_— WSLAOTHROA INDICA: A COLGECTION OF ORIENTAL: WORKS i PUBLISHED BY THE ASTATIC 8601 MFY, OF BENGAL ॥ i vNww. Sguine No. 130१, *” धायवार्ति्तात्पर्यपरिशलिः.+ ोमद्दयनाचायेविरचिता । धवं wf yur यमिररिस-विनिगन्यपरजायापि षमसि NVAVA_VARTITKA-TRTPARVA-PAR UDDHI BY: UDAYANACHERYA With एत्व NySya-nibandha-prakge’a-by Varddbamanop8dbyaiva Pe os धडा ny“ Pagit Visdhyesvar{ Praséd Dvivedin ' 4. bibtarian Gort,. Sanakrit College, Benareas + , ' + 1 Séetri Drévida (०५००१. Gout, Sanskrit. College Cutrutts, | FASOIOULUS, Ly | 4: RETA: 11. 8, पकी, 4 90 SANSKHID एत ee: No. 6, Nand ae and Lane,, <,*.’? ¢ „ "क, bases a LIST OF BOOKS FOR SALE AT THK LIBRARY OF THE ASIATIC SOCIETY OF BENGAL... No. 1, BARK STREET, GACUTTA, AND OBTAINABLE FROM THSOCIETY'S AGENTS, Mr. BERNARD QUARITCH, ' 1, Grarron Street, New Bonn Street, Lonpgn, W.,anp Mr. 07... HARRASSOWITZ, BOOKSELLER, LEIPZIG, GERMANY. Complete copies of those works marked with an astersal © cannot be suppred—some ylete copies of those works matked with an asterisk * cannot be su ° of the Fasciculi being ont of stock. “““BIBLIOTHECA INDICA, Sanskrit Series plied. sume » Advaita Brahma Siddhi, Fase. 2, 4 @ /10/ each ... vee Rs. 1 AdvaitachintS Kaustubha, Fasc. 1-3 @ /10/ each... ई ia 1 ‘Agni Purfina, Fasc. 6-14 @ /10/ each .. re as . 6 Aitaréya Brahmana, Vol. I, Fasc. 1-5; Vol. 11, Fase. 1-5; Vol. 111, Fasc.#1-5, Vol. IV, Fase. 1-8 @ /10/ each ee a ,,, 14 816९४ Lochana. a ००५ vee 2 »Anu Bhiighya, Fase. 2-5 @ /10/ each ~ 2 Aphorisms of Sindilya, (English) Fase. 1 @1/- ... 1 Agtasthasrik® Prajhapfiramita, Fasc. 1-6 @ /10/ each 3 rAtharvana Upanishad, Iasc 4-5 @ /10/ each 1 Atmatattaviveka, Faac. I. @ /10/ each 0 Agvavaidyaka, 17386. 1-5 @ /10/ each ... + ots we, ‘ae a'vedana Kalpalati, (Sans. and Tibetan) Vol. 1, Fase. 1-7 ; Vol. 11, Base. 1-7 @ 1/ each ses baie 0G Balam Bhatti, Vol. I, Fase 1-2, Vol 2, Fase. 1@ /1(/each ... ee | Baudhayana S'rauta Sntra, Fase 1-3 Vol. II, Fase 1-3 @ /10/ each 3 'BLamati, Fasc 4-8 @ /10/ each “3 er : 8 Bhatta Dipiki Vol. I, Fase. 1-6; Vol. 2, Fasc, 1, @ /10 each 4 Baudhyostatrasangraha —... ५ aN sa 2 BphaddSvatai Fasc. 1-4 @ /10/ each sae त Brhaddharma Purina Fasc 1-6 @ /10/each =" ... aa 3 Bodhiearyavat&ra of Cantideva, Faso. 1-5 @ /10/ each 3 Yri Cantinatha Charita, Fase. 1-3 aks re 1 Jatadiganl, Fasc. 1-2 @ /10/ each vA sae 1 letalogue of Sanskrit Books and MSS., Fuse. 1-4 @ 2! each 8 Yatapatha Bralmana, Vol I, Fase. 1-7, Vol HI, Fasc. I-5, Vol. 111, Fasc. 133 Vol. 5, Fasc. 1-4 @ /10/ each ee क ne Ditto Vol. 6. Fasc, 1.3 @ 1/4/ each... Ditto “Tol, VIT, Fase. 1-5 @ /.0/ =... ae (atasShasrika PrajfSparamit& २५१४, I. Fasc. 1--14 @ /10/ each .. 'Caturvarga Chintémani, Vol. II, base. 1-25 ; Vol. 111. Part T, Hage. 1-18. Part [I, Fasc. 1-10. Vol. LV. Fase 1-6 @ /10, each ¥ t a | eo eden ॐ oaw to Vol. 4, Fasc. 7-8. @ 1/4/ each ‘Nitto Vol. IV, Faac. 8-9 @ /10/ or eae “ee Qlockavartika, (English) Fasc. 1-7 @ 1/4 Jeach .. ae rate tCrauta Stitra of Apastamba, Fase. 12-17 @ /10/ each 2१ ध , Ditto QankhSyana, Vol. I, Fasc. 1-7; Vol. 17, 1५०6, 1-4, Vol. LIT, Fasc. 1-4; Vol 4, Fase. 1 @ /10/ each iv we 10 Cri Bhashyam, Fa:e 1-8 @ /10/ each ... Ses sles aves 4. Dana Kriy& kaumud!, Fase 1--2 @ /10/ each - ध १ | Gadadhara Paddhati Kalasara Vol. ।, Fnac. 1-7 @ /10/ each... we 4 । ite : AchSrasSrah Vol. IT, Fasc. 1-4 @ /10/ each... vas 4 Gobhiliya Grihya-Sntra, Vol. 1 @ /10/each =... “a, es Ditto Vol II. Fase, -2 @1/4/ each... [ वि 2 Ditts - \ (Appendix; Gobhila Parisistay Q). Bur we we B Ditto Grihya Sangraha ( ( # mi ,,, 0 Haralata =a eee eae e J‘o (-. oon eee ] pli, Fasc. I ee e pee pes eee 1 eae oe. oe os 4 क भि Sagnra, (English) Fyec, 1-14 @ 1/4/ euch 4 in th... Ss re fea, 4. Y-each =, त ‰ 1 Beene (VON ८ (^ hed नमः चरमामने | | सरीकन्धायवारि ति परिशु कृतात्पयपरिशुरः विन्नप्तिः | G विष्णुपुराणे- ^शअ्गानि वेदाचलवारो मो्मांसा न्यायविस्तरः | धर्मशास्त्रं पुराणं च faa garages ॥ श्रायुर्वेदो धलुर्वेदो गान्धवेशेति ते तयः । अर्थशास्त्रं चतुर्थं च विद्या were ताः ॥* यान्नवलक्यसतौ-- ` नपुराणन्यायमोमां साधमशास्तराङ्मियिताः | वेदाः खानानि विद्यानां wae च चतुदश 1” नन्यायो मोमांसा wanrearatfa अतिः (१) 1” इत्यादि समालोच्य यो गङ्गगोपाध्यायास्तच्चचिन्तामणशो “श्रथ जगदेव दुःखग्रहमग्नसुदिधीर्षररादश्विव्याख्ानेष्वभ्यहिततमा- मान्बोकषिकों परमकारुणिको सुनि: प्रणिनाये*त्यायक्तवन्तः । `" Say वाक्येषु कापिलपातच््नलादिदशैनानामनुक्या न्याय- विस्तरपदेन न्याये एव तेषामन्तभौवाश्चायस्येव प्राधान्यं सिद्धयति | तदिदं.महर्विगोतमप्रणोतं न्यायदथेनं भाष्य-वार्तिक-तात्पयटो का- परिश्यादिवडुव्याख्यानपरम्यरया महतीं विस्तृतिं नोतं महषि- भिरन्येश्वापि ऋषिकल्येराचार्येः। किंतु गङ्गेगोपाध्यायप्रणोत- तत्वचिनम्तामणिग्रन्स्य व्याख्यानपरम्परासहितस्याष्ययनाध्यापन- (न्दः ee ee 1 प (१) शओरचिखनाथन्धायपञ्चाननलतन्धायद्नषटत्तो १ Ho १या० ! खन Bret FEAT | ( २ ) प्रचारप्राषरयाच्चिरादेव सूवरभाष्यादिपठनपाटठनविलोपे जाते az- गरन्यपरम्परेवाविदिता ऽऽसीदहनां पण्डितानाम्‌ | ` एवं fad अ्रनयेव वदङ्कदेशोयया एगिभाटिक्सोसादइटोसमाख्यया समित्या सततं पुरातमग्रन्यादिप्रकाशनपरया न्यायदर्शनं वाव्छा- TAM RANT TATA hed YT YS प्रकाशितं ततः परमौ- gaat न्यायवात्तिकमपि। ततश्च वाराणस्यां fasaanadeaa- सोरौजसञिन्नकायां yeaa ओवाचस्तिमि खता न्याय- वात्तिकतात्परयटोका प्रकाशितेति नेव तिरोहितमस्ति विदुषाम्‌ | aa: परं न्यायदशेनानुरागिणां महाणयानां विनोदाय न्याय- वात्तिकतात्पयटौकाया रपि व्याख्यानं न्यायवात्तिकतात्पयंपरि- Herel योमदुदयनाचाये प्रोतं ओवदैमानोपाध्यायक्षतन्याय- निबन्धप्रकाशाख्यटोकासहितसिदं सुद्रणदारा प्रकाशितं भवति । अस्य न्यायनिवन्धप्रकाशष्यापि व्याख्यानं ओोपद्मनाभमिखक्ततं वद मानेन्दुनामकमस्यापि व्याख्यानं ओौशङ्रक्लतं न्यायतात्पयंमण्ड- नाख्यं प्रकाशनायावशिष्टं aaa इति समामे सूटौकतात्यर्यपरि- -्दिसुद्ररे ऽवणिष्टे च मम जीवमे निरक्तावभिष्टव्याख्यानदयं विदहांसो cfeqd करिथन्तोति tad परमेश्रं भूयोभूय एवा- waa श्रविष्टा विन्नापनोयविषयाः fart? चास्य निव- न्धस्य सुद्र खे विन्नापिता भविषन्तोति भिवम्‌ । १० HTee १९.११ Ko ^ ATA SHARIA | विष्ध्ये्वरीप्रसाददिषैदी | FARTS, TAT | गव्ेभेग्डसेखछतकालेज MAUI द्राविडः | WET | ॐ नमः परमात्मने । न्यायवात्तिकतात्पयेपरिगशिः। शौमदृदयनाचायविरचिता | न्यायनिवन्धप्रकाशाख्यटो कासहिता | $$ EAI TI मातः सरखति पुनः पुनरेष नत्वा वदाञ्चलिः किमपि विन्ञपयाम्यवेहि । ॐ नमो नारायणाय | warn: परिधानभिन्दु कलिका धत्ते fraw fag ज्वालापनल्ञवितः शिखो भि भिरोरङ्ग सरिच्रुत्यति । यं पश्यन्ति निरन्तरायमनसः संसारमोारहच्छिदं तं वन्दे सुरठन्दवन्दितिपदइन्दार विन्दं थिवम्‌ ॥ १ ॥ न्यायविद्याविदग्धाय मौमांसापारदश्वने | गङ्गष्वराय गुरवे पिचेऽतभवते नमः ॥२॥ विपक्तदभेनोदामदुस्तकतिभिराठताः | वदषमानप्रकागेन सन्तः पश्यन्तु पडतो; ॥ ३ ॥ वागथैप्रतिपत्तव्याधिष्ठाढदेवतानमस्कारपूवेकं ग्रन्यस्याभिधेय- मरह | मातरिति । प्राधनोवितं सम्बोधनपदं मातरिति | माता र सटौकन्यायवार्तिकतात्ययपरिशद्रौ (a. १अा. १ बाकचेतसो Q 4 चेतसोमम तथा भव सावधाना वाचस्यतेवं चसि a waaay waa ॥ १ ॥ विश्वाराध्य इत्यत्र विष्वपटेन संसारिचैतनवर्गो ~ +-- ---- -~ ~~~ = सः i — ~ --~ - — fee Eee, 2 —_—_ ~ ~+ हि पुतच्नहात्‌ करणतो वा gata प्राथितमवश्यं ददाति । रषो- ऽहमित्यघः । नत्वा तलवासिव्यर्थत्‌ । अ्रवेदोति वाक्यार्थः कमे । विन्नाप्यमादह । वाक्चेतसोरिति । तथा वाद्यरसयोः साव- feat wa यथा वाचस्मतेवेचसि विषये एते वाद्धनसे न सबलत- स्तात्पर्यानुपदभशेके न भवत इति। अनेन वाचस्मतिरीकायां तात्मयंपरिशदिर्मया करिष्यत इति बोधितम्‌ | ननु विश्वपदं कत््ानेकवाचि, न चाचेतनंरोखरेण वा स श्राराध्यत इत्यत are) fama इत्य्रति। ईश्वरव्या- वतेकसंसारिपदारैवाऽचेलनव्यावत्तिसम्भवात्‌ wafa: संसारिणो न तु चेतन इति साहयममतनिराकरणसूचनाय चेतनपद्मिति केचित्‌ । तन्न । तन्मते ऽपि चेतनस्यैव संसारापवर्गी a-g प्रकतैरिति निराकार्याऽभावात्‌। तथा चेश्वरक्षष्णः- | “वत्सविहहिनिमित्तं ्षोरस्य यया (१) प्रहत्तिरन्नस्य । पुरुषविमोच्तनिसित्तं तधा प्रतत्तिः प्रधानस्येति" ॥ (र) ana ऽपि श्रप्रसुतल्लाञ्च। संसारिषु ये चेतनाः प्रेक्षावन्तो नतु टोकादयस्तषां (2) बन्धो faafaa: टोकादौनां तदनारा- धकल्वादित्यपव्याख्यानम्‌ | तदाक्नामपि शरोरान्तरावच्छटेन १) यथाक्तोरख्येति पाठः १ Go| २) साद्भयकारिका ५७ | . (ड) अत्र वाह्ोक्राटय इति पाठकल्छनेऽ्धः सङ्गच्छत xfa aria | प्र. १ सू. १] विखतोप्रकरणम्‌ | faafaa., तस्येव तदाराधकलत्वात्‌ | विश्वेशानं इत्यव ईष्वराराधकतात्‌। संसरति अरोराच्छरोरान्तरं यातोति व्युत्पत्या मनोपि संसारोति afaaad चेतनपद मित्यप्ययुक्तम्‌ । श्पूर्वाभिः शरोरेन्दरियवेदनाभिरभिसम्नन्धः संसार इति वात्तिका- देदनावच्चं मनसो नेति तस्य संसाराभावात्‌। अथेश्रोपि तदाराध्यो ककत काराधनाविषयः स एव fe तदाराध्य इत्यस्म- दादिकतकाराधनाया अपि ईश्वरकतुकलत्वादिति संसारिचेतन वर्गोऽविवक्तित इत्यकार प्रञ्चेषः । तथा च विशिष्टाऽविवत्ता विशेष्य- विवक्तापयवसायिनोति (१) चेतनमातरभेव विवक्तितिमितौश्वरो न व्यावत्येत इति व्याख्यायते। तन्र। यत्समवेताराघनाविषयो यः स हि तदाराध्यः कतुत्न्र द्यपेक्तया(२) लघुत्वात्‌ । न चास्मदादि- कतुकमाराधनमोण्वरे समवेति। श्रत एव संसारिणो संसारहेतु- तना यस्येति संसारिचेलनपदेनेव चेतनमातमसुक्तमित्यपि निर- स्तम्‌ AMIS वाच्यम्‌ । मोगहेतुशरोरन्द्रियवे दना सम्बन्धत्मक- संसारस्याचेतनेषु शरोरादिष्वपि स्वात्‌ तद्यात्तये aan. सिनि। aga श्राराघना प्रौ तिहतुः क्रिया, न चेश्वरे प्रीतिरस्तीति स नाराष्बः। तदाराधकत्नादिति तु प्रौत्यनुत्पारे ऽपि प्रोतिकार- णतावच्छदकरूपयोग्यताभिप्रायकं न तु फलोपधानाभिप्रायकम्‌ | तस्यैवेति । awa सामान्धशब्दस्य विशेषपरत्वे सङ्कोच इत्यथः । ननु नित्यस्य तदनधोनल्वात्‌ स न विश्शानोऽथ विष्ठपदं ~ ~" ~ -----~ -----~--- (१) विशेषयमानाविवन्नापयेवकस्षायिनोति--पा० १ पुर (२) कत्‌ क््वप्रवेणाऽपे येति wat पाठः साप्रुभाति। 8 सटोकन्यायवात्तिकतात्पयेपरि शवौ [ श्र. 2 a. १ समौहितफलसन्दोहः, तस्य भगवदेकाऽधौनत्वात्‌ | विश्वक्लदिष्यतोपादानसमूहः, तस्यैव तत्कृतिव्याप्य- त्वात्‌। विग्दसंहारकारील्यव यावदनित्यनिवडः, तस्यैव © तदिनाश्चत्वात्‌ । fasanfaftea यावत्कायस्तोमः, तस्यैव तच्छक्तिरिषयलयात्‌ | अिप्वज्नातेल्यच यावत्‌- कायेमारपरं तथापि विण्वक्षदित्यनन पौनरक्व्मित्यत आद | विश्वेशान इत्यत्रेति । wa विश्वशब्दन faafaa इति सवत्रानु- षच्ननोयम्‌ | तथा चेष्टप्रापकलत्वात्‌ स आराध्यः । फलं सुखद्ःख- हानादि। तथापि पौनरुक्त्यं acawaaaa are | विश्वक्तदित्य- तेति। तथापि न निल्यापादानकारणं म इत्यत wie) तस्ये वेति । तस्येव तत्कुतिजन्यव्यापाराश्रयल्वादिव्यधेः । अचेतनोपा- दानाधिष्ाटल्रनव afasfafa भावः यद्यपि विश्वो वः संहार स्तत्कारोति दलमय्य॒पपत्तिस्तथापि संहारप्रतियोग्यनित्यनिवद्ध एव वाच्य इति तत्परत्वमेवाह । विश्वमंहारकारोत्यत्रेति तथा चानिष्टनिवतकत्वादप्याराष्य var; तच्छक्रौति। शक्तिः aud, नित्यषु लस्याकारगल्वादित्यथः। नन्वीश्वग खन्नान- मजानन्‌ न सवन्नः स्यादिति arse तस्य sri खप्रकाशं स्यादित्यत are) विश्वन्तातत्यत्रेति | यागजध््माऽजन्य-सामान्य- प्रत्या स्य जन्य-जन्यसख विषयैकसवि कल्यकाजन्य-जन्यन्नानस्यैव सख- प्रकाशत्वनिषरेधात्‌ खन्नानविषयकास्मदार्दिन्नानं जानत ईष्वरस्य खन्नानन्नाठत्वाच्च नोक्तदोष इत्यधः। भअरन्रेवकारस्य व्यावर्त्या Wer १ 1तसूचाप्रकरणम्‌ | 4 स्नयप्रपञ्चः, तस्येव तज॒न्नानविषयत्वात्‌ । धिश्वव्यापौ- त्यत याषनप्ूतद्रव्यराभिः, तस्यैव विशेषतस्तदयाप्यत्वात्‌। इतरस्य तु ae विश्वमूर्तिरित्यच यावत्कारकः ग्रामः, तस्येव साक्तात्‌ त्मयताधिष्टेयतयाऽस्मदादि शरौरसमानल्वात्‌। अत एव न तत्र WATT: tal, साक्तात्मयनानधिष्टयेषु हि सा स्यात्‌ दण्डादि. वत्‌, न तु साक्तात्रयलाधिषटेयेष्‌ शरीरवत्‌ । पिना कीति तु भिशिष्टशस्वधारगनिमित्तकनामसङ्गीर्तनेन miata प्रोद्मारणमेव समो हितमिति सूचयति । भावात्‌ तदिषयत्वादेबेति भित्रक्रभमेण योजना, न त्वयोग- व्यवच्छदोऽर्थो विशेष्यसङ्गनत्वात्‌। ननु व्यापित्वं संयोगः aa विश्वैः गुणादौ तदभावात्‌, wa विश्वं द्रव्यं तथापिसन fay- भिरजसंयोगाभावादित्यत श्राह । विश्वव्यापौत्यतेति । तेन द्रव्य aa गुणादौनां, qaaa faqai, निराकरणम्‌ | सूति मत्पदेनेव गुणादिनिराशे लब्ध gyal मूत्येभावोपपादना्थम्‌ । विगरेषतः साक्तादिवययेः । श्रालादिभिः साक्तात्‌ सम्बन्धसश्भवे ऽपि न संयोग इति wa) इतरस्य fafa; wad मूर्तसंयोग- हारा सम्बन्ध इति मुख्यत्वेन स एवोक्त इत्यधेः Aq विश्वमेव न मूतिस्तस्याऽशरोरत्वादित्यत wie विश्वसूतिं रित्य्रेति | तस्येवेति | ake साक्ताग्रयत्राधिरटयल्वात्‌ कारकग्रामस्या- ६ सटौकन्यायवा्तिकतात्पर्यपरिश्दौ (a. १ भ्रा. १ हेतुहेतुमक्चान शद्धोत्तराभ्यां योजना ज्यायसी | यधावस्ितयोजनायां तु अर्थपौनसक्यप्रसक्तौ स्तुतितव- मेव समाधानमध्यवसेयमिति ॥ १॥ पोश्वरसाक्ताव्रयन्नविषयल्वात्‌ तद्रुणयोगैन तत्रापि afaud प्रयुक्तसित्यधः | तदुपपादयति । अत एवेति। ननु यथाव- स्थितयोजनयैव कुतो न व्याख्यातमित्यत श्राह । दडतुडेतुम- हवावेनेति । नन्वत्र ब्युत्कुमव्याख्यानेऽपिः कथं हेतुहेतुमद्वावः १ कार्य- कारणभावाभावे ऽपि व्याप्यव्यापकभावो fe स ar) स वेकेश्वरनिष्टल्वेन यथावखितयोजनायामपि सलभः, न वा सोपि, परस्परं व्यभिचारात्‌ | a fe al यस्रमोहितफलप्रदः स तदा$ऽ- एध्योऽवलिप्ते व्यभिचारात्‌, योग्बतायाञ्चाऽनिवेचनात्‌ | - नापि गो यदाराध्यः सोऽवश्यं तत्समोहितफलप्रदः, दरिद्रे तद्यभि- वारात्‌ |. नापियो यस्य करतांस तस्येश्ः, ऋलिक्‌सूपकारा- दिषु व्यभिचारात्‌ | नापि यो यल्ंहरति स तत्करोति, अ्ङ्कगादि- विनाशक ऽस्मदादौ व्यभिचारात्‌ । नापि यस्य यत्र शक्तिः स तदिनाशयति ध्वंसकतरि व्यभिचारात्‌ । नापि यो यच्लानाति तस्य तत्र शक्तिः, गोत्वादौ व्यभिचारात्‌ । wary: सामान्यतो ्ाख्ययं यो होशिता स केन चिदाराध्यते। यः कर्ता स कस्यापौ- वरः । यः dear सोऽवश्यं किञ्चिदिनाशयति। ae ज्ञाता प्र, १. १] विन्षूजोप्रकरणम्‌ | , 9 नमामील्यादि | wat निवतकः। विज्ञानं शरीरादि- विविक्ञात्मसाच्ात्कारः । वैराग्यं रागाभावः। Gai भूतेन्द्रियजयस्तच्छालिने । अरत एव निधये arfiay- हौनाम्‌ | अधर्म्तुको द्यविषेकः। अविवेकहेतुकम- वैराग्यम्‌। अवेराग्यमूलमनेश्वयम्‌। TYAS वचसा- मविश्रु्धवः। fae: खल्वे ताः aa प्रथमा निरभि- wat | दितीया विपरौताभिधेयता | ढतोया निष्पु- योजनाभिधैयता । ता एताः कथं भूतेन्द्रियजयिनो. ~ - ~ ~~ --~ ~~ ~ न ना ता्‌ SD ननन A +> ee ees तस्यावश्यं क्रापि शकिः । waren संयुज्यते सोऽवश्यं त्राता । यो- ऽधितिष्ठति सोऽवण्यं aa चिस्पंयुज्यत एवेति व्याप्तः । यदा सामा- aaa विशब्दस्य तत्तद नुपपत्तहेतोदहतुमत्ता तदिरेषपरत्वेन या व्याख्या ्योत्तरेणोलक्रमेण योजना ज्यायमो । व्यतिक्रमृव्यास्यान्‌, तु कुत दति agra च aequi तस्य खेच्छयव क्तत्वात्‌। यथा- वसख्ितयोजनायामपि ` यघाक्ञतव्यास्यायामपि यकिश्िदर्धपौन- wa प्रसज्यते यावत्वा्कारित्वादिना यावन्समीहितफलदाढ- त्वादेरपि लाभात्‌ तत्र सुतिल्भेव समाघानमिति । भन्ये तु व्यभि- चाराटेव Fqequaraa योजनाऽज्यायसोत्यकारप्रक्ेषः श्रत यथावस्ितयोजनायां ललोश्वरत्वेन सकलधर्मप्राप्तौी यत्पौनरक्यं aa सुतित्मेव समाधानमिति व्याचत्तषै ॥ १॥ भूतेति । भूतविजय इद्दरियविजयशत्वर्धः | +~ सटोकन्धायवार्तिकतात्ययेपरिश्ष्ठौ [अ.१अा. १ महासुनेभविष्यन्ति । अजितभूतस् हि विवचोखया- भूत(शप्रयनानिष्यत्तेनिरभिधेया वाक्‌ भवति । अजितै- न्द्रियस्य विपर्यासविप्रलिष्ाहेतुको विपरौ तार्थो वच- aaa: | अजितमनसश्च प्रमादोन्प्रादवतो निष्ुयो- aa: | एताश्च वचसामविशुद्धौः छलजातिनिग्रहस्थानेषु सूबकार एव प्रपञ्चयिष्यति। सोऽयं न तथेति भवति वागिशुद्धौनां निधिः। sa एव तायौ(र)तच्छा- ध्यवसायसंरत्त गच्मसम्प्रदायप्रवतकः ॥ २ ॥ wafa ननु तात्पयटीक्षेति वदता प्रहत्ति- पाटवाथं ग्रयसङ्गपो दशितः। न च शिष्याणां कथ- न्तासम्बोधविधुराणां रादान्तमाचपरिग्रहः सङ्खेपतो faafaa: | तथात्वे चोपनिषद एव सन्तु, सन्त वा न ~ ~ तथाविधो(१)-ऽभिधायकवचननिष्पारकः ॥ २॥ ग्रन्यसंत्ेप इति । अन्यधा तात्पर्यपदवेय्यादिति भावः। कथन्तेति । कथन्ता जिन्नासा तस्यां सत्यां सम्बोध; सम्यग्‌बोध cam! न्‌ चेवं प्रतिज्ञायां तव aa सूव्रभाष्ययोष्टोकाक्तता व्याख्यानविरोघः | यहइगाख्यानं विना यदिषयकवात्तिकं व्याख्यातुं ~~ = ee eae ee -~~-- ~~~ ---- =-= (१) परिश्यदधरनुसारेग्यात्रापि तथाभूत इत्येव पाठो बुक्तस्तयाऽपि द्भ पुखज्ञाऽतुरोघाच्च ufcafaa: | (a) anatfa go ato प्र, eae] विसूनो प्रकरणम्‌ । é शवसुष्टिन्यायेनाचायों परेशः किमनेनेत्यत are | निरस्तारिलिटूष गेति | नन्वेवं ग्रन्धतात्पयें व्याख्येयं दूषणानि च निर- स्यानौति yaa यन्यगौरवमियत wae) यन्य व्याख्याच्छलेनेवेति ॥ २ ॥ ननु चिरन्तने sfafaaat महाजनपरि्रीते बहवो निबन्धाः सन्तौति कतमनेनेलत ae | इच्छाम इति | ननु यदि ग्रन्धकारसम्प्रदायाविच्छेदेन ते निबन्धाः कथं कुनिबन्धाः, अथ सम्प्रदायो विच्छिन्नः कथं तवा- we वि्छित्रसम्प्रदाया तात्ययटौका सुनिवन् इत्यत we |. अतिजरतीनामिति | उद्योतकरसम्प्र- दायो wast यौवनं aq कालपरिपाकवशाद्लित- ` भिव कित्रामाव चिलोचनगुरोः सकाणादुपदेशरसा- यनमासादितममूषां पुननंवीभावाय aaa इति --------~-- ( -~--- ~“ - ˆ“ ---~-~ ~~~ -“ -~--~-^~- ~ ~ ~ --------~-~ -* ‘easel —. >. oa —.. se “ ae a ee ~~~ ~~~ lee न wad aa वात्तिकतात्येविवरणाथं afeqaqaare- व्याख्यानात्‌ ॥ २॥ “ सम्प्रदोयत इति सम्प्रदायो रहस्योपदेणः | तछ्िलोचनष्टोका- केतो विद्यागुरुः । जराव्याधिनाश्रकमौसधं रसायनम्‌ 1 wie य्‌ १० सटौकन्धायवात्तिकतात्पर्यपरिशचौ [ भ. १अा. १ युज्यते । न च कुनिवन्धपद्धमग्नाना तदातुमुचितमिति तद्मादुत्छ्रष्य खनिवन्धस्यले सचिवेशनरूपसशुदरगमेव साम्प्रतमिल्थः ॥ ४ ॥ तत्र॒ wads मुनिषु मध्ये प्रवर्त safe ua ufas किमनेन सङ्गीतनेन । न चेत- दतिशयेन साम्प्रतसुपयुञ्यते। जगदुपशमनिदान- Tania च तस्य तत्मगयनमेव प्रकटयदस्ि, तेनापि fa प्रकटितेन । खनिवसम्रस्य तदिषयतापि तद्दाव्यानादेव लभ्यत इति fa तयाऽपि कथितया | बन्ध एव wafafa रूपकम्‌ । तेन गौरपि दुस्तरपङ्ादुदुत्य स्थले निवेश्यन tae ॥ ४ ॥ ननु सुनिप्रवरत्वादिबोधनपरते सम्भवति वार्तिवः जनप्रदशेनपरलया कुतो व्याख्यायत इत्यत श्राह | तत्रेति | aa तस्मिन्‌ वार्तिके व्याख्येये । अुल्यादिभ्य एषेति । ` खवणं विना मननस्येतच्छास्साध्यस्यानाकाङ्तिलादिति ata: | ननुपधोगितयाऽऽकमाचखवके ऽपि a सुनिप्रवरत्वं yafaua श्राह । न चेति। we युक्तिशास्ततया ्राप्तोक्तततेन प्रमाणत्वादिति भावः | auaaaafa । तावता प्रणु्टमात्रसिदहावपि लोकत एव तदिशेषप्रासेः। वसुतः कतुंविशरेषाज्नाने ऽपि समो चोनयुक्िपरतयेव प्रमाणलं स्थादिति भावः। तद्वगादख्यानादिति। भ्रनन्धपर- 72a] चिसूचौप्रकरगम्‌ | ११ न चाद्य न्यायमहोदषेरु्नानताप्रतिभास एवाऽऽग्रहः कतुमुचिरः तस््मावितव्यम्र तात्पर्ये तदाह । अथेति | तदपनीयत दति । तदिति दिङ्नागादिसमु- लापितं शास्वाच्ताटकं कुेतुसन्तमसमपनेयत्वेन wana शास्वस्येवायं निबन्ध इति दर्भितम्‌ | भाष्यस्य च तदिबर्णरूपस्य शास्वशगोररूपमतया न शास्वाधिक्यं मन्यते मौर्मासाया इव aera) अत एव नाचत्यटौ कायाः वात्तिकान्तेन विरोधः । एतेन = — sos न — तयेति शेषः । अतो न टीकायाः सूत्रभाष्यव्याख्यानेन व्यभि- चारः । खत्तानतति | स्वरूपन्धाख्यानमातर एवेत्यधः | टोकं।र)यामघ शब्दो मङ्गलार्थो व्यत्मादित treat भित्रक्रमो वा । अ्रत्रभवता मान्येन। पत्तिलखाभिना वाद्छधयायमेन। भाषस्य चेति। sata वात्तिकक्तता क्रचिहा्यव्याख्यान- विरोधस्तेनापिः रूपेण waa व्याख्यानात्‌। वार्सि- कान्तनेति । “श्रकारि (२) महतस्तस्य भारद्वाजेन वार्तिक” मित्यनेनेत्यथः । नन्वायन्तवात्तिकदभेनादुभयार्ध॑ल्मसु ° भ्रपि च शस्त्र निनन्धक्वे वात्तिकत्वविरोधः उक्तानुक्तदुरुक्रचिन्तनम्रन्यस्य (१) तात्ययरीकायाभिव्रयः। (२) अ ५अा. २८, २५। १२ सटौकन्धायवात्तिंकतात्पयपरिशदौ [भअ्र.१. रा. १ शास्रस्य" यो निवस्दो भाष्यग्न्यः स कुताकिंकान्नान- faafaeq: करिष्यत इति व्याख्यानं ठौ काविरोघनो- पेच गोयम्‌ | ननु सूचोक्तप्रयोजनानुवादः पुनः किमथंमित्यत श्राह । सुवेति। अथ सनिवन्धस्य प्रयोजनवत्ताप्रदशमेन किं सिद्ा- aaa आह । Tarafefa ननु व्युत्िव्मवो व्युत्- ्तिमधि्लत्य प्रवर्तन्ते, अतो ब्युत्पादनप्रहत्तौ व्युत्पत्ति- वार्सिकतया शास्त दुरक्गत्वाभावात्‌। Wary: नोभयतापि खान्त्ा- ऽशास्य aaa गौरवात्‌ । उक्तन्यायेनान्यथा fara ata विशेषापेक्षायां शासाङ्तवोचिता तदङ्गाङ्गत्वकल्यनापेक्षया तदङ्गत्वकल्यनायां लाघवात्‌ । कथमन्यथा किञ्चित्‌ सूतं व्याख्याय Rd भाव्य इति वात्तिकक्ततोऽतिदेणो भाव्यक्तदयाख्यागटूषणं च सङ्गच्छते । भाष्यव्याख्यानत्वे तलस्य टौकावदेतत्र स्यात्‌, दुरुक्तं च गास्त्राङ्गतया भाष्यस्येव चिन्यत इति म वात्तिकलत्वविरोधोऽपि । ासखस्येवेतयेवकारोऽनासायामित्यवधारणाभावादुभयाङ्कलमेतस्य । भाष्यस्य चेत्यनेन तदेव प्रकटितम्‌ । एतेनेत्यनेनापि भाषमावा- Fat निराक्ततेत्यप्याद्ुः | aq वार्तिकारनग्भस्यैवाचतेपणणत्‌ सूत्रकारोक्ञप्रयोजनानुवाद- सानाक्तेयै किं तत्छमाधनिनेत्यत sre नन्विति । प्रेक्तावग्रठत्यद्ग- fafa विशेषरतात्मयमाह | श्रथ खनिवन्धस्येति । ara 722] विखत्रो प्रकरणम्‌ | १२ रेवामौषां प्रयोजनमिति किमपरेण प्रयोजनेने्यत शार | “बयुत्पादनमाचस्येति | दिविधं हि प्रयोजनं मुख्यं गौणं च तवर मुख्यं Guard एव, TACT तदङ्गमिति । तच मुख्यार्थिन- सक्छाधनमर्थयमानास्तच प्रवर्तन्त इति तदपि प्रयो- जनमेषैति | अतो Gea प्रयोजने सति गौणं प्रयोजनं afaeaafa तदपि न स्यादिति निष्युयोजनतेवाव- तिष्ठते | न च खातन्तागेवास्य मुख्यं प्रयोजनमस्तीत्यतो यस्येदमङ्ग तत्‌ (१) सुर्यं प्रयोजनमस्तीति दर्शिते परेवा वान्‌ प्रवर्तितो भवतीत्यभिसन्िर्वात्तिं कक्तत Tee: । इतोऽपि टरौकाखण्डलकादन्तर्भावितफलवत्छ्चिधा- वफलं तदङ्गमिति न्यायाच्छास््ाङ्गमेवेदं न भाष्याङ्ग- fafa मन्तव्यं, न fe भाष्यस्य खातन्तोण सुय प्रयोजनमस्ति येनवात्तिकं तदङ्गतामियात्‌। ‘ow क र ~~ ~~ ~~-----~~ -- ~ ~ ~ ~ -- ~ ~~न व्यवच्च्छेदयमादह । नन्विति श्रस्य--वात्तिकस्य । wa इति। सुख्य प्रयो जनस्षाधनस्य गौ णप्रयोजनल्वा दित्यथः। TI—UAT | इदं वात्तिकमित्यथः। (२) न च भाष्यस्येति। यद्यपि शास्त्रस्यापि (१) तस्येति qo toy (२) पररि शुद्खयनुशारेग्ड agifa प्रतोकधारणस्य युक्गत्वेऽपि आआदणचरोधाच्र पाठः ufcafaa: | १४ सटौकन्यायवात्तिकतात्पयपरिशदा [भ्र.१भ्रा.१ ननु कमंन्द्रियनियमः शम दृति सुप्रसि “शान्तो दान्तः दतयायुपनिषल्सु, न चासो पुरुषार्थः, अतो न मुख्य प्रयोजनमिल्यत आह | अव चेति । ननु जगतः शमायेति दुघटम्‌ असम्भाविततवा- दशक्यत्वाच्च | न तावत्कश्चिदेव जगदुपचिकौषुः कचित्‌ प्रतते यतो मुनेरपि तथा त्वं सम्भावयामः। पठन्ति च मुनेरपि (१) बनस्थस्थेल्यादि। न च शक्यमेतत्‌ | म्‌ AAG फलं श्रुयते, HATTA TAM THAT च फलवत्वं भाष्य- स्याप्यस्ति, सत्रिधिरपि प्रतोतिक्षतसुल्यः, amar तत्व- ज्नानपदे करणब्युत्यत्या शास्रस्य निःखयसफलकत्वं यथा waa न तथा भाष्यस्य, फलान्तरकल्यने गौरवात्‌ शास्तफलेनेवास्य फल- वत्वम्‌ । न च शासे ऽपि नसात्तात्निःरेयससम्बन्धः किंतु मनने, परम्मरासम्बन्धम्त्‌ तेन भाष्यस्याप्यस्तोति वाचम्‌ । फलवन्मननेन लिङ्गोपद गंकशास्लस्यैव परम्परया निःग्रेयससम्बन्धकल्यनात्‌ | भाष्यमन्त्भाव्यापि परम्परया फलसम्बन्धकल्यने गौरवादिति भावः॥ ननु wana: ufatisa कुतो वशत तात्मर्यटोक्षाया- मित्यत ate) नन्विति) qué श्रसम्बहम्‌ । न॒ तावदिति। यदपि जगदुप- ~~~ ~ -~ ---~-~ -~-~ --- ee ~~ = ~ ~ - - ---~- (१) स्नेरपि sree खानि कर्माणि gaa: | उत्मद्यने लयः पा ित्रोदासीनशनवः ॥ 72 १] व्रिखतौप्रकरणम्‌। १५ 9 0 = TIT प्रवतयितुमशक्यत्वात्‌ । न च जगदेव मुमु- A चति | “aaneqerdéa sere: wrearacear- ब्राह्म णत्वादिरूपः शिष्यः | Aaa Rath शमदमादिः सम्पत्तिः निल्यानिल्यविषैकः, ठेहिकामुप्मिकभोगवै- ~ "~~ “~~ ~ ~ ee ~ a a चिकोर्षोरन्यस्यासम्भवे ऽपि सुनेस्तथालं नासग्धाव्यं वच्य माणयोगप्रभावादिना तस्येतरविलक्षणत्वात्‌ । पठन्ति चेत्यभेनापि सुनेदषकादिदशनेऽपि मुनेहषथादिरस्तोत्यस्यादथैनाददिपरोतार्थलं तथापि केषां चिदयं ott न सिद्धान्त इति नोक्तदोष; | उदा- हरणमपि यदि कस्थापि जगदुपचिकौषा दृष्टा स्यात्‌ तदा सुने- ' रपि सा सश्माव्येत न तलरवमिति अ्रभिप्रायकम्‌। वुभुक्तणामिति। सुखे रागिणामित्ययः । तषां सुखस्यापि हानेसुस्यायव्ययत्वात्‌ | श्रयमप्यन्यषां पत्तः अ्स्मत्पक्ते तेषामपि वच्यमाणपुरुषार्धचतुटया- AAA करुणया ARMANI वच्यमाणत्वात्‌ । तस्मा- दिति। करुणया सर्वेषासुषेश्यत्ध्यनुष्ठाता - ऽनुषहानयोग्याऽि- कारिशरौरावच्छित्रो नै.शूद्रादिरित्यर्धः। यत्तु ASU assed तेषामनधिकारेऽप्यन्यशरोरावच्छित्रारनां तेषामप्यधिकारः श्रामनामधिकारिशरौरनियमादिति मतम्‌ | तन्न । न fe किं सवं एवामानोऽतर secur: fat वा कैविदेवेति mara: | fat q किं Taft एवाधिकारिण उत. शूद्रादयो- Tifa ? प्रहत्तिहेतुफलकत्वात्‌ तत्र चाकमा्रसुहेश्यमित्युत्तरमसम- ad प्रहत्यनियामकत्वात्‌ | भनुष्ठानख्याधिकारिविेषणजात्यादि- १९ सटौकन्धायवार्तिकतात्ययंपरिषश््ौ (भ, १ भा.१ राण्य qaqa af यसत्वनधिकार्येव प्रवर्तते HURTS द्व ब्रह्मकाण्डे स न फलभाग्भवति | तवेतत्‌ स्यात्‌ न तावदुपेयविषयेयमधिकार- चिन्ता तख पुरुषप्रयनाविषयत्वात्‌। द्ष्यमाणतामाचरस्य चानिषधात्‌। वितन्नाम ?, उपायविषया, तस्येव शास्लविषयत्वात्‌ पुरुषप्रहत्तिविषयत्वात्‌। TE चापवग इव तदधतया तच्न्नानमप्युपेयमेव असिदत्वात्‌ । उपायस्तु प्रमाणम्‌ A च बेदाध्ययनवदनुमानस्य er ee ee m,n = eee 1 निचयं विना प्रह््यनुपपत्तेः। शास्रान्तरेति। शसरान्तरा- इ दालब्धानि-न्नाच्लाऽनुष्ठोयमानानि ब्राह्मणच्वादौ सति रूपाणि येन स तथा। Wa एव रूपाण्याद। तस्य Afar नतु न्राद्मणच्वादोन्येव रूपाणि । भभ्रेतमग्रन्धविरोधात्‌ । ब्रह्मकाण्ड मोत्तशास्त्रम्‌ | कम्मकाण्डं यागादि । उपियं -साध्यमपवगः | तस्येति । तप्यासिद्तया क्तिजन्य- व्यापारानाशयत्वादित्यथः । इृष्यमाणतामातेति। प्रतो न तहर्म- परुषाधत्वाभाव इति भावः । “भ्रनधीत्य feet वेदा" नित्या- दिना मोच्ैच्ख्छाया अपि निषेधस्तु दिजविषयत्न, न शूद्रादि- विषयः। war (१) “यदि बैसरथा ब्रह्मचयादेव प्रव्रजेदुहादा वनाद दिति" श्रुतिविरोधात्‌ समतिरियमप्रमाणमेषेति भावः । तय्े- ~~ ~ --- ~ et ~~~ --~ = -~~ oe (१) यदेति go ure | T2842] faqalnacag | mame वोपादानं शूद्रादिकं प्रति निषिक्त a तत्राप्य तस्कऽनधिकारः स्यात्‌ । तथा सति wef वह्किमधिगच्छन्‌ प्रत्यच्चाहा naar स्यात्‌, अधीयान दव वेदम्‌ । प्लुत प्रायश्चित्तानुपदेणात्‌- “सियो Fanaa शद्रा यै चान्ये पापयोनयः? इत्यादि्मुतेरधिकार एवावसौयते। तद्माद्यथा a एव विशिष्टः eat वेटिकयागादयनधिक्लतेनापि ॐ, © उपायान्तरेण वेवणिकशुश्रुषादिना साध्यते तथोपा- यान्तरेगानुमानादिना यद्यात्माऽधिगतः क्रियते श्र णापि, तदा कौटशो दोषः ॥ ~ ~ ~~~ ee ~ --- --~---~ - --> = ~~~ ~ ~ ~~ ~ ~ = -- ~ -- -- = -~- ~ -~- वेति । aaa wafatqaa तददिषयोपायविषयकलत्वादित्यः | श्रत उपायपिषयेवाधिकारिचिन्तति भावः। तद्यपवर्मोपाये तच्वन्नाने ऽधिकारचिन्ता' स्यादित्यत आड । इह चेति, प्राय- चित्तानुपदेशादिति | अयमभ्युपगमवादः। वसतो faa ऽपि परुषः ्र्यवेयाद्यायव्यत्यन्तिरूपकरियाफलमासासुमितिः शूद्रस्य स्यादेवेति भावः । उपायान्तरेणेति । वैदापेक्षयेत्यधः । हितीय- सूत्ोक्तपरोक्ताक्रमेणापवर्गोत्पत्ेः सवसाधारणतवाच्छददिरपि तद्योग्यो मननभाविल्वात्‌ ब्रेवणिंकवदित्यनुमानाच्छद्रस्यापि मोक्षे ऽधिकार इति भावः ॥ "~> --~ १८ सटोकन्यायवा्तिंकतात्पयेपरिशषौ [ 9. १ भ्रा.१ सद्यं(१,) किन्नुमानमप्यागमाविरोधनानुसन्धौय- मानम्धनिश्चायकं न तु विश्मपि। यह “यत्त प्रयन्ञागमविर्ं न्यायाभासः स” (२) इति। स चागमा- भिरोधादषिरोधेनिधयस्तंदथनिशयाधीनः, तत्र चानधि- fafeafa ननु बाधितविषयलन्नानाभावो ऽनुमितिदहेतुनं त्वबाधितलवज्नानमपि, हेतुले ऽपि न प्रतिप्रमाणं तजज्ञानमुपयुज्यते सामान्यतो ऽपि तदभावस्य निखतुं शक्यत्वात्‌ । उपयोगे ऽप्यापतो- पदेणादिना $पि तन्निश्चयसग्मवात्‌। अन्यधा स्तोशूद्रादैः धर्मान- नुष्टानप्रसङ्गे तदर्मनुष्ठानप्रतिपादकागमाप्रामाखापत्तिः | मेवम्‌ | बाघसम्रतिपक्षयोत्वाभासत्वेनानुमिति प्रतिबन्धकत्वात्‌ यजन्नाने च यत्र भवति तत्तदभावन्नानसाध्यं यथोपाष्यभावन्नानसाध्या- ऽनुमितिरिति nwa बाघाद्यभावस्यापि बोध्यत्वात्‌ | wa एव निगमनमथवत्‌। यहा शूद्राद्यधिकारबोधकमप्यलुमानमनुसन्धोय- ` ° मानमागमाविरोषेन खरूपसताऽथनिख्चायकं न तु तदिसद- मपोति योजना । श्रयमथं;। तच्छचह्ानरूपफलेन नाधिकारो निरूयते afa तु यतृफलापनयनदारा ma प्रवतयति तेन, aa चानधिक्घत एव qe) तधाहि। श्रातावा श्रे saat मन्तव्य" इति qar(2) खवणसडकतस्य मननस्य मोत्त- ₹ेतुतवं बोध्यत । अवशं च “खोतव्यः श्रुतिवाक्येभ्य बति स्मतः (१) farafa र gore, (३) Go Se qo gar ५। ८९) We B 2 AR १ वा. Way | प्र, a Or १] तिसूनोप्रकरणम्‌ | १९ क्षत एवायम्‌। तन्निरपेक्चप्त्वनुमानमाचरशरको नैर शिर. पाविच्राादिबदनथेव समासादयेत्‌ | तस्मादागमैक- वाक्छतया urd शास्ते तदधिका्यवाऽधिकारीति शद्रादयोऽनधिक्तता एव, sat यादद्धिकारिपरोऽयं जगच्छब्द इति केचित्‌ तचाह। परमकारशिको होल्यादि ॥ —_ -_—_—— _—— ~~~ ee ee शूद्रादौ नास्तोति acazgad मननमपि a मोत्तसम्पादकमिति न तत तस्याधिकारः | भवतु वा तच्वज्नानेन फलेनाधिकारनिरूपणं तथापि नाऽऽम्ानुमितिमातरं फलमपि त्पवगमाधने,मनने प्रकारा- aga saat मन्तव्य इति सामानाधिकरण्याच्छरवणसमान- प्रकारकमननस्यापवगेसाधनल्वात्‌, शत्य कवाक्यतापन्रशस््रसाध्य- मननजन्यतानियाच्। खवणसमानप्रकारकत्वज्नानं Joa कवाक्यता- पत्रत्न्नानं च अ्युत्यध्ययनजन्धम्‌ | तच चानधिक्त एव warfe: ।' ` एवं च शूद्रादेरागमेकवाक्चतया प्रत्ते शास्ते मननजन्यमोचरूप- फलाभावान्र शूद्रारेरधिकार, | यदि च शूद्रादिः प्रत्वायमवधाय रागोत्कवादेटमधोत्य शरोरादिविविक्तालन्नानवान्‌ स्यात्‌ तदाऽपि “arau विविदिषन्ति asa दानेने”त्यादिख्युत्या (१) ब्राह्मण कतुकश्चवणस्यैव मोक्षहेतुत्वसिति न तस्राखरोच् इति ।, afar Qa: युतिनिरपेत्तः ॥ ८१) Be So Bo 8 Al. By २० सटौकन्यायवार्तिकतात्ययपरिश्ही (भ्र. ९ भ्रा. १ aaa केचित्‌ कसगाद्रमनसो येषां जगदेव मित्रं, अन्यथा “भूतेभ्यो ऽभयं दत्वेति" भिधिवेयथ्यं- प्रसङ्गः, निष्कारणमेव हि परदुःखप्रहागेच्छा कारण्यं, सा च यथैकं दुःखितं प्रश्यतो भवति तथा जगदपि दु.खितं waa fa न खात्‌ । भवति चेत्‌ aa हाणोपायप्रहत्तौ का नामाऽनुपपत्तिः। ननु कसगार्टर- हदयोऽप्ययं व्युत्पित्सुमेव व्युत्पादयेनच्न तु विपरोते, न fe बधिरेषु गायनो गायतोल्त आह । तच यदि कश्चिदिति नहि रोगौ मन्दभाग्यतया चरकाद्युप- देशे न प्रवर्तत इति तदर्थता तश्च निवत॑त इयर्थः ॥ == ~-- ~ -“ पूव पन्तं निराकुवन्नेव कारणिकस्य परमत्वमप्याह । सन्त्व fifa) सवदुःखापनिनोषुत्वमेव परमलत्वमित्यथः । अन्येति । सवभूतानिष्टहेतुनिराचिकौ्षोरिकस्यासम्भरवादित्यधः | तथाविधो- पदटेशवाक्छप्रगयनाञच्च न तदशक्यमिति भावः। तथेति। यदि wage सा स्यात्‌ तदा aeqafed सान सम्भाव्येत, न चेवं, कर्णात्वयाघातादिति वधाऽधिक्षत्रोरावच्छ्टेन सा तथाऽनधिज्जतशरौरावच्छदेनापि कथं न स्यादित्यथ; | नतु यदि afwa प्रवततेत्यनेन प्रकते दूषशाभावात्‌ किं तस्षमाधिनेत्यत sw) नन्विति। तदहिपरोतमिति। aaa न॒ अगतः शमाथेति भावः। शकं निरस्यति a wifa प्र. १. १] विसूजो प्रकरणम्‌ | २१ नन्वनधिक्ततव्युत्मादनैन प्रलयवायमपश्यन्‌ कथ- मवधेयवैचनः स्यात्‌ पश्यन्‌ वा न प्रवतत । कारुजि- कतया पश्यन्नपि प्रवतत चेत्‌ प्रमादौ खात्‌ । तथा च परलोकादविभ्यतोऽख् वचन कः श्रदाख्यतील्यत आह) नचेति। यदपि प्री णमोहत्वादेवाऽस्य पापप्ुण्ययोसत्पत्ति- तद्धता -तदुदेश्चकता । न द्युपदैश्याप्रहत्तावुपरेशस्य तदधेता निवतत इत्यध; ॥ ननु सुनेर्दोषसम्भवे ऽपि व्यत्पादनसिहदः किं दोषविनाश- कीर्तनेनेत्यत आद । नन्वनधिक्रतंति । | नन्वामनामधिकारिगरोरावच्छदनियमादनुष्ठानयोग्यशरोरा- वच्छेदेन ब्युत्यादनात्‌ स्वेषासुदेश्ले ऽपि न दोषः सकलशरोरा- वच्छ टन"व्युत्पादने मानाभावात्‌ । नच यत्र फलमागिलामावः. निश्चयस्तदव्युत्पादने ऽपि कारुणिकत्व्षनिरपि । wary: | सकल शरो रावच्ेटेन प्राणिनः पश्यन्‌ श्रयमनधिकारि णोऽपि मत्तपःप्रना- वादेव, फलमवश्यस्मावोति निश्चयेन फलभागिलाभावनिच्चया- भावात्‌ कारुणिकः कथं सर शरोरावच्छदेन प्राणिना नोद्िगित्‌ न fe aa तस्याशक्तिरकारुणिकलत्वं aqa वच्यति fe सत्यसङ्ल्यतया ऽनविकारिणोपौति। यद्यपोति। न च नास्य कञ्चिदोष Sia टोक। प्रत्यवायानुत्पत्तावपि सङ्गच्छत,दति वाखम्‌ । पा्षानो fatiaa दति wa विधानात्‌ त्ोकाया ध्वंसपरललारिति ara: | २२ सट कन्यायवात्तिंकतात्पयेपरिश्द्ौ [भ.१ा. १ रेव नासि, वच्यति हि “न vata: प्रतिसन्धानाय हीनक्रोशसे7"ति, (१) तथापि केशष्ानेरदरहतवात्‌ Tat वायमभ्युपगस्य तद भावाय तपःप्रभाव उक्त; ॥ नन्वेवं “Carafe पङ्कस्य दूरादस्पर्शनं वर” मिलत आह | तथा चेति । नहि गाः wear: पङ्लेपभया- दनुकम्पापरवशाः समर्था नोचरन्ति। अपि qua Ue चाल यन्तीत्य्थः ॥ ननु ययनधिक्ततः, कथं फलभागी, तथा चेत्‌ दुरूहत्वादिति। waerfefafefa au.) न च तपःप्रभाव- नि्यान्षत्रिश्चयस्तदभाक्रे तदुपपत्तेः | नमु दृष्टान्त व्युत्पादनानन्त्मावात्‌ तद्ैषम्यभित्यत श्राह | नन्ववरमिति | सखपापसुत्पाद्य तत्रिवतनात्‌ तदनुत्पादनमेव खेय इत्यथः । न होति | खटोषमपरिगणशग्य परदिताय प्रहन्ता; सखदोषमुत्पायापि तदहिना्यन्तोत्यतेव दृष्टान्तो न तु व्युलादन- मपि अ्रन्तमव्येति वैषम्यमित्यथैः ॥ aq तपोनिधैरित्यननेव तपःप्रभावात्‌ दोषाभावप्रापतेः पुन- स्तपःप्रभावाभिधानं qifsaa wes aq alfa; evr + ---~ ~= ~ ~ ------- ~ -* ------~ ~~~ ~ ~~~ ~ (१) Whe Go ae ४ शआ. ! छ. Ea | प्र. १. १] विस्रो प्रकरणम्‌ | २३ कथमनधिक्तत इवयभिसनायोकतं प्रपञ्यति। तपः प्रभाव wa हौति। यथा हि तेषां तपप्रमावादे वेविधाः पाप्मानो विलौयन्तं तथा तपःप्रभावादेव सव्यसङःल्पतयाऽनधिकारिगोपि फ़लभागिन दतिन कश्चिद्दिरोधः। न च फलापेक्षया च तेषामनधिकारः | fa तदहि ? कर्मापिच्चया । अनधिक्ततेन क्रतं कर्म विगुं सन्न फलाय पर्यांप्तमिल्यपि a) विशिष्टयाजकसम्बम्धा- देव तस्य परिपंत्वात्‌ | याजक एव त्वयाज्यं याजयन्‌ प्र्यवायमासादयेत्‌ । रान्न: प्रतिशहत्रिव विदान्‌ | सच तीव्रतरेण तपसेव विलीयत gag: तर्हिं me क = ---- ~ न्ताधं पुनस्तदभिधानमिति दशेयत्रवाऽनधिक्ततस्य फलभागत्व' न समाहितमिति . तक्लमाधत्ते | यथा होति । यथोत्तेजकमाहा- कयात्‌ ufaanfa afsesfa तथाऽत्र चाण्डालशरौरजनक- कमेणि फलप्रतिबन्धके ऽपि याजकतपोमाहासादनपिक्ननस्यापि फलसिहिः। न च चाण्डालादौ कारणनावकच्छूदकदहिज- शरोरत्वाभावान्र कारणतेति न तस्य प्रतिबन्धकत्वमिति वाखम्‌ । लाघवाच्छरोरत्वस्यैव तदवच्छेदकल्वादिति भावः। याजकेति व्युत्पाद्‌ कस्याप्युपलचणं प्रक्लतत्वात्‌। न चास्मदादोनामयं प्रसङ्ग षति प्रसङ्स्वरूपं न efaafafa cere) तर्हीति। शिष्टा चारविषयत्वादस्मदादिकर्तन्यमपि तदुास्मादनं स्यादित्यधः। २४ सटोकन्यायवा्तिकताव्पयपरिशुषौ [अ्र.१अा. १ “महाजनो येन गतः: स पन्या” दति न्यायेन वय- मप्यनधिक्कतान्‌ व्युत्ादयाम TAA आह । न "चति । ननु ताकिकाणामन्ञानं निवतेयता किमनेन शास्नस्योपक्ततं स्यादित्यत are, कुताकिंकेरिति | अन्नानमसम्यगन्नानम्‌ ॥ दूह कर्मारम्भे प्रारश्चस्यान्तरायविर्डहेण परिसमार्धिं कामयमाना अभीष्टदेवतानमस्कारपूवेकं Taras: nada | दश्यते च तच तच बहशो व्यभिचारः कत- [क “EI — nt ee --- न चेतोति। श्रनधिक्लतव्युत्पादनस्य wanrafafararefana- लिङ्गविगेषाभावाव्र कतेव्यतानुमितिरिति भावः॥ कुतारकिंकान्नानमिल्यत्र षष्ठोसमासमनादत्य मध्यपदलपि- समासाययणबोजमनुपपत्तिमादह । नन्विति । यद्यपि कुताकि- काशामन्नानं निवतेयता ऽनेन निबन्धेन शास्ते grave तेषाम- प्रघत्तौ शासख्रमुपक्तं स्यादेव, तथापि शालसम्बन्धितयेवाऽऽरग्धे दूषशकरणात्‌ शास्त्रसम्बन्धमाचित्यव परिद्तभिति भावः। ननु चाभावान्तराणामजन्यलादन्नानसत्र Waal वाच्यः स च अनिवल्ये tad wie) भ्रसम्यगन्नानमिति । तदेतच्छ।स्तरदूषणो - द्ावनेन तेराहितमिल्यधंः ॥ ननु नमस्कारः कतो निबध्यत एवेति नियमाभावात्‌ तद- करणसष्रातशङ्ा निर्बजत्यतस्तद्रोजमाह | wea प्र. १. १] विसूतरौ प्रकरणम्‌ | २५ नमस्कारस्याऽपि समीहितासिहेवि परीतस्याऽपि समौ- हितसि्ः। न चाच “afeara. कारौ निवंपे"दिति- वत्‌ प्रारब्धपरिसमाश्चिकामो देवतां नमस्कूर्यादिति श्रुतिरस्ति, येन व्यभिचारेऽपि कर्मकतं साधनवैगुण्ं कल्पयामस्तद्मादप्रामाणिकप्रसिदिविजुम्मितमेतदिल- भिसन्धाय किमु न क्रतो वात्तिकक्ततेष्टदेवतानमस्कार दूयत आह । अविगौतेति ॥ प्रलयक्चमिवाविगौतशिष्टाचारो ऽपि श्रुतिसद्वाषे येनेव्य पलक्षणम्‌ । जआन्तरल्लतनमस्कारात्‌ wafafe कल्ययाम इत्यपि द्रष्टव्यम्‌ । न च समोदितसिदया लिङ्गन जग्मान्तरोय- नमक्तारानुमानं स्यादिति वाखम्‌ | अन्योन्याश्रयात्‌ । व्यभि- चाराग्रहे fe कारणताग्रहः तस्मिन्‌ सति जग्मान्तरोयतदलनुमानें व्यभिचाराग्रह इति भावः॥ परत्यत्तमिवेति | भभ्यपेतवेदप्रमाणभावः fae:, तदाचारे चाऽविगी तलं qarafafasay, अलौकिकत्मपि लिङ्कविशेषण- मत, तेन भोजनाद्याचारेण न व्यभिचारः | न च व्यभिचारे सति नियतप्राक्छच्चस्य ग्राष्स्याभावादयोम्बतया शुतिरपि न तद्नोधिका स्यादिति वाचम्‌ । व्यभिचारासिदः। योग्यानुपनलम्भभ {कस्य तस्याभाव्रनिश्येऽपि जन्मान्तरायतदभावस्याग्रहात्‌ । सामान्या- भावग्रहइस्य च यावदिशेषाभावग्रहव्याप्यत्वात्‌ | न च व्यभिचार Re सटोकन्यायवात्तिंकलात्यर्यपरिशचौ [ भ्र. ¢ भा. प्रमाणमेव, निमूलस्य च (१) शिटाचारस्याऽस्भवात्‌। अप्रमाशमूलकयय च प्रामागिकविगानविरदानुप- पत्तेः । तथा (र) सत्यभावः कर्मकर्तसाधनवैुग्यमव- लम्बते | असति च भावो जन््ान्तरोयधर्मसम्यत्तिम्‌ | अन्वयव्यतिरेकाऽभावद्शनं लवागमेतरप्रमागमो चरं कायकारणभावमपाकरोतीवयर्थः। ( न Saari शिष्टाचारं कायकारणभावमपाकरोतीत्यथः ) (३) | संशयः कारणलग्रहप्रतिवन्धकः, ग्राह्मसंशयस्य प्रमागप्रह्तिप्रति- वन्ध कत्व प्रमाणमा त्रोच्छेदापत्तेः, AMAT: YS ग्राद्मसंशयस्याऽऽव- श्यकत्वादिति भावः | श्रप्रयोजकलत्वं faaafaqare | निमूलस्य चेति । भ्रन्वयव्यभिचारं समाघत्ते। तथा चैति। व्यतिरेक- व्यभिचारं समाधत्ते । श्रसति चेति। | नन॒भयमप्ययुक्ञं कत्रादिसाहुखेऽपि फ़लासिशेः | न च प्रति- बन्धक्रदुरितभूयस्त्वात्‌ तथेति वाच्यम्‌ दुरितस्याऽतोग्दरिय- स्याऽल्यलभूवस्वयोरस्मदादिना च्रातुमश्क्यतयाऽनवध्यसायेन प्रहत्यभावापत्तेः। जम्मान्तरोयसमाभिं चोद्दिश्य शिष्ेस्तद- करणात्‌ । प्रत्यच्चवेदस्याभावेन यथाचारं श्ुतेरनुमानात्‌। ~ ~ ~ ~~ ~~ -- ~~~ ~~ ~~ -- ee ee (१) निभूलेति क्रचित्‌ | (>) प्रज्ञाशालुसारेण तथा चेति युक्तम्‌ | (२) क्षि चवत्पुरके ( ) एतदन्नगतो मन्यः कुण्डलि तः। प्र. १.१] विसूत्रौप्रकरणम्‌ | २७ यद्येवं, किमनेन न wa इत्यत are प्ररमेति। यदि कछ्ततस्तत्किमिन्दरलुपिन(१) गतो येन न दृश्यत waa we न निषैशितः। अत्रैव टष्टन्तो न ane eererey ~ -- — --- ---- --- ~ - - -~ --- ~~ ्चारथरंहिकप्रारिसितमात्रविषय इति धर्मिग्राहकमानेन तस्येहिकमा तरफलकलत्वात्‌ | ्रव्रास्मत्पिटचरणाः-समाप्तौ मङलं न साधनसुभयतो व्यभि- चारात्‌ | किन्तु प्रायधित्तवत्तस्य विघ्नध्वंसः फलम्‌ | यद्यपि निवि परिसमाप्यतामिति कामनया तदाचरणं, तथापि “सविश्चेषणं हतिः न्याधेनाऽङं ait स्याभित्यत स्वगं इव वित्राभावः फलं, न समासिर्क्रदोषात्‌ । aang दुरितष्वंसाभावात्‌, (२) प्रति- बन्धकाभावस्य तथेव हेतुत्वा्रधारणात्‌ | तथा च aa मङ्गले सत्यपि न समासिः तत्र तत्‌फलं waa वित्रध्वंसो भवत्येव, साङ्गद दिक कमणः फलावग्यम्भावात्‌। न चानध्यवसायः याव- दिषघ्रश्ङः तदाचारात्‌। यत्र च मङ्गलं विनाऽपि समाधिस्तत् जव्ान्तरादनुवतमानद्शिप्ात्यन्ताभाव एव रतुः। स एव सुक्घतसम्पल्योपलसित इहेति aR: | परमेमीति । वार्सिककारस्य fava सति ग्रन्थकनृलवेन क्ञतनमस्कारलं सामान्यतोऽनुमाय waetfaa वात्तिककारोय- देवतानमस्कारपूवकारण्भं तद्रन्यत्वादिति व्यतिरेकोति° ara: | (१) किमिह aia xia > पुर पार | (२) इरितसंसगाभावात्‌ पाऽ 2 Yo | Qc सटौकन्यायवान्तिकतात्पर्यपरिश्चौ [अ.१शरा. १ खल्विति । न खच्विष्टदेवतानमष्कारवत्त्चिवन्धनमपि कचिदुपयुज्यत gee: नन्वश्भूतं शिष्टाचारं शिष्या अपि याहयितव्याः, न च तच्निवैशनव्यतिरेकैण ते ग्राहिता; afiaa are) मङ्लान्तरवदिति ॥ इति प्रथमश्चोकव्याख्याव्याख्यानम्‌ | तवेति । wa व्याख्यातव्यं । ननु दण्डक सुवस्यानुवादो नास्तोल्यत va wea इति ॥ इन्द्रलुप्तनामा जातकेगविलोपको Tae: । ननु निवैशनमपि शिषटेराचयमाणत्वात्‌ सफलभेवेत्यत श्राह। न खखिति। शिष्यशिक्ताथं afata तत्रिवध्यत इत्यः । शअ्रशद्धितोदारत्व- angie | नन्विति । टौकायां मङ्गल्यान्तरं उधिदूरवादि | इति प्रथमश्नोकव्याख्याव्याख्याग्याख्यानम्‌ | । तत्ैव्याधारसक्षम्यामन्य विषयताश्रमं वारयति । शास दूति । ननु दिङागादिक्ततदूषणोद्वारं प्रतिन्नाय सू्रतात्पयाभिधानम- प्रसुतमित्यत आह । व्याख्यातव्य इति। शासभेव तथा व्याख्येयं यथा तच्निरासोऽपि मवतोत्यथः । ननु सूत्र कदेशाभिधानं aga: स चेत्र सूजानुवादस्तस्मिंसतु सति न सङ्कप इत्यत WT ननु, ewafa दण्ड शव दण्डकं दोघं तावत्पदानमिधाने- प्र. १. १1 विसूती प्रकरणम्‌ | २९ नन्वादिसू्रत्दमस्य सुप्रसिद्मेवाभिसम्बन्धवाक्य- त्वात्‌ तत्किमनेनोदौ रितेनेल्यत आह । आदिग्रहगे- नेति ॥ | ननु शास्वनिःग्रेयसयोरमेन सम्बन्धवाक्यमिति युक्तमभिस्तु किमथमिल्यत आह । अभिमत इति । अस्ति हि शास्वनिःश्यसयोर्वाच्यवाचकभावोऽपि सम्बधः, न चासाविहाभिमतः प्रक्तावत्महच्यनङ्गत्वात्‌ | नहि वाचकादाच्यप्रततेर्वाच्यस्य निष्प्तियतो सुमुत्त alah प्रवर्तताम्‌, उपाये तूपिया्धीं प्रतते तेन Sqequara एव faafaa: ॥ इप्यादिपदेनेव तदभिधानादयोनुवादादा सद्क्पानुवादौ न विशदा- विल्यधः ॥ ननु प्रधमसूत्रलक्नापकभेवादिषपदं faa स्यादित्यत we I नन्विति ॥ अभिपदस्याभिमताधेलव्याख्याननिराकायां शष्ामाह । ननु शास्त्रेति । अभिमतेत्यस्य व्यावत्यमनभिमतं सम्बन्धमा | रस्ति हाति। ननु वाच्यवाचकभावो यदि पदतदधयोरिव, स ater Maat, शास्रस्य वाक्यरुप्रतेनाऽवाचकत्वप्त्‌, प्रति- पाद्यप्रतिपादकभावत्‌ भ्रभिमत रदति न EE, | मेवम्‌ । गरास्रेकटेशनिःगेयसपरदवा्लरूपस्यैव सम्बन्धस्य शास्रनिःखरय- २० सटोकन्यायवार्भिकतात्पर्यपरिश्ौ [भ.१.ा.१ ननु नात्र शाखं तख निःग्रेयसषतुत्वं वा श्रुयते इत्यत आह । प्रमाणादौति | रूढपदातिक्रमे किं तीत्पयेमिल्यत आह । न हौति। यद्यपि शिष्यते अनुशिष्यते प्रमाणादि कमभेनेति शास्रमिति व्युत्पच्या- Satta कारणता गम्यते, तथापि शासकसम्बन्धव्यापार- aaa a तु शष्यसम्बन्धव्यापारवत्तया, सा चेष्ट faafam, अन्यधा प्रमाणादौनि तत्वतो ज्ञात्वा तयोः वाखवाचकभावत्वन faafaaata निःखेयसरहेतुलरहित- प्रतिपाद्यप्रतिपादकभावो sa व्यवच्छद्य दति वा तात्पर्यात्‌ | ननु करणत्वेऽपि mater श्प रुपजोव्यत्वेन लाघवाद्वाव- व्युत्पत्तिरेव तच्चज्नानपटे कुतो नाश्ितेत्यत श्राह । नन्विति। Wa Wags! ननु न होव्याद्यप्रसक्घप्रतिषेधः- करणन्युत्पत्ति- लभ्य UTA: पटाधतक्छन्नान कार णतयेत्यनेनो त इति aa वेत्यत श्राह, रूढृेति। Vs पदं MIT: न डोत्यादिटौका-- Aa यथा विषनत्नम चोऽन्नाता्ेः खवणमाब्रादैव विषापद्ारौ, न तथेदं शास्त्र मन्नाता्ें फलाय, किन््रधेन्नानदारेत्य्धः | अरन्रापोति | शखपदेपोत्यथः | तथापोति । शाशैर्दिकर्मक- तया शब्द करणकान्नाताथविषयकपरबोधोस्पादनं शासनमित्युपदेश एव शासकसम्बन्धो व्यापारः शास्लरपदात्‌ प्रतीयत ware: | न fafa, खरूपेण खोयेन रूपेणेत्यथः | प्र. १स्‌. १] चिसूत्रोप्रकरणम्‌ | ३१ तावन्न मुच्येत यावन्नानुशिष्यादिति, afeeqai पदार्ध- त्वावगभकर णतयेति न त॒ खरूपेणेति च | ननु इतुत्वकरणत्वे न विषयभेदेन भवितुमर्हत इत्यत WE) तेनेति। उभयोरपि Sq: शास्र करं च, किन्तु ceed saan, निःगरेयसे तद्यापारवतः करणतयत्यथंः। तदिदमुक्तं तथा चेति। एवं च सति शाखस्य निःगेयसै aaa पदाथतच्न्नानस्य निसक्तिवलेन व्यापारत्वे दर्भिते व्यापारव्यापारिगोः का्यकारगमभावः, तथा व्यापार- वता शसेण व्यापारविषयस्य प्रमाणादेः प्रतिपादय प्रतिपादकभावः, तथा. व्यापारविषयेग प्रमाणादिना ननु करग्यत्पयव शास्स्व तच्वावगमव्यापार्त्व दशित तस्य पुनरभिधानं व्यथमित्यत wie) नन्विति। तक्वज्नधिं प्रति करणत्वं, निग्रेयतं प्रतिहेतुत्वं maafa विषयमेदात्‌ न cee शाखस्य निःगरेयसे aaa तच्छावगमव्यापारत्वं लभ्यत wae: | यथाश्रुतस्यागमकत्वादाद | उभयोरिति । wa हेतुपञ्चमो डेतु- विशेषकरणपरा, करणं च सव्यापारमेवेति व्यापारस्यान्यस्याप- स्थापने गोरवात्‌ करणव्युत्पत्तिलभ्यस्तच्वावगम एव agai: कल्यत इत्यर्धः | टो को क्तसम्बन्यमुपलच गोकत्याऽन्धान पि सम्बन्धा- नाह | एवं चेति। पदाथेतच्छन्नानस्येत्यत sad ज्रधिपरम्‌ । १२ सटौकन्धायवानतिकतात्प्यपरिश्दौ [भ.१ AT. १ व्यापारस्य तत्वन्ञानस्यं विषयविषयिभावः, तथा व्यापारेग त्वन्नानेन व्यापारफलस्य निःग्रेयसस्य कायकारणभावः, तथा व्यापारविषयफलयोहतुतु- a: सम्बन्धः सूचितः नान्तरौयकत्वात्‌। न तदेतुकसदयापारो नाम, नाप्यतत्कमं तद्यापार- विषयो, नापि . तत्फलाननुगुणस्त द्ापारस्तद्ययापार- विषयो वैति पञ्चसु वक्तव्येषु उपलक्च णाथ दयमाह | शास्तरप्रमाणादौति | एवमेव व्युत्पत्तिलभ्यं व्यापार व्यापारविषयफलयोरिति। यद्यपि व्यापारविषयफलयोः कार्य- कारणभावे न मानं न वा तदभिधानं शास्त्रे प्रहत्तिप्रयोजकवां तथापि व्यापारमाव्रस्याहेतुल{दिषयविशेषसहित एव व्यापारो हेतुरिति fafustqa विशेषणस्यापि विषयस्य प्रमाणादहेतुल्ल- मुक्तम्‌, अत एव व्यापारफलयोरपि हतुरहेतुमह्वावो न व्यापार विषघयाविषधथकन्न नेन waa इति तस्लम्बन्थोऽपि शास्ते प्रयोजक sfa भावः। न द्यतदिति। तज्जन्यस्तत्लन्यफलको व्यापारः तटजन्यल्वे तु व्यापार wa a भवतौत्यथंः। araanaza तद्वयापाराविषयस्तत्कमेत्यपि हतुद्रश्टव्यः | पञ्च खित्यपलेक्षणं तछखज्ञानदतां निःखेसमित्यपि सम्बन्धः प्रवतिरहेतुद्रटव्यः ॥ ननु चात्र त्छन्रानपदे करणब्यत्यत्तिन्याख्यानं “AWA न्नान- fafa कमणि os)’ arm मिभाष्यविर्द्मित्यत ate | एवेषेति | प्र. १य्‌.१। चिसूतरौप्रकरणम्‌ | ३१ मभिप्रेय awa ज्ञानमिति षष्ठौ aaa दर्थितेति न करगव्ुत्पत्तिर्विंहा | ननु शिष्याचायंशास्रतद्यास्यानानामपि सम्बमाः कोश्चित्तान्विकेः प्रद्थिताः ते aera ued इत्यत आह | तदिदमभिधेयेति ! | > ।. ! at दयस्तील्येताव- नमात गेव प्रदशनौयम्‌ | किं नाम? यावल्प्रतिपादिते प्र्तावत्महत्तिनं स्यात्‌ ताब्मद्वते। न च रिष्या चार्यादिसम्बन्धास्तव्महच्यङ्ग, तेषां प्रहत्तिफ़लत्वात्‌ | तदिटमित्यादेव्यावत्यं सम्बन्धमाह । नन्विति । तस्मादिति प्रयोजनं निःखयसमभिघेयं carafe, तयोः प्रयोजनाभिधेययोः सम्बन्धः कायकारणभावनिर्वाहक इत्यथः | ननु शासनिःखेयमयोन कायकारणभावः, aise मनन रूपानुभितावेव न॒ शाखस्य शब्दरूपस्य प्रमा गोल्ापनादिव्यव हितव्यापारस्य कारणत्वं, नतरां च निदिष्यासनादिप्रणालिकयोत्प दयमाने ऽपवर्ग, अन्वयव्यतिरेकयो ख कारणान्तरसम्पादने ऽन्यघा- सिद्लवात्‌, शासकारणलत्ारणपरम्पराउत्‌ यागस्य खग साधनत्वं शाब्दे ऽसत्ववान्तरव्यापारो ऽपूवेमन्यधा कारणकरगव्यापारव्यापा- रिव्य्रस्थानुपपत्तः, निरूढक।रणणिकागमानुमिनो व्यभिचाराञ्च ग शास्त्रं कारणं, भ्रन्यथाऽनुमितः शास्तजन्यत्र शाब्टानुमित्यो प्रतोष्य समाप वतक्नाना अङ्का मून टोकासुवादाय विजञयनगरश्ंख्ृट शोरोजभुद्धिततात्पर्वटोकाय)ः VET: पडा AEG नेयाः | ३४ तटोकन्यायवाक्तिकतानययपरिशकी [We भ्रा. १ न च शीखादौनां खरपप्रतिपादनमप्युपयुज्यते, प्रमा- शान्तरसि्चत्वात्‌ । तस्मात्‌ प्रयोजनमभिधैयं तयोः ~ aan es, + ~~~ ee oe eee —_. 0 11 जी तिसङ्करापत्तिः । श्रध शण्दजन्यत्वमात्रेण न शाब्दत्वं मनः- करणकतामानेख सात्ताच्चमिव, किं नाम ? न्नाप्यान्वयप्रतियोगि- गोचराकाङ्घादिसहायशब्दजन्यत्वेन, तच्चानुमितौ बाधितमेवेति चेत्‌) न। शब्दतुल्यान्वयव्यतिरेकवनत्तया शाब्दन्नानकारणा- न्सरस्यापि शब्दवेदष्टव्यत्वात्‌, अन्यधा शब्दस्यापि न स्याद्‌ विशेषात्‌ तथा च शाब्दसामगोजन्धलेन जातिसक्घरो Tate: | प्रागभावभेरेन तष्ठरितमामग्रोभेदात्‌ न सङ्कर इति aa न। तदितरागरेषकारणतौल्ये तदभावस्याप्यापायलात्‌ तस्य तदेको त्रेयल्वात्‌ | यत्त॒ समाहितं प्रमाणादिपदाथतच्छन्नानाचिःयेयसाधिगम दूति महर्भिंवाक्यादेव विनि्िताप्तभावैः खर्गादिकं प्रति यागा रिव, निःखेयसे तदनुकूलायामनुमितो च शास्तरहेतुता saa, लिङ्गगपरामर्णद्यजन्दधत्वादेः शाब्दत् प्रयोजकत्वात्र जातिसङ्करः कायेवेजात्यकस्पनाच्च न व्यभिचार दूति | | त्र | परख्मराश्यत्वात्‌ । शस्त्रस्य निःखयहैतुत्वे fae करण were aang शास्तपरं सिचात्‌, सिदध च maa शास्त्रस्य निः चेयसहेतुत् सिः, लाघवात्‌ शब्दघटितसामग्रोजन्य- लस्य शाब्दत्वे प्रयोजकत्वात्‌ कारणताग्राशकमानाभावाच्च म कारयेवैजात्यमपीति। प्र. १स्‌. १] विसूल्ोप्रकरणम्‌ | १५ सम्बन्धो ऽभिधेवस्तहारा शास्रस्य प्रयोजनेन ` सम्बन्ध द्‌ लेतदथत्वमेव प्रथमसूचस्य न्याण्यमिल्यथः। ---- >, te ------~~ re ~ - भ्रत्रोच्ते। शास्वात्‌ तव्रतिपाद्यज्नाने, ततो लिङ्गकण्टको डारन्धायविषयकं वाक्याथन्नानं, ततो लिङ्गपरामभश्ः, ततोऽनु मितिमननरूपा, ततो निदिष्यासनादिक्रमेणाकलसा्तात्कारादपवगे, इति यदपवगकारणकार णत्वं शास्तस्य ततैव ₹तुपच्चम्यास्तात्पयं, प्रवत्तस्तावतेवोपपत्तः। न हि फलसाधनतान्नानमेव प्रवत्तेक. साधनसाघनगोचरप्रहत्तिविलयापदया ¶नुभवापलापात्‌ । तथाच फलतद्ययाप्येतरसमवधानेऽपि फलान्वयव्यतिरेकाभ्यामनुविहिता- न्ध्रव्यतिरेकशाल्िलन्नानभेव साधनसाधनयोरतुगतं यत्‌ फलाधि- प्रतत्तिकारकं तदेव शास्रस्य रतुपञ्चम्याऽभिधोयते, न तु साधनलं, सामान्यपरतायां बाधके सत्येव विशेषपरल्नौ चित्यात्‌, भ्राकरे(१) ऽप्ययमेवार्थः का्यकारणपदेन विवक्षितः | एतेन नःग्ेयसातुकूलो ऽधिगमो निःखयसाधिगम इति मध्य मपदलोपौ समासो ऽन्यधाधिगमपदवेयथ्थमिति मतमपास्तम्‌ | SATA पपत्तावध्यादहार मानाभावात्‌ । तत्रापि प्रयोजनः परम्परा मग्बन्धस्मा रयणोयत्वाचच । श्रन्यथाऽनुकूलत्वानिव चनात्‌ | न चाधिगमप्रदवेयध्यं, निः खेयसप्राघ्यर्थोपायान्तरवारणपरलवात्‌ | अरत एव तच्चज्नाना-तच्छन्नपिशालिनां निःख्रयसाधिगम इति व्याख्यानमप्रहस्तितम्‌ । फलस्य तच्न्नानसाध्यतालाभे ऽपि करश- व्यत्पच्यनादरे गास फलसम्बन्धाबोधकलप्रसद्गगादिति॥ (१) तात्मयटोकायाम्‌। २६ सटोकन्धायवात्तिंकतात्ययपरिश्दौ [भ्र.१अ.१ aq वग्मिथ्यान्नानं संसारं प्रतनोति तस्येव तच्च ज्ञानं निःग्रेयसहेतुः, WAT च तथा, तदन्येषौ शास्वा- ऽभिैयानामपि न निःश्रेयसहेतुत्वं, तथा च न फल- सम्बन्ध इत्यत ATE (१) । यत्पदार्धेति | [२ ।> ] नन्‌ प्रमागादिपदाधथतच्चज्ञानस्य यदि निःश्रेयस हेतुता wena: Yaka प्रमागसिद्धा, निष्य योजनं Wea प्रयोजनाभिघानं, मानान्तरसिद उपदेश्ान- Gaui | अयत एव निश्ववो, दुसक्तरमितरतराख्यतवं, yaa हि प्रयोजनं निश्चिनुयात्‌। निश्चितप्रयो जनश्च प्रव- aa | नच प्रहतैः प्रागैव मुनिवचनान्चिश्विनोति, प्रथम- qa एव प्रयोजनानिश्वयेन प्रदच्यनुपपत्तेः। तवाऽपि च Wes प्रयोजनान्तगाभिधाने ऽनवस्था.। तदनिश्ये Saat प्रतर्तिश्चेत्‌ उत्नगोत्तरप्रहत्तावपि तथात्वप्रस- ङ्गात्‌ । त प्रात्‌ प्रयोजनाभिधानमनुपपनब्रमिति केचित्‌ | ननुपयोगमातरमेव,भिधाने बस fa यत्पदाचतरादिनेत्यत श्राह | नन्विति | प्रथमसूत्र एवति। न च हितोयसूवादययव शासं, प्रथम- सूवस्यापि पदार्थोहिगकतया तिविधशास्तरप्रहच्यन्तगंनत्वात्‌ | न च योगविभागी म्यद्ेयपदभागस्य शास्तरान्तर्भाव इति वाश्यम्‌ । (१, दनीात्यत साद दरति > qo ute | rere! विसूतोप्रकरणम्‌ | ३७ तदनुपपन्नम्‌ विविधा हि पुसां चित्तठत्तयः। अनुभव wer प्रयन्नञ्ेति। तचानुभवो नैच्छामनुविधत्तं | अनिष्टस्याप्युपलब्धेः । इच्छा तु पुरुषाय खरसोल्यिता, तत्साधने तथा, ऽनुमानोत्याप्या च । प्रयत्नस्तु साधन- विषय एव । तच साधनगोचगा इच्छा, प्रयत्नो वा आदा प्रहत्तिरि युच्यते। न त्वनुभवः फलगो चरा FHT प्रहत्तियन तयोरपि प्रयोजननिश्चयापेक्चा स्थात्‌। न दय पेक्चणोयं निष्युयोजनमिति नानुभूयते । नापि सुखं प्रयोजनान्तरशन्यमिति नेयते । नापि Aqua ऽनपेक्नितस्वग यागादिकं तत्साधनतया नानुभूयते | पुसषार्थसाधने विच्छालच्तणा प्रयत्नलन्षणा वा प्रदर- तिन सखवरससिद्ा । नहि कश्चित्‌ क्षुधौ cane ढप्तिसौहिव्यसुखं वाऽननुसमायान्नरमत्तमिच्छति यतते ` वा | Aaa यः प्रवर्तयितव्यः स तद्माध्यमधं दश अन्यपराद्यदश लब्धे योगविभाग मानाभावात्‌ । नच शाख प्रहत्तिरेव न किंतु तरेकटेग एवेति युकम्‌ । शास्रस्य प्रत्तावद- नुपादेयतापत्तः। एकटेशस्मेव प्रहत्तिगो चरत्वेन शास्वगोचरौ- पादानाभावादिति भावः । न शछयुपे्तणोयमिति । यदपि कि- © न ~~ © दनुभवाथमपि प्रयबनप्रयोजनापैक्षा भवत्येव तथापि न सवत्र aafa ara: | ननृत्तरत्राप्यनुभवस्य प्रास्वफलत्वन YHA ८ सटौकन्यायवार्भिंकतात्वयपरिश्दौ [अ्र.१अा. १ यित्वा, यतश्च यो निवर्तयितव्य स carat द शयित्वेति उक्त प्रयोजनं श्रोता कथं श्रश्ास्यति अश्र इधानो वा कथं प्रवह्यातौलयव शिष्यते aare । विनि- धितेति। [1 यद्यमि मुनेराप्रत्वावधारगे प्रयोजनानभिधान्‌ ऽपि प्रयोजनसामान्यनिश्चयो भवलयेव प्रयोजनवदिदं शास्रमापरोक्तत्वादिति, तथापि नासी vas, न जनाभिधानमिति केचित्‌ । ware: fefad न्नानमेकं waa. साध्यमन्यञ्च Walaa, तत्र प्रथम सूत्रा्थानुभवे न यत्रापैक्ता, तं विनापि विदितपदपदाधेसङ्गतेः qufeqra तदधन्नानी- दयात्‌ । शास््रा्थीकलनं तु प्रयद्नाधौने, पूर्वापरपरामञेतत्तद- विरोधावगमश्च(१) सुतरां प्रयत्रापैक्ला । न चाऽऽदयसूत्रार्थीवधारणे ऽपि विरोधाशङ्ा नियता, aa तब्रिराकरणाय यन्नो ऽपश्यत । मम्भावनामात्रस्य चाऽप्रयोजकलत्वात्‌ | य्॑वन्वीक्ला्धावधारणमपि लोकोत्तरमतैः कस्यापि प्रयत्रानपेत्तं सम्भाव्यत दति, aa कस्यचित्‌ प्रयव्रानपिक्ञायामपि aera तदथभेव प्रयो- जनाभिधानादिति॥ तधापौति । aa ae: | बलवदनिष्टानुबन्पोषटसाधनता- ज्ञानस्य प्रवत्तकत्वात्‌ अनिष्टापेश्षया चेष्टस्य बलवक्छप्रतिसन्धानं (१) awa w fa wey gy: प्रतिभाति । 7282] तिसूजोप्रकरणम्‌ | ३९ fe प्रयोजनवदिल्येव प्रवत्तते। किं afe > अस््मद- पेक्ितप्रयोजनवदिदमिति क्रत्वा, स च प्रयोजन- विशेषो वचनादेवावसौयत इति साथंकमेतटभि- धानं तदिदमुक्तं प्रयोजनादि विनिञ्चिय। विशेषत दति शेषः । निश्चयश्च शस्वोपायकमेषदं निःगेय- समिलयाकारो, न त्ववश्चम्भाविप्रयोजनाकारः क्ष्या- दाववग्रहादिवदबाप्यन्तरायसम्भवात्‌। तदिदं प्रयो- जनस्य प्रवत्तकत्वमुदे्यतया न प्रहत्तिविषयतया तेन नेष्टाभ्युपायताविधिविरोधः ॥ चेष्ट तावच्छदकरूपैणोपस्िती सत्यां भवतोति प्रयोजनविगेषन्नान- स्यैव प्रवर्कत्वमिति भावः। यद्यपि विशब्दस्य विशेषाथैल्वादेव विशेषत इति meat तथापि शास््लोपायकमेव निःरयसमिल्यु- पायविश्ेभनिषयार्थमपि तदुपपत्तौ प्रयोजने यो faite fase wet ana Raare.. विशेषत इतोति । wa एव विशष्द्‌- शेषाभ्यां लम्यमुमय विशेषमाह । विनिश्चयश्च ति (१) । नन्वादं सूत्र प्रवर्तकज्ञानजननहारा प्रवत्तं वाचं, तचचेष्टसाधनतान्नानामकं न सूत्रेण जन्यते. किंतु थासरपाध्यमिष्टमिति ava, तञ्च न प्रवत्तक- मित्यत are. तदिदमिति । प्रवस्तैकलवं-प्वत्तकश्नानविषयल्व- faara: ॥ = oe a ~~~ ~~ ~~ ~ ~ ~ --- ~~~ ~~~ ~ (१) प्रक्षाथाहसारेख परिशुद्धावपि विनिश्चय दति युक्तम्‌ | ४० सटौ कन्यायवा्तिकतात्पयेपरिशुद्धौ [भ.१अा. १ ay सुनेराप्तत्वानिश्चये fa तदचने प्रहत्तिना- wis? तथा सति तस्याऽऽप्तत्वनिश्चयो ऽपि कथमित्यत अ{ह । आप्तत्वाविनिश्चये त्वथंसंशयात्‌ tl २। २ शास्व- साध्यतयेति शेषः ॥ ननु संशयात्‌ कथं प्रल्षावत्महत्तिरित्यत आह । न गखल्विति ।[,।२*] यदापि च सस्याधिगमस्य क्ष्यादि- साध्यतया संशयो नास्ति, तथापि भविष्यत्तयाऽस्यव, तथापि तमुदिश्य tara: प्रवत्तन्ते, यथाच तच नन्वाप्त्चानिशये vafata न भवतोत्येव कुतोनोच्यत इत्यत ate नन्विति। तश्रा सतोति। आप्तत्वानिश्यादप्रहठत्तौ फलसंवाटं विनाऽऽप््चं aif न निश्चौयेतत्य्धैः। यदपि चैतत्‌ शास्त्रफलं नेतदृोपभोग्यमिति न aa संवादो uel शक्यते तथापि योगजधर्मोत्पत्या aava सति संवादो ग्रहोयत इति भावः । नन्वधेसन्देहो न ताव्साधनताप्रंशयस्तस्याप्रवतकल्वात्‌, नापि फलावश्यश्नावसंशयः तस्याप्तत्वनिश्चये ऽप्यनुच्छेदादित्यत TIE! शरास्त्रसाध्यतयेतोति ॥ ननु दृष्टान्तो विषमः aa साधनतानिश्चये फलसन्ददात्‌ प्रकते तु -साघनतायाभेव सन्देहादित्यत sae नन्विति। संशयात्‌ प्रह्निरित्यतेव दृष्टान्तो न तु तददिषयसन्देहे ऽपौत्यधः | साधनतासंशये ऽपि प्रहत्निसुप्रपादयति । तधाऽपौति । फलाथि- प्र. १स्‌. १] तिसूजोप्रकरणम्‌ । । शते कांशिकः फलभावः फलकोटिस्तुतकटा तफवाऽपि, न हौन्दरियापालजो ऽयं संशयः, किं नाम ? अप्रता. विनिश्चयहेतुकाप्रामाण्यशङ्कया समाहतः, वस्त॒तस्त सूवात्‌ प्रयोजनादिविनिश्चयाकारमेव विन्नानमिधर्थः | ननु संशयः प्रयोजनादिवाक्वाऽभाषै sfa(e) सुलभः विशेषश्युतिस्त्वधिलविगेषात्‌ भविष्यतीत्याह । न चेति iki यदचने हि यः प्रवत्त॑ते स तदचनादेव वि- भस्म तिमपेच्चते न खातन्ा | न हि रोगार्तो aad रोगनित्त्तिसाधनं भवेन्रतेति यत्र त्रोच्छुङग्दलः खय- मुतमेचोव waa | किं नाम ? अनवध्ठताप्रत्वस्थापि ताया उत्कटलत्वात्‌ फलसंशय दव साधनतासंशये ऽपि प्रततिः कचिदिति भावः॥ ननु साधकबाधकाभावसमाै सत्यपि कोटिस्मारकलतया प्रयो- जनवाक्षमथयवद्छयात्‌ इत्यत आह । नन्विति, दरदं शस्तं निःखे- यससाधनंन वेति संय; | यदहचने होति । यद्यपि सामान्य- तमोषधमावोपदेशे soma प्रत्युपदेणपर्यालो चनयैव रोगातेस्य विशेषस्मृतयुत्यत्तौ संशयेन प्रहत्तिदशेनादन्यवचनाद पि विशेषस्मत्या RSET AEN: प्रहत्तिदशेनाब्रेलद्युक्त, तथापि यो .यदाकात्‌ वत्ते तस्य ततो विशेषस्मृतेः संशयविशेषस्वानुभवतिदस्य प्रहत्ति- (१) वाक्ये भावेऽपि fa 2 yo ats | ४२ सटौकन्यायवार्तिकतात्प्यपरिशद्ौ [ श्र. श्रा. १ बैद्यस्येव"वचनात्‌ | अन्यथा खयं प्रयोजनाभिधानमन- वगच्छन्‌ भअन्थमप्याशद्धेत, किं--निष्प्योलनमिदं > क कदन्तपरोक्षाग्रन्यवत्‌,+उताऽशक्यसाधनप्रयोज्नवत्‌? सल्युहरहिमिमहौधरोत्तरसानु सिदसञ्चोवनौ कथनवत्‌ , अथानभिमतप्रयोजन ? मार्यावत्तवासिनं प्रति दाक्ति- wag मतुलकन्यापरिगयनोपदे श्रवत्‌, अधाभि- मतस्यापि शक्धस्यापि प्रयोजनस्य लघोयग्युपायान्तरे गुररयमुपायः ? पिपासु प्रति गौर्वाकतरङ्गिगोतीर कूप- खननोषदेशवत्‌। एतासु चान्थसम्भावनासु न WANA, न प्रयोजनाभिधाने ऽप्येतासामवकाश्ः लोक- व्यवकारोच्छटप्रसङ्गात्‌। न fe कश्िदहेदयवचनादैव- माशद्य निवत्तते यथा खयमुत्मेद्येति भावः | ( ईति प्रथ्मस्त्रता वर्यव्याख्याव्याख्यानम्‌ | ) = क~ ~ ऋ ऋ, ~ oe = ॐ विर्नैषहेतुलेनानुभवसिहतवौत्‌ तते एव विशेषस्मृतियुक्ञा । vet धायान्रसङ्गावो नोधेये दूषशमिल्येवं परो ऽयं ay इति ara: ॥ लोकव्यवदारेति । यद्यपि सर्व॑स्य सर्वदा सर्वतरानर्धशडा- facertd, तथापि कचिता स्यादेवेति ara: | ( शति प्रथमसरूत्रतात्पयव्याख्याव्याख्याव्याख्यानम्‌ | ) [| Wt १] विसूत प्रकरणम्‌ | Bz तदनथकं--निष्प्रयोजनमिलर्धः। इह दिविध प्रमाकशब्दस्यार्थः प्रमौयते ऽनेनेति प्रमाणं, प्रमितिः प्रमाणं, तच प्रथममधिक्तलयोक्तं प्रमेयादोनां ast प्रमागतक्वन्नानाधीनमिति ॥ ¡ ७] नन्विन्द्रियादौनामन्नायमानानाभमेव खविषयपरि- च्छेदजनकतवं पश्यन्नपि कथमेवं ब्रुयादित्यत आह । न होति ।|*।०] प्रमाणत्वेनाज्नञायमानं प्रमाणं खविषयं परिच्छिनत्ति, म त्वघंधारयति, ade विवक्षित मित्यथंः । किमिति नाबधारयति, न डौग्द्रियमन्नाय- ee ४ ~ ४ eee - we Wed te = ~ => ०) ~ ७९ श्रनर्घगशब्द स्यानभिधेयवचनत्वमनुभवविरुदमित्यन्यमधमाद | निष्युयोजन्पमिति ¢ यच्म्यश्रक्ानुष्टानोपायप्रतिपादकमपि वाकं विप्रलम्भादिप्रयोजनं भवत्येष. तथापि तदुपायसाध्वप्रयोजन शून्यं भवद्येेति भावः। नगै प्रसितितचखनज्ञा नाधोनं प्रभेयादिलच्छ- त्ानमित्ययुक् तच्चज्नानस्यव प्रमितित्वादित्यत श्राह । ६हेति। सूते प्रमाकरणस्येव प्रमाशपदेनाभिधामादित्यथेः | मनु म शोत्यादि gaan तदधोनमित्यनैनेव तदभावे कार्याभावस्य घाधितल्लादित्यतं श्राह । नज्िति। aia बिशेषापेलायामादह्‌ । प्रभाणवेनेति । न्ानप्रमालवसंगशयजन्धमये- सन्देहं निर्वत्यनिब्कम्पप्रहयङ्गः न भवतोत्ययेः | 88 wetnaraafaaareraafcae [ अ. ear. 2 मानमनिश्चयाकारमेव ज्ञानं जनयतौल्यत आह | ताव- ATTA | २।८] यदपि निश्चयाकारमेव ज्नानमाधत्ते, तथापि तथाभूतस्यैव भूयो ya: प्रमेयविरहो पलम्भेः विशेषानुपलब्ेश्च सन्देहस्तदवस्कन्दतील्यधः । तत्‌ fa कचिदप्यवधारणं नासत्येव ? तथा सति तोयमेषेद- भिव्यादिलौकिकः प्रत्ययः तथा पूर्वपक्िणः afaeta विनिश्चयो नास्त्यत्यादिकश्राभिमानो विर्डातेव्यत ae) अपि त्विति । [२।९ | यदि क्रचित्‌ प्रमेयतच्वाव- धारगं पररमाथतस्दा प्रमाणतच्वावधारणदारेगेव, =-= = aS ~ ~ ~~ --~-- ~~ ~~ === „~-------- ~ ननु प्रमाकरणत्वनावकघ्धारितमपोन्द्रियादिकमाभाससाधारण- भेव कदाचित्तनेव भ्रमजननात्‌, न तु ACA तद्मत्यनाभास- मेव तजन्नानस्येकरूपत्वादित्यत ae. किमितोति। उक्ल दोषं निरस्यति । यदयपोति। यद्यपि तजुन्नानमेकरूपमेवोत्परन्र -तथ्राप्यनाभासन्याहत्तं तन्न ख्यत इति यथाथेलसन्दद्ात्रिष्कम्पा vate: ततो न स्यादित्यथः। ननु प्रामाश्यस्य सवधेवाप्रसिषया तदवधारण्णाधोनं प्रभेयतश्वावधारणमित्यवावधारणं कुत इत्यत श्राह । तत्‌ किमिति। यथाश्रुतस्यागमकल्ाराह। यरोति। व्याघातदण्डभिया सामान्यतः प्रामाण्यनिश्चये ऽपि तदुपायः परं चिन्त्यत इल्यः | T1282] विसूव्ोप्रकरणम्‌ | ४५ प्रकारान्तरेण तु भवन्न पारमा्थिंकमिल्यर्थः।* बोध क्व-बोधजनकल्व-गोधजननाव च्छि्नसत्तति यावत्‌ | अव्यभिचारिच्च-मविपरौतानुभवजनकत्वम्‌-अविपरीताः नुभवजननाव्छिन्नसत्तति यावत्‌ । एवञ्चोपाधिदया- वच्छिव्रायाः सत्ताया उपाधिभेदाङ्विन्नाया slate समवायः क्तकत्वानिल्यत्वयोरिव न fag: | तेना- व्यभिचारित्वेन ज्ञायमानेनेति शेषः। प्रामासया- वधारगं .तहिं क्रोपयुज्यत इत्यत आह । तदेव tifa ॥ [ १ । १० | प्रकारान्तरेणेति । प्रतिभादिनेव्यथः। ननु बाधजनकत्व- सुपाधित्वाव्र समवेनो धम इन्यत owe, बोधजननेति। न॒ चेवत्रभावरमभवाययोरबाघकलापन्तिस्तयोरसमकेतत्ादिति वाच्यम्‌! एज्ायेसमवायेनाश्र् क्यमात्रोपलक्षणात्‌ बोधजनकत्रन कारणत्वस्य faafaaatet । यत्र चाभावादि fags ततापि az- ज्ञानं कारणं aa च मत्तानेयत्याद्ति भावः। ननु व्यभिचारिन्ना- नामावरूपमव्यभिचारित्व न समवेतभित्यत श्राह । अविपरोतेति। afe सन्लाया एकत्वेन सदहार्थानुपपत्तिरित्यत wie) एवं चेति । तनेति | बोधकलैकाथसमपेतेनेत्यधः । तद्यदि सत्ताव्यवैखितभेव प्रमेप्रावधारकं स्यात्‌ तदा तत्रिक्षायकचिन्ता विफलेत्यध्यादहत्य व्याचष्टे । न्ाय्रमानेनेति। नन्वाक्तेपै प्रामाख्यामेद कथनमव्यभि- ४१ सटोकन्यायवास्तिकताव्पर्यपरिश्दौ [श्र. १अा. १ प्रमाणं हि प्रमाकरखं न च पए्रमाकरणशत्वादयः सामान्यविशेषाः सन्ति, जातिसामान्यसङ्करप्रसङ्गात्‌ | fa नाम? साधकतमत्वलक्तणमव्यभिचारित्वमेव कर णत्वं, तदिशेषकस्तु क्रियाविशेष एव, स चात्र प्रमालक्षणः, प्रमा चाविप्ररीतोपरलबिः, ततोऽविपरो- तानुभवजनकत्वलक्ष गमव्यभिचारित्वमेव प्रामाण्य मिथः | wad तद्वधार णपूर्वकभेव प्रमेयावधारण- मस््विलयत राह | तच्चेति ॥ [९१ प्रमाकर गत्व हि नानवधारितायां प्रमायामवधार- fad शक्यमिवयथः । तहिं प्रमात्वमेवावधार्यतां न हि तदग्यौपाधिकं येनोपाध्यनदधारणं नैवावधार्येतेतयत ~ --- ¢. - == — aap श GS Svar ~ --- ee ers वि -- - = ~ ~ == ~ ~ -- ~~ == चारितस्याप्रयोजकं किमर्धसुखत इत्यत श्राह प्रामाखयेति । जातिसङ्करेति | ज्नानल्वादिनेव्यधेः। खगिपरोतोपलसित्वं छताव- प्यम्तौत्यनुभवपरतया ब्याचष्टे । तत इति । ननु प्रमाकरणत्वस्या- शक्छावघारणतवे साध्ये विन्नानस्य ware खतः परतो वाम्‌ शक्धनि यमिति हेतुव्यधिकरण saa se) यदोति। शङ्कां निरस्यति । प्रमाकंरणत्वमिति । तथा चोपधायकप्रमा- खस्थानिखयान्दुपदितं प्रमाकरणत्वमप्यशक्यावधारखमिति न ्रक्तताशङ्गतिरित्वधेः । भ्रोपाधिकमिति ) करणवत्‌ क्रियाया न ५ प्र. १स्‌. १] विसत्रोप्रकरणम्‌। `. ह आह । तथाति fares विन्नानल्य.प्रमायाः। प्रामाश्यं प्रमात्वम्‌ । खतो बेत्यस्-खात्मना वा-खयाहकषथ बैव्यर्थः | तच प्रथमं दूषयति | न खल्विति । १२ धर्मधमिंणोरमेदपक्च ऽनात्मसंबेदनमिल्येव दूषणम्‌ | भअनात्मसंवेदनता चोपपादयिष्यते इति दयम्‌ | wera प्रागेवेति । यो हि यहह्णाति स॒ तचम॑मपि गङ्गौयादिति सम्भाव्येताऽपि, यस्तु धर्मिशमेव नाक- सोपाधिकत्वमिल्यधेः। ज्ानमप्रमापि नच तस्याः प्रामाण्य fawn fafaafe प्रमाया इति। विशब्दो विश्रैषाघःसच प्रमात्वमेवेत्ययंः। उपक्रान्तत्वात्‌ करणव्युत्पत्तिश्चमं निवा- रयति। प्रमालमिति aaa “नापि न्रानान्तरमिति" न तावत्‌ खवसूबनिरासः, परतस्बं तु “नापि परत” इत्यनेनेव. दृष्यत इति इयं fawen तयं दूष्यत इत्ययुक्षमित्यत We! erat बेति। wat, ज्नानग्राहकसामगोग्राद्यलवं aaa प्रामाख यानुमेयल्वपक्तेऽपि, श्रनुभितः पक्षविषयल्वनियमात्‌, तथापि ` ज्नानाप्रामाण्डाग्राहकयावतन्नानग्राहकसामग ग्राह्यं Wary न वा, तज॒न्नानविषयकन्नानाजन्धन्नानग्राद्यं न वेति वा dma) परतः पक्षे मनसा wea एवै ma प्रामाख्यानुमानात्‌, Bas च प्राम्राण्यवत एव WAT ग्रहादिति भावः। ननु “aradaeafafa” विशेषणशमनु- gt सटीकन्धायवास्तिकतात्पर्वपरिश्डौ [a 2. aT. 2 लयति ae धमग्रहगवार्तापि a । यद्यपि शब्दगन्धा- दयो व्योमभूम्यादयय्रडे ऽपि wea, तथापि न तदम- तयेल्यथेः | खग्राहकेण वेति दूषयति। नापीति । ९९ तदि मानसं वा लेङ्किकं वा उभयमपि मनसो ज्ञात- तालक्त गाल्लिङ्गादा अविशिष्टाङ्ायमानं कथमिव तदा- भासविशिष्टं ल्यात्‌ । विषयविशेषात्‌ तु तथाल $प्रामाण्यस्यापि खत एव ग्रहगाप्रसङ्भात्‌ तत्रापि agafaaa wei धमधमिणोरिति। तथापोति। न fe TAMA तदर्मत्वेन ग्रहणसम्भवः विशेषणक्नानं विना विणिष्टज्नाना- नुदयात्‌। वस्तुतो ज्ञानग्रहे योग्यत्वाहमेप्रामाख्यग्रहे ऽपि ज्ञानं प्रमेति न्ानविशेष्या प्रमितिनं स्यात्‌. स्याच्च wat प्रमालमिति, ज्ञानान्तरोपनोतस्य विश्रेषणत्वेनेव भानादिति भावः ननु चानु- ग्यवसायम्राद्यं॒प्रमाल्लमिति gat न विकल्यितमिति wad परिहरति । तद्ोति। भ्रविशिष्टादिश्षि मनसोपि विशेषणम्‌ | कथमिवेति । अआाभासादिशिष्टत्रन कथं ब्ह्लोयादित्व्थः । ननु यत्र॒ यदस्ति तत्र॒ agua प्रमात्वं च तत्राख्येबैत्यत we विषयेति । श्रप्रामाश्यस्यापोति | न च प्रमःतलरूपोा विषयविरेष- म्तद्रहे सहकारो न लप्रमात्वमपौति वाच्यम्‌ । तथा सति प्रमाया- मप्रमाललसंश्याभावापन्तेरिति भावः। aq चाप्रमाया श्रपि धम्यं प्रमात्वेन aad प्रायिकमिति तद्नोचरसंस्कारौत्कया- प्र. शस १] विसूत्रोप्रकरणम्‌ | ४९ विषयवेशिष्टयसख स्वात्‌ । प्रमायाः प्रायिक्षतया तदासनायाः समुत्कटत्वात्‌ अप्रमा ऽपि प्रतेलेव wad, ततो वाधकाधीनमेवाप्रामाण्यमासच्चित- रजततायामिव शुक्तिकायां yfaarafafa यदि, तथा ऽप्यासञ्चकष्यापि यद्यासञ्चजकत्वमधिगतं कथं न खतो ऽप्रामाण्वग्रहप्रसङ्गः। त्रापि प्रामाण्यारोपि तु कथं नानवस्था | न च क्तविमं रूपम परिभूय ग्रहगं ग्रह गमिल्युच्यते संशयेनाभिभूतल्वात्‌ मायालिङ्िनि wiefa प्रित्राजकवुदधिवत्‌ । तष्माजन्नानं गद्यत दारोपे ऽपि प्रमाल्मारोप्यत इति मनमाज्ञाततालिङ्गन वा wa परिच्छिदयमानं प्रमालनैव wed, बाधकान्त तस्तिरस्त्या- प्रामाण्यं waa दति वैषम्यमिति शङ्कते । प्रमाया इति। आरोपकस्य यदारोपकत्वमप्रामाखयं तेनव तस्य ग्रहे «aa एवाप्रामाखस्यापि प्रहप्रशरङ्गः तत्रापि प्रामाख्यासोपे ऽनवदखा स्यादिति परिहरति। तथापोति। ननु ज्ञानग्राहकणवा- ऽप्रामाखं दयते, न च ज्ञानमवश्य ज्यं तत्कृतो ऽनवस्येत्यत श्राह । न चेति। afsad रुप-मप्रामाखं तदपरिभूया-ऽग्टद्दौत्वा ग्रहण-मनुभवो ग्रहणं-प्रमेति नोखते श्रप्रमात्वसंशगयेनाभिभूत- तादित्यर्धः। श्रग्रमभिसन्धिः प्रमात्स्य ज्ञानग्राहकसाभमग्री- ग्राह्यत्वे ऽनभ्यासद गरायामुत्पन्न्नाने AMAT न स्यात्‌ न्नानाग्रहे ५० सटौकन्धायवास्तिकतात्पयैपरिशद्ौ [ m2 oT. १ एवैत्येव न, यदि तु दैवाद्रद्यते तदा ज्ञानमिल्येव, न तु प्रमाणमप्रमाणं sary: ननु यदि खीयात्‌ खत इति न निवहति वच्य- माणन्यायेन, नायि परतः, अस्ति चायं प्रमागाप्रमाग- aaa निःशङुःस्ततः खसंबेदननय एवास्तु तेन Wa निवत्‌ । नहि aa किञ्चिदनवस्यादिकं ware दूत्यत आह । एतेनेति [ew खसं<टननयो हि न तावत्ममागसिदधः, कदाचित्‌ प्रमाणव्यवहारसौष्टवात्‌ खीक्रियेतापि, यद्ययं तेन निवशत्‌। न त्वेतदस्ति । यथा fe प्रमाणं खात्मानं weq प्रामाण्यं गह्लाति तथा तदाऽऽभासमपि तदाऽऽभासत्वमपि wala । . तथा च सव- मिध्याज्ञानादप्रहत्तिप्रसङ्सतदवस्यः। नच त्रापि धर्सिज्नञानाभावात्तस्य च संशयहतुल्ा्र | age? च प्रमात्वस्याधि निशग्रापत्तः। यद्यपि कोारिस्मरणादिना ज्ञानं विनष्टमेव तथा- प्यरुव्यवसायोपनोते तहर्मिकः संशयः स्यादेव ¦ तस्मादनम्यास- दशापन्नन्नानप्रामाखं न खाश्रयग्राहकमग्राह््ं खाखयग्राहके सत्यपि तदु्तर॑ढतीयन्नण वत्ति संगयविषयलादप्रामाश्यसंश्याजन्य संशय वि- बयत्वाहा ऽप्रामाण्यवत्‌ wa fafad ऽपि न निषयानन्तरढतीय- चे ऽयेसंययो न at mare विनेति नार्थेन व्यभिचारः ॥ a re विसूत्ोप्रकरणम्‌ | ५१ प्रामाणारोपात्‌ wit, खात्मभूतस्याप्रामाश्यस्य खसंबेदनतया Tet समारोपासस्भवात्‌ । अग्रह वा खसंबेदननयानुपपर्ैः | धर्मधमिंो-(१) भदात्‌ सखरूपग्रहणे ऽपि नाप्रामाण्यरूपधमग्रहणमिति यदि, तदा प्रामाणयस्याप्यग्रणं स्यात्‌। तस्पात्‌ खसंवे- दननये ऽपि खरूपमाचवेदनं खात्‌ नतु प्रामाण्य वैदनमित्यधः | परतो वैति दूषयति । नापोति । 1१९ तद्गोचरं तद्ध चरगोचरं, मध्यपदलोपात्‌ । wat च वण्हिविन्नाने प्रायिकमेव afefasrafafa यावत्‌ | aq दरिविधं समानेन्द्रियजमिन्द्रियान्तग्जं च । एव सवोधादिति। खग्राहकादित्यथ । wa इति पक्षो यदिन सिदयतोत्यथः | बच्यमाणशो-ऽनवस्थादिः | प्राभाकरमते ऽग्डहोत- भेदं त्नान्यमेवाप्रामाखयमत॑-.श्राद | ्राभूतस्यति ॥ इटं घर्मघिणोरभदपक्ते। नापि ज्नानान्तर मित्यनेन पौनरुक्तं निवारयति | परतो केनेति) भनुव्यवसायोत्तरमनुसितिग्राद्य- fafa यत्परतो वेति विकल्ितं तत्‌ garded: । ननु तद्गोचरं ग्राह्यप्रामाखन्नानगो चरमिव्यर्थो नापि ज्ञानान्तरभित्यनेनेव दूषित इत्यत श्राह | तद्रोचरेति। तस्य प्रवतकन्नानस्य यो गोचरो (१) whaawafaatfcfa go ate 4 ५२ सटोकन्यायवात्तिंकतात्पस्परिश्दौ | भ्र. १.१ मनु्माने ऽ्वनुमानक्नानान्तरं तज्ञङ्गनं लिङ्गान्तरजं वा। एवं शाब्दे शाब्दन्नानानन्तरं तदाप्रशब्दजमा- प्रानरशब्दजं वेति समानजातौयसंवादो afar: | अधं क्रियेल्यादिना कार्यलिड़ कं तद्रो चरेल्यादिना चाकार्य- कारणलिङ्कमनु मानचयं विजातीयसंवादरूपं efi तम्‌ । उपलक्षणं चतत्‌ | आपतोपदेशजमपि संवाद- ज्ञानं भवल्येव । सो ऽयं प्रामाण्ये निश्चतव्ये संवादो यद्यपि व्यधिकरगां, तथा ऽप्यधतथात्दमवधाग्यन्‌ अथं वत्वं प्रवत्तकस्यावधारयतीव्येतावता तयेवोपवर्गितः। विषयस्तद्रो चरमित्यथेः | अ्रथक्रियानिभासमिवयादटेरतिरिल्याधता- मप्याह। प्रात्यसिक इति| एतावन््ाचं धारवाहिकभ्चमे ऽप्य- म्तोति प्रमात्वेन संवादो विशेष्यः । गोत्रषन्यायेन नान्तरौयकपद्‌- मधक्रियातिरिक्रपरम्‌ । अनुमानतयमिति । पूवं काथलिङ्क- मेकमकायंलिङ्गकमकारगलिङ्गकं A sata त्रयमित्यधं;। व्याधकरण इति। सजातोयविजातोयन्नानान्तरङ्पस्य संवाद स्याथविषयत्वात्‌ प्रामा्यानुमितेदप्रव्तकन्नानविषयकलतादित्य्षः। तच्रापौति। श्रथतथात्वावच्छिब्रविषयकानुभवल्वमेव प्रमाल- मित्ययः। टीकायां बङ्ुलं-सन्दिग्धप्रमाणभावं श्रनाङुलयेत्‌- प्रमाणतया निच्चाययेत्‌ । अस्य प्रामाण्य-ग्राहकन्नानस्य, तस्मिन्‌- mavens ऽपि, तत्‌ खतः प्रामाण्यं न स्यादिव्यथ;॥ प्र, १सू, १] विचवतोप्रकरणम्‌ | ५१ grata) तच्च सर्वमिति | (१७) एवं THATS द्रधिगमत्वमापायय तदाय्तावधारक प्रमात्वे योज- यति। यदा चैति i Cee] ननु यदा प्रामाण्यावधारणेनेव प्रहत्तिस्तदा सेव साबलोकिकौ खत दत्यादिविकल्पान्‌ waft ष्यति। अथ तद्धार गव्यतिरेकेणापि pata, तदा मा ऽवधारि प्रामाण्यं, किं नण्छिन्रमिल्यत आह । इवमिति। (i) वेदि कव्यवहारमधिक्तत्य चैदं शासं प्रत्तं न लोकिकमिल्यभिसयिः ॥ ननु नित्ययोगे मतुविति gad प्रमागाधयोरेवा- निद्यत्वात्‌ परस्यरसमवायाभावाज्चल्यत आह । नित्यता चति ॥ Corea), ~ == न~ न्न ~ ~ = ~~ ~ --- ~ ~ ~ --- ---* aq सन्देषादपि प्रहस्तिरिव्युपक्रान्त विरु प्रामाख्यन्नानाधौना प्रहस्तिरित्युपक्रम्य तदुपायचिन्ताया उपक्रान्तलादित्यत श्राह । नन्विति | दोषं facafa, वदिकिति। लक्षणाबोजमनुपपत्ति- माह | नन्विति । नित्ययोर्योगो नित्यो वा योगः, we प्रमाणाथ- योरिति। कयोदित्रित्यल्ने ऽपि न waa तथेति ara! | maz परस्परेति | अरन्रापि न ada तथात्वमिति भावः। ननु चाविसंवादिलवे विसंवादाभावो भूताधपरिच्छेदकलं चा- ५४ सटौकन्यायवा्तिकताव्मयपरिशष्ौ [Ft FT. १ नम्वध्यभिचारो ऽपि व्याप्यव्यापकभावलक्षणः प्रमाशप्रमेययीर्नास्तौलयत भह | TART चति | [९/२] सो ऽयमविसंवादो विसंवादाभावोऽव्यभिषारलक्षगम- व्यभिच्रारखरूपं तु werd भूता्थ॑परिच्छैद कत्वं लच्य- ल योरभि त्रा श्रयत्वात्‌ सामानाधिकरण्यमिति मन्त- व्यम्‌ | यदपि देशावस्धामेदे कालभेदो ऽथसिदस्तथापि तदभेदे $पि कचित्‌ कालान्तरे विसंवादात्‌ तदुपग्रहः। तदनेमेन्द्रियादौनां कालक्रमभाविनः सहकारिभिदाः स्फ़टतरप्रतीतिहैतवः सवं एव सद्भहौताः। यदपि च प्रकारविषयाषैव विसंवादाविसंवादी सम्भवव्यभि- चारिगो,(१) तथाप्यविसंवादस्य प्रवविषयत्वप्रतिपाद- नाथे BRITE सवन्ञानस्य धर्मिण्यविसंवादादिति ॥ --- - + ~ eee व्यभिचार इत्यनयोभद इत्यत आह । सो ऽयमिति । सामानाधि- करण्यमाते away न ate इति ,भावः। भ्रव्यापकल- मपाकरोति। तदननेति। सरकारिमदाः-विशेषदर्शनादयः | यद्यपौति। यद्यपि यथा घरमाणामभावेपि धर्मिस्वरूपस्य सत्वेन तत्र यथाधता तथा धमाणां सत्वेऽपि तत्रिष्टल्वेनासचचात्‌ सर्वन्ना- नानां धम धव यथाधल्मिति a षिश्रेषस्तथापि निविंकल्यकै प्रकाराभावे ऽपि धमिखर्ूपे प्रमात्वं ee wfafac®? तु प्रकार (१) सस्वव्यनिचारदिष्यो इरति yo ure, प्र, १स्‌. १] विसूब्रोप्रकरणम्‌ | ५१५ प्रहत्तिसामर्ध्यादिति व्यधिकरणो ₹ईतुरतस्तदथ- माह । समर्थेति । Coin) यपि समरधप्रहत्तित्वादिलय्ते $समञ्चसं तथापि समर्था प्रहत्तियसेति सम्बन्पे षष्टी स च प्रमागग्रहत्योजन्यजनकभाद एवैति स एव दशितः ॥ ननु न तावत्मामाण्यसमर्थप्रहृत्तिजनकलत्वयोर- विनाभावः Ve शक्यग्रहः तयोरेवाप्रल्यक्षत्वात्‌। Tae हि समर्प्रहत्तिजनकलत्वानुमेयं, लच्चान्वयव्यति- रकानुमेयमिति। नाऽप्यनुमानेनान्वयग्रहः प्रामाण्यस्य Ma क्लापि यथार्थं न दृष्टं धर्मविषयकस्य ज्नानस्याभावादिति भावः ॥ शरन्वयिनभुपेच्य व्यतिरेक्छपन्यासबोजमनुपपत्तिमाह | मन्विति। यदि qafcatfa | ननु mare arf प्रसिहंनवा१ wat aa हेतोवृत्ता बन्वयित्वमठत्तावसाधारख्यम्‌ | we व्यतिरेकानिरूपषे साध्य- घन्देहसिषाधयिषाघटितपक्तलानुपपन्ति; 1 wa प्रमेति साध्य- विशेषणकानुभित्यनुपपत्तिख fanaa विना तत्काथविशि्ट- ्रानानुदयात्‌। भ्र यधार्ैलस्य सरे प्रसिद्धया WaT यथाघत- घमानाधिकरणं ज्नानसाधारणजातिलात्‌ स्मृतिलवदिति aq. | fafa: at. निष्कम्मप्रह्ङ्गस्य स्मत्यन्‌भवसाधारणस्य ५६ सटोकन्यायवार्तिकतात्प्थपरिश्षो [श्र. १. १ कविदर्यासदः, fast वा किमनुमा्ेन, अनुमानान्तर- सिदत्वे ऽनस्येबेव्यत आह । यदि पुनरिति । ५11 यथाधंतलस्यैवानुभेयतेन तदभावात्‌ । श्रथ यथार्थानुभवत्वं साध्यं तदा हेतोः स्पृतावनकान्तिकलतापत्तेः। अथ व्याघाताप्ल्या प्रमातदिषयसिद्लौ तहष्टान्तेन ज्नयल्वादिना वङ्कः प्रमाविषयत्व- aqaa तथा च सामान्यतस्तल्सिडेन साध्याप्रसिदिः विशेष्यान्नाना- ब्रान्वयित्वाऽसाधारणल्वे । तदसत्‌ | प्रथमं प्रामाणयानुभित्यभावा- पत्तेः परकोयन्याघालस्य प्रामाणयनिषेधरूपस्य तदानोमनुपखितः। खयं च प्रामाखख निषेधस्य तहोपूवेकत्वात्‌ । प्रामाश्यन्नानं विना तच्िषेघरूपपरव्याघातस्याप्यक्नानानाच् । अत सामरदायिकाः प्रामभवोयसंस्कारात्‌ विशेष्याह्रच्यप्रका- waaliced mara स्मृतं वड्िन्नानादौ साध्यमानं सवनाममहहिन्ना पक्तघम्रताबल्लन च वङ्िश्चानस्य, विष्य हत्तिप्रकारकत्वादौ पयवस्यति। खनःप्रामास्यग्रहनिषेषे प्रथमं प्रामाण्यानुमितरन्यधाऽनुपपत्तः | ¢ रस्मत्पिटचरणासतु प्रथममप्रामाश्याभाव एव प्रामाणयव्यति- tau साध्यं तत एव प्रहच्युपपत्तः। तदेववा सिद्यात्प्- धरमतावलेन तदति तद्मकारकनज्ञानल्वादिकमादाय faerfa | तथाहि ta afganqan न विभ्राथाहत्तिप्रकारकः ery सामध्यविषयकप्रयव्रजनकत्वे सति वद्ितलप्रकारकनिशखयत्वात्‌ न यदेवं न तदेवे वथा वह्ाप्रमा। तधा च वङ्काप्रमायां प्र. शसू १ तिसूत्रौप्रकरणम्‌ | ५७. अच चोपेचान्नानानां पत्तत्वनानुपादानाच्न भागा- प । छ waee dees वङ्कित्वाभाववदिशेष्वकवङ्किप्रकारकत्वसमधप्रत्तिजनकत्वाभावयो- व्यसिग्रहे साध्याभावव्यापकषत्वभावाभावरूपादेतोः साध्याभावा- भावरूपं साध्यं fags) यद्दयापकतया Fault wetaac- भावस्यैव हेतुतः fas: यत्र त्रभावव्यापकता Faas ज्ञायते तत्र साध्यप्रमिहिरनुमानाङ्गं तदभावे तदनज्नानात्‌, यत्र च भावव्याप- कता हेत्वभावस्य तत्र तेन विनापि व्यनिरेकव्यासिग्रहात्र तदङ्ग, प्रामाखयविशिषटटानुमितिरपि न प्रथमं, wa प्रामाण्यमित्यु- faaaat तेनव हतुना aa प्रामाखविगििटानुभितेः । अभाव- विशष्यकबुद्धयनन्तरमभाववद्ुतलमिति ज्ञानवत्‌ । तदभाववति च तव्मरकारकत्वव्यतिरेकः faa तहति तव्मरकारकत्वमादाय सिध्य- तोति तच्चचिन्तामगावादुः | नन्‌पैत्तान्नानस्यापि प्रमालवात्तत्र हतोरहत्तौ भागासिदिः। न च करणस्यात्र पत्तत्वं तत्र॒चक्तुरादौ हेतुरप्यस्तोति वायम्‌ । यदा sia पन्लौक्रियते तदोक्रदोषापरोहारादिव्यत wel wa चेति। wa हि प्रमात्वेन cat नास्ति तस्येवानुमेयत्वेन प्रथम- मप्रतीतैः। नापि ममथेप्रह्तिजनकत्वेन, लिङ्तावच्छद कस्येव are व्यास्िग्रहदशायाभेव साध्यसामानाधिकरख्छवुष्टावनुमिति- वेफल्यापत्तः | ARTA तत्‌, प्रवरत्तिहेतुन्नानलतेनेव aaa . ज्ञाने ईेतोरघ्व्लावपि न भागासिदिः तस्यापक्ष्वात्‌ । न चान्यत्र सन्दिग्धानेकान्तिकल्वं, fafanenfantqufa माध्याभावसन्देह- ५८ सटीकन्यायवास्सिकतात्यर्यपरिशहौ | भ. १ भ्रा. १ fafe.| व्यतिरेकी च aaa सपन्चाभावमभ्युपेलय प्रवर्तते इति नासाधारगानेकान्तिकता। न च वाच्य- मेतस्यानुमानखयाऽ्धवच्वानवधारगे कये प्रमागानामधं- वच्चसिद्िः, तवदवधारणे वा कथं कैवलव्यतिरेकित्व- fafe: | fefad दनुमानस्याधवच्चम्‌ । अविनाभाव- aq waar च । तत्र स्वविषयपरिच्छदे aaa ऽविनाभावावधारगमेवापे्तते न प्रमाकरसा- स्याटोपत्वन चतुरे वच्यमागतवादित्यथ्र; | तथापयुपैक्तान्नानस्यापन्न- त्न प्रमारूप तत्र॒ हतारदत्तावमाधारण्यापर्तिरित्यत श्राह । व्यतिरेको चति। नि्ितसाध्यो fe सपत्तना, न चाप्रेचाज्नानस्य aaa ऽपि प्रवत्तकन्नानप्रमात्वानुमितिकाने तथात्वं fafaa- fafa सपचचल्ाभावात्‌ तत्र इतारदन्तावपि नासाधारस्यमित्यथः | एतन निर्विकल्पक ऽपि हेतोरदत्तावमाधारण्मपास्तम्‌ । वस्तुतो ऽसाधारण्यस्य सव्रतिपक्लोलयापकतया विशेषादशनदश्ायाभेव दोष- तेनानित्यदोषल्वान्र waa तदिति भवः। wa च waa डेतुविगेष्णो ऽन्यथा aaarafeaamaarmemfa a च तत्र प्रमात्वमिति विरुदो हतुः स्यात्‌| निख्यत्वेन -हतोविशे- wars न संग्रयेनानेकान्तः समर्थप्रहस्तिजनकांशे तस्यापि wie) न च मगिन्नानस्य प्रमात्वानुमिनौ मणिप्रभायां मणिश्चमेण प्रहत्तस्य मणिप्राप्रौ सत्यां मणिगोचरप्रयन्रजनकत्व- मनेकान्तिकं, प्रभाविषयन्नानिन भिन्नविषयतया afar meee! TAA प्रकरणम्‌ | ५९ सवावधार गमिल्यनवघ्रतप्रामाग्धनेवानेन प्रमणानां प्रमागतच्वलक्षणं प्रामाण्यं साध्यत इति सव सुन्दरम्‌। एतेनेतदपि निरस्तम्‌ | यत्ामाण्यानवधघारये ऽप्रा- माण्यावधार गणमपि कथम्‌ ? प्रामाण्यनिश्चयेन हि atz- श्रीयते, तदनवधारणं तु व्यतिरेकनिश्चयो ऽपि (2) कथम्‌ ? विपत्तय तथात्वानिश्चयादिति। खरूपरलो धर्मतश्चानवधारितेनेव सता प्रमागेन सखविषयनिश्चय- सिदेरिति॥ प्रयब्नानत्यादनात्‌ मगिप्रासे्च नान्तरोयकत्वात्‌ 1 यद्यपि wae. प्रहत्तिजनकत्वमिच्चछायामेव eae, ज्ञाने तु सुतरां, योग्यास- विगेषगुणत्रयस्यैकदा ऽनद्गःकारात्‌, तथाऽप्यनुभवस्मरणयो रि Waal कायैकारणभावग्रह इति arfafe: । न च प्रमात्वस्येव कारणलतावच्छद कत्वात्‌ तदग्रह WARSI ऽशक्यस्त॒णारणि- मणिन्यायेजानुगतरूपाग्रहं ऽपि कारणत्वस्य सुग्रहत्वात्‌ । Wat तप्रामास्येनेवेति। अनुंमानाप्रामाखग्द्धाविरहस्य दशयिष्य माणत्वादिति भावः ॥ प्राजाणयनि चयेन हति | अ्रप्रामाखयभ्राहकान्‌मानस्य प्रामा ख्यनिशयेन तदिषयस्या प्रामाण्यस्य निश्चयादित्यथः । व्यतिरेकः निययः- व्य तिरेकषव्या्यवधारणम्‌ । तथात्वं विपक्ततवम प्रमाणः fafa यावत्‌। खरूपत-इन्द्ियत्ादिना | धमतः-विषयगदिना | १) म्यतरकाञवश्नार खमिति क्रचित्‌ पाठः| ६० मटीकन्धायवार्तिकतात्ययपरिशदौ |भ्र.१अा. १ aq नास्त्येवासौ वादौ यः प्रामाण्यनिश्चये ऽपि विप्रतिपद्यते, न हि प्रामाण्यं Stra त्निशचये विप्रति. ufa: Mana निश्रयफलत्वात्‌। न चाखौक्तलय, प्रमाशश॒न्यविप्रतिपत्तेः सर्वव सुलभतया सर्वबादि- विधिनिषिधव्यवेहारविलोपप्रसङ्गात्‌। अनिश्चिते च orang तदतद्रूपसन्देष्टो ऽपि क्रचित्‌ दुलभः, विश्रष- Wawa TRAE सव संशयानाम्‌। नापि सववाप्रामाग्यासञ्चनं, प्रामारयग्रहगोपायनिराकग- गस्याप्रामाणये ऽपि तुल्यत्वात्‌। विकल्पनिर्मितमवि- चारमनोहरं प्रामाश्यादिकमादायापि नास्य दुविंचार- स्यारस्भः ( १), प्रामाश्यानभ्युपगम विकल्पनिर्माग- wate: तघ्मादन्ति प्रामाण्यादिकं.तच्चिश्चयश्च तदु- पायस्तु चिन्तामहंति। एवं चान्वयो saa तत्वं केवलव्यतिरक्यनुमानमिलयाशद्ध 'सम्प्रतिपत्तिरुत्तरम्‌ | अन्वयव्यतिर कौ afa | ५।२ कैवलव्यतिर कादृस्त्वन्व- यानभ्युपगमेन क्रत Tafa: | अनुमानस्येत्यप- नम ्वनव्यनिरेकन्वयव्यतिरकिपोरेकलासशावाद्िकसयो saya इत्यन आह । नन्विति। विकल्येति। अ्रथशून्यवासना- (१) faatye: दूति qe are | 128 | faqanacay | ६१ waa) खत इति च तदितरस्यापि, खतः परतश्च प्रामाश्यसिद्ैः ॥ ननु समर्थप्रहतिज्ञनकत्वादिले तावतेव साध्यसिहः प्रमाणतो ऽथप्रतिपत्ताविल्समधविशेषगं व्यधिकरणं चेत्यत आह | प्रद्रत्िजन कत्वं तिति । te! प्रामाण्यादयभिधानदारा हि une निःप्ेयसेन सङ्गतिः, नतु खरूपेग, ततो यथा प्रमागादितत््व- ज्ञानं साध्यतया प्रयोजनं प्रतिन्नायते तधा प्रमा- सादयाभिधैवतया ऽपि प्रतिन्नेयं भवति । नच तद्भि- धेयताप्रतिन्नानमच, तम्प्रादभिधेयत्वाप्रतिन्नानाच्न प्रमागादयः शासे गाभिधौयन्त इति गरोवुबुद्यानुरो- GIES सु उकारदहृदयानुरोधैन वात्तिकमु्तरयति | स्यादेतदिति । fae] मावप्रभवविकस्पव्यवदृतासत्यथः | खत sfa परमताभिप्रायम्‌ र । नन्‌ प्रमाणादीनां शास्तेणा ऽनभिधानग्द्ा ऽन्‌भवबाधितेति शद्मबोजमाइ | प्रामा्यादोति | वथा प्रमाणादितच्न्नानान्निः- श्रेयसाधिगम इति लपितं न तथा प्रमाणादयो ऽज्राभिघेया इति भकितमिति न तै शास्नेणाभिधीयन्त शति प्रथमसूवरोतुः शिष्यस्याभिमानाच्छहयमित्यधः। ओोता-प्रघमसूव्र्रोता fre: | सज्रकारद्दयम्‌---प्रमाणाद्यभिधोयत एवेति रूपम्‌ | ६२ सटो कन्यायवार्तिकतात्पयेपरिश्दौ [श्र.१अा.१ शिष्याकाङ्ाकमेण हि शास्त प्रहत्तम्‌। अन. पे्चितामिधाने ऽनवधेयलप्रसङ्गात्‌ | न च शिष्या- ast किं वच्यति भवानिति, किन्तु निःश्रेयसं कुतो ऽधिगम्यत दति, तत्रोत्तरं “प्रमाशादितच्च- ज्नानातिःग्रेधसाधिगम'' इति। ततः कथमिति । तत्रापि दितौयसुवमिति । ततः कै? कति? कि लक्षणाः प्रमाणाद्यः ?, तोहे शविभागलक्तणानोति | ततः कथमिति | aa दितीयाध्यायादि | एतच्च स्व- मनुभवसिदं, नावापि वचनाप्चा | उक्राबोद्वारं प्रति त॒ व्याख्यातारो भवन्ति, यत एवमयमाहेति | तदन्‌- भवसिदमपि प्रमाणादयभिधायकत्वं यः कुतशिद्यामो- हात्र प्रतिपदते a प्रति व्याख्याता शास्रस्य पुरुषश्रेयो- ऽभिधायकत्वादिव्याहल्धः ॥ ननु ग्रेयोऽभिधानमाचरगापि"न प्रमागादययभिधानं fafa, न fe प्रमागादिपदार्थां एव श्रेयः, अय खयमेव विबरिष्यति ‹“तत्पदाथाः carats” दति, agi निरस्यति । गिचेति। व्याख्याता-वास्षिकारः॥ सापायेवेत्यस्य निवल्यांगद्धामादह । नन्विति। ्धति। ae: oe विसूतोप्रकरणम्‌ | ९३ तथाच ““शाख' श्रेयो ऽभिधत्त" इत्यनेन किम्‌ ? अथ FETA प्रमाणादय एवार्थसर्हि (१) “Ax पुनः सुखमदहितनिहत्ति'"रिति किमर्थमिलत आह । यदय पौति। [ee] यद्यपि “शास्त पुनः” “पुरुषः पुनः” “az: एन""रिति प्रतिपदं खहोत्वा विवरणं “प्रज्षयेगे”त्यन्तेन स्फुटावभासं, न च “ध्ुङुषा रागादिमन्त इल्या- दावपि विवरणशत्वशद्धा, प्रकतेनासम्बन्धात्‌। न fe रागादिमन्तं प्रति शाम्तं न ससाधनं Bar ऽभिधर, नच तं प्रति न amar येन वीतरागो विविच्य waa, तथापि “aa award पुसषश्रेयो Sfaan’ वृति मध्यपतितोपसंहार एव विवरण- fame माभूदिलेतदथमवच्छिनत्ति। उपभोगात्‌ प्रक्षये ेत्यन्तेनेति । , [५५] ` तत्पदाथास्तस्य शाखस्य पदानाम्थीः प्रमाणादय इति विवरि- ष्यति खमेव वार्तिककार इत्यथः ॥ ee ee - ^~ ~~ तथाषेति । तेनेव शास्रस्य प्रमाणादाभिधाथकते दर्भिते किमनेनेत्यथेः । तधापोति । न च “Ba: पुनः” “gee: षुन"- रिति ग्रहशकथाक्यश्पदहयविवरणस्याग्रे दशनादन्तरोपरसंशार + urrateaty दूति ge UT | ६४ सटौ कन्यायवात्तिकतात्पयेपरिशुषौ [अ.१अा. १ aq समू व्युहविशिष्ट gaara पर्यायत्वादि- त्यत आह । व्यूह इति [५१६] ते खल्वमो AAR: प्रगेटपुरुषेच्छानुरोधिनः खार्थानुरोधिनो बैव्यत आ | URAAA । core] यदाप्येकार्थप्रतिपादनावच्छिन्ना वर्णाः पदमिधेतावटेव पद्लक्षय' तथापि एतदेव Wal न सश्भवत्येवेति वाच्यम्‌ | ग्रहणकवाक्यनरपेच्यणाग्रे खयः- पुरुषयोनिङहारणाभिधानमिति रमसम्भवादिति भावः। प्रमा शादिवाचकपटग्रहणिनेत्यादिटौकायां पदशब्देन वणंसमूहमातं, वाचकशष्देन तच्छकत्वसुक्मित्यपौनरुक्तयम्‌ | प्रसिहार्थानादरे हेतुमाइ । नन्विति | एकार्येत्यादिव्यावत्त क- मवच्छेदकमादह। ते खच्िति। एकाधप्रतिपाटनेच्छया वर्णानां Vata प्रणयनं वाएकाथप्रतिपादकलततं वा wees: । यद्यपौति। यदयप्येतदाक्येति प्राप्तम्‌ । न च प्रतिपादकत्वं स्मारकत्वं वाक्यंतुन स्मारकमिति चुक्रम्‌ । वाक्वस्णापि स्वसाटृश्यतः किच्चिदथेस्मारकत्वात्‌। सुपतिङ्न्तत्वं च प्रत्येकसमुदायाभ्या- मन्याप्कं, नापि विभक्यन्ततं, सुक्तिङतमिलादोनां पृथगव विभक्लिसंन्नाविधानादनमुगमात्‌ | न च पूववर्णीनुभवजसंस्काराभि- व्यद्यान्यव णठत्तिजातिः पदत्वं, देवदन्लोयलादयनुमापकव णहत्ति- जातिभिः aga: | तथापि सह्ुतवदणंतवं ued प्रक्षति- प्रत्यययोः Tana पटलमिष्टम्‌। शाब्दानुभवाजन्यश्राब्दानुभव- कारणपदार्घोपख्ि तिन कतावच्छदकवहर्णलवं प्रदत्रमित्यप्याहः | प्र. शस्‌. १] विसतरोप्रकरणम्‌ | ay aq च णभङ्राणां कथमिलयत उक्तम्‌, UAATfa- समारूढा इति । age: पदमिति वात्तिङे शेषः | तिं पदसमृहः सुवमिति वार्तिकम्‌ । तच्चानुपपन्रम्‌ । वाक्धविशेषो हि सूतं, न च वाक्वसामान्यमपि पद- agra, गोर श्वः पुरुषो इस्तीत्यादेरपि वाक्य- त्वप्रसङ्गादिल्यत आह । एवं खाति । [५१८] समूहो वेदितव्यः-- सु चत्वेनेति शेषः। सूव समूहः प्रकरगमिति aay) ततर चावान्तर- समृहभेदे कारणाभावात्‌ शास्वमेव सुत्रसमृहरूपं प्रकरणमिति प्राप्तमिल्यत आह । एवं क्वचिदिति । [ ५२०] तद्यधा प्रयोजनाभिधेवसम्बस्प्रतिपादनमेक- arate yaa प्रथमदितोयसुत्रयोः समूहः प्रकरणम्‌ । न~ ननन = ~~~ ~~~ ~~~ ~~ ee - ------ टोकायां समूह waded विधेयाकाङ्यामाद । समूह इति । समूह इति टोकाभाः पदमिति ओेषो षात्तिक्षे settee: । एकाक्षरस्यापि पदस्य सत्वात्‌ पदमिति षात्तिके समूष्ः शेषो - SAAMI इत्यथै CAA | एवं “aa aa वैदितष्य" इत्यस्य लच्यस्व सूत्रस्य प्राधान्याल्ु- fagragfafcaa we) सूत्रतरनेति। न चाज्रापिन्वात्तिकष ओष इति वक्लमषहतीति Taq वेदने प्रकारविगेषाकाङ्कायां सू भरतवेनेति प्रकारवाचिदतोयान्तस्येव शेषत्वेनोचिवलात्‌ । एताव- ९१ सटौकन्धायवार्तिकतात्पयेपरिश्दौ [न १ा. e ud प्रमाणप्रकषररं, प्रमेयप्रकरणशं, न्यायपूर्वाङ्गप्रकरं, न्यायाश्रयप्रकरणं, न्यायखर्पप्रकरगं, न्यायो त्तराङ्ग- प्रकरणमिल्यायुक्तमृद्यम्‌ ॥ wattage आङ्किकमितिवात्तिकम्‌ । तदिदं प्रकरशानामवान्तरेकवाक्यतायामसल्यां न fasta आह | प्रकरणानामिति। coon अस्ति द्यमीषां प्रकरगानां सप्ररिकगन्यायलत्तकत्वमेकमिति तत्समूह आङ्िकम्‌। उत्तरश्थिंश्ाङ्किके न्यायन्यायाभासविदे- कोपायलन्ञगमेकं, Tash कथाप्रकरगं, रेत्वाभास- प्रकरण, छलप्रकरणश, पुरुषाशक्तिलिङ्प्रकगरग- fast प्रथमे लक्षणम-याया्थः। fea प्रमाण परोच्चा | ठतौये कारगरूपप्रमेयषट्कपरीचा | चतुरे कायरूपप्रमेयषट्‌कपरोचाः। पञ्चम पुरुषाशक्तिलिङ्ग- विशेषप्रकरशमिति। एवं दिवीयाव्यायादावाङ्किक- ~ ee ee =-= ~ ~ --= ~ --~ ~~ ~~~ --- ~ (ननन ~ अ अ = --~ * ~~~ शत्रं यदपि व्यापकं तथा ऽपि खल्पाक्रत्वादि विषितं सुतमिति wat एवभमिति। सूत्रजन्यप्रतोत्यजन्यसूव्रजन्यप्रतोतिजनक- मूत्रसमूहहः प्रकरणम्‌ | इद्यमेव चाहिकादपि away । प्रकरणा - हिकाध्यायाधांचच aa aa enfaura: | प्रथम दति। इलपरोक्ताभिव्रजातिनिग्रहखान-विग्रेषलस्- र. स्‌. १] विशतोप्रकरणम्‌ | ६७ प्रकरणादिसङ्गतीस्ततरैव दशिष्यामः । तदिदंमुक्तमेवं तव aa षैदितव्यमिति ॥ (५२) ननु शास्रस्य ससाधनपुरुषग्रेयोऽभिधायकत्वं प्रतिन्नाय शस्रखरुपप्रदशंनं क्ोपयुज्यवे ऽत आह | तदेवमिति | Cone] शस्रखरुपव्याख्यानपूवंकतदर्ध- कथनं (१) सुगं भवतोल्यभिप्रायः | ननु प्रतीतिसिदवं प्रमाणारोनां षोडशत्वं किमि- त्यनुदयत इल्यतस्तद्विराकरणौयामाशङ्ामाह | नन्विति। Lan] सामान्यविशेषः-साधम्यविशेषः | यतोऽसति | पदसमूहस्य WAI) पदार्थाः पदानां समृहिता- नामर्थाः (र) प्रमागादयः। तस्प्राच्छास्ं-वाक्यर्पं, पुरुष्रेयो-वाक्यार्थमभिधत्ते ससाधनमिति रेष: । ~ ~~ ~ ~ ~ गान्यप्रथमसूत्रोदिष्ट-यावत्पदाधलक्तणमित्यथः | उदश्विभागौ तु लचशतात्पयंकाविषेति न'तयोरमुख्याछत्वमिति भावः| शाखरखरूपप्रदकलस्य Bafa कौत्तननिराकारयीं wees नन्किति । agi निरस्यति। शस्तखरूप्रेति। साधम्यविशेष इति waa जातरभपवादिति भावः | शाखस्य तावत्यदामकलवादस्येति पष्ठयनुपपत्रैति ससुदा- यैकदेशविवक्षया तासुपपादयति | पदसमृदस्येति । aq यद्यपि (1) शाश्तखद््णद्यानेति ge पाः । (२) बबूहिनार्मिति पुर ute | ec सटोकन्यायवार्तिकलतात्पयपरिश्दौ [भ.१भा. १ कथं" निःगेयसाय कल्पन्त इल्यापाततः, परमार्थतस्तु तेषां काल्यनिकतये निःेयसमपि काल्पनिकं तत- wea प्रयासो विफलः तस्याऽयनसिदत्वादिल्याशयः। कल्पनाकोषस्यानन्तत्वादनन्तात्मान (१) इलयापाततः, परमाधतो निरात्मान इल्याशयः । नोपमानविषया दूति । [५८] यदयाग्युपमानख्य संज्ञासंज्ञिसम्बन्- परिच्छ्दफलस्य शब्दं प्रमाेऽसयबोपयोगः अणहोत- समयस्य (2) शब्दस्या\प्रमापकलत्वात्‌ | समयस्य च प्रायश उप्रमानेनाकलनात्‌ | तथापि न तेन a ATA. दिषवीक्रियन्ते प्रमाणादय इत्यथः । तर्हि शब्दो ऽभिधौवतां स हि साक्तादुपयोगोत्यत आह । यदा पीति । tue) तच्राभौल्यागमविषयपरामषंः । WTA ~~, —e ~~~ —_——. ७ "~= ~~~ ~ == = ~~ ~~~ ~न ~ ~~~ ~ >~ ~ शास्रेण प्रमाशादयो नाभिधोयन्तं तथापि शाखं पुरुषखयो sfa- धन्त एवेत्यत श्राह । ससाधनमितोति । तथापौति | समयपरि- च्छेद एवोपमानस्योपक्चौण्लवान्र वाक्याधेन्नाने ऽपि agai saa: | ननु तत्रापि तच्छब्देन भ्राममपरामरं भ्रागमसरूपस्येव अनुमानखरूपस्यापि मानान्तरस्रूलकतया नाभिधानं प्रसक्ग- fama aie तत्रापोति | ्ागमविषय manfe: | ते लिति। (१) afgammadinraty T+ ४ ugl कद्यनाः ate दति विगर्हति पाठः चिन्त्यः | (२) अग्टहोतशक्ररि थः | a oe विसूत्ोप्रकरणम्‌ | ६८ हि aq प्रवर्तते तदिषयमेव प्रलकत्तमनुमान॑ं धा पपे- aii ते तु wae ्रपि न खविषयग्रहत्तं प्रमाणम पचेते (१) ततो मुलासंुतविषयलात्ते एव द्भिते Tau | वैनयिकषेति । tun विशि नयः शाख न्याय- शाखर' तच्छन्यवुददिविरहिग gee: | नेतान्विविञ्चतै- समारोपिताद्रूपादिति शैषः । शरुगरुषादिरिलयादिग्रह- गेन TIME पाटवम्‌ | सन्दिग्धसापि जिन्नासा न भवलयेवानभिमतापवगंस्यत्यत उक्तं शिष्यसखेति | शिष्य- तया सुमुत्रुतादिसम्पत्तिमुपलक्षयति | विप्रतिपन्नोऽपि कथामारभमागो SAHRA ऽधारेण TAT water निष्फलो जल्पवितण्डारम्भ TAA आह | शिष्यमाणस्यति। ५१] मोषदपि मोचमिच्छत Tae: --- -~ ~ -> --- ~~ ~ -- ~ - ---- -~-~- --~------ सविकल्पकं निविकल्यकमूलमपि न विशिष्टविषयं मानान्तर- ated aqua च व्यािपक्तधमताप्रल्यन्नमूलकमपि न पत्त धमेताबललम्य विशेषविषयकं Yanga इत्यथः ॥ टोकायां tafaaquifa | शास्रपरिशोलनजवुद्यतिश्यद्ना sea: | fate: एथग्बोध इति तत्रावध्यपेक्लायामाइ । समा- रोपितादिति 1 यद्यपि घयपटादोन्‌ विविद्चत एव तथापि वदिष- (१) मपेच्छते इति ge ure | Qe adinaraafenaraaafegey [अ.१ाश जल्पवितण्डाभ्यां गलिते seen इति योजना । सापे सतः-प्रतिपाद्यतेति वाक्धशेषो ऽये ats: कैनचिद्मकारेशेति | fare) SCC ORICA नन्वसन्दिग्धस्यापि सन्दिग्धौकरणे किमस्य प्रयो- जनमिल्यत आह | असन्दिग्धो ऽपीति | ५२} तथा च Varga सापेैचाणामिति शेषः । ते ऽमी दुलंलिताः शिष्या यदि मोक्लादावपोन्द्रियायपेन्नन्ते तदा कथं प्रतिपादा इलयतो वात्तिकं grata कच्चिदिति । (2) furs] दृष्टप्रयोजनो पयो गिनं प्रल्क्चोपलम्यमानमित्य्थः | दृ्टप्रयोजनपयोगिनमेवानुमेवं जिन्नासव इलयु- लरवापि पुरणशोयमिलयाह । एवमुत्तरमपीति । tel नन्वेतावतापि ata अनेनेव maa प्रति- पायाः प्रल्न्चानु मानाभ्यां चंति areafaaa आह । ~~~ ~ ~+~--------- - ----- -- ----- - यकं fama संसारद्ेतुन तत्‌ fafaqa vara: वाक्यशेषं इति। वाक्धशेषो-भागा यदन्वयेन वाक्याथसमासिः सोऽग्रे रो कायामस्तीत्यधंः ॥ सापेक्ाणामिति। निरपैचाणामन्यत प्रहत्तावविरोधा- दित्यथंः। कंञ्चिदित्यत्र विशेषापेक्षायामाह । देति । vee- प्रयोजनापिक्तायां MAE व्यत्यादनादित्ययेः । १) whufeta xfa go yo) प्र ्स्‌. १] विज प्रकरणम्‌ | or waAfrafafes । (५२५ परमपुरुषाधसाधनं जिज्ञा- सव इति शेषे न्यायेनेति शेषः। इह यथपि सुखं दृष्टमेव विधायकप्रमाणगोचरमेषेलयहितनिहत्तिरदृ्टेव निषिधप्रमाशगोचर एवेति यथासंख्यमपि सम्भवति | तथापि श्रेयः पुनः मुखमहितनिषत्तिश्चेतो न किञ्चि- द्धिकसुक्तं भवति प्रमाणविगशेषसम्बमकथनमेव परम्‌। न चाभिमलग्रेयोविशेषनिर्डारगे कत्य विधिनि्धगोचरत्वो परवशं नसुपयुज्यत दल्यभिसन्धा- यान्यथा व्याचष्टे | तचापौति। keel THA सुख- afeafasfaafa तच्छब्देन दयमपि wana पराख्श्यत इत्यथः | न~ प्रत्क्लोपलभ्यस्येवानुभेयातिदेश इति aa निवारयति । #4- aafafa | ननु तादृशाः अुतियोगशाखाभ्यामपि aaa इत्यत श्राह । न्धायेनेलोति। न्यायस्येतच्चछास्माव्रबयुत्पादयतात्‌ 4 ऽनेनेव व्युत्पाद्या इत्यथः । उपदेशमपेक्न्त इति कार्तिके उपः देशशब्देनाग्ोकैवाभिमता । श्रपदहैश्रमपेखन्तं इति पाठः" । तवाप- देशो हेहुवखननिति waerafac: | ननु तच्छब्देन श्रेयो ऽवान्लरभद एव किम gal दत्यत ७२ सटोकन्धायवार्तिकतात्पयपरिश्दौ [अ eure दृष्ट सुखमिश्यव टृष्टादष्टशब्दयोरथं मुदारण- मुखेन स्फुटयति | सक्चन्दनेति। ६/५ एेहिकमिलययः। खर्गादौल्यामुभ्रिकमथंः | एवमिति । afsafaafa- रप्येहिक्धासुद्िकौ चेत्यर्थः | नेवं वात्तिकै श्रुयत इत्यत आह । चकारलोपा- दिति । ६६ चकारयोर्लोपादिलयर्धः । तेन टष्टसुख- wee च, तथा अहितनिषत्तिघेति वत्ति काथः | तदयं waa: दष्टं aaa सुखमदहितनिटत्तिश्च, सुखमप्ये- हिकमामुश्िकं च दुःखनिहत्तिरप्येहिक्धामुश्मिकौ च तत्र मुखलच्चं श्रेयो दृष्टमदृष्टं वा नेतच्छास्रसाध्यं aq खगादियागादिसाध्यत्वात्‌ अआल्यन्तिकस्य च तस्याभावात्‌ | अहितनित्तिरप्यनाल्यन्तिकी eer- ae \ तच्छब्देनेति । ufeafasacfa टृशादश्मेदा्ष्या- स्तच्छब्देन परामर्शं लिङ्गानुपपन्तिः arfefa सामान्यमेव Fae पराखश्यत इत्यधेः | ननु दृष्टाटृ्टलं न aaa खर्गादिसुखस्यापि प्रत्यक्ष तेनेव tear) नापि विधायकनिषेधकमानगोचरतवं स्वगमुखस्थाप्यभावरूपत्वाभावादित्यत wes Ee सुखभित्य afa । तथापि किं दृष्टाद्ृ्टलं सृखस्यत्यभिप्रितय दृष्टं तावदा । एरिकमिति। धर्माधर्मोभयजन्ययरौरापभोग्यमिलर्घः | प्र, १.१ विसूत्रोप्रकरणम्‌। oR दृष्टभित्रा नेतच्छासख्रसाध्या तसाः प्रसक्तकण्टक- हिसादिनिहत्तिसाष्यतात्‌ तदप्रसक्तौ त्वसाध्यत्वात्‌ अत॒ आल्न्तिकौमहितनिहत्ति निर्दारयित्‌ं पुनभि- amare । अदह्ितनिहत्तेरिति | (६५ ननु यदि faafa: प्रागभावो दुःखस्य, स कथ- माल्यन्तिक उत्तरान्तानवच्छेदो हि भलयन्तिकत्वं, प्रागभावस्य तथात्वे प्रागिलयेव न स्थात्‌ । अथ निहत्तिः प्रध्वंसः, स च सवं एवाल्न्तिक इति कुतो नित्त रात्यन्तिकतवव्युत्यादनमिल्यत आह । आलव्यन्तिकलत्व- मिति । ae निदत्तस्य-निदत्तजातोयसख । पुनरनु- त्यादः-ततेवात्मनौति शेषः | नन्वेकविंशतिप्रमेदभिनत्रदुःखनिहत्तिरेवाल्न्तिकौ ~~ see सुखमाह । भ्रामुखिकमिति । धर्ममाव्रजन्यश्ररोरोप- भोम्यमित्यधेः | निहत्तस्य पुनरनुत्परादः संसारितादशयामप्यस्तोति व्याचष्टे । निहनत्तजातोयस्यति। एकामनि निहन्त जातोयस्यापि दु: खस्यापरा - सन्युत्यत्तिरपवगं ऽप्यस्तोति भध्याहरति । तत्रेषेति । निदत्षस्य दुःखजातोयस्य तवेवाक्नि पुनरणुत्यादो निःख्रेयसं area बश्यामः । हेलधेवतोयाल्याग गोजमाह । नन्विति । aq तदेव तज्ञ- ७४ सटौकन्यायवात्तिकतात्पर्यपरिश्दौ [भ्र.१श्रा. १. waft हान्येति वात्तिकमिल्यत आह | स ॒चैति। [६ निघ्ठच्या-नित्र्तिरःरूपेण लच्यते | अच च कार्यशब्देन दुःखम कं-कारणशबदेन शरीरन्द्रिय विषयतुदयः | अनुषद्गिः सुखं द.खनेककारगत्वात्‌। अथ शरौरादिषु निठत्तेष्वपि qe | प्र. १. १ | विसूघ्ौ प्रकरणम्‌ । ८३ उत्पन्नभोगमुप्रपादयति | अनादौति । (६ £ यपि यथा ऽनादौ भवप्रस्पगयां कर्माणि प्रची- यन्ते तया ्नयन्तेऽपि, न wey परं मवस्यानादिता। qT कर्मारम्भो द्यधिकारिणरोर, तच्च शरौग- कोटिमध्यपतितपकं शरोर करटा चत्‌ किञ्चित्‌ क्रचिदधव, भोगस्तु नासत्यव तच्छरौरं यच नासि, भोगश्य तदाय- तनत्वात्‌। तस्प्रादायव्ययपर्यालोचनया परिमितभव कम | अत एव नियतवियाकसमयममि | तद्य च क्र- मभाविभिग्पि fants. कैश्चिदेव णरौरेमपभो गात्‌ प्र्तयो ऽपि न दुरपमादः, तथा ऽप्यागमप्रामाश्यात्‌ काययौग- पदस्यापि प्रसङस्यानफलतया सिइत्वादनन्तामनियत- विपाकसमयतां चाभ्यु पगस्यव परिद्तम्‌। विभूतिमता- ऽनेककालोपभोग्यमय्यकदा भुज्यत इल्यच समुद्रयान- सुदाहरगम्‌ | योगरिप्रभावसम्पन्नो विविधफलभागिनो विचिवसखभावानेकदैव बह्धन्‌ कायानिच्छामाे गेव निर्मिमीत इत्यव दण्डकारण्यरृष्टिरटाहरणमिति | तथापौति । धर्माधरम जनक प्रयतस्य प्रहत्तितादित्यथ! | एत- देवाह | तत्कायेति | कार्य घर्माधमावित्यधः | कर्मारो होति। यद्यपि afatataaa कमणि यावद्य- cy सटी कन्धायवार्तिकतात्पयपरिश्चौ [Tea १ इह॒ कीचिटाहः। दुःखनिदत्तिः पुरुषार्थं एव खरूपतो न भवति सोपराधिल्दात्‌ । सुं दुःखाभाषे waa भवतीति सुखसाधनान्तरवत्‌ दुःखाभाव ऽपि aad 4 तु स एव पुरुषस्य समोडित इति तदुक्तम्‌ “av बरन्दावन"”(१) इल्यादि | तदनुपपन्नं विप्रययस्यामि स्यवात्‌ । भोजनादि. सुखे aaa हि aye: निवत्तत इति दुःषनिह- त्यथमेव भोजनादिमुखं मृग्यते, न पुनस्तदेव ae समोहितमिति fa न कल्पाते। क्विद्टुःखाभाओ- ura ऽपि सुरस्येष्यमाणत्दादिति चेत्‌ । न । टुःखनि- वत्र्म क्रचित्‌ सुखाभाते ऽपोष्यमाणल्वादेव | द्‌ःख्‌- भूतमश्रवनरकफनलय्रवणाच्छरोरकोययुपभोग्यं फलमित्याय एव TAIT गरोयान्‌ तथा ऽप्यनादिलवेनायव्ययये ATT यस्त्व नियन्तुमभक्ये इत्येवम्परो ऽयं aa: ॥ एरुषाधः-इच्छाविपयः। खरूपतो- मुख्यतः | सोपाधितवा- दिति। अन्येच्छानघोनेच्छाविपयस्यैव खतःप्रयोजनलादिव्यधः | तदेव दशयति । सुखमिति । कचिदिति गिरो मदोयं यदि याति यास्यतील्यभिसन्धाय 1 वर gages न्ये ग्रटगानत्वंय र्च्छति। न तु निविषयं मोल मन्तुमहूनि गोतम ॥ प्र १य्‌. १] विसूब्ो प्रकरणम्‌ | cy fram aati मुखमेव afsadtafaafaarac- सौति Sq 1 न । qari नियमतो दुःखदिग्डो भविष्यतील्यमिससेस्तव्रापि सम्भवात्‌ । तप्प्राद्‌यदपि Zara सुखं सुखे च दुःखहानिर्नियता, तथापि परस्परनिरपेक्चमेव पुरुषाधेलवमनयोः, इच्छाया अष्य- सङ्ोर्णविषयल्वात्‌ ॥ अन्यप्त्वाइ-भवल्येव दुःखहानिः पुरुषाधः, किं त्वनुभुयमानतया, न हि विषादिजन्यम।हाउस्धायां दुःखनिहत्तिरिति तदथं प्रावन्त; प्रवर्तन्ते । तद्धा नोचे टुःखहानेरननुभूयमानलान्न पुरुषाधत्वमिति | तदुक्तम्‌- “दुःखाभावो ऽपि नादयः पुरुषा्थतयेष्यते | न हि मूक्रायवस्था्ं प्रत्त दश्यते सुधीः?। इति । तदेतदग्यनुपपश्नं पुच्चादिवियो गजन्प्रदुःखडहानिमि- eat केषाश्चिदिषशस्रोदन्धनादावपि प्रहहिदथनात्‌। ene न न = --- Ere = = - =o जा = मि नन wat = जलः 9 ^~ ¢ 0 ~ ठत्कटरागान्धानां परदारेष्वपि प्रहत्तिदशनादित्यथः। सुखाभावे ऽपोति। सुखाननुसन्धाने ऽपि seaward शोकान्धानां शरोर [९ रि © © [१ fi १ wit wafaewafeas: | असङ्ोरति ॥ परश्मराविषयकान्ये- च्छा नपीनेच्छा विषयलादित्यथः। te सटौकन्धायवात्तिकतात्पयपरिणशुहौ [4 tate प्रचावन्तो नैवं कुञन्तीति चैत्‌ । न । पुरुषाधथत्वाविरो- धात्‌ । न हि परदारेषु शासादःगनिषारिताः प्रत्त वन्तो न प्रवत्तन्त इति न तच कामः पुषुषाथः | अपि- aaa: सुखं महाननधं इति fasta: | तथा विषा- दावपि प्रत्तस्य शास्तगहि तत्वादल्पीयाननर्धो निव- wa महीयान्‌ प्रवतत दति न ते प्रवत्तन्ते। इयभेव हि ar यत्यरुषाथं (१) लोकगास्वदिगोधपरामर्षः, न त्वपुसषार्थतवादेव, खरूपे गष्यमा गतामाचनिवन्धनल्वात्‌ पुरुषाथतायाः | अत एव न यत्र लाक गास्तविगोधम्तत व्याध्यादिपरिपौड़ताः प्रयागवटप्रपातानशनारिना देहं यजन्तः प्र्ावन्तो श्यन्ते । न fe कशिदृदुःख- निहत्तिमनुभविष्यामौति तत्साधने nana, अपि तु oa हास्यामौति | अपि च टुःखनिहत्तरनुभूवयमानतामातरं faafed दुःषनिहत्तिसत्तावधिर्वा। आदयश्े्ष्यतु दुजंनः, चरमे जन्प्रन्यनुभूयत एव॒ समाधिप्रभावात्‌ अत्यन्तिकौ अनुभधविरोधमाषश । न Fifa a fay aed प्रतौतिमात्रमनुभवो वा areata Bt) पथ- (?) अयमम हि प्रश्नावपुरूषा्यं sfa—uto रे qo, प्र, १स्‌, १] तिसुतरोप्रकरणम्‌ | ८ॐ टुःखनिवृत्तिरनागता, वतमानाऽप्यविरमनुभूयत ए | fetta तु प्रसक्तकण्टकादिंदुःखनिवेरपुरुषाधत्व- प्रसङ्गः सवदा ऽननुभूयमानवात्‌। तथात्वे वा विषया- न्तरसञ्चाराभावप्रसङ्गात्‌ निवृत्तः सबदा तादवश्छात्‌ | तदिदं निवत्तेरपुरुषार्थत्वमनुभूयमानतयेव वा पुरुषाथ- त्वमिति प्श्यमतिनिवंलमिधेतद्पेच्य तीयं Tea स्यादेतदिति | [६६] तदुक्त 'असल्यानि दुरन्तानि समव्ययफलानि च | अशक्यानि च वस्तूनि नारभेत fram” ॥ सिद्ान्तवार्तिकमुदहीपयति । यद्यपीति । [६९८] तदनेन मधुविषसम्युक्तान्नभोजनदष्टन्तेन (१) समव्यय- MANIA निराह्तम्‌। यथा दछतानधभूयस्त्व- aaa तु age न तथा ऽपवगं ऽपीति | AANA एव | MANIA मुक्ञस्तदुभयसखात्‌ । अन्दे लाह । चरम इति । योगप्रभावात्‌ सवंविषयकक्नानवडिर्यनि- भिरनागताया qa, माक्तात्वारादित्यधः। ततो दुजनतरो यदि वर्तमानदुःखाभावविषयसाक्ताक्षारविष- Bada दुःखाभावस्य पुरुषायतवं मन्यते तत्राह । वर्तमानापोति ॥ (१) भोजनेति कवित्‌ afer | ca सटोकन्यायवात्तिकतात्यर्यपरिशदौ [ष,१भा. १ एतैनेतदपि निरस्तम्‌ । यथा दुःखशवलं संसार- सुखमनादेयं, तथा सुखंशवलतया दु.खमप्युपादेयं किं न स्यात्‌, दृश्यन्ते हि सुखाथिनो यागादिदुःखमनु- भवन्त इति । “we दुःखमुपादेयं इयं तस्य किमुच्यताम्‌ | इयरी नस्य का मुक्तिः केन वाप्युपदिश्यत'” इति । यस्तु बलबददुःखतिमिरनिरन्तगत्‌ संसारकान्ता- रात्‌ qeaaitany श्योतमानाखपि विभेति तं प्रययं निल्तमभ्कतया सुगमो मार्गं उप्दिश्चत इति । तदिदमुक्तं तेन माभूदेतदिलारि | tow] योगिनः सावन्नाङ्धाविसुक्लिविषयकेन चरमदुःखसाक्तात्कारग दुःखे नाशिते वतमानदुःखाभावविषयकः amend भोगनाश्या- दृष्टनाशाब्रष्यतीत्यचिरमनुभवस्तस्यापोत्यथः । न तथति। दुःख- weal ऽल्पतरदुःखानुषङ्गणापि मुखं परित्यजन्ति बद्तरद्‌ःखानु- ara: संसारसुखं तु नितरां इयमिति तषां सुखस्यानुपादेय- तया तदान व्यथ एव नास्तोत्यथंः | यस्य दुःखमिति। यद्यपि यस्य सुखं हेयं तस्य किमुपादेय- मिति qual न च दुःखनिहत्तिरवोपादेया, तहिं केवलं दुःखं हयं सुखशवनं उपादेयमित्यपि तुल्यं तथापि सुखे सत्य तरकालं सुखासभित्रस्य दुःखस्यावश्यकतया केवलदुःखस्य हात्‌ शक्यतया प्र. १्‌ १] तिसुत्रोप्रकरणम्‌ | te aad afa are सर्वाधता, तथा च ` जगतः शमाये्नेन विरोध इयत आह । अविध्रकिनाम- मोति। ५५ यद्यपि कश्च चिदप्रवत्तावपि न सर्वार्ध ae हौयत दति प्रपञ्चितमधस्तात्‌, तथापि ईयं हव- AANA मन्दाः कारुणिकैन ग्राहयितव्या इलयर्धः | ननु WaT TART, वैराग्याच्छाखे प्रवृत्तिरिति दुरुत्तरमितरेतराश्रयत्वमित्यत आड । शाखे ATA । (° दुःखाटुदिजतो भोगवेसुख्यमाचर- मिह वैराग्यं विवलितं न तु रागाभाव एवैः | इशनिष्टप्राप्षिपरिहारफलतया हेविध्यशङ्कामपन- यति | एकष्य चति । joo ेवलदुःखहानाग्रं प्रवर्तः शरौरादिदुःखहतुनिदत्या saa: मुख- निहठत्तिमप्यासादयतोति ara: | afaafaat विवेकाधानोपायकोतननिवत्तेनोयां शङड्ग- nie) नन्वेवमिति । पुरुषविगेषं प्रयुपदेशे सतौत्यश्रः | नमु रागाभाव एव वैराग्यं कुतो न व्याख्यातमित्यत ae | नन्विति | waaqefafa | परिणतिविरसतया ऽलं सुखसाधने- रिति निर्वेद sera: । ॥ ननु प्रहत्तरेष SSAA ATA FSA कुतो व्याख्यात. मित्यत श्राह । दष्टानिषटेति | ९० सटौकन्यायवार्सिकताव्य्येपरिशदौ [भअ.शश्रा. १ ननु पुरुषभेदेनापि प्रवत्तौ दैविध्यमेव, न हि कश्चित्‌ टुःखमप्याप्ं nada, नापि सुखडानायापीत्यत आह | पुरुषभेदो रागवेराग्याभ्यामिति | [भर ननु सुखस्य हेयत्वमेव कुत इत्यत आदह । प्राप्त वयस्येति | ७८ अविवेकिनां तु प्रवृत्तिर्दिपेत्यक्तम्‌ । वार्तिकक्ततेति शेषः | ( इति प्रमाणत इव्यादिवाक्यतात्पयेव्या स्याव्याख्यानम्‌ । ) प्रकतमुपसंहरन्नवाप्रहतोपनिपातशङ्ामप्यपनेत वृत्तवतिष्यमाग्मनुकौ्तयति | तदनेनेति । { ०५. । प्रवत्तदंरूप्यमिष्टानिष्टप्रामिदानिफलकतयां यद्यु खत तदा रागिप्रव्तितो वौतरागप्रहत्तौ न कथिदियेष क्तः स्यादित्य | रागवेराग्वाभ्यां पुरुषमेदकथनोपयोगार्धमाद । नन्विति । वीतराग. ्रहत्तिरनिष्टहानाथतया एकरूपैव रागिप्रवरत्तिस्वि्टानिष्टपरास्चि हानिफलकतया दिरूपैत्युपदश्चनायमेतदुक्ञमिति परिष्ारार्थः + हेयत्वमेकेति । कदसिदावनिषटद्ानार्थक प्रहत्तिरिद्येव न स्यादित्यथ | नशु टौकाक्लतां नोक्तमत we) वात्तिकति । (xfa प्रमाणत इत्यादिवाक्वतात्मयव्यास्याव्याख्याव्याख्यानम्‌ |) णी 33 प्र. ष्स्‌. १] तिस प्रकरणम्‌ | ६१ तद्वयं विवरौतुसुक्तवात्प्यस्फोरणाधमिति ae: अलौकिकलतवा-ललोकस्यासमदारैर्नि्यपरोचलात्‌। अयुक्त- सप्रामारणिकम्‌ | विप्रतिषिहं-मिधो व्यापकविरु्म्‌ । ्रवृ्ये-निष्कभ्यप्रव्ये | किं afe प्रमारमिति cons aelafaaqada | रजतज्नान-मिदं शुक्रभाखररूप- वदृद्रव्यं रजतमिदयवं ज्नानमिल्धः | परिङ्िनत्ति-उक्ञ- मधमालम्ना परि केदरूपं जायत इल्यः | ~~~ = = न~ = = = ~ ee न . ~ ~ ~~ —— oe = अपरक्ञतेति। प्रर तेह विध्यमपुरुषाशतनिरासेना ऽऽव्यन्तिकदुःख- निदत्तावुपयुज्यति समर्धासमर्थमेदकधनमनुपयोगोति शङ्गामित्यधैः | नतु तात्मयव्याख्यानानन्तरमवयवव्याख्यानसुचितम्‌, WT तु तात्प्यव्याख्यानापयैवसाना^दवयवं विवरौतु"भित्ययुक्म्‌ saa श्राह | उक्ततात्प्येति । तथा चास्यापि तात्वयंव्यास्यानपरतैबेति भावः। अलोकिकमप्रामाणिकुमिति aa निवारयति | लोकस्येति | aqaa साध्ये विगप्रतिपिदलहेतोः साध्यावेरि्ं निवारयति | sgnfafa । अरषोतप्रामास्यादपि प्रमाणात्‌ प्रहत्तिदशनादाह। निष्कम्पेति | ननु चाप्रमाणादपि प्रत्तिभेवत्येवैत्यत श्रा । खहोत- मितीति। «wast पणोवत्तिविषयतवं टोक्रायां नोक्तमिति तदाह । दूटमिति। एवं शतिन्नाने ऽपि व्याख्येयम्‌ । ननु ज्ञास परिच्छदो न परिच्छद कमित्यत aie saaafafa 4 प 1 अ ६२ सटोकन्धायवार्िंकतात्पयेपरिश्दौ [भ.१अरा.१ शुक्तिकान्नानमपोति। Cone) इदं शुक्रभाखररूपं शुकतिकाद्रव्यं न रजतमिति ज्ञानमिल्थः। यद्येवं कथमनयोर्वाध्ववाधषकमावि जत आह | कीवलमिति | रजतसमारोपाप्व।दाभ्यामिति | Cen] समारोपाप्रवादख्भावतयेत्ययः । | तदेवं परिच्छेदद्वारेग परिच्छेदकमुन्नीयत इति परि्छेदस्यैव सामान्यविशेषयोः परि कटत्वापरिक्छैदत्व gina | न चेकस्यैव ज्नानश्य विशदधमसंसयः। जाला fe qfarqua: fos । तव ्ुतिरप्रमेव । अनुभवप्तु खरूपानुभवो ऽस्वरूप्पजुभवश्च। सो sa विष्यक्ततो समारोपापवादयो्वदिरूपलया ताभ्यामिति करणार्थं ऽस- FA इत्यत आह | समारोपेति। ननु वात्तिंककारेषाप्रमागस्य प्रमाकरणसाधर्म्यसुक्तं तद WAT प्रमयोः साधम्यव्याख्यानमगुक्तमित्यत आद | तदेवमिति | सामा- न्यविग्रोेषयारिति। शुक्तभाखर वट्रव्यत्वरजतत्वयो रिव्यथः | यद्यपि बुरिज्ञानपदयोः करणव्युत्पल्या प्रमागमथेः सम्भवत्येव तथापि कारणस्य सामान्यविशेषविषयत्वं परिच्छेददारंवोन्नोयत इति Awa वा्तया भावव्युत्पत्निमाचिल्यैव afted, करण तु फनदहारवा नेयमिति भावः। नन्वेकस्येव प्रमाललाप्रमातरे विर इत्यत ae) न चकस्येनि। जात्यति। तन्रान्लसान्नाद्याप्य प्र शस्‌. १] {चसूवोप्रलरशम्‌ | GR faa ~ ॐ fara: | नानाविषया चेका बृहिमेवलैव । ततश्च सेव afe: खरूपादश्ितेनाथन निंहप्यमागा प्रमा। अल पातदितेन त freee प्रमा | wat भव्यवाप्र- mamaria सामान्यपरिछटकलत्वमिति । अलि तावद- समर्थायाः प्रवत्तेरसाधाग्गं कारणं तथैवोत्रोयमानं तथ्य च ara विपरौताधपरिकछद एवासाधा- गगः | तद्धपमभूतव्यापारोपकर एमप्रमाणमिति sats यते | एवं च प्रवुत्तिसामर्ध्यासामर््यसन्देहे ऽपि यदि त्ञनकमप्रमागमसमर्थैव सा। अथ न तदप्रमाणं तज्जन्या प्रवृत्तिरपि नासमथल्यप्रमाशाच्चियतः समथ. जाव्येव्यधं; | तत्रेति । यथार्थानुभवस्य प्रमालान्र तावग्ममाल- जातिसङ्कर इत्यध; dt ऽयमिति जातिक्ृतलवे fe विरोधः स्यादित्ययः। दिषयक्षतते ऽपि कुतो न विरोध इत्यत श्राह । नानति॥ उक्तन्यायं प्रमातवाप्रमात्योर्योज्ञयति । ततञ्चति। प्रमाला- प्रमातल्योर्जातिरूपतायाभेकच्र विर्दजातिदयसमावेश्विरोधः स्यादुपाधिले तु विषयरूपांशमेदादुभयोपाधिसमावशचे ऽपि नानुप- पत्तिरित्यथः। सामान्यपरिच्छेटकतवं सामान्ये विषये प्रमाल- fama: समथ तु प्रहत्तिः प्रमाणारेतेति टौ काक्षदुक्तमुपणद- यन्नाह । श्रस्तोति। काररुषैचिठय विना कायंवैचित्रयानुपपत्ते- ९४ सटौकन्यायवा्तिंकतात्मयेपरिशुहौ [भ्र. १ भरा. १ प्रव्तिव्यतिरेकः। प्रमां चाश्रोमयव्यतिरेकग्राहकं विस्दकार्यत्वं लिङ्ग प्रकतैकायंसख तडातिरेकग्राहि च प्र्च्तमध्यवसेयमिति। नाप्रमाणादधव्यभिचारिणो- ऽथेव्यभिचारिज्नानव्यापारादिल्यर्थः (१) । faat व्यति- रेकः किं चात इत्यत आह । तथा चैति । | ons रित्यथः। ननु व्यतिरकिमि माध्यव्यतिरेकप्रयुक्रसाधनव्यतिरेक- ज्ञानं गमकमतव चाट्टाधविषयप्रहत्तेः arated? त्कारणस्यापि प्रामाखाप्रामाखसन्देहात्‌ कथमप्रमाणात्‌ समैः प्रहस्तिव्यतिरेकनिश्चय इत्यत श्राह । एवं चेति । तथापि तज्ननवां ययप्रमाणं तदा सा प्रहत्िरममर्धेव | श्रध प्रमाणं तदा aaa Sada fa मानमित्यत we wart चेति। उभयेति, उभयतः-प्रमाणादसमर्धाया अप्रमाणात्‌ समर्घीयाः प्रह्तेव्यतिरेक- ग्राहवं-षिरुहकायलं प्रमागस्वाप्रमाणविरहं कार्थं समर्था परहत्ति- रप्रमाणस्य तु प्रमाणविरुदं कायंमसमर्था vafafiad रूपं तदेव निङ्गमित्यये; । प्रलतेति । प्रकतकायख प्रामाणलिङ्समरधप्रहत्ति- र्ूपस्याप्रभाणादपि व्यतिरेकग्राहकं प्रल्यक्षमेव भ्रमेण प्रहत्तः समर्ध- प्रहत्तिव्यतिरेकममथां प्रत्तं प्रत्यत्ेण जानातीत्यधः। ननु ज्ञानस्य व्यभिचारिल्मयथाधतवं wat न करणसेत्यत आह । व्यभिचारीति, सणुटावभासित्वे ऽपोति चेदित्यनेनाकेपः BATA: | te ee =, (१) aTmMTETesafaafegrraqreTctzas:-cla—go ute | 9९ € ॥ तिस्कीप्रकररम्‌ | ८५ अर्थवत्वमर्थाव्यभिचारित्वमर्याव्यमि चायेनुभवज- aaa: | ननु तस्या FAI कधमनन्तरल्ेन प्रकतामसमर्थां दाय व्यवहितत्वेनाप्रक्तापि समर्थेव प्रवृत्तिः पएरा- BUA TAA आह | असमर्था तिति । cone) पुव प्रक्रान्तं योग्यमेव TAA A न AMT AAMT: | न न्वनूदितस्यानुवादः करोपरयुज्यत दत्य आह । Ta तीति । Cone ge व्याद्यातुमिदानीमाचे्ठमिलैः | आक्तेपसमाधानयोः स्फुटावभासित्वे ऽपि सङ्कह- विवरणशयोः Utara परिहरन्नाह | आआच्िपतीति । (५९ सन्देहादमि तव aa प्रबत्तिदशनान्निरुच्छासमा- चेपमुक्जोवयति । न तावदिति । tore) असुमेवाथें aay संवदति । सेयमिति। (लश उक्ता भाष्यक्ततेति भैषः। किमतो यदोवमिल्यत । आह । न चेति । [ल्भ] नेत्यनेन समाधानम्‌ । यदपि विभज्ञत ईत्यनेनेव सडह विवर- wit: Hage परिष्कृतं, तथाप्याक्तिपतोत्यस्याक्तेपं सङ्ब्ढहाती- iy) ~ क # © त्थः; । तेनानेनापि Wage परिद्धियत इत्यध ॥ ९१ सटौकन्धायवात्तिकतात्मयपरिशषौ [भ्र. १. ! अर्थविनिश्विय-उक्तरूपः अेयोहेतुतानुमानसटहित इति यावत्‌ | परामाणयावधारणं श्रेयोहेतु तालिङ्गं (१) पग- मर्थप्रसवोचितमन्तर्येदर्ः | ` एवंरूपता च प्रामा खावधार णस्य व्यापिश्मरणसा- हिलयमेधेति aanfa cist समुच्चिनोति । श्रेयोहेतुतान्‌- माननिमित्तव्यापिग्रहणशद्येति iru ताभ्यां विभेति ce सखरूपनिश्चयग्रेयोहेतुतानुमानाभ्यां fara: | व्याि- ग्रह ानन्तयं ऽपि तत्फलस्येवानुमानस्य योग्यतया प्रक्रा्तत्वात्‌। इममेव वा्तिकाथं परिशोधयन्‌ स्फट- — ~ ~- a ननु vafamarafaagaaita परस्पराक्ेपतया परसख्मग- खअयलतंकिंन व्याख्यायत wa श्राह । मन्देह।दपोति। ननु प्रामाणयावधारणं विनाऽपि चक्ुरादिनाऽर्थनिश्वयो aaa वेत्यत we caer इति | तदेव विषठणोति । अेयोहैतु्तति | नन्वनुमित्यत्यच्यनन्तरं amauta न तु ततः प्राग वेत्यत sre ग्रयोहेतुतति । प्रतुमि तिहेतुलिङ्परामर्थप्रामाखा- वधारणमरतुमितैः प्रारीव, तदभावे लिङ्गानिष्येनानुमिल्यनुत्पत्त- रित्यधः | ननु 'समधेप्रहत्तिप्रामाख्यावधारणयोरेव परस्मरापैखितया- न्धोन्धा योपपत्तो किं व्यास्षिव्रहशान्तमविगित्यत we) cd ----~ ae (१) ब्रयोहेतुतारिङ्कपराभयेति श्पु ure | oMarkiiideya Purana, Faso. 5-7 @ /10/ each ५१ ae *ulls, 1 “Mimaihen Vargana, Fasc 10-19 (a) /10/ each ०७७ ose 1 wee 6 *NySyavdetika, Fasc. 1-6 @ /10/ each... ae be . 8 "Nirukta, Vol. [V. fase. 1-8 @ /10/ each ~ Vee . 6 *Nitisara, 11096. 3-5 @ /10/ each ase jen ae | MityacSrapaddhatib, Mase, 1--7 @ /10/ each een: ~ NityScdrapradipah Vol. J, Fasc. 1--8 ; Vol. II, Fasc. 1-8.@ /10/eaeh ... 6 Nyayabindutika, Fasc, 1 @ /10/ each we 0 *NySya Kuswndijali Prakaraga Vol. J, Fase. 2--6 ; Vol. 11, Fase. a -3 @ /10/ each र oe “4 ore ०, OS Nyayasarah ह. Ase aus १००, ene os 9 Padnuimawati, Fasc. 1--6 @ 2/ {१.५ se ... 10 *Parigigta Parvan, Kase. 3--5 @ /10{ gach 4 ५ >. 4 Prakrita-Paingalam, las. 1--7 @ /T0/ each = cate we 4 Prithivir3j Rasa, Part 1, Fase. 1--6 @ /10/ each ., ए sa, oe Ditto (Muglish) Part 11, Fake, ५@&ै ण ‘a we. ` 1 Prokrta Lakganam Fase. 1@1/8/each .. * sii ae 4 Parfigara Smyti, Vol. J, Fuse. 1-8; Vol. I, Mane, 1--6 ; Vol UIT, Fase. 1--6 @ /10/each = .. ss ww. 19 Pardcara, Inatitutes of (Knglish) @ 1/- each sie sa wat ul Pariksamukha Sutram र soa . 4 Prabandhacint&émani (English) Fase. 1--5 @ 1/4/ each ag eas "9 Ragsarnavam, Fase. 1-3 wet wage oO Saddarsana-Namuccaya, Fase, 1-2 (@ /10/ each ae ee ४. ९ Samaraieca Kaba Fase. 1-3, @ /0/ =... ` (त a en | Saykhya Siitra Vetti, Fasc. 1-4 @ /10/ each । ०2६ वि. Ditte (Eciglish) Fase. 1-3 @ 1/- each oc ०० 8 ¢Sankara Vijaya, Fase. 2-3 @ /10/ each ; nace wi 4 Six Buddhist Nyaya Tracts. 944 ०१, ~: 0 Sraddha Kriy& (णात्‌, Fase. 1-6 @ /10/ cach... ५५१ ve ॐ Sragdhar& Stotra ( Sanskrit add Tibetan } te (at we 8 Sucruta Saibhita, Eng.) Fase, 1 @ 1/- each er + क इ Suddhikawmnd!, Fase 2-4 @ /10/ ५८१. ee an ia 9 Sundaranandam Kavyam ws. ss ore sia ae | Suryya Siddhanta fase: 1... awe pier os ०१९ ow» 3 Syainika Nastra .. ° ies ‘ea, oon ००० 1 Taittreya Brahmana, Fase 11-25 @ /10/ each : ५५ + 9 V'ratisakhya, Fase 1-3 @ /10/ each va Tre | *Taitterlya Samhita, Fase 27-45 (@ /10/ each Jee cea > Sgt ‘andya Ktrahmana, Fasc 10-19 @ (10/ each न व a ०० @ antra Varteka (English) Fasc. 1-8@1/4/each =. 10 !attva Cintamani, Vol. J, Fase. 1-9, Vol !1, Mave, 1-10, १५.11, Paso. 1-2 ५ Vol. 1 $. Fase. 1, Vol. ¥, Fase. 1.5, Part TV. Vol 11, Fase 1-139 /10} ५४०४ . 24 attva Cintamani Didhiti Vivriti, Fasc, 1, @ /O/eah ,~, =. , ९ 0 Ditto I'gakas, fasc. 1-2, @ /10/ench =~ oe a ee | ‘tvirthadhigama Sutram, Mase. 1-3@ /.0/ each... Wik 3 1 *thacintamoni, fago, 1, @ /10/ each go" eee 9७७ we 0 Ikfigda-Magdanam, Fuse. 1-3 @ /10/ each व or 4 4 181 Satsai, Fado, 1--6@ /10/ each... ons ० 9. Jpamita-bhava-prapaiica-kath3, 10, 1-2, 6-13 @ /10/। each... wwe 6 Ivasugadasdo, (Text and English) Fase, 1-6 @ 1/- each one „५०० © Vallala Carita, Fase 1 @ /10/ des ‘ie 9 arga Kriy& Kawnudk Fasc -1--6 @ /10/ each = OB “Vayu Puraya, Vol. Is (५५५. 3--6: Vol: HM, Fase 2--7,@ /10/ each ०० 68. VidbSra Parijata, Fasc. 18 ४ ०1- 1] ८.1 @ /10/ 6५५४ = ,,. ~ ५ (BS ४ Ditto Vol 1 Fase 2 4 @ 1/4/ eee vet ae: eee ॐ Vivllaratnakara, Page. 1--7 @ /10/ each ह ९४ = | Vehat 3४४४५०07 Pur&ga, Fase. 1--6 @ /10/ each .. isi ie 8 *Yoga Aphorisms of Patanjali, Fase. 3-5 @ /10/ each ५४ ०० 2 ह 0६१६४8४४ of. Hemchandrg Vol. 1, Fase. 1-3 - : oe ee 8 ५, Libetuw Series +~ Baudhyastgtrasangraha, Vol. [ ( 110. & Sans.) .. “i'n, 6 2 Lower Ladakhi version of Kesarxaga, Fase. 1--4 @ 1/- each ., ०, 4 yayabindn of Dbharmakirti, F aes ०५९ ० 1 Pag-Sam S‘hi Tif, Kase, 1--4 ab cach ,,, 4 Rtoga brjod dpag वपि] Sif । ‘lib. & Sans. Avad§ha-Kalpala Vol. I, aac. 1--8 ; Vol If. Fase. 1--7 @ 1/- each Sher-Phyin, Vol. ], Fase 1-5; Vol. I], Fasc. 1-8 vi HIF /Fase 1-6 @-1/ each 14 {१८७८6 and Persian Series ४ 4Rlamgirnimah, with Index, (1९४४ । Fage. 1--13 @ /10/ each... Al-Muqaddaai (Ingligh) Vol I, Fasc 1--4 @ 1/- cach ons = 4 AkbarnSwwel:, with Index, Faso. 1-37 @ 1/8/ Gah nies RR ow @ = 0 DON @> ®> <> @ = mt = किकी कि “ कि की CODON CO ®> CO Om m दविर) te ड, क > |) | ` शिक) teed < "५५ द्र ^© ies me im 9 RO ।9> “3 oOo < eocoo Alp? ARbatty Fane; 1-229 91/8; each, 0° , ००० ees, कठ | _ Ditto... (तीन) ) १५. 1 Basco. 167, Yok 11, Faso, 1--5, Vu). fH, woe 36 ‘ Ditto (Kugltal) Vol. J, ¥ase,.2--8; Vol, 11, Faao,'1-7 Vol 8 @ 19/ ००४ 20 Ambio Bibliography, by Dr, A. मिः repger, @ /10/'..; i he eee. 0 «Badehihnimab, with Index. Fase. -19 @ /10/ each trys 11 Con eas of Syria, Fasc. 1-9 @ (२7 each ४ ००५ Re. 5 Outalogue of Arabic Books and Manuscripts, 1.2 @ 1/. each... ia 3 Catalogue of the Persian Books and Manuscripts iu the Library of the Aniatic Sdviety of Bengal. Faso. 1-.8 @ 17 each .. aut is 8 Dictionary of Arabic ‘Vechnical Terms, and Appendix, Fase. 1-21 @ 1/8/ each 31 ९* - 2 Fa roaugd-Rashidi, Faac. 1-14 @ 1/8/ each ७ क = 1 Fil rist-i-Tisi, or, Pisy’s list of Shy’ah Books, Faso. 1--4 @ 1/- each ४७५ न Futth-ugh-Sham of Waqidi, Fase. 1.9 @ /10/ each See sie B Ditto of AsSdi, Fase. 1-4 @ /10/ each ... ०१५ save 2 History of Gujarat ५. is rr at nels "4 Haft AsmAn, History of the Persian Musnawi, Fasc, 1 @ /12/ each ` oe 0 His&tory of the Caliphs, (English) Fasc. 1--6 @ 1/4/ each oes ad. ~ igilInamah-i-Jabangiri, Fasc. 1-3 @ /10/ each ate ats ०. -4 (gSbah, with Supplement, 51 Fasc. @ 1/- each र इ ,,, 61 49१81 Alamgiri, Faso 1--6 @ /10/ ach चि ,„ 3 ‘Maa'Sgir-ul-Umard, Vol. I, Fase. 1--9, VBL, II, Fasc. 1--9; एए. II, 1-10; Index to Vol. I, Fase. 10-11; Ifdex to Vol. 11, Fase. 10-12; Index to Vol. III, Fasc. 11-12 @ /1/ each ou ies ,,, 88 Magh&si of WAqidi, Fasc. 1--5 @ /10/ each sgt ae yah ae 3: Marhamu 'L-Ilali 'L-Mu'Dila ३ see Cas me | Muutttkhabu-t-‘Tawasikh, Fasc. 1-15 @ /10/ench ... १, ee ,,, 9 । ४, + Ditto ( English ) Vol. 1, Faso. 142; Voli 11, Fune, 1-5 and 8 Indexes: Vol. LI!, Fase 1 @ 1/ each... ia ०० 16 Muntakhabu-l-Lubab, Fase, 1419 @ /10/ each seca avs ०० J? Ditto ~ Part 3, Fase. 1 a“ wee ०७9 jie 4 Nakhb १/१, Fase. 1 @ /10/ Ae asd ००, 0 तिद 8 Kbiradnémah-i-Iskandari, Fasc 1--2 @ /12/ each . 1 Qawaninu 's-Sayyad of Kbuda Yar Khan ‘Abbasi, edited in the origina] Persian with English notes by Lieut. Col. D. C. Phillott ae cone Riyégu-s-Nalatiu, Faso 1--5 @ /10/ each... ५५७ ae (1 - " 1४५०. (English) ५59. 1.-6 @ 1/ ^ eee bs Yadhkira-i-khughnavisin ४." aes 1 ae Tabayuat-+-Nagiri, ( English ), Fase. 1-14 @ 1/- each ies ] Ditto Index „+ = ag vie Vérikh-i-Firtg Shahi of ZiySu-d-din Bneni Fase. 1.-7 @ /10/ each TSrikh-i-Firoissh3hi, of Shamg-i-Sirdi Aif. Fase. 1-6 @ /10/ each eu ges Ten Ancient Arabic Poems, Fasc, 1-2 @ 1/8fedch ... ४ on Tusuks-Jahingirl, (Rug) Faw. 1@i/ i. et a Wis-o-Ramin, Fasc. 1.62 /10/ each =, ^... a ~ aS Zafarnaudah, ४.०1. 1, Fasc. 1-9, Vol. If; Fase. 1--8 @/10/ och ... . १ ; af Beery ae TENT tk ५४ १ ध 3५141710 BOCIETY'S PUBLICATIONS. Thy ASEATIO Reseancain.’ Vols, XiX and XX @ 10/ शलो" «.,, ey 2.’ “PraoKepinas of the Asiatic Suciety froys 147 0.६५ 1904 @ /87 per No „ॐ, Worna of the Aspintio Anajety tor: 1870 (8), « ^ 11*(?), 32872 (8), 1873 (8), 187 (8),,1875 (23, 1878 (7), 187718), 1878 (8), 1879 (7); 1880 (8), ` ४, -2881 (7), 1882 (6), 1883 (5), 1884:(6); 1886. 