BIBLIOTHEGA INDIGA ; A fPoLLecTIon OF PRIENTAL Works PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New Serizs, No. 761. =-= Seu SS - 33" यि — Lr | ज", भक eee ae oe 2 ald - = “ ~ o + ॥ = a a get = =F MO SES = 13 -3 Pita y bs त “a +. = *4 च * = । ae QUAL समतिः। ~ ; 2 ५) क } eae "^ यी ~ 24.48.474 SMRITI BY MAHAMAHOPADHYAYA CHANDRAKANTA + TARKALANKARA, J चि VOL III. | 8 VYAVAHARA-KANDA FASCICULUS I. ah, CALCUTTA : PRINTED AT THE BAPTIST MISSION PRESS, + AND PUBLISHED BY THE ASIATIC SOCIETY. 57, PARK STREET, 1890. Digitized by G O Og le < ६ LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE fisiatic POCIETY _OF PENGAL, No. 57, PARK STREET, CALCUTTA, AND OBTAINABLE FROM THE SOCIETY’S LONDON AGENTS, MESSRS. TRUBNEBR & CO. &7 ann 59, Lupeatr Hint, Lonnor, E. C. iad BIBLIOTHECA INDICA. Sanskrit Series Advaita Brahma Siddhi, Fasc. I—IV @ /6/ each ६ Rs. Agni Purana, (Sans.) Fasc. II—XIV @ /6/ each | 5 om Anu Bhashyam, Fasc.I .. ६ Aitareya Aranyaka of the Rig Veda, (8०8. ) Fasc. I—V @ /6/ each = ,, Aphorisms of Sandilya, (English) Fasc. I ६८ Aphorisms of the Vedanta, (Sans.) Fasc. VII—XIII @ /6/ each $ 6.811{888418.317&. Prajnaparamita, Fasc. I—VI @ /6/ each .. on ASvavaidyaka, Fasc. I—V @ /6/ each Avadana Kalpalaté by Kshemendra (Sans. & Tibetan) Vol. I Fasc. 1- 2 @ / ee oe ee Bhamati, (Sans.) Fasc. I—VIII @ /6/ each... 3७ ५ Brahma Sitra, (English) ए६86. 1 == ०, ks re ४ Brihaddevaté, (8808. ) Fasc. I—II @ /6/ each .. ee इ Byihaddharma 1६810, Fasc. I—II @ /6/ each a Brihat Aranyaka Upanishad, (Sans.) Fasc. VI, VII & IX @ /6/each .. Ditto (English) Fasc. II—III @ /6/ each se a Brihat Sawhité, (Sans.) Fasc. II—ITI, V—VII @ /6/ each.. प Chaitanya-Chandrodaya Nataka, (8808. ) Fasc. II—III @ /6/ each ध Chaturvarga Chintamani, (8908. ) Vols. I, Fasc. 1—11; II, 1--25; III Part I Fasc. 1—18, Part II, Fasc. 1—5 @ /6/ each oe no Chhandogya Upanishad, (English) Fasc. II oe ०७ ए 1086धाप8, Fasc. II and III @ /6/ ०४ ee ae Gobhiliya Grihya Sitra, (Sans.) Fasc. I—XII @ /6/each ., ne Hindu Astronomy, (Engiish) Fasc. I—III @ /6, each oe ag Kéla Madhava, (Sans.) Fasc. I—IV @ /6/ ०७ oe ei Katantra, (Sans.) Fasc. I—VI @/12/each_.. ०७ ve Katha Sarit Sagara, (English) Fasc. I—XIV @ /12/ each ,, ia Kaushitakf Brahman Upanishads, Fasc. IT ee oa ate Kiirma Purana, (Sans.) Fasc. I—IX @ /6/ each is ee Lalita-Vistara (Sans.) Fasc. II—VI. @ /6/ ४ ee es Lalita-Vistara, (English) Fasc. I—III @ /12/ each is त Madana 611148६, (Sans.) Fasc. I—VII @ /6/ each ar Manutika Sangraha, (Sans.) Fasc. I—III @ /6/ each ४ a Markandeya Purana, (Sans.) Fasc. IV—VII @ /6/each_ = ,, ` „द Markandeya Purana (Eng.) Fasc. I—II @ /12/ each 9 x Mimémsé Dargana, (Sans.) Fasc. II—XIX @ /6/ each 7 He Nérada Pancharatra, (Sans.) Fasc. 1V ee ०७ oe Narada Smriti, (Sans.) Fasc. I—III @ /6/ ५.4 त ee $ Nayavartikam, (Sans.) Fasc. Nirukta, (Sans.) Vol. I, Fasc. IV—VI; Vol. II, Fase. I—VI'; Vol. III, Fasc. I—VI; Vol. LV, Fasc. I—VII @ /6/ eack Fasc Pay or The Elements of Polity, By Kamandaki, (Sans.) Fasc. II—V @ / ee ee ee . ee ® @ N yayabindutika (Sans ) ° ee ee ४८ oe Nydya Darégana, (Sans.) Fasc. ITI .. Nydya K isaménjali Prakaranam (Sans.) Vol. I, Fasc. 1—5 @ /6, each arisishta Parvan (Sans.) Fasc. I—1V @ /6/ each ee धित (Continued on third page of Cover. a9 bo bod bo & by (ना [वा = bo Ge © 0 ¢ @ > ४>> OO) 00 ॐ OH & @ 4 = (= @ ¢ @> © 2 Ree ५ PARASARA SMRITI (PARASARA MADHAVA) WITH THE GLOSS OF MADHAVACHARYYA EDITED WITH NOTES BY WAHAMAHOPADHYAYA CHANDRAKANTA TARKALANKARA PROFESSOR, SANSKRIT COLLEGE VOLUME III CALCUTTA PRINTED AT TEE BAPTIST MISSION PRESS 1899 Digitized by Google ओ्रोगणेश्ाय ममः | परासरमाचवः। FSS व्यवदारकारडम्‌। AMI: सुममसः सवायानामुपक्रमे । यन्नला BIBI: स्यः तं नमामि गजाननम्‌ ॥ सोऽहं प्राय विवेकतोयेपदवोमान्नायतौ्यं परं - मन्लन्‌ सन्जनसङ्गतौ ये निपुणः सहृत्ततौथे अयन्‌ । लभामाकलयन्‌ WATT ओभारतीतौ्थतो- विद्यातौर्थसुपाश्रयन्‌ इदि भजे भ्रोकण्टमव्याहतम्‌(९ ॥ (१९) साऽहं माधवाचायेनामा विवेकरूपस्य aie पदवीं मागं प्राप्य दि Gated ओकर awe मजे ध्यायामी्यचैः ate: ऽं ? आच्ायो वेदस्तनूपे तथं पर केवलं मव्नन्‌ खानं ger | तदेकपरायण इत्यः । तथा, सव्ननसङ्करू्पेय तौयेन fara: निर्णतिश्रास्रतत्त्वः। तया, eet साधूनामाचर्थं;ननदेव at अयन्‌ aay | तथा, ओ्रोभारतोतोयतः तन्नामक्षाद्गुरह.सक्ा- 1 af (x # S) =a) ~> > ^ ~ --- ^~ ~ 4 —/_ 843812 37 पराश्रमाधवः। सत्येकत्रतपालको fared: अर्थं चतु दिता UMAR षडन्वयदृढः सपताङ्गसवे सदः | अष्टव्यक्रिकलाधरो नवनिधिः gary: WAIT विजयते ओबुक्कणः श्ापतिः(९ ॥ शात्‌ wat प्रमावलष्रोमिष्टदेवताप्रसादरूपां कद रौमाकषलयन्‌ प्राप्रवत्नि्येकोऽथः | मारत रूपात्तोर्यात्‌ लां प्रभावली पाण्डि- व्रूपामाकलयच्नित्यपरः। तथा, विद्या ब्रह्मविद्या, aqd तौ मुपाश्चयन्‌ सेवमान cay | awe विद्यारुण्णदरति नाम प्रसिद्धम्‌ | इति का गोपसतके टोका | (९) धम्भेवन्तंकं खदेश्धिपतिं वणंयति सत्येति । श्रीमान्‌ बुक्घणनामा चुापतिः राजा विजयते। कौोटृशः? सत्यरूपं यदेक मुख्यं aa, तत्पाजकः। तथा दिगुखधौर्ति wityn हिगुणबुद्िमानि- au | अथवा, समन्वितः दति wre we) ममतु, सम्पन्न,-दइति पाठः प्रतिभाति | † rete पाठः सब्ब । मम तु, आ्ञापसादपजयोरेक्ीक रयेग, दति पाठः प्रतिभावति, << पराश्रमाचवः| लभ्योऽथेः | श्रच यद्यपि धनदाढलं वाणिव्यादिकल्तैः, | जिबन्धकन्तुरेव ga; तद्दे गनेव Ameen: । व्यासोऽपि, “राज्ञा तु खयमादिष्टः सन्धिविग्रहलेखकः | ataug पटे वाऽपि प्रलिखेद्राजशासनम्‌ | क्रियाकारकसम्बन्धं समासायैक्रियाऽन्ितम्‌-दइति ॥ क्रियाकारकयोः सम्बन्धो यस्मिन्‌ शासने, तत्तथोक्तम्‌ | समा- म थैक्रियाऽच्वितं; सङ्धिननाथ, क्रियया समक्रियया समन्वितभित्यथेः। तत्र लेखनौयायेमाइ याज्ञवस्क्यः,- ““विलिखेदात्मनो वंश्थानात्मानं च महोपतिः। प्रतिग्रहपरौमाणं दानमेदोपवणेनम्‌-दति ॥ व्यासोऽपि, “सवषेमा सपच्ाहनेपना मोपलक्ितम्‌ । प्रतिग्रहोदजात्यादि सगोचन्रद्यचारिकम्‌ ॥ स्थानं anraqyag! देशं यामसुपागतम्‌ | agg तथेवान्यान्मान्यानधिरुतान्‌ लिखेत्‌ ॥ कुटुम्बिनायका यस्य दूतवेद्यमदन्तराः | ते च चण्डालपय्येन्ताः सर्वान्‌ सम्नोधयन्निति ॥ मातापिचोरात्मनञ्च पुण्छायामुकसनवे | - ~ * तदुदेशरेनेव तदुदिष्य प्ररत्ते,--इति शा०। मम तु, तदयेनैव तत्मत्ते+- इति पाठः प्रतिभाति | † वंश्वानुपुब्बं च,-दइति का° । oo oogle TAVTCHT ST | we ze मया अुकोयाय दानं सब्रह्म रिरे" इति | श्रपरमपि fang सएवाह- “afatst प्रमाशश्चे avery fea qq मतं Roqaaqwerenyae wee: ॥ खामान्योऽयं घमेसेत्भेपाशं काले काके पाखनमौयो भवद्धिः+* | सवनिताम्‌ भाविनः पार्थिषेष्ान्‌ योग्यो याचते Trae: — ely | यपरे विग्रेषमाह व्थाषः,- “व्यवहारान्‌ खयं इषा श्ुला वा arr yarn: | was ततो ददात्‌ परिश्चानाय पार्थिवः + जङ्गम Bat येन परोश्धाष्याद्मषाल्तंम्‌ | नानाऽभि्ापसन्दिग्धे खः सम्यक्‌ विभथौ' भवेत्‌ ॥ Ta राशा प्रदातव्यं gay लेखितम्‌ | पूर्णान्तरक्रियापादं प्रमाणं तत्परोकणम्‌ ॥ fare स्पंतिवाक्यश्च यथा सभ्वविनि्ितम्‌ | ‘erent, Te राता प्रदातव्यं Tard सलेखितम्‌ | पूवप जियायुक्तं पमां तज्ववेदिभिः--दइत्वयं श्लोकः ate शा० Tere: «Bera । | † इत्यमेव aay पाठः | मभ वु, पु््ब्तरकिथापादं,--इति पठिः प्रतिभिति। 12 ge QUINTATET | एतत्‌ स्वँ समासेन जयपे विखेखयेत्‌"- इ ति 4 वसिष्ठोऽपि, --प्रद्धिवाकादिशस्ताङ्सुद्धितं राजजुद्रया | fagst कदिने दद्यष्नयिने जयपचकम्‌”- दनि ॥ जयप्रजभेदमाड कात्यायनः, “अनेन विधिना ei पञ्चास्काय्ं विदु बुधाः | तिरस्कारक्रिया यज प्रमाणेनेव वादिना ॥ पञ्चात्कारे भवेष्तज म सर्वासु farted श्रन्यवाद्यादिषौनेभ्य इतरेषां विधौयते ॥ इन्तानुभावाखन्दिग्धां तच्च स्याद्राजपचनकम्‌""- दूति ॥ आज्चाप्रन्नापनाषपचयोलेशणमाइ वसिष्टः,- “STAIN दे वसिष्ठेन zfs 3 खमन्तेव्वय waly रादपाशादिकेषु च 4 काय्येमादिष्ते येन तद्यन्नापचमुश्यते | च्तिकापुरो हिता च्ग्येसा मान्येन्तर्दितेषु a | काय्यं निगद्यते येन पचं wera यतः) दूति ॥ जानपदमपि पच ुनव्यांसेन निरूपितम्‌, “Vel जानपदं लोके प्रिद्धस्थानलेखकम्‌ | * इत्यमेव पाठः way! मम तु, Wey, —xfa प्राठः पतिभाति। t ङन्तानुवादसंसिडं,- इति का, | : { इत्यमेव पाठः सव्वेव । ममतु, मतम्‌,- इति पाठः प्रतिभातिं। व्यवहारकाण्डम्‌ | € राजवंश्रक्रमयतं वष॑मासार्थवासरे;* fread मामजातिभ्नातिकरिकयोधिंखेत्‌† | दव्यभेदप्रमाणएञ्च टद्धिघ्ोभयसम्मताम्‌- इति ॥ afastsfa | | “are निवेष्य राजानं खानं निवसन तया + ` दायकं चारकं चेव पिदरनाखा च शंयुतम्‌ः ॥ जाति गोश्च शाखाश्च द्रवयमाधि aware efgarenway विदितार्था च साकिणौःः- दति ॥ ्ाइकरहस्तनिवेशनप्रकारमाह याश्नवख्वधः,- | “qaTast Bel नाम ween भिवेश्रयेत्‌ । मतं मेऽङुकपुजश्य यत्पजोपरि शेखितम्‌”--इति ह ` .. शणिवत्‌ साकिभिरपि खहस्तनिवेशनं . कन्तेव्यमित्याड खपव,-. “afarg ava पिदनामकपूरवंकम्‌ | शअचाहमसुकः. Bea लिखेयुरिति ते ww उभयाभ्य्थिंतेनेव मया छसुकससुना | लिखितं इसुकेनेति लेखकस्छन्ततो जिखेत्‌'?--इति ध qa लौ किकणिखितन्त्‌ छहस्यतिम? उप्तविधल्वं cite, are भरकाराम्तरेणाष्टविधलमाद, * वषंमासाद्धेवासर- ति का० † इत्थमेव पाठः सब्बे । मम तु, पिदटपव्व' नाम. जातिं धनिकणिंक- याकिखेत्‌.--दति पाठः प्रतिभाति । इत्थमेव पाठः सव्व | मम तु, निवेष्य, दति पाठः प्रतिभाति | § इत्यमेव पाठः Gas) मम तु, लिखितस्य,-- दति. पाठः प्रकिमाति। € प्रराद्नरमाचवः | “SCG Gea तवोपगतसंचितम्‌ । अआभिपकं weet तु पञ्चमं MET WH ॥ वन्तु fafrawel era सस्थिपचकाम्‌ | faufgawa चेव wou लौकिकं तम्‌” इति ॥ तेषां qewgea । तज कंद्शारः,- “Sav गाम शिख्ितं goa: पौरसेखकेः | afinafifated यचासम्भवसंखछतेः ॥ mare: परतिनानाचेरर्थिप्र्ययिंषाशिशम्‌ । तिनाममिराक्षान्तं प्रजं Ni wea | स्ष्ठाजगसर्ं यकर TUT HATTA” —TT ॥ area: | “पावकेन weal लिकितं द्माकेनाग्यपगतं aerguiirel विश्चेवम्‌” | नारदः “आधिद्धु्ा त ORR AEM तत्‌ Wt gw । aay क्रियते ernfwre तदुच्यते एति ॥ अन्याधिलेख्ये विग्रिषमाइ प्रजापतिः, “अनौ wit tq परमाभिं गभेह्‌ घटि । छला करन्धारिलेषषं पूवे वाऽ wate cher ॥ पितामडः,- mia कयप्रकाश्रा्ै दये यत्‌ क्रियते कचित्‌ | Pere? ant, dtr —xf पथ्यते are gas | एवं पर्‌च। † xmas प्राद्रः SAT) भस तु, पारकेग खसे वा,--इति Ts! प्रविभाति | यवद्ारका्छम्‌ | eR विक्रचसुमतं करतु यं तत्‌ कयपच्रकम्‌ ॥ घुरःसरभेणिगण्ण यज पौरादिकख्ितिः | तश्धिद्यथेन्तु evel तद्भवेत्‌ शितिपचकम्‌ ॥ sway समस्तेषु अ्भिश्रापे समागते | ण्तालवारखेष्यं यत्‌ ase सन्धिपजकाम्‌ ॥ अभिश्रापे ससु्तों प्रायथिन्ते हते जनेः | विश्डद्धिपनकं Sa तेभ्यः+ साङिसमन्वितम्‌-इति। sacs लेव्धमाहइ कात्यायनः, “लो माविवारे निमे Gare विभोचते--इति। याञ्चवख्वधोऽपि, “दमे पाटयेत्‌ पजं दररदड्धौ wey कारयेन्‌" इति । dere watery aAfe:,— Sarat धिक्रथाधाने fe arrears | ufray च क्रौते च नालेख्या खिद्यति श्ियाः--दति | चिप्यनभिन्नस्वन्येन खेखयेदिल्याच बारदःः “afafiry wet यः सात्‌ सेखयेत्‌ GATE सः | erat वा arfwatsa art स्व॑वाद्िष्वमोषतः'^= दति | पचनात्नादो Tart लेस्धमित्याइ यान्नवख्कयः,-- =. + तेभ्योऽङाच्िसमण्वितम्‌+-- दति We | † caida पाठः ears) सान्ती वा स्ियान्येनः--इति यन्यान्तरौ- यस्तु प्राठः समोचौनः। | €9 परराशरमाधकवः। “दे शान्तरख्धे TAS WE AE इते तथा । firs arise fet Seay कारयेत्‌” ef | यच्च नारदेनोक्म्‌,- “लेख्ये देशान्तरे न्यस्ते MT द्‌ लिखिते इते । सतसखत्काशकरणमसतोदुष्टद शेनम्‌ °” इति । तद्भनदानोद्यतच्छणिकविषयम्‌ । लेखधपरो चामाद Tay स्यतिः,- ““जिविधस्यापि लेख्यस्य भान्ति: werat यदा § efenfataenat warq संगाधयेन्ततः"“दति । काद्यायनः,- । | ‘Tawa Tawa धयान्यायं विषारथेत्‌ । ` लेख्याचारेण शिखितं साच्छयाचारेण साचिणएः ॥ वेवाश्यक्रियायुक्रमसन्दिग्धस्णुटाचरम्‌ | - श्रहोनक्रमचिडश्च लेख्यं तसििद्धिमाभ्रुयात्‌”--दइति | aaa प्रामाश्छस्य fafgare सणएव,- , “@ai तु दिविध परोक्षं awed तथा । ` असाशिमिल्धाकिम सिद्धिर श्खितेस्तयोः"- दति | दे्खितिदें्ाचारः | quged विगेषमाद यान्वख्क्यः,- - “विनाऽपि साकिभिलंख्यं avafafed तु यत्‌ | तत्ममाणं खतं wa बलोपाधिरृतादृते"-दति । ` ne a a ee eS en eee Ena णि erway, — इति श्रा । सतस्तत्काल्रयमसतो बद्दशेनम्‌,- हति carats: wise समौ चोनः | ववहारकाग्डम्‌ | परदस्तते विशेषमाह सएव, “वादिनामभ्यनुन्चातं लेखकेन ससाकिकम्‌ | शिखितं सवंकार्यषु तत्ममाणं wi वधैः" दति । आधिपने नारद श्राह “देश्राचाराविक्द्धं aq वक्कादि विधिलक्षणम्‌ | तत्रमाणं इतं लेस्यमविलप्तक्रमा्रम्‌”- इति | लेस्यदटोषमाइ कात्यायनः, | “errr: warfare खन्दिग्धालचणच्युताः । तोयसस्थापिता वर्णा कूटलेख्यं तदा भवेत्‌ ॥ दे श्ाचारविरश्द्धं यत्‌ सन्दिग्धं क्रमवजिंतम्‌ | हतमसखामिना यच्च सध्यदहोनञ्च दुग्यति^- दूति | हारोतोऽपि,- | “यच काकपदाकौणे aR] कूटतामियात्‌। विन्हुमाजा विनं यत्‌ सहितं महतश्च तत्‌ इति । इदस्य तिः,-- “दूषितो afta: erat थक्ैकोऽपि मिषेगशितः। कूटलेख्यन्त॒ तत््राङर्ंखको वाऽपि तदिधः॥ PMT AAT: | तत्‌ सोपाधिवलात्कारहतं लेख्यं न सिद्धति ॥ अत्युञ्ज्चलं fwd मलिमश्चार्पका सिकम्‌ | भग्रोत्‌ ष्टाचषरयुतं लेख्य कूटवमाभरुयात्‌”-दति | भारदोऽपि, € ९ पराद्नवमाधवः | “मन्ता FMA TATTLE तु चत्‌ । ana खिखितम्भोपाधिष्ठतं तथा” इति | काल्याघनोऽपि,- “सा किटोषात्‌ भवेदग्धं* पथं वं eae वा । धनिकच्यापि वे दोषात्‌ तथा वा शिकस्य च" एति | दोषोद्धावयिदन्‌ qvary,— “श्रमाच्च fe ते दोषाः। anere विवादिनः | गृढाः AKT: wa: कारं शाख्खप्रदशरेनात्‌”--इति ॥ उद्धावनप्रकारखि सावा “साचिखेखनकन्नारः seat यान्ति वादिनः | तथा दोषाः प्रयोक्रग्था दुष्टे छेषं nee ॥ ग लेखकेन शिखितं न दृष्टं साङिमिस्तथा | एवं प्र्यथिंगोक्रेन कूटलेखं प्रकोज्तितम्‌ ॥ तथ्येन Te प्रमाणं तु दूषणेन तु दूषणम्‌ | मिथ्याऽभियोगे दण्ड्यः स्यात्‌ खाध्यार्थादपि ₹ोषते-इति। अनमन्रभाविराजर्त्यमाइ ठहस्यतिः- “wan fe प्रमाणं तु दूषणेन तु दूषणम्‌ | एवं इष्टं गृपस्छाने यस्मिम्‌ तद्धि free ॥ विग्डष्ठ ब्राह्मणे: Ty वकदोषाशच निदितम्‌ "इति । * द्रत्यमेव षाठः BAT! मम तु, मवे द्दुर,-दइति पाटः प्रतिभावि | † इत्थमेव पाठः सब्वेव | मम तु, ये दाषाः+दति पाठः घरतिभावि। वहारकाणम्‌ | €७ श्राह सणएव,- “दातुं away णको यदि free | पचस्थसाकिभिर्वाऽपि लेखकस्य मतेन च-इति | faye कुर्यां दिति we: | सन्दिग्धलेख्ये निएेयमाह याश्चवख्वधः,- “सन्दिग्धलेख्यश्एद्धिः स्यात्‌ खस्तणिखितादिमिः। य॒क्रिमा्िक्रियाचिडसम्बन्धागमद्ेतुभिः”-इति । नारदोऽपि. “aq साकिसंशये लेख्ये ताग्डतते कचित्‌ | तत्‌ खडस्तक्रियाविद्छप्रा्ियुकरिमिर्द्धरेत्‌"-¶ति । ठदस्यतिरपि,- %विविधस्यास्य Gere arf: स्नायते यदा | णिसाकिणेखकानां इस्तां गोधयेन्ततः'- इति | कात्यायनः, “श्रय पञ्चतवमापन्ने लेखके सह arfafa: | तत्‌ खष्स्तादिमिस्तेषां विष्ररध्येत ग संशयः ॥ णिखरस्तसन्देष्े Haat वा wae च । तत्‌ खदस्तशतेरन्येः wees: ॥ agzsfa यदा SS wat: wa च ते खिताः | लिखितं तत्‌ प्रमाणं तु तेष्वपि fe तेषु we —cha विष्ण्रपि,- “यचो धनिको वाऽपि साच्ौ वा शेखकोऽपि वा। सियते तच ave तत्खस्तेः प्रसाधयेत्‌"--इति | 13 €. = पराद्नरमादः। निराकरणे व्वख्ितानि साधनान्याइ काद्यायनः,- “खिखिते जिखितं नेव ख* सारौ साशिभिरेरेत्‌ | कुटोक्षौ साचिष्टो वाक्यात्‌ Gene च पथ्कम्‌ ॥ श्राधष्यां गिकरस्यखं wena गं याचितम्‌ | प्टद्धणेशद्या तत्त्‌ शेधं दुबेखतामियात्‌ ॥ शेख विश्रत्माऽनोतमदृष्टा्रावितश्च थत्‌ | a तद्धिद्धिमवाक्नोति तिष्ठत्छपि fe arfaq a mam शाज्तिलशाभे तु शिखितं यो भ दशेथेत्‌ । भ वाच्यते च णिक म तस्षद्धिमवान्नयात्‌”--दति । नारदोऽपि, “योऽञुतायेमदृष्टायं धवहाराथेमागतम्‌ | न Vey सिद्धिमाप्नोति भोवत्छपि fe सारिषु॥ am: स्यः साचिणो यच धनिकर्फिकलेखकाः | तदपां शिखितं णलवाचचेश्वराथधात्‌? ॥ अदुष्टाश्चावितं Sey प्रमोतधनिकण्िकम्‌ | + इत्यमेव पाठः waa! ममतु, न,- द्रति पाठः प्रतिभावि। † इद्यमेव पाठः सव्वेच | मम तु, खाच्यस्य,- इति प्राठः प्रतिमाति। † इत्थमेव पाठः स्वे | मम तु, ुव्कयं शङ्खगया,- इति पाठः प्रति- atta | § इत्थमेव पठः wart । ऋते त्वाधे, {्िराश्चया त्‌+-इति यन्धा- ACA पाठः समौचोगः। WICC | de अतयाखग्नकचेव Te काथं भ विद्याति"--द्ति। लेस्य॑शानेरपवारमार खदस्मतिः,- “sara राजभौतिप्रवाखिनाम्‌ | TATA न लेखं हानिमाभ्ुयात्‌”-इति | शेखयश्एद्धिप्रकारमाद नारदः, “द्‌ भितं प्रतिकालं थत्‌ तथा a आवितं च यत्‌ | म लेखयसिद्धिः way ऋछणिष्यपि हि साशिषु*” ॥ का्यायनोऽपि,- “निदं प्रथितं wy Gat तस्सिद्धि माप्नुयात्‌ | TUES We दोषं aware font यदि ॥ ततो विंश्रतिवर्षाणि ata ot स्थितम्भवेत्‌ । ware सज्रिधावर्था यस्य Gate yer ॥ वर्षाणि fanfi बाबत्‌ तत्पर टोष्वजितम्‌ | श्रय विंश्रतिवषाश्छधिक afm: इमगिखिता ॥ न लेख्येन तु afeg सेखरोषविवजितम्‌ | Tartare निर्णोते Fores विधौयते ॥ तस्य star: Wawa यावदर्षाखि विश्रतिः। sweated wat wy लेख्यं निवेशितम्‌ ॥ * इत्यमेव पाठः eas | लेख्यं सिध्यति wan ग्टतेव्वपि च साक्तिष, इति ्रज्यान्तशयसत॒ पाठः समोचोनः | 1 परथ,-द्ति स° wre | १०० पराश्रमाधवः। स्तः ATS प्रमाणन्त्‌ खल्पभोगेषु तदिदुः । प्रातं वाऽनेन चेत्‌ किञ्चिदायशञ्चा् निरूपितम्‌ ॥ विनाऽपि भद्रया लेख्यं प्रमाणं aaarfeaq | "यदि waj a चेत्‌ किञ्चित्‌ प्रशनिर्वां रता भवेत्‌ | प्रमाणमेव शिखितं war यद्यपि साचचिएः+”--दति | लेखानां मिथोविरोधे बाध्यबाधकमाइ व्यासः । “खडस्तका- च्नानपेतं समकालं पिमं वा aw राजतं श्ररभम्‌'--इति । साच्ाद्यसम्भवे हारोतः,- “q मयेतत्छतं पं कूटमेतेन कारितम्‌ | अधरोशत्य away दिव्येन भिणेयः"--दति | प्रजापतिः “खनामगोजेस्तन्तश्यं पं लेख्यं कचिद्‌ भवेत्‌ , श्रग्टशोतधने तज ara fea निणेयः'--दति | शत्छ्रदानाखमयं प्रति यान्नवस्कधः,-- “लेख्यस्य ve विलिखेत्‌ दला तदृणिको धनम्‌ । धनिकोपगतं दद्यात्‌ खहस्तपरि चिद्कितम्‌“--इति | लेखयदोषमनुद्धरतो दण्डमाह कात्यायनः,-- “कूटोक्षौ साक्विणां वाक्यं लेखकस्य च पचकम्‌ । न चेत्‌ ure नयेत्‌ कूटं स दाप्यो दण्डमुत्तमम्‌”--दति | * मास्य श्लोकः Ae Wee पुस्तकयोः | व्यवहारकाण्डम्‌ | ९०१ faut वाक्यं लेखकस्य च प्रति Rete उक्षविधां यो वादी gente न नयेत्‌, ख उत्तमसाहसं दण्ड्य इत्यथैः | सख्ावरादौ तु विगरेषमाह सएव, ॥ “स्थावरे विक्रयाधाने लेख्यं कूटं करोति यः | श्रसम्यमग्भावितः aren जिह्ापा्छङ्‌त्निवजितः” ॥ श्रन्यलेख्यावारके याते* शेष्यागमनकारणमुद्धावनोयमित्याद्‌ वयासः,- “पञ्चादयस्य छतं लेख्यमन्यरस्ते प्रदृ छते | अवश्यं तेन AMY पचस्यागमन ततः”--दति। नारदोऽपि- ` लेख्यं यचान्यनामाङः वाद्यन्तर कतं भवेत्‌ | वित्य वेषपरौल्य तत्छवेरागमद्ेतुमिः- दति । दति लेख्यप्रकरणम्‌ | लिखितोपसंहारपुरःखरग्भुकरिमुपक्रमते ठदस्पतिः+- ""एतदिन्नानमासख्यारत सारिणां लिखितस्य च | + दूत्यमेव पाठः TAA मम तु, SAIS GNC यातेः--इति ura: प्रतिमाति | | † इत्यमेव पाठः wat | मम तु, विविच्य वे परौच्छम्‌,- ति पाठः प्रतिमाति। | t इटयमेव पाठः wast । मम तु, रखतदिधानमास्यातम्‌,ः-- इनि प्राठः प्रतिभाति | १०२ पराश्रमाधवः। साम्परतं खावर परपनशकतेच विधिरब्यते”--षएति । तज सावरप्रात्भिमिमिन्तानि बणएवाह,-- “विद्यया mara शो य्येभारय्याऽन्वयामततम्‌ | सपिण्डस्याप्रजस्यां शं सावर सप्तधोच्यते”- दूति | नारदोऽपि, “way दानक्रियाप्राप्तं wel वेवाहिकं तथा | बान्धवादप्रजाण्नातं BSI घनागमः दति श्रागमपू्वैकमेव YR: प्रामाष्यमित्याद हारौतः,- “a मूलेन विना शाखा श्रनतरौखे प्ररोहति | श्रागमस्त॒ Hae भुक्तिः शाखा प्रको त्तिता"- दति । नारदोऽपि, _ “oma विष्टद्धेन भोगोयाति area. | श्रविष्ररद्धागमोभोमः प्रामा्ं नेव weafa’—zcfa | आ्रगमवहोधेकाखललादिक्षमपि WR प्रामण्यकारणमित्याद नारदः+ © | ““श्रागमोदोधंकालख विच्छेटोपरनोधितः। परत्ययिसन्निधानश्च पञ्चाङ्गोभोग दव्यते-इति | शरन्यतराङ्गस्य Ia भोग mary नास्तोति are नारदः | * इत्थमेव पाठः Gas | `मम तु, कयलब्पेन,--इति पाठः whats | तु, कयलब्धेन,--इति पाठः सषिमाति । † दल्यमेव प्राठः wary) निण्द्िभोऽन्यरवोच्िति - दति म्रग्यान्त- रौयपाठस्त॒ सम्यक | व्यवहारकारणम्‌ | Lok Saat केवल ag कौ्येश्ञागमं करत्‌ । भोगच्छशापदेगेन faye: ष तु तस्करः“ दति | कात्यायगोऽपि,- श्रणष्टागमजेष्येन भो गारूढेन वादिना | कालः प्रमाण दानश्चाकोन्तेनौयाधिसंसदि””- इति | पश्च्गेषु विप्रतिपन्तौ साधनौयमिल्थाह संग्रशकारः,- ` सक्तिपरसाधने मुख्याः weary weiter: | TAG: चेचसामन्तासस्तौमापतयः कमात्‌ ॥ लिखितं साचिणोभुक्रिः किया चेचग्टहारिषु | श्रागमे कयदानादौ प्रत्याख्याते चिरकने- इति, कयदानादावागमे प्रतिवादिना प्रत्याख्याते सति लिखितसा- चिभूक्रयः क्रियाः प्रमाणम्‌ । भुक्रभ॑दमाइ कात्यायनः. ` -सुकिष्ठ दिविधा मोक्ता सागमाऽनागमा तथां | जिपुरुषो खतना तु भवेदण्पा तु बागमा दति | WRIA TAT भुक्तिरागमानुषन्यासेऽपि प्रमाणम्‌ | खल्या त्‌ मुक्षिरागमखदितेव प्रमाणम्‌ | एतदेव, वस तिः “भुक्रिस्तेपुरुषौ यज चतुथं सम्मरवन्तिता + wate: feet याति म एच्छेदागमं कचित्‌ ॥ अनिविद्धेन agi पुरूषैस्िभिरेव तु ¦ तच नेवागमः कायौ भुक्रिखिपुरुषौ यतः” | “तच नेवागमः कायौ yfmawe गरोयसो”दतिवा पारः । | ¶ ita wa: स्च | wag, स्च इत्यमेव पाठः Gay | मम तु, रुतद्रेवाङ़- इति पाठः प्रतिभाति | 8 १०४ पर्ररमाधवः। जिपुरुषभोगेन षष्टिसंवत्छरादयः उपणच्छन्ते। श्रतणएव व्यासः, “gaifefaufa भुक्ता खामिमाऽव्याहता सतौ | शुक्तिः सा पौरुषौ Ser दिगण च दिपौरूषौ ॥ जिपुरुषौ जिगृणिता तच नान्वेव्य आरगमः- दति । छस्पतिनंवतिसंवल्छरानुपलचयति,- “पितामहो यस्य जोवेवष्नोवेश्च प्रपितामहः | जिंशत्‌ समायात्‌ yfet a भुक्तिव्थांहता परेः ॥ भुक्तिः खा dient sar दिगृणा च दिपौरुषौ | जिपोरषौ च जिगा परतः सा चिरन्तनौ"-दति । want पञ्चजिशदषांफि पौरुषोभोग दत्यक्रम्‌,- “वर्षाणि पञ्च जिग पौरुषोभोग उच्यते-दति | यदि विंशतिवर्ष पौरुषोभोगः, यदि वा जिंश्रदर्षः, पञ्चनिंश- aur वा, स्वैथाऽपि जिपुरुषभोगेन तत्करणयोग्धः कालडपशचच्यते | अतएव कालव्यायनः+- | “ara काले करिया wa: सागमा yfaftad | श्रस्मान्तेऽतुगमाभावात्‌ क्रमात्‌ जिपुरुषागता-इति । श्रतुगमाभावादिति योग्यानुपलब्ध्यभावेन श्रागमाभावनिशया- सम्भवात्‌। एतदुकं भवति । सरणएयोग्ये पञ्चाश्दधिकश्रतवषेपय्येन्तातौ- तकालमध्ये MCT सुक्तिख्खेतत्छारम्रमाणवगममूलेव खले प्रमाणम्‌ | + इत्थमेव पाठः was! व्षां शि, दरति ग्रन्थान्तरौवपाटस्त सम्यक्‌ । † लिश्त्समायान्त gat दति शा० | { स्याजिरन्तमो,- दति ate | च्वद्ारक्षाणम्‌ | ९०४ AAMT TATA CT ATT बाध्यमानलात्‌ । सरणायोग्य own पञ्चाशदधिकशतवर्षातौतकालात्‌ प्राचौनकाले azar ख- काखदाद्छेवसितागममूखिका विनाऽपि मानाग्सरागतसागममूषतां खल्वे प्रमाणमिति । श्रसमार््तऽपि काले श्रनागमसपतिपरग्परायां सत्यां न भोगः प्रमाणम्‌ | अतएव नारदः+ “श्रनागमन्तु यो YER बहन्यब्द शतान्यपि । चोरदण्डेन तं पापं दण्डयेत्‌ एथिवो पतिः इति | निखितानागमः खभोगस्तेनेव दनतः ““श्न्धाडितं KAU बलावष्टथयाबितम्‌ | प्रत्य च यदुक्तं वडेतेऽप्यागमं विनाइति। अन्याहितं WARN दातमपितम्‌। इतमाइतम्‌ | न्यस्तं मि चित्तम्‌ | waa राजप्रसादादिबलावष्टम्भेन yagi याचितं परकौय- मदाराद्यर्थमानोतम्‌। सन्बन्ताऽपि,- “Al राजक्रोधलोभेन इलान्यायेन वा हता | WTSI तुष्टेन न खा सिद्धिमवाभ्रुयात्‌”-इति | यत्त॒ हारोतेनोक्रम्‌, “श्न्यायेनापि यद्‌ ym frat पूर्वतरे स्तिमिः। न तत्‌ we पराहतं क्रमात्‌ जिपुरुषागतम्‌--दति | एतञ्च serait भुकरमादतमश्रक्यम्‌, किं युनरन्यायेन भुक्रमित्येतत्यरम्‌ | शासनविरोधे भुकरेरप्रामाश्यमाह टहस्पतिः- “re जिपुरुषौ afin पारम्पय्येक्रमागता | * तग्भुलमनागमानावाङ्--दइति We | 14 Log पशशरमाधवः। न खा wefad wen पूविकाश्छासनाश्ते”-दति। यन्तु पितामहेनमोक्म्‌,- “खरस्तादागमपदं तस्मात्त नृपशासनम्‌ | ततश्चैपुरुषो भोगः प्रमाणन्तरमिग्यते *-दूति। तत्मवादहपरम्परया तप्मसिद्या निखितागमभोगविषयम्‌ | सत्य- विच्छेदे सागमा भुक्तिः प्रमाणमित्याह sea तिः,- “मुक्रिबेखलवतो शास्ते विच्छिन्ना fact | विच्छिल्लाऽपिदहिसाश्ेयायात्‌ुप्वेप्रसाधिता-दति। 'चिरन्तमाथाः ae: कबिदपवादमाड याज्चवख्क्धः,- “योऽभियुक्रः परेतः स्यात्‌ तस्व खक्धो तमुद्धरेत्‌ | त तत्र कारणं भुक्तिरागमेन विना शता" दति | नारदोऽपि, “श्रथाङूढविवादस्य प्रेतस्य व्यवहारिणः | पुक्ेण सोऽथेः शोध्यः स्यान्न तद्धोगाज्िवन्तयेत्‌ {--दइति। श्रलुद्धारे लभियुक्रस्येव दण्डो न तत्पुच्चादेः । ATH सत्यन्तरेः- “Sag Bat येन ख दण्डास्तमनुद्धरन्‌ | » दत्यमेव पाठः wast! मम तु, प्रमाणतरमिष्यते,--इति पाटः प्रतिभाति | † इत्यमेव पाठः aan) मम तु, स्यपि विष्छेदे,-इति प्राठः प्रतिभाति | म वद्धोगमावाद्ेतोययव्ारं म॒ निवर्तयेदिव्चंः। न तं भोगोनिव- सेयेत्‌+-- दति ग्रन्धान्तरीयः पाठः। | व्यवहारकाण्डम्‌ | | ९०७ म Aaa वा भोग्यहामिख्थोर पि दति | एतदेवामिप्रेव्य कात्यायन श्राह, ““च्राइन्तां युक्रयुक्राऽपि * लेख्यदरोषान्‌ fatwa । vag qfeetuig शेख्यदोषांस्त॒ नाभरुयात्‌"”-इति | faqety व्यवसितं साधकं क्रमेण दशंयति नारदः+ “श्रादौ तु कारणं भुक्रिमेष्ये yfing सागमा । कारण भुक्रिरेवेका सन्तता या चिरन्तनो दति। VITA TAHT दशितः, “छृतागमस्योक्रकाले YRY प्रभुरागभः | aeare aatre प्रमुभुक्िस्ठ arrart ॥ afwat सा aque प्रमाणं wat महत्‌ | परित्यक्तागमा भुक्तिः Rasta प्रञुमेता”- दति | कचित्‌ yata प्राबल्यमितराभ्वामित्याड कात्यायनः, ‘corsage जशवाहाटिसंश्रये | yfata तु wat खात्‌ प्रमाणएेथ्िति निखयः” -दति । नारदोऽपि, “fagarasta शिखिते जोवत्छपि हि arfay | विशेषतः स्थावरेषु यन्न ye न तत्‌ खिरम्‌”--दति। सम्बत्तीऽपि,- | * युक्तसुक्षोऽपि,- दति श्रा | † प्रचसेक्किः aera, —afa ate | १०८ पराश्नरमाधवः। “्यब्धमाने गहे विद्यमाने तु राजनि | भुक्ियेश्च wane न aaj तच कारणम्‌” इति | एतश्च लेस्थवेयथ्यंकथगा्थेसुक्त, न Gaim: खामिलप्रतिपाद- गायम्‌ | तस्य wire खामिलाखिद्धिः । श्रपडारेष्णपि भोगस- गवात्‌ | तएव कात्यायनः, MN बलं काय्यमाइर्जां तत्सुतेन वा | पष्स्वो पुरुषादौनाभिति war व्यवसितः" दति | aH, याश्चवस्क्येनोक्रम्‌,- “पश्छतोऽग्रुवतो ग्डमेहानिरविंश्रतिवार्षिकौ । परेण भुच्धमानाया धनस्य दश्रवारषिकौदइति। यदपि प्रजापतिगोक्रम्‌,- “दानकाखार्यदाऽऽरग्ब भुक्तिश्च विघातिनौ । समा विंश्रव्यवधिका तस्यान्तं न विचारयेत्‌”*--दइति | तदेतदासेधमङ्ुवेतां फलहानिविषयम्‌ । न तु गरानि- विषयम्‌ | यस्मात्‌ तत्काणोपशकितभुक्रेरेव तच प्रामाश्ात्‌। WAT ठस्य तिः,-- “faged yaa येन समख उ रवारिता | तस्व नैवापरन्तेवया उमाशिङ्रेन चेदय ^ दूति | अ्रध्यादिपचकस्य ग फलदहामिरित्याह याश्नवल्क्यः,- * चमालिकेन चेद्वदा,-दरति का० | मम वु, Way न चेदधः- afa पाठः परतिभाति। व्वदहार काकम्‌ | १० °श्राधिसौमोपनिखेपजडङवालधनेर्विमा | तथोपनिधिराजस्ौओओोजियाणं धनेरपि"-इति । मनुरपि, ८ 4 “afte: सोमा बाधनं निचेयोपमिधिख्ियः | Tse ओजियद्रव्यं मोपभोगेन मश्छति"-दति | ओ्रोजियग्रदणएमन्यासक्षोपलच्णायंम्‌ | श्रतएव काल्यायनः,- “meat चरेत्‌ कचित्‌ वरतं षट्‌ जिंशद्‌ाम्दिकम्‌ | श्रथाय चान्यविषये दौधंकाणं चरेख्रः* ॥ समाटन्तो वतौ कुर्य्यात्‌ खधनान्वेषणं ततः | पञ्चाश्दाब्दिको भोगः तद्धनस्यापहारकः ॥ प्रतिवेदं इादशाब्दः कालो विद्यार्थिनां खतः | frafanfirga यदणान्तः प्रकौत्तितः ॥ सुद्विबेन्धुभि्यैषां यत्छं ुक्रमपश्चताम्‌ | गृपापराधिनां चेव भवेत्‌ कालेन रौयते- रति ॥ wre दश्ववार्षिंकौ हाभिरिति यदुक्त, तस्व विषयविशेषे संको- चमाह मरोचिः+- “धनवाद्याशंकरणं याचितं मौ तिकम्मेणा | चतुःपञ्चाग्डिकं देयमन्यया ₹हानिमाघ्रुयात्‌”-दइति | WIAA मनुः- “atten भुज्यमानानि न नश्यन्ति कदाचन | + बसेब्ररः+-- दति ate | १९. ० परान्नरमाथनबः। धेरुरद्रोवदृद्धो यख Te: प्रञुश्यते"-इति । याचितेव्बप्पवादमाद व्याखः,- “"याच्याध््यंण यद्भुक्तं ओजिये राजपूरवेः | सुडद्धिबन्धिवेखापि न agra ₹रोयते- दति | इदख्यतिरपि,ः- “श्रनागमं तु agn गटहचेनापणादिकम्‌ | awcqqagey न agra ₹ोयते"- दति | हानो कारशमार सएव, “Wee: अरो जिये स्यादभयं राजपूरषे | सेहः सुषदान्धवेषु yaaa होयते-दति | क्विदेकरे शरभो गेऽनुपञुके प्रव्येकदे शानरेषु* प्रमाणम्‌ | तदाह zeata:,— | “Maat यामखेजारामाख शेखिताः। एकदेशोपभोगेऽपि सवं wat भवन्ति तेति | दति मुक्तिप्रकरणम्‌। सुहपसंहारपुरःसर दि व्यसुपचखापयति crafa:,— ‘erate तदाख्यातं † साभभोगप्रसाधनम्‌ | + इत्यमेव पाठः सव्वं | मम तु, कचिदेकदेणमोगोऽनु पस॒क्तपरयेक- देणणन्तरेषुः-दति प्राठः प्रतिभाति | † इत्यमेव पाठः aaa) मम तु, खावरस्येतदास्यातं,--इति पाठः प्रतिभाति | व्यवद्धारकाख्छम्‌ | RRR TATUSTA पादे तुम दोषो रैविकौ क्रिया"-दति। दिथमुटिशति seufa:.— “धटोऽभ्रिरूदकं चैव विषं ate पञ्चमः | षष्ट तण्डुलः प्रोक्तः सप्तमस्प्तमाषकः ॥ शष्टमं कालमि्युक्षं भवमं UA तथा । दिव्यान्येतानि सवैाणि fafesris खयम्भवा ॥ waned: प्रयुक्तानि दुष्करां महात्मनः"-दति । wy! “aa fee नाम तुलाधारण विषाशन^* कोश्ोऽभि- प्वेशोखोदधारणमिष्टापूप्रदानमन्यांख शपथान्‌ कारयेत्‌”-इति | way seafaa दितः, “eal वाहनशस्ताणि malaria ख । देवन्राह्मणएपादांश्च पुदारशिरांसि च | एते च श्रपथाः परोक्षा WITT सुकराः सदा-इति। शंखलिखितावपि । “द्टापू्तप्रदानमन्यांख शपथान्‌ कारयेत्‌- दति। उद्दिष्टानां दिव्यानां मध्ये तुलादोनि महाभियोगे प्रयो- कथानि। तथाच याश्चवस्क्यः- “तुलाऽम्धापो विषं कोश्रो fearate विष्ये | महाभियोगेव्वेतानि शोषकस्येऽभियोक्रि”- दति ॥ uray तप्तायःपिण्डतप्तमाषत्ततण्डलाखच aA । “न भक्ती कोश्म्पेऽपि दापयेत्‌” इति खस्पामियोगे कोश । * विषाक्वंयं- दति ate ae | Ure पराशरमाधवः। कोशस्य तुलादिषु पाठः सावष्टभामियोगेऽपि प्रा्यथेः । न महा- मियोगेष्वेवेति नियमाः । sere कोशख्य शंकाभियोगएव प्रातिः आ | “श्रवष्टेभाभियुक्रानां धटादौनि विनिदिंभेत्‌ t ACSA SA कोशाख wea न संशयः दति सरणात्‌ । Tria विवादपराजयनिवन्धनो दण्डः । तज शिरि तिष्ठतोति Trane: | *यदा शोषेकख्योऽभियोक्ता न ॒स्ात्तदा दिव्यानि देयानि | तथाच नारदः, “Manet यदा न स्यात्‌ तदा दिव्य तु दौयते+“-इति। दिव्यदाने नियममाह पितामहः "“श्भियोक्रा शिरःस्थाने दिव्येषु परिकौश्यैते। अभियुक्नाय दातव्यं दिव्यं शरुतिनिदशरेनात्‌” -इति | काद्यायनोऽपि- | “न कञ्चिदभियोक्रारं दिव्येषु विजियोजयेत्‌ । अभियुक्षाय दातव्यं दिव्य दिव्यविश्रारदेः- इति | अरभियक्राय दातव्यं नान्यस्येति नियमस्छ श्रपवादमाइ ATE वरक्धः,- | “रुच्या वाऽन्यतरः क्य्यादितरो वन्तयेत्‌ शिरः“ इति | # इत्यमेव पाठः Tat । मम तु, यदा शौषेश्षस्थोऽभियोक्षा न स्याद्‌? तदा दिव्यानि न देयानि | तथाच ATS, — WAST वदान स्या तदा दिव्यं न दीयते । इति पाठः प्रतिमाति । अन्धा ‘attra: ऽनियोक्षरि- ति वान्चवल्वधादिवचचनविो घापत्तेरिति waz | BAVC BST | ११४ नारदोऽपि,- "परियोक्षा शिरःस्थाने सर्व॑ज्ेकः* wafer: | इूतराजितरः ङुरय्यादितरो awa fac: 1“ इति । कचित्‌ favafanasfact दिव्यं देयमित्याइ कात्यायनः, “arfaa: शंकितानाश्च निर्दिं्टानाश्च cara: | श्रंकाश्टद्धिपराणाश्च दिव्यं zea fact विना ॥ लोकापवाददुष्टानां श्ंकितानाग्त्‌ cate: | तुशाटौनि नियोष्यानि at भिरस्तज वे wa: # न शंकासु शिरः शोके Te न कदाचन | afuctfa च दिव्यानि corey दापयेत्‌”-इति। विषयविशरेषेष दिव्यविगेवान्‌ व्यवस्वापयति संग्रहकारः, ^धटादौनि विषाग्तानि गुरुष्वयेषु दापयेत्‌ इति । faarae:,— “cagattramtat धटादौनि विनिदिंभेत्‌ | तष्डलसखेव को रख शंकाखेतौ नियोजयेत्‌"-इति ॥ काल्यायनः,- “शंका विश्वा खसन्धाने विभागे खक्थिनां तथा ¡ । करियासमूदकदरैले को ्रमेव प्रदापयेत्‌”--इति | पितामहोऽपि, + स्वैव, इति qe | † अभियोक्ता facet सव्वचेव प्रकोत्तितः। शच्या वान्यवरः कुय्धादितस वत्तयेष्छिरः+- दति DMA पाठः समौचोनः। { सदाः इति Go शा०। 15 १९४ पराशरमाधवः। “"विखम्मे सर्वशंकासु सन्धिकार्यं तथेवच | एषु कोशः प्रदातव्यो विद्धिः शदडधिरङ्धये* ॥ भिरस्थोऽपि विहीनानि feareifa विवद्धयेत uztetfa facia कोग्रएकोऽभिरःखितः7'-इति | धमतारतम्येन ¡ टिव्यव्यवस्थामार ठदस्यतिः,- “faq सदस्तापङते Watt च Barve: | faarita च सलिलं ad देयो धटः सदा ॥ चतुःग्रतेऽभियोगे तु Ta. HATTA । fart तण्डुलं देयं कोश्रएकः शिरः खतः ॥ wa इते निदन्ते वा दातव्यं धनश्नोधमम्‌ | MRT प्रदातव्यं Wa We Araya: ॥ एषा सख्या निरृष्टानां मध्यानां feo रता । चतुगणोत्तमानां तु कश्पनौया परौचकेः”--इति ॥ काल्यायनोपि,- “grat संख्यां सुवर्णानां शतमाने विषं wag | amiag fast वै दथ्ाचैव इताग्रनम्‌ ॥ agra विषं देयं खलारिश्तिके धटम्‌ | जिंशहश्रविनाशरे वे कोशपानं विधौयते ॥ पञ्चाधिकस्य वा नागे aude तष्डुणम्‌ | + इत्यमेव पाठः सव्वं | मम तु, खडिसिद्धये,-- दति पाठः प्रविभावि। † कोग्रकः शिरः खतः इति wre Fe | { पणतार्तम्यन,- इति ate Ge | च्वशार कार्दम्‌ | १९४. तदधीर्धस्य नारे तु देयं पुजादिमस्तकम्‌ ॥ तद्धार्धविनाशओे तु लौकिकाख करियाः खताः?--इति । विष्णुरपि । “स्वेषु चाथेजातेषु मूष कनकं कण्ययेत्‌ । तज wet ux gatgtg* शापयेत्‌। दिषष्णखोने fren, चिषृष्णलोने रजतकर, चतुःशृष्णशोने gadat, पञ्च्टष्णणोने ator, सोरोङ्ूतमहोकरम्‌ । दिगुणा्ं यवा विदिताः समय- करिया Sere) जिगणेऽ्ं राजन्यस्य । चतुरं ब्राह्मणस्य" दति । पादस्यर्ग्ादोनां विग्रेषाः wart दशिताःः- “विप्रे तु सत्यवचनं -दिनिष्के पादलम्भनम्‌ | अनं faa तु रूप स्यात्‌ कोश्पानमतः परम्‌"--दति ॥ ` निष्कगरब्देन काञ्चनकर्षेवतुर्था शो यो सुद्रासुदधितः प्रतिपाद्यते । तापि wfeen निष्कव्यवदहारात्‌ । wer set खवर्णाना- भिति aan, तज gadaftareare मसुः,- ` “शछोकसव्यवहाराथे या संसा प्रथिता भुवि | ATS SAGAS AMAT: ATRYN: ॥ MAMTA भानौ यत्‌ Ba दृष्यते रजः + प्रयमन्तत्‌ TATU जसरेण Waa ॥ जसरेणवोऽष्टौ विच्वेया सिचका परिमाणतः | ताराजसषैपस्तिखस्ते जयो wT: ॥ * दूवाकरं,-- दति यन्धान्तरीयः पाठः सम चोनः | † meta पाठः सव्येन । मम तु, यथाभिदहिता,-द्ति प्राठः प्रतिमाति | We पराश रमाधबः। aia: षट्‌ यवोमध्यख्ियवभ्वेकशष्णखम्‌ । ` पञ्च शष्डशको माषस्ते सुवणष्ठ षोडश ॥ पलं सुवशाखलारः पलानि धरणन्दश् | डे wae vava विश्नेयो रौप्यमाषकः ॥ ते षोड्श्र खाद्भरणब्युराण्शधेव राजतः | काषीपणस्तु विश्चेयस्तासिकः arfan: पणः ॥ धरणानि दश शेयः शतमानस्ठ राजतः | चतुःसोवणिको निष्को fasterg प्रमाणएतः”--दति ॥ WAU FICS Wei भागे वतेते | eM कर्षे दतौयभागवाचौ । माषपश्च्माश्नस्य Bia । खष्यद्रवयस्व मामनि कर्षवचनमस्ति+* । काषोापणशष्डौ qeequive ange नाम- Ba) ग्यानधारणशब्दौ पलद शमां शस eazy नामनो । कषं- चलारिश्ष्मां शस्य Sage माषसंन्ना | मिष्कश्चत माषश्रष्दे THIS waza वतेते{ । अतएव रूप्यषंन्ञाऽधिकारे याश्चवष्व्धश्रार,- “शरतमानन्तु दशरमिधेराचैः पलमेव तु । निष्कं सुवर्णखचलारः-----"दति। इदस्यतिः सुवणेश्ब्दश्य श्र्याकरमादः- "ताज्जकषेहता सुद्धा fava कर्षका पशः । ` ` ज SUEY मामगिन्केर्वबचगमल्ति- इति ae, ` + इत्थमेव पाठः सब्बे | मम तु, एरावकाषापशश्रब्टो,--दइति पाठः प्रतिभाति | { श्व्यमेव पाठः eas | मम तु, निव्कशतमाषश्ब्दौ cae रूप्य- ग्रे वक्ते, दति पाठः प्रतिनाति। ` चवद्ारकार्डम्‌ | Ars ava चाद्रिका प्रोक्रा ताञ्यतखष्ट धामकाः ॥ ACAITW GACY दोनाराख्यः awa तु" इति | agaeng पले विकश्यमाह,- “qe सुवर्णः चत्वारः पञ्च वाऽपि प्रकौन्नितम्‌”- दति | राजतेऽपि कार्षापणोऽस्तोत्याह नारदः+ “कार्षापणो cfawat दिशि रौप प्रवन्तते”- दति । यास्व सोवणेनिष्कस्य प्रमाणमाद,- “पलान्यष्टौ वण wa सुवणोखतुदं ग | ` एतत्‌ निष्कप्रमाणन्तु व्यासेन परिक िितम्‌"-दति । तच ATAU प्रमाणन्तरमावादि दिव्यदण्डव्यतिरिक्र- विषये देशव्यवहाराविरोधेन याद्यम्‌ aa च टृहस्यतिः,- “सख्या रस्मिरजोग्छला * मनुना समुदाइता | काषापणान्ता सा दिव्ये भियोञ्या विनये तथा ॥ RAMI दण्ड उन्तमसारसः। तदङ्क मध्यमः परोक्तः तदद्धंमधमः सरतः” दटति ॥ जातिभेदेन दिवब्यवस्छामाहइ नारदः+ “ब्राह्मणस्य धटो 2a: चजियस्य इताशनः | वेश्यस्य सलिलं देयं शूद्रस्य विषमेव तु ॥ साधारणः समस्तानां कोशः stat मनौषिभिः“--दूति ॥ aire Va व्यवसा | + इत्यमेव पाठः TAT | मम तु, GA रज्िरजेभूया,--इति पाटः प्रतिभाति | ats परश्रमाचवः। “स्वेषु सवे दिव्यं वा fans दिजोत्तमः-इति RATTAN । eae वयोविशेषादिना बयव- VINA | तदाह नारदः+ “्ञौवानुत्तवधिरान्‌ पतितांखार्दिंताखरान्‌ । बाणवद्‌ सिय एषां * परोखेत धटे सदा ॥ न स्लोणान्तु विषं प्रोक्तं न चापि सलिलं सतम्‌ । धटकोश्रादिभिस्तासामतस्तासां विधारयेत्‌ ॥ म॒ मव्जनोयाः स्तलौबाला धर्मश्ास्तविचक्ेः | रोग्णिये च वृद्धाः श्युः पुमांसो ये च दुभेगाः॥ सहसाऽप्यागतामेताश्नैव तोये भिमव्येत्‌ | म सापि हारयेदभ्चिं न विशेषं विशोधवेत्‌-दति | काल्धायमः- “a खोहशित्पिनामग्निं सलिलं नाब्नुशेविनाम्‌ । मम्लयोगविदाश्चैव विषं care न कचित्‌ ॥ तण्डुले न farsa व्रतिनां मुखरो गिणाम्‌”-इति | पितामहोऽपि. | “ofeat वजेयेदग्रिं सलिलं श्वासकासिनाम्‌ | fantiwant नित्यं विषन्त॒ परिवजेयेत्‌ ॥ यदाप्यं स्नोव्यसनिनां कितवानां तथेवच । * बालङ्द्धस्त्रियो येषां, दति ate | 7 † इत्यमेव पाठः सव्वेश्च | मम तु, न विषेण,- दरति we: प्रतिभाति। TARA | wre कोशः AHA दातव्यो ये च नासिकटन्तयः“- इति ॥ कात्यायनोऽपि, “मातापितादिजगु रुढद्धस्तौवाखघातिनाम्‌ । महापातकयुक्तानां नासिकामां विग्रेषतः ॥ दियं VARMA राजा धर्मपरायणः | लिङ्गिनां प्रसवानान्तु मन्त्रयोगक्रियाविदाम्‌ | वणेसङ्रजातौनां पापाभ्यासप्रव्तिनाम्‌ ॥ एतेष्वेवाभियोगेषु जिन्येष्ेव तु aaa: | एतेरेव नियुक्तानां erent दिव्यमरंति ॥ न सन्ति साधवो यच तच शोध्याः खवीमैरः* इति । यदपि पितामद्ेनोक्रम्‌,- “सव्रतानां छशाङ्गानां बालटदतपस्िनाम्‌ | स्लोणटाश्च न भवेदिग्यं यदि धममेसू्वेच्छते”- इति ॥ तदम्धम्बविषयम्‌ । यन्त॒ काल्यायनेगोक्षम्‌,- ““चनदारापदहाराणणं * स्तेयानां पापकारिणाम्‌ | प्रातिलोम्यप्रतानां निखयो न तु राजनि ॥ तप्रसिद्धानि दिव्यानि संशयेषु न नि्दिंभेत्‌”-दति ॥ ` तत्ते नियक्पुरुषाखाभविषयम्‌ । हारौतः वणंविषये। विशेष- माह, | | “राजन्येऽभिं धरं fad aw तोयं नियोजयेत्‌ | # अस्पु्यघनदारा्णः- दति ate | ५ ५५ विशेषे † इत्थमेव पाठः way | मम तु, वगेविरेभे,- दति प्रतिभाति | १९० पराशरमाधवः। न विषं ब्राह्मणे दद्यात्‌ विषं वर्णारे खतम्‌ | के ग्रतण्डुलधमेस्त॒ धमंसम्भवमेवच ॥ पुजदारादिश्पथान्‌ aad प्रयोजयेत्‌”-दइति ॥ दिव्यानां काणविग्रेषमाडहइ पितामहः, “Sat मार्गशिरय्ैव वैशाखख तथेव ।. एते साधारण मासा टदिव्यानामविरोधिनः ॥ धटः सावेजिकः what वाते वाति विवजेयेत्‌ | तथा भिभिरडेमन्ते वर्षाखपिच दापयेत्‌ । DR सलिशलमिन्युक्क ferns तु वजेयेत्‌”-दति ॥ नारदोऽपि “श्निः शिशिरहेमन्ते वर्षा परिकोौर्तिवः | TIAN तु सलिलं van शिशिरे विषम्‌ ॥ न गोते कोशसिद्धिः स्यात्‌ नोष्णकाशेऽग्निग्नोधनम्‌ | ने meta विषं दात्‌ प्रवाते न तुलां गुप इति ॥ विष्णरपि । “श्लोव्राह्मणएविकलासमयरोगिणणं तुला देया । सा च न वाति वायौ न नास्तिकस्य। श्रसद्ध्मलोदकारिण्णमभिरंयः। म॒ शरद्गोश्योख | न कुष्िपेत्तिकन्राह्मणानां विषं देयम्‌ । uefa न । शेभमव्याध्यदिं तानां wheat श्वासकाशिनामम्बूजौ विनां न चोद- कम्‌। हेमन्तशिशिरयोख न। नास्तिकेभ्यः कोशो न देयः । इह- व्याधिमारकोपदृष्टेश्च-दति । पितामशोऽपि,- “gatesfiaciat स्यात्‌ gate च धटो भवेत्‌। मध्या तु जलं देयं धर्मतत्वमभौोष्ता ॥ चवहारकाण्डम्‌ | at दिव्यं तु yale को शदद्धिर्विधौयते। wat तु पञ्चमे aa विषं देयं सुश्नौतलम्‌”--इति॥ दिवयदेग्रानाद,- | “reat frqe: ara: set देशे धटः सदां । इन्द्रस्थाने सभायां वा राजदारे चतुव्यथे”-इति ॥ दृष््रस्थानं प्रख्यातदेवतायतनोंपशलच्णम्‌ | अतएव नारदः+ '“खमाराजकुलदारे देवायतनचत्वरे,-- इति । श्रधिकारिविश्रेषेण दे श्विशरेषान्‌ व्यक्सापयति काल्यायनः- ““दण्डस्थानेऽभिशरप्तानां महापातकिनां sure t नृपद्रोदप्रडत्तानां राजदारे प्रयोजयेत्‌ ॥ म्रातिलोग्यप्रस्ूतानां fea देयं ware | श्रतोऽन्येषु तु ara सभामध्ये विदुबेधाःः-दति । दियदैश्ा्चनादरे दिव्यस्य प्रामा्यहानिरित्याह भारदः,- “श्रद्‌ शकालदन्ताजि वदहिर्वासहृतानि च । व्यभिचारं सदाऽ्थेषु qaate न सं्रयःः-इति ॥ वासो जननिवासः। तस््नाददिभिंजेनप्रदे शदति यावत्‌ । तथा ष पितामहः “दिव्येषु सवंकार्य्याणि प्राद्धिवाकः समाचरेत्‌ । MACY यथाऽध्वथयः सोपवासोमृपाञ्चया ॥ तत श्रावादयेदेवान्‌ विधिनाऽनेन धमे वित्‌ । MES: प्राज्ञलिश्धेला प्राड्‌ विवाकस्ततोवदेत्‌ ॥ wife भगवन्‌ धमे afd fea खमाविश्र । 16 RR ULTHEATaT: | सहितो लोकपाजेख वस्ता दित्यमरद्रणेः ॥ अवाद तु घटे wa पद्यादङ्कानि विन्यसेत्‌” । धरटग्रणं सवं दिग्यापलच्णायेम्‌ । एषां धर्माणां सवं दि्सा- धारणत्कत्‌ | अङ्गविन्धासप्रकारस्तेगैव दर्तः, “gy of तु संस्थाप्य Has Chee तथा | वर्कं ufga भागे कुेरश्चोत्तरे तथा ॥ अरग्न्यादिलोकपाखांख कोरूमामेषु विन्यसेत्‌ | <=: पोतो यमः श्यामो वर्करः स्फरिकप्रभः ॥ कुवेरस्ठु सुवर्णभख्लभ्निखाय्येसुवरभाः | awa ford तिः श्वामो वायुस्तासः प्रभरस्यते ॥ tury wage: एवं ध्यायेत्‌ क्रमादि मान्‌ | cxe दिशे TY वद्धनावाश्येदुधः ॥ धा, भुवस्तथा व्योम waar ieee: | ETS मभासख वसवोऽष्टौ प्रकौ्तिताः ॥ देवेगरेश्मनयोमध्ये श्रादिल्धानां यथाक्रमम्‌ | धाताऽग्येमा च fawy वरुरेश्नौ भगस्तया ॥ wat विवस्राम्‌ पूषा च Wet दशमः खतः | ततस्बष्टा ततो faucet यो जघम्यजः ॥ इत्येते इादश्षदित्या नामभिः परिकोतिताः । aa: पञ्चिमभामे तु रुद्राएामयनं विदुः ॥ वोरभद्रश्च wae भिरोग्ख aera: | * धयो,+--दति ate | वदारकाखम्‌ | RRR श्रजकपाद हिवेद्भयः पिनाकौ चापराजितः ॥ सुवनाधौश्चरद्चैव कपाखौ च विश्रान्तिः | QUAY भगवान्‌ रद्राख्खेकादश्र WT: ॥ प्रेतेश्ररचोमध्ये च asa प्रकण्ययेत्‌ | aE माहेश्वरी चेव कौमारौ Feast तथा ॥ वाराहौ च मेश्राणलो चामुण्डा मणल्युता | freternt भागे wearer विदुः ॥ वर्शस्योत्तरे भागे महतां खानमुच्यते | गगनः VHT वायुरनिलो मारुत्या ॥ प्राणः प्राणेश्जोवौ च मरतोऽष्टौ प्रकगैन्तिलाः | धरटस्योन्तरभागे तु दुर्गामावायेदुधः ॥ एतासां देवतानां च खनाच्ना पूजनं विदुः । WIAA धर्माय दत्वा चार्य्यादिकं? क्रमात्‌ It maife TareyrTat गषान्तशुपकश्पवेत्‌ | गन्धादिकां faterat परिचर्यां प्रकश्ययेत्‌ ॥ चतुरदिंच्‌ तथा होमः Haat बेदपारगेः | * खाडमगख--दइति ate | t तथेग्रागो,-दति ate se | t umetucart,—fa ate | § दत्यमेव पाठः wan) मम नु, दश्वा चाच्यादिक,-- ति पाठः प्रतिभाति | (ke पराण्ररमाचवः। आज्येन इविषा चैव समिद्धिष्टमसाधनेः ॥ साविश्चा प्रणवेगाय खाहान्तेनेव होमयेत्‌” इति ॥ प्रणवादिकां गायनौसुचाय्यै पुनः खाहाकारान्तं wagers समिदाष्यवरून्‌ प्रत्येकमटोत्तरश्तं ASAT | “SAME यज स्यात्‌ शतमष्टोत्तरं खतम्‌"- इति | एतत्‌ अवेमुपवासादिपूवेकं कतेव्यम्‌ | तदाह नारदः+ ““श्रहोराजोषितः साला श्राद्रवासा सख मामवः |. Yaw सवेदिव्यानां प्रदानमनुकौर्तितम्‌"-दति ॥ याज्ञवस्क्योऽपि,- “सचेलखातमाहय Wacasitrada | कारयेत्‌ सवैदिव्यानि देवन्राद्मएसन्निधौ दति ॥ पितामदोऽपि- ““जिराजोपषितायेव एकराजोषिताय च । नित्यं देयानि दिव्यानि wea ` साद्रंवाससे”- दति ॥ श्रयश्चोपवास विकल्योबसखवद बलवदधिषयतया TSA: | ₹होमानन्तरं पितामहः “यद्चाथमभियुक्तः* स्यात्‌ लिखितं तन्तु पचक । मन्त्रेणानेन सहितं तत्काय्येश्च शिरोगतम्‌'”- इति ॥ मन्त्रखः-- * इत्यमेव Utd: Tay 1 यदथमभियक्तभ--दइति तु पाठः समीचोनः प्रतिभाति | व्वद्ारकाणडम्‌ | १.२४. ““श्रादित्यचन्दरावनिलोऽमणख दयौरभ्रमिरापोददयं थमख | अख रा चिद्य उभे च सन्ध्ये way जानाति नरस्य SAT” ॥ seq विधिः सवेदिव्यसाधारणः | “दमं weal aa सवेदिव्येषु योजयेत्‌--दति पितामहस्मरण्णात्‌ । प्रयोगावसाने faut ददात्‌ । तथा 4 सएव,- “खलिक्‌ पुरो हिताचा्थान्‌ zfaurfirg तोषयेत्‌" दति | इति दिव्यमादका | अथय धटविधिः। aa पितामडः, — “argrat निखलः कायैः Wt देशे We: सदा । इन्द्रस्थाने सभायां वा राजदारे चत्ष्ययेः- इति | नारदोऽपि “सभाराजग्टषद्ार सुरायतनचत्वरे"”- दति । पितामहः “famreng gat mat eure कारयेत्‌ । aaa नोपदन्येत अभिख॒ण्डालवायसेः ॥ कवाटवौजसयुक्रां परिचारकरकिताम्‌ | पानोयादिखमायुक्रामश्न्यां कारयेश्वपः?-द्रति ॥ श्‌ WLTALATA: | ucfrarararcare पितामहः, “"चतुरेस्ता तखा काय्यं पादौ कार्य्यौ तथाविधौ | WHT तयो हेखलौ ग चेदध्यद्धमेवच # च्छला तु afaa ae हेतुवगन्तपूवंकम्‌ | प्रणम्य wage कार्यां मनोषिभिः-इति॥ नारदः+ | “खादिरो कारयेत्‌ aw ferret श्टक्तवजिताम्‌ | जिंशपान्तदमावे तु सालं वा कोटरै्विंना ॥ means: श्रमोयो रक्रचन्दनः । एवंविधानि काष्टानि were परिकण्ययेत्‌ ॥ ऋष्यो धरटतुला aval खादिरौ तेन्दुकौ तथा | चतुर खस्िमिः amare: ककंटकादिभिः”-इति ॥ पितामहः “ककंटामि च देयानि faq erty qa | weed निखेयन्त्‌ पादयो रभयोरपि“-दइति ॥ व्यासः,- ` “दस्तदयं निखेयन्तु प्रोक्तं मुष्डकयोखयोः | wee तयोः प्रोक्त प्रमाणं परिमाणतः" दति ॥ पितामहोऽपि “तोरणे तु तयोः काथं पाश्वयोरुभयोरपि । ` धटादुद्वतरे स्यातां नित्यं द्‌ शभिरङ्गलेः ॥ MAMA AANA तोरणणाभ्यामधोसुखौ | व्यक्हारकाद्छम्‌ | १२७ wert सूजसम्बद्धौ धटमस्तकच मिनो "--दति ॥ नारदः,-- “fread समासा पाश्चेयोरुभयोरपि । एकच शिक्ये पुरूषमन्यजन तुलयेच्छिलाम्‌ ॥ धारयेदुन्सरे पाश्वं पुरुषं chew शिलाम्‌ | पोटकं पुरतस्तसिश्निष्टकां* पांश्लोष्टकम्‌”- दति ॥ पितामहः “एकस्िन्‌ रोपयेकात्थेमन्यसिन्‌ खत्तिकां war | दष्टकामस्मपाषाणएकपालास्िविवजिंते“- दति ॥ aa -टत्तिगेष्टकाय्यावपां शमां fan: । समतानिरौ चणाये wn तदिदो मियोक्व्याः । तथाच पितामहः, “creat नियोक्रव्यास्तलामानविश्रारदाः। विनो हेमकाराख कांस्यकारास्तयेवच ॥ कायं परौचकंर्नित्यमदलम्बसमोधटः | उदकञ्च प्रदातव्यं धरस्योपरि पण्डितः ॥ यस्मिन्न waa तोयं a विश्चेयः समोधटः | तोलयित्वा नरं पूव पञ्चात्तमवतार येत्‌ ॥ धटन्तु कारयेत्‌ नित्यं पताकाष्वजश्रोभितम्‌ । तत श्रावाइचेत्‌ देवान्‌ विधानेन च मन्त्रवित्‌ ॥ वाद्येन CURIA गन्धमाख्ानुलेपनेः""- दति | अच विशेषमाह नारदः * पिटकं quay fafacai,—xfa ate | ९.९८ पराश्नरमाचघवः। ‘Hay ae दध्यपूपाचतादिभिः | wqay we पूवे ततः शि्टास्ठ पूजयेत्‌"-दति ॥ दग्द्राटोनित्ययेः । ततः प्राद्धिवाकस्ठशामामन्धयेत्‌ । तदाह पितामहः "“धटमामन््येचेवं विधिनाऽनेन शास््वित्‌ | त्वं घट, ब्रह्मणा Be: Wray दुरात्मनाम्‌ ॥ धकारात्‌ धममू्तिस्ं टकाराव्‌ कुटिलं मरम्‌ | छतो भावयसे यस्मात्‌ धरस्तेनाभिधोयते+-दति ॥ श्रास्लवित्‌ प्राद्धिवाकः | “aaa धट, sate म विदुर्यानि मानवाः । व्यव्ारेऽभिश्रस्लोऽयं मातुषस्तोख्यते लयि । तदेनं संश्रयं तसमात्‌ धमेतन्डेत्त मेषि दति ॥ ततः संशोध्यं तुलामामन्तयेत्‌ | तदार यान्ञवस्क्यः,- “तुलाधारणएविद्वद्विरभियुकस्हलाभितः | प्रतिमानसमौग्तो रेखां शलाऽवतारितः ॥ a तुले, सत्यधामासि पुरा देवेर्विनिमिंता | + दत्यमेव पाठः wan) ममतु, धटस्तेनाभिधौयसे,- इति पाठः ufaarfa | + सशोध्यः-द्ति we) aty,—afa ate । ममतु, गोध्यः,- इति वा, ख शोध्यः द्रति वा पाठः प्रतिभाति। t सत्रिधौ मासि, द्रति ate ae | PAULA | १९९ तत्‌ सत्यं वद wenfe, सथ्रयाश्मां विमोचय ॥ यद्यसि पापरक्मातस्ततो्मां लमधो मय | इद्धिखेद्रमयोडै मां त॒लामित्यभिमन्येत्‌"- दति ॥ ततः प्राद्धिवाकख्छलाधारकं शपथेनिंयम्य शोध्यं पुगरारोपयेत्‌ । तवा च नारदः, “समयं परिग्टञ्चाय पुनरारो पयेत्‌ मरम्‌ । fated टष्टिर हिते भिरख्यारोष्य पजकम्‌-दइति | समयाः शपथाः । ते च विष्णना दभिताः,- “क्रह्मन्नानां शता लोकाः" ये लोकाः कूटसाचिणाम्‌ | तुखाधारख ते खोकास्छुलां धारयतो सटषाः--दति ॥ TRULIA नारदः, “a afe शवेशूतानां पापाजि gearfa च । aaa देव, जानौषे न बिदुर्यानि मागवाः ॥ व्यवहाराभिगशस्तोऽवं नामृतं तोते लया | तदेवं संशयं रूढं धमेतस्लातुमहेसि ॥ देवा्रमलुव्या्णं wa] तलमतिरिष्यवे। | खत्यसन्धोऽसि भगवन्‌, प्रुभाश्टभविभावतः ti * इत्थमेव पाठः Say | मम तु, ब्रह्मान्नोये शतालोक्ाः+- दरति पाठः प्रतिभाति | † इल्यमेब षाठः SMT । मम तु, लमतिरिष्यसे,- दति ws: प्रति- atta | 1 इत्यमेव पाठः ears । मम तु, विभाविवः,-- दति पाठः प्रविभाति। 17 १३१० पराश्रमाधवः। श्रादित्यचन्द्रावनिलोऽनलख द्ौभ्रमिरापोदयं way | अख राजिख उभे च सन्ध्ये wag जानाति मरस्य any’ cha तदनन्तर पितामहः | “ख्यो तिरविद्राद्मणशेष्ठः कुर्य्यात्काशपरोचणम्‌ । ` विनाश्यः ve विज्ञेयाः ghar कालको विदेः # सािणो ब्राह्मणजरेष्ठाः यथादृष्टार्थवादिनः । ` ज्ञानिनः nissan: नियोक्व्या नृपे तु tt तेषां वचनतो गम्यः श्रद्ध युक्तिविनिणेयः*"-इति ॥ श्रारोपितश्च विनाडौपश्चकं यावन्तावत्तथेवां खापयेत्‌। cw वंचरोच्ारशकाखः प्राणः, षटप्राणा विनाडिका। उक्तश्च, ““दश्रगुवं्रः प्राणः षट्‌प्राष्णाः स्यादिनाडिका-इति | बररध्यश्टद्धिनिणेयकारणमाह नारदः+ “तुलितो यदि ada fate: era संशयः । समोवा Seat वा न विग्रद्धो भवेख्रः-दति # व्यासः- “श्रधोगतेा न वे VESTAS । * इत्यमेव पाठः aay | Wa तु, बएद्यषडिविनिण्यः+- रति प्राठः प्रतिभाति: + याबत्तयेव,- इति are | व्यवद्दारकाग्डम्‌ | १९९ समोऽपि न विष्णद्धः स्यादेषा शृरद्धिरूदाता ॥ गशिरण्डटेटेऽचभङ्गे च "यथारोपयेश्लरम्‌ | एवं निःसंश्यज्नानात्ततो भवति निरयः” ॥ Ney संशयो मारदेन प्रपञिंतःः- तुलाशभरिरोभ्यासुद्रान्तं विषमं न्यस्तलच्णसम्‌ ti यदा वा GH वा चलेत्युवंमधोऽपिवा । free: सदसा asf तदा नेकतर वदेत्‌”- दति ॥ WIA । यदा तुला ग्रभागौ तिर्यक्‌ चलितौ, यद्‌ा वा समताज्ना- नाथे न्यस्तसुद कादि चलितं, यदा च वायुना प्रेरिता तुला ऊङ्खंमधस कम्पते, यदा च तुलाधारकेणए दठात्‌ प्रमुच्यते, तदा जयं पराजयं वा न fafa शक्रयादिति। रान्नः कन्तेव्यमाइ पितामहः, “द्धिः परिटतो राजा we रूढं प्रपूजयेत्‌ । लिकपुरोदिताचाय्यन्‌ द्चिएमिख तोषयेत्‌ ॥ एवं कारयिता राजा भुक्ता भोगान्‌ मनोरमान्‌ । aay कौल्तिमाभ्रोति ब्रह्मण्याय कल्यते ॥ इति धटविधिः। छअथाग्रिविभिः | “रन विधिं प्रवच्छामि यथावच्छास्तचोदितम्‌ | कारयेग्धण्डलान्यष्टौ पुरस्ताश्नवमं तया ॥ आग्रेयं मण्डलं चाद्यं दितोयं वारूणं तथा । १९ WUWACAT eA: | दतौयं वाथुदेवत्धं चतुथे यमंदेवतम्‌ ॥ पञ्चमं विष्डदेवत्यं षष्ठं कौ बेरसुच्यते"ः | सप्तमं सोमदेवत्यमष्टमं सवेदेवतम्‌ ॥ पुरस्लाश्नवमं यन्तु waged विदः | गोमयम्‌ हतानि स्वरद्धिः पय्थेकितानि च ॥ दाजिश्रदज्गुलान्याङमेष्डलाकाण्डशा ATH” | शरष्टभिभेष्डलखेरेवमङ्गलानां शतदयम्‌ ॥ षट पञ्चाग्रसमधिक weg परिकश्यना | मण्डले मण्डले देयाः कुशाः शाख्प्रलोदिताः- दति | तज, मवमं मण्डलं परिमिताङ्रुलप्रमाणएकं, afeera श्र्टमि- मण्डलेरषटमिखाग्तरालेः प्रत्यकं षोडशा ङ्ुशपमाणकैर ङरुखानमां षट्‌- पञ्चा श्दधिकशतद्यं सम्पद्यते । अङ्गुखप्रमाणएञ्च ख्रत्यन्तरेऽभि- हितम्‌, | | "तिस्येम्धवोदराष्यष्टो Hal ar wee: | प्रमाणमङ्मुलस्योक्तं वित सिद शाङ्गुला”- दति । अन च, गम्यानि aia मण्डलानि। “a तमादाय eta मण्ड- लानि एनेत्रजेत्‌”- दति याज्वरुक्यख्मरणात्‌ । मारदोऽपि,- “wanat तं खहादाय प्राह्धिवाकसमिरौतः | (१) अच, मण्डलपरिमाण बोडशाङूलं मरडलयोरन्तरपरिमाणमपि ता- वदेव | तथाच प्रथममणडलमव घोष्ट federal दाजिं- श्रदकुलपरिमायं सम्पद्यते इति बोध्यम्‌ | व्यवहारकाण्डम्‌ | १९९ feaatay यतोऽन्यानि, waren लजिह्ञगः ॥ waa: परनेगेच्छेदकरुद्धः सोऽष्टमं प्रति। म पातयेत्तामप्रा्य या श्मिः परिकश्पिता॥ न मण्डलमतिक्रामेज्ञ शार्वागपेयेत्पदम्‌ | मण्डलश्चाष्टमं गता ततोऽग्निं विद्जेन्नरः"*- इति | ्रभ्रिविसगेख मवमे मण्डले are: तदाडइ पितामहः, “ष्टम मण्डलं गत्वा मवमे fafetuat—cfy | ay पिण्डपरिमाणएमाडहइ पितामहः | “waa तं समङ्कुत्वा पञ्चापरत्पशिकं समम्‌ | पिण्डन्तु तापयेदग्मावष्टाङ्ुलमयोमयम्‌“--इति। प्रथममण्डलादूङिणतोऽगिं fern पवमानायेति मन्लेणा- टोत्तरग्रतवार प्राद्धिवाको sear) “अग्नौ एतमषटोत्तरं तम्‌” एति रणात्‌ । तञ्जिन्ञ्रावयःपिष्डं खो हकारे तापयेत्‌। तदा नारदः+ ` “Maa MCAT यः कुशलखाभ्रिक्मेखि | इृष्टप्रयोगञ्चान्यज तेगायोऽभ्रौ तु दापयेत्‌ ॥ शरभ्रिवफमयःपिण्डं सस्फुलिङ्गं सुरश्चितम्‌ | पञ्चाशत्पलिकं भ्यः कारयित्वा इएविर्दिंजैः ॥ * इत्यमेव पाठः wary । मम तु, ततोऽन्धानि,- इति पाठः प्रति. भाति | † निच्तिपेद्रुधः-दइति are | १२8 पराशरमाधवः। ठतौयतापे तायनं त्रयात्घत्यपुरख्तम्‌-दइति । लोरष्द्ययथशु चितजले* fafaa पुनः सन्ाष्योदके fafea पुनः सन्तापनं दउतोयस्तापः । तस्मिन्‌ तापे वन्तंमाने धर्मावाहनादि मन मण्डपं पूर्वौ कविधिं विधाय पिष्डसखमभिमेमिमेन्ेर मिमन्येत्‌ | weary नारदेन द्िताः,- | “मग्न, FIAT TY THT यसे । त्व मुखं सवदेवानां लं सुखं ब्रह्मवादिमाम्‌ ॥ socen fe warat यया afe wire | पापं gafe वै यस्मात्‌ तस्मात्यावक उच्यसे ॥ पापेषु द शंयात्मानमर्चिश्नान्‌ भव पावक | श्रयवा शद्धभावेषु Tat भव Baw ॥ aaa, सब्वेश्तानामग्सश्चरसि साङिवत्‌ । त्वमेव 2a, wae म विदुर्यानि मानुषाः ॥ व्यवष्ाराभिगशस्तोऽय मानुषः एएद्धि मिच्छति | तदेनं संश्यादस्ाद्धमतस्लातुमरेसि- दति | तचादावेव त्रौहिविमदंनेन शओोध्यस्य करौ waa) तद विष्णुः | “करौ विष्डदितौ बौहिभिस्तस्यादावेव लक्षयेत्‌”-रति | लच्येदित्यस्याथौ नारदेन वितः “लच्येत्तस्य चि्ानि दस्तयोरुभयोरपि | प्राहृतानोव गढानि सुब्रणान्यत्रणानि च॥ * इ ठयमेव पाटः स्वे । मम तु, लो मु ड्योचितणजेः दति पाटः प्रतिभाति | चयवदारकादम्‌ | ९२४ waaay सर्वेषु कुय्याद्भसपदानि q” | श्रभिधारणतः पूर्वमेतद्िज्नानाथं aa शोध्यस्य करदयखितख तरण दिख्थानेषु *श्रलक्तकादिरसेन दखपदानि ङुव्यादित्यथः। तत कन्तयमा₹ह याश्चवख्क्यः,- “करौ विग्डदितत्रौदौ wafer ततो न्यसेत्‌ | सप्नाश्चत्थस्य पर्णाणि तावत्‌ इण वेष्टयेत्‌”-दति | पर्णाणि च समानि, ‘“wacgfeana wae: सप्तभिः समेः"?- इति सरणात्‌ | बेष्टनखूजाणि च सितामि कन्तेश्यानि । “वेष्टयेत fadttet सप्तभिः खजतम्तभिः”-इति मारदस्मरणणत्‌ | तथा, सप्त श्मौपचाणि waa दूर्वापचाणि दध्यकां्ाचतानपि श्रश्वत्थपजाणामुपरि विन्यसेत्‌ । तदुक्ष रत्य- नरे “aq पिष्यखपशाणि श्रतान्‌ सुमनोदधि | इस्तयो निंकिपेत्तज सूजेणवेष्टनं तथादति | यत्त॒ रूत्यन्तरम्‌,- “MTT पाणिन्यामकंपचर्ध सप्तभिः । अन्तर्हितं इरन्‌ Rewer: सप्तमे पदे” दति | तदश्चत्थपचाशाभविषयम्‌ । यतोऽश्वत्थपचाणां मुख्यलमाद पितामहः | इटयमेव पाठः सव्व । ममतु, करदयस्थितेष ब्रणादिख्यामेष, इति पाठः प्रतिभाति १६९६ परा्नरमाधवः। “पिष्पशाष्जायते वद्धिः पिष्यललो राट्‌ खतः | अतस्स तु पाणि इस्तयोनिं्चिपेत्‌ बधः""-इति | तदनन्तर HUTATY सएव, “ततस समुपादाय राजा WHITTAS: | waitin निचुक्रोऽय waiters निचिपेत्‌ ॥ लरमाो न गच्छेत Get THEA: wai: | A मण्डलमतिक्रामेश्ञान्तरा WMI पदम्‌ ॥ अष्टमं मण्डलं गला नवमे खापयेत्‌ वृधः | भयाः पातयेर्यस्छ AWE न विभाव्यते ॥ पुनरारोपयल्ञोदं ख्ितिरेवा इृढौरता”- इति | यटा WIE: तदा WY नारदः+ न्यदा तुम विभायेते दग्धाविति करै at रोहो गतिप्रयन्नेन सक्तवारांस्ठ॒ Acar | मर्दितो चदि गो दग्धः mata विनिखितः | MA Ley awed cutest यथाक्रमम्‌ ॥ wages feag ततोऽन्या पि eeaz | ASE CMTE यच warsfreway ॥ यो निरुद्धः सख fata: सत्यधर्मव्यवस्थितः*- दूति | qa" WaT प्रवालेन रस्ताभ्यामन्य् दद्येत, तयाणश्रद्धो- म भवति | तदाह कात्यायनः, | * यतः द्रति का० स | ममतु, af तु- द्रति ata: प्रविभाति। चव हारकारडम्‌ | १९७ "्रज्वालेनामिश्रस्त्ेत्‌ स्थानादन्यत्र द द्यते | श्रदग्धन्तं विदुदेवाः तस्य श्यो न योजयेत्‌”-दति | शद्धिकालावधिमाइ पितामदहः,- “ततस्तद्धस्तयोः प्ास्येद्‌ग्टहौ लाऽन्येथेवेयेवान्‌ | निर्विंशकेन तेषां तु wonat मदने रते ॥ निर्विकारे दिनस्यान्ते wy तस्य विनिर्दिंगेत्‌"-इति। दत्यत्निविधिः। _ थ refer hey: | aa पितामदःः “rere: प्रवच्छामि विधिं धम सनातनम्‌ । मण्डलं धूपदौ पाभ्यां पूजयेत्‌ तदिचच्चणः ॥ शरान्‌ संपूजयेत्‌ WT AWAY धनुस्तया | मङ्गलः युष्यधूपेश्च ततः कमे समा चरेत्‌” दति । धनुषः प्रमाणमाह नारदः, ` । “कूरं धु; eam मध्यमं Tem सतम्‌ । मन्दं पञ्चशतं Hate ज्ञेयो waste: ॥ मध्यमेन तु चापेन wafers शरजयम्‌ | इस्तानाश्च wa सार्द्धं wa war विचच्णः ॥ न्यूनाधिक तु दोषः स्यात्‌ चिपतः सायकांस्तथा?- इति ॥ शरचाङ्गुलिसद्या विवकिता । शरा श्रनायसाग्राः कर्न्तव्याः | “murray प्रकत विश्णद्धये | 18 १९८ पराश्ररमाधवः। धलुषर्हाञ्करांयेव सुटृढानि विभिकिपेत्‌”- इति सरणात्‌ । Sat चाज खचियः, तहुलतिब्राह्मणो वा । तदाद पितामहः, “gat च wie: काययेस्तहुस्िर््राह्ण्णाऽपिवा | श्रक्रुरददयः शान्तः खोपवासः चिपेत्‌ शरान्‌ ॥ WTS पतनं यां सपंणन्तु विवजेयेत्‌ | सपेम सपे्करो यायाह्ूरारतरं यतः ॥ cae प्रचिपेदिद्वान्‌ मारुते वाति वा way | विषमे वा प्रदेशे च टचस्वाणसमाङ्ले ॥ तरूगस्मलतावलिपङ्पाषाएसयुते”- दति ॥ तोरणं च मव्ननसमो पसाने Ga भोध्यकणेप्रमाणच्छ्रितं कार्चम्‌। तदाह नारदः | | “गत्वा तु सजलं स्थानं* तरे तोरणमुख्छितम्‌ | कुर्वीत कणेमाचन्त्‌ मिभागसमे wet प्रम़टङोताविलम्नितः-- दति ate | व्यवहारकाण्डम्‌ | ae प्माणएषमतायान्तु राजान्ना fee: सतः । शास््रसभ्या विरोधेन चतुथे परिकौल्नितः"- इति ॥ शग्रहकारोऽपि,- “उक्रप्रकाररूपेण समतस्थापिता क्रिया । राज्ञा wher wag qt जयपराजयौ ॥ सोऽथाऽन्यतमया चेव क्रियया सम्प्रषाधयेत्‌ | भाषाऽचरसमं साध्यं स जयो परिकीर्तितः ॥ श्रसाधयन्‌ साधयन्‌ वा विपरौताथ॑मात्मनः। इृष्टकारणदोषो वायः पुनः ख पराजितः”-दति॥ व्याषोऽपि- “तन्तु प्रदण्डयेद्राजा जेतुः* gat प्रवर्तयेत्‌ | श्रजिताञ्चापि cur: स्यवंद शरास्लविरोधिनः-ट्ति ॥ पूजाकरणानन्तर कात्यायनः ““सिद्धेनार्थन संयोज्यो वादौ सत्कार पूवैकम्‌ | लेख्यं खदस्तसंयुक्त va दद्यात्तु पाथिवः”-इति ॥ नारदोऽपि. “मध्ये यत्‌ ख्यापितं xa चलं वा यदि वा स्थिरम्‌ । पात्‌ तत्छोदयं दाप्यं जयिने पच्रसंयुतम्‌“- इति ॥ पज जयपचम्‌ | तदा इदस्पतिःः- “पूवौन्तर क्रियायुक्त निणेयान्तं चदा नृपः | प्रदथाश्जयिने Ia जयपन्नं तदु च्यतेः- र्ति ॥ * fad,—xfa We Fo | VaR WUACAaTaT: | धमदटापनप्रकारे विशेषमाह. काल्यायनः,- "ताजा तु खामिने विप्रं areata प्रदापयेत्‌ | देशाचारेण चान्यांस्त॒ दुष्टाम्‌ सम्पौद्य दापयेत्‌ ॥ रिक्थिनः Gwe वाऽपि कखेनेव प्रदापयेत्‌”-इति ॥ न tau खामिने धनदापनमाच, खयमपि दण्डं गक्ञोयादि- व्याह नारदः ‘afen: सधमोखस्ठ cree प्रयच्छति | राज्ञा दापयितव्यः स्यात्‌ गटहोला तन्तुविंग्रकम्‌"-इति। एतदपि सश्मप्ञष्छणिकविवयम्‌ | विप्रतिपन्ञ्छणिक विषये विष्णु रार । “उन्तमणेखद्राजानमियात्‌ तदिभावितोऽधमशीद श्मभागसमं दण्डं TUT! प्राप्रायेखो्लमणौ विंशतितमम्‌" इति । उन्तमणै- waar तिले दण्छले । यदा तु राज्ञः भियोऽधमशीऽपलापवुा as wi निवेदयति, तच दण्डविगशेषमाह मतुः, “यः शोधयन्‌ खच्छन्देन वेदयेद्धनिकं नुपे । ख राज्नणेचतुर्भागं दाप्यस्तस्य च तद्धनम्‌" दति ॥ aq तेनेवोक्तम्‌,- “यो aafagatara मिश्या वा हयमिवादयेत्‌ | तौ tw हधमन्नौ दाप्यौ तद्धिगुणं दमम्‌” दति ॥ * इत्यमेव पाठः सव्य । मम तु, घनगदापने प्रकारविद्ेषमार,- इति पाठः प्रतिभाति। + इत्यमेव पाठः स्वैव । मम तु, उत्तमस्य wna भ्टतित्वेन ब दग्डत्वेन,--दइति पाठः प्रतिभाति | वयवहारकार्डम्‌। que लद्गताधमणत्तमणेविषयम्‌* । यन्त॒ याश्चवख्क्येनोक्म्‌,- ““निद्वे भावितो ददात्‌ धनं राज्ञे च तत्समम्‌ दति ॥ तद्धिगु शदण्डपर्य्याप्तधनाभावविषयम्‌। मिथ्याऽमियो गिनस्त श्रल्या- परव्याप्तिधनस्यापि न तत्समं दण्डः | यदाह सएव, “मिथ्याभियोगाद्धिगुणममियोगाद्धनं वदेत्‌" इति ॥ धनाभावेऽपि,“श्रानृष्छं HAT गच्छेत्‌" इत्यतुकच्यो Tee) †प्र- waa fared शवा Walaa सम्मतिपद्यते, Ags दण्डमाह व्यासः, “fast तु यदा वादौ aa तप्मतिपद्यते | Ba सा प्रतिपन्तिस्ठु तस्याद्धंविगयः खतः“ इति ॥ यत्पुनमेतुनोक्रम्‌,- “शरथेऽपव्ययमानन्त॒ कारणेन विभावितम्‌ | दापयेद्धनिकस्याथे दण्डलेशं च श्क्रितः"*इति | त्घहृन्तत्राह्मणधमणेविंषयम्‌। विव विषये विशेषमाह याञ्चवस्क्यः,- “fred लिखितं नेकमेकदे शरविभावितः। दाप्यः ad नृपेणयथे न ग्ाद्यस्लनिवेदितः” दूति | नेकमनेकं प्रतिन्नाकाले लिखितमभियुक्तं अत्यथं यदि aaa भिथेतदिति प्रतिजानते, तदाऽथिना एकदे शर्ध हिरण्ा दि विषये प्माणदिभिः प्रत्ययो भावितः श्रङ्गोकारितः, तदा स सवै परवलि- * तदृत्ताचमणन्तमयंविषयम्‌,+--इति ale | मम तु, तत्‌ सदृत्ताधमणौ- तमगविषयम्‌,--द्रति पाठः पतिभाति। T ष, यस्त्‌,-इति भवितुसुचितम्‌। t दशदेय,ः--दति are | $ भाक्रमण्ादिभिभ दति ate | 20 १५४ पराशरमाधबः। खितमर्थिने tere दाणः। स्वे* भाषाकाले श्रथिनाऽगिवेदितचेत्‌, षात्‌ भिवेद्यमानो sare नाद्यो गृपेणेत्यथेः। नारदोऽपि “अनेकार्थाभियक्रेन सर्वाथस्यापखापिना | विभावितैकदेशेन देयं यदभियव्यते- दति । गतु प्राचौनवचनानां प्रागक्रार्थामिधाने धमेनिणेथायलं न ख्यात्‌, कलानुषारेट तेषां व्यवदहारनिषंयाभिधायकलात्‌ । सचय तथापि न दोषः। प्रागक्ृविषये ग्यवहारनिशंयस्य धमंनिरेयवाध- कलात्‌ | श्रतएव weata:,— केवखं शास्वमाञित्य क्रियते थ निण्यः | व्यवहारः ख fatal धमेस्तेनापि शोयते-दइति। यन्तु कात्यायनवचनम्‌,- ''श्नेकार्याभियोगे तु यावन्छल्छाधयेद्धनम्‌ | arfafiverazarat लभते साधितं धनम्‌'-दति। तत्पुज्ादिदेयपिजा दिष्छशविषयम्‌ | तज हि बहन्थानमियुक्रः पुच्ादिमे ज्ञाते इति वदनं निङ्ववादौ न भवतोति एकदेग्र- fanfare तचाप्रन्तिः। fea बयपराजयावधारण्दण्ड- विशेषः कात्यायनेन दभ्ितः+-- ` “न्रताद्धं दापयेत्‌ We, A WET दण्डभाग्भवेत्‌ | विषे तोये samt च तण्डुले तप्तमाषके"--दति | * इत्यमेव पाठः Sas | मम तु, पुब्ब इति पाठः प्रतिमाति। † धम्भनिखयाधायकत्वात्‌+- दति we | { a¢u,—tfa शा०। ममतु, इति वदन्‌ तदंभ्निङववादौ,-दइत्यादि पाठः प्रतिभाति । तदशस्य खभिद्रोगविषयार्थो ग्य, इतरः | वद्ारकाख्डम्‌ | ६५५ दिव्यक्रमादण्ड प्रकश्पयेत्‌, “aed षट्शतद्चेव तथा पञ्चशतानि च। Vaal दकमेकन्त॒ Ts Wty कण्पयेत्‌"-दति, | सपणविधाने। विषमा याश्नवष्क्यः,- “सपणखेदधिवादः स्याद्राजा etry दापयेत्‌ | दण्डञ्च खपणश्चेव धनिने धनमेवचः-इति | नारदोऽपि, “विवादे चोन्तरपणो इयोयेस्तज Tra | स पणं aed दाप्यो विनयं च पराजये- इति | SHY दण्डस्य देविध्यमार षणव, “श्रारोरखाथेदण्डख दण्डो वे दिविधः wai श्रारौरस्ताड़नादिष्ठ मरण्णग्तः प्रकीर्तितः ॥ ` काकिन्यादिञ्चाथंदष्डः wang! तथेव | MOC Twa Att थेदष्डस्लनेकधा“इति | emafa न सद्धानियमायेम्‌ । asfarea qaareacu- कमेकरणवन्धनागार प्रबेश्रनताड़गङूपस्य शरौरे विद्यमानत्वात्‌ । तज दशविधं शारौरदण्डस्च द शयति मनुः, “en arta cea मतुः खायम्भुवोऽत्रवौत्‌ | * इति auatq,—afa भवितु चितम्‌ | † इत्यमेव पाठः सव्ये | मम तु, सपणविवादे,- दति पाठः प्रतिभाति। t शतातपोऽपिि- इति are | § इत्थमेव Wis: सव्व । मम तु, सोत्तरपणे,-- दति पाठः प्रतिभाति। | हद्यमेव पाठः सन्ेव । मम तु, सन्वैखान्तःः-- दति wis: प्रतिभावि। Lug परान्नरमाधवः। उपस्थमुदरं fast wat पादौ च पञ्चमम्‌ ! weatar च कर्णौ च मरदे दस्तयेवश"- इति | दिविध दृत्युपललणायेम्‌, “favatgua दणष्डस्तथा निवासनं पुरात्‌ | were चाभिशस्ताङः प्रयाणं adda च दति विध्यन्तरखूतलात्‌ । याश्जवरुक्यस्त॒ दण्डस्य चातुविध्यमाह,- “qnewey धिग्दण्डो धनदण्डो qe | योज्या व्यस्ताः समस्ता वा श्रपराधवशादितः“दति। वाग्दण्डः परुष शापवचनात्मकः | भिग्दण्डो धिगिति aaa समस्तानां योजने क्रममाह मनुः “वाग्दण्डं प्रथमं कुर्यात्‌ धिग्दण्डं तदनन्तरम्‌ | SUNG धनदण्डन्त॒ बधदण्डमतः परम्‌” दति | व्यस्तानां योजने व्यवख्ामाह wrafe:,— “खल्येऽपराधे वाग्दण्डो धिग्दण्डः yaares | मध्यमे धनदण्डस्त॒ Ts च बन्धनम्‌ ॥ निर्वासनं बधो वाऽपि काय्यैमात्महितैषिणा | व्यस्ताः समस्ता एकस्मान्‌, महापातककारिणणम्‌“ इति | युरुषतारतम्येन व्यवस्थामाह सएव, “मिजादिषु vasa वाग्दण्डं धिक्‌ तपखिनाम्‌ । विवादिनो actarfa न्यायाद्धंन दण्डयेत्‌ ॥ गृष्टन्‌ पुरोहितान्‌ पूज्यान्‌ वाग्दण्डेनेव दण्डयेत्‌ । * र्कस्याः-दइति ate | ममतु, एकस्मिन्‌, -- दति पाठः प्रलिभाति। व्थवद्ारकागडम्‌ | १५७ विवादिनौ नरांखान्यान्‌ चिग्धनार््यां च दण्डयेत्‌ इति | यत्त शङ्खेनोक्रम्‌। “श्रदण्ड्यौ मातापितरौ खातकयपुरोहितौ परि- MITTS अन्धकर्मश्ुत्रौ लग्नौ चाचारवन्तख्च“- इति । यदपि काल्यायनेन,- ““श्राचायस्य पितुर्मातूर्बान्धेवानां तयेवचच | एतेषामपराधे तू दण्डोनेव विधौयते--दति | यच गौ तमेन । “षडमिः परिहा राज्नाऽबध्यञ्चादण्डाश्चावहिः- का्यंशापरिवाद्यञ्चापरिहायखः- दति | तदेतत्‌, “सएव ॒ बड- श्रुतो भवति | बेदवेदाङ्रविद्वाकोवाक्येतिहासपुराण्कुश्णस्तदपेचस्त- हत्तिशाष्टचलया रि शतसंस्कारेः daa: विषु कर्मख्रभिरतः सम- चाचारेग्बपि निविष्टः^“-दृति प्रतिपादितबहश्रुतविषयम्‌ । यन्‌ पि्ादौनां दण्डविधानं मनुरृदस्यतिभ्यासुक्रम्‌, (९) अच, अट्चत्वारिश्त्‌ dare संखुतदत्स्य, खअटभिराकगुगे- त्वार श्रत्‌ Tees संखतडतय्थागोध्यः । यस्मादनन्तरः गौतम- ware | “गर्भां घान सवन सौमन्तोन्नयनजातकम्भनामकरणा्नप्रा शमं, चणो पनयनं, चत्वारि वेदव्रतानि, लानं, सदधम्भचारिणौसयेगः, पञ्चानां यच्चानामनुष्ानं, दे वपिटटमनुष्यत्रह्यमणामेतेषाश्चाधकोा, पान्बेय- SMITA चन्याखयजोति सप्त पाकयद्वसंस्थाः, खग्न्या- धेयमभिदोचं दर्पर्गमासौ शायय चातुर्मास्यानि निरूएपसुबन्ध्‌ समैवामगौति सप्त इवियेद्संखाः, च्षमिद्टोभोऽदनिद्धोमडकश्यः षोड्ग्रौ वानपेयोऽतिराच च्ाप्तोर्यांम इति aH सोमसंस्थाः, raz चत्वारिंशत्‌ संस्काराः | खथादावात्म्ुणाः, दया सन्वभूतेष क्षान्ति CAA प्ौचमनायासो AF लमकापखयमस्पुहेति | WF न चत्वा- feud TARE न चाद्ावात्मद्युणा न स TT: सालोक्यं सायज्यं च गच्छति” द्रति। far nee दानाध्ययनयागेष | समयाचाराः यच््ाच्ययनदानवाजनाध्यापनप्रतिय्शाः was पराश्रमाधवः। '"पिताऽऽचार्थः सुदग्माता Areal युचः पुरोहितः नादण्ड्यो ara राश्नोऽसि waifsefear: खकात्‌ ॥ चछविक्पुरोहितामात्याः gat: सम्बन्धिबान्धवाः | watfaafaat दण्ड्या निर्वाखखा राजमिः पुरात्‌*“-इति। तदेतच्छछारोराथंदण्डव्यतिरिक्रदण्डविषयम्‌, “गरम्‌ पुरोहितान्‌ TNT वाग्दण्डेनेव दण्डयेत्‌”-इति SMAI | ब्राह्मणस्य बधदण्डो नेव कायैः, किन्तु ख वदिस्काये- TATE कात्यायनः, “म जातु ब्राह्मणं हन्यात्‌ सवेपापेष्ववख्ितम्‌ | urea वहिः कुर्य्यात्‌ समयधनमचतम्‌??-इ ति | यस्तु वदहिस्कार areata, तस्य चन्िथादिवदेव दण्ड- TATE सएव, | Caqutata वर्णानां mafqnagaarz | TOC धनसंयुक्तं दण्डं धमे प्रकल्पयेत्‌” दति । त्त्‌ गौतमेन | “न शारौरोब्राक्मणदण्डः""- दति । तदङ्गभङ्ग- ङूपदण्डनिषेधाथम्‌ | “a ara विप्रस्य प्रवदम्ति मनो षणः इतिं हारौतेनोकलात्‌ । यन्तु MPA । “जयाणणमपि वर्णानाम- पहारबधबन्धक्रिया, विवासखनविक्षरण ब्राह्मणएस्य'--बति। तदकि- ञ्चमव्राद्मणविषयम्‌ | तथाच गौतमः | “कर्मवियोग विस्यापनविवा- सनाङ्करण्यटन्तौ""- दति । श्रटृत्तिनि्धंनः । धनदानासमधे WAITS मनुः+- व्यवषारकाग्डम्‌ | १५९ “चजवियशद्रयोनिस्ह दण्ड दातुमग्रक्तुवन्‌ | आमच्छं कर्मणा गच्छेत्‌ विप्रो दद्ाच्छनेषानेः"- दति | HARTA तु कात्यायन AY— “धनदानासहहं बुध्वा QTY कमे कारयेत्‌ | अशक्तो बन्धमागारप्रवेश्नो ब्राह्मणादृते” इति | मनुरपि,- ““स्लोबालोक्न्तबद्धानां दरिद्राणां च रोगिणाम्‌ | भ्रियि्ाविणरणज्वादयविद्यान्पतिमदंनम्‌^- दूति | ब्राह्मणस्य बधस्ाने मोषं विदधाति मनुः, “seg प्राणान्तिको दण्डो angwea विधौयते | इतरेषान्त्‌ वर्णनां दण्डः प्राणणज्तिको भवेत्‌ ॥ न त्राह्मणएबधात्‌ पापादधमा विद्यते कचित्‌ । तस्मादस्य बधं राजा मनसाऽपि न चिन्तयेत्‌ ॥ VMAS ब्राहमणच्य मान्यो दण्डो विधौयते । महापातकयुक्रोऽपि न विप्रो बधमर्हति ॥ निर्वाखमादङकरणे मौण्ड्यं कुर्यान्नराधिपः” दति | श्रद्धे च विग्रेषो नारदेन दशितः, - “गृ रुत्प भगः HA: सुरापाने सुराध्वजः | स्तेये च श्वपदं काय्य ब्रह्मदष्शिराः पुमान्‌" दति । wet म॒ दच्चियादिषु कन्तवयम्‌ | * विद्याच षतिधेनम्‌,- इति we ae | १६० पराश्रमाघवः,। ower तु waa विधौयते । TRA सुरापाने स्तेये ब्रा्यणिंखने ॥ दतरेषान्त्‌ वर्णानामङ्कनं ना कारयेत्‌” इति । न केवलं सन्यादौनामेव दण्डः, किन्तु जयचिनोऽपौत्याह रहस्पतिःः- | “fafae asf: are arg: शरास्लपारगेः | ewan साकं yaaa दोषिणः इति | argaeatsta,— “दुदृषटांख्ठ TAGE व्यवहारान्‌ नृपे तु । सभ्याः सजयिनो दण्ड्या विवादाद्धिगुणएं दमम्‌-दूति | HAMAS BATA श्रन्यया करणे जयिषदडिताः सभ्याः रत्येकं .विवादपराजयनिमिन्तादशेनात्‌* दिगणं दण्ड्याः | यदा पुनः साचचिएो दोषे व्यवहारस्यान्ययाल्व, तदा साचिणएव दण्ड्या न maze इत्यथैः । यः पुनर्न्यायतो निण्णौतमपि व्यवहारं मोख्ा- दधमं इति मन्यते, THATS नारदः “तौरितं चानुशिष्टञ्च यो मन्येत विघमवित्‌ | fend दण्डमास्थाय तत्कार्यं पुनरद्धरेत्‌”-इति | वसिष्टोऽपि- “यो मन्येताजितोऽखनौति न्यायेनापि पराजितः । # इत्थमेव पाठः स्वैव । ममतु, विवाद्पराजयनिमित्तादर्याव्‌+- दति प्राठः प्रतिभाति | अवद्ारकाग्डम्‌ | १६१ यस्तं पापमजिला च+ पातयेद्धिगणं दमम्‌"इति | तोरिताशुचिष्टयोर्भंदः कात्यायनेन श्यष्टौकतः,- ““्रसत्छदिति यः Ta: waat योऽवधायते | तौरितः शोऽनुशष्टस्ह साकिवाक्यात्‌ प्रकौ्तितः?-इति । यत्यनमनुनोक्तम्‌, ‘Mita चानुशिष्टं च यच कचन यद्भवेत्‌ | छृतं agant विद्यान्न तद्भूयोऽपि वत्तयेत्‌†“-इति । तत्खौशतलादि निटत्तिरेत्भावविषयम्‌ | स्ल्यादि विषये युनव्यैव- हारः HAMA | तदाह नारदः, “aly wat वद्दिग्रामादन्त्वैश्मखरातिषु । व्यवहारः Besa पुनः कन्तवयतामियात्‌”-दइति | बलात्कारादिना हतोऽपि अवहारो भिवत्तनोय care OTTER: — “बलोपधिविनिदेन्ताम्‌ व्यवहारान्‌ निवन्तयेत्‌ | स्तौनक्रमन्तरा गारवदिःश्चदतं तथा"इति । हरवेगृशयेऽपि पुम्येवहारासिद्धिमाद सणए्व,- “"मन्तोग््न्तान्तेव्यसनिबालभोतादियोजितः । शरसबद्धरूतखेव व्यवहारो म सिथ्यति-दति | आदि ग्रब्देम्‌ टद्धादिप्रयक्रवयवदारो गद्यते । तथाच मनुः * इत्थमेव पाठः स्वैव | मम तु, एननित्वा च तं पाप-दइति पाठः प्रतिभाति। † तद्धयोनिवत्तयेत्‌+ः-इति म्र्यान्तरौयः पाठः समौचौगः | 21 १६२्‌ परान्नरमाधवः | “मन्तोकान्सान्तव्यसनिवाखेन खविरेष वा | असंबङ्कछतखेव व्यवहारो न सिध्यति-दति। नारदोऽपि ““पुरराषविर्ङ्कख ag war विवजितः । .. असंबद्धा भबेदादो धमेविद्धिरदाइतः"“- इति | हारोतोऽपि- “राज्ञा भिव्िंतो aq wet dicfactaar | राद्रस्य वा समसस्च प्रतोनां aves ॥ अन्ये वा ये पुरगाममहालनविरोधकाः | way ते स्वं Baer: प्रकौन्निताः-दति | QUANT लु न पुनर्या इत्याद नारदः “साचिसम्यावसन्ञानां दूषणे द्‌शेनं पुनः । सखवाचेव जितानान्त॒ ate: पौनभेवो विधिः"इति। saat निवन्तनोयव्यवहारानाह मनुः “योगाधमनविक्रोतं योगदानप्रतिग््म्‌ | यन वाऽप्युपधिं waned विभिवर्ञयेत्‌”- इति । परकोयधनस्यातमोयतवदेलभावे याचितकादिना प्रातति्यीगः। ्राघमममाधिः। योगे धमनं योगाधमनम्‌ । एवं क्रौत्तमित्यज्रापि योष्यम्‌ | यमोऽपि, “बलादत्तं बलाहकं बलाच्चापि विलेखितम्‌ । सर्वाम्‌ बलरतानर्यान्‌ निवरत्यानाह वै मतुः“ इति | कात्याबमोऽपि,- चखवदारकाख्छम्‌ | ६९९ “इन्दकेनेव WAN तथा वाचामरेण,+ वा । यदन्तं यत्छतं वाऽय प्रमाशं नेव तद्धषेत्‌ | VTS: कुरुते का्यमखतन्त्रसथेवच | अतं तदपि प्राहः शाखे शाखविदो जनाः व गभेस्थसदृशो जेः श्र्टमादत्घरा च्छिदः | बाण श्राषोड़श्रादर्षात्‌ पौगण्डेति कथ्यते ॥ परतो व्यवहारश्च aan: पितराटते | जोबतोमे खतन्तः स्याण्जरयाऽपि समन्वितः ॥ तयोरपि पिता अयान्‌ बौशप्राधान्यद शनात्‌ | अभवे बोजिनो माता तदभावे त्‌ gae:”—che | वेषुचित्‌ कायविगेषेषु स्तलौणामखरातन््यमित्याह हारीतः, “art वाऽभमने वाऽपि wat वाऽविरषतः | आदाने वा विसँ वान Gt खातग्त्यमरति"--द्ति। नारदः, “Mere: प्रजाः wal: ware: एयथिवौपतिः | were: wa: fre sree तु खतनग्धता- इलि | श्रचासतन््हतव्यवदहारनिवत्तेनं खतन्तरातुमत्यभावविषग्रं . बेटि- त्म्‌ । तथाच नारदः, "एतान्येव प्रमाण्णनि wat यद्यतुमन्यते | Ge पत्युरेभाषे वा राजा वा पतिपुज्रयोः ॥ ` ~ ~-“-~~-~~---~~-------~---------------- ~~ i eo, * RANT. पाठः सम्ब | मम तु, वादाम्तरेय,-- इति पाठः भतिभाति | ११७ पराशरमाधवः। अन्य स्ामिसन्देशात्‌ न दासः प्रभुरात्मनः॥ Tae वा शतं काय्यै यच्छादश्छन्दतः पितुः 1 तदष्यशतमेवाङरदांषः पुज तौ समो दति | कात्यायनोऽपि, “न्‌ चेचग्टदासानां दानाघममविक्रयाः | श्रसखतग्तहताः सिद्धि myaatqafe: ॥ माणं सर्वएवेते पण्यानां क्रयविक्रये | यदि खं auc वन्तो हनुमोदिताः ॥ चेचादोनां तथेव Matar weg: खतः | freer: शत्यकरणे गुरुणा यदि गच्छति"-इति । ` इदस्पतिरपि- | “खस्वामिना framg धममस्यापलापयेत्‌* | कुसोदङृषिवाणि्यि नि्ष्टाथेस्ह स wa: ॥ प्रमाणं awd स्वे लाभालाभं व्ययोदयम्‌ | @en वा faen वा न aaa विसंवदेत्‌”^दति । श्नतुमल्यभावेऽपि कुटुम्बभरण्टाथं wad नान्यया करतुम MANE मनुः “कुटुम्बा्यऽ्यधोनोऽपि व्यवहारं खमाचरेत्‌। । # इत्यमेव पाठः wae | यः खामिना नियुक्तसत॒ घनायव्ययपाने,- ` दति ग्रन्धान्तरीयत्त पाठः समीचौनः । † कुदम्बारथऽगधीनोऽपि,-- र्यादि का | कुटुम्बारयःध्यधौनोऽपि अव- WE बम! चरेत्‌+-- दहति TATA alow Tata: | BAYA | १९५ wen वा विदेशे वा agra न विशाशयेत्‌"-इति | wafer ae सिध्यति, नाग्रहतिस्यशतम्‌ । तथाच नारदः+ “geyser शेष्ठः waft यो भवेत्‌ | तत्छतं स्यात्‌ ङतं काय्यै नाखतन्बृतं* तम्‌” -इति । सखतन्तप्रतिख्ङतमपि ara कचिन्न पिध्यतौत्याह कात्या- यनः.- “सुतस्य सुतद्‌ाराणणं दासौलं aqua | विक्रये चेव दाने च arava न सृते पितुः" दति | एवं शास््लोक्षमार्गेण frit gaat ue फलं alata ewate:,— | | “ad शास्ोदितं राजा ङुवेन्निणेयपालनम्‌ | वितत्येहां ant लोके महेन््रसद्शो भवेत्‌ ॥ साचिणश्चातुमानेन प्रङुवन्‌ कायेनिणेयम्‌ | वितत्येर यशो राजा ब्रघनस्याप्नोति विष्टपम्‌"-ट्ति। इति निंयपादः समाप्तः * न्‌ खतन्ल्लत,+- दति क्रा०। † afae,—zfa ate { विततं च-इति ate | ९ इत्यमेव पाठः सव्व । मम तु, साच्िभिजानुमानेन,- दति प्राठः प्रतिभाति | श्‌ पराद्नरमाचवः | अ्टादश्पटापयागिनो व्यबहारमादका frefaa | अथयेदानौमष्टादश्पदान्धनुकमेख निरूप्यन्ते | तन इदस्यतिःः- “पदानां सहितस्ेष व्यवहारः प्रकौत्तितः। विवाद्कारण्णन्यस पदानि श्टणताधुना ॥ खणादामप्रदानानि* दूताानादिकानि ख | करमशः सम्प्रवच्छामि क्रियाभेदांख तत्वतः इति | तच प्रथमो दिष्टवेन खणादानाख्यस्य पदस्य विधिङ्च्यते । तज णादान सप्तविधम्‌ | ATE नारदः+ “eu देयमदेयश्च येन ay यथा च यत्‌ । दानयदणधर्ाखच खणादानमिति सतम्‌“-इति | तजाधमणे पञ्च विधमोदुशग्डणं देयमौद्‌ शमदेयमनेनाधिका- रिण देयमस्मिग्मये देयमनेन प्रकारेण देयमिति । उन्तमणं दिविध, टानविधिरादटानविधिखेति। तज दामविधिपूवंकलादि- तरेषां amet दानविधिरूच्यते । तत्र इदस्य तिः “परिपणे ग्यहोलाऽलं agat साधु शग्रकम्‌ | लेख्यारूदुं afer शणं दद्याद्ूनौो सदा" ति। aq: परिपरणेत्वं सटद्धिकमूखद्रव्यपर्म्था्ता। डद्धिभभेदाशच evwufan निरूपिताः, “sfeqafaar प्रोक्ता पञ्चधाज्येः ATTA | + इत्यमेव पाठः BAI मम तु, ऋबादागप्रधागानि,-इति पाठ, प्रतिमाति। MTV | ९९० वद्धिधाऽसिग्पमाण्याता avaren निबोधत, ॥ कायिका कालिका चेव चक्रटृद्धिरतः परा | कारिता च चिखाटद्धिभीगलखाभस्तयेवच ॥ कायिका कम्मेषंयक्ता मासय्ाद्मा तु कालिका | ददरेद्धिखकरद्धिः कारिता afer शता ॥ Tae ष्यते था तु ग्रिखाटद्धिष्ठ सा मता। VT लोम; सदः केचात्‌(भोगलामः प्रको नतित? दूति। aay परिमाणं मनुनोक्रम्‌,- “श्रो तिभागं सन्नोयाश्मासि वाधषिकः शते दति, eae निष्कशते nye सपाद निष्कपरिमितां इद्धि मासि मासि गक्ञौयात्‌ | एतत्वन्धकविषयम्‌ | तथाच यान्नवष्क्धः,- “ग्रो तिभागोषटद्धिः arante मासि सबन्धके । वशेकमाच्छतमन्दिजिचतुःपञ्चकमन्यथा ॥ area टद्धिं खुक्ोयात्‌ वर्णांमामनुपूरवशः"- इति | सशग्रकग्रयोगे वयासः,- “वन्धे भाग ATT: षष्टो भागः Tae | निराधाने feared मासलाभ उदाइतः"“ दति | गररोटमेदेटेद्धः परिमाणग्भरमाहइ याश्चवषकधः,- * तश्वतश्लान्‌ निबोधत,- दति ate (९) सोमोऽज गटहवासनिमित्तकं भाटकम्‌ । सदः Gear पलादि, दति wapate Breezy | ९६८ परान्ररमाधवः। काक्नारगास्च दशक agat fawn श्तम्‌"?-दूति। RUM: दुगेमवत्मगन्तारः, ते प्रतिमासन्दशकं शतं दधुः सामुद्राससमुद्रगन्तारः fara श्तं ददयुरित्यथः । कारितायां तु न नियम इत्याह सणव,- “aqat weat afg af सर्वासु जातिष्‌” इति, ad त्राह्मणादयोऽधमर्णाः । सबन्धके श्रवन्धके सर्वासु जातिष्‌- कमणानुग्ताखु सखाग्युपगतां sg cy कचिदनङ्गोहताऽपि टृद्धिभेवति । तदाह विष्णः "यो weal खण पूवं दास्यामौति च सामकम्‌ | न दद्याललोभतः पञ्चात्‌ ख तस्मात्‌ ठद्धिमाभ्रुयात्‌”-द्ति | सममेव सामकम्‌ । प्रतिदिनकालावधिमङ्ोरुत्य गरोतम- afga धनं यदि न प्राग्ददाति, तदा ्रवधेरनन्तरकालादारण्व वद्धतएवेत्यथः । कालावधिमनङ्गोशृत्य Sara धनस्य षणएलासा- qe ठद्धिभेवतोव्याह नारदः. | “a द्धिः मोतिदन्तानां या लनाकारिता कवित्‌ ्ननाकारितमणुद्धै वल्छराद्धां दिवधते”- दति । याचितकं weer देशरान्तरगमने कात्यायनः,- “at याचितकमादाय तमद्‌त्वा दिशं ब्रजेत्‌ | SS संवत्रात्तस्य तद्धनं दद्धिमाञ्रुयात्‌"-दति। ` एतच्चाप्रतियाचित विषयम्‌ । प्रतियाचिते तु सएवाह,- ` “त्वोद्धारमद्ला यो याचित्छ दिशं ब्रजेत्‌ | SS मासचयान्ख तद्धनं दद्धिमाभ्रयात्‌-दइति | व्यवहारकाण्डम्‌ । ११९ eta, याचितकमादायेत्यवेः । wy afer zee aa एव featsfa याचितकं न प्रघच्छति, तं mere वणएव,- “ददे गेऽपि feat wa ग दद्यारयाचितः कचित्‌ | तं ततोऽकारितां दद्धिमनिचष्छन्ञ्च दापयेत्‌”-ईति | ततः, प्रतिवा चमकाञ्ञादारग्बेत्यथैः | 'याश्यमानं न aga यावन्न प्रतिधाचितम्‌ | याच्यमानमदम्तश्चेत्‌ वद्धेते पञ्चकं शतम्‌”- इति | निचपादावपि षणएव,- “fated छद्धिगेषञ्च क्रयविक्रयएवच | याच्यमानमदन्तं चेत्‌ aga पञ्चकं शतम्‌” दति, ग्होतपष्मोखानगपेणविषये तु सएव,- “ag aval यो मौख्यमदत्वेव fas ्रजेत्‌ | तुचयस्योपरिष्टाकद्धनं ठद्धिमाग्रुयात्‌”“ इति | एतच्वाप्रतिथाचित विषयम्‌ | श्रनाकारितृद्धेरपवादो नारदेन दितः “que ufaatat cat यस प्रकख्ितः | ठयादानाङिकपणं aga माविवकितम्‌”--दति । amar, मटादिग्बः प्रतिश्रुतम्‌ । आकिकम्पणं GA । faafed अ्रमाकारितम्‌। पण्यमूल्धस्छ लद्यभावः, प्रवासप्रतियाचना- भावे | न्यासस्य तु इद्यभावः, यथाऽवख्वाने प्रतिथाचैनाभावे च। TT का्यायमगवचनविरोधापन्तेः। सम्ब्ताऽपि,- “न afe: स्लोधने लाभे fated च थथाखिते। 22 १७० पराश्रमाघवः। सन्दिग्धे प्रातिभाव्ये च यदि न स्यात्खयं शता दति | यथास्धिते faad व्यक्षन्यथाकरणर हिते । दातुं योग्यम- योग्यञ्चेति सन्दिग्धे। प्रातिभाव्ये खणिप्रत्यपेणणदौ | कात्यायनोऽपि. “क्मेसस्वासवययते UTS च सव॑दा | wainag न दद्भिः ख्यात्‌ प्रातिभाव्यगतेषु च-दति। सवेदेति प्रतियाचनादेः wencuan इद्धिर्नास्तोत्यथेः | पण्यमूल्ये कात्यायनवचनविरोधः yaaa परितः । व्यासोऽपि “प्रातिभाव्यं सुक्रबन्धमग्टदोतञ्च fea: | न aga wae: स्यादय wa प्रति्चतम्‌"”दति | सुक्रभन्धय्शणं निचेपोपायने यथा afgear, तथा गोप्यभोगे दृद्धिनै देयेत्येवमर्थम्‌। “सुक्ताधिने वद्धंतेः- इति गौ तमसमरणात्‌। med च दित्छतः+- इति छतटद्धापवादः, श्रहृतटद्यपवादप्रसङ्गा- em: | कतटृद्यपवादख याश्चवसक्येन दर्चितः- “gaara न zeta नियुक्तं यत्खकं धनम्‌ | मध्यस्थस्थापितं तच्यादद्धंते न ततः परम्‌" दति | TIA द्रव्यस्य दद्धियहणमन्तरेण चिरकालावख्ितस्य परम्‌ | टद्धिद्रवयभेदानारह यान्नवरखक्यः,- “antag TAT रसस्याष्टगुणा परा | Teurafecart चतुस्तिदिगृणा परा”-इति | qa सन्ततिरेव दद्धिः। रसस्य Aweate: aura दद्या वद्धमानस्याष्टगुणा sig: परा । नातः पर वदधते । TATA दिर ्ानां यथाक्रमं sare fru fare च परा ag! व्यवहारकाण्डम्‌ | १.७१. यत्तु वश्िष्ठेनोक्तम्‌ । ““दिगृणं fered जिगुणं धान्यं धान्येनैव रसा व्याख्याताः । पुष्यमूलफलानि च तुलाटतमष्टगुणएम्‌”-इति | यच्च मनुनोक्तम्‌,- “धान्ये शदे लवे वाद्ये नातिक्रमति पञ्चताम्‌“-दति | शदः चेचफलं पुष्यमूलफलानि। लवो मेषोर्णाचमरोकेशादिः | वाद्यो वलो वधेतुरगादिः | धान्यश्दलववाद्यविषया sg: पञ्चगुणं नातिक्रामतोति । “उक्राऽष्टगुणा ITA बौजेच्लौ षडगण्ण WAT । लवणे इष्यद मदयेषु टद्धिरष्टगणा मता ॥ गुडे मधुनि चेवोक्ता प्रयुक्तं चिरकालिका दति । कुणन्त्रपुसौ षकम्‌ | तदेततछ्वमधमणेयोग्यताऽनुसारेण दुभिचा- दिकालवगेन areata । देग्रभेदेनापि परां इद्धि दशेयति नारदः+ “fend fara चेव तथाऽस्िंञ्च चतुगुणम्‌ । तथाऽष्टगुणमन्यस्िन्‌ देयं दे ेऽवतिष्ठते-इति । za aga चिरकालावस्थितं कचित्तिगणं कचिषतुगुणं Bicone भवतोत्यथेः | वसिष्ठोऽपि, “'वच्चमुक्रिप्रनालानां Tae रजतस्य वा | दिगण दौयते इद्धिः रतकालादुसारिण्णै ॥ ता्ायःकांस्यरोतोनान्लपणस्मोखकस्य J | fare तिष्ठते द्धिः arereteae तु-इति । सुक्रिरिति सुक्राफलं wad, वज्सादचर्य्यात्‌। व्यासोपि.- १अ्‌ पराज्रमाधवः। “ज्ाककार्पासकोजेचौ weer aftatfiar | वदग्बष्टग शान्‌ काले मचखेहरसासवाम्‌""- इति | कव्यायनोऽपि,- “तिलानाद्चेव स्ववां मद्यानामय सर्पिषाम्‌ | टृद्धिरष्टगृणा Hat गुडस्य खवणस्य च"इति | यज इद्धिविग्रेवो न शरूयते, तच दिगेव । तथाच विष्णः । ्नुक्तानां दिगृणण इति । श्रयं च इृद्युपरमः eee सह दाहरणे च बेदितवब्यः। तथाच मनुः “qaizefgene waif सषृदाडिता" इति | उपचयायं प्रयुक्त XA Held, we ate: gelcate: | We नात्येति नातिक्रामति । यदि aearieat weer । पुरुषान्तर- संक्रमणादिना प्रयोगान्तरकरणे, तस्मिन्नेव वा पुरुषे रेकसेकार््वार प्रयोगान्तरकरणे दवगण्यमतिक्रम्य Way वद्धेते | सषृदाइतेति पाठे wa: we: मरतिदिनं प्रतिमासं प्रतिसंवस्छर वाऽधमर्णादादइत्य देगण- मत्येतौति बास्येयम्‌ । गौतमोऽपि । “चिरस्थाने Bre प्रयोग" इति । प्रयोगच्ेत्येकवचननिदभेन प्रयोगाखरकरणे देगच्चातिक्रमो- ऽभिपरेतः। चिरस्वाने-इति निर्देगाच्छनेः wa: टद्धिदणे देग- द्ातिक्रमोऽगिमतः | उक इद्युपरमख्य कचिद्रव्यविगरेषेऽपवादमाइ रदस्यतिःः- * रकण्फार्भ्या,- इति wre | व्यवजहार काणम्‌ | RoR “SURRY TTA TUTE । हेतिपुष्यफलानाश्च use म निवन्तते-दति । fre: खुराद्रव्योपादानग्डतो मलविगरेषः। ea वाणादिनिवा- TRUST: | के AAW हेतिरायधम्‌। पुष्यफलयोटद्यनिटन्तिर- व्यन्तसण्डद्धाधमणेविषयः। waa निगृणटद्धिभरतिपाद कव्यासवचन- विरोधः gdafeste: | वषिष्ठोऽपि,- “qeaqaifeuzyret खणएमयामां तथेव | चया दद्धिरेतेषां पुष्यमूखफलस्व च" दति | इदस्य तिरपि,- ““शिखादद्धि कायिकाश्च भोगलाभं तथेव | धनौ तावत्छमादद्यात्‌ यावन्छूल म शओरोधितम्‌“- दूति । तदेवं, परिपू गटहौलाऽऽधिमित्यज ae: परिपूणेलनिरूप- way सविशेषा एृद्धिर्निंरूपिता | 6 6. दमयन्त्य इदानौमाधिनिरूष्यते | तच नारदः+ “अधिक्रियत carte: सख fast freq: | रतकालोपमेयख यावदेयोद्यतस्तथा ॥ स पुनदिविधः ont गोप्योभोग्धस्तथेवच"- दूति | Regine zeta विश्वासायेमधमरनोन्तमरं श्रभिक्रियते १७७ पराश्ररमाधवः। arated दृत्याधिः। तकाले ्राधानकालएवेतदिवसाद्यवध्यव- माधिश्येया मोचते, wae तवेव भविव्यतौत्येवं निरूपितकाले। उपरिष्टात्येवनौय इत्यथेः* | यावदेयोद्यतः, ग्टहोतधनप्रत्यपेषणवपि- निरूपितकाल इत्यथः । गोप्यो रचणोयः, भोग्यः फलभोग्यादिः | इदस्पतिरपि- “श्रधिर्बन्धः समाख्यातः स च प्रोक्रखतुरविधः | जङ्गमः खावर यैव गोप्योभोग्यस्तयेवच ii यादूच्छिकः सावधिख लेख्यारूढोऽय arfeara’— “सखामिने atsfataa Bt सेतु प्रवर्तयेत्‌ | उत्पन्ने खञामिमो भोगः तदभावे werya:’— Fou तत्‌ प्रजीवनम्‌+--इति ग्रन्यान्तर छतः WS! | + यदिन्त-द्रति यग्यान्तरुेतः पाठः | f मवेत्‌*-द्रति ्रन्यान्तरतः पाठः | ~ a a aa aaa (र) @ etter: । व्यवहार कागडम्‌ | BOY “मातुदुहितरः गेष्टणन्ताग्वः wasw:’—cia । ` गौतमोऽपि । “ated दुदिदणां श्रपरत्तामां श्रप्रतिषठितानां प".-दूति | दुदिदणमभावे दौदिश्यो wef) तद्द्हिदणां mam चेदिति याश्वरक्यस्मरणत्‌ | भिन्नमादकाणणं दौ हिबाणणं विषमाणां समवाये मातो भागकच्यना । तथाच गौतमः | “पिद्रमाद्रव्व्वं भागविग्रेषः“- इति । दुहिदौहिनीणं समवाये मनुः, “स्तासां we हितरस्तासामपि arsed: | मातामद्याधनात्‌ किञ्चित्‌ प्रदेयं प्रोतिपूवेकम्‌”“- इति | दौडहिचौ णणमप्यभावे दौ हिचाधनहारिणएः । तथाच नारदः+ “मातुदं दितरोऽभावे दुदिद्णां तदन्वयः”-दूति | दुिटदुिदढणामभावे तदन्वयो रौरिनौ swirled: | दौदहिचाण्णमभावे, “विभजेरन्‌ gat fasted खक्यग्णं समम्‌” दूत्यादियाश्नवल्क्यवचनतः माढ्छणापाकरणएतोऽवगिष्टं माटधनं एवा गन्ति । यत्त॒ मलुनोक्रम्‌,- “जमन्यां संखितायान्त॒ समं सवं सहोदराः | भजेरन्‌ मादक क्थ भगिन्यख सनाभयः दति | एतत्‌ gaat दुदिदण्णं च wy मादद्छक्य्यादिलपर न भवति ; किन्तु तेषां wre प्रापे समविभागप्राघ्यये, समश्व्द- श्रवणात्‌ । यदपि शद्खःलिखिताभ्यासुक्रम्‌ । “घमं सवे षहोदरा- मादकं watt कुमाय्येश्च""-एति। तदपि मनुवच्नेन समा- QSR परान्नरमाचवः। गायम्‌ । अथ वा, UES भन्तुः वु शसलयस्लो धन विषयम्‌ | ufasa विषये इडस्यतिःः- “स्लोधनं तदपत्थानां दुहिता ख तदंचिगो | अप्रा Veg! तु लभते सान मादकम्‌-दति। अपत्यानां पुमपत्यानाम्‌* । TH UTR “aratarg afeq: सोधन परिकलितम्‌ | Guy नेव जभते प्रत्तायां तु समां श्रभाक्‌"-इति | तद प्रतिष्ठितो वष्डदुहिद्रविषयम्‌ । अतएव ममुः,- “मातुस्त यौतकं यन्‌ शात्‌ कुमारोभा गव सः" दति | थौतुकं पिदटङ्खललबधम्‌ । अरगपत्यौो गजातिस्वौोधनं उन्लमजाति- सपन्नोदुडहिता गक्ञाति, तदभावे तदपत्यम्‌ । तदुक्तं मनुना, “fear यद्धवेदित्त fra दन्तं कथञ्चन । ब्राह्मणो तद्धरेत्कन्या तदपत्यस्य वा भवेत्‌“ दति | ब्राह्मणो जाल्यधमजाल्युपल्षणथेम्‌) | पुजाणामभावे पौचा ग्टकन्ति पौबारामपि पितामद्यणापाकरणम्‌ | पुषपौजाणशं देयमिति च्रधि- * मान्यानाम्‌,--दति का०। † इत्यमेव पाठः सब्वेव्वाद ्एुस्तकेषु । मम तु, aufsfearcuctee- विषवम्‌+-द्रति पाठः प्रतिभाति | † ब्राह्मणौ णाद्यत्तमनाद्य पलच्तयायम्‌,- इति का | पाठदयमप्यसमौ- चनं प्रतिभाति । ब्राष्मणोपदमुत्तमजाग्यपलच्तणा यम्‌, द्रति तु षाठः समोचीगो भवति | चवडहारकारडम्‌ | ROR WAU । WY ऋषापाकरणेऽधिकारः | खक्थभाङ्गं gaia चेत्‌ । तन्न । “wae: we airy: —cis गौतमवचनेक खव्यभाजासेव खखणणपाकरणाधिकारखवषत्‌ । पौजारामय्यभावे भर्वादयोऽपि wena) अजेव विवाहमेदेन विशेषमाह मनुः,- “MT PS ATATAAHTON IT यद्धनम्‌ | शरप्रजायामतोतायां WHA ATA ॥ ane agi दन्तं विवाेग्बासुरारिष्‌ । अतोतायामप्रजायां माता पिनोस्तदि यते-इति | ्राह्दे वार्षगान्धवप्राजापत्य विवाहेषु Tea भार््वावा यद्धनं तहुहिवादिपौजाग्ततद्धनदारि सम्ततेरभागे सति wena, न पुम- माषादौनामित्ययैः। ्रासुरराङस्पेश्ादविवाहसक्छतायाः भाय्धाया- धनं मातापिजोभवतोलत्यथेः । eH कात्यायनेनोक्रम्‌, — “बन्युदत्तन्तु बन्धरनामभावे भदवेगामि तत्‌^-दति । तदासुरादिविवाहसं्तस्लो विषयम्‌ | अतएवोक्तं तेनेव, “श्रासुरादिषु awa सोधनं tea खिवाः | अभावे तदपत्यानां ware: afead’—efa | witfefacnafa wenrel Grud aicxua wera | तवाच मौतमः। “afrtige dealers an — ^» ME OKADA 7 PY» yf = ॐ f= @# @ es “A > > f= (नि पराशरमाधवस्य TIT | ( आचारकाण्डस्च ) oe NOP अण्डम्‌ | श्वम्‌ । प्रा ,,, पर्चा एवँ .. ,, पने जितं ,,, खचितं सदतिष ... ous wag TER ,,, 4 wey UTI ““* TTT Ze ,, थस्य धाय्या await... धाग्धासं्रक्तै वत्वे ,,, ,,, क्वे न्धाय कुसुमा ,,, न्धायकुद्ठमा att... sue जति नियेषाख्या +, निगेयाख्य त्वे ,,, ae wfafad watery ॥ watery । fafanags ९निविश्यन्‌ AGT... LIC) मद्धि १,, ‘at मिषं we | Rg ° RL RU RL Re २8 Res a¢ | शद Rs Re Rt RR Re. १६ Re Rs as Re RE Re RE ge ४१ ४१ Aa eee देवानाश् ,,, wT one मार ~< पार्न्पय्य मस्मिता (श्पा० By) मसं अन्य Sartre a- शठे | ४९ gc yc ९२ ६६ ée EX €8 é¢ a १९४ १६९ १९० १९९ $) 8 rae ९.९१, (sR १४१ १४8 १९० RoR Ro’ Rey ace TET । श्यम्‌ । Eo (Go, र्पा०रङ्‌०) २२ प्र.