। एकं चिभरमित्यनभ्युपगतानेक चिरमिति हयम्‌ एकचित्रसमुश्चयो इनेकचिज्रमिति शअथानेकमचिचं चिषभिन्यु- च्यते एवमप्यनिषटन्तो व्याघातः safe feafafa यथयाऽश्क्त शक्तमिति । श्रयासिन्राणि तन्बुरूपाणि संहत्य पटे चिच रूपमु- त्पादयन्तौति? पच आश्रौयते एवं चेतस्िन्न fafer बाध्यते पटान्तरे प्रसङ्गखि प्रत्ययस्य थस्य पटस्य एकं fas पाश्च डितोय- मविचिचं तेम थथेकस्मिम्‌ we तं पटं पश्छतञिगनुद्धिभैवति(* एवं पटान्तरे ऽपि चिज्रपटमुद्या भवितव्यम्‌ भवतेवेद सुक्षम्‌ थस्य पटक पाशं fed eq पटो न few: पाश्चश्यापटलात्‌ | fee प्रत्ययस्तच aarata चेत्‌ fearfeanat पार्श्वाभ्यां पट श्रारभ्व- arufaa: पट इति यया पटान्तरे५) fauna एवं चिब्र- (६) न्येकसिच्वनेकम्‌-पा० eget (९) गन्दसोकानेकविषय-पा० ४ ge | (९) चिभरूपमारभने-पा० ४ पुर | (४) चिषपटबुदिभेवति-या० ४ ge | (४) चडाकरे- पाण ¢( ge} VLR saraaitat ne: warner ऽपि. प्रसक्रः(९) म nam: एकस्य frwqqenar- tamsaty एकस्मिन्‌ wid fed रूपं तत्कथमबयविनि शूपाद्- भरमारश्यत इति । एतावच्च we वक्रम्‌ अरवयवर्ूपाग्यामवयवि- खूपाग्भरमारभ्बत इति तयोपलमेः। यद्यन्यरूपोऽवयवो श्यात्‌ गोपलन्वते भ चावयवर्ूपादवयविनो aye una’ वायोरण्युप- खयििप्रसङ्गात्‌ यद्यन्यरूपादन्यस्यो पललयिभंवति वायोरणुपखयििः प्राप्नोति भ चेतदसि। तस्मात्‌ खरूपाद वयवयु पशभ्यते उभयवयव- दश्ेनप्रतिषन्धानाश्चावयविनि रूपोपलसिर्भवति नम चेवं सदथरूपो- ऽवयवौति तस्माद्वयब्यभिमानः प्रतिषिध्यते सपरिखकारसरूपो नारयवौति यथा शूपारिषु मिथ्यषंक्ल्यो न रूपादय इति, श्रयं चाया gir श्लोकेन दर्तः इद्धिथायां छनर्याय यदि स्युरविकच्पिताः | सवौ ऽनर्यम सथ्येत acfafxantec: ॥ इति । सर््रागरहणएमवयव्यसिद्धेः इत्थवसख्धितोऽप्येद माइ | केशसमहे वैमिरिकोपलब्िवत्षदुपलबन्धिः ॥ १३। Awe’ afaftatvefaaq तदुपखयथिः। यथा एककः केशरः तेमिरिकेण मोपणभ्यते केशसमूरस्दपशभ्यते तया रएक्रैकश्रो- ऽमो पल्ल्यते श्रणसमृरद्दरपलभ्वत इति तदिदमणसमृहविषय- ग्रहणमिति | (x) Gerut—qre ४ ge | (र?) प्रषङ़्ः-पा० ७ ge) (९) न च।गयवरूपःम्यामम्बद्बयविनो Tee युक्कम्‌-पा० ४ ye | चतुर्थे ऽध्याये दितौयमाड्डिकम्‌ | ५९३ सखविषयानतिकरमेशेद्दियस्य पटुमन्दभावाद्‌ विषय- ग्रहणस्य तथाभावो माविषये wert: ॥ १४ ॥ सखविषथानतिक्रमेणे द्ियस्य पटमन्दभावा दिषयग्रहणस्य तथा- भावो माविषये प्रटन्तिः। म रोद्धियं amen खविषयमति- क्रामति a fe wy awed रसं रर्हाति moar खविषयात्‌ प्रच्यवते आपि तु खविषय एवेदधिथश्य प्रकर्षापकर्षा- tafe पटुमन्दभावेन dears भवन्तौति । त्र पटुरहणं सामान्यविशेषतदतां य्फमिति मन्दं तु aye!) सामान्यमाजा- लोचनमिति सोऽयं तेमिरिकः कञ्चित्‌ शधविंषयं केशं न eri केग्रसमूहं च zuia उभयं हि भरतैमिरिकस्य vent विषय दूति । परमाणवश्छलोष्िया दशेनविषयत्वं भ प्रतिपथन्ते dear टेङ्ियका श्रसंहइता ्रतोण्दिया एति महाम्‌ व्याघातः । अरसुप- जातविगरेषाणां द्रम विषयलामुपपकषेः तस्मादुत्पद्यते ऽवयवौ यो qivea विषय इति । सञ्चयमा्ं(९ aime विषय इति चेत्‌ अय मन्यसे cine सभुखथमाजे विषयः समुचिताः परमाणवो aime विषयतासुपयाग्तोति ग समुद्धयश्य संथोगभावात्‌ ) समुखयो भिषूप्यमाएः परमाणरूयोगः सयोगख्योपलभ्यमानाश्रय उपलभ्बते भवतोति हौदमनेन सयुक्रमिति aq विषय उपलभ्यते तस्यानुपलमभौ यश्चावरणं कारणसुपरन्यते न तु परमाणव (१) weuwd तु-पा० ४ ge | (x) sywaarefafr ery. | 65 ४९४ ` न्धायवालिके खपण्यिखस्णशप्राप्ताः तस्मान्न तेवामावरण्णदेर यदणकारणा"दग्र- wafaft i za कअवयवावयविप्रसङ्गखवमाप्रलयात्‌^ ॥ १५ ॥ अवथवावथविप्रसङ्गसेवमाप्रलयात्‌ । यद्चावयविभोऽवयवदन्ति- ` विकल्यादभाव em खोऽवयवस्यावथवेवु प्रसज्यमानः प्रजयादा निवत भिरवथवाद्‌ वा परमाणतो faata । कथमिति aara- चन्यवथवेषु ada: प्रत्येकं wala वा एकदेशेन वा वतेतेल्यु- क्म्‌ । तथावयवोऽवयकेषु वतेमामखद वथवोऽप्यवचवेषु इत्येवं चावत्‌ परमाण्रिति यावदा प्रखयोऽनिटन्तिविति। खवंथोपलमिि९विषयो भाख्ि उपललसि विषयं चाभित्यायं वादः किमवधब्येकरे शेम वर्त॑ते छत wate aaa fa सोऽयमाश्रयं व्यात्नलाक्मग्याचाताय wera «fa | न प्रलयोऽणुसद्भावात्‌ ॥ १६ ॥ न प्रख्यो ऽएसद्भावात्‌ । न चास्ति प्रखयोऽण सद्भावात्‌ | we we विभव्धमानभेदस्तावद्‌ वतते थावत्‌ परमाणरिति परमाण- नामि विभागे ऽख्पतर प्रसङ्गस्य यतो ATTA TAM | लोषटश्य विभव्धमानावयवस्याख्यतर मख्पतरसुन्तर सुसर भवति ख चायमश्य- तरप्रशङ्को यतो भिवतेते थतो areas तं परमाणं mee”) इति । अय न परमाखन्तो विभागस्तेन (१) वैषामन,वर।टेरप्रदषकारला-पा०४८०। (९) प्रसदखाप्र्यात्‌- पार v ye | (x) सदे†पग्वि-पा० ४ १० । (४) बाचश्छङे--षा० ४ ge | UT ऽध्याये दितौ यमाद्िकम्‌ | ५९५ पर AT TSW RON परं वा ye: 1 ्रवयवविभागस्सानगयात्‌ yfecaa: प्राप्नोति सस्थापरिमाण्णरलेस्तावत्‌ परिमाणएस्तटिः ¢?) इयदज ह्लं वर्तत इति camry परमा णवः संहतास्तु टिभावमापञ्न्त इति नावधारणं युक्तम्‌ । किं कारणम्‌ यथेवानेकपरमाणसंहतो fe महान्‌ संख्ा- परिमाण्श्लेरमेयः तथा चअुटिरपि भेदस्तागन्धात्‌ प्रसज्यते अरय near विभागः सोऽपि न युच्यते विभागस्य विभन्यमान- हानानुपपन्तेः म ॒प्रलयान््ो विभागः ख चायं विभागो विभव्य- मामाधारो विभव्यमामञ्च मासि विभागोऽस्ति व्याातः। विभव्धमानावयवं परमाणु प्रतिपश्चमानेम सावयवः परमाण प्रतिपत्तव्यः | सावयवत्वे परमाणश्ब्दश्या्थी are: किसुक्ं भवति परमाणएरिति। चे च परमाणोरवयवास्ते कि समानपरिभाणण उत भिन्लपरिमाण दति ! यदि शमानपरिमाण्ण ्रवयवावयविभावो दुरुपपादः म डि वयं समानपरिमाणानां कचिद्‌ वयवावयविभावं mara: | अरय भिन्नपरिमाणणः म परमाणः प्रतिषिध्यते का्यंमिदं परमाणरिति wat प्रतिषिध्यते | | AMATI: सवे नास्तोति मन्यमान आड । आकाशव्यतिभेदात्तदसुपपत्तिः ॥ १८ ॥ आ्राकाश्रव्यतिभेदाश्तदनुपपन्तिः | ्राकागेन परमाणब्येतिभिन्नः ष्यतिभेरादजिश्यो घटवदिति। (x) विभनग्धमानाचारञ्च-पा० ४ पुर | ५९६ न्यायवा आकाशासवेगतत्वं वा ॥ १९ ॥ अन्तवेहिशच कायद्रव्यस्य कारणान्तरव्नादकार्ये तदभावः ॥ Qo | | | आकाशासवेगतलवं aT) श्रय परमाणोरन्तराकाश्ं नासि wea- गतं Agar ways ATA ETAT । आकाग्व्यति- भेदादनित्धः परमाणुरित्यमिदधागो afriert cee किसु भवति शआ्राकाशब्यतिभेद।दिति । यदि परमाख्ाकाग्ेन खम्बन्धो व्यतिभेदः तदा म किञ्चिद्‌ बध्यते मग fe आाकाश्सम्बन्धात्‌ परमाणो नित्यलमनित्यलं wae इति । wa सम्नन्धमाबमेवा- निल्यताकारणं ब्रूयात्‌ तथाणाका्नगरहं व्ययम्‌ खम्नन्धमाजस्या- जित्यतारधकलात्‌ नं डि शतकल्स्य साधनभावे देवदग्लहतकलादि युक्मुक्तम्‌ संयोगमाजे चोत्तर छजेणानुधते चरितां संयोगोपपत्ते- रिति तदेतदेव पुन्च्यते इति तस्मान्नायं (रव्यतिभेदायेः | श्रय परमाख्ठन्तःसम्बन्धो व्यतिभेदः घोऽपि न युक्तः श्रकार्लात्‌ परमाणोरण्तरवैदिरिति कार्यस्य कारणान्तरवचनम्‌ अकार्थय UAT URAL | श्रय परमाणखवयवसम्बन्ध आकाशेन व्यतिमेदः एतदपि तादृगेव परमाणोरकार्यलाश तश्यावथवा इति। अय परमाण्ठवयवानां विभागो व्यत्तिभेदः सोऽप्यका्थंलेभेव mae: । का्येस्धाव्थवा fare श्रकाथेखच परमाणरिति । तस्माज्ञावरयवविभागः उपेत्य परमाणोरवयवान्‌ न तदिभागस्ताकाग्र (१) पर-इत्यर्धिकं ७ ge | चतुर्ये ऽध्याये दितौयमाड्डिकम्‌ | ५६७ कारणं कर्मजो fe विभागः तख्याकाश्मपि कारणमिति a न्यायोऽस्ति sari च विभागदहेतुत्वेन प्रतिपद्यमानः सर्व॑भावाना- aaa प्रतिपद्येत म afufea विभागे हेतावाकार्रे भावाना- HAA युक्तम्‌ | earn निमिन्ाकरमपेकते तद्मतिरेश्ेण- areata तदुत्पन्ञावस्ति साम्यमिति प्रमाणाभावः । अयान्तः- इषिरं व्यतिभेदः एतदपि नास्ति saat ग्थवहितसश्च ve मध्ये ऽवयवा न सन्ति तच्छषिर न च परमाण्ठोरवयवाः खनति हुतः wfax व्यतिभेद । भ चान्या गतिरस्ति तस्माराकाशव्यतिभरा- दिति शुन्यमभिधानम्‌ । यत्‌पुनरेतदाकाश्रमसरवंगतं seein शअरगनःपर माणनाऽसम्बन्धादिति न खवेगतार्थापरिन्चानात्‌ नाघं सवं- गता यज्ञास तेन सम्बन्ध इति श्रपि तु ogi तेन सर्वेण सम्बन्ध दति) ख्वंगतत्वा्यैः। न च परमाणोर्मध्यमस्ति तस्मान तेनासम्बन्धादाका शमस्वेगतं प्रसव्धत इति । सवसंयोगशब्दविभवाचच ATTA” ॥ oe ॥ सवंसंयो गशरब्द विभवा way) यस्मात्‌ षवैमूर्तिमद्धिः संयोगा विभवन्ति आकाशे तदाश्रया भवन्ति शब्दाः खकारण- सज्िभानादुपजायमानाः खवं एवाका शरमाखरयन्त इति ख्वंगतमा- काग्रम्‌ | (६) वेन सर्वेष खन्बहात--प।* ¶ उ. I (९) शब्दसंयोमविभवा च सवे गतमिति म्यायद्चौनिवन्ये । विद्चमाजसण्मतोऽपि | yt न्यायवार्चिके. अष्य॒दाविष्टम्भविभुत्वानि चाकाश्ध्माः ॥ २९ ॥ ` श्रद्यहाविष्टकविभुलानि शाकाश्रधर्माः। सपेता क्रियावता werent न awa wing क्रियावतो द्रयद्य fered शण ग प्रतिबक्नाति wee चत्‌ स्वत्‌ भवति agua nfvaytia च न वेवंधर्मकमाकाशं तख्मादप्रतिघातौति स भवाम्‌ सावयवे स्यभ्रवति द्रष्ये दृष्टं धमे विपरोतेनाग्रदितुमरतोति । उक चाज दि परमाणुर्विभव्धते परमाणम ष्यात्‌ । किं कारणम्‌ विभागे ऽख्यतरप्रसङ्गख्य चतो माख्पोयस्तजावश्वानमिति। fran च परमाणोभवम्‌ कारणविनाश्रादा कल्प्येत कारणविभागादा उभयं च भाशि परमाणोरका्यला दिल्युक्म्‌ । तसमा क्ञाकाग्र्यतिभेदाद- निल्यत्वमिति | | | मूतिमतां च संस्थानोपपेरवयवसद्भावः ॥ २६ ॥ मूतिंमतां च संख्ामोपपम्तेर वथवसद्भावः। नावयवाः पर- माणवो मूतिंमत्वादिति शंश्वागवत्वाश्च सावयवा इति । रंखान- वत्‌ सावयवं दृष्टम्‌ घटादिश्ख्यागवन्तः परमाणवः तस्मात्‌ सादयवा «fa | सयोगोपपत्षेख ॥ २४ ॥ अनवस्थाकारित्वादनवस्थानुपपक्तेखाप्रतिषेधः॥२५॥ संयो गोपपनकेख | खावयवलवं संयो गित्वादिति que: । नन्विदं Qu सं्यागवत्वा दित्यभेनेव चरितां संयोग विषस्य शंश्थानवस्ये- चतुयं ऽध्याये दितौयमाश्िकम्‌ | ५९१९ नामिधानात्‌ । म च जरितां श्रवयवंयोग विशेषस्य संख्ानवन्मे- नाभिधानात्‌ संयोगमाचं च संयो गशष्देमाभिभौयत इति गं दोषः। तच मूर्तिर्नांमाग्या पिद्रग्यवद्िधं* परिमाणम्‌ श्रणमरहौधं इस्तं परमष्टस्तं परमाख्िति । Gert नाम nee: श्योगः संयोगो- प्रात्िपूर्विका प्रा्िरिति। यत्‌ तावत्‌ मूतिंमस्वात्‌ सावयवा इति AW अनेकग्तात्‌। थः परमाणणोरवयवः ख मूतिंमांश्च निरवयव - सेत्यनेकान्तः । we मूतिमच्वात्‌ तस्याणत्रथवाः सन्ति एवं सति yfewta: प्राप्रोति ररतवसंश्यापरि माणे रित्यक्षम्‌ । अरय तावत्‌ मूर्तिंमदिभञ्यते aren इति wat भिरवयव इति area) wart विभागः स म gm: विभागस्य विभञ्यमानेर्विनासुपपन्ते - रिति। एतावण्ेतत्‌ am इति श्यात्‌ परमाखन्तो विभागः प्रत्य- यान्तो वा अनन्तो वा यदि परमाणखन्तोऽमेकान्तः व्यातं भवति परमाणुमूतिं मांच ग॒ स सावयव शति कः पुनर व्याघातः भिरवयवं मूर्तिमन्तं च परमाणं प्रतिपद्यसे सावयव इति चत्रवौवि प्रतिपश्या व्याहन्यते रमन्ते प्रशयान्ते च व्याघातः बटोर मेयत्वमसङ्गः विभागस्य चामाधारत्वप्रषङ्गः साञयवः परमाणरिति च प्रतिन्नापदे wea | कथमिति सावयवश्रब्दस्यायैः समानज्रातोयारथं समाभ- लातोयाजजितम्‌ अवयवस्तद्‌ाधार इति सावयवः परमाण्रिति ब्रुवता काय विग्ेषः wage भवति । का्विशरेवः परमाणसेति व्याइतम्‌ | अयेकपरमाणपूवकरव परमाणोः प्रतिपद्यसे तथा च न (x) अचापिनो gaa बहिधं-पा० ४ ge) (९) रत्यह्नम्‌-पा० ४ ge | ५९५ ग्धायवाक्तिके परमाणः सावयव इति नास्यावथवाः सन्ति fa तु wae: पर- माणुपूवंकलात्‌ । एतच्च न दृष्टान्ताभावात्‌ एक कारणमिति च इृष्टाग्तोऽसि एकेन चारभ्वमाणष्य परमाणोने कारणसामग्यपेखण - मस्तीति न प्रागभावो यष्ठः थद प्रागभावो भासि तच्य चोत्पादो न युकः, अयेकगरष्दपूवं कले खति शब्दादोनां प्रागभावादि प्रति- पद्यते तदप्यसिद्धम्‌ नैकं कारणमस्ति आाञ्नयाचचपेखः शब्दः गब्दा- wit करोतोति प्रतिपद्यपि चेकपरमाणुपूवेकले परमाणोः कः शावयवायंः कतमस्तावववः कतमस्तजावयवोति । श्रय कारण मेवावथव इति न कार्च॑परमाणकाले कारण्परमाणरस्तोति arene awa:) मूरति मल्वात्‌ शावयवः परमाणुरिति ब्रुवाणे fame: पुनः पयतुयोष्यः केयं मूर्तिः थया gat मूतिमान्‌ परमाणरिति eat च मूती किमर्थान्तरमनर्थाग्तरं वा परमाण्णो- मूर्तिरिति थदि पादि विश्रेषो मूर्तिं aaa तथा मूर्त्या मूतिंमान्‌ कश्चन म च रूपादिव्यतिरिक्ं प्रमाणेन परमाणं प्रतिपञचते वापकरवप्राप्ना रूपादय एव परमाः न च रूपादिभोरूपादथो ूपादिमन्तः न चानर्यान्तरभावे AAS Was: AT बृष्टोऽनर्थामरभावे ऽपि मतुपप्रत्यथो चथा wfeant air न दुष्ट एति ब्रूमः । थथा च देनानर्थान्तर तथोमिति । watt quiet परमाष्णावर््थां q gat सावयवा परमाणवो मूतंमल्वादिति aerate रूपादयो रूपादिमन्तो शूपादि- मल्वादिति । एतेन पटोऽमूर्तिमल्नात्‌ खावथव इति प्रयुक्तम्‌ । न ख Sufzafafin परं प्रतिपञ्चसे न मूति मल्लम्‌ । अरय च मूर्ति चतुरे ऽध्याये fedtaarteaz | ५९९ मल्वात्‌ सावयवः पट इति च त्रवौषि श्वतिरेकाभ्युपगमे याघातः ana are: बिद्यतौति इृष्टान्तोभयधमेखिद्भलात्‌ भ पटे सावयवत्वं मूर्तिमल्वायै इति। एतेन सावयवाः परमाणवः संयोगोपपन्तेरिति व्याख्यातम्‌ । संयोगस्ताभ्वुपगमे याघातः ` अन- भ्ुपगमे परमाणला दिति Yau: सं्वान विगरेषवत्तं तु श्रधिदधम्‌ य wars: सावयवत्वादिति ख एवार्थः संश्ानविग्रेषवत्वादिति । we संस्छागमस्वेगतद्रग्यपरिमाणं प्रतिपशेथाः(९ एवं aft मूर्तिमस्वेन cena चरिता्थ॑मिति एयम्‌ वक्षयम्‌ afar संखामविगेष- वक्वादिति। Sm चाच विभागे ऽन्यतरप्रषङ्गस्य यतो नाण्पौयस्तजा- वश्चानात्‌ श्रवयवस्य चाएतरलप्रषन्गादणकार्वप्रतिपिध दति | यत्‌ पुनरेतत्‌ संयोगोपपन्नेमेध्ये सन्नणः पूर्वापरण्वां सम्बध्यमामः(९ सावयवः wana: कारिकथा गौ यते | a wet धुगपद्योगे परमाणोः sear”) | wat खमामदे रते fis: स्यादणमाचकः ॥ इति परमाणयुगपत्‌ षडमिः wager: asm: प्राप्नोति भिन्न दे शतात्‌ सम्बन्धानाम्‌ । श्रय समानदेग्राः खं संयोगाः wat परमाणुनां पिण्डः परमाणमाच्रकः प्राप्नोति । यदि ३ a थे श्रधिरृ्यामिधौयते ततोऽपि देशाः परमा पुरमा * waits (९) मन्पेषाः--पा० 8 yet (₹) संदधमानः--प।* ४ ge | (३) अभिषौववे--पा० ४ get (४) योगान्‌ परमाशोः वडङ्ता--पा० ४ ge | (४) wet भिव्रदेशा खव परमाबुनां-पा० ४ ge | 66 BRR न्धायवात्तिके परमाणमधिषटत्याभिधोयते ततोऽनेकः संयोगः खमानदेश्र इति न fafeq बाध्यते । थत्‌ पुमरेतत्‌ samen: परमाणव इति तन्नानभ्डपगमात्‌ BT एव तावत्‌ परमाणौ न सौति इतः समानदेश्ा भविग्यन्ति। भ च किञ्चिद्‌ द्रव्यं खमामदेश्मस्तोव्यबिद्धो दृष्टान्तः । ननु च कायेकारणे!\ संयोगषमानरेगे घथा चटः पटेन खम्बद्यंते तन्तुना तदं शना च तलत्छाशयेणेत्या दि । एतदनभ्यपगमेमं wand । TATE dat दति भ कार्यकारणे भ च योगा aft इ दे अधिष्टत्येति vat षमानदेश्रलादिति aq न द्वयं समानदेश्तायां ग्धवतिष्ठते न खयो गसमामदेशतायामिति। थत्‌ पुगरेतदिग्देग्रभेदो veri ata न चु्यते क एवमा दिग्देश्रभेदोऽसौीति रिम्देश्रभेदाख दिशः संयोगाः परिकण्पितांख दि्देश्रभेदाम्‌ कण्पयिला परमाणो दिंग्े ्रभेदोऽभ्युपगम्यते gag भ॒दिम्देभ्रमेदो नापि परमाणोभेदः परमाणदिग्रा way इति । unaard विद्यते एतच्च न fafeq बाधते । ङशायाटतौ afe न mga: परमाण्णोरदेग्रलादिति न देशवल्वा्छायाटतौ fa afe afaaq qian मूर्तिमत्‌ खथरवद्रव्यं ्रयागन्तरमा- णोति किभिदमादृणोति quafaatave सम्बन्धं) प्रतिषेधतौति। हाया तु तेजःपरमाणोरावरण्णात्‌ मूर्तिमता परमाणना तेजःपर माणरा त्रियते यच? चास्यावरणं तज छायेति विरशतेजःसम्बन्पोनि दउव्यश्णएकर्माणि शायेत्यभिधौयते स्वतो (९) कर्याकारचे-पा०४्पु*।. (९) सम्मनििनरं-पा° ४ ges (१) यद्म-पा° प॒र | चतुथे ऽध्याये इितोयमाह्िकम्‌ | BRR ष्या टत्ततेजःसम्नन्पौनि तु तामि तमःसन्न्नरकानोति ।. ata कायादटन्यो0रन्यथासिद्धलाद हेतुः। एतेन fraser स्पशेवत्वार्‌ द्रव्या्रारम्भकलात्‌ क्रियाकारणर्ख्कारप्रत्ययलात्‌(? परलापरत्व- वत्वा दित्येवमादि vam । कथमिति यथा afar सावयवा दूत्येतसिम्‌ वाक्ये प्रति्नादोषा हेतुदोषाः तथा सवेष्वेतेषु wey परपष्ठाभ्यपगतेषु हेतुषु यथासम्भवं विरद्धासिद्कामेकान्तिकादि- दोषभेदा वक्तव्या इति। गेषं aa ये तु क्रिवाव्वलादिभिः परमाणए़नामनित्यलं साधयन्ति तेः करियावच्चं व्यञ्जकं वा कारकं वावश्वमभ्युपगन्तव्यम्‌ | यदि क्रियावत्नमनित्यलस् कारकं यद्‌क्रियं तजिन्थं प्राप्नोति । we जक करियेत्यमिषौयते तदाऽनिल्याः पर- माणवो जब्धव्वादिति Yau: जक्मवत्वमबिद्धं परमाणमामिति । अथ faa श्चकमुच्यते व्यश्चकत्वे ऽप्यन्यतोऽभित्यत्व परमाणमां वक्रयम्‌ । भ Wa Bana ध्मा यद्भयं ag कुर्यात्‌ श्रपि तु अन्यतो गतं हतु्व्येनक्रि न हि प्रदौपोऽसम्मम्थे जनयिला प्रका- श्यति परसिद्धोतृरेपणणदिकियाश्बपगमे विद्धः । एतेन घटादि- दृष्टान्तो व्याख्यातः । feared च क्रियाखमवायः तदभ्युपगमे विष्ङ्कः श्रमभ्युपगमे ऽनित्थः परमाणः परमाणएत्वादिति हेलयः | wargame gear विरद्धः serait दृष्टान्ताभावः | एवं शेषाणि वाक्यानि fare यथासम्भवं दोषा ame इति । we परपक्षसिद्धानेतामभ्बपेति९ कथं परपकषिद्धाः श्रय म (१) कायावरखयोः-पा* ४ ge | (र) सख्कारात्रवल्यात्‌- पा ४ ge | (९) रतान वर्भानम्यपेति aie + ye | “WRB न्यायवा प्रमाणतः कथं खथमनुपलमभो धमः परप्रतिपादनायोपादोयत इति ॥ धदिदं भावान्‌ बुङीराभिश्य fare: खन्तोति मन्यसे भिच्या- qa एताः यदि हि तत्बुद्धयः |: बुद्या fatwa क्रियमाणे बुद्धिविषयाणणां याचा थे(ऽशुपलभ्येत ॥ | बुद्धा विवेषनमात्‌ तु भावानां याथाढ्यानुपलस्थिस्तन्त्व- पके पटसद्वावानुपलन्धिवत्‌ तदनुपलब्धिः ॥ २६॥ बद्धा विवेचनात्‌ तु भावानां यायाब्वाशुपललथििः तन्बपकर्ेणे पटषद्धावानुपल्लसिवत्‌ तदनुपद्चसिः। य एते बुद्धिविषया गवादयो चटादयञ्चं नेते तत्वतः सन्ति कस्मात्‌ बुद्धा विविच्यमानानां went ग्रदण्णात्‌ | धयायं तन्तुर तन्तुरिति ger तन्तुषु विविश्यमानेषु न पटः कथिदस्ति बः पटबुद्र्विषयः श्यादेवरमंशषु बुद्या विविश्यमानेष एवं तदवयवेष तावद्‌ TAT परमाणः परमाफवोऽपि arnt विविश्यमामास्तावत्‌ थाधत्‌ nee इति। तदेव खवेश्टासत्तव गवा दिमुद्यो wefeqgay मिथ्याुद्धथ इति ॥ | ATCAATSVT: ॥ VO i । ग्यारतवादहेतुः । ga विषेचनात्‌ तु भावानां खवभावानुष- पञ्तिरित्यथक्म्‌ कस्माद्‌ व्याघातात्‌ को व्याचातः सहाखममवः । (x) यथावेता-पा ४ ye | | (र) न साजात्मोपनिखनषपकपे- एति कचित्‌ । न यायाच्यद्लोपषनि- खनवपकर्वे-पा० ७प.।. (२) WRT Te ४ १.। चतु ऽध्याये दितौीयमाद्िकम्‌ | ४५२५ यदि बुद्या विवेचमं भावानां न सवभावानुपपन्निः। अथ खवं- भावातुपपत्तिमे ger विवेचनं खर्वेभावानामिति सवंभावानामनुप- पञ्निरिति ब्रुवाणः प्रमाणं पयनलुयोष्यः यदि प्रमाणं ब्रवीति व्याइतं भवति श्रय न ब्रवोति श्रयौऽख्य न बिद्यति प्रमाणाभावात्‌ अरथाप्रामाणिकौ fag: खवंभावोत्पत्तिः कस्मान्न feat ay सवेभावामामभावो भावेच्ितरेतरापेचषिद्धेरित्येतिम्‌ वारे दोष om: स इहापि द्रष्य इति। aq पुनरेतत्‌ यदि व्यतिरिक्र पटादिद्रयं सात्‌ तन्तुषु बुद्या विविच्यमानेषु एयगपल्येतेति ॥ ` तदाञ्रयत्वादष्थग्ग्रहणम्‌ ॥ श्ट ye तदाञ्रयलादएथग््रहणएम्‌ । ATU कायै तस्मिन्‌ म्‌ | एय्यपलभ्यत दति विपयेये यदि एथग्प्रहण्णत्‌ as कायकारणभाव आश्रयाञ्रितभावख नासि तज एयग््रहणमिति ॥ प्रमाणतश्चाथप्रतिपन्ेः ॥ Re ॥ प्रमाणएतश्चायेप्रतिपत्तेः। यदसि तथा च यन्ञा्ति थथा षः wea प्रमाणत उपलब्धा सिद्यातोति । गेषं भाये ॥ प्रमाखानुपपत््युपपत्तिभ्याम्‌ ॥ ३० ॥ स्वप्रविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः॥ ३१॥ ` | खप्रविषथाभिमामवदयं maaan fara: । यथा ay विषया भ सन्ति अरय च विषयामिमानः एवं न प्रमाणामि म्‌ प्रमेयाणि सजि श्रय च प्रमाएप्रभेयाभिमामः। ` ५२६ न्धायवार्चिके मायागन्धवनगर गतृष्णिकावद्या ॥ ३२॥ हेत्वभावादसिदिः ॥ ३३ ॥ समरतिसदङ्धख्यवश्च खप्रविषयाभिमानः ॥ ३४ ॥ मायागन्धवंनगरम्डगदरष्डिकावदेति। न प्रमाणाभावात्‌ खप्रान्त- वद विद्यमानेषु विषयेषु अभिमान vay म हेतुरुच्यते इति agra चासम्भो विषया इति को हेतुरिति । ख्यातिरिति चेत्‌ अयं जायदव्योपशनधानां विषयाणां चिन्तव्यतिरेकिशामसत्त् हेतुः श्ातिः सखप्रवदिति म yore साध्यख्मलात्‌ । य एते खवभ्रावश्वायां विषयाः enfa a ते विक्लव्यतिरिक्का दति ws को हेतुः । प्रतिबुद्धेनालुपलम्भाक्ल सन्तोति श्रय मन्यसे यस्मात्‌ परतिबुद्धेन “awe तस्मान्न सन्तौति न विगरषणोपादानात्‌ । चे भरतिबुद्ेगोपलभ्वन्ते ते सन्तोति ad व्यथे वा विग्रेवणं प्रति- बुद्धेगातुपलम्भादिति। यरि चोपलभ्यमानं जाप्रदवखायां विषय- aaa aaa’) श्रय ॒चिन्तमस्तौत्यव को हेतुरिति fara च सामर्थ्याभावादरेतुः जायतोऽनुपल्लयिरिति। यथुपखयिः खत्वषाधमं ततोऽसुपश्चसिरसत्वं साधयति विपर्यये fe सामथ्यं इष्टमिति | a विन्तव्थतिरेकिणो विषया away बेदमादिवदिति यया वेद- भादिग्राद्यं ग चिन्तव्यतिरिक् तथा विषया अपि वेदना सुखदुःखे चित्तं न्नानमिति सुखदुःखाभ्यां चान्यं न्नाननित्यबिद्धो. दृष्टान्तः (x) प्रतिपख्चषे-पा० 8 ye! | (९) awgrerat चान्यं वेदनादरिग्राद्यं न वित्तयतिरिकन्ना नर्मित्यशियो-पा० ४ पुर । चतुथे ऽध्याये दितीयमाद्धिकम्‌ | ४२७ सुखदुःखे Ua wee श्ञानमिति याश्ग्रइणभावादन्यलम्‌ | अयाभिन्लं विज्ञानं बेदनायास्लथापि ong च wzetfire एकमिति न दृष्टाग्तोऽसि। ग डि कम च क्रिया च एकं भवतौति। wa- कलं प्रमाण्टतमनपेच्छ Afar: तथापि चलारः wan ति शाख्लयाघातः। श्रय TAG न प्रतिपद्यते दृष्टं विन्नानमाभमेवाभ्यप- गम्यते सोऽपि ge विज्ानभेदमनुयोक्षव्यः बाद्यस्याध्यात्िकस्य च विज्चागभेदहेतो रभावात्‌ । कथं विन्चागमेद इति खप्नवदिन्ाम- भेदं थदि प्रतिपश्ते सोऽपि इष्टालुशतानां भावानां भावनावगरेन विक्वामभेदं प्रतिपादयितयः । wr खपे भावानां भावनावश्राद्‌ विक्चानभेदं प्रतिपद्येत सोऽपि भाव्यभावकयोभंदेम(९ प्रत्यवस्वेयः माभिन्नं भाव्यं भावकं चेति ये चेते खप्रादिप्रत्ययाः पुरविमागो- द्यागयानादिभेदानुविधायिमः ते frame इति मिथ्याप्रद्य- यामां च जाय्दवख्धाप्रत्ययसामान्याह्भावः ममापि सव॑ एव मिथ्या प्रत्यया भविथ्यन्तोति ware: प्रधाममसुयोकषव्यः म च fama विपथयप्र्ययं wera दति चिननव्यतिरेकिणं विषयमप्रतिपद्चमानः साधमदूषएसखभावं पयतुयोक्षब्यः । aie ATER व्याघातकम्‌ अय चित्तखभावकं ग चित्तेन परः प्रतिपद्ते weer ग" विद्यति । म होतरखप्रमनाख्यातमितरो विजानातौति। श्रय werent चिं (१) विच्चानमिति--पार ® पु । | (र) शोऽपि हष्टविश्नानडेतोरभाव।त्‌-पा० ४ ge | (१) भायभावकयमेवोमभेदेन-पा० ४ पुर | (४) रत्यर्चे[ऽख न-पा ४ ge | ARS | न्यायवार्भिके प्रतिपद्यते तेनापि शन्दाकार. चिक्लमित्याकारा्धी ane । आकारो fe भाम प्रधानवस्हसामान्यादतस्मिस्लदिति nae 1 म च wane शब्दो विद्यत इति श्नब्टाकार चिष्तमिति मिरभिधवं are चिन्तव्यतिरिक्ृ विषयमप्रतिपद्यमामो जाग्त्छन्नावच्यायां -मेदं पर्वनुयोख्धः जायदवस्या्ां विषथा म सन्ति खभ्नावश्थायामपौति ‘we WNT इयं जाग्रदवस्छेति कुत एतत्‌ धर्माधमेबयवश्था न प्राञ्नौ ति(९ यया खप्रावस्थायामगम्यादिगमनाद धर्मोत्पत्तिने भवत्येवं -जाग्रदवश्वायामपि न श्यात्‌ । श्रय सिद्धोपधातासुपघातौ भेदं ‘oman इति प्रतिपर्येत तदपि तादृगेव शिद्धोपघातञ्ेति सो a- wae. कथमवगम्यते । श्रथ fanaa स्यष्टतामस्प्टतां श. मेदं प्रतिपंच्ेत विषयमन्तरे wre तुच्छताऽस्पष्टता ama | waa) विश्चामभेदो इष्ट इति चेत्‌ we मन्यसे यथा तुख- - कर्मविपाक्रत्पन्लाः प्रेताः पूयपूां नदौ पश्यन्ति न तजर नद्यस न पूयं म दकं वस्छनेकाकारं भवितुमंति qeq विन्नागभेदः केचित्‌ तामेव जलपूर्णां पश्यन्ति केचित्‌ रुधिर पृण मित्यतोऽवसौयते यथाऽध्याखे निमिन्तापेकमखति ae निमित्ते विज्ञानमेव तथो- त्पद्यते इति। म व्याघातात्‌ अति ag विज्ञानमेव तथेति , वाणः ष्टव्यो जायते कथं तयेति । चदि रधिराकारं fame सथिरं afe awa fa ङधिरमिति एवं अलाकार नदध्ाकार च वक्तव्यं पूयपूां पश्छन्तोति च are पदानि प्रत्येकं विषा्यं- (x) बवच्यानं म प्राज्नोति-पा० ४ get (९) असत्यप्य्ये-पा० ४ पुर | aqu ऽध्याये दितौयमाड्िक्म्‌ | “URE माणानि रूपादिस्कन्धा भावैनिंरविषयाणि भवन्ति हेशादिनियमश्च न प्राप्नोति unter देशे at पूचपृणो wat ग दे गराकरेष अत्यर्थ नियमदेत्वंक्रव्यः ae पुमर्विं्यमाभं केनविदाकारेण व्यवस्थितं aa शेषो मिथाप्र्य इति युकम्‌ । faery भवन्तो न प्रधानं." बाधन्त इति पूयादि प्रत्ययानां प्रधानं वक्रब्य- fafa यथा पूयादिःप्रत्यथानामेवं मायागन्धर्वेनगरण्डगदटन्यासलि- छानामिति कर्मणो वासभान्यच Geary Tega इति । were usa किण कम aaa किख फलेन भवितव्यम्‌ यस्य चिन्नव्यतिरेकिणो विषयास्तस्यान्यज्न कर्मान्यज्र aawefafa व्यधिकरणे कमफले भवत इति । तज्ञागभ्यृपगमात्‌ भ मया कमफले यधिकरणे भ्रभ्येप- गन्येते safe कमे asa फलमित्यदोषः। मरोयाचित्तात्‌ श्र्या- मारं विषयाः सामान्यं विगशरेषव्वात्‌ सन्तानाश्तरचिन्तवत्‌ प्रमाण गम्यलात्‌ कायंलाद्‌ नित्यलात्‌ धर्मपूवेकवाचेति । एवं च सति ॥ मिश्योपलब्धिविनाशस्तस्वन्नानात्‌ खप्रविषयासि मानप्रणाशवत्‌ प्रतिबोषे ॥ ३५ ॥ भिथ्योपलस्थिविनाग्स्तत्वज्ञानात्‌ खप्रविषथामिमानप्रणध्रवत्‌ प्रतिवोभे । स्थाणौ पुरूषाध्यवसायो मिथ्यो पशसः mama च (१) प्रधानप्रत्ययं बाचधन्त- Te ४ ge | (7 yRe न्धायवास्तिके भिग्याष्यवसावः ख निवतेते नार्थैः ereqqrees: ग Wet खाणनं भवतोति यथा सखप्रोपलयानां ये swage: ते जाग्रदवस्थोप- want निवत्ैन्ते नार्थ विषयसामान्यलण इति । Te भाये॥ ` बुद्ेखेवं निमि्तसद्वावोपलम्भात्‌ ॥ ६६ । aged निमिन्तद्धावोपलम्भादप्रतिकेधः। मिष्याबुद्धेनिमिन- मसि किं पुनस्त्चामान्यद शनं विशेषाद्‌ शनम्‌ अविश्चमानविगेषाध्या- रोप इति। मिथ्याबुद्धि प्रतिपद्यमानेन तस्यानिमिन्ं ane fafan च प्रतिपद्चमनेना्ीऽभ्वुपेय इति ॥ ` तच्वप्रधानमेदाच मिथ्याबुचेदेविध्योपपत्तिः ॥ ३७॥ त्वप्रधानमेदाच्च भिष्यायुदधेरेविष्योपपन्तिः ae ओाणएरिति प्रधामं Gen इति त्पधानयोरखोपे मिथ्याबुद्धि भवतोति । गेषं . भागे । दोषनिमित्तानां तत्वन्ञानाद्‌ दङ्ूारनिटत्तिरिव्युक्षम्‌ | अथ AMM कथयमुत्पद्यत इति ॥ समाधिविशेषाभ्यासात्‌ ॥ शट ॥ सामाधिविशरेषाभ्यासात्‌ । शेषं भाये । व्यापकलादन्तःकरणस्स meet भ am इति चेत्‌ श्रय मन्यसे व्यापकमन्तःकरणं तत्कथ प्रत्याङ्ियत इति atta । यथा म्‌ व्यापकमन्तः- करकं तयो क्रमधस्तात्‌(र । साङ्गगतोकणातुपपन्तिरिति चेत्‌ we (६) चदुलातृ-पः० 8 ge | wa gare दितोबम। हिकम्‌ | URE मन्यसे यश्चाप्यन्तःकर मण तस्यापि खाङ्गगतिवोखण(र न प्राप्नोति थुगपद्धस्ते wale वा सन्निधानात्‌ श्ररौरात्ममनःसंथो गयौ गप्यात्‌ प्रयदगेगयोयुं गपदुत्पत्तेः सखात्म रौर सम्बन्धधात्मनः Tay’) amg भवति तजरात्ममनःगरोरशम्बन्धात्‌ सखाङ्गगतिरात्ममनः- खम्बन्धाखचुषः प्रेरणम्‌ तचा स्ताङ्गगतिः प्रयन्नाद्ववतोति दभेनं चचुरग्मरथेस्य च सन्निधानादिति। न चात्मनः प्रदेशाः षन्तोत्य- चोद्यम्‌ प्ररेश्रवति चात्मनि अन्येनाह्मप्रदे शेन मनः सम्बध्यते अन्येन शरोरभिति ay गतौचादिदोषः यस्य पुग्िषृप्ररेश एवासौ तस्येव दोषो म भवतौति शरीरसम्बन्धिनात्मना मनः सम्बन्ध दति ॥ मार्थविशेषप्राबल्यात्‌ WBE ॥ मायंविगरेषप्राबष्यात्‌ । मो पपद्यते समाधिविगेषाभ्वासः w- भुत्मागच्यापि बुद्युत्पत्तेः यथा wafaat: शन्दप्रशटतिषु इति ॥ छदादिभिः प्रवतनाञ्च ॥ ४० ॥ gaff: . प्रवतेनाच्च(र) । gftquranat चानिदत्तो पि) बधय एव उत्पद्यन्ते इति. ग युकः समाधिविग्षः ॥ GARTH IRATE तदुत्पत्तिः ॥ ४१ । पूरवंशतफलागुषन्धात्‌ agate: । wea: पूवशरो राभ्वसलः (१) erat Qed—qe ४ ye | (x) सम खत्मनः समथेख-प।* ४ ge । रयमप्रऽपि | | (a) चुषादिभिः प्रवतेनाचेति काचित्‌ । (४) चानिच्छनोऽपि-पार + ge | BRR areata समाधिविगरेषः तश्च फलं wa: तक्छतः पुनः षमाधिविगरेव इति समाधिविगेषाश्च बाह्मविषयाभिभवः शौ किकष्यापि तावस्षमाधि- faxieraferre aufaratafana asget गोत्पच्न्ते कि पुन- योगिन इति। चदि बादविषयथोपनिपाते श्रथेश्चानानि प्रादुभवन्ि अपवगे ऽप्येवं प्रसङ्गः emg बाद्विषयविग्रेषोपनिपातो^› विद्यत इति बुद्युत्पादप्रसङ्गः ॥ | अरण्यगुहापुलिनादिषुं योगाभ्यासोपदेश्ः ॥ ४२ ॥ अपवगे SHANA: ॥ ४३ ॥ न निष्यन्नावश्यम्भावित्वात्‌ ॥ ४४। म्‌ मिष्यश्लावश्म्भावित्रात्‌ । सति wot angfarat न्नागो- त्पन्तिकारण्म्‌ नान्यथेति Gare: ॥ तदभावश्चापवर्गे W BY । ` . तदभावखापवर्शे । त्य शरौ रादेङपश्सिकारणष्याभावोऽपवगे cf तस्मात्‌ सर्वदुःखमो्ो(\)ऽपवगं दति । यस्मात्‌ ष्व दुःखनोजं दुःखं चापवर्गे विच्छिद्यते तस्मात्‌ ख्वेदुःखेन विश्चुक्किरपवगेः # तदथं यमनियमाभ्यामात्मसंस्कारो योगाच्ाध्यात्म- विध्युपायेः ॥ ४६ ॥ (x) faqdiqfama—ae ४ ge | (९?) . चण्षुःखमोचो-- de ४ ye | aaa ऽध्याये दितीयमा्डिकम्‌ | RR तदथं यमनियमाभ्याषात्मषंस्कारः योगाश्च विध्युपायेः | तस्यापवगेस्याभिगमाय waar) ॥ a ® सानग्रइणाभ्यासस्तदिद्यंख AE सवादः ॥ Bo ॥ प्रज्ञामग्रदणाश्चाग्यासः aay सह संवादः ज्ञामय इणं शास्तय- हणं तददिदायन्नमुपायं qa इति afear इत्य विभक्ाथं वचनम्‌ ॥ तं शिष्यगुरुसब्रह्मचारिविशिषटश्रेयोथिभिरनख्युभि- रभ्युपेयात्‌ ॥ BEN तं fraqeangrafifis दव्येवमादि aa एतत्‌ तु निगदेनेव Varig ॥ प्रतिपक्द्ौनमपि वा प्रयोजनाथमथित्वे ॥ ४९ ॥ प्रतिपचहौममपि वा प्रयोजनायमयिले तमश्येपेयादिति वर्तते ॥ तच्चाध्यवसायसं रकणाय जल्पवितण्डे बौजप्ररोहस्‌- THAT कण्टकशाखावरणवत्‌ ॥ Yo ॥ तक्ताष्यवसायसंरख्फाय.९) जन्यवितण्डे बौोजप्ररोहसंरचणाथं कष्टकश!खावरश्वदिति | AIAG AMARA aL eae: । faaftarfefirg परेप्णवश्चायमानस्य । (९) नियमाभ्यास।ऋसंख्ार--पा° 8 ye | (९) प्रतिपकचङोन-द्त्यधिकम्‌ ४ go | ५६७ ग्धायवारसिक् ताभ्यां विख कथनम्‌'५॥ ५१॥. Anat जल्पवितष्डाभ्यां विग्टद्मेति विजिगोषया म तत्वबुभुत्येति विधधापाश्नाथे चेतत्‌ न खाभपूनाख्धात्य्थमिति(? ॥ प्रहन्तिदोषसम्बन्धः प्रेत्यभावः प्रपश्ितः | we दुःख विभुङ्िख्च चतुथं परिक तिताः ॥ इति-ञाद्‌चोतकरे म्थायद्बवार्तिके चतुर्थाध्यायस्य दितौयमाह्िकम्‌"९ ॥ चतुधऽध्यायः समाप्तः ॥ (x) म्बायद्डचौ निबन्धानुखारेेदं quae । भाष्यमित्यन्दे |. (₹) ताभ्यां विम्टद्य कथनमिति खगम्‌ । यस्तु कुदण्गव्छाडितमिष्याज्रावमव- ere दुविंदन्धतया सदिद्ाैराग्यादा wuqenqafdra हरेतभिसते- अराणां अनाधार परतो वेदव्राद्यषपरण्छोकादिदुषणशे send प्रति वारो eh greasy जल्पवितण्डे wand बिग्टद्च अर्पवितष्डाम्यां aweat करोति विदखापरिपाणनाय । मभूरोशराषं मति विचमेष aefcaraatialat प्रजानां भमेविञ्वव इति दूद्मपि sates जख्यवितष्डयोः भ तु winerafe ways न डि परड्ितप्रहत्परम- काद्किको gttue पर्पापषठोपायद्चपदिष्तोनि madsterat बचस्प्रतिभिन्राः। (९) इति ओोमदुद्खोतकराच य विरचितं न्वायखनचतुर्ाऽष्यायवार्तिकं gary —We 8 पु | न्यायवािंके पश्चमोऽध्यायः| | 03 3 लातेः सदेपेणोक्ठाया विरो वक्तव्य दइतौदभारण्ते८९) | साधर्म्यादि खचम्‌ ॥ eR a0. loa aw fanaa © | ; साधम्यवंधम्यात्कर्षापकषवण्धावण्यविकल्पसाध्यप्रा्य- ` प्राप्तिप्रसङ्गप्रतिदष्टान्तानुत्प्तिसंशथप्रकरणरेत्वथैापन्त्य - विशेषो पपत््युपलब्ध्यतुपलम्धिनित्यानित्यकायेसमाः ॥१॥ तत्र जआतिर्माम स्छापना हेतौ nye थः प्रतिषेधासम्चौ Faq: जातेः प्रयो गप्रतिषेधाद सदु त्तरलाखारम्भो न चक्र ढश्जातिभियद- ष्वानामां ware परिवजंनमिति प्रतिषिद्धा जातिःमचनातिः सदु त्तरमतञ्च जातेः प्रयोगो TYR | श्रनारम्भप्रयोजनगस्योक्रलादु कं जातेरारमभप्रयोजनं खथं च सुकरः प्रयोग दति । साधुसाधमनि- राकरणाय वा प्रयोगः। यदातु वादे परख साधनं साध्विति मन्यते लभपूजाख्थातिकामख्च भवति तदा जातिं प्रयुङ्के कदावि- (९) अण saree: पदार्था efter छिताः पटोकजित।ख तत्किमपरमव- fuat यदयं Tea चारभ्य इत्यत Sw साधरयदैषर््याभ्यां saree विकण्पाव्लातिब डल्वमिति भाष्यम्‌ । werdary afer जातेः संचेपेषोक्काया इत्यादि । एति तात्पयैडौ कायां वाचस्तिभित्राः | wad न्धायवात्तिके दयं TATUM EA aac प्रतिपथते उन्तराप्रतिपत्या च fret आअनभिधाने च ora Carers TCS AT HAT] पराजयादरमस् TAU) इति GWT जातेः प्रयोगः । WATYRT- चनभिराकरण्याचमित्यन्ये । एके तु जातेः प्रयोगं मन्यन्ते श्रषाधु- साधगनिराकरणायभेवं ery: श्रसाधौ तु साधने च Wat प्रयोग सोगमिश्नतया साधमदोषख्य तरोषप्रदभेनाये वा प्रषङ्गव्याजेनेति | Ure ग युक्तम्‌ प्रयोजनाभावार्‌ | यदि तावदसाष्येतन्छाधनमिति प्रतिपद्यते च ware दोषौ बुद्धः ख एव aman म जात्यमिधानेन(९) प्रयोजनम । अथ न gue किमिति जातिं प्यं न वद्य मानः शक्रोति RATA । अथा बुद्यमानो पि HER Aten hag ब्रूयात्‌ नियमो भ ष्ठात्‌ । एतेनानैकान्तिके पञ्चानां प्रयोगः WEE: । य चाङरजेकाग्तिक्े साधने परेण प्रयुक्ते पञ्च जातयः प्योकष्या इति तदप्यनेनैव wep । कथमिति बुद्धा तदेव वक्षव्यमनृद्धा WTA मिति । एतेन धृक्तायुक्षयोः पूवापरभावः प्रत्युक्तः । अयुक्ते साधने अथक्मुन्तरं युक्ते युक्तमिति | युक्तं च नान यत्‌ प्रतिन्ादिदोषोद्भा- वनं नासौ जातिः छन्तरमेव तदिति जातिक्षच्णणापरिज्नानादयु "a- तदपौति। समौकरष्याये प्रयोगः समः साधम्यमेव समं वेधम्येमेव(९) सममिति ward: खमौकरण्णयंः प्रयोगो द्रष्टव्यः । समोक्रियतां qqqat मावाकारि श्रयं तु समौकरण्णाथें प्रवतेते यथा शोके eT (९) बरं ARNT ९ उ. । (9) नात्यभिधाने-पार ९ ge I (९) सभ QumRa—cla aif ९ पुर । पश्चमे ऽध्याये प्रथममाह्िकम्‌ | ५९७ कुटुम्बार्थे यतत इति । विगरेषरेलभावो वा wars: ग भवता विगेष- हेतुः कथिदपदिष्ठत इति । एनम्थमुररौशत्य प्रवर्तते ari भवतः घाधनं तथागतं ममापौति म सर्वांपरे श्रव्याश्चिरव्यापकलात्‌ | 4 हि सर्वापदेशे eal mae: प्रवर्तन्ते न हि Fame स्थापनाया- सुत्कर्षापकषेवश्छावष्छंविकल्पसमाः प्रयोक्ष शक्यन्त इति । भ वादि- प्रतिवादिनोश्ठद्छता ware: जातेरषद्न्तरतात्‌। नियमेनेव नाति- वाद्यषद्वादौ भवति afeng दसद दिले अ्रमियम(९ इति ॥ साधम्यवैधर्म्याभ्यामुपसं हारे | Aafia: साधम्यवैधम्यसमौो ५ साधम्यवेधम्यसमौ ॥ २ ॥ प्रतिषेधाविति । साधर््ेणोपश्शारे तदिपरोतसाधर्म्येर प्रद्य- Tet वैधर्म्यणोपसंहारे तदिपरीतसाधर््यश प्रत्यवसानं साधस्यैसमः यथा श्रनित्यः शब्द उत्पन्तिधमेकलात्‌ । इत्पन्िधर्मकं कुमा मित्य इष्टम्‌ । यद्यनित्य्टसाधर्म्यादनित्यः नित्येनाणयाकायेन साधम्येममूतंवमस्तौति नित्यः प्राप्त इति । wife इेतावाकाश्- वेध्या दिव्युकते यदि नित्याकाग्वैधर्म्यादनित्थः नित्यसाधन्धमणा- ` काञ्नामूतेवमस्लौति fae?) प्राप्तः । श्रय मन्यसे wert ard न firg: न तरिं वकव्यमनित्यघटषाधर्म्याजित्याकाशवैध- म्याच्चानित्य «fai सेयं जातिर्विशेषद्ेलभावं दशयति विगेषहेल- (१) अनियमप्रसङ्खः-पा° ¢ ge | (९) wagterraqet नित्यः--षा० ¢ षु । 68 ५९८ । न्धामवा्िके भावाचानेकाग्तिकदेश्रमाभाषा इति । एवं वैधर्मके हेतौ तदि- qaaauade प्रत्यवसानं WAG हेतौ तदिपरौतवेधर्मवंण प्रत्य- व्यानं व्रधम्यैषमः चथा तस्धिनेव हेतावाकाग्रवेधर््याद नित्य इत्युक्ते चदि नित्धाकाशर्रधर्म्यादनित्यः अनित्येनापि azarae away तैलमतो नित्यः प्राप्तः। तस्िन्लेव Yat घटसाधम्बा दित्युक्त ae- जित्यचटसाधर्म्यादनित्धः वैधम्वेमथ्स्याख्छमूतेलमतो नित्यः प्राप्तः | अय मन्यसे खत्येतसिन्‌(* Fuad न नित्यः.) न तद्ेयमेकान्तो- ऽनित्यवटसाधन्बाजित्याकागरवेधम्याश्चानिल्य इति । सेथं विभ्ेष- हेत्वभावः ॥ MANTUA | गोत्वादेरगेगसिद्धिवत्‌ तत्सि्िः॥ ३॥ गवाश्रसाधर्म्यं सत्वादौ समाने Fae चेकशफलादौ साधर्म्यात्‌ सत्वाङ्नेरशो ग भवति । ग वेधरम्यादिकश्रफलादेरगौ गेभिवति । किं कारम्‌ रएकस्छानन्वयादेकस्य चाव्याटृन्तेः । यदग्वयब्यतिरेकि- aradi aqugdeaen गोलं च तथा aargtarea गौः विष्यति तचेडाप्यमूतैतवसुभयव्यतिरेकिं उभयान्यि च variate aa चर न शकं प्रतिपत्तम्‌ । रपि तवन्वयव्यतिरेकसन्पन्नादुत्प- न्तिधमकलया(५द्‌ नित्य इति wit anata विशरेषहेलभावादित्यवं विशेष इति ॥ | | a (x) खत्यप्यसिन्‌- We ¢ ए । (९) भ्रापनः-दत्यथिकम्‌ ९ पर । (१) नित्वमनित्यं क~प ¢ Je | (४) खत्पजिनश्छ(--पा० ¢ Je | पञ्चमे ऽध्याये प्र्ममाद्धिकषम्‌ | yee. साध्यदृष्टान्तयोधमविकल्याद्‌भयसाध्यत्वाच्चोत्कर्षाप- कषवर्थ्यावण्यविकल्यसाध्यसमाः ॥ ¢ ॥ श्रविश्चमामघर्माध्यारोप उत्कः विद्यमामधर्मापचयोऽपकषेः aS: साध्यः WAG: ware: विकस्यो विशेषः एतेषां घर्माणमुद्धाव- नार्याः प्रयोगा उत्वषैसमाश्चा जातयः(९) साध्यसाघनघमेयोस्ठखतया पर्यवसानं साध्यसभेत्युच्यते यथा तस्िन्नेव हेतौ घटसाधम्यादिति wa यदि यथा घटस्तथा शष्दस्लदा घटो खूपादिमान्‌ शण्दोष्येव प्रसक्त दत्युत्कर्षखमः। श्ब्दोऽरूप दूति Teed प्रसक्त इत्यपकषेखमः। चरोऽभित्य cayae: शब्दोऽयेवं शब्दो वावशे इति घटोप्येवमिति वष्ठावश्यैसमौ । सत्येतसिन्‌ उत्पन्तिध्मकत्वे विभागजः शब्दो a विभागजो az: विभागजाविभागनविकश्ये चर) नित्थाभित्यविकश्प दूति fanaa) घटो वा श्रनित्य दत्य को हेतुरयमपि साध्यवज्ज्ापयितव्य इति साध्यवत्‌ AAS साध्यसमः ॥ किष्चितसाधम्याद्‌ पसं डारसिदधवेधम्यौदप्रतिषे AYN ee धः॥५५॥ म॒रेवर्थापरिश्नानादिति gare: | न त्रुमो यावन्तो चट wala सव एव शब्दे सम्भवन्तौत्यपि तु यो ae साधको धमे उपपद्यते ख तत्साधनं AMI Bas | तथा च शब्दे न शब्दे चोत्यज्ति- धर्मकलं घ्म उपंड्ियते। एवं यथोक्तमषम्बद्धम्‌ यथा. steer गवय इत्यते ग गोध्माः सवं एव गवये म गवयधर्माः श्वं एव गवि (१) उभवगोः-पा० ९¶ Jel (२) विकश्पवत्‌--पा° ९ Je | use न्धाभवारसिके ध्रा्रुवन्ति । wht तु वदितरब्वेतरेण खम्बद्यते तावन््ाजमेवोपं- द्वियते । अग्रेषधर्मोपसंहारे तु यथा तथेत्येव म श्यात्‌ ख एवासाविति खात्‌ तयेहापोत्यथमदोषः । यत्पुमरेतदिभागला विभागवविकस्प- वजित्यानित्यविकश्प इति । ययोत्यजिधमंकल्मग्वयव्धतिरेकि नेवं विभागलल्म्‌ । भ fe किञचिदिभागाव्णायमानं चयोक्षविगरे- षणं नित्यमनित्यं वा इृष्टमित्येतदष्यतु्तरम्‌ ॥ साध्यातिरटेणच्च हष्टान्तोपपेः ॥ & ॥ दृष्टाकः साध्य दृति aaa भवता म दृष्टाकलकए व्यन्नायि। दृष्टान्तो डि नामाविडतयोदं गरनयो विषयः । तथा च धाध्यवमनुष- पन्नम्‌ । अथ au विडन्यते भासौ दृष्टान्तो शक्णाभावादिति | eerste जातोनां(९) पौन प्रसश्यत इति । ग पौगरह्वमथं- भेदात्‌ । थथा चौत्कषषमादौनां भिन्नो थस्तयोक्म्‌ | प्रयोगभेदद- ग्रेनाच् प्रयोगख भिन्न उत्कषंसमादौनामिति । ज्रानग्धमिति चेत्‌ ay मन्यसे यदि प्रयोगभेदाद्वेदो a चतुविंश्रतिर्जातव इति प्रत्तम्‌ । मानवधारण्णत्‌ मेदमवधा्थेते चतूर्विश्रतिर्जातय इति किन दाइर णानां भेदः कथमवगम्यते । तथाडि प्रकरणसमेका चतद्धां भिनञेति । श्रय घामान्यतोऽनिन्ञा जातथ इत्यभेदं त्रयात्‌ तच्ाप्यन्धपगतं चतुद गरलं fait । रय gafageRe: weR तरिं उत्करषंषमाच्चा न विकश्यसमातो भिद्यन्त इति यथा केनचिद्ध- (१) श्रातौनां---ष।!० ६ ge | (९) खषि वू--षा० ९ ye | = eget ~ पश्चमे ऽध्याये प्रयममाड्िकम्‌ | ५७१ देन चतुरदंशलं तथा केनचिद्धेदेनम vaca तथा केनचिद्धदेन सत्‌ वंश्रतितलम्‌ (?) अविगरेषसमा fad जातिः उत्कषंसमादौमामेकलं किञ्चित्छाधर्म्यादिति। wear जातेर्क्रमुलरम्‌ ॥ प्राष्य साध्यमप्राप्य वा ear: प्राधाविशिष्टत्वाद- प्रा्यसाधकत्वाचच प्रा्यप्रात्तिसमोौ ॥ ७ ॥ तस्िश्नेव हेतौ चटसाधर्म्यादिति wa यदि तावदयं Faq: साध्यं सम्प्राप्नोति प्राघ्या ्रविथिष्टः कोऽविगशरेषार्चः उभयोविद्यमानता ला विद्यमानः ware इति हेतोः साधनार्थं grad 1 we a mat watt wan च्विगिष्टलाददेतुभ॑वति न इध्निरप्ाप्नतौ | दहति प्राघ्या प्रत्यवसानं प्राश्तिखमः sre प्रत्यवख्ानमप्रात्निसमः। श्रमयोर्भदेगोपन्यासो विवक्षातः भेदविवद्ायां प्रा्यप्रािशमापिति अरभेदविवक्ायामेकमेवोन्तरम्‌ यथा ge anfafa । जातिशच- एाभावाशनेवेयं जातिरिति रेत्‌ श्रय मन्यसे यश्वातेरुंषणं तदस्या गासि खाधन्येवेधर्म्याभ्वां प्रत्यवस्वा नमिति हि तत्‌। श च wee mea जातिरिति we वकम्‌ न हि गोलक्षररोगोऽश्वो गौ - fifa ग qaratafcaren | साधम्यत्ेधर्म्याग्वां sear जाति- रित्यस्य arena न ग्श्चायोत्यनुन्तरमेतत्‌ । एतेन बेकाखससा- दयाः Her: उजार्थापरिश्चानात्‌ ॥ 7 घटादिनिष्यिद्श्नात्‌ पौडने wife anfa- षेधः ॥ ८ ॥ (१) बाथभिलारादित्वपि कचित्‌ | use न्धामवा्िके म्त्पिष्डप्राप्तानां दष्डाठोनां माविगरेषो ग च वाध्यसाघ्नभाव- जितिः न हि शटत्पिष्छप्राप्तो ce: arena जहाति मापौतरत्‌ साध्यत्वं जहाति । अय मन्यसे wey साध्यस्य चा विद्यमानस्य fa साधनेन । नाविश्चमानस्य साधनमपि तु खत्पिष्डो घरोक्रियत दति i किमिदं घटोौक्रियत इति aga पूरवदयूहपरिव्थागेन QU ALAT IT QUAI T aztufa) Tet लाभिशाराद- meta साधकलं दृष्टम्‌ । को ऽप्रा्ययेः । परस्यरोपरस्चेषमग्भरे ण साधकत्वम्‌ | अन्यया agua प्राप्न एव मियमात्‌ इयं च जातिः सवेहेवपवाददारिका । यदि moat हेतुरपदिष्ठते तथापि। अथापि कारकस्तथापौति। सा Se का्कारणल्वापवाददारेण प्रव- तेमाना व्याहता भवति । को व्याघातः उन्तरष्यानुत्थानम्‌ । कथ- मिति यदिदमुक्तर प्राप्याथ कारणत्वापवाददारेण साधयेदपराप्य वेति तस्यापि प्रतिषेध्यं प्राण वाप्राप्य वेति wat दोषः ॥ दृष्टान्तस्य कारणानपदेशात्‌ NTT प्रति- हष्टान्तेन प्रसङ्गप्रतिटषटान्तसमौ ॥ < ॥ यथा afaaa हेतौ चटादिसाधर्म्यंण wa इत्यं घट एव तावद्नित्ध दत्य को हेतुरिति प्रसङ्गसमः 1 प्रतिङ्ष्टाकसमख्व अदेव भाव्य उदाहरण तदेव geufata | वायाकाश्रसंयोगस्या- कारणशलादथक्षमिति चेत्‌ । श्रथ मन्यसे न ॒वाग्बाकाश्रखंग्नोगः किवाकारकं चिब्बपि काडग्बखम्भवात्‌। न वाग्बाकाश्रषंयोगेनाकाश्र- पश्चमे ऽध्याये प्रथममाहिकम्‌ | ५४ करिया शता म करोति a करिष्यतौति यच्च Pratt काशेव्वका- रणं तद्कारणम्‌ यया घटो चटान्तरस्छ | भ तक्छमामधर्मोपपन्तेः। न रमो वाव्वाकाशसंयोग एव कारणमपि तु तथयाश्रतघर्मोऽन्यज दृष्टो यथा वायुवनस्पतिखंयोग दति । weet तथागतः क्रियां न करोति तज्राकारण्लादपि g प्रतिबन्धात्‌ केनास्य प्रतिबन्धः | महत्परिभाणेन यथा मन्दवातवेगेन समुक्लानां लोष्टाठौनामिति। यदि च क्रियां दृष्टा करियाकरणमिति मन्यसे सवै कारणं क्रिधा- मुमेयं भवतः ATH ततश्चोपादानं TITUS न प्राप्रोति fafa करि्त्याहो न करिश्यतीति ae पुमः साधर्म्यादुपादाने तच युकम्‌ यदि wae म कारणमिति मन्यसे श्रनेकाभ्तिको Vat प्राप्नोति न हि यच्छब्दे ऽमृतेतवे तदाकाश्नादाविति अशुमानं चान्य इृष्टसछान्य् TEI प्रवते म हि ये धूमधरमां waar धूमे त एव धूमान्तरेव्वपौति ॥ प्रदौपोपादानप्रसङ्गविनिदटस्िवत्‌ तदिनिरटत्तिः॥१०॥ इदं तावदयं प्रष्टव्यः के प्रदीपसुपाददते किमथ रेति fee- चमाणा द्द श्ना्यंमिति | श्रथ प्रदौपोपलब्थयये कस्मान प्रदौपो- पादमं Fat | Barta प्रदीपो gaa प्रदौपाश्तरमिति । wa gern: किमयमुपादौयते swe ayaa । श्रय TET दृष्टान्तः किम Qa यदि were माप्रज्ञातो gern इति | यत्पुनराकाश्दुष्टाश्तवदिति ॥ | ५७४ न्धायवारिङे परतिहष्टान्तहेतुत्वे च नारेतुष्टान्तः ॥ १९ । अभ्यपगमात्‌ परतिद्ष्टान्तस् च रेतुभावं प्रतिपद्मानेन दृष्टान्त- स्वापि रेतुभावोऽभ्बेपगन्तयः Way WaT स च कथमरेतुने श्यात्‌ । यद्यप्रतिषिद्धः साधकः श्यात्‌ च्रतिषिद्भशख्चायं area: प्रयोगासुपपरूख | धथदि तावदेवं प्रथरक्तं यथा भवदौयो gern- खया मदौय दति manera प्रतिदृष्टाकः । wid प्रयुङ्के थथा मदोयो भ Terma acta इति तथापि वाचातानन प्रतिदृष्टान्त इति ॥ प्रागुत्पत्तेः कारणाभावादनुत्य्तिसमः ॥ १२ । यथा अनित्यः शब्द उत्पन्ति्मंकलत्वात्‌ घटवदिति शृते यदि रथात्‌ परागत्पत्तेडत्यत्तिधमेकलं नासि तदभावादनुत्पलिधमेकः अतुत्पत्तिधमेकलाश्च नित्य इति । अनुत्यत्या प्रत्यवश्वानमहत्य- faa: tt कारशोपपननेनं ¢ तथाभावादुत्यन्नस्य ATTN कारणप्रति- षेधः ॥ १३ ॥ यथेव प्रागत्पनतेसत्यन्तिधमेकलं नास्ति तचा शब्टोपौति eae: खम्‌ meg इति भवति छत्पन्नः सनुत्य्िधमंक इति भवति तचा- ऽजित्य इति । sue उत्पन्तिधमंकत्रमस्तोति न arcenfaau: MOTHS चातथाभावात्‌ न चाधमहुत्पन्लः wee इति वा उत्प्ति- धमेक इति वा श्रनित्य इतिवा व्यपदेष्टुं अरक्षत इति। पश्चमे ऽध्याये प्रथममाद्िकषम्‌ | ५७५ ज्नापकश्चायं हेतुने कारकः HTH च कारक्वत्‌ प्र्यवस्थाममसम्बद्धम्‌ न कारकश्चापकयोभदोऽसि कारकलादिति चेत्‌। न कोरकः ज्ञापकयोः क्रियाश्च्तिहेतुलात्‌ | योऽप्ययं श्ापकः सोऽपि किञ्चित्‌ Sy शापक equa कारकोपोति९)। नेष दोषः कारक कियाहेतुलात्‌ भ्शतिरेतुत्वाद्‌ श्ापकस्येति । तजैको ag निष्याद यिं vag fara agfa afi करोति प्राकुचोत्पन्नेर्त्पज्निधर्म - कलस्याभावादतुत्यत्तिधर्मकः शष्ट इति MATE: शब्दमभ्युपेति भाखतोऽनुत्पत्तिधमेकलं धमं इति । ` ततस्च विगरेषणमनयेकं प्रागु- त्पत्तेरिति wt तु प्रागुत्पत्तेः कारणाभावादि्युक्ते ्र्थापन्नि- स्मवेयभिति । प्रागुत्पत्ते प्रयलामन्तरीयकलस्याभावादयांदप्रथन्ना- नन्तरोयकोऽप्रयन्नामम्तरोयकला्च नित्य इति at oat qat मायं मियमो प्रयन्नामन्तरोयक(?) भिव्यमिति। wat हि ae गतिः किश्चिज्ित्यमाकाशादि किंञचिदभित्यं विद्युदादि किश्चिदसदेव आकाश्रङ्कुसमादि | एतत्तु न य॒क्रसुत्पश्ामः कथमिति यत्तावद्‌- सदप्रयन्नामान्तरौयकमिति A युक्तं प्रयल्ञानमरौयकलद्य TR fara यस्य न प्रयन्नामन्तरं जग्म तदप्रयल्नानन्तारौयकं स चाभावो विद्यते श्रतो म॒ aw जगम aeraq किं तस्य विगे- मस्ति। एतेन frei ra) न हि नित्यमप्रयन्ञानन्तरौधक- मिति wel वक्तम्‌ । जातिलख्फाभावान्नेयं जातिरिति चेत्‌ मानु- MAI खाम्यात्‌ Naas: स न हेतुः तद्या शअ्रनुत्पन्ना- स्तवो न पटश्छ कारणमिति ॥ र (x) कारकतादिति-पार ¶पु*। (र) गमुन्पच्रः--दत्यधिकम्‌ ९ ge | 69 ~-~वदनम = भाक ५७६ न्धायवार्सिके सामान्यहृष्टान्तयोरेन्द्रियकत्वे समाने नित्यानित्यसा- धर्म्यात्‌ ALATA: ॥ १४ ॥ उदाइर कं भाग्ये । संश्यखमा साधन्य॑समातो न भिद्यते इति चेत्‌ अच मन्यसे यया साधम्येसमो दाहरणं साधर्म्यात्‌ प्रवतेते तथा सशय- समापौति श्रतोऽभेदानल जात्यन्तरमिति । न उभयेकषाधम्यभदात्‌ खभयसाधर्म्यात्‌ संश्यसमः एकशाधर्म्यात्‌ साधन्येषम इति विशेषः # ` साधर्म्यात्‌ संशये न संशयो वेधर्म्यादुभयथा वा संशये ्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाच्च सामान्यस्या प्रतिषेधः ॥ १५ ॥ साधर्म्यात्‌ साधभ्यैदशंनात्‌ संश्रयः वैधर्स्यादिगेषदश्रेनाश्च संश्रयः उभयथा a) ang सामान्यविशेषद शेने सति ane ऽत्यन्त(र)शंश्रय- wey नित्यं सामान्यं awa करोतोति तु न प्रतिपद्यामहे खति सामान्ये विशेषदशेनाद्माटन्तेरिति ॥ उभयसाभम्यात्‌ प्रक्रियासिनेः प्रकरणसमः ॥ १६ ॥ उदाहरणं भागे | संश्रयसमासाधम्यसमाज्धां प्रकरणसमा न भिद्यते कथमिति तत्रापि षाधम्बेमिहापोति। न उभयप्साधर्म्याद्‌ भेदसिद्धेः उभाव वादिप्रतिवादिशौ पचचपरिग्रहेण नित्याजित्यले साधयतः न चेवं साधम्येषमसंश्यषमयोरिति ॥ पश्चमे ऽध्याये प्रथममाद्िक्षम्‌ | use प्रतिपक्षात्‌ wacufae: प्रतिषेधानुपप्तिः प्रति- Tee” ॥ १७ ॥ faxgrafirerda omc cf water च न परतिपकादिति wa: किन्तु awrguar) तदुक्तं प्रकरणम Vara दति ॥ | SRT ORTH AMT ॥ १८ ॥ अद्ेतुसाम्यात्‌ प्रत्यवस्थानमहेतुसम इति ॥ न हेतुतः साध्यसिब्स्त्रेकाल्यासि्िः॥ १९ ॥ विरोधः Gara: | भोत्पदथ्यमाममरेतुत उत्पद्यते नापि me- मानमरेतमा waa इति ॥ प्रतिषेभानुपपत्तेख प्रतिषेद्धव्याप्रतिषेधः ॥ २० ॥ विरोध उशरदोष इति । यस्तिव्वपि may ग साधयेति श म प्रतिषेधे ऽपि रेतुरिति wnat दोषः। उको्षरवाच प्र्यवादौ- APTA जेकाष्या सिद्धेरित्यभोक्रोत्तरमेतदिति ॥ चअर्थाप्तितः प्रतिपक्षसिद्धरथापनिसमः ॥ २१ ॥ उदाहरण भायये ॥ (x) प्रतिषन्रोपपकषः--पा० ९ पु*। (९) तथा दकेनात्‌--प।° ९ ge) (द) बेकाख्यामुपपकेरिति म्वावद्धसौनिवन्ये | asc चऋायवा्तिके पअमुक्तस्यार्थापततेः पक्षहानेरुपपसिरनुक्तत्वादनैका- न्तिकत्वाज्ञार्थापत्तेः ॥ २२ I | अलुपपाद्यषामय्थेमर्यादापद्यत इति war: we हापयति | ‘fa कारणम्‌ सामथ्यद्यासुक्लात्‌ । एवं च॒ पचहाभेखपपम्तिः | अनेका म्तिकलाश्चार्थापन्तेः(" पूवंसूबन्याचातः। aah मानेकाग्तिक- त्मनर्यापन्ताव्यापश्यभिमानादिति agreaa® afe aren: efufufafrern अनेका न्तिकलाभ्यपगमात्‌ | Fa qaatarat खानेकान्तिको नायापन्तिमाचं यथानुमानं व्यभिचारि aq तद्प्रमाणं नेतरदिति तच्हापोति ॥ रकधर्मोपपत्तेरविशेषे सर्वाविशरेषप्रसङ्गात्‌ सद्धावो- पपत्षेरविशेषसमः ॥ VS I उदाहरणं Wa | साधन्यैखमातो म faut श्रविशेषसमः कस्मात्‌ साधम्येमाजात्‌ | प्ररृत्तरविग्रेषादिति Yi न एकष- मस्तमेदाद्धेदः एकषाधर्म्यात्‌ eden समस्तस धम्य विगरवस- मेति ॥ कचित्‌ aaa: कचिश्चानुपपत्तेः'र प्रतिषेधा भावः॥ २४ ॥ ~ (१) अहूपवत्त-पा ° ९ ge! (१) नुपपज्निरिति-षार ४ ge | (श) तदमनुपपनेः कवचिचोपपनेः-पार ९ पुर । ne ne we ee 2 आ अ म~ LD ee cu पञ्चमे ऽध्याये प्रयममांड्िकम्‌ | ५४६ कचित्‌ साधम्येसुपशभ्यते कचिन्नेति ware: । श्र्वुपगभा विरोधः सवंभावानामनित्यलं प्रषश्नयता werd शष्दस्वानिं- त्यत्व यथं वां सर्व॑भावय्रदणमिति । omy विशेषो यव्यतिरेक- सन्पश्लो gaainc इति ॥ उभयकारणोपपन्नेरुपपन्तिसमः ॥ २५ | उदाहरणं Wa! उपपत्तिखमा प्रकरणसमातो म भिद्यतं tfa तचापि जित्यानिद्यकारणोपपत्तिरिहापौति न नित्या भित्यकार णच्येक जो पपन्तेः । मिव्यकारणं चामित्यकारणं चेकजोपप- qua रइल्धुपपक्निखमः नित्यानित्यपश्ाभ्यां प्रत्यवस्थानात्‌ प्रकरणसम दति भदः ॥ उपपक्निकारणाभ्यनुन्नानादप्रतिषेधः ॥ २६ ॥ विरोधः gard: | भित्यवकारण(\)मष्यस्योपपदयते इति saat भ्यनुज्ञातम्‌ अनित्यल्र कारणमिति तथा च विरोधादुन्तरपकोत्यानं यक्रम्‌ ॥ | निदिष्टकारणाभावे ऽप्युपलम्भादुपलस्पिसमः ॥२७॥ ` उदाहरणं भाग्ये । सर्व॑साध्याध्यारोपेणव्यापकलं सा धमसतेत्युप- लसिसमार्थः । खवंमनित्यं ` सामान्यविशरेषवृतोऽ सद्‌ दिबाद्मकरश- प्रह्य्षलेनाध्यारोणाब्यापकलं हेतोः न Wa Wa: सवेभिभनित्य श्रणु- (१) नित्थानित्यकारश-पा.्९ ge ४५५० भ्धायवा््तिके कादौ वित इति । भ्रयमाणपरतिश्नार्था(रव्यापकलं वा | यथा- ऽभित्यः शब्दः गरब्दाशरोत्पादकलादिति न WTA UT Hay wa: शब्दो Baa । न YE: weg शब्टाम्तर करोति ॥ ` कारखन्तरादपि तद्रमोपपक्ेरप्रतिषेधः ॥ oc ॥ श्रनित्धः शष्ट इति ब्रुवता न साध्यान्तराण्णां कारणाशरः प्रति- पिष्यते म श्यस्य कारण्णन्तरमिति। wat तु परिहाराभ्तर ब्रुवते यदेव प्रयनाननरौोयकं तदेव तस्मादनिद्यमिति। एतन्न नावि- वादात्‌ । थः प्रयनानन्तरौयकलवं प्रतिपद्यते न तं प्रति किञ्चित्‌ साध्यते यदा तु प्रयन्नानम्तरौयकलं वद्विशेषं तदान्यो हेत ame: । जातिलक्षणाभावान्ञेयं जातिः । न ब्ररेतुवाम्याव्लातिः ॥ तदतुपलब्धरतुपलम्भादभावसिद्लौ तदिपरौतोपपत्त- रनुपलबस्धिसमः ॥ २९ ॥ उदाहरणं भावे । न उक्तो ्रलात्‌ | दितौवाध्याये entuc मेतत्‌ ॥ अनुपलम्भातमकत्वादनुपलम्धेरदेतुः ॥ 2० ॥ शआवरणाद्यसमवे ऽसत्वाभ्यपगमे च अत्यहपललभेरिति प्रयोगः । एवं च शति न Sot गानेकान्तिकं विपकाटृन्तिलात्‌ । aac wera erage विपयंषस्ताव्यमिचाराश्नार्यापज्िसमेति ॥ न (१) swfrmarq—aie ¢ ge | पश्चमे ऽध्याये WAATiAz | ५५९ ज्ानविकल्यानां च भावाभावसंवेदनादध्यात्मम्‌ ॥ | Bei साधर्म्यात्‌ तुल्यधर्मेपपन्तः सर्वानित्यत्वप्रसङ्गाद्‌- नित्यसमः ॥ ३२ ॥ सवेमनिन्यं atta ara | अविशरेषसमातो शअरनि- ava a भिद्यते anfa सर्वाविग्रष इहापौति। भिद्यते तज सर्वा विशेष इह सर्वानित्यलमिति i साधम्यादसिद्धेः प्रतिषेधासिहिः प्रतिषेष्यसाम- ण्त्‌ ॥ 88 ॥ हष्टान्ते च साध्यसाधनभावेन प्रक्नातस्य धर्मस्य हेतुत्वात्‌ तस्य चोभयथाभावान्नाविशेषः ॥ ३8 ॥ प्रतिषेध्येम परेण प्रतिषेधश्छ प्रतिश्चादिथोगः सामान्यम्‌ । तद्यदि वा दिप्रतिषेध्यस्या नित्यलस्यासिद्धिघेटा दि धर्म्यात्‌ मसु प्रतिषेधस्या- ufufg: प्रतिषेष्येन प्रतिन्चादियोगषामान्यादिति मेधं साधम्य॑मा- चात्‌ waa श्रपि त्‌ दृष्टान्ते विशिष्टमन्वयव्यतिरेकिणं धर्म(र- मुपलभ्य तत्छामर्यात्‌ । स च प्रतिपशद्येवंभ्रलो धर्म उपपद्यते | aay प्रतिषेधो गोपपद्यते । उकं चाज कचित्‌ agaiquen: वाचिश्चो पपन्तेः' प्रतिषेभधाभाव इति । बाविगशरेषसम out तदि- = न ~ ~ me —— (९) साचम्धात्‌-पा० ६.५० । (१) afatingwe WH—Tie. (ye । ५१५२ लाया न्तिके इपि दष्ट्यम्‌ः । मासा्लादिति चेत्‌ । भ्रय मन्दसे न मना खवं- स्वानित्यलप्रसद्रेन वेस्याजित्यलं साध्यते श्रपि aa ज्रवाणस्त खवं- स्यानित्यलं प्राप्नोतौति wey: क्रियते । न विगरेषहेद्धपपकतेः । न -मया साध्यसाधम्धैमाजेण साघधनसुष्यते इत्यतो म सर्वा नित्यल- yey: सर्वा नित्यल्साधने प्रमाणाभावाच्च न सर्वाजित्यतलपरषा धकं प्रमाणमस्तौति. अथः श्वंमजित्यं सत्वादिति साधयेत्‌ तंखापि भाग्वथो म॒ व्यतिरेकः ॥ नित्यमनित्यभावादनित्ये नित्यत्वोपपक्ते“नित्यसमः॥ : Ry ॥ अनित्यः शब्द दृत्येतस्यां प्रतिज्ञायां xfasrfectatqrarer- रिका जातिः श्रनित्यः wee इत्धमभिदघाम. एव भवाम्‌ शब्दस्य नि्यलवं॒प्रतिजानौते कथमिति यद नित्यं aq किं meg निश्यमस्ति उत कदाचिद्भवतौति.। यदि निन्य घमेनिव्यलादूर्मि- चोऽपि मित्यत्म्‌ । अया नित्यमनित्यलस्माभाजित्यः शब्द इति ॥ प्रतिषेध्ये नित्यमनित्यभावादनित्ये निन्यत्वोपपकतैः प्रतिषेधाभावः॥ 8 ॥ _ ` प्रतिषेध्ये नित्यमभित्यल्लमिति ब्रवतान्वमुज्ञातम नित्यत्वम्‌ अभ्ध~ मुश्नानाश्चासमयेः प्रतिषेध इति । रय नाग्यनुन्चायते नित्यननि- urate: शब्द इति Fawley हेलसुपपक्तेरन्ेकः पति- (a) नित्वन्नाप्त्ते-पा० १७० । 4k) बत्‌ तद्नित्यर्न--पा ९ ge । पञ्चमे ऽध्याये प्रथममाह्िकम्‌ | VER षेधः । प्रश्नानुपपत्तिञ्च एयग्धमेतवेनाभित्यलस्यामभ्युपगमात्‌ । wf लामात्धन्तिकसन्तायोगोऽभित्यलमित्युक्ते न युक्तः प्रश्नः किमयमत्धन्तं भवति उत नात्यन्तमिति | आ्रात्यन्तिकानात्यन्तिकभावयो गद्ये कश्य am: । अनित्यता निच्येति wat एकस्यात्यन्तिकषन्तायोगो ऽनात्यम्तिकयोगञ्चाग्वलुन्नायते ख चायं विरोधान्न am इति। प्रति- बेष्यदोषोद्धावमाथुक् इति चेत्‌ श्रथ मन्यसे न wane निक्यवम- Faas चाग्यृपगम्यते aft afi: शब्द दति ब्रुवाणस्य भवतः स एव दोष दति । न विकश्पानुपपत्तेः । नाय पच्दोषो न साधनरोषः पच्दोषस्तावदयं म भवति परस्य तादवस्थ्यात्‌ । न साधनस्य प्रतिश्नादिदोषाणामनुद्धावमात्‌ विरोधस्य चोक्रोत्तरघादिति ॥ प्रयलरकार्यानेकत्वात्‌ कायसमः ॥ ३७ ॥ अभित्यः शब्दः TAA THAT LM जातिः कार्यंसमा परयच्यते प्रयन्नकायेमनेकधा दृष्टमिति किञ्चित्‌ प्रयन्नामन्तरं eqs किञ्चित्‌ प्रयन्नानन्तरसुत्पद्ते परयन्नानन्तरसुपणमेहंतुलाध्यारोपेणणा- नेकान्तिकरेग्रनात्‌ RATA: कायैः शब्दः प्रयन्नामन्तरमुपलभेरिति Vaasa चोदयति । प्रयन्नानन्तरमुपलभ्यमानं कायंमकाये च दृष्टमिति । श्रथ प्रयन्नामन्तरं जन्म हेलयः तथाप्यसिद्धरेण्मेति a MAAS प्रयलनाेतुत्वमनुपलब्थिकारशोपपततेः ॥ ३८ ॥ यत्‌ खल्‌ NaN BIA तत्रानुपलयिकारणमुपपद्यते म तु श्ब्दश्यानुपलयििकारणं किञ्चिदस्ति तस्मान aaa इति । संश्य- 70 ४५ न्धाववार्तिके मातो न भिद्यत इति चेत्‌ । भयषाधर्म्यात्‌ संग्रयषमः श्रयं तु न॒ तथा तस्माद्विथत दति । wa साधम्येसमातो न भिद्यत इति चेत्‌ । ग हेल्ध्यारोपण्ात्‌ । साधम्यैषमा म हेलध्यारोपेष प्रववंते xa तल्न्यथाभिदहिते हेतौ अन्यथाकारं प्रवतंते ॥ एवं saat व्यवद्िताः । weer! षटरपशोसुपन्यश्यजिद्‌- माइ | प्रतिषेषे विप्रतिषेधे ऽपि" समानो दोषः ॥ ३९ # प्रथमपचवादरौ लातिवादिनसुत्तरं प्रवौ ति । थनेकान्तिकला- देतु: प्रतिषेधो णनेकाम्तिकः कश्यचिदःप्रतिषेधात्‌ कस्यचित्रतिष- धादिति। विग्ेषहेत्भावो वा अविशेषः । गेषं ares ९ WIAA ॥ ४० ॥ श्वास ज तिद्ेषा प्रयुक्किरिति qare: ॥ प्रतिषेधविप्रतिषेषे प्रतिषेधदोषवदोषः ॥ Be ॥ ware: wat विप्रतिषेधः । एतस्िन्‌ विप्रतिषेधे समानमने- कान्िकलं दोष इति चतुथेः पचः ॥ प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेषे समानो दोषप्रसङ्गो मतानुज्ना ॥ ४२। (x) प्रतिबेषे ऽपि wart दोषः- पा" न्ययदचौनिषने | पञ्चमे ऽध्याये प्रथममाह्िकम्‌ | ५५५ प्रतिभेधं दितौयपचं खदोषमश्युपेत्य alate ऽपि प्रतिषेधे तुन्यदो षतामासश्जयम्‌ विप्रतिषेधे ऽपि समानो दोष दति ब्रुवन्‌ मतमनुजाना ति a मतानुज्ञा भवतोति पञ्चमः पचः ॥ MIATA ATT TTT हेतुनिदेभे परपश्ष- दोषाभ्युपगमात्‌ समानो दोषः ॥ ४३ ॥ सपच्षमुत्थानं दोषमभ्यपेत्य परपकं ऽपि प्रयश्चम्‌(र) सपच- दोषमनुजानातोति तुदा मतानुज्ञा । गेषं भाष्ये । श्च खलश स्थापनाहेतुवा दिनः प्रथमदरतौ यपञ्चमाः var) प्रतिषेधहेतुवादिनो दितौ यचतुयेषष्ठाः पकाः । तेषां साध्वशाधुतायां मौमांस्छमानायां चतुयंषष्टयो र्या विग्रेषात्‌ म पुमरक्रदोषप्रसङ्गः । समानः उतौ- यपञ्चमयोः पुनरुकरदोषः। तच पञ्चमषष्ठयोः Gagne: ठतौय- चतुथयोभेतानुक्ञादोषः प्रथमदितौययो विंगेषडेतलभाव इति षट्‌- पच्छा सुभयोरसिद्धिरयुक्त्ववारित्वात्‌ । यदागुपखथिकारणाभावे खति प्रयन्नानन्तरमुपलमेरिति विगरेषहेतुरच्यते तदा न षटूपषो प्रवर्तते । एतास्तु जातयो न त्लविवेकमुप्ुवंम्तोति भेदमान- मासामुक्रमिति ॥ इति-ञ्चाद्योतकरे न्धायवान्तिके पच्बमस्याध्याय- स्याद्यमाहिकम्‌ ॥ (९) wanerrmifa—qre ९ ge | (९) प्रषज्ञयम्‌-प।* ९। ॐ नमः परमात्मने | ~ @ क न्धायवारभिके पश्चमे ऽध्याये दितौ यमादल्छिकम्‌ | See प्रतिन्नाहानिः प्रतिन्नान्तर प्रतिन्नाविरोधः प्रतित्रा- संन्यासो हेत्वन्तरमर्थान्तरं निरधेकमवित्नाताथैमपाथे- कमप्राप्तकालं न्युनमधिकं पुनरुक्तमननुभाषखमन्नान- मप्रतिभा faa ama पयनुयोश्योपेश्णं far लुयोज्यानुयोगोऽपसिद्वान्तो शेत्वाभासाश्च निग्रदय्था- नानि WRU विप्रतिपत्त्यप्रतिपत्यो विंकण्याजियदखानबडलमिति सह्धंपेणे- क्रम्‌ तदिदानीं विभननोयम्‌ । निग्रहस्थानानि तु पराजयवद्छनि अपराधाधिकरणामि । सामान्यतो इ faawent । कठकमं- करणानां कस्य । ave वयन्ति qeafa । एवं चाङ्दुंषणानि ूनतावधवोन्तरदोषा केपभावोद्भावनानि । एभिष्येसौ wat gar दति Ure न सम्यक्‌ कममेणस्तादवखथात्‌ न fe दूषषटणभि- पश्चमे ऽध्याये femlamfeag | १४७ धानेन कर्मणोऽन्यथालं भवति ger एवाय yeaa एवादूग्यमाणणोऽपि । न करणस्य विषयान्तरे ऽसामध्यात्‌ । घाध- नमपि प्रतिन्ञादिकं न gaa विषयान्तरे ऽसामर््यात्‌ । म हि किञचित्छाधनं यदिषयान्तरे समथ स्यात्‌ सवे साधनं खविषये समर्थ मिति। तस्मादषमर्थयोः कमेकरण्योर्पादामात्‌ कतुर्मिंग्रह इति | यत्‌ कमे क्रियायेमुपारौोयमानमभोष्टक्रियां न मिवेतेयति afec- aera यथा सिकता घटादिकरणए cf यत्‌ करणं क्रिया्ेसु- पादौयमानं क्रियां न निवतैयति तदसमथं थथा तूर्थादि घटे । खविषये aud समयम्‌ | तद्‌न्यविषयस्य च॒ कमेणो sufarre च करणस्यान्यथोपा दानात्‌(९ कठुरज्ानम्‌। wal पुनरप्रतिषन्ति- विप्रतिप्तिवंति कतां भिग्ते न कमेकरणे पारतश्व्यात्‌ | तस्मात्‌ Brae कतुनिंग्रह इति । विप्रतिपश्यप्रतिपल्योशच पुरष- waar पुरुषस्येति । विप्रतिपत््यप्रतिपक्नौ ख॒ पुदषस्य वचनदा- रेण गम्येते तस्मात्‌ प्रतिश्ञादिरोषा इति भक्तिः) । कामिचि- जिग्रदस्यानान्यन्नानादौनि पुरुषधर्म एव । रैविध्यालुपपलिकरने- काभिधानमादिति चेत्‌ । श्रनेकं भिग्रहखानं प्रतिन्चाहान्यादिद्धषे प्ते तसाद fauwen® शृत्ययुक्रम्‌ । न सामान्यभेद विस्तर fara: 9am: । सामान्यमधिशत्य निग्दस्थाने दे भद विस्तर- fazarat तु दाविंश्रतिधा भेदः उद्‌।₹रशमाचलाच् भेदस्याग- गधमिति । प्रायेण प्रतिश्चाद्यवयवाज्रयाणौति भाग्यम्‌ । वक्ृविषय- (१) न दुष्यमिति-पा° ¶ ge | (x) पपादमात्‌-पा° ¢ Jo | uf—are ¢ ge | wus न्धायवात्तिंञ कलात्‌ प्रतिन्ञाद्यवथवाभितत्महुपपन्ञमिति चेत्‌ । अय मन्ध विप्रतिपन्तिरप्रतिपन्तिख नियदख्छाममित्ध भिधाने प्रतिश्चाचवयवा- fara कः ney इति । म क्रियावचनदोषदारेण adagura- warren: । कियाद्ारेण कर्तां gaat वचमद्वारेष्ड वक्तेति न प्रतिन्चाद्याञ्जयतलमनुपपन्नम्‌ । न॒ चाधाराघेयभाव श्राश्रयाञ्चयि- भावो faafen: । fa a प्रतिश्चादिनुखनोद्धावनमिति। awat- दिजमतत्ववादिनं afivegaa दति भाव्यम्‌ । तत्नवादिनो fan- इख्ानाुपप्रम्तिः प्रतिपाद कलात्‌ ad ॑त्रवौतौति प्रतिपादयति प्रतिपादयंञ्च मिग्णद्मत इति न युक्रम्‌। न परापदिष्टदूषषदो- घामवबोधद्वारेण तदुपपत्तेः । तत्ववादौ प्रथमपच्ते दितोयपचवा- fem wat दूषाभाख sage तत््रानवमोधाज्निग्टद्मते तत्व ममिदधानोऽपि aw ag निणितं मि्ोति च agit दुषणा- भाषस्त्राप्रतिपत्या निगद्यत इति। तजोद्‌ाइरकभेदप्रद नाथे प्रतिश्चादान्यादि सुषम्‌ ॥ wey च्‌ ॥ प्रतिहष्टान्तधर्माभ्यनुच्रा खहष्टान्ते प्रतिन्नाहानिः॥२॥ प्रतिदृषटान्तख्च थो wag यदा खदृष्टा्ते ज्यतुलानाति तदा ` जिग्रहौतो वेदितव्यः । यथाऽनित्यः wee ैखियकलात्‌ घटवदि- aa: | सामान्यमेखियकं ge मित्ये कस्मान्न तथा शब्द इति दितोयः । यदि सामान्यमेन्ियकं नित्थमिति घटोऽपेवमख्िति wate: । अनेन किख प्रतिदृष्टान्तधमं खदृष्टान्ते ऽग्धलुजानाति पश्चमे ऽध्याये दितौयमाड्िकम्‌ | we श्रभ्यनुज्ञानाच्च दृष्टान्तं जरहन्निगमनाकमेव te लहातौति xfer श्षाहानिरिश्युच्यते । एतत्त न बुद्यामरे कथमच प्रतिश्चा ₹ौयत इति । हेतोरनेकाम्तिकलं सामान्यदुष्टान्तेन परेण चोद्यते तस्यामे- कान्तिकदोषोद्धारममुक्वा aera भित्यतां प्रतिपद्यते i निव्यता- प्रतिधन्तेखा सिद्धता इष्टामदोषो भवति । ated दृष्टाटोषे साधमदोषेण वा मिहो ग प्रतिन्नाहामिः। geri च॑ जरत्‌ प्रतिज्चामपि जहातौ्युपचारेण निग्रहखानम्‌ । म च प्रधामासम्भवे stat waa इति प्रतिंन्ञाशाने्ुख्थो विषयो ane: । कथं avid at प्रतिदृष्टान्तधमभ्यनुन्ना खदृष्टान्ते प्रतिन्ञाहानिरिति। दृष्टद्चासावन्ते wafaa इति दृष्टान्तः aarat इृष्टाकखेति खदू- eran खपच् एवाभिधौयते । प्रतिदृष्टान्तश्रब्देन च प्रतिपच भतिपचशासौ दृष्टान्तखेति | एतदुक्तं भवति । परपक्षस्य यो wid खपच्च एवातुजानातौति यथाऽनित्यः mez Brana दितौय- पच्वादिनि सामान्येन nated care! यदि सामान्यमेख्ियकं नित्य दृष्टमिति शब्टोऽपयेवं भवविति एषा प्रतिश्षाहानिः । प्राग- नेन प्रतिन्नातमनिल्धः wee दति सामान्येन sarin प्रत्यवसित इदमाह मित्य इति) । प्राक्‌ प्रमाणावधारिताचैपरि- त्यागादिप्रतिपक्षितो निगरख्ानमिति । प्रस्गविधामादिति 87 | अथ मन्यसे मायं पश्चादपि शब्दश नित्यतां प्रतिपद्यते किं तु ney करोति | यदि सामान्यमेद्धियकं मित्थं दृष्टं शब्दोप्येवं भवविति (९) नित्यः शब्द इति-पा० ९ go | uge न्छायवारिके परसङ्गं विधन्त । ae) मात एव ara: | यत एवासौ हेतुदोषोद्भारे कर्त्ये प्रषश्चयत्यत एव निग्णह्यत इति । हेतुटोषेण चरिताथंलान्न प्रतिश्चाहानि(रर्निंहस्थानमित्यन्ये । wa तु वर्णयन्ति Sad frawert un हेतुदोषेए चरितार्थंलात्‌ यस्माद द्धियकलवा दित्वस्य हेतोरनेकान्तिकलवं दोषस्तेनायं . निग्टहौत इति । मानेकान्तिक- दोषपरौहारेण विप्रतिपकतेषतदु पपत्तेः । तच्यैवामेकाग्तिकस्य परिहारं कुर्वाणोऽयं निगद्यत इत्यतो ऽेकान्तिकल्वं न मियदख्ानमिति ॥ प्रतित्चाताधैपरेतिषेषे धमविकल्यात्‌ तदर्धनिर्देशः प्रतिन्रान्तरम्‌ ॥ ३ ॥ छदाहरणं yaa । सवंगताशवंगतविकण्पेन प्रतिक्नान्तर करोति। अरषवंगतोऽनित्यः शब्द इति तजानित्यः we इति पूर्वा प्रतिश्चा सामान्येनेद्धियकेण प्रतिदतो ऽसवंगतोऽनित्यः we इति प्रतिन्चाक्नरम्‌ । तत्‌ कथ नियहस्थानम्‌ । साध्नखामर्थ्थापरिज्नानात्‌। अपरिन्नाय साधनषामथ्यं कुवंतोऽखवंगतोऽनित्यः we इति प्रतिन्ना म॒ च प्रतिना प्रतिन्चान्तरं साधयति खाधनमसामर्थ्थापरिज्चानात्‌ | तदेतत्मतिच्ान्तरं तदिदमप्रतिपत्तितो विप्रतिपन्तितो वा निग्रद- दानमिति ॥ प्रतिन्नारेत्वोविरोधः प्रतिन्नाविरोधः ॥ ४ ॥ ay ufam हेतुना विङ्ध्यते aq प्रतिन्नया ख प्रतिज्नावि- रोधो माम निग्रहस्थानम्‌ । यथा yuafafin zai भदेमाग्दणा- (६) wy— We ९ ge) (९) sfawrwrfafcft arfe ¢ ge | पश्चमे ऽध्याये दितोयमाहिक्षम्‌ | ude दिति। एतेभैव प्रतिश्चाविरोधोणुक्ः। यज afar खवचनेन विड- ध्यते यथा wae ae । ₹ेतुविरोधोऽपि यज प्रतिज्ञा हेतुना विरध्यते यथा aa wg aye भावश्न्द्प्रयोगादिति । एते प्रतिश्चया इृष्टाकविरोधोऽपि awe) हेतोख इष्टाकादिभि- विरोधः प्रमाण्टविरोधश्च प्रतिन्नाहेलोर्वक्रव्यः । परपकषिद्धेन गोलादिनानेकानििकरे ्रनादिरोधः। यः परपच्सिद्धेन गोलादिमा व्यभिचारयति afaaggut वेदितव्यम्‌ | खपकामपेकं च तया | यञ्च सखपच्चागपेचं हेतु प्रयुङःक् afte: शब्द शैडिवकलादिति aqufage गोत्वारेर्नित्यतल्विरोधादिर्टः । उभयपशसन््रतिपशन- खनेकान्तिकः अदुभयपकसस्मतिपन्नं ag तथानेन तेमानेकाम्तिक- देशनेति। दृष्टान्ताभासाख कमानिग्स्यानेषु ater: हेलाभास- WAR इृष्टाकाभाषानां तद भिधानेनेवोक्रा वेदितव्या दति ॥ पक्षप्रतिषेषे प्रतिन्नातार्थापनयनं प्रतिन्नासंन्धासः ॥ ५ ॥ यः प्रतिश्नातमथें प्रतिषे रते परित्यजति ष प्रतिन्नाषन्याषो वेदितथः | उदाहरणं परवंवत्‌ | शामान्येनानेकान्तिकले हेतोः wa रयात्‌ STATE नित्यः wey इति एतत्षाधनसामर्यापरिच्छेदात्‌(? विप्रतिपत्तितो frawerafafa ॥ | अविगेषोकते हेतौ प्रतिषिद्ध वि्चेषमिष्छता हेत्वन्त- Tu (९) पटिज्िन।त्‌-द्ति कचित्‌ | 71 ude ग्ायवाभ्तिके SALTS माये | वाधनान्तरोपादाने पूरेव्ासाम्ेखावना- faaverafafa eraa वा Yant व्यर्थमिति # प्रशतादर्थादप्रतिसम्बद्वाथेमर्थान्तरम्‌ ॥ 9 । STW Wa । श्रभ्वपगतार्यासङ्गतलाजिगहखानं यदभ्वुप- गतं तन्धम्बद्ध(*मन्यदबम्बद्ध मुच्यत दति ॥ वणक्रमनिर्देशवन्िरथैकम्‌ ॥ ८ ॥ Saws भये । साधनालुपादानादश्चानमेवं ब्रुवशन साधनं ara aria इति न are नम साधनं चोपादरत्त इति faye ॥ परिषत््रतिवादिभ्यां बिरभिहितमप्यविनच्रातमवि- WATS ॥ € ॥ उदाहरणं WS । श्रषामथ्यस्यापनाज्निग्दष्यानम्‌ wera) चान्ञानमिति ॥ पोर्वापर्यायोगादग्रतिसम्बद्वाथेमपाथंकम्‌ ॥ १०॥ यया दश्रदाङिमादि(ण्वाक्यम्‌ । निर्थंकापार्थकयोरभेद ति चेत्‌ । श्रय मन्वे निरचेकादपाथेकं भ भिद्यते तजाणयों न aa (१) wa fernfafa शित्‌ । (९) अख्मथं वा--षा० ९ ye! (१) दाकिम। cfr—aqe ¢ ye) पश्चमे ऽध्याये दितोयमाहिकम्‌ | द्‌ cutie भिद्यत इति gas कथं ay हि वर्षमाजमिद तु पद्‌ान्यखम्बद्धानि | तत्‌ कथं मिग्रडष्ठागम्‌ । aang न विशेषा- वगतिरिति शाधनसामर्थ्याप्रि्नानाजिगरहख्वामम्‌ ॥ ` अवययविप्यासवचनममप्राप्तशासम्‌ ॥ ११५ अवधवानां विपयसिनाभिधा्नं frowerma । नैवमपि fag- रित्ये । एके तु बुवते नेतभिग्रहखामनेवमपि लिद्धिरिति। षम- यानभ्यपगमाच्च । न च व चमेवं समयं प्रतोच्छाम इति । प्रथो- माच्च | Tae: शवे गरास्तेष्विति werd मय eft तच्ञावतेवमपि बिद्धेरिति प्रथोगापेतप्रन्दवदेतछात्‌ चया गैरि- श्यस्य ere गवो ति(४ sae पद्‌ क दादिमन्तमयथे भरति- पादबतोति । न च श्ब्दाग्वाश्यानं थेम्‌ । WAT शब्देन गो ब्द मेवासौ प्रतिपद्यते गोशब्दात्‌ ककुदादिमम्तम्ेम्‌ । तचा प्रति- शाद्वयवविपर्थाणेना(?ुपूरवो प्रतिपद्यते श्रागुपूर््या eral’) fafa एतत्‌ कथम्‌ Ya तावत्‌ करमेपादौयते ततः करणम्‌ खत्षि- ष्डाययुदाइरणम्‌ अनेकधा शोक इति । यत्पुनरेतत्‌ समयानभ्वुपग- मात्‌ इति ard खमयोपि वचेखानुपूर्वो सोयमथं खानुपूर्वोमन्वाच- चाणोनाभ्यास्थेय दति । यत्पुनरेतक्मरयो गादिति । न fave विषथापरिज्ञानात्‌ । शालते वाक्धान्वथेशंयहायसुपारोयन्ते daze ay वाक्येन प्रतिपादयिता प्रयोगकाले प्रतिन्नादिकथासुपूर्या प्रति- पादयतोति ॥ (१) aftare अब्दस्य जागोति । (ve) faqdaqr—vwre ९ 3° | (द) eryqatereq—uie ¢ प । ude न्धाववार्तिके हौममन्यतमेनाप्यवयवेन TAF ॥ १२॥ ufay वाक्ये प्रतिज्चादौनामन्यतमेऽवयवो न भवति तदाक न्यूनं वेदितव्यम्‌ | तत्‌ कथं निग्रहस्यानम्‌ । न साधनाभावे साधय शिद्धिरिति। एके तु प्रतिज्नान्यृनं नाखोत्थाचच्ते । एतत्‌ तु न युकम्‌ । प्रतिन्नामन्तरेक ॒प्रथोगे विकर्तः qaqatey: । यः परतिज्ञान्यूमवाक्छं ब्रूते किमयं जिग्रद्यते waa यदि निगद्यते कतमं नियदश्याममिति a fe tarzet म सन्तोति। नख हेलादिदोषाः watfe निग्रहं चाभ्वपेति तस्मात्‌ मति्नान्यूगमे- वेति । रथ न निग्रहः न्यं वाक्यम साधयतौति साधमाभावे बिदधिरभ्वपगता भवति। यत्तु ्रवोषि सिद्धानपरियह एव मरतिश्रा एतदपि न बुध्यामहे कर्मे उपादानं after) सामान्वविग्ेषवतो- ऽबधारितश्च aaa: परिग्रहः सिद्धान्त इति ॥ | हेतूदाहरणाधिकमधिकम्‌ ॥ १९ ॥ afer वाक्ये हद. दौ दृष्टाम्तौ दौ तदाक्यमधिकं fray स्यानमापिक्धात्‌ | तच्च म eae एके त ब्रुवते नेदं faay- खानं दाद्‌ दायं हि श्वासय भ्रयोमिर्ापकेदं्ं यया धूमा- Sanaa) न दारव्छा्थानभिधानात्‌ श्यो भिर्चापके्दा् भवतोति न दाद्यार्योभिपोयते fa त्रवौषि दा््छादिति i तरां प्रतिपन्तिर्दाश्छमिति तदपि तादूगेव किसुक्रं भवति सुतरामिति | अथ त्रवोषि इ श्रपि ज्ञापके । aaj दे रपि ज्ञापके । एडनेवा- भिधानान्‌ व्थथेमभिधानं fifrre प्रकाशिते दौपान्तरोपा- पश्चमे ऽध्याये दितौयमाह्िकम्‌ | ५९५ दागवदिति । saver वा प्रकाशिते ऽपि शाधनान्तरोपादाना- दिति॥ शब्दाथंयोः पुनवचनं पुनरुक्त मन्यथानुवादात्‌ ॥१४॥ शब्दपुनरकं श्रगित्धः शब्दो ऽभित्यः शब्द इति । wegerent अनित्यः शब्दो निरोधधमेकोष्वान इति ॥ अनुवादे त्वपुनरुक्तमथेविशेषोापपत्ते॥ १५॥ गावाधनादित्येके । एके तु ब्रवते नेदं निगरदश्छाममबा धनात्‌ | म हि परोक्ाविधेः gaia किशिद्ाध्यते परप्रतिपादनाथै च वाक्यप्रयोगः पुनरभिधानेन सुतरामथे' प्रतिपद्यत इति न निगह- श्वानं प्रतिपाद कतात्‌ । aay प्रतिपादयति प्रतिपादितायेप्रतिपा- दकलान्‌ Fae टात्‌ वयर््थाजिग्रहस्थानं साधनविषयापरिश्चानात्‌ न सायं fret न yeaarare पुमः प्रतिपाद्यत fie TATA खशब्देन पुनवचनं पुनरुक्तम्‌ ॥ १६ ॥ udafhaverafifh ॥ विन्नातस्य परिषदा जिरभिहितस्या्यप्रत्युश्ारणमन- सुभाषखम्‌ ॥ १७ ॥ शेषं भाग्ये | suntan नेद निदश्वागभिति केचित्‌ । उन्नरेणावस्छामात्‌ THCY शणदो षवता मूढल्वामूढत्." गम्यत दति (१) म्बायद्धचौ निन्य qefag म cmt । विखनाचैनापि नावत्‌ ।॥ (x) अद्ढल्वं नम्यते -पा° ९ ge | add न्धायवान्िके किं qaqufta मास्ति । असि fe श्रे afore qua न MENTE तावता निग्रहसखाममरंति | aoe wae ग Raia we erm attarcarsfafa: atacfarargft- WI! Vet न प्रतय्वार्ति fafaragnt प्रसब्यते । अथो- न्तरं त्रवौति कं मोद्धारयति तदिदं याइतञुष्यते गोधारयत्युततरं च ब्रदोतोति। चप्रतिश्ञानाशच नेदं प्रतिश्चायते yagercfana पञ्चादुन्तरमभिधेयमपि तु ययाकथञ्िदुत्तरं वक्रम्‌ out wend न oa fata युकमप्रद्यु्ारकं निगप्रदश्चानमिति ॥ अवित्नातं चान्नानम्‌ ॥ १८ ॥ ee भावये । श्रप्रतिपभ्ितो निगरदश्चामम्‌ ॥ उन्लरस्याप्रतिपलिरप्रतिभा ॥ १९ ॥ ह्लोकपाठादिभिरवश्चां दशेयभ्नोक्षरं प्रतिपद्यत इति । तद्‌- प्रतिभा ara faowera मूढलादिति ॥ कायव्थासङ्गत्‌ कथाविष्च्छेदो विषः ॥ २०॥ यज HUY काय व्यासव्य कथां विच्छिनन्ति स विकेयो fage: चथा Tawa मया सुकं urea कण्णो मे aw चिषेनोत्येव- मादि। तत्‌ कथं निग्रहागम्‌ । अच्चागनिगुरनाथं तु प्रघ्ुक- wana परिदहारेणाविष्करोति ॥ स्वपे दोषाभ्युपगमात्‌ TTT SAMA मता- WMT ॥ २१॥ (९) owe जाजवाभावे न यहम्‌-पा, ९ ye । wey ऽध्याये दितौबमाड्िकम्‌ | ४९९ थः Ute चोदितं दोषमरु्ूत्य भवतोणवं रोष इति Mah खा ANY परमतं खमतेशु."जानाति | ees aight एुरुषलादिति ख तं प्रति ब्रूयात्‌ भवानपौति शोग्युपगम्ब रोषं षर- पथेभ्यगुजानातौति feet वेदितव्यः श्रगभ्येपगतो(९ भ gure सोयं हेतुरिति away । किमु Wangs सम्बन्धः तत suai इति । प्रषङ्गविधानान्न fravere- fread । wat तु ब्रुवते गेतज्निगस्ठानं प्रसङ्गविषानात्‌ नैवायं पञ्चादपि तं रोषं प्रतिपद्यते aft तु प्रसङ्ग करोति थदि एुरुषलाञ्चौरो भवति भवानपि पुरषर््माचौर इति । एतत्त माते एव यत एवाथमुक्षरे वक्रे प्रसङ्ग करोति तत wat परि्चानान्निग्ह्यत इति ॥ निग्रहस्थानप्राप्तस्यानिग्रहः परयंतुयोज्योपेश्णम्‌ ॥ २२॥ यो frawerord न भिग्क्ाति ख fae मवति निप इख्यानप्राप्तलापरिज्ानात्‌ । गान्यवचनारिग्यन्ये । wa wat मेदं निगरदस्वानम्‌ warner aqrest frawernnd न frowia ब्रुवज्नन्यदु्रममिधन्त इति तच्च नात एव । यत एवाखौ faawert ana शअन्यद्भिधन्ते ऽत एव निगद्यते आनानो Wet किम्॑मन्यत्‌ त्रवौति ॥ अनिग्रहस्याने निग्रहस्यानाभियोगो निरनुयोश्या- TAT ॥ २३ ॥ (६) कमतलेनान्‌-पा० ¢ ge | (२) अनम्धपनन्छखो-पा० ९ 3° | ५९८ | न्छायवाभ्सिके अनियदख्छान एवाभिधन्ते निग्टरौतोऽसोति एतज्जिगशच्छानाप- रिज्चानाजिग्रहस्यानमिति a सिदान्तमभ्यपेत्यानियमात्‌ कथाप्रसङ्गोऽपसिद्वान्तः ॥ २४॥ अद्योदाहरकं Gd भाय । प्रतिन्ञातायेव्यतिरेकेणाग्धुपगताे- परित्यागा्िग्रद्मत इति ॥ हेत्वाभासा यथोक्ताः ॥ २५ ॥ waa farm ween तयेव तेषां निग्रदष्यानभाव इति । त दमे प्रमाणादय efter: was जिताः प्रथमेऽध्याये परो- शिता wefafa निविधा awa परिषमाश्तिरुह्ा वेदितव्धेति ॥ लातौनां सप्रपञ्चानां नियदस्यानलचणम्‌ | area चोपसंहारः पश्चमे परिकौ तितः ॥ थदचपादप्रतिमो भाग्यं वाद्छायनो जगौ | अकारि महतस्तद्छ भारद्राजेन वा भ्विकम्‌ ॥ इति श्रौपरमपिं-भारद्ाज-पाशुपताचाय- ओमदुद्योतकररतौ न्यायवा्तिके पष्दमोऽध्यायः समाप्तः | ॥ समाप्नोऽय गन्धः ॥ ॥ TAG ॥ el nya afcagmia: | १९. saurfeq श्रपरेख हेलाभासेभेमात्मकानुमानेन(र) agat ee ee वायोरवतार ganfzagnnca भविष्यपवैणि व्यायंविद्यासुधाकरयग्थे- ऽपि । महाभारतस्य fem ह रिवश्योऽस्यापि feat भ विष्छत्यवं स्यापि fan: कदा चिद्भवेत्‌ , वह्लभा चायेस्तु ्यम्मेर्वतार द्या दिवष्ठभदि ग्विजय- UM | र्वं MAMIE नागकचन्द्रोदयपुश्तक्े गोरखनाथस्य निरन्नन- पराये माहाल्यम्‌ | अनयेव रीत्या बहनां निरूपणम्‌ | (१) यथा भक्तमाशग्रन्ये ces भक्तानां चरितानि | मागसिंहः। छनूमान्‌ । fatwa । watt) खजामिलः। जटाः | marcia: | विदुरः | सुरामा | चन्द्रहासः | fafa: | Sela: | etal | aT Par: | रकाङकदः | मयरध्वजः | Gere: | निम्बादित्यः। अमागमः | TATA | MCP: | MAMI | ्यदासामरसिंहो | शङ्कराचार्यः | मग्डनमिश्चः। उदयनाचायः। fagaa: | नामदेवः। गौतगोषिन्दकार- भयदेवः। पद्यावतौ। ओओौधरखामो | विर्वमङ्न्ः। पद्मकला। विषु शर्मा । wea: | विलोचनः | geitec: | रतिमतिः । द्युतिमान्‌ | कर्मावाद। राजकन्या CIT । वैष्यसाधुः। चतुमुंजः | कामधुक्‌ । AIAG | BME) साच्तीगोपालः । रामदासः | Aas | ्याङ- ate: | स्विदासः। कवौरदासः। पौपाजोौ | धनाभागवतः। रामराजः। gama: | रसंरित्‌ | नरहरिः | माधवदासः | THT । परमानन्द्‌ः | ओरोषृष्यचेतन्धः | were) wire | ewer | faze: | त्रन- awa: | रूपसतामवः | वयासः | atfaearat | मुरारिः | aermaé | लासः । aarergt । लंपा | नर्स । मोरावाै। तुलसौदासः। परशररामः | खवमन्येऽपि बहवो निरूपिताः | waaay सन्त विलासय्मद्ये$पि ata निरूपिताः (२) यचा केनचविध्धिरूपितं “acrefafecrmat भिष्धजातोयो at कचित्‌ aR xfa | उक्तच Sees | १९ न्धायवार्तिकस्य भूमिकायाम्‌ पुरुषाणामेकनान्ना प्रसिद्यापि नाममाजेणवा.ण्वांचौनानामपि en त 1 es rn इ ~ =-= ~~ meee re व्पादित्यदासतनयस्तदवाप्तगोघः काम्पिह्लके स विहलब्धवसर प्रसादः | श्षावन्तिको मुमिमतान्छवलोक्छ यन्ना. डोरां वराहमिहिरो «faci धन्त । इति | ws आदिनत्धदासतमय इच दासपदोपादानात्‌ |” वस्तुतस्तु AZIM CLARA A | ५ श्चादिव्यदासाख्यो ब्राह्यखस्तस्य aaa: पुच्छः" 6 ATTA पश्चम्यां सितायां yearaz | qagigfaa शाके ८८८ aad विङ्तिर्मया 1” CERT MES Ca; खन्धेऽपोदार्नौतना area राखालदास- कालिदासादिमामागो ववन्ते | (१) UH तु तकभाषाकतुः केश्रवमिश्वम्य समयनिये प्रतिपादित- वन्तः गोवर्धनेन तकंमाषायाष्ौका रचितेति गोवधेनसमयात्‌ पूवेकाल- भावो awa: ष्यपि च तकंसंयहटौकापि न्धायबोधिनौ गोव्धनेन gat war “ख खिलागम सष्चारि भोलष्णाख्यं पर महः | ध्यात्वा गोवधंनद्च धोसतनुते ast fray #* दति टौकामुखदग्नादवगम्यते गो वधनात्पवेकालवन्नौं warigisty तक्षं संग्रहकारः | ‹"प्रदकारो्तमसत्ममेयर चने राचायंगो वर्धबस्यद्यं कोऽपि न विश्वतः” इति गोतगोविन्दे आदावेव दगात्‌ जबदेवसमयात्‌ पुवेकालवन्तौ मोवडधनाचायंः "ख्यातो मोवधेनाचाये उमापतिघर्स्तथा | प्रणो गयदेवश्च धोयोकपिन्धपः कमात्‌ ॥ श्लो शच्याणसेनस्य परश्चरनानि संसदि ॥” यन्थकटं चरित प्रावः | ra EMA लच्पणसेनस्य TU! समये १०१० WAS वा तदासन्न TAF भयदेवस्य द्ितिरिति frog भवति । ओौरननोकानतगुप्तमहाश्रयेन भयदेवचरितपुशतके ९६०० प्रकाब्दे जयदेवस्य fafacafaat ततोऽपि जयदेवात्यवं गो वधमा चा्॑स्ततोऽपि ys तकंभाषातकंसं्रकाराविति । वस्तुतस्तु तकंभाषाटौकारम्मे “अस्तक माषामनुमाषते स गोवर्धंगस्तककषयास wT: | तेनानवदयेन QegMel कौर्तिरगुखूणामग्डताधिकाखु ॥ विजयश्रौतनूजग्मा मोवर्धन इति श्चुतः | तर्कागुभाषां तनुते विविच्य गुरनिमिंतिम्‌ ॥ खो विश्वनायानुनपद्मनाभागुजो ALITY] TARA AT | aatfa antafuae सर्वाम्‌ Mayanmfecat विभोदम्‌ ॥”इति | दश्येनात्‌ गोवधेगः wa sat बलभश्रमिभस्य ye | पद्मनामेन च किरकावलोभाख्वरे “उपदिष्टा गुखचरकेरस्य्ा वध॑मागेन । किर्णावल्यामर्यास्तन्यन्ते पद्ममाभेन 9” “यस्लरकादुर्रतरागंवककंधाशो वेदान्तवह्मेनिरताष्वगसार्चवाहः | श्नोपद्मनामरचितेन दिवाकरेण तुष्टो ऽमुनास्त॒ छतो बलमभद्रमिश्चः ॥" इदततत्वात्‌ वधंमानोपाध्यायादपि पञ्चात्कालभावौशर्वाचौनः सः अत SINT न्धायलौलावत्यां प्रमाङ्यति न्धायलोलावतोक्ञारः सा च वङ्धमागोपाध्याजेन व्याख्याता इति । अपि च कलयशुःसंहिताभाष्यकतुः महोधरस्य समबनिसंये cede सवौयवष सकनेम्बर मासे ufgare मु त्रितं ण यचन्रप्रद्तताग्नपन्नश्रा समसं 'दाजिंश्रदधिकदादधशत संवत्सरे भागे मासि शज्ञपनक्ते जयोदश्यां faut १४ न्धा यवार्भिकस्य भूमिकायाम्‌ रविदिने शङ्कतोऽपि संवत्‌ १२९२ ” cau “महापरण्डितनौमदो- wats . महामिभपख्छितखो हाले एचाय मशहापण्डित नौदबोके ण- धर्म्यो AGA” दलं TITHE १२६२ संवद्यरात्‌ पूवे मशौ- uctafaftatar | Teg शह्धयजुसंडिताभाष्यकार्चां मङ्ोधरेगात्मचरितमेवं लिखिवम्‌। “र सवेदाङुथू १६४९ ae मास्यसे ? was दले | चसोदण्यां श्वेवरि वाराखस्यां मदोधरः।॥ ोरनेश्वरमिश्नस्य योः केश्वजग्मनः | amar frefa whet भाव्यश्च्धनुसारिणोम्‌ । विदुरं उशबोधाय धादुद्यनुसारवः। भाष्यं रामन्ञतां The तारावाजोखख.? तत्वतः | गो बकरठो रमानाथः सिताम्भखन्ब्रगेखरः | भेरवोऽग्र छपासिन्धृष्तेन तुष्याम्दके्यरौ | इति महौधर विरचिता qeqauafa: समाप्ता yp” अन काद्ाचिद्धङ्कनां महोघराणं सम्भवोत्ति तथापि semanas AAG Rwy dfeannal आदावेव “भाष्यं faatentazary- RAY? इतक्या च माधवान्रायस्य ६११६ WAR aay समणत्‌ पाद्धावो महोधर दति तु वच्नल्ेपायितम्‌. wa ~ ऋग्वेदो यसर्वागुक्रमे मेधातिधिः ऋषिः, मेधातिधिभद्रोऽपि ay- खदतिमाव्यक्षारः | Marvafafast भामन्यामन्ते “aferawlt aw- astra आओमनृषगोऽकारि मसा निबन्धः 1? इमोपास्यानं महाभारते aquiaaidfa. ec आध्याने ओओमद्भागवतेऽपोत्न्धो गक्पतिः | रामाववारन्तमबे,रावडो दश्रमुखः अपरोऽपि लष्यायोत्सवयन्यक चैलच्वाय- कायस्यस्य भ्नाता cae xf waqeteaua प्रथमोष्लासे वणिंतः। मद षिंगोतमचरितम्‌ | १५ निबन्धकाराणं जौवमशरितस्य भिङूपितलात्‌ asta विवाद रहितमर्वांचोगानां जोवमचरितं प्रायो. नावगभ्यते कि पुमञिरन्ननानां गोतम-कणद-प्रष्टतोनां मरर्षोणमन्येषामपि खषिकणश्पानामाचार्याणां तयापि ययोपलम्धं सप्रमाणमज निरूपयामि ॥ न्धयायशास्वप्रेतुभेगवतो महर्षेर्गोतमस्य चरितम्‌ । त्र ताक््यायश्नास््परणेता भगवान्‌ गोतममडहविः(९) कलिम्‌ काले किन्‌ Qi श्राविरासौदिति निषेधस्तु gt mee नाक्येव विवादो ada | ख च गोतमो गौतमो वा? दृष्ठते चामेकज गोतम दति awa ख गौतम इति। किन्नु नैषधचरिते १७ सर्गं oy श्लोकः | oe POLS भीत 37 oe aifamgraat कणादमडर्धिंरपरोऽपि कणादभदाचार्यो wae wat) मान्धाता मदायंवकर्मविपाकयग्यकारः अन्योऽपि मान्धाता महाभारते Ueda {४ ध्याये निरूपितः | रमेव बद्व वरन्ते | (१) मषविंलक्लगं वायुपुराणे पूर्वज ५९ अध्याये | “ऋषोयेब गतौ धातुः चतौ सदये तपस्य | खुतत्सम्नियते तस्मिन्‌ ब्रह्मणा स ऋषिः स्मतः ॥ oe ॥” इत्यादि | “Gaia न्यते मानेमंदान्‌ परिगतः परः | | यस्लादृबन्ति ये धौरा महान्तं सर्वैतो Ye । ९ न्धायवात्तिकस्य भूमिकायाम्‌ “qua यः fuera शाख्खमूचे सचताम्‌ | गोतमं तमवेत्धेनं यथा वित्थ तथेव सः ॥ ” इति । महापण्डितिम लोकोत्तर विद्चावेभवश्रालिना श्रौ इर्वेशोक्षलवात्‌(* न्यायसूबटन्तावप्यन्ते । res क = >~ । ea ot dad = ॐ ees -~ च eee. ~ me ee ee ee + तस्माद वयः STMT FR UAHA ॥ ८२ ॥» face तजे वाय HATTA १४४ QUIT <प्यमुसन्धेबः | ufaaqa तेषां चातुविष्यमुक्तं सम्पदायविद्धिः | यथा “ऋष गम्‌ ऋषिपुललाडाग्दषिकायां खयम्भवाम्‌ | तथा नामाभिनानोयाद्ययेषां ATTA । wee समाख्याता ऋषयस्ते इति तिः | तत्य्लपौल्लगकतार TTA इति सुरताः । crane sal ऋषिका स्त्रिय्ञास्ि्यग्योनयः। देवादेवाप्चरो नद्यो गन्धर्वाज्ति खयन्भुवः ॥* इति । (१९) आहय खकपोककण्पगया नोक्कमिदं किन्तु चार्वाकोक्षिरेवा- छरद्नोऽनूदिवा । चार्वाकस्य कथा तु महाभारते प्रान्तिपवैनि cere ६८। Re अध्याये विररेख वतते | यथा “ द्ैश्मम्पायन उवाच | AAA तु राजानं तिषन्तं ata स | wary देवकोपएततः Geel TAT Weta उवाच | mgaterd लोकेऽस्मिन्‌ ष्यचेनोयाः सदा Aa | wa भूमिचरा देवा वाग्विषाः घप्रसादकाः। पसा BATA राजंखार्वांको नाम Wee | तपर्तेपे महावा बदर्या बङवाधिकम्‌ । — — a Se aefantaaaftag | १७ वरेण SPAMS AGU च पुमःपुनः | सभयं सवेभूतेभ्यो वरबामास भारत ॥ ` दिनावमागादन्यच् प्रादादरमनुन्नमम्‌ | अभयं सर्वभूतेभ्यो ददौ तस्म जगत्पतिः । सतु लब्धवरः पापो देवानमितविक्रमः। गाच्तससतापय।(मास TARA महावलः |”? TATA “a vq निहतः TA ब्रह्मदण्डेन राद्चसः| चार्वाको zafasig माशुचो भरतषेभ | ' CORT । aa केचित्‌ टदस्पतिशिष्य रकखार्वांको दुयाधनसखः cuge- खार्जाकोऽपर इतिचार्वांकदवयं निर्मूलं कश्ययन्ति । तच्याल्वेऽपि वेदादि- निन्दकम्य न्धायक्षटगोतमनिरूपकस्य चार्वाकस्य नलकथचयाप्रसङ fae- पगान्महाभार्तेऽस्य निरूपणं नासम्भवोत्ि मन्तव्यम्‌ | चपि च शान्तिपवंणि मोक्तधम (ed श्वध्याये । भार्दाज उवाच । “afe प्रयते वायर्वाय॒रेव विचेष्टते | afamiuraa चैव तस्माव्नौवो facta ep” अथ नोलकरठदोकाकारः | faa afawa इति Maartarfaat रूपं दौप्यत cam तह्लोक।यतमते Fara arfegates | यदौति | Tata २१९८ ्यध्याये २९ तमे MA लोकायतमतसश्चारः छतः ““ दृश्यमाने विभा च प्रसते लोकसासिके ” इत्यादिना चार्वाकः चारः लोकसम्मतो वाको वाको यस्य एषोदरादित्वात्‌ साधुः| ८८ शत एव तस्य चार्वाकमतस्य लोकायसमिन्यन््धपरं aaa” निति सवद्नसग्रहे चार्वाकदर्शने माधवाचा्यंगोक्तत्वात्‌ चार्भाको लौकायति- क्क wala | अपरे तु “ afawtt चयो वेदास्त्रिदण्डं मस्मगुखठनम्‌ | | Sfadtaawiatat नोविकेति ewes” इति “चयो वेदस्य wafat wares fa rae "had १८ matty भूमिकाबाम्‌ “umn सुनिप्रवर गो तम्ब न्तिः(") ओरौ विश्वमा यज्नतिना सुगमाश्पवरण | ओओ शुष्य चन्द्र यरणाग्बजद्धरोक- शरौ मख्िरोमणिवसःप्रथयेरकारि ॥ इति नेयायिकप्रवरेण विश्वनायन्यायपञ्चागनेनोक्रलात्‌ | Ne eee ति ee इत्याद्यपि च वदतच्चार्वाकराच्चसस्येवेदमपि ^ मुक्ठमै यः शिलात्वाओे” त्यादि षचनमिश्यविच्वाय न्धाबशास््रस्य वास्तविकनिन्दायां aq carats तश्षपक्षासास्यदम्‌ राच्सोक्तत्वे fagufcaerq | न चेवं रला गोतम- नामाप्य॒षहासास्यदमिलप्य्चताभिति वाचम्‌ । वेदानां वेदसण्चयेव खभि- हो चस्माभिशोचरसण्डयेवो्रितत्वात्‌ । यथा च अमिहोचरध्िदकभसख- धारजादौना बुखिपौखषष्ौनानां भो विकात्वेन व्यवसा पनं छतम्‌ तयैव गोतमम वंगो तमत्वं व्यवखा पितं महापञ्ुलमिति यावत्‌ तस्य मौतम दति नान्नि तन्न सम्भवतेति ata: | अथ aes cera ufufece सन्याभिषेकसमजे arate: समायातजार्वाकाद्‌ बद्ुपूवो erga मह्भिंगोवम इति लोकिकाना मते नियो ufaqagaifa | | सच समय “ qq ang qa शासति wat afufee पतो ” इत्था दिृडत्संडितावचनेग यदा सप्तयो मघानश्चचे feare2fa ५७०० गतवर्बासत्ने सम्भवतीति nfwanrenqatetagifancan च न्यायदग्रंनभाव्यकारवाद्यायन चरिते ssa निएशतरमुपपादयिष्यते | (९) ewfgne पएण्यय्माम(पूनानगर्)लिखितं परातनमेकां परिश्ुञं पुलकं वतेते तच्राऽयमेव पाठः तथा दखिमाफिसनादन्रेरोपुसतकाशचे वतमाने लिखिवपशकेऽधि wa १८२८ इसवोषवषः कलिकातानगरे qfxa ऽपि waa मवोने तु कवित्‌ श्ोधकरमादाद्.गौतमदबत्ति”- रिति नावम्‌ | av famtanafcag | १९ वेदादिभा्कर्जां ओोमाचवाचायंण च ष्वदश्रेनसप्रे९ ऽचपाद- दशने “ay प्रथमाध्यायस्य प्रथमाङ्के भगवता गोतसेम प्रमाणादिपदायमवकणरच्णनिरूपणं विधाये'त्यादुक्तलार्‌ ओजय - नारायणतकंपञ्चागनेन च वेग्रषिकद्ूनविद्धत्याद्नेकमिबन्धकारेण वङ्गे शस्य-एषिथाटिकू-षोखादृरौदारा सुद्धिते न्यायदग्ेनपुस्तके ""गोतममुनिप्ररौतं न्यायद्‌श्रन''मिति लिखितलात्‌ । arc नायतकंवाचस्यतिभङह्वालांणापि वा चस्यत्ये zie wrens AIIM गोतमप्रणौतलेनेवावधारण्णत्‌ गोतम इत्येव fafa भवति | wi च गोतमः पुरोडितत्ेन खककटंलेन वा waz- मदिता-तद्घाग्य- श्रयववेदमं हिता- शतपयब्राह्मणदिषु wag खले- पक्त Cae समयादि निण्ये वेदा ya प्रमाणानोति | तथाहि ऋभ्बेदसंहितायाम्‌ १ SEH ५ WTA ६२ aA! समायते गोतम इनदर नन्यमतचदहय दरियोजनाय | सुनोयाय नः शवसान ater: waaay भियावसुजेगम्यात्‌ ॥ एवमेव of | OF सूक्योरपि | ्रय्वैवेदसंडितायाम्‌ ४ काण्डे ¢ VATA, ९८ AG a श्रनुवाकेऽपि गोतमस्च चर्वासि | माध्यन्दिनोये शतपथत्राह्मणे.?) १ काण्डे ४ अध्याये । “fazet ease बेश्वानरं सुखे बभार तस्य गोतमो Tene विः ~= ~~ ~ ee (१९) Starectahea TRF १९२ ws saatayz | (२) Dr. Albrecht Weber. वेबरमदाश्रयमुजिते TRH ९४ VS RTA | Re न्धायवाततिकस्य भूमिकायाम्‌ एुरोदित श्रास तसो इ समामग्त्यमाशो न प्रतिश्धणोति तकभ श्वानरो सुखाननिष्यद्याताऽइति ।” एवभेवायेऽपि तस्िश्नेवाध्याचे | चढम्येदसहिताभावये प्रथमाष्टके ५ wae २९ at) “जथो- दथासुवाे unten सक्तानि तजोपप्रयनत इति नवर प्रथमं सुकम्‌ । तजातुक्रम्यते | उपप्रयन्तो नव गोतमो रा्ृगणौ गायन fafa श्रस्यायमर्यः रह्ृगणनामा कथिदषिः aa पुत्रो गो तमोऽ gaa खषिरि'"व्यादि | श्रपि च | यजुरवंटौधकाटकोपनिषदि ५ वह्याम्‌ । कान्दोग्यो- पनिषदि ४ प्रपाठके ४ SG, ५ प्रपाठके ९।४।५।९। ec! १९। SGA इदारण्टकेऽपि ४ श्रध्याये ई mye Tate चर्चया वर्तेमानलवाज्िखितं भवति गोतमस्छापत्यं गौतमः "व्यन्धकट्ण्णिक्ुरभ्यख् (पाणि० श्र. ४ पा. ९ सु. ९९४) इत्यनेन श्रणपरत्ये wa गोतमं विना गौतमस्चाखन्भवात्‌ गोतम एव Fae: | अत एव weecunifasfe ५ श्रध्याये © ब्राह्मणे “षोऽन- Aq wes काणं afl yg थो वे तत्‌ काथ सनं विद्यात्‌ agimatfaufafs a agfaq ख wtafaq सख देववित्‌ ष वेदवित्‌ ख तवित स श्रात्मवित्‌ स wafaferquam “स Ware वायुरवे गौतम तसृ वायुना वे गौतम सजायं ज लोकः परख शोकः शर्वाणि च तानि सन्दूग्धानि भवन्ति” vara | अच meta “ गौतमेति ate” इत्युक्तम्‌ । we त अस्लामेवोपनिषदि ४ श्र. २ त्रा. “इमामेव गोतमभरदाजा- ae षिगोतमचरितम्‌ | ९९ वयमेव गोतमोऽयं भरदाजः Tay गोतमश्ष्दवदजापि गोतम Wats: | यद्यपि नेषधचरितक्षोके शास््रमिन्येवोकं न तु न्यायश्रास्लमिति तथापि भगौरय-नृहरि-नारायण-लष्छणएप्रष्टतितङौकाकारोः “NTS न्यायद्‌ शेन” ““तदत्यन्तविमोक्ो ऽपवगे cfagaw” शत्यस्येवोकरलात्‌ गोतमङ्ृतस्य wea न्यायशास्त्रस्य ग्रहणम्‌ । श्रपि च Maan रतमर्वासोनमिद्‌ं न्यायश्ास्लरमित्यपि म अ्मितव्यम्‌ । विश्वनाय- न्यायपञ्चागनेन न्यायस्ुजटत्तौ प्रथमाध्याये प्रयमसूजन्याख्याने न्यायस्य सवे शास्तोत्तमत्वखाधनप्रसावे “तथा च न्यायो मौमांसा धमश्रास्ताणौति गुति(\)'रिल्युक्रलात्‌ बेदे(९) न्यायश्ष्टोपादानाद्या- यस्यातिचिरकालावस्धायिलात्‌ तत्कतुगौतमसश्चा्तिचिरका लाव- ख्थायिवं निर्विवादमेव । श्र श्रुतौ मौमांसाधमंग्रास्लसाल्जिष्याद्याय- श्ब्दवाच्यानामन्येषां aw म सम्भवति AMMA ऋग्वेदसंहिता ग़तपथत्राह्मणए-यनुर्वेदौ यक्राठकोपनिषत्‌- सामवेदीय - "च्छा न्दोग्यो पनिषन्मतिपादि तगोतमर्प्रणोतत्वे मासमश्नसमिति | ~ नयक eee ee ~ ~ ------ --~--- ~ ---- ee eee (९) ऋण्वेदोयचरणबयहे तचा यज्ुवेदौ मचरवशचहेऽपि दृते | (२) श्रतिश्वु वेदो विश्चेयो wane तु वै wala) ayaa: Ge ९ पलो ° १.० | (द) केचित्त वायुपुराणोयगयामाहाल्ये २ अध्याये | “wet संम्टतसंभारो मानसाडत्विनोऽषटनत्‌ ।” Ear | ‘Sanus गोतमं च तया वेदधिसोत्रतम्‌ 1” RAM वचनम वलम्ब्य श्रेतवाराहकसर्पे गोतमस्य aga: Tart वदन्ति TUNA | RR areata भूमिकायाम्‌ एतदलुकूषान्येव वचमानि पुराणेष्वपि उपलभ्यन्ते | तथाहि पद्मपुराणे SATS २६२ wea | "कणादेन तु Bath WTS वेगरेषिक मरत्‌ | Mata) तथा ae ete तु कपिलेन वे॥ दिजग्मना जेमिनमिना ya बेदमया्थेतः | निरौश्वरे वादेन हतं we महदन्तरम्‌ I” इत्यादि खन्द पराणे काशिकाखण्डे १९ ware | eo नामा eS ^ छोोदाेवसम्भृत लष्पोबन्धो निध्राकर । प्रहाणाच्यै aT दन्तं मगो ग्प्रौतिबजजेनम्‌ 5” इति गयोशवचतुर्थौत्रतकयायां दशंनाचन््रमसः समुग्रादुत्पन्तिः अपिच ५ ने्ाभ्यां वारि घाव दध्रघा द्योतयदिथ्ः। agufafuat इषा दिशो देव्यो दधुस्तदा ॥ SAG धारबामाप्नं च ताः SAUNT | ख ताभ्यः सहसेवाथ दिग्भ्यो गभः प्रभाग्वितः | पपात HISAR AS तांश्रुः खवेभावनः ॥ 2 इति इ रि वंात्‌ व्पचेमेह षं गचादुत्प्तिः अस्य च समन्वयः करम दाटव- तौति मोवभोत्पन्तावपि ada समन्वयः कायं इति। aware मुभिते तु मौतमं चैति दृश्यते | (१) अपरोऽपि गोवमो waged ७८ अध्याये निरूपितः was उश्िभान्महवमंनतामे खतो ड स्यति्रापाद्‌ Aaa नाम (खन्धः) ऋषिर भूत्‌ एनः सरमेरमुयहाव्‌ गोभिस्तमो wei यस्येति निद्या गोतमः SRA | मडाभारते GUfeqifa १६०४, २०५ Quy Saal मोतमस्यो- महधिंगोतमचरितम्‌ , RR owe | कः le ee ~~ ee, aft: गौवमादिभितत्यकतेख earaqar दौ्ंतमसो aye waa CaM | Ow तु Wasa Waray - शतपथव्राद्यणादौगनालोच्येव न्धायकषन्द्‌ - लोभूमिक्षाबामस्यैव गोतमस्य न्धायद्याश्रकटतवं प्रतिपादितवान्‌ किजिष- दानं तत्समाजोचनाद्‌ URW गोतमस्य वैदिकचङ्गस्य ऋषित्वात्‌ पौरोहिलाच गशास्लकरहटंलसम्मवादोर्च॑तमोऽन्धस्य wens factaa भवति | afa चामुपदमेव aenfa अस्य न्धायग्राख्क्तुं गौतमस्य we- पाद इति नामान्तरम्‌ तथा सति दौर्च॑तमसोऽन्धस्य गोतमस्य oad चच्तुषो रव नस्तः aye तु प्रमाणसदखेणापि भवितुं गाहेतौति | शपि च मनुखतौ र अध्याये Bite Re! द५। “aw प्रजाः fae annie सुदुखरम्‌ | पतोम्‌ प्रजानामरूजं महर्षौनादितो दश्च । मरौ चिमन्यङ्किरसौ qa yaw क्रतुम्‌ | प्राचेतसं afas way गारदमेव श्व ॥ Kame Sly AGE: पत्तयो गोतमो मोधध्रवत॑को अथाह Aq | ^ जमदनिभरदाजो faatfasifaataar: | वसिदकश्यपागस्ला मुनयो मोच्कारिखः॥ wae aqua तानि mente aaa y” xequaqengaaty ayant दश्रंनात्‌ | गोचप्रवरनिरूपकेष ayy Manag eq पठिताः ायास्याः। शरदन्तः। कौमण्ाः। दोषंतमसः। etre) कारेकपाला, | रागाः | सोमराजकाः | वामदेवाः। ददुकथाश्ेति | इत्यनेन राङूगणो भिन्नो गोतमो Aeaare fay इति सिद्धति | खव- मन्यादोनामवाग्तरमेदा सप्रमाणं व।त्छयायनचरिति निखूपयिष्यन्त cfs qx waaay एमान्‌ गौतमः ऋष्छन्धक र व्थिकुदभ्यश्च ( पाणि ° Re araathiany भूमिकायाम्‌ "गोतमः खेन AAW खण्डयन qvay Gate | अपि स न्यायद्‌श्नवाश्यायनभाग्येऽन्त। स ee a Se — — Oe ee ee ~= ~ ---- - eee Gog पा. २ EN (te) इन्धनेन अणपरत्यये छते GIs गोतमाः सम्भ- वन्ति । तथाहि बाण्यौश्िरामायणे बाखक।ण्े५० सग ^श्रतानन्दं goa एरोदितमनिन्दितः |” “farm तु at पां ननकष्य महात्मनः । ” इति | “गौतमख् watt गनकानां पसोद्ितः।” इति उत्तररामचरिते “गौतमः गोतमस्य avec पुमानिति तद्धौकाकारः | qaqa पिता गोतमः माता च अहल्या अस्मिम्‌ विषये साध कानि sranf a carats सङ्भिरन्ते पण्डिताः किन्तु साधके ममापि संमति; गोतमो राहूगणो विदेघसाजस्य तच्रत्यस्य एसदित सखासौदिति waquarga प्रतिपादितमिति ya ए. ९०१. दशितम्‌। त्पृत्तस्य WATS नगकानां एखोद्ितत्वे किमपि नासमन्नसम्‌ | रवं दारौ - किरामायवे बाशकाणे ४८५९ aa y भिधिलामूमौ जनकणएुसोपकरठे TATA वणंनाव्‌ afeq देशे न्धायश्ास््नरस्य प्रययनकथनं न aware भविष्यतीति । sa रष मियिलायां न्धायचर्चांधिक्ात्‌ उद यनवाचस्यति-गङ्गेश-वर्धमानोपाध्यायेरनेके amacrwaxn fafiar fa | aly Watt बुडनामभेदेऽपि | Saag: सुगतो gat धमंरानस्तथागतः 1”? इत्यादि | “गौवमच्ाकंबन्धख मायादेवौखतच् सः |” इति । aay | जेनतोथङ्कःरस्य २४ cen मडहावौरखामिनः शिष्योऽपि गौतमः यतो गौतमः wala महावौरखामो भण्तोति भेनागमेष्‌ gz- त्वाव्‌ ते चाममाः उभयसंवादरूपा Tafa | तेनापि प्रमाणेन गोतमस्य चिरन्तनत्वमेव सिङ्धम्‌ | av fdmanafcaz | Ru “aque afe न्यायः प्रह्यभाददतां वरम्‌ | तस्य वाक्छाथन दति भाद्यलातमवतेयत्‌ ॥” दति । AAT ATTA च। “qeaurg: प्रवरो सुनौनां शमाय wea जगतो जगाद i” इति इत्यनेना गोतमश्च aw: अपाद दति मामाग्नरं fags भवति । मदहाभारतरीकायां नेखकप्थामादौ | "“कणभच्षमचसरणां लेमिनिकपिलौ पतश्जलिं च aay: 1” दति Quay श्रचचरण इत्यपि नामान्तरमेवेति | श्रनेन गोतमेन AAU mana सवैविद्योकमवं प्रति- पादयन्ति ख श्रुतिरतिषुराणषु | तथाहि “न्यायो मोमांखा धर्मेशाखराणौति अतिः । ” (x) “नेयायिकस्वक्त पाद” दत्यमरः | ( भटुकोलद्ानं गिदेग्येन सुभिते- ऽमस्कोे १९० ws) Hafan wane दे प्रमागप्रमेवसंश्येवा- दिषोडशपदार्चवादिनो गोतमस्येति तद्याख्यातारः | अक्तं नेकं दन साधमतया जातः पादेस्येति तदर्धैः, कदाचिदेदव्यासापरगामधेयः कष्णरेपायनमशहरविंगातमेग सङ्कुतः इद- मूचै यदनेन जौवत्रह्मणोभ दसकं प्रतिपादित दलस्य मुखं गावलोकयि- ष्यामौति तावदेव गोतमेन महधिणा व्यासस्यावलोश्रनाथे पादः प्रसारित दति पादे way सञ्नातं ततश्च थासो गोतममद्पादगान्ना सतुतवानिति पौराणिकीं कथां कथयन्ति ear) इमामेव कथां भङ्धयन्तरेख समुजुख वा चस्यत्धे ङ इ ९भिधानेऽच्तपाद शब्दे शब्दा चै समन्वयः छत इति | 4 aq न्यायवार्तिकस्य भूमिकामाम्‌ मनुः | “apifa वेदाश्चत्वारो मोमांसा न्यायविस्तरः | पुराणं wana च विद्या होताखतुदं श्र w'" इति । याश्चवसर्क्योऽपि | ““पुराणन्धायममांखाधमेग्राखाङ्गमिशचिताः । वेदाः ख्वागानि विद्यानां घर्मस्य च चतुदश #) इति। विष्णुपुराणे च । | “अङ्कानि चतुरो वेदा मौर्माखा न्यायविष्ठरः | पुराणं Wawra च विद्या होता्तुदं ॥ शरायुरवंदो धतुर्व॑दो maga ते भयः । अर्थश्रास्तं waa तु faut qwetena तु ४८९ इति। ay कर्मोपाषनान्चानाद्मकरक्जथप्रतिपादकल्वाड्‌ बेदार्ना काष्डनयात्मकल्ाकौमांसापि कममौमांसा भक्तिमोर्माषा ब्रहम Mata चेति जिविधेव मोमांसापदेन याद्या । परमात्मनौवा- कनोभ॑दस्च सिद्धान्तलेन प्रतिपाद कलादे्ेषिकणांख्ययो गानां ara विष्तरपदेम न्यायेऽन्तर्भाव इति प्राधान्येन न्यायपदोपादानम्‌ | ce ~ ~~ ब~ (x) इदं वचनं तु “fang विद्यापरिखंख्या मे कोटौखवखो TH MEA fa” र घवं ्रखपच्चम सगेख्धग्लोकग्थास्थाने मनुनान्ना समु तम्‌ | (२) या चचवषक्मसु्रतौ श्च्यध्याये २ श्लोकः । ष्च परादतकमो मांसेति पाठं vata केचित्‌ अनेनापि पाठेन तकं पदेन न्यायन्येव यणम्‌ | (a) विष्युपुरार ह St ¢ GaN! रवं वाबएराडे पूर्वां ६९ HUA Wit, OF | OE | न्धायशास्न्नप्रश्‌सा | Qe यद्यपि सांख्ये wuafaead नास्ति तथापि “एकं ate स योग च यः पष्यति स पश्यतिः" ------ = ~ - - ---~---- ------ me ----- ee (१) परदाश्योपएुराण १८ अध्याये | “खश्प।च्रमसन्दिग्धं सारवदवश्वतो मुखम्‌ | ्म्तोभमनवद्यं च खं छचविदो fag: 4” इति | aafaae वतमाने wifey amt arcane केनभित्‌ पण्डितेन समुङ्वम्‌ | न्याबशास््रप्रशसा | RR qaafa aaaatytaneya सखभावोक्वा भश्न्तरेण वा तन्तत्प- दाथंन्नापनपराणि वाक्यान्यपलभ्यम्ते दति उपनिषदाक्धाभिप्राय- area सूजाण्णेति विज्ञायते | तथाहि । प्रमाण-प्रमेय-संगश्य-प्रयोजन-दृष्टाम्त-सिद्ाश्ता- वयव-तकं-निेय वाद-जल्य-वितण्डा-डेलाभास-ख्छल-जाति-निथ- wararat तल्लन्ञानान्िःखेयसाथिगमः। इति न्यायद्बम्‌ | प्रमाणम्‌-सौद्तयत्वारेतत्‌ प्रमाणम्‌-न विना प्रमाणेन प्रमेव- स्योपलसिः। मेश्युपनिषदि ६। १४, प्रमाणेरेतेरवगतः। मुखिंहोत्तरतापन्याम्‌ <, प्रमाणणप्रमाणएषाधारण्ा | सवापमिष्ारे, fa xa किं स्यानं कति प्रमा- एम्‌ । arerfaaxiufaafe १, उपनिषदः प्रमाणम्‌ | afwatafaafe २॥ परत्यक्वम्‌-श्रनो हइ वे नाम प्रयम्‌ छान्दोग्ये ५।९। १९, त्वमेव प्रत्यचं ब्रह्मासि ama प्रत्य ag afzerfa | तेतन्तिरोयके। ९।९।९॥ TTA वा श्रजुमानम्‌- बह्दिरात्मक्या गत्धान्तरात्मनोऽनुमोयते “इधल्पाक्तुरमसम्दिग्ध' सार वदिश्वतो मुखम्‌ | BAU लचणं चेतत्‌ सेतु खनुमापकम्‌ ४” इति | भामन्यां खेवाचस्पतिभिश्रास्तु | “लघुनि afaaritf खज्ञाच्षश्पदानितच।. ada: सारभूतानि सवाणाङमेनो विशः ॥” इति | केचित्त “'वज्चद्धचनात्‌ as’ faa: | 5 Re qiaaittag भृभिकायाम्‌ मतिः श्रन्तराद्मक्धा गत्या बहिरात्मनोऽसुमोयते गतिः | मेश्युपनिवदि ६। ९। छपमा वा उपमानम्‌-अक्तविधेयं तस्छोपमा । मेश्युपनिषदि ६। RR | SANA RIE HAEW Ie सर्वाञ्च्छन्द्ानप्नोति | कौषौतविन्राह्मणोप. 1 २। ¢1 उपनिषदः प्रमाणम्‌ | सुक्किकोपमिवदि & ॥ प्रमेयम्‌-प्रभेयोऽपि प्रमाणतां एथक्वाद्पेति | मेश्युपनिषदि ६।१४। आ्त्मा- कोऽयमात्मेति Tage कतरः स wean aa a खूप पष्यति येन वा nee श्टणणोति येन वा गन्धाना- जिघ्रति येन वा are व्याकरोति येन वा QTE TATE च विलानाति। शैतरेयोपजिषदि ₹ wee | चमन रथिनं विदि WATS रथकेव तु । afg तु शारि विद्धि मनः प्र्हमेव च॥ इश्ियाणि इयानाङ्विं TTP सेषु गोचरान्‌ । आह्मेखिवमनोयुक्ं भोकेत्या ड मेनो विषः ॥ कडठोप. १ श्रध्या० | दे वह्यम्‌ | मानं विस्ुमात्मानं मल्ला धोरो म शोचति। कटोप , ४ वशाम्‌ । न्धायश्ास्नप्रश्सा | ६५ अविभागो वा श्ररेऽयमात्मानुख्डिन्तिधर्मा। रहदा- THR ४। Ul Wi अत्मा A AC द्रष्टव्यः ओतब्यः। SYST. Visi, ( श्रात्म णः )-रच्छयाप्नोति केवश्यम्‌ । waafeg. ९९, विदेमु क्रा विच्छा चेत्‌ । मुक्तिकोपनिषदि १। ९९, देषशाएरमल्लोऽवम्‌। WUT. १५, ANIA शोधयेत्‌, मेशयुपनि . १ । २४, तत्पुरप्रयननसाध्यम्‌ । सुक्ति- कोप. २, पौरवेण ven) सुक्तिकोप. el ६, अन्वेष्टव्यं vada) मुक्िकोप . 42 | यद्‌ा वे सुखं लभते ऽथ करोति ATES शन्धा करोति सुखमेव जनधा करोति सुखं aa विजिन्नासितष्यमिति सुखं भगवो विजिश्नासे। areata © । eel ९, तेषां Z सुखं शाश्वतं नेतरेषाम्‌ | Hat. wl १९, Tat दुःख मेवापि afer) ठददारश्के ४। ४। १४, Bara. २।९०। दुःखस्याकं भविष्ति । Vara. ६ । ९०। mana महति frag) कटोप. ३ । १३। अनेन Waifs संसाराणएेवनाश्रमम्‌ । Raw २४। ' श्ररीरम्‌-केन सुखदुःखे इति गरौरेणेति। कौवौतकि . ee, प्रजया WX VARY Toa सुखदुःखे श्राप्नोति। कौषौतकि. 81 ६। @ श्रोरे यथाकामं परिवकेते। टृहदारश्के २। १। १८, Bla पञ्चात्मके WOT | mara. १। ad न्धायवानिकस्य भरमिकाष।म्‌ दइङ्ियम्‌-अतानौद्धियाणि। नृसिंहोत्तरता . < । दण्ेश्धियाणि मरो. १। चचुरादौद्धिय खतः | सुषि. २९। २२। अर्थाः-चब्दस्यशांदयो हर्याः । tea. ४। २। बुद्धिः-ख्श्चानमान्नानं विज्ञानं प्रभ्नानं मेधा दृष्टिरेतिमेति- ater gfe: afa: weer क्रतुरसुः कामे वश इति खर्वा्ठेतरैतानि प्रन्नानख नामधेयानि भवन्ति। रेतरे- aq. a अध्याये, बृद्धिष्टेतिः aff: प्रानम्‌ । मेश्युप. ६।२१। मनः-दशेष्डियाणि मन एकादशम्‌ । महाप. ९? । इदौद्धिथाणि , मनखा सज्मिवेश् । Marea. २। ८ । ममः wa fara श । जुष्डकोप. २।१। २ इद्धिये्मनसि सन्पद्यमानेः। WAT. 8 । < | प्रव्यभावः-अद्चसा प्रत्य सम्भवः । SWATH ३।९।९८। फलम्‌--रतिमानं फलमस््राः | Hyd. ७ । < । दुःखम्‌-दुःखे Riga: | परमरंसाप. a, कटैलादिदुःखनिषृत्ति- ` दारा । afm. ₹२। श्रपवगंः-सगेखर्गापवगेहेतुः । भेच्यप. १। २० श्रष्यवखायद्ध देषचयाद्धि Are: | May. ९। २०, बह्धोऽतसदधिष- रौतो सुक्षः। Mays. ६। ३०, तजिटन्तिमौ्ः। सवौप- जिषल्ारे १९ । माः स्यादराखमाच्यः। स्ुक्तिकाप . २।६८। mt दिशा मंश्रयादयोऽपि पदार्थासत्तनाक्का बेदितथा विष्लरभयादिशोपरम्यते | न्धायश्राश््प्रणंसा | RO एवसुपनिषतसु तचत तक-चिकि ख्थित-योग-वेदाल-मौ मांखा- ग यज्‌ःसामायवेवेदे तिहासपुराण दि विद्यानां नामानि तप्मति- पाद्यविषयाश्च ada इत्यवगन्तव्यम्‌ | | अत एव “श्रादिसर्गात्‌ प्रति Azafear विदा” ई्त्यादि ९८ षष्टो क्रजयन्तलेखोऽपि सङ्गन्ख्छतश्ति | तच्च न्यायशास्त्र पञ्चाध्यायात्मकं तथा च zara आरम्भे “Wa पुनः प्रमाणादिवाचकपद्समूदो aufafae: पदं एुनवणंसमूहः पदममूहः BIA दजममूहः प्रकरणम्‌ प्रकरणसमूह आ्रह्िकम्‌ आङ्किकममूहोऽध्यायः पश्चाध्यायौो meq” इति | तच प्रयमाध्यायाक्ते। ` तन्छप्रतिन्ञा संसारस्तन्िदत्तिश्च संविदा : उरे ग्रो wae चेव तत्नानामिरह कते तिंतम्‌ 0” दितौयाध्यायाकते । "खं श्यस्य प्रमाणानां विशलारसङ्ावख्ितिः | शब्दस्य AAA पदार्याञ्चेड कौर्तिताः ॥ ठतो याध्यायान्ते | ~~ ना Ee (९) केचित्त वाद्छयायनभाष्ये HAUS श्वियाचेचादि प्रमेयखवश्या- खाने “eats ब्रव्य गुणकम सामान्यविग्रेषसमवायाः प्रमेयम्‌ | तदू देन चापरिसंस्थेयम्‌ । we तु तप्वश्चामादपवर्गा मिश्याच्चागान्छंसार इति + पि च वैरेषिकथ्यास््े चय रव हेत्वाभासाः deta fae. faaie wa fawta पश्च arama निरूपिता इत्यादिना बलवती यक्तं saw न्यायापेच्तया aafane प्राथम्यं निरूपयन्ति | तदसत्‌ ुह्षावकोपकाद्रादौ प्रमाखादिषोडग्रपदार्थागां न्यायोक्षानां safety. ३९८ न्धाबवारसिकस्य भूभिकाबाम्‌ Carat श्ररौरं करणम बुद्धिमेनस्तथा | यद्यथा ag तत्त्वेन तन्तयेहोपपादितम्‌ a” चतुर्थाध्यायान्ते | “प्रहु न्तिरोषसम्बन्धः प्रेव्यभावः sofa: | we दुःखं fagfng चतुय परिकौर्तितः 9” पञ्चमाध्यायाके | ''लातौमां सप्रपश्चानां नियदस्ानलचणएठम्‌ | श्रास्तश्च चोपसंहारः पश्चमे परिके तितः wv” -इत्येवग्प्रकारेणख wrarudae शतेऽपि(९ cert न्यायसूब- पाठनि्ंये बहवो मतभेदा दृश्यन्ते ay तावत्‌ सूजपाठपु्तकं fefaugaeat mela भाग्यकारसद्मतपाटानुशखारि aati च विश्वमायन्या थपच्चाननङृतदत्यनुसारि | किन्वेक पुरातन प्रायः quar ( पूनानगरे ) लिखितं नेयायिकेः प्रामाणिकलेमावषटतं वा्छायनैयन्यायभाव्यपुखकमसमन्मिकटे वतेते तज Way |qy- भाययोर्मष्ये विरामचिष्ाभावात्‌ greet नवौनपुसखकवत्‌ गैरिकादिभा रष्जितत्वाभावात्‌ कषचिश्च भाव्यकारेष्टापि अवतरण- भग्यादिलप्तपदायेग्वन्त्भावनिरूपणात्‌ | dares पूवैकालावस्धायित्व Saw दिविधो भावोऽभ।