66)--1888 (8), 1887 (7), 91888 (7), 1888 (10:, 1890 (14), "1841 (ध\.. 182 (8), 1893 (11), .1*9क (8% 189९..(7), 1896 (8), 1897 (9); 1898-8), क: ; 1300 (7); 1901 (7),-1902:(9), 1903 (8), १904 (14/-@ 1/8 per No. चः Metebers and + ` @2/ per No.6 Non-Membas = £. * eG wy, MN. B.—The figures enélosed in brakets give thd number of Nos in cach Volume. रः , Journal and Proceedings, N..S., 1905, to date, (Nos, 1-4 of 1905 are out of ', _ stock ), @ &8 per No. te Members and Rs, 2 per No. 49 Non-Members, $, . Memoirs, 1905, to dagp. Price* varies ‘from’ number to nusaper, Discoynt of'5% to Methbers’ “+1, a ० Mg, 6. Centenary Review of the Researches of the Society from 1784-1883- aay", 8 7. Catalogue of the Library of the Asiatic Society, Bengal, 1910, 9.5 8 8. Moore and Hewitgon’s Descriptions of New Indian Lepidoptera, Vd ‘ 2 ca) ” - ` Parte 1111, with 8 ealoured Ke tes, 4to. @6/ eats =. र ,,, 9. Kagmirngabdibiria, Patty’ & {2 1/8/ Boch, i "१ ५१ "५ see 10, Persian Translatip#’ “of ““H we wba’ of Fspahan, by' Haji Shaikh “Ahmad Kirmaal, ahd édiped तै) notes by Major D. C. Phillott, ,, 10 cla † 4 " „~ † tee " ४.9 Sanskrit त ipts,’ Faso. 1.84 @lieach ... ००९ 34 “ ` . Nepalese 2286 Sansk Literature, by Dr. R, L. Mitra क 111) SO CO *~“ © CO भीक += me pe Oy ८9 रह A 9 bet ped ot ; ` ॐ» 00 $ ©> 09 > @ ~ ०2 > overseas? . [० । wat hd ep co ef < = ¢ . (1 we $ ८ 212200१ कः 0 “bye, : must es made payable to the “Treasurer WE त + 1 RIBLIOTHECA INDICA १ A: Cou.ecrion OF. OREN TAL,- WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL, New Series No. 1313 0) ठ Ta | न्यायवा्तिकतै त्ययं afenfa शरोम्रद्दयनाचायविर चिंता । चीवद्धंनामोपाध्यायगिरदित-ग्धायनिगन्व प्रका यानि धन-व्थाखयाशदड्िता | NYAYA-VARTYIKA-TATPARYA-PARISUDDHI BY UDAYANACHARYS With a gloss called Nyiya-nibandha-prakda a by Varddhamnopidhydya c EDITED BY Pandit Vindhyes'vart Prasdéd ` Dyivedin “^ Sibrarian Goct, Sanskrit College, Renowres. | AND : £ मू. = Se Aa AA । = ॥ Pandit Lakshamana Séstri: Drévida Professor, Gort. Sunakrit Collegé Calervtta. ४ FASOIOULUS IL =, य PP ae le (शः ख - CALCUTTA ६ | BY UPENDRA NATHA CHAKRAVARTI, AT THE कपट PR, ` ॥ No. 3, Netidakumar Ohaudhury's 2nd Lane, ¥ ane » "^ AND PUBLISHED BY THE a i ,ASTATIC SOCIETY, 1, PARK STREET, | - 1911 44 ब १ ॥ 7 1 १ LIST OF BOOKS FOR SALE AT THES LIBRARY OF THE ASIATIC SOCIETY OF BENGAL. No,'], PARK STREET, CACUTTA, AND OBTAINABLE FROM THE SOCIETY'S AVENTS, Mr. BERNARD QUARITCH 11, Grarrox: Street, New Bonv Srrerr, Lonpon, W., axnp Mr. Orto HARRASSOWITZ, BOOKSELLER, LEIPZIG, GERMANY fone = Lomplete copies of those works marked with an aateriak * cannot be supplied — sume copies of those works marked. with an asterisk * cannot be anpplied.—some of the Fascieult hemg out of stock. BIBLIOTHECA INDIC. Sanskrit Serves 9 Advaita Brahma Siddhi, Fase, 2, 4 @ /10/ each aa Rs. 1 Advaitachint& Kaustubha, Fase. 1-3 @ /10/ each ce ६ 1 “Agni Purana, Fase. 6-14 @ /10/ each 5 Aitardya Brilmana, Vol. I, Fase, 1-5; Vol. वा, Fane 1-5: Vol. Ht, Fase. 1-5, Vol. IV, Fase, 1-8 @ /20/ each Pir : ine 14 Aitereya Lochana ४ भ ues we 2 «Anu Bhaghya, Fase, 2-5 @ /10/ each 9 Aphorisms of Sindilya, (English: Fase. 1 @ 1/ 1 Astasahasrik§ Prajhaparamiti. Fase 2-6 क /10/ each 3 ¥Atharvana Upanishad, Fasc 45 @ /10/ each 1 aAtmatattaviveka, Fase [. @ /}0/each ... ५५ 3 र 0 gvavaidyaka, Fase 1-5 @ /10 cach. ¢; Avadana Kalpalata, (Sans. and Tibetan) Vol. 1, Fase. 1-7; Vol. 11. Fase. 1-7 @ 1/ each ih = 44 क्षता Bhatt! Vol. 1. Fase 1-2, Vol 2. Fase. 1 @ /10/ लला . vee 1 Bandhayana S'rauta Siitra, Fase 1-3 Vol. UT, Faxe 1-3 @ /10/ each + ॐ Bhamati, Fasc 4-8 @ /10/ each 3 Bhatta Dipika Vol. 1. Fase 1-6; Vol. 2, Fase. 1, @ /10 each 4 Bandhyostatrasangraba 2 Brhaddévata Fase, 1-4 @ /10/ each 2 Rehaddharma Purina Fase 1-6 (र /10 each : 3 Bodhiearyavatara of Yantideva, Fase. 1-5 @ /10/ each 3 Cri Cantinatha Charita, Fase. 1-3 4 } Yatadtigant, Fase 3-2 @ /10/ each ] atalogue of Sanskrit Books and MSS., Fase 1-4 @ 2’ each ,,, ite 0 VYatapatha Brahmana, Vol T, Fase. 1 7, Vol Hi, Fane. [-5, Vol. UT, Fase. 1-7 Vol. 5, Fase, 1-4 @ /10/ each + , १4 Ditto Vol. 6, Fase, 1-8 @ V4! each ror ou oe Ditto Vol. VT, Fase. 1-5 @ /10/ 5 wee 9 Catasdhasrik’ PrajAdpiramita Part, [. Fase b--14 @ /10/ each ae “8 Caturvarga Chintamani, Vol. 11, 126. 1-25: Vol 111. Part I Fane 3-18. Part FP. Fase. 1-10 Vol TV. Fase 1- ¢ @ / 140, exch ,,, %# Ditto Vol. 4. Fase. 7-8. @ 1/1! न्न] ... ? Ditto Vol. LV, Fase. 89 (@ /10/ me: wil Qlockavartika, (English) Fase 1 7 @ 1/4/ each . we nie, OR “Granta Satra of Apastamba, Fasc. [ ' 17 @ 10" each oe 38 Nits Qankhayana, Vol. 1, “Fase. 1-7; Vol U1, Mase. 1-4, Vol. LH, Fasc. 1-4; Vol 4. Fase 1 @ /10/ each est ४ Qri Bhashyam, Face 1-3 @ /10/ each .. 8 ana Kriya kaumudl, Fase 1--2 @ (10 / each Gadadhara Paddhati KAlasdra Vol. |, 1१५८, 1-7 @ /10/ each litto Ach&rasarah Vol. 11, Fane. 1-4 @ /10/ each Gobhiliya Grihya Sutra, Vol । @ /10/ each [1 => ॐ "~ ~ ४ >~ = ~+ ~+ ~ 12 ४9 29 ॐ «~ ~~ ^¬ => Ditto Vol. IT. Fake. -2 @ 1/4/ each... Ditto (Appendix) Gobhila Parisista 01६४0 Griftya Sangraha Haralata ६9 Karmapradiph, Fase. I ४ sais sa sie Kala Viveka, Fase. 1-7 @ /10/ each —... a on Katantra, Fuse 1-6 @ /12/ each . ॥ 1 Katha Sarit Sagara, (English) Fase. 1-14 @ 1/4/ exch *Kfirma Purdya, Face --9 f@ /10/ each त Lalita-Vistara, ( English ) Fase 1-3 @ J/- each Madana P&rijata, Fasc. 1-11 @ /10/ each Maha-bhagya-pradipidydta, Vol. 1, Fase 1-9 ; Vol. 11 tase, 11 Vo. IT Fasc. 1-10 @ /10/ each =. Soh Ditto Vol IV, fase. 1 @ 1/4 तौ ५. ~ | roy + > feed woe te ॐ हव a bed | ed We ee {< <. OS SI -= — | Dis ४2 ॐ += न= => = = > ०० ० ॐ ^ # ट = | a a co Tree faqainacay | ८७ यति | तदिदसुक्तमिति ।५५ निश्चयानुमाने न प्रामा- ्यावधार णानुमानबोजभूतव्यापिग्रहणाभ्यां विना, सै च न प्रवुच्या विना, प्रहत्तिश्च a निश्वयानुमानाभ्यं विनेल्याक्तेपमङ्कहः (१) | zea दिविधा प्रहत्तिः एेडिकपफला ऽऽमुप्िक- फला च । तत्रामुद्िकफला प्रामाण्यावधारणपूरि- केव । एेडिकफला त्पेक्तितोपायताज्ञानमावाधीना अथनिश्चयमपि नापैचते, प्रागेव प्रामाण्यखरूपन्नानं, कुतस्तरां तदिनिश्वयम्‌ । यतापि प्रहत्तैः प्रागेव प्रमाश- तक्तविनिश्वयः तवाऽप्यसौ खशेतुबलादायातो न vata प्रति प्रयोजको ऽन्यथेकान्तिकविजयानिश्चये | ee ~~ + ------- -- - थ ae = -- = ~ रूपत। चेति । प्रक्रान्तत्वादिति। सम्ेप्रहत्तिजनकत्वस्व प्रसुत- त्र (दित्ये: | निश्चयखानुमानश्च नि्यानुमाने i a afai az प्रामास्ावधारणातुमानवोजभूत्यासिग्रहये cara: | “समाधानं विभजत” इति टोकायां aaraiaa ऽनेनेति समाघानं-सिदान्त- चाद्यं तस्यैव व्याख्येयत्वात्‌ | अत॒ एव पवेमाक्षेपवाक्धं विभजत carey । विभ जते-व्यक्ञौ करोतोत्यधेः । रेहिक्ञफला fafa, सन्देहातिश्चयादप्यरहौतप्रामाख्यात्‌ प्रहत्तिद्मादित्यधैः। भन्धयेति। यत्रापि युक्िसमोचोनल- (१) WAVES: — पा०रे ye | at waaaraafanatrrafiae (9. ca. १ ्रामाण्याचचेपक एव विजिगौषुः कथायां न wate । तद्मादर्थानिश्चये ऽपि प्रहत्तिरिलुभयवादिसिद्ं इदि निधाय सिद्वान्तमुपक्रमते । तच ब्रूम इति ॥ cei दष्टाथेष्विति अदृष्टार्थागमादिव्युदासः तव vat: फलाभिसम्बन्धानिश्चयात्‌। अनभ्यासदशापत्रैष्विल्य- भ्यासद शापन्नपिटवचनादिव्युदासः । ते हि प्रमाग- तया wae: प्रागेव fated | अभ्यासश्वाऽविपरौती faafaa: | तेन खात्मन्यभ्यासे ऽपि प्रहत्तिसामर्थ्या- देव तद्रिश्चयो ऽविपरौताभ्यासषिरहात्‌ | स च विषय निश्वयादिजयनिश्रयस्तनापि स खड्तुबलायातो न प्रहत्तिप्रया- sae विनापि विजयसन्देहात्‌ प्रहत्तिदभनादिव्य्धः । “सत्यंन खनः प्रामाण्यावधारण "सिति टोकायां परतः प्रापाण्यावधारणे ऽन्योन्या ख्यात्‌ खन एव प्रामाणावघारणमितोदयमङ्गो क्रियेतापि, fa q azaaqan निरम्तमित्यभिप्रेत्य तदभ्यनुदितम्‌ | “nafa- waaay’ fa टौकायामेवकारेण aaalaaaraaaa: | अनम्यासटशापत्रे ऽपि क्रविदासवाक्यात्‌ प्रामाखावधारणषत्‌ ॥ तनेति । श्राकलनः शरोतया ऽभ्यासे ऽपिन तस्य शरौरत्व- निय एवमन्यत्रापि ऋ्रमाग्यास इत्यधेः । एतश्च तस्नातीयल- ग्राह्यप्रामाखयव्डतिरेकपरम्‌ ! aq wane प्रवर्तिसामध्य- was ta) स चेति। स चाभ्यास: कचिदिषयगोचरो प्र, शस्‌. १] विसूत प्रकरणम्‌ | २९ गोचरस्तन्नान्तरौयकाथगोचरो वा तच्नातीयत्वावधा- रणोपायो यव खरूपतो ऽपि नासि तव vaferara- Wiel ARAL प्रामाण्यावधारगं, यथा वेदवच- नाद नथेनिटत्तिं सम्भावयतो ऽसंस्तुतप्रदेशस्थितेषु (१) मूलेषु, यव तु खरूपाभ्यासो ऽख्यव तद्रतं तु Wa: साधनत्वमनमभ्यस्तं तव प्रहत्तिसामध्यन तत्छाधनत्व- ग्राहिणः oad, वथा ऽगनिः पकादिसमथं इति सम्भाविताप्रत्वख वचनादुपलभ्य खयं waa: | यतापि यं यःसाधनलाभ्यासः खरूपे वनभ्यासस्तत्रापि खश्प- aaa ward प्रर्तिसामर्ध्यादवसीयते, यथा अथा कुद्य।द्येकव्यक्तिगोचरः, क्चिहिषयनान्तरोयकधमगोचरो यथा एथिवोल्नान्तरोयकगन्धगोचरः प्रामाण्यानुमितिजनक- परामशगोचरतज्नातौयल्ावधारणोपाय इत्यः | खरूपतो ऽपौति। अपिः स्रेयःमाधनलानयराससमुचये। अरसंसुतति। परिचित- प्रदेशस्थस्य पूवं प्रत्यत्तादिना ऽनुभूतल्रेनाभ्यस्त्वात्‌ | त॑तशासंसुत- प्रदेशस्येनानेन मूलेन ज्वरो नश्यतीति युतवेद्यवचनः प्राप्य मूलं ज्वरनाशं चासादय वेदयवाक्यजवुचचेः प्रामां निचिनो- Ate | यत्र लिति यतर बह्किगोचरो ऽभ्यासो saa पाक- . ताधनत्वगोचरो AM तताप्तवचनात्‌ प्रहत्तः UTAATATAT ssw- (१) असख त५ देश ख्ितेषु “fa 24° ure | १०० सटौकन्यायवात्तिकतात्पयेपरिशदौ [we Te. ऽग्निः ° पाकादिसमथं एषेति निधितवतो ऽपरिचित- वनवज्गी। सर्वज्रैवाधभूयल्वं विपर्यये लवनर्धमान्दां सम्भावयतः vata: खरूपश्रेयःसाधनत्वनिश्चये ऽपि फलसन्देह TATE | नो खलिति ॥ [२८१] तदमौ संशयाना अपि प्रवत्तमानाः wa दव खशपरश्रेयःसाघनल्वयोरिति शेषः। प्रमास्य-खरूप- वाक्यस्य प्रामाण्यं नि्विनोतोत्यथः | अ्रपरिभोलितेति (१) । वद्धिः पाकसमथं इत्यभ्यासेनापरिवितवनवह्कौ प्रत्तः फलमामाद्य तजज्ञानप्रामाश्यं निथिनोतिनतु प्रागीरैत्यघः। ननु wad प्रव तकन्नानप्रामाण्थसन्देदादुपायत्व एव सन्देहः यत्र च फलसन्दहात्‌ प्रहत्तिस्त्ोपायलायां निश्चय ए३ति प्रषम्यमित्यत wie सवते वेति । ्रधेभूयस्व-मनिष्टापेक्षया इष्टस्य asad, विपयंये फला- भावे ्रनिषटटस्य लघुलमित्येतावन्माचं दृष्टान्तदारछान्तिकयोः साधम्यं पुरस्छत्यैतदुक्तमित्यथः ॥ ` अत एवानुरूपं विशेषमाह । फन इवेति । यद्यपि प्रामाण्यं विनि्ित्ये"त्यग्रिमटौकादभंनात्‌ प्रामाख इति शेषो दातु- मुचितस्तधापि प्रामा्यसंग्रयाहित एव BEN एव खयःसाध- नल्वसंगये तात्ययम्‌ | aw प्रमाणविषयल्वभिति vert तधा च ee rr ` eet (1) wfese sufumfaaragl ofa पाठस्तदतुसारेख अरपरिशोलि तेति पराडोयुक्रः। प्र १स्‌. १] तिसुजोप्रकरणम्‌ | १०१ ग्राहिणः ्रेयःसाधनत्वयाहिगशचत्यधेः। तच -प्रमागत्वम्‌ अर्थाव्यभिचारिप्रमासाधनत्वमिति यावत्‌। विनि्चिल्या धाव्यभिचारिप्रमाविनिश्चयहारेशेति शेषः | तञ्जातीय- खान्यस्यैतावतेव TAVIS ऽम्यासदशापन्नस्येति दृष्टर्ध- प्रमाणसंग्रहा्थंम्‌ । तेनायमर्थः यदपि दष्टा्थेष्वभ्यास- द शःपन्नेष्वपि प्रत्तिसामथमस्ि तेनापि प्रामाण्य मवधारयतुं तव शक्ते, तथापि तच्नातौयत्वलक्णे- नेव लिङ्गेन naa: प्रागेवावधारिते wand तल्ममा- तुसत्तरकालं प्रमित्येव नासि, तच्निबन्धनलवाच्चानु- मानप्रवत्तः। यदि पुनः प्रमित्मानपेत्चं समधंप्रवत्तिजन्‌- न~ — = = ------~ ~ =-= ~ ae eee "~~~ ON ~= ननन = ~ ~ ~= प्रमाणत wa द्रव्यतल्ादिकमस्तौत्यत wie) प्रमाण्लमिति। प्रमाणपूषैकत्वात्‌ तत्परा इव्यथः । प्रमाणत्वं प्रमात्वं मा बोधोत्यत wes wale: भ्र्घव्यभिचारिप्रमासाघधनल्वमित्यत्र प्रमापदमनुभवमावपरमती न Wawa) न च प्रमाश्पद- Ba awa “संबेदटनस्यार्थाव्यभिचारिताकथनेन aac: नामव्यभिचारित्वसुक्तं॒वेदितव्य"मिव्यग्रिमटोकाविरोधः,. va विशेषणमाते प्रमायां तात्पर्यात्‌ श्रगरोक्षस्यैवाधेस्याग्र उपसंहारा- देति भावः। तथाप्यौपयिकं urare कथं निखयमित्यत श्राह | mata ॥ १०२ सटोकन्यायवात्तिकतात्ययैपरिणुदौ = [rt aT. ए wea waa तदा का चतिः aaraqaaat प्रामाण्यं, प्रमाणसंप्रवस्यापि व्यवस्थापरिततात्‌ ॥ ननु किमिदं तच्लातीयलवं > न तावव्ममागजातीयलवं सध्याविशिष्टत्वपसङ्ात्‌। नापि समथंप्रवत्तिजनक- जातीयत्वं, तदि समधप्रवृत्तिसभ्वन्धो वा स्यात्‌ तद्प- हितो वा नियतप्रागूभावः | न तावदाद्यः प्रवृत्तः प्रागै- वेति वचनात्‌। नाययुत्तरः तद्या्वतौन्द्रियसखय लिङ्गं विना प्रयेतुमश श्चतवात्‌ | लिङ्गं च तस्य प्रामाण्यैकनियतसख् यद्यति तदा प्रामाण्यप्रेनुमौयतां किं तज्नातीयतवा- नुमानेन । प्रमाणानियतघ्य तु(१) तस्यानुमानैन faz | ee es ees Ce ~ -- -- - ~ तनापौति। यदा पुरुषान्तरेण जिन्नाख्यते तदा खयं ufaar- विरहे ऽपि परप्रवोधना्धमित्यधः। तद्पहितः-तन्निरूपितःः प्राग्भावः-पूववर्ति जातीयल्वम्‌। तस्या- ऽप्यनोद्दियस्येति । न चान्बयव्यतिरेकावेवोक्ञौ तौ च nearer. ति वायम्‌ । प्रमाले नै वावच्छेदकैन तयो ग्रहात्‌ तद ग्रहे तयोरप्य- ग्रहात्‌ । श्रवच्छेटकान्तरात्‌ Gage तनव प्रामाश्यानुमाना- पत्तेरिति भावः | mareaafa | व्याप्यव्याप्यस्य तेनापि नियमा- दित्ययः। प्रोमाखयानियतस्य तिति। प्रामाश्यानुमिल्यं ~~ -- ~ ~ ~ ~ -~ “~ ~ ~~~ ee cD aR = + ~ ee > om (1) प्रामाण्यानियतद्य fafa —uate श१ु०। प्र, १स्‌. १] विसूलोप्रकरणम्‌ | १०३ नापि प्र्यचसिद एव कश्चि्सस्तन्नातीयल्व, प्रलचतव तस्यानभ्यासद्शापन्नगोच?े ऽपि प्रमा प्रतीतिप्रस- WIL तथा च प्रवृत्ते; प्रागिव तवापि प्रामाण्यावधारणं स्यात्‌, व्यापरिरपि प्राणव प्रतौतल्वात्‌ । न छययं ata दपि तज्ञातीयत्वेन प्रामाण्यं नानुमितवान्‌ । तव नास्त्येव aaa कुतः vat प्रतीयमानता तघ्येति चत्‌ । न । अभ्यासद शप्र तच्जातौ यत्वेन प्रामाण्ये ऽनुमौयमाने प्रवत्तिसामर्ध्यानुमितप्रामाणयस्य साधनविकलतया टदृष्टानताभासत्वप्रसङ्ात्‌। तस्मा तच्ातौयत्वमनतिप्रसक्तं (१) न पश्याम इति । सव्यं तथापि ज्ञानस्य विषयनिवन्धनंलात्‌ तत्त- हिषयोपाधय एव ते ते ज्ञानोपाधयस्तेसपधोयमानं ज्ञानमेव तज्जातीयं ag भावस्तत्वं भबति, ते चोपाघयः प्रतिभेदं खसंन्नाभिरभिधातुमशक्या इति तल्नातीय- त्दमिल्यनया asta दशिता; । अत एवाव वीप्ा ~ ---~ ------~-~ ~~~ ne ~= rr ० तन्नातीयल्लानुमानात्‌ प्रामाखनियमेन च प्रामाण्यानुमान)त्‌ व्यधं तदनुमानमित्यधैः। तत्र नास्येवेति । अनभ्यासदशापन्- गोचरे प्रमाण saa: | (१) तञ्जातोयत्वमतिरिर्रम्‌ दूति go x ute | १०४ सटौकन्धायवाक्तिकतात्यवपर्शिषो [भ्र.१.प्रा. १. zea तत्तच्वातौयतवमिति। तवाहि-अनुमकलावत्‌ खरपप्रकारावालम्बते। तत्र॒धरमिखरूपशोपधौय- मानो ऽनुभवः प्रमेवेति तेन etary तकिन्‌” प्रमात्वमेवानुभूतं Hadad स्फुटौभविष्यति | प्रकार- विषयश््वनुभव उभयथा, कश्चित्‌ खरूपप्रकारेणोप- waa कश्िदखरपप्रकारेणाभोलयतः क्रचित्‌ संशयः | तव खरूपप्रकारेणोपहितमनुभवं विवैक्त॑विशिष्टाः प्रकारोपाधयो भवन्ति । ते च नियमेन विभरमविषय- विरोधितया निर्धारितखभावभेदा गुशाद्य एव । तदिदं सामान्यतस्तावज्ञ्णसहटचरितलत्यविषयन्नान- त्वमेव ज्ञानगतं त््ातौयत्वमिति vad गति; | यदा ANT लच्ये लक्षणेन Brat जन्यते तदा ऽनुमानं तदिति aera गतिर्भविष्यतौति । तव ga गन्ववति पृथिवोन्नानमिल्यादि सामान्यतः, एशि 7 7 त OE a ES RR 1 ~~~ ~~ — ~ ~~ ^~ विषयोपाधय एवैति । उपलक्षशमिदं शब्दन्नानविषयस्या- {ऽपोक्षत देम्तव्लातोयत्वनाग्र ऽभिधानात्‌॥ ननु न केऽपि गुणदयी विश्वमविरोधितेया निररितखभावा waa: ay ऽपि तरा ऽऽक्रलनारित्यत श्राह । तदिदमिति। यत्र च लक्षणवदटेव लश्य- मन्यत्ारोप्यत तन्न gar न व्यभिचारस्तथा ऽग्र व्यामः | तत्तेति। प्र, १.१] विसूतरोप्रकरणम्‌ | १०५ करचरणादिमति शरौरज्नानमिति विशेषतः, zy Haare सौरमन्नानं, शग श्वेतन्नानमिल्यादि, Tafa च ages तिष्ठता तीत्रषेगासंप्कतेन चलः लादि खच्छविलोकनविरहिणा geal चलतीलयुप- लभ्यते तत्तथेति ॥ एवं तेषु विशेषेषु ते ते विषा व्यभिचारविरो- धिनो न प्रतिपदमनुक्रमितं ware) तदेवं at ~ ~--- ~ -- - वन ==> ee न~ ~= --- ~ "~ ~~ -- -~ -- ~~ - -- ----* ~ ~ -~-- ~~ तत्र तषु तज्नातोगरेषु मध्ये द्रव्ये तावत्तज्जातीयत्वमित्यधः। नच गन्धान्तरवति गन्धान्तरवच्छन्नानेषु व्यभिचारः थिव्यं तेषामपि प्रमात्वात्‌ । ननु करचरणवति शरोरन्नानलगदित्यतर करचरण- वत्वं नोपलक्षणं व्याह्ठत्तोपलच्याभावात्‌ | न विषयतया ज्ञानविशे षश, कर चरणवत्वप्रकारकन्नानलस्य भ्रमेऽपि स्वात्‌ | ददं WAT भिति ज्ञाने शरोरत्वप्रकारकतया तदसिदेश्च। नापि विषयविगेषणं करचरणवद्विषयकशरोरज्नानतस्य व्यभिचारात्‌ शरोरश्चमस्यापि aga: करादिमदहिषयकल्वात्‌ । नापि करादिशून्ये यच्छरोरत्वन ज्ञानं तदन्यत्वे सतीति faafat शून्य इत्यत्र विषयत्वं ane इति करादिशून्यविषयकशरोरन्नानान्यशरोरन्नानलादित्यथः, तथा चारिदिः शरोरन्नानस्व तच्छन्यशरोरत्वादि विषयत्वनियमात्‌ । मेवम्‌ | करचरणवदिभेष्यकशरीरलप्रकारकन्नानलस्व लिङ्कतलात्‌ MUR करचरणवतः note विशेषणत्वात्‌ aa चक्रवत्‌ १०९ सटौकन्धायवास्तिकतात्परयपरिश्द्ौ [अर.१अआ१ दुपाधिविशिष्टतत्तदनुभवत्वमेव तन्तव््नातौ यत्वमिति pila ॥ तदेवम्भृतस्य ज्ञानस्य विषयनान्तरौयकत्वेनोपा- ध्यभ्यास एवाभ्यासदशापत्रत्वम्‌ । यव तु स एवार्थो भूयोभूयो ऽभ्यस्तस्तच संवाद वक््वमेव तच्जा तीयत्वम्‌ | संवादश्च समानासमानजातोयप्रमागप्रसर इत्यादि प्रागेव दशितमिति | एवं तावत्‌ वाद्यप्रयत्ं समर्थितम्‌ । प्र्यक्ष- समानन्यायतयर आगमस्य प्रामारयं समथयति | एवं चंति ॥ (८०, अतापि त्नातौयत्वमाप्रप्रगेढकत्वम्‌ | अभ्यास- दशापन्नत्वं पुनरेतख भूयोदर्शनेन मन्तायुवदे तज्नाती- Tag प्रामाग्याविनाभावसिरिः मन्तायुवदस्याऽन- ग्मि war पूववेगप्रमवायिमवेगरूपसंस्कारवता निख्रलमपि चल- मुपन्भ्यतं तजर व्यभिचारवारणायोक्त तोत्रषेगासंस्छतनति ॥ e a € स एवाध द्ति। सव व्यक्तिरिव्वधः + ननु प्रल्कषप्रामाश्यममथनानन्तरं क्रमानुरोधेनानुमानप्रामा- खसमयेनमुचितं तलिमागमप्रामाण्यं aaa raat श्राह, एवं तावदिति ॥ प्र, रस्‌. १] तिसूतरौ प्रकरणम्‌ | 209 भ्यासद शपव्रतं तदसिहिः | यथा च प्रामाण्यं प्र्त्ति- सामध्यनावधारयते ऽनभ्यासदशापत्रेष तथा प्रामाण्य- मपि प्रहत्तिविपरय्थयेण | यथा च प्रहत प्रागेवाभ्यास- दशापत्नेषु तच्ातीयतया प्रामाण्यमवधाव्थते तथा $प्रामाण्यमपोति मन्तव्यम्‌। उपाधिविरोधश्च त्नाती- यत्वं, AAT एवाभ्यासदं शापन्रत्वं, यथा चन्द्रमसि चन्द्रदयज्ञानं, TEA waa, गुडं तिक्तन्नान,- मिलयादि। ama afer प्रदरत्तिसामर्यमव तारगौयमिति (१)॥ श्रा्तप्रणेटकलत्वमिति। arama नाविप्रलम्भकत्वं aga पि व्यभिचारात्‌, नाप्यश्नान्ततवं सवविषया्ानतेरसग्वात्‌ wie: पुरुषध्मलत्ात्‌, यतर कचिदभ्रान्तत्वमनापस्यापि | प्रक्षत- विषयाश्रान्तत्वं॑चासिहम्‌, नापि quam गुशस्येवानिषैच- नात्‌। तथापि वदे मन््ायुेदेककन्तेकलवं वेदत्वमेव वाऽऽपोक्तलं gat मन्वादुक्तसमृतित्वमेदेति मन्तव्यम्‌ । अनेन मन्वेषेदं भव- कोति प्रतिपादकौ वैदो wade: चरकादिमूलभूतश्राऽऽयुकंदः | ्रहत्ति विपये यः-प्रहत्ति विसंवादः । प्रथोमस््वेवम्‌ । अयं एथिवी- घेनानुभवः पृथिवोल्लाभाववति परथिवोतप्रकारको गन्धवदविभे पकं पधिवोतवप्र कारकनिखयत्वादिति व्यतिरेकी ॥ (९) मव्रधारणोयमिति रेपु? पार got सटो कन्धायवार्तिकतात्ययपरिश्रौ [श्र.१अा. १ स्यादेतत्‌ । सामथय पुनरस्याः फलेनाभिसम्बनः अथ फलन्नानसेव काथे प्रामाण्यमवधारणीयमिलच केषाच्चिन्प्रतमाह | न चेति । ८१९ न पुनरूदन्योप्र- शममपि परोक्त इति-उदन्योपशमनज्ञानमपीत्यथः ॥ तदेतदनुपपन्न-फलज्ञानं हि फलस्य farses साधनानहतया निष्पुयोजनौभूतत्वाद्ा न परोच्यते, तत्तल्नातौयज्नानस्य सर्वाखवस्धाखर्धाव्यभिचारितया निःशङ्त्वादेति | न तावदादयः फलस्य सिद्वावस्यत्ेन तत्साधनस्यापि निष्युयाजनोमूततया ऽपरोत्नितत्वप्रस- Hla उत्तरोत्तरफलाभिसन्धाने(१) तत््राधनं परौच्यत दति चत्‌ फले ऽप्थेवमस्तु | fas एव हि फले परोचिते तत्साधनस्य तथाल्वसि्रावुत्तरफलाभिससिः खात्‌ ॥ ननु फलन्नानस्य परोत्ायां प्रकत fa दूषणं स्यादित्यत श्राह । स्यादेतदिति। निष्पुयोजनोभूतत्वादिति। परौक्षायाः प्रहत्तिफलकतया प्रठत्त था सिद विषयत्वेन सिष्टाविषयकत्वादित्यथेः। fangarefa) संशयस्य परोत्ताङ्गलादित्यथः ॥ उत्तरोत्तरेति । फनलाधिनस्तव्छाघनगो चरप्रवन्तौ साधनपरौ- (१) उन्तरोत्तरफलममिसृन्धाय-इति रपु" पार। प्र, १्‌. १] तिसूतोप्रकरणम्‌ | १०९ नापि facta: फ़लन्नानसख्यापि भूयोभूयः खप्रा- weg व्यभिचारदशनात्‌! aaa फ़ल- ज्ञानं न व्यभिचरतीति चेत्‌ । एवं तहिं परीक्चितमेव फलन्नानं स्यात्‌ । तथाहि यत्‌ Va फलन्नानं तदव्यभिचारौति arfafast ada तथाभूतन्नानतवं पश्यति तवेवाव्यभिचारित्वमवधारयतयमेनाभिप्राये- गाह | वयन्त्िति | fens] अस्याप्यभ्यासदशपन्रत्व- प्रामासयाविनाभूतलिङ्गोपलम्भसथा तज्ातीयतवं पुनः खष्यावश्यस्य फ़लन्ञानत्वमेव ॥ ननु यदिन्नानं दृष्टान्यितव्यं तस्यापि प्रामाण्यं कथमवधारशोयम्‌, एवं तत्तत्याधनस्यापि द्टान्तपरम्य- रायाः कथमिल्याह । न चति ॥ [८५] ताया हेतुलादित्यथेः। फले ऽपोति। न श्परोत्तिते फले तद्छाधननिश्चयाधौना प्रहत्तिमवतोति फलमपि atau स्यादित्यधः ॥ फलक्तानस्यापोति । ax पिपासोपशमनन्नानस्य waai- ^ दित्यथः ॥ नन्बिदानोन्तनफलन्नानप्रामाणामुमितेः पूवंफलन्नानप्रामा- ११० सटीकन्धायवा्तिंकतात्मयपरिशषहौ [9 ¢ aT. ! फलज्नानस्येल्यपलक्ञगम्‌ | तस्नातीयत्वेन लिङ्गेन mane साधयितव्ये वदयदृष्टानतीक्रियतै तस्य तस्येति मन्तव्यम्‌ ॥ aaa प्रहत्तिसामर्थामनवकाशमेवे, न शसि तदज्ञानं यत्मर्वयेवापूर्वविषयं, तथा च प्रमागतो ऽधे- प्रतिपत्तिप्रहत्तिसामध्ययोः कथमनादित्वमाह वात्तिक- कार इत्यत आह । एतेषु च मध्य इल्यादि । leit! श्ङ्कितव्यभिचाः-तल्जातीयत्वापरामर्णादिति शेषः ॥ यर्यापि फलं न प्रहरत्तिविषयस्तथापि तत्माधन- TATA AAT ATTA एष वा प्रहत्तस्तच्नातीय- श्यानपेक्षत्वात्‌ कथमनवस्थेत्यत श्राह । नन्विति । अनुमित्यङ्ग- व्यासिग्रहविषयत्वेन acter ऽऽवश्यकौत्यथेः । न चेतीति । अ्रप्रा- माखयगङ्ाकलङ्ाभाषेन लिङ्गादिन्नानस्यवाधनिश्चायकलत्वं तलानत्ध wafeda परोहार इति भावः ॥ भरनादित्वसमधघनं तत्रानुपपत्तिं विना न घटत इति तामाद्‌ | नन्ववमिति | ननु प्रमालव्याप्यविशेषदशन सति कथं agaa ste) तज्नातोयलवेति ॥ यदयपोति । प्रहत्तिजन्धन्यापारविषयस्येव प्रठस्तिविधयतवं न॑ च फलस तथात्रभित्यधः | तत्ताधनगोचराया इति । शङ्धितव्यभि- , प्र. १स्‌. १] व्रिसूतरीप्रकरणम्‌ । १११ फ़लान्तरसम्बम्लब्रान्तरीयकविजातीयफलसभ्वन्पो वा खख ॒ नरान्तरस्य वा प्रहत्तिसामर्था फलक्नानख द्रष्टव्यम्‌ ॥ तदेवं समानन्यायतया रपादिबाद्यप्रल्च्चप्रामाण्य- समर्धनानन्तरं शब्दप्रामाण्यं समर्यं तदुभयोपपत्तयि समानन्यायतयेवा ऽऽन्तरप्र्च्न्नानेषु मध्ये फलन्नान- प्रामाण्यं समर्थितम्‌ । समानन्यायतयेषच्छादेषप्रयल- गोचरस्यापि waa प्रामाणयसमधनं सुचितमित्यनु- व्यवसायो ऽवरशिष्यते | तख चानुमानसमानन्यायतया- ऽनुमानप्रामारयसमथंनानन्तरमेव समर्थनं करिष्यत दल्यभिप्रायवानाह । अनुभानस्येति ॥ [६५] द्विधा हि व्यभिचारशङ्ग कारणतः BRITT | सा चारफलसाधनगोचराया इत्यथः! तत्सन्तानगोचराया इति। ्र्ितव्यमि चार फनसाधनजातौयसाधनमो चराग्रा इत्यधेः | तल्ा- तोयेति । शतिव्यभिचारफलजातोयफलान्तरसम्बन्ध;ः तद्याप्य- तदिजातीयफलसम्बन्धो Fea: ॥ कारणत दति। श्रुमितिरेतुव्यापिपचधमतान्नानाप्रामाः WAKA कारणतो ऽनुमितावप्रामाखयशद्घा स्यात्‌ was वा खरूप्रत GAT: | तत्राद्यायामाह । सा चति । भनुमितितुव्या- ११२ सटोकन्यायवात्तिकतात्पर्यपरिशद्ो [भ्र. 8 ae. च व्यापिपक्चधर्मत्वग्राहकेगेव प्रमाशेरपनीयत इति भवति निरस्समस्व्यभिचारशङ्मनुमितिन्नानं तसयै- ayaa खत एव प्रामाण्यं निश्चीयत इति शेषः ॥ ~~ = ~ ~~~ ~ ~~ ~= - ~ ~ * िपक्तधमंताज्नानप्रामाणनिश्चये a wear) खत vata खग्राहकानुव्यवसायादैषेत्य्ः। प्रामाखमित्यत्रोत्प्िन्नत्िवि- शेषजिन्नासायामादह । fanaa इतौति। निःसन्दिग्धौक्रियत Carey: ॥ ्रमुव्यवसायेनानुमितिते ऽनुव्यवसोयमाने तदयमज्ञकं लिङ्गज- ल्मपि saa व्यज्ञकाग्रहे जातैरग्रहादिति fanuendt सत्य- प्रामाण्य गङ्गा निरस्यते । न हि सल्िद्गपरामश् जानुमितिराभासी- भवतोत्यधः | यदा खत एव-सृष्ट सुतरां ar ware निीयते कुतः सत एव-परत एव । विशेषदशनादप्रामाण्यशङ्कानिराक्ञल- विरोधिनिराक्ञतौ प्रामाखानुभितैः सुकरत्वादित्यथः। तथा च प्रामाखनिख्यादिवाप्रामाखशङ्गाविरहादधं fafa निष्कम्पः yaaa इति भावः। यद्या farsa प्रामाण्विषयकमनुमिति eq gama जायते तस्मिन्‌ प्रमाभूते ऽमुव्यवसलौयमाने तहतं प्रमातलमप्यनुव्यवसोयते विशेषणस्य पूवं ज्नातलादित्यनुमानस्यान्‌- fat: फलस्य निरस्ता समस्ता व्याघ्याद्यभावविषया शङ्का यस्य तस्य स्वत एव खग्राहकानुव्यवसायादैव ware नियतेन त्वनुमितिमातस्येत्यथः ॥ प्र. १. १ तिसूतीप्रकरणम्‌ | ११९ नलु प्रमाणत्वाविशेष ऽपि कथमनुमितैरेवं खतो, न प्र्यच्चादेरिखयत आह । अनुमेयेति ॥ ६/५] अनुमितिन्नानं ति $ can अनुमितिन्नानं wae aad व्यवच्छिन्ददेवोत्य- दयते वद्किमानेवायमिति, तथा चाऽनुव्यवसायेनानुव्यव- सोयमानमिदं खखार्थावधारणात्मकमेवावसौयते। न चाविपरोताधत्वमनुभवस्ाऽनध्यवश्यता ऽवधारणात्मक- त्वमस्यावसितं भवति। तथा च तदवश्चमवसेयं, तदेव "~ -~ - - = ee =e. s os -->~ lee ~ oe -- -- --- -- ~~ === ~~~ “भअरनमेयायभिचारो "त्यस्य “व्याधिपक्षधमेता ग्राहकं "रित्यनेन पौनर्क्रयमत आह । नन्‌ प्रमाणत्वति | दितोयायां agate । अनूमितिन्नानं रौति | भ्रनमिति- रथस्या ऽतथालं व्यवच्छन्दन्येवोत्य्यत इत्यत्र मानमादुः | TAT बद्कियाप्यतवं agraaazafaag | तथा च व्याप्तौ वद्धाभावा- भावस्य भातल्वात्‌ सामग्रोसत्षे कथं नानुमितौ तदवभासः। यद! प्रत्यक्तं किच्चिदवधारणामकं भवतीत्यत्र तकजन्यत्वं प्रयो- जकमनुभितावपि तदस्तीति सा ऽप्यवधारणाकिश्ा। अथवा केवलान्वविसाधारणो व्यासि; साध्यायोगग्यवच्छद एव तथा च वह्कयभाववति पूमाभावन्नाने तदित्तिवेदयतया साध्यायोगव्यवच्छछद- स्यापि भानमेव यत्रायोगव्यवच्छटेन व्यासिस्ततानुमितावपि स भासत शति तामनुमितिमधपिक्वयेदसुक्रमिति aafae- चरणा; ॥ ११४ सटोकन्यायवार्तिकतात्पयेपरिश्षौ [श्र १.१ च प्रामौण्ठम्‌। कदाचिदिवम्भृतानुव्यवसाये ऽपि विपरयय- त्वशङ्॒तदवस्छन्दतील्यवर्ष्यते सा च लिङ्गसमुल्य- त्वादेव नास्ति, न हि विगेषदभनय्रसोत्यत्तौ शङ्धाऽव- काशः, तदेतदाह । न होति ॥ [६६] लिङ्गाकारं विन्ञानं-नि्चिताव्यभिचार्मिति गषः। प्रयत्नशाब्ट्ज्ञाने तु नायोगव्यवच्छदात्मके, अर्पि लारोपानारोपसाधारगविषयावभासिनो, तथा चानु- व्यवसायेनापि तयेवानुभूयेते, न त्ववधार गात्मकतयति नोभयोः खतः प्रामाण्यग्रह | अथ टैवादयोगव्यवच्छदा- MH एवोत्पद्यते अनुव्यवसौयते च, तदा च नियामक- मन्त्माव्येव, तदभाव तवविशेषादवधारगात्मत्वं परिभूय तदवश्वमिति। तत्‌-ब्रविपरौताधेकल्म्‌ । ननु श्रविपरीतार्थ- ल्वमनग्निव्यादत्तविषयलं तच्च न प्रामाखमनुमिल्याभाससाधा- tar निविकल्पकस्या प्रमालग्रसङ्गा तस्याऽतद्ाहत्ताविषय- त्वाटित्यत अह । कदाचिदिति । यद्यप्यनुभिल्याभासे ऽप्यनुव्यव- मयेन तदुत्रिख्यते तथापि weer सलिङ्गससुयतवविशेषदर्धना- ्रास्तोत्यधः । बअ्रनुमितो लिङ्गसमु्त्भाने gaan एकेति भावः ॥ wag लिहगभासोच्छेदप्रसङ्गो ऽत उक्तं fafaadfa faat- मक व्याप्यमिलचेः । रविगेषात्‌--विशेषादर्थनात्‌ card: | प्र. १. १] विदखतोप्रकरणम्‌ | ११५ तदतद्रपसाधारशमेवावतिष्ठेत इत्याशयवात्रियामका- भावभेवाह । प्रत्यक्तन्नानं विति'। ce धुमादिगुक्तधुमध्वजादिज्नाने हि यदाप्यधस्याप्यथना- व्यभिचारो ऽस्ति, यदपि चार्थादपि तधाभूृतादेव तज्‌- ज्ञानं जायते, तथा ऽप्यव्यभिचागे वा तदग्रहे वा प्राक्तनस्तवाकिच्चित्कर एव, इन्द्रियापातमात्रादेव युग- पट्भयोरष्येकन्नानावभासितया परम्कालानपेच- गात्‌ । अपगाखष्टस्य चानियामकत्वात्‌। तदिद- ननु aa नियामकान्तभौषेनावधारणामकभेव wade aa विशेषदशनप्रभवतया सशयानाक्रान्तलात्‌ खतः प्रामाखयग्रहो ऽस्तित्यन are | warfeqafa । इद्दरियापातेति । उभयेन्दरिय- सत्रिकषघटितसामग्रोममाजादुभयविषयकं तत्र प्रत्यचतसुत्पव्यते न तु व्यमि विशिष्टपत्तधमतान्नानजन्यल्वं तत्राग्निन्नाने setae: | श्रपराखष्टस्य चति । व्याप्यत्वेन चाऽभातस्यानियामकलात्‌- संणयानास्कन्दकल्वादिल्यधः। यत्र च Wye aa करचरणा दिविशेषदशनात्‌ पुरुष एवायभित्यवधारणास्िका धोः, तत्रापि न खतः प्रामाखग्रहः करचरगारेव्यौप्यत्वेनाभाने संशयानादवधारणामकत्वानुपपत्तेः, Wada तु माने पर- मर्षसङ्भावादनुमितिरेव तत्र॒ जायते, प्रत्यक्तपामग्रौतो अनु- मितिसामग्रया बनवच्लात्‌, अनन्यथा प्ररामषानन्तरं धारावाहिकं ११९ सरौकन्यायवार्िकंतात्पर्यपरिशुष्टौ [अ.१श्रा.१ सक्तम्‌--अपि तु सत्तामाक्रैावख्ितादिति | ce) अव्यभिचारिणो ऽपीति शेषः ॥ uaa शङ्गामावमपमीयते ज्ञानान्तरेरिति aga afanfacaa wet fe संशय एवाभिधौयते, स च तत्वनिण्यव्यति?ेकैणा ऽपनेतुमशक् wafa त्च निर्गयोपायो ऽनुसर्तव्यः | तथा च ज्ञानखरूपग्राहिणः कीरे प्र्यच्चादन्तराभावे चानुमान{(१) एबोपाय इति तदाह । प्रहर्तिसामथ्यमिति ॥ cei स्यादेतत्‌ | यदि प्रयच्शाब्दन्नानयोः परतः प्रामाण्यं तत्किमरुव्यवसायस्यापि परत एव, तथा च लिङ fafaaaa निश्चायकमिव्यनन न्यायन fergt- पराम्षान्तरमेव स्यादिति मतमा्ित्यदसुक्तम्‌। व्यभिचारिणि प्रयक्षे सत्ताव्यवस्ितस्यापि नाव्यभिचारि्लिमतः Tare) अव्यभिचारिणो ऽपौति। शष इति। शद्धामातरमिति। नतु प्रामाणखमयपि waa इति ara: सयरूपद्राहिण इति। अ्रनु्यवसायस्य प्रामाखयग्रदणमामथ्य इत्यथः । प्रत्यत्तादोत्यादि शब्दाच्छब्ट्परि ग्रहः | ननु चाग्धहोतप्रामाणख एवानुव्यवसायो fay frag कुता ऽनवसख्येत्यत we! स्यादेतदिति। यद्यपि लिङ्गनिश्चयः (१) अनुमानमितिञजुक्तं aria | प्रस्‌, १ विसूनोप्रकरशम्‌ | ११७ न्तरपरम्परान्नानमनवस्यामवतारयतीलत आह । ज्ञान- गतेति | ceive] अवापि सेव युक्तिरतटरपव्युदासेनेव खविषय- मालम्बेबोत्यत्तेसधेवानुभवः, उत्पततेरे वाऽऽरभ्य fa HTT ग्रहगग्रतत्वाच्च न शङ्ावकाशः। विशेषश्ानु- व्यवसायत्वमेव, न waaay कश्िव्नानामौलयनु- व्यवस्यति, न च शुतिकाकारे ज्ञाने ग्जतं जानामौति स्यादिति तदिदमुक्तम्‌ । तादृशस्येति ॥ cen ee awufes एव, तथापि तच्जनितलिङ्गन्नानप्रामाखसंशयाह्ित- सिङ्ग संशयाब्रानुभिति; सख्यात्‌ । ययण्ोतप्रामाख्यमेव ज्ञानं निषायकं तदा व्वस्ायो ऽप्यण्टहोतप्रामाखय एव स्वविषयं निघाययतु तलि प्रामाख्छ ग्रहणेनेति तस्यापि प्रामाश्छानुसरणे कारणतो ATMA: ॥ afarare । भरतटूपैति । येनानुव्यवसायेन ware विषयौ छतं afaa तु व्यवसाये ऽनुव्यवसोयमाने प्रामाश्यमपि तत्रिषठ पूववदेव Zea | यहा ज्नानानुव्यवसाये व्यवसायरिषयस्य प्रतियोगिनो- ऽवश्यं भानात्तदपाहस्तिरवश्यं भासत इति सो ऽप्यलुव्यवस्ायो येना- नुव्यवसोयनि तैनातहाद त्तविषयक एवातुव्यवसोयत इति पूर्वाज्ञ- रोतिरित्यवैः। न fal नच सुखादौ च्रानलेनानुव्यवषायो MASA ऽस्तोति वाच्यम्‌ | सुखत्वादेराश्रयमान्रश्यद्नतया सुखादौ १९१८ सरो कन्यायवास्तिकतात्ययपरिशदौ [श्र. १ भ्रा. १ sama Faq) सबाद्याभ्यन्तरं धमिमाच- गचरमपि wad खत एव प्रमाणं, विभरमस्यापि निरालम्बनस्य क्रचिदनुपपत्तेरिति । उक्तयुतिं दि निधायातिदिग्रति। एतैनेति eng उपमान मुपमिति- रिध; । व्याख्यातं-खतो SANTA प्रामास्यतयेत्यघः। न सात्तार्किपमाने सुखलस्यापि ग्रहापत्या विगरेषदरभैनेन aren त्कारि्रमानुपपत्तेः। ay सुखं न्नानमित्यभ्युपगम्यके तेषा- मौपपत्तिकश्चमो न माक्ताकारोवयर्धः। न चेति। we ऽप्यनु- व्यवमायेन रजतल्वादिकं व्यवसायप्रकारकत्वेनालिख्यते तच्च तथे. देति भावः ॥ सवाश्ाभ्यन्तरमिति । ज्ञानस्य घर्िविषयत्वे ऽनुव्यवमौय- माने प्रामाखग्रह दवाप्रामाण्यशङ्ा नास्तोत्येव खतः प्रामाख- ae: | धर्मिणि भासमाने are एव भासत इति निय्मा- भावादिति ara: | Wat AWA) ब्रणडोतप्रामाखभेव wre amare निश्चाययति sararangifatera | यत्रतु प्रामाख्यवुदाव- प्रामाण्छशङ्गया प्रामाण्ये संश्यस्तच्र प्रामाण्यन्नानप्रामाख- faanta प्रामाण्यनिश्चयः एवं यावदप्रामाखगरङ्ा ऽनुषतत तावत्‌ न्नानप्रामाण्यनिखयाटेव प्रामाण्यनिखयः। a चैव- मनवा चरमप्रामाखयन्नानस्य त्रानाभावात्‌। कोरिस्मरणा- भावेन विषयान्तरसद्धारेण वा प्रामाण्यसंशयानवश्यम्भावात्‌ | प्र. शसु. १) तिसूजौप्रकरणम्‌ | ११८ द्यतिरेशवायार्थन्नानसादृश्यन्नानयोः aaa निश्चिते उपमितिराभासौभवति । यद्यपि चानुमानोपमाना- नुव्यवसायधमिज्ञानानामपि प्रामाण्यं परतो ऽपि शक्य- ग्रहमेव, सन्ति हि तव यथायोगं लिङ साटश्यन्नान- समुत्यत्वादौनि तच्नातौयत्वलिङ्गानि, तथापि कोष्ठ- गत्या खत एव प्रामाण्यग्रह ऽत सुकर इतिस एव ट्शितः। fanfaud प्रति तु परत एव साधनीयं saat ज्नानानुभितिग्राद्यत्वे ऽपि प्रामाखस्यानवस्था स्यात्‌ । लिङ्गन्नानप्रामाखानुसरणावश्यग्भावात्‌ । arama ऽपि ज्ञानस्य प्रामखस्य AMIS न AIT खरूपप्रामाखाभ्यामन्यलात्‌ | किंतु प्रामाण्यस्य परतो वेद्यतायामनवख्थानात्‌ परिरशषानुमाने- नान्यन मानेन वा ग्राह्यम्‌ । तथाच तप्मामाख्यस्यापि Wary लमन्यनत्यनवश्यापत्िरिति i sagfaaa enafa, न ह्यतिरदेणेति। श्रतिदेशवाक्- प्रयोक्घराप्तत्र fafaa रवोपमानावतारात्‌ प्रमाणभूतवाक्या्े- wrameusiasaea fafad suranga | यदा गोरषेगेतरेषामप्रहत्तिनिमित्तत्वे ऽवधारिते प्रतियागिग्रहात्‌ तद्यतिरेकग्रह इत्युपमितेरप्यवधारगाककल्वादिल्यषे; । कोष्ठ- गव्या वसुगत्येत्यधैः । खत एवेति । अरनुव्यवसायेनेत्यथः | विप्रति. ud प्रतोति ; अ्रतुभितिप्रामाखयविप्रतिपन्ं प्रति पञ्चाव्रयवप्रयोग- १२० सटोकन्धायवार्तिकतात्पयपरिशदौ [ श्र. १अ्रा.१ तदिति परमार्थः | अतः खत एवैल्यवधारशं नायोग- व्यवच्छेद, नाप्यन्ययोगव्यवच्छेदे, विं तर्हिं ? अल्यन्ता- योगव्यवच्छंद दति ॥ नन्वेतावताऽपि विन्नानकरणानामिन्द्रियादौनां प्रामा- we कुतः सिदिरिव्यत आह । संवेदनस्य चेति ॥ lev नन्विन्द्रियादयो वद्यर्थव्यभिचारिगः कथमथंधि- यमव्यभिचारिगीं जनयेयुः, तथात्वे at रासभो ऽपि व्किधियमव्यभिचारिणौं जनयेत्‌ अविशेषादिल्यत आह । न चति। ev यथाऽऽद्ग्धनं दहनव्यभिचायपि दहनसम्बन्धाद्द हनाव्यभिचारिणं धुमं जनयन्न नियोग- पर्यनुयोगावरईति कारगखाभाव्यात्‌, तथेन्द्रियादयप्यर्थ- नैव मध्यस्थावगम विषयस्य भ्रनेनानुमितिसामग्रो सम्पादितेत्येतख्य निर्वाहात्‌ खप्रकाशताभिधाने ऽयौन्तरलप्रसङ्गादित्यधेः। एवं सति खत एषेत्यनेन विरोधं परिहरति | aa इति । fanfare प्रति खनसूवासिङनौयोगव्यवच्छदः, परतो ऽपि सिहनोन्ययोग- ग्यवच्छदे ऽवधाग्गमित्यथेः | waar ऽयोगेति । कुत्रापि खतो WHA इत्यधेः ॥ नन्वयव्यभिचारिशो ऽप्यर््राश्यभिचारिन्नानजनने को विरोध दति ग्रह्मवोजमाह | नन्विति | Treae) विसूत्रीप्रकरणम्‌ | १२१ व्यभिचाय्यपि तयाविधसहकार्वपेत्ं तेनार्थेन सम्बन्धात्‌ तदर्थाव्यभिचारि ज्ञानं जनयेदिद्य्थः ॥ AGAMA नावश्यं सव चावधायते तदा्रयस्मैव संबेदनसख सव ्ानवधारणात्‌, तथा सति चानवस्थायां विषयसञ्चारो न स्यात्‌ | तश््मात्तोत्रसंबेगितया यत्य॑षे- दनमवश्यं वेदनोयं यत्र यत्र चापरो fanfare fa Wed. च, तव तच प्रामाण्यमुक्तनो प्रायेनावधारणीय- मिलतो नानवस्येल्याशयवानुपसंहारव्याजेनोक्मथं स. SUAS | तस्प्मादथसन्देहादिति ॥ (६९०) नन्वर्थानिश्चयेनापि प्रवत्तमानो न हि तत्धाधन- तामननुमाब प्रवत्तितुमरईति अर्धित्वामावात्‌, न चा- हितसाधनल्वानुमानं(१) व्याप्िग्रहणं विना, नच सो- नन्वन्योन्याश्रये ufeed ऽप्यनवस्ा तदवस्येषेत्यत श्रा | तदेतदिति। धभिक्ञाने सति तद्रामायानुसरणे भ्रनवसा तदन्नाने तु तदभावात्‌ क्रानवस्येत्यथः। तीत्रसंबेगितयेति । न्न(नसामग्रोनियतोत्य्तिकतं sae तोव्रसेवेगित्वं aq न सवत्र Wa ऽस्तोत्यधैः | ननु चाथसन्दहादपि vat: क्र परस्पराखयत्वमित्यत भाह। (१) नय त्लाधनत्वाजुमानम्‌ - xfa arg: | १२२ सटौकन्यायवाल्तिकतात्पयेषरिश्डौो [92 aT १ ऽपि प्रहत्तिं विनेति तदवद्यमेवेतरेतरा श्र यत्वमिल्यत आह | अर्थस्येति ॥ fess यदपि प्रामाण्यानिश्चयवदपे्तितोपायताऽनिश्वयेऽपि तत्र तव ते प्रवत्तन्ते तधाऽप्यपेक्ितोपायतां पाचचिकी- मप्युररौक्तल्य vata: । न च तत्छंशयस्तस्यामनुपलब्धा- यामन्यत्रापि खादतः पुनरुपलब्िगयातेल्यतो ऽनादि- तामादायेव परितम्‌। ““अर्थप्रतिपत्ति'"रिति वार्तिके, यद्यप्यर्थशब्दो ऽपे्लितोपायमेवाह तस्यैव प्रहत्तिविषय- त्वादथ्यमानल्वाच्च, तथाऽपि धमिमाचप्रतिपत्यनुमय- प्रतिपच्योभिन्नकालत्वादपेचितत्वात्‌ च तथेव व्याचष्टे । अध प्रतिपत्तिरिति ॥ co ( इति प्रमागत इल्यादिवाक्यस्थप्रहत्तिसामर्ध्यादिति हेतुविवरणतात्यव्यास्याव्याख्यानम्‌ | नन्विति । जहति धर्मोति। धर्मिखरूपमप्रतत्य त्रितो पायताऽननुमानादपैचचितोपायतावुदेः प्राक्ञनो धर्मिखरूपप्रति- पत्तिरित्यघः । wha ति व्युत्पत्या ऽर्शब्देनापैकितोपाय एवो- चतेनतु पूरणं गौरवादिति ara: | (इति प्रमाणत इति भा्यगतप्रह्तिसामध्यादिति हतु विवरण- तात्बयव्याख्या-न्याख्या -व्याख्यानम्‌ | ) र, १्‌. १ विसूतोप्रकरणम्‌ | १२३ ननु प्रमाणस्य प्रयोजनवच्छमाच्चिप्रं समाधीयेत जिन्नासितं वा ज्ञाप्येत | न तावदादयः। नद्यसिपु- am यः प्रमां निष्प्रयोजनमिति ब्रूयात्‌ तन्परूलल्वात्‌ सर्वपुसषायसिशेः यस्य तु पुरुषार्था नासि स निर were एव ख्यत | नापि हितीयः तस्य संशयादिवत्‌ सूतपाठानन्तरमेव ज्ञाप्रयितुमुचितल्वादिल्यत आह | तवेदमिति ॥ (१) crow नेयं प्रमाशप्रयोजनजिन्ञासा, किन्नाम ? शास्वार्थो- भूतस्य परमन्यायस्य निःयसं प्रति गुरूपायलं मन्य- ननु प्रमाणमथवत्‌ प्रयोजनवदिति सिदान्तखरसात्‌ प्रमाणस्म प्रथोजनाक्तेप एव युक्ञस्तत्किं प्रत्तिव्युत्पादनाक्तेपेणेत्यत आड । नन्विति | निर्च्छरासो-निरोदः दष्टसाघनताज्ञानं विना प्रहत्य भावादिति wa: | तस्य संयादिवदिति | यथा aware: aa- पाठानन्तरं प्रयो जनसुक्लं तथा प्रमाणस्यापि तदनन्तरमेव तदी घथितुं qa प्रथमं तच्िन्नासाया एवाभावादित्यघः ॥ किन्रामेति। नघुपायसम्भवे गुरूपाये प्रहच्यभावात्‌ तदुप- देशस्याननुष्टानलक्षणाप्रामाख्छादत एव॒ Faas ऽपि च्योतिष्टोमादौ फलभूयस्त्वं कर्य इत्यधेः | य दयप्येतावता ऽप्यलु- सन्धानवाक्चत्वमेव भरादिवाक्यस्य स्यात्‌ तघापि पूवेमश्क्यानुष्ठानो- पायत्रशङ्ानिरामेनानुसन्धानसुक्गमिदानीं तु गुरूपायल्श्डयनिरा- (1) जुद्रितितात्म्यढाक्ाबाम्‌ अनरेदमाशङ्कते दति ore: | १२४ सटौकन्धायवार्भिंकतत्ययंपरिश्वुषौ [oe aT. १ मानेन लघोयसि प्रहच्यपाये विदयमाने शास्वारम्म एवा- faat स च समाधातुमारग्ध इत्यर्थः । आत्मनो याधा्म्यं-सकलो पाधिविनिमुक्तलं तख भावनं-ध्यानम्‌। आदिग्रहणेन तु तदुपायभूताः nana यमनियमा- सनप्राणायामधारणलक्ञगा Wee | AA AGATA त्कार इति समाधिः । वेराम्यं परमो वशौकारः। परिपाकः-सकलक्ते शवासनानिर्मीषः (१) एतेन साङ्गोपाङ्गो योगो Shara: सेनेति प्रकारभेदात्‌ तात्पयौन्तरमादत्यक्तमिति भावः । टोकायां दुःखमंन्राभावनमित्यत्र शरोरादिषु दुःखमंक्ना दुःखसम्बन्धित्वेन भावनं WAM न दुःखत्वन ज्ञानं तस्य wnaifews: | याथात्म्यं यदि खरूपं तदा ऽहं सुखोति wa ऽप्यनिदिष्यासन- दणायामस्तोति व्याचष्ट। सकलेति! उप।धिगगन्तुको धर्मः तनातत्वस्य भाने ऽप्यविरोधः। ननु भावनं चिन्तनं न प्ररत्ति- स्तथा च प्रहत्तिभ्य इति मामानाधिकरण्यमगुक्तमित्यत आड । ध्यानमिति । ध्यायते ऽनेनेति aren निदिष्यासनरूपा प्रठत्ति- सतेति नोक्तदोष sae: | ननु सात्तात्कवारो ऽपि न प्रत्तिरित्यत अष्ट। समा धिरिति। भ्रव्ापि करणब्युत्पत्या निरुपाध्याक- साक्तत्कारकारणाममनःसंयोगरूपः समाधिर्क्तः स च प्रहन्ति || (१) सवासनङ्ञधनिर्मोश्ः - ate 2 go) T2821 विसून्ौप्रकरणम्‌ | १२५ तथापि न्यायस्य गुरूपायतं न परितं न्याय- निर्गोतसखापि प्रच्यपेक्षणात्‌ प्रदत्तस्य तु न्यायान- पेत्तगादिलयत आह | एतदुक्तं भवतोति ॥ cron] ननूभयोरपि तुल्यत्वे कुतो विशेषात्‌ प्रमाणमेव व्युत्पादते न प्रतर्तिरिव्त आह । तथापीति | [गव] ग्वगमनननिदिध्यासनसान्तात्कारलचणायाः प्रहत्तेः ख- रूपतः फलतश्च प्रमाणान्तभृततवात्‌ तदुत्यादनमेव प्रह ्िब्युत्पादनम्‌। न च प्रहत्तिव्युत्पादने प्रमाणं व्युत्पादितं भवति। न हि प्रहतैः फलं प्रमागं तत्खरूपं वेत्यथ; ॥ tama.) एतेनेति । ध्यानमारभ्य सवासनक्तेशनिर्मोषे रेत्यधेः | अङ्गं ध्यानसुपाङ्ग यमनियमादि, भामतच्चसाक्तातकारपदेन समाधि- रूपो योग va: i गुरूपायत्वमेवाद । न्यायेति । प्रह्यनन्तरं न्यायानपेन्नाया- मपि प्रह्ययं acter swafa मूलकारगतया न्यायो ऽपि बलोयानिति सो ऽप्यवश्यं aera इति परिहाराधंः ॥ aq प्रमाणब्युत्पादने समते fa तथापीव्यादिनेत्यत are । ननुभयोरिति । खरूपनः फलत्चेति | सवणा दिप्रहत्तोनां प्रमा- करणत्वेन कचित्रमाणलवं प्रमाजन्यत्वेन च प्रमालमिति प्रमाण- वयत्पादनेन तासामपि व्युत्पादनं, प्रमाण य फलनिरूप्यतया प्रमाण- वयत्ादनेन फलमपि प्रहत्तिनिंरूपिता, प्रहत्तिनिरूपणेन तु न १२६ सटौकन्यायवात्तिकतात्पयंपरिश्डौ [8 eA 2 ननु WATT प्रयो जनव्युत्पादनावसरे प्रमाण- मधवदिति कुतः, न हि प्रमाणं शग्वार्धोऽपि तु न्याय इत्यत आह | सामान्याभिधानं चेति | ( इति दितीयमादिवाक्छस्य तात्पयव्याख्या- व्याख्यानम्‌ | ) तदनेन प्रबलेन निष्प्रयोजनत्वा$शक्यप्रयोजनत्वा- ऽनभिमतप्रयोजनत्वो पायगीरवशद्ाः परिहृता; तत्कि- मपरमवशिष्यते यद्ये लोकहत्तमनृटात इत्यतः प्रधमं तात्पयमनुश््रारयन्नेैव॒वात्तिकमवबतारयति। प्रामा- TFA ॥ [१०९०] क~~ प्रमाणं निरूप्यते श्रप्रहत्तेरपि प्रमाणत्वात्‌ प्रवरच्यफनस्यापि WATT a न> ^ = == = त्वात्‌ । खरूपतः फलत प्रचत्तावनन्तभृतलात्‌ प्रमाणस्ये्यथेः । न होति । प्रत्यक्ादौनामपि न्यायव्यत्पादनपरतग्रैव शास्तव्यत्मा- दनादिति भावः॥ ( इति दितोयमादिवाकयस्य तात्पयब्यासा-व्याख्या व्याख्यानम्‌ |) ननु नोकत्तानुवाद्परत्वे सति कुतो ऽनुमन्धानपरत्वमुच्यत पूरवाक्ञानुवादख किमयं saa sei तदननति। किमपर- मिति। का शङ्का निवत्तनोया, fat चानवगतं बोधनोयमिस्य्धः | न च प्रमाणादंधमवधारय प्रहत्तः फलं लमत इति लोकषठन्न $नूदितें प्र, १्‌.१| व्रिसूत्रोप्रकरणम्‌ | १२७ अप्रमाणेनेलयत्रापि यद्यपि वाङ्मनसविसंवादः निषेधविध्युपाय (१) एव हि ' प्रमाण तस्म्माच्रिषेधो- पायतां जानतो ऽप्यप्रमाशेन निषधामीति वचनं मनोविसंबादव, तथापि व्यामोहादध्युपपत्तेरेवम्भृता- भिप्रायस्धेयं ऽपि vara काचित्‌ च्षतिरित्यनुन्नेवो- त्तरं दत्तं वाङ्मनसयोविसंवाद इति । प्रामाण्याग्रहे प्रमागेनेल्येव Ta न शक्छते ततः MAMA वदतो Saat प्रामाण्यं मनसि विपरिवत्तते तथा चाण्हौत- प्रामाण्यनेति वचनं मनोविसंवादौल्य्थः । लोकदत्त- मवाधितो ATE इत्यथः ॥ ननु “naa खल्वयं ज्ञाते"ल्ादि भाष्यं लोक- मुमुत्तर्मोत्तोपाये प्रमाणे प्रवत्तत इत्येव फलमिति area । प्रथम- aaa त्मापतेरिति भावः । वात्तिके च वाशब्दो नाऽनुसन्धाना- पेक्षया ऽपि तु तत्रकारापत्तयेति द्रशटव्यम्‌ | । व्यामोहादपोति। श्रप्रमाणमेव निषेधोपाय इति विहास्ते- aa निषेधामोति wafer: 1 प्रमाशभमेव निषेधोपाय इति भ्राता यदयप्रमाणेन निषेधति तदा तु वाद्यनसविसंवाद इति भावः| बाधितो लोकव्यवहारो नानुसरणोय इति विशेषयति | भरवाधितश्ति॥ (१) निणेषविष्यन्यतरोपायद्ति ate 2 yes | ~ ~-----~---~- ~------ OR -----~ ------ --~ - -- --- = - -- -- a ee १२८ सटौकन्धायवार्तिकतात्पर्वपरिषश्दौ [भअ्र.१अा. १ हत्तानुकदो sq, “प्रमाणत इत्यादि ya: कथमिलयत आह | कारणप्रदशंनदारंणेति । (1२ न हि लो कहत्तं खरूपगोपयुज्यते। किं तु ? तसखावश्चाभ्युपेयतया तद्पायोऽप्यवश्चाभ्युपेय इल्यनेनाभिससिना सोपाय- मेव ATTA इलः ॥ (इति आदिवाश्चस्यैव ढतीयं ताल्पयैव्याख्याव्याख्यानम्‌।) अआगामिभाष्ये Saat स्फुटत्वात्‌ तस्येदानौ- waa व्याक्रियत इति मा शङ्गिषठा इलाह | अस्यै. वेति । "५ वार्तिकसम्बद्लो ग्रन्यो ऽर्धपदानील्याकारो MATA तादश एव। भाष्यगतो भाष्यसम्ब्ो ग्रन्थः AAA: | oo ० ननु लोकहत्तकारणमादिवाक्येनानुद्यत दति लोकठत्तानु- बादो वेति वात्तिकविर्चमित्यत wes नन्विति ॥ कारगप्रदशनोपयोगाधेमाह । न Wf शङाहेतुमार। स्फटल्वादिति। तत्पदाधेसंवादादयाख्यानगद्धा स्यादित्यथ | मा शिष्ठा इति । भादिवाक्यव्याख्यानस्यासमापलादग्रिममाष्य- व्याख्यानानुपपन्तरिति ara: | वार्भिंकग्रय्ये ति विश्चेषणवेर dear करोति। artista ननु भाष्यगतस्य वार्तिक ग्रन्यस्ये त प्रन्वयो न aa: पात्तिकम्नयस्य भा्यगतत्वाभावादित्यत भाह। तादृ एवैति । प्र, १.१. विचत्रोप्रकरणम्‌। १२९ अभिधेयाना पौर्वापयनियमाय रुगप्रधाभमावै जिन्नाद्यमाने अभिधानरूपस्य wag कः प्रस्ताव दूत्यत आह | MATS इति ॥ crv) `एवं तर्हिं शेयादौनां शाखायरूपतया न पृथ कोटित्वं तथा चैककोटिकतया किमपिच्य गुणप्रधान- भावचिन्ते्त आह | अव Sa oe) “कथ पुनरनेन प्रमाणादिचतुवर्गो$व लभ्यत” इति वात्तिकमनुक्तो- aaa माभूरिल्यत आह | तेनेति । coved तन्मृललादितरसिचेरिति। (५११५ fate: प्रतीति faufay | aa हेयोपाययो प्रतीतिरेवाधिगन्तव्यस्य तु श्र्धपदानोव्याकार एव, ATTA ग्रन्थो भाषग्रन्ः तदेकदेशः ance तु चत्वारि पुरुषार्थस्यानानोत्यथे; | शासखपरत्व ऽनुपपत्तिमाद । अरभिधेयानामिति । ग्रहणक- वाञ्यं विहणणेतो"व्यतः प्रागीव “उपायः शास्त"मिति व्याख्यानं ठीक्ायां wearfadarat चतुष्टोपपत्तय इति सा्मदायिकाः ॥ “चनेति” टोकायां चकारेण सूचयति वार्तिककार इत्यथः | न्कथं पुनरननेति” वार्तिके श्रनेन-प्रादिवाकयेनेत्यघेः | ‹ भ्रधेपद- सूचित” इति टोकाया प्रादिगक्स्याय॑पद सूचित इत्ययः । Fare Stat वामाणतया ऽधपदवाच्यलवे ऽपि न हेयादिलेन वाच्यतेति सूचित cam | १9 १३० सटीकन्यायवार्सिकतात्ययप्ररिणद्ौ [भ्र.१भ्रा.१ प्रती तिर्निष्यत्तिश्च । यद्यपि हान प्रमाणरुपख प्रती तिरश्येव तथापि प्रमांणादेवेतौतरेयक्तम्‌। निष्यत्तिस्तु हानखान्नातादेव (१) TAT किं तजज्ञानेन, ज्ञानात्‌ तु aang तस्य प्रमागायत्तत्वमेवेति भावः । प्रमादादि- agai तु प्रमादप्रमेययोः fafa: प्रतीतिरेव, प्रमा- याश्च निष्पत्तिरपोति तदिदमुकतौ प्रमायाश्च तत्कार्य त्वादिति ॥ [११२] ननु प्रमावादौनामपि प्रयोजनवत्वादर्थवदिलयनेन किं प्रमागस्थाधिक्छमाहितमिल्यत are) अतिशायने मतुबिति ॥ [१११५] नन्वस्य चतुव गद्यस्य निःशेयसाधिगमं प्रति विकल्पः समुच्चयो वा, उभयमप्यनुपपन्नममिन्रत्वात्‌, ——. यद्यपौति। एवं च यतः प्रहरत्तिस्तदेव प्रधानतया वाच्यं a a सा प्रमागादेवेति भावः। तथ्ापौति। तथा च प्रमागस्ैव प्रथम महेशो IN La) न च ^तदितरप्रतिनग्धाणदित्यागामिरौकया विरोधः तच्च प्रमाणं sacafa तदितरे, तयोः प्रतिलग्धादिति द्वयः स्यानादिनि भावः । प्रतीतिरषेति । प्रमाहप्रभनेययोः प्रमा काजन्यत्वारित्ययः | निष्यत्तिरपोति | अपिशब्दात्‌ प्रतोतिरपि | विवत्नािदेनेत्यस्य तात्पर्य माह । नन्बस्येति। ननु fare. (१) ानस्ान्नानादेवग््ति रषा qo) | प्र, १स्‌. १1 तिसुजरप्रकरणम्‌ | १३१ वचनभद्गिभेदमात्रेण (१) तदनुपपत्तैरिलत अह । faamazafa tome अनेन निमित्तमेदमभिप्रेति तेनायमथंः-- यदयप्युभयवापि Mera पदार्थाः सङ्गहीतास्तधापि यथा प्रमागत्वेन प्रमाणं ज्ञेयं तथा हानत्वेनाऽपि, अन्यधा हानान्तरमनुधरिधेत, निरथकं च प्रमाणं स्यात्‌, प्रमा णत्वे BAM हानता न निवत्‌ | यथा च खरूपेण संशयादयो ज्ञेयाः प्रमाणपरिकरत्वात्‌, तथा हानो- पायतयाऽपि, अन्यथोपायान्तरमनुथियेत, निरर्थका ते स्थः, पररिकरत्वे चान्नाते उपायता न निअहत्‌। यथा aaa किं कारणमित्यत ae) अनेनति। विषक्ताभेदप्रयो- जकमिति शेष; । उभयतरापि-चतुवगदये ऽपौलयथ्ः । fang हानान्तरानुसरणमित्यपेक्तायामाह । निरथकं चेति। न्याय- जन्यं AWWA हानं तदन्यस्य प्रमाण प्रयोजनस्याभावादित्ययेः | प्रमाणत्वे चेति । wad ऽननति व्युत्पल्या प्रमामाधनं हानमुयते तथा च प्रमासाघधनल्वेनाज्ञाते तत्र द्ानतेव न निर्वहेदिव्यथंः। खर्परेगेति । न्यायपरिकरत्वेनत्यथः। अरत एवाग्रे परिकरत्व wisgra vfa वच्यति | श्रन्ययेति । हानस्योपायसाध्यत्वादि- ay) wd चेतस्षाध्यहानस्योपायान्तरादेव सिदेरेत व्यर्थाः (२) प्रमाणत दरति afew - age | १२२ सटीकन्धायवारत्तिकतात्पयेपरिशुष्टौ [We aT. १ शरीरादयो दश प्रमेयतया ज्ञेयाः, तथा हेयतयापि, ्- न्यथा TBA: स्युः इयान्तरं चानुभ्रियेत, प्रमेयत्वे चाज्ञाते हेयता न निवंहेत्‌ | यथा चापवग प्रमेयतया Fae धा ऽधिगन्तव्यतयापि, अन्यधा ऽधिगन्तव्यान्तरमनुधि- येत, अनुपादेयश्च स्यात्‌, एरमयतया ARTS हानता न निकहेत्‌। यथा चा ssa प्रमेयतया ऽधिगन्तव्यस्तथा प्रमाढतयाऽपि, अन्यधा प्रमावन्तरमनुथियेत, अनवस्था च स्यात्‌, प्रमेयत्वे aaa सोपाधिनिरूपाधिलया हयो- पादयते न निरव॑हेयातां, यथा बुदिवृित्वेन तथा aR: प्रमितितयाऽपि, अन्यधा प्रमिलयन्तरमनुशियेत निष्फलं वा प्रमाणं स्यात्‌ | प्रमेयत्वे चान्नाते हेयता न निर्वह- दिति। तस्मात्‌ त एद प्रमाणादय उभयथा ज्नायन्ता- मिति विवन्नित्वोभयथा चतुवर्गो पादानं क्लतमिदयर्थः | यदप्युक्तं केशचिदैयहानो पायाधिगन्तव्ैष्वैव चतुषु पुरुषाधंः समाप्यते, यथ्रा लोक हेयः कण्टको, हान- स्युरित्यत श्राह । निर्थका श्वेति । प्रमेयत्वे चति । संसारकारण भिथ्याज्ञानविषयत्व इत्यथः । यथा चाकतिष्ामा। श्रन्ययेति | स्वप्रमां प्रति समवायिलनाच्चाते खप्रमां प्रति प्रमात्रन्तरमनु- सरणोयं प्रमानारं विना प्रमाऽनुत्यत्तेः। तथा च यथा खप्रमां प्रति Wlaat तथा तम्ममायामपोव्येवं aa तनेत्यनवस्येव्यर्धः ॥ प्र. १स्‌. १] विसतप्रकरणम्‌ | १३१ quad, तदुपायस्त॒ पादक्तदादिः, अधिगन्तव्यो दुःखा- भावः, Wea च हेयो रोगः, fafa हानं, तदुपायो निदानन्नानम्‌, अधिगन्तव्यमारोग्यमिलयतश्चतुषं॒वक्ता- aq घोडशपदार्थोपव्थनं क्ोपयुभ्यत इति, तदपि निरस्तम्‌। चतुर्वगस्येव विवन्नामेदात्‌ षोडशमेदेनाभि धानात्‌ | विवच्ाभेदस्योपपत्तिं प्रतिपदं भाष्यकार एव द्र्भयिष्यति। एतदधिगब्यैव येनाधिकं चोदितं ` तन्प्रतमपाकरोति । एतेनेति । cee ( इति आदिवाक्यस्यैव चतुथं ताद्पयेव्यास्या- व्याख्यानम्‌ | ) “व्याख्यायते saaay इति विशेषणे तात्यये- क्रियायाः (१) न तु विशेष्ये इत्यथः | । ` पादललत्‌-चर्मकारः । चिकिका पिषजप्रयोगः। निदान-तोम- मूलकारणम्‌ | ( दति भ्रादिवाक्यस्यैव चतुथं तात्पव्याख्याव्याख्या- व्याख्यानम्‌ | ) ननु पूवैमपौदमेव वाक्यं व्याख्यातमित्यत wie) fatay ~~~ --- -- - -- +~ (१) व्याक्रियाया दरति पाठोगुक्गः। ११४ सटोकन्यायवास्तिकतात्ययेपरिशष्ौ [भ.१ा. १ एतदेवोत्तरत स्फू टयति | तचावयदेष्विति 1( 2) cea कषात्‌ पएमाणादिति-नाभिहितमेवं द्संम्दिग्धेव Veal Users: | अस्येति (र) प्रक्लतपञ्चमौपरगामषे लिङ्ासङ्ति- रियत आह । अस्येति । crs पञ्चम्यां aa: प्रयोगं द शयित्वा पश्चमौव्यतिरेकैग ~ == दति पटसमुदायामक्रवाक्यस्य विथेषण-मेकदटेशः ut तथा चं ga वार्थो व्याद्यात, इदानीं पदार्थो व्याख्यायत इत्यधेः ॥ ^प्राथम्यादिति" रोजायाः प्रमाणत इति प्रथमं पटभेकदरेशन- मिप्रत्यया्थदहारा व्याख्यायत saa: “fafanceat चेदिति" टीकायां पञ्चम्यर्थे तसेविधानात्‌ तसिरेव पश्चम्युपचरितः। ननु प्रमाणात्‌ प्रमाणत इत्यनयोने विशेषः afafeaa श्राह । एवं हौति। नक्ेविभक्ञयन्तरे ऽपि प्रयोगात्‌ पश्चम्यां सब्देहः स्यादित्यसन्देहा्धं प्रमाणादित्येव कतुमचितमित्यघः | मन्वस्येत्यनन प्रमाणत इत्यवंरूपस्य परामर्शो न युक्तस्तसि- प्रयोगमाच्रस्य परेगाक्नेपे नन्ात्रस्य पराश्रष्टव्यत्ादित्यत we! श्रष्येलि प्रक्षतति। यद्यपि तसेः परामषें लिङ्कासङ्कतिः, न चेकरलोपर्त्वादिविधाने तसेरशवणादवशिष्टस्य प्रभागत इत्यस्य परामषः aa दति area “तसिर्वचनविभङ्किव्यास्ययं” saa (१) नल्ाऽद्यावयबेषिटि--२ पार go | (२) @e@afa—e ute go) प्र, १स्‌, १] विसूल्ोप्रकरणम्‌ | १३५ तसैराचचेमसमाधाने असङ्गते Farad व्याद्यायाव- तारयति | वचनव्याप्नायमितिं । {1९1} ननु प्रमाणाभ्यां ए्रमागेरिति मवतु सं्रवः, एरमाशे- मेति तु कथमिल्यत आह | यव दयोरिति । ५५५ वि- षयेकतामावं संवो न तु कारणानां समुद्धयः, तथा सति फलभेद न ara नापि ममु्चितानां acid तया सति व्यापरारमेदो न स्थादिति ज्ञापनार्धमित्यधः। वातिके तैः श्रवणात्‌. तथापि तसेः केवलस्य प्रत्यायकलात्‌' प्रजत्यन्त्भावेनेव परामषंः क्रत इति भावः ॥ ननु स्रवे प्रमाणस्य प्रत्येकं प्रमाहेतुलकौत्तनं किमध- मित्यत are) नन्विति। न द्यकप्रमाणप्रवत्तिखले संञ्जवाधं waa: | यद्यपि जात्यभिप्रायेण कवचनप्रयोगात्‌ सजातोय- प्रमागसंञ्जवाथं प्रमाणेनेति स्यात्‌, विजातोयसक्चवख्च हिवचनवद्ु- वचनाभ्यां स्यात्‌, व्यवख्धायां चेवकारो विजातोयप्रमाणसं्नव- निकिधाधः स्यात्‌, तथापि प्रमाणाभ्यां प्रमारेरित्यत्र प्रमाण- सामान्धपरत्व बाधकाभावात्‌ तत एवोभयलाभो युक्त इति भावः| नन्वज्गे कस्य प्रमायामकरणत्वे ayaa एवन स्यादिति तत एव ama पुनरपि वैयव्यमेव cua me विषयेकत्वेति। a fafa | भ्रन्योन्यसहक्ततानां फलजनकत्वमित्यधेः । तथा सतीति | एक का्यजननं विना ऽन्योन्यसङकारित्वाभावात्‌ प्रमारूपफलमेदो न स्यादित्यधः। मिलितानां फलजनकल्वं न तु प्रत्येकमित्यत १२१ सटौकन्यायवार्तिकतात्पवंपरिशचौ [9.8 a. १ अतएवेति | (१९६) एवकारः साघधकतमान्तरं व्यव- च्छिन्दन्‌ तख व्यापारं फलं च व्यवच्छिनत्ति, न त्वस्य खबव्यापारफलयो रितरतरनेरपेच्यं दशयति तस्य da ऽपि सम्भवादिलयधः “कस्मात्‌ पुनः कर णार्थं गभ्यते"- प्रक्तिप्रल्यययोः कतरस्प्रा दिल्थः | अयमाशयः | यदि ठतौीयया करग- फलभदो न स्यादिति दूषणे waa दूषणान्तरमादइ। तथा सलोति। विजातीययोः प्रल्यक्तानुमानयोः सत्रिकषेपरामषनव्यापा- waa न स्यादित्यथः ॥ AMIRI यद्यकप्रमाणम्य व्यापारफनलयोरन्धप्रमाणापैक्तवं aaa तदा संश्रवे ऽपि aaa कथं संप्रवव्यवस्थयोभेद waa wei एवकार दइलति। dea एकप्रमाणविषयेण माना न्तरस्य व्यापारफलव्यवच्छेदः व्यवस्थायां च सूपादाविद्दरियान्तर- व्यवच्छेद इत्येवकारेण योत्यत इत्यधेः | | ननु faufaarearaata प्रमाणेनेति लब्धे aa ua करणार्था लभ्यत दति watfeuqafaaa राह | प्रह्लतीति। ननु afaar करणत्वनाभस्याक्लत्वाटेवात्रा ऽपि a जिन्नासेत्यत WIE! अयमाशय इति। तथा च awa विप्रतिपन्नस्यायं प्रर इत्यथ; ॥ ननु करणभावस्तुतोयया ऽवगम्येत, सेव नास्ति, VW वा प- On Co विसूतोप्रकरणम्‌ | १२३७ fa ठतोययेति | ज्ञापकस्य कारकत्वशङ्गा ania आह | अय -मर्याधिगतिभिति । 0२१] ननु प्रमागति(१) प्रातिपदिकादेव साक्तात्करणल्व- wat इतुतवं गम्यत इति किं विभक्गिव्यारियत आह | अत चति | cng न च वाच्यं करगभवषेनापि प्रमागफलयोस्ता- दाह्य प्रतिघद wad तत्किं तद्नान्गोयकरहेतुताभि- धानाध पञ्चम्धति। साधकत्वमाचसव alae शम्या श्रभिधानमिति व्याहतसिव्यत are नन्विति । faufa- व्यािफलैस्य साक्षाटघतसख प्रातिप्रदिकादेव नाभादिल्यधः। साधकत्वमात्रस्येवेति। ननु किमसामध्यं न तावदयासि- विरह उपाधिव्यभिचारयो्बाधात्‌, aww वा साधकप्रामण्ये ऽप्य प्रतीकारात्‌, विशेषव्यभिचारे सामान्याव्यभिचारस्यासम्रवात्‌, नाग्याधिश्य. हेतुद योपन्यासे WATE क्षतकतव्यल्वं दूषकता- बौजमतरतु विगिष्टस्यव ₹हतुत्वात्‌ साधकत्वे ऽपि पौर्वापर्यमाव् wa तादाअयनिषिधानुमापकत्वे नियमांश्स्य वेयर्थ्याच्च । मैवम्‌ । विशिष्टस्य ana ऽपि वंशि्चं न व्याप्यतावच्छेदकं, येन fang- णेन विना व्यापिग्र्ठोतुं न शक्यति ततैव वैशिच्छस्य व्याप्यताव- च्छेटकत्वात्‌ | अत एव गन्धाटिषु मध्ये गन्धस्मेव व्यज्ञकत्वादि- त्यतासिङडिवारकविश्षगान्तभावेनापि व्यापिस्तन विना गन्धस्यैव ({ nerufafa—e पार yo 4 9c १२८ सटौकन्यायवार्तिकतात्पयपरिश्द्ौ [भ.१.्रा. १ तमवर्धस्यासमर्थत्वात्‌ तव विप्रतिपक्तेश्च । कस्मादिति प्रश्ा्थमभिप्रे्ाह । प्रमाणप्रातिपदिकेति | (*९२] तदेवमनुवादकत्वं समथेयता ल्युटढतौययोः tata समाहितं, न चानुवाद कत्वं शब्द्‌ाभ्यासस्य प्रयोजनवत्ताव्यतिरकेग सिद्धातीत्यतः प्रयोजनं दभ यति । प्रमाकारकान्तरभ्य दूति | [१२१४] व्यज्ञकत्वादित्यस्याप्रसिदर्व्याघ्यग्रहात्‌ । aa तु विशषणग्न विनापि sified तत्र farang यथा गरौराजन्यल्ादौ, इदापि तमवर्थानन्तभावेनापि व्यासि; सुग्रहति सव्यध एव, साधकत्वेन च पौर्वापर्यमेव Sqad न तु नियमांगो ऽपि येन तत्रापि वैयथ्य- माशङ्नौयम्‌। न च साधकलतमत्वे ऽपि करणत्वनान्तरौयकडतुत्वनेव anafafs: स्याद्रिति वाच्यम्‌| अविनाभावात्तदुपखितविंल- fanaa पञ्चम्या खुतिव्याप्स्येव इतुत्वस्यादरगोचित्यात्‌ । यदा पूर्वा ऽपरिनापैणाड | aafa कारणमाज्रेणेव स्वो त्प्यनन्तरमेव कायजननाटतिरिक्ञम्तमवर्थो नास्तीति बौदरप्युपगमात्‌ तान्‌ प्रति तमवबर्थाभावन ₹ंतोरसिहिः स्यादित्यथ; | ननु प्रमाणत TAFT न पञ्चम्या करणत्वमनृद्यत इत्रत ATW | कस्मादिलौति। विभक्निव्याघ्या यदा ढतोयान्तात्तसिस्तदा sat यया करणत्वलामे fa प्रक्लतिस्येन स्युट्‌प्रत्ययेनति यत्पौनरुक्वमा पाटितं तत्रिदरतौत्यथेः। प्रमाकारकान्तरेभ्य इतोति। म.च प्रमाणपदाघौनकरणत्वलाभादेवाभ्यहितत्वमपि लब्धमिति वाच्यम्‌ a ae तिसूतरोप्रकरणम्‌। १३८ लौकिक तु प्रयोगे सङ्प्याभिधानादिभक्ीः"सार्थ- कत्वमिति द्रष्टव्यम्‌ । विशिष्टविषयत्वेन dearer saga एव अग्यादिविशिष्टे पवताद प्र्यक्चानुमानयो; danza आह । विशिष्टो भिन्न दति । ene प्रमाणस्य फलाद्गदे साध्ये केन रूपै ण पत्तत्वसित्यपित्नायां पत्ततावच्छे- THETA प्रमागलश्य प्रमाणपदेनाभिधानात्‌ इन्दरियलादेः करणा- न्तराव्यापकल्वेन तदनवच्छेटकल्वात्‌ । तथा af saa करणत्व. aaa ढतोया च न ana, fa लि्यम्भाव इति सम्प्रदायविदः॥ aq यत्राभ्यडितल्वं न प्रमाणानां प्रतिपाद्यं aa ना ऽयं समा- धिरिव्यत ate लौकिके fafa प्रातिपदिकात्‌ करणत्वमाच- लाभे ऽपि लद्रतमेकलत्वादिकं न प्रतौतं तदघं तीया प्रयुज्यते न तु करणत्प्राष्यधमिति aa) नच यत्र प्रमागेनाथं जानात्ती- wa सहापि न faafaar, यत्र वा प्रमाणतो sa जानातोत्यत् afata, aa का गतिरिति वाच्यम्‌ । घटः कम करोतोत्यादाव- न्बग्रवोघाभावादिभक्तयुपस्थापित एवान्वयप्रकारे ऽन्वयबोध इति Bae: प्रक्ष तिनब्धक्रर णत्वस्य ठलोयया ऽनुवादात्‌। वस्तुतस्तु पाच- कादौ क्लतां योग्यतावाचकत्वेन निणयात्‌ स्फटा योम्यतामावाभि- धाने ऽपि तोयया करणलवप्र्ययाददोष दति ura: विशिष्ट पदस्य विशेषणव्मातरवाचकस्य भित्राथलव्याख्यानबोजमनुपप्ति- are. वि्िरेति। विशिष्टविषयलवं यदि व्याष्ठत्तिविषयत्वं तदा खल णम ।त्र विषयक प्रत्य्ते ऽलोकव्यठत्तिविषयलं हेतुभी गाविः, १४० सट कन्धायवार्तिकतात्पयपरिशद्ौ [अ.१अा.१ विषयत्वसामान्याभिप्रायमेकवचनम्‌। भथेसामथ्य- Taya VATS यतः Wat ऽथगोचरम्‌ | तत्किं हेतुतव- मेव विषयलक्षं ? Fare, स एव चार्थं इति। [१९१०] श्धाग्यारिविशिष्टपवतादिखनलचषणविषयत्वं तदा ऽनुमान ₹ेतुर सिह इति विरशेषणवदमिविषयतवं तदाच्यमिति विग धर्मिणि संञ्जवः स्यादित्यधः | यद्यप्येनावता प्रत्यक्तयोरनुमानयो्वा UTI न वाध- कमुक्तं तथा ऽपि विजानोवरप्रमाणमंग्रवनिराकग्णपरो ऽय॑ ग्रन्थः ॥ ननु विषय इत्येकवचनमयुकग प्रमाणानां प्रत्येकं विषयमेदादि- aa we! विषयत्वति। नन्व्गोचरलेनेवार्धमामथ्यसमुलखयते ay तदभिधानं qufaaa are | अथमामर्धयेति | तथा चाधै- गोचरत्वे विप्रतिपन्नं प्रति तदेतुनया तटपि ufwafaara: | नन्वथेसाम्यसमुखतने वार्था न्यव्यतिरेकानुविधायित्वे लब्धे पुन- स्तदभिधानं पुनरक्सित्यत wes तक्किमिति। तनन्ञान- Safa तदिषयत्वे श्ानस्येद्द्रियादिरपि विषयः स्याटतीताना- गतथोथासच्चनाकारगतया तदिषयलमनुभितैर्मं स्यादिव्यर्धः। नज्ञानप्रतिभासण्मिति टोकायां ज्ञानाकारमित्य्धैः। तथाच यो ऽथ; स्वाकाराधायको यत्र Wa तदाकारन्नानस्य स विषयः एतञ्च प्र्न्नभ्नानविषयत्व व्यवस्थापकमुक्तमतुमित्यादावनलोकसरण- कारानाधाय्रकस्यापि विषयत्वादिति ara: | ननु “fafaefana- al’ fefa प्रमाणविशेष्यको हेतुरुत न तधघर्मिक इति nerd a “HSE? विखतोप्रकरणम्‌ | १४१ किमतो यदोवमित्यत आष । न च सामान्य मिति। cen ननु च सांव्यवहारिकं Badan आह । खलक्षगमिति | ceases देशकालानन्‌ गतं विचारसहमिलयंः | ननु यदपि न way सामान्यरूपमवगाहते तथापि यदयनुमानमपि खलक्णमवगाहत्‌ तथापि aaa: स्यादित आह । न चति | as eee ण poe Se ----- --- -- सामान्यिषयकमिति वज्ञुमह्तौत्यत आह । किमत इति| प्र्य- aq स्वनलच्तणविषयत्व सत्यपि सामान्यविषग्रत्वसश्भवात्‌ संश्रवः स्थादेषेत्यधेः । न च सामान्यमिति प्रत्यच्तधमिकभेव विशिष्टविष- यत्वमभिप्रत्य सामान्यस्य प्रत्यत्ताविषयत्वसुक्तमिति भावः॥ ननु “aaad तु स्या"दिति gaan wad सम्धगोचर- मित्यनेनेव तदभिघानादित्यत श्राह । नन्विति । सांव्यवहारिकं-- व्यवद्वारमावत्रविषयः। एवमेव --ग्रवास्तमिव्यधः | नन्वधैक्रिया- सामर्थयेनेव खलक्षणस्य वसुतव्यवस्यापनात्‌ किमघं तस्य देशाद्य- नमुगम उश्यते अत श्राह | देशकालति। तथा चाथक्रियासामध्- सिद्धाधंमेव तदभिधानमित्यधेः ॥ अप्रसक्तनिषधमाश्ष्का प्रसक्तिमाह। ननु यदययपौति॥ नन्वधेक्रियासामष्यीत्‌ साकारानाधायकतेन सामान्धस्य १४२ सटौकन्यायवा्तिकतात्पयपरिशुद्ो [श्र.१अा.१ aq भवत्वनुमानं सामान्यमात्रनियतं, प्र्यक्षमपि wa waaufa, भविष्यति च सामान्यमपि सच्वादा- काराधायकमतो ऽपि संप्रवसिदिर्लित आह। न चेति । (१९२५ भवितु मरईति-परमार्थसदिति शेषः विचारासरहत्वादिल्यधः | तकिं ? सामान्यस्यासचचात्‌ Baad च प्रति- बन्धग्रदा प्म्भवादनुमानं निविषयमेषैव्यत आह । तदिदमिति | [१९९५] प्र्यक्ताविषयत्वादैव aya निरम्त सामान्यस्य किमयेमनेक- देगादिसंसर्गो fafasra इत्यत आह । ननु भविति! तथा चार्थक्रियामामध्यममिदहं म्वा तत्सिद्धं तत्रिषेध इत्यथः ॥ परव्यीवरत्तिरूपस्यापि सामान्यस्यानेक कानादि संमगेस्वोका- tae परमा्ति। विचारेति। avaratmfeafafac- सादिव्यथंः | मं्नवस्यैतावतेव निरासात्‌ तदुत्तरगरन्योपयागाथेमाह। afeafaaifa: तदिदभित्यादिटोका- त्तस्मादिदं-सामान्य- मनादिशामनोद्ुनविकल्यस्याधिष्ठाने-विषयो-ऽलौ कमिति यावत्‌ । विकल्याकारस्या MA Awa चाऽनुमानगोचरो ऽभ्युपेय- fama: | विकचा करारस्येति प्रसङ्गं मतान्तरं, अलौकत्वमाश्र- स्यव प्रष्ठतलवात्‌ | Wa एवाग्र तदेव विकल्ाकारतया साधयति | 12a 2] विसतरोप्रकरणम्‌ | १४३ तक्किमलुमानमप्रमागमेवापरमार्थगो चरत्वात्‌, यदीवं कधं तट्‌ म्यदु्लिख्यान्यत प्रवन्तयति, कथं च तद्‌- विसंवादकम्‌, कथं च बाधिताकारं प्रमाणतया व्यव- हियत, इत्यत आह । तस्प्रादिति । {शध ननु प्रमाणान्तरेग सह daa भविष्यल्यनयोरि- लत आह । न Ba ono नन्वस्ति शब्दादिक- मित्यत आह । प्रमागस्येति । [२१०] ननु नान्तभवलयेवाऽस्वलक्षणविषयत्वादिषयाप्रति- बहत्वाञ्चैल्यत आह | अनन्तभवि चेति | [९०] तञ्चेति । तस्रामान्यमि्यथेः। ret हतं विहठणोति। यल्खखिति | अ्न्धव्याहत्तिरेव fast खरूपं यस्य तत्‌ तथा । दितो यहेतुविवरणं न चालोकस्येति। अत्यन्तविलक्षणानां यत्सादृश्यं तदन्यव्याठर्ति- रूपं यधा विज्ञानालोकयोः सादृश्यममूत्तंलम्‌ । ठतीयदेतु विव- रणं नच गौरिति। गौरिति विकल्यो यद्यश्वादिव्याहत्तिविषयो न स्यात्तदयाठत्िविषयः स्या दित्यवश्यं तस्य व्याह त्तिविषयत्वं तत एवानुगतमतिरित्यथः | प्रमात्राश्यः-पुरुषाभिमानस्त दत्तग्ममाण- fafa व्यवहिधत vara: | निबन्धे ऽन्यदिति। भ्रन्यत्‌-्रलोकमन्यत्र-खलक्षणे | santa प्रहत्योः समानविषयलत्वादित्यधेः | प्रमाण्णन्तरसच्छ ऽपि wat यत्‌ सिद्धयति तदाह नन्बिति। १४४ सटौकन्धायवास्ििकतात्ययेपरिशद्रौ [we a. १ नतु खलक्षणसामान्ययोव्यवस्थायामपि प्रल्यच्चा- नुमानयोषिंषयान्तमे daa भविष्यति, अस्ति fe विष- यान्तरं तददिल्यत आह । न चेति । ced न WAM सामान्येन पररमाथसत्‌(१) खलचगं तह- इवितुमहति सदसतोः सम्ब्धाभावादिल्यर्थः | सो ऽय॑ गहनः पन्या इत्याशययानाह | यथा चैतदिति | coma विशेष gaa यदि कमकाग्कं न ततस्तदन्नामा- परो ऽस्तौल्यत are | विशेष इति । [१११२] संप्रवमस्घ- शब्दाः प्रत्यक्तानन्तभावे ईडेतुमाह । waaaafa । अनु- मानानन्तभौवे हेतुमाह । विषयेति । अप्रसक्तप्रतिषेधमागङ्कयाषह। ननु स्वलक्षणति। aaa नियतमानवेदयतायामित्यग्रः | तददिति। विगिष्टमित्यथः। यथाग्रुतस्य।गमकल्वादाहइ । AKA नन्वाक्तेपवत्‌ समा- धानमपि विस्तरेगदैव किं नोक्तमित्यत श्राह । सो safafa | तथाच गङ्नतयाऽऽक्ञेपस्य तच्धिराकरणे ऽत्रातौव ग्रन्यमीरवमाप- AANA: ॥ विशेषशब्टे कमब्यत्प्यनादरे हेतुमाह | fata इति । क्म वयुत्यत्तौ वि गषपदेनेव तदतो विशेष्स्याप्यभिघानात्‌ तदिति व्ययस्याद्‌ विगिष्टस्यान्यस्याभावादिव्य्वः। श्रन्ति Sarat: मन्यः -पदाधविभेषः, नमु daw व्यवस्थापितलात्तमरष्यमाण (१) प्ररभाधसन्‌ दृरति- पाण go, प्र. १स्‌. १] तिसूतो प्रकरणम्‌ | १४५ ष्यमाण इदमाह | मोर्मांसक इति शेषः । “अधिगतं चाथ''मिल्यादिवात्तिकस्याधि“.ग॑तत्वा'"दिल्यादिवार्ति- कादधिकाथतां विवक्न्नाह । स्यादेतदिल्यादि । cen अधिगत sa प्रमाणान्तरस्य न तावदर्थाधिगमं प्रु पयोगस्तख प्रणव एमागसिङ्नत्वा त्‌। नाप्यत्तरोत्तर- प्रवाहव्यवहार निर्वाहं प्रति, तयापि तज्जन्यसंम्कार- प्रभवश्मतिसन्ततिसिदतात्‌। न च वाच्यं स्भुतिसन्तति- रधिगतिसन्ततिर्वा ऽस्तु व्यवहारप्रवर्तिनी न कञ्चिद्िशेष दूति। सतिवदुपदभिताथमावविषयतया तासाम- प्रमात्वेन तत्साधनश्याप्रमाणशत्वप्रसङ्गात्‌, तासां च इत्ययुक्षमित्यत wet मोमांसक इति। पूर्वोक्तसमाधिना aie: परं fatima: मामान्यादिम्चवाटौ uz: संद्रवमिदानो- माच्तिपतोत्यथे; । नन्वाच्तेपविवरगत्वमन्भवे किमन्यथा व्याख्या- मेनेव्यत श्राह । अधिगतं चाथेमिति। अ्रधिगतायताविवच्ता- विवरणपरत्वे समुचचयाथचकारानुपपत्तिर्वीजमिति भावः ॥ ननु स्पतिसन्ततिसश्चवे ऽप्यधिगव्यन्तरत्वेनोह स्यानुभवान्तर- श्योत्पादनेनाधवक्वं तदवस्थमेवेति कुतः पिष्टपेषणमित्यत श्राह । ufaaa ऽथे दति। अ्रधिगत्यन्तरं fe खत एवोत्मद्यते उत्तर- व्यवहारहेतुतवेन वा, आद्य we! Tafa । wT श्राह ! नापोति। तासामिति। ग्छहोतमावविषयतया स्मृतिवत्तासामप्रमालेन १४१ सटौकन्धायवात्तिकतात्पयेपरिश्षौ [ष.१अा. १ तत एव स्मृतिल्वप्रसङ्गात्‌, ग्भुतिसन्ततेश्चावश्यम्भावि- तया तत एव व्यवहारसिच्लावधिगतिसन्ततिकल्पनायां कल्यनागौरवप्रसङ्गादिल्याशयवान्‌ पिष्टपेषगमेबोप- संहरति | अधिगतमिति । cee “अन्यथेति” वास्ति के यदि कारगणगतमन्यप्रकारत्वं faafad तदा कारणगतप्रकारभेदे ऽपि न कञ्चिदिषय- गतो(श)विगशेषः पिष्टपेषणपरौहारोपयोगी दर्शितः Bq अथ विषयगत एव प्रकारमदो दितः तदा safaa- ताधगन्ततया कुत. संश्रवः, न च विषयाभेदे ऽपि प्रमा- भेदात्‌ कश्चित्फलप्रकारभेदः प्रकतोपयोगवानस्ती- ad आह । अयमभिससिरिति (cand पिष्टपेषशे निष्फलत्वं वा स्यात्‌ , अविशिष्टफलत्वं वा, अनपेच्चित- फलत्वं वा, अधिगते saa किमिल्धिगतिसाधनमधि- ee ~ ~ ~ ~ -- तत्कार शस्या प्रमा त्वमेव fang इत्यथेः। तत एवैति | weiaata- गोचरत्वादेवैत्यथः | स्मृतिसन्ततेति । पूर्वाधिगतिजन्यसंस्कारस्य डेलोः सम्भरवादित्यधेः । भट्मते ज्ञानमतौन्दरियलात्‌ कर्प्यमिव्या- waar । कन्नेति | कुतः dys दइति। यद्यपि प्रकारमेदेनानधिगताधतया (१) विषयतो एति -2 पाण go, प्र, १.१ व्रिखूत्रौप्रकरगम्‌ | १४७ गतिं करोतौति प्रश्नमावं बा, साधनासम्भव एव धवेति | तव साधनासम्भवं दूषयति । न हौति | [१९२७] खकारगाप्रतिबस्धे हि प्रमागं न स्यात्‌। नच विषयाधिगमः प्रमाकारगविरोधी येन तस्िन्‌ waa प्रमाकारगमकारगं भवेत्‌। तस्म्मादालोच्य स्वयमेव निवत्तरन्‌, यदि चतयेरन्‌, न चैतदस्तौल्यर्थः | प्रश्रमातं दूषयति । नापीति । mead wate तफलत्वसुल्याप्य दूषयति । प्रमातुरिति । [१२९५] निष्पा- wet निराकरोति | aanfefa । [१२.९०] प्रलयुत्पन्नकारगसामग्राजनिततवं (१-तात्कालिका- ufafa मंञ्जवः सम्भवत्येव तथा ऽप्यन्यनानतिरिक्गविषयतया न aya उपपादित इति भावः ॥ तात्कालिकेति । मंस्कारासमवहितमामग्रो जनितत्वमित्यधः | तेन संस्कारोत्यत्न्यवहितोत्तरक्षणजातस्मृती नातिव्याषिने वा धारावाहिके चिरख्िरेन्दरियसत्रिकर्ष ऽपि व्यासङ्गोत्तरजातप्रत्यसे weft: 1 न च प्र्यभिन्नानाव्यासिस्तस्यापि मंसकारजन्यत्ा- दिति वाच्यम्‌| श्रत va विशिष्टज्ञानस्याव्यवहितविगषणन्नान- जन्यत्राच्च तस्य संस्काराजन्यतय्ा तज्नन्यतन्तास्मतिजन्यत्वात्‌' अत एव टोकाकारो हितोयाष्याये वच्यति “प्रागनुभवः पुनरनुभवोलय- (१) शद्िततात्यवटोकायां १४ ए०-श uxt परिशुद्धतुसारण तखात्मत्यन्च कारखजनिता बद्भिरिति wal ga: | १४८ सटोकन्यायवान्तिकतात्व्यपरिशदौ [अ.१अा. १ साधारणकारणविशिष्टसामग्रोजनितलम्‌ | एतेनानु- wae दर्शितं, स्पत्टसाधारणं कारणं संस्कारः, आत्मान्तःकरणादौनां न्ञानान्तरसाधारण्यात्‌, स च चिरकालोत्यन्नो न ray: । यत्तु प्रतयुत्पन्नमुद्योधा- परनाम, सहकारि न तदसाधारणं, अनुभवस्य तु चतुश्यसच्रिकर्षायसाधारशं, तच्च प्रत्युत्पन्नं-प्रलग्र- aera, तथाभूता बुहिरवाधितेति शेषः | अविशिष्टफलत्वमभ्यपेल्य पराभिप्रायं निराकरोति। तच्ननकानौति | (1५२1 प्रथमप्रमागफलतो ऽप्यविशिष्ट- afaca प्रत्यभिन्नानमिति? | यहा ऽनयवानुपपत््या पूवापरितोषे- णाद | एतेननि । यदा व्यक्गिष्वमाधारणजन्यतवं ग्णहोतुमगक्यमि- त्यनुगमकं कायगतं सामान्यमाद | एतेन ति। अनुभवल्वजातः व्य- च्नकमिवाननोक्तम्‌ | स्मृति | न च Aaa संस्कारो ऽसाधारणुं कारणं प्रत्यभिन्नानि ऽपि तस्य जनकत्वादिति वाचम्‌ । संस्कारस्य प्र्भिज्नानाजनकलवादिल्युक्लात्‌। इतरजनकत्व ऽप्यसाघारणका- रण्त्वस्यानपायाच्च कमणा विभागजनकत्वे ऽपि मंयोगासाधार्णका- रगात्व(दिति uta: afafa लस्य मटशदगनादिरूपस्यानियतल्व- नासाधारगत्वाभावादिव्यथः | चतुष्टये ति । इन्दरिया्तदुभयावयवा waa: । आदिशब्दादनुमित्यादौ farauagie: परिग्रहः। एतावन्माज श्रमसाधारणशमित्यतो विशेषयति । श्रवाधितति ॥ — 1282] विसतोप्रकरणम्‌ | १४. फलतया यदान्थक्यं fedtaaq प्रधम्रमांगस्या हितोयाविशिष्टफलतया ऽनर्थकं स्यात्‌ | अनपेचचत्वाः सा्थकत्वमिति चेत्‌ एवं तर्हिं दितीयस्यापि awe ऽनपेच्चत्वमेव । तत्‌ फलं प्रमारूपमेव न भवति Wee मागो चरत्वात्‌ खयृतिवदित्यपि न युद्धम्‌ 1 यथार्थानु भवत्वनिषेधे साध्ये कालातीतलात्‌। अधिगतार्थत्वे (१ सिदसाधनात्‌ साध्यसमत्वाञ्च । व्यवहारनिषेधे = तन्निमित्तविरहोपाधिकत्वात्‌ | वाधितलाच्च | प्रमा fai परामर्दः Mat wemtea ऽपि फले cqfam वन्धा नपेक्नत्वभेवेत्ययः। माध्यसमलाचेति 1 ufanaawzea Mattawan: साध्यहेत्वोरविशेषादित्यथेः। afafaafa प्रमाव्यवशारे यथार्थानुभवल्वस्छेव निमित्तत) त्ख wa सन्त त्यथः । बाधितत्वाच्चेति। vaaa निसित्तत्)त्तस्य चा aarafase साध्ये बाधादित्यधैः। नन्वधिगताथगन्तुच्तं प्रमा पद प्रहस्तिनिसमिन्तमित्युपाधिः साधनव्याप्को न बाध इत्यः श्राह । प्रमाव्यवहारेति। तत्राव्याष्यादिदोषस्य वश्यमाण्लाः तद्महत्तिनिमित्तमित्य्धंः ॥ अ+ ~ = ० ~~ ~~ ~ ~ = ~ --~-~ ~ ~ ~ --~ (१) अनधिगता्थक्वे साधये cfs wate पुर १५५ सटौकन्यायवार्िकतात्ययपरिग्रुहौ [भ.१ भरा. १ ud afe वार्तिकार्थः क 9 इत्यत आह । स एव चेति । (eve) ननु फलस्याऽपि ATTRA ATT RT: प्रकार भेदो oa स एवानेन किं? न प्रदर्श्यत इत्यत आह । वद्यपौति । (१५५ आदि ग्रहगेन कारणगतो ऽपौन्द्रिय- लिङ्गादिरूपः प्रकारमेदः सङ्गहौतः। कार गभेदमंश्रव- ` निरासाधमेव हि परः प्रत्यवभ्थितः स कथं तेनैव प्रति. वोधनोथः। तथा सान्नात्कागसान्चात्कारमेदेनापि धारावादिष्ु कथं परः प्रलाय्यः। प्रप्रतिबोधश्च Tad: तदिदसुक्त प्रक्रतानुपयोगादिति। ( इति विभक्ताधव्यास्यानपरताव्यर्यव्याख्यानम्‌ | ) एतावतेवाक्षपस्य निराक्लतलादग्रिमग्रन्योपयोगाधंमाह | एवं तर्हीति u aq प्रकारान्तरसक्े ऽपि प्रकते किमुङ्गं स्यादित्यत श्राह । नन्ि- ति । प्रक्ञतानुपयोगमाह । कारणभेद इति । जानानां कारगमेरै सत्यपि न aga दति वदन्‌ कथं कारणमेदेन fauna: स्यादित्यधैः। धारावाहिष्िति तज्रंकजातीयेष्वव संवसतोकारात्र फल- जातिभेदः स्यादित्यधः । परेति । भ्रनधिगताध्लप्रयोजकविषय- भेदप्रद शमेनेव स निवंहतोति मावः ॥ ( इति विभक्यधेव्याख्यानपरताव्ययव्याख्याग्धाख्यानम्‌ | ) प्र. १.१ विसूवौ प्रकरणम्‌ | १५१ एवं fag var इदि क्त्वा daa विचारिते, संप्रति प्रमाशखरूपं निरुप्यत इत्याह | विभक्तयथेति । crete) भ्रवधार्यत दति | cre) तथा च विचारस्य otha अवश्यं संशयपूर्वकत्वादय सन्दिग्धस्य प्रश्नो युक्त इति ara: | सन्दहकारगत्वेन निमित्तमाह | कैचिदिति। coins नन्विदानौं प्रातिपदिकाधनिरूपणमित्ययुक्ण. yi प्रमाष- पदाधमादायेव wae व्यवस्यापनादित्यत we! एवमिति। यदिचारनिष्ूपितं प्रमाणमादाय dya उक्तः स एवेदानीं प्रस्तृयत waa) तस्य तस्यापि तदितान्तल्वेन प्रातिपदि कत्वात्‌ तत्निङूपशनिरासायाद । प्रमाणखरूपमिति । विभक्घ्थेतोति | aq तसिने विभर्तिः। न च तसेश्ेत्यनन सिखाने प्राण्दिभोय- तस्िलो विहितस्य विभक्तिसंन्नेति वाचम्‌ । किंसवनामवहभ्य एव aa: तसिख्षिधानात्‌ । न, यस्या विभक्तेम्तसिस्तदिभक्यथमि- MAY | भ्रवधारणशब्दे करणव्यत्पच्यादरबौ जमा | तधा चेति | waar ऽवष्टतिक्रियां प्रतिज्नायाऽग्रे प्रश्नक्रिया कथं सङ्गच्छतेति wea) यद्यपि यथा विचारः संपयपूवकस्तधा तत्ाध्याऽवष्टति- जियापि संशयपूविकेति करणा्युत्पत्तिरफला, तथापि करण- qufe विनाऽवष्टतिक्रियायां विचारतसाध्यत्रमेव म staa इति सेव द्थिता । भावभविताराविति टैौक्षा्यां भावो-षर्मः-प्रमाण- लम्‌ | मविता-धर्मो प्रमाणलक्षणमित्यधः ॥ १५२ सटोकन्यायवाक्तिकतात्पयपरिश्दौ [ot wT. १ प्रमाणं हि कारणविशेषः करणं च साधकतमम्‌। न च साध्यसिच्लौ asda साधकत्वमस्ति, चित्र परशोरिव, तस्प्रादयथा ऽच्छिन्नविषयतया व्याप्रियमाणः wy: छेदने भर्वात तथा प्रमिते विषये व्याप्रियमाण- मिन्द्रियादिकं प्रमाणमिति मौमांसकाः। मतान्तरमाह | विषयसारूप्यमिति | cee) फलं तावत्ममाणशस्याथप्रतीतिरेव प्रमारूपत्वात्‌। न हि प्रमागस्याये प्रमातिरिक्तमपि किञ्चित्‌ कन्तव्यमसिि । प्रा्चिरपि प्रहत्तिरेव । प्रहत्तिरपि प्रहत्तियोग्यार्घोप- लभ्भनमेव | AMI प्रमाशस्याधप्रतीलयतिरिक्तं न किञ्चित्‌ फलमिति | वदाह- “ada प्रयक्तन्नानं प्रमा गफलमथप्रतो तिरूपत्वा"दिति। पराभिमते उपपत्तिम्‌ । प्रमाणं डौति। तञ्जातोयस्येति | करणजनानोयस्येन्द्रियारेरित्यथंः | तस्मादिति । तदिषयसाध्यखसा- ष्यजातोयक्रियान्तराभावे ASTRA GTA तथा च प्रमाण- मप्यप्रमित एव विषये व्याप्रियमारं प्रमाणमिति भा sara: ॥ प्रमाणस्यार्धन प्राप्तत्वनियमादधंस्य प्रा्िमाड़ | प्रा्भिरपोति। नन्वेवमुपे क्षणोयपिषयकं प्रमाणं न स्यात्तस्याप्राधिफलल्वादित्यत sie) प्रत्तिरपोति। न किञ्चिदितोति। प्रमाणव्यवषाराङ्ग. प्र, १्‌. १] तिसूतोप्रकरणम्‌ | १५३ प्रमागमपि तदेव aed व्यवस्थापयति अर्थ मपि तदेव व्यवस्धापयति, यदघप्रतीतिं तदौवतया निमयति | तथाव्वेनानियतायां तु तस्यां न we चित्‌ सर्वस्यैव वेति नार्थेन नियता प्रतीतिः स्यात्‌ । अनियताधप्रतीतिजनकं च कथं प्रमागं नाम। न चन्दरियादिभिर््नानं करगेर्ज्ानं तदौीयतया नियम्यते | न॒हि waar जनितत्वाइव नीलस्य नोलन्नानं, पीतन्नानस्या ऽपि तथालप्रसङ्गात्‌ अपि q नोला- कागत्वादेव नौलज्नानं atari त्मादर्थाकार एव वुद्विगतो वुद्धिं तदौयतया व्यवस्थापयन्र्- मपि तथा व्यवस्थापयति ततश्चार्धव्यवस्थापनरैतु- लात्‌ स एव प्रमाणम्‌ | यदाह-- “अर्थसारूप्यमख प्रमां तदभरनार्धप्रतीतिसिक्त"- frfa | अथप्रतोतिसिरेः-अर्धप्रतीतिग्यवस्थितेः- तया चार्थ- मित्यथः । तदौयतयेति । निवत विषयमम्बज्धितयेत्य्ैः | aa afa । विषयव्यवसख्थापकस्य प्रमाणत्वात्ताटशस्य चान्यस्याभावात्‌ परिगेषेणाकार एव aren इति स एव प्रमाणमित्यध; । तथा वैति | ब्रधप्रतोतिन्यवखितौ सत्यामिलयर्धः । प्रतीतिमेदजियम्य. 248 सटीकन्यायवार्भिंकतात्प्यषरिशदौ [tH १ व्यवस्थितेरिति यावत्‌ । न चाभिन्रात्मनि करणफल- मावो विशडाते। स हि व्यापारव्यापारिभावो वा, गम्यगमकभावो ati दक्ञादिभिः संयुज्यमान एव हि परशुः संयोगेन व्यापारेण करणमिति व्यव- दियते are | नच संयोगो नाम विग्रहवानन्यः संयुज्यमानात्‌ परभोरस्ि । गम्यगमकभावो ऽपि ख प्रका faq ara च aa गशिंशपया गम्यमाने हृष्ट एव । न हि शिंशपातः कञ्चिटन्यो इन्तो नाम । aarer भिषा । वैकल्पिके तु व्यवहार यथा ऽव व्याद्रत्तिमेदम्तधा कारकतहतोरपोति afag विशेष दूति सौवान्तिकाः | त्वादधैस्येति भावः। न चति । तदशन ब्राकाराकारिकोरभदा- दित्यः | विग्रहवान्‌ प्रमाणमिच इत्यदः | गम्यगमकभावयोयदि विषयविषयिभावम्तत्राद | स्वप्रकाशदति। अर्य ज्नाप्यन्नापकभावः तवाद | ae चेति। ननु शिंशपाल्वहत्तत्वयोगेम्यगमकभावस्तयोश्च व्याव्त्तिङूपतया नाभेद इत्यत श्राह । वैकण्िके त्विति । वेक स्पिके- सविकण्यकजन्ये, तथा चात्रापि तहैव व्याघ्नत्तिभेदसुल्य इत्यथैः | यद्यप्यनागतायाः शिंग्पाया गमकत्वाभावान्तदृक्ानं गमकं aa ततो भिन्रभेवेति न arerais तथापि परयास्ष्यमारं लिङ्ग करणमिति मतमभिप्रत्येतदुक्षम्‌ | प्र, १ सू. १] विसूत्रोप्रकरणम्‌ | १५१५ मतान्तरमाह | विन्नानस्येवेति। (५५१२) AMAT ITM हि यस्य व्यापारस्तदेव प्रमागं, ` प्रका शनं च चैतन्यरपं तस्येव, यञ्चेतयते। न चेन्दरियादौनि करणानि तथा, जडरूपत्वात्‌। न हि ज्ञानातिरिक्तः कश्चिच्चेतनो नाम ? तद्प्ादिन्नानमेव चेतनतया दशनव्यापारतया च प्रमाणम्‌ । व्यापाग्व्यापारिगोश्वाभेद एव संयुज्य- मानपरशुवदिति निराकारवादिनो वेभाषिकादयः। मतान्तरमाह | उपलब्धोति | [११५] वरह्ाः-प्रमाण- बदाः । "भावप्रश्रव्याख्यानेन भविदप्रश्नोव्याख्यात'”-- तदेकेति । प्रमाया; स्वप्रका्ातकल्वादित्यथंः। जडरूपत्वा- दिति। अन्नानरूपत्वादित्यथः। न हहौति। तस्य fata श्रथ. क्रियाया अ्रभावाटित्यथः | छदत्वमात्रेण न awa प्रामाणिकखन्नापनमत ATs yaruaer दइति। नतु घनादरि्ठदा इत्ययः | ननु भवि्प्रश्र एव टोकाक्तता व्याख्यायते न तु भावप्र्च- स्तधाच विपरीतं वज्ञमहतोत्यत WE | सहेति । सहेतयध्याष्रव्येति MBA न UN भावप्रश्रस्यान्याख्यानात्‌ AIAG: | न च भावभवितारौ एच्छतोत्यनेनोभयप्रश्रो व्याख्यातः। तदा ख. WAT तख व्ाख्यातलवात्‌ पुनस्तदभिधानवंयध्ापत्तेः | १५९ | सटौकन्यायवाल्िकमात्पयपरिश्छौ | श्र, १ श्रा. १ दति तु सहेलयध्याहत्य केचिद्याचन्नत। केचित्त भाव- WIAA वोडव्या, अनन भविह्प्रश्रो area दूति । अन्ये तु भापप्रश्नव्याख्यानन इतुना मविद्धप्रश्नो व्याखातो Aa Anata भविदप्रश्रो व्याख्यातः तदन्तरेण तदनुपपत्तेरिति। लिपिप्रमादो ऽयमिति सम्प्रदायविदः | व्यभिचागो-विसंवादः | waged विपरीतार्थ वत्वम्‌ | अतो न साध्याविशिष्टता | ननु स्थाशर्वा पुरुषो सैत्युपदगितयोगन्यतगः प्राप्यत एव तत्कथं विसंवाटकत्वं कथं चानथंवच्च- मित्यत आद नो रवल्विति | 1१५१८] यतो न प्राप्यतं दितीयदत।यव्याख्या ऽप्ययुक्ता भविदप्रशरस्य स्वातन्त्यगेव तत्वात्‌ तद्वव्रास््यानस्य भावप्र्व्याख्यानपरत्वाभावादित्यत ATF | लिपोति। ननु श्रतदति तप्रकारकन्नानत्वस्य व्यभिचारितात्‌ साध्या afneqfama are. विसंवाद इलि । विसंवादः फलानभि- सम्बन्धोऽतदति तग्रकारकनज्ञानत्वं च व्यभिदारिच्वमित्यर्धमेद इत्यध; (१) । अप्रमक्तप्रतिधमाग्ड्पाह। नन्विति नोखल्वितीति। न (१) व्यभिच'नरवन्वमित्यचमेट्‌ इरति 2 ute ye | eae] faatinacny | १५७ ऽत एव नाथक्रियासुपयुज्यते, अप्रापिरनुपयोगाच् नास्तोवय्धः | । यद्यप्यनुभवाभिप्रायेगोपलब्धौ व्याख्रायमानायां समृतिहेतो नासि प्रसङ्गः समुतेरननुभवत्वात्‌, तथापि ““बुचिरुपलभिर्गा नमिल्यन्ां नतर” मिति (१) सू्यतो- पलधिशब्दो ज्ञानपर्यायः aaa: | अस्ति च स्पते रपि ज्ञानत्वमित्यनेनाभिप्रायगोक्तम्‌। न दसा- fafa | [१४।१६ ] अतीता परम्पग्या तत्का्यतयाऽपि शब्दलिङ्गादे- गथसम्बन्धो ऽन्ति, अनागते तु सो ऽपि नास्तीव्यत आशङ्कितं ज्नापकतयति। संम्कारस्याणोति | cose चान्यतरस्यापि संश्यविषयत्वन विकन्पमानलाततद्ाौ विक्षर मानप्रा्षिरस्यवेति वाच्यम्‌ । तथापि विशिष्टस्याप्रापर्यावदुपदशि- ताघ्प्राष्यभावादन्यतरप्रमाले ऽपि विशिष्टे प्रमात्वाभावादिल्य्थैः | श्रथेत्रियानुपयो गिल एव हत्वाकाह्गयां पूरयति। यतो नेति । तथापोति। यद्यपि मूत्रस्यार्थान्तरत्वमातनिराकरणशपर- तया सामान्यविशेषभावेनाप्युपपत्तेन तनः पर्यायत्वं लभ्यते तग्रापि व्याख्यामि; waaay सूतस्य व्याख्यान- पारम्मयात्तत एव चार्धान्तरनिराकरणस्यापि लाभ दूति मावः Ti अ. ! अ. {ष १५। ११५८ सटोकन्धायवार्सिंकतात्ययपरिश्चौ [भ्र. १ भा. १ तस्यापि परम्परयाऽ्थकार्यत्वमर्धन्नाप्रकत्वं च साचात्‌ समानमिल्थंः | ननु न सप्तिः प्रमेत्यत्ैव विवाद इत्यत आह । लोकेति | [१५९१] | अनेन प्रमाशब्दप्रहत्तिनिमित्तग्राहकं प्रमाशसुप- लक्षयति । तथाहि न तावद्‌ ज्ञानत्वादिकं तच्रिमित्त, येन afaria प्रमा स्थात्‌ विपर्ययस्यापि तथात्व- प्रसङ्गात्‌। नापि प्रमात्वं नाम सामान्यविशेषः समस्ति, परम्परयेति | शब्टलिङ्गादेः प्रत्यक्चपूवकत्वात्तस्य चा्थजन्यतात्‌ परम्परया ऽथेसम्बन्ध इत्यधेः । प्रमाणशब्देनति टौका- यद्यपि प्रमाणपदं wag न च ततो लक्षणे विशषनाभस्तघाप्युपलञ्ि- पदमेव प्रमाणपदसमभिव्यादारात्‌ तदन्वययोग्यानुभवे aaa इत्ये तावतेव प्रमाणपदेनेवेत्यु्म्‌ | aq wfaat प्रमा ततस्तत्ाघनमपि न प्रमाणमित्येतावतैव प्रक्ञतसिद्ेः किं लोकानमुसरणेनेत्यत are | ननु नति। ननु यथाथ न्नानभेव प्रमा लाघवात्‌ न तु तददिशेषो मौरवा- दित्यत are अननति। न्नानलत्वादिकमित्यादिपदेन सविषय- कलत्वादि ग्रहणम्‌ । मन्वमुगतप्रमाव्यवषारात्‌ प्रमां जातिरस्ि सेव ॒प्रमापदप्रहसिनिभिन्तं स्यादित्यत श्राह नापोति, ` सामान्धं जाति; । तद्दिग्रषः-समृतिसाधारणः | समस्ति-सम्भवति । प्र, १ य्‌. १ | विसत्रोप्रक रणम्‌ | १५९ ज्ञानगतश्य सामान्यविगेषस्य मनोमातग्राहयलात्‌ | प्रमालस्य चानुमेयतया प्राणवं प्रतिपादितत्वात्‌ | प्रमात्वं च सामन्यविशेषस्तदभाववति तदिरशुबसामान्य- वति वा विपययन्नाने न समवेयात्‌ तथा च विप- ययनज्नानं घमिस्यपि न प्रमा स्यात्‌ । एवं च निरा- AAAI | सामान्यं च सामान्यान्तरेगण सह परापरभाषेन एकस्थं व्यक्तो समाविशेत्‌ । तबानु- भवत्वं वा परं प्रमात्वं वा । आदीं स्मृतिः कथं प्रमा। facta aqua: प्रमात्वं न व्यभिचरेत्‌। तथा च येन॒ तदेव प्रमापदप्रहठस्तिनिमित्तं स्यादिव्यधः। जातव्यक्ि- AMAT योग्बत्वाजन्नानग्रहे प्रमाल्वस्यापि ग्रहापत्तः। प्रमा- aw नित्यानुभमेयलसिदान्तविरोध इत्याह । ज्ञानेति । wad यदि प्रालाल्यन्ताभावजन्नानलवं तत्राह । तदभाववतोति । श्रध प्रमालविर्डजातिरप्रमातवं तत्राह | तदिरुढति | एवं सति को दोष इत्यत श्राह | तथा चेति । निरालम्बन- fafa, a ace व्यभिचारः। विपर्ययो यदि waa सति प्रमाणं स्यात्‌ Wa न स्यात्‌ पटवदित्यथः व्याप्यव्यापक- भावानुपपत्तिमाह | सामान्यं चति । गुणजालौ परापरभावा- नुपपत्तिने दोषायेति प्रमादो निमूल एव, दूषकताबोजस्य Tw त्वात्‌ | गल्तारत्वादावन्धधोपपर्ेवेच्यमाणल्वात्‌। तथा चैति । १६० सटौज्न्यायव।त्िंकतात्ययपरिशुष्ौ [We भ्रा. १ विपर्यथोपि दत्तजलाञ्जलिः wa arate च यदि परं तदा सान्नात्कारवल्यो ऽनुमितिप्र्तयो न प्रमाः स्यः। अथापरे, विपर्ययवुदिन साक्तात्कारवती स्ाद्प्रमात्वादिति। यथाधत्वमावमिति चन्न । सप्मगामी- त्यवापि प्रमिगोमोति बु्चिव्यपदेशप्रसङ्गात्‌। इष्ट एवायमिति चत्‌ न, TAT SEAT लीकिकप्रयोगा- प्रयोगयोनियन्तुमशक्चत्वात्‌ । तनैवायं प्रमागणब्टो जातव्या्यत्रत्तिनानियमात्‌। न च मंयागात्यन्ताभावस्य यथा कमादौ व्याप्यतरत्तित्रे ऽपि मंयोगवत्यव्याप्य्तित्वमनुभववलात्‌ तथा प्रमात्वतटत्यन्ताभावयोरपि तथाऽख्षिति वाच्यम्‌ | अवच्छेदभेदं विना विर्दयोरेकत्राममावगादप्रतोतेश्च। न च विषय एवा रूपः प्रमत्वह्ठत्ताववच्छदकः, तदिषयत्स्य भ्रमे ऽपि awa | श्रतिप्रसक्तघ् चानवच्छटकलात्‌। अन्यस्य चावच्छदकत्वे तदेव प्रमात्वमसतु ्रावश्यकल्वात्‌ किं जात्या। तथापि विपर्यये wet स्मतिरूपायाथाध्येमाव्मस्त्िति aq) न । तथा सत्यावश्यकत्वन यथा्धानुभवत्वस्येव प्रमात्व।पत्तेः प्रमाव्यवद्ारस्याभयतापि तुल्य aa विनिगन्तुमगक्छत्वाञ्च | ननु यधा परमागं साच्ताकरोमौत्यत सात्तात्कारित्वं न परमाशुना निरूप्यतेकिं तु तज॒न्नानन, अ्र- न्यया परमाणाः waaay, तथाज्ाग्यवाधितन धर्मिणा प्रमात्वं fread न तु बाधितेनापि eta | सैवम्‌ । न्नानलबज्‌- प्र, ९. १ विसूत प्रकरणम्‌ | । १९१ यथाथन्नानमाचरे नियतः क्तत इति चेत्‌ । न। तस्यापि लौकिकप्रयोगोव्रेयतात्‌ । असेव लोकप्रयोग इति चेत्‌ । न । महिभिस्तदभियुक्तैः समतिफलस्य प्रमाण- तेनापरिसह्यानात्‌ | उक्तप्वन्तभावादप्ररिसद्यानमिति चेत्‌ । न । ` प्रलन्नस्याऽसाच्ाकारिफलत्वानुपपत्तैः | लिङ्गगब्दादेश्च सत्तामाच ग (१) प्रतीलसाघकल्वादिति | किं च प्पतेर्याधा्यमपि कुतः। न हि याशो ऽथः Waa यटा ताटण एवासौ तदा, पूर्वावम्धायथा वत्तमाने ज्नानत्व्य।प्यजातविषयविशषनिरूप्यवाभाव।त्‌। प्रत्यत्तत्वमपि न परम(णुमात्रेण, नापि ज्ञानमात्रण निरूग्यतकिंतु परसाशु- विषयरकज्नानेन | ज्ञानोपने)तत्वेन परमाणारपि तत्र प्रत्यच्तत्वा्च | अपि चेवं ज्ञानलानुभवल्वाभ्यां प्रमातलस्यान्यनानतिरिक्व्यक्तषठत्ति- त्वापर्तिः। यथा्रत्वमात्रमिति। प्रमापदप्रहत्तिनिमित्तमिति wa: ) उक्तष्विति । प्रत्य तादिप्रभाषीष्वव संम्कारान्तर्भावाव्र पृथक कथनमित्यधः । प्रत्यच्षस्येति । तथा च स्मुतरसा्तात्वारित्ात्‌ तत्‌फलकस्य मंस्कारस्य न VATS ऽन्तर्भावः, WIA तस्य स्मृति जनकत्वात्‌ न ज्ञायमानकरणे ऽनुमानाटावन्तभाव इत्यथः | एतावता स्मृतियेधाधेत्वमवगम्य तदप्राप्राखमुपपादितमिदानी सपृतिरयधाथत्वादेव न प्रमेत्याह। किञचेति। तदुपपादयति, नहौति। waz इति स्मृत्या पूर्वावस्याविश्ष्टि घटो विषयौ. (१) सत्तामानेषामतात्य द्रति रे - ato -पुर। १९२ सरीकन्यायवार्तिकताव्यथपरिश्षौ [ 9. ¢ ST. १ निह्तत्यात्‌ अनिहत्तौ हि पूर्वतेव aaa न च निहत्तपूर्वावद्यतयैव तमं सपृतिरालम्बते, पूर्वावस्था- निहततेरननुभूतत्वात्‌ अननुभूते चाथ स्मृतेरप्रहत्तः ॥ ननु समानविषयत्वे ऽपि स्मुलनुभवयोरनुभवो wt न स्मुतिरिति कुत एतत्‌ ?, अनुभवकाले AMA तावदवर्थ्यात्‌ AFAR त्वतादवर्थ्यात्‌ ननु पू तावत्तद्वस्य एवासावासौत्‌ एतावतेव ज्ञान- मस्तु यथाधम्‌ । न । पाकरक्ते ऽपि श्यामप्रल्ययस्य यथाधत्वप्रसङ्गात्‌ । नन्वतीतः श्याम इति प्रल्ययस्तत क्रियते चटो ऽयमिति वर्समानविषयकानुभवात्‌ | नच खतिकाले पूर्वावण्या वर्तमानेत्यथेः । पूतेवेति। वत्तमानध्वंसप्रतियोगिन एव पूर्वतवादित्यथः | कुत एतदिति | स्मुत्यनुभवयोारन्धुनानतिरिक्रविषयत्वाकमा- नविषयनितन्यनलाच् प्रमात्वस्य, समृतेरेवाप्रमात्वं न लनुभवस्यति कुत इत्यर्थः | उत्तरम्‌ wauafa । चटो ऽयमित्यनुभवकाले घटस्य वतेमानलवात्‌ स्मृतिकाले तवतंमानल्वात्‌ तुल्यविषयत्वे ऽप्यनयो- वषम्यमित्यधेः | afefa पूर्वं वतमानेव yataet रासोदि- त्यत एव स्मृतिः ततेमानत्वविषयापि यथा स्यादित्यधः । पाक- ta दूति यदि यदा कदाविदतेमानतवेनेवातोलस्यापि वतमान- लवप्रतीतिय घार्थेति भावः । नन्वतीता पूर्वावख्ा स्मृत्या न aaa वतेमानल्वेन विषये क्रियते Bacarra स्यात्‌ किं व्तीतच्या- RLHC] विसूजोप्रकरणम्‌ | १६ यथाथं एव । सल्यम्‌ । तदिषयस् तदानीमेव॑तद. वस्थत्वात्‌ । न तु Maia तदवस्थः तौतल्वेनाविषयले ऽपि यो वक्तगल्याऽतीतः स (१) एव मतेविषयः तथा चेदानौमतोतावस्धाविशिष्ट इति स्मृतेरभावात्‌ MAMTA | एवं पाकरक्ते ऽपोदानों श्याम इति प्रतोतिर्नास्त्येव, किन्तु श्याम दति प्रतोतिः सा च कदाचिच्छामत्व ऽप्युपपन्नेति नायधाधा t अत तन्तेदन्ते स्मृतयतुभवविषयावखण्डावेवोपाधौ कप्तधमेवि- लक्षणौ | एवं च इदन्तानुभवजन्य संस्कारे णदन्तेव तत्तया स्मार्यते। न Gana: क्रचिदनारोपे कधं तदारोपः स्यादिति वाच्यम प्रत्यभिज्ञायां तत्तांशे यथा्यलात्‌ । इदन्तानुल्लख्यनुभवप्रभवे ऽपि सरणि धमान्तरमेव तत्तया भासत । अरत एवायं घट इति न स्मृति- रिति सवां स्मृतिरयथार्था चायथाघौनुभवाच्च प्रमुष्टतन्तांा च oafat भवत्येव । हरिहराद्यनुचिन्तनं च कविकाव्यादि- मूलन्नानवन्मनो रथनिमितन्नानसाकाङ्पदानुखरणप्रभवमनुभवरू- परमेवेति रत्रकोषक्लतः | amt) wd: पूवमिदन््ोपख्ितिं विना ततर तत्तारोपाऽसम्भषात्‌। ्आरोपविषयोपखितिं faarsstraraarara | तथाप्ये याघाष्या- ufcerera 1 तिं च तत्तां ऽनननुभूतमो चरलेन qa: संस्कारसोमा- APA CTA तत्तया सयत Lala मानाभावः | घट एव कदाचित्‌ AMM स्मयते इत्येवासु लाघवात्‌ | न च AMA सच्ावा- रोप इति वाच्यम्‌ । इदन्तायामपि तत्तास्तिलवेनारोपासन्चवात्‌ ॥ (१ सवद्तिर- परा -पु०। १६४ सरौीकन्यायवात्तिकतात्प्यपरिशुौ [अ्, १ भ्रा. १ अत सम्प्रदायविदः स घट इति समृतौ तत्तादिशिष्टस्य वतमान- ता area | संस्कारस्य व्तमानन्नानमामग्रौमदितस्येव हेतुत्वात्‌ | at safazralfata प्रलभिन्नायां तथा कन्पनात्‌ | TF az डति स्मरणाव्रिष्कम्मप्रत्ते, श्रन्यथा तत्ताविश्िष्टस्येदानों dng a a AAT वर्तमानां गे ऽननुभूतविषयलवं स्मुतेवल मानलत्वेनानागतव- तमानस्य पूवेमनुभवात्‌। एवं TAM ATA AS बतमानता विषयः aa विशेषस्य विशेषणस्य वा वतमानत्वाभावात्‌ समतिरयथार्थेव | अरम््त्‌पिटचस्णास्तु - विवादपदं स्तिः स्वविघयवतमान- त्विषया अतौतानागलावरिषयत्व मनि प्रतौतिलात्‌ प्रत्य भिन्नानवत्‌ | wala: सभवविशेषविषग्रतलवनिवमात्‌ । ज्नानमाम- ग्रोमदिन्ना चाऽननुभूत aan स्पतिन तत्र स्स्कारो व्यापारो ऽन्यग्रासिद्धलात्‌ | aa णव प्राकर श्यामाऽयमिति प्रतौतरयथा- ग्रत्वन्यवद्धारः | ज्यामलत्र वत्तमानत्वनानवगमात्‌। अत एवातौता- नागनाग्न्यगोचरस चिद्यमानधुभेन aaa ऽग्निरित्यनुमितवेत्तमा- नारिनि विघ्रग्रत्वाद्भिद्ानौमग्निरिति निश्चयात्‌ vata: wager नत्संगये vafea स्यात्‌ कानगभव्या्यप्रतिसन्धाने गत्यन्तराभावा- दिति afavaarifa ओरौतत्तचिन्तामणावादः ॥ अश्र कयं तत्ता ?न तावदनीनानुभवविषयत्वम्‌, अतोतानुभव- विषयत्वस्या squad ऽविषयल्वेन स्त्या तदुन्नखानुपपत्तेः। न च तस्यानुभवा विषयत्वे ऽपि यदा ज्ञानान्तरेण GET तदा a az डति सम्तिरन्यथा प्रष्टतत्तांसा घट इति वाच्यम्‌ | अतो तानुभवविषय- ल्वस्यानुमिनो भाने ऽपि सदतिबुहरभावात्‌। तत्रिश्चये ऽपि तन्ता- Meee] . तिचोप्रकरणम्‌ । १६५ vata स्पृतिरथयथंव । यथानुभवं तु भवत्‌ । संगयात्‌ | सदप्रयोगानुपपत्तेश्च | नाप्यत तधर्मपैगि्यं तत्ता, Te प्रयोगश्च धमविगषातोतत्वमादाय. समाप्रेयः, कचित्तत्रि्ये ऽपि तत्तासंशयश निशितेतरधमेविशेषविषयत्वेनो पपद्छत इति ara | यदि हि वम्तृगत्या यो ऽतौतधमेः तदंगिश्ं तत्ता, तदाऽनुभवे ऽपि तददिषयत्वात्तत्तोज्ञेखापत्तिः । नाप्यतोतत्वेन भामते यो धममस्तद्ै शिष्यं. भासमानघमस्यातोनत्वनानुभवाविषयत्वात्‌ | प्रत्युत वर्त- मानल्वेनानुभवात्‌ Hat ANAS AIT: | न चानुभवानन्तरं aa न्नानान्तरे aga aaa acy तत्तो्नखो नान्यत्रेति area | अतौतधमवेगिश्चानुमितौ AM AAAI: । श्रत एव नातोत- ममयमम्बन्यस्तत्ता, अरनागतगाचरम्म्तिप्र्यभिन्नयोस्तत्तोल्लेखानुप- पत्तः । इदन्ता ऽपि न तहत्तिगुणादि, गुणाद।वभावात्‌ । नापि प्रत्य्तन्नानणो चरल्नम्‌, अचात्तुषल्वापत्तरिति | उच्यत | WUT य एव धमः कालो वतमानतेनाभासते स एव स्मरणे ऽपि, तयोरेक विषयत्वे ऽपि स्मृतावेव तद्मयोगा saat: | संस्कारन्नानस्यव॒तत्तच्छन्दप्रयोगरैतुलात्‌। प्रत्यभिन्नाने तथा HUNT! AIT प्रत्यक्तानुभवेनेदंशब्दप्रयोगः। विषयक्लतः समृत्यनुभवयोविरेषो नासत्येव । अत एवाऽयं घट इत्यनुभवादयं घट इति नस्मृतिः। सट इति स्मृतिहेतुख स घट बति नानु- भवः सहप्रयोग धमेविगरेषमादायेति | यथा ऽनुभवमिति । येन रूपैणानुभवस्तारप्येणे व स्मृत्युपपततै १६६ सटौकन्यायवातिक तात्ययदरिशपौ [ भ, १. १ तवानुभवस्य यथाथेत्वात तदेकविषया स्मृतिरपि यथार्थे व्यते | अतं एवानुभवस्यायधाथत्वे wfar- विपरौतार्थाऽप्यययार्थेव, यथा रच्छं भुजङ्कतयाऽनुभूय fagae तयैव स्मृतिः। cara स्पृर्यायाथ्यं याचित- RAIS नाजानिकम्‌ । इदमेव पारतन्वापद्‌- वाच्यं कंशि्निरुतिश॒न्येरन्यथोपश्चयत इति । ca दुभयथापि स्पतेरन्यस्यानुभवत्वेकनियतं यथाथत्व- मेव प्रमापरदस्य प्रहत्तिनिमित्तं लोको ऽवधारितिवान्‌, कथमन्यथा तैव प्रमाशब्दं प्रयुङ्के नान्यतेति ययपि, तयाऽपि धमिण्यपि qa: प्रामाण्यं माभूदिल्याशयवान्‌ fram: | यथाथैतव्यवहारं समर्थयति । तचेति । एतदेव दरद्‌. यति। wa एवैति) यतो यव्रानुभवो न यधाधस्तवरस्मतियार्थापि न व्यवङ्कियत इत्यधः। अ्रविपररोतार्घा ऽपौति | श्ननुभवादरनति- रिक्थी ऽपोत्यथः । नाजानिकं-न aad, किंतु कारणानुभवा- नतिरिक्विषयतवे सति तद्याधाष्यपरनन्वमित्यथेः । तन क्रचिदनु- fat: खकारणलिङ्गपरामषयाधार््याधौोनयायथार्थये ऽपि न दोषः, तस्याः खकारणलिङ्कपरामषविषयातिरिक्षविषयलवात्‌। शाब्दानु- भवस्य तु खक्रारगसमानविषयकाप्तज्नानयाधार्थ्यापशययाधार्थये ऽपि न प्रतिपादन्नानयाधा््यौप्चलम्‌, war तु सर्हुरेवामुभवया- Ue सूत्या खयाधार््यायापैखत इति भावः। उभयधापौति । 7.24. १] जिखजोप्रकरणम्‌ | १९७ प्रागुक्तयुक्तिकं लोकप्रयोगमेवाभ्रितवान्‌ । तदिदमुक्तं लोकश्चेति ॥ [१५९५] एवं Marea ऽनुभवः प्रमा ततूसाधनं च प्रमागमिति खलन्नणमाशङ्कितातिव्यापनिनिराकरशे- सृत्याधायं ऽयाधार््ये चेत्यथः । प्रागुक्तयुक्तिकमिति। न्रानला- दिकंनप्रहत्तिनिमित्तमित्यादयुक्षयुक्तिः | एवं ताव्रदिति। ननु यथाशष्दः सादृश्यवाचो तत्र सा्टश्य- मातरं वा विवचधितं सवधा सादृश्यं वा, नादयः अमे ऽतिव्यासेः, नान्त्य, Hat घटत्वादिना सादश्याभावात्‌। न चाबाधितलं यथाथं- त्वम्‌, बाधस्य विपरोतप्रमारूपत्वनाऽऽनाय्रयात्‌ | नापि संवादितं, तडि न न्नानान्तरेण तथोक्िख्यमानलवं, avarice) नापि समथप्रहत्तिजनकल्व, उपेत्ताप्रमायामव्याप्तः । योग्यताया प्रमा- त्वनिरूप्यत्वात्‌ । नापि विशेष्यनिष्ठात्यन्ताभावाप्रतियोगिधमप्रका- रकानुभवत्वं, संयोगादिप्रमायामरव्याप्ः। ware व्याप्यहस्ित्व- faa च संयोगश्मे ऽतिव्यापेः। तदत्यन्ताभावस्येकत्वात्‌ | न हि प्रतियोगिषेदादिवाधिकरणमेदादम्यभावमेदः, एकक विशेषा हत्तिनानाप्रकारकसमूङहालम्बनाव्यापेखच। न च प्रकारस्यंक विशेष्य हत्तितया न fatenafaafafa वाम्‌ । भ्रप्रमाप्रमारूपसम्नू- रान षबनाऽतिव्यापेः। यावदहिगेषयाहत्तित्वविवन्तायामेकं fared यावदर्थाभावात्‌। भथ परज्नानं ज्ञानत्वेन तदशेषं च घटत्वेन जानतो घटमयं जानाति न वेति सं्याहिषय- \ १६८ सटोकन्यायवार्तिंकतात्पयपरिशदौ [अ. १.१ नादुटमति समाहितम्‌ । न चेतन्मोमांसकस्यानभि- मतम्‌ । न हि तेनध्यवाव्याप्रातिन्यापरी प्रसञ्चयितं शक्ये ते। न ह्यस्ति सम्भवो यथार्थो ऽनुभवो न प्रमेति | ज्नानस्वरूपातिरिक्रस्य स्वाखयम्बभावादिविशषगताविलक्षणस्य विषये ज्ञानविशषणतारूपस्य विषयत्वस्यावश्यं स्वौ कारादिषयता- श्रया fare: sta anfaaifa aa शुकतिहत्तिविषयता व्यधिकर- णेन रजनत्नावच्छिद्यते, रजतदत्ति्च समानाधिकरपन रजतत्वेन, तथा च विधयताममानाधिकरणप्रकारको ऽनुभवः प्रभेति स्यात्‌ । न स्यात्‌ । निविकल्यकाव्यापेः। खव्यधिकरण- ध्मानवच्छित्रविषयताप्रतियोग्यनुभवः प्रमा, समूद्धार्म्बन च प्रतिविगेष्यं विषयतामेदादेकत त्तिविषयता नापर्त्तिना ऽवच्छि- द्यत इत्यतो नाव्या्षिरिति चेत्‌। न। अरमांगप्रमायामव्याप्तः। न हि विषयता व्यधिकरणनावच्छद्यत सा तदनवच्छिन्रा विरो- धात्‌ । अतिरिक्तविषयलताया अभावाच मानाभावात्‌ । सामान्यतो Wa त्राते तस्य क्रविददिशेषकतति सामान्यतो विशेषणतान्नाने ऽपि घटमयं जानाति न वति संशयतादवस्थ्यात्‌ । नस्माहटतजन्नानयोः सखरूपग्रहे ऽपि तदोयलवं तदिषयत्वं न होतमिति aa daa: ache च तत्खभावमम्बदत्वं यथा तव विग्रेषणतायाम्‌, अन्यथा. IVA | भ्रन्यतापि खरूपमम्बन्ध waa गतिः श्रन्यधा सामा. न्येनाभावसमवाययोग्रहे ऽधिकरप च qa aat: dat न स्यात्‌ । भधिकरणतदुभयसखरूपाणां MARI! ततराप्यभावसमवाययो- प्र. १.१ विसूत्ो प्रकरणम्‌ | + १६. तज्ञ त्वस्माकं कुतो विप्रतिपत्तिरित्यत wre । अन्‌- धिगताथगन्त॒लवं चेति ॥ (*५०] 9 X विदि च $ उप्रलक्षगं चेतत्‌ | नित्यपदाथघ्वनधिगतत्वं नाम = -“ ~~~ -- -- ~ - ~ - विशेषणताविशषो a wa fa Aq न। सामान्यतस्तद्रहेऽपि तस्छंशयात्‌ | नापि विश्रेयाऽहचयन्योन्याभावप्रतियोगितावच्छेद क- धमप्रकारकानुभवत्वम्‌, अ्रव्याप्यहत्तिप्रमायामव्यापरः। मूले se: कपिसंयोगवाब्रत्यबाधितानुभवात्‌ संयोगवदन्योन्याभावस्याप्य- व्या प्य ्तित्वात्‌ । श्रवच्छटभदेन भेटाभरयोरविरोघात्‌। श्रत्रास्मत्पिदचरणाः। यत्र यदस्तितत्र तदनुभवः प्रमा। यत्र यन्नास्ति aa तदनुभवो wat, ददं रजतमिति ज्ञानमि- दन्त्रवति तदनुभवत्वात्‌ wal, रजतत्वाभाववति रजतलत्वानुभव- त्वादप्रमा | समूहालम्बनं च नाप्रमा, एका भावदति तदप्रतोतः। न चवमव्याप्यद्वत्तिभावाभावयोरेकत प्रमाप्रमयोः प्रसद्धः, तदभाव- वति तदनुभवत्वादिति वाच्यम्‌ | भित्रभिनत्रावच्छटेन हि ay सयो- गतदभावी, न ठक्तमातरे, विरोधादननुभवाञ्च | एवं च यतर aa संयोगो न aa तदभावः। न च यत्तद्भ्यां लक्तणे ऽननुगमो, लश्यस्वानगुगतल्वात्‌ । न हि याप्रमास। aaa var, किंतु क्षचित्‌ | तथाच fa sit कुतर प्रमेत्यपेक्तायां यथोक्तमेव WAT qufafa wean: ॥ सामान्यतः प्रमेयत्वादिना aimee सर्वेरवगमादनधिगतच्ं न सश्नवतोत्यभिप्रेत्याह । उपलक्षणं चेति । अध विधिष्यानधि- १७० सटी कन्यायवार्तिकतात्ययपरिश्द्ौ [अ.१श्रा. १ नास्त्येव | यदि नेह जन््रनि, जन्प्रान्तरे ऽप्यधिगमात्‌ | थदि न प्र्क्ञेणानुमानोपदेशाभ्यामपि । अनिल्येष्वपि प्रायश उपलबानामेवोपलम्भाच्च | अन्यधा च प्रल्- भिन्नञानं canara श्यात्‌। ततश्च खरूप्रतो ऽप्वनधिगतत्वं बद्वाकुलयेत्‌ । प्रकारतोऽपि भूयोभूयः सम्भादिष्वनुभूयमानेषु न कश्चिद्गुगप्रकारः प्रतिच्चण- aaa, प्ररिभाव्यते। कमक्ततो ऽप्याशुतर- विनाशौ न प्रतिक्तणमपुरवः। न च चतुःपञ्च्तणाव- स्यायिनि अपि afaaaaa ज्ञानं जनयिव्वेन्दरियादि- कमुदासौीनमनागतकर्मादिजन्मर प्रतोचचते। ततश्च मीम षी meek "१ ee ee =-= = == = ~~~ ~= न ee. en ee = ~ कज aad faafad तवाद । नित्येति । श्रनधिगतत्वं च यदि धर्म परं aay) waar चेति) श्रध धर्मपरं तदाह । ततथ्ति। प्रकारक्लते ऽनधिगतले दोषमाह । प्रकारत इति । प्रतित्षणेति। यद्चपि जन्ममातरेनेवाधिगतल्मुपपद्यते तथाप्यपवमेग्रहणं दृष्टा- न्तायमि येके । ष्वंसेनेवापूवल्प्रतिपादनाधंमपवगेग्रहणमित्यन्ये | अत्रच ष्वंसरस्यापि जनितल्नेव लामे गोढठषन्यायेनाभिधानम्‌ | wana दृति। कमणा जनितो विभागादिः कमणेवाक्लतो विगिद्रम्तन कमभमैदा ऽपि नाम्तोत्यधः। aa यक्किञचिदिषय- परल्यनानधिगतच्छवं aa) ततश्चरति ॥ श्र. शस्‌. १] विसलोप्रकरणम्‌ | १७१ सवजन्प्रानतरोपलम्भादन्ये तटुत्तरकालप्रत्यया धारया विच्छेदेन वा भवन्तो न प्रमागं Ufc: ॥ शङ्ते। न चेति | rene) यद्यपि aug प्रकारस्य वा तथाविधस्य aera, तथापि प्रलत्तन्नानधारायां वत्तमान एवाः परिस्फुरति । न च क्रमभाविनामेक एव ॒वत्तंमानकालो विषयः । नानाप्रमादढवलजन्ञान- योगपदयप्रसङ्गात्‌ । प्रल्भिज्नानानुपपत्तिश्च, ज्ञानानेक- त्वेऽपि एककालावस्थानाकलनात्‌ । तस्पात्‌ पुवेपूव- ज्नानैरनाकलित एव वत्तमानोऽर्थं उत्तरोत्तरोत्तरैरव- सौयत इत्यनधिगताधत्वमेव तवापौत्यधः ॥ परिहरति। परमेति।*५11 न तावत्‌ प्रतित्तणवन्त- ननु स्युनकानमेदमातेण प्रति्तणभाविनो न्नानस्य नानधि- गता्धत्वभित्यत आह । यद्यपोति। तथा च प्रत्यन्तस्य वन्तमाना- धग्राहितनियमेन खाखयत्तणविशिष्टस्तस्भादिग्राहकतवेनाग्यद्ोतल्ं भविष्यति, श्रन्धयैकममये न्नानयौगपदयप्रसङ्ग इत्यथः । प्रत्यभि- ज्ञानति। एकस्य पूर्वापरकालावस्थानं प्रत्यभिन्ञानविषयो यदि च तेनापि पूर्वीतुभवकानावसखानभेव वपिषयोक्लतं तदा aa स्यादिति तदसिदौ सेयमपि न सिडयदिवयधः॥ नु प्ररमसुच्छाणामभाने ऽपि प्रकारान्तरेरोव वत्तमानत्वम- ष्यत्तगोचरो भविष्यतोत्याश्येन प्रकारान्तरं निराकरोति। न १७२ सटोकन्यायवार्तिकतात्ययेपरिशष्टौ [tT १ मानत्वं सौगतमतवदस्तुनः खरूपोत्यादः,नापि साङ्ष्य- Ane गतिमेद 9 ॐ, वद्वस्तुखरूपस्येय ऽपि परि एव मीमांसकः खौक्रियते। नापि धर्ममेद एव कञ्चित्‌ प्रतिक्तणापूर्वो वर्तमानाऽपरनामा wafer न च तैरभ्युपेतः | न च कालः प्रल्यक्षगोचरो नापि भिद्नखभावः। तस्मात्‌ कालकलाभेदका उपाधय एव कालभेदः तत्मल्यज्चमेव ~ © कालमेदप्र्यक्चमिति परमाः | तत्र न तावत्‌ Wala मानसलम्भादिसंरष्टा उपाधयः सन्तौल्युक्तम्‌ । ज्ात- तायाश्च निराकगर्ष्यमागत्वात्‌ | धारावहनव्द्िषु तद- भासनाच्च | प्रतीयमानेतरसंरष्टास्तपाधयस्तजन्ञानसं- स्गिगो वा स्यरन्यथा वा, न तावत्‌ Mantes न्नाय- तावदिति। तत्रेति | उक्त-भूयोभूयःस्तम्चादिष्वित्यादिना | ननु यथा भट्रानां ज्ञानानाकलने ऽपि क्नाताऽयमिति qafecaar mat- पाधिको भवति लथा त्षणानामनाकलने ऽपि तदुपह्ितो sat धारावहनबुद्ोनां विषयः स्यात्‌ । न । भ्रननुसंहितोपाधेरप्युपहित- प्रत्यये दण्डाननुमन्धाने ऽपि दण्डिधोप्रसङ्कादिति भावः। रथ पूवपूर्वन्नानाहिता saat उत्तरो्तरन्नान भासत दति तदिशि- टामुभवादष्डह्ोतग्राहितवं स्यात्तत्राह | wraatarafa | स्मृता वपि सपृलतो्नेखापन्त।वनधिगता्धत्वेन प्रमालप्रसङ्कादिति ara: | धारावहनबदुिष्विति। न fe wat ऽयं स्तम्भा ऽयभिव्यतर न्ातत्व- 2a] faqainancay | १७९ मानेषु तदितरसंसगिंगः च्षगभङूराः कै चनावश्वं तजन्नानसंसगमाजो भवन्ति | करचिह्ृवन््यपीति चैत्‌ । aaa त्यां प्रमाता स्यात्‌। यव तु तदेकन्नान- संसर्गिण उपाधयो न सन्ति तत्र धारावाहिकवुद्ौना- मप्रमागत्वमेव स्यात्‌ । तथाविधा एव च विचार- विषयत्वेनाभिप्रेताः ज्ञानान्तरगोचरा विषयान्तरसंस- गिंश उपाधयो भविष्यन्तीति चेत्‌ एवं तहिं धारा- वहनवुद्धयो न स्युरेव । न खलु प्रमाणान्तरेण दन्द mata तेनेव वा तहमिपरिल्यागाहर्मान्तरे ऽनु- भूयमाने विवच्चितेकविषयवद्विधारासम्भवः। इष्ट एवायमर्धं इति चेत्‌ । न । अपूर्वापूर्वोपाध्युपनिपात- नियमे प्रमागणभावात्‌। अनुपनिपातिनां च न्नाना- न्तरेणाऽप्यनाकलनात्‌। अत एव घटोऽयं घटोऽय- fafa afaavaarta न विषयक्रतं विशेषमुपलभा- मपि भासत इत्यथै; । अन्यथा वेति पक्षमुलयापयति । च्रानान्त- रति । एवं anita यदि स्तन्चादिन्नानादन्नानानन्तरमन्यरुख- षोपाधिविषयकं तदुपनीत एवोपाधिस्तन्भादिन्नानविषयः ख्यात्‌ तदनन्तरा तत्स्ररणादिना निरन्तरायल्वाभावाहारावडनवदिरव न स्यादित्य; । इष्ट एषेति । भअन्युनानतिरिक्षविषया भनेकबुदयो १७४ सटीकन्यायवाक्तिकतात्पयेपरिशर्ौ भ्र. १ भ्रा. १ महे | अनुपलभ्यमानसख तु विषयत्कल्यनायां सब- सर्वज्नतापत्तिरिति | तस्मात्‌ wanfeta प्रागभाव- निह्तिप्रधवं साभावानुत्यत्तिरूपो aaa: । तदव- च्छत्रः कालो sf वत्तमानः। स च तथाविधो star. ज्नञानसाधारण एव । न चेतावता ज्ञानयौगपद्या- पत्तिः, सृच्छकालापेल्चया क्रमसम्भवात्‌। न च सुच्छ्मोपाधौनामप्रतौतिश्ेदतो ऽसम्भव एव, कार्य क्रमेगेोन्नौयमानलयात्‌ | नापि प्रत्यभिन्नानानुपपत्तिः, परवज्ञानविषयानुसन्ानमेव fe vata तच्च न्ना- नक्रमादेवोपपन्नम्‌ । तस्पात्‌ कालतदुपाधिप्रलत्ततव ऽसिद्ा एवेत्यथः । धारावाहिके मानमाहः- अयं चैत्र एतरीय- घटो ऽयभितिन्नानभिन्रेतटन्युनानतिरिक्रविषयै तत्समानकालोन- ज्ञानवान्‌ Walaa | मैत्रवत्‌ | सूच्छकाना्पत्येति । स्ब- रूपसतक्रमिकक्तणात्यत्तिकत्वन न्नानायौगपद्यात्‌ स्थनलकालापाधि- मादाय वत्तमानल्वाध्यकषस्याप्युपपत्तरि्य्ैः । न चेति । चणो न wad. स एव fe wal यः पूवापरकालवर्तौ सन्‌ न्नानसमान- कालान च च्षणस्तथेत्यथः। कायंक्रमेकवेति | ज्नानयोगपद्यनिषै- धादनेकन्नानोत्यल्यैव तदनुमानमित्यधेः । नापीति । प्रत्यभिन्ना- नस्यकव पूर्वापरकालवे िच्यविषयकलतया पूर्वकालसम्बन्धालुभवं विना तदसश्चवादित्वधः । वेदात्‌ करमो ASTM चरधारावहन- प्र, १.१] वरिच्ूतरोप्रकरणम्‌ | १७५ ऽपि न waa सृ्छोपाधिसंसर्गो, नापि ततुप्रतीतिः | तदिदमुक्तम्‌ | परमसुच्छाणामिलि ॥ (\५\] एतेनेतन्निरस्तं सिके साधकतमत्वामावादिति। न हि साधकतमस्य (१) तथात्वं साधकतमान्तरापे्ञया, किं तु प्रधानक्रियाकारकान्तरापैत्चया | अन्यथा यव करणानां AAAI परस्यगापेन्चया ऽनतिशयितला- दकरगत्वापत्तेः करणानां समुच्चयः क्रविदपि न स्यात्‌ । दतरकारकापेक्ञया तु धारावाहिकबृदिष्वपि प्रमाणस्यातिशयित्वमसत्येव | ay fet कुटारस्या- कारणत्वमिति, aq छिदालक्णफलाभावात्‌ । न च ज्ञाते ज्ञानान्तरासम्भवो येनावाफलत्वादेवाकर गत्वं qe वत्तमानकालाभानात्तत्रानपिगताध्ल्वभेतावतापि नोपपादि- तम्‌ | अपि चाधिकविषयत्वसंशये प्रमाल्संशया ननुभव इति भावः a नहौति। नह्येकस्य कारणस्य कारणान्तरापैक्तयेवातिशय- स्त मरवथः, किंतु aalata: ब्रन्यधाऽनेककरणनिष्पा भेक का न स्यात्‌। दश्यते चानेकटौपचन्ुरादि करणकमे कं प्रत्य्तमित्यर्थः | तच्छिरालक्तणिति । श्रवयवसंयो गध्वंसस्य छिदाल्वादिनि wa: | नच ज्ञाते ऽपोति। यावज॒न्नानोत्पादकसाकल्ये कार्यावश्यग्धा- वात्‌। न चानुत्पब्रन्वसाध्यजातोयक्रिये Bows करणत्वं (1) साघक्रतमत्द्य - xfs - पा०-ए०। १७ उरोकन्यायवार्सिंकतात्पयपरिशदौ [अ.१अ. १ मेत्‌ धारावाहिकन्नानोत्यत्तः। तद्मायो नधिगतार्थ- बोधनं प्रमागमिच्छति तस्य धारावाहिकवृदधयो saat: प्रसज्ये रत्चिल्यथंः ॥ न चति ines nate प्राप्तिं च जनयदेव विज्ञानं प्रमा, तदथमेव प्रमाणानुसरणात्‌। आद्यं च तथा $तस्तदेव प्रमा । दितोयादौनां च a afer हैतुत्वमतो नैतानि प्रमार्पागि तवस्तञ्जञनकान्यमि न प्रमाणानोति तदेतदिष्यत एषैत्यधंः ॥ न हौति। cw न दयप्रवत्तेयदेव विन्नानमथें प्रापयति | नापि हठादेव प्रवत्तयति। किं त्वर्धोप- दृष्टिरूपतया, सा च सव समानेल्यर्थः। तदिदसुक्तम्‌ प्रदर्शनं चेति ॥ [१५९ कारकान्तरसाघ।रण्यात्‌ दइतरव्यवच्छेदासिहौ च वेयच्यादिव्यथ्ः | प्रव्तिप्राभिजनकमेव wat प्रमेत्युपपादयति । प्रहत्तिमिति । तदेतदिति । प्रहत्तिप्रािजनकानामेव प्रामाख्यमित्यभ्यपगन्तु- aa तदजनकानां हितौोयादिक्ञानानामप्रमालमिष्यत रवेतोष्टा- पादममित्यधं; ॥ य © न कोति | अ्रप्रवनकाप्रापकयोरपि प्रमालान्तञ्लननखरूप- योग्बयोरेव प्रमात्वम्‌ । तश्च यथार्धानुभवलत्वं तदविधिष्टभेव सर्वेषामित्यथेः ॥ 12842) तिसुचो प्रकरणम्‌ | १७७ ननु तथापि प्रथमादेवापैलितसिहेः gare किं हितौयादिनेल्यत are) पुरुषेति | [1५9] स्यादेतत्‌ । वादि विप्रतिपत्तयो वार्तिकक्लता न निराक्तता इत्यत आह | sama | Cure) व्यापक- स्याव्यापकविसदत्वादनधिगताथेगन्तुस्तेन रपण प्रमा- गत्वमेवार्थात्चिषिदमित्यधंः ॥ सार्प्यशक्तौ निराकरोति | ₹हेतिति । (५१२ तदौ- यतया द्य प्रतीतिं व्यवस्यापयन्नाकार. प्रमाणमिति को ऽध; ? । न तावत्‌ तदौयतया नियतां प्रतीतिं जनयन्‌, खात्मनि खक्रियाविरोघात्‌। नापि ज्ञापयन्‌ खात्मोभूत- ननु पुरुषापेक्तयापि प्रामाख हितोयादिज्नानानां कुतः पुरुषा- atfaaafaaa are नन्विति ॥ नन्वनधिगतायगन्तुतवं प्रमालरमिल्यस्य mia निरसनात्‌ किं पुनम्तद्नुवादेनेत्यत wie) स्याटेतदिति। वात्तिकदारा वादि- विप्रतिपत्तिनिरामाथं नदनुवाद इत्यथः । व्याप्रकस्येति । धारावहः नव्यापकस्य यथाथीनुभवत्वस्य तदब्यापकानधिगताधिगन्तृत्रविगो- afer: ॥ सखालमनोति। नहि तदोयतया नियता प्रततिः नोलाकार AMATI तथा चाकाराकारिणोरमेटे प्रतोत्यभिच्र प्राकारः कथं जनकः स्यादित्यथः। खाकोभूतेति। खविषये खालमनि क्रियावि- gon सलोकन्यायवास्तिकनात्ययेपरिशडा =| We HT. १ प्रतीति प्रति, ज्नानान्तराजननात्‌ (१)। नापि निश्चाययन्‌, आकारतद्तोरे कतेन Aaa कनिश्चय- गोचरत्वेन निश्चेयनिश्चायकत्वनियमानुपयत्तेः। नौलमहं जानामौलाकारनिश्चयो,न चातो ऽपरः तदौयतानिश्चयो नाम ?। नौलमिदमिल्याकारव्यवसायः प्रथममप्यनौल- महं जानामौलर्धकमकप्रतीत्यनुव्यवसाय दति चत्‌ | तक्कि ? बच्चावनिश्धितायामेवाकागो fafa: न चैतत्‌ सम्भवति, सामान्यनिश्चये विगरेषानिश्वयात्‌ । निश्रौयते एव ut न तदौयतयेति चत्‌ । अथ कैयमर्थाकारात्त- रोधेन ज्ञानानां ज्ञानान्तग ऽजनकत्वादिवयधः | ज्ञानसामान्ये टोष- मुक्ता तददिगेषे दोषमाद। नापोति। श्रनुमापयत्रिव्यर्धः। अत एव (ग्र safafa भावयत्रिति aafa । warfa arafa क्रियावि- रोघ एव ofa: ar योि्ति। खज्नानव्याहच्यनाकारव्याहच्यारि- wa.) व्याह्योरपि दिमेदः प्रतियो गिभेदात्‌ सचात्र नास्तिक चिदाप्तोपटेशादनिधितद्वत्तस्य शिगश्रपानिशये ऽपि व्याद्रत्योरलोक- aa न निश्वयनिषायकत्वमिति भावः । नोलमहमिति | खप्रका- शवाटिनस्तवमते ऽधप्रतोतरव स्वविषयकतयाऽऽकारनिश्चायकला- दित्यथेः । अनुव्यवसाय saa तदोयतानिश्चय इत्यनुष ज्ञ नोयम्‌ | तत्‌ किमिति । भकारस्य बुद्धयभिब्रस्य qufaaa निञख्चया- end क = ^~ te ~ (१) जनक्गल्वाद्‌- तिर पार-पुर। a ae चिसुन्रोप्रकरणम्‌ | १७९ दन्धा तदौयता नाम(१)१। तदहवत्वमिति चेत्‌ । नन्वे- वमलुमितिं मावयन्राकारः प्रमाशम्‌। अमिति aq | इन्त हतं afe पामरप्र्न्नमतिगिक्तमर्धमनुमापयताऽऽकारे = — नुपपन्तन नोलमिदमित्याकारनि खयः प्रथममित्यथेः । तदुद्धवत्व- भिति। श्र्रोडवलत्वं तदौयता मा चार्घाकारे निशिते safafad- त्यथः । नन्वेवमिति | एवमर्घराहवतवानुमापकः खाकारः प्रमाणं न लाक।रमात्रमिवर्थः। हन्तेति। afe पामरप्रल्ल्लाव्यातिः तेषामर्धोह्वत्वापरामषौदित्यधः | नमु पामरस्यापि सश्मग्धमनुमानमङ्गोलतमेवान्यथा धूमेना- ग्यनुमानात्तेषाम प्रहठ्तिप्रसङ्गात्‌ । न श्राकारकाटाचिक्स्यार्था- RIAA नयत्यापरामर्षे AME वा पामरप्रत्यच्तानुपपत्तिप्रसङ्गात्‌ | श्राकारपरामर्षस्येवानुमितिहतुलेनैवं सति प्रमागतापत्तञ्च न AT कारस्य। न च परार्ष्यमाणः स एव fara, भ्रसत्यप्याकारे तत्स्मरणादप्यनुमितेरिति भावः। अन्ये लनवेवानुपपच्येवं व्या चक्तते ्रनुमितिं भावयत्राकारः प्र माणशमित्यत्र aa WRT: तथा चानुभितरर्थोहवत्वाभावात्तत तदौय- alfaan न स्यादित्यथ; । श्रोमितोति । माभूदमुमानं प्रमाणमि- त्यथः । हन्तेति । अनुमानाप्रामास्ये साकारविन्नानवादिना लया श्राकारकादाचित्कल्ेन लिङ्गनाधसिदिरङ्गोक्षता न स्यादिति। है पामरः प्रत्यत्तमधविषयं न सिदेयत्‌ ्राकारेनोवातिरिक्मथममुमा- (१) यानामद्तिर-षपा०-पुर। १८० सटोकन्धायवात्तिकतात्यवयपरिश्डो [7 2 aT. १ व्यवस्यापितत्वात्‌। अपि च या क्रिया यत्करगफ़लत्वेन feafaen जनयन at तत्करगमिति लोकसित्तम्‌ | न हि छिटिमजनयन्तो ऽपि चन्नुरादयस्तत्निश्चायकतामा- ay ॒छेदनतया व्यवह्यन्त, ऽपि त्वनिश्चाययन्तो ऽपि जनयन्त एव कुटाराद्यः। तदरतापि प्रमां जनयदेव निश्चायकमपि प्रमाणमिति व्यवह्धियताम्‌ | नतु ताम- जनयत्निश्चायका ऽप्याकारः, अन्यथा तु परिभाषां कुबता लोको {प्रतिपादितः स्यात्‌ । न च जन्यजन- कयोस्तादाल्यगसो ऽपरौति। एतेन शक्तिः प्रमागमिति प्रलयक्तम्‌ । शक्तीः श्य- निष्ठलात्‌ | शकं च कायमुच्यते। प्रकाशनं चाऽऽत्म- yours तस्याः कायमिति । तदिदमुक्तम्‌ । ₹तुरेतु- महावस्ति ॥ cue ननु यदि प्रमाणं fad fa aa प्रमावादिना न at! —~ — ~~ = ~~ ^~ = = ~~~ eee पयता वुचर्व्याहत्ति मिह रित्थ: । नन्वाकारः स्वाकभूतप्रमामजनय- त्रपि तत्रिश्वायकत्वमाज्रण प्रमाणं स्यादित्यत are) रपि चति। एतेनति । यदि शकिः प्रमाणं स्यात्तदा तकाया प्रमैव शक्या प्रकाश्चासिका वाया afaa शक्तिमतः प्रकाशात्र भिनरेत्यमेदे करणफनभावः पूववरैव विरुद इत्यध; ॥ प्र. १. १] विसूतोप्रकरणम्‌ | १८१ are १, न fe सिक्ेन fasta साध्यत्े। न चान्यव चरिताथस्यान्यत्र कारकत्वमसि । अथासिदं कथं प्रमाणं, न alee कारकं नाम ? । नाप्यकारकं ata नाम?। नाप्यकरणं प्रमागमित्यत आह । अयमर्थ ` दूति | (wre) करगौभृतस्य परभोः संयोगस्य-व्यापा- रौभूतस्येति ओषः । परिगतिविश्चष-सहकारिसिमव- धानम्‌ | करणं व्यापार्योत्पाय वा फलाथं कत्तव्या- न्तराभावात्‌ कर्तुश्चरिता्ता । करणस तु फलेन विना ऽपयंवसानमचरिताधतेत्यथः | अघ प्रमेयस्य कथं प्रमागे चरिताधलवं १ न fe प्रमाटवत्तेनापि प्रमाकरणसुत्पायते व्यापायते बैल्यत आह । प्रमेयस्य त्विति ॥ curs ---~ ~ ~ --~ ~~~ *-~-----=*~ =~ ee ~~ ननु संयोगो न करणं व्यापारतया निव्यापारत्वात्‌ fa तु परश्च; क1रणं तधा च तस्यैवाञ्यवहितव्यापारफलं देधोभाव इति वक्घुमहतोत्यत ww) व्यापारौभूतस्येति । aia संयोग- व्यापारवत एव कारणशल्वा त्तो चरत्वभेवोक्तमित्थथः । साङ्ख्याना- मिव न परिणतिभेदो ऽस्माकमित्यन्यया व्याचष्टे । सहकारोति | यावल्सदहकारिसमवधानमिव्यथेः | fafaaad सङेपेण | करणमिति । श्रनेन यागवत्‌ कर्त; पारम्पयेमातरं विवचितं न तु कुम्भकारपिटवदन्यया सितं कत्तुरकारणलप्रसङ्कादिति भावः ॥ १८२ सटोकन्यायवार्सिकतात्मयंपरिश्ुचौ [भ्र.१ घ्रा. १ अयमाशयः । सर्वव हि कमकारकं करणफल ` तद्यापारयोर्िं षयतया व्यवतिष्टत | तव फलविषयत्व- मस्य न कर्मत्वं प्रति प्रयोजकम्‌ । असत्वेनाकारक- स्यापि फ़लविषयत्वात्‌ | यदाह--““केवल'मिल्यादि । करणब्यापारविषयत्वात्‌ कर्मत्वं, न छ्यस्तिसम्भवः कम च न च करशव्यापारविषय इति, तव करणस्य व्यापार- विषध्रल्वाभावात्‌ व्यापार एव न निर्वहेदिति तच्िर्वाह एवास्य चरितार्थत्वमिति । तदिदमुक्तम्‌ । तच्रापी- न्द्रियसम्बखमाव इति ॥ cur न च करशमपि क्ुव्यापारविषयस्तावन्दराचेग qua प्रमाणात्‌ waa विद्रषमाड। श्रयेति। नन्विन्द्रियमपि प्रमेयवत्‌ सम्बन्धमात रएवापक्षयात्‌ प्रत्यत्ता- कारणं स्यादित्यत FE | अप्रमिति फलं-न्नानादि | तदयापारः-करणब्यापारः | श्रत विषयलवं ज्ञानादिर्ूपकरगफलमयोगरूपकारकब्यापारसाधारण- माखयाखयिभाव एव az gafafa vata: 1 फलेनापि विषव्रस्याऽऽखयाखयिभावादिति ara: 1 श्रसणवेनति । श्रनुभेयाट्‌- रित्ययेः। तत्रेति । सव्यापारस्य करण्त्वादसति व्यापारविषये निर्व्यापारस्य करणस्य करणत्वमेव न निबेषत ति प्रमेयस्य करण- निर्वाहकतया चरिताथेत्वमिति विवसितत्वाग्ोक्दोष इत्यध; ॥ me Se] तिखतो प्रकरणम्‌ | १८१ चरितार्धमधिकव्यापारवक्वात्‌ | नापि कमव्यपारवि- षयः करणं, नापि फलविषयसदृष्ैगेन कमणः WaT ऽव्यापारितत्वात्‌ । wae तव्रिरूपकाधौननिरूपश त्वात्‌ येन कर्मवदख चरिताधत्वं कल्प्येत । aaa कत्त कर्मो श्वरितार्थत्वै ऽप्यचरिताधमेव करणमिति | समवायित्वविषयत्वक्ततां सत्रिपल्यो पकार कभरान्तिं प्रयोगाभ्यां निराकरोति । तच्छिडमतदिति॥ ----+* तावस्नावेषेति। करणाभावादिषयाभावेन व्यापाराभावान्रिव्या- पारख कत्तत्वाभावेन करणमपि कत्तयव afta स्यादित्यघः। भधिकेति। करतुव्यापारापे लयाऽधिकब्यापारतवात्‌ | का्याव्यवहित- पूवतिव्यापारलादिलयधः । नापि कर्मेति। येन कमि करण- स्यापि चरितां स्यादिति भावः। नापि फलविषय इति दृष्टा maa । यथान फलविषयः करणं तथा न कमव्या पारविषयो- sien) फलविषयत्वे सत्यपि कारकान्तराचरिताथेतलस्य नि- वाहात्‌ । अत्र साध्यदये यधाङ्ख्यं हेतुदयमाइ | agengfa | कर णोर शेनेत्यधेः ॥ aq प्रमाटठप्रभेययोः फलं प्रति न सान्तासाधनत्वमित्युभय- वादिमिदमपि कुतः साध्यत इत्यत श्राह । समवायित्वेति। प्रमासमवायिकारशत्वमामनः, प्रमाविषयत्वं प्रभेयस्येति। तत्‌- क्लतायां तथोः प्रमायां सक्ताहतुल्वमिति arf निवारयितुं प्रयोगौ STANT: ॥ १८४ सटोकन्धायवारस्तिकतात्पयपरिशदौ [भ्र.श्श्रा. १ यदप्यनुमेयाद्यतौतायरतुरेव तथापि सामान्य- निषेधो विशेषप्रकारमर्थादाश्रयेतेल्येतावतेव दृष्टान्त- त्वम्‌ । तद्मात्‌““लदेव फलरतुः"- सन्निपल्येति शेषः । कथञ्चिदिति-अनालयेत्यथः ॥ न= ~ क ~न = = न क क == -~ ~ ----- ~ ~ = ~~ तथापौति । डतुत्वसामान्याभावे सा्ताहेतुत्वाभावोऽप्यस्त)ति aa साध्ये ऽनुमेयादेदे ्ान्तलमित्वधः । तदेवेत्येवकारेण कलृक- मणो: फलदेतुत्वं निवर्तितमिति भ्रमनिरामायादह । सत्रिपत्येति। सात्तादित्यर्धः। कथञ्चिदिति waite साक्तात्तस्याऽप्य- न्वये विगेध इत्यन्यधा व्याच । अनाहत्यति.1 परम्मरयेत्यधः | ननु कारकान्तर इत्यत्र ययन्तरशब्दो विषमा त्रवचनम्तदा व्यवच्छश्राभावः, न fe विशषमपडहाय कारकसामान्धं केनचिल्न- न्यते, asa, अरथा ऽन्धवचनस्तदा यदि कारणादेवान्यतवं तदान्योन्या्रयः, SPRATT करणाटन्यताच रिताधेलात्तच्ा- ति्यासेश्र। नापि कत्तुकमेणौ अधच्यान्यत्वं, वेयच्यात्‌ । न हि कत्तकर्मणोः किञ्चिच्चरिताधं यदयवच्छिदयेत, सखरूपैण तयो- रजञननात्‌ । तदयापाग्स्य कस्य चित्‌ करणजन्यत्वेन करणस्यापि NAS IIHT । नापि कर्तुकमणौः खरूपवचन एवान्तर- शब्दः. ताभ्यामेवालिव्यापेः। न fe anata चरिताथेत्वम्‌ । प्रन्तरणब्दाप्रयोगे च इस्तादयव्याभिः तस्याग्नौ कारकै चरिताधं- लवात्‌ | व्यापारवत्‌ कारणत्वेन कारकत्वे CATS: करणल्वस्याऽ5- ह: - => ~~ -~ -~~ -- ~~~ प्र. १स्‌. १] विस॒जोप्रकरणम्‌ | ^६८५ वश्यकत्वात्‌ | क्व्रादावनन्तर्भावात्‌ | सषमकारकाप्ेर्वा ( न च व्यवधानात्तस्याहतुलमेव, कन्तुरप्यहेतुलवापत्तेरिति खण्डनकारः | WAS: । कत्त॒कमखरूपोपादानपरे ऽप्यन्तरशब्टे ताभ्या- afaanfaa दोषाय, तेनोपाधिना तत्रापि करणव्यवहाराङ्गो का- रात्‌ | “बन्धुरात्ाऽऽमनस्तस्य येनालेवाऽऽकसना जित (१) इत्यादि- प्रयोगात्‌ | शास्ते ऽपि “प्रमेया च तुलाप्रामाखव” दिति (2) प्रयो- गात्‌। न च कमणो ऽपि करणत्वे घटं पश्यतीत्यरथे घटेन पश्चतोति प्रयोगः स्यादिति वाच्यम्‌। क्म॑ल्वकरणत्वयारेकाखयतवे ऽपि तयो- Wea) तथा wane ऽभिधरैये कथमसु ठढतौया, करणत्वे वा विवकल्तितै कथं दहितौया। तत्र तयारसाघुलात्‌। साधकतमल- विवक्षायां घटेन पश्यतीत्यपि भवत्येव | न चेतद्धाक्तं मुख्ये ऽनुप- पत्यभावात्‌। न aaa विशेषणं aaa करणमित्येवोच्यता- fafa वाचम्‌ । प्रहत्तिनिमित्तकथनाधैत्वात्‌ । न हदं विशेषणं धर्मान्तरव्यवच्छदाय, किं तक्रतापि धमिंणि तस्मात्‌ करणन्यव- हार एव न कारकान्तरव्यवहार इलोलदथम्‌ | Wa एव प्रभेय- मारं करणमिव्येवाच्तामित्यएास्तम्‌ | चरमध्वंससाधारणयात्‌ | व्यवच्छन्याभावाच्च ॥ शिवादिव्यमिख्रासु व्यापाराजनकनव्यापारहेतुलं करणत्- मित्यनया वानोमङ्गयाऽभिदहितम्‌ । इन्द्रियादयागादेश्च न करणलं, fa q कारकान्तरत्वभेव। नच करगत्वानुगिष्टढतौयाऽनुपपत्तिः। (१) waagtar अ” ६। ate ६। (x) गो. ख.अ,२ आ. ! ख. !६। २४ १८६ सटौकन्यायवार्सिंकतात्ययेपरिश्रौ [भ्र.१. भ्रा. ¢ aia कारकान्तरे ऽचरितार्धस्य हतुतमेव करणत्वमिति करण्लक्षगं SAAT कतंव्यापारगोचरः करगमित्यपि करगलक्षणं सूचितम्‌। तदेव टौकाक्लता व्याख्यातम्‌ । एतच्च “यदानिति"” वात्तिकी स्फर भविष्यति ॥ करण्ानिरूपकत्वमात्रेण परम्परया करणत्वमम्बन्धन करणत्वविव- चणात्‌ दस्तादौनामपि कारकत्व ऽप्यकारण्त्वात्‌ । तथव ठनोयो- पपादनात्‌ । पाणिनिश्डतन्यायसून्कत्वेन षट्कारकपरिगगनस्योः पलत्तणत्वात्‌ | “जनिकन्तः प्रक्ललि"रिति (१) सूत्रयतः पाणिनेरपि प्रक्लनिपदरेन कर्तादिभ्यः कारकान्तरमस्तोति aaa नच शष्ट्ाभावसाक्तषातकारभ्य ओख्रोत्राकरणकत्वप्रसङ्गः विद्रषणताया अरजन्यत्वेनाव्यापारत्वादिति वायम्‌ । कणेशष्कुल्याकाशसंयोगस्येव खोढव्यापारलादित्याहुः ॥ अन्ये तु कारकाधत्वविषयक्रियार्घोपादानगोचरकत्वं कार- कत्वं करणत्वं कत्रादेरप्यवंविधोपाधिसम्धवे करगत्वमिष्यत एव | हस्तादीनां त्न्यादिकारकोपादानाधक्रियागाचरत्वेनाकारण- त्वमेवेत्यादुः ॥ तदनैभेति। यद्यप्येतत्कम तिप्रसक्तं तथाप्यननोपाधिना तदपि करणमेव कारकत्वेन च विशेषणाच्राकारक्े ऽतिव्यात्नि- रितिभावः॥ (१) (पाणिनि. ) अ पा. a @& ३०। A: Oe विसो प्रकरणम्‌ | fro waa प्रमाणोत्यत्तिः प्रसज्येत ae: Aca चरिता्धत्वादिति fa कैन सङ्गतमिल्यत wel नाकरश इति ॥ re) वस्तुसिचप्रधानक्रियासम्बन्धनिव्नप्रत्तयः कार- aT इत्याशयवतश्चोद “वदौल्यादिना” बुहिसिद- प्रधानक्रियामम्बन्निवन्नप्रहत्तयः कारकशब्दा दुल्या- शयवतः समाधानं “a पाचकशब्दादिवदित्यादिने^ति रौकायां fafara वात्तिकतात्ययस्य wea: ॥ तुल्घवदिति । ९०] तुलया सन्मितमिव न न्युनं नाधिकमिल्यधः ॥ अपदायेव्याख्यानबोजमनुपपत्तिमाद | ्रकरगेति | यथोक्ते A © वेयधिकरणयात्‌ तथा व्याख्यातमित्यथधः | वम्तुसिदेति | क्रियाकारकयोः कायेकारणभावसम्बन्धे fait- षण्ोभूला क्रिया कारकनिरूपिक्रेत्याक्तेप इत्यथः । afefawfa | उपननक्षणौभू लेव क्रिया arena कारकनिरूपिका उपलन्तणं ~ © 0 चासदपि खन्नानेन व्यावत्तकमिति समाधानमिव्यधः। तुखवदित्यत्र तुल्यशब्दस्येव साटृश्यामिधायितात्‌ सादृश्यवाचौ वतिप्रत्यथो व्यधः इत्यत राह । तुलयेति। तथा च तुलया सश्धितमित्यत्रायं “नौवयोधमविषमूलमुले"त्यादिसूत्रेण (१) afar. (१) (पाणिनि )अ पा eee gcd, सटीकन्यायवा्तिकतात्पयपरिशुद्ौ [ a. eat. १ तदनेन Wasa प्रमां प्रति प्रमाद्टप्रमेययोरकारग- त्वमेव दशितमिति भ्रमो माभृदिल्युपसंहारव्याज्ेनाह | तत्ममागमिति । one) सल्यपि चोपलश्िसाधनत्वे साक्ञादिति शेषः | सम्प्रल्ययो-भकटितिप्रययः ॥ “साधकतमाथं पृच्छति" न तावत्‌ साधकानां फलक्ततावतिशयानतिशयो, AAW सर्वान्‌ प्रल्- विशेषात्‌ । नापि व्यापारक्षती, परस्यरविलचगव्या- तार्थ यप्मत्ययान्तसुस्यगब्टो न सदृशवाचो, किं तु अन्यूनानति- रिक्तवाचौति नोक्तदोष इत्यथः ॥ सत्रिपच्याऽनाइत्यति पूर्वोक्रदाषोषटोकाकारसम््तिमाङ्‌ | तदनेनेति। ननु पूवमपि प्रमाद्प्रभेययोरुपनस्िसाधनत्वे सत्येव करणे fata उक्त इति न पूवापेत्तया विशेष इत्यत are | सा्ता- fefa तथा च पूवं माक्तासाघनत्वमन।दाय लक्तणमुक्रमिदानीं तु साक्लात्राघनल्वमभ्युपगम्य तदुच्चत इत्यं; । Bz: प्रत्ययः सुख्यतावोधः। साधकत्वतमपोः प्रसिदायलावब्र तत्र सन्दिग्धस्य 07: किंतु विप्रतिपन्रस्यति दशयित विप्रतिप्तिबोजमादड । न ata- दिति। तमपप्रत्ययस्य प्रत्यर्थातिशयवाचित्वात्‌ फनलक्लतो-फन्- जनने करणस्य न कर््रादयपे त्तया ऽतिशयस्तमवर्थं इत्यध: । तस्येति | तस्य-फलहेतुत्वस्य सर्वकारकसाधारणत्वात्‌ फलाहेतारकारणत्वा- दित्यथः । नापीति । प्रधानक्रियालुकरलखनव्यापारोऽपि सर्वकारक- प्र, 2G, १ विसूनोप्रकरणम्‌ | gue. पारवत्तामावस्य HATA | WaT तु व्यापारस्याविशिष्टमवेत्याशयवनिति हदयशेषः ॥ यदयप्ययो गव्यवच्छेद एवातिगशयस्तथापि तुल्यत्वे सत्यपि अतिशयानतिशयौ aaa faa, नतु वै- धरम्यमावमतिशय इल्यभिसमायाऽन्ययोगव्यवच्छदो ऽपि दशितः । अमं चाधंमनन्तरमेव विभावयिष्यति ॥ ननु यथा कर्वादी सति नावश्च फलं, तथा करणे $पि सति कदाचित्‌ न स्यात्‌ कारकत्वाविेषात्‌, दृश्यते च, न fe परशौ सति छिदा भवदयेवेल्यत आह | प्रमाठप्रमेये हौति ॥ crete] “sugtuataat” इति व्यापारवतः कारकत्वम- भिप्रेति। तेन परशुरपि व्यापारवानेव करणं, तथाभूतेन च फलस्थायोगव्यवच्छरद्‌ एव, न त्‌ व्यापार्वताऽपि साधारण इत्यथ; ्दयशेष-स्तात्पथम्‌ | यद्यपोति। तधा चान्यव्यवच्छेदस्य कारकान्तरसाधारणतया तमबधकथने तदनुप- © योग दत्यघः॥ ननपक्तोगहत्तिनो इत्यनेनान्यथासिद्धप्रदशनात्‌ प्रमाटप्रभेय- arava ऽपसिदान्त इत्यत are नन्विति! व्यापारवेत द्ति। फलाव्यभिचारिव्यापारवच्वमिव्यधंः | यद्यपि व्याणाराऽऽद्यक्चणे व्यासङ्ग चिरखिरतलगिन्दियसंयोग च १९० सटोकन्यायवार्तिकतात्पर्यपरिशदौ [भ.१ा. १ कर्वादिने, तद्वापारेण करगव्यापारस्य सम्पादन- विलम्बात्‌ | व्यापारवल॑स्तु करणस्य नान्यत्‌ सम्पा- दनोयमस्तोल्यथः | तदिदमुक्तं प्रमाणव्यापारे सति तु भवल्येवेति ॥ [१७१६] सति फएलाभावादिदम सिहं. तथापि काय मामग्रीव्यापतव्यापारवश्व- मर्थः, Waa May च फलाभावेन न ataat| न च इस्तादव्यािः फलाव्यवह्ितपूवेत्तणवत्तिज्वालनादिव्यापारवक््वस्य स्ते ana) श्रनुमितौ तु लिद्गपरामषजनकव्या्निख्मुतिरेव करणं, WAY व्यापारः, Mata च तज्जन्यजनकत्वे मति तज्जन्यत्वं शब्दतद्ं ससाक्तक्ारयोसु शब्द एव AAMT: | शब्दप्रागभाषसात्तात्कारे तु कणगशष्कनोसंयाग Lay! यदा क्रियया ऽयोगव्यवच्छदेन सम्बन्धि करणमित्यथः। न च पौन- र्यम्‌ । क्रियया ऽयोगव्यवच्छिन्रं कारकं करणर्ित्य्ात्‌। कारक- aa विशेषणाब्रेश्वरस्य ana प्रति करणलप्रसङ्गः। न च सामग्रयामलिव्यासिः। सा हि नंकक्षणवत्तियावत्कारणमिका, यागादौ चिरान्तरितत्वेन खगदिसामग्रयामव्याप्तः। श्रपि च सामग्रो लग्काखिरावा, wa म्रपसिदान्तः wae क्षणान्तरे ऽपि कार्योत्यादप्रमङ्कः । किंतु प्रागभावैतरकादाचित्कवयावत्कारण- प्रागभावानाधारः कायंप्रागभावाधारः AT: सामग्री, ATS लत्त- ण।