BIBLIOTHECA INDICA A COLLECTION OF ORIENTAL WORKS

SADDHARMAPUNDARIKASUTRAM सद्र्मपुरडरीकसूत्रम्‌

WITH N. D. MIRONOV’S READINGS FROM CENTRAL ASIAN MSS.

REVISED BY Dr. NALINAKSHA DUTT M.A., LL.B., P.R.S., PH.D. (CAL.), D.LITT. (LOND:) Professor and Head of the Department of Pali, Calcutta University, \

Fellow, 4514८4८ Society

Issue Number 1868

Work Number 276

| ~

Printed at the Calcutta Oriental Press Ltd. Published by the Asiatic Soclety 1, Park Street 1952

Price Rs. 13/-

NOTICE

BIBLIOTHECA INDICA PUBLISHED BY THE ASIATIC SOCIETY

The Bibliotheca Indica is a collection of works belonging to or treating of Oriental literatures and contains original text editions as well as translations into English, and also bibliographies, dictionaries, grammars, and studies.

The publication was started in 1849, and consists of an Old and a New Series. The New Series was begun in 1860, and is still running.

The issues in the series consisted originally of fascicles of 96 or 100 pages print, though occasionally numbers were issued of double, triple or larger bulk, and in a few cases even entire works were pub- lished under a single issue number. Of late years the single issues are made as much as possible to constitute complete volumes. Several different ‘works are always simultaneously in progress. Each issue bears a consecutive issue number. The Old Series consists of 265 issues; in the New Series, cill January 1st, 1942, inclusive, 1,547 issues have been published. These 1,812 issues represent 265 different works; these ina i again represent the following literatures :

Sanskrit, Prakrit. Rajasthani, Kashmiri, Hindi. Tibetan, Lushai.

Arabic, Persian.

Several works published are partly or wholly sold out, others are still incomplete and in progress, A few works, though incomplete, have been discontinued.

Two price-lists concerning the Bibliotheca Indica are available and may be had on application. One describes the Indian and the other the Islamic works published in the series. These lists are periodically revised.

` The standard sizes of the Bibliotheca Indica are: (or small) octavo.

Royal (or large) octavo. Quarto.

सद्धममपुगडरीकसूत्रम्‌

WITH

वि. D. MIRONOV’S READINGS FROM CENTRAL ASIAN MSS.

REVISED BY

Dr. NavinaksHaA DUTT, M.A., LL.B., P.R.S.. PHD. (CAL.), ए. LITT., (LOND.) Professor and Head of the Department of Pali, Calcutta University

Fellow, Asiatic Society.

PRINTED AT THE CALCUITA ORIENTAL PRESS LTD. PUBLISHED BY THE ASIATIC SOCIFTY

CALCUTTA 1953

Printed by J. £. Sarkhel, Calcutta Oriental Press Ltd., 9, Panchanan Ghose Lane, Calcutta.

PREFACE

Soon after taking charge of the Asiatic Society as its General Secretary, the veteran antiquarian Prof. Dr. Kalidas Nag hunted up as usual with him the old neglected files of the Society and found out aniong heaps of old papers a few valuable treasures one of which was a typescript of a fragmentary text of the Saddharmapandarika prepared by the Russian scholar N.D. Mironov( =M.) He realised its great 1111 01८11166 and asked me to take up the responsibility of seeing tt through che press. The fragments were mostly obtained from Sir Aurel Stein’s collection of Central Asian mss. and were so few thac their publication would not have served any useful [पम pose unless one had before him a copy of the Bibliotheca Buddhica edition of the text of Kern and Nanjio (1904), but as ८1115 publication had been long out of princ, the Society decided to publish the whole text (without the variant readings of the BB. edition) along with M.’s readings of the fragments. In the present text, the readings have been given in the corresponding places as footnotes marked by M. withouc any emendation.

In 1934 romanised and revised edition of this text was published

by the two distinguished Sanskritists of Japan, Wogihara and Tsuchida,

This edition was a great improvement upon the original and hence the

present cext has been based mainly on these two editions of the

text, the differences being indicated in the footnotes by B, for the

Bibliotheca Buddica text and by J. tor the Japanese.

When this book was half printed, a microfilm copy of the Ms. of

this text, discovered at Gilgic, came into my hands [५८ as the Soctety

was not prepared to delay tts publication any longer, Its readings

could not be incorporated in the present edition. = [६ 15 hoped that a

supplement giving the new readings will be published in the near future.

The Society was good enough to engage Pandit Ramdhone Bhattacharya Asst. Editor, Sibitya Pansat Patrika, to assist me in

publishing this text and | must thank him for revising the proofs.

July, 1953, Asiatic rey, Calcutta.