वख भावः षद्िधः अभावश्तुर्विध', इति freqarq नगदोग्भदाचार्यंहृततरकाग्त-कोडभदुक्तपदा्थैपदोपिका- Dat सर्वापिद्छमा प्रायम्यापन्तेख | , (१) . arate went: ate निरूपयं न्धायसिडान्तनिखूपयं च वैदश्रंनसयदादौ आओमाधवाचार्बादिभिः कतमेषेति पिद्पेषडनिया न्‌ प्रदधिंवमस्साभिः। न्धायद्धज्रपाठनिणं यप्रसावः। Re. वयाश्यामयोमष्ये सूजाणां fay”) af स्तन्तेच्छस्य सुनेर्नियो गपयेसुयोगाभरेलवात्‌ खजकारेण यजयच aes: WAT वेशाय भाव्यकारेण सूजलेनावभाषमानानि बहनि वाक्यानि रचितामि तान्यपि “quart स aga are we- विदो विदुरिति भाग्लक्षणसमन्वयिना तेन व्याख्यातम ति(र) भाखयग्न्येन सूजरपाठनिषंयो दुरधिगम एव । Bret eye Buea सवतः women भाय- सवखितामामेव तेषां पठभपाठनयोः प्रचारञ्धिरन्तगः। कुता विकरे कुेतत्थापनादिमा ख च प्रचारो शतां भौत इति wna सूजमेतावश्माजं भाग्यमिति भिषेयो न्यायवाभनिककारसमयेऽपि दुरधिगम एवासौत्‌ wa एव वार्निककारोऽपि “wa तु साध्य साधर्म्यात्‌ तद्धमेभा वितं germafa सुच पठन्ति” ¶त्या्ुक्रवान्‌(९) किन्तु मरहविणखपादेन प्रपौतस्य भिःजेयसहेत्‌ शतस्य wee कुताकिकाश्चानान्धकारतिरोहितस्य प्रका श्रना महाप्रदौ पप्रष्व- रने new वान्तिककारेण प्रायो asf सुजाणि नोर्णोतानौति तचत वान्निकद्‌ श्रंनादवगतं भवति | अरय वान्तिककारहृतद्ूब निणंयोऽपि मन्देभ्यो नालं भविश्य- तोति षड्दप्रेनरौकाकार आचा्यवारस्यतिभिश्रो न्यायवा्तिक- तात्पयेटोकायां खूजपाठटनिरंथं यच aw श्वापि साकष्ेन (९) ९अ०२अा* २८ adamfegimasered बयम्‌ । ` (२) (Se. Ge तदव्यक्विमोक्तोऽपवगंदति २२ green EAA | (द) मुग्रितवात्तिकदएरूके vo ९१८ te ° ब्रङ्थम्‌ | ge न्धायवारसतिकस्य भूमिकायाम्‌ aqragta न्यायद्चतौ निबन्धाय) न्यायद्‌शंगसाराथंगोधकं oa (९) qaeqartaa दिग्वनायन्धायपद्चाननैरपि MITZATT वन्तब्राघ्ना se wacetfe विभक्तानि किन्तु afkre aquafe- qeagmafgaeng परिख THe तत्छवं बटखम्‌ | भिबन्धोऽयं न्धायवार्भिके adiveusa afer: | खस्माभिः समा- लोचितं न्धायद्धचोनिवन्धे पदसंख्यायामन्तरसंख्थायां च तेखमबनावैषभ्यं वतव इति । वच्च लेखकप्रोधकप्रमादाश्नातमिति बोध्यम्‌ | | ` केचिन अस्य न्धायद्धचोनिबन्स्य न्धायवासतिकतात्पयंटौकायां कचिद्‌ विखंवादद्ंगादिभित्रकटढरकत्वं वदन्ति| तदसत्‌ न्धायवार्तिकटोकायामेव १९ amare ए. ₹ ^“तदिदमभिधेयसम्बन्धप्रयोजनपतिषादनार्थकत्व पथमखज्रस्ये्यक्तम्‌"” ए. os “तदेवं प्रथमदतरेय प्रास््स्याभिधेब प्रमो जन- सम्बन्धान्‌ दर््रयता पदाथीः प्रमाणादय उदि दति वेषम्यदश्ंनात्‌ पूर्वपर्रः्धयो ls Greene कत्वा पत्तः । खानिर्धुकास्तु नैतादृ्रो निबन्धः केनापि प्रामायिकेनाचायय कस्मि चिदपि शास्त्रे निमित इति केनचि डत्त नास्य इूचनिर्णायकस्य aya: wa: प्रदश्रनेन कोौततिलामेष्छया क्यितोऽयमिद्यद्ी षयन्ति | तदत्यन्त- दरित्रायिवमनोरथम्‌ यतः ऋग्वेदो यथ्राकच्यसंडिताया मणडलाध्यायखक्त- AMA संस्था वारासोखसानकोयसंख्कतपाठटश्रालोयप्सकालये वते- माने देवौपुराणे २९९ पत्र निरूपिताल्ि । खपशोऽपि तिरू्पकोऽनु- वाकानुक्रमनामा ऋग्वेदो ययग्यो Aa | यच्राध्याय-मगडल-वगे-दक्ष-ऋटक- पदा्लराणां eta प्रकारिता | यथया Sena चतुःषष्ि(७र्मणलानि द्रव १० तु| qatat तु awe दे संख्याते च षडन्तरे २००९ ॥ सद्म वत्सुक्षानां निचितं ठेलिकेविना | द सप्त च पव्छन्ते संख्यातं वै पदक्रमम्‌ १२०१० (?) । श्चं UHH? Weng नवकस्तया। न्यायद्धजपाठनिगेयप्रशावः | 8१ दो वर्ग तु gat Sat say sud Way । चतुष्क WAAR च चत्वारः सप्ततिस्तचय। | पश्चकानां awe तु दे च सप्तो्तरे aay Tf शत।नि षट्‌ क्ञानां चत्वाररि्त्षट्‌ च व्गेकाः। प्रतमूनविश्रतिभिः सप्तकागामूनाषद्टिरदटकानाम्‌ ॥ Ru दश सहखायि wat पश्च श्नतागिश्। RTA पादश्च २०५८० पारायशं सप्रकौतिंतम्‌ | कद्धर्चानां सहखागमेकविशतिकं aur | शतद्यं तु इाचिश्त्छपादं २६२९२ मुनिभिः पुरा पाकल्यदृष्टे पदलच्तमेकं arg च वेदे चिसहख्यक्तम्‌ | प्रतामि चाटौ दशकं इयं च ११५३८१२ पदानि wat दश चच्वितानि॥ र्कं च शतसहखं च दश च availa सप्त शतानि। चर्चापदानि Saver पदानि चान्यानि चतवारि । चत्वारि शतसहखाखि दाधिंगशचाच्चरसषलखाखि 8६३२००० 4” afa | ud यज्ुवद-सामवेद-चखथरवेवेदौयसंडहितायन्थानां aatedean बाय- पराणे पुरवा ड ve । ६ ° । ९९ अध्यायेषु निरूपिता | माधवाचायख पराग्ररमाधवाख्ये पराश्नरद्तिमाष्ये ५९२ watt संख्या Wat | यया । ^ पराश्चरसतावस्यां यव्यक्गपति विविखते | दे काेदादश्राध्यायाः एलोका खटोमषट गतम्‌ ॥ ” wd महाभारते श्रादिपवेणि aque महाभारतस्य पर्वावाम्तरपर्वा- ष्याबष्लोकानां संख्या ज्ञता । तचा माकंणेयपएराणान्तर्गत चणोसप्तश्रतोखोश्रस्य टौकायामन्ते नागश्च 6 BQ न्धायवान्तिकस्य भूमिकायाम्‌ रचितवान्‌ । यच्च म tae न्यायद्‌ शमाध्यायाङ्किकप्रकरणशस्नाणं संख्या निर्धारिता किन्तु पडानामखराणामपि ख्या भिर्धारिता | अ= — ne me me ---~-~--~ ---~* -~~--~---- भङ्ेन काचायगोयवन््ानुसारेण प्र्यकाध्यायस्य VARA TAMAQUA संख्यां vey “ana गोप्यविधि?रित्ादिना संख्या लिखिता । यथा मायेय उवाच ५ वैश्य उवाच राजोवाच 8 ऋषिशवाच xe भगवामुवाच ९ ब्रह्मोवाच देग्युवाच wR देवा ऊचु, दे दूत उवाच र GRIT se WTAE २९ पादाङेमन्त्ाः २२ साडंपादार्डश्लोक- मनाः २२ श्लोकमन्लाः ४६९ इत्यं सत्त्रतमन्नाः eco WHA yor UMA {eR GILT १९२७२ | ष्यति च। महाभाष्यानुसायो पाणिनिदखवपाठो faq: काशिकादि- ङश्वगुसाशो च भिन्न इति नागेघ्रभरेनैव | wife सचसहखाखि नव सचण्नतानि च | चतुष्पष्टि च खला कृतवान्‌ पाणिनिः खयम्‌ ॥ महमभाष्यानुसारिपाणिनिष्याकरण्डच्संख्यानिणेयः wa इति। काथिकासम्मवख्ायं arate इति पदश्च | “fa quagerta तथा गव qarfa a aqaataata पाणिभिः wary खयम्‌ 1” Kang । इदं पुस्तकदयमस्मच्िकटे वतते । ud एरौरकमोमांसाद्धवपाठनियेयेऽपि “qa तु पश्चपद्चाग्रदुत्तर एशतप्रचकम्‌ ” | ५५५ aaifa दहति वाराणसोद्धराजकोयसंस्कतपाठध्राजौ ब एरकाकये वतमाने प्रारौरकदचसारार्थचन्छरिका पुरूके निरूपितम्‌ | न्धोयद्धचरपाठटनिगेयप्रतीवः। 88 एवसमुद यनाचायां न्यायपरिभिष्टाख्यां.९ बोधसिद्धिबौधशडदिवंत्य- परनामधेयां न्यायद्बटत्तिमेवं महनेयायिकश्चौ गङ्गंशणोपाध्याया- त्मजवद्धमानो पाध्याया रपि अ्रन्वौचानयत्वबोधास्यां न्यायद्घबहत्तिं जिभिंतवन्न्‌(र) इति । sash वाचस्पतिमिश्रो न्यायतत्वालोकाख्यां न्यायखबन्ति trea तत्वचिन््ामणिप्रका शायां तक्तचिन्तामणि्याख्यामपि, तेनेव “ज्रोवाशस्यतिभिश्रेण मिथिलेश्वरसूरिण(२)। feat मुनिमूधेन्यश्ौ गोतममतं महत्‌ ॥” PRS अ (१) अस्य प्रस्थस्य खण्डितमेकं जो एरक ममान्तिके वर्त॑ते | तद्रौकापि न्यायपरिश्यिरप्रका्रास्या वद्धमानोपाध्यायक्नता aaa | (२) दचपाठनि्ेयायं तत्सारा्ैनिरूपणार्ध॑मेव वा उदयनाचायै- वदमानो पष्यायादिभिडलियन्यो रचितो नो चेत्‌ तात्मव॑परिखुदियन्येन agtnat न्छायनिबन्धपरक्षाग्नेन च सर्वाश्रस्य ्याख्याततवाव्‌ किमपरमवथिष्ध यदय डतिम्रश्यः पार्थक्येन रचित xfs | (द) ^“ पनौभेरवेश्रधरणौपतिघरमपलौ राजाधिशजपएरषोत्तमदेवमाता | वाचस्यति निखिलतन््विदं नियुज्य देते विनिणंय विधिं विधिवत्‌ तनोति” ॥ दइति-देतनिर्य॑ये | अस्य व।चस्यतिमिश्वम्य जो वनचरितमाचायंवाचस्यतिनोवनचरितप्रक- रणे प्रप्चधिष्यते | ४8 ज््ायवा्तिकस्य धमिक।(याम्‌ | इत्यादिना न्यायद्धनोद्धारनामा aan) रचितः किंतु तब gras एव म त्वपरः afaae: aarat निर्णायक इति | यत्त॒ स्कन्दपुराणौयकालिका खण्डे १५--१८ waaay बेदादि- विद्ानाभितिहासो विस्तरेण निरूपितस्तदेव १७ श्रध्याये | आआखलायननामासौ शौनकात्‌ प्राप्य चाखिलम्‌ | संग्रद्चापि च aati as होतुर्विनिमेमे ॥ आपस्तम्बो भरदाजः सत्याषाढो(? महामुनिः | कात्यायनोऽथ वि-नास्लया बोधायनो gf: 1 तजेवाध्वयं खूवाणि भिमेसुयेजुषां तथा । Sfafa: wagufa fraa eat ततः ॥ सर्वेषां nae: कम यज्नोय BA तदा । गोतमः खेन तकण away avs हि ॥ श्रप्तोऽय सुनिभिष्तज शरार्गालौं यो निष्डच्छति । पुनशानुगहौतोऽषौ श्ुतिषिद्धान्ततकंतः | मर्वशोकोपकाराय तव wed भविग्यति ॥ इद्धम्‌ | तन्त ्रापानुग्रहान्या समन्वयनोयम्‌ ॥ प्राणतो विणणीतन्छे तु श्र्टादश्विद्यानिरूपणप्रस्तावे “ गोतमेन तथा ware” मित्थादिक्चनानि गन्धवेतन्तनान्ना sage न्याय निन्दा प्ररंसासमन्वयः ङतस्तयाडहि “ गन्धवेतन्त्े । | (१) ` अयं न्धायद्धनो दाररन्यो fararacdqaualtiaginas न्या यभाष्येय साकं atxatste | (२) सत्धाघादो हिरण्य एव इति सम्मदाय विद्‌ | न्धायसवपाठभिगेय प्रस्तावः | ay “ गोतमप्रोक्रश्चास््ायेनिरताः wa एव इहि । शार्गः योनिमापन्लाः सन्दिग्धा; स्वंकमेसु ॥ अरत एव महाभारते MIVA काश्पेश्रसवारे | अहमासं पण्डितको शेतुको वेदनिन्दकः | अन्तो चिक तक विधामनुरक्षो निरथंकाम्‌॥ इति प्रस्तुत्य आक्रोष्टा चातिवक्ता च ब्रह्मयज्ञेषु वे दिजाम्‌ । यस्येयं फल निष्यत्तिः wae मम दिज ॥ दति niga प्रति श्टगाशवाक्यम्‌ | मन्वा ‹ न्वो कके दष्डनो तिखयो बजिदिवसुन्दरोति ' काशौ- खुलसवं सखो यवचनेम श्राद्यानामसरस्ान्तगंतलेनान्वौ चिक्धाः ओम- इकिणएकालिकाखखरूपाया श्रष्ययनङूपोपासमया यदि wae स्यात्‌ तदा चतु्वगंफर Bat waafafa चेत्‌ सत्यम्‌ जन्वो- किक्ष्याताविद्येति qa: सा च दत्ताचेयप्रफौता न गोतमोक्ता तया च भागवते प्रथमस्कन्धे | ‘ae ऽर पत्यत्वं ठतः प्राक्नोऽनुद्धयया | श्राग्णोक्िकौमलकांथ mera ऊचिवान्‌ ॥ ` इ्ति। अरज्रिफा ठतः सन्‌ तस्यापत्यत्वं प्राप्तः कथ मित्थाइ wT मामेवा पत्यं ठतवान्‌ इति दोषद्‌ टिमङ्कवे जित्यः । शेषं सुगमम्‌ | “आ्रान्वोकिकोमातमविद्यामिति” mura व्याख्यातं न्‌ गोतमोक्रविद्या a तु तर्काङृयत्वेन प्रसिद्धेति चेन्नेवम्‌ awa आग्वोशिकौं anata मोखधमश्ञोके तकं विति विग्रेवणम्‌ आन्वोकिकौ दण्डनोतिस्तकंविद्यायेशास्लयोरिष्यमरसिंहोक्त न ४९ न्धायवात्तिकस्य गूमिक्ञायाम्‌ aywt aw तथोदंयोरेवान्बोच्छिकौति नामधेयम्‌ । श्रय तद्टुकदोषसदवख्व इति सत्यम्‌ गन्धवेतन््रानिप्रायमनालोच्य guage तथाहि निष्ठाया अतौ तार्थाभिधा यिताच्छार्गालों योनिमापन्लाः प्राप्ताः शटगाख्योनिकाः सवं एव गोतमप्रोक्त- शराखञायंनिरताः केवल तककंश्रास्लनिपुषणाः सन्तः सवंकमंसु सन्दिग्धा भवन्तो ति aqae निर्गलितार्थः) शाख्ान्तरव्याटल्तिस्ठ निपातेन व्यज्यते | श्रत एव ' श्रख्ायार्या विवादेन न्यायचिन्तां करोति a: | तेन निःखेयसं प्राप्यं matey योनिमन्यया ॥ ' cfa पठन्ति मोखध्म्॑चोकाथैस्त तकंविधामान्वौज्िकोमतु- antsy दिजानाक्रोष्टातिवक्षा च यख्छ ब्राह्यं प्रत्याक्रोश्रस्य अरति- वादस च फल निष्यत्तिमम शटगाखत्मिति । युक्तं चेतद्‌ वाचिक- पापस्य मनुना aura प्रतिपादितलात्‌ तया च मनुः ‘qaqa: कर्म॑दोषे्याति स्थावरतां नरः | afea: पतां याति माभसेरन्यजातिताम्‌ ॥ ' cf | मानसपापं तु न रदस्छाना मित्यये set । कल्लौतरपरं वा तथा च भागवते प्रथमस्कन्धे ‘qraafe कलिं dare खारङ्ग इव खारभुक्‌ । grea सिध्यन्ति नेतराणि तामि यत्‌ ॥ ' सारङ्कोभ्रनर इव aT sare राजा कलि नानु- दष्टौव्यन्वयः। कुश्लानि पुण्यानि ae agen सिद्यक्ि फलन्ति । इतराणि पापानि ang सिष्यन्ति यतस्तानि तान्येव न्धायद्चपाठनिगयप्रस्तावः | 8 fagfa ग तु सङ्ल्यमाजादित्ययेः) age: कमं मानस- मिच्यमरः यदि तु तकंविद्यापाठेन श्रगाशत्वमुच्यते तदा तु मोच्धमेस्ाक्रोष्टेत्या दिन्लोकस्य say स्यादिति सुधोभिरविंशायं- मिति a” इत्थं च प्राणतोषिणौषद्व्यवस्छाया आक्रोशस्य श्रति- वादस्य च Ge Wawa न तान्वो चिक्यनुरागस्येति निष्कैः ॥ यत्त सांख्यप्रवचनभाय्ये पराश्रोपपुराण्नाखा “° अ्रच्पादप्रफौते च काणादे साख्ययो गयोः | तथान्यः अ तिविरद्धों शः भुत्येकश्रणे्मभिः ॥ fang च sare विश्द्धांशो न कखन | श्त्या वेदाय विश्चाने श्रुतिषार गतौ fe at n” दति वचनं vag aaa पञाक्तन्यायप्रशंमाप्रतिषादक- च्रुतिखतिपुरारेतिहाखादि विद्धलादे कंदे भौ यलाद्‌ पुराणोक्रला- चोपेचणोयम्‌ | तथाहि श्रुतिरतिपुराणसदाचारबलावलपरौचायाम्‌ पूना- मगरश्यामन्दाश्रमयन््मुद्ितगोतमप्रफोतधरमद्ूजे eye “aT यज डे विशदे तुष्यबले प्रमाणे उपनिपततः, थथा ““अरतिराचे षोडशिनं खाति" “नातिरात्रे षोडभिमं राति" "“उदिते जहो ति" “श्रसु दिते जुहोति” इतिश्ुत्यो विरोधः, तथा “नित्यमभोन्यं केश- कौटावपन्नम्‌” इति गौतमः “afd गवाप्नातमवधूतमवकतम्‌ | quale च स्टत्र्ेपेण दध्यति" इति ag. तच किं कन्तेव्यम्‌ तुखबणविरोधे विकश्यः । प्रकर्षबोध्ने तु afagfa- विरोधे gaat मादरणोयः अतुख्बलत्वात्‌, श्रत एव matfe- gc aaah परमिकायाम्‌ | राइ “ श्रतिखतिविरोधे तु अ्जतिरेव maaan । अविरोधे खदा काये सान्तं वेदिकवत्‌ सदा” ॥ wT उति HAT way ज्ुतिकल्पनम्‌ | तेन gpafta तेषां ware fanwerct ॥ अतोऽपि विशेषं जिन्नासुभिः तन्तवा्निकाद्याकरग्न्दतो- ऽवसेयमिति ॥ an विश्वनायन्यायपञ्चाननेन न्यायद्धबट्ल्लौ ध्र. ४ प. १७ ० नियहस्छामान्तःपातिनां हेलाभासानां एरयगभिधामप्रथोजग जानाति भगवान्‌ श्रद्पाद Ua” इत्युक्तम्‌ | शरदूरा चार्थं ठदारष्यकषो पनिषद्वायये g TAI २ ब्राह्म व्याख्याने ““अहोऽलुमानकौ गलं द्ितमपुच्छश्रङ्गस्ताकिकवलो- ad” रिति । तिन्नानभिकचुष्ण विश्चानाग्धतास्ये ब्रहममोमांसाभाये श्रदेत- सिद्धान्त्वष्डनप्रसङ्गे “' श्राघनिकास्ठ” ^ प्रच्छलवौद्ास्तु इत्यादिवाक्मीः शडराचायां एव परिगटहोताः | प्रशरस्तपादभावमोकाय न्यायकन्दश्ां तदलं प्रकोपितः ओजियद्द्धदिजग्मभिरिग्या दि वाक्यर्भैमिनोया एव परिशडैताः | तस्व प्रखानभेदेन sigan वा हृतमेव समन्वयनोयम्‌ ॥ श्राधनिकन्यायतच्वविद्‌स्ह वदन्ति । एतानि न्यायद NAGI Ty afegaifa) पुरातनान्यायदभेनार्‌ याथातथ्येनो पलब्धात्‌ केनचित्‌ (९) विजयनगर संस्खुतसोरोजमुद्िते चायदश्चगएन्तके सिद्धान्त लच्तयद्चदिप्यस्छां AUF | — — य ISR: — ज) न्धा बद्धजपाठटजिणंयप्स्तावः | 8९ ससुद्धतानि यतः परौचाप्रकरणे प्रमाणादीनां wet faye भथमतः सग्रयस्सव परो कितलात्‌ सकलपदार्थानां परीचाभावात्‌ छदेशक्रमपरोकाक्रमयोरवेषम्याख । ददं aerate न्यायभाग्- मपि विहाय किमपि प्रारौनं न्यायभाखमासोत्‌(९ इदसुपखभ्य- मानं वाक्जिकमपि विहाय किमपि ava वान्तिकमासौत्‌(९) हेवाभासद्जवा्निके “aria क्ुवङिभोक्त ” भिन्याशुक्षलात्‌ | दद सव HRV श्स्लतात्पर्यानवबोधात्‌ वाशस्यति- भिश्रोदवनाचायेवद्ुमानोपाध्याया दिभिरचरितलाश्च ॥ अभिनवदाभेनिकास्ठ वदन्ति “ यस्िन्‌ wa वेदा दि- सहिताग्न्वाना(९) मन्वा दिखतोनां वायुपुराफादिपुराणमां < मरशयनं तस्मिन्‌ ममये मूखंबङले संणारेऽष्यात्मविच्याया श्रभावात्‌ कोऽपि एुरबरदि्याप्रणयने न समधं आसौदिति पञ्चमिः पुदै- [रः (६) विभवनगरसंस्कतसोसोजमुदिते न्यायद्ंगपुतके fax. लच्तबरूषटिप्यण्यां Rez | (२) विभयनगरसंसकतसोरोजसुभिते न्याबददंगएुरके भूमिकायां R ट “ छत्रनिर्माणभाव्यनिमिंतिकालमष्ये war वारिकः fasta यन्नाम साग्मतं नोपलभ्यते यथा पाणिनोयश्याकरमे खवभाष्ययोरन्तरा wares इति तक्षयतां crear मतेन वात्तिकवचनानौादि , विंडिश्यमहाशयेसक्त ward: प्रसाधितः। Ueber Das Nyayabhaéshya’’, von Ernst Windisch, Leipzig. (९) संहिताग्रग्येष्‌ एथिव्याप्तेजोवायनामन्येषामपि स्तुतिपराखि वाक्यानि रचितानि तेषां समूहाः सक्तानौचक्तानि भवन्ति तेषां समुदाय सहितापदवाख्च इति संहिताया सम्पद्य नामेति तेषां सिडान्तः। 7 ५० न्धायवार्चिकस्य भूमिकायाम्‌ frawa: प्रकोर््णानि न्यायविद्यासम्बन्धौनि ५२८ लघुवाक्यानि कज्ितानि अत एव तान्यमवद्धितामि यतञ्चतुव्वध्यायेषु ्ाध्‌- निकताकिंककर्पितोरेश्लचणएपरो कानुषारेण यायातथ्येन शास्- समा्िः रता पञ्चमाध्यायस्तु BT एव ॥ एवं शारौरकमोर्माखाङ्ूजाणि १२००० नारदेन प्रणो- तानि तद्भाग्यमपि १०००० श्षोकात्मकं महर्षिणा वाच्छयाधणेन(१) प्रणौतम्‌ | उपलन्यमानानि वेदव्यासहृतितेन प्रसिद्धानि शारो- रकमौमांसाख्धभाणि WTEC तद्धाव्यमण्युपलभ्यमानं चमनराच्य- प्राबद्यलमये सवंगोपनाथेमदेतसिद्धान्तप्रवाराथं sf ways प्रणोतमिति॥ wa परौखकासत्नविदस्ठ वदन्ति प्रजेवसिद्धिः प्रमाणङ्कोति अभिमवदाशेगिकैर्भिंरूपितेऽयं न किमपि प्रमाणं दितं नापि veal युक्िरभिदहितेति waa खपुष्यश शविषाणनिरूपणयित- fafa: aqfegrra परौच्णेऽसाकं वाक्धदयं स्फुरति । “ae fire पर fear war रासभरोहणम्‌ | aq केन प्रकारेण प्रसिद्धः geet भवेत्‌ ॥ " ““ मुखमस्तोति ama दश्रदस्ता इरितको uv” इति। पि च। प्रयागके गतपूरवेप्रदभिन्यामेकः सुटोधेकायो छम्नयौवः gasp नातिटद्धस्िलकमालाधारो वेष्छवाभामः प्रद शेनौ यपुखकसं यडभवने मिलितो यज्ान्यचासुखभानि बङमृद्धानि rts --- - ~ = = = ~ ~~ = क ee ee > ~ ~~ ~~ ~“ -- ---~ ` -~--~-~- -- ~~ ~ ~~ - ~~ ~~ - ee - -~ ~~ —_— (१) “aratafa” fefa तु faquayrrear attuugs aqua वैयाकरबसिडधान्तमन्नब।याम्‌ । न्धायदचपाठनिगंयप्रस्तावः। ur महाभारतादौनि पुस्तकानि खापितान्यासन्‌ तेन महापुरषेणोक्षम्‌ “ ममान्तिक एकभेवास्ति महत्पुसकम्‌ यज अूतभविखदतमामार्मां समस्तनगतः पुस्तकानामन्तर्भावोऽस्ि यथा बेदसूतिपुराणेषु तन्ताङ्गोपाङ्गनोतिसु | कौसुटोनां awarfu efantat तयेव च ॥ कौस्तुभानां तु warty दपेणानां तथेव च । मनोरमां watfe प्रकाश्रानां तथेव च ॥ चिन्तामणोनामयुत प्रदौपानां षदसकम्‌ | लचुभाव्यमहाभाव्यरौकानां feawa च ॥ विवर्णानां च विदतेणेधुरत्तेख दो धितेः। सुबोधिनोदौ पिकानां प्रयुतान्यबदानि च ॥ सारास्तेषां Bal गन्धे AAGAG । तिखः कोटयोद्धकोरिश्च गन्धा मातंष्डमण्डले y” इत्यादि | रच परौचका वदन्मि। सर्वैरपि निबन्धकारोरनिबन्धकारेख विदद्विरदृष्टत्वादनुङ्कतलादस्छ wae महत्वस्य चासम्भवदोषेए दू षितलात्‌ तच्छश्रविाणायितमिति tt ugar “age यमनियमाभ्यामात्मसंख्कारो धोगाखाध्या्मविध्युपायेः ” (8 अर. ew. ४९स्‌.) इति उच- व्याख्याने ““ योगश्ाख्वाच्चाध्याद्मविधिः प्रतिपत्तव्य ” इति aa- कारेणो क्त्ात्‌ योगश्रास्रष्य पतश्नलिप्रणोतल्ात्‌ पतश्रलेख सरष्टाब्दारम्भात्‌ १४. वर्षेभ्यः Ya तदाशन्नषमये वा वतेमाम- लात्‌ तत्पञ्चात्काले aragarat निर्मा जातमिति agin! तकम- ५२ न्धायवारिकस्य भूमिकाघाम्‌ न्दम्‌ । WAS व्धाकरणमहाभागये(\) प्रथमाह्िक एव “शक्नदरोपा वसुमतौ Wat जोकाखत्वारो वेदाः बाङ्गाः शरदष्या(. बहधा ~ ~ --~--~~~~-~- ---~----------- (१) atta चित्तश्छ पदेन वाचां मलं ative तु faa । योपाकरोव्‌ तं प्रवर gata पतञ्नलिं प्राञ्नलिरानतौऽस्जि॥ “xq wa पवञ्मलिरिति भावप्रकाप्े वष्यायवदोत्पन्तिप्रकश्य fawta निरूपितम्‌ । (२) केचितु ^ रस्यमु पनिषद्‌ मग्वादिद्खतयो वा” इति मङा- भाष्यप्रदोपोद्द्योते नागेध्भदरगोक्षतवादुपनिषदर्चप्रतिपादकत्वान्नगायमो- मासाधर्मग्रास्ना्ां तच्च गतार्थत्वात्‌ तेषामुपादानस्य पौनयलयमुद्धावय anise प्रच्िपषत्वं कल्ययन्ति तथात्वेऽपि xfawta: पएराखमिति पाठस्य मुगितामुनिवसवंसाधारङेषु मदाभाष्यपएुरकेषु aaa Wes च awe निरूपणात्‌ योगापेच्तया न्धायस्यातिएरागतव दुर्वारमेव | यथाच Way न्धायनिङ्पड au प्रतिपादितमधस्तात्‌ ॥ यद्ा। ङान्दोग्योपनिषदि ₹ प्रपाठके १७ खण्डे ^“ तद्धतद्‌ घोर aifgca: हृच्छय Zantgeratetara” इति । wtasaa तु भगव द्रौ तायाम्‌ ५ अध्याये ^ सास्यबोगौ vara बालाः प्रवदन्ति म पण्डिताः |” | “qa सस्यं च बोगं च यः पश्यति स पश्यति ॥” इति | ४ सध्याये। “ca faaqa योगं प्रोक्तवानदहमयबम्‌ | विवान्‌ मगवे प्राह मनुरेच्लाकवे ज्रवौव्‌ vt ud परम्परापराप्तभिमं राजबंमो विदुः। स कालेनेह महता योगो गदः परन्तप ॥ २॥ स वायं AI Asa गोग परोक्तः एरावमः॥ ७॥? सपि च शताश्वतसोपनिषदि ई अध्याये ५ तत्कारकं सांख्ययोगाधिगम्ये चात्वा देवं gee qaqa: ॥ १९ ॥ aad न भ्नमितब्यं यत्‌ act कापिलं सांख्यं नासोदेव ५ Gud ऽजैवोपनिषदि ^ ऋषिं wad कपिलं ead” दत्यायुक्कत्वात्‌ | देवको- Tas was भगवद्रोता्ां to अध्याये ^ सिद्धानां कपिलो gf aed i” came | न्धाथदतपाठनिकंय प्रस्तावः | ५३ भिन्ञा एकश्रतमष्वयश्राखाः सरस्वत्यां wate: एकविश्रतिधा age नवधाऽयवेणो aq: वाको वाक्यमितिहाखः पुराणम्‌ न्यायो मौमांसा घमेश्राह्ञाणि वेश्चकमिल्येतावान्‌ wee प्रयोग- विषयः ” इृत्धादयुक्रलात्‌ योगापेखया न्यास प्राचौगलषिद्धेः ॥ एके निरूपयन्ति ““खोष्टाम्दारम्भात्‌ परः षष्टश्रताग्धामन्त सप्तमश्ताग्द्ामारम्मे वा बौद्धो दिङ्गागाचायेः प्रादुरण्छत्‌ तग्मत- खण्डमात्‌ न्यायवान्निककार बद्योतकराचार्थो दिङ्गगगादर्वाौनः | वाल्तिककारात्‌ amar पूरव arent aera: भाग्- कारात्‌ वर्षश्रतकात्‌ पूर वर्ेश्तदयाद्ा Ga न्यायस्चप्रणेता गौतमः बुद्धोऽपि गौतमः जेनोऽपि गौतम set तन्नामभेदश्चापमाय Bana गौतमस्य गोतम इति भाम कच्ितम्‌ । खीष्टान्दा- रम्भात्‌ पर fara adnate न्यायद्चकारोऽभूदिति परमाः | वेग्रेषिकश्चाश्प्रणेता काणदः ष च काकमांवभक्ौति सम्मा- व्यते" इति ॥ केचिददन्ति “श्रतपयनराद्यणाचुक्तो गोतमः भ्राक्धसिंहो बुद्धो गौतमः इन्द शरतिर्जेनगौतमशखच एते सौष्टान्दारन्भात्‌ ९० ° वश्व a crm ~ ee ee ee ee अवाग्वेषकंमन्धाः खाभिप्रायसिद्धये दनन्दोग्योपनिबदुक्ता Zant भित्रा तत्परः छष्योऽपि faq: महाभारतभागवतादयक्का देवको भिन्ना ae: छष्योऽपि firey: सांख्यकर्ता कपिलो भिन्नः उपनिषदुक्तः कपिल- wan साख्यं च भित्रसमिन्धादि प्रलपन्ति। तत्तपहासास्यदम्‌ तथोक्ष- firing तेष तेष ग्रज्येष देवको शष्णोक्तया तदागभ्वप्रसङ्कात्‌ उपचितं परिखश्यानुपखितकसख्यने मानाभावात्‌ aware खय चद्रादोनामपि प्रच मुद यास्तत्वात्‌ स्थानान्तरे wing परिमाडन्नाधिक्छदश्रनादेषा- मप्यानग्य कर्पना प्तरि ्धलं पल्लवितेन | ५४ न्धायवात्तिकस्य मूमिकायाम्‌ पूवे ava एककालावस्छायिन way परं गोतमेन afar समे न्यायद्ूजाणि प्रणतानि न वेति प्रणौतानि बा पञ्चाधया- यात्मकानि adafa म वेति षन्देहः ममतु मतं प्रथमा- ध्याय एव प्रणौतो दितौय-दतौ च-चतूर्याध्यायाः येषु anfaa- योग-मोर्मासा-वेदान्त -बौद्धदश्रंनानां समालो चनानि तेऽन्येन केन चिद्यन्धकारेण faq sad रचिताः) vay was BRANT नागाजनङृतमाध्यमिकसजेभ्य श्रार्यदेवङृतश्रतः arg शब्दतो विषयाः बमुद्धताः। एते च गन्धाः सौटान्दारम्भ- षमयनिकटवतिन" इति , गोतमप्रणोतसुपलभ्यमानं पञ्चाध्याया- त्मकं न्यायशास्तं बुद्धसमयात्‌ प्रवं मासोदेव पञ्चमाध्यायष्ठु wy एवेति तेषां इदयम्‌ ॥ | अन्ये तु “उपललम्यमानन्यायष्ुजाणामतिषावधानतया पाठेन समालोचनेन च निष्यश्नं भवति तावर्‌ योगवेदान्नादिग्रास्ल निरूपितविषयोपनिपातात्‌ जेनवचनप्रामाण्छाभ्वुपगमात्‌ away सुखस्य परिगणनात्‌ श्र श Bawa प्रमेयेषु तदभावात्‌ जा तिनिरूपणे प्रथमाष्यायपञ्चमाध्याथयो विंरोधादन महान्‌ विश्चवो oa: | श्रपि च दितौय-द्रतोय-चतूर्थाध्यायेषु षोडशपदार्थानां qlee श्रभावात्‌ नेदं पूणे ्रा्छमिति । way frequray न्यायग्राख्वस्य fara aia atguray dfysfad शाखं जातम्‌ । यन्त॒ खौषटाब्दारम्मखमयात्‌ eee ana: परं ati- aaa regan wats इदानौतमपयेनेष्टौकाकारैः खग्याख्यानेन समाडितं सयो जितं तेऽपि नापारथं्तत्वतो arerafad arat- न्यायस्चपाठनिशंय प्रस्तावः। ५५ नित्यादि” निरूपयन्ति । इयं fe smivafagt तेषां प्रबला युकरियेट्‌ “वारस्यतिभित्रेण न्यायद्ूचोद्धारः न्यायद्चौ निबन्धश्च रचितः अनयोः संवादेन समालोचनेन शच महान्‌ विश्वो दृश्यते" इति । इदश्ुपलभ्यमानं wanted सवंथागवख्ितं पटन- पाठटनानुपयुक्रमिति तेषां इदयम्‌ ॥ दरदं aa न चिन्न araualufagicd जेनागमे सुयणाङ्गस विषश्चधिकानि fe शतानि मतानि(र) प्रदभरितानि भारत- वर्षो योपासकषम्म्रदायाश्यपुखके ऽपि बहनि मतानि निरूपितानि तानि च खमते सवैयेवानुभवसिद्धामि परमते तु खमतं frera मवेच्ेवानुभवापलाप इति स्ववां aya चत्छमाधामं तदे वेकेषां केषामन्येषां च मते ward भवितुमहेतति। श्रपि च पूर्वाचार्यैः रतानामेतादृ श्षैनां wert ward तु उदयना- चा्यंण किरणावद्यां Me खण्डनग्वण्डखाये । खाहित्याचार्थेरपि तचरतच्र हृतमेव । श्रधिकं तु मया न्यायद्‌ शेनभाव्यकतर्वाश्छायमस्य चरिते भाय्थवणेने ययाययं परो चिष्यते ॥ ~ — ~ ~~ ~ ~~~ --- = ~~ -~ es ---~ ~ (१) रकेनेव वाचस्पतिमिन्वेण awed रचितं विभिन्नेन वा कुच कोवा faws इति ते af a वेति बद्क्गां सन्देहो भवति खयं ata: परान्‌ ATTA Fa लोकिक्ञाभाककेन तत्मदशं नस्यान्तावश्यक्षत्वात्‌ | मया तु fafqefaanuenq परिशिष्टं वाचस्यतिमिश्रचरिते निरूपयिष्यते | (र्‌) मलयगिरि ष्चतायां इहितोयोपाङ्कटोक्षायां मुखबन्धे ब्ररथम्‌ | Indian Antiquary, 1888, p. 344. अथ म्यायद्णशनभाष्यकतुंमंहामुनेर्वाल्यायनस्य चरितम्‌ | तच तावन्यायदगेगभाव्यकर्तां भगवान्‌ वाद्छायनः किम्‌ za afaa काले भावित दति fadag दूरे samara मतभेदा दृश्यन्ते एकन वात्छायगोऽपरच पकिललखामो अन्यच ufeagfa: वा परिल इति। किं तु न्यायभाव्यान्त। ““ योऽचपादग्टषिं न्यायः प्रत्यभाददतां वरम्‌ | तस्य वाद्यायन इद भाजातमवरतेयत्‌ ॥ ”९) इति | न्यायवात्तिंकसमाप्तौ च। “यद चपाद्‌प्रतिभो(र) भाव्यं वाद्यायनो जगौ । ५ अकारि महतस्तस्य भारदाजेन वात्तिकम्‌ ॥ ” दूति etarfaata भवति तस्य gai माम वाद्छायम fai न्यायवाक्तिंकतात्पवेटौकायामारम्भे शाचायेवाचस्यतिमिश्रेण “gy भगवता अच्पादेन मिःखरेयसदहेतौ शास्ते प्रणौते व्याख्याते स भगवता पकिलद्ञामिना किमपरमवभिव्यते यदयं वाज्निका- रम्भ" waa परिलिखामो दत्यपि fay भवति | ~ ---= ~ ~~ अ ee te न -+--- ~= — (९) वाक्वमिदं विशयनमर संखुतसोरोजमुन्रिते न्धाबदध्रंन पुस्तके ओ शरङराचायं ्वस्धापितगोव नमठद्यतालपन्तलिखित एस्तके तथा. aqfqne वतंमाने महानेयायिकेः प्राम।किकत्वेनावश्टते प्रायः gE पश््रयामे ( पुनागगरे ) लिखिते प्राचौने ges ऽपि वतेते | (२) अदच्छपादप्रतिम इन्यपि कचित्‌ | + aye ee Oe eee ee cee —____—_-— श्छ | BIBLIOTHECA INDICA; ` ५ < 116 , | (=01.1.षट८7101 OF PRIENTAL Works PUBLISHED BY THE ` ` | | | 4916110 SOCIETY OF BENGAL. aT o = । । From the Asiatic Society of Bengal. SV Librarian, Harvard College, Cambridge, Mass., 7. 