दाहत्तित्वेन न च्षणिकतवं न वा श्यिरत्वम्‌। न चेवमेकक्षणोक्तर- वर्त्यनेककार्याणां समानसामग्रौकलवापत्तौ भेदाभावप्रसङ्ग इति प्र. १.१] वरिसूनोप्रकरणम्‌। १८१ तदनेन व्यापारबतः फलाव्यभि चाग श्राधकत- मत्वमिति दर्शितम्‌ ॥ | कल्पान्तरम्‌ -यदहानिति | परतन्तेणेति परव्या- पा्येशश्रीयते ऽपच्यत TAI: ॥ एतदेव पूसुक्तमिति स्मारयति । कल्तधीनं चति ॥ [*०९०] कक ~ -- -- -- - ----- - -~-----* ~~ ~ ~ -- ~ ---- - ˆ -- -- ~~~ -- ~= ----~-* वाच्यम्‌ । भ्रधिष्टानाभेदे ऽपि निरूपककारणमेदेन सामग्रोभेदात्‌ | तत्तत्‌कारणजन्धलस्य तत्वं प्रति प्रयोजकलात्‌ । अन्यथा घ- Ze सामग्रोध्वंसस्यवकसामग्रौकलत्वनामेदप्रसक्कः। चषणद्ाकारणं कालापाधोनां द्यधिक्ररणत्वेन कारणत्वम्‌ अ्रधिकरणत्वं॑चानेक- कालावश्चा यिनामेवेत्य कारणलवाब्र सामग्रामतिव्या्धिः। ननु “यहान्‌ प्रमिमोत" इत्यत्र यहानित्येतावस्मावरं कल्पान्तरं, नतु aye इत्यनुपपद्या यावदेव कल्पान्तरं तावदितिशब्देना- वच्छटयति | कल्यान्तरं यदानिति | ननु “कल्यान्तरमाह यद्ा- न्वा प्रमिमोते सो sfana” इत्यनन्त इति पदावच्छिब्रमारति-- क्रियाकर्मेत्याह | कल्पान्तरं यहानिति । यद्वा कल्ान्तरत्वेन Sta न कल्यन्तरग्रहशं किंतु यद्सतुगत्या कल्पान्तरं तस्य ग्रहणमिति arafaqarefa परित्यज्य ग्रन्यो होतः । एवमग्रे ऽपि । परतन्त्े- tae पर जन्धेनेत्यथ इति ad निवारयति । परव्यापार्येशेति । @- षां करणानां न कर्वाञितल्लमित्यन्यधा व्याचष्टे । wea इति ॥ १८२ सटोकन्यायवार्तिकतात्वयपरिशद्ौ [भ्र.१ भा. ! यदपि ada करणत्वमिति न afi aaa, तथापि परमभ्पव्यापायणापि कर्मणा व्यभि- चारो माभूदिल्याश्धा प्रकते ऽवधारणं सम्भवप्राचुर्यात्‌ क्तम्‌ । आगामिवात्तिकस्य कल्ान्तत्वं निवारयति। अस्येषेति । [१७.२३] कल्पान्तरमिति ॥ [१७२९५] पुवकल्विवरगोन पौनमक्तयभिया कल्पान्तरं संहतं कथञ्चित्‌ समथयति । पूर्वेगेति ॥ (१०५) कमणः स्वातन्तामसम्भारितप्रायमिति विशेष- निषेधो ऽनुपपन्न इत्यत आह | अकर्तुत्वमिति ond कल्पान्तरं संयोगवदिति ॥ कमणाव्यभिचारदइति । यद्यपि तेनोपाधिना कर्मखपि करण- व्यवहार इष्यत एव तयापि यो ऽनेन व्यभिचारं मन्यत तं प्रत्यवधारण- मत एव सन्धवप्रावुर्यादिव्यज्ञम्‌। न चाकधमध्वंसकौपौनाच्छादना- दावपि करणत्वप्रमङ्कः फलकालस्य व्यापारणालिप्रकर णतैत्यर्थात्‌ । कल्पान्तरमितीति । कल्यान्तरमिति कलवा यतवल्पान्सरं weld तत्र पूवेकल्यविवरशेन पौनरुक्यभिया कथञ्िकमथंयतोति योजना ॥ हेतुविशेषवाचककन्तृपदस्य हेतुसामान्यपरतायां लन्नणाबोज- माह । कर्मण vit विग्रषेति। हतुत्वविग्रेषस्य aaa निषेध इत्यथ ; ॥ Markandeya Purana, Fase. 5-7 @ (11 ove ०५ ‡ 14 “Mimashea Darcana, Kase, 10-19 (@ /10/ each see ,** 6 $ *Nysyavartika, Fasc, 1--6 @ /10/each ... oe eb $ 12 *Nirukta, Vol. LV. fasa, 1-8 @ /10/ each लि ia ( 5 9 *Nitisara, Kase, 3-5 @ /10/ each is a as , 1 14 Nitydcdrapaddhatib, Fasc, 1--7 @ /10/ each me wn , 4 6 NitydcSrapradipah Vol. 1. Fasc. 1--8 ; Vol.- II, Fase. 1-8. @ /10/ eaeh = ¢ 14 Nyayabindutika, Fasc. 1 @ /10/ each = se 4 , 0 10 *Nydya Kusumiifijali Prakaraya Vol, I, Fasc. 2--6 ; एण, U, १५१९, 1--3 @ /10/ each ae 048 sa a 5 0 Nyayasarah re wee” cat ced wo 2 0 Padumawati, Farc. 1--6 @ 2/ मर sae sa 10 0 *Pariyigta Parvan, Fasc. 3--5 @ /10/ each a ian o 1 14 Prikrita-Paingalam, Fase. 1--7 @ /10/ each ioe ee ve ,4 6 Prithiviraj Rasa. Part Li, Fase 1--5 @ /10/ each ... 8 62 Ditto (English) Part 11, Mase, 1 @ 1/- 1 0 Prakrta Lakganam ase. 1 @ 1/8/ लप्ला ,. = ,, as 1 8 Parigara Smyti, Vol, 1, Fase. 1--8 ; Vol. IL, aac. 1-6; Vol IT, Fase. 1--6 (@ /10/ each ५ ; a “ar Ae 8 Parigara, lustitutes of (Mnglish) @ 1/- each ; 1 0 Pariksamukha Sutram i ‘ ae ५ ४6 1 0 Prabandhacintémani (Inglish) Fasc. 1--3 @ 1/4/ each 1५ ow 8 12 Rasarnavam, Kase. 1-3 र . ae ,,, 9 42 Saddarsana-Samuccaya, Fase, 1-2 @ /10/ each “vi 9. oo 4 ~ Samaraieca Kaha Fase. 1-3, @ /10/ =... ५ vi ae ee | Sagkhya Sdtra Vetti, Fase. 1-4 @ /10/ each a F 9 “2 8 Ditto (Knglish) Mase. 1-3 @ 1/- each 3 0 ¢Sankara Vijaya, Fasc. 2-3 @ /10/ each > न 1 4 Six ॥ एततः Nyaya (पपठ, छ ae 9 ina 0 10 Sraddha Kriya Kaumudi, Fase. 1-6 @ /10/ each : $ 42 Sragdhard Stotra ( Sanskrit and Tibetan ) 2 9 Sucruta 31111108, Eng ) Fase. 1 @ 1 - each 1 0 Suddhikaumud!, ase 7-4 @ /10/ each .., ५४ ४ war (2 8 Sundaranandam Kavyam भ re ae sans wee 1 0 Suryya Siddhanta fase. 1 ० 1 4 Syainika Sastra ५० oe १५ 1 0 *faittreya Brahmana, Fase 11-25 @ /10/ each + 9 6 = Pratixakhya, Fase 1-3 @ /10/ each * 1 4 “Taitterlya ३1111114, Mase 27-44 w /10 ' each 11 14 Tandya Gralimaya, Kaxe 10-19 @ 16/९५] 6 14 Tantra Varteka (English) Fase. 1-8 @ 1/4/ each - 10 © ¥*Yattva Cintdinani, Vol. 1, Fase 1. 4, Vol |, Fase 1 10, Vol ITE, Fase 1-2, ४०]. LV, Fase. 1. Vol. Vy Fase 1.0, vart IV. Val 11, Fase. 1-12 @ /10/ each 24 6 “Tattva Cintamani Didhiti Vivriti, Fase, 1. @ /10 ' each Dos १ 0 ॥) i Ditto Prakas, fase 12, @ ॥५।। बला d 1 4 ‘attvarthadhigama Sutram, Fase 1 3 @ /:0/ each ,.. = 1 14 irthacintanoni, fase, 1, @ /10/ each i ००, 0 10 ‘rikanda-Magdanam, Fase. 1-3 @ ‘10/ each 1 14 ‘al'si Satsai, Fase. 1--6 @ /10) each 3 3 Upamita-bhava-prapaiea-kathg, Mase 1-2, $ 13 @ (10? each 6 14 IvSsagadusdo, (‘Text and Knglish) Fase, 1--6 @ 1/- each 6 0 Tallala Carita, Fase 1 @ /10/ : a 0 10 larga Kriy& Kaumndi, Fase 16 @f0/eah — .., त - 38 12 Vayu Purdya, Vol. 1, Fase. 3.-6 ; Vol. ||. Kase 1--7, @ (10 each oe 6 14 lidhdara Prijata, Fasc. 1-8 Vol- 11 Fase. 1 @ /10/ each ow $ 1) Ditto Vol. Tl, Fase. 2-4 @ 1/4/ im 3 1 ‘ividarutudkara, Fase 1--7 @ /10/ each oes + ~ - ss Svayambhft Purana, Mase. 1-6 @ {lG/each .. wv 3 12 oga Aphorisms of Patanjali, Fase, 3-5 @ /10! each ००, 1 14 ‘Ogasastra of Hemchandra Vol. I. Fase, 1-3 ०० $ 12 ५ Tibetan Series. ५ audhyastotrasangraha, Vol. T (Til, & Sans. | 9 sas ee 9 6 t Lower Ladakhi version of Kesarsaga, Fase. 1--4 @1/- each .., . 4 = O ae of Dharmakirti. Faso, |... a ate eee | 0 gain Shi Tig, Mase, 1--4 @ 1८ each..., ues was ००० 4 ५ ums brjod dpay Wehr SUA ( "1100. & Sans. Avadafia Kalpala Vol. I, | शिन 1--8 ; Vol [[. Fase. 1--7 @ 1/- each ८ ,,, 18 0 hemPhyin, Vol. 1/ Fasc, 1-6; Vol. Lf, Bawe. 1-3; Vol. HU, ७५५८ 1-6,@ leach 14 ५ (1 ( drabio and Persian Series. । ॥ |) with ee (Text Fasc. 1--13 @ /10/ each ,,. w § 2 *Mugaddasj (Knglish) Vol. 1, Fasc, 1--4 @ 1/- cach oi „„ 4 20 barndmah, with Index, Fasc. 1-37 @ 1/8Leunh __ र [च्य ४ arn Fasc. | 2@ 1/8] eaph Ye obees ४०७५ “ ,+‰+» oe oe $3 # | ; ~ Dittd ` (08116) ) Vol. J, 7996. 1"7 कणः hh, Bane, 1--5, Vol, FH, ,,.- 86 0 it , Ditto ४ Vat i Fasc. 1:8 a 1); ta 1-7 ४०8. @1/4/each 20. 6 Arabia Bib; ‘ograp y Or renger, @-/ ड . of - छ. 18 नः 18), w 1} Index. a 1 1४.१10 gach ws f .,, 11 . 1 Conquest of pyria, Fasc. 1-9 @ /10/ | Re 6 1४. Catalpgue of \\rebio Books.anud Mapuéoripts, 1.9 @ 1/- each ve «BD "Catalogue of \he Persian Books and Manuscripts ia the Library of the Asiatic 8००९. ह of Bebyal. Fase. 128 @ 1/ each .. 3 Dictionary of A (ti rechniduk Terms, and Appendix, Fasc. 1-21 @ 1/8/ each 31 8 Fernang-i Rashi Fase. 1-]4 @ 28/ each ,,, 22 0 Fit; rietei-Pitsi, or,\ TOsy’s list of St 7’ah Books, Fasc, 1--4 @1/- each us a 0 Futtb-ugh-Sham cf Waqidi, Fuse, 1--9 @ /10/ each ५५४ we B 10 + Litto of ‘AzSdi, Fase. 1-4 @ /10/ each ... Riss .. 2 8 History of Gujarat ,,, 1 0 Haft Asinin, History gf the Persian Masnawi, Fasc. 1 @ /12/ each sen OE His&tory of the Calipus, (English) Fasc.4--6 @ 1/4/ each fs we वै 8 {qlnamahb-i-Jahauyiri, Fasc 1--3 @ /10/ each sik ह ०. 1 14 IgSbah. with Supplement, 51 Fase. @ 1/- each... wae ,,, 51 0 Ma'psir-i- Alamgiri, Fase 1--6 @ /10/ each . 3 18 Maa’Sair-ul-Umara, Vol. I, Fasc. 1--9, Vol. If, Fase. 1--9; Vol III, 1-10 Index to Vol. I, Fasc. 10-11; Index tv Vol. 11, Fase. 10-12 , Indox to Vol. 111. Fasc. 11-12 @ /1/ each ‘ sia ve. BB 0 Maghasi of Wagqidi, Fare. 1--5 @ /10/ each oe ie van 9 2 Marhamu °L [191 'L-Mu Dila 54 ee pen. od 0 Muntakhabo-t-Tawankh, Fase. 1--16 @ /10/ each .. ee 9 , 6 Ditto ( Muglish ) Vol. 1, Fase. 1--7; Vol. 1, Faac, ; 1--5 and $ Indexes ; Vol If}, Fase 1 @ 1/ each ००, 16% "0 Muntakhabu-l-Lubab, Fase, 1- 19 @ /10/ each Se eis ९. 11 $ 14 Ditto Part 3, Fase. 1 ase sae 2. ~ 0 Nukhbatu-l-Pikr, Fasc. 1 @ /10/ ; “ae see, 9 O 10 Nigami's Khiradnamah-i-Iskandari, Fase 1-2 (@ /12/ each ae 1.4 8 Qawaninu ‘s-Sayyad of Khuda Yar Khan ‘Abbasi, edited in the original प्रहत्तिसामर्ध्या- भावात्तदप्रमामेवेत्यत आह | न चति | [*८९१] कथं तहिं तव्मामाण्यमवसेयमित्यत are) त- स्यापौति । (reise) न तावत्‌ सर्व विषयः सर्वव सवस्य AISA MA, निर्मागवेय््यप्रसङ्गात्‌। तथा चानुपेच्चगौयतादशायां परहत्तिसामर्थान तददिषयस्य ज्ञानस्य प्रामाखमवधा्यं क्क = कक, क्व्‌ zelda तच्ातोयत्वेनोपेक्षणोयतादशायामपि प्रामा- ~— (= श्र्िमवायाथव्याख्याने विरोधं परिदरति । कथञ्चिदिति, फलामेदे ऽपि विषयभेदमात्रणेल्यधः | फलाभेदमाह । भागा- सिङोति । प्रमाणविषयप्रमाणोपैन्षणोयविषयप्रमाणयोरपि प्रमाण लात्‌ प्रमाणमात्रपक्तौकरणे Uy ऽन्तभीवात्‌ तवर भागे समध vafasqaa हेतोरसिद्धया तयोः waafeulaa तत्परोहारस्य फलस्यामेदादित्यथः। न च AaB ताभ्यां हेतुव्याषठन्तेर- साधारण्यम्‌ । निखितमाध्यस्येव सपन्तत्वात्‌ । wafafaare च तयोः साध्यवच्वानिख्यादिन्युकतम्‌ । श्रप्रमाणतवे हैतीरपेक्ता- यामह । तत्किमिति ॥ ( इति भ्रधपदतात्पय व्याख्याव्यास्पाग्याख्यानम्‌ | ) प्र. १.१] . वतिसूतीप्रकरणम्‌। १८७ ण्यं सुग्रहमेव, यताप्याहत्य vata भूता.१)तश्राप्यस- भवदाधसंवादित्वं प्रायत्तिकमोनुमानिकमौपदेशिकं बा त्ज(तौयत्वमवसेयमिल्यक्नगा्थः | ( इति अर्थपदतात्पयव्यास्याव्यास्यानम्‌ | ) शङ्कानिवत्तने मन्द इत्यत आह । अयमभिस- सखिरिति । nese सान्नाज्जनकलत्वं witat व्यधिकर- गात्वशद्॒माभूदिव्यवगश्चं परम्यराजनकलत्वं दर्शनीयं qq Lame प्रतोतिजनकत्वकधनमन्तरे गाशक्य- मिथः | कथमयमर्थीं वात्तिकाल्ञभ्यत इत्यत भह । प्रमा शस्य विशेष दूति । crew एतावतापि किसुक्तमिलयत आ । एतदकं भवतोति | { १६।६] ननु तवायमाशयो न तु वार्तिकक्कत इत्यत भाह। ~ ee --~ साक्षादिति प्रमाणमधेवदित्यत्र समप क्तिसाक्ताशलनकतवं SAUNA: स्यात्‌ प्रहततर्रानजन्यलात्‌, WA: परम्परया तञ्न- कललं विव्तितमतः परम्परया ऽथंप्रतिपस्िषहारा प्रमाणस्य aa Fae enfad प्रमाणत इत्युलमित्यघेः | (१ Baraka र्पुरष्ा०। १९८ सटौकन्धायवा्तिकतास्पयेपरिश्चौ [to afecqafafa । cen तवदिदमपरमनर्धसूवम्‌। न fe प्रतिपत्तिप्रहतिसौमथध्यंयोः प्रतिपायाप्रतिपादकभाव इत्यत आह | अयमथ इति | ree नन्वर्थपदेन सर्वसङ्ग्रहो ऽयुक्त एव किमिया- wad तथाविधशङनयामनवस्थानादिव्यत आह | एक- देशोति । fend व्याघात इति | यदाप्यपवगस्य सुखदुःख तहेतुभावो Aa एव तथात्वेनायंमाणतया SUIS स्वसङ्यहोऽप्यशक्धः | तथापि तदभ्यषगमे व्याघात एव whe इति स ए- ata: | स च शाख्ावतारेण यदि पवर्गः सुखदुःख तदेतुरूपतया हेयः खीक्ततः afe शास्वमपि विपरी. तप्रयोजनत्वादनारग्मणौयं शास्वप्रमाणयोस्तु सामा- न्यतो यदापि दुःखहेतुत्वं, तथाऽपि विवक्षितपरमपुस- षाध विषययोस्तहेतुतया दुःखष्तुतां परिभूय उपादेय- Baa, अन्यथा पुनरपि स एव व्याघातः । = भनधसूत्रम्‌-नधंसूवकमित्य्धः। भवर हेतुमाह । न ₹होति। नाध प्रतिपतिः प्रहत्तिसामय्यन्नापिका किं तु त्जनिक्षेत्य्ध; ॥ एकदेशिमततात्पयमाङ । नन्विति | सचेति स--व्याघातः। सहां ठतोया | तभेवाहइ। यदि wifa maaan; यथा प्ररमपुरषा्थखगसाधनें 2G 2] faqtinacay । १९९ नन्वशक्धत्वेनाहेयत्वे मुखत तुल्वेनोपादे(त्वमपि कथमित्यत आह । न ॒चाद््मादिति | (१८२ aa भयथापि खात्मनि क्रियाविरोधेन परमपुरुषारथशतुतवेन च प्रमागमशक्यहानम्‌ । न चैवं सल्यषटानिरेव स्यात्‌ खोक्छेदककारगवशेनोपादेयस्य पुरुषप्रयतेनाशक्यहा- नस्यापि सुखवद्च्छदादित्यधः | अधिकाराटनुहत्तरित्यनुपपन्रमादिवाक्यत्वादिलयत न्न ~ ~ = ~~ => ee -~---- ~~ ~ ~= --~ न~~ ~~ ~ ^~ -~~- ------~-~ = ee ae eee ee दुःखमये ऽपि यागादौ wads तथा परमपुरुषार्थापवर्गसाधनै दुःखहेतौ शास्नादावपौत्यधः ॥ ननु शकयलव्यत्ादनावसरे ऽपवगेसाधनलत्वाभिधानमर्थान्तर- मित्यत wre नन्विति | उभयधापौत्यस्य विवरणं खाकनोति | हानेः प्रमारसाध्यतया तैनेव न तदानि: शक्या प्रमाणष्ानिदशायां तत्ाधनतया प्रमाशोपादेयतापन्तरित्यथः । परमेति । प्रमारहानी तल्छाध्यष्टान्ुपपत्तिप्रसङ्काश्च न युक्ता प्रमाणश्हानिरित्यर्धः। न चेवमिति। एवं पूर्वोक्षयुक्तिम्यामस् प्रमाणस्यापवगेदभायामप्य- wifataaa: | खोश्छेदक्षेति। खोचरेदक कारण वेनो रेदा- दित्यन्बयः। खक्षारणशरोरेन्दरियादुच्छेदात्‌ तलायप्रमाणस्यापि सुखस्य चो च्छदा दित्यः ॥ पधिकारशब्दस्याधिक्षारसूजादावनुदस्तिवाचकत्वनावष्टतस्य योग्बतापरत्वे बोजमभुदहत्निपरतये बाधकमाह । भरधिक्षारादिति। २०० सटौकन्यायवात्िकतात्व्यपरिशही (भ्र. १ भ्रा. ? wre |: प्रहत्तिसामथ।ति | cen अधिकारो योग्यता सा चाव mA प्रहत्तिं प्रतीलर्थः | एकदेश्य॒ पालब्भ पवंहेतुभिः सह aural समुञ्चयं दशयन्नाह | न केवलमिति | ces) अशक्य- त्वादपि-संविदि इत्वोरसिहे रिति शेषः | नन्वसंबेदयमानायाः संविद्‌: प्रमागसद्भावे कथम- संवेदत्वं, तदभावे तु कथं सत््वव्यवष्टार इत्यत आद | न तावदिति । free) श्स्यादिवाकवेतेतव्र्वव्ति areata वाक्यं यद्येकदेशो saga तैत्यधः। तथापि योग्यतामात्रमधिकारपदार्घो न तु wafa- साम््याधानयोग्यतेत्यत we: अधिकार इति। योग्यतायां विशेषः प्रकरणादिनलभ्य इत्यध; ॥ ननु पूर्वोक्तरैतूनामनुवादः fawn waa wel एक देणोनि । तथा चावान्तरार्थोत्तरकथनेन पूवेहतूनामन्तरितल्वात्‌ तः सष समुश्चयाधमनुवाद इत्यथः । ana हेतुर्नोक्त इति aay संविदोति । ईहैलोरिति। मुखदुःखहेतुभावस्यायेमाण- ae tae न च बुदित्वेनैव सुखदुःखहेतुभावः तश्च तवराप्य- स्तीति वाच्यम । उपेल्तणोयन्नाने निर्विकल्पके च तदभावेन पिजिष्टक्ञानविशेषत्वन तद्योग्यत्वादिति ara: ॥ ननु सर्वासां संविदां संवेद्यते मानाभावेनेवासंवेख्त्व सिदेः fa? तत्ताधमेनत्यत राह | नन्बिति। प्र, १ स्‌. १ विचतोप्रकरणम्‌ | „२०९१ अनस्थाप्रसङ्गलक्तकं त्क टशवता वग्िप्यये मानसं प्रयक्तं॑प्रमाशमादर्धितं अन्नातोपरत- Waser कालान्तरे तदिषयस््मरणं निमित्तम्‌ । एवं च सामान्या कारेग जिन्ञासानुरोधात्‌ तजन्नान- aaa, अन्नातस्य तिधिनिषेधव्यवहाराषिषयत्वात्‌ । ततश्च सामान्याकारेग fagarera विचारो, यदिन्नान- विषयं ज्ञानमवश्यं ज्ञायेत अवश्यं वा जिज्ञास्येत तदा ज्ञानपरम्परालक्तगाऽनवस्या स्यात्‌, सा तनुपरलम्भवा- धितेलयथः | तदिदमुक्तं कस्याशिदिति ॥ (२०९। AGM सखलतन्वस्यासाघकल्वात्‌ तदनुग्राद्यं मानमाद । तदि पयंय इति । सर्वासां संविदां संबैदात्वाभाव इत्यथः, न च येन मानसप्रत्यकषैण चरमबृहावसंवेद्यत्वं तनेव तत्सं वेदनात्‌ कथ- मसंवेद्यतं ? न शछ्धिकरणन्नानव्यतिरेकणाभावन्नानर्सिति वाच्यम्‌ । उपान्त्य ावेव संबेद्यसंवदनविषयलवव्यतिरकस्य मनसा ग्रहणात्‌ | ननु चरमबुरसंबेदात्वे aa मानाभात्‌ तदसिहिरेव स्यादित्यत श्राह | भ्रन्नातति। ननु स्मरण ऽप्यनुभवस्य कारणत्वात्‌ तजश्नानं स्यादेव । न। बुदितेन सामान्यलक्षणया gee तदनु- भवात्‌ A च तधाप्ययंमाण्त्वापत्तिः वौ गज माजन्यसामान्य- लक्षण प्रत्या AAT ATS विषयकस वि कल्प काजन्यजन्यसान्ताका- रपिषयत्वरूपायेमाणत्वस्य fata । एवं चेति , बुडित्वावच्छिवं २६ २०२ सटोकन्धायवास्तिकतात्पयपरिश्डो [4.2 aT. १ भाष्ययग्धेनेतिवदता यन्यविरोधश्चे्यपि frag | ( इति प्रमाणा प्रदयोः पटक्लल्यमेकदेशिष्याप्यान- zou च | ) चतुष्टयस्योभयत्वविरोधं परिष्गत्राह | कार्यकार- गाभ्यामिति । [२०७] नन्वर्थशब्दस्य प्रयोजनवचनत्वे ऽपि विरोधव्यधि- करणत्वे तदवस्थे Wawa आह | चन्टनादौति | roe) सामान्यती ज्ञाताया मन्तिमवुद्धौ विचारे ऽनवद्यामहक्षतेन मनसा संवेदयत्वामावो त्रायत इत्यथ; ॥ ग्रन्यविरोधश्चति। एकदे शिव्याख्येयभाष्यविरोधादपि तद्या- ख्यानमयुक्तमित्यथेः ॥ ( प्रमाणाथपदप्रयोजनभेकटेगिव्याख्यानटूषणौ च । ) चतुषटयस्यति | सुखटुःखयोस्तल्ाधनयोख चतुषटयल्वादुभयल- विरोधः सुखदुःखयोः कायं तेन तत्केरण्यो ख कारणतवमेक्यं विव- , चित्वा परिद्त इत्यथः ॥ परिसङ्ख्याशब्दस्य परिगणनायेत्वमपहाय नियमाधलवव्याख्याने बोजमनुवफत्तिमाह । नन्विति । प्रमाशप्रयोजनस्यापि सुख- दुःखतल्लाधनभावैन परिसङस्यातलाविरोधो व्यधिकरशत्वम- Tua चात्रापि व्याख्याने तदवसखमिति नियमार्दतया परि. TEMA WTA इत्यध; | प्र, १स्‌. १| व्रिसूत्रोत्रकरणम्‌ ! , २०३ परिसंख्यात नियन्तुमिति वदता गणनोया््रो ऽन- भ्यपगमेन निराक्छतः । अथ किमभिप्रे्यप्रसतुतनेव भा- MAAS VTA इत्यत राह । एवं किलेति | ote न प्रमागप्रयोज्नं भवितुमहंतीति, प्रमाणस्य भूताधत्वादिति भावः। तथा च प्रमाशादौनां शक्य ज्ञानत्वे ऽपि तद्वुात्पादकं शाम्तमनार्भणोयमेव, पार- माधकंप्रयोजनाभावादिति निगर्वः | विरोधपरिहारायं खषटयति। परिगख्यातुसिति । व्यधि- करणत्वं चाग्रे निरस्य यथोक्घनेव प्रकतोपपादनादेवं किलेत्याटेर- पधिक्यखाशङ्कप्ाष | ग्थेति। श्रप्रसृतं- प्रक्ञतानुग्पादकलादि- त्ययः | ठष्णज इवेति (१) टौ कायां पिपासो रिवेत्यधेः ॥ सुखारीनां प्रमाणप्रयोजनत्वाभावे gata इति तमाह । प्रमाणस्येति । भूतार्धलं--सत्यभ्रयोजनतवं प्रमाणस्य प्रहत्तिहेतु- NASI WAM तशवेटसाधनतान्नागम्‌ । न च काल्यनिकस्ये- va waa च सम्भवतीत्यधः । एतावता aud प्रहे तदाह | तथा चेति। कार्यकारणभावो यदि पारमा्धिकः स्याब्रोलादिषत्सव- साधारणः स्यात्‌, न चेवं, TATA पारमार्थिक इति दूषणं यद्यपि nea, न हि wad कार्यकारणभावमात्रं gat किं तु yes विशेषसम्बन्धिताया नियतकायषेतु लं, तथापि यथा qeufaite- 42) दणारोरिषेति-२ पु* Ure | २०४ सटौकन्यायवात्तिकतात्पर्वपरिश्दौ [भ्र. १. १ रुव साधारणनोलादिवेधरम्येण हि काल्पनिकतव कायकारणभावस्य aera नौलादि पारमार्थिकं सी कन्तव्यम्‌ । तदपारमार्थिकतवे त्वभिमतसिच्चिरेव न स्यात्‌ । न च कायकारकभावस्यापारमायिकतवे नीला. दि पारमार्थिकं भवतुमर्हति, निव्यलप्रसङ्गात्‌। cael नोलादि पारमार्धिकमिच्छति तेन कायकारणभावोपि पारमाथिक एष्टव्यः न चोभयमपि। तथा च तुल्यमेतत्‌ | इदं त्ववशिष्यते। कथमेकमनेकं परस्यर- विरुचं कायें वुर्यात्‌ । तत्स्रभावल्वादिति यदि, तदोत्पत्तगारभ्य कुर्यात्‌ अविशेषात्‌ तत्राह । faa- द्‌ यिष्यते होति । [रग] © “ 1.3 = ध -. © मम्बन्धिकायनिरूप्यत्वन इतुलस्य नयत्यं fafaara तथा कायं- विग्रषघटादिनिरूप्यलेनापि qa निराक्रियत इति काथकारण- भावमावभेव निराक्षतमित्यभिग्रेल्याह। सर्वसाधारशेति। तद- पारमाथिकल्व इति। नोलादेरपारमार्धिकत्वे areas पारमा्िकत्वमेव स्यादित्यधेः। तथा चेति। नौलादावपि fi | a ala | © काल्यनिकत्वं तुल्यमिति न तदधरम्यण काल्पनिकत्वं कायकारण- भावस्य सिद्धयतौत्यधः ॥ ननु जात्या aratafanfaifa किं? तदमाधानैनेत्यत प्र. १. १ विसजौप्रकरणम्‌ | २०५ न जात्या-जन्दमप्रति सषहकारिनिरपेन्नतयेत्यथः | जातिदेशेति | (९०९ खभावंनियामिका जातिः ॥ अव्यवस्ययेति ivory) सहकारिव्यवस्थावेचिन्रागे- Ua: | प्रमाणाः सुखदुःखलक्तणोऽनियतः-- चन्द- नात्‌ मुखमेव कण्टकाद्‌ :खमवैति नियमरहितः, अनि- यतहेतुकत्वात्‌- अनियतचन्दनादिसहकारिकारगवक- त्वादिव्यथः। प्राग्धदिति सहकारिवेचित्रासुच- नाय। अत एवोदाहरगमनियतकालमिति | यथा- sie) जन्ति जातरपि न सहकारितलमित्यन्यथा व्याचष्टे सखभावेति | खो भावः कारणत्वम्‌ | तत्रियामकत्वं तदवच्छेदकलं चन्दनल्वादिजातरित्यधः | ननु कायंकारणभावस्याव्यवस्थायामनियभे ad सव स्माहषै- दित्यत wie) महकारोति। प्रमाणाघः-प्रमाणप्रयोजनम्‌ | यद्यप्यनेन कारणे नियमः प्रतिषिद्धयते श्रनियतष्तुत्वं च हतुः कायद्त्तिरिति व्यधिकरणस्तथापि चन्दनभेव पकछ्लक्षत्य सुख- दुःखजनकथावत्सहकारिमत्वेन सुखदु.खजनकत्वं तस्लनकसह- कायमावेन तदजनकत्वं वा साध्यमिति भावः) ननु चानियत- हेतुकत्वमातं साध्यव्याप्यमिति प्राणश्डदिति ब्यधमित्यत श्राह । खषडकारोति। २०६ सट कन्यायवार्िकताच्वयपरिश्चौ [ w. 2 ST. १ ऽनियतकालेल्युपलन्नशं देशावस्थासहकारिशामपि अ- नियमो द्रष्टव्यः | एतदुक्तं भवति-- वथा कषु चित्कालदेशावश्या- सहकारिषु सत्पु मेघाः सलिलमुद्धिरन्ति, केषु चित्‌ we खत एव सलिलं पिबन्ति, तथा चन्दनादयोऽपि केषु चित्‌ सुखं जनयन्ति केषु चिच्च दुःखमिति | विष्टिः-दण्डाक्रष्टः HART | ननु अर्थवति च ward प्रमाबादौन्यर्थवन्ति भवन्ति ज्ञायन्ते दत्यभिप्रेतं न तु जायन्ते दति, न चैवमस्ति, प्रमित्यव्यभिचारेरेषेतरेषामव्यभिचारावधा- रगादिलयत आष | यदयपोति | (९१११ न 4 वाच्यं वैदिकौ प्रतिपत्तिरव्यभिचारिणी आप्तो पदेशजप्रतिपत्तित्वादिति शक्यत रएषेति। न = - - -- = ~~ व~ = === व ~ -~ यथेति । उभयज्नकमपि यष्टा यस्लहकारिसमवहितं तदा तञ्जनयतोति सामान्येन व्यात्िरित्यधः | आधैपसम्भावनायामध्वन्तोति ane विवेचयति । waar तोति | प्रसमितौति। त्था चार्याव्यभिचारन्नापकत्वेन प्रमितरेव प्राधान्धं यक्षमिति भावः। भपोपदेशजंति । यद्यपि यत्र कविदाष्त्लमनाप्तसाधारणं, प्र, १स्‌, १ | विसूतोप्रकरणम्‌ । २०ॐ द्याप्ोपदेशो ऽव्यभिचाग्णीमेवार्धधियमाधतत .इत्यन- वधाय शक्यमिदं, न a ऽव्यभिनारिप्रतिपत्तिजनक- त्वादन्यदेव प्रमाणानामथवत्वमिलयक्तमेषैति। तथापि लोके ` ताषदेवमस्तौति चत्‌ अत ae! अद्टा- ति | [२७१७] यदपि तत्छमवायः-प्रमासमवायः प्रमाढत्वमिति प्रकलोपयोगि स्यादेव, तथापि बात्तिंकक्तता प्रश्रो- VAGINA खातन्तामुपक्रान्तं, सामान्यन्यायेन विशे- घोऽपि लभ्यत दूल्यभिसन्धाय तथेव व्याचष्टे | कारका- भिधानेभेति । [६९२] प्राधान्येन धातुप्र्ययाभिधौय- प्रक्तविषयाप्ततवं च तदिषयकन्नानप्रामाण्यमन्नाला ज्रातुमशकं तथापि मन्वायुर्वेदैककन्तुकवाक्छजप्रतिपत्तित्वादेदजप्रतिपन्तिला- देति विवसितम्‌। भव्रापतोपदेशस्य प्रमाकरणसख्येवोपजोव्यत्वात्‌ प्राधान्यभित्याप्रयेनाद । तथापोति। सामान्येति। सामान्येन कन्तुतवेन प्रमाठलवं लभ्यते विशेषेण तु प्रमाठत्वेन सामान्यं aye न लभ्यत इति सामान्यपरलयेव व्या ख्यानमित्यथः। शआख्यातप्रत्ययाभावे ऽपि पाचकादिपरै कततृत्वभित्येतदधेमाद्यातपदस्य प्रत्ययसात्रपरलमाह | धातु- प्रत्येति । एतावम्नातं चं करगादिसाघारणं एकस्मात्‌ काय- quae: करणशादहेरपि तादृणभ्यापारणालिल्लादिति afaafa: Rou सटौकन्यायवास्तिकतात्पयपरिष्डदौ [ 9 e WT मानव्यापारसम्बन्ध UA तत्ममवायः । Wel च कारकान्तराततैरशचोन्यमावमभिप्रेतं, तेन पचतीत्यादौ सवत्रातिरश्चौनपाकादिव्यापारवतो देवद त्तादेरेव कत्त- तवं fad भवति । पाचयतील्ादौ तु प्रयोज्व्यापा- गप्रतीतावपि तस्थान्यतिरश्चीनल्वात्‌ न तदतः WU, fa नाम ?, प्रयोजकस्यैव, तदृव्यापारस्यातिरश्चौन- त्वात्‌ । एवं afe— “'खव्यापारे -हि age सर्ववैवास्ति कारके”. बूति न्यायन करणादिव्यवषहाग्विलोपप्रसङ््‌दत्यत श्राह | प्राधान्येनेति । [९९९] खव्याप्ारापेन्नया न कर- णादिव्यवहारः, fa तु प्रधानक्रियापेच्चयेत्यभिसखिः। ननु च कारकसाध्यत्वाऽविशेषे ऽपि प्रधानक्रियापेत्त- प्राधान्यपदस्य प्रयोजनमिति दशणनं प्राधान्यं व्याचष्टे। प्राधान्यं चेति। न करणादेः साक्तात्तदभिधोयमानन्यापारसम्बन्धः, fai Gaya कर्त्र AMMA न कारकान्तरगभेः तथाच कारकान्तरागभंतादहशव्यापार सम्बन्ध एव ॒कारकान्तरा्तरोन्य- fafa म करणादौ way waar: पाचयतोत्यादाविति। प्रयोजकाताटशव्यापारसम्बन्धदहारक्रः प्रयोज्यस्य तत्सम्बन्ध इतिं प्रयोजक एव कर्ता A wale इव्यथः । प्राधान्येन चेत्यादि- प्रन्बस्योपयोगाध्रमाड | एवं तर्होति। प्र. १्‌. १] विसूचौप्रकरणम्‌ | Roe येव्येतदेव FA इत्यत आह । अवान्तर ति । ५६९०] असि हि काञ्चित्करियामुद्दिश्य प्रवत्तमानानां कार- कागामवान्तरव्यापारयोगो, न त्ववान्तरव्यापाराथमेव तेषां प्रहत्तिरिलर्थः। ननु न सर्वो व्यापारः प्रधानक्रिया वा पुुषमाश्र- यते तत्कथमाह “पुरुष” इतोलयत आह । पुरुष इति प्रक्ततापेन्नम्‌ | ६९८ तदेतद्ेयाकरणानां ल्ग, तच्चानुपपन्नं, शब्द प्रयोगमाचरस्याव्यवस्यापकतवात्‌ व्यव- waza aaNet | अभिधानयोग्यता लक्षग- fafa चेत्‌। न । तस्या एव fraraaraeta | विवत्ता- पीप ---- ~~ ~ — क्रियासुरिश्यति। stu ean, सा चाचतन यद्यपि नासि तथापि तत्कारकजन्यकायां जनकत्वे मति तत्कारकजन्यतवं, कारक- सहकतकारकजन्यज्रियातं वा प्रधानक्रियात्वमिति ara: | नन्वेतत्कतृलक्षणमचेतनसाधारणं भ्रचेतनकतंले चापमिषान्त fa तद्टृषयति । तदेतदिति । अभिधीयमानलं विशेषण - सुपलत्तण वा, wa दूषयति । भब्दप्रयोगमाचस्येति । श्रनभि- धानदथायां gaat ऽप्यकतृललापत्तेरित्यथः। sa चेतरव्याठत्तानु- मतोपलच्यसम्भवै तस्येवावश्य कत्तेन - लक्षणत्वापत्तेः, तदसम्भवे ` चापलक्षणत्वाभाव।दिति भावः। तखा एवेति| योग्बतावच्छ- दकन्नानाभावे तदन्नानात्‌, न्नानें वा तदवच्छद्‌ कस्याऽऽवश्यकलत्वेन 29 २११ सरीक्षन्यायवार्तिकतात्ययपरिशदी म. श्र 2 मातरमिति चेत्‌ । न। तस्या अपि निमित्तमन्तरंणा- व्यवद्ितेरित्याशयवानाह। लक्तणान्तरमिति | ve) पुरुष इति वर्तते | तथा च तत्मयोक्तत्वमित्यत्र ae प्रयोक्नोति विग्रह Wel माभूदिल्याशयवानाह | AY चेतनस्येति | [२९१०] एतेन स चासौ प्रयोक्ता चेति वा, तस चेतनस्य प्रयो- तत्वं धर्मो वा इल्यर्थः । सर्वकारकागीति खेतरपरस्परविसदटशानेककार- लक्षणलत्वादित्यथैः । विवत्नातः कारकाणोति वेयाकरणमतं यदा यस्य aaa विवच्यत तदा स कर्तेति शङ्कत । विवत्तति। विवक्षाया अपि विशैषणत्वोपनक्तणत्वधारभिधोयमानल्वपन्त- दूषणान्येवति निराकराति। तस्या ब्रपौति। तस्य प्रयोक्लुलमिति विग्रहव्यावक्ये विग्रहान्तरे दोषमाइ | पुरुष इतोति। तस्य प्रथोक्तंति विग्रहे पुरुष प्रयोजक एव कत्ता गम्येत न a- चतनप्रयोजकं इत्यव्याधिरित्यधः । एतेनंति। स चासौ प्रयोक्ता चेति लग्रयोज्ञा तस्य भावः तव्रयोक्तुलम्‌ । नस्य wile घम दति वा षष्टौसमास saa: । यद्यपि तद्मयोक्घत्वमित्यत्र az: क्तरि विधानाटाल्राग्रयस्तग्राऽपि कारकप्रयुक्तानुकूलन्नानेच्छा- क्तिसमवायिलवं कतुत्वमित्यत्र तात्पयम्‌ | प्र. शस्‌ १। विदनोप्रकरणम्‌ | २९१ काभिप्रायम्‌ | तेनादष्टमनधितिष्ठतोऽपि कुलालस्य कत्तत्वमक्ञतमेवैति | एतावतेव wad परिसमापे दइतराप्रयोज्यत्व- मित्यनेन चतनप्रयुकिं प्रति श्वातन्ामितरेषां व्यव- ख्छिन्दता परस्परप्रयोजकत्वमपि व्यवच्छिन्नम्‌ | चैतन- स्यामि तानि व्यापारयत एव कत्त त्वमिलयुक्तम्‌। तथा च यथा कायं Rawat तथा कारकान्तराधीनमिल्य भवव्याप्रात्‌ कायादेकतगपाये ऽन्यतरापाय इति | ननु सवेकारकप्रयोकलं कतरसिहं कतरस्य च कार कस्य कत्रा ऽनधिष्टानादित्यत are wa चैति । तथाच सवपटं न यावक्कारकपरं किन्त्नकतत्यरमतः खस्यादटृष्टस्य च aalafa- Bia ऽपि न टोष इत्यथः । यचैकजातोयाऽनेककारकव्यक्यचि- Bled तत कत्तेल्व्यावतनाय विसदृशेति विग्रेषणम्‌ । खरूप- कथनमात्रपरं वा । ग्रदृष्टमिति । star चेत्यपि द्रष्टव्यम्‌ | परस्परेति । कतुविनाक्लतस्य चक्रादेनं दण्डादि प्रयोज्यत्व- भिवर्थात्‌ न कत्र विना दण्डादिशक्रादिप्रयोजक इत्यथः! ग्रदापि चेननसख्यास्मदादेन प्रयोजकत्वं, तत्रापि न कारकाणां परस्परप्रयोज्यत्वं fa तु तचरश्वर एष परमाग्वादिकारकप्रयोक्त- त्याह । चेतनस्यापौति। उक्घं-तव्मयोत््त्मित्यनेन । ननु तव चेतनाधिष्ठामे fa मानमित्वत आह । तथा चेति। एवं च चेतनापिष्ठानं विना waka नास्तोति चेतन्येव कारक- २१२ सटौकन्यायवात्तिंक तात्ययपरिश्दौी [श्र.शश्रा. १ दशितम्‌ | अतो लक्षणस्य नातिव्यापकत्वम्‌ | अचेत- नेषु तु कततुव्यवहारः कथमित्यवशिष्यते तवाह | अचै- तनस fafa) (९९१1 खाभाविकं-मुख्यम्‌ | ‘aw हि प्रमाणशव्याप्यत्वं प्रमागव्यापारविष- aa’ fafa वदतः करगव्यापारविषथः कर्मेति कमल- aM स्तम्‌ | अचर च TAT ऽवान्तरव्यापारो ATW:, प्रकते च प्रधघानन्यापारः afafaaaw दति विभागः | विनियोज्यतेति aan) अनेन वात्तिकस्यस्य विनियो- प्रयोक्ञत्वमित्यथ्ः। अत दति। यदरोतराप्रयोज्यल्मिव्यननाचेत- नकारणानां एरस्गप्रयोजकलत्वं न व्यवच्छिद्येत नदा कलैलक्तणम- चेतमे ऽतिब्यापकं स्यादिल्यथः। अचेतनस्य तितौ ति। रथो गच्छतो- त्यादौ व्यापारवत्वमात्रगुखयोगाङ्गौ णः कतुव्यवहार TAT । ननु ` कर्तरि कलयुषाधिकं कुत्वं न स्वाभाविकमित्यत ब्रा । सुख्यमिति। अत aan इति। अरवान्तरव्याप्रारयन्ु्घटसंयोगादि स्तदहिषयः aa न चजस्तादिकरणव्यापारविषयत्वन दात्रादेरपि छिदाकस- त्वापतिः, यावत्कर व्यापार विषयत्वस्य विव्वितत्वात्‌। न च व्यर्ध- विशेषणत्वे, प्रहठत्तिनिमित्तनिवचनादिति भावः । प्रक्रत लिति। तहतुप्रसितिरूप एव प्रधानव्यापारो ग्राह्य इत्यनुषज्यत | केचित्त कमल्वमपि तदिषयत्वभेवाम्तु ? qa च तत्करणस्य मनसो - ant Masa, तद्िषग्रख्यामनोपि ज्ञानक्रिवाकमेललोप- 728 १] विसूत्ोप्रकरणम्‌ | २१४ गस्य विषयनिष्ठतवं टशेयता योग्यतापि बिषयगतेव ge- व्येत्यपि efiaq तेन विनियोगीय(१) योग्यता विषय- गतेवेल्ः | ज्ञानपर चैतत्‌-तेनायमर्थः विनियोगो वा SANA: तद्योग्य तान्नानं वा चतुर्ग पर्यवसानमिति। ( सोऽयं इल्यादि-परिसमाप्यत दल्न्तभाष्यतात्पय- व्याख्याव्याख्यानम्‌ | ) प्चेति। (२९१६) रुपं संज्ञा संस्कारो Beart विन्ना- नमिति | तव रुपरसगन्धस्पशं शब्दा -रुपस्कन्धः, सवि- पत्तेः रन्यथा तु तद्ाक्त्वापितिः । न चेवमतीलानागतयोरपि प्रभि- ति विषयल्ेन कममल्वापत्तिः, कारकत्वेन पिगेषणादित्याहः | विषयगतवेति। एवकारान्न विनियोक्घगना । एवं सति योम्घतया सममनन्वयं परिहरति । तेनेति । विनियोगाय-उपा- दानायेत्ययः। ताद्य चतुर्थो । तथापि विषयगता विनियोग- योग्यता न चतुवंगेव्यापारः प्रमातयेभावादिति ज्ञानपरत्वमाह | siaat चति । उपिक्षणोयमधिक्षत्याष्‌ । तद्योग्बतति | ( सोऽयभित्यादि-परिममाप्यत इत्यन्तमाष्यतात्पयेव्याख्या- व्याख्याव्याख्यानम्‌। ) सौगतमतं व्याचष्टे। रूपमिति | — fafagiaiuaiaafa 29> पा^। २१४ सटौकन्यायवार्तिकताव्पर्यपरिशुरौ [अ. १ भ्रा. १ कल्पकं विन्नानं संन्नाम्कन्धः, समनन्तरप्रल्यः संस्कार- स्कः, सुखदुःखे बैदंनास्कन्धः, निर्विंकदपकं ज्ञानं विन्नानस्कन्ः। waft (९९९०) जौवश्चेतनः तदि- तरो sata: | आआखवन्तील्याखवाः-सरोतांसौन्द्रियाणि | स्रोतोभिरिव ava जीवी धर्माधर्माभ्यां पूर्यत cea: | संवरगं-संवरः-जो वाजौवविषयो ऽभेदाभिमानस्तेन संहतो wa जीवो sata इति । निजरगं-निजरः-तपश्चरगां निःओेषेग जीर्यते धर्माधमलक्षगो वधो eRe: | वन्धने-वन्धः-धर्माधर्मो ताभ्यां निगडकटकाभ्यामिवायं वन्न ऽस्वतन्वो जीव इत्यधेः | Ma सकलावरगविगम इत्यथः | सर्वत्र नियमो ऽप्रामाणिकः | दिगम्बरमतं.व्याचषटे। sila इति । आाखवादय इत्यत्राऽऽदि- पदग्राष्यमाद । संवरगमिति। जौवाजौवयोरिति | श्रामशरो- रयोरित्यथः | तपश्चरणमिति | मनपङ्धारणतप्तगिलाधिरोडण- तिष्ठद्ञोजनवौरासनाद्याचरणमित्यधः। भ्रावरणं-शरोरेन्दरिवादि। एतदूषयति । सर्वत्रेति | भरन्येषामपि प्रामादिकलत्वादित्य्धः | यद्यपि जोवश्चेननप्तदितरो ऽजौव इति fara एव ताभ्यामति- रिक्लाभावात्‌। तथाप्यजोवगब्देन गोहषन्यायाज्जोवशरोराद्य- भेदाभिमानविषयस्येवोक्ञलाष्टटादिना सदहाामेदाभिमानस्याप्य- भावादिति भावः| meee] विस्त प्रकरणम्‌ | २९५ aq न विधायकप्रमागनिहत्तिमावे गासत्वमिल्यत आह । तदिति । vada सदसतोरेकत्व- मविलच्शव्यवहारविषयत्वमभिमतमेव ततो निदला TAA WE | सवेसामर्थाति | [२९२] अथक्रियासामध्यं fe सललन्नगं तच्वेहृवदभिमते भावे safe सोऽपि सदावहारविषयः प्रसक्त दति टौकार्धः | “a वय" मिल्यादिना भावस्य सामथ्यमङ्गो- aid, न तु सामन BRIAR: अननुसंहितसामथ्य- स्यापि सदावहार्विषयलात्‌, af तस्तिनालििप्रतोति विषयत्वेन । न दसि सम्भवः सदिति व्यवङ्कियते न = ~~ =+ ~~~ ne तच्छब्देन विधायकस्य परामर्शं दोषमाद। ननु नेति। a fe प्रमाणाभावेन waafaatafcfa भावः । प्रमाग भिन्रस्या- भिन्नीकरणे असमधमित्यभिपरेत्याह । सद्रयवद्ारविषय इति। व्यवहारस्य व्यवहर्तन्यापलम्भननिबन्धनल्वादित्यथेः | सद्दयवहार- विषयल्ापादनं टौक्राक्षता न निराक्षतमिति निराकरणायाह | नत्विति । श्रनमुसंहितति । भ्रसामथ्याननुसन्धाने ऽप्यभावव्यवहा- ufzata geaq अरस्तौतिप्रतौतिविष्रयतवं यद्यप्यभावे ऽप्य स्ति दह घटाभावा.स्तोति प्रतीतः, तथापि wad watt भावलक्षणमभिप्रेतम्‌ । तच्च द्रव्यादिषडन्धतमत्वमिल्यके । अ्रभाव- २१६ सटो कन्धायवार्तिकतात्पयपरिश्दौ [अ.१अा. १ चास्तिप्रत्ययविषय इति । असदिति aafead नच नास्िप्रल्ययविषय दति प्रकरणार्थः | स्यादेतत्‌ प्रमेयवेलच्चण्यवत्‌ प्रमागवेलन्ञण्येनापि साक्ात्कारादिवत्‌ प्रतीतिभेदो घटते ततः सदन्त एव इयं नास्तीति प्रतीतिः कटा चिदहवेदिल्याशङ्ाइ | सम्प्रतीति । (९२१२) अवाधिते प्रसिदतरे विप्रतिपत्तिनं का्धित््ञतिमावहतीलयथः | ननु निषिद्धातां भावान्तरं, तथाऽप्यभावविधी faa भावत्वं भेदश्च वेधम्येमन्योन्याभावो वा, aaa चाभावा- हत्तिघटल्वादिधमः। अन्योन्याभावस्तु अ्रभावल्सामान्यावच्छिन्र- प्रतियोगिक एव । न च भावत्वे ऽपि निरूपिते ऽभावनिरूपण- भिलयन्योन्याश्रयः, द्रव्यलादिषट्‌कात्यन्ताभाववक्चस्य भावल्वन्नानं विनाऽपिनिषरूपणात्‌ । ब्रत्यत्तामावव्यक्तिधाभावलाज्ञान ऽप्यवगत- वेति सम्मदायविदः। aq “सदुपलश्कमेवा ऽसदुपलश्रक"सितिभाखप्रतिपाद्यस्य प्रयोजनं टोकाक्घता नोक्तमिति afacarat wears | प्रमेयेति । साक्तात्कारादिवदहिषयवामेदे ऽपि कारणमेदादेव भाव जातीय एव नास्तोति प्रतोतिः स्यादिति मावव्यतिरिक्लाभाव- सिहिरित्यवः। ननु न प्रदोपदृष्टान्तमात्रेस विप्रतिपत्तिनिरास त्यत राद | अवाप्ति इति | प्र. १.स्‌. १] तिसूतोप्रकरणम्‌ | २१७ किमायातं, न हि नोलनिषिध्रं पीतादिविधिरषश्यमि- त्यत आह । नौलपौतौ हौति । ceva ननु सवशङ्गानिराकरणपटौ यसि way ऽपि प्रहन्ते कुतस्तकंस्यावकाशः ततः किमचोपपच्येलत आह । यदि कश्चिदिति | (रर) सन्येव हि केचिद्ादिनोये विपक्तदण्डमपश्यन्तः प्र्न्नपरिकलितमपन्हृ्य शङ्- सुत्यापयन्ति तान्‌ साङ्व्यादौन्‌ प्रत्ययं प्रकार इत्यथः | पृववध्ास्येयम्‌ | तुल्यो पलम्भयोग्य तातर्का- न्तभविनेवये | ननुं यदसद्गेदाः प्रक्रतानुपयो गिनस्तदा ऽनुपयोगा- पौतग्रोः परस्मराभावव्याप्यल्वं विरोघम्तनान्यतरनिषेषे ऽपि नान्य- तरविधिः भावाभावयोमतु परस्मराभावरूपतवं विरोध इत्यन्यतद- निषधे कथं नान्यतर विधिरिति परिहाराधः। द a ‘ © 0 ननु लौकिकंप्रलयक्तस्येव सहकारो किंन तकः प्रदश्यत इत्यत me Os 9 श्राह । ननु स्वेति। शङ्लनिराकरणाधं तकंस्योपयोगस्तत्र च प्रत्यत्तमेव समर्धमिति किं तर्केषेत्यधः । शङ्गामिति । अन्यथा- सिदिशद्ममिल्यर्धः । तानिति । प्रत्यक्तान्यथासिहिशड्गनिरासाधं प्ररी्चकैस्तकं उपादीयत इत्यधेः | ननु पारतन्तयादभावानभिधाने afanaat aafaa “ar as 29 सरीकन्यायवार्तिकतात्ययपरिशद्ौ | 7, १अा. १ देव नोच्यन्त इव्युव्यताम्‌, अधोपयोगिनसदा ऽवश्यं वक्तव्या एव, परारतन्ताण प्रतिभासात्रोच्यन्त इति क्तो पयुज्यत zara are । निषिध्येति । [९५९ प्रतिपाद- नाय हि ते वक्तव्यास्च्च प्रतियोग्यधिकरणप्रतिपाद- नादैवार्थतो भूतमिति fai तदर्थप्रयासेनेलयथः। तदिदमुक्तं गम्यन्त दूति नोक्ता sera इति । ere ननु यद्युपायप्रतिपादनेनेव प्रतिपादिता इति नोक्तासतर्हिं प्रमेयादयोपि प्रमाणव्युत्पादनेनेव प्रति- पादिता इति किं तत्कथनेनापि ?। अध प्रतीता अपि प्रयोजनविगेषादभ्य्हिं ततया प्रतिपायन्ते इन्ता- सहेदा अपि उपयुक्तालथा किं? नेत्यत आह । अधवेति | (ve ननु “भावप्रपञ्चवदभावप्रपञ्चो ऽप्यद्िष्टो बेदि- तव्य इति प्रतिज्ञाते sa “चतुवर्गानन्तर्भावा”दिति ईतुभगासिदधो विरुबञल्यत आह । निःययसेति ieee) वभेदकथनेनेवाभावमेदा अपि गम्यन्त" इति नोक्ता इति व्याख्यानं किमर्धमित्यत श्राह । ननु यदौति। ननु कथमनुपयुक्तं ततृफनलस्य प्रतिपन्तेरन्यचैव सिदत्वादित्यत आह। ननु यद्युपायेति। निःयेयसानुयोमौनौल्यस्योपयोगाथै- प्र. १ च. १] विस्क्ोप्रकरणम्‌ | २९८ तेन निःग्रेयसानुपयोग्यभावप्रपञ्चाधिकरशतया चतु- वर्गानन्तभवो हतुखदधिकरणतया तथाभूत एव भावप्रपञ्चो SETA: | नोच्यन्त इति साध्यं निःग्रेयसोपयोगी fect वेदितव्यश्चतुवर्गान्त्भावादुपयुक्तभावप्रपञ्चदिति वात्ति- काथः | अत एवोदिष्टो वेदितव्य इति अनुपलथ्िबा- धितं मन्यमान उन्नरग्रन्यमवतारयति | अथेति irae कारणानुपरलब्धा सवं एवानुपरलब्िभेदा उप- afaa: | अपवग एव मूर्डाभिषिक्ता-प्रधानतया राज- - ---- ---~~~~--~~---** Fae -^---~> are । ag भवेति |) भागासिद इति । aaa प्रमाणप्रभमेययौ- यथायथमन्तर्मावादित्यधः । विरुडघेति । चतुवर्गानन्तभीवस्या- नभिघानव्याप्यलादित्यधंः | नन्वेवं यधाखुतवास्तिकमसङ्गतभेवेत्यत avi तनेति । तदधिकरणतयेति। यद्यपि ezimaa aa- षामभिधानं क्लतभेव तथापि विशिष्य गद्धगावालुकादोनामनभि- धानमेवेति भावः | wa एवेति | अत एव निःखेयसोपयोग्यभाषोदिष्टव्वन चतु- वर्गान्तभावोा Squat एव wate योग्यानुपलब्थिवाधित्त इति पूवैपक्तनिरासायागरिमग्रन्यमवतारयतीतयः | कारणानुपनश्चाति | जदत्खाथलक्षणयेत्यधः | २२० सटोकन्धायवा्तिंकतात्प्यपरिशद्ौ [अ, १ भ्रा. १ कल्पः | एतदप्युपलक्ष शम्‌ । wife शवुपुक्तादयभा- वादिः | प्रहत्तिरप्यहिसादिः । प्रेत्यमावो ऽपि ga- शरोरपरिव्यागादिः। फलमप्यत्यत्ररोगप्रध्व॑सादयसहद इति मन्तव्यम्‌ | संशयस्य च्नानरूपत्वादमद्रुपता न ॒सम्मवतोति तमुङ्लङ्ातिदिशति । एवं प्रयो- जनेति । (२५१५ तथाहि सश्यावन्दनप्रायश्चित्तादाव- feafaafata प्रयोजनम्‌ | दृष्टान्तो ऽपि कश्चिटभाव- रुपो यधा सुषुप्रावस्थानमपवग दष्टान्तयिष्यति। सिदा- न्तोऽपि नैरत्म्यादिः परेषाम्‌ | अस्माकं यथाभाऽभाव- स्तम इल्येवमादिः। aaa दुःखाभाव इति । अवयवतकनिग यवादजल्पवितग्डास्तु AeT एव । हेत्वाभासा हिविधाः यथा ऽनित्यः wee: सत्तारहि- तत्वाच्चाच्तषत्वादिवयेवमादिः। छलं जातयः सङदा एव । निग्रहस्थानेषु विप्रतिपत्तिविधाः सङ्गाः --- ------------ - व नि a 9 ---------~ । ष ~~ ~~~ प्रत्यभावोपीति। यदपि मृत्वा जन्म प्रत्यभावो भाव va तथापि मरणस्य पूवे्ररौरसम्बन्धाभावरूपत्वमेषेति भावः । अहित- faafatafa | नन्वेतावता प्रत्यवा्परोद्टारः फनं स्यात्‌ । न aE: प्र. ९ सर, ९]. विसूत्ीप्रकरणम्‌ | 224 अप्रतिप्रत्तिविधा wage: afecqa एवं तव तवोहनोयमिति | [९५१५] ननु भाष्ये असहदकथनवार्तापि नास्तीलयत आह | AAPA | (aviv) परस्परविसयोरभिधानानभिधानयोः पारमाधि- कत्वं न सम्भवति तत्कतरदनुपारमाधिंकमित्यत ATE दितीये तु aed पारमार्थिक इति । [९५१६] सुरस्य सप्रपञ्चं तात्पयंम्‌- प्रमाणत इत्यादिप्रपञचः, = ` == ------------------- ~ et oe ee —- en ---- ee - 11 | सब्धयामुपासोतेत्यत्र विधिप्रहत्तः प्राक्‌ wand मानमस्ति, विषैः कन्तव्यत्वमवगम्य विहिताकरणेन प्रत्यवाय कल्पनात्‌ प्रत्यवायाभावं ख फलमु दिश्य विधिप्रहत्तरित्यन्योन्धाख्रयञच । मवम्‌ । अ्रनुवादो- पखितफलोपाधिकतव्यत्वे सन््यावन्दनस्य (वगत “श्रकुरन्‌ विहितं कर्म"त्यादिवाक्याच्छोच मति सन््यानुपासने निन्दानुषादेन नरक- फनलल्वशचुतेः प्रायञ्चित्नोपदेणाचच प्रत्यवायकल्यने तत्फलकामना- विरहे ऽपि प्रत्यवायपण्हिराधं नियमतः प्रत्तः fafauaw- नन्तरं प्रत्यवायस्य प्रामाणिकल्वात्‌। श्रकरणोखखस्य करणन प्रत्यवायप्रागभावस्यापि aad च TAT) भाष्यस्य ut स्मरविरुदव्याख्यानहयकरणनिराकायां शडूमाइ । नन्विति। sagzifa सूरे कथित इति भाष्ये नास्तोति तात्पयं किमे WEA इत्यथैः | उभवस्याप्यत्रस्य प्रामाणिकत्वादुभयमप्यधं शाब्दं ९२२ सटीकन्यायवार्तिंकतात्य्यपरिश््ौ ध्र. १ श्रा. e “सच्च खलु Hera व्युटृसुपदैच्यत' इति तात्पयम्‌। तख तात्पर्यमिति । [९५९२ “तासां खल्वासा"मित्यव- TRA न तु सूबपराटस्य, अवयवा्थव्याचिख्यासु- नैलखनेनेब तव तात्पर्यस्य स्फोरितत्वात्‌ ॥ ( इति सप्रपञ्चसूचतात्पयंनिरूपगव्याख्यानम्‌ ) | cS UE LS हे पहि ^ ~ भि TR म कि ae a SO ES 1 1 ST ad हिधा व्याख्यातमिति aera: 1 qaafa सुत्रत्वकोतनं प्रयो जनाभिधैयसम्बन्धप्रतिपादनपरादयप्यदेएलाभाय ॥ ( इति सप्रपञ्चं प्रथमस्‌त्रतात्पयं निरूपणव्याख्याग्या ख्यानम्‌ | ) 2 cee CE aR HD eh) a: ae विसत्ो प्रकरणम्‌ | । २२३ सु° । प्रमाणप्रमयसंगशयप्रयोजनदृष्टान्तसिदान्ताः वयवतर्कनिगयवाद्‌जन्प-वितग्डारैत्वाभासच्छलजाति- निग्रहस्यानाना तत््वज्ञानाच्चिःगयमाधिगमः॥ १॥ ~~ "~~~ —- ~~“ ॥ इन्दरखरूपमाह--तत्तात्प्याभिधानायेति गष; | दिग्वव्ययीभावी प्रयोगमावनिराक्कतत्वात्रोपन्यस्तौ | असम्मवात्‌--अर्थासम्भवात्‌। षष्ठोसमास इति सम्भाविततव्पुरुषोपलक्गपरम्‌ | इति हि- इत्यादि ~ - . === = ह — ee --~-~- ~~~ ~ ee ee ननु इन्द्रपदादेव तत्खरूपे aa पुनस्तदभिधानं पुनरक्तमि- त्यत श्राद । तत्तातपर्येति । प्रयोगेति। दिगुसमाके श्राकारोत्तरपदो fegfrarfe at aia femfcfa Sto: we) wae च नपुंसकत्वे नाव्ययोभावादित्यमि यथावखितसूत्रवेर्प्यापत्तेरित्यधः । श्र्था- सग्भवादिति। भ्रभिमतार्थासम्भवादिव्यथेः । प्रमाणं च andar दिकं चेति कमधारयस्य प्रमाणप्रमेयारिभ्य इति agaita aaa ऽप्यभिमतार्थासखरवात्‌ । सम्भावितति । सम्भावितः प्रमाण- दनां निग्रहस्थानानोति षष्ठोसमासः तेनिग्रहस्थानानौति ठतीया- समासशेत्यथः । नन्विति Maat प्रमाणप्रमेययोरेव वचन- मदप्रयोजनमुक्ष नान्येषाभित्यत आद । इत्यादि होति। नतु प्रत्येकमिति Dari न च प्रमेयवद्ममाणष्वप्यकस्याप्यन्नानं निःखेयकसासिदेः समुदाय एव प्रयता अन्धा तद्धात्पादन- २२४ सटौकन्यायवात्तिकतात्पर्यपरिश्बौ [भ्र,१भ्रा, १ Saas: | तेनार्धनिर्देशमुपादाय संशये ऽपि बहवचनं द्रष्टव्यम्‌ | तवापि संशयानां परस्यरनिरपेच्ाणामेव न्यायप्रवत्तं कत्वमिति तात्पर्यम्‌ | दृष्टान्ते ऽपि विशे घलचयकरगावसरे दिवचनमेव तस्यापि परस्परनि- रपेन्लोदाहग्गो सम्प्रतिपत्तिः प्रयोजनम्‌ । एवं सिदा- न्तानामपि खप्रयोजने परस्परानपेन्नत्वमेव । तच वदवचनसमानायेन सङ्ख्यावचनेन प्रतिपादितम्‌ | अवयवानां तु यदाप्येकस्मिन्‌ वाकाय प्रतिपादयितव्ये faa: सापेक्षत्वं, तथापि परस्पगासम्प्रतिप्याऽपि वेयष्यादिति वाच्यम्‌ । प्रमाणानां प्रमाद्ेतुभावस्य प्रत्येकपयेव- सानात्‌। नहि यध्राऽऽादिसमुदाये प्रमेयता तथा प्रत्यक्तादि- समाहारे प्रमाकरणतापि, प्रत्य्तादिभिमिंलित्वा प्रमाया ्रजन- नादिति सूचयितुं प्रमाणप्रमेययावचनमेद इति भावः । तनेति । संशयसूञ विमः संशय इत्येकवचन निर्देशे sare बहव चनं संशय- विशेषाणां लक्षणादिति । cafe परस्मरनेरपेच्यण न्धायप्रवत्तनं प्रयोजनमित्यथः। प्रयोजने विशेषलक्षणाभावात्‌ तत्परित्यज्य दृष्टान्ते वचनभेटमादइ | दृष्टान्ते ऽपोति । दृष्टान्ते विगेषलक्षणाभावे ऽपि दृ्टान्तप्रतिपादकोढाहर णदं विष्यस्व टृष्टान्तदं विध्वं विनाऽनुप- uae दृष्टान्ते ऽप्यन्बयव्यतिरेकविश्रेषलक्षणदयमिति भावः। सङ्ख्याव चनेनेति । स चतुविघ इति ganda: | He & १ faaainacag | २२५ तम्धमभिदतामेषैति बहवचनप्रयोजनम्‌। ईत्वा wets बहवचनस्य wait परस्परनिग्पेक्तत्व- प्रतिपादनमेव तात्ययम्‌ । तथा कलजातिनिग्रहस्थाने- घ्वपि। वव तु faem नास्ति तव aaa aaa विग्रहः, सामान्यमाचस्येव प्रयोजकत्वादिति भावः | ( इति विग्रहे वचनभेदग्रतिपादकभाष्यतात्पय- व्याग्याव्याय्यानम्‌ | ) aa fafa. aa निदे ऽवान्तरविभागा नास्ति एकवचनं च yaa तत्र प्रयौजनविशेषम्य सूचनोयस्याभावाद्यथा नक्त णवचनं तथैवात्र विग्रहः कतव्य इत्यथः | सामान्यमाव्रस्येवेति । प्रयोजन- तकनिणयवादजल्पवितण्डासु प्रयोजनादिमातरस्यवत्ययः। ननु वचनभटे दन्दः समासो नास्ति तस्य युगपदधिकर्ण- स्वभावत्वात्‌, (१) अधिक्रियत इत्यधिकरणं पदार्थास्तेषां योग- पद्यमितरसाहित्यं इन्दे प्रतीयत, तथा च नित्यसमासत्वनात् वाक्रमेव नास्ति कुतो वचनदः, अनुद्य प्रदशनन्तु समासाध- साहित्योपश्यापकदिवचनबदवचनाभ्यामेव युज्यत न तु वचनान्त रेण । न च इन्दे साहित्यप्रतोतिरसिदा, इतरेतरदन्दे धवखदिरौ fertima विभह्युपनोतदित्वे धवखदिरयोः प्रत्येकमन्वयायोगान्नि- राकाहललाश्च। fraafe प्रयेकं न साकाङ्कम्‌ एकतर दित्वाभावात्‌। (१) कऋधिकरग्यत्रचनत्वात्‌-पा० !पुर। RE ९२९ सटौकन्धायवास्तिकतात्पर्यपरिश्डो [ 1 2 aT. १ fea च qrawafaaat यद्यपि प्रत्येकमेव, तथापि a vara परिसमाप्यते, अन्यधा गकचरापि eifafa प्रतोत्याप्तिरतो इन्हे पदशक्छस्य न द्ित्वान्वयवबोधः बोधे वा धवदहयधोः खदिरहयधोश्च स्यात्‌ । तस्मात्‌ vera हित्वान्यानुपपच्या सहितावखमुभयं दित्वान्वययोग्यं amare चेति खदिरसदहितधवोपस्ितये प्राधम्या- इवपटे साहित्यलक्षणा, aa एवाङ्वङ्गकलिङ्ग शब्दानां प्रत्येकभेक- त्वपि इन्दं बहुषु त्तः तत्परस्य तद्राज्यस्याङ्टेस्तद्राजस्य FEY तेनेवाखिया(१)मित्यनेना प्रत्ययलोपे श्रङ्गवद्गकलिष्रग इति प्रयोगाः अन्यथा दन्द साहित्यलक्षणां विना तेषां wanes बहुषु हच्य- भावात्‌ प्रत्ययलोपो न स्यात्‌। न चैवं मादित्यस्य wea afer सहितो धव vata इिवचनानुपपत्तिः, प्रत्यत साहित्यावस्थाया AMA तस्या कत्व देकव चनापत्िरिति वाच्यम्‌ | इतरेनरयोगी सादहित्यावखाया अ्रवच्छदकतया गुणत्वन साहित्याखयस्य प्रधान- लवात्‌ तस्य चानेकत्वात्‌ समाहारे च पदाधेस्य गुणतया साहित्यस्य प्राधान्येन तदेकलत्वादेकवचनम्‌ | Wa एव धर्म Ufafa च तात्पर्य भेदादन्दयोर्भदः। घटौ घटा इत्यत्रापि माहित्यनकच्तणा इूतर- घटसहितघटलेनान्बययोम्यतया तदुपस्ितस्तं विनाऽनुपपत्तेः | भथ धवपदस्य खदिरेण सह स्वाथसम्बन्धाभावे कथं AAT, धवपदाद्युगपच्छक्यलच्योपस्ितौ ठत्तिहयविरोधसख । शक्यल्य- AMAIA श्रजहत्खाधनक्षणाया भरप्यनुपपत्तदितेक- क्रियान्वयिलादेश्च दिलवान्वयात्‌ पूवमप्रतोतः, मेवम्‌ । साहि- (१) urfarfaqaay २।४।६२। प्र, १स्‌, १] विचवो प्रकरणम्‌ | २२७ त्यस्य तुख्यद्वारत्वरूपत्वात्‌ | तश्च ॒धातूपनोतफलानुकूलसजातोय- विजातौयव्यापारप्रचयरूपम्‌ | waka .नक्षणावोजं सम्बन्धः | अजहत्म्वा्धलक्षणायां TATA सम्बन्धत्वात्‌ । यथा काकपदेन श्वादिभिः सह टध्यपघातकल्वलक्तणौ यमेव सम्बन्धः शक्छलच्य- साघधारणमपोदमेव रूपं तक्षणायामन्यत्र लक्षणोयपदानुपयोगे ऽपि नात्र खदिरपदानयथेक्यम्‌। सादित्याश्रयदहितीय विशेषन्नापनाथ- त्वात्‌ WIM धवदयबुदधया पत्तिरिल्युकघम्‌ | न च साहित्ये THM भक्तिरेव, लक्षणय वोपपत्तेः । श्रत्ोच्यते। दिल्वान्वययोग्यानेक- समृत्यधं न wan, एकस्मृतिविषयपददहयात्‌ स्वशरह्येव तदुप- UW: | एकं कमात्रगोचरसंस्कारदषात्‌ समूदालम्बनपटयोस्तद- धयोचे का स्मृतिरभ्यु पगन्तव्या, अन्यधा वाक्यादन्वयवो धानुपपत्तिः | तथा च प्ददहयात्‌ स्मारिते घवखदिरस्वरूपे विभक्या दिलान्वयो बोध्यते । बृद्दरिवसब्रिक्लषटे नतर vera feaq न च ag भयरूपाये तुल्यहारत्ादिकं साहित्यं प्रतौयत । भन च योग्यताव- च्छदकरूपेणोपस्यित एवेतरपदेनान्वयो बोध्यते साहित्याश्रयलतन च तयोस्तथात्वं न खरूपेणेति वाच्यम्‌। योग्योपश्ितरेवान्वय बो धाङ्ग- त्वात्‌ लाघवात्‌ । AT पदाधतावच्छेद्‌ कधर्मव्याप्यसङ्ख्याबोघकतवं विभ्लोनां werd: | wera घटावानय परटचचेत्यत्र घटल्वसमाना- धिकरणं fea समभिव्याद्ृते परे sulfa तमादायान्वयवबोधः स्मत्‌ । न। षदाथतादच्छेदकधमसमानाधिकरण-सखाधबोधकल्वे एव विभक्तोनां व्युत्पत्तेः । न तु सामानाधिकरण्ये नियमोऽप्यन्त- भवति, weary योम्बत।दिमगरक्षत्यनु गत स्वाथौन्वयबोधकत्वाच्च | २२८ उथीकन्यायवात्तिकतात्ययपरिशक्ली / श्र. ९ भ्रा, ९ विभक्तौनां न पटमादायान्वयवबोधः पटस्य प्रलतिल्लात्‌। धव- खदिरावित्यत्र च समासस्येव प्रातिपदिकत्वेन व्यवहितस्यापि wage विभक्यर्थान्वयात्‌। न चेकधर्मावच्छेदं विना स्वरूपदहये ऽन्वयवोधादि शि्टेकार्थाप्रतिपादकत्तेन धवं खदिरं Vata वाक्यमेटापत्तिः। आ्आनयनान्वितदित्वविशिटेकायप्रति- पादकत्वात्‌। नापि प्रत्येकं क्रियान्वयादाक्यभेदः। लत्तणापक्त ऽपि चेतमैत्रौ गच्छत इत्यादौ गमनादिक्रियाया व्यासन्यव्रत्ति- त्वाभावे प्रत्येकमेव क्रियान्वयात्‌ न च afeaaa cer WAIT चैत aa च धात्वननुगमान्रान्वय इति वाच्यम्‌ । महितो गच्छनोति धीप्रमद्गात | तद्राजानान्तु प्रत्येकं वदहुष्ववतेनात्परेषां नोपो भवलि तेनेव तद्राजान्तेनेवेति वचनात्‌ न त्वेकेना- न्वयात्‌ परषाम्‌ | AA एवादगनामपत्यानि WHAT वा WRT इत्यु दाहरणम्‌ अङ्गानामपत्यं गाजा वा आङ्ग दति प्रत्यदा- etm दभितवान्‌ छत्तिकारः। तस्माटनकप्रद)पस्िते samara दित्वान्वय इलि नानेकोपस्थिन्यथ्ं माददित्यनन्नणा । घटौ घट saa च दित्ववबहत्वान्वययोग्यानेकार्थोपसिति; शक्तित एव AMA घटपदात्‌ awaaifa न तदधं लक्षणा, यथा ग्रहं मंमा्टौत्यत ग्रद्रपटात्‌ तन्व्या स्मुतानकग्रहे सन्प्रागौन्वयः | समाहारे तु पाणिपादं पञ्चपून्ो इन्यादौ तावहच्येकधर्माभि- धानं aangafa नदेकत्वाटेकवचनम्‌। विरूपैकशषे पित- रावित्यत्र एकस्य पहइयाभावादगत्या पिपदटे जनकलक्षणा | ब्राह्मणावानयेल्तर प्रमाणन्तराद्राद्मणोपरलावगमैे पुमान्‌ meee] तिश्कोप्रकरणम्‌ | २२८ ACHAT तखाभि्रयमसलील्यत ATT कारकाः प्रधानक्रियेति । cw स्वियेति (१) विरूपैकगेषत्वाद्राह्यगपदटे स्तीएंमलक्षणा । way गतिलात्‌। पु्निङ्कतु पटार्थैकटेशगतमनद्यते | स्तोपरतवान्नाने च ब्राह्मणपदेन AAT पुरुषदयमेवोखते न तु स्तोएमौ । विर्ूयैक- शेषस्य लात्षणिकत्वन जघन्यत्वात्‌ । शिवौ प्रणभेदित्यवर नमस्य- शिवान्तराभावादिरूपैकगेष इत्यगत्या गशिवपटेन faaa शिवाच नक्तणयोच्ते । भ्वातरो पुत्रा विव्यतापि मानान्तरात्‌ स्वौपरत्वज्नामे wiayal wucfeaurfata (2) विरूपेकशेषादाठपटेन ate- स्वमारौ Gass पुत्तदुहितरौ लच्येत। स्त्रोपरत्वाज्ञान च तन्तहत्या भ्रालइयं पुत्रहयं चोयत इति तत्वचिन्तामणावस्मत्पिटचरणः | युगपदधिकरणवचनता च दन्दस्य प्राधान्येन ममस्तपटार्घोप- स्थापकत्वमेव | WAT नक्तषणसमानवचनानाभेव विग्रह इत्युेग- विभागनत्तणानाभमेकवाक्यत्वस्‌चनायोक्तं वचनमेद विरोधेनैकवाक्य- लाभावप्रसद्भादिति साम््रदायिकाः। तथा च येन प्रयोजनेन लक्तणवचनं तनैव प्रयोजनेन तथैवात्र सिग्रहः कतव्य इति भाष्याथैः ॥ ( दति विग्रहे वचनमेदप्रतिपादकभाष्यतात्पय- व्याख्याव्याख्यान्याख्यानम्‌ | ) aq प्रधानज्रियेत्यत एव कारकान्तरव्यापारनिहत्तौ यदृ (१ प्र fafa दर १।२।६७ | (>) wifes Ge 912185 | २१० ससीकन्ायवाक्तिकताव्पर्यपरिशहौ [भ.१अा. १ अर्धशब्दः प्रधानक्रियावचनो न afage इत्यत ME) यदुह शेनेति । cw] कारकाणामविवन्चेतयेतावतैव Ya प्रधानक्रिया- ऽविवन्ञा किमधमिल्यत are | कारकग्रहगेभति | [२५८ ननु कारकाणामविवक्षा शेषलक्षणं तदा स्यादादि तत्र कारकत्वं Bat, तदेव तु नास्तौल्यत आह | यदपीति । [९५६] अव चोदयति-गेषिकयां षष्ठम्‌ । षष्ठौ चान- भैत्यधिकमित्यत श्राह । wane इति। श्र्॑गशब्दस्य प्रयोजन- घ चनत्वेन प्राधान्याद्मधानक्रियोक्तति परिदाराधेः॥ ननु कारक।णाम विवक्षा कारकसत्ववत्कारकासच्े ऽप्युपपदयतें तत्किमप्रं कारकोपपादनं aafaaa ate) नन्विति कारका ~ (प ~ 0 येति सत्त्वे तदेव शेषपदाथः स्याह्नाघवादिति क्तमविवक्षयेति तद्प- पादनाधं कारकमसनत्तवे तद विवत्ता शेष उक्त cae | न च कारका- णासुपयुक्षत्वन तदन्यः सम्बन्ध एव शओेषोऽस्त्विति वाम्‌ । aaa कारक विवस्षया सम्बन्धमा तविवक्षया वा arias: ओेषिक- षष्टयभावापन्नेरविवत्तामाच्रश कारकान्धल्वानुपपर्ेरिति ara: | सम्बन्धमावस्येति टोकायां सम्बन्धो जन्धोऽभिप्रेतः समवायस्या- aaa aa कारक।पेरेति। wa विवल्षायाभित्यधप्रतोत्य- ६ भावादाह | afaanfafa ॥ प्र. १? स्‌. १९1 विखनतौप्रकरणम्‌ | २२११ थिका-निष्परयोजना। भव्यतिरेकी तदनुपपत्ते-षष्टा- थस्य सम्बस्यानुपपत्तेः | एकदेशित्वे बोजम्‌ अनियमवादीति। ““तस्याऽखतन्वत्वाव्ममाणादयो गम्यन्त” दति किं केन APART आह | भावस्येति | (९५११ न प्रमाणादिमाचरमुच्यते aI, अथ च नार्थान्तरं त्वमिति परस्परव्याहतम्‌, अत एकदेशिनं किञ्चिदुदौ पयति | THe ऽपौतौति । ६९५१४) अनारो- पितरूपेग aaa: प्रतीयन्तां प्रमाणादय दलेतदध- मनतिरिकार्थमपि तच्चग्र्टगं क्रतमिल्यधः | ृष्टान्तमसिडं aw सोपपत्ति व्याच । दित्वे कत्वयो रिति | wr] ~~ ~ ~ ~~~. ननु “षष्टो चानधिका”-निरभिधैयेति साध्ये “व्यतिरेके तद- मुपपत्त"रिति ₹तुः साध्याविशिष्ट इत्यत श्राह । निष्युयोजनेति । प्रमेयत्व(दावभेदे ऽपि सम्बन्धः प्रामाणिकोऽत्र तुन तथेति भावः। अनर प्रमाणादोनां तस्चभित्यन्वये awa नित्यसापेक्तात्रास- मथेसमासः ॥ warufaafa | यद्यपि स्वंषामेवारोपविषयल्नानारोपित- wanfad, तथाप्यनारापः प्रमा तदिषयस्तच्चमिति यो agin: स तस्य तत्छमित्युक्षमिति भावः ॥ 222 ससीकन्यायवात्तिकतात्ययपरिश्डी / भ्र. ९ MT. e व्यवहारगतिवसतुगल्योः समानयोगच्चेमत्व' मन्य- मानो द्भावमपञ्कातं न शक्रोत्येव अभावव्यवहारगतेः सववादिसिशल्वात्‌। वस्तुतस्तु निरपेक्चोपि व्यवहारो- $स्तोति मन्यते तन्द्रतमवशिष्यते इत्या एयवानाह | च्णसङ्गति | [२५२९२] ( दरति शेषखरूप-प्रमा ग-तत््वानां निरूपगरमक- देशिमतखण्डनं च | ) ~~~ ~= ~ ~ — ne ee ee ननु सणमभङ्निगकणि ऽपि न भावान्यतमभावस्य fagrat- त्यत we व्यवद्वारेति। अभावप्रतौतिन भावविषया ब्रभावस्य सप्रतियागकत्वात्‌ । घटा नव्यनुभवात्‌ | नमात्रस्याननुभवात्‌ | wag निष्प्रतियौगिक इति नाभावबुदिभावविषया । न चाभाव- व्यवहारः सप्रतियोगिको नामाव इति तस्येव प्रतियोगिन्नाना- पे्ेति qa, व्यवहारस्य व्यत्रहत्तव्यमात्रोपलग्चनिवन्धनत्वेन प्रति- योगिज्नानानपत्तत्वादिति। यो व्यवद्धारेण वम्तुसिदिमि्छतिस MACAU ARH Aad शक्यते । यसु वस्त्लनपै्मपि व्यवदारं मन्धतं तद्मतमग्रे निषिव्छत इत्यथः ॥ ( इति गेषप्रमाणादि-तछ्लानां निरूपणमेक- दैशिमतखण्डनं च । ) प्र { aed विदग्रप्रकरणम्‌ | 222 यथाथंज्नानोत्पत्तिं प्रति खरूपलक्षणा शक्तिरारो- प्रहितत्वमेव, सहकारिलिक्षणा दोषविरहौन्द्रियादि | ननु ृष्टनिःगरेयसदूषणे किं तात्य 9 न हि तद- स्मान्न सिद्ातौलयत आह । एतदुक्तं भवतीति । [२९०] अदटृष्टमेव निःश्रेयसमभिप्रेतं शस्रफलत्वेनेति शेषः | अन्यथा आत्मादिप्रमेयविशेषप्रतिपादनं न कुर्यात्‌ तत्त- ्वन्नानमन्तरेणापि दृष्टनिःग्रयससिह रिति भावः। अप्रा- मारिकं दशंनाभावादिति। eel दशनफलेको्रेयं प्रमाणं कथं तदभावैऽप्यस्तौति भावः। आगमानुमा- - eee 7 1 ee -- ~~ ~ —— ~~~ ~ === ~ - --- ~ —~ ननु पूवेमारोपितरूपराहित्यं तत्वमुक्तमत्र तु खरूपशक्ति- स्तत्छमुच्यते दति विरोध इत्यत ate यथा्धति | aq दृष्टमपि निःखेयसमेतच्छास्वसाध्यमिति तक्को नाभि- मतर्भित्यत are) शस्त्रफलत्वनेति । ननु तथापि दृष्टं निः खेय- सभेतच्छ।स्तफलत्वेनाभिमतं fa न स्यादविरोधादित्यत श्राह । अन्येति | उत्तरसतरे कारणोच्छदक्रमेण तहु्त्पादनाददृ्टमेव निःखेयसमभिमतं, दृष्टं तु शास्त्रात्‌ सन्चवदपि वलवदनिष्टसंभिनव्र- तरा प्रक्तावदेयमिति न गाखफलत्वेनापेननितमिति भावः। ननु दशनमेव न मानं, येन तदभावादप्रामाणिकतवं स्यादित्यत श्राह । euafa 1 ननु कारणाभावेन कार्याभावानुमानस केवलस्यैव मानते सम्भवति कतं तस्याऽऽगमादिसहकारिलेनेत्यत we । ागभेति । 2 ° २२४ सटौकन्धायवाल्तिकतात्पयपरिश््ौ [अ.१.१ा. १ नयोः सहकारिता पत्चादुपनायकल्वेन | TAHT TT धरमिसिद्ठावागमोऽयमात्माऽपडतपाप्मा इत्यादि । अनु- मानं चेच्छासूवसमुत्यम्‌। जन्द्ामावरूपलिङ्गसिदौ aN वाव सन्तमित्याद्यागमः। अनुमानं तु प्रहच्य- भावः प्रहत्यमावे ऽपि- aaa मानान्तरसिद्धान वा, wa तत एव fas: fama, wea तु प्रलयक्तेतरप्रमाणानां मानान्तरसिद्रमेव धर्मिणमुपजं)व्य प्रहत्तः कथं धमिखागमः प्रमां त्रन्यथा ब्राममातरस्य सामान्यतो- ऽनुप्ितो व्युत्पत्तिग्रहाभावादागमः प्रतिपादको न स्यात्‌ । अत एवागमसहकारिताऽनुमानस्य संवादाथमित्यपास्तम्‌ | AA SAT वधारणाऽनवधारणया शक्रदोषात्‌ | Hay) योऽपद्तपामा-पापध्वंस- वानयमामेवयागमस्येव प्रसिदपदसामानाधिकरख्छेनामपदग्युत्पत्ति- ग्राहकल्वात्‌ | प्रमाणान्तरमिहःऽप्यामनि सङ्गत ग्रह भ्रागमेनापि तदु- पञ्ापने विरोधाभावाच्च । अ्रशरौरमिति। वावमन्तमिति यङ्‌लुकि। तैन संसारितादशायां चषणमात्रमभशरोरतवे ऽपि नान्यथासिदिः। श्रति- शयेन AT शरोराभावाभावात्‌। SAMA AAA मोकलप्रकरणे ग्ुतत्वान्र प्रलयकानोनातिशयश्ररौराभावेनान्यथोपपल्िः) यहां अशरोरं वावसन्तमित्यादौत्यवातद्गुणमंविन्नानो बहुब्रद्ि; तन - “श्रालानं चेहिजानोयादहमस्मोति पुरुषः | किमिच्छन्‌ कस्य कामाय रोरमनुस॑ज्वर”- दिति afafaataafa भावः । प्र. १. १] तिसतोप्रकरणम्‌। २२५ ''यल्वात्मरतिरेव aay मानवः | आत्मन्येव च सन्तुष्टस्य काये न विद्यात (१) दल्येवमादि | अनुमानं तु दोषाभावः | दोषाभाव. ऽपि ^र्सोप्यख परं दृष्टा निकत्तत" (2) इलेवमादि | अनुमानं तु मिथ्याज्ञानाभावः। aaa “भिद्यते इदयग्रन्यिण्कियन्ते सवसंगया” इत्यादि । अनुमानं त॒ aaa: | तत्वज्ञान तु “आत्मा वा अगे gem” इलेवमादि। अनुमानं तूपाथाभ्यासप्रक्षं दल्ेवमादि | उपलक्षणं लागमानुमानग्रहकं प्रयत्त- प्रत्यभाव इति । जग्मकारणस्य प्रतत्तेरभावः तत्कायजज्ना- भावे निङ्गमित्ययः। एवमे ऽपि। कार्याभावे कारणाभावो लिङ्गम्‌ । प्रवच्यभाप ऽपोति। धर्माधमजनकप्रयब्नाभावे sate: | रमोऽप्यस्येति। रसो-रागः। न च मोहदेषतादवस्ध्यम्‌, रागाभावस्य तद्भयनिष्ठत्तिनियतल्लन लयौरप्यभावादिति भावः । उपायेति। यद्यप्यभ्यासप्रकषमातं त्छन्नानव्यभिचारि, waar साक्ताकारव्याप्यस्य चाभ्यासप्रकर्षविशेषस्य न व्यासिगृष्ीता, तधापि भ्नानोपायाभ्यासेन WA प्रकषदशनात्‌ Tanta ऽपि तथाल्मनु- Maa इति भावः । प्रल्यक्तमपौति । श्रासादि यावद्योग्बं तावत्‌ (१) भगवद्रीता-अ. 2 aT. १७ | २) भगवह्नाताब्र.र् Bl ४६। २९६ सटोकन्यायवात्तिकतात्ययेपरिशद्ौ [Fe RT. मपि द्रष्टव्यम्‌ । एवं शरौरादिष्वप्यद्यम्‌ | अनुमान मेवा प्रमागमिति। née) विप्रतिपन्नं प्रतिपिपादयिः षघतामिति शेषः | उपनिषटामपि “aaa विदित्वा- ऽतिखलयुमेतो"व्यादीनां प्रामाण्यात्‌ सन्तानानुमानख च, परथगुपदेशाच्च प्रमेयस्य प्रमागादिभ्यः प्रथमसुते एतदहिवरादयवच्छेत्त मुत्तरग्रन्थमेवावतारयति | यदि- चेति । (९९१६) विहितत्वादादयन qaafa । [२९९] शरुल्य्थाभ्यामिति शेषः | परम्‌ । एव्सिति। प्रहच्याद्यभाव्रन शरौरादाभावोऽतुमातव्य saa: | Haz हतुमादह । उपनिषदामिति । सन्तानानुमानस्य चेति । दुःखसन्ततिरत्यन्त सु च्छिव्यत सन्ततित्वादित्यस्येत्यधेः | नन्वासादिदादशविधप्रमेयतच्चावगमस्य निःखयमाप्योगिखं पूर्वोक्षं यदि चेत्यनेन किमधं पुनरुच्यत इत्यत श्राह । एतदिवरणा- दिति। पथगुपदेशाच्चत्यस्य विवरणादित्यथः। नन्वाद्यसूजं प्रयोजनाभिमम्बन्धपरम्‌, तम्य प्रमेयविधानपरलवे वाक्यभदापत्ति- रित्यत wie) अुत्य्धाभ्यामिति। युत्या-साल्ञाव्रयोजनाभि- सम्बन्धपरमर्थाचचोदेशपरमाद्यं qafaaa: 1 नच तथापि yar धाभ्यामित्यसङ्गतं न हि genfa प्रमेयं विधीयत इति वाच्यम्‌ । wis गुतैस्तात्पर्यात्‌। अन्ये त्वेवं व्याचन्तते- ननु तत्व MAT GA Weta कथं तच्छन्नपते निःययससाधनलं प्रत्ये तव्यभित्यत we! अुत्यथौभ्यामिति। तथा च अत्या प्र. १स्‌. १] विसूत प्रकरणम्‌ | २३९ तदियता प्रबन्धेन वा्तिकक्रता कि? कत मित्यत अह | asta | (२९९९] ( दति तच्वस्येत्यादयधिगमेयन्तभाष्यग्रम्थतात्र्य- व्याख्याव्याख्यानम्‌ | ) उत्तरवार्तिकविषयीभूतभाष्यं तावद्याचषटे | अथ किमिति । [२६२३] ननु दितीयसूवार्थो नात्रोदितस्तत्किं तवानूदयत zara आह । निःश्रेयसेति । = ---~ ------- - ---- +~ nee निःखयसाधनल प्रतीत ऽधात्तचखन्नपतरपि निःगेयससाधनलं प्रतोयत इति ॥ ( इति तच्चस्येत्यायधिगम इ त्यन्तभाष्यतात्पय- व्याख्याव्याख्याव्याख्यानम्‌ | ननु वात्तिकव्याख्यानं प्रतिज्ञाय टोकाक्तता किमथे भाष्यं व्याख्यातमित्यत श्राह । उत्तरेति । वात्तिकविषयभरतभाष्यम- » ममनिःग्रेयद्ेतभावाभिधानस्य-अनु-पञचात्‌ saa अनद्यते। नन््वज्ञानोत्मादे हि स'सासदिषयभिष्याकानादिनिषटत्िकमणाप्वगोत्पाद दति हितोय्नेणान्‌ द्यते) तदेलद्धाष्यं तद्धंनदिन्याद्यधिगच्छतोन्यन्तमनृद्ध व्याचष्टे, शेयभिति । मिथ्या Srratanfey प्रमेयेष अविद्या | तरलं .ढष्णा । उपलन्नणं चतत्‌ हेषोऽपि gem: | amat च धर्माधर्मौ तटेतङ्धयम, हा नं-तच्वन्न'नं waa ह्यनेन तद्छव तद्य प्रभा. शखोपायः शाश्रमधिगन्तग्ो Ney; एतव्रमवयवान्विभञ्छ तात्मयनाह- रता २२८ सटौकन्धायवार्तिकतात्ययपरिश्दो [भ्र.१अरा. १ अचर च इईयेत्यायनुवादवात्तिकं नास्येषैत्यनाशङ्- नयं, टौकाक्लता सिदषदत्यापितत्वात्‌ क्रचिल्लिप्यभावस्य लेखकटोषेणाप्युपपत्तेः। अन्यथा भाष्यतात्पर्यार्थानु- वादकत्वात्‌ | व्याचष्ट इति तु यद्यास्यातं तदभिप्रायं व्याख्याय तहिषयवात्तिकं व्याख्यातुं न शक्त इति वार्तिक- व्याख्यानाधेमेव भाष्यं व्याख्यातसित्यथः ॥ | Va भाष्यानुवादतायामयश्राभाष्यता न युज्यत इति वार्तिक - मेवेतन्रास्तोत्यागशङ्याह | अत्र afar ननु वार्तिकक्तता मकल- aqaaen एव व्याख्यात इति भा्मनय व्याचष्ट yaya सित्यत are व्याचष्टदति लिति॥ नोति। रतानि च्त्वा्यथपदानि-पर्प्राधस्थार्ना त न केव्रलं हेयाधिगन्तव्यभेदेन wenfad nwa टशयतः तद्दिष्रवतत्वक्ननाय च सोपकरयान्ायामिधानप्रमाण- व्यत्पाटकं शास्रं प्रणयतः मूनजारब्य सम्मनम{्ति सव्रषामेगाध्यत्मविदासाचाया- utiafa भाष्यतात्पर्यमित्य्धः| aq संशयादीन एयग्वचनमनर्घक्भमि्ादि- way are | संगयाद्यश्रहमसिति | परिदारभाघ्य arse | न fasta | चोदयां ्डिणोति। संशयादय दति परिदार ट्दिणोति। न fafa) प्रस्थानं व्यापारः। तेषां पथग्वचन्मित्याटिभाषयं व्याचष्टे। तस्याः संशयादीति। नच वाच्यमस्तु विद्य॒"लयमेव, लनमान्वोज्तिक्या विद्ययेति एतस्या एय समस्त- विद्याक्टानोक्रगरेतुत्वाति। यथा वर्यति “aera: सर्वविद्याना"मिति। सचायं fa खिटितिप्स्तुतिमभेमानम अनव्रधारणान्नानं संशय इनि माध्यं agree तत्र aq शंगयादिष. संशयम्ताव्रदिति) ्तानमगश्रधारणां प्र्ययञ्चेति पर्याय दूति अन्वानद्योट्यति, अनव्रधारगाक्लक दूति) a aaa” -एतवान्‌ खन्धः काश्यां शद्रितायां तात्मवेटोकायां 28 we २५ पङ्किमारभ्य त्रेटितो वर्तते ऽतोऽद्माभिरः ध्यषटजनानां सोकयावात एव ददित एति quilasag | प्र. १स्‌. १] चिसतोप्रकरणम्‌ | २३९ तेन तच्ैतदुत्तरसत्रेणानुदयात दइत्यस्थानुवादानन्तरम- व्याख्याने ऽपि न दोषः। एनं चां दवितीयसूव इत्यादिना पुर्वमेव व्याख्यातत्वात्‌ भेदं व्याख्यात मिद्ध; | ननु हषः किमहेय एव न वा प्रहत्तिरैतुरियत आह | उप्लक्षगमिति | ननु हानपदमात्यन्तिकपदसमभिव्याहारादपवगं and तत्कथं तच्ज्नानमुच्यत इत्यत आह । होयते हौति। करणब्युत्पत्तिमाप्रितयानेन aaa विव- fad, भावन्युत्पच्या त्वाल्न्तिकपदसमभिव्याहाराद- पवगं इत्यथः | तच्न्नानपदस्य व्युत्पत्तिसन्देहमपनयब्रेगडइ | तस्य- प्रमागस्येति। एतेना$ऽदिवाक्यविरोधः परिडितः। वा्तिकक्लतेव समस्तमनृद्येकदेथः Fat व्याख्यायत इति समाधत्ते | एनं चाथेमिति ॥ ननु हानपदे भावव्यत्पत्तिरेव कुतो नोक्तेत्यत WH! ननु हानति ॥ aq तच्छष्टेन ATW AGUA विरोधः, त्छन्नानपदेनाऽऽदि- वाक्येन शास््रस्याभिहितल्लात्‌, न हि शास्मेव agua इत्यत WIE) तत्छन्नानपदस्यति । तथा च योम्बतयाऽत्र तत्वन्नानपदेन — २४० सटीकन्यायवा्तिकताव्प्यपरिशष्धी [8.8 श्रा. १ अर्धपदानीतिमाष्यगतस्याधंपदस्य व्न्यधार्धीं भविष्यतीति aga तदाह । पुरुषा्थम्धानानीति । तात्पयमिलयथः वात्तिकस्येति शेषः ॥ ( इति तच्चव्याद्यधिगश्छतोत्यन्तभाष्य- तात्पयव्याख्यानम्‌ | ) Cen प्रस्यानं-प्रकार-इत्यम्भावस्तथा चेत्यम्भृतत्वादान्वौ- प्रमाणमु्त इत्येतावता waa तच्चन्नानमुच्यत इत्यर्थो निरा- क्त श्त्यथः । एतेनेति । तच्चन्नानपदटस्य प्रमाणपरत्वव्याख्यानेन तच्लन्नपिपरत्वे तश्छन्नानपदस्यादिवाक्ये इहानपदेन यद्ममाणमुक्तं तदिरोधः स्यादित्यपि निरस्तमभित्यथः ॥ अधेपदानोत्यस्य पूवेव्याख्यानादन्यया व्याख्याने Rare! श्रधपदानोति | यदुक्तमिति। sa टौ काक्लता श्रादिवाक्ये | saat afanafa तात्पयं भाष्यस्येति भावः ॥ ( इति तच्चेत्यादयाधिगच्छतीत्यन्तमाष्यतात्पयं- व्याख्याव्याख्याव्याख्यानम्‌ । ) प्रकाराथत्वमपदाय व्यापाराधेलव्याख्याने हेतुमाह | प्रखान- प्र. १. १] वि्बोप्रकरणम्‌ | २४९१ क्िक्या इति यदयप्यमिमतमेव, तथापि निसपपत्तिक इत्यम्भावः स्यादिलयत Als । प्रस्यतनं-व्यापरारः | तदमेन भाष्यगतप्रख्ानप्रदस्य प्रक्षलर्थोऽमिहितः प्र्याधस्तु ““संशयादिभिः पदार्थे; पथक्‌ प्रस्याप्यत" दति वदता भाष्यकार गेव दर्शितः ॥ तदेतदुक्तं भवति न्यायव्युत्पादने व्यापारवत्तया हि दयमान्वीनिकी विद्यान्तग्विद्यते। स च संशया- दयङ्गोपाङ्गनेव व्युल्यादितो भवति, तलोऽस्थाः संशयादयो विषयभूता: तानन्तरेण निविंघयतया faa न स्यात्‌ विषयान्तरवत्तया विद्ान्तरमेव वा arfefa | waa wea) न च वाच्यमिति। a wear विदाः खं aa व्यत्पादयन्तयोऽपि कथमेतदिल्यग्रचा- Ce een ~~. = es ---~ - ~~ - = मीर ~न _--— fafa निरुपपत्तिकं इति । save एव हेतुर्नोक्तः स्यादिति न्धायाक्रसंशयादिव्युत्मादनरूपव्यापारमेदेन तदुपपत्निरक्तत्यघः ॥ तदनेनेति | व्यापारो-व्यत्पादनम्‌ । तस्य धालधेता, तदिष- यत्वं प्रत्ययां इत्यधेः ॥ अरतरेैवेति । निर्वि्रयतया faa a स्यात्‌ विषयथान्तरवत्तया faaractaa वा स्यादित्यत्ष्टापत्तिरिल्धः। ननु विद्यान्तराणां स्वाधेप्रतिपादने aacien तककिमनया तासरामवदातौ करण मित्यत 39 २४२ सरीकषन्धयायवार्तिकतात्पयपरिषएरौ [अ.१भ्रा.१ मलमपमेतुमौशतै विनेवमान्वौक्षिकौमिल्याशयवान्‌ परिहरति | एतस्या एवैति | ( संशयादौनां पथगरदेशसाधकभाष्य- तात्ययन्याख्यानम्‌ | ) afaarfard भाष्यं दशयति । “स चाय” मिल्यादिभाष्यमिति। निर्दलं देश्यं दीपयति । ज्नान- मिति। “उपलब्धो ऽनि्गौतञ्चति" व्याघातो ऽनुपपन्न एव, उपलब्भेनिंगयपर्यायतस्यानन्तरमेव निराक्ततत्वात्‌ | ~~~ oe ~~ ~ --- See Te | न wa इति) अन्यस्याप्यथस्याग्रदामलक्षालनं शासखन- व्यापार एवावदातीकरणमित्यधेः ॥ ( संशयादौनां एधगुपदेगसाघकभाष्यतात्मय- व्याख्याव्याख्यानम्‌ | ) वार्तिंकान्तरेति । “श्रनवधारणात्कः प्रत्ययशे”त्यग्रिमान्तप- वार्सिंकविषयमित्ययः ॥ यथाचुतस्वागमकल एवाभिप्रायान्तरवणंनं युज्यते इति तदाह । उपलब्ध इति! उपलब्धेरिति । यब्युपलब्िनिण्य एव स्थात्‌ तदोपलबत्वानिर्णोतलयोर्ग्याघातः श्यात्‌ न चेवं, किं प्र. १स्‌. १] विसूजोप्रकरणम्‌ | २४३ नापि प्रमाशप्रहत्तिविषय उपलो भवच्रिर्गय एव भवेदिलयत आच्तेपुरभिप्रायान्तरं nafs) ceed दति | (en) यथा प्रयच्च मागमो वा ऽज्ञाते ऽप्यवतरति तथा ऽसन्दिग्धे ऽपि, अनुमानं" तु यथा नाज्ञाते तथा safeng ऽपि, तस्प्रादस्याप्यन्यैव रीतिरित्यधः। समान- विषयत्वमेकविषयत्वम्‌ । सामानाधिकरण्यं न समर्थ- यस दति न तादात्मामिति ara: | quafasiaard तच्च संशयसाधारणमित्यघंः। नापीति । यतर पवतादौ न्यायः प्रवत्तते तस्योपलतवं सन्दिग्धतेनापि मविष्यतोति न faqiaaha तस्य भवतोतल्यधः। यथेति । प्रत्यक्षे विषये न्दरियसब्रिकषंः कारणं न तु fatemd, शाब्दे ऽपि ज्ञानेन विशेष्यन्नानं कारणं. किन्तु विरेषणविशेष्यथोदें शि्यावगादिज्ञान- मेकदेवोत्पयदययत caret ऽपि धर्मिणि तयोः प्रह्तिः। णएवं यत्रापि ufufu a सन्देहः किन्तु निश्चयः तत्रापि तयौर्यधा प्रहत्तिनं तथाऽलुमानस्य धर्चिणो saa सन्दिग्धत्रे च॒ हेतोरा- खयासिहेः सन्दिग्धाखयासिदञचत्यथः । तस्मादिति । अनुमानस्य मानान्तरविलक्षणेव सामग्रौत्यथः | समानशब्दस्य सहटशाथत्वेनोप- लब्धानिर्णोतयोनौमेदः सिदयतौत्यन्यथां व्याचष्टे। एकविषयत- मिति। aq तादाल सामानाधिकरण्यं cent तत्र न यधोज् समाधानमित्यत आह + समानेति + २४४ सटी कन्धायवार्तिकतात्पयपरिशदटौ [भ्र.१ अरा. १ परस्यरं समानेनाधिकरगन aaa सामाना धिकरण्यं न त्‌ तादात्मामिलयभिप्रेय परौहारं faa गोति | सामान्यविशेषयोरिति । [२७१] — ननु ANT: कथं न्यायाङ्गम्‌ ९, न तावच्चाधकारणतया, तस्य लिङ्कपरामशनमकस्य संशयं विनापि watt: कारणत्वासिदौ फलवेजात्यकल्यने मानाभावात्‌ । अन्योन्याश्रयादा । नापि सह- कारित्वेन । तदवि न सानात्‌, निङ्कपराम्शादिना तत्राशात्‌। न च लिङ्कपरामशणनन्तरं संशयः; तस्यानुमितिचरमकारण- ल्वात्‌। न च लिङ्कपरामशं एव साध्यांशे dara, तस्यैव विशेषदशंनत्वेन संशयाभावात्‌। शाब्दलिङ्गपरामशं संशय- कारणाभावाच्च। संशयस्य कारणत्वासिद्धौ तत्कल्पने माना- भावात्‌ | प्रमाणसंप्रवे तदभावाच्च । नापि परम्परया सहकार ल्मन एव । नाप्याश्रयावक्छदकलेन, पवेतत्वादेरेव तथात्वात्‌ | VPA पत्तनावच्छद कसामानाधिकरखयभाननेयव्ये परवतत्वादेरिव सन्दिग्धत्स्याप्यनुमितो भानापत्तेः । अथ व्याप्रपक्तघमलत्वं Usa च सन्दिग्धसराध्यकल्वमतः संश्योऽवश्यं कारणं वाच्यमिति चेत्‌ ९न। खोतव्यो मन्तव्य इति Za.) ते ऽप्यामनि मननवोधनात्‌ श्रुति- प्रामाखयसंश्यात्तताऽपि संशय इति चेत्‌ । ai तावता 3fa- प्रामाखमात्रस्य साघनोचित्यात्‌ a हि घटन्नानप्रामाखसंश्यात्‌ aay घटन्नानोपायान्तरमाग्रौयते। किंनाम? प्रामाखनिशया- देव प्रमाता क्तक्लत्यः। अनुमानान्तरसंप्नते वा का गतिः १। प्र..१स्‌. १] विस्ोप्रकरणम्‌ | २४५ ““सन्दिग्पर yaa” दति अस्य योग्यतापरतां दशं- यति | भसन्दिगध इति । none) संशयानर्हशच WATT हयेन सर्वथा ऽज्ञातो विशेषतो वा निर्णीतस्तदिपररोतस्त सन्दिग्धः संशयारस्तच न्यायः प्रवर्तते दति तात्पयम्‌। — qa ऽप्यामनि sea: संशय इति चेत्‌ न हित्रसाधनोच्छेदा- पत्तेः | तस्य निणयानिवत्यत्ाञ्च । निणयनिवतनौय स्यैव aay त्वात्‌ । किं च केवलान्वयिनि साध्याभावाप्रमिद्या कथं संगयः १ । नापि फलावच्छटकलया तदुपयोगः, अनुमिनौ सन्दिग्धल्वस्यापि भानापत्तः। मानाभावाच्च । नापि सन्दिग्धसाध्यततं यत्र पत्त विशेषणं aa तदुपयोगः, पचचविशेषणान्तरसाम्यात्‌। नापि विप्रतिपत्रं प्रति न्यायाभिधानादिप्रतिपत्तिजन््मा संशयोऽङ्गम्‌, वादिप्रतिवादिमध्यख्यानां त्रयाणामपि नि्ितत्वात्‌ तददिशेषण- fae: ) अन्था तेषां तत्छायोगादित्यत श्राह । योग्यतति। संशयेन खयोग्यतोपलक्षणात्‌ साघकवाधकप्रमाणाभावो न्यायाद मित्ययः ॥ नन्वेवं संशयस्य न्यायाङ्गतया विरोधः। अथ यौग्यतामात्ं न acy किंतु संशययोम्यता तथा च विशि्टिकारणताग्राहक- मानेन विश्रैषणशस्य संशयस्यापि हेतुत्वं विषयोक्ञतमिति चेत्‌ a | मिलिताभावस्य प्रत्येकसक्च ऽपि सत्वात्‌ । प्रत्यकंचन योग्यता ऽननुगमात्‌ केवलान्वयिनि बाधकाप्रसिडः तदभावाप्रसिरेश्च । नच सन्दिग्प्रे नान्यो aa sfa यत्र समयवबन्धस्ततर संशणयोऽङ्- २४६ सटीकन्धायवार्तिकतात्प्ेपरिशहौ [भ्.१ भ्रा. अरत एव व्यतिरेक प्रधानामुपरलचणवयेकां (१) विधामुटाहरति । नष्टोति । pend ( संशयस्य व्याघातनिहत्तिपूर्वकं न्यायाङ्तब्युत्यादनम्‌ | ) PRC UTE किं पुनः प्रयोजनमिति प्रश्रे “येन प्रयुक्तः wa भिति वाच्यम्‌ । उपलब्धल्वानिर्णीनल्वयीरपि न्धायाङ्ल- प्रसङ्गात्‌ । wad सिदषाधनं न टोषः स्यात्‌| न चेष्टापत्तिः। लिङ्गो पहितनेङक्किकभाने ऽनुमिल्यानन्यापन्तः। त्र । पत्तता- विघटकल्वेन तख दोषत्वात्‌ । तस्य च सिषाघयिषाविरहेशाप्यप- we: । wa एवासिदगपजोव्यतवे ऽपि ay पथक्‌ दोषः खतो- $दूषकत्वात्‌ | न च प्रतिपाद्यगलः संशयोऽङ्म्‌ । we प्रतिपादय तदभावात्‌ | योग्यतायाञ्च निरस्तत्वात्‌ । wag: । संशयस्यानुमि तिमावराहतुते ऽपि जिन्नासिनार्थानु- भितो जिज्नासाहारातुमिनिहेतुलम्‌ । जिन्नासायास्तत्ाघनलतवात्‌ | 'एकवक्गुकविचाराङ्मिवन्ये। शङ्शकतानिहसये न्ायोपासनै- बरमित्यपरे | ( संशयस्य व्याघातनिहत्तिपूवकं न्धायाङ्लब्यत्यादनन्‌ | ) eee श्रनवगतप्रयोजनपदायंस्य प्रयुक्तिजनकत्वमप्यन्नातमेवेति तनव तज्ञस्षणमयुक्षमित्यभिप्रेत्याह | किं पुनरिति ॥ -- - ~ (1) प्रधानादपलक्छणतये काम्‌ दूति ye ure | 7232] विसूतोप्रकरणम | २४७ aa” इलयुत्तरं वैयाल्यादित्यत राह । रफुटतरमेवैत- दिति 1 rere] ननु “वयं विति” खाभिमतप्रदर्थनमेकदैशिमतै परितोषं सूचयित, न चाप्ररितोषवीजमुपलभामह saat दशयति । ततेति | (९०९ स्वेषामेव काम्यत्वादर्मादौनामिति । तथा च घर्मादिविषयस्त- त्याधनविषयो वा कामस्वापि प्रवर्तक इत्यर्थः | न च तदिषयत्वेनापि धर्मादौनामुपादानं, खक्चन्दना- दौनामप्युपादानप्रसङ्गादिति | सरकः- पानम्‌ । ननु तथापि saat प्रयोजनल्वचतिरियत भाइ | धमममोक्षयो रिति | ६०९९ उपलक्षगं चेतत्‌ | कामाथ- ननु काम इच्छंति विकल्पात्‌ कथं घमांदोनामनुपादानं तषा- मनिच्छारूपत्वादित्यत sre, तथा चेति | प्रहत्तिकारण्च्छछा- विषयस्यैव पुरुषाथेत्वाद्मीदोनां चच्छछाविषयत्वेन तत एव रषा- मपि लामाहरमाीदौनामुपादानं व्ययेमित्यघधः । तदिषयत्वे ऽपौति। कामविषयत्वे Mar) सखक्‌चन्द्नादीनामिति। काम्यत इति काम इति व्युत्पद्या कामपदेन यदि कामविषयस्याविभि्ो- पादानं तदा खगारौनामम्युपादानप्रसङ्ग इत्यधेः । न च गोहष- न्यायः सुचनोयप्रयोजनविगेषाभाषे तदभावादिति भावः। पानं- सुरापानम्‌ ॥ २४८ सटीकन्यायवार्तिकतात्पयपरिशदौ [भ्र. १ भा. १ योरपि विरक्तान्‌ प्रल्यप्रयोजनकत्वमिति द्रष्टव्यम्‌ | तेनेतटुक्तं भवति `न हि धर्मादिषु धर्मत्वादिकमेव Watt प्रति प्रयोजकं, किं नाम ? इष्यमाशत्वम्‌ | अन्यथा ऽविशैषेण सर्वस्य सवव प्रहत्तिप्रसङ्गादिति | ननु नास्तिकानामपि जन्मान्तरे waiel कामनासक्छादिरक्ता- नामपि कदाचिद्रागित्वादेतदगुक्म्‌। न हि यः पुरुषाथेः स सर्वा- स्ववस्थामु प्रवत्तयति सुषुप्ावस्ं प्रत्यप्रवत्तकलवादित्यत श्रा | एतदुक्ञमिति। श्रन्ययेति। धमलादिरूपस्य नास्तिकत्वदश- यामपि प्रतिसखन्धानात्‌ तत्रापि wafer: स्यादित्यथः ॥ नन्वत्र वात्तिंकक्लता सुखदुःखासिहान्योरेव प्रयोजनलत्वमुक्ग तद्‌- Ja तन्ाघनावात्िहान्योरपि काम्यमानतया प्रयोजनलात्‌ | न च गौणं प्रयोजनं तत्‌ मुख्यं च प्रयोजनमत्र faafaafafa वाच्यम्‌ | सुख्यत्वानिर्क्तेः। तथाहि न तावत्‌ साघनल्वागोचरेच्छाविष- यलं तत्‌। दुःखसाधनाभावस्यापि मुख्यत्वात्‌ । न fe तेन दुःखाभावो जन्ते प्रागभावादेर साध्यत्वात्‌ तदं सस्य च प्रतियोगि- नमनुत्पाद्योत्पादयितुमशक्छलया दुःखोत्पत्तगावश्यकत्वापत्ेः। अत एवे च्छाजन्यच्छ।पिषयलं मुख्यत्वमिति निरस्तं दुःखसाधना- भावस्यापि दुःखाभावेच्छाजन्येच्छा विषयत्वात्‌ दुःखाभावस्य साध्य त्वाभावादिव्युकम्‌ । सुखताक्षात्कारसख्यापौ च्छाजन्ये च्छाविधयत्वेन मुख्यत्वप्रसङ्गाश्च | किं चेवं सुखमप्यसुख्यं प्रयाजनं स्यात्‌ तव्साक्ता- त्कारेच्छाजन्येष्छाविषयलात्‌ | Ww सुखो स्यामित्यत्रामसुखत्यो- प्र, १य्‌. e | विसूत प्रकरणम्‌ | २४९ रपि. ताशेच्छाविषयतेन मुख्यप्रयोजनतापत्तेश्च । दुःखाभाव- गोचरेच्छाया दुःखविषयल्वनेयत्येन दुःखस्यापि तादशेच्छाविषय- तया सुख्यप्रयोजनतवप्रसङ्कख | WUE: साध्यतयेच्छाविषयलवं प्रयोजनलतम्‌, ्रा्मसुखत्वयो- दुःखस्य च न साध्यतयेच्छा विषयत्वं, किं लाखरयत्वावच्छेदकलप्रति- योगिल्रूपेण, सु खदुःखाभावसा्तात्कारस्य च साध्यत्वे ऽपि नेच्छा- विषयत्वं सुखो निदुःखः स्यामिति Baar नतु सुखं दुःखाभावं जानोधामिति । सुखत्वस्य साच्चात्कारविषयलव्याप्यतया सुखोत्पत्तौ तल्ास्षाकारस्यावजेनोयत्ेन AAA अ्रभावात्‌। एवं दुःखलस्यापि साक्तात्कारविषयल्नियतल्वेन agua तदभाव- साक्ताक्कारस्यावश्यकत्वेन तत्रापौच्छा नास्ति aa साधनल्वाविषय- न्ना नजन्येच्छ।विषयतवं मु ख्यत्वं दुःखसाधनाभावेच्छापि दुःखाभाव- साधनतान्नानादेव, प्रागभावस्यापि प्रतियागिजनकनाशसुखेन साध्यताया वच्छमाणत्वात्‌। अन्यधा कार्याभावायिनः कारणा- Waa प्रहच्यभावापत्तेः । न च दुःखसाधनध्वंसस्य खत एव पुरु- waa तत एव aa प्रहत्तिरिति वाच्यम्‌ | दुःखसाधनत्वमप्रति- सन्धाय तक्षाधनाभावे इच्छाया अभावेन सुख्यप्रयोजनल्वाभावात्‌ | साधनलविषयकन्नानजन्येच्छा विषयत्वं तु गौण प्रयो जनलवम्‌ । afen न हि सुखं दुःखभिवयेवेच्छाहंषौ किं aay मानतयेति विशिष्टमेव सुख्यं प्रयोजनम्‌ | अन्ये ल्िषमाणत्वमेव gad aa ॒सुखदुःखष्ाना- न्यतरनिषूपणाधोनमेव | तयोनिरूपणप्रयोजकत्वं तु सुखे साक्तात्‌ १२ २५० सटौकन्यायवात्तिकतात्पयपरिश्दौ [4.2 अरा. १ ननु यथाश्रुते को दोषो येन “विषयेण विष- विगमुप्रलचयतीति वयास्येल्यत ae) असल्यो- रिति 1 [२०९५] सल्योवंति सप्तमौ .। उन्तरवार्तिकं ग्ररीतुमेतत्‌ यथाश्रुतं दूषयति । तथापीति | ond दह फलन्नानमन्यव Wada तत्माधन एव प्रवर्तयतीति अतो नातिप्रसङ्ग इत्येव यद्यपि afeq- => eee ~~~ -~- ~ -~---- es * --~-~ ~ ~------ oe ~~ ~-----~-- - ~“ - ~ ~ ARMs परम्परया | एवं दुःखद्ाने माक्तात्‌ तत्साधने परम्परयेति । लक्षणाबोजमनुपपस्िमादह । नन्विति ॥ ननु सत्यो सुखदुःखावाभिहान्योरनधकतवादित्यन्वये प्रहत्ते- रित्यनन्वितमित्यत श्राह । सप्तमीति। सुखाप्तौ दुःखद्ानी च मल्यामित्यथेः। यद्यपि सत्योरसत्योवा सुखदु.खावासिदान्योर- हरणत्वमिति fanaa षच्चवान्वयः सम्भवति तथाप्याहस्तिदोष- भिया सन्चवमातरण वा सम्युक्ता । ननु सुखदुःखासिहानिन्रानयोः प्रवत्तकत्वमिति वातिकं न युक्तं, प्रहत्तिकारगष्टसाधनताश्नानं इृष्टस्यावषयत्वादित्वत me उत्तरेति | सुखदुःखा्िषानिन्ना- ata प्रवतकमिति यथाख्ुतवात्तिकादिष्टसाधनताश्रानं प्रबतक- मिति न लभ्यत afa तदटूषितमित्यधः । तयापोति टौकायां NAMATH AT: + नमु फलन्नानादन्यत्र प्रवत्तावतिप्रसद्ग तत्साघनलन्नानात्‌ प्र. १.स्‌. १] तिस॒तरोप्रकरणम्‌ | २५१ मुचितं, तथापि तत्साघनल्वेनाऽज्ञाने प्रहत्तिरेव नासीत्यतस्तजन्नानमन्तर्भाग्याऽऽशङ्गते । तत्माधनलव- क्ानादिति।रगरपासामानाधिकंरण्येन-एकविषयतया। सम्प्रतिपत्तेरविरोधतः कायकारणमभावसिदेरित्यधः। एवं तहि “मुखटुःखापिहानिभ्या'मिति वात्तिकम- सङ्गतमेव किमित्यत आह | एतदुक्तं भवतौति | ae प्रहत्तिविषयतयेष्यमागत्वमुपा्ता, खर्पेशेष्यमागत्व- सुदृे्यता । उभयोरपि ज्ञानं प्रयोजयतौति उभयमपि प्रयोजनम्‌ | WW न समाधानं यथाच aaa तधा न ufgafaaa sie) दहेति। तश्ठापोति। यदि फनन्नानं cares एव प्रवतेयेत्‌ तदि प्रमादसाधने vafaa स्यादिति तत्साधनवज्ञानादेव प्रठत्ति- रित्यधंः। ननु सामानाधिकरण्यमेकाधिकरगत्तं भिन्नविषयत्वे ऽपि सम्भवतोत्यत are. एकविषयतयेति। सामानाधि- कर्ये हेतुर्नोक्त इत्यत are) अरविरोधत इति। लाघवा- दुपखितलवाच्च स्वैर्वादयप्रहत्तौ waa सविषय एव प्रवतेक- लावधारणादित्यधेः। तथा च फलसाधकताज्ञानं विना फलज्ञानात्र फलसाधने vate: 1 यन्यपि प्रह्स्तिविषयलं प्रहत्तिजनकेच्छा- जनकश्ानविषयतरूपं wa safe तथापि प्रहत्तिजन्यन्यापारा- अयत्बरूपं तत्‌ सिदत्वात्‌ साधन एवेति भावः | २१२ सटीकन्यायवार्तिकतात्य्यपरिशदौ [a ¢ a. sag विशेषो यदुपायतान्नानं ara प्रवत्त- यति। एतदेव च तस्य Ara प्रवत्तकलत्वं यत्‌ aad प्रयतजननसमर्थामिच्छां प्रसूते सेवाया प्रहत्तिरिलयच्यते। उदे ्यज्नानं तु तदिषया्मिच्छां जनयत्‌ तथाभूततत्माधनन्नानजननद्वारेग FAA: | ( प्रयोजननिरूपगम्‌ । ) न्यायपरौक्नाशब्दयोरेकाधत्वमपग्यत AAT इत्या । न्यायेति | [२८१२] ननु wamee विचागधत्वे प्रयोजनापेक्ितवं कदाचिदुज्यते। स चेन्यायाधस्तस्य च व्युत्पत्तिवसेन — उत्तरग्रन्योपयोगार्थमाद । ud तर्हीति । उभयोरिति उभयोः फनसाधनयोरपि ज्ञानं प्रयोजयतौ ति प्र्िहेतुरि त्यथः । waifeafa | साधनस्य व साल्ाग्रयन्नविषयल्वं सिदत्वेन प्रयब्न- जन्धव्यापारास्रयलादित्यथेः | उदेश्यलेति | इच्चछाजन्यप्रयन्नजनकष- wg विषयत्वसुदे श्यत मित्यथः | प्रयाजननिरूपगम्‌ | ननु न्यायपरोक्लयोरकत्वादाक्तेपो युक्त इत्यत श्राह | न्यायेति । ननु व्युत्पा न्धायशब्दस्य प्रत्यचाद्यधेत्वे wad किं दूषण- सित्यत श्राह । नन्िति। स चेदिति। स परोक्षाशब्टो न्यायार्धी oe Oe विस्तोप्रकरणम्‌ | २५१ प्रमाणमात्रमथः। तस्य च न प्रयोजनापेच्चेति सवं समाकुलमित्या्चेपावतारटौकार्धः | नन्वेतावतापि sel तदबस्यमेबेत्यतः समाधानं विभजते । प्रयक्चादौति । [र] नलु अवयवैरर्थस्य परौच्तगमधिगतियंदि न्याय स्ति किं तस्य फलमिल्यत are) wie लिङ्ग- स्येति । (rene अथ यदि परोन्नापरनामा न्यायो नानुमेयविषयः कुतस्तदधिगमो भविष्यतील्यत आह । परौचितं त्विति | (९८१६) न्धायगब्टसमाना्धं इत्यथः । सवमिति । संशयादयपेक्तापि प्रमाण- AVITAL न्यायस्य ATTA: | प्रमाणगब्द स्य मुख्यायहाने SAAS । नन्वेतावतापि । नन्वथेशब्दस्याच्यमानतयाऽनुमेयो वाद्यः ARATE लिङ्ग- स्येति व्याख्यानमित्यत राइ । नन्ववयैरिति। किं तख्येति। भनुभेयाधिगतरेव ara तस्य फलान्तराभावे निष्फललवभेवं स्यादित्यधेः। नन्नुभेयाथप्रत्ययस्य MIATA एव नानुपपत्तिरिति किं तत्को तनेनेव्यत WIE | भ्रघेति। [1 व aw --~ ~~ २५४ सटोकन्यायवात्तिकतात्ययपरिशहौ [भ्र.१अरा. १ अथ यथा प्रमाणमूलैरवयवैलिङ्ग प्रतिपादते तथौ. ऽनुमेयमेव fa Aaa आह । नं त्विति । [रर] ननु सन्दिर्धत्वाविशेषे ऽपि कुत एतदिल्यत आह । तस्येति । ace) परौक्तानास्पदताह्खिङ्गप्रति- पादनमन्तरेश तदपेक्लिणं प्रलयाहत्य प्रतिपादयितुम- Wace: | न तर्हि प्रमागैरिति। esa तथा चार्धस्य fare परीन्ञाऽधिगतिनं प्रमाणफलं स्थात्‌ । अथ प्रमारोरेव, निष्फलास्तद््यवयवा gama: | न साक्तादिल्यादिनां = -- ~ ~~ ~ --~ ~----^+* — — नन्वधेैलभ्यस्याभिधाने वेयय्येमप्रसक्तप्रतिषेधञ्चत्यत श्राह । श्रध यथनि। नम्वुभेयाथस्य uted निर्बीजं कुतः श्यत इत्यत भ्रा । नन्विति | सन्दिग्धलेनेव परौच्यलं तच्ानुभेयेऽस्तोति न निर्बीजा WENT | aq vier निशयामकल्वादनुभमेयाये a awa cua आह । लिङ्गति। ननु प्रमारीरचपरौक्नणाभावे को दोष इत्यत श्राह। तधा चेति । निष्फला इति । अ्रनुभेयाधपशेक्लायामनुधयोगादिव्यथः | श्रवयवप्रमाणयोः कायेकारणयोरमेदो area येनावयवैयत्यरोश्चणं amaratafa स्यादिति भाबः। पूर्वोक्गदोषनिराकरुणपरघ् 1242] विस्रतो प्रकरणम्‌ | २५५ लिङ्गाधिगताववयवानां aay निराकुबता अधि- गतेगप्रमाशफलत्वमपासम्‌। अबान्तरव्यापारत्वं चा- वैद्यताऽवयवानामानधक्वमपरास्तमिति । प्रमागत्वा- विशेषे ऽपि तस्येव विप्रतिपन्रपुरुषप्रतिपाद कत्वं नान्य- स्येल्यत्रापि ईत परः प्रच्यतोलयतस्तथेवाह । सम- सति । [२८९९ तदयं वात्तिकाधः सोऽयमिल्य्भूत- समल्तप्रमाणोपकरगात्मा वग्रतस्तप्मादिप्रतिपन्नरपुरुष- प्रतिपादकः | ततश्च परम दति व्यवह़्ौयत इत्यः | ननु नाविमहत्वमेवारितत्वमनाग्ितस्ीप अवि- रत्वादिरुस्याप्याशितत्वात्‌ । अत एव नाविना- a ee ae ~ 7 1 cemee ee ufesizea rae | a साक्लादिति। अ्रवान्तरेति । यद्यप्यवयध- फलाजनकानां प्रमाणानामवयवा न व्यापारास्तथापि प्रमाण- मूनक्रत्वमाव्रमभिप्रल्याह | श्रवववानां प्रमाणव्यापारत्वसुक्तम्‌ | न्यायस्य aaa वाक्तिकक्लतेव हतुरक्त इति तत्र हेतन्तरवचनं व्ययैमित्यत sre: sarvafa, वेवधिकरण्याभावावाह। तक्मादिति। ननु यश्येतदेव परमत्वं तदा ततेव ततुः स्यादि- त्यत we | तनश्चेति। तधा च परमशब्दप्रयोगरूपे व्यवहार साध्ये si हेतुरिति न साध्याविशिष्ट इत्ययः | आशध्ितमविरोघाति व्याख्यानकोजमाइ । नन्विति। aq परमानो हतोभागासिद्िप्ररोदारायाऽवयवोति व्यधं द्रव्यतसाक्ता- २५९ सरीकन्यायवारिकतात्पयेपरिशषौ [भ्र. १अा, १ भावोऽप्यनयोः तत्कवथमाह ““आध्रितमिलयविरोधौति"" न चैव तत्मक्षतमिल्यत आह । पञ्चावयव दूति । (रम२०] न्यायमूलफलयोरेकविषयतवं वस्तुतस्तच्चाविरोषे सति निर्वहति नान्यथेति, तदेतङ्गाप्यकारेयाथतः कथितं वार्तिककारैरचरेरेव विहतमित्यथः। aati शब्दस्तेजोविशेषवचनः सूर्याऽलोकादावग्निव्यवहारा- भावात्‌, तथापि तेजोमात्रे ऽपि क्रचिव्मयुज्यतं तद्भि- प्रायेण परमाशुना भागासिदतापि माभूदिलयाशय- वानाह । अभ्निरवयवीति । [९९६ ----~- ->~ ~~ ~ = --- oe ee ~~~ य = = == न दपाथयजातेरेव परमाण हत्तित्वेन तेजस््वव्याप्यागिनित्वस्य परमाणा- वत्तः, तस्याप्रत्यक्षत्वेन aa हेतोरहत्तावपि भागासिद्धयभावा- दित्यत wie! यद्यपोति) अग्निशब्दस्य तजोमात्रवचनत्व- निराक्षायादह । सूर्यति। तेजोमातरेपोति। “awa प्रथमं हिरण्य" मिति 42 भ्रमेस्तजस इत्यस्य तदयाख्याटभिरक्रलादि- aa) भागासिडताऽपौति | aq urnfaarafa बाधो waaa) न चासङ्ोणंवाधो विवर्तितः 1 बाधोदाहरणमावस्य तत्परत्वनासङ्करस्याप्रक्रतलात्‌ | न च विशेषे ऽप्यसङ्करः। भ्रग्निद्यणकौदर्यानलादौ प्रत्यक्षवा- धाभावादम्निपदस्य विरेषपरत्वमवश्यसिति तन्रेवानेकान्तिक- AL WAY | दतरासङोणं वाधोदाहरणमेव प्रकषतमनग्धधान्ये- प्र, 2a 2] विसूतोप्रकरणम्‌ | २५७ ` ननु विरद्वाधपरिच्छेद एव gaia विरोधः, स चात vay स्फुटतर एषेति किमथे प्रसरः "कः पुन"- रित्यत आह । इदमवति | Reve] तत एव-रूपचया- सम्परत्तेरेव तदनुमानाभासं `इति व्यवहन्तव्यमिति शेषः । न च रूपत्रयसम्त्रमवेदं, साध्यसिचिप्रसङ्गा- दिति। अव शङ्ते। अधान्वयेति । cen ननु यदि रूपवयसस्यत्तिरेव अविनाभावः तदा नेवानुमाने दूषिते बाधामुपयोगापनत्तेः। न चानेकान्तिकमङ्रः | भग्निद्धयणुकाटावप्यौष्णयविप्रतिपत्तस्तत्रान कान्तिकत्वाभावात्‌। न a - नी [| चातजसत्लोपाधिना aT । यावद्योग्यतजसामोष्णा न परि- च्छिद्यते तावत्र सवतेजसामीष्णाः निर्णीत दत्यतेजसत्वापाधैः प्रत्यक्षबाघोपजोवकल्वात्‌। यदा परमा णनत्यतौन्दरियपरं तन aud प्रत्यस्षवाधोऽसिदो माभूदिष्यवयविपदं योग्योपस्थापक- मुक्षम्‌ । तत इत्यनेन प्रतियोगिपरामशस्चमं निवारयति । रूप- येति । अन्वयव्यतिरेकौ पक्तधमता चेति रूपत्रयम्‌ | ननु रूपत्रयासम्पत्तिरेवाभासत्वसमिति साध्याविशेष इत्यत श्राह । व्यवहतव्यमिति। ननु रूपत्रयमम्पद्या प्रमाणतस्य ¢ म~ ~ पूवमनुक्ञलाच्निराकरणमयुक्गमिव्यतः पूरयिल्ला wea । न चेति । aq बाधाविनाभावयोः सदासन्भवस्नभिघाय वाघापक्तघन्चत- योस्तदभिधानमसङ्कतमित्यत ae । ननु यदोति। ननु च सप्ता Qa ays सरौकन्यायवार्सिकतात्मयपरिशरौ [ भ्र, १ श्रा. १ कथं बाधया सष सम्भवः ? इहेव AMAT TAT WT बाधायामिति। (rene) परच्तधर्मतवं खौक्तत्यानेकान्तिक- तव्यत्पादनम्‌। अतो “न च सपरच्चे"लयादिगङ्ा न निर- वकाशा भवति | Aas तजेदमिलयाकारेण Aare साधनवतः साधम्यवत्ताप्रतीतिः सर्वीपसंहारः। भयं च यवेदं न साध्यमस्ि तवापीदं साधनमभिमत- सप्नाविल्यभेन व्यातिग्रहोपायकथधनादनेकान्तिकतवे परित ऽप्य प्तघरमलं तदवस्यमेषेति तत्परोद्धारो व्यर्थ इत्यत ae) पत्त waafafa | टोकायामन्तः पत्ते वहिः सपत्नासपक्षयोरित्य- नेन सपत्तासपत्तमाधागर्णः मर्वोपमंद्ाया नोक्तः कर्थं वा पत्ते साध्याभावप्रमितो स भज्यत इत्यपि नोक्रमतस्तदुभयमाह। यत्रेटभिति। aq व्या्धिग्रहदशायामनागतोपि धमो भासत WIA WAT व्यापि ग्रहादन्यस्य च पच्चह्तिलात्रं व्याप्तस्य पच्धमतन्नानमित्य- नुमितिन स्वादिति सामान्यनन्नणप्रत्यासत्तौ बौजम्‌। तदयुक्तम्‌ । धुमववह्किलावच्छदेन सव्रिक्ष्टव्यक्तिष्वेव तद्वातिलमपद्ाय व्या्षि- गृह्यते । ततः पत्नहत्तिधमदभं नजन्यव्यािखरणाइ ज्िव्यासिमा- aafafa विशिष्टज्नानानुभितिरिति किमसर्िक्ष्टमानन। न च वङ्िमानयमितयनुमितिवि शिष्टज्नानलिन बिशेषणन्नानपूर्वैकल- नियमाः पुवं श्रानमावश्चकमेवं कविूमस्यापौति युकम्‌ । विगिष्टवे शिश्यबोधस्य विग्रेषणतावच्छेटकप्रकारकन्नानजन्यल- विसूभ प्रकरणम्‌ | २५९ नियमादावश्यकलतात्‌ | न च तधा विशिष्टन्नानसामान्ये यदिशेषणं भासते तञन्नानस्य कारणत्वम्‌ । wa च पर्वतोयोग्निविंशेषणं भासत इति तजन्नानं पूवमावश्यकमतस्तुल्यसत्रिकरतया भूमोपि प्राग्‌ भासत इति वाचम्‌ । विचिष्टज्नानस्य विगेषण्नानजन्यतव मानाभावात्‌ । दण्डो पुरुष इत्यस्य विशिष्टविशिष्टन्नानत्वनोक्त- सामग्रोजन्यत्वात्‌ । अविशिष्टविगिष्टज्ञानस्य विशषणन्ञानजन्यत्वा - मङ्नकारात्‌। न चान्यस्य व्यापिन्नानादन्यवाजुमितावतिप्रसङ्गः । समानप्रकारकलतवेनेव व्यासिपक्षधर्यताज्नानयोभिथः सहकारिलात्‌। समानविषयल्ेनापि ad तस्यावश्यकत्वात्‌ | अथ सुखादा विच्छा न स्यादसिदस्यान्नातलेने च्छा विषयत्वात्‌ | सिदस्य चेच्छा विषयत्वा- भावात्‌ । सुखत्वनामिदस्यापि ज्ञानमभ्युपेयनिति चेत्‌ । न । fe इस्यापि ज्ञाने सिदन्नानादेव प्रवरत्तिखाभाव्यादसिदगो चरप्रह्यप- पत्तः | न चातिप्रसङ्गः | समानप्रकारकल्वेनेव ज्नानेच्छाक्ततीनां कायं कारणभाबावधारणात्‌ | समानविषयत्वेनापि त्च समानप्र- कारकन्ञानाभावादटिच्छाक्षत्योरभावेनावश्यकल्राल्लाचवाच | तस्मात्‌ सामान्यनक्चणानभ्यपगभे ऽनुकूलतकावतारं विना धमादौ व्यभि- चारसंशयो न स्यात्‌ । प्रसि्धुभे श्रग्निसञ्बन्यनिश्चयात्‌ । असति कष्टधूमख्य AMAT सामान्ये न तु तज्नाने धूमान्तरे विशेषादभं- नात्‌, daa उपपद्यते । न चैवं प्रमेयत्वेन व्याश्चिपरिच्छदे सावं- mafia: । प्रभेयत्रन तथाल इष्टापत्तेः | न चवं पर कोयज्ञान विषये घटत्व संशटानुपपर्िः । घटल्वादिप्रकारकनिश्चयस्य तहहिरोधि- ay, awa खसामग्रो विरदहेणाभावादिवयक्मत्मिटचरणय; | २९० सटौकन्धायवात्तिंकतात्मयपरिश्दौ [चर.१.ा. १ मस्तील्येताबन्प्रावेगव waa) एष च व्यभिचार- प्रकारः wa ऽपि "न निवागर्यितं शक्य इत्यर्थः । न्‌ बाधस्य Saar cane व्यभिचारात्‌ पत्तधर्मता- विरहिणि तदभावात्‌ । यवं च वाधसस्भवस्तव तयोरे वान्यवावगतखरातन्वायोविदयमानल्वादनुमानमामासर्तां गतम्‌ | व्यभिचारादयुत्यापनेन तु विरोधश्चरिता्धं दति gare: | ““अनुमानाविषमर प्रयोग” इति यथाग्रते वार्तिके पराभिमताऽपच्चधर्मत्वनेव azarae: मानाविषयत्वात्‌, अतोऽन्यथा व्वाचिस्यासुभूमिमार- चयति | वच्यत हीति | ers) अतिप्रसङ्गाद तिव्यापररित्यनुमानाधिकारे वच्यते होति योजना | : aa तयारिति " नचेवं विरुहानेकान्तिकयोरप्यमिहस्यैव दूषकत्वे तयारपि aaa gad न स्यादिति वाच्यम्‌ । अनुमितिप्रतिबन्धकानुमितिहतुपरामे प्रतिबन्ध कान्यलर स्येव हेत्ा- भामत्वात्‌ । TAT Aaa क्रसदूषणमभावस्यानेकान्तिकस्यैव प्रतिबन्धकत्वमिति ara: | अलिशयिततकपगतलवभ्चममतिप्रसङ्गशब्दस्य निवारयति । श्रति- व्याप्तरिति। वच्यति क्रियाया ब्रतुमानाचिकारमप्यन्तमःव्य कर्य त्रमिति aa निवारयति । इत्यनुमानाधिकार दति । प्र,.१स्‌. 2 | विसूतोप्रकरणम्‌। २९१ किमतो यदादीवमिव्यत are स चेति । [१०] आद्रे खनमेको प्राधिरेकव्यभिचारात्‌ | अध्ययनसुभयो- प्ाधिरुभयव्यभिचारात्‌। सोयमिल्यादिना areata wager द्थितः। `यदाभविष्यदिति तर्कस्य | नास्त्येवेति फलभूतस्य निश्चयस्य | ननु क्रतकस्य तेजसो ge विपरिवत्तमानत्वे यो य; क्तकः स सर्वो ऽनुष्ण इति सर्वापसंहारो न सम्भवत्येव, अपरिस्फुरति afafaati, न fe aaa न स्फुरति तदपि ag विषय दति अरत आ्आाह । सामा- न्येन यो यः HAR इति | ee] अनेनाकारेण सोऽपि qat विपररिवर्तत एव, न तु विश्नेषाकारेण व्याप्ि- ग्रहशविषयतामग्निरगादिल्यत आद । न तु निर्वि- भज्य-विशेषतो ज्ञात्वा, तेजोवयविनि-सम्बन्धो ऽवधा- रित इत्यः | उपाधिदयोपन्धासं समधैयति। आदरज्धनमिति। एकस वङ्किमत्वस्य साधनस्य व्यभिचारादिव्यघः। धूमस्य साध्योपाधिना सममव्यभिवारादिवयर्घः। उभयापाधिरिति। श्रयं गुरुः fast वा परुषत्वादित्यादावुभयधमसम्बन्धे साध्ये ऽध्ययनमुपाधिः उभय- A ~ © wa तेन व्यभिचारादित्यधः ॥ सामाग्येनेत्यस्य तात्मयमाद । न fafa) यदि तत्तदिभिषे RER ससोकन्यायवार्सिकतात्ययंपरिशुष्ो [ 8. ९ श्रा. .१ अथ सामान्याकाशणापि तेजोवयविनः किमित्यव- काशो देयो यावता पृथिव्यादाैव व्याप्िरवधायंता- मिल्यत भह | न होति। coe) न हि सामान्याकारेण व्याप्तौ खद्यमाणायां प्रल्त्तवाधात्‌ प्रागेव तेजोवयवि- परित्याग का चिदपपत्तिरस्ि अन्यत्रादभ॑नात्‌ । तथा च न केवलं सएव न दृष्टः, पृथिव्यादयोपि कै faq zet इति ते ऽपि परिदाज्या;। एवं च शहौला ager व्याप्निगाद्या, अदृषेषु व्यभिचाराशङ्गा न वेतयु- भयथापि सर्वानुमानेच्छेदप्रसङ््‌ इत्यथः । स्वयमेव परः wa गह्हात्विल्यमिसन्िना सुकुमागप्रकारमाह। न व्याप्िग्रहः स्यात्‌ तदा तजोऽवयदिनि दृष्टे anfeatefa बाघा- दयभिचारेण व्यातिग्रह एव नास्तोति स्यात्‌, न ad, fa तु सामान्याकारेण yaaa व्या्िग्रह इत्यर्थः ॥ suaanfaiuamens । अ्येति। ननु areata तेजोवय वित्यागे हेतुरित्यत आ्राह। तधा चेति। नमु चा- पक्चधमत्वादेत्यपि विकल्पा निषेहमर्हतौत्यत आह । waa वेति। aa एवानेकान्तिकाद्याघस्य भेदम्तत एवापक्तधर्म- त्वादपोल्या्येनानेकान्तिकस्येव दूषणं सुकुमारता । न fA THT व्याप्तौ wea वज्कयदशेमेन व्यभिषार्ह्यथा श्रगु दयात्‌ पूवमौष्णपरस्य सैजसि प्रसिद्धावपि तदा ज्ञतकलस्य प्र. १ च्‌. e विसतोप्रकरणम्‌ | २९२ तावदिति । (१०१५ न हि व्याप्रानपवादे व्यभिचारा- वकाश: समस्तोति इदयम्‌ | afe तदपवादे aaa हेतोगनेकान्तिकत्वमस्तिल्या- श्रयवानाशङ्ते | प्रलन्चगेति | [२०९०] Te व्याप्रेरपवादः परचतामपरिभूय तत्परिभवे वा dara तावद्‌ gata नेति । प्रहत्तानुमानाप्रति- ~~ — तज्राग्रहात्‌ प्यादनौष्णान सह कतकत्वस्य व्यािग्रह विरोधो नास्तोल्यथः। उष्णतंजोवयविनोहि टोकादैतुदशनात्‌ पूवं पतच्‌- धश्चतान्नानाभावादेव नानुमितिः तदशने च सति साध्याभाववति हेतुनि्चयादनेकान्तिकत्वभेव दूषणएमित्यधः। श्रनुमानेनेति टोका । व्क प्रतयक्तेण साध्याभावग्रहात्‌ पूवं डेतुदशथने सत्यनेकान्ति- कलन्नानाभावादनुमितिसामगरौ निष्युतयहेवेत्यथः | विगरेषादशेनदशायामुत्यत्रमपि व्यापिज्नानं ast साप्याभाव- yaa बाष्यत इत्यनुभितिसामग्रोवकश्थादनंकान्तिकभेव दूषश- मस्त्विति शङ्त्याद । तहोंति। ननु यदि पक्ताभिमते व्यभिचारानुद्धावनं तदा कथमग्र yaad साध्यधमविपर्यथेत्यादिना पक्ञाभिमत रखवानेकान्तिको- Raa, कुतो वा प्रयोजनक्षतिमात्रात्‌ aw न्यभिचारे सत्यपि HARA, तदनुद्धावने ऽप्यपक्षधमेतोद्वावनं स्यादेदेत्यत We । इहेति । प्रयोजनक्षतिमावस्णदूषणत्वं परिहरति । प्रहस्षति । पक्षधर्मतया wafers; पक्ताभिमते साध्याभावग्रहात्‌ पूवमिति २९४ सरोकन्यायवात्तिकतात्ययपरिशष्ौ [श्र.१ श्रा. .१ ag व्यापिरपवाद इति कुतः? तव्मतिरोधं तु विपरौत- yard न चत्करोति कोऽपरः करिष्यतोल्याशयः | ननु यदि oa ऽपि व्यभिचारः सम्भवति स Arata दूति कस्यायं दण्ड इत्यत आह । [२०२७] अन्यथेति | न पर्तधर्मतामपरिभूय प्रल्यक्नेण व्यभिचारः शक्यग्रहः, न द्यस्ति सम्भवः सन्दिग्धसाध्यघर्मा तदिग्हेग निगौत- afa शन्यद्ृद्यं प्रति न प्रतिबन्दौल्यधः | aa पक्तधरमतापरिभवादाभिचारो भविष्यतौ- ल्याशङते । प्रलयत्त णेति | [20122] a ~= “~~~ rr -* ~~ ~ ~ = “^ <= ~ ~ - a ee = = = ee ee न तदा व्या्यपवादो व्यभिचाराग्रहादिति न तत्रानेकान्तिको- ब्ावनमित्यधः। कोऽपर इति। न च प्रत्यक्षमेव तग््रतिबन्धं करोतौति वाचम्‌ । तथा सति पक्तधमेतापरिभवपक्च एव प्रवे- शात्‌ तस्य चानन्तरमेव दूष्यत्वादित्यथः ॥ aq पक्ाभिमते साध्याभावप्रमातः qa पन्चल्लापरिभवेनका- न्तिकल्वागृहादेव तदनुद्धावनं स्यादिति किमन्यधेत्यादि प्रतिबन्द्या | न च नि्ितज्यापिकस्य पक्षधमेत्वविशषदगने सति तत्र साध्य aew इति प्रतिबन्दिरपि। ama ऽपि सर्वानुमानोच्ेदात्‌ सन्दिग्धरनेकान्तिकतं नोड्धाव्यतामनेकान्तिकोद्धावने तुन विराध द्त्यत राह । शृन्यद्दयमिति ¦ यस्य ददि नायं परामषेः तं WANT: ॥ प्र. १ स्‌. १ faqainacag | २९५ निराकरोति | तर्हीति । (२०९५ यथा हि साध्य विपरौतप्रहत्तिरेव साध्यनिहत्तिः तथा विप्ररोत- प्रमाशप्रहत्तिरेव साधननिहत्तिः, अन्यधा विपरौत- प्रमाणप्रहत्तावपि यदि साधकं न निवततै तदा तदा- यत्तं साध्यमपि न निवतंत, तदनिहत्तौ तु न पच्चत्- चतिरिति न व्यमिचारावकाश दत्यथेः | सिदमथं afaa समधयति। afecqa- मिति । [९०२५] नलु यदि नामानुमाननिहत्तेः पूर्वमपक्षधमंतव व्यभिचारो वोदारयितं न शक्यस्तथापि तदुत्तरकालं ~ ~~~ a ----~-+~ ee —_——-. ~ ts ~~ eee ~~~ ---=न "~ aq arqufafa yaaa साध्याभावप्रमितावपि ततर साध- aa प्रहसिक्लान एव साधनस्य निदत्त रित्यनेनानेकान्तिकन्नान्‌- मैव दूषणं स्यादित्यत श्राह । यथा होति साध्याभावप्रत्यक्तमेव साधन निहठत्तिरिति न साध्याभावसामानाधिकरख्य ग्रहादटेव साध- ननिह ्तिरिति भावः ॥ रीकाकारक्घ वार्तिककारोक्तमिति विरुदभित्यत ate सिडमिति ॥ a © क (~ नन्वनेकान्तिकत्वापक्षधमत्वयोरेतावतेव. दूषकल्लनिरासात्‌ qa: पुनस्ततो निराक्रियत इत्यत श्राह । नन्विति । arava: | ~ ¢ गीं © कालं तयोदूषणत्वमिदानं निरस्त इत्यथः ॥ ३४ २९९ सथिकन्यायवार्तिकतात्यर्यपरिष्ठक्नी / श्र, ९ श्रा ९ तावच्छक्यत एव, ततस्तावेव सतां क्रतमपदतविषयल्वे- नेत्यत आह | एवं "चेति । [२०९७] यावद्धि प्रल्यच्त- विरोधेनानुमानं न दूष्यते तावद्ययमिचारादावकाशो नास्त्येव ततः सावकाशवितौ प्र्यच्विरोधमुपजीवतः। तेन ॒चदृटूषितमनुमानं किं ताभ्यां, a fe wat ऽपि मायत इति सिद्ान्तसङ्पः | == ~= ॐ --- ~ - ---~ ~ [1 = ~= ~~ == == ~ क न न ~ = ० = ० ~ = -- ततः सावकाश्ाविति। नन्वेतावताऽनैकान्तिकापक्तघर्मत्वा- भ्यामुपजोव्यलात्ताभ्यां बाधः षथगिव्युक्तम्‌ । तत्रोपजौव्यत्वं न तावत्तमवगम्येवावगमः बाधमनवगम्यादिशब्दादनुमानादा व्यभि- चारस्य सुग्रहत्वात्‌ । aga uaa धर्मिणि इतुमाध्वाभावा- विति समूडहानलम्बनेकव प्रतोतिर्तुमाध्याभावयोः सामानाधि- करस्योल्लखिनो । aaa धर्मिण साध्याभावप्रमाटशायां यदि हतोरन्नानं avfafe: aifeaafafaaaa तयोरिति नोप- Riad, नापि वाधसुद्खाव्येवोद्धावनम्‌ असिदः। न दहोदमनेका- न्तिक मित्युक्त कथमिति परानुयोाग श्रावश्यकोा येनाऽऽवश्यकं तदु- दावने तथात्वेऽपि निरवाद्मभेव दूषणमसत कगु्त्वात्‌। WA एवावश्यो- wae तदित्यपि निरस्तम्‌ । अथार्घान्तरोपनायकस्मृत्यादिसदह- कारिता सामान्यत एव प्रमाणस्य aA प्रतयभिन्नादौ, तदिह समोचोनव्यापषिपक्चघमताकलिङ्गपरामषस्यासदथकाञ्नमयल्ादि- समृतिसहकारिवशाद्यताभासाधिकर रत्वं तत्र बाधः पृथगिति चेत्‌ । श्र. ?स्‌. ९] विस्‌त्राग्रकरणम्‌ | ९६७ न । ग्यािपत्तधमतोपनोतादन्यस्मादनुभिती भाने मानाभावात्‌। प्रत्यभिन्नादौ प्रतोतिबलेन तथा aa | श्न्यया पूर्वानु- भूतसकलाथभाने ऽनुमितर्याधार्थ्योच्छेदापत्तेः। भाने ऽपि तस प्रतिपच्यविषयतया तन हेलाभासत्वानिरूपणात्‌ । भअन्यथाति- प्रसङ्गात्‌ । ata चोपनोतस्य स्वातन्तयगाभानात्‌ पक्षस्य ईतोरवां साध्यस्य वा विर्नेषणतयया तद्वासेत। नाद्यौ । await: पत्त हेत्वोर प्रसदः | नान्यस्ताटृशस्य साध्यस्याप्रसिडया लदभावस्या- Marq न च व्यधिकरणप्रतियो गिकोऽप्यभावो ज्ञायते कथमन्यथा संयो गिल्लन प्रतियोग्यदत्तिनाऽचच्छिन्रस्य घटत्वस्य घटे ऽत्यन्ता- भावो न्नायत इति वाचम्‌ । तदसिदः । प्रतियोभिताचच्छेदक- विशिष्टप्रतियोभिज्ञानस्याभावधौहतुत्वात्‌ । प्रतियोग्य हत्तिना च wan प्रतियोगिनो वैशि्याभावात्‌ । अन्यधा प्रतियोमिनिवि- कल्यकादप्यभावबुद्ुयदयापत्तेः। अपि च परार्थानुमानैऽयमधें उपनोतोऽनुभितौ ममावभासत इ्युद्ावमादैव सवत्र वादिविज्या- पत्तेः | श्रधोदेश्यानुमितेरप्रतिबन्धाव्र तत्र ait दोषस्तु खा्था- मुमानेऽपि, भवतु वोपनीतस्यानुमितौ भानं तधापि न aa हेत्वाभासः awa तेन प्रतिबन्धारनुमित्यनुत्पादापत्तः। न चानुमित्याभासत्वं न हेत्वाभासं विनेति तत्त्वमिति वाच्यम्‌ । विषयासच्चादेवानुमितेस्तदुयपत्तेः। श्रथ प्रत्यत्तादौ प्रमामात्ं प्रति खातन्त्ोपण बाधस्य दाषलेन क्रपषलादनुभितावपि स एव दोषः । तन्न | तथा सति बाधस्य डेलाभासल्वव्याघात्‌ । भनुमित्य- साधारण्टोषस्यैव aad हेतुत्वाभिमताहत्तितेनासाधकत्वा- २९८ सटौकन्धायवार्तिकलात्पयैपरिशौ [भ्र. १. १ नुमितौ लिङ्कलाभावापत्तेख । प्रमितसाध्याभाववहत्तिलस्या- agfawsfa तेन रूफणान्यत दूषकत्वानवगमात्‌ । श्रथ यव सामान्यतो दृष्टमेवेतरवाधसदकछ्ललं विशेषविषयं ततर वाधकाना- माभासल्वे तक्रगुज्ञं मामान्यतोदृष्टस्याभासत्वमिति ततर बाधस्या- ara) न च विगरेषविप्रतिपत्तौ यदि सामान्यसाधनं तदा- धौन्तरं सामान्यविप्रतिपत्तौ तु नेतरत्र बाधकापैत्तेति वाचम्‌ । सखाधथनुमान wad बाधासङ्करस्योक्रत्वात्‌। तथापि बाधक- ज्ानसडहक्षतक्ामान्यतोटृष्टस्य विगेषन्नानजनकत्वमसिहम्‌ | व्यति- रेकिण एव तस्लामध्यावगतां तन एव तल्सिष्टेरिति चेत्‌। न। यत्र॒ प्रधममितरत्र वाधोदयश्चरमं मामान्यतोदृष्टावतारस्तत्र पच्चधमंताबक्ेन तस्येव विशेषविषयलवात्‌ । श्रन्यथा पत्त साध्य- बुद्यपयंवसानात्‌ यत्र तव््वत्यनन्तरं वाधावतारस्ततैव व्यति. रेकिणस्तस्सिद्धरिति a ततरानुभितैरप्रतिबन्धे रेलाभासामिदहिः। afag चानुमित्यमिङधः । न चानुमितेराभासतं इलाभासप्रति- योज्यमिति तदावश्यकलं प्रत्यक्तादाविव व्रिषयासच्छस्थैवाभासल्व- प्रयोजकल्वादिल्यक्षत्वात्‌ । अथ पक्ताभिमते साध्याभावग्रहवत्‌ सध्याभावव्याप्यग्रहोऽपि दूषकः विर्‌।धित्वाविगशेषात्‌ । एवं च माध्यामावसामानाधिकरण्थमनेकान्तिकलतवं साध्याभावव्याप्यमामा- नाधिकरस्यं बाधः साध्याभावव्याध्यं च afsaraafa मतम्‌ । तन्न । पक्ताभिमते साध्याभावग्रादकस्य दूषकतवासिच्ौ टष्टान्त- त्वानुपपत्तः fast वा ॒तस्योक्तरूपवाधानन्त्भावे षष्ठेलवाभास- त्वापततः । उकारुपश्च वाधः पक्ताभिमतविषयकमाध्याभाववृद्धौ WG. 2 | faqatnatag | २९९ सत्यामसत्यां वा, आद्येऽनेकान्तिकलत्वभेव साध्याभावसामाना- धिकरणश्यग्र हात्‌ । we लिङ्गलाभिमतन्नाध्याभावव्याप्ययोरग्टष्- माणविगरेषतया सद्मतिपक् एव दोषो न ami aa quate प्रयो ज कल्वं बाधे त्वपिकबनत्वमिति चेत्‌ ai गमक- ताप्रयोजकरूपसम्पत्तरेव AMAT तस्य इयोरपि saa | न च TMs साध्याभावव्याप्यवुदगनन्यथासिदतवं बलं, तधा सति aa तत्र साध्याभावानुमिनौ तत्र माधनत्वाभिमतन्नानाद- नेकान्तिकत्वस्येवापत्तेः । तामनन्तमीन्यैव सग्रतिपत्तस्य दूषक- ल्वावधारणल्वाच्च । भथ साध्यवत्तया सन्दिग्धे धमिणि um बह्किमिविनाभावितया निर्णोतत्वादम्नौ श्नातक्लतकल्व- arate परिभूय qari साधयेदेव । यदि साध्याभाव- बः wares न प्रतिबन्धकमिति afesa एव बाधः एथ- गिति चेत्‌ न प्रमालन्नानं विनापि विरोधिवुहः मग्रतिपर्वत्‌ प्रतिबन्धकलत्वसग्बवात्‌ । श्रध हेतुतः साध्यसिशिसन्नावनाया- मनेकान्तिकासिदेः पक्लाभिमते धर्मिणि साध्याभावप्रभितैः साघनाभिमतात्लाध्यसिहिसश्चावनाविरह एवानेकान्तिकावतार CUMS: WIR WaT ₹हेतोरसाधकल्वे fae साध्य- सिहिसम्भावनाविरडहादनेकान्तिकलबुदिः तस्यां च सत्यां ईतो- रसाधकत्वमित्यन्योन्याखयः। aa साध्यसिद्ुयश्भुखहेतुन्नानस्य प्रभितसाध्याभावसहवरितहतुविषयतेनानेकान्तिकन्नानतया दूष- कत्वात्‌ यद्यप्यनेकान्तिकत्वेऽपि साध्याभावप्रमेव प्रयोजिका तां विना तदभावादिति तस्या एव दोषत्वमह, ania तस्याः २७० सटीकन्यायवा्निकलात्पवंपरिशुचो [भ्र.११ aT, साध्याभावसमानाधिकरणडेतुन्नानल्वेन दूषकत्वं AAA! न तु साध्याभावप्रमात्वेन नस्यावश्यकलत्वे ऽपि तेन रूपेण टूषकल्वा- कल्पनात्‌ । यत्त॒ केनचिदुक्गं उद्धावनलाघवाहाधः धक्‌ अनेकान्तिकत्वे afseu: कतक इत्यद्ावनापक्षया वद्धिरुष्ण दत्यद्वावनस्य लघुत्वादिति । तदनवबोधात्‌ | स्वार्थानुमाने दूषक- AMAT पराधानुमाने ऽप्यदोषत्वादुद्धावनस्यैवासिदेः | एवं प्राप्ते ऽस्मत्िढचरणाः--पक्षाभिमते धमिकि साध्याभाव- ज्ञानस्य प्रमात्वमनिश्ित्य व्यभिचारादिकं ज्ञातुसुद्धावयितं चन शक्यमिल्युपजोव्यत्वाद्ाधः wai agate माध्याभाववहृत्तित्व- निश्चयः साध्याभावनिश्चयाधोनस्तत्रिश्वयश्च न साध्याभावन्नान- माचात्‌ विश्ेषदथने ऽपि भ्रमादथनिशयप्रमद्गात्‌, प्रामाण्यानु- मितिवेयक्यापातान्र । किंतु माध्याभावन्ञानस्य प्रमातनिश्यात्‌। न चेवमसिदयपजोव्यत्वेन मिदमाधनमपि एक्‌ स्यात्‌, उपजोव्य- त्वेऽपि सतो दूषकत्वाभावात्‌ साध्यन्नानस्य साध्यक्नानविरोधितव धाराबहनवदाच्छेदमसङ्गात्‌ तदनुमितिविरोधित्वे खवणानन्तरं मननानुपपत्तः wae श्रसिद्धयपजोव्यतया हेल्ामासा- न्तरत्वा पत्तेः | WIA साध्यव्यापकत्वमाधनाव्यापकलवज्ञानमन्धस्य साध्यव्याप्यलकश्राने न स्वलो दूषकमपि तु व्यासिन्नानविघटन- इारेति दृूषकतायामन्धोपजौवकलात्र तस्य खतो दूषकल- भितिचैेत्‌ | दन्त मिदसाधनमपि न खलो दूषकमपि तु पत्तल- विषटनदारेति तदप्यसिदापजोव्यं न खतो दूषकमिति न एथक्‌ हेलाभासः। नच साध्याभावप्रमापि न खतो दूषिका शक्ल WLS १। विसूतोप्रकरणम्‌ | २७१ Te प्रमापयत एव पोतः शह इति विश्वमद्शथनादिति वाचम्‌ | qaafatuenaaa प्रत्य्तभ्नमविरोकितिया तदिधुरस्य स्नम- सम्भवे ऽपि साध्याभावप्रमामातस्यानुमि तिप्रतिबन्धकतात्‌ । नच प्रमावधारितसाध्याभाववुद्ेः प्रामाण्यं साध्याभावुदिमाचस्येव सत्रतिपत्षवदनुभितिप्रतिबन्धकलवादिति वाच्यम्‌ । शह पोत- Wada: शुक्ततवस्य गहनत्वेनाननुमानप्रसद्कगत्‌ । वादिवाक्धात्‌ साध्यामावमाचन्नाने ऽनुमितिमात्रोच्छदप्रसद्गगत्‌ । एवमसिदेरपि बाध एवोपजोव्यः साध्याभावधियः प्रमाल्वनिश्चयाटेव साध्यसन्देह- faazagia पत्तत्वविधटनात्‌ । श्रपि च गन्धप्रागभावावच्छिब्रा पृथिवो गन्धवतौ एथिवोललादित्यवर वाधः पथक्‌ । न च तत्राप्य नेकान्तिकभेव दोषः । माध्यात्यन्ताभाववहत्तिलस्यानेकान्तिक- Aa साध्यप्रागभाववहत्तरतथाल्ात्‌ अन्यथा द्रव्यत्वेन गुणाननुमा- aga: | अयत्ते द्रव्यत्वस्य साध्याभाववहुत्तिलात्‌ | न च aga यो गन्धप्रागभावावच्छिन्रस्ततर साध्यमस्येवेति सिद साधनं aa दोष इति वाचम्‌ । पक्ततावच्छेदकधमविशि्टे साध्यतैशिच्यस्यानुभमेयलवात्‌ | न च वस्तुगत्या यत तदशिष्यं तत साध्यवेशिच्यमनुमेयं वर्तमानकालविशिष्टे पवतत्वविशिे च धर्मिणि धमन्नानादन्न्यनुभितौ तवरानन्यर्थिनोऽप्रहत्तिप्रसद्कगत्‌ | एवं afe भाविदिनवि्िष्टः पवतोऽग्निमान्‌ धूमवच्छादिव्यादौ विद्यमानघूम।दपि भाविकालावच्छरेनाग्निः सिध्येदिति चेत्‌ न माविकालावच््छित्रे पवेत विद्यमानधृमस्याप्रसिहः। तथापि विश्चमानेयं नदौ उपरिदेशे afeant विशिष्टपूरत्वादिल्यत्र विद्य- २७२ सटोकन्धायवात्तिकतात्पयंपरिश्द्रौ [ a. ¢ a. १ नन्वश्रावगः शब्द इति ब्रुवाणः कथं शब्दासत्त- मभिप्रेयात्‌ यावतैन्द्रियान्तरग्ाद्यमेव किमिति arti प्रेति । अथ त्र विरोधोऽसि ? तत्किं खरूपापलापे स नासि | तद्मादभिप्रायः परख नियन्तुं न॒ war et ~ --~~------- - * ~~ ~-~--- =, = ~------ ~~~ ~ + ^ ~~ ~~ ~~~ - मानदच्चनुमितिप्रसङ्कः। न चेष्टापत्तिः विद्यमानचदटरबर्चमान- विगिष्टनहोपूरं प्रत्यकारणत्वादिति चेत्‌। न। aa समयमे नेव व्यतिग्रहात्‌ तथैव साध्यसि्ेः। किं च सिहसाधने प्रागभाव- तद्मतियोगिनोरेकदे श्ठत्तितवेनेक कालहत्तित्वमपि स्यात्‌ । यदि च तयोरेकसमयावच्छदेनेकव्राठत्तेनं तथात्वं तर्हिप्रागभावाव- fee ufafe तद्रतियोगिप्रमितावपि a सिहसाघधनमपि तु ay ga) श्रपि daw: सास्नादिमती maf प्रसिच- सास्रादिकं बाधान्र faaratfa aa बाधः gaa न च प्रसिडा- भाववति प्ते गोललादिकमनेकान्तिकलान्र fat साखादि साधयतोति वायम्‌। भप्रसिद्धाभाववति wad ऽपि व्यमिचार- णा प्रसिदस्याप्यसिद्धापत्तेः । wa व्यापकतावच्छेदकसाख्ालाद्यव- च्छितरप्रतियोगिकाभाववति न गोत्वादैरवत्तिरिति न ततरानैका- न्तिकल्वं qe प्रसिदसिदावपौत्यत्रावधेयम्‌ | ननु न ग्ढहोल्त्यादिनैन्दरियान्तराग्राह्मललोद्धावनं we भखाव- शत्वेनेव शब्दापलापरसम्भवादित्यत sie! नन्विति, विरोध इति । भ्रनुभवविरोध शत्यथैः । नियन्तु नेति। इद्धियान्तर- प्र. १. १] तिसूत्रोप्रकरणम्‌ | २७३ इत्यत आह । न होति । (२९९ इन्द्रियान्तरव्यापार- व्यभिचारात्‌ तदग्राह्यत्वविनिश्चयपृक्चे खरूपापलाप एवाभिप्रेतः ततरेदसुदाहरणमिलथंः | दशितपूपच्ादलनादलग्नकं afta?) निवैशयित्‌ं पोठमारचयति । सविशेष होति । (१५५ विशिष्ट- विधानमपौलुपलक्नणं विशिष्टनिषेधोऽपि द्रष्टव्य इति। अगतिः-प्रमाणान्तरादलामः। लौहिल्यविशिष्टमुष्णीषं ग्राह्यत्व एवाभिप्रायो ्रावणत्ववादिनः किमिति न nega cere: | दूषणं निरस्यति । इद्दरियान्तरेति। इद्द्रियान्तराग्राह्तलमभ्युप- गम्य शब्दाश्रावणल्ववादिनोऽभिप्रायप्राप्तं तदस छमित्यथः | श्रापाततोऽथान्तरत्वमाशद्धयाद् । बवलितेति । afaa: परा- aaa: । आगामि विशिषटनिषधोदादहरगानुराधादाद । उप- लक्षणमिति | अलाभ इति । वि्चिष्टस्येत्यथः | लौ हित्यविश््टिमिति । aq “सोष्णोषा wast: प्रचरन्तो " त्यनेनोष्णोषसम्बन्धस्य क्त्वि ज Waalta लौदहदित्यमात्रमनेन विधौयत इति “eur जुहोतोति- aqufafutad न विशिष्टविधिः। टौकायामपि सविशेषणे होत्यादेरेषेदमुटादहरणं yada, न तु कचिदिशिष्टविधानमपी- त्यस्य । श्रत एव षिशिष्टनिषेधोपलक्षणपरत्वमप्यस्यायुक्तम्‌ | त्र meen = = =-न~~ -- ~ + ----~-* ~ - ~ = = ~ ~ = ~“ ~ न (१) बलितवार्सिंक्सिति पाठः प्रकाशसम्मत दत्यनुमायत। २५ २७४ सटीक्रन्यायवात्तिंकतात्यर्यपरिश्दौ [.१अा. 2 विधीयते जीर्णतामलवत्ताविशिष्टं ara: प्रतिषिध्यते | नञा समसितम्रावणपदश्रवशं श्रुतिः | विशेषणविशेष्य भावावद्ितः पदसमृष्टो वाक्यम्‌ | तयोः साम्यात्‌ | = — यथा दघ्ना जुहोतीत्यत्र होमवद्‌ ewista प्रा्षतवादिशेषणविशेष्य- योरुभयोरप्यविधैथतया दध्यपरक्गहोमविधानादिशिष्टविषिस्तथा ` लौहित्यविशिष्टोष्णीषस्य नियोगसाधनलतनाज्नानादत विशि्टिविधि- ` रेव, cul जुहोतोत्यत्र गुणविधिव्यपटेथश्च विरेष्योपादानभिन्नो- पाटानसाध्यस्याप्राप्तोपरागविधानादिव्येके । दचिहोमयोर्ातला- दविधैवत्वे ऽपि होमस्य साघनाघोनतयाः किमस्य साधनमित्य- पायां न्नातयोरपि दधिदहोमयोः साध्यसाधनभावमात्ररूपगुण एव ew जुहोतोत्यनेन विधौयते । तदिद्ाप्युष्णौषै विष्यन्तरा- ay रूपदविशेषाकाङ्ायां लोहित्यमानें विधोयत इति गुण विधि- श्व | ग्रसु तादशलोकिकवाक्यविषयतया नेय waar जो णतति। ननु जोखतामलवत्ताविशिष्टवासोनिषेधस्य विरोषय- धासोनिषिभ ऽप्युपपत्तवेसाप्रामिनग्नस्वाप्यन्वयः स्यात्‌ केवलजो - ताविशिष्टस्य केवलमनलवन्ताविशिष्टस्य च aad न faa: स्यात्‌ । एकंकनिपैधपरत्वे च arate: स्वात्‌ । तस्मात्‌ क्रत्ध- तया वाससि aif ऽपि पुरुषा्धतया जोणतामलवत्ताभावविगिष्ट- वासो विधानमेतत्‌ । अत एव भटपादेः--“खवासमा भवितव्य "- fame: qa “a जोकैमलवहासाः स्नातकः स्या"दिति स्मतौ दशितं मूलान्तरकश्मने गौरवात्‌ | प्र. १.स्‌. 2 | विसूतीप्रकरणम्‌ | ROY एतदुज्गं भवति । समासपन्ने नञ्‌ उत्तरपदाथ- निषेधार्थः | Taga सामथ्यं वाचकत्वं यतः | अस- मासपक्चे ऽपि समानाधिकरगयोविशेषगविगरेष्ययोमंध्ये विशेषे नैव नञ्‌ सम्बध्यते तवेवास्य सामर्थ्यमन्वय- योग्यता ani तदिद्टोभयथापि सङतबलाटन्वय- योग्यतावलादा नजः शब्दपदेन न सम्बख इति | अत्राहुः | निषेधकविधायकयोमुलमूलिभावानुपपत्तेने विधा- यिका afafatagal मूलं, तथाते ऽप्युमयामावविभिष्टवासो- विधाने ्घादुभयविशिष्टवासोनिषेधः प्रतोयत इत्यभिप्रायेण न्थः । श्रसंकौगविशिष्टविधिनिषेधोदाहरणं तु “सोमेन यजेत” “नकः; yanze खपि"दिति | समसितेति | war संन्नापूवकलतवात्‌ ati रूपम्‌। सम सितं सम्बहं परस्परं समासादिति षिञबन्धन इत्यस्य वा रूपम्‌ | वाचकत्वमिति | नज्‌समखमानोत्तरपदार्थेन समऽमन्वेतोतिव्युत्प- सेरिति भावः ॥ असमासपन्ते sulfa) “यजति ya asad करोति नाभु- याजेषु” इतिवन्रामान्वये ऽपि नजोऽसमामः। तत च नलोपा- भावे ऽपि नञसमानार्घो^ऽमानोनाः प्रतिषेधवचना” इति कोषा- दशब्दोऽप्यस्तोति तस्यायं प्रयोगः । न woe तु निषेधवाचक- परम्‌ । समानापिक्षरणयोरिति । wa च विशेषणबिशेष्याभ्यां ९७६ सटीकन्यायवार््तिकतात्ययपरिशौ (भ्र. भ्रा. १ स्ादेतत्‌ -श्रूयमागस्य नजः ग्रावगपदेनेवासु सम्बन्धः शब्टनिषेधस्त्वर्थादापयत इत्यत AT नापौति । (० श्रुयमाशोऽ्धो येन विना नोपपद्यत स तेनाऽऽक्तिप्यमाणो ऽर्थादापयत इलयुच्यते। न चोप- पाको विरोधी नाम । स छयनुपपादक एषत्यधः | विगोधमेव शोतयति । श्रावगत्वेति | [२१८ ननु कल्पितेनाप्यधिकरणेन निषेधनिरूपगमुपप्यते तस्य स्ववाचकौौ शब्दावपनच्तितौ तथा च भित्नप्रत्तिनिमित्तथो- रश्रावणण्ब्टपदयोरेकार्थाभिधायकयोरित्यथेः। यदाश्रावणलव- wearin: | नञ्‌ सम्बश्यते इति तु पदयोरथदारक एव सम्बन्ध दति faafaataa, उभयधापोति। समामा- मम्रामयोरित्यथेः | सद्गंतवन्तादिति। ams नज उत्तरपदार्था- aia व्यत्पत्तरित्यथः। अन्वयेति । wa खावणत्विशिष्ट- पदस्य aaa नञन्बयसम्भवे ऽपि स नोक्तः समभिव्याद्तपदा- aay ware वाक्चार्थान्वय इति व्युत्पत्तेः ॥ नन्वा; शब्द्निषधो न बाधोदादरणं प्रतिन्नाता्थं एव बाधा- स्वादतः fa तन्निषेनत्यत are । स्यादटेतदिति | अशाब्द ऽप्यर्थे बाधो WATT अनन्यथा स्वार्धानुमाने बाधस्याटरोषत्वापत्तौ परा- धौनुमानेऽप्यद षत्व पत्तेरिति भावः । यमाण इति । वाचनिके su तात्पयें सनोति गओ्ेषः। तन “गच्छ गच्छसि Fema’ as प्र १. १] विसतोप्रकरशम्‌ | २७७ Gwar) तथा च नासच्वाधिकरशत्वयो विरोध gaa आह । न चेति। oun एवं व्यवस्थितै वार्तिकाथं घटयति । (२१११ न च श्रावणत्वमिति | शब्द्‌ प्रोवयोः सम्बन्धः शब्दग्रहमोपायभूतः | ननु यदि सम्बन्धः कथं वात्तिककारो वरत्तिरिलयाहेल्त श्राह | व्र्तिरिति । [१११७] --- - ------ eee वाचनिके तात्पर्याभावेन तददिरोधष्येवागमनं waa wa a खावणल्वाभाषे ATTA । यदा यत्र केवलः पदार्थो धुमो- ऽस्तोत्यत्िव कल्पकस्तत्रेयं रोलिः, “गच्छ गच्छमि चे”दित्यत तु वाक्याधे एव कल्यकोऽनो न व्यभिचारः। चशब्टस्वरसाच- ल्म्तरभेवेदम कल्पन इति ad निवारयति। facade ननु चाभावस्य तुच्छत्वेन nad किसुपपाटिलं स्याद्यन ara इत्यत sie नन्विति । श्रधिकरणक्नानमाच्रस्येवाभाववुद्दौ 2q- त्वादित्यर्थः | उत्तरगुन्यो पयो गाथमाह । एवमेवेति । एतावताथ- गत्या दिङ्ागमते दूषिते ऽप्यभ्रिमवार्तिकाथैस्य प्रकलतयोजनाध- fama) ननु श्रावणत्वं ग्रोत्रजन्मन्नाने ऽवान्तरजातिः werd- वेति तविप साध्ये प्रत्यत्षवाधो भवव्येषैत्यत aie शब्दग्रहणेति | समवायोऽत्र परस्य faafaa इत्यथः | प्रायश्चित्तोपरेगादशचितवं साक्षादशुचित्बोधकाभाव एवैति तमाह । ननु नेति। यद्यपि प्रायित्तोषदेणात्‌ an प्रत्यवायो २७८ सरीकन्धायवास्तिकताव्यर्यपरिशद्ौ (भ. १.१।. १ ननु न साचादेदे नरशिरःकपालाशौचं श्रयते uaa “द्रो ह वा महाव्रतं चचार स एव ATT. मुपसन्दधारे"ति विपरीतेव श्रुतिरतः कथमागम- विरोध इत्यत आह | मन्वादिभिरिति | tec यदयप्यस्िन्रथं न साचाच्छतिः प्रतीवते तथापि तन्ूला स्मृतिरेव स्फुटतरा प्रमाणम्‌ Fat ¥ वेत्यादि दय्थवादमात्रं नरमेधादौ प्राशस्यप्रतिपाद- नाथं न शुचितायां प्रमाणं भवतीत्यर्थः । ननप- efiaama दृष्टापि कुतः ged आह । ऽनुमौयत दत्यनुमानवाध एव नागमवाधः स्मृतेरष्यनुमानमेव मूलं न तिः असम्भवग्मलान्तराया एव स्मृतेवंदमूल कत्वात्‌ | तथापि प्रायचिन्तविधेनिषेधागमकल्पने लोकसिदेष्टसाधनत्वस्य शाब्दत्वम्‌ भ्रनिष्टमाधमत्वच्च प्रत्यवायेऽपौति प्रत्यवायस्य शाब्दत्वं यत्र वा प्रत्यवायदहेतत्वमागमिकं तदभिप्रायभमेतत्‌ । तथापि जुति विरोधेन स्मतिनाऽऽभौचं बोधग्रलोत्यत ate: र्द्रोहवेति । नच शौ वमेव तेनानुमेयम्‌- शक्तानि यानि कर्मणि देवतेमंनिभिस्तघा | नाचरेत्तानि wate gat चापि न कुस्थेत्‌” दति सखमुतेरिति भावः॥ ननृपदथितमिति। मन्बादिभिरिति शेषः । भनेत्यस्योप- प्र. १२. 2 | विष्धलौप्करणम्‌ | २७९. नाद्माकमिति | (२१५० अक्र वस्तुनि शब्देतरप्रमाश- गोचरे भागमान्तराणामप्रामारयादिव्यधः | कुतः पुनरस्य निर्ध॑णस्य कपालशौचाभिमान इत्यत पराह | अविगोता होति। (१९५ न दयागमादेव धर्मादिविनिश्चयोऽपि लविगौता- दावहाराद्पि, स चास्माकमप्यस्ति। न च वाच्यं सार्वविको व्यवहारः प्रमाणं यथा कन्यापरिशयनविधौ पुरन्धौ णामाचारः प्रादेशिकस्त्वयमित्याशद्योदाहरणं क्रतं दाक्िणाल्यानामिवेति | उपासे बौजमाह । शुतिस्मृतीति । (९९५९1 अङ्क नेवकादिक्रिया आन्नायमूला अविगौतवदार्थानुष्टाढ- व्यवहारत्वादग्निषोवादिवदिति प्रयोगः | Marae, शब्देतरेति । नास्िकागमगोचरतवं निराकरोति। प्रागमान्तराणामिति। उपहास इति । न च कतु वि्रेषनियसतया प्रत्यवायतद्‌- भावयोरु्रयनाहप्रवखितिरिति वाद्यम्‌ । काप्ालिकानां विगोता- चारस्य प्रत्मवायाभावाननुमापरकल्लादिति भावः। आङनेवुका- दोति। गोमयमयीँ देवतां दूवादिभिरभ्यज्चा त्रातिलकस्पन- arpaqafaaa मङ्गलवार दधिमन्यनभित्यन्धे। प्रतिदिनं तण्डलमुष्टिं मासमेकं भाण्ड निःचिष्य तेन तेनापूपभेकं war २८० सटी कन्यायवार्तिकतात्ययपरिश्डौ [ae a. १ अथ ग्रेयोहतुतेवास्याः कुतो नावसौयत इत्यत we) न खल्विति । ow यद्यपि शक्यत एवेतदा- पाततस्तथापि निमलत्वशद्कलद्धितत्वे नामुष्टानपय- न्ततानपायादतो मूलानुमानमेव साधीय इयथः | न वैदानुमाने मृलं-लिङ्गमियर्थः | | "किमुक्तं भवति शुचोति अनेन पुनस्तां पररिदरत्राह । अपि चति । (१९१ग] अथ तयोविदेषादिति। (२९१७) न च वाच्यं याबति विवादस्तावानेवाथः wa: गोमयादेस्तु शुचित्वसुभय- ~ --~~ --- = —— -- ---- --- ~~ देवतापूजनमित्यपरे । अरविगोतति। ब्रलोकिकविषयाविभोत- शिष्टाचारविषयल्वादित्यधः ॥ अप्रसक्तनिषिधमाशङ्गयाह । भ्रयेति। षेदमनुमायापि इष्ट साधनलन्नानदहारा प्रहत्तिजननोया aed लाचकादिष्टसाधन- लनेवानुमौयतामिव्यथेः । तथापोति । यद्यपि भोजनादाविवा- वानुमानपरम्परव मूलं सम्भषति, तथापि तादृशाचारस्य az- बोधितल्वव्याप्तत्वाहेद एव at nent, सर्गादौ च वादशा- चारस्य लिङ्गस्याप्रतोतरिष्टसाधनलत्वाननुमितौी प्रह्यनुपपन्तिः | न चेश्वरस्य कायवयाच्छ रोरमधिष्ठितवत भाचारस्तदानीं लिङ्गम्‌, तदा तदाचारकल्पने मानाभावात्‌ | ्राचारवचसोवचनय्मैव लघुतलनाचारं विनापि वचनाद््वाद्य प्रवतनौयप्रहच्युपपन्तेरिति प्र. १. १ विसूतरोप्रकरणम्‌। २८१ वादिसिदमतस्तावदेव zerafawa इति । यावता तस्यापि शुचित्वं नागमप्रामार्यमनभ्युपगम्य शक्ध- मभ्युपगन्तुमिति । चोदयति । अति । (२९९०) व्युलिताभिसमेः wr इयर्थः । अभिसन्िमाह | न्‌ खल्विति | [२९९० नन्वेकद्म्िन्रनुमानदयसमावेशो विरोधश्चास्त्येव तत्कथमभावादिलयत are | अयमभि- सन्िरिति। [२९९२1 न हि पृवप्रहत्तेन यदेव तदेव बाध्यते, अनियमप्रसङ्गात्‌ । अत उक्तं तदलभाविखप्रसिद्ायें खाश्रयसिद्धाथं खव्यापकसिद्वाधे च acetal: | सखव्याप्रकसाधकेन बाधितमुदाषग्ति। यथोक्त fafa | (९९९५ ज्ञानाकारालौकै इति दिवचनम्‌। धमि ~~ — -~~- -------~ ~~ ~ — खतुथं वच्यामः। मूनलशब्दस्य कारणमाल्तपरतां निवारयति | लिङ्गमिति ॥ पूरणनिवारणोयं erate । किमुक्तमिति ॥ Aaa | समानन्धायतया ऽत्नाप्यागमप्रामाखमित्यथः | afaatuafer: -- विप्रतिपन्नः । afacrafafa | किञ्चित्‌ qaqa awa सिद्धये, किशचित्खपक्स्य सिदये, किञित्‌ खष्यापारस्य fast भग्रिमामुमानेनापेच्यत vad: ) aa केति। aanaa व्यापकमनित्यल्लं तस्य साधकं sifaaw सत्यस्मदादिबरिरिद्धियग्राद्यतं ata एतक्षोपलस्षणम्‌ । १६ २८२ सटौकन्यायवार्तिकतात्पयपरिश्दौ [घ, १ भ्रा. १ साधकेन वाधितसुदाषहरति। एवमिति । (२९ खसाध- केन वाधितं तु यथेकसन्ततिपतितानि ज्ञानानि एक- arifaé ऽपि प्रतिसन्ानयोग्यानि कार्यकारगभावा- दित्यपि द्रष्टव्यम्‌। AWA कार्यकारगभाव एक- प्रतिपचचभावे सिदाति। ap तहासमा्ैशो यद- भिसन्धायाह समावेशाभावादिखयत are) तस्मा दिति । ९ समस्तरपोपपत्तिः सामध्यम्‌ | समावेश Va ऽवश्चमन्तत एकतरस्यान्यवररूपहान्या भवि- तव्यम्‌ | अन्या तदेकं वस्तभयात्मकमनुभयात्मकं वा BWA) तस्मादस्त॒तस्तुल्यबलयोविसद्योः समा- क्ीचित्ाष्ययादकेमा कचिदहयासिग्ररण च बाध्यतं। यथां रस awaten बहि रिद्दियवेद्यतलाद्रूपव दित्यत्र aay रूपादिषु मध्य रूपमाव्रवयज्ञकन्द्रियलं तद्राहकमानेन वाधः, पवतो निरभििः कुमवत्वादिति व्यातिग्राहकेण बाघः। नतु च्नानाकारालौके afe- रिति Hara बहिःशब्दादि a grant a वालोकमित्यधेः। ag विश्वं न तादशं fat aq वहिः पारमाधिकमिल्धः)। aaraaa बाधितल्सुपपादयति ra wafa | कौायकाररणभावे- sara: प्रतिसन्धातेव नियामक इत्यथः | अन्येति । विशदव्याप्यत्वे सतीत्यधंः। उभयान्षकमिति। अनित्योभ्यं शब्दो ate नित्यक्षव्याप्यवान्‌ स्यात्‌ नित्यः खादिष्यु- प्र. १. १] विसु भ प्रकरणम्‌ । २८१ ॥ ami नासि, समाविष्टयोस्त॒ न वासवी तुल्यवल- aaa: | तत्किमिदानौं aafarqa नास्त्येवेत्यत are । न होति (११५ एवमेतदस्तुतः सव्मतिपचता नासत्येव, fa लख्द्यमाशविशेषावद्यायां प्रमानुत्पादकत्वे पर- स्यरप्रतिक्चेपेण, अतः स एव टोषल्येनोपरनिवहो मुनि- भेलः | एतदेव वात्तिकमुखेन दशेयति। कस्मात्‌ पुन- रिति ॥ (*९१६] अनुमानयोरुक्ररूपयोरन्वयव्यतिरेकसम्यन्रयोरपि समेशदशनात्‌ यथाश्ुतवार्तिकमसङ्गतमित्त आह । दहेति । [२२०] अ्रवाधितविषयेग सह प्रल्न्नादौनामपि समावेशो नास्ति ततस्तेभ्यो न कश्चिदनुमानस्य विशेष उक्तः स्यात्‌ अतस्तटरूपपरिषहारेगोपलत्तणम्‌ | ननु यथा ऽद्धमाणविशेषाषस्थायामनुमानयोः भयामकत्वापादनाथः । भरनुभयामकं वेति । श्रनिल्योऽयं शब्दौ यद्यनित्यत्व्याप्यवाव्र स्यात्‌ भ्रनित्यभिनत्रः स्यादित्यापादनधेः। एवमिति । एकतर ufafe परस्परवि रुव्याप्यदयसमावेशे वसुनो रेरूप्याप्या wares: सद्मतिपक्चता nea, किं तु विरुढाष- २८४ सटौकन्यायवारिकतात्ययपरिश््ौ [भ.१अा. १ सत्मतिपच्चत्वं तथा प्र्चतानुमानयोरष्यसतु, ततः; क्र बाध्यबाधकभावः ? । अथ विशेषेण wea प्र्यत्तमनु- मानस वाधकमिष्यते ? अनुमानमप्येवमिष्यतां, तथा च परस्परनिरपेन्षयोरनुमानयोरपि वाध्यवाधक- भावोऽस्त्विल्याशयवान्‌ चोदयाभिप्रायमाह । wera- मपौति | [२९१५] परिहाराभिप्रायमाह । तुल्यबलो होति । (१९५) werd हि नानुमानस्यान्यधासिदानन्यधासिद्गौ प्रती- ad, विं तु खयमनन्यथासिद्ं सदनुमानमास्कन्दलयेव, ग्राहकफयोरन्यतरच व्यापिमङ्गाभङ्करूपो विगषः सन्नपि यदान ग्टह्यते तदा तयोः स्रतिपक्तत्वं ज्ञायत इत्यथः ॥ उपनक्तगतावौजमाह । अनुमानयोरिति । ननु चाऽवाधित- aata कुना नोपलक्ितमित्यत aie) अवाधितविषयेणेति। बाघकत्वप्रयाजकंनान्यथासिदयादिनत्यथः | ननुपजोव्यमनुमानमपि वाधकमनुमानस्येथत एवेत्यत श्रा । तथा चेति ॥ आस्कन्दत्यवेति । प्रतिवघ्राल्यवेव्यथः। यथेति । यदि asaya स्यात्‌ aged क्रापि न स्यादेव दरन्यान्तरे तदभावादिति तदपैखमतोष्णमपि म स्यादिति वैजस्योष्णा- ग्राहकं प्रत्यक्षमनन्यधासिदमित्यधः । अनोपाभिकतयेति | प्र.१य्‌. १ विसकषीप्रकरणम्‌ | २८५ यथोष्णत्व्या्गोऽनन्यधासिहेन प्रयचेणानुष्णतानु- मानमनोपाधिकतया बाधकन्नानात्‌ पूर्वमनन्यथासि- मप्यास्रन्दितम्‌ | तदेतदनयोहनाधिकवलवस्म्‌ । अनुमानं तु खयमनन्यधासिद्गमपि सव्मतिपक्ानु- मानस्थान्यधासि्िं प्रतीचते। न दछनन्यधासिदं तत्तेन बाधितं शक्यते अविशेषात्‌ | तदेतदनयोसतल्ध- वलत्वम्‌। न चानन्यथासिरहेनाप्यन्यधासिहं बाध्यता- ~~ ~~ “~~~ ~= ---~ ~~ ~~ = - = ~ - ~ ~ ~ ~--= ~ = ee =e ~~ ~~~ => च बाधन्नानात्‌ पूवमिति शेषः । तदनन्तरं तदुन्ञौतस्य पक्तेतर- amas: स्वात्‌ । नन्वन्ध्रासिहं परिमाणमेदलिङ्गक- मनुमानमपि ज्वालेकतवग्रादिप्रत्यक्षं बाधत एव प्रत्यक्षविरोधै- नानुमानमेव नोदेति । भ्रनुमानविरोप प्रत्यन्तं भवव्येव सन्ञात- बाधस्यापि प्रत्यक्ञोदयादिति चेत्‌ । न। अउवालेकलग्रादिप्रत्त्त- विरोधेन तड दाजुमानानुत्पच्यापन्तेः । तजर प्रत्यक्षपाभासमिति चेत्‌। न। श्रनुमानोत्म्तेः प्राक्‌ तदनिश्चयात्‌। ्वालायां सामान्यामेदसुखपि्डमु पजोव्य प्रत्यकचप्रहठ्िरिति चेत्‌ । न! तस्य ग्यक्यगेदविषयकत्वेनामुव्यवसोयमानत्वात्‌ | मेवम्‌ । श्रनुमानेन ज्वालेकत्वग्राहिप्र्यक्तं न प्रतिबध्यते fa लनन्यधासिदन प्रल्यत्च- मेवाभासतया न्नाप्यतं । ward ल्नन्यधािद्प्रत्यश्चविरो- धेन नोत्पद्यत रएषेत्यथात्‌ । श्रनुमानं त्िति। ननु यदा व्वालादावनग्धधासिहमनमुमानं waaay नापेक्षत २८६ सटोकन्धायवास्तिक ता्पयपरिश्डौ [भ.१भा.१ मिति qa, तस्यान्यथासिशत्वेनेव टूषितलात्‌ । न च यव प्रल्यचमनन्यष्ासिदं तवानुमामेनावश्यमन्यधा- fata भवितव्यम्‌, उभयोरनन्धथासिक्ौ वस्तु दुस्तरं a त्ते far + fa व्यसनमासादयेत्‌, ततसदपि तैनैव परिभूतं, fa aa प्रल्क्चबाधयेति वाच्यम्‌ | तदन्यधासिङेः प्रल्क्च- बाधो्याप्यत्वादिति विशेषः | तस्मादावत्‌ प्रयन्नस्या- म~~ ~ =-~ ~ ~ - ~ ~~~ - — ~~ तदानुमानस्यान्यधासिदहिं प्रतोक्चत इत्यसक्मवि श्रन्यधानुमाने सति उल प्रत्य ्स्यान्धयथासिदिस्तदन्यधासिष्ो च तत्सम्भव इत्य- न्योन्या्रयः । मेवम्‌ । विपच्चवाधकवलेन नानात्वपरिमांगभेदयो- व्योपिसिद्धो परिमागमेदप्रत्यक्षस्य पत्ते ऽनन्ययासिषहावनुमानात्‌ प्रागेव उ्ालेक्यप्रलयल्षस्याभासत्वनिश्चयादिति भावः ॥ तस्येति । न चान्यधासिदडले सत्यपि बाधसद्धरो न दोषायेति वाच्यम्‌ । अन्धथासिदुगपजोवनेन बाधस्य प्रहत्तौ तदन्यधालिशः। न च यत्ेति। न चति वाश्थमिति योजना। sua वा स्यादिति व्यसनम्‌ | तैनेव-श्रन्धथानिहेनेव । तरन्यथासिरेरिति | तैजोमाव्रानुष्णत्वे साध्ये ्रतेजस्व स्योपाधिगम्यल्वारित्य्ः । न चौ- wre ataaaa परिपीषादाधमनुपजोव्यायि तेजसि सिदा- aaa साध्यव्यापक प्रतोयत इति वाखम्‌ । ततस्तेजो- वत्निलमातसिदावपि सकलतेजोहस्नित्लनि खयमन्तरेणापजस्बो- पापैः सध्यव्यापकलाग्रहेण तस्य प्रत्यक्षोपजोवकत्व(दिति भावः। प्रश्‌. १। †वस्व्यीप्रकरणम्‌ | a9 नन्यथासिहत्वं नावधार्यते तावत्कालमेव तव नि्गया- नुदयात्‌ तव्मतिपन्ञरूपतां प्रतिंङपयति, उत्तरकालं तु fa वराकमनुमानमिलयथेः। तदिदमुक्तं प्रत्त मनन्यधासिडमिति | nue) उपदर्थितप्रकारादन्येन व्यवस्थापयितुमशक्यमिलयथः। अन्यप्रकारव्यवस्थापनं च विषयसङ्गोचमाचेण न बाधकं विना भरान्तत्वेनापि, तथा सल्यतिप्रसङ्गत्‌ ॥ “'शअरधोप्रमाने"लयादि Sel सम्भावयति | Weer दति ॥ [\।१६] ननु नोपसानविरुबमिति विप्रतिपत्तिरेव संम्प्रति- परत्तिर्नागरिकलोकसम्प्रदायेनैत्यत आह । न भवती- in ना ~ rr I + = = > Sik नोभयानुदयः-्रनुमित्यनुदयः। प्रत्यतच्तस्यानन्यधासिदहिनिखया year वा । विषयसक्को चमावेशेति । ज्वालाप्रत्यभिन्नानादौ जाति विषयकलवं wena त्ययः । यदपि प्रत्यभिज्ञानस्य जाति विषयत्वे कथं सङ्ोचः तस्ये कदेशजाघामकतवात्‌, व्यक्तिविषयह च तस्य जातिविषयलव्यवशयापनम्‌, तथाप्यभ्युपगमवादीयम्‌ TIT सङ्कोचसम्भवे sarurafefa प्रत्यक्ष न aera? नापि बाधकं विना आरमत्वमित्याश्ययः॥ तदा तथाभूताविति । यद्यपि भरप्रतयक्ागमविरोध एव नोपः मानविरोकखस्य ताभ्यामनित्लात्‌ । तधाप्यनन्यधालिहमप्युप qua सटीौकन्धायवात्तिकतप्त्पयपरिश्दौ [wt ot त्नुषज्यते। owed चोदावार्तिकसमिति शषः । भरनन्यथासिचप्रलयक्तागमसमुत्यापितमुपमानमनुमामेन यदि बाध्यते स्मतिपरच्यते वा तदा तथाभूतो प्रलचा- गमाबैवाबाधितौ सत्मतिपक्ितो वा स्यातां तथा च सति सवै समाकुलमापदयेत | तस्माद्यथा ताभ्यामनु- मानमपनुदाते तथा तदुल्यापितफलशरोरेणोपरमानेना- पौति टौकोपबंहितख वात्तिकस्यार्थः ॥ ( प्र्क्चागमाविरुदन्यायोपपादनम्‌ । ) प्रयोजनखरूपेति | (५५) भान्स्याक्तेप इति विव- tama । प्रयोजनव्याख्यानाङ्गमिति (१५५ “are (tn a ee क क eR eM Re 1 11 णि मानं यद्यनुमानेन बध्येत तदा तघाभूताविति anfaraa at तदानन्यधासिदावुष्णतवग्राहिप्रत्यक्तनराख्यशोचयप्रतिपाद कागमावपि वाधितौ स्याताम्‌। न चेवं, तथा चोपमानेनापि तथधाविषैनानु- AAS ATG THUG: ॥ ( प्रत्यक्तागमाविङ्दन्धायोपपादनम्‌ | ) rarer) “aenat स प्रयोजनो" इत्यत्र तथैव घमितयां fa तदिचार एवायं न प्रयोजनविचार इति भान्तस्यत्यधं; | [| (2nd Edition) Vol. 1. Faso. 7 @ Rs. 1-4 ee a ee yashvartika, Fasc, 2--6 @ /10/each }... ae a ae 8 2 irs rapaddhatib, Fase. 1--7 @ 4 ach ‘ as wv 4, 6 Nity&ctyapradipa Vol. 1, Fasc. 1--8 1. 11, Fase. 1-4. @ /10/ ९५७} =... 7 8 Nyayabjndutika, Fasc. 1. {@ /10/ each ००», 0 10 “Nyaysi Kusimia@ijali P#akarana Vol Fase. 1--3 @ /10/ each wee 1 14 N श Vartika Tatparya Parigudhi, Fash. 1-2 @ /10/each ... oe 1 4 Nyajasarah ; ene ०० - 2 0 Paduigawati, Fasc. 1- 6 @ 2/ each - ve ee 10 0 Prikrita-Paingalam, Fase. 1--7 @ /10/ ench “fs see oo. 4 6 Parfigara Smyti, Vol. I, Fuse. 2-8;°Gol. 11, Fase. 1-6; Vol 117, Fase. 1-6 @ /10/ 6४611 =... + ae 11 14 एष्य, Institutes of (English) @ 1/- each 1 0 Parikgsamukha Sutram ५५ re soe 4 0 Prabandhacintdmans (English) Fase, 1--3 @ 1/4/ each $ 1 Rasagnavam, 1788८. 1-3 sete 3 12 Ravisiddhanta Manjari, Fasc. 1 ५ 10 Saddarsana-Namuci aya, Fase, 1-2 @ /10/ each 1 4 Samaraicca Kaha Fase. 1-5, @ /10/ each 3 z Saukhya Sittra Vetti, Fase 1 4 @ /10, each ¢ 8 Ditto (Knglish) ase. 1-3 @ 1/- each kok 3 ¢ Six Buddhist Nyaya Tracts cul ४ a 0 10 Sraddha Kriy§ Kaumudi, Fase. 1-4 @ /10/ cach bg $ 1४ Sucrata Samhita, Eng) Fare. 1 @ 1, - each 1 ॥ Suddhikaumnudl, Fasc --{ @ /10/ each ... sate ॐ 8 Sundaranandam Kavyam pas 5: sea oe re | 0 Suryya Siddhanta Fasc. 1-2 @ 1-4 each vr re 2 8 Syainika Sastra .. se 95 ae ०० 1 0 Taittreya Brahmana, Fase 11-25 @ /10/ each 9 6 *Yaitterlya Samhita, fase. 27-45 @ /10/ each 11 14 Tandya 11131111121)1, Fase 10-19 @ /10/ each 6 4 Yantra Varteka (English) Fase. 1-10 @ 1/4/ each ge 18 8 #S'attva Cintamani,Vol I, Fase 1-9, Vol PL, Fase. 2 10. Vo) ITP, Fase 1 : Vol. EV. Fane, 1, Vol. ४, Fase 1-5, tart PV, Vol U1, Fase. 1-12 @ /10/ each 23 19 Tattva Cintamani Didhiti Vivriti, Vol. 1, Fase, 1-6; Vol. । , Fe, 1, @ /10/ each + 6 Tattva Cmtamani Didhiti Prakas, Fase 1-5, @ /10/ each . ॐ 2 Vattrarthadhizama Sutram, Mase 1-3 @ /10/ each ... 1 14 Tirthaeiitamoni, Fasc, 1-3, @ /10/ each : 1 14 Trikinga-Maygdanam, Fase 1-3 (@ /10/ each 1 14 Tulsi शता, Fase. 1--5 @ /10/ each «Upamjta-bhava-prapaica-kathd, Fase 1-2, 5-18 @ /10/ each Vivadaratudkara, Fase 1--7 @ /10/ each 3 6 Uvasagadasdo, (Text and English) Fase. 1--6 @ 1/- each ४५ ५ Vallala Carita, Fase 1 @ /10/ se 0 10 Varga Kriyé Kaumudi, Fase 1--6 @ /10/ each ध Cos ॐ . ERD *Vayu Purina, Vol. 1, Fase. 8--6 ; Vol. Hf, Fase 1--7,@ 110 ' each wo. 6 14 Vidbana Parijata, Fase. 1-8 Vol- [1 Fase. 1 @ /10/ each . ॐ 10 Ditto Vol. If, Fase. 2-5 @ 1/4/ ‘ ¢ 0 ध 4 Vehat Svayamblii Puriga, Fase. 1-6 @ /10/ each . a we 9 1 Yoyasastra Vasc. 1-3 श 5 we 18419 Tibetan Series Amarkosha ae ५ 4 de : as. (2 0 Baudhastotrasangraha, Vol. T क eae ~ 0 A Lower Ladakhi version of Kesarsaga, Fase. 1-4 @ 1/- each... a, 4 0 Nyayabindu of Dharmakirti. Fase. [1 sa re 1 ‘) Pag-Sam S‘hi Tif, Fase 1--4 @ 1/- cach 4 ५ Rtogs érjod dpag kkhri Sif ( ‘Tih & Sana ततद पणन Vol. I, Wane. 1--10 : Vol. Uf, Fase. 1--10 @ 1/- each 20 a Sher-Phyin, Vol. I, Fase 1-5; Vol. 1, Kase 1-3; Vol HET, Fase 1 6,.@ 1; each 14 drebie and Persian Sertes Amal-i-Salih, or Shan Jahan Namah... Pi we 9 0 Al-Mugaddasi (Mnglish Vol T, Fase 1--4 @ 1/- each : . 4 ¢ Alv-i- Akbari, Fase. 1-22 (¢ 1/8/ each ,. 33 0 Ditto ( 1881111 ) Vol 1, ase. 1-6 Vol. TI, Fase 1 5, | Index to Vol. 1f, @ 2/- each ... . ge. 22 0) Akbarnimah, with Index, Fase 1--57 (@ 1/8/ cnch .. 3 8 Akbarnémah, English ४०1, I, Fase. 1--8; Vol. 11, Fase. 1--7, Vol TEL, Vasc. ककः @ 1/4/ each “oe ४ wae 1 4 Arabic Bibliography, by Dr, A. Sprenger, @ /10/ " ,., 9 16 Conquest of Syria, Fase. 1.92 /10/ ebch ‘ 0 ... $ 10 Catalogue of Arakse Books Aud. Mantagtipts he I/-each ... vege "BCD ; ‘The other Fagciculi of thesgorky are out of stuck aud complete copies cannot weaw Weurivg १६६ wa roe ड 47NVB0O ६8828 ref yve au i "rey rn? wea weew Asiatic Society of Bengal. Fasc 1--3@1/ gach .. Vy : Rs, 0 Dictionary of Arabic echnical Terms, and AjMendix, Faac. 1-21 @ 1/8/ each ~ 8 Furas Nama, of Hashini i gs ig aes ies 0 Ditto of Zabamdast Khan a es ००० vee +0 Farnang-i-Rashidi, Fase. 1-14 @ 1/8/ each ‘A ००५ ० 0 ` Fihrist-i-Paai. or, TRay’s list of Shy’ah Books, Pave. 1.-4 @ 1/- each a 0 Gulriz og ie Si alee ०* क io Hadiqata'L, HMaqiqat, (Text & Eng) 4. a ,* od § History of Gujarat oh a sas sing “as 0 Halt Asman, History of the Persian Masnawi, Fase. 1 @ /12/ each * 0 1: Hisdtory of the Caliphs, (हास) ) Fasc. 1--6 @ 1/4/ each 7 + Iqalnamah-i-Jahangiri, Pase 1--3 @ /10/ each sa 1 14 1७६70811. with Supplement, 51 Fase. @ 1/- each 51 ¢ 931, Part [, Pave 1-8 @ 2/ each “ah . 6 0 Maa‘asir-ul-Umard, Vol. |, Fase 1.9, Vol. TH, Fase. 1-9; Vol HN, 110: Index to Vol. I, Fase. 10-11; Index to Vol, Il, Fase 1012; Index to Vol. LI, Fase. 11-12 @ /1/ each 0 ‘ 45 0 Ditto (ug) Vol. I, Fase. 1-2, @ 1/4/ each 2 8 Momoirs of Tabmasp : ८ ६ 1 0 Marhamu ’L ali? k-Mu'Dila Fasc 1-2... pes 0 Muutakhabu-t-Tawarikh, fase 1--15 @ /10/ each प 9 ८; Ditto | ( English ) Volt, Mase 1 ; Voll, anc, ~6 and 3 Indexes; Vol II, Fase 1 @1/eact ae | ( Muntakhabu-l-Lubab, Mase. 1- 19 @ /10/ each ae = य | : 14 Ditto Part 3, Fase 1.22 @ 1/- each sie 1 ॥ Nukhbatn-l-Fikr, Fase, 1 @ /10/ a ™ 0 10 Nigami's Khiradnamih i-fskandari, Fase 1--2:@ /19/ each i } & Persian and Turki Divans of Bayran Khan, Khan Khanan ति ¢ Qawaninu ‘s-Sayyad of Khuda Yar Khan ‘Abbasi, edited in the orj ginal ‘ , Persian with English notes hy Lieut. Col 1). ८. Phillott 5 0 Riyden-s-Salatin, Fase 1--5 @ 110’ each . hae ११ 3 9 Ditto (English) Fase. 1-5 @ 1 5 ` Shah Alam Nama A ie ay a ve 5 0 Tadhkira-i-khushnavisin ts ae "^ ४५ ; हः Tubaquat-i-Nagii, । Kiglish ), Fase. 1-14 9 1/ each "" Ditto Index ^ । ce he | [ Tartkh-i-Firdz Shahi of द) दततक ता; |} हिकः = ¢ Tavikh-i-Firazshaht, of ShumsiSiral + Pane : 0 a ry ient Arabie P + Base 1-6 @ /0/ ench 3 12 len Ancient Arwbic 1 ovms, Fase 1--2 @ 1/87 each The Mabani "1, Lughat: A Gy, ar of the T we 41 ‘ | 1१०11 0 ॥ he Turki Language in Persian 1 8 Wisc }tSmin, Fase 1--5 @ /10/ each स ~ ae "= 1 0 न Vol. 1, Fase, 1-9, Vol, I, Fane 1-8 10 1 ASIATIC SOCIETY'S PUBLICA 1. Astario Resvancnrs, Vols, ९६ ain a UBLICATIONS, ४. Proorepines of the Asiatic Society from ee ४ : ६ = 0 are ont of stock) (दये /8/ per ३, ०५५४० 1809 (1900 to 1904 ३. Journal of the Assiatie Soe cea ५ (8), 1874 (8), 1875 (71, 1041400 ण 1872 (8). 1871 (7). 1872 (8), 1875 १ I, 875 (7), 1876 (7), 1877 18 (1 87 1881 (7), 1882 (6), 1888 (5). 1884/4) 1: 1878 (8), 1879 (7), 1880 (8,. 1888 (7). } i ae ५५ (6), 1885 (6), 1886 (8), 1887 (7 (11, 1889 (10 , 1890111), Lg91 (- ¢ » 1887 (7), (8), 1895 (7), 1896 (8), 1897 (8), 1890415 1492 (8), 180 (11), 194 (7), 1902 (9). 1903 (8). 1904 (16), @ 1/8 vor we (8), 1900 (7). 1901 N ~ 2/ per No to Non-Members G1/8 yor No. ६७ Members and - B.-—The figures enclosed jn 1 + 4. Journal and 1 N. (11 the number of Nos in each Vo (१८११८ stock ), @ 1-8 per xs : ai 19057, todate, (Nos, 1-4 of 1905 are out of ` 5. Memoirs, 1905, 1 . a embers and Rs, 2 per No. to Non-Members Winn fe ie १001 varies fron) number to number, * 6. Centenary Reyjey of the Rese ie 3 7. Catalogue of the 1 of the Society from 1784-1882 व 3 8, Moore and Hewitson's De ee Anstatie Society, Bengal, 1910 8 ७ Parts 1-11. with इषु is riptaons a New Indian Lepidoptera ~ 0 9. Kacmiracabdameta, Parts Tt Plates, 410. @ 6/ each 9०७ a 18 0. Persian Transtation ‘of it fe ey i 3 i Alinadi-Kinmasi, and ¢ i 11 Subba of Ispahan, by Haji Shaikh. ४ ? (11६५ d W ith notes by Major D 0 Phillot 1 Notices of Sanskrit Manuseriptg ¢ fea । + + 0 Nevalese Buddhist Sanskait vite) tae 14 @ 1/ each 3 N.B.—All Cheques, Money Orders, ure, by Dr, 1६1... Mitra ee ; Asiatic Society,” only. TR. Ly » &e. must be made’ it t ८4 T : : ९ एकवण to the “Treasurer । ^ 111 ,16 4 ¢ | पप्र. 5.) £ Ca ९०८०८ म भं 11 7 1 | Rene we week Gl 7. ETS, ‘BIBLIOTHEIOA INDICA: + ` ८, CoLLEecTION Or ORIENTAL Works PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL- New Series No. 1864, : | | | See eee MDC } ( | १ ४ (4 : १ CXLVI-MDCCXC ; न्धायवार्तिकतात्पयंपरिशिः \ } 1 १ - ६ , | q खोमदुदयनाचायेविरचिता । शरीवर्भानोपाध्यायविरित-ग्धायनिबन्धप्रकााभिच-व्याख्वालहिता | NYAYA-VA RTTIKA-TATPARYA-PaRISUDDHI | BY UDAYANACHARYA #ith 9 gloss called Nydya-nibandha-prakas a by Varddhaminopddhyaya ENITED RY Pandit Vindhyes’varf Prasad Dvivedin Lebrarian Govt. Sanskrit College, Beaares. AND Pandit Lakshamana Séstri Dravida “eRe we WE DWE CBETE HE HE WEEDS HEME TE: ne Dea ree He Ke He He FEN (EE AE PE ORE REFEREE RE (ERE CE 8" Professor, Gort, Sanskrit College Calextta. FASOIOULUS IV. CALCUTTA: PRINTED BY UPENDRA NATHA CHAKRAVARTI, AT THE SANSERIT PRESS, No. 5, Nundakumar Chawdhury's 2nd Lane. AND PUBLISHED BY THE ASIATIC SOCIETY, 1 PARK STREET, ए 1914. ॥ 1. Qe we 1 1 1 ROC DERE KE CE HE CE ५) 0) CECE CE DBE "द ^ द We WE GE ® LIST OF 4 (ऽ FOR SALE AT THE LIBHARY OF THE ASIATIC SOCIETY OF BENGAL. No. 1, PARK STHEKT, CACUTTA, B AND OBTAINESBLE FROM THE SOCIETY'S AGENTS, Mr. BERNARD QUARITCH, 11, Grarton Street, New Bonn Street, Lonpon, W., ann Mr.‘Orro HARRASSOWITZ, BOOKSELLER, LEI PZ IG, GERMANY. * Complete copies of those works marked with an asterisk + cannot be supplied.—sum # of the (24१1१00९ being out of stock. BIBLIOTHECA INDICA. Sanskrit Series Advaitachinta Kaustubha, Fase. 1-3 @ /10/ each... इ Rs, 1 Aitargya Brahmana, Vol. I, Fase, 15; Vel. IT, Fase 1-5; Vel. VIL. Fase, 1-5, Vol. 1V, Fase, 1-8 @ /18/ erch + 14 Aitereya Lochana. ^ vee 2 Amarkosha, Fase 1 oes eee 2 *Anu Bhaghya, Fase. 2-5 @ /10/ each 2 Ammunana Didhiti Prasarini, Fase, 1 @ /10/- 1 Astasithasrika Prajiaparamita, Fase. 1 6 @ /10/ each 3 Atmatattaviveka, Fase J. wes aes 0 Agvavaidyaka, Fase. 1-6 @ /10/ each. ५ 3 Avadana Kalpalata, (Sans. and Tibetan) Vol. 1, Fasc. 1-10; Vol Of, ase, 1-10 @ 1/ each वि । 20 Balam Bhatt¥, Vol. 1. Kase 1-2, Vol IT, Fase. 1 @ 107 each 1 Bandhayana S‘rauta Stitra, Fase. 1-3 Vol. Tl, Fase 1-5 @ /10/ each 5 Bhasavritty bes 0 Bhatla Dipika Vol. 1, Fase. 1-6: Vol. 2, Fase. 1, @ /10 each 4 Bauddhastotrasangraha .. ; व aay 2 Brhaddévati Fasc. 1-4 @ /10/ each =, Si bus ~ Oe Brhaddharma Purina Fase 1-6 @ /10 each des 7 “ae oo Bodhiearyavatara of Cantideva, Fase. 1-6 @ /10/ each Sad ००, 3 Cri Cantinatha Charita, Fase. 1-3 ate ais ह 1 VUatadingant, Fase. 1-2 @ /10/ each . । 1 Catalogue of Sanskrit Books and MSS , Fase 1 4१ each. : 8 Qatapatha Brahmana, Vol I, Fase. 1-7, Vol Hi, 1.५८. 1-5, Vol. il, Fase. 1-7 Vol. ४, Fase. 1-4 @ /10/ each ६७ . 14 Ditto Vol. VI, Fase. 1-3 @ 1/1/ each ‘ Ditto Vol. VII, Fase. 1-5 @ /10/ a «OS Ditto Vol. IX, Fase 1-2 aa 4 $ ॥ ` QatasShasriki Projnaparamits Part, 1. Fase 1-.17 @ /10/ each ,. wa. 10 *Caturvarga Chintamani, Vol. 11, fase. 1-25; Vol. [1[. Part T, Fasc. 1-18. Part |, Fase. 1-10 Vol. IV. Fase 1-6 @ /10, each 36 Ditto Vol. IV, Fase. 7-8, @ 1/4/ each = 3 Ditto Vol. 1४, Fase. 9-10 @ /10/ 1 Qlockavartika, (Hnglish) Fase 1 7 @ 1/4/ each ” 8 *Qrauta Siitra of Gankhayana, Vol. 1, Fase 1 7; ४५५]. 11, Fane 1-4; Vol. III, Fase. 1-4 ; Vol 4, Fase. 1 @ /10/ each , ९ 10 Cri Bhashva-n, Fae 1-3 @ 10, each ... wits ० } Dana Kriya kumudi, Fare 1--2 @ /10/ each : 1 Gadadhara Paddhati Kalasira Vol. I, Fase 1-7 @ /10/ each ~ 4 Ditto Acharasarah Vol. Il, Fasc, 2 4 @ /10/ each i: 3 Gobhiliya Grilya Sutra, Vol I @ /10/ each a i” 3 Ditto Vol वा, Fase, -2 @ /1/ each... ,. ४ Ditte (Appendix) Gobhila Parisista és = "“ Ditic Grihya Sangraha = nae Haralata “a ne 7 ती = Karmapradiph, Fase. T ar श भ Kala Viveka, Fase. 1~7 @/l0/each ,.. न 4 मः Fatantra, Fase 1-6 ८ /12/ each = sé ५६ 4" | पित Purapa, Fuse 49 (८/1 0/ each a ध क: Kiranayali, Fase, 7-2 (४ / 10! each _ a “4 „°“ ¢ Madana Parijgita, Fase, 1-1) @ /10/ each ¢ Maha-bhigya-pradipadyata, Vol | 4१ @ + Fase 1-9 ; Volt 1, Fase. 1-72 Vu), 11], ` Ditto Vol. IV fase, 1@ : ०, ०“ 19 Arie bs ८ 4 i4 ४ ( ४ 9 ie Sangraha, Fire, 13 @ /10/ each ~~ ^ "~ ४ 9 (न "पप, (दाना) Fase, 1-9 @ 1/. each ae . gee] „पदगो Dergana, Fase. 10-19 @ 10 ' ९४५ an र ~ + ह i = = ००० न a © ४ॐ हट Rh & > bed ०. 1 कि * @ > DAT ~= छ => ० > * +~ ~ ~ 2a १] faqatrancea | RTL जल्पौ सप्रयोजना"विति भाष्ये यदापि प्रयोजनमङ्ग- तया yaa carafe yeaa, तैनायमर्थो भाष्यस्य, प्रयोजनं तावदादजल्यो व्याप्रोति वितण्डा तु व्याप्नोति न षति चिन्त इति विवरणांधः | ननु Weta: प्रयोजनवत्वसिद्धी वितर्डाया- सचिन्येतापि, तयोरेव तु प्रयोजनवत्वं केन भाष्येण प्रतिपादयत इत्यत आह । तवगशब्दाधमिति । [९५९] बत्यति fe “पृथगुपदिष्ट उपलचणाधमुपलचितेन व्यवहारसलच्चन्नानाधं भविष्यतीति, स च व्यवहारो anna Madara ऽवान्तरप्रयोजनमपि भरसाधारगतयेह तच्रशब्देन भाष्यकारस्य विवचित- मतसदेव वार्तिकक्तता व्या्यातमिल्थंः। ननु तथापि तवब-~न्धाये विषेचयितव्ये इति qa नु “वादजल्यौ सप्रथोजना "विति भाष्यात्तयोरेव धमिंतवं विचारे प्रतोयते तत्कृतो आरान्तत्वमातेषुरित्यत श्राह ! वादजल्याविति । धअङ्कः-विगेषणमङ्कि-विशेथम्‌ । ननु वितर्डायाः प्रयोजनवच्छ- विचारे वादजल्ययोः प्रयोजनोपन्यासोऽसङ्गत शत्यत ATT नन्विति। तथापि भाष्यज्ञता तयोसतनि यविजयफलत्वसुक्ं न॒ न्धायतदाभासविषैचनफलल्वमिति, तदभिधानमसङ्तमित्यत प्राह | wear इति शेषः| श्रवान्तरेति। तसत्वनिशेय- ao २९० सटौकन्यायवा्तिकुतात्ययैपरिशद्ौ [ भ. १श्रा, १ aa, न हि न्यायाभास एव विष्रेकप्रधानमित्यत श्राह | न्यायाभास इति q सत्िघानादिति । [९५६] तदनेन विचारविषयो विविच्य दर्भितः। athe yaad संशयं दर्शयितुं तत्कारशतया व्याख्याटविप्रति- पर्तिमाह | प्रतिपत्तेति । pend परीक्ञायाः प्रयोजन- माह | तव यदौति । (२१९) gare: “aa केचि". दिति। (५१८) सिान्तः-परपर्साधनेति | [२५९१] यदापि परपक्ञदूषनेनापि प्रयोजनेन वितश्डायाः प्रयोजनवत्वं सिद्धयति ““वमर्थमधिङ्लल्य प्रवर्तते aaa जन" मिति (१) वचनात्‌ । यदि च परपक्चदूषणशमपि नाधिकुग्धात्‌ तदा बेतण्डिक एव न स्यात्‌, तधाध्येत- देव खयं किञ्चिदप्यनधिगच्छतो न स्यादिल्यतः पारि tare सखप्सिरिमभिसन्दधानसयैव प्रहत्य CTT: । — = ee rae = क = "षी — ॥ त s eeietel eae विजियापेक्षयेत्यधः | afenafeata | न्धायतदाभासयोरित्यत न्वायाभानस्यव afafeaafzea:) विचारस्य पञ्चाङ्गानि क्रमेण दशेयति ¦ तदननेति । रतः पारिशेष्यादपोति। यद्यपि खपक्तसिदिसुरिश्य nat — mee (Nahe Be re {या० र४य््‌ प्र. १्‌. | विसो करणम्‌ | २९१ ननु नास्येवासौ वादौ यः किञ्चिदपि नाभ्युप- गच्छेत्‌ अन्ततो नजथस्येवाभ्युपगमात्‌, तदनभ्युपगमे तु किञ्चिदपि नाभ्युपगच्छामोत्येतदपि न ब्रूयात्‌, तश््मात्किमनेनासदुह्ावनेनेल्यतः आह । नालिको होति । ros) नासिको-माध्यमिकादिः ॥ अनेन हि परपत्तो नाभ्युपगम्यते, न पुनः ATT ्रति्ेधोऽभ्युपगम्यत gerd: | तदिदसुकतं परपन्चनिषेध- AANA: प्रवत्तत दूति | [२७८] तथाहि- भेदं जगदसि बाध्यमानत्वात्‌, नापि मासि प्रतौयमानच्चात्‌। नापि सदसटरूपम्‌ विरोधात्‌। नाप्यनुभयरूपं विरोधादेव, प्रतीतेशेति | वेतर्डिकलश्चाघातः खपन्षसिदिपरपक्षदूषणोरेश्यकधाया जल्य- त्वात्‌, तथापि परपक्लो ऽनेन दूषित दति मध्यखावगमस्येव खपक्ष्योहेष्यतलमिति भावः । एतञ्च प्रमाणाङ्ञोकतुवैतण्डिक- अधिशत्योक्तं, माध्यमकादोन्‌ ae वद्छति । ननु परणत्तानभ्युपगमप्रस्तावे प्रमेयमात्रदूषणो-इावनमसङ्गत- भित्यत wre. बन्विति। नास्तिकोऽपि wate: ane सूनचेतम्धा दयभ्बु पगच्छयेवेत्यतो विशिनष्टि | माध्यमिकादिरिति। किम्रपियोन मन्यति स नास्तिक उक्त इत्यथः, दोषं facafa | waa होति । परपक्तनिषेघानभ्बपगभे ऽपि २९२ सटौकन्यायवार्तिकतात्पयपरिश्दौ [भ.१अा. १ ननु न fe यदेव प्रत्येति तदैवाभ्यपगच्छति तथा सति प्रतिवादिवचनाथः प्रतीतश्चेदभ्युपगतः खादिति मतानुज्ञा निग्रहस्थानम्‌, अप्रतोतस्चेद॒न्नानं निग्रहस्यानमिव्यायातमित्यत are । प्रतिपरत्तिरभ्युप- गमः | (२५४) इह fafa दति शेषः । तथाप्यभ्युप- गमविषयत्वादेव न प्र्स्तस्य ज्ञाप्यत्वादिल्यत श्राह | यदपीति । १५५] तच्नान्तरौयकलत्वादिति | pus) अभ्यु- पगमनान्तरौयकलवात्‌ ज्ञाप्यतायाः waa सिद्वा — ---~-~ ~ ~ === ee --- ~~ ~= ~~ ~ --~ -- ~~~ - * . Sem ae = = oo ~ ~~ - = a तद्ावहारम्तजज्ञानमात्रात्‌, न्नानव्यवहारोऽपि तजज्ञानमाता- दिति, न किञ्चिदपि घच्चेनाम्युपगम्यत इत्यथे; ॥ सामान्यस्य विशषपरत्व हेतुमाह । ननु a Fifa मनानुज्नति। यद्यपि परस्यानिष्टभ्चमेगष्टापादनं मतानुज्ञा न परपक्लाभ्युपगममात्रम्‌ अन्यधा सिद्साधनमपि मतानुज्ञेव स्यात्‌ । तथापि eared परेण यन्मतं दूषणमुद्धावितं तस्य या- ऽनुज्ना खो कारः तया इतुभूतया यत्रिग्रहयानं विरोधः स एव दूष- मित्यवः। प्रतिपच्यम्युपगमशब्दयोः पर्यायलभ्मं निवारयति | दडति। सामान्यशब्दोऽत्र विशेषपरतयोक्त इति भावः | ननु wags uae प्रकते किं दूषणमित्यत are) तधापौति | तच्छब्देन Braud निराकरोति aan न्तरोयकल्वादिति । तथापि came कथं agai इत्यत भ्रा | २९४ सटीकन्यायवार्सिंकतौत्मयपरिश्हौ [ a, ¢ ar. १ गोचरस्य दष्टान्त्वादिल्यव्यापतिः। ननु तथाप्यतिव्याभि- रेषेल्यत आह | अव चेतिं । [२५२६] सश्मुग्धवात्तिकं विवेचयति । यत्तेषु तेषिति । cen अध लच्णसुवव्याघात एव Rag भवति यावता तदपि प्रल्च्ाप्रलक्चसाधारगमिल्यत श्राह | न तटा इरगेति । (९९ साधारणं विशेषविषयतयापि wad AAT AFA: तक्किमिदानों भाष्यमलग्नकमेषेत्यत आह | ART दिति । (९५ ननु अनुमानात्को ऽपरे न्यायो येना- नुमानाश्रयतामुक्तीपि न्यायाश्रयतां दृष्टान्तस्य पृथगा भाष्यकारः, वार्तिककारोऽपि तथैवानुमन्यत इत्यत भह | न्यायस्य पञ्चावयवात्मकस्येति । eee) तथा- प्याश्रयतवं संयोगसमवायाभ्यां «eel न घटते वाक्धष्याऽऽकाशाग्रयल्वादित्यत उक्तं मूलमिति । ces) तधाप्यनुमानाश्रयतवं दष्टानतस्यासङ्त॑ लिङ्गस्य war त्वात्‌ ज्ञानस्य चाऽऽत्माश्रयत्वात्‌, अत उक्तमनुमान- ~~ ~ == ae = ~~ ~~ ० ~ = ~ ER Oe ~~~ ~~ -------------> ~~ रपि दृष्टान्लादित्यथः। a ud a दृष्टान्त afa पक्षे दोषमाह | नन्विति । मुख्याधेत्य ग निभित्माह । तथापोति | भतुमानः निमित्तवमाहतोति। प्र. १सू. १] तिसलोप्रकरणम्‌। REY faferererarefa | पर wearer fata यथाश्रुतं बद्वाकुलयतील्यत उक्तं दष्टान्तैति t [१९६] एवं च सत्यनुमाननिमित्ततवात्मच्स्यापि पृथक्‌ विधानं स्यादिति न चोदा, सिषान्ताभिधाभेनैव गतार्थ- त्वादिति । ननु शब्दे दृष्टान्तापचा नास्त्येव “afi होमेन यजेत खगंकाम'' इत्यादौ तमन्तरेगैव वाक्यार्थ प्रतीतैः इत्यत आह । सम्बन्धग्रहगविषय इति | २६०] सम्बन्धगरहणविषयतामावेण दृष्टान्तत्वं विवच्ित्वेद- qa, न पुनर्व्याप्िलचणसम्बन्धविरशेषग्रहगविषयतये- ~ ~--* ~ ~~~ ee rein te yea LN ~ ~------ -- ~ ---~- ~~ ~~ ~ ननु लिङ्गपरामश्चस्यानुमितीवा न ट्टान्तजन्यत्रमिति anfa- ग्राहकत्वेन टृष्टान्तश्यानुमितिजनकलवं वायम्‌ । तच्ायुक्घम्‌ | अनागतस्यापि दृष्टान्तलात्‌। उदादहरणवाक्यादेव व्याभियरश- सम्भवे दृष्टान्तानुपयोगाश्च । न च टृष्टान्तज्ञानस्य afafana शरष्टोपदशितव्याप्तौ तदसग्धवात्‌ | Waly: | ब्रनुमित्यनुकूलव्यापकतान्नानस्य साध्यसाधनसा- मानाधिकरण्याधिष्ठानन्नानजन्यत्वम्‌ उदाष्रणवाक्धात्‌ परार्थ- भुमाने amuasfa खाधौनुमाने तदसम्भव एति agra दृष्टान्त भ्रानस्योपयोगः | यद्वा प्रल्यक्तेण व्याप्तौ खश्ममाणायां दशान्त- wa सत्येव व्यापिगृद्यते। सामान्यशब्दस्य विगेषपरतव्याख्याने हेतुमाह । पूर्वै प्र्क्षटृष्टमितोति। सिदहान्ताभिधानेनेति। २९१ सटौकन्धायवात्तिकतात्यर्यपरिश्डदौ [Fe a. : भिप्रायः | यत्तु त्मामाख्ये तदिषयगोचरानुमाना- fama gerntat अगमस्ाप्यस्तीति कंश्चि- दास्यातं तत्प STATS परस्मा आचष्ट इति वदता वा्तिकक्तैवापासम्‌, अतस्तदुपक्चितवानिति ॥ ( इति टष्टन्तनिरूपगम्‌ | ) em en + क>न ee => -- ~ = = ee "---~ ~ ~ ~ “~~~ ------- ~ - ~ ----- -- ---- == aq curate सिदान्ताभिधानेनेव प्राप्त इति सोऽपि न वायः | नच fear ऽपि-लक्तणालाम इति वाचम्‌ । पक्तस्यापि लक्तषणा- लाभात्‌। न च प्रतिन्नोपनयननिगमनलन्नरौरथ॑तस्त्त्तशं प्राप्त- भिति वाखम्‌। उदादरणलच्षणन दटष्टान्तलक्षणस्याप्यातेप- लभ्यत्वात्‌ | अत्र पत्तस्यानुमान एवोपयोगो दृष्टान्तस्य तु माना- न्तरे ऽपोति कथनाय पृथगभिधानं दृष्टान्तस्य तु तत एव शब्द्‌ मूलकतापि दथितेत्येके । उक प्रयोजनारुसरणं न तु प्रयोजन- मस्तोत्येवाभिधानमतिप्रसङ्गदिव्वन्धे। पक्लस्याव्यतिरेकितया AMAIA इत्यपरे | ततपू्मिति । ग्दप्रामाश्डोगुमाने दृ्टान्तापेक्चायां शब्दे famarafaafe ara: | ( इति दृष्टान्तनिरूपणम्‌ | ) रि प्र १स्‌ १ तिद्जोप्रकरणम्‌ | Ras .अवाथम्युपगमयोरगगप्रधानभावसख विवक्तातन्त- त्वाद्यम्बपगमोऽभ्यपगम्यमानो asa: सिद्धान्तस्तेन सु ्भाष्यवात्तिकटौकामु भिधो न विरोधः। ददमित्य- म्ृतशब्टयोरविगेषविशेष्यभावभमं निवारयति । इद- मितोति। (६१५ न तु पुरुषविशेषे व्यवद्धापय- तौति। (९६९ व्यवस्याशब्दो न पुरुषविगेषाभ्य- पगमनियममाह, किं तद्यनभ्युपगमसमुचचयं निरा- कुवन्‌ खरूपनियममिलयथः। aq वादादिप्रह्य प्रतितन्बसिद्वान्त एवोपयुज्यते तत्‌ किमपरैरिल्यत a -~-~--~ -- ~ —_— —_— — ~~ भरथाभ्युपगम इति । ननु वसुनि विकलयाभाव एकस्य विरु्ध- इयानामकलात्‌ | अधस्यभ्युपगमानियतल्वादभ्युपगमस्य चाधेनि- यतत्वादभ्युपगमेनार्धोऽपि लभ्यत इत्यभ्युपगमस्यव सिदान्तलाच्च | मेवम्‌ । अभ्युपगमस्याप्यधनिरूप्यत्वाहिनिगमकाभावात्‌ हयोरपि तुख्यत्वादा थतया fase नानायम्‌ । सूत्रं-सिदान्तलक्षण- सूत्रम्‌, Wa तथा सूत्राभावात्‌। ननु पुरुषविशेषेऽभ्युपगमव्यव- fafa: किमम्ुपगमन्यवस्ितिरेव न भवति येन न पुरुषविशेषे व्यवखापयतोल्यक्षमित्यत श्राह । aaa इति । सखरूपनिय- ममिति। इदमस्येषेतयेवग्भृतमेषैत्यधंः । ननु वादादिप्रहत्य्ं सिषठान्त दखक्ञ॒प्रतितन्चादिसिहान्तप्रहच्यथं सवंतन्तसिदान्त दति विङ्डमित्यत आह । नमु वादादोति। नन्वेकसिद्ान्तप्ररि- ac २९८ सटोकन्यायवात्निकतात्पयपरिश्दौ (9. et a, १ आह । तत्रेति । २९९ ननु यत॒ एव सवंतन्त- सिदान्तो न विप्रतिप्तिविषय्रः wa एक न बादादि- प्रहि हेतुरिव्यत आह | तथा हौति ere] क्यपि खरूपैश -सवतन्वसिद्ान्तो न वादादि- vey तथापि प्रतितन््ादिसिान्तोत्यापनदारां न्यायाख्यतया चोपयुज्येत TAT: | एतेनैव प्रतितन््- सिदान्तप्रयोजनं कलत. vaca । किमाश्रयश्च न्यायः स्यादस्ति सवंतन्तसिदान्त इति शेषः । अधिकरगसिद्वान्तप्रयोजनमाह | तथेति । र्न] साध्यसामान्यव्याप्त साधनसामान्यमिति साधन- विशेषात्साध्यविशेषः कथं गम्येतेति योजना | अयमथः अधिकरण सिहान्तेन हि waa विषयेण नाऽपक्तधर्मता फलवती विषयवती वा स्यात्‌ तदभावे ग्रहे ऽपि वेयाकरणानामिव पुरुषशक्तिनिरूपणार्धमपि कथा मव. तेव । मेवम्‌ । दयोरेकसिहान्तपरिग्रहे कथालच्तणाभाषेन तात्‌- कानिकंविर्क्षाथाभिधानस्व त्रापि सत्वात्‌ |i तनति । सिद्धान्तस्य न्याया्रयलब्युत्यादनेनेवय्थ; । ननु सवत चमिदानतप्रयोजने awa तल्िषस्य धमि, प्रयोजनाभि- धानमयुक्ञमित्यत we | ्रसतोति ! सर्वतन्तरसिदान्तधर्मिप्यो- प्र, १स्‌. १] लिसूत्रोप्रकरशम्‌। २९९ तु सा निष्फला निविषया वा, तथा च व्याप्तिः सामान्यविषया सतौ कैवला सामान्य मावसुपनीय कथं we व्यवश्ापरयेत्‌। अव्यवस्थाप्य च कथं Karat स्यात्‌ aa चानुमानमा्रमुख्छिेत । एवं च क्त AT A वादादथ इति। तष्मादधिकरणसिद्ान्तोऽपि प्रत्त = ay ee eee Ny: Se ate मः जनाभिधानेन तस्षाधकस्य तस्येव प्रथोजनसुक्रमित्ययः। नलु सवतन्वसिडान्तसिषहो wal यदिन स्यात्‌ तदा किमाश्रयो न्यायः wifefa पबीङुषद्गणेवोपपत्तौ रेषो न युक्तः भ्रन्यथा कथं चेत्यादिपूरवंफक्षिकरायामपि शेषो देयः स्यात्‌ । मेवम्‌ । अशुतत- रपशिताष्याहाररूपतयाऽध्याहारसामान्यविवक्षया शेषपटेनाष्य- इाराभिधानात्‌ साघनविशेषात्‌ cea: anafang: पन्तहत्ति- frat) फलेन भ्रतुखितिरूपेरत्यधः | विषयेण साध्यर्पे शेत्यधः | प्याप्रपक्षधर्माहि लिङ्गाग्रसिद्ववाधसदङ्लतादनुभितिभवन्ती यावत्‌ पचलतावच्छेदकसमानाधिकरणसप्रसिदं साध्यं यदि विषयौ कुर्यात्‌ तदा अजुमितिसामग्रेयवाप्यवसन्रा सतो निष्फला निरिषया चानु- fafa: खात्पश्चसाध्यसंतगंसमानसंविसवे याध्ये वाधिकरणसिदा- न्तत्वादिति ara: | तथा चेति। व्यिंसाधकानुमानमाव्रभिलययेः। गोलारिसाध- कानुमानेषु पक्षधर्मतावललमभ्बविभेषाभावादधिकरणसि हान्त सिङ- साष्यविशेषसिद्ाा arate फलव चमुपसंहरन्राह । तस्मादिति | ( इति सिदहान्तनिरूपणषम्‌ । ) ३०० सटौकन्यायवात्तिकतात्प्यपरिशुषौ [te ar. ॥ धर्म॑ताफलविषयतया ऽवश्यं ब्युत्यादनीयो येन व्याप्नि- रपि तत्सहाया सती फ़लवतो सादिति ॥ ( सिद्वान्तनिरूपणम्‌ | ) Fan गहीत्वा शङ्कते । नन्विति । pow भकतया च ह्या परिहरति । अवयवा दूषेति | [१७०] ~ -~-~ ~~ -- ~ च a नन्वत्रावयवशन्दो न द्रवययसमवायिकारणवचनः, किन्तु समु- दायिवचन इति पञ्चावयवसमुटाये प्रत्येकमस्ेवं wazifaatafa ग्गवनुपपन्नेत्यत अह । मुख्यमिति । ममुदायिलं न arate. aaa aa वास्यादावेकका्याभावात्‌ संयोगानां बडलात्‌ | बहुलसंख्यायाच्चवत्वे ऽपि ततकायसन्देहे ऽपि समुदायिलनि्- यात्‌ । नाप्येकधमेवत्वम्‌ एकत्रापि घटे एकद्पवसन मसुदायि- व्यवहारापत्तेः | नाप्यनेकदद्येकधर्मवत्त घटलामकताहोकध्म- व्ये कघटे तद्रगवहारापत्तः। न चापरघटापैचरयेकचटे ऽपि तदप्रव- हारो भवन्येवेति वाचम्‌ । ततर समुदायिव्यवहारे ऽप्यवयवा- वयविव्यवहाराभावात्‌। तस्मात्र ससुदटायितमेवावयवल्वमपि तु दरव्यममवापिकारगतवं द्रव्यममवायिललं वा भ्रवयवपदस्य मुख्यो- ध्य द्रति तमादाय ata) टोकायां गगनगुणा इति गगनपर्‌ स्वङपमात्रकथनपरं प्रकञते TWA सामथ्यात | नन्ध- Tat इत्यनेनापि प्रतिन्नादिष्ववयवपदस्य न मुख्याधल्मुपपा- दितसित्यत श्राह । भक्तेति | तात्मय हि वत्तिमाव्रनिर्वाह्ं भक्ति a ae विसुजरोप्रकरणम्‌ | ३०१ भक्तिमाह | यथा होति । oe) क्रियोदाहरयं सोमे- नैति, सोमपदस्य कर्मनामधेयत्वात्‌ । धाल््थमाव- ~ ~ > --~ ~~ ˆ--~~~ ~~~ A ee te, ~ रपि हत्तिभवलेवेति तवैव afaate—efa भावः। एताव्रैव दूषणे निरस्त fa यधा होल्यादिनेत्यत श्राह | भक्तिमिति। उभाभ्याश्मस्यगौणाभ्याश्मज्यत दति भक गणो gfe: । सा च सुख्यामुख्यसाधारणधमं विना न स्यादिति त्वथनमित्यधः | सोमपदस्येति। wa यागादिरूपक्रिया वधो. द्विदा यजैतैवयन्रोद्गिदपदं यागविशेषस्य नाम, तधा सोमपद- मपौति याग एवात्र विधीयत इति प्राधान्येन क्रियैव वादा इत्यधेः | ननु सोमपदं लताविेषस्य वाचकंन तु यागरूपक्रियावाचकं तथाहि - “ज्योतिष्टोमेन यजेत anata’ इत्यनेनाधिकारसम्बन्ध- बोधने यागखरूपप्रतौ तावष्युेश्यविगेषस्य नियोगसाधनोभूतभाव- नाविषयया गरूपस्यानुपस्थितेनं सोमगुणविधिः भरत एव विषो पस्ितौ वाक्वभेदापत्तिः यागसामयोः wea विधानादिति सोमेन asada च प्रत्ययार्थो नियोगसाधनोभूत भावन fate एष, विशिष्ट विधिरेवायं, सोमस्य तु क्रिवाहारा भावनान्य इति कारणत्वे तस्मादिशिष्टविधावपि करणस्योपसज्नत्वात्‌ क्रिया- प्राधान्यं नतु सोमङूपक्रियाविधानात्‌, wag: | विथिष्टविषौ गौरवात्‌ प्रलेकविधौ वाश्चमिदादुदिदा यजेजेतिवत्‌ सोमपदस्य कमेनामघेयलेनैवान्वयः। न च सोमश १०२ सटीकन्धायवा्तिकतात्ययपरिशहौ [9.0 at. १ विवक्तया त कारकपदात्‌ एयगभिधानम्‌ | Tea aaa कारकत्वमेव, गोदोहनेनेति कारको दाहरणं प्रषयनख वाक्यान्तरप्राप्तलात्‌ | प्रातिपरदि- खगसाधनलात्‌ करणत्वमिति न कारकोदाहरशाद्धेद इत्यत are) धालर्धति। तेन कारकपदं धातर्थातिरिक्रकारक्षपर- faa: यद्यपि सोमपदं न धातुस्तथापि सोमा्धवाचकयजि- पदस्य धातुलेमिति भावः । प्रशयनस्येति। “चमसेनापः प्रणये 'दिति वाक्यान्तरेणापां प्रणयनं प्रा्षमित्यथः । नन्वत्रापि fata वाक्याधः गोदोहनस्य सिदत्वेना विभेयत्वात्‌ । प्रणयनोपराग ण तददिधिरिति चेत्‌। विभाग- wife विधोयते स च क्रियाविशेष एव गुणोपधानयोग्यः 1 अपि च न विधैयतया वाक्याधैलसपि तु विशेष्यतया, अन्था सर्मत्रानु- धादे वाक्छार्धालाभापत्तेः। मैवम्‌ । सामान्यतः प्रणयनक्रिया- विशेषस्यापि प्राप्तखात्‌ । तथा च विगेषकापैक्षायां लोकसिद्ध एव गोदोहने तकषाघनल्विधिलाघवात्‌। fadaa च विश्ेष्यलस्े- waar) यत्रापि qafafaewr जुोतोत्याटौ ततापि प्राप्त होमस्य किं साधनमित्यपेक्ायां. होमसाधनत्रेन दध्नो fade. सात्‌ । अन्यधा विशिष्ट विधिसाङ्ग्योपन्तेः | विनिगमकाभाषात्‌ 1 सवेषामेव विशेषणत्वं विशे्यलं च क्रिया वेत्यादिना च ताल्मर्य- विषयोऽभिहितः विशेष्यनानालेऽपि न arate: एकस्तव तात्पयारित्न्ये । प्रानिपदिक्षति | प्र. १स्‌. १] तिखवतोप्रकरणम्‌ | १०३ कार्थोदाहरणं यस्येति, व्राल्यशब्दस्यार्थवतो ऽधातुप्रल्यय- सपत्वात्‌ । तथापि न समृष्टो व्युत्पादित saa आह । तदनेनेति। ननु विद्रेषप्रल्ययहेतवो ऽधाक्यभूता अपि सन्तीति अनेनाभिप्रायेण पृच्छति । क इति [२६१०] प्रल्ययख ॥ ~ ~~" ~~~ -----~----- - ---- ---- ~~ ne] ay भावनव aaa area: अआदख्यातजनयितव्ये न्राने USAT TARA न तु खातन्त्ेयण, तथेव ब्युत्यन्तेः | यदाहुः “वव्रान्यत्कियापदं न yaa तत्रास्तिभ॑वन्तोपरः प्रयोक््य” इति । मेकम्‌ । aati विभुवनतिलको राजैत्यादौ arama’: प्रत्यक्षसिइलयाहपत्पत्तेरसिचः क्रियाध्याहारे च मानाभावात्‌) श्रभिधानाभितैयापयवसानात्‌ तदभावेऽप्यध्याहारे वाक्यापरिसमा- प्रसङ्गात्‌ । yaaa निराकाहनत्वेनाकतेपस्याभावात्‌ अन्ध धाऽतिप्रसङ्गात्‌ । न च कायंपराणामन्िते शक्तिकल्यनात्तधात- fafa वाच्यम्‌ । अन्वितमातरशक्तयेवोपपत्तौ कावौगेऽपि शक्य- भावात्‌ । कार्यान्वितवुचे कायवाचकलिङादिपदसमभिव्यादार- णाध्युपपत्तेरन्यलभ्यल्लात्‌ | न च प्रहत्तिहेतुतया तस्जिन्नेवोपसितै तद नस्यामुचितल्वात्ततेव शक्गिरिति वाचम्‌ । एवं प्रहत्तिविशेष हेतुल्वेनोपस्िते घटानयनकायेताबुहावेव afew: | प्रह्तिक्षामान्यसखय afend विनाऽनुपखितेः। अन्यलभ्यतवात्त्‌ त्यागः प्रज्ञतेऽपि समान इत्यादि विस्तरो व्यते | प्रश्रपरत्वव्याख्यानबोजं aay ऽमुपपत्तिमाद । नन्विति) प्रत्यय इत्यस्य प्रत्ययमान ९ शटीकदाववात्तिकतातवंपरिककी (भर, भरा. ९ प्राधान्यं निराकक्वत्रेव प्रल्ययपटोपादानप्रयोजनमाह । नच तदिति। गश] विश्रेषगासिदिं परिषगनत्राह। प्रततिश्चेति | २६९० अधानुभव एव Hala भवति न Wears नानु- भूयत एव तथा सति स्मयतापि कथमित्यत आइ । न होति । १६९९ तथाप्येव्भूतस्यापि wee स्मृतिरनु- भूतिमन्तरेण न स्यादिलत आह । सम्भवन्ति त्विति । इति व्याख्याने @qare | प्रत्यस्यति । पदानि प्रतोयमानानि वाक्याघवदो arated व्याख्यातमिव्यर्धः । प्रत्ययपदेति । प्रत्ययपदेन विना प्रतौयमानलवं पदानां न लभ्यत इति प्रत्ययपदं न व्यधमिति भावः। प्रतोत्युपपादनोपयोगमाह । विगर षेति | प्रतोतिं विना प्रतीयमानत्वस्य विशेषणस्य।सिदिरित्यधः ॥ श्रप्रसक्ताप्रतिषधमाशङ्यादह | Wala भ्रनुभव एवेति । तेनाग्रे खत्यनुभवसमुच्चयः प्रतोत्यङ्गमिति wer निरवकाेति ara: | खकायसंस्कारविरोधिनोनामिल्यत्र टौकायां बहधा खेषु पटुतर. खरणदशनात्‌ स्ृत्यादिसंस्कारो जन्यते तेन स्मृतिर्नाश्यत इति तात्परयम्‌ | अन्यत्र तु स्मृतरत्तरस्मृतिरेव नाभिकेति मन्तव्यम्‌ । नलु क्रमेणानुभूतेषु वरेषु क्रभेगव स्मृतिनं aa, न चैकस्य शमत्यनुभवरूपत्वं ngrad, स्परतिलवानुभूतित्वयोवि रुइजात्यो- रकताऽसम षेभादित्यत wre कारगसमुश्वयेति। कारणयोः meae] तिस प्रकरणम्‌ | १०५ .असतु तहिं तदनुभव एव प्रतोल्यङ्मिलयत आह | न चेत इति | ond तदनेनानुमेव एवार्धप्रतीलज्ग- मिति निरस्तम्‌ । अनुभवश्मुतिसमुच्चयं निराकरोति | न च Yala: (१०९९ स्पुयनुभवयोस्तु स्यात्महभाव इत्यनुषञ्चनोयम्‌ | एतच्च व्णानुभवान्तरालश्मलम्यु पगमेन द्रष्टव्यम्‌ । यदि तु वर्गानां निरन्तगोत्पाद्‌- वतां निरन्तरा एवानुभवासदा विनश्चद विनश्यदवस्य- योरुपान्यान्लानुभवयोरेव सहभावः शङ्नीयो far करणोयश्चोक्तयुक्तयाऽतो न पृथगाभद्धितष्टोकाक्तता | कारणसमुच्यवशादिषयसमुच्चयवतः प्रययखरूपसम्‌- चयं पररखीक्ततं wed न च पूवति। rer निराकरोति | सम्बन्धेति ॥ Cre] = न~ ~ ~ ~~ ~ -न~+~ ~~~ ~~ - en ee ~ ~ ~~ ~~~ ~~ = -~-~~ ~= =-= ce eee 9 श्रो तरसंस्कारयोः समुच्चयात्‌ | विषयसमुच्चयवतः- सदस ण विषय - वतः, प्रत्ययस्य खरूपसमु च्चयः समत्यमुभवरूपलवं परेण शङ्ितिमि- स्यथः । सम्बन्ध सवेदनेत्यत्र टो कायां सम्बन्धसंवेदनं - सद्धेतानुभवः | यदा विचिवप्रत्ययात्‌ संस्कारोत्पादस्तरंव सङ्कतविषयसंस्कार- स्यो्ठोधस्ततो यदैव सदतस्मृतिस्तदव खजनितसंस्कारेण विचित- Maram तद्‌ तरते पटाव्रष्पृतिनं स्यात्‌ विचित्रप्र्ययस् नटलादित्यधै;। afazaga संस्कारे जन्यधर्माभावादिचिव्र- AN २०६ सटौकन्यायवार्तिकतात्य्य परिश्दौ [अ.१ श्रा. १ यदपि सहकारिलाभादपरः AAAS नाम नालि, तथापि aa: कश्चित्मल्ययः सहकारी सवं संस्कारोढोषे सर्वमतिप्रसङ्गात्‌, नापि सङ्गतविशेष- द्मरणे परदैकदेशवर्णानुभवसत्स॑स्तारसखय सहकारी, तथा सलयतिप्रसङ्गात्‌ | तस््मात्यदत्वेन प्रतिसन्धानमेव समयस्मतिरतुसंस्कारसहकारौल्युपगन्तव्यं, तथाचैक प्रघटकेनापि विचिवन्नानेन विषयीक्लता वर्णाः ~ ~-- ~ -- -- ~ ~~ ~ -~~ --~~--~ --- ~ ~ -~ ee --------- ~~ ~~~ -._ प्रत्घयरूपसहकारिलाभ एवोदोध इति तज्जन्यसंस्कारकाल एव सङके त्मृतिस्तत्काले च विनश्छदवस्थो विचिवप्रत्ययोऽस्येवेनि स एवाग्रिमच्तणे पदायस्मुतिं करिष्यतील्युपपत्तेरित्यत श्राह । वद्यपोति। तस्मादिति) ननु पदत्वं न तावरेककायत्वं afafata- कायंस्यातिप्रसन्ञकत्वात्‌ । नापि पदाथेखतिरूपेक कायल, अन्योन्याश्रयात्‌ । was fe पदलग्रहः पदलग्रे च सष्ेत- ग्रहः | नाप्येक कालत्वे ASTANA, ्रतिव्यापकलात्‌ | नाप्येक- धौमावगो चरतव नदौदौनादावतिव्यापिकलतवात्‌ । नापि तत्तत्कृम- वदणलम्‌, एकवरंके पदे तदभावात्‌ | Wale: | समयावच्छटक- रुपवच्वमेव Us, समयसामान्यग्रहशच समयविगेषस्पतिद्ेतुरिति AAT: | aA एकं wri fated जातिसाह््यादेव न सश्रवतोति भावः। एकगप्रचहकेनापौति | THERA eT: । प्र शसू, १| वरिखून्नोप्रकरणम्‌ | ३०७ खण्डशः पदभावैन प्रतिसम्धेयाः अर्थसम्बन्धत्वेन AAA इति कुतो ऽनुमबावकाशः इत्यर्थः | प्रक्रिया तु अन््व्नुभवस्योत्पादः aan. परदलवप्रतिसख्ानयोरुत्ययमानतेदेकः कालः । अघ तयोरत्पादः स एव पदप्रतिसन्ानात्मा समथसंस्कारी ae: सम्बन्धस्मरणस्योत्पदामानता संम्कारोदोधादहि- चिवप्र्यवसय विनणश्यत्तेदेकः कालः | अध सम्बन्ध- स्मरणोत्पादः विचिवप्रल्यस्य विनाशः पदत्वानुसमा- नख विनश्चत्तेलेकः कालः | न aged कल्पन- मिल्याह । अत एवेति । pa णीती कि Pe RN क अ क ठ अ खण्डश दूति । देवदत्त ! गामानय दण्डेन शुक्तामिति वक्षे तत्त- तदे wid ऽपि सत्तत्पदाधस्पृतेरप्यन्तरितलादन्ते पुनम्तत्तत्पदानां ar सरणा सषसत्यदायस्मृतिरिति wen उपखितिरित्ययैः | ननु वणौनुभवे ऽपि तत्तत्कृमाननुभवात्‌ कधं पद प्रतिसन्धानम्‌ । न चान्छव्शनुभवानन्तरं पूवैवशप्र्वंसरूपः क्रमोऽगुभूलस्ततः क्रमस्मरणमिति वाच्यम्‌ । यथोक्घप्रक्रियाविरोधात्‌ । sare: 1 पूवव शेष्वंसविभिष्टोऽपरवर्णः स॒ चापरवर्णानुभवकालेऽनुभूयतै | न areata पूववणंविनाशादन््यवर्णनुमवकाले पूवैवरंध्व॑सो नास्तोति aay | WITS क्रमेणानेकस्योत्पादनात्‌ । न्‌ चैत- १०८८ सटौकन्यायवाक्तिकतात्मयेपरिषश्ष्ठो =| भ्र, १ शा. १ नन्वेकप्रघटकेन विचिवप्रत्यय एवानुसन्धानात्मा भविष्यति, करिष्यति च समवस्यति तथाविधाम्‌, अन्यथा पूर्वस्मतिरेषपदावगादिन्येकेव खी कर्तव्येत्यत आह | एवद्धेति । (९८५ अनुभूतं हि प्रतिसन्ौयते नतु प्रथमत एव, तथा च पूवेवर्णानामनुभूतत्वेन पदलवानुसनसानसम्भवे ऽपि अन््वशंस्याऽननुभूततया नान्यपदप्रतिसन्धानसशभवः | न चानुभवानुसनधानयो- रेककालता कायकारणभावात्‌। तस््मात्तदनन्तरमेव पदल्वानुसन्धानुमिति सुषटक्तं॑पदार्थप्रयायन एव पदानुभवो न कारणमिति, तदोपयिकष्मुलयुत्यत्तौ तु कारगमवेति | अवधारणादौलयवादिशब्देन तेषां स्मरणं faafad, प्रकरशादयस्तु दोग्यताविशेषत्वात्तवैवान्तभूता इति " ~~~“ ^~ ------~ “~~~ ~~ we Oe ot NA ee ~ ~ "न~~ a me ee een emt -------~--~ दिति। अन्यत्र स्मरणालकस्येव प्रतिमन्धानस्यान्वयवोधकत्व- दशनादत्रापि तवैव कल्पत इत्यध; । अन्यधापोति । सिदान्तऽ dia) पदानुभवः पदाधैप्रत्या- यने न कारणमिति सिदवदुक्रसुपपादयति । अनुभूतं शीति । तषां -पदानाम्‌ । प्रकरणाद्य इति । वक्तयोठबुदिख्ता-प्रक- रणम्‌ । तच्च यद्यपि सवत वाक्यार्थज्ञाने न रतुम्तघापि नानार्थ meae dl विखत्रीप्रकरणम्‌ | १०८ तत. एव वाक्ार्घप्रतीतेपपततरनुपपत्तौ त्वसिहि- TITS दोष इत्याशयः | ननु क्रमानुभूतानामप्येकद्मतिसमारोहो AT, किं तु पदानि क्रमेणापि नानुभूतानौत्यत उक्तम्‌। निरन्तरेति। १८९८] निरन्तर स्मृतिभिर्विंषवीक्रतानि तत पदानां नियतपदार्थोपस्थापने सहकारि, न तु वाक्याधन्नाने। श्रादिपदेन तत्तत तात्पयग्राहकन्यायपरामषपरिग्रहः यद्यपि संसगेन्नानप्रागभाव भ्राकाङ्का, अनन्दयनिश्यविरदो योग्यता, भ्रव्य- वधानेनावप्रतियोमग्बुपखितिरासत्तिस्ताश्च खरूपसत्यो हेतवो, न तु न्नातास्तथापि निराकााटावाकाहूगरिश्नमेणान्बयवोधात्तासां न्नानं हेतुः । न्नायमानकरणे न्नानोपयोग्यप्रमाणव्याहत्तवैलक्तण- श्पतत्‌ व्यासिवच्छब्ट्शक्तिवन्चेति भावः | भ्रमु पपत्ताविति । विगेषप्रत्ययशहतुत्वं वाक्यलक्षणमन्यपदरस्य विशेषाप्रतिपादकल्वात्‌ खरूपासिहं स्यादिव्यर्धः। नन्वेकस्मत्या सहानेकस्यनोनां विषयीकरणे समुच्चयो न युक्तः अनेकस्मतौ- नाभेककालासच्वादिति पूर्वोपपाटकतथा व्याख्यातुमाह | नज्विति। निरन्तरेति। यद्यपि पदानाभेकंकशोऽप्यननुभवान्र स्मृतिः waafa तथापि प्रल्येकवर्गनुभवजनितसंस्कारात्‌ समूहालम्बना स्मतिनीनावर्णककपदगोचरा ततो नानापदगो- चरस्यमतिभिः संस्कारहारा तावत्परदगोचरा समूहालम्बना एका खतिजन्यत श्येकस्मृतिसमारूढानि पदानि वाद्माधैषियं जन- ११० सटौकन्यायवा्तिकतात्ययेपरिशषौ [8 ea, १ रकष्युतिसङ्कलितानीःर्थः। गेरनत्व्च शती सतिः = = --*---- -- यन्ति । भ्रनन्यगतिकतया तथेव कल्पनादिति भावः। ननु स्मृतीनां न ava मध्यमसमृतिमिव्यवधानादित्यत श्राह । Ata चेति । afaaat मनसा संयुक्तसमवायलक्षणः संस्कारो Fara: | ननु विशषणपदसहक्षतविगेष्यपदं न वाक्यलक्षणं पचतीत्यादौ कुलायभित्यायर्याध्याहाराऽव्यापनात्‌ । न च शाब्दौ श्याकाङ्घा शब्देनैव gaa इति न्यायात्‌ ततर शब्दाध्याशार एष श्रन्धथा प्र्यचदृष्टे ऽपि gard पचनोत्यन्वयवोधापत्तिः म चेष्टापत्तिः पचतोतयक्े darned वैति संशयाभावप्रसद्गाटिति वायम्‌ । भन्धोदोरितैन खयं वा waa कुनलायमिति पदेनान्वयबोधा- पत्तौ संशयाभावापत्तेसुल्यत्वात्‌ । श्रध तत्पदोपखितावपि तस्या ऽन्वयबोधपरतवं न न्रातमिति नान्वयबोधः, तद्याकाङ्कादिमदन्- यबोधपरपदार्थोपस्ितिरेवर लाघवादन्वयवोधाङ्गमसु तस्मादहिशि- टा्नुभवजनकपद लभेव वाक्यलमिति कैचित्‌। at) wed पचतोल्यत्रिवोदनः कर्मत्वं पाकः कंतिरित्यत्रान्वयवो धाभावात्‌ । तवाकाङ्केव नाम्तोति चेत्‌ १ afe साकाङ्लेन पदार्थानां पट- विशेषोपसापितत्वं तन्नभित्यायातं पदस्यान्बयबोधकत्वमतः पदा- ART एव नाथोध्याहारः, कथं वा हारमित्यवर क्रियावाचकपद- समभिन्राहारं विना कमविभक्तिः साधुः । यदि च क्रियापदार्ष VIM सुः स्यात्तदा हारं पिधानं बुर्वित्यवापि femar स्वादित्यन्यन्र विस्तरः | प्र. १.१] विसूजप्रकरणम्‌ | २११ aware । नन्वेतावताऽप्यसिव्रमेव लशं, न wa भूतमप्यन््पदं विशेषप्रतिप्रतिरतुरिलाशयवा- नाह | स्यादेतदिति। cen ननु प्रयेकं व्यभिचारे fe परस्यरानुग्रहः स्थात्‌, न च पदकदस्बकप्रतिसन्ान वत्तदर्थष्मृतिरपि तथाविधां वाक्चाथंप्र्ययोत्पत्तिं प्रति व्यभिचरतौत्यत आह । एतदुक्तं भवतोति sie) भयमाशयः- न तावत्यदार्था एव aaa प्रमाणं न> ~ > en, SO ~~~ ~ == ननु पदमाला चेत्यादिना लक्षणे काप्यनुपपत्तिन दित्यत are नन्विति । श्रद्यत्पद्रानां पदश्नाने ऽपि ततोऽन्वयबोधानु- दया दित्यधैः । ननु वाक्यलक्षणे पदाधैस्मृतोनामवान्तरब्यापारत- कोत्तनमनुपयोगोत्यत श्राह | नतु प्रलयेकरेति। भच्युत्मन्रानां यधा पदसमूहप्रतिसन्धानं ऽपि पदार्थोपसितरभावात्‌ पदसमुहक्नानं न वाक्धार्थधियं जनयति तथा पदार्धोप्खिती सत्यां पदन्नाना- भावादाक्याथवुदेनाभावः। “पश्यतः चेतिमारूपं Saas च खतः | खुरनिसतेपशब्दं च श्वेतो svat धावतोति घोः(१)" waa कविकाव्यादौ वा चिन्ताबशोपखितपदा्थेषवन्वय- dare । तथा च पदार्थस्मृतिरेव वाक्याधबुदहो करणं पदानि तु तदुपदख्ितावेवान्यधासिष्ठानि न averse: । न तावदिति --~--- - ----~- ~~ ~~ - -- ----~ ({) शओ्ोकषासिके बाक्यायिकरण १५८ ate: | ३१२ सटीकन्यायवार्तिंकतात्मयेपरिश्हौ = [we aT. १ aia तब्मतीतिप्रसङ्गात्‌। नापि त एव स्मृताः प्रकारान्तरेणापि स्मुतानां तथाभावप्रसङ्गात्‌ । नापि त एव we: द्मारिताः प्रदानां पदा्थस्मरण एवोप- योगे पूर्ववत्मतौतिप्रसङ्गात्‌ । वाक्याथप्रतीदयुपयोगे तु तेषां कधं न तद्धेतुत्वम्‌ | तथापि गुणप्रधानभावविनि- गमनायां कोहेतुरिति चेत्‌। असाधारणकारगतवं पटानां, तदर्थानां लतोतानागतादिरूपतया कारण- न, + nn i =^ ~~ ~~~“ --~ ~~ ~ ~ ~~~ ^~ ~ भीय ह कि श । पदं विनापि पदाधसच्चादिति भावः। नापोति। wea: कमलं पाकः afafcararfa पटार्थोपश्ितरविश्रेषादन्बय- बोधप्रसङ्गादिति भावः। पटैः स्मारित waa पदानामुप- waned fatona at) waa निराकरोति । प्रदानामिति। पूवेवदिति। प्रकारान्तरेणापि स्मतात्मदार्थात्‌ वाक्चार्घषी- प्रसङ्गः पटानां पदार्घोपश्थित्येवान्यधा सिदतवेनाकारणत्वादित्यथेः | दितोयमाशङ्य निराकरोति। वाक्वयार्येति। प्दजन्यपदार्घो- fea: प्रयोजकल्वे पदकरणलत्वस्यावश्यकल्वात्‌ विशिष्टकारण- ताग्राहकमानेन विरेषणस्यापि विषयोकरणादिल्य्थः। तथा- पोति। पदानां प्रधानलं पदार्थानां quafaaa किं निया- मकमित्यधः। शअ्रसाधारथेति। aq पदानामप्यती तादिषूपतया- कथं कारणत्वम्‌ १, न च पदन्नानकरणनावच्छेदकलेन aT पदानामिति युक्तम्‌ । पदा्थनामपि पदाधन्ञानकरणतावच्छछेद्‌ क- प्र. १स्‌. १. विसूलो प्रकरणम्‌ | २१३ त्वमेव नासि कुतोऽसाधारणत्वम्‌ | अत एव न स्मृति्तेषां व्यापारः, किन्तु कारणौभूतानां पदाना- मेव । तथा च व्यापाराव्यभिचारमादाय निर्व्यापारा- न~~ ee ee --- तेभ करणल्वापत्तेः | मेवम्‌ । असाधारणपदे्मेवापास्तत्वात्‌ पदा्ै- ज्ञानस्य सकलप्रमाखसाधारण्यन संसगधोजनकतेन। साधारण्या - भावात्‌ अ्रन्यप्रमाण्जन्यसंसगन्नाने पदानामकारग्तेन aT वहावसाधारश्यात्‌ गौः कर्मानयनमित्यत्र गामानयेत्यतः पदार्थौ. पितौ विशेषाभावे ऽप्यन्वयबुेरभावेन पदविशरेषजन्यपदार्धौ- पर्ितेस्तहेतुले पदविशषस्य विशेषकलत्वात्‌ प्रथमोपसितल्वाञ्च प्रयोजकवाक्योज्चारणानन्तरं प्रयोज्यव्यापारदगशेनादन्वयन्नाने पटा- नामेव प्राथमिकत्वात्‌ व्यापाराभावादपि पदार्थानां न करणत्व मित्याह । श्रत एवेति । स्मृतेविंषयाजन्यलेन खविषया afar व्यापारो नापि व्यापारान्तरं सश्चवतोत्वधः। अत एव पदाधैन्नानानामपि करणलमपास्तम्‌ । निर््यापार- लवात्‌ । खतोऽखो धावतोति de fara cara च लाघ- वात्‌ । भन्वयबोधे पदस्य हेतुत्वात्‌, Aras च पदायेन्नान- ग्यापारकमुप्र्षादिसषहल्लतं मन एवान्वयानुभवे करणम्‌ | Baar- दनां च न प्रमाणान्तरलं निर्व्यापारलात्‌, लिङ्गादाविवानुगतान- तिप्रसङ्नप्रमाकरणतावष्छेदकरूपाभावाश्चेति ata: | किन्तिति। पदाधस्मल्यैव व्यापारेण तैषां कारणत्वादित्यधः । gata पदानां व्यभिचारं निराकरोति । तथा चेति । पदाधेखतिरूपव्यापारवतां vo २९४ तटीकन्याववार्तिकतात्ययपरिषशृौ अर. ? श्रा! वस्थायां व्यभिचारवतामकारशत्वाभ्युपगमो TE व्याकु- लयतीति | प्रतिससीयमान इति वात्तिकनिराकरणोयमति- व्यापकत्वं दशंयति । यदीति icine) निष्पत्तेभेदं द्भ- यितु सिद्िव्याख्यानमनुवदति | वास्तव इति । [२०९६] a fe प्रतिन्नावचनं निञ्चायक-विशिष्टस्येति शेषः| रतुवचनादिवैयर््यात्‌-वेयर््यप्रसङ्गात्‌। साधनस्य न्यायः परहत्तिप्रकारः। स च ““नानुपलब्ध'” दत्यादिभाष्येष afta: | तस्यातिपातोऽभाव एव । तमेव व्युत्पादयेत्‌- प्रधानतयेति He) तख च न्यायविशेषस्याऽऽत्मा- दिविषयस्येलय्धः | पदानां तदिरहादन्वयवद्यजननमिन्दरियादोनामपि सत्रिकषी- यभावे कायाभाववतां कारणलं प्रत्यादिशतीलयर्थः ॥ ननु इन्त दशदाडिभेत्यादिना लद्णे किचिददूषणसुक्तमित्यत भ्रा । प्रतिसन्धोयमान इति । प्रतिन्नायाः खार्थनिच्चायकत्वाद- प्वाहरति । विशिष्टस्येतीति। अ्रनापोक्तत्ेन पतच्तनिष्ठसाध्यस्यल्यरथः। इत्वा दिवेयच्यसिं न डतुरिति प्रसङ्कपरतया व्याचष्टे | aaa fa | नन्वालादि विषयकन्यायतुन्यतया ऽन्योऽपि न्यायो व्युत्पाद्यः गास- Breas श्राह । प्रधानतयेतीति | प्र. १्‌. १ faqalnacay | २१५ अली किकोपचारत्वालयोजनमाह | आगमोपचार- स्येति nex) अर्धसंवादेनेति करगे तीवा । भगम विरोधशद्घानिहत्तिरनुग्रहः टभूमिश्च संस्कारः आम- मैकविषयत्वात्‌। सप्रयोजनश्च भवति-निःग्रेयसैन प्रयोजनेन प्रयोजनवांश्च ज्ञातो water: | कुतः | आगमार्थेति | cee) निरूटृत्वात्‌-प्रसिहत्वा- दिलयथधः | "~~~ ~~, ~न ज ~ -~~---~ ig heen: Sanaa =^ ~~ = ~ --- ~~~ ~= ~ ~ ~ ~~ - - ~ ननु न सर्बत्लोपचारे प्रयोजनमित्यत श्राह। अलोकिकरति। अनादातुपचारे तदभावे ऽपि खयं ad तदस्यवेत्यथः | aad निवारयति । करण इति | ्रागम विरोषेति । ननु प्रसिदामुमाना- दपि तच्छङ्कया कुतोऽमुमितिः। न च बाधकेन तदुदासः तदिन तावत्रत्यच्म्‌, भ्रागमानामनन्तत्वात्‌ | नाप्यतुमार्म, ततराप्वागमा- विसोधावधारणाथं बाधकानुमानानुसरणे ऽनवस्यापत्तेः । मेवम्‌ | परोपदे णदुयितथङ्घानिहत्तिदशनात्‌। श्रनिढत्तौ चानुमिति- निहत्तेरिटलात्‌ । अन्यधा विरोध्यागमसन्दे्टासमस्तवेदार्थानध्य- वसाये वेदाग्रह्यभावापत्तेः। safer संस्कार इत्यवाधेग्रह aay । नमु न्यायस्य 'सप्रयोजनलं न न्यायेन जन्यते किन्तु तजन्नानेनेत्यत we निःम्रेयसेनति । इल्वाकाष्कामुलयाप- यति। कृत इति । ननु तत्‌ खश्वित्यनेन पराख्ष्यमाणलिङ्गख्यं हेतुतवसुक्ञा न चेत्यादिना तन्निषेधः परस्य रविरुह इति तक- २१६ सरी कन्यायवासिकतात्प्यपरिशदौ [भ.१ा. १ तत्‌ खलु इईेतुवचनमनुमानप्रतिषादकं-परारखष्य- माशलिङ्गप्रतिपादकं यदि खात्‌ तदा विषयतयानु- मानेन पराद्श्यमानेन लिङ्गेनानुग्रहीतव्यं न च तस्य परार्श्यमानं fag विषय इति भावः | ननु यदेव दश्यमानं लिङ्गं हेतुवचनस्य विषयः तदैवानुमितिभावकमित्यत आह | न च लिङ्दशेन- मावमिति । (२९९) दश्यमानलिङ्गमावम्‌ । अपि तु सम्बसस्मरतिसहकारौति-पराखश्यमानं लिङ्गमिल्य्थः। =-= ~ ण = om = = ~ - ~ ~ ~~ * eee -- ~ परतया योजयति । यदि स्यादिति। न चेति । ईतुवचनेन व्यासि- रहितं लिङ्गमात्रं प्रतिपाद्यते न तु व्याक्षिविशिष्टमित्खधेः। श्रप्रसक्तप्रतिषेधमाश्डयाह । नन्विति | ननु fayend न हेतुवचनस्य विषय इत्यत आह | ट्य मानेति । दृश्यमानं-पचे धूमादिखरूपम्‌ | ननु व्यासिस्मृतिसहक्ततमपि दितोयं लिङ्गदभनं नानुमानं faq ढतोयमित्यत wet पराग्ष्यमाणमिति । featafar- देन्य विषयो anfrafacted fay तग्रतिपादकल्वाेतुवचनं न हतोयनिङ्गपरामभेविषयनिङ्गस्यानुमानप्रतिपादकमिति कत- स्ततरामुमानत्वोपचार इत्ययः । शुदमप्यापातत इति Dara प्रथमं व्यातिस्मतिरदिनमपोत्यव; | प्र १य्‌. १] विसू्ौप्रकरणम्‌ | ११७ तदिदमुक्तम्‌ । aaa लिङ्गवचनमनुमानप्रतिषाद- कमिति । (१९० दितौयदर्शनविषयलिङ्गप्रतिपादकं न परार्श्यमाशलिङ्गप्रतिपादकमिलयर्धः । व्याख्यानं गरन्यानुरोधादस्फ़टमिलयाशयवानाह । एतदुक्तं भव- तौति । cee एवञ्च तव्मतिपादकस्य-विषयप्रति- पादकल्ेलयथः। लिङ्गपरामशं लावदनुमानं तस्य च व्यप्िस्पृतिसषटकारिताऽनुमिती, दितीयलिङ्ृदश॑न. स्थापि व्यापिसमृतिसहकारिता परामशन्नानजनन एषैत्युभयोरपि सम्बन्वस्मतिसहकारितासाम्यादनु- aaa ततस्तदिषयलिङ्गस्यापि ततस्तदनुणहौतस्य वचनस्यापीलर्थः । = ~~ - ow aq हेतुवचनं न हितोयलिङ्गदशेनप्रतिपादकमित्यत भ्रा | तददिषथेति । aa समग्बःध्पतिसषहटकारित्व दितीयलिङ्गद्नस्य यत्र॒ विषये तदृशयति । लिङ्कपरामभं इति । अतुमितौ ढतीय- लिङ्गपरामर्श व्याप्तिस्मरणस्य कारणस्यावान्तरब्यापारतया हतु- रिति भवति व्यापारव्यापारिणोः सहकारितं लिङ्कपरामर्षे अनुमि तिजनकस्योत्पद्यधमेव व्याभिशमरणापेक्षा व्याभिरूपविशे- wag विना तदिगिष्टन्नानामकख ठतोयलिङ्कपरामधेस्यानु- व्पादादिति। नच faytaafan करणं तच्च हेतुपदवा्यं ९९८ वरीकन्यायवात्तिकतातयपरिशडौ / 9, ८ भ्रा € किमसोपचारश्य फलमित्यत अह । एव- द्यति | [rene] , ननु प्र्यच्चविषयस्य स्मृतिः ततः पुनसपदशंनादिति वक्तव्ये कुलो विपरौ तमिल्यत आह । यतेति | [४०९] यद्यपि पुवप्रलच्चविषयो दृष्टान्तस्तथाप्युदाहग्गकाले तथा HRs एव व्याप्रियते इत्येतावता तथेवीोक्ता faa | न केवलं yaa सहेकविषयत्वसुपचारे बीजमपि तु समानव्यापारत्वमपौल्याह । पुनर्पदश्- नात्‌-पुनः BAA | प्रल्यत्मपि fe विप्रतिपत्तिं परिभूय व्याप्निविषयतया दृष्टान्तं सपारयति । तदचन- मपोति । अपरमपि बौजमाह | मूलभूतेति । [५०५] =. ee ates es es er === ---------4 भवत्येवेति a लक्षणेति वाच्यम्‌ । लिङ्स्यातीतानागतसाधा- रण्थनाजमकतया तत्परामशस्यानुमितिजनकत्वादिति षष्य- मागल्वात्‌ | परामृष्यमाणलिङ्कारणतावादिमते तादृशस्य लिङ्गस्य हेतुवचनाप्रतिपायत्वात्‌ केवनलिङ्भस्यैव तद्रतिपाद्यलात्‌ विशिष्टा विरेष्यस्यान्यत्वादिति ara: | उत्तरग्रयोपयोगाधेमादइ | किमस्येति । खायन्ते शब्दप्रयोग प्रयोजनं विनोपचारस्यान्याखलादित्यर्थः | aa uaa विषय श््यादिव्धाख्याननिरस्थां weary | नन्विति । serene यथाशष्दार्थापिलाया हेतुमाह । ननु meee] ति्ुतौप्रकरणम्‌ | २९८ ननु यथाशब्दलदर्थयोरपनये वार्तापि नासि तत्कथमाह यथा AKITA आह | उपनयो रीति ॥०्‌] यदपि निगमने ऽपि प्रमागविशेषसमवेशोऽ स्येव तथापि जाल्यभिप्रायेणायं विवक्तितो न च .तच्र चतुष्टयविजा- तीयं प्रमागमस्तीत्यतसलदयाख्यानात्यूंमेव परमत्वो- प्रपादनाय समस्तप्रमा्विनिवैशनमाह | सोऽय मिति | ५०१९ मूलसमवायादीपवारिकः समवायो भविष्यती- [1 1 + ~~---~------~ -- -*- - -- ~ - ~~ - - ~ -~~--~----~----- ee यथेति । ननु निगमनव्याख्यानात्‌ पूवमेव प्रमाणविनिकेशनसवो. त्वद वयवचतुष्टयस्येव प्रमाणमूलकल्वमतो न निगमनख तधा- लमित्यत श्राह । यद्यपरोति | जात्यभिप्रायेषेति। भ्रवयवानां प्रमाण्सब्रिवेशोऽवयवजा- तीयमात्रामिप्रायेण a त्ववयवचतुष्टयमातनेयत्येन faafaa इत्यध; । निगमनव्याख्यानात्‌ प्रागीवावयवान प्रमाणविनिवैशे- ऽभिप्रायान्तरमाह। न चेति। प्रत्यक्ादिचतुष्टयमेव प्रमाणं aa ufamfeaqea ऽभिदितला्विगमने ऽपि atieafa Ba) नन्ववयवानां वाक्यसमवायनिराकरणावसरे प्रमाणानां तबविराकरणशमर्थीन्तरमित्यत श्राह । मूलेति। श्रवयकानां वाक्धासमवाये ऽपि तश्भूलप्रमाणानां तत्न समवाय इति मूलि- नामवयवानां ay समवाय प्रौपचारिकः स्यादिति शडानिरा- १२० सटीकन्यायवार्तिंकतात्मयेपरिशदरौ [भ्र. १. १ त्यत Say । प्रमाकानां वैति। (५१९) अध्यारोपो विनिषेशनं भान्तिर्वा न सम्भवतीत्यत अह । अध्या रोप इति । cone) सामथ्यं सति सहकारितया- ऽन्यदपेचते न ates सामध्यंमित्यभिप्रायवानाह | सामथ्यं हीति । [४०१६] धर्मः-कारणत्वलक्षणः। तदनेन “fai पुन. सामथय" मिति पृच्छतोऽभिसनिदंर्ितः। उत्तराभिसन्धिमाह । दह त्विति | ore] सामर्ध्याकाङ्गयोः परस्यरव्यापे- Taga साम्य शब्देन विवच्चितेलयथंः | तदेव॑रूपयोः समवायसामथ्ययोः TENA फलं दशयति | तदवेति | ५९०] प्रयोजनाभेदे ऽप्याकाङ्का- बिरहितल्वात्‌ बाक्येकवाक्यतवं न भवति | यधा-- क~~ = -- ---- [व करणायेदसुक्तमित्यधेः। सामान्यशब्दस्य विशेषपरत हेतुमाह | mag fai aq wad कारणत्वं न तु साकाङ्कत्व- मतः साकाहुत्वमेव तदित्ययुक्म्‌। न चाष्च्छतो विप्रति- पत्तिवोजमुक्ञमित्यभिपरेत्य साम्यं होत्यादाच्चेपपरतया व्याच | साम्यं सतोति ॥ ननु साकाङक्षत्वमपि wa: सामथ्ये स्वादिन्यत श्राह) धम fa विरोधं निरस्यति । साम्येति | प्र. १स्‌ १ तिस प्रकरणम्‌ | ३२१ “भगो वां विभजतु पूषा वां विभजतु अर्यमा वा विभज^विल्यादि, अत sa विभज्यमानेति icons) अआकाङ्ायामपि प्रयोजनानेकत्वे वाक्येकवाक्वतवं न मवति यथा-- “स्योनं ते सदनं क्लणोमि gare धारया सुशेवं कल्पयामि" | इत्यत va प्रयोजनमिति | तदेतेन- ““अरधेकत्वादेवां वाक्यं साकाङ्क feat स्यात्‌" | इति जेमिनोयं (१) वाक्येकवाक्यतालचचणमभि- हितम्‌) Set eat -- --- -- -- aa ~ - ee = = यथेति । विभागालकस्याधेस्येक्ये ऽपि परस्मरनिराकाङ्ल्वा- “sat वां विभजतु पूषा वां विभज"लित्यनयोनँक वाक्यतेत्यधः | यथा स्योनं ते षश्ति। स्यानं तेदइत्यादि कल्ययामोव्यन्तं सटन- प्रकाशकं, “तस्मिन्‌ सोदाख्ते प्रतितिष्ठ ब्रौहौणां मेधे"ति सादन प्रकाशकम्‌ | तदस्य सदनसादनरूपप्रकाश्यायमेदात्‌ BATES ऽपि नैकवाक्यत्वमित्यध्ः | वाक्यैकवाक्यता चेवं न पदं कवाक्यता परिपू yaaa, तस्मादिति निगमनवत्तिसवंनाना पराम- शाभावगप्रसद्गादिति सम्प्रदायविदः। यद्यपोत्यादिना प्रत यदुदूषण- ---,---~ ~ ~~ -~---- re +~ -~--~-~- -~-- (१) जेभिनि qe ४३। > ruts {|| ३२२ सटौ कन्यायवार्तिंकतात्पय॑परिश्दौ [भ्र.१ अरा, १ ननु विप्रतिषन्नो यदि ? वाक्येनैव प्रतिबोधयितुं शक्यते, अथ वाक्ये Aes वा विप्रतिपदययमानः ? कैनो- प्रायेन बोधनोयः, वाक्धान्तरेण चदनवस्थेल्यत आड | यदापौति। ere] अनन्यथासिद्प्र्यच्चागमागोचरा- मिप्रायमेतदित्यधंः | विकल्पो --ऽनुवाद विश्चेषः | तदय प्रयोजनं-विधिः प्रतिषेधो वा। अव चाच्चेपावसर प्रतिषेध एव विशेषप्रतिपादकत्वमिति बदता तत्च- area विरतम्‌ | तव तच्छं विशेषः, तस्य प्रति- Ufa तहेतुत्वमाश्रयत्वम्‌ । aa विशेषः कं is -- ~ - --~ ~-- ee en re ee ee," qa तदाह । नन्विति । तथा च प्रत्यक्तादन्यतमस्यापि विप्रति- घद्रपुरुषप्रतिपादकत्वभिति न तदेव पञ्चावयवकाकयस्य परमत. fafa भावः । प्रत्यक्षा विषयवेद प्रामएखादिबोघधनस्य पच्चावयव- काक्छेकसाध्यत्वमादह। ्रनन्यधा सिदेति । विषयान्तरे ऽपि प्रमाण ACU कथायामनुमानच्छाययवोपयोगात्‌ षञ्चावयवस्यैबोपयोग इन्यपि द्रष्टव्यम्‌ ! aq यदि विकश्प्रयोजनप्रश्नोऽयं तदा “यदि प्रमाशान्तर'भित्यादिना प्रत्येकमनुद्य दूषण्मयुक्तमित्यत भ्रा । विकल्प इति ate marca “ae तेष्वन्तर्भवतीति' विकल्पो- प्थितेककानुवादरूप wee: स वेदंकप्रतिपेधार्थं इति भावः | ननु वात्िकक्लता विशेषप्रतिपादकत्माययष्टाय्च उन्न तत्कथं तस्याधः ARAMA tat श्रा । FARE | aa प्र, १ स्‌. १] रिखतोप्रकरणम्‌ | ३२३ TAA उक्तम्‌ | धरमविशिष्टो धमींति । eve aren साघनधममविशिष्टो धर्मौ सात्तात्रतौयते, साध्यरूप- धमविशिषटस्तु तदृदारेलयुभयमपि विवक्षिलवा सम्मुग्ध- मुक्तमिति ॥ | ( इति भ्रवयवनिरूपरणम्‌ | ) ननु प्रमाणान्तरत्वे ऽपि तक प्रमाणपदेन सङ्गह एव, सामान्येन विशेषस्य सद्लनात्‌ तत्किमित्याह “a प्रमाणान्तर "मत आह । प्रमाशपदेन हीति । [५१] zu(2) हि सामान्यशब्देनापि कस्य विदसङ्यहः खयशब्दस्येव विशेषप्रतिपादकत्वम्थैः स्यात्‌ तदा awa पदार्थो नातिरिक्रः खादिति वात्तिकक्तता तच्चव्यवखामादा्ेवा- ऽऽखया्थं उक्त इति टोकाक्ललोऽभिसनिरित्यधः । तथापि सिषाध- यिषितघमविशिष्टधर्िंप्रती तिनं पञ्चावयवसाध्या, किन्छरुमित्ति- सामभ्रोसाध्येति घमशष्दस्य साघधनताध्यपरल्रमाह | बाक्यारोति | ( इति अवयवनिरूपणम्‌ | ) ननु प्रमाणपदं तक्षामान्यवाचि ततेविगषपरतया कुतो ाश्यातमित्यत we! नन्िति। सामान्येनेति सामान्यस्व यावदिथेषव्यापकला दित्यथेः | -~ - “~ ~~~ --- ~ -~- a ee (१) wer fw xfa x yo पार। ९२४ रटीकनयायवार्तिकितातययरिषिही (अ ¢ श्रा, ¢ कुत्चित्कार णादि्यभिससिः। अत एव प्रमाणान्तरल्व- गङ्गायां Tesla विशषिभ्योऽन्यत्वमुक्ला प्रमेयं दष्टान्त्वेनोपात्तम्‌ | अनिश्वायकलात्‌- खातन्ताेति शेषः । किन्तु प्रमाग्रविषयविभागहेतुतयेति । ५१९] तख (१) प्रमागस्येयमितिकतव्यता तदौयविषये तद- पैचत्वादिलर्धः। ev होति। सामान्यशब्दस्यापि विगेषपदटसमभिव्यादहारादि- शषपरत्वं दृष्टं तददिहापि प्रमाणान्तरममभिव्याह्तं प्रमाणपदटं चत्वाय्यव प्रमाणानि ga इति तथेव व्याख्यातमिवय्धः। अत एवेति | यथ्रा प्रमाविभ्रयलमात्रेणान्येषामपि waaay प्रमेय- वि 7षस्यवातादेः प्रमेयपदेन सङ्ग्रहः छनम्तथा प्रमाणपदेनापि विगेषस्येव सङ्ग्रह तकस्य प्रमाणान्तरलशद्धा स्यादित्यथ; | संगया- दथ इत्यत्र टौकायामतद्ृगुणसंबिन्नानो बहुव्रो हिः संशयस्य बुहि- लन सङ्ग्रहात्‌ । ननु तकः एमाणव्यापारल्वात्‌ निश्वायकं एवेत्यत अह । स्वातन्ाणेति। यत्ममागविषये तकं: vada तत्ापे्त तया तद नपेच्यानिस्ायकल्वादित्यधंः । quaafa टीका । गुणल्- माव्रस्याऽऽमन्यलिङ्गत्े ऽपि प्रसिदवाचकसरक्ततस्य तथात्व{मति भावः । ननु प्रमाणविषयविभागरतुतयाऽपि तकर निश्वायकल्वमेव स्यादित्यत aie) तस्येति । साध्यतदभावक्रोटिकमंश्ये तकोटि- कतज्जन्यनिश्चयजिज्नासायां सत्यां विरोधिरूपो पितौ सतोऽपि (१) Beefs yo ure | meee) विसूती प्रकरणम्‌ | २२५ एतदुक्तं भवति-तकों हि cared प्रमाणं खात्‌ लिङ्गदशनवत्‌, अप्रमारूपं वा इन्द्रियोदिवत्‌, न ताव- दायः त्याहार्यारोपरूपलात्‌, अत एव न तत्करण- ~~ ~~ ~ ~ --+ ~~~ ~ ~~ ~~ = ~~ -- --- ~~~ ~~~ िङ्गपरामगेस्यानुभिल्यजनकल्वादन्यथा सम्रलिपत्तटोषाभावापा- तादिल्यनभिमतकोटावनिष्टप्रसन्ग नारियतकोटिषंश्नयारिनिहत्ति-- र्पोऽनुमितिविष्रयविभागस्तकंण क्रियत | यद्यपि fadifangrar अपावेतिकत्वात्‌ व्भिचारेणायं तर्कव्यापारस्तधापि यव शद तत्र मा faawa इत्येव are) श्रयं च व्यापारो न aafan: किन्तु aa पुरुषप्रयत्नभाष्यानुमानप्रहत्तिस्ततैव SUN) न च AAA माधकवाधकप्रमाणान्तरतरेन कथमत शङ्गा निवत्तकत्वमिति वायम्‌ । तकंस्यापि सिद्िप्रयोजकतवेन साघकलात्‌। प्रमाण्स्यापि साधकादिते शङ्गानिहत्तौ वेष- यिकविरोधस्य aaa) तस्य च तकंसाधारणत्वात्‌। नच विरोधिविषयनिशयस्यैव प्रतिवन्धकल्वात्र शडुगयास्तज्नन्यनियत- जिज्ञासायाञ्च प्रतिबन्धकलत्वमिति किं तहकाधारणेनंति वाचम्‌ | विरोधिविषयल्वस्येव प्रयोजकत्वे निश्चयल्स्य व्ययत्वा हिरो धि- निं्ठत्तिरूपसदहकारिसम्पाद कलत्वभेवा सेतिकत्तव्यताथमित्ययः | ama ग्राह्प्रमाणनिरपेत्त एव aa: fa fanaa: स्यादित्यत are) एतदुक्तमिति । awisserarfa । भ्रापाद्या- पादकांशघोराहायंरूपलयादित्यथं;। ननु नायमारोपः WAI ZAR तख तालिकलात्‌, १२९ सटौकन्यायवात्तिंकतात्पयेपरिश्दौ [we a. १ स्यापि प्रामाण्यमप्रमाफलव्वात्‌। नापि हितीयः खबि- + ~> = A OS ० = न~ = en ५ - _— — नापि तयोः संसर्गे, तस्याप्यवाधनात्‌,. न fe यदि faafera तदा fara इति afe: कदापि वाच्या तथाल तकाभासादविशरेष- ney: | faauz? यदयतिधिरागतः ainifaa: स्यादित्यज्राति- धिरायाति भोज्यते, तत्र न तरकक॑स्याहार्या रोपरूपत्वम्‌ । मेवम्‌ । तको हि निवह्किरयं निम इति निवङ्किलादिना सहेदंतलवस्य सामा- नाधिकरख्यमुल्तिखेति | एनश्मुल कमभिघानमपि तन्लामानाधिक- रण्छविषयं न च तदस्ति वास्तवम्‌ । wa निवैङ्किरयं निर्धूम दरतयतो विलक्षणं विषयकस्तर्कऽनुभूयते यद्य(प्य)धस्यादर्धयोरत्र विषयला- दिति मतम्‌ । त्र | त्रापि तक॑स्यारोपिताव्यवख्ितस्वौपाधि- फसत्वविषयत्वेनानिश्चायकतया प्रमारूपल्वाऽभावात्‌। तथा च संग- argent निणयं चाप्राप्तः तक इत्याडः श्रन्यवाचाओाः | संशयो हि दोलायितानेककोटिकः। aay नियतां कोटिमालम्बत । ` aa समौ चोनन्नानं व्यवहारस्तु तकंप्रहत्तिरतुव्या्या दिश्नानसम्यक्‌- न्नानवत्वात्‌ । अत एव तकाभासादविशेषः। await च प्रषङ्गो न तकंस्तस्यानिष्टप्रसञ्जनाम कत्वादिति भावः। तत्कर णस्यापि -नकंकरणस्यापीत्य्धः | तर्क डोन्द्रियायजन्धां प्रमां जनयेत्तजन्धां at) नाद्यः तस्यासिङ्ैः। नान्य इन्दरिया- दिनिरपैक्तं हि तच्जनकं तस््ाप्तं वा, नादो व्याघातात्‌ । नान्त्यो ऽपेक्लणोयप्रमाणान्तरसहायत्वे तस्यैव प्रमाणतया तस्येति- HAMA Ae पथवसानादिति FAY सत्येव दूषणान्तरमाह | प्र, १स्‌, १] विसूत प्रकरणम्‌ | 229 षयव्याप्यविपर्यये wa प्रामाण्छमाशद्धितं, तैन च नाष्य नियामकः सम्बन्धः, असम्बबस्य गमकत्वे ऽति- 0 प्रसङ्गः, तदिषयविपरययसख्य तु तेन सह खाभाविकः सम्बम्ोऽस्ति, aa तर्व्यवलितस्य प्रहत्तेस्दितिकर्तव्य- तात्वमेव, नहि विपरययाऽपयेवसितं क्रबिदपि wari - =-=, -- -- --- + ~-- ~~~ ~= न्ड afavafa । यदि निवहः स्यात्‌ निधेमः स्यादिति तकंविष्यो निधुमलं तस्य ana fasfsa तदिपययो वह्िमन्ल॑ततेव्यथेः । तिन चेति । तेन afeawa निधूमः स्यादिति तकंस सम्बन्धो नियामको नास्ति भरन्यस्यान्यत्र गमकत्वसित्यतिप्रसङ्ग सभ्बन्ध- स्मैव निवामक्रत्वादिव्य्धः। तदिषयेति । तकविषयनिूम- लवाभावस्य धुमस्याग्निना anfata सम्बन्धो ऽस्तोति नाति- प्रसङ्ग इत्यथेः। ननु त्कादुग्राष्रलाभिमतप्रमाणविषयौ वद्ि- मच्वादिस्तदभावव्यापकौभूतधुमादयभावविषयकंत्वभेव नियामकः सम्बन्धो भविष्यति परम्पररासम्बन्धस्यापि निथामकल्वादित्यत श्राह । तेनेति तथात्वे छ्यापाद्यविपययपयवसानं विनापि aa: साधकः स्यात्‌ । तदपि सहकारोति चेत्‌ ? एवं तहिं विपययानुमानादेव साध्यानुमित्युषपत्तौ तकंस्य cares मानाभावात्तदिनिकतेव्य- तेव तकः। नच तर्कः प्रमाणं लिङ्परामर्रेत॒ तदितिकतंव्य- तैति वेपरोत्यमस्तविति वाखम्‌। तकं; प्रमाणशसहायो न प्रमाणमिति प्र्यक्तसिहत्वात्‌ । न fe ane प्रमाणं तं विनापि प्रत्यच- २८ सटीकन्यायवार्तिकतात्पयपरिशदौ [भ्र.१ aT. १ प्रसङ्मी्चामश। नन्वेवं तहिं प्रमागस्थापि कैवल्य 0 + । © न क्रविदपि maa तथा सति प्रसङ्तदिपयय- पिण्ड एव प्रामाण्यं पर्यवस्येत्‌ | एवमेतत्‌-सेतिकर्तव्यताकस्येव सवव करशतात्‌, तिकर्तश्यतातहङ्गावकल्यनायां wa विभागः, तदिदं वच्यति, तख प्रसङ्गरूपतया UTA खथमसाधन- तात्‌ । प्रसञ्चनौयस्य प्रमाणविरुदत्वेनाऽनिष्टत्वमयुक्ततवं oe ee aa ~ ~ -- ~~ ~ ~~ -- ---~ ~ ~~ ee — = ete -~ ~~~ ee ~----= ~~ ~~~ = ~ --- ^~ wat: | न चेवं aerate a खादिति area विरोधिश- Tai सत्यां तस्यापैक्तणोयला दिः्यक्तलात्‌ । तथापि शङ्गानिहत्तौ uta eg: alg न तु फलेऽपि व्यभिचारादिति चेत्‌। न। ` तकरग्रहत्तौ सयां फले ऽपि वेलच्च्यात्‌ । केवनाग्रलत्नादितो होद- faafafa प्रतोतिम्तकसदकारिणम्तु इदमिलयभेठेति । अतापि न aa: कारणं तं विनापि शन्दात्ताटशप्र्ययादिति चेत्‌ । न। एवं सतोद्धियाटेरप्यक्रारणतापत्तेः। जातिमेद तदपैत्नानियम इति चेत्‌ afe यत्प्रमाणं aad बोधयति aanavad तमधमिलभेषैत्यव- धारयतोति भावः । नन्वेवमिति । तर्कावतारादिपक्ञाकवलितत्वेन तकनुमानयोमिलितयोरेव प्रमाकरगत्वं स्यादित्यथ | तदहावैति | इतिकरत्तव्यतावच्तं प्रसद्नोयस्यापाद्स्य निधूम- त्य प्रमाविरुदलेनेति oy धूमवन्छस्य प्रमितत्वादित्यघेः | भव- Haw सम्मवतीत्यधैव्याख्याननिराकार्यां शङ माइ | नन्विति । 2a 2 | विसतो प्रकरणम्‌ | ३२९ साधनोयख प्रमाणाविसहतनेष्टलं युक्ततवम्‌। तेनायमर्थो वार्तिकस्य aad नाभविष्यत्‌ तदैवं युक्तत्वमहास्यत्‌ इद- श्यायुक्तलमुपादास्यतेयत आह । इति कारेगति [५९२] ततः प्रसङ्गरुपव्युत्यादनल्य बात्तिकैनाऽविरोधः | weg प्रसङ्गे स्फटमेव। ननु भवतौति प्रमा व्यापाराल्मागैव यदि निश्चितं तदा aa: प्रमागमेव स्यादत आह | सम्भवतोति | (sae) सम्भावना Fer $ऽविरोधमाचं, न तु संशयः अयुक्तांशस्ापि संभयास्यद- लवात्‌, AM चेयमेव यत्मवत्तंमानप्रमाणानुकरूलतव- नावस्थानं, तदाह | एतदुक्तं भवतीति | [५५९५] अनुजानन्‌-विरधरमव्युटासरूपेगाविरोधयच्चि- wa: | अनुण्ल्लाति-सव्यापारौ करोती लर्धः | तदिषय- ननु सम्भावना संशयः तदर्थस्य युक्तायुक्ञातमकलतवेनायुकांगस्या- प्मलुन्नापत्तिरित्यत ate) सम्भावना चेति\ भ्रविरोधमात्रम्‌-- अनुभेयकोटाविव्यर्थः । नन्वनुन्नाने च तदम: कथं तकाधम इत्यत परह) wan चेति। भ्रनुमेयविरोधिकारिशद्मानिवतनदारा सहकारिलेनित्येः | सतोऽपि लिङ्कपरामशस्य विरोष्युपरिति- प्रतिबन्धेनाजनकलत्ात्तकश तु माध्याभादकोटावनिषटटप्रसद्गामना तत्धिवत्तनादिति ara: | एतदेव टोकामुखेन wzafa । तदाहेति ; ४२ १३० सटौ कन्यायवार्तिकतात्पयपरिश्ौ [भ्र.१ग्रा, ! manera तक्षापि तद्िषयत्वमिति भान्ति माश निराकरोति । न चेति | corse) पारतन्ताण- विपरययपरतन्बतयव्य्थः | अ्आारीपरपरताप्पटशयद्रेव खविषयद्वाराऽग्यख प्रामाखं निराचष्टे । असि हीति । (५/२ न प्रसङ्गो रैतुनं प्रसज्यमानो ईतुर्िङ्गमसिद्तवाटिलर्थः । ननु न हि यदेव विद्यते तदेव ह्यत cafe नियम gaa आह | तेन सहेति | [४५५] “aaa fa” फलदारेण तकस्यानुग्राद्यं प्रमागं दितम्‌ । तेनानुज्ञायमानं प्रवर्तते-फलं साधयति, फलमाह | केवलमेवेटमिति | cee) —— ~ - ~ ~ - ~ ---~ ~ ~ - _ ---* विपययेति । विपययानुमानमूलभूतव्यािनिखयोपजीवने- नेत्यथः । ननु तकस्यासाधनल्वं साधितभेषेति किं aa युक्यन्तरेणित्यत श्राह ! भआारोपरूपतामिति, विषयो -निधूमलम्‌। करमधारयसमा- समात्रित्य anaes न प्रसङ्गति। प्रसज्यत इति प्रसङ्गः प्रसर विषयो fade स न हतर्संङ्गम्‌ ) भत्र हेतुमाह । असिन्व. लवादिति । प yada प्रामायिकलतवादित्यः। तेन सडध्यसखो- पयोगा्ेमाच्च । न्विति । 73 awe न aaNet, नापि फलं, तस्याम प्र. १सू. १] विसुत्रोप्रकरणम्‌ | २९१ कौवल्य खरपविप्रतिपतते लदिहकणोति | ASA icv तदेवमभावविषये vera sfe तकं दर्शयता अनुपलञिलिङ्गकानुमानसाध्योऽभाव इति सौगत- मतमपासलम्‌। अनुपलब्धेरपि निषेधरूपतया नुमानाः न्तरसाध्यतायामनदष्यानात्‌, असिक्तायाश्चाऽगमक- त्वात्‌, vega तनुमानानवकाशात्‌, व्यव- हारस्यापि विकल्यानुगतव्यापाराव्मल्यक्ञत एव सिद- लवात्‌ | अन्यथा विधिव्यवहारार्धमप्युपलब्िलिङ्गकानु- मानमास्येयम्‌ | एवं च पुनरप्यनवस्धेव, न हि लिङ्- न्क ~ कैवलमेषेत्यनेन दशितल्वादित्यत श्राह । तस्मादिति) vata: Wal न प्रामाण्यस्य सम्भवतोति व्याचष्टे। wafafa | aq कंवल्यमभाव एवैति नेहेति पुनरक्तमित्यत श्राह । कंव- ल्येति। कंवल्यमधिकरणखरूपविशेष इति मतनिराकरशा्थं- भित्यधः। cages | तदेवमिति । अलिङ्कत्वे हेतुमाह । भनुपलब्ध- रयोति। लिङ्गस्य ज्नायमानस्यैवानुमापकत्वादिति ara: | AMMAN ऽनुपलसिलिङ्गकानुमानजन्योऽस्तित्यत श्राह । व्यब्हारस्यापीति। fanaa सविकल्यकेनानुगतो व्यापारः aaa यस्य॒ ताहथात्‌ प्रत्यक्षत एव विवि कश्मकात्‌ चिदेरिचयथेः। ननुपलब्विः खरूपसत्येव विधिव्यवहारे लिङ्ग १२२ सटौकन्यायवासतिकतात्पयंपरिशलौ [अ.१अा. १ मध्यव्यवङ्कियमायमेवानुमितिं भावयेत्‌ । तस््मादिधि- व्यवहारव्धिषेधव्यवहारो ऽपि प्रलक्षसिद एव। विप्रतिपन्नं प्रति तु whan सहायत्वेनोपनेय इति रमणोयम्‌ | आगमसद्ायं तकंमाह । एवं खंगति । ५९९] यजेतेलत्र समानपदोपात्तच्वाद्वाव्यलाच्च धात्वधः साध्यो भवतु, भवतु वा पुरुषार्थत्वात्खगं इति संशये तकस्या- वतारः -यदि साध्यो wean: स्यात्‌ तदोपदेषटुराप्ततं विधेश्च्टोपायतवं वाक्व तदभिधायकत्वं प्रेक्नावतां च स्याटिति नानवस्ेत्यत ब्रह । न दौति। ननु waa न तकः सहकारो an विनापि प्रत्यक्तादटयादित्यत are, विप्रतिपन्र- fafa | यो ह्यत्र भूतले घटाभावे विप्रतिपद्यते तं wala | तथा च विरोधिन्नानपूबक्षे साधारणो प्रत्यत्तविशेप्रे त्कः सदह कारौति ara: | समानति। यजेततिपदाङ्धावनापि प्रतीयते धालर्थ ऽपी. त्यथ; । भाव्यलात्‌ माध्यलारित्यधेः । साध्यं-फलमित्यधः । धाल- य माध्यतवपचे aaa दरति ब्राह्मणत्वादिवदधिकारिविश्च- पणमातरमिति भावः| उपदेष्टरिति। धालधैखैष फलत्वे कमण कष्टत्ादक्राप्रलं न स्वादित्यधैः | areata) दष्ट प्र. १स्‌. १] तिसजोप्रकरगम्‌ | ३२१ प्रहत्तिनं स्यात्‌, असि चेतत्‌ सवै प्रमागतः सिद- fara: | WM AAT VATUATS । समानपरदेति | csv) न हि यागभावनायाः खगफलत्वे धात्वथस्यातत्फलत्व समानप्रदोपात्तच्चधात्धयोः afafeaw: | aaa: विरोधेन खगंफलत्वं qa were च aad विस तया ऽयुक्तमित्यधैः | ननु प्रमागानुग्रहाय वुक्तत्वायुक्तत्वे विवेचयति aal नतु निश्चिनोति इति कुतो .विशरेषादिल्यत आह । न चति । (orto) क्रियातिपर्तिरिति । cen क्रियातिपत्तिः-प्रययोपस्यापिते घटसत्वधात्वधसाध्यत्व त्रियातिपत्तिशब्देन विवक्षिते न दयेवम्भृतप्रल्ययविषयो घटो वा साध्यतया Vaal Aare: | किमतो यदावमिल्यत are) यटाण्येति | [५९।११] चज, चक 9 ~ ~ en —_——— - = न= ee साधनत्वस्य लिङ्पदाधत्े यागस्य खगं साधनत्वं वाक्याधे एवै- त्य; । न होति । भावनाविषयस्य ames खगेफलत्वे विरोधो © नास्तोत्यधः | aq घटसच्छधालर्धसाध्यते एव न क्रियातिपत्तौ तस्या; क्रिया. व्यनिरेकरूपल्वादित्यन आह । ज्रियातिपत्तोति। ९९ तटीकन्यायवात्तिकतातवथरिशहौ / 9 ९ शा, 6 यद्िन्राश्रये तुल्योपलम्भनयोग्यत्वेन दुःखलवेन वा ऽनिष्टप्रसञ्चकेन हेतुना उपपव्रस्तर्कां युक्तायुक्तविषय- निश्चयसाधनं भविष्यति स एव arate: । तदनेन प्रसज्यमानस्या्रयासिहिसाधनासिङ्धी aft, पूर्वै तु खरपासिष्ठिदर्भिता | तस्मादारोपलान्न खविषये प्रमागं॑खविषयव्याप्यविपर्यये नियामका. ee ee, Sa eae = -~---- ee ee नन्वनिषटप्रसद्गो घटोपलखिरूपो न चाननायुक्रतवं fanaa एतस्य वायुक्तरूपल्वादित्यत ae यस्मिन्रेति । यद्यत्र az: स्यात्तदा तुल्योपल्योग्यलेन दृश्येत यदि च ध।त्वथः साध्यः स्यात्तदा दुःखत्वेन प्रहत्तिविषयो न स्यादिव्यामकस्तकंस्तत कदे- शस्य समुदाये प्रयोजकत्वमस्तोति विवक्ित्वाऽनिष्टप्रसल्ञकेन हेतु- नेत्युक्तम्‌ । तदनेनेति | तद्गुननवत्तिघटनिष्ठतुल्यो पलम्धयोग्यत्वस्य धालर्थ- साध्यतलनिष्ठदुः खल्वस्य चानिष्टापाटकल्वम्‌ । aa भुतलवर्नि- घटादिराश्रयो ऽसि; तुल्योपलम्भयोग्त्वादिकं च साधनममिदम्‌। यदातु भूतलं एव धात्वधं एव aT तुष्योपलम्भनयोग्यत्वादि- fafnel घटादिः राधनं तदा खरूपासिदत्वं पूरवसुक्तमित्ययैः | तस्मात्र प्रमाणमित्यत टोकाक्लदुक्त सङ्कलब्योपपत्तिमाहइ । तस्मा दिति । अरोपितव्याप्यसमुयत्वेनारोपत्वाच्न तर्क निधूमत्व प्रमाणमित्यषेः । नाप्वग्निमच् एव तग््रामाख्यमित्याह । खविष- प्र ९ घ्‌. १] विश्तरीप्रकरणम्‌ | १२५ भावाच्च | नियतसम्बहखविषयविपर्ययापच्चितवे तु पार- तन्नान्न प्रमागमियर्वः | afe क्रास्योपयोग इतत we) निश्चयाय विति । (५९।२] ननु तर्वप्रमाखयोरभिमतमेदमीमांसया बेदाद भेदवादो विरुणदोत्यत are) प्रमागेति । ( ५९१६] अध यथाश्रुत एव afar: Bara भवती- त्यत आह । इतिकत्तव्यतातवं चेलादिना । waved निकायविशिष्टाभिरिल्यख व्याख्यानस्य शरौरेन्द्रियाणां शुक्रशोगिताहारादिभूतकार्यत्वात्‌ awa बुदि- वेदनयीनिमित्तान्तरे प्रमाणं नास्तोति तात्परयम्‌ । fafaafafana साध्ये भेदवचादिति हतुः खरूपा- भिप्राये णानेकान्तः स्यात्‌ खरूपभेदवतामपरि घटादौ ~ ------ + न ~~~ er —- _—_—_——- — eee eee = येति। वाञ्तिकार्धथो-भट्वात्तिकाधैः। aa रुमा (१) लवणाकरस्त- त्यतितं काष्ठादि लवणातलतां यथा arate: | „ ननु जन्मनः कमनिभित्तत्वे को विरोधो येन विप्रतिपब्रः wet विप्रतिपत्तिबीजमाह । निकायेति । खरूपैति । यदपि खरूपभेदवतां घटादोनां निमित्तमेदोऽस्येव, अन्यया कारयेकयापात्तिरिति नानैकान्तिकं तथापि परसखरविजातोयानि (१) समा xia Jo are | ३२३६ सरीकन्यायवार्तिंकतात्पयंपरिशुदौ [| भ्र.१अरा. १ नामविचिकनिमित्तवादतः प्रकाराभिप्रायेण व्याचष्टे | विचिवत्वादिलयर्धं इति । (५९२९) दै चि्रागोत्पादा- दिव्यर्धः | aq निमित्तवैचिवामाचप्रसाधने सिदसाधनं, न fe निमित्तं किश्चिदिचित्रमसीतयेतावतेव धर्माधर्म. सिदिः धर्माधिमलन्नणविचिवनिमित्तसाधनेनान्वयो न व्यतिरेक इत्यत आह । प्रमाणमुक्तति । cee] निमित्तस्य वेचि जन्मनो वेचिवाप्रसङ्गः, निमित्त wafer sara ऽवेचित्राप्रसङ्गः, यागादौनामेव निमित्तत्वे निरन्वयध्वस्तात्कार्योत्यत्तिप्रसङ्गः, निमित्तख न~ —— = कार्याणि परस्पमरविजातोयनिमित्तकानौति साध्ये ऽनेकान्ति- कलम्‌ । न fe at afsa: स afsafafanaisaad तहिजातोयनिमित्तक इति भावः। विचित्रप्रकारवतामपि नित्यानामविचिच्रनिमित्तकल्वारनेक!न्तिकत्व माभूदित्यत we! afaarifa | तर्कोपयो गाथेमाह । नन्विति । fawaraaaare | न डोति। धमाधर्मेऽति। व्यासिग्राहकमानविषयीक्लमै दृष्टान्त सिषाध- यिषितसराध्यविपरोतसदचारावसायेन विशषाविरोघदेति aa: | facaafa 1 aafa योनिर्ग्यापारविशिष्टायाः क्रियायाः काला- न्तरौयफलजनकत्वसुपेति निय तपूवेसक्लस्य विनष्टे ऽप्यविरोधात्‌ तं प्र, १. १|] िसूषोप्रकरणम्‌। 2३७ frre कायस्य सदातनतवप्रसङ्ः, Wrage ऽभ्युदयसाधारणत्वप्रसङ्गः साधारशेकट्रव्यत्वे ऽपि स एव दोषः एमिस्तरकेः प्तधर्मतासुपजीव्य प्रहत्तैरनुखद्यमायं प्रति नायमनिष्टप्रमद्गः, तथापि -कानान्तरफलजनकलत्वस्य का्याव्यवहितपूवसक्वकारयाव्यव हितपूवैवर्तिव्यापारवत््वान्यतरव्या- व्याप्यत्वनिशयाद्यागादियदि निर्व्यीपारत्वे सति कालान्तरभावि- फलासमानकालः स्यादाशुविनाशित्वे सति कौलान्तरभाषिकाय- जनको न स्ादित्यापादनाधः। निमित्तस्येति। ननु afeer- निमित्तकं तसदातनमिति क्रापि न ufaé, विपययोऽप्यख यदनित्यकाये न तव्रित्यनिमित्तकमिति वा अनित्यनिमित्तक- fafa ar? नाद्यः भ्रनित्यकायस्यायि नित्यहेतुकष्ेन व्यभिचा- रात्‌। नान्यः सिहसाधनात्‌ । न । यदोदमनित्यामविगेषगुण- जन्यं न त्नन्यं न खादिव्यापादनाधेलात्‌ | भ्रनेकेति | ननु यथाऽपेलाबुदिरन्यतर समबेताऽप्यन्यत्र घटादौ fea जनयति तथा ऽदृष्टस्येकाकसमवायेऽपि कथं नान्यत्र ॒फलोत्पाद- कल्वम्‌। अत्राहुः | यद्येतच्छरोरं जन्यते सत्येतदसाधारणविशेष- Tas नं स्यादेतदौयभोगजनकं न स्वात्‌ । यदा कन्तुनिष्ठफल- दशमेन क्तरि afar aa सनाभाव एवाभ्थुदय- साधारण्मित्वधेः | aq विचित्रकारणकत्वभाते साध्ये farmed, टृषटकारण- we च साध्ये विशेषविरोधस्तदवस् एवेत्यत भाइ । एभिरिति। ४२ aac सटौकन्यायवार्तिकतात्र्यपरिशदौ [भ.१ा. ! सामान्यव्याप्िवलप्रहत्तं बेचितानुमानं विगरेषविरोधं परिभूयाभिमतविेषं साधयतीलयधंः | ( इति तर्कनिरूपणम्‌ | ) EE CR ननु ज्ञाला (१) fa we fawat area यैन -------- ~ == ee eee a ~ - --- ~ ---~ ~~ ---- तकसदकारात्पक्तघमेतावललभ्यो fang; साध्यतयाभिमतस्ततर न सिदसाधनं तस्लाधकं च तकमहक्तं सामान्यतो दृष्टमेव । विशेष- विरोधश्च aqa ऽध्याये निराकरिष्यत wae: । वसुतः स॑स्कारा- जन्यं देवदत्ताश्यशरोरं तद्िशेषगुणजन्यं जन्यत्वे सति तद्गोगसाधन- लवात्‌ तत्रिभितस्नम्बदित्यतो न्नानादिजन्यत्े वाधकसहकताद- दृ्टजन्यत्वं सिद्यतोति भावः। इन्द्रियेति flat) daaaat विना खसामग्रीप्रभवसित्यधः । ननु निर्णयः प्रमाणानां फलमिव्य- fag एकेकप्रमाणशजन्यत्वात्तस्येत्यत BE टीकाकारः | ्रनेनति । कधाभिप्रायेण प्रमाशानां फलमित्यक्तमिति भावः। तथाऽप्यब्या्चिः स्यादेवेत्यत श्राह टौकाकारः। परमार्धत इति। निणेयपदं निश्चयमात्रपरं न तु विमृष्येल्यादिविशेषपरमित्ययेः | ( इति तकंनिरूपणम्‌ । ) aarga ऽनुपपत्तिमाश्यवणनोपयिको माइ | नन्विति जाल्या- (१! जात्वा दति केचित्‌ पाठः| प्र, १य्‌. १1 विसूतोप्रकरणम्‌ | २३९ कालविशेषं पृच्छति कदा पुनरियतोऽभिग्रायमाह । स्यादेतदिति | (५२९ त [> ~ निर्णी ननु निशयोपादानप्रयोजमे वक्तव्ये त- प्रयोजनस्य ane पुनरात fa प्रयोजनमिलत आह । सङ्लय्येति । al सङ्लनया saat विनाभावो faafaa दलयर्थः | ( इति निगयनिरूपणम्‌ । ) “ससिदान्तानुरूपं साधनं दूषणं चाऽऽषतु'“ रिति लग्ना । ठत्मच्नन्तरमेव निणेयः प्रमाणफलमिति कालविशेष- सम्बन्धेन प्रमाणफनलत्वाभावात्‌ कालविशेषप्रश्नो ऽसङ्गत इत्यथः । ननु निगयोपादानप्रयोजनं नात्र सद्लय्योचत इत्यत श्राह | नन्विति । परोन्कोऽतेति टौका । यद्यप्यपरौत्तकाणामपि aa- व्या्यादिप्रतिसन्धानवतामेवानुरिव्युदयो fafa परं वक्तं न ते समर्धीः तथापि यस्यैव सतकाद्रमाणात्रिथयः स एवात्र परो सकोऽभिमत इति भावः | ( दति निणयनिरूपणम्‌ । ) एकत्रैव साधनं ged चाऽऽहतुरिति भ्रमनिरासायाह | २४० सरोकन्यायवात्तिकतात्पयंपरिश्डौ [भ्र.१अा. १ खसाध्यपरसाध्ययोर्ययासङ्प्यम्‌। ननु यद्यपि सर्वव जल्पे निर्मयावसानत्वमेव नासि, क्रचिदनिशये ऽपि एुरुषापगाधतः कथाविच्छेदात्‌ तथापि यत्र निशंयाव- सानल्वमस्ि न ततो जल्पादन्यतराधिकरणनिशंया- वसानत्वेन वादो व्यवच्छेत्तुं शक्यते, न च सववाद- व्यापि; निर्णयस्य वादफललात्‌, फलस्य चोपाया- $व्यापकत्वादिल्त आह । वादे हौति। [५५११] निणयावसानता हि तयोग्यताऽभिप्रिता, सा च विवद्‌- मानयोः aay तसमुदिश्य vata: तदिदसुक्त तच्चवभुत्सोर्वादे(१) ऽधिकारादिति। (५११२) तदयमथः- तच्छनिगयमुदिश्य तयोः साधनदूषणवचनसन्द्भीं वाद्‌ इति, एवश्च नाव्या्तिनं वाऽतिप्रसङ्गः | eo ~ pee eee . ~~~ -=- =-= ~ = ~~ re --- ee स्वसाध्येति। खमाध्ये साधनं परसाध्ये gad च wallayare- तुरित्यथः । a waa जल्पे ऽतिव्यापिः किन्तु afetafa दशचितुमाद नन्विति । तथापि निणयावप्ताने जल्पे ऽतिव्यासिरव्या सिच are तदवस्येत्यत set निणयेति । नाव्यासिरिति। वादे कदा चित्तत्निर्खयाभाषे ऽपि तदुदेश्यल्वानपायादित्यधंः । नातिप्रसङ्ग ~~~" ~~~ ~~~ ee ----- ---- (१) qafaattia दरतिरपुर पा०। प, 2 a. १ विसजोप्रकरणम्‌ | ३४१ जल्पः एुनः कौश इत्यत we) जल्पे तिति । ५५१९] पुरुषशक्गौलयदेश्यमाह | © तदयमथंः-भवतु नाम क्रचिष्नल्पतोऽपि तक्च- निशेयः तथापि नासावुदेश्यो, 4 वा श्रेयः, खशक्ति- परशक्तिख्यापनमाचमुदेश्यमिति | तस्माटन्यतरनिर्ण- यावसानतवेनेति | ५५१५ निगयावसानत्वाभिप्रायेषे- दर्थः | ( इति वाद्निरूपशम्‌ । ) ननु विचिव्राभिसन्धिलात्‌ पुंसां खशक्ञिपराशक्तितक्तनि्णया- नुदिश्य या कथाऽऽरभ्यते नासौ वादः विजिगोषुकथाल्वात्‌ | नापि जल्पः तत्व निणयोदेशेन प्रहत्तल।त्‌। खपक्चसधापनावच्येन च न वितस्डा । तस्माह्ञाभपृूजाख्यातीरतुदिश्य प्रवर्तितं वादलक्षण- भिति रब्रकोषकारः। तब्र। तत्लनिंयविजययो््याह्तो पायसाध्य- लन सम्भूयोश्खलासम्भवात्‌ विजयोहेश्तायामप्रतिमाययङ्खावनं तश्लनिणेयोहेश्यत्वे च तदशुद्धावनमिति faded: सम्भवे ऽपि fataitaa च तदनुद्खावनमिति विरोधापत्तेः ` सगवेऽपि निरेयोहेशेन प्रवक्षिततवेव acer भ्रभियु्गस्तयैव तच्छ- १५२ सरीकन्यायवार्तिकतात्वर्यपरिशहौ (भ, १. १ ननु जल्यवितश्डयोरवादविशेषत्वे कथं सामान्य- विशेषयोः परिसङ्ख्यासमभिव्यादहारः कथं च परस्यर- विरुदयोः सामान्यविशेषभावोऽपौलयत we । विशि प्येते इति tone] “अपरमपि मेदहेतुमाह | वादा- च्जल्यवितण्डयो रिति शेषः | yt वादव्याष्यानावसरे मेदे ₹ैतुमदेश्यविशेषाभिससिरुक्तः तदपेक्षयाऽपरम- निणेयावसानत्वेन वादव्यवषारात्‌ | अव्यास्िपरोद्ाराय व्याचष्टे | निरुयेति ¦ ( इति वादनिरूपणम्‌ | ) ननु afeaial anterfaaa कुतो न व्याख्यातमित्यत ae । णन्विति | परिसङ्ख्यति । प्रथमपूत्रेण परिसङ्ख्यापदाधेविभाग- Wa वादेन समं जल्यवितर्डयोः कथं समभिव्याहार इत्यथः | प्रमेयान्तभनस्य संशयादेरिव नाख waa सम्धवतत्याह । कं चेति। वात्तिंकक्लता जल्यादितण्डामात्रे मेद उक्तः सत्रिधानात्‌, ्रतस्तदपेक्षया ऽपरमपोति मनिरासाय Harare: वादादिति। aq मिलितयोजल्पवितण्डयोन कञ्िहादात्‌ मेदशतुरुक्तो यदपेकच्तया $परमपोति स्यात्‌, जल्पे वितण्डायां चाङ्गापिक्याद्गनहान्योरेकै क- aq वादाहदहेतुलादित्यत आह | पूवमिति | ननुहेश्यविगेषाभि- सन्धिव्रादजश्पयोरेव Aegean ag वितण्डाया इत्यत श्राह | प्र, १. १1 विसूतोप्रकरणम्‌ | १४३ पीति |g यौ तौ वादलल्ययोः प्रयोक्ञारी ताै- कजाविजिगौषुतया अन्यत विजिगोष्ठ्तया विशेषित वादजल्पौ परस्परतो व्यवच्छिन्टत ser: | ( इति जल्पवितण्डयोनिंङूपणम्‌ । ) दूषयितुमेकदेशिव्याप्यानं anda व्याचष्ट दति ny ects meer A nS a ence ~~~ ---~----- यौ ताविति। wer यो मैदहेतुरुक्रः a वितण्डायामपि समान इति तच्रापि तत्तात्पमयमिति भावः। वद्यप्यङ्गगधिक्यमपि जल्प- वितण्डयोलल्यमिति तदपेक्चयाप्यपरमिति स्वति तथापि न सवव विजयेऽङ्ाधिक्यं, परपराजयोरहेश्यकलतं तु जल्पवितराऽसो- qufafe तदपक्षयं वाऽपरमपोवयुक्तम्‌ । खपन्तश्यापनपरपन्त- खण्डनविषयशक्तयथक्ञिख्यापनप्रवत्तो जल्पः तदन्या विजिगोषु- कथा वितण्डेति wean: | ( इति जल्यदितणर्डयोनिरूपणम्‌ | ) , भाष्यमेव दूषयितुभमेकदेशिमतेन व्याचष्टे इत्यन्बयो म यक्षः एकदेशिमतदूषणि ऽपि भाषस्यादूषणात्‌ तस्यातदघकला- दित्यत wie gufaafafa | यद्यपि योजनं यथागुतपदाना- भेव भवति । न चातेकदेथे व्याश्यानपदं श्रुतमस्ति तथापि दूष- यितुं व्याचष्टे इत्यत दूषणकम व्याख्यानमिक्मैवं परोरयं aa: । १४४ सटौकन्धायवार्तिंकतात्पवंपरिषदौ भ. १ा. १ योज्यम्‌। उभवथाऽग्यनैकान्तिकलादिति। Cours) यद्यपि व्यमिचारादशंनेऽपि भअविनाभावो न सिद्ाति gaz. भिधानस् पुरुषेच्छाधौनल्वात्‌, वादे aerate. wigerat तचचुप्रतिपत्तिव्याघातरहतुत्वप्रयुक्षलात्‌ तयापि व्यभिचारस्य स्फटल्ात्‌ स एव fia: | तस्मात्‌ “वादे चोदनौया भविष्यन्ती"त्यनेन पृथग- भिधानप्रयोजनमावं प्रतिपादितं हेतुत्वं पुनरविवचि- तमेव तार्विकम्मन्येनेकदेशिनाऽऽरोपितमिलयर्थः | -----* ---- --- ~ —— ee whe “नधन i यद्यपोति । यद्यपि Sanne वारैः देयनोया; एथगमिहित- तच्वादित्यव एथगभिधानस्य साधनस्य पुरुषेश्छापीनत्वं व्यापक- fafa नोपाधिः, Sanne: पृथगभिहिताः वादे देशनौय- लादिन्यङ्गावने तत्वप्रतिपत्तिव्याघातकत्वमपि वादादेशनोयल्वस्य साधनस्य व्यापकमिति नोपाधिः, तथापि विपक्वाधकामावमाव- मनेन विवस्तितमिति anzrafae: | तथापोति | उपा्ररपि व्यमभिचासोज्रायकतया टूषकले Be व्यभिचारे उपाध्यनुस्मरणशस् व्यथल्वादिव्याशयः। तश्मादिति। व्या्यभावाचतुलमे कदेश्यभिमतमर विवहितभिव किन्तु हेत्वाभासानां Ue Wate मानान्तरसिष् एव ATT सूत्रकारस्य एथगः व चमनेनोज्जोयत इत्यर्थः | प्र, १. १| तिचतौप्रकरणम्‌ | २४५ नन्वेव॑र्प्रप्यो जनलामोपि कथं > न हि पृथगमि- धानमात्रमच्र प्रमागयितुं शक्यमिलत- आह । सामा- न्येति । (५५१५ सामान्यतोऽभिहितं विगेषतोऽभि- दधता सूवक्तता प्रयोजनविशेष; सूचितः स एव भाष्यल्लता द्भित इलयर्थः। अथ यदयातदेव विवक्तितमस्य Yanan किमिति न कचिच्छास्रप्रदेशे खयमेव दशि तवानिलत आह | एतावानेवैति | [४५१५] अथ भाष्यकारेण कथमिदमुच्नोयत FAA आह । तवेति । (५५1९6) किमेवमपौति । [५५९०] किमनेन प्रतिपादितेन wafers: | नन्वे वादे चोदनौयत्वमेव प्रतिपादयति इहतु विदयाप्र्यानभेदज्नापनार्धतवं वगयति तत्कुतो न बिरोध दूत्यत आह । वादजल्यवितण्डा इलयादि । [५५२] aaa सु चवं वार्तिकमाह । अत एवैति । cour अयमर्थः-यदि विद्याशब्देनाख वादादयो न विव- ~~ = > + ee ~~~ ~ --~ + ~~ ~ ~~ — खन्तरग्रन्योपयोगाधमाडह । नन्वेवमिति । avifai व्यभि- चारय्योक्रलादित्धघः। तत्नतोति। aaa परिशेषो न युक्तः भामतच्छावबोधक- ou १५१ सटीकन्यायवात्तिकतात्पय॑परिश्हौ |श्र. १ भ्रा. १ चिताः कथमये बादव्यापारं ट यित्वा जल्प्रवितश्डयोः सर्वाण्येव निग्रहस्यानानि व्यापारत्वेनाह तदाद यमेवं aa नूनमयमस्यार्थो faafea इति । तदयं ANAS U:— न तावदज्ञातखवरूपवदन्नात- व्याप्रारफ़लमेदा वादादयश्चेतनेनाधिष्ठात्‌ शक्वन्ते न चानधिष्ठितेभ्यः फलसिदिः । तस्मात्‌ खङ्पवदयापार- फलमेदा अप्यमोषां प्रतिपादनौया भवन्ति। अत एव चतुथं फलमपि दर्शयिष्यति सवकारः | ( हेत्वाभासानां पृधगुष्देशोपपादनम्‌ | ) मा — = ~ ~ ~~ ~ न = =) es fies Se => :9 ~ rs ~~ = ae ५ न -- ५ ~ = खार्थानुमाने ऽपि हलाभासोदारदारा हैत्वाभासन्नानस्योपयोगात्‌ तथापि तम्मयोजने सत्यस्र प्रयोजनस्याविरोध एव ति भावः | न तावदिति। यधापिष्ठानस्य स्रानसाध्यलादधिष्टठयखङ्प- व्वमुपदश्यतं तरा व्यापारतोऽपोत्यथः | ( हेत्वाभासानां एथगुपदेश्नोपपादनम्‌ | ) प्र. ९. १1 तिस्जोप्रकरणम्‌ | १४७ प्रयुज्य रन्‌(१,-सम्भाव्येर्चिति। न तु तेषामस्ति सम्भवति प्रयोग इति | ननु लक्षणेन पटार्थखरूपं न व्यवस्थाप्यते, अपि तु व्यवद्ितं ज्ञाप्यते तत्कुतो लत्तणएतन्तत्वमित्यत आह | लच्यत दति लक्षणमिति | [५६१] ननु यदि पृथगभिधानेनेव वादे चोद्नौयत्वं प्रतिपाद्यते कयं न्यानधिकापसिद्वान्तानां पुथगनभि- धाने aa चोदनोयत्वप्रतिपत्तिः। भ्रथान्यथापि तेषां तद्गम्यत एव, तदा डत्वाभासैष्वपि स एव प्रकारो ऽस्तु क्रतं प्रृथगभिधानेनेल्त are | हत्वाभासाना- स्यति | [४६४] —~— — em rn me - - -------- ee. ननु वादे ईेलाभासप्रयोगो Aga: पुरुषेच्छामात्राधौोन- लात्स्येत्यत we) सम्भाव्यरत्रिति। वादे रेलाभामानन्नानतः प्रयुच्ञानस्तखवुभुत्सृतामेव व्याहन्तौति न तच त्सश्धव LUA: | एवमस्ति सम्भवतोत्यादिशङ्गापरिदारौ श्रयभेव चेति। " यदनुद्भावने तच्च प्रतिपत्तिव्याघातः स adtae टेशनोय इति सूचिनमेकदेशस्य एधम्‌ग्रहयेनेत्यधः। Wa यदनुद्धावने तच्चप्रतिपत्तिव्याघातस्तदेवोद्वावनौयं न तु हेलामासन्युना- owes (1) प्रसज्छेरन्‌ fa. 2g UT. | aut सटोकन्यायवारिकतात्पयैपरिश्ौ [ a. 2 a. १ अयमाशयः- नहि ` ₹त्वाभासाः पृथगमिहिता gaq वादे चोदनौयतवं तेषां गम्यते, अपि तु वादस तत्छप्रतिपिव्छुकथात्वात्‌ हेत्वाभासानां चानु- mad तत्प्रतिपत्तिव्याघातात्तत्ववुभुत्छनाऽवणश्यसु- इावनोयास्ते, अन्यथा वादो area जह्यात्‌ । Far- भासानां चानुह्वावनं तच्वप्रतिपत्तिव्याघातकमिति, अयमेव च न्यायो विशेषतः पृथगभिधानेन सूचितः सूतकारेणए स च न्युनादिषु समान इति | एवञ्च व्यवश्िते वात्तिकक्ततोपि प्रश्नो नाप्रसा- विक gene) तव पृच्छतीति | cers] --- ---->* धिकापसिदान्तपरिगणनं adam, warty सप्रतिपत्त च हत्वाभासानुद्वावन ऽपि तश्छप्रतिपत्तेः सम्भवात्‌ । निग्रद- स्थानान्तरस्याध्यनुह्ञावने तच्चप्रतिपत्तियाघातस्य वच्यमाणल्ादि- aaa: dann सूचित इति केचित्‌ । तत्र। वादसराष्ये तत्लनिणये साधनदयोपस्ितावेकत्र हेत्वाभासोङ्खावनस्यावश्यक- त्वात्‌, अन्यथा वसुनो विर्हदिरूपतापत्तेः । सवहेलवाभासा- नुद्धावनस्य तच्छप्रतिपत्तिप्रतिघातकत्वे ऽपि fafadararar- नुद्धावनस्य तथ।त्वमस्त्येवेव्ये तावन्मात्रमेव प्रयोजकं न्धुनाधिका- पसिद्ान्तानुद्वावनमपि नक्छप्रसतिं area | W242] विसूजोप्रकरणम्‌ । २४९ ननु यदि जल्यविवण्डयोस्त्छप्रतिपादनाथंमव- तारः किमप्रतिमायुङ्गावनेन | अथ. न तदर्धतवं तयोः किं तद्वतारेण । न चान्यार्थत्वे तयोरेतच्छाख्वन्यु- त्पाद्यत्वमिल्यत भह । ATER होति । ५६१६] अहड्तस्य ay तच्प्रतिपत्तरयोगादहङ्ारशातनेना- नयोस्तच्प्रतिपादनायेत्वं॑तच्चाप्रतिमायुङ्गावनं विना न स्यादिति ad प्रतिपिपादयिषता कत्तव्यमिलयधेः | ( वादे निग्रहस्यानोदहावनविचारः | ) ननु छलादौनां ज्ञानं न साक्ताच्निःखेयस उपयुज्यते आत्मादिवत्‌, नापि तद्ावस्थापनदारा प्रमागवत्‌, ननु सादृ रोऽपि विजिगोषुरप्रतिभादिना तिरस्छत्य पा हादेन व्युत्पाद्यत इति किमथसुक्ञमित्यत श्राह । नव्िति। न चान्येति। नक्वन्नानप्रयोजके शास्ते तदुपयोगिन एव व्युत्पाद्य © लादित्यधः | aeyitfa) तथा च परम्परया जल्यवितण्डयोरपि aw न्रानोपयो Masa AMAA AAT: | ( इति वादे faaguratsraafaarc: । ) परिन्नानफनलप्रदर्भनो परयोगाधमाइ । नन्विति । नन्बतावताः १५० सटोकन्यायवात्तिकतात्पयपरिशदौ [अ.१अा. १ नापि न्यायाङ्गतया संशयादिवत्‌, न च परिज्नानमेव फ़लमपुषार्धत्वादित्यत we! परिन्नानस्य च फल मुक्तमिति | (५६९२) तच््प्रतिप्युपायमूतकथात्रय- परिकरगिहारा तत्यरिज्नानं निःग्रेयसोपयोगील्यथेः। Cag च सुकरः प्रयोग" इति ware प्रतयत्त- सिद्वत्ात्‌ “किमुक्तं भवतौ"ति खरूपप्रश्नो ऽसङ्गत द्यतः पूरथति | अनैन भाष्ये गति | (6 ( कलजातिनिग्रहस्यानानां प्रयोजननिरूपणम्‌ | ) भाष्ये प्रयोजनान्तगभिधानं न सूवक्तदभिहित- प्रयोजनविरोधि, किन्तु तदनुगुगमेवेल्याशयवान्‌ सूव- प्रयोजनमनुवदति | सूवकारणेति | woe) अनुगुणत्व तु व्याप्िप्रद्भनन, न द्यस्ति सम्भवः पुरुषाथश्चा- प्रमाणहेतु कश्चेति, तेनायमर्थो भाष्यस्य, यतः सवे WaT _— —— प्येतच्छास्रसाध्ये फने तदुपयोगो ata caa wes तच्वेति। गरन्थस्यति । इतिना शब्ट्ख्वरूपस्योपस्थापितत्वादिति ara: | ( इति छनलजा तिनिग्रहसानानां प्रयोजननिरूपणम्‌ | ) RO CREE SEE ननु भाष्योह्णप्रयोजनव्याख्यावसरे सूज्रकारोक्प्रयोजनानुवादो च x ठि थ इत्यत राह । भाष्येति। भरनुगुणत्वभेवाद । यत «fai प्र, १. १] विसज्ोप्रकरणम्‌ | २५१ बत्मयोजनमान्वौचिकौव्युत्पाद्यप्रमायमृलमतो faa सस्य परमपुरुषाथस्य तम्मूलतायां विपर्थयशङ्ैव नास्ति अतन्मृलत्वे पुरुषालदानिप्रसङ्गादिति तदिदसुकत नास्त्येव तदिति | [५७०] ननु न तावदितरासु प्रमाणव्यवहारो नास्त्येव तदितरव्यवहारखप्यच्छेदप्रसङ्गात्‌, प्रमा गव्यवहार- सद्वावे तु किमान्वौिक्या तच प्रकाशयितव्यं ? तत्‌- प्रमागैरेव प्रकाशितत्वादिलयत आह । यदपीति | woe] ्युत्यादितेन प्रमाणादिना तव व्यवहारसदुात्पत्ति- स्त्विति ए न तत इलयर्घः | ननु प्रणेढप्रमागोपजीवनमान्वौसिक्यामपि समान- निःखेयसभेतच्छास्तपरतिपाचप्रमाणमूनं पुरुषाधत्वात्‌ इतरविद्या- © प 0 + साध्यपुरुषाधवदिति मानमित्यधः। नन्विनर विद्यानां प्रामार्िका- थविषयत्वेऽपि प्रमाादिष्यवहारो नास्तीत्येतावतैव विद्यान्तरादा- नवोक्तिकरोमेदः स्यादित्यत राह । नन्वनेनेति(१) | दूषणं निरस्यति वयुत्पादितेनेति । इतरत्र प्रमाणादिव्यवहारे सत्यपि प्रमाणानां गमकलनिरूपणमवरवेन्यधः । एतावतेव gui निरस्ते किसुत्तर- ग्रन्येमैत्यत wie नन्विति। aargat दृष्टान्तो विषम इति म 1 1 cece - ~~ ~~ 1१) नज्विति दूति ama ga xfa ध्येयम्‌ + १५२ सटौकन्यायवासिकतात्पयंपरिशुदौ [श्र. १.१ मतो न विद्यान्तरादिशेष इयत आह । न तु प्रमाशा- दौति। won प्रमागोपजञौवने समाने ऽपि ययेतद्‌- ्युत्पाद्यसुपरजौवन्ति ताः, नैवं तदुयत्पायमियमपौत्यधंः | ननु उपरजौवकतासाम्ये ऽपि प्ररस्यरोपजौव्योप- MARA: क्तं नाम दष्ट इत्यत आड । यथेति | [५७।१] प्रयक्चाद्यपि हि खप्रामाण्व्यवस्यितये प्रमाणान्तरम- पेक्षते, अनुमानमपि खोत्पत्तये, तथापि प्रलयक्तादयेवा- पेच्यानुमानं स्व विषे प्रवत्तते न तूपरजीवकानुमान- ate verte, अनुमानान्तरं तु खप्रामाण्यव्युत्पा- दकमपरैचते, तदपि न तदेव, किन्तु प्रागेवैत्यभिप्रायेण वयुत्यायसजाती यापे्तानिगा कर गाग्रोकतं न प्रतयक्तादि- विषयमपि तदानौमवेति । won प्रल्यच्ादिरूपो विषयः प्रत्यक्चादिविषय इति । विद्योपकरग-प्रमा- [ Tala दृटान्तस्तमाइ | खोत्पत्तय इति | भत्र प्रमाणाम्तरमपेक्षत इत्यनुष स्ञनोयम्‌ | भरनलुमानान्तरमिति | कर्मपदमपेच्छत इत्यत्र प्रत्य्तादौति कननुपदमनुष्ननोयम्‌ | किन्तिति । प्रतय चप्रह्य्तरं तम्मामाख- निश्चयात्‌ पूवं प्रामाश्यग्राहकप्रमार।पेचैत्यथेः | ननु पूव प्रमाण- विषयापेत्तेति कुतः प्रमाणविषयापैक्ता निषिध्यत इत्यत आह । भत्यक्षादिरूप इति । ग्रहणक्रियायां कर्त्तारं पूरयति । इति प्र, १. १] तिसूजोप्रकरणम्‌ | २५२ wii तख aed ^प्रमाणादिप्रकाशितमर्धमितरा विद्याः प्रतिपद्यन्त" इति वार्सिंकेन । एतदुक्तं भवति--वात्तिके प्रमाशादिग्रहगं भाष्यो- कविदाप्रकाशकत्वनिर्वाहाय, न तु खातन्ोणातो न विरोधः। aad खरूपेणापेन्नां दशंयित्वा विषय- गताऽपिक्ञा भाष्यक्तता दशिता “उपाय दइति। तदात्तिकं योजयत्‌ व्याचष्टे । संप्रतीति । (sons ननु विद्यान्तगगां शब्दात्मकतया प्रमाणत्वात्‌ तख च खप्रतिपादयानपेचितल्वात्‌ किं तवान्वौत्चिकौ करिष्यतौत्यत आह । न हीति wots) प्रमागस्य सतः वा्तिकेनेति। खरूपणेति। आन्ोततिकौव्य॒त्पादितः ware fafa विद्यान्तरप्रणयनादिति भावः। विषयगतति | विद्यान्त रजन्धाथनि ये ऽप्यान्वौचतिक्यपेक्षणादित्यथेः। तहात्तिकमिति। “sara: सवेकमेणा”भिति वार्तिकं योजयिनं art व्याचष्ट wa) श्रप्रसङ्गप्रतिषेधमाणशङ्भयाह | नन्विति । प्रमाणस्येति। एकस्य प्रमाणस्य खविषयप्रमितो प्रमाणा- न्तरापेक्षायां जातिसङ्रप्रसद्गादिति भावः | नलित्यत्रापि नास्तौ- waaay । तेन तर्कापित्ताऽस्येवेत्यधः । उपलक्षण सचे तत्‌ | तात्पयग्राहकन्यायस्याप्यपेचणात्‌। इत्यारौत्या दिग्रह रेनावधातख ४१५ १५४ सटीकन्यायवास्तिकतात्पयेपरिशदौ [अ.१ श्रा. १ खप्रतिपादये प्रमाशान्तरापिक्चा नासि न तु खेतिकरच- व्यताभूततकपिक्लापि, स चान्वौक्तिकौलग्य इत्यथः | अथ तकंमनपेक्षमाणस्य fa सादित भाह। मा भूदिति | one) आदिग्रहणेन “यजमानः प्रस्तरः” Salle ग्राद्यम्‌। saw संशयमन्तरेग नावतरतीलयुप- संहारे सोऽपि दर्शितः । यद्यपि सतकंप्रमागप्रहत्ति- र्व ada तथापीह गोबलीवर्दन्यायेन प्रमाणस्य खपटोपात्तत्वात्‌ प्रयोजनजिन्नासातर्का एव faa च्रिताः | प्रमाणस्य निबेशः-प्रहत्तिः तस्य हारमविरोधः अर्थत्वं पदाथंतत्तवं aaa वा । अवधार्य यवनोवारादिसाधारख्यं, संमार्गस्य (१) च ग्रहसाधारख्यमान्वौ- च्िक्या विना नावश्याप्यत इत्यादि गद्यते | तकशचेति। प्रमारेतिकरत्तव्यताभूतस्य तकंस्य संशये सत्येव भावादिति wa) तेन शब्दानित्यत्र गद्यते | यदि नित्यः स्याल्कतको न स्यादिति ane daa विनापि सम्भवे व्यभिचारा- भावः। faafaar इति परोच्ठापदेनेत्यथंः। प्रयोजनेति | सतकंप्रमाणस्मैव परोकच्चापदवाच्त्वात्‌ प्रयोजनजिन्नासयोस्तत्रा- नन्तभौवैऽपि तर्को न famet विना, साच न प्रयोजनं विना, बत्यविनाभावात्ते waa) वाक्याथतच्त्वमिति । arena ara Re । = ----- ~-~=*= ~~~ = = ~~ (१) संसगद्धेति कचित्‌ पाठः| lS १ तिस वो प्रकरणम्‌ | ३५५ प्रमाणान्तरादथवादादेव वा। तच वयी-विधिनिषिध- रुपा निषैशनोयेल्यथः | ud च दण्डनौलां यमो राजा कुवेरो वा राज्ञै त्यादि, वार्तायां ard परिकषिता भूमिः खमयं we. area इत्यादि, तर्कानपेक्तायां विफलायते । तस्मा तवापि तदपेन्नाऽस्तील्तिदि शति | एवमिति । cone “विषयमिति शेष इल्यवापि विधेयतया निषेध्य- तयेतिशेषः | ददानो व्यापारगतामपेक्तामाह | भाष्यमतेन । अपिचेति | wore द्रव्यस्य यधा “eat जुहोत". ल्यारि, गुणस्य यथा^०५र्गया सोमं क्रौगाती""त्यादि, ne i ------ < ˆ~ ~ -- eee -~--- ee eee ee ATT तदवधायेलय्थः | तेन मानान्तरात्‌ तदाक्याधतच्चा वधारणे शब्टस्यनानुवादकत्वं दोषः । श्रषटवादादिति । यववराहादिपदा- यौवधारणे श्रनुवादापेक्णादित्वैः। = विफलायत इति। तर्कावतारं विनोपचारसख्यान्नानादि- त्रः । विषयल्रे ऽपि प्रकाराङाङ्कायामाह। विभ्रेयतथेति। गुशस्येति । यद्यपि quaze वेशेषिकगुगपरत्वे सामदानादि- , श्चेषणायब्यािः विप्रेषणमात्रपरले द्रव्यकमेणोरपि amare ततो भेदः स्यात्‌ एवं कमेपदस्य चलनावथेत्वे ऽनभिमन््रणाव्यापिः ९५६ सटौकन्यायवार्तिकतात्ययेपरिणदौ [भ. १. ! कर्मणो यथा त्रीहीनकहन्तीयाहिः दरढ्नीयामपि यथा ‘gag ara ae, WT वथा साम- azanrfe, wait यथा ““शस्वशिन्नागजवाजिवाहन* मिति, वार्तायामपि “gare यथायथक्न ate संणक्लौया”'दिल्यादि, गुणस्य यथा “भृमिं लावयेच्छ- षये "दित्यादि, कमणो यथा “स्यानान्तरं निनौषन्न- नोकहमभिमन्वये "दित्यादि, विषयं दशंयित्वा संशय- माह | तव किमिति | [४७९०] संशयकारगं च विधिपदसमभिनव्याहारस्तत्पदस्य, विधिपदसमभिव्यादहतस्वपद्‌द्यधिकारौ न विधि- विषयस्तथामृतमेव च अग्निहोत्रं तद्दिषयः अतः साध्ये संशयः fa विधिपद समभिव्याहृ तपदल्ात्‌ अगनिहोव- धालधमाच्राधत्वे तु सवमेव कर्मति न मेदः तथापि साम सान्छनं रान्नां टग्डादिमाध्या प्रतोति; दानं सङ्कल्यविशेषो भेदश पर- favre: स्वपक्तेऽनुरागः एवं रूपान्तरपराहत्तिः शषः शोप जलविभाग इति वेभेषिकशुणा। एव विवक्तिताः । अरभिमन््णं च मन्त्रकरणकसेकनुकूलशष्टाविशेष इत्येके | गोहषन्यायमाचित्य- मैदोपन्धास इत्यन्ये | संशयदहतुमाह । संगयेति। कोटिदयसाधार्यमस्याश्ा प्र. १सू. १] विसूत्रोप्रकरणम्‌ | ३५७ विषयो भवतु सर्गोधिकारिवद्वा नैति यर्वप्त- मादशंयं सचानाय ततानिषटप्रसङ्गमाह । तव ASA | [४५९९] न च श्येनादिसाध्याया हिंसाया विहितवतवेनार्ध- त्वमेव भवत्‌ का न्नतिरिति वाच्यम्‌। विधिर प्रवर्तकः खन्नानेनेच्छामन्तरा क्त्वा प्रयन्नोत्यादक दूति यावत्‌ | स॒ च प्रयत्नो न साध्यविषयः कर्तुः शक्यते उपायो हि प्रयविषयो नतु फलं, तस्प्रात्मयन्विषयत्वात्‌ साधनेतिकतव्यते एव विधीयेते न त्‌ साध्यं तद्‌- विघयलात्‌ | हि ज्नापकत्वमाचं विधित्वं अपि —- a =-= ----~ ~ ~ ~^ eee विधिपदेति। विधिसमभिव्याहतस्तदप्रतिपायः (१) quar: परुषो न विधेय इत्यथः । विषि्होति । ननु फलस्य प्रयन्नागोचरतवं साध्यतयाऽनुपायतया वा | नाश्यः यागादेरपि प्रयब्नविषयललानापक्तेः। न च शरोरारिकभेव प्रयत्र- गोचरो न तु यागादिः तस्योदेश्यमाव्रल्लादिति वाच्यम्‌ । खाघनेतिकत्तव्यतयोरपि तधा सति प्रवर्तकं mea: स्यादिति खोदेश्यहानिप्रसङ्गात्‌ । ` नान्यः खर्गादेरपि भोगायु- पायत्वमप्रतिसन्धाय तक्ाघनगोचराया भ्रपि प्रहत्तेरभावात। ने च agtaa या प्रहठत्तिस्तद्पाय एव atau सख्र्माहथेन == == ~> = ~~ ee ~~~ क जगा = > ~ ~-- ~ [1 (१) fafuqataqrgaaquenfaury sfa युक्तंभाति। १५८ सटौकन्धायवार्तिकताह्ययंधरिश््ौ [भ.१ भ्म, १ विच्छाविषयन्नापकलमिति। तस्याच्छनादिसाध्या हिंसाऽनथभूतेवायः स्याद्यदि विधिविषयः स्थादिति साधूक्तम्‌ | सिद्धान्ते प्रमाणमादशयन्नैव साध्यपदसम- भिव्याहारसहि क्रोपयुज्यते इल्याशङ्गमपनयति । अथ साध्यां शमिति | won इष्टाभ्युपायता डि गैष्टम- male wad We, न चाप्रतीतेव सा प्रवत्तयति अतस्तां विशेष्टमिष्टस्यानुवादोऽयमित्यधः | मण्डलोकरणगो चरक्षलयत्पत्तेः | अत्राहुः विधिवाक्यं न यागादैः साक्ताद्रहत्तिविषयतां बोधयति येनोदेश्यह्ानिः स्यात्‌ अपि तूपायतां, तथा च तदसिदिदशायां fae नदुपाये प्रहत्तिः afest ख तत्र प्रह्तिः। न चेवं फले ऽपि तत्‌ सशव; प्रवत्तकेष्टसाधनता भ्नानाभावात्‌ । यदा areata भोगसाधनलन्नानं न यागादौ प्रतत्तिप्रयोजकं किन्तु भोगविषयतवज्नानम्‌ । तथाच फलस्यानु- पाटेयत्वेन न्रानाद्यधा खर्गो न प्रहत्तिविष्रयस्तथाऽभिचारस्याप्यनु- पायल्वेन sare प्रहत्तिविषयत्वमिति। साध्यां गस्वानुवाद प्रयोजनमाह । इष्टाभ्युपायता होति। नन्विटसाघधनलबीघधकादेवेटश्नानमपि स्यात्‌ fa तदर्धेनानुवादेने- त्यत श्राह (दति | सामान्यत इषटन्नानतत्लाधनत्वन्नानसश्धवे ऽपि fafageara विनानप्रठत्निः। बवनलवटनिष्टाननुबन्धित्वन्ञानस्य Ae NO ne त । 1) aw catagafafa arfa | mea १| विसूत प्रकरणम्‌ | १५८ तत्किमिदानौमविहितमिलयेतावताऽन ! नैल्याह | न हिस्यादिति | [४०९०] ननु भवत्वेवं तावत्तथाप्यान्वौत्तिक्याः किमायात- faa आह । तदिहेति | wos) विषयान्तरमाह | एवमिति | (wore) ---- ~ ---- [11 7 1 प्रव्षकल्ात्‌। तच्े्टतावच्छेदकन्नानसाध्यमिति तदधंमिष्टख विशिशथानुवाद इत्यथः | तत्किमिति । तथा सति खर्मप्यविधैयतयाऽनधंः स्यादिति भावः। नच निषेधादेव हिषाया भरन्त्वस्य सिदत्वादविहित- तेनेति व्यधेमिति वाचम्‌ | यदि fear विहिता स्यात्तदा नि सत्यपि सवभूलाहिसागुतिश्वेतच्छागालम्मनश्ुत्योरिव सामान्य- वि्रेषन्यायावतारः स्यादित्यविहितलस्यापि सप्रयोजनलात्‌। श्रथ विरोधै सति तदवतारः यथा “पदे जुहोति we जुहोती-” त्यादौ, भिच्चप्रकरणशामातस्य शोमविशेषस्य सत्रिधिश्रुतप्रकरणा- न्वितलाब्राधिकरणाकाह्का “श्रत ब्राहइवनोये BRA’ aa होम Sa तदन्यहोमस्याधिकरणाकाङ्क्षायामाहवनोयान्रयः । श्वेत च्छागालम्भने तु पुरुषस्य प्रत्यवाये ऽपि क्रतोरपकारो भवि- watfa न विरोधः| aq बलवदनिष्टाननुबन्धोष्टसाघनलस्य विध्यते aa नओऽन्बये विगेषणाभावादइलवदनिष्टाननुबन्धिल- पयेवसामे विधिनिषेधयोविरोधात्‌ । १९० सटोकषन्यायवार्तिकतात्पयपरिशहो [भ्र.१श्रा. १ यथा आभित्नायाः प्रयोजकत्वं च्ौरहोमश्याने तदिनिवेशनाद्ररादिसाम्यात्‌ वाजिनस्याप्रयोजकतं अवर्जनीयमात्रोत्यत्तिकत्वात्‌ | आदिग्रहयेन ओरैषभाग- होमविलोपादयो गद्यन्ते। सर्वा विद्या दति faa- शब्देन ATA TAI a न भाष्यव्याख्याविरोधः। वात्तिककारस्तु- धर्माणां विद्यापारतन्तंा farafata शेषः । सङ्धरप्रसङ्ग इति wel फलस्य । तथाच विद्यान्तरफलेनेवास्याः फलवत्वं न॒ पुनरसाधारणं a's ——_ - a een >+ --~ =e ~~~ - --- ~ ~. => ----- = यथेति । “तपे पयसि दध्यानयति सा वे्ठदेव्याभिक्ता वाजिभ्यो वाजिन" मित्यत दध्यानयनप्रयोजकत्वमासिक्षाया नतु वाजिनस्य, पाठात्‌ प्रथमोपश्थितैः वेश्वदेवोत्यत्र “सास्य 2a” fafafea- तद्गतस्य टैवतासम्बन्धोपखापकत्वनामिक्लषायागस्य dita ततासिकच्षाया दुग्धरससाम्याद्रसतस्तत्रेति जंभिनोयस्‌चात्तता- भिनिषेशो वाजिनस्यामित्ताजलस्य अ्न्धाधेप्रच्यैवोत्मादनात्‌ | तदपवादे वाजिनहोमलोप wae: । ननु सवधमीश्रयले ऽपि a सवेविद्याश्रयत्वमान्बोततिक्या waa we, विद्याणन्दे- मेति । वार्तिंककारोयन्याख्मानवोजमाह | watufafa | तथा च विवक्ता परं fuera फलतस्त् विरोध cara: । निः खयसेनोपायसङ्कर- wa निवारयति । फलस्येति । ततः किमित्यत ste तथा प्र. १स्‌. १1 विसूत्रौप्रकरणम्‌ | ९९१ फलमस्या Tee: | असाधं दर्शयितुं तासामेव तावदसाधारणं फलमाह | विदान्तराख्ीति | (५८/ग] एतस्या असाधारणं फलमाह | इह त्विति । cet अन्यतास्ाः प्रतिपादितोप्रयोगविरोधो माभूदिला- शयवतोक्तं प्रमाणदि यद्यपि साधारणमिति । [५८२] एतेनैतदुक्तं भवति--विदयान्तरफलान्यपि यदान्वौ- क्विक्यामायतन्ते सेयमृश्रासिदिगरखाः। यत्त प्रधा- नमस्याः फलं तदसङ्धौशंमेव विदान्तरेष्वसम्भवा- दिति। ( इति अआन्वीक्तिकौ प्रयोजनकथनम्‌ | ) ge ज ey TORRES a nee eR ect ee Ee TT a पिरि नीषि चेति । avafafa) विद्यान्तरासाधारण्फलवोषै भ्रान्वोचिक्षा असाधारणफलासाहर्यस्याभ्युपगमादित्यवः। अरायतन्ते-भ्राव- तानि भवन्तोल्यधः । उस्ासिहिः--्रन्योहेश्रहत्तादपि afafe- रित्यधंः। | ( इत्यान्बोत्तिको प्रयोजनकथनम्‌ | ) ५६ १६२ सटौकन्यायवाक्तिकतास्पयेपरिशच्ौ [भ. १ भा.१ वादादौनामिति भअतह्ूणसंविन्नानो वडत्रौरिः वादस्य पराभिमवाधेमप्रहत्तेः, जल्यादयो fe मदा- दिहेतवः पररामिभवोपायत्वात्‌ द्रव्यसंपत्तिवदिति vat: | तवास्य विस्त्वं तावदाह | aa जल्य(- दौनामिति । (५८९ अयमाशयः-न तावत्मतिपायस्य जल्पवितण्डयो- रथिकाः, किन्तु प्रतिपन्नस्य तच्छप्रतिपर्तिपालनां दुरवलिप्प्रतिपादनाथेच्च तथोरधिकारः, पराद्ार- शातनञ्च मदमानादि विसमेव तेषां दोषविशरेषतवात्‌, अहद्ारशातनसखय तच्विरोधरूपत्वात्‌ । न च पराभिभ- बोपायभुतशब्द्वाच्यतामावेणानुमानं, वागादौनामपि विषाणित्वप्रसङ्गत्‌ | ~ ee ee ~ ene ननु तत्र जल्यादोनामित्यनेन न afasqel उक्तः किन्तु eat. भिद्धिरेवोक्ञेत्यत ae तज्रति। ननु यस्याहद्ारशातनं तस्य मदाद्यहेतुत्वे ऽपि mafaqutqa ऽस्येषेत्यत we श्रयमिति। तस्यापि परादङ्ारशातनं न conga किन्तु कस- सया तचप्रतिपादनप्रयुक्ं, जिगोषापि तदर्थवेत्यथैः | Wa प्ते पराहहनरशातनं पराभिभवः दृष्टान्ते तु चपिटादि- रित्बधमेदे ऽपि यदि पराभिमवोपायश्ब्दवाच्चलमाम्येनानुमानं प्र, १, १] विसूतोप्रकरणम्‌ | २६३ स्यादेतत्‌ पराभिभवोपायतवेन तुना मदमानादि- हेतुलं मासेत्मी त्‌, अन्वयव्यतिरेकाभ्यामेव सिचा fauna we, मदमानादिहैतुलच्च ईतुरसिश दति । (५८९९) “afa च तत्वविदां न aad’ fa वदता यथाश्रुतश्य पराभिमवोपायत्वसखानेकान्तिकल- मपि सुचितम्‌। अतो जल्पादित्चन्ञानवतामपि यदि areal ead न ते तद्ेतुकाः, किन्तु बल- वन्प्ि्याज्नानहैतुका एवेति सनकादय दाहरणशफल- fafa; एतच्च स्फुटमिल्यभिप्रायेणाह | उपसंहर- तौति | cee] ( इति वादादिज्ञानस्य मदादिदैतुत्निरासः | ) ( प्रथमसूतव्याख्यानं समाप्तम्‌ | ) तदा वाज्विषाणिनो गोल्वालुरभिवदित्यनुमानं स्यादित्यत राह न चेति। हतोर्दृषणन्तरे arate । पराभिभवेति । दूषणा म्तुरसम्भवं तदनुद्ावनवोजं चाह । सति चति। मदादिप्रधानो- दासविगेषः--सनकः। ( इति बाादिश्नानस मदाटिहेतुलनिरासः | ) ( इति प्रथमसूतरव्याख्यानं सम्पूणम्‌ | ) ३५४ सटोकन्यायवास्तिकतात्पयेपरिशचौ [भ्र.१भा.१ अप्रतीतखरूपस्य प्रयोजनाभिसम्बन्स्य WaT न युज्यते निराश्रयत्वात्‌ प्रथमसूतरमुदेशपरमेषैत्यत भ्रा, तदेवमिति । (५९५ अभिधेयसम्बन्धप्रयोजनपरादेव तस्मादु शोप्यवगतः स॒ चापे्तितत्वात्‌ ररौत "~ - - ~ -- ~ --- ~~ --~~-~~----- --~~----- - ~ -- --~---- * -- ---~ ----~-~- -~-------- eee eee aq प्रमारादिपदा्थीनासुदेश कथनं व्यथं तैषामव्रापरोत्तणो- यत्व।दित्यत आड । अ्रप्रतोतेति । आादयसूत्रस्य प्रयोजनाभिघम्ब- MILA प्रमाणादोनासुहेशाभागत्तल्लत्तणपरौक्तयोरनवसरः प्रमा- WINS प्रयोजनसम्बन्धपरोक्तानुपपत्तिः तस्यानभिधानात्‌ उभयपरल्वे च वायभेटापत्तिरित्य्धः । अ्रभिपेयेति । प्रवत्तनोय- प्रहच्यधं प्रमाणादितचन्नानस्य निःग्रयमहेतुतायामादयसूत्रस्य तात्पर्ये ऽवष्टते तच्छन्नानविषयाः प्रमाणादयो ऽपि धर्मिण उपस्िता इत्येकोपख्िल्येवोभयनिर्गहानव्र वाक्यभेद इत्यथः | ननु धम्यपितावपि तस्य न्युनाधिकसङ्ख्याव्यवच्छेदपरतव मानाभावः तस्या पदार्थत्वात्‌ । तत्र तात्पर्योब्रायकस्य चाभावात्‌ | न ह्यव प्रधमं पटा्घंसामान्योपस्थापकमस्ति येन सामान्धोप- fam सत्यां विशिष्याभिधानस्य न्युनाधिकसंख्याव्यवच्छेदपरल्व- मवगम्येत | अ्रत्राहः- तक्छन्नागा दित्यत्र त्चपदारेव पदार्धसामान्ये लब्धे यत्ममाशादिरूपविशेषोपादानं तदितरव्यवच्छेदतात्पर्यौ- waa, Grea च यद्यपि युक्तिशास्नतथा daa शब्दविधया बोधयति, किन्तु युक्िदारा, युक्जिश्च परोक्तेकवक्यतालभ्येति 1242] विसलोप्रकरणम्‌। १६५ Tat: | एतेन परीच्ाविषयो दर्थितः। उचितं दथयत्नव तदतिक्रमे हेतुमाह । तेषामिति । [४८२९] एतेन कलतः सम्बन्धपरोक्तायाः प्रयोजनमपि दशितम्‌ | भमिधानदैविष्य-सुभयकोटिसंस्पशः। समौचौनमिल्या- यानुरोधेन यथा वातिकादौल्यादावार्थः क्रमो UTE: तद्मादभिधानसामान्यात्‌--अभिधानसाधम्यमावात्‌ wea तन्तात्पर्यीवश्यक तयोेयस्यापि aa तात्पयेकसल्ने मानाभावः भ्रनन्यलभ्य एव Ag aaa, तथापि परो्तावाक्धहदारेवोदेशस्य व्यवच्छेद तात्पयमिलयेवम्परोऽयं ग्रन्थः | ननृषेथानन्तरं लकषणपरोक्षयोरत्ाभावात्‌ किं तल्ौत्तेनेनेत्यत श्राह । उचितमिति । उदहेगानन्तरभेव लक्षणशपरोकर्यो रौचित्य- भित्यथः । एतनेति। निःजरेयसार्थिनां तच्जनकप्रमाशादिलत्तण- परोक्ताविषया प्रहत्ति; प्रयोजनम्‌ । न शपरोिते प्रयोजनसम्बन्धं aa तेषां निष्कम्पा प्रहत्तिः aaraatfa ara: | , नन्बभिधानस्य हे विध्यं समोचोनासमीचीनलवरूपमतर विव- fod न च किमप्यभिधानसमुभयर्पं दृष्टमित्यत sie) उभयेति । तथा चाभिधानलमुभयकोटिसहचरितं दटमतस्तसा- दत्र संशय इत्यधेः | यथासङ्ख्यमन्धये विरोधाद ग्धा व्याचष्टे । समोचौनमिति। aq साधारणधममात्रं न inal aw १११ सटीकन्धायवात्तिकतात्ययेपरिणशदौ [Wea १ निर्णायकरहितात्‌, दृश्यमानादिति याबत्‌ । उभयथा दशनाचेति। (५५५ तत्छहचरितोभयकोटिदशेनज- संस्कारभुवः स्मरणादिति यावत्‌ । एतञ्च सूत- कारस्याऽऽप्रत्वावधारणात्‌ प्रागिति मन्तव्यम्‌ | यदापि assay एव साक्ञाद्यंशयं esata तथापि न —— er ee ee ~ ~~ -----~ ee ~~ +~ ~~न ~ ~ — - ee eee विशेषदभने ऽपि सति भावात्‌ न च तदप्यन्नायमानं तथेत्यत आह | निर्णायकेति | नन्‌भयधादशनं चिरातीतं न संग्यहेतुरिवयत आह । तत्स चरितति। न चोभयकोटिमंसकाराटेव संशयोत्पत्तौ किं स्मरणनेति वाच्यम्‌ । dasa तस्य स्मृतिल्वापत्तः। स्मतितले तस्येष aaa! अत एव प्रत्यभिन्नाने ऽपि तत्तास्मृतेरेतुत्वं वच्छति दिते ऽध्याये टौकाकारः। न च व्यवहितविगेषणन्नानजन्धं विशिष्टज्ञानसिति न तस्य संस्कारजन्यत्वमिति परीहारो We वात्‌ । एतच्चेति । एतस्वंणयसखरूपमित्यथेः । श्रभ्युपगमवाद- चायम्‌ सूज्राणामाप्तोप्ररेशतवा wale युक्िशास्रतव्याघा- तात्‌। ननु भाषे निःखेयसं ahaa प्रतिज्ञातं टौोकायामभि- धाने संशय उक्तः सम्बन्ध परौत्तित दूति विरोध इत्यत ae! यद्यपोति | भ्रभिधानसंशयस्याप्यभिधेयसंशरयपयवसानादर्थनिषया- देव तदथिप्रवततेरथ एवात्र we ve) ननु सम्बन्धस्य कायेक्षारगभावख प्रतीलखप्रतोतिम्यां व्याघातात्र परोचैत्यत ww ae faqainacay | १६७ तहाराऽे एव ET इति। सम्बमिनि च प्रयोजने AMARA UAT TAT एव कार्य- कारणभावलक्षणः परौ्तितो भवतीति तदेव परौच्य- तया fafema “aq खलु वै निःगेयसमिति। वसतृतस॒ सम्बन्धप्ररौच्ेयमिल्यतो न प्रतिन्नासंशय- परोक्ञाशां वेयधिकरण्यमिति। त्रेति- सूते व्याख्या- तव्ये । उत्सुवेशेति | ८.१ पुरवपत्तं बिना सिदान्त- सूवस्यावताराभाव इल्याशयः | ननु जोवन्मुक्तिपचचे “तदतामवस्थानं न स्या"दिति चोदमनवकाशमिलयत आह । तदल्यन्तेति । wed) ee Oe wr — = -~- --- = a सम्बन्धिनि चति। तथा च प्रयोजनस्य तच्वन्नानकायतया या परोक्ता तस्य एव सम्बन्धपरोक्तारूपलवं संशयोपि निःखेयसं तच्छन्नानका््यं न वेति परोक्ञाङ्मित्यधः। agafeafa | उक्तरोत्या भाषयकारस्यापि सम्बन्धपरोक्ताया- मेव तात्पर्यमित्यधः। ननु ततरेत्यनेन सत्रिधानात्‌ संशयपरामर्षे संश्रयस्य टोकाक्लदुक्तल्ात्तस्िन्‌ सति भाषमित्यसङ्तिः, नवा टोकाक्घदुक्तो वाक्यविषयः संशयोऽत्र WaT आइ । सूत्र fa ननु पूवपक्तभा्यमित्ययुक्गं me जिन्नाषामात्रखवणादि- त्यत wie पूवैपत्षमिति। विप्रतिपन्नस्य yard मनसि aaa जिन्नारेल्यथैः | ११८ सटौकन्धायवार्तिकतास्ययपरिदौ [भ्र,१ भ्रा. १ ननु मामत्त्वन्नानानन्तरमेव निःग्रेयसं का नो हानिः न चैवं प्रतिन्नातमद्याभिरिलित आह । तथा सतीति | (१८ यद्यपि arared न प्रतिज्ञातं तथापि त्चन्नाननिःग्रेयसयोः कार्यकारणभावः सुवक्तता afta: स चानन्तर्यनियम एव स्था्रातोऽन्यधेति पूवं- प्तौ मन्यत इलः | तदिदमुक्तं मिथ्येति । cee ननु तथापि “तदत्यन्तविमोज्ञोपवगं” इत्ये तावदेव निःखेयसमिति केन प्रतिज्ञातं यावता जौवन्पुक्तिरपि निः यसं भववयेवेव्यत sre । न चान्यदिति । cee) अभिसन्धौ बीजं तच्वन्नानस्योत्यन्नस्थापवगे कात्य ------> --- - ----- ee ~~~ =-= ee ae nn ee ~ ~ ee —_ नन्व त्रापवगेलक्षणमनवसरपराहतमिति fa ततवी प्तनेनेत्यत प्राहं । नन्विति | तहरतां-तछ्लन्नानवताम्‌ | “तथा सतौ"त्यपि टौकाया^स्तस्मा"दिल्यादिपूवेटौकया Rage निराकर्तुमाह । नन्विति | ननु तथापि तदनन्तरभेवेति न प्रतिन्नातमत wit यद्यपोति । स चेति। तश्वन्नाने सत्यपि यदपेक्षया कार्याभाव- स्तदेव कारणमतस्तेनान्यधासिदं तच्छन्नानम कारणमेव | व्यापार- व्यापारिभाषे च मानाभाव इत्यभिमानः aces: । सभिसन्धाविति। तश्चन्नानस्यात्यन्तदुःखविमोश्चरूपापवर्गे प्र. १.२ | तिसूवोप्रकरणम्‌ | २६९ Stata: wa वा 'तदेवापवर्गसाधनं न तत््व- ज्ञानमिति | तदिदमुक्तं वा्तिकक्षता““सत्यपि तचन्नाने यस्या- भावात्नापदज्यतं सोऽन्योर्ध"” इति । wae afar मिति Stara: | सू्समुल्यतां सिद्ठान्तवा्तिकस्य दशयितं सूव- मवतारयति | अवेदमिति | (१९1९) यथाश्रुतं वातिकं न पूवेपन्ञाच्छादकं न द्यपरमपि निःश्रेयसं शास्लौयात्तत्वन्नानात्मा्चाहवतोति यस्माच्च mara न तच्छास्ीयमिति भूमिमारचयति | चतस्रो हौति । cen सा चान्वौत्लिक्यामायतते-आयत्ता भवति । तत्‌- परिकरोपयोगमाह । अान्वौत्चिकौ चेति । [*९।१] कर्तव्ये ऽपिचपोयान्तराभावेन तदनन्तरमेवेति ्रष्टुसुक्यपपनत्तौ () SOTA: काल एव नेत्यथः । aq सूत्रमग्रे वात्तिकक्ततेवावतायमित्यन्तरा किं तदव- तारशेत्यत are 1 सूत्रति। प्रतिपक्यन्तरकथनस्ार्थान्तरल्वं निराकन्त माष ।. यथाञ्ुत- fafa: शस्त्रौयादिति। रएतच्छास्तसाध्यमननरूपादित्यधै; | यस्ादिति। निदिष्यासनजन्याऽऽमसाक्तास्षारादित्यधः | ४9 ३७० सटी कन्यायवार्तिकतात्पय परिश्दौ [a ea. १ ननु TITY तावदाकाङ्गोल्यापनैनोपयोगः मनन- स्ाप्येवमेवेत्यवधारणेन्‌, तत्किमपरमवशिष्यते यदथ प्रतिपर्यन्तरोपासनं, नहि निश्चयातिरिक्तं कस्यचित्‌ प्रमाणस्य फलमित्यत आह । न चायमिति । [४८१७] अथमाशयः-- नहि निश्चयो निश्चयत्वेन ara उप- युज्यते, fa नाम ? (१) मिथ्याज्ञाननिहत्तिदाग | न चापरोक्षविषयो मोह ओपदेशिकेनाऽऽनुमानिकेन वा तत्चनिश्चयेन निराकत्तं पार्यते, तदुपायानुष्ठानेन तु निषेध्यस्य परिथेषस्य समभवम्‌ । नन्विति । आ्राकाङ्कति। ufaara विना तत्रकारविरेषजिन्नामानुत्पत्तन मनने प्रहत्ति- रित्यधः। मननस्यापोति। अुतावेवामनि विर्दनिरच्ननत्व- कन्तैतललादिकथनात्तत्र॒तात्पयेसंशये wanna एवायमित्यव- धारेन मननस्योपयोग इत्यधेः । fa नामेति । भिय्याज्नानप्राग- भावाऽसद्क्लतमिष्यान्नानध्वंसदारेत्यधः | भिथ्यान्ञानध्वंसमातस्य aan विनापि विराधिगुणादुत्पत्तेम्तद्वयापारत्वायोगात्‌ । न चेति। शरोरादिभिन्रामानुमितावपि पुनगगौरोहमिति भ्म- दग्रनादिवर्धः। न चेवं ख्वणमननयोरनुपयोग एवेत्याह । तदुषायेति। == = ~ ~ ~~ ee (3) शन्तु दर्तिं ego we | प्र. १ स्‌. २] तिसूत्रौप्रकरशम्‌ | ३७१ तयोरुपयोगः। तस्माद्‌ यै वेदान्तिनो वाक्यार्थन्नानादेव सुक्तिमिच्छन्ति ते प्रष्टव्याः किं भवतां व॑स्तुसन्तसुप्रायो- पेयभावसम्बन्धमभ्य पगम्य प्रहत्तिः संहतिसन्तं॑वा, आदो अदेतसिद्ान्तचतिः, कार्यकारगभावस्य मेदाधि. छानतया तयोः पारमाधिकले भेदस्यापि परारमाधिकत्व- प्रसङ्गात्‌ | facta तु किमविशेषेण प्रहततिर्यधासंतरति- व्यवस्यं वा। आदा भोगिनोऽप्यपदन्येरन्‌ । दितीयेतुन शाब्टादानुमानिकादा तच्वन्नानादैन्द्रियकव्यामोहवि- गमः | किं तहिं ? सान्नात्कागदैव ष्ट इति तथैव तद faa: प्रहत्तिय॒क्ता। न च वाच्यं वाक्वादेवात्मसान्नात्कारो- दय इति, तख केवलस्य सामर्ध्यानुपलम्भात्‌ | यदि तु उपपत्तिं विना विवेकाभावात्‌ सन्दिग्धस्य न निदिध्यासने प्रह faa वा धमिन्नानं विनोपयपत्तौ मनने प्रहत्तिः स्वादित्यस्तुपयोग- स्तयोरित्यथः। वाक्यार्थेति । आत्मप्रतिपादकषेदवाक्याथेन्नाना- दित्यः | संवत्तिमन्तं- वेन्नानिकम्‌ । यथेति । संहतिसिदे ऽपि जगन्ति यस्मादयदृटश्यते aaa तदथिनः प्रवत्तिरित्यथः। तस्येति । वाक्या्विषयसाचालारोऽपीद्दियजन्यो घाक्यन्तु परम्परयोप- योगौत्यधः | यदि fafa: आत्मनो श्रानरूपलात्तस्य च खप्रकाशतया भरालमनि साचाकाररूपत्वात्तत्र किं साक्ताकारान्तररित्मधः | २७२ सटौकन्यायवा्तिकताव्यर्यपरिश्ौ [ 8.2 at, १ खसंबिदितखर्प्रतया किं तव ध्यानादिकमपुवंमाधाख- तीलयुच्यते? cer शुतेरपि वेफल्यममेन न्यायेन | यदपि मीतटर्थकनटौीसन्तरशमदटाहरणं | तत्रापि न कीवरीनेष वाक्येन सात्तात्कारः किन्तु चच्षुरादिनेव। अवापि मनसा सक्तेन भविष्यतौति चेत्‌ । न । अनेकधा श्रुतश्रुतेरपि सत्यपि च पटौयसि मनसि ब्रह्मसा्तात्‌ त्काराभावात्‌ | तत्कस्य हेतोः ? मीतानामिव स्वशरीरे WAY टट तराभ्यासख सुमु्नोर्मानसस्याऽऽत्मन्य- भावात्‌ | ANAT एव शरणम्‌ | तदिदसुकतं लोकसिल्मिति | 2120) यदपीति | ववरदटेगगतये नरी सन्ती ण aa: खं सखमनन्तभीव्य aaa गणयन्‌ यदाऽन्येन बोध्यते त्वं ena इति, तदा गब्दादै- वास्य खगरीरमाक्तात्कारः तश्राऽऽमनोपि स्यादिव्यथः! तत्रा alfa: तत्रापि परवाक्यादुत्पत्रजिन्नामथक्तुरादिनैव aes Arar. त्कराति नतु वाक्येन्दरियाभ्याभेकः साल्ातककारस्ततरोत्पाद्यते, शब्दं विनापि केवनेन्द्रियात्‌ सान्नात्कारोदयेन व्यभिचाराव्नातिसकर- प्रसङ्गाच्चति भावः| waaafa Qa: woffa ऽप्य गोर इव्यादिमतैरुत्त्तरित्यथः। भोतानामिवेति । यथा भौतानां Sze WBA दटतरम्त्वाभ्य। मस्ता न सुमक्लाराकनि मानसः साऽस्तोति नानः सक्च्छवणात्‌ साक्तालारसम्मव इत्यधेः | प्र, १स्‌. २] faqainacay | ३७२ लोकसिद्धः कार्यकारणभावस्ता्तिको भवतु मा वा भवतु, सवख पुषाधग्रहत्तख तावत्‌ स एव शरक, तदनादरे व परषार्थोःष्यनादरणौयसतल्ययोगक्तेमत्वा- दिति। । यदि नाम चतः प्रतिप्रत्तयः आत्मादौ प्रमेये, प्रकते तु किमायातमित्यत are) अधिति । werd एतदुक्गं भवतिः -यदि श्रौतमानुमानिकं वा तच्च न्नानमादाय पुर्वेपच्चः तदाऽनभ्युपगम एवोत्तर, न हि तख साक्ताच्निःग्रेयसडतुतमाचच्छ्रे |, विं तहि ? परं- परया, सैव “aaa हो "लयादिना strat | तस्पमात्या- “तज्जञनिता च वासने 'ति टोका । wa दिद्याहादौ fatazna सव्यत्तरकालं प्रायां सा प्रनोचोति न स्मरणं किन्तु प्रतौचोत्वेन मया प्रा्यवन्नातति स्मृतिः अतस्तत्र मंस्कारनाशः कल्यत इति मानमाहः। नच विदैषविसमरणे सति तथा स्मृतिभवत्येषेति वाचम्‌ | यो गिनस्तच्चसाक्तात्काररूपतरिशेषद ° नमन्ततः TAIT | जोवन्मुक्तव णनस्यार्थान्तरत्वमाशद्भयाह | यदि नामेति । जोव- कक्ञवगनस्याऽऽकसाक्तात्वारात्‌ साक्नादेवापरनिःग्रेयसं सिदतीति प्रक्ञलोपपादनमेव प्रयोजनमिति afew: | ननु तथापि शास्तलोयात्त्वन्नामास्तद्ववनोति न साधित- भित्यत wie एतदुक्तमिति क्ितर्हीति। न च मननख्य ३७४ सटोकन्यायवास्तिंकतात्पयेपरिश्डौ [भ.१भ्रा. १ चतात्कारमादाय पूर्वपक्ञः तख हि arenes निःग्रेयस- शेतुताऽभ्युपगस्यकते, atau निःगयसदे- पिध्यप्रतिपादनमुपस्याप्यत इति ara: | अधेत्यायुच्यत इत्यन्तेन (2) पूर्वः पूर्वी इतु- स्नरोत्तरस्तदानिति | ननु arenas टेहवांशचेति cucfad, न हि श्वणादेरिव परे निःग्ेयमे ada साचात्कार- स्यापि किञ्ित्कत्तव्यान्तस्मस्तीत्यत आह । नं चैव- fafa ५६९६) चोदयसम्भावनाय दृष्टान्तः न चं प्राय- = = = ~~ -* -~-- ~~~ -- -- ~~~ --~~ "~ ----~--- - - _ ---- -~~- ~+ ~ oe ~~~ ee ~ = ~> परम्यराडतुतवे मानाभावः श्रवश्यापेक्षणोयसाक्तात्वारेणान्यथासिद- alfefa वाश्यम्‌ । “गरोतव्य मन्तव्य” इति युते ननस्य निःखेय- atqa सिद्धं तत एव तस्य तद्धयापारलत्वादिति भावः । उभयेति | मश्रटायविच्छेदो वातपुत्रौयता च शाखस्येत्युभयमित्यथः | तहानिति। डतुमानित्यशः) तिन कारणाभावे कार्या भावो efaa इति भावः। टीकायां aa मोहरागदषाः। qua दृष्टान्तमाचरममाधकमिव्याशद्यादह । चोदयति । अनिः जनभोगस्य कर्मणः योन ee इति टेश्यसम्भावनेव नासीति निराकरणा्धमित्यधः | So aoe cece! = ae ~ 172 ' 6 11 | १) पू्वपक्चदूति age अधिकम्‌ | a | विसूत प्रकरणम्‌ | २७५ शित्तेनेषेति | won] न ताक्त्मायश्चित्तस्याधिकारापरत्तिः फलं, आगममन्तरेणाऽद्टक्मणां | फलविशेषकल्य- नायां प्रमाणाभावात्‌ श्ुयमाणफलल्यागप्रसङ्गाञ्च | बल- वति arava सति नैदमनिष्टमिति चत्‌ । न । अरन- न्यथासिदस्थागमस्य बाधकसहसे णाप्यपनेतुमशक्य- लवात्‌, शक्यत्वे वा सुरापेयलानुमानमपि tar मिति हेतुकानां दत्तः BEM: स्यात्‌ । अत एव न प्रायश्चित्ताचरणटुःखमेव AMAT A फलं तत्‌फल- += ~-=-~ ~ = = ~~~ ~=" ~~~ ~ ~~ —- — ~ te ~ --~- = -~ ~ ~ ~ ~~~ दृष्टान्तामिदिं निराकर्तुमाह । न तावदिति । एतच्च महा- पातक्रप्रायित्तमभिप्रयोक्तं तदन्यपापै मत्यनधिकाराभावात्‌। प्राणान्तिकप्रायचित्ते ऽधिकारापत्तेरसम्भवाञ्चेति मन्तव्यम्‌ । युय- माणेति। पापध्वंसस्य फलत्वेन श्रवणादित्यधः। वलवतीति। विमतिपदं कमं भोगनाश्यं कममेल्वादिति बाधकबनलाच्छय- माणफलसत्याग ऽपि न दोष waa) अनन्यथेति । अनन्यधा- सिदतयाऽऽगमस्येव बलवतैव बाधितमनुमानमित्यधः। , अत एवेति। यद्यपि विष्णुस्मरणादौ प्रायसित्तेन दुःखं किन्तानन्द्‌ एव तथापि यत दुःखमुत्पद्यते तत्परोऽयं a: | तत्फलल्वेनाग्ुतरिति wa एव प्रायचित्तस्य नेभित्तिकत्वमपि निरस्तं नेमित्तिकल्वे फलान्तरकल्यनाप्तेरिति भावः| प्राय- चित्तेति wate ऽनिष्टाभावादित्यधेः। नमु तत्फललवेनाशरुता- २०९ सटोकन्यायवात्तिकतात्वयधरिश्षौ [भ्र.१ भ्रा. 2 त्वनाशरुतः प्रायक्धि्तविधिषेफल्यप्रसङ्गात्‌, अशिवा aaa | अनिच्छतोऽपि कमवशादेव तत्रच | तद्माददत्तफलान्येव कर्माणि प्रायश्चित्तेन क्षीयन्त इत्येव साधु । तथा च तददेव तत्वसान्ञात्कारोऽपि करिष्यतौत्यधः | अत चाऽऽगमवलप्रहत्ता आगमेनैव बोधयितं युज्यन्त इत्याशयवानाह | ATA क्षीयत इति । (vo) वपि तदेव फलं कल्याताभित्यत sie) ब्रविशेषविधानारिति। ययविगेषेण aaa ब्रह्महत्यादिक्मणां फलं विहितं स्यात्तदा प्रायचित्ताचरणदुःखमेव तत्फलं कल्पयत, न ad, किन्तु विशिष्य | घोरनरकस्येव तत्फलत्वेन विधानादित्यधः | अरविररेषाधानादिति कचित्परादस्ततर प्रायचित्तविधिरवेफष्यानापादको fact न कथि- प्रायित्तनाधोयत इत्यथः । अनिच्छतोऽपौति। ननु प्रायचि- ताचरणदुःखं ब्रह्महत्यादिफलमि तिक्ञानजनन एव प्रायश्चित्त विधैरुपयोगः अन्यथा तच्लन्यदुःखाश्नाने तत्र॒ निदठत्तिनं स्यात्‌ | मेवम्‌ | ब्राह्मणं न हन्यादिति निपेधविधरेव fart: fer. वात्‌ । प्रायञ्चित्तविधिना तादगदुःखङ्ूपस्या ऽफलत्वेनाबोघनात्‌ | विष्णुस्मरणादिरूपप्रायचिन् दुःखानुत्पन्तखेति भावः! ननु ae. माणमनुमानमप्यक्ततप्रायबिन्तानां कमणां भोगेकनाग्यत्वे मान मस्ति तदुज्ञ्रय किमित्यागम उपन्यस्त दत्त राह | safe प्र, १. 