NALINAKSHA णा

CONTENTS

PREFACE INTRODUCTION: Nepalese Manuscripts १0 vil Central Asian Manuscripts re vill Gilgit Manuscript ६4 x! Chinese versions os XIV Probable date of the original text... XV Sanskritisation of Prakrit words a XVII Aim and object of the work oes 22111 TEXT: 1 निदानपरिवतः उपायकौशल्यपरिवतंः २३ 1 श्रौपम्यपरिवतः om ४७ [\/ श्रधिमुङ्किपरिवतंः se ७३ \/ श्रोषधीपरिवतः oe ८६ VI व्याकरणपरिवतः ee १०२९ VIL पूर्वयोगपरिवतेः i १०६ VILL पश्नमिन्तुशतस्याकरणपरिवतंः ot १३३ [3 श्रानन्दादिव्याकरणपरिवतैः ioe १४३ X धर्मभारकपरिवतंः १५८ > स्तुपसंदशनपरिवतेः १५८ XII उत्साहपरिवतेः oe १७५ पजा इखविहारपरिवतः ae १८० XIV बोधिसच्वषथिवी विवरसमुद्रभपरिवतंः ४६ १९३ XV तथागतायुष्प्रमाशपरिवतैः sae २०६ १८५८ पुर्यपयौयपरिवतैः igs २१५ १८५17 श्रनुमोदनापुरयनिर्देशपरिवतैः ee २२५७

शा पर्मभाणकानुशंसापरिवरतः te २३१

XIX

XX

XXI

XXII

२९२९

XXIV

XXV

XXVI

XXVIL INDEX

[vu] सदाऽपरिभुतपरिवतेः तथागतद्धश्रभिसंस्कारपरिवतंः धारण परिवतंः भैषञ्यराजपू्वयोगपरिवतंः गद्रदसखरपरिवतेः समन्तमुखपरिवतः शाभव्युदराजपूर्वयोगपरिवतेः समन्तभद्रोत्साहनपरिवतः श्रनुपरीन्दन।परिवतः

३१७

INTRODUCTION

The Saddharmapundarikasitra 1s one of the most popular carly texts of the Mahayanists. It was adored as a deity in pursuance of the directions given frequently in che text itself (vide ९.४. p. 279). [८ formed the main scripeure of afew Chinese and Japanese Buddluse sects, particularly the Tendar and Nichuren sects of Japan, and it 15 recited in all temples of the Zen (Dhyana) sect. ८5 great popularity 15 also evinced by the face thac its mss. so far discovered in Nepal, Central Asia and the neighbouring regions are

the oldest and the largest 10 number.

The Nepalese Manuscripts

Many copies cf the Nepalese manuscripts of this text ate avatlable 11) che Libraries of che Last and che West.

There are in the Asratic १०८८८१०, Calcutta, thice 1115. procured from Nepal. The oldest of these ts noticed by र... Matra in his Nepalese Buddhist Literature (p. 203) while the otha two mss. collected by H. 2. Sastrr are described by him in his Catalogue of Buddhist Manuscriots (1017). = These mss. are not vay old, being coptes made in 1711-1: AC,

The two earheset and the bese manuscripts of this text are picserved in the Cambridge University Library. One as a copy of the year 1036-37 A.C. and the other of 1063-4 A.C. There ate other mss. of the same ६८४६, all described by Bendall in his Catalogue of the Buddhist Mss. 111 the Cambridge University Library (1583).

Another old ms. of chis cext ts preserved in the British Museum, London. It belongs also to the rith or r2th century (vide Bendall’s Catalogue of the Sanskrit Mss. in the British Museum, 1902).

There are three other mss. of this text, one preserved im the Library of the Royal Asiatic Society, London, and two in the Bibhothe- que Nationale, Paris; these three are not very old, being of the 18th century.

All these mss. are procured from Nepal; hence except some readings

here and there, there are no fundamental differences. The older mss.

| ४1 | of the Cambridge University Library and the British Museum offer better readings and are more reliable.

Central Asian Manuscripts

It is remarkable that apart from the mss. procured from Nepal, a number of fragments of very old mss. of this text has been discovered in Central Asia, Eastern Turkestan and Gilgit (Kashmir) and collected by Sir Aurel Stein, Mr. N. Th. Petrowiski, Count K. Oram and H. H. Sri Hari Singh, Maharaja of Kashmir.

Kern examined the fragments collected by Petrowiski from Kashgar. These contained about two-fifths of the whole text written in Calligraphic Gupta script. About the characteristics of this ms. find, Prof, Kern writes, ‘it is much more prolix, and in the metrical parts, the verses followed often a different order but the most striking difference 15 in the language of the prose parts of the text’ ** and there are ‘more Prakritisms and wrongly Sanskritised expressions than those in the Nepalese mss.”’ This last remark of his is substantiated by a list of variants collected from Petrowiski and Nepalese mss. (vide Preface to his edition).