8. America. , ,, न्यायवात्तिकम्‌ । NYAYAVARTIKUM. EDITED BY PANDIT VINDHYESVARI PRASA’D DUBE FASCIOULUS I. / CALCUTTA : PRINTED BY J. क. THOMAS, AT THE BAPTIST MISSION PRESS. AND PUBLISHED BY THE @ ASIATIC SOCIETY, 57, PARK STRABT. ` य 18. | re ee ीणगीणगणणीणि OrTeS - रर ~~ et wt LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE fxsiatic POCIETY OF PENGAL, No. 67, PARK STREET, CALCUTTA. AND OBTAINABLE FROM | THE SOCIETY'S LONDON AGENTS, MESSRS. TROBNER 67 ayp-59, Lupeatx Hit, Lonpor, E. C. ae BIBLIOTHECA INDIOA. | Sanskrit Series. Agni Purdna, (Sans.) Faso. I—XIV @ /6/ each se Rs. Aitareya Aranyaka of the a Pg (Sans.) Fasc. I—V @ /6/ each ` °, Aphorisms of Sandilya, (English) Fasc. I $ श Aphorisms of the Vedénta, (Sans.) Fasc. IIT, V—XIIT @ /6/ each Ashtaséhasriké Prajndpéramité, Fasc. I and II @ /6/ each .. ०७ Asvavaidyaka, Fasc. I—V @ /6/ each ee Asvalayana Gribya Sutra, Faso. II—IV @ /6/ each Atharvana Upanishad, (Sanskrit) Fasc. I—V @ /6/ each Brahma Sitra, (English) Fase. I... + Bhamati, (Sans. ) Fasc. I—VIII @ /6/ each ee oe ee Bryihad Aranyaka Upanishad, (Sans.) Fasc. VI, VII & TX @ /6/ each .. Ditto (English) Fasc. II—III @ /6/ each ०५ 81108 Sawhité, (Sans.) Fasc. II—III, V—VII @ /6/ each.. Chaitanya-Chandrodaya Nétaka, (Sans.) Fasc. II—III @ /6/ each a Chaturvarga Chintémani, (Sans.) Vola. I, Fasc. 1—11; 11, 1—26; IT, 1—17, @ /6/ each Fasc. ee ee oe oo Ohhindogya Upanishad, (English) Fasc. [व = = ०, ०५ Dasarupa, Faso. II and III @ /6/ e ee e ee ‘ee ® ® ee „~ | ^ | Gopatha Br&hmana, (Sans. ) Faso. I and II @ /6/ each ०७ oe Gobhiliya Grihya Sdtra, (Sans.) Fasc. I—XII @ /6/each °, “^ ०9 Hindu Astronomy, (English) Fasc, I—ITI @ /6 each ०७ ee Institutes of Parfséra_.. ०५ ee ee oe Kéla 1६070878, Fasc. J—III @ /8/ ee ee ee ee Kétantra, (Sans ) Fasc. I— VI @ /12 each oo ` oe oe ` Kathé Sarit Ségara, (English) Faso. I—XIV @ /12/ each .. oe Kaushitaki Brahmanapanishads, Fasc. II ee ०१ ee Kirma Purana, Fasc. I—IV @ /6/ each ee ११ oa Lalité-Vistara (Sans.) Faso. II-VI. @ /6/ ०१ oe oe Lalita-Vistara, (English) Fasc. I—III @ /12/ each ०९ ०५ ~ Manutiké Sangraha, Fasc. I—II @ /6/each = = ०, + ० oe Miméwsé Darsana, (Sans.) Fasc. II—X1X @ (५६ each ०७ oe Markandeya Purana, panes) Fasc. IV—VII @ /6/each.. eo Nayav&rtikum, Fasc.I .. Nyisimba Tapani, (Sans.) Fasc. I—III @ es each yes oe Nirukta, (Sans. ) Vol. I, Fasc. 1—6; Vol. II, Fasc. 1—6'; Vol. ITI, Fasc. 1—6; Vol. IV, Fasc. I—IV @ /6/ each Fasc. ०१ eo Nérada Smriti, Fasc. I—III @ /6/ .. oe ee Nyaya Darfana, (Sans.) Fasc. 1 .. ०७ ०० ee Nitiséra, or The Elementsof Polity, By K&mandaki, (Sans.) Faso. [1- ए @ /6/ each ee ee eo oe ee ee (Continued on third page of cover.) & © € ^= ~ | क © +न पि +=» @ += @ @ € += ॥= @ @ ॐ °= Omen © © = «> @ ®= > = @® ©>) कक कड को © Co. om = ॐ © @ © 5 © we © © ON # @ © ® क > Narnda Puncharatna, Fasc. 1V oe Rs, Parisishtaparvan (Sana.) Fasc. I—IV @ /6/ each ee Pingala Chhandah 8६४, (Sans.) Fasc. LII—11I @/6/ each .. oe Prithiraéj (हहहा, (Sans.) Fasc. I—VI @ /6/ each ०५ ee Ditto (English) Fasc.I . oe ०५ 2811 Grammar, (English) Fasc. I and IT @ /6/ each oe ०७ Prikyita Lakahanam, (Sans.) Fasc. I $` oo ` ०* Parasara Smriti (Sans.) Fasc. I—V @ /6/ each ee ०१ Pardéara, Institutes of English a "oe Sranta Sutra of Apastamba, (Sans.) Fasc. I—XII @ /6/ each | ०७ Ditto Aévalayana, (Sans.) Fasc. I—XI @ HN each ve Ditto Latyayana (Sans.) Fasc. I—IX @ /6/ ench oe Ditto Sénkhéyana (Sans.) Fasc. I—IV @ /6/ each S4ma Veda Sawhité, (Sans.) Vols. I, Fasc. 1—10; II, 1—6; III, 1—7; IV, 1—6; V, 1—8, @ /6/ each Fasc oe ०७ Sahitya Darpana, (English) Fasc. I—IV @ /6/ each ०७ Sankhya Aphorisms of Kapila, (English) Fasc. I and II @ /6/ each .. Sarva Dargana Sangraha, (Sans.) Fasc. II ne oe Snnkara Vijaya, (Sans.) Fasc. II and III @ /6/ each és ee S4nkhya Pravachana Bhashya, Fasc. III (English preface only) ee 88111) ९8 Sf4ra, (Sans.) Fasc. I ee oe 811517८5 Samhita, (Eng.) Fasc. I and II @ /12/ each जः ~^, , ५४ Taittiriya Aranya Faec. I—XI @/6/each र, a jai ००. Ditto Brahmana ( 88178.) Fasc. I—XXIV @ /6/each .. ०७ Ditto Samhita, (Sans.) Fasc. L11—XXX1IV @ /6/ each .. ०७ Ditto Pratigikhya, (Sans.) Fasc. I—III @ /6/each .. Ditto and Aitareya Upanishads, (Sans.) Fasc. II and III @ /6/ each Tandyé Brébmana, (Sans.) Fasc. I—XIX @ /6/each _st.. . oe Tattva Ohintamani, Fasc. I—VIL (Sans.) @ /6/each - .. "ge Uttara Naishadha, (Sans.) Fasc. III—XII @ /6/ each oe oe Uvdsagadashio Fasc I—III @ /12/ ~ ` भ ee . ee Varéha Puréna, Fasc. I Vayu Pursya, (Saus.) Vol. I, Fasc. 1—6; Vol. II, Fasc. 1—6, @ /6/ each Fasc. .. ०१ oe । Vishnu Smriti, (Sans.) Fasc. I—II @ /6/ each ee oe Vivéddratn&kara, Fasc. I—VI @ /6/ each ee ०9 oe Vrihannfradiya Purfna, Fasc. I—III @ / ee / Yoga Sutra of Patanjali, (Sans. & Engel) Fasc. I—V @ /14/ each .. The same, bound in cloth ee oe ee ee Arabie and Persian Series. *Alamgirnamah, with Index, (‘Text) Fasc. I—XIII @ /6/ each ०» 4 Kin-i-Akbar{, (Text) Fasc. 1—XXII @ 1/ each ०* oe 22 Ditto (English) Vol. I (Fasc. I—VII) °, oe 12 Akbarnamah, with Index, (Text) Fasc. I—XXXVITI @ 1/ each 37 Badshéhnémoh with Index, (Text) Fasc. I—XIX @ /6/ each 7 Beale’s Oriental Biographical Dictionary, pp. 291, 4to., thick paper, 4/12; thin paper Dictionary of Arabic Technical Terms and Appendix, Fasc. I—XXI @ 7 h ee ee Fecheopei-Reshidi (Text), Fasc. I—XIV @ 1/ each ० 14 Fibrist-i-Tusi, or, Tasy's list of Shy'ah Books, (Text) Faso. I—IV @ ‘ 12/ each oe oe 710० 81670 छ 8410, (Text) Fasc. I—IX @ /6/ each .. ० ॐ Ditto Azadi, (Text) Fasc. I—IV @ /6/ each be oo 1 Haft Asm4n, Hietory of the Persian Mansawi. (Text) Fasc. I ०» 0 History of the Caliphs, (English) Fasc. I—VI @ /12/ each ०, 4 IqbAinémah-i-Jahangirf, (Text) Fasc. [- ay each oe | Isabéh, with Supplement, (Text) 47 Fasc. @ /12/ each... ` ०, 85 Mudsir-ul-Umara, Fasc. I ve ०, 0 Maghaszi of Wagidi (Text) Fasc. I--V @ /6/ each oe o 1 Muntakhab-ul-Tawérikh, (‘Text) Fasc. I—XV @ /6/ o 6 Muntakhab-ul-Tawérifkh (English) Vol. II, Fasc. I—IV @/12/ each .. 3 (Turn over.) 1 | Are 6 @ #> €> ६ @ 28 >द @ ^=» ॐ @ ^#> KH @ @ @ @ @ „= @ KY ©8 @> ^> @@ += [= @ @ @ॐ @ ^= but om = Rr AR OW wp (asd ped band @ $> ^© ¢ ^ £8 5 @ € ^ 0 ॐ ro eo to bh £ 0 | ^ mPNOnN ODO Geo © NWO DC PS छी काकी < 2 8 @ dant WAM के => ` प नोद्य Asiatic Booiety” only. Muntakhab-ul-Lubéb, (Text) Faso. I—XIX @/6/each ,, Rs. 7 3 Mu’égir-i-’ Alamgir (Text), Fasc. I—VI @ /6/ each 23 9 2 4 Nokhbat-ul-Fikr, (Text) 2880. इ = = ,, ि द ०» 0 6 ति 78 Khiradnémah.i-Iskandari, (Text) Fasc. I and II @ /12/each.. 1 8 Buy dty’s [tqan, on the hee Sciences of the Koran, with Supplement, (Text) Faso. II—1V, VII—X @ 1/ each a ०५ २.0 0 Tabaqgét-i-Nagirf, (Text) Fasc. I—V @ /6/ each ae o ॥ 14 Ditto - (English) Fasc. I—XIV @ (11 each... - 10 8 Térikh-i-Fir6z Shahi, (Text) Fasc. I—VII @ /6/ each oo. ०» ॐ 10 Wis Ren a (Text) Fasc. I—IX @ /6/ each ह: ५ ०० ॐ 6 Wis 0 Rimin, (Text) Fasc. I—V @ /6/each_ =, , ee eo Ll 14 Zafarnémah Vol. I, Fase. 1—9 Vol: II, Fusc. I. @ /6/ each ०० 8 12 -. ABIATIO SOOIETY’S PUBLIOATIONS. 2. Asiatic Rusmanonzs, Vols. VII, 1X to XI; Vols. XIII and XVIT, and Vols. XIX and XX @ /10/ each ., Ra. 80 Ditto Index to Vols. I~X VIII ee .- 6 ॐ. ४008871१ 08 of the Asiatic 01 from 1866 to 1869 (19०1. ) @ /4/ per No. ; and from 1870 to date @ /6/ per No. Jounnat of the Asiatic Society for 1843 (12), 1844 (12), 1845 (12), 1846 (5), 1847 (13), 1848 (12), 1850 (7), 1851 (7), 1857 (6), . 1868 (5), 1861 (4), 1864 (5), 1865 (8), 1866 (7), 1867 (6), 1868 (6), 1869 (8), 1870 (8), 1871 (7), 1872 (8), 1878 (8), 1874 (8), 1876 + (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882 (6), ` 1888 (6), 1884 (6), 1885 (6) @ 1/ per No. to Subscribers and @ 1/8 per No. to Non-Subecribers. N. B. The figures enclosed in brackets give the number of Nos. in each Volume. Centenary Review of the Researches of the Society from 1784—1888 .. ॐ 0 General Cunningham’s Archeological Survey Report for 1863-64 (Extra No., J. A. 8. B, 1864) ee oo ee oe ee 1 8 Theobald’s Oatalogue of ‘Reptiles in the Museum of the Asiatio Society 1 J. A 8. B., 1868) ee ee ee ee . | 8 Oatalogue of Mammals and Birds of Burmah, by E. Blyth (Extra No., J. A. 8. 8. 1875) ,, i se ee 8 0 Sketch of the Turki Language as spoken in Eastern Turkestan, Part II, Vocabulary, by R. B. Shaw (Extra No., J. A. 8. B,, 1878) ०० ॐ 0 Introduction to the Maithili Langusg e of North Bihar, by G. A. Grierso Part I, Grammar (Extra No., J. A. 8. B., 1880 oe oe 3 8 Part 11, Chrestomathy and Vocabulary (Extra No., J. 4.8. B.,1883).. 3 0 6. Anis-ul-Musharrabin .. oe ०५ oe ०० 8 0 6. Catalogue of Fossil Vertebrata ee ee ee ee 2 0 8. Oatalogue of the Library of the Asiatic Society, Bengal ,, ०० ॐ 8 9. Examination and Analysis of the Mackenzie Manuscripts by the Rov. W. Taylor ,, oe ee ee ae ०० 8 0 10. Han Koong Tsew, or the Sorrows of Han, by J. Francis Davis » 1 8 11. ptiléh4t-ug-Safiyah, edited by Dr. A. Sprenger, 8vo. oe ०» 1 0 13, Inédyah, a arene f on the Hidayah, Vols. II and IV, @ 16/ each .. 32 0 18. Jawémi-ul-'ilm ir-riyazi, 168 pages with 17 plates, 4to. Part I ०० ॐ 0 14, Khisénat-ul-'ilm ee ee ee ee ee 4 0 16. Mahfbhérata, Vols. [1 and IV, @ 20/each = ,, ०७ ०० 40 0 16. Moore and Hewiteon’s Desori pions of New Indian Lepidoptera, Parte I—II, with 5 coloured Plates, 4to. @ 6/ each ०७ - oF 12 ‘17, Purana Sangraha, I (Markandeya Purana), Sanskrit - ee ee 1 0 18, Sharaya-ool-Islam ee ee e@ ® ® ® 4 0 19. Tibetan Dictionary by Osoma de Kbris ee ०० ‘eo 10 0 20. ` Ditto .Grammar es 8 oe ee ee 8 0 21, Vuttodaya, edited by Lt.-Col. G. 2. Fryer अ ०१ oo ॐ 0 Notices of Sanskrit Manuscripts, Fasc. I—XXI @ 1/ each ,, ee 21 0 Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra .. ०० 6 0 N.B. All Oheques, Money Orders &०, must be made payable to the “ Treasurer a bd - ee re ee ee ee oe re ee eee ff | ——- BIBLIOTHECA-INDICA: १८ (oLLEcTION ‘OF p RIENTAL PUBLISHED BY THE 4814716 SOCIETY OF BENGAL. New Serrigs, No. 834. SC Ms (वा. $ 1/4 || ५ ८ 1111111 च * : or ’ - ^ i (4 ~ ~ १७० «Ane i ऋ ३ ~ 1 « -- १ ४ 1 Us | et) ras) ११ + ; | | 0 i if च, + $) ie 1 ड >, ऋ. । > „ „8; # ai! ah me 4 १ oF se ~ 1 1 । # ौ 9. 11181 tok Ree aaa | =, ॥ क.) १. ९५ + 4 aE ’ > १ ' ff ; च ऋ» koe EN ११६ ¢ । f i , i " 2. ie : (- 4 ~ 1 1 ॥ 0 ¢ ॥ iy 4. ॥# (| | ' 1 0 ‘ahh ॥ ~} ~. Si ॥ । i त uit. > #। a ॥ | 1 ॥ ५; |! + ह (¬ । 24° ॥ । ^ fy at ' ' “Dir ३.॥ y ९" |. [४ न ॐ |) ; ite’ [१ " * क > 1 {1 1" ~ ॥ 1 — Se yi = ४4 । 4 ड ^ 9 + a 4 : : ‘ * > ote क [ निः, a 3 + .~ ve क हय =e = ४ ते ay nee Le fA 4 प ज्यायवार्तिकम्‌ | NYAYA-VARTTIKAM EDITED BY PANDIT VINDHYESVAR! PRASAD DUBE. LIBRARIAN, GOVT. SANSKRIT COLLEGE, रम, ~ FASCIOULUS Il. = >; OO, = २ CALCUTTA: PRINTED AT THE BAPTIST MISSION PRESS, AND PUBLISHED BY THE ASIATIC SOCIETY. 67, PARK STREET. | | | - 1893. | द काना माम्‌, ee i ~ म = एकक १ गि LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE | pisiatic SOCIETY OF PENGAL, No. 67, PARK STREET, CALCUTTA, AND OBTAINABLE FROM . THE SOOIETY’S AGENTS, MESSKS. KEGAN PAUL TRUBNER & 60. LD TRENCH, Paternoster House, Cuarina Cross Roan, Lonoon, W. C., Mr. Otro Harrassowi1z, BooksELter, Letezic, GERMANY. e PRIN FIREKCIRCF SINGING AND Complete copies of those works marked with an asterisk * cannot be supplied —soine of the Fasciculi being out of stock. BIBLIOTHEOA INDICA. Sanskrit Series Advaita Brahma Siddhi, (Text) Fasc. I—IV @ /6/ each *Agni Purana, (Text) Fasc. II—XIV @ /6/ each Rs. Aitareya Arapyaka of the Rig Veda, (Text) Fasc. I—V @ /6/ each Anu Bhéshyan, (Text) Faso. I—II Aphorisms of Séndilya, (English) Fasc. I Ashtasshasriké Prajyapéramita, (Text) Faso. I~VI @ /6/ each Aévavaidyaka, (‘Text) Fasc. I—V @ /6/ each e I—II @1/ मर Text) Faso. II—VIII @ /6/ each Brahma Siatra, (English) Faso. I Brihaddevata (Text) Fasc. I—IV @ /6/ each *Brihadharma Purina, : Text) Fasc. I—III @ /6/ each Brihataranyaka Upanishad (English) Fasc. II—III @ /6/ each Avadéna Kalpalaté, (Sans. and TiSetan) Vol. I, Faso. I-III; Vol. II. Fasc Chaitandya-Ohandrodaya Nataka, (Toxt) Faso. II—III @ /6/ each Chaturvarga Chintamani (Text) Vols. I], 1—26; III 1—18. Part II, Faso. 1—9 @ /6/ each ous *Chhaéndogya Upanishad, (English) Faso. IT Gopatha Brahmana, (Text) Fasc. I—II *Hindu Astronomy, (English: Fasc. II—III @ /6/ each Kala Médhaba, (Text) Fasc. I—IV @ /6/ each Katantra, (Text) F I—VI @ /12/ each — Part I, Faso. Katha Sarit Ségara, (English) Fasc. I—XIV @ /12/ each Kirma Purana, (Text) Fasc. I—IX @ /6/ each *Lalita-Vistara, (Text) Fasc. III—VI @ /6/ each Ditto (English) Fasc. I—I1I @ /12/ each Madana Paérijdta, (Text) Fasc. I—XI @ /6/ each Manutiké Sangraha, (Text) Fasc. I—III @ /6/ each Markandeya Purana, (Text) Fasc. IV—VII he each Markandeya Purana, (English) Fasc. I—III @ /12/ each *Miméwse Darsana, (९७५४) Fasc. III—XIX @ /6/ each Nérada 871४1, (Text) Fasc, I—III @ /6/ i Nyayavértika, (Text) Fasc. I—II *Nirukta, (Text) Vol. I, Fasc. 4—6; Vol. II, Faso. 1—6; Vol. IIT Faso. 1—6; Vol. IV, Fasc. 1—8 @ /6/ each .. *Nitisdra, or The Elements of Polity, By Kaémandaki, (Sans. ) Faso. II—V । /6/ each Nyayabindutika, (Text) Nyaya Kusuméanjali Prakarana (Text) Vol. I, Faso. 1—6; Vol. II, Faso 1—2 @ /6/ each Parisighta Parvan, (Text) Faso. I—V @ /0/ each eee p=s aes puns mo OF © @ ^= @ &2 ^~ +~ #> ® ^~ ©@ © # ^ ©> @ @ @ COMM @ ४८ @ MeO Om ee 9 € @ $> 02 6 88 #> © @ ० 0 0 [| 10 14 Prithiraj Ragan, (Text) Part I, Fase. I, Part 11, Fase. I—V @ /6/ each 2 4 Ditto (English) Part 11, Fasc. I os Rs. O 12 Prakrita Lakshanam, (Text) Fasc. I 1 8 Pardsara Smriti, (Text) Vol. I, Fasc. 1—8; Vol. If, Fasc. I—6; Vol. III Fasc. 1—4,@ /6/ each ; Parssara, Institutes of (English) — ... S‘rauta Sdtra of Apnastamba, (Text) Fasc. I—XII @ /6/ each * Ditto 148१९११ 21780, (Text) Fasc. TI—IX @ /6/ each Ditto 8S‘inkhayann, (Text) Vol. I, Fasc. 1-7; Vol. II, Fasc. 1—4 @ /6/ each *Sama Veda 88011167, (Text) Vols. I, Fasc. 5—10; JI, 1—6; III, 1—7 19, 1—6; ४, 1—8, @ /6/ each Fasc Sankhyo Sutra Vritti, (Text) Fasc. I—IV @ /6/ each Ditto _ (English) Fase. I—HTI *Sankara Vijaya, (Text) Fasc. II and IIT @ /6/ each *Sankhyon Pravachana Bhashya, Fasc. III (English preface only) _ 8’ri Bhashyam, (Text) Fasc. I—IIT @ /6/ each Susruta Samhita, (Eng.) Fasc. I & II @ /12/ each - Taittiriya Xranya, (Text) Fasc. LI—XI @ /6/ each : * Ditto Soawhita, (Text) Fasc. IX—XXXVI @ /6/ each ... Taindya Brahmana, (Text) Fasc. I—X1X @ /6/ each Tattva Chintamani, (Text) Vol. I, Fasc. 1—9, Vol. II, Fasc. 1—10 Vol. 11J, Fasc. 1—2, @ /6/ each a Tul’si Sat’sai, (Text) Fasc. I—1V @ /6/ each .. Uvasagadasno, (Sanskrit and English) Fasc. I—VI @ /12/ Varsha Purana, (Text) Fasc. I—X1LV @ /6/ each *Vaynu Purana, (Toxt) Vol I, Fasc. 2—6; Vol. II, Fasc. 1—7, @ /6/ each Fasc. ... ५६ Vishnu Smiti, (Text) Fasc. I—II @ /6/ each Vivadaratnékarn, (Text) Fasc. I—VII @ /6/ each Vrihannéradiya Purana, (Text) Fasc. I—VI @ /6/ Tibetan Sertes. Pag-Sam Thi 847, Fasc. 1—8 @ 1/ each Sher-Phyin, Vol. I, Fasc. 1—5; Vol. I1, Fasc. 1—3 @ 1/ cach Rtoga brjod dpag hkhri 8110 (Tib. & Sans.) Vol. I, Faso. I—III; Vol. II Fasc. I—II @ 1/ each 5 ॥ ` । wn # © ५ © @ Ske OD ew @ © टै की Yuan ® ४ © # Ah TN “द ¢ © =“ ।=* © @ ६3 = i) । _ | ¢ @ ४७ 09 #> 0 ॐ # € 0 6० @ॐ & 0 68 ° | रि | © co Arabic and Persian Series ’Alamgirnamah, with Index, (Text) Fasc. I—XIII @ /6/ each .. 4 Ain-i-Akbari, (‘'ext) Fasc. I—X XII @ 1/ each 22 Ditto (English) Vol. I, Fasc. 1—7,-Vol. II, Faso. 1—5, Vol. LII Fasc. 1 —2, @ 1/12/ cach .. 24 Akbarnamah, with Index, (Text) Fasc. I—XX XVII @ 1/ each ... 87 Arabic Bibliography, by Dr. A: Sprenger .. 0 Badshéndmah with Index, (Text) Fasc. I—XIX @ /6/ each Catalogue of the Persian Books and Manuscripts in the Library of the Asiatic Society of Bengal. Fasc. I & II Dictionary of Arabic Technical Terms, and Appendix, Fasc. I—XXI @ 1/ each i 91 Farhang-i-Rashidi (Text), Fasc. I—XIV @ 1/ each .. 14 Fibrish-i-'dsi, or, ‘Tusy's list of Shy’nh Books, (Text) Fasc. I-IV @ 12; each... ध . 3 Futuh-ul-Shim Waqidi, (Text) Fasc, I—IX ¢ /6/ each 8 Ditto Azadi, (Text) Faec. I—1V @ /6/ cach A 1 Haft Asman, History of the Persian Monsawi, (Toxt) Fasc. I .. 0 History of the Caliphs, (English) Fasc. 1-- ४1 @ /12/ cach .. 4 1 8 0 1 bed € @ NOCH Om p= > ¡< ॐ £< 2 € £ Iqbalnamoh-i-Jahdngiri, (Text) Fasc. I—III @ /6/ each ~ Isabth, with Supplement, (Text) 61 Fasc. @ /12/each =... 8 Maasir-ul-Umara, Vol. 1, Fasc. 1—9, Vol. II, Fasc. 1—9; Vol iII, 1-10 ८५ /6/ each . 1 ४ Maghazi of पुता, (Text) Fasc. I—V @ /6/ each ध 14 - Mantakhab-ul-Tawérikh, (Text) Fasc. I—XV @ /6/ each ^ 6 ag * Tho other Fasciouli of these works are out of stock, and complete copies cannot be supplied ~ _ १५०५" "(29१9 Spt ce --~-- -------= ~ द » ee Oe + ` ^ = ५ Montakhab-ul-Tawérikh, (English) Vol. IT, Faso. 1-6 @ /12/ each Re Mantakhab-ul-Lubéb, (Text) Fasc. I—XIX @ /6/ each =... Mu ésir-i-’ Alamgiri, (Text), Fasc. I—VI @ /6/ each ei ae Nokhbat-ul-Fikr, (Text) Fasc. I Nizgémi’s Khiradnémah-i-Iskandari, (Text) Fasc. I and II @ /12/ each Riy4zu-s-Salatin, (Text) Fasc. I—IV @ /6/ eac *Snydty’s Itqén, on the Exegetic Sciences of the Koran, with Supple- ment, (Text) Fasc. VII—X @ 1/ each : ३४ । ¶१५१०५१६४-- प्च, (Text) Fasc. I—V @ /6/ each oF ie Ditto (English) Fasc. I—XIV @ /12/ eac Tér{kh-i-Firds Shéhi of Zia-al-din Barni Text) Faso. I—VII @ /6/ each Térikh-i-Baihaq{, (Text) Fasc. I—IX @ /6/ T4ri{kh-i-F{rozshéhi, of Shams-i-Siréj Aif, (Text) Fasc. I—VI @ /6/ each Ten Ancient Arabic Poems, Fasc. I Wis o Rémin, (Text) Fasc. I—V @ /6/ each Zafarnémah, Vol. I, Fasc. 1—9, Vol. II, Fasc. 1—8 @ /6/ each Tasuk-i-Jahangirf, (Eng.) Faso. I... ASIATIO SOCIETY’S PUBLICATIONS 1, Astatic ResgarcHes. Vol. VII, Vols. XIII and XVII, and Vols. XIX and XX @ 10/ each Re Di Index to Vols. I—XVIII 2. Procespynes of the Asiatic Society from 1866 to 1869 (inol.) @ /6/ per No.; and from 1870 to date @ /8/ per No 8. JouRNaL of the Asiatio Society for 1848 (12), 1844 (12', 1845 (12), 1846 (6), 1847 (12), 1848 (12), -1850 17), 1851 (7), 1857 (6), 1858 (5), 1861 (4), 1862 (5), 1864 (5), 1865 (8), 1866 (7), 1867 (6), 1868 (6), 1869 (8), 1870 (8), 1871 (7), 1872 (8), 1878 (8), 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 (8), 1870 (7), 1880 (8), 1881 (7), 1882, (6 1888 (5), 1884 (6), 1885 (6), 1886 (8), 1887 (7), 1888 (7), 1889 19) 1890 (11), 1891 (7), 1892 (8), @ 1/8 per No. to Subscribers and @ 2/ per No. to Non-Subscribers © © 8 ~उ © © @ ।=* +=» 63 ©@ 68 @ ~ > tH = N. B.—The figures enclosed tn brackets give the number of Nog. in each Volume. 4. Oentenary Review of the Researches of the Society from 1784—1888... 3 General Cunningham’s Archeological Survey Report for 1863—64 (Extra No., J. A. 8. B., 1864) 3 Theobald’s Catalogue of Reptiles in the Museum of the Asiatio Society (Extra No., J. A. 8. B., 1868) 2 Catalogue of Mammals and Birds of Barmah, by 9. Blyth (Extra No., J. A. 8. B., 1875) 4 Introduction to the Maithili Language of North Bihér, by उ. A. Grier- a Part II, Chrestomathy and Vocabulary (Extra No., J. A. 8.B 82) ५ | Be ; ९५. 38 5. Anis-ul-Musharrahin .. to ove ००७ ०० 3 6. Catalogue of Fossil Vertebrata ००७ re 7. Catalogue of the Library of the Asiatio Society, Bengal ... ae 8 8. Istilahat-ug-Safiyah, edited by Dr. A. Sprenger, 8vo 1 9. Inéyah, a Commentary on the Hidaysh, Vols. II and IV, @ 16/ each... 32 10. Jawami-ul-’ilm ir-riyézi, 168 pages with 17 plates, 4to. Part I ,,, 2 11. Khizénat-ul-’ilm Mae ee . 4 12. Mabébherata, Vols. III and IV, @ 20/ each ~ 40 13. Modern Vernacalar Literature of Hindustani by 8, A. Grierson ` (Extra No., J. A. 8. B., 1888) ९ 4 14. Moore and Hewitson’s Descriptions of Now Indian Lepidoptera, Parts I—III, with 8 coloured Plates, 4to. @ 6/ each , 18 16. Sharaya-ool-Islam ६ (1 ee 16. Tibetan Dictionary by Osoma de 668 a sae ,,, 10 17. Ditto Grammar eee ००७ ०० 8 18. Vuttodaya, edited by Lt.-Ool. G. ४. Fryer ०७७ ००७ wa 8 Notices of Sanskrit Manuscripts, Fasc. I—X XV @ 1/ each yee 265 Nepalese Buddhist Sanskrit Literature, by Dr. RB. L. Mitra . ® pus © © 0 @ #» 0 bo pnt | ऋ ४9 @ $ © $> @ © DH (० हा o oO @ ॐ oo Coo © @ @@@®०=> ००2० N.B.—All Obeques, Money Orders, @&०,, must be made payable to the “ Treasurer, Asiatic Society,” only. a a INDICA: (OLLECTION OF PRIENTAL Works PUBLISAED BY THE ASIATIC SOCIETY OF BENGAL. | New 3161818, No. 869. - न्धायवा्तिकम्‌ । NYAYA-VARTTIKAM EDITED BY PANDIT VINDHYESVARI PRASAD DUBE. LIBRARIAN, GOVT. SANSKRIT COLLEGE, BENARES. FASCICULUS III. CALCUTTA: PRINTED AT THE’ BAPTIST MISSION PRESS, AND PUBLISHED BY THE ASIATIC SOCIETY, 567, PARK STREET. ५ _ 1 1896. © | ~ ~ ~ ~ ee ee eee Wiad a प्न्य ष्क LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE static POCIETY oF BENGAL, No. 57, PARK STREET, CALCUTTA, त AND OBTAINABLE FROM THE SOOCIETY’S AGENTS, MESSRS. 7240 & CO. 46 Great Russet Street, Lonpon, W.C., anno Mr. 0070 ` ` FlapgassowiTz, Booxse.ier, Leipzic, Germany. क i id & Complete copies of those works marked with an asterisk © cannot be supplied—some lete copies of those works marked with an asterisk © cannot be supplied—some of the Fasciculs being out of stock. BIBLIOTHEOA INDICA. Sanskrit Series. ध Advaita Brahma Sidd@hi, (Text) Fasc. 1-4 @ /6/ each १ Bs. *Agni Purina, (Text) Faso. 2-14 @ /6/ each... a Aitareya Aranyaka of the Rig Veda, (Text) Fase. 1-5 @ /6/ each =. Aitareya Brahmans, Vol. I, Fasc. 1-5 and Vol. II, Faso. 1-2 @ /6/__... Anu Bhéshyam, (Text) Faso, 1-2 @ /6/ each... mee . ates Aphorisms of Sandilya, (English) Fasc. 1 ae oe Ashtasshasriké Prajpapéramita, (Text) Faso. 1-6 @ /6/ each Aévavaidyaka, (Text) Fasc. 1-6 @ /6/ each _... a . Avadéna Kalpalaté, (Sans. and Tibetan) Vol. 7, Fasc. 1-6; Vot. HI. Fasc. 1-4 @ 1/ each ane ods wis = छ *Bhémati, (‘'ext) Faso. 2-8 @ /6/ each © ae Brahma Sutra, (English) Fasc. 1 =... bee cs Brihaddevata (Text) Fasc. 1-4 @ /6/ each -_ | Brihadharma Purina, (Text) Faso. 1-5 @ /6/ each ue _ Brihadaranyaka Upanishad (English) Faso, 2-8 @ /6/ each Chaitandya-Chandrodaya Nataka, (Toxt) Fasc. 2-3 @ /6/ each aes *Chaturvarga Chintamani (Text) Vols. II, 1-26; III. Part I, Fasc. 1-18. Part II, Fasc. 1-10 @ /6/ each... ‘Ks ose ५ 9 (1111470४ Upanishad, (English) 7980. 