2] विसरूतौप्रकरणम्‌ । २७७ ननु-- ५न्नानामिः aera fin भग््ममात्कृरुत"” (2) दरति विपचे ऽपि स्मृतिरस्ति तत्कथं निर्ग॑यो मविष्यती- त्यत आह | TARA | wor स्यादप्येवं “afe- नाभुक्तसिल्यादिम्मतेगनुग्राहको न्यायो न ख्ात्‌। अस्ति च तथा। तथा च प्रयोगः विवादाध्यामितानि कर्माणि भोगादेव wad अचीगप्रायश्चित्तकर्म- त्वात्‌ आर्व्धशरौरकमवत्‌। न चास्याऽऽगमविरोधः तस्यागमान्तर विरोधेनानिर्गायकत्वादिलर्थः | न चोत्मगसिद्वायाः Batata वाधक ऽन्यधाभावो युज्यत इत्याशयवानाह । ओत्मर्गिकस्येति । ५०२] “mafia: मवकर्माणि waa कुरते तथा" दृत्यागमो भोगं विनेव mae कर्मनागकत्वबोधकोऽस्ती- त्यथः । ननु “arya” fafa afar एव कम॑गां भारक नाश्यते saga किं विरोधवणनजत्यत are: नज्िति। विवादाध्या- सितानोति वथधायुतस्यागमकलत्वादाद | स्याटेवमिति। विवादा- ध्यासितानौोति। अतरैवकारःस्पष्टाधं saa) भागाममवहित- कारणान्तरव्याठत्तिपर इत्यन्ये । नन्वात्सगिकत्ववचनं प्रकत- विरोधि भ्रौक्षगिकंत्स्यैव बाध्यलप्रयाजकल्वादिल्यत wet न (१) भगवद्राता Wow Blo 29 | ya gor सीकनयाववा्तिकतानर्यपरिष्ढी / श्रः € श्रा. ९ ननु-- “faa ृदयग्रन्यिभ्किदान्ते सर्वसंशयाः | च्यन्ते चास्य कर्माणि तख्िन्‌ दष्टे परगावर”” (2) इति श्रुतौ परिपन्यिन्यां कथमुच्यते ऽसति वाधक इति, कथञ्च तदिरोधेन स्मतेनिंर्णायकलत्वं अनुमाना- नुग्रहोऽपौल्यत आह । alae इति ¦ (५०५ चेति। ae चेति। शुनः स्मृत्युपजौव्यतया बलवत्वात्तहिरोधैन स्मृत्यप्रामाखादि तिभावः | नन्वेकनागमेनागमान्तरप्रतिरोधवदनुमानस्यापि प्रतिरोधौ- ऽसु, एकेनेव भूयसामपि प्रतिबन्धात्‌ गमकतीपयिकरूपस्ेव बलतया भूयस्वस्याऽबलवल्वात्‌ । नेशमेनो व्यपाहतोत्यादिसमुतः सन्ध्यापासननाश्चकमभिः कौत्तननाश्यकर्मभिश्च व्यभिचारः ज्ञानस्य प्राय्िन्ततुख्यल्वेनाप्रयोजक लत्वं गब्दबोाधितनाशकानाश्यत्वे चोपाधिः प्रायञित्तपदस्य भोगान्धाटृष्टनाशकपरत्वे च तच्छन्नानस्यापि भोगान्धादृष्टना्कत्वन डतोरसिद्िः । wa कायब्युहादिना दृष्टभोगनेव कमन्नयस्य कथश्चिदुपपत्तौो न wae साता त्राशर्कत्वमत्यन्तादृष्टं कल्पत.) न । भ्रागसिकत्वेन तस्याकल्य- नात्‌ । तव्रागमस्य ama न कश्ययत दति चेत्‌ सत्यं योग्यखाकाङ्कतसज्रिहितान्बिताधे परत्वस्य व्युत्मरततिकाल एव करष- (1; छग्डकोपनिषत्‌ 21216] प्र, ९, २] विस्ूकोप्रकरणम्‌ | २८ न हीयं शरुतिरदत्तफलानामेव कर्मशां तत्वन्ना- नात्‌ च्षयमाह, किन्तु wand, तञ्चोपमोगेनापि भवन्न किञ्चिदिरुगदोति भावः | लवात्‌ । भागव्यापारहारेव कमनाश्क्रतवं न्नानस्यास्त्िति चेत्‌ न। तदह्िमावेनेव made at तदधिकप्रवेशस्य az ग्राहकमानविरु्डलात्‌ । न च तावदेवास्य चिरमिति अुति- बलादवान्तरजात्यादिकल्पमनया तदुपपादनोयम्‌ | गुतः कर्मणां भोगेकनाश्चतवप्र^पादकल्वाभावात्‌ । रशेषादिना च पूरणे त्मतिपादकत्वे मानाभावात्‌ । श्रध ज्ञानाग्निः सवेकर्मापौति सवेपदस्याक्षतप्रधानाङ्कापूवेपरलं अन्यधापि त॑स्य कर्ममात्- परते काल्लापरल्वाभावःदिति भिन्रविषयल्वादागमस्य न बाधक- त्वम्‌ । a fe तषां प्रायश्चित्तं नाशक विदितेकदेशत्वात्‌। न फलं लद जननात्‌ । नापि न नश्यन्त्येव उत्पर्ति विरोधात्‌ । भनि- मौ्ापाताश्च । नाशकान्तरस्य चाक्गप्तलादिति । तत्र । प्रधाना- पूवाचतया क्ृप्तानां तेषां तदनुत्वादे तन्षामग्रासिचेः । सामान्यत- wena ऽपि विग्रेषस्यािद्लौ तदसिहिरेव । ग्रथ भस्मसात्पटस्य ला्षणिकत्वेन यथा AS: परम्परया मस्म तथा NTA परम्परया HAVA: प्रतीयते । एवं च परम्मराघटको भोग एवान्यत्र कम- नाशकत्व च्रानप्यानागकल्वन क्गपतत्वादित्यवापे सम्भवति न वाध- aaa प्रायचित्चविषैरनन्ययासिदलात्तद्‌बाधोऽस््विति मतम्‌ । aq) RAT भोगनाश्यल्वे च्रानस्यानाश्रकलत्वापत्तेः। न fe ८० घटी कन्यायवात्तिकतात्ययपरिशही (श्र, १ श्रा, १ देहेषूपभोगो- देहोधमोगः। अपि च विपरीता- ऽपि श्ुतिविंयत sere । तावदेवेति | {५५1 Tee तच्चसाक्तात्कारवतः | तावदेव चिरं-विलम्बः। यावन्न विमोत्त-उपात्तकमगगेः सकाशात्फलोपभोगेन | अथ- afaq सति । सस्पत्खयते-के वल्येनल्थः । “Mita feat ्षपयिल्वा'* इतिवाक्छश्रषात्‌ | ननु भोगेन Waa ऽनुषपन्न एव, कमरागैरनन्त- तयाऽनियतविपाकसमयतया Aaa आह । योग- भो गम्तच्वन्नानव्यापारः भोगमातस्यव कमनाशकत्वे सामथ्याब्र नाशककाटा ज्ञानस्यान्तमावः व्यभिचारात्‌ । तस्मात्कमप्राग- भावामद्क्रत्तिकमनाग युगण्ड्धाग वा न व्यभिचार इत्यबाधाधं भागण्व तहयापारः कन्पयत। अन एवानुमान्‌ ऽपि नागम्बाधा- प्रयोजकत्रनाग्युपाधिः सुतिवाक्यभ्षेच न मानामावः। उत्पन्न तल्लन्नानभ्यापवर्गो विनम्बस्थाक्रस्याप्रपाटनाथमुक्र)त्या भोगस्यै- वाक्तेपात्‌ | उपनिषदि गर्त एव वाक्यशेषः टौकाक्षता ऽनमि- धानमातात्र तदभाव दत्यभिप्रायकोऽयं We I खुताविनि। जुतिस्म्रतिविरोधे fe afata बनोयसौ” 3a- स्तदुपजोव्यत्वादित्यथः । देदस्यवोपमोक्नलमिति भ््रमनिरासायाद देरषिति । सति ant | ननु CUM तादृशत्वं AW खपदटोपात्तमेवति तादय प्र. १. २] जिसूशौप्रकरणम्‌। ९८१ alfa) ot) उक्त-अदिवाक्ये। weal न चेति | | [wore] अयमाशयः-- यदि तावत्कमं गामेवायं महिमा, यदेकदेव नानाविधदेहायनेकव्यापार सेस्तेरपभोगः साध्यः ? किं योगप्रमावपरिकल्यनया। अथ नेष महिमा तेषां ? तथापि a योगप्रभावस्योपयोगः नहौप्वरोऽपि कमणां aura विपर्यासयितुमहति । तस्मात्‌ खप्रतिभया कल्यनौयमेतत्‌ | एवं चेदगम- दत्तफलान्यंव योगप्रभावात्‌ aad इति कल्यतां लाघवायेति । परिहरति | टृष्टानुसारेगति | [५०५०] प्रमाणानुसारेण यथाद्य पभोगादेव कर्मगां च्षयः देहादिषु सत्खेव भोगो लब्दत्तिभिरेव कमममिदं हादि- सम्भवः, सहकारिलाभ एव तेषां ठत्तिलामः, ते च सहकारिणः क्रचित्फलोतच्नेयाः यथा युगपदनेकेन्द्रिय- ग्रहे, कचिदागमगम्या यथा वासुदेवसोभगिप्र्तीनां काययौगपदय इति सर्वत्र प्रमागमस्ति, नेवमनुपभुक्त- RAGA | यथा च महाप्रलये सर्वकर्मगामेकटेव ठत्तिनिरोध आगमप्रामाग्यादाख्ीयते तथा योग्चि- कासे ऽपि सवषां हत्तिलाम sea आागमप्रामाण्या- Qc सटौकन्धायवा्तिकतात्पयपरिशद्ौ [भ्र. भा. १ देवेति न किञ्चित्‌ खप्रतिभौमान्रेण कल्ितमिल्यथं. | तादृशश्च मुनिरपरनिःमरेयसवानिलयर्थः । किमतो यदी वमिलयत आह । इति न वातपुचौयमिति । core] अथ परं निःग्रेयसं कौटशमित्यत आह । पर- न्तिति। won) दल्युपपन्नं नि.्ेयसदे विध्यमिति wo पुवं पच्चनिराकरणायेतिशेषः। न सुखटुःखतया मनुते रागदेषप्रसवहतुत्वाभावादिल्यधंः | न हयस्ति सम्भवो न तवर aafa तच्च तस्य सुखं याटशमन्नानिन्‌स्तृष्णाजनकं, न यदृदेष्टि aq तस दुःखमिति यादृशमज्ञानिनो हेषजनकमित्य्थः । sai aaa समर्थितमेव wea | स्यादेत- दिति । [५०१६] [ -----~ = त त Seema ee Een +~ ~ os a i ~ +^ ५ ee, दति aafaaa are) भ्रपरेति। aq निःखयसहैविध्यं नाच सूवाथ दरति तदुपपादनमनुपयुक्तमित्यत राह । पूवेपक्तेति । ननु Bae: सुखदुःखे न तु aaa जानातीति विरोध इत्यत we रागेति। खरागादयुत्पादकतया न मनुत इत्ययः । ननु टाया sara ऽपि सुखं सुखं सुखभेवेत्यत भ्रा । यादृशमिति | safafa arena मुनिः शाखस्य प्रणेतेत्यनेन | ननु कमसामर्ध्यादेव भोगमद्भावात्‌ किं तदेकेन यतेनेत्यत 1242] विसजोप्रकरणम्‌ | ३८२ उपभोगप्रयनन आस्यो मोक्षाय त्वरमाशेनापि कायव्यषादाविति शेषः | यस्तु न त्वरते यदा भविता क्मचयस्तदा भविता मोचः किन्लरया ? प्राप्ता ताव- च्चिरपाया भूमिरिति समधथितददयस्तसख तु निःखेयस- दययोगपदयशङ्गापि नालीतिभावः। ( इति प्ररापरयोनिःश्रेयसयोः साच्तात्परम्यगया च AMMA हतुत्वकथनम्‌ | ) नन्वेतावतेव सवं सुस्थं किमुत्तरप्रवन्पेभेल्यत आह | तदेवमधगतिमिति | ५१९] मिथ्याज्ञानदोषप्रहत्तौ ना -प्रवाषरूपाशामिति are- प्राह | मोक्षायेति । यदपि acarvearfa कायव्युषवतो भोगा- त्याम॑च्ये सत्येव मोक्त इति a ततो fang उक्तः तथापि क्रमिज्ञभोगातमक्यमभिप्रेल्योक्षम्‌ । यस्त्विति | ( इति परापरनिःखयसयोः साक्षात्परम्परया च ae WAT हेतुलक्रघनम्‌ | ) aq संसारे ऽपि मिष्वान्नानाद्युच्छेदेन ततो Nawal विशेषः wifeaa sate प्रवादरूपाणामिति। कारणद््पा-घर्माधर्म- acy सटोक्षन्यायवार्तिकतात्ययपरिशुषौ [भ. १. १ व्यम्‌ | metres कारशा ATE, का्यंहपाया अनुच्छेदात्‌ । जन्प्रदुःखयोः ्रवाहर्पयोरुच्छेदक्रमो नासि । कुतः ? पूर्वोपात्तखेति | ५५५ Fare Ser दिल्यथः | | अगामिवात्तिंकविरोधं परिदगत्राह । ददञ्चेति।(५५५)। यद्यपि दुःखादौनामेकार्धसमवायलन्नगो ऽपि योगः सम्भवति, तथापि शरौरदेजन्मनः स नास्ति, काय॑का- रणभावस्तु तस्यापौति स एव ATE इत्याह | योम्यत- ~~~ ~ = „ ---- — 1 SqIAASTAL | कार्यरूपा-धमध्माल्िका । ननु जन्मदुःखो- SMa नास्तोति साध्ये यथोक्तो equa इत्यत श्राह । कुत इति । तथाच योगो तच्चमात्नातककारकाल जन््ादिप्रागभाव- वान्‌ घमौधमवच्वात्‌ दरथः | स.नाम्तौति । एकनिहत्तावन्यानिहच्युपयोगौति शेषः, काय- कारणशभावस्यैव AMSA | agama aa निषिष्यते तच्चा तनो मनसा संयाग इति तस्याप्ेका्समवायोऽस्येषेति भावः । योम्यतयेति । इतरेलरयोगडन्दे पदार्थानां साहित्यभेकधर्मान्वयरूपं प्रतोयते तज्चैकनिहत्तावन्यनिदचयुपयोगो कायकारणभाव णएवै- व्यधेः । यद्यपि व्याप्यव्यापकभावोऽपि सम्बन्धस्ताटटशो भवत्येव न च कायैकारणभाव एव तस्याप्युपजोव्य दलि स एवोक्त इति वाच्यम्‌ । तदभावेऽपि रूप्रसयोब्यापे; | तथापि wad दुःखादोनां *Nirukta, (2nd दकि) Vol. 4. Fase: 1 @ Be 3-4, ; Pa {५५ ५४ 1 ¶ vartike, Faso, 2.6 @ /10 : e 3 aaa ५ $. ut व that Fase. 1-7 @ /10/ eac ; “oe # 6 वव पणो 1. Faso, 0.58; Vol. If Fadi. 15. @ (कणः, an’ 7 8 Nyayébin ii ¶ @ /10/ é छि om ae se 8 O dumawati, Fase, 1- 6 @ 2’ each te ६५५ ae ०० {© , ,¢ akrita-Pejughlam, Mase 1-7 @ /10/ ench - se, ` Pi ra Smyti, Vol. I, Fasc. 2-8; Vul. 11, Fase 1-6; Vol UT, ४ Fawc. 1--6@ /!0/each =... aoe र . 19 1 aracara, Inatitutes of (English) @ 1/- each at we wo 1४... 0 Pa ksamukha Sutram Bee oe ॥ 0 s*bandbacintamani (Muglish) Fase, 1-3 @ 1/4/ each ve we AY WB. rnavam, Fase. 1-3 ioe <3 4 2B siddhanta Manjari, Fasc 1 Kes = dss ` "10 farsana-Samucc aya, Fase. 1-2 @ /10/ each sg ५१९ w व 4 amaraicea Kaha Fase. 1-5, @ /10/ each ee ००७ ००, $ 2 Ankhya Stitra Vetti, Fase 1-4 (क /10) ^ wh ०११ vas. 9 8 . Ditto Kuglish) Fase, 1-3 @ 1/- each be .. 8 प Six Buddhist Nyaya Tracts ५५७ » 0 10 Sriddha Kriya*Caumudi, Mase. 1-6 @ /10/ each = ,,, eae ०, 8 12 Suerata Samhita, + Eng) ५४८. 1 @ 1, - each bi ४ + `" | 0, Suddhikawmnndi, fase 2-1 @ /10/each ... ae ८ oe ‡ 8 Sundaranandam Kavyam 48 gee ००१ ००, 0 Suryya Siddhanta Fasc. 1-2 @ 1-4 each aoe ००. sc 9 SB Syainika Sastra .. “ib aie ००, 1, .9 *Taittreya Bralimana, Fase 11-25 @ /10/ each ८ 9 6 *Taitterlya Samhita, Fase 27-45 @ (10 / each sus eis 1} .14 Tandya Bralimaya, Mase 10-19 @ /10/ each 6 "4 Tantra Varteka (lnglish) Fase. 1-10 @1/4/ each =, 12 8 *fattva (पदाता, ६५] |, Fase 1-9, Vol 11, Fane. 2 10, Vol TIT, Fase 1-2 क Vol. LV. Fasc. 1, Vol. ए, Fase 140, Mart LV. Vol 11, Fase. 1-12 @ /10/ each 28 YH Yattva Cintamani Didhiti Vivriti, Vol. 1, Fase, 1-6: Vol. । , Fe, 1,@ /10/ each + | नह Tattva Cintamani Didhiti Prakas, Fase 1-5, @ /10/ each 35.3 Nattvarthadhigama Sutram, Fase 1-3 @ /10/ each ... 1 .1§ Tirthacintamoni, Fase, 1-8, @ /10/ each sis 1 ‘j4 Trikfinda-Maydanam, ase. 1-3 @ /10/ each 1 3a Tul'si 13५८881, Fase. 1--5 @ /10/ each : Se «Upamita-Dhava-prapaiica katha, Mase, 1-2,513 @ /10/ each ००* Uvasngadasao, (Test and Jinglish) Fase, 1--6 @ 1/- each ५५७ ००९ Vallala Carita, Fase 1 @ /10/ p de Varga Kriy& Kaunndi, Fase 1-6 @ /10/ each *Vayn Purana, Vol. 1, Fase. 3-6; Vol If, Fase 1--7, @ /10/ each se Vidhana Parijata, Fase. 1-8 Vol- Tl Fase. 1 @ /10/ each as Ditto Vol. Tl, Fase. 2-6 @ 1/4/ tee 5१४ vee Vivddaratnikara, Fase 1--7 @ /10/ each श य ह Vehut Svayambhit Puraya, Fasc. 1-6 @ /10/ each १६ ०. Yogasisatra Fasc. 1-3 ie ses ‘es Tibetan Series Amarkosha > audhastotrasangraha, Vol. T or Lower Jiadakhi version of Kesarsaga, Fase. 1-4 @ 1/- each ..- yayabindu of Dharmakirti. Faxe. 1 ६ Jag-ewam S‘hi Tif, Fare. 1--+ (@ 1 /- cach Rtoga drjod dpag Akhri Sif ( Tib. & Sang Avadaia Kalpalatd Vol. I ६८ € *> € €» @ € © @ @ € | | | . । im“ >> ह < € > 2 = ` Fyac, 1.-10 : Vol. I. Fase. 1--10 @ 1/- each 20 0: Sher-Phyin, Vol. 1, Fase 1-5; Vol. 11, Kase. 1-3: Vol HI, Fase 1-6, @ 1/ each 14 ¢ drahic and Persian Sertes ,agl-i-Salth, or Shan Jahan Namah... 2 0 Vugaddaai (Muglish) Vol I, Fase 1--4 @ 1/- cach 4 0,, Aao-i-Akbart, Fase. 1-22 @1/8/ each =. 3 $ ण Ditto (English ) Vol. If, Fasc. 1-5 Vol. TIl, Fase 1-5, Index to Vol. If, @ 2/- each ... » 22 0 Akbarnamah, with Index, Fase 1--37 «a 1/8/ each .. we OO 3 Akbarndmak, English Vol. I, Faso. 1--8; Vol. 11, Fase, 1--7, Vol. 111 । Fase. 1-४ @ 1/4/ each fs = 91 4 Arabic Bibliography, by Dr. A. Sprenger, @ /10/ Ws we 9 10 Conquest of Syria, Fasc. 1-9 @ / he ~ we 6 10 Catalogue of Arabic Books and Manuscripts, 12 @ 1/-each 2,24.४ , 0 Theother Fasciculi of theae works are out_of stock sud uchiniilete ` ^ | >» Catalogue of ‘the Persian Books and 'Maquecrip : in the Livrary of the , , Asiatic Society of'Behgal. Fasc. 1..3 @ 1/ eac Rs, 3 Dictionary of Arabic ‘echnical Terms,‘and Appendix, Fasc. 1-21 @ 1/8feach 31 Karas Nama, of Hashini ae yee ०० see aa 4: Dittd of Zabardast, Kh ++ abe eon, * ५७७, 1 Farnang-i-Rashidi, Faso. 4-14-@ 1/8/ each sie DO Fihrist-i-'PQsi. or, ‘Tasy’s १8४ of Shy’ah Bouks, Fase. 1--4@ 1/ each 4 Gulriz vee ०० tee om 2 Hadigatu'L, Hagiqat, (Text & Eng ) ०७० ose is es | History of Gujarat ००७ a, ~ Haft 49०३0, History of the Persian Masnawi, Fase. 1 @ /12/ each we 0 His&tory of the Caliphs, (English) Fasc. 1--6 @ 1/4/ each ४ 9 . IqSlnamah-i-Jahangiri, Fasc. 1--3 @ /10/ each ३०९ pe ae | IgSbah, with Supplement, 51 Fasc. @ 1/- each ==... fac ,,, 61 Ma'agir-i-Rahimi, Part [, Fase 1--8 @ 2/ each ee . 86 Maagir-ul-Umard, Vol. I, Fasc, 1--9, Vol. IT, Fase. 1--9; Vol 111, 1-10; Index to Vol. I, Fasc. 10-11; Index to Vol. 1], Fase. 10-12 ; Index to Vol. 111, Fasc. 11-12 @ /1/ each ve aor 88 Ditto (Eng ) Vol. I, Fase. 1--2, @ 1/4/ each 4. Memoirs of Tahmasp ie ४ ais Marhamu ’L Lali ’L-Mw'Dila Fasc. 1--2 ae wits 9२७ Munutakhabu-t-Tawarikh, Fasc 1--15 @ /10/ each nee née Ditto ( Enghsh ) Vol, 1, Fase. 1--7: Vol 11. Fare. 1--5 and 3 Indexes $ Vol III, Fasc 1 @ 1/ each ००५ 1 Mantakhabu-l-Lubab, Fase. 1- 19 @ /10/ each ; tc. । Ditto Part 3, Fase. 122 @ 1/- each... ०५७ i Nukhbatu-l-Fikr, Fase. 1 @ /10/ iat nee Nig3mi’s Khiradnamah-i-Iskandarj, Fase 1--2 @ /12/ each ee Persian and Turki Divans of Bayran Khan, Khan Khanan ake eas Qawaninu 's-Sayyad of Khuda Yar Khan ‘Abbasi, edited in the original Persian with English notes by Lient. Col. D. ©. Phillutt —... ay Riy&su-s-Salitin, lasc 1--5 @ /10/ each .. ४ mA tae Ditto (English) Fase. 1--5 @ 1/ ve waa ose Shah Alam Nama aoe aes a त Tadhkira-i-khushnaviain । Tubaguat-i-Nagiri, { Knglish ), १२8९. 1-14 @ 1/- each Ditto Index Tarikh-i-Firtiz Shahi of ZiyAu-d-din Barni Fase 1--7 @ /10/ each Tarikh-i-FirtizshShi, of Shams-i-Sirai Aif, Fase. 1--6 @ /10/ each id fen Ancient Arabic Poema, Fasc. 1--9 @ 1/8/ ench . wee The Mabani ’L Lughat : A Grammar of the Turki Language in Persian Tusnk-i-Jahangirl, (Ming) Fase. 1 @ 1/ ,.. eae wi Wia-o-Ramin, Fasc. 1--5 @ /10/ each SG ०१९ S CS (== bt 69 69 ohn am ७ न ©> © छनि 2s et D pet = OD 8D AD ^~ Zafarnamah, Vol. 1, Fasc. 1--9, Vol. IT, Fase. 1--8 @ /10/ each ... = SIATIC SOCIETY'S PUBLICATIONS 1. Aatatio Resrarcuus. Vols. XX @ 10/ each ‰ Prooreptnes of the Asiatic Society from 1075 to 1899 (1900 to 1904 are out of stock) @ /8/ per No ॐ. Journat of the Assiatic Society for 1875 (8), 1871 (7). 1872 (8), 1878 (8), 1874 (8), 1875 (7), 1876 (7), 1877 (8). 1878 18), 1879 (7), 1880 (8,. 1881 (7), 1882 (6), 1883 (5), 1884 (6), 1885 (6), 1886 (8), 1887 (7). 1888 (7), 1889 (10 , 1890 (11), 1891 (7), 1892 (8). 1893 (11), 1494 (8), 1895 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (8), 1900 (7), 1901 (7), 1902 (9). 1903 (8), 1904 (16), @ 1/8 per No. to Members and @ 2/ per No. to Non-Members N. B.—The figures enclosed in brakets give the number of Nos in each Volume. Journal and Proceedings, N. S., 1905, to date, (Nos. 1-4 of 1905 are out of stock’), @ 1-8 per No. to Members and Rs, 2 per No. to Non-Members. Memoirs, 1905, to date. Price varies from number to number. Discount of 25% to Members Centenary Review of the Researches of the Society from 1784-1882 ०, 8 Catalogue of the Library of the Asiatic Society, Bengal, 1910 a 8. Moore and Hewitson’s Descriptions of New Indian Lepidoptera, © .— 23 ® ‰> Kacmiragabdamreta, Parts I & 11 @ 1/8/ ४ Persian Translation of Haji Baba of Iapahan, by Haji Shaikh Ahmad-i-Kirmasi, and edited with notes by Major 7, ©, Phillott. ... 10 —_ ee > Notices of Sanskrit Manuscripts, Faso. 1-34 @ 1/ each ... wo» 384 Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra , .«N.B.—All Cheques, -Money Orders, &c. must be made payable to the ‘Treasurer Parts I--IIL, with 8 colonred Plates, 4४0०, @ 6/ each eee ०० 18 | fond ws = . OOwnweanrc 02 € = @ & € © @ ८ १ arrows: । मै bud Sweet woacoecr ond oO on saad i — ~~ @ oo oo W875: प्र. १ @ 2] चिद्धचौप्रकर्णम्‌ | ३८५ # येति | Gund कारणस्य पुववत्तित्वं युज्यत इत्यत आदह | अच चेति | (५५९; उत्तरस्यानन्तरं च पुवभेव स्यात्न च पूर्वं कार्थमित्यत आह | तदनन्तरत्वं चेति । ५९८९ अव्यवहित-मव्यवधानं, तेनादो पाठो ऽव्यवहितादि- पाठः| मिथ्यान्नाने कारणे तत्का्थां दोषा-अव्यवधाने- नैवादो पठिता इति Sra: | कायकारणमावेनेव तिपचबाधकेन वयाभ्निरद्यत इति म vata | प्रथां पेचयो रत्परित्यागे saqare | कारणस्य Bia) कारणम्य कार्यापेच्या पव्ेलान्रोत्तरतच्मित्ययः | उत्तरस्येति | अ्र्थापे्तयोन्तरम्यानन्तर पत aaa कारणा- युव कायमित्ययः | श्रवयत्रहितस्यादिपाठ दति षष्ठोषमासे मिथाज्ञानम्यात्सन्य- व्यवहिता तन्कार्या प्रटृत्तिरपि तथा, तत्कायं जन्मापि. श्रादौ च assem ति नापेकितायप्राभिरित्यन्यथा ae । श्रब्यवहित- fafa तेनेति । sqaure पाठान्वयेना्यनिन्यादिति ara: | ष्टोसमासनिषेधमात्रे तात्पर्यादवयवदितश्वामावादि पाटञ्चे तिकम- धारयोऽणत्राभिप्रेत दरति मग््रदायविदः। ननु दुःखभिथ्याज्ञाना- दोनां कार्यकारणाभाव्यानादित्रेन न तेषामागन्तुक पाठपेचया- जन्तरलभित्यत श्रा | श्रव्यवघानेनेति | + बौकानुसारेण कारणस्य wif पाठा युक्त. | ye gcd सटौकन्यायवात्तिकतात्पयपरिशुबौ अ.शा. यथेनन्धाऽन्यवापौत्यत श्राह । एवमिति । (९९ तेनायमधैः--दःखादौनां कायंकारणभावात्तेषाभे- वोत्तरो्तरापाये तदनन्तराभावादपवगं इति | दूषयति। न Stier ६५९९] qaqa रकोऽथैः। उत्तरोत्तगापाये तदनन्तराभावादिति च पदहयं केषा- मिति, दुःखादोनामिति च पदं किं भवतौति साकाङ्क, तस्मादेकवाश्चत्वलक्षणयो गारेकमेवेदं वाश्चमित्य्थः। यदपि वाक्यभेदेन प्रयोजनाधिश्चमभिहितं तदपि नास्तोत्याइ | रकनिटच्येति । + ce (gre maison योगविभागनिरासश्च |) ननु aa मिथाज्ञानस्येव शेषे Wats च विगरेथाभिधाना- ज्ञातिदेशो ymca we यथेतदिति। तथाच न पाटापेचया भेषलमपि वान्यं तदिति भावः। चोगविभागे भिथ्यान्ञाना- नामिति wae योगविभागलभ्यमथे weary | तेनेति, तथा च समासतात्प्यगोचरसम्बन्ध्यभिवयश््थं मियं षषटोति भावः। एकवाक्यवलचणं प्रहृते योजयति । भ्रपवगे एति | नन्वेकवाक्यलमिद्येव योगविभागे निरस्ते किमभिकेनेल्यत ae) यद्पोति। न केवलं बाधकं तापि तु साधकमपि नालोत्येतस्मद भ्ेनाचेमिति ara: | ( सूत्रद्य कमप्रतिपादकन्वं थोगविभागनिरसश्च | ) ~~ ene en प्र. ९ दछ.२। चिष्टधोप्रकर्णम्‌ | ३८७ qo दूःखजन्मप्ररत्तिदोपमिथ्यान्नानानामुत्तरोत्त- गपाये ASAT ATA SAAT: ॥ २ ॥ विश्वतोमुखत्वेऽप्यसन्दिग्धत्वं प्रकरणानुटत्यादिभि- रित्यविरोधः। सारवत्‌-प्रयोजनव॑त्‌ । अनवद्य-शिष्टा- नामदुष्यतौतिकरम्‌ । प्रकृतत्वेनास्तोभमिति व्याचष्टे । श्रस्तोभमिति | (eee) यथाव्याख्याते विप्रतिपद्यमानं लक्णान्तरेण वोध- यति | तथा aretzfa | (५१९।९४] लाधवं वाक्येषु पदरुतं, पदेषु खल्यल्रमक्षरल्तमि- त्यपोनरुक्तयम्‌ | UA कायकारणभावस्य योगविभागे- नामिधौयमानत्वमभ्युपगम्योक्तम्‌। TA तेनाऽ्यसौ ain रव, न fe योगविभागस्येतत्सामर्थ्यम्‌, अपि सखूजलचणान्तर परदग्रेनतात्प्माह | ययेति । पिप्रतिप्तिबोजं तु य्छारवदुपपाद कवन्तन्नास्लोभमनधिक तदुपपाद्कतयाऽधिक- स्यापि वाक्यलादिव्यभिमानः | वसुतस्तु इतरेतर युक्रमितरेतरं यदि दन्हुपद मभिधत्ते तदा धवखदिरा वित्य धवयुक्रौ खदिराविति प्रतौतिः स्या दिल्येकधमेवतवं दन्दपदम्पमत्येतयं, स चेको war यदि काेकारणभावेऽपि स्यात्‌ तदापि दुःखादि कायं जन्मादि कारणमिति न इन्दपदात्‌ nad शक्यमिति सुचनोयमेबेतिभावः। ( सूत्रलक्तरक्ष्नं ताल्यश्याख्यानं च । } (१) पायादिति we २ ge | ace सटौकरन्यायवात्तिषतात्ययेपर्गडौ = [Bk GT. १ त्व्थाधिक्यरूचनमाचम्‌, we विभागेऽपि maa इत्याह | इतरेतरेग्यादि । ५९९५ ( सूत्रलक्तणक्षथनं तात्यव्यख्यानं च । ) ननु रते मिथ्यान्नानमाचमेव श्रुयते, aman 'तचात्मादाविति, अरत are यद्यपि सामेति । (शय भाष्यविषयतां afta दशयति। तदने- नेति । ५) न खल्‌ यथा कुण्डे बदर संयोगेन, पटे वा Wiel समवायेनेत्यधैः। ननु न तावत्सत्तामा्ेश सारूप्यं भान्तावुपयुज्यते ननु यद्यपौत्यादि ण्डका निर्वोजा, ज्ञानस्य विषयनिरूणतया यत्‌किञ्चिद्विषयप्रदश्रेनपरलात्‌ वार्तिंकस्येत्यत श्राह । नत्विति । ज्ञानस्य विषयनिरप्यतया विषयसामान्यपराप्तौ विषयविग्रेषाभि- wre विषयान्तरबयवच्छेद फलकतया बयत्यत्तिलिद्धवान्तदचवच्छेद- प्रदश्रनाथंभियं टौकेतिभावः। गतु “श्रनेकप्रकारक'मित्यादिवान्तिकं सखतन्लरमेवाम्त, BARU भाखावतारपरतयेत्यत wel भायेति | खतन््ये कथमिति ata एवानुपपन्तिरसङ्गता स्यादिति भायानुपपत्तिः Bare: | दृष्टान्तद्रये समयंयति । संयोगेनेति । समनन्धप्रकारभेदात्‌ दृष्टान्तभेद एवेत्यथः | 1.2 छ. २] चिद्धनो प्रकरणम्‌ | ase जपा(वा)कुसुमसन्निधानपरिभूतितिनि"' स्फरिकादा- वनुपलभ्यमानविशयेषस्मर णेऽपि रलतादिविप्थासाभा- वात्‌, तस्मा दुपलभ्यमानमेव सारूप्यं तन्ञेतुरित्याष्येयम्‌, AAT सारूष्यस्य मेदाधिष्ठानतया तत्प्रतिभासे भेदस्यापि -प्रतिभानादमेद्‌ा तेपानवकाशत्‌, तस्मात्स- दसतोः सारूप्याभावादित्याशङ्धेवेयमनुपपननेत्यत TW wae Wf) (*९५ न हौद्मनेन सदृशमिति त्वा सारू्यग्रहणमिति व्रूमः, किं afe ! रजतादौ योधम्मै- ाकचिक्यादिरुपलब्धः पूवं, स॒ एव तज्नातीयो वा पुरोवर्िन्धुपलभ्यते यदि, तदा मान्तिर्नातोऽन्ययेत्यधैः। अन्वयं दशेयित्वा व्यतिरेकमाह | नैति । {५९५५ यद्यपि इस्तिमशकादावपि यथाकषञ्वित्सारूप्यम- स्येव, तथापि व्यवद्धेदक्षधम्पणानमिभूतं सारूष्यमिहा- भिपरते, यवदेदकानमिभरूतत्वं च तच arena: aat- त्मना वा सारूष्यमेकदे शेन वेत्यादि परास्तं वेदितव्यम्‌ | ° श्रतुपलभ्यमानेति । विगरेषस्यानलुभवेऽपि सरणमच्टेवेत्ययेः। सारूणस्येति। afgaa सति तद्तभरूयोधमंवत्न हि तन्सारूणमत- न्त्रूपोऽयमिति प्रत्यये तद्भेदस्य विषयत्वात्‌ क्रभेदारोप Tare: | व्वच्छेदकानभिग्त दति । वयावन्तकधमग्रहासदइशतद्व्यथः | (९) तिनि इति e go पा०। ३९० सटीकन्यायवात्तिकतात्मयेपस्म्िडौ [अ.१य्ा. १ WET | असहशेपौति । ५१९९] इदमच विवक्छितं-सारूष्यं द्यारोष्यस्यारोपविषयेण चिन्त्यते ? अन्यथा ar? अ्नन्तरेऽतिप्रसङ्गः, प्रथमे तु न तावत्योतगुणौ शुक्तमुणिनि शङ्क आरोप्यते पौतं चिर- विल्वमिदमिति प्रत्ययानुदय।त्‌, नापि qaqa पौत- सारूययभिचाराथेमारोणारो पविषयौ पौतगणएशङमखाविति साधयति । न तावदिति । पौतं चिरबिस्वमिति wees पौतचिरविल्वद्रयाभेारोपे पौतं fare शङ्ख दरति प्रत्ययः सान्न चेवभित्यथेः। नथनर श्रिगतपोत पित्तसयानु्धयमानम्याणारोपे aa पित्तं wee इति प्रत्ययः eq) वम्हतो नयनरश्विगतं पित्तमेव नाक्ति। पुरुषान्तरेणपि तट्ग्रहप्रसङगात्‌ । गोलके च सतोऽपि पित्तस्य हणमेव न सम्भवतौति wed पोतं पोतचिर्विंश्वं a सरवेमाणमारोप्यत इति तथा प्रल्यथः स्यात्‌ | ननु दोषवश्रात्पिन्तलेन चिर विल्ववेन waufed पौोतवेनैवौप- धितं agaarded इति तथा प्रत्ययो न स्यात्‌ । श्रच्ाहः- द्रव्यारोपपक्ेऽपि न निर्गृण्य तस्ारोपः, किन्तु Tagufafae- खेति नाग्टहोतविगेषणान्यायाद्गुणारोप एव युक्तः, रपि च द्रया Trad किं पौतद्रयतादात्यारोप्तछंसर्गारोपो वा? are: शङ्खलविशेषदगरेने तद सन्भवात्‌ | श्रथायमारोपो विगरषद श्रने सत्येव भवति ? तहिं पौतविरनिष्वोपस्थितौ कदाचित्‌ aa चिर विल्व“ wee इति प्रतौतिः स्यात्‌, AAI तु पोतं चिर बिश प्रद. र| चिद्ध त्रौ प्रकरणम्‌ | REL गुखः शक्तगुणस्या प्रतिभासनात्‌, नापि शुक्तत्वसामा- न्धाधिकरणे रूपे खलक्षणे पौतगुण, sauna शुक्तत्वसामान्याऽनवभासे तदाधारस्य रूपखलक्षणस्य भासनायोगात्‌, भासनेऽपि द्रव्यत्व्तामानाधिकरण्यं न ~~~ a ~= ee न= ~ ——. शरङ्कऽस्तौति प्रतोतिः स्यादिति भावः। Rawat ्यारोपविषय ्रक्तलेन प्रतोयते? खरूपमावेए वा? we निराकरोति, ष्टक्तगणस्येति । भासमाने वा MH: Ta इति प्रत्ययः स्यात्‌ | विगरेषदशेनाचेत्यपि दष्टयम्‌ । दितोयमाग्रडक्य निराकरोति । नापोति | । साचुषेति । श्रारोपविषयाभाने च नारोप tay ननु दोषवश्ाच्छक्तालसामान्याऽभानेऽपि एक्तरूपययक्रिभारुते, भ्रन्यया द्रयसाचात्कारो न स्यात्‌ दव्यविषयकचाच्षसाकात्कारस्य AZT विषयलनियमात्‌ Daan: wee दति wa यौतलमाते बाधानतदरूपमा चभानस्यावश्चकलात्‌ | मेवम्‌ । रोषस्याऽऽवश्चकतया तत्मयुक्तश्टलोतवा यदे ऽन्यत्र दृ ्टत्यग्रण एष तद्यापारः कल्प्यते | इव्यविषयकचाचुषन्नानख् तदु पादिषयले नायाक्निः तद्रुपागरहेऽपि योगेथरूपसन्तयेव द्रवयखाचात्कारो पपत्तेः, रूपलेनापि प्रकारेण पोतरूपमेव भासत दति तद्दाधाभावसयासिद्धेरित्यथेः। भासने- ऽपौति । रूपखलचणभानेऽपि me पोतं रूपमिति धौः ara तु पौतः my car) न च Reet पौतवं प्रथममारोणय पञचादेगिश्चारो पात्पौतः शङ्ख दति Ufa श्रारोपः खादिति २९२ सटौकन्धायवार्तिक्गतात्ययपरिुद्धौ [अ.१९ा.९ स्यात्‌, नापि पौतत्वसामान्यं शुक्रत्वसामान्धाधिकरणे, तद्वि तदात्मतया वाऽऽरोष्येत ? तत्संसमितया वा! आदये शुक्तत्वसामान्याधारोवयक्तिः पोतत्वसामान्या- त्मना प्रथमाना न देशकालनियता स्यात्‌, व्यक्तिं हेशकालमियता न सामान्यं, सा चाप्रथिक्षिव। नच पौतत्वसामान्यनेव शुकगुणव्यक्तिरूपेणारोष्यत इति साम्प्रतम्‌, तथा सति पौतत्वं न प्रतौयेत, न हि तस्या- नयत्‌ किंच्छदरुपमस्ति, येन प्रतौतिपथमवतरेत्‌। सर्वथा वाच्यम्‌ Fa एव पौतगुणारोपादुपपत्तावान्तरालिकारोपे मानाभावात्‌ गौरवाद्धेति भावः | श्राद्य दति । aa दति गणे पोतलमामान्यतादाम्यारोपे प्रक्तणव्यक्तदे शकालनियमो न श्यात्‌ जातेरनियतदे शरकाललात्‌ aguang नियतदे शकालतया भानादिगेषदर्ने मति जाति- ताद्‌ाक्यारोपो न स्यादित्ययेः | श्रय न द्यक्गिदँग्रकालनियततया wad? तचाह। सा चेति। देश्कालान्तरव्यवच्छिन्नरटपाभाने afata न भारसेतेत्यारोपविषयाभानादारोप एव न arise: | तहिं देशादिनियतभानानुरोधात्पौ तलसामान्य एव शक्तरणएव्यक्रि- ताद्‌ाक्यमारोणयत cafaaa sre न च पौतलषामान्यमेवेति। न रोति। जतेरतुगतखद्‌पादन्यत्‌ रूपं area, येन भाषमाना (१) तदेति इतिप. पा, | प्र. १.२ श्िद्धचोप्रकरगम्‌ | ६९३ sata ब नारोपविषय इत्यसङ्गतिरेवास्य कल्प्य | संसनिलया तु सामान्य भ्रारोष्यमाणे शुक्लगुणस्य Ta त्वेनैव प्रतौतिः स्यात्‌, न च पौतिमप्रतोतेविषयतार- तम्य स्यात्‌. सामान्धस्येकरूपत्वात्‌, तस्मःत्पौतगुणः शङ्गः आरोप्यत इति वाच्यं, तधा च गुणगुणिनोः कं साहश्यवार्तापीत्यधेः | ~~ ~ = ee ----- - = 5 जातिरारोपविषयः स्यादित्यर्थः । sae च जातेभनि अनतुगतवयह्यात्मतारोपो न स्यादिगेषदशेनादिति भावः। मसमि- तया fafa रक्गुणवयक्तौ पोतवसामान्यस्सर्गासोपे शक्तयणएयकेः शक्कविनेव प्रतौतौ विगरेषदगेनान्न तत्र पौतलमामान्यमंसर्गारोपः | wae पीतलमिति प्रत्ययाभावाचेत्यथेः । श्रय aa सा भासते! AITE न Val FeRAM a तारतम्ये न जाताविति तज Mae न तारतम्यप्रतौतिः स्यादिव्यथेः। न w aaa ज्ञा तिविगेषः षोऽपि श्रक्तगुणएवयक्तावारोप्यत इति वाच्यम्‌ । तथा afa ङ्पविश्े्कप्रत्ययापन्तेः । द्रयविगे्कारोपान्तरकष्यमे च गौरवमितिभावः । तख्मादिति। न च पौतद्र्यतादादयारोष एव "किं न स्यादिति aaa । किगिषदग्रेनस्यारोपविरोधिलात्‌ | नापि साशात्का रिविगेषद्नदैवारोपविरोधिलमघ्र च शङ्घरूप- व्याणतया म श्ङ्ख्ाचात्कार इति कथ नारोप दति वाच्यम्‌ | श्रारोणविरोधिक्चानमा्रखेवारोपविरोधिलात्‌ । दिड्मोहादौ च devas वश्वस्यमाणलात्‌ | uo ३९४ सट कन्धायवात्तिकतात्ययेपस्षिढौ = [et we समाधत्ते | TA ५९९ AE पौतगश अआआरोष्योऽपि तुं Tawa शङ्कश्वारो पविषै, संस खभावत्व चारोप्य, तथा च संसषटखभाव।भ्यां गुण- गुशिभ्यामनयोरसंसष्टखभावयोः सारूप्यमिह प्रया नकु उप्रदशितं च तदिति किमप्योजकेन गृशिताश- प्येश गुणत्तारूपष्येण वा सता ऽसता वेत्यर्थः | ज म EE EE ee me, eas ~ ee oe os यत्र fangiquaaa रोषः aa तथा, श्रच च विगरेषाद्भन- खलेऽपि पित्तमेव दोषः। न च विगेषादूर्भनेन तदन्ययाचिद्ध, तशय तद्यापारलारित्यप्याह्ः | न Wala न चाच मानाभावः पौतद्णरोपे विगरेषदशर- मस्य विरो धिलात्‌ | स्टष्टस्तभावलस्य चाऽऽरोपे ae केवलान्वयि- aa तच विगरेवदशरेनाभावात्‌ । न चेवं श्र्खपोतरणौ deer- विति धो; खादिति वाच्यम्‌ | dae ससम्बन्धिकतया तन्निषप्य- वेनोपस्थितपदायनेव निरूपणात्‌ । श्रय संसरगमाचं वाऽऽरोणं ? खमवायो वा ? We ate: मंयुक्षसमवायादेः सलात्‌, नान्धः शङ्खो तिमानौ न fae: समवायिनावितिविगेषदरनादिति चत्‌, ग । सन्बश्व्यन्तरानिरूपितसंषगसटेवारोयलात्‌ । उपद्र्भितं चेति | मनु Meaning: खशूपसन्ेवाऽऽरोपप्रयोजकः सारूप्यं च ज्ञातं तच्रारो प्रयोजकम्‌ । अत्रा यत्च तादाव्यारोपः as सार्थं शातश्चु पयुच्यते, GATT त्‌ asqeta प्रयोजकमिति मवल्य- इंसर्गाग्रहे ऽपि wt सारूप्य, श्रसम्बन्ध्य ग्रहो ay नासि az- २.१८, र] चिदधवोप्रक्षरणम्‌ | ३९. अतम्बन्धाग्रहो-वेयधिकरश्याग्रहो विषयिणा विषय मुपलक्षयति। तेन व्यधिकर ग्रहणा विधयौहतत्वं साः रूप्यं तथः, यथा पौतिमचिरविख्वयाः तथेव पौतिमः शङ्कयोरित्यक्तं भवति । रकेन्द्ियोपनोतसम्बन्धिहयः विषयं सारूपयमुपपायन्दियदयोपनौत पम्बन्धिदय विषयं सारूष्यमुपपादयति | रवं त्वमिदन्द्िधेति । cen न चैवं सति agian ऽपि Rerae एव सा- wun कतं चाकचिक्यादिनेति वाच्यम्‌ | तदन्तरेण संस्कारानुदोधात्‌ तेन च विना रजतारोपनियमानुप- पत्तः, इह तु संखषटत्वानुभवजनितसंत्कारो दोधो याव- MAW तावदेवोपयक्त, data च संज्यमाना वेव rm “~ ~~~ ~ = ee = et ==» ~----------- गहोतासम्बन्धं दएदणिखदपेवोक्रमिति । गुणलदर थला दि कमेव सारूप्यं न्नातमन्रविवचितभित्यप्याहः । सम्बन्धाग्रहणे त्रजोऽन्वयं शावत्तेयति । वैयधिकरण्छेति । ननु ग्रहणाभावो न ग्रहादौ THA इत्यत श्राह । विषयेति । इृद्धियदयैति । न च भिन्ने दविग्राह्ययो सिक्रएडयोः कथसुभय विगरे्यकः प्रत्यय दति वाच्यम्‌ | यावद्धिगेवयंसगं खाप्रयोजकलात्‌ । अन्यथेकविग्रेयकप्रत्यधानुदथ- प्रसङ्गात्‌ चावद््थांभावात्‌ । तावदेवेति । तच्चासंषर्गागरहः पौति- मश्ङ्कोपसितिचेति दथमित्यथेः | aq पोतिमग्रह्कयोः naa संसगऽस्येवेति प्रतौतिरिथं a भमः स्यादित्यत श्राह । संसगे्ेति । date ससम्नन्विकयेनोप- aed सटौकन्यायवार्तिकततत्पधेपरिसुडौ = [8 t WT विषयः, तै चानुभूयमानाबेवेति fa aqaaraa- सादश्चान्तर पेक्षयेति सवेमवदातम्‌ | नन्वयमनुभवक्रमोऽनुभवबाधित TIT GTI afamisaaia । ७९९५] ननु साहश्यं बेद्वान्तिीजमुपपादितं afe स्वं स्वै waa, अस्ति fe केन चित्कस्य चित्कधच्वित्सारूष्य- मित्यत aie) नेति । ६५९९५) wa fagafa nee तथ विधाऽपेष्षाबदिविषयत्वं दिषन्द्रथमे, मेदमाचारोपे ~ ~~~ = = ee ee ow ~~ =^ ~~ = en re Oe शितपरस्यरसाकाङ्ख्योरन्योन्यससगस्जन्नानविषय दूति गोक्रदोष इत्यचः | ननु WEI न तावद्ुमे खदूपेणेयो पुज्यते श्रारो्ोपस्धिल्या- ऽन्यथाशिद्भिलात्‌, ufafearat वयभिचारश्श्रयाच्च । न ारोण- WITHA, माषराग्खमपो माषादावनुश्धयमानारोपे सरणमुप- योगात्‌ श्रारोणस्य प्रत्यत एवोपद्ितेः, szetfear सकारो- दोधेनारोयोपसख्िते । न च यच ब्क्रिनिष्ठसारूपेण रजतं HAT रूपान्तरेण च TE, ay Wat Tada म रङ्ग ATTY सारूणयमुपयुक्रमिति वाच्यम्‌ । AT रङ्गव्याव्तकधमेपा- देव तदनारोपोपपत्तेः। तदग्रहे तु रङ्गरजतं्रयषटेव भावात्‌ | TUE: यत्र साचात्कारिभरमे श्रारोपविषयश्यारोणयस्मारकलं AY साशूणयह श्रारोपप्रयोजकः | यद्वा सवेतादाव्यारोपे षारूणय- य एव कोयुपस्थापकः, सा च कोच्छुपसिितिः ददं रनतमित्या- URS 8] जिदधनोप्रकरणम्‌ | ३९७ तु नानादिष्देशवयवषम्बन्धः, प्राच्यां प्रतौचोसमे दक्षिणो्तरान्यत्वे सति दिक्तमेव, रवमन्यवापि अरलात- चक्रमे मध्यासम्बन्ये सति सवदिकृसम्बन्धः। आदि- गरहणादगच्छति गतिसमे, वैपरीत्ये च विभागवैपरौते, अस्युलेषु केशेषु स्थूलविखमे MAMA, AY feaa छतिरूपा ; माषराथिप्रविष्टमषौमाषारोपे च माषनिष्ठ- सार्णय्रहजन्यसारूप्यविशिषटमाषगरदम्यानुभवरूपस्य कारणवम्‌ | ma तु यच्र Wea दो षस्तवारोप्योपश्ापकतया तदुप योगः। यत्न च पिच्रादिदोष्तचारोप्योपस्ितिः ्र्यक्तादेवेति न तदुपयोग इत्यपि वदन्ति । श्रादिशरणादिति। गतिभमश्य विषयदारा dave गति- भमवेपरोत्यम्‌, तेन विपरीतो गतिभ्रम cars श्रस्ति fe नराद्‌ वृत्तराभिसुख गच्छति समोपर्येषु टचेषु श्रमो ददिणाभि- मुखं गच्छन्तोति भमः । कचिद्‌ गतिवेपरौत्यभम इति पाठः छ तु सुगम एव) श्रच सारूणमाह। उन्तरख्ितद्रव्यविभागवल्व तश्च चो दचिएाभिरुखं गच्छति तखापौत्यथः। यद्यण॒न्तराभि- बुखं गच्छता पुरषेण सदह संयोगाभावादूकिणदिग्बन्तिमा ae विभागो aaifa न विभागववं atu, तयापि zfeurfi- सुखगामिपुरषविभागवहे शरखितलमेव साधम्येमनेनोक्म्‌ | खकौ- थो कार दे शसथोगजनगक विभागवलमेव च विभागवेपरौल्यम्‌। कचिद्‌ गच्छति गतिभमे aot च विभागवेपरौल्ये इति पाठः तजा- ३९८ सटौकन्यायवात्तिकतात्मयेषरिणुडौ [अ.१अा.१९ दण्डस्य (च) वक्रतासमे तर जग(च)वकिमदण्डयार संसग ग्रह इत्येवं नेयम्‌ । सवेच च तत्वाग्रहः Baad इति | (इति way स।रुप्यद्य नियत्छोपपादनप्रवकमात्मनि नास्तितारो पस।धनम्‌ ) दात्मनो दुःखेत॒त्वेन शरौ रेन्दरिया दिवज्ञेयत्वमेव वैेणपादितं--यथा हौन्दरियादिना विना नात्मा दुःखं जनयितुमलं तयेन्द्ियादिकमपि anata दति, न fe निराश्रयं दुःखं नाम, अत आत्मापि देयस्तदुक्तम्‌,- “a faa दुःखहेतुरात्मा चेत्तेपि तादृशः निदाघं दयमष्येवं वैराग्यं चेत्‌ इथेस्तत" इति । तचेतदसाधौयः तथा fe-a तावदात्मनो दानं रोगादिवदिनाश्लक्षणं नित्यत्वात्‌, नापि दन्द गच्छति द्ये गतिभ्रमो वेपरौत्य च गच्छत्यवागतिभमसतबे- व्यधः । सारूप्यमाद विभागवेपरोत्ये दति प्रथमादिवचनान्तम्‌ | प्रिभागो aaa च विभागाभाव za: | यद्यपि गच्छत्यवश्य विभागस्तयापि यस्यागतिभरमस्तेन ममं विभागाभातो द्रष्टयः। (इति पेषु घारयद्य fag पपादन प्रव कमात्मनि नास्ति तारो पस।धनमर्‌ ) डेथवमेषेति | wa इयं; द्‌ःखद्ेतुवाच्छरौरादिवदित्यधैः। तेविनेति। शरीरादिकं fata: । arem इति. श्रात्मना विना न॒दुःखहेतव रत्यथेः। निदाषमिति। इयमपि दुःखसाधनं निदेषम्‌ । ख एव न Tatar | ततो -दुःखदहेतुा(भादा)त्‌ 9% & २| Fat प्रकरणम्‌ | ace श्रकदष्टाङ्गवददिप्रयागादिलक्षणं व्यापकत्वात्‌, नापि मुतमरणादिवन्प्रतिपत्तिनिरोधलक्षणं स्वसंवेदनत्वा- दिति वेदान्तिनः वयं तु दरमः-तद्धि तदा स्याद्यदि WAS सतोदूःख प्रत्यात्मनो हेतुत्वं सुतमरणादैरिव | न त्वेतदस्ति, किन्नाम | amare) तस्मादात्मनो हेयत्वब्युत्यादनं वेग्यात्यम।चविजुम्मितमेतत्‌ । आत्म- seq हेत्वव्यत्यादनं मनाक्‌ स(र)दलभित्याश्ड्च निराक्षरोति नन्विति । te) अभ्यददिततमम्‌-उपकायंतमम्‌। स्चम्‌-अआात्मा । “यद्यपि रागादिनिरृत्तिहेतुनेगव्यनिद्र्भन'मिति गुड जिह्विका । वल्तुतलतु न तावन्नित्यात्माभावद्शेनमाचं रागादिनिटत्तिहेतुः चार्वाकादैनामेव वौतरागत्वप्र- सङ्गात्‌। श्रहङ्कारनिटत्तिहेतुर्नेराव्यदर्भनं तत॒ va रागादिनिटत्तिरिति चेत्‌ ! सापि किं शरौरारैा ! चेतने वा ! Sta सिद्धसाधनं शरौरादावहङ्ारस्य मिथ्यात्वात्‌, उयोः-शरोरात्मनोदेराग्ये-रागाभाव दत्यथः। व्यापकलादिति। व्यापकस्य विभागसवेऽपि मंयोगान्तरनेयत्यान्न विप्रयोग दत्य, | श्र नेरात्यमाच्तात्कार एव ससारबोजमित्यात्मद्‌ शनविरोधौ निरोध इति न विकल्यितम्‌ । wend निरष्यलात्‌ | चार्वाकादौनामिति । श्रच वादिनां बौद्धारीनां चार्वाककषीत- ४०० सटौकन्धायवान्तिकतात्पथपरिगुडौ (ख.१९अा. १ THATS रागदेषयेः, तन्निष्टसो तथारपि निदत्ति- fifa at माम नभ्युपैति। नच शरौरादावरङ्कार- निषततेनित्यातमदशेनं विरोधि, fa त्वनुङ्गलमेव, म हि शुक्तिका तोरजतं भेदे नाव्यवस्था पयतस्तस्यारजतबङ्धि- निषत्ते | | अथ चेतनविषयैवादङ्कारनिरत्तौ रागादौनपनय- तौति विवक्षितम्‌ ! इन्तेवं खाकारेऽपौदन्ताव्यवहारिणां पवग्‌जनानां वौतरागत्वप्रसङ्गः न fe ते शरौरादि- विविक्तमदहमिति प्रतियन्ति | अथ वा द्याभ्यन्तरविषयतयाऽदङ्ार निटतिरमिमता! सापि किं सवथा च्रानाभावादरैव ! चेतनस्यापौदन्ता- स्पदत्वादेव बा ? तस्मिन्नेव नास्िताध्यारोपादा ! न तावदाद्यः श्रहष्टित्वप्रसङ्गात्‌ | न चैतत्मरयन्नएतेनापि ~~~ ee ee ee = ---~ ee ee जभ ~~ eee eee रागल म सम्मतिपन्नमिति भावः। न च श्रोरादाविति। नित्या- त्मनिखचेऽपि शरोरादावनिन्ये श्रहन्वबुदधि नित्तेनित्यातमद भें निराष्य नेराढ्यदशेनादरो न aM tae: । सखाकारेऽपौति। खाकारे-श्रद्मनि | ददन्ता-शरौरादिवम्‌, agaufrat-wetcr- दिकमेवाहमिति व्यवहरतामित्यरथः | श्रथति । बाहय-ग्ररोरा दि। sata तजोभधचेत्यधः। ददन्ताश्यदलमिति । श्रचेतगलमिव्ययेः। तस्मिन्‌- चेतने । शअदृष्टिलेति। खवंया श्चानाभावे मेराव्य- प्र,१ & र| चिद्धन प्रकरणम्‌ | 8 ०१ सिद्यति, .यथा यधा दष्टिनिरोधाय aagear तथा हृष्टः प्रत्यापत्तेः | न चाहष्टरेव रागादय निवर्तन्ते, युगसहखलमपि qua पुनर्जागरावश्यायां रागादि- दशेनात्‌ | | नापि facta, अहमभावे सतौदमोऽप्यभावात्‌, आत्मनि सति परसंत्नेति त्वयैवोक्तं aa: | नापि वृतोयः, ग्रहणाग्रइणयोरुभयेरप्यसम्भवात्‌ | यद्यहमास्यद्‌ चेतनो weta: ! कथं नाल्तिताध्या- रोपः ! न ग्रहौतशेत्कुच नाल्तिताध्यारोपः 7 | न च प्रथमं ग्रहः पश्चादारोप इतिं त्वया वक्त wad | न wena fata निषेधसम्भवः। | प्रतिष्टत्नानमाेणेति aq! न, sae खप्रतिष्ठता- दृष्टेरप्यभावे gaa एव स्यादिति भावः । यथाययेवि । खात्म- दृटिज्ञानं विना तज्निटत्यथ प्रयन्नाभाव्रादित्यथैः । न चादृष्टावपि unfefagtafifa fa दृष्टिनिदन्येत्यत are) न चेति we मभाव इति । चेतनाभावे तदितरात्मकसयेदन्लस्याप्यभावः स्यादि- व्यथः | वथा वक्तुमिति । तस्य लन्मते ल्षणिकलादिति भावः। खप्रतिष्ठेति। खप्रतिष्टं-खमान्रविषयकम्‌ । तथा च निषेध्यास्फुर- णेऽपि ज्ञानस्य यत्छमाचविषयलं तदेव नास्तितारोप उच्यत इत्ययः | wmef । वयाऽऽलयविन्ञानस्य संवारदश्रायामपि ४१ | ger सटौकन्याथवान्तिकतात्प्यपरिमढौ = (ea. ९ ashe रागादिदभ॑नात्‌। तततददिरुपसबविरहे सतौति चेत्‌ ! ` तदहि बहिरुपसवविगहे खात्मप्रतिषं wat रागादिनिटत्तिहेतुरित्यें भूलात्महश्चा किम- we? येन तां निरस्य नैराग्यदश्टिरुपादौयते। भेदालोन्धहष्टिरेव नैराव्यहष्टिरिति चेत्‌ ! किमी- दासौन्यम्‌ ? श्रन्यत्वमिति चेत्‌ ! शवं तदं enarefe- रपि afer स्यादित्धहष्टितवप्रसङ्गः। अनालम्बनतया निःसम्बन्धित्वमैदासौन्यमिति चेत्‌ ! afe निरा- त्मौयताहर्टि" वद ! कुतो नैरान्यदष्टिं सुप्त श्व खमाजविषथकलसोकारादि्ययः | तत्तदिति | रूपादि विषयकं ज्ञानं afeqaga: तदभावो न संमारिताद्‌गश्रायामित्यर्थः। तर्होति। बहिविंषयकषन्नाननिदटत्तावात्मविषयकन्नानादपि रा- गा दि नि्त्तिसम्भवे लन््तेऽपि तदेवोपादौयतां, fa तदथं नैराष्य- दृष्ये्यथेः | खातमप्रतिष्ठ- खात्माञ्रयं तद्विषथमित्यथेः। शून्यत्वं यदि विषयथस्योश्यते तद्‌ाऽतिप्रसङ्ग इति बुद्धः तद्वाच्यः awe! एवं alfa) अनालम्बनतया निविषयतयेत्ययैः । तर्दति । दृष्टेनि- विंषयले तस्या ्रात्मविषयत्वाभावः पर we लात्माभावविषक- लभिल्याक्षाभावविषया gfe: नेराव्यदृष्टिने खादिल्यरथंः। मच. निराक्मोयताद्‌ शिरेव भेराक्यदृ टिरख्िति वाच्यम्‌ । तस्या atet- wae मानाभावात्‌ | निविषयले तु बृद्धिवव्याघाताच्च। न चख ककम me ee ate ~ (१) forciaratefaq इति ९ Ze ore | प. १ छ. 2] चिद्धचौ प्रकरणम्‌ | ge प्रलपतोति। “ad प्र्यभावाभावक्नानसये"ति परमं निदानमित्थतुषन्यते | “तथा चे"्यपि गुडजिद्धिका | ag नास्ति कमं, नास्ति कम॑फलं, नास्ति Rena, इति- | "“यावत्नोबेत्सुखं जौवेन्नालि aac” इति न्धायमालम्बमानेन प्रारिवधादक्नादानादाषेव घटितव्यं साधौयशेवमस्य केवल्यमिति। न च सन्तान- मादाय परत्यभावादिदष्टिरुपपत्सयत इति वाच्यम्‌ | तदा fe तमादाय सोपपद्येत, यदि तदुष्टिरनधान्निवत्तयेत्‌ अथे प्रवत्तयेत्‌ | प्र ्तनिदत्तो च सैव दषटिः करोति या UAH प्रते, तन्लत्वालयेाः, तथाष TEM = + ~ ~ ~~~ चणिकात्मसाचात्कार एव नराल्यदुष्टिरिति वाश्यम्‌ । श्रात्मानम- प्रतिखन्दधतो न क्षापि प्रटृत्तिसम्भव दति खातुपकायलन्नाना- MAT तच्चन्नानेऽणप्रहृन्तिप्रसङ्गात्‌ | चणिकलस्य निषेशखमान- arefa ara: | यावष्नोवेदिति। न च कणिकात्मसाचात्कारे प्राणिवधादि- साष्यद्ुखादिना श्रात्मन उपकायेलाप्रतिषन्धानादप्रन्तिरुपपाच्या, arm: चणिकलनिखये खातुपंकायेताप्रतिषन्धानाद्‌ पवर्गा्च- प्रषत्यतुपपन्तेदक्रलादिति भावः | तादृश्नौति | रागद्षप्रयोजिका सन्तानदृ टिरिल्यथः। नालि- कलम्‌-श्रासुद्धिकफलायाप्रवन्तकलम्‌ । नन्वण्वरिततमता qarat- ४०४ सटौकन्यायगर्तिकतात्ययपरिश्चदौ (अ. य्या. १ सन्तानहष्टिरपि हेमेव. न ताहशौ चेत्रास्तिकत्वभेव निर्वाहयेत्‌ | तदिदमुक्तम्‌- “सोऽयं दश्चिकभियेति। (शर) तस्माद्यः VAAN तस्य परशाकिनमात्मानमङ्गौ- त्येव खगे ऽपवर्गे वा naa: | aq नित्यमात्मानं नाभ्युपैति तस्य चारवाकस्येव खर्गापवर्गावेव नस्तः, कुत- स्तदर्था प्रटत्तिरित्याश्यवानाद | सेयमिति tee यत्तक्तमात्मानप्भ्यहितं पश्यन्निति ! सोऽयं कस्य प्रसङ्गः ? किं सवदुःखोपशममुपकारमपश्यतः ! पश्यतो वा ! आद्यशचेदेवमेतत्‌ | नच्येवम्भूतस्य नैराव्यद्टि- रप्युपपद्यते। न दयात्मोच्छेदमेव कशिद्पकारत्वेन मनुते, ्रयितु दुःखं जिहाप्तमान आत्मानं जहाति aaa दुःखस्य दातुमशकात्वादिति मन्यमान, MAT दुःखं जिहासोः सुखं चोपादाहु- मिश्छतो tages yaar एव, तथा च तथाभूतस्य oe me ro er re a SS क का > मपि खयादेवात wie! यनूक्रभिति। कस्येति । कर्य हृतेत्यथः । म द्मेवमिति। सव॑दुःखोच्छेदमु एकारमपश्तसव्ाधननेराग्यृ रण्व नुपादेयलादित्यथेः। श्रयात्मोष्छेदरूपोपकारहेतुतया नेरादयख दृषिर्पादेया > तचाद । न द्यात्मेति । श्रात्मानं जद्याभितोष्छया = = ee १) दु-खमजिदडसारिति go ye | प्१५ & 2] चिख्भो प्रकरणम्‌ | ४०५ नैराब्बदशिनो नित्यातदाशनो वा तुल्यः संसारः | fading कल्यो sara एव, न हि ` सवदुःलोष्छेद्‌- भेवोपकारं पश्यति सुखाय तदुपकाराय च घटत इति | सवदुःखो च्छेदश्च सुखं चेति विग्रतिषिडमेतत्‌ | एवं (च) सवंदुःखो च्छेदमिच्छति परं चापकरोतौत्येतदष्यलङ्गतम्‌, न हि परापकारः सवदूःखोच्छेदनिदानमिति हदि- निधायाह । भ्रभ्यहिितता चेति । (५९९२ ( नेराल्य दर्म यान्ञानत्वानु पादेयल्वकथनम्‌ | ) सामान्यधमीऽहङ्ारास्यदत्वम्‌- अहमिति HITE विषयत्वं, अनेन तद््रत्निनिमित्तस्य कठेत्वस्येकदेश- ~~~ ~~ ~ ~ ==~=~----- ------ RE क ~ ्रृत्तेरभावादिव्यधैः। मर्वदुःखोच्छेदश्चेति । सुखस्य दूःखानुषङ्ग- नियमात्‌ुखेपि दुःखावश्वन्मावादित्ययेः | ( नैरल्य दृषटेमिप्याक्नानत्वानु पाठे पल्वक्षचनम्‌ | ) AACR लं यद्यन्वा्रयतम्‌ ?, तद्‌ाऽऽत्मन एव तदिति म श्ररोरसाधन्येम्‌, श्रयाद्बद्धिविषयलम्‌ ? तदा तया भम- लेन तद्थंमेवं साधरम्यादुशरणान्तलोक्तं स्यादित्यत wy! ब्रह fami) श्रनारेगरन्दाथेः कन्तुपदेन दशितिः। काराथं ति पेन । Tea wae om) एतस्यापि गश्रोरसाधारणं माश्तौल्यमिपेत्यार | श्रनेनेति । यद्यपि कारकान्तरप्रयोक्ृवे ति ४०६ सटौकन्धायवार्तिकतात्पयेषरिमुडो [अ.९ श्भा. १ सुपलघछ्षयति | तेनायमथैः-- दतर कार कप्रयाक्तत्व AMMAR ERT भेदाग्रहे सति शरीरा anemia विपयंस्यतौति तदिदमुक्तम्‌ | at खल्विति । ५९९५] ( इत्यनात्मनि श्रनेकविधमिण्यान्न नो प्पादनम्‌ |) श्वं fag कत्वा विपयेयमन्धथास्यातिरूपभिति शेषः | सम्प्रति सन्दिह!नो विशेषत इति se: | ~ ~ ~ ---- =^ ie - ~~ ~+ कारकाप्रयोष्यलं न NCL, श्रात्मनेव कारकेण प्रयोज्यमानतवात्‌, तयापि बाद्यकारकाप्रयोज्यलं शरोरेऽप्यम्ति कारकसामान्यश्य WHI सङो चिततादे कदे ग्रं साधम्येमुपलचयतौन्यथेः | किमतो यद्येवमित्यत श्राह । तेनेति । gala कत्वारोपपूरतरकमात्मलेन विप्ंतोत्यच न मामं तथाणेवमपि कदा चित्छम्भवतोव्येतत्मरद ग्र॑न- परोऽयं Tay: | ननु टौकाहता दच्छा्याधारतामारोपे्यक्रमिति तदिरोध cea ate) तदिदमिति । श्नानेश्छाशटतिमत्वे कन्तुवभितोच्छा- यारोपः कन्तलारोप एवेति न afta cae: | ( इ्यनात्मनि श्रनेकविधमिप्यान्नानोपपाद्नपर । ) EE ननु faqaa ufaga ग विवादः, प्रकार एव तदिवादादि- त्यत श्राह । च्रन्ययाख्यातोति। तथापि विपयेयरूप एव ey इत्यत श्राह । विशेषत इति | T.& द्‌. २] लिदधचौ प्रकरणम्‌ | ४०७ नतु MUNG मम चोरप्रत्ययेटत्त इ्यागोपा- परौक्कविप्रतिपत्तिपदनिराकायां were) नन्विति। साकारस्यातौ सं्रयः-ग्क्रिगतवेन भासमानो रजतलादिज्ञान- टेत्तिनं वा ?, श्रसत्त्यातौ संग्रयः-भमस्य mean श्रसदिषयव- ae ्रषद्िषयकमिदं रजतमिति ज्ञानं खातिरिक्रप्रमेयविषयवं नवा? नचेत्‌ विषयके (?) घटादौ प्रसिद्धम्‌। wae सन्माचविषथ- कलपश्चं नित्यद्रयाविषयकोऽयं भ्रमो विगरेषणान्यकेवलान्य्यव्यन्ता- भावाप्रतियो गिमाच्रविषयको नता ? 9a सन्नपि भामतामिल्यर्था- न्तरल्ववारणाय माचपदम्‌। एं चाकाशरज्ञानेऽपाकाशवादेः केव- लाखय्यत्यन्ताभावाप्रतियो गिनो भानान्नाचाथेखासिद्धिः स्यादिति विग्रेषणान्येति विशेषणम्‌ | तच केवलान्य्यत्यन्ताभावाप्रतियोगिनो विगशेषणस्येवाका श्वस्य भानात्‌ । यदा नित्यद्रयाविषयमिदं रजतमिति ज्ञान विगरेषणन्ययासच्यप्रतियो गिकान्यन्ताभूावान्याव्य- नेभावाप्रतियोग्यव्यन्ताभावप्रतियोगिमाचखातिरिक्रप्रमेयातिरिक्र- विषथकं न ar) इदमेव च केवलान्वय्यत्यन्ताभावस्योच्यते | श्रत पटे धघटाकाग्राद्यन्ताभावौ नेति प्तौतेराकाश्राद्यन्ताभावस्यापि वयाश्च्यप्रतियो गिकात्यन्तामावप्रतियो गिवादह्ितोयं विशेषणम्‌ | तदनभ्युपगमे लदेयमेव । ws नित्यदरेयविषयकथमाव्या्निने दोषः एके विप्रतिपन्तावपि तत्रासत्रबाति सिद्धौ भमान्तरेण सदस- दिषथकलसंश्योदयात्‌ । यद्रा निन्यद्रयभरमसाधारणः संग्रयः-भम- विषथलं प्रमाविषयलव्यायं न वा? न चेत्याकाशादौ प्रसिद्धं ४०८ सटौकन्धायवात्तिकतात्प्यपस्खिडौ [ष्. श्रा. ९ लाङ्गनं प्रसिद्धमिति तदच संशय शव त्रास्तौत्यत sie) परोश्चकाणामिति । kere] ( इति विप्रथंषे विप्रतिपत्िनिरूपणस्‌ |) श्राक्ाग्रस्यानधिकृरणएलेन नियतसामानाधिकरण्छषूपव्या्यलस्य तचाभानात्‌ | अनिर्वचनौयस्यातौ संगरयः-भरमज्ञानं दृष्टमाचनिव- चन विषयविषयक न वा? aa ख्यातिनिवेचनानि सम्य्चिनवा? अरस्याल्यन्ययास्यात्योः संग्रयः-न्नानल्वं विशेष्याटन्निप्रकारावष्डिल- afi न वेति सामान्यतः, न चाप्रषिद्धिः भेदाग्रहकारितायां रजतनेन पुरोवन्तिनभिच्छामोत्यजेख्छायां विगेवयाटत्निना रजत- लेनावच्छेदात्‌। विग्ित्‌ THAI HAR क्रिविषयकप्रटन्तिजनकं रजतज्ञानं एक्तिविषयकं न वा ? argufag जञानं वा रजतल- प्रकारकंनवा? न चाद्ये सरणएविशिष्टज्नानयोः we बाधाश्र- चासिद्धो, तादृ ्ररजतज्नानलेनोभयषाधारणेनोभयसिद्धेन पक्वात्‌ | खवद्धिनिरवंद्किसाधारणोभयसिद्धेन पर्वतवेनेव पवेतख्य । अन्यथा साध्यतदभावावादाय पचलापच्विकन्पेऽतुमानमाचोच्छेदापत्तेरिति बद्भेपः | (इति fava? विप्रतिप्रत्तिनिरूपशम |) प्र, १ द्ध. २] चिद्धचौ प्रकरणम्‌ | gee प्रतप्तः प्रत्यथात्‌-प्रत्यतव्यात्‌। अव्यतिरेकात्‌- अभेदादिन्यधैः। नन्विद्‌ रजतमित्यच इयं प्रतिभाति sacra पुरोवत्तिं gare, तच पुरोवर्तिनो रजतत्व प्रतिषह ऽ्धादापद्यते त्तानस्येति, तदन्येषां तु प्रतिपच्यना- रोहाव नावकाशः, तत्किपुच्यते तन्निषेधो वणिग्बौ- ध्यादावित्यत श्राह। भ्रान्तत्वं AAs FACT । (५५९५ यद्वि यस्य कंद्‌चिदवगतं तदन्यत्र प्रतिषेषे पारि si ita sie imei og, psi ० ---------~ ----~ ee १ |] नगु न्यायद्श्रने प्रत्ययस्याहपर्यय विषयलाभावात्‌ प्रतिपत्तुः ्र्येतश्यादव्यतिरेकाभावादहमिति प्रत्ययो न स्यादित्यत ares परदेतव्यादिति। प्रव्येत्यलसुभयसाधारणं तन्ते खप्रकाश्रलन wae प्रत्येतयलादिति भावः। व्यतिरेकः संसर्गाभाव इति भरमनिवारणायाह | श्रभेदादिति। टौकायां शज्ञानाकारता पुनर" दृति बाधकप्रत्ययोवेतिपच्चः शङ्धितः। aa “ज्ञानाकारते'ति रोका- नेद रत्रतभिति बाधकप्रत्ययः पुरोवर्तिनो रजताकारतामाचं निषेभ्रति, नतु ज्ञानस्य रजताकारतां दग्रेयतोल्यर्चः | रौकायां एरोवन्तिलनिषेधा दित्यनेनासुमानेनेति पचः श्रङ्भितः। नन्- नुपशमचर दति awa, ऽपलथचरलेऽपि तस्य wae रुजताकारलासिद्धः, परोक्ार्यापत्तावन्यचा सिदधेरक्रवारित्यत श्रा₹ मन्विद्मिति। तज्रेति । यत्र तत्कदाविदबगतमित्यथेः। न लिति । YQ ४९१० सटी कन्यायवाततिकतात्ययेषरि = [अ.९अ.१९ गष्याल्तच गम्यते, न तु प्रतोतिपधमवतोणेयेारन्य- तरव प्रतिषेषे पारिजेष्यादितर्वासम्भावितमपि, तधा- सति नेदं रजतमिति शुक्तिकायां रजतत्वप्रतिषेधः तरेकन्नानपंक्षनगिंसो भूतलादेरपि cra विदध्यात्‌, न चैवम्‌, तत्कस्य हेतोः ! तस्य Tae कदाचिदपि नोपलब्धं यतः, तधा खात्मनो पि रजतात्मत्वं न कष्य चिदुपलबिगो बरः कदा चित्प ऽपि। श्रथ ee सत्य रजतन्नाने रजताकारत्वमात्मन इत्याशयः ?, सोऽयं खप्रायते-तच्रापि पुरोवत्तिनि रजते ऽनुभूयमाने खात्मनो रजताकारत्वं कस्य प्रमाणस्य गोचर इति | तदनेन खकारस्य IWS साधक्षप्रमाणभावोद्‌- शिलोवाधकपपि दचितम्‌-यथाहि नेदं रजतमिति बाधकषबलेन पुरोवत्तिनो रजतत्व प्रतिषेधः-तथा नाहं रजतमित्यपि बाधकं स्फटमेव | अयमेव अप्र दति चेत्‌! ~~ ---- ~ -~- ~ er ~~ -- ----~-~--~-------- -- = es eee === यत्रापि तदषम्भावितं तचापि तन्न aaa cae: श्रन्य्ापि यदनु एलसचरं तज्ाणेकन्नानव्रिषयोहृते परि शरेषात्तततेःयते तज्राइ । तथा aatfa | ननु साधकवबाधकमानाभावान्तच संश्रवः स्यादित्यत Bey! तदनेनेति। उपलसिगोचर दति प्रमाणसादृ खगो चरलेऽपि इष्ट नेव तदुपपत्तौ न तत्कण्यनमिल्या रयः । अयमेवेति | ददं रणत- U2 @ र|] चिद्धचोप्करम्‌ | ४११ रवं तहिं न रजतत्वमारोप्ते ara, किंतु afer SUVA WIAA इत्याशयः १ तथासति बाधकप्रत्ययेन तदेवापनेयं, तस्ििं्चापनौतेऽदं रजत- मिति स्यात्‌, श्वं च ante रजतमिति कोऽथः ! नादं रजतमिति | नेदं रजतमिति कोः! श्रं रजत मिति । ततश्च यथेद्‌ नेदमहं नाहमित्यनयेावितोधात्‌ aq- चथाभिमानोपि नास्ति, तथा नेदं रजतं नाहं रजत- मित्यनधोरपि वितेधात्‌ aqaafaarifa न स्यात्‌, मिति भमोऽहमास्यदे रजताकारे इदमित्यनशमास्पदाभिन्नलं विषयोक्घुवेन्‌ नहि रजतभित्येव विषयोकरोतोत्यधेः । तनन वेति । रजताकारे बाद्यलमिदन्रूपम्‌ | तदेव-बाद्यवमेवेत्यथेः | afeigfa, arganna रहोत tae: we रजतमिति । ज्ञानं रजतमिति स्यादित्यर्थः एवं चेति ददं रजतमिति ware यथा नाहं रजतमिव्यथेः तथा नेदं रजतमिति बाधकप्रत्ययस्याश रजतभित्ययेः स्यादित्यर्थः| किमतो यद्येवमित्यत wie) ततश्चेति । ससुचयाभिमानः- एकल्वाभिमान cae: । उभयोः-पुरोवच्येहमास्यद योरित्ययः | aa -(बाद्मोवणिम्बौ यादि गतस्य CHAVA: | ननु खाकार एव wana विषयः-तत्कादा चित्कलान्यथानु पपत्या बाद्यसिद्धिरिह तु बाधकवश्राहाद्येयेन सादु्निषेधान्ञायमर्थाडहित श्राकारः किन्त समनन्तर प्रह्यथोपाधिरिति fagraa इत्येव परिशेषः स्यात्‌ । ate सटौकन्धायवात्िकतात्ययपरिसुदड्ौ ` [अ.९अा.९ afer च, त्मादुभयोरप रजतत्वप्रतिषेषोऽग्यस्य care व्धवष्य पयतौति पाषाणरेखेयं न FRAT पाषुपूरणेनापनेतुं श्यते | ( इल्यात्मण्यातिनिराक्ग्णम्‌ | ) सामर्थ्यातिशयः-खभावातिशयः। अ्रतिशयत्तु विष- यजनन्यत्तानापेश्चथा | सन्तमिषेति सत्यत्राननिप्राय मैवम्‌ | सत्यरजतज्नानेऽप्या कार कादा HAA वासनावश्ारेवोप- पत्तौ बाद्याऽसिद्धवच्यमाणलवात्‌ | न च बाधकप्रत्ययाभवे FBT हिततलमेवाकार्य व्यवद्याणते न तु बाघकषद्वाव दति वाच्यम्‌ | वाक्षनापरिपाके जागरूके तुल्यन्यायेन बाधकप्रत्ययस्यापि खाकार- arafagaar बाद्यायेव्यवद्यापकलापन्तः। खाकारतादाव्याऽति- रि क्ष्य fanaa वच्छमाणएलाच्धेति भावः | ( इत्यात्मख्यातिनिराफरणप्‌ | ) AVIVA WAU सामथ्ये कारणत्वमेव म स्यादित्यत ae) खभावेति | विलकषणमामयोतोधर्म्यव तथोत्यन्न इत्ययः | नतु चासत्‌श्यातिवादिमते ` सदिषयतमसदिषयस्य areata श्राह । श्ञानेति । यथा मल्यश्चानं खभावाह्सदिषयं तथेव तदपि खभावादेवासद्रोचर यया वाऽखमकमते BATH सन्तं खविषचौ- करोति तददषन्तमपौल्यथैः । पूर॑वदजापि म wae उभाव 5.8 G2) ` frattrncag | are सरूपाभिप्रायं वा । विषयसामथैमिति-तामर्थ्य-कार- शत्वम्‌ | तद्धाविद्धः-विषयमावसिङ्धः) अतश्व-इति- areal बेदान््ेकदैशिनोपि निराकारबीद्नमतानुमति- दं शिता | सदपत्वेन एह्नातौति न विक्रल्यितमतिनि- देलत्वात्‌। प्रत्यौ पथिश्ोदयथैः प्रते प्रकाशते, न तु सदसत्वेन wel प्रहृत्तिरुपपद्यते | wate रजतं परकाशते पुरोवत्तिमेदाग्रहाञ्च शुक्तौ प्रटस्तर्नान्य्ेति नाशङ्धितं प्राभाकपक्षेण तुल्ययोगे मत्वादपोशे नियाकरिषयमाणत्वाच्च | ( इत्यसत्ख्याततिनिराकरणम्‌ । ) दत्यत श्रा । कारणएलमिति | ननु सामथ्यं भाव एवेति तच्छब्देन तत्परामश्रँं भावपदार्थासङ्गतिरिति ares) विषयभावेति | ्रसत्‌स्यातौ च मानम्‌ -इु्मतिरिक्रो देशो रजत्ाव्यनाभाववान्‌ दे शतात्‌ aise) met च रभतलं बाधितमेषेति । श्रपि ल म्रान्तिरियं पुरोवत्तिमि वा? रजते at? तयोस्तादाष्ये वा ? Met तयोर्विंधमानलात्‌ । दतोयेऽत्यन्तासदल्ेखिनेन श्रषत्‌- arava) श्रय पुरोवन्निरजतलसंसर्गाः खष्टपेणेव भासन्ते wa, ग तु धमेधर्भिंभावेन, ते च सन्त एवैति चेत्‌ ? न । तत्मूदाल- MAGA भ्रमलापत्तः। तेषाश्च सलाहाधोदथानुपपत्तिरिति धमलान्यथामुपपन्येवाघतद्यातिः सिद्धति | अपोह इति । स विकष्पकस्यालौ क्या टृन्ति विषयत्येपि खल- ४१९४ सटौकन्धायवात्तिकतात्यथपरिमुदौ = [a a अ. १ अनिवेबनौयण्यातिमनुभवविरेषेन निराकरोति । न चेति । (५५५]' ताहि किमिदमनिवं बनौयत्वम्‌ ! fa निरुक्ति विरह एव ! श्रा होखिननिहक्तिनिमित्तविर्ह एव ! न तावदाद्यः, ददं रजतमिति नेदं रजतमिति निरुक्त विद्यमानत्वात्‌। नापि दितोयः, निरक्तिनिमित्त त्रानं वा स्यात्‌ ! विषधोवा ! न तावद्‌ाद्यस्य विरहः, णभेदायदात्तच प्रत्तिरित्यपोहनिराभेनेव निरस्तमित्यर्थः । तचा- anafa टौका । सदुपरक्रमष्दपि भासते, ननलष्डलेवाश्रमे भाषते कारणणभावात्‌, इद्धिवाणं विषयाधिपत्येनेव जनकात्‌, लिङ्गादेहपख्ितायंसंसगेबोधक्रवात्‌, श्रन्ययाऽतिप्रसङ्गात्‌, afa- शरष्योरसदयं विरदाच्च। वासनेव कारणमिति चेत्‌ ? न, तस्या निरपेचले ` षवदा भरमापत्तेः। सापेक्वे ल्पेदणोयेरेवान्यथा fag) न च कारणातुपपत्तिष््या, गिराकरि्माणलादित्य्ः। waaay warfare एव भ्रमः रजतपुरोवन्निनोः सवात न च aqua चेत्यतोधिकम्य तस्याऽभावात्‌ aaty स्वात्‌ | संषर्गारोपेयेवम्‌, wad च तदभाववति तत्मकारक- भानलादिकमित्याहः | ( इत्यघत्ख्यातिनिराकश्यस्‌ । ) प्र. १ द्‌. 2] लिद्धनीौप्रकग्णम्‌ | ४९५ यातेः सवयेवभ्यप्गमात्‌ | नापि facta, विषये- $पि किंभावरूपोऽभावरूपो ar! आद्ये श्रसत्ख्यात्य- भ्युपगमप्रसङ्गः, fend तु सत्ल्यानिरेव | sat नस्त दूति चेत्‌ ! अथ भावाभावश्ब्देन जाकप्रसिद्वायेवोभावमि- परती! विपरेक्ी वा! sna तावद्यथोभयोविधि- alfa तथा निषेधोपि, परस्परविधिनिषेधयेोर्विंभि- निषेनान्तसैयकत्वात्‌ | fame तु न काचित्‌ afar न दयनाकिकविषयसदस्षनिटत्तावपि सत्यन्नानविषध- निरत्तिस्तन्निरुक्तिनिटस्तिवेति | श्रधापि निःखभाव- त्वमनिवंचनौयत्वम्‌ ! अचापि निरः प्रतिषेधा्थत्वेन स्भावशब्दस्यापि भावाभावयारन्यतराधैत्वे पुवैवत्‌ प्रत्नः प्रतोत्यगो चरत्वं निःखभावत्वमिति चेत्‌ ! UTS A श्रभावस्यात्यभ्ुपगमप्रसङ्ग Tq । श्रादय तावदिति | यद्यणुभयविधेः उभयनिषेधस्य च न क्रापि प्रषिद्धिः तथापि भावविधिरेवामावनिषेधः तद्विधिरेव भावनिषेध द्यु भवनिषेधे याघातादिव्येवपरोऽयं न्धः । न हलौ किकेति। न तालौ किकविषयाप्रभिद्या तन्निषेधाप्रसिद्धिः। श्रौ किक विषयं पदं यदि ganfefasaa न स्यादवाचकं स्यादिति निर्ंक- निग्रहापत्निरिव्य्यात्‌ | ard सटीक्षन्यायवा्तिकतात्मयपरिगुदधो -[अ.१श्या.१ अच घछवचनविरोधः-प्रतौत्यगोचरश्च प्रतोयते चेति। यद्यथा प्रतोयते तत्तथा मेति चेत्‌ ! aw न fanfa- पद्यामहे, तस्म !दाक्षारासदनिवचनौयस्यातिवादिमि- रप्यन्यधास्यातिरवश्याभ्युपगन्तव्येति । नतु यद्यततप्रञाशते प्रपञ्चोऽपि afe तथेवा्त जात्यादिकं चेत्यत sie यः पुनरिति । wel We चेदतत्तयैवपरकागरेत, न प्रहत्तिगो चरः स्यात्‌ । सत्तया चेत्‌ ! ननं सादृश्यमथ्यपेश्य । न च तदस्ति । भस- हशस्यापि सत्तथा प्रकाशने चातिप्रसङ्ग इत्यधेः | ( दत्य निवेचनौयय्यातिनिराकरशम्‌ | ) ननु स्यादेतत्‌ श्रन्यथे'त्यादिकमयुक्र पूवेमन्यथास्यातेदपरंहा- राभावादिद्मन्यथास्या तिञुपसहरति | तस्ञादिति । श्रभ्यपगम- योग्यतामानप्रदभेनपरोयं ग्रन्थः खपचप्रतिषेधमाचेण परथा- ञो काराभावात्‌ । waa: प्रागेव दूषितलरात्‌ | प्रसक्गङ्गतिमाह नन्विति । afgat इति टौका-सामान्या- दिने बुद्धिने च बाद्यमित्यथेः | यद्चयलौकश्याषत्तया प्रकाशौ a awa, तख निःसखभात्रवेनेवोपस्ितेः, तथा्युपेत्या इ, सत्तया चेदिति श्रललोकानलोकयोः सादृष्ाभावादिष्यथेः | ( शत्य निवेचनोयद्यातिनिराकरशम्‌ । ) प्र.१ द. र विष्छच्रौप्रकरणम्‌ | 9१७ संविदिरुढम्‌-- ५ \५ विचायं संविदिरुहम्‌ । at सर्वश्रतापल्तिरतौतानागतामिन्नतापत्तिशेत्यपि दर व्यम्‌ । प्रतिभासमानं ५५।९८ यदूलिखदिक्नानं जायत इत्यथैः भत्समिंककार्यानुक्रलसहकायभिप्रायेण ग्यामाकबौभसुदाहतम्‌ । तत्रतिरोधिकारणान्तरसा- हित्याभिप्रायेर कुटजबौजमिति। विवादाध्यासिते faaa प्रदत्तिकारणमग्रहो वा? दद्भिति wat वा! रजतमिति wiaafed वा! मतु रजतज्ञानं प्रटक्तिविषयकं न भवतोति नावयोः fag येन संविदि विरोधः स्यादित्यत are विचारयति > युह्मविचा- alan: संविद इति इदं रजतमिति ज्ञानं एएक्रिविषयकमिति faegfame: | यद्रा विचाय्यै-विच।रं waa: । ननालम्बन- तलेप्रतिभासमानलं हेतुः साध्याविशिष्ट cea श्राह । चदुहिख- दिति । यदिषयताप्रयोजकशूपवद्यज््नानं जायते तत्तदिषयकम्‌ । म॒च रजतज्ञानस्य शटक्रिविषवलप्रयोजकं errata | दृष्टा- नाधिक्यमाग्द्चाह । शरर्गिकेति । टौकायां धाना-श्र्करः । नुणरडित' रौकायां श्रगटद्यमाणएरूप tay) ‘aq यथार्थाः दति star) द्यपि रजतस्मरणेदमनुभवयोः पचते सिद्धसाधन, विशिष्टन्नागपचने चाश्रयाऽषिद्धि, wed भमापि यथार्थत. मन्यथाख्यातिवा दि भिरण्यभ्येपगम्यत इति सिद्धसाधनं च । तथापि wae न व्यधिकरणप्रकारकटटन्ति न्नानमाचटत्तिधमेलात्रमालव- ५३ ४१० सटीकयायवात्िकतात्रवपरिथिडौ (अ. १ काः! भेदाग्रहसहितं" वा उभयमपि ! ana न तावदि- त्यादि दूषणम्‌ | leew) दितौ तु हन्तभो इ्यादि। ५९ ama तु ननु रजतवित्तानमित्धादि । ५५१ चतुथं तु साम्यापादने सति चानधम ase” विशेषणं ! aequar वा ! wa साम्यं नास्ति, उभयनत्नानस्या- fafa प्रयोक्तयम्‌ | प्रतियोगिप्रसिदहकरलात्‌ | न च चचुः चाष सल्यन्नानातिरिक्रन्नानजनक मिद्धियलाद्रसनवदिति enfaqa:, चा- चषक्चानातिरित्ञानजनकलस्यो पाधिवेनाप्रयोजकलादिति भावः। ननु चान्ञायेमानो ध्म श्रात्ममनोयोगादिः प्रदत्तिषेतुभेव- Maa sei साम्यापादन इति । यथा प्रटृत्तिनिटत्योरापादन तथा मेदज्ञानामेदन्ञानयोदंयोरापादनं साम्बापादनम्‌ । HATA दति ¦ श्रहोतभेदं ज्ञानं Fare: । aquear वेति । भ्रदौत- भेदोविषय" एव वेत्यथेः । कचिदग्रहे विगरेषणमिति wees भेदो पहं विशिषं सतदभावमयरदं fafnafe | भेदश्च arava ध्मः स ज्ञाननिष्ठो विषथनिष्ठो बेत्ययः। तथा चाग्रतो ज्ञानधी वा भेदरूपः प्रवत्तंको विषयधमौ Fae: erage | ag दति । उभयन्नानमग्टहोतभेदमङ्गोशृत्य यदि साम्यमापाच्चते तदा न साम्यम्‌, न YAMA THT भमहेतुरित्ययेः | (९) Varese सद्ितभिति ९ go ae | (र) वाऽ विश्षणमिति ९ ge Ue | प.१ द्ध. २] विदकौप्रकरणम्‌ | are हौतमेदस्य भान्तिरेतुत्वेनानम्युपगमात्‌ | fant तु विषयधर्माशामन्नातानां प्रटत्तावकिश्डित्करत्व, wat पुनर स्येव, तच दृष्टान्तमाह । मेवम्‌ । ज्नानहेतूना- मिन्येवमादि । °?" अधवा दश्यका र णसाम्येऽयदश्यहेतुविशेषवशात्‌ ान्तिसम्भवः, कायीननयत्वात्सामग्धाः। तदिदभुतं मैवमिन्यादि । (५५५१ ममाण्येवमिति चेत्‌ ! न, तस्य कारणविेषस्य खातन्त्येणाप्रवत्तकत्वात्‌ | तदिदमुक्तं चेतनेति | leer) mara चेत्‌! न, तस्य प्रटत्ति्ताधार ण्यात्‌ | दितो fafa विषयद्थमग्दोतमेदं leg साम्यमेव नास्ति विषयधर्मम्य ज्नातष्येव प्रटनिहेतुलात्‌ । श्रा्ममनोयोगा- दिष्ठ न विषयधर्मः ज्ञानोत्पत्तौ च खदूपसतोपि वियधमैख ्रटृत्तिहेतुला दित्ययेः | श्रथवेति | विपवंयषमोचोनयोदुं्छं कारणं भेदाग्रहामेदायरह- ङ्पं,तान्येऽयगरे विपययद्‌ नात्‌ ARTA Hea द्यः । ममापोति | प्रट्तिरूपकायद गनाद ग्रह विगेषसमवदहिता प्ट न्तिसामसो veut न निदत्तिसाम्ौति ममापि तुख्छमिल्ययेः | aafa । घटादौ विषयधर्मस्य प्रठत्तिहेतो ज्नातेव प्रततित लज्ञान विग्रेषोत्यन्तावेव तत्मयोजकलावधारणादारोप एवाग्रहोप- ४९० सटौकन्धायबा्तिकतात्पयंपरिगुडौ [अ.१ च्या. १ तदिदमुक्तं बद्धिपूवंकत्वे त्विति (५१) रतो न साम्यम्‌ | तत्सिहमित्यादिप्रयागो विप्रतिपन्नं प्रति। निधनेन निश्चयेनेति सामाग्धत्न।नस्य विग्रेषप्रवत्तकत्वव्युदास- द्योतनाथेम्‌ | न च पलन्नानेनानैकान्तिकत्वं तस्या- प्रवत्तकत्वादेव, तत्साधनन्नानं च Tas तच्च तदिषथ- मेव, arate cre इति निराकरिष्यते । अनवभासमानत्वादिति हेतुपशेऽसिद्वत्वं fara धनं वा दूषणम्‌ । प्रत्यक्षा पवणेने तु शुक्तिकषात्वेनानाल- योगो न प्रहृन्तावि्य्ेः। ननु पुरोवर्तिनं रजततया प्रदयेमोत्यतु- व्यवसायादेव wa रजतज्ञानविषयत्वं सिद्धमिति किमनुमाभेनेत्यत श्राह । विप्रतिपन्नमिति। शक्रं रजतज्ञानविषयवे कारण्बाधात्‌ सोऽपि wet रजतन्नानविषयलासंपर्गायह दति यो विप्रतिपद्यते तं wala: | ननु प्रडन्तिहेतुलेनैव नियमे wa नियसेनेति वयम्‌ श्रात्मा दिभिर विषयकेरनेकान्तिकं चेत्यत श्राह । निखथे- मेति । भावप्रधानो निदं: wad तीया । तेन॒ fagaa सतोत्यर्थाश्नक्रदोष tee: न चेति, सुखदुःखाभावन्ञानं रजताचिप्रटत्निहेतुः न च पुरोवक्तिविषयमिति ग व्यभिचार, तस्य फलखाधनत) न्नानेनान्यथा सिद्धतया प्रदन्तावहेतुलादिल्यथेः । असिद्धलमिति । दृदन्येन द्ररक्ररवभासमादिल्यर्थः । श्रथ ए्टकिलेना नवभासमानलमुच्यते awe! सिद्धसाधनं बेति । 1. @ 8] विद्धभौपकरम्‌ । ४२९ म्बनत्वमस।कमण्यतुमतम्‌, सितभाखवरतया त्वनवभास- मानत्वमनुभवविरुडमिति परमार्थः । ` दोषवषत्वादिति हे तुपपेऽनैकान्तिकोह।वनम्‌। दष्टान्तमाताहावने हु वेबबौजादिः प्रतिदष्टान्तः। नेदं रजतमित्युपलक्षशं शुक्तिरियमित्या्पि द्रट्यम्‌। ` अ्रनाश्रासल्तु यथाथेत्वान्नानं वा स्यात्‌ ! यथाथ त्वायथाधेत्वसन्देष्टो वा ! आद्यः प्रामाखक्नानोपाय- कधनेनेव निरस्तः ! दितौयलतु विशेषोपलबधेः प्रागि- ष्यत VATS | वथा चेति । ६०८] ( इतय्यातिनिराकरणपूर्वकपनयास्यातिवस्यापनम्‌ । ) ननन an =+ = ~~ ~ = - ~~ ~~ = ~---- ~ -~-- -- FS प्रभाकराः-नन्वनुमानाद्यप्रयोजकमारोप्ेतुलादव्षाग्वुप- गन्तव्या दिष्टानिष्टमेदारहारेव प्रहृ्निगिदत्योरपपत्तेः | न च He निनिदत्तियौ गपदयापज्तिः श्टानिष्टयोः खातभ्व्येणोपखिततनेन विग्ेषणएात्‌ । श्रभावाप्रतियो गिलेनोपखितिख्च खातन्ब्यमत iz रतुं म शटकिरित्यज्ागिष्टं रजत एव नेदं cafe च श्रभावप्रतियो गिलेनो पश्ितमिति तदुभवभेदाण्डे सत्यपि म गिषट्तिपरदन्तो | ननु सवादिप्रषत्तौ विशिष्टज्ञानस्य हेतुलादि- संवा दिप्र्ट्तावपि तदेव हेतुः ?, सल्यरजतस्यले रनतपुरोवन्ति- विशिष्टज्ञाने सन्यपि तशय भेदाग्रहे सुति रजतपुरोवर्भिश्नागवेन ४२९ सटौकन्यायवात्तिकतातय॑यस्िडौ [अ, १ अआ. १ कारणलात्‌, न तु तदिगिष्टज्ञानलेन, गौरवात्‌ । एवं च तत तादृशक्नानतलमेकच ज्ञाने, श्रच तु ज्ञानद्रये इति न कश्चिद्िगशरेषः। न च सवरारिग्रहत्तिखले दष्टपुरोवत्तिभेदस्याप्रसिद्या तदभावा- सिद्धिरिति वाच्यम्‌ । पुरोवक्निनोष्टमिन्तलप्रकारकन्ञानविक्षयला- भावस्य युरोवर्तिनिष्टे मेदे रजतवगप्रतियो गिकन्ञान विष्षयत्वाभावस्य वा हेतुलात्‌ । waa विशिष्टं ज्ञान क्तापि न बिद्योत्‌ प्रदत्ते भेंदाग्रहादेवो पपत्तेः । न चेदं रजततया जानामोत्यनुव्वभाजस्तच मानम्‌, wate तम्य तुद्धवात्‌ । न च शक्तौ रजतलबाधात्‌ सोऽपि रजतन्ञान विषयलासंसर्गाग्रह इति वाच्यम्‌ | तम्यापि faq- Crane तरिगिष्टज्ञानले मानाभावात्‌ । मेवम्‌ । सामग्या सच मानलात्‌ | पूवं रजतलाननुभगात्‌ तद स्मरणे योग्यरजतधमिं- सयुक्रषमवायाद्रजतवानुभवो भवन्‌ रजतविषय एव भवेत्‌ | धमि ज्ञानहेतुसयोगान्तभावेनेव संयुक्तसमवायस्य तत्र॒ भावादित्यया- दमेधमिंविषयकमेकं ज्ञानं fag, तदेव च विशिष्टज्ञानं, प्रृते तु THA WIAs कारणानु पपन्तेवेच्छयमाणएलात्‌ । श्रय पवेते वद्किसंग्रयानन्तरं eliza धूमभमादज्यधिप्ररततिदश्ते तत्र॒ चदि धृमभ्रमस्य सखातश्व्योपखितवज्ध संसर्गाग्रहो व्यापारः स्यात्तदा धूमन्नानमनुपयुक्रं स्यात्ततः प्रागपि तस्य स्वात्‌ । त च धूमभ्रमात्राक तच वज्ञ सष एव, तथा सनि प्राक्‌ तच संश- TAI: | एकज धर्मिंण्येकदा सतन्त्तोपस्थित विरद्धानेकासंषरगा- ग्रहस्य संग्रयतवात्‌ | तस्माद्भतुमितिरेव agra इति feg जिवद्हौ वज्भलुमितिः। afa च vide प्रत्यक्षत weg स्मरणे Tle 2 वरिद्धत्रौपरक्षरगम्‌ | ४२३ प्रह्यचभ्नमाह्न fare दति afe साच्ात्वरोमोत्यनु्यवसायः सान्न लनुभिनोभोति तचावश्यमनुमितिमेन्तयेति | तन्न लिङ्गभ्रमश्य aaau निवेद्धिलोपखितिप्रतिबन्धनियतखैतन््वद्धिङ्धन्योद्रा- रात्‌ । प्रव चोभयमपि खतन्तञुपखितमिति परमभमसोप- योगात्‌ । श्रनु्वसायनियमस्यापि शिङ्गज्ञानानन्रभाविलप्रति- सन्धानादेवोपपत्तः | श्रपि च रजतं विनेव रजताकारः श्रान- fafa साकारमतप्रवेशः संविद्विरोधश्, न fe रजताकारा ata: nfag विषय इति सम्भवति, भासमानस्येव विषयलात्‌ | किञ्चाययाधेविशिष्टज्ञाने कारणाभावः रजतरजतलप्रत्यच्चयोः त्छंयो गसयुक्षमवायकारणकलात्‌ | तौ चाच न Ba: | न च लिक्गा- भाषात्‌ afefg: पच्चविषयकलिङ्गविगिष्टज्ञानसानुमितिडेत्‌- लात्‌ । धृलौपटलवति धूमन्नानस्यापि कारणएबाधेन धूमारंखगा- गरदषटपतया तदिशिष्टन्नानासिद्धः । एतेनानाप्तोदो रितण्नन्दादा- काङ्कायोग्यतासन्तिमत्तया प्रतिसहितादन्ययासख्यातिहिद्धिरिति निरस्तम्‌ । तत्रापि योग्थताविशिष्टज्ञानस्य गानब्दन्नान्ेतोर- भावात्‌ । तच्रायोग्े योग्यताया BARAT । यवहारमान्रस्य मेराग्रजन्यवेऽपि सवाद विस्वादाभ्यां ज्ञाने यथायलायथाथेल- व्यपटेशः। तस्मादिरंवा दिप्रटत्तिजनकं ज्ञानं न अयधिकरणप्रकारक ज्ञानलात्‌ सम्मतिपन्ञवदिति प्राप्तम्‌ | श्रो च्यते । सत्यरजतख्ले रजतपुरोवक्तिश्नाने प्रटन्तिकारण- ^ तयोपथिते ऽतिप्रसङ्गवारणाथे रजतपुरोवन्तिवत्‌ किं वैगिश्चं विषय- तथा कार एतावच्छेदकमा बं कर्मारो श्रभावः कारणं खातन्त्यो- ५२४ सटौकन्धायवारि्नतात्यवपरियुद्ौ [ब.१९या.१ eer ert UT =~~--~ gheaazaerat प्रतियोगितया पतियोगिविगेकएतया ¶ तव चछेद्कलभिति and arcuaragena ज्ञामवरिज्तिवेश्तयाऽवश्यं Mavens afi कारणतावच्छेदकं कुतमिति न Hay: कारणं खातन्त्यारौनां च तदवच्छेदकत्वं करयते, गौर- वात्‌ कर्पनौयोपख्थितिकवाच्च । न च दिश्चिष्टश्नानेऽपि भेदायह्ख कारणएलात्‌ सोऽणावश्चक दरति awe | विग्िष्टशनाने तद्धेतुलस्य तत्कश्यनो त्तरकस्प्यतेन प्रटरत्तिकारणएताग्रहकाले तदनुपस्थितेः। म चेवं विसंवा दिग्रृन्तिश्यले भमकल्यनायां गौरवं प्रमाणप्रटन्तिसमथे िद्यसिद्धिपरादतलेन फलभुखगौरवस्यादोषल्वात्‌ प्रामाणिक- ag) भ्रपि च, न भेदागरहा्रटृत्युपपन्तिः तथा fe te रजत- fara पुरोवन्तिना षमममेदयहेऽन्ययाख्या तिस्तदग्डे चानिष्ट- भेदागहाज्निटन्निः स्यात्‌ । श्रथानिष्टतावष्डेदकरूपेणोपस्ितानिष्ट- भेदाग्रहाजिदरन्तिः न चेदन्वमभिष्टतावच्छेदकमिति चेत्‌ । तर्होदं रजतं न ,एकरिरित्यनिष्टतावच्छेदकेन शएक्रिवेनोपखितमेदाग्हात्‌ faatia | तच न ख तजव्येएा निष्टमुपश्थितमिति चेत्‌ ? न, अ्रभाव- विगरेषणलेनानिष्टस्यो पलितावपि प्रतियोगिनः ga खातम्व्येणोप- fat: समावात्‌ unt वणिगवोधौश्थाभावप्रतियोगौदं रजत- fafa श्नानादपद्श्यापत्तेख | श्रथानिष्टभे दासषगे गरहः ara म wfaftars .किमेदस्या संसर्गा्ो मकारखयाधं दति चेत्‌। न, भेदणस्याभावः कारणएमनिष्टभेदस्य थोऽघंसगे सस्याभावः कारण- तावष्डेटक cere गोरवात्‌ । fa चेमे रङ्गरजते दत्यबष्टानिष्ट- तावच्छेदकर्ूपेणोपखितखतन्तोभयमेराग्रे प्रटभ्िनिदटन्िशङ्थं- ॥ TLE चिद्धचौप्रकरणम्‌ | ४२१५ nap: ) श्रदेवंविधधमे मानाभावः, कार्योकनिदधमणि वथा कार्य qa; कमोत्य्ञ्ञानयोमेदायरहातैकलामभिमानः, अन्यया खतन्त्रोभयभेदाग्रहाद्रङ्ग रजतं वेति संग्रयापन्तिरिति मतम्‌ | तन्त । यथेमे रङ्गरते दति ` सन्यक्नानदयषामयोसमाजादेकं समूहालम्बन सत्यज्ञानं तथा प्रत्येकभमसामग्योरेकदा ATA ताद्‌ शभरमोत्पत्तेरनुभवषिद्लात्‌ | aNd समृहालम्बनो च्छे- दाहिलाद्यप्रत्यच्चतापत्तिः। दमे रङ्गरजते इति भान्तवाक्यारेवं- विधभ्रमसम्भवाच्च। न च संग्रयापत्तिः, दोषवग्राद्रजतरङ्खयो रजत- रङ्गभेदागरहाम्मत्येत तच्रैकदेकच खतन्त्रोभयभेदायदहाक्येकं संग्या- पत्तेः | श्रथ रङ्गरजतयोरजतरङ्गभेदपहान्न युगपादत्तिनिषत्तो, न चान्यथास्यातिः दोषवश्रात्युरोवत्तिनं विहाय रूतरजतर्गा्धा पुरोवर्तिनि भेदग्रहादिति चेत्‌, न, एकरजतर ङ्गम चक्ञानानन्तर तयोरेव यमजयोवां विपरोतभरमेऽन्यथास्यातेरतिप्रमङ्गाच्च । श्रय र्गरजतशृत्तितयोपख्िते भेदे रणतरङ्गभेदेन ay Herat रणतरङ्गयोः प्रहृत्तिनिटन्तिप्रतिवन्धक दति चेत्‌ न। शब्दाभाष जनितेवंविधभमाचुगपत्महत्तिनिषत्यापत्तेः प्रटृत्तिनिषत्ति विषध- रअतरङ्गमेदयोः श्रब्दादनुपखितौ तयोः प्रतिनन्धकलाभावात्‌, श्रय , यट्त्तिधरभज्ञानाद्यदु परितं तद्खदायदात्‌ प्रृन्निनिषटत्तौ | wan हि तथा विधभभेऽपि किञ्चिश्वियामकं वाच्यं तक्टत्तावे- TY, रजतरङ्गटन्तिधमेक्नानाच रङ्गरजते BTA न रजतरङ्ग इति तद्धदायदहोऽणयकिच्चित्करः, माषराशिप्रविष्टमषोगडकविषथ्‌- माषािंप्रहन्तिश्च मषोनोलिमस्मारितमाषभेदागडादनुख्यमाना- 4s ७२९ सटौकन्धायवार्तिकतात्पयपरिशुद्धौ [अ, ९ शा. ९ ive तजासिद्धेरिति चेत्‌ न । श्ब्दाभासादुभयो परखितौ az- भावात्‌, गन्दा्तदधमंशितभाखरलाच्तुपञ्ितेः । श्रथेष्टटनि- an रखह्ममाणोऽनिष्टनिष्टत्तितवा wagart धमः श्रध प्वत्तेयति, ताद ग्ञ्च wat रजते रजतं शुक्रौ च सितभाखरलं रजतेतरदृत्यपि तच्वेनागद्यमाणमिष्टनिदटत्तितया च गृह्यमाण ्र्त्तिहेतुः, एवं निटत्तावपोषटटत्तिवेनागहममाणोऽजिष्टदन्तितया ख aware vat हेतुरिति नोक्रदोष दति चेत्‌, न । रजते- aera तसय ws इष्टसाधनतानुमानापन्तः । रजत- qa रजतमाजहत्तिवेन तदितरेषटाटत्याऽसाधार णलान्‌ । गन्दा- भाशद्रजतरङ्गयोरुपख्ितावुक्रदोषाच | रजतटत्तिघरमेख्य रङ्ग TF टृन्तिधमेस्य रजते श्रब्दादनलुपस्धितेः । श्रय संवादि विसंवादिप्रट- तयोरवेविव्येण विशिष्टज्ञानभेदाय्ौ द HAA, न तु विगरिष्ट- ज्ञागसत्यलासत्यवे गौरवाद्‌ सिद्धश्च, प्ररृन्तिमिदन्तिमाजे (च) चेष्टा निष्टषुरोवत्तिन्नानं कारणम्‌ । न च भेदगहेऽपि तत्मसक्गः। विशिष्ट शानं Hard च विगेषद्यदेतुं विना सामान्यतः कार्यातु- दयात्‌। न हि निर्विशेषं सामान्यं नाम प्रृतेरिष्टविषयलं निदत्त अनिष्ट विषयलं सवादः तथाचानिष्टविषयप्रटन्ता विष्टविषयनिदटकौ च विसवादिन्यां भेदाग्रहोेतुरिति कथं तदिष्टाजिष्टविषयप्रटन्ति- frewt संवादिन्यौ स्यातामिति । तन्न। शाघवादुपञ्ितनाश we सविषे प्रवन्तेकमित्यादयपरटृत्तौ ववादिपरटृत्तौ च सर्वेरवधारितमिति wet came प्रव्त॑कल- पतः Miwa खपिषयप्रहत्तौ तस्या Pera । श्रय भेदाग्रहा- प्र, छ. २। लिद्धजौप्रकरणम्‌ | 8२७ द्रणसमरणाशावश्छका दिवा दिप्रटयपपन्तेवि शिष्टन्ञानकन्यने गौर ary wa: प्रयममवष्टतमपि व्यज्यत दति चेत्‌" न । प्रथमपटत्त- प्रमाणबलेन तजापि विशिष्टज्ञानकल्पनात्‌ । तथापि विश्वादि- ्टृतताविदं श्ानभेव प्रवततंकं, इृ्टरजतन्ञानं तु दण्डलवदन्यवामिदध ज्ञायमानेष्टभेदायहे कारणावच्छेदकलादिति चेत्‌, न। खतन््रा- न्वयद्यतिरेका्ासुभयोरपि हेतुलात्‌। CH प्रवत्तंकमवच्छेदको भेदायह इत्यस्यापि सुवचलादिति । att रजतवानग्यपगमा- दिगरेषणवि गेव्यविषयलाच्च न साकारवादः। नापि संविद्दिरोधो विगिष्टज्ञानस्य सवच विगरेषण विग्य विषयकलनियमेनायथायेस्यापि ae तदिषथकलात्‌। नापि कारणबाधो fauna fare- ज्िकषऽसंसगा यहचेति विशिषटप््यहेतोभनेऽपि स्वात्‌ | रजत- साचात्कारे रजतसुयोगस्य हेतुलेऽपि ae विग्रे्सल्जिकषेलेन हेतुलात्‌ | यत्वामान्ये यद्छामान्यं हेतुसतदवगेषे तदिगेषसय हेतुल- नियमात्‌ । संयोगस्य विगे्भानसामश्नतगेतलेन विगरेवसामथ्य- न्तर।कल्यनात्‌ | विशिष्टज्ञानखख सामयोषचे तदिलम्बेन तदिल- मनात्‌ | प्रत्यभिन्नानवस्ष्करेदियग्यां विशिष्ठज्ञानसम्भवाच | तेख गरहणद्मर णत्मकज्ञानदइयरूपले चाभेदोष्छेदापत्तिः, तस्य तदेक- मागक्रलात्‌ | न चेकविषयवेन तयोः सहकारित्वं तक्वा तदभा- वात्‌ गौरवाच्च । न चातिप्रसङ्गः, भेशाथहस्वापि तद्केतुलान्‌ | एवं चान्यधास्यातौ प्रत्यचनेव मानं कारणवाधाभावात्‌, पुरोव्तिनं रजततया जआनामोल्यनुव्यवसायस्याऽऽनुभविकल्रात्‌ विषयलस् चागुयवसायेकमानकलात्‌ । न UG रजतलप्रकारकन्ञान- ५८ सटौकन्यायवा्तिंकतात्मयेपरिदडो = (a. ९ आ. १ Se 7 क ` ee a ~ ~~~ ~~~ Ne ae ~~» ~~~» ~~~ -~ ~—— विषधताससर्गाग्रहः सोऽपोति areq a We जानामि रजतं जानामि fafead रजततया जानामोति । तथा च एएक्रिविष- यकरजतलप्रकारकन्ञाना ससग ्स्यात्मन्यसम्मव एव, तादश ज्ञानाप्रसिद्धः। एवं स्यनुमानंमणृच्यते-ज्ञानलं विग्र्ाटत्ति- प्रकारावच्छिन्नटत्ति प्रत्तिहेतुप्रत्यकान्यविगेषणटरन्तिधमेलात्‌ | cegiaaq | साध्यप्रसिद्धिर्करेव। न च aaa यभिचारः, श्रग- waa शचुन्देोत्यलुभवात्तचापि तल्िद्धः। यदा न देषः प्रन - हेतुः, न हि दुःष्हेतौ श्रवोवेधे देषमाताप्रटत्तिबम्भवः, श्रपि तु दुःखसाधनाभावं तत्साध्यद्‌ःखानुत्पादं वोदिश्च प्ररत्तिः, तथा च तच्च्छाऽस्येवेतोष्टमाधनताज्ञानादेव aia: । विशिष्य q रजतेच्छा- जन्यद्ूएक्रिरिषच्कप्रटस्िजनकं रजतलप्रकारक ज्ञान इूएकरिविषयक ्रटक्रिविषयकप्रटत्तिहेत्ज्ञानलात्‌ । इएश्वयिष्ररङिज्ञानवत्‌ | इएक्ति- रजते इति समूदालम्बनेनार्यान्तरवारणयाद्य विगरेषणएम्‌ । पच्च विकल्यस्य ॒विप्रतिपत्तावेव निरस्तवात्‌ । तया विधमिद्‌ ज्ञानं वा रजतलप्रकारकं रजतेश्छाजन्यप्रटृन्निहेतुज्ञानलात्‌ रजते इदं ज्ञानवत्‌ । न विसंवादिप्रहृत्तिजनकवभुपाधिः aaa रजतेद- ज्ञानयो वसंवा दिप्रटृन्तिजनकयोः साध्याव्यापकलात्‌। नापि दोषा- अन्यलमुपाधिः, तव We Waar away साधनवाऽक- लात्‌ । नाणप्रयोजकलम्‌, Aaa प्रटरत्यदेतुलेनेष्टपुरोवन्तिवि- शिष्टन्नानस्य vafataafearaia went सिद्धान्तसरणि- रिग्यज्रावधेयम्‌ | ( इत्यख्यातिनिराकषरणप्रवंकषमन्यचाख्यातिव्यवष्यापनम्‌ |) प. ९ ख, र| चिद्ध्रौप्रकरणम्‌ ४२९ नतु क्रमव्यतिक्रमोऽनादितां प्रतिपादयितुमुक्तः), श्रनादिताप्रतिपादनं पुनः किमथेमित्येत srw अना- दित्वाच्ेति। hens) तस्यापि बाध्यत्वप्रसङ्गादिति। ter) तता च सत्यमिथ्यान्नानयेोरं विेषरसङ्ग शति wa: | पव्नानस्य मिथ्यात्वमाद्शंयत्‌ इति । ५९) Maga दशितप्रकारासश्ट्नतया जायमानभित्यथैः। तज्लनितां रत्तिं fauzafefa (८८ तदुचितव्यपरेशमिप्रा-. यम्‌, विपरौतमभिप्रायं कुवदित्य्थः। फलमस्यापहर- तौति। ५८९ विषयादारभ्य^ फंलपयन्तमित्यधैः। अयमेव विषयापहारोयन्नदिषयाधिक्तेप्य aaa समुत्पादः स च तत्फलप्रवाहप्रतिक्षेपपयन्त इति Ay ननु नेदं रजतमिति ज्ानमिदं रजतमिति ware faar- वमा द्‌ शेयतो्युकर वाधकन्ञानस्य बाधयज्ञाना विषयकल्वेन af विषयोकरणस् दूर निर स्तलादित्यत wie) तदुपद शिति | ननु प्हत्तरेत्तलान्न तेन तदिघटनमित्यत swe! तदु चितेति। तख भिथ्यान्नानश्योचितो यो पदि श्म्तत्कारणोश्वनो योऽभिपरायस्त- ्िपरौतममिपरावमित्य्ेः। तदिपरौतमभिप्रायं कुवदित्येतावतेवोप- रोगे तत्कार्येण qT ASAIA TS SAM: | बाधकन्नानाद्र- nagar रट न्ते भवति किन्तु faafatafa भावः, ननु फला- पहारमाजेण न विषयापारः Bat भवतौत्यत sre! विषयादिति। (१) प्रतिपादयतु र ge पार, (₹) यदुप इति ९ ge पा | (१) विषयादिरूपफल इति २ पुर पा०। ४३० सटोौकन्धायवात्तिकतात्मयंपरिणुद्यो [अ.९यअा. १९ दायाधैः। परस्यरामावधमिंणोरिति। ८९९५ यथे- धर्मिणो? परस्यराभावधर्माणावृपलब्धो varices: | बाध्यत्वे हेतुरिति con हेतुव्यतिरेकि लिङ्गं लक्चण- मिति यावत्‌ । तच्चविषयबुदिधारामिति (९५ ध्यान- faced: | भ्रतुगतनेकं" खरूपम्‌ (cH) समानासमान- ज।तौयव्यवच्छेदको धमखक्षणमिति यावदिति we i ( इति हितोयमपूत्र माषम्‌ । ) ( इति खप्रयोजनाभिधेयप्रतिपादक प्रथमं प्रकरणम्‌ । ) तददिषयाधिकेपः मिश्याज्नानविरद्धयथा यं विषयताधमंस्य प्रस्हतलात्‌ तद्भिप्रायेए व्याचष्टे परस्परे ति | aq भिश्यान्नानानि त्वज्ञानबाध्यानि उपजातविरोधिना तच्वज्ञानेन समुपजात विरो धिज्ञानलादित्यत्र दृष्टान्ताभावः wae मिथ्याज्ञानस्य पच्चला दित्यत ste) हेतुरिति। तथा च केवल- तिरेकितया अतिरेके gern cat: । साध्यावेगरिश्चं निराक्तु माइ । waufafa | यवहारः साध्य इत्यथः प्रत्याहारमिति रौकायामिदधियान्तराक्मनसो व्यावन्तनमित्यथेः । wnwfaa टौकायां तं -सत्यम्‌ । वशिितयेति टोकायां वश्नौ-चौणमोहः | अनुगतघग्मकथनो पयोगाथेमाद्‌.। ममानेति । तक्चन्नानलमेव तदिश्यथः | ( इति हिलोयस्रू + समाप्तम्‌ । ) (१) daft: इति ego qe) (x) अनुगतमेवमिति २ पुज पा०। T.2 G2] faaalvacaR | ४३१ प्रत्यक्षानुमानोपमानश्ब्द्‌ाः प्रमाणानि WS I wae तस्य मुशभत्वादिति। (९ खाभाविकन्तु शास्रस्य Set area तस्य पुरुषायत्तत्वादित्यपि द्रष्टव्यम्‌ | प्रयोज्रनस्येति (९1 . अवन्त स्येत्यर्थः) । ननु खाभाग्रिकमेव sree ते विध्यं कुतो नोक्तमित्यत श्राह । खाभाविकं विति। न च पुरुषायन्तवेऽपि ग्रास्त्रम्य खाभाविक- मेव अेविष्यमितिवाश्यम्‌। पुरुषस्यापि तिविधप्रटृत्तिक शा खखप्रणयने हेवनुयोगा दि तिभावः | aaa मुख्यप्रयोजनलाभावादाह । शरनान्तरस्येति । नु परौचातः प्रागपि केवलब्यतिरेकिणचत्‌ | रूष- चमच्छषेत्यत we) प्रतौति । लक्षणता विषयलकणाभिधानानु- कूलजिश्चासाजनकपदार्थाभिधानुदः । सजातोयविजातौयव्या- वत्तंको Wat लक्षणम्‌ | तदनुपपत्तिनिराकरणं परोचा। न च विभाग इति Fat) wares प्रहयकचाद्चतिरिक्ते म ana ति नियमो न प्रमाणत्मेकमु पखङ्कगाहक विनेत्ययेः। न चेदमलित- fafa रौका। यश्चपि प्रमाएवलचणं न प्रमाणएविभागोपयोगि, तथापीदं प्रमाणवमनेनेव रूपेण wfad प्रमाणानि नोपसग्श्ा- तौति प्रमाणलकएपर मिल्य्ंः | न चेतावतेवोपसडग्राहकषिद्धावपि तस्य लचणपरत्वे न मानमिति वाच्यम्‌ । विभागे विभजनोय- AIA धर्मस्योपसङ्कगाहकवात्‌ तादृश च Wawa एव प्यवमामादिति भावः । लचणालकणमाजरति Zar) यद्यपि (१) अवानारन्ध।प।रस्येत्यथे इति ९ पुण ae | ४९९ सटौैकन्धायैवा्तिकतात्ययं परिसुद्धौ [अ. १९ व्या. १ चत्ूरूपोभवषतौति (९, प्रतीतिविषय इति शेषः । अधेविपर्येथकौत्तंनेन याघातादिति cond प्रत्य्प्रमा- शानुवादः, AA न साध्याविशिष्टत्वं वेग्यधिकषरण्यं वा। अविद्यमाने शश्र विष।शादावलक्षशं विद्यमानेऽप्यनुप- येागिनि गङ्गावालुकाद्‌ावलष्षणमतः तमानधमद्श्ना- दस्ति विभागे संशयः तनिटत्यथं विभागारम्भः | प्रमाणादिष्वपि शामान्यलचणस्य छतलात्तदपेचया नालकितस्येति युकं, तथापि wer: सामान्यलच्णमनुक्रायं तद्दिवचिला यदिशेष- लचणकरण तदभिप्रेत्य प्रमाणदावलकितस्येतयक्र तथापि शब्दतः सामान्यलक्षणमनुक्राये तदिवचचितल्रा यदिशेषलचणकरणं तदभिप्रेत्य प्रमाणदावलकितसत्युक्रम्‌ | शाब्दमेव मामान्यलचणमुक्ता विभाग- वचनमित्या गयेन कले लकितखेतयुकतम्‌ । नतु विभागो न निरथेको नियमायेलादित्यत श्राह टोकाकारः। श्रनयेमथेविपयैयमिति । ननु विभागवचन न चिविधेप्रटृ्िप्रतिरोधक वयाघातादिति व्यधिकरणं याघातस्यायटन्तिलात्‌ | अरय या इताथेबोधकलादिति ~ हेलथेः ? तदा षाध्यावेश्िश्चे, विभागः प्रतिन्नातप्रटृत्तिविप- रोत्यापारात्मकः व्याइतलादिव्यपि साध्याविशिष्टोहेतुरियत श्राह । श्रथेविपयेयेति । व्याहतलेन प्रतौयमानवादित्ययं न हेतुः किन्तु प्रत्यक्षसिद्धा याघात एवानेनोक् इत्यथः । श्रविद्यमान tf sated प्रत्या दि दतुष्टयातिरिके किमसत्‌ यथा cat 9 सम्बन्धिनि विषाण, सदपि वाजालुपयुक्र यथा गङ्गावालकेति 9.2%. ६ चिद्धच्ौ प्रकरणम्‌ | ४३३ aq सदनुपयेागिक्तंश्येच्छरे कि स्यात्‌ ! कथमनुप- यक्तं तदिति जिन्नासायाः निहृत्तिः, भ्रपि चार्था- पत््यादोनामुपयोगिनामपि परेरहाराद्ष्यमाशानामपि लक्षणाकरणे स्यात्सन्देदः-किं लक्षणाकरणादसन्ति ! अनुपयेागौनि वेति ? तचेवान्तभूतानि वा ! अश पर- मताप्रतिक्षेपाद्पात्तानोति ? अतस्त दपनुत्तये विभागः। तथा Teta मौमांसक्षानामधिकप्रमाण्लक्ष- शाभिधानं विनैव प्रमाणपिक्यात्‌, age तदपेक्ष यैव अधिक्षप्रमाणल्षणामिधानं सत्याधिश्चे, तदिहापि amar धम्यप्रसिद्धिः। न च सवेषां लिङ्गतयाऽनुमानवात्‌ प्रत्यचाद्मतिरेकोऽसिद्धः परा मेस्टेव करणत्वात्‌ | लिक्गकरणत्पच्चे- ऽपि प्रत्यलादिकरणएत्वघरकप्रकार चतुष्ट यविभागात्‌। नु विभागेऽपि सति प्रमाणान्तरसक्तेऽपपयो गिप्रमाएविभागोऽयं, यथा Rare रस्तेऽ्युपथोगिनामेव प्रमेयाणां विभाग दति शद्धा तदवखेव । मैवम्‌ । प्रमाएमामान्यत्रिभागपरले सम्भवति तदिगरेषपरते माना- भावात्‌ । श्रसन्तौति। सन्धपि प्रमाणएलानधिकरणानोत्यथेः | श्रलुपयोगो नि वेति । प्रमाणएवेऽपि मोकहेतुतलज्ञानापिषया द्व्यचः | तवेषेति | विभक्तप्रमारेषेवेव्य्ैः | विनेवेति । श्र्थापत्तेरतु- मानानधिकाया एव एयगृलचणं युक्तमित्य्ेः। तदपेचयेवेति । atgitear ag: wee प्रमाएलस्लौ - कारादित्यथेः। इहेति ` wa ग्राप्ते श्रधिकमुपमानमुक्रमित्यंः | ya ४ ४३४ सटौकन्यायवात्तिकतात्पयैषरिमुडौ [अ.१अा.१ सा्धापेश्याऽधिकाभिधाने भवति संशयः fa सत्या- fuer अधासतौति। तदपनोदाय विभागवषनम्‌ | नन्वधिकलचणाकरप्णदेव WET न स्यात्‌ । न च ततो शङ्ा- निदटत्तिर्मौ मां सकस्याधिकार्यापन्निलचषणा दिति वाच्यम्‌ । विभाग- सखापि बौद्धमते aw ततोऽपि तदभावानापत्तेः। चतुषुप्रकरणे प्रमाणविभागस्य परौ चितलात्ततः inet faa दति चेत्‌ । तद्धिक(र)लचणविषय एव सं्यचत्टपरोकया निवर्त्यताम्‌ । न च चतुद्टपरोक्वाया विभागाश्रयतया तद्भावे श्राश्रयामिद्धिः स्यादिति वाच्यम्‌ । तस्या लचणश्रयलेनाणपपन्तेः। श्रपि च विभागेनापि यनाधिकश ङ्गायवच्छदबो धनद्वारा निरस्या, ay च विभागतात्पवं- कल्पने मानाभावः, लच्णवाक्यादेव तदवगमात्‌ श्रनन्यलभ्य एव तात्पयेकन्पनात्‌ | तथा fe प्रमाणलरखय प्रत्यचादि चतुष्टया तिरिक्रा- टन्तिलमधिकस द्यायवच्छंदः। स च वचतुष्टयप्रमाणसामान्यलक्त- णन प्रमथा दिभेद खाधकेनेव दर तरभेद साधनेन सिद्धः, न्यनसद्यायव- च्छदोऽपि प्रयकच्ादिविगरेषलचणनेव परस्पराटत्तिमिः सिद्धः | भावाभावविभागात्‌ श्रधिकसंस्यायवच्छेदासिद्धे्च तदुभयाभि- नस व्यवच्छद्यस्यासिद्धः | TIS! तन्तच्छास्ते व्यूनाधिकप्रमाणाभिधानदभेनात्‌ कतिविधानि तागौति नियतषद्प्रमाणजिन्नासायां तजिदर्यथे विभागः, विभागारेव तज्िहन्तेः। श्रत एष विभागस्य न्यूनाधिक- ` श्या यवच्छेदपरलं चिद्यति, तादृ श्रजिन्ञाखयेव तश्योत्यानात्‌ | प्र. २ख्‌. द] चिष्धचौप्रकरणम्‌ | gay अत शवाधिक्यमाशद्ध विभागंपरौक्षामवत्तयत्सचकारः। र्वापयन्यसङ्गतिश्चाष" स्पटेत्येतदपि भन्तव्यम्‌ | ( विभागद्य युक्तत्वनिरूप्ररम्‌ ) यदा शदणपरोचाद्ारेव विभागस्य न्यनाधिकमद्यायवच्छदे तात्य कर्ते । न हि विभागवचनं शब्द विधयेव तदोधक युकिगरास्लल- याघातात्‌ | न "चाच BRAT AAA | यदा मामान्यतः IAT सत्या- ane विशेषवचनं ्युनाधिकमङ्यायवच्छेदपरमिति arfa: | guar प्रमाएमुदिश्ाच चतुष्टं॑विहितम्‌ उदेश्लं च याग्यलेन विभेयलं च वयापकत्ेन प्रतोयते, Bata तद्‌ुभयान्वयप्रकार- ala | भावाभावविभागे तु तदितरप्रसिद्धावपि भावातिरिक श्रभावान्यतं न वन्तेत Tea तद्भुवच्छदः भावभावो विभाग एव न भवति । शचणपूरविका हि विभागाकाङ्कुा प्रमेयलादि्कि च तथोरवच्केदकं न लक्षणमिल्यणाङ्गः | किं च य्वाधिकस्यावच्छेदे तात्पयं न स्यात्‌ तद्‌ चत्‌द्- परोक्तायामाश्रयासिद्धिः स्यादिति विभागस्य प्रयोजनान्तरमाह | ूर्वापरेति | दे शखवात्रमाणखरूपावगतौ कति तानोति जिन्ना- wat विभागवचनादिगरेषावगतौ त्नकणजिन्नासायां प्रत्यचादि- विगेषलचणावतार cata विभागप्रयोजनमिल्ययेः । कचिद्‌- स्फटेति पाटसतज्रासति विभागे पूर्वापरपन्यक्गतिरस्फुटा खादि- ्रेषाऽन्नाने तक्षचणजिन्नासाया श्रनुत्थितेरित्य्थः ञ्रचरोति-षष्ठोति atari श्रं प्रतौति विषयवियहवाश्य eT ad (९) शङ्ृतिख भरस्फटा एति २ ge oe | gad सटौकन्यायवात्तिकतात्ययपस्मुदधौ = [a ST 8 प्रतिशब्दयोगे षष्ठो विधायक्ूजाभावादित्यथेः। यदा सन्निकघौ व्यापार दति टौका-श्रब्दतद्भावसाचचात्कारेऽपि ATTA मममा वा ओ्रोज्संयोग एव ओरोचव्यापार दूति न व्यभिचार रति ara: लोकायामालो चनं मिविं कल्कम्‌ । ननु मविकल्यकम्‌ Arrange निविकन्पकेनान्ययासिद्धलात्‌ श्रत श्राह टौकाकारः न चेति। श्रनागतलादिति टोका श्रनागतफलोपडितवा दित्यः | ( विभागोटृशखय युक्तत्वनि रूपणम्‌ ) शक्तौ संश्रयः | कारणतावच्छेदकधश्मलमतो द्ियवब्याणयं न वेति सामान्यतो, विश्रि तु बह्धिर्दादानुकूलादिष्टातौ नदियधमे- समवायो न वेति यद्यनुकुललं जनकलं तदा मोमांसकानामप्र- सिद्धिः a: शक्रे्तदवच्छदकलश्लो कारात्‌। तदवच्छे द कवे aa नेयायिकाप्रमिद्धिः | तथापि कार्य्याभावबाणाभावगप्रतियो गिलमनु- HAG कारणएतदवच्छेदकसाधारणम्‌ | भ्रतोन्धियलं च षोढ़ाप्रत्या- सत््यन्यतमप्रत्यासत््यनाश्रयलमिन्युष्णस्यगरा्यवच्छेद्‌ः । श्रदिष्टमिति श्रद्‌ ्टवदात्मम्यो गब्यावन्तेनाय | न च तन्ननकवे मानाभावः | दादस्यादु्टजन्यतया व्यधिकरणएगुणएजन्यतात्‌ | व्यधिकरणएगुणएजन्य- कायश च स्पशेवदेगवटरवयाभिधातादौ यधिकरणणएसमानाधि- करणशएजन्यलवदगेनाद द्‌ टवदात्मसयो गस्य दाहजनकत्वात्‌ । तच यादुग्रादेव करतलानलण्यो गारे कद्‌ दाहो दृष्टसतादृ शादेव मन््रा- दिप्रथोगे दाहो न जायते wat यद्भा वात्कार्याभावस्तदज्ञो रावभ्य- पेयन्तेन विना तदभावायत्ततदभावानुपपत्तेरित्यर्थापत्या afata- सुखेन शक्निभिद्धिः। न चादृष्टविलम्नात्‌ तद्धिलम्बः quarge प्र. २ ख. इ] चिख्चोप्रकररम्‌ | ४३७ शक्तेर नभ्युपगमे प्रमाशाभावोमूलं AAT TTA ्टकारणेभ्य एव ॒का्यात्पत्तावर्धापत्तेः Pwd तदभावात्‌, तस्य तदर्थलात्‌ | श्रदृष्टविलब्बश्च न तन्नाग्रानुत्पादौ | मण्पराद्यपमारणानुपदं दादहाभावप्रसङ्गात्‌ । श्रदृष्टान्तरोत्यादकश्य चाभावात्‌ । न च प्रतिबन्धेकेन राहमतिकूलमेवादृष्टं जन्यते प्रथ- मोपखितलादुपक्लोयना्च प्रतिबन्धकाभावस्येव हेतुवापरसेः । अदृष्टस्यापि प्रतिबन्धकलेन तदभाहेतुतस्य तचापि alate दृष्टोत्पत्तौ च णौचाचमनारेखलदुत्या दकस्या्राणन्वयापन्तः | antwea तदुत्यादकले शौचे सति तदभावापत्तः। न च प्रति- बन्धकाभावो हेतुः कारणोग्वताभाक्प्रतियोगिन्‌ः प्रतिबन्धकतया {न्योन्याश्रयापत्तेः। नापि मण््राद्भावक्रुटख Raa उन्तेजके सत्यपि प्रतिबन्धकस्ते दाहाभावापरततरिव्यर्थापत्या शक्तिसिद्धौ कथमतौ- स्दिया गर्निरनाभ्येपगम्यत coq श्राह । गरक्ररिति | उत्तेजकाभाव- विशिष्टप्रतिबन्धकाभावेन दृष्टनेवोपपत्तौ नार्थापत्या प्क्रिसिद्भिः। ननु प्रतिबन्धकाभावो न दाकारणं प्रतिबन्धके सत्यपि उत्तेजक- प्रयोगे दाददभ्नेन यभितचारादत we श्रसदिति। उन्तेजका- भावविशिष्टो यः प्रतिबन्धकस्तदभावो हेतुः तया च विशिष्टाभाव पयोन्तजकप्रतिवन्धकसद्धावे विगेषणाभाव्रप्रयक्रस्ोभयाभावे विग्र व्याभाकप्रयुक्रस्य केवलोत्तखकसद्धावै चोभयाभावप्रयुक्रस्य सवंच- भावादित्येः | | नतु न विशिष्टं विरेषणविगरेथत्सनन्धे्योऽधिकमिति विश्रि ` षणादि प्रत्येकाभावस्य हेतुलेऽनतुगमः) श्रय विशिष्टस्यानतिरेके- aac सटीकन्धायवात्तिकतात्पयेपरिशुदौ [अ,९ ST. १ प्रतिपक्षता च मश्यादौरनां सहकारिविरडरूपत्वात्‌ तदिरहस्य च व्यतिरेकमुबेन सहका रित्वावधारणात्‌ ऽपि विशेथाभाव एव रूपभेद ख्छिन्नविगेयप्रतियोगिको fasia- एाद्यभावव्यापकोऽतिरिक्रः प्रतियोगिभेदादिवे प्रतियोगिताव- च्छेदकधर्ममेदादपि श्रभावभेदात्‌, यथा नोलो धटो नास्तो- व्यभावो रक्रपटवत्यपि षच्चाहुटमाचाभावाद्धिन्नः fag: तथो- नतेजकाभावावच्छिन्नप्रतिबन्धकाभावोऽपि केवलप्रतिबन्धकाभावा- fea: कारणम्‌ । तन्न। यदि द्यतौतविगेषणावच्छटेन विद्य- मानद्येव विगरेषणस्याभावः wag कणएरूपातोतगिग्ेषरणाव- च्छिनननेन घटादेः प्रतिक्षणं विनाश्रात्‌ चणभङ्गापत्निः। सच विशिष्टाभावो awa उन्तेजकापनयेपि serosa: | ष्वंषख्यानन्त- लात्‌ । विद्यमानस्य विनष्टलेन प्रतोतेश्च । शामोऽयमासोहर cara विगेयवति श्वामध्व॑सस्येव प्रतोतेः । wae ष्वंसानुप- पत्तेश्च । नापि प्रागभावः We जन्याभावलात्‌ | न चात्यन्ताभाव एव 8: कदाचित्कार्यानुदयश्च प्रत्यासत्तिकादाचित्कलात्‌ प्रत्या- afay विग्रेषणाद्यभाव इति वाच्यम्‌ ¦ विगरेषणएविग्रेयभावयोः ्र्याशत्तिलावच्छदकानुगतद्पाभाव्रात्‌ | न च विश्चिष्टविरोधिल- मेव तयोरनुगत तेनालुगतरूषेण तयोरेव दादहादिगतलापन्तेः। न चेष्ठापत्तिः। विरोधो हि सदहानवख्याननिधमलक्णो न पर- स्मर विरहरूपतया विगरेषण विगरे्याभावस प्रत्येक विशिष्टाभावतया तत्‌प्रह्येकाभावाभावस विग्रिष्टलापत्तेः | तदभावाभावख्य तत्र्‌ | 7.2 & ३] चिद्धवोप्रकषरणम्‌ | 8३९ wate भावा भवन्ति कार्यानुङ्गलाः तगप्रतिङ्रलासतद्‌- दासौनाश्च | तचानुक्रुला दहनादेः पवनादयः, तत्प्रति- नाणुभवाभावाभावः तदभयवेशिषच ह्येकाभावादिशिष्टाभावयव- हारानापत्तेः नापि परस्परविरहयाणले तदाचेपकल्वं वा विरोधः। विगेषणविरेव्ाभावसछ विभिाभावतेन तदयाप्ला- तद नाचेपलाखच | श्रभेदेन तयोरभावात्‌ | श्र्ास्त्पिदचरणाः। विगशेषणएविगेयथोः समनन्धादिशिष्टयव- हार दति तयोः सवबन्धाभातरादिशिष्टाभावय्यवहारः घटतदभाव- वयवहाराविव घटसल्लासत्वाभ्यां न fe न तयोः, aaa fafne- व्यवहारो न वा तदभावे सति न विशिष्टाभाव्रवयवहारः सवत्र az यत्र यः सम्बन्धः स एव तस्य तच वेशिश्चं, स च सम्बन्धाभावो विग्रेष- णाभावात्‌ विशेवयाभावाद्भयाभावा्सवैचा विशिष्टोऽनुगतो दाहादि- कारणं way प्रतिबन्धको त्ेजकाभावयोः सम्बन्धो नास्तीति WN | प्रतिबन्धकोत्तजकाभावयोश्चातिरिक्मम्नन्भाभावेऽपि खरूपसम्बन्धश्य स्वात्‌ सर्वच खरूपसम्नन्धादेवाधिकरणएणभावयोरवैशिच्चप्रतीतेः | एतेन प्रतिबन्धकाभावस्य waa मणिषड़ावे मन्ताद्यभावमादाय दाशैः er एकप्रतिषन्धकसत्वेऽपि प्रतिबन्धकान्तराभावसच्वात्‌ | a fe यावत्कारणावद्छिन्नं तावदन्वंये कायमित्यपास्तम्‌ | न fe प्रतिबन्धकाभावतेन हेतुलमन्योन्याश्रयात्‌, कारणेश्वताभावप्रति- यो गिलच्य प्रतिबन्धकात्‌ | किन्त मणाद्यभावलेन रृ्ुक्तवात्‌ प्रतिबन्धकसामान्याभावश्य Barat) तस्य यावद्िगेषाभावयाण- 8४१ सटीकन्धायवात्तिकतात्पयंपरिगु्ौ [ख.१९या.१ = ~< — eb ee लात्‌ । प्रतिबन्धकससरगाभावसख्य हेतुवान्न तदन्योन्याभावेऽपि कार्यम्‌ न च तयोभ॑दामिद्धिः | प्रतियोग्यधिकरणयोः संमर्गारो पप्रवंक- fatwa संमर्गाभावलात्‌। अन्योन्याभावस्य च ताद्‌ व्यपू्कला- दित्यादि विस्तरो दितो याध्याये वच्यते । प्रहर मादहेत्य चो देश्ठ- लज्ञानादितसंस्कार विषयस्य कालस्य प्रतिबन्धकल्मिति नार्थापन्तिः Tat मानम्‌ | MACK तथा fe जनकदशाविगरिष्टो afer. जनकद ग्रावयाटृत्तभावग्तधश्मेवान्‌ जनकलात्‌ FUSHSIEIVT- Mga, प्रतिवन्धकसन््े संयो गादेरजनकदशाव्तिलेन तदतिरिक्रातो द्वियभावश्तधमैरसिद्धिः, way भावहेतुजतया अ्रजनकद्‌ श्रायाटृन्तलाभावेऽपि उद्धवलविशरिष्टायां तालम्‌ । यदा वङ्कः कार्यानुकूलादिष्ठातौ द्वियधर्मसमवायौ जनकला- दात्मवत्‌ । न चात्मलं नित्यलं Rafe: स्ैकलादिमति gut साध्यायापकलात्‌ | करतलानलसंयोग एव वा पक्चः। Faq) श्रतुमानानां साध्य विनापुभयसिद्धूलात्‌, प्रतिबन्धकाभावादेर- जनकलहेतुसम्भवा दि पक्तवाधकाभावेनाप्रयोजकलात्‌, तुष्यन्याय- तथा यापकेऽपि वयथ विग्रेषणलात्‌, sau शल्नतिरिक्रतिविगे- षणखापि म्रचेपापन्तौ धर्मान्तरसिद्धिमसङ्गात्‌ | wha च जनकलस्छ गेवलावयिवेन यतिरेकाप्रसिद्धिः। न च पष्डापू्वपराङ््क्च- योसत्रसिद्धिः श्रप्रत्यचयो लयौ: प्रत्यकेण साध्यसाधनयो तिरेक- ग्रदस्या शरक्यलात्‌ । दितोयानुमाने मोमांसकानां कर्मणोऽतोदन्धिय- लिनेवार्थान्तर संयो गदारा रतस दाहालुकूललादिति aaa: | (इति शक्तिनिराखः) TY स. ३] चिदच्ो प्रकरणम्‌ ४४१ ger श्रय दिविधाः awaits: खरूपतश्च, ae तो जलावपेकाद्यः, सहकारितो मन्त्प्रयोक्तारः, ते हि way प्रयञ्ञानास्तदिग इलक्षणं सहकारिणं fre न्धन्ति, उदासोनासतु तचेव गासभादयः, तथाऽनुङ्गलत्व- मन्वव्यति रे कगम्यं, प्रतिङ्गलत्वश्च तदन्वये कार्यव्यति- रेकगम्यम्‌। तच्च तद्िपर्यथान्वये पर्यवस्यति उद्‌ासौम- त्वश्च व्यभिचारगम्यम्‌ । रवश्च यच यदा यस्य यधानु- क्रलत्वे प्रतिङ्खशत्वे वा प्रमाणमस्ति तच तदा तस्य तथेव waren, किभधि सम ्यैक्र्पनया | सर्वश्च परेषां विमर्षमम्भवोऽतोन्दरियसामर््येपि समान इत्य्था- प्रतिमुपेष्यान्यदेवातौग्दरिय शिष्ठ कार कौजमाशद्च विदशति ख! देतदिति । ए] स्वरूपस्य प्रत्यक्षत्वे स।कल्यस्य RITA मेयमतौन्दरिथं सामथ्य॑मवरिष्यत इति पूवंपक्षाथैः। कायसम्बन्धितां-कायापलस्िततामित्यधैः | खदूपत इति) जससेकादयो wR कारणमन्धादिकं विनाग्रयन्तौत्यधः। ननु ऽ किंञचित्कुवतां प्रनिबन्धकलासैनं कार्यानुत्यादः aia: | प्रागभावस्याजन्यवा दिति । प्रतिबन्धकलान्यथानुपपन्तिरेव wat माममित्यत श्राह । सर्व ug ४४२ सटौकन्यायवास्तिकतात्पयेपरिमुद्धौ [अ.१६य्या १ यदाद | कार्योपहितं रूपमिति । cee नन्वन्य- कार्येणोपधानं तत्का्येशैव वा ! श्राय श्रहेतुरव हेतुः स्यात्‌ । दिनौये त्वित रत्नत्वं, तस्य तत्कार शत्व fag सति तत्कायेत्वं fad arama सति तदुप लितं कार णत्वं भवेदित्यत आह इदमेव चास्य तदुपधानं यत्तत्कार्योत्पादात्यूवेमवश्यम्भावः । (९ शेति । प्रतिबन्धक्नेन ufwafe नाश्यते तदोत्तेजके सत्यपि arat- नुत्पत्तिः पुनरक्तजकेन श क्रिजनने श्रनियतहेतुकतं ga भाव- Vaart तव्नननादित्यादि रित्ययेः : खरूपस्येति | इद्‌ जलं पिपासोपग्मनसमथं जललादित्यच न॒तावत्सामथ्यं कार्योपधानमनुमेवं, श्रपोयमानतोये यभि- चारात्‌ । नापि तद्योग्यता, सा हि खरूपयोग्यता सदहकारि- योग्यता A? | नाद्या तस्या जनकतावच्छेद्‌ करूपाद्मिकाया जल- ल्वा दि रूपत्वात्‌ | aw च प्रत्यक्षिद्धलात्‌। नान्या । aaa यभि- शारादिति परिशेषादतोद्धियमामर््यानुमेयलासिद्धिरित्य्ंः | ननु चापौयमानतोये कार्याभावात्‌ कायेसम्बज्धिलं नास्तोति तदवस्थो व्यभिचारं इत्यत शार atafa | उपलक्षणएलमसतो- ऽपोति न यभिचार दत्यथंः। उपधानगब्द्ष्य विग्रषपरले हेत्‌- माह । afafa | चत्कार्योत्पादादिति | श्रनन्यया सिद्ध नियत पूर्ववत्तिलमित्यथेः | प,९ छ्‌. द| चिद्धन प्रकरणम्‌ | ४४३ यदुत्पादात्यृवे यस्यावश्यम्भावः तत्‌ कारशमितरत्काये- मित्यधेः। नन्वेवं रूपं कारणत्वं ARIAT सामान्यतोऽनु- मयते प्रतिव्यक्ति वा ! न तावत्रतिव्यक्ति, तदुत्तर कार्याभावेऽपि कासाञ्छिदिनाश्दशनात्‌ तज्नातौयस्य तु प्रागेव सामान्यतोऽवधारितं तदिह waa इत्याश- दाद । न च तजनातोयस्येति | cae, यथा योयोधूमः अन्यथासिद्धि पञ्चधा । यद्गभावेव यम्याचययतिरेकौ तत्तेना- न्यथामिद्धं। यथा दण्डन ARIA | यमाद्‌ चेव यस्टान्ययतिरेकौ तद्‌ पि तेनान्यथासिद्ध चथा दण्डन दण्डलम्‌ । यच जन्यनियत- पूवं वत्तिलन्नानानन्तरं जनकस्य तद्‌ बग मस्तच जन्येन जनकमन्यथा- fag यथा कुमकारेण तत्पिता । we प्रति पववत ज्ञात एव यं प्रति यस्य ॒पूर्ववज्तिलमवगम्यते at प्रत्यन्यथा सिद्धं यथा घटं प्रयाकाशः, wee प्रति तस्य पुवव्तिले ज्ञात एव तं प्रति aw AANA | यत्र चान्यत्र HARTA SA कार्योत्यत्तिसमभवसत् तदन्यध्ूवेवेपि तेनान्यथाषिद्धं । यथा पाकजरपोत्यकतौ स्ादिप्रागभावः | एतदन्यथासिद्धिपञ्चकथतिरेकोऽलुगत एवेति भावः। flags समरणसुपपादयति । ननिति। यथेति । विशिष्टस्य पूवं नातुभवो येन त्छषखंत अरन्यथाऽतुमानमपि मानान्तर न यादित्यथेः। ७७४ सटौक्षन्यायवान्तिकतात्पयपरिशरदौ = [at BT. १ सोऽभ्रिमानिति सामान्यतोऽवधारणेऽपि श्रयं धुमोऽभ्नि- मानिति नावधारितं तथेदमुदकं पिपाक्षोपशमन- निमित्तमित्यनवशटतमेवावधायेत इत्यथैः | न च कचित्कायेमरुत्वेव ae व्यभिचारः सति, ae कारिसादहित्थे कुर्यादिति साध्यत्वात्‌ तस्य च सहकाये- साकल्यप्रयुक्तकार्थाभाववतत्वरूपस्य तचापि भावादिति। तस्माच नोभयपयनप्रतवहेतुः सोपेक्षाबु हिः ठृतौयेति विषथभेदादुद्धिभेदः, स च सुखहेतुदुःखहेतुरतदेतु- रिति चिविध. इति व्यक्त इत्यधेः | श्रनुमानपद्‌ ्युत्पादयता भाष्यकृता VATA लक्ष- शमप्यभिहितमिति टौकारुदपि स्ृत्यादि व्यवच्छेतत दशयति | तथा चेत्यादिना (ल यतो भाष्ये लक्षण- मुक्तं अतो वातिके तद्‌ा्ेपो नानुक्तोपालम्भ इत्याह | तटेद्वाष्यमनुभाष्येति । [९०९५] --+~ "न+ me met ~ --~--~-~-~ ~ ~ -- — - ~ a) = we चेति । इतराभावावच्छिन्नकार्य्याभाववयाणयलं जलजातोये शर्वजासतोति न व्यभिचार ca) श्रच जनकतावच्छदकर्प ` ame भललादिर्ूपस्य सिद्धूलेऽपि तस्य भनकतावच्डेदकरूपला- mas नावगतमिति तद शुमेचलेऽपि न दोष इति सन्मदायविदः। naa यो विषयभेदः स टौकाङृतानोक्र इति तमाह । ष चेति। प.१ ख्‌. द] विदधजौप्रकरणम्‌ ४४५ फलवतः प्रमाणत्वात्‌ तदिशेषत्वाच्चानुमानस्य नाफ- लत्वं युज्यते, कथञ्चित्‌ फलान्तरसम्भवेऽप्येतत्‌ प्रत्यक्ष फलं लिङ्गपरामश्लतु परसिद्वमनुमानमनेन लक्षणेन व्याप्यत इत्यपि grag gear । wd सति तवेत्यादि- नोभयसमाभानसङ्गतिः। समाधानान्तरमारहेति कस्मि त्राकचेप इत्यत श्राह । पूर्वोक्तमिति । cee) नतु हानादिविषयं प्रामाण्यमुच्यमानमनुमानस्य AMA प्रत्येवोक्तं भवति हानादावेव तस्य व्यापारा- नुबन्धादत आशद्धेवेयमनुपपन्ना, किमच समाधाने- नेत्याश्ड्य व्यापारानुबन्धितया हानादिरस्य गोचरः, प्रतौत्यनुबन्धितया तु afemae वहिरेव विषय- स्तदभिप्रायेण वा शङ्कासमाधाने इत्यमिप्रायवानाइ | यद्यपोति | (९०२९ विन्नामे यत्प्रकाशते [९५।९४] येन fama निरूप्यत इत्यथैः | टो कातो ऽनाचिक्तसमाधानं परिहरन्नाह | फलवत इति । व्यापारानुबन्वितयेति | श्रनुमितिषूपव्यापार विषयतया हाना- दिरलमानस् विषयम्व्लनयव्यापारविषयतलम्दैव AMG, STA farratsfataaye: | नतु प्रकाश्रमानलविषयलयोरभेदान्न हेत डेतुमद्भाव दश्यत आइ । येनेति । वार्तिककारयेष भाव इति भ्रमनिराकरणायार। ged सटी कन्धायवात्तिकतात्पयेपरिशदौ «= [Ht TR न च खविषयादन्यदिषयान्तरमस्य सम्भवत्यतिप्रप- गादिति भावः ८० पूरवेपक्षिण इति शेषः । Safa इति (= सखभावप्रतिबह्ः | ननु हेयादिवुह्धयः केन विश्चेषेण दितौयानुमानस्य ae, न तु इितोयस्य प्रत्यक्षस्येत्यत श्राह । .परोक्षार्था- वगाहितयेति । [९८५] ननु सामोष्यस्य सादृश्यस्य मानं मितिः संन्नासं्नि. सम्बन्धपरि च्छेदे प्रमाणमित्युक्तं कुतो व्याधातावकाश्च इत्यत श्राह । भ्रनुमानशब्द वदिति । (eis ननु शष्दप्रतिपत्तिन तावक्छषूपतः प्रमारं, व्यापा- रवतः कारणविशेषस्य प्रमाणत्वात्‌, नापि वाक्याधै- प्रतिषत्तिरस्याः फलं, तदानों तस्या विनष्टत्वात्‌ | न च समृतिरूपाया अपि weaned: तत्‌ फलत्वं, अनुत्पन्नसमयानामसयमारषपदार्थानां शब्द सर णेऽपि तदभावादिल्यत श्राइ । यत्‌ खल्‌ चैति ken -- ~~~ -~ “ ~ पूवं पिए इति । नाणौत्पत्तिक उत्पत्तिजन्य दत्ययी विरुद्ध इत्यत are) खभावेति ! ननु शब्द्विषयकानुभवख प्रमाणत्वमपदाय कुतोऽनुसन्धानखय तदुच्यत TIA श्राह । ननु शब्देति | ae oo) चिखचनोप्रकरगम्‌ । ४४७ ननु स्यविषयपरिच्छिततो प्राधान्यम्रनुमानादैरपि, तत्कतः प्रत्यक्षप्रध।नत्वादित्येकरे णौ वक्तौत्यत श्राह । ्रत्यक्षपराहौति । (५) , प्रायेण प्रत्यक्षमाचपृवक- मिति ५५ साक्षात्परम्परया सवेमेवानुमान- ANT: |» उपमानं तु प्रत्यक्षापूवंकमपि शब्दपुवक्षमेषेति ene] शब्द पुवेकत्वे सत्येव NAAT कत्वं तस्य. केवला तु प्रत्यक्षपूवंकताऽनुमानस्येवेत्यधैः | नन्वेवं सति शब्द्‌ नन्तरसुपमानमभिधौयत। मित्यत श्राह | सरणसहका- fafa cra यद्यपि शब्दस्यापि प्रमाणस्य वाश्चषूपस्य aire पदा्थस्मृतिसदकतस्येव वाक्छाधैवाधकातव तथापि न कंचिदय्यनुभूयमानस्य, लिङ्ग त्वनुभूयमान- मपि शब्दस्य विशेषाभिधाने न्यायसिद्धेऽप्येकटैप्यभिमत प्रयोजनाभिधानं तदकोशलस्यापनयनाय । यद्यपि प्रथममेकदे शिमतं दृष्टत्वेनाभिमतमरेव, तथापि दूषणा- aaa न दूषयितुं शक्यमिति शिक्षयितुं वात्तिकमनु- रश्यन्नेवोत्तरग्रन्मवत।ग्यति। तदैकरेशिमतमिति ननु खविषयपरिच्छित्तावितरानपे्तवमेव प्राधान्यं saree कुतो नोक्रभित्यत राइ ¦ ननु खविषयेति । ४४८ सटौकन्धायवात्तिकतात्ययपरिगुढौ [ख.१अा.९ ee) प्रत्यक्षं पुव प्राधान्धादित्येके ceed उक्तमुप- पादयितुं महाविषयत्वाच्ादौ श्ब्दोपरेश इत्यपरः (१८।०७] Wea: तच महाविषयत्वमनेकान्तिकमिति tees) शब्दस्य महाविषयत्वादाद्यत्वमापाद्यता प्रत्यक्षस्यानाद्त्वमि- च्छताऽन्य VI दृष्टान्त उद्‌ाहरणौयः, तथा च चिचादौ पक्षभरूते प्रत्यक्षेऽपि गतत्वेन मदा विषयत्वमनैकान्तिक- भित्यधेः | तदेतव्प्रषङ्गाव्यायां खतन्तरसाधनपक्षे तु काला- त्ययापदिष्टत्व, शब्दचरभतायथाः प्रत्यक्षप्रा धम्यस्य ननु .विभागद्धते प्रत्यकतमे पूवेसुदिष्टमिति किं तत्साधने- नेत्यत we उक्तमिति । स्कार एव कुतस्तथोदिष्टवानित्या- aq fatfaqfaad: |) ननु ग्रन्दस्यादावुपदेग्राभावप्रभितेमेहा- विषयलं बाधितमिल्यत श्राद्‌ । चोद्यचञ्ुरिति^)। ea स्यात- लम्‌ । तेन पुवपचचिएा महाविषयवादादौ शब्दोप्देशर एव युक्त casa: शत दति नोक्रदोष cae: ननु महा विषयं प्रत्यसे- ऽनेकान्तिकमित्ययुक्त तस्ादाेवोक्रवा दित्यत श्राह । शन्दध्येति | (१) टेश चसुरिति-- ae ९ पुर | प्र. १९. ३ विदधन्नीप्रकरणम्‌ ४४९ च प्रत्यक्षसिद्त्वादेव, व्यतिरेक्किप्चे च विरुबत्व- मित्यपि दर्व्यम्‌ | मदा विषयत्वेति (८१ पुवमुपदिश्चमानं प्रमाणं धमि, महाविषयत्वादिति साधारणो धमेः, प्रत्यक्षं वा शब्दो वेति सन्देहः | साधारणतया न हेतुरिति भाव efa ces) प्राधान्यश्यापनप्रयोजनं यदि प्राथम्यं विन। न सिद्धोत्‌ तदाऽनुमानस्यापि प्राधान्याग्माथम्यं स्यादित्यधैः। सति dat का नो शानिः सति a fa waa भाष्यकारो विचारयति waa wae! स्याैतदिति । (res) व्यवद्ितविषयत्वात्मत्यक्षस्यानुमानविषये vefa- सदा न स्यात्‌ यद्यनुमानमपि व्यवश्ितविषयं भवे- दित्यत are) न चानुमानविषये सामान्धषूप इति ———— ee eee pe --- ~~ ~~~ विर्द्धलमितोति। वयभिचारिणः केवलव्यतिरेक्याभासस्छ विर्‌ इलादिव्ययः | Saran भिन्नघमिंकः ana उक्त दति समानधमिकं तमाह | पूवेभिति | । ननु न चानुमानविषयं इति टौकायां नानुमानविषय इति र या पौनरश्वमित्यत we यवथितेति । ननु चादाख्यानं er *~~--~--~-- ~ --~ * नग्बसति दति am पाठः | 98 ४५० सटोकन्णार्यवा्तिकतात्मयेषरिशबौ [चअ. GT. tee] भरतो न ^ युक्तम्‌ | अन्याख्याने कारणमिति ९८९९] किमिति न व्या्यातमिति शङ्धानिरटततिक्षारणमित्यधैः। सन्दिग्धेन Pia ew) उपरेशप्रामाण्ये तद्दारा वह वप्यत्तरकालमिति मन्तव्यमतो वन्दि प्रत्यारित उत्पादितः प्रत्यथो निश्चयो यस्येत्यनेन न विरोधः। अभ्यदिततमं मन्यत इत्येके शोत्कौत्तनेन पूर्वोक्त संशवोपपादनं स्मारयति | ननु च निश्चयफलत्वाविशेषेऽपि प्रत्यक्षत शव नाकाड्कगानिदटन्तिरिति कुत रतत्‌ इत्यत BIW ताव- दयमिति (८ प्रत्यक्षफलसाक्षात्कारस्येवं लभाव- त्वादित्यथेः। नन्वङ्ग विश्ेषणमित्येकोधेः तत्कथं व्यापकषत्वेनेति व्याख्यायते ! कुतश्च पूर्वाचार्याणां war: परि हौयत ! इत्यत MTEL तत्तु प्रकलानुपयोगितयेति [९९११ ET त 1 1) (~ तदद्यन्ताभवात्मक AMT चाजन्यमित्यत we! किमितोति। तचा चोपजातग्रद्ाष्वसोजन्य एवेत्यदोष इत्ययः | aq बयव्रश्धितलं न युक्रिरित्यत श्रा | एकदे शेति । ~~~ ~ --*~~- ~ # gaewfafa पाड | प्र, ९ @ 8] चिद्धवो प्रकरणम्‌ | १५१ निरुपधा नलक्षणं साक्षात्कार त्वमाकाह्कानिव्तनयोग्यं प्रयक्षधमेऽनुमानादिषु नास्ति, तेनानुमानादिषरि- च्छतेऽ्ये भावाह्ृानिरत्तिरिति हि cami न च विशिष्टा्राहकत्वोपदशमेनानुमानादिषु तदभावो दशितो भवति, विशिष्टा्थप्राहकत्वेःपि प्रत्यक्षस्य तद्भावादित्य्ः। व्यवस्थितानां प्रत्येकमेकत्वादिति (५९९५ दितीया- ऽधंद्ठष्टविषयत्वादित्यधेः | इतयुदयनाचायंृततात्रयपरि TR प्रथमाध्याये feat समाप्ता ॥ ` प्रशेतानुपयो गमेवाह | निदपभानेति | तङ्ञावादिति । आका ङगग निट ्निहेतलादित्यथः। ननु सं्षवेऽपि प्रमाणानां waaay कल्वमेवेति न ततो ववद्यायां प्रमाणानां कथिदिग्रेष उक्र स्यादित्यत श्राह । दितौयेति | | यस्तकंतन्ग्रतपत्तसहस्रशि- गङ्गश्वरः सुक विकेर वकाननेन्ः | तस्यात्मजः पितुरधोत्य निबन्धमित्यं प्राका श्यत्‌ इतिमे ब्ुधवद्धमानः ॥ इति महामहोपाध्याथश्रोगद्र्रात्मजमह।मरो पाथ्याय- ओ्नोवद्कमानविर चिति न्याथनिबन्धप्रकाशे faaat समाप्ता ॥ श्रोमनम्मद्ागयपतये AA: | ~—woyou सटौकन्यायवात्तिकतात्प्ेपरि शुद्ञो प्रमाणप्रकषरणम्‌") | oS ee - प्रत्यक्षादिप्रमाशधिरेषलष्षणाना('पमिति खरूप- कथनाथैम्‌। लक्षणं wane, अर्थाक्िप्तेति ("१ च प्रतखरूपसङ्गतिक्षथनाथेम्‌। लक्षणं हि जिन्नासु- प्रतिपादनाय, सा चानिर््रातसामान्यस्य विशेषे नास्ति सामान्यन्नानं च तल्लक्षणाधौनमतस्तल्लक्षण, विग्रष- ननु लच्षणानामिति अथ ऋन्षामपि विग्रषज्ञानानां षामान्यन्नानपूवंकलात्‌, प्रत्य्ादौत्यपि तथा, श्रन्खषामपि विगेष- लचणानां सामान्यलचणपूवंकलात्‌, श्र्थाकरत्यपि यथे श्ाब्दा- नामपि सामान्यलचणानां विग्रषलचणहेतुलादित्यत are, प्रत्य- चादौति । मामान्यतस्तथालेऽपि प्रकुतापेच्येतदुक्रमित्य्ंः। ननु सामान्यविगेषलक्णयो नित्यलेन न इेतुडेतुमद्वाव इत्यत AE! weu रोति लच्षण-विगरेषल चणम्‌ । श्रजिज्ञासितप्रतिपादने प्रतिपाद्यानवधेयवषनमल्ापन्तेरिति भावः। सा चेत्यनेन जिन्नासुपदे =~~--- ~ ~~~ ~~~ ~= ~ ५ -- --~ + न~ ~~ —_— —— „ ~~~ == --- (९) Fre तात्पवपरिष्यद्वाद्‌ शंएश्लकेष प्रमाण्प्रकरणं विकलं वतते इति अतय एंयत्‌ १९०४ लिखितं तालपनपुख्कमवलम्बपकाय भवति, जो णतवात्‌ तत्रापि. कुजधिदकशरादि विलनौति डोकादिदणशेनात्सङ्तानति विश्चेयम्‌ | v7.2 aa] TATUGATTA | BYR frmagena विशेषल्चणावतारः तथा च सा- मान्यलक्षशबिभागोडेशत्नानस्य जिन्नासादिजननदारा विगरेषशक्षणन्तानं प्रति हेतुत्वात्‌ तङ्गोचरथोरपि हेतु Vag बिवक्छित्वोक्तं हतुतवेनेति | (ऽन च" इ्दरियार्थसन्निकर्पान्पन्नं जानमव्यपदश्यम- व्यनिषारि व्यवसायात्मकं प्रत्य्ठम्‌ ॥ ४ | व्यवच्छेदो नास्याभिषेय इत्यत राह । प्रथोजन- मिति | "° समानजातौयमनुमानादि-प्रमाशत्वेन, अ्रप्तयक्षत्वेन तु तदपि विजातौयमेव, wat नासाधा- ~ - “~~ -- ~~ धालयेजिन्नासापरामषेः। तक्छामान्यभजानतस्ताद् षतेन fasrer न भवतोत्यथः। श्रत इति । मामान्यलक्षणविगेषितं यदि शेषलच्णं तच्निज्ञासा न सामान्यलच्षणन्ञानं विगरेषविभागक्ञानं च विना, तरिशरेषोपशितिं विना तदभावात्‌ | तिशेषोपश्छितिश्च विभागा- धोना विगेषलकचणाघौनेतरमेदवद्धरतथोग्यदन्तिप्रतियोगिदन्ति- धर्मण प्रतियोग्यपसितिसाध्यलात्तस्याश्च विभागसाध्यला दित्यः | श्रभिधेयपरलेऽयग्न्दखानुपपत्तिमाइ | व्यवच्छंद्‌ इति ae सजयेति वदता Evers: प्रयोजनमित्य्यौ न तु Gare शब्द्‌ सखेव प्रयोजनमथं दृति दभिंतम्‌ । * नन्‌ ममानजातौयपरेन सप- चाभिधाने ततो लचणवयाटन्तावसाधार ण, wareat विरोध श्यत श्राह । प्रमाणएलेनेति । तथा च प्रत्यचलचणशन्यलेनानु- मानाद्यपि विजातौयमेवेति तदन्योन्याभावः साध्योऽतो नासाधा- ०५४ सटौकन्याथवान्तिकतात्मयैषरिसुदौ [च. ९ चा. १. रण्यं शघछ्णस्य । विष कत्वं शश्षणधमस्तत्प्रथोजन- मित्यसङ्गतम्‌, अतः कारकात्‌ फलभूतं क्रियां fae ~ = ete „~ ~~~ ~ ~~~ er a ~ -~----~ -------- रं समानन्नातोयपदेन सपचश्यानमिधानादित्यथेः। श्रते एव यद्यप्रमाणएलेनोपख्िताङ्धदः साध्यते तदाऽनुमानादेः प्रमाणात्‌ स a faaq, नापि प्रमाणत्वेन प्रत्यच्लेनोपसितीत्‌ खस्मादपि प्रत्यस्य भेद।पत्त रिव्यपाम्तम्‌, प्रत्यचलकणशएन्यलेनो पश्ितात्‌ प्रमाणादप्रमाणाच्च भेदस्य साध्यलादिति भावः। प्र्यच्चलचषणं तु यथाश्रुतं यद्यपि ईश्वरभरव्यचाऽयापक, श्रात्म- नोऽसयेद्दियेण मनसा सन्निकर्षात्‌ च्ञानमारोत्यत्तेर तिया पकं, श्रात्मनोऽयेलाभावेऽपात्मानुमितावात्मङ्तौ चाऽतिवयापकं, सन्नि- BG च षोढ़ासाधारणं eae, संयोगादयन्यतमच्वस्य भेदानुमाने व्यं विगरेषणलात्‌ गौ रवेणान्यतमजन्यतस्य व्याथ्यतानवच्छेदकलात्‌, संयोगादिडेतुलस्य च णारणिमिणिन्यायेन प्रत्यच्च एव विश्रामात्‌, तथाप शियायेसन्निकषौत्पन्नलनेकायेटन्तित्वसम्बन्धात्‌ साचा जा- तिरूपलच्छते। न च तद्‌सिद्धिः चावुषादिनवुद्धौ साचात्करोमौ- त्यलुगतानुव्यवस्षाथसाचिकलात्‌ | श्रनुगतमतेख्च बाधक विना जातिविषयतात्‌ । न च aaa: चचुजेन्यलादेरेव व्श्नक- लात्‌ । यश्केव्वननुगमस्य गोलादाविवादोषलात्‌ ' यश्चकानुगमे तत एवामुगतम्युत्यन्तौ जात्य सिद्धा यञ्ञकानलुगमसख जाताव- (म)नुणल! च । Late प्रत्यक साका धमिग्राहकमानयञ्चमेव | यदा योगजधर्मांजन्य सामान्यल्लरणमप्रत्या सत्यजन्य-जन्यस्ञ विषयकस - प्र. रद्ध. 8] प्रमागप्रकरगम्‌ | ४५५ दशेयति | .विश्रेषकत्वं fate एति । oo विपश्षव्या- दश्तप्रत्यस्षप्रतिपादरनमित्यधैः | | कः पुनरनेन लक्षणेन प्रतिपादथिष्यत" ea पाह | यः खल्विति | [oe विकन्पकाजन्य -जन्यप्रत्यचस्यायंजन्यन्नानलं लचण, अन्यप्रयकचचये- द्ियजन्यजञानलमेव all न च प्रत्चन्नानजनकलस्य इल्दियछ्च्षणे विग्रेषणलादन्योन्याञ्रयः, सत्यजनकज्ञानकारणमनःसयो गाश्रयव- स्येव तक्नचणएलात्‌ | ्रात्मानुमितिषृत्योश्वाकमनसोर्मािं ्दरियलाभ्यां जनकत्वम्‌, श्रपि तु षमवायितलमनस्।भ्याम्‌, श्रन्यया ज्ञानमाच्य साक्ाच्लापत्तिरिति दिक | ज्ञानाकरणं si प्रत्यचमित्यसपत्पिहचरणाः। विशिष्टन्नाने विगेषणक्नानस्य निर्यापारलेनाकर णएलात्‌ प्रत्यभिन्ञायाः संखार- जन्यते afar तन्ताणृतिजन्यलादिति | करणखेदं लवणमिति नेश्वरपरत्यकच्ावयाप्तिदोषायेत्यणाङः | दतरभेदसाधकव्यतिरेकिणि साध्यप्रसिद्धिं वच्छते | ( प्र्स्तलक्षशनिवेधनम्‌ | ) नलु विगरेषकलमनुदच प्रत्ययां हिला प्रशत्यधेमा ास्मानं कुत शंत्यत we विगेषकल्रमिति। कारकंखय खनिष्टमधान- क्रिधानुत्पादकलादित्यथेः । aq विश्रषोऽणन्योन्याभावष्पो नित्य- तया म फलमित्यत श्राह, विपकरेति। छत्तरप्रबन्धोपयोगाये- are) कः पुमरिति। maaan प्रति तक्मतिपादनमफलम्‌, (१) प्रतिषद्यितथः-- पा० ४ ge | ०५९ सटी कन्या येवान्तिकतात्पयपरिगुद्ौ (अ. Qa न च सवं Mag, येन प्रतिपा्प्रतिषाद्‌ कव्यवसख्ा न स्यात्‌ । न च सवच व्यामोहो येनानवश्या स्यात्‌ | न च सवे व्यामोहहेतवो येनाप्रतिपत्तिः स्यात्‌ । न च सर्वाप्रतिप्िः Anan fate: स्यादिति भावः। ननु ल्यमप्रसिडत्वत्‌ कथं धमि ! ofee वा श्रन्ञातललच्षण प्रति तु लचणएव्राक्यमप्रतिपादकमेवेति भावः| नच सवं दति। न हि खशूपतोऽपि aan यो न जानाति तं प्रति लक्षणवाक्यं, aa तदप्रतिपादकं स्यात्‌ श्रपितु यो वस्तुतो लच्चणं जानन्नपि AGA GUAT न जानोते म wawarqufaqry इत्ययः at लक्तणमितरव्याटत्तं awe धर्मिंणमितरव्याहृत्ततया बोधयेत्‌ wefay तन्रचणाधौनेति तक्नचणाभिधानमेवं तचापौ- CTIA श्रा, न च मवे्ेति | नच्षणमितरव्याटन्तमवगच्छ- कपि तक्ञच्छयावतेकतया यो न जानाति तं प्रति तस्य विपच- aman बोध्यत tare: । ननु धर्मिज्ञानं विना लक्षणामि- धानाभावा्तस्य च व्ासुग्धलान्नचषणाभिधानेऽपि धभिंज्ञानं argy- ग्धमेवेति लच्णाभिधानमनुपयुक्रमित्यत we, न च मवे इति नचणरूपविगेषदणेनाभावात्पूवे धर्मिज्ञानस्य व्याञुग्धलेऽपि तह aa ध्मिन्नानं तथा .नेत्य्थः। ननु घ्िंणमपि यो न जानाति तं प्रति शलचणमाश्रयासिद्धमित्यत श्राह, न च मवति ननुच लच्यमनुद्य wae विधौयते इति प्रसिद्धमेषेति तत्कौतंनमफल- भित्यत ary, नज्विति । धर्मिंश्नानं च विना कच्येतरभेदो लक- 7.2 ष. 8] प्रमोगप्रक्रणम्‌ ४५७ किं लष्णेन ? विं चस्य।भिषेयं ! यदभिदधत्‌ तत्परं स्यादिश्वत. are तस्मादिति । ti aq श्षणं यदि प्रसिद्धं fa विधेयम्‌ ! तघ्याप्र- fageaia | विषेयं चेत्‌ कथं लकणम्‌ ! तस्य प्रसिदधत्व।- fea आह, इतरषगतलकूण इति । ६.१ प्रति- पाद्याप्रसिब्गत्वादिषेयत्वमम्रि होशादिवन्न तु प्रतिषाद्‌- काप्रसिद्गत्वात्‌ | प्रतिपाद्यश्च fae: प्रतौत्येव लक्षणं यागमिव पश्चात्स ध्यं yada: | विगेष्यत्नानं- सविकश्यकमित्यथेः | णादवखेतेति शावः । कश्चेति अरस-लचण चस्य | यत्‌-श्रभि- धेयमभिद धत्‌-स्चं weet स्यादित्यथः ¦ ननु इत स्वित्यज् (च)यः खल्वित्यादिना पौनरकमित्यत श्राह, ननु लक्षएमिति। तस्य विधेयस्य ““ विधिरव्यन्तमप्राप्तौ ” इति वचनादिति भावः | तस्य-लक्षणस्य | असिद्धस्य न हि व्यावतेकलं waea तक्लादिति भावः। अ्रधिहोचवदिति । श्रग्रिदोषादौ खगेसाधनलमिवेत्यधैः | ननु विशेथन्ञानेन फलेन विगश्खिमाणख ज्ञानस्यापि प्रत्य लावसेधार्थसुक्रं यन्तदिगे्यन्नानमित्यादिः तदयुक्तं निविकश्यक- स्यापि विगरेद्यघटा दि विषयकलेन faremaarae च ज्ञान- जन्यलान्न तेन ज्ञानं प्रमाणं fared किग्विद्िथमेषेत्यत श्राह, मविकल्यकमिति। ननु श्र्थग्रहणनेत्यादेरब्यापकलादिदोषपरौ- (र) तत्‌ परं Meat पा० ४ ye । ye aye सदटौकन्याय॑वात्तिकतात्पयेपरिमुदौ [च. च्छा र नन्विन्द्रियाथैसन्निकषेः प्रत्यक्षकारणमेव न भवति, सन्यपि तस्मिन्‌ परमाण दिषिन्दरिधसंयुक्तयवधायक- संयुक्तेषु” च घटादिषु तदनुपपत्तेः, अतोऽसिदमिदं शक्षणमित्यत STE) अरथंग्रहशेनेति । (*१< ननु रूपत्वादिसामान्यं areas, तत्किमरथे संयुक्त समवेतसमवायाम्धुपगम इत्यत भाद । न चेति । (०९५ BCI, न च तत्॒म्भवः श्रणाकाशराद्‌ाविद्ियसन्निक्ं सत्यपि ज्ञानस्येवाभावात्‌ | उत्पन्न्रदणं विनेद्धियाथंसन्निकर॑ण ज्ञानमिति हृते संयुक्तकुद्यादिसंयुक्रेऽतिव्यापेरभावात्‌ तच ज्ञानस्येवानुत्यन्ते रित्यत श्राह, नविद्धिेति। तथा च खष्पासिद्धिनिरासारं qi a व्रतिवयात्निपरोडहारायंमित्यर्धः। इद्धिया्थेमल्निकर्षैष श्ानभित्यतः सयुक्रषंयो गयवच्छ्रेरे सिद्धेपि यद्यपौ दियसननिरृष्टा्- ज्ञानमिति, at यदि द्वियसयुक्रंषयो गिनि व्यवहिते घटादावनु- faanfesta तचातिव्याश्तिपरौदहाराथंमुत्पन्नयदणमिति सम्भवति तदशुभित्यादेः सयुक्रषयो गाजन्यवात्‌, तथापि प्राधान्यादमिद्धि- परोषहारपरत्वमेवोक्रम्‌ । ननु रूपलादिसाचात्कारायं संयुक्रसमवेत्मवायाभ्युपेगमः स्यादित्यत श्रा, नन्विति। ननु वयाचातञुपक्रम्य घ एवोपपाद- यितुष्ुवितः ‘ay area प्रत्यकं भवे'दित्यसङ्गतमित्यत ate, (९) सम्प्रयुक्तेषु We ४ पु | प्र. २. 8, प्माणप्रकरणम्‌"। aud ननु सादश्यमर्धान्तरं रोचयमानानामपि कुलो व्याघातो न fe तदिपरौतमिह किञ्छिदभ्युपेतमित्यत आइ । तेषामिति । ("म नन्वसन्निषृष्टस्येव सन्ि्ष्टा्रयस्य वा ग्रहरमग्रह- शमेव वा भविष्यति, कंतो व्याघात इत्यत आह । इतर थेति। ov श्रसन्निरृष्टस्य हि ग्रहणे इन्द्रिथप्राप्य- कारिताभ्युपगमव्याघातः। सब्रिरृष्टाश्रयस्य तु ATT घंयुक्त तमवायाम्युपगमव्याघातः। TACT च तद्भ्युष- गमव्याघातः प्रमाणाभावादिल्यधेः। ननु सादृश्मिति। श्रथान्तरमादृ शराभ्यपगन्तुस्तदभावान्युपगमे MATA न च तथा तेनाभ्येपगम्यत Tay: | ननु न खतन्त्याचात- खतुथेसन्निकर्षानभ्युपगन्तुसतदभ्येपगमाभावादित्यत आह, नन्विति । संयुकरसमवायेति । रूपादेरणयाश्रयषथोगादेव ग्ररणसम्नवादिति भावः। न च पादौ सादृष्टं नास्ति, BUTERA स्यात्तथा च तद्वाहकः सयुक्तषमवाय एव खादिति वाच्यम्‌ | श्रवाधितप्रतौत्य विशेषात्‌ | बेपरोत्यस्यापि सुवचलात्‌। श्राञ्रय- वेखादृश्छेऽपि रूपादेः सादृश्वातुभकद्धेति भावः) नन्वतुभव- व्याघातस्योक्रलात्‌ पुनः quan होत्या दि पुनरक्रमित्यत we, वतुयति । चतु्यसन्निकीऽतोद्धिवाधारतया न प्रत्यचच दति न AMMA SHANG इत्यथः | ननु रूपताद्चतुभवेऽपि न चतुये- ४६० सटौ न्या यरधात्तिकतात्पयपरिणुदौ [अ.१९य्रा.१ चतुथ॑सन्निकषाननुभवात्कुतस्तद्या घात इत्यत आह । अनुभूयन्ते होति | cu रूपत्वाद्यनुभवस्य चतुधैसन्नि- कषकायतथा तद्भ्युपगमस्तदनभ्युपगमे उपदहितप्रत्यया- योगात्‌ (*५९ तनुमूलस्य चोपडितव्यपदेशस्य तदभावे- ऽनुपपत्तेरित्यथेः | सन्निकर्षाभ्युपगमो येन तदनभ्यृपगमयाघातः स्यादित्यत श्राह, रूपलादरौति। यद्यपि रूपाक्रारा श्रनुगतप्रतोतिर्नास्ति लौकि- कानां तथापि नौलोवणैः पौतोवणे दत्यनुगतवर्णाकारा बाऽश्येव, गन्धरसादौ चाजुगतमतिः सावलौकिकौति नानुभवापल्लाप THe | ननु व्यपदे.श्रमेदे चचुमां चवदहिरिद्िययाद्यविग्ेषद्र णल- रूपं चाचुषलमुपाधि fafanaameg उपपत्तिप्रत्यया(रनुप- पत्तिकयनमसङ्गतमित्यत श्रा, ATER | न च ,मानान्तरोपस्ितमेव चाचुषलवभिद्दियजज्ञाने भासते ूपादिश्ब्दप्रयोगोऽपि तेनेव जन्यते इति वाच्यम्‌ wife रूपादिव्यवहारापत्तश्चचुयेदणयोग्यतायाखच॒ तदवच्छेद का ज्ञानेऽन्ना- नात्‌ । न च नौलपौतादयेकेकमेव नित्यमिति नातोद्धियं तत्‌, गोल्ादिना तस्यं परापरभावानुपपत्तेखच न जातिं, नौोलतरादि- प्रतोतेश्च तदन्यरूपासम्भेद विधयलादिति वाच्यम्‌ | कुरूप चटादिरूपाभिन्नले प्रत्यचलप्रधक्गात्‌ | एकख्योद्धवानुद्धवलविरो- न ee (९) उषदितप्रत्ययेतिपाढो am: प्रतिभाति | प्र, रष. 8 | प्रमाणपरकर गम्‌ | ४६१ न च रूपत्वादिसामान्यविग्रेषविशिषटरूपादयुपल- विमन्तरेश प्रमाणमस्ति परस्परव्या -- - - - नूकुर- feg | विशिष्टोपलयधेरेव प्रमाणत्वे परस्यगश्रयत्वम्‌ | न चाविशिष्टोपसिमावेपनौतमविश््िमिन्द्रियमुषा- धिविशिष्टव्यपदेश रसादिष्ठपि रूपा दिव्यपरेश इत्या- शयवानाह | न चेन्द्रियाणौति | cove) सोऽयं चाक्षुष- त्वाद्ुपाधिनिबन्धनत्वामिमानः परस्य रूपादिव्यप- देशभेद इति स रएवोदाहृत्य निराकृतः परमाथेतलतु धात्‌ । पाकेन TH रूपमुत्यन्नं श्यामं नष्टमित्यनुभवाच्च । न चायं भ्रमो बाधकाभावात्‌ । न चोत्यादविनागरुदधः समवायो विषयः तदनुक्ञेखात्‌ । तन्नित्यलस्य agaware! नोलादिह्द्यतया गन्धादैरपि नित्यतापत्तेञ्चेति ara: | मानान्तरो पख्ितमेव wagers भासत दत्य च दषण- रमाह, नचेति नं त्त नौलपोतादिवुद्धिकर एतया चचुः- शिद्धौ नाय दोष इति वाद्यम्‌ । एकैकप्रतोत्या भिन्नकरणए- सिद्धावपि सवंरूपेषु तत्करणग्रादह्मलस्यासिद्भेः | न च नौकरूपोतादि- प्रतौत्रिकरणषु गन्थताचव्यश्चकवे सति नोलादियश्नकद्ूयला- AI प्रसाध्य तेजसे न्दरियमगराह्यवेन, नोलादौ रूपाकारानुगत- बुद्धिः खादिति युक्तः एतादृ श्परण्परामविद्षोऽपि रूपप्त्यया- दिति भावः। नौलाकारानुगतधिधा नौोललसिद्धौ तत्छाचात्का- राथ चतूर्थो प्रत्याघत्तिमेन्तया, न हि चचुमांचप्राद्यवनेव Aaa ade सटीकन्याय॑वान्तिकतात्ययपरिशुद्धौ = [le at: नौलमभुरादिव्यपदेशमेदे' सोऽपि नालि तावताष्य स्ाकमभिमतलमि इति | शब्दत्वादिसिङ्ञौ q तात्पयं ततः साधारणवच- सोपसंहरति | तस्मादिति । ie) पोतादावतिप्रसङ्कान्‌, एवं मधुरलसुरभिलादिकमपि न रसना- fengafaafaiare, नोलेति। समवेतसमवायष्टोकाङृता न समाहित दति aa तस्यानभि- मतिः तया च वातिंकविरोध इत्यत we, गश्ब्दलवादौति। अवापि आोत्रमाचरग्राद्यलस्योपाधिलासम्भवारिति ara: | ननु संयोगो नेद्धियप्रत्यासन्तिः तथा fe सूच्छ्ावयवावच्छदे- नावयविसंयोगेऽप्वयविनो न ग्रह इति महावयवावच्छेदेनावय- विसयो गोदेत्‌ रित्यवच्छेद क संयोगेनेवान्यथा मिद्धवाद्वयविसंयोगो न हेतुः | ्रयावच्छेद्‌कसंयोगेन ग्राद्यस्योगस्यान्ययासिद्धौ aar- प्वच्छेद्‌ कान्तरस्योगेनाऽन्यया सिद्धा पत्याऽकारणमेव संयोगः स्यात्‌, किं च खावयवसंयोगापे्चया खसयोगस्येव sq स एव हेतु- रिति मत, तन्न । ्रल्यतरावयवावच्छरदेन संयोगस्य हेतुलप्रभङ्गात्‌, मेवम्‌ | ्यूलावयवावच्छेदेनं संयोगः fe gay हेतुः? अवय- विमाचग्रहे वा? नाद्यः श्रात्म्हे वयभिचारात्‌। नान्यः चस- रेणे यभिचारात्‌ । एव wanfegaay याद्यसंयोगम्य ेतु- लात्‌ चटादिग्रहेऽपि स एव हेतुः । खच्छभागावच्छदेन afegr- वपि न घटादियह दति चेत्‌ । तथापि aw विशेषे सयूलावयतो- ऽपि ग्राद्यसयोगेऽवच्छेदकमाशनंन तु लंप्हेतुपरित्यागः। प्र. २ छ. 8] प्रमाणप्रक्षम्गाम्‌ं ९९३ मा ee क ee ~~~ "~ [रि Ss 2 ee एतेन द्पादि्रहे लपचादवयविग्रहे शंयुक्रसमवाय ए हेतुः संयुक्श्मवायापेचवा संयोगख लधनेऽपि कन्यनौयकरणभावा- पेया gees कर णतौ चित्या दित्यपासतम्‌ | आत्मयहे संयोगस्य हेतुवकन्यनात्‌ TBAT TAMIA पि तत्कन्णनात्‌ । श्रयेवमाभ्रयसंयोगादेव रूपा दिग्रहोपपत्तेने संयुक्रममवायः ्त्यासन्तिः, तथाऽऽभ्रयाश्रयमंयोगादेव रूपता दियरहमम्भवान्न मवु - क्षमवेतसमवायोऽपि प्रत्यापत्तिः, श्राश्रयसंयोगादरिकारणएसाकचे समवायाभावात्‌ कार्याभावा()दभ्ने षमवायस्याहेतुचात्‌ | न चेव- भिद्धिययुक्र घटे भाविगन्धग्रहप्रसङ्गः, प्रत्यक्ते विषयस्य कारणतया गन्धाभावेन तदभावात्‌ । न च गन्धादोनां साच्तात्कीर विषयलेन साचात्कारकारणद्धियप्रत्यासत्याश्रयलमनुमन्धयम्‌ | गन्धद्धियसन्नि- कषेसाधने माध्याप्रमिद्धेः दद्धियसन्निकषेमात्े ara सिद्धमाध- नात्‌ | गन्दसाच्ात्कारहेतोः ममवायस्य गन्धेऽपि मलात्‌ । मेवम्‌ । गन्धसमवायियोगस्य saa यदि गन्धसमवायो विगषणं तदा . हेतुरेव । ममवायस्येकलेऽपि यथा नातिप्रसङ्गः तथा awa: | उपलचणले च संयुक्तद्रयमा चरसुपलच्छं यदि, तदा चघटमयोगात्‌ पटगन्धेग्रहप्रमङ्गः। खममवायिष्योगो Bq: az समवायो- 4वश्छ्टक इत्यभ्युपगमे मयो गिममवा यो हेतम्तच संयो गोऽवच्छेदक दरति वैपरौल्यस्याणापन्तः | । एतेन सयुक्रसमवायो यरि संयोगः कथं रूपादितन्तिः? समवायश्चेत्कथं चटरूपसमवायश्चचेषि । न चेद्धियेण गन्धम्य पर- ग्परासम्बन्धः WAT: संयोगसमवायरूपवत्तयोक्रदोषापरोडहा- ४९७ सटौक्नन्धाववा्तिकतात्मयपरिमुडो (य. श्चा १ नतु नेद्द्रियविशेषणतया कस्यचिद्‌ ग्रहशमल्ति अन्यविशेषणतथा तद्‌ग्रहणे किमायातमिद्दियसन्नि- कषस्येत्यत श्राह । विशेषणभावेन चेति । oe) न च विगेषणभावपरेनोभयसङ्कहे समवायपदेनापि चतुष्टयसङ्होऽल्विति वाच्यम्‌ । विग्रेषणभा वस्य gee परतयक्षानङ्गत्वेन तदद्गप्रस्तावे विशिष्टस्य सुलभत्वात्‌ | समवायस्य शुद्वस्यापि प्रत्यक्षाङ्गत्वेन प्रह्तुततया तत्य- दस्य तावन्मावाभिधानेनैव पयवसितत्वादिति। रादिव्यपासतम्‌ | | दृ द्धियतत्छयोगतद्‌ाञ्यसमवा यानामेव परन्रा- सम्बन्धलात्‌ | श्रन्यथा वस्ादिषु नौलजात्या परभ्यरासन्नन्धतया- ऽनुगतववदारानुपपत्तः | नलु वातिके विगेषएतामाच प्रत्याखन्तिर्‌ क्रा ततेद्धियविगेष- एत्वमपहायेद्धियसम्बद्ध विगेषणत्वस्य प्रत्यासत्तिं कतो यास्यात- भित्यत श्राह, ननु नेति। श्र सयोगसमवायगभविगरेषणएता- TAN aay MIATA विग्रेषणता संयुक्रसमवेतविगेषणतासमवेतसम- वेतविगरषएता च शङ्ुहोता, तासामपि मंयोगसमवायगभेलादिति न ay टोकातोऽखलोकार इति मन्तवयम्‌। APR प्रस्ताव इति। विगरेषणताङ्गप्रस्ताव इत्ययेः। शरद्धखेति । प्रत्यासन्यन्तरा गभसये- aa | एतच्च शब्दाभावप्रत्यदतापचमा त्योक्तम्‌ । EAT श्न्दसाचात्कारे साकादिद्धियसमवायस्छेव हेतुलादिति ara: | 7.2 @. | प्रमाणप्रक्ररगम्‌ ४९५ ` नेतु समवाये यदि विगरेषएविवकामाजं aga? तदा केवल- faire पदादि शिष्टोऽपि wat पुरषपदेनेव दण्डी पुरषः | श्रय विशेषणाभावविवचा शरद्भिः ? agaea समवायस् विगेवण- योगात्‌ सङ्गहप्रतिकेपौ विर्द्धौ । न च प्रकारिषङ्रेऽपि प्रकार- विभाग दृति ama विग्षणतायामपि तुद्यलात्‌ । मेवम्‌ । यथा समवायकारणतायहमुपनोय तदिग्रेषाणां कारकलप्रहो, न तथा सयुक्रविगेषणताकारणलग्रहः शद्ध विगरेषएताकारएताय्हमुप- जोवति, तेन aa न प्रकारभेदः कथित tauiq । यडा सम- वायपदेन साकादिद्धियस्मवाय एव faafaat, विर्षणतायां तु न साच्चादिष्ियविग्रेषणता विवरङ्ितेत्येव ngmga इति भावः नतु न ग्रब्दसात्कारबलशात्‌ समवायः yarafa: तत्छलेऽपि VATA: | न च AMT ee गद्यते दति ama) श्रवच्छेटो नाकाशः उक्रदोषात्‌। नापि कणेगरव्कुलो- AUR, WY तज्राऽखमवायात्‌ | श्रय संयो गवदि weet ayn हति ant: ग्रब्दश्यायाणटत्तिलं तच कणगष्कुख- वच्छेदिकेति चेत्‌ । न । अवश्छेदस्य समवाय पलेऽतिप्रसङ्गात्‌ | सानन्धान्तरवे श तस्येव हेतुलापन्तेः | तस्माद्यः शब्दो य प्रति योग्यौग्धयोत्यन्नः स तेन aga नान्य दत्येवातिप्रसङ्गनिदक्तौ किं समवायप्र्यासक्या ? शनब्दमाजयोग्थलं गणएयोग्यलवदनुगतमेव । न च सन्निधानव्यवधानयोः शरब्दानामवा धितवेषन्यप्रत्ययाद्धेदसिद्धः खनानसिद्धिरिंति युकम्‌ नानाश्ब्दानां नानापुरषान्‌ प्रति , add नटौकन्यायवा्निकतात्ययपरिगुद्रौ [अ.