In Hoernle’s Manuscript Remasns of Buddhist Literature found Eastern Turkestan (abbreviated as MR) there are three fragments of the mss. of this text found at Khadalik, one edited by F.W. Thomas and the other two by Luders. The former is written in Upright Gupta script and contains the end of the 15th and the beginning of the 16th chapter (vide p. 214, vs. 23 cop. 216, |. 21) while che latter two written in Upright Gupta script of the Calligraphic type contain a portion of chapter Xf (vide p. 171, |. 25 co p. 173, 1. 21) and of chapter XII (vide p, 176, |. 13 to p. 177, |. 12). Luders has made an exhaustive study of the paleography and orthography the mss., and compared them with the Nepalese mss. From the divergences noticed by him in the additions or omissions or Sanskri- tisation or arrangement of words of the Central Asian and Nepalese mss., he arrived at the conclusion that “both (Nepalese and Central

~~ = rene

Asian manuscripts) muse have developed from a common source

Se + = ete

(vide AIR., p. 157), In his opinion there were two recensions of the

[ x |

original text. He attributed great antiquity to the Central Asian fragments and held the opinion that the original text ‘‘was written in a language that had far more Prakritisms than either of the two versions, and he went even so far as to say that he was ‘inclined to believe that the original was written in a pure Prakrie dialect which was afterwards gradually put into Sanskrit’, though he admitted that before the discovery of the Prakric version it was rather risky to make such a statement. He further suggested on the basis of the use of the vocative plural ‘kulaputrabo’ that ‘the original text was written, 1{ not in pure Magadhi in a mixed Sanskrit which was based on that dialect” (MK., p. 161-2).

In Stein collection there is a large fragment of ams. of this text found at a spot about 8 mules north of Khadalik. Ie comprised 34 folios written in Upright Gupta characters. A few leaves of this ms. were edited and published by L. de la Vallée Poussin in the JRAS 1911 (pp. 1069-77) containing the stanzas 1.41 of chapter XI (vide pp. 165-8) ending with the words Saddbarmapundarike mabavatpulyasatraratnas = stupadarsanaparivartto = namatkadasamah samaptab. This shows that 10 chis ms. the subsequent portion of chapter XI (vide pp.168-174) has been omutted or dealt with as a separate chapter. The Chinese translauons of —Dharmaraksa and Kumarayiva also agreed with this particular ms. of Central Asia on this point, and this was noticed by Kern in his edition of the texe (vide p- 256 n). In the Chinese translations, the omitted portion appears elsewhere as a new chapter called ‘‘Brahmacari-parivartta’’ in| Dharma- raksa’s version and as **Devadatta-parivartta’ in Kumarayjiva’s version (vide JRAS 1927, p. 273). Hence it is evident that in the division and arrangement of chapters there were some divergences in the carly Central Asian mss. In regard to this chapter, it should be observed thac the Gilgit ms. follows the Nepalese mss. 1. ९, tt retains the latter portion of chapter XI and does not separate it as a new chapter as has been done in Dharmaraksa’s and Kumirajiva’s translations.

In ehis Central Asian ms. appears also the whole of chapter XIl (vide pp» 175-179) closing with the words: Saddharmapon- darike mabavetulyasitraratne utsahaparvartto nama dvadasamah

samaptah’,

| > |

The discrepancies in the wordings of the titles of the above mentioned two chapters deserve our attention, e.g. pundarike and pondarike, vaipulya and vetulya, ratne and ratnai. The question arises whether these differences were due to the carelessness of the scribe of aa improvement in the Sanskritisation of the title of chapter XI. The latter reason appears to be more plausible.

In K. Ocant’s collection of Central Astan Mss., chere are 56 fragments of three mss, of this text as has been ascertained by Mironov and all these are written in Upright Gupta script of the Indian varicties of the sth century A.D. and contain portions of chapter XIX-XX, There are seven fragments written in Calligraphic Gupta script. All these have been studied by Mironov who has also examined the question of relationships of the various Central Asian and Nepalese mss. as also their Chinese versions (vide /RAS 1927, pp» 252-279). His findings are as follows:

(1) Mss. written in Uprighe Gupta script belonging to the sth century A.C. are more archaic and older than the mss. written in Calligraphic script which are attributed by Hoernle to the 7th century.

(11) Mss. 11 Calligraphic script are much older than the Nepalese mss, and contain more prakritisms.

(i) There were different sets of m+s, in Central Asia and the language of the different sets 1s not exactly the same.