९,का ९, AR घम्म ८ सव ५ याज ९० द्दूखत्वेन,. ९ "श्वश्चुतः' 9 प्यश्छेव १९ Wwe... <= चतुभंखाय निष्कलम्‌ १४ मोऽम ,, 8 aan... १४,९६४ जाति-स्नी, Afar: € बद्धक्ता... ४ विघातिनां € wears 9 wafer ९ तेच ... ९ रानसनेयि १४ ` अविधान्‌ १६ वशि... २४ पमा... ६९ weluc ८ TTY शद्‌ | (€ Go, स्पा० RVG ) प्र र कार, प्यस्स्यब awa चतुमु खाय निष्फलम्‌ योऽय tan: wiaita, संख्िते बडभक्ता विधायिनां पाठमाच्रे ग मन्वादिकं तेच वाजसमेयि चविदान्‌ वशिष्ट पञ्चमा STAT बायभूतः ख WAAC qyaraat तेगेवौकम्‌ waa... मेद ,,, जिरत्राहाप ATE... CWA... fafa ... इवरामे, ., दु °, मांलाञ्चनो क्ष ,,. UAL RATT ,,, FLAT... a WAIT... परम्‌ ... aul GAM... erat... चातुर्मास्या ufawt” « UCT! are fer छवदाशो श्णोपेवा तेनेबोक्षम्‌ उद्ये मेद जिर्ग्वादाप AGG (णवं RRS vs ) उशना ( रख्वमन्धच ) WR राजौ fafa इवारामे ` दुष्ट मांसान्नगोच्छि्ट , खधम्मांश्कितान्‌ TAT a 2 . शञ्षब्‌ EN परम . ta | 4 । । ९ ® कुटोचरः WATT तत्व सास ... दद्म १०, ००७ विदिदिषु मान्धदा watyar WAT ... भिच्ाटमसमुद्योगात्‌ प्राक्‌ केनापि 5 १ Ney! KM: + निडन्तेरभावात्‌ गदितम्‌ मासां गूज्रा माखातां भनितोः (x4 परर) सदाऽभ्यर्थ्या हजियायाश्च ध्वानं aaa कुढुममवङ्गमं ate केशा कुटौचरः सक्नागार् सन्स सामा देन विबिदिष्‌ मान्यथा अनौडत्य We भिक्षाटनमनुद्योगात्‌ ` भाक्‌ केनाप्य शे | YOR WOR ysd धै खड ERE qa ९२8 8० ६४९ ध६४द्‌ ६9४ ६898 ६१९ ६५ ५१; । ६ @। ६०९. qo oe १९२ ¶९< ९९ © णद OAR ero TE swe दशराचसत्निपाते यदाद्यं म्‌ पर्वा ्ौच सिरस ... व्यान्ञाति द्रप .. करिष्यति इार ... विथियुम्मेषु देवखातग्ख ब्रह्माण्डएराणोऽपि धनमायेस््े चिका विषयत्वागमात्‌ ... प्नोतिया fafaz ... सम्रद्धाऽपि eq | a: चरन्त यथेष्टा उत्पादको गे दश्यराच्ाः सत्निपतेय राय qeatutte शिरस wuita aa (रवं परव ) गमिष्यति दारि वि्ययम्मेष देवखातच् ब्रद्याग्डएराणेऽपि धनमायंद्न चन्दिका विषयत्वावगमाव्‌ a ferat निविष्ट (खव wes ) ` सम्बद्धोऽपि डौ W¥FT यः मांसं TET । ६ WN | बेजा ... ,,, ददिधामवत्‌ Sl. उपनोयं sae सत्वेपाचेषु खसन्तादि ० Gaui , , , पाणिनि TOW... ०, उच्छिष्ट... rT घगमासाम्भ ध उच्छ्द्टा 9 पराह ... i वाऽप्याभिमान्‌ , TUTE ss गोलाश्ि ss HRA... si मातामद्ानाभिति पूरणोयम्‌ मातामदये bes Urq | बेज (रवं परण ) विधास्येव्‌ उपनौय wet पाजेव wae वि खखत्वं वातिक cata: ufos षण्मासान्‌ भ STI पराह वाऽप्यभिमान्‌ THAT लोगाच्ि (रवं ToT) ककान्धू मातामदहानिति संबन्धनोयम्‌ मातामश्यो बवयोः पर्यावर्तनं कायम्‌ । पराशरमाधवस्याकारादिकमेण विषयद्लचौ । ` ( श्राचारकाण्डस्य ) oe | विषयः | शे। wet UAAAT SAT AATATHASARTE: ,,. ५२७ १९ श्तमालाविधिः ... ५१, ve २८७ ९२ द्प्नौकगषयोमः ,.. a eae ७३७ १२ अप्राधानम्‌ ... a or १५२९ १९ अङुलिमानम्‌ =“. = ^" क ५९५ शध अजातदन्तबालानामभिसंस्वारद्यमावः ... ९०९ १७ अनातदन्तादौनामभिसंसकारेऽ्नौचम्‌ ahi १०४ १४ अति्भ्यागतयोलच्तणे - -.. ry ३५२ 8 अधिवेदन विध्यम्‌ 7 es ५०८ १५ अधिवेदननिमित्तानि ved se ४०७ ६ सथ्ययमाध्यापनप्रकरणाम्‌ ` ,,* ‘ose द्‌ १९ अध्यापनकालः ,,, vee ०५९ VRE ९९ सथ्यापनविधधिविचारः क .. | ९३७. ४ PTT? ae on. |S शद्‌ । | Uy सपिण्डौकरणकालः ,,. A 99% २ wage ... ere ae ३९० on xo सनध्यायाः . ,,* iets t's ९ अनुदितादि कालानां लच्लणानि ,,* ,,, ` २८८ १५ ( २ ) विषवः। अनुपनोतमरकेऽतिक्राम्ताप्यैचाभावः अनुपनोतसय शतचूडस्येव frst ाडेऽधिकारः SITY धर्म्माः = se अनुपनौतस्य BS चेदमन््पाठविचारः नु पगोतस्याच्चराभ्यासः चनु वदुन्धायः वअनोोरसपजाद्य्रौचम्‌ अनर्वा सस TAWA le. त CIITA wast Rew: च्यपम्ट्य हतानां चतुदं श्यां WiAA STA पलङ्धारत्वविचारः भच्यग्रव्याणि «.. is ss वअमिवादनप्रकरणम्‌ STATA: खभ्यक्ादिनिषेधः ... चखभ्नाटकाविवाहविचारः , सयाव्ययाजकलच्तणम्‌ owe de सच्यपाचायि GUNMA AWWA sul ay अर्थलोमादसवगशवनिष्ट carat ey gauze =. F अविक्रयद्रव्याणि (ब्राह्मणस्य) ... ॐ ऋविक्रयद्र्ाणि (RU) °^. च्धवेष्युधिकरयाम्‌ ... iiss ese Vee ७€ न ७& ० ४४५ ६०५ ६९९, R88 89% ARR ६७० yes ७६९ Req ७१४ ada 888 ics ORR ९६२२ , ईद्‌ Ws ४२९. BRR RER विषयः | अशक्तो धान्येन तिलविनिमयः ,,, वअश्ौचनिमिन्तसतिपातेऽप्नौचग्यवस्धा अश्रौचप्रकरयम्‌ ... अप्रोचासेऽपि दश्पिण्डदाबम्‌ अद्ोचापवादः द्रौ चिमां वापनकालः oe , i खप्रौचिसंसगे तनत्तव्या्रौचम्‌ ,... as अशौचे केषाद्िदसङ्कस्पितग्रव्याणामपि डता SIT सुखधकालातिक्रमेऽगौचान्ते श्राम्‌ ... प्रोचे सन्धयादिकरगविचारः ... | अङकानिरूपयाम्‌ ... असत्प्रति य्रहोचितावस्था असवो ग्रवनिष्धेर याग्नौ चम्‌ सवर्य विवा इविषारः अथ्दिसच्चयमकाल ufwagat निषिद्धतिधिवार्नच्तजाणि अदहतवस्त्रलच्तणम्‌ Se TTA ST | व्याचमनविधिः क्ाचमनगापवादः ,., ss or qraaat वर्ज्याः ... es $ अचार कम्भणोभेदः क se 4 ° ` विषयः। सचारनिरूपणम्‌ ... CULT] eras प्रेषमाणोश्वारयम्‌ SALAAM: ... COACH ATTA CHA SNAP... श्यादित्धानां बामानि व्ाद्यञ्नाङकालविचारः च्यामश्राडविचारः ... rr ei erattfatrarat: ... a Se साश्रमचातुव्विध्यविचारः =. OITA ag aA a ss व्याखमधम्भप्रकरणम्‌ च्धाश्रमाां RAW GSA qrrarat व्यतृक्रमेयानु्ाननिषेधः Saat Sas HAART: च्ाश्रमाधिकारविचारः Sai ba: ष्यासुरादिविवाष्ोएायाः पललौत्वामावः च्पासुरादिविवादोएायाः सपिण्डोकरयविच्चारः श्वाहइ तलच्तगम्‌ चपाद्धिकप्रकरगम्‌ ... [1 ae विषयः | दैशररस्य फलप्रदत्वम्‌ sid ६ OSI sfecafa farce freqay SYN os see 6 उपनयनप्रकरगाम्‌ ,,. wanes fart ब्रह्मचर्य्य चरेनापि ब्रश्म- चर्यां श्मगिर्वाहइः - ,,, si उपसंग्रह गलच्णम्‌ si उपाकम्भणो प्रह स्थादिकन्तेयता His उपाकम्भविधिः ... SUA AR UTA उधाकम्मात्सनैनप्रं सा उपाध्यायलच्तणम्‌ ... a Bee. R | ऊनमासिकस्य कालविकल्याः ... a ae ऊमषागम्ासिकादोनां कालः ,,, ऊनानां वन्धकालः 1 fos FSTwAAT ऊधगहविधिः छ | क | ऋतुकालागभिगमनदोबापवादः... ... १, we | द्‌ @ © WET | ort ( ईइ ) fare: | wfaner चूङानियमः (| wafer वैविध्यम्‌ रकोदिरटलब्छवयखम्‌ दा । Vaasa Vrraguanguataaity दाषाद्यधिकादः ... a a | RIUM IA कन्धादातारः कन्यादोषाः कन्धाया खान्तराणि लच्तगानि कन्याया वाद्यलच्छणानि कन्यायाः सकछद्‌ानविचारः कन्धालच्म्‌ कन्धाशब्स्याथेः ... करद्मषगप्रकारः ‘as eee कलावाचारप्रायश्वित्तयोः सङ्गोचविचारः कस्तो व्यनि ~ Ws | 888 e¢c o¢c YOR OTE wR rt ® विषयः | ` कशर्यखरूपं तद्धेदाख कामार्थाधिवेदनम्‌ काम्यकम्मेणो मोच्तसाधनत्वाभावः काम्यश्राद्धकालाः ,.. ee काम्यदानम्‌ ,,. कालविष्टेषेगाति कान्ताप्यैचविगरेषः कुटो चरलच्तणम्‌ ... wile कुटोचरस्य sfafaiter li कूतपरलच्तयम्‌ ... Sie जलगुणाः शतचूडमर योऽग्नौ चम्‌ जतोदाहस्योपममनियमः क्ृषिनिन्दा ज्मौवलस्य तिलादि विक्रयनिषेध wire देयधान्यपरिमाणम्‌ WNIT धान्धदानस्यावग्यकत्वम्‌ wat फलितस्य धान्यस्य विनियोगः wat वर्व्या गलौ वराः हषो बलोबडैखंस्या wut विदहितबलोबर्डडाः ,.. छष्यत्पन्नपापप्रतौकारः जियाङ्लानम्‌ ... sea frarertray ` - aa as चचियधम्भः विषः | कतारादौनां मस्मनि eta: ग। TABATA wasufaty: गयाग्रोषेनिरूपणम्‌ ss गम॑लावगर्मपातयोरणौचम्‌ ,,* र्मखावगमपातयोलं णे THAT ... गर्माधानादौगां कालविग्रेषा गान्धर्वादिविवाद्ोए्रायाः पिदटगोेण पिण्डोदककरणम्‌ गायचनत्रद्यचार्लिच्णम्‌ गणदनुसारेणा्रौचसङ्गो ASMA ग THN णालुसारेणा्रौचसङ्को च शरवः गुरपजापकरणम्‌ शरपएथस्योष्डिटटमच्चणनिषेध प्र स्छदेविध्यम्‌ ग्टहस्थानामपि ater: eat चातुविध्यम्‌ pfeat vera भोजमनिषेधः मोजनिरूपणम्‌ मोच प्रवन्तेकासुनयः sng मोचमेदेऽपि Wael गोच्ाणामवान्तरभेदाः ww | ३8४० ६४६ Re ६५५ ६०३ Cog ६०९ BRO ४९९६ YOR ४८४ ४८8 RoR are ५५७ Ree ५२ ¥SR ३९९ god 8७९ ु god geod पड्डुरो । PrP १२४ विषधः। मोवेकेऽपि प्रवरभेदः न मौर्यादिसं्ञानियंयः ग्रश्चानुक्रमणिका ... TTT: or awa मोजमनिषेधः ग्रहे BSA ग्राममध्ये wafeat म्रामस्माप्नौचम्‌ qT | धोरसंन्धासकग्ए खलच्तयम्‌ ,., च| UWA TACHA चतुथेभागकततैवयम्‌ | चतुर्याश्रमनिरूपगणम्‌ ais WAC ACTA SUA LSA चूडाकरणम्‌ ज ।॥ जननाण्रौचेऽङ् स्पश्यत्वाभाव जनगाणोचे पितुः खानादस्पश्यत्वनिरत्ति जनमा शो चे SAHA अस्पष्यत्वम्‌ भननेऽतिकरान्ता्यौ चाभाव WHA रेवतानां प॒जनेऽ्ौ चाभावः 2 YOR ९३९ RE ४ शर्‌ ¢Le 8४ # YSR ५८ Yee OS 4 |, RR १४ ( ६० ) विषयः | जन्मदिने दानादावश्यौचामावः ,,. WITH TAT TITTY मेदाः भपसंख्यानियमः ,,, पसं पल्तिष्टेतवः ,,, re afanrqaq ,,, ni were aya faite: गातकम्भकालः ,,, नातश्राडादि SHI MA ,.. Wasa Tara a3 जातिमेदप्करणम्‌ नातिमेदेन ऋतुधारस्यकालमेदः नारोपपत्योमंदः ,.. ीवत्‌पिढटकस्य aia faite: ... WANT ससुश्चयः a | auararent fan तपेयविधिः तपेणोयाः ava तिलानां aves विनियोगविष्ेषः .. तिलतर्पणनिषेधः ... हती यमागकन्तैव्यम्‌ ‘eons चिराचाग्रौचे दशपिण्डदानप्रकार ( ९९ ) द्‌ | विषयः। wl पङ्को । Tew चतुविधतवम्‌ 6 a ३९८ १४ दण्डस्य TM स्थानानि Se १९, ३९९ ह्‌ दन्तधावनविधिः ... bai oh २९२ ९० दन्तलम्मविषये व्यवस्था ११, ५ Rr | 8 दभविधिः i ss sie २९५ < दण्ाह मध्ये TATA कल्ेव्यनिेयः ॥ Th) | दानप्रकर्यम्‌ ... see ss २९७ | SATA oe ५ re १६४ 5 दानखरूप दानेतिकत्त्यते ,,, ae १९६ ९९ दाष्ानन्तरं AU sn a3 ६७० श्‌ दिनच्तयलच्छगम्‌ ... is ४ ८० ० दिनच्छििलच्तणम्‌ ves te ९८० RR दिवामैथुननिषेधः ... sie oF ४९७ ९५ दुगेमेदाः ss Sie oe Bog शद्‌ दुगंसं विधानप्कारः a san god | इ ३ दुग्धेतानामुदकदानाद्यभावः ,* 4 WER ङ्‌ दुग्धेतानां नारायगवलिः ae see ५९ 2 SHAM वत्छरादू मौ डदेहिककरणम्‌ ,.. ५९३ R देवतानां फलदाटलत्वम्‌ ss 9 EO VR देवतापुजाकालः ,,* ee re २९8 © देवताखरूपनिरूपणप्करगाम्‌ ... व ९९२ € देवलकलच्तगाम्‌ ,,, oi ( ` ९७५ ह्‌ देवललच्तगम्‌ ,,* ४ ४ =€ _ १२७ देवाच्वनप्रकराम्‌ ,,. sere oT ` इट्‌ १४. ` ( ९९ ) fave: | देश्ान्तरग्टतस्य मरणदिनाच्चानेऽप्रौचयदगप्रका रः दे्राग्नरग्दतस्याप्ौचम्‌ देण्ान्तरलच्छणम्‌ ४ woe दौड्िचमागिनेयमर वा्रौचम्‌ ४ FGI एरषाथत्वम्‌ maa दिजातोनां वासोपयोगिदे्ः ... ae दिजादिषटदिप्रयोजनम्‌ ... ee दिजानां गर्माधानादिसख्काराणां समन्नकत्वम्‌ दितौयमागङ्नत्यम्‌ 56 0 दिराचममनिमिन्तानि ष wae बङविधतवम्‌ धम्भश्ास््नाध्ययमविधिः a (४ PHT WMATA LT इविध्यम्‌ | अन्भखरूपविषये wate. ध चर्ममाचारसयोमंदः ... त अरम्मारचं्रववहने सद्यः एनो चम्‌ ,,, WLU AAT ४४ ue नप्मलच्तयम्‌ sas sits ०१ मृवमिश्श्राडम्‌ «oe sie ae ववसादडम्‌ ove 2 STARMAN ,,, on sae ( ९९ ) विषयः | बामधारकविप्रलच्तगम्‌ lk नामधेयखरूपम्‌ ,., ध निङ्लदनातिश्रवानुगमनाग्रौचम्‌ नि्कम्भणां देविध्यम्‌ bee निद्यकम्भलोपे प्रायश्ित्षम्‌ .,* bis निबकाम्ययोमंदः ... निद्यनेमित्तिककाम्यानि निद्यश्नाडम्‌ निद्यानामङ्हान्धाऽप्यनुदामम्‌ ,,. निराक्तिलच्तणम्‌ निविष्कन्दाथः निव्कृमणम्‌ Tatras... an ६ ्ेमित्तिकश्राद्धानां बह्नामप्येकदिने करणम्‌ ..* बे मित्तिकल्ानम्‌ ... नै द्िकब्रद्यचारि धर्म्मः Tq | प्द्धिपावननब्राद्यणाः पद्चमादावपि चित्‌ सापिण्ानिदत्तिः °," Waal: पाव्वेणाधिकारः परमदसङत्तिः °. is ae पररम्टंसलच्तणम्‌ «.. परराण्रमाधवकारिका छे | usd ४४१ ६५ uy १४६ ys ` -१५४ R28 १५० fee १९8 8४२ ७द९ ७९५ २५४७ . Bye ¢c ° yore ५८६ ese ५७६ YOR XR ( ९४ ) Free: | CO CR tick ot ane परिवेत्तपरिविष्योग्गम्‌ परिवेदनगविचारः ... परित्राणकानां चातुविध्यम्‌ पाकवश्चादयः पाद्ेयत्राद्यणाः °, Agata: च see पार मद्ंस्यस्य वैघल्वविचारः ,,, - पाव्व॑गेकोदहिदसन्निपाते fae: पिखडदानाधिक्षाश्णिः पिखदाने Rafa: पिख्छनिवैपणकालः , .. ६७ पिष्डनिवैपखेतिकततैव्यता पिवुव्येखम्नातुखो च्छिङभोजगम्‌ ,,. पितुः ्नोधियत्वेन एवस्य sey faeatar क्रमः re पिढटमाटमरये वषंमध्येऽन्यश्राडकरयाविचारः पिटमाटश्ना डयोः area पौर्वाप्निर्ययः .., पिटयन्ः ध ॥ पिादिश्यवनिष्ंरणे ब्रह्यचारिणोदोषाभावः ... पिषादौ विदे्यस्ये wa faite ... frsti @ yo ॐ > ९.४ | ऽ 6 १ ९९६ १८ ( x ) fave: | wl gt । मोजगविधेरदौच्याङ्ानि ss ३.७ gc WIA याससंख्था ६६ es Be 8 मोजगनेतिकन्तश्यता a ए दे६8 १६ मोजने मौगविचारः sae ss ३०५ १ म | मघाच्रयोदण्योश्चाडविचारः =e si ९९८ at Taras पिखधनिषेधः i ६१७० १ मङलवोष्छणादि ... st is २९8 ge wee भच्याः °, अ is ७९७ qs मधरादिरसानां भोजगक्रमः ,,° eae ३६९ १७ मथ्यमपिद्पतिपन्तिः eee ००७ ७४ ख १७ मध्याहसन्धयाकालः ade ne ROW € मनुव्ययच्चः ove ०५१ ००७ 28६ १८ HAMS ALA १११ aes ९६२ १ मन्धादयः eee ००९ ००५ १४६ १ ९४८ : मलापकषेयसरानम्‌ व ५4 २६२ म्टाव्यतोपातलच्तणम्‌ oa en dug ९९ AMARA. es ६०९ Re मातामडहादिश्ाद्धाधिकारनिगेवः si ७€ * aR मातुक्कन्याविवाहविचारः ,,, Sais ४६९ १७ माटसपिण्डोकरणविचारः =k ००५ ~ ७७७ € मातुः सपिग्डोकरणे गोचनियमः is ७८० 1 ATA SRA i “ase Ryo २ ( ve ) विषयः। मानसपापप्रायच्वित्तम्‌ a ais मासिकश्ाड्वानां विश्रेन मुख्यकालेऽकर्ये मासा- न्तरे afaut करुणम्‌ ,* | माहिषिकलच्तगम्‌ ons ०१५ मांसभच्तणविचारः is मसषु वर्ज्यानि ... Ses see मुख्यकल्पसम्भवे$नुकल्पस्याननुखानम्‌ a FATT. ans ies सृतमाय्स्य एनरविंवाहामावे संन्यासः die ग्ताहे UTTAR, ,., ` खदविदयेमेणाश्रौचविगरेषः =." a q | यनप्रकरणाम्‌ °,, य sn यच्चोपवौतप्रकषरगम्‌ ane sai यन्लोपवौतस्य कायादुडरणनिषेधः as बन्नोपवौवारीगां जोटनादौ प्रतिपत्तिः ,, यतिधम्भः ११ ‘ae 8 यतौनां सपिरडगनिषेधः ane Si UHM owe ४ यवागुषाकन्यायः ,,* १५४ ४ TATA. 08 sui यायावरग्टहस्लच्तणम्‌ ष sas यावव्नौवाधिकश्णम्‌ es 5a ( २ ) विषयः। अावच्लोवा्नौ चबोधकवाक्धस्य निन्दाथं वादल्वम्‌ यगादयः me sa ar यडकालादि an ee यङ्धजयानगन्तरलत्म्‌ sae य॒खप्रकारः | अडनग्दलयुप्रशसा be — योजगलच्छणम्‌ ... ध bee cafafaaa faite: + See is रुसादौनां रसान्तरादिभिविनिमयः राक्नोदिनचग्थी ,,, सच daze: सद्रागां नामानि ... दोगा नित्यकरम्माकरयो दोषाभावः लिङ्कापेच्तया श्रुतेः प्राबल्यविचारः co q | qefeanTAAATS THA वयो ऽवस्धाविशेषेणाश्ौचविशरेवः वर्दौषाः eee eee : ece वयौचतुटयस्य साधास्गोधम्मः ... or २७९ ९२ ९०९६ gée 8X8 १९ १९ ( श ) विषयः। वण॑सत्रिपाताण्येचम्‌ वर्शुपून्वयण faarefaaa: ... वलिकम्मेि प्रतिनिधयः Feat नामानि वस््नविषये frie: . . वानप्रस्यचम्भनिरूपयम्‌ वानप्रख्यानां चातुविध्यम्‌ वार्ताकठत्तिश्टशस्यलच्तगम्‌ TR MATA ... वाद्वैषिकलच्तणम्‌ ... ५९, वासःपरिधा्गम्‌ ss विन्रपतितश्चाडकालः ४ विदददिविदिवुभेदेन परमशटंसदेविष्यम्‌ विवाष्प्रकरणम्‌ ... ` विवाषमेदाः ,., विवाहा्युत्तर कालविशेषे तिलतपेखनिेधः ... विवादे कन्धाया वयोविग्ेषेण दातुः फलविशेषः विवादे कुलगिरूपगम्‌ ie विवाहे वरकन्ययोर्वयोविचारः ... faare वरनियमः ,.* विवाहे स्न्नौमाजशेषकुलव्नेगम्‌ TU: 9०9 इत्तिसङ्कोचेनाप्रौ चसङ्कोचः त्तम्‌ ( षोडघ्र गुणाः ) इदधिखाडनिमिन्नानि ar WB | yss २४९ दष्ट २४४ ४२४ ५७२ ¥oR Qo ष्‌ de XBR ६० ४५8 ४९ ४८५ २९८ goa 8७७ gO8 ४७९ 8७ are ५८४ sR ७८८४ frre: | efanTEnacay वेदाभ्यासः वैखागसल्तगाम्‌ ... ( ee ) दैधग्रग्वप्मयादिमरयेऽ्ौ चपिशेषः वैश्यधभ्भप्रकरयम्‌ वैग्रदेवप्रकरणम्‌ ,.‹ वैरदेवे Kazan वैष्णवदश्रनानुसारौ पृणाक्रमः VA TATAA .... afautcan खपि मरणम्‌ वसनानि TCA: ६4 @५ च्ायर्गघ्रकारः श्रत्रदहतश्चाद्धविष्वारः प्रालौनटत्तिग्रह स्यलच्छणम्‌ श्िल्िपरम्टतगामप्रौष्वामावः frsraay प्रौलम्‌ ( चरयोदश्रविधम्‌ ) अूग्रधन्मप्रकरणम्‌ ००११ द्युतूक्रमग्डतानां सपिक्छोकरगविन्वारः w । ७७ SER ag ५७द्‌ yes ४९६ RRS ase २७ qug ४५०६ BUR | ~ ^ >> ४०९ ER 2८७ foe ४७२ ६९४ Yas ६८ ese ४९८ ( RR Tawa: | अरस्य सपिष्डोकरयकालः .... शरूदस्यामन््तौ विवादः शूद्स्याश्रमविचारः a अूद्राविवाष विचारः sae प्रौचप्रकरयाम्‌ ... a arene निरूपणम्‌ 96 MERAH सुख्यानुकख्पभावनिरूपणम्‌ ` श्रादकालः अडदिनक्लयम्‌ ... a श्राधदिने यै्देवकालविचारः ... आद्धदे णनिरूपगम्‌ ६४ Been wae xenfa ... meray ख्रादपकरयम्‌ ्राद्धभेदाः sie at argue विश्वदेवभेदः stefan अखलस्यादिना न कल्तेव्यः ाद्विन्ने खामश्चाद्विष्वारः श्राद्धविश्रषे पिर्डदागकालविग्रेषः खाडप्रवभमोजनम्‌ ... खडपेषाभावेऽब्रान्तरस्यापि मोजगम्‌ साद्धादावेक इस्तनोदकदानम्‌ .... श्ाद्धौयपष्याशि ... BTS AAA CAMA TST... आद्धौमान्रपरिविश्ने प्रा्ौनावोतित्वामावः ... 1 7 ( 28 ) विषयः। शा्धोयाधंपाज्राखि srs खनुलेपनव्रष्याजि काटे कदलोषचनिषेधः WTA WMA UAT... MA गोधुमस्धावश्यकत्वम्‌ WTS CANUAT .... खड दौपार्थग्रयाणि आदे धूपगरयासि -. a wre frafqaarqat देयवत्तूनि BCA ATWMAATT ACW AT, «. BR मोजनोयनाद्गपरोत्ता «.- GTS मोजनोयनबाद्मगानुकस्पः -.. STS AAMNAATT AUT ATR RAT श्राद्धे यतिप्रणसा Sy लौकिकाप्रावप्यभ्नौकरणोम आये वजेनौयपएष्याणि BAT वनेनोयन्राद्णाः mig विश्वेदेवाः ... STATUE TetMAaAT: wary ( वड्विधम्‌ ) PUFA CT गगदुत्मत्िनिरूपगम्‌ भौतस्मार्सानु्छाबाश्क्तस्य सदाधारपालगम्‌ . . qi धोडगश्श्ाड्धानि ze | GRR SRR OHHe षड । ( २४ ) कि a । विषयः । ` _ ध wi. car STROOD ae oe o¢s ९० सङ्गसल्यख्राद्धलचगम्‌ , ००७ weer e¢y , RTCA... es aie १३४ खन्धाङुगपविधिः :.. on ae श Rte. e सन्थाङ्जपसद्था ... ह व RCE ve सन्थाङ्जपस्य दर्प्रादौ cenit: -.... २८8 श खन्धयाविधिः ** Jaa ae. २९७ १४ ईन्धयाखरूपम्‌ =“. क alba or RCo. ९९ सन्थोपासगप्रकषारः च = , २७२ च सपलौमातुर्ेशान्तरमरे fate: eae yee € खपिष्डोकर्गकालः ee - sees - ` ७७ 2 सपिर्ोकरगक्छालानां यवस्या ,.. ०, ER ॐ सपिण्डोकरगश्राडम्‌ bes द ¦ Qe र सभिद्धोकरगस्य MOAT = ` ~^ ०६ ह सपिण्डोकरणापक्ं एनरपि खखकाले मासि- ` कानामाढङत्तिविचारः ws अ छडष् 2 सपिर्ौकस्येतिकत्त्यता le . ७७ १२ समादावभिवादमनिषेधोगमस्ारविधिख ee . Roe v समानोदकपरेतनिद्दरयेऽ्ौचम्‌-... ee RR ध VATU 4 ( रद ) विषथः। समितियमः a > समिह्लश्यसम्‌ =... UA ASA सत्यामेव काम्यस्यानुाबम्‌ स्प तानां मागवलिः संद्योपतपेणम्‌ संघातमरणे आडक्रमः खंन्धासाधिकाररिविचारः सन्धासाश्रमग्रहये श्राम्‌ संन्धासिनां चातुर्विध्यम्‌ संमागेन्धायः ध संस्काराणां ब्राद्यदेवमेदेन देविध्यम्‌ साधारयधर्ममाः ,.. सापिख्धाविचारुः ... सापिख्धस्य साप्तपौरषत्वम्‌ ,.. सायं होमस्य कालभेदाः सोमन्तौन्नयनकालः सौमन्तोन्नयनस्य सल्लत्करगाम्‌ .. चुवासिनौपभ्टलोनां खभोजनाय्त खव भोशनम्‌ स्नौगासुपनयनस्य कल्व्यान्तरविषयत्वम्‌ wiat एनरदाहविधिः स्रौं एनरदा्स्य युगान्तरविषयत्वम्‌ . .. Slut ्रह्मवादिनो-सद्योवधूमेदेन देविष्यम्‌ ... IB | BYR BYR qus ५९३. .. OER wed 9३९ QQ. ` ass 8 द्‌ 94 edy ४ QTc aR ४द८ 2९४ ४८५ geo ४९१ च्य ( २७ ) विषथः। | चृ | MAAS = „~ ` | ane foo खातकानां जेविध्यम्‌ ses ss 8९१९ | खातकानां धर्म्मः + se 8६१ खातकानां नवविधत्वम्‌ त Ss 8२९ खातस्यानंवाससो विण्म॒चकरणपरायखित्तम्‌ ... २९४ SMITA a. wees RE खानमेदनिरूपणम्‌ हि ie २४८ खानमेदानां went a ds २४८ खानश्राटौपाणिभ्यां गाचमाव्ञेननिषेधः ,,, २४४ खानाङ्तपंगस्य खानानन्तरमेव HUTA... २४२ खाने निषिडडधनलम्‌ कि ष २९५ खानोपयोगि जलम्‌ ) वराशरमाध्वोखिखितानां प्रबवचनानामका- ` रादिकसेख wars rey | ( STUT TARTS ) ST । CQ यल्लाखा AAU ९५8 1 9, ६२ ।। ९६५४ । ¶॥ च्ाथव्वेयौ sf see । ९९१ ॥ waft ४५८ ।९.१॥ | Wi qucamata &9। ७ ॥ ' | काठक ७2९ | V2 || ७ह2५ । 8 Il कवस्योपनिषत्‌ ६९ । é ॥ बतेधितकिब्राद्यय ११९ । 4 ॥ ५४६ Ie ॥ water शु । ९९६ ।। छ्य | SAUNA ९९२ । २ Ii इत्दोगश्राखा ६०८ । ९ ॥ ( ५९ ) हैनदोगश्चतिः ७९१ । ३॥ छन्दोगं wal [. = न । जवालश्ुतिः BRR ।१९ ॥ ४३५ । १६ ॥ ५४७७। Rot a । लापनीयश्चति 8१९ । 9 ॥ तैत्तिरीयके yd) १४ ॥ | | तेत्तिरौयत्राद्यख ११९ । 9 ॥ २१९ | ५॥ ३११९ । ¶॥ | TI परमर्हसोपनिषव्‌ ys | ७ ॥ पिप्पलादश्राखा ४४६ | ९॥ qi rye ५४४ । ९७ ॥ बह्वचोपनिषत्‌ <°! ६४ ॥ ब्राह्मण ५२५ । ९8 il a | मरश्रीपमिषत्‌ं १९।९१४ I ( ५२ ) मेश्रावङयश्भुतिः ५७९ । 6 ॥ HAWS col ३॥ ६९११।८॥ य। SAAT २५द्‌।४॥ | ५ 8 we ql वाजसनेयक ४७९ । १९४ ॥ ४०द। Bll VR! Vell ५५४ | ९५॥ शरद्‌ (WV ६२७ LE ll । वाजसनेयन्राद्यण ९९६ ।२॥ १९२ । € | १७ । € ॥ १५8 । १५.॥ वाजसनेयित्राद्यण १०० ।€६॥ वाजस्मेयि्ाखां १९०।९& Il १५९ । ई || वैश्ब्राह्मय ९० ।९ ॥ ¦ ` zt ताशखतरण्ावा ६८ । 8 ॥ १९९ । इ ॥ शरेताखतसोपनिषत्‌ ८९ । १, ६ ॥` ` ( we ) पराशरमाधवोलिखिताना मनिर्दिंष्टप्रवष्नान तीनां प्रन्नापनपचम्‌ । (श्राचारकाण्डस्य) a Ae ae „ म। मन्त वा मन्वयं १९६ । €, ९२॥ ४७९ । ६ || ५०९१ । १६ ॥ ५द३५।€॥ भ्रा | afr gi Qu ९० । ५५९० ॥ ९९ | ४ ॥ ३8 । ४॥ २४ । ८ ॥ BRI Wi esi sel ४४।५॥ ९५।३२॥ ४७।९१२॥ ४८।६॥ ५२। ९३, ९७॥ WE । ९द२॥ ६१९।१२३२॥ ९१२।५।॥ «SiS SQ Ci TAIL AVA UM ERLE, WI MERI ६,९२॥ ९५।२,७,. १५ ॥ € । ७, १२॥ €७। FU १०५ । ९ ॥ VSL OU १०६ |. SU १९९ । ५।। १द०।९०, ११ ॥ ६२७ । ४ ॥ १३८।९॥ BLE २।। २५९. । २०॥ १५२ । li ९४8 । ९४; ९६ UM १६२।९,१२॥ १६९ । ७, ८।।१८य२।१२॥ १९१।१॥ १९२ ।११॥ १९५। ६ ॥ १९७ । १४ ॥ १९८ । ४ ॥ WE । 8, ७, VON २०१ । CI] Rowe. ७, १९ ॥ २७४ । १० ॥ २७६ iA | २८७ । ८ ॥ ६१९ । १७ ॥ ३९२ । Wil ३९३। ४ ॥ ३१४। १२, VS, VE |] VVC) ४ ॥ ३३७ | १३ ॥ ३४२ ILA ॥ २४६ । १९ ॥ ३४७ ।९॥ ३४८ । ७ ॥ ३५द। १६ ॥ ४६६ | RSH ४७२ । २॥ BOB IR ॥ BET ILRI ५००। १२ ॥ ५०९ । १३ ॥ ५०२। Bil ५२२ । SH ५२५ । gon BRST LOU ५३२।५ ॥ ५६५ । ४, २२ ॥ ५३८ । २२॥ ५७८ । ९१ १० ॥ ५१५९१ । १९, १२ ॥ ५५४ । २॥ WSL € || ४७०।१६ ॥ ` ४५७५५ । WH VER LAE ॥ ६&० ।-र ॥ ७१५ । RY । 9B । १ ॥। [रीरि ( ४४ ) पराशरभाधवोलिखितानां स्मतौनामक- रादिक्मेख प्र्नापनपच्म्‌ । (श्राशारकाण्डख्य) SPER? ZT | च्धापस्तेम्बदय २६९ । २॥ श्चाश्चलायनग्रटदयपरि शिष्ट 9२८ । ९९ ।। | जायतः कम्भप्रदौप ७५8 1 LR ॥ Saat wd | 88 Il wee ग्‌ | ग्रद्यपरिश्िि २९९ । ४॥ १४० । 9 ॥ ४९६ । € ॥ ४७६। < ॥ bral ad ॥ ६४९ । coll च| चतुविश्रतिमत १९० | ९ ॥ १८९४ | ९९ ॥ २४० | Dil BBX । Ke ॥ २७२ । ९३ ॥ २५९ । ५ ॥ २९९ । ९५ ॥ १७० । २ ॥ १०8 । ३॥ daz । ९५ ॥ ७०७ | ९२ ॥ ORR । १ | SRF । ७ । OSB | ¢i sca alii ( we ) प्ररिशिद २४० ।९४। q | Faas ५२९ । १५ ॥ ५२७ । १ ॥ ५२८ । € ॥ व| बटविश्रन्मल २२५ 1 ४ ॥ २२७ । ५ ॥ २९६ । € 1 ३८५ । २ ॥ ५९३ । 8 ।। १०५ । < ॥ ६२२ । २२ ॥ wefiqaa fos । ४ ॥ ७९० । ११५ ॥ a | सस्थायनड्द्य ४३८ । US II ( wt ) पराशरमाधवोल्िखितानामनिदिष्टसमत्तकानां ` ` श्मृतौनां प्रन्नापनपचम्‌ | ( श्राचारकाण्डस्य ) स । ति वा BUNA ४९ । € ॥ ५९ । ९९ ॥ BRT ९५ ॥ ५५. । ९९६ ॥ ES (WVU १४९१ । २ ॥ १८१. । १७ ॥ २.०९ । ८ ॥ २१० ।९८। २६९ । ३ ॥ RTS । ९८ ॥ २७२ । ९8 ॥ २८४ । २ ॥ VER RAL २९८।१०॥ ३२९ । ई ॥ २२०।९९ ॥ २२५ । ९२ ॥ ५०।६॥ ५६ ।९१९ ॥ ४०९ । २० ll 8४8 । १५ ॥ 8६८ | ८ ॥ ४८०७ ।९६॥ ४९६ (SH ५०८। १७ ॥ ५९७ । १२ ॥ ५२० । ४; < ॥ ५२६।८॥ ५३७ । LSU ५द८। ७ ॥ ५४७। ८ ॥ ५४९. । २, ६ ॥ ५५५ ।९४॥ ४४९ । Rl ४९६७ । RN ४७४ । OT 49S | २ | ४<९२।९१७॥ ५९५ 1 ९४ ॥ ५९९ IVR ॥ ५८७ । १९ । ६०७ । ९ ॥ UTI Ol ९२० । २९ ॥ EAL । 8 ॥ ६४६ । १८ ॥ dag । १७ ॥ CREEL, ६७१ । ४ ॥ ६७९ । ९९. ॥ ६९० । ई ॥ CERI ५, Sl ७०७। VE ७०८ । ८ ॥ ७९० । € ॥ ७६३। AR ॥ ७९५ । ९५ ॥ ७८० । ९२ ॥ ७२९ | १९. ॥ ORV । 8; VR ॥ ORE | ह्‌ Il O8F । १५ || O89 | ख ॥ ७५२ IV ॥ ७4२ । € ।॥ ७६३ । १० ।। OFS । ९९, ॥ ७९४ | € OCS । VU OSH । ६ ॥ ७€ ० | ३ ॥ CER] URI ७€४। FI ae ( ve ) पराशरमाधवोलिखितानां पुराशनामका- रादिकमेण प्रन्नापनपषम्‌। (श्राचांरकाण्डस्य ) OOD RSE SIT | ादिद्यएराण ७९ । ५॥ १४७ । १२ ॥ १९९ RV NREL, EM ३२६३ । ९० ॥ ६७२ । १९ ॥ BOR । १० |] ४४० । ८, १९ ॥ ४९९। & ॥ ७०8 | ९४ ॥ SUT २६९ ITU ४९१ । ९६ ॥ ६०२ । ७ ॥ ६१५ ।७॥ ११९ । TH ६५२ ।९७ ॥ ६५५ । ७ । ६६५ । Vs | ६६७ । २० | ge ॥ CHU ७०१ । १२. ॥ ७०७ । € ॥ ७२७ । ७ || ere a | क्ालिकाएराण ५४६ । | WATE ५२। ६ RL € ॥ ८४ ।९२्‌ ॥ SMI eo ॥ ८७।६॥ १९८ । २ ॥ १६६ IU ॥ ६०९. । ५ ॥ ६.४२ । ९० ॥ १४६ । eq १४९ । १, १९ ॥ ९५२. । ९ ॥ २०९. । ९७ ॥ २०२ । WVU २०७ | १ ॥ २९३ । १० ॥ २२५ । ९५ ॥ २९९ । ९ ॥ २५०।२॥ २५८। १० ॥ २७० । ४ ।| २७४ । १९ ॥ २७€ । २॥ २८३ । १६ ॥ ९८६ | QB ।। २८७ । ५ २४ । १२ ॥ 2०६ । ९७ ॥ Ros] 9 it Vee | & | BL ९द॥ ३९८ । Oh ३२७ । ऽ ॥ ३३९ ERR, OS ॥ ३९५ । ९४ | AVS । ६ ॥ ३४९ । ४ । ३४२ । Xo ॥ ३४० । इ ॥ RAVI ४॥ २५७ । ई ।। Ro | Vi ४९५ । २, १९ ॥ ३६९ ।७। 8 ( vw ) ६९८ । ९९ ॥ ३७२ LUSH ROOM ९४ ॥ ७९ । A ॥ ३८९ । ६॥ 8७२९ | २०|| SRO | Wil 8९९ । ९.8. ॥ ०४७ । २॥ 8६९ । VE, VO ॥ ६०१. ELA ।। ५९९ । ३ ॥ ५२२ । RM ५३० LAUR U WRI चर BRT | १० 1 VRE । २ । ४८ । ९७ ॥ ५७९६ । ९४ ॥ USE € ।॥ ५८२ । VU ५८६ । १६ ॥ ४८७ । २९ ॥ ५८८। १.० ॥ ६९६।। २९॥ ६९२ । LEU ६१५ । 9 | ६२९ । AV ६९६० । wel ६९९ | U8 ll aE oe ग्‌ I गश्ड्पएुराय ९८९६ | vil : न्‌ | नन्दिकेश्छर ९५ 1 ८॥ | श्सिंष्पुराण २४२। ९० ll २८० । ९७ ॥ ३२६ । UE il BRO! ३५८ । १२ । awe । ई ॥ ५९४ । 8 ॥ ४द€ । ८ ॥ ५९८।२॥ प। पद्मएराण २९३ । ९६ ॥ ५७७ । ९९ ॥ ७५५४ । ९९ ॥ प्रमासखगड &ई७६ | ९९ ॥ प्राणसार €< ।०9॥ ७४ ।€॥ २९४ । ७ ॥ २९२।६॥२०५।१६। BVP । १८ ॥ ३२७ । ९५ ॥ २५२ । ९.२ ॥ ४९.8४ । ९४ ॥ q | AST १२० ।२॥ wiv eC ।९॥ २९५ ।६॥ Rgel १२ ॥ ACT ९७ ॥ ६७९. । द ॥ VSIA ५<२।९॥५८१। १८ ॥ €०२। २॥ ६०७ । २० Nee | OH EOL €, LEW ERG! Rn ६६७ । १०, ९८ ॥ Cae । SH ७६९. । १६ ॥ ORT । < ॥ ( ye ) WTSI १८९६ । € ॥ २९४ ।४॥ २२९ । १९॥ २४२ । २॥२४६। १२ ॥ ६९९ । AVN ६५९ । ९५ ॥ ६६९ । ८ ॥ Coe । १८ ॥ ६८०। Rae १९६ ।९॥ <अ ।९९॥ CEE | Ss See 1 VS |g ORI 8 ॥ ७२९ । ई ॥ ७४२ । 8 FOG LE ॥ ०५९ । २, १० ॥ eed | 2२० ॥ a | मविष्यपुराश वा मविष्यल्पुराण RET 1 २॥ ९९८ । ॥ ७७९ । ५॥ ४५२ । २॥ 