१९अा. १९ समवाये चाभावे च विशेषणविशेष्यभाव दिति वार्तिकं, तवानुपपन्नं समवायस्य तत्प्रत्यक्षतायाशा- सिङरित्यत" आह । भअवयवेत्यादि्‌ । [९९५ >: oe ete >> योग्योग्धयोत्पारेऽप्विरोधात्‌ | एवं च aura wears नभः ञ्रो्रमत एव वौणएायां शब्द दति प्रनोतिरिति केचित्‌ | तन्न । गश्ब्दस्य साचात्कार विषयलेनेग्दरियप्रत्यासत्तिसाघनात्‌ | म चातिप्रसङ्गः श्रव्याप्यटत्तर्यस्य wee समवायदरत्याधारता कणे- रष्कुलोसंयोगेनावच्छदयते स wet यस्य च तदत्यन्ताभावेन, स न ख्यत tf नियमः। के परष्कु्वच्छंदेनापि श्ब्दग्रहणाल्ा- पयव च्छरेदिकेति तदवच्छिन्नमेव नभः श्रोचमावश्यकवाल्लाघताच्च | वौणारौनामनन्तवात्‌ ग्न्दमाचग्रहे तदविधानाच्वेति AFA | श्रच परमाणम जानामौत्थादौ जानलचणप्रत्यासत्तिमेनःसंयु- करात्मखमवेतच्नानविग्रषणएतान्तश्चौता. सामान्यलक्षणापि तथा, Te सयुक्रभूमादिषमवेनधूमलादिविगेषण्लादतौताना गतपूमादिवक्नौ- नाम्‌, aaa: प्रत्यामत्यन्तरम्‌, षोटढापरिगणनन्तु तदजन्य- जन्यप्रत्यच्चाभिप्रायेण, षो ढाप्रत्यासन्तौनामननुगमात्‌ तन्त्रत्वे Taman जनकलात्‌ सन्निकषलस्येकस्याभावेऽपयदौष इति मन्तव्यम्‌ | । नलु घमवायय प्रत्यदतासाधममनुपयुक्तं न हो दियपरत्यासत्ति- क्लातोपयुज्यते दत्यत श्राह । समवाय इति । नान्यथा" इत्यादिना (९) असिडलादित्यत are ४ ge | प्र, रद्ध. 8] प्रमागप्रकर्गाम्‌ । ४९७ नन्ववयवश्चावयवौ चेत्यादेवोपलभ्यते न तु सम्ब- न्धौपौत्यत श्राह । नान्ययेति। ows एवंभूता fe प्रतिपत्तिः परस्यगसम्बहेभ्यो व्यावत्तमाना परस्पर सम्बहेषु विश्राग्यतौति ara | aula: समवायप्रमाणलोपद नादा ततिको कममवायप्रत्यकल- विरोध दृत्यत sre: नचख्िति। विरोध्रिधूननायाह। एवमिति । neg विप्रतिपन्नं प्रति विश्िष्टप्रतौतिलेन तन्तुषु पट इृत्यादि- प्रतोतेः सम्बन्ध विषयलं साधितभित्ययः | ननु विशिष्टबुद्धौ न तावह्षमवायो faiaaq भासते श्रनयोः समवाय carga | नापि विगेषणलेन संयुक्ताविमा वितिवत्‌ समवायिनाविमावित्यननुभवात्‌ | न च विशिष्टपरतौ तिवेन fas- षण विगशेव्यसन्बन्ध विषयतलमनुमेयम्‌ | saz भरूतलमियच यमि- चारात्‌ । सम्नन्धविषयतवं बाधकं विनेति चेत्‌ । न। गथेविग्रेय- चात्‌ । साधकताभावस्य बाधकलाच्च । एतेनेह तन्तषु पट दति प्रतौ तिराधाराघेयसम्बन्धिनिषन्धना यथा्येप्रत्ययतात्‌ दृह aw बद्रमितिधोवदित्यपास्तम्‌ | इह घटाभाव इति बुद्धौ यभि- चारात्‌ । बाधकं विनेत्यस्य निरासात्‌ । श्राघाराधेचभावसन्बग्धेन सिद्धसाधनाख । न च श्ब्दजातिरूपादि साचात्कारहेतुसनिकर्षा- अयः प्रत्यच्लादिति सुयोगवाधादि द्वियसम्बन्धघटकतया सम- वायसिद्धिरिति युक्षम्‌ । घटज्ञानयोभ्रेतलाभावयोरिव द्रे गृणे जात्यादिभिः खरूपसम्नन्धेनार्थान्तरलात्‌ । गब्दखयेद्धियवि शषण- ४९८ सटौ कन्धायवात्तिकतात्पययपरिगुद्रौ [अ.र९अा.१ सम्बद् सम्बद्ध वि ग्ेषएतया च खरूपस्बन्धरूपया यदहएसम्भवात्‌ | अज्राऽस्मत्पिचरणाः | जातिगुणादिविशिष्टवद्धौनां aaa विशेषण विग्रे्यममनन्धविषयलमतुमेय, श्रभावादि विशिष्टवुदधेरपि खरूपसमनन्धविषयलान्न व्यभिचारः । निविंषयकभावविशेषणक- विश्िष्बुद्धिवादिति वा हेतुः, न च खरूपसग्न्धेनार्यान्तर, क्रियाजाल्यादिविचिष्टबद्धौनां पकचधमेताबलेन fave: सम्बन्ध सिद्धम्‌ लाघवादेकं एव सिद्धयति, स एव समवायः, मतु खरूप- waa, तत्त्खरूपाणामनन्तलात्‌ | विग्ेषणएविगेव्यसम्नन्धनिमि- कलं वाऽनुमेचम्‌ | म च सम्बन्धः कारणं लाघवादेक एव शिद्यति, श्रनुगतकायेख्यानुगतकारणप्रयोजकलात्‌ । न तु ख- ूपसम्बन्धस्तेषा मनन्तवादननुगमाच्च । श्रत wal anatafa- लेनापि समवाथसाधनमप्रलयदम्‌ | विशरेषणनायास्तत्रूपादिरूपले- न_नोनुगततात्‌ | एतेन योगो विग्रेषणता चेति इयो प्रत्यासत्ति 4 च सम- वा्ादिचतुष्टयमिति रनकोषहृकतमयुक्रम्‌ । विग्रेषएतायास्ह तन्तत्छरूपतेऽननुगमात्‌ । प्रत्याखत्तिलेनापि सिद्धस्य समवाय म्र्यच्चमविरश्द्धं wager चचुःखंयोगादौनां चाऽतथा- लात्‌ । नन्वेवमभावश्नाने विशिष्टश्ञानलात्‌ संयोगसमवाथबाधे- samt afr सन्नन्धो निमित्तं विषयञ्च खात्‌ । न खात्‌ | तदशिष्यं प्रत्यभावव्यक्ति भिन्नमभिन्ं वा ? श्राद्येऽभावविशिष्टवद्धौ श्रवगतमेव वेशिष्यं विषथः कारणं वेति । तन्तत्छरूपा वि गरेषश- 0.2 a. a] प्रमाणप्रकम्णम्‌। ade aq सामानाधिकरण्यं समनेनाधिकररेन सम्बन्ध इति पर्यायो तत्किमनेन क्तमित्याशयवान्‌ पश्छति। कि पुनरिति | (११।१८] तिवाऽ्ह, भ्रलमनन्तव श्येन, agree चथा aaa सतन्तिलाङ्गोकारात्‌ । नाग्यः घटाभाववति परवति पटाभावधौ- भसङ्गात्‌ घटाभावपटाभाववेशिष्चयोरभेदात्‌ । तदे शिश्चसतेऽपि पटाभावस्त्र नासोति चेत्‌ । न, पटाभावाद्धावस्य waa परख प्रतिबन्धकत्वेन तदभावस्य हेतुलात्‌ । aw पर शिष्चसम्बस्ेन तज खलात्‌ । श्रभावले च तयापि वैगिष्चसशन्ेन तच ae | तथापि श्रातो घट दूति विश्चिष्टपरतीतेन्नाततापि चरज्ञानयोः सम्बन्धः fag वन्तैमाने भाधकाभावादिति चेत्‌ । न। wat- तानागतयोरज्नातताया श्रभावे जातव्यवदाराभावप्रसङ्गात्‌ । तशय ज्ाततासाध्यलात्‌ । न च तच न्नानविषयाबेत्र तददिषयाविति वाच्यम्‌ । वतेमानेऽपि तयोरेव तददिषयलापन्तेः | रतोनादि- वत्तेमानतत्मतोत्यो विंषयावेलकप्वाननुभवात्‌ । समवायद्ेकनेऽपि रूपवज्नोरूपयवस्या वाचौ रपसमवायसत्लेऽपि रूपात्यन्ताभावात्‌ | रूपसम्मवायसत्वेऽपि wfegd कचित्तदत्यन्ताभाव दत्य वस्तु- खभावस्येव निथाभकलादिति aay: ॥ ( षमश्रायसाधनं वेशिष्टयक्चातता खण्डनञ्च । ) ननु परोक्षायां श्चानान्यथासिद्धौ किं पुनरित्यनेन न किंिषणमित्यत श्राइ । भब्िति । तादाव्यमसिद्धं मल्ला साध- ४७० सटौकन्यायवाल्तिकतात्ययपरिमुद्ौ [अ.१९य् १ न wy कुणएडमिव द्रव्यमधिकरशत्वेन परिस्फर ति | नापि बद्राणौव शुक्तत्वपटत्वे भ्राधेधत्वेन, aft ga एव शुक्तः स शव पट इत्यमेेनैव प्रतोतिरित्याण्य- वानाशद्धते। ताद्‌ःव्यमिति Bela ome बृ aaa पुवापिश्चया अन्यूनानतिरिकताथत्वम्‌ । यदि हि गुशगुणिनोरमेद शव स्यात्तदा तदाचकथोरेकाथे- त्वात्‌ तश्टक्षशब्द्दत्सहप्रयोगो न स्यात्‌ | पटमानये- यक्ते यत्‌ कञ्चित्‌ शुक्रमानयेत्‌ तस्येव परत्वात्‌ HAZ! पट इतिवद्‌ शुक्तः पट इत्यपि विक्ध्यात्‌ । भ्रन्धस्यापि यति। नडहौति। न fe ate: पटो दण्डोपुरष दति प्रतौोत्यो- विंषयवेलचण्धमनु्चयत इति दण्डपुरुषयोरिव नौलपटयो रयभेद एव । न चास्या विग्रेषणमव्बन्ध एव विषयो न तु तदभेद दति युक्रम्‌, दण्डोपुरुष दतिवन्नोलोपट दरति प्रतौत्यापत्तेः। न च सत्तारोपादभेदो पचारलान्तदुपपादनम्‌ | नौलपरयोरमेद बुद्धेः प्रमाणएलात्तयोख ग्ब्दधमंलात्तचाभावादिति भावः ननु पौन- दश्च श्रब्दमाजरध्मो न बुद्धरित्यत श्राद। प्रवति । aqaata | Wa पटमानयेत्यच यदि wanee: परश्न्दादन्यवे षति' पट- परष्टादभिन्नायः ख्यात्‌ wa वाक्ये न प्रयुज्येत वस्गन्दवदिव्य्ः . पटमानयेति यद्येतत्पटाभिन्नाः सर्वाः शएुक्तयक्रयः खयः तदेमं पट- मानयेव्य तच्छष्दजन्यानयनकमांणि श्यरेतत्यरवदित्यर्थः | wei (१) यं कचित्‌ ae १ पु° | प. द. 8] TAMIR TF | ४७१ पटोऽयमितिवच्छुक्ञाऽयमित्यपि प्रतौति" स्यात्‌ । शुक्ताप्रतोतिवदया पटप्रतिपत्तिरपि न स्यात्‌। महा- रभनादिःपंयक्तं शुक्तत्ववतुपटोऽपि न प्रतौयेतेत्येव- मादितकंतदहायं प्रत्यक्षमेव मेदप्राकलयतौति परि- हारार्थः। .. स्यादेतत्‌ | शकान्तामेदे हि सवंभेतद्‌ दूषणम्‌ वयं त्वनेकान्तवादिनः, तथाहि मेदमादायाऽपौनरक्त- मभेदमादाय च सामानाधिकरण्यमित्यथेः। दति। यद्यय पटः शएक्तरूपाभिन्नः सागि न्द्रियजन्यजञानविषयो न रात्‌ । महारजनादोति। cH पटो afe शएक्ररूपाभिनः स्यात्‌ न शकरा पाविषयकसाचात्कार विषयः स्यादित्यथः। शक्ता प्रतिपत्तिवदिति | (aga पटः शक्तरूपाभिन्नः श्या्रगिद्धिय- जन्यज्नानविषयो न स्यात्‌ । महारजनादौति ।)* शएक्तवमधृरल- सुरभिलादिजातिर्यदि दरयदत्तिः स्याटूयग्राहकल्वगादिवेद्ा स्यात्‌ | तञ्ाद्रूपलादोनां प्रतिनिधते द्धियवेध्तेव near णिभेदे प्रमाण- भित्यदिकमादिपदग्राह्यम्‌ | श्रप्रसक्रनिषेधनिरासायाह | स्थादेतदिति | श्रत्यन्तभिनना- भिन्नाभ्यां सामानाधिकरण्यपीर्यावर्तमाना भेदाभेदौ साधयति | (१) प्रतिपत्तिः ae ४ ge | ( ) रशतदमागेतो प्रन्यः पएनरदक्गाः। 8७२ सटौकन्धायवात्तिक्रतात्यथपरिगुदधौ [a रसा. १ एकं वस्विति। (ous) भेदाभेदयोः परस्यएविर- त्वादिन्यधैः। भेदो हि लोकिकपरोष्छकप्रसिः, wa तु सामा- नाधिशरण्यप्रतिपत्तिः carafaanre परः सा षाभेद नेक्िष्ठतोति चिन्तितमधस्तादित्यतो शेाकप्रसिक्चयो- भदाभेदधोरसङ्धोगोतथा विरोध va लौोकिकभेदाभेदा- यदा श्रन्योन्याभाव्रल्नमययाणयटत्तिनित्याभावदति श्रभाववशचा- द्यायधमवया दत्यन्ताभावलवदिति भावः | भेदाभेदयोरिति। भेदाभेदयोः परस्पराभावशूपतथा विकर्‌- gana समावेशः न च संयोगप्रतिवन्दि्त्येव तजाऽभावो -च्छेदमेदेन वतेते wad च यथासंयोगाद्यभावः, तदिहापि नोलम्यन्योन्याभावो घटवावच्छेदेनेति Menge भेदोऽस्तु | WAY नोलान्योन्याभावाभावषूपो न घटे घरलावच्छदेन, एक- SHG भावाभावयोरे कावच्छेरेनेकचाटत्तेरक्नानाच्च । नाथवच्छेद- कान्तरेण, तदज्ञानेऽपि नौलो घट इत्यनुभवात्‌ । ae पर Tas नोलसम्बन्ध एव waa) म च नोल पट दति शब्दप्रयोगे सम्बन्धेवाचकलधो प्रसङ्गः, यतो ae: पट दति बुद्धौ यदि नौ सम्बन्ध विषयलमापाद्यति ? तदेष्टापादनम्‌ । श्रथ ate: पर इति WAIN सम्बन्धवाचकलवं >? तदपौ्त एव नोणपटस्याभेदोप- साराकनुब्लोपादा नोलवत्परलादिति भावः। श्रधलादिति, अभेद निराकरणेन । श्रसद्धौ एेतयेति । विरदूतथा विङदव्यवदहार a a} परमाणप्रकरणम्‌ | 8७ तिरिक्रल्तु मेदामभेदनामा समवायो वा स्यत्‌, TMA वां स्यात्‌, उभयथापि न जादशंनहानिरि्याश्य- वानुपसंहरति। तस्मादिति | tov नु यद्यपि सामानाधिक्षर ण्यप्रतौतिने ताद्‌।व्य- भुखिखति, तथापि भेदसम्बन्धार्भ्या व्यावत्तमाना VAS वा अरभेदसम्बन्धं वा साधयेत्‌, तथा fe प्रयोगः-पट- qua न भिन्ने सम्बन्धे } सामानाधिक्गर ण्यात्‌ | ayaa सब्बह्ने नते समानाधिकरणे यथा दधिक्रडे, न च तथेमे, तस्मान्न तथेत्याशयवानाश- SA) सम्बन्धेपौति । (श | भवेदेवं, यदि मेदसम्बन्धाम्धामस्य व्यतिरेकः खाभा- द - -- = eee ee = ~~ ~~ Tae wat म साध्याविगरेषः। नतु सामानाधिकरणं मेद WANG नाभेदं साधयतौत्यत्र सम्बन्धे तन्नास्तौति यापक- अभिचारो न युक्त इत्यत armel नविति । भेदसम्बन्धाभ्यामिति | गवाश्वयोभंदेऽपि न सामानाधिकरण्यं सम्बन्धेऽपि, तद्यथा कुण्डे बदरमित्यच विपरोतवयाध्या प्रत्यवखानमात्र न तु यभिचारो- द्वावनमिन्ययैः। aq परोक्तायां याक्ौ भ्न्दटत्तिभेदेन दूषणं न स्यादित्यत are भवेदेवमिति। वपात्‌ सामानाधिकरण- अतिरेको नाभेद रूपसाध्याभावपरयुक्तः, किन्त धमेधनिंभावप्रयोक- खभववप्रयुक्ष इति निरपाधियतिरेकषहचार एव arate: | ६9 9७४ सटौकन्धायवात्तिकतात््यपरिशुडो = [at att faa: स्यात्‌ | किन्तु रक्तः पटः अरधनिर्माणवक.दतिवच्छ- ब्ददलतिभेदोपाधिकः, श्द्हक्तिभेदसतु सङ्धेतो पाधिक इत्धाइ । न शब्देति । ours] सामानाधिकरण्यादिति च हेतुयंथा मेदसम्ब- न्धाभ्यां व्यःवन्तते तथा ऽमेदसम्बन्धाग्यामित्यपौत्यसा- धारणः अभिन्नं च तत्सम्बन्धि चेति साध्यं, न चैव- मभृतब्ुभयवादिसम्यतिपन्नं किञ्चिदस्ति यतो ब्याह- सेरसाधारणो हेतुः स्यादिति चेत्‌ !? न, उभयव्यव- ~ ----~ ee ~---~---~ = = = = = ~ ---- ------- ~ - = =^ किं चाऽ भेदसिद्धावभेदसाधनं बाधितं सत्मतिपचितं वा प्रका- wize निरारृतल्रात्‌ निराकरिवयमाणएलाचेति भावः । सामा- नाधिकरण्छं यदि विगशषणएविगेव्यभावस्तदा विनाऽणमेदं agar: | अथ खमभिव्या इत विशेषएवाचकपदवाच्यलं तन्तजाह । किञ्छिति | सश्यपि भदे किञ्चित्पदं धरमंविगेषणप्रटत्तिनिभित्तेन धर्मिणि धतितं किञ्चिच्च न तथेति धमेवा चकपदस्य afafu टत्यभाव- खयामूतसङ्केताभावप्रयुक्र इत्यणः । दयोरत्यन्तमभेदश्च खामा- नाभिकरश्मसिद्धमेवेति भावः ॥ श्रभेदसम्बन्धाभ्यामिति | अभेदेऽपि न सामानाधिकरण्छंन हि भवति पटः पट दति, सम्बन्धेऽपि तन्न दृष्टं यथा शुण्ड eau: | नलु म fas सम्बद्धे tas विशिष्टे निषेधान्वयेन सपक्षाभावान्न ततो व्यादृन्तिरिति wea) श्रभिन्ञं रेति यद्यपि प्रमेथले 1.2 & 2] DATURA | ४७५ योद्यभिननः स कथं सम्बन्धः, सम्बन्धस्य भेदाधि- Waray | यः सम्बन्धः स कथमभिन्नः, तेनैव तस्या ऽसम्बन्धात्‌। भिन्नोऽपौति चेत्‌ ! तथापि मेदमादायेव सम्बन्धो न पुनरमेदमादाय, तथा च सम्बन्धोभेरेनैव व्याप्तोऽभेदलत्वसम्बन्धेनैवेति | कथमभिन्ने सम्बन्धे दति प्रतित्ना न व्याहता ! प्रकारमेदमादायेति चेत्‌ ? न, तस्याभावात्‌ | न fe द्रव्यस्य गुणत्वमप्यस्ति, गुणस्य दरव्यत्वमपि, येनाभेदः स्यात्‌ | उक्तप्रकारेण च भेद एव । स्वेनामेद्‌ इति चेत्‌ naar वतते दति तच arses सामानाधिकरणाभावोऽसोत्य- घाधारणएमेव, तथापि ara येन केनचिद्ठेदाभेदौ साधा, वपि तु awe पटाभिन्नवे पटसम्बन्धिलं साध्यं तच च नासाधारसम्‌ | यद्यपि च भेदाभेदवादिना गुणगुणिनोः समन्धो नाभ्युपगम्यते दति तत्षाधनेऽपसिद्धानस्तथापि भेदे सति सम्बन्धनिराकरणयो- भव्यतिरेकपद्‌ भने विशिष्ट्यतिरेको विग्रेषणमाश्रष्तिरेका- दपौति स एव faafea शति ufequma: पूौक्तानुमान- मभिपरत्यान्योन्याभावखाश्याणटत्तिलमाइ | भिन्नोऽपौति। उक्ति । र्यलेन गुलेन Roe: । यदा waa Fae । aE गणभेदवादिमते aaa द्र यदत्तिलेऽपि यदि दइव्यलगणले भेदके god सटौकन्धाथवात्तिकतात्प्थपरिगु्ो [ख.२अा.१ किमिदं सत सत्ता वा ? खरूपं वा ! खरूपं तावद्‌- गुणो गुण रव द्रवं द्रव्यमेव । सत्ता तु ताभ्यामसाधा- TaRat साधारणो भिन्ना कथमिव तयोः खभावः। केनचिदाकारेण तथेति चेत्‌। न वै द्रव्यगुणकम- साधारणादाकषारादसाधारणमाकारं सत्तायाः पश्यामो येन सा तथा स्यात्‌ | एवं तेषामपि द्रव्यगुणकमंणां परस्परासंकौर्णात्‌ रूपान्न खभावान्तरं पश्यामः | प्रतौयमानरूपमेवाभि- afaqaar सत्ता वा न स्यात्‌, तानिवा न स्यरित्युक्तप्रायम्‌ | =-= == ~~ --- = ज ~> ~~~ ee =~ ~~ ----- ~~ -~--- —— en ee ee er एव तेन खौक्रियेते तदिदमुक्तं खरूपं तावदिति । खमसाधारणं पं खरूपं, anal erat भिन्नावेव मिथ care: | सन्ता चिति। साधारण्धासाधारणाभ्यां विरोधिधरमाभ्यां मन्ताद्रयगुणार्नां faut भेद एव न तादाक्यम्‌ wae) तयेति | easy द्रयगृणा- भ्यामतिभिननत्ययेः । न चेव द्रश्येति। न च सन्तायां सद्यवङार- प्रयोजकमितरभेदप्रयोजकं च पर्मान्तरमवश्च वाच्यमिति मन्त्यम्‌ | किंचिदिषश्द्रस्त खत एव बिलच्णमिति ame: खत एष तदुभयषन्भवादि तिभावः । तरिं दशादौ सत्ताया श्रमेदप्रथोजकं ed श्वादिश्यतं are! एवमिति । यदपि द्र्यादौ उत्ताशाधारण रूपं प्रमेय- ध, 8 a. 8] प्रमागप्रकराम्‌ | peo द्रव्यगुणयोः TAT साधा - - - - - - - - वोधरमो विशेषणमित्यधैः । द्रवयत्वगुणयो द्र्यमेव खभावो धर्मौ विशेष्यमित्यथेः। विशेष्यस्येकस्येव विग्रेषणदयद्ारो- भयशब्दबुद्धिविषयत्वाद्गुणगुख - - - - वं भेदाभेदो वा परे मेनिरे इति यथयुपनिबन्धेनाह । शब्दानां त्विति । (७९९) नन्वेकान्तमिन्नानां कालतो देशतो वा विवेकल्या- तिरुपलब्धा, सा गुणगुरिभ्यां व्ावत्तमाना - - - - ति- कं मेदमपि व्यावत्तयतौति अत श्राह | अयुतसिद्धति | (५ श्रस्थेवासी, न तु स्फुटतरोनिलुटितगभेतया । ~~ ~ ~ ~ जा ~ ~ een ee ~ ~~~ „~~~ ~~~. -- ~ ~ ~ ~ ~~~ ae --- ~~~ ~~~ ~ लमसि, तथापि धर्मानवसखयाभयेन at wa धर्मान्तरं नास्ति तवायं रौषोमनतयः। नतु समृहालम्ननादिशिष्ज्ञानखाविगे- वाप्या विगरेषणविगरे्यभावप्रयो जकस्तथोरत्य न्ताभेदोमन्तश्य इत्यत ay) तस्मादिति । समवाय साधितचात्तेनेव एोऽणन्यधा- सिद्धः। किश्च समूहालम्बनादिगिषठक्नानप्य विशेषः arama: कारणतः प्रकारशटतोऽस्छेषेति भावः । नन्वेक चमेकश्ष्दद्त्नि- Hare भमकोजं गौर्वाहोक दत्य तदभावादित्यत ay विगेषसेति । manray केषाशिष्ठमः स्यादिल्थ्ेः । एतावतेव भेदशिद्ावक्षरयन्धोपयोगायंमाह | नन्विति । यथोभिंथोविरोधशौ भिकदेश्कालौ mat यथा गवाश्चाविश्यषेः | wef sae got सटौकन्धायवा्तिजतात्प्यपरिसुद्ौ [अ.९अा. १ म च तन्निटलिमाजेण मेदनिशट्तिः शा हद हनयोरभेद- प्रसङ्गादित्ययैः। स्यादेतत्‌ भिनसम्बन्यनुभवे ऽपि कुतः सम्बन्धानु- भव इत्यत are) न चासाविति । [०] (१) न wewara विशेषणे विशिष्टप्रतौतिः, न च बद्धा वोध्यमनुमोयते प्रन्यघोच्छेदप्रसन्नादित्यधः। em ~~~ ~ न = ~ ~ - ee -- ~ ~ -- -~- -~ ~.— न = = खगणं प्रति खमवाचिका रणलादौ पपन्तिकस्तावद्धिन्नकालोपलम्भो- SSA, तक्छाचात्कारण्ठ भिन्नयोरपि समानकालोत्पन्ननष्टयोरपि नास्छेवेति व्यभिचारः भिन्नदे श्ासुपलम्भसन्माचग एलेनेवोपपन्न ca: | अरनिलुठितेति । ae दधौतिवत्‌ wa afer aman | शरन्यथासिद्धिमभिधाय यभिचारमाह । म चेति | विशिष्टप्रतिपन्तिः-सम्नन्धविशिष्टवुद्धिरित्यथेः । नतु सम्नन्धवुद्या भम्बन्धोऽलुमोयते न तु प्रत्य इति किं तदथं विशेषणतया “Fae श्राह । न च बुद्धोति । सम्बन्धप्र्यचे विशेषणतथा सम्नन्धोभाषते, ufarar था प्रत्यचवुद्धिः सेव ae प्र्यचवुद्धिः, श्रन्यथा ware मानान्तर न-शादित्यथेः | ननु समवाये सम्बन्धा- भर सत्वेऽपि a ततप्र्यचतायाः शतिरिति कतस्तज तज्निराक्रियत हमत श्राइ । ater | समवायसाधकं fay विगिष्टबुद्धिलं (६) न ऋग्टश्यमा खे-पा° ९ Ye | प, 2 @ 9] प्रमाणप्रकरणम्‌ | 8९ (योहि) विेषणविगेष्यभावः सवः सम्बन्धान्तरपूवेकं दति anfafeta भश्यत इति परेणापि खौकरणौय- मेव । न Wer समवायमभावं वाभ्युपगच्छन्‌ विशे घशतामस्य न खोकरोति। अग्रा समवायाभाव- विशिष्टप्रतौतिमेव न खौ कुर्यात्‌ | किन्तु सम्बन्धान्तर- रहितो विशेषणविगेष्यभावः gaat न भवतौति कदाचिद्रयादतस्तत्समानन्यायेन निवारयति | तत्किम- चेति। wre यथा विनैव सम्बन्धान्तरेण afefae- प्रतिपत्तिः तधा तस्या रवैन्द्रिथकत्वनान्तरोयकः साक्षात्कारः प्रतयते, feud त्नवस्थाल्चशस्तवः समान इत्यथैः I न द गुशकम॑सामान्ये्पि विश्रेषशत्वमावेणैव [३ ष 1 प 1, — ee eer, ETE Eee ee समवाथाभावविशिष्टवुद्धावेव वयभिचारोति न aarsqaraaaa Cay; । श्रनवस्या लवणमिति । यश्चपि saa समवायदच्वऽपि समवायदयसिद्धौ मानवख्ा, मापि समवायो यदि समेतः स्यादिति age: विपर्यये साधमावच्छिश्लसाध्यवयापकण्याभावल- स्योप।धिलात्‌, तथापि saat यदि सामान्यविशेषान्यले षति समवाथवाम्‌ स्यात्‌ संयोगः सादिति म्मवायाद्वरसेवागवस्येति ४८० भक सटोकन्धायवा्तिकलात्मयपरिगुडौ [ख.१अा.१ “प्रहशमलतुः हितं तु समवायादिनेति वाच्यम्‌। शब्दस्य खाश्रथावि्ेषशस्यापि समवायेन ग्रहणात्‌ | तोऽपि वृतौयोऽस्त्विति चेत्‌ ! न, गन्धरसयोरतथा- मूलयोरपि संयुक्तसमवायेन seu | सोऽपि षतुर्थो- स्विति चेत्‌ ! न, शब्द रूपत्वथोर पि प्रतौयमानत्वात्‌ | विेषणभावेनैवेति चेत्‌ ! न, द्रव्यगुणक्मसामान्धानां सम्बन्धाभावे विेषणभावस्येवानुपपनत्तेः, सम्बन्धश्च प्रसाधितः, श्रतो न समवायाभाववत्‌ प्रत्यक्ष THAME, सम्बन्धान्तरनिरपेश्षसम्बन्ध श्व विश्राङ्ेरिति. | शष्दद्ेति | wend शब्दाभावस्य दृद्दियविगरेषणएतायाः म्र्यासन्तेरभावात्‌ खपराह्यविगरेषणतेव प्रतयासत्तिरित्युपगम्येतदुक्षम्‌ । ` दतोवः--संयोग विगेषणतयोर पेया | उव्यगुणेति । नतु यपौ द्धियविगेषणतायामिद्धियसम्बड़- विेषणतायां च खमवायसंयुक्रखमत्रायादिरुपजो wiser तथोर - भावात्‌ । तथापि विशेषणताखरूपे तेषा, पजोबयलं, न त्‌ ver: प्रत्यासन्तिले, तेविंनापि समवायाभावयोरविशेषएताषलात्‌ तश्लेऽपि खमवाये विगरेषफताथा एव quer मर्ीसत्तिलौ ` चित्यात्‌ । मेवम । ग्ष्दादीनां प्रत्य्षवेनेद्धियषत्बन्धानुमितो tan 1.1.) मय LS THOT 00 WIEN 000 asterisk * cannos of the Pascioulé being out of stook. BIBLIOTHEOA INDICA, - Sanskrit Series, --3 Faac 1-5 10, each ee = eo | । [१1 11.11 Kansiubha wt ee 110/- each pes 9: ~ ण nape (Text), Faso. 4-14 "1g, each ` hy aka of Ri (नः ext), 2-4 yy eae ध Brihmana, Vol 1, Fasc. 1-5; Vol. I asc. 1-5; -Yol, = 1-5, Vol IV. Fase, 1-8.@ -/10/- | क uy. | (५।५. 1: । oe 9४ be +. ५ ५८ osha, Fasc. 1-2 .. ००८५ x am (Text), Faso, 2-5 @ /10/- each ts pies Ue ace Anurmana D Prasarini, Fasc. 1-3 @ -/10/- each Mea ABS 'Aphorisins of endilya (English), Fasc. 1 @ 1/ ४. 14 ka Frajdpl Bramit&, Faso, 1-6 hoy. each ,, ` ` ~, 4 ‘Aibarvans Upanish iahads (Text), Fac: 2-8 @-[10/-each ils s ed A 4: veka, Fasc. Aredia Kal ४५ (Sans, and Tibetan), Vol. I, Faso. 1-13, Vol, If I-11 @ 1 each न ५ Vol. I, Faso, 1-2, Vol. II, Fase. 1 @ -/10/ ४. ह dha 8८8०5 80058, Fasc, 1-3; Vol. II, Faso. 1-5 » Vol: Ht, sana 1-9 9 - > णुः क TB... % Feac. 5-8 @-'l0/-each =" : ` ` ~ ee ॐ 12 = each =", Fess, 1-7 @ 10> cake (+ ० च, Me Vol. I a oe Ramer St SR IE RS ® are , १ me r page es Wari POLLEETION “Or \Orientac’ Work i Se | ,. _ ok * 4.814.776 SOCIETY OF BENGAL New Serres, No. 1482 ` saree ftir icy fa: waqqaarere facie : कौदधमागोपाध्यायविरवित-्यायनमिवन्धप्रकाणाभिध- | ` शआाख्यासद्िता | | NYAYA-VARTTIKA-TATPARYA-PARISUDDHI BY ; न # ५ ध + ` UDAYANACHARYA WEIN 4 02०9० called Nydya-nibandha- Prakdéa by Varddhamanopidhya 2 page i tt hal rel EDITED BY" र : Magawanorapayava Panpir VINDE'YESVARI prasap'& DVIVED Litrartop, Govt. Sanskrit Oollege, Benares #र- AND : , +~ | FASCIOULUS शा, ` ` - GALOUTTA ate 0 ह... “ — क Ae OS PRM LSRED BY THe: ies ee 7 LORE म 4 Tra 8 | परमाणप्रकरगम्‌ | ४९१ [क (= Fe ee oe I > = ~ समवायादिकं प्रतौत्येव विग्रेषणवग्रहात्‌ प्रथ॑मोपथितलेन सम- वायादेरेव विषयलात्‌, न विश्रषणएतायाः, चरमोपथ्ितलादिति भावः । श्रत दूति) बमवायेऽभावे च समवेतलाभावोऽ्यचेण परिच्छिद्यते भेमवायेऽनवस्धा Fae) न चाभावग्रहे नेखिय- सम्बद्ध विगरेषणता प्रत्यासत्तिः तत्सचेऽपि चचुःशंयुकरष्थिवौपरमाणौ जललादेरभावाग्रहात्‌, faq खग्राह्यसम्बड्‌ विशेषणता, मरति वायावुदूतदूपाभावस्य च योग्याऽनुपनमधपाऽनुमितिरिति वाश्यम्‌। लाघ दि द्ियमन्बद्धविशेषणतायाः seta) यच च यतसलमनुपलसिविरोधि तत्र तस्याभाव दद्धियपरतयासत्या गद्यते, एथिकौपरमाणौ जललादिसलं नानुपलभिविरोधि दति न तदभावयहः, महति च वायावुदुतहपमल्लमनुपलसिविरोष्येवेति तदभावस्य एवेति । न चाभावे समवाय एव प्रत्यासत्ति लक्छाधकविशिष्टप्रतोतेरविग्रेषात्‌ । न च ममवेतवेनाभावश्य ‘aati, भावस्य ad श्रभावलापत्तिरिति ेपरोत्यापततः *गभावप्रध्नसौ प्रतियोग्ढाश्रयसमेतौो प्रतियोग्याश्रयना ग्रजन्यघ्॒ रः. काले समवेति aaa निरूपणात्‌ | न रखवमत्यन्ताभावस्य ५. यतवेऽनेकसमवेतवान्ना aaa, द्रयलादिना परापरभावानु पपन्तेः। मैवम्‌ । समवायिनाग ध्वंखना शापन्तो घटो नमन्ननप्रशङ्गात्‌ | न च नाश्यते भावलं तन्त्रम्‌, प्रागभाव तदभावात्‌ | श्रसमबेतल् ध्वंसस्य जन्यवेऽपि न नागरः श्राश्रयनाशादेरभावादिति ara: | ६१ । ४८२ सटीकन्धायात्तिकतात्पयषरिगद्धौ [अ.१य्ा. १९ स्यदेतत्‌-भूतशमेव ध॑टाभावस्त्च संधोगादिनैव प्रतौयते, wa: fa तदर्थेन विेषणभावेनेत्यत श्राह | न चेति। (*२९ सन्यपि घटा भूतलस्य भावात्‌। Ove) भूतलब्यवहारवत्‌ धटाभावव्यवहार प्रसङ्गादिति ओषः । न च कैवल्यमिति। on कैवल्यं भूतलधर्म घटाद्चविरोधौ asain! घटादिना ae संभवेत्‌ तथा च दोषस्तदवश्य खव | विरोधौति चेत्‌ ! स तावन्नोभव- वादिसिद्द्रव्यादिषएन्यतमः तेषां घटेन सह सम्भवात्‌ | अभावनव्यवहारकालेऽपि च केषाज्विदसम्भवात्‌। भूतल- धर्माणां च adi घटेन! विन! शदनादतेश्च, तदतिरिक्तं तु दशमं द्रव्यम्‌, पञ्चविंशतितमो गुणः, षष्ठं वा कम, ‘oe’ ~ = -------~ -- ~ - दि द्दियसयुक्रमिति टीकायां यदि द्दियसंयुक् यच्चेद्धिय- समवेतं तस्य संयुतरस्ये द यममवेतस्य वा विगशेषणभावेनेद्धिय- प्रत्यासत्त्या ग्रहणमिति सम्बन्धः । नि तदित्यपेचायाञुक्तं ययेति | श्रभावस्य तलानतिरेके anad दूषणं तदाह । स्ाटेत- दिति। प्रमेयत .भाववव्या्ं.न वेति संग्रयः। ननु सत्यपि घटे ूतलसन्न परः स्मौ करोत्येवेति तं प्रति न किञ्चिदनिष्टमुक्रमित्यत आह | भतलेति। Se न श्तलखरूपमेव, पौ नरक्यापाता- दितिख्िते सत्याह । श्वूतलधर्माणां चेति । सामान्यविगेषेति | प्र. रद. 8] प्रमागप्रकरगभ्‌ | ४९३ सामान्यविशेषसमवाथा न सम्भवन्त्येव, तस्य FATA (तैर)तमत्वेन तदविनाभाविधर्मापत्तः serge वा तशवा सुपपत्तेः॥ स खल्वयं सत्तमः eat भवेत्‌ ! तथाऽ्यती भावनिषेधाकारो वा स्यात्‌ ! अन्यधावा! न ताव- sua, तथा सत्यविरोधित्वप्रसङ्गात्‌। निषेधाकारोपि यद्यनुत्यन्नोऽपि न निवत्तते ! तदा षटादिव्यवहारः कदाविदपिन स्यत्‌ । उत्पन्नो वा थदि निवत्तेत ! तदा विनष्टो घटः कदाचिदुपलभ्येत । अतः पदार्थानां स्तते निषेधरूपोऽनुत्पन्नप्रध्वंसतौ च उत्पन्नाविनाशौ च उत्पाद विनाग्र ोल्ललादिति भावः! तस्येति। तस gaa संयोगि- TMA: शणवे च कायते च शणादाननापेरित्यथंः | प्रागभाव ध्वंसं च माघधयति । यद्यनुत्यन्न इति, यद्यपि यधि- करणतया यथोक्तो न तक्घः तथापि घट्मानकालल विरहो प्रागभावो यदि घटसमानकालस्वयाऽम्युपगम्यते तद्‌ा तव याघात इत्येवं परोऽच Tay: | तख Beare! तदा धघरादोति । ध्वंसं साधयति | छत्यन्न दति । यदा aan: तं कालं Valaay स कालो चदि प्रागभावविरहौ सन्‌ घट्वंमविरहो स्यात्‌ घटवान्‌ स्यादित्यथ | नन्वतिरिक्राभाववादिनाणभावः माश्रयो वाच्यः देश्ादिनियमेन व्यवहारात्‌, तथाच agin तलेऽभावो वत्तेते तत एवाभाव- ४८४ मटौकन्धायपात्तिकतात्पयेषरिगुद्धो [अ.१९अआ.१ भूतला दिधमः कैश्ल्यमभाव इति एको दति, afee- मुक्त न घटाभावादन्यो Ove) घटाभाव एवेत्यर्थः | स्यादेतद्यद्यपि saed तच्वान्तरं नासि, तथापि त्रानरूपं भविष्यति, विषयश्च त्य ew प्रतियोगिनि भूतलमेवेत्यत Bs) न चेति । (र यथा -- - - - | तथा भूतलक्नानप्षे घटवत्‌ मूतलपश्चे घटवद्भूतल- न्नानेऽपि प्रसङ्ग इत्यथैः | aq em प्रतियो गिनौत्यक्तं॒षटवद्तलन्नाने तु धटो a ew: fa q दृश्यमान इत्यत are) नहोति। नहि दशनाना दश्यत sare: | दशनारहाडि धटस्तच यदि न नास्ति तद्‌ भूतल- वद्कामेनाण्युपलम्येतैव, भूतलमपि वा नोपलभ्येत, तुल्यधोग्षेमत्व।त्‌ | तस्माद्त जापलब्धावपि तदनुप- लम्भस्तदभावमादायैवो पपद्यत इति। व्यवहइतिरस्तु, किं विरो धिन anawaa> मेवम्‌ । घटाश्रयस्येवा- भावाश्रयस्यापि तत्तद शषरहपलात्‌ । aaa गोल्वादिकमपि न खो क्रियेत तदाश्रयविगेषादेव तद्धावदहार सम्भवात्‌ । श्रनतुगतादनु- गतवब्यवहारो न स्यादिति. तुन््म्‌ । तस्नादवाधिता wa घटो नास्तोतिबुद्धिरेव बाधिकाऽभावे मानमिति aa) ननु दृश्य घटादौ यदि गतलोपलम्भः ae, न तदं गूतशधमेः ? agag कैव मित्यत we | स्यादेतदिति। प्र. रस्‌. 8] प्रमागप्रकर गम्‌ | acy यद्यप्युपलभ्याऽभावमङ्गौकारयितुं शकते त्वगत्या परः, तथापि खवचनविरोधमपश्यन्तं' प्रति किं तेना- पौल्याशयवानाह । द श्येऽनुपलभ्यमान इति cosy | अनुपलम्भो दयुपलम्भाभावो वा स्यात्‌? दृश्ये MANY FAITH एवे वा ! घटोपलम्भे BAM वा केवलात्मोपक्षम्भः ! न तावत्‌ दितौीयत्तौयै, स्मय- मारे दृश्यमाने 9 भूतल्लापलम्भे सति धटबत्यपि प्रसङ्गस्य दुनिवारत्वात्‌ । तस्मादपलम्भाभाव रए्वा- नुपलम्भ इति | नन्वनेनैव सवव्यवहारो पत्तो किमुपलमभ्याभावे- नेत्यत आह । किमपराद्गमुपलभ्याभावेनेति pee | यथा TT ATT HATA STAT AT ALAA स्थो पलभ्यनिषेधकात्‌ प्रमाणादुपलम्यानावसिदि- रपि भवति। भवति हि घटं नोपलभ इति वत्‌ घटा नास्तौति प्रतोतिः। न चैकविषयत्वमनयोः, निमौ- दृश्ये-दभनयोग्ये घटादावित्य्ंः। qaare इति दितीय- पकदूषणम्‌ | aufe-aa घटस्मरणानन्तरमेव दृद्धियमल्ञिकर्षात्‌ घटवद्भूतलबू द्धि्त चरघटाभावयत्रहारः स्यात्‌ । yaaa इति इतोय- पचचदूषणम्‌ । तथाहि-पूववै यद्धटोपलम्ोजातः तत्‌क्षरणमिदानैं घटवदूतलग्रहः केवक्रात्मो पलम्भश्च विद्यते । न चाभावयवहारः | ४८१ सटोकन्यार्यवाचिकतालर्यपरिमुद्यो [अ.९बअआ.१ लितनयनस्य छुपलम्भाभावनिश्चय उपलभ्यभावे च सन्दे हो जिन्नासांवत्‌ कथं चिहूतलनिश्चयेऽपि, न चैक- चेकदैतत्सम्भवतौत्याशयवानुपसं दरति । तस्मादिति ree असदिति (०६९८ सन्निषेध इत्यथैः | ननु चाभदित्यन्न नजः पय्यु रासलक्षण्या भाव uate TAA श्राह । सन्निषेध दूति । नतु घटव्रह्तलभिन्नं ग्रूललमभावव्यवडहइार हेतुः aa परेषाम- भावः, भेदञ्च खरूपमेव, ददानोमिदं श्रनलं azagawal- वतोतिप्रतोतिः, समानाधिकरणनिषेधनुद्धः खशूपभद विषयतात्‌। न च उतलनिञये घटाभावसन्देहातुपपत्तिः, waa घरवद्धिन- लस्य दोषा द निश्चथेन तदु पपत्तः। नाणननुगतात्तद धिकर ण्लरूपा- दनुगताभावव्यवहारानुपपत्तिः, श्रभावेऽपि त्न््यत्वात्‌ न Walaa जातिः, श्रन्योन्याभावयापकलात्‌ । न भावविरो धिलम्‌ । विरो- धस्स्राभ।वनिूप्यतात्‌ | नापि भावप्रतियोगिवम्‌, प्रतियो गिलस्या- भावविरदरूपलात्‌, श्रतएव a सप्रतियोगिकत्वम्‌ । षादृश्चादेव भावलापनते | नाणन्यनिरूप्तलम्‌, क्ञानेऽतियाप्नः । नापि सत्ता- शून्यत, सन्तायामतिय्या्ैः । एतेन सन्ताविरोधितलमभावलम्‌, सामान्यादौ सन्तावगसेऽपि' शा बाधात्‌ त्यज्यते, श्रभावस्य सददिरोधितयेव प्रतौतेरित्यपि निरस्तम्‌ । सदानवस्थानरूपतया विरोघष्याऽऽत्माश्रयापत्तेः। एवं चेदभावक्लोकारेऽपि नानुगम- स्तदा किमधिकेन ?। यद्रा घटबद्ूतलबुद्धिभिन्ञा तलबुद्धिरभाव- TRE. 8] प्रमागाप्रकरगम्‌ | ४८७ व्यवहारदतुः न च धटवति waa दो षाहटतलाज्ञाने गतल- ज्ञानमभावः स्यादिति वाचम्‌ । azagawe ज्नानाङ्धिशनख शतलक्नानस्याभावलात्‌ तद्भुमाचाभावभ्रमोपपत्तः। श्रभाववादि- भिरप्यभावज्ञानहेतुलेन तादृग्वृदधैः प्रयोजकलाङ्गोकारात्‌ । किं चान्योन्याभावेऽत्यन्ताभावे चाधिकरण्दररूणाभावात्‌ तयोरधिकर- शातिरिक्रले मानाभावः। श्रच्ोच्यते ` श्रभावधौने भावविषया सप्रतियो गिकयेवाभाव- स्यानुभवात्‌ । ग्तलमाच्नस्याननुभवात्‌ । श्रधिकरणएताज्नानथोख निष्परतियो गिकंलात्‌ । न चाभावव्यवहारः प्रतियो गिज्ञा नमपेचते माभावन्ञानमितियुक्तम्‌ | BUT यवदन्तेयन्नाने मत्यधिकान- tae ¦! न चाधिकमद्यावच्छिन्नर्ताद्यवच्छेदः परिमाण ava तदिपरोतञ्च gan, तच्चावयविश्हसमानकालमेवानुग्छतं, दौधवयवदहारश्च दूखन्नानमपेचते दति युक्तम्‌ । saya: परिमाणन्तरतात्‌, तयोश्चान्योन्यन्ञाननिरूष्यलात्‌ । श्रपि च न तलं ज्ञानं वा श्रभावः, श्रभावभ्रनलयोराधाराधेयभावातुभवात्‌ | न च Gag Aa AAT तलज्ञानमभावः, तस्य भ्ूतलाधारता खरूपसम्बन्धेमानुण्धयत दति युकम्‌, ज्ञानस्याप्रतियोगिकवेना- HAST ATT GMAT | श्रतएव afaquafand यच waa ऽभावः परः खो क्रियते तक्छमयविगशरेषथोग एव ग्ुतलस्य घटाभावः, एवं चाधाराधेय- बृद्धिरपपथते, सभयविषेषयो गस्य - ग्तलदतन्तिवादित्यपास्तम्‌ | सभय विशरषयो गस्य निष्य॒ तियो गिकलात्‌ | gcc सटौकन्यादवार्तिकतात्मयंपरिसुदौ «= [2 aT १ [1 त —— an rn re ear ar PY SECS किंञ्च समये न (अर) भावाश्रयलं विशेषः watae@larcray: | नापि तक्छमयखरूपं तदानो मिदं भतलमिनिबृद्यापत्तः, विगेषणस्ट खप्रकारक वि शिष्टज्ञानजनकत्वात्‌, मतले घटाभाव दति धियी- ऽनुपपन्नेः, घटाद्यपलापप्ङ्गाच । "` agin 'सस्थानविगरेष विशिष्ट कपाले घटोवन्नेते तादुक्कपालादेरेवः\ तत्समयविगरेषयोगे घरारिवयवहारजनकलापत्तः। न चाधिकाभावपंेऽपि तलेन सहाभावस्य सम्बन्धाभावात्‌ waa घटाभाव इति धियोऽनुपपन्तिः, ज्ञान विषययोरिव सम्बन्धान्तरं fan विश्िष्टप्रत्ययजननयोग्यतलस्य सरूपसम्नन्धस्य सलात्‌ | घटवद्ूतलचत्रतद्‌भावयोञ्च न कदापि विशिष्बुद्धिरिति न तयोः खरूपमम्बन्धः। एवं चाभात्प्रतौतेरति- रिक्ताभावविषयलसिद्धौ न्योन्याल्यन्ताभावधियोरपि afaqaa सिद्धिः श्रधिकंरणस् निष्युयो गिकलात्‌ । न चाननुगमः श्रन्‌ गताभावलं विना घटादिन परर दति समानाधिकरणानुगत- निषेधव्यवहारोऽन्योन्याभावेनेकेन, घटादौ न गोलमित्यनुगत- व्यवहा रोऽत्यन्ताभावेनेकेन, कपालेन घटो नष्ट दत्यनुगतवयवहारो- घटध्वंसेनेकेन, चटानुत्पाद द ग्रायामेतेषु घटोनासोत्यनुगतव्यवदारः म्ागमावेनेकेन द्रत्यनुगताभावव्यवहाराश्चतद्भिरेवाभावव्यक्तिभिः कियन्तेऽस्माकमित्य तिरि क्राभावव्यक्रिचतुष्टयसिद्धिः। aaa च भावलात्यन्ताभावत्म्‌। शत्यन्ताभावश्चाभावलाज्ञानेपि ज्ञात एषेत्यधिकरणखभावतवेन सुगमोऽपि दोष इति ag: | (इति श्रमावषाधनम्‌।) (९) कप।लादिरेव दूति १ Jo पार | ॥ 9.2 &. £| प्रमाणप्रक गम्‌, | ४८६ स च हश्यानुपलब्धेरेव गम्यते अक्षव्यापारस्याधि- करशग्रहणोपक्षौणत्वा दिति केचित्‌ । ' तदनुपपन्नम्‌ | अन्धस्यापि त्वमिद्दियोपनीते घटा रूपविेषाभाव- परतौतिप्रषङ्गात्‌ | अस्ति हि तस्याधिकरणस्व ग्रहणम्‌, असि च प्रतियोगिस्९णम्‌, असि च नौलशुक्तत्वस्य (यग्याजुपोलसिश्ेति । a Ufa. प्रामाणिकोऽणभावो न प्रत्यचगोचरः, किन्त योग्धानुपलभरि तिकिमिद्धियप्रत्याषत्या ? क्रियया द्यो गवयव- च्छेदेन सम्बन्धि करणं, नतु तत्र यापारषलमपि तन्तं गौ रवात्‌, दरन्दियगम्यवेऽपि तस्य तदुपलम्भं तदभावय्दात्तखा श्रावश्चकला- दित्यथेः । aq श्रभाव्धौरिद्ियजन्या तदन्यव्यतिरेकिलानु- विधायिलादिल्यत are) श्रकव्यापारखेति। न चा।धकरण- धोरिद्धियब्यापारो न तया तदन्यथासिद्धमन्यया afaatte- dufafea हेतुरेव न स्यादिति वाच्यम्‌ । च्चरादेः प्राष्यभावेन हेतुलासिद्धौ तद्ापारलासिद्धेः। श्रतएत खतन्ताचयब्यतिरेक- ग्रहादुभ्रयोरपि इतुलम्‌, न त्व कमेकेनान्यथा सिद्धमिति निरस्तम्‌, cfxau प्राष्यभावात्‌ न च विगेषणता प्रा्षिः ममवाया- नभ्युपगमेनान्यच तदनभ्युपगमात्‌ | न चाऽभावखेद्धियग्राद्मवसिद्धौ संयो गा दिबाधनेदेव तत्कल्पनम्‌ । WIE एव तदुपचयान- ाद्यला बिद्धः । अन्यथा दु्ंन्धविधानाज्ञोरूपोऽपि वायुः प्रच ६२ ४९० सटौकन्धाथवार्तिकतात्पर्यपरिगुदधौ [अ. १.१ अधिकंरशश्रादकेन्द्रियेण म्राद्याभाषवादिनोऽपि समानमेतदिति चेत्‌? न । प्रतियोगिग्राहकेशेन्दरियेण तदभावो TAA भावायत्तत्वात्तस्येति सिद्वान्तममत्वात्‌। (ममापि) - - - तद्श्र हकेशेन्द्रियेणाधिकरणग्रहणे स awa दति fasraearcfafa चेत्‌ । न । वायै त्वगि- न्द्रियोपनौते रूपाभाषप्रतौत्यनुदयप्रसङ्गात्‌। न fe रूपय्राहकेणं तज्राधिकरणमुपनोलम्‌ । त्रापि ताव- शषरिन्दरियं सम्बहमिति चत्‌ !। एवं afe तस्य नाधि- --------- -- दूति स्शेग्रहेण तदुपक्यः स्रात्‌। तथा (च) (न) विगरेषणताकल्यने agua: प्रत्यचरस्षिद्धौ च तत्कर्पनमित्थन्योन्याश्रयः, सम्बन्धस्य सम्बन्िभिश्नलनियमेन ग्रादह्यखरूपस्याऽसम्बन्धलनिख्याचच न तदा- feat विगरेषणता प्रत्यासन्नः, waar रूपादिग्रहोपि तत एवास्लिति षोढासम्बन्धवेफखापत्तिः। न चाभावधियश्चचुर- जन्यलेन तदेकसहकायांलोकपेक्षा न स्यादिति yma! श्रालोकस्य प्रतियोगिग्राहकलेन योग्यताचटकतयाऽन्यथासिद्धला- दिति wai ममापौति। प्रतियोगिध्राहकेणेद्धियेणाश्रयग् योग्या गुपलब्या तदभावोगरुहयते । waar sega एथिवो- परमाणौ जललाभावधो प्रसङ्ग इति नोक्रधौः इत्ययेः। वाया- fafa) वायोः प्रतिथोगियाहकचचुर णाहमलादित्ययेः | ननु यथा तव नौरूपोवायुरितिधौर्वायुविगेिकाऽऽशुमानिकौ, 2 & 8] प्रमाणप्रकरगम्‌१। BER WAI व्यापारो, ari प्रतिथोगिसमरणे, रूपा- भाषप्रतौत्या च नियमेनापेक्षत इत्यांयातमनन्यथ- SE Re ~ ee -- -- न्च - (न विभे्योग्यतामाभ्रिलयेद्धियाणां प्रत्ते, तंथा वायौ रूपाभाव इति वायुविगरेषणिकापि बुद्धिरहपलयिलिङ्गजन्यानुमितिरेव, तथा या प्रतौति: षाचात्कारिलेन वदभिमता तसखामिचं सामभोति मोक्ता दोषः। न चाभावधियः साचात्कारिनेन दब्दियजन्यलमनुमेयम्‌, रूतिवत्तखाः परोक्षवात्‌ तत्कारणद्धियम्रत्यासत्तर्भिरसतलात्‌ | चान्चातकरणकलात्‌ तथा, कारणएवाधाच्छन्दानुमिन्योकज्ातकरण- कला विशषेऽपि यथा शब्दलिक्घकरणभद्‌देजा्टं तथा त्वज्ञातकरण- कलाविशषऽपयनुपलमोद्ियकरणभेदादिदापि तद्‌ विरोधात्‌ | नापि भावतकरणसदहृतसेव मनसोवाक्चानुभवहेतुलान्नालु- पलमिस्तरसष्कारिणो, गौरवात्‌, अन्यथा लिङ्गा्पि न.मार खात्‌ रष्डियसहशतखेव मनसोवाक्चानुभावकेलात्‌ । अरथाधिकरणामाव- यो विंशिष्टघौमेद्धियभन्या श्रभावनुद्धिलात्‌, नानुपलसििलन्या भाव- बद्धिलात्‌, नोभयजन्या जातिशद्धरापनतेरिलयुभवग्राहकमिन्िथ वाच्यनिति चेत्‌ । यथा प्राणेन चन्दने सौ रभमितिधौशचृरुपनौ त- चन्दनविगेषरिका सौरभविेिका जायते तददभाववद्तशमि- द्युपलब्धुपनोताभावविभिष्टबुद्धि विषये बुद्धिरिख्िथेण जन्यते । न चानुमानादौ प्रतियो गिग्राहकरैवाभावयाइकलात्‌ प्रतियोगियार- केद्छियखा्यभावदराहइकलम्‌, भवय्माहकलिङ्गादेरेव तदभावाग्राहक- BER सटीकन्धायवातिकतात्यर्यपरिमुदौ [अ.१९अआ.१ सिद्वमैन्दरिकत्वमभावस्येत्यन्यथासिदविप्रलापं" गजनि- मौलनेनावधौयं fates) शन्दरिषव्यापारे सति त्वात्‌ । न ख तव्नातौयं तथा, उपमाने यभिचारात्‌ | नायभाव- ग्रहस्य दष्टकरणकल्वादनुप्रलभेश्च Beat दष्टलाभावात्‌ पिन्ता- दिना दुष्टमिद्धियमेतद्धेत्‌रि तिवाश्यम्‌ | दोषषादित्यमाचस्य दृष्ट ल्येद्दियादा विवानुपलावविरोधात्‌ | श्रचोच्यते । वायौ रूपाभावधौर्नानुपलसिलिङ्गजन्या wa - लसेरज्ञानान्‌ । श्राप्तवाक्यस्येव तदहोधकस्याभावात्‌ । न चान्नाते- वोपलभेरनुपलयिस्तद्रो धिका, तयोपलमेरतौ श्ियवेन योग्यानुप- लब्यो पलब्थयभावस्य यहोतुमगश्क्यलात्‌ श्रनुपलसिमान्नस्य चाभाव- arena | उपलबे्योग्यवेऽपि घटाभाववद्भूतलमिन्यपि धौः माचात्कारिलाभिमता योग्यानुपलभेलिङ्गादेवाम्त्‌ किमनुपलब््या मानान्तरेण | अरय शिङ्गन्ञानाभावेऽपि घटाभावबुद्धेरनुभवादन्ञात कर णिकैव भा ? afe वायौ eurara दति rag तथा । ्रयिच चटवत्युपलसिप्राक्घालेऽनुपलब्धा चटसतिमतः कुतो नाभावधोः। घटाभावाभावात्‌ घटस्य प्रतिबन्धकलादेति चेत्‌ ? इन्तेवमभाव- धियोऽथंजन्यनात्‌ साक्तात्कारितसिद्धौ इन्धियजन्यलभेव, दद्धियंश नाप्रा्तयाहकमिति anifacte विगरेषणतास्या कस्येति योग्या- नुपलयिरिद्धियष्शकारिणो, न तु करणान्तरम्‌, योग्यता च न प्रतियो गितद्याणेतरयावश्रतियोग्बुपलम्भकममवधानम्‌, शअरन्यत्रा- (१) शिडत्न प्रज्लाप-~--पा & Je | TRE, ४| प्रमाग प्रकर गम्‌ | ४९२ तत्प्रत्यथादिति | trie श्रान्त गालिकमेव व्यापारं व्यवधायकमिति मरान्तप्ुदोधयन्नाह । ' न च प्रतियेा- गौति । *९। ९ प्रतियो गिस्मरणमित्यज ` वाकृद्वलवा दिनकषुत्धाघ्य बोधयति । नच शब्दस्मरणादौनामिति [०९।२द] | अभावत्तानोत्पत्ताविन्द्रिथाथेसन्निकर्षो न कारणं व्यभिचारादिति वादिनमुन्यापयति। नन्ति (*'२५। श्रयना ्रजन्यखयोगध्वंसस्याप्रत्यच्तलापत्तेः प्रतियोग्युपलम्कशान्य- तराश्रयस्याभावात्‌ । किन्तु प्रतियोगिसवविरोधौ योऽनुपलमभः सेव योग्यानुपलसिः ¦ श्रतएव जलपरमाणौ गन्धमाप न WET: ्रत्यचश्च महति वायौ रूपाभाव इति wea: | न(नु) खप्रतियोगिसमरणकालेल्धियसन्निकषेसलात्तस्य तद्ापार- व्यवघानश्नङा नोदेतोत्यत श्राह । भरान्तरालिकमेवेति | यवधायक- साधम्येमानरालिकलमाचं भमनोजमित्यथेः ॥ प्रतियोगि च तत्‌ स्मरणं चेति प्रतियोगिस्मरणं-विरोधि- छरणं सिद्धाज्तिनोक्रमित्यारोणय विरोधिष्मरणं यवधायकमेव, सविकल्यक्े तु शब्दस्मरणएमनु(योग्यलनु)कूलन्न विरोधो ति तन्न यव- धायकभिति वाकक्लवादिनसुत्याय बोघयतोल्याइ ) प्रति- योगौ ति । ब्र्थान्तरमाश्ङगाह । श्रभावन्ञानेति । तचेद्धिथव्यापार विनेवानुपलमेरभावश्चानादन्यजापि सेव हेतुः querfefa भावः! मनु प्रत्यल्ाभावमात्रेण न मतान्रसिद्धिरलुमानादेरपि सम्भवा- 8९४ सटौकन्धायवा्तिकतात्पर्यपरिमुडौ [अ.१९यअा. १ तदियमिति ७९।२। प्रमाशान्तरन्तु तेन सम्भवती व्यभिमानः परस्येत्य्थः | | सेयमनुषलय्थिः सन्तामषेणाभावं गमयेत्‌ ! खन्ना- नेन बा ! न ताषदाद्यः-तदानों गेहस्य विप्रशृष्टस्य wafer योग्बानुपलमेरसच्वात्‌ | न दितोयः- अनवश्याप्रसङ्गात्‌, अरसुपलमभेरप्यभावरूपत्वेनानुप.) लबग्ध्यन्तर साधनौयत्वात्‌ ॥ DUA, सरणाभावस्तावदस्तौति Wl? न श्रभावे विपयंयसंशथाभावप्रसङ्गात्‌ | भवति हि कदाचित्प्रति- येग्बधिकरणखयीः समर शेऽप्यसतोऽपि सद्वावप्रतोतिः सतोऽभावप्रतोतिः। कथमन्यथा Tenant कटिति संजातबाधः प्राह- नहि नहि सान्तोऽस्ि, दष्ट शवासै तच मयेति, अस्तोति प्रधमभुक्ता पथान्नास्तौति === ~= = = ~ - -~ दित्यत owe. प्रमाणन्रमिति। शअ्रनवस्येति। डपलभेर- तौद्धियतया न योग्यानुपषटब्या तदभावो रुद्यते, किन्तु लिङ्गलेनानुपलब्या ग्राह्यः, fay च ज्ञातमेव, तज्ज्ञानमपि aca तथा जगनोयमित्यनवय्येत्ययः.। Awe योग्यमेचवन्तया Wary स्याङ्मरणमन्नातमेव गे मेज्नाभावग्रारकमस्तित्यार । योग्य- स्येति । waa शति । खरूपसतः सर शाऽभावस्याभावप्रमापक- (x) नापि हतौयः ~ ate 9 ge | 0.2 & 8] प्रमाणप्रकरणम्‌। ४९५ किमासौन्नवेति नावधारयाभोति चेति। न हि प्रति- यागिनमधिकरणं चानुपलममेवान्यथाकारं सरति। न च खरक्तसिष्स्य सरणस्यानुपलमभ्यमानस्येव विष- aa” सम्भवति। इयतौ च सामग्रौ यदुत प्रतियेग्बधि RMAC AMAT Aas | नवा साधारणं प्रमा- करणमदू षयन्त एव दोषा विपययद्ेतवः, सवेषाना- TAMAR | त्वयाप्येतत्समथनौयमिति चेत्‌ ? न, याग्या स्मर णस्य मया लिङ्गत्वेनेष्टत्वात्‌ | शिङ्गविपर्यय- संशयाभ्यां च तलेङ्गिकसं शयविपयययेः? सुलभत्वात्‌ | यदा तु सुनिपुशेनैकन्नानग्रहणयेग्थस्य ova गेस्मर शे्यस्मर लक्षणं शिङ्गमवधायेते तदा शिङ्गि- प्रतौतिरविपरौता भवत्येव । अत एव शणं ध्यात्वेत्याइ। ~~न = ~~ ~ -- --- - ot न - ~ ~~~ --- ~--- = लादित्यथः। नोति । श्रतो न प्रतियोग्यधिकरणस्मर णमेव भम इत्ययः । न चेति । खरूपसतामेव दोषाणां प्रमाप्रतिबन्धेक- खाहित्येव करणानां दुष्टता, न हि दूरलादिना चचुषः किञ्चि दपद्धियते @eueaaa दोषाणां प्रमाप्रतिबन्धकलमवापि तु्छमिति वाच्यम्‌ । मनसा न्ाताद्योग्यारणचिक्गाप्रमाएलेन ्प्तात्तजाभाववुदयपपन्तावलुपशमेरानान्तरले गौरवादिति भावः। (x) विप्यासः- पा० द ye | (९) बिपयास ंशययोः-- पा० इ पु | 8९६ तटीकन्या्वािकतातवपरिमुदधौ ` [ब.१ यअ. १ अन्यथा ध्यानपनुपपन्नम्‌। अस्मर णमाचस हि व्यभि- चारमुपलभ्य तदनाहत्य विशि्टास्मरणं त्तातुक्षामस्य प्रणिधानमुप —— स्याछिङ्गत्वेनवास्मर णमु पयुज्यते | किन्तु तदपि कथं न्नातच्यमिनत्यवरिष्यते, ane नैतदिति (२५1 | व्यधिकरणतां परिहतुं प्रयोगं दशयति । तथा- इयति Cove) | श्न्यथेति। खरूपसत एवास्मरणस्य करणएलवपक्च Taye) विशिष्टेति । यादृश्रस्मरणमव्यभिचारोत्ययः। किन्तिति । योग्धा- सरणं न मनोग्राह्यं प्रत्यासत्यभावात्‌ Wawa aaa: | नैतदिति | वायौ रूपाभावनुद्धेरलेद्गिकविने द्वियानुविधानात्त- sya fag सम्बद्ध विग्रेषणएतायाः प्रत्यासन्तितकन्यमान्‌ । जानं च प्रत्यचम्‌। अन्यथा ज्ञाना सिद्धेन्तदधेतुत एवावश्वकलवाद्यवदहारादि- fag: जानामौत्यलुमवभ्य लिङ्गाद्यजन्यलात्‌ ज्ञाततायाञ्च निर- सत्वादिति aa: | व्यधिकरणएतामिति । भ्रस्मरणम्यात्मटतन्तिवेन teres रित्यर्थः | यद्यपि यावदनुग्धतन्तावदेकन्ञानय्रदणयोग्यमपि wad एवेति न नियमः HIG तद्धे हसल्ेऽपननुभवात्‌, संखारानुत्पादात्‌ । बदनु- दोधान्तन्नाश्रादा तदस्मरणस्यो पपत्तेः, तथापि कश्चिदिषयविशेष एव तादृशो योगेहादिमिष्टतयाऽनुग्रयत एव, सं न नश्यति, नापि तचोद्ठोधकान्तरापेचा, विलचणविषयविगेषमाहाव्यात्‌, यया विश्वनायायतने विश्वनायमनुभवतः। प्रयोगस्तु age तदा WRG, 8] प्रमागप्रकरगम्‌| ४९७ न चावच्छेदयावच्छेदकयेवेयधिकरणयं दोषो, विे- षण एष तन्नियमात्‌ । श्रच तुपलश्षणत्वात्‌ | वैयधि- करण्ये ऽप्यपलक्चणत्वाविरोधात्‌ तावन्मावेरीवोपयो- गात्‌ । उपलक्षितं तु साध्यसमाना - - - तपादविहा- रस्य भचलवष्टष पत्यादि व्यधिकरणमेव दशयति वा्तिककारः, टोक्षाकारोऽपि तथाऽनुमेने यतो ना- न्यथा छतवान्‌, परेरपि यद्यदा य - - - छतमेषैतत्‌ TH इेतोः ! तथेव प्रतिबन्ध सिद्धः | मेजाभाववत्‌ तततत्यपरिमाणादिसारणे तद्या, श्रसाययेमाएलात्‌ यदेव तदेवम्‌, यथा घटाभाववदूतलमिति i यत्र सामान्याभावेन लिङ्गेन विगशेषाभावानुमानं तच गगिषाऽभाववद्‌ज्ञानमनया Dafa तत्परोऽयं ay Tay: | यथाश्ुतवेयधिकरण्छमुपपादयति | नचेति । aergay माध्य- साधनयोः समानकालयोरेव गमकलादच कथ तदानौन्तन- तदभावववेदानोन्तनास्मर णयो गेम्यगमकल वेयधिकरश्ादित्याशद्च समाधन्ते । न चेति । विशेषण एषेति | faded परं समानाधि- करणदुपलक्णं तु यधिकरणमपि waa, तस्यापि यावन्तैकले- नाबोपथोगादिल्ययंः। उपलक्वितश्चेति । साध्यसाधनयोरसमान- कालेपि साधनस्य साध्यसामानाधिकरण्यमस्येवेत्यथेः | श्रत एवेति । ददानोन्तनतत्त्ययविषयतेन हेतुना पृ्नेकालोनसूखे- (ग) Taga साध्यसाधनयोः सामानाधिक्षर खाददृ्टमित्यधेः | ९३ ` १९८ सटौकन्यत्यवातिकतात्यव॑परिमुडौ [अ. १ व्रा. र नन्विद्दरियार्थैसन्निकषव्धभिचारस्तदवस्य इत्था | न च यदिति। ८ साश्ठात्कारिखौ हि प्रतौति- रसदादौनाभिन्दरियाथसन्निकषं न व्यभिषरति, श्यं त्वानुमानिक्षौ परोक्षा । तस्मान्न कवचिद्यभिषार- WE | यद्य(प्योनुमानगम्योऽभावः कथं प्रत्यक्षस्य तज प्रत्तः अनयोर सङ्ौशे विषयत्वादिति कदा चिद्रथात्‌, तश्च संसवव्यवश्थापनेनैव परास्तमित्य्थेः९ | "न तहि” इत्यादि भाष्येण "कः हचावयवो व्याख्यात इति श्ङ्कामपनयन्ेव वाल्तिकमवतारयति। सम््रतौति। [७९।१४] ननु लक्षणं तथाप्यदुष्टमित्यत sel प्रत्यक्ष कारणेति | ०९९५) कार णावधारणाभिमानिनः se- परेरपोति। यद्यदा यश्लननसमयं तन्तदेव न तत्करोति चणि- Hag Fae कारणसमानकाललादि ति पृव्वकालदतन्तिसामथ्ये- मुत्तरकालक्राय्यकरण डेतुरित्यथेः। श्रप्रसक्रनिषेधभ्रमनिरासायाह | नन्विति । इद्दियायंसन्निकर्ष- व्यमिलारः gate एतावतापि भ समाहित दति तदर्चिकेयं रीके- व्ययेः। तदे स्फुटयति । साच्ात्कारिणोति। नन्वेतावतेव व्यभिचारे fava armas कोपयुव्यत इत्यत we । यद्यलुमानेति। ( प्रनपलब्धेः प्रमाणान्तरल्ण TY | ) कारणेति । यावश्रत्यककारणाभिधानप्रटन्तः खचकार इत्यमि- (१) परोरवत ए पुण are | (९) व्यदद्छयपिनयन समाहितमित्यथंः- We ह पु] प्र, रद. | प्रमाशप्रकरगम्‌°। ४९९ fara: | विषयसयोगि चशषराशोकशचेति sear विषय- संथोगेनैवाशओाकव्यापारो न त्वगिन्द्रियाधिष्टानसंयोगे- नेत्युक्तम्‌ । रतशान्धकारमध्यश्यस्यालाक^मध्यवत्तिविषयापल- मेरालाकमध्यवत्तिनापि चान्धकारमध्यष्यानुपलम्धे- ~~~" ~> --~----- ~ = ~~~ -~ ~~ ~~~ मानिनः पूतव्वेपच rau) एतद्धेति। इद्दियाधिष्टानगोलका- agate विषयसंयुक्नालोकेन चाचुषन्नानोदयादैपरौत्ये च तदभावादिल्यथंः। नन्वेवं परभागावच्छेदेनालोकसंयुक्रोऽपि घट उपलभ्येत । श्रयाभिमुखावयवावच्छदेन घटालोकसंयोगः कारण ? त्चेभि- शुखावयवावच्छेदेन चचुरालोकसयोगोहेतुरस्‌ | दि चालोक- संयोगावच्छिन्ने चचुः संयो गस्तथा, समानदे ग्रता विरोधश्च निविड- योरेव मूत्तेयोरन्यथा पटमहहारजनयो घेटोद कयोशायरहः ख्यात्‌, तरि घटसंथोगाबच्छेदेन चच्रालोकसंयोगः कारणमस्तु | मेवम्‌ | अ्र्व्व्यतिरेकाभ्यां विषया्लोकसंयोगस्य aa नि्िते तेनेवोप- प्तौ चक्रालोकसंयोगख कारणते गौरवात्‌ । न चामिमुखा- वथवावच्छदेम विषया लोकसंधोगस्य कारणले तादु शावयवसयोग एव हेतरस्ाव्छकल्लादिति वाश्यम्‌ । श्रवयवसथो गमाचखाति- प्रसक्तेः | स्ञावयवसयो गापेचथा खसयोगश्येव लाघवेन कारणला- वधारणादितिभावः। en 1 त ee ee य (९) रतज्न्धकारमध्यवतिनाणालोक- पा० ९ ge | Yoo सटोकन्यत्यवात्तिकतात्यर्बपरिखुडौ [अ.१९यअा. १ wad | ननु महत्वनेकं्रव्यवष्वयेाः परस्पराविना- भूतथोर ण्द्यम।शविग्रेषत्वेनोभयेोरपि seed प्रति कारणत्वात्‌ ATT एव, विशेषे वा रकस्येव कार णत्व कुतो विकल्यः, परस्पर व्यभिचारिणो दयथेकियायां (वकल्पक्तम्भवो नत्विमे तथा, तस्मा्वा्टषद्रव्यशश्चणे कर्तव्येःनयो विकल्पेनो पन्य सः AA | उभथापादाने वाऽसमथविशेषणं लक्षणं भवे दित्यधैः। अत एवाग्र सत्यप्येव॑लक्षणकत्व इत्याह | उक्तपामग्रौसत््ेऽपि चु रवथविनो न प्रत्यक्षता | भरत उक्तं वा्तिककमोप- लब्थिफलः संस्कार इति । म च दुनिरूपः, तथाहि MAMAN | तच मानं चचूरूपसा्तात्कार ेतुरूपवत्‌ ङूपसाचात्कारहेतुतेजस्वादालो कवदित्यतु मानम्‌ | छट तरूपवत्व च नोपाधि; तुन्यो गक्मलात्‌ । afafa तथा चान्वयव्यतिरेक- तुष्धतया विनिगमकाभावात्‌ द्व्यचाच्षले दयोरपि हेतुल yw मिति वास्तिकोक्रसमुद्ये विकल्पो न युक्त इत्यथः । विग्ेषेति । विनिगमनायां Fae: विकन््सुपपादयति । तस्मादिति नतु कार णमिधानप्रस्तावे लणए.मिधानमर्थान्तर मित्यत STE! अत एवेति । प्राषङ्गिकलक्तणाभिधाने नार्थान्तरमिति भावः | ननु यचुदुतर्पवत्वमहक्ते बदिदरेयप्रत्यचतायां खरूपयोग्यता तदा दष्डलवन्तयोः कारणता न स्यात्‌ । मेवम्‌ । तदुत्कषा्रत्च- TRE. 3] परमागप्रकरगम्‌ | ५०१ गुणिधमे वाऽपौ स्यात्‌ ! गुणधम वा स्वात्‌ ? तव गुखिधमत्वे तदलेन रपस्यश्योरविशेषेण ग्रहणं, न तु कचिट्ग्रहणमग्रहशं च कचिदिति। तदेकार्थं समबेतयेग्रहशमेवेति चेत्‌ । न। निशि निदाध समये तेजःस्यशग्रहेऽपि रूपाऽग्रहात्‌ | शन्द्रातप- रूपग्रहेऽपि स्यणंग्रहात्‌। गणध्मल्वनित्यो न भव- तयेव, frag सामान्यरूपो न संस्कारश्ब्दवाच्यो नाण्युपलसिफलः, तस्य स्वोपलब्धेरन्यानिमित्तत्वा- = ~> ~ ~न" ~~ eee ~~~ ----~ ee ----~ ~ ~ ---- -- -- व चोत्करैण तयोः कारणएलान्‌ | न हकार णोत्व्मकायंमनुविधनत । Zea तु नैवम्‌, प्रकारभेदेनोभयरूपवतवाच चाचृषद्रयश्नाने विषयतया तयोः कारणएलात्‌ । द्रयेऽलुगतानतिप्रसक्रवेन कारण- तावष्छेदकलात्‌ | ुणिघममल इति । द्रथस्योद्धरलधम् कूले द्रयदयेव ग्रहणं ॒स्यादन्योद्धवलादन्यथ्रहणो प्रसङ्ग इति रूपादोनामयदपरसङ Tae: | द्धवलसामानाधिकरण्मेव नियामकमित्याह । az- RITA । उद्धवलेकाधंसमवायाऽविगेषादृश्नादौ Was रूपख, mara) रूपग्रहे से यदप्रसङ्ग tare निक्नोति। न एशिशिणेभयटत्ति aa एकटत्तिलेनेषोपपत्तरि तिभावः। quae दति । gu अजन्यधर्माभावादित्यथेः | न संस्कारेति । यअणएविगरेषाणां ससकारपदबाच्यलादित्यथेः। नापौति। न zatvefage wa fer: | ५०२ सटौकन्धाधिवार्तिकतात्यर्यपरिगुद्धौ [अ.९ब्ा. ९ दित्यत आइ । yatwifafan उद्रवसमासयात दति (०९९९) । रूपादौनां खकारशवशादेव खभावभेदो जायते केष श्चित्सामान्यविेषः समवैति। स ख धर्मा [ रूपादौनाभिति | खभावविगशेषोव्यक्रिविगेषः । सामान्य faim ङूपादिधम्भं उद्भैवलं जातिविशेष दति । खभावविरशेषो जातिविग्रेषः रूपादिधश्मे उद्धवतं जातिविग्रेषः । तष्लातौधं ख रूपादि धर्माधर्मात्मकसंसका रजन्यवेन लचणथा संखार दइ्युष्यते द्धवपदेनाणुद्भवलाश्रयो शूपा्येवाच विवचितभित्यथेः | Sq च, मानम्‌, इद्धियाख्लोकादिषन्निरष्टं महदवयवि वायुपनोतं सुरभित चचुरादिकं साचात्कारकारणकिधित्स- मवधामशन्यम्‌, अप्रत्यचतादन्धकारख्घटषत्‌। AG कारणं शाच- वादनुगतं सामान्यम्‌ | रूपस्य्रादिषु तत्‌ भिन्नम्‌ | Fave az- यपरस्याग्रहः | श्रय AV एवोद्भवत्मस्तु, तदेव प्रत्यत तन्त्रम्‌, छाघवात्‌, न रूपमपि, गौरवादिति रेत्‌ । न। sree वोद्धवाभावेऽपि गन्धस्यशेयोः पत्यचलेगोद्भतलात्‌ | रूपे च प्रथक- qufaiaquan afag: महते च शामान्यदएतेम तदभावात्‌ | वाखादौ मडलोत्करषेयप्रत्यलाच्च | श्रथ रूपलादिना परापर- भावानुपपन्तिः । न चानुद्धतलमेव जातिरप्र्यकलप्रयोजकलेन way तदभावाश्च प्रत्य्चत्मितिवाश्यम्‌ । श्रप्र्यशताथाः प्रत्यचकारणाभावप्रयोच्यलेन प्र्यकारणस्य जातेः कण्यनात्‌ । न तु प्रतिबन्धकलेनानुद्धवलं कश्पयित्वा तदभावः कारणं, गौरवात्‌ | U2, 8] प्रमाणप्रकरणम्‌,। ५०द्‌ धर्नन्धतया संस्वार त्युच्यते उपलबय्थिफलश्च भवतौ- व्यधेः | मैवम्‌ । तावदादिवन्ञानालादर गदिपत्यचतावासेकैकखयोद्भवलखेव प्रयोजकलादिति साग्मदाथिकाः। श्रस्मत्पिटशरणस्तु-श्एक्लादिना कारणशपाग्निष्योगप्रथो- च्याभ्यां परापरभावानुपपत्या रूपटत्ति तदुद्धवलमनेक वाश्यम्‌, तथा च द्भूतलेन कारणतेऽमतुगमः। तस्मादनुद्धवलं शएक्ञलादि- वाणं नानाजातिः। तदभावक्रुटस्ु प्रत्यचले प्रयो जकः । श्रन्यथा- ऽनुगतप्र्यक्ानुपपन्तेः। चदा उद्भवलानुद्धववे न जातौ, किंतु ङपलव्याप्यजातिमलमेवोद्ूतव तदभावोऽनुदधवलं, प्र्यशे रूपे प्क्घतरतमलादिजातिम्लादुभ्रादिरूपे च श्एक्तवमामेव, ART खलातौ मानाभावात्‌ । न च START मानम्‌ । लाघवेन तद्य प्रथोगकले प्र्यख्लप्रषक्रादिल्याहः | नलु भष्नेमकपालगतो वडह्किर्वारिश्थघरब्श्जकद्रतेजख्च न डते, म च तथोः संयोग विगरेष एव प्रतिबन्धकः | जशकपाला- दौमामालोकयश्चतया तदरहप्रतिबन्धकलाभावात्‌। तले वा WER कपारवारिषंयो गिवङ्किष्धरालोकयोरग्रहपरभङ्गः । THAT Aaya एव, उभयोः een तु विविश्य ग्रहो न भवति । भष्णेनकपाले चाऽनुद्धतरूपसुद्धतसशेमन्यदेव तेजणा- qirauddfeaweftacreaa, श्रतितप्रणौहादौ कदाचि दुङ्ूतावथवग्रबेशरादम्धारभ्भोपि | ५०8 सलकर्न्यीयवात्तिकतातपर्यपरिमुदधौ | [अ.१ब्ा. ९ प्रत्यष्लक्षणतया तत्कारणसुक्त न तु कारण तयेव | न च कारणं लष्टणमित्येकम्‌, ऽत्यत्तिव्यवश्या- पकं हि श्णमलघ्षणं वा, कार शखरूपव्यवश्थापकं हि कारकमकार कञ्च” लक्षणम्‌ । न चैवमालाकादय- स्तेषामतिव्धापकतथा श्रव्यापकतया च प्रत्यक्षखरूपा- व्यवस्थापकत्वात्‌। उत्त्तिव्यवस्थापकाः पुनरेते भषन्ति तेषामन्यतमापायेऽपि प्रत्यक्षानुपपत्तेरित्या- शयवान्‌ परिहारं व्या चष्टे । प्रत्यक्चलक्चणेति । (७९९५ ae 7 मा 1 aq चामाभारणकारणाभिधाने श्रालोकाभिधानमपि प्राप्त ARAMA लक्तणतयेऽतिव्याघ्यभावादित्यत श्राह । प्रत्यचलच्षणेति | असाधारणएमपि कारणं तदेवाभिधेयं यक्ञचणौभवनसम्म्‌, श्रालोकजन्यज्ञानवं च भागासिद्धता न तयेत्यथेः। लच्एलाभावे कारणलातुपपन्तिजिरासायाह । न चेति| श्रतियापकतधेति। श्रालोकंजन्यवमनिव्यापक AVA ` चाऽयापकमिल्यचं, । छत्पन्तोति प्रत्यक्तविग्ेषममिपरत्योक्रम्‌, setae स्व॑प्र्यसो- त्यत्निष्यवस्यापकलात्‌ । एतावता प्रत्यचविग्ेषे तदपि ° qed भवल्येबेति सूचितम्‌ | aay विषये जा तिव्यक्तितं ज्ञानमेदमपास्य favena एव (१) व्यवश्थापकं तुं कारणमकारणं वा-पा° eT | प्र्‌ प्रमाणप्रकरगम्‌ ; ५०५ aq यद्यपि खरूपतः सन्तानतो वा इद्धियामेदा- दिद्ियमनःसन्निकर्षाभेदो यथायथं सम्भवति, तथापि विन्वानाभेदो व्यक्तितो जातिकृतो वा स्यात्‌ ! पृषे fafafzndafaaataeife धारावाहिकन्नानानि भिथन्ते। ware वििन्दरिधाथैसन्निकर्षभेरेटभेद्‌ एव, घरवेषां साक्ात्कारिजातोयत्वादिति | तदेकदेशिपरि- हारो Warde गत उपन्यासयेग्योऽपि न भव- तौत्याश्यवानाह | यदा हौति ॥ Ove) afa हि खकूपजातिङतमेदातिरिक्तोविषयङ्ती विशेषो बृह्धौनाम्‌) स चेद्ियाधैसन्निकषभेदादैव दष्टोनेन्द्रियमनःसन्निकषंभेदात्‌। यच तु धारावाहि- ma नेद्द्रिथाधैसन्निकर्षोमिद्यते aq न्नानस्यापि न विषयतो मेद्‌ इत्यधेः तदिदमुक्तम्‌- क्रमवन्ति इास्िकाश्ौथादिविन्नानानौति। ("प farracta- प्येतदनुरूपमुदाहरति यदा हौति। ("र तस्येव Tage संयोगेन त्रैव गवि समवायेन प्रथमं किम्ञुक दृत्यत श्राह । afafa । पूृव्वेजिननिति। धारा- वाहिकंन्ञानमेदे शद्धियाथमन्निकषलायभदात्‌ खच सोऽपि ोपादौधेतेत्यधेः | उन्तरजेति । एकैद्ियजन्यज्नानेषु जातिभेदो Te येनेद्धियमनःसज्लिकषस्या्यभेदनिरूपणं स्यारिष्यथैः | ६8 । ०६ सटीकन्धरयवा्तिकतात्मयैषरिमुदौ [अ.९य्ा. १९ qaqa पश्चाहमनकमन्नानमिति मेदेऽभेदादिति समानमित्यथेः ॥ यद्यप्यप्रसिडत्वमनव्यपटेशकत्वव्यापकत्वात्तद्भिधाने- नैव लब्धं, तथाष्यालकविंषयसन्निकरषे व्यपटेशकत्वेपि प्रसिदः, इन्दरियमनःसन्निकरषरवव्यपदेशकोऽप्रसिङशे- त्येतावता प्रकारान्तरत्वम्‌ ॥ नन्बन्यतरातोन्दरियाधारत्वमिन्दरियाथेसन्निकषंस्या- स jase Ss --- ee. चाचुषलादिजातिभेदे तु चक्तरादिभेदादि द्ियमनःसल्लिक्षोपि fas एवेति wai समानमिति। उपादानप्रयोजकोनायं विशेष दद्दियमनःसल्लिकर्षग्येवे न्या च॑म न्निकषेस्यापि सयुक्तषम- वायूपस्यामेद्‌ादित्ययेः, यद्यपौोति, यद्यपि खयभेवालोक विषय- संयोगेन व्यभिचारस्य क्रलादप्रसिद्धवं नाव्यपदे शकला पकम्‌, तथापि ब्द शकलं यापकं यस्याऽपरसिद्धवस्येति विग्रहादव्यपदे श्- कलस्याभिघानमप्रमिद्ल्वाभिघानेनेव लममित्यथंः । तथापौति | थच ar नास्ति तत्र यापकव्याघ्यचं व्यापकमण॒क्रभितिभावः | मनु afaneat छृष्णसार निर्वत्तेैकलं कर्मण उक्त, af रूप- सा्ात्कारेऽपि कन्तवये तस्य कर्म॑सदका रिलमुच्यत दत्थत राइ | नन्विति । aaut विशिष्टलं रूपभोजकत्वम्‌, एतच्च saree यः प्रषन्नान्धस्तदिषयम्‌। AY प्रसन्नान्ध एव TANNA aA मानाभावः तदुत्प्निश्ादृ्टान्तरादेवेति भावः | ( इन्दरिथाच षच्निकर्षातिरििकाग्शानुक्तात पपत्तिक्षथन म्‌ | ) 0.2 a. 8] प्रमागप्रकर गम्‌ ५ ५०७ स्ति उभयातोद्दियाधारता आ्ात्ममनःसन्निक्षर्ष- स्यापि नास्तौत्यत आद । आत्मा तु यद्चपौति । (५५१५ ननु विशि्टकमाभिनिवेत्तितत्वेन प्रसन्रान्धानां war we” न कञ्िदिशेषः न fe रूपभोगा- नधिनः कृष्णसारे guy तत्वाम॑सम्भवः, असम्भवे च कथमस्योत्पत्तिरिति, sa: कार्येऽपि कर्मणः सहकारि- तामाह | Wag भवतौति । ^) कर्मक्षयादिल्यु- पलघ्षरम्‌। प्रतिबन्धात्सहकारि विर हाद्ेत्धपि द्रष्टव्यम्‌ | यदि fe रधादि्षयोगानां नभोवापकत्वं भवेत्‌ तदा तत्कार्यस्यापि शब्दस्य सर्व्ात्यादप्रसङ्गः अरसमवाथिकारणप्राहेशिकत्वानुरोषेन fe व्यापक- — a ee [1 सान्तरम्‌ इति ग्रहएविग्रषणएमिति टौकायाः मान्तरलेन ग्रहण- faa: । ननु संयोगस्य नभोवयापकवष्यप्रत्यचटत्तिवश्नो पलसिः स्यादित्यत श्राह । यदि होति feu fe सबन्धः समवायो विग्रेषणता च, तचाद्य श्राका श्र एव । ae तत्रान्या पि। अन्यथा वमे सिशनाद इति न स्यात्‌ । तच यस्य संयोगोऽसमवायिकारणं तक्छम्बद्धोयो Pea wee सम्नन्थविगरेषणएतया यपदे श्रसलदभि- Fare अखमवायिकारणेति। न च कश्मजन्याकाश्रसंयोगे व्यभिचारः गृएपदेन विगरेषदुणएस्य विवकितलात्‌ । दिग्देशष्यप- दे श्ाचेति वात्तिकं विप्रशृष्टदिग्देश्यपरेश्दिव्ययंः। इद्धि (९) प्रस॒ब्रान्यानन्व्टब्यसाराणां- पा० र पु" | yor सटीकन्ध्यवात्तिकतात्य्पसिशद्धौ — [ay aT. १९ गुणाः प्रदेशावच्छेदेन जायन्ते, ze तु तदभावादन- वच्छिन्रदे शतैव स्यात्‌, ततश्च तद्दारोपलम्यमाना रथाद्यस्तत्संयेगाञख्च न नियतदैशतया प्रतौयेर नित्याशयवानाह । मा भूतसरवबेति । (*१। ९.) नन्वाकाश्र्यक्षतापक्षः किमिति नाशङ्कित इति परिहरन्नाह । नासाकमिति fone) ` त्वगादिभि- रिति ere) तच त्वगुदाहर णसुक्तम्‌। रसनो- UR एनत - - - मधुरो गुडः, तथा भ्राणोदाषरणं पूतिगन्धाभावविशिष्टा सुरभितरा कस्तूरिकेत्यतो वहवचनाविरोधः। बै्सिहान्ते च गुणगुशिनोर- भेदाहुखिभूत्तत्वं गुणग्राहकमेवेन्द्ियं गुणिग्राहकं TOT रव गुणयभावः अतो मूर्ताभावविशिष्टभ्हे उदाहर णौये अल्याभावग्रहमारहेति । eee -- "~ (=-= सन्निकर्षं सव्वं षन्निष्टमेव स्यादिति भावः, श्रपि चेल्यादिटौका- एतद्रूपं कचिदा श्रितं रूपलादित्यन्तराल्लेन तदाख्रयानुमानम्‌ | अरन्तरालादोनामाकोाश्रादोनामनो द्वियलादिव्यलुमितेना पि द्रेण सान्तरग्रदणं न॒ भवतौव्यर्थः । तथापालोकेन रूपवद्रव्यन्तरेण सष घटख यरहइणमस्येवेत्यत रक्तं टोकारुता | तस्मादिति । sara पदस्य मृत्ताभाषाथेतायास्याने हेतुमाद । नन्विति | शराद्चविकश्णे खमतेन द्रध्यमाकाश्रमाद्धितम्‌, परमतेनाभावविकश्येन मूर्ता भावरूपं तच्छङ्कितमिति itera: | नत श्ररोर सम्बन्धेन न प्र.र स. 8] प्रमागप्रकरगम्‌, । ५०९ ननु मा भूत्सहान्तरेण sea सान्तर इति वा ग्रहणं हेत्वधैः शरो रेन्द्रिथाधिष्ठ' नाऽपम्बहस्य ग्रहणमर्थौ भविष्यति । न दयधमन्यधासिड, रतस्वेवोत्तरोपाधि- aa प्रथोजकत्वादिचयत aie) इन्द्रियसम्बन्धो भवतु मा बेति। bad यच्छरौर सम्ब, तदवश्यमिन्द्रिथसम्बमिति | यदिन्द्रियसम्बह्वं तदवश्यं शरोरसम्बहमिति न प्रमाखमस्ति, तयोभिन्नत्वात्‌ भिननाश्रयत्वाच | न wie ~---------~-~-------~---- --~ SS -~---- ~ --- -- ~ --~-- ---~ ye सान्तरलाभिमान इत्युक्त न हि सान्तर ग्रहणं तेन हेतुरुक्तः न at सदेहः शरोरसम्बस्े सतोद्धियसम्बन्धस्यावश्यकलादित्यत श्राह । नन्विति । शरौरामम्बन्धम्येद्धियाधिष्ठानगो लकाऽसम्बद्ख्य चेत्यथेः । य्छरोरेति । न च श्ररोराऽसम्नद्विषयज्ानजनकने- नेद्दियाणामप्रायकारिषं साध्यं श्रालोकेन यभिचारात्‌ । इृद्धिथले न ॒हेतुविशेषणे च मनसा यभिचारादहिरिन्दियले alas श्ररोरासम्बद्ध शब्दगरादकेण satan यमिचार दति wa) भिन्ञाश्रयलादित्यनेन कारणाकाररस्योगत्‌ कार्याका्च- संयोगोऽपि नास्ोत्यक्म्‌ । नन्वधिष्ानापिष्टेवयसबङयोरन्योन्य- व्याघ्येद्ियापिष्टानसन्बद्धमिद्धियसरमबद्रं स्यादित्यत sre) भ होति | सम्नन्धचतुषटवव्याघ्ययेभिति Zari aa प्रत्यचवे- नेद्धिवायेसज्ञिकवः कारणं श्चयोऽवयव।वच्छेरन भअरथबन्निकपं ५९० सटौकन्धांयवा्तिकतात्यपरिमुदधौ [अ.९ अ. ९ नियमो aaetta सम्बद्याते तदवश्यं मक्िकया | यदा मल्लिकया ame तदवश्यं प्रदौपेनापि। तस्मात्‌ तज साधकबाधकप्रमाराभावात्सन्देह इत्यधेः | तसमा त्तदन्धथा सिदिरेबेत्यसिदिव्यवश्ं दाथ सजश- सतेजोघटादिप्प्राहिणा maa त्वगिन्द्रियेख विर्डमपि सहान्तरेण TEU द्रष्टव्यम्‌ ॥ महलग्रहादर्थावयवेख्ियसन्तिकषेः कारणं ग्योऽवयवावच्छदेन नाथटृत्तिस्तदा सन्निकषंः स्यादतोद्धिथेणपि योवयवाव- च्छेदे नार्थसन्निकर्षः स्यादतोद्धियावयवसन्लिकर्षोपि कारणम्‌, श्रन्वयव्य तिरेकतो येनायं न्द्ियसन्निकर्षो हेतुः न तु तथोरवयव- संयो गोडेतुरिति विनिगन्तमश्क्यतया दृद्धियावयवार्थावयवथोरपि संयोगः कारणमिल्यथः । श्रषसिद्धोति। श्राश्रथाबिद्धिख्लरूषा- सिद्यो्वच्कदा्मित्यथैः । ननु हेवाभासान्तरयवच्छदाथेतापि कुतो नोच्यत इत्यत श्रा । षजलेति । युगपद्‌ गरदणमभिद्धमिति Sari न च तेजसः संसमिंद्र्यतया सौरालोक्ेन सहावश्याय तुखकालयहणं स्यादिति वाच्यम्‌ । अद्वुतरूपानुद्धूतरूपश्धा- मारनिषेधात्‌ । श्च यत्काले च््रदचुःषयोगसत्कालेऽपि शाखयापि तकयोगोऽलौति कुतो न तुच्छकालयदणम्‌ । म चाय्राऽवच्छेदेन चधुःसंयोगः प्रयोजकोऽन्यथा गोलकसापि fy — ere een - --- ---~~ ern mut ---~--- (१) वैजःपटादि- gre ह ge | प.र ख. 8] प्रमाणप्रकरगम्‌*। ५१२९ ्रवरणानुपपत्तिरूपस्य तैकंस्वोपस्कर्वाणः प्रथोगेश प्रमाणमाह | प्रयोगस््विति ॥ (*९५) दह दिविधः सम्बन्धः प्राप्िलक्षणः। यथा आ्आल- कादोनां घटा दभिः। तदिप॑तौतशच यथाऽभिधानक्ताना- दौनामभिषेयन्नेयादिभिः। तच ` खविषयं प्राप्येति सिद्वसाधनव्यदासाथेम्‌। जनकत्वादिलयुक्ते शब्द्‌दि. भिरप्राप्तखविषयप्रतिपत्यादिभनकैरनैकान्तिकमतसतद्‌ प्राप्तावजनकत्वादिति। aerate तु सरव॑धा जनकैरनैकान्तिकमतो भनकत्वे सतौति । aac तकान्तरम्‌-दू रान्तिकाननुविधानप्रसङ्गः। श्रस्यापि विपययेश प्रयोगो द्रष्टव्यः | ननु प्राप्तत्वाऽवियेषे छयेमण्डलवन्ेश्पषठमध्य- न्दिनोल्काप्रकाशावपि गह्ञौयात्‌। अरधानुदूताभिभूत- निंगंतनयनर्थोगेन ग्रदणप्रसङ्गः इति वाच्यम्‌ । तियेग्‌भतचच्‌ः(र)- ष्योगेयविरोधादित्यणाडः | नविद्धियाणामप्रायकारिलमावरणनुपपत्येष निरस्तक्षिति किमतुमानेनेत्यत श्राह । श्रावरएेति । ade area परिष्छेदकलात्तदतुगराह्यं मानमाहेत्य्धः | सिद्धसाधनेति । सन्बन्धान्तरेणे्यधः । नन्विद्धियाणां प्रायकारिवशिद्धौ eau परा स्याप्यग्रहणो पादनं प्रजृतातुपयुक्रमिव्यत श्राह । नबिति , ५९२ सठौकन्धयवात्तिकतात्म्परिमुदधौ [यअ. १९ वा. ! तया न सुरसदनादोनां aed उद्ुतानमिभूतत्वाः यंमण्डलं waa इति । श्वं तहिं विषय एव कथित्‌ MET यो ख्यते नेतर इत्यम्धुपेयतां, किं व्यभिषारि प्रात्तिपरि पहेणेत्यत श्राह । प्राप्तौ त्विति । lee! विषयमाहाढ्यं fe प्रात्तिसहकारि, न स्वतन्त्रम्‌ नहि स्यशेरसादये ग्रहणयोग्या इत्यप्राप्तेरेव त्वगाः दिभिण्द्यन्त, प्रा्यकारित्वादा वैरतुद्ूुताभिभूता श्रपि ते प्राप्तत्वमातेण Delt इत्यथैः | यद्यपि छणमन्गपरिणामनयेऽपि प्राप्तानामेव परस्परं कर णकमंणां कायेजननं, न त्वप्रात्तानामपि न fe परस्यरमप्रत्यासौदतः सहकारिप्रत्यया भावा नतिशाययन्तो ead, प्रत्यासत्ति निरन्तरोत्ाद्‌ रव तेषां, सैव च स्वरूपयोग्यता, तथा च खरूपयोग्यता- मिन्द्रियाधेयेाब्रैवता निरन्तरोत्ाद एव amar | न पुनव्यवहितविप्रकशोत्यन्नानां चिदपि खरूपधोग्धता नाम | तस्माग्मराप्तौ खरूपातिरिक्तायां विप्रतिपत्ये() न तु - - तरोत्पादेपि तचाधिकाप्रात्तिः साधन- महेतौल्याश्यवा नाइ | fata हौति cei -- ---~ -= = ~~~ --- ee ae —_—_—_———— ~~~ er ~ ae EES वयभिचारोति । प्राप्नौ सत्यामपि मेरुणष्टादौनामयहण- fea: | श्रतिध्राययग्तः-काय्येजननघामर्थ्यात्‌ जनयन्त cee । 0.2 सू. 8] प्रमागप्रकर्गाम्‌ % URR vd निवारिताभिमानः 'परदशनेऽपि प्रमाशमप- I सन्दिग्ध दति | (७९५) ननु जनकत्वे सतौति निणेयहेतुं पश्यन्‌ कथं माम सन्दिग्ध इत्यत आइ । भअ्रयभमिसन्धिरितिं | ७८९५ भटश्यमानप्राप्तावयस्कान्तेपि ` दष्टत्वादनेकान्ति- कत्वमस्याचिम॑न्धते पर इत्यथैः |) त्वगादौनां दण्डादौनां च प्राप्तानाभेव कायंजनक्षत्वं पश्चन्‌ कथमिव सवच विप्रतिपश्चत इत्यतो विप्रति- पत्तिबोजमाह । योग्यतयैषेति | ८" नन्वयस्कान्तस्याप्राप्यकारित्वे हेत्वन्तरेपि कः प्रतौ- कार इत्यत आह । अयक्कान्तमशेरिति । I ननु तस्य टस्िभेदोऽबुपलम्भवाधित इत्यत उक्तम्‌ । चक्ष इवेति evel | तुख्ययोगध्ेम इत्यथैः । ~ ~~ ~ ~~ -- = ~ --- _- ----~-~->= * --- === = 1 a cic ननु निरस्तखपचस्य सन्देहः कथ मित्यत sre! एवजिति । कथं नामेति । साधकामावस्य सन्देरहेतुलादित्ययः। तथापि साधकस्यो क्रलात्तज दोषं विना न सन्देहोयुक्त द्रव्यत श्राह । श्हृश्यमानेति । ननु वातिके stata विप्रतिपन्तेदक्षलात्‌ nie ser कुत द्रव्यत श्राह । लगादौनामिति। nif तत्कारणएभेदोत्यारेनान्ययौसिद्धा ग कारणमिन्थेवं परं वानिकमित्यथः। मन्वयस्कान्तमणेटेतन्तिभेदोपपादनं प्रशतादुप- युक्रमिल्यत sre) नन्ति । तजायख्कान एवानेकान्त इत्यः | तु्येति । वयवधानविप्रकषंयोः कायाऽजनकलादिल्ययेः । ननु ६५ . ५९४ सटोकन्यायनारतिकतात्र्यपरिमुद्वौ [अ.९यअआ. १ व्धवधानविप्रकरष हि 'भनिरन्तरोत्पादो वा खाद्‌- प्रा्तिवा खरूरपयोग्यता वा ¦ तचानिरन्तरोत्पादाभोवो निरन्तरोत्पादः स्यात्‌। न च AWA मेवा Bea निरन्तरोत्धादः सम्भवति" | अप्राप्तष- wag” प्राप्तिरेव, तथा सति कः प्रतिङ्रलाऽतुक्रलमा- चरति | श्रयोग्यताभावलतु योग्यतैव, सा च head कारणजातौयस्य निरन्तरोत्पादान भिद्यत इत्युक्तम्‌ । तस्मात्‌ सिरनये कायं जनन्ति कारणानि परस्यर- प्राप्ति वा व्यभिचरन्ति, ofaat खरूपयोग्यता- प्रयुक्तां व्याप्तिमुपजोवतीत्यवशिष्यते तत्राह । प्राते VAT | erie] ननु लक्षणान्तरेण व्यवस्थिते qa कथमन्योन्धा- अथत्वमित्यत se) अगतिर्वेति | ८.० तद्वि लश्य- सापेक्षमनपेक्षं वा । BMWA अन्योन्याश्रयत्वदोषारैवा- ~= ~ ~ ~~ ---- — ~~ ee = --~----~ -----~ ~~ ~ a eee ०9 प्रा्िरप्रयोजिका, सणिकपचे व्यवधानाद्‌ावृत्पाद्‌ विग्रेषदूपयोग्यता- यिरहादेव कार्यानुत्पादा दित्यत श्राद । यवधानेति | (aquisnmaitae aggat च खण्डनम्‌ | ) नन्वन्योन्याख्योयगतिरेवेति न पचान्तरमित्यत wre: afeafar awe ee ~~ -~------+ ~ ~~ = (९) wfa—~ प २ पु०। (२) अप्रप्रेरभवास्तु-- ate ₹ Je) 0.2 &. | प्रमागाप्रकर्गाम्‌ 9 ४९५ गतिः । उत्तरत्र त्ववगते Ga तत्सापे्चेण लक्षणेन fa गमयितरव्यमित्यगतिरेवेत्यधैः | sf fac यदि विन्नानाभिन्नहेतु- saree विन्नानजातोयं स्थात्‌, सुखाभिनरहेतुजत्वा- तदपि सुखजातौयं स्यात्‌। विन्नानं न सुखेना- भिन्रहेतुजमिति चेत्‌ १। एवं तहिं कथं सुखमपि विन्नानेनाभिन्रहेतुजमित्यधेः ॥ ननु न्नानहेत्वनुगमः सुखेऽ्यस्ति, न तु सुखरेत्वनु- गमो MA यत्कारणानुगभो यच तज्नातौयत्व TNE | यथाङ्गुर माचक्षारणानुगने यवा्ुरस्याष्यङ्कुर- जातौयत्वं न तु वस्य यवाङ्करत्वं तत्कारणातुगमाः- भावादित्याश्यवाना शङ्कते । अवान्तरेति | =] तद्छापेखरेति | लच्ानपेच्छलचणान्तरेेव लच्यवखिने लंच्छापेचं wat व्य्थ॑मित्यथेः । ननु विन्नानाभिन्नहेतुकलेन सुखस्य ज्ञामजातोयल उक ्रस्तोत्यादिकमसद्गतं, WANN सुखलान- भिधानात्‌ ईति सोपखरमाह। यदौति। नन्ववान्तरेत्यादिकमयुक्र, एकसाम॑सोकलस्यो पक्रमादिव्यत श्राह । afafa । सुखषामगरौ ज्नानजातौयताप्रयोजकमन्तर्भायेव, क्नानसामग्रो तु न सुख- जातौयतामन्तभादवेति न सनं जानं सुखजातोयं, किन्तु fate Ree: । “न किं चित्कारणएभेदे पौ त्यनेन प्रहुते न किञ्चिद्दृषण- , (१) विज्ञानमपि-- पा १ ge 1 ५९६ सटौकन्यायवार्तिकतात्ययेषरिमुद्धौ [अ. १९.१९ न afer aa” धल्नातौयकायेेतुचक्रासुगमो यज तज तत्नातौयत्वमिति। बौजजातौयकायेतु- चक्रालुगमेष्यङ्रस्य वौजाजातोयत्वादिति सामान्योप- संशरेऽनैकान्तिकत्वं, विशेषो पसंहारे तु सन्दिद्यमा- (नामैकान्तिकत्वमाह । न, किञ्चिदिति । ८] भाकस्मिकत्वप्रसङ्ग(7ोभयाह्धि कायेभेदो - - - Re- मनुसरन्‌ प्रयस्यति भवान्‌, स च कायभेदः किंचित्कार- शमेदैनैव बोजाङ्करादिवत्‌ च्रानमुखादाव्यना- कस्िक इत्धथैः । (?) (ननु) ग सगन्धस्पर्णनां उपादानाभेदभेदानुबद्ं AMM AAA A, न चस्ति सम्भवो रूपाचुपाद्‌- मित्यत wy नद्यस्तोति । यद्यदु पादानोपादानकं तत्त- व्छातोथमिति सामान्योपरंहारः | यत्‌ ज्ञानोपादानोपादेयं aq जञानजातोयमिति विशेषोपरुहारः | शन्दिग्धानेकान्तिकल्र विपक्चे बाधकाभावः । नन्वाकस्मिकं न परेणाऽऽपारितं तत्कुतः aftfeaa waa श्राह । श्राकस्मिकलेति । ज्नानहेलतुगमेपि यदि a श्नानजातौयतल्माकस्मिकं श्यादित्यमिप्रायेण. 9 किंचित्कारणएसाग्येयसाधारणेतमरवेग्रात्‌ सुखन्नानयोरन्योन्य- प्ैना्यमिति परीहार care | ननूपादानाभेदात्कायेभेद दति ower नेयायिकासिद्धा न gta श्राह । नन्विति। ~ es re ०० न ~ >~ (१) नियमो-- are ३ ge | TRE £| प्रमाणप्रकरणम्‌ o| ५१७ नकं वा रूपादिकं चेति" अतो न्रानोपादानत्व तज्नातौयनेव स्यात्‌, WMA वा न त्रानोपादा- नत्विति यदि प्रत्यवतिष्टते ताइ । न चेति । (द यदि द्ेकजातीयापादानतयैकनातौयत्वं भवेत्‌, शअवान्तरकजातौयमपि किं न स्यात्‌, तथा चैकसमा- त्छमनन्तरप्रत्थयादनेकावान्तरजातौयानुत्पादप्रसङ्गः हश्यते रूपत्रानाद्रपत्नानं रसत्तानादिजातौयं च। साश्चात्कारिणः साश्चात्कारश्चासाक्षात्कारशेत्यादि | wa विलष्षणानेकसहकारिप्रवेशादनेकावान्र- जातौयकार्यकरणसखभावस्य कस्य चिदेवोत्पादनियम उपपादः ! श्वमवान्तर जातिमेदोपपादनवदिषधितैक- जातौयापादानत्वेऽपि विलघ्णनेकसह कारिप्रबेशौ- दिवक्षितानेकजातौयकायेकषरणस्वभावस्य कस्यविन्नि- यम SAMA इत्यथैः ॥ . १ ~~ ~~ ~~ ~~ ~~~ सजाकोयकारणसुपादानमिति बौदधराङ्धानाच्छङा इत्यधेः | नवमिन्लानामपि श्रानव्यक्तोनां ज्ञानवेनाभेदाव्यभिचारो न युक्त दूत्यत .श्राइ । यदिरौति | SAAT साजाव्यापादने साशत्काराद- साचतात्वारोदया(दोयभिचार एव, वृथा कथञ्चिन्ठाजाल्यं तू शाव सुखयोभिंशनजातोयलेऽपि एणलादिनाणुपपदचत cere) wef सिताजेकान्तिकसुक्ता सन्दिग्धानेकान्तिकमयुक्रमिल्यत श्रा । भ --- ~~~ र ~ ~~ ~~~ -- ~~~ ERIE (x) उपादानं खारूपादिक-- oe १ ए" | ५९८ सटोकन्ध्यवात्िकतात्म्यपग्म्दौ far. uae सोयभेको पादानकत्वेऽ्यवान्तरजातिभेदाभ्यपगमः परेषां दष्टान्ताधेमुद्धाविषः अपि चत्यायुद्नावितं सन्दि- ग्ध्यतिरे कित्वं" स्फटयिहुमतो नासङ्गतमिति । तदे- , तत्सवं वैद्नयेनोक्तम्‌। Wasa यदुपादानवन्तत्स- नातौयं यद्यापको पादानवत्‌ तद्गुखजातौयमिति निय- मोऽतः परमनियमः?, तद्यदि सत्तथा गुणत्वेन वा सुख त्ानयेरेकजातौयत्वं साध्यते तदा सिद्धसाधनम्‌ i अन्यानियमेऽसङ्गौोमुदादरणमाह | अत रेति el) शकोपादानत्वेपि रूपादौनां न व्यक्तितो भेदो, ना्यवान्तर जातितो, नापि गुखतया पिदरो- प्रादानत्वेपि कमणोऽगुत्वात्‌ । तवापादानबसेन यथा द्रग्यगुणकमंणामसतामेव सं बहि, सथाऽन्तर- NAGATA | यथा च तेषामवान्तरकारणभेदाट्‌- raed एविव्यादौनां, गुणत्वं रूषादौनां, कम॑त्वसुत्षे- पण।दौनां, तथाऽवान्तर कार शमेदाहश्नसरणादौनां sad निरुपःध्यनुक्घलतरादोनां सुखत्वमित्यादि | =-= ee eee = i ce ac eetia! क्षोयमिति । किचित्कारणएसाशाद्यऽवान्तरकारणएवेजात्यं स्यादिति » ( उुन्दिग्धयाष्टिकलवं- पा० ६ पु० । (ke) तङ्गण्जातोयमिति परमत परमनियमः- पा eye (र) न यक्तितो भेदो-षा० @ Ye | (४) जातितो- ate ३ ge | प्र. रषु. 8] प्रमागप्रकर गम्‌१। Ure रवमवान्तरासाधारणनिमित्त दमेदाद्यधा एषिष्यां घटादिभेदो, रूपस्य शुक्रादिभेदः, उतृकेपरस्य ख पाटवादिभेदस्तथा च्नानस्यापि दशनादिमेदः सुख- स्यापि तारतम्यादिभेदो भविष्यतौल्य्ैः | स्यादेतत्‌ | अन्नानशूपतायां पनः प्रमाणमत उप- संशारव्याजेना हइ | तस्मादिति । (evn यद्यपि विन्नानसुखादरौनां भिन्रजातौयत्वमनुभव- सिद्लं - - - - तच सुखं परिस्फुरति तदाऽहं get ति स्यात्‌ | नापिसु - - - चन्नानं परिस्फुरति तदा जानामौति स्यात्‌। न चैतदस्ि।, च्रानविगरेषः मुखं - - - रिति चेत्‌! wate न्नरानविशेषस्य विषयविशेषोष्यस्ति - - - निविंषयन्नानं सुखमिति mW | न चैतदहष्टमिष्टं शकं वा साधयितुम्‌ | रस्ति चेत्‌ ! बाह्य भ्राभ्यन्ततो वा? न MARTE कथिदिषयमेदोऽस्ति। यदेव fe रागवता गौतमनु- भूयते तदेव वौतरागेणापि | तदेव गौत, पर रागवताऽनुक्रलतया, बौतरागेण सन्दिग्धानेकान्तिकमेव yanam , मित्यथः । दएलेनायमेदा- भाषे हेतुमाह । पिरे चेति । श्रयिमप्रबन्धोपयो गाथंमाह | wizatefa! ज्ञानविग्रेष इति | सुख्यहमिति sre श्नान- (१) दृष्टवा क्यषा" ३ पु । ५२० सटौकन्धःयवारतिकतात्पयंपरिशुडो [श.१ श्रा. १ तददिपरोततयेति चेत्‌ ? किंमनुज्गलत्वमस्य निरुपाधिकं! सोपाधिकं वा निरुपाधिकं चेत्‌ ! कथं कञ्चि्रति, सोपाधिकल्वे स एवोच्यताम्‌ । इच्छेवोपाधिरिति चेत्‌ | न, इतरेतराश्चरयप्रसक्गात्‌ | शइष्यमाणत्वादनुक्लत्व तेन चेध्यमाणत्वमिति | तस्मात्‌ तस्य Malayer सुखत्वेनाभिमतस्यान्तर- शव विशेषो निसर्गानुक्रलस्वभाव wear) aq तथा बाद्यो विषयोऽमुक्कुलतथाऽमिमवत्वनेष्यमासो भवति स रवोक्रूपो विषयः मुखमित्य॒च्यते । तथापि मूढधियां व्यवहाराय समानजातौयव्यवच्छेदकाधमां विषथल्मद्येव, जानामोति शन्दोष्ेखस्त॒ परो चकस्यास्टेवेत्य थैः | किमनुकूलत्वभिति | नतु विषयामेदेपि यथाप्रल्यकचानुभित्योवेजा्यं कारणभेदात्‌ तथा रोगिणं श्रौतादिविषयकं किचिदिज्नानं सुखनातोयं ख्यात्‌ । न च सुखेऽतिश्रथो gad ख च Maa न श्यादिति वाश्यम्‌ | masta पटुलाद्यतिशयश्य aa) ज्ञाने विषयाधि- arta पाटवं, सुखे लेकतरेव विषये रा गौत्कच्यादतिश्रयोऽसोति चेत्‌ । ग । भोजनसुखमिति ` सविषयकलान्यथानुपपनत्या न्नानल- fagt तजापि संखाराधानच्तमलादेरतिश्रथस्य कल्पनात्‌ | WWE: | उद्रव्ययायामशोपभोगसौ हत्ये च सुखदः खसंवे- दने विषयविगेषास्फुरणान(ये) विषयनिरूणश्ञानातमकलं सुखादेः, पर.र & 8] प्रमागप्रकरम्‌+ ५२१ त्ानादोनामुक्ताः, TMM त्नानस्याधैनिरूपला- धौननिरूपरशत्वमित्यथेः। तदप्रवशत्वमन्न नल्णम्‌ | तथाऽलुक्रलवेदनौयत्वं सुखलक्षणं, प्रतिङ्गलवेदनौयत्वं दुःखस्येत्येवमादिसमानतन्त्रानु्ारेण TEA । नन्वन्नानात्मकत्वे घटा दिवदवश्चसंवेा धटादिवत्सु- खादयो न भवेयुः ' Baws ते। न wefater मुखे प्रमाणमन्धद स्ति। तदेतद्न्नानात्मत्वे परमुपपदते खसंषेदनत्वादित्यत श्राह । तौत्रसंवेगिलयेति । ८५ भोजनसुखमिति aga ्यसमितिवनतन्निमित्तविषयकलात्‌ विशिष्टजञानात्ाके च तस्य सुखलेम भोजनज्ञानर्मिति सप्रकारकं भारेत । fafaneans amd सुखं श्यात्‌ । तचेति। यद्यप्यनुक्रूलल्वे a निष्टपाधोच्छाविषयकं द्‌ःवाभावूऽतियाकेः, नापि भावलेन विगषणोयम्‌, इखोस्यामितोच्छायामात्मसुख- सुखलयोरपि विषयलात्‌ ¦ न च सुखलादेविंषयतावच्छेदकलं न तु विषयलमिति वाश्यम्‌। श्रवच्छेदकस्यापि विषयलात्‌ | तथापि शुखल्मेवानेनोक्षम्‌ | एवं प्रतिकूशवेदनो यलमपि दुःखल- मिति मन्तम्‌ । गतु सुखस्य प्रत्ये म विवाद इति तोत्र संवेगितया anagantaaa किभित्यत श्राह) afafa | सुखदुःखयोभौजकादृष्टसाध्यतयाऽवण्टं॑तद्ज्ञानमित्य्ेः । अतएव समामकालोगसमानाधिकरणमाकात्वार विषयतावयायला तिमलमेव 68 १२२ सटौकन्धायवार्तिकतात्प्यपरिगुडौ [अ.१ अआ. १ सन्ति हि पदार्थाः ' कर्मो पाजितत्वाऽवि्ेषेऽपि केषिदध्यक्षा wa) यथा खश्रोरादयः। केचितु परो एव । AAT तदन्तमेतनाडौसंष्यानादयः। रवमन्रानत्वा- विशेषेऽपि कारणलबग्धस्वभावभेदाः केबिदवश्यसंवेथ्ाः मुखादयः केचिदन्धयेत्यधेः। | सगोभुत्थापथति । स्वादैवदिति | (ve) तथापि जागरावश्चायां तावदनुभवजननहारा सुखेत्पक्षाविन्दरियाथेसन्निकषे उपयुज्यते, अन्यधा सुखवदनभवेऽपि तेन विनैव स्यात्‌। न च साश्षा- त्कारशमेव कारणम्‌, तथा सति व्यापारिण उदासौनाः प्रसज्येरन्‌ । व्यापाराव्यवध।यकत्ववादरूवापि तुल्य aaa आह । श्न्द्रिया्थसन्निकषंस्येति Gul) न्रान- माबमव्यापारौभूतं तच उपयो गादित्यधेः । सुखद्‌ःखयोरलुगतं CTE: । नन्वन्यथा सिद्धिकथनं यथम्‌, यभि- सारेरवे श््ियाथेखन्निकर्वस्याषेतुल सिद्धेरित्यत wel तथगौति | सामान्ये afrertsfa विशेषे तदभावाद्धेतुलं सखादेवेव्यथेः । डदावोना दति । श्रहेतव cae | व्यापाराग्यवधायकलं, अन्यथा सिद्यभाव cee: ar पदोपयोगमाहइ । भथापारोश्तमिति। तदेवोपपादथति | U.2G. 8] प्रमाणप्रकर णम्‌ | ५२दे अयमाशयः | भवेदेवं यकैन्दरियाथसन्िकरषस्य चानं व्यापारः स्यात्‌ स हि कार्यावसानो वयापा्य॑व्यभिषारौ भवति, तानं पुनः कायावक्तानमपि इन्द्ियाधेसन्नि- कषेमतिपतत्येव खप्रान्तिके। अन्यथा तु व्यापारक - - ` प्रसङ्गात्‌ | | | परिहरति । तदयुक्तमिति १९ । प्रमाणाभावा- दिति Sra: | aq मान - - - मित्यत Brel तदच्नान- स्येति | [८१।१९) कुलो मिथ्यावगतिरित्यव - - - पर्यासस्य अथा पर्वानुभूता स्मरणा कामिनोत्येवं तज्लन्मपूर्वानुभू - - - uated पुनरेतावतवारपथा fanae?w- कालयोः का - - जन्ममुखयोस्तनिरृष्ट ेशकालतया- घ रोति। mage खभ्रसुखवेजात्यमसिद्धम्‌, aed wre तद्चापारते मानाभावः, सुषलात्तददृष्टानेन तदभन्यलसिद्धि- aque गतु खगे सुखाद्यनुत्यत्या यभिचारपरिहारेऽपि विश्चानस्य श्ापारलासिद्धिललदवस्येत्यत श्रार। परिहरतोति। यभिचारमानं तावदितिश्रेषः। सिद्धिश्ब्दस्योत्पत्ययते पौमरह्षपरिहाराय ares | श्रप्रतोतेरिति। wfafavafet विपयेस्ता तिरेव, प्रज्ञानं च न तथा, श्रनुभवलेनानुयवसौोयमानलादिल्यत श्राह | ५२४ सटीकन्यायवात्तिकतात्पर्यपरिखुद्धौ [अ. ९ अ. १ वभासः। म पुनरकामिन्धसुखयोः कामिनौसुष्षत्वेन प्रतिभानम्‌ । `तथा सति कामिनौत्वसुखत्वनिषेधे- नान्यस्य कस्यचित्रतिभासनं बाधकं भवेत्‌ । न च वाच्यम्‌-यदि a खप्रान्तिके सुखभुत्पद्यते न तस्मे विरहो स्फृ्टयेदिति। मोहादसाधनेऽपि प्रजति- दशनात्‌ । शौैतापनु्लये ay इव मकंटा- नाम्‌। afeeqaa समरणविपर्यास इति ue सरणे are विपर्यासः सरणविपर्थासः अनुभवलक्षणः तदिषय रवेत्यधेः | ननु सुदुःखोत्पादप्रयोजनै धर्माधर्मौ यदसुखं दुःखारूपान्‌ देशादौन्‌ उत्यादयतस्तत्तदथंतथैव | शवं तयोः सर्वोत्यत्निमतां निमित्तत्वं निर्वहति, इदं तु खप्रन्नान न सुखरूप, सुखसाधनमपि यदि न स्यात्‌ न afe धमनिमित्त, ना्ययमनिमिन्तमदुःखत्वादत- इतुत्वाश्च | ततश्चाद्टनिरपेश्ा त्यत्निरस्य च बहा कुलयेदित्यत भाद । सुखेति । (+^ ~~ ~~ feo श्रारम्बनभिति विषय cae तथा सतोति ¦ cfixa afeas एव ऊचित्का मिनोवसुखलारोपे ae प्रतिषेधः खन्न तु सल्जिष्ष्टविषयस्सेत्यथेः । सरणे प्राप्न दति । खऋतिविषये तसि- निल्यधः। सामयो तिश्ब्देग यागादेः साधनवप्रमितिवेषन्यादि- T.2&. 8] प्रमाशप्रकरगाम्‌ + ५२५ मुखायुपभोगो दयदषटस्य प्रधानं प्रयोजनम्‌ । न ख मुखादि खरूपतः उपभोगः, किन्तु तदनुभवः, anq- त्पन्नसु खाद्यनालम्बनत्वेऽपि पूर्वोत्यन्रमालख्य जाय- मानः सवं समश्नक्यति । ने च सव्गेवमलतु सामभ्रौ- वैचिश्यात्‌ सत्यमिश्य प्रत्ययविभ।गव्यवश्यापनात्‌ | न देकदोपलब्धरजतविषयसंस्कार इव शाब्दरज- तेऽपि winners इति सरवै वमेवाल्विति वक्तु चितम्‌ । यत्तु मन्यते खप्रे तावत्सुषठादिक्मनुभरूयत दत्यविवादं तच तु बाधकं भवत्‌ द्विरूपं भवेत्‌ | अमुखमेतदिति वा नासौत्‌ सुखमिति ai न चैतदस्ति। जागरावश्यायां तु नामौत्‌ कामिनौति युज्यते बाधकं स्थिरत्वात्‌ | सहसापसर णासम्भवात्‌ | तत्कायौणां च दशननखक्षतादौनामननुदृत्तः। WTA धातुविसर्गादौनां चानुटत्ताव्यतत्का्यत्वात्‌ | तत्कायं- त्वेन तदनुदन्तावन्येषामपि तत्काथाणामनुदत्तिप्रस- गात्‌ । नास्लौदानों सुखमिति त्विदानोन्तनसुखस्य बाधो 'न प्राक्ननस्य, क्षणिक्षत्वात्तस्य | तत्कार्याणां च ar: | क्रचिदपि सुखस्याऽप्रामाणिकने तदारोपसखानुपपत्तेरिति wa) नन्वेवं कामिन्या eae विषयसंसर्गाजन््ेव age सा दिल्छत श्राह । जागरेति | तथापोति | ५२६ सटौकन्दायवारतिकतात्म्परिमुद्धौ [अ. १९ वा. १ इर्षाशरुपुलकादौनामलुवर्तमानानामुपलम्भा(दोन्धधा- शूतरविनाशिनां छणान्तरेऽदशनादनुभवाना मप्रामा- शिकत्वमेव स्यात्‌ | तस्मादशधितामुभवसिंहत्वादसि खप्रान्तिके सुख- मिति, तं प्रत्याह | न चाऽसतौति। (*५५] - - - वश्यायामाहत्यबाधकं नास्ति तथापि खप्रा- fara - - - - - - नितादौनामस्ति बाधकं कारणे च बाधिते कायं बाधितमेव ------ - तिकदष्टपयो- द््रटलबाधे तदाश्रयो वचुदु्योतः (!) । दर्षाश्रुप्रतयततु aan: किन्तु सुखन्नानकार्या इति न तावन्मा- aq तत्सम्भवोपपत्तिः। तस्माह्छप्रान्तिको दादर शबलेन त्ानमावकायेता सुखस्य सिद्यतौति मनोरथाचदाहत्य परिषतम्‌ | “gel खल्‌ संसारि णां सुखमुत्यद्यते | किञ्चिदभ्या- सात्‌ थथा दगयादिषु । किष्चिदभिमानात्‌ । -यथा चन्दनादिषु। किष्विदिषयसम्भोगात्‌। यथा सुर मिमधुर- मतु चन्दनादिकारणएबाध इन्दरियायसल्िकषंजव्माज् ge बाध्यतां म तु ganda, तच सुखं नासोत्यप्रतौतेः, चन्दनादेस्त gufany एव अनकलम्‌ । मेवम्‌ । वश्चानिकस॒खस्याप्रतोतेः चन्द्‌ भादिजन्यसुखजातो यद्येव तज्रानुभवेन तैव बाधकख्ोक्षलात्‌ | 0.2 &. £| प्रमागप्रकरणम्‌ | ५२७ गरगान्धारादिषु। किश्विन्ममोर धादिसम्पत्ययात्‌ यथा भविष्यत्युबादिजन्दिनमदोत्सवानुचिन्तनादिषु। ते Wat खरूपभेदवन्तोऽनुभूयन्ते। न हि यथा मनो- रथेषु सुख तथा विषयसम्भोगे । तथा सति तत्परि त्यागेनान्धोपादानवैययश्यौत्‌ । तावदेव fe gyfer मोदकान्‌ मनोरथयति यावदम्मौ नास्य परमाधेतः सन्निधौयते अथ मनोर थव्यक्षनमपदहाय तचेव वर्तते नियमेन तदैकजातौयत्वे सव॑मसमश्चसं Ba | जाति- मेदे हि कार णभेदोऽवश्याभ्युपेयत इत्यथैः | तदवेद्धरिथाधे सन्निकषंस्य सत्वमनुविधनले सुशोत्प्ति- रिति सिद्ान्तिनो विवक्ितम्‌। तदन्यथासिद्मिति मन्वानः पूर्वोक्तं सारयति । त्ानमावमेवेति । ८५९] नाष तत्सत्वानुविधानमां विवक्षितं, fa नाम! जातिभेदः कारशमेदमाक्िपति। स च कारणभेदो ऽनुविहितभावाभाव va सिथ्यतौत्यच विवक्ितिमिति- प्रतिपिपादयिषुरुक्तमेवातुभाषते। न, विषयाऽसन्नि- धान ईति । (eure) क ~ ee === ~ न न "~~, = मन्विशिथारथंसन्निकषनं सुखमु पक्रम्य तदभावे तदिर्डूमानो- रथिका दिषखाच्चभिधानमयुक्रमि्यत श्राह । मनोरथादौति। सुखविगेषमचिषटवयेद्धियसन्निकषेशलबुत्पादनं तावतापि श्वागपद्‌- ५२८ सटौकन्यत्यवार्तिकतत्प्यपरिशुबौ [अ. १ az, १ तदिदमुक्तं wena” सुखमेदस्यानुत्यादा दिति (ewe) याहश इद्दिया्थैसन्निकर्षादुत्पद्चत इति शेषः । शङ्कते । विषयेति ६९१९ | न्नानामेदेऽपि" भिन्न जातौयं सुखं कारणान्तरं भिन्रमाधिपेत्‌, xe तु mana भिन्नजातौयमित्यधैः | परिहरति । इन्तेश्चरस्यापौति । (१ ननु विषयसाश्शात्कारोऽपौष्टोपलय्िलक्षणशः सुख- हेतुः स च तादशो नाल्तौश्वरे। तस्य वुमुश्चा- विरहात्‌ । कथं तस्य मुखोत्पाद्‌ इत्यत ATE) यीग- दिसम्यन्नाना्मिति | (ere) aq तेष्यलंप्रत्धयवन्तः कथमिव सुखभाजओ भवेयु रित्यत श्राह । अ्रसत्यामिति । (प न हि ते सवदैव प्रतिपश्चधारणावन्तो माभूदमौषां सवदा भोगविरदाद्माधमप्रचयतादवस्थ्यम । तस्मा wel प्रतिपक्षधारण नास्ति तदा तिषथसाक्षात्कार- वशादैव तेषां सुखं waaay: | - ~ - a =< —— -- ~ - ~ = च वयवच्छ्चरिद्धरित्ययः | नाचेति । वेषयिकसुखे सुखान्तरसाधूरणए- कारण्ञानजन्यलेपो द्विया सज्निकषांदयनेककारण्मेदादेजात्यमङ्गो कन्तव्यभिति तदेव सुखं विलकचणं ज्नानपदव्यवच्छेयमिन्यध, | wean | WI wa quis wae न "नाक ० ---> ~ = --- + = "= == ~~ ~~ = == जः (९) श्ानभरेहि एति र पा ५०) (९) साक्तात्कारमानादेव- पा ३ ge प्र, २८. 8] TATA RTM | ५२९९ न च वाच्यम्‌-यदि भवेदेवं atest दोष इति । कायब्यहे . शरीरे न्दरियनिर्मारवैयथ्यप्रसन्गात्‌ । १्- निष्टसाक्षात्कारस्य एकस्लिन्नेव शरोर ante fee त्वात्‌ । न चेन्द्रियाामर्थानां च परस्यराऽतन्निरृष्टा- नामेव सत्ता कबिदात्मधमसमुत्पादे सामथ्यै मभिगतम्‌ । तस्माचयोगङिमतां सत्यपि विषयसाश्चा- तकारे दद्दियार्थसन्निकर्षाभावातसुं arena fate पसंहरति : तस्मादिति ¦ ६११९९ तदयं carer” येगहनौन्दरियाणि सुखदुःख- — ~ oe ama भञ्ज साचात्का रिलविगरेषादेवोपपन्नमित्यधेः | afafa । तथा चेष्टोप- लसिलचणसाचात्कारस्य सुखविशेषहेतुलेन शङ्धितलान्न तेच परिशार इत्यचः | श्रलम््रत्ययः-सुखभोगवेमल्यम्‌ | प्ररिपक्धारणा सुखमाकलात्कार विरोधो केवलाता साचात्कार डतु मेनःसथो ग विशेषः | कायव्ह इति । एकञिन काये षाचात्कारमारेणेव तावद्वोगो- aga: । तथा च ताते ्रावखिततन्तदिषयसल्षिकर्षाथं Bea मुपादन्त इत्यश्युपेयमित्ययः | नतु नानाग्रोरावश्छेदकं विना ' भोगयौ गपद्यानुपपत्तिरेकदा नानाचुवमाचात्काराभावात्‌, तथा रा ज्रतदनुजौविश्ररौरावच्छेदं = ~~ ~~ = ~, , (* ग्रषोगाथैः- परार ९ पुर । qo ` ५३० सटौकन्धायवार्तिकतात्य्परिसुडौ | [H. & HT समुत्पादप्रयोजनानि, सुखद्‌ःखतद्योधान्धत्वे सत्य- न्यचाचरिताधैत्व त्‌ | शष्टानिष्टोपलब्धिवत्‌,। ` न चायमसिडः। sary बरिताधेत्वं arent BANA, स तु घो गजधमंसर छतेन मनक्ैव जनितः, ते च सुखद्‌ःखे सन्निरृष्टरेबेन्दरैजैन्येते, बाय न्द्रियजम्धत्वे सत्यात्मधमत्वात्‌, अस्मदादिविषय- लाक्षात्कारवदिति। सोऽयं सन्निकर्षो यदा नास्ति तदा तेषामपि न सुखादिकमिति । तदिदमुक्तम्‌ a चेति । (*९९९। विना सुखदुःखसाच्चात्काराभावात्‌ तव्ननकार टध्वंसानुपपत्तिरिति तदये तच्छरोरपरि्रहो are दति न कायवम्‌ | WUE | घट निष्ठचन्दनान्योन्याभावषाचात्कारि चन्दनमपि साच्चात्कियते। न च aa चन्दनस्निक्षज वेषयिक सुखसूत्पद्चत दति चन्दनेद्धियसन्निकषस्येव agaa योगिषाकात्कारमानान्न तादृशं सुखमिति sage नेद्ियमस्निकरषातसुखमिति भावः | ay काभिन्यालिङ्गनादिजन्यसुखे तदि न्दियसन्निकौ हेतुः afeee तदभावादिति परिहतम्‌ । तन्न । कामिनोसज्िकर्षेऽपि ang तदनुपपन्तेचापि तस्य हेतुलात्‌ । सुखदुःखेति । ay दुःखाभावे यभिचारात्‌ भावलेने हेतुविगरषणोयः। aq चरमभावोत्यलुक्तोपालस इत्यत श्राह । U2 &. 3] TATRA | ५३१ नन्बिन्द्ियाधेसन्निकषजश्मा विषयसाश्चात्कारः मुशादिहेतुः, न च तथा सिद्धानामल्यतो. न तेषां सुष्ठोत्पादप्रसङ्ग इत्यत ate) अपि चेति | eve न तावदिद्दियजन्धाजन्धयोः साश्चात्काग्योः कञचि- दाजनितो fase: किन्विन्दरिथाथेसन्निकषरूपका- रणक्म्बन्ध एव विग्रेषः। स च यदि काये विवश्छितः, कथं न तद्य कारणता सुखादिकं प्रति । afaafaa- aq featarafa तदूत्यादप्रसङ्गो दुर्वारः तुल्य- योगघेमत्वात्‌। तस्मात्‌ चरमभाविन्येव पराक्षात्कारे सति किमिन्दरिथेशेत्यहदयस्याभिप्रायोऽव श्यते | तच चातिप्रसङ्ग ead: | Beara टसम्मतिमाइ । सग।- SA (=) त्र सग) दौतिक्ारणचक्रकंथनम्‌ । afafa | यथाश्रुतसूगमकलाद्‌ाइ | न तावदिति | ननु aTar- त्कारभाजे विषयसन्निकष ऽहेतयेभिचारादित्यवश्यं साच्त्कार- विषो are दूति स एव परेषयिकसुखकारणं भविष्ति । मेवम्‌ । WHAM षाचात्कारे विषयसन्िकपौ न Fe: सन्निकर्षलस्य we ॒निवक्मथ्कधलादिति तत्तदिगेष एव तख स्थोगादि- ere प्रयोजकलात्‌ । भ्रच-" लादि दाखाये'भिति वातिके (र) खभावतो fate: - पार Je) दाजानिकोी — We ९०) ५३२ सटौकन्यायधारतिक्गतात्ययैपसिमिदौ [अ.१यअ्ा १९ UTM श्यनुक्रलवेदनीयष्वरूपम्‌ । अनुग्रहारौति कायम्‌ i wade भोग।परनामा Genes) अभि- Ue पुनः पुनः पुखप्रवाहश्याविष्डेरेच्छा । प्रतादः- सुखविषय“ग्रहणपाटषमिति | ( इति क्ञानपदप्रयो जनो पपाहनम्‌ | नन्वश्यपदेश्यव्यवसायातममकपदयोः WEG ATS वा न पश्यामः प्रत्यत परस्पर विरुयोरनयोरेकस्मिन्‌ पञ्रेऽसमावेश शवेत्यत श्राह इह wala । (न्ध्य श्रतहुणसं विज्ञ नवह्क्रोहिणा इद्धियायंरुयोगजसयो गन्येदासायं ज्ञानयदणम्‌ । AMVs काद्न्यनाथ्धेमाएता विवङिता, श्रष्याीः श्र्यमिचारि पदवेयर््थापात।ख, तत एव azifeg: | नाघेकदेे नातिप्रसङ्कांदिव्येके 1 aq विग्रो्याक्म्यमाणताधास्तत्छन्निकषे- saa विवक्ितलात्‌ | ( gta न्ञानप्दप्रयौजनोप्चाहनम्‌ |) aw दथोति टौका। aufa सविकल्यकलं न जातिरनु- भवलशालाल्ाभ्यां सङ्करापन्तेः। तथापि गवतालादिवन्ञानालेऽपि न दोष इति श्म्मदाचविदः। (x) खविषय -पा० ey | प्रद. 8 | प्रमागपरकर गम्‌ । ५३१ वतौ जातिपदेनोपाधिरूपं दामानमभिपरतम्‌ । तच सभक।रकन्चानलं, न तु रंखकारजनभनमयागसष्लनकतावच्छेद्‌- कष्पलस् तचेव faa | एवं निधिकल्यकलमपि निष्यका- रकन्ञानलमु शधिरिति ama) श्रत एव एकमपि ar कचिद्‌ विक्रल्पक करि त्विकल्यक मिन्युपपद्यते | तथापि ज्ञानलं सविकल्यकातिरिकते वर्तत cas किं प्रमा- णाम्‌ ? न प्रत्यचमननुभवात्‌ | लयाणतौ द्दियलाश्येपगमाइ् | नापि व्यवहारः तस्य स विकरूपकजन्यलात्‌ । नापि ज्ञातमपि तन्न विवे- चितमित्यनुभवस्तस्य विगरेषणएश्चयस्लाज्ञानालप्ननलात्‌ | श्रय गौरिति vad जन्यविगेषणन्ञानजन्यं जन्यविशिष्ट- ज्ञानलात्‌ श्रनुमितिवत्‌, न च प्ोचलसुपाधिः प्रत्यभिन्नं साध्याव्यापकलात्‌ | नापि विशिष्ट विशेषणकलम्‌ पच्ेतरवा दिष्यतु- माने, विश्िष्टन्नानस्य विगरेषएन्ञानजन्यले मानाभावात्‌ । श्रखहोत- संघगं विशेषणविगेव्योभयेकन्ञानस्य विशिषटजञानवात्‌ | तथा च प्रत्यक्षणद्धियसल्िकर्षादनु मितो पक्धर्म॑तावलाष्छनब्द योग्यता- बलादपूव्वेमेव विगेषणं भाशते, एवमुपभितावपि, प्रत्यभिज्ञाने Seg: wert एव विगरेषणन्नानानुभितो द्धिधप्रत्याखत्तिः | सुर- भिचन्दैनमित्यादावपि विगेषणन्ञानाथं करणन्तरभन्यं asa सेवेद्रियप्रतयासन्तिः, भ्रमश्च विण्िष्टिज्ञानमेव नेति कापि विशे GUAT न तन््म्‌ | मेवम्‌ । साध्यप्रसिद्धिपदायापखितिवाच्लन्ञानतन्तानुभवा- भामनुभि्यादिेतुतथा तेषां च ॒विग्रेषणवात्तज्छरानानामनु- ५९४ सटौकन्धा्रपा्तिकतात्रवपरिखडौ ([क.१ या. १ मित्यादि हेतुलात्‌ । यद्यपेतावता प्रलयेकमतुमिग्यादौ साध्यादि- wae इतुलम्‌ । तथापि यदिश्रषयोः कायकारणभावस्तत्छामा न्ययोरपि बाधकं विना तथालादिति विशिष्ट्ञानमाते विशेषण- ज्ञानमाचस्य हेतुलात्‌ । अन्यथा" सामान्यकायं च्छेद पत्तेः ' (न च) मानुभित्यादौ विशेषणन्नानवेन हेतुलं द्र्लेन fares aR- ज्ञानेऽपि वह्किमानिति ज्ञानानुत्पत्तेः, किन्त किगिषणतावच्छेदक- प्रकारकविगेषणक्ञानवेन, ता्‌ श्ज्ञानजन्यत्वं च प्रते बाधित- भिति वाच्यम्‌ । विश्ि्टज्ञानविग्ेषे विशिष्टैश्च विषयके तादृश्रन्नान विशेषस्य हेतुलेऽपि विश्ष्टज्ञानसामान्टे विशेषणज्ञान सामान्यस्य बाधकं विना Raa । न च द्रवयलेन वद्धिन्नानेऽपि वद्किमानयमिति विशिष्टज्ञाना पत्तिः । भामान्यक्षामयोसचेऽपि विशेषसा मयष्वात्‌ । तस्यास्तामपेच्छव हेतुलात्‌ निवि ग्रेषसामान्य- स्याभावादिति | तश्च | . सृतिवत्‌पूवेविेषणानुभवस्य मंस्कारद्वारा जनकलेन भिङ्साधनात्‌ । न चायवहिततदनुभवजन्यलं साध्यं, ययर्थविगने- qa प्रत्यभिन्ञाने यभिचाराच्च । न च तत्कालोत्पक्लरूपा दिविगिष्टप्रत्यके संखाराभावात्‌ ` पचधश्नेताबलाजिव्विकस्पक- fagt अन्यवापि तस्िद्धिः. तापि श्एक्ञवजातिद्मरत्‌ | त्ये विशिष्टज्ञाना दुत्तरं शएक्ञवादि विग्िष्टश्एक्ञादिवेशि्चष्ठ xa जानात्‌ शला वि शिष्टशटकत दिवैशिष्चे च द्रथेऽननुभवात्‌ | ग च॒ संखारोहोधकश्य weer दश्रेनादन्यचापि तदेव वाच्यम्‌, तस्य विशिष्टज्ञानले तजापि विगेषणन्नानापेलाधाम- 72a 2] प्रमाशप्रकर गम्‌ ! ५३५ nae fa निविंकन्यकमेव तदिति वाच्यम्‌ । प्रणिधानादिष्ूचे HITE धकस्यानियतलब्यव प्या पनात्‌ ज्ञानहेतोरेव तद्ोधात्‌ | शअरवा्मत्यिटचरणाः। प्राथभिक्रगोलविगिष्टज्नाने पने aes afa गोल्ाननुभवात्‌ न तेनोःपन्तिः। त चाऽऽदप्रटत्ताविव aaa सृदयुत्यत्िर्तर Taare See mates तु fawaue तम्णभावात्‌। गोवेद्धियभन्निकषं एव ताश्च इति चेत्‌ ? एवं ART जञुपकारणभावात्‌ तस्माद्गो- लानुभवः स्यात्‌ सृतिमामयौतोऽनुभवमामग्याबलवलात्‌ | ख च पूवं विगरेषणन्नानाभावान्न विगरिष्टज्ञानमि्य्ान्निविंकल्यकम्‌ । wa एव न तञ्च्रानलेन तदि शिष्टज्ञानमनुसेथं कारणएबाधेन बाधात्‌ । न wet विशिष्टपद यवच्छे्याप्रसिष्या न यथंविगेषणलं प्रशिद्धौ वा नानुमानं wad च खतोऽमिद्धव्धात्तिकमिति वाच्यम्‌ । येन विशेषणेन विना बापिमोतु्‌ न शक्यते तष्टेव सार्थकलात्‌ व्भिचारावारकविगेषणस्यापि wae तस्येव प्रयोजनवात्‌ । यज विगरेषणं fafa arfanges विगेषणवेयश्यं यथा नौशधूमादौ aq ज्ञानत्व विगरेषणज्ञानजन्यवयो विग्रषणं विनाऽनवसया सामा- न्यतो अभिचारन्नाने यािग्रहो न शक्थः। श्रत एव चचुरेज- लादि ख॑घने रूपादिषु wa sued यश्नकलादिव्यादावशिद्धि- वारक विगरेषणमथवत्‌, रूपा दिष्विति विना रूपस्येव यश्ञकलादि- द्यष्ठेवासिद्धर्याघ्यगहा दित्यन्यज् विस्तरः | ( निविंकषयक्ष्नानसाधनसर | ) ५६३६ सटौकन्यायवार्तिकतात्पयपस्सिद्धौ [अ.१५अा. १९ ee ~~ ---~ ~ भनु fa विशिष्टश्चानलत न तावदस्ुगल्या विशेषणविश्े्यविष- uaa निविविकेल्पकेन व्यभिचारात्‌ । नापि विगरेषणविषयकलं तच्याऽतद्नाटन्तिबोधजनकन्नानविषयतवष्पस्य तचाभावात्‌ । नापि वैशिश्चविषयश्नानलम । गौरिति श्नानवैशिश्चं विगरेषणमिति निर्विकन्पकस्यापि तदिषयवेन विशिषटज्ञानतयाऽनवखापत्ेः | नापि षप्रकारकन्ञानलं यदिश्रेषणक्ञानजन्यं यज्ज्ञानं स एव तच पकार(क) इति गौरिति विकल्पे aaa साध्यवान्‌ | मैवम्‌ । विशेषणवदि शरेयज्नानस्य विशिष्टज्ञानलात्‌ । ae यज सम्नन्धस्तन तस्यैव वेश्विष्यरूपलात्‌ तेन तस्य खासग्बन्धेभ्यो व्याटृलतया बोधनात्‌ । aq ज्ञानस्य सख विषयक नि धिवैकन्पकेन aM श्ञानत्वसविकल्पकच्णे विशेग्याभावेन प्रत्यचानुत्पत्तेजा- भामोति विशिष्टक्नान न स्यात्‌, प्रह्यचन्नानस्य खसमानकारौ- गविशे्यवनियमात्‌ । न च यवसायना शचणोत्पन्नथवमायान्तरे ्ानवविष्िषटज्नानं स्यादिति वाद्यम्‌ तद्भेतोरभावात्‌ श्रसुमि- गोमोत्यलुग्यवसायेऽयऽनु मि तिल्राभावाच्च । मैवम्‌ । व्यवषाय- नाग्रच्ण एव ay ज्ागतलविशिष्टज्ञानात्‌ विशेशयस्य yaaa qe प्रत्यवे खसमयदन्तितया विग्रेषश्याहेतुजात्‌ गौर- वात्‌ । जानामौत्यच वन्तेमानलेन wee काशो पाेभोगात्‌ | चणस्यातोदियलात्‌ | ततो fafaema, माद्मनि farconae yea wer । विगरेषणश्च म विशिष्टज्ञानहेतुः, किन्तु तद्‌ ज्ञानम्‌ | Try wana सविकल्यकमाज विषयः व्यवसायस्य विषयनिशूप्यतथा विगिष्टश्चामस्य सामपौ सत्वात्‌ । शामग्रौ स्वेन WRG ¢ | प्रमागप्रकरगाम्‌ ॥ ५२७ areata auton किमिति चेदिति शङ्कागेषः। Tata तच विप्रतिपत्तेः | यतस्त विप्र तिप्िस्ततस्तां निषेडुमित्यधेः | व्यपदिश्यते व्यवच्छिद्यते,नेनेति व्यपदेशः | साच व्यवच्छतनिर््याटत्िप्रतौतिरुभार्भ्या क्रियत इति तद्‌- भयमाह | विगश्रेषणमिति। ew त समानाधिकरणं व्यवच्छेदकं विशेषणम्‌ । व्यधिकरणं तु पलक्षणम्‌। यथा दण्डौ देवदत्तो त्र ज्ञानवभानेयसक्ेदेन सप्रकार निष्येकारकतथोरविरोधात्‌ दूति | (ति विशिषएटन्नाननिवेचनस ।) ete eee ननूपादाने साध्ये विप्रतिपत्तेरिति विशुद्धो हेतुरित्यत श्राह । किंमितोति। दोषं निरश्यति। यत इति। तथा चोपा- दानप्रयोभनप्श्ने विप्रतिपन्तिनिरासाय षंएरोताणुपाते्यन्तर- मित्यथेः। यपदे श्रपदेनोभयमङ्गहायाह । यपदिश्यत इति तथापि व्याटृतन्तिरन्योऽन्याभावोऽजन्येत्यत wae! वाषटन्तिप्रतौतिरिति। उभयोव्या्यावतंकला)टत्तला ऽविगरेषेऽपि fan यावन्तेकशचणए- माह | तत्रेति । मनु सामानाधिकरण्छं नेक विभक्तिनिरंश्लं प्रयोगस्य वस्व ¢c .. ५९८ मलैकन्यायबार्तिकतात्यरयपरिगुद्धौ [बअ.१या. १ जटाभिस्ताप इति । न तु सदेव विशेषणम्‌ भ्रति- व्यापकतया TIT | लक्षणविश्रेषशमेतदिति चेत्‌ ! श्रथ किं लक्षणम्‌ ! ्वौपः क्तप्रतौतिजनकत्व- fafa चेत्‌! तदेव किमुक्तं श्यात्‌ अवच्छेदकत्वमन्यदा ? न तावदाद्यः उपलक्षणस्यावच्छेदकत्वात्‌ | श्रत श्व व्यापकलात्‌ उपलचणेऽपि ware | नाणेकाधिकरण्छं तद्धि न fanaa, (न) उत्पलनोलदूपयोरेकाटततेरव्यापनेः। नापि aga परत्याखवयाटृरत्या वा, उपलक्षणस्या पि तत्सत्वात्‌ । न fe aga न जटा aa नापि व्यावत्तंकले सति faery, feat सुभगोऽयं महाबाङ्गदेण्ो त्यत्र दण्डादेर विशेषणता पातात्‌ | पर- ata उपलच्णऽपि क्रियान्याच्च । श्रय बयावर्त॑कते सति विशिष्टौ विषयलं विगरेषणलम्‌ । न चेवं तच्चाचृषलादि विरोधः | विशिष्टज्ञान्य विशेषण गो चरतया विग्ेषणला गो चरलात्‌ । श्रन्यथा विशेषणो पलच्षणमन्दे हा नुपपत्तेः उपलचणे त्रपलक्तितस्य रस्थान- विशेषादे विशिष्टौ विषयलं न काकवलादेः, तदभावे तन््रहादि- IG AIC । मेवम्‌ । काकवन्तो देवदत्तस्य Vel twa श्ब्दोपक्थानस्य श्राब्दश्ञानरहितो (?) वानुपपत्ेः। न च तथेव अत्यन्तः गङ्गायां धोष cay प्रवाहस्यापि तोरावच्छंद्‌ कवेनाभासनादिति वाच्यम्‌ | तदसिद्धेः, न दयुपलद्णएपदातिरिक्मुपलच्यो पस्यापकमस्तोव्युप- लच्तणपदं सुमु पस्थायोपलच्मुपस्थापयतौति लच्षणापन्तिः घटो VRae] परमागप्रकग गम्‌ । ५३९ नासो्यचो पलणस प्रतियो गिनोऽभावधौविषयलाद्च । नापि RAMA yas aaa विशेषणं परम्परया मम्बन्ध Ga ` गौरनित्योरूपवान्‌ रूपवति रस रत्यादौ जातरूप षाचात- मन्पेणुपललचणलात्‌ लोहितः स्फोटिक Talal परम्परा सन्धेऽपि लोहितस्य ॒विगेषणवाच । न चान्वयप्रतियोग्ृप्धापकतयाऽनित- मुपलचणं साचादन्वितं विशेषणं स्थानाचुपद्थापकवादिति | sara सति (प्रति) योगिधर्मानरानुपलानात्‌ | श्रचोच्यते । प्रत्याखव्ादरत्यधिकरणतावच्छेद्‌कते सति ara- तैकं विशेषणं तदन्यद्ावन्तेकसुपलक्षणम्‌ | तथा हि-दष्डौ पुरुष दूति ज्ञानात्‌ दण्डवत्यदण्डव्याष्तिरवगम्यते इति प्रत्याखव्याटत्य- धिकरणता पुरुषस्य दण्डनावच्छिद्यते न परषलेना तिया | उपलचणस्य गडइतापसादिनिषटस्य प्रत्याखयादृत्यधिकरणता म काकजटादिभिरवच्छिद्यते (तोन तदभाववति बाषरत्यप्रतौतेः, किन्तु संख्यानविगरेषवलादिना । यद्वा-यद चिततय] जात एव विशे तात्य विषयेतरा नचयधौसदयवच्छेदकं विशरेषणमनेवश्भरत तदपलचणम्‌, उपलकणानपच्छित्नऽपि sre तात्ययेविषया- नयाबोधात्‌ | यद्वा यद्चाकत्तेकं विगेषाचयिनाऽन्वौयते तदि गेषण' यन्ञान्वयि तदुपलचएम्‌ | श्रयता विशिष्टधोहेतुज्ञानविषयले सति दवच्छिन्तिप्रद्ययसमये विगेग्यतावन्छेदकधमांश्रयद्ति विगर, काकस्तु यदि बवच्छिन्तिप्रययसमये fare aaa तदा विशभ- षणव, यदातु Aaa तदोपलचणम्‌", wa एव जटामला- सच्चसमये अटावास्तापसो satires इति जटाया विगरेष- ५४० सटीकन्यारवालतकतात्ययपरिुद्ौ ब. १ च्या. १ सदिति विश्रेषणमिति चेत्‌ { न, सतोऽपि कस्यचिदूप- लक्षणत्वेनेष्टत्वात्‌ way समनाधिकर शब्यवच्छेदक- त्वान्नान्यत्‌। तस्मात्‌ सदा असदा समानाधिकरणब्यव- waza विशेषणं विपरौतमुपलक्षणशमिति भरत श्व विशेषणमाबभरुदाहरन्नोपलक्षणम्‌, तत्कस्य हेतोः । तदेव व्यधिकरणतया पलक्षण यतः। व्यपदेश्यं विशरेष्य- मिति-व्यवच्छेद्यमिति याव द्धेः । रएवमुत्तर्ापि | नामधेयान्विताः eve) नामधेयात्मान इत्यधेः । रत- एत्वमुपलक्षणएलश्च भवति, wat दतोयानियमो न स्छात्‌ | sa एव व्यवद्छित्तिप्रत्ययसमये fare सत्वामत्वाभ्यां तदेव विगरेषणस्ुपलक्षणं च भवति । न ठु यदिगेषणं न तदुपलक्षणएम्‌ | यच च लक्षणाया मुपलखणतं ततर तौरतत्‌साथेवाहिला दिधर्मोप- QA "गङ्गाह्ृबादेर्यावन्नेकम्य तदिति । परेषां लकणं दूषयति, न पुनरिति । तोऽपि कश्य चिद्‌- परि ate काकादेरपलच्णलादित्यथंः । उपलचणस्यापि सङ्गहायेमार । व्यवच्छे्मिति । ननु नामधेयसम्बन्धे सा सङधेतरूपसम्नन्धेन शिद्धसाधनं ताराद्यविरो ध्यत श्राह । नाम- daar इति । तत्र च पदानां करणलसाधने सिद्धसाधनं ष्यादिति भावः । गन्दात्मन tf न च श्ब्दशूपार्यानां weg (१) इदं प्रतोकं शूले नोपलभ्यते | प्र. २४. 8 | प्रमाणप्रकर गम्‌ | wer देव व्यतिरेको द्शधति। नास्तौति । (ers) नाम- aaa विगरश्यते-विमिद्यत इत्यथः । तैरित्यव कार- रताथमो मामूदित्येतदथुपेतपरेनापूयं वाचषे । अर्धा हीति । cee) तदयं समुदा याधः । नामधेधा- त नोऽर्थास्तत्सामानाधिकरण्येन प्रतौयमानत्वात्‌ | यत्‌ पुनयंदात्मवं न भवति न तत्‌ तत्सामानाधिकर- wa प्रतौयते। यथा गोरश्रसामानाधिकरण्येन | प्रतोयन्ते चाधः शब्दक्षामानापिकरण्य न तस्मा्नदा- त्मान इति। भिन्नवादष्तः बिद्धसाघनम्‌, यच भिन्न ्रत्यचतावच्छेदक चत aw दोषलात्‌ यथाऽनिग्ये वाङ्मनक्े इति । न चेतत्‌ परिभाषा- ard त्र न्नानदयसखोदेश्वलेन are सिद्धलात्‌ । भ्र तु शब्द्‌ रपार्यानां ग्न्दाभिन्नते सिद्धेणनुमन्तिशन्दाभिन्नमित्यद्‌ णवुदध- रशिद्कलात्‌ | न चैवं शब्दे साध्ये सिद्भे्तदन्तभविन न We त्वाध्यसप्रयसिषाधविषयोरभावादिति am, येन fe रूपेण साध्यं -fag तेन रूपेण तयोरभावेऽपि सामान्येन तयोः सचवा- marsha शब्द पिषयय्यापि निर्विज््पषयाङ्गोक्षारात्‌ न्दा्ेयो- साद्‌ाव्यरिद्धावपि निर्वक्न्पकमाचनिराकरणं खादिति चेत्‌ ? न, शब्दविषयकं नि्विकल्यकं यो न॒ मन्येत तन््मतनिरासावे- तदारन्मादिति भावः। ननु ताद्‌।व्यवादिनिये उपाचलमविद्ू- ५४२ सटीकन्धाएयतरातिकतात्परयपररिगयदधौ ' [वच.१९यअ. ९ ननु गवाश्वादौनां सामानाधिकरण्यव्याषत्निः किममेदव्यारृसेरुत प्रतीत्योरुपायापेयभावव्यारत्तेरिति सन्दिद्यत इत्यत श्राह | न चेति | levee] श्रपि च प्रदि श्ब्दाथेयेः सामानाधिकरण्य उपायेापेधभाव उधाधिः स्यात्‌ उपायत्वनिशत्ताबेव तदपि निवत्तेत, न च निवत्तत इत्यत आद । afa चेति । (eee) हेत्वन्तरमाह | विं चेति । cued उत्कषः-प्राश- ल्यम्‌ | अपकर्षो-प्राश्ल्यम्‌ ¦! न चेद ववहार- माम्‌ | शब्द निबन्धनादयत्कपौ पकषेव्यवहारस्तथा- भूतवलुप्रत्यथादेव भविष्यति । यथा षडुजाय॒त्वर्षाप- कषेव्यवदहार नबन्धनो मयुरायुत्कर्षा पक््षन्यवहार इति दष्टान्ताथं षड्नादिष्ुक्तम्‌ | set नामधेय- तादादयप्रसाधनप्रलताषे किमनेन । अत एव सिद्धान्त भिल्यत श्रद्‌ । नन्विति । तेथा च न माध्याभातप्रखकः साधना- भ।वनिश्चयो afatfafo गमकनाप्रयोजक दति भावः, श्रपि चेति । यद्यपि मामानाधिक्रष्रायापको ऽणुपाधिः खात्‌ हेल- व्यापकस्याणुप।धिलात्‌ । तथापि अयतिगेकथयाप्तौ मामानाधि- करष्छाभाव उपायोपेयभावाभाव उपाधिर्वाद्यः। न चैवं चषि सामानाधिकरष्पराभावेऽणुपायोपेवभावस्य सल्ात्‌ ममव्यापनोपाध्य- प्र. रद्‌. ४| प्रतागप्रकरम्गम्‌ | + ५४२ संत्रानिवैशनमित्याह | nai नामधेयात्मानोऽथा उत्कषापकप्रानु विधा यित्वात्‌ | यत्‌ पुंन्यद्‌ात्मकं न भवति न तत्‌ तदृत्व्ाच्नुविधायि, यथा tree स्येति | ननु यद््प्र्यये नामपेयेत्कषौ्यतुविधन्ते तस्येव तादाढ्यमह्लु किमायातमथसेत्यत wel प्रत्यय- स्येति | (लवस्य साक्षाद्नभिधानेऽपि गुखगुण्यारैरपि येग्यतया सपकषत्वेन तद्तसामानाधिकरणन विरोध इद्वाव- fag न wean इति तदुपेश्यान्यधा शङ्गते। श्रस्तौति। cue) अस्ति हि गुक्तभाखरत्वादिभिः शुक्तिकागतै रजतत्वस्य सामानाधिकर यप्रत्यये न तु वादाढ्यं परस्परं धमिंणो रित्यथंः | | yaaa माभूदि्येवदथंमाह | उक्तमपि ao दे(शयोशमिति । ५९५ व्यास्यानस्येतत्प्रयोजनं य्धतव- भिप्ा्ेश वा गन्धः | नतु शक्तः पर Tatar प्रमाविषयो विरोधः कुतो atgifaa इत्यत श्राह । साक्तादिति । सामानाधिकरण- बलात्परेण तजापि aria मन्यत इति शाध्णभावसच नोभव- सिद्धो येन तलभावनं aise । यद्यपि sage रूपग््- विषयवेऽपि न तयोरमेदमिद्धिः तथापि शूपभिन्नगुणा विषयमिदं ५७४४ सटौकन्यार्वाक्तिकतात्ययेपरिमुद्धौ [अ.१यअा.१ न्तरष्चनम्‌। तथा च प्रयोगः रूपा्र्थविषयं त्रानं रूपादिश्ब्द विषयं नियमतस्तेन व्यपदिश्यमानत्वात्‌ | यत्तु यदिषयं न भवति न तन्नियमतस्तेन व्यपदिश्यते यथा ूपविन्नानं रसेनेति । भ्रनुविडता संस्ेषलक्ष- waa विन्नानस्ये नास्ति, कुतस्तरान्तदातमनापि शब्देन भविष्यतौत्यत उक्तमिवेति । यथा र्थो नानं afafae ईव विषयतया - - - तथा शब्दोऽपौत्य्थः। शब्दानुव्याधवदेव-शब्दसंमिन्ाथेविषयमेवेत्यथेः। न चेदमप्रामाणिकं VENI (८९९५ प्रमाणमित्यादिः- शेषो । शब्दस्थातुभवः संस्कारः स्मरणं समुार शेच्छा- प्र - - - नामिधातः। शब्दाभिव्यक्तिरिति खात्मन्येव कमावगमः। तदतो बालेऽपि प्रथमतः शब्दसुञ्चारयति शष एव क्रम उन्नौयत इत्यथः | ज्ञानं ग्ब्दविषयमिति साध्यमभिप्रत्याह । रूपाद्य्येति । नन्वि- वपदादथेविद्धता न प्रतोयते शादृश्यस्य मेदनियतलादित्यत श्राह । श्रतुविद्धतेति | संश्षषः-संयोगः समवायो वा । पूर्वाुपपन्ते- रेव are ग्ब्दममिन्नेति। ननु सादिवासनावश्रादिल्यत एव हेलाकाङ्घाया निदन्तेरेतोरेव च हेतोरनाकार्धितलाश्चदवोच- जितिष्यथमिति साध्यान्तरमाह । न चेदमिति । श्रादिश्च गेषश्च आदिशरेषौ । न चेदमप्रामाणिकमिल्यादिप्रमाणमिति गेषः। A ष्‌. | प्रमाशप्रकरगम्‌ | ५४६ प्रथमे पकेऽसिङ्ञोहेतुः। ` अप्रसिहविशेषणः oe: शब्देब्रह्मण॒ रव वाजिविषाणायमानत्वत्‌। दश्यत्वा- हश्यत्वलक्षणविरुदधर्माध्यासस्य भेद्‌ापादकत्वात्‌ विष- रौतप्रमाणोपपत्ति्ेति zee) दितौये तु भागा- fear रेतुरित्यथः। न दविशदेऽपि बालम्‌कादिशब्दे प्रमाशमस्ति। न fe भावना वा तज्लनिता afa- वीऽनुभूतस्य सत्तायामिदानौमतुभूयमानसंभेदे वा रौकाषदुक्रकन्पदथे यर यद्धेतुदूषणन्तत्र तदाह । प्रथेति । म ae ब्रह्मवमात्मल चतन्यापत्तेः, नापि faye zaar- पत्तः, नापि प्रमेवश्ब्दसामानाधिकरण्ठेनार्थानां ` प्रत्ययशब्दाभेद एव ग्ब्दनरहमलं श्रदरेतापातादित्यषैः । यद्यपि ग्नब्दब्रह्मणोऽसिद्ध- तया श्राश्रयासिद्धो विरद्धधर्माध्यासः तथापि weet ब्रह्म वयापकमाकाश्ः wengraa दति नाञ्रयासिद्धिरिव्यपरितो- (गओे)षादाह । द ादृ लेति । श्राकाशसयादृ लात्‌ तदभेदे दृश्व- घटादेरदृष्टलापर्तिरिति प्रह्यकविरोध wae: दितौधेविति । ननु बालादिभिः सामानाधिकरण्णाप्रतौतावपि युत्यननेखथा- ज्ञानान्न भागासिद्धिः aaa प्रतोयमानलस्य च तुते विवकिते खरूपासिद्धिः wre भागाषिद्धिः॥ न च गब्दसामानाधिकरण यदि wea सरैकाधिकरणं तदाकाशपरिमाणे तदसि, यडा ्र्टलमेव तदभिप्रेतं तदाग्ष्देऽसि, घटादौ चोभयमपि नासीति भागाषिद्धिरिति वाश्यम्‌ । एडमूकश्ञाने शष्द संभेदाभावेन ag ६९ . ५७६ सटौकन्यायुवार्तिकतात्य्ेपसिगुडौ ` [अ.९अा. १ प्रमारमस्ति। तथा सति विनष्टो षटः स्म्यमाशत्वा- maa स्यात्‌ । अनुभूयमानं च भूतलं धटसंभिन्न भवेरेवं चोच्छिन्रमघटं भूतलमिति। तसमादभ्युपेत्य विरुडधर्माध्यासवादो मन्तश्यः ॥ ननु बालेनानुभूथमानं रूपं तावदिशदमेव, ततश्च तदात्मा रूपशब्दोऽपि कथमविश्दः स्यात्‌, कंथं चाप्रामाणिको रूपस्य प्रामाणिकत्वात्‌ | केवलमब्यत्य- त्पादनविरोधात्‌ । नापि गोविषथकज्ञानानि गोश्रब्दाभिन्नविषय- कानि गोश्न्दसामानाधिकरण्यविषयलात्‌, यन्ञेवम्‌ तन्नैवम्‌, बालादिनुद्धेरपि' प्रत्य्वाद्धागासिद्धिरिति यक्तं, निबन्धहता पदार्यानामेव alae) श्रय गश्न्दसामानाधिकरण्यं शन्द- लवा धिक(रणएक््)देतवं॑ विवर्धितं तम्य meas षतात्‌ चघटादा- वशलाद्भागा सिद्स्तन्न, तथापि बालमूकादिन्नाने शनब्दाविषयला- भिधानसानुपयो गाप श्रवाः यदा श्ब्दसामानाधिकरण्येन स्वे; प्रतीयमान- वादिति हेतुः क्रियते तदा wana बालादौनामणुक्रलात्त् हेत्वभावात्‌ भागािद्धिः खङ्पासिद्धिरेवाच भागासिद्धिरुकरा | रौकाथां वैश्ावेश्र्ये wears: ans wea लये संश्रयो न स्यादित्ययंः | त्मादिति। रूपादिनिश्येऽपि श्ब्दा- निष्यष्ूप इत्यथः । परोक्रहेतोर षिद्धोव निरासादयिमप्रन्धोप- यो गायमाह । नन्विति । येन केनापि श्रब्दशामाधिकरप्येन प. २.४ | प्रमागप्रकरणम्‌। ५४७ त्रोऽपि शब्देन व्यवदरेदिति प्रसन्येत, तदसम्बद्म्‌, न हि शब्दात्मताप्रत्ययं वयवदहाराङ्गमाचश्छहे, किन्तु सम्बन्धग्रहशमित्यत आह । न चेति ॥ (न्स) भ्रयम्यभ्युपगमवाद्‌ रद । शब्दो हि वक्तुवक्ताव- रड्नभोभागावच्छिन्रतथा Aaa प्रतोयतेऽप्रतौय- मानेऽप्य्थे, अर्थोऽपि पुरोवतितया चक्षषा प्रतौयते- $नवगतेऽपि शब्द्‌, तदयं बारा दपं पश्यति स रव रूपशन्द दति लेाष्टलडकदष्टान्तमनुहरतोति । Asa भेदप्रत्यये ब्रान्त इति यदि शङ्कते, तबाह । न चेति । (**९ अयम्यभ्युपगमवाद्‌ एव । न ule मान्तत्वेऽखय प्रमाणम्‌ | स्यादैतत्‌--बाशमूकादित्तानानां शब्द सम्भेदस्ताव- त्सान्देहिक tag, Baraat पुनः शब्दसामानाधि- करण्येन जायमानः सविकल्यकधियः शब्द्‌] तमत्व- मधेस्य व्यवश्यापयतु तथा सति बालादिन्नानानां तदि- प्रतौथसाननादिति हतु विवक्या नासिद्धिरिति भावः। सन्बन्ध- पण-सङधतयदणमित्य्ैः। नतु Hap: कसनायं नोक तत्कुत: कख्ितभेदानामिल्यत ae (न) सोऽय भिति। ननु सामा- भाधिकरण्छं हेतुः पूर्वं मिरस्तसलत्कि तभिरासेनेत्यत wae) स्यादे- तदिति। तथा सषतौति। तेषामपथेविषयतेम तद भिन्नशब्द्‌- १४८ सटौकन्यायवात्तिकतात्पर्यपरिमुद्धो ` [अ. ६ आ. १ षयत्वाच्छब्द संभिन्न विषयत्वमर्धतः सिद्धं भवतौत्यत श्राह | सामानाधिकर णयनिषेधायेति०। ५९ साल्ला- दिमद्रूषस्येति। ७५ न तु गक्षारादिरूपस्येति तात्य- यम्‌ | श्रयं शब्दो ARCATA तु साल्लाद्चाकार- इति तात्परयम्‌ | ननु थो fear इति डित्यशब्दमेवो- चारयति न त्वयं डित्धशब्द इति ata निषेधसि चेति किंभिदमत are Breafaa हौति। (*५९ भ्रथेपरता स्य खपरतानिषेषेनैवाविरोधतः सिद्ध Aad: | तत्किं सर्वचेवभमेव नेत्यत are) afte त्युनरिति cee) यच Teed” aRaae नित्यादिपदानि सन्ति rr eet EN pt ~ 1 विषयलादिश्ययेः | ननु तादाव्यपक् साच्ादिमद्रपस्येव गका- रादिशूपलाटित्यभदेनेव सम्बन्धग्रह waa श्राह । नष्विति। (श्रौ समिकसोकतनो पयो गायेमाद | नन्विति i) यो fee दश्ने- नाकारेण डित्थ ग्दभेवोच्चारथसि न तयं डित्यग्ब्द इत्याकारेण डित्वग्न्दमेव निषेधसि रेति विर्दभित्ययः । नन्द्धेपरल- स्ोतगिंकलात्‌ सकेतगरहेपि, म खरूपपरलं सिद्ध भिद्यत आइ । चेति । गविव्यथमाहेल्यादावितिग्रब्दसमभिग्याहाराच्छष्दपरते- --~ (१) निरास्रायेति- पा० ९ ge! (२) अर्थभरेन-- पा” ९ Yo | प्रर ष. | प्रमाणप्रकर गम्‌ | Wee AURA तावदधेरः, खपरोपि यदिन स्याद्यथेः प्रयोगः स्यादित्यत आह । यधापौति। ५५ यथा नेर्वाहीकं इत्य he गोगुणयोगलक्षकत्वेन वाहोकोपाधिनं तत्समवावात्‌ ASIANS वा, तथा डित्थोयमिन्धबापि डत्यशन्दो 'वाच्यत्वोपल्षकतया पिणश्डोपाधिनं तत्तत्मवःयात्तादायादेति, यथा चाष awa गोरिति प्रत्ययाभावः प्रमाणं, तथाऽचापि दक्षविशरेषे डित्धश्ब्टोऽयमिति प्रत्ययाभावः प्रमाश- मिति समुदायाधेः। ननु शब्द्‌ पुर; सरत्वनियमादिक्रर्पस्य तदुपायता तद्िषयत्वं वा स्थात्‌ तत्पुरःसरत्वनियमस्याऽतदूपाया- दतदिषधत्वान्रिथमतो Men: | तच यद्चथेविकल्प- स्तश्छब्दविषयस्तदा fad नः समौहितम्‌ । श्रथोपाय- तदा न्नातोऽन्ञातो वा ! अत्ताततये निविकल्यकत्वानुप- पर्निरेव, तस्माच्छब्द उपायो भवन्‌ ज्ञात एव THAT: | ऽपि यच्राभेदैन weaned fea दति तत्र खशूपपरतल- Raa: | AT शब्द पुरःसरलेऽ्यथं ज्ञानस्य ग्ब्दाथयोस्ताद्‌ादयमिति किम- Rama WY! ननु श्ब्देति। तु श्ब्देनोभयनापि शब्द quae: | wwe इति जात्यादेैरन्नातशेव विशिष्टधोहेतुले ५५० सटीकन्धामरवानतिकतात्पसेषरिमु्लौ ' |य. ९.१ न च सन्निहिते arate | त्मादथतादाद्याण्छन्द- स्यार्थसन्निधानभेव तत्सन्निधिरित्या ला चनमेव तदा- जाखनमित्यनिच्छताऽपि सखौकतेव्यमित्यत श्राह । यत्विति ॥ (eu) न तावच्छब्दः पूवे नियमतो भवति fase, किं नास! व्युत्पन्नस्य शब्द सर णपुरःसरत्वं नियम, न चैतावतैव घटन्न।नस्य घटशब्द विषयत्वम्‌ | तथा सति घटाभावन्नानस्यापि षटविषथता स्यात्‌ तत्‌स्मर- शपुरःसरत्वात्‌। तस्माद्‌ धटे विकंल्पथितव्ये अ्रनुपायो विषयश्च wen: किमिति नियमतः waa ==> ete = ~ = ~~~ ~~ ~ ध ® ~ ~ -* ~ ~ - ~~ = विग्ेषणज्ञानं विनापि प्रथमं विशिष्टज्ञानमेव स्यादिति, an तु तया न जिविकल्यकं सिद्योदिद्ययेः। भ तावदिति। तदानीं रब्टकारणाभावादि्यरथः | तथा सतो्ि। ननु चाभाव्य प्रतियोग्यविषयकश्नाना विषयलेनाभावन्ञाने प्रतियोगो भाषत एव श्रन्यथा निव्विकल्पकवेद्यवमभावसख खात्‌ | मेवम्‌ । तादाग्येम या विषयता तन्निषेधपरवात्‌ ! ज्ञाने waa तादाव्धनियतले घटाभावश्यापि चटतादाव्यप्रशन्ग द्यर्थात्‌ । यद्रा यत्सदिषयकं तत्छरणएजन्यं तन्तदभिन्न विषथय- — —- (१ नियामनः-- ate eye | Ga. 8 | प्रमाफप्रकरगम्‌ |+ ५१५९ दृल्यवशिष्यते। तवेयं स्मरणएपरिपारौ कथितेति | शब्दपुरःसराः शब्दस्ररणपुरःसरा इत्यर्थः ॥ aaa टद्कसंमतिमाह। यदाऽहूरिति । cae! प्रति्तम्बन्थिपिण्डदश्नप्तदरंतस्तत्सस्कारः सति जन- यति। धुमानुभवसदहरत इव॒ महानप्श्वद्इना- नुभवप्रभवः संस्कार तत्‌ स्मृतिम्‌। च चैतावता नियमेन शब्द स्मरणपिणएडविकल्पथोरपाथोपेथभावः शब्दस्य वा विक्षल्यविषयत्वं faafa: येन तयोस्तादाब्यमा- श्यते") । तथा सति वहिश्मरणुमविकल्पयोरपि तथाभावः स्यात्‌, वहेरपि at धुमविकेर्पविषयता भवेदिति वात्तिकश्लोकाधैः? i fafa नियमे घटाभावन्नानस्ापि घटस्मरणएजन्यवेन*्वटाभिनन- विषयकलप्रसङ्ग इति तात्पर्यात्‌ । ननु WIAA कतः शब्दपुरःषरल प्र्ययानामित्यत श्राह | श्ब्दस्मररेति | न रेतावतेति । aaa सविकर्यके श्ब्द- छरणख पूवमभावादित्यथेः । धूमं विकल्योऽच वद्िकमरणसया- „^~ ~~~ enema - -* ~~ = ~~ ~ --~ ~~~ नन (१) ताद त्मासा्र्येत-- पा ४ पु | (९) वार्भिकाथेः-- प” ५ पु०। ५५२ सटौकन्ायृवात्तिकतात्पयेषरिगुद्धौ ` |अ.१ च्या. १ WAT सवं एव व्यवहारः SA परार्थो वा विकल्पसाध्यो ‘a त्वालाचनेनापि कश्चिदथैः साध- यितव्योऽस्ति, sat निष्प्रयोजनमिदं कथमुत्यद्यत इत्यत ATE । तस्मादिति । (eve) न तावत्सवैस्यवोत्यत्तिमतः प्रयोजनं पिशितचक्षषः साक्षात्कमे, न च प्रयाजनाप्रतिपत्तिमातेण पटुतर- प्रत्यक्चकलितमपि कायं नानुभन्धामहे । तदैतव्मथो- भनाप्रतिपत्तिलक्षणमलोकमुत्तर तथापि स्फुटं सवि- कल्पको त्पत्तिरेवास्य प्रयोजनमिति सा दशितेति। नामषेयस्मरणायेति। iene नामावच्छिन्रे fra ana यतो न विशिष्यते-विररेषेण न aaa अती वैधम्यस्य येोग्यप्रमाशवबाधितत्वात्‌ तदध्॑नानं ताहमेव .भवति-तत्समानजातौयमेव भवतोत्यधैः। cnr re ~~~ ~~~ ~ =~~-------. - eet -~-- eo te a, नन्तरजो विवक्षितः । मनु निविकन्पकस्य प्रयोजनप्रद नम्र दितपरिहार दत्यत ae. स्यारैतदिति। प्रत्यकरतेति भ्रमाण- मानो पलचणम्‌ | नतु wae सविकल्पके न श्ब्दक्मरणशोपयोग द्यत WE । नानवच्छिन्नमिति। ननु युत्यन्नायुत्यन्नयोमिंयो याटत्नि- Tera श्राह । विशेषेणेति । तमानेति । नामघेयर हिततये- प्र. २. 8] प्रमाण प्रकरणम्‌ | ५४ अतो wert” परिश्रलो न साध्याविशिष हेतुरिति ॥ व्यपदेशव्यास्यया भाष्यकारेण रचितं हेतुं Ae यति । नन्विति tone] अथैव्यपरेशाकारमथेव्यपदैश विषयम्‌। विषविङ्पन्चानस्य तावद्रूपविषथतोभयवा दिसिद्वा। तस्य च व्यपदेशविषयता तदा स्यात्‌ af ङूपतद्यपदेशयोरमेदः स्यादिल्यधैः। शन्येनान्धव्यपदेे अतिप्रसङ्गो व्यवहारविशापः विप्रलम्भा दित्य तन्नामषेयत्वादेव नियम इति स्फ OS ~~~ ~~~ een) wa cf) भायपौनकष्ं साध्यसाधनभावपरतथा परि इतं तच च साध्यावेशिश्चमुक्रथास्यापरिशहायंमित्य्यः। agen area भव्कारेण सूचितमिति योना । aq व्यपदेशा कारवे Ware व्यपे ग्रात्मकत्व स्यादित्यत श्राह । waaay विषयमिति । wafafe निराकतुमाइ। eqmaefa रूपवाचकग्न्दो रूपाभिन्नः रूपन्नानव्यपदे कलात्‌ रूपवदिति ङ्पजनितव्यपे ग्रविषयं सिद्धभित्यथः ॥ waa | waa श्ब्देनान्यस्याथेस्य व्यपदेशे ey सवं व्यपदिष्छेत रूपज्ञान रसेनापि ययप्रदेश्वमिति विप्रण््टादवहार नियमो न arfeas विपचबाधके तन्नामघेयतमेव तज्ियामक ee tee 8, (९) géaredsrae विशिष्यते तदधान तामेव भवतौति ara पोनदह्षम्‌ । ५५४ लटौकन्धायवारतिकतात्मयैपरिसुदौ ' [RLY भाष्य रव । Bethe विषये वा किमिति wa न व्यपदिश्यत इत्येतदिष्टखन्‌ परिहरति । श्रवाक्षार- wafer ॥ crud 3 भरालमानं प्रति तावत्लरूपेरैव श्रानमच्चानाद्यव- च्छिद्यते । न्नानान्तरात्तु विषयेणापौत्येतत्‌ को नाम ना्युपैति”। परस्य तु नित्यपरोक्षं॑परन्नानमत एव तदिषयोऽपि कथं तत्छरूपविषयभ्यां परो बोध्य- ताम्‌, कथं वा wafer व्यवहरताम्‌, तस्मात्‌ त्रानवाचकेन न्रानमथंवा चकेन चाथमसो प्रतिपाद्यः। न चान्नातेन. वाचकेन वाच्यमधिगन्तुमहेतौत्यवजं- नौयतया प्रतिपादको वाचकमुचलारयति। न चैता वताऽथेशब्दयोसतादा्यसिहिः), न हि प्रमाशब्यति- रेकेण प्रमेथमधिगन्तुं न शक्यत इति तथेरभेदः स्यात्‌ तदिदभुक्तमन्धवा अशश्चत्वादिति | tou नतु कदाबिदथंत्नानकारेऽपि शब्दोव्याप्रियत शव, मिति परिइतेऽतुमागमप्रयोजकमिल्ययेः। श्रन्ययेत्यन्यपृक्ञारा- ATHTATATE | खद्पेरेवेति। Bet अ्रन्यथासिद्धिमार । पर- सेति । तद्धिषयोऽपौति | परज्चानोपरितन्चानविषथोऽपौत्यधंः | wat मान्यं बोधयतोत्यचान्यथासिद्धिमाह । न रेति । = ~~ = ee ककन नी a renee (६) माग्युपमच्छति--पा, र Je | (९) रभेद सि चिः--पा” ३ Je | 0.2%. 8] प्रमागप्रकरणम्‌ ॥ ५५५ दा प्रयोभकदहात्‌ प्रयोज्यदद्ोऽयमधिगच्डलोत्धत श्राह | प्रतीयमानतया (५ १] विषयतयेत्ययः। स्यादेतत्‌ उत्कर्ष पकर्षायनुविधायित्वं हेतुः ate गित्यत sie) तदनेनेति fie, न तावत्तुरतमत्वादेरुत्कर्षान्मयुरादेरिव गवादेर- mee: प्रतौयते। नहि गोशब्दे कथेजपिते sae वाऽशोयान्‌ शोः कंश हपतारतिविङृतो वा प्रतौयते, विपरौते वा विपरौतः, नापि साधुत्वादिभेदवतो गी- शब्दस्य प्राशस्यमप्राशस्तयं च किथ्विदस्ति। नन्दाभद्र- त्धादिमङ्गलसंत्नानिवेशस्य त्वधेमङ्गल्यादिव्यमिषारः WAAL Va, अभद्रादावपि भद्रादिव्यपदेशात्‌। तस्मा- garage नामेदसिद्धिरतिप्रसङ्गा- fama: | अस्येव- साघ्षादव्यपदेश्यपदात््रतौयमानस्येव | शब्दानुव्याधरहितता-शब्दार्बाजुव्याधर हिततोपपति नः Se तदनेनेत्यादेः सन्निहिते न्नानानन्वयात्‌ शङ्कानिराकरण- परलमाह । श्यादेतदिति) कौटृणिति । समौरौमोऽषभोचौनो वेत्यर्थः । श्रस्योत्क्रवेतूलाभावश्रुपपादयति । न तावदिति, विपरीत इति । गोध्ब्द्ोषारणादौ न खकादिर्गौशवायत दक्यः। नापौति । षाधोः प्राश्रसयमन्यश्नासतौत्यथेः । नन्व ५५६ सटौकन्धायवातिकतात्प्॑परिसडौ ' [अ. १ ष्या. १ रित्यतोऽस्य निराकरणं ' रचितमिति gitar न विरोषः। ` ननु वाज्तिकतात्ययंव्याख्याप्तुपक्रम्य भ थब्याख्या- MSHA AM ग मुह रतौन्धत आह । तदै- तद्व।ष्यमिति। (ss) तदेतदात्तिकं व्याखयातुमस्माकं भाष्यव्याख्यापरिश्रम इत्यथः | शब्दो हि यत्कार्थं यत्कारणं यदभ्रा्यो aad यदिरोषौ aqat यद्रपो यद्िषयस्तदकायस्तदकारणं तदपराद्यस्तदप्रमाणं तदविरोध्यतदर्मीऽतद्रूपोऽतददिष- योऽथः प्रत्यत रवावसौयते। तहतदस्या्धेन्नानस्य विषयभेदानुषिधायित्वं शब्दाद्वेद्राहकत्वम्‌। यदि पुनरेषा प्रतौतिभेदमुलिखन्त्यथ्यवधौयेते ! तदोक्त धर्माणामविरोषे धमिपरिवर्तेनाण्युपलम्भाः स्युः | ~ ~~ ~~~ ˆ~ ~~~" eee 1 ~ el ~ ~= ~ ~ ~ “~~ ~~~ ~ ~ ~ ~ "~~~ निराकरणं खूचितमिल्धाश्नेन श्ब्दातमकलनिराषयुक्तिः ख्चिते- ह्युक्रमिह तु श्दाययाधरहिततेव सचितेशय्यत एति विरोध- विधूननायाहइ | उपपन्िरिति । विषयमेदाहुविधायिलं aed) ग्रब्दोहौति। agaa खमवायिध्मेपरं aga दति तदन्यध्ंपरम्‌ । धर्मिंपरिवर्त- (६) पतगशटलाक--प्रा° १ ge | WRG eo प्रमागप्रकर्णम्‌॥ nye तजेादाहरणाथ कांथिदाह । arard हौति (=e) च्ुषं हि sada अन्यते रूप एव नियतं रूपेशैव निरूप्यते, न शब्दे प्रवतते न शब्देनैव निरूप्यत इत्यधेः। एवमुत्षरवापि। विषयिविषयानियमप्रसञ्गमुक्ता कम- करणानियमप्रसङ्गमा । शपि चति | (eure! ननु waa कदाचिन्नास्तत्यत are) अस्ति होति | (iw) किमथ प्रमाणमत se) शब्दन्नानं afa | [८५1 ९४ नतु काचनाभावेऽ्यग्रहशमुपपद्यत इत्यत श्राह | अस्ति होति । किमव प्रमाणमित्यत sre | wags चेति | Cee) मेति । गोरश्ववेधन्ेद्यानुरयमानस्यावक्षारणे गौरश्च एव दत्यन्व- यमणुपलम्भः खा दित्यथेः । श्रो चयावत्तनायाइ । शघुषैषेति | नतु रूपमाचविषयन्ञानाखनवाद्रुप एव नियतं श्वानमप्रषिदध- fama’ श्राह) रूपेरेबेति। Wad os रूपाविषयं न भवतौत्ययेः। ननु न शब्दे प्रवत्तेत इत्ययुक्तं गन्द विशिष्टश्नानश्य ्रष्द विषयता दित्यत श्रा । म शब्दनेवेति । एवमिति । ates ओरोजेणेव जनितं mez एव नियतं श्देनेव निरूणलात्‌ न रूपादौ wait, म रूपःदिना निरूणयत cae) प्रषङ्गयोर्विंषय- ५४८ सटौकन्य्यवा्तिकतात्ययपरिमुद्धो [अ. ९.१ खपलद्चणं वैतत्‌ अथसा मान्धस्य सरवेन्द्ियप्रान्च त्वात्‌ शब्दसामान्यमपि स्वन्दधैख्येत | शब्दसामा- we a भ्रोचेन्दरियैकवेद्यत्वात्‌ अरथषामान्यमपि ओ- वेद्ये कवेद्यं भतेत्‌ । तधा बेन्द्रिथान्तराणां Faq. मित्यपि zvafafa | | इतरेतराभाववत्ताव्यवहाराभावप्रसङ्गमाह । अ्- शब्द दति । (> ' ५) उपलक्षशं वैतत्‌। aqua विनष्टोऽ्यन्तासन्नित्यचाष्यभावच्येऽपि विवशछितविष- रोतमापद्यत दति मन्तव्यम्‌ | इतरे तराभावब्यपदैे विरोधप्रसङ्गमाह । अभाव fal (sie) अचाध्यनुत्यादो विना शाऽव्यन्ताभाव इति faeg स्यादिति मन्तव्यम्‌ | इह , दथशब्देनेन्द्रियग्राह्य रवाभिपरेतोऽयमार- तयेति व्याख्यानात्‌ । इन्द्रियस्य च ग्राह्यः स श्व यस्तक्नन्यन्नानविषयः। तदमौ चक्षरादिसन्निरृष्टा अ्यन्धविषधन्नानापेश्चया ्रतदर्थां रव । शवं चेन्द्रिय भदमाहइ । विषयौति। म "च ग्रन्दरूपयोः श्रोचग्राह्यतायामपि दूपवश्रब्दल्लयोः प्रतिनियतेद्धियग्राह्मतयाऽन्धवधिरादि नियमः खादिति वाश्यम्‌ | यक्तियोग्यतयेव जातेर्योग्यवे रूपलगरन्दल- योर ग्िययाद्लप्रषङ्गा दिति भावः। श्रधैसामान्यद्ेति । श्रधः- प्र, रद्‌. 8] प्रमाणप्रकरुणम्‌ | ५५९ गतिन्नाने कः प्रत्यक्षताया; प्रसङ्गः} नहि तद्‌- Year षटादथस्तदर्थाः। तस्मादप्रसक्तेऽप्यधंशब्दस्य पदाथमाचपरत्वमभ्यपगम्य परिहारे गत्यन्तरं वारतिक- हृता दशितं तच्च दुरवषोधमिति ase) नैतदिति, ise] नैतदिन्दियाधेसतन्निकर्षादुपजायते सत्त।