2 = C. . ५ *Hindu Astronomy, (English) Fasc. 2-3 @ /6/ each ook ase {६18 Médhava, (Text) Faso. 1-4 @ /6/ each = ,,. वि ` Katantra, (Text) Fasc. 1-6 @ /12/ each Ae Kathé Sarit Sagara, (English) Faso. 1-14 @ /12/ each Kirma Purana, (Text) Fasc. 1-9 @ /6/ each... *Lalita-Vistara, (Text) Faso. 3-6 @ /6/ each... Ditto (English) Fasc. 1-3 @ /12/ each Madana 24711६६8, (Text) Fasc. 1-11 @ /6/ each... Manutiké Sangraha, (Text) Fasc. 1-3 @ /6/ each 4 ६1.19.1१९ ४ Purana, (Text) Fasc. 4-7 @ /6/ each Markandeya Purana, (English) Fasc. 1-3 @ /12/ each 2011008५: 88 er ana, (Text) Fasc. 3-19 @ /6/ each no = NOOR ™ bh क @ eeg [१ यी | | 9» © OF @ @ ^= OD + PNM € © $> । COC OCOrr~O *Nérada Smriti, (Text) Fasc. 1-3 @ /6/ Nyayavirtika, (Text) Faso. 1 and 2... a Ba aie ®Nirukta, (Text); Vol. III, Fasc. 1-6; Vol. IV, Fasc. 1-8 @ /6/ each ®Nitiaéra, or The Elemente of Polity, By Kamandaki, (Sans.) Faso. 2-5 6 each one ove 9०४ eee ००४ eG GO sw 0d & @ #» @ 85 &ॐ # OF O TX © / Nyc yatiedutike (Text) .... a Ue is se he Nyaya Kusuménjali Prakarana (Text) Vol. I, Faso. 1-6; Vol. II, Fasc. 1-8 @ /6/ each ae wes ५१९ ०० ` ०५९ Pariéisbta Parvan, (Text) Fado. 1-5 @ /6/ each... ise wes Sand | । Prithir4j Résaan, (Text) Part I, Fasc. 1, Part II, Fasc. 1-6 @ /6/ each Rs. 2 4 Ditto (English) Part IT, Faso. 1 $ . 0 13 Prakrita Lakshanam, (Text) Fasc. 1 1 8 Pardésara Smriti, (Text) Vol. I, Fasc. 1-8; Vol. II, Fasc. 1-6; Vol. III Fasc. 1-4 @ /6/ each ... ss re . 6 12 Parééarn, Institutes of (English) =... .. 0 12 8’‘rauta Sitra of Apastamba, (Text) Faso. 1-12 @ /6/ each ow. + 8 * Ditto Latyftiyana, (Text) Fasc. 2-9 @ /6/ each... 3 0 Ditto §’inkhayana, (Text) Vol. I, Fasc. 1-7; Vol. II, Faso. 1-4, Vol. I1I, Faso. 1-8 @ /6/ each... 6 4 “Sima Veda Samhita, (Text) Vols. I, Fasc. 56-10; II, 1-6; III, 1-7; 1V, 1-6; V, 1-8, @ /6/ each Fasc ४ 12 6 Sankhya Sutra Vritti, (Text) Fasc. 1-4 @ /6/ ench ose ae | 8 Ditto (English) Fasc. 1-3 @ /12/ each... ee. 2 4 *Sankara Vijaya, (Text) Fasc. 2 and 8 @ /6/ each . O 12 *Sankhya Pravachana Bhashya, Fasc. 3 (English preface only) wae O 6 S’ri Bhishyam, (Text) Fasc. 1-3 @ /6/each =... ae | 3 Suéruta 88५01४5, (Eng.) Fasc. 1 & 2 @ /12/ each ar . 1 8 *Taittiriya Aranya, (Text) Fasc. 2-11 @ /6/ each ae . 8 13 * Ditto Sawhita, (Text) Fasc. 9-38 @ /6/ each ae . JL 4 Tindya Brahmans, (Text) Fasc. 1-19 @ /6/ each (| ॐ Tattva Chint&mani, (Text) Vol. I, Fasc. 1-9, Vol. II, Fasc. 1-10 Vol. 1JJ, Fase. 1-2, Vol. IV, Faso. 1, Vol. ए, Faso. 1 @ /6/each ... 8 10 Tnl’ai Sat'sai, (Text) Fasc. 1-4 @ /6/ cach ; व नि | 8 Uvasagndasio, (Text and English) Fasc. 1-6 @ /12/ ave ioe 4 8 Varaha Purana, (Text) Fasc. 1-14 @ /6/ each 5 4 *Vayu Purina, (Text) Vol. I, Fasc. 2-6; Vol. II, Fasc. 1-7, @ /6/ ench ss 4 8 Vishnn Smriti, (Text) Fasc. 1-2 @ /6/ each sis ^ .. 0 12 Vivadaratnakara, (Text) Fasc. 1-7 @ /6/ each ve .. 2 10 Vrihannaradiya Purana, (Text) Faso. 1-6 @ /6/ ध . 2 4 Vrihat Svayambhu Puran, Fasc. 1 to 1V oe fe ane: | 8 Tibetan Series. Pag-Sam Thi 8079, Fasc 1-4 @ 1/ each 4 0 Sher-Phyin, Vol. I, Fasc. 1-5 Vol. II, Fasc. 1-3; Vol. III, Fasc. 1 @ 1] each 9 0 Rtogs brjod dpag hkhri 819 (Tib. & Sans.) Vol. I, Fasc. 1-6; Vol. II Fasc. 1-4 @ os ००७ we 9 0 Arabic and Perstan Series ’Alamgirnémaoh, with Index, (Text) Fasc. 1-13 @ /6/ each . 4 14 Kin-i-Akbari, (Text) Fasc. 1-22 @ 1/ each 92 0 Ditto . (English) Vol. I, Faso: 1-7, Vol. II, Fasc. 1-5, Vol. III Fasc. 1-5, @ 1/12/ each us ... 29 18 Akbarnamoh, with Index, (Text) Faso. 1-37 @ 1/ each... .. 2 0 Arabio Bibliography, by Dr. A. Sprenger ५५४ we 0 6 Badshanémah, with Index, (Text) Fasc. 1-19 @ /6/ each ... ॐ Catalogue of the Persian Books and Manuscripts in the Library of the Asiatic Society of Bengal. Fasc. 1 & 3 @ 1. each 0 Dictionary of Arabic Technical Terms, and Appendix, Faso. 1-21 @ 1/ each ee . 21 0 Farhang-i-Rashidi, (Text) Fasc. 1-14 @ 1/ each 0 Fihrish-i-Jsi, or, Tasy’s list of Shy’ah Books, (Text) Fasc. 1-4 @ /12/ ५ eee eee 0 Futah-ul-Shém ५ ०१1१), (Text) Fasc. 1-9 @ /6/ each 9 os 6 Ditto ^ 2६१, (Text) Faso. 1-4 @ /6/ each ee | 8 Haft Xsm4n, History of the Persian Mansawi, (Text) Faso, 1 ,,, 0 12 History of the Caliphs, (English) Fasc. 1-6 Heed each ,.. . 4 8 IqbéInamah-i-Jahdngiri, (Text) Fasc 18@ € each ae ४०. ॐ Isabéh, with Supplement, (Text) 61 Faso. @ /12/each_.. 388 4 Massir-ul-Umara, Vol. I, Faso. 1-9, Vol. II, Faso. 1-9; Vol TII, 1-10 Index to Vol. I Fase. X & XI & Index to Vol. III, Faso. XI & XII @ |6/ sd .. 18 0 Maghazi of हवत, (Text) Fasc. 1-5 @ /6/ each {४ vw 1 14 * The other Fasciculi of these works are out of stook, and complete copies.cannot be supplied om ee ee eee Ne Muntakhab-ul-Tawirfkh, (Tgxt) Faso. 1-15 @ /G/each... Rs. Muntakhab-ul-‘lawérikb, (Knglish) Vol. If, Faso. 1-5 @ /12/each ... © @ = । ~| Muntakhab-ul-Lubab, (Text) Fasc. 1-19 @ /6/ each ह = 2 Mu’ asir-i-’Alamgiri, (Text), Fasc. 1-6 @ /6/ each sae ..„ 2 4 Nokhbat-ul-Fikr, (Text) Fasc. 1 ४४ ve ae ,०, 0 6 Nizgdmi’s Khiradnamah-i-Iskandari, (Text) Fasc. 1 and 2 @ /12/ each = 1 8 Riyézu-s-Salatin, (Text) Faso. 1-4 @ /6/ each ... at wa 1 8 *Suydty's 1८4६7, on the Exegetic Sciences of the Koran, with Supple- ment, (Text) 1886. 7-10 @ 1/ each see +" ` ..„ 4 Q Tabagat-i-Nagir{, (Text) Fasc. 1-6 @ /6/ each ... ४ +=. 1 16 Ditto (English) Fasc. 1-14 @ /12/ each (४ ,,, 10 8 Tér{kh-{-Firds Shahi of Zia-al-din Barni (Text) Fasc. 1-7 @ /G/each ... 2 10 Térikh-i-Baihag{, (Text) Fasc. 1-9 @ /6/ each ... eee acs os 6 Tarikh-i-Firozahéhi, of Shams-i-Sir £ Aif, (Text) Faso. 1-6 @ /6/ each... 2 4 Ten Ancient Arabic Poems, Fasc. 1 & 2 @ 1/8/ each 9० wv 3 0 Wis ० Ramin. (७४४) Fasc. 1-5 @ /6/ each प (ध . 1 14 22872 & 72811, Vol. I, Fasc. 1-9, Vol. 11, Fasc. 1-8 @ /6/ each wv 6 6 Tazuk-i-J uhangirf, (Eng.) 8९90. 1 =... ie ore . 0 12 ASIATIC SOCIETY'S PUBLIOATIONS. 1, Asiatic Resrarcues. Vol. VII, Vols. XIII and XVII, and Vols. XIX and XX @ 10/ each ... awk Rs. 60 0 ` Ditto Index to Vols. I—X VIII ae Sean - 0 2, Procexpines of the Asiatic Society from 1865 to 1869 (incl.) @ /6/ per No. ; and from 1870 to date @ /8/ per No. 3. Jopanat of the Asiatic Society for 1848 (12), 1844 (12), 1845 (12), 1846 (5), 1847 (12), 1848 (12), 1850 (7), 1851 (7), 1857 (6), 1858 (5), 18681 (4), 1862 (5), 1864 (5), 1866 (7), 1867 (6), 1868 (6), 1869 (8), 1870 (8), 1871 (7), 1872 (8), 1878 (8), 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882, (6), 1883 (5), 1884 (6), 1885 (6), 1886 (8), 1887 (7), 1888 (7), 1889 (10), 1890 (11), 1891 (7), 1892 (8), 1898 (11), 1894 (8), @ 1/8 per No. to Members ` and @ 3/ per Ng. to Non-Members. N. B.—The figures enclosed in brackets give the number of Nos. in each Volume. 4. Centenary Review of the Researches of the Society from 1784-1888 .: 8 0 General Cunningham’s Archseological Survey Report for 1863-64 (Extra No., J. A. S. B., 1864)... ic ध dea ., ॐ 0 Theobald’s Catalogue of Reptiles in the Museum of the Asiatic Society (Extra No., J. A. 8. B., 1868) we se sist . ॐ 0 Catalogue of Mammals and Birds of Burmah, by 8. Blyth (Extra No., J. A. 8. B., 1875) Gas ६ vee ^ = ०० 4 0 Introduction to the Maithili Language of North 91067, by 9. A. Grier- 809, Part II, Chrestomathy and Vocabulary (Extra No., J. A. 8. B., 1882) aa uae és a ६० ०० 4 9 6. Anis-ul-Musharrabin _... ves ५4 ०० ॐ . 0 6. Catalogue of Fossil Vertebrata aes aay ००५ ००, ॐ rf 7. Oatalogue of the Library of the Asiatic Society, Bengal... ०० «8 8 8. Istiléhat-ug-Safiyah, edited by Dr. A. Sprenger, 8vo. cus ,,, «(ll 0 9. Inayah, a Commentary on the Hidayah, Vols. II and IV, @ 16/ each... 32 0 10. Jawami-ul-’jlm ir-riyazi, 168 pages with 17 plates, 4to. Part I wee 0 11. Khizanat-ul-’ilm 7 aa see १६ ee | 0 12. Mahébhirata, Vols. III and IV, @ 20/ each =... da . 40 O 13. Moore and Hewitson’s Doscriptions of New Indian Lepidoptera, Parts I-III, with 8 coloared Plates, 4to. @ 6/ each oe ,,, 18 0 14. Sharaya-ool-Islam ग Sa wee प ^ ,,, 4 0 16. Tibetan Dictionary, by Caoma de Kords १४ ‘se . 10 0 16. Ditto Grammar 9 ” eee ११ . 8 0 17. Vuttodaya, edited by Lt.-Col. 6. E. Fryer (९ भ ne 0 Notices of Sanskrit Manusoripts, Fasc. 1-26 @1/each = ,,, ,, 26. 0 Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra ,,, §& 0 N.B.—All Cheques, Money Orders, &0., must be mado payable to the “ Treasurer, Asiatio Society,” only, 80-11-95. ` BIBLIOTHECA INDICA: । OF RIENTX PUBLISH 6 BY THE fe) 4814710 SOCIETY\OF BENG New Serizs, No. न न्धायवाल्िकम | NYAYA-VARTTIKAM EDITED BY PANDIT VINDHYESVARI PRASAD DUBE LIBRARIAN, GOVT. SANSKRIT COLLEGE, BENARES., FASCICULUS IV. . ~~ -~“--~---~------~--~--~----~----~ ~~~ ~~ CALCUTTA: PRINTED AT THB BAPTIST MISSION 77888} AND PUBLISHED BY THE ASIATIC SOCIETY, 57, PARK STREET, 1897, 0 कका ५. em = eg ~~~ ~ LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE Asiatic SOCIETY OF PENGAL, No. 67, PARK STREET, CALCUTTA, AND OBTAINABLE’ FROM THE SOOIKRTY'S AGENTS, MESSRS. LUZAO & CO., 46, Great Russert Srrert, Lonpon, W.C., ano Mr. Oro HarRassowiT7, Booksen.er, Lerpzic, QeRManNy. म १ 0 7 Completa copies of those works marked with an asterisk * cannot be supplied—anme ऽः] of the Fasciculi being out of stock. BIBLIOTHECA INDIOA. Sanskrit Series. Advaita Brahma Siddhi, (Text) Faec. 1-4 © /6/ each - Re. *Agni Purana, (Text) Faso. 4-14 @ /6/ ea Sa ae, as Aitaréya Aranyaka of the Rg Veda, (Text) Fasc. 1-5 @ /6/ each (1 Aitaréya Brahmana, Vol. I, Fasc. 1-5 and Vol. II, Faso. 1-5 Vol. III, Fasc. 1-5 Vol. IV, Faso. 1-3 @ /6/ ae 8 ` aus Anu Bhasyam, (Text) Fasc. 1-4 @ /6/ each a ax ei Aphorisms of Sandilya, (English) Fasc. 1 cae vss es Astusibasriké Prajfaparamita, (Text) Fuso. 1-6 @ /6/ oach te Aovavaidyaka, (Text) Fasc. 1-5 @ /6/ each =... ise = Avadana Kalpalata, (Sans. and Tibetan) Vol. I, Faso. 1-5; Vol. II. Fasc. 1-6 @ 1/ each eee । ees ७०७ । tee ce - *Bhamati, (Text) Faso. 8-8 @ /6/ each en sta ivi Brahma Sitra, (English) Fasc.1 =... = Brhaddévata (Text) Fasc. 1-4 @ /6/ each eee । Brhaddharma Purina, (Text) Faso. 1-6 @ /6/ each i a *Caturvarga Chintamani (Text) Vols. II, 1-25; III. Part I, Fasc. 1-18. Part II, Fasc. 1-10 @ /6/ each Grauta Sitra of Apastamba, (Text) Faso. 1-18 @ /6/ each... ' Re, Ditto Latyayana, (Text) Fasc. 2-9 @ /6/ each ... sat Ditto Cankhiyana, (Text) Vol. I, Faso, 1-7; Vol. II, Fasc. 4 1-4, Vol. III, Faso. 1-4 @ /6/ each... a Cri Bhishyam, (Text) Fasc. 1-3 @ /6/ each aco ese eee Kala Madhava, (Text) Faso, 1-4 @ /6/ each... ` ous Sa Kila Viveka, Faso. 1 & 2... sae Katantra, (Text) Faso. 1-6 @ /12/each ~ = ,., Katha Sarit Sagara, (English) Faso. 1-14 @ /12/ each sek , Karma Purana, (Text) Fasc. 1-9 @ /6/ each : *Lalito-Vistara, (Text) Fasc. 4-6 @ /6/ each =... mad ia Ditto (Knglish) Fuso, 1-3 @ /12/ cach cv Madana Parijata, (‘Text) Faso. 1-11 @ /6/ each... ae २७ Manutika Sangraha, (Text) Fasc. 1-3 @ /6/ each ve OO &< O भक *N ae or Tho Elements of Polity, By Kémandaki, (Sans.) Faso. 2-5 6/ each ००७ oe ७9७ eee Nyayabindcutika, (Text) Nysya Kusumiiijali Prakarana (Text) Vol. I, Fase. 1-6; Vol. II, Fasc. ra @ ॐ 1-3 @ /6/ eac eee 8 ^ । eee eee eee 6 Padumawati ... ०५ ००७ ae 0 Paricista Parvan, (Text) Faso. 1-5 @ /6/ each ... age '14 Prithiviraj Rasa, (Text) Port I, Fasc. 1, Part II, Fasc. 1-5 @ /6/ each ... Ditto (English) Part II, Faso. 1 tie sé ६५४ 12 Prakrta Laksnam, (Text) Fasc.1 ... Paracara 8717४, (Text) Vol. I, Fasc. 1-8; Vol. II, Fasc. 1-6; Vol. III,: Fasc. 1-4 @ /6/ each ut sas sis sis Paracara, Institutes of (English)... *Sama Véda Samhita, (Text) Vols. I, Faso. 5-10; II, 1-6; III, 1-7; ४ OR ^~ © ४० ~ 89 @ on | - । 1 ए, 1-6; ए, 1-8, @ /6/ each Fasc ~ नि | 6 Sankhya Siitra Vrtti, (Toxt) Fasc. 1-4 @ /6/ each see ^ „+ -4 8 Ditto (English) Faso. 1-8 @ (12/ each _... wo 2 - 4 Sucrnta Samhita, (Eng.) Fasc. 1 & 2 @ /12/ each sige ws Ll 8 *Yaittiriya Aranyaka, (Text) Fasc. 2-11 @ /6/ each १०७ ००, 3 12 * Ditto Samhita, (Text) Fasc. 9-41 @ /6/ each = 39 ` „= 18 6 Tandya Brahmann, (Text) Fasc. 1-19 @ /6/ each 7 ॐ Tattva Cintamani, (Text) Vol. I, Fasc. 1-9, Vol. II, Faso. 1-10, Vol. 111, Fasc. 1-2, Vol. IV, Faso. 1, Vol. ए, Faso. 1-6 @ /6/each .... 10 ॐ Tul’si Sat’sai, (Text) Faso. 1-5 @ /6/ each ots w 1 14 Uvasagadasio, (Text and English) Fasc. 1-6 @ /12/ ००७ .,„ # 8 Varaha Puraya, (Text) Fasc. 1-14 @ /6/ each ... 6 4 ५८: Puraya, (Text) Vol. I, Fasc. 2-6; Vol. II, Faso. 1-7, @ /6/ ५ eac ०० | ००९ Visnu Sunpti, (Text) Faso. 1-2 @ /6/ each 4३४ ve ,,, 0 18 Vivadaratnikara, (Text) Fasc. 1-7 @ /6/ each ... “ei w 2 10 Vrhannaradiya Purana, (Text) Fasc. 1-8 @ /6/ cae owe 2 4 Vrhat Svayambhi Purana, Fasc. I to V ००७ ०० ०० 1 14 . Wibetan Sertes. Pag-Sam Thi 8/7, Fasc. 1-4 @ 1/ each 4 0 Shor-Phyin, Vol. 1, Fasc. 1-5; Vol. II, Faso. 1-8; Vol. III, Faso. 1,@ 1/ each 9 0 Rtogs brjod dpag hkhri 848 (Tib. & Sans.) Vol. I, Fasc. 1-6; Vol. II Fasc. 1-5 @ 1/ each .... ee 10 0 Arabic and Persian Series *Alamgirnimah, with Index, (Text) 7186. 1-18 @ /6/ each wu. & 14 Ain-i-Akbari, (Text) Fasc. 1-22 @ 1/ each 22 0 Ditto (English) Vol. I, F 1-7, Vol. If, Fasc. 1-5, Vol. III Fuse 1-5 @ 1/12/ each eee eee 29 12 Akbarnimnh, with Index, (Text) Fasc. 1-37 @ 1/ each... ,,, 87 0 Arabic Bibliography, by Dr. A. Sprenger we 0 6 Badshahnaimah, with Index, (Text) Fasc. 1-19 @ /6/ each 7 ॐ Catalogue of the Persian Books and Manuscripts in the Library of the Asiatic Society of Bengal. Fasc. 1-3 @ L/ each 8 0 Dictionary of Arabic Technical Terms, and Appendix, Faso. 1-21 @ 1/ each vow OL 0 Farhang-i-Rashidi, (Text) Faso. 1-14 @ 1/ each 14 0 Fihrist-i-Tusi, or, ¶ ८७ '8 list of Shy’ah Books, (Text) Faso. 1-4 @ /12/ h + Rs. 8 0 Fatah-ush-Sham of Wagqidi, (Text) Fasc. 1-9 @ /6/ each = ,,, ste 6 Ditto of Asidi, (Toxt) Fasc. 1-4 @ /6/ each = ,,, ice 8 Haft Asmin, History of the Porsian Masuawi, (‘Text) Fasc. 1 we O 12 History of the Caliphs, (English) Fasc. 1-6 @ /12/each = ०, we 4 8 Iqbalnumah-i-Jahangiri, (Text) Fasc. 1-3 @ /6/ each 3९ ws «oD ५ 38 4 Igabah, with Supploment, (‘Text) 51 Fasc. @ /12/each =. Maasir-ul-Umara, Vol. I, Fasc. 1-9, Vol. If, Fasc. 1-9; Vol III, 1-10 ludex to Vol. I Faso. इ & XI & Index to Vol. I[I, Faso. XI & XII Index to Vol. II, Fasc. इ, XI & उ [1 @ /6/ each cae ,,, 18 ॐ * The other Fasoiculi of these works are out of stock, and complete copies cannot be supplied. 1 2 8 4. atwigtim # ft = ७4 me 4 [९५ a nae a = Maghazi of Waqidi, (Text) Faso. 1-5 @ /6/ each ०५९ one Mauntakhab-ut-Tawarikh, (Text) Fasc. 1-15 @ /6/each =... Muntakhab-ut-Tawarikh, (Knglish). Vol. I, Faso. 1-4; Vol. II, Fasc 1-6 @ fiz; each ooo eee Muntakhab-nl-Lubab, (Text) Faso. 1-19 @ /6/ each ६ sie Ma‘ssir-i-’Alamgiri, (Text), Fasc. 1-6 @ /6/ each ste ००७ Nukbbat-ul-Fikr, (Text) Faso. 1 4 Nigami’s Khiradnamah-i-Iskandari, (Text) Fasc. 1 and 2 @ /12/ each Riyagu-s-Salatin, (Text) Fasc. 1-4 @ /6/ each ... *Suyufy’s Itqan, on the Exegetic Sciences of the Koran, with Supple- ment, (Text) Faso. 7-10 @ 1/ each ४ + : Tabagat-i-Nagirl, (Test) Fasc. 1-5 @ /6/ each ... ase ies Ditto (E:.glish) Fasc. 1-14 @ /12/ each ७ ‘ Ditto Index Tarikh-i-Firiiz Shahi of Ziyau-d-din Barni (Text) Faso. 1-7 @ /6/ each... Tarikh-i-Firuzshahi, of Shams-i-Siraj Aif, (Text) Fasc. 1-6 @ /6/ each Ten Ancient Arabic Poems, Fasc. 1 & 2 @ 1/8/ each ९३ Wis 0 Ramin, (Text) Fasc. 1-5 @ /6/ 5960 = ५ Zofarnimah, Vol. I, Fasc. 1-9, Vol. II, Fasc. 1-8 @ /6/ each 8 Tusak-i-Jahangiri, (Eng.) 2५86. 1 = ,., ‘ies ae 3४२ ASIATIO SOCIETY’S PUBLICATIONS. 4814716 Reseagcues, Vol. VII, Vols. XIII and XVII, and Vols. XIX and XX @ 10/ each Ra. Procuepines of the Asiatio Society from 1865 to 1869 (inol.) @ /6/ per No.; and from 1870 to date @ /8/ per No JouBNAL of the Asiatic Society for 1843 (12), 1844 (12), 1845 (12), 1846 (5), 1847 (12), 1848 (12), 1866 (7), 1867 (6), 1868 (6), 1869 (8), 1870 (8) 1871 (7), 1872 1878 (8) 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1 (8), 1881 (7), 1882, (6), 1888 (5), 1884 (6), 1885 (6), 1886 (8), 1887 (7), 1888 (7), 1889 (10), 1890 (11), 1891 (7), 1892 (8), 1893 (11), 1894 (8), 1895 (7), 1896 (8), @ 1/8 per No. to Membors and @ 9/ per No. to Non-Members स he ot tt & LO N. B.—The figures enclosed in brackets give the number of Nos. in each Volume. Centenary Keview of the Researches of the Society from 1784-1883 3 General Cunningham’s Archaological Survey Report for 1863-64 (Extra No., J..A. 8. B., 1864) ... 2 Theobald’s Catalogue of Reptiles in the Museum of the Asiatic Society (Extra No., J. A. 8. B., 1868) 2 Catalogue of Mammals and Birds of Burmah, by BE. Blyth (Extra No., J. A. 8. B., 1875) 4 Introduction to the Maithili Language of North Bihér, भ. A. Grier- rite Part II, Chrestomathy and Vocabulary (Extra No J. A. 8. B $82) eee eee eee eee eee 4 Anis-ul-Musharrahin oe 996 eee ००७ ry ` 8 Catalogue of Fossil Vertebrata भ 8 Catalogue of the Library of the Asiatio Society, Bengal, by W. A. Bion 8 Igtilahat-us-Sufiyah, edited by Dr. A. Sprenger, 8vo 1 Inayah, a Commentary on the Hidayah, Vols. II and IV, @ 16/ each... 32 Jawaimi-ul-’ilm ir-riyazi, 168 pages with 17 plates, 4to. Part I we ॐ Khizanat-ul- ilm ove eee oe 4 Mahabahrata, Vols. III and IV, @ 20/ each = ,,, 40 Moore and Hewitson’s Descriptions of New Indian Lepidoptera, _ Parte I-III, with 8 coloured Plates, 4to. @ 6/ each ००९ ० 18 Sharaya-ool-Islam ००५ ००७ “ees we (4 Tibetan Dictionary, by Caoma de Kdrds oe ५५९ ०, 10 Ditto Grammar 38 ` ०१४ eee ee 8 Kagmiragabdi arta, Part [ ००९ ०० ००९ oe oD Notices of Sanskrit Manuscripts, Faso. 1-26 @1/ each =, ove 26 Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra 5 Io CN pus CO mooceo oooocoececo pad b= oot Opt € @ @ ॐ» © © 0 @ #> Wr @ क © Dahon o oO @ ॐ N.B.—All Cheques, Money Orders, &o., must he made payable to the “ Treasurer, Asiatio Society,” only. 10-7-97, Books are supplied in V-P. P. ~ == — FX WG a - ‘ BIBLIOTHEGA INDICA: „$ (OLLEcTIon OF PrRienTaL Works PUBLISHED BY THE 4 ASIATIC SOCIETY OF BENGAL.. ` New 3४1४128, No. 1008. - र, a 4 र 4 ४३. ~ ॥-{.. oe | i. ~ च र. ‘ N + ‘ 3 । Tear 4 thie ~ 1 अः eT | ०१२ = is पि 4 “llr र ह क a | i == Ns ~ : १. . ॐ ~ « « + न+ | { act, . ‘ ४ 1१7 0 १ - क ५ a ru Wa | || 4 2. ९ ६ | न्धायवात्तिकम्‌ | NYAYAVARTTIKAM RDITED By | ४ PANDIT VINDHYECVARI PRASAD DUBE. LIBRARIAN, GOVT. SANSKRIT COLLRGR, RENARES. FASCICULUS V. \ : , CALCUTTA : PRINTED AT THE BAPTIST MISSION PRESS, AND PUBLISARD BY THE < # ॥ 4१14710 SOCIRTY, 57, PARK STREET, । LS [र 1909. | हि \ { ५ as IS MT ian 11; . 20) -“y" 1°° a * fe gs SR ee ep es — LIST OF BOOKS FOR SALE > j AT THE LIBRARY OF THE “ १8197106 )OCIETY OF PENGAL, No. 57, PARK STREET, CALCUTTA, AND OBTAINABLE FROM THE SOCIETY'S AGENTS, MESSRS. LUZAC & CO., 46, Grear Russet Street, Lonvon, W.C., ano Mr. Orro Harrassowi1z, Booxseuier, Lerpzic, GERMANY. “NI = का) क Complete copies of those works marked with an deters’ ५० ~न = -------- copies of those works marked with an asterisk = cunnot be supplied—some of the Fasciculi being out of stock. BIBLIOTHKCA INDIOA. + Sanskrit Series. Advaita Brahma Siddhi, (Text) Fasc. 1-4 @ [6] each ses Rs. 1 8 Advaitachinta Kaustubhe, Faso. 1 ... + १६ .. 0 6 *Agni Purana, (Text) Fasc. 4-14 @ [6/each... न, . + 2 41४9789 Brahmana, Vol. I, Fasc. 1-6 and Vol. II, Fasc. 1-5 Vol. III, Fasc. 1-6 Vol. 1V, Fasc. 1-5 @ /6/ nee ae [ § Anu Bhiagyam, (Text) Fasc. 1-5 @ /6/ each as . 1 14 Aphorisms of Sandilya, (English) Fasc. 1 ४६३ aes . 0 12 Astasahasrika Prajiaparamita, (Text) Fasc. 1-6 @ /6/ each 2 4 Agvavaidyaka, (Text) Fasc. 1-6 @ /6/ each =... wad . 1 19 Avadana Kalpalata, (Sans. and Tibetan) Vol. I, Fasc. 1-5; Vol. 1. Fasc. 1-5 @ 1/ each wat sis ies oe ... 10 0 *Bhamati, (Text) Fasc. 4-8 @ /6/ each 1 14 ` Bhatta Dipika Vol. 1, Fasc. 1-8 ue Byhaddévata (Text) Fasc. 1-4 @ /6/ each sai Brhaddharma Purapa, (Text) Fasc. 1-6 @ /6/ each Bodhicaryavatara of Cantidevi, Faso. 1 cn i Catalogue of Sanskrit Books and MSS., Faao. 1-8 @ 2/ each Qatapatha Brabmaga, Faso. 1-6 =... sas ‘ve aus ®Caturvarga Chintamani (Text) Vols. II, 1-25; III. Part I, Faac. 1-18. Part II, Faso. 1-10 @ /6/ each __... ‘as ०६ Catasahasrika-prajna-parimita Part I Faso. I & II @ /6/ oe † [| # +~ @ &© +~ @ @ ९९ +~ ®> [| क Plckavartsks, (English) Fasc. 1-2... wes वि नि 8 Qrauta Sitra of Apastamba, (Text) Fasc. 4-16 @ /6/ each oe 14 Ditto Cankhayana, (Text) Vol. I, Fasc. 1-7; Vol. II, Fasc. | 1-4, Vol. III, Fasc. 1-4 @ /6/ each == -." .. & 10 hg Bhishyam, (Text) Fasc. 1-3 @ /6/ 6867) = ,,. ese ५ | 3 adhara Paddhati Kilasara Vol I. Faso. 1-8... Sas eee | 2 Kala Madhava, (Text) Fasc. 1-4 @ /6/ each =... ae . 1 & Kala Viveka, Faso. 1-4 sve ४६ ses 1 8 Katantra, (Text) Fasc. 1-6 @ /12/ each was ast we 4 8 ` Katha Sarit Sagara, (English) Faso. 1-14 @ /12/ each a ० 10 £ Kirma Purana, (Text) Fasc. 1-9 @ /6/ each = ..* ae . 8 6. Lalita-Vistara, (English) Fasc. 1-3 @ /12/ each ` ६. .. 2 4 Madana Parijata, (Text) Fasc. 1-11 @ /6/ each... ne aw. 4 2 Mabi-bhasya-pradipodyota, (Text) Faso. 1-9 & Vol. II, Fasc. 1-3 @ /6/ each at aes ead ses ५ .. 