8६०। Fy ६९९ । ७ ॥ ६८४ । १७ ॥ ७११ । ३। OUR । = ॥ ७६४ | 9 ॥ ode | < ॥ COB । 9, २९ ॥ ७८९ । Rog मविष्योत्तर्एराण ९७३ । ९४ ॥ १७६ । ९२ ॥ ९७८ । ९ ॥ ५९७ ।१२॥ a | ARITA TAT ९०२ । € ॥ १९१ ।९॥ १५८ । € ॥ १८९ ।२॥ REV ।९६॥ २६९ ।९॥ VEG! LEW २२९।१५॥ २९४ ।९॥ ` ३८६ । २॥ ४4५।८॥ ५५८ ।९६॥ ५९० ।९॥ ५८६ । २९॥ ९५७ । १६ ॥ ६५८ । ७ ॥ ¶९८। २॥ ऽ००।५॥ ऽ०५।९8४॥ ७२२ । ९५ ॥ ORs । २० ॥ OR ।.९, १२ ॥ ७₹२। € ॥ ऽ४४। १४ ॥ ७५५ ।१५, १४ ॥ CWSI २॥ NEI २॥ Soles ogg i te AMAT १५९ । १९ ॥ २२९ । १५॥ २७३ ।१५॥ ६७७ । १२ ॥ BES । € ॥ REC [LON ४६६ । ९० ॥ ७०७ । we ॥ ७२२ । ७ ॥ olds , लल | fame ऽ५।१०॥ ८५ । द ॥ ३१९१ । ८॥ ५०४ ॥ २२॥ ५५९ । ७ ॥ ( द° ) q | वराषपुराण २७6 । 9 ॥ sed ies yn ६८० । ध। वह्धिएराण वा च्याप्रेयएुराश वा खाप्रेय १६५।८॥ २४८ । ९३ ॥ RE! 8 ॥ ३२७ । RP RRA । ९३॥ | वामगघुराय ९०७। १९६ ॥ २६२ । CH २९५ | ९६॥ wl ६। € 9 । = | वायुएुराण २८९ । २० ॥ BYR । € ॥ O°R । ७ ॥ OR । ११. ॥ ७४० | ९९ ॥ 98३९ ।९ ॥ 8७ । < ॥ ७५४ । २ ॥ ७५८ । roy वि्णाएराय Ot FAH RAMI MURR ९ ॥ १४२।९॥ १९६ । es २०७ । 8 | WWI Sa २९१४।९॥ २४६ । Ve २६७।९१। २७८ । १८ ॥ २७८ । ९९. ॥ २८९५ । AH २९५ । ९९ ॥ ३१९६ । Sd ९२२ । ९8 ॥ २२२ । US ॥ २२९६ । € | २४२ । ed ॥ २४०७ । eel द४२ । ९९. ॥ २५०७ । १० ॥ ३९8 । 2 | २९१९ । ९६ ॥ २८० ।२॥ ८४ । १९ ॥ १३८९ । SY ६८७ । ७ ॥ ३८८ । १५ ॥ 8१८ ।२०॥ ४९१९ । १५ ॥ ९४९१ । Re 8४४ ।११॥ ४९७ । € ॥ 8७8 । <| SEL । १९० ॥ ६६२ । WW HN ६५७ | २० ॥ CEB ।९२॥ ७०८।९१॥ 9९६ । US ॥ ७9३ । १० ५ ७८५ । १३ ॥ ७८८ । ७ ॥ श्र | शिवधएुराण वा Wages ३९९ । 9 ॥ ४२४ ।२॥ स | ACI वाखन्द्‌ Kis CO log १२०८ ।२४॥१९०।२१। १२९ ।९॥ १६६ । € ॥ १७२ । १९. ॥ ६७५ । ३ ॥ Rosi १८९. । € ॥ ९८४ । ९ ॥ ९८५ । ९९. ॥ ९८७ । ५ ॥ ३८२४ । © ६३८९ । ऽ ॥ ४३९ । ६ ॥ ५8४ । ९९ ॥ ५8५ ।९१,९७॥ ye! ९४ ॥ ७७ । ई ॥ ७९१ ।२॥ ( ६९ ) प्ररा्रमाषवोखिखितामनिरटिंटपुराखनानां पुराणसन्दभानां TTT । (शआ्रचारकाण्डल्य) न ae र S| उमामदेश्वर्संबाद OBL १८ ॥ ४८४ । २९ । दयः) qi पिटिगाथा BRI Rey 88 IRA पुराण वा पुशागाग्तर UAV । ९२९ ॥ २२२। ९ ॥ २९५ । CG ॥ VER I १७ ॥ ८८०.। २९ ॥ ३०४ । १० ॥ ३९९ । ९.१ ॥ ३२५ । ९ ॥ ३५९ । १५ ॥ REVI RH VER । ९९ ॥ २७४ । ९. ॥ RTO ।९९१॥ ४४२। UB ॥ ४७८ । CH ७८२ । 9 ॥ ५०६।२२॥ ५१३। ६८ ॥ 4०५ । By cut २९ ॥ १९७ । ९९ ॥ COR] २० ॥ ८५ । 8, Qa CES | YS ॥ ७०८ | ९७ ॥ ७२० | १८ ॥ ७९८ | १८ ॥ SRE । ६२७ ९७ ॥ ७३० ।५ ॥ ७३५४ । १९ HORT । ९ ॥ ६९। २० ॥ q | वायतौयसं{हिता ५९६।२॥ | a | सुतसंहिता seek ( @ ) प्रराशरमाधवोखिखितानां इतिहासग्रन्धानां प्रत्ापनपचम्‌ । (श्रालारकाष्डष्य ) नर च | GYM ९२।८॥ COR ।१८॥ ९६९३ । 9 ॥ WE VE! १९ ॥ ३€७ । ९७ ॥ 8०८ | १४ ॥ ४९२६ । ९७ ॥ SLE | श ॥ Bel 9 ॥ ७८8 । १६ peed ।५॥ Pau €< । २॥ ९०९ । १७ ॥ ९२० । .8॥ ९१५० । १९ PAW I | १९० ॥. ३९९ ।९७ ॥ २७० । ९८ ॥ BVO । ९४ ॥ २४५ । ३, eal Rug ४ ॥ 2९९ । RA RELISH २९० । ९९ ॥ ३७१० ।१। BOS । ८ ॥ ३७५ । १९ ॥ २७९६ । २॥ ४९८ । ay 8२८।९१२॥ ७९५ । ९२९ ॥ ४१५९६ । २८ ॥ SIT | च्पारणरपव्वै UTIL ॥ १२९ । ९९ ॥ १२२ ASH १९९ le ॥ ग | TAT ५४।११५॥ ५९।१९॥ ७७।९६२॥ ( ६९ ) al महमारव € । ९२ ॥ SVIVE ८२ । ९, १० ॥ ६७४ ig preg! ७॥ २०९।९९॥ २०8 ।२॥ २९० | WAH २७५ ।१८॥ ९९२ | ५ ॥ ३९५ ।६० ॥ ५०२ । ९९ । ५२० IRD ५०२ । ९ ॥ EEE | RR ॥ Cl रानधन्भ १९९ । < ॥ समायण ४९१५ ।९€॥ श । श्रल्यपत्वं 8८४ । ९९ ॥ Water ३९९ ।8 ॥ ३९८ । RT २९९ । १८ Ges । Ql so | १६ ॥ 8०८ । २९. ॥ 8९९ । 9 ॥ ०९९ । १७ ॥ ४२५ । ९२ ॥ ७९६६ । २९ ॥ ७१८ । ७ ॥ ७१९ । २०॥ २० । १४। |= ( qs ) पराशरमाधवोखिखितानां अुतिस्मृतिपुराशेति- हासातिरिक्रम्रन्धानां प्रज्नापनपकबम्‌ | ( ्राचारकाण्डख्य ) ॥ SS अ I श्योतिःश्ासन्न ९८० । १९ ॥ २९१२ । ९९ | Deel न्‌ | निगम ६७५ । ¶॥ ७०६ ।१५ WORE । १०॥ O89 । १२ ॥ ७8४८ । OI प | प्रपञ्चसार ५ । ९ I q | wetram ७२९ ।९० ॥ q | षिष्णधर्म्मोत्तर ९६५। ९६ ॥ ९७९. । ९० ॥ ९७२ । < ॥ oul Wi १७८ | ९५ ॥ १९७९ । १.२ ॥ ९.८७ | VR, US ॥ २०२ । ९२ ॥ RR! ५॥ इ८द।९९॥ 88० ।२॥ ६५९ ।९४॥ ९९० | १६ ॥ ७०६। & ॥ ७२३ । ७ ॥ द° |B ॥ ७८२।९०॥ श्र | शिवधम्भ २७७ । २॥ Mama १२९ dA ( ९५ ) पराभरमाधवोकिखितानां दोनिकमन्धानां प्रत्नापनपचम्‌ | (भ्राचारकाणष्डश्य ) to छ | उत्षरमौमांसा ५२९ । ५॥ ५३६ ।१९५। ज | नमिनिद्व ७९।६०॥ ५९ ।३॥ WHET RO} RR वात्तिक ५९ ite) वैयासिकमाव्म ऽ । १२। BGT OL SE MRI ers ( ९६ ) पराशरमाधवीखिखितानां निबन्धग्रन्धनिं प्रन्नापनपचम्‌ । ¶ ्चारकाष्डश्य.) GUUS Cer । ९० ॥ afyat (eq । ९० ॥ a | ख तिसं प्र ७८९ । ५॥ ७€९।२॥ पराशरमाधवस्य शुदिपक्म्‌ | प्के | ( व्यवदारकाण्डस्य ) oO OEM Ga St । चधाखायो प्राषास् @ सम्बत्तः येयसुक्ा निरौच्यते ॐ ¢ केवत्तख पकारः शाम्भवं प्रत्ययो eee waa ६ ततूपिचा सतोय ... कालेन घटो पाङ्मूखः Tay aus मस्म विवच्तित STAT शुखं म्टद्ययानां नामयो मोगाधिेषे . सम्‌- शुद्धम्‌ | ्ाघ्नायो प्रयास e @ ® wan: (रव परण) येयमुक्घा facta ॐ eH Mawr प्रकारः | सम्भवं त्वत्‌पिषा zeta काले ब धटो TIES Tae भसन wfaafara IAT Te ग्टक्षयानां (Waa) ata at भोगाविष्येषे स म. षष्टे | ९९० rex R es RUA RR खर्‌ २६५. ररव Rog asc aed २६८ गर्हे Reg Ree RE aro arc RRs RRS २५५ Rie REY ROK Rog RER श्ुडिषथम्‌ | RAZA | रूपायेः faa दाप्यये it ao wets रातिभिः छतेषितुः . Rua समक्रिया इत्ति ... दणश्राषहत मस्माभिः | खक्छि ` yan: wh argent खत्वत्वम्‌ cam दन्तो ६ सपिण्डाः | सर्टद्ानान्तु मागा ose, यस्तासां TST aE: तन्‌ seta: | mizfa: (णवं परथ) सते पितुः Wee समयक्रिया afa दण्यान्तु भस्मादिभिः सक्थि परषेः प्रोक्तं मातुलान ,. सत्वम्‌ द्युक्तो zat | ईसपिण्डाः सदटद्धानान्ु भग WHATS TTI ary PREFACE. अवतरणिका | a पराशर ह्तेर्मा धवाचा्यंदता याख्या समीचौगोग्र्यः | सेयं भ परं पणशरस्प्रतिग्याख्यानं किन्तु पराशरस्मतिय्धाख्याच्याजेनोपादेयः सति- निबन्धोऽमं विरचितो माधवाचार्गथेय । सोऽयं Ut erferara woes: सोऽयं महामहोपाध्यायरघगन्दगभद्धाचाययैपरभ्टतिभिः सू्तिनिबन्धकरसभिः TAMAS: | TAT ग्रन्थ राजस्यार््था वत्ते विशेषतस्तु गौडमग्डले विरलपरचारं लुप्तप्रायताश्वालच्य शास्त्रग्रन्थरच्तणदौच्ितेविंद्यावारिधिभि- रखातिकसमितिश्योभाकरैः समातस्तारैतलन्मष्रणं fatter सच्छोधगादौ नियक्तोऽयं जनः। मया तु यतमानेन यथामति wae श्रोघनमकारि | Tse विरलप्रचारतया चास्येकमपि पस्तकं Wag a wag) तथापि महता saree श्ुदता कथच्धित्‌ सम्पादिता | य््थाचैशद्याय टिप्पणमपि तेषु तेषु शयानेषु विरच्य दत्तम्‌ | तथापि खच याऽश्ुदिरविंपञश्चितां प्रतिमास्यति सा तेरेव कपया श्रोधनौया | यानि पुस्तकान्धवलम्गयेतस्य शो धनमकरवं तेषामिशनौमुह्लेखः कियते | एकं तावदस्यातिकसमाजादागतं मूलमचम्‌ | डितौयमपि तत watata- भाचारपायच्िन्तकाण्डदयात्मकं वथाख्यासद्ितम्‌ | टतौयमपि तस्मादेव समाजात्‌ UE अाचारकाष्डरूपं व्याख्यासङितमेव | चतुथं संस्छत- विद्यामन्दिरात्‌ समासादितमाचारपायशित्तरूपकार्डदयोपेत सव्याख्यम्‌ | wer शान्तिएुरनिवासिपण्डित रामनाथ-तक रतनात्‌ पत्तं तादृशमेव | WS मबरदे शादानीतं बेशक च्तरमुभितं तथाविधमेव । तदेवमाचार-प्ायखित्त- काण्डयोः षट्‌ पुरतकान्युपलब्धानि । व्यवद्ारकाण्डस्य ta पुस्तकं पर्डित रामनाथ-तकंरनात्‌ प्राप्तम्‌ । दितौयं संरुढत विद्यामण्दिरादधि- गतम्‌ । eat काशिकराजकोयसस्कछतपाटश्रालातः समानम्‌ | तदेवं दवहारकाण्डस्य Alfa पए्तकानि संश्रहोतानि | [त A TUE तावत्‌ wef gteents षट एतानि द्योकानां fart | ते च ater दादश्नभिरध्यायेर्विमक्ताः। तज्राद्यमध्यायचयमाचार- काष्डम्‌ | पराचौनमध्यायादटकं प्रायद्धित्तक्षाष्डम्‌ | खन्तिमस्वध्यायः परि- णिरटरू्पः। ere fe धर्म्माजुरानम्‌ । तचादयेगाध्यायचयेखोपदिदम्‌ | wea घम्मेमनाचरतः fafaxgafasat यद निदमापद्यते, तन्निराकर ~ are प्रायच्ित्तम्‌ । तश्राचारोपदेश्रात्‌ परतः समुपदिषटम्‌ । यथा कल्प- amet नौतधर्म्मामुानं तदतिक्रमप्ायच्ित्तोक्तम्‌, तथेहापि सञाकै- घरम्मामुानमतिन्रमप्रायख्िन्तश्चोक्त ब तु यवहासोऽपि परा्ररेणोक्तः। परन्तु राजधम्भप्रस्तावे, प्रजाधर्मेण पालयेदित्यनेन व्यवहारः खत्चिवः { यद्यपि खमान्तेधन्भाग्तरवत्‌ व्वदारोऽपि वेदमूल इति सोऽपि धम्मे za, wag समाकधम्भमुपदिदिक्तोः पराप्ररस्य च्वहारोऽप्यपदेषुसुचिवः, थापि तसेतक्षोकप्रधानत्वादुपदेध्रोन Be | दिविधो हि धम्भः कखचित्‌ परणोक- प्रधानः कञ्चिचैतक्लोकप्रधानः। तच परलोकप्रधानं धम्मसुपदिदित्तुराचायः प्रौचादिकमेवोपदिष्टवान्‌, तस्य परलोकप्रधानत्वात्‌ । Tae नोप- fetu वस्येवक्लोकपधागत्वादिति क्ष्यते । व्याख्थावा तु माघवाचाय्येड व्पाचारकाण्डप्राय्िंत्तकाष्डयोर्याख्यानागन्तरः परि शिदरूपतया व्वहार- काण्डमप्य॒पनिवद्धम्‌ | तदेवं मूलस्याचारप्रायच्ित्तरूपकाग्डदयात्कत्वेपि माधवाचाय्थे्ता AQT तु काष्डवयवतो, ाचारकाण्डं प्रायखित्तका्डं वहार काष्डश्चेति | तच्र प्रथमेऽध्याये UU वणानां साधारणः ( शिटाचारः खद्धिकश् ) असाधारणः (sean च्तितिरत्तादिरूपः) च धर्म्मो निरूपितः । दितौये कृव्यादिरूपो नोवनोपाय उपदिष्टः | उदेग्रतखाश्रमधम्भद्धवनं छतम्‌ । दवोयेऽध्याये खश्रौचविस्तर उदे शतः श्राडसं यह खोक्तः। चतुर्थेऽध्याये प्रकौै- ऊंपापप्रायस्खित्तं एवमेदादि परिविदनश्चोपदिदम्‌। पञ्चमेऽध्याये प्रकयैयंपाप- grafts चाहितामिसंस्कारखाभिदहितः। wey मलाव सङ्सै- करणोपपातकप्रायसख्खत्तान्य्॒तानि | शदिच्ानब्ररसयोः । सप्तमेऽध्याये रसा- ॐ : ्रातिरिक्दव्यश्डिशपदिदा । अधरमेऽध्याये सामान्दतोगोबधप्राय खित्त- Wy | नवमेऽध्याये रोधादिमिभिश्तकगोबधप्रायखित्तमनुशिदम्‌ | दणमे- ऽध्याये खगम्यागमनप्रायच्िन्तमादिषटम्‌ | Tatas waters गादिप्रायच्ित्नमादध्रितम्‌ | इादग्रस्छध्यायः काष्डदयपरिशिदटरूपः। पराशर स्तौ wet ewan कलिधर्म्मां गामेवोपदे्रः | सुनिभिः समन्वितः किल भगवान्‌ वेदव्यासः कलौ मनुष्याणां wise यथा- वदम्भमनुखातुमसमर्थानालच्छय कपया वदरिकाश्रमस्थं पितरं पराशरं Vs- वान्‌ । स चेवं vat धन्भमुपदिरेश । eau amc ate: प्रायञ्चित्तस्य बाडल्यश्चोपलभ्यते | लोकानामल्यसामर्थ्णात्‌ खाचारसङ्कोचः, mse प्रायश्ि्तविस्तरः | अथापि सङ्को चोऽस्तयेव । यथा गोबधे बेमासिकत्रतादिकं मन्धादिभिरपदिष्टं, ब्रह्महत्यायां च दादश्वाधिंक- ्रतादिकम्‌ | पराशरेण तु तच तच यथाक्रमं TTT सेतुदश्येनश्चोक्तम्‌ । तस्मात्‌ WMHS तत्र तच तत्चदेव मुख्यं प्रायच्वित्म्‌ | त्रवान्तरदेतदे- sian | यस्य fe we vem श्रयते, तदेव महत्‌, खायासबाङल्यं तु म मङ्त््वप्रयोजकम्‌। तथात्वे कषकागामायासबाडल्यात्‌ Tata महत्‌ स्यात्‌ गो मूषाद्यपेत्तया सिंहवयाघ्रादिमूचाणासुत्वर्षो मवेत्‌ | We- मरानुसारेण तु विषयव्यवस्ा न समौचौना | सर्व्वा सां सू्तौनामवोग्दृशा- AMAT | खपरिश्नातस्छ्यनुसारेण अयवस्थायामभ्युपगभ्यमानायान्तु पे तथा व्यवसाया छतायां कालान्तरे Was Tea अव्यव- खतवापत्तेः | तस्मात्‌ तव्रतान्तरविधानं न व्रतान्तरस्य निवास्कम्‌ | इत्यश्च wafeq विषये भिन्नभिन्राष wifes विभिन्नानि त्रतान्युपलभ्यन्ते, तच सर्वेषां विकल्य खवेति समोचोनः पन्थाः | खायासबाडल्यात््च वान्तरफल- बाल्यं मदतोत्रतस्याल्येनां गेन पापच्तयोऽवश्िद्धेन चांशेन खर्गादिसुखािर्वा कल्यनोयम्‌ । पापच्तयादिकं प्रकतपलन्तु विदि तेभ्यः सर्वेभ्य णवाविगरेषेण जायते | रखवमल्यत्रतेनापि wea: पापस्य कियानंशः aad! अस्मिचर्थे यास्याृद्धिर्माधवाचार्थेः सव्वधा समुपादेयो विचारः प्रवतित दय॒पारग्यते। माधवाचार्यंणेदमपि विचारितम्‌ । व्यथा । ब्रह्मश बादयुतयन्नं पापं दाद प्रवाधिंकादिना व्रतेन aa | कम्भजन्यपापस्य कम्भणा AUT: | अमच्यमश्चणजनिवन्तु पापं कथं नश्यति ? यावता भक्ितस्यामच्छस्य मांस- प्रोितादिरूपेख परिणतस्य श्ररोरेऽवस्धानाव्‌ । खपदि्रपदा्थपरिखाम- erg wits कथं प्रायख्ित्तानुानेन पविच्रता श्रक्धते वक्तमियेवमाशद्ख सिडान्तिविम्‌। अतरवामच्यप्रचणप्रायख्ित्ते श्द्ुपुव्योप्रभ्तौनां कायस्य पानं विदितम्‌ | तथाच तत्ततङ्काथमानेनामच्दरद्यपरिणामभतमांसग्ोोखि- तादेः संश्योधनमुप्रपद्यते | पविकतन्तदुद्व्यक्षाथादोनां मांसश्योश्तादिरूपेख परिणतानां प्रदुमां स्रो ितादिप्रोधकत्वो पपत्तेरि त्यादिकं विचारितम्‌ | रतेनाभच्यमच्तणप्रायच्ित्तं सादिषरत्रतादिकमेव करणोयं ब aque धनुदानादिकं कनतैमुचितमिति माधवाचार्व्याणामभिप्रायः पतौयते | सा खल्वियं परा्ररस्प्रतिः कलौ युगे प्रशौतेति तत ख्वोपलभ्यते | सा चेयं प्रायः सव्वासामेव Malai परमाविनो । पराशर एष्डता वेदब्या- सेन खस्वेवमुक्तम्‌ | शरुता मे मानवाध्म्मां वाशिष्ाः का्छपास्तथा । Mata गोतमौयाख्च TITAN BAT? | कत्र व्विष्णोख संवर्तादत्तादङ्किरसस्तथा | प्रातातप्राच्च हारौ तादुयाक्लवल्कयात्तयेव च । खापस्तम्बक्लता धर्म्माः wee लिखितस्य च | काव्यायनछाताखेव तथा प्ाचेतसान्मुनेः | तदनेनेतासां स्तौना परतो भगवतो व्यासस्य प्रश्रः, वदुक्तर रूपतया च पराग्ररस्यास्याः सतेरभिधानमिति Wend | सेयं सतिः ya- want सारसग्रह भूतेति प्रतोयते । wai fe wat क्षचित्‌ wan: वाक्यमविकलमेवोक्तम्‌ | यथा नष्ट wa प्रत्रजिते इत्यादि नारदस्ब्मतिवाश्चं तथेवाभिदितम्‌ | कचित््वं शतो विकल स्पृ्यन्तरवाक्यमिष्टोपन्यस्तम्‌ | यथा शुदधोदिपो दशाहेन इत्यादि दच्तवाकं जातौ विधो दश्राहेन दत्तो विकलव्य पठितम्‌ | 1 aera लिपेचखातुथं सारत्यश्च सप्रसिद्मिति तज ग fafqeway | स किल प्रसिद्धस्य बुक्षमष्ौपतेरमात्य खासो दित्यमिं स्ुप्रसिद्धमेव | किं बहना सामगाचाय्ये-माधवाचार्थ्यावेब aw प्रसिदधेमुल- मिति wet वक्तुम्‌ । स स्वयं anata भारतौतौधेसय fire इति स्मिन्नेव Us कालमःधवादौ चोपलभ्यते | शस्य Aware जननो श्रीमती, पिता मायणः, सायणमोगनाथौ सष्ठोदसे | सोऽयं मरदाजगोणो- ae: यजुर्वेदौ बौधायनशाखौय mace ग्रञ्स्योपक्रमणिकायां zat ऽवगम्यते | wa fe तचोक्तम्‌ | stadt जननौ यस्य छकौत्तिर्मायणः पिका | सायणोभोगनाथश्च मनोबुद्धौ weet | यस्य बौधायनं दघं शाखा तस्य च याजुषी | । भारद्वाजं कुलं यस्य ware: स fe माधव इति | तदनेन माधवसायणौ सषोदरौ भ्नातराविति स्प्टमवगम्धते । येतु माधवसायग्योरमेदं मन्यन्ते, ते कथमिमां माधबाचाय्येस्योक्धिं न पग्यौ- श्लोचयन्तौति न खल्वधिगच्छामि । अस्तु तावत्‌ । स खल्वयं माधवाचार्यः SUMMA न BP | तथाच सायणाचाय्येङ्धतयन्रतन््सुधा निधिययये। | तस्यागूदन्धंयगुरस्तत्वसिद्धान्तद कः | सत्वन्न: सायगाचार्ययो मायणाय्येतनूद्भवः | उपिन्ब्रस्येव यस्यासोदिदधः छमनसां fia: | मदहाक्तूनामा्रत्तां माघबाय्येसष्टोदरः | वदचरोपेन््रसयेश इव सोदरो माधव खअसोटिलक्नया माधवस्य साय शाग्रजलवं प्रतीयते । माधवार्येत्या्॑परप्रमोगाच्च तथाऽवगम्ते | अतयव माधवाचार्थो SHAT THT बाऽमाद् Tale सामणाचायस्तु gare ततृप्रस्य इरि हरस्य wate खासोदिति gat सङ्गच्छते । efexcy इुक्षा्मभत्ं तु TWEE स्पसुपलभ्यते |. रवं fe तोत |. + दंशे areas तदग्धयनिधिः श्रीसङ्मोऽभूजुप- erga पादुरभदमोडचछरभिः ग्नौनुक्काएष्वीपतिः | इरिहरनिमभूमा कामदोऽभूव्नगत्यां ह रिष्रनरपालस्तस्य FATT | स werd सायणाचार्य वेदमाव्याणि विरचितवान्‌ । न तु माघवा- चार वेदमाष्याणां निर्माता। sata Sear माधवाचाग्धैनिमित- जेमिनोयन्दावमालाग्रस्चस्यः BTN: प्रमाणतयोख्िखितः । तदुद्धरणवेलायां न्यायविस्तरकार आइ, — इत्न्धोक्तिरूपेय समुल्नेखः gai सङ्ष्छते | ae कचित्‌, छृपालुर्माधवाचार्ौ वेदाथ aya | cee! तदपि व्ये sate सम्मानप्दश्र॑ना्थैमेव। आतणव खवशा- श्यभूलसककममद्ाराण्तितया वेदमाव्यस्य aaa कचिदुञ्ेखौ दृश्यते | सक्मेग प्रकाष्यते | इथ | खतिरन्यद्टतिवयोञ्ेखः खल्यन्यस्िन्‌ सम्मानातिश्रयमवगमयति । हक्धैव Fora वत्तवूपरकरणपरिसमाप्तौ, ^ दति सायगाचाय्यैविरपिते quae वेदार्च॑परकाशे ” - eerie परष्पिकायां यल्लिखितं aad ages । आपि च धातुङत्तिनांम यन्थः सायणाचार्य निर्मितः | सेबं धातुडनतिर्माधवीयेति नान्ना तनैव प्रख्यापिता | तथाच धातुटन्तेपकम- पिकागतः BT | तेन मायणुजैय सायणेन मनोषिणा । खार्या माधवौयेयं घातुढत्तिषिर्च्यते । Ararat सायणाचाग्ैठतमित्येतचच ततृक्घतयच्नतन्बधा निधिगन्ाव्‌ स्यदः मवगभ्यते । तथाच तच सायकाचाग्ं प्रति सभासदामुक्तिः । धौताः सकला FETS च दृद्ाथंगौ सवाः | त्वत्‌प्रणोतेन तद्भाष्यपरदौपेन प्रथोयसा ॥ सोऽयं माधवाचाग्थ चुरायसार-पशाश्रर ख्तिश्याल्था-कालमाधवापरनानः |. सेय-कालनि्ंगरव्थान्‌ face परतो भेमिनोयन्धायमालां सददिश्लरं च रचितवान्‌ | ख्याय माधवाचार््यो धर्म्मान्‌ पाराद्नरागथ | तदनुानकालस्य fas TTT: | TUR कालमाधवगतेन शोकेन परा शरस तिव्धाख्यानाबन्स रं कालमाधव | Uy: TMA इत्यवगम्प्रते | श्रतिस्रतिसदाचारपालको माधवो बुधः। स्मार थास्याय स्वाथे Ferra sta उद्यतः ॥ इति जेमिनोयन्यायमालाविश्तरगतेन शोकेन सर्वषां स्मा्तधर्ममाणां वथा- ल्यानागन्तरं जेमिगोयन्यायमालाविरतरोरचित इति चावगम्यते । यास्या तायं Ble: खयमेव । तद्यथा । सव्वेवाश्चमानु्रहाय परायसार- TOMES TAH: yet व्याख्यातः, इदानौं दिजानां विद्धेषानुाय ओौतशम्भवयाख्यानाय ven इति | | अद माश्द्चते कैश्चित्‌ | सायणमाधवयोभिन्नत्व, सन्बदग्रंनसग्रहे — श्रौमत्‌ सायगमाधवः waa सतां प्रोतये । _ ` square: कथं सङ्मनौयः | अचय रव सायणः स रव माधव डति सायणमाधवयोरेकल्वमवगम्यते | खनेतदालोचनौयम्‌ । पूर्वोक्तप्रबन्धेन वायणमाधवौ सदोदसै माधवस्य खगेमनात्‌ परतोऽपि सायणो जौविव- ata वदानौमेव तेन यद्वतन्लघ्ुधामिधिविंरचित इति स्परटमवगम्यते | aH सायणमाघवौ मित्रामिद्यकव नास्ति सन्देहः | सायगामाधवयो- रभेदनिर्देश्स्त सायशश्नब्दस्य वश्ननामतामप्यवगमति | तथाच माघवा- चायस्य Set Wa सायण आसौत्‌ सायग्माधवौ tq तु सायण- वंरोत्पच्नाविति शिष्यते । सायगश्नन्दस्य वशनामता तु सव्वेदगंनसं्रह- शव सष्टमवगम्यते | र्वं हि तचोक्तम्‌ | | ख्रीमत्‌साययदुग्धान्धिकौस्तुमेन महगैजसा | कियते माधवाग्यय HATTA: | अच सायशदुग्धाज्िकोस्तुमेनेति विग्रेवणोपादानात्‌ साययव rte माधवस्यावगम्यते | तथा सायगरचितधातुडन्तौ,- afer Maggy: एष्वौतलपुरन्दरः | + लां + + तस्य afeafaananfa मायद्चसायणः । ti यः ख्यातिं canata यथार्थंयति पाथिंवौम्‌ ॥ Xx % x x% तेन मायशप्रजेख सायणेन मनोषिया | वशार्यया माधवौयेयं घातुडत्तिविरग्यते ॥ es fe. तस्ये्यादि श्लोके माययस्य सायणतयोज्ञेखो वंद्रनामतां वस्ाव- गमयति | तेनेष्यत्तरद्लोके च सायगनामधेयत्वं सस्येति धौमद्धस्नुचिन्त- मौयम्‌ | WAST पुष्पिका यामपि, मायगस्रुतेन ATeTaeeca सायया- चार्थ विरचितायां,- xenfe लिखितम्‌ | ददन्ति विचारणौयम्‌ | माधवाचार्थेण सव्बेचैव uae विद्ा- तोर्चस्य प्रयामः छतः | सव्बैदद्रंगवं पहस्यादौ तु,- पारं गतं सकलदण्ंनसागराणा- मामोचितार्च॑चरितार्थितसव्वंलोकम्‌ । sturguifaare निखिलागमन्ञ सव्वन्नविष्णुगुरमनग्वहमाश्चयेऽहम्‌ | द्क्तम्‌ | विदयातोर्थ॑स्योल्ञेखस्तु न छतः । किम कारशमिति भ निच यते । परन्तु श्याङंपायितनयश्तस्य wim गुररासोदित्यवमपि सम्भ- aq | इत्यन्त किं विस्तरे ? तदेवं माधवाचाय्ैसायणाचाग्थैयोमग्रम्यदशनात्‌ यावान्‌ माधवा- चार्थस्य परिचयोऽवगम्यते, तावानेबाचोपनिवद्धी न तु कंरूपगया कलुषतां नौव इति शिवम्‌ | | कलकाता राजधान्याम्‌, , से रपुरनगरवास्तव्यः, WAT ९८२० | भाद्रे Ala | St GHAR देवश्रम्मा | पराशरभाधवस्याकारादिक्रमेश विषयद्चची | = BBO व्यव्द्ार्‌ काष्डख्य | .. Zl विषयः | अप्निविधिः अदत्तमिरूपगं agers ... अदत्तस्य प्रद्याङरयौयत्वम्‌ ` अदेयदानप्रतिग्रड्योदंण्डः ` > | ole $ 9 ५९ ५ * > A १ सदेयम्‌ अध्रिकम्भ्टतः खरूपम्‌ . .. BATT WT: अनिचक्तप्रतिनिधथः अनेकम्ट्केककम्भि वेतनापेय प्रकारः अनं शानां एवस्यांशभागित्वम्‌ ` VU मर्यम्‌ अन्तर्गं तमावलच्तकलिक्कानि ˆ .--- ०. खन्तेवासिनां WANT अन्तेवासो अन्यतरा कल्ये भोगस्य न प्रामाण्यम्‌ चन्यथावादिनः समभ्यस्य दण्डः | अन्धाहि वलयम्‌ =... Suna. “eee अपलाधानुसारेण दण्डयवद्या -.. क ( २ ) fawa: | Ce | अपराधाः ., sai - see BB अपुजदाययङ्डक्रमः ,,* sais ००० ४५२ agrut पन्बधिकारविच्ारः =... ००, २५४. अप्रकाशतस्कराणां ददः... ००५ ao Roe CIR MTSALT: a ee equanfrernaey कायैस्यासिडिः ... = ११५ अपरगस्क्राभियोक्घरि कालदामम्‌ ww ५९ च्मियोक्ञादोगासुक्तिक्रमः es ४५ खभ्येलयायुखषा... =“ tee “* २३० अमेध्यादिगा तङ़ागादिदूषये <=: ,,. RGR afd: ufafafa wha 4 se 8 कर्धिप्र्र्थिंगोः कस्य क्रियेति निरूपयम्‌ ... ६९ afagafuat: सन्धिः ... eee ००५ yss अवस्छरादिभिखखतुष्पयादिसोधनिषेधः ..“ २७७८ अविमाज्यद्रव्यम्‌ ५ | ०० ० द्‌ अविभाज्यविद्याधनलच्वणम्‌ ees ee B09 श्यप्नोलवाक्धलच्तणम्‌ we Se २९४ अादग्रविवादपदानि .“ ष ५८ १९ असात्तिप्रत्ययाविवादाः ... , ° ००, ` ८४ असंवद्धवादलच्तणम्‌ ... = र्र्‌ असामि विक्रयः. .* ss 4६६ oe २९१९ ST I श्वागमपूव्नेकमेव भक्तेः TAT. ae HOR च्धागमवदोचेकालत्वादिकमपि मुक्तः प्रामाण्यकारणम्‌ १०२ ६४ ( ३ ). विषयः गमं विनाऽपि जिपुडषमोगस्य पामाण्यम्‌ अचरितलक्णम्‌ आचाग्धैस्य क्त्यम्‌ WATT ae aya wtzar: अधिनाश्रादौ saat. साधिनिरूपयाम्‌ wifi faite: अाधिपालनपकारः खाधिमेदाः ... oat साधिमोचगम्‌ ... | . धिसिदिप्रकारः 0. lk | aa ATT TATA: ee आवेदनप्रकारः.... व ` - अ (सेधमेदाः ,,, चासेधादिविधिः असे धावः ... अासेधाशं । भसेध्यासे धक योस्तत्कालोक्लङ्कने दण्ड afeanay खत्वनिटरत्तिकालः ... arwarey: UUBTATET! ... हृङ्िलादयः एषे । १०द्‌ Xen ca २४९ & न ~ स्र ६७५ ROR €५ र ee aa + ९०९ BR as Re ७ as कड ९०८ RE. Re ०५ विषयः | उत्वोचखरूपम्‌ उन्तमग्रश्यासि ... उन्तमसाहसदब्डः = ,,, SULCUS: उश्तरमेदागां खरूपाणि ... उन्तरमेदाः उन्तरलक्तणम्‌ ... उन्तरादाने wafer: पराजयः उश्वशामासा्नां लछयानि उग्सरामासाः ... és TIAMAT ... | उपधिल्लरम्‌..,* उपनिधिलचछणम्‌ उपविक्रयलचछणम्‌ ऋगग्रहटगधरम्मा ॐ । eed [णी क । ऋणयशलैटसेदेम Ta: परिमाणमेद र खद्‌ामविधि ऋणपरि ए्नोधनमकर्तारः .. कटणादानप्रकर्णम्‌ WALA सप्विधत्वम्‌. .. षष्टे | ९२€ २९८ Re © uz ४६ Yd ५४ 8 ys ys ROR Ren aa RR reo ९९८ १६९६ ae १९५ २६६ ९६६ „ = १९ ae 79 BS ४ १९ < च | विषयः | ` कतिचिहेधाचाराः कन्धादूषये दण्डः कन्याहर्ये दण्डः WAHT: काथंदशंनपकारः काखंदानस्य विषमः = qeutaa: ... ७८; कूटसाचल्तिणां दख छत्घ्नक्टण परि शोधनाग्रकतौ दन्त Tees Senta केषचित्काग्धविग्येषे ष स््नोणामखावन्व्यम्‌ कोश्चविधि क्रियाणां बलार्बलमावः करियापादः क्रियामेदाः ATUL TART: क्रोतानुश्यय वित्‌ पमव्यवदारः ` कचित्छतन््क्ृतस्यापि का्धस्यासिदिः .. atacagiaaisty डडिमवति इचिदरशिरो दिव्यम्‌ कचिदाने भार्गथादोगामनुमत्धपेच्चा क्चिद्धक्तः पाबल्यम्‌ कंविद्यवद्ारनिय यस्य घम्भबाधकत्वम्‌ it) =... = गणकलेखकयोः WHAT गवादिपालकस्य ब्टतिपरिमाशम्‌ .. मोप्रचारभूमिः..