BIBLIOTHECA INDICA SERIES WORK NO—175 RASARNAVA रसागवम्‌ /' ((1 (८८८ by Praphulla Candra Ray Haris Candra Kavitatna ¢2 +~ ~ ae ह क कवि -> — a oe eo ~ ~~ > Pee = नऋ ^ ज~ न्व ~ [क व्र ge ll ज > न [क aed THE ASIATIC SOCIETY 1, PARK STREET, CALCUTTA -16 1985 © The Asiatic Society First published in 1910 Reprinted in 1985 Published by Dr Chandan Roychaudhun General Secretary The Asiatic Society 1, Park Street Calcutta-700 016. Printed by M. Sarkar M/s. Communik Media Service 50, Ashoke Avenue Calcutta-700 047 / Price : Rs. 85.00 RASARNAVA रसाणेवम्‌ Edited by Praphulla Candra Ray Haris Candra Kaviratna THE ASIATIC SDCIETY MAL CUTTA-700016 ACG 4 , i 2G ^.) ६. 7G woe „९ कर set@ <) ४, + Dato. क, | . wo | 4; क कये ae PREFATORY NOTE The Rasarnava, a twelfth century Sanskrit treatise on Alchemy, is one of the most important scientific works of medieval India. It was edited from several manuscripts by the eminent chemist Sir Prafulla Chandra Roy and Pandit Harischandra Kaviratna and was published 11 the early years of the present century (1908-10) by the Asiatic Society. The book remained out of print for a long time and it was only during the bicentenary of the Society that a decision could be taken for its reprinting, keeping in view the importance of the work and the persistent demand from scholars for it. [ hope the books newly printed by the Society will zo a long way to mecting the needs of scholars and researchers. 12th March, 1985. Chandan Roychaudhuri General Secretary PREFACE While collecting materials for my History of Hindu Chemis- try I was very much struck with the wealth of information and chemical knowledge of which Ras4rnava is the repository. Thus ‘Nature’ in its review of the “History of Hindu Chemistry” ( Vol. I) speaking of the progress of chemistry in ancient India quotes two remarkable passages from Rasdrnava ‹ “Gopper yields a blue flame...that of tin 1s pigeon- coloured ; that of lead is pale-tinted,” and as another example ‹ “A pure metal is that which, when melted in a crucible, does not give off sparks, nor bubbles, nor spurts, nor emits any sound, nor shows any lines on the surface, but is tranquil as a gem” (see pp. 51-52 vs 49-52.) « Among the alchemical Tantras Raisdrnava holds a unique position and I have referred to it in the follewing terms in the Introduction to the History of Hindu Chemistry, Vol. 1., 2nd ed. Intro, [अदा ¢ “It is to bo regretted that of the several works quoted by Madhava Rasdrnava alone seems to have survived to our days. This work is almost unknown in Bengal, and extremely rare even in N. India and the Deccan. We have been fortunate enough # “Nature”, 1903, LXVITI, 51. — foi = em at a ee, | (2) to procure a transcript of it inthe Raghunatha Temple Library, Kashmir, and another from the Oriental MSS. Library, Madras, As one of the earliest works of the kind, which throws a flood of light on the chemical knowledge of the Hindus about the 12th century A.D., Ras&rnava must be regardod as 9 valuable national legacy. [t has, besides, the merit of being the inspirer of several works of the Tatro-chemical period, notably Rasaratna- samuchchaya and Rasendrachintémani.” It wis thought highly desirable that the full and correct text of this great Tantra be presented to the world, and the Pub- lication Committee of the Bibliotheca Indica have laid me under a debt of obligation by acceding to my request to include it in their serics. A serious difficulty, howevor, arose in the way of restoring the text. The MSS. mentioned above were both faulty and defective. [ was, however, fortunate in procuring three more transcripts from the libraries of Bikanir, the Deccan and Mysore respectively. The text of the present work is thus based upon a careful collation of five distinct MSS. It is a remarkable fact that these MSS., though procured from such widely divergent sources, often concur in repeating the same errors, There is a close agreement between the MS. of Bikanir and that of Kashmir~-poasibly they are both derived from the same exemplar. The Kashmir MS. has been found to be on the w-1le cumplote and reliable, and it has been mainly followed. The other MSS. are more or less frarmentary, but these dasjects mem have been of signal service in throwing light upon dgubt- ( 3) ful passages. Additional help has also been derived from a com- parison of several extracts from Rasdéraava with which Rasendra- chintimani, Roasaratnasamuchcnaya, Sarvadarsanasampraha., Yogatarangini etc. abound, In spite of all these collateral ad- vantages there wis mach that could be desired. While the third and concluding part of the present work was in the press, I received a letter कि Kaviréj Durgainarayan Sen Sastri, who had been to Jammu on a professional visit, volunteering his servi- ces for the search of rare Sanskrit MSS. bearing upon Chemistry and Medicine. Among the several MSS. which the scholarly instinct of the Kaviraj had hit upon was one entitled Rasakama- dhenu. Although this work is merely a compilation, i6 proved to mo like a Qod-send, as it is full of lengthy extracts from Rasarnava of remarkable textual accuracy. Indeed, so material has been the help rendered by Rasak&madhenu that 10 has been thonght advisable to draw up a list of corrections based upon this work and it has been inserted as an appendix. As the Preface appears over my signature alone, IT avail myself of this opportunity of expressing my deep obligitions to my collaborator, Pandit Harischandra Kaviratna, on whont has mainly devolved the vast labour of going carefully and = critically through the text of the MSS. He has also drawn up the exhaus- tive table of contents (अनुक्रमणिका) and the alphabetical index with glossary of technical terms, Tt isto be hoped that even 8 casual reader will have no difficulty in finding out the parti-— cular information he is in need of. ( 4 ) T have not attempted here any historical review of the Rasdrnava, The probable date of the work will be found dis- cussed at length in the History of Hindu Chemistry, Vol. I. Introduction, under the Tantric Period and in Vol. IT., Intro., ch. [., under the age of Nigdrj una and the alchemical Tantras. १, ¢, Réy Presidency College, October, 1910, TAMA अनुक्रमणिका | पु प्रथमः पटलः- तन्तावतागः | १.४. दसस्य उत्पत्तिः APA TAA. ५ रसविद्या परा विद्या | | ५ दरसनिन्दाफनल | | <) -- ए, facta: पटलः- दौत्ताविधानः , १०-३५ रसगुरुलक्तणा | १०--१९१ fare ey | | ११--१२ शिष्यानत्तका . | १२-१४ ग्मदोत्ताविधानं | | १९-२४ THA | १६-१७ Tag Mea | । १८. THCY AA: . २१ प्र्रावताराय महाकालपूजनं RE GAA USA — AAT , ३२५-४१ चतुथः पटलः यन्मूषाग्निवयनः ४१-५६ यन्ससग्रहः | । BR era | . ४१ . मूषायन् | | | ४४ MIA | | | ४१ वखमूषा | | | ॥ वरमूषा | | Be. प्रकाशमूषा ् ग्रधमूषा # भस्ममूषा ; , ५० शस्वादोनां विभिव्रवर्णाः खानाः . ५१ कोष्ठकं | | । ५२ महकः | | | ५४ पञ्चमः पटलः अआषधिनिगयः , ५६.६७ रसनियाम कोषध्य, | Y9- ye रसनिजवकारकोषध्यः | ५८.६० रसमार कौषध्यः | | ६०-६ रसवन्धकरौषध्यः | | ६१-६२ द्राविकाः | | ६२ ai fara: | | (२-१२ मूलिकाः | ६३ TANNA जारणे ORT | ६१-६४ SAT: ९४ eT, । १४ नवणा: | महाविषाः | | ६५ उपविषाः तलानि मूताणि पिक्षानि वमाः | | विषः | + THAT: | | ९६ प्रीतवगः | | र HAM: | | | , दरावणानि | ॥ णोधनानि | , घष्ठ; USA -अभकादिलक्षणसंस्कारनिगयः € ७-९४ करि चतुष्टयम्‌ - प्रभ्रक-काम्त-वख-वक्राम्तरूपम्‌ ६८-९४ अभ्रक उत्पत्तिः मेदाः णोधनादोनिच , ६८७५ कान्तस्य मेदाः शोधनादोनि च . , ७६&-८० awe safe: भेदाः मारणादोनि च ८०-९१ " प्रेक्रान्सम्य safe: मेदाः सत्वादोनित्र , <१-८४ ( 8) सप्रमः पटलः- मशारसोप्ररस-लोहलक्षण- संस्कार-रतद्रावणमारण-निणयः . € ५-१२५ महारसाः ( arfaaraz ) । €५-१०७ माकिकस्य sata: भेदाः शोधनादोनि पर्यायश्च ८१५-९८८ विमनस्य शोधनाटोनि ९ Taw, उत्पर्तिः शोधनं पथथायश्च =. ९९-१०० चपलस्य मेदाः weary । १००-१०१ रसकमस्य मेदाः शोधनादोनि पयायश. १०१-१०३ सस्यकस्य उत्पत्तिः गोधनं पय्योयश्च , १०२-१०५ टरद्स्य मेदाः शोधनं पय्यायश्च | १०५- १०७ स्रोतोऽञ्ननस्य शोधनं १०७ उपरमाः ( गन्धकाद्‌) | १०७-११५ गन्धकस्य उत्पत्तिः भेदाः गोधन . १०८-११० तालकस्य Ret WAY , ११०११९१ शिलायाः (मनःगशिलायाः) योधनं . ११११९१२ WUE Het Way , , RRR काशोसस्य मेदाः शोधन afta मेदाः शोधनश्च TATA मेदौ Way , . RRR कह््ठस्य aa ( ५ ) लोहानि (सुवणादि षट्‌ ) | , ११५ gang मेदाः शोधनश्च ; ११५-११९ रजतस्य मेटो Muay । | ११९ ताम्रस्य भेदौ शोधन तोकच्णस्य भेदाः yay | | > १ 9 वङ्गस्य मेदौ नागस्य (सोसकस्य) शोधनं । ११७-.११८ लोष्द्रावविधिः । ११८-१२२ रल्लद्रावविधिः - १२२ १२२ लोरमारणविधिः ` १२२-१२५ अष्टमः पटलः वोजसाघनः १२६-१४० महारसाना रागसख्या - : १२६-१२८ वोजानां साधनं . - १२८-१२० हन्दमेलापनं - Pala, तारां, aT, नागञ्च, War, तोरूणाभ्', १२०-१२२ वोजानां र्नं । १२२- १२४ पक्वोजानि तषां रञख्ननञ्च | १२४-१४० नवमः पटनः -विडकथनः .. १४१-१४४ दशमः पटलः -रमशोधनः . १५४५-१५६ रसस्य लक्षणं, नामानि, मेदाष्ष १४५- १४६ ( ¢) रसस्य खेदनं, मदनं, चारणं, जारणं, द्रावणं, THA, सारणं क्रामणं | खेटनात्‌ AAG, ¢ ह 9 मटनात्‌ MAA, चारणात्‌ वरलकरस, जारणात्‌ बन्न, द्रावणात्‌ एकत्व, TH- नात्‌ रक्षतं, सारणात्‌ व्यापितं क्राम गात्‌ क्रारितवं रसस्य पञ्च गतयः पश्च WaUTA रम(पारद)दोषाः निक्षादि भारान्तानि परिमाणानि भरोषधखटन (समाप) VATA एकदम. Tot — ATT ATT, १५६-१८ रसस्य जारणा रमस्य वालजारणा WIR NT ATA VARIA जारण रसस्य ग्रामदानं-जोणस्य च लक्षणम्‌ विविधा चारणा TAQ WAHT १५० ` १५७-१५८ १५८-१६३ १६२ १६५४ १६५ १९५ ( © ) रसस्य सन्यैटोषविना शनं (ada षष्‌ गुभेन WIAT जोर्णाभ्रकस्म लक्षणं (TY अवस्था) सञ्बेसत्तजारणं . भूचरो जारणा QUIT} जारणा जारणान्तरं जारणाक्रमः रव्रजारणा सोसजारितरसस्य प्रभावः सोसाभ्चजारणं रसस्य संस्काराः (aa), तेषां च लक्षणानि रसस्य शोधनादिक्रमाः-तजन्नानेन च fate: Bem: पटलः — रसस्य "वन्धनं रसस्य बन्धनान्र | TAD बन्धनाम्सर ॥ रसस्य बन्धनाम्तर्‌ रसस्य बन्धनान्तरं रसस्य वन्धनान्तर । ; १९७ १९२ १६८ १७०- १७२ १७२-१७२े १७२-१७४ १७४ १७९ १८१ १८९६ १८९-१९ ° १९ १-१८ ९ १८.४- १९९. १९९८ -२०० २०१-२०४ २०४-२०६ २०६-२०७ २०७-२१० (=) मूच्छितरसस्य प्रभावः . | २१०-२११ रसस्य वन्धनान्तर | २११-२१६ रसवन्भकरो उचटो | २१७ रछ्स्रहोकल्पः | | २१८ स्थलपद्विनोविधिः | ; २१९. कुमुदिनोविधिः । | २२० faaafafu: २२१ षयो ति्मतोतलविधिः | २२२ रसवन्धकरो दग्धारोहा ,, | २२४ रसवन्धकरो कट्तुम्बो ,. | २२९ न्ोरकन्दविधिः | २२७ शाकद्ठत्तविधिः | २२८ देवदालोविधिः | | २२९ श्व लगुक््ञाविधिः | | २२० चन्द्रोटकेन रसवन्नं २३१ कत्तरोरसबन्धनं | | २३४ विषोद्‌रसवन्धनं | २३७ विषढणविधिः . , २४१२४] सश्नोवनो(न)जलविधिः , | २४२-२४७ उशोदकविधिः | २४७-२५१ शलोदकषिषधिः , २५१-२६६ ( € ) शुटिकया श्रटृश्यत्वलाभः वषसहसरजोवनश्च २६२-२६१ रसभस्मरसायनं २९६-२७२ वयोदशः पटलः--द्रूतिबन्नः . २७४-र२८० वर्जारणा, धिविधवन्धनम्‌ | २७४-२७६ दुतिवन्धः, gatat मेलनम्‌ | २७६-२८० चतुर शः पटलः--वच्चवन्धः , २८१-३१४ वजवन्धः (रसस्य) | । २८१-२८७ वखवन्धान्तर (रसस्य) । २८७-२९१५ द्रव्यसंस्कारः | २९५५-२९ € वखभस्म , | २८७-२८ ८ वङ्गस्य । । २८ ८-२०२ सि्वरसः । २०२-२०४ कवः + | | २१२ २१४ पञ्चदशः पटलः-महारसोपरसलोहवनम्धः 324-343 वक्रान्तेन (महारसनान्नापि स्यातेन) रसबन्ध: — वेक्रान्तबन्धः २१६-२२४ वक्रान्तसत्वेन रसवन्धः | २१६ श्वे तवेक्रान्तन ५ | २३१८ Mama ,, | ११९ कषणवक्रान्तेन ,, | 220 ( १० ) पीतवेक्रान्तेन रसवन्धः नोलवक्रान्तेन , | अयस्काम्तेन (महारसनान्नापि स्यातन) — कान्तबश्वः चपलेन ,„ --चपलबन्धः गन्धकेन „, -- गन्ध कबन्धः तालकेन „ --मालकबन्धः कुनखा (मनःशिलया) वन्धः ae: मास्िकादिभिश्च ॥ षोडशः पटलः-रसरञ्मनः रसद्रावणं वचा दिरव्रानां जारणं दरावणद्च जोणरसस्य कापालिरण्ननम्‌ ॥ नानाविधरच्नप्रकाराः सक्दशः पटलः-लोदवेधः i, रसस्य सारणं, प्रतिसारणम्‌, भनुसारणख रसस्य क्रामणं हेमतारदलानि तत्र हमदलं तधा तारदलं २२१ २२२९ $२४-२२५ २३२५-२ ७ २२७- २२५ २२१५ २२६९ १२९२३२८ 222-242 २५४-२५९ ११५४- २५९ २५६९२५८ २५८ २६० २६९०. २७२ २५२-२८ ५८ २०२- २७४ २७४-२५ २७५-२९७ २०५५२८६ १८६२८. ( ११ ) रसवेधः | । | उद्ाटः, रसविहनागः . अहटादश्चः पटलः-- + देशोधनं . श्रारोरमेवनम्‌ सेतोकरणम्‌ | वचजोणेरसभत्तषणम्‌ | लोहजोणभस्मरसभक्षणम्‌ ३८ 9 -२८ ८ २८८-३८ € ४००-४२६ £ ० ०--४ ०१ ४ ०१-४०२ ४०२-४०२ ४ ०२-४०४ ४०४-8४०५ रेमजोणभस्मरसभत्तगं AMAT TATA AT हेमादिजोणभस्मरममक्तणफलम्‌ रमवोरक्षणोपायाः वच्वभस्मरसायनम्‌ वम ्वदसायने उपचारः WATE दुगतिः रसस्य क्रामणोपायाः रससेवनकाले वजनोयानिं | तत्काले सेवनोयानि carta श्रनिष्टानि | देदषेधः--ल्वग्वेधः, मांसषेधः, THAY:, #०५-४०६ १ ०६.४०९. ४१०-४११ ४११-४१४ ४१४-४१५ ४ १५-४१९ ४१७-४१८ ४१८१४२० VRO- FR ४२९१-४२२ ( १२ ) श्रशिवेधः, मज्नवेधः,“नाडोषेधः, धातुवेधः, क वचवेघः । ४२२-४२४ एतेषां वधानां फलानि । ४२३-४२४ तक्रादिमदनम्‌ । ४२४ अ्रजरामरत्वलाभः | ४२१५ वच्ाङ्मुन्दरोगुरिका ४२७ सब्बेसिहिदा afar. | ४२८ रसशास्न्नानविष्टोनस्य निन्दा ४२९ Wa गोलवन्धनम्‌ .. । ४२० श्रन्यः वच्वन्धः ~ + ४२२ वद्रसप्रभावकथनम्‌- तप्तकटाहे रससिदस्य पसः देदक्तेपणं, तत॒ satay , दिव्य- कन्यागमनम्‌, तया सह faxata गमनम्‌, AA Aaya: प्रलये विलयश्च .* le । ४२२-४२६ रसाणेवम्‌ पारदादिरसोपरसविषयकं aa a ग्रोलश्रोयुक्त- वङ्गदेशोयासियाटिकसमिवैरनुन्नया कलिकाता-प्रेसिरण्धौ कलेले cerry fe. qafe.—fq एष्‌. छि.--उपाचिदयथारिषा चिष्ट्दरसायनेतिषासप्रयेबा योप्रफुल्षचन्द्र-रायेख तचा तदोष करणस संस्का ध्यापक चरे ४ शरोहरिखन्द्र-कविरजेन अकलित euifiry | रै कलिकाता-राजधान्याम्‌ waranty २७ संख्यक- भवने way शौडितत्रतचहोपाष्यापैन gira पाकेषह्मणख-५७ खं स कामवनात्‌ प्राचितख् | प्रकाण्डः CSR | Title Page of the first edition of Rasarnave रसाणेवम्‌ | ee ee ॐ गरोगणेशाय नमः । Yaa. पटल. | यस्मिन्‌ Wed यतः Wad यः सन्ने USAAF यः | यश्च asa नित्यं तस्म सव्वात्मने नमः ॥ १॥' कन्ामशिखरे रम्ये नानारलविभू षित | नानाद्रुमलताकोगं गुप्तमंबन्धवजिते ॥ २ ॥ देवदेवं सुखासोनं नौलकण्ठं त्रिलोचनम्‌ । प्रणम्य शिरसा Zat पाव्वेतो परिषच्छति॥२॥ SYA । टेवदटेव Aled कान HASTE | कृुलकोन-महाकाल सिदकोनादिनाश्न ॥ 8 | =-= > => न -- न = (1) The portion trom the fist तोष्ये to the first hemisteh of the sathay wanting in the Bikani MS ¢B) = Slokas [जा ' fist tu the q3rd are wanting in the Madras Ms (AM). Rasarnava, Vol. [. base +. रसा ^ लग्रसादाच्छरतं सन मशेषमवधारितम्‌ | यटि तेऽहमनुग्राह्या यद्यदहं तव THAT I ५॥ सूचिता म्तन्चषु या पुनन प्रकाशिता | जोव्युक्तिरियं नाध कोश वक्महसि ॥ ६ ॥ NAT उवाच, माधु साघु महाभागी माधु पव्वेतनन्दिनि। साधुप्रषटतयादटेवि भक्तानां हितकाम्यया ॥ ७॥ श्रजरामरटेरस्य गिवतादासायवदनम्‌ | जोवन्मुकतिमहारेवि टेवानामपि ear | =e पिक्डपाते च यो ate म च मोक्तो निरथकः। पिण्ड तु एतिते देवि गहभोऽपि विमुच्यत ॥ € ॥ यदि सुक्किभगक्तामे fa a qafe! गहभाः। प्रजाथ ठपभासव faa मुक्ता गणास्विके ॥ १०॥ तस्मात्‌ Haag? fow र्व रसायनः | शुक्रम्‌ पुरषाणां यदि सुक्गिनिप्रवणात्‌ ॥ ११॥ faa सक्ता महाटेवि खानशूकरजातयः। षड दशनेऽपि मुक्तिम्‌ टशिता पिश्पातने i १२॥ करामनलकवत्‌" मापि प्रत्यत्नं aa अ्रकथ्यमपि cata aga कथयामि au १३॥ (1) Kasmir Ms. (र) 1५.५4, मुखात्‌, which 1) वा प, (2) मन्य ट्भ्रनसगरद reads Tat रत्त५4त्‌. (3) + reads केरमामलवत्‌, whieh 1 in- accurate. Waa. पटल, | र्‌ शून्यपापो wars! न पिण्डं धारयेत्‌ क्रचित्‌ | देवानामपि Safa gad पिर्डधारणम्‌ ॥ १४ | fa पुनमानुषाणान्तु घरणोतलवामिनाम्‌ । WH AZ कुतो wa: wa ay कुतः क्रिया ॥ eva क्रियानष्टः कुतो वयोगः योगे aye कृतो गति; | गलिनष्टः कुतो माक्तो मान्न नष्ट न किञ्चन । ee | (तन्‌ पिण्डा महाभाग tama: प्रयत्नतः I)! खोदेव्यवाच। wa ginaed तु देवदेव ya मवा तम्मव्युपाय म gis यद्यस्ति कर्षा मयि ॥ १७१ ोभरव उवाच । कश्यारान टेवगि प्राप्यत पिक्डधायमम्‌ | tay प्रवनयति कश्च्योगा feat सनः ॥ ak | मूच्छितो era व्याविः मृता जवन स्म्‌ । qa, खचरत कुयात्‌ रसो वायुर सरवि॥ ee ५ Walaa, Geta ज्ञानं पवनधारणात्‌ । (1) KO reads TAY PU aH, Which seems to be 11101... Ty LUCIE’ ६ , (२) विदान faa , गतनट afar apathy + | Koreads dt मष्ट, \. 1] 1. in Cay. De. 0141100 1 8 without athxing assed umber to 1; (4) मु ट्‌ म (1 | tag qa मागा read aa (5) मट्‌ म qeids इरत away (0) 1), toto and the rgth slokas ६११५. quoted 1) भृ. द च TATU तत्र ofa स्थिरं पिण्डं यत्र Wat रसः प्रभुः ॥ २० ॥ भ्रचिराज्लायते देवि शरोरमजरामरम्‌ | मनस यथा VATA! रसयोगादवाप्यते॥ २१॥ सत्यं सः लभत देवि wt विन्नानपूव्वकम्‌? | तस्य“ ware सिध्यन्ति योऽग्राति, मृतसूतकम्‌ ॥ २२ | यावत्र शक्तिपातसु न यावत्‌ पाश RTA | तावत्तस्य कुतो gfe.’ जायते waar ॥ २२ | मदयमांसरता नित्यं भगलिङ्गषु ये रताः | तेषां विनष्टबुदौनां रसन्नानं सुदुर्लभम्‌ ॥ २४ + कुलशासनदहोनानां सदशनमकाङ्किणाम्‌ | न सिध्यति रसो देवि पिवन्ति मृगढण्णिकाम्‌ ॥ ९५ ॥ गोमासं भक्तयेदुयसु पिवेदमरवारुणोम्‌ | Halas तमहं मन्य रसन्नमपरेऽधमा; | २६॥ न गभः संप्रदायार्थः रसो गर्भो विधोयते | तनायं लभते fate न fate: सूतकं विना | २७ ॥ = -- — “~= == tis es ame es — नक च = — ~= ~न + -न-9-~ = वि ~~ => eee, re rrr meet gee ~ ~> ~ ~ ~ क = | सि न 9 (1) र. चि. reads ममाधानम्‌. (2) स्वश्च, a vartant in. चि, (3) र, चि. reads विज्ञान भे(गपून्चकम्‌. (4) सव्य, 2 variant inv. चि. which 1 not appropriate here. (5) kK reads 974 11) the sense of अराति, (6) र. चि. reads शक्ति, which is tautological, (7) ब. वि. reads हिः. (8) We तं ala agate agian मन्य. कलोनशन्द्‌दतपत्रं alla लीकनिन्दा TOT | अन्ध Wea त Tas मन्यन्त इत्यध; | (५) We have adopted the reading in q चि, प्रथमः पटलः | y यावत्र SCALA भक्षयेत्‌ पारदं रसम्‌ | तावत्तस्य कुतो मुक्तिः कुतः पिण्डस्य धारणम्‌ ॥ २८ ॥' मदयमांसरताप्रन्नाः मोहिताः शिवमायया | जल्पन्ति च वयं qat यास्यामः शिवमन्दिरम्‌ ॥ २९ ॥ पिर्डधारणयोगे च निस्प्रदा मन्दबुदयः | खर्डन्नानेन टृवेशि रचितं सचराचरम्‌ ॥ २० ॥ ae? खेचरत्वं च शिवत्वं येन लभ्यते | तादश तु रसन्नाने निव्याभ्यासं कुर्‌ प्रिये॥२१। MSHA | शवतारं TAL माहामातु ATT । खा तुमिच्छामि देवेश वक्तुमहसि तत्वतः ॥ २२ ॥ ओभेरव उवाच, ay LE महाभागे गृद्यादृगुद्यतर त्या | ्रनुग्रहकर ध्यानं लाकानासुपकारकम्‌ ॥ २२ ॥ लं माता सन्बेभूतानां पिता चाहं सनातनः | इयोश्च यो रसो देवि महामेशुनसम्भवः ॥ २४ ॥ ata: सम्भवादेविःऽ पारदः क त्तितो wee । (1) र. चि. exactly quotes this 61०11. (~) + reads मदमांसरत। wat, which is inc. (3) K reads सहिता, which seems to be an error of the scribe. (4) K reads सनातनम्‌, which 15 inc. ‘This gloka (34th) is also found in «. fa. (5) K reads खरतस भवोदेवि, which is absurd, being gram. untenable. (0) K reads मद्रा, which ts ine. ६ रसाणवै पारदो गदितो यश्च पराधं साधकोक्मः॥ २५॥ aaa! aam देवि मम प्रत्यङ्सम्भवः। मम Seta यस्मात्‌ रसस्तनायमुच्यतेः ॥ २६ ॥ दशनात्‌ स्पश नात्‌ तस्य भक्षणात्‌ स्मरणादपि | पूजना प्रदानाश्च* दश्यते षड्‌ विधं फलम्‌ ॥ २७ | केदारादोनि लिङ्गानि एथिव्यां यानि कानि चः | तानिदृष्टातु यत्पुखं तत्पुख्ं रसदशनात्‌ ॥ ३८ ॥ चन्दनागुरुकपूरकुडुःमान्तगतो रसः । मूच्छितः गिवपूजायांऽ शरिवसात्रिष्यसिये ॥ ३९ ॥ भक्तणात्‌ परमेशानि हन्ति पापच्रयं रसः । तथा तापत्रयं हन्ति रोगान्‌ दोष्रच्रयोडवान्‌ ॥ ४० ॥ eau ब्रद्मनिष्णातेः" प्राप्यते परमं पदम्‌ | ्व्योमकणिकान्तःख-रसेन्द्रस्य agar ॥ se io सरणान्मु्ते° पापः सदयो जग्मान्तराजितः ॥ ४२ ॥ खयंभूलिङ्गसादसेः'° यत्फलं सम्यगर्चनात्‌ | NE ante न~ ~= क क्कः न्क Sm ~ ~ -- ~ ~~ A, mR -- ^~ - -- ~ ल A I yt ir ~ ewe 9 Or eee (1) स. द्‌. त. reads guisay. (2) ~ reads रसमेनं aqua, which is gram, inc. We have adopted the variant in स. @. स. (3) र. fa. reads aqary fad. (4) स. द. reads पजनात्‌ Taare. “1111 variant exactly agrees with that in @. fq. (5) @@ स. and र. चि. read कानिचित्‌. (6) शिवपूना सा) a variant in र, चि, (7) र. चि. reads ब्रहमपिषादो ५ (8) The reading in र. चि. is as follows :--तदोमकण्कि- We TYE परमेग्ररि. (9) wey faqua, a variant 10 © चि. (10) K reads साहसः, # 11011 is inc. Waa, पटलः | ॐ त्फलं कोटिगुणितं रसलिद्धाश्नाशषेत्‌ ॥ ४२ ॥ अधमः खगवादस्तं' विलषादस्त्‌ मध्यमः | उत्तमो मन्ववादसतु रसवादो महोत्तम ?॥ ४४) मग्ततन्व्रपरित्नानं रसयोगस्यः दूषकाः* प्रयान्ति नरकं सव्वं छिचवा सुक्षतसश्चयम्‌ ॥ ४५॥ रसविद्या परा विदा ब्रलोक्येऽपि gear भुकतिसुक्तिकरो यस्मात्‌ तस्मादेया गुणान्विते: ॥ ४६ ॥ श्रस्तोति भाषते कथित्‌ किव्रास्तोति भाषते। श्रास्तिके तु भदल्सिहिः त्स्य सिद्धयति भूतले ॥ vo ti नाम्विकेनानुभावनः नास्ति नास्तीति यो वदेत्‌ । तस्य नास्ति प्रिये मिदिजन्मकोटिशतेरपि । ४८ ॥ ब्रदह्मन्नानन मुक्ताऽसौ पापौ यो" रसनिन्द्कः। (1) M reads waaay. रससार reads भ्रन्यवाद्‌ in place of qane, and @aaiz in place ot विलव।द्‌. (2) Taaelaaiwa:, 2 variant in M, which is gram. inc. (3) रसो alae, a variant in K, which seems to be ine. M reads रसवद्‌. (4) Kereads दूषकः, which is inc. M reads yaar, which deteriorates the sense. (5) K reads taa@, which has no sense here. (6) M reads च wat, which agrees with « fa. (1) हति Yaad यस्मात्‌ तब्माजत्या गुणान्विता is the reading पार्‌. चि. (8) भस्तोति भाषते यस्तु, a variant in M. (9) mfaaa तु area, a variant in M. (10) M reads पापीयान्‌. सोऽयक्तो a: पापौ, a variant in <. चि. c रसाणवै नाहं बाता भष aa’ जन्मकोटिश्शतेरपि ॥ ४९ ॥ ्वानोऽयं जायते देवि यावत्‌? जक्रसहस्तकम्‌ । भरिकोटिजन्मलक्तषाणि माजारो जायते रसात्‌ | रासभो लस्षजग्ानि लक्षजग्मानि वायसः ॥ ५० ut afaat लक्षजन्मानि Hart जकलक्षकम्‌ । रप्रको लक्षजन्मानि यः पापो रसनिन्दकः ॥ ५१॥ श्रालापं WaT यः कुर्याद्रसनिन्द वौ | यावन्नन्मसहस्रं तु स भवेहःखपोडितः ॥ ५२ ॥ रसवोयविपाके च सूतकःस्वमृतोपमः। तन जश्मजराव्याधोन्‌* हरते सूतकः प्रिये ॥ ५२ ॥ गुरुमाराधयेत्‌ ya विश्दनान्तरातना० । संप्रदायं प्रयच्छन्ति" गुरौ qe मरोचयः ॥ ५४ ॥ (1) K reads भवेन्चस्य ; so also द.चि. M reads ata. Both are gram. inc. The correct reading ts either warqe or भवे तख. (2) 1; reads वन्प्रकटो. (3) walt जायते सोऽपि वाति, a variant in M. (4) Slokas 50—52 arc wanting in M. ‘The sense of रसात्‌ is not accurate. (5) करकटः, avariant in K, is palpably an error of the scribe. (0) The hemistich as quoted in र. वि. as follows :—aqraqarragaiq स भवेत्‌ पापपोडितिः. = (7) रमो ataf विपाकं चा पारद्‌, a variant in M, which is gram. inc. (8) M reads जन््मजराब्याघौः. (y) This charana is wanting in M. (19) 2 reads संप्रदायमप्रच्छन्ति, which has 110 sense here. Waa: Tea: | €. yeaa विना कम्म यः कुय्यान्मू्चेतनः' । स याति निष्फलं कम्म खप्रलयं घनं यथाः ॥ ५५ ॥ यः कश्च कुरुते दृष्टं तस्य लाभः* पटे पटे | कारयेद्रसवादन्तु Tet गुरुणा प्रिये uve | सिदुगपायोपदेणोऽयसुभयोर्भोगमोक्षदः ।5 रसाणवं महातन्वऽमिदं परमदुल्लभम्‌ ॥ ५७ ॥ गोप्यं गुरुप्रसादेन लब्धं स्यात्‌ फलसिदये |’ लमा, CARAT ASHE समाचरेत्‌ ॥ ५८ ॥ अनुन्नातश्च गुरुणा लम" चान्नां रसादुःणोम्‌ ।* wal aq array साधयेद्रसभंरवम्‌ ॥ ५८ ॥ एवमुक्ता रसोत्पत्तिः मादहामगञ्ः' सुरेश्वरि | तम्ममाचच्छ' देवेशि किमन्यच्छातुमिच्छसि i ६० ॥ (1) Breads faa, which is 106. मूदृचेतसा, a variantin M. (2) B and M read a. (3) Breads यधा धनं. M reads खय qa यचा घनम्‌, which 15 senseless. (4) Band K read लाभ, which ts gram. inc. M reads gra, which is absurd. (5) Breads aaa. "11113 hemistich iy wanting in M. (0) रमाणवमिट aaa, a vanant in >. (7) ‘This hemistich is wanting in AM. (8) WaT g, a variant in M. (५) B reads MBI MIA. 11119 hemistich 15 wanting in M. (10) Jb reads भरवौतनु.- + reads भरव)मन्‌. (11) WN reads Talaid महात्मा, which 19 ^ Ing. (12) DB reads aarafa, which b inc. hi hemouch 13 १ .411.11 in M. in B and that in M. १० | रसाशंषै दूति ओोपाव्यैतोपरभे्रसंवाटे, दरसाणशषे रससंहितायां? AMAA नामः प्रथमः पटल्लः Weil हितोयः WET: | ie @ (®) कि Tears । रसोपदेशदाता च' कथं Wires मे? प्रभो | frag कथं टैव रसानुष्ठानतत्मरः ॥ १ ॥ TAT उवाच । fae निरद्षारो लोभमायाविवल्निंतः | कुलमागरतो निलयं गुरपूजारतश्च यः ॥ २ ॥* ETT (1) Napsalaraaceare is wanting in M. (2) eafeerat is wan- ting in M. (3) B reads रसाववारो नाम. (1) Kreads रसरोपरखदाता. We have adopted partly the reading (3) < reads रसं, which is senseless. of yaya. This 81018 is wanting in M. (2) कथं मम वद्‌, a variant in B and M. (4) B reads waaqen instead हितोयः पटलः | ११ zn: शिष्योपटेशन्ः' शक्गिमान्‌ गतमत्सरः? | धर्मान्न सत्यवाक्‌ SM: गोलवान्‌ गुणवान्‌ एचिः ॥ २॥ परनेकरसशास्त्रन्नो रसमण्डपकोविदः ।४ दरसदोक्षाविभ्रानन्नो यन््लौषधि^महारसान्‌ ॥ ४ ॥ रागषंख्यांः वोजकलां हन्ड^मेलापनं विडम्‌ | tea’ सारणं तलं दलानि क्रामणानि चः ॥ ५॥ वर्णोत्कषं" sag जारणां बालवदयोः' । खेचरी भूचरीं चैव यो वेत्ति स गुरुमतः" ॥ ६ ॥ टरेणशकालक्रियाभिन्नो'ऽ दयादाचिखसंयुतः | लोभमायाविनिर्मक्ो मन्त्ानुष्टानतत्परः ॥ ७ ॥ सासुद्रलक्षणोपेतो TAT गुरुवत्सलः । रिग (1) शिष्यो विशेषतः, a variant in 8. शिष्योविनोतद्, a variant in M. 001, are inc. (2) K reads fawat:, which breaks the metre. We have adopted the reading in M. (3) ‘The portion from waa: to काविदः is wanting in }{. B reads fatara, which 15 inc. (4) Breads fea. K reads मन्तोषध. Both are inc. (5) रागततस्थां, 2 variant inK. (6) ए reads विजकर्ला, which 15 inc. K reads इन्द, which is a palpable mistake. (7) M reads tga. (8) @ew,avariantin K. (9) K reads बलाद्रिष्कुम- नानि च. दलामौकामणानि च, 2 variant in M, which seems to be inc. (10) K reads watend, which is gram. inc. (11) जारणादलदहये, 2 variant in K. (12) B has फे चरि, and yaft, which are inc. खेचरौशेव यो वेत्ति भूचरो * स गुरभवेत्‌, a variant in M. (13) टेशक्षालक्रियामिष्, a variant in K, which cannot be reconciled without the word q#: to be understood. १२ रसाणषै देवामिनि' यो गिनोचक्र-कुलप्रूजारतः सदा । शिष्यो विनीतस्तन्वन्नः सत्यवादो eam ॥ ८ ॥ ये नराः, कुम्पकुदाल-ध्वजशं खादिलाञ्कितेः+ | कर+रधिष्ठिता देवि योज्यास्ते निधिसाधने९॥ € ॥ बलवन्तो महा स्वाः क्ष्ण रक्तःविलो चनाः | वक्रघोणाः° सदा० क्रुराः प्रशस्ता विल, ' साधने ॥ १० | निमांस'°मृह पिष्डोकान्‌3 रक्ञके शान्‌ गतालसान्‌'* । कठटिनानुष्णपादां श्ःः धातुवारे'ऽ नियोजयेत्‌ ॥ ११॥ aret परोक्षयेष्टवि साधकान्‌"ः सुसमाहितान्‌ | ब्राह्मणान्‌ त्षचियान्‌ वेश्यान्‌ शूद्रंघानुक्रमेण qs nex | जितैन्दियाः क्रेशसहा नित्योदयमसमन्विताः | ए a Ly er Nah nit ln aT tu, center i भ tr re जानन्यणका) = क र कोक कर (1) A reads देवाग्रौ, which 15 inc. (2) K reads fag? instead of fag}. ‘The portion beginning from @twaraifafamat and ending in सन्यव।दौ faq: is not to be found in M. (3) K reads az (without faaa), which is absurd and ine. (4) B reads arse. K reads ल्तणः. (5) M reads aw, which is inappropriate. (6) fafwena, 2 variant in M. (7) K reads aerary, which is gram. ine. (8) Breads aurea. (9) K reads वक्रघोराः. (10) सवा, 2 variant in K, which is meaningless. (11) K reads fara, which is a mere expletive. (12) Kreads निमांमा. (13) B reads qéfqwia. M reads मूरफलिकान्‌, (14) Kreads taanryarfaan. (15) K reads कटिनाव्शपादाश्र. कदि- arqy...3, an incomplete varjant in M. (16) ~ reads qratafe. (17) Mreads साधनान्‌, which is gram. inc. (18) ब्राह्मणं ofaa dai OZ चातुक्रमेण तु, 2 variant in hk. M has instead of q. feata: पटलः । १३ शूराश्च कछतविद्याचच प्रशस्ताः' साधकाः प्रिये i १३॥ रसदोक्ताविष्टोना ये? प्रोक्ञलक्षणवजिता; | विश्नावकाः पापरता वजयेत्तान्‌* प्रयब्नतः ॥ १४ ॥ दुशचारिणो दुराचारा निष्ठुरा कलहप्रिया | बह्वाशिनोऽ च दुधित्ता कोटराच्तौ च निद्या , रसनिन्दाकरो या च तां नारीं परिवजयेत्‌ ॥ १५॥ ‡टशोभिवरारोहेऽ सम्पूणं चितिमण्डलम्‌ |’ न तादशो. भवेन्रारो यादृशो रसबन्धकौ ॥ १६ 1? काकिणो कोकणो नारो तथेव काञ्धिकाचिनो ।1 RUT ऋतुमतो सा नारो काकिणो स्मता ॥ १७॥ उभयपक्ते ऋतुमतो कला नारो staat मता!) ॥ १८ ॥ शुक्तपत्ते ऋतुमतो सा नारो"? काञ्चिकाचिनो ॥ १९ | AS भाद = मिनन 99 ae Ere क | + hg (1) + ९05 विन्नेयाः. The portion commencing from the 14th loka and ending in the first hemistich of the 4sth is wanting in M. (2) K reads नरा gienfagtary. = (3) ८ 15205 भअवैशवान्यायरताः, (4) K reads वज्ञधे तान्‌, which 15 gram. inc. (5) B reads qarna. (6) K reads seat, which is palpably inc. (7) K has सम्पणसितिमण्डले. (8) K reads area च. (9) Cf. caxaeqaa, Chap. VI. slokas 34— 23. (10) काकणो aifaanafa ataet, a variant in K, which we have not adopted for its deficiency in words and defect in metre. क. र, स. reads wifaat in lieu of arfaat. (11) उभयपरे कतुमतौ a ated, 21 variant in K, where some words are wanting. (12) This word is not found in kK. The slokas 17—19 are not छात in J, ree eet nn en rir Pt १४ | रसाणेवं नवयोवनसम्पन्रा सुरूपा चार्हासिनो । BAAN तुया नारो alcrerafwar सदा॥२०॥ प्रियालापकरो' नित्यं शिवशास्नकधाप्रिया | पद्मा कारः मुखं यस्या दृ्टिरिम्दोवराक्षतिः ॥ २१॥ दशना AMGEN: प्रवालसटह शो ऽधर;3 | यस्याः पयोधरौ देवि तुङ्गपोनौ समावुभौ ॥ २२ ॥ अखल्यपत्रसटशो योनो यस्या भगः समः ।* यत्पादौ मांसलौ faa वत्तेलावत्तरोमकौः ॥ २२॥ ष्यामा च मध्ये क्षामा च तन्वौ भक्तिपरा शि । पद्चिनोसातु विन्या प्रसनब्राऽ सृगलोचना ¦ २४॥ पूणिमायाममायां वा 08 पके रजखला । षड्भेदा काकिणो नाम्रा पृत्वेप्रोक्ता रसप्रदा ॥ २५ ॥ यम्य तुष्ट महादेवस्तस्य सिद्द" रसायनं । तयव। ' देवदेवि camara कारयेत्‌ ॥ RE | a - न्मी) प विणि कि वि थ 9 ए । { ष , Ee ee ^ re ए ` (1) प्रियालापकरि, a variant in K, which 15 inc. (2) K has सदा wad. (3) 1 1८०0; प्रवाल्लसटशाधरा. £ has qua qagen प्रवालसदशघमर, which seems to be inc. (4) श्रग्रलयपवसट शयोनिदेशसुशौोमिता, a variant 17) र. र. स. (६) वर्चलावैकरोमको, a variant in B. (6) मध्यपूष्छा च, a variant in kh, (7) भक्तौपरा, a variant in K, which 15 inc. (8) B reads सतत. (9) The 25th Sloka is not found in 1. (19) B reads तद्य fawafa तादशं. Ko reads fafg, which is gram. inc, (11) + reads तध्व, हितोयः पटलः | १५ तस्य fe निश्चला afefafaar रससाध्ने । vargas शिष्य gate: सिहिभाग्भवत्‌ ॥ २७ ॥ ओोदेब्युवाच | | $टरेलक्षणः' नारीं कुतः प्राप्रोति साधकः । qq रूपं महाटेव लक्षणं नात्र विद्यते ॥ २८ ॥ aan विद्यते aa भावना ata विद्यते | भरधवा QOBATAT रूपं केन प्रवत्तते ॥ २९ ॥ लक्षणत्रितयः कुत्र त्वया दृष्ट महेश्वर | तदेतज्जायतं येन तमुपायं वद Wal? ॥ Bo tt UT उवाच | ay देवि परं qe यत्सुरोरपि दुलभम्‌ । पितुः सदाश्विाल्नातं* जन्म यच्चण्डिकोदरे uae et तासां gfauaefa निग्मला रससाधने | दापयेच्च रितामन्तं जपेत्तंः दपवजिंता० ॥ ३२ ॥ aan’ ATTA तु जायते सा सुलक्षणा | बहा तु खेचरो सुदट्रां जपेत्‌ फट्‌कारभेरवोम्‌ ॥ २२ ॥ > ~~~ —— (1) K 1605 सूक्राद्छत्रोपगोभितां, which isa palpable error of the ecribe. (2) वरदाभयहस्ताय) a variant in K. पाशमयी च वामाभ्यां, a variant in M, wherein the first term is grammatically incurrect. (3) रसदा, a reading in M. (4) K reads yaaa सुवन, a variant in M, which ought to be सुवनेभौख. (5) K reads मदनं. (6) K reads विद्यया, which is incorrect, This charana “faar परमदुर्नभा* is the remark made by S’iva to draw special attention of his consorte This बिद्या is to be communicated by the गु to his fae (see sloka 82). (१) धपदोपेः सुनेषै्ोः, a variant in-K. (8) K reads शन्तिपादठेख नि. घोषः. M reads आखपाठद निर्घोषः. We have adupted the above reading after collating all the texts. (9) £ reads निःखनः. (10) K reads wa fave ara | feala: पटलः । २ भूतेभ्यो यश्शरलभ्यो' पिशाचेभ्यश्च zag ॥ oye अघधोरमन्वसंयुक्षःमोङ्कारादिनमोऽन्तकम्‌ । समब्येकम्पा करः देवि विप्नोपद्रवमा शमम्‌“ ॥ og ॥ यथाशक्ति जपित्वा तु विद्धाभेव रसाङ्कशोम्‌ 1° ae विधाय 2afa योनिचक्रं? समेखलम्‌ ॥ 98 ॥ तचाज्यतिखलसंयुक्तं होम कला MAT तु। कलशं खापयेंदेवि cage फलाग्बितम्‌” ॥ ७८ # पश्चरब्रसमोपेतं वासोभिः परिवैश्टितम्‌ । तजा्टादश्विद्याभिरभिमन्त Wea एक्‌ ॥ ७८ ॥ गन्धपुष्मादिभिः पूरेः पलदरुपशोभितम्‌ । परष्येपा चर्चः” संपूज्य awa साधकम्‌? ॥ ८० ॥ शतमष्टोत्तरं चवमष्येपाज्रोदकेनः° तु । spe ee er a re cee er 0 sears + ae At (1) Both K and M read यच्चरदचेभ्वः, which is grammatically in- eorrect, the term being रकस and not tw. (2) M reads सयुक्त; which is incorrect. (2) सम्बकणाकरं, a variant in M, which is meaningless. (4) K reads विच्नोपद्रनाश्नम्‌, which is palpably an error of the scribe. M adds here after the 76th gloka wqultzise ate sfa मन्तु नमोऽम्तकम्‌, which we have rejected as it is redundant. (६) K reads विद्छोपविद्या विद्या तु, which has no clear sense. (6) योनि- am, a variant in K, (7) पयःपूरफलायितम्‌, a reading in M. (8) K reads warent. (9) M reads ald. (10) K reads afqqreg. (11) Both K and M read a¢aqnee, which is incorrect. M reads aww, whici) is grammatically untenable. (12) चेव मनुपादीदकेन, ॐ variant in K, २४ रमाण ग्रभिषिश्थः विधानेन कुखतोयेन मन्वित्‌ ॥ ८१ ॥ विद्यामुपदिशेदवि पाठयेद्रससाधकम्‌" | कुमारोयोगिनोयो गिर्साधकांञ्च यथोचितंः+ ॥ ८२ # तपयेदब्रपानेशः जागरं AY कारयेत्‌ । एवंविहितदोक्षसुऽ साधकः मुरनायिके ॥ ८२ ॥ महाभूतमयीं तत्र वणपश्चकसंयुताम्‌९ । पञ्चवोजासि कां° विद्यां प्राणायामामसूवरक्षे0 ॥ cy ॥ मुद्रां रसाङ् शो बध्वा लक्षमेकं HAs । तस्य सिध्यति देवेगि निविघ्रं रसभरवः॥८५ ॥ प्रणवादिनमोऽन्तसु तपणान्ते जपः परः | ्रर्ता चन्दनं! > स्यं पुष्पमस्तयधुपनम्‌)9 ॥ ८६ ॥ AWA महादोपमप्रतियषशघण्टिकाम्‌'* | ee ee oe © tae नि eee eres => eet 99 > 9 Ge ee 0 ' ता [10 त्‌ ह अः (1) K reads अभिविच, which 15 incorrect. (2) K reads शाधक, which 15 incorrect, M reads शासन, which conveys a different idea. (3) K reads यामो, which is erroneous. (4) M reads giyara ययी faa, wherein the first term 15 incorrect, (5) टानपरानेख, a Variant in M. (6) K reads ete तु, which is erroneous. (7) M reads aaj, which means dependent, (8) वर्णास at ayifiai, a variant in M. (9) पचवदाद्छिक्ां, a reading in K, which is absurd. (12) K reads प्राणायास।नपूतक्, M reads arqrqrraaag. We have adopted the above reading after collating all the teats. (1) {६ reads परम्‌. प्रयव;दिनमोन खादना जपः परः, a variant in M. (12) K reads yea, (12) M reads पुपकंम्‌ (14) M reads a fim दिवोः पटलः | २५ पायसं महेशानि सन्वेभूतदयामकम्‌? ॥ ८७ ॥ सं ष्ट द्माराघयेगरेवौऽ स भवेस्िदिभाज॑नम्‌* । ave वा शतं वापि fread संजपेटिमाम्‌४ ॥ ct ॥ पस्था भ्राज्राशप्रसादेनं जायते खेचरो ca: । दिष्थोषध्यख्च तस्येव सिध्यन्ति शश्वन्त ॥ ८९ # WANT CATE बने मत्तगजं यथी | TATA THe प्राप्य सोदति? ॥ ९० ॥ वि यया सह मन्तव्यं गुरोः” सक्ष्प्रदायिनः | रसप्रयोगजातन्तु'' सम्मतः सिदहिमिष्छता a ९११ भथ प्रश्रावतारायः? पूर्व्वो रसभेरवम्‌ । समाहितमना ध्यायेत्‌ तदालोनं13 समाचरेत्‌ ॥ ९२ ॥ ~ ~~ नन ~~ ~ ~ न्क ee = ~ ee => ए जिनो [डि अ ~~ ee ~= ------ = (1) K reads पायस्रानि, which seems to be incorrect. (2) सभव अूतमयाव्मकम्‌, a reading in M. (3) Mreads दधि, which makes the sentence incomplete. (4) awa 15 the reading in M. fafg- भमन्‌: is the reading in K, (5) faaan सन्चपेदिमाम्‌, a variant in M, wherein the first term is incorrect. (6) sersat is the reading in Kk, which 1§ not correct. (7) रसाङ्शायुकै, a variant in K, In this reading no nominative to सौदतिं is to be found. (8) K reads सिध्यसि, which is absurd. (9) Kreads waar, which is senseless, (10) K reads गुते (without विसमे), which is etroneous, (11) M reads रसप्रयोगजातस्तु, which is incorrect. [जात is neuter, | (12) श्रावताराय is the reading in M, which is an evident ला०- of the ` scribe. (13) M reads नामालन. © ~+ २९ श्साशव परणाहते' MT मनः कला निरामये | करन्यासं पुराः क्रत्वा अङ्गन्यासमनन्तरम्‌ | यथाश्कि जपेग्मन्तं रसेन्द्रस्य समाहितः ॥<९३॥ चतुष्कोणं पुनः" कत्वा मध्ये षट्‌कोलमण्डलम्‌; | हस्तमातं हिष्स्तं वा तग्डलेविमलेलिखेत्‌ ॥ ८.४ # सुगन्धलेपिते खाने पूजयेश्वन्द नादिभिः ॥ ९५ ॥ कखिकायांः न्यसेद्‌ वि, पूर्वोक्तं रसभेरवम्‌ | षट्‌ को णे° देक्ताषटकं महाकालादरि विन्यसेत्‌ ॥ < ९ | महाकालं Hera at वखखवोरकम्‌ 1 | न्यसेत्‌ क्रोधश्च कङ्कालं मालामन्तेः समच्चयेत्‌ ॥ ९७ ॥ estat ga sivist = हं फट्‌-रसेश्वराय महाकालभेरवाय रौद्ररूपाय कृष्ण पिङ्कललोचनाय । श्रवतर २ भवतारयर AM 2% AMAR शभाशम कथय Waray र्‌ महाग्त्तां कुर्‌ २ रससिदिं देहि॥ इति मालामन्ाः 5 Sane vo == ~ न (7) अनाहतो, a variant in M, which is incorrect. (2) M reads पुगः, (3) ‘The portion commencing from this charana and ending in the third charana of the (व्री Sloka is not found in K. (4) B reads परा, (5) Kand M read मख्ले (6) B reads सुगन्धि- लेपितसयामे. (7) M reads कणि काया, which seems to be an error of the scribe. (8) mee, a reading in K, (9) M reads षट्‌्कीक, which is inc. (10) Band K read ayaw ; this reading we have adopted, though it makes a defective metre ; because we see the same word occurring afterwards. M reads महावले, (11) वखवौश्नकम्‌ is the variant in M., (12) Breads wf ¥ hee Te Me az) feata: Tea: |} 9 ॐ महाकालभेरवाय Wears नमः । ॐ महाबलभेरवाय शिरसे खाहा। ॐ भ्रघोरभेरवाय शिखाय वौषट्‌। ॐ वच- बोरभरवाय कवचाय YA ॐ क्रोध्मेरवाय मैत्राय वौषट्‌ ! ॐ ARAN WIT फट । UT STE एव- ayaa: ` एवमङ्गलोन्धासान्‌ कु्ख्यादादौ । wi षडङ्ग पूजने च मूलमन्त्राः ॥ | एषं AAAI: कूटे; गन्धपुष्पे: समच्वयेत्‌? । Guy! न्यसेन्मध्ये शरावं Awa: सह + < ट ॥ तस्योपरि gaatd वर्त ` aaa’ मन्त्रयेत्‌ ice ॥ समानोय कुमारां तु कुमारं वा सुणोभनम्‌ 1 ~~~ न ~ = ~ ~~~ ~~ ज = = 4८5 शच कण ee ere ee | Fp ain ae = --- = & s THAT महाकालभेरवाय रोद्रद्पाय AW | कथापय महरचां कठ HE कथापय करु रससिहि दद्धि M reads ata हम्‌ प्म्‌ णाम्‌ च्छः ङम्‌ हौम्‌ ङौ दहम्‌ G2) TUT महक।लभेरवाय AAT क्ष्य'परलाचम।य। Waal wari अवतारय VAT | AGA, HT जंच्वय। BATH क्य HAZ) Rays कथापय। Hea कम HE, कयापय कथापय। मम रससिद्धि gies We have adopted the tore-mentioned reading after collatuag the texts. (1) St महाकालभेरवाघ 15 wanting in B.A reads of महाकालभेरव।य ठः ठः खाहा wag फट्‌। The portion beginning from wzarq नमः and ending in एवम इन्धासाः is wanting in kK. (2) K reads एब न्यासान्‌ कर; क्त्वा, (3) Breads गग्ध पुषं ष yaaa. गन्धैः पुष्ये पृत्‌, a variant in M. (4) yerx is the reading in K, which ts palpably an ecror of the scribe, (s) Breads एतं fea, M reads स्थित ata. (6) Breads afaqey. M reads away §. (7) warty aad wae चमुशाभनम्‌, 2 variant inB. खम।मौय कम।रम्तु कमारो व। पु्ोभनम्‌, a variant in M, which is inc. © ० 2G रसाय एकदितिचतुःपचचः यथालाभं समालयेत्‌ | गन्धपुष्यधूपदोपेः AAAI च पूजयेत्‌ ॥ coe ॥ एककस्य” Maat इदयाद्याखः देवता; ॥ १०१ ॥ ततो facie’ metas सम्बौस्तब० कुमारिकाः | पश्यन्ति देवता ata कुमाराः शमाशभम्‌ | fafe वाश्प्यथवासिदिं कथयन्ति कुब्रारिकाः0॥ १०२ ॥ प्रथावतारं न्नाल्लति'' रसकम्मणि सञ्चरेत्‌" ॥ १०२ यः पुरा देवदेकषशि cae)? भावितासवान्‌ | asa! * सृतो जातो न त्यजेद्रसभावनम्‌'5 ॥ १०४ ॥ एवं शुभाश्भ War टेवतामुग्रहानग्विबः | ~ >, ~ ogee A eer कन rea क, —— -> he mee 7 calle + ott (1) wafefsaqae is the reading im K, which is not correct, (2) Breads एकक श्यात्‌, 11 reads एकक. (२) इदयादौश्च is the reading in M, They are mentioned in ए. 27. (4) M reads निमौल्य, Band K read निरोच, which seems to be inc. (5) B reads तदप. K reads वे eu, which is grammatically untenable. (6) B reads ow तै च. Kreads wey aa, which is a palpable mistake. (7) Band M read ava. (8) तै कुमार; is the reading in B and M. (9) B and M read चा, (10) B and M read HATH. (11) श्रतावताराम्‌ Weaq is the reading in M, which seems to be incorrect. (12) B reads quaafy. M reads रकम atq, which 15 incorrect. (13) at gugagata cea is the reading in M, which 1s incorrect, (14) Band M read कार, (15) B reads रसभावनां, रसभात्िनिम्‌ is the variant in M, which has no sanse here. feala: पटलः । २९ मण्डपे पूव्यैवहवो' मश्चयित्वा रसाङ्गोम्‌ । १०१ | भ्ाचायमपि संपूज्य धुपस्रक्‌ चन्दनादिभिः। अघोरेण वलिं दश्वा ततः कम्य समाचरेत्‌ ॥ १०९॥ ्रोषध्यो मण्डपः प्राच्यां रसखदोऽगम्निगोचरे । दक्तिणस्यां लोषमारो awa पेषणादि कम्‌ ॥ १०७ ॥ दुतिक्रिया तुर वारयां वायव्ये धमनं प्रिये | वर्णोत्कषेसु" Haar पएशान्यां रसवेघधनम्‌+ ॥ १०८ ॥ waaay गुरो सध्ये निवश्य” सुरनायिक्षे | नियामनादिकं कम्म क्रासणान्तं' वरानने। LATER मन्तेण कव्यं साधकेन तु । १०९ ॥ कमदमय~वितनो PD a a ret (1) ए and K read fq, which is incorrect. (2) B reads रराङ्शा. M reads रसाम्‌, Both are grammatically erroneous. (3) ओषधौ afaq, a variant in K, wherein मन्तूवित्‌ has no final verb to govern. (4) Breads रसे खंदौग्िगीचरे. K reads रसे खदा प्रो गोचरे. (६) K reads Qfau दक, wherein पेषिकं is incorrect, ‘The correct form is पषण. [दकं = water, | (6) B reads इतिक्रिया पु, which ought to be spelt efaimaiq. Koreads awf कपीति. M reads एतिक्रिवा तु. (7) वर्थोत्‌- कषण, a reading in K. (8) ईज्ान्धां रसबन्धनम्‌+ a variant in B and M. Cf. रसरबसमुश्चय, Chup. VII., Slokas 3—s. (9) way Fara, a reading in K, which is incorrect. (ro) K reads निवेदय, which is not accurate here. (11) wera, a reading in M, which seems to be incorrect. But K_ has a different reading in the sth. Patala, Sloka 1, निवासिकाटिक् a क्रमशान्त १ रसाणवे य; पुरा देवदेवेशि वितो, रसभेरवः । सद्योजातं तस्य जानु? वामदेवन्तु गुह्यकम्‌" ॥ ११० ॥ अघोरं हृदयं + तस्य aM तत्पुरुषं WA’ | यावद्‌ शरुमध्यमोशानमरैचन्द्र ललाटकम्‌ ॥ १११॥ चिन्दुदवे भि तस्योदरं विन्दोरुडँ feat नदः" | ललाटशिरसोमध्ये° शक्तिस्ततरव संख्िता ॥ ११२ ॥ व्यापिनो? amare! तस्यो qa? भवत्‌ । उना उ्मनोभावम्‌'» उन्मन(पदमव्ययम्‌ ॥ ११२ ॥ oe - a कान + oe er ere tat ae । 2 > --न क जक १ व प (1) Mreads वर्तः, which is incorrect. (2) K reads art. BAA जातु, a variant in M, wherein-aq is an error of the scribe. (3) K reads qwa. वामदेरस्तु qwna, a reading in M, wherein the first term is erroneous. (4) K and M read yattgea, which 15 not correct. (5) B reads ततृपुद्षः wa. ^+ reads वत्‌पुरूषः दतम्‌, (6) Band M read मवद) which ts not appropriate, (7) K reads ललाटके. Mreads qtagaeazaaq. ‘The final verb प्यायेत्‌, staled in the 6101८ 116, is to be understood here (in the Slokas 110-111) by मणक- धूति connection. (8) ‘The 1121} Sloka is not found in B, except the iniual and final words, 1 e. faezq and areal. बन्दा खतो नटः, a variant in M, which ts incorrect. |Here the correct word 15 नाद्‌ as is stated in the कुलम तन्तु, Patala 1. ˆ मासाद्‌ बिन्दु्तत नादौ नादाच्छक्तिः agra” (9) mare शिरसा मध्ये, a reading in M. (10) K reads व्यापिनि, M reads aqifqaf. Both are incorrect. (11) M reads qn«aey. (12) Band ¢ read qaqa. (13) Band M read उक्मनादुश नभिावम्‌ [omay. = sara g2,] दितोयः पटलः | २१ AME परमं सत्यं ' व्योमखायि परात्परम्‌ : qa शुन्यं ya? शून्यं Fayre’ निरामयम्‌ ॥ ११४ ॥ नभश्च गगनं व्योम खमा काशः च केवलम्‌ | निष्कलं fauna नित्यं निम्तरङ्गः निरामयम्‌ ॥ ११५॥ निष्यपश्चं निराधारं fart गुणगोचरम्‌? । एवंरूपं सटा ध्यायेत्‌ BSE रखभेरवम्‌ ॥ ११६ | बदा च faa’? ध्यायेत्‌ यदा च नि६लं? मनः | afgamy तदा" सूतो बध्यते निदलस्तधा' i ११७ ॥ यदा a)? चलति ध्यानं रसा वश्टौ न तिष्ठति a ११८॥ मण्डलस्य वहिः13 राकौ सुरामव्छामिषादिभिः। पचयेदट्‌' +यत्तगन्धर्व्वान्‌ पिशाचान्‌ राससांस्तथा ॥ ११८ ॥ (1) B reads तस्योहं. K reads तु पदं sa. M reads तु परं aw. (2) Bhas न्यौमन्वापि परापर, alqanvle तत्परम्‌, 2 variant in M, which is erroneous. (3) Kreads पर. (4) B reads fav.aw. (5) quant, a variant in K. [This repetition expresses the intensity of essence of God, who is compared with nothing but the sky | (6) K reads fa: vay (7) नागमन्तृणग,चरम्‌, a variant in M, which has no clear meaning. (8) K reads @fawa, which is inc. (9) B reads न चख. K reads तदा च. M reads यदा बे. (10) B reads वधा. (11) Meads वदा, thus creating a tautology. (12) BandK read यथा च. M reads यदा स. (13) Kreads away. M reads मण्डप कारखेत्‌. (1.4) The portion beginning froin waz and ending in 4244 = _ _ ~ -~ = = = == = (1) Kreads agtya न araaq. This hemistich is wanting in M. (2) K reads qaqa च, which seems to be an error of the scribe. M reads पूश्मिायां वा, (2) श्रमावस्यां वा युगादिषु, a variantin K, which destroys the metre. (4) M reads विषुवे, which is incorrect. (६) After this sloka, there is a hemistich in M, which runs thus :— नश्यन्ति पापसद्धानि aeifete: प्रजायते ॥ Also the following two ¢lokas (128 and 129) are not found in M. (6) Khas ag qa कर्वोत साधकः, wherein y@ is incorrect. (7) K reads रगा जायन्त म पुनः. (8) K reads एष्व. (0) सिद्धिमिच्छता, a variant in M. (710) M reads wary. (rt) The portion beginning from अप्रः and ८ "1 in प्रिये (Slukas r31-- 132) is wanting in M, ६7१ ~क ॐ = sah ३४ रसाणवै श्रवन्ना रोगजासश्चः सन्देष्टब पदे पट्‌ | प्रालस्य।द्‌गरुलोभाश्चः परस्य कथनेन च+ | ठत्पन्रमापि विन्नानं हरन्ति कुलकाः प्रिये ॥ १३२॥ दोक्षितो रसकश्माणि मन्छन्यासविदाचरेत्‌ 1° agqarae cata किमन्यच्छोतुमिच्छसि ॥ १३३ ५९ इति योपाव्वेतोपरमेश्वरसंवाटेः CA रससंषहितायां $ TaN, ४ दोक्षाविधानो नामः दितोयः पटलः ॥२॥ eur ~ ne ee ~ --+~--* ~~~ => ५ ~ etl + = ee ere क ~ eae . EEE (1) B and K read Gaenayz, which seems to be incortect. (2) K reads खरे. (3) K reads लौपश्च. (4) Bhas qe कच्नेन वा. (४) #3 ana विचारयेत्‌, a variantin ८, दौदिति रसकमाशि मन्ताप्मापि समाचरेत्‌, a variant in M (6) This hemistich is not found in M. 7) (8) (9) These portions are not found in M, K reads दौकाबिधान नाम, aaa: A । ice ik a भगवन्‌ देवदेवेश व्नोकनाथ जगत्पते | HAAS AAAS रसकर्म्मोपकारकम्‌ ॥ ?॥ ACA उवाच I? | gaia? प्रवच्यामि मन्तमूतिं रसाह्‌ शोम्‌* , पञ्चमं तु ग्य देवि ema देवदामवः ॥ २। चत्वारः प्रधानणग्टहाः FATA तु पञ्चमम्‌ | यज सिदिमज्रारादिः6 तिष्टतः पञ्चमे ze ॥ २॥ लिङ्काश्रयं यथा रूपं? लिङ्किमाया'० तु लिङ्गिनो ¦ गगनेन! तुसा ‘sat भगरेखाः" तु पञ्चमे ii ४॥ ns ण ककण म न = + = { — me wr [क eee — कनान्‌ अ rrr अः (1) M reads देवौ. (2) This as well as the above-mentioned 51018 are not found in M (3) + reads पुमरन्धत्‌, which 15 gram- matically untenable, (4) M reads रसाङशम्‌. (5) 93 reads ware प्रयानह we. M reads प्रधानग्रहाः अङ्ग स, Both have no clear sense (6) K reads fafgcarefe, M reads fafga कारादि, (7) K veads तिष्ठति. (8) w@ is the reading in M. (0) K reads लिङ्गो अध, which is evidently an error of the scribe. M reads fayaa. We have adopted the above text after collating all the readings. ‘The portion commencing from यथा 4a and ending in the 2oth sloka 15 not found in B, (10) लिङ्गम।या) a variant in M, which ts properly लिङ्गिम।या, (11) Mercado मगन, (12) भागद्परा, a Variant in £ ९९ रसाणवै प्रणवं PARITY वोजं WRATH! | Starwya? क्रौंकारं हंसदुदिऽमनन्तरम्‌ ॥ ५ ॥ कालपाशं महामन्तं ग्ह्ोयाक्ाधकेशरः+ | ARITA तु AHA प्रतारं रसाङ्शोम्‌ः । € ॥ लच्चमेकं जपेक्स्य महासिङिः wana ।6 बालवक्तपुरोषं तुः तलः केनेव ग्राहयेत्‌? ॥ ७ ॥ चिताग्निभस्र तनेव ग्राष्येत्‌ परमेश्वरि | da तदुत्तमं खानं रसेन्दरस्तत्र तिष्ठति ॥ द ॥ माजन्या माजयेत्खानं कुलिकाख्या तु Aa, हाविंशदक्षराः देवि quay संखिता ॥ € ॥ नतः fears चत्वारः पुरुषाद्‌? स्मृताः | पथ '-पच्चकसगुक्ता ध्यानं स्यात्‌+ पञ्चकं युन: ॥ १० ॥ यः गिनोषट्‌ कसंयुन 15 सप्तविंशतक्रमान्वितम्‌'९ | ॥ । वि me te, ieee कक. od - ~ “~ eee (1) फवगब्दमननरम्‌, a variant in Kk. (2) wat: dq, a variant in K. which is incorrect, as it 1s connected with, Sw, (3) K reads इ सश्ट्‌, (4) This charana and the next are wanting in K, (5) K reads afawre targn, which is incorrect, (6) This hemustich is wanung in M, (7) ^ reads tq 11 heu of ary, M reads qiqaqeggz.ay. (8) K reads qaqa ल इवत्‌+ which has 100 clear sense. M reads aga 4, which is incorrect. (9) K reads चित।म्थि. (10) कजकाखां तुःसचरौ, a reading in M, (77) M reads gifanzezi. (Vide Patala II, verse 68.) (12) K_ reads qagiefey., (13) M reads भट, (1.4) + reads प्यागाद्या. (15) Ue, a ४३114111 in K. (10, K reads सपतविशनकमा निता. SAT: पटलः | nics warfare aa पश्चावरणसयुतम्‌ ॥ ११॥ अनेन क्रमयोगेन माजेनों परिपूजयेत्‌" | Wan माजयेत्‌ केवरं रसेन्द्रो यत्र तिष्ठति ॥ १२ ॥ उपलेपन्तु तत्रेव चश्डघगटान्तु कारयेत्‌ | ga ze? g सा ठेवो चण्घगटा व्यवसिता | १२॥ चण्डभेरविका ea dfaa fay we | गोमयं तैन BAIA वरानने ॥ १४॥ चग्ड+कापालिनो टेवोः संखिता dat ङ | WHAT चोदकं तंन लेपयेद्भूमिमर्डलम्‌8 ॥ १५ tt सप्तट शाक्षरां कालों खल्ल'"पाषाणतो न्यसेत्‌ | हातिंशदक्षरं घोर aes! तु नियोजयेत्‌ । ११॥ ग्टङ्ोयात्‌ कालिकां देवि कालपाशेन मन्वितः 1)? एवं सुकग्मसंयोगं कुर्ते खेचरोकुलम्‌ ॥ १७ I uvinifaavatfa याः खिता feareaa | ~~~ ~ ~ — क a दृध क ee ee (1) Mreads तैन qaaq. (2) yamtt,avariantinK. (3) K reads सा fwat. (4) M reads पष, (६) M reads टैव्या, which is incorrect. (6) K reads मा faa. (7) M_ reads रवि. 8) Gumqfaree, a variant in M. (9) sierenrat? कालौ, a variant in K. (10) All the MSs. agree in spelling खन्न thus—-@a@. But no lexicon supports the latter spelling. (11) K reads मदने. (12) aylar aifaet Vf area साचिताम्‌, a variant in K, (13) [एति नाजा] is to be understood after fea@et. Both K and M sead मा (without faaa), which is incorrect. € qe Tara ताः wat faa wrod पेषयन्ति ताः" ॥ १८॥ 99! तातां AAA AMAA? चतुरक्षरसंयुतम्‌ ।--" VF Fa: सा faat खेचरोणां तु, areal तु कुलखेचरो ॥ १९ ॥ राजिकां सेन्धवं न्यस्य सा विद्या कुलखेचरो | मन्येत्‌ काल्जिकां त्र मन््राजो रसा शोऽ ॥ २० | शअरस्तविद्यां जपेत्त्र° या न्नाता पूव्यैभागवे""। गुडष्टकान्तु awa! प्रिये तच्मदितं"" रसम्‌ ॥ २१॥ का कथा मन्त्रराजस्य ऽ न वाक्यं जिशिरद्ः a । षडङ्ग योजयेत्‌ तं": तु त्वरितं 1 धारयेत्‌ ततः ॥ २२॥ SATIS महामन्त्रं घमनोषु"" नियोजयेत्‌ । eit eee ee ee ee —_ a as —— —_— ~~~ ----- a. सकन [1 ० क कक" श ह 1 1 (1) ae is the reading in M. | Here किक राः = female servants. | (2) K reads पेषदत्तत;. (3) तासा सब्वेमत्वे, a reading in £. (4) K 16:05 खेचर) नाम. (६) M reads नात्मा, which 15 an errar of the scribe. (6) सज्जिका @aqq न्यदा, a variant in M, which seems to be “rroneous. (7) M reads काञ्जिक. (8) B reads रसाङ्शा- K reads targat. (9) B has we विद्या लयं त्र, (ro) K has या sat पृत्वभ.मभवेत्‌. M has या श्राता goad, (ir) B yeads q@ea. £ reads yea तु Was, wherein the last term seems to be an error. (12) B reads तं मदत, (13) Breads कालपाशं aacae, which mars the metre. (14) Breads म वात्मा च्शितश्य च, K reads तच्वात्मर्जिशिरख्य च, (15) K reads तत्‌. M reads ते, which is incorrect. (26) B and K read aftaj, which is a palpable mistake. (17) Breads ayaa way. M reads ygty, which has 110) clear setise. aata: पटल्तः | २९. चिन्तामरणिमषशाविदयां कवचेषु मियोजयेत्‌ ॥ २२ ॥ चख्िकाया aera तं तु पा नियोजयेत्‌ ।: नवविद्यां वरार हे विन्यसेत्तषगोमये ॥ २४ ॥ बिपुराभ रवं gal? रजिकाकालिके' न्यसेत्‌ | गुडस्य कालराचिसतु न्यस्तव्या वोरवन्दितेऽ ॥ २५॥ जरिकूटाक्तं चिनेवं तुऽ अनलस्य तु विन्यसेत्‌" | sea विन्यसे््वि चतुरशोतिश्वख्डिकाः॥२६॥ क्ेवयालमघोरास्ते° न्धस्तव्थं कोष्ठके frat? महापाशपताखन्तु मूषायां च नियोजयेत्‌)" ॥ २७ ॥ एतन्मन््रगणं'? टेवि waa नियोजयत्‌ । le श , ) EEE ae aD -ज cr a — = की = aren! कन्‌ अने [षिण (1) The portion commencing from चिन्तामरखिमहाविद्यां and ending in ara नियोनयत्‌ is not found in M. (2) K reads wafaaf. (2) B reads चिपुराभेरवि दैवि. M reads च्रिपुराभेरवौ रवि. Both seem to be incorrect, (4) M reads राजिकां afea. (5) Weer कालराचिन्तु qaqa sttafsa, a variant in M, which is ine. (6) K_ reads fagzrafaae च, M reads faqagrgnfs lita. (7) K reads qnqq ठर न्यसेत्‌. M reads erroneously waaay विन्सेत्‌- [गुडख = गुड, अनलस = रने : षष्ठो Bere युज्यते |] (8) All the MSS. read चतुराशौति, which 15 grammatically incorrect. (9) सैषपालमधोगाखा, a variant in M. (10) K reads faq. All the MSS. read कटके, which is incorrect. (11) ABGNIGA a A मूषायां तच्रियोजयत्‌, a variant in M, which is inc. K reads मूषाय, wherein @ is written in the place of क) which is pro- nounced by the up-countrymen as ख. (12) This hemistich 1s wanting in ए: ह oreads एतन्बन्टबणं, which is incorrect. ee रमाण तदा तु सिद्धयते, तस्य साधकस्य we? प्रिये ॥ २८ ॥ Tag महामन्त्रं जपेत हदयान्तरे' | war ये योगिनोमन्ाः सर्बात्रारोष जापयेत्‌; ॥ २९ ॥ प्रपकाशन्तुर तेनेव AAT रसाङ्गम्‌ | WIRING’ नारोशां रक्षयेप्रणवं तथाः । महासमयविभ्रंशं* नारोशां हृदयं यथा'०॥ ३२० + कुलिका दास ये मन्ता मयाः ते संप्रकाशिताः। acted Mifare तु" न मन्यन्ते मम प्रिये ae i? रसाष्कुगेन Waa! Fetal बध्यतां 1; व्रजत्‌ ॥ ३२ ॥ (1) B reads भिद्यते, which 15 incorrect. (2) Breads yx. M reads रमे. (3) B reads स्त्य तु दते. M reads इदयन्बजै. All the texts read agai, which is grammatically incorrect, as the term मन्तु is not neuter. (4) Band M read ख. (6) B has qataré च. सबन नायते, a variant in K, which has no clear meaning. (6) K reads शरप्रकाश्यन्तु. M reads सप्रक्षाशन्तु, which is incorrect. (7) K reads अप्रकाश्चन्त्‌. (8) B reads प्राणवदृयधा. K reads प्राण्वत्च at, wherein तां is incorrect. (9) तडासपविबंश is the reading in K, which seems to be defective. (10) weaaeris the variant in K, which is incorrect. This hemistich is wanting in M. (11) B reads मन्ता ये wai, wherein the last term is incorrect. (12) K reads ag, which seems to be incorrect. (13) The portion beginning from @feraraig and ending in faa is not found in M. (14) K reads 4%. (15) K icads वशत्‌. चतुधः पटलः । Be aaarafafa! svat यन्रमूषाग्निःमानवित्‌ | Rar caaarty fate प्राप्रोति साधकः॥ २२। इति ग्रोपाव्वैलोपरमेश्रसंवादे रसाणवे रससंहितायां मन्वन्यासो नाम" Sala; पटलः ॥२॥ SS ee NRE चतुथः पटलः । श खोदष्युवाच 1 यन््रमूषाग्निमानानि न ज्ञाता मन््वेद्यपि | किं करोति" महादेव तानि मे वक्लमहसि ve tt षषी eer eee ----- जनो ~ न 2%; व (1) मन्तन्यासानिति, a variant in K. (2) K reads qzarfy. (See the remark in p. 39.) (3) M reads taut HRY AMA SAA Te, CaSO: EATON, (1) K has the following sloka, which being absurd, we have not adopted :--रसोपरसलोद्ानि बलयंवमूवाग्रिना । मानितो sa मवमेन्नाम्तु मंच Rafq The portion commencing from the opening Wea na ९८, up 0 Mata उवाच (next page) is not found in M except the word wea, (2) * [ reads कि करोमि, which is inaccurate. ४२ cara ग्रोभेरव उवाचं रसोपरसलोद्ानि aaa! काञ्जिकम्‌" विडम्‌ | धमनो-लोदयन्ाणि° खन्ञ^पाषाणमदकम्‌ ॥ २ ॥ कोष्ठिकाः वक्रनालं a गोमयं सारमिन्धनम्‌ | सन्मयानि च यन्त्राणि मुषलोलृखलानि च ॥ २ ॥ संडसो-पटसंटंशंः सत्पा्ायःकटोरकम्‌? , प्रतिमानानि च तुला-च्छंदनानि कषोपलम्‌° ॥ ४ 1 वंशनालो-लोहनालो'०-मूषाङ्गा रां ' AMT: । खेदा स्नलवणच्तारविषाण्युपविषाणि च ॥ ५॥ एवं dy? सम्भारं HAA समाचरेत्‌ ॥ ९ | द्रवद्रव्येण भाण्डस्य पूरिताद्ीदरस्य)उ च। (1) Band M read area. (2) B reads fafaat. M reads काचक. (3) K reads लोहपचाणि. (4) All the texts reed wa, which is not supported by ary lexicon, (5) Band K read aifeai, which is not correct, (0) Mreads smarag, which seems to be incorrect, (7) K reads पाट्शद्श. M reads मरडवौ पट au. (8) K reads करीटकम्‌. M reads कमोरकम्‌. Both are inc. (५) ~alfgaifa, a reading in M, which has no meaning. K reads aatq- पतनम्‌, which is not correct (10) K reads बंनमालि लोह नालि, which 1५ incorrect. (11) M reads मूषायाग. K_ reads मुखमागा, which has no clear sense, (12) M reads dary. (13) K reads gag¢q wie च परौतमघरसेन, which seems to be an error. We have adopted the reading in B and M, which agrees with that in रसरत्र- समुचय, Chap. iX. v. 3. © ° चतथ: USA: | ४२ सुखे तिथकक्लते' भाण्डे रसं सूत्रेण लम्बितम्‌ | a? खे दयेत्‌ तलभ्गतं दोलायन््रमिति स्मृतम्‌ ॥ ७ ॥ लोहमूषादयं करत्वा दाद शाङ्लमानतः ।* ईषच्छिद्राज्वितामेकां aa’ गन्कसंयुताम्‌^ ॥ ८ ॥ षायां रसयुक्ञायाम्‌ अन्यस्यां तां प्रवेशयत्‌ । तोयं स्यात्‌ सूतकस्याघः' Beat वद्िदोपनम्‌^ ॥ < ॥ रसोनकरसं भद्रे यत्रलोऽ वस्वगालितम्‌ | दापयेप्रचुरं यतरात्‌ ABTA! रसगन्धयको'। ॥ १०॥ wifaatai निघायोङ्ं'? स्थालोमन्यां दृढां wa । सन्धिं '* विक्लेपयदूयन्नात्‌ खदा वस्त्रेण चेव fen ११॥ [क च 01 १ 1 ता पिं ~ ---- ree गि, नकिर er > + > (1) K reads qataqane. (2) [< reads aa. (3) K reads ag. Mreads तेल. For the definition of etaa* vide रसरत्रेसमुदय Chap. LX. vs. 374. (4) ‘his loka and the following six slokas are nearly the same as in रसृ.स. in Chap. [X. vs. 15-21, (5) K reads + कन न ध ie — = (1) #{ ८६८७ yzautfqar, which 15 incorrect. (२, 1 reads क रिष्य[[ग्र, which is not correct, (3) 1, K and M read fafay, the Sense whereof is not clear. We have adopted the reading in रसरत- aqua. (4) तप्ताय faqeaq, 2 vanantin K. We have adopted the reading in B, M and रस.स,. (5) aalee तदा salt, a variant nK, M reads agteaa तत्पल्या, which seems te be an error. We have adupted tne reading in B and tam (0) Breads न कथ्या च्छोतलक्रियां. K reads न aaifaaat क्रियाम्‌, which is evidently a mistake. न कय्याच्छ।तलक्नि^ . 4 reading in M. We have adopted the reading in रसस, (1, ^ 1५403 जायत्‌. M reads qaqa. We have taken the reading in B and रम.स, (४) S44 च क्रमकष्व, a variant in रसस. (9) M reads गन्धकजारणाम्‌. (10) M reads ¥. (11) तुषायन्तूमिदं देति, a variant in M, which seems to be an error. K reads Aaya, which ought to be aqiaq. सोमन।लमिद प्रोक्त, or सोम।नलमिद प्रोक्त, a read- Ing in रस.म. Most |." 1410]४ सौम।नलवन्त्‌ is the modern name of मूषायन्तु- (12) सारयद्गगनादिकं, 2 variant in B. ayaa मन्कादिकं, a variant in K. साग्नदुगगमारटिकपी, a reading in M, which destroys the metre. AU, पटलः | ४१ mae प्रवच्यामि पिष्टिकाभस्मकारणम्‌" | चतुरङ्लदोघां तु" मूषिकां swat cera ll ६९ ॥ yea मध्यविस्तारः ava कारयेग्ुखम्‌ । लोहस्य ^ विंशतिभागा एको भागसतु गुग्गुलोः ॥ १७ ॥ Tau पेषयित्वा तु ala दद्यात्‌९ पुनः पुनः | मूषालेपं ततः gata’ aa fart च निच्तिपैत्‌? ॥ १८ ॥ | तुषकषांभिनिना भूमौ सद्स्वेदन्तु कारयेत्‌" | अहोरात्रं fara वा रसेन्द्रो भस्मतां व्रजेत्‌ ॥ १९ ॥ I निं (1) B reads भद्मकारक. K reads पि्िकायनृकारकम्‌. We have adopted the reading in tatagqag. For पिष्टिका, see va.a. Chap, VIII. Slokas 7—8 ; and for गभयन्तु vide do. Chap. IX. vs. 28—31. This hemistich is wanting in M. (2) Kreads चतुरङ्गलदौघं च, which isdncorrect. दौर्घानुमूषौकां, a variant in M. (3) B reads sya मध्यविक्लारे. £^ reads wea मध्यविस्तार. व्युङगःलोग््रितविक्लरां 15 the reading in रसरत्रसमुचय, wherein the last term seems to be incorrect, as the term विस्तर is invariably used to express a collection of words and not the breadth. Vide P&nint 3, 3.33. (4) Band K read atyy. M reads wwe. We have adopted the reading in रस. स. (5) B reads एकभागस्तु yarg.. = M reads एको way गुलु, (6), BandM read Gal. दद्यादृवारंवारं is the reading in रस.स. (7) K reads मूखालेप, इद्‌ war isthe reading in रस.स. (8) K reads तिल पिष्टं मुनित्तिपेत्‌, तेलपिष्टश निचिपित्‌, avariantin M, रस.स. has लवणावमृदम्बभिः, (9) JB has भूयो instead of भूमौ. K has qainafi भूमौ व, avant भूमौ, a tariant in रसु.स. (Ic) रस.स. reads सेदणन्यृद्‌ मानवित्‌, ge रसाणवे जारणे मारणे चेव रसराजस्य Tae । यन्तम क? परं मग TATA महाबलम्‌? ॥ Ro | श्रोषधोरदहितश्वायं हटाद्‌+यन्वेण बध्यते | सब्येत्र सूतको यातिः मुक्ता भूधरलक्षणम्‌ ॥ २१॥ देवताभिः समाक्ष्टो लोष्टस्थोऽपि? fe गच्छति । तस्मादुयन्तवलं चकं न faagy विजानता ॥ २२॥ मन््ोषधिसमायोगात्‌ fae कुरुते द्यम्‌ | मन््रीऽघोरोऽत्र TAA? जपान्तेः” पूजयेद्रसम्‌'" ॥ २२ ॥ एकान्ते तु क्रिया काया दृष्टान्यविफला'° भवेत्‌ ॥ २४ ॥ गन्कस्य क्यो नास्ति न रसस्य क्षयो भवेत्‌ । कमा) en ies neem ee नम -णय७, [1 1 क (1) Breads क्षारणमारणे. K reads सारणे. (2) K reads. वन्तः परं aay. M reads यन्तौषधघ परर कम्र. (3) K reads यचीविद्या महाक्ला. M reads gaia मष्रसम्‌, Both are partly correct. (4) M reads festz, which is incorrect and absurd. (२) सूतका यान्ति, a variant in M. (6) B has a defective hemistich qameataafa fe न गच्छति, तथा पीतौ. ऽपि, a variant in M. (7) Bhas afaay. M reads afaagr, which seems to be inaccurate. (8) Band M read जवात्‌. In this reading the sentence becomes. incomplete. (9) Kreads watts यष्टन्यौ, M reads wasaitisa ARR. Both the readings are not free from slight errors. (10) ++ 16205 ug, M reads aaa. Both are inc. (1) K reads परयेदरसम्‌. (12) इरे ऽन्येवि फलं, a variant in M, which is incorrect. (13) गुद्कायक्यो ata, a reading in M, which has no sense at all, aaa: Wa: | 89 wat यन्त्रस्य विन्नेयः' यन्त्रे विक्रियते क्रिवा? । भलामे कान्तलोहस्य यन्तं लोहेन कारयेत्‌ ॥ २५ ॥ वह्िलच्यऽमविन्नाय रसस्यादै्यो* भवेत्‌ | यन्त्तयविधिन्नस्य चतुधा श्षयोऽ भवेत्‌ ॥ २९ ॥ fearaa दितौययांशं ढतोयां शं चिभिभवेत्‌ | महाग्निं सहतं wa सारितो aa’ तिष्ठति ॥ २७॥ खपरं सिक तापू क्रत्वा तस्योपरि न्यसेत्‌ | भपरं खपरं तत शनेमेद ग्निना” पेत्‌ ॥ २८ ॥ cea सूत्र" लवणश्च» विडन्ततः | aura: स विन्नातोः* यन्तरतक्वा५्कोविटेः'5॥ २८ ॥ "भवम rr ee -~ a ee षा (क क a NY (1) [ reads विज्ञाय. Band M read aaafawg. (2) M reads fear, which 15 incorrect. (3) K reads a¥# शचा. M reads वङ्गिलन्त, (4) रसस्याधच्तयो, a variant in M, which seems to be an error of the scribe. (६) aaanfafase चतुधांगचयो, a variant in M, which is 1116. (6) This hemistich 15 not found in kK. (7) K reads aziq instead of wa. B reads सरिणावत्य, M reads wafziaa, Both the readings are unintelligible, (8) Breads कपूर, which is inc. कपर fanaa, a variant in M. (9) aut कपर, a reading in M. (10) K reads qa aaigar, which isa palpable mistake of the scribe, (11) B reads uwrataq मजः, M reads qaat:, which is senseless. (12) लवयाद् 15 the reading in रसरतरसमुचय,. (13) K reads विडस्ततः. (14) स विखातोौ, avanantin B. gage: मुविखातौी, ३ variant in M. हसपाक Wawa, avanant in tae. (5) + €005 aq तच्वधकोविद्‌. We see aq azifoalda: in रस.स, ¢ रसाणवें ai ज्ञष्णा tat च पोता च शक्तवणा? च यृत्तिका t आया खेष्ठा कनिष्ठान््याः मध्यमा मध्यमा AAT |i Fo ॥ दम्धधान्यतुषोपेता सत्तिका कोटहिकापिधौ । वक्रनालक्लताऽ वापि शस्यते सुरसुन्दरि il २११ गाराऽ दग्धा तुषा दग्धा दग्धा वद्धोकसत्तिका | HAA मलं दग्धं AAT कृष्णतां गतम्‌? ॥ २२ ॥ वासकस्य च प्राणि वद्छोकस्य मृदा सह । पैषयेदद्धितायेन यावत्तत्‌ Waal गतम्‌ ॥ २२ ॥° मदयेत्तन वघ्नोयात्‌ वक्रनाल्च को्ठिकाम्‌'0॥ २४ ॥ गारा दग्धा तुषा दग्धा दग्धा वल्मोकमत्तिका। चोरमङ्गरकः fas वख्ेणापि न भितं ॥ ३५ ॥11 दग्धाङ्गारस्य षड़भागा भागेका? कष्णसृत्तिका । चोरमङ्गारकः fag agar? प्रकोज्िता ॥ २६ ॥ Ee ee ~ ° ~~~ ~ hie eee SS जक ——— te ~ (1) M reads सोता, (2) M reads waa at. (3) wifey च, a variant in K, (4) Breads कोशटकायवे. K reads कोरक्ाग्र ३, which is inc. The correct reading appears to be कोषटकाय बे. (5) B and M read वद्धमालाक्रता, (6) M reads गौरा. [गार or गारा = 1186 earth mixed with kankar or nodular 51016८5. | (7) K reads ay- ग्राता मन, M reads श्रज।श्रानमल. Both are inc. (8) दग्धा मृत्‌ छष्यतां Wat, a variant in Kk. (9) SH वयतां गल, a variantin K. This loka (33) 15 nut found in M. (10) B reads मदयते तेनो या, which is not intelligible. M reads aifgaa, (11) This 5104 is wanting in M. (12) M reads भागैकं, which is not correct. (13) Accords ing tu रसरत्रस॒भरुद्धय this appears to be गमूषा (Chap, X. v. 13), aq, पटलः | ४९. ye वस्रसमं end! मृतिका चतुरशिका? | कूपोऽपाषाणसंयुक्षा वरमूषा* प्रकोत्तिता ॥ २७ ॥ प्रकाशा चान्धमूषा च मूषा तु हिविधा समृताः ॥ १८॥ प्रकाशमूषा देवेशि शरावाकारसंयुता । gufaatet सा च वादिकः सुप्र शस्यते ॥ २९ ॥ अन्धमूषा तु WHAT गोस्तनाकारसत्रिभा । पिधानकसमायुक्षा किश्िदुब्रतमस्तकाः ॥ ४० ॥ . पत्ररेपे तथा TFS इन्दमेलापक्षे तधा | सेव च्छिद्राण्छिताः मन्दा matter सारणोचिता ॥ ४१॥ तिलभस् fata तु"° इष्टकां ' समन्तम्‌ | न = कान तीण [0 0 rere (1) तुषं दग्धसमं दग्धं, a variant in K, which is a senseless tautology, 2) Breads wqatmm. (3) K reads qt. Mreads aut. (4) B, ९ and M read वजनूषा, According to सशर सपतुश्चय this appears to be [रमूषा (Chap. X. ए, 74.) Hence we have adopted the reading in रस.सः n order to avoid tautology. (5) wanfafefaw wat, a variant in x, (6) K reads वैदिकं;. Meads सा wafea:. (7) fafe- (लनमलका, a variant in K. किच्िदुचितमसका) a variantin M, Both 76 incorrect. [awa should be ema, and sfya should be उशित | This मूषा is called in रसस. as Mam. (Vide Chap. X.v. 25.) (8) B eads aa लेपे. K reads मागे in place of रङ्ग, (9) M reads frezt- न्वतान्विता, which is a mistake of the scribe. (10) M reads wimg, which is not correct. (11) Breads प्रकाश्‌. K reads ।टाकांश्, , Both appear to be incorrect. Yo रसाकवे wearer तु विन्नेया तारसंगोधने feat! ॥ ४२ ॥ माक्ठश््ारस्य भागौ दौ इषटकांशसमन्वितौः । मृह्धागास्तारशुख्ाथेमुत्तमा+ वरवणिनिऽ ॥ ४२ ॥ रक्वर्गेण UAT रक्षवगपरिघ्रताऽ। रक्तषगक्तालेपाः सब्शहिषु शोभनाः ॥ ४४॥ gaara afer? शक्रवगपरिघ्रुता | शएक्तवगकतालेपा शक्रशदिषु Whar’? ॥ ४५ ॥ विडवर्गेण'' afarat टेतिमिष्छति aca? | (1) marin तु fade arcante® fea, a variantin B. तारके mwa हिता, a variant in K, तारसश्ौचने पिता, a variantin M. All appear to be the error of the scribe. We do not find any mention of this मुषा (WAY) in रस.स. (2) M reads a. (3) «teat च सम- fad, 2 variant in B, which 15 incorrect. twatyqafead, a variant in M, (4) B and K read सत्तम, which is not grammatically correct, (६) gxafafa is the reading in K, which is not accurate. (6) K reads रक्षवरपरिप्ुता, which 15 incorrect. (7) canara, aivariant in K, which is an error of the scribe. (8) This charana and the next three charanas are wanting in M. (9) K reads मिया या, (10) सब्वेण्डिषुं शोभना, a reading in K. qafefey stam, a reading in M. [For twa4 and gaa see the next Patala, v.39 and ४.4० respectively. ] (11) K reads विंडवर्गेण. M reads षडव्गेश च, (12) एतिमिष्छति कारणे, a variant in M, which is meaningless, K reads afafacefa लारशै, which has no clear meaning. We have adopted the above reading, after collating all the texts, यतुं पटलः | ५१. faated प्रकुर्वीत रक्षवगप्रलिप्तया० ॥ ४६ ॥ विषटङ्णगु््नाभिः मूषालेपन्तु कारयेत्‌ । प्रकाशायां प्रङ््व्बोति यदि वाङ्ारलेपनम्‌+ ॥ ४७ ॥ तस्यां fare मूषायां द्रव्यमावत्तयेद्धः | लेपो ways देवि रक्र्स्िन्धुभूखगःऽ ॥ ४८ ॥ भ्रावतस्षमाने कनके पोता तार सिता प्रभाः | wea’ नोलनिभा ata क्ष्णवर्णा सुरेष्वरि ॥ ४८ ॥ , वङ्ग ज्वाला कपोताभाः नागी मलिनपूमका "० । गले लु धूसरा देवि was कपिलप्रभा॥ yo a प्यस्कान्ते TAIT!!! सस्यके'* लोहिता भवेत्‌ । वख नानाविधा ज्वाला खसच्वेः* पाण्डरप्रभा ॥ ५१ ॥ + ec ene a कयकृ, क को. (1) Band M read प्रक्‌त्वन्ति. (2) 1 reads रक्तवशप्रलिप्तया. [yaar 15 to be understood after this charana | (3) K reads मू मालेपन्त, wherein मूषा = मूषा (4) K reads वाङ्गरले पयन्‌, which is gram. inc. | ee M reads कङ्लिलेपनम्‌, which is not accurate here. (5) tmrrfeqas- भूषणः, a variant in K, which appears to be incorrect. M reads र कलुत्‌- सितभुखगेः. (6) Breads ताद. K reads पितिागारे, which is evidently a mistake, (7) Kreads faa gar M reads सितप्रभा. (8) K reads शुक्त, which is inc. (9) कपीता च, a reading in B and K, (to) Band K read मलिनधुमवा, (11) K reads पमवर्णा, = (12) K reads सव्यक, which is incorrect. (13) K reads मानाभिषा, [ According to Varaha and Garud\ a diamond may be रक्रा Wa faa Kels and sare, Hence it emanates different kinds of flames. ] (14) K reads aaa, which seems to be incorrect. [र = अभ.] ४२ | TATU न विस्परलिङ्गो न च qeqza? यदा न Vege न शब्दः+ | मूषागतं रब्रसमं faces तदा fage प्रवदन्ति लोष्ठम्‌ ॥ ५२॥ .. प्रतोवापः पुरा योष्योऽ fata स्सदनम्तरम्‌ | wrea तु प्रतोवापः? निषेकं मज्जन faz: | भभिषेकं ० तदिश्छन्ति aun क्रियते तु aq ॥ ५३॥ वापी निषेकः खपनं" gale निग्षलतां गते । swag हि asain शोतलं'+ न च वाब्ति ॥ ५४ ॥ शक्तदोभिः सशब्द" यदा वेश्वानरो भवेत्‌| (1) K reads विख्फलिङ्ग. (2) Breads बुद्बुदाश्च. K reads बुद्बुदा च, which ts incorrect. (3) नरः खापटल, a variant in M, which 8 senseless, (4) न शब्दम्‌ ८ the reading in M, which is grammati- cally incorrect. (5) M reads बूषाखमा, which is meaningless. B reads fad च, (6) K reads यो हि, M reads प्रतिबापं पुरा योज्यौ, which is gram. inc. (7) K reads निकरः. M reads निषैक्ञाः. (8) wiemay प्रतिवापे, a variant in K, wherein the latter term is inc, (9) M reads सुमन, (10) K reads अभिक, which is gram. ine. (17) K reads वः, which is gram. incorrect. wfqafmaa तु aq, a variant in M. (12) वापे fae; @q4:, a variant in K, which is erroneous, (13) K has «fy. M has only the letter @ Both are absurd, (14) M reads waa. (15) Breads ण्कदीपिश्चशब्द ery. verdify: @nz खात्‌ तदा, a variant in K, which seems to be inaccurate. Ue, पटलः । ५२ लोषावत्तः स fata: सलं पतति fate ॥ ५५ ॥" षोड शाङ्गलवि्तोणं इस्तमा ्रायतं शभम्‌ । धातुसच्लनिपातायं ateat वरवणिनि ॥ ५९ ॥ वंशऽखादिरमाधूुकऽ-बदरोदा रुसम्भवेः | परिपूणं eset: घमेदातैन कोष्ठकम्‌? | रा तोम नि मज जमन कः पु कामिक > EE TE (1) To illustrate the above technical terms, we quote here the: verses from taqaaqua (Chap. VIII, ४5. 49—52) :— ed द्रव्यान्तरचेपौ लाहा क्रियत, हि यः।, स WNT: प्रतौवापलदटेवाच्छद्न मतम्‌॥ ४९॥ ga वङ्िख्िते aie विरम्याटनिमेषकम्‌-। सलिलस्य परित्तेपः aside इति aa: ॥ ५० ॥ anare विजिचैपौ निवापः कपनख aq | ब्रतोवापादिकं काय्य द्रते लाह सुनिर्मले ॥ uri यदा हताशो दौपाङिः गरक्तोल्य।न समन्वितः ¦ शृ्धावत्तशषटा यः स कालः स्लनिगेमे ॥ ५२॥ (2) B,K and Mread yay; but we see समम्‌ in रस.सृ. ana in भि. (3) तन्तुसलनिवाता्, a variant in M, which is not correct. (4) B, K and M read ales, which is not correct. It is called atfgaraa in the 6th Patala, Sloka 16, and alwlaay in रसमस. (Chap, IX. ४, 44.) (s) K reads वसाः, which is incorrect. (6) M reads मागखं, which has no clear sense. (7) बदरोदरोदारिखमभदंः, a variant in M, which is absurd, (8) B reads अधोवतेन कोष्टकः. K reads धमेहातेनं कोकः, अयोवतिन wise: is the reading in M, भधोवतेनं कष्टे is the variant in wfa. [We cannot account for the third case-ending in कोकः, which has an adjective afty@.] १५४ TATUT WAM! ज्वालमार्गेण ज्वालयेच्च दताशनम्‌ ॥ ५७ # प्रविततसुखभागं संततान्तःप्रदेशं सखलरचितचिरान्तजालकं कोष्ठकं. स्यात्‌ 1° वकगलसममानं* वड्नालं विधेयः शुषिरनलिनिका स्याऽनृन्मयो दोघहत्ताः ॥ ५८ ॥ Baa लोदपाते वा ब्रयसकान्तमयेऽथवा | पाषाणे स्फटिके ATA मुक्ताशलमयेऽयवा ॥ ५< ॥ GES ACH: कायः" चतुरङ््लकोच्छयः1० | -~ a a - re > cee + Selle क ` 11 ए 1 क” 1 । क" १ मक क | == [ ॥ (1) मातया is the reading in अति, (2) प्राग्वत्तन्प gaa संहतासः- षरश्गतः, 2 तावा in Kk, whichisinc. Band M read ufaqagauim: संहतान्ःपरदशः, whereas they state कोटक (ncuter), (3) watfaafazia:- पावक कोष्टकख तु, a variant in K, which has no sense, neither metre, M reads चि तानजालक, (4) वंकगलसमान च, a reading in kK, which 15 not correct, M reads qaqaqaara, wherein qaq has no meaning, (5) Breads amar@ K reads विधारघत्‌, which mars the metre. (6) B reads gfacafaaian. fan वरनलिकासया, a variant in K, which is a palpable error. wfacafaaaier, a variant in M, | गुषिर = सच्छिद्र; afa- जनिका = बलो, are. | (7) K reads दौघदत्तया, which is incorrect. M reads दौगल्का, the meaning whercof is not intelligible. = (8) K reads च, M reads qmaqiend वा, which seems to be incorrect. (yg) B and K read मदुकं काय्य, 11 reads काय्य, which is incorrect. रस॒रव्रसमुचय has the term मदक; in the masculine gender. (Chap. IX. ४. 87.) We have adopted that reading. (to) चतुरङ्लकोटयः) a variant in K, चतुरङ्लगौग्ियः) a reading in M. Both are unintelligible. Aa: पटलः | ut स च' लोहमयः शलो War मयोऽथवा ॥ ६० | रघो रास्राभिधानेन महापाश्यतेन बा | मन्त्रेण रचये च्छ ददं भूमिं Fag शोधयेत्‌ ॥ ee | दन्धनानि च सर्व्वाणि द्रव्याणि च fanaa: | दाहकं ATMA GH तनेव शोधयेत्‌ ॥ ६२ ॥9 रसं भिगोध्येसेन विन्यसेत्‌ fers शमे | रल्लोपरि afaar च शिवमून्तिमनुस्मरेत्‌ ॥ ६२ ॥ देवतानुग्रहः प्राप्य यन््रमूषाग्निमानवित्‌ | देवेशि रससिद्धं जानोयात्‌९ श्रोषधोरपिः ॥ ९४ ॥ यन्तमूषाग्निमानानि, वणितानि सुरेष्लरि । तन्ममाचच्च देवे शि° किमन्रष्टर) तुमिच्छसि ॥ ey ॥10 (1) K [त्वत Qa, and wer. Both the readings are incorrect. [The अघारमन्त 15 mentioned in detail in the 2nd Patala. Vide the portion between the ¢lokas 97 and 98 | (2) This gloka is want- ing in M. (3) विन्पसेदासवे ag, a variant in B and M. (4) K reads ager, which is incorrect. (5) @aaragg is the reading in K, which seems to be an error of the scribe. (6) K reads यानि ar, which is inconsistent. (7) M reads दोषधौरपि, which seems to be दौषधौरपि, (8) यन्सुमूषाद्भिनामानि, a variant in K. (9) This charana is wanting in M. K_ reads aapqraa, which is an error of the scribe. (10) This hemistich is written in K between the two hemistichs of the 64th sloka, which is an evident error of the scribe. BS ee ---*~ न ae षी भ mei—e xX रसाणवै इति ओ्रोपाव्वैलोपरमेखरसंवादटै रसाशवे? रससंहित्तायां यन्वमूषाम्निवणनोऽ नाम चतुथः पटलः ॥४॥ प्रचमः पटलः | aaa वाच i} नियामनादिकं* कश क्रामणान्तं सुरेश्वर । यया MATS BATA. वक्तमहसि ॥ १॥ Ra उवाच | (1) This 15 wanting in B and M. (2) ‘This is wanting in M. (3) Breads qagaifaqam नाम्‌. M reads only मूषाम्रिवणमम्‌ and omits the term यन्त (1) M reads only 2a. .2) Band M read here जियामकादिकं hu’ they have stated जिघाममादिकं in the 2nd 1743113. K reads here निया. ti + "st DY hs stated faaramfza in the and Patala. (Vide Meta ds ८५५५ 1 0.) (3) B reads सोषधौ, K reads मीषधिः, [ यया इत्य जा तवाचकत्वाटेकवचनम्‌ |] (4) M reads only बरवः, ° पञ्चतः पटलः | ५9 auten वह्किकर्कोटो' कश्युको जलविन्दुजा? | शताषरो सङरजःउ WET! पुननंधा ॥ २ ॥ मण्डुक पर्णो मत्छात्तो ब्रह्मदण्डो शिखर्िनो? । भनन्ता AIHA च काक्षमाचोः कपोतिका? ॥ २ ॥ विण्णुक्रान्ता सहचरा सशटाटेवो"० महावला | बला नागषला क्षण्णा" चुक्रमहः Tafa? ॥ ४ ॥ पाठा चामलको नोलो' ज्वालिनो पश्रचारिणो | फणिचिजिद्वा गोजिद्वा"* afar घनध्वनिः'९ ॥५॥ न ~ > श य 9 9 ee nn a = ---9-9- 5 - भ (कदो -9 क नक > पा हि णण भ pp ee (1) K reads afearafz}. M reads afsarraitz%. (2) Breads कचुको ललबिन्दुका. K reads aqfa erafefear. M reads wea लाणविभ्बिका. (3) M reads बङ्गराजौ. (4) B reads qrygt. (5) K has मंखकपयि (without faaa), (6) K has favafefa, which is gram. inc. (7). B reads क्ाचमचौ, which is not accurate. [< reads only माचि. (8) B reads कपोतवकौ. K reads watfrar वथा. M reads कपोतक्, (9) < reads agar च. (10) K and M have सडरैवौ. (11) B and K read aaj. But this is a tautology; since we see afterwards ज्वालिनौ meaning सूबा. (12) चक्रमदङ्शयिशौ, avariantin 2. चक्र मदकक्षिङ्धिपौ, a variant in M. (13) K has aaafa नौलि, which is gram. inc. (14) B reads efzfafaar afar. K reads गोजिहिका fafawra. (15) + reads erroneously @tajereat. M reads कोकिला. (16) B has घनध्वनिः) which is incorrect. K has घनष्वनौ, which 15 also incorrect. M has घमाघना (which means काकमाचौ)) which has been already mentioned. ४ yo रसाणवै arqawt! बिपर्णी चः feral कपिं काऽ | तित्तिष्टौ* सौरिणौ trav’ मेषङ्गो च wate ॥ ९ ॥ aman? च तुलसौ war च गिरिकणिका९ | एता नियामकौषध्यः पुष्यमूलदलाव्विताः'० । दोलाखेदः प्रकत्तव्यो।' मूलेनानेन Gad? ॥ ७ ॥ चर्डालो'ऽ राक्षसो व्याघ्रो GATE गजकणिका५ । शहपष्पाम्निधिमनो ° लाङ्लो बालमोचका'९॥ र ॥ (1) B reads argafo, M reads अघुपर्णी. Both are gram. incorrect. (2) Breads fayat च. M reads तिलपर्य च. (3) Breads चेकपाणिका. (4) K has fafaat. M has ति्विरौ. (s) Breads @gt:. M has wet and रसना. (6) ए reads कंकटौ. K reads कर्कुटौ. [All meaning the same. | (7) K reads लतपणि, which is gram, inc. M reads क्वण. (8) M reads erroneously ame fafcafoar. (9) Breads एता faarfqataw:. K reads एताश्च यामकौषध्यः, which is inc. (10) K reads erroneously yaaa दलान्विता, (11) B reads राला- azn waa, M reads दोलाखद water. Both are grammatically incorrect, (12) Both K and M have a defective charana मूरा नाने BAA. (13) & and M read चांडालौ, which is also correct. (14) B reads wart राश्रकर्का, K reads षट्‌कारि गजकरिंका. M reads was गजकषणक्।. All the texts have ष॒ as the initial letter, ष is pro nounced as @ by the up countrymen. We do not find any name as षडर or षटकारि or Tere in any lexicon. Hence we have adonted a word with @ as its initial. (15) Breads awge, which is rarely found in the leaicons. (16) K reads बालमोचिका. पञ्चमः Wea | ५८ THE रको रक्तिका नोलचिश्रकः | शूगालजिद्वा Seal वचो चक्रो च राजिका ॥ € ॥ URAC ACHAT रुदन्तो ब्रह्मचारिणोऽ | उच्चटा" मानिनोकन्दाः कुमारो रक्षचित्रकः ॥ १० ॥९ AR: शाखाटकञ्चवः wea मेषगृङ्किका | fearaat सोमलता ater? व्याघ्रनखो wat? nee | Baa वनराजो च" काकमाचो च कैशिनो'?। oars FN त-क, fe oe ee (1) Bhas ana. M hasctmaat च चित्रका, (2) This hemistich and the next two are not found in M. K reads चक्रा. B reads जारिका, But all other texts have the above reading. After this (oth) Sloka we find a hemistich in B and K, which we have omitted, as it appeared to be a repetition of the above-mentioned objects, (3) B reads q¥y- वारिणो. (4) Breads छश्वाट!. K reads gaa. (5) K has an absurd reading arfafaamiaa. (6) After the roth sloka B and K read the very same hemistich, which is the first part of the 9th Sloka. (7) Band M read लश्नोशाकोटकशुक्री. K reads ल्मसाखोटकशक्री. All the texts read चक्री, which is once mentioned in the gth Sloka. (8) B and K read विशौ, which is once mentioned in the shape of qa. (9) Band Kk read व्याघ्रो, which is once mentioned in the 8th Sloka. (10) < reads व्याघ्रनखौ समो. M reads arynat any. Both seem to be incorrect, (rr) Breads वनराजा ष, which is gram. incorrect. M reads काशिनो वानराजो ष. (12) B has काचमाच) चकेशमं). has क(कमाचौ क्मारम्‌, go रसा WHAT BTM हनुमत्यङ्कमायिकाः ॥ १२॥ नरजोवाऽ Sagal! काकसुण्डो च कालिका | तोरवज्गो गजारो चः हंसा कुहकं विका | ताम्बुलो सूयभक्षा चः रसनिर्जोवकारिकाः१ ॥ १३ ॥ Hoge च गोसन्धो टेवदालोन्द्रवारशो? | वाकुचो ब्रह्मवोजानि'० कार्पासं क्षष्णजोर कम्‌ ॥ १४ ॥ AKA क्षष्णकनकं Bara च पिपोलिजम्‌"४ । दन्तिनो यवचिश्वा च कर्कोटो" कारवश्िका।५+॥ १५॥ TART काकजष्म च महाकालो च Wega! | x A ah Se) ee a म [षषी णि भ पका पवनवा ne ey ok मकमन (1) M reads waar. (2) K has eqaaaafgat, which has no sense. M has हनुमन्त शिका, which is a defective charana. (3) M reads नरजिहव. (4) K reads इमपुखिः-- `` का, thus wanting, a charana. (5) B reads Hartt च. K reads azar. (6) K has ¢aigt च कविका. M has एसां) गुडभञ्चिकञा. (7) K has नाकलौ सपसुक्ताश्. (४) 9 reads रसनौनोवक्ारक।ः. K reads रसिजिवकारिकाः. M reads रस- निर्गोवकारकाः. All the readings aré more or less void of grammatical accuracy, (the correct term being कारिकाः, qualifying stax: to be understood.) (9) 8 reads इन्द्रवारणौ. M_ reads रेवतालौ, (10) M has वाकूचौ ब्रह्मकौजामो, wherein the last term is not gram. correct. (11) K reads ayat. M reads क्णो. (12) B reads fadtysi. K reads वा faviqa. M reads पिपूलुजम्‌, (13) M reads कारो, (14) K reads wreafqar. (1६) Band M read शवरा. K reads gad. (The correct term appears to be अन्बरी, which we have adopted above.) | we --- ----- ज ~ ~ “~~न ee [ क te iE ae mere क ne et --* + ~ ree == eg पश्चमः पटनः। ६१ maga सिताद्धोलः' पटोल विल्वमेव च । एक कमोषधोौवोजं मारयेद्रसभेरवम्‌ ॥ १९ ॥ THAR सोमलता रुदन्तो रक्षचित्रक.3 | शाखोटको* दग्धरुषा मोटिनोः दारकः । १७ | त्रिशूलो क्ष्णमार्जारो चक्रिका क्ोरकृक्टोः । = ` टेवदालो, MEY काकमाचो CAAA? | १८ ॥ नोलज्यो तिस्तणज्योति"०-र्त्टा हेमवल्ञरो । जिदण्ो ब्रह्मदर्डो च चक्राङ्ोः? सखलपद्मिनो ॥ १< ft नागजिह्वा नागकर्णी वीरा वत्तुलपणिका3 । MATA वंशप्रौ+ ताम्रपर्णीं aaa (1) B has सिनांकोल, which isincorrect. K has faatate. M has faaister. (Fhe proper term is sym.) (2) एकक मौषधोवौजं, a vitriant in 1. एक्ेकौषधौवौन्नश्च, avariantin 1८. एकेकमोषप्र aa, 3 variant in M. (3) M reads रक्रचिवकम्‌. (4) Breads mated. £ reads er@izat. M reads शकौरका. (5) K reads tfefa, which is grammatically incorrect. M reads #}f¥7. (6) K reads aa ana. M reads away. (7) B reads चक्रौका त्तोरकर्कुटो. K reads afmat सोरककरो. (8) M reads दैवतालौ, (y) K reads इलुमतो, which, though correct, mars the metre. (ro) B has लतान्यो तिम्दज्याति. (11) aaa @aafaal, 2 variant ink. swat Waa, a variant in M. (12) M reads wary’. (13) M has वक्तेलवत्तिका,. (14) K reads ताम्रपर्णो (15) Breads qaqa. K reads agufa तधेश्वरी, which is partly incorrect. M reads ताभ्रपर्णा aaa अ, Wherein the terin £70 is wanting. ६२ रसाशषै zai}! टेवदेषैशि रसबन्धकराः प्रिये ॥ २० ॥ तीत्रगन्धरमस्य्ध द्रव्यैः स्थावरजङ्गमेः । fant बध्यत“ चैव रसः खेदनमदनात्‌ । Re | सू््यावत्तष HEM TA कोशातको तथा | वखकन्दोदककणाऽ काकमाचो च शिग्रुकः ॥ २२॥ देवदालो च Safa द्राविकाः परिकौत्तिताः | दोषान्‌ इरन्ति योगेन धातूनां पारदस्य FO Ra I काकमाचो BATA)! कासमदंः'* कतान्नलिः | वराहकणां सटिरोःऽ हंसदावो'* शतावरो ॥ २४ ॥ ताम्बला नागिन wert’ इंसपादो च लक्षणा | क ime क ay ern ee ee ~~ - ge = -~ ~-~----- - =-= ae == ~= = केः Rhee ee oes = (1) Bhas उदर. K has उगरौ. M has इद्र. We have adopted the above reading after collating all the texts. (2) + reads रस- सि्किकर।.. M reads र सबड़कर।;. (3) K has सख दिव्यैः, which is not gram. accurate. M has ea, which is incorrect. (4) 5 reads वधते, which 15 gram, ine. (5) M reads aay, which is not correct. (6) K reads बजकन्द।दकद्र का, (7) 2 1225 काचमारौ. M has faga:, which 15 inc. (8) gafaan: प्रकौसिताः, a variant in B. (9) दोषं इरा Safa, a variant in B. his charana and the next are wanting in 11. (10) B has द्राविकाः प्ररिकात्तित।ः, which is a tautology. (11) K and M read qq, which seems to be an error of the scribe. (12) # 4:10 M read arqae (without fag4), which is gram. incorrect. (13) Breads ajyaat चगरो. M reads aud. (14) K has इसदोषा, M reads इसपादौ, which is a tautology, [Perhaps the term is हसद्‌ इ) = भ्रगुर्‌.| (25) K reads wie. पञ्चमः पटसः | ६३ waa ware च कारषैक्लोऽकंपतिका? | व्याघ्रो चवो कुरवका? क्रामिकाः सुरवन्दित | २५॥ ब्रह्मदण्डः; सुदण्ड ख लोहदण्डस्ततोयकः | एतं रसायने योग्याः ब्रह्मविष्णुमदहश्वराः ॥ २६ ॥ भूपाटलो च कौमारो सिंहवज्ञो च शूकरो । ` Sagal? पटोलो च नागवज्ञो च भृष्कराट्‌"० । sae मूलि काः" प्रोक्ा-- पञ्चरत्नं zy प्रिये | २७ ॥ मन्तसिदासना Za? तधा कङ्कालदेचरो | दृन्दिरा च क्षमापालो पञ्चमो तु निशाचरो, in ~ ~ ~ ~~ -- -*----~ -- -~ न - el (1) K reads erroneously अजनि सौरनालि च, M reads कौरनालौ च. (2) काकवलोकपविबका, a Variant in 8, which destroys the metre and has no clear sense. काकवेलाकपचिका, a variantin kK. areatmaqfaar, avaiantin M. \Wehave adopted a reading after collating all the texts. (3) sand च भौरुषका, a defective charanain B. art a भरणी रिक्ता, avariantin ९. त्राह्मी चमी कुरवका, 9 vanantin M. We have taken up a reading after collating the texts. (+) B reads क्रामिका axaeia. K reads वामिक्षा सुरवन्दिगौ. M reads कामिक सुरवन्दिनौ. (६) K 1८9५5 ब्रह्मदण्डो. (6) M reads गद्या, (7) Breads ward. M reads मामारौ. (£) Breads सूकरा. K 1205 प्रकरो, M reads at amt घ सूकरो. (9) Bhas ₹मकर्णो. K has रईंमवणं (10) B reads wyu. M reads कङ्किराट्‌. (11) M reads qwan:. (12) B reads प्रियो, which 15 inc. (13) Bhas देवि. K has मनुसिहासनौ रवौ. M has aafamam देवि, which seems to be inc. (14) sfeu सेमपालाच, 2 variantink, M reads इन्दर. (15) 5b has पड्म K reads प्रचमा. M reads प्रचमा g नशाचर।. Both are gram, inc. ६ 1» Tara पञ्चरत्रमिदं रेवि रसशोधनजारणे। ॥ २८ ॥ रसस्य बन्धने शस्तमेक कं? सुरवन्दिते | Taga WRAY पञ्चर्रानिः सूत्रे । ददाति खेचरं सिहिं* रसभरवसङ्गमे ॥ re ॥ जिक्लारंऽ टक्कणत्तारो gaara संजिका९ | तिलापामागकदलो-पलाशशिगर्‌ चिका | TARA Tg TAIT: प्रकोर्तिताः० ॥ २० ॥ अस्तवेतसजम्बोर-लुङ्ाख्नचणकाग््कम्‌ । नारङ्गः तिन्तिणोकं च चाङ्गथस््रगणोत्तमाः'० ॥ ३१॥ सामुद्रं सन्धवं चेव चलि कालवणं तथा । सौवचलं च काचं च लवणः पञ्च कोत्तिताः') ॥ २२ | a 3 4 म = ~ * ee ee (1) B reads रसाश्‌ पन॑जारणे. K reads रसशोधनकारण. (2) [६ 125 ग्रस्ता एक का, which is grammatically incorrect. (3) M reads q@- रतम्‌, which is not gram, correct. (:) K reads ददतां. M reads @avifafy. (5) Band Wk have विक्ताराः) which is not gram, accurate. (") K reads सजिकः. M reads afsara, (7) प्रालाश्ाशिग्रम।चकंः, a Variant in B. पलाशश्ायुमाच्तक;, a variant 11) M. Both are not accurate. (£) मलाद्रकचिचाग्रल्य, a variant in K, which is inc. (9) Compare this with the eivagand argqga in रसरत्रसमुत्रग्र (Chap. X. vs. 71,72.) (1) The 9 and 32nd Slokas are not found in Kand M. Cf. waa. Chap. X vs 80--8e, (11) Ch tae Chap. X.v. 74, Wherein the salts are enumerated as six in number ; ४14९. | “aaa fH Rear waz Bad face | Aad cua च वरल्कालवृष् तथा y” पञ्चमः पटलः 4 ay aga) arerge च feargen? aaa च । खङ्गो छण्णविषं da? cea त महाविषाः५॥ २१ | QUA MART करवोरं च ATP । पञ्चवोपविषा मुख्याः - तलानि श्ुत्तमानि ३९1 कुसुम्भकङ्गणोः नक्ता तिलभ्सषेपजानि तु ॥ ३४ 4 इरत्य्वक्टागनारोणां मूं गव्यं a पश्चमम्‌ ॥ २५ ॥ पित्तं पञ्चविधं मल्छ narrates? ५ १९ ॥ वसा पञ्चविधा मलद्छ -भेषडिनरवदहिजाः' ॥ ३७ # कपोतचाषःब्छघ्राणां शिखिकुक्कय्योखच विर्‌ ॥ ats (1) ९405 शुक्तकं, which appears to be the error of the scribe. (2) Breads wraqar, which appears to be erroneous. K _ reads faq qa. (3) Breads कङ्क. K reads geufaasa, which is incorrect. (4) Cf, रसरव्रसमुच्चय Chap. X. ४५, 86,87. (3) Cf. रस.स. Chap. X. v. 88. (6) K reads येः, which is incorrect, M reads तलानि Wear fag, wherein the middle term is gram. inc. (7) B has aye, which perhaps is incorrect. (8) B has तिला. Cf. रस, स॒, Chap. भ, VS. 73-75: (9) M reads तु. Cf. रसस. Chap. X. v. 78. (xo) fas qafad गावं हस्या नर वालिजं, avariant ink. पित्त defqa मद्य भवाश्रामरवहि णाम्‌, a variant in M. No mention is made of पित्त in रसस, (11) K reads बाजिला instead of विजा. M reads age, which is not correct. Cf. रस.स. Chap. X. vs. 76,77. (12) B reads क पोतश्चाष- aura, wherein the first term is हाक). 1८, M reads कष mstead of arg. Cf रस. ब, Chap, A. vs. 97,92. {६ TATU afqet awa! are खदिर्ासनंः तथा । रक्तवर्गसत्‌ Safa पोतषगमतः TT । कुसुम्भं किंश्कं रा्रो* पतङ्गा मदयन्तिका? ॥ Re A शक्तवः सुधाकूमऽश्कशक्तिवराटिकाः' ॥ ४० ॥ गुच्ग्ट दणमध्वाच्यगुडाः द्रावणपद्चकम्‌ ॥ ४१ ॥ कावटज््णसोवीरं शोधभणत्रितयं प्रिये ॥ ४२ ॥ स्वं WHET क्षाराः Bed चाक््ञाः प्रबोधका" । विषाणि च तमोघ्नानि"* GET मादवकारकाः'* ॥ ४२ ॥ इत्योषथिगशषः1* प्रज्ञाः fafwet रससङ्गमे । (7) ए 125 भचधिष्कष्ुम. M has qa. (2) M has afeverea. (3) Cf. waa. Chap. +, ४४. 92,93. (4) B reads निधा) which destroys the metre. M_ reads गोशा. [wal=two sorts of इद्र | (5) B has पतंगमदंयतसिका. M has qawazafmeat, which is incorrect. (f. द्स.स. Chap.X. v.94. (6) This charapa and the next three are not found in K. M has शुक्तवगैन्तथा कूपः शङ्कगकतिवराटिका, (7) Cf. रस.स. Chap. X, ₹. 9६, where the names are different from these mentioned above. (8) M has मध्वाज्यं gs. Cf tag. Chap, X, ४. 100. (9) K has awa वितथ. रस.स. Chap. X. v. 97. (10) Band K read qaeu (without fag), which is gram. inc. (11) K reads waifaar, which is gram. inc. (12) K has विषाकि aaai प्रानि, which is gram, incorrect, (13) avaizaatfa वै, an incorrect reading in K. Cf. cea. Chap, X.v. ror, (14) B reads इत्यौषधिगशा {without frei), which is not gram. correct. K reads gaitefuqear. M reads इलीषध गणाः. geo qs: पटलः | क्रियां कुव्ये्ति' तदयोगात्‌ ware? महारसाः ॥ ४४ ॥ quar टृषेशिः फ्रिमग्धच्छ्र। तुमिष्छसि ॥ ४५॥ दूति ओरोपाव्यैतोपरमेश्वरसंवादटै^ रसाशेषे रससंहितायांः प्रोषधिनिणयोःनामः. पञ्चमः पटलः ॥५॥ लह; पटलः | नयको 9) Oar ओ्ओोदेव्युवाचः। देवदेव area शक्तोनां लक्षणं कथम्‌? | रसकश्मणि Tara? संस्कारस्तस्य कथ्यताम्‌ | eit RATA उवाच ।* = भन eT rT | a (71) K and M read ‘qeqfa, which is gram. inc. (2) Bhas. wsaay. M has away. (3) This charana is wanting in M,. (4) This portion is wanting in B. (s) रसाणवे is wanting in M. (6) K reads Wafafaeat नान, a a (1) M reads only देवौ. (2) K reads तथा, (3) Khas धप्यने of FqR, which is unintelligible. (4) M has oply aan. १८ रसाणके कदाचिद्गिरिजा टेवो' et दृषा मनोहरम्‌ | मुमोच यत्तदा ate? aera yaaa? । पोतं HW तथा शक्तं रक्त भरूमेख सङ्गमात्‌“ ॥ २॥ SAR कान्तपाषाणंः AH बक्रान्तकं VY ॥ 2 पिनाकं दर्दुरं नागं? asi ard चतुत्धिम्‌" । पिनाकेऽग्निं प्रविष्टे तु शब्दधिटिविटिभवैत्‌? ॥ ४ ॥ (1) Breads शकि, (2) K has सुमोच यत्ततदोष्य which 9 inc, (3) Breads तज्ातः, which 15 not grammatically correct, अभक being neuter. K reads aq जात ममभकम्‌. M reads श्रभमभकम्‌, which is inc. (For waa as गोरौतैनः vide रसरतसमुचचय Chap. II. ४. 3. For रस 25 इरतेजः vide ditto Chap. I. vs. 61—68.] (4) Bhas Qa aw ag रक्त aw मेष eyaiq, wherein only three sorts of mica are mentioned ; whereas four sorts are stated in ta.g. Chap. Il. vs. 5,10. K has पौत्रे तया Ua Ta धष खसगमात्‌. M agrees with B in the first charana, but wants the second charana, stating partially तः" ` "` ` सङ्ग मात्‌. We have adopted the above reading after collating all the texts and specially referring to what follows (in the 8th sloka.) (5) 2 reads लाहपादेकं. K reads @saqizia. Here we have adopted the reading in M, which states four objects—I. Waa, 2. कान्त, 3, व्च and 4. ma. "1065 four objects (called sifas) are described in this Patala. Vide gloka 139. (6) सितङ- get नागं, a variant in M, (7) Breads चतुमैजं. K reads ya चति, “qfad. Cf, रसस. Chap, II. ४, 10. (8) K has fefefednrea. M has an erroneous reading we चिटिचिरि भदेत्‌. Se रसाणवै अरगस्तयपुष्यतोयेन" aera रसेन Ty १०॥ कपिश्तिन्दु कजम्बोर मेघनादपुननवेः । यवचिच्धारनालास्न-करवोरारुणोत्यलंः ॥ ११ ॥ वनपूरणभरुधा बो-भिर्डिमूलाख्बेतसेः ॥ मेषगृषटो+श शवसा गृङ्गतलश्चमोरसेः ॥ १२ । वखवज्ञोच्चोरकन्दः-मरिचेः सुमुखेन चऽ | जरिदिनं खेदयेहे वि जायते दोषवजिंतम्‌ ॥ १२ ॥ धान्याभ्रकं' पुरा was Gaal नवनोतवत्‌° । fava alata शुद्रमद्छय पल्यम्‌: ॥ १४. ॥ तिलचुणपलं'" गु््ा-जिपलंःऽ पादटङ्कणम्‌* | गोधूमबद्या' तत्पिण्डो पञ्चगव्येन भाविता ॥ १५॥ (1) Khas safe, M has. अगस्य पुष्पसारेण, (2) M reads ofa. (3) K has पुननवा, which is gram, incorrect, (4) B reads auap: (४) Breads चिरकद्‌, which is an error of the scribe. K reads etcaz, which is not accurate. (0) K has समुषेपि च, which has no sense. M reads मरीचेः. (7) 2 reads धान्यभक, which is inc. K reads चान्धमभ, (8) K has पुरस्य. (9) 8 125 नवनौतक्मन्‌, which 15 incorrect. K has बुलच्छ, which is also inc. (ro) जिशत्पलन्य]म- रलः, a variant in K. fayeqe व्योमरनः, a variant in M, wherein the first term is inc. (11) K reads चौद्र. M reads wa. Both the read- ings seem to be inc. (12) K reads बिलचणपल, which is evidently an error of the scribe. M reads fqqaqe, which is inc, (13) B and M read q@fage, which seems to be an error, (14) B reads पाट टद्शम्‌, (15) M reads नोपूमबना, which is not gram. correct. US. पटलः 1 9१ Weary कोष्ठिकायन्ते भसाभ्यां तोत्रवङ्किना | एतत्यश् कसश्ं तु? सत्वानि निखिलानि चऽ ॥ १६ | से दनोषधिनिर्ग्यास+-लोलितं एुटितं ae: । खतं तु पञ्चनिचुखः-युरेषइलपोतकम्‌९ ॥ १७॥ पिण्डितं व्योम faa 2 cat aw निरच्नम्‌ऽ। उमाफलंशच gua? afeare afcaa: । भरोमदर्डविमदेन गगनं द्रवति BSH ॥ १८ I अम्बिजारं नवे कुम्भे खापयिला धरोत्तरम्‌ | गगनं द्रवति fad सुक्ताफलसमप्रभम्‌ । १८ ॥ शतधा कच्ुकोचुणं कञ्चुकोरसभावितम्‌४ | द्रावयेद्गगनं टे) लोहानि सकलानि च॥२०॥। [ 9 2 0 1 १ वथ a a i aah ah ee rm २.४ पणि नी, + — a (1) M has wana. For कोष्ठिकायन्तु vide qth Patala, slokas 56-58. (2) पतत्यभकसलवानि, a variant in M. (3) M reads विविधान च, The portion commencing from गौध मबद्धा and ending in च is not found in k, (4) 21 125 सदन भूमर्यानव्यास, which has no clear sense. [A list of stafas for खेदनं is given in detail in the 4th Patala.] (5) + 1५205 fryer M reads निचुल. (6) पुटइहलपातक, a variant in M. (7) Breads faiqe. K reads free. M reads aya ze, None of the readings appears to be correct. (8) M reads ew निरञ्जन, (9) K reads a@q. (10) B reads fufeareg. K reads Wiivaia. (11) K reads चनोत्तर. (12) M reads भावितः, which is grammatically incorrect, as itis stated as an adjective to CF (13) K reads feai. Taraa छर्‌ धान्याके cfr! निचुलक्षारवारिणि। स्थितं तद्वतां याति निलपरससत्रिभम्‌? ॥ २१५ रगस्त्यपुष्पतोयेन पिष्टा सूरणकन्दके । कोष्टभूमिगतं मासं जावते रससत्रिभम्‌ || २२॥ च्छागमू तेण संसिक्तं; कपिऽतिन्दुकरेणुना | aaa वापितं" देवि जायते जलसत्रिभम्‌? ५ २३१५ काकिनोवोजचू्णेन CE MATA रजः | afeaita aare faa wre!) ga? भवेत्‌ ॥ २४ । श्रपामागस्य पञ्चाङ्मशभ्रकच्च gafaays । स्थापयेन्मृन्मये otal? तडवेत्‌ सलिलं यथा'४॥ २५५ i OIE UP MR lh म kn TNE Oe जण Lele क |, कि a 1 पिरम २, वि ae eee, (1) wigs प्यषिवि, a variant ink (2) Bhas निचुल सौर वारण), Wo has नचुलाचरवारिणा. M has निचुल arcaraqt. We have adupted a readi ig aiter collating all the texts. (3) 23 reads सत्रिभिः, stich is incorrect, as itis an adjective to aq. K reads अन्ध (aqataw, भ reads निक्लपे. (4) B reads qieyfaaa. This gloka (22nd) is wanting in K, (5) M reads aya. (6) K reads कपौ. (7) K reads धापिति- M reads पावित. (8) M reads रसमत्रिभ. (9) K reads वाकिनी, (10) DB reads कष्ट. (71) K reads fanaa. (12) DB reads इतं, which is not accurate. [Up- countrymen generally pronounce ऋ as ङ्‌ ; hence they pronounce हतं as द्रुत. | (13) Kreads मबक च सपषितं. (14) M reads टेबि. (15) द्रवते सलिल यथा, a variantin kh. जायते रससन्रिभन, a variant in M, After this we find in Ma hemistich, which 15 nearly a repetition of the former , the hemistich runs thus :—aifampaqay agdafae वधा. WS: पटलः | oR छृष्टमश्कवुे तु' कपालोमरिचेः स । शिलया वापितं भूयो?ऽप्यगसत्य रससंयुतम्‌ः ॥ २९ ॥ माजौरपादौखरस^-फलमूलाम्बमहि तम्‌ | मातुलङ्कफ लेः wae व्रोहिमध्ये निधापयेत्‌ । तदरवेत्‌ wearin’ शिलासेन्धवयोजितम्‌ ॥ २० ॥ एकपबीक्ततं सप्तदिनं सुनिरसे fata? । दार्वीमस्विसंमिश्ं'” मोर्वोरसपरिज्ुतम्‌'' ५ २८ ॥ सौवश्चलयुतो Aa? वखवज्ञोरसघ्चुतः । शरावसंपुटे रातो" जायते जलसब्रिभः'* ॥ २८ ॥ वेगाफलस्य5 चणम्‌ सम्रप्रभ्रकजं रजः | bs ह ateanietll enema oe ee I See te ~---- ome wit 1 se ee et निं [5 a oe (1) B reads एत instead of ge. M reads “ instead of तु. (2) faa वा; पत भूष्‌, an incorrect variant in K. शिलावाविवं भूयो, an incomplete vaciant in M. (3) wufacaaga, 2 variant in B. अगस्यरसमभावितं, en incorrect variant in K. (4) K reads माजारपादखरसा. M reads माजारपदखरस (५) Ka.dM read मातुखिङ्फले. (6) M reads seiiaa, which appears to be incorrect. (7) K reads SUA. M reads तद्र, which is inc. (8) B reads एकपबोलत सप्त, M reads एकपात्रोक्तत as दिन. (9) Band M have मुनिरसासितम्‌. (10) B has मरिचे समिन, which isinc, K and M have सरौवसंमिग्र. (1 1) K reads wlatayafega. M reads मोरवोप्ररसशतम्‌ (12) 1८ has युतौ aut. This charana and the next are wanting in M. (13) ^ reads अरावसपुटौ अलो. M reads जरावमम्पटे अति. (14) M reads erroneously alga कलसद्रिभम्‌. (15) B reads माफ. M reads वक्षा फलम्ब. 4 > ॐ४ रसाशषै भावितं" कुलिशत्चौरे ward द्रवति" तत्लणात्‌ ॥ ge ॥ वच्ववज्ञोर सै. पिष्टा व्योम सौवदलानितम्‌ | शरावसंपटे wart’ द्रषेत्‌ सलिलसंत्रिभम्‌ ॥ ३१ vb गोमां ससेन्धवाकैस्‌९ सुनितोययुतं पुमः । HEA ALATA गोमयाग्नौ TH TIT ॥ RR ॥ HURITa® ey पोलुतेलेम लेपयेत्‌° । सपामातपे तप्-मास्छ्े सिप्रा" दिनच्रयम्‌ ॥ १३ ॥ वथा कंचि्रकक्तारं तुम्बोक्ारस्तथाजंनः1 । TART? यवक्तार्टक्कशखाएटमो'ः भवेत्‌ ae ॥ सोर कन्ट्रसं चेव + aerate aT! | +~ ~ = त rr मोमा म LE नयनाय Si ote! (1) K reads साधितं (2) M reads wafa. (3) KandM read रसै. (4) Kreads gx, M reads पक्त. (5) This gloka contains an 1dea, which is similar to that in the 2gth. (6) B has गाम मसेखवाकंस्तु. K has mate saaay. M has Maia daarag. We have adopted the above reading after collating all the MSS. (7) K reads कदलि, (8) Bhas awraags, the letter क being redundant mars the metre, (9) परौलनेलेम पेषयेत्‌, a variant in K, which 15 inc. (10) K reads तले. M reads few. (71) B reads तुबौक्तार. < reads 4faarv. M reads qelare. (12) M has खदयत्तार।, which appears to be the error of thescribe. (13) यव- चारं रकयाश्रारमी, a variant in B. यवक्तारटदणष्ठा्टमो, a variant in M. (14) Band K read ta¥a, which is not correct, since itis an object to लेपयेत्‌. (15) Band K read रसला, which is also inc. for reason stated just above. qe. पटलः | OY छशतो्रयसंयुक्षं लारवगं ख लेपयेत्‌ ॥ २५॥ wean लिप्तं तत्‌ cas? कांस्यभाजने | धमनात्‌? सूयतापोलयात्‌* त्रिदिनेन दतं‹ भवेत्‌ ॥ ३६१ अथधवाभ्रकपन्रं तु° कञ्चकोक्लोरमध्यगम्‌ | भावयेच्च तथा तेन" यावचुणं लतो, भवेत्‌ ॥ २७॥ ग्रा्येदभ्चपन्राणिः निसिप्याम््े दिनज्रयम्‌ । लेपयेत्तेन कल्कन कांस्यपात्रे निधापयेत्‌ । सूय्यतापेन ° सप्ताहं दूतिः!" सख््नायतं BUA ॥ २८ ॥ RAT waa? द्रावकः पञ्चभिस्तथा | MARA युतं FO ध्मातं मूषागतं "ऽ द्रवत्‌ । Re ॥ ॥ तिं भ्रञ्रकविधिः ॥ [ i ------ ~ --- ee et ee A - i i ` (1) @icataif@e भवत्‌, an incorrect. and. absurd reading in kK, (2) Breads पावा, which seems to be inc. (3) B reads घामनात्‌. K reads भामणत्‌. (4) BATA, a reading.in £. सूव्यतापाड।, a read- ing in M, (s) B reads erroneously विदि नहत, (0) M reads पावन्तु, which seems to be inc.. (7) B 125 तथान, which is inc. [It ought to have been बथानेन | | (8) यावञ्चणसमं, a vanantin k. qaqa तते, a variant in M, wherein the last term ts inc, (9) M reads qraifa, which seems to be inc. (10) K and M read qaraqa. But as all the texts have arg in the 36th gloka, so we have adopted it in order to keep uniformity. (11) B reads हतिः, which 15 inc. for reasons stated before. K reads दति (without विषमे) which is inc. M reads gi. (12) काका द्रावक; पञ्च, a variant in 8. M 14.05 काका. (13) K reads बूद्खागतं, Itisa blunder. Vide p. 39, note (11). 0 ~+ ‘24 रसाश्व भ्रामक Yaa चेव,कषेकं द्रावक तधा एवं चतुविधं कान्तं रोमकान्तश्च पञ्चमम्‌ ॥ ४०.॥ एकदित्रिचतुःपश्च-सन्यतोञखमेव तत्‌? । पोतं क्ष्णं तथा रक्ष fare? स्यात्‌ एथकं एथक्‌ ॥ ४१ ॥ क्रमेण देवतास्तत्र ब्रह्म "विष्णुमहेखराः ॥ ४२ ॥ स्पशवे धिः भवेत्‌ पोतं aU AS रसायने० । रतवं ABTA रसवन्धः प्रशस्ये ॥ ४३ ॥ waa तु कनिष्टं स्यात्‌ yaa मध्यमं? प्रिये, उत्तमं कषकां टेवि द्राककं चोत्तमोत्तमम्‌ ॥ ४४॥ WAAR EAA? तु AAT अ्रामकं fas + qaagqag कान्तं कषयेत्‌ ava प्रिये ॥ ४५॥ यत्ा्ताद्रावयेल्लोहेः) तत्कान्तं द्रावकं भवेत्‌" , AMAT स्फुटितात्‌) यथा रोमोदमो wags ॥ ४६ ॥ Quen eee "१ san —_ amiga cen na ret १ 2 1 yt eli ta ya गिरी गिरि १ tray —reEP Aha, योरे (1) M reads here aa ga; but it states afterwards waa and द्रावक, (2) सबतं।मुख वहवेत्‌, A variant in K, (3) K reads qa", (4) B reads ब्रह्मा, which 15 gram. inc. (६) B has स्पशैधौ. K has स्वध, Both the readings are gram, inc (6) M reads quai. (7) M reads र सवक, which is incorrect. (8) K has मध्यमं geqa. (9) B reads erroneously wraaeteare (10) M reads erroneously तत्रान्त, (11) वच््ात्ताद्वावक लाह, a variant in K, which is not ac- curate. (12) M reads faa. (13) रोमक्षानन्तु agte, a variant in k. (14) रोनोहमनकारक, a variant in K. वहः पटलः | SO कनिष्ठं" स्यादेकमुखं मध्यं दिभिसुखं मवेत्‌? । चतुःपष्मुखं Ay उत्तमं सन्धेतोमुखम्‌ ॥ ४७ ॥ भ्नामकवां YAGI व्याधिनाश awe : TH रसायने चेव कषक द्रावकं हितम्‌ ॥ ४८ ॥ HAMA, GA? कान्तमह्कश मु यते | सेवं खाता“ ग्रशोतव्यंः तन््रयत्रन भूयसा? ॥ ४९ ॥ मार्तातपः विदितं वजयेत्‌ सुरसुन्दरि । ate: fart लयस्कान्तंः HATHA भावयेत्‌ ॥ Yo ॥ छागरक्प्रलिप्रन° वाससा परिवष्टयेत्‌)० | छागचमपरोवेश्छ' विन्यसेत्‌ पूव्यैवत्‌ सितौ ॥ ५१॥ Bud? सप्तमिर्मासः तोयङरुश्धे विनिधिपेत्‌ ॥ ५२ ॥ ०७०५ भभा मकि क [णी a ie ee भ भो का जा भने ll (1) M reads wfafe, which is incorrect. (2) feqa मध्यमं भवेत्‌; avariantin K. मध्य मन्तिमुखं भवेत्‌, a variantin M, which ought to be मध्यमं fag@. (3) M reads ange, which is inc. (4) K reads. sim. (5) All’ the MSS. read azytaai, which is gram. inc, (6) M read भूयसः. (7) मारुतातरप, an incorrect reading in 2. wrearan, a reading 1; K, which can be maintained with difficulty. मान्‌नरतातप, a reading in M, which is absurd, (8) K reads afsfqa ager, which is incorrect, M reads afe:feure यत्कान्त,. (0) ागरक्फलेपेन, an incorrect variant in M. (10) B and M read ay @eaq. (11) Bhas ufeter Khas इागचर्मो. M has परिषा. None of these is perfectly correct. (12) Breads sya [< reads sya. Both areinc. M reads ब्‌" “`` a, which is unintelligible. ot TaTUg रक्षपुष्येः AST FR THAR | पूजितं मद्यमां सख ated रसरसायने' ॥ ५६ ॥ UAHA BATA WAR YAR भवत्‌ t अनेन क्रमयोगीन द्रावक भवति प्रिये wus ॥ सूतलोहस्य वच्यामि संस्कारम तिसोख्यदम्‌ | जोवदेहे Wad च टेहसोख्यबलप्रदम्‌ ॥ ५५ 1? कान्तलोदं विना सूतो देहे न क्रामति कचित्‌ । वधयेदृव्यापयेनच्छोघ्रं तंलविन्दुरिवाम्भकि।॥ ५६॥ न सूतेन विना कान्तो न कान्तः सूतवजितः+ । कान्तसूतसमायुक्रःः प्रयोगा देहधारकः ॥ ५७ ॥ यवक्तारन्तु dew’ ज्िग्धभा ण्ड? निघापयेत्‌ । मरिचाओ्र कचुणंनः पिण्डोबन्धन्तु'" कारयेत्‌ | कान्तलोहं FATA! नात्र कायां विचारणा ॥ ५८ ॥ (71) B has रस॒रसायनेः. M_ has only @aa, a defective charana, (2) ‘This sloka (55) isnot found in K and भ, (3) बड़.यहाप्रथत्‌ fafg, avariantin K, which has no clear sense. (4) M reads मुतवजितः, which 15 incorrect. (5) K has ara: सूतसमायुक्घः. M has कान्तस्य तसमायौग. Both the readings seem to be incurrect. (6) K reads @ayita:, which 15 erroneous. (7) यावत्‌ BT Fy AV, a variant in B. K reads qaartey 4m, which is inc. M has qaqqare सग्रद्याः, which is gram. inc. (8) M reads तभिन्‌ are. (9) Kand M read मरौचाभरकच्‌णन. (10) K has fafwqy तु. M has fafarqazay, which is inc. (11) B has qaq wea. K has qaae. Both are inc, षहः पटलः | Be विं शच्म्बककान्तं a पिष्टा तु fewerara? | तेनेव Wierd काय्यै पञ्चनिष्कं तु टङ्कणम्‌ ॥ ५८ | जोणवस्त्ेः विनिचिप्य मधुसपियुंतं पुत्‌ । संस्थाप्य मासपयन्तं तत्र शुहिभवेत्रिये । ९० ॥ सिनाडकाया मूलं तु* दशनिष्कमितं युतम्‌? । फलब्रयऽकषायेन Wa’ तु परिमदयेत्‌ ॥ ६१॥ तिमूषासु समं स्याप्यशमष्टाद्गलमितासु च | मूषकाऽलेपनं काय्यं mye निष्कमात्रकम्‌ ॥ ९२ ॥ शिविपखमुखो काथः” मूषां प्रति समं ततः | यन्हस्ते Yea? खोटकं च> शिलातले ॥ ९२ ॥ तलेन fafad क्षत्वा कान्तनागं'* लमेत्ततः | ' (1) विश qaqa a, a variant in K, (2) fawn तु क्रवलाश्रसा, a variant in M, which is incorrect. (3) M reads sla aa. (4) B has खिनािकोलात्‌ सूतं तु, which hasno clear sense. M has सौ गाडिकाया qe तु. (5) K reads द्‌ शनिष्क पतं faa, which seems to be inaccurate. (6) M reads बलत्रय. (7) All the MSS. read खद, (8) K reads faq@rg सम।खप्य. M reads faqurg aera, which is a defective charana. (9) M reads मूषिका. (10) B_ has शिष्‌- canna, K has farqeqiard. M has शिवपञ्चमषो काव्य. (11) K reads मृदां, M reads मूषा, which is gram, inc. (12) Uae वधः ad, 2 ४4712111 1 K, gary तु qera, a variant in M. (13) B reads स्फे।टक च. M reads तर्षश्च. (14) Breads ma मामं. M reads कान नाय Se Tarn’ waa क्रमयोगेन द्रतिपातञ्चः साधयेत्‌ । ६४ । ॥ इति कान्तविधिः | सुरासुरे्मष्यमाने NCS मन्द्राद्विणाऽ । पोतं तदमृतं देवरमरत्वसुपागतम्‌* |i ६५ ॥ पिबतां जिन्दवो देवि पतिता भूमिमण्डलेऽ | VRS AMA याता ALATA महाबलाः ॥ ६६ ॥ बिन्दवः कैऽपि सख्नाताः९ सस्यका विमलाम्तचाः | ब्राह्मणाः, क्षचिया aan? शूद्रा खवमनेकधा ॥ gon श्वेता रक्तास्तधा पोताः" ० auras चतुविधा; | पुरुषाश्च fanaa नपुंसक 'मनुक्रमात्‌ ॥ ६८ ॥ AUT, फलकसंपूणणा AAA महत्तराः) । (1) Khas अभक क्रमयोगेन, Which seems to be incorrect. (2) B reads दहातपातश्च. K reads gfaqi@a. M reads gaiqire. None of the above readings is correct. (3) K has चौरो मदवारिणा, which is inc. M has मन्दगात्तणाम्‌, which is also inc. (4) रमरतम्रुपागताः, a variant in K, which is grammatically inc. = रमृतलमुपागतम्‌, a variant in M. (5) K reads yfawee@, which 15 not accurate. (6) वीौक्षव- @fq सनच्नात, an incorrect variant in M. (;) B has चांखकविमल- qu. K has eawiaraaee. (8) K reads ब्राह्मणा (without विसमे), which 15 inc, (9) K reads देश्या (without विसमे), which is inc. (10) Breads Far car तधा पौता, which is gram. inc. (r1) K reads age, which mars the metre. (12) ठदाकफलमेपूणं, an inc. variant in K. हता वलकसम्परणी, avaris + M. (13) K reads तेजोवन्तो vere. ~ ae ew = क्क ष्ठः पटने |} a gaara निबोशब्या' रेखाविन्दुविवजिताः ॥ ९८ । रेखाबिन्दु्तमावुक्षाः खश्डाखव तु यीषितःः | चिकोणणः पत्तला drat? धिज्नेयास्से नपंसकाः ॥ ७० ॥ सच्चवन्तो बलोपेता लोहे क्रामणशोलिमः* । रसवन्धकराः Wie पुवजाः८ सुरवन्दित ॥ ७१ ॥ शरोरकान्तिजनमाः waar: wera: । नपसकाः सच्चहोनाः कष्टं" लोहे क्रमन्ति च ॥ ७२ ॥ afaur? सन्बेकार्थथेषु वर्ज्याश्च” canta | उत्तमा मध्यमाश्चेव कनिष्ठाः परिकौन्तिताः । ७३ | VATA GAT TAA! प्रिये | प्रास्फोटदाहमेटेश? निव्यद्रग 18 निर्पद्रवाः | (1) ] reads मििहव्या. K and M read जिष।धव्य(, which is incorrect. (2) Breads asta तु योषितः. K has व्यत्तसासेव aifaa:. M bas aifaar. Both are ine. (3) fata: पतला Beat, avariant in 8. विकोशा faa दीर्घा, a variant in K. विकोशा वत्तला ei, 2 variant in M. ( ) 3 1८205 क्रमणशौोलितः, which is not perfectly correct. M reads क्रामणि, which 15 110, (5) Band K read erroneously पवना (without सिसगै). M reads gras, which is absurd. (6) B has जनना (without विसगै), M has जनम. Both are gram. inc. (7) M reads खन्पशान्तयः. which is inaccurate. (8) M reads अष्ट, (9) Band M read चिणः, which we have rejected, the term कचि being stated in the previous Sloka (67th). (10) K reads वजा, (11) M_ has HARA. (12) श्रस्फोटाहतभेदाख्, a variantin K, qreilzeivaey, a variant in M. (13) Breads निब्याम्या, which seems to be inc 11 ८२ Tams aaa! त weer निमंला बलवत्तराः? ॥ ७४ | रसायने भवेदिप्रोऽ श्यणिमादिगुशप्रदः* | ्षत्रियो मल्युना शार्थोः बलोपलितसौगद्ा९ ॥ ७५ ॥ SUR तथा वश्यः" WL Feat नयेत्‌ । व्याधिप्रशमनं शूद्रो वयःस्तम्ं करोति FW ॥ ७& ॥ ala क्रोवाः fara: tui!) सर्न्ां पुरुषा feat: ।७७॥ यथा जातिस्सथोत्साषह' gat aa तथा गुणान्‌3 । यथा र्चिस्तथा शोलं यथा शोलं तथा वरम्‌+ । यथा वरस्तथा ae Heater कुलि शणाः प्रिये ॥ ७८॥ WTA शमो घनरवो ATTA AAAS wTgaul’ मुनितरः कुलल्यं चाग्वेतसम्‌ ॥ ७९ | AIH रसोऽप्येषां ऽ कन्दस्य» सूरणस्य तु | कन Re gC YT ale (1) K reads बौरषधाश्च. (2) fawaqen:, a reading in kK. (3) K reads भवेद्विप्रा, which is gram. inc. (4) K and M read मुगप्रदाः. (5) + has सत्रिया; fyaarere, which has no sense, (6) K reads नाशम।;. (7) K has gaafgartr वैश्याः. (8) K has wz हृद्त।करा;. (9) K reads व्याधिप्र्मन।; शूद्राः. (10) K has दयु; want fe a. (11) M reads erroneously wi? wafer aia. (12) K 16405 भयण्स्ाह. [sare &८. are objects to कुञ्चन ] (123) [६ reads quam तया गुणाः, which has no sense. (14) This chazana and the next are not found in K and M, (15) Breads यथा बर way. (6) -M reads बर्षामू मत्तक रवा. (17) B reads ecroneously ्रद्धरकणी. K reads wigqaft. (18) 2 145 t@ aaj. K has caaat, (19) Breadsaeg ॐ reads कन्दश्च. Both ace inc. पष्ठः ate: । र्‌ शोधयेचिटिनं at शहिमेति' सुरेखरि | ८० | aay मुजङ्गगखि Hae? शिलाजतु | र्ककोलालरसं Vals कान्तपाषाणमेव च । ८१ ॥ aera चापि amie? तक्मध्ये ufatiq प्रिये | तोत्रानकले पुटः wat yerai® यावदागतम्‌ ॥ द्र ॥ ` कुसलं कोद्रकं चापि हयमूतेण पेषयेत्‌ । तप्तं निषेचयेत्‌ पोटठेऽ वावत्तद्स्मतां गतम्‌ ॥ ८३ ॥ एष कापालिको योगो वञखमारण saa)! ॥ cy | माक्षिकं मेषः a) शिलागन्ध कटङ्कणम्‌'? | वकरान्तं तालकं चापि" वच्ोक्तीरपरिक्चतम्‌) i ८५ ॥ - --- ~~~ - - अन ० hh ------=---=--------= ~र ज a “^~ ----- =^ ---* a i ee ~ ~ - ee (7) M reads fafgafa, which is not accurate. (2) Bhas कम- ye, which is evidently an error of the scribe. (3) रूहौमूलरसम्तन्छ, a variant in K. (4) K reads qa चापि gaz. After this, next four charanas are not found an K. (5) M reads पट. (6) PB reads पुटं a, which seems to be an error. (7) M reads कनस्थकाोद्रव, which is an error of the seribe. (8) Breads Wig, which appears to be inc. 1६ reads yg. M reads afafataaq ye. (9) B reads काशालिकं), which seems to be the blunder of the scribe. (19) B and M read agarmquaa, which can also be maintained grammati- cally. (11) aay च, a variant in B, which ds evidently an error. (12) सिलागन्धकटद्‌शं,) a reading in M, which 15 incorrect. (13) B 1६809 जालकं चापि. K reads #4, (14) M reads afawt< परि तम्‌; which Is inc. eee Gunes ee = ~न ~ 1 —_ ee cy THT लेपं मूषोदरे" cat समावन्त तुः कारयेत्‌ | faa vitae इन्दे सम्यद्धिलम्तिच॥ ८६ ॥ गन्धकं च शिलाधातुः ्रामकखय मुखं तथा+ | TUNA च दन्ताः बेतसासतन पैषयत्‌ ॥ co ॥ अनेन सिदऽकल्कन मूषालेपं' तु कारयेत्‌ | अरन्धमूषागतं प्मातं" aa तु ज्यते wag ॥ oc ॥ aaa? मिलितं वच तारहज्ि न संशयः use ॥ AAR गन्धकं कान्तं ताप्यं कपृरटङ्कणम्‌ । चिश्चाखि" मेषश्ङ्गः a! स््लोरजःपरिपेषितम्‌।2 + मूषालेपगतं13 पातं वचं तु स्ियत क्षणत्‌ |W ce | शर पुङ्स्य TYE! + Ger स्नोरजसा ततः1 । (1) Ko reads मूुखोदरे, which is incorrect. Vide p. 39, note (11), (2) K reads सव्रताका तु. (3) गन्कश्च शिलाघातु, an incorrect variant inK, M reads गन्धकश्च शिल।जातु, which is also inc. (4) K has aaaa सुखस्तथा, which 15 gram. inc. (5) B reads दन्ताश्च, which is not correct, K reads शशकस्य तु zana, whichis also not perfectly correct. (6) M reads aa. (7) Both B and £ read qarqu. Vide ए. 39, note (11). (8) B has not the term अत. K reads qaqa. (9) B reads तेनेत, which is evidently an error. After this charana two 5101८85 are wanting in M. (19) K reads fwarfa, which is not correct. (171) B reads aguy च. (12) K reads qttafea, which is inc. (13) K reads मृ खालेपाहतं, which is not correct. (14) K has aay. (15) B reads erroneously कोरक ततः, K reads इज्समन्वितम्‌. M. reads ९ साततः, which is erroneous. i षष्ठः पटलः | > पेटारोप्वोजमथवा ate तण्डलाम्भरसा? ॥ ९१ + ae चिकषकार्पासभमूलं वा तण्डलाम्भसा । भारह्ञराकामूलं at alee तु पेषितम्‌ ॥ ९.२ ॥ पेषयेद्‌वच्कम्दं वाऽ alate’ सुव्रते | तत्कल्कपुटितं wi? वलं चव मृतं भवेत्‌ ॥ <२॥ महानरोखतशुक्चां° टिनमेकन्तु भावितम्‌'०। MUTATE!) कल्क लाभेन? सुव्रते ॥ ९४ ॥ लालेन Seagal? वखवज्ञया a+ afeagq | अन्धमूषा गतं अतं" वच्वं तु faa MATT Wey I (ए) Kreads Qzt. M reads पेटारि. (2) @faa aguinfe, a variant in ९. (3) K has ग्रौषकक्र्पास. M has विवषंकार्पास. (4) आरक्त चाकमूल वा, a variant in K, अ[रोतराकमूल वा, a variant in M, which seems to be inc. (5) K reads.4 पेषितं. M reads मुपेषितन्‌. (0) पेष्यद्वकन्देन, a variant in K, (7) M reads afaaq}%q, which is an error of the scribe. (8) wacqes. पुटि प्रातं, a defective variant in 2. तत्कल पुरितत्‌, a variant in M. (9) K has qeardlwerem, which 15 gram. inc. M has मदहानदोग्रतगश्चा. (19) K reads बावत्‌. (x1) K bas no विसे after ara, which is gram. inc. (12) K reads करकः नाबे, wherein ब is left, gut by the scribe. (13) बालश मेष- द्राङ्‌, an incorrect variant in Bo तालो Sage, 3 variant in M. which ig also 19९. (४4) Breads aque. M reads qaqegyq. Both the readings are inc (75) Kreads qaqqaawea M reads अन्ददूषा युद शत, ce Taras कान्तस्य पिष्टिकामध्ये av टेवि विनिच्तिपेत्‌ p पिषयेदन्धलेलेन frat amabafe ॥ ९६ ॥ कृलप्याम्भसिः कासोससौरा्ोतालकान्वितै? | परपामागक्तारयुतेः वचं far मतं भवत्‌ः॥ <७॥ पर्ृताकम्दतिमिर-वोजाल्क्तरवेष्टितम्‌ i मेषगृ द्ग गतंऽ am लिपरं म्रियत पुटे; es ॥ पेटारो हंखपादो च वचवह्लो च सूरणम्‌ | भग्तव्यस्याङ्ुरा देवि सब्बे स्रोस्तन्यपेषिता। ॥ ९९ | अनेन farnena afed agate’ | fart वहिमृदा, fed frat सप्तभिः पुरः ॥ १००॥ श्वतन्दुरेखापुष्याम्ब°गन्धक यमा रिकं; | afed कुलिशं देवि पुटपाकात्‌'" मृतं भवेत्‌ eee | भ्व बदरोभिण्डो '?-माक्तोकं'3 ककटासि"+ च । LEY Na eT Ie A पणिं SE म का" ध (1) B reads afamrufe. M reads qaqa, which is incorrect. (2) K has तालकाव्ितम्‌. M has an incomplete and incorrect charana रा्टितालद्वानितैः (3) अपामार्गाचारधुक्, a variant in M. (4) This hemistich is not found in K. This sloka and the next four glokas (98—102) are not found in M. (5) Breads aqagaa, which, has no sense. (6) K reads पेषिता (without विग), which is gram. inc. (7) K has इहत) फलं. (8) K reads fear axt मृदा. (9) B reads शे तोदुरखा. K reads ज तांबुरखा. Both are inc. (10) aaa aifea: सङ, a variant in K. (11) B has पुट पाकात्‌ (12) B reads बदरि, ++ reads wit. (13) Breads माक्ष. (14) K reads कच्छपा[ख. षष्ठः qm । GS avinita! dite पुटाद्विप्रो मृतो भवेत्‌ । १०२ ॥ करवोराकं दुग्धेन मेषगृ्ग सर्‌ लम्‌ | उदुम्बरऽसमायुकर पुटात्‌+ छ्षत्रियमारणम्‌ ॥ १०३ | बाला चातिचलाः चेव गन्धकं ककंटाखिऽ च सोरेणोत्तरवारुख्याः पुटनादृवैश्यमारणम्‌ ॥ १०४ ॥ Awa शिलया? agaa च । न्यग्रोघशङ्कः "दुग्धेन शूद्रोऽपि स्मयते छात्‌ ॥ १०५ ॥ स्थला वद्ुस्थलपुटः'' नश्यन्ति फलकादयः*। सखित्रा'ऽ sa जायन्त सदुलसुपजायते ॥ १०६ ॥५ ieee ` ee ----- [रि A ae क 1 १ — नन ~~~ ~~~ ~~~ ~ —_ a i ee oe ee (1) B has afeniq (2) B reads qx, which is incorrect. (5) M reads wheme, (4) Both Band M read y&: but they read पदात्‌ शत्‌ yzarq (in the sth case-ending) before and after this Sloka, Le. पुटात्‌ in 102, and पुटमान्‌ 1) 104. (६) B reads aay चातिब्रल। (a mere tautology, अतिबला is a kind of am, which has four different kinds.) [बाला = कवेर.] K reads बला वा fasqa, which has no clear sense. (0) K has कच्छपास्थि. M has qa कच्छवराश्ि, which is inc. (7) प्ररेनं'सरवार्णयाः, a variant in M, (8) reacs कङ्नो FATA, which is not only grammatically incorrect, but also defective in metre. (9) Breads faa, न being left out by the scribe. (10) B reads sya, which seems to be the blunder of the scribe, (11) K reads पुटे. M reads बहमूलपुटः;. (12) K has शकलादयः. (13) Qf is the incorrect reading in B. This hemistich is wanting in K. M reads gfx, which 15 inc. (14) After this sloka we find in 5- सामन्धवजमारणम्‌, As other MSS. are silent in this point, we did not adupt this in the body of the text. ct rarua पिष्टामलकपश्चाङ्ग wren ग मिन्द्रवाश्शोम्‌ । ada टितं" aw स्ियते सप्तभिः पटः ॥ १०९ ॥ मावा कजोवस्य ° सध्ये wet विनिचधिपेत्‌ | टोलाखद त्यु हं Sfat गुणप ्रसमं” भवेत्‌ ॥ १०८ ॥ एरण्डवत्तमध्ये तु ae देवि विनिक्तिपेत्‌ । णखकमासेऽ मत टृवि गुणपत्रसमंः भवेत्‌ ॥ १०९ ॥ कान्तस्य पिष्टिकामध्य, ast दैवि विनिक्तिपेत्‌* | कार्पास" ०निम्बपन्रं च बदरोपत्रसंयुतम्‌ ॥ ११० ॥ एकर desta! कान्तमोलकवे्टितम्‌?? | ares ताम्बूलपत्रेण* स्थापयेन्जनानुमध्यतः'5 + १११ ॥ यामदयेन AH जायते ag नि्धितम्‌)० । (1) B reads गौरभा. K reads राजिनौ. (2) M_ reads Of. (3) Khas aeqrgaaiag. M has मारहवकनोवख. Both the texts seem ५५ be incorrect, (4) 11115 charana and the hext three are not found in 1. £ reads दला खद. M reads =+ नायां @zqefa. (5) + reads गु पाचयमम. (6) M reads एक माम, which is gram, ine, (7) K reads गुगयमम. (४) कान्तश्र fafea ag, a variantin K, which has no clear senye. (y) afeataia जायते, a vanant in K, which is unconnected. After this we dv not find the next two charanas in Kk. (10) Breads agate. M reads arg, न्त being left out by the scribe. (17) Breads fay aq. M reads पैषद्तत तु. (12) B has कग गोलक- aieq. र has कान्तकं।लकवेष्टितम्‌, which scems to be inc. (13) B reads वाश्च. (1) K reads तान्बलपञ qa तु. (15) K has खयापरयदगनमध्यतं;. (16) This charana and the next are not found in K. धरः पटलः 4 Ge. सल्लषणाश्ियते' वचं तारे Sher न संशयः ॥ ११२॥ जम्बोरफलमध्य स्थं षस््तण्पोरलिकागतम्‌ । काधयेत्‌ AAAS? क्रमेणानेन तु YEA! । तदं जायते खोट sear मिलति तत्त्णात्‌९ ॥ eee ॥ नागवन्नाा ufad तु aaa’ वे्टितम्‌ । | जानुमध्ये, स्थितं याम सदु सच््रायते way? ॥ ११४ ॥ मूले वखलतायासु ag ast विनित्तिपेत्‌ ! पुटं ददात्‌ प्रयतेन भस्मीभवति” तत्क्षणात्‌ ॥ ११५॥ सुखाहन्ध करं MT! aa मदति तत्तण्ठात्‌ | सन्बसत्य प्रणमनाः'? सव्वेसिदिकराख त3 ॥ eee ॥ अखि गृङुलमध्यस्थं + कत्वा aw facing’ | te ee > a 1 पि (1) M reads तत्णाज्ायते. (2) WK reads 9 पोटलिकागतम्‌. M reads वस्नप,टलकागतम्‌. (3) X reads कीोद्रवङ्ायेः. (4) M reads wae, which is senseless. (5) Bhas only क्वो. M reads कोट. (6) K reads लचणात्‌. (7) M reads तत्पत्रनेव, wherein ‘7 15 gram. inc. (8) K reads सानिमध्ये. (9) K 125 संन्नायते gay. (9) [|< reads नियते रेवि. (11) {< has सुरदन्धं @rtem, which has no clear sense, M has सुखाद्बडकग द्यु. (12) सढ्मृयप्रगमना (without faaa), a variant in B. Baye: प्रशमनाः, a variant in kh. qaawunaa, a variant 11) M. All are incorrect. (13) सव fafgvary 4, a reading in B, which is not correct. सबव्यापिशताश्च तै, a reading in M, which is absurd (14) K reads अस्धिशगाल्मध्यस्छ. M reads wa शरहृलमध्यस्धं. (15) विराट्‌ हत, a reading in {^ = M has a defective charana - क्ल 14 [किर ay }2 जलभाण्छे तु तत्‌ fad! aware? द्रवतां त्रञत्‌ ॥ ११७॥ ्षारच्रयं Wasa? चरकाग्लास््वे तसम्‌ | faa ज्वालामुखोन्तोरं ख लकुम्भोशरसेन च ॥ ११८॥ एतेसु मितं वख सुद्रकंपयसा तथा, । दोलायां? खदयेद वि जाये" रसवद्यथा ॥ ११९६ । अथवाप्यश्रकंः' fad मोक्तिकं च प्रवालकम्‌ | माक्षिकं नोलपुष्यं a)? पोतं मरकतं महत्‌! ३ । वदटूस्फटिकादोनि)* द्रवन्ति सलिलं यथा ॥ १२० ॥ लोदजातं तधा" आतम्‌ श्रम्निवरं तु दश्यते | षापितं waar? गतं ae!” भवत्‌ ॥ १२१ ॥ YATRA सप्ताहं वतसाम््न भावितम्‌ | erent कक -- eee ~~ or ——— re, te te अ 9 —— -- - eee ^ ee eaten et ee ta ee ee OE I tha na PI sc 0 1 (1) K reads तत्‌ far. M reads जलमध्ये सु. (2) K reads SHIVA. (3) K has मार्य. M has fe caw, (4) K has only चणका न्नवेतसा. M has चशकास्रसपेतसम्‌. (5) K reads fas. (0) M reads: waaay. (7) Bhas माता aa. M has afcay qq, which is incorrect. (8) M reads पयसस्तथा, which is not correct. (9) M has wlerat. (10) B reads नास्ते. (11) Band N read @ua. (12) M reads नोलपुदा च, which is inc. (13) 1 reads मयकतं, which isinc, K reads मर्कतक. M reads प॑\तमरतक भवेत्‌, which has 10 sense. (ए) All the texts read वेडय, But the reading we have adopted above is generally used, and stated in रम.म. Chap. VIII. v. 57. (15) K and M read यथा, (16) M reads ameam. (17) B has दतं ease K has त instead of ua. षष्ठः पटलः | at जम्बोगोदरमध्यस्थं aan निधापयेत्‌ | पुटपाकेन aye ' जायसे सलिलं यथा ॥ १२२ ॥ ॥ इति वजविधिः ॥ सृणु देवि महाभागी वक्रान्ताख्यं महारसम्‌ ॥ १२३ ॥ gaa महिषः feat इरदेहससुडवः? | दुगा भगवतो टेवोऽ तं शूलेन व्यमहयत्‌+ ॥ १२४ ॥ तस्य रक्ततु पतितं aa यत्र fed भुवि, तत्र तत्र तु वक्रान्तो वाकारो महारसः; ॥ १२५॥ विन्ध्यस्य दक्तिणे चास्ति उत्तरे नास्ति asa | विक्षतयति' लोहानि तेन वक्रान्तकः स्मृतः, ॥ १२६ ॥ श्वेतः पोतस्तथा Cat Ate? पारावतप्रभः | मयुरबालसटगबान्यं मरकतप्रभः'०॥ १२७॥ et = चक न = _ न्न १ णण ° (1) K reads तदं, which is not correct. (2) सबदरेवससुद्वः, a variant in K. (3) Breads भगवति रवि, M reads दैवि. (4) तं बनेनेव दयेत्‌, a variant in M. (5) All the texts read वैक्रान्न वजाकारं महारस, But the term रक्त 15 in masculine gender, meaning mercury orany metal. [Rules on genders are not strictly observed ॥1 the Purénas and Tantras. | (6) सबंधा सबसििदम्‌, a variant in K, which is unconnected with the context, (7) «+ 16005 faamafa. M reads निज्ञन्तयति. Both are gram. ine. (8) K has बक्रानकं खतम्‌. [The term वैक्रान्त is uscd here in both the genders, masculine and ncuter, as it is stated in रस.म. Chap. IV. v. 73 ~| (0) M reads खलः, which is erroncous. | But the term aq 15 used as its synonym in the next ‘loka. | (to) This hemustich is not found in M, ¢ ८९ रसाणवै टे्सिद्धिकरः क्ष्णः) पोते पोतः सिते सितः? । सर्व्बवायसिश्रिदो रक्तः तथा मरकतग्रभः+ । शेषे इ निष्फले वर्जयेः वक्रान्तमिति सप्तधा i १२८॥ aa aa fed दैवि? वेक्रान्तं तत्र भरवम्‌ । विनायकं चः संपूज्य WRAY साधकोत्तमः ॥ १२८ ॥ क्रान्तं चितं Tat सुरासुरनमस्कृतम्‌ । व्याप्रोकम्दस्य Hae? धमयित्वा पुटे खितम्‌'० ॥ १३० ॥ भ्रलमूत्रेण'' Hem खेदयेत्‌ सप्तवासरात्‌ | STAT ततः HA fed वेक्रान्तसुत्तमम्‌ ॥ १२१॥ WAT लवगत्तार मूत्रासक्लष्णतेल क:13 | कुललयको द्र वक्षाये'* खदयेत्‌ FA वासरान्‌ ॥ १२२ I ne =-= ~ ज क NG EE ET Ret ere न = नकम णानि shares paelyP- Stepan aisha (1) B reads @vfetgae कण, M reads रेह ससिकर aa, which is inc. (2) + and M read Wa qa सितै सित. ॥५ reads qia: Wa faa: faa. We have adupted the above reading after collating all the MSS. (3) Band K read सबायसिदिदं ta. (4) B,K and M tead तचा भरकतप्रभम्‌, (5) £ reads qa, which 75 1८, [From this charana the tern वक्रान्त is Used in neuter gender.] (6) Breads fea eta. M reads a4 qafaHe fq. both are gram. inc. (7) WK reads तु. (8) भुरसुरनमस्त, a variant in B, (9) M reads व्बाच्रकन्दक मध्यस्य, (10) K reads धामयिला yefed. M reads पटं छखितम्‌, (11) B has अश्रमण. M has sfqqaq. Both are inc. (12) This hemistich and the next two are wanting in K, M_ has a defective charaga—ae कया. (13) B reads quaea:. (14) कलं फोद्रवक्ञाधे, a variant in 7. कुलद्यकेद्रषक्षाधै, a variantin M, which is not correct. qe: पटलः. | oz वन्ध्याचूणन्तु वक्रान्तं समांथेन तु FCAT" | श्रजामूतरण संभाव्य HAYS तु कारयेत्‌ | भ्रन्धनाले धमिता तुः aoa तु जायते । १२२ ॥ मोत्तमोरटपालाश क्षारगोमूचरभावितम्‌ः । वच्च कन्द शिफा कल्क०लात्ताटष्णसंयुलम्‌ ॥ १२४ ॥ वक्रान्तसम्भवं चृणं Hew gah । पिण्डितं मरूकमरूषायां, wid aw faqufa ॥ १२५॥ बक्रान्तं AHA च पेषयेदुवखवा रिणा 1० । मादिषि नवनोते a ate पिर्डितं तत; । शोधयित्वा धमेत्‌ सष्ठ '?-मिन्द्रगोप्रसमं पतत्‌ ॥ १२६ ॥: HARA: Br! alta aaa! | ag CT नण ~न“ = Oat ee (1) K reads कारयत्‌, M reads पूजयत्‌, (2) M reads अज्ञमू चण. (3) M reads erroneously अ्रन्षनाल्यामल्वा तु. (4) K has मूरास q ल। यते. (5) M reads कमूउभावितः) which is inc. (6) SW has कल्क. M has fara. (7), B reads aqagt, which isinc. M reads मेषशुङ्ग. (8) Koreads मूकमूगायां. M reads मूकमूषाया, wherein the omission of अनुखार is the errur of the scribe. (0) aaa वजकषन्द च, a variant in K, which has no sense. (10) M reads वज्मोरिणा, which is inc. (11) B reads चैषित नवनौतेन. M reads साहं aantag. (12) शोषयिला धमेत्‌ सब, a variant in M. (13) डन्द्रगापासम भवेत्‌, a variant in K, M reads इन्द्रकोपसम पतेत्‌, which 15 inc. (14) B reads कइतकिखरत कांचौ. K and M read केतकोखरम कासि. [But the term. खरस is in masculine gender. (15) K has सक्र, which 15 not correct. M has arfaqa. ¢ rx taradt सखेदनात्नायतेः देवि वक्रान्तं रससत्रिमम्‌ ॥ १२७ ॥ ॥ इति वक्रान्तविधिः ॥ सुवणं रजतं AT कान्तलोदष्य वा रजः१ | ada खद विधिना द्रवन्ति सलिलंःयथा ॥ eat ॥ camara चतुणां लचणणदिकम्‌ । तमममाचच् टृवैशि. किमन्यच्छरोतुमिच्छसि.॥ १३८९ । दूति खरोपाव्यैनोपरमश्वरसंवारेऽ च संहितायां रसाणषे रस श्रभ्रकादिलसणसंस्कारनिणशयो नाम ष्टः. पटलः ॥६॥ (1) K reads erroneously खे दना नयतेः (2) B reads ayaa व AAT. K reads atamis च कलर. M reads araaieg ac, All the texts seem to be incorrect. We have adopted a reading , after collating all of them. (3) This portion is wanting in.B and M, संप्रमः Wa |