मा्र- व्यवद्धितात्‌, इन्दरियार्थसन्निकर्षो waa रख सत्तामाचव्यवस्ितः cay विवश्ितः, भ्रतुमाने तु लिङ्गस्य न्नायमानत्वमेव faafad न तु सत्तत्य्थः | द्रयगुणकर्माणि, agar सत्ता द्रवयवशुएलकर्माणि । श्रागामि- प्रषङ्घादिगरेषमाह। इतरेतरेति ua चेति। नन्वेव सुखादेरज्ञानरूपतया न (स) तदपेचयेदन्दियसन्निशृष्टा रपि चन्दनादथोऽर्था दति aa प्रसङ्ग एव नास्तोति श्नानयदृणं किमयं, कथं च घटेद्दियगति विषयिकायां समूहालम्ननातुमिता- वतिप्रषक्घो वारणणैयः | मेवम्‌ । श्रये श्रथेपदस्य पदायैमाजपर- लाभिधानेनापि सुखेऽयतिप्रसङ्गात्‌ | समूहालम्बनायां safaat qzau- विषयत्वेऽपि तदिदियरल्िकर्षान्तद्नुत्पत्तेः तस्या्त्रेन विवकितिलात्‌ । wa एवाह । THAME: स एवेत्याह । दुरवबोध- भिति। पराश्टथमाणस्य fayea कर एलेने द्ियसन्निकर्षादनुमि- quanta: । तथापि परायमाणएजिङ्गकरणएलपचे टोका दुष्टेबे्यत are शन्तामातेति | यद्यपि सन्तामाजावच्धितादिति ५९६० सटौकन्धायवाततकतात्ययेपरिसुडौ ' [ag ae नन्वतुमाने fagana किं न विवद्ितेत्यत भ्राह। wa एवेति | (५५. ९०] तत्स्मरशमाचारेवेति | (1?) ATE सत्ता- मभित्य, न त्वृतुमेयन्तानं प्रति कारणताममिपित्ट,. YA त्तायमानस्य' तत्कारणत्वात्‌ । अन्था तत्का- Mag aI Aa zy | यथ fe विषयानपेक्षं ज्नानमेव कारणं at न विषयकालानुविधानम्‌। यथाऽभावन्नाने प्रतियोगि- Oe "~ अण cere ae RE ER ER EE eS A cree -~ --- - ------ wae श्रुयते werent च मानाभावः, तथापि waaty- सज्जिकषकारणएतायामेव gana, निरपेचोपखितखेद्धियार्थ- सक्िकषेस्यानुपथ्यितन्नानापेचा facts तत्न बाधके सत्येव कल्यत दति त्पत्तेः । किन्त तद्न्ञानादिल्यच टौकायां ज्ञायत दति ज्ञानं ज्ञायमाममिति यावत्‌ तच्छब्देन लिङ्गपरामषे ततः कम- धारेण न्नायमानाशिङ्गादित्ययः। तत्‌क्नरएमान्रादित्यच माज- ग्रहणेन लिङ्गज्ानकारणएलाभिधानात्‌ weed fey याव- नतमिति भ्रमवारणयाह । araaqufafa । aaa areeta- विशेषणन्यायािङ्गश्ञा नमेवासु कर शमित्यत are) श्रन्ययेति | लिङ्गन्नानसख aqua समय विगशेषमगर्भाय याष्यप्रहे तत्तलिक्घ- areata शेङ्गिकाहुमानं न खात्‌ । ज्ायमानतिगरेषणजन्य- fafireggt तु विगेषशसमागकालताविगरेस्य भायात्‌ । an A ` प्रमागप्रकरणम्‌ | ५९१ masa प्रतियोगिनः भ्रषि च लिङ्गानपेक्षस्य लिङ्क न॒(नस्य^ लिङ्गिन्नानजनकत्वे प्रमाणौनां गतिदय- वादोऽपि त तत्र न स्यात्‌ । तदयमथेः- (2 -~-- ~~ * ~~~ = ------- — ~~ ee ~ ~~~ दण्डौ पुरुष इति प्रत्यचदण्डजन्यवुद्धौ gees दण्डममानकालता भासते । एवं च, धमवानयं ( वह्किमानयं ) वद्धिमानिति धूम- समानकालवङ्धि विषया धूमविगेषणिकाऽनुभितिन्ञायमानधूमजन्या विशेषणएसमानकालतिशरेविषयकशाब्दश्नानलात्‌ दण्डौ पुरुष ति ्रत्यक्चवदिति arate: | (>) परा मणेकारणएलपकेऽपि न परामगरंमाचं कारणमपि तु लिङ्ग- quam: तथाच विशिष्टकारणताय्याहकमानेन" बाधकं विना विग्ेषणस्यापि विषयोकरणाल्विङ्गमपि करणम्‌, न च परामग्रेपरि- चाथकतया azafag संथोगपरिचायकेन्द्ियस्यापि प्रत्यक तया लापत्तः। संयोगादि विगेषकतया तस्य कर णते परामभरविशेषकतया लिङ्गस्यापि तथालात्‌ fay पराम प्रमालादनुमितिः प्रमा जायते। तच्च विद्मानललिङ्गविषयलमिति fag लिङ्गस्यानुमिति- हेतुम्‌ , श्रि च परामश यापाराभावान्न करणम्‌ नच Ae षसारोत्यापारः परामगशंखयानुमितिचरमकारणएतया शखारो- त्त्तिकाले श्रनुभितेरेवोत्यततेः लिङ्गकर एलपक्ते परामश एव तद्या पार इति ममश्नसम्‌। न चेतत्‌ खातभ्त्ये णस्मा भिरच्यत इत्यत we श्रपि रेति। रौकाष्टताऽयये ` किञिक्छन्तामाबेण प्रमा- (१) तच्छ्मागमाचद्य- Ge ९ Jo | ७१ ५६२ सटौकन्धायवार्तिकतात्य्वपरिमु्ौ ' [अ.२ घ्या. । इन्दरियारथसन्निकर्ातसत्तामाबव्यवल्थिता द्‌ व्यञ्च त्रान तत्साधकतमं प्रत्यक्ष, लिङ्गात्त पच्रूपसम्यन्रा दपि त्ायमानादेवाकषतोऽपि यदुत्पद्यते wa तदनु मानमिवि। नन्विन्दियविषयेधित्यव्याहारः afe हवे पूर्वेषां fa----- इत्यत श्राह । इमं चेति । (erie) न द्यनुमेयस्येन्द्रियेण सन्निकर्षादिति sear da मुक्तं यस्येन्द्रियेण सन्निकर्षात्‌ saga” नासौ तस्य विषयः, यलु विषयो न तस्येन्दरियेण - - - - - - वादिद्‌ जायते। तसरादिन्दरियाथ्तनिकर्षादुपजातं विन्नानं यदि तदथेविषयमेव भवति तदा तत्मत्यक्षम न बैत- त्सृबाह्भ्यते | तस्मादान्तिककनैव छतोऽयमध्याहार इति केिदृ्म्‌। स चायमसङ्गतो बोधः श्रध्य'हार- ee भ" —~ --~-=* ४ x साधन यथा Was, श्रलुमानादौनि तु खन्नानेन प्रमामाघनानी ’- त्भिधानान्तखाणेतस्नतं Tae: । श्रमतोपौति। श्रभावादि- व्यधेः | श्रसतोऽच कारणात्‌ । तेन यज्नाविद्यमानं fag as तत्मागभावध्वंषयोरेव जिङ्गलादिति भावः । नन्वेताकङैवाति- यापैर्निरामात्‌ किमध्याहारकौ ्नेनेत्यत ae) fafa) तथा. पथ्याहारमृलजिज्रासा निष्लेद्यत श्राह । न होति, उभययेह (९) मन्यद्यते- gro ३ ge , 0.2 9] प्रमारप्रकरणम्‌। ५९द्‌ स्याभययाप्यनुषपन्ः तद्यावन््यस्यान्यथेव BSAA अप्रसक्तेधेयर्थः। ( श्रपदे पद कृल्योपपादनम्‌ |) nn! Shee इन्द्रियाधैसन्िकर्षादुत्यत्रस्य fe sam व्यभिषार- सम्भ वादव्यभिन्ारौति fated यद्यपि नानुपपन्नम्‌ नथाप्यतद्यावत््यस्य सामान्यलक्षरेनैव व्याटत्तत्वाननि प्प्रयोजनमिद्‌म्‌, अवश्यं च तदनुवत्तनौयम्‌ | नहि यत LIM SAA BUMS पराण्श्यते। तस्था- प्ररतत्वात्‌। किन्तु प्रमाकषरशम्‌। तथा बायमधैः- दद्दरियाथ्न्निकर्षोत्यन्नं sit यतः ` प्रमाशाह्भवति तत्प्रत्यक्षम्‌ | एव च व्यभिचारिणः कः gag? इत्यत आद । यद्यपौति । tec Beware । agrwmata । न तत्बन्तामाजसितादि frag fer कषाष्लायते इत्युक्तवादिल्यधैः | wena । wine afen- याद्यस्णभिधानादिद्य्चः | श्रभ्मत्िदचरणास्त॒ wear fas मातुमितिकारणम्‌ । शरतोतानागतधूमादिन्नानेऽणमितिदशनात्‌ | विद्यमानलिङ्गयन्तरं तच कारणमिति चेत्‌ । न। aaa fais तच शिङ्गारा- भावात्‌ । सत्वऽयपराद्ृष्टस्याकरणलवात्‌ । तच प्रागभावप्रध्यसावेव = भ (६) याव्तितलात्‌- पा० ₹ ge ५९४ सटौकन्यायवारिकतात्प॑परिसुदधौ ' [अ. ९ आ, ९ नन्वव्यमभिषरिपदक्षररं प्रभाशपदानुवत्तनं वेति न कथिदिशेष इत्यत श्राह । भ्रन्ययेति | cio श्रवयभिचारिपदम्‌ =°) प्रमाशपदमित्यथेः। प्रमार- A © anafanhead यद्यपि तच्च ॒तत्पूवेकमिति fay तयोरणद्निषमानदे शरवनिवमादि ति चेत्‌। 'न। यच वरेमा- नतया सन्दिग्धो धृमोऽतौतभाविदिनटृत्तितया निितस्तचावत्त- मानतया Yaw amanda: सन्दिग्धलरेना लिङ्गलात्‌ aa waa धूम दति ज्ञानाद्भूभाविवन्तेमानलाविषयादनुमितिस्तचोक् amare sft च fag विनापि तत्परामर्ादनुमिष्यत्त्तः व्यभिचाराशिङ्ग म तद्धेतुः । नच प्रमानुभितौ तद्धेतुः, WAT माचरस्यानुमितिषामान्यहेतुतया तदिग्ेषप्रमावाप्रमालाभ्यामेवानु- मितेस्तथावापन्तेः। नापि विद्यमानलिङ्विषयलं ana तन्त्रम्‌ । यदा कदाचिदिद्चमानेन गतभाविखाधारणेन त्रमालो पपत्तेः | समयविगेषानत्ाविऽपि व्याति धूमकालखय पचतावच्छेद्‌कलात्‌ | पतावच्छेदकधर्मसामानाधिकर ठं च साध्यमानस्यानुमाने षश्च तौति पर्धममेताबशादेव धूमममानकालवद्िसिद्धौ चरनुमानसया- प्रयोजकलात्‌ | ब्याति्ृतिः करणम्‌, दतोयजिङ्गपरामश यापार षति सद्यापारलमपि लिङ्गपराम्ंखेति परामशः करणम्‌ । TAG खविगरेषणे होति न्यायेन परामश्ेकरणतया नेय इति aw चिन्तामणावाङ्कः | ( इत्यव्यप्देशङ्गत्यो पर्दनम्‌ | ) TRG. 8] प्रमाशप्रकरगम्‌ ५६१५ लक्षणपदपर्था ले चनेनैव व्यभिचारिनिरासः, न क्ता रूपे दे प्रत्यक्षे पूवं यस्य wae तद्यभिचारि णौमपि fax जनयेत्‌ । श्रत एव तदथ तच सामान्यल- शछ्णानुवतनमतसारमेव | तप्राण्येवम्भतप्रत्यक्षदयजनिते संस्कारे fata चाऽनुमानत्वप्रपङ्कस्तदवष्य शव तस्मा चन्निदत्यथ प्रमाणपद न कतं चेदवश्यमनु- वत्तनौधमित्यथः | तम्याप्रहनलादिति ) द्यपि प्रमाकरणं प्रमाणमिति सामान्य लचणे करणमपि प्रङुतमेव, विगिष्टोपस्यितो विश्रेथोपस्यितेराव- waa तस्येव यतः पदेन परामणेः सम्भवति“ (तथापि) तदा यद्धिशेषशबि शिष्टं विशेष्य बुद्धिं, मवेनाश्नापि तादु रमेव quad यथा दण्डो धुरुषस्तिष्ठति तमानयेधचर यृत्पत्तिविशिष्टपरामणे (?) एवेति भावः। ननु चायभिचारिलं ज्ञानधमः तेन कथं करण- विगशरेषवाविनाऽनुमानपरेन सामानाधिक्ररण्छमित्यत राह | प्रमाण- पदमिति | अब्यभिचारिलादिति। श्र्यभिचारिक्नानजनकना- दित्यथेः। तथाच कायेवाचकं पदं कारणे प्रयुक्षमिति भावः । न होति, यात्निषिषयकं पक्चधमंतातिषयकं च प्रत्यक्षदयमित्यधेः | तयापौति। यद्यपि सकारो न प्रतयृद्यजन्य दूति तच्ानिया्ि- शासि, निश्चवञ्च प्रमाणएपदेनापि यव छेत्तु न ग्रक्य्तसयातु- भितिरूपतया कचिद्‌ पमितिकरणएलात्‌ । तथापि साचात्परन्य- (१) प्रभा--पा० १ Je | ५९६ सटोकन्दुयवास्तिकतात्र्यपरिमुद्धौ | [अ.१९अ. १ यद्येवं किमव्यमि चारिपद्‌पयोजनमित्यत आद | तथापौति ॥ (2९० नोपयुश्यते। ९९ परस्यराश्रयप्रसङ्गादित्यपि द्ष्ट्यम्‌। तथापि नियमो न स्फुटौ इत्यत श्राह | तवेति car | नन्वतुमानवद्व्भिचारसिद्धा। फला सिद्िन प्रत्य यधा, तथा शब्देऽपि, ततस्लद्व तधना Aare व्यभिचारिपद्‌वतारप्रतङ्ग इत्यत ATE) शब्दादे त्विति । cow प्रत्यक्षे फलाव्यभिदारनिश्चयेनैवा- व्यभिचारनिश्चय इति निधमो नान्यतेत्यर्थः | रासाधारणं प्रयोजकमाच विवकितमनुदृत्तप्रमाणएपदाच्चानुमिति- करणविवच्या न निणेयेऽतिप्रसङ्ग दति भावः। परस्परेति । चा चुषादिप्रमृया लिङ्गन चचुराच्नुमितिरतुमिताच्च तस्मात्तदुत्य- तिरि यथः । sepa इति। यथा चचुरादौनामतोद्धियतया दोषा- सदहछततवमग्क्यनिश्चयमतप्तव्ननितन्नानप्रमालनिश्चयादेव प्रामाणख- निश्चयो न ` तथाऽनुमाने ay तदभावेऽणनुमेयव्यभिचारिलशिङ्गष- मुत्यतया तज्निश्चयात्‌, एवं श्ब्दऽपि प्र्तिषामर््यावष्टतप्रामाण्ठ- दृष्टाचेभेदभागेनेककटेकतय पूर्वमेव प्रामाणनिशचय इत्ययः | टोकाथां ‘wea mT Ia cae wT’ जकमाणो तु्फंरो-शसिनौ | waa यथाङ्गेन तुद्चमानाविल्ययेमाहः। नलु (९ स्फटोभूम-- we द ge | प्र. र द. 8] प्रमाणप्रकरणम्‌ | ५६७ अव्यभिचारि पदोपादानं ६५९५) फलविगेषणतयेति at: श्रयं' च नियमः खवरूपतोऽपिफलदारैव nary मुनौयते न त्वन्यथा। भअरनुमानादिकं तु प्रतौतं सत्फलाय कल्यते न त्वन्यथेति नियन्ने सति स्यादिति। waagatfanaar प्रागेव दशितो इयोति | ` श्रपरमण्ुत्यत्त्नप्तभ्यं नियमदयं सिष्टमाइ । sa- वेति । eae कारणमुत्पादकं प्रत्यायकं च । उभयं साधयति | न CfA cng उपाधिशङ्धानिरृत्यथं तकंसदहाय- त्वो पवशेनम्‌ | श्रागमस्यापि च वक्तृ्रोतृगतत्वेन प्रतयक्षापेक्षा उत्यत्तो HAT च यतोऽतः संसुग्धमाहइ। रवमिति। =" तथाऽययमथेः कथमव्यभिषारिपदोपादानमाषात्‌ लभ्यत CHAT आह | तदयं ASAT | सोऽयं सबकार- पर्यचस्य प्रमाणेतरव्याटन्तषटपमनाभिधेयं तच्चा ata ्रव्यभिचा- रिलस्य श्रानध्मलादित्यत sel फलेति । श्रय चेति ¦ श्रयं च नियमः giim: खषूपतोऽपोत्यादि नियमे स्यादिल्ययः। निय मान्यलगश्रङ निराकरणायादह । श्रपरमपोति । WATT निथममाहेत्य्थैः। नतु "न wfa awa’ दत्यादिपूवेटौकया ‘a हस्तोत्यादि ` पुनरक्रमित्यत ae. तथापोति । एतादृश्र- नियमनबोधनफलमाह | तदयमिति । भव्यो as नियमलचापि ५६८ सटौकन्यायवा्तिकतात्पवंपरिमुदधौ ` [अ. १ य्या. १ स्येह fated: प्रयत्नो इ।पथति तस्िन्नव्यमिषारि- way व्यभिचार शङ्धेव नास्ति wa इहैव तद्‌ ग्रहाय विश्रेषतोयतितवब्यमिति | यद्यपि ज्नप्तिपृके लेकिक्षवचतां प्ररत्िसामथ्या- दिना व्यभिचार'भावश्रहस्तथापि पारलेकिकागमा- व्यभिचारनिश्चय आपतोक्ततेनैव। तच्च AeA प्रत्प्षसिञ्ेरिति। aq भाष्यवात्तिकयोः का गतिः} न eae: प्रतोयते, किं ata? व्भिषारियादत्तिमाबमित्यत श्राह । तस्मा्सुधूक्तमिति । ८० स एवाथः. किन्तु निथम्यतया न तु विषेयतयेत्याश्यः। उच्चावचसु्वलत दति जलसादश्यतङ्कौत्तनं मान्तिबीजतथा । उपघात दोषान्नयन्‌स्यातपादिना । रतदुक्तं भवति। उपदशितार्षाप्रापकत्वं व्यभि- चारः। न चार्थेन कञिदधे उपदशिलोयमप्रापधनर्धो व्यभिघरेत्‌ | अन्यधार्थोपदशेनखभाषस्य sult: न चार्थोपदशनखभावो न चान्यथोत्यन्नः। TATRA इ — § ~ ~~ -- -#~ =-= = - धमिधभिणोः aay बोधयदेव वाक्यमन्यवयादृत्ति we बोधयतौल्यचंः | नन्विति । नापूर्वार्धप्रापकतयेत्यधः। न चा्ंश्ये- (१) प्रत्यकष्डरेषेति-- are ए पु° | U2 8] प्रमाणपकरणम्‌ | ४६९ भूतो खभिषारो त्रानस्येव, न चायस्य । तदिदमुक्तम्‌ | प्रेयो ान्लो जायत दति । = । ष] ` टदसम्मतिमाद | यथाहरिति । cow) अन्ध इति सम्यकूदशंनोपायरहितत्वमाबपरम्‌ | न पश्यतौति सम्यकृत्तानाभावमाचोपलक्षणपर ' तेन पुरषापराधः स भवतौति। weeded विपरोतद्श॑नं वेत्यपराध इत्यथः | यथाहि सखाणुरश्यमानस्तथेष पुरुषत्वेनापि इश्यमान इति तात्पर्यम्‌ | यद्यपि संशयोऽपि सामान्यलक्षणा नुदृत्त्येव निरसत- सस्याश्रमाशफलत्वा्तधाप्यव्यभिकषारिपषदं नियमन्ना- पनायावश्यं कत्तव्यं तेन च व्यमिषारिव्यदासमुखेभैव नियमः प्रदशेयितव्यः संशयोऽपि व्यभिषारिजातौयो- SHAAN TAT युक्त इत्याशयवानाह | अव्यमि- चारिपदैनैवेति ॥ [८० । ए मसु व्यभिकषारित्वमेवास्य कथं ! विपयंयन्नानं fe निश्चयाकारमयं तु न तचेत्यत are) steffi | wate व्यभिचार इत्यनुषश्नगोयम्‌ | तेनेवाऽसखेति । प्रकर- णोपथित्यपेचयोपान्तपरोपश्थितेरन्तरङ्गतथा तत एव यभिशारिणः irre Beret युक दर्यः । श्रप्रसक्निषेधमाश्श्च werc- माइ । नज्िति । निखयतव्या थं विपथयलं afer’ ७३ ५७० सटौकन्धायवार्तिकतात्पव॑परिसुदधौ ' [अ.१ व्या. १ नहि निश्चयत्वमा चं प्रयोजकम्‌ । fa तहिं! fad- are | स चं प्रा्यधोगः। न च प्रा्तियोगो दिकू- प्य aa: क्षचित्कद्‌ चित्के न चिदयप्रा पेरित्यथः । न च वाच्यं .मान्तेरभीन्तिप्रतिथो गित्वादनियतस्य aga: कचिद्पि प्रमाणगो चरत्वादक्षतस्यातेश्च ना- भ्युपगमात्‌ सरवमिदमसमश्जस्मिति। न खल्‌ दोलाय- मनः खागुपुरुषव्यतिरिक्तः कश्चिदनियतो नामार्थः परि स्फुरति यचाऽसमन्ञसं स्यात्‌ ॥ नतु श्याशुपुरुषावुभावेव वद्यारोपित तदोभयोष- सम्भवतोत्ययेः | दिरूपस्येति | equa: | न च वाश्थमिति । saw प्रमितस्यान्य्ारोपो भान्तिः न च खाण- युरुषात्मकं किञ्चिदस्ति प्रमाणशगोचर दति न तदारोप cat: | नोखल्विति। साणएपुरुषयोः स्थाणत्वपुरुषल प्रमिते एवेकचरारोणेते। न श्याएपुरषात्मकलममियतलमिति नारोणाप्रिद्धिरित्यधेः | यत्र यहाधितं तत्रैव तदारोपितमिति मिथमाद्यदि खाण- एुशषोभयात्मकले बाधकं स्यात्तदेव तदुभयविषयखारोपयवं खात्‌ न चेवं, कचित्पुरोवभ्तिनः quan geese) aati श्रय यद्यपि स्य दाणपुरषोभयविषचलं, तथापि यद्वाधितं यच ay तदारोणते। एवं यर खाणौ पुरुषलारोपश्षच् धर्मिणि (१) प्रयोजकमन किं तु विसंवादः--पा० ₹ ge | पर. र्‌. 2] प्रमागपकरगम्‌ | yor मदात्मना बाधकेन fate | अ्रथान्धतरस्यारोपस- दाऽपरस्य पारमाथिकत्वातव्प्रतिपत्तेरबाध्यत्वमेव स्यात्‌ यथा शुक्तौ रजतां शस्य मिथ्यात्वे शुक्तभा खरत्वादि- निश्चयस्य सत्यत्व, तथा Wns निश्चयः पुरुषा तवेकषको रिसन्निषेशवानेव विधम इति संशयो दत्तजला- safer: mam” | तस्मादुभयस्मर णमाबात्मकोऽयमिति स्यात्‌ । न स्यात्‌, I तावद्‌भयोर नुभयात्मके पाषा- श्तम्भादौ समारोपस्तज्राभयापमदंक खव बाधक दति किम वक्तव्यम्‌ । यचाय्येकतरारोपस्तचापि नापराभे निश्चयः | परस्यरप्रतिक्नेपापखितिव्याश्त्या निश्चथा- wae Wale! यच fe रजतत्वारोपे qaaier faaaanafarnafianfan वि- निञ्चयत्ववद्धमो रपि निश्चयतान्ञानिद्ययात्मकः da: ere श्राह । श्रथति । तस्मादिति । खाणएपुरषते सेते ताभ्यां पुरो- afimeaat न गयत इत्येतावतेवाभेदव्यवहार इत्यधेः | ay तावदिति। खाणपुरुषानात्मके यच तदुभयारोपस्तचो- HIT बाधकमस्येवेत्यनुज्नेवोत्तरमिद्यधेः। UIA | एकदा पर- स्र विरद स्छाणपुरुषग्यावत्तकधमंग्रहादुभयारोप एक एवोपपद्यते | ग चार्थादमिशयात्मक Waa: | विपर्यये विशेषमाह । aw हौति। (४) Wrya—ue १ मु ५७९ सटौकन्यायुवात्तिकतात्पयेपरिजुदौ [अ.१९य्ा. १ रोधाभावः। वस्मादारोपितानारौपितत्वाविग्ेषेऽपि यषारोपितानारोपिती परस्यराविर््ौ स विपर्थयः। य तु परस्यरविर्डौ स संशय दति सवेमवदातम्‌ | वेवं संशयोऽपि विपयेयान्तभरतस्तदपाकरशेनैवापा- हतश्च किमथं तदं व्यवसायातमकपदं चकार at कारः। स न्यासोऽपरोऽर्ो^ व्याख्यातृभिः किमित्युपे- कितः तथाभूलोऽर्वा चौनैः कथमुन्नौयत इत्यत श्राह । तस्मादिति ॥ (० ।२.] ( इव्यव्यभिचारिव्यवघाधात्मक्षपद करुतयवर्थनम्‌ ) स्यादेतदिति। ८८ । स्यादेतत्‌ तदवबोधार्थ", यदि तल्नादिति। न च परस्यरविरद्धयोये्ारोपरदवयापकवं Haat Naty mame fares च विरद्धानेकको टिकमेव wa met, न " लेककोटिकमिति faafana । सोऽपर दति। वसायाद्मकमिति पदख सण्यदासायेतायाः सोपरोऽेः षवि- कश्यकप्तयन्नावरोधायेतेत्ययंः। यास्यादमि्भायकारादिभिः | ( इयव्यमिचारिव्यवघायात्मक्षपद बर्वंनम्‌ ) स्ादित्येतख ARE Meenas विवेचयति । शदे- तदिति | एतद्ववसायाकमकपदं सविकष्यकप्र्यवावरोधा्ं तदा (र) छन्बाशोदरोर्धो--पा° ३ go | (९) स्मात्‌ तदवरोधाथं--पा° १ पुर | T2E 8] प्रमागप्करणम्‌ । ५७३ त्यक्षं स्यात्‌, न त्वेतदस्तौत्यधेः। Weare: अभि- ति। (नप अभिधानाकारसंस्यभ्याभिषेयाकारं fe तदित्यथेः। विपक्षाद्यादत्ति are । न चेति fees अभिधानाभिषेयसंसगे हि तदाकारयेः संसगनियमः। स च संथागसमवायकायकार शभावरूपस्तावन्न सम्भव- TAME । न यथे शब्दाः सन्तौति | (= १] संयोगेन सादिति यापकासश्ननमुक्रम्‌। यदि ana स्यादिति याणा- सश्ननसुक्रम्‌ । न वेतदस्तोव्यनेन न व्यवसायात्मकं wag भवित्‌- म्ेतोत्यस्याथं उक्त qa | नतु सविकल्यकं sa नाभि- शापसंसगयोगप्रतिभासं ज्ञानाकारपत्ते न्नानाकारलवाभिलाप- संखगितया ज्ञाने तदभावात्‌, निराकारतापके ज्नानख arar- दमिल्लापसंसगाभावादितव्यत श्राह । श्रभिधानेति। श्रमिधाना- कारसंसगेयोग्योऽभिधेयाकारो यथे्यभिषेयाकारस्येवाभिलापं- सगंयोग्यलोक्ररिति साकारपक्चं नोक्रदोष caw: | ननु हेतावुत्े दृष्टान्त श्राकाङ्धितः कुतो aH दृत्यत se विपचा- दिति। साध्याभावप्युक्रः साधनाभावो व्तिरेकिणि गमकं दूति प्रत्यक्षात्‌ साधनव्यतिरेक उक्र cae) नन्वाकारयोः संस्म- सुक्वाऽऽकारिणोस्तदभावाभिधानमयुक्रमित्यत श्राह । ्रभिधानेति। कारिणः संश्गिनियतलादाकारसंसगेस्य तदभावे dai एव न सखाद्‌ाकारयोरियथंः। wae meee वाश्यवाचकसस्गाऽच्छेषे- व्यत We | सथोगेनेति | , (९) frweragfite—ore ₹ ge । ५७४ सटौकन्धायुवा्तिकतात्पयेषरिसुडौ «= [a १ art. १ समवायेन कायेतया वेति ae: | qatar बेति। = धन होत्यनुषन्यते। उपपत्तिमाह | तथा Battal | ere) नं चेति | [ees] स हि संवेदनधमे ्राद्याकाररूपो वा स्यात्‌! तत्निरपेश्षग्राहकाकाररूपो वा। न तावदाद्यः | अर्था dual यतः। अर्धास्पशंास्यातह्नित्वात्‌ भत- दुत्यत्तेश्चति पूवव युक्िरित्याश्यः। नापि दितौयः अर्थेषु तन्नियोभनात्‌। भअर्यमाशेु बा द्ेषर्थेषेव तस्याभिलापस्य farsa i नियमतो बाद्यपामा- नाभिकरण्येनः प्रतोतेरित्यधैः | erga भ॑वति । संबेदनाकारो fe न्नातत्वादि- स्तत्सामानाधिकर श्येन प्रतीयते। safer बाद्य- नवर्थारस्ोंति यद्यभिलापविग्रेषणं ? तदाऽ्ेषु तन्नियोजना- दिति विषद्धम्‌, श्रय निषेधायस्तदा पुनरक्तम्‌, श्रथसस्पशिलनि- पेधनेव तदसंखगशितलस्य द भरितला दित्यन्यथा विकस्य योजयति । स होति। सोऽभिलापः सवेदनधरमोभवन्‌ orgie या श्न्दा- कारता तदनुरोष्याकारषूपोऽयनिरपेकचोज्ञानाकार Taare: | निगशरब्दायंमाह । नियोगतः योजना्थमाह । बाद्धेतिं । ननु क्ामधर्मोऽपि कश्चिदाह प्रतोयत एवेत्यत श्राह । एतदुक्रमिति | यद्यमिक्लापो श्राद्धमे; ze घट इति श्रानधर्म॑दय बाह्मनिष्ठ- ` @& नियोगतो भा. ९ ए । URE | प्रमाणप्रकरणम्‌ | ५७१ सत्रियुक्तस्तत्सामानाधिकरग्मेनेत्यतो न संवेदमधमः तस्मादिषयतः weave यतोऽस्य प्रष्यक्चस्य afi लापसंस्गेयोग्यतासम्भवस्तस्मादिदमर्थात्सरूपकादुप- जायमानं wre विकस्यरूपमैमेवा दशेयेदिति प्रसङ्गः। नाभिलापमथंसमितयेति शेषः ॥ स्यादेतत्‌ । खकारणादु पातस्य कारणमकारणं वा कश्चिदेव विषथः। एवं षार्थादु पजातस्याप्यजनको- ऽप्मिलापोऽस्य विषथो यदि स्यात्को दोष इत्यत ME न रौति ॥ ८९] रूपाश्षुषो विषथादूपजायमानं चाक्षुषं वितानं नयना विषयरससहितमेतद्रूपमिति | विनाप्रतौतेरित्यथेः । विषयतो बाह्यतः खरूपतो बाद्यानपेचतो- यतः 1 ननु wa यद्‌ा निविकन्पकं ? तदा तदथंमाद ग्ंयत्येवेतौ टापन्तिः। श्रथ सविकन्यकं ? तदर्थाष्नायभमानमेव नेत्यत श्राह । तस्मादिति खषूपकात्‌ समानाकारात्‌ यदि सविकश्यकमर्था- व्नायमानं स्यादथेमेव दशेयेत्‌ न चाथेमुपद शयति, श्रभिलाप- धषर्गिंलादथंस्य च तदभावादित्ययंः,। ननु धच्राभिलाप एवाध - तज AMAR ज्ञानं तमादश्ेयन्येेत्यत wel भ्रधंसंषगिंत- पति । एतावेव सिद्धेऽथिमो पयोगायमाह । श्यादेतदिति। ननु रूपश्चानस रषा विषथकलं कुत द्यत क्रम्‌ । Vay yod सटीकन्धायवार्सिकतात्प्यपम्म्ुद्धी [अ.१ घ्रा. १ एतदुक्तं भवति । साक्नारवादसिद्धो तावदनुपञुत- माकारमादधदेवार्थो विषयः! न च शब्दसंसगेयोभ्य- ताऽथेस्यान्ति येन तदाकारं Wa भवेत्‌ ¦ न बेद्दिथ- विज्ञाने शब्दः स्वतन्त्र श्वःकाराधायको विकल्पकाल् तदभावात्‌ | भावे वा खतन्त्रः प्रतिभासेत नाथे सं्गितयेत्युक्तम्‌ । निराकारतापक्यात्मानात्मप्रका- भनक्त विज्ञानस्य स एव विषथो यवैन्दरियं नियत- सामथ्यम्‌, श्रन्यथाऽतिप्रसङ्गात्‌ | न चषटुरिन्दरियान्तर- विषये समथेम्‌, न च चष्ठविपयस्येव शन्दसंसगे\स्लौति चिन्तितमिति॥ प्रसङ्गमुक्ता विप्रययमाहइ । तस्मादिति । io श्रभिलापसंपर्गानपेक्षमथं तत्संसमिंशमादशंयद्ध्यवस्य- दिकंल्यवासनोत्धापितं नाथे प्तामथयेसमुत्धमिति ara | दृति । दोषं निरस्यति । एतद्‌ कमिति । अनुपरृतमबाधितम्‌ । तदाकार ग्रब्दाकारम्‌ | तदभाव्रार्डिति। तत्काल दद्ियमननिशृष्ट- शब्दाभाव्रादित्यधः ¦ न(य)(नु)समगितयेति । शब्द विशिष्टाध- ज्ञाने श्रोचचचृषोः प्रन्येकवरिषयोन्नेकम्यापि waaay: | उपमदहारथमनिरासायार i प्रपङ्गमिति । नन्वभिलापमंसर्गानपेचो न सवलततंसगितया यवमो यते, श्रपि तच्छन्दाथं इत्यतः पूरयति । ननु aud बौद्धमते निविंकन्पकं, नच तदभिलापरष्ष्टाथे विषथ- कमित्यत शाह । श्र्यवस्यदिति। विषयौकरणएमष्यवषायः | TON ZVUPS (1 OX}, oe Sd 4: 4 10/- each . ‘ee # । १ + $ ( १ ॥ १ Dharmadindu, Faso. {^ cl tang ¢ : a a an 4, aed ee 7 a. ot Dictionary of the Kashm o, Part I oe” ee "५ i Gadadhara Paddhati 78188879 Vol. I, Faso. 1-7 @+/I0/- each == `` ` Ditth Acirasiira, Vol. II, Fase. 1-4... . “a Gobhiliya Grhya &fitra, Vol. I ee "0 5 < Ditto ` ४०1. II, Fasc. 1-2 @ 1/4/- each >, ae Ditto (Appendix) Gobhila Parisista =. ०४ Ditto Grihya Sangraha be a ne Haralata en ४ क पः इ * “Institutes of Vishnu (Text), Fasc. 2 @ -/10/- each is . », Kala Viveka, Fase. 1-7 @ -/10/- each = ag + agrmapradiph, Fase. 1 .. ००६ ae os ve Kitantra, Fasc. 1-6 @-/12/-each .. ४. is न “Katha Sarit Sagara (English), Fase. 4-14 @ 1/- each ह ie Kavi Kalpa Lata, Fase. 1 o ee ; * ‘Kavindravacana Samuccayah ee दह ave Kiranavali, Fase 1-3 @ -/10/- ea 1 ie es Kurma Purana, Fasc. 1-9 @ -/10/- each sis ae ५७ *Lalita Vistara (English), Fasc. 1-3¢@ 1/- each,. Madana Parijata, Fase. 1-11 @-/10 - each कि, ६4 oe Maha-bhasya-pradipodyota, Vol. I, Fase. 1-9; Vol. IT, Fase. I-12; Vol. IIT, Fase. 1-10 @ -/10/- each ae Dittc- Vol. IV, Fase. 1-3 @ 1/4/- each Maitra, or Maitrayaniva Upanishad, Fase. 1-2... a Manutika Sangraha, Kase. 1-3 @ -/10,- oach Markandeya Purana (English), Fase. 1-9 (7 1/- each *Markandova Purana (Toxt). Fasc. 4-7 @ -'10/- each *Mimansa Darcana (Text), Fase. 9, LI-17 ¢} -{10/- each *Mirror of Composition (English), Fase. 4 oa ae * Mugdhubodha Vyakarana, Vol. I, Fase. 1-7 @ -/10/- each 34 Nirukta (2nd edition), Vol. 1, Fase. 1-2 @ 1 4/ * ०७ *Nirukta (old edition), Vol IV, Fase. 1-8 @ -/10/- each .. Nityfefirapaddhati, Fase. 1-7 @-/10/-each .. Pe Ss Nityacirapradipa, Vol. [, fase. 1-8, Vol. II, Fase. 1-4 @ -/10/- each Nyaya Vartika Tatparva Parisudhi, Fase. 1-5 @ -/ 10/- ०४९ os *Nyayavartika (Toxt), Fasc. 2-7 @-/10/-each .. a द ee Nyayasarah 33 ae त Padumawati, Fase. 1-6 @ 2 ~ each , . we oa ee *Parfcara Smrti, Vol. 1, Fasc. 2-8; Vol. IT, Fase. 1-6; Vol. III, 2866. 1-6 @ -!10/- each be eee as Paragarn, Institutes of (English) @1-each ,, *Paricista Pravan (Text), Fase 5 @ -/10/ each .. ie as Pariksamukha Sutram ,. a2 = es iy Prabandhacintamani (English), Fasc. 1-3 @1/4/- cach... es Prékrita-Paingalam, Fase. 1-7 @ -/10/- each Prthviraja Vijaya, Fasc. 1-2 ats Rasarnavam, Fasc. 1-3 \ Ravisiddhanta Manjari, Fase. 1 . | as a *Saddaréana-Samuccaya, Fasc. 2-3 @ -/10/- each se न Sadnkti-karna-mrita, Fasc. 1 @ 1 10/- each + Samaraicca Kaha, Fasc. 1-7 @ -/10/- each 4 ae i *Samavada Sanhita, Vol. I, Fasc. 1-4, 6-10; Vol. 2, Fasc. 2-6; Vol. 3, Fase. 1-7; Vol. 4, Fasc. 1-6; Vol. 5, Fasc. 1-8 @ -/10/- each 68 ६७ © GS =इ +> € &@ OS OUD © mm ६७ “Sankara Vijaya (Text), Fasc. 2-3 @ -/10/- each ee 3 *Sankhya Aphorisms of Kapila (English), Fasc. 2 as Gs *Sankhya Pravachana Bhashya, Fasc. 2 ne or se Sankhya Sitra Vrtti, Fasc. 1-4 @ -/10/- each .. ars ७० Ditto (English), Fasc. 1-3 @ 1/- each oe oe Siva Parinahys, Fasc. 1-2 9 दज os ws Six Buddhist Nyaya Tracts = es we oe Smriti Prakasha, Fasc. 1 .. is ti on ae Sraddha Kriyé Kaumudi, Fasc. 1-6 @ -/10/- each ह oe Srauta Sutra of Latyayana (Text), Fasc. 1-9 @ -/10/- each ०७ Sri Surisarvasvam, Fasc. 1-3 @-/10/-each =, ०१ ०७ Sugruta Samhita (English), Fase. 1 @ 1/- each.. oe oe Syddhi Kaumudi, Fasc. 1-4 @ -/10/- each ee ०१ oe Sundaranandam Kavyam.. Se is oe ee *Suryya Siddhanta, Fasc. 2 @ 1/4/- .. क ee ०७ Syainika Sastra we 9५ | *Taittereya penis (Text), Fage. 17-45 4244 each me ae + *Taittiriya Aranyaka of Black Yajur Vege t)}, „ &-11 @ -/10/- 4 १ चै [य ॥ द्मे ©> ७७ © ^~ 69 Orem + +~ +> @ "~ © &© £ ८७ © me [~ के — = ब ॐ क्छ 00 mae peas pet BO +=» ot CH OD OO >= GS BD GS नकौ ^~ = > ©> += SD ee > © eS == += |. 1 र ००९०१०० कग Pt tam pois © ॐ +> OG RO [ | #» @ 5 © ॐ = > = ७ ५० ० @ © ० ॐ => @ ०० = [| |, ~ 18 oT 1 ५, it ere 18 Dat 4044. | Te Oy, Past bg प VoL धक @ "0; । Prakas छ ४ i : 3 ies तः ध Faso. i? Vol. If, Faso. 1-8, Wel. Til, 1 @ | 10/ eac e al. P Tattvarthadh utram, Faso, 2-3 @ -/10/- each tamoni, Fasc. 1-4 @ -/10/- eache oe * 2 de-Mandanam, Faso. 1-3 @ -/10/- és Tul’si Sateai, Faso. 1-5 @ -/10/- ta-bhava-pr afica-kath&, Fase. 1-14 @ -/10/- each , , « ea ओ @ es = ने 0 le oe MUMS SRe Robe Somat etweu *U: Naishadha | ext), Fase, 6-12 @ -/10/ each oe oe Uvieagadasao (Text and English), Fasc. 1-6 @ 1/ ०७ vs Fasc १ Ss १4098 Carita, Fasc. 1 10/- oe ae *Varaha Purans (Text), Fasc. 2-14 @ -/10/- each इ - Varsa Kriyé Kaumudi, Faso. 1-6 @ -/10/- Vayu Purana (Text), Vol. I, 1966. 1-6; Vol. Il, Fasc. 1-7 @ -/10/- each *Vedarita Sutras (Text), Fasc. 7-12 @ -/10/- each a #Fidhina Parijéta, Fasc. 1-8; Vol. Ti, Fasc.1 @ -/10/ .. oa ॐ Ditto Vol. II, Fase. 2-6 @ 1/4/- .. ६ ६७ ' Ditto Vol. III, Fasc. 1 is र se Mishehitam, Fasc. 1 च 4 “3 atnaékara, Fasc. 1-7 @ -/10/- each ee ०५ Vrhat Svayambhé 20808, Fasc. 1-6 @-/10/- .. व *Vrhannaradiya Purana (Text), Fasc. ° -6 @ -/10/- each Yogadastre, Fase. 1-5 Mites ap. 30 "Yoga Sutra of Patanjali (Text and राना), Fasc. 3-4 (Fasc. 3, Re. 1/-, Fase. 4, Rs. 2 ~) 7 Seg - sr Rajasthani Series A Descriptive Catalogue of Bardic and Historical Manuscripts Sect. i: Proso Chroricles. Part i: Jodhput State. 7880. 1 .. 1 Seot. i: Prose Chronicles. Partii: Bikaner State. Fasc.) .. 1 Sect. ii: Bardic Poetry. Pati: Bikaner State. Faso. 1 Vacanik& Rathdya Ratans Singhaji ri Mahesadasdta ri Khiriy& Jaga Wkahi. Parti: Dingala Text with Notes and Glossary Veli Krisana Rukamani ri R&thora raja Prithi Raja ri kahi Part i: Dingala Text with Notes and Glossary ‘ ne | ian Tibetan Series. Amarakosah, Fasc. 9 -2 .. oy ध 4 Amartika Kamdhenuh .. si es 1 Barddhastotrasangraha, Vo). I 2 A, Lower Ladakhi version of Kesarsaga, Fasc. 1-4 @ 1/- each 4 Nyayabindy (A Bilingual Index) .. a oa. 4 Nysyabindu of Dharmakirti, Fasc. 1 -2 ‘x a a | Sam Shi Tin, Faso. 1-4 @ 1/- each ‘ . 4 1 म brjod epee Akhri Sif (Tib. & Sans. AvadAiia Kalpalata) Vol.I, ~ aad. 1-13; Vol. 7, Fase. 1-11 24 n, Vol. I, Fasc. 1~5; Vol @ Fasc. 1-8; Vol. IIT, Fase. 1-6° - - एण्ड ,* 8 8 éach क) « 14 uh-Den oe 1 Winor Tibetan Texts. The Song of ४९ कमना Snow Mountain ,, 1 २४ Notice Of Sanskrit Manusoripte, Fasc. 1-34 @ 1/- each ==, ° & ditto (Palm-leaf and selected paper MSS.) @ 3/-eabh ~¬, 6. Buddhist Sanskrit Literature, by Dr, R. L. Mit . %&§& the Search of Sanskrit MSS., 1898-1000, 1901-1905, sid = ` 1908-1911 @ -/8/ 1 5 Catalogue of the Scientific Periodicals in Calcutta Libraries ‘a. B.--All ५. अ os 86 -- oo ५ ? ~ oe 18-1019, A [. === ~ = 2 =-@ ‰ 2 ==> —_ 8 86 Ws GO mm OD SSoa irae [ad OS Qt wr [ब ome pews et Oo Whoo Oo @ॐ ॐ ॐ COO FP ~ च - a ॥1 ॥ 2 + &o., must be made payable towthe | [14.01 5 se COLLECTION“OF ORIENTAL कैः ठ . PUBLISHED HY THE 4814710 SOCIETY Ol BENGAL Nuw 8४६18, No. 1487. * SIRWILLAMJONE } 4 ; ie MDCCXLV|-MDCCXCINV न्यायवा्तिकतात्पय्येपरिशुदिः ग्रौमदुदयनाचाय्येविरचिता ओवधेमानोपराध्यायपिरवित-न्यायनिबन्धपकाशाभिध- व्याख्यासष्ंता | , NYAYA-VARTTIKA-TATPARYA-PARISUDDHI BY UDAYANACHARYA With a gloss called NyGya-nibandha-Prakdsa by Varddhamanopadhyaya. EDITED BY Manimanopipnyiya Paypit VINDHYESVARL PRASAD DVIVEDIN ; ,॥. का, Govt. Sanskrit College, Benares a: [1 री & D ४ ५ 440१५ Paypir LAKSHMANA SASTRI DRAVIDA, so Professor, Govt. Sanskrit College, Calcutta ; FASCIOULUS VII. 4 श CALCUTTA PRINTED AT THE BAPTIST MISSION PRESS, भः व AND PUBLISHBD BY THE: ~, , “lh “ gBIaTIC शवा) 1, PARK वाण ee १ ‘ 1921 ye . ." \ 4 +, `क क eye See posed (9 नि aS ciieiineaiiviicionina | say _PORTETY OF PENGAL, No. 1, PARK STREET, CALOUTTA, « AND OBTAINARLE FROM The Soctety’s Agents-—- Mix, BERNARD QUARITCH, 11, Grafton Street, New Bond Street, London, We M. PAUL GEUTHNER, 13, Rue Jacob, Paris, ए i पथ पिज जिर Ooimplete copies of those works marked with an asteriek * cannot be supplied ae some copies of those works marked with an asterisk * cannot be eupplied 24 some of the Rasctculi are out of stock "गगरयो ‘ween BIBLIOTHECA INDICA. Sanskrit Series. . ४ Rs, As. vaidyaka, Fasc. 1-5 @ -/10/- each on ow ॐ 2 Svaitechinta Kaustubha, Fasc. 1-3 @ -/10/- each on ow 1 14 4 Purana (Text), Fasc. 4-14 @ -/10/- each « 6 14 Aitareva Aranyaka of Rig-Veda (Text), 2-4 @ -/10/- eac 1 14 Aitaréya Brahmana, Vol. I, Fasc. 1-5; Vol. IZ, Fasc, 1-5; Vol. III, Faso. 1-5, Vol. IV, Faso. 1-8 @ -/10/- each es ० It 6 Ajtareyalocana ध 7 : ee wo ॐ 0 Amarakosha, Fasc. 1-2 ध ०» 4 0 “Anu Bhasyam (1629). 21986. 2-5 @ -/10/- each ० ०» 2 8 Anumana Didhiti Prasarini, Fasc. 1-3 @ -/10/- each त » IK *Aphorisms of Sandilya (English), Fasc. 1 @ 1/- श ० 1 0 AgtaaBhasrik& Prajfiaparamita, Fasc. 1-6 @ -/10/- each .. ` ० 3 12 #Atharvana Upanishads (Text), Faso. 2-6 @ -/10/- 680 .. ve 9.9 Atmatattvaviveka, Fasc 1 14 ॐ Avadina 91081809 (Sans. and Tibetan), Vol. I, Faso, 1~13; Vol. I, Faso, 1-11 @ 1/ each ०» 2 0 Balam Bhatti, Vol. I, Fasc. 1-2; ए०1..71, Fasc. 1 @ -/10/- each ० 1 14 Bauddhastotrasangraha .. 2 9. ^ Baudhdyana Srauta Sitra, Fasc. 1-3; Vol. II, Fasc. 1-5; Vol. III, Faso 1-3 @ -/10/ each @e os oo 6 1४ *Bhamati (Text); Fasc. 6-8 @ -/10/- each ee ee ee 7 Vr ee Bhatta Dipika, Vol. I, Faso. 1-6; Vol. II, Fasc, 1-2 @ /10/- 990 =, 6 0 Bodhicaryavatara of (18०६१७१७, Faso. 1-7 @ -/10/- each .. o 4 6 Brahma Sutras (English), Fase. 1 @ 1 os व ०, | 0 Brhaddevats, Fasc. 1-4 @ -/10/- each oe eo. 1 8 »Bshaddharma Purana, 7980. 1-8 @ -/10/- each .. aie ०» 3 12 मयो Faso. 1-2 @ -/10/- each iw 1 & talogue of Sanskrit Booka and MSS., Faso. 1-4 @ 2/- each ०» 8 „9. *Vatapatha Brahmana, Vol. I, Fasc. 1-7; Vol. I, Faso, 1-8; Vol. aad Faso, 1-7; Vol. ए, Fase. 1-4 @ 1 each Mee ` Ditto Vol, VI, 7680. 1-3 @ 1/4/-each ., „ ^, ॐ 12 Ditto Vol. VII, Fasc. 1-5 @ -/10/- oe o 8 & Ditto Vol. IX, Fasc, 1-2 1-4 -Qatesshasrik-prajfiiparamité, Part I, Faso. 1-18, Part II, Fasc. I =. [ „^ 1 र ^ क्क one ~ Vol IV Faso 7 0 @ ae ve 4 ol, IV, Faac. 8-10 @*+/10} Me 4: Faso. 1-7 @ bas प ११516 of ५ > ४५ ॥ asc. and 5 H, 1 4: : । Td oF ii ae 19 age oor We प्र. र ख. £| प्रमाणप्रकरगम्‌,। ५७७ विप्थेये किं बाधकमित्वत are) श्रनियतार्थ- ग्राहि cic) यतः। विङल्यगतमर्थाकर प्रत्यनियाम- HAART | एतदुक्तं भवति--यरि प्रलिभाष्मानोऽर्योऽपि विकर- TAI HAH भवेत्तदा तदाकारं नियमयेत्‌ । न तु निथमयति, azafaurafa विकल्यवासनावश्णत्तस्य तथाविधाकारोपख्ितेः॥ नन्विद्दरियमस्य जनकमस्तु, नहि तस्याकारनिया- मकतया जनकत्व^म्ित्यत आह) मानसमिति cre] मनोमाचप्रभवमिल्यथेः ॥ विपय्यैय दति । श्रध॑सामथ्य॑ममुत्यमित्यथेः। ननु चानियता्ैल- ग्रादिलममिद्भ घरोऽवभिति ज्ञानस्य नियतायग्राहिवारिव्यत श्राह । विकन्यगतेति। नन्वेतद्‌ सिद्ध मित्यत श्राह । एतदुक्तमिति । तदाकारम्‌-ज्ञाना- कारम्‌ ,यादुशोऽयः सविक्रन्यकेन विषयो क्रियते तादृशरस्याभावा- दनादिमनिकन्पादितसंस्कारादेने aren ज्ानमित्यणेः) मनो- माचेति वाच्येद््रियजन्येऽपि ज्ञाने मनमःकारणवात्तद्यवच्छेदाथै (१) क।रकल--पा० a पुर, Oa yor सटौकन्धायवा्तिंकतात्ययेषग्सद्धौ * [अ.१ aT. ९ दृन्दरियमपि fe ज्ञानजनकं भवदाक्षारनिथामकाथ- सन्निकषेगैव, न तु तन्निरपेक्षम्‌। न चास्य तथा- विधाथघन्निकर्पोस्तौत्ुक्तमिति भावः | aq विवादाध्यासिते fase दश्यतयेवार्थाकारं परिस्फुरति। न वैवमुभयवादिसिद्काथंसन्निधिनिर- पेक्षविक्ररपेष्टपरो छतयाऽथेः प्रकाश्ते | तदिशेषो विक- रपोऽथसन्निधिसापेक्षः। तथा चाथेस्य तदाकारनिया- मकतया" तज्ननकत्वमनिच्छताऽभ्युपेयम्‌। अन्यथो- प्ेक्षाव्यापारत्वादिकल्पस्य प्रवतेकत्वमपि न निवंहेते- त्यत श्राह | च्ात्मोथमिति । (< उत्प्रक्षा- अरस्तदारोपणं यतोभवत्यवश्यमतीऽप्येव^- मुतपर्ामह इति व्याहारः। तिरस्कारो ऽनुव्यव- माचग्रहणएम्‌ | एतन्साचयति । दृन्रियमपोति । दृष्छतया-ग्रत्यच- विषयतयेत्यथंः | न चेवमिति । श्रथ निरपेचाः ग्राब्दसे ङ्गिकविक- न्पास्तदिषयो दृश्यतया न भामते, श्रतः सविकल्यकमथं विषय fa सननेवायौनिविकन्पकस्येवाचापि जनकः श्रन्यथाऽच॑विषय- कादसया(्रहत्तिप्रमङ्गदत्यथेः। तिरस्कार दति। तसाथेनिर- पेचलेनासाचात्कारिल दोषान्न जायत दति प्रवत्तेकमपि aw (a) नियामकलात्‌-पा० र्‌ ge | (र्‌) भपमथतापयव- gle ३ पु" | TRH 8 | पमागप्रकर गम्‌ | ५७६. सायः | दशनं साक्षात्करणम्‌ | परस्कारो भेदाग्रह वा तद्ेतुक BUT वा। तत्िहमिति। ८८१" प्रसङ्गाचुप- ` निबन्धेन । यदि विवादाध्यादिता विक्षल्पा अथेसाम- च्येलब्यजन्मानस्तदा न श्द्कल्यनानुगता इत्यधेः ॥ तद्नुगतत्वभिति । (*>' '] शंब्द्कंर्पनानुगतत्वम्‌, तस्योपलब्िरभिलापाननुगतत्वं fag - - - साम user विरुणङ्ञोति Sra: ॥ निमिति भावः। मा्तात्करणमिति | verted साका त्कारिलमित्ययः । नन्नुभवव्यापार Uta यदि माक्ताच्च- as: तदाऽनुभव्रतया मन्यन्त दूति पुनस्क्रमभिमानस्वा- रोपरूपलादित्यत are: भेदागद wf श्रनेनारोपहेतुरुक्र ग्रहे वाऽऽरोप दति नोक्तदोषः Tay | यद्वा-श्रनुभवतं माक्ता- त्कारिलब्याप्ं निविकल्पकलं यदि, तदहि, साचात्कारलारोपस्त- Tange ेतुरुक्त इति a पौनरुत्वमित्याह । तद्धतुक दति। परलेनेति। ननु प्रषद्गसाघनमित्ययुक्तम्‌, gata वापकारापष्ट्पलस्या प्रद ्रनादित्यत श्राह । वायुपरलेनेति । तमे- नाह । वदौति। नन्थंसामथ्यजन्प्रते fate तदनुगतलमुप- स्थापयतौत्यनेन(न) fate) नष करणादेव तदवगतिः, परमपि तस्यो पलयिसदनुगतलसुपग्यापयतौत्यस्य वेर्थथापातात्‌ तत॒ एव तस्याप्यवगतेरित्यत we! तस्योपलधिरिति ननु ५८० सटौकन्यायवार्तिकतात्य्यपरिमूद्धौ * [अ.१५या. १ अरसिद्त्वविरशडत्वधोरसम्भावितत्वादिह“ सम्भावि- ततथा पूर्वोक्तसमारण परः मर सम्दिग्धानै ान्तिकत्वाशष- ङ्धामेवापनयति । न चेति । ८ पट] श्ररूपमनुकृर्था- द्थेरूपसदशकार भरे दिव्यैः | ताद्‌ व्यतदुत्यत्ति- भ्यामसम्बहरूपानुकारे निथामकाभावात्‌ सवरूपानु- कारेण सववन्नतापत्तिः सदरपानुकारमाशत्वात्‌ तदि. षयताया इति भावः । नहि तादान्यतदृत्पत्तिलष्षणः सम्बन्धः खरूपेणोपयुश्ते, किंनाम ! नियामकतया, तदच aga एव नियामको यदि स्यात्‌ कोदोष इत्याश्यवानाशङ्गते। सङ्धेतेति । (< ay ज्ञनमथमटृ ग्सुत्यद्यते नलथं सदृ ग्रौकरेाति, anasta तदिष यललाभात्‌, शरथातिषयकस्यायि तत्सदु परचसमतादित्यत we | श्रथरूपेति। ननु वा BAA श्पान्‌कार दतययुक्तम्‌ Waele योवाच्यवाचकसम्बन्धसचारदित्यतः पूरयति । तादाव्येति । .नन्‌ तोदाक्यतदुत्यज्तिन्यामिति वदता मग्बन्धान्तरस्य सङ्ग त्स्याप्रयो- जकत््मुक्रमेवेति तक्सङ् तबलाटिति wea नोदेतौत्यत Te | न होति। नियामक्रलनेव ware तच्रोपयोगादिति भावः। 1 १} अमस्मवे। दिद ye ay | 724. 8 | प्रसागप्रकर गम्‌ | ५८१ तरैव दृष्टं सत्ह्मारयेत्‌ लन्नियमेनेति we: i किमे- तावतापौत्यत आह । TAAL । ष्य अनुगतं अनुगति. गोचाः। अत रव सामान्य देश्कालानुगतम्‌ | ART सङ्केतस्य सुकरत्वादिति भावः॥ । किमेतावताऽपोत्यत आह । न च तत्तद साक्षा- त्तं, किन्तु खलक्षणं दश्नगो चरः | (ex iyo) सरूप- खकूपतोम्म्ारकलादादइ | दृष्टमिति । ननु सामग्रौतः का्योत्पत्ः तदि बेत्यवुक्रभित्यत wre: नियमेनेति मद्गतविषयेणमाधा रणविषयद्वरूपेणत्यथः | किमेतावतापोति । afata कतमद् - तान्‌ We ARIAT: | श्रनुगतं सामान्यमित्य च Wage निरासायाद। श्रनुगतमिति। श्रनुगतधो परिषय capa.) तत्रैवेति | samara यक्तौ मङ्ग तयहादित्यथैः | किमेतावतापौति। निविकन्पकविषयः सामान्येव azet- धितसस्कारापादितताई श्रम त्रिकन्् विषयो स्ित्ययेः । दृ ्ानपर- लेऽपि निरामायाद | माक्षादिति। ननु साक्तात्कारादैनं खलचण दश्ेनगोचरः श्राकारकाद्‌ारित्कनानुमेयलात्तम्ये्त श्राह । सदूपकलादिति । तेन खमदृ काराधायकलात्तदपि तदिषय (९) WTA प° रे पु | 5 ५ ५. 4 ५८२ मटेकन्धायवार्सिक्रतात्पयपग्मद्धां ' |अ.१९ अ. १ कत्वादिति Se: |) सषूपश्त्वमवास्य Fa इत्यत ATE | तदैव Sift) tere परमार्थाऽरुचिममनासोपितं रूपं, तेनास्तोति पर मात्‌ | तदेव कुत इत्यत ae) विज्ञानस्य कारणम्‌ । Coin) विज्ञानस्येति प्रतोपयोगात्‌, कारणमथेक्रिधासमथं यत इत्यथः | ननु सामान्मपि विं न द्‌श्नगोचर इत्यत ATE नतु सामान्यमिति। cou कुतः ! सवप्तामथ्यैरहितं हि तत्‌ । सवेः-पुरुषार्थौ रेथोपादरेयरूपस्तस्य सामथ्यं त्तिः तद्रहित यस्मात्तत्‌, नहि किच्ित्परपप्रयोजनं सामान्यसाध्यमस्ि भ्रतोऽथेक्रधायामशक्तत्वात्तन्न पर- द्यैः । नृन्वाकराधायकलंनवा्ेस्य नित्रिकन्पकर विषयलं सिद्ध fafa तदेव दोत्ययुक्रमित्यत ate) मरूपक्रवमवेति । च्राका- राधायकरलमेतेत्यथः। परमाय सच्छन्दयोः पोनरक्निरामायाचष्े । safaa दति) तेनेति लक्षण ठनौया। ननु कारणवमात्रा- देव मत्वमिद्धो विज्ञानस्येति aafagqa ses विज्ञानस्येति | ननु मन्निददितवातामान्यभ्य, कारणलनिषधे मध्ये मवेषामथ्य- रहितल देतुः माध्याविगिष्टः बौद्धमतेऽथेक्रियाखामान्यस्येव कारणात्मकलादिति साध्यान्तरमाद। निति fe शब्दस्य हेलर्थेतां दणंवितुं Farge) कुत इति asia TR. BY पप्मणप्रकर गम्‌ ' ५८२ माथेसत्‌ | अक्षान्न तदिज्नानजकम्‌ | अजनकंत्वान सरूपकम्‌ | BASRA दशनगो चैर इत्यथः ॥ ननु सामान्यस्य तावदथं करिया श्रन्यत्वा"दशनगोच- गत्वं माभूत्‌, दशनगोचर्स्येव तु TAA, BE तोऽपि तच केनाष्युपायेन भविष्यति, तन्नि विचिकित्स- मेव तद्छंथकिथाममर्थवलतुप्रलिपादनामिप्रायवन्तः प्रयो- AH प्रयोज्यटडाश्च तथा विधायप्रतिपत्तिमन्तः Wee व्यवहारे उपलभ्यन्त इत्यत are अपि चेति । (८८ ,६] न च्योष्पणादतिरिक्तो वहिर्नामास्ि atstigia, न चोभयवादिसम्पतिपत्तिविषधः प्रतौतमौ ष्णं शोता- पनोदनं करोत्यपि कदाचित्‌। श्रकुवडधि सवंधाऽप्र- सखलचणे | केनाण॒पायेन-श्रतद्नाटरच्येतयथेः । तचा विधेति । श्रथे- क्रियासमर्थायंज्ञानं विना तथाभिप्राय एव न निर्वहेदिति भावः। ननु वङ्धिगरन्दोऽगिखनक्तषो छतेमद्गःनः कथमौ श्यं waa सङ ताभावादित्यत श्राह। न wf, wa श्रब्द- ज्ञानस्य खलक्तण विषयवे माक्तात्कारिवप्रसङ्गग दत्यापादना्ः। aque दूराषृटेऽपि sat गरौतानपनोदनाद्ाश्रुतसछा नुपपत्तेः | (१) क्रियाविरदात्‌- पा २ ge | ५८४ सटौकन्यायवार्तिक्रतातार्यपसिमुद्धौ |अ.१५अा. १ Mat न कुर्यादागोपितं क। नच वदहिश्ब्दात्सव॑धा वहे^२प्रतौतिः। AMER लिखितमवस्तेव वक्वाभासमित्यभिप्रायः | जात्यादोन्‌ प्रारमथिंकरानभयुपेत्याह । तनेति । seis) विवेकेन शमे रेजेत्यथः। TST TST. भावेन हि भ्िथोयोजना विगरेषण वशेष्यभावः। सच विविक्ते श्त प्रतोत्या व्याप्तः। सा चातो निवत्तमाना aa विगेषणविगेथभावमादायैव निवर्तते | ततश्च जात्यादोनां परस्परमसम्बन्धान्न wary शब्दोऽपि सुकरसद्धेत - - - संखष्टवेदनमित्यथेः ॥ एतेन शब्दस्य विवेकरग्रहक्षम्भवेऽपि ayaa न च agli! खलचगलवायते ग्दानरप्रतोतेरित्यधः। तस्मा fafa । तथा च वम्तुमाध्याये क्रिया कथमवम्दतः स्याद्धिति भावः| ननु मामान्यस्यादस्तुलात्तन खनचणस्यामग्बनान्न मिथो प्रेशर faa परः किन्न परिहतवानियत are | जाव्यादोति | ननु विग्रिषटज्ञाने विगषणविरे्ययो तेन भानमस्येबेन्यत We दग्रमरेनेति। म Bla | कुण्डवद्‌रादौ तथा दशेनारित्ययः। एतेनेति। mee मद्धेताभावेनेत्यथः | (९) अग्र पर्‌ पु“ | Ta] प्रमागाप्रकरगम्‌ ५८५ निरस्ता बोद्धव्या । रकमसमुदितम्‌ । अ्रविभागमनं- TW) Bat बेलाक्यविलक्षणम्‌ | तथातथेति। गुणखकरमा दिगतत्वेन साधारणत्वेन विक्षरयते, न तु दश्यत इत्यथः | अपि च .परम।थंसदलुदयदेदनेऽपोति (cere विवेकेनेति शेषः ॥ ननु न दछकन्नानविषयो समानकाले wR न वार्यकारणभूते इति; तं पुर्वापरत्वेपि ते सरव्नेव- विज्ञानगोचरौ न तथेति वक्तुमुचितम्‌ यद्युच्येत को दोषः, न दपलगये भेदाभेदप्रथाजके कारणत्वा- कारणत्वे । किं तदि! agate” तत्कारणं ate श्रषमुदित-जात्यादिभिरविशिष्टम्‌ | भ्रनग्र-खभिन्नध्मैर दितम्‌ | Feta विलच्षणम्‌-श्रनुगतम्‌ | विकरूप्यते-वयाटत्या भासते । न gua माच्ताक्कियत ta: | खलचणमिति Te) ननु gar मपि परमाथेमदस्बद्रयमेवा धिरुत्यो क्रमित्यत are) faaaafa | ननिल्यादि युक्तं an भित्यनत सिद्धा न्तिनोतचनम्‌ | aquaarte- (१) गरणकर्मादितच्ेन- oe द पु° । (र) वेदनेति-पा०र्‌ पु | (र) Am वहुमू्‌- पा द Ye | (४) प्रथुक्ते- We २ पुण | (५) वद्‌ पक्षणौयं- ure ९ go | 98 ५८९ सटौकन्यायृार्िंकतातयर्थपस्यिदौ [अ.१५अा. १ च कायंमिति। तदापि समानम्‌ । एकन्न।नगोचर त्वेऽपि यदवच्छेदवं तदिगेषणम्‌ | श्रवच्छेदं faster मिति। यत्त नैवं न तत्तथेति श्रत are! विग्रोषणं बल्विति । (*९।१४ नान्यथेति । cer) अ्तिप्रसङ्गा- दिति te तहिं उपकारोऽपि कश्चिद्स्ित्यत आह। न चैकेति। cew किमिति न स्यादित्यत श्राह । तयोरिति | ९।१५] प्रसङ्गादिति गेषः। स्वरूपतः पोरवापर्यानियमः कायकारणभावः | ज्नपितन्तु HTT ज्नापकभावः। स चायमेकन्नानगोचरयोरेककालयोश्च दिरूपोऽपि मियमो नात्ति यस्मादित्यधेः ॥ स्यादेतत्‌ | यद्यघ्यक्तंखरूपमुपकारदयं न सम्भवति तथाप्याधाराधेयभावो भवेत्‌, स हि ममानक।लयोरेव कुणडबद्रयोदृष्टः, क्षणभङ्गल्तु॒त्वया्पपादनौयो मथापि भञ्ञनौय इत्यत आह | अपिचेति। eet षट यद्यपि न तौधिकैः कुण्डाधारतधा^) बद्रस्येवाय- तनधर्मकस्योत्यादः शवौक्रियते स्येमश्रहाजडत्वात्‌ | काय्येमिग्यन्तं पवेपचिणोवचनम्‌ | तदत्रापौत्या दि qa: सिद्धान्ति- वचनम्‌ | चणभङ्गपच्वे जातितदतो राधाराधयलं न वस््तौत्यार | (९) कुष्डाधारवशान्र- ae द Yo | प्र. रमर. 8। प्रमागपक्रर्गाम्‌,। ५८७ तथापि गतिनिर्टत्िलक्षणां गुहत्वप्रतिबन्धलक्षशा^* वा स्थितिं तदर्मभूतां विद्धेव भद्रस्य कुणड- माधारतयाऽम्बुपेतं वैः, fa चातोऽत आह । ae दिहापोति। एतावतापि किमित्यत आद । नच शक्तयन्तरे- रिति। fees २१२] यद्यपि बदर वन्नात्यादौनां धर्मस्य कंस्यचिदुपजना- पायरूपमुपकारं नाभ्यपगच्छत्येव परस्तथाः्यभ्युपगम- वादोऽयं सैगतस्येति मन्तव्यम्‌ ॥ तथा चति। cee) सन्नित्यनेन ‘fe विकल्पेन सत्वोपकारसमर्थो fanaa) न च ततोऽन्यः कश्चिदुव्यत्वाद्युपकार समर्थोऽहत्लोपकार समर्थोऽस्ति, यच द्रव्यादि विकल्पाः साथेकाः स्युः। तस्मादेते. द्रव्यत्वा- युपकारसमथेऽथं सत्चोपकारसमथाभेदिनि प्रवत्त- मानास्तदधिकर एसमधथेमस्पशन्तोऽनथकाः प्रसक्ता दति समुदायाः ॥ बोद्धस्यातिपरामशकुशलतां देश्यातितुच्छतामाल- चणभङ्गस्विति । यद्यपि बद्‌्रवदिति । जात्यादौनामवस्तुतया विनाशोत्पा्यधमानाधारला दित्ययेः canara) परवान्तिक- (९) प्रतिबन्धकसंयोगलक्तगां- पा० इ ge | ५८८ सटोकन्धायवा्तिकतात्ययषरिगुडौ ' [अ.१९अ.१ MMA A लाघवं सम्भावयिष्यतत्याश्ड्ध तद्‌- ग्रन्धं लिखति । ' यदाहेति yee! 1 श्रयं वार्तिकाथः। यस्य दशने, नानो पाषेरप्यथस्य धौः-विकल्यधौ ग्रीहिका, भेदिनो-विशिष्टस्य | नानो- पाध्युपकाराङ्ग या भेक्तिस्तरेकातममनसतस्य । सर्वात्मना सवेरूपाधिभिरेकस्भावस्येवोपकाथस्य fate ग्रहे सति, को भेदो-भिद्यत इति भेदो विशिष्यत इति यावत्‌। afafaa: स्यात्‌। अपि तु सर्वोपाधिभिविरश्ष्टो fafaa रव wifes: | रएकस्योपापेः। उपकार- खभावेग्राद्ये-खद्यमारे सतति, नोपकारा-उपकारकाः BAA उपाध्यन्तराणां ततोऽपरे भिन्ना विद्यन्ते ये तस्सिनेवोपकारकखभावे ष्टि न दृष्टाः स्युः। किं नाम ? स्‌ रव एकखभावः सवेषामुपकारकः ततस्तद्‌- गरहे-तरेको पाधिविशिष्टरहे | सकलग्रहः-सकलेापाधि- विशिष्टग्रहः प्रसक्त इत्यथः । नतु वरं वलुखखभावमा- शायातुपकार्यानुपकारकयोरपि विग्रेषणविशरेष्यभावं sae ~ -- ~ न~ a RE a ered afar दत्यनेनैव दभ्रिंतलात्‌। नैयायिकमते दूषितेऽपि खमतोपदणरेनोपयोगेन्यमाह । ननु वरमिति। (१) चोद्यस्य चालच्छय अस्माक are १ yo | प. रेष. 8] प्रमागप्रकरगम्‌,। ५८९ स्यष्टष्टसुपपादयितुं शक्ताः यरे उपाथ्यपाधिमद्धदाच्ा- पौनरुक्म्‌ न पुनः सौगताः सादौ नांमुपापौनां वहतु त्वानभ्युपगमात्‌, एवं च त्वच्छराल्वय्येव निपतिता इति रत आइ । अस्माकं त्विति । eeu यञ्च wef सामान्यमाचम्‌ | यच्चाध्यवस्यन्ि-सन्तानम्‌ | न मना. गपि-सामन्येन रूपेण । गाहन्ते गोचरयन्ति, तस्या- लोकत्वादलतुषमेत्वाभावा दित्यथेः। afe कथमविसंवा- दकाः प्रवतेक्षा वेत्यत आह | पारम्पर्येरेति | ८.।५ ततः fafaaa श्राह । अत इति । eid थच विषथाधौना Nera तदापत्तौ विगरेषात्रशेषौ, अच तु विपयंयो विषयस्येव प्रतिभाससत्तथा बुद्यपौनत्वात्‌ | तदिह विकल्पस्य विषया विष्यः, तत्तदिशेषणश- विश्वया तु fa भिन्नोऽभिन्रो वेति विकल्प रष are, न विचार इत्यथः! | सष्टडृ्टमित्यपि प्रामाणिकलकथनम्‌ । परे जैयायिकाः। एव चेति। विशेषणविग्रयभाव उपकारकलनियत दति यापि नोपपादितमित्यथेः | सामान्यमाचरमिति। माजपदेन वस्हुनोपि तच्च भानं वयावत्तेकम्‌ । सन्ता्त-सामान्यक्षमूहम्‌ । तथाच विग्रेषणविशेयभावो वास्तवो नाद्व बौद्धानामिति भावः। शरश्ङ्ितोद्धारवमाग्द्धाह | तर्दति । बौद्धमते पौनरह्याभाव- मुपपादयति । यत्रेति । fan एवेति । श्वद्रयलादि विशेषण- ५९० सटौकन्यायवातिकतात्मयंपरिमुद्धौ ` [अ.१९ चा. १. नतु परमाथेम्नर्थो माभूदिङ्गल्यश्य विषये, जन- aq भविष्यतोनत्यत आह । अपि चेति। ela विकस्पिकामपःति अपिरभिन्रकमः! अर्थो विकल्पस्य न गाषरो जनकोऽपि Aaa | ञर्थोपथोगः-सन्निकपंः ¦ न च यदेत्यादि (८। न्यायादिति teed वाच्यमिति ara: । नो खल्विति । ८. य ॒स्मरणेद्रिथयोरेकविषथ- MAMA | न परस्परापेक्त्वं ततः स रवार्थोप- येगोऽविशिष्ट इत्यधेः । भेदेऽपि तदगरियसयामेदा न्तदे विकल्पानामनयेकलं सखादित्य. नन्वेतावतेव सविकल्पस्य वम्बुविषयतं निरस्तमिति किमधिके- नेत्यत श्राह । नन्विति । श्रषय्यापि जनकलादित्ययेः। ननु निव्विकश्यकेन सदह समुच्चयो न युक्तस्य तत्पक्तपो न्दिया्ेजन्य- लादिल्यत श्राह) शपि चेति। जनयितुमपोव्ययेः । तक्ञन्यमथं- माह | श्रथ टति। नन्वथौपयोगेपौत्यस्यायेकारणलेपौत्यचेः | कारणत सोऽ्यो यवदहितो भवेदित्यये श्रन्यथासिद्धिमरदणेनविरोधा- दित्यत श्राह । श्र्थोपियोग दति। नतु यदेवेत्यादिटौकायांनच छृतियवधा यिकेत्यादे दतु विभश्चनस्य Yad न सम्भवति विरो- धादिल्युभयस पूरवपच्वाकलं दशेयितुं ware: दति वाच्य- fafa शद्धियस्मरणएयो विषयभेदो प्योगाचेमाह । स्मरणेति । ततष्ेति । ष एवाथौपयोगः सज्निकषेरूपः सविकच्यकाण इवा- प्र. २ र. 8| परमागप्रकररम्‌,! ५९१ रकगो चरत्वमेवानयोः कृतो नेत्यत श्राह | तद्गो- चरत्वे देति (८१९५ अ्जननुमूलपूर्वाणामप्य्धानां चक्षुषो व्यापारमातैण पू्वावध्यास्मर णप्रसङ्ग इत्यपि द्रष्टव्यम्‌ | तेन स्यात्‌ ew तथा सति प्रसन्येतेत्यधेः । अक्षा- पायेऽपि नेषधौरित्युपलक्षणम्‌। वासनाभावेऽपि सृति- धौरियपि द्रष्टव्यम्‌ | सहते eel प्रतौक्षत इत्यथैः | सिद्धान्तमुपक्रमते। अवेति | fe! गोरघमित्यादै- विकल्पस्य तावदभिलापमंसगेयोग्यत्व वदधैसाक्षात्का- रोऽष्यनुभषसिडः। अस्ति चास्येन्द्रिधाथीन्वयव्यतिरेका- विकन्यकालेऽयम्तोति मभविकन्यकस्येन्दरियाथंजन्यवे fafane- कोत्पत्तिकाल wa तदुत्पिः स्यादित्यथ: उपलच्छमाइ । वासनेति । संस्काराभत्रेपि परवव्रिस्यास्तिः स्यादित्यथेः । श्रसहि- wat देषेतनधरमेनात्र सभ्वतोत्याह । wea Tae नन्तच्रोच्यत दति वचन प्रतिज्ञाय पुनस्तत्र ब्रूम दति पुनरुक्रमित्य are. fagiafafa यावदपेन्नं सिद्धान्ताभिधान प्रतिज्ञायत wae: गौरयमिति । सविकन्यक्रम्य यथाभिलापरुसगेयोग्यल- aquafag तथा साक्तात्कारिलमपि, तच्च बाधकाभावात्‌ खाभाविकमित्ययंः। न च कारणब।धात्तद्ाधितमित्यत श्राह। uf चेति। श्रनन्यथामिद्धानचयव्यतिरेकौ कारणे प्रमाणमन (x) प्रतिभासल्ल- पा द ge | ५९२ सटौकन्यायवातिकतात्पयपरिसुदौ [अ.१ आ. १. नुविधानम्‌ | तदन्यधासिष्टम्‌, तयोरालाचनमाच एव चरितार्थैत्वादिति चेत्‌ 21 तत्किमिदानौमालाचनस्यायं महिमा विकल्योपजननं प्रति, तथा सति तस्मान कदाबिदध्यालाचनं जायेत वासनापरिपाकविर- हात्र तथेति Bia खल्‌ वास्तनापरिपाको यदि नियमादिन्द्ियाधमध्यमधिशेते 2 कथं तदनपेक्षा का- Tea । काकतालोयश्चेत्‌ ? सन्निधिक्ननि हितेरष्यतौ- ATA RAAT AT AIT | श्रालोचनमेव विकल्योत्पत्ति- कारणमित्याह । तदन्ययेति। यदौद्धियाधनिरपेचमालो चनमेव fanaa तदाऽलोचनारोचन क्रापि न जायेत ae विकष्यो- त्यादषामर्थ्ादिल्यत aie तत्किमिति । न निरपेचमालो चनं मम विकल्यजनकमपि तु विकल्याहितवासनाया यदा परिपाकः सहकारि विरेषसादहित्यं तदाशोचनादटिकश्पोजायते, श्रन्यदा लालो शनभेवेत्याह । वाषनेति। सहकारिविग्रषः किं मिचमेने- दियाचंघरितशामसौशमवदितो न वा? sq विकन्ये निथत- ूैव्िलान्तयोरपि जनकलमित्याइ । म afafa न च तयो- रन्ययाशिद्धिः चरन्ययासिष्याऽनुग्धयमामषाचात्कारिलवाधः afay afa तत्कल्यनमिध्यन्योन्या प्रय।दिति wa: श्रन्ये-कदाशिदिष्ि- arefarasfa साकचात्कारिविकन्यः स्यादित्याङ। काकतालौय (१) तित्सत्रिधिरसत्रिडिते- पा० ३ ge | ~ प्र. रख. 3] प्रमागप्रकरणम्‌ | YER न्दरियेषु कदाचिदिशिष्टवासनावशात्‌" साक्षात्कार वान्‌ विक्ष्य उत्यद्येत। न वै साक्षात्कार वान्‌ विकरः कथित्‌, किन्तु निविंक्षल्यकभेदाग्रहात्‌ तदानिवावभा- सत इति चेत्‌ । न । प्रमाणाभावात्‌ | न हि विवादा- ध्यासितविकरूपगतो दशेनव्यापारोऽयमौ पथिक इत्यस्ति प्रत्यक्षम्‌ | नाप्यनुमानम्‌ | दशेनव्यापारता कल्यना- पोढ़त्वेन व्याप्ता, aah निवतमानं तामपि निवर्तय- तोति चेत्‌। न । विपर्ययस्यापि वकष सुकरत्वात्‌ | तथाहि दशनव्यापारत्वं कर्पनानुगतत्वेन व्यात्तं दरति । ननु विकच्ये साचात्का रिवस्यातुभवस्या रोपरूपलात्‌ प्रमा- लाभावात्‌ कुतस्तत्र तस्िद्धिरिति wed न परै किदिति, विकन्यगततयाऽनुग्धयमानं साचात्कारिलमौ पाधिकमित्यच मान- भावात्‌ खाभाविकमेव ay तदिति परिहरति । प्रमाणेति | दश्रनयापारः माकात्कारियापकाभावलिङ्गकमनुमानं बाधकमिति तन्न तच खाभाविकभित्याह । दशेनेति | कन्यना-शब्दादियोजना। तद्‌ पोढलवेन-्यक्रलेन साचात्कारिलं ्याङ्नभि्यथ : | कल्यनापोढलं न तङ्चापकं मानाभावात्‌, अन्यया कर्यनानुगतवमे तन्चापकमिति agree निविंकश्पकादेव तज्निवत्ततेत्याह। विपर्वय्ापौ ति । निरविकल्पककाले उपाधिः | सविकल्पकस्यानागतलात्‌ | कथ ARG: aera भासेत- (९) परिपाकात्‌- पा, ₹ इ०। SY ५९8 सटौकन्पायवातिकतात्म्परिमुद्धौ' [अ. १ अ. १. तश्च तदनुगतत्वमाशचननिवत्तमानं aad” et नव्यापारत्वमपि निवत्तंयति । तथा च विकल्यतान्नि- ध्यादोपाधिको दशंनव्यापारोऽयमालाचनमिति शिं न स्यात्‌ । अरतुभवुसतृपाधिश्ङ्कया त्वयै वाऽसाक्षौरृतः | saad विकरे कथमिव तद्र्मो निविकल्पके प्रति- भासेतेति चेत्‌ !। al कालमेदस्योभयवापि तु्य- त्वात्‌। इपादानोपाटेयभावश्च नियमहेतुः समानः| ननूपादानधरमा उपादेयमधिगच्छन्ति?, न त्रुषा- हैयधर्मा उपादानमिति बेत्‌ !। न । वतुतोऽवलुध्मा- त्यत श्राह) श्रनागत xf) श्रतौते निव्विकल्यकेऽपि चणिके ay age: सविकन्यके भासेतेति तुष्यमित्यनुश्रयमानारोपो- sfag ware) काशचभेरखेति। श्रय qantas ay तदा- Tat) न चातोतध्मारोपेऽतिप्रसङ्गः, saree उपादेय श्रारोप्यत इत्यत एव तन्निदन्तेरिव्याह । उपादानेति । एवं fafa- aan एव सविकंन्यकगत साचात्कारिलमनागतमारोणते) न सातिप्रसक्ग, sta उपादान श्रारोपादिल्येगास्तित्यथं; | ननुपादानधमस्योपादेये सङ्कमान्नोपादेयधमे उपादानं. शाम तत्या | afafa । wa किमुपादानधमे उपादेयं थाति ? तच wrad वा?, यदोपादानधमांदुपादेयधर्मोजायते ? श्राद्यं दष- यति। aga इति । साचाच्चस्यामृत्तेलान्नान्यन्न गमनमिद्यय ; | [1 = ~ [1 15, 7 मक (९) व्यापार पुण (२) अनुगच्छन्ति-- gre ३ पु | TRE] प्माणप्रकरणम्‌ | ५९१५ णामप्रतिसङ्कम।त्‌ | श्राभिमानिके तु प्रतिसङ्कने- ऽनियमः। उपादानप्रत्ययवलाद्‌ पादेथपरत्ययस्तथोत्पद्यत इति चेत्‌ ! इन्त यदि साक्षात्कारः साक्षात्करवानु- AIA कथमस्य तधात्वमौपाधिकम्‌। तावन्नाबादै- वन्दरिथादिनिरपेश्चादुपज्ातमित्येतावता तदोपाधिक्ष- मिति." aq न। समनन्तरप्रत्यथसाक्षातककारमदिना साक्षातकारोत्यत्तावसाक्षात्कारानुत्पादप्रसङ्गात्‌। नबा- ATRIAL: साक्षात्कारः कदाचिदयप्यत्पद्यते | AE कारि विेषादेषमपि स्यादिति चेत्‌। तरिं याशि कार्ये यादशस्यान्वय.र्व्यतिरेकाऽनुविप्रानं दष्टं ताह- दितोयं दूषयति । श्राभिमानिक इति । उपादेवधश्रेखाणुपादाने समारोपान्नाचं नियम cau) दतौयं wea उपादानेति। साचात्कारिनिविकल्यकजनितं सविकल्पकमिति . साचात्कारि जायत इत्यथः । एवं वास्तवमेव तस्य तदित्याह । शन्तेति । साचा- त्का रिजन्यलमाचात्तच तथालेऽपौ दियानपेचवान्न निविंकल्यक- खाम्यमिति nea तावस्मा्रेति। यदि तश्निरपेचसमनन्तर- प्रत्यगात्‌ साचात्कारिलं तदा साकतात्कारः समनन्तर प्रत्यया - दसाच्ात्कारि श्रसाचात्कारिणः षाकात्कारिलन्नानं न जायेतेति ufcecta | समनन्तरेति | तादृशस्येति । अनन्यथा साचात्कारिल- (६) दत्येवतेव तदुपाधिकमित्यच्यत इति-- are द्‌ ge । (९) यादहमन्वय- Yo ₹ पु° | ५९९ सटौकन्यायवातिकतात्य्यपरिमुदौ ¦अ.र षरा. १ शस्य सहका रित्वम स्थेयम्‌ ।° ee चोभयवादिमम्मति- पन्ननिर्विक्ल्यकपाक्षात्कारं प्रतीन्द्रियाधैसन्निकषेयोः सामर्थ्य, न तु विकल्पल्ये"वयक्तप्ायम्‌ | एवं तावदधैसाक्षात्कर णं खाभाविकं तन्नान्तरोयक- तथे न्द्रियाथंसामथ्यैजत्वमस शितम्‌ | ्रविसंवादित्व- मथ्यस्यानैपाधिकम्‌। तथाहि यद्यस्य पारमार्थिको विसंवादः स्यात्‌ तदा प्रतौयमानोऽप्यौपाधिकोऽयम- विसंवाद इति सम्भाव्येत । स च देशकालाकाररत- सावन्ास्तिर। श्रननुगतमेवातुगततथा दश्यतौति Wi न । अराधारणस्य खलघछणस्य विकल्पनासं- स्यर्शात्‌ | सस्ये त्लन्यत्वप्रष्गात्‌^)। श्रजनकस्थेव प्रयोजकेऽननुगमः स्यादिति भावः। स चेति। यत्काले यद्ग यथा विकण्प वेषयः तदा तत्र तथेव MATIN | सलचणएसा- धारणमेव साधारणतया विकल्पविकल्यो न च तत्तथेति wed | श्रनलुगतमिति | खलचणं विकन्पविषय दति aaa नेवमिति ufcecfa | श्रसाधारणद्येति । wen चेति । तथा चायंजन्यतथा निविंकन्यकवन्तद पि साकात्कार्यव सिद्धमिति wa) श्रजंनकस्य (१) न ल्विकल्यकस्य- a eye | (९) सामथंसमुत्यलमप्यस्य- We ३ पुर | (द) तावन्न wafa— are ३ पुण | (४) मंस्प्र्ेनातध्लन्यलप्रसङ्कः- पा० १ Ze | = ॐ प्र. २ द. 8] प्रमागप्रकरगाम्‌ | we aan विषयत्वे प्रत्यषत्वमधेषामथयेसमु्यत्वे न व्य प्तमिति सुर्तप्रलापः। विकल्पः तावत्‌ साधारणं स्वकूपसुल्िष्ठन्नेव प्रवत्तयति। तच्च सवंसामण्यैर हितम्‌ | न चाथक्रियार्थो तदसमथं दष्टा प्रवत्तते, ततोऽसमधे- मेव समारो पितसामर्य faa | तदा“ कथमस्य विपरोतारोपरूपस्य संवादो नानेति aq न। यदि fe सामथैमेवारोपयेत्‌ असाधा- रणभेवोलिखेत्‌ ' न दयन्यदसाधार शादरुपात्‌ सामथ्यै नाम तव दशने । तस्मा तसमथैमिव तदशंथति विक्षल्यः। TIA न awa विकल्यार्थस्य समर्थेनासहश- त्वात्‌ | चेति । तथाचायं विषयं निविकन्यकमप्य्थाजन्यमिति साचात्कारि न स्यादिति भावः यदि हौति। सामथ्येमुपलक्षणाभेदेन awe खलचणमेव तदिषयः स्यादिति wai ततः समर्थने विषयोकरोति सविकल्पकं faq साधारणं रूपं wafer रण्यतोत्यत wel तस्मा- fefa तत्र zeae) द्वायंश्ेति । अ्ललौकानलोकयोरत्यन्त- विदु शतेन विगरेषदभेनान्न तदारोपः सम्भवतोत्ययः। यद्वा समब- न्थसदृ शं waa स्यान्न fe तदेव तत्सदुश्रमिति नाच सादू- -------~~--~~ (१९) तथाच- gre १ पुण । (₹) WAU We इ पु०। . ५९८ सटौकन्धायवार्िकलात्यय॑परिगुबौ [अ.१्ा. १ नन्वसामणैव्याटत्तिमाचमेवं सामथ्यं न AMAT तस्य च न साधारणरूपविरोधः तथा Baranya न विरश्हमिति चेत्‌ । श्रविरोषे समारोपानुपपत्तेः। न fe यद्यबाविरुदं सत्‌ प्रथते तज्नघारो पितिभ---नाम!। AMIE ' न च स एव विसंवादः तथा च सत्याशाचनमपि विसंवादि स्यात्‌ कल्यनौया- लाचनोययोः' मेद्‌ नुक्ले्ात्‌ | एतेन खप्रतिभाषे- ऽनये श्र्थाध्यवसायेन प्रहत्तेरिति परास्तमिति। sae fe विकल्पादभेदो विकस्य स्यात्‌ ! BAMA RN वा १। न तावत्कल्यनागोचरस्याल्ली- WUT इत्यथः । तथा चेति । एवं सत्यलोके गोलादावलोका- न्तरताद्‌ाव्रधारोपेण विध्यत इत्यथः । अविरोध दति । श्रषा- मथैब्याटृन्तियेदि गोवादिसाघारण्ड्पा तदा शव तदा चद्चथा- शतं तच तथा BTA नारोपः, श्रय नातादात्मिका तदलोके ्रलो- कान्तरारोपेऽपि न ततः प्रटृत्नतिः खादित्ययः। ततो गन्यन्तरा - भावाज्जिविंकस्यकसविकल्यकयोभदाग्द्ात्‌ safe सम्धं- Mare । तस्मादिति । अप्रतिभास cata खस्िभ्रतिभासो यशेति अ्प्रतिभासो विषय उच्यते तद्न्नानाकारो वा। तचरा दूषयति । wae Tift) विकश्पः- विकच्यविषथः। श्रो चनोयं-खलचणम्‌ । न (९) कंल्पानालशाचनयोाः- yo ३ पुर | URE 8] प्रमागप्रकरगाम्‌ ५ ५९९ कस्य कल्यनयाऽभेदः सम्भवति येन मेदोख्िखन- MUG स्यात्‌ । श्रालाषनौयाद्ेर " नामेदप्राप्येति aaa | खपरतिभाकेऽनथं इति वचनायैष दोषः स शल्वाकारो विकल्यादभिन्नोऽपि भिन्न भ्रारोष्यत दूति चेत्‌ | यदि तावत्‌ विक्नाननयमालख्य wear तदा श्रालाचनस्याण्येषेव गतिरिति तस्या्यासेपरूपत्वात्‌ | ग्राह्याकारेऽप्रामाणयं विकरपस्यापि खात्मनि च संबे- दनत्वाद्‌भयोः प्रामाखमनेवेति न कश्चिदेष; ॥ श्रथ बाह्यमथमधिषत्य प्रलुतेयं कथा ! तथापि TEMA विकरूपस्तादहशकार va बाद्यतथा प्रति- भासेत । न MAT साधारणाक्षारः सम्भवति | ततो तावदिति। नाभेदैति। style fata fe षयौकरणान्न तेन तेनाभेदारोपो विकश्पविषयस्येत्यधंः । feata mea | खप्रतिभारेऽनथं इति। ward न याटन्तिरज्ञानाकारः। दूषयति,। यदौति । विज्नाननये निविकल्यकम्यापि श्राकारमाच- विषयतया age प्रमाणं न स्यादित्यथैः। तथापौति। यदि विकल्यसाधारण श्राकारः Barer म श्राकारस्तन्नियततया भासेत, म चेवमिद्ययः। aa दति । विकल्यस्य साधारणकार- त्वाभावान्नदाकारं बाद्यमेव मनव्यभित्ययेः | ६०० सटौकन्यायवा्तिकतात्पयंपरिगुद्धौ [अ. १.१ यहैतत्साधारणं रूपमाभाति तन्न॒ विकल्पाकारण मभिनिविशत ईति वदिरेवावतिष्ठते | बाद्यत्ववत्ता- धारशत्वमण्यस्यारोष्यत इति बेत्‌ । न असाधारणस्य पारमाथिकस्य कचिदणनुपलब्धरारो पथितुमशश्य- त्वात्‌ | WAZKA त्वलौ कालम्बनत्वमेव विकस्यस्या- भ्युपगतं स्यात्‌ । AT षारोपसम्भावनैवास्तौत्यक्तम्‌ । प्वापरयेाविकस्पाकारयोर मेदानुसन्धानमेव साधा- रण्यमिति चेत्‌ । न । श्राकारिशां मेदप्रतौतावाकः- राणामेकत्वेन प्रतिसन्धातुमश्कात्वात्‌, तथोस्तादाढ्या- भ्युपगमात्‌ | ` विकंख्पस्यात्माप्याकारो भिन्नो वाद्य लथारो पितः, ततो विकल्यानां मेदावक्षायेऽपि नाका- राशां मेदावक्षायः ततस्तदेकतयाऽनुन्धानमिति चेत्‌। इन्त यद्यथभाकारो विकल्पात्मा तथेति प्रतौयत, कथं भआकारिणमिति। श्राकारिणोर्नानयोभंदे भासमाने तद्‌- भिन्नयोराकारयोरभेदेन प्रतिभासाषकव wee: 1 विकन्यमेद निशवेऽपि नाकारयोभेदनिखयः विकन्याभिन्नष्याकारस्, तद्धि ज्वाद्यवेनारोपादिल्याइ | fanaa । ततः-तस्मादिव्यधैः | तयेति । विकच्यात्मतयेव्यथेः । कथमिति । ज्ञानाभिन्नवेन श्ञाय- (९) अल्मान-- पार २ Jo | प्र. र्‌ ख. 8] प्रमारप्करगाम्‌ | ६०६ बाह्यत्वेनारोष्येत । तादव्यृप्रतोतिस्तभयथा स्वात्‌ | wade विकल्पस्य खसंवेदनत्वेन वा, ततो- भिन्नत्वालादाव्रयस्य | आद्यस्तावत्सौगत्रैरनभ्यपगमा- देव निरस्तः | दितौयशतु सवरेवावगतः। अवगतं न तु निश्चितमिति चेत्‌। न। निश्चयानिश्चयलक्षश- विरुषधमंसंसर्गेण भेदापत्तः। sea एव न तु वल्तुनौति चेत्‌ । रथ केऽयं व्यारृत्तिर्नाम ? न fafa दिति चत्‌ । wa) तथा च नारोपवार्तापि। ततो नास्योपद्श्तिा्थविसंवादगन्धाऽपि। शअसदधै- प्रकाशननेव विसंवादनमिति चेत्‌! श्वासतां तावद्यथा- विषधत्वमा्ं" विवक्ितम्‌। प्ररतोपयागात्‌ । शवं a न — - ~~ = ~ ~~ -*~ - ~+ ~~ ~~ माने तद्धिन्नलस्य बाश्मवष्यारोपाषन्भवारित्ययैः। सतररेबेति। तद्धिन्नखेतदान्मलादिकनल्यप्रतो तिरेव तदाकारम्रतौतिरित्यधैः | श्रवगतमिति। भकारस्य विकल्यताटाद्यमिति te) याट्र्छो- fifa आरकारलविकल्यलरूपव्याट्त्योभंद एकस्िन्नेव वस्तुमि- विकच्पेऽसौत्ययेः। तथा चेति । न लोके न्नानभिन्नलारोपः ayaa: । ततः किमित्यत श्राह । तत इति भनारोप- परवे च साधारणतया farrier दति नासछसत्न(द् fae वा)दिलमिन्य्ः। श्रषदयंति। तथा चालौकविषवकलमेव विक- we विसषवादिलमित्यथंः। यथा विषयल्रमिति । य एव विक- (९) ताबत्‌ wag यथा विषयनाजम-पा० ३ ge | 9६ १०२ सटौकन्धायवात्तिकतात्ययंपरिुदौ [अ.१ य. १ चाविपरोताथत्वात्‌ प्राभाखयम्‌। प्रमारस्य सतः साक्षात्कारित्वात्‌ प्रत्यक्षत्वम्‌ । अस्मदादिप्रत्यक्षःवा- दिन्दियाथसामण्यैसपुन्यत्वम्‌, रवं सति सर्वं रव diz. तेन प्रयुज्यमानाः कालात्ययापदिष्टतया प्रतिपश्चहेतवः पदमध्यारो पयितुमसमर्थाः प्रागेव विकंस्यस्याप्रतयक्षतां साधयितुम्‌, तथापौदमवशिष्यते-यदेतावतापि न पर माथसदिषस्य प्रामाण्यं साधितं, तव चावथेविंवाद्‌ इति तचाह । स्यादिरोध इति । (८.२५ नु पर माथ्ततोऽभिलापसं स्ये ग्यताऽशकव्युत्याद्‌- नैव क्षणिकत्वाज्जगत इत्यत उक्तम्‌, स्येमभाजमिति। [ee । eg] नतु स्थेयेसिद्वावपि जात्यादौनां दुरुपपादत्वात्कथं परमाथेसतोऽभिलापसंसगयोग्यतेन्यत उक्तम्‌ जात्या- दिमन्तम्‌ । fee) तथा देति | ८ । रभ यद्यप्यत्तरूपाथव्यवश्यापने सति कालात्ययापदि- ae विषयम्तावन््मात्े विसवादाभावोऽस्ेबेत्यः | एवं .खतोति | श्रविपरौतायेलादिना प्रामाण्ादौ सिद्धे तदभावसाधनानि बाधितानौत्यथः । यद्चपौति । यद्यपि बाधलक्ख गण एवा- न्ययष्टप्रसश्जनापन्तेः। तथापि प्सङ्गानुय्ाद्यो हेतुरिति मध्य- पदशो पिश्मासेन विपचंयातुमानमेवोक्षम्‌, तज च बाधोदोक MRE 2] प्रमारप्रकरणम्‌ | ६०३ Visi प्र॑सङ्गहेहुसदशने चापशक्चधमेः, न द्यल्ि सम्भवो विकल्यस्याथंसमुत्यत्वं fafanafafad च तदथस्य परमार्थ, तथापि परोऽपि तन्निराकरणसिद्योव प्रत्यवश्ितो न राजान्नधा निराकर णौयः। तस्मादापा- ततस्तत्सन्देहे सन्दिग्ध विपक्चदत्तित्वभेवा स्त्यः | शतेन विपययेऽपि निराकृतो aga: | ननु सन्तु जात्यादयः परमा्थभ्रूतास्तधापि यदि तेऽपि पिण्डात्मभूताः ! कथं aa प्रतिभासेरन्‌, तथा प्रतिभासमानाश्च कंथं विशेष्यतया विग्रेष्यमव- एव । न चेवमेतेन विपय्येयोऽपि निराङत दत्ययेतनगन्धवेयण्ये, तेन ae दोषाभिधानात्‌ विपयेयानुमानविषयम्य तकात्मकला- दिति भावः। तदन इति । तदूशेने बाधस्याशिद्यनतिरेकादि- त्यथः । aug च न खरूपासिद्धिरूपं, किन्त साध्याभाव- प्रमायां तन्बन्देदाभागन्तद्रटितपचलाभावेन तद्भश्मेलस्याभावादिति मन्तव्यम्‌ । तदेवाइ । न दन्तोति । जात्यादेः प्रामाणिकले मि्चिते तदिषयविकन्येऽ्थेजन्यलस्यापि निश्चयादित्यथंः। तन्निरा- करणेति ' शात्यादिमदयं निराकरणसिदयेत्यथेः। aq द्रयाच्भिन्न जात्यारौत्यपि जातिमदनुब्यवस्थापनेनेव निरस्तमिति wea नोदे- Tea ae afafa न च भेदेन प्रतिभासमानलममौषा- afegfama sie) तयेति । एकस यावन्येद्यावन्तेकलायोगा- ६०8 सटौकन्धा्वार्तिकतात्ययेषरिुबौ [अ.१९ द. ९ fare: | भनात्मभूताश्चेत्‌ ! कथं सामानाधिकरण्य- मशरुवौरन्नित्यत' are । न बेति । tee) तथापि शब्दो भित्राता अतदुत्तिः कथमवच्छेदकः स्थात्‌, यदि तद्गतस्तदात्मा वा न प्रतौयेत । रषमेव त्ववच्छेदेऽतिप्रसङ्गः, ` अवच्छेदप्रतोतै मान्तिरित्या- WEA! न चेति । fee शअरभेदकल्यनमविष्छेदक्षल्यनम्‌ | तच्च तदात्मतया तत्संसमितया ati उक्तमेतदिति। lei a fe तदत्तितयैव तत्संसमिनियमः« श्रपि तु azearfa START Taw वाचकेन वाच्यस्य न विरूढ इत्यधेः | दिल्यथेः। कथमिति । भिन्नयो विहगतुरगयोः सामानाधिकरण्ा भावाटित्यथंः। ननु डित्ोयमित्यभेदकन्यनादिति wer नेया- faafagt तेः सामानाधिकरण्ठाभ्युपगन्तभिः गन्दायंयोरभेदा- नङ्कोकारादित्यतः श्डान्तरमादइ | तथापीति । श्र्यावच्छेदकलस्य तादाम्यतहुत्तिलव्याणयलाद- न्यथा तिप्रसङ्गात्‌ सामानाधिकररषौभंम Tees! तच ETAT तथा svat याचष्टे । wef तङ्गमलमाह। तच्चेति । तहृन्ति- तथेति । तकयोगितया तद्यमवायितया age: azeatfa | वाचुषन्नाना विषथेेत्य्ेः। समन्धमा चमेवावच्डेद कले प्रयोजकं तश्च भ्षानन्ेययो विषय विषयिभाववदाश्यवाचकयोरणोति भावः । मनु = ~न न ene (१) त्छंसमेः इति नियमः- पा १ ge | ‘MRS 3] प्रमाणप्रकंरणम्‌ | ९०५ ` नतु तरद्योऽप्ययमवच्छेद्को न सत्तामात्रेण, अपि तु We, .न तु MMA ARIAT वैशस्य व्यापारः विषयस्य विप्रयोगात्‌ । wart safe मनसस्तच प्रसङ्गाच्च। तस्माद्यथा सुत्तावष्याया.मिन्द्रियोपरमेऽपि पुवंसंस्कारपाटवान्मनसैवैकेनाविद्यमाना sorat विष- यौकियन्ते, तधा अशब्दव्याटत्तिविकल्पजनितवासना- पटुना TART मनता वा शब्देाऽपि विषयौक्रियते इत्यविद्यमानशब्दालम्बनत्वार्‌ अान्तिरेवेत्यत श्राह | न च शब्दाधैयोरिति। tein रकेन्दरिथग्राद्यतेत्यव प्रसङ्ग इति शेषः शअयमथः--यदि मनोनिप्रायेरैकेन्द्ियग्राद्यता प्रस- ज्यते, न किंञ्चिदनिष्टम्‌, तस्य सव विषयत्वात्‌ । अथ बा छन्द्रिथमभिपित्य १ तापि किं नाम योजनात्मके तरस्थवमेव श्रब्दस्या्थंन्नानविषयलमिति mga नोदेतोल्यत- श्रङ्ान्तरमाहइ | नन्ति । विषयेति । विषयस्य शब्दस्य तदा ओतेणासल्लिकर्षादित्यथेः। ware इति । तथाच चाचुषन्नान- काले मनःश्रोचसषयोगोऽपि शब्दषा्षात्कारहेतूर्ासीश्ययः। मनु शब्दा(थौन्बयो तेनेद्धियेण मनसा ग्रहणमस्ेवेत्यत We!) Tay दतीति। तेन प्रसङ्गसणनिष्टमषश्ननरूपतया यदेकेदिदप्राह्यते (१) खन्रावद्याया--पा० ३ Zo | ६०६ सटौकन्यायवात्तिकतातरयपसिदधौ i विकल्पे! किं वा जात्यादियोअनात्मकेऽपि, fa नानो fated faafara किं वोपलक्षणत्वमिंति । aq नाम्रो विेषणत्वपश्चस्तावदनभ्युपगमेनैव परितः | उपलक्षणत्वं तु तटश्यस्येवेति प्रतिपादितमेव । az न्दियान्तरो पनौतस्यापि निवंहतौति नैन्दरियके विकरपे शब्द्‌ स्फुर ण्ुपयुज्यते। जात्यादियो नायां तु ब्द्‌- सरणस्यापि नाखयुपथोगः प्रागेव तद्ग हशस्य, तस्यान- वच्छेदकत्वात्‌ |. केवलं किमिति नियमतः wae शब्द्‌ इत्यव शिष्यते | तबेदमुक्तं किन्त्विति | तत्किमिदानो स्मरणस्य न कश्चिदस्युपयेग इत्यत आह | इद्दरियजविकर्पोत्पादं प्रति {९1 °) व्यवहारं प्रति त्वस्येवोपयेग इत्यधेः | परस्यानिष्टमाप॑द्यते तदिवक्तया शब्दाघंयोश्चचृरेेद्धियग्राह्यल्मा- पादितभित्यथः । तचेति । शब्दस्य तदानौमस्वान्तदिशिष्टोनाम- यो जनात्मकदाचुषविकंन्यो भाषत दति नाग्युपगच्छाम Tay | तच्चेति। व्ाटृत्तिधो (कान) हतुजञानविषयला विगेषेऽपि यदिगेषण- नादिश्रिष्टधो विषयः उपलचणं तु न तदिषय इति करणन्तरो- पनौतं amt न यावत्तैकमिति शब्दोऽपि तयेत्यधेः | नन्वेवं ग्रब्दक्मरण्स्य कुजोपयोग इत्यत wes व्यवहार (१) नाम--पा० ३ पुण | TRE 8 | प्रमाणप्रकरणम्‌ | ६०७ सङ्धेतसमयेति (९९ । ९) पुव्रावस्थास्मरणव्रहशयेारन्य- तरोपलक्षशपर, Tey न निवेशयत्ात्मानं दतः सतोऽपौति Je चष्टषापि स एवायं हश्यते) न तु पवहदयश्यः शब्दोऽपौत्यथः। तदेव व्याख्याय श्लोकान्तरे द्रढयति । saa हीत्यादि । level न तु शब्दनिवेशनमपौति। (८1 ,५ शब्दरूपमपि विषय इत्यथः | यद्यपि dar होत्यादिश्चोके सा तटष्टत्येतावरेव प्रुतोपयोागि, तथाप्नागतं प्रतिविधित्सरवयवान्तर प्रतौति । उपलच्षणोय दत्यत WE! यम्या्थस्य व्यावत्तनष्पं- व्यवहारं प्रतोत्यथेः। ननु नामयोजनात्मके faa wae शब्दस्य fanaa we! weld इति । तच न wel: सम्बन्धात्मनि निेग्रयत्यपि तु wa: तयापि wage Iara रेद्धियकविकन्पे wee श्रात्मानं निवेश्रयल्येवेव्यत we! wa दति । Vasa एव शब्दो विकन्पविषयो न स्मृतः wat रहौतख qa: weet न कचिदिकन्यविषय cee) ares) एवकारार्थः नतु नामयोजनात्मकगन्दविकन्यशरब्दे निरे शोऽसेवेत्यत we । श्न्दरूपमिति । रूपग्रब्देन विद्यमानविषयलयुक्तम्‌ । नामयोज- arma तु विकस्य शब्दे न विद्यमानो विषय cad: । प्रषटतेति । सं्जिप्रह्यके शब्दाभानं नोपयुक्रमित्यथः1 ¦ अ्रनामतेति । सरणे- (१) गरद्यते--पा० ३ go | ९१०८ सटौकन्धायवा्तिकतात्ययेपर्ौ , [अ. १ व्या. १ व्याचष्टे | नार्थेन्द्रियेति | ८, ५ अर्धसदहितमिन्दिय- मर्थेन्द्ियम्‌। यद्यपि छणभङ्गपशषेऽपि श्रत्येकमसम्थेषु थेषु सम्भाव्यते गुणः। संहत हेतुता तेषाःमिति न्यायेनातिशयपरम्यरोत्यादेन पुर्वावध्यासरणादिषह- कारिमध्यमध्यासौनं , यदेवेन्द्रिथं तदेव विकरूपजनवं मेतरदिति नास्ति कंञ्चिदिगोधः। तथपि विकल्पस्य स्थिरविषथत्वात्‌ शछ्षणिकत्वस्वौकारे निविषधत्वमापा- येतेति निष्फलः प्रयासः स्यात्‌ इति मन्यमानः BA aren परिहरति। न च जनकत्वेति। tee स्यादैतदिति |. Cees ee 1 संत्कार- स्मेन्द्रियं प्रति, थयनयेो विषयभेदो न सखीदित्यधैः । नान्ययासिद् दद्धियससन्निकक्षी न कारणशमिल्यवेः। न रूपाच्छा- दनचमेत्यवयवान्तरं भर्ये शदिथमिल्येकवचनं समाधत्ते | श्र्॑सदहित- fafa येषु संहतौ gu उत्पाद विगरेषः सम्भाव्यते तेषां हेतुतेति योजना निरविंषयकलम्‌ -श्रलौ कविषयकल्लमित्ययः। निष्फल cf | विकर्यस्या लोक विषधलेऽयेजनाभावात्‌ प्रत्यचलाधिद्धिरित्यय : | शादेतदित्यज तच्छ्देन प्रक्रन्यमाणाथा श्रतौतावखायाः परामपं शिङ्कासङ्गतिरित्यत राह | स्यादेतदिति । एतत्‌-सह- कारिलं शादित्यथेः। तथापि प्रसङ्गे श्रनिष्टप्रसश्चनमं भोक्त मिति तदाह । यद्यनयोरिति। aq a मिन्लविषवयोः ay प्र. २ स. 8] परमाणप्रकरणम्‌ | Roe तत्किमिति । [८९। द] efegadenctar: परस्यरा- धिपत्य' विष॑यमेदात्कौदशान् भवति | किं प्रतिपत््यतु- बन्धिनी व्यापारानुबन्धिनो वा! न तावदाद्यः तथा- विधविषथमेदेऽपि मन्धन्नानचक्षुषोः परस्यराधिपत्येन रूपन्नानोत्यत्तिदशंनात्‌ । दितौयस्वसिद्वः तस्य कार्ये रातुविधौयमानतामावेनेथत्वात्‌ | रतञ्चोभयमण्यम- यवादिसिह्मित्यधैः I कारितेत्यथेः किमित्यादिना समाधानं am न fe Sun गन्धविषयमपोत्यतो विकख्प ae । दद्धियेति" ~~ ~° cen ~ ------- - ---- --- ---* ---- ~ --- --- ----- -- ~~ -- - ----~ - ----~* = ert enema fafa: | तथापद्यपदे शकाह्ववतोति wets तद्दोधका- द्रजतान्न भवतोति gat लभ्यत इत्यत wre श्रतस्मादपोति। ननु भान्तिव्येपदे ्रकादेव न भवति इद्धियादेरव्यपरेश्रकादपि तद्‌- त्यन्ते रित्यत Ble ततो भवत्येवेति । श्रयोगय्वच्छेदो श्रवधार- चौ न लन्ययोग्यवच्डेद्‌ इत्यः । मिथ्याज्ञानमतस्मादपोत्यच प्रसज्यप्रतिषेधपके aware) यपदेश्कादपौति । रजतादित्यथः। wears श्रयमाह । श्रयपदे काटेति । परएक्गद्रया दिल्यथेः | वाकूक्लस्ाचमिति | मिथ्याज्ञानमतस्मादपि भत्र्ोत्यारेपवा न्तिके तच्छब्देन wis wan तदिति तत्रारोपितं THAGA aaa दवति भिथाज्ञानमित्यथं कल्पयिता न तस्माद्ववतोत्यनेन सिद्कान्तवा्तिकेन carta दृति दूषणं वाकूदलम्‌ । न द्याचेपवा्तिंकस्य ants: किन्तु ay तज्ज्नानयपदे ग्रकं यद्‌ ६४४ सटौकन्धायवा्तिकतात्ययेपरिमुद्ो [at BTR saat: | मिथ्या्ाननिरापोऽन्यथोगव्यवच्छेदेन वा भ्रयोगब्धवच्छेदेन वा ! न तावदाद्यः।, भ्रन्धव्धव- च्छेदस्य तचापि भावात्‌ । तद्‌ा हिस न स्यात्‌। यदयव्यपदे शकस्येव वरणिग्वो्यां afer स्वतन्त्रस्य रजतस्य हेतुत्वं स्यत्‌ a चैतदस्ति | तदिदमुक्तं न ह्यतस्मादारोपितात्‌ तव्रासतस्तम्मिथ्यान्नानं भवति । नापि facta: व्यपरेशकस्य हेतुत्वादेव । रजतं व्यपरेश्कं न हेतुरिति चेत्‌ ! कथं पुनारजतं व्यप- दशकं, Baa पुरोवर््यात्ना वा! न ताव- दाद्यः। साम्प्रनाधिकरण्याऽनुपपत्तेः खमिश्यात्वप्रस- KIS) पुरोवर््यातमना तद्यपरेशकं भवति । स च tai तस्मान्न भवतोत्यस्यायं इत्यथः । वाकूकलनिरामायाद | अयमयं दूति | तदा हौति। भ्रन्ययोगव्वच्छंटकस्तदा तच न स्याद्यदि यवच्छेदस्याखपदे श्रकस्य त हेतुं स्यान्न चेवमित्य्ेः | व्यपदेश्करेति | इदमिगयाकारेण व्यपदे शक्य धर्मिण xz रजतमिति भभरेतुलादेवेव्यरथेः। खातन्तयेणेति। पुरोवत्तिना- mat Fads) पुरोवन्तिरजतयोदो भमत्रिषयो न वा ? we दूषथति। सामानाधिकरण्ठेति ) अरन्यन्निराकरोति । खमिथा- afa रते पुगोवत्तिगम्तादाद्े ख एव सरमलात्तद्‌ विषये भरमलमेव म स्वादित्ययंः। पुरोवर्त्यात्मनेति। न च पुरोवर्त्या- प्र. २ ख. 8] प्रमागप्रकरणम्‌ | ६४५ पुरो वर्त्मा हेतुरेवेत्ययो यव्यवच्छद we) तदिद्‌ मुक्त-रा्गो पितं तु रजतमस्य विषयो श्यमानाकार- तयेति us) अयं त्वभिप्रायः स्यात्‌, यादशा- कारेण व्यपदेशकोऽथस्त। हश्णदत्यनरं We प्रत्यक fafa | न त्वयं लष्णएपदानाम्म्थः। न चाभिप्राथ- विशुड्िमत्रैण परः प्रतिपादयितुं शक्छते | प्रत्यभिन्ना- त्मलेन रजतस्याप्रामाणिकलात्‌ क्रथ तदात्मतया तस्य हेत्‌लमिति वाच्यम्‌ | श्रषत्रथातेरनभ्युपगमाद्रजतात्मलेन HA व्यपदि शकल, न तु रजतमाचरस्य, aa पुरोवर्तिनो हेतुलादेवेति भवति यप- sae हेतुम्‌ | श्रयन्तिति । ce लक्षणकन्तेरिति शेषः। ततो wasfaarfaa स्यादिति भावः, यादृशेति। ददं रजतमिति भने रजताकारेण न वपर शको ऽथेः पुरोवर््तो, न च रजताका- रात्‌ तस्ाद्थादत्यन्न दति न तत्रातियात्निरिति भादः । परो- लचणएदुषकः । नन्वधग्रब्दम्य सामान्यस्याकारतिग्रषवति तात्पर्य्यात्‌ तदेवायमर्योः भविष्यति, सामान्यग्रन्दस्य विग्र॑षपरलवं दृष्टमेव, श्रत एवारथेपदं न यथमित्यतः पूर्वापरि तोषण । प्रत्यभिज्ञंति। यद्यपि mafia स्मत्यनुभवरूपं WALA परेणाङ्गोरतेमतो न तचाति- anfaate:, तथापि खप्रमाणदाछंएु तस्या विशिष्ट ज्ञानलमभ्युपगम्य तचायास्निरक्ता | तथापि प्रत्यसकरूपन्ञानखेव परेण लक्षणान्नातु- माना दिखसंवेदनाबा शिः तस्य सवामि प्त्यचलेऽपि सभिन्ञविषये परोचलादिति न बाच्यम्‌। प्रत्यरमाचखेवं लच्णाकाङ्घायां लच्ण- ६४६ सटौकन्धायवार्तिकतात्ययंपरिमुडौ [अ.१ या. १. खसंवेदनाऽग्यापकत्वा्च |. एतच्च जैमिनये स्फटौ- भविष्यति | तदेतक्लक्षणमाभिप्रायिकमप्सन्नये कदाचित्सम्भा- aa | aaa तु faagafad चेदमुक्तं वात्तिकंक्ृता | तदेतद्यत्यादयति | गदयप्येतदिति । (ete) व्यपरेशको wal वत्तेमानतथा ata प्रत्यक्षस्य विषयः स चेद्ेतुरेवैवमतौतः स्यात्‌ । तथा च प्रतय- wa साध्येऽप्त्यक्षत्वमेव सिध्यतोति भवति विह्बत्व- मित्यथेः | अथ वत्तम्मन VT PATHS समानकालतथा ततोऽर्थादित्यसिड माह | तत्समानेति | (vere करणात्‌ विगेषकललचणपरलेऽपि सवे विषयमवैजञपरत्यचायाप्तः | एत-' चेति । श्रच्राव्यापकलं जेमिनौयप्रत्यचलक्णदूषणावमरे टौका- देव बच्छतोत्ययः। श्रामिप्रायिकमिति। यादृशाकारेण यपदे श्कोऽथं दत्यादि- परोक्राभिपायविष्ट्थं इत्यथेः। वपदेश्को gu इति | यद्यपि वर्तमाभलमतङ्चा aT Aes aq a प्रत्यकविषयः faq afa- geafre: ve न nad, तथापि सविकन्यकमत्यचलं प्रमाणेन साधितमिति श्रभिप्रव्येतदुक्रम्‌ | तदेति। श्र ज्ञानयोरेककालतथा ना्थजन्यं ज्ञानमिति ततोऽ्थादिव्यषिद्भमि- प्र. २ द्‌. 8| प्रमागप्रकरगम्‌ | ६४७ यत्त केन विन्रलपिनम्‌ श्रपरोश्न्नानावभासतरैव वत्तंमानतेति, तत्तश्छमित्यपेक्ितवान | तथा Watters विन्नानावभासितया सर्वेषाम- धानामेककालत्वात्‌ स्येतरगो विषा णवत्का्यकारण- भ।ववातवोच्छिदयेत" पूर्वोक्तश्चाबुयोगस्तदवस्य श्वेति भिन्नकाल कथं ग्राद्यमित्येवमादिना कायंकारण- भावविशेष एव ग्राद्यग्रारकभावः, स च भिन्रकाल्यो - रेव भवतोति खभाषथा समथितं परेण । न च वयं भिनरकालयेः कायेकारणभावमवजानौमहे, किन्व- TA वत्तमानतथाऽवभाकस्षनं तस्य वा, सत्यत्वम्‌ | न च तदनेन सम्थितमित्यथेः | ननु नन्ञानाकारापंशक्षम'मिति ata समथित- मेतत्‌, waa fe न प्रतिभासमानतयाऽर्थोग्राद्य इति व्यवहियते, किन्नाम ! आआकारापेकतयेति दशितम्‌ त्यथः । तादवख्यमेवाइ । भिन्नकालमिति । परसम्बन्धे दोष- माह । न चेति। कि लिति। wert वेक्तैमानावभासिप्रत्यक्ं न स्यात्‌, भवडा चथाथे न स्यान्नदुभयमपि तेन न waa feafaad: । श्रनरद्ारासणद मित्यादेरपरसकतपरतिपेधलमाश्रद्धा | गतु ज्ञानेति । अनेनेति । Bf न ज्नानतिषयतया न ग्राह्यः (१) काकार णयवस्येबोच्छिदत-पा० १ पु° | ६४८ सटौकन्धायवात्तिकतात्यय परिुद्ौ' [अ.१९ य. ९. AAT एव त्ववभासमानतया WE, स च WA भूततथा वत्तंमान एवेति न कश्चिदिरोध इत्यत आह | BACH a | (eve विन्न।नाद्विननस्य नौलादरनु- भवो यदि मन्यो न ज्नानरताकारवेदनम्‌, अत्यशचेन् तयकष प्रमाणम्‌, इति सेयमुभयतःपाश रज्नुरित्यथः | अपि च भवत्वाकारबेदनम्‌, भवतु वा्थस्याकारार्ष- कत्वम्‌ वा, तथापि ततो्थादिज्नानं प्रत्यक्ष'मित्यिद्ं लक्षणम्‌, तथाहि प्रतिभासमानस्येव aia safe, न त्वप्रतिभासमानस्य | अकारश्च प्रतिभासते नतु FART: | AGATA न जनकः जनकश्च न व्यपदेशकं इति ॥ अच श्रङ्ते। न fai owe प्रतिभाक्षमाना- MITA Bosra जनकशरत्यपि न qT: | fam ्नानाकारजनकतया, तथाच योयच ज्ञाने श्राकारोत्पादकः a agrgaa वयवद्धि्यते, विषयतया तज्ज्नानाकार एव ग्राह्य दृति खाभिन्ञः “साकारतयाऽनुख्धयत इति नातौतस्य वर्तेमान- तया भानभित्यथेः | नन्ाकारषेदनपचस्य पूवमेव निरासान्तमादाय शरद्धा ऽनुपपन्नेति शङ विषय quae । श्रपि चेति । तदिदमाश asfai तथापि पूरवेपरिहतमेवाग्रङोत्यभिप्रत्य areas प्रति- भा्षमानेति | ave यक्रलादर्थाडिताकारवेदनमथेवेदनं भाक्र- पर, २द्‌. 8] प्रमागप्रकरणम्‌ | ' ६४९ कुतः ! भ क्तत्प्रसङ्गात्‌ | किमतो यद्येवमित्यत श्राह । न च गोशमुख्येति | (eee यथा दविनाभावमन्तक्नाव्यव गङ्गाशब्दस्तोरे, ल्यमाशगुणयोगमन्तमाब्य. सिंहशब्दो माणवके वत्तते, न तथा YANTRA flea माणवके, प्रमाणान्तरोच्छेदप्रसङ्गादित्यथंः। तदिदमुक्तं भिनर- प्रस्ानत्वादिति | (९.१२ एतेनैतदपि निरस्तम्‌-यदा हुः प्रत्यक्टसिदेनाकारे- णार्थोऽनुमौयत इति फलतः naar इति । अनु- मौयते कोऽथः । अनुमितौ परिस्फुरति। तच्च बौढ- aa चेति योजनायामनुपपत्तिमभिपत्य विच्छिद्य योजयति। ga इति। यथाश्रुत दृष्टापत्तिमभिप्रत्याह | किमत इति । यथाहौति । TUT WH पदमन्यविषयं टत्यन्तरेण दृष्ट, नेवमन्यविषयं प्रत्यच- मन्यविषयं sae प्रतिजियताथलादित्य्ः । "गिराङ्गतय' cas रौकायां ,शब्दानां sua wae: । ‘framerate’ भिन्न विषयलादिल्यथः । एतेनेति । भ्राकार्‌ एव भाषमानो अपदे ग्रकः काद्‌ाचित्कलान्ययानुपपत्याऽऽकाराधायकोऽचाऽनुमोयत ईत्यच्रापि पचे लचणमसिद्धं यपदे धकस्याकारस्याजनकलाव्ननकस्याव्यपदेश्र- कलवा दिल्यथेः । दृषण्णन्तरमाह । श्रतुमोयत दतोति । यदा ce । ९५० सटौकनय्ायवात्तिकतात्यवपरिगुडौं [अ.१ यअ. १ नये खप्रेऽपि दुलभम्‌ शरतुमितेरपि खाकारालौकयो- रेवान्यतरस्मिमे पयवसितत्वात्‌ । यञ्च ase न्नाना- गोचरः स व्यवहिधत इति Ha | तस्मादाकारवादः पञ्चे areal हेयः तदभ्युपगमे वाऽकारवाद्‌ इत्यभि- प्रायेणाह | तस्मान्निराकारमिति | tee ( इति वाघुत्रन्धवप्र्यक्षलक्षशनिराः ) we दति । ।१.९। १९ न fe fafeequd वाच्यं नाम सौगतानां समस्ति। लकछशवाक्येन Was साध्यते a चातदहाटत्तिनिष्ठ इत्यथः | साकार ज्ञानं तद्‌ा<नुमितिरपि ज्ानतया खाकारमाचविषयेति नानुमितावन्यो विषयः, यदातु निराकार ज्ञानं तदानुमिति- रलो कबयाटत्तिविषथा नायं विषयो करोतोत्यथैः । श्र्धस्यानुभित्य- विषयत दोषमा९। agfa | तस्मादिति । ज्ञानविषये खवस्तुनि मानं "ाकारन्तदिषयस्तदा बाद्योथों मानाभावान्न शिद्धोत्‌ | बाह्यार्थं विषयकले च शानमाजरस्याकारादौ मानाभावान्नासलौति घाकारं ज्ञानं दवन चेत्युभयं न fags | ( इति ठामुत्रन्ध्वप्र्य्तलप्षशनिरासः ) म होति। asia खलच्णे श्रानन्धव्यभिचाराभ्यां ग्र्षग्रहा- fea) एवं सति लकचणवाक्ं समयेयति । शलकचणेति । चप्र- सक्रनिषेधमाश्ङ्नाह | 7.2. 8] प्रमागप्रकरणम्‌ | ६५१ WAT ` कल्पना पाठस्य प्रत्यक्षतया व्यत्पाद्यमानस्य कथं aaa: प्रत्यक्षतया प्रसन्येशन्नित्थत श्राह । न हेति [९०९। eel | दिडःनागस्यातिव्यापकतधाऽलक्षणं कौत्तर्वव्यापक- तया विक्षल्यप्रत्यक्षानवरोधात्‌, तस्य प्रत्यक्षत्वग्यत्या- दनात्‌, भ्रनिष्टमाचस्या तिप्रसन्ञ कत्वादिति fasta: दशनस्तमाधित्सछधा वात्तिकमिति enfag चोद- यति। ननु यदोति। (र, सामान्यान्वितम्‌ । श्रभि- daa इति वात्तिकथेषः”। मनुष्यत्वजातिमानि- ज्ञानस्येति । दिङ्कागस्येति। कन्यनापोढ प्रत्यचमिति atfa- दिड्मगयोदयोरपि wqu, तच दिङ्गगस्य सम्यङूक्तानमनुरत्या- वस्तुमाते लक्तणमतिथयापक, कौत्तेस्त॒ प्रकरणान्त्नाभेऽपि afaa- maaan प्रमाणं विना तदप्रत्यललाङ्गोकारश्च भिविंकर्पका- प्रत्यचवमप्यासश्नयतौव्य्ः। दिङ्गस्यापि लकणं तच्रवाव्यापक- मित्यपि द्रष्टव्यम्‌ । ननु ग्रान्दयवदहारस्याऽवास्तवलं सौगतेरिग्यत एवेत्यत श्राह । खटरशेनेति । तथाच तदेकरे रन gars lay: | नन्वभिधौयत इत्यनूद्य सामान्यानितमित्यथं इति तद्यास्थान- ama श्रभिधोयत दइत्यखापि तदथलाभावादिव्यत श्राह । श्रभिपोयत cfai वात्तिके एतदस्ति तदेवात्र योज्यमित्यथेः। (१) “अभिधोयत दति वातिकं टोकायां शषः इति ferry द ge, ९१२ सटीकन्यायवा्तिकतात्वंषरिसुदधौ [अ. १ अआ. १ त्थ इति। :\,९।९) AGAMA ब्राह्मणो ब्राह्मश- त्वादिजातिमक्तयाऽवाच्योऽपि मनुष्यत्वजातिमत्तया वाच्य VAM: | पौनरुक्तं परिहरनाइ । HAART | ieee tes ( इति दिंडनागोष परत्तलक्षशनिराखः ) ननु व्यत्ययेऽपि तत्सम्प्रयोग इति स्यात्‌ न तु तत्त च्छब्दस्य vada विषयः कश्चिदस्तोत्यत आह । qaifa | [१०३। ४। यद्यपि प्रत्यक्षन्नानमप्यनेन लक्षणेन खात्मनि ब्ाह्मएलेति । मनु खश्रन्दवाच्यले त्राद्मणतवस्य प्रयोजकले त्राह्मण- भिन्नोऽपि aware: स्यादिति भावः। योगतिरखकारेण रूटिपुरसकारबोजमाद | पौ नरश्यमिति। यदि कन्यना पोढग्रब्देन प्र्यस्सुच्यत दति वार्तिकेन पौनरश्चभित्यथेः | ( इति दिङ्नागोयप्रल्क्तलक्षणनिराषः | ) ननु तच्छब्देनेव बोध्योपल्ितेः किं ुद्यारोपो पा पनेनेत्यत आह । ननिति । प्रह्यचसमभियाइततत्पदश्य ठतौयासमाणो यत्यथः । बुदयोतोति । तच्छब्देन वुद्धिखपरामर्षात्‌ बुद्यारोपोप- aaa atue बुद्धिखलं हृतमिति भावः। यद्चपौति । नरि प. २ द. ४] प्रमागप्रकरगम्‌ | ९५द nae न स्यादेव तथापौद्धियाथैसननिकषजन्यत्वमाषं तावे्तचाप्यस्तौति कद।चित्पतो त्रथादित्यत आद । अनुमानादौति। एतेन ततोऽथादिल्यस्यामिप्रायशेषो दूषितः । प्रत्य- भिन्नानखकवेदनयोरव्यापकत्वादिति ॥ ४ ॥ ( इति निमिनिवारंगख्य प्रयक्षलक्षशनिरासः ) (॥ इति प्रत्यक्षलक्षणं aang ॥ ) eT ेय्वकणिनकच्वदपययय दबं पठति व्याख्यातमिति ओषः | परत्यचमात्मनि vad न तत्मयोगजमित्ययेः। एतेन-खात्मनि प्रत्यचलाभावेनेव्ययेः । श्रभिप्रायग्रेष इति । ततोऽर्यान्नत्यचभिति सौ गतलचणदूषणावसरे श्रयं ॒लभिप्रायः खादित्यादिः पूर्वोक्त दृत्यं; | , नतु वात्तिकतात्पस्यैयास्यानविधाने प्रतिज्ञाते सूज्रपाटघ्य Ss न्विति तात्पय्ये कुतो नोक्तमित्यत wre) याख्यातुःत्रति | ( इति जै मिनिवाषगण्यलक्तणनिराषः । ) (॥ इति प्रयत्तलक्षण घमा्ठस्‌ ॥ ) ६५४ सटौकन्धायवात्तिकतात्ययपरिखुद्ध [अ.१ च्या. १. Ge ay aaa विविधमनुमानं पएवेवच्छेषदत मामान्धतो दृष्टं च॥५॥ दूषावतारमसहमानं प्रत्याह | अवेति । साधर्म्येण fe नियमवतेति शेषः | उपशक्षणं चैतत्‌ | वेधरम्येशेत्यपि द्रव्यम्‌ । श्रप्रा- माणयविधानं प्रामाण्यनिषेध ख । नाप्रत्यक्ष' प्रमाण- मित्यनेन हि विश्येषनिषेषेन करनोऽनुमानप्रामाण- निषेधोऽथतः प्रत्यक्प्रामासखयविधिश्च faafaa: i न उपमानसूचं Walaa भाखगाख्यान्नच्छेषो न दत्त दति भावः। मनु सूजपाठामन्तर GI याख्यायानुमानाप्रामाश्श्रद्धां निराकन्तैमरेतोति तन्निराकरणमनवसरदुःखभित्यत श्राह । सूच्ावतारमिति । mare सति सामान्यविगेषलकणप्रकररणे श्रतु- मानश्यावतारः Bq तदेव लसिद्धमित्यवतार wre नास्तोति वादिन परतोव्यथेः। नतु साधम्यमान्न यभिचारिषठाधारणानुमान- मित्यत wy) नियमवतेति । केवलब्यतिरेकिषङ्हायाह । उप- एचणमिति । कणु; प्रामाणमप्रामण्य च facile wean ames प्रमाणमित्यमिदधता चावि पर्चमामाण्ाविधा- नात्‌, नाणनुमानाद्प्रामाणं विधौयते प्रामाणमाजनिषेधादि- त्यत श्राह । श्रप्रामाण्येति । श्रनेन वाक्येन wees: प्रत्यरेतरस्या- mae निषिध्यते । aia: प्रत्यचप्रामाणं विधोयते । विग्रेष- पर. २ द. ५| प्रमाणप्रकरगाम्‌ | ६५५ चैतदुभयमपि प्रमाणमन्तरेण सिद्धाति। न चाच ्रत्यक्षतनेव भवतौति चिन्तितमादिवाश्च, नापि शब्दो पमाने खप्रत्यये तयोरनवकाशात्‌ | परप्रह्येऽपि धम्यंसिद्धः। सिद्धावपि परस्याप्तत्वानिश्चथात्‌ | तस्मा- द्तौन्दरिथविधिनिषेधयोरतुमानमनङ्गो ल्या शश्चत्वा- द्शश्चापडहवमनुमानमित्यधेः। evar च नियतमिति ओषः। कथं तेनैव निषेध्य ग्रषाग्यनुन्ञाफलकलात्‌, तच्च प्रमाणसाध्य, न च प्रमां प्रामाण्छाप्रामाण्ययोरप्रत्यचलादित्यतोऽनुमानमेव ` तत्र मानमिति तेनेव तन्निषेधो न ym cae: नापौति। प्रामाण्विधिनिषे- धयोः प्रभवत इति ae.) न fe य एव शब्द्प्रयोक्ता तस्येव ष प्रत्यायकः । न चोपमानं ुत्यन्नखेव युत्पा दकं किन्लन्यसत्ययेः | नापि परप्रत्यायनाय यदा शब्दञुपमानं वा युगे तदा तच तथोः प्रामा्मिल्याह । परेति । धर्मिणः प्रतौताबेव anare- माय ग्रब्दादिः प्रयुज्यते न चानुमानं विना तिद्ध रित्थयः। wa चाव्वाकमते देश्येवात्मतया wae: स्यादेव ofafy: तचा । सिद्धावपौति | वक्गराप्रलासिद्धेरदाक्यमाचान्न प्रामाख्ादिषिदड्धि- frat: | ततः प्रटृन्तिस'वादादिनाऽऽसत्ं निेयमुपनोयबाघा- ज्नानुमानाप्रामाणूसाधनं पदमाादयतोत्याहइ । तस्मादिति। नि्तमितोति । साधम्येमाचस्य यमिषशारिषाधारणतयाऽनसुमान- ६५६ सटौकन्धायवा्तिकतातय्यपरिमुडौ “ [अ. १ घा. १ तस्याप्रामाण्यमिति areas विव्ितम्‌ । तेना- यमर्थः यद्यनुमानमप्रमाणं ! कथं तेनैव विधिनिषेध- fafe: | अथ तेनैव विधिनिषेधतिदिः ! कथं तस्या- प्रामाण्यमिति | किष्वानुमानमनङ्गौ रत्य परप्रत्याय- नाय शब्द प्रयोगोष्यधमशक्यः | परवेद नप्रतिपत्तरेव लादित्यथेः। नन्वतुमानसाध्ये प्रत्यचप्रामासेऽपि याघात दति कुतो प्रामाण्य एव तद मिधानमित्यत श्राह । याघातमाच्र्भिति। तेन व्याघातषामान्ये aaa न वप्रामाष्छे wa तदेव weafa) तेनेति । यद्वा तेनैव तखाप्रामाण्छे को दोष इत्यत श्राह । याघातमाज्रभिति । प्रकारान्तरेण व्याघात एवोक्रो न (नष्ट) तदथ दूषणमिति दभेयन्नाह । किं चेति । न चानुमाना- भावेऽपि सन्देहादेव (र)परोपथितौ प्रदृत्यादि खादिति वाच्यम्‌ | वाधिपकचधश्रेतोपखितौ विगरेषदगरेने सन्देहाभावात्‌ । ननु नानु- मानापरामग्पं चार्वाको qe किन्तु veer farsa तदिल्याह~तथा हि वङ्करशन्निधानेऽपि यथा yaaa सकल- धमब्याप्रतान्ञानाद्म विशेषे सं्कारात्सरणदोपनोतब्याणयाभदयद- रूपो farses जायते तथा धमवतेन afgasararga- afang vad सख्कारवश्न व्ाशिज्ञानापेलात्‌ प्र्यल्ादेव वदङ्किमदभेदग्रहोसु। 4 च व्याघ्यवश्छेदकतया afeacasfa खातन्त्येण a aeafacfa विशिष्टज्ञाने विशेषणन्नानमाज्य डेतुलेन Aaa खातभ्यवात्‌ | TRE 4] प्रमागप्रकरगाम्‌ |, ६५७ लदन्तरेणाशंश्चत्वात्‌। न चेत्‌ परप्रत्यायनाय ननमो गमत्यमाविष्करोति वक्तरित्याह । ्रपि चेति। fer ee) खै विभागोष्यस्तौति व्यवच्छिद्याह । लक्षणस्रच- तात्पयेमारेति | [९.१।१] स्यादेतदतिव्यापकमिति।(**२र। ्रचाव्यापकं चेत्यपि श्रय यो यच्रावगतः स तन्न संस्कारवशग्राद्यथार्थप्रत्यक्त भासते, न च पवते विशष्टवङ्किः पूषेमवगत दति Safe पक्धमेभूमेऽपि पूव विश्िष्टव्यातिरजनावगतेति सस्कारवग्ेन waa या्िबोधोऽपि न सात्‌ । मेवम्‌, विगेषणज्ञान तस्य fara सम्बन्धस्तयोरसंसर्गा- ग्रहो विगेषद्‌ भेन विगेषणए विगर न्दियमन्निकषे दत्येतावतो यथा्- nae कारणएलात्‌ । प्रत्यभिज्ञानेऽपि तत्तया विग्रेषणताप्रत्याषन्ते सत्वात्‌ | व्ा्याभेदप्र्केऽपि वाेरविशेषणस्य सरणं Haare: पच्चटत्तिधूमे मक्त तयो रसुंसर्गा्रहो धूमवविगेषदशरेनं यािवि- गिषटधूमेद्धिथसक्षिकषेश्च याति विशिष्टपचहेतवो विद्यन्ते afe- विशिष्टज्ञानस्य प्रत्यस्य सामगो वङ्कविंशेषणएसय सज्िकर्षाभावा- जनास्तोति कथं प्र्यचादतुमेयपरतोतिः धृमदश्नादभ्निं साचात्करो- मौव्यनुवैसाथाभावाच्येति भावः | लचणपदव्यावत्येमाह | ख fas दत्रे यावन्न चणपरं तावत एव वात्य्थमाहेत्यर्थः। नन्तिया्भिमाजमुपक्रम्याव्याष्यतिवाति- भ्यामशक्फमित्युभयोपसुहारो न YR CIA WE) भअरयापके चेति| ननु ara a fafa, न विग्रहः, किन्तु sare: qare- ८ ६५८ सटौकन्यावात्तिकतात्ययेपरिमुौ [अ.९अआ.१ ROSA | श्रत उभयबयुत्पादनोपमंहाराविरोधः | विग्र हवयप्रदशनं विग्रहवयं द्रषटव्यमित्यर्थः। व्याप्षिस्मृति सहायात्‌ दितौधलिङ्गदश्नारेवानुमितिसिदङधरलं az तोयलिङ्गदश्नकल्पनयेतिः यथाभ्रुतभाष्यानुसारिण- स्तान्निरस्यति। न चेति। [१०४। ९९ | स एष संस्कारोदोधमधिकमम्धुपगच्छतो दोष उक्तः। यत्तु सहकारिलाभादन्योन कंश्चिदुदोधोनामेति मन्यते तं प्रत्याह । विनश्चदवश्यस्येति। [*.५।९५] नहि waa विग्रहा दित्यत we विग्रदचयमिति | समानाथेविग्रहवयं हला एकऱेषो द्रष्य wae) यद्यपि विभागष्ूत्रस्प्रमाणमावस्य तच्छब्देन परामर्शात्‌ सवेसंग्रयोप- Tae मानाभावः तथापि सूचतात्पय॑कथनपरमेतदिति साग्मदायिकाः। ननु व्याघ्यनुभवाडितसख्वारस्यादोधोद्ितोय- लिङ्गः भैनाननतरोत्यन्नन्नानान्तरकूपो यदोन्पन्नस्तद्‌ा खजनित- संस्कारेण द्िनौयलिङ्गदगेननाश्न्चा तिख्षरणदितोयलिङ्गद नयो - यौगपद्यं नास्तोति किंमिदमुच्यते, नहि तयोर्योगपथे . तस्था - पिते यौगपद्यं कुत इत्यत are) यस्िति। दितोय लिङ्गदर्भन- सदकारिलाभ एवोद्वोधोऽन्यच मानाभावादित्ययेः। नोति। धूमो वद्ियाय इति स्मृतिमतोऽपि धृमवच्परागरऽतुमानातुदया- (९) तव्रिवारयति-पा° दे पु | प. रष. ५| प्रमागप्रकर्गाम्‌ |, que व्यात्तिस्मरणमचादनुमितिः,*नापि लिङ्गदशनमाचात्‌, fa तहि व्य पिविश््टलिङ्गदशनात्‌ । `न च व्यात्ति fafas लिङ्गमेकैकस्योभयक्य वा, गोचरः, किन्तु स्वतन्त्रसुभयसुभयस्य | न. च सखतन्त्रोभयन्नानेऽपि विशिष्टज्ञानं भवति । तदिदमुक्तं परस्परवात्तीनमिन्न- तया-म्बतन्तरस्वम्वविषयपथेवसिततया | मिथो घटना- योगो विशि्टप्रत्यययोग इत्यथैः । न च स्वतन््रमेत- दुभयमेकात्मसमवायमाचणानुमिति भावयिष्यतौति वाच्यम्‌| दितौघलिङ्गद शेनं हि वस्तुगत्या लिङ्गविषय- भित्येता वतव व्यातिस्मतेः सहकारि लिङ्गत्वरूपोलेखि- दित्यथेः। नापोति । अ्रणहोतयािना धूमद $नेऽ्यनुमित्यनु- द्यादिल्यथः। एकंकस्येति व्या त्विक्मरणस्य दितोय लिङ्गद गेनस्य वापोौत्यथंः। खतन््मिति। परस्पर विगरषण विगरेव्यभावानापन्नयात्चिमाच पच्चधर्मतामाच्र च वाश्चि्मर णस्य दितो यलिङ्कदनस्य च विषय cays) TATA ते चटयतोष्यश्यात्मा चेतनखे दे याप्िपचचधग्मेते धटयतीत्येकन्नान- विषयौोकरोतोति am: विशिष्टज्ञानाङ्गोकारापत्ते, नापि ते दे या्निपचधम्मतान्ञाने घटयति विशिष्टं विषयौ करोतोत्यथेः। एकैक विषयस्योभयविषथकलवामम्भवादिति तदयमाह । न च खतन्सिति। तथा चात्मा ते व्याश्नि्मृतिलिङ्गदगेने घटयति ६९. सटौकन्धाग्वार्तिकतात्पय॑परिखजौ [अ.१य्रा.१ तथा वा। न तावदाद्यः; दृराङ्मविषयवलतुत्वत्रान- स्यापि प्रकारान्तरायातव्यात्तिसति प्रति सहकारित्व- प्रषङ्गात्‌ | दितौधललु दितौ यशिङ्गःद शने नास्येव । तदिदमुक्तं टता GST घटयेत्‌ | व्यापारेण न रूपतो नोभय- समवायितामवेणातिप्रसङ्गदिति। तस्मलिङ्गतोल्लेखि ada लिङ्गदशनमास्थेयमि- द्याह । तस्मादिति । (१.५९ श्रतुमितो कर्तव्यायां सहक।(रोकरोत्ययं on) शिङ्गलं वयात्नि- विशिष्टपचधमेलम्‌ | दरा दिति । यच दूरादमविषयमेव वलेन ज्ञानं दैवाच धूमो वह्धियाण दति सृतिः । as वसतग्या afay तस्य wa या्धिरतिखेत्येतावता चानुमितिहेतोः सत्वादनुमिति- प्रसङ्गा दित्यथेः। दितोयस्िति। ae पधश्रविषयकलेऽपि याश्नि- वैभिष्यविषयकला दित्यधंः। arate दतीयलिङ्गपरामर््ेरोव्यधैः | तस्मादिति। यारिविग्ि्टिे पचधक्ेताविषयकलमित्यथेः। तथा च ब्यातिखयृतिः करणं लिङ्गपरामगरो यापार cana | क्रियया श्रयो ग्यवश्छेदेन मम्बन्पिलस्तेव करणवाद्चापाराभावेपि दतौव- शिष्गपरामशरः करणमिद्यन्ये | श्रथ व्या्निृतिर््याणतावच्छेदकर्पेण पचधमेताश्चानमिल्ये- वानुमितिकारणं लाघवात्‌, दतौवशिक्गपरामहेतुलेनावश्क- 124) प्रमाणप्रकरणम्‌ ॥ ६६१ वाच्च, तथा च धूमो afearat धूमवांञ्चायनिति श्नानद्यादेवा- afafacg कि ठतौयलिङ्गपरामर्गेण। न चेवं गोलादेरनु- मितिहेतुलानापत्तिः त्रापि तदितराट्ृत्तिले सति तहृन्तिलस् VATS व्याणतावच्छेदकलात्‌ WAAR धृमलेन ज्ञाते बद्धि्याणोऽयं न वेति स्येऽणनुभितिः'स्थादिति चेत्‌ न, धूमो afgara इति acai धूमन्नानख विग्रेषदग्रनलेन संश्रयासिद्धः श्रन्यया परामगंस्याप्यापत्तेः | अत एव सामान्यनिखयात्‌ सामान्येन संग्रयनिदत्तावपि धूमविगरेषव्यायतासंश्रयनिवन्तेको वद्िबाप्यता- निश्चयः सोकन्तेय waned, यद्छामान्यवति यदिगरेषद्‌ ्रनं तच सामान्यवदिगरेषेऽपि संश्रयसामग्यभावात्‌ | श्रथ व्याणपवधर्मयोर्भदन्नाने श्रतुमितिप्रतिबन्धाद्यद्मतिरेक- ज्ञानं यदुत्पत्तिप्रतिबन्धक तन्तन्निश्चयजन्यमितिनियमात्‌ पच भेदश्च वयायाभदज्ञानमनुमितिहहेतुरिति चेन्न । धूमलपुरस्कारेण यात्िसरणपचधमेताज्ञानसत्ते विगरेषद्‌ भना या्यभेदद्- रसिद्धेः प्रतिबन्धकाभाववेन तदभावस्य वयाथाभेदन्नानहेतुलात्‌ | श्रथ aaa एवाभेदन्ञानषिद्धिःः दद्दियपन्निष्षटधूमे afis- च्ानव्यायधूमस्मरणएधूमलवसाधारणधमे दनात्‌ MARAIS दिति wai aa यापामेदप्त्यदषामसोतोऽलुमितिषामच्या बलवत्ेनानु मितेरेवोत्त्तेः। 4 च waaafegmarfa wan सति परामर्शान्तरापत्तेः तत्छामयो सत्वात्‌ । श्रनुमिनो मोत्यनु- व्यवसायादमुभितिरेव at जायते न तु परामर्णन्तरं धारा- वाहिकमिति तुम्‌ । we भावोऽभावो वा उभयथापि प्रमेथ- ६६२ सटौकन्याव्रवात्तिकतात्मयेषरिमुद्धौ [अ.९यअा. १ मित्य वयाणतावच्छद्‌कयोर्मावलाभावल्योर निश्चये कथयमनु- भितिः। न waa त्र लिङ्ग तच्च नि्ितमेकेति वाच्यम्‌ | भावाभावान्यान्यवरूपस्य तदनतर लस्याप्रसिद्धेरिति चेत्‌ । a! भावत्वाभावलान्यान्यधमेलस्य aa जिङ्गलात्‌ । श्रपि चेद्धिया- सननिषृषटेऽतो निवे च fay यात्षिविगिष्टलिङ्गज्ञानसामयोनासलोति यमि चारान्न दठनोयलिङ्गपरामर्गोडितुः श्रसमदक्ता चानुभितिमामयो तज्राणस्ि। न चानुमानत्तचपरामग्स्तचापि तदपेक्लायामनव- QW: Wty परामशेजननकस्याभावात्‌। न च ज्नानान्त- रोपनोते विशिष्टे या्षिसमृतिमदृतेन मनमा परामर्गो जन्यते तदनन्तर मनुभितिद नादिति वाच्यम्‌ । यािसृतेर्मानान्तरला- पत्तेः यदभाधारणं सहकार्यासाद्यमनोब हिर चरप्रमाजनकं तेव श्रब्दादेरिव मानान्तरलात्‌। यत्र निद्राषरकारान््रनसो वाद्य खप्रानुभवो यर वा परमाणगृरवाधारो न वेति ane: कोरि- सखरणविगरेषाद श्ना दिखहकाराल्नन्यते तच निद्रादेरप्रमाजनकलात्‌ न प्रमाणान्तरतल्, न च धूमो वद्धिवाण दति यवदारस्तवापि न स्यान्तदायाणलातुभाव्रकाभावादिति वाच्यम्‌ | WALA धूमवत्वेन वद्ि्याणतानुमानात्‌ श्रस्मद्‌ भिमतानुमितिसामग्यास्तच a7 ARMA Aaa, । यद्वा याणपक्धर्मयो गहोतयो . Heme एवानुमितिहेतुरम्ह | दतौयलिङ्गपरामगशेवादिनापि तत्कारणएतया तत्यावश्छभ्युपेयलात्‌ । तयोश्च भेदा प्होऽतौन्दिये afaat च fay विधत इति waa स एव हेतुरिति मङ्खः | ॥ TR! प्रमागप्करगम्‌ ।» ९६३ श्रचास्मात्यट चरणाः परचधमस्यानुभितिं प्रति याणवज्ञानं हेतुः लाघवाद्‌ पजौवयलात्‌ | न तु तम्य याणतावच्छेदकप्रकारकं गौर- वात्‌ । न च तस्यानुमितेः ginfagt युगपदुपस्थिव्यभावान्न लाघवं विनिगमकमिति वाच्यक्र्‌ । aa व्ा्िधूमलयोव भिश्च प्रथममेन युगपत्पक्षधर्मं भामते ? शब्दाद्या ? तक्रोभयोयुगपद्प- faa: न चेवमतिरिक्विशिषटज्ञानकल्यनायां गौरवम्‌, प्रमाण- वतो गौरवस्यापि न्या्यलात्‌ फलमु खगौरवस्यादोषलाच्च | कारण- ताय्रदसमये fagfafgat याचघातात्‌। श्रपि च afgara- धमवानिति शाब्दज्ञाने याणतावच्छेदकधूमववाद्न्ञानात्‌। याथ- लज्ञानस्य च तचरापि सत्वात्तदेवानुमितिकारणम्‌ । श्रय वह्कि- द्ायलमपि वयाणतावच्छेदकम्‌, तयाददि-वह्किनिरूपितधूमादि- ्यकटन्तिव्याितेन सकलधूमा दिटत्ति्ाघ्यतावच्छेदिका श्राश्रय- भेदात्‌ । प्रभेयत्ववदवच्छेदाभेदादेति मतम्‌ । तन्न । सकलधूमा- दिदन्तिव्याक्षौ मानाभावात्‌ । यत्र afar वद्किरिति ािवुद्धौ च प्र्येकटत्तियाप्याश्रयस्टेव विषयलात्‌ । पर्येक- धूमादियाभिननानं विना सकश्धूमा दिरृत्तियाश्िन्नानाभावात्‌ | श्रपि चायमालोको धूमो वोभययापि afeara इति ज्ञाना- द्यत्र वह्भानुमितिम्तचर धूमलादिायतावच्छेद करूपानिञचयात्कथ- मनुमितिः। श्रय तदन्यान्यलमेव त्र लिङ्ग, न च तद्न्नानद्श्रा- यामण्यनुमितिदग्॑नान्न afay, धमालोकान्यान्यलज्ञानं विना तवापि तच उदङ्कियायला निश्चयेन तदयेन्नानावश्यकलादि ति रेत्‌ | न । तज्निख॒येऽपि ae व्याथतानवच्छेदकलात्‌ गौरवात्‌ । याण- ६६४ सटौकन्यायवात्तिकतात्प्यपरिगु्ौ [अ.१या. १. तावच्छेदकस धूमलादेरनिश्चयात्‌, aaa तचापि. ea नदेवाजानुमितिदेतुः। न चेवं तद्न्यान्यलाद हि्या्लमपि तचा- नुमेयभिति वाच्यम्‌ । तदन्यान्यरल विग्रेषद नसदशृतस्य saya aa ॒वद्ियायवपरिच्छेदकलात्‌ । न च aa मामग्यधिद्धिः विगेषणव्याशनिज्ञानविगेषएविगेेनदियसननिकैतदरंसगायरतदन्या- न्यव विगेषद शेनानां स्वात्‌ । aq गौरवात्‌ प्रत्यकेऽपि तन्न स- कारोति वाच्यम्‌ । अ्रचययतिरेकाभ्वां गरोरपि विग्रेषदभेनलेन परत्यच्सदहकारिलात्‌ | न चासन्निृष्टेतोद्धिये च लिङ्ग याणयल- मर्यचलस्य भावाञ्चमिचारान् तद्धेतुः, तच यातिसमर णधूमवन्ञान- सहितेन मनसा तदुत्पादनात्‌ । न च यात्निखृत्यादे मानान्तरवम्‌, इद्धियादेः सन्निकर्षादनुगतश्य वयापारस्याभावेनाकारणएवात्‌। सह- कारिमाच्य तदभावेऽपि युक्रवात्‌ | कथमन्यथा कविकायखले चिन्तनोपनौतपदार्थानां मनसेव संसर्गाजुभवः। एतेन याप्यपचधर्म- योमंदायहोऽनूमितिरित्यपालम्‌ । उक्ररोत्या विगिष्टज्ञानस्यानु- भितिषेतुलादिति । षाक्तादात्मोयषूपमित्यादिटोका । श्रज्ञात- करणद्धाषमानो योऽथेः स vara: खविषयश्ञानजनकः तेन साकात्कारिज्नानमर्यादेव भवतौति न तच प्रतिबन्धग्रहापेकेत्यधैः | सखरूपोपधानसामंथेविर हितं ख विषयज्नानजनकलमित्यथेः बौद्‌- कारिकायां खभाववेत्य्र तदालेत्यर्थः। श्रविनाभावनियमो- ऽविनाभावनिखय इत्यथः । श्रद्‌ नान्न वयभिचारादगेनमाजाश् भवतोल्ययेः । न दशनाश्च वा सहचारदग्रेनमाजादित्ययेः। ननु टौकाता वङ्गिपूमयोः कायेकारणभाव्हनिरासः खसिद्धान्त- प्र. २ सू, ५ प्रमाणप्रक्ररणम्‌ ९६५ इह तादाग्यतदूत्पत्तिखकपादिनिश्च -- -यः तदा नस्यात्‌ यदि ते एव प्रतिबन्धस्ताभ्यां समानोपायो वा प्रतिबन्धस्तयोरेव वा प्रतिबन्धपयेवसानं, ते एव वा प्रतिबन्धनिश्चयोपायः। Azad सहचारावक्षाये वा, व्यभिचारशङ्धानिरासे वा । अभिचारशङ्काणु पाधिदशनादा, उपाधिश्ङ्या वा, भूयो मूयः ae चरितयोरण्ुपलब्धयोः कयोशिदथेयोव्यभिचारानुस- नधानमाचेण वेति | अच च सदहचारावस।यस्तावदिन्दियसन्निकर्षाधौ- नोत्यत्तिस्तदुत्यत््यनिश्चयेऽपि वह्िधुमधोः सिध्यति । व्यभिचार श््धापि दशंनयोग्योपाध्यधौना योग्धाजुप- लम्भबाधारेव निरस्ता । अतोद्दरियासतपाधयेऽन्यच प्रमाणपरिदष्टाः शङ्किता अपि यथा निवत्तनत तथा fag उक्तः खथमपि तयोस्तथाऽनङ्गोकारात्‌, श्रपि चत्यादि- टीकायां पौनरूक्ं॒चत्यभिप्रत्यान्यथा योजयत्‌ fanaa । दहेति ‘a एव -ताद्‌ाव्यतदुत्यत्तौ wal ताभ्यामिति । येतनपा- येन तादाव्यतदुत्पत्त जायेते तेनेव प्रतिबन्धोऽपि गद्यत दत्यथेः | तयोर्वेति । तादान्ये तदुत्पत्तियाण्लं प्रतिबन्धस्येत्ययेः। काये- (१) प।थिवललोहलेष्यलयोः ' ६६६ सटौकन्धायवात्तिकतात्पर्वपरिमु्लौ [अ. ९ व. १. Tera: | प्रमाणपधानवतौर्णो पाधिशङा तु तद्‌- त्यत्तिनिश्वयमण्या्कन्दत) ति कथं सा तेन निवत्तनौये- त्याह । अच्यत इति । (५२८; AWA ARTA चारदशनमातेण तु व्यभिचारशङ्खा कायकारणयेा- रपि समाना, तदुत्यलतिलघणविेषसिद्लौ विपशचेवाध- प्रमाणतया शङ्ानिटृत्तिरिति यदि, तदस्माकमपि खाभाविकत्वसिद्गौ" विपचे बाधकप्रमाणट्येव WET- निहृत्तिरिति समः समाधिः । fast खाभाविकं- सम्बन्धस्य, व्यापकत्वमव्यापकत्वं तदुत्पत्यादेरित्याइ | अपि चेति। ८०. तदिदभुक्तम्‌। सचयावास कारणभावदूषिकां टौकां ्रतिबन्दिपरतया व्याचष्टे | प्रमाणएपयेति। argumgar तदत्र - - निश्चयात्ततः प्रतिबन्धनिशचय care: | योग्य दृत्थादिकश्पं दूषयति । बहवरितयोरपौति । fagt भिद्यथंमित्यथेः | नित्यं सत्तमस्वं चेति बौद्धकारिकायां श्रन्या- नपरे्चणाद्धतोरिति योजना । यद्वा wattage सदा स्ल- aq ata तु कदाचि्त्वमस्वं वा स्यादित्ययेः। नलु कादाति- त्कलान्यथानु पपत्त्या कायेकार णभावनिश्चये समाहिते त्यादिना खाभाविकममन्धख प्रयोजकं यदृक्त तत्या परविरोधोत्यत श्राह विश्रेषस्िति । तथा weg तर्होल्यादिना खाभाविकसभ्बन्धश्य 5 ए ए ee 1 1 7 क । (१) खाभाविकसन्बन्यसिदौ-पा० १ ge | TRE a] प्रमागप्रकर गाम्‌ | ६९७ वेति । ६.।१ न च समानोपायत्वादुभयेरन्यतरा- निश्चये नान्यतरनिश्चथ इति ara) प्रतिबन्धा- निश्चयेऽपि हताश्भस्मनोः कायकारणमावावधार- शात्‌ | काय॑कारणभावानिखयेऽपि धामभमयेः प्रति- बन्धावबोधात्‌। यदनतौतमेव वह्िमनुमिमत इत्याह | अपिच कार्यादिति। fever तथारेव प्रतिबन्धः पयंवस्यतौति पक्षं निराचष्टे । पि च रसादिति। (eer यत्त॒ मेदे सति व्याप्यव्यापकभाव रव कयेकारण- भाव इति व्युत्पादितं प्रननाकरेण तत्यापदपि arate: | तथाहि fanaaface भिन्रयेारव्यभिवारः श हाकलद्धाङ्कितत्वात्‌ दुरवधारण इति तामपनेतु व्यापकत्वं विपकच्चषाधकश AMAR रकोऽणनुगतस्ता दा व्यत द्‌ त्यतो परश्यरमव्यापकलमुक्रं रौ काङ्तेत्ययेः। नलु vfs च कार्यात्कारण- मित्यादिनाऽणयापकलमेवोच्यत इति qau पौनरुश्षमित्यत श्राह। ज़ च समानेति, प्रतिबन्धनिश्चयेऽपोति | प्रतिबन्धताराव्य- तदुत्पत्तौ नासेकोपायिञ्चयत्ते प्रतिबन्धनिखये तदुल्यत््यनि्चयो न ख्यात्‌, तन्निश्चये च प्रतिबन्धानिश्चयो न स्यात्‌, eater: | श्रव्यापकलस्य पौनरह्यनिरासायाह | तथोरिति यलिति । ताच रख्द्रुपातुमाने तदुत्यत्तिरख्येव तहचणएलादिति भावः | ९९८ सटौकन्यायवाततिकतात्ययंपरिशडौ * [अ. १ या. १ कायंकारणमावोभिनोपनौतः, स Wer श्व कथं तन्निश्चयेनैवाव्यभिकषारनिश्चयः। न चैतत्कौत्तर मुमतं यद्रसेन रूपानुमानेऽन्यथा- भ्युपायमाह । यदि च सवलाकमतिवाद्य खयं ृत- लक्षरीव्य॑वहारस्तदा मेरे सतौत्येतदपि परि हौयताम्‌। अव्यभिचारमार तदुत्यन्निरित्येवासतु । लघु चैवं लक्षणं स्यात्‌ । तदान्मनोष्येतदस्तौति चेत्‌ aE शिशपापि तत्कायम्‌ । कथं तेनैव तत्कत्तव्यमिति चेत्‌ | को दोषः, असिद्धं faga साध्यते नतु तदेव feanfad चेति चेत्‌ ! इन्तेवमनागतमपि थं व्यापकतामातेण कार- wafeaata | वत्तमानमपि कथं व्याप्यतामातरेश कायं सिदवत्वात्‌ | रवं समानकाले अपि कथमविना- भेदे र्तौति तादाब्ययावन्तनायोक्रम्‌ | स चेदिति। eae कारणभावः। तद्रपः-यायव्यापकभावरूप TY) Brew तेन जनितं दति Aart) agia gaa ete जनितोरसस्तादु प्रभेव पवमनुमापयति। सच रमसमानकारं ATG तश्ननकेन जनित दति तादृशकारणे रूपेऽनुमौयमाने विग्रेषणतया रससमानकालं ey सिद्यतोत्य्ः | प्रथो गस्तु रसः खममानकालरूपजमकभन्योर- सलादिति। ननु लोकिकानामित्ययुक्तम्‌, श्रन्येषामणयपिभित- प्र.२स्‌. 4] प्रमाणप्रकर्णम्‌ doe MARTA, कायंकारणमभूते, आसङ्वावस्थायासुभये- रप्य॑साध्यत्वाविग्रेषावि शेषात्‌ सिद्ावश्यायामुभयेारष्य- साध्यत्वाविशरेषात्‌ | तस्मात्पृवंकालभावनियमः कार- शत्वं 'पश्चाह्!वितानियमः कायत्वम्‌ । भविनाभावलु नियममासित्येव sara: | अपिच रसरूपयोः कायंकारणभावनिश्चयो afz- धूमथोरिव प्रत्यक्ष नुपलम्भसाध्यो वा स्यत्‌ ! प्षशभङ्ग- faa पुज्छ।त्यन्ञोत्यत्तिरिति न्यायेन वा? श्राद्यस्ता- वत्‌ क्षणथोरशश्च एव॒ तयोरेव प्र्यक्षानरोषात्‌ | तच तस्यानिश्चायकत्वात्‌ | सन्तानयोरप्नि दुर वबोधः। नहि वहेरिव रूपस्य पुवेक्ञालतानियमं धुमस्येव रसस्या पश्चाद्वावितानियमं लेकिकाः प्रतिपद्यन्ते | छणभङ्गसि्िन्धायल्तु न लोकिकं इति लाकिकानां Taal रूपानुमानं न स्यादित्याह । जलैकिकानां चेदमिति । ५०८ ११] | wast तदलुमाना दित्यन्यथा aquare । afy चति, प्रत्यचा- नुपलम्भौ श्रचयव्यतिरेका वित्यैः । तयोरेवेति । कायकारण- ata सलाभावेनेकप्रत्य्न्नाना विषयलादित्ययंः। न रोति । रसपूरव्वकालेन रसाद्रूपानुमानादिल्यधः । श्रपि चेत्यादिना याप- doo सटौकृन्यायवात्तिकलात्ययेपरिगुदौ [अ. १ दया. १ अपि च erie gaa ते शव प्रतिबन्ध इति निरस्तम्‌ | Teas तु गम्यगमकभावः प्रत्यृत विरुङ्गमित्याह | afq चेति। cc. नहि ata कमं-निश्चेयं, aq च-ख निश्चयेन निश्चायकं च। निश्चितानिशचितयोः परस्यर विरोधादिव्यथेः। भवत्वमेदेऽपि गम्यगमकभावस्तथापि न शिश्पा- त्वन दक्षत्वानुमानम्‌, TAIT TWAT | न दस्ति सम्भवः सामान्यमनिश्चितं निश्चितश्तु विष vane केनचित्सम्थितमुत्धा्य दूषयति | afafa | cee) भिन्नयोरेव व्याटत््योगेम्यगमकभावः किन्वभिन्रा- ध्यवसेयसम्बन्धात्‌ तयोरपि तदाद्यं व्वहियत इति । magia पुनरपि पौनरश्वमितयन्यधा ares) श्रपि तेत्यने- नेति मध्यनदतेति टोका aa नचच्तविगेषे दष्टे सति पव्॑याष्टममक्भस्यालमयः श्रगिमाष्टमनकच्चरस्योदयः योऽनुमोयत qu: । ननु, alee चेत्यनेन पूरवंमेव तादाग्यपक्ो निरस दति पौमदशषमिल्यत श्राह । area विति। बवहारामुमान- मिवन्तेनोां शर्धामाह | भवलिति । भ्रनवमरमेबाह । a होति। विशि शिंश्रपालस्यासंश्रये सामान्यस्य टच्तलस्यानिश्चयामन्भवा- feed: | श्रभिन्नाध्यवसेयेति । निं श्पारूपमेकं सणलणमित्यथेः | प्र. २.५ प्रमागप्करगाम्‌ | ६७१ स॒ यद्यभिंन्नदेषदलसम्बन्धात्‌ चषकुणडलधोर प्यभेदं व्यवहरति की वारयिता । केवलं प्रमाणप्रयोजनयो- वधाट्तिले किक विरोधश्चत्यनेनाभिप्रायेणो पसंहर ति | तस्मादिति । ८1 BAS कायंकार शमित्येकः Way | सखाभाविकं सम्बन्धमुपसंहत्य तस्य खरूपमाह | तथाति | ८.८।२ शछवामाविको निरपाधिरित्यथेः। यद्यपि व्यभिचाराव्यभिबारव्याप्ते श्रौपाधिकत्वा- नौपाधिकंत्वे, ताभ्यां च व्यभिचाराविति faga: | तौ स यदौति। खलच्णाभेदेऽपि तहृ्तियाटत्यीलाभेऽतिप्रसक्ा- दित्यः । एकः सम्बन्ध दति । प्रत्येकं Wa चतुःप्रकारला- भावादिल्यथेः। argahaa माचरा-खभावः। बध्यघातादयेरिति पू्बाद्धाक्रविशेषणं न तु खतन्लमतो न मप्तवविरोधः। मनु खाभाविको न खभावादृत्यनललः निल्यसखन्धायाः न खभावा- जितलं afaafrafa गतलादित्यत are: निर्पाधिरिति। “ननु fe बिनेत्यादिना यभिचारे दिते यदा विल्या- दिना किम्सुपाधिदंभिंतः ऽपाषेव्येभिचारोक्नायकतया दूषक- लात्‌ स्फुटे यभिचारे यथेमुपाधुद्धावृनमित्यत श्रा । यद्चपौति । तयापौति | । यद्यपि यद्येकव्यभिचरितः सम्बन्धो ath earner यभि- ava. थाघ्यभावले तज्नि्चयायमुपाशुद्धावनमलुपयुक् दान ६७२ सट कन्यायवा्तिकातात्पयं परिग्दधौः [ 3. U FT. & fe न तावन्निनिंमित्तौ मावविकत्वप्रसङ्गात्‌ | नियत- विषथो चोपशभ्येते , नाप्यनिमित्तौ सोपपेर ्यव्यभि- चारे निरूपाधेरपि व्धभिचारऽनियमप्रसङ्गात्‌ | तधा सति कार्यात्मनोगपि कारणात्मव्यभिचारः प्रसज्येत तस्मादुपाध ववश्चं व्यभिचारोऽनुपाधःववश्यमव्यमिः चारः व्यमिचारेऽवश्यमुपाधिरव्यभिचारेऽवश्यसुपाष्य भावस्तथापि यच स्फुटो यभिचा, स्तव fanaa? IMU तद्थेत्वा त्स्य । ss तु व्यभिचार तस्योपयोगः न त्रूपाधितदभावसिद्ये व्यभिचार daa किन्त निरुपाधिः मन्धो व्यातिरित्युक्रम्‌ | तथा च निश्ितेऽपि oafant यार्निभङ्गायोपाधिरवश्यमनुभम्यः। तथापि अभिचारे ऽवश्यमुपाधिमवान्‌ तजिश्चयेन मामान्यत उपाधौ निशिते विर्भिथ्य नदनुमरणं यथं तस्य व्यभिचारस्य तदर्लात उपाधिविनिश्चयायलादित्ययः। वम्हतस्त्‌ श्र्भिचरितः aaait atfa: लाघवात्‌ श्रनौपाधिक्रल aqanfafa यभिचारस्य माता ज्निश्चये उपाध्यनुखरणं ययं मिन्येवपरोऽयं ay) न चवं यभिचारमस्य यातवे यभिचारम्तदभावलनामिद्धः स्यान्नवधिक दति वाच्यम्‌ | साध्याभाववद्वामिलं fe वयभिचारः तदभाव्रश्च नायभिचारः केवला- न्यिन्यभावान्‌ | किन्त खममानाधिक्ररणात्यन्ाभावाप्रतियोगि माध्यमामानाधिकरण्यम्‌ । न चानयोः परस्पराभावत्म्‌। न प) i tel BOSC. दनक. छ. ए ०० ~ `" pe कक dy (Telt}; Fasc 13-16 @/10/-eaeh' s,s 1. ४ नात Vartike (English), पक, 1-16 @ 1/ 1s attve Cintamani, II, Fasv..7-10; Vol प Faso, 1-2; VolIV, ` ' Gy ; — Is Vol. V, Faso. 1-5; Part IV, Vol, I, Faso. 1-12 @ -/10/ at attva Cintamani 010191६ Prakas, Fasc ५; -/10/- each me 3 19; ative Cintamani Didhiti Vivriti, Vol. I, Fas’. 1-8; Vol. II, Fasc. 1-3 Vol. IIE, Fanc.:1 @ -/10/- each .. ४ ० T Be attvarthadhiganis Sutram, Fase. 2-3 @ -/10/- each ०० = 1 4 irthacintamoni, Fasc. 1-4 @ -/10/- Sach ‘ Sian . $ $ 'tjkinda-Mandanam, Fasc. 1-3 @ -/10/ ne ce oe! we 1.14; ul’si Satsai, Fasc. 1-5 @ -/10/- i ~ - ` „+ 8 9: Ipamita-bheva-prapafica-katha, Fase. 1-14 @ -/10/- each - 8 12° Ittara ‘Naishadha (Text), Fasc. 6-12 @ - 10/- each i . 4 6 Jvasagadasio (Text and English), 0886. 1-6 @ 1/ is ०, 6 ` 0 ‘ajjalaggam, 068९, 1 ==, 2 og! ०, O ©` "8911818 Carita, Fasc. 1 @ -/10/- oa .. 0 10 Taraha Purana (Text), Fasc. 2-14 @ -/10/- each ० 8 2 18158. Kriy& Kaumudi, Fasc. 1-6 @ -/10/- "9 ` #9` 7४९१ Purana (Text), Vol. 1, Faso. 1-6; Vol. II, Fase. 1-7 @-/10/-each 8 2 Yedanta Sutras (Text), Fasc. 7-13 @ -/10 - dach We - & 6 Yidhana Parijata,Fase. 1-8; Vol. Il, Fasc.1 @-/10/- =... 5 10 Ditto Vol. II, Fase. 2-5 @ 1/4/ oe 5 Ditto Vol. III, Fase. 1.. ७.5 ae 0 Tishahitam, Fasc. 1 is ०* 0 7ivadaratnakara, Fasc. 1-7 @ -/10/- each ae at 4 frhat Svayambhii Purana, Fasc. 1-6 @ -/10/- ०७ 3 7rhannaradiya Purana (Text), Fasc. 3-6 @-/10/-each .. ita क Yogaéastra, Fasc, 1-f BS yg 4 0 ९०९१ Sutra of Patanjali (Text and English), Fasc. ३. + $ Mis 36 he Fasc, 4, Ra, 2/-) oe ०१ : व. 1८811108 Series. १६५ क ४ Descriptive Movgue of Bardic and Historical Mr ~ " ५६. ; 2 its ॐ Sent. ‘rose Chronicles. Parti Jodhpur Svh ५५... oct. i: Prose Chronicles. Part ii: Bikaner ९८ ५ ey Soct. ji: Bardic Pootry. Parti: Bikaner State. Fase. ॥ ` ५ 9 poe raniké Rathéra Ratana Singhaji rb Mahesadaséte ri Khiriyé Jaga ` Skahi, Parti: Dingala Text with Notes and Glossary ae i Krisana Rukamani ri Rathore raja Prithi Raja एश Part i: 2176818 Text with Notes and Glossary rdie and Historical Survey of Rajputana, Chanda réu Jéta Sird .. Tibetan Series. 2 181761९ 08811 Faso. 1-2 en ee ee . ee oe 4 0 ५ 18971148 (रशफतोलापो .. oe ee oe ० i ¢ uddhastotrasangraha, Vol. I = «2 9 Lowor Ladakhi version of Kesarsaga, Fasc. 1-4 @ 1/- each . 4 9 ayabindu (A Bilingual Index)... | ध त OE ‘ayabindu of Dharmakirti, Fasc. 1-2 oi ०9 oo «2.90 g-Sam Shi Tin, Kase. 1-4 @ 1/- each $ त ~ -# OY: 81118. Pra its we Soe, 9 -9 ogs brjod + hkhri Sif (Tib. & Sans. Avad&fia Kalpalata) Vol. I = Fase. 1-13; Vol. 71, Fasc. 1-11 @ 1/- each 24 ` ©` . ér-Phyin, Vol. I, Fasc. 1-5; Vol. II, Fasc 1-3; Vol. III, Faso. 1-6 ay 1/- each i: oe os) on \ se oe 14. 0. og Kun-Den Lak 9 क ~त ०9 ee tat oe 1. ee nor Tibetan Texts, The Song of the Eastern Snow Mountain =. 1 0 ध ह tice-of Sanskrit Manuscripts, Fase. 1-34 @ 1/- each ०» , 8४ ` ` ¢. Ditto ditto ‘ (Palm-leaf and selected paper MSS.) @ S/- each ०, , - 8 --9' palese Buddhist Sanskrit Literature, by Dr R.L. Mitra. `=, "8. 9; port’on the Search of Sanskrit MGS., 1805-1900, 1001-1005, add ` ,#' .' ग 15061911. 1 talogue of the Scientific Periodicals in Calcutta Libraries a ति, NB All Cheques, Sout Ordete, d&c., ‘must .be, made payable: td ‘tip: (वक Asiatic Boole tees वि 8 cia +... ५ ae oa vy ag ० 049 १ कह of Vishnu (Text), Fase: 2 @ 10} each ०, 4) 2 ~ 110/- each ,, 2.4 Fuk Vivyeka, Fasc. 1-7 @ ५९ ~ ad 2/-each ` x eal ~ 0 ० म ay! Kal न ध a ०* : कै Hens Bamutcayah ee cs a ae ee vali, Faso, -3 @ 1 | aah ee eo ee 3 \ arma Pirens, Faso. 1-9 @ 15 ieee . ~ ३) 821 (न Fasc 1-2-10 each Vol. If, Faso 1-12: ५.४ ane 1 dyota, Vo!.I Fasc. 1-9 $ h ae | 4 Mesiw-bhieye-pradipoddyota, — गत , 950. 1-10 @ -/10/ gee ध ‘ Oe” pitta - Vol, IV, Faso. 1-3 @ 1/५/- © : | | अ es, or Maitrayaniya Upanishad, 0 i धि ॥ पि 898, Faso, 1-3 @ -/10/- ese) उ, = १ 111 1. Text), Fasc. 4-7 @ . ‘Marke renee Poe reat) Faso. 9, 11-17 @ hol each sition (English); Fano. 4 + @ -/10/- each योगः नैः ‘Hop each तस्योपयोग 7 & -/10/- each ^^ -/10/- each =^" Fasc. 1-8, Vol. II, Faso, £30, 2-7 @ -/10/- each „दद , ~ «30. 1-6 @ 2/- each rorti, Vol. I, Fasc. 2-8; Vol. II, Fasc. 1-6; Vol. IIT, Fase 11. stitutes of (English 1/- each Paticista Pravan (Text), Faso 8 Moy each ve Parikeamukha Sutram .. Prabandhacintémani (English), Faso. 1-3 @ 1/4/ each Prakrite-Paingalam, Fasc, 1-7 @ /10/- © Prthvirajs Vijaya, Fasc, ee Manjari, Fasc. 1 र ५ । 8, ee t@ Bamaraicce. Kaha, Fasc. 1-7 hor a Sampveda’ Sanhita, Vol १९: 1-4, 6-10; Vol + Faso. 2-3 @ (10/. 5 ४ + भृ (Englis )» Fasc. 2 oe a, 6e@ क 9 | Vetti,; Fase. we @ lo - र ०७ ve Pole us » SABC, be ee * Perinahya Faso, {~ ee @ oe oe bx Buddhist Nyaya Tracts ०५ ee es प Prakesha, Fasc. 1 * 06 Keiys Kaumod!, Fasc. 1-6 @ -/10/- tra of Latyayans (Text), Fae. 1-9 @ -/10/- each ‘aac, 1-3 +f 0/- ve 4% asc. | @ 1/. eadh ;. “९१. Fasa, 1~4 @+/10 “54 [1 उ wee ०9 aah प ४ “ भ ° Parisudhi, Fasc. 1-7 @ -/10/ >© /10/- each [ 2-8 Vol. 4, Faso, 1-6; Vol, 5, Faso, 1-8 @-/10/-'each 9५. ow ५१८८ | 1 । १ foes ao? band > =<> oe 9० " | ह । ee ०१ % a6 ५ 88 OO = m m= OS ७० Ly ws ध mare र. ee ५ ५, at OS ws MeoGone oSa Sune 5 ० bey =“ = 2 9.9 wr fae. e a e १.१, st, Son jet pa 2 DOO em va = ॐ = ॐ ह ey ~ « cs oe: 4 ¢ - A a they | न Bt 6 se ‘GORLROWION OF ORIENTAL ६५८ " bf = ५. Ps 1 Cot. आओमदुदवनाययविरकतिः। oe he ४" ५ | ौदर्चमानौपाध्यायविरविति-ज्यायनिबन्धप्रकाद्राभिष्‌-. : |, , ee wrerafwar) ° ` - अ न vi va _ ` 4 “पिर १-ज तसि. ` | TATPARYA-PARISUDDHE | १ ` UDAYANACARYA. - | WITH '& GLOSS CALLED: __ | | RYAYA NIBANDHA-PRAKAGA a cs py . ? 3 ‘ ५ VARDHAMANOPADHYAYA. # ॥ pie १२. (न Ree EDFEED BY ध ए * [६ Maat myiva, VINDHYESVARIPRASADA DVIVEDEA ~ 1 AND MTOR Batata की. at ot (= ae . ५५६ hey ~ fle CALCUTTA 3 # 01 4 17 1 19 1. a म ‘es ४, <| 7 :& op AT „+ शीः OO? i < ४ wr ५ ५ *y # नि port A 5 ५ धि ° ¢ क ie व १ ue ५ 5 bri bs र ४ + + ४१ A भ शै ४, ~^ ~ म ^» ५१५ + ^ 4४ te ee bol? ; ‘ च “५ ज ५१ tip’ + । ८५ क + ° मू कः wee th, thé seri rie see aot, pity ‘Tibe TRE ५| प्रम गप्रकरगम्‌ | fog व्यभिचारपर्येषणमुपयन्यते। afrarifefedt स््या- मुणधितदभावपरोक्षाया निष्फलत्वात्‌ । त्मादन्धो- न्यव्याप्िप्रदंशेनमाचप्रुक्तो व्यभिचार मुदनाव्याष्युपाधि- are) यदात्विति । cece) यतो न खाभाविको न निरुपाधिकस्ततोऽनिथतो नोव्यभिचारौत्यथेः। न्ेवसुपाधिर faguen aaa मव्यभिचारवत्‌ डहेलाभाषान्तर स्यात्‌ न तु व्या्यभावनेनामिद्धिः। मेवम्‌ । उपाधिन्नानचखा मिद्युपजौ- वयलेऽपि खतो दूषकल्वाभात्रात्‌ । न ` न्यस्य area aya मन्यस्य माध्यगःथलज्ञाने खतः प्रतिबन्धकं श्रयभि-वारिज्ञान्य च तदतुतया तद्‌ज्ानम्य तथालात्‌ । श्रनौपाधिकच्ज्ञानं च न वार्निहेतुरिति aaa) तथाच यभिचारज्ञानजनकतेया स दषक दति दूषकतायां पर ञुखनिरौचकलेना सिध्यपजोयोण॒पाधिः सिद्ध सा धनवन्न हेलाभाषः परयगित्यस्मत्पिदचरणणः | संप्रदाथविदस्त । यस्यानुमितिकरणव्यतिरेकष्टपल तदुन्ना- aaa वा म॒ Fara: उपाधिसलमिद्युन्नायकैव्यभिचारो न्नायकः व्यभिचारब्यायताप्रतिरंधानं विना भ्ररिद्धेरतनेतुमश्रकयलामिति- Haifa: पथक्‌ हेलाभाक दत्याङः | । तस्मादिति | उपांधियमिषारवोर्यािप्रद्रैनार्चमित्य्थः | ्रपिद यभिचारिश्वेकज साधने साध्यदभावयोविरोधेनावच्छेद- मेदं विनातद्भयसमखरन्धाऽभावा दवश्यं साध्यसमनन्धितावच्छेदकमस्ति तदेव माधनावच्छिश्नसाध्यव्यापकं साधनायापक चोपाधिः। अतएव ६७४ सटौकुन्धायवारतिकतात्मयपरियुद्धौ |अ.१९अआ. १ अथ भूमादौनामपि वन्लादिभिः कथं स्वाभाविक इत्यत आइ । . स्वाभाविक्त्विति । [११० प नन्वस्फुटे व्यभिचारे सफलमुपाधिपर्थेषणं) तत्कि: मच सोऽस्फुर इत्यत ste) कचिद्यभिच।र स्यादशना- दिति | [११०। र] मनु कचित्कद्‌ाचिद्यभिचारोऽपि स्यादयोग्यत्वा्च न हश्येतापोत्यत आद । अनुपलभ्यमानस्यापि कल्यना- नुपपत्तेः । -१९०।२; अनुपलम्यमानव्यभिचारकल्यना- दारभूषोपा्यभावादिन्यथेः। अतो निधतोऽव्यभिवा- Ta: I व्यभिचारे चावश्यभुपाधिरितिसगच्छते, waar यभिचारादेवाग- ana fag यभिचारिलन तदनुमानवेयश्यादित्यस्मत्‌ पिद चरणाः | नतु नियतस्याभावे साध्यखाभा विकलाभावोडेतुः साध्याविश्रिष्ट इत्यत wel यत tia! नन्वेतावतेव धूमस्य वङ्कि्ा्ते fag किमधिकेनेत्यप्रसक्रप्रतिषेषमा ग्ं्याह । नन्विति । कन्यना- संभवायेमाह । ननु कचिदिति । ननूपा धिद्‌ भनमेवानुपलग्यमान- वयभिचारकन््नाहेतुः स्यादित्यत we: श्रनुपलभ्यमानेति। रतयो africana तत्वान्पनाकोजं चोपाधिन्नासोत्य्थः ।' श्रपोन- amare श्रव्यभिचारौत्यथं इति। ननु सदिद्यमान उपाधि- रित्यनेनोपाधिषन्दह cfa बया्धिनिञ्चयप्रतिबन्धाश्न तञ्जिद्धय (१) जुपाध्यनुखर शमिति go १षा. TRE 4 प्रमागप्रकरगम्‌ | ६७१५ ननपाध्यभावेऽनुपलम्यमानव्यभिचार TA A काशः, स एव उपाध्यभावः FART इत्या शङ्कते । न चेति। ieee) परिहरति । अवश्यमिति । (*९*। sufufe प्रमाण(पदबौमवतोगो रव वक्तव्यः | अन्यधा aa: प्रमाैः स्वैव सर्वद्‌। सर्वेषां जात्या कश्चिदनुपलभ्यभानः स्यादुणधिरिति शङ्का तदुत्त्ता- वपि ब्रह्मणाऽप्यपनेतुमश्श्या । नानाप्रमाणगोचरायथे- साक्षात्कारवतः सर्व्तस्यापि SATA रवानुपलभ्यः कश्चिदर्थो भवेत्‌ | भवेच सवंप्रमाणापोढमपि कदाचिद- ad प्ररुतिपुरुषौ वा निःच्वभावता वा जगतः वेदानां प्रामाण्यम्‌ | तत्कधच्चेत्यवदनादावपि भिक्षुः प्रवतत । अथ सन्देहात्‌ प्ररत्तिरिति चेत्‌ । यच प्रमाणानि दत्य प्रतं Ad: प्रहृतवा दिन्यन्ययाग्रकामाहह । +, ननूपाष्यभाव दूति । तथा च वस्ुगतावेवाच्चप दति नाप्रहतलभिति ara: | ननु वस्तुगत्याचेपम्त ‘was शंकया भावगय'मित्यनेन परितः warn अप्रस्दुतलादित्यभिप्रेव्य परिहारस्य aera । परि इरतोति'। awe परिदारता तथास्माभिवच्छत दति भावः । azare । उपाधि्होति । जात्या-खभावतः। अरसदादि- भिरलुपलभ्योपि मर्वननस्योपलंभः स्यादित्याह । नानेति १1 १ ता ए ए) --- ~~ (१) spate १ Jo We | (2) प्रमाष्पथम० २ Jo Uo | dod सटौकन्यायवार्तिकतात्पयेपरिमुद्धौ |च. १ aT. १ परिभूय शङ्कापिशाचो प्रसरति कृतस्तचाथेसम्भाव- नापि। great तावत्यरलाकप्ररत्तिरिदलाकप्रटत्तिर वि न स्यादित्याह । श्रन्तत far ie यद्यपि विशि्टाहारानन्तरं भूयोभूयः yfeugar- म्यादि हश्यते, मरणं तु तो गानन्तरमेव, तथाष्याहार- विशरेषोमर शस्येव हेतुः कदा चिद्वेत्‌, ` कथमन्यथा न्ते तदनन्तर मेवोपलभ्यते | यच्ियन्तं कालं न मारित- वान्‌ तच मन्तप्रतिवङ्व हिवत्केनचिन्प्रतिबहत्वात्‌ । स एव॒ प्रतिबन्धकः पुश्वादिहेतुरित्यपि सम्भायेत । गोगादिकमेव पृ्चादिहेतुः तत्त पुश्यादिकाले अश्य- त्वादेव नोपलभ्यते। न हि पु्यादिक्ञारगैईश्ेरेव भवितव्यमित्यपि कंदाचिस्स्यात्‌। यथा चाप्रामाशिको- पाधिशङ्गया व्यभिचारित्वशङ्कयानुमाना(दि)नित्ति- स्तथाःप्रामाणिकानथश्ङ्यैव विश््टाहारभोजनादि निटत्निरित्यधैः। तस्मादु ्म्िता्थनिश्चयवन्तच्छंकापि वन्धयव, प्रमितस्य तु नि्यवच्छङ्धापि समोदहोपयोगि- नोत्याह । तस्मादिति । oie तदय सङ्क पः। व्यभिचार णव प्रतिबन्धाभावः। कथमन्ययेति | पूर्वाहाराजोणंतायामाहारान्मर णएस्योपलंभारिल्य थः। व्यभिकार एवेति । श्रयभिचरितमन्बन्धष्य व्याक्षिवारित्यचं. । प्र. २ र्‌. 4 TAT RITA | ६७9 उपाधेरेव परभिचारशङ्घा, प्रमाणनिश्ित रवोपाधि- यदि ` वनौ पाधिकः षबन्धोया्षिस्तदा यभिचार शति सक्म्यन्तं न प्रथमान्तं, तेन व्यभिचारे awa प्रतिबन्धाभावः मोपाधिकवषूपोऽ नो पाधिकवस्य बाक्भिलात्‌ | anata । यद्यणुपाधेयेभि- चारोन्नायकतया वयभिचारनिश्चये न , तव्संश्यो युक्गस्तथापि माभ्योपाष्योरिव माध्यमाघधनयोरपि वअभिचारादगश्रंनव्याभ्षिग्रादक- लौन्यन यथया साध्ययापकोपाधिव्यभिचारिवात्‌ साधनस्य माध्य व्यभिचारिवमेवं साध्याप्यमाघधनायापकलाद्‌ पाघेरेव माध्यव्याप- कत्वमनूमौ यते AVANT यभिचार निश्चयः किन्तभयच aifa- ग्राहकसाम्यान्‌ afracara दूति भावः। was माधनो- पा्यो येचान्यतरच्रापि न ar भिग्राहकतक्कावता रम्तदभिप्ायेणोक्तम्‌ । यद्रा मंदिग्धोपाधिमभिपरित्य uaa. तथा चोपाधेरेवोपाधिः WRIT VAI: | नन्वनौपाधिक्रः सम्बन्धो afaatfe | तथादि । यद्यपि साध्ययापकसाधनायापकधम्मशन्यवन्ञाने यापकन्ञानखय वयािषूप- तयाऽन्योन्याश्रयः तदन्नि्ठात्यन्ताभावाऽप्रतिचोगिलस्य विरोधिल. eae विरोधस्य च मदहानवस्थाननियमात्मकत्वेन नियमस्य च वया रिरूपलयान्योन्याश्रयः'। प्रतियोगिलं fe a विरोधिलं गोलाश्चवयो भियो विरो धिवेपि प्रतियोगित्वा ऽभावात्‌ अन्योन्या- भावप्रतियो गिनोरेकसषमवायिदत्तावपि तदभावाच्च, किलभाव्राधि- करणयोः प्रतियोग्यनुयोशिनोरपि खरूपविग्रेष एव प्रतियो गिल स्वाभावविरहात्मक्स्य तथापि वद्िधूमसम्बन्धेयत्किंचित्छाध्या- ६७८ सटीोकन्यायवार्तिकतात्पयेपरिमुदौ |अ.१५यअा. १ aga नानौ पाधिकलं arate वङधमया्यग्रहात्‌, नापि प्रकृतमाध्यवयापककाधनायापकधश्येशून्यलं, ' तावता तयोः सोपाधित्स्येवापन्तेः agua” विना तद्भावानिरूपणात्‌ भिद्यमिद्धियाघातात्‌ | यावदङ्किमद्यापके धृमवत्वायापके वद्ि- मलव्यापकलं वा 'निषिध्यत दति aq) ai तादृश्रधभि- निषेधस्य यधिकरणतथा धृमवेनायोगात्‌ | “ मा्यखाप व्याणत्त सात्माश्रयात्‌ । सोपाधेरपि माध्यापकप्रमेयनादिधश्म्याप्यवाच्च | श्रतएव माध्ययापकमकल्व्यापकत्वमित्यपि निरस्तम्‌ । तथामति- माध्यव्यापकमकलव्याप्यलं मोपा धिवं भवेत्‌ तच्चामिद्ध किंचितसा- ध्यया पक्रवय; यत विध्वमाने समकललङ्गापकायाणलामभव्रात्‌ ' याव- साध्यव्यापक व्यापकं यस्य तल्मनौपाधिकवं मोपाधो द्वपाेरेव साध्यव्यापकम्याव्यापकलादिति चेत्‌। न, मोपाधरपि awa साध्यधूमबयापकाद्रनधनस्ादरन्धनप्रभतमग्धनविगेषे वद्ि्ापकलात्‌। एतेन TAMARA sara तत्व तदित्यपास्तम्‌ | साधनवक्धयांपकस्य WAAAY TAR साध्यधमायापकलात्‌ | प्रयेकं धूमसाद्र्धनान्यु्वात्‌ । माध्यं याव्रद्यभिचारि aay चारित्वं तदितिचेत्‌ , न। माध्ययभिचा रि्लस्येव गमकत्रात्‌ गेषवेयर्थ्यात्‌ । तन्मात्रस्य च दूषितत्वात्‌ । अपिच यावल्ाध्य- quam साध्यममनियतमस्तो तितावन्मावभेवा्त॒ गेषं अथ | aaa च माध्य्यापकले तन्निरुक्रौ व्यापकताभिधानतरेयण्य माध्य्याणयवरटेव गमकलात्‌ । न चेष्टापन्तिः याणयताथा श्रद्याय- faa: श्रनौपाधिकलं न याभिः किन्तु aalferagares- प्र.