* , | | च । चण्डाल्यादिगममे दण्डः ... चतुव्पाद्यवषारप्रकरणम्‌ nae चिरन्तनाया सुक्तरपवादः च्नोराशां मवविधत्वम्‌ चोराणां मावकाश्ादिदाने दडः... चोराद्ंने RTA श्ोरितद्रव्यदापनासम्भवे LTT खय AHAB च्ोसोपेचिणां दबः . ... लानि ) Ue |. RSX रहे . ats २९५ . २६५४. ९९ sq. + a २०५ Row ३०६ २०४ RR wet | र <= fara: | | wei | uett TITAS: ,., al aa Pee OOP १ MATS लेखनौयायीः ,.+ ० == ` €. ह जलविधिः ae See, * १९३७ ` ष्ट भवि-नर-निरू्पगाम्‌ = ०, ` ०० ० १४० १४ SICKLE Ci CC | ,,५ ` ` ` = ११७ शद जानतः साच्यादाने दोषः. ` ०० ०, ८९ शर्‌ भनेपदपचम्‌ ५ = ० + ० ge १७ ` SC „= न ~ ~ ४६ चद त्माषविधिः ... wort ae aut Se ९० तवरन्नानोपायः ~ ५" द ऊः + - 2 १७ वखरदेविध्यम्‌..+ =, ` „^ ^ RE १४ वीरितानुशिखयोभेदः = ` „= ` ==" १९९ श तोत्राकलच्छयम्‌ = „= „० ` „` २९8 ९२ विएदषमोगनिरूपगम्‌ ,,५` ` == = ९०४: - १ द्‌ | दष्डपादव्यमेदाः > अ - श १८ दष्डपारव्ये विधयः = ,,, ०० ,,„ ` २८९ 8 TTA ०.१ ace ०००“ ००५ . REB Re दनिरूपयं तद्वेदाच्च tee ० २९७ १४. दक्षस्यानाशरणौोयत्वम्‌ ,० ,„ ० रर दचाप्रदानिकम्‌ ‘is ९ sae २२४ ख छ. | 3 विषयः | एष्ट | दायदेविध्यम्‌ ,.* sie i a इर्‌ दायमागः ०, ७०० ०० ०» BRE दायलच्छणम्‌ °. eee ooo =-=, , RG टायानद्ाः eee eee । eee oes , Red at दास-कम्मकरयोमेदः een RRS दासतवमोचनगविधिः ... ५, २88 दास्रतविधिनिषेधौ knee =“ BR दासविमोच्वणेतिकनतैच्यता kee र्वु, दास्रब्दब्युत्मततिः ०० ase see R88 दासखरूपं तद्धेदाख्च se रि २२९ दिव्यदेशानादरे दिस्य प्रामाणहानिः.. .-.. . १२१. . FEAT ,,५. wee न, wee, ९२९ दिष्यप्रकरुणम्‌ ... ०० , ०... ००... ९९०. दिव्यानां कालविप्रेषा) ,, wee १२०. दिखेतिकत्तैग्यता woo. ०००, =" , ARR fetem ... Shea! Binns, Shea । ५ । देवम्‌... sats ०००, चन , ०००. रद्ध देष्दृषटस्य लच्तणम्‌ it. a ei BY VUFTUGRMGT peewee दश देवम्दतानां wt कणादिकं पालेन . पशुखाभिने दशंनोयम्‌. ,.... ^. "~ CS दुतसमाद्यौ eee : oop... 999 , * [82 हि Bes द्यूवद्यानव्यवस्या । ooo _ 999 ^ + @ ९ ® - र ave इयोरेकमधिं कुव्मैवो SW. eel, ९७६ ( € ) च| विषयः | धटनिर्म्माणप्कारः 9१७ 9०७, . , eee... धटविधिः ss tition, Ae, « धनतारतम्येन FT wee धनागमभेदाः eee ००9, . ® 99 ; , 9७०, , . WAST ..* १, धनुःपरिमिाणम्‌ ber: BOR. Siene धम्लबलच्तयम्‌ eee eee e । 28) धम्भश्रास््रयोर थग्राख्नयोख विरोधे निणेयः .... ` धम्मश्रास्नविरूडस्याथ शास्रस्य ASAT °... ` धम्मशासत्नाणि oes eee . , eco... ote धर्म्मादिमिरपायेः ऋणग्रहणम्‌ oe धर्म्मा धम्मेविचारविधिः ... re a धर्म्माधिकरुणलच्तणम्‌ ae ध्वजादतलच्तणम्‌ त निच्तंपना्रे यवसा ,,. si ह निक्तेपभेदाः eve eoo-:: 9०9 $ , ; @ ०9; ` निक्तेपमोगादी दण्डः ,.* ,.^ ` निक्तेपरच्तयफलम्‌ == „== “+ „न ` गिच्तेपविधिः ... fraq ® ० ® ध - eee Cee a निजधर्ममाविरोधेन राजछतधम्मपालनंम्‌ = .,, ue | We. ९२५. ९९९ RRR. ९२७ १२७ PER RE २९. Ré १९ ° १४९ १७ न २०५ Rog : २०४५ २०५ ०४ २०४ Rus विषयः | नियौगस्य वाग्दत्ताविषत्वम्‌ ००, भिययपादः + ०० ०, नि्वयपकारः ..+ ०० ०९ निेयखयानामि,.. aoe ००७ निखंयदहेववः ,,, a. धर निव्धैनोयच्यवद्ाराः eee ecg’ निष्ुरवाक्धलच्तगम्‌ 9० ` (११ frecracre व्यवहारस्य सिद्धिः निखृटाचैल्षशम्‌ = ०० ०, न्धायश्ब्दार्थ॑ः ,.. ०० ATHY व्थवारनिणायकत्वम्‌ न्यासल्णम्‌ .- = ० ० पच्छदोषाः । ॥ 8 0) nae. eee पद्लद्छगम्‌ eee e990 eee पखव्यादावयचाव्यवदारतो TAF? ..* uae विध्यम्‌ eae of परप्रकार्भेदा ००७ ००९ ` परणस््रौतदुपमोक्तविषये क Oct) .. ` पतितस्य मरणाभावः °, ue प्रथि परौषादिकस्णे दण्डः wh पस्त्ान्याः fata: wee प्रार्ष्याकरणाय प्रतिगूदानम्‌ ce पालदोष्‌ः ,,, ह sae RAR २५८ २५८८ RRO ९९० २७९ ३२४ zed Bch ( १६ ) विषयः | पितापुचविरोधे साच्यादौनां दण्डः ... पितुरूद दुहितरो ऽप्यंश्रमाणिन्धः ,., ,.* प्षप्रतिग्रह्परकारः एगन्यायपकरम्‌ एदषतारतम्धेन दण्डव्यवख्ा Sh. ae एूनेपच्त्योघनकालः ae, ra चतुविधत्वम्‌ ..* पनैवादिनिणयः... seen. “oa A पतामदधनविमागः nee wee sez पौरषमोगकालः व प्रकाग्रतख्छरागां THB? ०, ia प्रकाश्रत्छरा१.., = ० ००, ०८, प्कोरीकलच्तथमेदौ = ०,* [र ea परकौयंकम्‌ ०० ५ ०० | Weare: aS परतियरदप्रात्तभूमौ चचियादिपाणामनधिकारः प्रतिच्लाप्राद . परतिभूदानासामण्ये विधिः प्रतिभूमेदाः on. ०५७ te oi प्रतिभः an ४३ oie प्र्र्थिगः कालदानव्थवस्रा (व: ea mate: कालदानम्‌ ५, ० प्रमाण्दोषस्यीद्धावयितारः a अ we | RR २९४४ aed ९.६० cud RR १५. ! विषयः | प्रमाशदोषोद्धावनप्रक्षारः.. “००. TATU ATMA ART IAAT प्रयल्ननिरूपयणम्‌ a4 sage प्रव्रब्धावसितब्राद्यणस्य निर्वा खनगप्रकारः ` प्राङन्यायोत्तसम्‌ ४ प्रादविवाकशुणाः प्राडविवाकलच्तणम्‌ =... प्राृविवाकस्यानुकख्पः °“ ° ` ` प्रातिभाद्ये निषिडाः ww ` ** प्रातिमाये वर्व्याः ~ ° फालविधिः ... eur बलात्कारलच्तणम्‌ le बन्धवाः -* ० - Lois = भागग्टतस्य न न. भाटकेन परभूमौ ATT we भाटकेन यानादिग्रहण्यवस्था, “^^... माषादोषाः .. न भात्रालच्छयणम्‌ थः ooo coo .. qe १४९ १९१ aus aes RRC २२५. ` प्रहर । ( शद ) विषयः | UE | भित्रनातौनां garat विभागः ,,, sa Baz भिन्रमाटकानां सवयोनां विषमसष्यानां एचाणां विभागः ३४२ भित्रमाटकानां सवगोनां समस्यानां एजाणां विभागः ३४२ मुक्तिपरकरणम्‌ ... sy > 9 1 | मक्तिमेदाः er न्द्‌ मतकानां चेविध्यम्‌ ee vee aoe pom 99 99 99 39 R 8२ गतिं zeta कर्म्माकर्णे fafa... ane ABR गतेरनिख्ये AMAA... wk ,,„ RRO मतेनिश्येऽपि कचित्‌ खामौच्छयः न्यूनाधिकदानम्‌ २३१ द्वलमक्ौ छ्य कम्मांकरणे दण्डः ... .. . २३२ दानां रच्तणोयवस्तूनि ... „~ „~ RRR मोग्राङ्धानि „= ८ = ^ ९०९ ange विषतिपत्तौ तत्‌साधनम्‌... „~ ROR {णिः म। मुष्यवधे ्रवादिसत्रिधौ EL oo.) „.. € महतः see ०५* ‘ov ००५ VRB म्यादामेदने दण्डः ke wee २७९ मातरः ‘vis ewes” = RRR भित्थोत्तरस्यावान्तरमेदाः aS मित्थोत्तरम्‌ eee on ee ४ न See । | ye मुस्यगोणानां एवाणां खरूपम्‌ RB मोल्सच्तगम्‌, ee ee ° = ००९“ 9०७ R92 ( ९४ ) gq | विषयः | अथाविधिविचारे राश्चः फलम्‌ 9 ` 9 १ याचितलच्णम्‌ युद्धः. °" sist C1 CIMA एरौषकरणे दद्धः ` रागलेख्यविमागः cael लेखनौयार्थाः ... राजश्ासनलद्गम्‌ eee ae eee । ee ` रानेच्छया नियोयविधिः ... ~ ag ® राश श्रास्नाद्युसारेणेव WTA HAY -"" SET: eee eee oo0e oe | 1 1 ख | ज्ेखदोषमनुद्धस्तो दण्डः लेख्यदोषाः eee ००७ Drei लेखयान्तरं काम्‌ „= ० लेख्यनिराकरुणकारणानि ह, - oe STENT ८, = ०० ० ०९ Ue | ९९५। Roe विषयः | TIAN AA... BURT लेस्यलच्तणम्‌ «.. लेस्यश्दिप्रकारः बेस्यस्यावान्तरमेदाः लेख्य्ानेरपवादः 0 लेखानां मिथोविरोधे निणेयः लोकिकरेख्यभेदाः 99 39 लोकिकलेख्यमेदानां लच्तणानि वयोविशेषादिना दिवब्यवि्रेषः वणलच्तणम्‌ ,., =, ` वसवः ca | A वाकपारष्यतेविध्यम्‌ = ,,, ` वाकपारष्यम्‌ ... ००५ वनप्रश्यादिधनविभामः ... वानपस्ादौनां घनसम्बन्धः क्क्रौयासम्भदानम्‌ पिमक्घानां कत्ते्यम्‌ विमागापलापे नियः ... विमागोत्तशकालोत्पद्रस्य भागः विमान्यद्रव्याणि ee 4 ( १४ ) 33 q | afunfeaate समयिभिनिंगेवयः,.. Ue | ( ९६ ) विषयः। एष्ट | विवादमन्तरेणापि दब्छाापिराधाः... .-. ३9 विषमशश्लद्ललनितदिषवेगाः ih i = १४६ विषवविश्ेषेष दिष्धविदेषाः - ० “` रद्‌ विषविधिः °. श “ay ५ . . १४९ कडलगम्‌ ... ७७७ --- ०० २७२ इडिप्ररिमिणम्‌ jo. Say १६७ डडिप्मेदागां WUT... wie १६७ दशिप्रमेडाः ०, ० ` , aed इद्युपरमः °. ase ०५, oes HR द्धापररमापवादः vee ००५ ० YOR चेतमदानप्रकारः oes २९० वैवगस्यागपाकम्मे ०१७ ००७ ००७ RR वेदकमन्तरेणापि लादयो रान्ना खय निरफेतश्याः इष व्वद्ारदश्रंनकालः ,., as व्वद्ारदग्रंगविधिः | - ८ | वयवहारदशरंने राचः प्रतिनिधिः ~ at दयवहारदन वरव्यात्तिथयः =“. = „^ १८ Re cL „ “= ० ४१९ यवद्ारदभ्धिनामुत्तमाघममादः ... ` „ इर ` व्यवारनिव्वेचमम्‌ =“ , ०. ० 9 यवदहारपादाः,.+ ० "न ०. wy 8६ व्वद्धारमेदाः,.+ = = = € ( xe ) qi विषयः | न WATT: sia se” (Hea ‘ee WITT ठतिकस्यम्‌ ewes श्रारौरदण्डस्य प्रकारमेदाः se श्रारौरांदण्ड मेदेन दण्डदेविध्यम्‌... ` श्रासनविरोधे स॒क्तेरपामाण्यम्‌ श्ििल्िन्याससखरूपम्‌ शिबालयोलंत्तये ,,, ,,, ae शिष्याणां yersat = ,., तमाश्मकम्मेणौ ध TARAS... ie WR दासौपएचविभागः ,., ` ्रौय्यधनलच्तगम्‌ =... ० सकारणमिव्थोक्षरम्‌ ,, ` मङ्करोत्तरम्‌ ,,. सङ्करोत्तरे faa: सभातिप्मुकायाः छ्नियालच्तणम्‌ ..* VITA ... as a सत्साच्छ्यपवादः सदोनिरूपगम्‌... सनाभयः सन्दिग्धलेख्ये निग यप्रकारः १९१ xe २६९ & ` १५५ ६७. १४४ ९, ९०५ २०. २९६० २. \५३। ५. २8४० १९. RRe z RRC ९५ , BUR ७ ` Roe १५. da ९. ९० १२. ६९ १४ 8० 3 | ७ , ` ७€ रर. Re = ¢c ( ९७ विषयः । समाङ्ानां Beals समभाङ्ानि ०, sive समानिरूपकम्‌ oe; ake | समाप्रवेश्रकालः समायासुपवेश्रगप्रकारः .., समायाच्यातुरविध्यम्‌ „.. ` a) | ,,, .. Sry: ees ००७ ००७ way वर्ग्याः ... सम्भय कारिणां RAAT सम्भयकारिणां छथिकराणां ways । सम्भयकारिणां परस्परविवादनिणयप्रकारः ,.. सम्भयकारि णाग्टत्विजां कत्तव्यम्‌ सम्भयकारिणाम्टत्विजां दत्िणाविभागः सम्भरयकारिणां शिल्पिनां विभागः ... सम्भयसमुव्यानाधिकाश्णिः सम्भयसमुटथानम्‌ सव्वं खद ण्ड वजंनोयाजि ao साच्िणः साचत्िणां दादश भेदाः ... सात्तिदोषोद्धावनकालः ... साच्िदोषोद्धावनम्‌ $ त्तिदेधे (५ | स fama: ek किष, साचिनिरूपगम्‌ खात्िपरोच्ता ... wet | ष्ट @ XR १९ ` @ र क © विषयः। ष्ष्े। Ut साल्तिप्रश्रपकारः mt + Si cad = = साच्िमेदेन BEAST! eR ह सात्तिलच्तणम्‌ ... ००० ० tte ees ¢3* १४ SPAMS ee = „~ ` ~ -“ "= ˆ OE साच्िषु प्रतिप्रसवः = = ee ` € सात्तिख वर्ज्याः. ,* ‘stead Goes wis 4 द 6 साचिसह्या ,,* ae. ~ gue we. ie ६५ ९8 साच्यदानकाते उपागदुष्णौष्परिव्यागः... ee 9€ ` te सच्यनुयोजनम्‌ ie 9 eae Sls ~ साच्यमन्तरेण ATTA wee ee =8.. १९१ TA हेयोपादेयता ee "न ८०. < साच्छक्तौ विपेषः bins इ. Mace ~क | हे साच्छे मिव्याकथनदोषाः... ee ०. ७७ ख ` साघारस्रीगमने SUB ... .-. - ....- BRE tz साध्यनिरूपगम्‌ Mier: 4" Re Q.. १९ साध्यपालस्य कर्तव्यता ee ee २४. र सामन्तलच्तणम्‌ We + Behe ~ ROL १७ mwa. Se 4: Henge ४. 9. ~ we साहइसखरूपम्‌... ००१ , ०००. . ० . ० ध साहसिकल्लानोपायः ... .-. .~ -“--- ३०९ १५ साहसे दण्डः ... इ + bias = Bee 8 साहसम्‌ eee ००० ~ ००० „ = ee BOD. | 9 सोमाचिद्धानि ... ०५५, eee wee २७० ९ सौमानिगयप्रकारः eee -.“ २७ < सौमाप्रकारमेदाः vee sae eee tee ees REE ze ( २० विषमः | सोमायाः पश्चविधत्वम्‌ ०००. .. सोमाविवादनिबंवः छवबौदिषरिमायम्‌ सेतुेविध्यम्‌ Se VALAIS सोपधिदानादेनिवत्तनोयत्वम्‌ . सोपाधिदन्तस्य स््ोघगत्वाभावः | संविद्ातिक्रम श wefefaata:... ॥ wae frag. ae | ५ सोभकटचकयो लेलो ०,, स्नोधमदाने faite quran... स्नोधनविमागः... द्नोपसयो गलद्लयम्‌ १, CC ,८ = ००... ० स््नोरच्तणोपायाः नः + - ious स्नोसंग्रहगन्तानोपायः ,,* स्नोसंय्ह मेदाः स्नोसं्रहयम्‌ ... ० स्नोसंग्रये दण्डः सन्नगादिविषये पन््थवहारप्रवत्तनम्‌... सखधावर्प्राक्षिनिनमित्ताजि 1... Ue | २९९ २६९ wae . श्रू इद्‌ र््रल . RS © 28७ ०००... REQ Reo २९८ Rog RL १६६ RES ` ३६८ RAR RRR ` दरद्‌ ९९६ ` ९९४. ३९४ ०... ३९९. "= ` ` UR wer ( २१ विषयः | शखयावरविषये देयनिरूपगम्‌ ak शावरादौ कूटजेख्यकरे Taz? WA TAINAN ,* खत्वकारयाविचारः pio ^ खलस्य श्रास्नोयत्वलौ किकलविधारः खामिपालयोः AAT .., ` दछामिपालविवादः i. अ इ | हौनवादिनो दद्डेन एनवांदाधिकारः होनवादौ ०, ०५ = हेयोपादेयपू्व्वपच्तौ „~ = षष्टे २२९ १.०९. ER RRe RRS र्र्‌ २९२ = , १९ ( २२ ) पराशरमाधवोक्षिखितश्रुतौनामकारादिक्रमेण प्र्ापनपषम्‌ | (व्यवहारकाण्डस्छ ) mI mfr Req CURE IRI ९८४ । १० ॥ TUT MCAT AL eee one TE TIFT IAT AL पद्ापरनपकन्‌ । श (यवहाराष्छ) 1:98 ति वा HSM वा मरण Ws ७ ॥ 8७ । १२ ॥ dr in, cs १०९ । १५० ॥ ९०६ । १५ ॥ १९२ | STU १९५ ।८॥ ९९२ । १२ ॥ १२ । ९२ ॥ ९६५ । €, ९२, UT ॥ ९९८ । २।। ९४९ । Bi VTi TU ९९२ । RVI २०१. । ७ । २९९ ।९१९ ॥ RBS | € ॥ २५२ । ९६ U २६५ । ९६ ॥ २९६७ । ९३, Lon २०५ | WU ९८० । ६ ॥ द२२। १९ ९७ ॥ Bel € ॥ ३७१ । ९६ ॥ ३५२ । RU ६९० । ९, ॥ ९८९, । १९६ । ३८६ । २० । ३८५ । ३ ॥ ३९५ । Re ॥ { २8 ) ` पराशरमाधवोलिखितगौतावाक्धानां 7 WATT | पौ { अवदहारकाण्डल्य) ग्‌ | गोता ५।९॥ ( xk ) पराशरमाधवोखिखितपुराणनानामकारादिकमेण प्रन्रापनपर्चम्‌ । 4 ^ न= ४ ^ 1 q ५ ४ ( यवहारकाण्डस्य ) भ्‌ 1 मदिष्यपुराण RE ।९० ॥ म। AQIS रश८।२॥ ( 4१ ) धराशरमाधवोखिखितानिरदि्नोमषुररष्चमाभा- मकारादिभमैथं are । ang an व m1 TUS ९९७ 1 ARI ( २ ) राभ्ररमाधवोक्षिखितेतिहासमानामकारादिः- MA प्रश्ना पनमपषम्‌ | न ( व्यवहारकाण्डश्य ) म I AraC २<८। 8॥ in: ity ई ‘ate, ( ac ) पराशरमाधवोलिखितसलनाामकारादिकमेख र प्रन्नापनपच्रम्‌ | | >) *§-&~»? अतिदाष्डादिनिमित्तगोवधपायश्ित्तम्‌ चअतिपातकानि 97 a? >? 1 Ue | २९५ Ws Rac QSe २७९ . RS e ४२५ BR BR gse Re १७७ € ॐ Rud ' > Re nes ut | o SA विषयः | तिषद्धियोगः ६ ba वसत्न्तापदित्राद्मयवाक्छमाज्रादपि श्रुः अन्ुतवटकम्मणा प्रारव्धकम्मे शो fase: अनयुत्वट कम्मेणा विष्छिन्रप्रारव्यकम्मेश्रेषस्य देडान्त- रेण भोगः अनन्यौषधसाध्यव्याध्यपश्माचं FL TATA LS AY नाश्नरम प्रायज्ित्तम्‌ ्निर्दिदटपायश्ित्तस्य पापस्य प्रायख्ित्तम्‌ अनिख्ितनिमिन्तगोवधप्रायश्िचम्‌... च्नुक्तप्राय खत्तपच्तिवधप्रायशिन्तम्‌ खनुक्तप्रायच्िसपापप्रायश्ित्तम्‌ ्यनुग मनप्रकरगाम्‌ ००, शनुगमनगवि्वारः च्यनुगमने साध्वौनामधिकारः ,„, SATS RAT | खनुग्रह योग्यस्याननुयहे दोषः wage विषयः ae च्छनुपनीतस्य मद्यपानप्रायश्ित्तम्‌ ... च्छनुपातकपायख्ित्तम्‌ च्नुपातकानि , 99 99 99 श्यन्टलवदनानुक्लाविषयः ... च्मन्तरिच्तादिभरुणप्रायश्ित्तम्‌ च्यन््यजभाग्डस्यजलादिपानप्रायश्ित्तम्‌ च्यन्त्यनलच्त णम्‌. ,. 32 Ve | Rag és ४२७ ४२२७ ९९९ ade RRR ४१७ ( a ) विषयः | अन्यभाण्डस्थिताममांसादौनां निस्कान्तानां खचित्वम्‌ अन्यावसायिलच्णखम्‌ ... द ००५ aaqats: Gee eee 186, अपचसलच्तणम्‌ सपतधनं खामिने ea स्तेयप्रायच्िन्तं करणोयम्‌ wigan मोजनगप्रायञ्धित्तम्‌ ,., ०, AAT RLUIPA: चपा्ोकरणम्‌. .. 99 9 99 99 99 सपेयपानामच्छभच्तयाकम्मेविपाकः ,,, ‘iss अप्रायत्योत्पत्तौ FASTA TTI खभच्यमच्तणप्ायख्ित्तप्रकरयाम्‌ = छभच्यमच्तये waa waaay अभावाद्भावोत्यत्तिविचारः सभिनवत्तो रादिमच्तणप्रायज्विन्तम्‌ ... अभिशणषप्तप्रायश्ित्तम्‌ ,..- ०, ` सभोज्याच्नस्य जलादिपागपायच्ित्तम्‌ समोनज्यान्नाः ,,, Re अयानज्ययाजन प्रायच्ित्तम्‌ ग ्यदेछृ्छलच्तणम्‌ ie ्वकौपिप्रायच्ित्तम्‌ ,. ,,, १9 9 99 99 सवकौणिलच्तयम्‌ =... ve ५ अविक्रोयविक्रयप्ायश्ित्तम्‌ अविच्वातचग्डालादिसदितेकशावस्धानप्रायश्धित्तम्‌ ८७ चअविच्ञातरजक्यारिभिरेकग्टदवासप्रायच्वित्तम्‌ sad ४६९, १8 8२७ ४३९ € © ro कज ( ४ ) ` विषयः | - षष्टे । CURT ATMA FATA ALA अगुचिमोजनप्रायञ्ित्तम्‌ असद्मतिद्यह प्रायश्जिर्म्‌ शअखातादिमोजननिषेधः ,,,. , ,,, ee ST श्याचमनप्रतिनिधिः व्याचमने नियमाः ाएकपरिमाणम्‌ erga खागप्राप्तौ विधिः ात्मघातोद्यमे प्रायश्ित्तम्‌ व्याचेयोलच्तणम्‌ 4 खावेयोवधप्रायख्ित्तम्‌ ,,* STATA धर्म्मा दिचिन्तामङत्वाऽऽमर त्ता HUST च्ायसादिशुलिः me oa च्यार्धिकलच्तणम्‌ शालस्येन पापोत्यत्तिः | ४ eifeata: श्ररौरालामे पणेवरदादविधिः si I. उच्छिदटस्योच्िादिस्प्परायश्ित्तम्‌ „` उच्छिष्टात्रभोजन प्रायश्धित्तप्रकरणम्‌ ` ,=, ` उद्धवोदकशुदधिः a wpurarufat lw iii es RRR २९९ wre | + र्‌ १९ ( wa) विषयः | उद्रन्धनम्टतस्याश्नौचादिनिषेषः उपपातकप्रायश्ित्तम्‌ 39 ” ” 9 ` उपपातकरुहस्यपायचख्िन्तम्‌ व sae उपपातकानि ,.. 39 9 99 99 9) उपेत्तया पापोत्पत्तिः eee eo0e ऋ | ऋतौ दम्पत्योः परस्परानुपस्ंशनिन्दा ऋत पत्यनुपसर्पंयप्रायच्चत्तम्‌ कतौ भार्य्या ऽगमनप्रायख्ित्तम्‌ः ..“ चटधिचान््रायणत्रतम्‌ = ,,,` ,.+' ` ०००". Tt रकपडत्तयुप विद्धानां वै बभ्येण दाने प्रायशित्तम्‌ एकभक्तादिषु ग्रासपरिमाणम्‌ रकमक्तादिष्‌ ग्राससष्या = ,.* रखकव्यापारेणानेकगोबघे प्रायश्ित्तम्‌ क| कन्धादू षणपायच्ित्तम्‌ ..,. | कम्बला दौ नौलोरामस्यादोषता tee २७ RE RE २९५ 8४३ Bde ९६० १९ ४३९ 8४ १२७ ९९. १७ ररे aR ९५ ( ई विषयः | कम्मपिपाकप्रकरणम्‌ कम्मविपाकसमयादि 2 कषयाद रष्डेदने दोषाभावः ... ०, ` कलौ चसजियवैश्योष्डेदः ,,, ० ,,, कस्यचित्‌ मून्रान्नस्याभ्यनुन्ञानम्‌ 99 3? 33 99 99 कामद्वतगोवधे fatanfaterg प्रायखित्तविशेषः RAMA प्रायश्चित्तसद्भावविचारः ‘ive 99 99 9 RAAT व्यवहाय्येत्वविचारः ... कायिकव्यभिचारप्रायच्िन्तम्‌ काले कन्यामददतो निन्दा ` कोटादिसंयक्ता्नशरडिः कुण्डगोलकयोः खरूपम्‌ ... कुमारौणां वपने द्यङ्लकेश्रण्छेदगम्‌,.. कष्हातिल्लच्छलच्छणम्‌ “° 9) 99 9) 99 छत पायश्ित्षागामपि मेष्टिकादौनामब्यवहाग्ैता छम्यपह तदेहस्य शदिः ... करो च्रादिवधप्राय खित्तम्‌ ,,. कचित्‌ कतप्रायित्तस्याब्यवहाग्थेता बचित्‌ रात्रौ दानाभ्यनुक्ला काः च्तचियादौनां सवेपापेषु प्रायख्ित्तस्य पादपादहानिः च्तनियाद्यभिवादनप्रावख्खित्तम्‌ चियान्नमोजनाभ्यनु कला ,,, विषयः | खरोष्रयानासोह णादि प्रायच्ित्तम्‌ ,.. गजदन्तादिनानाविधग्रव्यश्चिः ग णिकालच्तगम्‌ गदहुवाद्युपहतकस्यिखरुदधिः गभंपातप्रायश्ित्तम्‌ गभपातादिनिन्या as a गवाघ्रातादिगश्रुधिः शरसेख्लोकनिबन्धस्य पायश्ित्तम्‌ ,.. गएघ्रादिवधघपायख्ित्तम्‌ ,,. RUT wad प्रायित्तम्‌ ग्र दण्डादिना गोबधे प्रायश्चित्तम्‌ wens: Vela AAI दोषः Re रच्तणोयानि गोगमनप्ायच्ित्तम्‌ गोग्भबधपायश्ित्तम्‌ गोचम्भलच्तगम्‌ गोपाललच्चणम्‌ गो प्रत्यान्नायः ,.. गो मांसमच्तगस्याटज्यनाङन्तयोत्र॑तमेदः गोमूल्यम्‌ ०, 6 गोरवयबविश्ेषभङ्गः cafe uy षष्टे | ४४२ ue | विषयः | गोवधनिमिन्तानि मोवधप्रायश्छित्ततिकन्तष्यता गोबधप्रायख्िन्तम्‌ गोबधत्रतम्‌ ,,, क गोवधापवाद्‌+ ,,, मोर्ग्यादिदानफलानि भौर्ग्यादिलच्षणानि घातस्य खरूपम्‌ चगालखातजलपानप्रायत्तिम्‌ च| चचग्डालभाण्डस्थो रकपानपायश्ित्तम्‌ AUST TTT TATA ok: चरद्वालसम्परके teat प्रायखिन्तम्‌ -. चण्डालस्य WE VAN Als: चग्डालस्य SERA चण्डालादिवासे weiteats | चयलादि सम्बन्धेऽपि म त्ष जलाग्येषु दोषाभावः चचरगढालादि सम्भाषणादिप्रायखित्तम्‌ चण्डाला दि स्पशं प्रायच्ित्तम्‌ चग्डालादौनां अवधाने देशपरिमाणम्‌ Ue I. २९८ १८४ yar १८६ ARR YR ६,२० ९.२० Row <3 ba <8 ROO ER ४८ RE RV ३. ( xe ) विषयः | षष्टे | atarg Us वस्त्रनिष्यौडननिषेधः RR MUMIA Te दे श्रान्तरगरमने प्रायशिन्तम्‌ ४8 तुलाएरषलक्तणम्‌ =, .- ० ४६७ तूजिकादिखदिः म Whe ... ९४० द्‌ । दण्छकमयरडल्वादिनाग्े प्रायश्िन्तम्‌ ... ` ००» 8४८ द एडखरूपम्‌ ... ~ < २०६ दत्तकलच्तगम्‌ ... ,,८ ० „^ ge दार्व्थागप्रायख्िन्तम्‌ we ०५१ 8२ॐ TAMU ,, = „+ tee ` RRO दुःखभ्रलच्णम्‌ ००, ५११ vee ६६२ दुष्प्नादौ कान्‌ „~ “~ ~ इर दुःखप्नारिटदर्भंगादौ wafer. =“ ४७ HTM खानम्‌ ... ~ -““ ददद्‌ cate मोजनप्रायश्चित्तम्‌ ,.. * ९१ दुग्देतस्याद्ि तामेदं दने प्रायश्ित्तम्‌ ५६ दुमैतस्थाडितापेर्नो किकामौ दग्धस्यार्घ्रां एनयंघाविधि- दाषः १०, ove ००५ eee yo दुग्धैतानां नाराथणवलिः ,* = ^ ae १९ दुम्धैतानां STIS = ~ ९८ दुम्धैतानामशरेषपेतक्रियाकर्णप्रायित््म्‌ ... २० दुग्धैवानां Tia प्ायद्ित्तकरणे कालभेदेन प्रायच्छत्त- देग॒ण्यादि ००९ ue aw qs 3 tee € दुगेतानां sala प्रायच्छ कत्तव्यता “` १८ ९४ AR विषयः | दुग्डेतानां वनादौ प्रामधिन्म्‌ RAHAT MITT ,,, द्य॒तादियसनपायचित्तम्‌ ,,, ` saa रजसि afte: गव्यश्ुदिप्रकशर्णम्‌ ००५९. ड मादिहिसाप्ायख्ित्तम्‌ रोणपरिमागम्‌ ग दिराच्सननिनमिक्ताजि .., । धम्मेय!ठटकलच्तयम्‌ नानानिनिडकम्भफलानि ... नानाविधबरवययगुद्धिः ,,,.. भापितलच्तणम्‌ see 4 मामधारकव्राद्यशाः wy नास्तिक्यप्रायख्िन्तम्‌ lw: नास्तिक्यभेदाः ,,, ia निन्धक्च्तयाम्‌ . ०,, निमित्ततारतभ्येन प्राय्ित्ततारतम्यम्‌ निरुवकाशस्छतेः सावकाश्श्चुतितः प्राबल्यम्‌ ... नोलोरत्ववस्त्रधारणे प्रायखित्तम्‌ ,.. ` नेमित्तिकस्य रजसोलच्तणम्‌ १७७ ध. ( ९९ ) विषयः we | UOTE ATT eee eee RRR पञ््यच्छिदमोजनप्रायखित्तम्‌ oe RR पञ्चुगव्यविधिः ... hs TT ३8६० पञ्चमषहायस्लाद्यकरणप्ायख्ित्तम्‌ ,,* i 8४४३ पञ्चविधस्ागसक्षणानि ,, ०, ` ०. ७० पञ्चविधखानम्‌ as ose ,,, BQO परतितसंसम॑कालविशेषे प्रायश्िस्षवि्रेषः ... २8 पतितसं सर्म वि्येवस्य कालविद्येषेण पातित्यदेतुता २९ पतितोत्पन्नस्य पतितत्वम्‌ २४ पतितसंसगनिन्दा RR पतितसंसगप्राय्िन्तम्‌ ... ue ard पतितादिस्चिधावध्ययनप्रायश्वित्तम्‌ ` ०, 9९२ परतितादैनां सिडधान्नामान्रमच्चयणयोः सज्नदभ्यासात्भ्यास- मेदेन प्रायख्चिन्तमेदः. . ० ०. ३०० परपाकनिङन्तसच्छयाम्‌ ००५ . ० ००: ५४० परपाक रतलक्तयम्‌ =, . ००. र , ३४९ परस््रौगर्मोत्पादनप्रायख्चित्तम्‌ ०, ^, ३९ पररखदहरणप्रायच्ित्तम्‌ ..+ . ^. ०. ४२७ पराक TAY + + Week pe 29 9 29 %9 ` ४६५ परि विश्यादिपायश्वित्तम्‌ ... ies atts ge पररिवे्ादिखरूपम्‌ oe परिवैदनदोषापवादः ,, , tts 89 परिषदयोग्य्राद्यणाः ,,, ०, „ १५९ ( ee ) विषयः | परि षदुपसत्तिः | परिषदः RUBY व पररिषद्धेदाः ... ४ १०९ , TM SRT ATA sai er > पर्य्या धाने विरेषः त wees पलपरिमाणम्‌ । पविचग्टद्टान्नभोजनस्य पापनाश्रकत्वम्‌ प्छात्तापादौनां पापनाशकत्वम्‌ पञ्छादिगमनपायख्ित्तम्‌ ... पाद छच्छलच्तयम्‌ ` 9) 9 पाद पायखिन्ताद्यौ वपने विशेषः... पादरोनच्छलच्तगाम्‌ ,.. ,,, पापमेदा ies ; पापसंश्येऽपि तज्निखयपय्यन्तं भोजनं न कत्तवयम्‌ पापविश्रषे च्तचियादीन। प्रांयश्ित्ततारतम्म्‌... पापविशधेषेय योनिविष्ेषः ` पापौयस्या अपि भवेनुगमनम्‌ पापोत्यत्तिकारगम्‌ पिद्टस्वद्टसुतादि विवा प्रायख्ित्तम्‌ पिचनुमत्याऽप्यग्न्याधाननिषेध पौतावग्रेषितपानोयपानप्रायच्ित्तम्‌ पचमेदानां लच्तणानि पजमदा ie एनःसंस्कारनिमिन्तानि ... १ a एमःसंस्कारे वपनादौनां fafa... ‘ae ( xe विधयः | Tad come yrafawenrs स्त्रियाः प्रकौयेकम्‌ .,, ०. प्रब्रश्वावसितस्य प्रायश्चित्तम्‌ प्र्रब्यावसितापत्बनिन्दा ... das प्रतिनिधिना प्राबश्धित्षाचरलौम्‌ प्रतिपादोक्तरहस्यपायश्वित्तानि |. प्र्टतियावकंव्रतलच्छणाम्‌ ... प्राजापत्यव्रतलच्तणम्‌ ,* 99 9 99 प्राणापत्यव्रतस्य चतुविं धत्वम्‌ ,,* 99 प्रजापत्धत्रतस्य TATA: 9१ । प्राणिष्डव्याप्रायख्िन्तम्‌ ... १६ प्रायस्धित्तमध्ये मरणेऽपि way... प्रायखित्तशब्दस्यायंदयम्‌... ., प्राय ख्खित्तस्य काम्यत्वमतखग्डन विचारः प्रायश्िन्तस्य काम्यत्वमतखग्डनम्‌ ... प्रायखित्तस्य काम्यत्वमतम्‌ ` प्रायश्विन्तस्य जाव्यादितारतम्यानुसारेय कल्पनौोय- त्वपरे शः @ 9 eee प्रय श्ित्तस्य नित्यत्वमतख डनम्‌ ,.* प्रायश्चित्तस्य नित्यत्वमतम्‌ = „“* प्रायच्िततस्य नि्यत्वादिषिचारः ... ` प्रायच्ित्तस्य नेमित्तिकत्वमतम्‌ ,.* प्रायख्त्तस्य नेमित्तिकत्वव्यवस्थापनम्‌ 99 we | wet । २९ re र.