| IT a lalate NY emis (1) Band K read विमला, but use its adjectives in the neuter gender ; this.is ungrammatical. (2) कांचिकाथोसटककेः, a variant in kK. काचिकासिसटङ्छः, a variant in M. (3) M reads कदलौरसै. (4) K reads मलिक. M reads aia. (6) M has faa instead of समिक्त K has qaqqat, which is incorrect, (6) M reads age. [The 16th and the 17th Slokas. nearly agree with the texts in T@@. Chap. II. vs, 103-104,] (7) Both B and K read faqaraty: | This is wanting in M. (8) पातितः पातितशव, a variant in K, (9) Breads श्रैलमौग्ररि. M reads हविषा येलमौ रि, which is-gram. inc, (०) The portion commencing from this charanpa and ending in जोषयेत gam: (६10८5 18—-21) is not found in B and M. (717) K reads fayarfang, which seems to be inc. (Cf. va.a. Chap. II, ४५, 110—~ 169 (12) K reads incompletely चतु (13) K has जिरि TAU. १०० रसाणषे safes! गिरिः wer प्रोक्ञस्वयातुकोनितः # २० ॥ ्षाराब्धगोजलेध्यातंः Mas च शिलाजतु | अधवा गोष्टतेनापि रिफलहाद्रंकद्रवेः | लोहपात्रे विनि्षिष्य शोधयेत्तत्तु aaa: ॥ २१॥ लं विचुणयित्वाः तु धान्धास्लोपविषेविंषैः* | पिण्ड बहा तु विधिवत्‌ पातयेश्वपलं यथाऽ ॥ २२ ॥ ॥ इति शेलश्हिः ॥ गोरः श्छेतोऽरुणः कछष्णयपलसु प्रशस्यते । Sareea ताराभो विथेषाद्र सवन्धकःऽ ॥ २३ | (1) K reads saifgs, which is incorrect. (2) This charana and the next five charanas are not found in Band M. [रस.स. reads “चारासगाललोर्धोत एडत्येव शिलाजतु । fe च दुग्धेन िफल।माकंवद्रवैः ॥* Chap. Il, ४, 117.] (3) faqufaer is gram. inc. The correct form is विचरे, which, if adopted, destroys the metre. [This form of gram- matical error 15 generally met with in the Pur4nas and Tantras. To avoid this error रद, स, reads जलं तु चरयल्ला तु, which creates tautology of तु, This gloka (22nd) nearly agrees with the text in variant in M, which is erroneous. १०९ THEA YU मध्वमो wa: पाषाशामः कनिष्कः ॥ २९ ॥ कटुकालाबुनिष्बासेनालोष्यः रसकं पचेत्‌ | War दोषविनि्धुक्षः" पोतवणसु जायते* ॥ २० ॥ किमभ्र चित्रं रसकं रसेन रजखलायाः कुसुमेनऽ भावितम्‌ | क्रमेण कत्वा Sia’ रद्छितं करोति wet निपुटेन, काञ्चनम्‌ ॥ ae # चोयते नापि वड्िखः स्वरूपो aera: ॥ ३२ ॥* रसकं चुणयिला तु बहा ve विचच्णः | axa निधापयेत्‌ स्त्रोशां सप्तरात्रं सुरेश्वरि + १३॥ पुष्पाणां रकृपोतानां रसः पत्रे” भावयेत्‌ ॥ १४ ॥ (1) K reads कनिष्टक्षः, M reads sfafwe:. Both are incorrect. (2) Bhas निर्वाते चालो. Mhas निर्यास वालोध्या. Both „.€ incorrect, (3) K reads दोषः faferagm:. M reads fafaatat, Both are gram. inc. (4) पौतवडसु नायते, a variant in K, which seems to be an error of the scribe. oaa पौतवशकः, a variant in M. [Vide रस.स. Chap. ITI. vs, 153-154] (5) M reads रक्षो. [The term taq@ is of both genders. ] (6) M reads रनखलाया waar. (7) Kreads तुरक. [Both exw (lead) and qva (sulphur) are mentioned in cefearafe, Chap, 3.] (8) M has wa yzaa. (9) This hemistich is not foundin B and M. After this 32nd Sloka we find weyin K only; hence we have not inserted it ॐ the text, It appears to be redundant. (10) ॐ reads yew, which is evidently an error of the scribe. K reads fate, which is also incorrect, as the few of flowers is unusaal. GNM; पटलः | {og wit: Gtaren we: भावितं दसकं ay: | HEAT TT ETT भूलताधुमसंयुतम्‌» ॥ ११ ॥ मूकमूषागरतंर प्रातं seta समन्वितम्‌ | ue कुटिलसङ्काशं मुख्त्येव* न संगयःऽ ॥ ag ॥ Wael Tame सितिकिष्टोः cate: | खर्परोऽ नै्ररोगारिः रोतिक्षसाम्नरष्लकः9 ॥ 20 ॥ दसको रन्नको SA वातक्त्‌ Weary! | जिदोषघ्नन्तु तस्तं ने्रदोषविनाशनम्‌") ॥ ३८ ॥ ॥ दूति रसकशुदिः 9 ॥ कालकूट1*विषं पोल्ला गरः सोटुमक्षमः | (1) B has एवालाचा तथा, wherein the first term is not correct. K has तथा in lieu of fara. M has aq instead of जा. [Vide रस,उ, Chap. II.:v. 162, which mentions farsq.] (2) K reads aga, which is gram. inc. (3) 8 125 गते. K has qa. M has एक in place of qa. All the readings are inc. (4) Vide रस.स. Chap. II. v. 161, which says “agri पतितं aw.” ए reads ques. M reads qwed. (<) Cf. toa. Chap. II. ४ 162. (6) M has an incomplete charana— taay''"** लय. (7) M reads भन्ने, which seems to be ine, (8) Bhasga@, M has quad. (9) K reads दतिन्नत्वानरलकः- M reads @feam facea:. (710) M reads fa, which is not correct, (रस, स, states wafaufemm:. Chap. 11. ४. 150.) (य) ६ reads नेषरोजविना्रनम्‌. M reads नेचदोषं इरन्ति च, which is gram. inc. (12) B has not इति. M reads teyfe:, which is not correct. (13) ए reads Gaya. १०४ रसाशषे सुधामपि तथावामत्‌' aa भाशोविषारपी१ । खयं विनिग wet: सख्कोऽभूत्‌ स कालिकः? a ३९ + एकधा CURA! BI भावयेद्रजःः । शशऽ्गोरितमध्ये वा दिनमेकं निधापयेत्‌ ॥ ४० ॥ तस्य चुं महेशानि पादसौभाग्यसंयुतम्‌ । करष्छतलमध्य खं दिनमेकं निधापयेत्‌, ॥ ४१ । मध्वखमन्धमूषायाः° धमयेत्‌ को किलाज्रयम्‌।० | इन्द्रगोपकसंकाश'" ae पतति शोभनम्‌"? ॥ ४२ ॥ एकधा waaay? भातो निपतितो भषेत्‌ | ~ जा cei ct he क, te Te वभाजन Rian EE a a alae Se gn ey (71) Breads खधावामत्‌. K reads सुधां ae. M reads सुधामविश्रधामान, which is unintelligible. We have kept अवामन्‌, though gram. incorrect, merely for the sake of metre. (2) प्रोक्तमासौविषामृते, a variant in B. waraneirarga, a variant in २, swarsiifaarg®, a variant in M. [Vide रुसरवबसनुदय Chap. 11. vs. 126-127.] (3) M reads wens. (4) एकग Waaae, a reading in K, which seems to be inc. M reads weal instead of way, (६) M reads graaza:. (6) M has we. (7) M has an incorrect reading -पादश्त्रसाय्यमयुवम्‌ (8) Cf. रस.स. Chap. 11, v. 133. (9) K has wagagrat, which is erroneous. M has मवकूषायां, which is absurd, रस.स. has अन्धमूषाखमधष्यखं, Chap. II, ४, 134. (10) K reads आपत्‌. 79.9. reads also धापयेत्‌ शौकिलश्रयम्‌. Chap. II. ए. 1 34. (rr) M has an absurd reading —aatqerargr काशा, cea has इष्ट्रगोपाह्नति चेव, (12) taza. reads मवति instead of पतति. Chap. If. ४, 134. (13) K reads aqargqa. M reads रकया सखकामष्ये, arfeareiect cm: शिखिकठ संमाक्षतिः | 82 | रुख मयुरतुलयं ang? afeaq कालनाशनः | रसायने तु योम्यः wre! वयस्तश्चकरो भवेत्‌ ॥ ४४॥ waa: शुद्धिमाप्नोति रक्तवरगेण भायितः gy ॥ इति सस्यकश्हिः ॥ दरदस्विविधः प्रोक्तशब्रारः शुकतुण्डकः" । हंसपादस्ततोयः Tes Yay AT? ॥ ४६ ॥ चुणधारदमेदेन” दिविघो दरदः पुनः ५ ४७॥ (1) K has शिखिद्स. M has faf@afe. But रम.म, has HAH GH. Chap. If. v. 127. (2) B has तुद arg. K has तुत्थ खा. M has quer. All the readings are gram. incorrect. (3) B reads कलताशमः, which has no clear sense. K reads afgaaf earn: (4) Band K have qimq wiz. M has qieae. Both are gram. inc. (5) Kand M read रसवगे र, which is evidently an error; because we find in रसु.स, रज्र वगणा, which is supported by the MS. B. M has भावितम्‌, iwhich is gram. erroneous, [Vide रसस, Chap. IT. v. 130.] (6) दरदट्श्िविष। CH, a variant in B and M. (7) 9 has चमरशुकदडकः. M has Vat: HASH. (8) Band Mread vameq लेपः aq. [रस.स. reads इं पाकः. Vide Chap. III. ४, 139.] (9) All the Mss. have छउत्तरोत्तगम्‌ ; but since द॑रद्‌ is written in the masculine gender, it ought to have an adjective in the same gender. (10) K reads Rafa. M reads ee. Both are inc, 14 १०६ cared नोमां खे माहिष मूतर" दष्यकतिसतखयोः१ | एककं चिदिनं पक्वा fafefirers भाषयेत्‌ । ४२ ॥ दरदं पातनावन्धे" पातयेत्‌ सलिशाञ्चये+ | सख तु ada जायते ara कंशयः6 ॥ ४९ ॥ लघुकन्दरदो WY हिषलं चुंपारदम्‌ । afer? नाम चमौरगन्धिकम्‌,० ॥ yo ॥ fanta दिङ्कलं feat रसगन्धकसन्धवम्‌?2 | aregewt दिव्यः,-बलभेघाम्बिरोपनम्‌ ॥ ५१ ॥ पि) (1) The portion commencing from this charana and ending in एताक्नकपटोपरि (48—70) is wanting in K. (2) ew सतिखतेखयोः, 2 variant in M, which seems to be incorrect. (3) M has exe: पात- यत्‌ पा३, wherein the first term is gram. inc. [For पातनायन्त्‌ vide रस.स. Chap. LX. vs. 6--8.| (4) The term पातयेत्‌ is wanting in B, which reads सलिलाशया. M reads सखिलाश्यः. But as we see in रस.स,, which nearly agrees with this Sloka, the term arary3, we have adopted the above reading as correct one. [Vide Chap. III. v. 144.] (5) सल सूतकसहाग्, 2 variant in M. [ew.g. reads mage ear. Chap. III. v. 144.] (6) रस. ख. reads पातयेत्रात्र सशयः. (Chap. III. ४. 144.} (7) M has an incorrect and incomplete reading—agaeaaa, (8) Breads yeaa. M reads पै पारम्‌. (9) afenwaizea, a variant in B. wsfeerarev तैव, 2 variant in M. Both the readings seem to be inc. (xc) B reads बाबा, M reads नामा qateafarry, (12) M reads gat (12) M reads @u2q, which 8 not corzect, (x3) Bhas qegeve इयं 4 has day, which has ao sense. > Wut. चरथः | {oo किमत्र fea exe. ङमावितः आरे Say कुशो खवः । सितं रुवं बदुचन्धतापितं करोति काचाहइरकुद्ुमप्रमम्‌ ॥› ५२ ¢ b इति दरदः । व ्मोकशिखराकारं मङ्ग नोलोत्पलद्यति | WEA गरिकश्छायः wary Bares? ॥ ५१ ¢ गो शज्द्रसमूत्रेषु एतचचौद्रवसपश्च च । भावितं वहुशस्तच्च चिप्र वक्नाति सूतकम्‌+ ॥ ५४॥ # बति सलोतोऽचखनद्दिः #5 ॥ इत्यटरपहारसश्हिः 06 एवं महारसाः" war जद्धग्वोपरखान्‌ऽ frst ॥ xy ॥ ~—_ Te Oa TE TYE न a I -> (1) Mreads बहुघममावितं. This Sloka agrees with the text in 79.4. except the term सितं, which is एवं, (Chap. IIL. v. 143. (2) ष्टु गेरिकच्ायं,-- भ) incorrect variant in M. (3) M reads खोत।ऽदख, which is evidently an error. This Sloka agrees with the text in रख. स. except the last term, which is ewaggy:- (4) CE veg. Chap. HI. र. 107. (5) ‘This portion is wanting in M. (6) 913. portion is nat found in M. (7) B reads ayrcey (without feed), which is inc. (8) M has gqetq tera, which is gram. inc. [The verb qyq is gram. inc. The correct form is wy. This sort of error क. generally seen 19 the Purégas and Tantras. For a similar grammatcal apomaly vide ante page rao, pote 3} goG दसाशबे गन्धकस्तालक्रः' शिला सौरारौ खगभ्गरिकम्‌ । राजावत्तथः कङ्ठम्‌* TE उपरसाः Wars? ॥ ५६ # adele पुरा efa aerated | सन्बकाममये रम्ये तोरे क्षौरपयोनिधे.” । ५७॥ विदयाधरोभिसुख्याभिरङ्गनाभिख योभिपे 1 सिद्वाङ्गनाभिस्तिष्टाभिस्तथेवापरसां गणेः ॥ ५८ ॥ देवाह्गनाभिरन्धाभिः क्रोडिताभिः पुरा प्रवि । गोतन्रत्येविचिवेख वादयनानाविपस्तथा ॥ ५९ ॥ Ua? संक्रोडमानायास्तवाभूत्‌ wa)? रजः । तद्रजोऽतोव सुयो" सुगन्धि सुमनोहरम्‌? ॥ ६० ॥ THUGS वासस्ते रक्ततां ऽ ययौ तत्र AMT तु तहासः'* सृख्नाताःऽ क्तौरसागर ॥ ६१॥ Spee ere ee oe + ae er ae ee ee —_—— ~ ~~~ (1) Breads here मनक area. But it writes afterwards मन्धकः and पालकः. (2) M reads खर here ; but we see afterwards in B and M काशौश्ं instead of खग or खर्‌. [Vide Sloka 81.] (3) Band M read at first राजावत्तं, but alterwards crqrat.. (4) Breads age. (5) B has महा, which is grammatically inc. (6) B reads faa. (7) B has gatfaw (without विसम), which 15 incorrect. (8) ‘This hemistich and the next three are not found in M. (9) M reads ax. (10) B reads प्रसू, which is neither accurate nor metrical. (11) M has aeify, which is gram. inc. (12) B reads सुमहत्तरम्‌. (13) B reads पकता, (14) B has aye, (15) M reads त।षाचि, ——— ह त ---~-------- Rt ee em ee ee le ज्य, सप्तमः परलः | १०९ हता" टेवाङ्कनाभिस्तं सुरयापि परं” गता | अभ्विभिस्ते cates? नतं म पयोनिधेः । ९२ + एवं ते शोणितं we प्रविष्टं acest | ्षोराच्धिमथ्ने चेतदमृतेन सहोयित्‌म्‌ | निजगन्धेन तान्‌ way इषयष्टे वदानवान्‌४ ॥ ६२ ॥ ततो देवगणेर्न् ¢ गन्ध कास्य भवत्वयम्‌ ॥ ६४ + रसस्य बन्धनार्थाय जारणायः भवत्वयम्‌ । ये गुणाः पारदे प्रोक्षाशस्ते चवा भवन्तिति \ ६५॥ afa Zana: प्रोत; पुरा प्रोकं सुरेश्वरि, तेनायं गन्धको नाम विद्यातः सितिमर्टले ॥ ६१ ॥ स चापि जिकिधो देवि एकचश्चनिभो ae मध्यमः Taare: स्याच्छङ्वर्णोऽधमः प्रिये ॥ ६७ ॥ करच््ंरर्तेलेन द्रावयिलाजदुग्धके० । ` सिश्चेद्कत्तनिर्यासे'० चन्‌ वारांस्तं' पृथक्‌ एधक्‌ । ६८ ॥ ण्म णौ — anh पीर कर जा (1) Breads am, which is not accurate. (2) B has सुररापु ya, which has no sense, ( 3) gantiaqentad, a variant in M, (4) This term is wanting in M. (5) Both B and M read सबे- दानवान्‌, which creates tautology. (6) M has दैव गणयक्त, which appears to be incorrect. (7) M reads जार णाय. (8) Bhas पारदैः प्राक्ताः, which is gram. inc. M has पारदेशयुक्ताः. (9) द्रावयित्य च्च दुग्धकः) 2 variant in M. (10) M reads fadauafaata:, wherein the middle term seems to be inaccurate. (11) Both Band M read Ma बारां, Which is gram. inc. ११० caret ख्वाचिनोवोबचु्येन मग्छपित्तेश्च भावयेत्‌ | सङ्काश्चसा वा सप्ताहं भाषितः चाशितोऽग्धसाः ॥ ee ॥ तापितो बदराषहगरेः2 Pare लोहभाजमे । श्रावितश्च सद्दम्नौ एताक्षःकपटोपरि ॥ ७० ॥ fan wre नियोसे* न्षालितो गन्धको हितः८ ॥ ७१ ॥ गन्धको fe खभावेन रसरूपःऽ खरूपतः | गन्धकं शोधयेत्‌ Me WATTS तथा* ॥ ७२ | रसे चः ङ्गराजस्य निम्बकख्य रसे तथा० । शोधितः सप्तवाराणिः' गन्धको जायतेऽमलः19 ॥ oa ॥ ॥ इति "3 गन्ध कशुहिः ॥ तालकः पटलः fowl हिधा तत्राय sua: | कुण्ड तु Wal! वारान्‌ तालकं खदयेदुबुधः ॥ ७४ | A A YY, "~~~ ~ ~~ क, (1) 2 125 wiaa दालित।मघा. M has भावित शालिताश्मसा. Both the readings seem to be inaccurate. (2) तापौतयदराङ्ार;, a variant in M, which is evidently an error of the scribe. (3) M reads para. (4) fate गङ्गनियासै, a variant in K. M reads wre सारेण. (5) M reads हितम्‌, which is grammatically inc., being an adjective 0 गन्धकः. (6) Breads रस; दपः, which is not correct. (7) M has av. (8) K has शूद्वेररसक्चा. M has शुङ्खिवैररसे तधा. (9) K reads waa, which 15 inc, (10) faqae रसे ततः, a variant in K, निम्बक श्री तथा, a variant in M. (171) All the texts have this reading, which is not authorised by any lexicon. The correct form is मृ्तवारान्‌. (12) M reads गन्धको निमेलो भवेत्‌ (13) This term is wanting in B. (0) Mi tend, ee" seo eeas tne कतमः We | ११९१ SAAN ATA '-रलवोः सपधा WHE | तिलसषपशिगरूखि aren च aad qe:? । रशं च युत्ते: mera भूषरे दरवेत्‌^ ॥ ७५ ॥ व्याधिघातफलत्तारऽ ayequrepa तधा । Za.’ YAMANE: सप्ताहं मट॑येद्बुधः ॥ ७६ ॥ दश्वा पादां शकं, सव्वं ततः पातनयन्के | दद्यात्‌ पुट गजाकारं” पतेत्‌ सच्चं सतालकात्‌'° ॥ oo | ॥ इति तालकंश्ुहिः ॥11 रक्रा शिला" तु maid लुद्ाम्लन विपाचिता)?। (विपुष्पेण gaara शिला तालकवद्रवेत्‌ i)’ 2 नि GA eG = (ााा -म् oan ee क कक इ १ यि (1) > 125 नक्चोरकर्दुकालाब्मु, which is unintelligible, as well as defective in metre. K has सुद्यकचौरकटुकौ. M has qasilvazarare (2) M has गुडम्‌. (3) Breads युत wa, which is gram. incorrect. M reads घृतं दयतेः. (4) K reads चैत्‌. M reads #44, which is inc. (5) व्या्धिषघातब्रलचार, avariant in B. व्याप्रौषतफलंसार्‌, a variant in K, M has an incumplete लौ 9१0३ --व्याधिचातपः te. (6) B reads मवु. M has not this term. (,) Breads ga:. (8) M reads पादात्‌ क्रम. (9) M reads मन्काद्यान्‌. (ro) पतेत्‌ a मुतालकम्‌, a variant in M. (11) This 15 wanting in B and M. (12) K reads tat शिलां, which seems to be gram. inc. (13) were व विपाचिता, avariantin B, शुङ्गेन तु पाविते, a variant in K. लुडगखेन विपाचितम्‌, a variant in M. The last two readings are gram. incorrect. (14) This hemistich is found ant in M ११२ रसाखवे तां रक्लपौतपुष्पाणां रसः faa भावयेत्‌ ॥ ot ॥ ॥ इति शिलाशुडिः ॥1 सिता कष्णा च सोराष्रो चुणखण्डासमिका च सा" voce गोपित्तनः शतं वारान्‌ सौराष्ट्रं भावयेत्ततः | धमित्ग पातयेत्‌ aw क्रामणं चातिगुद्कम्‌ ॥ ८० ॥ ॥ दूति सोराष्ोश्हिः ॥* aria विविधं शक्तः क्ष्णं पोतमिति प्रिये ce i कागोसं ANAT तु कासमहरसेन च । राजकोशातकौतोयेः6 fora’ परिभावयेत्‌ ॥ ८२ ॥ ॥ «fa काशोसशहिः 1° गेरिकं चिविधं रक्रहेमकेवलमेदतः° | रक्रवगरसक्राथपित्त!०स्तङ्गावयेत्‌ एथक्‌ । ८२ ॥ परनन क्रमयोगेन गरिकं विमलं धमेत्‌) | क्रमात्‌ सितश्च"? cag स्वं पतति शोभनम्‌ ॥ ८४ ॥ ॥ इति गरिक शदिः 1? ———— [गी Queer eee चमक (1) This is wanting in 8 and M. K has तिं मनःशिलाश््धिः ॥ (2) M reads चिते साल्िकोचमा, which is unintelligible. = (3) M has मै] वित्तेन, which 15 inc. (4) This is wanting in B and M. (5) K has amma fagua. M has areas. Both are incomplete. (6) K reads कोजतकौ, M reads #4 (व) Mreads gag. (8) This is wanting in B and M. (9) ard सितभेदतः, a variant in M. (0) M reads fat, which is inc. (1) K reads भवेत्‌. (12) M reads Wiaq. (13) This is wanting in B and M. ` ` सप्तमः पटलः । ११२ राजावर्त हिधा देवि गुलिका चुणंमेदतः ॥ ८५ । aye टेवदेवेि महिषोक्लोरसंयुतम्‌ । विपषेदायशचे ora गोष्ठतैन विमिभितम्‌ ॥ ८६ ५ तञ्ुणितं सुरेशानि* कुनटोष्टतमि्ितम्‌ः | सौभाग्धपश्चगव्येन पिण्डोवदं तु° कारयेत्‌ | ufad सादिराङ्ारः सच्चं सुश्चति शोभनम्‌ ॥ ८७ ॥ ॥ इति राजावत्तशु्िः ॥ age विदुमच्छायं तश्च सत्वमयं प्रियेः० ॥ ८८ ॥ ॥ दूति कङ्कम्‌ ॥ सूर्यावरत्तोदककणा-वड्शिग्रशिफारसः' | कदलो'°कन्दसारेण "बन््याकोशातकोरसंः18 ॥ ८९ ॥ A ~ मनोनियोभन्ेकणनिि (¶) K reads गुटिका. (2) K reads भिरित, (3) M reads समि गितम्‌ (4) M has मद्शानि, (5) Breads कनटि. K reads सेयुतम्‌. M reads कूबदो, which appears to be the error of the scribe. (6) B reads पिष्डौबधं तु. K ‘reads fafeag तु. M reads fownga, (7) धामितः खदिगाङ्गारः, a variant in B. K reads धानित. M reads धमितः. (8) This is wanting in B and M. We find the 84th sloka in all the MSS. after इतिं zsieeagtg: ; but looking at the context, we placed the same after the 83rd sloka. (9) Meads fagaegrai, which is gram. inc. (10) Breads यश्च. K reads सत्वं तु afm. (11) B has wafaw. K has aaaiy. M_ has fared. (12) K_ reads qzait. (13) K reads atwerail, which seems to be incorrect. 1६ ॥ ११४ दसाशवं काकमाची 'दैवदालो-वच्वकन्द्रसस्सधा? 1 एभिव्यंस्तेः+ समस्तेवा लाराश्ञजेहसेन्धवेः | महारसाशोपरसाः शहिमायान्ति भाविताः ॥९०॥ लाक्षालवशसौभाग्य-धृमसारऽकदु्रयम्‌ । गिगरुमूलऽ-मधूच्छिष्टं पथ्या गुगगुजुधातवः" ॥ ९१ ॥ सजिकासजनिर्यास-पिख्याको ण समन्वितम्‌ । पारावतमलक्ुद्रमद्छद्रावकपञ्चकम्‌'० ॥ ९२॥ तिलसषपगोधुम-माषनिष्यावचिकसम्‌' | कागक्षोरेणः ° aga वखपिण्डो तु alfa? ॥ ९३ ॥ पनया वखपिण्डा तु पञ्च" "माडहिषयुक्या | महारसा atfearg wanera भाविताः ॥ ९८४ ॥ कोष्ठ 15 खरामग्निना ताः" ¢ aw’ सुश्न्तिः, सव्रते । pe ee et — 5 ---न 9 ज पि ज क ण म जा न ० (1) 125 कावचुमाचि, which appears to be incorrect, (2) M reads टेवतालौ, (3) Band M have रसेन च. (4) M reads एभित्तेष. (5) 11 16405 दुमसार. (6) K reads faaqe. M reads fara. (7) wat गगालधातवः, a variant in ए, wherein the first क णम >) कत भ) ee I are Ste on term is incorrect. M reads सन्नि कम्‌ instead of wea. (8) B has सलिनिर्यास. M has सनलनिर्यासपिणाको, (9) faansitehprfaen, a variant in K. M has an incomplete charana—maaafaaq. (10) B reads पंचमं. (11) M has fawrafsae:. (12) K reads graft- wity. (13) agata) तु कौततिताः, an incorrect variant in K. aw पिष्डौति कौत्तितः, a variant in M, wherein the last term is gram. inc. (14) Meads we. (15) K reads am. M reads aiw. (16) B and M read अत (17) KandM read quia. सप्तमः पटलः । ११५ श्वं शिलाभ्यो जोषेभ्यो मद्भ्यः सच्चं प्रजायते' ॥ ९५ ॥ ॥ दत्य॒परसा अष्टौ ॥2 एवं चोपरसाः wlan: TY? लोह न्यतः परम्‌ ॥ ९९ ॥ सुवणं रजतं aval TA aE भुजङ्गमम्‌+ | लोहन्तु षड़ विधं तश्च यथा ged तद क्षयम्‌ ॥ < ऽ ॥ तत्रादितः सृरेशानि सारं awed WARS । साधारणे aaa’ वङ्गनागौ, तु पूति कौ ier | रसजं! Jas चेव लोहसंकरजं! तथा । विविधं" जायते हेम चतुथे नोपलभ्यते ॥ €< ॥ Tard पोतवणं च दिविध, देवि काञ्चनम्‌ । दाहे" ta सितं ee निकषे' CATA | १०० ॥ सगौरवं मद्‌ fand तार) शुलवविवज्नितम्‌ | ee a TE me A ee अ अन्‌ (r) Breads weqaq. M reads प्रतापयन्‌, (2) ‘This is wanting in B and M. (3) M reads ay, which is incorrect. (4) त।च्। वङ्भुजगम।ः, 3 ४५1211८ 1) ९. तोच्छवणातु लङ्गना, an incorrect variant in M. [The term माग=सुन्रङ्म = गोप. | (६) तु is wanting in K, (6) K reads मतं (7) Breads तिच्छगुलल. Kk reads साघारणौ, which is gram. inc, (8) M reads नागवड्ै. (9) ? 125 पूनिक्षौ. £ has afaat. 2 125 पौतिकौ, We have adopted the above reading after collating all the texts. (10) M reads. tHe. (11) M has ख।इ सद्र न्नी, which is gram. inc, (12) M reads विविधो, which is not gram. correct. (13) M has विविधं, (14) M reads लपे. (15) K reads fra. (16) B has गुड्‌, which seems to be a tautology. (17) B reads af. ११९ Sa षोडशवण व्यं शस्यते टेहलोषयोः ॥ १०१ ॥ मृत्तिकाः मातुलुङ्ग ज्ञः" पश्चवासरभाविता । सभस्मलबणा* हेम शोधयेत्‌ पुटपाकलः ॥ १०२॥ शुक्रश्च arenas’ दि विधं रजतं प्रिये | ae fan सदु श्वेतं तारसुक्षममिष्यते ॥ १०३॥। नारीन क्षारराजेन द्रावितं शएहिभिच्छति । तारं चिवारं fafed पिशाचोऽ्तलमध्यतः ॥ १०४ ॥ ava च दिविधं प्रोक्तं रक" कष्ण सुरेण्रि8 | घनघातसद्ं fad? रक्तपत्रं ० गदूत्तमम्‌।' ॥ १०५४ खद्कच्चोरलवण'*-क्षाराम्नपरिलेपितम्‌"» | arvana च निगुण्ो-रसमध्ये तु ढालयेत्‌"* ॥ १०६ | [षणी णी gc me = — जत क भः = > [म अ श = ~न ee 1 i eee ण ee (1) Mreads मूर्तिका, which is grain inc. (2) B has ag- wei, which is incorrect, (3) K reads पञ्चवार guifaa. M reads धश्चवासरभाविताम्‌, which is gram, incorrect. (4) M has quads, a is not correct. (5) Breads aqaqea. K reads तायक्ञ शश्च. (6) Bohas fast, which is unintelligible. (7) रज्र 15 wanting in B, thus destroying the metre. (8) K reads शरेश्ररि, which 15 a palpable error of the scribe. (9) घनघातसदःखग्ध, a variant in K, चनव (त्सषहब्धिश्ध, a variant in M, wherein बात seems to be inc. (70) K reads रक्रपौत. M reads cman. (11) Both B and K read मृदत्तमम्‌, which is inc. (12) Breads चारखवश्च. The lefter after yw is wanting in M. (13) K reads परिपैषितं, M reads चिरलेपिर्वम्‌- (14) गिगेष्डौरसमध्येन डालयेत्‌) avariant in M. , [० 9 गीर चै सप्तमः पटलः | ११०७ ` Ted वाजरं चेव ठलोयं च पड़ालकम्‌» | दति तोदं faut तञ्च कान्तश्लोहमिति स्पृतम्‌ ॥ १०७ ॥ alt कष्णमिति fants सूच्छमघारमयः; शुभम्‌ | Teale हसपादो च नक्तमालः फलवयम्‌* । १०८ ॥ गोपालको गोरसं नं” तुम्बुरुर्लोहनिप्रकः11 । एषां रसे टालयेत्तत्‌'* गिरिदोषनिहठत्तये ॥ १०९ ॥ aq a3 दिविधं sa खत'^कछष्णविभेदतः | a's लघु ae लिग्ध-सुत्तमं वद्गसुच्यत ॥ ११० ॥ नागस्त्रकविधो५ देवि गोप्रद्रावो'' were ॥ १११ ॥ महिषस्याखिचणेन वापात्तन् ्रसेचनात्‌ | ay शुद्धं भवेत्तदत्‌?ऽ नागो नागाखिमू्तः'° ॥ ११२॥ ~~ a न कक ० "षि I a RY — — ee न ~ "~~~ ~ --- ~ ua | ciel a = oe a ai ~~ (1) M reads राजक चेव. (2) M reads पटालकम्‌ (3) B reads arat. M reads rei. (4) नौल क्ष्णं त्वतिस्िग्ध, a variant in Kk, (5) K has नुदख्घारमय. 01 125 सच्छधारमधण. The terms मय and ayy are not correct, (6) Breads गुडचौ. M reads गनची. (7) Band {^ read नक्तमालना. 1 reads मक्रमान, (8) M has पनवयम्‌, which seems to be the error of the seribe. (५) Breads गौपालिकौ. + reads सफालनिका. (ro) All the tests read acai, wherein the sixth case-ending cannot be accounted for. (11) K has qqamteiana:. M has तुम्बलौदच निष्ककम्‌, (12) M reads डालवत्तत्‌. (13) K reads 39%. (14) Band M read faa. (15) K reads faa. (16) Mhas नागनेकविध. (17) Koreads atwarfa. (18) + reads भवेद्रो, M reads भवेच तत्‌. (19) The term नामी is wanting in 9. K has arqif@aqaa., which is incomplete as well as incorrect. ११८ रसाणवै गौरोफलानि' च्ुरको रजनो Gaeta चः | कुषेराक्तस्य वोजानि मल्लिकाया सुन्दरि i ११२ ॥ पलाशश्व्कापामागऽ-क्षारखक्क्लोरयो गतः+ । सप्तधा परिवापैन शोधयन्ति सुजङ्गमम्‌ऽ ॥ ११४ ॥ सरहोऽत्तोरसमायोगात्‌ वङ्गः चावापयेत्ततः ॥ ery ॥ खरह्मकत्तोरहलिनो-कञ्चुको^कन्ददित्रकं; । गुच्नाकरख्जघुत्तुरः-हयगन्धाद्भितालकेः'" ॥ ११९ ॥ AMAA AMA -वार्णोमूलसंयुतः | पिषटेमाडिषतक्रे तु» सप्तरा्ोषितेस्ततः | निषेकः सम्बलोहानां मलं दन्ति न संशयः) ॥ ११७ ॥ देवदालोफलरजः-खरसभां वितं सुः । i 1 व -- ----=- ~+ -- -~~ = ~~ ज = क ~~ ee [ष he eee ES ae a= a a (ऋ et ee ee ~ = (1) B has गौरौफलातौत्‌, M has गौरौखलदौ, Both the readings seem to be incorrect. (2) wafa q कर्णि. a, an incorrect variant in £. M reads tet instead of रजन. (3) पलाश शुष्वछामागा, a variant in B, which seems to be erroneous. (4) aIcvawadic योगतः) a variant in K, which destroys the metre, (5) M reads ya- कुमाः, which 15 gram. incorrect. (6) Breads अ कू, M reads yg. Both are unintelligible. (7) M reads पाक. (8) K has. wgal, which appears to be the error of the scribe. (9) B reads wag. [८ 1५205 wt. M reads yur. (10) B has तालजैः, K has fa instead of fy,, which is not correct. (17) K reads awaret- qin, which is gram. inc, M reads qa instead. of शक्न. (12) M reads वक्रस्तु. (13) M reads निषैकतः, which is a tautology. ° Waa, पटलः । ११८ द्रावयेत्‌ कनकं aaa! भूयो a? कठिनं भवेत्‌ ॥ ११८ ॥ भरखिलानिं च सत्वानिः द्रावयेत्षद्मभावतः+ ॥ ११९ ॥ समांशं सुरगोपस्य Ferra’ यद्रजः | भावापात्‌ कुरुतं देवि कनकं जलसत्रिभम्‌ ॥ १२० ॥ AUR खिवसाटङ्-हयलालेन्द्रगोपकंः€ । प्रतिवापेन कनकं सुचिरं तिष्ठति दूतम्‌” ॥ १२१॥ ` बिःसक्षत्वो. गोमू उचालिनोभस्मःगालितम्‌ | शोषयेत्तस्य aia Ae Baad? द्रवत्‌ ॥ \२२ ॥ जिःसप्तक्ललो)' निवचुल-भस्मना भावितेन तु" । केतक्यासु रसंस्तोच्छम्‌!3 अवापाद्रवतां व्रजेत्‌ ॥ १२२ ॥ पक्घधाचोफलरसः NE! सप्ताहभावितम्‌ | (7) K reads वापि. (2) M reads yaa, which is gram. inc. ( 3) ufiafa च सत्वानि, an incomplete variant in 9. K reads सत्वानि, sf@aifa च सत्वानि, an incorrect variant in M. (4) B has an in- complete charana—graaq प्रयतः. K has graquagam.. (5) M reads सुद्‌।राश् यद्रजः, which 15 incorrect, (6) K reads गापजैः. M reads इल्लल।सी जग। पकः, which is unintelligible. (7) B has an incomplete charana—-afat' "fa हत. (8) Breads जरः मप्त्लत्वा, K and M read faqunai. Both are gram ine. (9) < reads ज्वालिनि. M reads aaifaaiqa. (10) {< has ब्ृखागतं, which is inc. [Vide p, 39, note (11)]. (rt) All the MSS. read faqs, which ts grammatically erroneous. (12) K reads विन्दतैन तु, (13) B reads ररलोच्छम्‌, K reads @aa gc@aiew. Both are gram, inc. (14) 3B reads सखे. ` १२. रसाणषै ya: कश्चुकिलोयेन भावितं सपः्वासरम्‌ ॥ १२४ ॥ शरावयुगलान्तः खः yee परिधामितम्‌ | तत्तोच्णचुणंः देवेशि रसरूपं प्रजायते ॥ १२५ | तालकं गन्धपाषाण-शिलामाक्तिकगरिकम्‌ | काशौसं खग्डसोरा्रोः.तुलखयमश्चकमेव च ॥ ere ॥ MIMAATAU कुक्कुटस्य AA? तथा | मयुरष्धप्रमाज्ार-विष्टा च समभागकम्‌'” ॥ १२७॥ भावये चिः" सखरहोक्तोरेश्दवदालौ'ऽरसेन च। ame *मष्टमां शन लाहपव्राणिःः लेपयेत्‌ ॥ १२८ ॥ धमे Za भवेल्लो हभेतरेव निषे चयेत्‌1५ । = com a ee a ial ee ee —ee स १ ~~न ~~ -- ज ee ee ee re gs ७9० +--~- ~= ~ tin [१ — - - et ee, — ee (1) Kreads कचुक्रौ. M reads पाने in place of पुनः, which is inc. (2) M reads भावितस्य. (3) शरावयुगुलस्य च, a variantin 2. शराव- युगलस्य च, a variant in K. Both the readings seem to be incorrect. (4) Breads erroneously—afearatga. M reads परिधार्मित;. (5) kK has aieaantfa, which is not gram, correct, (6) Band }< read गन्धपाप्राग, which is not correct, as the term is in masculine gender, M reads ताल गन्क पाषाण, which is not accurate, (7) M has aaa SAT. (8) M reads wamaattyat. (9) B and Kk have मनमया. (ro) B and K read qaarfaaa, (11) B reads wma चि, Ko reads भावव fa. M reads भाववत्तः The first two readings are incorrect, and the last is incomplete. (12) M reads wigait:. (12) M reads दवतलौ. (14) M has तत्कन्न, which seems to be inc. (15) Band M read लौहपात्राणि- (16) रएते- रजः ॥ १२४ ॥ दन्तोदन्तो'ऽ विशेषेण द्रावयेत सलिलं यथा ॥ १३५॥ —— = ~~~ - ee ee (> = = (1) ‘his hemistich is wanting in k, (2) M reads धामयेत्‌ (3) Breads परिच्छत्र. (4) Band M have qaafqag. (४) A reads fatwaiq ga, which is not pram. correct. (0) 1; reads स्वच्छ वारिवत्‌, which 15 an error of the scitbe. (7) ON bas गिलाजिर्तु", which seems to be erroneous (४) Dreads कातर sqaq fwia, M reads कांस्यपाच Saag, (y) M reads कद्‌ल्‌]) which 1५ incorrect, as the very same word 13 mentioned afterwards. (ro) M reads कटस्यपोतको मालौ. (11) 2{ reads @a@iz:, which seems tu be gram, 1110, (12) K has अभसक्वाटिकर 1 hos saa... (13) {^ has दतैदत (without faqa). M has earzat. १२२ रसा्णवै रसेनोत्तरवारुख्याः' श्रतं वेक्रान्तजं TH? 1 प्रतिवापेनऽ लोदानि दरावयत्‌ सलिलोपमम्‌ ॥ १९१६ १ ॥ दति atecrafafu: ॥ र्नानां द्रावणं वच्छे गगनस्य shi तथा ॥ १३७ ॥ तिफला च+ faaca faa कटुपञ्चफम्‌ः | बला चातिवला चव ठतोषा च महहावला९ ॥ १३८ ॥ श्र्वगन्धर चवो नारो भूलता माठवाहकः | गोपेन्द्रमण्डलो चैव षड्‌ विन्दुदिमु सै, तथा ॥ १३९ ॥ वोरा सूरणकन्दश्च° क्चुको च पुननवा'० | ख द्र्कोन्मत्तहलिनो पाठा BATHE ॥ १४० ॥ अयस्कान्तो गोक्षुर ख ' मृदुटू वा््रवेतसम्‌'? | श्लिाजतु च" सौवोरं विषगन्धकटक्कणम्‌'“ ॥ १४१ ॥ OR ert rn ee w = भ ~ -- — —— — ee ee —— eee ee — = = + न+ re (1) रसेनात्तमषासराः, a variant in M. (2) ए treads रक, which is evidently an error of the scribe, (3) M reads sfaaqiga, which is unintelligible. (4) K and M read 4. (5) M has पुटपश्चकम्‌, (0) B reads महावर]. (7) Breads च ari. (8) K reads १ड्‌बन्दहमुखौ. (५) M reads कन्दख. (10) B has agq@} सपुन- नवा. (11) B has an incomplete charana—saetagey, (12) B reads मु गदू वा स्नवेतसम्‌. K reads aggarazaaq. M reads मुगधवांस्नवेतसम्‌. We have adopted the above reading after collating all the texts, [मूदुटूवां perhups= egal, as Agee = नो खोत्यल.| (13) B has भिला- धातु च. K has faawig च. M has faarnqy. All the readings are gram. inc. (14) विषं aaazea, 2 variant in B. fagaaazead:, a variant in k, ) Waa. परनः | 222 CUT! Tat CAT तु कारयेत्‌ | Ruse कुलल्ानां area तिनिशस्य च? ॥ १४२ ॥ काघयन्मदुतापेन यावत्‌ कुश्भावशेषितम्‌ । तन कायेन TET भावयेटेकविंगशतिम्‌? ॥ १४२॥ रलानि तन लिक्षानि तत्क्षाधस्यं घमेत्‌+ एनः | अ्रहारात्रण तान्याशु द्रवन्ति सलिलं यथा॥ १४४.॥ ` ॥ इति रननद्रा इवि धिः ॥5 श्रभ्रक्राटोनि लोहानि द्रवन्ति विचारतः | निश्रलानि च जायन्त हरवोजोपमानि चः ॥ १४५ ॥ सिनन्तिच रसेनाश वड्किखान्यक्तयाणि च+ | दूतः स्मशमातेण१ AMZTAT GAR!" ॥ १४६ ॥ लोहानां मारणं" वच्य समाददितमनाः'° गणु | — ~ ~~~ ~ ~ (1) Breads a6, which 19 mecorrect. (2) B 125 fafara च. K has taaca च, + [न कष्टम तिमिग्रष्व च. We have adopted the above reading after collating all the texts, (3) Band M read gaiamfa. NK reads wafanfa:. All the readings are inc, (4) ततं HIG asad, a reading in M, which has no sense, (5) This portion is not found in Band M. (6) B and M read निलंपनि च. () Khas हगवौजीपयौनि च, which has no clear sense. (~) [< ae इ 4 ॐ, # ॐ, a reads afeeuaraata च, which seems to be inc. (9) dea agg: माण, an incorrect variant in K. (10) Breads शषणादृबुध्येत. K य ये B has D reads च णादृषैध्येत. M reads च णादृबस्येव तकम्‌. (11) 3 185 मारणे, which is gram, inc, = (12) 4 has समाहितमन (without fa@a), which e e . ५४ ran), inc, =+ ~~ च १२४ रम्णणषि स॒हो mite सिन्दूरं" कनकं रजतं पुनः3 ॥ १४७ # aaa? माच्िकं ताम्नमजाक्तोरेण गन्धकः | waa हिङ्गलं? atal वज्गतालपलाश कम्‌ ॥ १४८ ॥ नागं शिलाकन्लोरेण खच्छपबरोकतंः प्रिय | मास्यत्‌ पुटपाकेन निरुलयं भस्म जायते ॥ eve ॥ न सोऽस्ति" लोहमातङ्ने यं न गन्धककेषरो. | निदन्यादन्धमातरण'' यहा माज्िककेसरो ॥ eyo ॥ रसोभवन्ति"? लोहानि मृतानि श्रवन्दिते) हरन्ति रोगान्‌ सकलान्‌'उ रसयुक्तानि'* किं gars शोलनानत्रा शयन्यव)० ब्रलोपलितर्ग्‌जराः' ॥ १५१ ॥ न == ~-- ~ —_ —————— re — ee ee | = ~+ ~ Ne ` a a (1) Bo and M read ary. WK reads छह, which seems to be inc. (2) K has fea, which is erroneous, 1 has ear. (3) ^+ reads तवा. (4) B has मनव, which 15 evidently an error. (5) ,K and M read गन्धकम्‌. (0) Mohas an incerrect reading—fegz. (7) Breads खच्छ qaqa M reads खच्छपवन्तु त, (8) + and M 71६20 पुटयोगीन,. (9) 9 0:५5 मिच्छ. M has faag. Both of these readings appear to be inc, (10) Band M read taifa, whereof the sense is not clear. (11) fa¥aqawarag, a variant in’ B, which seems to be inc. (12) ॥ has रसूभरवान्त. 1 has रसौभवतौ. M has va भवन्ति. We have adopted the above reading after collating all the texts. (13) M reads सकनान्‌ रागान्‌. (14) B reads qaqaifa.. (is) 1 1605 बे पुन्‌, (16) B has sitaaraingaa. M reads शिलानां न।शयन्छ व्‌. None of these texts is correct. (17) K reads इग्ज्वरान्‌. M reads ङक्परान्‌. सप्तमः पटलः | १२५ वख माक्िकतोच्णाश्वं शस्यते टेहकणि? | नागं वङ्गं सुवोरञ्चः द्रयकश्णि योजयेत्‌ ॥ १५२ ॥ परिबालन्तु“ यल्लोहं तथाच मलयो इवम्‌ । एतल्लोहहयं देवि विगेषादेहर चणम्‌ ॥ १५२ ॥ रागः महारसादोनां war वोजानि साधयेत्‌ । त ममाचच्च Safa किमन्यच्छोतुमहसि ॥ १५४ ॥ इति खोपाव्वैतोपरमेखरसंवादटैः रसाणवे रमसंहितायां महारसोपरसलोदल क्षण संस्कार १- रब्रद्रावशमारणशनिणयो नामः सप्तम; पटलः ॥७॥ pe व 5 थ aah ngs he ~ = न eae [व ete चक नन — 4 # 8 | , , 9 4 न (1) B reads वनं, (2) M reads agaafa, which appears to be incorrect. (3) वङ्गम।गखवोर श्च, a variant in M. (4) B has ufearaq. K has faztare. (5) Kk reads नागं, which is incorrect ; because the next Patala opens with the description of रागसस्ा, (6) तन्मयाचत्ति देवेशि, a variantin 9. This charana is wanting in M, (7) This portion is wanting in B and M. *(8) K reads रब between महारसोपरसं and लीद. The word महा is not found in M ; it reads रसोपरसमखारलोहलक्णमारणनिणंय। नाम (9) K reads only faaat नाम, omitting TARIFVAITY. अमः पटलः | ओदेष्युवाच 1 महारसानां META रत्रानाख् सुरे्वरः | रागसंख्यां तथा वोजसाधनञ्च+ वद प्रभो ॥ ck WAC उवाच । महाररेषु दिगुखूस्तास््ररागः6 सुरेश्वरि | गिरिदोके aa नोते सूतकं रक्नयतन्ति प,॥ २॥ सस्यकश्पलथेव TMA मात्तिकः° | विमलोः० गैरिकञेषा" aaa दिगुणं भवेत्‌ ॥ २ । भ्रामकादिषु कान्तष्वप्येकदहित्रिगुणो fe a: | एकं क मभ्रके चव ख तपोता रुणः“ सिते ॥ 8 ॥ ee ei oe rr Ee A णी ly ए । । 10 ए 1 hse (1) K reads रैग्यवाच. This is wanting in M. (2) M has रक्तानां च Ataf, which is erroneous, (3) B has not this word, K has taqa@a@n. M has रागसड्य, (4) M reads here arte, but it reads स्राघनद्घ in its coluphon, (5) B reads faqur. (6) M reads aa रागः. (7) गिर्दषचयकर, a variant in M. (8) aaa Taala a, a variant in M. (9) M reads राजा वक्िख्च arfeana, which is incorrect. (10) K and M read विमला. (11) Khas afcaaa. M has गेरिकसेव, (12) K reads कान्तेषु waa faye, (13) रएकेकमयकखव, a variant 10 K. (14) ऋतपौताक्णी, an incorrect + Icading in 24. yoga. am | qeiguawaria fear cara’ गन्धके | wad ae दविः शिलायां feagaaa’ ॥ 4 | (aa! THAIS FES तुः चतुष्टयम्‌ । LAA प्रकाशन्ते जारणं तु९ भवेद्यदि ॥ ६ ॥ हादशाग्रं शतं" पञ्च नागे रागाः व्यवसिताः. | शतोनं Wea तु ay रागाः० व्यवसिताः ॥ ७ ॥ रागाणां एतपच्चाशत्‌ Pars व्यवसिताः | रक्तपोताश्च Yara! Sf ciara षोडश ।॥८॥ रागाः पटिःसदस्राणि शक्रनोले व्यवस्थिताः | aera चऽ देवेशि ते रागा दिगुणाः* खिताः ॥ ९ | माण्प्यितु सुरेशानि रागाः लन्तत्रयोद्‌श | गजवारिसमुत्यव्रं रत ^ Gata विदुः ॥ १० ॥ (1) M reads mary, which seems to be incorrect. (2) "Aa ecé वशि, a reading in M, which appears to be inc. (3) M reads faq इिपञ्चकम्‌ (4) K reads ta. (5) M reads ag ay, which seems to be inc. (6) M has जारणान्तु, which 15 gram. inc. (7) हादभरामन्रत, a variant in M, which is inc. (8) M reads aa राम, which is giam. inc. (9) & reads ग्यश्यिताः. which is an error of the scribe, (10) M reads ag राग, which is not correct. (11) K has शलाय. M reads रक्तपौता 4 Wat 4%. (12) Kreadsaey. M reads erroncously रागाष्पष्ट. (13) M has ayaa, which is gram. inc. ° (11) M reads fata, which is not grammatically correct. (15) K reads राग, which is not gram. correct. (16) M reads ta, which is inc. — — ---~-~-~ ~ ---- -* ~ „ .---~ ~~~ = ~= ¬ ~ — ~^ कः १२ रसागवै गजे, चोणि सहस्राणि षरसशटस्राणिं वारिज? | नवलक्ष च रागाणां TATA व्यषखिताः ure ek दयेत्‌ संन्बक्षोदानि ae कैन न भित । aqag तस्य cafa रागं लक्षदयंः fae: ॥ १२॥ षोडव सश्स्ाणि पुष्परागं व्यवखिताः | पादानलक्तरागासु^ प्रोक्ता भरकतः प्रिये + १३॥ रागसंघ्यां न जानाति, ATMA? Caw | | श्रधिकं मारथेक्लो wid चके waTMaq!? ॥ १४ ॥ मानटन्द्रः agate यो fe जानाति पाव्वति। भतकोटिप्रमाणेन'” रागसंख्यां WHAT । una चवमालोक्य'? शतकोटिस्तु विष्यत^+ ॥ १५॥ परतः परं प्रबच्यामि वोजानां साधनं प्रिये । हेमतारवशाद्‌बोजं'” दिविधं तावदोष्वरि॥ ee : ere 1 1 oon tt ~~~ ~~ --~ ---- क —— ee ~ = ~~ ~~~ 9 ee “TRE = ieee ep (1) गन्ते is the reading in M, which is incorrect. [a= गज्ज, (2) M reads वारिते, which ts not correct. (3) K and M read घन, (4) M ready येम केनापि विध्यत, which conveys the reverse sense. (५) M has लक्षत्रय. (6) Khas mea M has पादेन लच wag, which has no clear sense. (7) SIM मरतकै, an incorrect reading in M. (8) K reads जानति, which is not accurate. (9) M reads सा कान्त्च, which has no clear sense. (10) M has प्रकारयेत्‌, (11) मार्य; is the reading in M. (12) शतक)रीप्रभारेन, a variant in K. (13) aaa, a reading in M. (14) K reads विध्यति, M reads विद्यते, We have adopted the above text, after collating the MSS. (15) K reads qmrqvai, which ॐ a palpable error. QI: ase: | १२९ Waren Faas? तारवोजं सितेभषेत्‌ | कल्पितं रल्ितं पक्रमिति qafaut भवेत्‌ |i १७ | कलितं fefad aa? शुहमि विभेदतः ॥ १८ | रसोपरसनलोहानां* वोजानां कल्यनं एधरकक्‌ । शुद्धं faa तुऽ संयोगात्‌ यथालाभं^ सुरेष्वरि ॥ १८ ॥ सत्वमावत्तितं anfa शोधितं arazea | चिश्चाफलान््निगण्डो°-पत्रकल्कनिषैचनः 1” । पक्षं fafafed दैवि" रसपिष्टिं्तमं भवत्‌ ॥ २० ॥ खदहक्ता रास्वगेख ° शिलाया पुटज्रयात्‌१ । BATS YATRA धूपगन्धानुलेपनात्‌ | ayerfal® विधानेन तालकस्य wae’? वा ॥ २१ | ताप्यदिङ्गलयोवापि इते च"? रसकस्य बा । eg ee गि — (1) M has areal. (2) K has ₹मवीजं, which is gram. ine. r= ~~~ ~~ aw Se नल वक = = -- oe ~~ -~ = न क (‡) K reads a4. (,) रसोपरससत्वानि, a variant in K. (s) ata mq yeaa, a variant 1) M. (6) Mhas vafarre. [रञ्जितं is described in the 4151 Sloka ; and qa in the soth. | (7) K reads योगाय. (8) पालभम is the 1191170 reading in K. (9) K reads फलामसैरष्ड, (10) K reads faita#:. M_ reads पतिकल्क. Both are Inc. (11) Khas gatafae तवि. (12) M has खङ्ग BUVAATS:. (13) M reads fama च gear. K reads पुट (14) धपनायन्ह्‌ 15 wanting in ६. (15) K reads बङ्गस्याभि, which seems to be inc. (16) Khas waa M has तालेकन. (17) M reads वालिना, Which ds unintelligible, my २० रम wr र रसगे Faq क्ष्णं पतरं कनकतारयोः ॥ २२॥ सड गख्यन्तुः cae प्रिये मदुखराद्यम्‌उ | ततः संखदितं+ देवि दन्डमेलापनं टतम्‌ । भवेत्‌ समरसं गर्भेऽ रसराजस्य च द्रवत्‌, ॥ २३२.॥ aa: ot प्रवत््यामि इन्दमेलापनं VT ॥ २४॥ वर्षाभूकदलोकन्द-काकमाचोपुननवाः । सरणं नरकपालं च° गु ञ्ञारङ्णसंयुतम्‌० । aaa gaia gard मिलति प्रिये ॥ २५ ॥1; श्रनेनव विधानेन ताराभ्रमपि मेलयेत्‌,* ॥ २६ | वद्ध मावच्य 3 देवशि पुनः सूतकयोजितम्‌* । कदलोकन्दतोथेन महयेटृङणान्वितम्‌ | श्रन्धमूुषागतं ° wid agra’ मिलति wang ॥ २७ ॥ चुणं नरकपालस्य ahaa वनरिग्रुकम्‌ । १ ननन [वि ne ॥ + 8 a te te e wy ee 71 (ए) Koreads क्रष्छात्‌. M reads भदैत्‌ aw. (2) K reads प्षगराण्म तु. (3) J has an incomplete charana—aguwat. M reads @u- 847. (4) ६ reads afaqfga. (5) Kreadsam. (6) aaq सरमससर्गो, a variant in K, which is partially incorrect. M reads वरत्‌ which 19 seaseless (7) K reads चन्द्रकत्‌. (8) K reads saqq. (0) M reads तु. (10) M has सम्मितम्‌. (11) ‘This hemistich is not found in K. (12) mma विप्रलयैन्‌, avariantin M, (13) K reads aa, which is incorrect. M reads crroneously agqaa- (14) K has aan. (15) Kreads saqiqiaa. M reads श्रन्धुमूषा- गत॒ Both are inc. (10) ‰#{ 1५3 qgim. Te, पटलः | १११ गुज्ञाटङ्ःगसयुकरं agra! मिलति क्षणात्‌ ॥ २८ ॥ mag चुगयिला तु AHA CARAT | कपिलयतोयमस्पर्ट* रस^+टद्कणसंयुतम्‌ । AF TAA TR एतं वङ्गभ्रकऽ मिलेत्‌ ॥ २९ | राव्य कटुतलेन भस्मापामागजं faa | वङ्गाश्च" हरितालश्च" arara तु मनःशिला: ॥ २० ॥ मां नागताप्येन'ण aera वङ्तालक्रात्‌ | गन्धकेन तु Var! atwara सिन्धु'"हिद्रःलात्‌ | agra!’ हरितालन नागाश्च शिलया मिलेत्‌ nce a लाङ्गलो च नरोकेग1*-कापासाखिकुललयकम्‌ । भूलता WMA Alea सुरगापकः' ० ॥ २२॥ एतग्रलिप्तमूषायां " सुद्मातास्तोत्रवह्किना'* । न + ee (६) M reads agra, (2) K reads areata. (3) M reads Rue. (1) Moreads aa (s) Kreads qxuataq, {which 5 ~व इपवान्तर.| MM reads 4%. (6) M reads वेक, (7) K reads agra. Mioicads ayia. (8) K reads crioncously इति मालश्च. (9) Khas मागयतु. M has aaa, which is inc, [7g 15 Correct. | (ro) K reads नागतापेन, (11) M reads qeta, which is gram. inc. (12) K has tity, (13) M has agra. (14) M reads sila, which is 116. (15) K reads @(yai च. (10) K and M read गोपकम्‌, which is incorrect, the term being used in the masculine gender. (17) एतव्प्रनप्य मूखा्या, a variant in K, which seems to be inc. (18) gaia तोव्रव्कना, a variant in K, wherein the first term 15 gram). 1116, १३२ रसागंबै काग्ाश्रश्लविमला मिलन्ति सकलान्‌ क्षणात्‌ ॥ २२॥ लताष्ुकुन्दरोमांसंः विषटष्कणयोजितम्‌ । मूषालेपेनः कुरुतं सब्बेहन्देषु* भेल मम्‌ ॥ ३४ | WIA सुरसा गङ्ग, AAA वसा विषम्‌ | गुश्नाटङ्णयोगेन° waaay’ मेलनम्‌ ॥ ३२५ ॥ ट््णोणागिग्जितु-कर्णाख्यामलककं टः? | मिलन्ति सन्बदन्हानि स््रोस्तन्यपरिपैषितेः ॥ ३६॥ धातकोगुग्ुलुगुड°-सजया व कट ङ्क रीः1० । स्तोस्तन्यपेषितंः wea!) इन्दजं तु रसायने ॥ ३७॥ Baw BAM 7? पूर्यक रकेन संयुतम्‌ | waa? मातं सङ्करं मिलति wary ॥ ३८॥ वापितं'+ ताप्यरसक:-सस्य्वदंरटेन च। aaa wifaay च" eg ध्यातं. मिलेत्ततः | २९ ॥ . रसोपरसलोहानि सरव्बाखकच्र धामयेत्‌ | oe + चनप 9 = ~~ ~~ ~~~ ee er rte डि कु ae pe A ler. eet (1) K reads सकल. (2) M reads चृचृन्दरौमांस. (3) मूखालेपेन, an incorrect readiag in K. (4) M reads सब aq. (5) भ।राभं गबुरशङ्गख्च, a variant in M, (6) M reads लेपेन. (7) M reads aa सर्वषु. (8) छणाचौमोनककटीौ, a variant in K, (9) धातु. WAYS, a variant 1) K. (10) सर्नायषकटङ्णेः, a variant in M, (11) M reads wep. (12) सूखचुणेन यत्किञ्चित्‌, a variant in K, (13) Kreads waagiaa, which is inc. (14) Mreads पावित, which is not technical. (15) K reads वाप्यरसक, (16) ` सत्वा afqaag, 2 variantin M. भ्रमः परन्‌! SE अन्योन्यं gaat यान्ति द्रवन्ति सलिलं यथा॥४०॥ वोजानि कश्ितान्येवं रच्जितानि परं“ गणु । ४१॥ घनः माक्षिकचुणन शख वृरणन रञ्जितम्‌ | इन्हितं ताप्यसत्वन रसराजस्य रन्ननम्‌ ॥ ४२॥ आरक्तवन्नोगं)मूतेःः बहुधा परिभावित, | . कुनटोगन्धपाषाणेश्हेममाच्तिकहिङ् लेः? ॥ ४२ ॥ वापितं सेवितं ta गणे: खेहेमृतं!* तततः । Tad रसराजस्य तोच्छतासौ)8 विशेषतः ॥ ४४ ॥ कैवलं विमलं area वापितंः+ दरदेम च; | कुरुते चिगुणं ate लाक्षारसनिभं रसम्‌, ९ ॥ ४५॥ रसकं fea. दत्वा aa सु्ातमोष्ठरि | RUTH FU च रक्तवगेमुहुः"° पुटः ॥ ४६ ॥ re ER EY fl che RS en कत पा (1) भन्धेन्यद्न्दतमिति, a variant in M, (2) M reads द्रवी, which: 15 ram. incorrect. (3) M has करखितान्छष. (4) M reads az, which is not correct, (5) M reads वन्‌, which has no clear sense, (6) eax वाप्यसत्वेन, a reading in K, which seems to be erroneous, (7) mT HARES, a variant in K. seaaatafec, avariantin M. (8) मौमू ayaifad:, a variant in M. (9) M reads पाषाण. (10) M reads इङ्लम्‌. (11) M reads ta. (12) M reads auaeqe. (13) M reads तोषा. (14) K reads वापरौतं, which is inc. (15) M reads वा, (16) K_ reads दसः, Which is grammatically inc. (17) हिगुं cam, a reading in K, (18) M reads रक्रव्ं भुः. 228 TATU aaa वा ad हेम चिगुणेन निवापितम्‌! t भाण्डिकायां" तु Tea ताप्यसेन्धदसंयुतम्‌ ॥ ४७॥ बन्द्रगोपनिभं यावत्‌ स्वं हिगुणजारणात्‌। gat हेमनिभं सूतं Fad ATA संशयः ॥ ve I waa हेम ara च शिलयाः माक्षिकेण च । गैरिकषेण च सुख्येन रसकेन च THAT ॥ ve ॥ / वोजानि रज्जितान्यवं पक्रवोजान्यतः TY ॥ yo ॥ महारसानुपरसान्‌? तौच्णलोहानि च Aa? । समांशं सममान्नोकं गन्धकावापयोगतः ॥ ५१ ॥ शत शो वापयेदेतत्‌'” भ्रत्नौणं सावशेषितम्‌। । समांशं रसराजस्य गते द्रवति नि्ितम्‌'५॥ ५२॥ तदेतदुविष्टिकास्तम्भ जारणायां सुरे्ठरि | TAA रसराजस्य सारणायां च शस्यते ॥ ५२ ॥ तदेवं '3 शतशो tana: सरे हनिषेचितम्‌'* । अकि, ककन, -->-न----~---~---~------~--------- (7) M reads विपाचितम्‌. (2) हड्डिकायां, a reading in kK. (3) Kreads रसकताप्ठ. Mreads रसकान्तनप्य, which is unintelligible. (4) M reads मृत, (3) M reads शिलाया. (6) वाजानां रञ्जना- aa, a variant in M. (7) M reads qaalnaa:. (8) M has महरसालपरसा (9) K reads qaya, which is gram. inc. M reads wrweieiia, which is unintelligible. (10) शतशो वा भषेदतत्‌, a variant in M, (11) + has an incomplete charana—qei सावश्चषितं. (12) ‘This charana and the next three charayas are not found in K, (13) Mreads तदव. (14) ६ has faaiaa. M has रक्तगणजहमिष(चतम्‌. > शर्मः पटनैः | १११५ प्रधिकं' शस्यत ay महसरांगशेन वेधक्तत्‌? ॥ ५४ ॥ नि्युट्‌ नागवद्गगभ्यां क्रियायां हमतारयोः । ward रविणा योज्यं हन्हितं सयाद्रसायन । ५५॥ सच्रेदक्षारपच्चाश्ेः रसैस्तस्तानकादिभिः* | समदहितिगुणान्‌ ave वाहयेहङ्कपत्रगान्‌ ॥ ५६ ॥ रसने ह निषिक्तं तद्रसाक्रशटिरिति° स्मुतम्‌ ॥ ५७ ॥ माक्षिकं गन्धधाषाणं इरितालं मनःशिलाम्‌" | व क्रान्तकं कान्तमुख्यं, सस्यकां विमला स्न्‌ | रसकं वापितं mag? afd Shea वादयेत्‌ ॥ ५८ ॥ लोष्टपपटिकाताप्य'१कङ्कषटविमलाभ्चकंः । sage fread aaa eT: | नागो निर्जीवतां"? याति पुटयोगेः पुनः पुनः ॥ ५९ | रमतालकशङहाभ्च'°-चिञ्ान्नारस्तथ्रा चपुः'* । मृतं नागं मृतं FF VS MWY वा सृतम्‌ । (1) K reads ua. (2) M reads 4944. (3) ममरदयारकं ela, a variant 11 K. (4) अविनिशालकाद्धिमिः, a variantin M. (५) समहिजिगुणास्तास, a vanant in M, (0) M reads agaitaftra 4, which seems to be gram. incorrect. (7) M reads erroneously HaHa. (8) Mohas कारकसुषल. (9) Koreads वापि mam: (10) K reads लीहपपांटिकां ताप्य. (11) M reads जिन्व. (12) K reads airy fasiaai, which 15 inc. (13) ग्सत।लकग्र।व्र, a variant in K, (1.4) K reads ऋषु. १२६ रभो एकं कमुत्तमे ईनि" वाहयेत्‌ सुरवन्दिते? ॥ ६४ ) निरुलेः प्रगे हेन निय * शतसद्‌ गुणेऽ | गोरोचनानिमं धाम भाष्करे तारसत्रिभम्‌ः nee tt तोच्छाभ्रकां tara? मासिकं दिगुणं aa? | भावत्तितं चुणितं,च मारितं'० सप्तभिः पुटे; ॥ ६२॥ qs शतगुणे" Sq तहोजं जारयेत्‌ समम्‌ | चन्द्रकं asada शतभागीन षेधयेत्‌ ॥ ६२ ॥ BE माच्िकं sat we हेमसमं भवेत्‌) उ | एवं दशगुणं ag वोजं कारशसत्रिभम्‌* ॥ ६४ ॥ रसकाभ्वं कान्ततास्न 1: भागष्ठद्या धमेत्ततः' ९ । माकिकेण इतं तच्च वोज" faatwaq प्रिये ॥ ey ॥ इाजरिंशदृगुणितं'? ईनि नागं ताप्यं ed)? वदेत्‌ | (1) एकंकमुत्तमेद्नि, a variant in M. (2) M reads सुरभुन्दरि, (3) K reads faaa. (4) K reads fra’, which appears to be inc. (5) mage is the reading in M, which is unintelligible. (6) K teads इम. M reads ग।राचनेनिभ, (7) + 125 त्ारसन्रिम [तु+ भारसत्रिभ]. (8) तोच्छःधकरवौ ₹ेम, a variant in kK. M reads Alera. (9) M reads यथा. (10) M reads मारिता, which is gram. inc. (11) M has ag शतगुण. (12) M reads चाक, which is inc (13) M reads धमेत्‌. (14) M reads facqafaay. (15) रसकाभकताघधे, a variant in M. (16) M reads aaq वतः. (17) K reads ‘fa&, which is an error of the scribe. (18) हाग्िगतगृ्ं, a reading 111 K. (19) M reads गत Wey पटलः) १३७ farcqufrarare! नागवोजसमुटाहृतम्‌ ॥ ६९ ॥ ताप्यतालकौवापेन? सन्नं पोताश्रकस्य तु | ओज faatedzaq थोषाक््टखः वेधकम्‌ ॥ ६७ ॥ नागः करोति मृदुतां निव्येदस्तां च रक्ताम्‌ | राति, पोततां तों कान्तख्धां कालिकां विना ver’ डमवोजमिति प्रोकं तारवोजमतः TY ॥ ९< ॥ तौहणाभ्रताप्यविमलः रसकं समभागिकम्‌' । वङ्भागासु चत्वारः waa प्रातं विचुणितम्‌ ॥ ७० | पुटेन निहतं are? ae तारन्तु वैधयेत्‌ हा विंशत्रदगुणं!० तारे वङ्गः 1 ताप्यं हतं वहत्‌ | विंशद्‌ गुणात्तालवापात्‌)* वद्वोजमुदाहृतम्‌ ॥ ७१ ॥ कुटिलं! विमलं aa खसत्वं चापि वात्‌ | वङ्ाभ्रं aad att ताल ऽमाच्तिकवापतः | —— ---------- ~” = ०-ल-क्ः ए 8 प a ee i नम nen ne a a ~~ eo nn एका पिं (7) K reads वायां ‘nstead of वाड, which seems to be incorrect. (2) M reads area or पाचन. Both are gram. inc. (3) K has घाटय, (4) K reads खादत, which is gram. inc. (5) This éloka is wanting in M. (6) K reads विमला, (7) K reads समभागोकम्‌, which 18 not gram. correct. (3) M reads erroneously agmpatala प्राक्त HIM Bale. (9) M reads भाश्च, which has no clear sense. (10) K reads सगण. (11) M reads वङ्गः (12) िसङ्नालकावापातुः 2 variant in M, which has ne meaning, (13) K reads aaa, which 15 inc. (1) awlanatee वा, 2 yanant in M, which appears to be inc. (15) M reads त *. १३८ रसाशवै शुक्तपुष्यगणेः सेवां सरेशयुक् सु कारयेत्‌ ॥ ७२ ॥ उक्रानि तारवोजानि-- वोजानां र्नं TY ॥ ७२ ॥ लौच्छमाक्तिकशल्वञ्च' नागञ्पलमारितम्‌? | सिम्टूरसत्रिभं यावत्‌? तैन वोजानि THAT ॥ ७४ ॥ निधाय खपरे नागं ब्रह्मवोजदलेः सह । टम्धमग्निमघो* दत्वा वद्धिवणं यदाऽ भवेत्‌ ॥ ७५ ॥ वासकेन विभोतेन^ काक किंश्किंग्रभिः | कोरण्डं कस्म पुष्येण वकुलस्या्लु नस्य च ॥ ७६ ॥ श्रहिमारेश० नागिन्धा'" कुमायथ नागकन्यया | शिलया) च त्रिगुणया क्थितेनाजवारिणा3 ॥ ७७ ॥ भावितं खपरखञ्च वापयित्वा" * पुनः पुनः । सप्तभिदिवसेरव भारितं सुरवन्दिते'ऽ ॥ ७८ ॥ पटयेन्धकेनादा' श्वासे तदनन्तरम्‌ | (1) K has We aravers. (2) ma धवलमोरितं, a variant in K, which has no clear sense. (3) K reads efawt याते. M reads सिमन्धर. (4) दग्धमग्रिसधो, a variant in M. (5) M reads au. (6) वाशकेन aqaa, a variantin M. (7) Kreads शकं. (8) M reads lie च. (9) M has वल्कले गाज मख. (10) K reads afgaiad, which seems to be inc. (11) M reads माभिन्ा, which is incorrect. (12) K reads सिलया, (13) K reads aifuaa, (14) M reads प्रावयिलता, (15) M has सुरपुन्द्रि., (6) _ qeagaaare, 4 Variant in M. Tea. पटलैः | ११६ ea दलानां" बीजानां रसराजस्य रश्ने | Sure क्राम ated पिष्टोस्तम्बे विेषतः ॥ < | भज्िष्ाकिंशक*रसे दिर रक्ञघन्दनम्‌ | करवोरं देवैटा रऽ सरलं रजनोदथम्‌९ ॥ ८० ॥ पन्धानि रेक्रपुष्पाखि पिष्टा लाक्षारसेनत्‌। aad विषाचयेहे वि" तेन वोजानि crag’ ॥ ८१ ॥ feqq रक्गपुष्याशां° रक्षपौतगणस्य चः | RTS चतुर्गुणे चीरे" तेलमेकं सुरेश्वरि ॥ ६२ ॥ क्यो तिंभतोकरच्नाख्य '*-कटतुम्बोससुडवैम्‌ | पाटनोपिष्पलोकाम-काकतुर््ो'ऽरसान्वितम्‌ ॥ ६१ ft मैकशूकरमेषादहि'* मत्छकूम्मजलो कंसाम्‌'; । वसया चैकया युक्तं षोडशांशः सुपेर्षितः ५ ८४ ॥ भूलतीामलमां कीक इन्हमेलापनौषधः | [ ~ ~> ~~~ we 1 — ऋ # क्कि - aR eae en (1) M reads seemrt, which is unintelligible. (2) M reads कामटे, which is incorrect. (3) M reads fara. (4) K reads faqa. (६) M reads टेवदास. (6) मर्म tg@qa, a variant in M, (7) M reads व्यापातवरत्तेन- (४) कर््यादोज्ादिरञ्जनम्‌, 2 variant in M. (9) fea tmgehfa, a variant in kK, which is not fram correct. (710) M reads तु. (11) K reads क्राथ. M reads चतुगेणं त्तोर. (12) M reads करज्जात्त. (13) M reads काकमुषो. (14) K reads माडिष instead of nate. (16) wel कम RAHA, an ifcorrect variant in M. (16) M reads वयसा, which is g aun inc. (17) M has alent मुपेर्तिम्‌. १४० TATUS पाचितं गालितं चतत्‌ सारणा तेलमुश्यम ॥ ८५ ॥ TAS यथा वीजं? गतं गभंदरुति प्रिये | व्यापकत्वेन सब्बे च संमभागास्तयेष्यते ॥ ८६ ॥ पकं AS समं गभे यद्वेद क्येश्च तम्‌? ॥ ८७ ॥ एवसुक्तानि वोजानि जारयेदिडभ्योगतः । तन्ममाचच् देवेशि" किमन्यच्छ्रोतुभिच्छसि | टट ॥ दति खोपाव्वैतोपरभेश्वरसंवादटेः रसाणषै रससंहितायां वोजसाधनो° नाम अष्टमः पटलः ॥८॥ wo rE OR — 1p ननन न go i SRN ahh a “` ~“ ~~न et ES किम 9 ज = ~+ क शन क्ण को ०-०-99 = eee ५” म्हि (1) M reads सारस. (2) + reads यदा नौर. (3) M reads mazfa, which is incorrect. (4) eaau aaa, a variant in M, which is not intelligible, (5) य॒द्रवैद्रञ्चधेद्रसै, a variant in M, wherein the first tern: is inc. (6) K reads जारयेदौ ग, which is incorrect. (7) This charapa is not found in M. (8) This portion is not found in M. (9) K and M read वीौन्न साधनं ; but as it qualifics पटलः, which is in masculine gender, it ought to be also in the same gender. The neuter gender may be supported by the rule of विष दिशश. But in order to kecp up the uniformity we have adopted the masculine gender. नवनः पटलः | "व @ि (ह । क अक शोदेव्यवाचं 1 वोजानां aera? प्रोक्तं fanaa च साधनम्‌ | जायन्ते, तानि a: सूतैः तान्‌ facta वक्तमर्हसि ॥ १ ॥ शोभे रव उवाच 16 काशोसं सन्धवं काङ्को, Malt व्योषगन्धकम्‌ | Wasa सजिका a मालतौनोरमम्धवम्‌० | शिग्रमूलरसेः1' सिक्तो विडोऽयं सव्मैजारणः ॥ २ ॥ निदग्धं meray रविक्षीर शतघ्रतम्‌ । परित? बहुणो देवि प्रशस्तो जारणाविडः)8॥२॥ शतशो वा श्रुतं चुं गन्धकस्य गवां जलः ॥ ४ | निटग्धं sega तु+ शिगुमूलाम्डभावितम्‌ | erent भ a ae न -- ~~ ~~~ -. - a । ~~ ~“ ~~ - ee nt A 9-99-9 > - किक em on a “~ = (7) M reads गरौ देवौ. (2) K reads प्रधम, (3) K has विरीप्ररससाचन. (4) K reads laa, (5) M reads सूता, which is gram, incorrect. (6) M has गरौभेरवः. (7) M reads maa. (8) < reads are. (9) K has व्योषका च, which creates a tauto- logy. (10) K reads मालतौर सस्व. We find also मालतीोवं रसंशवम्‌ in the medical lexicons. (11) K reads faaqata:, which is inc. (12) , {< reads erroneously gzia. (13) Khas प्रशस्तो sire faz, wherein the first term is gram. inc. (1) Mo reads भ्।कच्‌ तु. १९४२ रसाणेषे शतशो विषसिन्भूयः-संयुतं? वडवामुखम्‌ ॥ ५ ॥ ze शतशो देवि भावयेत्‌ किंशुकद्रवेः | विडो वद्धिमुखा ख्योऽयंऽ लोहानां जारणे प्रिये ॥ & ॥ चलिका गन्धपाषाणः* कान्तस्य च मुखं प्रिये | एकं कमेव cate लोच्‌ णस्य ATTY ॥ ७ I गन्धतालकसिन्धूलं चुलो^टङ्कणभू खगम्‌ । चारमूतेष विपचेदयं'” ज्वालामुखो fags ॥ £ ॥ एक विंशतिपय्ययं देवदासीदल द्र षैः12 । भावितो निचुलक्तारः सन्यैसच्वानि जारयेत्‌ ॥ € ll वास्तुकं रण्डकदलो'४-टेवदालोपननवम्‌!* । वासा'ऽधलाशनितुलं तिलका चन ^मात्तिरकंम्‌ ॥ १० ॥ द व नि क हः पवः च en one eee ee न्न ~~ = "4 ee a a (71) K reads fayatvat. M reads विषरिन्ध्य (2) K reads wud. M reads aq@. We have adopted the above reading, after collating the texts. (3) M has afsfasrarisa. (4) K reads पाषाणं, which is gram. incorrect. M reads मवपाषाण. (5) aaqaa is the reading in M, wherein the last term is inc. (6) {< has an incomplete charana ASAT HTH, M has लौदचारगजाररा. (7) M. reads fax (५) Ko reads चाल. (0) KK has aaa or correctly भूषण. (ro) # reads faqaz9a, which is evidently चा error. (11) K reads faz. which 15 ine. (12) Saarfqezaiga, a variant in K. (13 M reads metarezaze}, which 15 not gram correct, (11) hk reads yaaa, \[ reads Sai g aay. (15) M reads वाशा (16) M reads famara. नवमः ZH. | TE: aay खर्ड गन्तं ' नातिशुष्क शिलातलेऽ । दग्धकाण्डस्तिलानां तु पञ्चाङ्ग मूलकस्य च ॥ ११। ्ावयेन्मुचरवगण जलं तस्मात्‌ परिसुतम्‌ । लोहपात्रे पचेदुयन्वे हंसपाकेऽग्निमानवित्‌? ॥ १२ ॥ AMI बुटृषुदानाच्च ARATARAL यदा | तदा काशोससौराद्रा-्तारत्रयकटुतयम्‌ ॥ 02 गन्धकञ्धः सितं हिङ््‌-लवणानि च षट्‌ तधा | एषां aw चिपेदेष" लोहसम्पुटमध्यगः" | सप्ताहं BAA: पद्याद्वान्यस्थः प्रवरो विडः ॥ १४॥ sata cad)? शिग्रुमूलद्रबण च । चलिकागन्धकासिक्तो)" दो fagt शतशः क्रमात्‌ ॥ १५॥ aaa SATE: त्षारवा निचुलो; 9 । === न षीं oe eee उ श (1) खर्टशग्छित्रां is the incorrect variant in M. (2) M has जातिगष्कां, which seems to be inc. (3) K reads शिलातल, which 13 21411. 1116, (1) Kk reads प्रित, which destroys the metre. M has AAG परिग्रतम्‌, which has neither grammar nor sete. (5) a aaraaaad, a vaniant 11) Rk. (0) ॥ reads व्रात्या, which 19 Incorrect. (7) K and M read गन्कस्य, which ts 1716, (s) M reads fagzaqq, which 15 not gram. correct. (y) M reads मध्यमम्‌; which is not gram, Correct. (1c) M reads च वन, which 19 INC, (11) K reads सिक्ता M_ reads सिक्ता. Buth the readings are not corect, (12) M reads काप्रातक) (13) Khas sata ४ has क्षारा बा faqaza CHR रसाणवै देवदालोशिवावोजं' गुच्ासंधवट्कणम्‌" । भावयेदन्नवर्गणः विड़ोऽवं हेमजारशः* ॥ १६ ॥ मूलकाद्र कऽ्चित्राणां क्षारर्गोमूजगालितेः | गन्धकः; शतशो भाव्यो विडोऽयं हेमजारणे ॥ १७ ॥ हरित! लं शिलाक्तारो९ लवणं mpafaat | हंसपाक विपक्ञोऽयं विडः स्याइमजारणे । १६ a एवं GY सम्भारान्‌ TAHA समाचरेत्‌ | तस्ममाचच् देवेगि किमन्यच्छोतुमिच्छसि॥ १९ ॥ इति ओोपाव्यैतोपरभेश्वरसंवादे? रसाणवे रसमदहितायां विडकथनो नाम" नवमः पटलः ॥९॥ १ 1 त । — -— । od mm eee ee ~ ~ 9 क क a क ५ नन ८ ->-्न ---- ~~~ ० EI ET ag, (1) K reads fagtats. M reads @aarefifaat, which is incomplete. (2) M_ reads qaay uaa. (3) भावयेदास्नरगेण, a variant in M. (:) विडय ana, a variant in M, wherein the first term is incorrect. (5) M reads erroneously मूलकादुक. (6) K reads सारः, (7) K reads भावन, (५) K has शरसुङ्गीका, which destroys the metre. (८) ‘this portion is not found in M, (10) M reads fagaert म्‌।म. दशम, UST: | apis शोटेव्युवाच | रसस्य aa किंवा रसकश् च कोटशम्‌ | aa जानामि देवेण anaefa त्वतः ॥ १ ॥ श्रोभरष उवाच | प्रागेवोक्षा रसोत्पत्तिस्तल्क्षणमतः' TY ! २॥ तस्य AMAA भ्रयुतान्धवुदानि घ । शक्ते न मया aa संक्षेपात्‌ कष्यते TY ॥ २॥० रसो रसेन्द्रः सूतश्च aay मिश्रकः ॥ ४ ॥ रसं सि्वरसं विद्यात्‌ सिदक्तेचरसमा ख्यम्‌ | नाशयेत्‌ सकलान्‌ रोगान्‌ बलोपलितमेव सः+ ॥ ५॥ देहलोहवारं शुषठंः रसेन्द्रमघुना णु । शरोरे ईनि कत्ता च जारे सारणासु च ॥ ६ ॥ भनक (1) K reads रसोत्पत्तितह्नचषर्मतः; which is grammatically incorrect: (2) This Sloka is not found in M. (3) M reads सिश्रकम्‌; [Vide रम.स. Chap. 1, v. 68.] (4) £ reads बलि. M reads फलिंतनन्ननम्‌, which is inc. [Vide tg.g. Chap, I. vs. 69 and 77.| (©) # reads fez. (6) But vide cag. Chap. I. vs. 7o—72 and 78, which state qq instead of té%. 19 १४६ रसो $षत्पोतख रुक्ाङ्गो sages Gam: । र ॥ (कै) यो वाश्याभ्यन्तरे खतो? बहुलं कश्चुकाठतः | ते विद्यात्‌, रदं देवि तारेकग्धणि योजयेत्‌ । थथा का कसंखश्ोत्‌ aay विनश्यति । तथा Sa ware पारदेन विनश्यति ॥ ७ ॥ मयुरपतरि काभासं मिश्रकञ्च विदुबैधाः । धूसरं रसः eet विं्ेषणोपलभ्यते | मिशखकन्तु° विजानीयादुहाषटकमाकारकम्‌)०॥ ce एवं पञ्चविधा देवि water निरूपिताः ॥ ९ ॥"1 @ed मदने चेव चारणं"? जारण तधा । (1) After the 6th Sloka we do not find in any of our MSS.a §loka, which defines qq. Hence we have inserted the above hemistich from रस.स. [Chap. I. v. 72} in order to complete the list of इ different sorts of quicksilver, Le. रस, THB, सूत, पारद and fare. (2) M has areraatee, (3) K reads बहल. M reads बहुलः, (4) M reads विन्द्यात्‌. [Vide रस.स, Chap. 1. ४. {3.1 (5) M reads चौरे we, which seems to be inc. (6) K reads शरौरसतु, which is not correct. (1) मदरपञ्चकाभामे, a variantin M. [Vide रस.स. Chap, I. v. 74, which 912165-- “मयुर चन्दिकाच्छादः स ca) मिश्रको मतः.“ (8) M reads धषवण- va, (9) K reads farqaaq, which 19 inc. (10) K reads कारकः, which is gram. incorrect. M has an incomplete तौवाग्पय--कमक्षारकम्‌. (11) This hertistich is wanting in M. (12) K reads axe, [Vide रस.स, Chap. VIII. v. 78.] euey परनः। १४७ erat रचनं चेव सारणं ' क्रामणं क्रमात्‌ । ति यो afa awa तस्य सिध्यति are ॥ १० ॥ awe जायते" खेदात्‌ way मर्दनात्‌ । MICA? बलं कुय्यात्‌ जारणादन्धनं भवेत्‌“ ॥ ee a एकतवं द्रावणात्‌? तस्य CHa रक्त काश्ननात्‌९ | व्यापित्वं सारात्‌" तस्य MAS क्रामशाल्षथा ॥ १२१ जलगो जलरूपेण तरितो Fam भवेत्‌ । मलो मलरूपेख सधूमो YAM भवेत्‌ ॥ १२। sar? ओवगतिदवि जोवोऽण्डादिव निष्क्रमेत्‌" ० । स तावन्नोवयेल्लोवं'" तेन जोवा Ta)? aA: ॥ १४ ॥ चतुषटबो मतिस्तस्य निपुणेन तु लभ्यते।ऽ । —— > जच क ne = (~~ er प ~ —— eee) (1) K reads wee. [Vide रस.स. Chap. VIII, v. 70.] (2) M reads जनयेत्‌. (3) K reads सारणेन. (.) K reads faa. (s) K has an incomplete charana—qa द्रावणात्तम्य, M reads grag. (6) K reads twinarq, which mars the metre. (7) Khas arcane. M has सारण. (8) K has जरलगोलकेक्पेण artal, which seems to be inc. M has कारितो. 17 lieu of रिती. [Vide रस.स. Chap. I. vs. 82~85, the readings whereof mostly agree with the above texts (13 to 16).] (9) M reads अन्त्या, but रस-स. reads अन्वा. (10) K reads sesrfefa, which is incorrect. M reads जओौदोङ्कदिव निशित, which 15 senseless. (11) सशोकं जौवधेलौवं, a variant in M. Cf. दसस. Chap. I. v. 84 :—@ ate लौवगरेजौवान्‌ (12) M reads नोवरहः) which is not correct. (13) M reads रते, १४८ carat चतस्रो गतयो दृष्या mem! पञ्चमो गतिः ॥ १५। मन्तष्यानादिना तस्य ead? पञ्चमो गतिः ॥ १६ ॥ yafafefafeda’ मण्ड्‌ क्तिरेव च | wary विकम्पञ्च+ पश्चावख्या Tem तु + ok मष्पमानस्यः wenn सख्वेहि गतिश्रयम्‌९ | जले गतिमलगतिः पुनशेसगतिस्ततः? ॥ १८ ॥ SA TAT ततः शं तत्तु स्तमभेत्रियामके° । नियामक गणोषध्या"० दसं दत्वा विपाचयेत्‌ ॥ ve ॥ नियमितो" न प्रयाति तथा quate}? शिवे ॥ २० ॥ कणिकाचालरहितो बुद्बुद षापवजिंतः19 | नियमितो भवत्येष ः* चूखिकाग्निसहस्तथा'८॥ २१ ॥ [वि OE tia SE ce ne gr rere ERE 9 nt par eT (ए) Mreads न्‌ दशा, Cf. va.m., which exactly agrees with the above. (2) waa. reads बध्यते. [Vide Chap. Iv, 85.] (3) K reads qufwtifufess. M reads ya instead of धूम. (4) K has सपक्लश faqny. (5) M reads qaaimm which appears to be inc. (6) reads errongously awtqi afaas. M reads @uaa afaqaa, which Is not perfectly correct, (7) Mhas जलेन विमलगविस्तया ¢aafe: पुनः. (8) K reads द. (9) K has aeenn नियामधैत्‌. M has ween fares. (1०) तियासक्वयशो, विश्यो, a variant in M. (गय) K teads नियनानौवो, which destroys.the metre. All the texts read नियमितो which 15 gram, inc. (12) K_ reads qualia. (13) K has बद बुदम्बामवकितः. M has दद बुद षाघवन्दितिः, which is inc. (14) M reads Bay. (15) Sfwarfgayeu, a variant in K, FY Sua: Tea: | १४९ अनियम्य यटा" सूतं जागरयेत्‌ काञज्जिका शये? | जायते निचितं we तदा? तख गतिग्रयम्‌ ॥ २२ ॥ टोलाखटेन चावश्यं * afer हि दिनब्रयम्‌ः | वसुभष्डादिभि्ेवि रसराजौ न". wrod ॥ २१॥ wend तु रसं दृष्टा दद्याहयोमादिकं ततः | खेदनं a ततः we दोयमानस्य मदनम्‌ ॥ २४॥ रसालिद्िति श्राहहारः1० पिष्टिक्ैत्वभिघोयतं | तदृदूतं रसगभें तु जारणं परिकोत्तितम्‌ ॥ २५॥ ATU तत्षमाख्याता तदेवञ्चोपलभ्यतेः । Muay CHa काय्यं रक्तवग'्गणेन च ॥ २६॥ जोषं जांन्तु' Hea! TAKA तु सारयेत्‌ | सारणायत्तरयोगेन बध्यते सारतो" रसः ॥ २७ ॥ ह ~ न क ~ त-क कथि = न नभ “~ ` ^ -------~--~ ~= = +~ += जकः ~ ० ~क (7) M reads यथा, which seems to be incorrect, (2) away काञ्चिकाशय, a variant in K. (3) M reads बधा, which 19 not correct. (4) K reads द।लाखेद नतीऽवश्य, M reads ter in. place of za. (६) The portion commencing from दिन बयम्‌ and ending in दसरा म्‌ हो is wanting in K. (6) M reads qyguzifefa. (7) M has दसुराजनं, which 15 not accurate. (8) K reads देया, which 15 gram. inc, (9) K reads तु. (10) रम लिङ्गोतकाडार, 21 incorrect variant in Kk, (11) K has qa नोपलभ्यते. (12) KK reads THAT, (13) M reads जौणजौण तु. (14) M reads atm (withqut ब्रनुखार). (15) M has ata, which seems to be We error of the scribe. ११० Tatas सारितः सारितशेव' यथा भवति aera: । MIATA समायुक्ष' तज्जः वे नियोजयेत्‌ ॥ २८ भ्रारोटः पारदो ब्रह्मा मूच्छितसतु अनार्ईनः | बतु रद्ररूपः स्यात्‌, कंश्मयोगवलाद्रसषः ॥ २८ ॥ शशु देवि प्रवच्ामि arate विस्सरम्‌ ii २०॥ पारदस्य ज्रयो दोषा fad वङ्किमलप्सथाः | विषेण सविषं विद्यात्‌ऽ ast कुष्ठो wae: | मलेनोदररोगो स्यात्‌ feat च रसायने | aes षट्‌ बकेकलिच्ा स्यात्‌" षट्लिका युक एवं चर | षटयुकासतु रजःसंज्राः° कथितास्त ङ BAR ॥ २२५ (71) चारौतं चरितशैव, an incotrect variant in K. a@nfcraferda, a variant in M, wherein the middle term is incorrect. (2) K and M read ay, which is gram, incorrect. (3) M reads अघटः. [रस.स. defines अराट thus :--“सु्ोधितो रसः सम्बगारोट ठि कथ्यत” Chap. XI. ४, 6० Cf. “waviet यदा सूतः पितामहइसमो भवेत्‌ । सबडो विष्डरखातो रञ्जितः शिव उश्यते ५“ रसमार, rst Patala, ४. 5. (4) K has an incorrect reading —aqqt खात्‌. (5) M reads faqafsyqaqeq, wherein the term wy is incorrect. [Vide tea. Chap, XI. ४. 14.] (6) K reads दद्यात्‌, M reads बिन्द्यात्‌. [Vide t4.@. Chap, XI. ४. 15.] (7) M reads qa. [रस,स, agrees closely with the texts in vs. 32, 33 and 34. Vide Chap. X. vs. 102-105.] (8) K reads incompletely the whole hemistich thus :--ष'" "दशेव" -चा श्यात्‌ पड़ लिकायुमेव च. M reads UHR षट्‌. (9) अक्षरश्च दजःसन्न, a variant in M, which seems to be inc, > SUM, AEM | १९ ध रजः सषपः साक्षात्‌" fawre: स च alfa? | wefawrata ata यवस्दकः water: ॥ aa it यड्‌ यवरेक शुका VY! IBAA: | माषा शदश तोलः VAS Ver ae: पलं wage ॥३४॥ दाजिंशत्पलकं देवि qua’ परिकोसितम्‌ | BUA तु awa हे भार एकः प्रकोत्तितः । ३५॥ चे ससर Waray awa शतमेव वा | अष्टाविंशत्‌ पलानान्तु SM पश्चकमेववषा॥३६॥० पलाेनेव° GAIT HAT: सूतकस्य तु ॥ २७ ॥ महाथला-नागवला-मेघनादा-पुनणवम्‌?० | Rory) च तक्भारः' नवसारखमन्बितम्‌+४ । दम किन RAPT 0, a 0 । 1 पिरमाणे fae ~ न्न १ रौं (1) M reads ब रकः, which is an error of the scribe. रस.स, reads सस्यात्‌. (2) K has सिद्धाः सच प्रकौ{लितः, wherein प्र is redundant, (3) ‘This hemistich is wanting in K, wea. reads वदसि चन. (4) रस.स. has तु instead of खात्‌, After this charana we find in रसस. “fag ae awa षड़भिरवतु qaifaais एकः main: (° (5) माष- WEN वाला खात्‌) a variant in K, (6) K has तश्चतुभिः पलं भवेत्‌, thus differing from other texts as well as from रसस. [Vide Chap, X. v. 105.| (7) ‰& (८05 gay. M reads Gag. (8) This gloka nearly agrees with रस.स. [Vide Chap. XI. ४ 21.] (9) M reada Tage म्‌. (10) K reads पुनर्वा. (11) K reads Raqqt, (12) K reads तत्र. (13) M reads एव ख।रसमख्छितम्‌, which क appears to be incorrect, १२ रसभाव पारदं देवदटैवेशि खेदयेदिवसग्यम्‌ ॥ २६ ॥ ॥ इत्योषधस्येदनम्‌ ॥' गिरिकर्णी च मोनाक्तौ सहदेवो पुनणंवा | gent जिफला कान्ता? aqua? शतावरो । ३९ ॥ तुषवे तु धान्या्ञे" सव्वं संुभ्यः निच्तिपेत्‌ | एकादशगुणेऽः wha षोडशा गषिमर्दितम्‌ ti ४०॥ श्रासुरोलवणष्योष france.” | दोलायां? azae fa fafed aearterar ॥ ४१॥ ॥ दति सन्धानाम्हसखेदनम्‌ | awiag? विषं हन्ति व्क" "मारग्बघः प्रिये | न ~ -- ~" ~~ -- -- न क स (1) K has दत्योष्रधिखदन तु कथितं तव gaa: 9 After this we find in K the following verses, which we have rejected, as these seemed to us incongruous, incorrect and unconnected with the text :— षडतप पमा्त! सिद्धाश aa! खेदन Hea मूर स्थापनं trae त्रिधौ । facaa नियाम च alow चानुत्रासमम्‌। चारणा जारण शेव aw वाश्चा दूति तथा| दशम ACH Asc प्रतिसारश। RIA SHS RMA TART: | ४० (2) Kereads wrt. (3) Kreadsaqael (4) qaasatqurara:, avariantin kK. (5) K reads हदय. Miucads gene. (6) एका होम, an incorrect variantin K, (7) Vide रसस. Chap. XL. v. 23, (8) M reads yarat. (9) M reads wetetay, which is gram. inc. (10) K reads वङ्गौ, which ts inc, eu, eq: |} १५३ चि्रकसु' मलं wary कुमारी सप्तकष्युकम्‌ ॥ ४९ ॥" लस्मादेभिः समोपेत्देयेत्‌ पातयेदधः‹ ॥ ४१ । विद्याधरेण यन्ेण भावयेरोषवजिंतम्‌ः | ततस्िगुणवस््रसथं९ तं te दैवि गालितम्‌ ॥ ४४ ॥ भिफलोबह्किमूलत्वात्‌ zeae’ रसाज्वितम्‌ | निङ्द्वारे'० तु पाषाणे मष येत्‌ पातयेत्‌ पुनः By | धुमसारणगुड 1 व्योष-रजनोसित'°स्षपेः , इशिकाकाल्िकोशाभिः'* fated महयेत्ततः ५ i ४६ ॥ निमलो जायते सूतः" मग्रभावं प्रकाशयेत्‌'° ॥ ४७ ॥ areata!’ विभोतेन मदयत्‌ पातयेत्‌ पुनः । नागवद्गादिका दोषा यान्ति नाशमुपाधिजाः'१॥ ४८ ॥ (1) M reads चिचक. (2) But compare रस. Chap. XI. v. 28, which differs ftom the above in certain points. (3) K reads समोल्येते, which is incorrect. M reads qaréaq. (4) K reads पुनः. After this §loka we find “rayfe: in the MS, M. (5) K has वलितः, which is gram. erroneous, (6) K has etreftyeatqay, which is partly inc. [भचर = वल. (7) 21 6005 भावितम्‌. (8) जि. फलामूत्रवङ्कितवात्‌, a variant in K. (9) K reads erroneously yyaren. (10) K reads franz, which has no clear sense. (11) K has गुङा. M has इल. (72) K reads ऋत. (13) K reads tear. M reads anfeatetty:. (74) K has मटितं ततः. (15) K and M read सल. (16) M reads wraraaty प्रकारयेत्‌, (17) M reads पौशकेने, (18) K reads नाशसुपाधिमा. M reads न।्रुपाधिका;, 20 १५४ दसाशवै सप्तवारं काकमाश्था गतदोषं' विमरदधेत्‌ | पातयेत्‌" सप्तवारं च गिरिदोषं त्वजैदरसः ॥ ge ॥ gaia त्यजैशेवि गोकशंरसमूच्छितः a ५० | कापास^पजनिर्यासे खिनब्रस्तिकष्ुकानितैः । सप्तकद्ुक^मिद्युश्षः TATHTATAT रसः ॥ ५१ ॥ काकमाचोः जया ATH TFA? रक्षचिज्रकः10 । मणक! सुद्पर्णो च wat रसाह् शः ॥ ५२ ॥ देवदालो'? शङ्कपुष्पो काकजष्का गशतावरो | कुमारो भक्कराजख fast sheet: ॥ ५२ ॥ शूलिनो शुपंपण च'८ गोजिद्रा चोरः काश्यः | तद्रसेमदिंतः'" पात्यः सप्तधा मिलो भवेत्‌ ॥ ५४ ॥ ara? पिष्टिकां क्रत्वा पातये दृहपातने?०। ee का, ) ~ = क eae पि a a te a et A ee Pe eee (1) K has गतर, which has no clear sense. (2) M reads qa. (3) M reads max@:. (4) Kreads कर्पास. (5) K reads faazaifaa:. fea खिकरकान्वितै, a variant in M. (6) M reads काशक, (7) K reads काकमचि. (8) M reads ब्रह्म. (9) < 16405 मार्नारौ. (10) M reads tafayarq. (17) ६ reads अलका. M reads wera. (12) Khas ससांकुशः. M has af% ae. (13) रवतालौ is the reading in M. (14) @laqayza 15 the variant inM. (15) च 15 wantingin K. Mreadsgqaqet3. (16) K reads किर, which is ine. (17) K reads qa. M reads मर्दितं, which is gram. inc. (18) K reads gre. M reads पाव्य. Both are gram. inc. (19) K reads कामेन. रस.स, reads ya. (20) K reads agqiaa, which is an etror of the scribe. But रस.स, reads अशभानने, » Sq, Tem: | १५१५ वङ्गनागौ परित्थण्य get भवति qe: ॥ ५ ५ 12 सदितभ्सिफलाभिगरुराजिकाश्पट्‌ चिः | जङ्घ भार्डगतः पाथः प्रदीपे शपलेरधः* ॥ ५६ ॥ खध्यम्बजनिरोधेन लब्ापायो Wega: | कर्कोटो+क्ुकोविम्बो.सर््राच्यम्बजसंयुतम्‌ ॥ ५७ ॥ रसं नियामके दयात्‌ तैजसो निलो भवेत्‌ , एवं विशोधितः सूतो भद्राष्टांशविशोषितः ॥ ५८ ॥¢ सुद्रास्लवण्त्तार'-भूखगोषणशिग्रभिःऽ | राजिकाटङ्कणयुतेरारनाले° दिनत्रयम्‌ | सखदनादोपितो देवि ग्रासार्थी'° जायते रसः ॥ ५८ ॥11 व्योमसच्वादिवोजानि रसजारणश्ोधनेः | तद्ममाचच्छ देवेशि किमन्य च्करोतुमिच्छलि ॥ go ॥ पि) 0 de ete (1) This hemistich olosely agrees with रस.स. (vide Chap. XI. ५. 31.) (2) M reads afea, which is gram, inc. (3) M reads रासका, (4) प्रदौप्तरुक्फलेरथ, a variant in M, which appears to be inc. (5) Mreads कर्कटौ [Vide रस.स. Chap, XI. vs. 41 and: 42.] (6) The Slokas 57 and 58 are not found in K. (7) wz- सलंवगक्तारः, a variant in.M. (8) यष गोषरणशिगुभिः) a variant in K. (9) K reads भारन्रालेः. (ro) K reads qaife, which is gram. inc. M reads यासाचौ,. (11) The 43rd Sloka in waa. Chap, XI. mostly agrees with the sgth Sloka of this text. (12) रसे लारण- शोधने, a variant in K. रसो arta शोधिते, a variant in M. Both of these readings do not convey a clear sense, (13) This charana ts not found in M. १५९ रपाशवै इति ओ्रोपाव्यैतोपरमेषर संवार © रससंहिताया Taras रससंहिताया दसशोधनो नाम इ शबः UST: ॥ १०॥ एकादशः पटलः | “कितः शोरेव्युवाचः । लक्षणं शोधनं चेव पारदस्य ग॒तं मया । चारणं जारणं चव ओोतुमिष्डछामि भरव ॥ १ ॥ VAT Sara? | WATT ऋतैः प्राप्यते रसजारणा+ | ATHY प्राप्तमेव स्यादित्नानंः मुक्तिकारणम्‌ ॥ २ ॥ मोक्ताभिव्यश्ञकंर देवि जारणं साधकस्य तु | यावच जाय्ते सूतः तावत्तु न च निवंति;ऽ ॥ ३ ॥ ~~न निनय (1) This is wanting in M. (2) K and M read रसश्चाधने नाम. (1) Mhas only @q, (2) M has only भैरवः. (3) £ reads सब पापक्यं त्य. (4) K reads cence. (5) M has. दिनानां. | (6) M reads मोक्षाभिग्बन्चन. (7) यावत्‌ मुलौयते, a variant in K. arg लाये, a variant in M, (8) K has an in- complete charana—araq च तिष्ठति, एकादेशः पटलः | १५७ aug पोटिका दैवि chat लिङ्गमुष्यते | मदनं वन्दनं? लस्य ग्रासः पूजाः विधीयते ॥ ४ | यावद्दिनानि afeent जायते+ धायते रसः | तावद्युगसहस्राणि शिवलोके wetaa ॥ ५॥ दिनमेकं रसेन्द्रस्य यो ददाति इताशननम्‌५ । द्रवन्ति तस्य पापानि कुव्यैब्रपि न लिप्यते ॥ ६ । जारणा दिविधा वालऽ-जारणा बदजारणाः | तत्रादौ परमेशानि वच्यते षालजारणा ॥ ७ ॥8 गगनं जारयेदादौ सम्बेसत्वमतः परम्‌ । ततो माक्िकशं च> सुवणं तदनन्तरम्‌ ॥ ट ॥ गर्भस्थं द्रावयित्वा तु” ततो वाद्नहूतिं द्रषेत्‌ । सेनः ण माणमि मियो न नाण दा 0 gee” tr i hy ककण = PON (८) K reads q@@ तु fafewr. M reads gaz. (2) M har दनं, which is incorrect. (3) K reads ya, which is incorrect. (4) M reads arcu, which seems to be gram, inc. (5) M has सिताशनम्‌, which has no clear sense. (6) Krreads शला, M reads विविधा बाल. (7) K reads जारणादकगुपातना, which is unintelligible. sasicat will be explained in the 13th Pagala. (8) This hemistich is not found in M, [Vide रस.स. Chap. VIII. vs. 65 and 66, which state जारणा first as fayq, and next as fefawr.| (9) € has मासिक्षशुङ्ध श्च. We do not find this charana and the next in M, (15) aa सद्रावयिल्ना तु, a variant in K, which is gram. inc. (11) M reads waaqfe, which seems to be inc. [Vide ta.a. Chap. VIII. v. 72, wherein arwefa is explained, | TT THTSR सितं मितेन gary रक्तं रक्तेन रश््नयेत्‌ ॥ € ॥ सारणं क्रामणं BAT लतो वेधं प्रयोजयत्‌ ॥ १० ii? ॥ चार णजारणमन्तः ॥ ॐ नमोऽख्तलोहाय ULTAACA RATA | खाहा ॥११॥ सम्मसत्वोपकाराय भगवन्‌ त्दनुन्नया | जारणं कत्त॒मिच्छामि ग्रासं Ze? मम प्रभो ॥ eR | कुरुष्वति शिवनोक्र' ्राद्यमेवः सुवुदिना ॥ १२॥ ay देवि प्रवच्यामि व्योमजारणमुत्तमम्‌ । पत्राभ्र+जारणं स्चजारणशख्चति तहिधाऽ ॥ १४ ॥ निसुखं ससुखं चव वासना सुखभेव च । एकं कं fafad तश्च तद्वच्याम्यानुपूव्वेशः" ॥ १५॥ वक्रान्तवखसंस्प श त्‌° दिव्यौषधिवलेन at | निमुखो wad fa? aite गगनं रसः" ॥ १६ ॥ जिग कः = भ पन) = ` पो ak सिः वि नणयो "नजजा अ > ~ = ज नाक न= ch आ आजिः ee > = 9 । "ग्वं (1) This hemistich is wanting in M, (2) K reads are. M reads wer. Both the readings are gram. inc. | रहन is generally used by Rishis, though the correct form is गहाण. | (3) भावमेव सुबुद्धिमान्‌, avariantin K. awa, a variant in M. (4) M reads gary, which appears to be incorrect. (5) K reads erroneously तिधा, (6) K has faq@. M has समख. रस.स. reads—“aga निमखा चैति जास्णा fefaw gan” “so fe aaa aim area मृयचारिणाः॥* (Chap, VII, vs. 66 and 6g.) (7) K and M read aqyarraqyam. (४, M reads agi, which is inc. (५) K and M read aqui (without any suffix), which seems to be inc. (10) weqefa, a reading in K. (tr) M reads रसम्‌, which is gram. erroneous. एकादशः पटलः | १५९ Sante हेमेव तारे तारो मुखं भवेत्‌ ॥ १७॥। तपखक्षक्तता पिष्टि" wearer ny | अर्हवतस+भम्बोरवोजपूरा्ञभू खगे; । भदितंऽ चरते दैवि सेयं समुखजारणा? | १८ ॥ षार जयं पञ्चपट° कान्तो '"-का शौसगन्धकम्‌ । माक्षिकं चाश्संयुक्कं तास्रपावं तु HMA! ॥ १९॥ एतश्चाभिषवाद्‌' "दिव्यं कारयित्वा विचक्षणः | जारणार्धश्च aera? वखाणाञ् faites: i २० ॥ तसि न्नावत्तितं नागं ay! वा सुरवन्दिते। निषेचयेच्छतं धारं न रसायनकम्षणि + २१॥ aaa सकलै टेषि"5 चारणावसु भावयेत्‌" ० । तारा" भावितं व्योम रजसा प्रथमेन च ॥ २२॥ (x) «e.g. 0८175 सुख thus :—"Nt खणे च aw च वौलमित्यभिधोयते veo चतु-षष्टाशतो बौजप्रचैपो सुखमुच्यते । ९८ ~ (Chap. VIII.) (2) aaa कछतापिष्ट, avariantin K. M reads क्ता. (3) K reads am. (4) M reads wraaae. (s) K has Magenengaw, which is gram, INC. (6) M reads मृदित, (7) K has sear. M has समाखजारणा. (8) K reads शछारहठ. (9) K reads पञ्चलवण. M reads पश्चवटुः, which seems t. ve incorrect. (10) K has कालि. M has कारि. (11) K reads @itaq. (12) एतश्वामिषग, a variant in K. (13) जारणणेतु sonia, a variant in K. (14) M reads ay. (15) SAA स चारणा AW, a variant in K. (16) भावये तदिव दः, a variant in K. (17) K reads चार. १६३. TATUS ष्ट ्रयोदककणाः तुम्बुङद्रवमर्दितम्‌? | winter पुटितं, यवचिश्छारसेन च ॥ २३५ शतावरो गदा रम्भा मैघनादा पुनर्नवा | farqat यवचिश्वा च भावितं तद्रसः क्रमात्‌ + २४ ॥ मूलं हिलसुचायासु* कौवेरोभूलमेव च | कदलोमुसलोभिग्रु-ताग्डलोवाणशपोलुकम्‌ः ॥ २५ ॥ लम्बुषा वला कोल मास्फोटः खरमश्ञरो 1° तुम्ब रस्तिक्षशाकां वाप्येषामेकरसेन तु | राजिकाव्योषयुक्तन तिदिनं fanaa ॥ २९ ॥ काणोसतुवरो सिन्धुः -टद्कशत्तार संगुतः6 । पूव्वाभिषषश्योरीन great क्षणात्‌ ॥ २७ ॥ waa? भवति fend सन्भेसिद्िप्रदायकः11 ॥ ace wat देवि धान्धा्ञ-मग्वर्गे'" संयुतम्‌ | (1) K reads शषौ, M reads ee. Both the readings are incorrect. (2) M reads तुब्बुद्र समदितम्‌. (3) योजयेषहौ पटौ चेक, a variant in K, which seems to be unconnected with the text. (4) K reads erroneously feqqarag. (5) K has बालपौलुक्षा. (6) This hemistich and the next twa are not found in K. (7) K reads कौगोसगुवरोसौध, which is inc. (8) K has स्यु, which is gram. inc, M has टक चारसेयुतः, which is partly inc. (9) K reads पर्वाभिषया, which is inc. (10) K has गोलक, (11) सवसिङ्खोप्रदायकं, a variant in K. M reads प्रदायकम्‌, which is gram. inc. (12) weqaa is the reading in K, which is not correct. es — eee ee ~ ~ ~~न ॥ wae एकींटेश' aw | १९१ क्षाधवितवाश्वकं aq! सीक्ोरेणः महयेत्‌ ॥ २९ ॥ आरण्यऽगोमयेनंव कपोताख्यं पुटं, तत; ॥ ३० ॥ कदलोकन्दनिरयासं"मृनकन्द्रसेन च । काकभाचो च मोनात्तौ भ्रपामार्मो मुनिस्तथा० ॥ ze | UTAH मघनादाः प॒ननवा एककस्य aia? yeaa प्रदापयेत्‌?" ॥ ae ॥ alata संयुक्त' दोलायन्त्रेण" पाचयेत्‌ | छायाशुष्कं ततः AAT चणकास््न संयुतम्‌ ॥ २२ ॥ नवमारं च काशोमं वचा'3 निम्बं aga च। अशनस्य ' पाडशां*+न एककं aa’ निनतिपेत्‌ ॥ २४ ॥ निघ्राय' तास्रपाच तु घषयेत्तञ्च)ः सुव्रत । नववारं!" ततो रेवि लोहपात्रे तु जारयेत्‌ । २५। रसेन सह caf ana कालिकम्‌, -~---++ ---- भेके eee Re ye ५» ~~~ -~ ~~न on ee a ~~ ~~~ (1) Woread« क्राथयिष्वा wr त q. (2) M reads afewity. (3) M reads अरण्य. (4) M reads कपोता पुर. (६) Mhas नियाम, (0) Kreads अपामागेमृनौ dar. (7) K reads Heed. (8) M reads agra. (9) एकक रमद्रपैकेन, a variant in iN (10) Wi has पुटरकंक. M has सुदापयन्‌. (11) M reads डान्नायन्द्‌ ण. (12) K reads भररवि (13) M reads वषा. (1:1) K reads अभकात्‌. (15) M reads am. (16) M reads ४ ष्‌ £ ॐ = ४ a k fazizt, which is unintelligible. (17) ada aa, a variantin k, mhich has no sense भि reads 3953. (18) K has निकववारौ, Which ws absurd. gi १६२ रसाणवै atta तु निःक्षा्य प्ररारं म जायते ॥ age सोमवक्नोरसेः पिष्टा व्योम सौवचलान्वितम्‌ | शनः शनेहैसपाद्या दापयेश्च पुट बयम्‌ + २७ ॥ सोमवक्षोरसेनेव सप्तवार श्च दापयेत्‌? | पातयेग्मृ्ये भाण्ड रसेन Ty संयुतम्‌ ॥ २८ ॥ मलं वल्लोषुपुङ्गाया* गव्यक्षोरेण घर्षयेत्‌ः । कल्केन लेपयेत्‌ सतं गगनञ्च AT EMA’ ॥ ३९ ॥ तापयेद्रवितापैन निमुंखं ग्रसते क्षणात्‌ | जायते पिष्टिका wie नात्र कायां विचारणा ॥ ge ॥ तिलपर्णो रसेनेव गगनं भावयेत्‌ प्रिये" | मद॑नाल्लायतै पिष्ट नाजर काय्यं विचारणा ॥ ge ॥ मुण्डो निर्यासे ani? avery निषेचयेत्‌ ।1ण ` मेना्रकं तु सं्नाव्य'' भूयोभूयः पुटे दहेत्‌ ॥ ४२॥ (1) The portion commencing from रसेन ae and ending in इस grat is not found in M. (2) K reads mqaa. (3) दापये yaa पाष, a variant in K. (4) K has शितेषुपुखाया. (5) गो चौरे सह पेषयेत्‌, a variant in K, which is gram. inc. (6) K read: गगन TSU. (7) aH am भावयेत्‌, a reading in K. (8) M reads पिः. (9) K reads भाषि, (10) After this charanz we find in K the following hemistich :—qeny #994 सूत गगनं तदधीष्वेगं which we have not adopted, seeing it to be the repetition of the latter half of the 39th sloka. (11) K reads समाष्य. , एकादशः पर्न. | १६३ चित्रकादरंकमूलाना भेर्वकेन तु सप्तधा | प्ञावितव्यं? प्रयत्नेन TART TCH ॥ ४३ ॥ AAT SIAM Ye RAAT | घो डशांगेन ard दोलायांः तु ates ॥ ४४ | aqafteae देवि हाविं थर्गुणमेव वाः | अधवा षोडशगुणं तधाषटगुणशमेव वाऽ | चतुगुणं वा हिगुं समं वा चारथेत्‌"० प्रिये ॥ ४१५॥ CATHAY! जारणं TY पाव्यैति ॥ ४९॥ व्योमसत्वं wits aaa संबुतम्‌?१ | स wees चरेहवि गभदरावो'* Wasa: ॥ ४७ # नागाओं देवि वद्गाभरं ८ तोदणा्नं ० करकाश्रकम्‌' | ताराश्ं देवि"? हेमाभं ° रसगभंणः” जारयेत्‌ ॥ ४८ ॥ मि. ण PO I 1 | =“ (1) K reads मूलानि. (2) All the texts have this reading, which is.gram. erroneous, the correct form being giafaaai. (3) ^ reads मागं ARTI. (4) K reads रम ysrauifaag. (s) M reads डालायां. (6) K reads चतुष्ट, which is inc. (7) + 16205 च, (8) K and M read च, which is not accurate. (9) M reads च, (10) K has सम जारयते. (11) K reads पद्य. (12) K reads erroneously yaa (13) < 125 सकल्बेन. (14) K reads गभद्रावि. M reads गमद्राव, Both the readings are gram. incorrect. (15) M reads agri. (16) K reads तिक्ताभ, (17) K reads WATT. (18) K reads तु, which mars the metre. (19) M reads Wey, (20) K reads tama, thus wanting one lettcr, १९४ रसाणवै पूर्व्वा भिषेक ' योगेन गमे द्रवति मदनात्‌ ॥ ४९ ॥ चतुःष्चं शकः पूर्वैः? हाविं शां शो दितोयकः१ | तोयः षोड शांशस्तु* चतुर्धोऽष्टांश एव चः ॥ ye I पञ्चमस्तु चतुधा शः षष्ठो हय शः प्रकोत्तिंतःः । ग्रासो रसस्य दातव्यः° TAMARA च ॥ ५१॥ चतुःषथ्यं एक '० ग्रासे दण्डधारो waza: । जलोकावदितोये च" ग्रासयोगी सुरेखरि । ye | aaa तु ठतोयेन"" काकविष्टासमो wag’? | प्रासेन तु चतुर्थेन दधिमण्डसमो भषेत्‌ ॥ ५२ ॥ पञ्चमे चारितं ग्रासे नवनोतसमो'* भवेत्‌ | षष्ठे तु गोलकाकारः'6 MATA लक्षणम्‌ ॥ ५४ | काच्िकेन निषिक्न taal शतद्रुतम्‌'^ | —~——— = ~ ==“ म = सः = 1 र ध क जनः । [क (t) Wh reads पूवभिर्रक, which is incorreet. (2) चतुषष्टयशक पून, an incorrect variant in Kk. (3) दहाविशांश दितौयक, a variant in Kk. (4) @ala षाोडशग्रन) a vanantin kh. (5) चतुधा्टांशमव च, a variant in kK, which is ine. (0) Gwaliq aqaiat, a variant in k, (7) षष्टो feamaifaa:, a variant in M. (8) WK reads ग्रासा रसस्य दातव्याः, भ reads ग्रासो Taq दातन्य, wherein the last term is inc. (9) £ has सलघ्यामकजख वा. ` (19) + reads चतुष्टाशतो. M reads चतुषूषद्यशत।. Both are ine, (It) जलुकवह्ितोयं तु, a variantin M., (12) M reads alae. (14) यन काकविषा. भवेत्‌, 2 variantinM. (14) K reads नवनोतः समो, which 15 not correct. (15) K reads गोलकाकारं (16) K reads रकं व्योनम, which is inc. तेन aq is the reading in M. एकादेशः पटलः | १९५ BAMA! एखवासनया? TE ॥ ५५॥ हेम तारश्च GUS? UH तत्र रसं WAT’ । काश्नोसहितका शोसंः सिन्धुना चरमे रसः ॥ ५६ ॥ हेम सोखन्तु dea रसं AT प्रदापयेत्‌ । बागरेमयुतं व्योम समजोणं दुतं भवेत्‌ | अश्रकोपरसान्‌ fad yaaa चरत्ययम्‌ ॥ ५७ ॥ तारं ay च संय रसं तच प्रदापयेत्‌ | नागरमयुतं व्योम समजोणं हुतं भवेत्‌ ।' मुखेन चरते व्योम तारकम्मणि श्यतेः, ॥ ५द ॥ समुखं निर्मुखः? षापि यब्रतशारयेव्रभः'° ॥ ५९ | चारणां चिविधाभेवं'+ कत्वा गभदरुतिं रसे । ्षारयेत्‌ खेदयेत्‌ fae’ परिणामक्रमस्विभिः'० ॥ ge ॥ कद्ग " ल्षारगोमू र खोत्तोरः प्रलेपितम्‌ ^ | किना णद = न न = यी -*--------*~--~ [क _ ----~-~-~~--=- [नवका "१ "क ष्क (1) कल तु aang, a vaniant in K (2) K reads शुल्व वासनया. M reads वासनाया, which 19 inc, (3) K reads wea. (4) Wea aa च aaa, a variant in K. (5) कांचौमहितकाशोस्‌, a variant in M. (6) K reads सद्य. (7) Mhas wasitaga (8) M reads WAH ल्यरसान्‌, (9) K reads avy. M reads age (10) ‘This hemistich is not found in Kk. (11) Kreads सुख. (12) निमखं समुख is the reading in k. सुमुख (adi is the read ng inM. (13) K reads तत॑ः, which is not accurate. (14) Mreads जारणां fataaaa. (1s) K reads incompletely—artay fq. (16) M reads 11. completely —afcma सखिभिः, (17) M reads पदटुन्नः (18) afy- चौरे प्रलपित, a variant in M. १९६ रसाशवे afea at aaa! भूयो ग्रासं निषिदितम्‌? । क्षारारनालनंलेषु खेदयेश्ृदुनाभ्निना i ६१ i क्रमेणानेन देवेशि जायते दिवसंस्तिभिः । यन्तर7दुद्‌ तमां तु* लोहपात्रे खितं रसम्‌ऽ ॥ ६२ ॥ साम्नः काल्निकेनादौ क्षालितं वस््रगालितम्‌ । पातर सुखोष्ण' स्तन यावत्‌ येषं विप्नदंयत्‌ ॥ ६३ ॥ चतुर्गुणेन वस्त्रेण afer निकल सः? ॥ ६४ ॥ गालनक्रियया ग्रासे सति निष्येषनिगते° । ao भवेदृण्डधारो च जोणश्रासम्तथा रसः11 ॥ ६५॥ अजोणे पाचयेत्‌ पिष्टं खेदयेग्रदयेत्तथा | वासवाक्न'प्रयोगैण जो ग्रासं तु दापयेत्‌" + ॥ ६६॥ इरटिकागुडदुग्धोणा \-राजोसेन्धवधुमजं 1० । (1) Khas बड्ुवस्त्रेण. M has व्र aa@q. (2) ya चार निबौष्यताम्‌, a variant in M. (3) M has वा fafafefa:. (1) M reads मातु. (5) M has रसः, which is gram. ine. (6) M reads साखन, which is perhaps a4. (7) M_ has qi. (8) fawar नमल रसः, a variant in M, wherein the second term is inc. (9) सते fanafata, a variant in K. (10) M reads a, which is an error of the scribe. (11) We do not find तथा रसः in K, (12) K roids व्याज्यत्‌ पिष्ट. M reads fae. (13) £ has वासनान्न, (14) M reads तापयन्‌. (15) Breads दुगाण. M reads searqefenne, (10) M reads पूमकः. एकादशः प्रटलः | १९ Trent: स urea: मदः Sere पारदः ॥ ५७ ॥ निश्रलोकरणाथें तु? ग्रासे ग्रासे ga: पुनः । लोणोश्बो जोणवोजोऽपि रागान्‌ ग्टद्वातिः निश्चलः ॥६८॥ क्रमेणानेन दलायां^ चाग्य ग्रासचतुं्टयम्‌ | ततः ARITA ज्वालनं वन्धनं, क्रमात्‌ | ge ॥ ऊद्वाघयोष्टमांम fag curfa जारयेत्‌° । समजोणाभ्चकः सूतः शतवेधो 1० भवेत्‌ प्रिये ॥ ७० ॥ सहख्रवेधो दिगुशे चिगुणेऽयुतवधकः | चतुग्‌ 9 ल्षदधो स भवेदुमूखरो रसः Woe | MIT cay! देषि ब्रद्मायुजायते ta)? | श्रायुसु'? षड्गुण + विष्णोः aifzagt waza: ॥ or ॥ रसस्य सब्येदोषासु"ः षड्गुणेनाभ्रकेन तु" °। =, (1) B has an incomplete charaha atexta: स धासेः. M has aienta शधन्धास्नेः. (2) Breads स परारद्‌:, K reads ¥a:, which is incorrect, (3) K reads करणाथं तु. (4) The second ग्रासे is omitted in B. (६) रशभानत्राति is the variant in 8. नागादृह्वाति is the variant in M. (6) M reads डौलाया. (7) Breads चा. K reads बाय. Both are inc. (8) B has न्वालेतं ata, which 15 inc, M has मदनं. (9) B reads तशपि instead of दत्वापि. fae) दत्वापि alae, 2 variantin K. eer विखःरयेत्‌, a reading in M. (10) B reads शतवैधि, which 15 inc. (11) M reads qaqe’, which is not correct. (12) Band M read at, (73) B reads wax. (1a) reads 9zqm, M reads qe yi. (15) M has सब्वदोषास्तु, which seems to be incorrect. (16) K reads qayam. M reads षडूगुयेन।बकसय तु. ~क = TATUR १६८ जोन नाशमायान्ति' ary काया faartat ॥ ७३ । रसराज AT MU षड्‌ गुणं गगनं प्रिये | तदाः ग्रसति लोषानि त्यजेच्च मतिमामनः6 ॥ og ॥ anfafefafeaa’ awagfaia च । सकम्प fanaa? यच्चावखथा रसस्य तु ॥ ७५॥ कपिलोऽघ मिरुहारि!"-विुषडव मुञ्चति" | saat तिष्ठति? निष्कम्मो व्योमजोणस्य लक्षणम्‌ ॥ ७६ | समजोर्गो WARTS यौवनख)१२तुर्मुगम्‌ | Bag TS गुणं HS क्यात्‌, ५ कम्य GAR WAR ॥७७॥ Qe ee... ee ee -- — - ~~ te —— (1) Ko has sta जोक सप्तायःति. M has sina नाश्रका यानि. The ५८१११८९ of these readings is not. clear. (2) Breads Taz. (3) Koreads जोग. M reads yer aia. (.) M has गगन ae aa. (5) B has यद्‌, which 15 ine. (0) Both Band K icad मतिमान्नरः, which has no clear sense. (7) \्म fate faf2%q,a variant in ky (8) ‡डकपसिरष च, avanantin B. Kk has we aHigiaaa च. Both the readings seem to be ine. (9) KW reads aaa च इिकपच, (10) M reads afamielaagifa. (11) Breads विद्व In K, the whole hemistich seems to be incorrect, which 19 as follows-— afar afafqgta- मेव चष चव Aula (12) K reads तिष्टति, which is giam. incorrect, (13) aalauf वभटबालो, an incorrect variant in k, (14) 1 reads घावनध, which has no sense. K reads aja (without faaa), which iS Tam. Inc. (15) Bhas ay ष्डगुगजण्स्तु. Khas ag: ay गुण- Ng q. M has age ड गुणो stg. We have adopted the above reyding after collating all the texts. (10) Both Band Kk read aa. ^ शकाद शः पटलः | १६९. बालस्तु पत्रलेपेन कश्कयोगन alas: | हदो? विष्यति लोहानि जरितः सारितोऽथवा ॥ घ ॥ कुमारसु दसी टेवि न समर्थो रसायनं | वौवनसखो रशोऽ टेवि समो Sea रक्षणे ॥ oe ॥ जरावस्थो रसो ae SF लीरेन संक्रभेत्‌+ | भभा वैऽभ्रकस स्वस्यः HATS प्रदापयेत्‌ ॥ co ॥ कान्तस्य चाप्यभाषेऽ तु तोखणलोहन्तु दापयेत्‌ | अनेन MAMI सम्यसत्वानि जागरयेत्‌" ॥ ८१ ॥ एकोऽपि ₹हेमसंयुक्घषामीकरकरः wary | गन्वकात्‌ परतो नास्ति रसेषुपरसेषु वा | ८२ ॥ ूर्व्वोक्षयन््रथोगीरन° दिरष्टगुशगन्ध कम्‌? | अधवा हादशगुणं षड गुणं ' वापि जारयेत्‌'? ॥ ६१ ॥ माक्तिकं'3 स्वमादाय ote तु'* जारयत्‌ | तोऽपि सब्बैसत्वानि द्रावयेत्‌ सूतगभत; ॥ ८४ ॥ [षीय [नो ीषेणणोकी (1) M reads योषनः, which 13 incorrect. {Here अ्रभ्रादित्वात्‌ we, | (2) K reads gq, which is incorrect. (3) K reads atanwteat. (4) K reads ama, which 15 an error of the scribe. M reads @yeigy, (5) अभावे अब्र संघं, a reading in M. (0) K reads ayaa’, (4) M reads र्नवेत्‌, (8) K reads 4 From this hemistich, some portion is wanting in B. (9) M has पूर्वक्रथ।गयम्‌ गा, (10) K reads िष्टगुक गमक, which is incomplete. (11) K hag ze (12) M has बा बिनारधेत्‌. (14) M reads म।चिकः (14) gis wanting in Rh, RB 2 १७० रसाशै हेमपावकयोः संख्यं तथा" काख्नैसूतयोः | वङ्धिसूतकयोर्वेरं तयोभिंज श भि्रता? ॥ ८५ । अम्निकोऽ यवचिश्ा च aura रागिणो | दोलाख्ेदेनः ततृ पकं हेमजारशमुलमम्‌ ॥ ८१ ॥ पलाशमस्मापामार्गोऽ यवक्षार काश्चिकम्‌ः । सौवचलं च काशो सामुद्रं सेन्धवं तथा ॥ co | श्रासुरौ टङ्शव° AraC ery च । कपुरेव area!) समभागानि कारयेत्‌ ॥ ८८ ॥ खद्यकदुग्धदबेशि"” मूषा 'भलेषन्तु कारयेत्‌ । fread ततो दश्वा कभकं जारयेत्‌ प्रिये ॥ ८९ ॥ शण देवि प्रवच्यामि भूचराख्यन्तु* जारणम्‌ ॥ ८० ॥ (1) M reads qa, which creates a tautology. (2) तयोमि क्ण मिश्रता, a variant in M. (3) K reads santa. (4) K reads incompletely—gae" afar. The meaning of @qywe is unintelligible. (5) M reads Sareea. (6) K reads yar, which seems to be incorrect. (7) M reads काडिकम्‌ (8) K reads atma, which is an error of the scribe. M reads qaqa. (9) K has qr रौ Zed चेव, which is incomplete. (10) M reads मा गसार. (11) कपूर चव माचिक, a variant in K. (12) K reads बद्यकदुग्ध- ¢4fa, which appears to be inc. M reads qwaees, which is not also accurate here. (13) K reads मुखा; which is inc. (14) K has भूषराद्खानु. M has मृजराद्धान. Both seem to be inc. ; since we see afterwards (in sloka 98) सूचरौ area and not awe) or ard) जारवा. एकादशः पटलः | "292 क्ष्णं पोतं" तथा ta? we तोष्ये च मेलयेत्‌ ॥ ९१९ | BS ated यदा चुं, हाविंशतिगुणं प्रिये* । गन्धनागं ततोऽदं तुः RANT | मेलयेत्‌ ॥ ९२ ॥ Sar तु सष दातव्यं सूतलकंकेन षोडशः | मन्धनागं यदा MA तदा वदो भवद्रसः | | Sia जोणं ततोऽदन'० सृत ' लोहेन TRAY ॥ ९२ ॥ गन्धकेन इतं शुरं ' मासिकं दरदायसम्‌ | पुटेन मारयच्छडं हेम दद्यात्‌ तु THAR? i ८४ ॥ सूतके Saas च यदा जोणं !* चतुगृणम्‌ । asta विजानोयात्‌ Sanit जायते रसः ॥ ८५ ॥ सारणायन््रमध्यसख्यं तनव TE सारयेत्‌15 । faut Sarita wat पुनस्तत्रवः" जारयेत्‌ ॥ ९.६ । naan CER = श 1 Hh (7) < 1203 ज्ञ्डपौतं (2) M reads tw. (3) ue यट्‌। Hasta, a variant in K ; after this, one charaga is wanting 10 it. (4) K reads wafaafaye चेक मं aque च, which is incomplete. (६) M reads बतोद्ये तु, which is unintelligible. (6) qa चेव षोडनं, a reading in K. (7) M reads aq ed (8) M reads तचा. (9) K reads मद्री, which seems to be incorrect. (ro) K has an incomplete charana—@aare त" "न, (711) M has am, which is inc. (12) K reads मुल्क. (13) Ga दद्यपत्‌ 17, an incom- plete variant in K. (147 K reads gerd, which is an error of the scribe, M reads aa afte (15) M reads कारणत, (16) M reads faaya. (17) K reads yaway, neers i 7 a १९२ रशाशवे जारित: सारितरेव पुनजारितज्ारितः । सप्तश्ह्लिकाश्योगात्‌ कोटिषेधोऽ भवेदूसः; ॥ ९७ ॥ मू चरो जारशा प्रोक्ना- खेचरो आरणां wy ॥८८॥ होरमुख्यानि रब्नानिः रसोच्छिष्टानि कारयेत्‌ । कटुतुग्बस्य बोलानि Tawa’ तु दापयेत्‌ ॥ ९९. ॥ मषाजारसमायुङ्कः कर्व कुग्धाद्‌दिचल्षखः | वथसूषामुखेऽ चेक तन्मध्ये खापयेद्रसम्‌ ॥ १०० ॥ कतकं कनकं घरव-भेकोठत्य” च महयेव्‌ । पश्ररायप्रलेपेन" रसे are तु दापयत्‌" ॥ eee I एकादशगुणं यावत्‌ पद्मरागं तु सूतके | रागजोशसु1: Safer fara भवेदरसः ॥ cori रचतितब्य‹ प्रयत्नेन्‌ लोकपालाष्टेन G'S | (1) K has an incomplete charana वुगर्नारितः. (z) K reads श्‌ इलिका, (3) K has an incorrect reading—aifzafw. (4) K reads खेचरौ, (5) † has an incomplete charaga—xiauafy. M has मोरमुद्धानि, which seems to be an error of the scribe. (6) M reads तस्योष्व म. (7) K reads बहाजार णय क्त, which seems to be महाजारखसयुकर, (8) Khas वचमूखः` ` खे. M has वखमूष्यासुखे. Both are inc, (9) K reads शनक कनकं च, which is incomplete as well as tautological. (10) M reads बिलौज्ञला, which is not grammati- cal. (11) K has qwoa naam. (12) K reads ayaa. M reads vq in lieu of रसै. (13) Meads रागचणेनुर (14) K reads the reading in K. (15) M reads सूत।. (16) K reads पन्‌ १९९ tara’ aa: शलाकया ग्रासान्‌" wipe Tea TH? । ५२४॥ ततो tatfa जाग्याशिः वच्यमाश' mae तु ॥ ९२६॥ waza भ्वामकश्चवऽ शंखनाभिं९ तथेव च । रसानुपरसामन्‌ दश्वा" महाजारसमन्बिताम्‌९ ॥ १२६ ॥ वश्च कन्दं ANA? मेषगह्मतायसंम्‌ 1० । meyer वोजानि रृतसोहानि पाचयेत्‌! ॥ १२७ ॥ सर्व्वाणि समभागानि शिखिशोरितिमात्रितम्‌)? । तावन्तं ASAT प्राञ्चो याषत्‌ HA es भवेत्‌ ॥ १२८॥ मूषा वज्ञाक्षतिखेव' ada छादन; ae । तन्मध्ये खापयत्‌ सूतम्‌ ्रधोवातेन धामयेत्‌)५ ॥ १२९ ॥ श्रादौ तत्रेव दातव्यं": वचमोषधलेपितम्‌'९ | ग्यते कोऽ WV यथा तोत्रे इता शनै।ऽ | १३० ॥ क) [1 स । ——— —_——— ee --- ~ ~---~~~ ~~ -=* ~~~ rm er te ~ > eee . ॥ (7) K reads qraq, (2) This charana is wanting in M. (3) Kreads मानानि, which is gratt. incorrect, the word नाना being an indeclinable. (1) K has बलमा. (5) £ reads बामकशव, (6) M reads qaaifa:. (7) K 1४5 रसानुपरसा दग्धा. = M has रसा. AAAI. (8) Khas agrenceafaqaq. M has मडाजारसमन्ितम्‌. (५) कदलंना ब्रह्म+ an incomplete variant ib ६. (10) K reads मताय, which seems to be an error of the scribe, (11) M reads सेचयेत्‌. (12) शिवष्वशोकितैसमंन्वितं, a variant in K, (13) aq awed, a variant in K. qgraenafadas, a variant in M. (14) M treads बयावातैर्मं धारयत्‌. (15) K has set तावत्‌ प्रदात. (16) K frads लेपन, (17) ५ reads नाज, (18) यथापूव yaaa, a variant in K. CHS: UST: | १७७ कुलिशेन पुटे दग्धे" कष्वम्नो तेन मदयेत्‌ | यावटेकाद णशुणं कुलिशं जारयेत्‌ पुमः ॥ १२१ ॥ सुदग्धशं खनाभिष* मातुलुङ्गरसश्चतःः | Aarne लतो Sa वख॑जोर्ये तु सूतके ॥ १३२ ॥ waa क्रमयोगेन शयेकाद शंगुणं, भवेत्‌ | लेवलं शिखिपिस्श्च° नोलो 'निर्ग्यासमिभित्तम्‌ ॥ १३३ ॥ नोलोत्पलानि"' लिप्तानि प्रकतिपानि तु सूतके" । रसे कल्पे अषारागान्‌ डोनरागान्‌ परित्यजेत्‌) ॥ ११४ ॥ रक्तानि firfefara'! werta ऽसमंन्वितम्‌ | gals लेपयेत्तन waaay)’ रसमध्यतः ॥ १३५ ॥ रजनीं चेव कुष्ठं च, ब्रह्मनिय्यीसभावितम्‌ | जारणं पुष्परागस्य तनव सष टापयेत्‌ ॥ १३९ | ae. — (1) कलसारिपुटे दग्ध, a variant in kh. afanfagzen, a variant in M. (2) K reads कर्षार्गि, (3) K reads afin. (4) K has aifag. —_— M has gaa शख न।भिख. (s) M reads wayaq, (6) M has AMIE. (7) वजम्‌ मुके, a variant in Kk. (8) K reads एकाद्गु. (9) M reads पित्त तु. (ro) K has निनि. M has नौलि. (11) K reads निलिमचानि, which is unitelligible. (12) K reads भूतले. (13) In leu of this hemistich, K has अनेन क्रमयं।गम एकाद्क्भुण भवत्‌, (14) K has an [7८८ charana amt fafeafan es. (15) K reads agree, which seems to be incorrect, (16) K has सरक्त (without any suffix.) (17) प्रक्षिपेत्‌ is the reads ing in kK. (18) «a7 चेव mqai, a variant in M. £3 १७८ रसागंवै aetay wry भङ्करागीषु" सुव्रते | Coat हश्यते रेवि नोरपोतारुणच्छविः । १२७ ॥ शुद्धानि हेमपत्राणि शतांथेन तु लेपयेत्‌ । पटेन मारयेदेतदिन्द्रगोपमिभं* भवेत्‌ ॥ १३८ | संख्य शा हेधयेत्सम्बभिदं Ga सतं प्रिये | जिभागं Gaderer तेनव स सारथेत्‌ ॥ १३९ ॥ मूषामध्यस्थितेर तस्मिन्‌ पुनस्तेनेव जारयेत्‌ | धूमवेधो भवेहवि पुमः सारितजारितः' i १४० ॥ waa क्रमयोगेन यदि जोश विश्ृङ्कला | वेधयेत्राव्र* wewt गिरिपातालः "भूतलम्‌ ॥ १४१ ॥ पाश्वश्योतिः'" प्रदृश्येत चोदरं नेव तु दृश्यते | भू चरं तं विजानोयात्‌ Tae)? नात्र संशयः ॥ १४२ ॥ तेनाग्रान्तगतिर्देवि"* योजनानां शतं व्रजेत्‌ | दिव्यषेजा'5 महाकायो दिव्यदृष्टि '°महावलः ॥ १४३ ॥ ES HO ~~न ete == सो = यिन जा ककन ee -क कक म (1) K reads वज्ञरनषु. (2) K reads बेङ्गराजेषु. (3) शला गिन नुले पयत्‌, an incorrect variant in k. (4) K reads नौभं, which 1s unusual, (5) मदं देम त is an incomplete reading in 1९. (6) K has qaraa fea. (7) परः छारितसारितः+ a variant in M. (8) + reads जित्तकला. (9) @ywama is 311. incorrect reading in K. (10) K reads gre. M reads भूतलः, which 15 gram. inc. (711) K has an incomplete reading पाः ` "` ` ज्यति, (12) K reads ष्व. (13, M reads रन्द्र, which 15 inc. (14) K reads गति टैवि. M reads @mraiaqafadfa. = (15) K has दिव्यक्तैनो. (160) K reads दिव्या afte. rs एकादशः पटलः |, gee wsitinfafagat जोषेदाचन्द्रतारकम्‌" | AS Tau तु सम्बेलोहानि विष्यति ॥ १४४ ॥ समजोणम वश्च रेखा च सहितैनःच | afer जारयज्ञो हान्‌" वन्धमायाति सूतकः.॥ १४५ ॥ सारयत्तन वाजेन; सहस्रमपिः वेधयेत्‌ । सारितं जारयत्‌* पवात्‌ Sat चप्यं ससख शः | १४६ ॥ Wade तेन, वोजेन लतच्षवेवमवाश्रुयात्‌ | अनेन क्रमयोगेन कोटिवेधो wars ॥ १४७.॥ केवलं तु यद्टा वख समजोणं तु जारयेत्‌ | वदः" सूतस्तदा sat भिष्कम्पो निरपद्रवः ॥ ese ॥ अभ्निखखो जायते सूतः शलाकाः ग्रसते wary । हठाग्निना धाम्यमानो'० ग्रसते सन्बमादरात्‌) 1 ॥ १४९ ॥ चरते जरते सूत? भ्रायुद्रव्य"प्रदायकः। ew ee कि rrr ree — ail ll er a i = | क्क-क----------------* > -=- -- ~~ ~+ ---*~ (71) जौवै्द्राकतारकं, a variant in K. (2) K.reads arcayty. M reads लायते सलोहात्‌, (3) समलर्मापि is the reading in K, 4) K reads जारित. (5) Ste Sar सहसः, a variant in ए, शेय. चिप्रसहसत!, a variantin M_ [For the explanation of @q and @q vide ‘cag. Chap. VIII. v. 80.] (6) K reads सासपरेत्‌, which seems to be incorrect. M reads धारयेत्‌. (7) B reads ay (without fag). (8) This gloka is not found in M. (9) Méreads शलाका, (10) Band M have षाग्यन्नाने. K has इहाप्रिषाम्यमानैन. None appears to be gram. correct. (11) Mhas सर्बपारदाम्‌, (12) wea लरते सूत, a variant in ए. रसते wea सूते, a variant in K, (13). B. reads बदर्यः, which is incurtect. © TaTUNg १८० मूषां धमयेत्‌' सृतं ठाम्नौ नव कम्पते? ॥ eyo ॥ चारयत्‌ सन्बरत्रानि aes? खे चरतां* नयेत्‌ । इतिः लोहेऽष्टगुणित० Ht स्याद्र प्रबन्धनम्‌ ॥ १५१। लोहानि ae विगुशं हिगुणं कनकं तथः । धुमावलो कवेधो स्यात्‌ भवव्रिवाणदो रसः०॥ १५२ ॥ श्राटावष्टगुखं WA व्योमकं महारसम्‌1? | समं हेमदशांथेन वचरत्रानि जारयत्‌ ॥ १५२ ॥ सन्नं! च जारयेदच्यं तदासोः? खेचरो रसः | भ्रमेत्‌ प्रद्तिशावत्तः कोटिवेधो च जायते ॥ १५४ । समे तु प्रगे जणं दशवधो wage: | हिगुणे शतवधो स्यात्‌ जिगुणे तु सहस्र कम्‌ 13 | १५५ ॥ चतुगणऽयुतं'+ देवि क्रमेणानेन वद्ैयत्‌ | _ a AE ee ~ ~न i ee a ee ce panes re (1) ॥ 1५104 wad. M reads कामयेत्‌ (2) B has नव gaya M has नीावकम्प्रते. (3) M reads. ag’. (4) K reads खचरत. (5) 106 portion commencing from fa and ending in arcaq (153) is not found in K , only the following portion is found after waza: (155), — Ta No स्यादस्षबधन alyae faqu विगुणक्रेनक्रं तचा ४ घमलोहकवेधो स्य।इवेनिवादद्‌ा रसः । 7 reads ¥@ in lieu of fz. (6) Bread: गृणत, which 15 inc. (7) M reads faqq. (8) भूमलीहकवेधौ is the reading in B, (9) B reads at, (10) ‘Two siokas are wanting in B, beginning trom this word. (11) K reads सम, (12) M reads धासो. (13) सस्त च faaqa, a variant in 3, aye बु चतुगेते, a variant in K. (14) K reads पचगृशऽयुते, (is) K reads incompletely क्रमेशाने वधयत एकादशः पटलः | ety SAUNA तु' जारयेत्‌? तजर प्रगम्‌ ॥ १५६ ॥ कुटिलं पत्रगं जय्य तज्रः संख्याक्रमेण तु । तद्ादमेति टेषैशि* कोटिषेधो waza: ॥ १५७ ॥ दरुणा eran भक्षितो भस्मसूतकः6 | जारितं हादशगुणंः ay तों सुरेश्वरि ॥ १५८॥ भक्षिता, पलैकं तु दानवो वलदपितः | | जगदुत्पाटितंः तेन कलासोऽपि च चूणिंसः० ॥ ६५९ ॥ तत्र मया ST TAT! दृष्टा तस्नायया MAR! | जारितं wet सूतं "° समांशं शिलया इतम्‌" | १६० ॥ तेन सूतेन dfad faye हिमे लज) | तन शूलेन निहतो दानवो वलदपितः + १९१ i ty rere rie = मम जम न= > ज 1] भ LS et he area ae 99 प Tk 9 9 कनको जकन (1) M has gaadiacagra. (2) Breads नायते, (3) B reads M1a@5%, (4) तत्वाविमेतु Zefa, a variant in BL दना तु" ofa is an incomplete variant in K, (5) K reads द्‌ षैनापि. M reads pce arate. (6) K reads wagaa:, which is evidently the error of the scribe. M reads सूतकम्‌, (7) K has वा euqa, M has जार्तिदहाद शमुक, (8) M reads रदचयिलला. (9) B reads जगदुस्राव्िव- K reads जनदुख्ावित, which is not intelligible. (10) STE: रपि चालितः, an incorrect variant in Kk. (11) तच कासर मातुला, a variant in ए. agfaargaaa, a variantin M. Both the readings are unintelligible. (12) Breads azur arama. K reads ga. M reads ज्ञत्वा हहा मायया क्तम्‌, which mars the metre. (13) K reads पत्रमे भृतैः M reads qaqa मूत, (14) M reads ax, (15) B reads रसवे जलै. K reads शन्न प्रलजे. M reads Taq AA. ee = we ee ee ee १४८२ carn? हम yet! तधा तोकं वाजरं च पड़ालकम्‌* । TSU HAASE चः जारयेत्त्वसंख्यया.॥ १६२ ॥ एकके+ रसराजोऽयं aes’ खेचरतां नयेत्‌९ | गन्धनागी दूतः देवि जारणां सुकगां TYS ॥ १६२॥ आदौ? संगोधितं सूतं रजनोचुणं संयुतम्‌ '" । मदयेद्‌यावदाज्ञण्णं'' च्षालयदृष्ण काशिकः ॥ १६४ ॥ एवं मुहमुहषं्टो गन्धनागो दूति चरेत्‌ ॥ १६५॥ नागस्य Has देवेशि aaa महिषस्य वा" | श्रा वर््यावल्य yaa! wa वारान्‌ निषैचयत्‌"५ ॥ १६६ ॥ (2 प अ ys So 3. ~ = aie pa aE ae gn ~~~ ll an (1) Breads tage. K reads aye. (2) बर च पटालगं, 3 variant in B. aaa पडालग, a variantin K. [Vide ante 7th Patala, v.107.] (3) Both B and M read काञ्चिलोह. च, (4) K reads wea (without any suffix). (5) M reads qq, which 15 incorrect. (6) B reads नयम्‌, which is 1116. (7) B has गधनागे ga. K has गध। मगहत. M has गण्डन्‌।गदूत, (8) क्षां शक, an incorrect reading in B. yal wy, a reading in K, which has no sense. (9) M reads अध, (10) रजनौचुढमयुत्‌, 2 variant in K, रजनौच्शमि्चिवम्‌, 2 variant in M. (11) B reads याबदीज्ञख, which seems to be the error of the scribe. (12) गधनागहति चरत्‌, 2 variant in ठ. wean. afa बर, a variant in K, Both the texts are inc, (13). K reads. qa, which is not correct. M reads aw मूतर. (14) M has च, (15) Breads aaa, which 1s incorrect. अवत्वावचैन. नाग, a variant in K, (10) Breads eagit, Ko reads walt निश्चयात्‌, where the last term. is Incorrect. एकाटशः UZ | १८३ कत्वा! कण्टकवेध्यानिं तस्य पत्राणि सुन्दरि | चतुधांशप्रमाणेन गन्कस्य तु योजयेत्‌ ॥ १९७ ॥ Waa लाक्तापटलंः रोमाणि, तदनन्तरम्‌ | HE TART चः ततो नागदलं तथाऽ ॥ १९८ ॥ गन्धकं नरलामानि लाक्षायाः पटलं क्रमात्‌ | जदं प्रसा संस्थाप्यः सूत्रबर्ति° तु कारयेत्‌ ॥ १६९ ॥ ` ated ay तु दशरात्रं frag?! | दोप्ताग्रभागां तां aft)? संडश्या तु विधारयेत्‌! ॥१७०॥ at हूति पातमत्‌ ara सोवोरटङ्णान्ित५। Oe ---~-----~- a = aw ea ce) pees ~ + a ee [ष Sa ee eee eee? ` ~+ sree ee eg (1) Kreads yw. ˆ (2) B reads चतुर्धशप्रम।येन. M reads चतुधा hala. Both are incorrect. (3) Breads araigz, which seems to be the error of the seribe. (4) B reads रौगाखि, which 1s inc. M reads tia@ifa, which 19 also ine. (5) Breads ग्धकचुण्च, K reads तु. M reads ऊष्व . (0) नागाद्लत्वघ, an incorrect reading in 2. K reads लवा, which is ine. (7) B has @wrar:. M has पाटल. Both the readings are inc. (8) ‘This charana and the next are wanting in K. M reads सञ्छाद्य instead of aera. (9) B has मू afer. (10) K reads arcana. (11) K has नियीजयत्‌. M has दशरा्रण 21974. (12) Breads वा afd. K reads दौप्तमयगतां वर्तिं. M reads ely? gata: arafe, which 15 unintelligible, (13) ase पु विधारयत्‌, 2 variant in ए. @@e@ तुं fawizaq, avariantin K aang fafayitaa, a variant in M. (14) मोचौज्जरिकाब्विते, an incomplete teading in B. सौवौरधरिकान्बिते, a reading in M. १६४ Taig RTARTA मध्ये तु ata खापयेत्‌ प्रिये" ॥ १७१ ॥ Rat गोम्वनमूषायांः. लिप्तायां शिलया रसम्‌ | चतुःषध्यादिभागेन' star देवि बलाबलम्‌ ॥ १७२ | गन्धनागदूर्तिं दक्वा तां मूषां सुरवण्दितैः | TH गोमयसंपूं विन्यस्य पुर्ट॑पाचनम्‌ | ट्‌ यात्‌ करोषतुषयोः० प्र्तिदितयेन चः ॥ १७३ ॥ दद्यादजीणशं कायां? सिवक्षोरसस्य तु । सतुविन्टून्‌ ys)? uate!) प्रतिदिनं भवेत्‌ । १७४ ॥ जारणाज्रिगुणात्‌ सूतो" भवेच्जम्बृफलप्रभः' ऽ ॥ १७५ ॥ मासिकं सस्वमस्पास्पं मृतनागसमन्वितम्‌ | सूषा गतं भबद्यावत्‌* काचं"; दश्वाधरीत्तशेम्‌ । न= = ~ ~क =; = वीमि क क जनगणना आ tr rey [= (1) Both B and K read काचकूपश. (2) K reads पुमः. (3) 7 125 atenqaat. K has TAA At. (4) Breads पातेन, (5) K reads तु qa@afea, (6) करौषुतुषये, dn incorrect reading in RB. क बोषतुषयौः, a reading in M, which seems to be the error of the scribe. (7) प्र््तिहितयेन बा, a variant in K, which is gram. inc. M has waa instead of प्रख्ति. (8) B reads सक्ायां, which is gram, incorrect, (0) K reads sfyaattcaat तु. M reads fawawicee तु. (1c) Band K read aqi@ey?. (11) K has प्राश्य, which has no sense, (12) atta fsqqr मूता, a variantin 8. जारणाहिगुे सूतो, a variant in M/ (13) भवेज्वृफलं प्रभः, an incorrect reading in B. (11) Waerm, a reading in 1. wa¢gg, a reading in K. (15) The word काच । not found in K Uae: परल.) ery Ua दाद श्वारांसु' Hara cha? भवेत्‌ । १७६ | तेन पक्त वोज॑चुणं पारदे पादभागिकम्‌ः | मदितं चणकान्ञेन चणाहरभदूतिभषेत्‌ ॥ १७७ | गभदरुतिनं चदे विऽ वरिकादयगन्धयोःऽ । रकसिन्पूदवालकंः टङ्कशाशएगपुखतः+ । mena लिप पुटितं? वोजं गभं हूतं?" भवेत्‌ ॥ १७८ ॥ वोज पादाः 'तुख्यांये wat ad करोति सः । द शषोडशभागन ETANINA!? च क्रमात्‌ i १७८ ॥ संयोज्य जिगुणां रोति" तारे ताराषर षितः) । 7, ण Ee त „7 त 0 1 8 व १. ~ ee eee we = - in tt a a ee 8 == => ae (1) K reads हादशवारस्तु. M reads शदशवागरस्तु, which 15 incorrect. (2) B reads रजतं. K reads रजजन, (3) Breads yrwitaa, M teads पारद योश्भागिक्षम्‌. (4) B has गे हंतिभवैत्‌, Kk has an in- complete text— श णाद्भवेत्‌. (६) awefeera2fa, a variantin K, which is partly incorrect, (6) Khas qimargoaway:. M has यर्िकागघगन्धषौः. Both seem to be ine. (7) रक्तिंधुभवालक, an incorrect variant in B. मुतेथवबालाक, avariantin ५. रक्वसिङ्धिभयालकं, a variant in M, (8) B reads gya:. M reads ककार पुतः. (0) M has खसे नं fas gfea, which seems to be inc. (10) B reads amefa. K reads dyqaw ga. M reads बोल गमह्‌. All are gram. inc. (11) B reads qrerm, which 15 not correct. (12) B reads इरि Nin. (13) The portion beginning from this charana and ending in मनःशिलां (vs. 180 & 181) is wanting in B. M reads faqe, which ig gram. inc. (14) K reads तारावद्रिषित. 2 १८१ दसागवे तारारिष्टमिदं far’ तेन सूतन वेधयेत्‌ ॥ १८० ॥ प्रतः परन्तु संस्कारः वच्य नागाभ्चजारणम्‌ | करवोरारुणां Sf anfaar मनःशिलाम्‌ ॥ १८१ । भावयेडिं शतिं ania! यदचिश्चारसेन तु | तन कलन संलिप्य aad प्रयब्रतःः | क्व नलेन विपचेत्‌ यावत्तत्‌ चकितं भवेत्‌ ॥ १८२ ॥ रसकस्य च भागान्‌? भागकं दरदस्य च, | पेषयेग्मातुलुङ्न पाद गन्धं शिनाविषम्‌ ॥ १८२ # कर्कनानन fara! मूषायां! 1 पुटपाचितम्‌ | तं नागं घमयदेवे)? सप्तधा हमवद्भवत्‌ ॥ १८४ ॥ danza eae! लिप्तायां' + मरिचेनतु। मूषौयां ातमन््याभ सोभाच्ननरसे': fate ॥ १८५ ॥ = --- ~ गे (71) तारारौटमिद लिप्त, a varantin K. (2) K reads सुलम. (3) K reads करवौराङ्क, which is incorrect. (4) K reads fanfa- वाक. + reads fanaa वारान्‌, which is inc. (5) Kreads भलि wags Wana. (6) Breads कषनसेन. K reads कषानलमज. M reads marta. [But the real word is कष्‌ + अनल = कष्नल = करौषा्चि. Vide ante कष्वद्रा, v.13] (7) Breads भागष्छौन्‌. K reads tana तु भास्वान्‌. M reads रसकख चतुभागी;. All the readings are incorrect. (8) M has चिभगं were च. (9) Breads पाटगध. K reads qreaw, (10) M reads लिप्र।या;. (11) K reads qvarat, which is incorrect. M reads qqrar. (12) K reads घनवह य, which is inc. (13) लेक- @uy is the reading in M. (14) M reads लिया, which is gram. mc. (15) B reads सातीऽन्ननरसे. एकाद, Tee: | १८७ वातयेत्‌ पूर्वैविधिना तत्‌ सख शैमभासुरम्‌, ॥ १८९ ॥ wa रज्ितनागस्य ae पोताभ्बकस्य चः | स्रोस्तन्धकाचधुमोय-गुश्नायस्कान्तटङवेः । तुखेन संयुतैनेतजागा रं“ हइड्धितंः भवेत्‌ ॥ १८७ ॥ किंवारनालभ्सिषार्थ-धुमसार््टकागु्ः, । मदयेचिदिमं. सूत॑° Steal? खेदयेत्‌ Bey ॥ १८८ | पुनमवाभेषग्ङ्गो-सर्पाशोकर्कषंयुलम्‌ । अथासुरोः"सिन्धुविषं मरिथेः परिपेषितः' । दोलायन्त्रे पनरपि"" खं दयेहिवसजयम्‌18 ॥ १८९ tt weaning नागाश्च चारयित्वा" * सुरेश्वरि | शिलाभागहयं चेकं सिन्पुसौवर्थंलं': भवेत्‌ ॥ १८० ॥ टक्कर विषपादश्च'6 विषः पिष्डाटमांश्रतः'" | (1) तत्‌ सबं ईहेमभाखरम्‌, a variant in M. (2) K reads तु. (९) Breads wate. K reads qty. M reads uwig. All the texts appear to be incorrect. (4) > 123 eg&@rmani. M has सिन्धुनै- श्तेर्नागाथ. (६) K reads afd. (6) M reads fararcare. (7) qaratfearpg:, a variant in K. धमसारेरटकाङ्णेः, a variant in M. (8) K has an incorrect reading—aeq fafew भूतं (9) M reads wrarat. (10) B reads अचामुरि. (11) wae: ofcafer:, a variant in M. (12) दोलायन्तुख च wd, avariantin K. M reads खोलायन्‌ . (13) B has शा एल्णः€त €रता7६--खेदयेदहौ षसं चयं. (14) *K reads जारथिला. (1s) 2 185 सिम्ध्सौववलात्‌. (16) K reads टंक शाधविषं पाद; (17) M has fagfva@iseniaeg, which seems; to be incorrect. दसा que जिदिने' कच्छपे जायमेवं" ora we गुणम्‌? ॥ १८१ ॥ शलं तुलो रगं* ताख्रं तोद घोषारकाख्नम्‌ऽ । क्रमतद्मिदं तुलं ताप्यसक्लनिपातनाव्‌९ ॥ १९२ ॥ ह मावयेषं ACM पादांश ATTATATAT | चारथेद्रसराजस्य जारयेत्‌ कनकाज्ितेः, ॥ १८२ ॥ ताप्यस्ौवचलगिला-गन्धका RTE: । aga! निवश्याध कोलं दश्वा सुरेश्वरि ॥ १८४ ॥ धमेदिनत्रयं ' मन्दं यावदोजं ga)? भवत्‌ । aaa समजोंन्तु'3 व्क निष्कम्पनं रसम्‌" ॥ १८५ | ततः पड़ गुण" GH सारणा ^क्रमयोगतः | तारारिष्टमदिं Ya)? सहस्रांगन वेधयत्‌ ॥ eee ॥ विषगन्धक्ताप्याभ्र'^-काक्विष्ा घनघ्वनिः | कषक er मे == ~ +~ न च et ee ey का = (t) K reads fafea. (2) Breads मेव, M reads मैव. (3) K has q2qq. (4) K reads de तुल्यारजः, M reads शलं द्‌ ग्धारग, (5) तोचच)षारकक्रम।त्‌, a variantin B. (6) Both K and M read निवापनात्‌. CHa. says “निवापं qanenqua” Chap, VIII. ४. 60. (7) + 1९५05 पचा (8) K reads कन्धयान्विते.. (9) K reads le. (ic) ‰ (८8५5 quqs. (11) K reads erroneously धद्य, (12) B reads erroneously हत. (13) B has सजाणं तु, which is defective. K has समजौण तु. (14) K reads fa- कपत रतस. fasga रय; 15 the reading in M, which is unintelligible. (15) K reads षट्‌्गुण. (16) ‘The letter @ is wanting in k, (17) Breads afgve. K reads तारारौ्टमहिग्ल, (18) B reads aim. K reads वाप्यो. M reads aren. एकादशः पटलः । १८८ avert व छ्िशिला कल्केन क्रमते रसः ॥ १८७ | मूच्छितो amare? जलकावन्ध एव च+ | चतुर्थो मूत्तिक्धलुः पष्टवन्धलु पञ्चमः , भस्मस्तख्च खोट संस्कारात्‌" सप्तधा रसः ॥ १८८ | aaa भवेत्‌ सूतं विषाय घनचापलम्‌ । लक्षणं दृश्यते यस्य afd तं वदन्ति हि । १९९ ॥ शराद्रलश्च घमत्वश्च तेजोगौरवचापलम्‌० | यस्येतानि न दृश्यन्ते, तं बिद्याकृतसूतकम्‌ ॥ २०० ¢ नानावणं तथा खच्छं।, दुतं योनौ जलूकवत्‌* । THA सूतकं AY’ जलुकाबन्ध AUTH ॥ २०१ ॥ ~~» ---- ५ (1) The letter ¥ is wanting in B. (2) Breads w#. (3) 8 reads qaqera, which is incorrect. M reads मृतपूरश्च, which is evidently an error of the scribe. (4) B reads बधमेब च, which is incorrect. (5) Band K readrafuaggy, (6) K reads qzaqy. (7) M reads चोट सकाराः. (8) Band K read armad. (9) चादर चपलं च, a variant in K. M reads waaeg, which seems to be inc. (10) M reads wiq@:, which is gram. inc. (11) रसख्यंतानि gua, 3 variant in M, which conveys just the opposite sense. (12) विद्यात्तं qaqa, avariantin K. त fawqaqeeg, a variant in M. (13) B reads gi, which appears to be inc. (14) Bhas हतं योनौ, which is inc. K has atm पाषषकढत्‌, which seems to be incorrect. M has a म्‌, which is also inc, (15) B reads ata, which 15 inc. K reads wit. . (16) K reads याबत्‌, Another reading is सूतो ay, (17) K reads eaqraq. ५ १९१ रसाशदै गुरत्वम रणतश्च' तेजसा सूव्यसत्रिभम्‌ । गिखिमध्ये तं तिष्ठेत्‌ मूत्तिवन्धस्य लक्षणम्‌ ॥ २०२ ॥ शनाका जारणाहापि* मूल्तिवन्धत्वमिष्यते ॥ २०३ | श्वतं पोतं गुरु तधा खद्‌ सिक्यकऽसत्रिभम्‌ | afm यदा तिष्ठेत्‌ षष्ट्बन्धस्यः लक्षणम्‌ ॥ २०४ ॥8 णं खतं तथा ata? नोलं1० भस्मनिभं तथा । चपनत्वं Tet) नष्टं भस्मसूतस्य 2 लक्षणम्‌ ॥ २०५ ॥ gaze? सूतं यदा लवणमेदि च+ | TRA. रसस्तहत्‌ खोट कस्य च' लक्षणम्‌ ॥ २०६ | Waal छदने fan!” रश्मिना sear द्रषेत्‌ 1 tr तरण्या I A CR 9५ 1 OO A a er a i i es [पमि सि ee we (1) K has qa@ मरणत्वे च, which is incorrect. (2) B reads We. Mreads ga. (3) K reads aftage, (+) This charana and the next are not found in K. ४ (८205 शलाकाध।रणादापि. (5) B reads fawy. M reads सङ्क. (6) M reads यथा, (7) B has yzqge@ here ; but it has. mentioned year in the 198th 81013. (8) his sloka is not found in K. (9) B reads दक्तपोत instead of पौते, which mars the metre. K reads. Rfz¥q instead’ of awa. M reads aaa, (10) M reads नौल (without any suffix). (11) M reads aw. (12) Band M read waar, (13) 3B has an erroneous reading —apgataefa. (14) K_ reads लव शसंधवं,८ M reads waaaiz च. Another reading is पटु भेदि भवेद्यदा. (15) K and M read wrafea. Another reading is अव खितं ५मलहत्‌, (16) Breads @izage. M reads wiraare, (17), Breads feny. एकादशः पटलः } १९१ Waa कठिनं Wa! खोटवन्धस्य लसषणम्‌ ॥ २०७ |i? खोटादयस्तु ये पञ्चः विहाय जलुकाक्ति+ | हटाग्नौ धामिताः सन्ति न तिष्ठत्येव, afer: ॥२०८॥ तरुणादित्यसंकाशो नानावशे; सुरे्ठरि , TUTE लोहानि Theat TATE: ॥ २०९ ॥ शोधनं सूलकस्यादौ ग्रासमानमतः परम्‌ । जारण BARA स्येसक्वस्य, जारणम्‌ | २१० | गभवाद्यदूति; पञ त्‌ VATS तु जारणम्‌ | दियोषधिपुटः° पद्यात्‌ रब्रबन्धमतः परम्‌'०॥ २११॥ रच्ञनच्च ततो efa जारणा चानुसारणा'1 | क्रामणच्च ततो देथ"? सतकस्व विचक्तम; ॥ २१२ ॥ एवं wa A atcha तस्य सिहिन संशयः॥ २१३ ॥ ~= +~ -- ----~ eee -- —. भ न ee oe — ee a aoe (1) Breads afsava (2) ‘This Sloka is not found in M (3) ग्व।टायश्स्तु व प्रच, a variant in Kk, WIZiRa4g वं पदक, a variant in M. Roth the readings are incorrect. (4) विद्यवा जलुकाक्लतिः, a variant nk, विद्यया ुलुकाक्लतिः, a variant in M. Both of them are incorrect. (5) east धासिताडङमति, an erroneous reading in B, ww चामितः, an incomplete reading in K. garg} wiRa@ia:, a reading of unintelh- gible sense. (0) K reads afageiq, which is just the opposite in sense. (7) Breads maaq. (8) K reads सर्ब aaa, which is Inc. (9) Breads yz K reads feafiawig?. M reads fex)- Guyz:. (10) K reads taqgaa: पर. M reads रक्तबरन्वमतः परम्‌. (17) K, reads Waste. M reads लारणाखानुलरणछौ Both seem to be 1116, (2) K 1९305 ब्रामणन्तु, M reads दवः, which is gram. inc. _—- । १९९ raraa वधकं ay जानाति देहे ate? रसायने । तस्य जग्म? जरा व्याधिनश्यत्येव न संधयः ॥ २१४॥ देहे तु watarfa! नागं ay तथायसम्‌?। Mat रसराजस्य भेषजं व्याधिनाशनम्‌९ uv २१५॥ sing” क्रमते सूतो योगशत्निक्रमेणः तु | maa? व्याधिसघाते tad दृषटमामयम्‌ । ११६ ॥ तस्य तु क्रामणं Brat!” ततौ वेद्येरुपाचरेत्‌ | क्रामणेन विना सूतो न MAG? नै च वेधयेत्‌ | देहलोहामयान्‌ सन्बान्‌'» aT स्यात्‌ कैवलं! Wa: ॥२१७ यस्य॑ रोगस्य थो ata mag ays यो जयेत्‌ । रसेन्द्रो इरति ara)” नरकुक्लरवाजिनाम्‌ ॥ ९१८६ ॥ [ - - ~ ~ “~ ~ ~~~ नन ee _——_——-eo ५ ग ~ es (1) aga यो न विजानाति, a variant in B, wherein @ is incorrect. (2) M reads @qz¥, which is incorrect. (3) The word a 15 not found 11 ए. (4) B reads @%, which is inc. M reads पञ्चरक्तानि, which is also ine. (६) नगवगं aqiad, a variant in M. (6) B has af watng (7) K reads wtafe:. (8) Bohas वोगमुक्ि- wag, M has a? 3a: mag. (9) M reads क्रमतो, which appears to be ine. (10) Breads aaa. K reads ara}. M reads तत्तत्‌ maa वाथ. (11) वेखक्पाचयत्‌, a reading in B. (12) 1 reads mina. K reads कार्शी, (13) K has दैहलोडईमयान्‌ any. M reads देवलोहमंयान्‌ सर्वान्‌, (14) K reads कवलः M has रसः खात्‌ क्षैवलाशयः. (1६) M 16405 @ यीः, which is gram. inc. (16) K reads घ॒ instead of ey. (17) Breads anfw. K reads qxa व्यार. एकादशः पटलः | १२३ Bz बलमाधत्त' मूच्छितौ व्योधिनाशनः | aen खेचरोसिहिः? मारिमेनाजरामरः ॥ २१८ ॥ विेषाहयाधि+शमनो गन्धकेन तुऽ feat: | श्रोषध्या घ्रातितः९ सूतो यथा भूयो न जोषति ॥ २२० ॥ सहि क्रामति लीहेषु, aa? कुग्याद्रस्षायनम्‌ | त श्रमाच्च cata किमन्यच्छोतुमिख्छसि'० ॥ २२१ ॥ fa खोपाव्येतोपरमेश्वरसंवादे,' (^ = ufeatat + TAWA रस बालजारणो नामः" एकादशः पटलः een - ~+ ~~ ~~~ ~~ —— +~ en न <न eee ४ ~ "कष ~ (1) K reads waa. M reads sizt aqa@aryt, which 15 senscless. (For the explanation of grtz vide रम.म. Chap. XI, v. 60.| (2) away विचरौमिषि, a vanant in £, बन्धेन @uattfafe:, a variant in M, (3) मारितिन लरामरः, a reading in Band M. मरोकेनाजरानमर, a reading in &, both the readings seem to be incorrect. (3) 3B reads fagoraify. K reads विज्षन्याधि. (5) The letter तु is not found in K. (6) K has ब्प्रध्य। पातितः. Mhas spet (without any suffix). (7) M reads gaya (8S) स महि क्रमति ate, a variant in B, wherein the first म 1s redundant, K reads @q, (9) K reads नं instead of वैन, (10) K reads महसि, (11) This is wanting in B and M. (12) B, Kand M read areata नाम : but this is not strictly correct, a5 द्दशः पटलैः) —2@' @) Oa गरोटेव्यवाच 1) श्रोषधोः AEM नाध श्समूच्छकरो War । केन वा भख्मस्ूतःः स्यात्‌ केन वा खोटवन्धनम्‌+ } १॥ Rata उवाचः | TY भरवि qaa® Teel रसवन्धनम्‌ । ब्रह्म विष्णुसुरेन्द्राद्ये a wit बोरषन्दितिऽ ॥ २॥ मङ्गा यसुनयोमध्ये प्रयोगो ATA? Tree: | तस्यासनं" वरारोहे स्षणाद्‌बध्येत'' सूतकः ॥ २ | निशाचरस्य पत्राणि"? weary साधकोत्तमः12 । sul निष्योडतं + efa रसा": भवति चोत्तमः ॥ ४॥ =-= ---~- ew’ (1) ‘This is wanting in M. (2) K reads ब्रौषधौ. M readg wiau?, which is gram incorrect. (3) K reads qaqa. (4) K reads 844, Which is incorrect. M reads atgaaa, which is senscless, (5) AML reads only भरव. (6) B reads ng दवि naam. (7) Ky, has qzzie) = M hap भवेन्द्र. (8) अज्ञात मुरवन्द्िति, a variant in M. (५) Koreads प्रयोग माम्‌ 7 reads प्रायोगो नाम, (10) [< has तदासन्न. This charana and the next are wanting in M, (11) {< reads, erroneously Sqizayyg. (12) Wy reads पक्खि, which 15 incorrect, (13) Mio reads @araanea, which is absurd. (14) B reads way. kK reads fafarga, which is inc. M reads निष्पीत, (5) M ha rat, which wp not eorrect. हाटशः Gea: | १६९५ रमं daa! तेनेव दिनानि wife वात्तिकः? । आरोट बन्धयेत्‌ fad गगनं ay जारयेत्‌ ॥ ५॥ तन+ पचररसेनव साधयेहमनं पुनः | सप्तधा भावितं तेन area सहकतः । यन्ते विद्याधरे टेवि aad तत्र जारयेत्‌ ॥ ६ ॥ मास्मात्रण देवेशि, जोयते तत्‌ समं aa’ | . ममजोणं रसे देवि शतवेधो wags: tio ॥ निशाचररसे टेवि गन्धकं भावयत्ततः | भावयत्‌ सप्तवारं तु दिपद्याश्च° tat Tus तारस्य पच्रतेपेन ० ग्रहादेकाश्चनीत्तमम्‌'' | गन्धे समजोणंऽम्मिन्‌)? शतवधो रसो भवत्‌! ॥ € ॥ —— =e == ~= ~~ 8. (1) Breads ममप, which is gram. incorrect. (2) M reads aifaa:, which ts evidently an error of the scribe. (3) WK reads रावत. (4) The following three hermistichs commencing from am are wanting in 1. (5) Mo reads a5. (6) माममाव तु ZV, an incorrect variant in M, (7) laa gq da सम, 1 variant in, faata aq मम ममः, a variant in kK. जौयतंत्‌ सम समे, a variant in M. (8) This hemistich 15 not found in M. (yg) WK reads fegarg. Moreads faqeara. Both the readings are inc, | Phe Gret seems to be faqaa , and the second feqara. हषा - दिपद) fea feat = म[गकरैमरदतत.| (10) तारमपउलपन, an incorrect एता) 116 iW ५. M reads प्रलप्रान्‌, which 19 not correct. (11) Breads HAMA. kK reads कांचनोपम, Mircads aatd aifaa tag. (12) M reads म. लिव्यक्षिन्‌* which ts inc, (1२) M reads Wage. (८९ cares पनस्त गन्धकं TAT TWAT रविं हरेत्‌ | तं रवि तारमध्ये तु fee वाश्येलतः ॥ १० ॥ Fare मिलितं* हेम माठ कासमतां व्रजेत्‌, । पुनस्तं गन्धकं साक्षाद्रावयिषवा a> कुड i ee | THs महयेत्तेन MAY तु" कारयेत्‌ | लेपमाषेष तेनव कुटानष्टाद शः प्रिये | wat भगन्दरं लतां शिरोरोगांखः० माशयेत्‌ ॥ १२ ॥ निशाचररसे भाव्यं" सप्तवारं तु" तालकम्‌ | तेनेव घातयेदुवङ्कः° ay तारे'* तु निर्वहेत्‌ ॥ १३॥ ee ae eer ee ere I te FC ५ “~= जोक, (1) B has इनेत्‌, which is gram. incorrect. K has रबौ इते. }{ has पवलेपरवि, (2) वाइय ततः, an incorrect reading in B. (3) K 16405 बौ, which.is inc. M reads हमा, whichis also incorrect, (4) K reads माविक।समतां. M reads crroncously मावकासमतां एजत्‌, (5) Breads ga K reads ga. M reads एवं We have adupted the reading in D (Deccan MS.) which begins from. this charana, the previous portion of the text being wanting, (6) 1) reads tam, (7) Breads. गदेयं. M reads गतरहाम्‌. Both are inc. (8) कषा ादञ्ान्‌ प्रे and eeqeieny पिये are incorrect teadings in K and M respectively. (9) WH सग॑दर सूता, an incorrect variant in K. auf भर्गन्धरस्मतो, a variant in M, which seems to be inc. (10) Both 1) and M read faaaae, (प्य) B has निशाचरे ररी, D has aa. (12) Breads सप्तवारः तु, which is gram, incorrect. (13) K 16६03 वाद्व. M reads पातयेत्‌ भगं (14) Band M read वेगतार ]) and K read वारये fraty पर. | हादशः पटलः | 229 तं तारं STAY! सूते तत्सूतं बन्धनं व्रजेत्‌? । लेपमात्रेण तेनेव चतुःषष्टितमो भवेत्‌ ॥ १४ ॥ चतुःषष्टितमे+ भागे शुखवेधंः तु दापयेत्‌ | शुषं तु दापयत्तारे तन्तारं काञ्चनं भवेत्‌ ।९ ARTS जायते Aw’ धर्मकामाथमोक्षदम्‌ ॥ १५१ निशाचरस्य पुष्पाणि, सुऋ्मचणानि कारबत्‌° । पलानि'० दश चृणस्य रसेधात्युासतु भावयेत्‌)" ॥ १६ ॥ तन agama? नवभाण्ड): विनिक्तिपेत्‌ । wai निधातव्यं faaare सुरेश्वरि ॥ १७ ॥ तन ufaaaran बलोपलितवजितः'* ॥ १८ ॥ ~~~ ~ - ओ (1) Dand K read मावत्‌, (2) D and K read बधनं मवेत्‌. M reads बन्धतां व्रजत्‌, (3) 1115 hemistich is wanung in B and M. (4) This hemistich ts wanting in D. K reads aqafeaal, which is incorrect. (s) K reads Wea व॑ध. (6) This hemistich is wanting in B and M. (7) M reads ज्रारयक्छर श, which seems to be Inc. (8) All other texts read qatfa , but M only reads gearfe. We suppose the latter to be correct . since पाशि is already mentioned 11) verse 4. (५) च्णितानि तु कारयत्‌, avariantin D. qaifa क्षरणे चत्‌, a variant in Kk. (10) M reads फलानि, which is incorrect. (11) face: यस्तु भावत्‌, avariantin D. weary भावयेत्‌, a variant in ६. द्रे धाया विभावयेत्‌, a variant in M. (12) Breads मपुनालाढय. K reads मधुनानीदर. Both are inc. (13) Breads नबभाय, D reads क च ues (1) K reads fase, which is not correct. gee TaTNa reat TAI | मधुना सहितं? लित्‌ | अवैमासप्रयोगेणः yaaa! भवेत्‌ fran {€ ॥ तस्य मूज्रपुरोषेण शुल्वं भवति काञ्चनम्‌ | मासमात्रप्रयोगेण पत्रगःः काञ्चनं भवत्‌ ॥ २० ॥ ग्राद्यं^ तत्फलतलं वा' यन्ते पातालसंन्न क, । तेन तलेन दैवे शि रसं संकोचयेदवुधः ॥ २१ ॥ तत्क्षणाव्नायतं देवि araat महारसः ० ॥ २२॥ कटकं ATW काय्यं रसलिङ्ग वरानने)? | संकोच्य मारणं"? तन HAA परमाइ्तम्‌'* ॥ २३ ॥ निशाचररसे fart सप्तवारं तु भास्करम्‌ | १५ te te —_— ee ee ~ "= ^ ~~~ च> क 9. > ~ Siar ee ee +~ > = ~= — +~ ---~- - ^~ (1) Dreads qmaa. (2) D reads aaa, [perhaps afaa- सशकषद.| M reads साधित, (3) श्रमं aay, an incorrect readine in I). (4) Band K read प्रन्यया{य. 1) reads yaaa, which is ine. (5) 1 16405 qaa. The Ms. B is wanting about 2६0 slukas from this (20th) 81014. (0) M reads aw, which is not accurate here. (7) D, which begins from this portion, reads erroneously तन्‌ फुलतलम्ब, K reads वर्फलतेलेम. ५ reads तत्फल तेलन, (8) M reads afaz (५) तत्वणादेव aga, a variant in M. (10) D wants the term Al. + reads @izagh महारसः. = M reads पदबन्धो aera: (11) D has an absurd reading करक ap ai wa. M reads कटक instead of कटुक. (12) D reads tefag. K reads Talae परय. M reads Lafageaz aya: (13) K reads संकोचमारसं. M reads सकासम।रङ. (14) 1) reads परमदतम्‌, M reads erroneously परमलयतम्‌. Sled, GST | १९९. कालिकारदितं तेन जायते" कनकप्रभम्‌ | २४ ॥ TAT समं वाः तेन feat तु वापितम्‌ | दशांशं वेधयेत्‌ सूतं दश पोतं शतन च+॥ २५। शतं quad ae awe कोटिवधकम्‌ | दशांशं कोरिवधिः स्यात्‌ कोटिषेभि aha a ॥ २१॥ पुनरन्यं प्रबश्यामि रसबन्धं सुद्लभम्‌ः । २७॥ श्र लोक्यजननो या स्यादोषपोऽ भ्रजनायिका? । सस्या: सम्भरकमातेणः” बदस्तिष्ठति पारदः ॥ २८ | ware मटितस्तस्या'' मंघ्नोपध्या रसेन मः? | शतां नेव वधेन", कुरत दिव्यकाञ्चनम्‌)+ ॥ rey feante रसे तस्या महनाद्वरवणि निः | a =-= - ~ ~~ ~ = न = -- -- += ~ =-= ee ee ee me प) -- -*- to ऊ rs (1) M has कालिकां, which is a tautology, (2) 1) reads aarg, which is incorrect and incomplete. M reads yet. (3) M reads तथा वध्यते, (4) Dreads रेन वे. K reads रतेन च. (६) AN the texts read कं। टि वधौ, which 15 not pram. correct. (4) Mi reads तु. (7) त्‌ दनभ is the reading in [). (8) 1) and Kk have धामा ्राप्रची. M has वब्याट्‌षघौ, which is inc, (9) 1) reads शन्न wfaar Koreads अजगायिका. M reads श्रङ्गनायिकम्‌, (to) तया agerag, 1 variant in M, (11) M has aarstafaa तथ्य, wherein मदित is inc. (12) मंहोषर्िरसन सः, 1 variantin <. M reads aet- थ्या रसै रसः, (13) D reads विधन. Mereads maina a वेपन, (14) Y reads fesaraa:, which is inc. (715) 1) reads नरवकिनौ, which is gram. inc. K reads fataifafa, which ig unintelligible. २०० रसाशषै सशवधो रषः साचादष्टो' लोहानि काश्चनम्‌*४२०॥ franrea देवेशि ठशलक्तानि विध्यति | चतुथे चेव“ सपार कोरिषेधो महारस; ॥ ३१ ॥ शेदतापननिधु्टोः महौषध्या Cem तु । ददाति खेचरो सिद्िमेनिवांरितगोधरेः९ ॥ ३२ ॥ कामसेत्‌ काभिनोनां तु awe टिवसान्तरे । ATMA Wea’ asia swags ॥ ३२ ॥ महौषध्या रसेनेव» खृतसश्ो वनं भवेत्‌ । अनेन घातयेत्‌" सूतं पञ्चावश्यं? कुर प्रिये ॥ २४ ॥ अतस Tawa’? हस्तपाद qt महयेत्‌ | 8 (3) D reads Quay. ox rer सं विधति, an incorrect reading in K. (4) D reads #4, which ie inc, (§) waarqaftyet, a variant 101), e@zmye fawet, a variant in K. @zmgfca@e, a variant in M. None is correct. (6) warafeaaec:, a variant in D. मिवारितगोषराः, a variant in K. Both are gram, 1c. (7) K has wewrn ageaay. M has 7e- WWiWEae. (8) K reads atgg:. Saw uaz8:, an incomplete variant in M. (9) K reads रसे रेव. (10) D has मुतस्लजोबिन, K has मृते Seite, (21) K reads पातशत्‌. (12) D reads पञ्चाश, M reads qyraq, which seems to be inc. (13) D reads wuaqa, K reads aqdwe. Both are incorrect. (14) M reads इशपाशष, (15) K reads नृष्छन्‌ in place of तदल तु. M reads प्रदिन्नन्‌ wil, yaa प्रवामि रसवन्धं geen! । भरसाररसेनष? waaay सूतकः* ॥ १९ । मरसाररसं द्वाः ददिपदोरजसा सऽ | दिनान्ते बन्धमायातिः सब्बैलोहानि रश्ञयेत्‌8 ॥ १९ ॥ मरसाररसेनव° ME षड गुखपब्जगेः0 | तारे ताज््ेऽपि वा देवि') arate मनःशिलाम्‌" ॥१८॥ निगन्धा जायते सा तु", घातयेततद्रसायनम्‌।* । दिपदोरजसा सां: निःस्वः पत्रगो Wags ॥ ३९ ॥ ad —-F ee —_ — a , ha „००० —— (t) M reads qaqa (2) D reads मरकग्सारसम्यश्नेनि. K reads मरकर पत्र = M reads न्रकसरसदशनेन. All the readings seem to be incorrect. [रमार has different designations in different texts ;-- 25 मरकषसा and नरकसार.]| ` (3) D reads qeiz. (4) M reads query. (5) बरकसारसे दत्वा, a variant in D. मरकमाररम zen, a variant in K. नरकसारमस Tal, a variant in M, (0) 1) reads मडि, which seems to be the error of the scribe. (7) + reads agqiarfa, which ig incorrect. (8) 1) reads र्ति. K reads रजति, (9) D and K read मरकसारसेनेव. (10) se: षड़गुरपत्रगः, a variant in D. This charana and the next are wanting in M. (711) तारवाख्{पिषा रषौ an incorrect variant in D. (12) K reads aiz2m, which seems to be incorrect. M reads भावयेत aa:faer. (13) K has बादर, which is incorrect. M reads wrq’. (14) Wagan qua, a variant in K. घतातयवेन quay, a variant in M. (15) T) has हिपदौश्रतया सार्ध. M has साधु. (16) D reads fa:mequa भवेन्‌. K has an ‘complete reading— fa.gaqaw. M has free qua भवेत्‌, which is not correct. 26 Ras&rnayr. Vol [, Fase. I] २०२ रसाणषै नरसाररसेनव' जें षडगुशपन्रगी" | तारे ताश्बेऽपि वा दैवि" कोटिषैधो waza: ll ४०५ मरसाररससन्ये भावनाः“ सप्तधा एक्‌ | THE दाषयेद्रासः aay विद्याधरादये ॥ ye जो थतेऽ गगनं देवि निर्मखं दः वरानने । नरसाररसेमव, कौटमारोरसेन च | द्रावयेदगनं देवि” तों लोडश्च पत्रगम्‌ ॥ ४२ ॥ नरसाररसेनेव इनुमत्या रसेन च । जायते area! feat निषेका द्‌'"भाष्करप्रिये ॥ sae नरसाररसे Za? मचल्िष्ठारक्षचन्द्नम्‌'* | (1) Dand K read नरकसारसेनैव. M reads नरकसाररसेमैव. (2) NGS AGIAN, a variant in D. (3) This hemistich and the next are wanting in M. I reads erroneously दकौ. (4) D has नरक्षसारसारसाखन्यं भावितः, which mars the metre, K_ has AUR ATCT, (5) रसेन्द्रे पायघरद्ग्रास, avariant inD. रसेन्द्रो दापयेत्‌ ग्रस; 2 variantin K. twee दापयेत्‌ oa, a variant in M. (6) D reads लौयते, which has no sense. (7) D reads निन्नखं च. (8) D and Kread नरकषसःरसनेव. M reads नरक्षसाररसेमेव. (५) सिन्धु ATTN च, a reading in D. सिंहतुसारसैन च, a reading in K. (10) This charaga and the next three are wanting in Dand K, (x1) D reads लायते काश्चन. M reads कनक, (12) M reads fafawre. (13) मरक्षसाररसे wey, a'variant in D and M. मरक्षसारसं द्त्वा, a variant in र. (14) The MS. M_ has the following hemistich after wea— तारे masta वा देवि कोरिषेधौ witze:, which we have not adop- ted as it seems to us redundant. RTey. Tea: | २०३ स्वरसे मष्टयेत्‌ पात्‌, cat देवि सेचयेत्‌ ॥ ४४ | aera काञ्चनं दिव्यं सप्तवारं निषेचितम्‌? | रविष्ठषटं तुः तं टेवि पन्नगं faye प्रिये ॥ ४५॥ त च्छ्व हेमसंकाशं तारपनश्चांशऽयोजितम्‌ । भ्टमांगयुतं हेम ₹ेमकश्ररि चौषधम्‌" ॥ ४१ । मरसारर से, भाग्यं सप्तवारं तु हिङ्कलम्‌ | तैनव aaa? भख्मीभूतत्वमादिशेत्‌"०॥ ४७ ॥ agua ता्रपिष्टं a तिगुखं तेन निर्वहेत्‌ ॥ ४८ | AWS हेमसंकाशं तारमष्टांगः "योजितम्‌ । (1) D reads खरस. # reads महयन्याश्न, which 1 in- correct. (2) K and # read_ निक्षैवितं, (3) K reads «faye 4, which is incorrect. M reads «faye 3, which is grammatically incorrect. (4) + reads awey, which is incorrect. M reads aq गु, (without any suffix), which is gram. incorrect, (5) D and K read are’ qeia, which seems to be inaccurate. (6) This word is wanting in K. (7) $मकम- निरोषधम्‌, 2 variant in M. (8) D reads मरकस्ाररसे. K reads नरकसारसै. Mireads नरक्षसारमेः. (9) तेने तौच aera, an incorrect variant in D. K has arqaeiew. M reads घातयेत्‌ aw. (10) K reads arfany. M reads मङ्भूतखमःठजत्‌, which is incorrect, (11) D roads qrafaw तु. K reads arafqe तं. M reads ताषप्हे 4. (12) M reads mt sete. ३०४ ' माशवै तारहेम' समाशं तुर दिगुणं पित्तलं? भवेत्‌ ॥ ४९ ४ नरसाररसे भाव्य“ रसकः सप्तवारतः। तं रसं° रसकं चव alee Se च पत्रगम्‌ | नरसाररसेनेव, AHIMA मदंयेत्‌ | तत्तशा्जायते बन्धो ० रसस्य रसकस्य Fil ५० ॥ Atay नागं! तथा ge रसकेन"? तु THAT | RAG? जायते FR कुष्रारछकुसुमप्रभम्‌)* ॥ ५१ ॥ पुनरन्यं प्रवच्यामि रसवन्धं सुटुलभम्‌' ॥ ५२ ॥ (7) LD) has are@a. K has तार ईम, M has at @& (2) Both D and M read erroneously शमांशं तु and wateqy respectively. (3) K has feat enqge प्रलायते सतितं, which is absurd. M has faad पतित. (4) भरकसारसरसै भाग्य, 2 ४471811: 1) 0. मरकवसारसे wer, a variantin K. This charana is wanting in M. (5) Kreads नरक, M reads ca. (6 D reads नरस. This charana and the next three are not found in M. (7) Dhas flew प्राहं ख, which 15176. Khas dae च. (8) Dand K read नरकसारसमैव,. (9) तेनेकड विमदयेत्‌ , a variant in K. (10) K and M read qm, which is gram. in- correct. (11) M reads freq. (12) D reads रसकेन, which seems to be an error of the scribe. (13) M reads yfaq@’, which is unintelligible. (14) रम कूुख्छकप्रभम्‌, 2 variantia D. ware कुसुमप्रमम्‌, a variant in M, wherein the first term is incorrect. (1६) D reads बड़ qzert. This hemistich and the next are wanting in K. CTeq, वरल: | ४०१४ कांकाण खेचरौ नाम Treat परभेष्डरि' | TATA तु संद" माघसेचरिःसंयुतम्‌ | भावयेत्‌“ दिनमेकन्तु पावे भास्करत्रिख्िंते । 42 हितोये वासर प्रापेः व्वरब्न॑९ त घातयेत्‌ । अनले धामयेत्तल्‌ तु" सृतप्तञ्वलमेप्रभम्‌९ ॥ ५४ ॥ कंकाल०्सेचरोतंले vaca निषेचयेत्‌ ० । दशवारं" fafeet तु भस्माकारं हि" जायते ॥ ५५॥ | aerate qo तैम ware eet faut req दसा अन्धमुषागत'° धमेत्‌ | तस्लणाग्मिलति wad! वच्वरब्रं चः, काञ्चनम्‌ ॥ ४९ ॥ का कि कि 1) [यक क क क sesamiae nanan eT 9 ~ भमन विः (1) D reads परमेवरो. M reads बोदधौः Both are incorrect, (2) This charana and the next three are wanting in 0. K reads संयाश्च, which is not correct. (3) M reads wereefe. (4) K reads ख्यापयेत्‌. (5) Dreads प्राप्तः M reads fartawret. (6) K reads at wa. (7) M reads araqaamy, which is senseless. (8) rw त्नखंप्रभम्‌, a variant in D. युतप्रल्वलनप्रनम्‌, 2 variant in K. Way: वल मपरभन्‌, avariantin M. (9) Kreads wate. (10) वरतानि Quay, 2 variant in D. (11) K reads gerart, which is incor- rect. (12) Dreads तु. (13) वरमेत्‌ qanal तु, a variant in D. (14) D has तेचन्टरेन भवसमम्‌ we, wherein the first part seems to be incorrect. (15) M reads erroneously बाट. = (16) K reads अर्थम्‌ खगत (where @ = ष). (17) 7 reads 4g, which has , 10 clear sense. (18) Dand K have 4. Rog रसाणवै चन्द्रहेम वरारोहे समं जारयते यदि | alfzaat रसो ईवि' लोषान्यष्टौ च विध्यति ॥ ५७॥ पुनरन्यं प्रवश्यामि रसबन्धं* BEATA ॥ ५८ ॥ सवोजा चौषधो ग्राह्याः काचिहुल्पमलता. प्रिये । मन्तरसिंहासनो नाम featat eff खेचरो | पातालयन्वे AHA ख ह्णोयात्तास्रभाजनेऽ ॥ ५८ ॥ तस्य तलस्य मध्ये तु प्रतिपत्‌ Bacay? | मेदिनो" "यन्मध्ये तु Bate वरानने ॥ ६० । ganar तु तदेवि'» गगनं मेदिनोतले' । रमग्रासं+ ततो SAT मनात्‌" गोलकं 6 कुर्‌ ॥ ge ~ ~~ - „ ~ -* -=-=- ---~ ~न न्न ~ ----- (1) K reads चन्द्र ईम. (2) D reads दकौ, which 15 incorrect, (3) Dreads वैधति. M has लोष्ट च fafagfa. (4) 1 has tag, which is grammatically incorrect. (5) संवोजमोषधो arm, an incorrect variant in DD. gata stag) ग्राह्या, a variantin kK. gaat चोप्रधौ याद्या, an incorrect variant in M. (6) 1) reads किंचित्‌. K reads किचित्‌ दूमलता, (7) 1 reads विया रवि खेचरौ, wherein the first term is incorrect. K reads दनौया दिवि खचरी, which is partly incorrect. (8) M reads ताषमा।ज॑नम्‌, which 15 not correct, (9) feata खेचरौ. दसः, avariant in [), which 15 partly incorrect, (19) D reads #241. (11) M reads wrafat. (12) yaderarg a रदौ, a variant in D. पुत्रपिध्यत्‌ तद्वि, avariantin M. Both seem to be incorrect. (13) Dreads मदिनिजने. Koreads मैदिनितने. M reads पेदिनौनलम्‌ (14) M reads errancously aaa (15) 1) reads मदयत्‌. (16) M reads छक. {टश पटलः | 2०9 बहा पोटलिको? तैन गगनं तैन जारयेत्‌? | समे तु गगने जोणे बदस्ति्ठति सूतक: ॥ ९२ ॥ भस्राऽफुत्कारयुक्ञन९ धाम्यमानेन नश्यति' । काकविष्ठासमं रूपं TANTS जायते? ॥ ६३ ॥ हिगुशे गगने Me wel लोहानि संहरेत्‌ ॥ ६४ | पुनरन्यं प्रवश्यामि रसवन्धं सुदुलंभम्‌ ॥ ६५ wv? शिवदेहात्‌ ayer भ्रोषधो तुरसिंहनो'५ । लारयेद्रन्धकं सातु जारयेत्‌ सापि तालकम्‌)" nega काञ्चनं जारयेत्‌ सापि wee ary awa! | प्रबालं WTA सा तु"; गगनं द्रावयेत्‌ aa | (1) This is wanting in 1). (2) M reads az Maal, (3) भागं तं तेन लारयत्‌, avanantin D. M reads चारयत्‌ (3) 1) reads सम. (5) 1) has wa, which is not accurate, ((.) M has भात्क।रणात्‌ gaa, which is absurd. (7) T) reads मस्यति, K reads qrafa. (8) 1) reads जागयन्‌. \[ 7८219 सम जीगम्य. (¢) ‘This hemistich and the next are not found in 1). (10) K reads wiqu¥, M reads asiysit. (11) Wedo not find गन्धक सा तु 1) Kk. (2) # has मालधेत्‌ सा पटालकम्‌ The portion be ginning from this charana and ending in वच्च MAI सात्‌ iy not found in kK. (13) D has जारवग्यामि, which 19 an’ error of the scribe. (14) रसेन्द्रम्यापि aaa, a vanant in |), (15) D reads भवन्त्यासु, which seems to be wage. (1८) M reads तत ९०८ Taya वथ aad सा तु" मभ्मेसस्वं चः पातयेत्‌ it gon ( जारयेत्‌ स्यलोहानि सच्वान्यपि च पाचयेत्‌ । }8 हरोद्रोरसे न्यस्य" MAF तु वरानने। धान्यराशौ निधातब्यं ad तिष्ठति सूतकम्‌४ ॥ ९८ ॥ दिव्यौषध्या रसेनव, Ta: सुरवन्दित | ममेतु कनके MT दशकोटोखुः षैधयेत्‌ ॥ ge y पञ्चमे लक्कोटिसु° षड गुणे स्पशषेधकः10 | सप्तमे धुमवेधो स्यात्‌ WEA त्ववलोकतः11 | नवमे शब्द वेधो स्या'श्दत aE! न विद्यते ॥ ७० ॥ — ae es [1 [2 eg 7 । ॥ 1 [णी गी कि generar enter अ 1 wm -- ~ ~~ ~ ० ~ ~ ~~ = ~ — ~या नो 9 [9 क द ~~ म~न eee mien (1) 9a तुचातयरेत्‌ a तु, a variant in D, wherein षा 15 incor: rect. (2) D reads तु, (3) We have got this hemistich only in K, which we have printed within brackets. (4) इरटोरारमे Bq, avariantin K. इर्दितैरसमन्धन्य, a variant in M. (5) anfenfa सूतकः, avariantin 0. qafaxfa सूतकः, a variant in K. दुतं तिष्ठति सूतकम्‌, a variant in M. We have adopted the above after collating all the texts. (6) दिव्योषर्षिरसेनेव, a variant in M., (7) D reads cael qcafe?, which is grammatically incorrect. K reads रसदौ, which is also incorrect. M reads ca, (8) K has emayfz 4. M has दश्काटिनु. (9) K has weatfe बु. M has लचकाटौ त्‌. (ro) Dreads श्यात्‌ स॒ वेधयेत. (11) D reads wasifan:. M reads छ षलोकतः. (12) D has नवमे दशमे षैधो ख्यात्‌, which mars the metre 2070 the sense. (13) K reads दती हति, which is not correct, RTS Tee: | 2०८९. मन्ति पशवो मूढाः" कुलौषधिविवस्िताः? | दच्योषधिरसामाख्च नव fafa: प्रजायते ॥ ७१ ॥ तस्मात्‌ खभ्भप्रयतव्रेन ज्रातव्या तु Fates! ॥ ७२ ॥ दिष्यौषधो चतुःषष्टिः: कुलमध्ये व्यवस्थितऽ | गेव जानन्ति मूढास्ते देवमोरेन, मोहिताः ॥ ७३ ॥ अदिव्यालु warren? जायन्ते” गिरि्हरे ॥ ७४ ॥ ` SUKI रसे aa!) नेव वचं कदाचन» 4 een मियय मनया SE `यः ण > मजानयि-> = जान (अविन्दन ea -->+-- -- षीम य । "1 नां ~ ~~~ [रिपोर (1) D reads अमन्ति पश्यमे मुढा. K reads बमतौ पश्वो qn, where- in the first term is inc. (2) कुलौषधौविवजिताः, a variant in D. (3) D has वसौषधौ. K has atta. M has alefafe. (4) D reads erroneously sail वु कलोषधौः. K reads also incorrectly शरात- ary कलोषधौः. Mi reads sma तु aaiqy:, which is incorrect. (5) festadteqael, a variant in D and K, which is incorrect. M reads दिव्यीषधि aqsafe, which is 3150 incorrect. (6) K reads व्यवस्थितः, which 15 not correct M reads yaaa which 15 incor- rect, (7) नेव जावि मुढा मा, avariant in D. K reads नैव जानाति agra, which is grammatically incorrect. M reads wa जानसि भूढाखाम्‌ (8) D and K read erroneously faaarda, which ought to be faaarads. (9) D has अदौव्यास्तु बनौषध्या, which is grammatically incorrect. M has also an incorrect variant—~rfe- VY बशेष्डो. (10) D reads जायते, which is incorrect. (11) D has वकौषचौरसे सूत. aeasern fawlare, a variant in M. Both are incorrect. (12) K reads बैध, which is incorrect. नन wrcafa &. a variant in M. 27 a Qe cared waa च' वरारोहे वड्धिमध्ये a? तिष्ठति i *५॥ न्‌ Gilat मेव वासु मेव दरव्यं करोति सः किं तत्‌ द्रव्यं प्रकुव्वीत धम्यमानो न तिष्ठति ॥ ७६ i एते ate कटे et नेव तिष्ठति area’ | भ वेधं च शतादृ्ेः करोति स रसः प्रिये ॥ ७७ ॥ ares watery? विक्रोतं तन्तु काञ्चनम्‌ 1° ULAR? नेव TAIT तत्‌ प्रिये ॥ ८ ॥ TATA | निर्जलः, गतः सूतः कथं जोवं ददाति च | निर्जो वेन्‌ तु निर्जोवः कथं जोवति श्र | ७८ ॥ MATA उवाच 112 दिष्यौषध्या यदा'* दैवि रसेन्द्रो मूच्छितो'ऽ भवेत्‌ | (1) D reads wad 4 OM reads स vee. (2) M reads च. (3) This éloka is found only in M. (4) पश वा पकं दैवा, a variantin D, पण दाहे निकषे च, a variant in M. (5) नेव तिति काशनम्‌ , a variantin D. हेदने नेव काचन, a variant in M. (6) “Wis wanting in D. चशता is wanting in R. M reads fang, which 15 not correct, (7) D has an absurd reading w करोति UY: (8) M reads यावत्र वाब्दे. (9) This hemistich is not found in K. (10) D reads ateret, which is incorrect. (11) D reads favtam K reads watqel. (12) K reads चः. (13) This is wanting in M. (74) यदा is wanting in D. M reads ae, which is incorrect. (15) M reads मदिकै, which is grammatically incorrect, Wey, पटलः | २१९१ कालिकारहितः' सूतस्तदा भवति? पाव्वैति ॥ ८* ॥ परष्य हरते कालं कालिकारहितो रसः | अष्टानां चेव लोष्टानां मलं शमयति wary! ॥ ८१ oe महामू च्छगतं सूतं को वापि कथयेग्तम्‌ः । दिग्यौषध्या रसेनेव जायते नष्टचेतनः" ॥ ८२ ॥ पश्चभूतामकः सूतस्िष्ठत्येव, सदाशिवः ॥ ८१ I | gata प्रवच्यामि रसवन्धनमोखरि° । ८४ ॥ errata इतं वल ''ममेमव तु काञ्चनम्‌ । TANG! STH तद एकत्र बन्धयेत्‌" | ८५ ॥ मिशाचररसे जायं नरजोषैन'» जारयेत्‌ । जियो जज "भ-का योम हु न 99 क-म 0 क ana [भि भि (1) Kreads शालिकासदितः. M reads क्षालिकारडधितो देवि. (2) D has wey छलौवति. M has तचा भत्ति, which is incorrect. (3) M reads wie, which seems to be incorrect. (4) मलं ममयति गुकशाम्‌, a variant in D, which has no clecr sense. K reads नाशयति. M reads भम यने. (६) 7 reads बापौ, which is an error of the scribe. M reads कथगेदुतम्‌ , which is partly incorrect. (6) दिश्यौबधरपैनव, a variant in K. (7) K reads we@aq:, which is gram, ine. (8) Dreads fawaig, which is incorrect. (9) M reads रसबन्ध. mesic, (10०) K reads इति as, which ts incorrect. M reads पालेन, (11) Dreads awe, which has no clear sense. (12) wan बन्धयेत्‌ and त... wa बुधयेत्‌ + incomplete variantsin D and K respectively. तदमव eq, a variant in M. (13) K reads aceite, २१३ दरसाणशेवे तं सृतं मारयेद्द्रे गजारिदिव्यकौषधोः vce ॥ भितः स दसो येनः सोऽपि साक्षात्‌ सदाशिवः, ufaa तोलकं केन“ स्पशवेधो waa: ॥ ८७ ॥ VACUA गात्रस्य रसराज वेष्यतैः | प्रखेदादपि yaa? भटो लोहानि काञ्चनम्‌ ॥ र्ट | गक्तवषसदसराणिः स जोवैत्‌ साधकोत्तमः? | प्रजापतिः छष्णतेजाः° सषणशादन्नाति सूलकाम्‌)० i ce ॥ गजारिखशनारेवि' छापालेन च बध्यते" ॥ ८० ॥ वथवज्ञोर सेमव 18 भावितं गगनं प्रिये । जारयेदालुकायन्ब्रे खोटो भवति array! wee a यरी ea es el ee ee ee भीरी न = - oe sa _— ह) _ [अ "` oo => (८) D has arefage, which is unintelligible. K has aay, (2) Dand K read fearaytawt. M reads fea भौ्रधौ-, Both are incor- rect. (3) wfgettcaatty, a variant in D. weiq we catia, a variantin 1९. M reads सा रसः. All are gram. 11८, (4) D reads wea. K reads तोलक्षेकैन, Both are incorrect. (5) M reads VSUAY WT. (6) प्रखदात्तद्य qa, a variant in M. (7) Wer weewenf, a variant in D, wherein the middle term is incorrect. (8) Dreads नाव uz. (9) D has wets, K has aga: we Rar. (10) wurewifa arm, an incorrect variant in D. K has only wa, and wants four charanas next following. (ए) M reads ee. (12) wife नयन वध्यते, a variant in D, which is unintelligible. (13) M reads तौरक्ट्य। र सैनैव, (14) D reads Wey instead of mewary, K reads खोटे, which is not correct. इाद्श्रः परल्लः | Are मृतगोलकमाषेकं) ATTA Satrereny? । एकोकछलत्यः तु dad! ora’ दिनतवयम्‌ | Mia नागपत्राणिऽ TER लेपयेत्‌ । ९२ ॥ वेष्टयेशिकाख्था च तत्पिण्डं लेपयेत्‌ ततः । मारयेत्‌ पन्नगं देवि शक्रगोपनिभं? wig vee कषेकं तारपत्राणि मृतनागीन लेपयेत्‌ । हषिकास्था च तत्पत्रं ले पितं” बेष्टयेत्ततः ॥ < ४ i var faut देवि सिन्दूरारुण सन्निभम्‌ । 1: awaina तेनेव ead प्रदापयेत्‌ ॥ <५॥ जायते" कनकं दिव्यं देवाभरणभूुषणम्‌ ॥ ८६ | जि te Ae ie शजकक [ 1 00 ee ` । Se ) कि । [9 1 — — et ee त् ~ a क णक -चिेिनय, भे (1) Dreads मारिकं, K has मृतक्रमाषेक मासिक. M reads gx8- wya सूतं, All the texts seem to be inaccurate. (2) माषकं @a- “yea, a variant in D. K reads मासिक in lieu of qa, which is incorrect. M reads ईेमन)हकम्‌. (3) All the texts read रएकौ- wer, which is gram. 1716. (4) D reads तन्‌ ax. M reads aqet, which is incorrect. (5) D has तुगास्लैन. < reads erroneously maw. (6) wt च aaqnfa, a variant in [), M reads कषक for ata. (7) The portion from this charana upto the weay प्रदापवेत is not found in 70. K has &eazsfaaren. aazefsaifay, a variant in M. (8) Mreads शक्षहाभनिम, which is apparently an error of the scribe. (9) K reads sfawaen aq पज़ लेपयेत्‌. (10) K reads feuzrew, which seems to be incorrect, (11) The portion commencing from wae aequta and ending in efi is not found in M. (12) D reads ATTA, which 15 incorrect. ११४ cared aicqar वषहफला ग्रज्धियुक्ताः च areata | are चटन्लपर्णोति, शस्यते रसवन्धमे ॥ ८७ ॥ एकवोराकन्ट्रसे, मूकमुषाऽगतं रसम्‌ | धमुखा निलेवंबो' भक्षणाय प्रशस्यते । ८८ ॥ रककञ्किकन्द्‌ं तु, स्नोस्तन्येन तु पेषितम्‌* | ara” पृन्मेयोगन कुरते! रसव घमम्‌ ॥ ९८ ॥ हचिकापतिका'ण्वोजं नारो'ऽक्ोरसमन्वितम्‌ | waaay)! पूज्यवत्‌ सूतं भक्षणार्घाय वान्तिकः5 ॥ १०० ॥ eee (1) D has stivqar K has wit amr. (2) D reads qaqa. K reads यथौगुक्रा. (3) K reads qr, which is gram. ine. (4) Dreads चम्नलपणौ. K reads eqaqmifa. M reads weraasfe. It is very difficult to find out the proper term from all these texts. We have adopted the above text after referring to the meaning of these terms. (5) M reads कन्द्कल्वो (6) Both D and K read anya. [ 1 being pronounced a3 ग्ब. | (7) च मूग्बनिलंषद्धो, a variant in 0, भन्ग्रवाजिन्तोडद्गी, a variant in M. (8) D reads cwawemeg. K reads auf in place of wefe. M reads angie: were, which appears to be incorrect. (9) D has पाषिता, which is incorrect M reads @99%, which is not accuc-ate here. (10) Both D and K read qarat. (tr) M reads erroneously wife. (12) D has क्श्ज्ञापविक्षा. M has ठषौवपतका. (13) M reads क्षारि, which is evidently an error of the scribe. (14) K reads wry, (rs) D reads aif®. K reads मद पायै य वातिक. M reads वासिकः. All the texts ave incorrect, WISN, TEM: : २१५ वचकन्दं समादाय; रसमध्ये fafafate । THT YS द स्वा सप्तधा बहतां* नयेत्‌ । १०१॥ भक्षयेत्‌ नं रसं प्रान्नःः षरमासादमरो WAT ॥ १०२॥ लाङ्लोकन्दमादाय कर्कोटोकन्द्मेव च। रसं तन्मध्यगंऽ कत्वा खदयेखदयेत्‌ पनः ॥ 202 | ज्यते, नात सन्देहो रातररूोत्रानकलेन तु| शएकचञ्चगतं सूतं पुटयेचामयेत्ततः।० ॥ १०४ ॥ शतांशं Guarana! देहसिहिकरो भवैत्‌ । १०५॥ हंसपादोरसं'” सूतं गूककन्द] दरे सिपेत्‌13 | गजेन्द्रपुटनं' दद्यात्‌ ज्रियत); नात्र संशयः ॥ १०९॥ [कि 2 ए ए 7 ष 3 ष " 11) ) ता य (71) वज्कन्दं Barta, a variant in D. (2) 1) reads रसै wa. So also K. (3) D has गजेन्द्राणां. (4) D reads azerat, which ts incorrect. M reads wat. (5) wey va प्रातः, a variant inD. K reads weay दम ays. (6) D has ra तं मध्यम. (7) M reads am. (8) Both Dand M read aaa, which ts gram. inc. (9) Both Dand k read wa, which is not accurate here. (710) This charana and the next three charanas are not round in K. M reads अपतत. (11) M reads @w4q कल्ल, which has no clear sense (12) D has waqeca. (13) शककन्द्रसो भवेत्‌, avariantinD. M reads शकषकन्टोट्‌रे fedz. (14) D has aare पुटं, K has wRayza. (15) Both D and M read aa, which । । 14 Incorrect ३११ Tare’ इंसाष्धि' vagal च ava’ मष्येद्रसम्‌ । क्रौखपाटोदरे cer ततो, दद्यात्‌ पुट्रयम्‌ ॥ १५७ ॥ जियः नाव Geet AAG महारसः ॥ १०८ ॥ ठण्^व्योतिरिति ख्याता गृण दिष्धौषधो प्रिये | निशासु" प्रञ्वलेजित्यं नादि ख्धलति, पाव्यैति । तस्या मूले तु fafed at रक्षं भवेत्‌ प्रिये॥ १०९॥ तश्बूलरसगन्धाश्वे AGT TATA” । ward विलिप्तं तु waka पुटत्यात्‌"॥ ११० ॥ तन्भुलचुशंसं युको "ऽ रसराजः सुरेष्वरिः ५ । मातुलुङ्रसे BU Haag चरति aay ॥ eee i Poe ee GEE ee ee ee ` et Eg es, er EN ` 7 1 त कि । —_ eer कषम + ~+ = ^ ~ = += le ee णि क + = a (1) इम्तांप्रौ शकचंचुश्व, avariant 11 1). vaifw# wayyy, a variant in K. इमा श्कतुष्ड़ौ च, a variant in M, which is incorrect. (2) M reads gets, which is not unanimously correct. (3) M reads fant. (4) D 125 wrt) K has wra. (s) D reads erro- neously मृयते. This hemistich and the next four are not found in M. (6) Dreads ay, which is evidently an error of the scribe, (7) This hemistich and the next are not found in D. (8) K reads वलति. (9) D reads गन्धाभ. (10) K reads पेषिते, which is incor: rect, (rr) शएलपश्विलेपं तु, a variant in D, which is not correct. (12) Dreads yzaaq, which is not correct. (13) सं anquafer, a variant in D, which has no sense. K_ reads सलिप्ती, M reads eam, which 15 grammatically incorrect. (14) D has रसराजेश्ररेश्ररो, which is incorrect. M reads सुरेश्ररौ, which is also incorrect. (15) K reads taza. M reads cha, हारश्च. पटलः | ALS अधोचटों। प्रवश्यामि taaaracl? fia । एकमेवः भवेब्रालं तस्य रोम तु“ वेष्टनम्‌ ॥ ११२ et तस्याग्रे च भवेत्‌ पुष्यं age सचिभम्‌५ | तत्पवाणि च देवेशि शकपिष्छनिभानि च 1° ree Feuer चो रं सिन्दूरऽसत्रिभम्‌ ॥ cee जलं सवेकधुच्छिष्टं* तक्मादाय पाव्वेति । Quaq सम्बेलोश्ानि काञ्चनानि भवन्ति च ॥ ११४ | रषतालकतुथानिः० MEAT ASAT: | श्रातपे ज्ियतेः' तप्तो रसो दिव्यौषधोवलात्‌"१ ॥ ११५॥ वेधयेत्‌ स्त लोष्टानि लज्षांशेन वरानमे ॥ ११६ ॥14 (1) D has wete¥, which is unintelligible. K has अधोपरी, M has wiafz. (2) Mreads ceaaat, which 15 incorrect. (3) D reads एकसैव, which is incorrect. (4) D reads@aq K reads राम तु. M reads wa, (5) Dhas सत्रिभः. M_ has एक- तुष. (6) This hemistich and the next are wanting in D. ) M reads कूम सस्थान (8) K reads fawx, which is incorrect. (9) D has aq. Ko has ayfae, which is incorrect. M has जल- द्रव्यमधच्छिट. (10) रसताजुकतुख्यानि, a variant in D. रसतालक- qenfa, a variant in K. ससतालकत्लयाकष, a variant in M. (11) D reads मृतये which is incorrect. K reads qa, which is unintelli- gible, M reads मुयते, which is gram. 1706. (12) D has दौप्तीषधौ- वसात्‌ , which is not correct. (13) Meads सव. (14) After this loka we find in D—qy ta च 2afq &८., a portion of Faaaareq, which is described afterwards ; and in K—apfeadidafafd, which will be mentioned after चिक कल, We have adopted the text in M. 2§ २१४८ रसाशवै अथ रक्गसशोकस्पं' वच्यामि सुरसुन्दरि | सख होत्तोरेण शलस्य पवलेपं तु कारयेत्‌+ । ११७ ॥ atte aaa ga’ सप्तवारं वरानने । आव्तितं९ भवेद्‌यावल्लाम्बुनदसमप्रभम्‌ ॥ ११८ ५ (श्रथातसििलतेक्तेन पाचयेञ्च दिनत्रयम्‌ । तथा शस्य पत्राणि वेध्यं जाम्ब नदं भवेत्‌ |i)’ रसं THEA कुनटी गन्ध काभ्रकम्‌° | दरदश्चेव लोहानि awaits वेधयेत्‌"० ॥ ११९ ॥ (7) बुहिकस्पं प्रवदानि, a variant in 0. चष्टौकल्यं naanfa, a variant in K. अथ ta alae, a variant in धि. (2) D reads विखात च मुख दिने. K reads faana qrafea. (3) 1) has afemitg gag. M has afeqaa wae. (4) Wa लेपस्तु wea, an incorrect variant in 1). (5) Both K and M read तापयेत्‌ qa. (6) D reads ayaa. (7) We find this incongruous gloka in K only ; hence we have put it within brackets and have not numbered it. ($) रसगक्त महोसोर, an incorrect variant in D. K reads रक्तघ्रहिचीर. M reads «wafeaiz, which 15 apparently an error of the scribe. (9) 1) has कनटौगनखकाचकम्‌, M reads कूनटी instead of aay. (10) K reads मदयेत्‌ प्रद्रचयं, After this charana K has an incorrect and incomplete hemistich which is not found in any other MSS, The hemistich runs thus :--सदहसांश वेधयेत्तारं yaya, (tr) D hasan incomplete charana awit समादाय. M reads सह्ित्तौर. (12) निशाधं हमद भवेत्‌ ; a variant in D, which has not the following two hemistichs कमटौं &c, and अनेनव &c. fannie aeqq , a vari- ant in M, which also does not contain the above two hemistichs. BIST: पटलः । ३१९ कुनटी marge) wearers MEAT ॥ १२० ॥ अनेनेव प्रकारेण निशाद Fa शोधयेत्‌ । गुटिकाक्षत्य तेनेव? नागं विध्यतिः तत्क्षणात्‌ ॥ १२१॥ sara: खलपञ्िन्धा" दिव्योषध्या विधिं खण ॥१२२॥ पद्चिनोसदटभो पचः पुष्यरपि च तादशो । भङ्ग चेव' भवेत्‌ AMC रक्षवणे सुशोभनम्‌ ॥ १२१॥ WINS वामपादेन पश्येदहगनमण्डलम्‌° | पश्ये चः ACH YM! ग्रहनस्षतरमरछलम्‌ । लक्षयोजनतो"" रेवि सा न्या" खलपद्चिनो ॥ १२४ ॥ तस्याः'* पश्चाङ्मादाय शरगौरोसमन्वितम्‌ । मनःशिलातालयुक्षं मारिकेण समन्वितम्‌ ॥ १२५ a a ia (1) Kreads कनरौं गन्धकं sata, which seems to be partially in- correct. (2) Dreads afearan तेनेव. K reads afzermeartea. M reads पुरीक्षलयन्तु ava. All these texts are partly incorrect. (3) D reads @ufa, which ought to have been वेधयति, (4) D has प्रप्यान्धसा afar, an incomplete and incorrect charana. (5) पद्मिनी तु शमपञः, an incorrect reading inD. M reads प्मिनौसहशा पतैः. (6) M reads पञरपि च तादृशः, wherein the first term is tautological. (7) M reads wasfq +. (8) D_ reads प्राक्रम्य (9) पश्येदृष्व तु मर्डलम्‌, a variant in D. (10) 1) has eau, which has no sense. (11) Meads तार कालीक. (12) M has ल्तयेल्ागवता, which has no sense. (13) 1) reads सा गेयाय, whieh mars the metre, (14) Four hemistichs commencing from तस्याः are not found in M. २२० रसाशवै मदयेत्‌ aaa तु तेन VE वेधयेत्‌ | सष्सरांगेन cafq? विहः भवति काञ्चनम्‌ ॥ १२९ ॥ तस्याः पच्ाङ्मादाय पूर्व्बोक्षविधिना प्रिये । चारयेत्‌ सूतराजन्तुः मूकमूषा गतं? धमेत्‌ ॥ १२७ ॥ स्यते मूषिकामध्ये संकोचेन न संश्यः° | तेनव सब्यैलोष्टानि सहसान Fae ॥ १२८ ॥ प्रधातः1० संप्रवद्यामि कुमुदटिन्धाः' विधिं faa | frat काश्मोरिपाषाशेः"पूणिमायान्तु कारयेत्‌ ne REI तस्याः पञ्चाङ्गमादाय भावयेत्त मनःशिलाम्‌ | guts धारयित्वा तु भावयेत्‌ पुनः पुनः ॥ १३० | neg Ot re ree ~ ~> षि iT ote eR er a ne tt pare iene. ee gn a TCs == Ay ज A, (1) मानं गख च वैधयेत्‌, a variant in D. (2) Dreads साह- ain 2afa, thus destroying the metre, (3) Dreads सहिः, K reads शुध. (4) K has मूर only for this charana. (5) D reads मारयेत्‌. (6) M 1:45 qamay. (7) D has मूकं भूष्यागत. K has मुकमूगागतं. Both are incorrect. (8) M_ reads मृयते, which is gram. inc. (9) संकेतेन मयेन 4, a variant in D, the sense whereof is not clear, (10) The whole piece relating to agfet is not found in M. (11) Dreads agfeart, which is incorrect. (12) D reads asafcarma. (13) पूण्मियां कारयेत्‌ प्रिये, a variantin D. After this 51018 we find in D the follow- ing hemistich—agfefraeare we मभ्ये TH चिपेत्‌ ; and in K—eq- दायानि प्रशस्ता fern यथा नि ाकदाहिकसंति fe. These seem to be re- dundant. (14) K reads खापररे (a slang term.) SIZ: परल; | २२१ खर्परं द्रावितं नागं" तत्कल्केन युतं? कुर्‌ । काश्मोरद्रवतु्यं हिऽ जायते कनकं ध्रवम्‌ ae I चित्रकस्य यथा ग्रां“ कथयामि समासतः ॥ १३२ a चवक स््िविधो श्रयो रज्ञः aul रसायनेः | wat? व्याधिप्रशमने येष्ठो मध्यः कनोयसः° ॥ १३९ ॥ क्ष्णं tH faa? वापि हेमन्ते arate "बुधः । १२४॥ क्ष्णचित्रकसुत्याद्य'” गोभिर्नाघ्रातमोश्वरि18 | नन (1) खप्रसचिपे द्रवितं नागं, an absurd reading in D. (2) D reads सुतं, , which is incorrect. (3) wifagara zerqes fe, an absurd reading in D. | (4) Dreads यद्यःगृद्यां, wherein the first term 15 incorrect. This hemistich is not found in K. (६) M reads समानत, which is incorrect. (6) D reads गेवो. M reads विविधं चित्रको न्यः, wherein the first term is incorrect. (7) D and K read twa]. M reads a रत्री रसायनम्‌, wherein the mid- dle term is incorrect. (8) 0 reads wee, which is not correct, K reads y only. M reads y@ (without any suffix), which is gram. inc. (9) य्ठमध्यकनौयसः, a variantin D, teasatae:, a variant in K. यरमध्यत्‌ कगौयसम्‌, a variant in M. All are incorrect. (10) K reads वितं, which is erroneous. M reads erroneously ) Dreads उद्यत [< reads 3ya [correct form is BEA. (() भवे तत्तेगम्रवत, a variant in K, which is | artly incorrect. (7) M reads मकरन्द, which Seems 10 be incorrect. (3) D reads qafa चनैग्टहेत्‌, which 15 incompiete. M reads aa¥a, (८) M reads टत, (1) Dreads erroneously सजि्टाग्ितः. M reads afger- मिलितं. (11) Dhas देवद्‌.स्यमद्धीष्ष्यो. } has रैवतस्या ayia. Both are incorrect. (12) 1) reads वदामि M reads तत्वतः ( = 7M). (13) 1 '€पऽ वावृशमने. Ro TATU पौणमास्यां, walzai राहुग्रस्ते fearat | waar’ क्णपश्चम्यामिमां fafyagaty ॥ १८० ॥ टेवदालोफलंः देवि विण्ुक्रान्ता र सूतकम्‌ | मू च्छये इ. ययेत्‌ fai. we हेम करोति च ॥ १८२ ॥ देवदालोफलं मून-मोश्रोरस एव च It तोयेन मतं कलाः ay स्तम्भयति क्षणात्‌ ॥ १८२ ॥ श्नः परं प्रवद्याभिः खेतगुञ्ञाविधिं प्रिये ॥ १८२॥ कणपन्ने चतुद्ग्यामश्म्यां वाः सुराचिति। कपाले मृतिका न्यस्य सेचप्रेत्‌ सनलिलेनतु॥ १८४॥ वोजानि तितगु्राया. पुष्पयोगन वापयेत्‌)” | TUATHA मन्वे FAA संग्रहणं! तथा ॥ १८५ ॥ ॐ नमो भगवति waafa’? खेतपवैनवाभिनि'3 सन्म कायाि कुकुर अयतिहपे', नमो नमः खादा॥ न= न = ~~ -- ~ -~---++~-~ - ee eee --- i a ee eS em a (x) K reads gtfraier (2) D reads erroneously अधा. (3) Khas 212 qa". M has 2aaralae Both are incorrect. (4) This hemistich 1s not found in M. (६) Kread, aia mar M reads wa, which is incorrect. (6) D reads भाग्यं gaaa. M reads aa, (7) अथातः aswerfa, 0 variantin K. (8) D and M have च, which is not p-opex. (५) D has faaagra, which seems to be incorrect, (ro) पुचधगे त चापात्‌, avariant in D, K reads 904.7 तु. (11) M reads erroneously मग्र? तधा, (12) D and K read wanamt 2aag". (13) 0 123 aaqaa १।सिनि. | (14) K reads प्रतिहते, which appears to be an error of the scribe. दटशः टलः 1 ६११ परमेन मतुना परोक्षा fafawafa area | WMA तधा व्ली मन्रपूतेन रयेत्‌ ॥ १८६ I शगु तु daw मूषामध्ये तु संखितम्‌३ | विपश्चपलसंख्यं at कर्षादैसितगुख्नयाः ॥ १८७ ॥ Bena WAN तस्य गन्धविवख्ितम्‌ | ब्रह्मरोति' समायु गु श्चं सहं कतः | देवानां भूषणं देवि जायत हेम शोभनम्‌? ॥ १८८ ॥ ॥ इत्योषधिक्रिया wu? चन्द्रोदकेनण 2ifa वश्यामि)' रसबग्नम्‌ ॥ १८९ ॥ WRIA पूणमास्यां दृष्टा"? परेन्दु मण्डलम्‌ | t nee ne a, PN ee ~~~ wt re ee eee --- rr ५ -~------- भान जो ~क === ० ७७गोण्यिोगोेि "जयया, (1) This sloka is not found in D and M. (2) K reads gy’ wea # reads श्र शष्कः, which 15 incorrect, (3) KK reads मूम्बामध्ये, [which = मूप्रामष्ट.] D reads मख्िताम, which is gam inc. (4) विप पल्मद्य.ता, a variant in 0. fsceaqmat तु, a variant in K. faqe- WHAay, a variant in M. We have adopted the above reading after collating all the texts. (5) Doha. ewa}fy faaargar, K has was सितगु कय. M has waty faqga, which is Incomplete. (6) M reads भवेम. (`) Dreads ब्रह्मराति, which is evidently am error of the scribe, K reads axavat. (९) M reads aan, which creates a tautology, (9) This is not found in Dand M. (1०) After qqifafy we find in M कत्तरोरसवन्धन, but in 1) and K wazafafy. Hence we place the latter fizst. (17) D reads aaa. (12) D reads दषा. K reads इष्टा. Both are incorrect. RAR caTua निगच्छन्ति मर्दी भिचा चन्द्रतोयान्यनेकधा ॥ १८० ॥ कानिचिन्मृलिवणोनिः रसेन लवणानि तुः । कानिचिच्चन्द्रतुल्थानि व्योमभासानि, कानिचित्‌ । चन्टरत्हय।भिवर्हरन्‌ः Marq तत्लयेण तुऽ ॥ १९१ tt दृष्टाः चद्दरोदकं मन्तो पौणमास्यां विररेषतः१। निगच्छति'० महां भित्वा चन्द्रहठदया faata ॥१९२॥17 सेववन्धं Gtr? Har देवमभ्यच्य'3 शङ्करम्‌ । यतु श्यां च * तत्तेत्रं पूजयित्वा! ऽ विचक्षणः | अष्टोरात्ोोषितो yar बलिं aa निवेदयेत्‌ ॥ १८३ i [भभ ए 2 (ष re क का [+ पणे (1) D reads erroneously चन्द्रौ. (2) Dhas कानिच्श्ितकावग्रानि, which mars the metre. K has anafear र्व्गामि. which is not proper here. (3) D reads च. (4) Dreads alawetfa, which is unintelligible. (s) wgagnfaasa, a variant in D. K_ reads weoeifargy. Both the readings are incorrect. (6) D has न्तौ-तताम्‌ चयेन तु, wherein the second term is incorrect. K reads waa. The above-mentioned Slokas commencing from e@#lzay @afa &c. and ending in aqwaq तृ are not found in M. (7) D reads eet. K reads get. None of them is correct. (8) K has afa, which 15 incorrect, (9) K reads qifwaat. M reads naam. After this we find in D the following hemistich—qsaq aq करव्यं yiwaret naey:, which we have rejected. (10) D reads निगच्छत्‌. M reads faxafa. None is correct. (1s) This hemistich is not found in K. (12) M reads वदा. (13) Dreads 29qa च. M_ has Sane यततः, an incomplete charana. (14) M reads q. (15) We find in M a redundant Jetter च after yxfaat. ददशः पटलः | २१९ पू॑मास्यांः च रात्रौ च गत्वा तस्व समीपतः | WRIA तु Hw? wagqa सुमन्ितम्‌^ | भालोष्य मधुसपिभ्यां fren’ समाहितः ॥ १९४ | पोतमाव्ेण तेनेव seat मवति तत्छशात्‌९ । शन्द्रोदये ततो दृष्टेः चोरं तस्य तु दापयेत्‌ | सप्तरा्रप्रयोगशः चन्द्रवत्रिम॑लोऽ भवेत्‌ । १९५॥ एकविं शतिरारेणः० जोषेदट्‌" ्रह्मदिनतयम्‌ | एकमासःप्रयोगीण ब्रह्मायुः TAIT? ॥ १९६ ॥ चन्द्रोदकफेन गगनं रसं हेम च", BEAT | मूषा .मध्यगतं रातं तत्छषणाहुटिका भवेत्‌ ॥ १८७ | दोण भन त काना नाना जानन fs an > जयाय क~ ee ern eee oe = (1) M reads पौणमा. (2) गत्दात॒ त्षमीपतः, a variant in K. (3) Dreads भयाद (4) K reads समंवितं. (5) 1) reads fat तु. M reads fafa. Both are gram. incorrect, (6) सूत वन्नाति aque, a variant in D. (7) चन्द्रोदयेन ते ge, a variant in D. M reads aaifesa, which is gram. inc. (8) M reads अधमा प्रयंभेण. (9) M reads fata भवेत्‌, which is not gram. correct. (10) srafanfeeity, a variant in D, which has no clear sense. एकविंश्चतिग्रारेण, a variant in K, (11) K reads a, which is inaccurate here. (12) D reads weary. (13) UB युायते नरः, a variant in D, wherein the first term is incorrect, K reads wenqaixa नरः, wherein the middle term is gram. incorrect. (14) Both Dand K read दमं च; [but the word is usually spelt as Vaz] (15) K reads मृष्ठा (= मूषा). 30 228 रसाणखवे भयं च' सशमाभेण ATS वेधयेत्‌ ॥ १९८ | तद्रसेन रशं भाव्यं TAY समजारितम्‌ | चतुःषट्टाशतः पिण्ड“ faye तुः सहस्रकम्‌ ॥ eee ॥ दशसंकलिकाऽबद्ं FATA रसं नरः; | faareafed वक्त WaT Meat AAS ॥ २०० ॥ ॐ नमो इद्राय दंष्रोकटायः fawarara’® feat रख wa विदिशां ca ca oat पित्रापयतिः हु" फट्‌ खाहा ॥ ॥ इति दिग्बन्धनमन्ः2" | ॐ नमो भगवते रुद्राय विशूलदस्ताय 3 असृतोडवाय५ TH र्षु फट्‌ खाद ॥ ॥ इति पानमन्वः'5 ॥ अथातः UIT कत्तरोरसबन्धनम्‌)९ ॥ २०१ ॥ 0 ni ER पिं Oe es crea iP Beate कणिका 0 == = SE वीयि १ EE gp Ab eee (1) Mreadswaq. [Here wa refers to रसः | (2) M reads स्तोहान्टौ, (3) Dreads तद्रस तु. M reads aa सन्तु, which 15 incor- rect, (4) ‘aq:veraat पिण्डे, 971 incorrect variant in D and M. K reads पिंड, (६) 7 1205 हिगुखं तु. (6) M has enagfaq, which is incorrect. (7) D reads रसै ततः, K reads v@aq. M reads मं संशयः. (8) K has वाश्यत. M has ठजत्‌, which is gram. Incorrect. (9) 2 7६१05 @yeera, which is incorrect. (10) M reads fazqrara, which is gram. incorrect. (77) M has ज्ञाप यति, (12) M reads दिम्ब्मग्वः. (13) M reads yerwera. (14) K reads अमतौहव. (15) M reads परममग्वः. This पानमम्ब is not found in D. (16) Breads कत्तरिरसवंधनं. waa दन्धनम्‌, a variant in 0, which is incorrect ; since it states afterwards qedicg. CTEM, पटलः | २९१५ असुराणां समायोग क्रोधाविष्टेन चेतसा | सुदशनं मष्टाचक्रंः प्रेरितं सुरप्ररिणा ॥ २०२ ॥ भालपट्ात्ततस्त ख्यः निपेतुः" सखेदविन्दवः | ते भूमो पतिता दिव्याः, wera: कत्तंरोरसः6 ॥२०३॥ ward स्थापितं aa’ विष्णुना च सुदशनम्‌ | चक्रतुस्यं अ्रमत्ये तदायुधानि निक्न्तति° ॥ २०४ ॥ कुरी गजितं'० नादं wat ज्वालां '' विसुश्चति । HAG टष्टिमावेण'” तथान्या" शबष्दकत्त॑रो । roy # TATRA Ga HU YARRA | ke जोक = पिन नकः ^ es eh et ea a te ne ee i न्कनाणककिनका pr (1) सुदशनमषाचक्र, a variant in M. (2) D reads सुरर्ब्फिम्‌, which is incorrect. B and K read qraftq, which is also incorrect. (3) भाखलपदततन्तम्य, a variant in B, which is partly incorrect. कलाल पट तेव, a variant in D, which conveys no idea at all. wrragaee, an incomplete charana in K, (4) M reads जियः. (६) Dand K read aan. (6) Bhas asa कत्तरेरसः, which is incorrect. सश्नातात्‌ धात्तरोरसः, a variant in D, whereia the first term is incorrect. कत्तरौरस- बन्धनम्‌, a variant in K, (7) Dreads aa. (8) B, DandK read waa. (0) तदा मुख भिक्त तति", an incorrect variant in D. K has सव्वगुहनिक्ञननम्‌, (10) B and K read asa. D reads errone- ously aw. (11) B reads wa sara, which is incorrect. D reads धूमवालां, which ts incorrect. M reads a¥isqat. (712) ए reads क्तरि, which is incorrect. K reads Zelaizy, which is incorrect. M reads geaizy. (13) M reads तथान्य, which seems to be incorrect. (14) This charapa and the next one are not foundin D. K reads arm, which appears {0 be incorrect. २१६ रसाणषे सा'ज्वालाकत्तंरो चेव aise? क्षरो । २०६ ॥ लोकानां तु हितार्थाय घोरशक्तिव्यवख्िताः | रसरूपा महाघोरा ्रसिहदानां तु ेदिनो+ ॥ २०७ ॥ तस्याः Aa यदा गच्छत्‌ भरघोरासखं जपेत्तदाः | पनर्धौरं न्यसेत्तत्र ware विन्यसेदुधःऽ ॥ २०८ ॥ भनुलोमविलोभेन देषेऽपिष्ठाप्यः कनत्तरोम्‌ | मुद्रया Barat qo भरघोराखेण योजिताम्‌"" ॥ २०८ ॥ दोपेनाराधयेत्तां तु" स्म्भयेशुपनेन चऽ । (1) D reads ©. (2) Breads qqeuita, which is incorrect. D and M read afwaite, which seems to be incorrect. (3) B reads घोर शक्तिः. 1) reads aenfa (without विस्म). Both are incorrect. (4) D reads ददन. (६) Breads तद्य qa, which 15 incorrect. Wea Ya यथा Ae, 2 variant in M, which 15 partly incorrect. (6) Zutia तद्‌। जवेत्‌, a variant in D. गोश तदा Haq, 2 variant in K. M reads लपेत्त।, which is partly incorrect. (7) Dreads वुनघोरां, (8) aque विध्यसेदृवुधः, a variant in D, which is partly incorrect. (9) २६ ayfwerg, an incorrect reuding in D (10) D has Aza qzaaa, which has no sense. K has सुद्रया सुद्रव्रनं तु+ whicn is partly correct. (11) M reads योजितः. (12) B reads सिर, which is incorrect. Aaa cat q, a variant in D. M reads ala. (13) D and K read q instead of च. B reads सन्महो पनेन q. M reads संभवो पनेन च. We suppose that, “qa 15 the proper word here , for in worshipping a deity दौप and पृष are neccssary. इादशः पटलः । २३७ विष्टा सुद्रया तां तु खानयोगं नियोजयेत्‌? ॥ २१० | कञ्चुको तु शिला क्रान्ताः कुमारो ववकन्दकम्‌+ | Afra wat मूतः तिलकः सम्धैव्यक्तत्‌९॥ २१९१४ mara: संप्रवश्यामि विषोदःरसवन्नम्‌ ॥ 222 | विषोदकं विषसमं तवश तोद कम्‌? | सितपोतादिवणंच्छं तच्च देवि रमोत्तमम्‌ ॥ २१३ ॥ तत्र गत्वा वनोदेथे'” स्मरेद्ठोरसहसख कम्‌! ' | केशाः faa: स्पुटन्यस्मिन्‌ धाम) ऽच्छाया न टृश्यते॥२१४॥ (1) B reads निष्ठरा. K ready जिष्टवा. + reads जिपुरा. (2) wiagiqa योजयेत्‌, a variantin D. K has an incomplete charana स्था योजगेत, (3) Breads कु सुकरे, whick ts incorrect. M reads afer Wal. (1) D reads कचकन्द्कम्‌. (5) योषिद्रक्र तु diva, a vari- antin B, योषिद्रक्रश्न्द्रदक, a variant in M. (6) In B we hav: this absurd reading-—aem मवधपे दैवो Sueiwaaigia रसवंधनं, Here ends the 12th Patiala of the MS, .B. व्याख्या स्याद्रमवन्धकम्‌, a variant in M. (7) D reads fastaze वन्धनम्‌, which seems to be incorrect, K reads विषीदकरसवन्धनम्‌, wherein क्ष is redundant. (8) This hemistich is not found in M. (0) सौसयानादिवशे्यं, an incorrect variant in D. K reads qaifq, which is incorrect. (10) D reads तवो टश, + reads qaj@a, which is incorrect, M reads मवैदुशै, which is also incorrect. (11) छाग aia सहस्रकं, avariant inD, ag ससक, an incorrect variant in Kk. (12) 1) reads केशाः चिप्र, K reads कोणाः few: egzefa, which is incorrect, M reads कोचसिप्राक्‌ eizafarq, which is also incorrect. (13) Af reads नाव. ) Ve २३८ रसाणव aay गोलकाकारं' ्तच्चेव विसपति । गन्धकस्य SUK? लवणाश्डद्च जायतेऽ ॥२१५॥ Nal पालाशपतेण' कट कालावुकेः fate । विषोदकं गन्धकं च हरवोजश्च AMAA ॥ २११ ॥ श्रजाक्षोरेण पिष्टा तुऽ शखवपत्राणि लेपयेत्‌ । तत्‌ yea च देवेशि सिन्दूरारुणसत्रिभम्‌ | शतां नव ३१९ सन्बेलोहानि वेधयेत्‌?० ॥ २१७ ॥ saa विधिना देवि नागः" सिन्दूरतां व्रजेत्‌" । सहस्रांशेन awd’? तारं वेधं प्रदापयेत्‌? + ॥ २१८ | ~~ wow wee ee ey ieee wee me ~ — ee ee ~> ~~ Pe ens pay a । ०) [रीं म॑ ~ क छ शा ~ me oe ill (1) D has गोपालक्राकार, which is absurd. M has गौलकार, which 15 incorrect. (2) Dreads हरेह ध, which 15 an error of the scribe. (3) लवशान्न Had, an incomplete ४411411 11 1). सवण. ..मलायते, an in- complete variant in K. लवण कलिलायते, a variantin क. [सवणा + रसश्च, लवणा = AIT. | (4) माला पाटलाशपचण, a variant in D, which is not intelligible. तत्‌ mar HAAG, a variantin M. (5) D reads @2HIMiGH, which seems to be incorrect. + reads कट्‌ कालादुकै. (6) wart गास्प्यात्त, avanant in TD, which is unintelligible. M reads भजतत रेण. (7) Dreads प्रा्राणि, which 15 incorrect. (8) D reads तत्‌ पुटेना्य. K reads aq पुटेनव. (0) शतेन q faa सवे, 2 variant in D. M reads भताशेन तु. (10) लं।हानि वेधवदृध्रवम्‌, a variant in [). (11) M reads नाग, (12) K reads fawrat. M reads हनत्‌. Both are incorrect. (13) M reads तस्येव, (14) aad प्रजापय्रत्‌, an incorrect variantin D. K reads तारे M reads ATTY. इ{ट्शः asa: | २२८ रङ्गं पोतं" तधा क्षष्णसमुत्तरो्तरकाथक्लत्‌ ॥ २६८ A विपलं कान्तपातरे वाः पातरेऽलादुममेऽपि वाऽ | WAT FAA Tas! पालाभे3े्टयेददहिःः ॥ २२० | स्थापयेहान्यराशो तुऽ दिवसानेकविंशतिम्‌" । मदिषो्ोरमध्ये तु विन्दुभेकन्तु साधयेत्‌० ॥ २२१ ॥ पायसं भक्षये यसु" मध्वाज्येन तु संयुतम्‌) ' । यावशुणपलं'? देवि जोवेत्तचिन्दुसंख्ययाःऽ ॥ २२२ | लाङ्गलो weyay सिन्दूरं! रजनोहयम्‌ । (1) M reads tafqa, which is absurd. (2) D and K read विफला. M reads क्ान्तपात्म. (3) पाव लाम्बमय तथा, a variant in D. K reads erroneously यवोलःवु मये तया, (4) Dreads मन्वं.. M reads पात्र, which is incorrect. (5) qa gwjefe:, an incorrect variant in 0. M reads qeiticy 2e94, which has no clear sense. (6) Mreads yaya q. (7) feaardafanfa:, an incorrect variant in KK. M reads विशति, which is incorrect. -, (8) D'reads ayy. (9) Dreads पाचयेत्‌, (10) भरवद्यस्तु स प्रयः, a variantin M. (11) पर्षान समायुतम्‌, avariantin D. यवे..-यान्यसतयुत, an incomplete reading in K, (12) D reads यावच्च णं पल, which is not correct. (13) यावद्विन्दोख्च सख्यया, a variantin D. यावषहिदसंखाया, a variant in K. which is unintelligible. ataaafaredera,, a variantin M, which is part'y correct. (14) D and M read qyuag, which is not correct. (15) Kreads feu. २४० रमाखवे aoe च et च॑" award च मारकम्‌? | सवोजं सूत कञ्चेव विषतोयेन मरितम्‌^ | विषतोयेन Fatal’ सप्तवारां चऽ भावयेत्‌ ॥ २२३ | श्रधवा भावयेत्‌ तन्तु यावजच्ुणं त्‌ तद्वेत्‌ । तेन नागं प्रतोवाप्यऽ षोडशं न> संभवेत्‌ ॥ २२४ ॥ wre ayaa a? विवारम पिः" भावयेत्‌ । ua परिहरेत्तस्य अङ्व्याधिकरं परम्‌ ॥२२५॥ स्थापय ब्रागसिन्दूरं '* पात्रेऽलावुमगरे ततः । (1) मेषश्ङ् WWF 4, a variantin 0. मेषश्ङ्ग च WEY 4, a variant in K. RaNfea भड़सर, a variantin M. (2) K has an incomplete charana —an अ..-च माग्कम्‌. M has awa मारकम्‌. (3) 1) reads मुवौजं. (4) विषतो विमःटत, 2 variant in D. M = reads मदयत्‌. (5) K reads erroneously मेधा. M also reads incorrectly मेषावि, (6) All the texts read सप्तव्ाराणि, which is gram, inc, (7) DandM read त 4, which 15 not correct, (8) am वा प्रतिवाकय, on incorrect and incomplete charana in D. K and M read प्रतिकराप्य which destroys the metre. (0) Khas a}eoig...@aaq, which 15 both incorrect ९ { ध . and incomplete. (19) मूतं विमद्य मन्धानि, avariantin 0. age aq...4, an incomplete variant in K. सूष्रास्ते वैगयन्या च, an incorrect variant in M. (11) 1 reads चार त्‌, which ts an error of the scribe. k has fafa वाराणि, M has aifa arafa. Both are incorrect. (12) K reads arafazt. M has an incomplete charana wrq4... (13) पाच aiguey च, a variant in 0. पादलावम षु च, 2 variant in K. Mi has an incomplete charana --मवमवे ततः. STS: परल्लः | २४१ aay तु शतांशेन तारतास्राणि तेधयेत्‌ ॥ २२६ ॥ विषपानोयमादाय' यागौ? वत्तितं शुभम्‌ | fafaa® aa vasa तारं भवति शोभनम्‌ ॥ २२७ ॥ विषपानोयमादाय ufate रसोत्तमे । कुनटो-गन्धपाषाण-विषट्ुश-लाङ्गलिः । नष्ट पिष्टोक्षतं खल्ले तारपज्राणि लेपयेत्‌ | Va गतं भातं निर्वोजंऽ कनकं भेत्‌ a २२८ ॥ ॥ ॐ खोनोलक रठाय ठठः° ॥ भ्रस्यायुतं जपेत्‌"० ॥ ॥ इति विषोट कग्रहणमन्ः' i [विषटठणविधिं वच्छे समाहितमनाः णु । २२९ ॥"2 ~ ~ ~ जन ee ee ee i न (1) This hemistich and the next five are not found in M. (2) D reads यावागे. K reads gaat. [aaratshould be यवाग्बाम्‌,] (3) 1 reads fafaa. K reads fafaai. Both are incorrect. (4) D reads aufsa. K reads वङ्गो. (5) M reads लाङ्गलौ. (6) D reads aefqend खल्वे, (7) M reads अम्मय, which 15 incorrect. (8) D reads नजौ व, which is not correct. (9) D has ॐ atq- Sarg ठठः. M has ॐ भ #f गौलकण्डाय ठठः. (19) D has we प्रयुतं जपेत्‌. K has श्रस्यायुतं लपतः. M has wa मम्वस्यायुतं जपं, which is incorrect. (x1) विषीदकाग्रहणनमम्त, a variant in D. अयं विषोदक..-इनमम्वः;, a variant in K. षदं विषग्रहणमग्वम्‌, a variant in M. (12) This fayaafafe is not found in M. [[t seems to be an interpolation ; since it is not proper to resume shafafm#ar in the section of ezafmat.] 31 २४२ गमागव गन्धमाक्तौकदरदं' Hara? रससग्रुतम्‌ । विषढ णऽसम्नायुक्लं मातुलुङ्गाग्ल^मदितम्‌ ॥ २२० ॥ एतत्‌ कल्कं पलमात्रं: चोषध्या लेपनं कुर्‌ । नियासे^ तु पुटं ङुर््याचिवारं हेम शोभनम्‌"॥ २२१ ॥ |` सच््ोवनोऽजलस्याधथ विधिं वच्यामि पार्वति ॥ २२२ | शक्रणाराधितो Sf wre! grated | दानवानां हिताधांय सूतानां टेवसङ्कगरे ॥ २२३ ॥ मया संजोवनो faa दत्ता चोदकरूपिणो? | तया संजोविता eat? ये मृता देवसङ्करे' ॥ २२४ ॥ का os a ey oe ——- — (1) गन्धमाचिपरदरदट, a variant in D, wherein the middle term 1 incorrect. (2) D reads Fay. K reads कृनधा, Both of these texts are incorrect, (3) 1) reads fagag. (3) Koreads मातु लिंगाख्न. (5) Dreads कन्कतनलेमात्र . K reads एतत्‌कन्क र. . माच. which is incomplete. (6) K reads faa. (7) 1) reads Gamu7a. (8) This fayaafafe ought to have been placed alter Waaarfafy, 1.6, after the sloka 188. But as ali the texts except M placed it here, we are compelled to follow them only putting it within brackets. (५) D reads erroneously संचिनौ. M reads सजौतिनौ. After the end of this विधि and before the commencement of उण्णोद्‌कविधि we find in K— सजोौव गजनल-कस्पः and not मजौवनीन्रलविधिः. (19) Dreads योगर (11) मायासजौविनीं विद्यं, a variantin 0. M reads सन्नौविनौ. (12) D reads Sewage. K reads वचोदारस्प्रिणी. M reads बोधकम्पिणी (13) तया amfaat द्या, an incorrect variant in D. तथा सन्नोता Zan, an incorrect variant in M. (14) M reads @rgwxa, which seems to be incorrect Ried, AZ | 282 fafa मचलोकै a सम्यक्‌ तेः कथयाम्यम्‌ ॥२२५॥ afd मद्यं महापुणाऽ पविता दस्िणापध+ | नदो गोदावरो नाम प्रसिहा areal यथाः ॥ २३६ ॥ efat च तटे तस्याः कदलोनगरं परम्‌; । तस्य द्तिणतः शलः सञ्भलोकैषु faze ॥ २१७ ॥ नारा क्ष्णगिरिेति, दश्यते सन्यमङ्ग ले | सुप्रसिद्ाम्बिका नाम ग्राम'"स्तस्यास्ति सब्रिधौ ॥ २२८ | तत्राप्युदक' ' मालोक्य परोच्येत"” सुराचिते ५ २२९ ॥ Weal शुष्कवंशं तु3 स्तिपत्तोयस्य मध्यतः | जायते इरितं खिग्ध'“महोराेण निशितम्‌; | (1) निजिला मत्यसीके सा, 2 variant in D, which is incorrect, (2) D reads मन्यक्तां, which 15 incorrect. (3) D has an incorrect read- Ing -—ATS yu. (4) D reads efaaraa, which 15 incorrect, (६) D has यया, which is not correct. (6) M_ reads aur. (7) कटलीवनणंकरम्‌, a variant in 0. K reads at, M reads उतुपलौभमरं परम्‌. (8) PD has way गोरौख्च ति, which is incorrect. (9) D reads मवमङ्लम्‌. K reads सवमंगलः. (ro) This word is wanting in 1D. (11) Dreads agraza, which 15 not accurate. (12) M. has an incomplete reading—qveta. (13) M reads gaye, which is not appropriate here. M reads ग्रहौत्वा, which 15 not univer- sally correct. (14) Koreads इरिर्तज्तिगः. (15) मषहोराचोसिश्ित, an incorrect variant in 1). 1 reads fafaa. The term is ससिक्तं and not fafaa, though the latter is proper here ४६४ दगाणवे TIARA दश्यते TUATHA? ॥ २४० ॥ वलिपुष्योपहारेणऽ ततो Sal! समश्चयेत्‌ | सेत्राधिपं गणेशश्च चण्डयोगोणखरं तथाः ॥ २४१ ॥ तस्य मन्त प्रवच्यामि fay लोकेषु दुलभम्‌ ॥ २४९ Il? ॥ ॐ चण्डाय पिनाकिने शूलहस्ताय ॐ दिशां बन्धय विदिशां बन्धय ठट: ॥ तिलां्च तण्डलांखेव° मन्त्रेणानेन सषपान्‌ । सप्ताभिमन्वितान्‌' Mat साधको feg नि्तिपेत्‌''॥२४२॥ कटुकालावुक्े तोयं" ward समाहितः) । ee eel rT a LT = == i ~ ` - = (1) भवशंर्करपवाणि, a variant in 0, which has no clear sense. भवत्यकुरपकाशणि, 2 variant 1) K. (2) Dand K read सुमनोडरम्‌. (3) Dreads पृजोपड्ारेश. K reads yutayita. (4) Dhas टवं, whereas all other texts have 2af. (5) चन्द्र योगौश्रौ वथा, a variant in D. det योगौगकेलथा, a variant in K. Both are incorrect. चण्डु- योगिगणः ay, a variant in M. (6) This hemistich is not found in D and M, (7) Dreads ag. M reads चन्द्र, which 15 incor- rect. (8) Dand K read ayz, which is not correct. The re- maining portion 1s not found in M. (9) Mreads weary ae. (10) All the texts read अरनिमंवितं; but as the nouns (तिल, तष्डल & सषप) are all in masculine gender, we ought to have the adjective sfwafea- तान्‌. (11) K reads fa:fatq. M reads विचिपैत्‌, (12) कटु कालान्बुतोवे, avariantin 0. azfaargata, 2 variant 7) M, The sense of these texts is not clear. (13) D has क्षतरच्तालसमोहतः, K has ware: सुसमाहितः, M has क्ञतराचम॒माहितन्‌. All the texts seem’ to be incorrect. Siem, Tee: | ९६४५ Real तत्प्रयत्रन' निजस्यानं समाश्रयेत्‌ ॥ २४४ | ॥ ॐ नमोऽगृतऽमतरूपिणिः अतं मेः कुरु कुरु एवं रुद्र ब्रान्नापयति' साहा ॥ सप्राभिमन्बितं क्त्वः मन्त्रेणानेन तज्जलम्‌ । दिनमेकं तथा सूतं खणमाषदयान्वितम्‌९ | मयेन तोयेन fara’ विचक्षणः ॥ २४५ ॥ एकविंशतिराण, क्लोराहारोऽथ waa.) | जोवेत्‌ कल्ायुतं साग्रं” कामरूपो महावलः ॥ २४१ ॥ योजनानां!" शतं गत्वा पुनरेव? निवत्ते | अवध्यः MIYATA खच्छाचारः3 स खेचरः ॥ २४७ ॥ कनकं पारदं व्योम TARA योजयेत्‌ | महयेन्तेन तोयेन सप्तवारं तु खेदथेत्‌?* ॥ २४८ | [ 1 ष gt ete प्‌ ध शव i य ए ~ -*~-~- "~ ~~~ च (1) संगत्वा तत्‌ nada, a variantin D. Mreads aeter. (2) I reads इपिणौ, which is gram. incorrect. K reads afafu. Mhas नमो wafecalqay, which 15 Incorrert, (3) मै 15 not foundin D. M reads Sat. (4) 1) reads incorrectly ezrearrqafa. M reads इद्र क्रापयति (६) 1) reads मल्लम्‌, which is an error of the scribe, (6) खण araeafeaq, a variant in 1), wherein the second term 15 incorrect. K reads @w माषषर्या चत. (7) 1 1९205 तं तु. K reads ufaa तु, which seems to be incorrect, (8) M reads wa तु. (9) D has dteera प्रयब्रत', K has चौराहारो प्रयवः. Both are partly incor- rect, (10) M reads सोम्यः. (11) M reads योश्ननानि, (12) D reads yatta. (13) K reads erroneously aia. M reads सच्छा IT. (14) Bale खदवर्तत्‌, a variant in M २४६ TATUT स रमः सम्बेलोष्टानि weata तु वेधयेत्‌" | २.४९ | Waal तं रसं दिव्यं मधुना सदह भक्षयेत्‌? | मासमाप्रयोगेणः जोवेग्रह्मदिनायुतम्‌* ॥ २५० ॥ तस्य मू्रमलखेदःः ye भवति काञ्चनम्‌ ॥ aye faata® तोयमादाय अञ्जलिः fret पिबेत्‌ | पोतमावे HAR ATR स्यात्‌ प्रहरत्रयात्‌^ ॥ २५२ ॥ एकविं शदिनान्येवं° ज्तोराष्ारो भवेत्ततः | अष्टवषाछतिः प्राज्न” कामरूपो महाबलः ॥ २५३ ॥11 पश्यच्छद्र मों सन्धां" सप्त ऽपातालसंयुताम्‌ | अवध्यो टेवदेत्यानां'“ HUTT प्रजायते ॥ २५४ ॥ [0 0 रि रि, , ए 1 हि 1 I ee a ore - ---- ---- ee: (1) Gere सुवेधधरेत्‌, an incorrect reading in D. (2) Mhas this hemistich in an irregular manner-—a@ रस दिव्यं मधुना सममेकतव योल येत्‌, repeating the second charana of the 248th. Sloka. (3) M reads araaraaata, which is incorrect. (4) K reads ब्रह्मदिनायुषं M reads erroneously ब्रह्मवादिना, (४) Khas सस्य मू्रमलेः खद. M has श्तेः, which is incorrect. (6) K has only निवा. (7) K reads अनलौ, Which 1s incorrect. (8) खमध्य स्यात्‌ प्रहरषये, an incor- rect reading in D, शरास खात्‌ प्रहरदयम्‌, 2 variantin M, wherein the first term 15 incorrect. (9) Dreads erroneously एकश्किदिनच्छेद्‌. (10) Treads वाली instead ता परान्नः. M reads qe instead of we. (11) After this loka, we find in [) only the 247th sloka repeated. Hence we have not adopted it, (12) K has an incomplete cha- rana पश्व ...gt महि मवा. (13) K reads aq instead of सप्त. (14) 1) has देवदेवानां, which 15 not correct. MM has दरवृतग्ापि, sled. Wea: | १४७ भ्रथवोदक मादाय पारदख्चः मनःशिलाम्‌ | मयेत्‌ खल्लपाषाणे नष्ट पिष्टं भवेत: ॥ २५५ ॥ खदयेत्‌ सप्तरात्रं तु विलोरेन च वेष्टयेत्‌ ॥ २५६ ॥ wae BURA विद्ाधरपतिभवेत्‌+ | सिहकन्धाशतदठतोऽ यावत्‌ aay ATEN ॥ २५७॥ दिनेषु तेषु सर्व्वेषु दद्याच्छछास्योदनं तम्‌ । पयसा च समायुकं नित्यमेऽ तु कारयेत्‌ ॥ २५८ I उष्णोदक विधिं वश्य समादितमनाः VT पश्येद्‌ शोदकं, यत्र वासं तवेव कारयेत्‌ ॥ २५९ ॥ अस्ति गोदावरो नाम महाराष्रऽऽतिविश्युता | तस्या उत्तरभाग तु सष्याद्धिः पुण्यपव्वैतः'० | २९० ॥ +न => ~ > ce re eee 0, , त ee ee eed 1 a ऋ (1) Dreads अध चोदक, (2) D reads arte तु. (3) The word wm 15 not foundin 1). All other texts read खल्व, (4) विया- धर यरतिभवेत्‌, a variant in D. विश्ःधारपतिभषैत्‌, a variant in K. (5) D reads yaaa. (6) 1) and K read कलचतु दश. (7) M reads aang. After this charana we find the folowing three hemistichs in K only, which we have not adopted on account of their erroneousness and redundancy, They are as follow:—@ सब Janaa दृथेनाय गविर्चितां। ताः ama Ba 2a: सिङ्ककामो भवेन्ररः। व्नौपलितनिशचक्ग] जौवैश्द्राकेतारक । इति विषौ- द्कतंजौवनजलकन्पः | (8) M has भवव्य्थ।द्कं. (9) Dreads महा शष्ट. This hemistich and the following seven ones are not found in M. .(10) 7 085 -सद्याद्रौ पुण्यपबतः, wherein the first word 15 incorrect. K has स्याह; geaqraa:, wherein also the first word ts incorrect. २४८ रसाणषे त्र मातापुरं' नाम प्रमिद्ं टेवताग्टहम्‌ | AMSA देवि कम्पाख्यं नगरं” परम्‌ ॥ २६१ ॥ तत्र HAA देवरस्त त्राख्यग्णोदकं * धुवम्‌ | प्रणोताख्याः नदौ तत्र ख्ञाला वे साधकोभ्षमः। पश्चाद्ष्णोदके कुण्ड विधिं कव्या यधोदितः० ॥ २६२ ॥ श्मेरो मुषितस्तत्रः धनवां दिने दिने | भक्तयेश्मासमातरं तु जोवेषशता्ट कम्‌° ॥ २६२ ॥ वर्षमेकं प्रयुश्ञोन'” जोवेदर्षायुतं सुखो | बलोपलितनिर्मक्तो भोगो चेव पुरन्दरः'2 ॥ २६४ । _ ae ee = न> ~ ~ => ~ ~~~ ~~ क ज जान न ० ~+ ee — "न~ ~ ~ = ~ (71) D reads म(नापुरौ. (2) 1) reads नागर, which seems to be incorrect. (3) Both Dand K read दवो, whichis gram. inc, (4) वतवाल्यण्णाट्‌क 15 the reading in D. (5) D reads Walare, which seems to be incorrect. (6) Dreads वधेरित'. (7) aedafaa सत, a variant in D. शव रौभूषिता तत, a variantin k. मवरौमुधितां सच, a variant 1 M. None of the readings is perfectly correct. (४) 1) 1205 घनं काश्चित्‌. र reads शगकांश्च. 1011) 26 177, M leaves a blank space here. (9) M reads वष्समारटकम्‌, which seems to be an error of the scribe. (10) K reads only प्रयु and omits जोत. (11) This charana and the next three are not found in M. (12) भावौ ख amaaaa:, avariant in D, After this we have एकगुणन्‌ सूतेन Xc., (oth gloka), which occurs in the beginning of the fourteenth Patala. Hence the MS. D is wanting the remaining purtion of this twelfth Patala and the whole of the thirteenth Patila, as well as the first eight slokas of the fourteenth Patala. alewd. परर्लः | > Me quae पिबेत्तोयं ' जोवेचन्द्राकतारकम्‌ । नस्य BAUR? शुखं भवति काञ्चनम्‌ i २६५ | उष्णोदक कासोसं? गन्धपाषाणसंगुतम्‌ | aqaiaa रखकं दशभागं विनित्तिएत्‌ ॥ ree . शलश्च मह येत्‌ aan नष्टपिष्टं त्न तृ" । तन लेपितमाव्रंण शुखं भवति काञ्चनम्‌ ॥ २६० ॥ निषिक्घं तेन तोयेन प्रतिवापं ददेदघः+ | Tay जायते हेम तरुणादित्यवचसम्‌ः ॥ २६८ ॥ तज्जलेन निषिक्श्च हेम वोजाथसंयुतम्‌ i तारं चानेन मागण fafaa हेमतां व्रजत्‌,” ॥ २६९ | उष्णोदकेन vata तिलपिष्टं ' च भक्तयेत्‌ | मासदयप्रयोगेण'° जोवेदषशतु्रयम्‌ || २७० | रसगन्धाश्मरसकं'3 qa! दरदमाक्तिकम्‌1: | a ER i ae (1) ‘This charana 1५ not found in M. (2) M reads सूचपरौषाभ्या. (3) K reads काशौस. (1) K reads विनिःचितत्‌. (5) K reads चयण तु, (0) दरत्‌ 15 an ungrammatical term, दद्यात्‌ is the pro- per one. (7) aqaufaantaz, a variant in M. (8) This hemistich is not found in M, (9) K reads erroneously माणंग. (10) M reads व्रजेत्‌, which is incorrect. (11) Kreads feagfe. (12) M has मासहयप्रयानरजात्‌+ which is incorrect. (13) रमसकन्धाम TH, a variant in M. (14) Koreads तुच्य. (15) K reads मासिया, which ,5 incortect, 32 २४५० LATA याम सुष्णाश्मसा Be तारपतव्राणि Aqayq ॥ oe t दिवारं तु waefa® स्याञ्चतुहं शवणंकम्‌ | क्रमेणानेन देषेशि we षोड शवखकम्‌ ॥ २७२ + एककं SAAT इन्दं; कान्ताभ्रयोः एथक्‌ | उष्णोदकेन संमद्यं* धमनात्‌ खोटतां व्रजेत्‌? ॥ २७२ ॥ AHS धारयेन्मासं? वच्वकायो भवेब्ररः । ` तुं यवमा तु भक्तयेकघुसर्पिषाऽ | यावत्‌ पलं तस्य Ae? Tel भवति काञ्चनम्‌ ॥ २७४ ॥ उष्णोदपावितान्‌ खादेत्‌” कुललाम्‌ चोरपो'' भवेत्‌ | खानसुष्णा मसा FAY AINA ATA? ॥ २७५ ॥ सोरमुष्णोदकं ards त्रिफलायाश्च पाचयेत्‌"* | ene १ ए" प a En 9 ET का) EY भा) 6 (1) M reads धाम, which seems to be incorrect. (2) M has विश्राम्य त्‌ भवेद्वि, (3) K reads इये. (4) “M reads agate. (5) B (which resumes from this verse) reads नयेत्‌. Kreads atgat, which is incorrect. M reads qzet नयेत्‌+ which is partly correct, (6) B reads erroneously तश््रखधारयेन्ब्रास, (7) Khas एचमाव' तु. M has aq instead of तथं. (8) M reads मधुना सह, (9) K reads यात्यलं तख मलः, which is incomplete. M reads may फलं तख फलैः. (19) उष्योदकपचिता मूके, a variant in ए, which has no clear sense. ewqizaifaary is the reading in K, which is partly incorrect. M reads ewizafearq, which is incorrect. (11) Band K read कचौरयो, which 15 an error of the scribe. K reads a@eat, which is incorrect. M reads कुलुलयाम्‌. (12) K reads अतायुषौ, (13) qrepetewan, an incorrect variant in M, (14) K reads पाचनं, भै हादशः पटलः । २५९१ पायसं कान्तपाते तन्मासमेकन्तु भकयेत्‌ | भुक्ता May शतकल्पंः वेणवायुऽभषैेश्ररः ॥ २७६ | श्रतेः परं प्रवच्यामि शंलोद्‌ कविधिं प्रिये | कदमापो महोशेलं* शिलञ्चेतिः चतुविधम्‌ ॥ २७७ | कानिचित्‌ क्षणवधोनि दिनवेधोनि कानिचित्‌ | पक्षमासादिषरमास०-वधनानिः महोतले ॥ २७८ | fad यदाऽ भवत्‌ काष्ठं शलोभूतं च° दृश्यते | वहिरन्तश्च देवेशि” Gua तत्‌ प्रकोत्तितम्‌ ॥ २७९८ ॥ दिङ्गनं दरितालच् गन्धकञ्च मनःशिला | एषां गन्धापद्ारं यत्‌" कुर्ते TY वधकम्‌'१॥ २८० ॥ गन्धकं तालकश्चेव तोयपूर्णे घटे Fate ।13 en a a ee a a at ee rn ~~ न = ~ द = र — SS ~ ज चषकः ~~ "~ - (1) मासमाव तु 15 {1८ reading in K. मासं मुक्ता मायुषः is the read- ing in M. (2) 125 जौवेदषशत ae. This charana and the next one are not foundin M. (3) 7 reads faswary, which is incorrect. K reads faeatq, which is also incorrect. After this éloka we find in K only—sfa उष्णोदककन्वः। श्रथ भ्ेलोदककल्वः | (4) B reads aera. K reads zeaq...afene:, which is incomplete. M reads कषक्तमापो मदो. giq. It is called afterwards भूशंल, (see verse 286). (5) Band kK read शोलचति, (6) पत्तमासादिषगमासा, a variantinK. (7) K reads वेधकानि (8) Ko reads fay, which is incorrect. M reads यथा, which is also incorrect. (9) K reads तु. (10) M reads erroneously टेवेशो. (11) K reads तु. (12) Breads कुरते च aaa, which is incomplete. K reads सिप्रकम्‌, M reads erroneously तत्र ayy वेधकम,. (13) This $loka,"(281) is not found in ML. २५२ रसागपे यदा तदुहदाकारं' तदा शलोदकं भवत्‌ | अन्यथा ava? fa तदग्राह्यं निरथ कम्‌ ॥ २८१ । MI Tawra? wage शिलातले | तत्रस्थं च्षणवेधिः wry नदोभगवतोतटे० । एकाहे वधकं aa’ maw तु दिनत्रयम्‌ ॥ २८२ | भद्राङ्ग? दिनवेधि स्यात्‌ विखलान्त रिवासरम्‌ । ate? पाक्िकं स्यात्‌ वर्षापयये1° दिनेकतः ॥ २८२ ॥ awit मासिकं स्यात्‌ व्याप्रपु्यान्तुं 1 वासरम्‌ | mated मासिकं तु" सिंहदोपै'3 तधा पुनः | दिनभेकं ब्रह्मगिरौ विष्ष्ये तु कछणवेधकम्‌ ॥ २८४ | वासरं माख्यवन्तेषु1* क्षणवेधि शिलोटरकम्‌)४॥ २८५ ॥ —$— ieee = +> ~ न ~ =~ - ~~ “भ-का 9 नो 9 "क-म की 9 क —— ~ ~ न्क ~> ~~~ ~ ~ — ee ~~ (1) यदा तददाक्रार, an incomplete variant in Bb. (2) M reads ava. (Gea = मि्यास). (3) B reads gta@ wed. M reads asta. (4) M reads qerarar. (६) All the texts read चणवेधौ, which is grammatically incorrect. (6) Breads मदां aqataz, which is in- complete. K reads aaj भगवतौतटे, which 15 incorrect. M reads way भगवतीतटे, wherein the first term is unintelligible. (7) K reads Vale THING. (8) K reads तवस्थ. M reads ars (9) M reads ataz. (10) Breads qrredrt. This charana and the next one are not found in M. (11) Breads @raqa, which 15 incorrect. (12) WAR y मासक, avanant in M. (13) Breads faget. (14) वासर...ल्यकणं च, an incomplete vanant in K. M reads Arar तु. (1s) Band Mread amadt तु तत्र च. K reads ल्वैधौ शिनः ea, wherein the first term 15 incorrect. खादटश. पटलः | ९५२ किष्किन्ध्या'पव्वेते रम्ये पम्ातोरे ठणोदकम्‌" | तस्य पञ्चिमतो रेवि योजनडितये पुनः । भुगेलमस्ि तत्रेव त्रिदिनं वेधि aaa ॥ २८६ | aes Yt देव्याः न्नोरतन्नेत्रस्य afar | शेलोदकं alieafa दुजदेशेऽपि वासरम्‌ | लक्तवेधि afieey नगरे गोकुलामिघे ॥ २८७ ॥* aaa यत्र तत्रापि ब्रह्मविष्णुशरिवोडवम्‌ | अमृतं aa तत्रापि वज्रोकरणमुत्तमम्‌ ॥ २८८ ॥ तस्योत्पत्तिं प्रवच्यामि यथा जानन्ति साधकाः ॥ २८८ ॥ महो समुदतवतो वराहस्य कलेवरात्‌ | यः खेदः पतितस्तस्माज्नातं शलोदकं परम्‌ ॥ २८० ॥ vag ्षणिकं जातं क्रोडदेशेः तु वासरम्‌ । वाहुभ्यां areafa® स्यात्‌ मासवेधि तु पायोः | षरमासमपराङ्ग च, सव्वं समफलं Haq? ॥ २९१ ॥ enema tr ~ ~ os com, ~ ~ = ~ =+ ~ = ~~~ ere te (71) Breads किष्किध. K reads farfeny. (2) Band K read तणोदक. (3) B has वेध qrfa, which scems to be incorrect (4) The portion commencing from aera and ending in गोकुलाभिधे 1s found only in MS, K. (5) Breads कं वदेशे ( probably aan ). This charana is not found in M. (6) Band M read aa, which seems to be incorrect. (7) 1< 1५105 व्वपयो'. M reads मासमैकनत्‌. (8) B has an incomplete charana प्रण्मामपरन्नि च. (o) MM. reads समफलनश्च तत्‌. २५४ TATU TATA तत्के रक्षां war दिशां बलिम्‌? । zal ad जपित्वा तुः ब्ह्लोयादख्तं परम्‌ ॥ २९२ ॥ TUAW Baa वा सुराचिते* | सायसे तास्रपाते वाः arasarqaasaar® । गेलाम्बपलमष्टौ तु" पलं ace निक्षिपेत्‌ ॥ २८२ ॥ त्तो रावशेषं ana? तिसपताहं पिवेन्नरः° | जीवे दर्षसदखं तु” बलोपलितवजितः ॥ २९४ ॥ श्रथवाटपलं'। चोरं पलंकैनाम्बुना gaa’? । ्ोरावशेषं सेवत? yatta लभत'* फलम्‌ ॥ २९५ ॥ कुल्याष्टगुणं : वारि पचेदष्टावशेभितम्‌ | चतुर्गणेन तेनाज्यं' ¢ पाचयेहुतथेषितम्‌'' ॥ २८६ ॥ al (7 Ae ह | -~ = te EE tN नमत ५ a eer er Bit I कनकः RI ण ना rr ~~~ a eel a ग त a मि (x) श्रद्ोराञण aada, a variant in ‰. (2) K has gear feafe, which is incomplete. (3) Kreads जप कृत्वा, This charana 15 not found in M. (4) Mhas gufaaq, which is incorrect. (5) अयसे तास्रपावर व, an incorrect reading 1) M. (6) 3B reads errone- ously qa aaigaaquar. K reads ad@iqazaa, which seems to be incor- rect. (7) शंलादक पलमष्टो, a variant in K. (8) K reads SHA. RAI तत्‌क्षाष्ट, a variant in M. (५) Mreads waat, which is incorrect. (10) M reads qvayarfa. (11) Band M read ayareme, which 15 incorrect. (12) All the texts read पलेक्षनाम्बुमिगरिलम्‌, which is not gram. correct. (13) B reads erro- neously सेवेनि. (14) M reads waa, which 15 incorrect. (15) K reads कुलस्या गुणा , which is incorrect. (16) K reads erroneously तानाज्य. (17) पाचक पृनघत, a variant in K. दे Bien. पटलः | १९५५ fagrayaaltd विसप्ाद्ं avafa:? | मासेन शास्रसम्परन्तिः न्नाला देवि बलाबलम्‌ । दिर्टवषंकाकारःः सद्स्रायुनं संशयः6 ॥ २९७ ॥ भवणशिष्टकुललं तु" पाटांगं मधुसपिषा | मक्येदषमेकन्तु मासेनायुतजोवितः1० ॥ २८८ ॥ त्िदतेतेनाभ्य्गः मदंनच्ापि कारयेत्‌)" | मासमेकं ततो aa? देष्टसिदिं करोति च ॥ २९८८ ॥ पामाविचचिकादटुःऽङगुष्टानि सहसा जयेत्‌) * । बलोपलितनिमुक्घः सहस्रायु्च जायते, । २०० | 1 0 etl oR ete fa ae ena atl 1 ne ee ——— + (1) ए 125 fagayeaita. K has fawneagaagta. M has सिंद्याप्मायु- समीपं, None of the readings 15 perfectly correct. (2) M reads विसपराहमदपविः. (3) 9 has स्मन सव सम्पत्तिः, wherein the first term is incorrect, We do not find this charana and the nextin M, (4) सत्वटेवौ वं वख, a variant in B, which seems to be incorrect. (५) K reads हिर्टावषकाकारः, M recds दिरषवष काकार, which is incorrect. (6) K has ससानुन संश्रयः, which is incorrect. (7) K reads faa, which is incorrect, (8) K has पादांशमसपिषा. Mhas पादांशमप- सपिषा. (9) Band K read कषमिकनत्‌, (10) मासैमायुतजौ वात, an incorrect variant in B. मासेनायुतजोविनः, a variant in K, wherein the last term is incorrect. (11) @q2@q कारयेत्‌, a variant in B. K reads waa [perhaps वचर] चव कारपेत्‌. = (12) B and K read मद्य, which is gram. inc. This charana and the neai one are not found in M. (13) Mreads दन्त instead of दद्र, which ts incorrect. (14) B reads erroneously सह वौन्नधेत्‌ (15) K reads सषहटलायुः प्रनायते. २५९ रसा षवे यः पिबेत्‌ प्रातस्याय शेलाम्बबुलुक तयम्‌ । षरमासात्‌ स्यात्‌? सष्टखायुर्बलोपलितवजितः | ३०१॥ अथवा सूतकं देवि वारिणा स wear | मासेनकेन देवेशि नष्टपिष्टं भविष्यति ॥ ३०२ ॥ मासमाजं TAMA! स भवेदजरामरःऽ ॥ २०२ ॥ अधवा तं रसं Sear’ Satay ततो .बलोः । मदयेत्तन तोयेन धामयेत्‌ खदिराग्निना ॥ ३०४ ॥ गुटिका yea नामः सन्चायुधनिवारणो° | कर्ता ₹त्त खयं सिङो जोवेशवन्द्राक तारकम्‌ ॥ २०५ ॥ HAZ चाभ्चमाच्तौकं० SA तारं तथेव च | तत्‌ सन्ध पयसा aaa पाच्यं दिनत्रयम्‌ | मासमात्रप्रयोगेण वलोपलितवजितः'' ॥ ace | नक Sey an to me Meas cei ~ (1) All the texts read yaa, which no lexicon supports, (2) ~~~ (न ॐ अ, RR A म pane -- ~ a eo — _ = rm ~ नगक -_ — _ स्किः —— a oe aati B reads waa. यात्‌ 15 wanting in M. (3) निवलौपलितश् सः, 2 variant in B. K_ reads वलि. (4) B reads तमल्ौयात्‌, which 15 incorrect. K reads मासमाच्र तु agai, which is incorrect. (5) म भवेदट्मराजरः, a variant hm K, (6) Bhas अधवा पाघोत रस ear, which mars the metre and sense. (7) This charana and the next One are not found in K and M. (8) Band M read afear M reads erroneously सुन्दरोगौ णः. (9) सर्वायुयनिवारणम्‌, a variant in M, which is not correct. K_ reads निवारिणौ. (10) ‘Ihis charana and the next five ones are not found in K and M. After these chara- nas, we find in B the glokas 302 and 303 again repeated. (11) We find in B the first letter ay out of the whole hemistich. हाद्य, Tea: | २५७ अध तेनोदकेनव चोरा पायसं पचेत्‌ | मासमाज्रप्रयोगेण बलोपलितनाशनम्‌ ॥ ३०७ ॥ पक्ता" darter पथ्याः ष्टिः बोणि शतानिच। मधु संयोज्य VTA? भूमो aod निधापयेत्‌ ॥ २०८ ॥ दिने दिने तथेकं कं भक्षयेत्‌ प्रातरयितः* | बलोपलिलनिमुक्षो जोषैदषसदस्नकम्‌ ॥ २०९ । शेलोभूतं RA वाऽ भक्तयेखधुसपिषा० | षरमासेन प्रागशनेनः जोषैदषसरसरकम्‌ ॥ २१० ॥ gure मारितं aar® यानि कानि फलानि च। जले fara लोहानि शंलोभूतानि'० भक्तयेत्‌ । ्तोराहारश्च'' Huta GATT भवेन्नरः ॥ २११॥ तेनोदकेन संमद्दय waa? क्राथयेत्‌ प्रिये | [कि रिरि मिण (1) B reads qat and पथ्या. Both of them are incorrect. (2) B reads ge}, K and M read षरि. Both are incorrect. (3) K has aya याज्य भाण्डस्य, wherein the 11100] term is incorrect, M reads wrete, which 15 inaccurate. (4) M reads yrafaa:. (5) This Sloka (310) is not पात्‌ in K. M has saga Het वा, which is incor- rect. (0) M reads मपुमपिषम्‌, which 15 not correct. (7) 3B reads प्रवेगेन. M reads qyqrargaaa, which has no sense at all. (8) All the texts read gure, which is also correct. K reads afta wu, 7 is not correct, (५) K reads जातिकानि, which 15 incorrect. (10) Breads शेलौमूनिनि, which is incorrect, M reads erroneously अघन लानि. (11) K reads tage 4, which seems to be incorrect, (12) M 125 सममन, २५८ रसा शवे कटु तरययुतं खादेत्‌ जोवेदषेसदस्रकम्‌ ॥ ३१२ । waa रसकर्भकं AMAA तु' मयेत्‌ | ङ्क दोध्फलमध्य खं तच्छलोद क मध्यगम्‌२ | कालेन“ तिगुशेनेव काटिन्धं तस्य जायते ॥ ११३ | षमासं AHS धाय्ये वखकायं करोति चः | दशनागसमप्राणो Sa: TE चः मोदते ॥ ३१४ ॥ zat fanei? aa शेलवारिणि नि्तिपेत्‌"० | यदा भवति तच्छलं! RAT GOAT? ॥ ३१५ ॥ कान्तजो्णरसं' तेन सादं एत '+मधुश्रतम्‌ | भक्येहषमेकन्तु15 ततः ATMA 5 भषेत्‌ ॥ २१६ I उदयादित्यसङ्गाणो Aural!” प्रियदशनः; | 8 re — 2) (1) Breadsa@ जलेन 4, which is incorrect. (2) M reads fexe), which is not correct. . (3) तत्‌ amezanaqaa, a variant in B. ae शेलीदमध्यगम्‌, 2 variantin M. (4) K reads @taw, which has no clear sense. (5) Kreads q q@. M reads wr. (6) B reads तत्‌. (7) Mhas an incorrect reading यहश्नागसप्राणो. (8) च is wanting in B. M has aq सह मोदति. (9) 2 has qyter विफल, which is not perfectly correct. (19) K reads fa.fadq. (11) तदा भवति aga, an incorrect variant in M. (12) B reads aetat रणयेनत्‌ः, wherein the last term 15 incorrect. M reads ayia, which is not perfectly correct, (13) Bhas कत लौं रसं (14) M reads शप, which seems to be incorrect. (15) Band K read quae तु. (16) B reads erroneously zai. (17) Ko reads Quran, इादगः पटलः | २५८ नोलकुच्धित केश जोवेचन्द्राकतार कम्‌? ॥ २१७ ॥ पारदं इरितालं च शिला माक्तिकमेर च। दरदं च fad चव सब्धभेकव्र कारयेत्‌ ॥ २१८ | we ay वल्लपाषाणे* मातुलुङ्ऽरसेन च मोलकं कारयित्वा तुर वारिमध्ये निधापयेत्‌ ॥ २१८ ॥ नेन तारं च We च काञ्चनं भवति ध्रवम्‌ ॥ २२० ॥ उपयुश्नोत मामकं बलोपलितव जितः | awe जोवितं, तस्य महावलपराक्रमः ॥ २२१ |! गलोभूतां हरिद्रां तु तचुर्णवापमाततः° | हेमलतवं लभते नागो बालाकसट TAMAR’? ॥ २२२ ॥ शलोदके विनित्तिप्य'' ane कहमेऽपि ar? | कि क-म किक -भ = क ee क ~+ ~ --=- ~~ eee ~ eee eer eee (1) B reads erroneously निल, K reads imperfectly नौलसित, (2) B reads ताक, which is anerror of the scribe, (3) Mo read, मोजयेत्‌. (4) 76205 qregarza, which is not correct. (9) B reads शेव, which is not correct. M reads SNH wqwrsg. (10) Bhas qaaree. K has वचभारणात्‌. M has बन्धचारशा. None of these readings is correct. (17) M_ reads चवारयेदु. (12) K reads नौखमानः, which is grammatically incorrect, (13) ह has भासो, which is an error of the scribe. (14) aig च सुखं, a Vafant ink. त्रयादेशः पटलः | २७१ सुमुखो fara धत्ते सम्पूरगोत्तमलक्तणे? | मामान्धोऽग्निसहत्वन महारत्नानि जारकः* ॥ & ॥ सामान्यः प्रथमं कायः; मयासस्तु सुसंमतः | वसुदेशकरो देषि सामान्यो हि भवेदयम्‌ ॥ ५॥ urawiag® यो वदो दिव्यसिड़िकरो भवेत्‌ ॥ ९॥ उत्तमो मूलबन्धस्तु, मध्यमं रमवन्धनम्‌'० | रधम: पाकवन्धः स्वा) Sa तिविधवन्धनम्‌ ॥ o | AAA यो बन्धो वासनात्रन्य उच्यते । स्या्चतुः "ष्टिमूलेभ्यः किचिन्ुलेन बन्धनम्‌ ॥ ८ ॥ प्राखङ्गमसुरादोना'* BATE देवतामतम्‌ । पाषाणं चेव सिद्धानां मानुषाणाश्च पूजितम्‌ ॥ < | पिषण्डिकाहूतिसङ्ोचस्िविधं बन्धनं भवेत्‌ । ee ~~ (1) [< reads सुमुखो निमुष्रो. M reads agi नर्मणो. (2) MM reads 24. (3) BAHAR, a variant in M, (4) K reads mcompletely wer...f HTH: | (5) M has सामान्या प्रधमं काय, which seems to be incorrect. (6) K reads माग्रामम्तु, which is incorrect. M reads qqiaaq, which ts also yrammatically incorrect. (7) सामा wife भवेदयं, 1 variantin K, which seems to be incorrect. (8) M reads qa होमस्तु. which ts not correct, (0) Bae Faas तु, Avariant 1) ६. खलम मूत्वषन्धत्त्‌, avanantin M Both the above readings seem to be incorrect. (10) K reads qrcaya. (11) WHA पावक चास्या, 2 variant in kK, which 15 evidently an error. (12) K reads ग्रा चतु. (१३) Kohas कि fa qaqa, Mo has fafeara, (14) K reads incorrectly ममृ्दौनां. Rog TaTea दिव्याभिरोषधोभिश प्रागुक्तं weary ॥ १० ॥ दुतिभिवध्यसे सूतः चशवन्ध उदाषतः ॥ ११ ॥" WITH Wate च? घोडशांगेन काञ्चनम्‌ | प्रातं प्राकारमूषायां° शोधयेत्‌ काचटष्शंः | १२ ॥ eferurafedt मातं इरवोजेन मेकम्‌ | मूषां wert वरारोहे तिष्ठते बहवद्रसःऽ ॥ १३ ॥ रक्तिकाश्वी्चैमाचेख पव्यैतागपि वैधयेत्‌' । भस्णासस्य देवेशि शद्रतुस्यो भवेब्ररः | क्रीडते सप्तलोकेषु शिवतुख्यपराक्रमः ॥ १४ ॥ हुतोनां मेलनं देवि दिव्यौषधिपरं zy? ॥ १५॥ वजकन्दं MHA Bo sae! समन्वितम्‌ | SIS क्रमते गोत्रमन्यधा नास्ति Mares}? weg MUTT AMPA ऽरसोनसितरामदः1। Sta ated (1) The roth and the rth glokas are not found in K, but only found in M, wherein the word दति is written as दूति, which seems to be an error of the scribe. (2) M reads erattw. (3) धातं senna, 9 variant in M. (4) K reads मूषां am, which appears to be incorrect. (s) fasafa weze:, a variant in M. (6) M reads रार्जिक (7) M hasan incomplete reading—qa......27 । (8) K reads सब्लोक्ेषु (9) This hemistich is not found in M, (xo) aaaeEna च, a variant in M. (11) M reads agate. (12) K reads erroneously "fe संगतमः. (13) K has an incom- plete charana—arwyafafan:. M has ज्नखानर नभि (1.4) <@- नाहितराभलेः & variant inn M, तयोदशः पटलः | RHO AAPA पालाश-वोजतेलसमन्धितेः | सो्थेमिंलन्ति कथिता? gaa: waar TH! ॥ १७ ॥ मासिकं च विषं qe zed स्तोरजस्तथाः | alan विलिप्तश्चऽ सम्बेहन्हानिः मेलयेत्‌ ॥ १८ ॥ जोवाहि^व्योमपाषाशेः क्रोष्टजिद्वासुभाषितम्‌। क्रामण” सम्यैलोहानां हूतोनामपिः' मेलकम्‌ ॥ १८ ॥ WAY लाला लशु °मादरकं निम्बपन्नवम्‌ | EWG रसं ऽ व्योम वचं चापि“ प्रवेशयेत्‌ ॥ २० ॥ watauga ad's qataa भेलयेत्‌'^ । क्रामणेन तु" मूषायां लेपं दक्वा)? विचक्षणः | नदन न ॥ "काक १ 8 क अ क 1, 0 , 1) "गीरिषा क (1) K reads नाश्चौकुमुम, which seems to be incorrect, (2) aie fafafa fea, an incorrect variant in K. (3) K has an incomplete charana—gaa: eae. After this we find two élokas 13 and 74 repeated here with the following additional hemistich —@ate- इृदषाटितं वेन यमस्य uae च. (4) M has विषङ्कश्च, which seems to be incorrect. (s) K reads टंक शंद्िरजसलया, which appears to be incorrect. (6) स्रौलन्यभावितं लिप्तं, a variant in K. (7) K reads aqqvaifa, which is incorrect. (8) Khas svaify. M has लोकाभि. (9) M reads ate. (10) K reads क्रामना, which seems to be incorrect. (11) M reads दूतिन्वालपि, which is incor- rect, (12) खघ लाल लसुन्‌, a variant in K. (13) K reads रसो, (14) K reads वापि. (15) wa ₹मदुतियुतं, a variant in M. (16) M reads aqawa मदेयेन्‌. (17) M reads च, (18) M has लेपयित्वा, Aor ग्सा गये तुषकवग्निना भूमौ स्वट्‌न सिनति चषणात्‌ ॥ २१॥ प्रातवधो भवत्‌ सोऽयमारतारे a? Wes 1 तस्य मध्य तथा देया Wasaga.’ पुनः ॥ २२॥ तुषकेष्व॑म्िना खेदं; यावत्‌ सूतावे पितम्‌ । सङस्रवेधो स भवेत्‌ नात्र काथ्या विचारणाऽ ॥२३॥ dara: संकमेवन्धेः ay दशगुणोत्तरम्‌ | सप्रसंकलि कावद कोटिवेधो महारसः ॥२४॥ शरोराधं ger? way Tarra!” विचक्षणः | विकटुत्रिफलायुक्गं waa मधुना सह । MG जो तु dare! यावत्‌ स्याद्टरक्तिकाः'*॥ २५॥ agree. ` ` wee en = 299 छ 0 ~ = ~ (1) M reads eam. (2) K reads मारे च qe’, which is incom- plete. (3) ‘This hemistich and the next two are not found in M. (4) Breads wagaefa:, which 15 incorrect. (६) सुषाकर्षारिन। स्वेद, a variant in K. (0) M reads विचक्षणा, which 15 incorrect. (7) सकले; eHeag, a variant in ए. शकलैः वङ्‌, an incomplete variant in K. fee faa aa, an incorrect variant in M. (8) K has anstafaarg:. M has मायि खतिखावधं, The latter two secm to be incorrect. But we see in ty. स. “Nearegqaa रेडष्नोहविधायकः* Chap. 31, ४, 74, (9) K reads पयो, M reads चधा, (10) Band M read गृ जामकं, which is grammatically incorrect, (11) 1 reads खो कोख qa. M reads जौ तु सयाद. (12) K reads रणि, M reads अञ्जकः. त्रयोदशः पटलः | Woe. शतादिकं।रिप्थन्तं' संकलशर्यो इतो रसः | MANA प्रमाणेन वजवज्ञो यथा रसः+ ॥२६॥ ₹ेमाश्रशखटूतिभिःः पारदसतु समज्ितः€ | वेधयेत्‌ पूव्येयोगेनः भक्षयेत्‌ खन्धैयोगतः? | waa? aga खानं विष्छुतु खधपराक्रमः | २७॥ आआराग्रहेमदूतयः'” पारदेन समन्विताः | aye प्रतिवापेन'' att स्तश्भनं ध्रवम्‌ ॥ २८॥ AWA तथा Fa पारदेन समन्वितम्‌ । नाग प्रतिवापेन wait स्तम्भनं भवेत्‌ ॥ २९ ॥ ate घोषं तथा तारं पारदेन समन्वितम्‌ | awe प्रतिवापेन ara स्याच्छतांशतः ॥ ३० | - एवं fe हूुतियोमास्तुः? विश्नातव्या विधानतः18 | Reg ane Sp जोक ¬ अ कि जि" oe धभत ~ "ज ee क-म — ee = ~~~ ~ ---~ ee ee te जनकः ~~~ - जण म call ka oe -_~ (1) Breadserroneously अतादिकोरिभ्यंतं. K reads कोटौ instead of कोरि. (2) सकलेम्धाहतो रसः, a variant in B. gael etzq:, a variant in K. गिष्ठलयों caren, a variant in M. (3) M reads प्रयोगेन. (4) K reads q#q वाध कारशा, which has no sense here. (5) B reads afafa:. M reads gaifa: | Both the readings seem to be incor- rect. (6) M reads पारदन्तु समन्वितम्‌. (7) K reads सबयंगैन, (8) This charana is not found in B. M reads पूव्वयो गतः. (9) K reads लभ्यते. The portion commencing from this sloka and ending in the goth of the next Patala, is wanting in M. (10) B reads इतयः, which is not correct. (11) K reads प्रतिवयिने, which is an error of the scribe. (12) wa fe efaaita, a variant in Kk, (13) K wants this charana and the next one, ato cara सनेन ठूतियोगीन देहलोडकरो ta) । ११ ॥ इति ओ्रोपाव्धतोपरभेश्वरसंवाद रसाणेवे रससंहितायां दूतिबन्धनो नामः त्रयोदशः पटलः ॥ १३ ॥ (1) K has an incomplete charana—@eaQ रसः, (2) This is not found in B, (3) 8 125 सारशारसबन्धो माम, Khas x faraat नाम, which is grammatically incorrect. In the beginning of this Patala, we find in K, that the god Bhairava proposes to explain yq- area. Butas the Patala ends in several varieties of zfaqat, so it is named as हुतिदन्धन instead of बदूलारस. चतुद शः पटलः | योभेरव उवाच | पुनरन्यं प्रवश्यामि वखवषन्धं सुरेखरि? ॥ १ ॥ गन्धकं NAIA दिनामाभेकविं शतिम्‌ऽ | तद्रजो“ रसराजस्य बन्धने जारणे हितम्‌ ॥ २ ॥ AANA तु भागेकं भागाः शुदरसास्तयः6 | दिपदो' रजसामद्य यावत्तत्‌ Heat गतम्‌ ॥ २ ॥ पादांशेन Gate पत्रलेपं तु कारयेत्‌ ॥ ४ a TAM कान्तं टङ्कणं च सुचूणितम्‌९ | श्रञ्रकमश्टमां येनः GA Rat विमदटयेत्‌"०॥ ys नष्ट पिष्टं चतुष्कं त earfaeat!? gow: । अन्मूषागतं रातं क्रामणेन समन्वितम्‌ | ककि a ee ee eere—e- wr 8 ०. एथ = ee Ee eee क 98 क श । -- ~+ > ~~ ~ ~ - ~+ re ननन (1) Breads ग्रौपावलयवाच, which is inconsistent, as in the following §loka the god Bhairava addresses her. (2) B has सुराचिते. (3) दोनानापिकर्विंश्रति, an incorrect variant in B. K has faufa:, which is grammatically incorrect. (4) Breads तद्रौ, which is incorrect. (5) K reads बलं aa, which is not correct, (6) K has भागाः ay waaa:, which is evidently incorrect. (7) Band K read aya, which is not correctly spelt. (8) K reads टंक तालं च चुणि तं (9) K has दद्यात्तद्टमिन. (10) Bhas मदधेच्च naam. (11) K reads incompletely wefqe च q......9, (12) Breads dyfaar. K reads दपर zal. 36 २८२ रसाख्वे खोटश्तु जायत देवि शतवेधो महारसः" ॥ ६ ॥ सोवोरं Zee काचं दत्वा दश्वा विशोधयेत्‌ । ate भिलितेः Ser caraway जायते ॥ ७ ॥ एकोत्तरक्रमे SAID UH क्रामयेत्ततः ॥ द | एक मुखेन सूतेन एकाः संकलिको यते | त्रिमुखेन तु aaa हितोया संकल? भवेत्‌ ॥ ९ ॥ वड्‌ गुरेन तु सूतेन Salat संकलोऽ भवेत्‌ द शगुशेन सूतेन चतुर्थां संकलो भवेत्‌? ॥ १० ॥ पञ्चद शगुशेने शिः पञ्चमो संकलो भवेत्‌"? । एकविंशदृशुखेनेशि'3 षष्ठो संकलिका मता ii ११॥ शटा विंणद्गुखनेि'* सप्तमो संकल स्मृता | otters क अः । Se le ay ~ ¬ जयोक, (1) wWlzewraa is the reading in B, which is incorrect. (2) B has अहं वेधी महोरसः, which is partly correct. (3) K reads wate} afwa. (4) K reads qaraaa. (5) K reads wet. (6) K reads saw:, which is an error of the scribe. (7) Both D and K read vai, which is grammatically incorrect. (8) D reads fgat सकलिक्षो, which is incorrect. (9) D reads erroneously ठवौयां भके लिक. (10) This hemustich 1s not found in B, D and K. (11) B reads qarenqyaafa. D has repeated qe मुखेन तु aaa, which 15 Incorrect. (12) Bhas dye sweat मवेत्‌, which is incorrect. This charana is wanting in D and K. (13) रएकविं्तिगृलेनेि, 2 variant in 7. This charana and the next two are not found in K. (14) B reads aefawz. Oreads wefaufa. Both are incorrect. (15) Dreads केलिका, which ॥ incorrect. चतुद शः पटलः | ८३ षट्‌ तिं द्‌ गुणसंब्ा' भवेत्‌ संकलिकाष्टमो + १२॥ पञ्चचत्वा रि शद्गुणः” संकलो नवमो यताऽ । पञ्चपश्चाशदृगुणेन* दशमो संकलो aa ५ १२॥ एवञ्च MAUI’ संकलोद शवन्धनम्‌ ॥ १४ ॥ प्रथमे staal स्यात्‌ शतवधो हितोयके | aaa सहखवधो च चतुर्धेऽयुतवधकः ॥ १५ + पञ्चमे लसषवधो स्यात्‌ दशलक्षं तु Tas | सप्तमे कोटिवेधो च दशकोटि तथाष्टमे'०॥ १९॥ धुमाषलो कोः नवमे दशमे शग्दवेधकः' । सकलैः संकसैवद्ो'3 वेधो दशगुखो'* भवेत्‌ ॥ rol केक - व~ ~ eee ae wean (eas a ep न ee 9 9 9 क, eee oe ~~ ee (1) azfanqqyat agi, a variant in B. (2) wenfrayyaast, avariant in ए. wearftnaqeafa, a variant in D. चत्वारि शदगुशेनेि, a variant in K. The word पञ्च is dropped in these MSS. This number should be 45 and not 40, in accurdance with the rule stated in the 8th éloka. (3) 1 reads शता, which 15 incorrect. (4) प्रचान्ध- धिकपचाश्द्‌, a reading in 7. qaqumeq@afe, a reading in 0. eae. शदगुणेनेशि, a reading in K. (s) Band D have eq सकलिका ar. (6) Breads एवश्च क्रमहद्वा तु. (7) scat युतवन्धकः, a variant in 0, which 15 incorrect. (8) Breads qwa, which is grammatically incorrect. D reads चतुष्ट, which 15 incorrect. (0) K reads ataaw च, which mars the metre. (tc) 1) reads zqartfzqeren. K reads anqilat तथाष्टमे. (11) D reads घमतालोकि,+ which 15 incor- rect. (12) TD reads incorrectly अद्द्‌ वेधकम्‌ (1) D reads शकलः यहः (14) B reads erroneously enya. २८४ रसार्णवै दशथसंकलिकावहः शष्दवेधो AETCA: , यधा लोहे तघा Se क्रमते नात्र संश्रयः | १८ ॥ वेधयेत्तग्रमाेन धातव? शरोरकम्‌ । कारयेदूटि काः feat वदराखि^प्रमाणशतः ॥ १८ ॥ महाकालो पूजयित्वा धारयेत्‌ सततं बुधः6 । तस्य मन्तं प्रवच्छयामि तिदशेरपि दुलंभम्‌* ॥ २० ॥ प्रणवो भुवने शोवोजं° लश्मोवोजं ततः परम्‌?०॥ २१ ॥ ॐ st at कालिका''कालि महाकालि मांसशोणितभोजिनि"। st st 3 canara देवि“ रससिदिं ददख'ऽ मे ॥२२॥ (1) क्रमेत्रात न संश्रयः, a variant in 1), which is partly correct. (2) D reads धातु चक्ष. K reads धातु चव, (3) B reads चरिकां, which is not correct, (4) K reads qzaife, which 15 incorrect, (5) K reads तु तलि पृजयित्वा ; but it is redundant. (6) Both D and K read बुधः, which 1s grammatically incorrect. (7) K_ reads त्या. (8) This hemistich is not found in D. (9) प्रणवं वोज षड, a variant in B. D wants this hemistich. प्रणवमुवनेशौनौल्‌, a variant in र. (10) Breads ga:. K reads a@t: as, which is not correct. (11) The word क्षालिका is not found in B. (12) B reads wifaat, which is incorrect. D has an incomplete charana atamfent. K reads area. (13) Dhas¥f x क. K has जौ ङौ ¥ द. (14) रक्सो टेवौ, a reading in B. camera खित्केन्दो, 2 1640111 in D, cmarwg@ दैवि, a reading in K. (15) K reads tafefgere, which is incorrect. | चतुदश पटलः | acy at ett रमा श्नि तारास्योः मन्सोऽयंः सम्धसिडिदः 1231 पूजयित्वा तलो eat! सिदचक्रंः विपेषतः | तां fatemaa त गुटिकां दिव्यरूपिणोम्‌ ॥ २४ ॥ भतवेधन या बडाः रसेन गुटिका? प्रिये | मासभेकं तु ame Hata युगावधि'० ॥ २५॥ तधा सहस्रवेधेन या बद्वा गुटिका war’! | मासदयं तु ARM जोवेचन्द्राकतारकम्‌'? | re I दशसदहसखरषेधन वत्रा च गुटिका यदि | शक्रतुल्यं तदायुः स्यात्‌, * विभिर्मासेवरानने'ऽ ॥ २७ ॥ ARAVA या" वशा गुटिका दिव्यरूपिणोः | ne a ape ee — = - ~ नन +~ sie Ae = 1 hey (1) 1 11215 only ¥¥ a. 1) has not this hemistich. (2) B reads ताराद्या. रथा afwa ताराण्यो, a variant in K. (3) K_ reads amy. (4) Bhas दैवि. D has @fa, K has देवौ. (5) B has सिधि चक्र. D has fafe wat. K has fay. क्र, (6) D reads नीनां सिपेदक्रः मध्य तु, which is absurd. (7) B reads गुलिकां, K reads fearafafe, which is incorrect. (8) maaut म यावहा, a variant in D, which is not correct. (9) Breads afaan. (19) D reads qarrd¥. K reads qarafy. (11) ag aryfza णमा, a variant in 2. D reads 94: instead of gat, which is probably परमः, an error of the scribe. (12) B has awa लभते फलं, which is not consistent with other texts. (13) च 15 not found in K. (14) D reads तदागृश्च. (15) fafaateey जायते, a variant in K. (16) या is not found in D. (17) K reads incorrectly fearefafe. २८६ रसाणवे चतमनामंत्‌ aR! ब्रह्मायुषं प्रयच्छति? ॥ ac ॥ ट्‌ ग्रनस्षेण यः बदाः गुटिका दिव्यरूपिणो। :उमासं* त्‌ ame विष्णुतुलायुषं लभेत्‌» ॥ २९ | कोटिवेघन या बदाऽ गुटिका festa | घर्मास, fear वक्त साचाद° सद्रतां नयेत्‌ ॥ ३० | शतकोरिप्रमेटेन'” गुटिका दिव्यङूपिणो।' | सप्रमासं'? त वङ्गा स लमेदेश्वरं 13 पदम्‌ ॥ २१ ॥ धुमावलोकने'* बद्वा गुटिका शिवरूपिणो । VATS त्‌ AHA ईशानस्य; फलं लमेत्‌ ॥ २२ ॥ शब्द्वेधन या'० बहा गुटिका शिवरूपिणो | [, ऋ 2m भयं = रः (1) 1) has an absurd reading - दष" चतस्याम तृ aaa. (2) [) 135 ब्रह तुल्य नगागुषम्‌. Ko has वमा प्रयच्छति gor, which is incorrect. (२) 1) reads are यदा न वधा, which is incorrect. (1) D has चतम. which 15 not correct. (5) J) has विद्मो तल्यायुष भवेन्‌, whichis incorrect. W. do not find the above three §lokas (27th, 28th, 2gth) in 1. (0) दशनचेणा यदा, an incorrect variant... 1), K reads कारो in place of कोरि. (7) Bo has gfzan feaefafe, which 1 partly correct. (3) D has दृशषग्म्‌।स, which is incorrect. K reads aaara, (9) 1) has व्याह, which 15 an error of the scribe, (12) K reads mlz. (1t) Bhas टिका, (12) D reads ewara, which 1s incorrect. (13) Breads मेवदश्रव, D reads aaa tyqz. (14) क्रमावलोकने 15 the reading in: D, which ws incorrect. (15) 1) reads came. ok reads इशानस . (10) D has an absurd read ng—zm- RNS हरयो चतह: पटलः । २८७ नवमासं' तु AMV स भवेदयापको नरः* । ३३ ॥ नवसंकलिकावहः SITUA मरेश्वर? 13 WA इत्वं खयं Wat शापानुग्रहकार कः* ॥ ३४ ॥ WAT, VARA च सुच्छङूपो facta: | Tea कुर्ते ्टिऽमिच्छया संहरेल्मगत्‌€ 4 २५ ॥ सच्छन्दगमनो भूता विश्वरूपो भवेब्ररः | qed सन्पदेवेचः awfagoaems: ॥ २६ ॥ Yate प्रव्छामि वयबन्धं सुदुद्लभम्‌० ॥ २७ ॥ समांशं भक्षणं!” Sa शद सूतेन कारयेत्‌ । मृतवखं पलांभेन'' मह येदिपदौरसेः? ॥ १३८ ॥ न व > = = = ~~ 1 त ee — einen ` ` ` ` eg ernie wt ge च । +» गीपयः का जि ०9 = कक ~ + - - न (1) Dreads भवमा, which is an error of the scribe. (2) स भवेहषक भवेत्‌, avanantin D. स waq%aa, avariantin K. Both are incorrect. (3) This hemistich is not found in ए, OD _ reads wana. K reads खयं भोक्ता, which is repeated in the next 810५4. (4) This hemistich is not foundin D. (5) Dreads gfe. K reads zur. (6) मिच्छाया वा इवे बगत्‌, an incorrect variant in 0. श्या वा इरे शयेत्‌, 2 variant in K, which is partly incorrect. (7) K reads erroneously yua स ay. (8) BandK read atfaq, which is grammatically incorrect. (9) D has qaaqaqy दुलमम्‌, which 15 incorrect. (109) B reads समां चमक, (11) K reads पला- जेन, which appears to be the error of the scribe. (12) मदगेहिपदौ- रसैः, a variant in B. मदयेदौपदौरसेः, a variantin 0, मद्ये दि... UG, 4 variant in K. All the texts are incorrect, ९ २८८ रसाणवै परा्च्छेषं पुराजातं' हंसपादयया? विमर्दितम्‌ | भावितं पुटितं cas? पृव्यैवत्‌ सफलं भवेत्‌, ॥ २८ ॥ वखवदो भवेत्‌ fant देवदानवदु्जयः 1° चतु शतिसिदानां नायकः सन्यसिश्चिदः) ॥ ४० ॥ वजचणसमं* सूतं हंसपाद्या विमं येत्‌° । पुटिला मारयेतच्चं तु"° Gage cd चिपैत्‌ ॥ ४१॥ रातः खोटो भवत्या": शोधितः काचटङ्कशेः | यावच्छक्रोरयप्रख्यो'ऽ जायते स रखः'* fran ४२। (1) yaw मुपराज्ात, a reading in D. पुव तु Juana, a reading in K, which ts partly incorrect. (2) K reads इषाणद्या, which is incor- rect. (3) Bhas परिता arena. (4) yaaa फलं भवेत्‌, a variant in B. पूववत्‌ स फलं लभेत्‌, a variant in D. (६) B reads बसि) भवेत्‌ faa). (6) Dhas an absurd hemistich—dqy बध्वौँ पारसि्द्र acmaa ea. (7) Dreads gafag:, which destroys the metre. (8) Breads qaqa सम. 1) 16205 विषुर्णाम्बुपियिलापि सम॑, which 15 absurd. (9) Breads विदितं. D reads ¢aqeat. (10) Dhas सूक्तिष्वानप्रयद्वेन, which is unintelligible. (1) D reads arya. (12) B reads आ्ातरकोटो waang, which is incorrect. D reads ध्यानः चोटो waarg, which is absurd, K reads जता, which is an error of the scribe, (13) Breads यावच क्रोदयग्रष्यो. D reads यावरूक्रोदयः पको, which is incorrect. K reads arqegaiza: प्रो, which is also incorrect. (14) Breads qq. 7 reads सोऽपि स, AGE: पटलः | ९९ वसस्व च गगनं" रसं हेम च मेलयेत्‌? | अमरत्वमवाप्रोतिः वक्घस्ेन मुराधिपे+ | ge a जारयित्वा रसं तरिः पुनस्तनेव जारयेत्‌ | कोरिषेधोऽ न सन्देष्ो sare’ खेचरं पदम्‌ ॥ ४४ ॥ वेधयेत्त्रमाणेन+ धातुं चेव शरोरकम्‌° । कारयेदटिकां feat! anfaga area! ॥ ४५॥ श्रनेन क्रमयोगेन यावच्छक्यं तु मारयेत्‌ | aga’ aaa देवि" सन्धरोगनिवदणम्‌)+ ॥ ४६ ॥ Bar च सारयित्वाटौ'ऽ wera लेपयेत्ततः'५। (1) वक्रसत्वच गतान, an incorrect variant [). (2) [) has मष्टुम च मलयत्‌, which mars the metre. K has गम @a च मेव्यजत्‌ (3) अमरत्वमजरावङ्ख वध्य, avanant in 1). अवमत्वमवाप्रोति, avaniant in ६. (3) Breads sarfyq, which is incorrect. D reads वक्रस्य च पुराधिपि. ^ reads वक्रस्य सुनराधिपे. (5) जारवहिविध «eu, a vanant in D, (6) B reads alfzafy. (7) T) reads वक्रम्य. (३) 1) reads केवत प्रम[कांम, which 15 incompiete. (9) धातृगव waTH, a reading in B. K has चान्‌, (to) Breads क्यौ चटिका fear 1) reads annem afzar दिव्य. K reads वक्रस्य गुटिका दित्या (tt) K has qaatgt a कांचन, which is apparently erroneous. (12) Dreads 4 तम्य, which seems to be incorrect. (13) Breads देवौ, which 1s incorrect. (14) M reads निवारकम्‌, (15) ईषा च सारथिलावु, a variant in 7. Gai च सीरयित्वादी, a varantin 2. M reads q instead of च. (16) ` This charana and the neat two are nut found in B. 1 Oa, ९.० रस्ार्शव हातिंणांयेन हेमा" माविकाभ्यधिकं भवैत्‌ ॥ ४७ ॥ वदराखिप्रमाशन कारयेदटिकां, बुधः । यथा लोहे तथा देहे क्रमते aver कचित्‌ ॥ ४८ ॥ aay uefa हेम. कान्धष्टखकयोजितम्‌ऽ | रष््येत्‌ सप्तवाराकिः तं खोट सुच्छचुणितम्‌' + ४९ ॥ भावितं सखोरजस्येवः qarrafad युतम्‌? | zene निषश्याथः० बद्धा वस्त्रेण पोटलोम्‌ । खेदयेश्वदेवेशि यावद्ृवति गोलकम्‌ ॥ ५० ॥ (1) wif¥nit तु Gard, a reading in K. इति कानेन Ged, a reading in M. (2) K and M read erroneously arfeanafes and मटक्ा- भ्र्धिकं respectively. (3) Khas गुटिक्षां कारयत्‌, (4) waw इति Ga, 2 variant in ए. दचेख शोधितं ईम, a variant in D. wae बधितं ईनि, a variant in K. (5) Bhas wtrgeqqret. M has an incomplete charana—erai कपालिना, (6) wswarafe is gramma- tically incorrect ; yet it is found so in all the texts, (7) we तस्य frafea, a reading in D, खोट qufaefed, a reading in K. तं घोट AIHA, an incorrect reading in M. (8) Breads ahaa D reads खोरशज्रश्व. K reads ecw. M reads wt ai. None of the readings is perfectly correct. (9) D reads qerat च मितं युतम्‌. M reads yaa निषै्ितम्‌. (10) yarqw निवे तु, a variant in B. दुतसूतैन yw, 2 variant in M. (11) D reads बन्धेत्‌. M reads पोष्टणिम्‌, After पोटलौँ we have an incorrect hemistich in D only, which runs thus : गूतसुक्तन ays, which, if written correctly, becomes gaqay agm as the text in M. qe: पटलः | २९ १ APA जोवकश्चव मुस्तायुक्गन््रवार्णोः | एतेषां निच्धिपेत्‌ पिण्डः वचखगोलं तु aay ॥ ५१) मूषामध्ये तु नि्तिष्यः भरन्धयित्वा, waa: | भूमो मूषां विनिक्षिप्य पुटं सूघ प्रदापयेत्‌" ॥ ura अनेनव प्रदानेन; बन्धमेति महारसः ॥ ५२ । Tara? धारयेदक्ते वषभेकं!० यदि प्रिये | जोवेत्‌ कल्प सहखाणि यथा नागो" महावलः ॥ ५४ ॥ व्षेशादशभिः'5 साक्षात्‌ सद्ररूपसु'* जायते | गा व्रस्य तख प्रखेदात्‌"ः अटौ लोषहासु'6 काञ्चनम्‌ ॥५५॥ (1) 7 3 K read लौवकस्वेव. M reads ज्ौवनौ चेव. (2) स्कन्दं चोत्तरवाङ्णि, avariantin B. सुह्लायुक्ष्छवारुणो, a variant 1) 1). गांधार नरवाङ्शौ, a variant in M. (3) D reads एतेषां fafagaie, which is unintelligible. (4) 1) 125 वध्वा att q @etq. MM has aaateay पेषयेत्‌, (5) This Sloka is not found in D. (6) B reads अप्रयित्वा. ८ reads इ चयित्वा. M reads erafaar. > (7) < reads auf, which is incorrect. M reads प्रतापयेत्‌. (8) B reads प्रदोपेन. M reads प्रकारेण. (9) 1) reads erroneously area. (10) 1) reads wwRa, which is an error of the scribe. (11) D reads aq. (12) Dreads तचा नागो, which is partly incorrect. K and M read यथाननी, (13) Breads बषहादशभि'. K reads वषेहावशभिः, which is partly incorrect. (14) Bhas taguq. K has रमपुस्तु. # has vasfay. None of them 15 correct. (15) D reads तस्य wae तम्‌ स्वेदात्‌. K reads तख गावख्य AGIA. (16) K reads wel ष्योदरानि, M reads zraater ----~-~~ २९२ रसाणवे वखभस्म तथा सूतं" काञ्चनेन समन्तम्‌ | AMR कुरते AG सोऽब्दात्‌? पलितवल्ितः ॥ ५६ ॥ क्णाश्रकस्य सस्व च तारं तासं चः हाटकम्‌) माक्तिकं कान्ततोक्णं च समभागानि कारयेत्‌ ॥ ५७॥ AAAI Ta अतं खोटो भवति तत्त्षणात्‌; । तं खोटं° सूष्छचुणन्तु द्रत सूतेन गोलकम्‌ ॥ ५८ BATA भागकं भागाश्वत्वारि, गोलकम्‌ | मदयत्तप्खल्लन° भस्मोभवति EAH! ॥ ५९ ॥ मारयद्ुधरे यने सप्तसंकलिका' ' क्रमात्‌ । गु च्ामाव्रं aKa? मध्वाञ्यन त Swaq!? ॥ go | संवस्सरप्रयोगीण) * waar यु15मवव्ररः | Rte ery! (1) 1) has qe ap. K has तथा कान्त. (2) Band M have seq. [) has बलौ. K has wy. (3) Breads तारे तामं च. D reads तारताम्र च (4) Breads अग्मूषा. D has an incomplete charana Saat. K reads अ धमूग्वा. # reads qarqaq. (5) B reads wiz. 1) wants next three charanas, M has वोटर भवति तखणात्‌, which seems to be incorrect. (6) M reads त वोट, which is incorrect. (7) K reads wana. (8) M reads erroneously भागं चत्वारि. (५) D reads मदयत्‌ सत्वतत्वेन, which is unintelligible. (10) K reads मृतक, (11) > reads सप्ति खलिका, which is incorrect. (12) 11115 charana and the next two are not found in 0. K has an incom- plete charana—-a तु asa. M reads aqua, (13) K and M read लेपयेत्‌. (14) K reads प्रयोभैन, which is gram. incorrect, M reads ATT. (15) K has अयुतायु. M has प्यवुतायु. an EE epee mR ak त wt mee oe i a 2 ~ =-= = nee चतुदश; पटलः | २८३ बलोपलितनिमुक्तो मष्टावलपराक्रमः ॥ ६१॥ तइख्मपलमेकन्ु' पलकं गन्धकस्य चः | भनमरुषागत ध्यातं खोरो भवति तत्क्षणात्‌? ॥ ६२ ॥ MRAZ कल्पसषखाणि way मषटावलः | तस्य मूवपुरोपेण, लोहान्यष्टौ चः काञ्चनम्‌ ॥ 2 4 नं खोट रच्नयेत्‌ पश्चात्‌ वद्गाभ्रकः कपालिना | रचयेत्‌ सप्तवारारि भवेत्‌ HERAT ॥ ६४ | हेम्ना सह समाव सारणातरय'०सारितम्‌ | avaina तेनव सब्यलोद्ानि वेधयेत्‌') ॥ ९६५ ॥ करषणाश्रकस्य WAY तारं तास्रञ्च हाटकम्‌): | at च वहसूतं a माक्तिकच्च', समन्वितम्‌ ॥ ६६ ॥ किन्न "~ ~ ~ ~= (1) K has an incomplete charana—aqumaaay. M has वासख्फतन Raq, which 15 incorrect. (2) K reads तु. (3) B reads छोट. वाट्य भवति तत्तशात्‌, an incorrect reading in M. (3) K reads भूवपुरोषाभ्यां. (5) K reads wet ayia. (6) Khas तत्‌ az, which 3s incorrect, (7) M reads marae. (8) This word 15 grammatically incorrect. (9) Sar एदसमावस्य, 2 vanant in 1. D reads सम समाखारो, the latter word being incorrect. Ko reads ` war समं, M reads erroneously gare. (10) Breads arryfaa, which 19 incorrect. 0 reads aifqarag, which is not correct. K reads faa, which is incorrect, (11) शतेन तं anq तारारिश्न वेषतरैत्‌, a variant in M. (12) D and K read zaa. (13) ale च वर्ईय्रत्‌ सूत्‌, avarjant in D. K reads crroncously Maw aR aA च. (14) D and K have alfa, २८४ TATU भ्रन्धमूषा गत WTA खोटोः मवति arene | Sal सह समावच्य सारणा ्यसारितम्‌* ॥ ९७ | nate तु सनेव शखवेधं wera’ । जायते कनकं दिव्यं देवाभरणभूषणम्‌ऽ ॥ gc ॥ AGA’ भागेकं भागेकं पन्नगस्य च । हाटकस्य च, भागकं भागेकं चाभ्रकायोः ॥ १९ ॥ एकोकत्य तु TATA? रसे HE तु जारयेत्‌ । शतांयेन तु तेनेव शुलधपेधं'? प्रदापयेत्‌ ॥ ७० ॥ वच्चसूतस्य भागकं भागेकं कुटिलस्य 19 च | भन्मूषा' गतं आतं खोटो'ऽभवति तत्तणात्‌' ॥ ७१ ॥ म ET मन कायक ey = “~~~ शव eta, te (1) K has wags, which is not correct. (2) B reads खोर. M reads @i¥. (3) ar सहसमावन्य, a variant in ए. K reads सम instead of qx. (4) D reads सारखाच्रयसारणम्‌, K reads सारशा- विय, which is incorrect. M reads सपरज बयं, which 15 also incorrect, (5) शअतांशेनेव तेनेव गल ay तु चेपयेत्‌, avariant in D, (6) 7 reads मूषितम्‌. M reads yqqa, which is incorrect. (7) D has qa mee, which 15 senseless. (8) D and K read तु. (9) All the texts read euiwar, which is grammatically incorrect, ए reads awa. D reads anita. (10) Dand K read tem. (11) Dreads watatay. (12) Dreads qe ay. (13) Breads wfewe. K reads कुटो. Both seem to be incorrect, (14) K reads qa. (15) B reads वोट. M reads बो, (16) M reads Tee, wnich is incorrect. We do not find this charana and the next three in D. MAEM: पटलः | २८५ तस्य खोटस्य UTA! भागेकं गन्धकस्य च? | भरनमूषागतं तं यावहङ्गवे पितम्‌ ॥ ७२ ॥ अनेन क्रमयोगेन ay निवाप्य षड गुणम्‌* । अनन क्रमयोगेन वहलागण्च षष गुणम्‌ || ७२ ॥ तद्रसं Tel पञ्चात्‌ तोद्णशखष कपालिनाऽ । THA तत्‌ प्रयत्नेन यावत्‌ EASA’ ॥ ७४ : न्रा सह समावच्यऽ सारणात्रयसारितम्‌? | शतां शे "° वधयेव्‌ शवं, दिव्यं ₹ेम प्रजायते ॥ ७५ ॥ पुनरन्यं प्रवश्यामि दूवषस्कारसु्षमम्‌ 1 ॥ og ॥ रचयेत्‌"? एचकनकं तोदणशुख 15 कपालिना । (1) तत्‌ष्ोटभागमेकंक, a variant in 8. तत्‌वोदृभागपेकन्तु, a variant in M. (2) K reads erroneously गक गतस्य च. (3) यावत्‌ सृतौ चर पितं, an incorrect variant in M, (4) B 1005 षड गच्छ, D reads निवार्य. K reads षट मुक. M reads निवांद्य. (६) B reads षड गण. 1) has वद्धिना षड शुख" वङ्ग, whichis senseless and void of metre. K has धट गश. This hemistich is not found in M. (6) D has तौखछण्स्क- कपालिकान्‌, which seems to be incorrect. (7) K wants this hemistich. M reads afaa:, which 15 incorrect. (8) Sar eee: aa, a variant in B. इव @yaaad, avariantinD. This charana and the next are not found in K, (9) सार यन्वस्मरित, a variant in D. (10) £ reads ants. (11) रसंवन्धनम्रु्तमम्‌, 2 variant in 1). दिश्वतखारदुतमम्‌, a variant in M. (72) This hemistich 1s not found in D. M reads कारयेत्‌. (13) K-reads तीच we. M reads ९ १ 2160051» qtaryer २८ € रसाणवे पक्षवोजस्य भागेकं भागकं दुत" सूतकम्‌ | मध्येश्मध्यमाङ्धेनः गोलकं भवति रणात्‌? | ७७ ॥ ृतवखस्य* भागेकं भागाश्तारि गोलकम्‌: । मरयेत्‌ तप्तख्ननर भसरोभवति सूतकम्‌? ॥ ७८ ॥ AMARA यग्त्े सप्तसंकलिका^क्रमात्‌ | ARH तु पुनः पवात्‌ मध्यमास्हनः AAT ॥ ७८ ॥ पुटं दद्यात्‌ प्रयब्रन षष्याधिकश्तबयम्‌'० | axa sad दिव्यं सिन्दूरारुणसत्रिभम्‌)' ॥ ८० ॥ तनेव वधयेक्षारं '" सहस्रांशेन" 3 काञ्चनम्‌ | ~न ल~ ^+ ee ककि —— ——— न + ~~~ —— =-= — नः === | ऋ आ ति - 4 कके = ——— ee ~ e कः (1) } 1१05 हत, which 19 incorrect. (2) मदधत्ततृसमालन, a variant in 1), which seems to be partly incorrect, (3) D has तनचणान्‌, which mars the metre. M has गोलक तत कारयेत्‌, which appears to be partly incorrect. (4) Dreads aastqe. M reads eqqae मागं, which destroys the metre, (5) B reads भागश्लारि, which is incorrect. = 1) has an absurd variant - भागश चत्वारि wre गोलकम्‌. M has an incomplete charana -- चत्वारि गोलकम्‌. All the texts read चल्वारि, which is gram, inc. (6) M reads aga च. (7) B and D read सूतकः. (8) M reads यि लिका, which 15 incorrect, (५) 1४ reads मध्यमाम्ले तु, (19) All the texts read qeriwa , whereas gerfya is more proper, K reads शतमृतक, which ts incorrect. After waqaa this text has a single charana—@aerqt saga, which is found in no other texts. (11) D has fagcraqaaaaa, which destroys the metre. K has feur- xvafaw. Mhas faecaqagea, which is grammatically incorrect. (12) D reads qaqa. (13) M has eaqtity g. चतुर्दशः पटलः । ९८७ सृतवज सख भागकं भागाः षोडश सूतकम्‌" | ८१॥ देवदालो-शंखपुष्यो -रसेन महितः क्रमात्‌ । Aa qt यन्न भसरोभवति तत्तणात्‌* ॥ ८२ ॥ फल्काराणां सहस्रेणः धाम्यमानो नर गच्छति । teu भस्मसूत्रं च टेश MF च योजयेत्‌" ॥ ८२ ॥ तडस्रपलमेक तु, पलमेकं तु गन्धकम्‌° | अन्धमूषागतं'० पातं ete! भवति तत्क्षणात्‌ ॥ ८४ ॥ तं खोट? रश्नयेत्‌ पक्षात्‌ कापालि क्रमयोगतः । सारणाव्रययोगेण'* शखबेधं ऽ प्रदापयेत्‌ ॥ ८५ । भख सूतपलेकं चऽ पलंकं पञ्जगस्य च । क ne A EN == नज = rr ct -9) भिदि ज्यः (1) D reads qaaq, which is an error of the scribe. (2) B and M read कदत. (3) Dand M read मदयेद्‌. (3) M reads erroneously away. (5) K reads फूष्कारण. M reads पुतुक्षारार्णा aware. Both are incorrect, (6) D has errata. + has wraqran., M has चाम्बमानानि. (7) @€ च योजनै, an incomplete variant in K. रेलों च वैषयेत्‌, 2 variant in M. (8) M has तत्‌- भखफलमेक्ष ख, which 15 partly incorrect. (9) K reads पलंड TARS ष्च, (19) Dreads अन्धं मूषागत, which is incorrect. K reads #u- बुद्धागते, which is also incorrect. (11) D has कटो. M has ae. (12) M reads तत्‌ ae. (13) K reads कपालौ. M reads काबाषौ. (14) सारथाक्रमयोमेन, avariantin M. (15) Dhas wa वैध. K has va वैध, (16) ए 16405 तु, (17) B reads कनक च. D reads गल च. K reads पलमेक «aya, We have adopted the reading in M, since we see afterwards the term maa in all the texts. 38 9 A EE a "प ek eee ee Bi eminem ah ww व प = । रो २८ TATUM पुटेन जायते wa खिन्दृरारुणसत्रिभम्‌? ॥ ८६ । ARH तु पुनः पश्वाद्‌-गोपित्तेन तु AEA! | तास्रपाव्रेश तत्‌* कत्वा महयेज्लोहमुष्टिना ॥ co ॥ महम्निना तत! पायं यादन्रागीनः मेलनम्‌ ॥ टट | तङ्स्मभागमेकं तुर भागेकं हैमगोलकम्‌ | एकोक्षत्याथः dag maar ata: ॥ ८८ ॥ तारारिषटं तु aaa? awaita arena’ | VHA क्रमयोगेण वङ्गभख प्रजायमे ॥ ८० ॥ weeny तेनव Yad प्रदापयेत्‌" 1 | awe जायते तारं शंखङ्खन्देन्दुसननिभम्‌ ॥ ८१ ॥ WAAR स्वं च" कान्साकान्तं3 तथायम्‌ । [11 0 Uk Tee ae (1) This charana and the next are put in M after the next §loka. (2) D reads femuqeeanwa, which destroys the metre. K_ reads सिथरा. M reads खिन्द.रादख्सप्रव्म्‌, (3) This hemistich is placed in M after the next 51013. (4) B, K and M read बं which seems to be incorrect, == (5) 7 reads erroneously वावच्राप्नन, (6) D has an incomplete charana—aangiaae तु. (7) All the texts read vailget, which is grammatically incorrect, (8) M reads कमशेन. (9) D has an incomplete charana—mfee तु तमव, K has MUTE तु तेनेव. (10) This charana and the next are not found in K, (11) we वेशः ब्रलायते, a variant in D. K reads ad ay. (12) D has tarnqaqrd चाक्षं, which seems to be incorrect. This charana and the next are not found in K, (13) D reads कंचित्‌ कार्‌, which appears to be incorrect. M reads erfqural AGU: परलंः | R22 वङ्ग तारं तथा शेतं" वेक्रान्तश्च कदम्बकम्‌ We ॥ WATT? भतं खोट कुन्देन्दुमत्रिमम्‌ | तं ate! qarqe तु हुत सूतैनः गोलकम्‌ ॥ ८.१ | सृतवष्व ख भागेकं भागाषलार, गोलकम्‌ । मद्ये्तप्तखक्ञेन' भसोभवति aera? ॥ ८४ ॥ मारयद्रुधरे यने सप्संकलिकाक्रमास्‌ | ततश जायते भस्म गहकुन्देन्दुषत्निभम्‌ ॥ ९५५ AAA पलमेकं तु" पलमेकं तु गन्धकम्‌ | अन्धसूवागतं'' आर्तं खोटो भवति तत्तणात्‌ ॥ ९९ । Mey च समावतं 9 सारणाव्रयसारितम्‌'* | a a ee. == ~ a eee ee rere (1) वद्ध acy Fa, a variant in D. K and M read गेत. (2) K reads खधमृखागतं, (3) Band K read खोट. M reads ats. Both the readings are incorrect, (4) K reads खोट. M reads wie. (5) Breads gq instead of ga. D has qr@a, which i. unintelligible. K reads waqaa. (6) Band D read भानश्रत्वारि, M reads भागखलयारि, None is correct. (7) Dreads angaa. £ reads qngqa@a. (8) Dreads qawq. M reads मोककम्‌ (9) M reads anfy लिक्षा. (10) M reads qatar, which 15 incor- rect. (11) K reads अर भ्मृख।गतं, which is not correct. (12) Wiz भवति तद्र, avariantin B. छोटौ मवति तद्रमम्‌, a variant in D. até भवति तशशात्‌, a variant in M. After the 96th dluka we find the following hemistich in K only—y2a saat wa wey ee A248. (13) D has तारे wy शलाषश, (14) D has लारशतबसारतम्‌, which seems to be incorrect, ९ ३० ` रसाखवे सहस््रंेन तेनेव Way प्रदापयेत्‌ ॥ ८७ ॥ तोश्सूतपलान्यष्टौ' दुतस्तपलाषट कम्‌? । मदेयेत्तप्त खक्ष कुष्टक्श्ञोऽरसेन च+ ॥ ९८ | लल्लणाज्ायते पिण्डः तोश्वेन सह गोलकम्‌ । म\£येलप्रखक्ञेन भस्मीभवति तत्लणात्‌९ ॥ ९९ ॥ मारयेङ्गुधरे यन्ते सप्तसंकलिकाक्रमात्‌ | पोशांपेन तेनेव ayaa? प्रदापयेत्‌ ॥ १०० i तद्रस्मपलमेकन्तु पलक गन्धकस्य च | भन्धमूषागतं'° भातं खोटो भवति array? ॥ १०१ ॥ तस्य खोटस्व' भागं च तोखखचुणं च aaa! । हो भागो garage! सब्धभेकब्र मह॑येत्‌ ॥ १०२ | Damn wet rere ner rr rr YT at te 0 का we ee [णि RE Ritter Cot iene iS = lle alga (1) This charaya and the next fifteen are not found in D. (2) geet इतपृतकं, a variant in 8. [< hasan incomplete charana—eq सूतक. (3) Breads zqqwt. K reads xexfa. M reads कृटसौलौ. (4) M reads बु. (5) K reade fat, (6) M reads erro- neously वचलात्‌. (7) सप्तयि qfeargara, a variant in M, wherein the middle term is incorrect. (8) This charaya and the next five are not found in B. (9) K-reads बभे वेधं. M reads away. (10) K reads अ धबृषागत, which 15 not correct. (11) M reads wiz भवति aaa, which is incorrect. After this charana we find in K ‘the following hemistich—aqrcaqyyt. ay सप्ततकरशिकाक्रमात्‌, (12) D ({€805 q@lz'@. M reads बोद्श, (13) Mewed gq सम, a variant tin D. mew तु तत्समं, a variautin K. Both are incomplete. M reads aqay:, which is incorrect, (14) Both D and K read aaqae. ¢ चतुहग्रः पटलः) ३०९ तप्तखल्न तु समदय" गोलको भवति aaa? | मारयेद्ुधरे Tat सप्तसंकलिकाक्रमगत्‌? ॥ १०२ | तत्‌ सन्ये" जायते wer! शह्कुन्दन्दुसतरिभम्‌ | ARH कारयेत्‌ खोटंः ata दण्डितं awe १०४ | TAA क्रमयोगेण सप्संकलिकाक्रमात्‌९ | लदख्मः जारयेत्‌ पात्‌ सारणा तयसारितम्‌? ॥ ९-५ " ४ लक्तांेन तु तेनव वङ्वेधं" प्रदापयेत्‌ | AMAIA तु" WE ay प्रलेपयेत्‌)? ॥ १०६ ॥ मद्येदायसे पा ayy जियते चणात्‌। 9 ४५ feat सतवङ्कस्य तारचणं ' पल हयम्‌ ॥ १०७ | | & a e दिपलंः गन्धकं are पलकं16 ZENE च | (1) D has तप्तखले aaa, which is incomplete. (2) गोलक भवति तत्चणात्‌, a variant in 0, which destroys the metre. (२) M reads सप्रथ खलिकाक्रमात्‌, which 15 partly incorrect. (4) This 81013 and the next are not fourd in |. (s) K reads atz. M reads az. (6) भ तऽ चि लिक्षा, which 15 incorrect, (7) M reads तं कीट (8) M reads सारशात्यसार शान्‌. (9) Both D and K read wajmka awa, (10) K reads af वेध. MM reads agay. (11) wed gaa तु, avariant in 1D. M reads crroneously VAY, (12) Dreads प्रदापयेत्‌. M reads qeaa, which seems to be incorrect. (13) Dreads way. K reads waa. M reads aga. All are grammatically incorrect, (14) B reads arvqet, 1) reads aea@. K reads aaa. (15) M reads सपल, (16) M treads चपलं न ~ शके वि eg ee व A EN lk 1 eee ae ae Va CATT अन्धमूषागतं' wrt खोटो भवति aeqary? || १०८ ॥ Tata खोटचुणंस्व पलेकं हुतसूतकम्‌ । मदयेग्मातुलुङ्गान्ेःऽ गोलको भवति Taye ॥ १०८ | वोडशांयेन तेनेव wea’ प्रदापयेत्‌ | ARMA TATA तारखाने | काञ्चनम्‌ ॥ ११० ॥ पूत्वेवत्‌ MARY रसं Seay! कारयेत्‌ | तं खोटं सुच्छचृणं तु grain? गोलकम्‌ । १११ ॥ घोडशांेन तैनेव तारारिष्टं तु वेधयेत्‌ ॥ ११२ । सृतवङ्गपलेकं तु पलेकं सूतकस्य a । सस्वचुपलेकं तु WANT मेलयेत्‌" ५ ॥ eee | मध्येकातुलु्ाखेः गोलको भवति चणात्‌? ॥ ११४ । TATA ATH भागाचत्वारि'ऽ गोलकम्‌ । w ara mere oa eer i a ॥ कि 1 ee ee eee की aly (1) K reads भअरधमूखागव, which is incorrect, (2) बटो भषति wey, a variant in M. (3) Mohas atzwoe. (4) Breads हतसृतक. D and K read मृतमूतकम्‌, (5) M reads erroneously मातुशुङ्गाभ. (6) बोटी भवति तचणात्‌, a variant in M. (7) D has ga वैष, K has qa वेधं (8) D has e@arni. M has ayer, (9) Dhas कु, which is an error of the scribe, (10) Both D and M read पूव्कमप्रयोगेन. (11) D reads ta@tz. M reads रसबोटन्त. (12) Both Dand K have मृहमूतिम, (13) D reads gata सूतगोलज. K has पलक कं ददुमनिभ, which seems to be absurd. (14) This hemistich and the next twelve are not found inD, रभ reads योजयेन्‌. (15) M hay नीलो मवति gary, wherein the last term is incorrect. (16) >+ (५८245 wrapvarfe. चतुदश: पटलः | ३०३ एकत्र HAY BR! भोषधो'द्रवसंयुतम्‌ ॥ ११५ । मारयेद्ुधरे यन्ते पटानां VARA तु | तत्‌ WM जायते भसम वच्वस्यवः प्रभावतः ॥ ११६ I! सामुद्रं famed’ देवि warm? प्रदापयेत्‌ | THM संमदं TaN’ दिनत्रयम्‌ ॥ ११७ ॥ विश्ठामिव्रकपालखं पुटं दद्यास्ष भूधरे | तत्‌ स्वे जायते भख शङन्दन्दुसत्रिभम्‌° | ११८ ॥ तमेव यवमा्रंण वङ्ग स्तश्चयति"” चणात्‌ | न ` निभिः ज @ Re A meee ee पिये (1) M reads ag. (2) M reads sx, which is incorrect, (3) M has waa, which is incorrect. (4) After this we find the following Slokas in K only— भद्मपूतपलेकं च नागमश्पलदथ | BATS पलेकं तु TANGY कारयेत्‌ । aera गार्खं गोलको भवति चात्‌ | मृतबद्खय भागेक भागाषत्वारि गीलक | ues मदंयेत्‌ wa भषधौद्रवतयुत , HAUT ये पटानां BAIA A | तत्‌ सवं Maa Uy AAA प्रभावतः | (5) B reads 1 he which appears to be incorrect. ^ reads विफला. (6) M reads waaa, which is incorrect. (7) K has एकोल्ललाच, M has vatwat तु ; Both are grammatically incorrect, (8) M reads बयो चौर, which is incorrect. (9) K has an incomplete charana—y देदुसेनिभं. (10) ‘ware भवति 15 the reading in K. which seems tu be incorrect. M reads बह instead of ay. ४०४ | area aR तारं' तथा BS BATA गोलकम्‌ ॥ ११८ ॥ अनेन क्रमयोगेख ALITY पएधक्‌ Tra? । तत्‌ सञ्च जायते UM वचस्य वऽ प्रभावतः ॥ १२० ॥ भस्मसूतपलेकं च“ aR MATA | इ पलेर AAAS सशच्चभस्मपलदयम्‌" ॥ १२१ ॥ TET पञ्च सामुद्रस्य पलाष्टकम्‌ | CHUM पलान्यष्टौ? TARA महयेत्‌ ॥ १२२ | वोच्ोरेण diy पुटं तद्याञ्चतदश।० | एष सिहरसः' साक्षात्‌ दुक्रभस्िदशेरपि'” | १२१३ ॥ ay त्‌ द्रावयेत्‌ पञ्चात्‌" भाण्डे चेव तु waa । faw भस्म Haare saa च चालयेत्‌" ॥ १२४ | कयि ~> ~~~ eee ee क क 1 [ ~ भ्य) -~ -+~------=-रे जा 0 -क्काणणक पि rn ee = — 8. geen et (1) M reads agar. (2) M reads erroneously प्रथक्‌ Wye. (3) Dreads weuq. K reads zara, (4) D has waar परलेक ख. (६) K wants this charana. M reads ay, (6) K reads feq@, (7) This hemistich is not found in 0. (8) शङ वरु पलक, 2 vari- ant in MM. (9+ B reads पलान्बष्ट. (10) पुटा wer चतुदश, Avariantin]) पुट दत्व aqen, avariantin K. पुटः zany दश्‌, 1 variant in M. (11) Breads सिरस, (12) दुलभस्िदपैष्वपि, a variant in M. (13) D has ay qarafaarfg, which is gamma tically incorrect. M has an incomplete ८121403 --बङ््ट्रादयेत्‌ Tara. (14) mane 44 4 मग्ध, an incorrect reading in D, M reads भाषे नेव तु मुग्र, which is incorrect. (15) fayawe भवेन्नोह, a reading in B and M. fay wanaa लोड, a reading in D, (16) M has तालक्षेम तृ न्राग्यैत्‌. चतुहं शः पटलः | १०१ वापयेश्च प्रयत्ेन यावत्‌ कठिनतां व्रजेत्‌ । WAHT AG प्रातः तुरं भवति Waray ॥ १२५। कदाचित्‌ पुटिपै art! पुनद: प्रदापयेत्‌ । Ua दाहे wa च्छेदे तत्तारं शा खतं भवेत्‌ ॥ १२६ ॥ स्तश्ितं तु गोलं चः षोडशां ण*समन्वितम्‌ | WATT! भागक-भेकतेव तु ACAT ॥ १२७। देवदालो MEGA तद्रसेन तु मदयेत्‌ 1)? मारयेद्ुधरे यन्त पुटानां TARA तु ॥ १२८ I AA तु13 पुनः पश्चात्‌) * दोपयन्तरेण पाचयेत्‌'5 ॥ १२९ | भस्मसृतपलेकं च ८ श्वेताभरकपल इयम्‌ | re Me rn ap ra 1 OR रि कक tn ae (1) D reads चालयेत्तत्‌. (2) M reads s%q, which is incorrect. (3) D 125 sq qaqa art, which is incorrect. K reads मखा, (4) D reads eez@ तर. 1 reads qza तारे. 1४ reads यत्‌ fafa yfea तारे, (5) D reads erroneously gaa. (6) @aergn@2a, a variant in D. प्रज emagee, 2 variantin K. aa दाहकषापषर्न, a variant in M. All the texts seem to be incorrect. (7) वार सारखत भवेत्‌, 2 variant in 0. M reads शोभन instead of शाश्रत. (8) 1 reads vq instead of aa. [< reads erroneously संभोतं. M reads wqatqy, which has no clear sense. (9) Both D and K read षोडश. (10) D has मृतवद्गख. (11) D has एकं aq q. (12) This hemistich is not found in 1) and M. (13) K reads aay, which is gram- matically incorrect. (14) After this charapa we find the following two charanas in B and K—yz zaragen) रसोयं यवमाज्ण. (15) B reads वापेत्‌. (16) Dand K read बु. 39 Qo g रसात शङ्कवुर्णपलेकं तु' पलंकं ZETA च । एकोल्ञत्याथः तत्‌ सन्ये वयोश्ोरेण पेषयेत्‌? ॥ १३० ॥ भरस्मोत्यलकंः* पश्चात्‌ पुटं TATAGE | रसोऽयं यवमाव्रेशः ay स्तयति wage ॥ १११ ॥ लष्णाभ्रकपलेकं तु हे पले मतसृतकम्‌? | गन्धकस्य पलद्चकं° THAT! HEAT ॥ ११२ ॥ मद्मानं waa गोलकं भवति ware ॥ १३३ ॥ WATTS Ua! चतुभौगं च” गोलकम्‌ । महयेत्‌ प्ररेकं तुः भस्मोभवति qa)! । ११४ ॥ भारण्यगोमयेनव८ पुटं TITS भूधरे । WAN क्रमयोगेण सप्तसङृलिकां'; कुङ्‌ ॥ १२५ ॥ 1 a = ee ne न्को न्मन क -- ten (1) 7 reads पलेन तु, which is not correct. (2) KandM read wataara, which is incorrect, (३) Mrreads पीषयेत्‌, (4) D has भरद पलकंः. K has अरव्योत्‌पणकैः, (६) D reads qearey. (6) Dreads wwaa. K reads erroneously ea मदेषेत्‌. (7) D has were qaa त्‌. This charana and the next two are not found in K, (8) B reads feq@. 7 16205 feqaaq सूतकम्‌. M wants this charana and the next two. (9) D reads पलेकं च. (10) B has वलौ- चोरे, (11) D reads भागं च. (12) Dreads चतुर्भाग. M reads मृत वचश. (13) Breads तप्तश्ठस्वेन. 1) 1९405 प्ररेकं तु. (14) D reads yaa. K has सु...) an incomplete charana. {15) D reads waty च तेनेव. M reads अरण्य instead of अरण्य. (16) D reads दद्याच्च. (17) Breads agfaat. K reads fy qfaa, wl ch is incorrect, ¢ AAEM: पटलः | १०७ शतां गेन तु" तेनेव Arata? प्रदापयेत्‌ | तं Siz? रश्नयेत्‌ wary शल्वाभ्रकदापालिना, ॥ ११९ ॥ gaat दश्नयेत्‌ः पशात्‌ तोर कपालिना | पुनस्तं रयेत्‌ पात्‌ नागाश्ककपालिनाः ॥ ११७ ॥ Sat ष समावच्येऽ खारणातवसारितम्‌° । सषहस््ांगेन तेनव शखवेधं प्रदापयेत्‌” ॥ १३८ ॥ जायते कनकं feat टेवाभरणशसमुत्तमम्‌'। ॥ ११८ ॥ arent were? पुटितं दशभिः पुटेः13 । aye! महयेत्‌ सूतं देवदास्था रसः पुटेत्‌, ॥ १४० ॥ ere ४ one a | lls (7) D wants तु. K reads च. (z) Both D and K reads नागं वंग. (3) Mreads वोट, (4) गन्धाभकं कपालिक्ष, a variant 17, शुङ्खागकषकपाखिन, avariantin K. After this loka we find the following in D 011 --मृतवज्रसख भागंकं equine गीलकम्‌। weita प्रहरेकत्‌ भखौभवति area, which seems to be the repitition of the 134th Sloka. (६) Dreads yaaqzgay7. (6) ए 1९205 तौच्छणएल्वाक्षपालिना. 1) reads क Ute ae. (7) This hemistich is not found in D and K. (8) D has gaisa, which is not proper. (9) 1) has only सारकशात्रय- सारि, which is an error of the scribe. (to) K reads wa बेच. D reads yeiaa, which 15 incorrect. (11) Bhas yw. D and M have भूषितम्‌. (12) ए 16205 बहौचौरं. M reads afealt. (13) B and M read y24. 0 reads योजित in place of पुटितं, K reads Qe, which is incorrect. (14) D hag aqan, which is a tautology. (15) Breads ga. २०८ रसाखषे तन्त॒ल्यख्च पुटेत्तोच्छं। त्रिफलाया रसेन तु? | तत्तुल्यं पुटयेब्रागः-महिमाराटरशकः* ॥ १४१ ॥ डेमवणप्रदं afa® विंशल्यंभेन योजितम्‌ ! चतुःषथ्चेशकेनेदः YWHATTYS THAT ॥ १४२ ॥ श्र्टमांेन तनेव नागपत्राणि लेपयेत्‌ | पुटयन्मारयेव्रागं° सिन्दूरारुसत्रिभम्‌'? || १४९२ ॥ तत्तस्यं ACTA! काञ्चनाररसे पुटेत्‌" । TTS मारय च्छलं VERA रसेन च ॥ १४४ ॥ gated! पुटयेद्‌-यावत्‌ सिन्दूरसनत्रिभम्‌ | चन्द्राकं TAMA Waa तु Aya ॥ १४५॥ ee ee ee ee I rn ----~ eee (1) Bhas तत्तस्य मदेयेललौश्ल. D has तन्‌कल्ष' पुटे ल. M has weer FZAMN (2) {< reads च. (3) D, K and M read नाग, which 15 incorrect. (4) महिमादाय aaa, a variantin 0. af€- Hlqzaqa:, a variant in K. (s) @aad प्रदत्त तत्‌, a variant in ए. टेमवर्माप्रदं fag, avariantin 0. @aad प्रदं fag, 1 variant in K. (6) D and K read योजयेत्‌, (7) K reads erroneously wqqeTHaae. M reads चतुषष्टाशकेनव. (8) D reads Gq तरश. (9) D reads adage, which is incomplete. (10) faeqrequasy, a variant 1) 8. सिन्द्रमङ्शप्रभम्‌, a variant in M. (11) M reads मारयैडमे, which 15 incorrect. (12) 1 185 कांचनागख्य पुटेत्‌. Dhas area सोरसपुटे. Khas atefietvay?. M has काखनामरसे पटेत्‌. (13) K and M read ayaa, which is not correct. (14) K reads यावद्‌- sam. M reads पश्वदम्लेन. (15) चंद्राका tara तेन) an incorrect variant in B. (16) D reads योजयेत्‌. M reads पाचितम्‌, AEM: पटलः | २०९ सवोजं वोजवजं वा" awe? सह सूतकम्‌ | ARH मश्येत्‌ पवात्‌ ACTA तुऽ ॥ १४६ ॥ तेनव पैधयेच्छ सं“ wel तारे तु योजयेत्‌ ॥ १४७ ॥ THY TRAC’ Fort च दन्येदरसम्‌ | रसेन CRTEY® स SEY WHAT? ॥ १४८ ॥ कदलोकंटसौवोर'० कण्टकारोरस्रतम्‌!' । क्रामणं'° सन्धधातुनां सम्बेडन्देषु13 मेलनम्‌ ॥ १४९ ॥ तिमिरस्य“ तु cary माजारो'ऽवोजसंयुतम्‌ । URNA UH TA तेनव THAT’ ॥ १५० ॥ नमो = को p+ ee in भ ar 9 etre —— [मिरी RE eer re REA pr ea a —— — 1 षा ) ),) भ = ew ert a (1) Breads वौलवच्रं वा. D reads विंज्ाश्ं teria. K reads fa nizi वोकवज च, (2) M reads चन्द्र. (3) Breads quqa रसेन त. Dreads quqa रसेन तु. M reads पश्पषं रसेन तु. (4) M reads पशत्‌ (5) सारे तारं च योजघेत्‌, a variant in D. तावेततु योश्नयेत्‌, a variant in K. we’ तारे नियो जयेत्‌, a variant in M. (6) D reads वैधयेडम. K reads auaga. (7) Gar रते व वेधयेत्‌, a variant in DD. K reads awiza. (8) Dreads बेधयेदेह. K reads dwage. (9) सरेहोल्यज्ननामकम्‌, an incorrect variantin D. K reads स रदम्वजरामरः. M reads स देहोभ्यजरामरम्‌, which is incorrect. (10) 1 reads aay. D reads ma च and Kreads साक च instead of सौवीर, M reads दलं instead of az. (11) कदब्बकाल्यृतु, and wwza......fqaq, incom: plete variants in 1) and M respectively. (12) D reads maa. K reads क्रमणा. M reads @... (13) M reads सवहरेन (14) M reads fafana. (15) Breads पेटारौ. M reads पोटारौ, = (16) B reads वेष्टयेत्‌. D reads चलं in place of वज ieee = ~ ९० CTaTuUs Rte ATTA Ui SALAMA कारयेत्‌? Weve e कानपाषाणशचु्ं तुः भूलता TAS Ty । गुष्ना*टष्णकाचं च वाङ्घटाखि we ॥ १५२ ॥ एतत्‌ सब्बे समं योश्पंः स्मोसन्धेन च महयेत्‌ । भूषालेपगतं प्रान्ते वजमेलापकः सुखो? ॥ १५३ ॥ Sore aaa? czar मिलन्ति qo | BAR रजका" wear warara!? व्रजन्ति तै ॥ १५४॥। काचटङ्कणयोगेन TAS शुदिमवा्रुयात्‌ | बहुभिखेव'* सूषाभिस्तजःपुश्ो ऽभिजायते ॥ १५५ ॥ (1) M reads बजौमूषामतं. (2) This hemistich is not found in Dand K. M has efea ay कारयेत्‌. (3) M reads aera. (4) D has गन्ध, K has मध, (5) Breads ककांटाश्ि. K reads afeqy:. The portion commencing from the next gloka and ending in the last Sloka of the rath Patala is not fourd in M. (6) aq सवे च समायोज्य, a reading in D and K. (7) Breads ura). D reads मूखलेष्ठमतः. K 76205 मूष्ठालेप गतः. (8) वच्कषौोसारकः सुखम्‌, a variant in 0. वखकोमाच्रकः सुखा, a variant in K. (9) K has gargt. B has वहमूषाभिः, D has agaqarat. (10) हद्‌ वत्र मिति च, an incomplete vaiiant in 0. हट वचं मिलति च, an incorrect variant in K. (11) B and D read रवक्षा, which seems to be incorrect. (12) B reads waa. K reads इकिभावं, which is incorrect. (13) The word vara; is not found in K. (14) Breads सपभिषव, (715) B ०2५० erroneously तैजपृनो,. चतुहशः पटलः | ९११ MATA भागेकं भागाः षोडश हाटकम्‌ | ARTIS FC तु भागान्‌” षोड़श दापयेत्‌ ॥ १५९ । अन्धमूषागतंर श्यालं वचखवन्धं तु. कारयेत्‌ | WAN MANAG सप्तवारं चः दापयेत्‌ । मिलते acer वचऽ हेला तु सलिलं यथा ॥ १५७ ॥ qe नरकपालस्य तवचं, तु दापयेत्‌ । अन्धमूषागतं अतं रेखा मिलति तत्लणशात्‌° ॥ १५८ | WRAY SAN Bo मृतकान्तं सटङ्कणम्‌। 1 | वालवत्पुरोषं च स्त्रोस्तन्धेन च» पेषयेत्‌ ॥ १५९ ॥ मूषालेपं!४ ततः क्त्वा वखे BA a! दापयेत्‌ । अन्धमरूषागतं'5 ara aa मिलति नान्यथा ॥ १६० ॥ ee कक (1) D has an incomplete charana भामग्रीम हाटकम्‌, (2) B has भाग. D has नागः, K has मागाः, All the texts appear to be incorrect. (3) Both Dand K read qyaaaa. (4) Bhas वजह तु. 1) has वचवद्ध तु. (5) B reads ana तु. (6) ‘This charana and the next are not found in 8. 1 has मिलिते aaa, which 15 not grammatically correct. (7) This charana and the next are not found in B. K reads र षणं रक्नकपालय्य, which 15 senszless, (8) D reads मृतं वञ्च. (9) This charana and the next seven are repeated in D. (10) Dreads गपचं च ag च. K reads qaqa, which has no sense. (11) Ha कान्लख zea, a variant 1) 3. K reads म्‌ खं. (12) K wants च, so the charana being incomplete. (13) K reads बृखालेष. (14) Band K read वच॑ ईम च. (5) K reads अ चक्षनतुःगत agen ee ~ al ३१९ रसाणवै कान्तं ee! तथा Ta? गन्धकं चः चतुष्टयम्‌ । asta पिष्टं तु मूषालेपं तु कारयेत्‌ Il १६१॥ श्रसमुषागतं wid वख मिलति तत्क्षणात्‌ ॥ १६२ ॥ AMAA BAT तु भावयेत्‌ । डेमपिरिकया मध्ये वख' asa निक्तिपैत्‌ ॥ १६३ i वैयेडुष्जपत्रेणऽ वहिवेस्त्ेण वेष्टयेत्‌ | धान्यमध्ये त॒ dara पक्चमेकं निरन्तरम्‌” ॥ १६४ ॥ उदतं तत्‌ प्रयब्रेन वबन्धं तु कारयेत्‌ | दता वास्तुः तेनव मेलनोयासु पाव्यैति"० ॥ १६५ ॥ टूतबन्धः स विज्ञय" गशतसादस्नवेधकः 19 i eee ॥ रत्नानां त सधा सन्न्‌" षेधयित्वा यथाविधि" । प्रतसाषख 1 °वेधो च टेहसिहि" प्रदायकः ॥ १६७ ॥ पि पी (1) Breads ataga@. K reads ate मूख (2) K reads गु ना. (3) Breads aaa. (4) TD reads qa¥ita. (5) D reads entgrcaee. (6) [८ 16405 मूयपर्च ख. (7) B reads erroneously farcafe. (8) The portion commencing from वैष्टपैदृभुपचेश and ending in कारयेत्‌ is not found in D. (9) Bhas em aang तेन, an incomplete charana. 1) 125 anveray aaa. K has दुतवचस्तु तेनेव. (10) D reads qraet, which is incorrect. (11) Breads yaw. D reads quay स fasiat, which is incorrect. (12) B has शतसाहस- बोधक. D has garwintua. (13) This charana and the next two are not found in ए. K has varat gaa: सवा, (14) D reads यथाविधिः, which is incorrect. (15) Dreads aya. (16) B reads 2@ fafg. 1) reads @@ fafg:, which 15 incorrect. MAEM: पटलः । ११९ मुसलो, fava बन्या-कर्कोटो कन्द्पद्मिनोः? | कञ्चुको नोलसिन्दुरोः वासा" नागयस्ला तया ॥ ves ॥ कांस्यपात्रे रसयव Tarai दूतयस्तधाऽ । wag धारयिता तुः भन कषानलस्तथा, ॥ १६९ ॥ शओ्ओषधोनां० रसं क्तवा खच्छः" HT पुनः पुनः| याममात्रं च wa a) दरूतिमिलति वे TAA? ॥ १७० ॥ न तेषां क्रामणं शक्यं 3 am वषेशतेरपि'* ॥ eee | wara निम्बपत्ाखि वाकुचो वेष्टिता'5 जले । SALTS रसेनेव ५ मेलनं परमं मतम्‌! ॥ १७२ | ay विणि जनानि, cp ~~ = — —_—— om ee िणीमी a te —e = 1 @ श ` 1 श | — ~~ mp ee ee 7 ^ षि (1) K reads सुस्लि, which is incorrect. (2) D has प्म, which is incorrect. (3) B has नौलर्सिदूरा. Khas नौलस्िधुरौ. (4) D reads aja. K reads बस, (६) K reads क्षांसपाब्. (6) B has taqgaqu, which seems to be the error of the scribe. (7) ए reads वै. D reads wefaat वु. (8) अधक्रेषालल तधा, a variant in B. wa saree यथा, a variant in D. Both the texts have no sense, Mysore Manuscript (My) reads wa:walaa तथा, which is not clear. (9) Breads afamai. (10) D reads @z. (11) gaa विधम ख, a variant in ए. यान aa qua तु, a variant 11 D. (12) fafa निलति वै रसे, 2 variantin D. afafeefa चेव डि, a variant in K. (33) वेषां mawew, a variant in B. 7 125 कमर शक्त. K has maa 4%. (14) Breads qamwatfa. K reads qanacft. (15) B and My have areferfea. 1) has agdtefer. K has वाकुचि afem. (16) B reads erroneously ganze रसेवन. D reads sare रसेनेव. (17) मेखनेन वचवन्धनम्‌, a Variant in D. 40 २१४ रसाणवै वचं CRAM! TE रसमारणशम्‌? | सवोजं मारणं ata? खोटवन्धनमेव at ॥ १७१ ॥ तश्ममाचच्छ टेषैि किमन्धच्छोतुमिच्छसिः ॥ १७४ ॥ दति ओरोपाव्यैतोपरमेणखरसंवादैऽ दसाणवे रससंहितायां वच्यवबन्धो नाम चतह शः USAW १४॥ (1) वचदनदनसौसार्ति, avariantin B. वदन्हममीशानि, a variant in My. D wants this charaga and the next. (2) K has qq संह मारण (3) सवौजमारणं चोक्त, a variant in Band My. वरस मारणं utw, a variant in D. (4) D has खवौनं सोटवधनेम्‌. My has टलं wang च, (5) किमन्पकोतुमद्लि, a variant in K. (6) This portion is not found in Band My, D and K read गो रोककरसवाटै. (1) Bhas बजेद्धषयोगो नाम पञ्चदशः Tea: t wml Gime चोदेव्यवाच | महारसंर्परसं AWA परभेष्वर? | भान्रापय समस्तं तुः रसराजस्य Aaya we kt ACT उवाच | [ वोजानि कल्ितान्येवं रल्ितानि परं rq । घनं arate werqaa cay # CATA वाप्यसश्वेन रसराजस्य THAT | भारक्षवज्ञोभिमूेवइधा परिकोक्तितम्‌ ॥ कुसुदोगन्धपाषाणे ay मासिकद्िष्ःलेः | वापितः सेचितो रक्षगणलेषमेलो रसः ॥ रचनं रसराजस्य |: el (7) D has arena वृूपरसः, which seems to be incorrect. K has स्परदेः, which is an error of the scribe. We do not find the first eight ६101८45 in the MS, M. (2) W€eeq AGH, a variant in B. K reads परमेश्ररः which 15 inc. (3) D reads erroneously भान्रापयासा- मसं तु, My reads aq. (4) D reads ररारालवन्धनम्‌, which is incom. plete as well 25 116. Khas द्रवति सलिलं यथा, which 19 11८07515, After this 51012 we find in B only the following verse :— तस्व यौषधौ वषं टेव वक्ष मरसि ant । (5) The portion within brackets is found only in K MS, and is almost a repitition of what is stated in the 8th Patala (vide ante p. 133.) As it appears to us an incongruous matter in the chapter of दस॒बन्धन, we have kept it separate from the texts of other MSs. TATUR ११९ वक्रान्तख तु भागेकं' चाष्टमागन्तु" सूतकम्‌ । कनकस्य तु सप्नांशं दिपदोऽरसटषृशम्‌ ॥ २ ५ नष्टपिष्टं च wen at धातः खोटो भवेत्‌ प्रिये । सौवोरं टङ्कणं काचं TUT दत्वा तुर शोधयेत्‌ tau समहेजि' समाव्य सूतं, मूषा गतं ततः° । समांशभक्षणं तं qo शषसूतेन' कारयेत्‌ ॥ ४ ॥ वक्रान्तं प्रोह शांेन'» yaaa धामयेत्‌ । दशसंकलिकायोगात्‌ वैधो eugene)? ॥ ५॥ | सप्तसंकलिकायोगो वेधो दशगुणोत्तरः। वक्रान्तो वलवत्‌ Hat नात्र काया विचारणा ॥ |) पुनरन्यं प्रव्यामि प्रयोगं भुवि द्‌लभम्‌ ॥ ९ | वक्रान्तसख्ं दृषेशि पारदेन समन्वितम्‌'४ । ead ee ae ~^ — - ~ ---- ~ ~ ~ "कक = ज अहन गसि क य क i के (1) Dreads 4 भागक, which seems to be incorrect. K has only भागक and wants aaa gy. (2) Band My read avant तु. (3) K reads रपरो, (4) wefafe च शको च, a variant in Band My. aefqe 44:74, a variant in K. (5) B and K read अतः. (6) D has gar ट्र्द चं, which is not clear in sense. K reads च in place of जु. (7) K reads समे Gat, wherein the last word is grammatically incorrect. (8) B and My read बुकन (9) D has qmaa am, which appears to be incorrect. K has 2150 मख्ागत, (नृषा = मूषा). (19) K reads ayimaqe ततत, (7) D and K read yy aaa, (12) वेक्राक Denes, a reading in D. (13) Breads quawW waza. (14) The portion within brackets is fuund only in B. (15) D reads समन्त, which is incorrect. OWS, Te: | ३१७ जारितं angen तु शिलाभाण्डे fanaa! ॥ ७ | मासमावोषितंः भूमौ aqua? प्रयब्रतः | एष देवि रसो दिष्थी देशदरव्यकरो भवैत्‌ #८॥ वेक्रान्तक्ाशु at केचित्‌ जिफलाया रसेन च। भूम्यामलकसारेख वसुभटहरसेन चऽ ॥ < ॥ uaa देवि सप्ता खेदिता महितास्तथाः | मु्ाता मूकमूषायांः खोटो भवति चाक्षयः ॥ १०॥ कान्तं रूप्य" सकनक "० पारदं चव योजयेत्‌ । VS कलोयभागन्तु'' सरोतोऽख्न' ४समन्बितम्‌ । (1) D, K and My read शिलाभाष्डन 21924, which has no clear sense. (2) D reads erroneously मासमाबोरितं (3) Dreads garw. K reads aqva. The former has no sense, and the latter is grammati- cally incorrect. (4) Saraarg a:, a variant in D, which is incorrect. (5) qga2 रसायने, a variant in D. वसुभष्टरसेन वा, a variant in K. (6) Dreads सप्ताहः. K reads @wi. Both are incor- rect, (7) Bhas स्यदिवमदि तत्तथा. D ind K have खं दितो afecreren. We have adopted the reading of M, as there are aera: in the gth 81018. (8) gar मृलमूखायां, avariantin D. gar जूक मखाय, a variant in K. M reads qwrt. (9) Breads aaa. M reads ais) भवति area, which is incorrect. (10) B reads क्षान्तं ea aqme. K reads कांतद्प्य सकनक. M and My read कान्ङ्प्यश्च कमक. (11) Dreads एखढलौ यभागं तु. (12) Band K read सोतांजन. ११८ रसाणषै तत्‌ ध्मातं खोटतां याति" देहलोहकरं भवेत्‌ । ११॥ पेतपकान्त्वृणन्तु" हइयमूवेखः मर्दयेत्‌ | सादो एुखिव्रमादाय' पले पलशतं चिपत्‌ ॥ १२॥ तारस्य जायत war विगशुबसफटिकाक्ञतिः | awa मैलयेत्‌ सूते समभागे विचक्षणः ॥ १२ ॥ चारयेत्‌ रजतं BA? WAIT मर्दयेत्‌ । पुटयेदन्धमूषायां° MAT? eater ॥ १४॥ क्रामणेन समायुक्खं' मूषामष्ये'" विचक्षणः | भषहोरा्रं2 fara वा भवेदम्निसष्ो Ta)! ॥ १५॥ स्पशंनात्‌ सब्धलोष्टानि"ऽ ware? करिष्यति | (x) B has तं र्तं, which is tncorrect., 0 reads gear. K wants मु and reads only अतं. M and My read त wa, which is inc. (2) D reads erroneously वकं तु. (3) Dreads gaarty. (4) This charana and the next seven are not foundin D. K_ has gfeearers. (5) Breads faye efzdrnfa. K, Mand My read fayazaafearanftr, which is gram. incorrect. (6) M has @aaq qa, which is in- correct. (7) B, M and My read समभागं. (8) B wants सृ which mars the metre. K reads रजतं qa. M reads रजितं सूतं. Both are incorrect. (9) D and K read agri, instead of मुषाय. (10) B reads maa, which seems to be the error of the scribe. (11) This hemistich is not found in D and M, (72) Band K read spre (=a). (13) M reads एक्षराव्र. (14) D and K have wizfgayiz?, which has no clear sense, (15) D has सवलोडाना. This charana and the next six are not foundin K, (16) D reads tqay. UUM: पटलः | ११९ भितः वश्यमाशेन जरादारिद्रनाशनम्‌ । te रख वच्यते कम जरादारिद्रना णनम्‌ | सपधा AAT? व्याप्रोकन्दाश्यसा रजः ॥ १७ ॥ पलं तस्य पलं रेखः पलं शद्रसस्य च+ ¦ शचं भख भवेत्‌ was पुनहंम शतं? fat | ana जायते सिप्र भुषरेमसमप्रभम्‌ ॥ ec ॥ ARH रसराजे तु FAVA च मेलयेत्‌? | भवेदम्निसष्ो टेषि? ततो रसवरो waq? ॥ १६ ॥ MI भवेत्‌ सूतः ' कोरिषषैधो महारसः ॥ २० | रल्दक्रान्तसत्वं च"? Sart तु13 सह मेलयेत्‌ । [रि वि ean eel ee ~~ ~ (1) This hemistich is not found in D, M and My, (2) शक्चस्य च करत्‌ Way, a variant in D, which has nosense. M reads क्षामं instead of कम्प. (3) D reads चरत्‌ aa. (4) पनं Vee सथ्य च, a variant in B, which seems to be incorrect. (5) M has शनम भवेत्‌ सूत. (6) DandK read aga’. M reads Qawar, which is grammatically incorrect. (7) Band K read सवै. (8) D reads तु लेपयेत्‌. MM reads तु instead of च. (9) K reads erro- neously भवेदग्री षडहो Sat. (10) ततो रसवराननै, a variant in B. ततो रसखरो भवेत्‌, 2 variant in D. ततो ceed) भवेत्‌, a variant in K. We have adopted the reading in M and My. (11) Dreads @qu@m, which is incorrect. K has an incomplete charana—emaqaa. (12) B and D read सत्वे च. M and My read qua. (13) M reads क. ३२० रसाणेवे समं तं जार्येत्‌ सूतं" सारयित्वा समेन तु। सषस्त्रांगेन लोष्ानि वेघयेत्रात्र संशयः ॥ २१ ॥ लष्णवक्रान्तभागेकं VHGA शकम्‌? । THT HEAT GH TW च भवति इयम्‌ऽ ॥ २२ | ्रस्व AW waa! हेममागसस्रकम्‌ | एकत्र मदयेत्‌ तावत्‌ AINA तु जायतेऽ |i WV धमेत्तश्चान्धमूषायांर यावत्‌ खोटोः भविष्ति ॥ २४ ॥ समां भक्षणं? तस्य Weed तु कारयेत्‌° । quay सब्येलोहानि स्मशेमातेण पात्चैति'०॥ २५॥ तश्चुशमभ्वकं!' चेव रसेन सङ मर्हयेत्‌ । एकर मह येत्तावदयावदडस्म WHAT? ॥ २९॥ err es i ee ED (1) Bhas जायत qa. D has नारयेव्‌ दूलः. K has जायते qa. M has Aqwe जारयेत्‌ qa. (2) Dhas लं च सूतं पलांजकं, Khas मनाम avaa. M has शुडसूतज्तांहक, (3) K wants this charana and the next four. My reads wry. = (4) M reads m@w, which is incorrect. (5) This hemistich and the next One are not found in D. (6) भवेत चाधमषायां, a variant in B. तद्मख्मषेदन्धम्‌षायां, a variant in M. (7) B reads wiz}. M reads avy, (8) B has समास wwe, M has aqinaed. (9) M has पौटिकां कारथेत्‌ बधः. (19) ए reads Gum. K reads पावती, which is grammatically incorrect, M and My read uz. (11) D reads rad aang. (12) B reads वादन y aaa, which is partly incorrect.. This hemistich and the next four are not found in D, M and My, td प्रखदशः Wet | २२१ धमेत्तदन्धमूषायां' यावत्‌ खोटो भविश्ति। समांशं waa? तस्य पिष्टिकां कारपेदघः ॥ २७ ॥ quay सम्धलोहानि स्पशमावेण Saar! | AQUI चेव रसेन TE MEAT ॥ २८ ॥ खे दथेष्नारयेश्चवऽ ततो वङ्किसष्ो भवेत्‌ | स रसः सारितशव सन्बेलोषानि विध्यति ॥ २९ ॥ पोतवर्णेऽपिः वक्रान्ते रक्क्तष्णविधिमतः? ॥ ३० ॥ पोतशवक्रान्सचुणं तु हेमचुणसमन्बितम्‌'० । पोताभ्चकस्य चरणेन" मेलयित्वा Aw: । स्वेदितो महि तखव मासादम्निसष्ो रसः ॥ ee Il शेतं पोतं तथा Aa रक्षवणं तथेव च | एवं चतुर्धा vat? वेक्रान्ते वरवणिंनि ॥ १९१ ॥ व्स्थाने तु वक्रान्तो मेलनं परमं मतम्‌ । जनक eee ~ >+ ~ - i i i i 9 ~ क # 3. eect गिरिं ae 2 . । CAR eal ee lt (1) B reads भवेत्तदधमुषाया, (2) + 16303 wraaq. (3) B reads gifaat. (4) Band K read @aat, which seems to be incorrect. (s) M reads q@edurctya. (6) D reads great. M reads सरितः, Both the readings seem to be incorrect. (7) D reads faaadsfg, which is incorrect, faaae being already mentioned in the 12th loka. (8) B reads र सन्नष्टविचिमतः, which appears to bs incorrect. K reads tamwifeman:. (9) Dreads पौतं. (10) @aqu- समप्रभं, a variant in B. gaud समन्वितं, avariantin K. (11) D and K have 4 तु. (12) ‘This hemistich and the next three are not found if D, M and My. (13) Breads wafawy कश. (14) ए reads बचद्यानिमु वत्रा, whicl: seems to be incorrect. Al ३२२ दरसाणवे a टेहलोहकरो TT! पारदो लोहवत्‌? प्रिये ॥ 22 i नोलवशतु amr? ज्यते रससंयुतः i २४ ॥ कष्णाश्रकेणः सहितं मधुसपियुतं च यत्‌ । waa देवि जोवेशन्द्राकं तारकम्‌ ॥ २५ ॥ यस्य ae fe a योगः तस्य तस्य प्रयोगतः मेलयित्वा रसं गुश्ा-मानं बिमधुसंयुतम्‌ ॥ १६ ॥ ger चोराज्यशास्यव्रं भोण्यमन्यच्च THAT ॥ १७ + [ एकान्ते मद्धिकामध्ये निवासः संखितो नरः | TATA षयो AM: सदा जप्यो Weare ॥ पशूनां विमुखस्तश् स्तरोणां चव म दशनम्‌ । भख्माचूलिलसन्वाङ्गो मन्तध्वानपरायणः | वक्षरं maa मन्तास्तस्य सिहिनं संशयः ॥ 19 वक्राग्तसस्वसंयुक्° YRTA TEACH!” । 1१ ॥ क 7, षौ म 4 आः (1) K reads यख. (2) K reads पारदे @ हवत्‌, (3) After this charana we find the following hemistich in B only— ufara यथा fae अचं चला महारसा । which we have rejected for its incongruousness. (4) D reads wad. 1 (६205 gaa. Both are incorrect. (s) This sloka and the next forty-three ( 1, €, 35--78 ) are not found in B. = (6)_-D ha: wie चारान्यश्ाल्यत्र, 1 has Qe चौराज्यशारथ तं. My has खोट वेक्राबास्छन्र- (7) D reads atx. (8) The portion within brackets is foun only in K MS. (9) D reads aera सत्वसंयुक्त , which seems {0 b inc. K reads gadgwy, which is gram. inc. (10) D and K have लु Hea मदपेदसषम M has तलुङ्गम्लिन azar, which appears to be inc, पञ्चदशः qm | २२२ तापयेत्‌ कोष्ण" तापेन जलेन? परिपूरयेत्‌ ॥ १८ ॥ सं ary संमिश्रा धमेत्‌ स्यादरसटन्धनम्‌* | ae रसं, मुखे सिधा भूमिच्छिद्राणि पश्यतिऽ ॥ २८ ॥ निष्कभेकं च वक्रान्तम्‌ श्रमूत्रेण मरयेत्‌ । दिनभेकमिदं देवि महंयित्वा खतो भवेत्‌ ॥ ४० ॥ चतुद नमिदं wat समं सूतं समानयेत्‌? | मनं खेदनं चेव पूव्यैवच्छदमानसः° ॥ ४१ ॥ सप्र हन्हनभेकं कं 1” सप्ता मपलं'' मवेत्‌ । मेये मातुल गग्ेः" चतुःषष्टिपुटं ददेत्‌ । उदयारुणसंकाशः GATE वेधयेत्‌ ॥ ४२ ॥ कष्णाभ्चकस्य सत्वं च रसं हेमसम्रं भवत्‌। ग [9 षा [ष j ~~~ ~= ~ wr १ ॐ —_ ee — -—— (1) @arqaaq, a variant in D. My has ae. (2) K reads जनलेना.. M reads मलेन. (3) Dreads ara सूत च संमिश्रा. K reads ea qa aafaq. M reads eaqae afew, whichis inc. (4) wae दरसवन्धनम्‌, a variant in D. धामयेत्‌ रसवन्धनम्‌, a variant in M. (5) D reads qa ta, which 15 incorrect. K reads बड्धरम. (6) D reads पथति, which is incorrect, K reads yaifezifa, which is also incorrect. (7) M reads निष्कतरेकन्तु संक्रान्त, which is an error of the scribe. (8) D reads समं बेत्‌. # reads घमन्रधेत्‌, (9) जायते शसमानसः, a variant in D, (10) Kreads ga ॒वंधनमेकक. (11) TD and K read सप्रा्टमफनं. M reads axqreqa. My reads arareq, (12) K reads जिंगाम्बेः. M reads qywa. ‘This charana and the next five are not found in LD. १२४ Tana fafa वच्वमूषायां' धमित्वा खोटतां नयेत्‌" ॥ ४२ ॥ qe रसं मुखेः frat WHATATAT व्रजत्‌ ॥ vy | aaa भस्म संमिगरं छष्णाश्रकसमं* भवत्‌ । शत्थाविशस्थाःमूलस्य वारिणा मदेयेदिनम्‌ ॥ ४५ । भ्रमरायन्व्रमध्यखं पुटं सप्तदिनं भवत्‌ | TRE UM सेव्यं स्यात्‌ गुष्लामानं तु AWAA? ॥ ४९॥ एकादयं पञ्चमं मध्यं 0 पुनरेकं प्रशस्यते | पूव्वेवद्‌ बन्ध metal? कोटिवेधो म्ारसः ॥ ४७ ॥ ॥ इति वेक्राम्तबन्धः ॥ रक्षवणमयस्कान्तं13 लाक्षारससमप्रभम्‌ | fad atin dard age सूतसंयुतम्‌ । (1) Dand K read qaaqrat. M reads aiqnat. (2) D 16105 व्रजेत्‌. M reads alzat. (3) 1) reads वद्खरसं सुखै. M reads वज रसमुखे. (4) Dreads ज्ञखाभक्ञराल, which has no clear sense. (s) D has शाख्याविश्राल्धा, M and My have शल्यानि eq, which is inc. (6) K reads antigay. No mention is made of this apparatus ( वन्त ) in the रसरवसमुदय, (7) D reads 424. (8) तं शडभखसव श्यात्‌, 8 variant in D, तच्छ इभा Qa च, a variant in <. (9) may meng मरः, a variant in K. (10) D reads vararaas wz, which is unintelligible. My reads Rel. (11) This hemistich is not found in K. (12) K reads qaaagaarefa, which seems to be inc. (13) D has रक्तव भवेत्‌ कान. M has रक्ञवषमयं कान्त, (14) 7. 210 K read निन्रस्लोरक्त, M reads faaaam. पञ्चदशः पटलः । . १२१५ HEATH ध्मातं छोटो" भवेत्‌ प्रिये ॥ ४८ ॥ स सूतः शतवेधो तु" सब्बव्याधिदहरो भवेत्‌? | गुटिकां धारयेक्तं जोवेषषसषटस्रकम्‌ ॥ ४९ ॥ पोतवणमयस्कान्तं firs! हेमसमप्रभम्‌ | वेधयेत्‌ सञ्बलोहानि खश मातरेण सुन्द्रि८ ॥ yo ॥ इति कान्तवन्धः | लाङ्लो करवोरस्च चित्रकं गिरिकणिकाः । Waals TEMA मूषालेपन्तुः कारयेत्‌ ॥ ५१ ॥ चपलादिगुणं मूतं" aarfequaraaq | नष्टपिष्टं तु तत्‌ ara waren? धमेत्‌ + ५२ ॥ तव feat रसेन्द्रोऽयं"3 खोटो भवति शोभनः'५ | te, we --- le te eee eee, —_ ee ee क व ae ~~~ I et ate aD (1) D and K read vara:, which is not correct. M reads आत कष (2) D has an incomplete charana— सपूतः wa? तु. (3) D reads नतव्याधिडरो भवेत्‌. K wants this charana and the next four ones. (4) D and My read भित्र, which seems to be incorrect. (६) दाब. येत्‌ स्य्माण्य सलोहानि सुन्दरि, a variant in M. (6) D reads केनकवोरा (7) K reads गिरिकणिक (8) K reads खौततग्य, (9) Both D and K read मूलप तु, which is not correct (10) चपलादिगुण सूतं 15 the variant in D, Mand My, which is inc. चपषारि- 4@ agqisthe variant in K, which 1s also incorrect. (11) M and My read erroneously qaifeqaataag. (12) Both D and K read भ्र धमूष्ठागत, which is incorrect. (13) K reads रसेवद्रा, which is absurd, (14) Dreads mua. we) भव्ति गोमन, an in- correct variant in M. २२९ । इ्प्ाणव wats! वेघयेश्रागं गु्ञावणस्तु जायते? ॥ ५२ ॥ तेन मागशतां येन शुखं रक्ञनिभं भवत्‌ | तेन शखशतां नः तारं विध्यति काञ्चनम्‌ ॥ ५४ ॥ चपलस्य तु षड भागाः“ तारभागासतु सप्त च } ग्री HARUM नव भागा रसस्य तुः ॥ ५५॥ tanarn भिलिल्ला तु भवन्ति सुरवन्दिते ॥ ve I चित्रकं करवोरं च arya wufaz तथा । afed मातुलुङ्ाज्ते मूषालेपन्तु'° कारयेत्‌ ॥ ५७ ॥ द्मन्धयित्वा धमेदेवि'' खोटो भवति शोभनः, | तेन खोटशतांगेन) विदहो नागोऽरुणो भवेत्‌ ॥ ५८ | तेन नागन विदं तु+ wer qatar! भवेत्‌ | तेन शष्षेन तारं तु विदं" भवति काञ्चनम्‌ ॥ ve ॥ ~ क = न्न et = ee ee ee i a (1) Dreads natita. K reads watt. (2) Dhas qa तु, which is inc. My has क्लारप्रेत्‌. (3) «SM reads नागशतं शेन, which seems to be inc. (4) K reads षड भाग. M reads षड भागः, which ts inc. (s) सप्त च तारभागकषाः, a variantin D. K and M read तारमागन्तु, which is inc. My reads तारा भागस्य, which ts also inc. (6) Both D and M have कनकभागस्तु, which isinc, (7) Mreads च, (8) लाङ्लौं गिरिकणिका, a variant in D. (9) मातुलिगाम्लेः is the reading in K. (ro) K reads qarad तु, (मृष्ठा मूषा). (11) My has साधयित्वा. M has wag वि, (12) Both D and M read जोनने. M reads atgl. = (13) M reads वोटशतांेन, We do not find 66 ( 58—r2q4 ) 4lokas in D. (14) M has aq instead of हु. My has पिष्ड तु. (15) Mand My read FHTET. (16) M reads fag, which is inc. UT; टलः | 229 हेमाभं चपलं" देवि पादाहनः तु संयुतम्‌ । पादेनः कनकं TUT FAM AAT शणम्‌ ॥ go | aye वि्रकश्येव स्नोस्तन्धं करवोरकम्‌ । ग्टघ्रविष्ठा तथाः स्वे मूषासेपं? तु कारयेत्‌ । ६१ ॥ तन्मध्ये तु खितं प्रातं ater भवति शोभनः । gata वेधयेदेतं? निर्वोजं कनकं भवेत्‌ ॥ ६२ ॥ | aw लोपा च fares पलप्रणकम्‌ | Bales पारदं WAT चपलस्य तु वापयेत्‌ | ATA बध्यते सूतो गजेनेव महागजः ॥ | ॥ इति चपलबन्ध; ॥ शुसूतपलेकां Glo पलेकं गन्ध कस्य चः ¦ । CHAT WALT धुत्तरस्य रसेन च? ॥ भावयेश्चक्रयोगेन'3 भस्मोभवति सूतकम्‌" * ॥ ६२ ॥ ee ee ee ie = -- पीक भीगी — =~ ee ee ee री een ite, net hata ee ee a, (1) ₹ईमाभञ्चपल is the reading in M (2) M_ reads पादोधन, which 15 inc. (3) M and My read पारद. (4) करवौरकम्‌ 15 the reading in M. (६) Mhas रप्रविष्टतयाः which is inc. My reads ततः. (6) K reads सुखालेष, which is inc. = (1) बोधो मवति गोमन, a variant in M. After this My has the following hemistich——@™ खटृशतांशेन विद्धो नागोऽरुणो भवेत्‌ | (8) ६ 1९205 वैधयेद्त, which is inc. (9) The portion within brackets is found only in M and My. (10) K reads 4@ in place of gg. M reads च instead of तु (11) K reads बु. (712) धत्ररसक्ेन तु, 2 variant in K (13) M and My read मादयैश्वक्रयोगेन. (14) wa भवति सूतकं is the variant in M, १२८ रसाणवे पन्धमूषागतं रातं खोटो भवति शोभनः | सूतं ta च' गागं च चन्द्रार्कौ? चापि धयेत्‌ eg 1 Ua WHA HI गन्धकस्य चः | म्येत्‌ चिग्धख्े तु* देवदालोरसघ्चतम्‌ः ! मयेषु कराङ्गल्याऽ गन्धपिष्टिसुः जायते ॥ ९५ । जम्योराद्रर सेनेव, दिनमेकन्तु मर्दयेत्‌ | पलाश मूलक्षाधेन weaq जिदिनं aa? leg ॥ पश्चद्रावकषंयुक्घां वटिकां कारयेत्‌ TATA | पलाशमरूलकरकन वटिकां तां प्रलेपयेत्‌) ॥ ६७ ॥ धमेत्‌ खोटो भवेच्छलः'” काचटङ्कणयो गतः । शोधयेत्‌ तत्‌ प्रयत्नेन यावब्रिग्मलतां व्रजेत्‌"? ॥ ६८ | तत्‌खोटं रष्येवि* विगुणं wast तत; । शतशो CHAT पात्‌ शदधाभ्रकऽकपालिना।९ ॥ ६९ ॥ Ne a IL ETT a दरररः ee ee ee ee ee ~ TD TM = कि a ~~ +> ee -----* ~ क~ ग~ ` TE द san rer ae नकनमनि (1) K reads @# ष, which is unusual. 1 reads सितदहेम च. (2) Mand My read wera. (3) K has an incomplete charana aq 4. (4) सिग्धखस्वन is the reading in K and My. (s) M has @aeraizaae. (6) ङे नापि सम्यङ्‌, an incompkte variant in M. (7) M reads qafqea, (8) sifaqe रसीनेव, a variant in Mand My. (9) बिदिनं aeawa:,avariantin M. (10) M reads इद्म्‌. (11) K reads तु लेपयेत्‌. (12) M reads erroneously ara) भवेत्‌ तरेते. (13) K has मनिमलवां व्रजेत्‌. M has यावत्रिलतां व्रजत्‌. Both are incorrect. (14) M has agg जायति टरैवि. My has a खोट erage fa. (15) M reads शभाभक. (16) My reads कपासिका, पञ्चदशः पटलः। १२९. UR तारे च खोटोऽयं' सहस्रांशेन वेधकः | गन्पक्ेन इते सुते मृतलोषानि* वाषयेत्‌ ॥ oo ॥ Gaga समाव समांशं wad’ कुङ्‌ । जारित Geratt चऽ घोषं विध्यति aaa? ॥ oe ॥ wa? ₹ेमघमं war पिश्टिकाद्न गन्धकम्‌"° | दिपदोरजसा qa महेयेषटङृणाग्ितम्‌ ॥ ७२ ॥ avfad च तत्‌ We! ara खोटो waa)? | सोवोरं FET काचं दक्वा TAT तु शोधयेत्‌,* ५ Og ॥ wan मिलते far! समावत्तसतु जायते | समांशं भक्षणं ₹ईेजिःऽ शदसूतेन कारयेत्‌ ॥ ७४ | नष्टपिष्टं च तच्छखं ५ भातं खोटो भवेत्ततः) । ~ थः = = केः > + -न-जकन््ािषिकषयेः क gt ne (71) Mreads बोटोयं. = (2) -M reads waz. (3) wae मिलिते aa, a variant in M. aaa डिति सूते, 2 variant in My, (4) K reads TANT, which is gram, inc. (5) K has gaiaae, which has no sense at all. (6) ब्रारौतएखमसतारं, a variant in M, which is unintelligible. enfce Weare च, a variant in My. (7) K reads याष, which appears to be incorrect. (8) M and My read anwq. (9) M reads qi. My reads रस, which is incorrect, (10) K and My read aus. Mreads aaa, which appears to be incorrect. (11) M and My read wet. (12) wet भवति खोटक्षः, 2 variant in My. (13) This hemistich and the next four are not found in M. (14) My reads मिलति Gan. (1c) My reads ततु. (16) My reads ASe. (17) This hemistich 1 written in My after the next hemistich. 42 २२० ~ TATU दिपदौरजसा ya महेयेत्‌ टङ्णान्वितम्‌ ॥ ७५ ॥ चन्द्रा कंषो डशशेन। विद्धं मवति काञ्चनम्‌ | Gare भिलितं तत्तु, माटकालमर्ता? व्रजेत्‌ ॥ ७९ ॥ कुात्‌ संकलिकायोगात्‌* वेधः दणशगुणोत्चरम्‌ | यथा ₹हेनज्नि तथा तारेऽप्यादिवोजानमि योजयेत्‌९ ॥ ७७ + कतोयसंकलाव" षट्‌शतांशेम बेधयेत्‌6 | चतुगुशेन तेनेव सख॑ गेन काशनम्‌ ॥ ७ ॥ Naa क्रमयोगेण सप्त सकलिका यदि । gaa area दिव्यमष्टौ लोहानि सुम्द्रि० ॥ ७९ ॥ तं पुमशुशयिला तु" gee प्रजायते": | सन्धैव्याधिदरो दैवि"" पलंक्षे तस्य भक्षिते || ८० I हिपले' ब्राद्ममायुष्यं + जिपले'6 aya भवत्‌ | ee ee Oe ए | Se 0 ए 1, ति Eg (71) Mand My read बद्र drantie. (2) M reads ईमा which appears to be incorrect. My reads सं तु, (3) M has area, which has no clear sense. (4) ‘gferatateny is the variant in M. (5) M reads वेष्य. (6) स्याचौलानि deta, an incomplete charana in K. ऽप्यादिकवौजेन योभिकम्‌; a variantin M. My reads ष्याधिवौजानिं योजित, (7) दतौयडलावन्धं, a variant in M. (8) बदषते नाग Quai, a variant in K and My, which 15 partly incorrect. (9) M reads विष्यति. (10) ए wants तु. (11) Both B and M read पटथेदभष्ा maa. My reads aleduw नायते, (12) My reads सव- व्वाधि इश्दवि, which is incorrect. (13) K reads हिपलं, My reads हे पलं, which is incorrect. (14) Band My 1€20 ब्रह्म मायुष्यं, K reads व्रह्म आयुष्य (15) K reads faqe. My reads विदग्धे, which is incorrect, ? पञ्चदेगः पटन्‌; | २३१ चतुःपले तु रद्रल-मोशः' पञ्चपले भषेत्‌ ॥ ८१॥ षट॒परले भक्तिते दैवि सदाशिवतनुभयेत्‌ ॥ ८२ ॥ सूतकं गन्धकं तारं भैषवनज्ञोरसेन चः | fafed मदयेत्तोरणं* ayurea मेलयेत्‌; । अन्धमूषागतं पात वङ्ग स्तम्बयति क्षणात्‌ ॥ ८२ ॥ चुणितं nara देवि मकटोऽरसभावितम्‌ | भावयेच्छतवारांसत्‌ ta wat q गच्छति ॥ ८४ ॥ alata’ पाते रसेन ay संयुतम्‌ । लापयेद्रवितापेन मकटी°रससंयुतम्‌ 1: गन्धकं ग्रसते सूतः" ' पिरिका'? भवति any ॥ ८५ ॥ तिन्षपणीं। ऽर सेनेव गन्धकं भावयेत्‌ प्रिये | सप्त aig देवेशि ways पुनः पुनः ॥ ८६ ॥ शो धितं पातितं सूलं पलक प्रमितं!“ प्रिये । eed a - = _ -_—— Apa Alaa Mees re => == -- => ~ ~ ~ = न क > णीये जपा जमन == ना et egies Sail ee == oe ~ ERT क ~ egret rt te -- 25. we lige १ षण्ड (1) All the texts read द्रः , but 7 15 proper. (2) M reads कान्त. (‡) पेषवक्नीरसे aan, avariantin B. अष्टवन्रोरसेन च, a variant in <, सेषवन्नीरसेस्यह, avariantin 4, मेचत्रहलोरमे समाः, a variant in My. (4) M and My read eae. (5) वंकपरेवु लेपयेत्‌, a variant in M, aaqr@a सेपयेत्‌, a variant in My (6) My reads करकट, (7) My reads कौज. (8) B and My have दापने. M has MGS. (9) My reads क करोर. (10) This hemistich is not found in K. (11) < 60145 सूत. (12) M reads fqwar. (13) K reads fanaa. (14) B and My read qata प्रमित, which is not ‘correct. < reads पम्न क aqa, which is senscless, ३२२ रमाण मूषामध्ये' fafafag नरेन्द्ररससंयुतम्‌ | जारयेद्ालुकायन्ते भावितं गन्धकं? पुनः ॥ ८७ ॥ afe afe! प्रदातष्यं गन्रकश्च पुनः पुनः । अनेन क्रमयोगेणः जायते गन्पिष्टिका॥ ८८ ॥ गन्धपाषाणचृणं तु कनकस्य रसेन तु । waa तथा wa aefaar यथाविधिः | आतपे स्यापयेहेषि कनकस्य रसेन तत्‌ ॥ ८< ॥ भावयेत्‌ मप्तवारांलु सलोपुष्येण तु सप्तधा | गुद सूतपलेकं च Guts दापेत्ततः ॥ ९० ॥ भावितं गन्धकं दद्याब्ररपित्तन संयुतम्‌ । टोलयेद्रवितापेनः पिष्टिका भवति क्षणात्‌ ॥ ९८१ ॥ गन्कं CHAT WATT UTE । भावयेत्‌ सप्तवारासु'° स्ोपुष्येन च'' सप्तधा ॥ ez | हुत ूतकमध्ये तु कपुरं Tae समम्‌ । (1) K reads qa, which is incorrect. (2) K_ reads mtg va, which is incorrect. My reads रसेन्‌. (3) K reads गंधक. (4) My reads कटहर. (5) K reads क्रिवमाकेग, (6) ? 1<205 खले ad दिनावधि. (>) The 89th Stoka is not found in M and My. (8) M reads wad, which seems to be incorrect. (9) डलयेद्रवितपिन, a variant in B. wetefaarda, a variant in M. छोलये द्रवितापेन, a variant in My. (10) All the texts read enarcfe, which is gram. inc. (11) K, M and My read 4. (12) My reads रम. पञ्चदशः पटलः । 222 दापयेचिश्िपेद्रोष्ठ' aarermcrfafear vee ॥ कटुको शातकोवोजं SVAN HAT च+ । Masta daa पिष्टिकां तेन लेपयेत्‌ ॥ ८४ ॥ पुटयेदुधरे यन्ते MAS नात्र संशयः | हेमसम्परटमध्ये तु समावक्तैः तु कारयेत्‌ ॥ ८५॥ अष्टमांथेन तेनेव arma? प्रदापयेत्‌ | तत्रागं जायते feat सिन्दूरारुणसत्रिभम्‌ ॥ ९९ ॥ तन्नागीनाष्टमां शेन° Yds प्रदापयेत्‌ । षोडशांशेन तेनेव aca! प्रदापयेत्‌ ॥ ९७ ॥ amt जाये Sa सिदयोगेणखठरोमतम्‌'' ॥ ८८ ॥ गन्धपिष्टिपलेकं तु नागपिष्टिपलाष्टकम्‌ | लेपयेनब्रागपज्राणि'? क्ायायां गोषयेत्ततः ॥ ९९ ॥ (x) B,K and My read ae. (2) Breads aufafeat, which seems to be incorrect. (3) K reads चांडाल, (4) M has auyretaraa च, which seems to be incorrcct. (5) waite daz, a variant in K, (6) M reads सन्तो. My reads ewe. (7) M reads समाठतत (8) This hemistich 15 not foundin K. M reads सार वेघ. (0) सत्राग await, a variant in K. नागन चारटमांहिन, avariantin M. नागेन।रटमलगरन, a variant in My. (10) B reads ताग वेध. K and My read ait 4w. (11) K reads fagaiatadad. M and My want this hemistich (12) M reads maqrarfe, which iS incorrect २५ IT 4 TAIN ्ाटरूपक्रपिष्डन नागपत्राणिः लेपदेत्‌ | श्रारणयोत्पलकी देवि दापये पुटत्रयम्‌? ॥ १०० ॥ तत्रागं भ्रियते दिव्यं सिन्दूरारणसन्निभम्‌ ॥ १०१॥ तनत्रागपलभेकं* तु एलखचुणेपलाष्टकम्‌+ । वासकस्य रसेनेवः प्ररेकं तु महयेत्‌ | aay पातनायन्त्े Wer तश्ियते' wary ॥ १०२ ॥ षोडशांशेन तेनेव तारवेधं, प्रदापयेत्‌ | जायते कनकं दिव्यं देवाभरणमुत्तमम्‌° ॥ १०३ ॥ या काचिद्रन्धपिष्टो तु'° रादौ नागं तु मारयेत्‌ | नागं तु" dude gal तारं तु वेधयेत्‌ | कनकं जायते दिव्यं सि्योग उदाश्रतः18 ॥ १०४ ॥ (7) ्रागषकसप्डित, an incorrect variant in B. सअयुष्ररसपिरेनं, 6 variant in K, which has no clear sense. (2) M reads नागपावाशि, which 15 incorrect, (3) This hemistich and the next one are not found in M. (4) K reads तं नागं पलपेक. My reads तत्रागं पलमक, (5) Kand Mread qaa@d पलारक्षम्‌, (6) My reads arqaaraaa. (7) Band K read तु नियते. My reads erroneously तं पियत. (8) Band K read तारे वैध. (9) रवा भरवभूप्रक, a variant in B, M and My, (10) Khas घा काचिद्‌ ग्पिर्स्तुः M has या काचिद्गसपिष्टनु, which is gram. inc. (11) M wants wet. (12) Band My read नागेन. This hemistich 13 wanting in ह. (13) सिडयोगमुदाहइतं, an incorrect variant in ए. This hemistich is not found in M and My, | ५ द्दग्‌; Ula, | ३२५ गन्धकं मपुसेयुललं इरवोजेन' महि तम्‌ | भरूमिखं मासषट्कं तुः तारमायापिः काञ्चनम्‌ ॥ १०५॥ उदत्तनं तुः AAT Foca नाशनम्‌६ । BAA सह AAR व्रणरो गविनाश्रनम्‌९ | संवतरप्रयोगेण सषटसायुभवेव्ररः ॥ १०६ ॥ ॥ दति गन्ध कबन्धः ॥ शठ सतपलेकं च पलेकं तालकस्य च | एकोक्त्या TAY CHAATIA च | मारयेश्क्रयन्घेण भस्मोभवति सूतकम्‌” ॥ १०७ | अरन्धमूषागतं प्रातं खोटो भवति शोभनः | वङ्गः तारंऽ च शुखं च क्रमशो वेधयेद्रसः ॥ १०८ ॥ शुद्वङ्गपलेकं च पलेवं सूतकस्य चः । दिपलं० तालकं चैव उग्मत्तरसमहि तम्‌ । मारयेत्‌ पातनायन्त्े घमनात्‌ खोटतां नयेत्‌" ॥ १०९ ॥ (1) My 16805 erroneously विरि वीजेन. (2) Mand My read मासमेक तु, (3) B reads तारमायति. K reads तारं भवति. M reads तारमायात, The first and the last readings are incorrect. (4) M has Senay. (६) gage विनश्यति, a variant in B, K and My. (6) K reads वणरोगविनाशने. M wants this hemistich. (7) B,Kand My read सूतकः, which is not correct here. (8) M reads qy. My reads वगतार, (9) My reads तालकसखय च. (10) M 16208 इ पले. My reads fava. (11) M reads q@lzat "iq. M and My १३९ ` रसाणव तालपिष्टोपलेकं' तु पलेकं WARS च | हे पले शुदसूतस्यः दिनमेकन्तु तेन वे ॥ ११० ॥ एकोल्लत्याय संम उ्मन्षकरसेन च | मारयेत्‌ पातनायन््े घमनात्‌ खोटतां नयेत्‌ ॥ १११॥ ॥ इति तालकबन्धः ॥ शुहनागपलेकं च पलेकं सूतकस्य च । पलष्टयं कुनखा सन्धभेकत्र ALA’ | मारथेत्‌ पातनायन्तरे घमनात्‌ Beat मयेत्‌ । ११२ ॥ हेमपििपलेकं तु पलेकं गन्धकस्य च । एकोक्षत्याय संम षुसुरकरसेम* च । मारयेत्‌ पातनायन्त्े धमनात्‌ खोटतां नयेत्‌ ॥ ११३ ॥ लष्णाभ्रकस्य TS च कान्तं तोय च हाट कम्‌ | शदशख च तारं च ahaa समभागिकम्‌९ | अन्ध सूषागतं रातं Stet’ भवति तत्लणात्‌ ॥ ११४ ॥ (1) K reads ताखपिरटिपलेकं, This charana and the next seven are not found in M and My, (2) B reads wtq@, which is incor: rect. K_ reads दिप (3) K reads रमयेत्‌, which seems to be incorrect. (4) K and My have wararcga. (5) Wedo not find 112th and 113th glokas in 2. We find the following hemis- tich in K only :— Qafafeqdw तु पलक गंधकषस्य तु, which seems to usa repetition, (6) waveat च afwa समभागानि कारषेत्‌, a variant in B, which appears to us irregular. yaerew ardie समभागानि कारयेत्‌, a vari- ant in M and My, wherein we is not mentioned. (7) M reads qth. पष्चदशः पटलः | ११७ तैस्खीटपलभेकं 4 परेव सूतकस्य श ¦ पलंदयं कुनवा GRAY मरयेत्‌ | मारयेत्‌ पातनायग्े धमनात्‌ खोट्ता? नयेत्‌ ॥ ११५॥ छष्णाभ्रकापलेकं तु trae पलं var । संतकस्व uta तु संम्यभेकोहतं प्रिषे ॥ ११६॥ उन्नत कर सेनेव मंहयेत्‌ प्रहरहयम्‌ | मश्येदिनमेवां तुः cyan सभश्वितम्‌ ॥ ११७ ॥ गुटिकां० कारयेहेवि srargent तु कारयेत्‌ | aerafead तं खोटी भवति सूतकम्‌? ॥ ११६ i तं खोटे शोधयेच्छेतऽकाचरङ्कशयोगतः । Seat सह समाव सारलातयसारितम्‌ ॥ ११८ ॥ awataa तेनव Tedd’? प्रदापयेत्‌ । waa क्रमयोगं कोरिकेधो waza: ॥ १२० ॥ NAAT पला शस्व पलमेकं तु सूतकम्‌ । HATA CAT Sasa तु कारयेत्‌ + १२१ a eerie 7) Cia ee SE iy oe । OE नको >~ वकने जानक GE, निक (1) Band My read कारयेत्‌. (2) ‘M reads @ttat. (3) we aTHaAG तु, 2 variant in K. (4) wee qaqa च, a variant in >. This charava and the next one are not found in My, (5) Band My read fe. After this charana we do not find 70 (117- 187) Slokas in M. (6) B has wafat, which seems to be incorrect. (7) K and My read qua. (8) K reads जओीधयेरेत॑त्‌, which seents to be incorrect. My reads खोट away ऋत. (9) वा UHCI, a variant in 9. (10) B reads ge@w. 43 १९९ Tagg तुम्बो च' मेचनादा च काकजङ्धा च चलिका"। waa एलिप्तायां मूषायां च fafafatq ॥ १२२ धमेत्‌ खदिराङ्गारः खोटो भवति चायः ॥ १२१ । पलाशतलं* dad यावत्‌ स्यादरसपििकाःऽ। श्रन्धमूषागतं Wt खोटो भवति तत्क्षणात्‌ ॥ ers ॥ gamer सूतेन ay tar’ च पाव्यैति। गोलकं कारयेत्तेन मद्यित्वा दूतं कतम्‌ ॥ १२५ a amare वोजानि कापासाख्ि विभोतकम्‌ | यवचिच्ा तुः aaat च राजिका च रमणन्बितम्‌ ॥ १२६ ॥ सूच्छपिण्डोक्ञतं!” war तेन feat तु गोलकम्‌ | qza: सप्तभिर्देवि पिष्टि कास्तश्चनं भवेत्‌ ॥ १२७॥ SENS ततो द्वा मूषायां तन्न॒ भावयेत्‌? । समावते तु तं सूतं” waver नियोजितम्‌)» | + = ~ ~ ee ~, = = ~ ~~~ णी ee ree प Oe ate ee ` ^~ ET EAPO भो मोना et GE FO Kenan eager 9. न = (7) Band My read वृविका, (2) My reads afean. (3) K reads qaqiai, which is incorrect. My reads qa र a: प्रिप्तायां मुषाय. (4) Khas पातालतैल, (5) My reads खवादृगन्पिरिका. (6) Qaqa™ एन, a variant in D and K. (7) D reads g@nax, which 15 incorrect. My reads समरईन।, (8) D reads एतं, which is incorrect. My reads aq. (9) B wants तु. K reads defer. (10) D reads erroneously qagatad. (४1) मूषायां तु atu, a variant in ए. मृद्धायां तु भवेत्ततः, a variant in K. (12) Breads तत्‌ ai D has an incomplete charana—qayjad त सूः (13) D has a incomplete charana --@aq निषोज्ितम्‌ पञ्चदशः se: | र १८. MAA तु चन्द्रकं वेधयेत्‌ सुरवण्दितै | १३८ पनस्तेमव योगेन fasten तु' कारयेत्‌ । सारयित्वा ततो Pet वेधयेच सहस्रकम्‌? | १२८ | एवं लक्षाणि कोरि च वेधयेत्‌ क्रमयोगतः | सप्तसंकलिकाटूडुं छत्वा वक्त तु गोलकम्‌ । वर्घशेकेन स भवेत्‌, वलोपलितवल्जितः ॥ १३० ॥ ` TWA? राक्षसो चष कुश्डमो लोहवोऽ रसः | वोजं सूतं च Awa WEA प्रहरब्रयम्‌ः । १११॥ विशदं गोलक, जला मूकमूवागवेर पुटेत्‌ | wizg जायते टेवि gara:'° खदिराम्बिना ii १३२॥। चाण्डालोरासषसोपुष्प-रस' NATIT: | महारसाष्टमध्यं क-मश्रकं शापि"” योजयेत्‌ ॥ १११ ॥ मागं वङ्कः समं? सूतं हेम तारमधापिकवा। (1) Band My read fafeerga, which is gram. mc. (2) वेध. सष Gyaqs, 2 variant in B and My. (3) K wants wm. My reads ww. (4) D reads ay aq, which 15 incorrect. (s) B reads wae). (6) क 'डतो लोह is the reading in D, which seems to be incorrect. (7) Dand My have प्रडरहइयम्‌, (8) D reads fayr7as. (9) D and K read qwqanaa, which is incorrect. (ro) Breads जतः, which mars the metre, (11) Serwiuwal- पुष्यौरव 13 the reading in B. wad ya t@ is the reading in D, (12) B reads नभ्यक्षमबक चाति, wherein the first term is incorrect. (13) K and My read नागग्गसम Tr रसाशवै wera दुतिस्वं' वा मह येत्‌ प्रहरयम्‌? ॥ १३४ ॥ SIR तदो गोलः मूकमूषागतं धमेत्‌ | ट्वा agg देवि खोटो भवति शोभनः + ११५५ रम्भा वोरा, wee कञ्चुको यवचिद्धिका । दोनारो चेवऽ गोरश्था alae काकमाचिका ॥ १३६ ॥ एभिमहि तसूतस्य पुनज मन विद्यते | geared क्रमयोगेण खोटो भवति शोभनः + ego ॥ विण्शुक्रान्ता च चक्राङ्का वला च तुलसो तथाः | मषासोमाहिवक्गो च सूर्खावन्तख्च सुन्दरि? | © a एभिस्तु महितः qa? पूष्वैवत्‌ खोटतां व्रजैत्‌'' ॥ १३८ ॥ मुखेन ग्रसते ग्रासं" जारणशा aa qefz | रसोन्ाजिकामूले' ated वरबलिनि | (1) My reads gage. (2) B reads प्रहर बयम्‌, (3) K reads गोलं, which is incorrect. My reads कचा me. (4) Kand My read विर, (६) [< reads tarfgea, which seems to be incorrect. (6) aaafza is the reading in D, which is incorrect. (7) काला qua) कथा, a variant in ~). (8) Breads agar च वङ्ग, wherein the last term 15 incorrect. My reads ayaa च वङ्गो. (9) quiaa च सुन्दरि, avariantin D. galaar च मुट्रौ, a variant in K. सूयावत 4 सुदरौ, a variant in My, (10) Band My have afen ad. 1) has मदत; aa. (17) B, K and My read नयेत्‌, (12) B has an incomplete charana—g@a गर. 0 and My want this charaya and the next nine ones. K_ reads ग्रासो, (13) cafanfage, 2 variant in >, , ee पञ्चदशः पटल; | ३४१ दिश्यौषधिपुटं पां" रसखोटसख्य लक्षणम्‌ ॥ ११८ | एतन कथितं गुं fawa? रसवादिभिः। मक्रसादेन दैवेशि तस्व सिदहिन? संशयः ॥ १४० ॥ खरो्तोरं सकाश्नोकं“ वोजानिः कनकस्व च | HUA लाङ्गल Beare विषमुष्टिका । पलाशभ्मूलतोयं च HENNA सूतकम्‌ । १४१ । समे tf’ समं सूलं पिष्टिकां arated: | महारसान्‌ पिष्टिकां महं येदौषधोरसंः ॥ १४२.॥ यामवयं म्यितलवा गोलकं ATTA: | पिष्टिकां बन्धयिला तु गग्धतले'० विपाचयेत्‌ ॥ १४३ ॥ WAZA गोलं!" HATTA तु कारयेत्‌ । [ ततो लघुपुटं eet खदिराम्नो तु धामयेत्‌ | खोटसु जायते रजि सह Bas वारयेत्‌ ॥ |19 # णी 1 (1) B reads erroneously qrv. (2) ४ reads fata, which is incorrect. (3) Breads we fas. (4) qetace aifea, a vaiantin ए. @feedtve wise, a variantin My. (5) My reads arma. (6) K reads पालाश. (7) Band My have aa@fa. (8) पिटिका काटहुव, an incorrect variant in D. My reads कारयतः. (9) wwe fafeaiciw, an incorrect variant in B. This hemistich and the next one are not foundin D. महारस fafeary, a variant in My. (10) 1) has aaae@, which 15 inaccurate, (17) D and K have चेव. (12) The Sloka within brackets 1s found only 1} B and My. ३४२ रसागष ्रक्षोशो मिणते' रजि समावन्सव जायते ॥ १४४ | wanes सूतस्यः femeet waa: | auaq aaetreria chara: क्रमितो ca? ॥ १४५ ॥ animand सूतं wraciagive । मषटपिष्टं तु तं क्त्वा FAA धामयेत्‌ ॥ १४६ ॥ खोटस्तु जायते दिव्यः षोडशांशेन ayaa’ | वङ्गः" संकलिकायोगादिष्येहणगुणो्चरम्‌ ॥ १४७ ॥ ang? चन्द्रवज्ञो पक्ता fag? तथेव च | कोकिलाः करवोरं च वोजं are च । ATA "फलसंगुक्षं मदेयेत्‌ सुरसुन्दरि ॥ १४८ ॥ समरन्ि wa aa पिरिकां कारयेद्धः ॥ १४९ ॥ उवा सारयिला तु समेन सदह सूतकम्‌ | a oe he eee a mee ee i re nn ९.४ “Stee ee eer tl कव स ee ee ऋऋ ~~ ॥ me =+ = ~ च, क (1) D reads मिलिते, which qualihes इनि. My wants this charana, (2) D reads many. The portion beginning with दिव्यदेहो and ending 10 Quay is nat fuund in kh. (3) Dreads mifaa ca. (4) समासमं aa, avariantin B. ममास awa मूते, avariantin D. ममान wea qa, a variant in K. (६) D reads aera ania, which appears to be incorrect. (0) B, K and My read fem, which is gram, Inc. (7) Band My read 4ua:. (8) Dreads ag. K reads व्च. (9) My reads बता gat. (10) B reads erro- asously पलिता, 1) reads पक्षको (11) Bhas a@ifeer OD has mle My has केत, (12) D reads mas). < reads giafe पञश्चट शः पटलः | १४९ महारस पिशिका्धै' महयेदोषधोरसः ॥ १५० | यामवतयं Hepat गोलकं Aaa: । WAZA? गोलं कायाश्ष्क त कारयेद्‌ |! १५१॥ ततो ्घुपुटं दश्वा“ आतः खोटो मवेत्‌ प्रिये ॥ १५२ ५ कगदुव्यातमासोम-रसः८ सूतकचारणम्‌९ | मूलख््रयाणां लागल्या रामठेन च न्यतः ॥ १५२३ ॥ समेन Sart संयुक्षां पिटिकाः कारयद्धः। अध तारकपिष्टं चः समसूतेन कारयत्‌ ॥ १५४ ॥ पूज्बवत्‌ MAMTA खोटो भवति शोभनः | अन्धमूषागतं'° भूमो खेदयेत्‌ करिषाग्निना ॥ १५५ ॥ ania fara वा चणबन्धो'' मवेक्ततः | तशुणबंधः कुरते"? वैधं दगशगुणोच्तरम्‌ ॥ १५१ ॥ we pt ee ae त Oe eens ee eae Pv nda नो. १. वा काव चकवा न्क जात नचि न oe विगर (1) 1 reads fofema. 1 has महादत्रं faleme. Both the readings _—— seem to be incorrect. (2) K reads चालयन्तः. My reads कारयेद्‌- gw, (3) Dand K read Swaarre, which is incorrect. (4) K reads zara. (¢) B reads खोमरसौ. मृगदुःखल्मासोभारसेः, a variant in D. My has मृतटूर्वोक्रमसोमरसेः. (6) K reads qamafca, which has no sense. (7) D reads wafa. My reads रमतेन च हश्यते. Both the readings seem to be incorrect. (8) Band My have सयुर Wfgat, which is incorrect. (9) Band My read अधतारक We च, This hemistich and the next two are wanting in 1). (10) We ymitd is the incorrect reading in ए and K. (11) D reads चे (12) 1) has an incomplete charana ag ax. My reads quaat. ger, 'My has nasay. १४४ रसाशवे शूलिनोरस पूत श्च सखलोतीष्छनसमन्वितम्‌ | gaa पिष्टिकायोगात्‌ खोटो भवति शोभनः ॥ १५७ ॥ श्नोतोश्नं सतगरः पिष्टिज्रिययुतं रसम्‌? | धमयेहड्िसंिपरं* सूतक: wernt ॥ १५८ । Gard चेव arena Gerd चाश्रतोखकम्‌ | aya चेव नागाग्वं समसूतेन Aya’ ॥ १५९ + यथालाभोषधोषष्ट महारससमज्वितम्‌ | खरा तारेण शखवेन तोरएवङ्गो रगस्तथाऽ ॥ १६० ॥ एभि््यस्मेः समस्तर्वा पिष्टि wat समे समाम्‌? | मारयेत्‌ पू विधिना गभयन्ते'० तुषाम्निना ॥ १६१ ॥ समांशं सूतकं दत्वा वारं वारं पुनः पुनः| (1) गूतमौरसमूत च) A ४३५. - 0), (2) रोरेश्नदतगुकं, a variant in [). K reads समगर, (3) ग्रहिश्रययृते- र; cveriont in 7), which seems to be incorrect. (4) B 1640" wfgafey which has no clear sense. (5) The portion beginning from are and ending in बब is wanting in K. My has ₹ेमाभक च arta. (6). समपूतिन awia, a variant in Band My, D reads aa q@a @uaq, ६६ has समं सूतेन away. (7) awendedtge, a variantin D. यदा लाभीषषौष्ट, 2 variant in My, (8) सौच्खत्रागरसेन चं, a variant in D, which seems to be incorrect. (9) Wat कला समे समाः, a variant in B and My, which is partly correct. D reads समः, which is incorrect. (10) B and 7 read aaqy. 707 the description of miqyy vide रस. घ. Chap, 1x, verses "28 -31. uwem: पटलः | ३४४ जायन्ते विविधाः खोटाः' कान्तबदो" महारसः ॥ १९२॥ way संकलिक्रायोमात्‌ वेधो दशडुष्ो्तरः + १६३ ll wiz: पोट स्तथा, wa धूलिः कर्क, पञ्चमः । एते निगलमोलामभ्बांऽ सब्वेवन्धफलोदयाः० ॥ १६४ i भि प्रसव्जभवं लार" ब्रह्मवोजानि gary: | vara fered दश्वा agfaar विचक्षणः ॥ १९५॥ पि्टिकावेष्टनं क्त्वा करकमामेनः सुन्दरि | fanaa Hat 4 मूषामतिटढां एभाम्‌० ॥ ११९ ॥ HVT लवणं TAT Fara? रसं लिपेत्‌ । मूषालेपः प्रदातव्या" ' दग्धगं खादिषुशंकः 19 ॥ १९७ ॥ a कि क 9 (1) वायते विविधः खोटः, a variant 1) 0, K and My. (2) D reads क्षानबेधो. K and My read arfareeyl. (3) Band My read पाटलथा. (4) D 16905 कालकं च. My reads yal कल्क च. (5) D reads wranat. K reads कालाग. My reads दोगभ्वा. (6) सबबंधा wea, a variant in ए. सदे waren fey, a variant in D.. gwey: Weiza, a variant in My. (7) quae Witt, a variant in B and My. Dreads चारो. feqacraqart, a variant in K, (8) D has भूखा aay. K 125 मू खामनेन. (9) D has an incomplete hemistich --बिखपमख qat जृलामटौ हदनम्‌ (10) D and K read नू खामध्ये, which is incorrect. (11) मूषाशेपे प्रदातष्डं, a variant in B and My. qerag wera, avariantin 0. मृद्धालैपवदातष्यः, 2 variantin K. All the texts are incorrect. (12) All the texts read qeerq, which is not, lexicographically correct, 44 ३४१६ | tarda मुखं तस्या ze वद्ध नोणरत्तिकयाः पुनः । कारयेश्च सुधा लेपः HABA च कारयेत्‌ ॥ १९८ | उक्तो निगसलवन्धोऽयं* पुत्रस्यापि न कथ्यते १९९ ॥ ATH MAT भूमौ WAS तु कारयेत्‌; ¦ प्रहोराब्रप्रमाणेन पुटं दत्वा प्रयब्रतः ॥ १७० ॥ aas मूषा महेशानि रसस्य खोटतां नयेत्‌° | gare}? खदिराङ्गारेः Tae: खोटतां ब्रजेत्‌? ॥ १७१ | सौवोरं टङ्कणं काच" द्वा Ms तु भोधयेत्‌) | यणो भिलते'* ईनि समावसषसु जायते ॥ १७२ ॥ Gay ~ --- ee = 9 -कक > =+ 4 wm चके जक न ~न =-= -- — eae = = य 1 Se OD ee ni, ` ` ष 0 =-= Fee (1) 1) reads qt तस्य, which is incorrect. My reads तख. (2) D reads लष णमज्तिकया, which destroys the metre. K reads wtuafaaar, which 15 incorrect. My reads atyq िक्षया. (3) D has हदा मखा K has इदां मूख. Both are improper. (4) Band D read faze aula. K reads ya जिगखवंधोयं, wherein the first term is incorrect, (5) नृदृधामचतु्टयीः, avariant in 0. मृदुरेय्व्टयोः, a variant in ६. (6) Band My have अहोरा fears a7. (7) D reads प्रमाणतः. (8) B reads a4. This hemistich is not found in D and My. (9) B has alam aia. (10) Band My read quar. D reads qute, which 1s incorrect. (11) रद्र Want गधेत्‌, 2 variant in 8, cae eat व्रजेत्‌, a variant in D. vwaat @izat मेत्‌, a variant in My, The last two readings seem to be incorrect. (12) D reads ard, which is incorrect, (13) Seal ear विशोधयेत्‌, a variant in B and My. zea waz त्‌ मचिगरेत्‌, a variant in D. (14) Dand K read efwey मलत, wherein the first term is incorrect. waqf निमलं, a variant in: My. पञ्चट्‌शः परस; | ३४७ समांशभक्षणं तं तु' शदसूतेन कारयेत्‌ | धमयेत्‌ FRAT? Tae खोटलतां° नयेत्‌ ॥ १७३ ॥ भवेत्‌ संकलिकायोगात्‌ बेधो TATU! ॥ १७४ | पलाशवोजनिय्योषं कोकिलोश्नत्तबाङणिः | शूलिनोरससंयुक पेषयेत्‌ सन्धवाज्ितम्‌ ॥ १७५ ॥ पिष्टिकावेश्नं ज्ञता निगलेन तु बन्धयेत्‌ ॥ १७९ ॥ मूषायां निगलो देवि लेपितः शिवशासनात्‌" | रसस्य परिणामाय महदम्निखितोः भवेत्‌ ॥ १७० ॥ WIRY J पतेर वथा कंक्तोररिग्धुना° | ताप्येन खोष्टकिटेनः० सिकतासगश्मयेन च॥ १७८ ॥ १ क os ook जय नाः we — ee _— - Pe ete ” OO ot ne tints । ollie a SER कि a 6 न [ति मौ विपी a ea (1) Band K have समांश मकण aw. D has समसि aaqie gq. (2) Wa AAR, a variant in [). (3) रसेन षोडतां is an incorrect reading in D, My reads erroneously tae} Wizat. (4) B reads enqgia<, which 1s incorrect. (5) कोकिलोत्तरवारणो, a variant in D, (6) शल्नौरसेन age, a variant in 7). (7) B reads aamaa. K reads विश्रसासमात्‌. Both the texts are incorrect. This hemistich and the next one are not found in D and My. (8) B has परोणशामाधा areztafem. K reads avyiafafeat. Both the texts are incorrect. The text adopted above is also gram. inc. , ayrfafeay is. the proper term, which mars the metre. (0) D reads ufam instead of सिध्‌ ना, K reads aaat and My reads qar@ instead of ame (ro) Breads तापिन्‌ 1) reads araia w@iwafsr, which seems to be- incorrect. axe TATU ufug faraae:) पारदोयोः महारसः । नातिक्षामति aatet वेलामिव महोदधिः ॥ १७८ ॥ तलाक ्ोरवारा ae: fanaa: | काकविट्‌ ब्रह्मवोजानि लाङ्गलो निगलो वरः ॥ १८० ॥ बाकुचो ब्रह्मवोजानि० aazrenfa qefe | सामुद्रं aad’ चेव लवणं fanaina: ॥ १८१ ॥ ख्यक सम्भवं चोरं ब्रह्मवोजानि, कोकिला | करकस्य तु वोजानि लोष्टेन मरयेत्‌ । १८२ ॥ निगलोऽग्धसु मोजिद्रा-मूलानि स्नोरजोऽपरः । वाङ्चो ब्रह्मवोजानि° जद्मकं सोरसेन्धवम्‌"०। enfant काकदिष्ठा च ' प्रशस्तो निगलोत्तमः ॥ १८१ ॥ wad See चारं शिला तालकगन्धक्षम्‌ 9 | तथाक्छवेलसं ताप्यं ° fee समभागिकम्‌ | खद्नक पयसा yw पैषयेबिगलोत्तमम्‌।* ॥ १८४ 1 (1) निमेष्ैवचः is the incorrect reading in D (2) D reads treats. (3) D reads a¥te¥:, which is gram. inc. (4) D and £ have reife. My 0४5 ताङ़ारि. (5) Band My read लागल्या. (6) “Breads काकचौ nwitenfa. The Portion from wezreftf# upto w¥- वीजानि is wanting in D. (7) My reads ward. (8) K reads eadionfa, (9) B has बाङ्चित्र द दौोलानि, (10) D has avi, which is not proper. (11) 0 ०६०08 तु. K reads ज्वालिनि, which ig incorrect, (12) Breads mewiwe, (1) D has an absurd variant are परवैत wore. तिल।म्शे वेतसे ताप्यं a variant in My. (14) D reads faadina:. पञ्चदशः पटलः | १४९ पिष्टिकां वेष्टयेदेवा Ran fanaa तु} लोहःमूषागतं प्राम्बत्‌ BS Har तु Bway? ॥ १८५ ॥ हिलोयं* गोलकं वच्छ पिरिकास्तग्ःमुत्तमम्‌ ॥ १८६ ॥ दिपदोरलमू जासि सेन्धवाश्चं च gary: | fart सेचय wena wer तु पुनरष्टधा ॥ १८७ ॥ तुषकषाग्निना भूमौ wea! तु कारयेत्‌ | अरोरावं fred वाऽ पूञ्बेवत्‌ खोटतां° नेत्‌ ॥ १८८ ॥ वाङ्चो ब्रह्मवोजानि"० मननं विमलं मिम्‌ ¦ | सौवचलं '" सेन्धवश्च टलं yas तथाः? ॥ १८९ | दिपदोरजसा ai’ सञ्चरं aes aga | faet षंवेच्यः6 wena पुव्वैवत्‌ खोटतां'; मेत्‌ ॥ १९०॥ भौरि वि ene ee ei — ee A ec he ee ee Ee ee 1 A OD ITO i Tn aT (1) fafe’eaeqr, an incomplete charana in 0, K reads रा, which is incorrect. (2) B reads नेषा. (5) K_ reads बंधपरेत्‌, (4) B, D and My have हितौय. K wants this. (&) D reads few ey. K reads fawlarew. (6) @aanat qyarg:, a variant inD. My reads सगुगगलु, (7) D has an incomplete charana— कर्षाग्रिभूमो,. (8) D has aa बापि, which seems to be incorrect. (9) Mreads @lent. (10) wafewweaterfa, avariantin K. (1) B reads विमलमशिः. D reads विमलां मशोम्‌, K reads बिमला मि. M reads विमलं गगनं afa:. My reads विमलं afe. (12) M has सुवर्चल (13) K reads erroneously qzarqeren. (14) fereiengya’, a variant in B. हिपदोरसम्‌्र च, a variant in D. (15) Breads qvwreve. D reads gaem च. Both are incorrect. (16) B, D, K, M and My read fafewi बेटा, which is gram, inc. (17) M reads q)eat. २३५० रसाणवे विषवोजं' ब्रह्मवोजं वोजानि कनकस्य च । मूलानि यवचिञ्नायाः" लाङ्गलो चेन्द्रवारुणो ॥ eee ॥ कोकिलाकखहोक्तोरंः सेन्धवाभ्रकगुगगुलु | fart सं३च्च* करन Garay खोटतां नयेत्‌ ॥ १९२ ॥ areal ब्रह्मवोजानि विष्ठा काकस्य Ware: | खताष्ठमारमूलानि मूलं कनकवारुणो ॥ १८२ ॥ तलं सन्धवसंयुक्ं मदयेदिवश्षशः | पिट dteq करकेन पूम्मेवत्‌ खोटतां मयेत्‌ ॥ १८४ ॥ वाङ्चो ब्रह्मवोजानि जोर कदय गुम्गलु । waar कुलोराखि zea ऽ्वालिनोरसः४ ॥ १८५ ॥ fart संवच्च कर्केन खदा तु पुनरष्टधा । तुषऽकषांम्निना भूमौ BAS तु कारयेत्‌ ॥ १८६ ॥ पहोरातं fart वाः cae खोटतां? नयेत्‌ | दशस॑कलिकायोगात्‌ऽ शब्दवेधो महारसः 1० ॥ १८७ ॥ किनि owes [मी ae अ+ =-= ~~~ ~ (1) Breads faa. Dreads sates. (2) Dreads ay fear K reads waifa wafer Both are incorrect. (3) K has aifaearasqwett, which is incorrect. My has wfeetz. (4) ए, K and My read fafeat वेद्या, which is gram. inc. This hemistich and the next five are not found in D. (5) Dreads equice:. (6) Breads am, which is.incorrect. (7) D reads faxrava, । 1 which ts incorrect, (8) M reads ca: @zai, which is not cor- rect. My reads ca) leat नदत्‌, which is incorrect, (9) M has Sn7g HAA. (to) D and Myread waawl महारसः M reads Way) भवेद्सः ugey: पटलः | २५१ शङ्रस्य दिभागन्तु पारदस्य wi! तचा | पिरिकां कारयेत्तेन तप्तखन्न तु कालिके? ॥ १८८ । पूव्वेवज्रिगलोपेतं' खोटं mar तु वेधयेत्‌ | दणसंकलिकायोगात्‌* शब्द्वघोः महारसः ॥ eee । बदसूतकराजन्दर-श्िलागन्धकमासिकेः । कान्तपाषाणवु्णेन भूलताभिः समन्वितः ॥ २०० । धातो मूषागतघव° रसोऽयं" सुरवन्दिते। रसां घोपरसान्‌ लोहान्‌? रत्नानि च eater | प्रकाशमूषागभ Bo ग्रस्ते वडवानलः ॥ roe it माक्षिकं दरदश्चेव गन्धकं च मनःशिला | गीष मीरे च Aa a a ST RR AC a 1 मि षषी are =a (1) परददितकं is the reading in D. (2) aa @w@ तु aifana, a variant in D. (3) qatar, an incomplete variant in LD, (4) दशद्ह्लिकायोमात्‌, a variant in M. (&) D and My read शत- विधौ. The §lokas 198४1 and 196४) are not found in B and Kk. (6) Bhas भूषागते चेव. 1) has मृखागतो नेव. = =M has wa मब्रागतैनेव, My has wuraaag. All the texts seem to be incorrect. (7) B reads इटि. (8) K_ reads षेव. (9) D reads रत्रम णोश्नस्तचा, K and My read efaae. M reads wetarer. (12) प्रकाश्मूषया गभं, avariantin ठ. wana गर्भो, avariantin 0. परकाथ्मु खगम च, 8 variant in K, प्रकाशम्वामध्यगती, 8 Variant in M. samara! गभं, a vari- antin My. All the texts are more or less incorrect, (171) wae अतुरङ्गलोगलः, a variant in D, which is senseless. My reads वध्वाजिलः. (12) D has oa शिलाम्‌, which is incorrect. 2 ५२ । रसाणेवे राजावक्तं WATS च AEST JAR! तथा ॥ २०२ I पोतरश्गकेर्भाव्वं कङ्कणो?तेलमिचितम्‌ | Bre इख्छिकया wa? ga हि मलिक चिपैत्‌*।२०३१॥ चण्डां तु सिकत।८ दसा विरावमपि धामयेत्‌० ॥२०४॥ wicaraa तत्‌ fad’ दोलायां waka च? | ` एवं defen? सूतः शरोरधनज्जट्‌" aq ५ २०५ ॥ BUS: परमः" प्रोक्ष सम्धक हितः ae)? । Wal पतङ्गो'3 ealat दुर्मेलो मेव जायते | TU ATS कुरते" स्फोटयेहरवरिनि'ऽ ॥ २०९ | | ऋ ^ SN TL A «tn NS (1) [) reads gg qua, which seems to be incorrect. (2) B reads wqfy. M reads aga¥. My reads sah. (3) M has fare. Wega, which seems to be incorrect. (4) इतं fe नलिकां पचेत्‌, avariantin ए. wa डि नलिज़ दिपेत्‌, a variant in D. wa fe मलिक fed, a variant in K. ga wt नलिङ्गं g@q, 2 variant in M. हुतं डि मलिकां पचेत्‌, a variant in My. (5) D reads feat, which is incorrect. M reads भाष्डां तु सिकतां. (6) Dand K read धारयेत्‌. (7) D reads afegd, which seems to be incorrect. (8) ए reads जलाय. M and My read डोखायां दुवपिव च. (9) B reads मुरजितः. K reads axfam:. M reads स॒ गदितः. My reads gufer., (10) Breads wdivegaz. (11) M reads eq@tz:. My reads ere: पवमः. (12) Band K read परं (13) M reads चिवौ eet. (14) D reads yay तच प्रकुड्ते, which appears to be incorrect. (त) WTIerafeM, a variant in B. 7 reads atafeat, which is incorrect. ^ has शफोट बद्‌ वरवर्डिनि. 11) has खौटपरेद्‌वरविनि. wen, पटलः | २५२ AHI! LA MAT कुरुत AMATCTNA? | स ग्प्रमा चच eatin faunaaniqtaanta ॥ 209 ॥ षति योपाव्वलीपग्मेष्वरमवाटे cama रशशसेह्ितायां वष्मन्योे नाश" {खसमः UTA ॥ १५ ॥ । wesw ores eee छः = दु ~~. bee ee = न ~ क ~~ ~= = = = ee eee et ——— ——-z = — — --> = — a ~= == > te अ ९. कनि" द गॐ ~~ -+ =+ ॥ = aw +e ne ति | 1 A eet a पी + - —e (1) Breads agaa. Dand My read ata. M reads 4aaaq, which is grammatically incorrect. (2) wa वायि जारण, २ variant in K. af aenfu लारणम्‌, an incorrect variant in M, My reads कक वचधिन्नारण (3) B, M and My want this line. (:) {), \1 and My have fafewa नाम. K has पिरिस्तम्भमहारमोपरसलोषवधो नारः 45 AIST: पटलः । ०69 ग्रोटेव्यवाच ।1 awe’? रसराजस्यः कथं द्रावणमोश्वर, । वजादिजारणं चापि; कथमान्नापय प्रभो ie i ओप्रेरव उवाच ।९ तं ae सच्छचुणन्तु स्ोरजोभिसु भावयेत्‌" uz | पुननेवा च मोनाक्षौ रश्ाकन्दः° स्ियोरजः | मणिमग्धे'” शिलाधात्‌ सन्बभेकच्र पेषयेत्‌) । ३ | कल्केनानेन संकब्रमारोटरससंयुतम्‌' । तं रसं yea तु ब्धा पोटलिकां'* ततः ॥ ४ ॥ टोलायन्तेः? सुरेणानि खेदयेदिवसतयम्‌ | (1) M has gaara. (2) B reads xa. (3) D reads गसवजस्य, which 15 incorrect. (4) 1} reads erroneously द्रावणमोश्ररि, (६) Band D read वापि. (6) This is wanting in D. (7) This hemistich ts not fcund in D. (8) पुननवौ हौ is the reading in B, M and My. (9) M reads रभाक्दं. (10) 1 reads माणि मच. 1) reads मणिम. K reads मनिमथ. M reads arfeaqa. My reads माह्िमङ, (11) M has मेलयेत्‌. (12) D reads युतः, which 19 incorrect. (13) D and K read Aza. (14) M reads पोट लिक्षा. (1६) B, Mand My read डीलायन्त् (16) Band D read aqui}, M reads gaqa, which is incorrect, (17) My reads erroneously भषेत्‌ एव षोडशः पटलः | ३५५ WEA मूलकं शण्ठो war दिङ्‌ मात्तिकम्‌ । frat पञ्चलवणं कासो कासोसगन्धकम्‌' | अ््वगेः समायुक्तं गोलकं कारयेत्‌ प्रिये ॥ ६ ॥ तस्य मध्यगता fart दोलायां खेदभेन तु* । द्रवते नात्र BRE दूतं जारयते रसम्‌ऽ ॥ © ॥ ae महारसः टेवि द्रादयेत्‌ पादयोगतः | हुतपादे ततो देयं" द्रावयित्वा पुनद्रषेत्‌९ ॥ ८ ॥ एवं बह ga क्ता समदहिविशुणादिकम्‌°। तस्मिन्‌ हूते जारणा च'० कव्या कर्मषेदिभिः।॥ < ॥ कुक््टोकन्दमाजारो)' उच्चटापोशरो तथा? | वा |) क "क क मि ie on 9 1, । ~~ weet peer ee ee fe oe et Qe ^ (1) wifaatttanaag, avariantin D, कांनौकोशौसगधक, a variant in K. काचौमांसोसगन्धक्षम्‌, a variant in M, (2) Band My read wisqan. M reads बन्धव, (3) तख मध्यगतं पिष्ट, a variant in D. wer मध्ये गतां fafe, a variantin K. My has an incomplete charana— तस्य ता पिरि. (4) Dreads दोलायण्वर खटपेत्र तु, which is incorrect. ङ।लायां खाटनेन तु, a variant in. M, which 15 partly correct. My reads wreaat. (५) Dreads रसै. Mreadste. Both are incorrect. (6) D reads महारसे, which 15 incorrect. We do not find the 8th, 9th and roth 5101८85 in My. (7) दुत Greet देयः, a variant in D. हुत पारद्रोधाय,) a variant in M. (8) M reads yaeaq, which is incor: rect. (9) K reads समं हिविगुणादिकम्‌, M reads ससहिविगुाधिकम्‌, (10) M reads atm 4, (11) ककटौकन्दमाजाव, a variant in ए. कृकुटौकट्यान्नाव, 2 variant in K. (12) सपाय मामरौ वथा. a variant in D. aqiy Hag Ga, a variant in K, २५६ रभाषवं छ्षोरकश्रकया yn! खेटितं च दमः रसम्‌ ॥ १०॥ za दोलादिमंभिव्रं क्षयाय *दिमतयम्‌ । ग्राद्रकाद्यदर्‌ त्चवः तत्सुतं BAAS व्रजत्‌ ॥ CL ॥ व्र दुतं यथा, सूतं जारयेत्‌? सुरवन्दित | ई गबरस्तस्य)० विन्नयो देवदेवो ' जगद र्‌ः? ॥ १२॥ विधाय wiz afeafaa? गत को्यापिते रसेः । षड गुणं हेम MA तु सारथेत्‌ सारणात्रयम्‌)ऽ ॥ १२ ॥ areata’ तु तेनेव श्छबेधं'" प्रदापयेत्‌ । जायते कनकं दिव्यं टृवाभरणभूषणम्‌ ॥ es | Fae रसेन्दस्य वजरत्रानि जारयेत्‌"१ । (1) सौर कथया ग्नी, avanantin D. (2) afaa a gata, a variant in D. MM reads aa. (3) D has दौलःमेसित कक. K has दोलादिसमित---, an incomplete charana. M and My read wrarfzafara. (4) Breads amar. D reads कक्र्टोद. K reads waza. (5) Band K read श्राद्रकादि, D reads प्राद्र कादि wa यैव, which seems to be incorrect, This charana and the next nine ones are not found in My, (6) Band M read waza}. D and K read @eui. (7) Band M read वड्‌ (8) K reads यद्‌. (9) D reads पारदः, which seems {५ be incorrect (10) M reads tare तु. (11) M reads दवर्द्व्या. (12) Dreads erroneously दैवदेवाव waegey. (13) Dreads त ef, which 15 incorrect, (1.4) मृतकोल्यापितो रसः, a variant in MM. (15) B reads मारणाषये. (16) D has वधा सेन्‌, which is senseless, (17) Dreads war व. (18) B has quay DD has gaa. K has पुनस्तस्य, (19) D reads २१२२. ` (मी पि tr ee tg ee — | । ० le च्व षोडशः पटल; | | २५.०७ प्रकाशसूषाग्भे BESTA ATA WUT ॥ १५॥ उश्चटाश्मोननयना-सर्पचोऽरक्रचित्रकेः | Ud: रलं द्रवत्याशु* नोलपगिक्यसौक्तिकम्‌ऽ ॥ १६ ॥ विष्णुक्रान्ता च चक्षाह्ा6 Hart रवदविद्धिकाः। वारिः पद्यरगाखः राजादन्तीदिसस्यक्तम्‌° | श्रोपघोनां दरदं exw तष्ट" aa fafafata ॥ १७ ॥ पराद्रलानि रेयान दश्ति सलिन्तं सया ॥ १८॥ dara! खेदयेदेति चिडशरोगेन'? aaa प्रकाशसमुषागमं च Bot HLA WATE ॥ १९ ॥ शंसेनंदाकदुस्यन)3 goa weather | तरोजं* warcayareradys शादसेत्‌?५॥ २० ॥ We भिक ere eee ee eee -- ~--- ~~ "नग 2 er -- - — करसं — —_ - 1 ५ क ~~ ए - — oe (1) Dand K read maa mary. (2) D reads aaa, which 19 incorrect. (3) D has erate, which is unintelligible. K has aaife. (4) wa दव्रप्रवव्यासु, an incorrect variantin 0. M reads gaaqry, which is incorrect. (5) तिललमाखिक्यमोशिम, a variantin K, which 15 not correct. (6) D reads व क्राह्म. M teads चक्राङगे. (7) D has qafefeaa. (8) Dand K read पद्मराग a, (9) Kk reads g:@at, which is incorrect. (10) Dreads तप्ता. K_ reads ततः. (1) Dreads दोलायन्व, which destroys the metre, (12) D reads कौरयोनेन, which is incorrect, (13) K reads जने वाकदुम्धेम, which destroys the metre. (14) Breads afys. D reads afear. M reads aafqat. (15) Band M read qeaamg. (16) B and M read aifaaa. २५८ TATU विडदिङ्कलसंयुक्ष-राजावसप्रवालकं* | गन्धकः शिलया ge? खोटानां जारणे हितः+ ॥ २१॥ मूषालेपादिसंयो गात्‌; aetet fe जारणम्‌ऽ | त्केपाल्लायते देवि विडयोगन जारणम्‌? ॥ २२ ॥ पशाशेम प्रदातव्यं षट्‌तिंशांशदरवेण च०॥२३। ततो ब सूनराजस्य जायते रष्िमण्डलम्‌,० । तिर्यगूंमधोव्यापिः 'तेजःपुच्लेन पूरितम्‌ ॥ २४ । इयं Wel भवेत्‌ सूतः "° चिन्ताम णिरिवः° खयम्‌ | सदेवः पूज्यते सिः festa श्व WETS ॥ २५॥ a A pT के OE | OB 1 (1) fayfgwaraga, a variant in M. (2) tenet प्रवालकः, a variant in D. राजावत्तं प्रवालकम्‌, a variant in M. (3) मन्धक्षेमथिला- यक्षः, avariant in D, which is senseless, M reads aaa शिलया gw. (4) Dand K read इतं. M reads qterat area ferry. (5) D and K read qaraq} हि योगात्‌. M reads मूषालेपाभिमेयुक्ष, (6) ए has वद्धो Cafes. 1) 125 वङ्गो tafe जारणम्‌. 1 has वो Quifeence. M has बड़ हेमाभिजारणम्‌. (7) B reads तदच्तैपल्लारति दैवि. 1) reads तश्चपाज्नारयेह्‌ वि. K reads तक्षोपा जारथे रवि, (8) 3, D and K read fag- योगेन लारयेत्‌. M reads fagtarfirarcey. (9) K reads wafamrayay च, which is incorrect. (10) aa रशिमंडले, a variant in B, जारयेद्रश्मिमण्डले, a variant in D, जायते रमि मंडलं, a variant in K, (11) B and K read वापि, which seems to be inaccurate. (12) B reads sew way मृतः. D reads so चा way सूतः, K reads vai यथा भवेत्‌ am. M reads WW यचा भवेत्‌ सूतं (13) K reads fawafafes, which is not correct, (14) Dand K read द्वै; ayaa, which is incorrect. (15) K reads fagfeatamec:. षोडशः पटलः | ३५९ लोक्षामुग्रहकना च भुतिमुकिप्रदायकः। WMC AAS तच्चसंख्याक्रमेण तु ॥ २६ ॥ मते दचिशावसस्सदासौ खेचरो wa: । वैधयेत्‌ सम्यैलोहानि भारसंख्यानिः पाव्येति ॥ २७॥। एवं जोश GAA WY कापालिरष्ननम्‌ ॥ २८ iit शुखपश्रपतेकं तु, पला गन्धकस्य च | टङ्कणं कर्षमेकं तु कषंकां Tamera’ ॥ २९ ॥ माक्षिकं कर्षमेकं तु सन्पभेकभ्र कारयेत्‌ | श्रन्धमूषागतं भातं Get!” भवति तत्क्षणात्‌ ॥ १० ॥ तं खोट सख्छचणंन्तु चणका सेन ' ALA । प्रणयः "गोमयमेव पुटान्‌" SATAGEM ॥ ११ ॥ बृन्ट्गोपकसंकाशं जायते ATT संशयः ॥ ३२॥ ATT AYAT Ya हतार तु THAT | i ft TE ge cae ee Ee An Cea RR et नरि MR जन qrenine जनवन्न alee 1 = 2 hh OS (1) 1 reads ततः aera. (2) तदासी Sata रसः, 1 variant (म मिम ॐ. re in 8. मृदासत्री खेचरो रसः, a variant in M, which is incorrect. (3) M reads witaentfa, which is incorrect. (4) After this hemistich we find in B wu: प्रं प्रवदामि wy कापालिरथेनं ; in D va, पर कलापालनौ ; in K अतः परं कपालिनि, (६) D has एलपवरकपोौकं तु, which ३ incor- rect. K has धखप पलक तु. (6) B reads पलेक. (7) was cowaref, a variant in B. wea cewen@, a variantin D. केका रस- qexeft, a variant in M. (8) Breads area. (9) M reads wea. (10) M reads qty. (11) B 2710. 1 read दतुलान्लेन. M reads fagyreet. (12) D reads रद्य. (13) B,K and M read gz. २९१ रसाणपै रक्नयेत्‌ alfa वाराणि' णोभनं हेम जायतः ॥ १२१ | एष कापालिको योगः सम्बेलोहानि THAR | रष््रयेदड सतं वऽ वञरवन्धदयु* THAG ॥ ३४॥। भारचुगपलेकं षाः सृलमागपले तु ATE । वङ्गाश्रकपलेकं वा तोकएवृणेपलं तु aT ॥ ३५ ॥ faye नागवक्घो ar? एकं कांशसमज्ितम्‌० | fane गेरि्कं क ' aaa तौच्छमाच्िकम्‌ ॥ ३६ | AIA तोदणभागौ हौ त्रयो घोषा नवोर्गाः1२ | ATHSA नब भागाः स्युरारभागचतुषटयम्‌)3 ॥ २७ ॥ श्रवा देषदटेवेशि मासिकस्य पलहयम्‌ | मयुर ग्रोवतुलधकं * सृतनागपलं त्रा ॥ ३८ | ere tae oe - eg eee ee ee श — Poe eee स्के जन oe 1) - [कि ~ णर [गे > ~ ऋष thee ie च 0 2 कि 1 ह oe eee (1) atfy वराणि is grammatically incorrect. This hemistich and the next one are not found in 2D (2) K reads लारपेत्‌, which is not correct, (3) M reads रलंयेद्वश्जमूनेम, (4) D and M read वसवड चु, (5) Dreads च. भारकरं पलकश्, avariantinkK, M reads 4. (0) भृतनागं qe वु च, a variantinD. K reads च, (7) Dreads तु. वंगाभक पलक च, 3 variant in K. (8) ॥ reads च ब, D reacs Here ये तु बा, which is incorrect. awed yey वा, 2 variant in K. (9) M has araag ay. (10) D reads समितः. K reads Ua तु समन्वितं (11) faxret गैरकं चेव, 2 variant in D. faye मरिकंक a, a variant in M. (12) D reads व्रयो ata. M reads नदोरताः. Both are incorrect. (713) D has तारभागाश्तुर्यम्‌. K has तारभागवतृरय. (14) K reads सयुवयौवं तलयैव, which is incorrect. This hemistich and the next two are not found in M, tet A cetyl tee (x) D reads सुरसुन्दरि, (2) This charana and the next two अथवा वक्तनागां शभक क arated? । तोच्णदयं विश्वं च हेमताप्यचतु्टयम्‌ः ॥ ३६ ॥ awe विमलबक्राम्सवङ्कनागानि Ofer | ayearayar Sa धिमलं च भुजद्रसः ॥ ४०॥ एषामन्यतमं देवि पूव्यैकल्यसमन्ठिमिम्‌ | पन्धमूषागतंर प्रातं Brey” भवति तत्तष्यास्‌ a ses पएुटयेत्‌ प्रम्बेयोगेन रण््रयेत्‌ पृन्वयोगतः ॥ ४ t aes तथा are कापालिक्रमशभसुक्तमम्‌ | तमेव Tada UNA पुः पुमः ॥ ४२; तेनव CHARA सप्तवारं पुमः एनः । पक्षवोशमिरं'० ae सच्छे करय," धोअयेत्‌ ॥ ४: ॥ वक्गतोद्खं कपालो च"? शुखं तारं तु रक््रेत्‌ःउ | रश्नयेत्‌ सम्भलोष्ानि यावत्‌ कह मसत्निभम्‌ ५ vy | भ A 99; = श = किनि ot cere an = "पोको चयानि = एड सोके RR tS ST at भयेन ica MI ye ia ie ental कक षोडशः पटलः | ३६१ तौ are not found in K. (3) B reads तार. (4) विमखवक्रान्तं बद्गनागासृतोयकाः, 4 variant in D. (5) Breads सप्रखाथवा, M reads BUSI. (6) Dand K read “way@raa, which is not correct. (7) M reads qe). (8) Breads नामं yw. (9) K reads erroneously कायवाक्रन, M reads कापालौक्रम. निद. बभतीखकपालौ तु, a variant in B. de hanes वालौ तु, a variant in M. (1x) Band K read qamafa. D reads स्वकर्माणि, M reads एदत।र तु रञ्जयेत्‌ 49 ag तौोखं कपालिं च, 2 variant in D. (3) Dihas पचखतार तु योजयेत्‌ (ro) M reads gaata- 2ER रसाणवै वक्रान्तं नागकापालो' शतारं तु TAA? | रश्नयेत्‌ सह Far तुः भवेत्‌ कुष्ुमसविभम्‌ ॥ ven tae fata तु लोह्संक्रान्तिनाशनम्‌ | ्ारकापालिचुणन्तु शतारं तु रष्लयेत्‌ ॥ vo ॥ विमलेन च नागन कापालो परमेखरो | Taaq सम्भलोहानि तारं हेम विशेषतः ॥ ४८ ॥ रक्तयेत्‌ alfa वाराणिः जायते हेम शोभनम्‌ तेनव THAGA!? सप्तवारं पुनः पुनः ॥ ४९ ॥ लवणोद) ' निषिक्लन्तु लोषसंक्रान्तिनाशनम्‌ | awa? तथा कान्तं शुखं तों च माक्षिकम्‌) ॥५०। रविनागं कपालो तु"* शतारन्तु रश्लयेत्‌ । रच्छयेत्‌ alfa वाराणि"; तारारिष्टं तु जायते | तेनेव र्छयेहेम 15 सप्तवाराणि" पावयति uve | a tt iene el । ष (1) This hemistich and the next one are not found in B. D reads नागकापरालिं, M reads नागकापालं (2) D has योज्ञयेत्‌, which seems to be incorrect. (3) M reads faataa. (4) K reads यावत्‌. (s) D has रकल. (6) D reads ली. (7) This hemistich is not foundin D and M. (8) विसूलेन च भगेन, an incorrect variant in 0, (9) This is grammatically incorrect, yet found in all the texts. (10) तथा Sgaaa, an incorrect variant in B. (71) B reads qyatg. (12) B reads a aya. (13) लाङ्गली ateantfraq, avariantinD, (14) रविं नागकपालिं च, a variant in D. (15) This is grammatically incorrect. (16) ए reads enaa हस. (17) This is grammatically incorrect. षोडशः पटलः । ९६२ रकवर्गनिषिक्ं च लोडहसंक्रान्तिनाश्मम्‌ | apa! तथा we कापालो? सुरवन्दित ॥ ५२ ॥ गुडेन नोस काचेनउ तुलखाख््लवणिन च । विषपित्ताग्^पिषटेन ware संक्रान्तिकालिकाम्‌ ॥ ५२ a गेरिकं गन्धकं सूतं तिलतेलेन पेषयेत्‌ 1° लेपयेत्तारपश्राणि दश्वा शखवकपालिकाम्‌ ॥ ५४ ॥ ऊश्च धस्त्वन्ध सुधायां शजं" ₹रेमदलं भवेत्‌ ॥ ५५ ॥ भागकं इरितालस्य भागेकं गेरिकस्य चऽ 1 ifs areata चत्वारो गोलकस्य च | ्रन्धमूषा गतं ध्यातं हेम रच्लयति सणात्‌ ॥ ve tt पनेन क्रमयोगण चतुवारं तु रश््रयेत्‌ । पक्षवोजमिदं AS बालाक सट शप्रभम्‌ ॥ wo ॥ तेन वणं दयो त्वषः षोडशांशेन जायसे ॥ ५८ ॥ रक्ततेले निषिक्तं च लोसंक्रान्तिना शनम्‌ । जगे मि te er A यज म = + (गीर et tae ह ४ 9 ए क ए 8 conan भी ~ (1) D and K read ङ्क नाग, (2) D reads कपालिं, which is incorrect. (3) गुडेन पौतकचचेव, a variant 1) B. गुलम तिलकाचेन, a variant in ट. विड च a@ awaraa, an incorrect variant in M, (4) ए reads fasfaery. This hemistich and the next one are not found in D. (s) Here ends the MS. M. in the middle part of the 16th Patala. (6) छडाघशांधमूपराया, a variant in ए, D and K read मूखायां,) which is incorrect. (7) < reads ga, which is incorrect. (8) B has an incomplete charana—q¥l गीरिकस्य च. (9) Band K read भमाख्िक. २९६५ रसाणते TUR q कापासो' चन्द्राकं तु शरताधतः:, Waar धातं शोभनं ईम जायते ॥ ve ॥ एडनागपलवां तु कर्षकं इुतसूतकम्‌३ । सारयेत्‌ ACAI Bet भवति सूतक: ॥ ge ॥ Mzq पलमेकं तु aang पलं तधा | एकोक्त्या TAY कनकस्य TVA च | पाचयेग्ृख्ये पात्र, भवेत्‌ कुष्मसबिभम्‌" ॥ ९१ । Gane Mya We कुर्वीति पूव्वेतःऽ । एतत्‌ कापालिकायोगात्‌' वुमन, ATA ६२ \ पटयेत्‌ yaaa रष्येष्‌ पूव्वैयोगतः ॥ ९१ ॥ येन केनः रसं बहा हेमगन्धशिलोरमः | क्रमेण Aiea पातं शतवाराणि'० बेधयेत्‌ ॥ ६४४ रादौ, तु awed च ag!? नारं मनःशिला ¦ क्रमेण वेष्टयेत्‌ मातं शतवेधो न संशयः ॥ ९५॥ =+ of ए 8 । १ ee pet wee ee ene ग्यक ere en ee ee es ग्ण —— । 9 कि ee eee TF tt ees nat ~~ ree ==> "न — ee क कि ee re ee ee (1) Breads क पालौ. K reads कपालि, (२) D reads शताश्यो;. K reads xara. (3) This charana and the next one are not found in K, (4) B reads ai. (5) भवेत कंकसेजिभ, a variant in B. (6) Breads qaqq. (1) एतत्‌ warfare चौ, a variant in 8. Dreads कपालिकायोगात्‌. (8) Breads quweda. (9) K reads तोनक्षेन, which is an error of the scribe. (10) B reads en- arafa. D reads wa arofa, (71) This hemistich and the next two are not found in D. K reads sq}, which is incorrect. (12) K reads षइ, which is incorrect. षोडशः पटलः | ३२६५ मेन कुरुते तारं कनकेन तु काष्छमम्‌ ॥ ६६ ॥ सूतो wat शन्ति समेन वङ्कः तेनेव ware? दिगुणं च तारम्‌? | तारं चतुःषष्टिरिं करोति रेमापि तहत्‌ फणिहेमयोगात्‌ ॥ go | सतरसपलमेकः पञ्चनाग च ददात्‌ कनकपलविमि ९ ध्यातसूतावगेषम्‌ः । पुनरपि शतवारामेवमभेवऽ क्रमेण भवति चः दसराजः कोरिकबेधो क्रमेण nec ॥ सतसूतपलेकं Bo हे पले" ठरदस्य ष्व | वतुःपलं गन्धकस्य NESS? पलतयम्‌ । शिखायाः पञ्चकं चेव गोपिन्लेन तु मर्दयेत्‌ ॥ ee ॥ tne oe (1) D has an absurd charana—wa) wat सूतेन तं हेति समेन लं ay. (2) B reads बंग. (3) विनव arafe gy श्र तारं, an incorrect vanant in I). (4) K has गंखंदुक'दमतोनं मनोहरं ईम गोपात्‌, which is absurd. (5) D wants पल ; hence it reads बरतर समेर्की, which mars the metre as well as the sense. (6) Breads nawq@ विमिश्र, which destroys the metre as well as the grammar and sense. (7) D reads wri मृनावरेषं, which mars the metre. (8) शतबारा्रिष्कवेष्छ, a variant in D. शलवार faqha, a variant in K. (9) D has ecnly wafa, which makes the charana an incomplete one. K reads स भवति, (10) 1) has ACG TAR तु. (11) D reads feqe. K reads पलक, (12) B reads कु Waa. २६६ TaTUs पलेकनागपत्राणि' तेन कल्केन लेपयेत्‌ । मारयेत्‌ genta नागोऽयं म्रियतेः क्षणात्‌ ॥ ७० ॥ वटिकां कारयेत्यक्षात्‌ षष्टिं बोणि शतानि च। एकंकां वटिकां पघाद्गोपित्तेन तु मेत्‌ ॥ oe | अनेन क्रमयोगेण शतं दद्यात्‌ पुटानि च+ । नागोऽयं जायते देवि सिन्दूरारुणसव्रिभःः || ७२ ॥ शतांगेन च तेनेव तारे धं" प्रदापयेत्‌ | TMC जायते देवि देवाभरणमु्तमम्‌ऽ ॥ ez | सृतमागपलेकं तु° PATI तु AAT । मारयेत्‌ पुटयोगन जियते Sao तत्क्षणात्‌ ॥ ७४ ॥ तङस्मनागकयुतं'" Saad तु तमम्‌ । मारयेत्‌ पुटयोगेन श्यते Sa तत्क्षणात्‌ ॥ ७५ ॥ अनेन क्रमयोगेण he वाराणि"* कारयेत्‌ | सषस्रांभेन तेनेव तारे वैधं, प्रदापयेत्‌ ॥ ७६ ॥ ae Ce eee (1) This hemistich and the next one are put in B after the 71st Sloka. पलेकं wraqufw, a variant in K. (2) D has faqqena. (3) D reads सयते, which is grammatically incorrect. (4) शतं STA ye faa, avariantinB. (s) Breads सुप्रभः, K reads anu’. (6) D reads #@m. (7) D reads arcaw. (8) B reads दैवाभरथ- भूषण. This hemistich is not found in D. (9) Bama पलेकन्त्‌, a variant in D, (10) Dreads टैव, which is not accurate. K reads wiaa, which is incorrect. (11) तदभद्मभागेकयुतं, a variant in ए. Dand K read युक्त. = (12) This is grammatically incorrect. (13) D reads mzay, -_ ee ode रणी eee ति । क dhee Seer 2 Oe 8 ow Bele १ स /) क ee et ee । षोडशः पटलः } ३ &७ सुखसाध्यप्रयोगेन' TUL कनकं भवेत्‌ । AMAA Ta? सुखसाध्यं सुरेग्बरि ॥ oo ५ पलाशनिम्बविखवा्-कार्पासकटुतुम्बिनो | काङ्गःणोकटुतेलं चः एककं रसमारकम्‌+ ॥ ऽर ॥ समे हेजि समं सूतंऽ सारं ताञ््रमथापि वा९ । मदहारसाषटमध्ये तु यत्वारोपरसास्तथा? ॥ oe ॥ फलाग््रकाच्िकमेष्यऽ-निरद्गगरे a? BANAT | तप्तायसेऽथवा लोह -afear weafwar ॥ ८० ॥ Ty बालुकायन्त्रे तलं ट स्वा favs: । मर्रयेत्‌ waaa gq)? दिवाराव्रमतन्द्ितः ॥ ८१ a ARM जायते Ae घम्म का माथ मोक्षदम्‌ | वेधयेदषटलोदहानि देवानामपि cay ॥ ८२ । नाशयेत्‌ सकलान्‌ रोगान्‌ पलेकेन न संशयः | जिकटुत्रिफलायुक्नं मध्वाच्येन तु भक्षयेत्‌ ॥ ८२ ॥ ee ie षष) (1) This charana is wanting in ए. This hemistich is not found in D. (2) Breads वतो aay. D reads कल्कं वेधमतो. K reads कर्क- वडमतो wea, which 15 incorrect. (3) कंगुणां कटक aa, a variant in ए, (4) Breads teary. (5) B has समे सूत, which is incorrect. (6) तार ord तथापि a, a variant in D. (7) Wart उपरसास्षथा is the correct grammatical form. (8) Breads ware कांजिकंमध्वा. D reads मृद्धा, which seems to be incorrect. (9) B has faagit g. D has fara यै तु, which is unintelligible, (19) aereadsaar Me, a variant in ए. (77) D reads प्रयुक्त. (22) Breads च. २६८ रसाणवै Sart तु बं BAR! तारण हेः सुरेश्रि । array गुश्छाभितयंऽ वषत्‌ स्यादजरामरः ॥ ८४ ॥ सेवन्ते चम्द्रषदनाः सब्बाभरणभूषिताः | दिप्लावोजमष्वाण्यं ae कत्वा निशाम च+॥ ८५ ॥ cq तुः भक्षयेत्‌ प्रातरजोणं नेव जायते । Taya पानमालेपं? AES UATE: ॥ ८६ ॥ uaa’ waa चूतं सुरासुरनमरूतम्‌? । तप्ेसनिभाकारो यालाकसह शप्रभः ॥ ८७ ॥ quaq सब्बेलोशटानि Se दाहे न संथयः | ay तु संकलाबन्धः०वैटिकाः' खेचरो भवेत्‌ ॥ cc ॥ साकञङ्ा च हतो UCTS TTR? । fran? शक्रलताः" कन्या सप्ता" महालसा: | ८८ ॥ (1) Sag पलगु्धक्र, avariantin 0. K reads meq लेक. (2) D reads atard. K reads तरेषां. (3) D has yerfead. (4) famayqy, is the mcurrect reading in B, (5) reads एशं gy, which iS incorrect. (6) wa&arg wea, a variant in D. (7) K reads way, (8) K has an incumpiete charana—-qeaReaq. 9) D reads हरदा. This hemistich 15 nct found in K, (10) B reads age, whichis incorrect. agi करिकलाविषेः, avariant in 0. agng weaige, a variant in K. (rr, Breads षरिक्षा. (12) 9feer- qa@raw faa, avariant in 2. weye@endfyen, a variantin D. qe पु तानप्मिका, a variant in K. (13) Bhas fag. D has fag, £ has faa, which seems to be incorrect. (14) B reads waaay. D reads श गलता, which 1५ incorrect, (15) aaa त मद्ावलाः, a variant in B. aya त Arma, a Vvanantin D मपित।प्त्‌ मडालवाः, ५ variant in K. षोडः पटलः | ३६९ TUK समाख्यातं वातारिजेषहसंयुतम्‌ | समे Sin समं सूतं तारे areasuat प्रिये nee & महारसारटमध्येकं दद्याश्तुपरसांस्तथा? । HEAT खक्ञपाषाणेऽ यावन्रिखेतनं भवेत्‌ nee a खे दयेदारणालेन, Alay पू््यै कलख्कवत्‌ | तश्च लोहस्य Swe तश्चव्कम्भसुः योजयेत्‌ ॥ ९२ ॥ हेमाश्कस्य teat सूतकस्य इयं तथाः | ALARA SHA सूतकस्य दयं तथाः ॥ < ३ ॥ पिष्टिकां कारयेग्सेन fanaa च बन्धयेत्‌ | पुटेषं पिषटिकावन्धोऽ waa fanaa a? nes tt पुगरन्धं प्रवद्यानि षुण अन्धं Wtf wey e पिटिका" zed cur fauetcaaferq । मष्टपिष्टं च wet तत्‌" धामयित्वा ge!* पयेत्‌ ॥ < ९ ॥ ee ee eee (1) B reads खमे सूने. (2) दष्यादुपर्शाखथा, a variant in B. (3) Dreads खलु ara. (4) D and K read @ea@zereqra. (s) B reads ay कर्म॑सु. D reads aa: कर्मसु. (6) D reads qrwered तथा, which seems to be incorrect. (7) This hemistich is not found in D. K reads qua fea तथा. (8) All the texts have fafear- वद्धो, which seems to be incorrect, (9) Breads बा. After this we find the following in B only—xfa fafeardw: | (10) Dhas अवद्ध gtqa, which is incorrect. (गण) B reads पौठिक्षा. (12) B has faqdive. (x3) we foe ब we aq, avariant in ए. ae fae द yal च, a variant in D. (14) B reads श्रमित्वा पटे. D and K read yz. 47 २७० रसाणषे वेष्टयेद्वदेषेणि गोलेन निगलेन चः | त॒षकर्षाणिनः भूमौ सदुखेदं तु कारयेत्‌ ॥ co I पहोरातं भिरातरं वा at भवति शोभनम्‌ | बहसंकलिकाभावात्‌' Vata तु वेधकम्‌* wer | पुनरन्यं प्रव्यामि पषट्वन्ध, सुदुह्गमम्‌ ॥ ८९. ॥ कासोसंः टष्णं चारं Gard गन्धमभ्रकम्‌6 । सूतकं" मातुलेन मर्दितं पटषेधकम्‌? ॥ १०० ॥ वङ्कताराश्ररसलक°-ल्क्तोरकतगोलकम्‌)० । वैषटयेद्ुसेपतरेण वस्त सूत्रेण ' वेष्टयेत्‌ ॥ १०१॥ wala? गोमयं दश्वा भूमध्ये खेदयेन्ततः । मदनं खेदनं कु्याचिवारानेवभेव a? ॥ १०२ ॥ aude mente मद्येहडकाच्िकः | धत्तररसलिप्ायां मूषायां1; संनिवेशयेत्‌ ॥ १०१ ॥ { mae 1 श क ऋ APT 1 वि हि ^ । "षणी Re eG teh te ep WD OS Ea EE (1) B reads ar. (2) B reads योगात्‌, (3) After this we find in K only the following incomplete Sloka : - गंधताराभसयुक् सुरौ चौरे तालकं । Feaq भूजपर्क..-, which is found afterwards in B and D. (4) K reads qztw. (5) DandK read athe. (6) Dreads मन्ब्ाचकम्‌, which seems to be incorrect. (7) D wants सूतक, (8) तद्य हे gadwarq, an absurd variant in D. K reads qzqua (9) D and K read वंबगताराधसयुक्न . (10) D and K read qytwite ताल- शम्‌. (11) 1 reads wa ave. (12) Dreads छै, which renders the charana incomplete, (13) fw arefe पुन्दरि, a variant in D. विदि wetetia च, an incorrect variant in K. (14) D reads eagaty. K wants this. (15) B wants this. षोडशः पटलः | BOR बद्धा मूषामुखं' देवि सन्धिरेपं तु कारयेत्‌ | लोणमध्ये च्तिपेनमूषां बहम्भुषां चः राद्तः । १०४ ॥ मुखं तस्याश्च मूषाया बहा लोणमदा ततः | तुषकषाग्निना भूमौ seas तुः कारयेत्‌ । १०५। अष्ोरातं तिरावं at faawanrt भवन्ति ते" । भरमेनेव प्रकारेण सप्तवारं तु कारयेत्‌ ॥ १०९॥ smafed aa wage भवन्ति ते॥ १०७॥ गन्धकेन इतं सूतं कांच्चोकासोससेन्धवम्‌ः । awa zed गुज्ञा रवित्तोरेण महिताः४। ुराणका भवन्त्या शुः धनकामार्थमोक्षदा; ॥ १०८ ॥ पद्चभागं तु शल्लस्य रिभाग Fatty च। कारयेहलधम्म् घः” RAAT YAN: ॥ १०८ ॥ Tat रच्ति।' wa कन्व्यं सारणादिकम्‌ | तन्नमा चच 2afa किमन्यच्छछोतुमिच्छसि ॥ ११० ॥ (1) 1) reads q@giaa, which is incorrect. , (2) K reads syq@ च्‌, which is incorrect. (3) D reads च. (4) B reads तु. D reads लिषधर्मा wafer ते. K reads वितधमा भवंति fe. (5) D has at वार. (6) B reads fatre. ` 1) reads वध्वाने, which is incorrect, (7) Dand K have aifautiindwe, (8) DandK read weezy, which seems to be improper here. (9) पुराशाकभयोश्यासु, a variant in 0. yuew walang, a variant in K, Both seem to be incorrect. (10) ‘qrcawawats, a variant in D and K. (11) B reads waa. K reads WARD. पटलः | gre पादभेतल्ुरा सेकं Mat नखपा्डरम्‌ ॥ १०० ॥ चयोऽयस्कान्तमभागाः° स्युरारतारहयं AUT | वङ्गस्य दश भागाः BATA! FAT । १०१ | भरस्व fg तारं तारात्‌ कान्तं चतुर्गुणम्‌ | कान्ताद्टगुणं! aE तारवेधेम वेधयेत्‌९ ॥ १०२॥ तालं सूतं समं कत्वा वच्यौक्तोरेण मर्दितम्‌ | पटं द्वा तु away ae पतति शोभनम्‌ ॥ १०२ ॥ ayaa टैवैशि वच्वोक्लोरेणः पैषयेत्‌ । एकविंशतिवाराणि वङ्कगोधनमुत्तमम्‌ ॥ १०४॥ तडङ्ग जारयेत्‌ सूं समं वा? दिगुणादिकम्‌ ॥ १०५ ॥ भक्ञातराजिकातेल'०-शङ्कचुणविड़ेन a । AMAT भवेन्न समं AFA सारणात्‌'*॥ १०९॥ चतारोद कनिषेकाचःऽ तददहोजमनेकधा\ | कक aE ER I re a Ee EY ee a ee ee (7) यद्रातमपुरां सैकः, a variant in ए. पादवत्‌ wea, a variant in D. पादमितत्‌पुराकंक, a variant in KR, (2) D reads भयोकान्तद्य भागा श्यात्‌, which is incorrect, K reads चयो भासकरभागाः @:. (3) B reads ine, (4) Kreads तारवंघेन, (६) D has कानाहुशगुण. (6) Bhas तारं वेषेन वेधयेत. 1) has तारवन्धेन वेचधेत्‌- ५ has तार वन्धनं वैधयेत्‌, ¢) K reads अकंचौरेख. (8) B reads aaa qa, which is incorrect. D reads जायते सूतं, which is also incorrect. (9) Dand K read qa `. Ua. (10) D has waracfaeta, an incomplete charapa. K has wara राजिक निल. (rr) B reads fagrfa. 1) reads faya7a. (12) D and K read सरयैत्‌. (13) K has Waeaimitare, which seems to be incorrect. (14) agufantewr, a variant in D, which is senseless. es ado CaTaa तमुपायं wawrfa माहवं येन जायत ॥ १०७ # ea दधि पयः शौद्रं विखजम्बौरकद्रवेः* | गुडस्तिलसमायुक्तो? निषेकात्‌ खद्‌कारकः४ ॥ १०८ | गजदन्ता हयनखाऽ Hay च सरिभम्‌ः | कम्बुऽनिया ससंयुक्षं सप्तवारं निषेवयेत्‌ ॥ १०८ । avaut विस्णुटितं दलं भजति'० areaq । eee ॥ व्यो तिभतोक्सुम्भानां। ' तले कारक्ञकेऽपि ar? | निषेकः शस्यते, व्यथे कनकस्य विचक्षणः ॥ १११ ॥ भरावच्यमानं तारे चः, यदि तन्नेव निरलम्‌ | काचटद्कणवापेन fan निश्रलतां व्रजेत्‌ ॥ ११२ ॥ मधुक'6मपुभेषान्च-सौराष्ोगु सेन्धवैः; । दोण eR Fe. ५ ny a ee ws SR Lee YS a SRY SY a गी णण गी मी ज 3232 (1) Breads yaafeay. (2) किशलंवौरकंदलि, a variant in B. (3) गृडतेलप्घमायुक्ञ , an incorrect variant in D. (4) 1) and K read वावत्‌. (5) D has बदुकारश्नम्‌. K has बदुकारङ, (6) B reads Fare. (7) ङ चेव daa, an incomplete charana in D. adyea च dw, a variant in K. (2) D and K read कङ्क, which seems to _be incorrect. (9) D reads quaqrafe वैखयेत्‌. (10) D has ava वस्फुटते दले भवति, K has awaw च qza दले भवति. (11) व्योति. agua, an incomplete charaya in B, (12) wrefasfa a, a reading in D. (13) K reads area, (14) B reads mite. K reads qn. (15) D reads वं नेव, which is incorrect. (16) >, Dand K read मधुकं, which is not accurate. (17) D reads ग॒ञ्जमे धवम्‌, | ¥ सप्तदशः Ta! | 22.7 शक्धिवाम्बुस्व रावापं" चन्द्राको खदु जायत ॥ ११३२ ॥ मघुतेल्टतेखेव? anya निषेचगात्‌° | जायते खरसस्वानां दलानामपि मादवम्‌ ॥ ११४ ॥ चिश्चारसेन aaa: Mt aaa afeat | विशदं जायते तारं गङ्कुन्देन्दुसनत्रिभम्‌ ॥ eeu ॥ यदि afane® नेव तदाऽ तदत्‌ पुनः पचेत्‌ । विधिरेषः समाख्यातस्तारकश्मणि पूजितः ॥ ११९। कक शोऽतेखलमच्िष्ठा-डरिद्रादयकुङ्मम्‌ | निषेकात्‌ कुरते हेम वासाकसदटशप्रभम्‌ ॥ ११७॥ VRE गन्धवां दश्वा ATT खतसूलकम्‌° | चाङ्गःरोः°स्लरसेनेव मदयेदासरत्रयम्‌ ॥ ११८ ॥ Ya) चिव्ररसेनेव लेपयेदेम पाण्डरम्‌ | amt? qyzer देवि ेमोष्कषेणसुत्तमम्‌ ॥ ११८ ॥ कि 0000) ~ ee पि न नि RE eee (x) famawaguary, 2 variantin D. gfmaaaag, a Yariant in K. (2) ay वेलं षतं चैव, > variant in D. मधुर्तलष्टतं छव, a variant in K, (3) aqaifaa निषे वयेत्‌, a variant in B. वत्‌समूल।नि waa, avariantin D. Both the variants have no clear sense. (4) Dreads @¥ वाकस्य, wherein the first term is incorrect. (3) B and D read तं जिमलं, which is incorrect. (6) Dreads wz. (7) D reads erroneously fafata. K reads fafeta. (8) K has safe. (9) B has सूतपारदं, which seems to be incorrect. (10) B reads, आरी, which appears to be incorrect. (11) D reads ^ , वितं; which mars the metre. (12) D and K read grat. १२२ रसात हेम wel तथा ate समभागानि कारपेत्‌ | भअन्धमूषागतं' भातं खोटो भवति वत्शणात्‌ ॥ १२०॥ ष्ठोटख भागमेकं तु रसरेमसमग्बितम्‌ | पाचयेदतुजान्ेनः यावत्‌ FAA AAT ॥ १२ त ॥ शतांशेन तु तेनेव वैधयेहेम पाश्डुरम्‌? । लायते कनकं दिव्यं हिवर्योतकाषंणं* भवेत्‌ ॥ १३२ । यावच्च भवेन्तावत्‌ पुटेज्ञवणभस्मनाः | रकतेलेऽ निप्कषष्यं जायते Ba शोभनम्‌ । १२३ ॥ महितं कटुतेशेनः खर्ण॑गेरिलगन्ध कम्‌ | भथवा मातुलुक्गाश्ऽ राजावन्तकमातिकम्‌ ॥ १२४ ॥ अधवा faz कपोतस्° राजावसष क सेन्धवम्‌ । पुटनाष्छेतकनकवं "° HER! HH AMAT ॥ १२५ ॥ राजावत्तस्य Fe तु धिरोषङ्खसुमद्रवः'? | (४) D and K read म धूग्रागतं, which is not correct. (2) पाचयै- qarmeay, a variant in D. [ga may mean qaqa] (3) awaq GaNSty, a variant in D. (4) 1115 charana and the next three are not found in D, K reads हिगुशोतृक्षषश. (5) ` 2 reads wan, which 15 incorrect, (6) Kreads ag a@. (7) सङ्‌ हुतखेन fam’, a variant in D, which is senseless, (8) K reads arafearee. (9) D has बिहुमीक्नख. (10) K has q...ar@aee@, which is incom- plete as well as incorrect. (11) K reads aaa, which is not ` proper. (12) fadtesgatee:, an incorrect variant in K. | सप्तदशः WT | RE’ भावितं बुशः चिप्तमभोत्व॑येन" ade: ॥ १९९ ॥ शसः कङ्ष्ोतंसे are Fert wa’ हुतम्‌? । माखिकेन warard waitin तु वलत्‌ ॥ १९७ ॥ कापासवोजदरद^-सुलयसेन्धवगरिकः6 । Taran ater carats: ॥ १२८ त गुडभल्ातकलेहऽ-बक्छरिष्टेट कायुतेः° । भावापाच्जायते saa? कनकं रविसजिभम्‌'' ॥ ere ॥ CHITA व्रयो भागाःः० चयो मागाः ससुद्रजम्‌,४ | सिताकपतव्रतोैन"“ पुटो वणधद) भवेत्‌'६ ॥ ११० ॥ Le PT मीरा [E> CE HE ana toe SEED = विः eS Leite ९1) B reads fanqslaiiy. D reads fenawiteng. K reads qin छ शोव्यं शास्तु, which is incorrect. (2) ताषश्वासमहवत, a variant in B. are ईका i meer, १० [मी मी गी भी भी (x) ? 125 चतुग qt: तपुन्नौषसखय, which destroys the metre. (2) D has an incomplete charana—areraart. K has dtemnentrafa. ($) B reads zawl. 0 wants this charana. < reads graa}, which is not gram. correct. (4) Ha सप्रपयोज्ितम्‌, a variant in D. K reads efw- afar (5) D has मागवद्धवश्माकोट. K has नागं वंगं werfafe. (6) qaqa Gate is the reading in D, मूवयुक्त tw is the reading in K. (7) D has ल्यजैत कशिद्रसायने. K wants this charana and the next eleven ones. (8) The glokas 36th and 37th are not found in D. (9) we तेऽष्वरसा चैव, a variantin D, (10) B reads न aryty. D reads चारयत्‌. (ग) भक्षाय aed तु, 2 variant in 0. (12) wwiy भकतिकावयम्‌, a variant in D, (13) This hemistich and the next one are not found in D. ® अरदन्ः पटलः | ges एवं Magra! प्रलयान्ते fd AAT ॥ ४० ॥ भस्मनः VRC TAR खसक्षमायुषः । feat कोटिरायुष्यं facet ब्रहमणायुषम्‌० ॥ ४१॥ चतुःपक्ते AWAY: UAT: पश्चमे पले । qe पले च dura महाकल्पं स जोवतिऽ॥ ४२॥ भस्मनो FAMTCA पलेन ब्राह्ममा युषम्‌* | feat वेष्णवायुश्यं सद्रायुस्तरिपलेन तुः | चतुःपलेन eafa शिवत्वं प्राप्नुयान्नरः ॥ ४१ amd भस्मसतेः face भलिते mares । अद्टाशोतिश्सङस््नाणि योगिम्यो बकदपिताः'०। aw fasfe fai काय्यं कामरूपो भषेश्नरः॥४४।॥ यदृयद्धावयते रूपं AMI? भवेत्‌ । faa: पलेकादगयभिः'° हेमभस्मानि'" म्तयेत्‌ ॥ ४५ ॥ (४) एष ony नडाकालै, a variant in D, (2) B reads awergd. (3) This gloka is not found in D. (4) This hemistich is not found in D. K reads qe awqerged, which has no sense. (४) K reads भा०ा1९0ण५।ई श्मौपल्चैव, (6) गिवतं समदाद्रुयात्‌, a variant in D. faqrasarqgay, a variant in K, (7) D reads Qantd way’, which is partly incorrect. (8) Breads erroneously fume. faw@e इति Wary, a Variant in D, (9) wertifa is the incorrect reading in K, (10) D reads afaaifa®, which is senseless. (11) K reads सि लिहति, which is incorrect. (12) D reads तत्तद्भावषरो. (13). ahd: q@arenft:, a variant in B. faa: aaat anfw, a variant in D. (24) ` D reads auanfa. K reads हैमभसापि, Zed TaTea TU कामाव्रं देवेशि श्राला चाभ्निबशं निजम्‌) । तैन yaar? ताग्बुलं कामिनोभजत्‌? ॥ ४९ ॥ एको fe दोषः सूखोऽयं भचिते warger® | जिसप्ताष्ं वरारोषे कामान्धो जायते नरः ॥ ४७ ॥ कामिनोनां awet तु लोभयेहिवसान्तर९ | नारोसङ्ाद्‌"वरारोड देहे क्राम्यति? सूतक; ॥ ४८ ॥ नारोषङ्ग> वरारोहे THN wer शायते ॥ ve | मेधनाचशिते शक्रो ° चिसप्ताहावधि"ः क्रमात्‌ | जायते ATCT Ara त्यजत्‌? ॥ ५० ॥ युवत्या HA काय्य युवत्या चाङ्ग मनम्‌" « । aes खअ्थनमावेष्य दसः areata? विप्रे + ue यधा कामोऽप्युदयति सृख््ोरूपमिरोखणात्‌ । (x) D has ज्ञल्वाचििवलं निषैत्‌, which is incorrect. (2) D reads erat, which is incorrect. (3) D reads ya, which is not correct. (4) wet weyqrarg, a variant in D. (5) Dreads पनः, which is not accurate, (6) K reads भच्येहिषसांतर. (7) D reads arden, which is incorrect. (8) K reads क्रामति. (9) D reads ना wz, which is incorrect. (10) D reads चलते om. (1x) dearer षतः, an incorrect variant in D. K has चिसप्ताहादयः. (12) J) reads erroneously जायते area है. (13) तावणेधनं dete, a variant in D. wie मेनं wR, wherein the first term is incorrect. (14) D reads चागमङनम्‌, K reads मदिनि, Both are incorrect. (16) K reads नारी, (16) K reads क्रासति. (17) K has qahureat. शटा मः qa: { 8 oe. war! कऋाम्बति Safa सूतकोऽसौ ततः° ऋमात्‌ ॥ 4 अष्वलयपवखहटशथोऽ भगो यस्याः समः कमः* | साहष्याः सरतः रेदि भाजनं तु रसायने ॥ ५३ ॥ fautaea fae भगः शृष्कथिरास्तथा | war टारिद्राक्तारं वव्नयेषतं रसायने5 ॥ ५४ ॥ way तपंये जित्य aerate निवेदयेत्‌, । योगीन्द्राम्‌ यो गिनौमेग्ेः° पूजयित्वा मापयेत्‌ । ककाराषटकवर्खसु'” कङ्ब्छलवशं त्यजेत्‌ ॥ ५५ ॥ wate? व्ाचिभिर्माभिभूयते 19 | हितीये शक्रहददिः'° स्वात्‌ ama बरवाम्‌ मवेत्‌ ॥ ve tt चतुर्थे पणितं न्ति" * wat जयति wees | ae खु तिधदो वाग्मो सप्तमे नेत्ररोगजित्‌"€ ॥ yon (1) D reads a. (2) D reads qa@ @aa:, which is incorrect. (3) ष्हुपद्रशा qe, an absurd variant in D. (4) zea भीभसमं शमः, an incorrect variant in D. (5) D has ताद्रशंतार्सो. K has megure- शसो. Both are unintelligible, (6) This $loka is not found in D. (7) wferrage faa, a variant in D. (8) मध्यभागं न 92a, a variant in D. (9) बाभोद्राग्बीजिनौ wee’, a variantin D. ait योजिनी as, a variant in K, Both the readings appear to be incorrect. (79) - D has warueaad तु. K has warcesad तु. (11) quaareate, avariantin D. (12) ब्वाचिना arfege@, a partly correct variant in D. (13) K reads yagfe:. (14) न नति पजितवान्‌, an incomplete variant in K. (1s) बतं foaqeh, a variant in D. vefevforarqen, ॐ variant in K. Both are incorrect. (16) RaQaway, a reading in D. ४१० रसाष्ेषै GER dieefe:’ खात्‌ ब्रह्मायुत्रद्मविक्रमः | नवपलोपयोरीन? सुरमेलापको भवेत्‌ ॥ ५८॥ दशपलप्रयोगेणःऽ हितोयः श्रो भवेत्‌ ॥ ५९ ॥ रसवोथख cara बलिं cafes दिने | जपेग्भत्यच्जयं मन्तं caffe: प्रजायते ॥ ६० । समेतु विमले He यो रसं Wasa! | enquawenfa स जोषैत्‌ परमेश्वरि ॥ ९१ it feqa विमले me cna स जोवति | fara विमले जे दशकोटि च sthafa® ॥ ६२ ॥ Re चतुर्गुणे दैवि" रसः खेचरतां नयेत्‌? । ततः TUTE MT AIAN? महारसः ॥ gz । aren fara जो '° atest ₹हेम-मासिके': । तत्‌ फलं लभते दैवि wer ara स जोवतिः ॥ ६४ o (1) बआवहञ्धिः+ a reading in 7. (2) नवप एलीपरयोेन, a variant in 0. wah लोपयोभैन, a variant in K. (3) D reads enh waits, which is incomplete. K reads दजान्यप्रयोनेन, which is incorrect. (4) Tatuyaact:, avariantin D. feet awawc, a variant in K. (5) K reads परमैभ्ररः, (6) This hemistich is not foundin D. — (7) लोवेचतुगु @ दवि, a variant in D. (8) This charana and the next one are not foundin D. (9) Dreads wn@W. (10) B reads जो, which is incorrect. D reads arew. K reads याद, (11) D and K read Quarfwatt, (12) This hemistich !s not found in D and K. | 9 अष्टादशः Tear | ४११ पुनरन्यं namie वच्भस्मरसायनम्‌ ॥ ६५ ५ प्रथमं जारयेत्‌' Ga गन्धकं सुरवन्दित | दापयेचिगुशं areal समं शेम च सूतके i १६ ॥ सेनेव asta वरतरं तु, लेपयेत्‌ । चालवक्सपुरोषेश Aes वैषटयेत्ततः५ ॥ gon खहा पोटलिका तैन पुटपाक तु दापयेत्‌ | ATMA भस्म MPH AANA ॥ ६८ | areata’ gut कारयेत्‌ पिष्िकासमम्‌ | AGATARCAMS TAY? विम दयेत्‌ ॥ ६< + GAAMAATM बालवक्पुरोषकः । मूषालेपं तु तेनव अ्रहाहेन" तु कारयेत्‌ ॥ oe ॥ तदमेदन्धमूषा्ा " मूच्छितं वच्वजारितम्‌"१ | युतकाराणां सहस्रेण wa TAT चणात्‌ ॥ ७१ ॥ [ छ" क pg PO ere, aR णण णेणे णी ey ee (४). Dreads ayaa. K reads मारवैत्‌. (2) axa’ च दौयते, 3 variant 1, 0. K has an incomplete charana ~ awa. (3) D reads aya स च सूतकम्‌, which is incorrect. K reads aa@at च सूत, which is also incorrect. (4) Dreads qaa त। तु, which is senseless, (s) This hemistich and the next one are not found in D. (6) D and K read तद्भाव, which is grammatically incorrect. (¢) Dhas wity afew: सनम्‌. K has चषयेत्‌ पौरिकासम. (8) तत्सूतगोलकं भाग, a variant in ए. (9) K reads we@¥. (10) D reads प्रडादनः; which is incorrect. Breads wiis¥9. (11) B reads wangaarat. D has an incomplete charana—-wHagy. (12) B reads qqarfcx. D ॥ * gurnifea. Both are incorrect. (13) Band D read qye इ, ४१२ दसाशवे WATE! प्राप्यते wer गोचोरसहशं परिये ॥ २ ॥ SP एतं च यत्स्वं कङरवोतेशसंयुतम्‌ | जिश्चप्ताहादरारोे कायशदिशु जायते ॥ 9३ ॥ तिलमात्रं ववभस्म Para च तश्मम्‌ । धमेत्‌ रः संशितं बलोपलितना शनम्‌ ॥ ७४ ॥ शदषेम पलान्यष्टौ उत^सूतसमायुतम्‌ | waaay गोलको भवति Wary ॥ ७५ ॥ GE च प्राप्यते भख गोत्तोरसहशं fra’ ॥ ७६ ॥ ATTA भागेकं गोलभागवतुष्टयम्‌8 | म्ये तप्तशक्ञेन भखोभवति सूतक्ष; ॥ ७ ॥ मारयेड्ुधरे यकर सपसंकशिकाक्रमात्‌ | ARS J? पुनः पवात्‌ MANTA महंयेत्‌ ॥ Ot + पटं दद्यात्‌ प्रयत्नेन षच्यधिकशतत्रयम्‌ | awe जायते देवि” सिन्दरारणसनिभम्‌ ॥ ce. ॥ तदस पलमानं तु शिद्चाष्वाण्यसंयुतन्‌ | fermred सप्तवारं चोराहारो जितेद्दियः ॥ ८० ॥ (1) D reads अहि. 