२ द्‌. ५| प्रमागप्रकर्याम्‌ | KOE. fafa चेत्‌+ auifa यद्याशिश्रानादनुर्मितिरत्पद्यते का qr ae: | नन्सतु सम्बन्धमा तरमेव व्या िवयेभिचा रिसम्बन्धस्यापि केन चित्र वापः यावद्ुमादियाभिविगिग्यव वक्गव्या । तन्न । तथाहि । किवयाभिखरूपममिदमुच्यते। या िपद्रदत्ति निमित्त वा ? areata लिङ्परा मभविषयवया पि खष्टपनिरूपणप्सावे खस्यार्यान्तरलात्‌ ` सम्न्धमाचन्ञानादनु भित्यनुत्पत्ेः। नान्यः सम्बन्धक्ञानेऽपि याश्तिपदाऽप्रयोगात्‌ । न चाविनाभावोव्या्धिः, म हयाविनासाध्यस्याभिचारेण वाभावः विना साध्यस्य व्यतिरेकेण योभावस्तद्भावो a: उभयमपि `व्भिचारिमाधारण तस्यापि कचित्साभ्यमत्वे सलात्‌। कचित्साध्यव्यतिरेके अतिरेकाच्च । केवला च यिन्यृभयस्यापि अतिरेकाच्च । नापि ma सम्बन्धः। तथा fe: fa छत्छम्य साधनस्य सुध्येन सम्बन्धः wet रत्घम्य म।ध्यस्य साघनेन सम्बन्धः| नाद्यः कस्या श्रपि वद्िव्यक्तः मकलधूममन्बन्धम्णाभावात्‌ । विमल साध्य तच्च मकलधूममद चरितमेवेति चेन्‌ । न afe aman: तस्याऽगेषानेक- वाचिलवात्‌ । धूमवन्येकलात्‌ । न च साधनौधिकरणम्य रक्तन faafad न माधनस्य, हृस्धूमाधिकर एसम्बन्धश् वद्िमल्म्यास्ये- वेति वाच्यम्‌ | एकश्यक्तिमात्राधिकरणयोर्यायव्या पकथो रा का~ कल्वशन्दयोस्तद भावात्‌ । wava नान्यः विषमयापितदभं वाच्च | Raya यावसाधनास्रथाज्रितसाच्यसम्नन्धोयाशचिरितिनिरस्तम्‌ । नापि माधनसमानाधिकरणय,4दमेषमानाधिकरणएसाध्यसामाना- fuaty यार्भः, यावद्धमेषामानाधिकरण्ं हि यावत्तद्श्नाधि- ६८० सटोकन्यायवार्तिकतात्पयपरिगुडौ [अ.१या. १. { । करणाधिकूरणले तच्चाऽप्रसिद्ध , साधनबमानाधिक्षरणमकलमहान- मवाद्यधिकरणाप्रतोतेः | नापि खाभाविकः wear खाभाविकलं fe स्वभावजन्यनं वा खभात्र एव वा ।' we नित्यमन्स्ायास्निः । दितोयदतोययोश्च वयभिदारिषाधारण्छम्‌ । नाथवब्यभिचरितः मम्बन्धोव्यात्िः म fe न साध्यात्यन्ताभाववद टन्तिलं ZUAaI- व्याणद्िमयो गायायतर।पत्तः । नापि माध्यवद्न्नमाध्याल्यन्ता- भावव्रदटरत्तिल साध्यवदन्याटत्तिलं वा, केवलान्वयिन्यमस्भवात्‌ | श्रय केवनान्वयिनि केवलान्वयिधममम्बन्भोवयतिरेकिणि साध्य- ब्रदन्याटेत्तिवं याभिः एतयोरनुमितिविग्रेषजनकलत्वम्‌, तत्सामान्ये पनध्रमतायाः प्रयोजकलात्‌ । न च पक्तध्मेताज्ञानमावा- दनुमित्यापत्िः, waa विप्रिषमामगोमापेचलनेव मामान्यमामग्या जनकवात्‌ निव्िशेषम्य arama, विगेषद्यमामग्याः तताभावा दिष्यु्यते । तन्न । धूमे माध्यतदन्याद्रत्तिलाभावान्‌ वह्िमत्यत्वताियतिरिक्रेऽपि धरममद्धावात्‌ । न च माध्य वामान्यान्योन्याभावनहृन्तिवं धूमस्य नास्तौतिवाच्यम्‌ । याव- दिगशेषाभावक्टादेव माम।न्याभावयव्रहारो पपन्तौ तदतिरिक्र त॒ मानाभावान्‌। श्रय माध्यामामानाधिकरण्यानधिकर णवे सति arya, केवन्नावयिनि साध्याममानाधिकर णतं निर धि- करणे श्राकाशरादौ प्रसिद्धमिति Sq) न। मा्यासमा नाधिक्ररणव साध्यानधिकरणाधिक्ररणतवं साध्याधिकरणनधि- करणत्वं माध्यवेयधिकरणष्यानपिकरणलं वा सव्वं केवलान्वयिन्य- वयापक्रम्‌ । श्रय प्रमेयलादाव्रपि मंयोगिलादिना यधिकरणेन a2 aw पमागाप्रकरमगम्‌ | ६८१ धर्मेणावच्छिननोऽत्यन्नाभावोचट एग, प्रसिद्धः तादृण्घरप्रावच्छिननाः भावस्य केवलान्वेयिलात्‌ । न च तमादाय अभिरसारि्छपि माध्या- भाववद्‌दृत्तिवमम्ेवेतिवाच्म्‌ । माध्याभावसमानाधिकरणयावद्‌- त्यन्ताभावरप्रतियो fae faafanartefa वाच्यम्‌ | AA! AUT मति घर एव यमि वारापत्तंः | श्रय माभ्तार्वच्छेद कावच्छिन्नप्रति यो गकराभाववदक्तिलं afew, न च वेवनान्रयिनस्तादृगा- भावोघटे, afe तादशरमाध्याभावाऽमामानाधिकरष्ण atta: तथा चाप्रमिद्धिः awa तादृग्राभावे मानामावाचचल्यन्यव विस्तरः | नापि खममानाधिक्ररणात्यन्ताभावाप्रतियोगिसामानाधिकरण्य व्या्चिः यत्किचिढत्यन्ताभाव्वति YAR au: मयोशादेरव्याणय- टररतररेथलाबया्ता पत्तेश्च तस्य ॒स्ममानाधिकरणात्यन्ताभावप्रति- यो गिसमानाधिक्ररणलात्‌ । न च स्रयोगिलं द्रयलेनानुमौयत तच्च वा्यद्रत्येवेतिवाच्यम्‌ । संयोगस्य याण्डत्तितिया तत्सन्बन्ध- म्याणबयाप्यटत्तिवान्‌ । न च प्रतियोगिविरो धिवमभावविग्र षणम्‌ WA QIYATA: प्रतियो गिसमानाधिकरणतया ऽविरोघौ तियुक्तम्‌ | aay qa प्रसेयल्रस्याव्यभिचारिल्प्रमङ्गात्‌ । न हि qu यः संयो गात्यन्ताभावः ष प्रियो गिसमानाधिकरण्न्तस्माद्धिन्नः श्रधि कर पभेदनाभावमेदाभावात्‌ । नापि माधनवन्जिष्ठान्योन्याभावा- प्रतियो गिमाध्यवत्कवं arte: साधनवन्निषठान्योन्याभावाप्रतियोगि साध्यवद्यम्येति षष्य्यो fe न यापद्यापकभावः याथलस्या निरक्रः। नापि ज्ञायज्ञापकभावः व्भिचारिमाधारणष्छात्‌, वद्िमत्‌पव्वतस्य धूमवन्महानसनिष्ठान्योन्याभावप्रतियो गिलाच्च वह्किमाग्पव्वेतो धेम ८6 {cz सटौकन्यायवाक्तिकतात्य॑परिसुदौ' [अ.१५यअा. ९ aera न भवति दति wala: यावदिगरेषाभावारैवोपपन्तौ सामान्यमात्रे सानाभावादि्युक्रम्‌ । नापि माधनसमानांधि- करणयावड्ध शनिरूपितवेयधिकरष्डानधिकरणतं व्यात्निः केवल्ला- न्वयिन्यसम्भवात्‌ | श्रपिच aaa wae माध्यं यदि भिद्धिकर्मो- चते तदा पनवतोवधूमवन्द्मोरेव वयाब्याव्यापकभावः स्यादिति साध्यमा घनपरैन व्यापकच्या्योर भिधाने अत्मश्रय दति मङ्खपः ्रचरास्पमत्िटचरणाः- यावत्छममानाधिकरणा्यन्ताभावप्रति- यो गिप्रतियो गिकाव्यन्ताभावाऽमामानाधिकरश्य यम्य तस्य तदवा नोपाभिक्लं, मोपाधौ तु माध्यवन्निष्ठात्यन्ताभावराप्रसियो गिन SUMMA ममं माघनम्य सामानाधिकरण्छं उपाधेः माघधनायापकलान्‌ः। यावत्छयभिचारियभिचारिमाध्यमामानाधि aT] वा। यद्रा प्रतियोगियधिकरणखममानाधिक्ररणान्यन्ता- भावाप्रतियो गिमामानाधिक्षरण्धे af: तदेव चाव्यभिचारिव श्रनयदरत्तिवद्धितदतोरन्यद्रत्िधूमवक्ञि्ठाल्यन्ताभातप्रतियो गिलपि ` यधिकरणवङ्िधूमयो नन atfa:, fa त्‌ ANZA waraifu- करणातत्तदङ्खिना । न चेवं YRATS न afafeia वाच्यम्‌। मवे YHA ITAA, गण मंयोगाभावश्च प्रतियोगिव्यधिकररण va वस्तुतो यत्सम्बस्धित्ावच्छेद करूपवतं यम्य तस्य मा arfay: तथा fe धूमस्य वद्धि मम्बन्ध YATRA TA धूममाच्य वङ्िमम्बन्धिवात्‌ वङ्े्तु धूममम्नन्धिले वद्धिं नावच्छेदकं धुमा्प्नन्भिनि गतन- नातिप्रमक्तलात्‌, fa लाद्रनप्रभववद्धिलं तादृशं च व्याणमेव नच angi लक्षणेऽननुगमोटोषः। लच्यस्या्यननु गतलात्‌ प्र. रद. ५. प्रमागप्रकरगम्‌ | ६८३ त्वेन Wes | साधने सोपाधिः साध्ये निरूपाधि- 24 उपाधित्वेन निश्वेधः, च्रतोन्यश्वान्यवात्वेनेति | प्रमाशपरिदषटेेव कशिद्पाधिभविष्यतौत्यत श्रा | प्रयलेनेति yo किन्त तत्तदा भिज्ञानात्तत्तदनुमितिः। तथा चानुभितिहेतुव्यान्नि- खरूपजिज्ञामायां तदेव लचणं युक्तमित्यच मागेऽवधेयम्‌ ' साघने मोपाधिरिति।-- - --- --रूणडन्योऽनुपाधिनेन निश्चय cae: श्रनोपाधिकलन्नानं च ' न व्ाप्िग्राहकमितिवच्छते' ame दा व्यापकलमन्यदेव निरक्तमिति नान्योन्धा्यः दति वदन्ति) तन्न । ——— साधनपचचधर्मावच्छित्साधयद्यापकौपा- WA | न च तयोरनुपाधिलमेव, दूषकताबोजसाम्यात्‌ बाधानुन्नोतपच्चेतरे्यतिखपेः। न च यच qa माध्यमस्ति तच माध्याव्यापकल्वादेव न तस्योपा धित्वमिव्यते दति युक्रम्‌ । पक्ता तिरिक्र माध्ययापकत्वनिश्चयेनेवो पाधिलात्‌ तम्य च तत्रापि मलात्‌ । श्रन्यथा प्तं माध्यमन्दहात्‌ । अरनुपाधिले उपाधिमाच- qfe@aa माध्यच्ापकलानिश्य ----- पच्तेतरलव्यतिरेकश्च न तथा. जवलानयि नि'साभ्यात्यन्ताभावाऽप्रसिद्धः ज्ेवलव्यतिरे किणि ्र्यनुमानस्य विरुटलात्‌ । श्रन्यद्तिरे किणि राऽसाधार णला- दिति चेन्न - - - भावनापन्तेः एकेनेव श्यकं प्रतिबन्धात्‌ | सन्दिग्धोपाधेरदूषकलापाताच्च | qa तदभावस्य सन्दिग्धलात्‌ | aides तस्छानुपाधिवापत्तश्च । यद्यपि ----- ६८४ सटोकन््ायवार्तिकतात्यवंपरिसुद्धौ , |[ख. गअ. र तथापि माघनप्रतिपचाभिमते ary सन्युपाधिर स्येव " व्यभिरारो- Waa दूषकवस्य च पक्तेतरत्वेपि मतवात्‌ | मनप्रतिपक्षभावेन दूष केपि केवलव्यतिरे किरणः aga - - -- - -- प्रतिपच्चचमम- वाच्च | किञ्चपत्नेतावयवदत्यन्य्त पर्व॑ते तर द्रयला [ढक च उपाधिः स्यादेव दनिरेकेऽमाधीरण्ाभावात्‌ । श्रय पव्वेतेतरान्यत्वारित्य- उतरानपलस्याऽभिद्धलादमिद्धिवारकं पत्वैतपदटभ्मिति यतिरेके व्यथं विश्रषणवान्न तस्योपाधिलमिति Fai बाधोन्नोतम्यापि ama fears: | ay -- -- यभिचारावारके तच aes प्रयो जकलात्‌ तम्य च प्रृतेपि भवात्‌ दइतरान्यलाप्रमिद्या तेन तिना व्याशविशरहामम्भगान्‌ । च्रथोपाधिलक्तणे विपचायानर्सक- fangonaa {िशरषणं पर््वतेतरत्लाटेश्च विररेषणस्य पक्तमाच- व्यावर्तकतया विपक्तायावन्तकनात्‌ । श्रदर॑नलादेश्च fangs विपक्तायःपिण्डा दिवावन्तेकलात्‌ एतच्च निग्रोषणव्य तिरेकेणम्ति विग्िष्टखतिरेकात्‌ बाधोन्नोते नायातः तत्न पक्लाभिमतस्य विपच्तनाटिःटच्यते › तत्किं वभिचारवारकवि्रषणवन्तया दूषकलमेवाम् ata श्रोभिति sa) माध्ययापकलमाधना च्यापक्त्वमात्वयेव तदहौजलात्‌ । वयभिचारवारकविगषणशन्छ CUD , दनि चन्न, मर्सये व्यभिचारनारक- विशेषणवत्तात्‌ । न हि वस्तु वखभिचारावारकविगेषणशुनय भवति प्रमेयलयादहेः सवे म्वात्‌। उपात्ते दति विगश्रषणा- लेतमिति चेन्न । यत्र कविद्प।त्तयभिचारावारकविगेषणस्याऽ- यतिरेकात्‌। तचोपात्तयभितारावारकविश्रषणग्रून्यलं पिव- Tee 4 | पमागप्रकम्गम्‌ | +> चितमिति aa. मिद्यमिद्धियाघातात्‌ । न fe तवोपात्त तेन. ui चेति। afa च यमिचारावारकं fanaa fai afafattta agifatfa वाः gra:1 शब्दोऽनित्योगुणतव मति कायेलारित्यत्र या्षेविद्यमानलात्‌ । नान्यः नित्यारत्तित मति वरत्तिमलादित्यनेन प्रमाणेन खरूपसत्या YUU a, तया च माध्यव्यापकले सति साधनावयापकवं usar स्तौति तदभावात्‌ माध्याभावः स्यादेवेति हेतोव्येभिचार एव, व्यभिचारे चावश्यमुपाधिरिनि पकतरलमेवो पाधिः स्यात्‌ । अ्रतएवा- साधकमिदं सोपाधितादिल्यत्रापि पचेतरलस्योपाधेः aaa. मानमाचोच्छेदकतया न तदुपाधिरित्यपाम्तम्‌ । तम्य ्नाध्यव्छपक- तया afatae दूषणएमम्बद्भलन जातिलाभ्ुवात्‌ । भवतु वा कथ क्त्पत्ततरस्यानुपा धितं तथापि लचण्मतियापकमेवानुपाधा- वपि गतलात्‌ । एतेन पक्तेतरलव्यावन्तकं विग्रेषणान्तरमयपि प्रति- चिक्तम्‌ । उपाधिलाभाबेपि दूषणसन्नद्धलात्‌। नापि लकच्तणान्तर्‌- qua: सम्भवति । तद्धि न तावषाश्यसमव्याप्नवे बैति साधना- व्यापकलं विषमयाप्रोपाधावव्यापनेः। न च विषमबयाप्नोनोपाधिः वयमभिचारोन्नायकलस्य दूषकताबोजस्य ततापि मत्वात्‌, ददं माधनमेतसाष्यत्यनभाभाववद न्ि एतत्साध्याद्यापकावब्या्यव्ादिति प्रयोक्त शक्यलादिति | न॒ चेवं पदेतरलसुपाधिः स्यादिति वाच्यम्‌ । प्रयोजनमा जचतेरन्यथेव भमाधाश्यमानलात्‌ । दूषणा - न्तरसङ्ोणेलान्न fawn उपाधिरिति sq । म। स्वैवो- पाधिमाधारणलात्‌ सव्वेषामेवोपाधोनां वयभिचारादिषङ्करात्‌ | dc सटोकन्ायवात्तिकतात्प्येपरिमुद्धौ [अ.१९अा.१ श्रथ सध्यप्रयोजकोधम्म उपाधि रित्युच्यते । भरयोज्कल.च न न्युना- fuatnen:, तस्िन्सत्य्यभवलसतेन विनापि Haag तद्प्रयोज कत्वात्‌ faq समनियुतस्येति चेन्न) प्रयोजकत्वे व्यापक तद विषमब्याप्रम्या्यम्ति। श्रय ATE > तदा व्भिरारः। नरि WANA ` यापं नोभयं समययाप्नस्येव Tafa माधयावे शिच्चात्‌ । तस्माद षणौ पथिक प्रयोजकलं वाच्यं । तच्च विषम यापेणस्तोुक्तम्‌ । श्रय aguisafagaar भासते लोके तचे वो पाधिपद्प्रयोगात्‌ यद ्तिया्िः माधनामिमतनिष्ठतया भासते a एवोपाधिः स च न Baars वयभिचारोन्नरयनादि- दूषकलबोजसुम्भवात्‌ । वयापकवमपि तचान्तभायमिति समया? एवो पाधिरिति चन्न । शास्तेऽनुमानदूषणयमुपाधिययुत्पादनं तच माध्ययापकल्मावएवेलि तचेवोपाधिपद्प्रयोगात्‌ । श्रयोपाधि- त्रामासावृच्यते यदभावोयभिचार विरोधो, न च विषमयाप्तस्या- भावोयभिचारं faqutg, किन्तु sauna, aw fe यभिचा- रस्तच माध्यममयाप्तमन्ततः माध्यमपि भवत्येवोपाधिः तस्यापि खं प्रति वयापकने मति याथलात्‌ बाधनाबापकलान्च | अभेदेपि VIANA | अन्यथा क्ृतकत्वेनापि नित्यवे साध्ये हृतकल- मेवोपाधिः स्यात्‌ । WIA तु व्यापके साधनग्ापकलादनुपाधिः। विषमयाप्रे तु माघ्ययापको यो wears तद्राणव- fafg: शब्दो नित्योगुएलवा दित्थज्र fe साध्यवयापकं प्रमेय याणं भवति गृणलं च साये न वयाप जलपरमाणरूपादौ व्यभिचारात्‌ | बमव्याक्ेन यातं तद्चभिचारि चेति याघात wast) तन्न Trea प्रमाणप्रकरगम्‌ । ६८७ श्वय भिचारं fe grand. न तु साध्यव्यापकब्याणत्वमपि wana व्यभिचारस्य द्‌ग्ितलात्‌। न चेवं साध्यव्याप्यव्या्यलमेवानो पाधिकत्वमस्तिति वाच्यम्‌ । माष्ययाप्यलमित्यच्तापि तदेवानौभाधिकलं वाच्ये, तथा चान- afefa: । यावदिति पदं साथयापके ज्विगेषणं दे्तमेवानौ- पाधिकत्लचण दति नोक्रथभिचारः। “नापि पक्तधरराविच्छिन्न- माभ्यव्यापकल सति साघधनायापकवमुपाधितलवं तथाहि यद्यपि रायः wae: प्रत्यक्स्यर्शाश्रयना दित्यत्र पक्चधर्मोद्रयलं तद वच्छिल- aga उद्भूतर्हपवतमुपाधिरनेन्न ayaa -तयााद्रन्धन- , प्रभववद्धिमलादिः केवलमाध्यब्यापकं उपाधिर्नानेन सङ्गते | भोहि तच पन्नदल्तिम्तदवच्छेदकः। श्रपि च अन्दोऽभिधेयःपरमेय- ता दित्यचाश्रावणत््वमुपाधिःस्याज्ववति दि श्ब्दलादिजातौ साशा- व्यापकमपि ब्द ठ न्ति णला व च्छन्ना भिधेयलस्या श्रावणणलं व्यापक माघनाग्यापकञ्च | नापि wrafaa सति माध्यव्यापकल्वमुपाधित qua WaT काव्येवादित्यत्रानणलस्यो पा धिलापन्तेः तद्धि qua पत्त न वर्त॑ते aways च भवति sue खातन्व्येण प्रतौयमानलादित्यत्राश्रावणलस्यानुपाधिलापत्तेः wear | नापि साघनवद्धिन्रषाध्यृ्यापकल सति माघनावयापकलमसुपाधिलं | तथाहि! यद्यपि ष्वंसोध्वंसप्रतियोमो जन्यला दित्यच भावलमुपा- धिरनेन सङ्गते । — - - — ठत्तितया सध्याव्यापकलवेपि जन्यलावच्छिन्नसाध्यव्यापकलात्‌ | तथाप्याद्र मनप्रभवाभ्रिमलादे धच्तपर्मावच्छिन्नसाध्य्यापको पाधेखानेनाऽसङुन्ह canta: भलं ६८८ सटौकन्धायवात्तिकतात्पयपग्मुद्धौ [अ.१९ या. १ प्रमेथं रष्वलादित्यत्ैव रसला वच्छिन्नसाधव्यापकष्य प्रथिवो- वस्यो पाधिलप्रमङ्गः । टृदममाधकं मोपाधित्रार्दित्यचर माक्नना- वच्छिन्नमाध्यव्यापकयभिचारिता दित्य माधनावच्छिननत्यम्य वेयथ् माणवा पकयभिचारिलस्येव गभकलात्‌ । श्रतएव माध्यमाघन- सम्बन्या्याप्रलम्ुपा{धिलमिति ` निरस्तम्‌ । श्रपिच qyaasfa विशिषटमाध्ययभिचार ` माधयिला पश्चान्कव्रलसाध्ययभिचारः aaa दत्यर्थान्तरं केवलमाध्ये विप्रतिपत्तौ विशिष्टस्य तद्‌- तिषयलात्‌ । नापि यद्विशिष्टं माधने माध्यमामानाधिकरण्य म उपाधिः रासभादौनामण्ुपाधिलप्रमङ्गात्‌ । तदिशष्टेऽपि माधने माध्यरुन्नन्धात्‌ | afefns एवति विवक्षितमिति चत्‌ । न। परमेवलादेरण्युपाधिवप्रमङ्गात्‌ । यद्िशिष्ट माधने माध्यमामानाः धिकरण्यमभ्यवेति चेन्न । गर्लेन रमवले माध्ये गन्धवलादेः माघ्यापकम्यापि उपाधिलापत्तेः | नापि पय॑वमितमाध्यया पकक afa साधनाव्यापक उपाधिः यद्यपि पय्येत्रमितं माध्यं पक्त धमता बललभ्ड यथा ग्न्दोनिद्यलातिरिक्रग्न्दधर््ातिरि क्रधकोवान प्रमेयला दित्यत्र पयवमितं यस्साध्यमनित्यलं तस्य यापकं एत- कलमुपाधिः । तेनेव हेतुना हतकले माध्यऽनित्यसुपाधिवलेन aya । तथापि द्मणकस्य मावयवले सिद्ध gwaafaax- BAA जन्यमहला नधिकरणद्रष्यलादित्यच निःखणेद्रयषमवेतल- मुपाधिः स्यात्‌ भवति fe नित्यद्रयसमवेतलं यत्पथ्ेब सित माध्यं तस्य यापक माधनावयापकं च, रपि च पचधग्मतावशलन्यमाध्यमिद्धौ निष्फल safe: azfagt च ae यापक; नहि सोपाधौ ध्र. रू. ५| पमागपकर गम्‌ | ६८६ पच्तधश्मेताकलौत्साध्व, मिद्यति AMT उपाच: स्यात्‌ | श्रथोपाधि- माक्रयतिरे किमनलं wan क्रविद्दाधोन्नोतस्य, पद्ेतरलस्याण्‌- पाधिलात्‌ | तत्तदुपाघेश्च तत्तसाध्ययप्पकले मति तन्तत्साधना व्यापकलं वद्धिधमो पाधम्तु न ल्णमिद लच्ाभावात्‌ । न 4 qadata वद्धिधमसव्रन्धे उपाधिः श्रापाद्यप्मरभिद्धः। न च प्त aca afearan gat न भवतौति वाच्यम्‌ । उपाधिलच्णप्रस्तावे एतस्यार्थानतरलादि ति मतम्‌ । तन्न । च्नुमितिप्रतिवन्धकज्ञान- रिष्यैलावश्छेदकत्वमुपाधिलमिद निरूपयतुमुपक्रान्तं श्रन्यस्या- प्रयोजकलात्‌, तच्च न वयतिरेकलमपिसहचार दभनादेम्तद्‌ ग्ाहइकम्य award, तथाच विहद्धोभयव्यापकनिद्त्या माध्यतदभ्भ्वाभ्यां* पके वयावेतितव्यम्‌, न चेवम्‌ । तथा च साध्ययाप्रकतासन्दहात्‌ न पक्षेतरल्वसुपाधिरिति । तन्न । तथापि साध्यव्यापकतापच्लमालग्ब्य दूषकल्वाविरोधादिति | एवं प्राततेऽस्मत्‌ पिहचरणणः ag fries साधनस्य साध्यव्यभि- afca स उपाधिरिति) उएाधिलक्षणं तु पथ्येव सित॑घाध्यग्या पेत मति माघनाबययापकलं यद श्नावच्छंदेन साध्यं प्रिद्धं तदवच्छिनन पय्युवसितं साध्य, तचादरन्धनम्रभवलायुपाधौ महानखवादिरेव तादुग्रोधक्ेम्तदवच्छदैन "साध्यस्य धूमस्य प्रसिद्धः पक्धमतावच्छिन- साध्ययापकोपाघौ साधनावच्छिन्रसाध्यवापकोपाधो च साधनमेव, तथा च तद्वच्छिन्नसाध्ययापको पाधि्यभिचारेण साधनस्य साध्य- व्यभिचारः area वयापकवयमिचारिणसद्माणैयभिचारिवनियमा- दतः साधयव्यापकल्रसाधनाव्यापकलर एव दूषकताबोजम्‌ । न च ८8 ` ६९० सटौकन्यायवार्तिकतात्मयेपरिमुदधौ [. & BT. 2 पक्षध्मावच्छिनमाधनायच्छिन्नो पाधियभिचारेण ,काधसस्य ATH यभिचारेत्तयनेऽर्थानरं विरेषणावयभिचारितेन निशिते arya रिशिष्ट्यभिचारम्य सिद्यतो, विग्रेयस्मिचारमाद्‌ाय fag: पत्त- धमतावलात्‌ WIT प्रतौतेरबय्येवमानात्‌। न च पचध. ताबलाव्छाध्य (agian अतिप्रमङ्गाम | भवतु वा ततौ- ऽयान्तर तथापि हेतुरामास णव अर्थान्तरस्य पुरुषदोषवात्‌ तथा चाभामान्तरस्य तच्राभावादुपाधिरेव भावलादिम्तत्र दोषः। यद्रा यः साधनयभिचारोौ साध्ययभिचागोन्नायकः म उपाधि भिचारोन्नायकत्व च माचात्परन्परया वेति नार्थान्तरम्‌ । न चेवं शग्दोऽभिधेयः प्रमेयला दित्यवाश्रावणनं जलं awe रमवत्रा- fea परथित्रौवमुपफधिः स्यादिति वाच्यम्‌ । केवलान्यिलग्रारक- मानान्तरादुपाधेविंशिष्टायापकलात्‌ । न च सखयाघातकलेना- नुपाधौ पक्तेतरलेतिऽयापिः अनुकुलतर्काभावेन तस्य साध्या व्यापकलनिश्चयात्‌ | न fe सदचारदग्रनयभिचारादग्रनमाचात्‌ वया्षिग्रहः श्रप्रपोजक्ञेऽपि तद्‌ ग्रदप्रमङ्गात्‌ | न चाप्रयोजकलादेव तरगमक नहि ATG पचध्वं प्रयोजक नाम, सहचारद पनमा त्रस्य सश्रायकवाच्च। तयापि यभिचारमश्याधायकविन सन्दिग्धोपाधिः म्यादिति चेत्‌ । न। खयाघातक्रवेन तस्य॒ तथ मंशयानाधाय- कलात्‌ । ATTA च पचेतरते साध्यवयापकतागरा इकोऽनुकूल- तक्कोऽसेव । WA एव पर्वतावर्यवहत्यन्यला द योणुपाधयो निरस्ताः | धमव साध्य श्रादरग्नम्रभववद्िलम्य बदहिरि द्धियप्त्यच्े चोद्भूत- SWAG व्धापकतापराहकः प्रत्यचोऽवषटतःमेच्तनयश्चामले साध्य प. रष. ५ प्रतागप्कस्गम्‌ ६९१ श्ाकपाकुजलश्य वृदकावष्टतः काय्येकारप्भाव एवं जन्यानित्यले साध्ये, भावचस्य, व्यापकलवग्राहको घटो न्मलनप्सङगात्‌ । एवमन्ये- षामपि तत्तदनक्रूलतक्घा्ः फकत्वयरह दति | मग्प्रदायविदस्तु aglaw wa माधनस्ट साध्यं Band स WHA SATU Pe: स॒च धर्मः ' कतमो भवति, ae arama: माध्यसाधनमन्बन्धविरोधिनौ, asad वन्दिमिवे, Baia fe agra yard aqra:farg, एव Brand भावलव्याटृक््या gay जन्या नित्यलसम्बन्ध दति पकरघश्मेताबलाद नित्यलाभावः मिद्यति । तथा वायावुद्भृतरूपवलं निवत्तमानं बदद्रियत्े ति yaaa निवन्तैयत्‌ पचधश्मेताबलेन प्रत्यच्तवाभावमादाघ्र सिद्चति। परतर नोपाधि: खव्याघातकलेन तद्यतिरेकष् साध्यायावन्तेक- लादित्याह्कः | a चायं निश्चित ए, कचित्‌सन्दिग्धोपाधिः, स॒ च नेव- माकारोयमतुपाधिरस्ति न वेति तस्य ग्रङ्कापिशाचोलेन उपपत्ति- समप्रपञ्चलात्‌ । किन्तु साध्ययापकले साधनायापकले चोभयत्र ता सन्देहात्‌ । ययेश्वरानुमाने quads. साधनस्य साध्य- व्यापकलानिश्चयद्‌ श्रायां श्ररोरजन्यतं, तथा मेचतनयलेन wa साये WATT सुध्यव्यापकलानिश्चयद शायां शाकपाकजल- fafa कनेणो दाहरणानि | श्रचोपाधिलसन्देहो नोपाधिन्ने वा रेलाभासान्तरमिति तदुद्धावने निरतुयोज्यानुयोग इति केचित्‌ । | तन्न । यभिचारस्य हेत्वाभाषतया तच्छद्ाधायकतेन सन्दि- dex सटोकनुायवार्भिक्रतात्य्यपर्मिद्धौ = [at at श्रयं प्रयल्न धेः | aaa" सलावद्ौग्यानुप- ग्धानेकान्तिकिवदस्यापि दोषलात्‌ । म चायुषा धिना गिरिक Sara दनि यवस्थापितमधम्ताटिति fat किमयं qafa- रेकद्रारा स्मतिपक्ः साध्यायापकायायलेन या्निविरहोन्नाथक्रो- व्यात्निविरदरूपवयेनाभिष्रौ वा यभिचारोन्नायको at) नाचः सन्दिग्धो पाधर दूषकलापातात्‌ तद्‌यतिरेकस्य “पक्चऽभिद्धूलात्‌ | बाधोन्नोतपक्ततरलस्य वयतिरेकेऽमाघारणतयाऽनुपाधिलापत्तय, मन्रतिपक्ते मत्यचान्तरानुद्धावनात्‌, एकेनव ग्यमामपि प्रतिबन्धात्‌ | a दितोयः माध्यव्याण्यमाघनाभिमताव्यापकवेनोपाधरेव साध्य- वापकलमाधनत्‌ । न दतौयः तद्यनौ पाधिकलज्ञानम्य यासि- ज्ञानकारणत्ेन क्िघिटकतया स्यात्‌ ase माध्यब्यापकल- साघधनाव्यापकलन्ञान मन्यस्य वया्धिज्ञाने खतो न दूषण मित्यनेन निरस्तमेव । न चतुथः माध्यव्यायवयभिचारिवेनोपाधेरेव साध्य व्भिचारिलानुमानप्रमङ्गात्‌ | aa । Te बाधकेन याप्रन्नोपाधः माध्यव्यापकव | निश्चौयते तावदुपाधिलाभावेन दूषणतवा्य नास्तोति न (स)दूषकतावो जचिन्ता । तन्निश्चये च माधनाभिमतस्य माथ्य(त्ा)याणयवानिश्चयान्न तद्भभिचारिलन तदवयापकलन वोपाधेः साध्ययभिचागिलि , तदब्यापकलं वाऽनुमौयते'। तस्मासा्यकापक- यभिचारात्‌ तन्चभिचारोन्नयनहारा साध्ययापकायाणलेन याि- तरिर होन्नायकतया. बरोपाधेदूंषकलमिति पिदचरणोन्नोतमार्गानु- mae Ta fae विस्तरोनानवेय दति । (१) लभ्या दतिपुण्रेपा। प्र. २. y| प्रमागप्रकर्गम्‌ | ६९२ खब्धेरेव faten: | प्रमाणन्तरपरिदृष्टानामपि व्याप- कानासुपाधित्वे वहेः सावंचिक्वप्रसङ्गः। अन्यापा- कानामपि नित्यानामुपाधित्वं वहेः सदाऽनुटृत्नि- vas: | अनित्याख्िविधाः। उभया“ व्यभिचारिण अन्यतराव्यमिचारिण रभयव्यमिर्चापि णः। तक प्रथम- गदितौया उपाधिलक्षणाभावादेव नो प्ाधयः । अन्य- तराव्यभिचारिणश्च दिविधाः। धुममाचाव्यभिचारिसो वहिमाचार व्यभिचारिणश्च । तच ga पूववत्‌ । वहि- उक्ररोत्या उपाधिग्रङ्गानिरासे प्रयन्नोपद्योगाख्माह | प्रमाणेति । वधापकानामुपाधौनामुपाधिलेन " ममयान्नोपाधिपच्च ` मात्य दूषणमाह | मावे्चिकवेति। विषमव्याप्नोपान्िपक्ते साधन- व्यापकत्वं तेषामिति भावः । नित्यानां परमाण्वादौनामित्यधैः | श्रच्रापि विषमययाप्नोपाधिपक्ते माघनयापकलमेव दोषः सम्मतः | तथेति । माध्यं माधनं चेत्युभयम्‌ | यद्यणुभयाव्यभिचाय्येनित्यत्व- प्माणपरिदृष्टो नेयायिकानामप्रभिद्धः महानसाटोनामुभयव्यभि- चारिलात्‌ वद्किमलम्य चोपाधेन्निग्यत्वात्‌ तथापि afeta afe- वापकस्तयाभतः afgg: श्रभेदेपि यापव्ापकभावादिति ara: | aafai प्रथभे माधनब्यापकलात्‌ द्वितये माध्यग्यापकलादित्यथेः। waar । मा चश्नन्दोऽचमामान्य।यैः नतु यवच्छेदायेः वङ्िधम- योरेव वयाघ्यापत्तेः | wa इति । माधनव्यापकला दित्ययेः । वबयाण- (9) Sway eye पा०। (र) प्रथमहतोया दूति र Yo ate | (3) सति, ततर Ya लक्षणाभावादेव नोपाधथः। वङ्िमाच्रा इति रे पुर UT | deg सटौकश्यायवात्तिकतात्पयैपरिमुद्धौ ' [अ.१५अा. १ माचराव्यभिचारिणोपि दिविधाः। ' व्याप्यमाचरूपा उभयरूपाश्चेति | © NC . : पुववदेव पूवे । उभयरूपासतु arana:, नापि परे विद्यन्ते | साचन कचिद्‌ पाधि; yaw वह्धिनेव तवापि म्वभावसम्बन्धात्‌ | वहिजननसामग्बं ag मात्रेति | मात्रपदेन वह्धियापकलनिषेधः। तथा च माध्यायाप- कत्वभित्याह । yatfa । उभयरूपा दति । माध्यवाप्यत्र षति ` साध्यायापका दत्यर्थः। मा चति। यद्यपि सश्णमोमेत्रतनयता- दित्यत्र रकिपाकजलं ाममामग्येवोपाधिः तथापि यत्र माध्य सामग्या मह माधनस्व यातनियाहकमम्ति त साधननयापकवात्‌ मामगरो नोपाधिः, यत्र तु तनाम्ति तत्र मामग्युपाधिरेव । न च तेनेव हेतुना ्राकपाकजनलमपि माध्यं aa श्यामवस्योपाधिलात्‌ | उभयस्यापि away चार्थान्तरं श्यामलमाच fe विप्रतिपत्तिः न Axa | Uae मामथो कचिन्नोपाधिः aa माधनायापिका श्रन्यतर aufutafa योजनव: । न वं धमादङ्यनुमाने वद्धिमामग्यु पाथिः स्यात्‌ तच afeta त्सामग्यापि मद धूमस्यानौ पाधिकल- निश्चये साघनयापकलनिश्चयात्‌ | मेचतनंलं QW AAT भावभित्यच च काय्वक्रारणभावादौनां वापिग्राहकाणामभावा- दिन्याद। धूमस्येति । व्क जननेति । यद्यपि वङ्िजन्ये न वद्धिद्ुणकं afeaq परमाणावदत्याऽवयविमाचटृन्तिनात्‌ | तथापि वद्धिप्रत्य- चमाधने यदि वद्धिषामग्युपाधिश्च्यते तदा वह्धिरेवोपाधिः खात्‌ TR 4 | प्रमागप्रकम्गम्‌ ६९५. THATS न च छतकच्वानुष्णत्वयोः सम्बन्य तेजाजातोथेतरत्ववदिहापि साध्यधमजातोयेतरत्व- मुपाधिः । तप्य प्रमाशवाधेकमाचनियतत्वात्‌ | अत रवोपाधिमप्यपश्यन्तोवि गेधिप्रमाणसदसद्भाव- निश्ववव्यग्रतथा मुहर्तमनुमितौ विलम्बामहे । तदेव सर्वथोपाध्यनुपलम्भात्तदभावनिश्चयो यथा धूमसम्बन्य तश्राऽन्यवापि द्रष्टव्यः | तकंश्च शङ्धानिराकरण्पटौया- न्विजयते | माध्यं च नोपाधिः यभिचारमाधने माध्यावेभिष्प्रमङ्गादनुमानमा- च्रोच्छदाचंति भावः। ननु वद्धिगनुष्णः नकल्क दित्यत्र बाघोन्नौन- बङ्धोतरलवत्पबैतेतरत्वसुपाधिः स्यारित्यत are: न चति। aa वद्धावुपजोयप्रत्यचेण साध्याभावप्रमया माघनमाभ्ययभिचार निश्चयात्‌ व्यभिचारे चाऽवण्यसुपायिभम्भनादन्यम् चोपाघरमम्भवात पचेत रलसुपाधिः, wid चन तया श्रनुमानमाचोच्छेदप्रमङ्गाटित्ययेः । श्रत एवेति । यद्यपि बाधिनवज्ञानाभावोऽनुमितिप्रयोजको न लबाधितलन्ञानिलिविरो धिप्रमाणामावजिश्चयो ऽप्रयोजकः तथापि विरोशधचिप्रमाणमंश्रयस्यीनु मितिप्रतिबन्धकतया , तदभावस्याप्यपेच रोयत्वमम्येत्रति भावः । नन्वेतावता प्रत्यत्तोपा्यभातनिश्वुयेषयः तौ न्दियतद्‌ भावः कथं निश्चेयः कथं वा माध्यब्यापकोऽय साघन व्यापको न वेति संशयस्य देान्तरकालान्तरयोग्येभिचारसगयस्य वा निदृत्तिरिद्यत श्राह | तक्तखति 1 यथया उेतन्तथाऽनुपदमेन ६९६ सटौकनायवार्तिकतात्मयेपर्ुडौ , [अ.१या.१ aq प्रमाणसिद्गं वतुनिखभावोऽरसम्बन, aq स्वभावावलम्बतेनैव वलतुव्यवस्येत्या शयधान्एच्छति । केन पुनरिति | fare nae] | प्रथमद््नेनैव वहिधुमयोरब्यभिचारग्रहणं, feat यादिभिस्तु शङ्ामावरमपनोयत इति केषांचिन्मतमप- नयन्रेव प्रतं प्रपञ्चयति | यदा तावदिति । ,"“ अव चैवं परमाथेः। योयमुपाधिमादाय येन सदह सम्बध्यते a निरपाश्छवश्यायां तस्यागमको यथा 6 A afin । सोपाध्यवस्थायामपि उपाधेः, केवलस्येव सामर्थ्ये स श्व गमको न तुपहितः। यथा ऽदार- प A ~ e परिणतिमेदस्येव गमकत्वे मैचतनयत्वं, यच तुपाधिः व्यामः ' aq खाभाविक्ने aaa कुतः प्रमाणापेरेत्यत श्राह । नन्विति 1 ननु प्रमाणमिघानमुपक्रम्य मंग्यामिधानमर्यान्तर- मित्यत we) प्रथमद्‌परेनेति। प्रथमद्‌णेनेनेव वयातिनिश्वयेऽगर ततः anat न स्याति संगयान्यथानुपपत्या न तथति.भावः | यथा वद्धिरिति। ्दम्यनपरभवलसुपा धिभादाय वङ्किधूमेन मह ara ईति तद्भावे श्रयं धूमवान्‌ वङ्िमलादित्यच afgune a गमक दत्यथः। .यथा आदहारेति | पुरुषश्ामलं शाकपाकजलस्येव गमकलं, न तु तदिशिष्टमेचतनयवम्य, व्यथं विग्रेषणववा दित्यः | as fafa wea गणादावरपि wea शप्र. २ खु. ५ प्रमागप्रकरगम्‌ | | ६९७ केवलोव्यभिकागौ तच सोपाधिरपि'गमक एव । TET न्धनवान्‌ वहिधृमस्येति | तत्कस्य हेतोः । विशिष्टस्य निरपाधित्वादिति | भूयोदशेनमिति । oie तन्न- नितसंस्कारसहितमित्यधेः | मरे चैतरेव स्फटौकुतमित्यविरोधः। मणिभेद- तत्ववदिति ¦ one यथा मणिर्यरथविषेस्तत्तद्यव- न घूमगमकमित्यपा चिरूपविगिष्टोणा्रनयनम्रभवव क्िमनादिगेमक एवेत्यर्थः | ननु श्वयोदग्रेन यदि यार्िग्राहकं तदाऽग संस्कारस्य तद्भाहकलाभिधानं विरुद्धमित्यत ate) तच्जनितेति । atifa | विशेषो ऽवान्तर जात्या दिभिग्मेणः पद्मरागा दिद्वार विषयोधार कम्य प्ररभा्ममन्नकश्चानुमोयत TI । , ननु waifa znatfa प्रयेकं याभि गमयेयुः मिलितानि वा? नाद्यः प्रत्येकद्ेने सत्यपि तच संश्रयात्‌, नान्तः, अ्राग्रण- विनाशिनां कमभाविनां यौ गपद्यामन्मवात्‌ । यथां प्रत्यभिज्ञायां मंस्कारमहितमिद्धियं हनुः तथा ता वदू गेनजमंङकार सहितं तत्तथेति चेन्न ) aa संस्कारे द्दियोः ममानविषयलात्‌ तथेवौकित्यात्‌ | रचः चु neat विषयकः संस्कारोव्यातभिविषयकमिद्धियमिति भिन्नविषयकलात्‌ । श्रपि च water न waife दरनानि एकवैव धारावादिकेन तद्यममङ्गात्‌ चिचतुरादि रूपत्वेनानन्‌- गमाच । नापि भूयःसु स्थानेषु sia एकाश्रयाञ्चिनरूपरसयो- waa । नापि weet दभन गोलद्रयलयोस्तद भावात्‌ ce ६९८ सटौक॑न्यायवार्तिकतात्यर्वप शिगुद्ध, [अ.१ अआ. १ faq van महचरितयोरपि पार्थिवलक्लौदलस्यवयोर्याध. यहान्‌ व्यभिचारात्‌ । न च तन्त मानं तदधं सरकतस्य तर्‌ गा कते मरचारद्‌्नादिरेव तक्षमहृनोगयां धि्राहको स्वावश्यकतवात्‌ किं तच श्दूयोद शेनेन, न चेवमस्िति वाच्यम्‌। तक्कस्यापि याश्निमृल- कलात्‌ | aa ae (ना यदि तन्निश्वयस्तदा वयभिचारान्न मोऽपि तद्धेतुः स्यादिति । श्रथ तक्घानरात्तजनिश्चयम्तदाऽ नवम्या । न चानादि सिद्धयाश्रिका एव के चिन्तक्ता दति वाच्यम्‌ । तच प्रमाणान्‌- योगे श्रनुमान एव पर््वमानान्‌ । न च याञ्जिग्रहान्यथानुपपत्या तक्कम्यानादि मिद्धवयाप्षिकलज्जानं ्रनुपपत्तरनुमानलात्‌ | श्रय मर्व्वीपमंदारेण मामान्यलच्षणय। प्रयासन्या Bfafaga: सामान्य. रूपव च न रूृुगेनगम्यमिति तद्भयोद्‌णेनापेकेति चेत्‌ । न। महद्‌ गेनगम्यवादिमिम्तद्‌नश्येपगमात्‌ । अर्येपगसेऽपि AGRA मामान्य प्रत्यामत्तिः न तु मामान्यषूपतया ज्ञातं प्रत्यामत्यन्तरे तयाऽकन्पनान्‌ । न च काकतालोयतादिशङ्गानिरामाथं faat- यारिदरग्रनापेत्ता, agasfa श्रद्ातादवस्छयात्‌। भ्रधानोपा{ध aaa वयात्निज्ञानहेत्‌नया माध्यमदचरितानामन्‌पाधिल निश्चयस्य साध्यद्यापकमाघनव्यापकतल्निय॒यमाधनायापकमाभ्या व्यापकलनिश्चयमाध्यलात्‌ तस्य॒ च शयीदभेनमाभ्यवात्तदपिचेति चेत्‌ ¦ न। योग्धानां तेषां ततोऽनुपाधिलनिश्वयेऽयोग्योपाधि- मग्रयापोनयभिचारग्रङ्गातादवसात्‌ | श्रन्‌ मानात्तदनुपाधिल निश्चये श्रनवम्थापत्तः। तस्मात्‌ परिगरेषेण मह्‌ परेनगम्येव याः उपाध्यभावख्य afraid । तस्य च नेवल धिकरणरूपतया प्र. २ ख. ५| प्रमागप्रकरगम्‌ | dee चचुरा{दना प्रयमर्दृग्नगम्यलात्‌ ।,न चाय याश्चिमंगश्रयानुपपन्तिः। सन्नप्यपाधिरूपाधिलेन मया न ज्ञात दूति सश्रायात विद्यमान ज्ञानप्रामाण्यमग्यादरा तदुपपत्तेः भ द्ययिममग्रयानुरोधान्‌ पत्व््यात्चिनिश्चयमामग्यामयि तजिश्चय इति युज्यते धटज्ञान- सामग्यामपि तया कन्यनापत्तः। न चर्व प्रथमदग्रनानन्तर- मेवानुमितिः स्यात्‌ । उपाधिक्मरणमदङृतम्य योग्यो पाध्यन्‌- पलमम्यानुभितावुपा्भावव्यवदारे घ कर्त्ये या्विज्ञानह- कारित्वात्‌ । मेवम्‌ । उपाध्यभावो हि नानौपाधिकल्वं aq- कि चित्साध्ययापकमाधनायापकधम्मेशन्यलस्य धूमेऽप्यभावात्‌ यमि- ' चारिष्छपि गतलाच्च । किन्तु यावत्ययभिचारियभिचारिमाभ्य- मामानाधिकर्रमियक्ग, तच्च न ATTAIN, Wha च वस्तुगन्या या व्यािम्तज्न्नानं नानुमितिदेतुरतिप्रमङ्गात्‌ | fa या्िल्न। म चोपाधरन्नाने aaa ज्ञानं मम्भवति विग्रषणज्ञानं विना विशिष्टज्ञानानुत्पाद्‌ात्‌ । किच प्रतियोगिज्ञानस्याभवषिव्यवहार हतुेऽणपाधिज्नानं विनापि तदटभावज्नानाद्नुमितिः प्रथम द्‌ श्नानुपदं स्यादेव, न दयपाध्यभावव्यवदहांरोऽनुमितिरहतुरपि द्वपाष्यभावन्नान तच्च तदान जातमेव, तथापि सकट शनम्यव श्योद्‌ गनस्यापि सश्रा्॑कवात्तकंद्‌षषाचच कथ व्याप्िग्रहः। शरतरास्मत्यिदचरण्णः यभिचारज्ञानविरदमरहृतं सहचारद्‌ भेन व्याश्चिय्याहवं, न तच सवेषां ्यभिचारज्ञानविरदिवमश्रक ज्ञात्‌ सोययभिचाराज्ञानं च वअभिचारिमाधारणमिति वाच्यम्‌ न हि यभिचारज्ञानाभावो aa उपयुज्यते श्रपि तु खदूपसनने ७०० मटौषन्यायवात्तिकतात्ययंपरिमुद्धौ [अ.९. आ १ वेद्धियषहकारो । यभिचारज्नानं च तचिश्चयशच्छङ्ा च । तच- nel कचिद्‌ पधिमन्देदात्‌ कचिदिगेषादपेनसहितसाधारणध- दशनात्‌ ¦ तदिरदश्च काचिरि पचबाधकतक्वात्‌ कचित्‌ खतःमिद्ध एवेति न ase Ufa, यावदाश्ङन्तकानुमर- णात्‌, यच Breda wea नावतरति aa ag fanaa वयाि- ग्रहः, aatfe—yat यदि वज्गाममवदितकारणाजन्यते सति afe- समहिताजन्यः स्याद्‌जन्यः स्या दित्ये किं धूमो वक्रे भविति कचिदङ्किं विनापि भविति तदकारणक vata: स्याटिन्याश्दा स्यात्तच aaa खक्रियावयाधातः, यदि गरौीतान्यव्यतिरेकं sa विनी कारडीत्पत्तिं wea तदा धूमाय कथं खयं वद्धिसुपाददौन | परग्रतित्यथें क्रथं , wee sata न हि agfatao यभ्योत्यन्नतिर।9द्नुते नियमृतसलद्धं तदु पादौयत दूति सभ्मवति | न॒ च केवल्ला्वयिनि अभिचारश्रङ्गाया saya: तत्रापि समानायिकरणाव्यन्ताभावप्रतियो गिमाध्यं न वेति तस्याः aaa ल्या यापकतागो चरत्वेऽपि ममानमवि्छवेद्यतया यागो चरलात्‌ | न च याचातस्य विरोधखरूपतया तस्य महानवम्याननियमरूपतया नियमस्य च व्याश्निरूपतया sare, न fe विरोधिप्रतिबन्धान तादृ शङ्का निवतं कमा च्छे किन्त ख्रियेव तादृशगरङ्धोत्पत्ति- प्रतिबन्धक दति क्रमः | श्रतएव “great यदि श्ङ्ासि न Sgt ततस्तराम्‌ | व्ाघातावधिराशङ् ARTETA: कुतः afi armqquwa | खक्रियाया wa. तादृग्ण्रद्काप्रति- L@ 4 प्रमागप्रकर गम्‌ । Do हारविषयो भक्ति धारयितुख्र तत्तत्फलमेदसम्पादक- aaa तेते खश्ाविगरषाः waked भूयो- भिर्दशनैस्तथावापौति I: तथादि परथमतस्तावहूयोदेन काकतालौयन्याय- बन्धकतया WHA, बाघातानाञ्रयलात्‌ एतादृ्रतक्कावतारश्च न योद्‌ भेनं विनेति श्योदरभनादरो न तु खत एव प्रयोजकः | श्रतएव' वच्छति । न वारमद्यानियम दइति। यावता cia तद्काभावस्तावतो faafaaatfefa भावः । ग्रयोद्‌श्रनाडित- WAIT मनःषदकारो तेन चचुरादिब्यापारं विनापि, मदच।र- ज्ञानवतो वयाञ्जिग्रदः। न चेवं श्ाब्दादरेरिव Fetes मानान्तर- तापत्तिः। तर्वोवतारे तस्य प्रयोजकलात्‌ | तस्य चाप्रमालादतो निद्रा दिवदप्रमाजनकलान्न मानान्तरवम्‌ । ननु वस्तुगत्या सन्नपि तक्ता न व्या्धियाहकः तदभावेपि वयभिचारिणि arfaaerq | नापि aged ज्ञातः यभिचारिमाधारण्येन सग्ायर्वलादिति। सह चार द्‌ शेनव्यभिचाराद शं नवत्तक्तंवेन ज्ञानं व्यभिचारिखाधारण- भिति. a तावता atfafaga दृति qa) खरूपसत एव व्यात्िग्राहकलात्‌ न fe द्य arfaaradt, श्रपि तु तद्ज्नान- aaa, तथा च सत्त्वात्‌ यार्िप्रमा, तदभावाद्भमेति न काचित्‌ कतिः) यथा विग्रेषदभेनस्य प्रमालाप्रमालाभ्या विशेषज्ञानस्य तथालमिति । येषां च ak विनैव सहचार- दशेनादेव व्यातिग्रहः. तेषां पद्ेतरलमुपाधिः स्यादिष्युक्तम्‌ । ७०२ सटौअन्धायवात्तिकतात्ययपर्मिदधौ [अ.१५अ. १ व्युदासाय । ततः सातन्योद्गत्यादि विश्ेषावस्ाथाय | तत॒ उपाधिशङ्घानिरासाय। तत्र च नवारसद्या- नियमभ्युपयोगः। कदु मध्यातिमाशबुिभेदेन पुंसां विचिचशक्तत्वात्‌ । न चैवं लक्ठणशास्तरवैयथ्य'। अनियतवार विश्षटतत्वसाक्षात्कारावधि योगाभ्याष्षो- पटे श्वदिहापि निरुपाधिसम्बन्धवोधात्रधिनियमात्‌ | कायक्षारणभावावगमेऽप्यधमेवमार्गो न तु पच्वप्रत्यक्षा- नपलम्भाः। अन्यमोऽनागतस्य तचाऽसतस्तदनन्तर- दयं च प्रत्यत्त्पत्िग्रहमामग्रो तदभावेपि श्ब्दानुमानाभ्यां व्यात्रियदादिति EU: | aa दृति । धूममाच्रस्य afeafa- चारिताद्यदिगेषणव्रि शिष्टस्य तदयभिचारिलं तन्निश्चयायंमित्य्धः। तत दति। यभिचारोन्नेयोपा्धि्तद्‌ गरनेनाभावनिश्चय cara: | न चैवमिति" पुरुषगरक्रिविश्रादेव तदुपपत्तेरित्यथः । अनि- यतवारेति | यथा योगाभ्यासे न वारमह्यानियमः किन्तु यावताभ्यासेन साच्ात्कारोभवति तावत्‌ विवकितः तथा यावता दशनेन. यस्यो पःधिव्यतिरेकनिश्चयः तावदभिप्रेतमित्यधैः | | पञ्चपत्यचेतिं । प्रथमं धूमानुपलम्नः ततो व्यु TTA: ततो धमो पलमः ततो व्ञनुपलम्भः ततो धूमोपलम्भः । तदेवसुपलम्भ- दयमनुपलम्भतरयं चेति पश्चपरत्यचानुपलम्भा बौद्धोक्ता न कायै- कारणभावनियमद्ेतव इत्यथः । श्र हेतुमाद । wea इति । प्र, २. ५। परमागपकर्गम्‌ | ७०३ मुपलम्भ॑पि नत्मेन्स्मा दनुत्यत्तेः भावमातेण निश्रेतु- मश्कात्वात्‌ | काकतालौयन्यायेनापि Marae | भूयः naw तु यदि न व्भिचारोपलम्भः उपाध्यपलम्भोपि न स्यात्‌ | इयापगमे तु तन्निथतः सम्बन्ध इति | स्यादेतत्‌ । धूमादौनां मैचतनयत्वादौनां च भूयो- द्शनत्वा विग्रेषेऽपि कुतो विशरेषारे कस्य गमकत्वमपरस्य नेत्यत ATS । न चति । (ree) aaa AAR वह्नौ न धुम इति वहे- सतत्सम्बन्ये तथाविधमिन्धनमुपाधिः तथा यदि ° ैवा- ज्नातस्यापि कस्यविदिवक्षिताहारपरिशतिविर हेण श्यामतोपालप्सत स उपाधिनिरचेष्यत। न त्वेतदस्ति। शयः प्रत्ताविति । पाथिवत्लौ दरेस्यलयोरिव यो दशनप व्यभिचारोपलम्भो यदि तदा तददेवोपाध्यपलम्भोणि स्यादिति योग्यानुपलम्भाद्‌भयाभावो निश्चौयत TAU: | श्रापादनसमस्भवाये- माह । स्यादेतदिति। यदुक्रमिति। afar धमे साध्ये यथोपाधि- यतिरेके agt waft धृमयतिरेकोपलम्भादुपाधिनिखयो न तया स gaan तनयला दित्य शाकपाकजलस्योपापेव्धति- रेकेण wwe waaay व्यतिरेक उपलभ्यते येन येन शाकपाक- जलस्योपाधिलनिश्चयस्तथाले वा अभिचार देव. हेतोरगमकवे सि (१) म्रतनयच्ापि दूति १ पु° पा०। ७०४ मटोक्यायवार्तिकतात्मयपररिगदधौ, = (a. A AT. ९ तथा सत्यपि चोपाधिवादो व्यथेः व्यभिचाएादेतर मैच तनधस्याऽहेतुल्नात्‌ इति। तदिदमनवधारितोपाधिलक्षंणस्य साधम्यधरम्याभयां पर्यवस्थानं न किंचिदेव । तथा fei नोपहितस्य निश्चय रव साध्यव्यभि- चार उपापेलक्षणं, किं नाम! साधनाऽव्यापकत्व सति साध्यव्यापकत्व, तच साध्यानिमतधमश्यामत्वं प्रति व्यापकत्वमाद्रेन्धनानपानपरिणतिभेदथोर विशिषं अविशिष्ट, च साधनाभिमतदहनमैचतनयत्वे प्रति तथोरव्यापक्षत्वम्‌ | Laie fata: वहेर्धुमेनेवाद्रन्धने- नापि साक्षाहैव विनाभाव खपलभ्यते, मैबतनयत्वस्य तु श्यामत्वनेवान्नपानपरिणमेनाप्युपापेरेवोन्रौयत इति । ननु “वजे लोदलेष्यत्वं प्रति पा्थिंवत्वहेतोः कं किभ्मुपाध्यनुमर एनेत्यथेः। तदरेतदहषयति । afeefafai faar मेति । वद्यकाच्छाकपाकजक्वस्य aaa ufa निशितव्या पकलम्य शब्दादिना माधनायापकललं निसिते तद्‌ुपाधिलनिश्चयादेव तददिर देण श्वामलग्रिर दवद्धेतु्॑लेपि तद्विरह उन्नौयत aye: | नन्विति । aq लौहलेष्यं पार्थिंवलादिह क उपाधिरि्यथेः। ufafuafa | प्रशिथिललनिविडते संयोगवावान्तरजातिभेदौ | W238. 4 | प्रभागपकरणम्‌ | ७०४ उपाधि. - ` - तहिं afaewt vatta स्फटिकादावपि लो इलेखत्वनिरृत्तिप्रसंगः न खलु निविडावयवत्वेनो- भयोः. कश्चिदिशषः। नेनिबिडाययवत्वेऽपि बदादिभ्यः र्फरिकस्य प्रशिथिलावयतत्वारेव । न way मेदिनौ निष्डिति न प्रशिधिलावयवा । vate faire: | यथा- यथा शैथिल्यापकपंस्लथा लेखितुः प्रयनप्रकरषः। यदि तु शीथिल्यमप्रयोजकं सत्का्टपाषाणादिषु प्रयल्ञप्रक- Rife विफलः। पार्थिवत्वस्य सवंचा विषात्‌ | स्फटिके कथमेषा प्रलिपत्तिरिति चेत्‌। लोदलेखत्वांरेवा- लोइसेस्यत्वप्रशिथिलावयवत्वयोः सभव्थािकत्वादैव | रत॒ रवानयारेकतरप्ररत्तिनिदत्योरेवान्यतरप्ररत्ि- faa, न तु पाधिवत्वप्ररत्तिनिदृत्योरेव लो इलेष्य- त्वप्ररत्तिनिदत्तो, वजेऽदशंनात्‌ | जलादौ STATS | वहावनुष्णत्वसाधनस्य तु AAA तन्नातौयेतरत्व- aa बाधोन्ञोतमरोरकलमुपाधिरिति स्रदायविदः तर्हति। तथा च साध्यायापकलादिदमनुपाधिरित्यथेः। cat स्िति । यथा यथा Est तथा तथा पाटने प्रयत्नोत्कषं इत्यथः | एवेति । शिचिलावथवलप्रतो तिरिद्यरथेः। व्क वनुष्णत्वेति , € ७०६ सटीकान्यायवार्तिकतात्प्ययरिमुद्ौ |अ.१य्या.१ लक्षणमुपाभिः स "च बाधेकनियतविप्रथ इति नाति- प्रसङ्ग TEA । तदेतत्सवं हृदिनिधायाह । इत्याद्य दति। on यद्यपि दितौयलिङ्गदशनस्य स्मृत्या ae विनश्य द्वश्यस्येव OTA Aa कचित्‌, तथापि aa दष्टमाच एव॒ वह्हिनिट्तो निरत्तोधुमः कान्लातरे जिन्नासावश्णत्‌ परामप्यते तच दयेाशपि लिङ्गद्श्न- येारतोतत्वमित्याशयवतोक्तं । यद्यपौति ye यैन (च) परामर्गोनिष्यते तेन वाश्चस्य चतुर्थी वयव away पच्चतरव्वमुपाधिः स्यारिन्यत ame: म चति। WMA रौकारृढमिप्रतलमाह | तदेतदिति 1 awratta | तथा ज्ञ विशेषस्य धृमस्यामन्निकर्षान्न तदा प्रत्यज्षपरामश्रः म्यादित्ययः | पराग्र्ते- परामगरेविषयो भवतौत्ययः । म च afaataatets मनमा जन्यत दति भावः । खमाध्याविनाभरत fafa रौका। यद्यपि fay खमाध्याविनाश्वुतसेव भवति तथापि ख माध्या विनाश्वतत्वेन प्रकारेण qq sna व ्ि्यायधृमवानय- मित्येवं रूपर्मित्यथेः । aq तथाग्रतलिङ्गगो चरलसुपनयस्य प्रकृत कुम उच्यत waa wei येन चेति । eq खाथ- रूपीपस्छापकल। दा दि वाक्यस्याभिद्धायलेनो पपत्यनाक्ेपकलात्‌ परा- wget उपनयस्य पकचधद्मताप्रतिपाद नमेव यापारः खार्थानुमाने TRAY | प्रमागाप्रकरगम्‌ । ७०७ उपनगरोपिः नेश्रितव्यः। पक्षधमेताप्रतिपादनेन तस्यो पयेागः, परएथानुमान तु सा दितोयलिंगदशनादरेवा- anata fa परामश्रनति aq. न। qayaar fe व्याधा सह प्रतिसंहितानुमानोपयोगिनौ तादश चोपनथेन प्रदृश्यते, न तु हडिनौयलिंगद्ैनेन । तस्य तु व्यःध्नुमंधामरदितं पश्चधर्मतामःचमेव गोचरः। न च तृद्नुमानोपयेागि | तम्मादूपनयाये न feata- लिद्गःद श्न विषयः | ततः स्वार्थानुमाने यद्यस्ति तस्यो पयोगः ननं परामर्ाप aaa: स्वौ कत्तव्यः। नास्ति चेत्पराधथानुमानेऽपि लिङ्गपरामश्काधेमुपनयेा,ऽपि नादरणोयः तुन्यविषयत्वा दित्याशयेन सङ्कलग्यानयेाः समानविषयत्वमाद | सम्बन्धेति | ननु व्यापारानुर्ज्धितया विषयत्वं faa च व्यापारानुबन्ध इति परस्यगश्रयत्वम्‌। अथं व्यापारा- तु द्ितौयनिङगद नादेव तक्राभान्न प्रामगगौपयोग इत्यत श्रा | पचघम्मतेति। यो धंमङन्स'ऽप्रिमानिति areata sey acafaafrare | पच्चधम्तारोति । उपनयाथं इति । या्षि- विशिष्टस्य पच्चधमलमित्ययः | ननु नातिप्रसङ्गः, लिङ्खिविषय- प्रतिपन्तिजनकला लिङ्ग ज्ञान भवति लिङ्गविषथमित्यत एव afe- राकरणादित्यत BE! ननु व्ाणरेति । लिङ्गज्ञानस्य fafe- ७०८ सटौकग्थायवार्तिकतातयर्यपग्सुद्धौ (अ. १यअा. १ नुबन्धितयैव विषयत्वं! तथाप्यसम्बन्नत्वाविशेषीत्कथं तस्येव व्याणगानुबन्धित्वमित्याश्ड्य परिहरति, न चाति प्रण इति। creer ee न धुमन्नानघ्याम्निः स्वैतचस्य व्यापार विषयोयेना- सम्बन्धत्वाविग्रेषादतिप्रसङ्गः स्यात्‌ वितु safes शस्य ! तस्य च च्नायमानस्य धूमस्यार्भिना सह निया- मकः खभावसम्बन्ध रवानो नातिप्रसङ्ग इत्यधेः | विषयत तेत लिङ्ग विषय प्रतिप्तज्जंन्येत लिङ्गिविषयप्रतिप्ति- जनकल्ञन तस्याङिङ्गिविषयतमिश्यन्योन्याश्रयः । यदि safsaa- प्रतिपन्तिजनकल्वमेव तदिषयवमितिनान्योन्याश्रयः afe ज्ञान- जननात्‌ प्रागविषयलमेव त्येत्य विषथश्ना नजगनेऽतिप्रसङ्ग दत्ययेः। नन. यदि खाभाविक्रमम्बन्धग्रालिनोलिङ्गम्य लिड्िन्नान- जनकत्वं तद। प्रसेयला दि ज्ञानजनकलमपि तस्य we तेन प्रति- बद्धलादिन्यत are) धूमज्ञानस्येति । यदपि प्रमेयलादिना न लिङ्गग्तिबद्धं तथापि चद्राणलेन जिङ्गन्परष्टश्रते तदिषया- मेवानुमिति जनयति धूमस्तु वह्िविशेषणलिन परष्ष्टो मत्‌ रमे यलविगेषणवेनातो वद्धिमेवानुमापयतोल्यधेः । यद्वा BATT वङ्किविषयकस्य्यथः । किन्विति । न्नेयोऽनुमेयो afefarat यम्य afgarquaatfata परामभेख वङ्कि विषयस्येव भ्ञानजनगकल शरन्यथा विशेषेऽपि व्क विशेषणतया पर ष्टश्त इत्यव खाभाविकः प्र.२ मू. ५ | परसागप्रकंर्गम्‌ । ७०९ पुवं ` लश्ययरार्थप्श्नावसरे अ्रनुमौयतेऽनेनेतिकरः णाथे इत्युत्तरं दत्तम्‌ | इदानोमनुमितिः कस्यांबिदव- ष्यायामनुमानं प्रमाणं waaifa जिन्नासाप्रभ्ने भावः करणं चेत्यृत्तरमतो न विराघेऽश्तः Wage वा अतष्टौकारुद्पि व्यापारत्वेनाप्रामाग्यं पूर्वपक्षयित्वा फलान्तर हेतुत्वेन प्रामाण्यं समथैयतिस्म | qe यद्यपि विन्नानप्रमाणयेारन्यतराधिकारेण wat एव नियामकं दत्यथेः । नेनु भावः कारणं नेव्युत्तरं करणां Yau Wa च पूद्यत्पादितकर णार्थलविरोध इत्यत श्राद । प्रवेभिति। कर पग्ुत्पत्तिमभ्यपगमतवानुमितिः करणं नः वेति जिज्ञासायामेतद्‌क्रमिति नोक्तदोष द्रत्यथः। यापारलेनेति। BMA प्रमायां ष कारणमित्यथः। प्रामाण्यं प्रमाकरणलरमित्यधैः। समर्थयतिस्म- न द्रयादौनामेव कारणत्वमित्या दिनेति--गेषः श्रततयुन्वकलादिति aati श्रनुमितेनं ्रत्यकदयपू्ैकलमपि लनु मितिहेतुपरामग्ेखेत्यथेः। सिद्धस्य फलभावनायामिति टौका। वया प्रारलेन साध्यतया निमित्ततया निमित्तलाभावेऽपि faga- दशायां फलस्य सर्गखं या भावनाप्रा्िरत्पत्तिस्तज निभ्रित्तल- भित्यथेः। एतत्तयभिति टौका । , एतत्पृव्वकभित्यच तच्छब्देन व्ाञिज्ञानं faye खाश्धिरतिखेति यं arama । तच्चा- नुभितावपय्ेेत्यततयूवेकलादिति युकं तत्परि तमित्य । प्रधा- मेति । aan ` साचादेवानुमितिकारणं वयाश्भिखत्यादिष् ७१० सटी कन्यायवा्तिकतात्य्यपरिमुदौ |अ. & aT. e संस्कार निरोययेयेदासः विच्चानाधिकारे fie तत्यवंक- मतुभवकारणसनमानमिति सचसम्बन्धः। न चैवंभूतौ संस्कारनिशेयविशेषो । तयोर नुभवं, प्रत्यहेतुत्वात्‌ | परमाणाधिकारेपि फलतः र णवाथैः तत्पूर्वकं प्रमा- करणमनमानमितिद्धवसम्बन्धात्‌ | तथापि विवक्षा- भेदादिकल्येनोभयव aga इति ` विवशत्वेकैक- निष्ठतयेकैकं दशितमिति तथेव व्याए्यातवान्‌ । र्तु- तस्तभयमुभयच मम्बहमितिनिगवेः। विपक्षा त्ति- रितिवातिकरे बहुत्रोहिममासख्ितो विशेषणतया व्यति- रेको निष्कृष्य प्रधानतया तत्पुरुषपदेन प्रदश्तो विपक्चाटत्तिव्यटिरेक इति | तहागर्त्ययः। विज्ञानाधिक्रार इति । ज्ञानपद््मिद्धियमन्निकष- जन्यलेन गभवपर NPs दृत्यतवापि यत दत्याध्याहारेणा- नुभवकरणत्लाभ दृति भावः। विक्रन्पेनेति । विज्ञानाधिकारेण प्रमाणाधिकारेण चोभयनिराम cae: एकैकमिति । एकरैकनि- रासायेकेकं दभ्ितं afaanadta गेषः । ननु वार्जिंकदता विपक्षादरत्तरिति हतुविगेषणमुक्र, तदिण्ध विपक्षा ि्ेनिरेक दति व्याख्यानं कुत द्यत आह । विपक्वाटृत्तिरिति । श्रन्य- पदाथं विग्ेषणो भूतनजयेम्य व्याख्यानान्न विरोध caw: । नन्‌ तिरे काभावेन विपचसलनेवोक्ष ॒म्यादभावाभावस्य भावलादत आह । व्यतिरेकेति । अभावनिषूपणे श्रधिकरणज्ञानम्य रेत्‌वा- ORY प्रमागप्रकम्गम्‌ । OUR sat "न कार्तिके हेतुसामानाधिकरणयविरोधः | व्यत्तिरेकाभावं oe व्यतिरेक नकूपणाभावमि- त्यथः । zeae विधिनिषेधव्यवदार विषयत्वं लैकिकसमौ दानुगोधाद् ` शुक्तिरजतवद्रज्जसपवच्च परमाणानुरोधादा, गन्धम्प्रति - प्र॑थिवौवदुदकवदा, वचनमानानुरेौधादा प्रधानवत्‌ शशविषाणवच, मूढ- प्रश्नानुगेषादा धमीन्तरं प्रति पूववदेव खवचन- विरोधभयाद्ेति। तच प्रथमस्त वदवस्तुन्यसंभवो ले किकप्ररत्तिनिरः ्योर्वहतुमाचविषयत्वात्‌ दितौयादििव च परंपरया रित्यर्ः, एवं चाये मद्यामभावो निरूप्यत waa निरूपण कारणदगेनं सङ्च्छत दति भावः। समोदाप्रटत्तिभिटन्तिश्चाऽ निदत्तावुदाहरण रन्जुमपवदिति | उदकवदिति गन्धव्यतिरेको- दाहरणम्‌ | मृढप्रश्रेति । afe श्रग्र विषाणं कम्यापि wae वुक्नेरोमादिरूपम्य sii च्छति तदा तदनुरोधात्‌ दृत्तियवः हारोऽथ]टृत्तिं एच्छति, तदा तदनुरोधान्न टृत्नियवददार वृत्यय yaafefa । शश्र विषाणवदे वेत्यथ | खवचनेति | लोके fi हेतो ईन्तिरदत्तिव्वा प्रकारान्तराभावात्‌ । are aa विधिद््व हारोऽन्ये निषेध्यवदार स्चाङ्गौरृत TAMA यवहार नास्तोति वदतो, व्याघात sau: दितोयादिष्ठवेति। ` समोहाय NR मटौकन्धायवार्तिकतात्पर्यपरिगुद्धो [a १ खा. २. प्रविशतीति न पृथक्‌ निराक्तियते। दितौयनिग- करणाय प्रामाणिकनिपेधव्धवहाररौतिमाई | सद्भ्या- मिति। ११५। २४ यदि तदिविक्रतरखभावो यदि चोभथातिरिक्तल्भाव उभयश्रापि निषेध्यनिषेधाधि- काणाभ्यामेव निंरू्यते, न त्वेकेन सता निषेध्येन निषेधाधिकरणेन Fa: | ननु सत एव कृतित्रमाणप्रतौतान्निवलस्येतौत्यत अह | पक्षादन्यस्येति | ,११५। ew तद्नेनासत्यधिकरणे निदत्तिनिरूपशं ofafed, faamt तु मूककरैवोचितेति हदयम्‌ । प्रमाणानुरोश्धिवादित्यथेः। तददिकिक्रेतरेति। तस्मादभावादिविक्रो- fast भावः ॥तिययोगौ afeata तत्छभावः | तेन भावम्य भाव एव प्रतियोग्यात्मकंः श्रधिकरणात्मकोवेत्ययः। यदि वेति) प्रतियोग्यधिकरणं चेत्यभयं तथा च प्रतियोग्यधिकरणातिरिक्र- aura रत्यर्थः | निषेध्यनिषेधेति । निषेष्छधिकरणं प्रतियोगि समवायिकारणं saat कालादि । तजुन्ञाननिरू्वभावन्येति प्रहृते विपक्ाटृन्तिलं fad निरूप्माण एव निर्णत caw: | सपद्तावषनोपयो गाथंमाह | नन्विति । नन्वेवमपि faafa- निषेधे याधातप्रसङ्गसतदवस्थ waa श्राह । तदनेनेति । ए प्र, रद. 4 | प्रमा^प्रकरेगम्‌ | ०१३ निदृक्तिरे व. प्रतिषिद्धेति भातिरैशयति । न निव नते चेदिति, | निरूपशमादाय परं रति । aeifay ics यच खल भावः सवेथव न , निरूपितः तदधिकरणतथा तस्यान्यत्रपलब्धस्याभावो निषूष्यत दति दृष्ट, यथा गवि दृष्टस्य अङ्गस्य शभे, यच तु शङ्गगभावोपि गगनकमलादौ निरूपयितुं न शक्ते तच WHAT निरूप्यत इत्यले किकमित्यथेः | पुनभौन्तः wea । तत्किमिदानौमिति ।. स्ववचनवितेधभयमाशङ्गते | ननु श्वेति यदुक्तं न्नानश्रिया- ° धर्मस्य कस्य चिदवस्तुनि मानसिद्ा ararfafuaragia: किमिहास्ि नो वौ 1' काप्यस्ति चेत्‌ कथमियन्ति न दूषणानि area चेत्‌ खवचनप्रतिरोधसिद्धिः' | सत्ययिमश्रङ्ा न युक्त ,निदत्तरनिषधादित्यत श्राह । निरृत्ति- रेवेति । श्रल्लोके कस्यापि धर्मस्य विधिनिषधव्यवहारो'न 7 ay दूषथति । कथमियन्तोति | aig कथं विधि निषधब्यव हारगोषरः कुतो वा न तत्र यतिरेकात्‌ ‘arfafafgicaret- Maen । we निराकरोति । खवचनेति । sag न विधि ९०. ७१४ सटौकन्धाग्वात्तिकतात्ययपग्ुडौ , [अ.१९अ. ९ यद्यपि स्ववचनविराधभिथापि aren, "विचारस- Wa: Aaa शक्यते वचनादिचारागंरौयानिति- न्यायात्‌ । श्रन्यथा पिकल्पशब्दौ न वस्तृगो्राविति खवचनविराधादेव पर हइतकम्‌ | तचा हि | स्वलक्षणस्यामाधारण्येनाशश्चसमध'तधा शब्दस्य च ममयाधोनप्रत्तिकतया विकल्पस्य च तदेकविषयतथा न तयोवल्तुगोचरत्वमिति विच्रारे शब्दस्य कदाचिदपि वह्तुनि मानसिद्धा बाधाविधि- वहिः, किमिहास्ति नो वा । असत्येव चेत्‌ ! कथ- मियन्ति न gauifa, area चेव चनपरतिराध- fafafcfa तुल्या विभोषिका ॥ तथापि awd निरूपयन्परिहरति। न awa डति 1. .१५।५' निषेधयवदहारगो चर्‌ cae अवहारस्य मला दित्यथेः। श्रन्यथेति। प्रब्द विकरन्यौ न पारमाथिकविषयातिति afagra सौगतः खव- चनविरोधादेव व्यजेरित्यथः | farted | तथाहौति | ग्रब्दस्य ARAM AVS MAM BRAM माधारणधम्मपुरस्कारेण भगरवात्‌ AGU चामाधारणलनासङ्तविषयतया न तच्छन्द- विषयः । विकन्पम्याणभिलापसंसगेयोग्यप्रतिभासलात्‌ ewan (१) गोचरतथा दति ? go पा | (२) शब्दभमा्म दति १ Jo Te | GRY प्रमागप्रकम्गम्‌ | ५१४ ननु ate मैकतरनिषेधोविधिर्वा तत्किपुभवयविधिः तिषेधोवा , तथासति अतितरां दुधटे“मापदयेतेत्यत Se | नो खल्विति। ` ननु सदंव्यवहार भाननमित्यपि निषेधव्यवदार- भाजनत्वेनैव निर्वहेत्‌ अन्यथा पनरपि खवचनप्रति- रोध इत्यत आह: पयोगे वेति, सखवचनविराधभयाङ्धि तदा निषेधव्यवहारगो- aaa: स्याद्यदि तथा सति भयं निवत्तत, न त्वेतदस्ति। नो खल्‌ मवव्यवहारभाजनं च,तनि्रेध- व्यवद्ारभाजनं चेति परस्यरमविगोधि। विधिव्यव- हारमाच्ाभिप्रायेणाभाजनत्वव्यवहारे कंतोविराध च तदभावराह्रादट्तिविषयकलान्न खलच्चणं विकन्प विक्षय्‌ , दति, afz fant wee agfa विधिनिषेधव्वदारगेश्चरवं alan तद्रा द्यन्ति खलचणन मद्धतस्या ग़क्यतया कंथं यवहार दरत्या- Afa दूषणानि कथं न Bei श्रय तत्र तन्न खोरततदा खे वचनविरोधः न कस्धाप्रिं waive faye इत्यस्यव BTS तच खोकारादन्ततोऽवम्तुशब्देनेवा मिधानादित्यथेः । wale हेतुतद्च तिरेकयो रन्यव्यतिरेकं न faew त्यनेन नो खस्वित्य पौनरह्वमित्यत आह । यदौति । उपयोगमम्भवाचमाइ । नतु घटमिति अह दति १ go पा०। ७१६ सटौकन्यायवात्तिकतात्पर्यपरिमुदो , (RUBY दति चेत्‌। इन्त | सक्षल)।वधिनिषेधव्यवहराभाजन- त्वेन fafegafsad न वा, उभयधापि खवचन्‌ः विराधः। उभयथा्यवस्तुनैव aa भवितव्यं, वस्तुनः सवेब्यवदार विरहानुपपत्तेः |, नेतिपश्चे सकलविभि- निषेधव्यवहार^"विरहोत्यनेनैव व्यवदहारेश विरोधात्‌ aaa निषे दुम शक्यत्वात्‌ | व्यवहित इति पक्ष तु विषथस्वरूपपर्थाला चनेनैव विरधः। न fe स्वव्यवहाराविषयः च व्वहिषते चेति. च।. रपि च यद्यवस्तनोनिषेपव्यवहारगोचरत्वं विध- सव्व॑ति | विधियवहारमाचाभिप्रायेणाभाजनलबाधो विरोधविधू- aaa ary: | विरोधश्च तत्रापि तदवस्थ एवेत्यथेः । तेनेति | सकलविधिनिपेधव्यवहाराभाजेनेनेत्यथः। मकलविधिनिषधव्यव- हाररहित यदि प्रोतं कथं तल्िषेधः श्रलोकप्रतियोगिकलान्‌ nad चेदिरोध Waa we) नेतिपक्धेति । विषयखखरूपेति | मकल विधिनिषेधग्य व्यवहाराभाजनलादवद्ारेरैव विरोध ey: | तमेवाह । नोति । विधियवरारवज्िषेधव्यवहारोपि प्रमाणा: धौनोऽलोते न सम्वत | श्रय ततर प्राणं विनापि fade- व्वहारस्तद्‌ा विधियवडारोपि तच स्यादित्याह । श्रपि चेति। (१) इाराभाजनमि १ Jo पा” | पर्स. 4 | प्रमागप्रकरगम्‌ | ७१७ व्यवहौर विषथतापि faa स्यात्‌, प्रमाखभावस्यो भयन्रापि तुल्यत्वात्‌। वन्यासुतस्यावक्त॒त्वेऽचेतनत्वा- दिकमेव प्रभाशं aaa तु न किंचिदिति चेत्‌ न तचाप्रि सुतत्वस्य विद्यमानत्वात्‌ । न हि वन्ध्यायाः सुता न सुतः तथा सति स्ववचनविरोधात्‌ | वचन- माचमेतन्न तु .परमाथेतः qa रवाऽसाविति चेत्‌ | अचेतनत्वस्याप्येवंरूपत्वात्‌ । चेत नादन्यत्छभाव।न्तर- मेवाचेतनमितयच्यते । चेतन्यनिदटल्िमाचमेव विव- क्षितमिह, तच्च संभवत्धेवेति चेत्‌ ! न, तचाप्यसुतत्व- निदृत्तिमाचस्येव विवक्षितत्वात्‌ | | श्लोके निषेधव्यवहारः प्रामाणिक एवेति शङ्कते तद्राघात- स्येति । वद्यपि बन्ध्यासुतस्य वक्तुवाभावोयन्ोक एवालोकस्यान- ल्ोकधम्माभावादतः safes याघात एव तथापि बाधा- fafgeat नेतन्मानमिति प्रतिबन््ेव परिहरति । ततचापौति। वचनमाचमिति। बन्ध्यासुतो योग्यतया नान्यबोधकोऽतोहतोर सि- द्भिरित्यथः। अरचेतनप्दं किं waza चेतनेतरखभावपरं ्रसव्यप्रनिषेधनजा तैतन्यनिषेधपरं वा । we दूषयति | चेत- नादन्यदिति । fata wed चेतनेति | निदन्तेरलोक- तयाऽलौके aa न विरोध दति भावः तजापोति । श्रन्यतल- faePatfa तजा विश्धत्यथैः । and वचनं प्रति हतिश्चतिमल ७१८ सटौकग्धायवारतिक्रतातयर्यपरिमुद्रौ |अ. १ च्या, \ असुतत्व."निरटृत्तिमाचस्य स्वरूपेण. Hire सामथ्ये समर्थेमर्धान्तमर्वमेयमनन्तभावय कतो रेतुत्व- fafa iq | न, अचेलन्ये्यस्य न्यायस्य समानत्वात्‌ | व्याटृत्तिरूपमपि च azz गमकं aeqwmiza यथा शिंशपा | । वन्या सुतसूवसुताद्िव vate सुतादपि देवदन्तादैः व्यावत्तते अना न हेतुरिति चत्‌ नन्वच॑लन्यम्रप्यस्येवं aq निटत्तात्रनौकायां न मभ्मवनोनि तसम स्नक्तणमन्तर्भा- येव waa न awe त्यत nee श्रसुतलति | भरव्सयनव- मायविषयः | सख षयभविकन्पक जनक निविकन्यकरमवमायः | अथःव्रतुत्वमपि तचनेतदकर्भुलं aaa तभ्येति प्रि. हरति । अचतन्यपौति | तक्तलाभवम्त्‌ यादृ्रोचटान्यौ प्रमाणः fagete " माध्यन व्रिरोध एव, aaa त्वमिद्धतया व्याष्यग्रह एवेति मावः | अतम्म्मादेवति | व्िपच्चादव न तु मपक्तादपि यथा शंश्रपालमगिग्रपात एव वात्रत्तते न तु fanaa: बन्ध्या GAG Gaia यावत्ते ऽतोऽमाघः रणतया न गमक" Taya: श्रलोकानलोकटत्तरे कम्य धर्मम्याभावादिति भातः! गनु पूप सुतलमाचं aud वन्च्यासुन्तु न हेतुलनोपाततम्तत्कधं सुता. हेवदत्तादेम्तस्य Bafa: बन्ध्यासुतलन हेतोर नुपादानात्‌ | (१) अनरुतनि ? पु ate | aR 4 | प्रमागप्रकस्गम्‌ | ७१९ रूपमेव | न हि वन्ासुलश्चेतनाद्दिव देवदन्तादेर चेत- नादूपि काशने श्चावत्तेते । वक्तृत्वं Te नियतोः धमे; स कथमवक्तुनि arent विरोधादिति चेत्‌ | qara fara: कृतः प्रमाणात्सि्धः, किं वक्तुत्वविवि- त्तस्यावस्तुनो नियमेनो पलभनात्‌ ! श्राहोस्ठित्‌ वक्तु विविद्वस्य वक्तत्वस्यानुपलभात्‌ ईति । न तावदव केन चित्प्रमाणेनोपलंभगोषरः) तथात्वे वा नवह ! नाण्य्रः ममा नत्वात्‌ । न दयवर्तुत्वम पि वश्तुविविक्तं कंस्य चित्प्रमाणस्य गोचरः ¦ तद्दि विक्तं विकरूपमाचं.ता व- दस्ति चेत्‌ । तत्सं्छष्टविकल्पनेपि को वारयिता | Sale: सुतादपौति भाव्प्रधानी निदेशः देवद्‌त्तादेरिति वधिक्ररण्षष्टौ | तथाच देवदत्तादिनिष्टसत्ना द्धमशन्यल बन्ध्यासुतस्यत्ययथ॑; | एं रूपमवेति | नानः वेत्यर्थ; । तदेवा । नौति । काष्ठादिञ्ञाधार शस्या चेतन्यस्य प्रामाणिकस्याल) asada इेत्रकंन्तव्यं तच चा माधारण्मेवेत्य्ैः। बाधं शद्धते | वक्रतमिति। वक्रलविविक्र् वक्रतल्वर हितग्टेत्यथंः | वम्तु व विक्रस्य-वशवसम्बद्भस्येष्ययः | नोति यथा ama वस्तुविविक्र न प्रमाणविषयः तयवावक्रनमपौि तत्कयमवस्तुनि and विरोधादित्ययेः। तद्धिविक्रेति। वस्तुवि विक्र मेव वकतुलमितिन्नानमातर मित्ये | तच्ष्ष्टेति । afe प्रमा ७२० सटोंकन्धायवात्तिकतात्मयपरिमुद्धी [अ.१९ अ. ; ननु वक्तुत्वं वचन प्रति कत्तत्वं AAA IA, तख सामण्येविरदललक्षणत्वादिति चेत्‌। अन्य)धाऽवक्तष्व मपि कंथ तच्च तस्य वचनेतरकत्तं तवलक्षणत्वात | सवेसामथ्यैविरषे वचनसामथ्यैविरद्ो न विरइ दति चेत्‌ । भथ सवसामथ्येविरदहो वन्धासुतस्य कुतः प्रमाणात्सिहः। अवल्तुत्वादैवेति चेत्‌ । नन्वेतदपि कथम्‌ | स्वे्तामथ्यैविरहारेवेति देत्‌ । सोयं aes वंचनैरितस्ततो निघनाधमणिक इव माघन सामय न्परस्याश्रयदोषमयि न पश्यति | कमयैगपद्युविर हादिति A) न, afecefear- वपि प्रमाणनु"्योगस्यानुटततेः । aaa च पराद्धष्य- माणे तदविनाभूतघर्कलवक्तत्वादिधरमप्रसक्तो कुतः कमयौगप्र्यविरहसाधनस्यावकाशः कुतस्तरां चावस्तु- तरिनेव ताद्ग ज्ञानं तदा वक्गलसष्ष्टावसुज्ञा नमणम्देवेति न विरोधनिश्चय ai) पव वक्वभ्य वस्तुव्याप्यलेनावस्तुनि विरोधः onfga cara} saga: साध्यरहितलात्खष्स्पविरधं nea 1 नन्विति । श्रवक्रपदे पयदामर्माभित्य परिहरति | Ufa | प्रसज्यप्रतिषेधमाश्रिद्या₹ | भव्वति । केवलंन्निरयेके- feed: क्रसयोगपद्यविरहामिद्धो न तरानल्ला्यमवस्ुल- मित्याह । कुतम्तरामिति । sagarfagt न तन्चाध्मपोल्याइ । (१) नुपयोगस्य इति ₹ ge Ute | प्रर ष ५| प्रमागप्रकरगम्‌ | 9२९ त्वसाधंनस्य ` कुतिस्तमां सावक्तृ्वादिसाधनानाम्‌ | ततश्च प्रमाणमेव सोमा व्यवहार नियमस्य, तदतिक्रमे- त्वनियम रवेत्यभिप्रायेशेद मुक्त । उपयेमे ar— निषेधव्यवहारोपयागे ari, न निरुपा्यो--विधिः व्यवहाराविषयः यस्मिन्किचि्निषिध्यते प्रमाणेन तस्मिन्‌ विंचिद्दिधौयतेऽपीति नियमा दित्यधैः | तथापि प्रष्टर्त्तरे वत्तव्ये न विरुइमनधेकं वा वक्तमुचितमित्याश्यवानाह | WATE । , -१५।* TAT) अथेति । ois, WaT fags awe- येयेदरेवोत्तसौकिथते तरेव विरुडमित्यधैः। न च केवलमचोत्तरदः प्रशट्यहृदय wal न ~~~ -- करुतस्तमामिति । va परमतेन दूषयिला खमतमाञ्ित्योप- संहरति | ततश्चेति । aa चालोके मानाभावात्‌ न वक्रलादि- माघधनमित्यथेः | उपपादितमयरोौकायां निवेशयति । "अ्रनेनेति | ्ष्टुरिति | ute कस्य चिद्वस्तुनौत्यादिग्रश्नकन्तुः ति TAU | न वे awatsa किञ्चिदिध्रौयते निषिध्यत इत्यादि fag श्रलोक- यवदहाराबिषयतले यत्किञ्चित्त दिषयं वचनं gavin fre: उत्तराविषय दति। ननु परप्रश्त्राक्यायोऽवगतो नवा? a Vea, आद्ये तद्यदि नानुद्यते तदाऽनतुभाषणं fae, श्रनूद्य॒यथुत्तरं न glad तदानौमप्रतिभेति मूकं, शरणं । अनुत्तराविष्ये दूति ९ ge पा०। ९१ ORR सटोकन्यायवार्तिकतात्पर्यपरसिमुद्धौ «= [at aT. १ दयपरतौते देवदत्तादौ नौरः wate’ Real: विना ma: | तवापि यथयकोऽप्रतौतपर माथेविषय रवोत्तर aefa न गौर दति, श्रपरोऽपि किं न दयात्‌ गौर इति, न्‌ चैवं सति काचिर्थसिद्धिः। प्रमाणाभाव विरोधयोरभय्ापि तुल्यत्वात्‌ | तदिदभुक्त अह दय- वाचचािति । १५।९ । नन्वप्रतौते व्वहाराभाव इति युक्तं क्रमरोमा- ag प्रतौयन्त रव । vee विकल्पाः किंचिदथेभेद- मद्रल्लिखठन्त श्व उत्पद्यते। न च प्रमाशास्यद श्व न चोत्तरा तदपाद।नादप्रतिभा, न च प्रृते तथेति वाद्यम्‌ | उन्तरानरलम्यापि विभावने. मूकलानुपपत्तेः | QUE: वाद कयामाभरिद्यतद्‌क्रं | जन्यवितण्डयोस्ेवं प्रथमं रञरविषयो gmt । शरगगिषाणपदेन यदि द्रया दिसन्नकमेषो चते तदा न 'ततोव्यतिरेकः । श्रयान्यत्तदा निरथकं faawara द्र्या्वाचकस्यावाचकलात्‌ । न चेवं मकलप्रप्ानुपपन्तिः | उभयवादिखोहतेऽयं विगरषन्ञानाय तदुपपत्तेः । श्रहदया'* एव प्रतिवच इति .टौका । श्रहद्थलं प्रतिवाचो श्रपायकोज्घावकल- fat: । प्रेयात्यमिति । खाज्ञानावरणं Fara । श्रनधेपरस्यैव वमवतोऽयंपरतया मया प्रयुकमिति वचनं वा । ज्ञानविनेव SET हेतूलं न तु प्रमालेन यथायेलवस्य व्यथंलादतो यदज्नातं तम्या ववहारि, ज्ञाते तु कुश्नेरोमादौ यवहारः शादित्यार।. न शेति, TREY परमागप्रकरगम्‌ | 923 व्यवहारास्यंदमिव्यलि निम, इत्यत BIE) न वात्य. न्तेतिं। oui यद्यपि सवधा gate वदहाराभाव इति वदतो बौदम्यापि स्ववचन'"विरोध व । तथा्ययं facia: प्रागेवोद्नावितप्राथ, इत्येनसुपेश्य wears समथितम्‌ | , ` तथा fe— शशविषाणमिति ज्ञानमन्यधास्यातिः स्यादसतस्यातिर्वा ! न तावदाद्यसे रोचते तथासति किच्िदारो पविषयः, स्यात्‌ ¦ तथा चारोपविषयस्तचे- वास्यारोपणोयं त्वन्यवेति जितं नेयाथिक्तैः,। नपि दितोयः कारणानुपपत्तेः। इन्द्रियस्य ज्रानानां जनने म्बवविषयाधिपत्येनैव व्यापारात्‌ | लिङ्गशब्दाभासयोर- यद्यपौति । श्रप्रतोत श्रधिकरणे यवदाराभाव रत्यस्येव प्रत्येतु मश्क्यलादित्यथः। श्ङ्गामा्रमिति। ननु श्रप्रतोते स्वदाराभाव दति शरद्धा तन्मा्मित्ययः। स्यात्यन्तरसुमयवाद्यमब्मतमतैः ख्याति- दयमाद । तथाहोति । श्रमल्त्यातौ च विचारारम्भकः संश्रयो दितौयकतर दभरितोऽस्मानिः | श्रलोकस्य कु्मरोमादेः प्रतोतिरेव नाम्ति कारणाभावात्‌ कुतस्ततो व्यवहार इत्यत BTS | कारणेति । विषयाधिपल्येनेति | सज्निषृष्टविषयसदहकारिलनेत्येः । यद्यपि खरदग्रने fase तन्नासि जाय्द्रमस्यापि नेचनिमोलनेऽपि दशनात्‌ न asad नियमः! तथापि यदिद्दियं तत्केवलपदाथ- (९) प्रतिरोध va दूति रे Jo पा” 1 ७२४ सटौकन्धायवार्तिकतात्मयेषग्मद्धौ |[अ.१९अा.१ प्न्यथास्यातिमाचजनकत्वात्‌ । अपदस्तितखा्धयो- आासत्ल्यातिजनकत्वे शशविषाणणब्दात्कूमरोमादि- विकल्यानामण्यत्यत्तिप्रमंगः नियामकाभावात्‌ | स fe Asal वा स्याच्छन्दखाभाव्यं वा) न ताव- दादयः सङ्धेतविधयाप्रतोते " निराङतत्वात्‌ | BATA प्रतोतिरितरेतराश्रयत्वम्‌ | पदसङ्धेतव्रलेन तु प्रदन्तौ खाधापरित्यागात्‌ | तथा चानन्विताः wert रवा- न्विततथा परिस्फुरन्ति .विपरौतव्यापिरेवाऽऽवत्तेते। गोचर प्रमांजनितमेस्कारमचितं मतप्रमाविषयममरमज्ञानजनकं भव. तोति नियमः+ gar सखवप्रादिभ्रमाणामणारो पतिषयायमन्नि कषंजवमश्येवेति भावः ।, लिङ्गनि । तयोरूपम्थितपदाधममर्म- ज्ञानजनकलादिव्यथः। अ्रपहम्तितेति। प्रत्यकपदटा्ीपग्डित्यनुप- adnate: । ग्रशविषाणपद्ं afe विकरन्पजनकले मति कृ्ारोमा्चतरिकन्य विषयप्रयो जकषटपवन्न स्यात्‌ तददिषखतिकन्पा- त्यादकं ` ग्याद्धित्यापा्दूना्थः। म रोति। स नियामकः; दृतरेति । तत्र agane गग्रविषाणपद्यत्तत्रतोनिः auziza च तत्मतोतौ मङतगरह इत्यथः | नन्‌ यथा खर्गादपदानां प्रत्यक गहौतमङ्तपदम्याथमुपजोगय वाक्यार्थं मङ्गेतग्रहस्तथा ग्र विषाण पदेऽपि स्यादित्यत wes पदभद्गुतेति । पटानां प्रत्येकपदाय ` gana मम्भबोधकलत्वमनुपजौव्य वा? sq श्रन्यधाख्याति- (१) प्रतौतैरेव पराइतः दति २ qe Ue | 9.2%. 4 | प्रमागप्रकम्गाम्‌ | ७२५ स्वाधेपरित्यागे ` लु पुनरणष्यनियमः : असामयिकाथः ्र्यायनात्‌.। शब्दस्वाभाव्यात्‌ तु नियमे गयत्यन्न- स्यापि तथाविधत्रिकल्पोदयप्रसङ्ग | ` वासनाविगरेषादिति च्‌ भथासद्‌लेखिनः प्रत्ययस्य वासनैव कारणमुत वासनापि! न तावदाद्यः शश- विषाशादिप्रत्ययानां सदातनत्वप्रसङ्गात्‌ | कदाचि- दासनायाः प्रबोधात्कदाचिदिति चेत । न | प्रबोधोऽपि सह कायन्तरं वा अरतिशयपरम्यत्रा परिपाको. वा ! आये वासनैवेति नियमानुपपत्तिः। दितौयोऽपि agatar- प्रल्यासत्तेस्तदा पूववत्‌ । स्वसन्ततिमाच्राधौनत्वे are वादव्याघातः नौला दिबह्धोनामुपि वासनापरिपाकादे- बोत्पादात । वाकस्षनापोति ca तु तदन्योऽपि कश्चिडतु- वक्तव्यः स च विचार्यमाणः पूर्वन्यायं नालिवक्तैत इति । Taare खायंति ¦ प्रत्यकपरदायोानुपजोवनं प्रत्येकपदाथै- परित्याग, मत्येवेति पूवोक्तनियमप्रसङ्ग इत्ययः । owEfa | अना दिवुसनासन्ततेः रुदाऽनुदत्तौ तन्मा प्रभवं मदोत्पद्चेतेत्यथेः | श्रतिश्येति | कुववदरूपलविशि्टोत्पत्तिरित्यधेः | yaafefa । ताभनेवेतिपकानुपपन्तिरित्यथंः | खमन्ततिः वा सनामन्ततिः | पूवे न्यायमिति । इद्धियादौनां ज्ञानजनकवानुपपन्तौ कारणलाभाव (१) विकन्पानां दति र ge OT | ७२६ सटौकन्धायवात्निकतात्मयपरिमुद्धौ. [अ.१या.\ न च शशविषाणादिशब्दानामसदर्थः सह सम्बन्धा- वगमोऽपि | तथा fe परवुद्धौनामनुल्लेखा चदिषर्यसा- प्जुलले रव । न ` चाथैक्रियाविशेप्रोषयस्ति। यतो विषयविगशेषमुन्नौय तच as TAN! न च सङ्ग afagta वण्नात्तदवगमः। तदिषथाणां वचनानां स्वेषामेवाप्रतौतविषयत्वेनाऽग्दौतसङ्ततथा प्रति. पादकत्वात्‌ । न च शशविषाशमुच्चारयतः कश्चिर्भि- प्रायो एततः, तददिषयोऽस्य वाच्य इति que: समय इति aU | न चछेवमाकारः ममयग्रहः। गां बधान ऽप्रतोतश्ब्दाधंस्याभिप्रायमाचप्रतौकि संमयग्रदप्रस- Tay: । एतावता कारणाभावेनामत्‌रयात्यभावसुपपाद्च तर्वेपि नानलो afeut मडुतय्ह TATE । न चेति। aqua qe: मद्धेत- विषयाप्रतोतेरेवेत्यादिना निरस्त दति तेन ctaam तथापि सङ्गत विषयाप्रतौ तिरेव कथमिति शङ्गाजिर।मायमेतदुक्म्‌ । ` पर ृद्धिविषयलेनेवो पञ्डिते ay agat गराह्मोऽन्यथा वः? श्राय परेति । sata परवुद्धिविषयतथेति गेषः। गद्यवमाकारः ममयगरहो विग्रेषव्यवहारोपयोगोति गेषः। तस्य विगरेषसङ्त- ग्रहाधौनतया तदभावेनाभावादिल्ययेः । तदेवोपपादयति । गां बधानेति । नापि यावत्तकधश्चरहिते भरमविषयलनेवो प्ते 5.2 G4] प्रमागप्रकर गम्‌ | ७२७ गात्‌ ।' न .च' वशेषान्तर^विनाक्ृतः कर्पन। ATS. विष॑योऽस्य ara इति साम्तम्‌ । षटङ्गमरोमादौना- भपि तद्त्वप्रसङ्गात्‌। न च स्वे प्रतिपत्तारः भ्यखवा- मनयाऽस्दथेशब्दसम्बन्धप्रतिपत्िभाज इति साम्प्रतम्‌ | परस्यरवातानभिन्नतया अपराधेत्वप्रसङ्गात्‌ | न fe स्वयं छतं “ग संकेतमग्राइथित्वा परो व्यवद।रयितुं शक्ते, न च व्यवहारोपदेशावन्तरेण ग्राहयितुमपि | न च गां बधानेति वच्छशविषाशपदाथं खडव्यवद्ारः | ममयग्रहऽति मङ्गा दित्या । न चेति। श्रन्य्रा वेत्याह । नच सव्यै दृति । परस्परेति | मया योऽयौऽवगतः म एवानेनापौति मवादाभाव इत्ययः । श्रपरायलेति । यद्यसाधारणसङतवत्तया ज्ञानविषयो न स्यात्‌ परायेत्रिषयो न स्यादित्यप्पाठन।येः। शद्‌ शद्ध तगरहोऽपि यथं care) नदहोति) सदङ्धतयदो.योगा- wane) न चेति। मङ़तग्रडे व्यवहारस्येवीपायान्तरोतजोव्य- तवान्तदृभावमाद । न 9 गार्भिति। प्रयोजकवाक्योच्चार"0नन्तर प्रयोज्यप्ररन्तिदज्र॑ना चद्धेतुज्ञाने वानेन शक्तिगेद्यने, न ल्लोके ्रन्तिेदभनाङ्केतो waders: | उपदे शरश्च माचात्पुरन्यरया वा? श्राद्यस्याभावमादर। न चायमिति | नाच fanaa विशेष- REACH: शब्द THU: | परस्यरयोपदे शः शक्रिग्रार्‌कसुपभानं é (9) निषधान्तैर दति २ ge पा, | (2) ममयं दति २ पुर Ue | ७२८ सटोकन्धायवात्तिकतात्यय पर्मदधौ |अ.२ अ. ् न चायमस्त वशर इति वदृपदरेशः। न भयश्च Treat गक्य इति "“वदूपलक्षणा तिदेशः! aga: श्रविषाणा- दिकल्यना नासत्स्यातिरूपाः नथात्वे कारणाभावात्‌ मूक्ठप्रवदसव्यव HAART, तस्मादन्या ष्यातिखूपा wfa नेतदनुरोधेनाप्यव्तुनो निषेध- व्यवहारगो चरत्वमित्यथः | तथापि नाऽ सिद्धापालम्भोपयोगोत्याइ। afer गोचरशचेति। "५" | | | तथाहि | कोऽयं व्यतिरेको नाम ! यद्यतो व्यति रिच्यते तस्य , तचाभावो वा तद्भावस्वभावत्वं वा, तच Alaa gas श्र विषाशेऽभावः प्रमाण वा दारोशुत्यानमानं वा | तचाद्यस्याभावमाह ' न च यथंति। गवयत्वस्य प्र्त्तिनिमित्तस्यो पलचणं wae तस्याति: कथनं गवयलविग्िष्रोधर्ना गवयशब्दवाच्य दति प्रट्रत्िनिभिन्तविशिष्ट वुद्रपमानफललात्‌ मादु श्यस्याप्रत्तिनिमित्तवादिव्य्चः । gay स्याभारमार | न चेद्ेति | तेन aura प्रतिज्ञाय "च्तष्टवा- भावकथने विरोधाभाव इति भावः) तथाच स्मचोपमानमेव मढनतिनिमिन्त विशि परिच्छेदकं तच्च aaa awa: । नेतरदिति । न. केवलं प्रमाणाभावादपि त्‌ श्रग्रविषाणादिविकः (१) दुपन्नक्तणा जु ८।१२.... नि मधुकरः पिबनोतिवन्‌ प्रसिङ्धपद मामानाधिकरण्थं, तदमृः--द्त्यादि अधिकं २ पु पा | TRY प्रमागप्रकम्गाम्‌ | O2E Tats. * .टक्षरहितभगत्कटरकवत्रमये।गपद्यर हितस्प् शशविषाणस्थ प्रमासाविषथत्वात्‌ | नापि water: पद्याभावषूपत्वं शश्विषाणस्य प्रामाणिकं । घटराभाव- कंच्छशरठिषाणस्य प्रमाशेवानुपलम्पात्‌ | | घटाभावोऽपि न प्रमाणगोचर. इलि चेत्‌ । न , तस्य तदिविक्ततरम्बभावस्यापि प्रमाणत va सिद्धः, असिद्धौ वा-तवा्यव्यवहार एव | घटस्तावच्छाभावविरहस्वभावः प्रमाणसिङ्ः तद्रू wm कद्‌ चिदप्यनुषलम्भात्‌ vatata तृदभा्रेऽपि घटविरहइस्वभावःसिद्ध इति चत्‌ | a! धटाभावस्य न्यानुरोधादपि तस्य ग्रश्विषाणारो पुरूपवमित्यर्धः । भवतु ata | उपलम्भो दूषणएममत्‌स्यातावलोके हेतुसाध्ययतिरेकग्राहकमानाभाव इत्ययः । dafa अतिरेक दृष्टान्तः यथा टृक्रह्ित राजकटवे मानं नवं marfecfea शश्रविषाण cau: | घटाभाववदिति वयतिरेकदुष्टाज्ः। घराभावोपौति । यतिरेकदृष्टान्तस्यापि घटा- भावद््रा्रामाणिकलनात्‌. मनचाप्रामाणिकेनेव BT caw तदि विक्गति । त्ादंभावादिविक्नो भिन्नः प्रतियोगौ घरस्लदिः तरख्लभावस्येत्यथः | तेन यथा खाभावविविक्रो घटः ्मांणसिद्ध ` सया घट विविक्रस्तदभावोऽपौत्यथेः। एतावतेवेति । यः खाभावः विरहखभावः प्रामाणिको भवति तदभावेनाप्रामाण्किनापि Baer: इत्यतो नातिग्रसडः । घटाभावस्येति। घटाभावो न azfare ७३० | सटकन्धायवात्तिकतात्प्चपरिगुदध, [अ. १ आ. र. तदिरहस्वभावत्वानभ्यपगसात्‌। न Sa .खभावे प्रमाणगोचरे पदन्योऽपि fag: स्यात्‌ अतिप्रसङ्गात्‌ ) रवम्भृतावेव घटतंदभाषौ यदेक परिच्छित्ति- tae. व्यवश्ितिरिति, येत्‌। न। घटवद्‌ षटा- भावस्यापि प्रामाशिकत्वानभ्युपगमे स्वभाववादान?. भ्युपगमात्‌ | प्रमाणसिङ्घ fe वतुनि स्वभाववादा- लम्बनं, न तु खभाववादालम्बनेनैव वल्लुव्यवश्िति- „ रिति हि भवतामेव as तच जयदुन्दभिः। यदुक्तं वाज्िकालंङ्धारेः- यत्किञ्िद्रात्माभिमतं विधाय निरन्तर स्तच कतः परेण | वहलुस्वभावेरिति वाच्यमिन्धं “AMAT स्यादिज्नयो समस्तः | खभावः तश्यालो कलन निःखभाववादित्ययेः। कविद्घटाभावस्येति पाठः। तच धघरकूपाभावो घटाभावविरदुष्टपः विरहस्य . वन्मते- salamat घटम्यापि तद्र पलेनालौकलप्रसङ्गः ¦ कि्धवमेकस्यापि निरूपणं न म्यादन्योन्यनिूपणनिरूणला रित्य | fay घटस्य खाभावरविर दख्भावगरा इक मानं घटाभावं विषयौकरोति न ar? श्रनये क afatgfzare | a afai meq शङ्कते। एवंश्रताविति। (१) नवकाशन्‌ दूति र go We! Ae oe प्रमागप्रकर्णाम्‌ | ORY तत्किमिदरांनो स्वाभावविर इख्वभावोषटः VATU AA fea: | तव ee रवमेतत्‌। घटो fe याहकूतादक्‌ स्वभावस्तावत्‌ प्रमाणपथमवतौशेः तस्य यदि परमाथ नोऽभावोऽपि कश्चित्‌ ena परमाथेतः सोऽपि तदिरह- सभाव इति तथेव प्रमाणेनावेदितः स्यात्‌। न चैतद्भ्युपगम्यते भवता । तस्माद्‌षटवत्तदभावस्यापि प्रामाणिकत्वेनैवानयोः पर स्यर विर हलक्षणव्यतिरेक- fafa: 1 श्रप्रामाशिकत्वे वुऽनयोरपि न तथाभाव इति शरग्राविषाणादिषटपौयमेव गतिः। , ननु काल्यनिकरूपसंपत्तिरेवानुमानाङ्गमस््वित्यत श्राह । तस्थाः सवच मुलभत्वादिति। ५ '*। दह. एवं स्वभावा वित्ययः । यद्वा अ्रन्यगो चरप्रमाणादन्यत्‌ भिध्यनोत्यति- प्रमक्रिनियामकः खभावभेद wale | एव्न्छताविति ' " घटव- दितिब्यतिरेके दृष्टान्तः तत्किमिति | तया मति घटः खाभा- aaa: स्यादिति भावः ¦ aageafa । श्रभावस्य प्रामाणिकं टस्य तदिरडात्मकत स्यान्न चाभावः तव मते प्रामाणिक इत्यथ यादृकूद्रादुं गिति खभावनिरूपणा निरूष्यवसुक्रम्‌ । दयमेवेति यदि शरप्रविषाणादिकं स्यात्तदा त्र करमयोगपदययतिरे सरूप प्रामाणिकलं स्यान्न चाभावः स्ादित्यथेः | .श्रप्रसक्रनिषेधमा gee नन्विति । रूपं मपचसलादि । सौगतानां बाधसतप्रति पक्चयोरधिकरेलाभासलाभावादनैकान्तिका सिद्ध विरद्धेषु काल्यनिवं ०९२ मटोकन्यायवार्तिक्रतात्ययधग्मगुद्धौ, |. अ १. é न॒वत्वादिमाधने प्रमेयत्वादै शब्दाभित्यतवौ दिमाधने चाश्ृषत्वादे नित्यत्वादिसाधने कतकत्वा दा वित्यर्थः, ननु पक्षसपक्षविपक्षास्तावदस्ववलतुमेरेन feu: तच्च ये कल्यनयोपनोताः त काल्यनिका ण्व yer धमत्वान्वयव्यतिरेकाः प्रमाणोपनौतेषु तु प्रामाणिका रेति विभागः। तदिह काल्यनिकान्चिरप्रथयपि प्रमेयत्वादेव्यादत्तिः काल्यनिकौ faer तथापि प्रामा- गिकाज्नलहदादेः प्रामारिकयेवे षित्व्या, सा च न fasta कुतस्तस्य हेतुत्वम्‌ । णवं प्रामाणिके शब्देऽपि ulead प्रामाणिक रव हेतुसद्वावो ama) न चसा चाष्टषत्वस्यास्तौति सोऽपि कथं इेतुरिति। एवं छृतकत्वस्यापि वर््वेकनियतस्य धर्मस्य वास्तव रवान्वयो वक्तव्यः | Te रुव fare वास्तव शव व्यतिरेको. वक्तव्यः। न च तस्य तै स्तः। तत्कघम- सावपि हेतुरिति | प्रलयितमेतत्‌ । न हि नियाम- कमन्तरेण सम्पदं प्रति कल्यना (त्वरते विपद्‌-प्रति तु विल्लम्बत इति शक्यं ami; तथा च निरग्रिक- रूपसचन्यदा गमकचापत्तिमाद | ट इन्वति ' एवमिति । ava स {धनस्य खलमन्वरम्तदभावो विपक्च तिरेक द्यः, नौति । चथा कान्यनिकपमपत्तिगंमिका तथा ate लिङ्गकूपवि- पर. रद. ५| प्रमाणप्रकर्गम्‌ 933 मपि ara सपुमभितिकृल्यनामातेण farwefe- तवाहूमोनाभिं गमयेत्‌ | वास्तव्यां रूपसम्यत्तौ किमः नेन काल्पनिकंदोषेशेति चेत्‌'। तहिं वास्तव्याम- लम्यत्नो किं काल्पनिकः तयेति समानम्‌| विरोधा- विगोधौ विश्नेष इति चेत्‌ । Ha Va | उभयोरेकच वसूववस्तुत्व दन्यचावश्लुवदिति चेत्‌ । तत्किं काल्प- न्दकिऽपि धूमो aqua येन कूमंरोम्णस्तेन ae विगोधः स्यात | कचिदस्तुभूत इति चेत्‌ । निङ्मत्वमपि, कदिदलतु भूतमिति तेनापि विरोध रव |. तम्मा्यथा काल्प निकौ विपत्तिनं दोषाय तथा काल्पनिको सम्पत्तिर प पन्तिममिका स्यादविग्रोषादित्ययेः। नियामकमाद | * विसेधेति yaw aga: कृ रोम्णानौकेन विरोधो धृमस्याभावतयालो कं तेनाविरोघध दत्यथः। उभयोरिनि। उभयो yA at Ta धरमेनानूमाने धमस्य , Wa कृम्मरोम्णश्चावस्तुल मित्यतो wie कुमर मूषा मम्बन्धो विरद श्रन्यच धमस्य व्यतिरेके -उभयो धमाभावकूमेरोम्णोरवस्तुलान्न ष रिरुद्ध॒दत्यथः । तत्किमिति व्तुभ्रूतादलो कमन्यदेवेति न तस्यालोकेन सम्बन्धो विरद्ध दत्यथं निद्धेमचमपोति | fauna Haga 'वस्तुलेऽपि यथा काच (१) Brava | 938 टौकन्धायवाततिकतात्पव॑पगमिदधौ, [अ.१ अ. १. न गुणायेति aera सवच सुलभर्वादितिरोकीथेः | रंतचाभ्युपेत्योक्तम्‌ । agg न निरूपास्यं वस्यविदयवृहारस्य भाजन- fafa | ननु यद्यावयोर कुशलतथा स्ववचनविरोधः ! अथ ne: किमुत्तरं वक्तव्यमित्यवशिष्टमुपसंहरन्‌ परि - हरति । तश्मादिति। ovis aa वचने मबधेव विरोधः तचावचनमेव श्रेय इत्यथैः ।. स्तेन मुकताहेतुविकल्याः परिह्ता बो व्या इति । नन्वेकरूपविकलुमिदं कथं गमकं ! गमकत्वे वा fata तेन न बिरोधम्तथा शूमन्ापि कपिदम्तुल कान्द निकेन तेन न विरोध दरति विपचे कुशनेरोमादौ aa धृमोपि नाग्नि गमयेत्‌ | चदि च त्राोकोवङ्िरथम्तौति न धूमस्य fava afaa तदाऽविगरेषेणाचापि कान्पनिकः साध्यसद्वावोऽप्तौति न विष्चट्तिल face: | aa aaa दरति। श्रपाथकवचनोद्धावने aa विरोधप्तचावचनमेव श्रेय इन्यर्थः । ` एतेनेति । मूकौभंषि यदज्ञानेव हेतुत" भन्नानमेव निग्रह्यानं, wa ज्ञानमस्ति ? तद्रा यद्यनुवा दस्तदाऽननु भाषणं faagera, यदि चानृद्या- anata» तंद्धमरतिभेति यद्दिकल् दूषणएमापादितं तत्प रित उत्तरां उन्तराप्रतिपत्तिर प्रतिभेति तक्न्णादित्ययेः । waa Radin इति तमाह । नन्विति । मपचाखयविप्षघ्यनिरेकाभ्या- प. २ स. ५| परमागप्रकरणम्‌ | ७९५. व्यतिरेक्विक्लद्रपान्तरविकलमपि तथा किं न स्यादविशेषादित्याश्कयाह | न चैतावनरेति | [११५ । ,५* रूपान्तरवे कल्यवन्र वधतिरेकवैकल्यमविनाभावक्षति- AACA: | | रवं तहं सन्यपि विपक्षे व्यतिरेकी न (“पर्येषणौय इत्यत ariel विपक्ष्नम्भवे त्विति oui. विपक्न सत्रि तच fang: ततश्च तन्नटत्यथं तदुपयोगः, विपक्षाभावे तु शङ्कव नास्ति, यथोक्तं प्राक। लो याभ्यवहर शेऽप्यममधेस्य मुमर्षोन fe श्ष्कलौभक्षणं शङ्कते चेतन इत्यधेः | wad त्विति। coer अस्य तु काल्यनिक्तोऽपि विपक्षः परेणाभिधातुं न शक्यते अभिधाने सपश्षत्वा- मेव वयातिग्रहात्‌ केवलान्वयिनश्च विपच्वाभावान्तत्र तिरे काग्रहा- द्माघ्ययहेण कथं aaa गमकले चापक्धशनौदेरपि गमकल- faa) नन्वेवमन्वयोपि सपक्व्यतिरेकशङ्गानिराकरणेनो पयुक्त दूत्यन्वयव्यात्धिरथप्रयोजिका स्यादित्यत ste: विपकतदोति। च्रन्वयव्यतिरेकव्याघ्योः ' प्रत्येकमन्यच प्रयोजकल्वावगमाद्युगपदुभय- ्ाघ्युपस्धितौ विनिगमनाभावादुभयोरपि प्रयोजकवे सत्रि यति- -रेके विपचरत्तिशङ्धा नित्या यतिरेकयाभिः मिध्यतोति wer- निदटन्तिरकत्य्यः । श्रमिधान इति (१) गवेषणोयः इति १ पुण पा०। ७ मटीकन्धायवार्निकतात्यंपरिमुद्धौ, |ब.१ ग्रा. १. असपक्षत्वऽनाभिधानप्रसङ्गात्‌ ।( ततश्चाभिषेयत्व साध्ये यः afagqeatelad तस्व किं विपक्षे टत्ति- tafaafana saat alata fa वक्तव्यम्‌ | मूकौभय faardig न afaafaaa इति स्वयमे- वोल्लपितमनेन | नत्वेवम्भतीऽहेतुरेव दोषाभावात्‌ । अरुचिमाचस्य सवच सुलभत्वादिति ।' भागासिदचि- निराकरणाय व्याशेति वदतः | ननु यथाईऽकाग्रपदासस्कार सादिय्येन "न्दा श्रयवमनभिधेय- मथयरपोतिष्ठते” तथाऽभिधेयविपकम्यानभिधेयविपि पदाद्‌ पख्धितिः स्यात्‌ णवरं चाभिधेपलं कुतोपि यावन्तेत॒धश्मलाङ्गोवत्‌ । न च यादत्तचम्णयादरत्तने तदेव केवलान्वयि, यादरत्तते यत एव aladad way तदेव केत्रलाचयोति ध््मैवम्यानेकान्तिक- चादेवभत्यन्ताभावप्रतियो गिवम्यात्यन्ताभावाप्रतियो गिवे ऽत्यन्ता- भावप्रतियो गिलमेव केवनाचयि. अ्रत्यन्ताभातरप्रतियोगिले च यच्विष्ठात्यन्ताभाव्रप्रतियोग्त्यन्ताभावप्रतिवो गिल तदेव केवला- न्वयि। न च याटृत्वमत्यन्ताभावलं च नःनति वाच्यम्‌ 1. श्रनु गतप्रतौ तिबलेन गोत्व्रत्तयोः fag: तन्न तौवदयाणद्रत्तिमियोगा amma: केवलाचयो तस्य प्रतियोग्यवच्छिके<त्यन्ताभावात्‌ | अत्यन्ताभावाप्रतियो गिनः केवलान्वयिवात्‌ । नापि खाञ्रयनाश्- जन्यदणाद्रिनाग्राल्यन्ताभावः तस्य नाशस्य मभतरात्यन्ताभावादिति वाच्यम्‌ | ay हि प्रतियोगिप्रागभावो ade त्न न तदत्यन्ता- U2 स्‌. 4] प्रसागप्रकम् गम्‌ । ७३9 भातो add कय च नागरस्य प्रागभावो aa नाग्रप्रतियोगि- aaqfacn aad तकं कथं नाग्रात्यन्ताभावो वर्तते दति, afe तत्र नागस्य दत्तिः स्यादिति चन्न। qa तच नाशस्य AMAR सत्वात्‌" ATATAT A चा्रयम्यव भावात्‌ | नाघा- काग्रात्यन्ताभाव एव केवनान्वयो ' तस्यापि प्रतयो गिपात्यन्ता- भावप्रतियोगिवात्‌,। श्रयाम'वात्यन्ताभागरो न प्रतियोगिषूपः | तय[मत्यन्योन्याभावात्यन्ताभावः प्रतियागिषूप दति प्रतियोगि- ममानदे शरोऽन्योन्याभावो न स्यादिति चेत्‌ । न । प्रतियोग्यव्य- aM ATA: प्रतियोग्येव अन्योन्याभावात्यन्ताभावख प्रति- यो गिटरत्तिरमाध्रारणो way दृति वषम्यात्‌ | WATE: | टत्तिमदेत्यन्ताभावप्रतियो गिलं के वलान्व यित श्राकाग्रात्यन्ताभावो यद्यपि प्रतियरगिरूपात्यन्ताभावप्रतियोगो तथापि स न टत्तिमानित्यत्न्ताभाव एव केवलानचयगे । तया प्रमेयलाद्ययि केव्रलान्यि श्राकाश्रात्यन्ताभावाप्रतोतावृपि jam- ata: | न च प्रमेयवं तथा प्रमाय।तिषयलस्य चाननुगमादिति चेत्‌ । न । wae प्ररम्परासम्बन्धन प्रमएविषयलनानुगमा- fefa aay नन्वेवमपि ayerafafa सग्याभावात्‌ कथमनुमितिः ? प्रमेयलमच वत्तते न वेति संश्यदति चत्‌ । al ae प्रसेयव- विशेथकलात्‌ । न चेदं रमेयं प्रमेयलमचास्तोति एक एवाथः | विशरेषणविगरेग्यभावभदेनायभेदान्‌ । BUS: य एव Ue ane: साध्यसिद्धिविरोधो सन्एवाङ्ग न 3.9 ७३८ नटोकन्ायवात्तिकतात्ययपरस्म्द्धौ |अ.१ च. पूवेवदित्यतिशाथने मतुपोविधानृम्‌, श्रतिंशयश्च -व्याप्तिरेवेत्याशयः। तदिदमुक्तं ठीकाकता अस्ति म॑ध- TA ATA A तु Blas | ˆ vrei s ननु साध्यसजातोये Bane a काचिदन्ति रित्यत आह । साध्यस्योपयक्तत्वादिति | oc: पोनरुक्तयसममपाकरोति। पदानि विभज्छेति; 21914) नञमन्त्भाव्य व्याख्याने सामान्यतो दष्टपदुमेवं तु शचविगप्षणलमपि तन्तं गौरवान्‌ | प्रमेयलं न वेति wnat विरोधी न wade | यदा प्रसेयलमत्यन्ताभावप्रतियोमौ तिभाग्य. तोऽच्र षंश्रयः। waar मंश्रयो नानुमानाङ्गमपि तु तद्योग्यता | न च साऽपि माधक्वाधकप्रमाणाभावः प्रमेयलाभावस्य चाप्रसिद्या तच प्रमाण्एबिद्ौ बाधकाप्रसिद्भिरिति वाच्यम्‌ । पदनिष्टात्यना- भावप्रतियो गिलस्येव साध्य बाधक्रलात्‌ | तदभावस्येव योग्यवात्‌ | पव वदित्यते यचा पचयाप्रेलभिः तदाद । श्रतिश्रायन दूति | गमनिन्दाप्रग्रषासु नित्ययोगऽति शायने । संसगेंऽस्ति विवक्षायां भवन्ति मतुबादय” दति afar) न चेकपचक छशिङ्गाया्निः । qeara- चदेटकध्समानाधिकरणात्यन्तामावापरतियो गिल तदथेल्ात्‌ | TAMIA च पचतादचछेदकपर माफ्वममानाधिक्र णात्यन्ताभाव- प्रतियो गिधात्‌ | 0.2 &.4 | प्मागप्रकम्गम्‌ | ७३८ यो ननोधम्‌। उक्नाविगरेषर हितत्वेन "विपक्ष एव मामान्य Trad, तवाद, सप्तम्यास्तसिः, योग्बदशननिरत्या च हश्यनिटत्तिविवक्षिता । aa. fare असदित्य्थैः | ॥ निमृभ्यपेत्य रूपदयसंपटे चकार- मवतारयति । तथाचेति । “+ ° तदेवं तत्प॒वंकमित्यनेन लिङ्गपरामर्षोनुमानमिति लक्षणाथे व्याख्याते अध fa fax कतिविधं वेति जिज्ञासायां चिषिधमित्यवच्छेदेन व्याख्याय किं लक्षश- उक्रविग्रषति | पक्चधम्मराहित्यन च aatfaqy: सभन साधारणो भवतोत्ययः | नन्‌ विपच्वतोणदृ ट॑वसुभवान्न तावता fared लभ्यत दत्यत श्राह । योग्येति । ya छलेतिरोका - - - - श्रनुमानचयेऽप्यन्वितं छवत्यथंः । यद्यपि aa कचिह्ाधका- भावोऽभशिद्धः प्ररतपच्कप्रहतसाध्याभावख सिद्यसिद्धियडइतः तथापि araua पक्निष्टाल्यंताभावप्रतियो गिलग्मदिकमानाभाव एवावाधितविषयलात्छतः fagafefa न तु" केवलब्तिरेक्यपि Wg Tid साध्यवन््ाज्स्येव wea पकस्यापि सपच्चवात्‌ | तत्र तस्य A a षकमिन्नलमपि तन्तं गौ रवात्‌ । भ्रभेदानु- माने पचरोव षपचवा्वेमभिपेयं प्रमेयवा दिल्यारीनां विधा्रय- बरिभावोपपत्तेः । न च निश्ितसाध्यवाग्छपचः qay न तथेति aay | afar qa सपश्चेयभावात्‌ वादि प्रतिवादि निश्चयस्य च कचित्छपचणभातात्‌ । श्रवाहः। पक्ततावच्छेदकादन्येन ७8 ० सटोकन्यायवात्तिकतात्ययपग्गुदधौ [अ १ अआ. १ मिति faararat 'पुववदित्यादेकवावृूमतया, स्याने "पराम पविषयः; संज्ञित विभक्तोलकितिथ। विषय विषरयि- णोरभेदविवक्षथा च स्रामानाधिकः ए्यमिति मन्तव्यम्‌ एवमन्यान्यपि; ..“: तद्या । मनोन्नमन्तका- शिन।मंदश्नेन संसारिणं रागानुमानं, शचद्रभनेन क्रोधानुमान, ग्रह्वाव्तां यथाविधि यागाद्नुष्टानेन प्रकारेण निञ्थितमाथ्यवलष्टव मपक्तनादिभागोयुक्तः। यद्रा श्रन्यत्र ` मधध्यवन्म्ाचम्य. मपच्ततेयत्र qafafema.faafear तद्िभागः कत नन्‌ पूथ्ववदादिना लिगम्यानुमानवम्‌क्रमतोशिगपरा- मगानुमानमिति भामानाधिक्ररण्छ न युक्तमित्यत श्राह । विष- येनि | श्रत्र कारणात्कायानुमानोटाहरणमंत्यतन्तु संयो गात्परम्य AQUA न am पटोत्प्ः परागि्दरियमन्निकषे सति- ARAMA MATH AMAIA पटोत्पत्तिदधत्येकः कालम्ततो- वाञ्ि्धतिकानि पटे रूपाद्यत्त्तः aca लिंगपराम्ः तदैव पटस्य प्रत्यच्ता 'ज्ानगोस्तरलारत्यत ae Sarat: रपि चति ute विति टोका । परववेमेव waaay ततौ aad कम तदि दियायमनल्िकर्षात्‌ यदा प्रथममेवालोत्रयति तदेव क्रियातो- विभागः। ततो विभागात्‌ प्रन्म्योगनिन्रन्तिः। तथाचेयं क्रियेति दतोयङ्िगपरामगस्योत्पाद gaa: कालः पटार भकानयोपाग्यतन्त्‌- सृयोगकान दतौयलिंगपरामर्थादशुमितिः । aaa AGT पटः परत्य Cau: | शच्रदश्ेनेति श लप्रकार कदगेननेद्य्ः। wares 7.24. 4] प्रतगप्रकर्गम्‌ | ७8२ धमानुपरानं, "लिपयभोग्न सुखानुभमानं च्रविकनेन्द्रि- यस्म NMA Fa ज्ञानानुमानं निषिद्धाचर- गेनाधममानुमानं. पक्भ्यामाद्‌्‌ प्रत्ययैः ARITA मानं; मिश्यान्नानेन भविध्यक्मारप्रवादानुमानमित्य- ध्यात्मम्‌ | वा दे ज्वलन्त तृण गाशिमुपलभ्य भंविष्यद्वम्मा- नुमाने, तथायिध्टवा मविष्यन्रदोपु गादिज्नानं, प्रका- गान्ताधरगतेन वायना त्वरावता दक्षादिक्षोभानुमा- नित्यादि नेयम्‌ | दूग्वबरोधमिति। nota मामान्यतोदष्टष्यरूप- स्येवाविवे चना दिन्यथेः। उदाहमगदारेण तददिवेचनं भविष्यत)त्यत आड । शेषवदूद्‌ादहर णान्तगेतं चेति । गरेषवल्लकछषणयोगऽपि तदुदाहर णान्तरवैलक्षण्येनै- दमेव सामान्यतादृष्टपदार्था भविष्यतोत्यत राह । न चेतावतेति। न तावद्श्चकशणीदिणब्दवद्यं सयतव्रज्यानुमाने वतंते। अन्यचापि दृदग्रथोगात्‌ | नापि सूचकारस्येव परि- ससारिणौतियोन्यमतो न रौनक्तं गेन यभिचारः | विषयभोगति | भोग्यविषयसन्निकरषेणेत्ययेः । योगयनेत्यृक्तान्यकार णो पलक्तणमतो नालोकादिविरहे अभिचारः । श्रविवेचनादिति। विवेचनोपायस्य 98२ सटोकन्यायवात्तिकतात्ययपग्गरद्धो [अ १अा. 2 भाषेयं निःप्रथोजमत्वात्‌'। तस्मादु दृ हरगृषैलश्षण्य- -साचविवश्षयेद्मुच्यते तथा चातिप्रसङ्ग इत्यध | तस्माद्वाष्यकारव्याख्यानविर्द्ोदाहर शमार्बाख्यानमः- राचयमानः सामान्यतो ˆ दष्टपद्‌ व्यस्यायान्यधोदा- VTUATS a योना | छषयदद्विप्रत्यया विषयत्वे aatfa cis aera । प्राङ्मुखो पलभ्यत्वं परिदत्यत्प्र्थविषयत्वादिति पर्यालो चनयेवाविनाशस्य प्रात्तत्वात्‌ । न woe ` विनाश उपलब्धं प्रत्यभिन्चाथते भान्तावण्यनुपलयमुप- ` लब्धतयेर्ति | प्रा दलो पलभ्यत्वे चेत्यस्य ठौकया स्फोरि- ` तस्य प्राञ्मुखो पलब्धस्य प्रा ङुखेनानुपलम्भ सतौत्यधैः। TATA '*८।,* तत्समानदे शस्यस्येति मन्तव्यम्‌ । अन्यथा मात्तण्डमणएडलस्यःपि लोकान्तरवर्तिपुरुषा- पेक्षया Magu zattafag विशेषणं लचणस्यान्नानादित्ययंः। उदाररणेति । दुर्खग्रव्यातुमानदारा सामान्यत दृष्टस्य विवेचनं स्यादित्ययेः। aq भाकारब्यास्यात- मिन्यवक्तं॒॑तेना्धास्यातवादिक्यत श्राह । विरुद्धेति । तेन यास्थानपदं विर्धोदाहरणास्थानपरमित्यः। तथापि भायकार- वास्थानापेषया(न्यथा , were तेनायाख्यामलादिल्यत We! Tautzrecufafa | अनुपलममेवेति | efmaafa- UR ey | प्रमाग प्रकरणम्‌ | 988 aig, तरेलन्नुरपदेन दूचितम्‌"। तदभिमुषरेश- सम्बन्धादिति: र.`शिष्यहिततया व्यभिचारोपयिक- पाङ्विदहर शंन्नापनाय | नहि यथातथा पादविहरण मामस्य हेतोः" छषतिमावहतोति | सत्यविनाश इति च द्रव्यम्‌ । reise द्रव्यत्वे सतौति शेषः इह यद्यपि दिशः प्रत्यक्षत्वं arama” नद्‌ शो व्यधिकर शस्तरुनगरादिष्ेवाङ्गल्या व्यपदेशात्‌ | दिशः सामानाधिकरण्य तवङ्गलौव्यपदेश्स्य न तदधि- करणतासाधनमन्यंथािदत्वात्‌। -- - - तै तरवः सा प्राचौति त्वादिभेदेनाणङ्कल्या व्यपरेशोस्तौति न व्यधि करणत्वमाइत्यामिष। तुं ward दत्धनेनाभिप्राये- शान्यथासिद्धनेव वातिकाथं sare: अन्यथा सिडत येति | reeves र्टवाद्‌ पलभ्यमानसेव Picea प्रत्यभिनज्ञायन्र दृत्यविनाश त्रापि waa एवेत्ययेः। शिष्यह्त तयेति । श्रतुत्पन्नपादविदार स ्राञ्मखोपलभ्यस्य प्राङ्मुखेनानुपलम्भा दित्यनेनेव तुहिनाचलतुखखतय भाशादंदापि यावनित्‌वात्तदमिसुखसमन्धादि तिव्यंमिति व्यभि चारज्ञापकपाद विहारबोधनायैवेद faye: | द्रे सतोति तथा च शणादिभिन्ने यभिचार 'दत्यथेः । श्रावयेति ¦ याव दन्यथादिदधनोचयते तावदिल्यथेः | श्ुतेनेत्यश्य विररषणसधोपयोगा? (१) गपदेशादिति पाठः २ go । = ९ ¢ न ५४४ नटीौकन्यायवात्तिक्रतात्पयपर्सद्धौ |य.१या. र उपलक्षणं चैतत्‌ । चलन्तो एृतःकामुपर्हभ्यायं -वायुर्वातोति . अङ्गलौ निरदेस्याचाषटपे. वायावपि गतत्वन व्यभिचारस्यापि saga) रूपेण स्यर्णानु- मानमित्यादावादिग्रहणेनं रसेन रूपानुमानं गन्धेन ग्सानुमानंमित्यादि | दक्षाद्न मन्देहे वा शि्रपा- दशनं निश्रथोवा तनोऽनवसरपराहलमेवानुमानम्‌ | दश्षशब्द्‌ प्रयोगलक्षगव्यवहारान्‌मानं तु न स्वार्थे मर्विद्तिसमयेनाशऋत्वात | विदितममयस्य च ay cava. | परोऽपि यदि व्यत्यन्नो यदि विदितशब्द्‌- aaa शिंरपालेन टचलानुमानेऽनुपपन्िमाद | व्रचति। मामान्य- ज्ञानदग्रायां वि्रषाज्ञाना्ितिभावः। wi sansa area: ग्रिशपालादितिबवहारानुमानं स्यादित्यत are aqneeata | तद्धि are gard वा? Me प्रमाता किमगदोतमङ्गतः तदिप- That वा? "नाद्यः माध्राप्रसिद्धेरिल्यत श्रा । त्रविदितममयेनेति। न॒द्ितौयस्तादृगरन age ज्ञातलान्निःपरयोजनमनुमान- मित्याह । विदितेति । पराथमिति ईषयति । परोपौति। ame इति । gaat गरोतमङ्गेत इत्ययः | विदितप्रत्तिनिमित्त दति । पुरोवर्तिनि र्यचोरन- टचपदप्रटत्तिनिमित्त दत्यथेः। तादृशं प्रति यर्थमनुमानमिति(\। (१) इत्या इत्यध. | 0.2% 4 प्रमागप्रकम्गम्‌ | 9४६५ प्रटस्सिनिरिन्नक्षृदा स्वयमेवव्यवहयेत . विण्रोतस्तु शंशपाच्चमपि न प्रतोधात | अव्यन्पन्नघ्रेत्ममयमग्राडह- यित्वा व्यवहारयितुमशश्च wa) a चायं ममर ग्रहटप्रकारः तथासति शश्प्रा्चाद्यं दक्षो व्यवहतब्य इति शिंशपात्वभव टक्षण्ब्दप्रहिनिमित्तमाकनयेत | न शक्रिपात्वादयं टक्षशब्द्‌प्रटरत्तिनिमित्तवानिति arama: विदिनितन्निमित्तं प्रति व्यरथैत्वात । विप- Tie प्रत्य प्रसिदविग्रषगच्वप्रसङ्गात्‌ ' सामान्योपक्रमे- समयग्रहानुपपत्तः! पुरूष च्छारमाचाधौनत्वाच्च समयस्य पक्षधमतया नियन्तुमग्र यत्वात्‌ | अविदितपमयंप्रूति तदेति। विपरौतद्ति पुरोव्र्ति-गप्रयक्तीकतव्रसपद्‌प्रहरत्तिनिमित्त saya: गरिप्रपाचमपि न प्रतीयान्‌ । न प्रत्यच्येदित्यथेः। मामान्यस्या प्रत्यत्तो करण गिगोषम्यापरत्यक्तोकर णा दितिभावः | श्र त्यन्नश्चुदिनि। gat अ्रग्यहौतसङन caw) aaa. fafyge- शब्द प्रट्तिनिमित्तवान गिग्रपालास््यनुमान्‌ स्यादित्यत are | सामान्योपक्रम दति । तावतापि ्र्तिनि मिन्तविगेषा निश्चया दित्यः । ननु ad va sauzuafafafan feed पक्चधम्र- ताबलाहचल प्र ज्िजिंमित्तविगरेषे पय्येवसास्यतोत्थत श्राह । पुरुषेति । पच्चधश्मतावलादपि न विषः सिष्यसङ्तस्य पुरषच्छा- घोनतयाऽन्यथापि तत्स दतसम्भवे द्यवा दिप ्तिनिमित्तसं श्रयम्य तद्वद्वा दित्यः | अरविदितममय दति. भ्रविदितदक्तशन्द- (१), अगिदितण्न्टप्रदर्तिनिभिन्तः दृत्यधिकं ₹ ge | < है ०१६ मटोकन्यायवातिकतात्पयंपरिसुदधो [अ.९. आर चान्वयोपकमस्याऽयुक्तत्वादिन्यत APE ARAL । vee तदनेन ये चान्ये साध्यसमानक्नालालते . सवं सामान्यतोदृष्टानुमानसंग्रा द्यत्वनो पलिता इति i .. खमतेन व्।ख्यानान्तरं न तु तान्धर्यान्तर मित्यधैः | पर्य साध्यं तद्यस्य व्याधेधनेनै कतात्पयैत्वात्‌ | श्रने- नैवाभिप्रायेणाह | चापि यथासम्भदमिति | eis नजनन्तमावचक्षारनिरपेष्षते चास्मिन्‌ व्याख्याने पुवस्मादिगेषः। सामान्येन काय' वा कारणं वाऽनु- भयात्मकं वा श्रविनाभावितथा दृष्टं निश्चितं सामा- amend च योजना । तदिदमुक्तं भ्रसंदिग्धता महेति। तत्रं॑तत्पदंकमिति। खरूपविप्रतिपत्ति- र्त्ति निसित्त प्रति साध्याप्रशिद्चाऽ्च यिनोनुपपत्तिरित्ययेः। श्रुते- नेतौति। aur qaqa fanaa शब्दादिना तज्ज्नानाहूचलान्‌- मान भवेटितिभावः। साध्यसमानेति । श्रकाययैकारणभता द्यैः | नन्वचापि यास्याने रववच्छेषवत्‌पदयोः, प्या पकलसपदटत्ति- ara यास्थानानरलमित्यत श्राह । कमिति | ूर्यास्याने नजन्तभबिन विर्धकाटृन्तिलममत्रतिपच्चलमबाधिततल च शभम afecdaea amr एतावता च याख्थानानर्मुक्रमिल्यथः | यथा ASAI AMT याचे | सामान्येनेति । ननु तत्पव्वेकमित्यतः कथं खरूपविप्रतिपल्तिनिराकरणएमित्यत we | 7.2.4 | Daya गम्‌ | ७४७ नित्त सरलक्शसामथ्यन '-्यूनाधिकमंस्यत्वाश्ङा- निदत्तिः naa arog, नियमन्नापने त्वशक्चलपछ्षशत्व- ङ्ानि टृत्तिसतात्ययमित्ति न पौनरुक्यमिति रत्त- वत्तिष्यमाणानुकौतनफलम्‌ ।. यद्यपि प्रतिपन्नं प्रत्यनुमानस्य = संशथविपर्यय- निरृत्तिरज्नातन्नानं वोपयोगस्तथाष्यष्यव सिताभ्यनुन्नानं वल्तुबलायालम्पेक्िते विषये नुपे्षणौयमेवेति तस्याष्यनुमानप्रतिपायेषु गणना | तेनादिवाक्चे^ प्रतिपन्नः प्रतिपादयितेति प्रतिपन्न va प्रतिपादयिता न तु प्रतिपन्नः प्रतिपादयिक्रैवेति बोडव्यम्‌ । ' ` पुनः पोनर्कतयपरि हाराय रत्तवर्तिष्यभाणे ऽनुकौते- afa । पुव सिदवदिति । . साक्षात्कृत्यनुमित्योः क्रिययोसतुल्यता विषथगत। लचणमामाशनेति। घञ्डिखरूप एव न तद्धिप्रतिपत्तिः िद्यमिदधि- व्याघातादितिभावः। aad ufafu ar स्याता च तश्चचणादेव निरं क्रियत दूत्यथंः। दरततव्र्॑तिथमाफेति । टौकायां न्युनाधिकसंखस्या- वच्छदेनेत्धादिः aa, सप्रतीत्यादिवत्तिखमाणम्‌-। यद्यपोति | पून्वीत्पश्नसश्रयस्य पूव्वेविप्र तिपत््येव जिषटत्तेने तन्िटन्तिरूपोपयोग Tae: | तथापौति। न च प्रतिपन्नस्य inary सिद्धसाधनात्‌ (१), प्रमाणत इत्यादि वाक्य व्याष्डयान इत्यचः | ७४८ ` मटौक्रन्धायवराततिकनात्पयपरिमुद्धो = [art ar. व gear तेनायमंथेः ¦ 'व्यात्तिशरादकरपरभाणपोग्धोधर्मे यचानुमोयने तत्यवेवदनुमानं, भदयोग्पत्‌ मामान्य कथमनुमितिरिलति ara» -लिथितम्याणैरस्यान्तरा विस्मरण aura तम्या भग्यान्‌ः। वाप्भिगरःरकति। येनव yam ae वया िगरदस्तम्टव amt ऽनुमानं प्रवठ्वत्‌ ; यथा मास्नातच्चन गोलानुमानम्‌ । यन्‌ ९षान्तजातायम। AR QA Aaa AT मान्यतो रुष्टं यया धरनना।ग्रशत्यथः। यदरन्रियकतोन्धरियर्धमान्‌- मानवाद्रयोमेद TY: ^ टौ काप्नां (सथ्ागव।तिक्रम्यायमयः, व चिद्श्नान्तरमग्रिमत रूपमनुमेयमिच्छन्ति | अत युक्तिमानं fageifa लिङ्गस्य धमस्याश्निना महाखभिचारः वा प्िखनः ¦ पक्नान्तरमाह। मम्बन्ध मिनि, अरश्िधमयोर तिपरषः क्तः । fagaifefa । मम्बज्धिनोः fagaa . मन्दहानच्लाद्ित्य्ः। तताद्यं दूषयति। लिङ्ग fafa) wasn लिङ्ग waned यद्भि fag पचध्रतया ज्ञातं तदा तेनं धेन मन्यः नुमयमप्रजाततवा । अ्रयति। धर्मिणि wad यद्धि ज्ञात लिङ्गमनुमापकं AAT त्येव TAR किन्नानुमेयता gaa va adfartasanaisg, न न्‌ खातैणाभ्िग्त्यियः । मन्बन्धे माध्यं दूषयति । amauta | दयं वच्छमापम्‌ | तवाद्यमाह। षष्रौति। यदि मन्बन्धोऽनुस्ेयः ग्यान्‌ तदाभ्निधूमयोः सम्बन्धोऽस्तोति षष्ठोश्रवणं प्रतिज्ञावा्य स्यादित्ययंः। दूषणान्तरमाह । Ney ,दति। श्रपरतिज्ञेयः 0.24.4 प्रमागप्रकरम्गम्‌ | तोदृष्ट मिति । ›. ्रमत्वकाथेसक्षवायिभिग्ति sae विद्मपशं. ats सततमध्यगमनमावेणा्थि ग्नुमातुं रक्ते! धुननोदटन्ादो व्यभिचारात्‌ | एक- ्रव्यत्वादिल्यस्य ` स्पष्ट पादावन्वध्स्य स्पष्टत्वात्‌ विपक्षव्यतिर कं ण्वोक्तः। fefayaa सैति! os नत्व्ान्वधाभिधानमावेण मम्बन्ध इत्यथः! कुत; धमव्रलाद्‌ग्रिरत्राम्तोत्थत , एवा्मरभि- aatfafafnez प्रमाध्यादथनो श्रिधूमयौः मर्दन्धस्यावगत् र्यः | दूषषणक्तरमार | न चमि | श्रमो मम्बन्धो न fags aaa ay मङ्गतः सम्बद्धः निङ्गध्मौन पक्तधश् "त्यथः ¦ एवं पराभिमतं माध्य दूषयिला स्वाभिमतं माध्यमाद ` लिङ्गनि ¦ धर्ंणम्भिना | aaa महानमादौ । तच परे, fag fax aqaafaya ध (शणं पर्वतं माधयिष्यतोत्ययेः ¦ श्रनुच्छिन्नमन्तत्यद्धगमनादौनास्व गमकत्वस्वे निगषणो पयो गायमादइ | मतात्पश्चर्मिति | ननु शब्दो न द्रव्यमेकंद्रयला दित्यचकेद्रयलस्यान्यव्यति- रेकिणोवया्िपदाय' वयत्तिरे कसदचार va दशितिः स न aA श्रस्य केवलव्यतिरेकिलाभावादत we! पकद्रयला्टिति एकमाचसमवायिकारणएकलादित्ययः | श्र शन्दान्तर हेतूला दित्य भाव्यकारोक्रहेतावन्तर श्न्दो विग्रषवचनः ष॒ च विग्रषोऽनाद्यः तथा चानाद्यशरब्दासमवायिकरणएकला दत्यन् वात्तिककारेणणः OY ० „ मटोकन्यायवार्सिकतात्पयपग्भ्युद्धो [अ.९ वअ. केवलब्यति रे किशङ्खा RIA | समानंजःतौ ATA शब्दस्यासिदम्नतः साधति कौ्यत्वारिति ^ कार्यत्वं पुनास्टानुपलब्धिकारशाभावे पयतु पलब्धस्योएलभ्यमानत्वाद्‌ वो प्रत्यक्षादे ति | सवेचोप- लब्थिप्रपङ्गादित्य्य विपयेयेण 24:1 wane mame: शब्द्‌: आश्रयाप्राप्तावपि क्ष चदनुपलभ्य- मानत्वे सति क्षचिदुपलभ्यमा नत्वात्‌ संयोगवदिति ! माधारणलमुक्रमिति द्रष्टव्यम्‌ । श्रयान्तरत्रनिरामायाद। ममानेति। नन्धभुपलमामाजान साध्यसिद्धिः उपलसिक्रारणान्तराभावादपि तद्पपत्तेरित्यत jay श्रनुपलसिकारणेति । तचा चानु- पलम्भकारणान्तराभावान्न तैनान्यथामिद्भिरित्यथेः, नन्वनुपलमभे- रपलसिप्रागभावषूपायाः । कारणमेव नास्ति सकारणकले चाऽनुपल्सिकारण्भावेऽनुपलभिरिति भावः। श्रयवा नोपलसि- परागभावयाहकतोयोग्यानुपलक्मो विवक्ति: । तहिं तादृ गानुपलसि- विषयवनेवं are fag उपलभ्बमानलादिल्यधः । (?) AUB: | अ्नुपलसिकारणाभावे सत्यनुपक्स्येयनेन योग्ा- नुपलस्ममाजं faafed म च कादाचित्साभावपाहकसतदा यदि यत्ोप्मप्तदानुपलमः ख्यात्‌ । तथा च कादारित्काभावययाहका - नुपजमभविषयलादिति हेतव विवक्सितः । प्र्यचलादिति। जातिमले ufa afefcfraarqerseas: | भसङ्गमाजन्यासाधकलादाइ | विपर्ययेणेति 1 आग्रयाप्रापाविति । Yea, हेतुतनिगेषणान्णयी- TRAY पमागप्रक गम्‌ | ४५९ ' यद्यपि Syste मृणत्वं ' सिद्धाति तथापि भाष्यकारोयो.ह ुर्पे्ठितः स्यादि्तोऽग्रापकतामा च प्रसा्यव प्रकते लगयति। कणति । oe aie प्रयोगः| शब्दौवोचोतः ज्गन्धायेन कशै- शष्कुलौमन्तमाकाशदेशमासादयति ` प्रकांरान्तराऽ- सम्भवे सत्युपलम्यमानलत्वादिति अतिरेक | उदाहरणशाथे विवेचयति । ददत्विति । ^° सद्‌ाद्यमेदः सत्तायोगः। अनित्य्ङ्का र णवक्वम्‌ | सामान्यवि्रेषवत्वमिति। साशधमिणखस्मदादिभिः कदा चत्प्रत्यक्षणालप- यु पचनंतन AAMT: (*)। यदा| भरनो शर विभु विशेषगुणलात्‌ वङ्कि- वद्धि रितिविवकित। () सव्वैच्ो पलम्भप्रसङ्गखच विपत्ते area: | कणे- शब्कुलोमन्तमिति । यद्यपि कलग्रष्कलौमदाकागरं न भिन्नमिति मन्वेशम्दो पशलमभप्रसङ्गस्तदवस्यः तथापि anger $मृमाकाग्रष्य ्रत्याशषन्तिः कापि वाच्या यथा कञ्चिच्छ्दोगटद्येते afgafa म TASTE THM । WES गुएलावान्तरजानोयाखमकायिकारण- त्ति वहिरिद्धिवाक्षपिगरेषणट़ तिजा तितवाद्रू पवदित्यच array: fama) सामान्यविगरषवलमिति । न चात्र ˆ विगरेषपदूेयथ समानानां fe भावः सामान्यं जातिषशूप उपाधिश्च । तददिशषो जातिसतेन जातिक्नवादिश्यथेः। ननु aa `यार्ियाहइकप्रमाण- योग्योऽयानुमौयते तक्षामान्यतोदुष्टमिति पूव्वसुक्रमिदारन quas ध : BN SHR , मटोकन्धायवात्तिक्र^।त्रयपग्दद्धो [च 9 arr 9 लभ्भात्‌ । oe व्यत्िग्राहकेण ^ .'प्रमारेभानुप- लेम्भा दित्यर्थः | आभिप्रायिकरोर्धः पक्षधमंताथा faqs: स vari प्रायेण व्याप्यते येन निना प्रतिन्ना्थ नोपपद्यते। उभयथा शसम्भाकनायामेकलरतच वाधक्रोपपत्तावन्यतर प्रमाणान्तरविधयः." तच विधायकप्रमाणाभावे केवल- व्यतिरेकिणोऽवतारः। ्रत्यकेणानु पनभ्धमानो MIAMI ता मान्यो दृष्ट मित्य ते दति fami ददत are) वथाप्िगराहकरणेति। ननु UR waa मत्यनुमाने यन्धा पचधरद्मतावनासव्वज्ञकन्तमिद्धिः तथच्छाढयो द्र्याभ्िता दत्य गपि पच्ोनावलादेवाग्रद्वयातिरिनदर्मिदधि - 14 विनिगमकमिग्रषाभात्ादित्यत श्राह । श्राभिप्रायिक दृति | येन तिने ति। पक्त.घम्मतातच्छद्‌कधमसामानाधिकरण्यं साध्यमानस्य येन विना न, नितैहतौव्यर्थः | ननवषटदर याना शितलं fe प्विगरषणं हवा यदेच्छादयो द्रया- शिला दति साध्यते तदा्रद्रयातिरिक्रद्रथाश्ितलादिना प्रतिज्ञाय ण्व नोपपद्यत रति पकचध्ताबलादेव" विगेषसिद्धिरिति fa व्यतिरेकिणा । मैव । त्रनुभितेर्थापकतावच्छेद्कप्रकारकलमियमा- ्रश्चाभितवेन प्रकारेण वस्तुतोऽष्टद्रवया ति रिक्रटर यदन्तिलमिद्धाव- यषटद्रथानिरिकदयदन्तिवपरकारकम्रतति तिरेकिण साध्यलात्‌। (१) गोचरः इति Wo ९ go | प्स. ५| पभागप्रक्रर्गम | oy 3° तथो हि ५ teagan सकते कायेत्वादिन्ध मर्वच्रत्वमन्तरेण शित्थादौनां Rata aa नोप पञ्चत पव माखदष्टादौनामन्नाने तद्धिष्ठानानुपपन्तेः, तदधिष्ठाने वासवन्ञत्वानुपपत्तेः। तस्मात्सर्वननत्व- मन्तरेण प्रतिन्नातार्घानुपपत्तौ तद्भिप्रायव्याप्त, श्राभिप्रायिकत्वाच्च पश्चधमतागोचः। दच्छादयन्तु परतन्त्रा गुत्वा दित्यत्र पुनरात्मा नाभिप्रायव्याप्तः। न हौ च्ाद्‌।नां स्त्या द्‌ पारतन्यममंभावित, अपितु ae वेवं पचत्रिशषणणष्द्रवयानाश्चिते षिच्छादिषु द्रयाचितल भिद्यत तस्य दरवयस्या्द्रयातिरिक्रलं कुतः †मद्यनोत्याह्ः | यच नेव पक्षविशषण तत्र कैवलव्य तिरे किणोऽवकाश्र दृत्यपरे | AMAT HATTIE AS यथा इुणके मववे्ञजन्यलं माघधयति तयार यद त्तिलिवा धमदाय yuaafy विष साधयि- स्ति विशेषाभावात्‌ । मेवे । श्र मकन्कचविवादे विषयाणां मगाद्यक। ल्ोनकार्याणामन पक्तोकरणात्तावत्कारणाभिज्ञलन्येव मनज्लूपलात्‌ | , कलदौदिमारभ्य कन्पान्तपर्न्तं यावत्काययै- प्राक्काले नलस्येव ज्ञानादि नित्यनान्तयोः SEC LIC CIES fafg:) gad बाधाप्रतिमन्धानेऽपि मामान्यतो(स)दृ्टपच्यैवसोनाच् | (१) कटेल्ेति पा ₹ ge | (e)' sfeanfe दति पायु ९४. ७१५४ | सटौकन्धायवात्तिकतात्मयबसिमुडौ |अ. १९.२१. मानपप्रत्यक्ष ३ यत्वा दि" भिर्बाधितं, भम॑गतनोसत्वेनेव पृमस्यापालासत्व^)। तन्माद्‌भयया सम्भवादात्मा नाभिप्रायव्याप्तः तद्या प्रत्वाज्च न पक्षधर्मता ARE मारो पयि^तुमहति. afa , त्विच्छादिमम्बडइपरं मान मादायेव निवत्तन | एतदृत्तः कालं श्ित्यादौ बाधिते तदन्यासिद्ठो विधायकप्रमाणाभावान्निपेधमुखेन व्यति- tal प्रवतत | तमिमं विशरेषं wfisfawaia वाधकरैवपनोति अथय यया सु{{भच्रन्दनमित्य्र ज्ञानान्तरोपम्यापितविग्राषण- विशिष्रप्रतोनिः तथा मौमन्यायमिचारमादाय मानान्तगे- पनौनं तत्तदन्यत्वाद्युपजःयाष्रद्रयान्यद्रत्तितं परिङ्िद्यताम aaa) “मस्कःरानियसनानपम्ितेः) तयापोच्छःदाथ्रयस्य निगन्धतया ररव भिन्नवन पत्तं विगरिख तत्तदा धक्वलातं ््येकरजना दि मिन्नसमिद्धावेक्रकभिन्नतेन qafaramefney सेद्यति । मेवम्‌ । इच्छाद्यःग्रय नद्भिज्मजानत दच्छदः एथिव्याद्नाश्रितनज्ञानाटनुमित्यदयात्‌ । “ नतिविच्छा दकं पत्तोरूय द्रयाितलं साध्यते न arfgaaa (१) प्रत्यक्षत्वादि दति ate २ go | (९) भरूमगतनौ ललेनेन पलालतवभिति qe २ पुर । (द) मातङयिनुसिति ate ego ` ध | प्र. रषु. 4; । पमागप्क्रग्गम्‌ | ५५५ द्रव्धा्टकग णत्व दत | (१ १५।ननु मामान्यनोदष्टाद्यद्रपं सिङ्ग. न तर्त्क॑वलव्यतिरेकिणः माध्यं य।टशच्च aq’ साध्य arena afaa fer तथा चाप्रसिहविगेषशः पसः न च तथाभूते मन्दहोऽपि arma | समानासमानधम विप्रतिपत्तौनामनुपलब्यचग त्वा. fe- त्यत श्राह) agfa चाधमिति। स्वरूपेण अमा- धारणरूपेगेत्यधेः | न fe वा्ाधरै्यापुवलयः पदार्थानां fasten. तस्तदप्रमिद्धूत्रपि न दाषः मध्याप्मिद्या a श ऽन्‌मानाङ्गल्तति रित्यत sre: नल्िति। ard eanfaaafaa: ! area लिति | sogaifatentasfaataar: । aparufag: दोषमाह । तथा Bay तया च माध्याप्रभिद्या तत्सन्दद। भावान्‌ Wang लिङ्गस्य wT नास्तोत्यनुमितिमामग्येन USP उपलकणद्चत्‌ = माष्याभरिद्धौ तम्रटत्तरेवाज्ानाने ततसुहचारन्नान यापना हकमप्यस्तोति द्र्यम्‌। ननु खरूप- मात्मनः प्रमेयव तेनैता प्रसिद्ध एवेत्यत श्राह । श्रसाधारणे नेनि । नन्‌ ्रव्या्टकयतिरेकादि शब्दानाम तस्ैलतया खार्थानुपस्य।पनात्‌ न ततः माध्यप्रसिद्ध रित्यत are न होति। (१) अतिरकिणतिपा० २ ge | (२) चरागो्चरलादिति पा" ९ ५" चरापिषयत्वादिति ge ue | ७५६ मटोक्न्धाय्तिकतात्पयपम्मृद्ौ |अ.१ या. १ विश्यष्यभावो विन्धते" तशामत्यन्कथिनोष्यनुन्धान- `भितिप्रलौनमनुमानेन । न चद्रव्यटकातिगिक्तादि- पदार्था रुवापर्वा येनाप्रसिडविग्रषणता स्यान्यकषसय । न चैवं सति शरारङ्गधनुज्ःाद्‌ावपि प्रसङ्गः तर्य पदाधैम(चप्रस्निः सवच सुलभत्वादिति व।च्यम्‌। मामान्यतोदष्टपुवकत्वनियममौमाथा ' दुलंद्ात्वात | aya मामान्यलोष्यस्द्गिः कथं निःप्रमाणकशब्द- सामथ्येमाचमाश्रित्य WA | अपगामरष्टश् कथं अत्र न पदाः मेध्यः, किन्तु वाक्यार्थः म च मन्चाप्रतोत एव प्रतौयत sayy: । तया मतोति! पवताऽग्मिमानितिवाक्यायम्याप्रमिद्क्वादि- aa) न'च पटार्था एवाप्रसिद्धा येन तत्पद्रानां मद्भनाग्रहान्न ततः तद्‌ पम्यितिः म्यादित्याद। न चेति| मामान्यतोदृष्टति। नच पटायेज्नानं माध्रप्रमिद्भिरित्यृ्यते किन्त वाक्याचन्नञान, तच्च गग्र्टगधनुद्धेर दन्याद्राव्रयोग्यताज्ञानान्नाम्ति तद्रमत्वकाल तत्रान्वयश्नाने मामान्यतोऽपिन भमार्णमद्त्‌ धर्मिणि मामान्यतो- ट र्ररतौ मानमम्देवेति विग्ेष द्व्यथः। न च वाश्चार्याप्रमिद्या वाप्रयो गकार.णनज्ञानाभावाद्ाक्यप्रयोग एव न wife तिवाच्यम्‌ | मत्यकपढाथज्ञानेमेव ˆ तदाचक्रतन््त्येकप्रयोगनाकाङ्खादिमारदित्या. Wa एव Bee ताक्चा्ंज्ञानोदयात्‌ तम्य द अतिरेकिमान- a स्‌. ५) प्रमागप्रकरम्गम्‌ | ५५७ प्रमाशव्यरवेहारम्वतागरयेत | तदिदधुक्तं श्रदृरषिः प्रक्षे परा दति । faire fag: मामान्यसिदर्ट्र विप्रकषस्तदमि- स्तदिपथय इत्यथैः | | रवश्च BNA वादिविप्रतिपत्तेेव सुगमः द्च्छादोनामुभधवादिसिङ्ध मामान्यतोधिकरण द्रव्या टकातिग्क्तानतिरेककाव्योरुभाभ्यां ममुन्धापनात्‌। अध्वा प्रत्येकोत्धितः ava: समुदाये विश्राम्यताति. न्धायः। विषयतादाघकाभागाच्च YaTATA | fanuiagizia aq Fa zane | wozrafafrazgaifsas fans: तस्िद्यय WAAR garyane fafgrgrfanns इत्यथः 1 तद ्िद्धि- रिति। nnzagiel मामान्यतोऽपि fafgaiatay:, एवं चति। swine द्रयमष्टद्रथातिरिक्तं न वति विप्रतिपन्तिरूपत्राकयस्या- काङ्कामतोऽपन्वाये प्रजिपादकलासाध्यप्रसिद्भौ तत्कोटिकः मग्य- ag िरेत्कनिरूपण च॑ उपपद्यत इत्यथः ¦ श्रय वेति) aq ater: श्रथ वति: किमिश्छा जनटरत्तिन्नं वेत्ययमेवै प्रयेक्रविषयः.मशयः श्रण्रटरयातिरिकद्र्यद्रलिन्न बति मसुदायविषयः यदा सुद यविषयमंग्रयान्तरजनकः ? इवयमणषटदरयातिरिक्रः द्रथा सिद युक ase) THA रणतेन द्र्ृन्तिल मिद्धो ७५९ 'सटौकन्यायवार्तिरतात्ययंपरिभरुद्रौ च. च्या. ९ aaife quad परथिया्िते गन्धुदो नदतिरिक्ता- शिते लह्ादो.च टष्टमिच्छादिषु च हश्यते तत्किमिच्छा- दयः पशिव्याश्रिता ठत तद्तिरिक्ताञ्िता इत्यनेना कारेण मवद्र्ेषु भवन्‌संदेहः समानधर्मदशेनारेव aga wafaa न वति जनभंढोपन्थितौ क्रमेण वििष्टवगिश्च- ज्ञानमामयोमनादन्तिमकोटौ माश्यप्रमद्धिः। यदा दच्छाप्रयिया- मारिता तदतिरिक्त वा. तनिरिक्रऽपि जल श्रन्यन वन्या; करमेण) waaay wisely तदन्यलक्रसेण विगिष्रलस्य चोर्पाभ्यतो "नम्‌ दानम्बना दिच्छाण्रद्रव्यायिता तदति{रक्ताश्रिता बति ana: न चवं; प्रश्व्याररिद्त्तताकोटेरपि मग्रयादेवोपम्ितो बाधमतप्रतिपचान्यतरप्रमङ्गः. ्प्रयोपम्वितकोखा बाधाद्यमिधाने RAMAN BAI । WaT इच्छा श्रषटद्रथाधरितातिरिक्रा न॒ धरनि भग्रयादिच्छायामष्द्रयातिरिक्राश्रयोपग्िनौ पश्चारि- च्काश्र नो ऽटद्रयातिरिक् द्र्य न वति मग्रयाटष्टद्रष्यातिरिक्र- zatufafa: ) तटूथवतौच्छनि माध्यत। न da भग्यादेत माष्यप्रमिद्धौ fa afatfauia वाच्यं \ निश्चयाय aman | नन्वेतावता स्ग्रयन म।ध्प्रमिद्धावपि न Arathor: aya: तस्य कोटिनिश्चयपर्यकलात्‌ न॒ वा arent प्मिद्धितिरेकनिच्य. Bq: नम्य माध्यनिश्चयजन्यलात्‌ ayes agfate ana. व्या त्र्यक्रत्वान्‌ । sft च anatf@auyafatafaega न योग्यान्‌ पनन्नात्‌ माध्यनिश्यं विना योग्यानुपलम्ाभातान्‌ | WRG Ap परमाणप्क्ररगाम्‌ | ०५९ दवयाषट्तद्तिरिक्तको खोरेव" पर्यवसितो भवति। तदिद्रमुक्त uate च॑त्यादि। । ` विभागवचनाटैवत्याद्भिाष्यपाङ्कव्यास्यायाः शद्धा- पोष तात्पयम्‌ | नापि लद्यापकरलाभावान्‌, माप्रनिश्चयं विना तद्रा पकलानिखयात्‌। aqua वादिवाक्ये माध्मप्रमि द्धि frau । त्रा दिनो ऽनाप्रवेन तद्रक्ष WAT | अन्यथा तत णव avnfag? हेलादि AMR ¦ खा्थाचमाने तराक्याभावाच्रे | अच!स्मत्यिदटचरणं | दच्छाश्रयद्रय सिद्धौ प्रथिव्धादा{्िच्छा- धारताया WAIT aga प्रयव्याख्दरयमिन्रमणाटनिधमौ वलात्‌, afuatfzid quae gan fafenz ad faa aaa | vaya च माध्यप्रमिद्धिः। न ३त्रमन्यापन्तिः अ्रन्यव्या्य- प्रतिमन्धानदश्रायां यतिरेकमामग्ध्रकेन्यात्‌ । नापि za मपचादत्‌खाटृत्तावमाधारण्थं, afg माध्यतदभावोभयमाधकवेन मत्प्रतिपक्ततया दूषण, छेते च Rat: माग्टामावपाधकलं न, निपतत वाधक्ाभाव्रात्‌ | अ्रनएव aaa afar करिणि >नप्रमेय- चौरिना मतप्निपचः, [विपक्प्राधकेन तिरे किणो बलोयस््ात्‌ | afatfafn adafagarraiiqis वयतिरेक्यन्तरे च माध्यप्रसिद्धि लक्षणे anya: | ननु प्रवेवदादिव्विभागवचनादेव चेविष्मे an चि निधमिति कम मि्यर्थक' wate कुलो वक्रगत्या व्याख्यायत - दत्यतै आह |, ग्रङ्गापीषणं पुः | पर, २.५ ` प्रमागप्र॑करगराम्‌ । ner awa ama: सन्दरेहविगधिनिश्चयसमर्थो यत इति शेषः निभित्तत्व यदि विषयत्वं तन्ना प्मनि दृष्टान्ते अध्ोपादानत्व न तत्साध्ये समवाय इत्यत आहः; निमित्तत्वं कार गत्वमिलि | | ननु व्यापकत्वं परममहत्यरिमाणयोगः सर्वमंयोगि- समानरेशला वा। तद्‌भवमपि ममवाये न मम्भवः Aaa आह । म्त्युपनब्पौति उपलभ्यतेत्य॒च्यम्रान धटारैरपि व्याप्कत्वप्रमंगो- ca” उक्तं सवेति | दरे शस्यावच्छेदकताम) चेगर spar निर्देशो वन सिंहनाद इतिवत्‌। तथष््यसिद्खं लक्षणं न Wie: सवचोपलभ्यन्ते इत्यत Ta Aa. लब्धिकागण इति। तथापि विषधस्या्यपलयि- धिवार्ाडरति | मन्दडति) मन्दहोऽपि प्रकरणात भृत एव Zea: | विग्र षवाचकस्य मामान्यपरत हेतुमाह" नसित्तलमिति। अन्यन्न कतव्यापकलकच्णपरत्याग ` saa! afafa' महल परमत नित्य्म । 'मवभया गौ ति । षक्र लमत्तमया गत्यथः। द ग्स्य चेति, मयोगति प्रषः। तथयापीति। aafa कारणान्तर ममवधाने aaa मवेचोपनन्यता नामिद्धा नहि wacom नापि aq देष न कदापि कारणान्तरममव्रधानन्तजौपलन्य, प्रमङ्गात्‌ दूति पा २ Ye | aztaaraatfiaaaaauicyat (अ. aT कारणत्व घटादि पम्माखन्ताः Aaa aRTAat- afeareas aston एषेति तैव व्यभिचचार इत्यत उक्तं अन्तः ति। र्त द्रव्यरूर्वंरणान्तरा- भिप्रायेण द्रष्टव्यम्‌ , अन्यथा यत्र ध॑टादयो न मन्ति aq ततोऽन्यस्य तदपलब्थिकार णस्य त।दन्दरिय- संधोगस्याभावा देव `नेषामनुपलम्भः तद्वाव तु मवेचो- पलम्भ इत्येतदपि श्राशदधत। तथापि प्माखादि- गुरेव याव्हव्यभाविभिगाश्रयाधौननिरूपरेव्यभि- चागस्तन्निदत्यधमनकमम्बन्ये alfa द्र्ययम्‌ | ° एतच .मववेत्यनेन रो शकता छर चितम्‌ | यद्यपि च ;सवत्रास्तित्वं व्यापकत्वं तथापि लक्षण- मन्तरेण तदुरवबोधमिति तद्रेवोक्त्मिति। न्यायेति- मानम सिङ्विग्रषरणोपाानेयमिद्धनम्य दुनिवारलात्‌ तथापि यत्र॒ यत्र Sn कारणान्तरममवधानन्ततमव्रापलभ्यमानतमेव वित्रलितम्‌ | श्रन्तरेतानि | घटादयम्त्‌ खो पनलसिसानगरोमहिताः स्मन एव ` मवत्ोपनभ्यन। दृति न तृरतिव्याभिरिति ara | अनेकमन्य दृति । नन्वनेक्षमबन्धो न aaa: मामाद्रममवाय- योमतदभावात्‌ । नापि ममव्रायो योमादावभावात्‌ । नापि चथा- रथ्धित्‌ परभाणगण्वेयि aaa | किंग्मन्ययािः ayat दर्ान्तर मनःमंयोगा दिममरधाने;नुपलम्भात्‌ | WATHEt च ताद शद्रयान्तरस्यामसः। WIA परमाणगुण्षु रमाणस्पनसि 0.2 @& a |: .प्रमागप्रयर्गृम्‌ | ode’ RAMA AH पृच्छति) (र, Hal अव्या पायसाणकरण्स्य सख्य व्यापारायोगपदित्याशथवां निति भावः -अथोक्तमनवष्थाप्रसङ्गन्वतारयितुं किमित्यनाधा- ग्त्वप्रम्ङ्गः उच्यते यावता स्वतन्त्र शवाय॑ oes: किं न स्यात्‌ । नं fs कायस्यानाधारत्वमस्पष्टमवेत्यत ME! स्यारेतर्दिति agate संयुक्त इति शेषः कारणमि तु परसाणनिूपवं । नापि, मन्रीतालित्चं ary aaa वा afg न मर्वाधेय ब्धोमारवनाधेये तत्सम्भवात्‌ । नापि मवमम्बस्धिव यथाकथं वितसवमम्बन्धप्य शूपाद्‌।वपि मत्वात्‌ विशेषस्य दुवे चत्वात्‌ । wae: fanaa मति ‘fayfaa- मामान्यवदन्यभावव WMG! मामान्यसमवायमिन्ना विञ्युभाव- भिन्नत्वं ता BA व्रा पद्यणतत्सार्मान्स्न वथ [भचरति प्राणना शितः समवायः द्रया द्पञ्चान्यलात्‌ अरभाववदित्य् aaa). श्रनवस्येव ¶वपचतबाधकप्तकघः | इतिकन्तवयतापेचायां हंतुमाद । कत्त ति । कत्तबयापारस्य ` faquaq करणवाद्द्ययः / उत्पद्य पटः . पयान्तुय्यत्यतचर क्रियाकाच्ा्यां ममृवेतम्य हौभि- क्रियान्वयविरोघः स्यादिति क्रियोमध्यादरति। sam waif ननु ममवेतं काय्य azifaa पश्यते इति aga ATE । ०६४ मटक्रन्धायः िकतात्पयेणमिमुदधौ "अ. UW न दयत्पन्नोष्य sya, रवः तुया प्रथमे. wat पट इति -कीस्यचिन्निश्वयः अथ च प्रमागवलादिष्ट एवायम तथोत्पनोपि प्रभे at तन्तघ्वममबेत णवेति प्रमागवलादेवेष्यत इलि पट्टो प्रमाय fagar नद- मुत्तरमित्यधः। तस्मादनवग्थाप्रसङ्गावतार णाय वेद- qafaare । ममवायश्रेतीलि =. यद्युपापि कधनेनैव इत्तिमत्वस्य प्रात्निधमत्वं निग- an तथापि प्रा्नित्वस्यानेकान्तिकत्वष्ठ चनाय gata नवस्थःप्रमङ्गमवतारयति | अथेति, अनवश्याभि- याऽवश्यमन्ततः कार्चित्प्रात्तिश्च न च afanat’' fa प्वौकतव्यं ततस्तयेव प्रापनिमत्वमनैकान्तिकमित्यथः | उत्पन्नोपौति ' यथा तुर्ख्यमिह पटभ्य मयोगादग्नेपौ पपन्तिकौं नथा कन्यना तया प्रह्णतेपौरयः, नेदमिलि। अनाधार प्रमु नोत्तरमिन्नापादनवाि्यधेः ननु ममवायश्चुन्यादि- वार्कस्य alae TAGE TU ATA कुन दत्यत VF aatfefa) mart afuafa arama RATA “ary , नावस््िन्नमाध्ययापकं काय्यवमुपाधिरिनि भावः! ननु हेत्‌ होन टान्तमाज्रादनवम्वा न॒ युक्रत्यत ose श्रथति) (१) न शयत्न्रोन्यति We > पु | (>) प्रापनिनं शकिमतोति are २ ge | a or प्रमाणप्रहःरगाम्‌ | ogy? अथानव्छ्यखौकारे को दोष इत्याश निगा- कगति। नन्वियमिति। cei: gartfeatat दङ्‌ गोत्पादानुगृणममयमम्भविना Naa जनितेऽङ्करे वर्त AAR तस्य बोजपवकत्वं बौजात्यादानुगणशसमय- मम्भविना चाङ्करेण जनिते कौजे वेत्तमानं Asa स्याङ्कर पुवकतः श्रवगमयतो ति qa, अवि कलस्य उता; प्रमाणस्य विद्यमानत्वात्‌ इद्म्प्रथमता्ां तु कार्योत्पादानुगुणसमये भविष्यत्प्रवास्यासत्वात्‌ अनत्म्याल्मव नाङ्खोकारे तत्त वौजाङुरादो तस्या र अनतः oma निरम्यतोत्यथः; श्रनार्दितायामिति। यद्यव हितोयाट्वोजादौ मिद्यति are तथापि age: भ्बौज- प्रवक्रा यद्र जन्तददुःरप्रवकर्मिति याियाहकमानेन मामान्यतो- ;नत्रम्या ग्रहात्‌ BANA चतय ममानमम्ति । श्राद्यममनायपक्तौकरण माघधनातच्छिन्नमाध्यय)पकम्य क च्वस्योपादसक्रत्वात्‌ | दितयः ममत्रायपक्त चाश्रयामिद्धवात्‌ | श्रतएव समवाये न तावदत्पन्ता वनभ्या ` तम्याजनकलान्‌ । नापि ज्ञप्रो तावतां ममवायानां परश्यरानपेचन्ञानतनेकदा ज्ञानादिति दूषणमपास्तम्‌ | सम्बन्धानां मम्बस्धिनिरूपणनिरूपवेनेकदा ज्ञा ताभावात्‌ । ` saat यदि मामान्यविगोषन्यव मति मवतः स्यात्‌ द्रयायन्यतेमः स्यादिति. (et) at गमयतोति पा २ पुर | ऽद 'मटोकन्यायकु-िंक्तात्ययंगरग्मुद्धौ (अ. या. 2 प्रधमस्यानुत्पाटे तदा्खरधस्य, .चतोश्रसिन्न्तयाश्रया- कितया RATAN प्रमाणाभाव TATE: | अ्भ्युपेतकणादाप्तत्वस्य ` mea aerate | [१९५।२। कायमश्त $सम्बन्धवदिति प्रतिन्नाधां घटारेभत- लादि नाप्यकतक रुव मम्बन्धः स्यात्छ चानिष्टं दूति प्रतिज्तां विशिनष्टि । म्बोपादानेनेति | (eit) waa मवागिनेत्य्धैः। कायेमिति च समवेतमाचो पलक्ष पर | Baga जात्यादिषु विक्षु सम्भवे हेतो विरोधः स्यात । अथर्व." परतिज्ञा यथाश्रतैव । अ्आधाग्व्वादित्यत्र- समवा यायवम्छतानवर्यन्यन्य | अभ्यपेते{त wae गराम्त्रतिरो धम्य दषा दित्यः! भरननाद्रिनापोति निविग्रपताहेतुकमम्बन्य aa भरननादिनाणक्लत कः मम्बन्धः म्यादित्यथः। नन्वाधार लस्य हेतो जात्यादर्रपि मलात्‌ ममता यिक्रारणनाङृतकमग्वन्धम्य च BONY AAAS AAT इत्यत AT | ममवायिनेति। नन कासेन श्वंम्यापि पक्तान्तमानान्तस्य चाऽममवेतत्वेन भगे बाश्व स्यात्‌, 'नानिमाधारणञ्च न faufega श्राह । कार्मितोति' नतेन पमम्यापदनान्नात्यादेरपि qqary नोक्तदोष cay. । श्रन्धयेति i उपादानपदम्य यद्वि ममवायिकारणमृव इत्यथः । धरस्तु वेति भावक्रा्खमात्र वा पत्तः उपादानपटं .ममवायिकारण- (१) अत्तु वति प्रका सश्मतः पाठः) 9.2% ५। प्रमागप्रकम्यम्‌। wits THIS fasfad. किं त्वधिक!शं कारव") ) तनाधिकरणकाग कवत्वादित्यपैः। न. च ` aa कारकवमावेशेवं पर्याप्तो. किमधिकग् शग्रहशे- नेति । प्र्वम्न विगोधप्रसङ्गगत्‌ | न कायस्य ieee कायः सम्बन्ध दत्यथेः। मिथः मम्बध्येते आधेःयाधार वेनावतिष्त इत्यथः मायि नास्ति oie समवाये ममवायान्तमाभावादल्व्थः। RABAT न कायेभ्मधारवत्कााति, म्वममवायेनैव तस्यःधारव- waa) तेनेति" यस्ट्वाधिकरण्नतदेव प्रन्यधिकरण्य कारकनमाचं faafad, जात्यादि तु माधिकरणमपि 4 amate करण कारकमपि. न तेन विरोध tay प्र्मसनेति ¦ यद्यपि aaa धिकरण्मस्ति तथापि ते प्रति तन्न कार णमा प्रयना ग्र जन्यध्वम प्रत्य धिकरणस्य व्धभिचारादित्यथः। न चाहृतकरमप्वन्धेवलमग्रसिद्ध fafa वाच्य । ममवायो नित्यो निःसामान्यभातवात्‌ मामान्प्वादि- त्यतो ऽननम्याप्रमङ्मरङछता द रत कमम्बन्धवलस्य कायल्‌ऽनुमाना- दितिभावः। ननु Him कारएन समवायः दति Galsfag द्युत we काम्य दति। ननु सर्दत्यन्रथोरपि रूपस्नंयोमिंथः मम्बन्ध ऽभ्येव । एक्रायमममवायस्य तयोः सिद्धवारित्यत आह) श्राधारेति। मोपेति। एकायषमवायोऽपोत्ययथंः । wa हेतु माह। समवायान्तरेति। श्ननवस्याप्रमङ्ग दिव्ययः . सनथयमाविति। श्रसावोति। एकार्थममवायः। खममवायेनेवेति" AI काय्यस्य षम- (१) कारकमिति २ प्र aifer (र) आाधपराघेयभावेन यवते इति are २ Yo | अयमेव WHIM ATT | ५ मटोकन्यायञर्तिमतात्ययपूि xt ।अ.९अआ.? त्वात्‌ । तदभावे तवेक्षथमुमषायोपि ननं, स्य दित्यः | Hee कायेमनाध।रं स्यात्सवररेति षः । समवायिकारणाभावेऽसमवाथिकाग्गग्डूयपिं नास्ति. तत्प्र्यामन्नप्वभा वत्वा" त्स्येत्यभिप्रायक्ता “ तदुपेश्य निमि्तमाचादुत्पत्तिगाश्ङ्घा निगाक्कता | aq विधोग्रमाननिषिध्यमानव्यतिरेकेण जगतिन WAT नाम. तत कथं धमंच विध्यमित्यत आह) श्र चति। osc: विधौयमानौ वत्तमान इत्यथैः, ofa- _fogara: samara sae) तच ये वत्तंमानास्तेषां कश्वित्यरतन््रः टल्निमानित्यथः। कञ्चित्‌ eazy वायनेव. नतु ममवायान्तरेष्णसाधारणनाटित्यथः। तदभावेविति। sat ममवायाद्वित्यथंः। एकाथेममवायम्तदा स्याद्यदि क य्यम्य RAY: स्यात्‌ म च कायण महोत्यन्नो नवेति AIIM ितिभाव्रः। नन्वा श्रयनाश्रानाश्यकार्खयाणानकस्िन्‌ लक्षणऽना- धारलवभिव्यत एवत्यत wel ्व्वैदेति। चविधयक्रमद शनो पयो गाथं are: afafa नन्‌ यद्रस्त्‌ न विधौयते नापि प्रति षिथते तद्विधेयमानप्रतिषिष्यमानाभ्यामपिरिक्रमम्तौति विभागो न am द्यत ae विधौयमान दात) तथा च व्तेमानावतमा नाभ्या दतो यकारिरम्तोत्यर्चः । दृत्तिमान्‌ sada car: | ; १। ततप्रत्यासन्रतन्वाहिति पा^ > पु*। LIST OF SANSKRIT WORKS ON NYAYA PUBLISHED \ THE BIBLIOTHEGA INDICA. SES ES OGRE GEE » td Works No, 199, (dy propre ss.) ५.५1 ५.\५.\-1)11)11111.- 11} +> ALIN | न Author: तानप नत करमन, (111१1 * Pandiia [राद Kamera Larkanidhi. 3 fascieles issued (+| ] P92). Price. Rel 0 P2-00 per dase. Total Rs 2-1-0, : { 41१ /॥ ^ ५ all aradath .) ° ५.८९. The woth techmieally tin progress,” that is, discontinuation his not been deemed oon. Practrily, progress has been 11 suspense -11)1 1, Pape, eo | | Work No. 8, (Cor pleted, | 2, BEASA-PARICCHEDAL $ Author: Visvanatha Tarkaparieatina® Kelitor: Dr ds. Rees. म ? fasereles issued (1 >` ५} ४ (Completdy soll ont.) Work No. 200, + KIRANAVAL ११८1 Author dayanaenarya Editor: +]. ४, Siva Candra Sarvva-bhauma 3 fascicles issued (14 1 | -190 1). Price¢ Re. 0-12-4) per tases Total Rs. 2-4-0. Pr sciels all available.) V8. The work is téchmeally om progtess,"” that is, discus unuation has not een decided on. Practically, progress: jas been 1 suspense since 1912 Work No. 171. (Ln proyress.) NYAYA-BLNDU, by Dhafmakirti. a it With commentary by Vinita-deva. (Tibetan translation of original Sanskrit text.) Editor: L. de la Vallée Poussin oh ¢ ‘ 2 {१8९161९ issued (1908-1913). Price: Re. 1-0-0 per fase. Total, Rs. 2 0-0. (Faacicles ‘all available.) N.B.—The work is technically ** in progress,” that is, discontinu tion haz.cot been decided, on. Practically, progress has been,in suspense since 1913. ‘The text however is complete m tho two fascicles published. The work'needs completion by appcndices announced on the “tle page. 4 Work No. 230. (Com pletec’) 5. NYAYABINDU sNDEX. Compiler: M. M. Satisa Candra Vidvabhisana. 1 fasciculus issued (1917). Price: Rs. 2-0-0, (Fascicle aratlahle,) This is a bilingual index in Sanskrit and Tibetan, giving a concodance of the terms occurring in tho original text and in the Tibetan translation. Work No. 128. ` (Completed ) 6. NYAYA-BINDU-TIK A. : Author: Dkarmottara Acdrya. Editor: Peter feterson. 1 fasciculus issued (1S90), (Com oletely aold out.) Work No, 123. (Completed. ) 7. NYAYA-KVSUM-ANJALI. Author: Udayanacarya. Editor: Candra Kanta Tarkailatkaira. ¢ fascicles, Vol I, fases. I-VI and Vol. IT (08०५, I-III, ined (LSS8-1595). ~ Price :: Vol. IT, fase. If, Rs. 1-8-0: remaining १६९९. Re. 0-12-0 each. (Volume T, fase. T-VE sold ont’; (Faacicles not al! available.) Work No. 50. ५. (Completed.) 8. NYAYA-SOTRA. Author: Gautama. Editor: Pandita Jayanirivana Tarkapafcinant. 3 fascicles issued (1864-1845). (Completely sold out.) Work Nov 188, e (Completed. ) 9.- NYAYVA*TAVPARYA-DIPIKA ^, of the Commentary on Bhasarvajiia’s Nyadyasara -Author: Vayasimha Siri Editor: MY. M. Satisacandra Vidyabhiisana . 1 fasc als issued (910) Price: Rs. 320-0 ४ (Fasciculus Grailable.) [ । Work No, 113, ° (Completed.) 9 10. NYAYAVARTTIKA. Author: Uddvotakara Bharadvaja. Editor: Pandita Vidhyesvart Prasid Dube. ¶ 7 fascicles issued (1887-1914). Fase. 1 sold out. Price: Fases. [V and VI, Rs. 1-8-0 each fascicles, Re. 0-12-0 each., (८१८१००५ not all aratlable.) ; Tremaiming Work No. 205 (In proyress.) 11. NYAYA-VARTTIKA-TATPARYA PARISUDDAL Author: Udavanicarva Kditors: Pandita Vindhyes@art Prasiida Dvivedin and Pandita Laksmana Sastri Drivida. 8 fascicles issued (1Y11-1924 rice: Re. 0-12-6 each fase. Total Rs. 6-0-Q (Fascicles all available.) Work No. 180, (Completed.) 1 PARIKSA-MUKHA-SUTRA ध Author: Anante-Virva Editor: MM. Satisacandra Vidyabhiisatee Idascicle issued (1909) Price: Rs. 2-0-0 (Faacicle qrailable.) Work No, 185. ° (CoMpleted.) * 13 §$fX BUDDHIST NYAYA TRACTS. ° Authors: Ratna Kirti,Pandita Asoka And Rathakara Santi. e | 4 Ruitor: M. भ. Hraprarad Sastri. 1 fasciculus issued (191). Price: Re. 1-8-0. (Fascicle available.) Work No, 98. (Com pleted ) 14. TATTVA-CINTAMANT, Author: Gangest Upidhyiiva, Kditor: Pandita Kamakhya-natha Tarka-vagisa, 20 fascicles, Volo 1, feses. T-IN ; Vol ||. fases. TeX: Vol ||]. |, Toand ||; Vol PY. fase |: Yoh ¥, fuses. T-Voand Part TV. Volo 1. fases ]} NDP: issued (188 1-1901). Prices Vol [[. fase ६, Vobt PV fase Laud Velo Vi fase Y- Rs 1-S () each: remaining fascicles, Re 0]: १ each Vol. [, fases. | Vand Volt PL tases. | -\ [|| sold out, (Fusciches not all aenulabk,) Work No. 194, (Completed } 15 TATE VA-CISTAMANTL- DP DEAPTIR-P RAR AS A Author: Bhitvananda कवत -ष digi sa. editor: + + (लालसा) Tarkawdarsanetirt ha 1; fascicles issued (191) 19122). Price: Re ॥)- | 2.4) each faseiele. ‘Total Ba. 8-0, (Fusetles all acarlabl ) Work No, 196. (Ln proqeess.) 16. TATEV A-CINTAMANL-DEDETTEVIVECEL Author: Gadadhara Bhattiearya. Editors: MoM Kamakhvanatha Torkavagisa, MM केतव natha Sarvabhauma and Pandita Asutosa Tarkatirtha. 13 fascicles: Vol J. fases. [-४ [|| ; Vol. |. fases. Pai पप Vol. JH, fases. Pand II. Price: Re. 0-12-0 per tase. Total Rs, 9-12-0. (Fascicles all available.) ग मप 1. Ter. a a MP १.1 ५ ॥ | RE: अ ५ : ‘4 2 1 » i ५९ 4. ह * ५ + १८.५६५, ‘ sy & ge 1. ; ie ५ भदन ae a Ca ११. 3 ak a Ww be ^. a aoe ME 5 Je on 2 ‰, Ptattonly ^. ; aS 40064 9 es pW ete gg -9 ghey. di: a न ष ५ १, ra RAS, < te og ahs a APPS ३ ihre Fal", Nis oH, oke;,. mixadt ४ 4 it ५ < ॐ Ps p ॥ 1 OF: énala ae, ^ = gets ae re ty ^ 4 ५१८ क 1:49 ~ +. ५१ ae १ @ aoe ५५१ 1 4: की mete ५ ७ ee + ~ वि अकर." . ५" am = ` 2 ^ - क. ॥ “notes, 4/6. . 0989 ६: ० 90819 ^ 4 ^ ॥ शः énly:, ‘ "4s % ९ alee ~ 2-8-0 1१४ £ be fire 80116. exceptions, to-this scale, which itieacli va ^ 4 शत ots nie tbe the oaloulation of, lags nbn ora Unit in excess -0 98. or - 100 again ab a full anit a pages con “Bogle; ikeuea*msy 06 " bodght sepatately, bub these. years” after, the completion of a* wotk no complete sots nae broken. for the gale.of foose tomponent parts. - ae Each issue bears, besides 165 issue number, a feaciole giwmb indidating ite place in the'work and volume to whith it belougee™ ‘With’ the issue. of this Notice भु] pfévious prices and; price Hate are cancelled mh nts: ~ “४९, ven नि = र se yt क, ' .«2 : ५ ign, vos (कतिः (व Secor «fi ation aboub them न a क Calpata, or te ons 4 Sr ola he: Lasso: th: Vo., 40; क Rimeell- Bteeak, Lagdin; WC: {0 1 ९ Kotyn ५५६ 7) न्‌ , ~क ५९१ xt) [= ५ 4 ९