४ aR Rady १.४ ३९० ० Bok rE ४५५ १९७ ७७२ | ^ १ ९९८६ XR RE १५ sf ४७४ १य्‌ ६९ 2° 8०८ १९ षट्‌ १७ € ५ ९ १५ R ९१ 8 ०४ र्‌. Ww R R ve R ९४ ४, १७ 8 XR ( १५ ) विषयः | प्राबख्ित्ताङ्वपनाकश्णे faite: प्रायखत्तानन्तरपरियेत्तं : KITT a प्रायश्ित्तेऽपराश्रमिशां विशेषः ... sie प्रार्यसंश्ञककम्भेस् प्रायच्वित्तसद्धावासद्धावदिषारः प्रेतल्वकारगानि = ae oa प्रौएतडा गादिव्वमैष्यसम्पकऽपि दोषाभावः 9 RH । पलछच्छा दिलच्तणानि q | बन्धकोलच्तणम्‌ 9०6 ee ४ ee ४ TATU e (| eee । बङ्धभिरेकगोबधे पायश्ित्तम्‌ ..* बालातुरुयोः प्रायच्ित्तं तत्थि्ादिना करणेयम्‌ बालाद्यच्छिद्टान्नश्ुद्िः ,.. `,= „५, ब्रद्यकूच्चमद्िमा ५६4 क ब्रद्धसरनिमिंतखद्ाद्यासो इणे IIA... ब्रद्यबधप्रायश्िसषम्‌ .. wis: 3 mqea विना मूजएरौ बादिकरणे प्रायचिन्तम्‌ ब्राद्यगताडनादि प्राधच्ित्तम्‌ : ० ` ०, ब्राद्धणतिरस्कारपायश्चित्तम्‌ षष्ट | RRR BR gos ४२५ ४८€ as edd विषयः। ब्राद्यमगत्वविधायक्षानि °, ( ९६ ) ब्राह्शनिन्दकस्यान्नमच्णप्रायत्तिम्‌ ब्राद्यणाद्यन्तरागमनप्रायख्ित्तम्‌ ज्राद्मणावगोरणादिपायख्ित्तम्‌ ® ® @ ` ` जाद्य्णाः प्रातिलोम्येन गमनप्रायच्ित्तम्‌ WUT TIA मगिगौसपल्नौनां मगिगोत्वम्‌ भगिन्धादिगमनप्रायश्ित्तम्‌ wate Mata उपवासव्रतादिनिन्दा wafamanra faa WATA AAT मस्मसखानद विध्यम्‌ भा्यादिविष्ीनानां ग्टतानां प्रायश्ित्तविधि भार्य्यया गम्यत्वप्रतिच्चाप्रायच्छित्तम्‌ भार्याया खगम्यत्वपतिक्लायां बयंभेदेन प्रायखित्तभेदः भूमिष्ठद्धिः ०, ध ग्टतकाध्ययनाध्यापनप्रायच्चित्तम्‌ मोजनलालोननियमा भोजनकाले शग्ुचित्योत्पत्तौ प्रायश्चित्तम्‌ मोजनकाले मौनविधानम्‌ ॥, Us | १५९ BYR १४८ ged aus २८९ ७० ( xe fare: | a | मद्डकषादिमांसमच्छ्णप्रायच्ित्तम्‌ ‘vs HAT भच्याः ६६ 3 मद्यपान॑प्ायश्ित्तम्‌ ae : मद्यमाग्छस्थितोदकपनि प्रायश्ित्तम्‌ मद्यमेदा sae ; ie मलावद्धानि ... ००७ wae मलिनौकरणप्रायख्ित्तम्‌ ... 8 92 ` 9 मलिनौकरयम्‌..* - ,,* Se मदहापातकरुस्यपायच्ित्तम्‌ ,,* , ` महापातकानि eee @ee - - 000 ˆ माटममनप्ायच्िच्चम्‌ .. ees सिण्याऽभिशःसमप्रायख्ित्तम्‌ ० CRORE Ot oy ०५४ ove मैयगस्यारविधत्वम्‌ =“ ) . 9७9९ | Ree १ॐ ६५. ( xs ) विषयः | षष्टे | यतेः एनर्गाहंखपलौकारे प्रायख्ित्तम्‌ ` ,,, ४३८ यावकलच्रलच्तयम्‌ = ,,, ,* | ,,„ ४७० यगप्रङ्सधर्ममा चरणाभ्नुक्लानम्‌ ००, . ९५8९. योक्रखरूपम्‌ ,,, 9, , अ ny, REO यौगिकलागम्‌ ... a ४७९ र| रनखलयोरन्योन्धस्यरथे wafer ` 4 ९९२ रगखशयोश्च्छिरटयोरन्योन्यस्यश् प्रायश्ित्तम्‌ १२५. रुजखलागमनप्रायख्िसम्‌ = - ० - `: °= २७१. रजखलामरयो विवः ,,, ` ०० . = १३९. रनखलाया Siewert ofan... १२५ CHANT नियमाः =. : . =: , wee र्‌ रजखलाय। बन्पुमरणश्चवगादौ पायख्ित्तम्‌ १२९ रजखलाया भोजनकाले चण्डालदणशंगप्रायश्ित्तम्‌ ९२५ CHAKA मो जनकाले AAMT SALT पाय चित्तम्‌ १२५ रनखलाया ग्तादिस्यशेपूव्वंकमोजगप्रायखिन्तम्‌ , . ९२५ रनखलायाः WATT , . ,, . . १२५ रजखलायाखण्डालादिस्यरें UTA... , , १२४ रजखलायाः श्वादिदं एनप्रायखित्तम्‌ ०५, शद्‌ रजखलोदाहनिन्दा =, ० „= RRR रजखकलो दाह प्रायख्ित्तम्‌ ... = = शशय रजोनिमित्ताश्डिः ००... ०... tee URE स्जोनिमिताखडौ itt = +. , ,",.. ३८७ ( ६९ ) frau: | TUNA शदिः . . रसश्युद्धिः ००, = रुस्यप्रायच्चिन्तम्‌ + on HE रागजादिमेदेन रनसखतुविधत्वम्‌ ... ` रागजादिरजसां ल्चणानि ०० रागजे रजसि af: create काम्यमेमित्तिकलानम्‌ ., ` creat चखालादिस्पणे ate: राजौ ata विना मोजगनिषेधः रा्रौ खाननिषेधः a रेतःस्वलनप्रायच्चित्तम्‌ ००१. ००४ सोधशरू्पम्‌ ,., „~ ** ' सोधादिनिमित्तगोवधप्रायख्ित्तम्‌ *,* ` म, वधनिमित्तसन्देहे निगेयः वधोद्यमे प्रायश्छित्तम्‌ वणेमेदेन पररिषत्यश्या Ot. & 106. LS वाचिकव्यभिचारप्रायच्ित्तम्‌ , ° .. wel ५९ VaR ०० , ११० see 8५० ० RRO ५१ RO १८ Rod ००० २ ०, ` BER Ree 9०६९ RCs ००१ Ree | oes २०१ RRR १०४ 8०&. ९७८ AXE cae व goog ९७७ विषयः | विष्छजोपदतनखपानप्रायज्धित्तम्‌ ... विधवागमनप्रायख्िलम्‌ ०, ०. वि्वाब्रह्याचय्यम्‌ ,,,.. ०० ` विप्ोपदिरटमेव पाथख्ितं कव्यम्‌ विवाहादौ शारिस्पुात्रस्ावर्बनौ यता - विषेण wafer: ... ae डककाकादिवघप्रायच्विन्तम्‌. a डकनुनोरमेदः डयापाकल्गम्‌ ष ख्यापाकस्याच्रमोजनगप्रायख्ित्तम्‌ ... Cc ,,, ०, ०७ ङषलोनां पश्चविघ्रत्वम्‌ ee ०, डषणोलच्छयम्‌ ose eco ००१ वेदविक्रथिलचछछणम्‌ ‘at वेदविश्रासरहितस्य wrafary ,.. वेग्यागमनप्रायश्छिन्तम्‌ °, 56 वेष्यागर्भोत्पादनप्रायचित्तम्‌ वयभिचास्प्रायश्ित्तम्‌ ,,, sve afrantcaafcarteare: व्यभिचारिणोपायश्चित्तम्‌ द्यभिन्चार्णिलस्गम्‌ os see HATS UTRTE: se ब्रतलच्छगानि ,,, व्रतादेशनम्‌ Sas क । त्रतान्तसरलोपे प्रायश्छित्तम्‌ ध Ree २७१. yok ९९१, WOR RIX RAR RSS RAR. १२१ ९४२ RY R98 २७9 ९९४ ave | 3 @ Reo SOR ४४९ ९७९ ४३८. ९९ विष ;। ब्रते anata 6 + ee ब्रात्धप्रायच्ित्तम्‌ ese ates छ | गरक्तिताश्तम्येन प्रायश्ित्ततारतम्यम्‌ ae श्रङ्कितव्यभिचारायां waar: ,,, ०,, ग्ररणागतत्धामे प्रायच्वित्तम्‌ १५५ ०५, गिश्कच्छलच्चगम्‌ =} गि्डिचान्रायणसलच्छयाम्‌ ,,, प्रौतकछष्छऋलच्तणम्‌ = ans WRU खे्टपाचितादिकं were गदौतोरं गत्वा AT TATA दोषामाव अू्सेवाप्रायच्वत्तम्‌ vee te ० ढस्य TAGS नपष्टोमाद्यमावः,. tne AR शुव्काग्नादिमोजनाभ्यनुक्ला ..* oes RY मद्यपाने दोषः es ae ूाज्नमोजननिषेधः =, १ RUA गद्दिवता = ° ० ete. WARTS होमनिषेधः „न ० ० मेष मोन्या्नाः ४ अ. STRAIT ,,* ai ae निमन्बिवस्य कालातिक्रमे प्रायख्ित्तम्‌..* BRR Rg @ = २ 8४९ ४९० २8१५ र RRS gge 8९४ | RR ४९२० Rod Rok ९० RRO RRR ४४८ ४६९६ पौ । ४ ९४ Aly ( २ ) विषयः | stagnated प्रायश्ित्तम्‌ - ,.. श्रादिदंग्रनप्ायस्छि्तम्‌ „^ ० ~ श्रादिमरणोपड तकूपादिजलपानप्रायसश्ित्तम्‌ ... चेतकश्रुगादिम्छवप्रायख्ित्तम्‌ = ,,, al सङ्करौकरणानि a = ० 99 99 ` 99>: ॐॐॐ ° सचेतनगमं ARITA LATA qi वैतनगम वधप्रार्भा gi तम्‌ = “भे 000 eae. सद्धितकम्म॑स॒ प्रबलस्य कम्मेणः पलारम्भकता सधवानां वमने THETAM MAY ... ove सम्यादिकाम्बलोपे ATARI ..*- °: समुद्रयानधायसख्वित्तम्‌ 99१. eee, oca सर््ायन्तसागमने प्रायच्ित्तम्‌ os सर्व्वत्रतसाधार्णाङ्ानि सद्धमोजने ाविमेदेन sahara: . संख्ाराक्भा डमोजनगप्रायश्ित्तम्‌ ,,,. “^^ साधारणरहस्यप्रायखित्ताति. „^~ °: STAM JRAMTATATA ०५५. सान्तपनमेदानां लच्तणानि ... ee सान्तपनलच्तणम्‌ भ सान्तपनस्य चतुविंधत्वम्‌ ०११, ०९१. ०१०. ९५ aia ( RR ) विषयः | सान्तपनादिप्रत्यान्नायाः ,,,. . *,, सारखतच्ागम्‌ Sn ५ सोमन्तोत्नयनादौ Tena ,,, छतादिविक्रयप्रायच्वित्तम्‌ छरादिलिप्तकांस्यश्ुद्धिः ,,, ०, छरापस्य समुखगन्धात्रागप्रायश्ित्तम्‌ छरापावप्रायश्छित्तम्‌ ,,, ०५१ छव्ं्तेय प्रायश्चित्तम्‌ ,,, ,.‹ CANTATA ... खतकाच्रमोजनप्रायख्वित्तम्‌ खतिकामरये faite: ,,, दर््याभ्युदितदय्यनिुक्तयोलंचषणम्‌ .., छर्ययो दयादिकाले wat प्रायच्ित्तम्‌ सोगम्यचाग्द्राययलच्तृणम्‌ ,.. ,,, So =, ,* सेयकम्भंविपाकः eee स्नौगां पत्यनुद्षया ब्रताचरयाम्‌ ,,, स्नौणां एनरदास्य यगान्तरपिषयत्वम्‌ स्नौणां पुनर्दाहः =... ,,, स्नौणां पायच्ित्त्रते fate ,,, स्रोव्यभिचारे we प्राथच्ित्तम्‌ °," TATE SSA faa खानकाले केश्यधुननादिनिषेधः 0 सखानमिमित्तानिं beg id ष्टे । 838 ROR २९५ eRe RR Ree ४९९ Brg RR aS १३९. ४९७ 88७ Red ६९९ ४९६ २९ ४9 88 RRB Rs ३४९ २७द्‌ Rog विषयः | ख्ंसोयप्रायच्ित्तम्‌ VURAL wana faery इन्तुमेदेन प्रायश्खिसमेदः,,, हिसाविष्रेषाव्‌ affair | ( २४ ) इ | ४० ` wet cS ( २५ ) पराशरमाधवोलिखितप्रवक्तणामक्ारादिकमेख प्रचापनपचम्‌। ( प्रायिन्तकाण्डस्य ) PPP KE ES अथन्वेगिक १९६९ | ₹॥ THI R¢Rii ws a a । सामग वा च्छन्दोग ९७४।१॥ ३२५ । ७ ॥ ३९२ । € ॥ ( श्व ) पराशरमाधवोलिखितस्मत्तेण मकारादिकमेश प्रापनपच्रम्‌। ( प्रायधिन्तकाण्डस्य ) . श्च । ST २९ । ९४ ॥ ALE RA ९२५ IR, RR, CEM २३० | VHRR | २८० ॥२४१५। २० ॥ ४५८।५ STI ST Wit He ३० ।१७॥ ८२।८॥ ८४ । इ, 9, १० ॥ SB! १९ ॥ €४। ऽ ॥ €७ । ४॥ €८।२॥। ११८ ILA १२५।९१०॥ १९ । ९७ ॥ २०२। ९३ ॥ PRIVEE ॥ २०४ । eV peal २॥ २०६्‌।२॥२०८।८॥ २९१०।२॥ २९१९ । २॥ २१८ । 8। २२८ | ७ ॥ २२३ | WU ॥ २७० | १८ ॥ VOY | Ro ॥ २०४।9। ३९४ । €, १६ ॥ ४०० । ५॥ ६९६ ।१३२॥ ४२४ ।५॥ seul १५ ॥ 8९० | २२ ॥ ४६१. । २, ८, ९९१ १८ ॥ ख | उपमन्ध २९२।२० ॥ SUIT २०।१८॥ 8४ ।€॥ 8७।8॥ ५४२।७॥ ईऽ।१८॥७१५। RU Lod WRI He Loran ९४९ । €, rel २५४७ ।९१९॥ २७० LRH २७९ | WVU २७६ ।९१२॥ VEEL RI ३९२ । ९८॥ ३२० ।१७ ॥ ३२४ । ९९ ॥ ३९१९ । ४ ॥ 8४४।११। ( २७ ) क | WF २५९ | २; 8॥ | ESR क| | करावे २३। २॥ २६९१।१९०, ९८ ॥ २९७ । १२ ॥ २७४ | Sp vest १९ ॥ ४३७ । १२ ॥ ४७७ । १० | भ कर्परटचकार 89/9} RAT वा काश्वप sl Van ETL eH SOLIS A OVI BN Vs i ON UTI ९९ ॥ CRE 1 १४ ॥ २<८। URN ३<४ । Lod ४०९, । ९४ ॥ ५०७ | ९६ ॥ ५९९१ | १०॥ कात्यायन BVI HEB Ven ade] eos ग्‌ | TH ३६० ।२। ३९१ । BI : मौतम €।५।१५।८॥ ४२।२।७२।१३॥ 8 ।८।१०५।५॥ ९२० । १७ ॥ ९९५ । ६ ॥ Reel OH Avo ।९९॥ २७२ । १९ ॥ ८७४ । १३ । २७५ । २७ ॥ ३९७ । ९५ ॥ BVO । १८ | २५६ । VBA REE । १९, UBD ४०९ ।९१९ 1 ४९९ ।€ ॥ ४२९ । ९९ ॥ 8३७। LUM ६8द।२० । 8४० । ९७ ॥ ०६२ । ॥ EAI A, ९॥१५९३। ७ ॥ ५९८ । ११५ । [> 1 JI WAT WIN EVIV HST (WRN १८८ । 3 छ | BATT १५३ ।१५ 1 २२९ । २॥ ४७४ । < ॥ वध्य ( ex ) Tw | GHG ULE HVC ।२॥ १९६ ।८॥ २६९ । १५॥ BLS ।९३॥ Bro | श२॥ GAT ।९८॥ ४२७ । १७ ॥ | जाबालं रद। 8॥ 8६९१।२०॥४७६।९९॥। जाबालि ऽ० | 8, १६ ॥ १२५३ । ९॥ २८९ 1 LER I Te २७५ | ई ॥ ९२४५ । १५ ॥ ४२८। ९; ९८॥ ४६७ । ss द्‌ | दच्च ६६९ । १७ ॥ ४०४ । १७। दोषैतमा २९९ ।३॥ देवल BEL १५॥ २५।९॥ २९।8॥ ४२।७॥ ७६।८॥ ८२। १३ ॥ TRISH ८५।९२॥ CELE ॥ ५०० । ४ ॥ १९७।५। १९१८ । १६ ॥ १९९ । 8; LS ॥ ९९७ । ९२ ॥ ९४० । LO ॥ १४६ । SUVS (CU ९७७ ।९॥१५द।०॥ ९७९ । Vag १८8 । Vl २४९ । TH २९१। ७ ॥ RES LARP २९७ । RE TARE LR ३४८ । १५। ३७६ । € ॥ ४०२। 8 ॥ ४०५।३॥ ४१२।८। ४७७ । ¶ ॥ 8७१ । २९ ॥ ४७८।२॥ La धौम्य ३२६५।९॥ [मी न्‌ | ATT VCS IVS ॥ १६९ । २९ ॥ SRY ।९० ॥ [2 ( ee ) Ti VA ५१५ । १७ ॥ ४०९ 1 २९ । पेठौनसि efi SH ५५।९२॥ CELE ॥ १४० । ऽ ॥ १४१५ ।२० ॥ RECT VP ९२९ । BH BBS LAOH ३७७ | ऽ ॥ ४०३ ।४॥ ४२८ । ५॥ ४२० । ९॥ CRETE YW ४४८।२॥ ४५०।५। 8५४ ।८॥ प्रचेताः CSP ९२ । ९९१५ । ९२६ ॥ १९५।९०॥ BRE । ९४ ॥ ४४०। ४॥ प्रजापति २०।१९ ॥ १२८।९० ॥ २९२ । ऽ ॥ २६८ । ९२॥ २९० | ३॥२००।५। ३०२।५॥ SIAR । ९४९ । ८, १५॥ २४४। २, ९२ ॥ २४५ । ९९ ॥ ४५८ । २० ॥ ३९० । १९७ ॥ ३९४ ।२० ॥ got | g ॥ q | दृष्ट त्‌ सवत्त २७० 1 ९५ ॥ SELAH २९८ । ९५ ॥ ३९४ । र९.२॥ ALT । VE ॥ २२९।९, ६ ॥ दद्ध दुयाज्ञ वत्व ४९.० । १४ ॥ Sete ३९३२ ।१८ ॥ ४९० । १९. ॥ sud । ९8 ॥ . SEAT २५७ । ९२॥ SET €।९॥।९९।९।९९ । १७ ॥ २३ ।११ ॥ २९ । ऽ ॥ Be I २॥ ९,०४।९४ ॥ १२० | ७9 | २४४ ।२०॥ १.४५ । 8 ॥ reo | RH १९७ । VAN २९५ ।९८॥ Rog द ॥ Ql €, ey BUR । ९९ ॥ २५६ । ९०॥ ३५८ । १४ । २७९१ । १४ ॥ २७९ | Vs 8०७ । १५ ॥ ४९० । 8 ॥ ४९१९ । १२ ॥ ४९२ ।२॥ ४४३ । way ४४४ ।१४ ॥ ९५० । ९६ ॥ ४५७ । २० ॥ बौधायन १९।९१५॥ २३ । < ॥ २९ । € ॥ ५२। १७, BAUR VO ७४ । € ॥ ६०० ।७॥ ९०८ । २२ ॥ २९२ । १२ ॥ १९४ ।९१७ ॥ ( ३० ) ARS । ९६, ९.९ ॥ ९९९।९४॥ ९९५ । २५ ॥ UA । १०। ९९० | ९ ॥ १४३२ । ५ ॥ ९४९ ।९॥ ९.४८ (Von ९५२ । ९९. HUSA ।९५॥ RUE ।२८॥ २७३ । १॥ ३३६ । ९९ । २५६ । ९९ ॥ २५७ । AI ३७९. । २ ॥ BERL ९० ॥ BRE । २९ ॥ ४४०।१५ ॥ SVs RE sud । 8 ॥ ४२०।१७॥ WATT ७८ । १५ ॥ a | भरद्वाज ६४ ।२१॥ ६३९५ । ४ ॥ Be ।५ ॥ ४२६।७॥ ZW BEI VO yp ४8६ | UR gn eda UE a | MIAH sos i cp sed [Ve मनु ३।२०॥ TAR ८।५॥१९।९१२॥९९।९॥२२।२०। २५।९॥ VALU UROL Sp 2९।९१९॥ ३२।९९ ॥ ३७ । S १७ ॥ ४५।५॥ ५२।४॥ ५४।२॥५६।९७॥ Vil ६३ ।९५ ॥ TUR, २९ ¶ COLL ॥ ES ।९० ॥ CEL १७॥ ७२। ९8 ॥ ७३ । १९ ॥ OC । १३ ॥ ८८ । ७ ॥ € । ५॥ १०४। CU ९१४ । 8,७॥ Ve IAT ॥ ९९९ | ७ ॥ १२९ । ₹, Ul १२४ LAR AUCH ९दद्‌। TH ९,२३०८।९॥ ९२९ । १९ ॥ ६४५। ६॥ ९४६ ।३॥ १९४७ | १८ ॥ १४ ८.। १२, Jo ९.४९ । २॥ VW! Wi ९५४ । <, २० ॥ ९९२ । ४ | ९७8 IRM १८० | ९8 ॥ २९१५ | € ॥ २४० । 8 ॥ २४९. । ₹॥ २४८ । ९२ ॥ २५९१ । <, wl २५२ । ९॥ २५६ । ९४ ॥ २५५ । २ ॥ २५८ । ९६ ॥ २५८ । ५॥ २६द।८॥ २९४ ।५॥ २७२। ८॥ २७६ ।५॥ २५८५ । WRI २८६ । Vo ॥ २८८ | CH २९३ । ८, ११. ॥ २९९ । ८ ॥ २६८ । ७। ( a ) २००।९.॥ ३०५४ । ४१९१९ ॥ ARIST २६२। € ॥ ३९७ । ८,९९॥ BRC । २॥ BAC ।९९॥ २४८।२० । ase ९० | ३५५ । en ४५७ । २० ॥ ३६० । ९२॥ ९६४ । 8 ॥ ३७€ । २॥ ३८९8 | 8 ॥ २८५ । < ॥ ३९ ०। UR ॥ RES | ९७॥ SES! ९८ ॥ BEE । €,९८॥ ४०९ । ९७ ॥ SRI SH ४०५ । ९८ ॥ ४१९ । ६॥ 8१२।५,१०॥ 8९४ । १२ ॥ ४९५ । ५॥ SLE । ९२४, २९१ | ४२९ । १९ ॥ ४२३ । ९९६ ॥ ४२४ । Sh ४२५ We, २९ ॥ ४२७ । ५ ॥ ४२९ | १९॥ ४२० । ७ ॥ BBV ।९९४ | Bass Rey ४३९ । 9॥ ४३८ ।१४॥ ४४० । २२ | ४४९१ ।२३, २२॥ ४४२।९१८, Vg Beal Sy 889 । ९४ ॥ SURI ७, ९९ ॥ ४५8४ । ३ ॥ sus । १९ ॥ syst TN ४५८। १२ ॥ ४५९ । २, VB ॥ Bde] 8 ॥ ४८8 । २९१ ॥ ४८७। ९२ ॥ ४९२।९१९ ॥ ५०२ । ८ ॥ ५९० । १९ ॥ ५९९ । १३ ॥ माकडेय ३९ ।११५॥ १२५ । OH ३२९ । ८ ॥ ४४५।९२॥ ५६९ ey य। यम २०। BURA RH WIRE ॥ 8९ । RUT IRS ॥ ७५।९०॥ ७८ | 8; ७ ॥ VLA | ९७ ॥ URE । १०, ९६ ॥ १२० । १८ ॥ १३५। २॥ ९४३ । ९९. ॥ १४५ । € ॥ १४७ । € ॥ १९३ IU ॥ १९५।७। २४९ । < ॥ २४५ । १० ॥ २४७ । ५ ॥ २४८ । sy २५० । ऽ | २५२ । 8 ॥ २५५ । SH RET । ९२ ॥ २७९ । 8 ॥ ROW Re J RES । SU ९९ । ४ ॥ BEI ९० ॥ २४८ । १५ ॥ ३४९ [ecg RWW । URN २५४८ । ९० ॥ २५९ । ९८ ॥ BES! Va ॥ ३५८६ rey Reo । ४ ॥ 8००।९८॥ BoRl UR, Ud, ९९ ॥ SRE ।९६्‌॥ ४२९ । ७ ॥ ४३२। २९ ॥ ४४२।८॥ ४४३२। ई, ९७॥ 8४७ । € ॥ ४४८ । ९, १९ ॥ ४५२ । ४॥ Bd ।२, ९७ ॥ ४५७ । १७ | ४५८ | AW, १८ ॥ ४६५४ ।७, ९8 ॥ BEL १९ ॥ ४६७ । १० ॥ Boe | © ॥ 8७९. । १२ | 8७8 । FU ४०७ । ४ ॥ ५९७ | १८ | ( ee ) यमदभिवा नमदभि १०९।१९॥ ४०८० । ३॥ याच्षवच्वय ४ ।२॥ ६।९॥ ९९६।९११५॥ २२।४,१०॥ २५।९१४। २७ । 8 ॥ २९ ICU २४ IS, RVPAC LEH ROL SE REI | ४०।१९ NUS LUN (LeU द२।९९॥ gsi gnds as ६८ । १८ ॥ ७8 | ह ॥ ऽद । २, १७ ॥ ७७ । ७ ॥ ८० | १८ | ८७ | € ॥ <५।१५ ॥ २९४ । १९.९५ ॥ SUH । ६॥ २३७ । १८ | १३९। ७ ॥ २४३ LLC HVS ।९१९१९॥ ९४७ । ३॥ ९8६ yn ve edgy १५४ । € MUTI ९९ ॥ २२७ | SOF WR । १७ ॥ २५५।१२॥ २५७ | २॥ २५९६ । AW २९० । ० ॥ २९६४ । ९६ ॥ २८२ । १७। ८४५ । €, २० ॥ २८९ । OW २८७। ४ ॥ २०६ । ९ ॥ २०७ । WI २९९ । ९.९ ॥ RUT । ९६ ॥ २२९. । < ॥ ३२५ । १.८ ॥ ३२९ । Ut, ९ ॥ ३३८ | १६ ॥ ३५९ । ९६३॥ ३५८ । ७ ॥ २५६ । ९२ nade! ९५ ॥ ३६९ । २० ॥ ३९९ । VIN VES 1 Wy २९८ । VB ॥ Ve | BE ४०५ ।९०॥ Sok | SH 8०८।९९१॥ ४०९ ।६॥ Beet VE ॥ ४२.१९ । ९९ ॥ ४९१९ 1 ९७ ॥ 8२९ । १, ८॥ 8२२ 1S ॥ sayy ९२ ॥ ०२५ । 8 ॥ ४३०।४॥ ४३५ ।२॥ sve 1 Wy ४३८।१७। ४४२ । १५ ॥ 8४€ । ७ ॥ ४५० 1%, ९६ ॥ 8५५ । १८ ॥ ४५६ | Roe 8५८।२, ८२९ ॥ SVE ISM 8६०।९२॥ ses | LR, ९९ 1 ४६५ ।९१० ॥ ४६९ । १६॥ ४९७ । ७ ॥ ४८६ | ७9 ॥ ४८७ । 8 ॥ ४९६ । १० ॥ ५९२ । ९४ ॥ - ख्‌ | लिखित ६३०५ । € ॥ लोगाच्ति वा लोकाच्ति Sol १५, २१॥ १९० । २१ ॥ २९२। VA | व। विर. २०।१५॥ २४ ।द॥ २५।<॥ Vl Sd ४२। anys | ९६ ॥ ७५ । 8 ॥ ७७ । १५ ॥ SSI १० ॥ <ऽ८। १२ ॥ ११५ । ८। ( ae ) २९६ 1 ९० ॥ १४४ । ९६ ॥ BWI २० ॥ १९8 IS ॥ २३९ | २० । ` २५९ । २॥ २५४ ।५, € ॥ २९४ ।२॥ २९८ । 8 | २१९ । २। ROR । ७ ॥ २८३ । २ ॥ २८५ । { । ६३१ ।२॥ ३९८ । १८॥। ROE | = ॥ ४०० | ७ ॥ 8०६ । १.९. ॥ ४०७ | ९० ॥ Ved । €,९७॥ ४२० । ३, € ॥ ४९५।२० | 8६२ । ९७ | ४३५ । १८ ॥ 8 दद्‌ | ९२ ॥ ४४२ । FU 8४७ । ९८ ॥ 8४८ । Roy 8५० । 8 ॥ ४५९ । ९८ ॥ ४५७ । < ॥ ४६० । ७ | क््ामिष १८२।१॥१९९९१।२॥ Vol Wp ४७६ Vt fra ९२।७॥६९।१२॥ २५। 8 ॥ ईई । ७॥ ऽ । gl ६९ ।९.८॥ ७० । ९१. ॥ ७५ । <= ॥ ७ 1५. ॥ <द्‌। १८ ॥ SOL १८ ॥ १९१८ । 8, १९ ॥ ९३५ । € ॥ ९३९ । € ॥ ९८९ SP २२५ । ११९ ॥ Roy | ९७ ॥ ३५५ । १९. ॥ २९८। ९० ॥ ३९० । ६ ॥ २९२ । ९.९. ॥ Be | ३॥२२२।२॥ SVU ! BAY I UAH १९२।२। ३४८।६। ३७९ । ३ ॥ ३९० । ९२॥ ३९६४ ।९६ ॥ ३९५ ।८॥ 8०8 ।६। ४९८ । ७ ॥ ४९९ । इ ॥ ४२० । १8 ॥ ४२९ । ९६ ॥ ४२8४ | २९ yy ४२५ । १७) LE ॥ ४४० | २०; २२ ॥ ४४९२. । ५, ७,११.०१६, १८॥ ४५२ ।९२॥ ४९४ | २९. ॥ 8७० ।९१० ॥ ४७६ ।७॥ ५१२० । २॥ ङद्धगौतम ४९९ | ९ ॥ ४०8 ।९१२॥ WK IRI ५९० | BV yp ५२२। RR ॥ छद्धपराशर RET ।९४॥ २४९ । १९ ॥ REAL ९८ ॥ ३९८ ।३॥ ४३८। ५॥ ४२९ ।४॥ Squat: १९८८ । ८ ॥ डद्धवौधायन ५२२ । ८॥ ङ्धमनु २८५ । १९५ ॥ SHAS ५।९२॥ ९२२ ।१३।१२४ ।८॥ ङद्धविष्णा Rel wi 5 ( ३8 ) श्डश्चातातप ३९५ ।९॥ 888 । sy 8४८ । १९ ॥ ईडशारौत ७१० ।१५॥ GH २०।७॥ RE (WLS H ७७ ।२॥ CET । UA ॥ २९९ LAW REI १९ ॥ २६8 । < ॥ २६७ | ९७ | ४११ । ९१५ ॥ ४२६९ | १४1 888। ७ ॥ व्याघ्रपाद ४६ ।१८॥ व्यास ४७।९१९५॥ ७९ ।९९६ HOOP २९।९१०५ । ९८ ॥ १२६ । २,५। ९४० । २ { Wel ¶ ॥ १९५ । ABN २२० । OP २२४ lrg i RUE ।८॥ ३०२।९५॥ २२४।१४॥ ३५२।२०॥ OVI We, १८॥ Gok | ३॥ 8९१० LUSH ४१२ ।२॥।१५०८।१०॥ q | wgfafer 821 9, eee ४९।७॥ ४५।१८॥ ६६ ।१८॥ oe! १९ ॥ १८९ । १९॥ RG 1 RES Le ॥ २९९ । ९२ ॥ २७२। १९ ॥ २७५ । ९8 ॥ RET | १९ ॥ ३०८ । ९९ ॥ ३२० । VHRR ४॥ ९५८ ।१॥ २९६०।९८॥ ४४८ । १५ ॥ sus ।९॥ ५०७।९१। ५९९ ।€ ॥ ५९१५ । ३ ॥ ५९७ । ९३ ॥ ५२२।९१। शतातप १२।३॥१५।९१९०॥७९।९८॥ ७४ । ९९ ॥ < । १, १४। १०२. । ७ | ११० । 8 ॥ ११९. । ८, २०॥ ९२२५ । ९६्‌ ॥ १३३ isl १९९४ । २०॥ १४8४ । २॥ ९४६ । २, ॥ १५५ । २॥ २७० । Vl २७२ । ५, WOH REX । ९१ ॥ २९५४ । 8 ॥ ३१८ । १९ ॥ २४५। ५८ ॥ RELY, ७ ॥ २५२ । १२ ॥ २५द।९. । १६९६ । १ REG! PH REC १० ॥ ४२७ । २॥ ४४४ ।९॥ ४५७ । css प्राणस्य ४२७ । €, २० ॥ WITH ५३० ।११ | ( ४५ ) a | Gq 88 । ¶ ॥ ७९ ।९॥ ८२ ।१०॥ ९४५ । २॥ १९ ० । १२॥ २४९ ॥ € ॥ २९५ । ५ ॥ रर्द्द।९॥ VOR] UAH VOR LUI ॥ २०४। Ue ३०७।९२॥ ६९८ । 8; ६ WAVE । २ ॥ ४०२ । WR, ROU SR | ३॥ ४०७।५॥ ४९२ । २० ॥ ४९६ ।१४ ॥ ४४द।९। संवत्ते ६२ । ¶ ॥ CRI ४ ॥ ९७।१५ ॥ ७० 18, LRP ७द।७॥ €२। ९५ ॥ ११९७ । १६ ॥ १२२ । २॥ १४८ । ३ ॥ USE । ९९ ॥ २०२ I < | २२६९ । १६ ॥ २२८ । 9 ॥ २५९ । ५॥ २५८ । ७ ॥ २६० । ५। ATV ILI NSW eH २९८ । १४ ॥ २७०। Vo ROY] LOH २७५ । 8 ॥ २८० । ७ ॥ २७८१. । ५ ॥ RCI ३ ॥ REST ९९ ॥ ३९२। २॥ ३८८ । SN Bool, € ॥ ४९१९ ।२॥ ४३८।२। ४४८। ~ ण दे | हारीत ४०।१५ ॥ ४१।१९१॥ ४५ ।१९॥ ५२।२९ ॥ ५४ ।<॥ ५५। Be VOL VQ ॥ vel ९ ॥ ७8 ।१९ ॥ ७ । १८ ॥ So; Vey ८२. । १९; RoW ८८। ९ ॥ ELLIS ॥ €२।१८॥ ९२।९८॥ Wop WH १९७ । Asad VAS i Et ९९५ । Sy (sel RoW ९८९ । ३, UEN १८२ । १६ ॥ १८४ । FU ९९६ । ९४ ॥ २९७ । १० ॥ Bl ८ ॥ २६२ । ९२ ॥ २९७ । RMR । € ॥ ३९९. । ९॥ BRR ८॥(२७८। EH २७८ । ९२॥ REV IL | Bey | RN ४०८ । २० ॥ ४२६ । ४॥ BRT Re ॥ BRR IBY 8३8 । १६ ॥ ४३५ । € sh SRE । ABH ४४०। १९॥ ४४९ । २, Vay ४५० । १९ ॥ १६० । Lu ४६७ । ९६ ॥ 8७२ । द ॥ ४८५ ।९८॥ ५०७ । १९ ॥ ५९९ । € ॥ ( रद } पराशरमाभवोल्िखितपौोराणिकानामकारादि- RAT प्रन्नापनपबम्‌ | ( प्रायसिन्तकाण्डस्य ) (^~ TI पौराणिक ४३५।९२॥ ( ६9 ) पराशरमाधवोलिखितदाशंनिकानामकारा दि. कमेण CATA | ( प्राथ्िन्तकाष्डस्य ) ॥ 43 =| tarrat ci toy त। ताकिंक ७ ।८॥ न। न्यायविदः ४८९ । १९ ॥ Tq I पतञ्जलि ४८० | १२२ ll प्रामाकर ७।१०॥ -- भ ma ae ध म। मौमांसक ७ | ८॥ q | बादरायण ३६द२।१०॥ URE ।८॥ ( ae ) पराशरमाधवोखिखितस्मृतिनिषन्धकलुणामका- रादिकमेश प्रज्ञापनपषम्‌ | ( प्राधथसिन्तकाण्डस्य ) क ¬. 39 च | पराकं १८।६। ( Re ) पराशरमाधवोल्षिखितवैयाकरशानामकारादि- कमेण प्रन्नापनपबम्‌ | ( प्रायर्सिंन्तरकांण्डस्य ) ID KGS व| वरूर्चि ह५२।१०॥ पराश्रमाधवोखिखितप्रवचनानामका- रादिक्मेण प्रन्नापनपचम्‌। ( प्रायसित्तकाष्डस्य ) (=^ ST | qryaam €८।९६॥ a | तरैनिसैयनाख्यय १७१ । २० ॥ ३५७ 1 LSU RETIN, VE तेत्तिरीयकश्ाखा ५३९ । ५॥ TI पवमागदक्त १७२ । ९८ ॥ म | amy २७६ । 8 ॥ q | वाजसनेयिव्राद्यण ३९८ ।५॥ qa | सामविधाग १७४ ।९॥ ( et ) पराशरमाधवोख्जिखितानामनुक्षप्रवचनानां श्रुतौनामकारादिकमेख TUTTI । ( प्रायसिन्तकाण्डस्य ) re नि ZI तिः ९०।७)॥ MRI REN ३९।१२,५।९८।९द्‌॥ ROR LB, RR, S REE Re UE १५८।१९॥ शर्‌ । Sy BWR] Vy Bs! ` ` १ ॥ 8१९ | ७ ॥ ee ee ee ( 9२ ) पराशरमाभधवोखलखिखितस्मुतिग्रन्धानामकारादि- कमे य प्रन्नापनपम्‌ | ( प्रायस्िष्लकाण्डस्य ) ` ` ष्क श्छ | ऋम्विधान ४२९ | २॥ च| चतुर्विश्रतिमव २९।१४॥ द५।२॥ 88 ।२॥ CRIS ARISE SELMA २१५ ।९९॥ १९६ । 8 ॥ १४९ । १९ ॥ dol sy १६९ । ८ ॥ १७१. । ९९. ॥ ९७४ । ६५. ॥ ९७ । १८ ॥ ६९७ Re ॥ २५७ | १७ ॥ २५८ । SP २५६ । ९२ ॥ रर्द्द्।२॥ २७० | ४,७। ROY । 9, १२ ॥ २७२ । 2 ॥ २७४ । ९० ॥ २७५ । € ॥ २८४ 198 ४८५ | द ॥ २६ । ५ ॥ २०७ ।९॥ ३९७ ।१८॥ ३२० ।४॥ 2८४ । १२ ॥ BRE । ९७ ॥ २९२ । १०, ९४ ॥ ३१८ । १९ ॥ २७६ | १९॥ ६९३।९४॥ ९०८ ।५॥ 8९५ । ८२ ॥ 8३९ । ६, LOK ४३९ । १ ॥ 8५२।९; २२॥ ७५५ । € ॥ 8९९१ ।५॥ ४९४ ।€॥ 98 । ९९ ॥ 8७५ । g, LR, २९ ॥ 8७६ । Leo ॥ 8७७ 1 ARI [~ र a | ALTIMA «eR ides ( $ ) fammfa २५९ । td । घ, WMT १४९ ।८॥ २०६ । ९६ ॥ २८९ । ८ ॥ १९५ । ८ ॥ RAs । १९ ॥ 8०७। ६२ ॥ 8९५४ । ८ ॥ ४६९० ।९९ ॥ SAI ie user i ¢ i „क 4 | षटविंशग्मत रद्र ।१५॥ . . . ` : - ~ ( ee ) पराश्ररमाधवोश्िखितानामनिदिष्टसर्तकानां सतौनां HATTA TTT । ( प्राथसिग्तकाष्डद्य ) न्को इति षा cn ae he Ce ८।१६॥ €।९५॥ ९०। ११६१९ ।२० ॥ १८ । ९७ ॥ २९ ।४॥ ९० ।६॥९९।८॥४२। 2॥ ८4 URAL । ९९ ॥ ९१९ । १ ॥ १२०७ LOH ९२९ ।६॥ १९२ । १६ ॥ १९९ । २॥ ULSI WN LSS । RH ९५५ । ४ ॥ Rug LON ६९० । २, RULER । ६७ ॥ २०६ । ७ ॥ २२९।५॥ २५९. । ९९. ॥ २४६ । ४ ॥ २९८ । २९ ॥ २७८ । १० ॥ २८६. । LS ॥ २९€ । ८ ॥ ३९९१ ।९.॥ WRI WG ALI EH RWI Can ३९६९ LER ९९० | १८ ॥ 8०६ । < ॥ ७९० ।९१०॥ ३९९ । € ॥ ४२० । १८ ॥ ४२७ । ६८ | 8२७ । AA ॥ ९५ । ९२ ॥ ४९४ ।९.॥ 8७8 । १८, ९. ॥ 89६ । १६८ ॥ 899 । १, ई ॥ ४८६, । Ve ( ew ) पराशरमाधवोखिखितानां पुराणानामक्रारादि- कमेण प्र्नापनपणम्‌ | ( प्रायचिश्नकाण्डष्य ) = | ्। अभिपुराण 8९० ।२९॥ = , ST | SET 88 । १९७ NRA I LE | | कभ्भएुराय STR ॥ ३९८ LURU ३९५ । < ॥ १६९ । ९, १०। 2७० HL, VS ॥ ३७२ । Lo ॥ 8५४ ।९९ ॥ 8४४ ।९२ ॥ गस्ड्पुराण ses ।९ ॥ 8९८ । Ud ॥ ( ४९ ) न्‌ | भन्दिपएिया wR ।९४॥ मारदौयपएुराड, ATCT वा नारदपुरा्च २८ । ९६ Re । ९४ ॥ ४९। ५॥ ०९५ ।२५ ॥ ४८० । ६२ ॥ a पद्मपुरा ४८९ । ९९ ॥ ५०९ । ६२ ॥ ५२९. । ५ ॥ प्रमासखद्छध ७९७ । १५॥ a wh ACTS बा ATT ९६ । ४,६९६८॥.९९ IRAN LSC IRI २६७ | ४५ ॥ sed 1 ९६॥ ४७४ | इ ॥ 8८2 । ७ ॥ sss । १९. ॥ seRi Notices of Sanskrit Manuscripts, Fasc. 1-26 @1/each .,° = „,, 2 Nepalese Buddhist Sanskrit Literature, by Dr. R.L. Mitra .., N.B,—-All Cheques, Money Orders, &c., must be made payable to t the € Asiatic Society,” only eases (भः Books are supplied by V-P. 9" > >~ | ee Digitized by 9 O