4 8 Manutika Sager aha, (Text) Faso. 1-3 @ /6/ each ae ८ 1 2 Markandéya Purana, (English) Fasc. 1-6 @ /12 each oe . + 8 _ @Mimaznsi Dargana, (Text) Fasc. 7-19 @ /6/ eac । . 4 14 Narada Smrti, (Text) Fasc. 1-8 @ /6/ ee 1 2 Nyayavartika, (Text) Fasc. 1-5 @ /6/ dies wind . Ll 14 ®Nirukta, (Text) Vol. IIJ, Faso. 1-6; Vol. IV, Faso. 1-8 @ /6/each ... 5 4 Nityacarapaddhati Fasc. 1-4 (Text) @ /6/ sas क ५.9 8 Nyayabindutika, (Text: ... (88 ॐ 1 we 0 10 Nyaya Kusumaijali Prakaraya (Text) Vol. I, Fasc. 1-67 Vol. Il, Fasc. 1-8 @ /6/ each — uae ध छ w. 3 6 Padumawati Faso. 1-8 @ 2/ eae 6 ee . 6 0 „म ५ ty Oui 17 1904 ~ wy mT, [ 4 BIBLIOTHEGA INDIGA (COLLECTION OF PRIENTAL | PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New Serixs, No, 1074, न्यायवात्तिकम्‌ । NYAYA-VARTTIKAM EDITED BY PANDIT VINDHYESVARI PRASAD DUBE. LIBRARIAN, GOVT. SANSKRIT COLLEGE, BENARRS. FASCICULUS VI. CALCUTTA: PRINTED AT THB BAPTIST MISSION PRESB, AND PUBLISHED BY THE ASIATIC BocIRTY, 567, PARK STRERT, 1904. wit ‘4 i ee rr = ee ` Katha Sarit Sagara, English! Faac. 1-14 @ /12/ each ` Madana Parijata, (Text) Fasc. 1-11 (क /6/ euch ++ (रम्या चूरन" ॥ LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE शक्रा SOCIETY OF BENGAL, No. 57, PARK STREET, CALCUTTA, AND OBTAINABLE FROM THD SOOIKTY’S AGENT'S, MESSRS. LUZAO & 00., 46 Great Rosset Street, Lonpon, W.C., ann Mr. Orro Harrassow!l, Bookse.ier, Leiezic, Germany. IN ANDI SFA NZ NII YI NN Complete copies of those works murked with an asterisk ॐ cannot bs supplied—some SE a EIS I RE a OE TT IT EN EI I Tt PO PE TSE IT ES IT ESI TES IO TE ITE ET PIII ATI of the Fusciculs being ०१५८ of stock. BIBLIOTHKEOA INDIOA. Sanskrit Series. Advaita Brahma Siddhi, (Text) Faso. 1-4 @ /6/ each wie Rs. Advaitachinta Kaustubhe, Fusc. 1... षि श ध ®Agni Purana, (Text) Fasc. 4-14 @ /6/ each... Aitaréya Brahmana, Vol. I, Fasc. 1-5 and Vol. 11, Faso. 1-5; Vol. III Faso. 1-6, Vol. 1V, Fuso. 1-5 @ /6/ । = on Anu Bhagyam, (Text) Fasc. 2-5 @ /6/ each av ba कि Aphoriems of Sandilya, । English) Faso. 1 ae Astasahasrika Prajiaparamita, (Text) Faso. 1-6 @ /6/ each ध Aovavaidyaka, (Text: Fasc. 1-5 @ /6/ each Avadana Kalpalata, (Sans. and Tibetan) Vol r Faso 1-6; Vol. II. Faso 1-5 @ 1/ each ००५ ae wa “ie Bala Bhatti, Vol. I, 7७0, 1 ies + - Baudhéyana Sautra Sitram, Faso. 1-2 @ /6/ cach Sits sae *Bhamati, (1.62 6) Fasc. 4-8 @ /6/ euch 1 त Bhatta Dipika Vol. 1, Faao. 1-4 ०७० a es Brhaddévata (Text) Fasc. 1-4 @ /6/ each aon, ^ 2: Brhaddharma Parana, (Text) Fasc. 1-6 @ /6/ each ‘es a Bodhioarynvatara of Cantidevi, Faso. 1-2 evs oa Oatadusani, Fasc. 1 ००७ Catnlogue of Sanskrit Books and #188., Faso. 1-4 @ 2/ exch Qatapatha Brahmana, Vol. I, Faso. 1-7; Vol. II, Fuso. 1-3 Qatasahasrika-projnaparnmita, Part I, Faso. 1-2 @ /6/ each ®OCaturvarga Chintamani !Text: Vols. LI, 1-26; 111. Part I, Faso. 1-18 Part 11, Fasc. 1-10 @ /6/ each a lokuxar tika, (English) Fasc. 1-4 ... Qrauta Siitra of Apastamha, (‘Text) Fasc. 4-17 @ /6/ each Ditto | Gankhayana, (Text) Vol. I, Fusc. 1-7; Vol. LI, Fasc. 1—4; Vol. III, ५९९. 1-4 @ /6/ exch Se 7 Qri Bhéshyum, (Text) Fasc. 1 8 @ /6/ each Dan Kriya Kaumudi, Faso. 1-2 ... ie ed Gadadhara Paddhati Kalasara, Vol I, Faso. 1-6,,, dic = Kala Madhava, (Text: Fasc. 1-4 @ /6/ each = ,,, 2 Kala Viveka, Faso 1-6 ... ८, ^ see Katantra, 'Text) Fasc. 1-6 @ /12/ each Karma Purana, (Text: Fasc. 1-9 @ /6/ each Lalita- Vistara, (English) Fasc. 1-3 @ /12/ euch Mahi-bhagya-pradipddydtn, (Text) Fasc. 1-9 & Vol. II, Fusc. 1-10 @ /6/ each Mannutika Saugraha, (Text) Fasc. 1-3 @ /6/ eaci Markandeya Purana, (English) Fasc. 1 -7 @ /12 each ®Mimamea Darguna, (Text) Fasc. 7-19 @ /6/ each Nyayavartika, (11५४६) Faso. 1-6 @ /6/ ; iw *Nirukta, (Text) Vol. 111, Faso. 1-6; Vol. 1४, Bass. 1-& /G/ vaoh .., Nityacarapaddhati Fasc. 1-7 (Text) @ /6/ see bee Nityacarapradiph Faso. 1-3 Sek ne Nysyabindutika, (Text) Nyaya Kusumaajali Prakarapa (Text) Vol. I, Fase. 1-6 Vol. 11, Fasc. 1-8 @ /6/ each ase as ns भिम - 4 2 ॥=* 63 ©, हिट #» @ + न्दे ॐ & € € 9 ॐ === ह) @ = eG ane © © 0 @ @ कक ®= क 0 @ @ @ क्ती कटो @ न नङ £6 = | #> & 0 © @ 20 @ @ ड bad Que [ | p= pus tom © #» @ OO mh HM Ph ¢ BS © (र Oe 8 @ © @ ॐ hk 0० @ #> 68 @ € छी DS Oe & Pw OF 09 | । ~ _ ---~ ->~ - ~य ca ce | Padnmawati, Faso. 1-4 @ 2/ ie ae ves Rs. 8 Parigista Parvan, (‘Text) Func. 1-5 @ /6/ ench ... क क, Prakrjta-Pningalam, Fare, 1-7 @ /6/ ench fs es wv 2 Prithiviraj Rian, (Text) Part 1 |, Fase. 1 6 @ /6/ enoh ae vo ft Ditto (1४211611) Part 11, Fase. 1 oa are ००, 0 Prakrta Laksanam, (Text) Fase. 1... म ८ fs wa 1 Paragara Smrti, (Text) Vol. J, Fasc. 1-8; Vol. If, Fasc. 1-6; Vol. ILI, 708९. 1-6 @ /6/ श्ट)! . ५ dss 7 =» ` | Poracara, Institutes of (English) — ... ae eat ae O Prabandhacintamani (English) Fasc. 1-8 @ /12/ enoh «i . 2 *Sima Véda Samhita, (Text) Vols. I, Fasv. 6-10; IT, 1-63; [11, 1-7; IV, 1-6; V, 1-8, @ /6/ each Fasc. oo oes sa wo. 13 Sankhya Sutra Vrtti, (Sext) Fnac. 1-4 @ /6/ ench = me | Ditto (English) Fase. 1-8 @ /12/each =... rae Sraddha Kriya Kaumnudi, Fasa 1-6 | ४ नि । ५9. ` 81671180. Samhita, (Eng.) Fasc. 1 @ /12/ Bee २४ we 0 *Tnittereva Samhita, (Text) Fasc. 14-45 @ /6/ each me wo 18 Tandya Braihmann, (Text) Fnac. 1-19 @ /6/ each इन 9 | Trantra Vartika (English) Faso. 1-2 @ /12/ =... sie ae | Tatgva Cintamani, (Text) Vol. I, Fasc. 1-9. Vol. Il, Faso. 2-10, Vol. 111. Fasc. 1-2, Vol. IV, Fasc. 1, Vol. V, Fasc. 1-5, Part IV, Vol. If, Fasc. 1-12 @ /6/ each १ es oe ,, 14 Tattvarthadhigama Sutrom, Fase. 1... ah Sas ०० 0 Trikandn Mandanam, (Text) Faso. 1-3 @ /6/ =... ste oe | Tulsi Sat'sai. (Text) Fasc. 1-5 @ /6/ench =. = iw. “J Upamita-bhava-prapaiica-kathi (Text) Faso. 1-6 @ /6/ each . 2 Uviangadnato. (Text and English) Fasc. 1-6 @ /13/ ies a | Vallala Caritam, Fasc. 1 ae ai ४४६ wa 0 Varaha Purana, ‘Text, Fasc. 1-14 @ /6/ each ... 8 Varen 158 Kaumudi, 786. 1-6 @ /6/ = -. =... a ae | *Vavu Purana, ‘Text: Vol. I, Fasc. 2-6; Vol. II, Faso. 1-7, @ /6/ each 4 Vidhano Parigata, Fasc. 1-4 ra ६6; ese are | Visnu Smrti, ‘Text: Fasc. 1-2 @ /6/ each ४ dua we 30 Vivadaratnakara, 'Text) Fasc. 1-7 @ /6/ each ... ss we 2 Verhanniradiva Purana, (Text) Faac. 2-6 @ /6/ ,,., ‘ee teas. 1 Vrhat Svayambhii Purana, Fase. 1-6 ००५ ok ०० ॐ Tibetan Sertes. Pag-8am Thi 8110, Fasc. 1-4 @ 1/ enoh 0 weer we 4 Shor-Phyin, Vol. I, Fasc. 1-5; Vol. 11, Faso. 1-8; Vol. III, Faso. 1-6 @ 1। ench (1 wal tae ne “ae LO Rtogse brjod dpag Akhri 811) (Tib. & Sans.) Vol. I, Faso. 1-6; Vol. II. Fnac. 1 -6 (द 1/ each. ४६ म cee ,,, 10 Arabic and Persian Series. ’Alamyirnamah, with Index, (Toxt! Fasc. 1-18 @ /6/ each... 4 Al-Muaqnddasi English) Vol. I, ०8९. 1-8 @ /12/ be ae. 2 Ain-i-Akbari, ‘Text! Fasc. 1-22 (7 1/ each 0 ee .., 22 Ditto (English) Vol. 1, Fasc. 1-7, Vol. IT, Faso. 1-6, Vol. LI, ` Fnac. 1-5, @ 1/)2/ each. 0 wee eas ee 29 Akbarnuimah, with Index, (Text) Fasc. 1-837 @1/each _... .. 87 Ditto English Fasc, 1-8 @ 1/ each és es ae Arabie Bibliography, by Dr. A. Sprenger sak ५५ iar 0 Badshahnimah, with Index, (Text Fasc. 1-19 @ /6/ ench ... 7 Catalogue of Arabic Books nnd Manuscripts — .., cates ee | Catalogne of the Persian Books and Manuacripts in the Librnry of the Aniutic Bociory of Bengal. Fasc. 1-3 (® Ls ench ies ,,, ॐ Dictionary of Arabic Technical Terms, and Appendix, Fasc. 1-21 @ 1/ ench ‘ig + Say ne ४ . 21 Farbang-i-Rashidi, 1 ¶ 6१६६) Fasc, 1-14 @ 1/ each a ww. 14 Fihrist-i-‘Tisi, or, ‘fusy's list of Shy’ah Books, (Text) Fasc. 1-4 @ /12/ each see si न भ at ie Futin-ush-Sham of Wagidi, (Text) Fasc. 1-9 @ /6/ each % Ditto of Azfdi, (Text) Fasc. 1-4 @ /6/ ench _,.. ees Haft Asmin, History of the Persian Masnawi, (Text) 7886. 1 History of the Caliphe, (English) Fasc. 1-6 @ /12/each ... Iabalnimoah-i-Jahangiri, (Text: Fasc. 1-8 @ /6/ each 15001}. with Supplement, (Text) 61 Faso. @ /12/ each ase Maasir-ul-Uimars, Vol. J. Fasc. 1-9, Vol. II, Fasc. 1-9; Vo! ` Index to Vol. I, Fasc. 10-11; Index to Vol. II’ Index to Vol. JI, Fasc. 10-12 @ /6/ each [ ह | 00 ॐ @ ® SP bh OQ | हि ह | षि © &eP ON @ॐ @ > Hh ॐ ॐ > > WOH oC ॐ bod CS @ 9 @ॐ © & ew @ > च> < स म me a me -- ~ -~ - * The other Fasciculi of theae works ara on’ he rupplicd. st 8 JounnaL of the Asiutio Society for 1848 (12), 1844 (12), 1846 (12), 1846 (6), 1847 (12), 1848 (12), 1866 (7), 1867 10), 1868 (6), 1869 (8), 1870 18), 1871 (71, 1872 (8), 1878 (8) 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 18), 1879 (7), 1880 (8), 1881 17), 1882, (6), 1888 15), 1884 16), 1885 (6;, 1886 (8), 1887 (7), 1888 (7), 1889 (10), 1890 (11), 1891 (7), 1842 (8), . 1893 (11), 1804 (8), 1895 (7), 1896 (8), 1897 (8), 1893 (8), 1899 (8), ` 1900 (7) & 1901 (7), 1902 (9), @ 1/8 per No. to Members and @ 2/ per No. to Non-Members. N.B.—The jigures enclosed in brackets give the number of Nos. in euch Volume. 4. Ooentenary Review of the Researches of the Sooiety from 1784-1888 ... 3 A sketch of the ‘larki languxge ag spoken in Kustern ‘lurkistan, by R. B. Shaw (Bxtra No.. J.4.8.B., 1878) 0 es . 4 Theobald’s Catalogue of Reptiles in the Museum of the Asiatic Sooiety (Extra No., J.A.8.B., 1868) ey se oe vey 8 Catalogue of Mammals and Birds of Barmah, by B. Blytk (Bxtra No., J.A.8.B., 1875) alas भ न ३५४ ww. 4 Introduction to the Maithili Language of North 51057, by G. A. Grierson, Part II, Chrestomathy and Vocabulary (Kxtra No., J.A.8 B., 1882) ` Ges vee (४ sae ,० $ . Anis-ul-Muasharrabin se ‘eer eae va .०„ ॐ Catalogue of Fossil Vertebrata oe ae gee aw 9 Catalogue of the Library of the Asiatio Soviety, Bengal, by W. A. Bion 3 Inayah, a Commentary on the Hidayah, Vols. Ii and [V, @ 16/ eavh... 82 Jawamlu-l-’ilm ir-riyayzi, 168 pages with 17 plates, 4to. Part [ ^ . Khizanatu-l-’ilm mere sae ai ४ con . Mahabharata, Vols. III and प्र, @ 20/ each =... as ,,, 40 - Moore and Hewiteon’s Descriptions of New Indian Lepidoptera, Parte I-III, with 8 coloured Plates, 4to. @ 6/ each: sa ,,, 18 18. Shdraya-ool-Islam vee ००५ see vee re | 14. Tibetan Dictionary, by Osoma de Kiris sos ८ we 10 16. Ditto Grammar 4 + 28 see . 8 Kagmiracabdimyta, Parte | and If @ 1/8/ dei ‘ea a ot A descriptive catalogue of the paintings, statues, &o0., in the rooms of the Asiatio Society of Bengal by 0. R. Wilson... ६ ae | Memoir on maps illustrating the Ancient Geography of Kaémir by A. Stein, Ph.D., Jl. Extra No, 2 of 1899. ‘ee w 4 of Sanskrit Manuacripts, Faso. 1-29 @ 1/ each... ` ,,, 39 Maghisi of प्र 5411, (Text) Faso. 1-5 @ /6/ each = ` ६ ee Muntekbabu-t-lawarikh, (Text) Fawo. 1-16 @/6 each... _ ४९. Muntakhabu-¢-lawarikh, (English) Vol. I, Faso. 1-7; Vol. If, Pano. 1-6 and 3 Indexes; Vol. Ill, Faso. 1 @ /12/ each oe ea Muntakhabu-l-Lubah, (4९४४) Faso. 1-19 @ /6/ each ae ies Ma’agir-i-’Alaingiri, (Text), Faso. 1-6 @ /6/ each क a Nokhbatu-Il-Fikr, (Text) Faso. 1 Sai por a Nizimi’s Khiradnamah-i-Iskandari, (Text) Faso. 1-3 @ /13/ each Riyazn-a-Salatin, (Text) Fasc. 1-5 @ /6/ eaoh ... ees Sey Ditto Ditto (English) Fuso, 1-4 i ५ oes Tabagit-i-Nagiri, (Text) Faso. 1-5 @ /6/ each ... ss aa Ditto (English) Fasc, 1-14 @ /12/ each ins ae Ditto Index ४ ae ee sae Tarikh-i-Firas Shahi of Ziyau-d-din Barni (Text) Faso. 1-7 @ /6/ eavh... Tarikh-i-Firazehahi, of Shams-i-Siraj Aif, (ext) Fasc. 1-6 @ Isl each... Ten Ancient Arabic Pooms, Faso. 1-2 @ 1/8/ each due Wis o Ramin, (Text) Faso. 1-5 @ /6/ each ies ete 8 Zafarnamah, Vol. I, Faso. 1-9, Vol. II, Faso. 1-8 @ /6/ each ‘a Tazuk-i-Jahangiri,(Hng.) Fasc.1_,.. ००५ oes ० ^+ 8141710 SOOIBTY’S PUBLICATIONS. . Astatic Ressaxcues. Vols. [2 and XX @10/ench ,,, on . Proonepines of the Asiatic Sooiety from 1865 to 1869 tinol.) @ /6/ per No.; and from 1870 to date @ /8/ per No. 8 Buddhist Sanskrit Literature, by Dr. R. L. Mitra - eee 6 "श Money Orders, &c., mnst be made payable to the “ Treasurer ale, ` are supplied by- V.-P.P. 50 OP pms 2 @ == @ @= @ॐ O- Bm — © wn~ 69 14 10 ® © [| — o_ #् अ. # Oe € 2 ८ #= Oe € @ हि we < €< @ ५८ € € € ल £ © @ oeece ॥ ॥१.१९ 1८111. ॥ i { APR 211920 } 0 ८. BIBLIOTHECA INDICA: नि | OF PRIENTAL Works 4d PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL New Serixs, No. 1377. aaa fan । NYAYA-VARTTIKAM A GLOSS ON VATSAYANA’S COMMENTARY OF THE NYAYA-APHORISMS, C) —— —— ee et a चे IMDCCXLVI-MDCCXCN ~MDCCXCIV EDITED BY PANDIT VINDHYESVARI PRASAD DVIVEDIN IAbrarian, Govt. Sanskrit College, Benares FASCICULUS VII. CALCUTTA : PRINTRD AT THE BAPTIST MISSION FRBSS, AND PUBLISHED BY THB ASIATIC SOCIRTY, 1, PARK STRBEBT. 1914. ee VY LIST OF BOOKS FOR SALE AT THE LIBRARY OF (प Astatic poctery oF PENGAL, No.1, PARK STREET, CALCUTTA, AND OBTAINABLE FROM The Society’s Ayents— ४१, BRRNARD QUARITOH, 11, Grafton Street, New Bond Street, Condon, W. “ano Me. OTTO HARRASSOWILZ, Booksaccen, Leipsig, Qermany. ee ee Complete copies of those works marked with an asterisk * cannot be supplici—some be suppliel—suime of the Fuseiculs being out of stock. BIBLIOTIIECA INDIOA. Sanskrel Series : A.lvaitachinté Knustubba, # 80, 1-3 @ /10/ each Rs. 1 4 itaréya Bedlimana, Vol. J, Faso. 1-6; Vol, IT, Fasc. 1-6; Vol 111, Fuso. 1-6, Vol. 1४, ९५५५. 1-8 @ /10/ each १०७ ०० AS 0 Aitareyalquana a si १७० ०० 3 9 Amarakosha, Fasc. 1-2 ... ine we & 0 Anumana Didhiti Prasavini, Fasc. 1-3 @ /10/ ... eis ०७. | 14 Aptasblinariké Prajfiaparamita, Faso. 1. 6 @ /10; each 8 lz Asmatattvaviveka, Fuso. I “is 8 we 0 10 Agvavaidyaka, Busco. 1-5 @ /10/ each ive ०० १ 2 Avadina Kalpalata, (Sana. und Tibetan) Vol. 1, Faso, 1 -11, Vol. II Fasc. 1 11 @ 1/ euch eve ese 22 U Balan Bhatti, Vol. 1, Paso. 1-2, Vol. (1, Faso. 1, @ /10/ each l ॥ $ Baudhayana Srautn 8८८8, asc. 1-8; Vol. Uf, Fasc. 1-5; Vol. पा Fasc. 1, @ /10/ eaoh ... ०५१ tse ‘ne dis 10 Bhasavritty | 10 Bhatta Dipika, Vol. I, Fuso, 1-6; Vol, [1, Bago. 1-2 @ /10/ each 0 Banddhastotrnasangrahia eee ove 0 Brhaddevataé, Faso. 1-4 @ /10/ each és Brhaddharma Purdon, Kuso. 1-6 @ /10/ vach BodhionrySvatara of Qautiduva, Buse. 1-6 @ /10/ ०५५ Ori Cantinatha Ohnrita, Faso. 1-3... Qatadiigag!, Faso. 1-3 @ /10/ ench es ah Catalogue of Sanskrit Books and MSS., Bago. 1.4 @ 2/ each ive *Ontapatha Brihmaga, Vol. 1, Buac. 1-73; Vol. LI, Paso. 1-5; Vol. ITT, 686. 1-7; Vol. V, Maso. 1-4 @ /10/ each @ ® ® ©3 © 80S XO @ @ eee 14 6 Ditto Vol. VI, ४९३५. 1-8 @ 1/4/ each ००७ ... 8 2 Ditto Vol. VII, ४०8५. 1.5 @ /10/ coe .. 8 2 Ditto Vol. IX, Fasc. 1-2 ०५५ we 1 4 Qatasshasrikaé-prajiapicamita, Put [, Bago, 1-18 @ /10/ each ,,, 11 4 “Caturvarga Ohiutéimagi, Vol. 11, Maso. 1-25; Vol. III, Part I, Faso 1-18, Part UT, Bago. 1-10; Vol. LV, Pas, 1-6 @/10/ each 36 1 ६ Ditto Vol, IV, Fasv. 7, @ 1/4/ each ew, 1 4 Ditto Vol. [V, Faso. 8-10 @ /10/ ° 1 14 Glokavartike (Buglieh), Paso. 1-7 @ 1/4/ each 8 1४ Qranta Siitra of Qankhiayana, Vol. I, Basco. 1-7; Vol. II, Fasc. 1-4 Vol. 111, Faso. 1-4; Vol. 4, Faso. 1 @ /10/ each ,, 10 0 ०५८१1 Bhashyam, Faso. 1-3 @ /10/ each ०१ ००५ se 8 14 Daua KriyS Kaumadi, ४५.०५. 1-2 @ /10/ each ,,, woe 2 4 Gadadhara Paddhati Kélagara, Vol. 1, Faso. 1-7 @ /10/ each . 4 ¢ Ditto Aoarusira, Vol. II, Vaso. 1-4 ... vis . 8 3 Gobhiliya Grhya Sitra, Vol. 1, @ /10/ each ... ४.9 ४ Ditto Vol. 11, Bac. 1-3 @ 1/4 /each . 2 3 Ditto (Appendix) Gobhila Parisiata ०७७ 2 ५) Gobhiliya Grhya Sitra, Grihya Bangraha 4४8 ०५९ 0 ld Haraluta eee ee eae ०७७ eee . ot 4 Karmapradiph, Faso. 1 ००४ ०५ > | 4 Kalan Viveka, Pawo. 1-7 @ /10, each see ह „ ) tb Katantra, Faso. 1-6 @ /12/ eavh ay ६१ . 4 3 Kavi Kalpa Lata, Fasc. ००५ “as . 90 1५ Kavindravacana Samuceayah ०७४ ५०७ ००० 8 8 Kurma Parana, Fasc. 1—9 (दे /10/ each ‘i ae we 9 Ww Kiranavali, Faso. 1-8, @ /10/ oe or ०७७ wl 14 Maitra, or Maitravaniya Upanishad, Fasc. 1 ... Manutik& Snggraha. Faso 1-8 @ /10/ each Mirkaudeva Purana, ( 10८11811 ) Faso 1-9 @ I/- 5१०), e ry न e ॥ ॥ शमि नदि ad Mupgdthahodha Vynkarana, Vol. I, Fasc 1-7, @ /10/ each ०, 4 Nirnktna, (2nd adition) Vol. 1. Faso. 1-2, @ Ra a 2 NitySecarapaddhati, Faag. 1-7 @ /10/ each 4 Nityachrapradipn, Vol. [, Faso. 0-8, Vol. ft, Bnav, 1-4 @ /19/ each .. 7 Nydynhindutika, Faso. 1 @ /10/ ench we 0 Nyayn Vartika Tatparya Parisndhi, Fasc. 1-4 @ /10/ caot 2 Nynynsarah ०५१ eee w 2 Pudumawati, Faso 1-6 @ 2/ each ... ais 22 Prakritn-Paingalam, Faso. 1-7 @ /10/ eavh —... ao ॐ *Parfgara Smreti, Vol. 1, Faso. 2-8, Vol. II, Fase. 1.6 ; Vol. 111, Fasu. 1.6 @ /10/ each 5 ue we 11 Paracara, Institutes of (Kuglish) @ 1/- each ... see . 1 Parikenmukha Sutram ५५७ ० ॥ Prabandhaocintimani (0१180) Fasc. 1-8 @ 1/4/ each ; . ५ Ragnranvam, Faac. 1-3 ... ५९ se -~ > Ravisiddhanta Manjari, Fasc. 1 ४ oe =U Sadukti-karna-mritn, Fasc. 1-2, @ /10/ each : ६. 4 Snddarfann-Samnocasa, 08५. 1 -2 @ /10/ anoh ५९ १ ~ Samaraioen Kaba, Faso. 1-7, @ /10/ each 4 . | Sinkhyn Siitra Velti, Faso. 1-4 @ /10/ enoh ... aes ,० 2 Ditto (English) Faso. 1-8 @ t/- each ie वा ल ४» 2 = 8 ०० ॐ < ॐ @ ५ > ee ~ योन ~ मकि eo = 2 10 ‘The Mabani’L Lughat: A Grammar of the Turki Languoge in Persian Akbarnémah,English Vol. I, Faso. 1-8; Vol. 1], 8००५, 1-7; Vol. IIT, Faso. 1-6, @ 1/4/ each sas ६ as Rs. 26 Conquest of Syria, Faso. 1-9 @ /10/ each er ees eee. 0 Oatalogue of Arabio Booke and Manascripts 1-3 @ 1 /- each Z Catalugue of the Persian 9००४७ and Mauuscripts Fasc. 1-3 @ 1 /- 6५} ३ Faras Nama, of Hashini ०७७ = | Ditto of Zabardast Khan ... . 1 Farnaug-i-Rashidi, Maso. 1-14 @ 1/8/ ench = .,, 2 Fibrist-i-Tusi, or Tiisy’s list of Shy’al: Books, Bass ॥ ४ © Ue ५१, 1 Gulris : es (4. प्र १११०४०१५, प ४११४४, (Text & Eng.) 3 न, of Gujarat ०० ॥ Huft Agman, History of the Persian Maguawi, Fase. | @ (1२, enh ८ History of the Oaliphs, (English) 980). 1 -6 @ 1, +| each 7 Igatnamab-i-Johangtri, Fuso. 1-8 @ /10/ each 1 199 1020, with Supplement, 61 Faso. @ 1/- each . 61 Kaghf al-Hujub wal Astar ००७ 2 List of Arabic and Persian MSS. 10903-1907 and 1008-1910, @ 1/- cach = 2 Ma’agir-i-Rabinn, Part I, Faso, 1-4 @ 2 ench MuSgir-nl-Umara, Vol. 1, Fuso. 1-05 Vol. 11, Fase. 1-9; Vol. 111, 1-1८ Index to Vol. J, ६९86. 10-11; Index to Vol. 1, Fasc 10.13 } Index to Vol. TH, Fagu. 11-12 ५1, ५0९) ... 35 >. < ५५ Ditto (Eng.) Vol. I, Fasc. 1-6, @ 1/4/ each Memoirs of Tahmasp .. ees ‘ ९५ 13 Marbamu ° {,. [1५11 ’L-Mu’Dila, Fasc. 1-3 wa .. 3 Mantakhabu-t-Tawarikh, Paso. 1-15 ८५ 10/ ench aS awa 2 Ditto (English), Voi. 1, (१५५. 1-7; Vol. tl, Pause. 1-8 ४१ ४ Jndozes; Vol. INS, Fnac. 2 @ 1; @ach ,,, oe eae Ws Mantakhabu-l-Iubab, Faso. 1-19 ८ /10/ each 11 Ditto. Part 8, Buse. 1-4 we 1/- euch 4 ९००11५11 aud Turki Divans of Bayran Khan, Khan Khanan 1 Qawaninu ’s-Nayyad of Khuda Yar Khan ‘Abbnsi, edited in the oti nal Persian with Koglish notes er ५ Riyasn-s-Salatin, Faso. 1-6 @ /10/ each Riyazu-s-Salatin, (Knglish) Basc. 1-5 @ 1; Shah Alam Numa, Fasc. 1-2 Tadbkira-i-Khusghuavisan Tobnqant-i-Nasiri , Kuglish), 28५0. 1-1) and Index @ 1/- enc! Tarikh-i-Biraz Shahi of Ziyan-d-din Borni, Fasc. 1-7 @ (10) exch Tarikb-i-Pirigshabi, of Shama-i-Siraj Aif, Maso. 1-6 @ 10), cach Ten Ancient Arabio Poems, Fasc. 1-2 (@ 1/8/ each ead - Cm — HK Lm Ole NM OI & oO Tasuk-i-Juhangiri (Kng.) Fasc. | @ 1/ Wis 0 Ramin, Faso. ।- 6 @ /10/ ench Zafarnéimah, Vol. J, Faso. 1-9, Vol. 11, Maso. 1-8 @ (10, each किष ASIATIO SOCIETY'S PUBLIUATIONS. 4814719 RessancHes, Vol. XX q@w 10/- each ... 10 28००४ & 1108 of the Agiatio 8०५1९८१ from 1876 to 1899 (1900 to 1904 are out of stock) @ /8/ por No ०४४६५८५४ of the Asiatic Society for 1876 (7), 1876 (7),1877 (8), 1878 (8), 1879 (7), 18४80 (8), 1881 (7), । ६५४ (6), 1883 (6), 1884 (6), 1885 (6) 1886 (8), 1887 (7), 1888 (7), 1889 (10), 1890 (11), 189) (7), 1892 (8), 18४8 (11), 18¥4 (४), 1895 (7), 1४96 (8), 1897 (8), 1898 (8), 1899 (8), 1900 (7), 19UL (7), 1909 (४), 1903 18), 1904 (16) «@ 1/8 per No to Members and @ 2/- por No. to Non-Members. N.B.—The figures enclosed in brackets give the number of Nos, in euch year. Journal and Proceedings, N.8., (Nos. 1-4 of 1906 are out of stock) 1906—1912 @ 1-8 per No. to Members and Rs. 2 per No. i: Non-Members 16110108, Vol. I (21), Vol. IT (11), Vol. ITT (6), Vol. IV (1). Prive varies from number tonumber. Discount of 26 // to Memburs Centenary Review of the Researches of the Soviety from 1784-1883 ॐ Catalogue of the Library of the Asiatio Svuciety, Bengal, 1010 .. 8 Mvuore and Hewitedn’s Descriptions of New [ndian Lepidoptera, Parte 1 - | 11. with 8 coloured Plates, 4to, @ 6/- euch ५६, Kaomiragubdangta, 07018 land I] @ 1/8/ .. 3 Persian Trauelacion of Haji Baba of Ispuban, by Haji Shaikh Ahmad i-Kirmaai, and edited with notes 2 bas -. ॥८) | 1 2 ४० ^ = ^~ €< € € ९22 14 N.B.—All Cheques, Money Orders, &c,, must be made payable to the “ Treasurer Asiatic Soociety,”’ only. o This book is a preservation photocopy. It was produced on Hammermill Laser Print natural white, a 60 # book weight acid-free archival paper which meets the requirements of ANSI/NISO Z39.48-1992 (permanence of paper) Preservation photocopying and binding by Acme Bookbinding Charlestown, Massachusetts पि 1996 Digitized by Google Digitized by Google Digitized by Google Digitized by Google Digitized by Google ॥॥॥॥॥| 2044 025 030 THE BORROWER WILL BE CHARGED AN OVERDUE FEE IF THIS BOOK IS NOT RETURNED TO THE LIBRARY ON OR BEFORE THE LAST DATE STAMPED BELOW. NON-RECEIPT OF OVERDUE NOTICES DOES NOT EXEMPT THE BORROWER FROM OVERDUE FEES. Harvard College Widener Library Cambridge, MA02138 (617) 495-2413 "AIR mA °