2 reads अधीरे (2) Dreads इतं. (3) D reads ऋाठसिद्िष, (4) ततृसर्माधं अमिशयति, an incorrect variant in D. (5) B reads सम wir. (6) 0 08 चुके 1 1४6 हुत, (7) This hemistich is not found in 0. चष wa awa we aivicegs, a variant in हि, (8) wtereravge®, a variant in B. gear is the reading in D. (9) D reads rerum yg, which is grammatically incorrect, (09) सदृशं बाबते feat, a variant in D and K. अष्टादशः पटशः । | ४१३ feat ant चेव, भचर पलदयम्‌? । अनया MASE Jo WHAT सप्तसपतकम्‌* ॥ ८१ ॥ लहदयाऽ जायते faut? दिग्यतेजा waar: | Varad भवेत्स Baca म संशयः ॥ ८२ ॥ AS भूवपुरोषाभ्बां शोडाग्ध्टौ च काच्चनम्‌० ॥ ८१ ॥ aware तु क्रामखेन समणग्वितम्‌ | द्रष्याहादशसाइसखे-पलमाने मुजङ्गभे | जायते कनकं feat देवाभरणभूषशम्‌ i ८४ ॥ कान्तुशपलाग्बषटौ TAT रसस्य च । एकोञ्धत्थाय संमदं वोजपूरान्छमरितम्‌ | महये ्तप्तखक्ञेन गोलको भवति अथात्‌ ॥ ८५ ॥ AAAS भागकं गोलभागवतुष्टयम्‌ | amma dag भख्मोभवति सूतकः i ce | ATTA यन्ते MANTA । तहस्मभागभेकन्तु भागक गन्धकं च । अन्धमूषागतं भतं Met भवति तत्वलात्‌ ॥ ८७ ॥ दातिंशन्पृतखोटस्व wegery विंदति | (1) Breads सपक्ष चेव. K reads ब्रहपिगेव, (2) B has भक्टशद्‌- wavay. (3) B reads erroneously 484 maven हु. D has an absurd variant प्रवया waa च, (4) K reads qneraw, which is incorrect. (s) Dand K read बते, (6) K reads लिः, (7) B reads ween. (8) K reads ware (9) The following nineteen hemistichs are not found in D and K. 8१४ TUT तारं are stare कान्तसच्वं चतुधंकम्‌ । एककं AMIN: णुः सब्यैभेकव्र कारयेत्‌ ॥ ८८ | अन्धमूषागतं धातं खोटो भवति तत्शकात्‌ | हाविंशन्भिलतः खोटान्‌ MATS तु कारयेत्‌ ॥ ८८ ॥ तत्‌ खोट षषछधुरं तु भारोटरषसंयुतम्‌ | VELMA गोलको भवति छलात्‌ ५ ९० ॥ MARA पले हे च मतकान्तस्य AAA | एकोलछत्थाथ संम भेघनादरसेन च । मुनिपुष्परसेनेव दिनमेकं च मदयेत्‌ । ८१ ॥ गुटिकाः" कारयेह्वि षथ्यधिक शतश्रयम्‌? ॥ ८२ ॥ aaat गुटिकां सपिखिफलामधुसंयुताम्‌ | भक्षये दषम तु ब्रह्मयुजा यते मरः ॥ ९३ ॥ सब्बास्ता WAAL पात्‌ शद्रायुः स NAAT? ॥ ८४ ॥ थका धारिता वक्त, गुटिक्षामरसुन्दरि । इठाद्रोगाणि कल्ज्ञानिः पलितानि च नाशयेत्‌ ॥ ९५॥ उपचारं प्रवश्यामि वच्वसस्वरसायनेऽ ॥ ९९ ॥ aang यो देवि रसोऽयं वचतां नयेत्‌ । ay PE 9 eel Ue (1) ए reads gfzai. (2) Breads सइसकम्‌. (3) This hemistich is not found in D and £. (4) seat धारिते om, an incor- rect variant in B. This hemistich is not found in K, (5) रोगा is grammatically incorrect. = [रोमाम्‌ is the correct term}. भलरसायन, 2 variant in B. aq सलं Tara, a variant in D. (7) D reads erroneously बश्च ¶ शपो (6) षञ- Wied. Te, 1 ४१२४ तेन बदाखु ये Surat Sur वच्वरूपिणः ॥ cot तिखमावं रसं" देवि ब्रद्मायुद ण जोवति | यकव्मातं रसं रेवि विष्शुकोरिं स जोवतिभ५ ८९८५ yurara तु" देवेशि मदहाकल्पायुषो भवेत्‌ | AAT वरारोहे मम तुल्यगुणो Waa vce i मन्वहोनेनः सुभग न ख गम्योऽ भविष्ठति । भं fafearad’ तस्य अन््मकोटिशतेरपि ॥ १०० ॥ yefamn भ्बमत्येष कुखलणासनवस्वितःऽ ॥ १०१ ॥ लस्य fawawenfa कुत्वे" ण देवदानवाः | टेव्यसाकाशगानिन्यो Weary) सुरेश्वरि ॥ १०२ ॥ waa unfaar aq)? tatem हरन्ति ताः 3 | (४) Band D read तिखनाचरसो, [Here wafaan is to be understood.] (2) D reads शन, which is incorrect. (3) This hemistich is not found in B and D. (4) Breads qqarsy. (s) B reads Weayia. (6) B reads afaaren, which 15 unintejligible. £ reads AIRATS, (7) D reads न fafe: ara. (8) aafam waar, a partly incorrect variant in 0. = q@ifeat जमन्येषु, an incorrect variant in K. (9) D and K read बिद्या, which 15 incorrect. (10) D and K read केले, which is inc. (11) D reads qa%@, which is not correct. (12) wat & य भजित्वा) a variant in B. सलं aafaay बु, an incomplete charana in D, ey aye afaa तु, ‘a variant in K, (13) B has रस्ेरक्ते इरति ये, an incorrect variant. D has रेतोरक्तहरि प्रिये, K has calcmet: faa. Both are incorrect. ४१६ दार्व तेनेव रेतोमार्गेखः wor ufwel? रसम्‌ ॥ १०१। भाखाराद्या wet दैवि गर्॑न्ति fren? | अजियसख तु Sie Sar बं गद्णयन्ति च, | १०४ ॥ पिथाचा वेश्वरूपेखः शूदङ्पेशण रासः | अन्धे मागुषरूपेख भजन्ते MITT ॥ १०६५६ अखिमांसानि खादन्ति सरेषु सुरलुन्द्रि | ware प्राप्यते शांतिः" प्रायः प्ति मानषः1० | TT CCRT! खप्रान्ते लोभयन्ति च ॥ १०६॥ भित ईेमविमके cara fem दश | भूतप्रेतपि्ाचाख शाकिन्यो युच्रकादयः)$ | eee) व्वा मारणे ये तु,* शोडानां वा रसद तु“ । (1) Dreads ईमान, which is absurd. (2) B reads रचिता, which is incorrect. D and K read fart भकितो, which is also incor- rect. (3) नजशौतौन्रड्पतः, an incorrect variant in K. (4) रषिं वैगेन wef, an absurd reading in D. हवि deaf च, an incorrect and incomplete charana in K. (5) Dand K read विग्य, which is incorrect. (6) D reads waeQw. K reads qgrete. Both are incorrect. (7) gat शग्रालरे, an incomplete variant in ए. 7 reads भजतो, which is Incorrect, K reads yaa, which is also incorrect. (8) B reads wi fy. (9) Dreads प्रपयेततेन. K reads mq एतिन. (10) पकातति नानक, a variant in D. (11) wawutet तेव, a variant in D and ह, (12) B reads wifwan. K reads fewa. (13) 2 reads नारकं वै तु, D reads बडिशं कारणं qe ट reads बरवां हु, (14) Wawra च, a variant in D, which seems to be incorrect, ¢ “UCTS: ASH: | १७ AMMA: RAMA प्रयुक्ाम्ताम्‌ WY? प्रिये ॥ १०८॥ तेषां युश्िप्रकारास्तु? प्रयुक्षा युक्िदायकंः* | ta वदन्ति भूताद्या wea a तं ATH Il १०८ tt CMR रागकारोः स्यात्‌ MTAT: WIAA हितः) बन्धका दठकाराखःऽ तथा पुरिकराः Barr? ॥ Wo शक्रो गितविण्मृ जे विविधेन तु भरयेत्‌ । | कष्व्याधिकारं ae? मागवङ्कनकलङ्धितम्‌'" ॥ eee i विफलाजातिकष्ोलं कपुररसमिचधितम्‌ । खदिरं समलतोयेन मर्दितं waaay ॥ ११२ ॥ पयसा कटुकं CET? gers क्रामणसुल्षमम्‌ | Pe (7) & वलमौया यत्न, a variant in B. (2) © 185 प्रयुल्ला- aq. 1) 145 प्रसक्नाश्चवकशा. K has प्रयुक्ताः 244. (3) तेषां युक्िकराये तु, a variant in B and K. (4) प्रयुक्ता qfmairea:, a variant in B. gga युक्तिकादयः, a variant in D. (s) This hemistich is not found in D and K. (6) Breads रुजिको. D reads रणकारौ. Both are incorrect. (7) wadaaranifera, avariantin D. K reads erroneously क्राभणो क्रामये. (8) वका हद्कायाश्च, a variant in B. D reads बन्धको. द्धा हदकरायेव, 2 variant in K. (9) B reads मताः. (10) कंषटव्याधिकर चेव, a variant in D, gesnfwad} ary, a variant in <. (षड) मागवंगकलकितौ, a variant in D. भागवंगकलंकिती, a variant in K. (12) D reads इष्टा, which is incorrect. (13) Dand K read बस्तु. 53 ४१९ TATU स्तन्धन Pager न खादोऽयं ' सुरेश्षरि ॥ १११॥ WAT THT? are? च TAT | देहे“ क्रामति qeet are काथा विचारणा ॥ tes | अवं क्रमते सूतः खोयोगी wre परम्‌ । AWAAG वा योगोऽ सदा सेवैतऽ सूतकम्‌ ॥ ११५ ॥ समाधिः कारणं ay’ क्रामशं परमं मतम्‌ ॥ ११९ । प्रभाते wea Ea? प्यं यामदहयाधिके | मो शयेत्‌ चियामं तु मध्याङ्ग न तु” भोजयेत्‌ ॥ ११७॥ अतिपानं चालयन" -मतिनिदरातिजागरम्‌ | स्रोणामतिप्रसङ्ग चात्यध्वानं च विवस्नंयेत्‌!9 ॥ ११८ ॥ अतिकोपं वातिषं-मतिलौख्य-मतिरूाम्‌?9 | WHATS जलक्रोड़ामतिधिन्तां च वश्जयेत्‌'५ ॥ ११९ ॥ Fare earl चेव ares कारवैन्नकम्‌"५ | (1) Bohas न कंडोयं, D has खपरेयर. K has न @whi. (2) D reads weyqraders, which is incorrect, (3) D reads बालक, which seems to be incorrect. (4) B reads éy. (5) Dand Kiread awed न दा gana. (6) Dand K readiqretitvy. = (7) D and K read aa. (8) D and K read सूते, which is incorrect. (9) Dreads पश्च, which is incorrect. (10) B reads मध्येन, which is incomplete. (11) D reads qe. (12) वचनं wif दधत्‌, a variant in D and K. (13) B reads afay¥. D reads मनद, Both are incorrect, (14) wferatet faasay, a variant in D, (15) Dreads कलिङ्गः (6) K reads wrcafwat. UETEN: पटलः । ४ १९ FINA wats! कदशौ काकमारिकाम्‌, | AAUMCHATG वल्येदसमच्चकः9 ॥ १२० it पातकं च न कव्यं agey विवस्वत्‌, | लिङ्ग्कायां? म aga नारोखष्डायां तथेव च+ ॥ १२१ ॥ चतुःपथे न गन्तव्यं" frat न च शक्येत्‌ | सुराणां निन्दनं टेविऽ ata निन्दां च वल्लंयेत्‌* ॥१२२। सत्यं च वचनं ब्रूयादप्रियं न eee! ॥ १२२ ॥ कुललयमतसोतंलं तिलान्‌ माषान्‌ मसूरकान्‌। । कपोतकं afar तक्रभक्षं च वसलयेत्‌ ॥ १२४ ॥ ara ° लवणं पिच्छिलं)» पित्तलं च यत्‌ । तिलतेलं दधि ae द्रासाकोलपरूषकम्‌)५ ॥ १२५ ॥ वदरं करविखछश्च'6 सहकारं सुवश्च लम्‌ | Eee (1) कमुभंकाचशर्काोट, avariantin D. K reads gwteafel, which Is incomplete. (2) Breads काचमारौक्षा, which seems to be incorrect. (3) Breads wawve@:. (4) Quad च naa, a variant in K, (5) K reads निवच्छाया. (6) B reads न qyaz. (7) Breads» que. (8) रैवतानां न निवेद, a variant in D. dow fazagfa, 2 variant in K, (9) D reads श्जौनियां, which is incor- rect. K reads alfwet चेव ब्रजयेत्‌. (10) efaut म e@ew:, a variant in B, which is partly incorrect, (11) B reads wafcet. D reads wafer. Both seem to be incorrect. (12) Breads fam. (18) D and K read fase. (14) तिलतैले दवारे, a variant in B. (1६) revert वनते ततः, a variant in D and K. (16) B reads afte. ४२० रसाणषे नारङ्ग काश्चनारश्चः शोभाष्ञनमपि त्यजेत्‌ ॥ १२६ सुधारना नेव तिष्ठेत अजो aa? कारयेत्‌ | न वादजल्यनं? कुर्यात्‌ दिवाखापं न कारयेत्‌“ ॥ १२७. वेद्यं नेव yaa कपुर qMAY सदा | कुङमाशेपनं वल्य वल्जयेनटनं चिती ॥ १२८ | नामिन ware’ पाटेन न गा वा, ATES च| न WAT कुमारो च वातुलानपिः वल्णयेत्‌ ॥ १२९ | दिषारावं जपेग्मन्तं ज्ञातव्यं च दिने दिमे॥ ११० ॥ हितश्च qui? दुगधांव्रं शार्यन्रं च समाहितम्‌"० । शाकं Grad!) दैवि मेघनादं च वारुकम्‌ । Gard नागरं मुस्तां पद्ममूलानि भक्षयेत्‌ ॥ १३१ ॥ Sharyn? श्मामा सुरूपा सुभगा शभा । a ए =» 0 (1) Breads विनाश. (2) K reads न च, (‡) B reac वादस , which renders the charata incomplete. (4) feared qua, a variant in B. | (5) Dreads xa, which is grammat cally incorrect. (6) 3B, 1 and K read न गावो, which is grar matically incorrect. (7) Breads मातुलानी. D reads मातुलान्‌ which 18 incorrect. (8) After this 81012 we find in B the follov ing hemistich garevq तिष्ठ त भजौ ग च कारयेत्‌, which we have rejectec the first charana being absurd, and the second being a repititior (9) K wants qr. (19) B, D and K read समातिः, which is n accurate ; समाहितं here means विश्रौषित and qualifies mreqd. (x D reads gate. K reads ma.q पुनः, an incomplete charana. » (1 D reads erroneously sya Waar. + WES. Tea: | BrL दिष्यतेजःसमायुक्ञा कामशतिविवदिताः | afaura च कन्षव्या awa? परिरल्तिता ॥ १३२ ॥ MUTA aH. कुशोलां न भजेत्‌ क्षचित्‌ ॥ १३३॥ तिलकं कुम गन्धं कस्तृय्यां च मनोहरम्‌ । सुरभोणि च पुष्पाणि सुखशय्य्टभोजनम्‌ । ees | सुखवासित्वमेवोक्गः क्रामणं सूतकस्य q | भ्रालमन्नानकथां पूजां शिवस्य तु विशेषतः ॥ १३५ ॥ एतासु समयान्‌ भद्रे न AP TAATT | लङ्कनादिविधं ल्यं लक्षणं तस्यऽ कथ्यते ॥ १३६ | रसराजे ANT तुः प्रत्ययोऽयं भषेत्‌ प्रिये । मूच्छ शोको भ्रमः कम्पः छरिर्मोहो ज्वरस्सथा'०।१३२७॥ हिक्कावेपथशूला नि" निद्रालस्यमरोचकम्‌)? | लिङ्गस्तम्मो water)? कासण्बासविजुभ्िकाः'* ॥१३८॥ कणास्यचन्चुःकुक्तौ च ठषणोदर'ऽमूदैनि | ren tate re emer (1) Breads faa fora. (2) wale ofecfaar, a variant in D, K reads एडम. (3) Dreads gate’. K reads aaife, which is Rew 0 0 2 ee ed ~~ ~+ भ कण incorrect. (4) faaagaaa च, avariantin D. तिलक्ुकुमक aw, a variant in K, (5) 1) reads aim. (6) B, Dand K read I. (7) D reads waaay, which is incorrect. (8) D reads we. a portion of a work called ee "कः ee वमजरं धो ककरण क => —_—e पि wrufafec, which, being quite unconnected with the present subject, we have rejected. (2) K reads कटरा च शिवपूजितं, which has no clear sense. (3) K has पुष्पमालायुतं कायं, wherein the last term is incorrect. (4) दिग्यमाख्येः सुशोभिता, a variant in हि. (5) B,D and K read उपांम,, (6) ए reads feaarfaa. (7) B reads पारश दौयतामिति. D reads शेवकलीोदितं प्रति, (8) Breads faq—afa ताः. D reads सिङ्लोक्षा वसन्ति च. These two readings are partly incorrect, K reads चिषलोकं वसेत्ततः. (9) K reads यासि पानानि, (10) B has दमत 011. K has रमते. (11) Dand K read दमराुराम्‌, which ts incorrect, as there is सिद्धकन्याः in plural number. ४११ CUTER afawarTes घोरे नष्टस्थावरजङ्कमे । देवा यव" षिलोयन्ते सिद्स्तश्रव लोयते ॥ २२८ ॥ भूतकालान्तको नाम चण्ोऽयमुपवणिंतः2 | २२९ ॥ तच्चतोऽयं* महादेवि यदा कक्षं" म शक्यते । अनेनव शरोरेण तदाः सिि्भविष्यति ॥ २३० ॥ ति ओ्रोपाव्यैतोपरमेश्वरसंवा6 TATUT दरससंहितायां eral नामः WEST: पटलः । ॥ संमाप्तच्चाय years ॥ ~~~. (1) B reads भुवनानि, (2) This 61018 is a repitition of the previous §loka No. 170. (3) शष्द्रोऽयमुपवजितः, an incorrect variant in D, (4) इ werd, a reading in D, wea, a reading in D. हत्त wi, a reading in K, (5) Dand K read gw. (6) B and D want this portion. (7) D reads @ufaw} नाम, which is incorrect. (8) B has ॥ एति eaafearat cared ager ॥ ¢ VARMA ATAT | accel op काश्मोराहिणावर्तात्‌ विकानोराश्च देशतः; | AVIS नगरात्‌ बड्ुविन्तोपघाततः ॥ प्रफुल्लवन्द्ररायेण रसायनविप्िता | Waa Waar तन्ारि ayaa: | तेषान्तु बहदोषाणामशहानाश्च वर्तः | पाठापाठविषेकाय विशच्ोकरणाय च ॥ नियुक्षः ओरोहरिखन्द्रः कविरव्राभिधो दिजः | रसाणवमिमं wal कलयामास यत्नत. ॥ कलिकातापुरे चण्द्रमै्रवषखिन्दुसम्मिते | शाके VAT समाप्तोऽयं तपोमाभोन्दुजे दिने | wut } ABBREVIATIONS USED IN THIS WORK. B = Bikanir MS. ° D = Deccan MS. K = KaA&smir MS. M = Madras MS. My = Mysore MS. d.r. = different reading oram.= grammatically inc. = incorrect र. चि. = रसचिन्ामणि <. र,ख. or Te. ख. =-रलरत्सप्तच्चय ख, ट्‌. स. = सम्धद्रेमसं गर | ( १ ) The following table of errata and variants is mainly based upon the authority of a big MS. called रसकामधेगु, compiled by CHUDAMANT MISRA of S&kadwipa,—the MS, having been at hand of the editors about the close of printing of the text, THE TABLE OF ERRATA AND VARIANTS. Page Line For Read १४ © सशो योनो सदशः पोनो ४५ ४ लोष्ख्य MA ५७ ८ फणिजिजिद्वा गोजिह्वा गोजिद्भा फणिजिद्वा च ६ ० 2 तीरवक्तो तोयवल्ञो + eo aR कश्ुको र „ च पिपोलिजम्‌ चापि पोलुकम्‌ 98 € सजक्षारो सर्जिक्षारो ३ (12) note 18 incorrect. we have adopted. घट ४,९ शुण्प्रसमं गु एव्रयसमं eo २,५ मोदितम्‌ मरितम्‌ , € fern fagT ) १२ सूरणकम्दसम्पुटे सूरणसंपुटेन ९८ १० शिलावडातुकं यातं शिलावचरसुडान्तं > For सारयेत्‌ कोकिला्रयम्‌ लपुकन्द्रदो लो च पडालकम्‌ गोरसोनं हयगन्धाङ्गितालकेः कटुपच्चकम्‌ ेतपोतार्णः सित खणे च aay लात्चारसनिभं तयेत्‌ गते तदेतद्विशिकास्तश्बे वापितं शश्वत्‌ freer शतसहुशे चिलावाहं Read ATTY कोकिलब्रयम्‌ लघुकन्द्रसो मेश पलालयम्‌ गोरसना हयगोधोइतालकैः पटुपश्चकम्‌ ष विन्दुहिमुखो तथा षड्‌ विधा दिमुखास्था शेतपोतारुशासिते चुं चामरोकैशं aremi निमंलं Faraz गभं एतदेकांशिकस्तमो चापि शतशः शिलासश्छ शतशो गणे शिलावापं ( 2 For योषामृष्टस्य खादति विना काकं कोरण्डकखय च त्रिगुणया वापयित्वा दव मासिकम्‌ WATT aguuetteta मूललात्‌ मग्रभावं लब्धापायो वज्ञोषुपुङ्काया ATA Ww करकाञ्चकम्‌ सारयेत्‌ are जायते शाकं कोरण्डकेन बिशुखेनव ञ्ञावयिल्वा ad मोश्षकम्‌ सकम्प agezifefa Faw ्रालभावं लब्धप्रायो सितेषुपुङ्ाया ATTT AWB भाखकराभ्रकम्‌ जारयेत्‌ Ue जायते वाचवाच्च gritat मविमामनः सखणमहव तथा Ce महाजारसमायुक्ष पश्चरागप्रलेपेन पादितं विषाम्निना कोशेन वेतसाश्च दग्धोर्णां गतिम्ाकलनः TYVEW रश्म महाजारणमिव्युनन UUs Waray पाचितं हढाम्निना जाद्र पिण्डे नपंसकम्‌ । wefan dam: । ग्राषयेद्‌ टोलशलायग्छविचचण्यः वावदाद्रका महाजारसमन्बितान्‌ ख पडाशकम्‌ fawrat falarcarer afsfirer यदा waatfe च (म) wala Zara frre: प्राग्बदाद्रेक महाजारणशसयुतान्‌ चपलालयम्‌ सिंहवक्षो चिष्ारनालं विशिखा लते GATS यथा je +< ~= „< yt ० @ ^€ ॐ ~ ०9 ॐ ॐ @# ७ ॐ ४ re Pad For प्रयोगो तखासने मेव वास यथा Aly तापयेदगतं तारताख्ाखि प्राकार aq दरव भूषा way पन्धकषानलस्तया लले वमुभट् पुष्प-रस टौमारौ कोकिला करवोरं च fafe वच्ववन्धो वङ्गलोशं ROTA Read प्रयागो तस्य मध्य Aa मस्र तथा ae तापयेद्ूमितः तारपत्ाणि WHT aa द्रष्य मूषा THTATS अधः कुखादथानलम्‌ मले वच्च पुष्यरथ वारा कोकिलाशकषोजच् इष्टि महारसोपरसलोशवन्धो ay ater} १५ १२ For Read वैक्रान्तं नागकापालौ देक्रान्तनागकापालौ रदिनागं कपालो रविनागकपालो पुट वेधकम्‌ याममाग्रकम्‌ weal grate faawat वोतघमां WATE TAYE कारयेदलधन्धांश aaa घमं भिषपशचाहृलो farm: caret Ht aaa Vtaras पाचयेदनुजाग्तेम «=|: UTR (ayy may mean मध्यम.) ® वेरु वगर aca farfrerg INDEX WITH GLOSSARY N. B. The reader is requested to consult the Table of Errata and variants before referring to this Index. q ary (See विभोत) २६८, ३६७ waar (Sesbania grandiflora, Pers, Beng. vaka ) ७०, 92 गुर ( Aquilaria Agallocha, Roxb., Beng, aguru ) ¢ श्यभिक (See foam) १७० wfaez ( A-sort of sea-prown plant) ७१ अपमिधमनौ ( A small species of kantakari, also written ayfizeaat) ye अङो (Alangium Lamarkii, Thwaites, Beng. ankod, also written SEZ) १९१,१५१ अङ्गनायिक्रा (dr. अज्ननाभिधा= लव्य कार्पास ) ६* आङ्गार, BRT ( Charcoal of bamboo, catechu, tree &c. ) 8१ ways (Goat-milk) १०६. Beng. ganiri, Jujube व्लमारो ( =sTeret, cowach, carpopogon pruriens, Beng, fldkushi ) ge अलवारि ( Goat-urine ) {yc aawteat(A milky and thorny plant, with fruits of a crook- ed figure, like a ram’s horn, Beng. meddsinga)gge HATA (Goat-milk) १२४ arava ( Here it refers to @rta- CHA, see AATH7) ११५, ३७६ प्रतसोतेल ( Oil of अतसी, Linum usitatissimum, Linn., Beng. 10081087 tail) ४8१६. चतिवला (Sida rhombifolia Linn, Beng. pitabeledd) eo, १९९ ध दिशे (See शिलाजतु) १०० etait ( Hemidesmus Indicus, R. Br., Beng. anantamil) ४७ व्ममुखारित (सारितस्य fare Qen पुगः सारितम्‌) ३७४ Taare (Are or pipe of CANT, अनायका (Seo अङ्गनायिका) tee | soe wrTNT) ६३ 2 INDEX अन्धमषा ( ^ sort of crucible ) | agave (Essence of mica) १६६, ४०३ अभ्रतोच्शक (See atari) ३४४ खथ्रपत (See Seats) ७५, Wr ` aay ( ६९ शथ्क ) १६२ परमलमाक्तौक ( = तारमा्िक or Linn., Beng. Apang ) ६४, रो प्यमा्िक, Iron pyrites of ७२, १२९१, १६१, १७०, Baa Ue. silvery, radiated crystals ; अपामागेक्लार (Alkali of अपामागै) 5९० afer) १३६ Gg, ta क भया (=ड्रोतक्ी. Terminalia (formation of ) ४८, ag, cy, १०४, १३२, २६८४, ३१८, ३२०, BRU, RRS, BRE, ३३८, ३४१, ४११, 8१३, yea Ue, चपाभागं ( Achyranthes aspera, — — ae ee ---- =-= ee re eee ----- ष्म्टता (= गुड चो. Tinospora cor- difolia, Miers., Beng. gul- ee er ee chebula, Retz, Beng. ancha) दई hartuki ) २६८, ४०२ क्न (Acid) ४२, Eg, १००, १३, mafia (See चपमिषिक) we, ११४, ११६, १९६५ Wc. १६० | wane ( A class of acids ) ६४ fata (aay । “दते afxfaa | अमुवगं (See खमुगश) १०७, १२६, are विरम्बारटनिमेषकम्‌, सलि- १४४, ३५७ &. लस्य परिक्ेपः aysfuta cfa | श्ममृवेतस ( Rumex १681८18, छत; - रस, स, Throwing | Linn., sour reed, country water to & molten metal | sorrel ) ६४, ७०, GR, Eo, १२२ when if ison धार 016) ५२ १५६, age &c. qa (See खथ क) १२५ | शयः (Iron) ११७ चञ्च क (Mica) (varieties of) ईद, चअयःकटोरक (Iron-cup ) ४२९ qe | अथस (Iron) १७६, LER, Ree अथ कपर (A plate of mica) oy | अयस्काण्त (Loadstone) ७9, १६१९, WITH GLOSSARY. 3 १८७, ( Red) ३२४, ( Yellow) a sensitive plant ) ९६०, ate ३९५, Exe, ४०६ Sc. | aaa ( Calotropis gigantea alba aaarere ( Red lotus ) ge or procera, Beng. sveta ae (Calotropis gigantea, Beng. (white) dkanda) vey dkanda ) ७४, १६९, १३२९ &८. | अष्सदलनो (=awdea, Beng. शकार (Alkali of dkanda) ७8 patharchir) ९३१ अकनशलौोर (Milky juice of &kanda) | अश्छगन्धा ( Withania somnifera, £9, ११६, ११८ Ue. | Dunal, Beng. asvagandha) aragry (See SHIT) ८७, १७ । १९९, इ८८ ३५७ aya ( Ficus 16111088, Linn., अके पतो (अकपलिका) (=देशरमूल, | Beng. asvattha) ८६ Beng. 18067 mul) ईर | Sat (=श्वेत ACHAT, Beng. अकपयः (See Beare) शद | white karabi ) aye वजन ( Terminalia arjuna, | व्रटम्‌लिका ( Eight plants used Bedd., Beng. arjun) tax for the purification of mer- TAA IT (The text व्यजन means | cury) ६३ 1616 MATT or Alkali of | सम ( Terminalia tomentosa, arjuna ) og | W. and A., Beng. pidsal ) ६९ रस्थिष्टद्ल (= अध्थिसं हार. Vitis quadrangularis, क|, , ATA (=-लालासुखो = ca lara --रसकामधेनु) ६३, १८४ SAH ( = रेवदालौ--रसष कामधेनु ; see टेवरालौ ) ११८ | Beng. 0411004 ) &e लक (१, 1. STK, BITS ; afte (See नाग ) tec, ws see लाल ) ४२४ | aifwax (See अहिभार ) २९८ seraat ( ^ sort of लब्लालुका, | afware (=faemfer. Acacia 4 INDEX Farnesiana, Willd., Beng. guabablé ) १३८, aor हिरण ( See नाग ) २७० स्य दिवल्लौ (Seo नागवल्ली) age आ अखुकणौं ( Salvinia cucullata, Roxb., Beng. indurk4ni) TY arguat (Sce apqqay) (Beng. bada indurkdni ) ५८ sarey ( Clarified butter, Beng, ghee ) ६६, 80% चाटरूषकं (Justicia adhatoda, Beng. vdsaka) इण्ट, ३३४ MATH (See अआमलको) २७०, २७२ चआमलकसार्‌ (Exudation of qraq- ल कर, see WTHMR) ४०३ अमलको (Phyllanthus Emblica, Linn., Beng. दया] ) yo ामलक्यादि ( अामलकी and the rest = र क्तपरौतगन्धक-रसकाम- HT) २६७ श्मामु (= अमुरस. Sour fluid of tamarind ) ७8, ७५, १३८ आर (Brass, Beng. pittala) tee, २७८, Fae आरक्तराकामूल (१) (0. 7. OTT चाकेमूलं. Root of the red ६४818) cy eicmamt ( Probably रक्तवज्लौ = मञ्जिा) १३६, ३९५ चररवधघध ( Cassia Fistula, Linn., Beng. sondhali) १५९ MUCH (Powdered brass, Beng. pitalchtir ) age अरण्यमोमय ( Wild cowdung, Beng. banagobar) १६१, ३०६ ३५६. Ge. आरण्येत्मलकं ( Wild cowdun g cakes, Beng. banaghunte or bilaghunte) १०६, ३३४ Bara (See काञ्चिक) Eq, १५५, १६६ Wc. भआरनालामु (Sour gruel, see BITATH ) Ge आरोट (*सुशोषितो रसः सण्यगा- रोट हति कथ्यते" रस. स.“ Vedat लभते nat तस यः. रसदपश ; Well purified, # WITH GLOSSARY 5 once killed, mercury ) १५०, १६.३, १६५, ३५8, ३६८१, Bordsc, ्रद्रेका (Zingiber officinale, Rosc., Beng, Ada ) ई8, १४४ &. भावततेक (= tloraifere, see माशिक ) ec अवाप (“SA दचयान्तरचैपो wera क्रियतेष्दियः, स अवाप" रस. ख. Throwing other things to the molten metals, see घाप and परिवाप) ११६, १२१ अआशुगपुद्ध ( ~^6 प्रारपुद्ध) yey Sgt ( See आसुरौललवश ) १७०, १८७ असुरोलवण (= विडलवश, 1६1६. nimak, Beng. bitlavana ) १५९ खा स्फेट (See यकं ; it means also Akhrot =Juglans regia) १६० दू CH ( See ret ) azo cyt ,( Balanites Roxburghii, Planchon., Beng. ingot ) ११८, Ree cyelva ( Fruit of cyet ) ९१६८, २६०, २७० Catt (=दन्दुरा, सोमराशो, 866 वाङ्चो, Vernonia anthel- mintica, Willd., Beng. soma - 18] ) ६२ दन्दुरंखा (= सोमराज, see ayy) eq शन्द्रगोप (Coccinella of various kinds ) १३४, १७६८, ३७8 &c. इन्द्रगोपक (See इन्रगोप) १०४, ३५६ दृन्द्रवारणो ( Citrullus Schrad., indrayava) ge, tx, २६१, ३४१, ३५० We, swat, इष्टिका (4 brick or brick- dust ) १८,-- १५३, १६६, Wc. र दरखरो ( ^ sort of creeper called बन्धधाकरकोटको, “afeytfz AI —THRTATA) १९. ३५५ colo- cynthis, Beng, (1 उष्वटा(^ sort of creeper, "चटा सा शुकत्रोटिपटाकारदलान्विता" AATAI च्व, white kunch— रसकामधेनु; Beng. okragdchh) ५६, ३५५, ३५७ उश्चटौ (A sort of दिद्ौ षधि) (des- cription of) २१७ उश्चटौरम (Juice of weet) २१७ ware (See उच्चटा) २७६ उत्कटा (= सिं लो पिष्पलो, Beng. vanapipul ; १.१. उवेरा--रस- कामधेनु) gt उश्तरवारुणो (See श्नरवारुणो ) cy, ८9, 222 Ue. INDEX | defects or impurities ) १३६, ३५२, REC उत्थापित ( Having got garry, which is defined as “wew- afi खरूपापादनं हि यत्‌। तदत्थापनमिवक्तं मूर द्ापल्िनः शनम्‌ uw’ opposite of निर्त्य, see निरुत्थ in p. 136) ३५६ waa (See धुर) दरे, ९३२९, ३३५ &०. उष्म षक (See उन्म) ६५,३ ३५६८. ब्म च निथास ( Juice of zara ) १०६ waza (Inferior or secondary minerals or metallic ores and earths---eight in num- ber) ४२, (enumerated) tor, SERA णा( = खजलपिण्यलौ, Comme: lyna 38116078, Roxb., | ११५, ४०६ Wc. wucay fe (Purification of उप. रख) ११२-११४ wufaq ( Minor or facticious s Beng. pdnikanchda ) ईर, ११९२, Eo उदुम्बर (Ficus glomerata, Roxb., Beng. yajnadumur ) दऽ | poisons ) ४२, ( enumerated ) agre (A sort of preparation of | gy, १००, ४०६ mercury cleared off all its उमाफल (Fruit of तसौ, Linum | । WITH GLOSSARY. 7 usitatissimum, Linn., Flax. Beng. Masin&) ७१ {रग (See भाग) १०२, १७९ &. | एकपर्चिका (= रकपतरिका, Beng. रभा ( = नागो = बल््याकरकोटिको, gandhasati) yx Beng. TitkA4nkdi; d 1 | gapfter (= वन््धाकर्कोरी) ५६ ए तुरणौ = अश्वगन्धा) १५९ रकवोराकन्टरस ( Watery juice sya (A wooden mortar, of the root-stock of रंककवोरा) Beng. udukhal) g» ९१४ उश (=शुण्ठो, Dry ginger, Beng. sunth) १५५ एरर (Kicinus communis, Linn., ee 22 3 Beng. bheranda) ९४२, १६१ उष्षोर्‌ ( ^ hot mineral water ) | एरकूतेल ( Oil of Dbherandé, २५० ` castor oil ) ६, &5, १०६ उशोदक (See Turye) २४७, २५० । ररणट्क्त ( Plant called wre, see UTE ) ae A अशा (Wool, felt &c. the hair भो of sheep, deer, camels &.) | द्यो्धि (An annual plant or १०३, ११६४, १३२, १५३ Wc. deciduous herb) ४२ SE पातम्‌ ( A sort of apparatus | मो षधी (३९८ ष्रोषधि) ५६, १९४ resembling Patana-yantra, see Ray's Hindu Chemis- al try, Vol. I, p. 122) १५४ waa (= मरिच, Black pepper) व्यो मद (Stem of masin4 tree १५४५ or flax-stem ) ७१ 8 INDEX ककाराटकवगे (Eight objects with the letter @ as their initial, kushmanda &c, ) 8०९. (enu- merated) gt, gre ककुभ ( See THT ) ९६० कङालखेचरो ( A sort of क्मषधि ) ६२, २०५ कङ्ालखेश्वरोतेल ( Oil of कङ्ाल- खेचरो) २०५ कङ्क (One of the eight परख, & medicinal earth, coral- coloured as described in the text ) EO, Vou, ११३, १२२७५, १३५, ३५२, ३८५ We, ककल (A fragrant spice known as sitalchini) ४१७, ४३१ mya, कङ्कनी ( Panicum Itali- cum, Linn., Beng. kangni dhén) ६५ wyate ( [01 of] कङ्कण, see कङ्कणे ) ६५ कङ्कोतेल (Oil of कङ्कनौ, see WHT) २९९, ३५२, RE, ४१२ कच्छप (See कंष्छपयन्) tex कच्छ पय a (An apparatus called kachchhapa ; it is of two 8०45 जलकूम्मेयन््र and श्थल- कूम्मे यन्त्र; see रसकामधेनु) ९६७ कच्चुकं (Impurities of mercury— such as—fefaety, णिरिदोष, जलदोष, ANE, वङ्गटोष, विष, ats, wer &c.) १४६ aafaata ( Watery juice or fluid of कष्छकौ ) १२० कसको ( =लौरकषको, waehr gw, Beng. ६010068) ye, ५६, ६०, ७१, ११८ We. HSRC ( Milky juice of कञ्चुको ) ७५ कटु ( Punjent, Beng. 108) Bok, ४९६ कट कं (See चिकदटुक ) १६८, ४१७ कटुकरोहिणे ( Picrorrhiza kur- roa, Benth,, Beng. katki ) Beo कट्कालावु (= तिक्ततुम्बे, Beng. (114४) yor, ११९१९ [२४४ कटुकालाबुक (Seo कंट्कालादु) ९३८ WITH GLOSSARY, 9 कटेकोग्रातकौ ( A sort of bitter ghoshdlatd, see कोशातकी ) + ५५. mega ( See कटुतुम्बौ ) १७२, १७९ meget ( A wild variety of Lagenaria vulgaris, Sering, Beng. titldu) go, (Re, २२६ कट्तेल (Mustard oi!) १३१, ३६२९ कटु रय ( = fae. The agere- gate of three spices—ginger, long pepper and black pep- per, Beng. shunth, pipul and marich) ९१४, १४२ 24% कश (= पिप्पलो. Piper longum, Linn, Beng. pipul ) ger कण्टकारौरस (Juice of कण्टकारी =Solanum xanthocarpum, Schrad,) ३०६. कणलदरग ( ltchy ara= Amorphophallus campanu- latus, Blume., Beng. buno ol) ae waa (Strychnos potatorum, Linn., Beng. nirmali ) १७२ कदम्बक (= afer. See arfeya) २६६ कदल ( Musa sapientun, Linn., Beng, kalé) ६२, ६8४, १९१, १४२, १६०, Bre We, कटलौक्षन्द ( Root-stock of the plantain tree, Beng. kalar ete) ६७, १३०, ३०६. &८, कदलोकन्दक (Root-stock of plan- tain tree ) og कदलोकन्दतोय (See कदलोकन्द- निथास) १३० कदलोकन्द निर्यास (Watery juice of the root-stock of the plane tain tree) १९१ | कदलोकन्दसार (Seo कदलोकन्द- निर्यास ) ६७, ११३ कदलोरस (Juice of the plantain) Eg, ६.9, ६६ कनक (Gold ) १२४, ६३०, १७०, १७२्‌, २६४५, २६१, २६६, ४९३ Wc. कनकं ( A sort of dhuturd called kanak dhuturd ) 332, 38, ३५० ३६४ Wc. 10 INDEX कमकमासिक्ष (= waafeaa. See produced from the milk of a aif) ३८५ black-coloured kapilé cow ) कनकरख (Milky juice of kanaka ४२४ dhutura) axe mura (The pigeon, Beng. am ( =अूरण. See भूरशर्वीन्ट्‌ ) 7६718 ) 8१६ eq, UIs कपोलाख्य ye (An apparatus mentgat (A sort of महोषधि ) for roasting, digesting or ३१ subliming metals, 01106818, wat (=wagaret. Aloe Vera, or. drugs, called kapota, Linn.) age "यत्‌ पुटं fae भूमौ चट कन्धार ( Juice of कश्या, see से स वगोपले,'*, 866 पुट and कन्धा ) Bose पुटपाक ) 88, १६१ कपटे (= Atle. Beng. cowrie) कपोतिका (= चागक्धमूलकं, A sort हद of मूलक, Beng. chanak mila, maret (Embelia Ribes, Burm., 866 मूलक ) ५७ Beng. vidanga) 98 कब्ब ( Conch, Beng, s&nk) कपालो (One of the impurites of BUT, ३६०, ३६९ mercury—see कापाल) ३६१९ | करक (= पला एटक्च, Butea fron- कपि ( = कपिकष्छु ~ एुकशिम्बो. dosa, Roxb.) age Mucune pruriens, D. C., | tw (Pongamia glabra, Vent,, Beng. Alékushi) 9, ७२ Beng. dahar karamché ) कपिल्यतोय ( Watery juice of ११६ कपित्यं = Feronis elephantum, करञ्जतेल (Oil of Ate) १०४, Corr., Beng, kathbel ) १३१ ९०६. ३६.8४ dc. utqwrerernram ( Buttermilk | actgwa (= कपित्य. Feronia | ele- a 12 स कखछ इति कौतितः-योग- ALA ) OL, १२६, १७९, ( a stage of रख ) ३४५ कवन्व (An 8110007, Here pro- bably it means the cover which preserves the brain. It is a technical tantric term, denoting certain man- tras, which preserve the life, See p. 27.) 828, 828 कषोप्रल (A touch-stone, Beng. kastipathar ) ४२ कस्तरो (= ग्हगनानमि. Musk) ४२९, ४३१ कांशौ (See argt) ५३, ३५५ &, atererar ( Bell-melal and cast iron, see चोषक्लष्या) Foe @raeret ( Leea hirta, Roxb., Beng. kowdthengé, kanta- ६०११८४०1) ५७, qe &c. काकतुणो (Asclepias curassavica, Linn., Beng. kow&thunti ) qe काकमाच्िका. (See काकमानश्रौ } 2४०, 8१६ INDEX araarat (Solanum nigrum, Linn., Beng. gudkAwéli ) ५७, ५६. &e. काकमाण्वरस (Juice of MATHaTat) ११४, rar Ke. काकसुश्डौ (See Arq) go arata2 (Feces of a crow) ase mrafast (See काकविट्‌ ) eu, ९०७, ३५०, ३७४ Wc, काकागहषफल (Fruit of कोलशिम्बौ, Beng, Aldkushi) ७५, ६४९ काकिनी बोखे ( Seed or kernel of काकिनी or TAI, ora sort of creaper “स्युलकषटकपणा- GIT प्रोक्ता सा काक्िगौ लता" --रलकामधेनु) (१. ". HATH वोज = काकमाष्वोवौज ) Oy काकेष्टवारि (Water in which 198. ves of निम्ब are macerated, see निम्ब) 8०१ aTgt ( =खौराषटुण्टत्तिका, See Bat ) ९९, १५१ Se. काश्च (A sort of salt called faz- लवण) ६४, ईद &c. WITH GLOSSARY. wretay (=areae. Exeretion of mica mixed with saline earth, Beng. malaméti) gz काषङ्पौ (Glass-bottle) १८४ काश्चष ( Gold) (See gaat) ९१५ काश्चन ( Bauhinia acuminata, Linn., Beng. kénchan) १४२ काच्चनार ( Bauhinia variegata, Linn., Beng. rakta kénchan) ३०८, ४९० wreat (Tormeric. Curcuma longs, Roxb., Beng. halud) ye काञ्जिक ( A sour gruel prepared from the acetous fermenta- tion of powdered paddy and other substances, see धाग्धामु) BR, १९१, १५९ Ue. काज्चिकाच्र ( Boiled rice steeped in काञ्जिक, 8९6 airfare) ४१६ argt (See काञ्चिक) १६५ कान्त, काक (Soe काम्तपाषाय) (Varieties of) ७§,८६,४०३,४२७ marae ( Powdered कीम्त॒, see कानत ) 8१३ 13 arerqdate ( A smallest por- tion of कान्तर्व, seo कान्त- qa ) axe काकतोश्छ ( 4 sort of cast iron called काण्छलोष ) २६९ . काग्तगाग (The best काक-- सनतो. सुखं कान्त, see p. ७9) oF क्लप ( A sort of stone called aret—as loadstone ) ६८, ८६, ३१०, ३५१ We. कान्तवन्ध ( Binding of aa or loadstone ) 824 aren The best काग्त--खबतो AAA, see p. 99) १३५ aerate ( Cast iron, Beng. kéntilohé, dr, atfqerry, कालल इति रसकामधेमु ) ११७, LER, 8०३ कान्ता ( A plant called priyangu or krishnakali ; ०.1, क्राम ) १४५२ कान्ताकान्त ( ०.२ waiter, कान्तिलो ह, seo कान्तलोह) ६८ arava (Essence of काण्तपाषा) १६६. ४१४ 14 INDEX | कापालिकयोग (“aural भसौकरणं | काम (मदनटच = दमगकटश्च, 4115. तद्गक्तवं कपालोयोगः” “वख- | = misia vulgaris, Linn.) १३६ वन्धादिरञ्चनाथे कपालौयोगाः” | कारञ्जक तेल ( Oil of acy, see --रसकामयेनु) ८३, ३१० (Pro- ACHAT ) Reo bably a practice of the | कारिका (Beng. chhota kara- K4palikas or worshippers of 14 uchchha) ge Siva of the left hand order, | कारवक्लोरस (Juice of कारवल्िका, who carry a half of the 866 कार विका) ४२२ कारवेष्ल ( Momordica charantia, skull as a cup for drinking spirituous liquors.) | Linn., Beng. Bada karala कापालिक्रम (“TT शुख तथा uchchha ) ई ara कपालोक्रमसुक्तमम्‌। | acaera ( See कारषैष्ठ ) ४१८ तमेव THAT सप्रवार पुनः कार्पास (Gossypium herbaceum, ya: ।*-- “वदतो च्छ कपाल्या च Linn., Beng. ६६743, Cotton शुष्ठतार वर' wag: tyaA_ plant ) go, te, Be Val तु भवेत qgaata- कार्पासपनज्च (Leaf of cotton plant) WA ॥"-रसकामधेनु) २६७, ३६१९| दए, १५४ कापालिरघ्नन (“कपालौयोगेन Ty- | कार्पासमूल (Root of कार्पास) ८५ नम्‌”) ३५६ कार्पासाख्ि (-कार्पासवौल, seed murat ( One of the impurities of कापास ) १३१, 38a of 161८"1+,-अथवा कपालो, | Arey] (A sort of poison, Beng, “कपालो कालिका ae नागे kAthvish) gu, १०३ ष्लामाः कपालिका" "कपालो | कालिका (=aitatert. A root said बे वोद्ानि' कुरते नाच्च w- tobe brought from Nepal WA,"-—-THRTAIF) ३६१, ३६२ | or Morung) go + 16 INDEX कुक गोलोद्धव ( Steeped in Fe- गोल or काल्चिक ) ३३४. कुडवराटक ( 4 sort of cowrie, Beng. ghenchikori) acg कुनटौ (=a fra. १३१, २१८ We. कुगटोत ( Clarified butter pre- pared with realgar ) ११३ कुमारो (= एत कुमारौ, Aloe vera, Linn, Var. officinalis ) ye, rac, १५३ dc. mae ( Nymphea lotus, Linn., Beng. sdluk ) 90 &. कुसुदिगौ (A sort of दियौषधि ) 5 6 Hae ( Katphal or gdmbhéri tree ) ३१५ कुम्भ (= अूपेमाग =64 86678) १२३ कुरवक (Barleria cristata, Linn., Realgar ) Beng. raktajhinti) रे कुर्गिणो (= कुरङ्गो = तहपणौ, Phaseolus trilobus, Ait. Beng. mugani ) ५७ waa ( Dolichos Lamk.,) दर्‌, दरे, ४१६. dc. uniflorus, कुलत्थ क (See कुलत्थ ) १३१ कुलव्यक्राथ ( Decoction of kula- ttha, see कुलल्य) 22, ६६ कुलिश (~ वच, 866 Te) १७७ कुलिग्रश्चोर (= वञश्तौोर = णा juice of खद्धो, see HT and ACM) ७8 कुलौर (= करकट = a crab) ३७५ कलो रास्थि (Crab-shell, see कक- aif) ३५० कुलौषधि(धो) (See fealyfis ) ९२०६ कूवेराश्च ( = वल्लोकरज्ज or लता- करञ्ज, Beng, lat&karanja ) ११८ कुष ( Saussurea Lappa, C. 8. Clarke, Beng. kud) ९७७ कुषटकलोरस (dr, कृषचौलौरस. Juice of kud and दछष्लौ -9 tree called Bhavaraséli in Marhatta) goo कुश्राख ( Benincasa cerifera, Savi., Beng. kumda ) ११०, २५७, ४१८ agar ( Carthumus tinctorius, t WITH GLOSSARY, 17 Linn., safflower, kusumphul) ¶६, ३६० RIVA (See कुसुम्भ ) ४१६ कुमुम्भजं ( (Oil of } kusumbha, see HOM ) ६५ wea (dor. कुरखिका or कुररिटिका =QTFIBIY. a sort of creaper very difficult to be identified ) ¢o कूपोपाषा (0.7. कृम्मेपा्ाण or कूपिक्रापाषाश ; the heap of pebbles in the bed of a river is called क्रूप, or कूपो or कूपिका ) ४९ कम्मं ( Tortoise ) ईई HATS ( Tortoise-shell ) eg कूम्मास्थि ( See FATT) १९१ masta (Mimosa pudica, Linn., Beng. Lajjavati laté ) ge wer ( The best iron, 1, 6, steel ) ११७ wearata ( Beng. black kanak dhutura ) ¢¢ लष्यणोरक ( Nigella sativa, Linn., Beng, k&la-jira) go Beng. | werdea (Oil of शक्तित ० black sesamum Indicum, DC. ) ६२ wargay ( Black ocimum sanc- tum, Linn., Beng. kéla- tulasi ) ye लषामा्नारौ (१.१, wares, a sort of creaper difficult to be identified ) ¢% छषाराजि ( = छषासषेप. Black mustard ) २९५ wrartay ( A sort of virulant poison, see मष्ाविष ) ६५ wayt (d.r. zal, a sort of crea- per ^भिन्रकष्ललखकाश्रा लता छष्णलतेव्यसौ*-रसकामधेगु) ५७ Way (Black अगु र, see Hye) २७६ wanted ( Black mica ) gu, ईर छष्याखकं ( See ward) १३३, २६२ We, शषाभपश्च ( Aplate of black mica ) ७8 कक्ाभ सशव ( Essence of black mica ) १७३ 18 wanreye ( Black dhuturd, see YUE ) २४१ केतकौ ( Pandanus odoratissimus Roxb. ) ६.३, ११६. Sfatt( Nardostachys Jatamansi, Beng. wetatat ) ५४ amifaerwa (Three atfaes or charcoals, “faf@ar, पावको- feu ape कोकिलाः Wal रसकामधेनु, “जलेन लिक्ताश्चेत तदहि कोकिलाः” do, 3 burnt charcoals steep- ed in water, Rasahridaya says also “wtecatfae” or charcoals of catechu wood ) १०४ कोकिला ( =क्ाकोलो. A berry of the Calculus brought from Nepal and Morung, Beng. kénklé ) B89, ३४८ कोकिला (Hygrophila spenosa, T. Ander., Beng. kulidkhé- 08, its seed is called tél- m&khnad) ५७ Indicus, INDEX amrfaerrerntte ( Seed of कोकि- arya, see ataerey ) ६४२ कवोकिलाश्लौर ( Milky juice of कोकिला or काकोल, 866 कोकिला ) १५० कोटराशशौ ( Supposed to be के - टश्पुष्यो = Vriddhadaraka, Beng. Vijt&dak ) ¢e कोद्रव ( Paspalum scrobicula- tum, Linn., Beng. kado- dhin) दरे, ८३, 32g कोद्रवक्षाय ( Decoction of कोद्रव, see को दव ) te, ९.२, 2g कोल (= वटर =Zizyphus Jujuba, Lamk., Beng. kul) १६० कोल (Here means क ङ्श, pro- bably Cocculus Indicus, and not वटर, since we have that word in the next line) ४१४६. कोशातकी ( Luffa acutangula Roxb., Beng, 6008908 1468) ६९, १९३ कोश्रातकोदल्षरख ( १५१०९ ofthe ¢ WITH GLOSSARY. 19 leaves of कौज्ातकौ, 866 कोशातकी) १४४ कोड ( See कोटिका ) ११३ tion of ) us, us wifeat ( Koshthi apparatus. See Hindu Chemistry by P.C. Ray, Vol. I. p, 89, Beng. 58787) ४२, gc कौमारै ( = कुमार = इतक्मारै. Aloe vera, Linn.) ई ३ कौरखक ( Belonging ५ कुरकक =" पट्‌ गतश == (91018 dume- torum, Lamk.) tac कौवेरोमृल (Root of उत्तरषारणो, 866 JUTATAMt) १६० कौसुम्भ ( Juice ° कुसुम्भं see Wa ) wv. क्रान्ता (= ठदडतौ, Solanum [ndi- cum, Linn., Beng, viruti or vydkur ) २३७ क्राम ( Penetration or trans- mission } ११, ५६, १३६. १४७, १५०, १६२, dr. ऋाभिकौदधि ( Transmitting plants ) ६२-- ६8 mreferst, (= इदगालजिषा, pro- bably Beng. chdékulié ) २७७ eeu (See कोहिक्षा) (Descrip- चथितभल (Decocted water) ९६द wry ( Decoction generally pre- pared by boiling one part of vegetable substances with sixteen parts of water, till the latter is reduced to one-fourth, “पागौक बोडश- qe शुणाटद्रथादिनिशिपेत : era कथितं ग्राह्यमश्मांशा- बगरोषितम्‌ । तः कायः कषा aw निया; स निमवत ध" -योगतरङ्गिगौ ) ८ लतचियमारण ( Killing of वच of “ifaa class, see p. 80) ao eararat (१. r. शेमपालो, A sort of श्ये षधिं) ६३ ताद ( Alkali) ge, ६६, tee, १०६ &९, wizaa ( 3 9४8 of alkali— afore, यदश्षार and टङ्कस- WIC, i.e. natron, saltpetre and borax) ६०, १४१, १५६ 20 INDEX Were (= SEMA. Borax ) ११६ लारवगं (See क्षार श्रय) oy शरान्न ( चार alkali and अख acid ) १५६. सुारारटक ( Eight sorts of ey1z ) ७8 fafatae (A synonym of रलक, see TAB ) १०३ THT ( Milk ) ४०१ tz ( Milky jnice ) ४०१ नतोर्‌ ( Milk fried with sugar ) ४१६ चसौरकषक (= AUT, see HVAT) १५४ तौ रकस्च॒का (See चौर कच्छ क) ३५६ चोरक कितोय ( Juice of चौर - कशचकि, sce क्षोरकचका) ४२८ तोर कन्द (Beng. bhimikushmé- nda or bhuinkumdé ) ge, २९७ लोरकन्दरस ( Juice of क्षौरकन्द्‌, See WITH ) ७४ =होरकुश्जटोौ ( Probably a sort of कुक्कटो or Wrearat, silk cot- tree or त्कटा = white ०६०६ ) €% लोरनालौ (१. r. कौरनालौ, 9 sort of creaper having juicy stem, very difficult to be identified) ¢& ton चोरौ ( =गाम्भारो. Beng gamar, or khirui-plant ) ye सौरिणोरस ( Milky juice of लौरिणौ, see wifTat ) २६७ zie (=arett. Oxalis corni- culata, Linn., Beng, 4mrul sik ) १५५ qin (=cqrc=atfama, 866 mlfaarrey, Beng, kuliakhé- 0४) ११८ Saag ( A variety of gold ) ११५ चे त्रटोष (The impurity of mer- cury or other minerals ob- tained from the field or mine ) १५४ शे पलेप (See Wy ) ३७४ aiz (Honey) ६७, १०७, ४०९ Sc, १ मापाल (A sort of aufy ) ९११, २१२ | WITH GLOSSARY. 21 ख खमन ( ~ काण्ौस, Sulphate of iron, see ATTA) Yr, Yor we गारौ (= खड गिभार, Scirpus maximus, Beng. khadgako- shalata ) yx Wane ( A variety of सौ- रष earth, see खौराष्टो) १९० खदिर ( Acacia catechu, Beng. khayer ) ईई, १३६ खदिरामि ( Fire of खदिर wood, 366 खदिर) ३१६, ३४१ खटिराङ्गार (Charcoal of afer wood) ३३८, ३४६ खरमञ्जरौ (= अपामाग, see अपा- मागे) १६० खरामि ( atta, intense fire ) ११९४ wuz (= रसक [ खपं रोतुल्यक ], ४ sort of calamine or zinc ore) १०३, ३७८, ४३० wuz (="ra faity, Beng khépré ) १३८, २२०, ३३२ खन्न ( [Generally spelt ख्व in all the MSS.) ^ vessel or mortar for grinding drugs ) 82, (made of different mat- erials) yg, ( varieties of—as AHA) १७४ ; (and as feray- Ge ) arc खल्लपाघाण (See Ba) ३९४ खस्य (= awaw. Essence of mica ) १३२, १३५ &e, खादिराङ्खार ( Charcoal of fez wood ) ११३ खुर ( Hoof ) ३६१ खेतर ( = काशौख, Sulphate of iron ) &8 खेषरता (A certain state of mer- cury ; the sky-going efficacy of mercury ) १८० Wael (A sort of जारगा [see लारणा |) १५९२; (asort of गुटिका or pill) २६२, २७०, २७१ खोट (One of the seven stages of mercury, Beng. aa, पुट) ree, ( definition of ) १६० 22 INDEX wyza ( See Wiz ) ७६, (defini- tion of ) १६० &c. खो ट-बन्धन (Binding or fixation into पिर, see पिष्टौ,-- "पिष्टैः बन्धस्तु खोटकः'“--रलकामधेनु) १६६४ ग गगन ( Mica, Beng. अथ ) 9१ ग गमटति (Liquefaction of mica) १९९ NAFTA laa ( By शङ्गा 18 meant the white fortnight on account of the whiteness of her water, and by यसुना is meant the black fortnight on account of the blackness of her water; the aw or the middle point of these two fortnights 1s पूिमा ण the full moon ) १६३ weataat ( Cucumis Melo, Linn., Beng. kakud ) ye wwem (Ivory, the elephant’s tooth ) abe गजपुटं (WHAT YS, *मलप्रमाब- मूधः ye गणपृटं Way”, an apparatus for roasting metals or minerals in a pit in the ground, see Fz) ११९१ mete ( =गलमादग-शक्षकोटच्च, Roxb. Beng. gajamddan 88161 ) ९१२ Tae ( See गजारि ) ge ete (Treacle, molasses, Beng. guda ) ३७५ गदा (= पाटलब्रश, 866 TSM) ११० गन्धं (Sea गन्धकं) १४१९ maga ( Sulphur ) ( Origin of ) Boswellia serrata, gor, ( varieties of ) १०६, ( purification of ) १११ गन्धकण्दुखै ( Sulphur powder ) १८ गम्धकथारय ( Calcination of sul- phur ) 88 wage ( Threefold sulphur, viz. red, yellow and white ; black sulphur is not availa- ble, see p. 109 ) दई ` ॥ WITH GLOSSARY. 23 गन्धक्षवन्वं ( Binding or fixation als or minerals within of sulphur ) ३३५ mercury) १४०, १६५, १८४ bce गन्वकशुहि ( Purification of sul- गभयन्न (An apparatus for cal- phur ) ११० cination of paste) ( Descrip- Taree ( See rage ) ९१४ tion of ) ४५, ३88 mate ( "खायत्तेमाभे पयसि द्या | गाङ्गेरौ (= मागबला, Sida ११५१०९५, मन्ध क्षणं रलः । तख तदधिषं Linn. ) १५४ सपि्सेलं ददन्ति fay” Sule | गार, गारा ( "जले fet wrt phurated butter prepared | न्टत्तिका TCR" --रसकामधेनु t from milk boiled with the Farth steeped in water for addition of sulphur ) eq, several hours, 88 is prepared ३४१ ` for ४६7160६ masonry, which गन्धनाग ( Sulphurated lead, is called tag&r by the mas- ग न्धकजारित सस) १७१, १६८२ ons ) 8& गन्धपा ड (Sulphur ) १२०, १३३, | गिरि ( = शिलाजतु. Bitumen) १०९ १३५ dc. गिरिकर्मिका ( Beng. Apardjita ) गन्धपिष्टी (Sulphur paste ) ३३४ ५८) ३२५ तिल (zee, castor oil) | निरि ( See Fafewtaret ) ६.9 १४२ गन्धाश्च ( Amalgam of sulphur fafcarg (=faereg, Bitumen } and mica) 88° १३२, २६८ अन्धाय (See गन्धपा्ाश) २४६४. गिरिदोष ( Impurities obtained nate ( "हूति शुरति waz in the stony mines of moun- queen च हताश्नः-रसः tains ) ९१७, WRG, १५४ ` खार | Liquefaction of met- निरिमस्तक ( = घोरक, [according 24 to रखकामधेबु, | Nitre or Nitrate of potash, Beng. sora ) Yor fafcarge (= शिलालतु. Bitu- men ) 22 gaya ( Balsamodendron Mu- kul, Hooker, Beng. guggul) ११४, ११२ गुञ्जा ( Seed of Abrus precatori- us, Linn., Beng. kunch ) ५१, ६६ Sic. (=6 yavas) १५१ ye (Treacle, molasses ) ईई; ११९ We. गुडमोदकं ( Sweetmeats made of treacle ) ४०९ yeu ( Tinospora cordifolia, Miers., Beng. Gulancha ) ११७, sua गुखश्नय ( Here ta, हेम and az are referred to by 3 qualities तमः, TH, and aw respec- tively —taartaie) ce weaal ( = यप्रपणीं = एधपता= wenra, Beng. ४410६] ६1६ ) ३७४ INDEX wafaez ( Feces of a vulture ) २२६ ध्रविष्ठा (See एभ्रषिट्‌ ) ३२७ TWH = इतकुमारौ, Aloe vera, Linn,) १५६, 3o% WEY ( Soot, Beng. jhul) २३६. गिक ( Red ochre, Beng. giri- 11801 } १०द्‌, ११२ &c. गेरिकशुि (Purification of गेरिक, see गरिक ) ११९ गोकणे (According to Madanapdla --अच्छमन्धा ; but according to Rasakémadhenu—yerrgy) १५४ MAT (Tribulus terestris, Linn., Beng, gokhri ) १२२९ गोष्टेत ( Cow-ghee or clarified butter obtained from cow’s milk ) १००, ११३, ३७५ गोजलं ( See गोमूत्र ) oo aifergt ( Elephantopus scaber, Linn., Beng. gojidlaté ) ye, ६० Ue, गोधूम ( Wheat. Beng. gam ) ११४, WITH GLOSSARY. 25 गोघावतौ ( =गोधापरौ, Vites | गोरमना (=m Foret, see गजि) pedata, Vahl., Beng. godlia- १९७ laté ) axe Meraat (Concretions rarely गोधो्ठ ता (= Met, a kind of found in the gall-bladder of trat, Vanda Roxburghii, the ox, or according to Beng. पि--रसकामधेगु) we some in the brain of a cow) गोपालकौ ( =गोरत्ष arate, १३६ see नागबला ) ११७ गोल (0. 1. गोला = वचम्‌षा-रस- गोपित्त ( = गोरो्ना, see गोरो. कामधेनु ; asort of prepar- TAT) ११२, २२६, PEC गोपैग्रमणलो ( An assemblage of bind or fix रस ) ३४५ coceinella of various kinds, | गोलक (Definition of ) ३४६, ३६९ CHMUIRSTH ) १२२ WANT (गोमय, cowdung ) १०७ mag (१.1. गोभह ; A synonym | गोशल्लद्धस् ( Ashes of cowdung) of TAH, see THA) १०३ ३९५ गोमय (Cowdung, Beng. govar) | wraey ( Cow-horn ) ge ge गोसन्धौ (A sort of plant difficult गोमयानि (Fire of cowdung) 98 to be identified) &° tate ( Beef) ७४, १०६, १११९ | मोसपि; ( See गोष्टत ) ३७७ गोमू ( Cow's urine ) ex, | गोस्तनमूषा (A crucible resem- ation of मूषा in order to १०७ We. bling the shape of the udder गोरम्भा ( ^ plant probably गो- of the cow ) १द४ रछा or Wey) ३8० गोस्तगौ (See गस्तनमषा) ३७३ गोरख ( Cow’s milk, Beng. गौराभा ( =श्रिव्रा, see हरिद्रा) godugdha) १०७ ae 26 INDEX गोरोषल ( अखा दति छत्तरदे9े , चोदा ( Extracted from Wre cfg wraefar vo,— रखकामधेनु ; A plant known as 9118 ) ttc गौद्त्तष्डर ( Mollugo cerviana Seringe, Beng. gim&sdk ) १४8४ च चनं (Asynonym of aftyw—ta- कामचेबु , 3९० TW ) १३९ wawty ( Cyperus rotundus, Linn., Beng. mutha) ५७, uc WAT ( See अनध्वनि ) ६९, दर wa ( Ghee or clarefied butter ) १०७, २६८ Ne. Wares ( Ghee-water or water resembling ghee ) ₹ ३७ चोष ( =ate, Bell-metal, an alloy of copper and tin ) AEE, २७६. BRE, ३६० Wren (ate-aty, Bell-metal and cast iron ) १३७, aur or Bell-metal ) gaz q amne ( Cassia Tors, Linn,, Beng. chakund4) ५७, २२६ amrem (Seo चक्षमे ) gee ‘waaw (An apparatus of the shape of a wheel ) ३३५ gaara (Aid of qm, an appare- tus resembling a wheel ) १२७ TaTET ( See WATE) ३४०, ३५७ TST (~ चक्राङ्गौ) ( सदरेगलता, Beng. urtipurti) ६१ afmat ( See चक्रमदे) ६१ wat (See चक्रमे) ye चटलपर्णौ (0. 7. वत्तलपयौँ ) (8 plant defined in the text ) २९४ wana (See qaagrarg ) 2c, १६१ Ge. waaay ( Acid of cicer aricti- num, Linn, Beng. g&chh गै WITH GLOSSARY. 27 ०00००1६, Hindi chanakloni ) 48 ww (A fierce god, who is called भूतकालान्तक or destroyer of elements or existing beings) ४३६ वालो ( लिद्गिनोलता according to राजनिषर्ट्‌, but भूम्याः मलक according to रसक्षाम ay ) ye सालो कन्द (= चणडालकन्द known as 01)81106188]ए ) ३ हह wey ( Santalum Album, Linn. ) ¢ श (= तार = रु ) २७०, gee waa ( See च्वग्द्रोदकं ) २३२ न््रवक्लो (= सोमलता according to राजनिषणट, but वाङ्चो and सो प्रा according to रस- WALT ) १४९ Weta ( The amalgam of silver and gold ) २०६ ware ( The amalgam of silver and copper. “HIM: wy MT A CT ध्रावत्तिसासु ware वर्बोत्किषे- करदयम्‌ '--रखकामधेनु) ८४, ३०८ &५, TRIATS ( Plates of silver and copper alloyed together ) ११६, २९९ waTaite (The moon, the sun and the rest ) ggg WRTET (Moon-water or rather. fullmoon-water) (Definition: of ) २९१, ( Effect of ) ९३३ वपल ( One sort of aWits, ^दशरस्य) माक्षिकं कर्यलमल' सौवौराद' च Fee) नासा मलं तु चपलं मलं sew टङ्क wav “मानाविधं विजागौयति पलास मष्ारसम्‌ । नाग- तारविषखर्यावङ्गतोादिपूष- कम्‌ ॥ “निंग्र्पलमितं भागं agg मितम्‌ ¦ fray एटथेन्तावत्‌ यावत्‌ कर्षाषषोषि- Hq) म तत्‌ पुटश्हसेय चय- मायाति ware) शपलोऽयं समाख्यातो वातिकर्गागसम्भवः ॥ ca fe wre, कार्थो ब्र 28 INDEX ety ग wwe: +--रखकाम धेषु ) ६५, १०० &. चपलबन्ध ( Binding or fixation of mercury by chapala, see चपल) ३२७ चवपलालय ( ^ sort of araretry, seo कान्तलोद, “वपलालयं कालस्तोष्म्‌” दति दरखकामधेनुः | ११९७, १८२, Bog परल शुद्धि (Purification of चपल) १०१ ष | | # a 1 # : | or! हेती, षयम वा, Lion, Beng. mun- , “divi et ` ` We (Phaseolus Mungo, Linn, ~~ Bang: mugkaldi) gye axqrat ( Phaseolus trilobus, Ait., Beng. mug4ni, vane: mudga ) tus चक्रा ( Soup of boiled gy or | णं kidney-bean, Phaseolus | Mungo. Linn, Beng, muger dl ) ४०१ ate (= Vaks. Sesbania grandi- flora, Pers, ) १६१ सभितर ( The tree of red vaka flower ) ददे शमितो ( Juice of vaka flower, sco wa; 0.7, “सुमिते तु" [घ- भिति इषित qualifying गोः मात) -रशक्षामधेवु ) 98 winger ( =Vaka flower ) guy ytrgerce (Juice of gityw, , + हनिषृष) 9४ oe wires ( Juice of ९४४४ (flower) eo 8 सवैश ( & pestle ) gz geet ( =areaelt, Curculigo orchioides, Gaertn.) ९९६, १९०, ३१९ मृकमृषा ( See अन्धमूषा ) ८१९, 22, १०३, BYE मृज ( Urine, 5 varieties of ) gy, १४९ ` awed ( An aggregate of 5 sorts of urine ) १४३ मक्त (One of the seven stages of mercury ) १८४. सूत्तिषन्व ( One of the seven sta- ges of mercury ) (a2, tee मशका (Raphanus sativus, Linn, Beng. mulé ) ¢8, (88, १५२, ९५५, १०६ । गजलन्दर ( Liquid extract of FURS ~ कन्दमूल = HM, 8९ मूलक ) Lge मूका { Seo अर्मूलिके ) ९९ मूषक ( See मषा ) 9. मषा ( A crucible ) 8४२, ( of 2 va- 616 -प्रकाद्रमुषा and दन्न भूषा ) 8४, ६५६ be. 38 sara (Crucible apparatus, see मषा ) ४४ मूषिका ( See मुषा ) ९९. न्हादूरवा (White dérv4 grass, Cy- nodon Dactylon, Pers., it is s0 called for its being fa- fourite to the deer,—ztq- कामधेनु ) ६४२, ३४९ wenattar (Musk, see कतरो) ४६१ waaay (Killed kéntapdshana, 866 कञाग्नपाषाय ) २६६, ४१8 ष्टत तार ( Killed silver ) ३०8 न्टततोच्् ( Killed iron ) yay waist ( Killed lead ) १३५ waaay ( Killed tin ) १३५ wags (Killed gem) eee, १९.२९ We. wager ( Killed copper ) १३५ waga (One of the seven sta- ges of mercury ) १८६. wagam ( Killed mercury ) १०६ न्तिका ( Earth—its varieties ) yc कुटव (= मौलदूवे, blue 00758 INDEX grass, 38 'डूत्पल = गौलोत्पल, blue lotus; but taaraty reads here गगदूरषा ; 866 ष्ट Tat) १९१ क्हद यि (Gentle fire, ie. gentle heat of fire ) ११० aq ( See waz ) ७९ Aaate(Amaranthus polygamus, Beng. k&ntdnatié sdk ) ७०, ४२० मेषनादरस ( Juice of नेषनाद्‌, 866 मेघनाद ) ९६७, 8१४ मेघनादा (ऽ66 बेचनाद्‌) १५१, १९०, sac wc. afestaw ( An apparatus, pro- bably resembling पातालयन्् ; see पाताल्षयन्् ) २०६ मेषवक्षौ ( 8०6 मेषश्टक्को ) ३६१ मेषष्यक्घ ( Sheep-horn ) eg, ८४, ८६, ८9, ९२१९ WRG, BE मेषश्टक्गिका (See मेषश्ङ्गो ) ve मेषण्दङ्खो ( Gymnema sylvestre, R. Br., Beng. 10608301 ) ४८, Ge, CY, ER, १५१, १७६, (Ss, Be है WITH GLOSSARY. 59 Buteq (Ghee produced from the milk of an ewe ) ३६० बेधो शोर ( Milk of an ewe ) gco area (= पाटल, 0, 1, मोषक-- रसकामथीन्ु ; Stereospermum suaveolens, DC., Beng. parul or ghanté parul) ९४२, ४२९२ मोत्षकन्तार ( Alkali of मोचक, see AYA ) ६६ मोशश्तार (Alkali of मोक or MBAR, seo ATH ) ६३ मोचिका ( =arerat. Bombax Malabaricum, DC., Bong. simul ) ६8 Wize (A sort of sweetmeat) 8०१ मोरा (=aywayet. Carum Rox- burghianum, Benth., Beng. radhani, according to some banayavdni ) ५६ मोदिनौ (१. r. रोहिणो, 566 मोषा) qt mcemz (Alkali of aire or a tree known as latdkarad ) ४ मौक्तिक (A pearl, Beng. mukta) ६० मौर्वी (See were ) ७8 wee ( -दिङल, Cinnabar ) १०६ य धव (A weight of 6 सिष्ठाथःऽ or सघपऽ or mustards ) १५१ यदक्छारे ( Factitious carbonate of potash, see P.C, शि 8 Hindu Chemistry, p- 45 ) ६४, 09, शद. १७ यव्िच्चा (=fafeast, tamarind --रषकामधैनु ) do, ७० &८. wzafqaiza ( Juice of यवजिष्ा, 866 यवचिष्छा ) १६०, lad यवच्ि जिका (See aatayr ) ३४२, ३५७ यवाग्‌ ( “व्रवसिक्थसमन्विमत्वं घवा - yay” षड गुशवारिपक्षा शत्‌ गतश्छलनुर्गटता TERT उश्िका, A gruel prepared by six parts of water and four “parte of powdered rice boil ed together; qatar is used in 3 different forme—we Ra and faint, ‘feque रहितो मह; वेया firnwes- निता । यवाम्वेकुविश्धा ar- दिकेपौ विरलग्रवा a” Beng. 7६०) Ret भावक (= Baty prepared by bar- ley powder ) १३९, ४०१ याषन्ञाच्र ( =firg वव. Barley grains boiled in water ) gee aa (A weight of 6 faqs=6 ates, 866 afe ) We ayretfeq ( A menstruum or medium for mixing metals or medicines } ae र्‌ रक्तकशुकिकन्द ( The bulbous । १00४80०६ of red wry fa or कथुकश्चाक्‌, or a sort of ay- ufc) २६४ . रछ्चार ( Alkali of राव, ७९ THAT ). १६० # 4 | ape t + ( ॥ : ’ 4 च ५ ¢ # ज wt EX ? 1 ७११ IN २ ‘ ‘ TUNE (Seo ` दवम; ).- tee, ११९ &०. gst a zwwaey. ( Red sandal. wood, Pterocarpus Santalinus,.— Linn, ) १९४., २०९ दद्द &०, = tufewe ( Plumbago rosea, ` Linn.,, Beng. lélchité ; but Zee or Ricinus communis Linn., according to रचनाः By) ua, qt, tus dc. wee ( Oil prepared from THe UH, 956 राहवे ) १४१९, ६४९ wager ( Flowers of red colour —asuch as red vaka, red karavira, red kAnchana ésc.) ११९, १९५. रक्तपौत ( रक्कदय and पौतवमे ; see both of them ) gag Tweet ( An aggregate of 5 ०. jecta producing red dye, ` शाट) as मङ्गा, VHA; Var खदिर and went) vs, ६६, १०४, ११९ . | TH (- रकवेदद्मह्नो, Bed. . weewyt or Rhus moceds, je Fea ॐ ta 2 5 1 i 1 rs I © 1 a ॥ 4) fy 1 “१ ~ ॥.. । 4 १, # ५ | aq » ¢^ (अ ॥ ५ ५ f ¢ # # ^# १ ,* । +” ॥ मे £ ५ # । ४ ^ + | भौ 1 # % ५ ९ a १, । \ ५ ९ ४ a 7 ॥ # + ॥ | (कणर; and +` sort of . oreaper—according to रख. qty ) ue wuiferige ( Red are, 866 ere ) १८५ THe. ( Red Euphorbia nerii- _ folia, Linn., Beng. [द mae naed., and a sort of creaper according to रक्रा) va, qi, ११६ THA ( Seo TAT) १९५ Tae, रधक ( Red mica ) IN क 4 4 = रषि ( Copper ) tau, १३६ dc. afawtc ( =qateiz, see चको - TAIT ) १४१, ३९१ दविथौर्खं ([ Mercury ] Calcined with copper) ४०६ दविनामकपानौ (A process of dye- ing pure silver, by the aid of copper and lead, accord- ing to the practice of the k&pélikas ) ३६९ रख ( Mercury ) ( Definition of ) | ९, (5 varieties of ) १४४, १४९, ( modes of purification of ) १४९, ( becomes zee) tec, ( becomes सेश्वर ) tee Tae ( One sort of महारस, cal- amine) ay, १०१, Lor, ( sy- nonyms of ) १०३ &c, cageret (“nara way werdthafret रषः "—ce watery) १५९. } ¢ mine )¢ mine ) १०३२, FoR t ॥ + t 4 ¢ + : $ + i” ° Pec 1d ¢ te ॥ ॥ # ॥ 9 id } an 1 क १, ॥ be tte” ` 2. ९ ५ +» eye ^^ ॥ ४ 4 # # é 1 ) ? ॥ 4 x | ३ ५ ¢ of Fd +h + ^ ५4 t TUWY EG (Purification of cals- रवनग्धकयमाद (A. sort of fig, ` mofwys) १० ` : cae (A yariety of gold ) ११५ cafufe, cafewt ("दवो दाषः Winey Tara Ewes । = मितं waza vefivife ` Weed ४,--रदकामचेषठ) cee; ९९९ | दकल ( See कामक ) रेदद रसभशरयाचने ( Medicinal effect of the calx of meroury ) ६१६ रथराज ( 8०5 TH) Ley, १९४ he रसवादिन्‌ ( = वाटिका, Experts in chemistry or. alchemy ) ( Definition of ) axe ` cases ( Methods of purifica- tion. of mereury;' 8 In sum: ber.) tg Terefe ( A.sort-of preperation — of: mercury:) (Definition of) ` १९५ ` । | THEM, (A sort of MANTRA. = by which the. goddess: ten-. YUE ॥ worshipped.) aa; Cw sort. of दि ) pap WITH GLOSSARY, रथादौ (The goddess, worship- ¦ रागिशौ (-अश्रोक ) १७० ‘ped by the experts in alche- | राजकोशातकौ( = पीतधोषा, Luffa my before undertaking the purification of mercury ) ११ Teret ( “Swe गियदन्तानां इति. करते श्व, बलोपकितखा- लिग्दवथेगेऽपि श्च या क्रिधा | पूण वेदयप्रयौतं हि तदसायगसुश्य- के ॥”” Elixir Vitee—a medi- cine preventing old age and prolonging life. See 2. ©, Ray’s Hindu Chemistry, Vol 1. p. 80 ) ae THM ( See रख ) २०७ dc. रसोड्धष ( A synonym of Tem ) १०३ THA ( =लसुन. Allium Sati- vum, Linn, ) ९७९; ३8०. दायं (A sort of सोम, see निद्रा वद ) १६.४ reat (= A sort of perfume called chora ) ye, ३३४ दाम ( Dye, hue, colour ) १९५ दानवं खा (Number of hucs) 42, १९१ acutangula, Roxb.) ११३, BRR ‘TWaTIM (One of the wares, & gem considered to be an inferior kind of diamond, also called Lapis lazuli, See उपरस ) १०८, wre &c. राजावत्तैक ( See राजादन्तं) Ree राणावक्शुद्धि ( Purification of राणां ) ११९ राजिका ( Brassica juncea, He, Beng, réi 8811878 ) ye, १४५ dec. राणो ( See राजिका ) १६९ राजो (See इरिदा ) ag trig ( Asafostida, Beng, hing ) ४०, ३१० &©, राशा ( Vands Roxburghii, R, Br, ) ye रौति (= पित्तल, Brass ) yey रौतिक्षा (See रौति ) १६१, १७४. रोतिचठत्‌ ( A synonym of Tere) १०९ 64 इदन्तौ (dr, weak, or | “Tarwed va wows तथा. विषः । That जलविष्टूनासव- कोति उदन्तिका ॥* A plant known in Orissa ) ye, ६९, २९२६ धिर ("= ज्ङूम, Saffron, Beng. 1४761) ) ३७8४, ३७५ way ( Silver) ३१७ शोचना ( See Twat) १५५ रोम ( Human hair ) १८३ erate ( A sort of कान्त, see MIT ) o¢ दोश ( A sort of arareitw, 868 arate; योगराञ्ञ-रय. कामधेनु ) ११०, rer, 8०४ + । Weal (=tereuzedt. White Waearet or Solanum Xan- thocarpum, Schrad. ) ६१, gos wet (="Hargqedt. White तुलसौ or Ocimum sanctum, Linn.) & INDEX wywetea ( A synonym of fee, 860 fewer ) १०९ qqral ( मूर्वा. Sansevieria Zeylanica, Willd) ९४१ लता ( Here it means probably भूलता, 866 भूलता, see Ty. चार, Wane ware ) १३९ wea (Salts, chloride of sodium) (5 varieties of ) ¢g, (6 varie- ties of, see Foot-note in p. 64) १४३ wraaite ( Salt water ) age YT (3०० THT) ८७, २७७ RAW ( See. THT ) guy, १७९ लाची (Lac, coccus lacca, Beng. gala } ६९, 28 Sc, wrayer ( Shell-lac or stick- lac, Beng. pAtgalé ) ree Wiyrart (Gloriosa superba, Linn. Beng. Vish-léngulié ) yg, ६५ Be. लङ्गलौकनष्द ( Bulbous root of लाङ्गल, sce awe ) ret, ११५ Xe, WITH GLOSSARY. =^ लिखा ( A weight of 6 ब टि8, see HE) १५ Mm ( Acid of मातुलुङ्ग, see ` माह) ९९, १११ be, चैपशेप ( See 2, 0, Ray's Hindu Chemistry, Vol, 1. p. 120 ) ३७8 लोड (Salt) 8५, ३७१ &. लोगन्छलतिका ( Saline earth) ase लोयन्डट्‌ ( Saline earth) ३७१ शोष ( Generally means all the metals, but specially iron ) UUW, १९६.--57601911 ११७ &. लोकि ( Rust of iron or man- ~ १,“ ,. . dame" bagg ति लोहणात (All the metale, iron and the rest ) ६9 लोहजौकौ ( [ Mercury ] calcined with iron of all varieties ) Bog wywaa (8 sorts of cast iron— रोहण, WAT and चपलालय ) Sxc Wrwew (Probably afeaafz oF मन्धिडा ) ९ 63 लोहरा वविधिं ( Process of leque- faction of iron ) १९९ लोहनालौ ( Iron blow-pipe, रक- Waal कार्था-रसकामधेनु) 8९ लोहनिन्नरक (= लोद्धमारक, killer of iron, 866 दसैन्रसारसं गर ) ११९७ ares ( Iron plate ) १९० लोहमारश , Killing of metals and minerals ) १२३, १९४ etwafe (Iron pestle. It is 80 called probably for its being handled with the fist ) ९६६८, ३६७ लोमा ( Tron crucible ) ३४६४. लष्यन्न ( Iron apparatus ˆ) BR लाहवैष ( Infusion of metals ) BEC, goo VT ATe ( A variety of gold ) ११५ arwray ( A state of melted metals ; it is called wytaw In रल, ख, ) ४३ व कं्यमालौ ( A bam boo blow-pipe) 8९ Cwawht ( 0.1. इत्ययं, A grass whose blades resemble the leaf of bamboo ) ¢t wae (Mimusops Elengi, Linn-) {Re que (Bent tube of koshthiké) ४२, && wera ( See autre ) (Descrip- tion of) ५४ wy ( Tin, see WZ) ११५, (Varic- ties of ) ६१७ | avataa ( An amalgam of tin and orpiment ) १३१ apdreasmet (A process of dyeing copper and silver by the aid of wy and तौर according to the practice of the kipdlikas, seo aratfwe बोम ) १६१ wwety (Impurity or fault ef- INDEX — fected from being mixed with tin ) (4 ayaa ( Tin ण.) १९१ ayaa ( 091४ of tin) yee ayite ( Definition of ) १३७ awittu® ( Purification of tin ) ९१७ | बङ्गा ( As amalgam of tin and mice ) १३०, १३१ He. वङ्गाभक ( See बदा ) १२६, १६९, १६० बङ्गाभककपालिम्‌ (A process of dyeing metals or minerals with the aid of tin and mica according to the method adopted by képdlikas ) ९६३ वश्व ( Acorus Calamus, Linn., Beng. vach ) १६१, ४०१९ we (A precious stone ) (Origin of) ee, at, eR, ८३०८० Bong, Manasé or siju) 98, ९३ &&c. qua ( A precious stone } ce कन्द (= प्रकराकन्ड or ATT) ९२, BY, 28, 8.8, bc. ` वथकन्दक ( See दथ कण्द्‌ ) २९७ WITH GLOSSARY. वश्चकन्द रख (Milky juice of qey- WM, 56 THAT) ७8, ११४ वथश्लार ( Alkali of 87984 or siju ) 98 wera ({ Mercury} calcined with jewels ) ४०४ wafireit ( Definition of ) ११४ वज वन्ध (Binding or fixation of mercury by the aid of gems ) शद ware (Calx of goms ) 8११, sq | वज्‌भखरसायन (Medicinal effects of THA, soe TATE ) ४११ |: waatte ( Killing of gems, see Ty) ८९ weyaqut (A hard crucible) (Def- nition of ) ge, ३१०, arg चण्‌ रज्ञ ( Here probably means diamond, the best of the gems) yes” weet ( See वण बह्लौ ) czy 04 वणु वक्लो (=afartwiceen, see wtarwwe, Beng, hddjor4 ) ७», OR, $, cy 67 वणु वारि ( Milky juice of qa or 7787888 or siju ) &% वष सत्वर सायन (Medicinal effects of वशुख्् or essence of gems) ४९१४ : वज्‌ ङ्गपन्डरो ( 4 pill or bolus so called ) ४९७ aaiaa ( 4 variety of mica ) १८, ६ वयो ( 0.1. a8. Euphorbia an- tiquorum, Linn., Beng. tekatésiju } ye वयोच्ोर ( Milky juice of वलो, 866 बौ) ८३, cy hc. वङ्वातख ( = वाराहौक्षण्ड, 866. वाराहौ ) १४१ wes ( Urine of a calf ) Ret बह्मवि्ठा ( Dung of a calf) yey वद्र ( The fruit of the jujube, Beng. kul ) ४१४ दराल ( The kernel of jujube २८४, २६० । | दगराणो (= वच्चन्तकहश, Beng. ६0106 } ५६ 68 INDEX वनशिगरुक (Wild fart, see fara ) १६१ वनश्रूरण ( Wild रथ, 856 श्रूरश- WE) Vo वरण (=qaqueey, Crateva reli- giosa, ¢ णश. ) २७० वरमषा (A sort of crucible ) (Description of ) g& azrary ( Decoction of fae, see fama ) geo वराटिका ( A cowrie ) ६६ वराषकणनँ ( = अश्वगन्धा, With- ania 80107198, Dunod., but according to रसकामचेह a sort of मह्ौबधि ) ६२ वणिकादय ( हरिव्रा and दारः हरिद्रा) १८५ व्तलपणिक्षा (See चदुलपर्यो ) ६१ | बभू (= पुगनेवा both red and FICE (Sesbania grandiflora, Pers., Beng. vakn) १६६, १७० WWE (Juice of vaka flower) ११७ वहि (= विवक, seo fama ) ११३ ३६१ ats ( A sort of प्रारदटोष or fault of mercury ) १५० afsaatet (^ sort of कर्कोटो, Beng. kankrol ) ५७ वश्ितिय ( Milky juice of बहि or fra, 866 चिचक ) ge वशिशिखा (=afafaar, Gloricsa superba, Linn., Reng. vish- languli ) yee वाङ्चो (Vernonia anthelmintica Willd., Beng. somardj ) १०, २६७, &८. वार्‌ ( A variety of cast iron ) ११९७ १८९, 8०8 | white, see YATET ) ८२, १३० | वस््मौकन्टत्तिका (Ant hill earth, | वाश ( = शररटश, 0.1. बालपोलुक ) Beng. ulmati ) ge | १६० वसम (A rag, जौयौ छम दख) ४२ | वालारितेल ( See ररकतिल ) ६८ wat ( The marrow) (Of 5 varie- | वातारि खें ( See TIWAR ) age bies ) ६५, १०७ - | वापर ( See STATA) ५२, ११७०१११ ¢ WITH GLOSSARY, 69 षाराषौ ( “तवलीकन्दवतन्दा तद्‌- | पिङ्ग ( Embelia Ribes, Burm.) लाकारवदला। SH लोम- | २९१, १६८, ४०१ wt)” Dioscorea. An escu- | विद्याघरयन् (“श्यालिभोपरि विश्वस्य lent root, a yam, Beng. स्याल सन्य निरुध्य च । छद chubdi ६1 ) ३8०, age wrert जलं eet aft’ प्रश्वा- वारलौ (A plant known as kara. | = लयेदधः । रतटृषिवाधरं यकम्‌ viruni in Concan ) ३४७, feyerefetat ॥--रसकाम- ३५० Wy! See PC. Ray's area (Adhatoda Vasaca, Neas., Hindu Chemistry, Vol. 1, Beng. vdsantiphul) ge, Pp. 124 and 125) rug, १६५ १५९३, १३४. sah वासा ( Soe वासके ) १४९, ३१३ | विहुम ( Coral ) १८६, ३४ BYE ( Chenopodium album, | विप्र ( वद of the राज्ञश class) ८४ Linn, Beng, vetud s&k ) fata ( Terminalis bellerica, १४२९, ९० Roxb, Beng, vahed4 ) faz ( Feces, of 5 varieties ) ६५ १३८, १५३ fry ( ‘Saw fre’ rary’ , विभोवक ( See विभौत ) १३८ ` THT GALS. A collection | पिभौतकपरल (The fruit of विभौ of certain objects required in tree ) ९७१ the calcination of mercury) | fae (One of the 8 महारसः, ११, ४२, ( Sere) १४१, ९९० महारस ; see ?, (1, Ray’s (जारशा--) १४१, (afsqza—) | Hindu Chemistry, Vol 1, १४२, ( श्वालातुख- ) १४२, ! pp. 84 and 85 ) ey, eg ८. ( ए्वर-- ) १४३, (बेमनारव-) | विमलशुहि ( Purification of ति. १४४ | मल, soe विमल ) ६६ 1 70 INDEX fant ( Cepbalandra Indica, | विषपाभौम ( See विदो ) २४६ Naud., Beng. teldkuché) | fargfean ( Strychnos Nux- १५५ विच ( 1216 Marmelos, Oorr., vomica, Linn., Beng. kue chilé ) १४१ Beng, bel ; or according to | विषवोष (The poisonous root of रसक्षामधैशु a creaper called fewer (= गुद च्वौ according to रखकामधेगु, see FHM ) १९४ aconite ) ३४० निष्नो-“ज्योतिद्मतोलताकार- | विषोद ( See विषोदकष ) १३७ पर्वीपू शां प्रयख्िगो 1”) ९१, ago | विषोदक ( Poisonous water, Beng. vishavat jal) २४७, २४६ frativa ( =yut, seo Yet ) विश्रान्ता ( Clitoria Ternatea, २९६ feaurfawaarr ( Beng. narikel Linn., Beng, nil apardjité ) ६४०, RUS, ३७8, शेटछ 7६18 ; भारिकेल or the cocoa- | विक क्राण्तारल ( Juice of fares - nut palm is ascribed to be कान्ता, seo पिच्छ क्रान्ता ) १७ created by the sage Viswa- | बौ ( Of 2 sortse—yy—gold mitra ) १०३ faa ( Aconitum ferox, Wall. Beng. kétvish or senko vish ; and. silver, faw—enaz, १२८, CRE, १३३ it is of £ kinds—ewrfire | वौजकला (= वणसं सा, see दौज ) and wufaw) 8, UY. Yoo, १९९, १३१ We. विधतोय ( ^ sort of पारददोष ) ‘aye (See fawtem ) २४० १९ वौजज्नव (वालक, अन्धक and तिला -- 70688 three sorts of fw are referred to here ) gee fawae (A poisonous grass) २४१ वौलपूराच्छ (Acid of citrus’medi- WITH GLOSSARY. Tl , 69, Linn., Beng. ५६४४ nebu aware, see afwaret ) rasa ) १५६, ६१३ ` ११९४ बौ जरल्ञन ( Dyeing of reqs, seo afwarett ( Tragta involucrata, वौज ) ae | Linn., Beng. vichati ) eve चौणलाधन ( Preparation of वौण, | वेगाप्रल (The fruit of @m or see वौज ) १२६; १२८ मदाग्योतिश्रतोलता or the चौणा ( =