(४) There is a commonness in che mss. written in Upright Gupta but all these mss. differ morphologically from the mss. written in Calligraphic style.

(v) The mss. in Upright Gupta contain more prakritisms chan those in Calligraphic script and were written in a language nearer to the Prakric in which the original was composed as suggested by Luders.

(vi) The process of Sanskritisacion in Central Asia was different from that in Nepal.

(vit) The mss. writeen in Upright Gupta script belong to the sth or 6th century A.C. This opinion is held by Hoernle also. The mss. written in the Calligraphic style belong to the 7th century.

| x | Gilgit Manuscript

The manuscript of this text discovered at Gilgic (Kashmir) written on handmade paper in Upright Gupta script is che largest find and covers almost three-fourths of the cexe. There were in this collection two mss. Some of the leaves of these two mss. passed into the hands of European scholars from the site and were published in the Journal Astatique (January-March 1934) as also three leaves by W. Baruch in 1938 under the citle ‘“Beitrage zum Saddharmapundarikasitra’. The contents of the leaves published by Baruch are also found in the Kashmir collection, The number of leaves of the Gilgit ms. 15 about 150, many of which are damaged, and afew beyond recovery. These contain roughly the following

chapters of the text :--

Chap. [ & [[ (about one thicd)

HI (latter pare)

IV&V (first part)

: VI (145८ pare)

. Vo (first parc) IX & X (Nil) XI (latter pare) XII (whole) », ATLL (beginning) XIV & XV (large portions) XVL& XVIL (Nil) XVIT-XXIIE (large portions) XXV-AXVII (large portions) This ms. contains the concluding line giving the names of donors of the ms.

Baruch has made an exhaustive study of the three leaves of

this ms, along with their Chinese translations, from which a fair idea can be formed about the characteristics of the ms. He thinks chat

this ms. belongs to the sth or 6th century A. C.

On a comparison of many leaves of this ms. with che present text

1८ ap pears thac it agrees with the old Nepalese_ with the old Nepalese mss. to a large extent,

The readings of a few stanzas which are found in the mss. deciphered

2

[ > | by L. de la ‘Vallée Poussin and myself ate reproduced for

giving an idea of the relation existing between the mss. The ms. of Baruch agrees with our Gilgit ms, in every respect.

La Vallee Poussin’s reading of our text, p.165 (vide JRAS.,

IQII, p. 1071-2) 15 as follows:

बहुकल्पक्ोटीपरिनित्रेतोपि नाम waft णोति धर्मम्‌ तहि afe’ गच्छति धर्महेतीः घुदुलभ' धर्म मयेवरूपम्‌ `

प्रणिधानम्‌ cae विनायकस्य निषेवितम्‌ पूत्वभतरेषु arf परिनिषरैतोपि [दमु] सर्वलोकम्‌ पर्य एठते स््वदशद्िशायु

इमे मद्य" बहु श्रात्मभावां aanen यथ गङ्गवालिकाः | ते धर्म(कृ)तस्य कृतेन श्रागताम्‌ : परिनिग्रेत द्रष्टुम्‌ इमं विनायक्रम्‌

च्छोरित्वा क्तेताणि खकखकरानि तथ [ध्रा | वका नरमर्णश्च aed | हदागता afer सद्धमेहेतौः यथा चिरम्‌ [ति]षटिय धर्मनेी

एतेष बु [द्वान] निषीदना्थं बहुलोकधातून सदघछक्रोट्यः। सक्रामिता मे ततु सरव्वसत्वान्‌ ऋद्धिवलेन परिशोधिताश्र

एतादृशौ SABA श्रयं मम कंथ प्रकाशो इम धर्म नेती

इमे बुद्धा स्थित श्रप्रमेया gaqfa शोभन्ति यथेव पद्माः दममूलकीरीय अनन्तकानि सिंहासनस्थेमिः विनायकेमिः | शोभन्ति दीप्यन्ति निकाल हुताशनो वा यथ We THT गन्धो मनुज्ञो दशसु दिशा प्रवायते लोकहितान सान्तिके

येन इमे मूच्छंत ada वातेन वायन्त नियकालम्‌

मम निष्रतस्मि को ह्येत धर्मपयोय धारयेत्‌ |

fast व्याहरतु वाचा लोकना [थान सम्मुखम्‌ |

q [रि] [निगो य॑ बुद्धः प्रभूतरतनो मुनि।

सिंहनादं भरशोत्‌तस्य [व्य ]वसायं sede

we द्वितीयो बहवो [gata य] कोट[]य रागत नायकानाम्‌ व्यवसाय श्रोष्याम जिनात्मजानां उत्सहे धर्ममिमं प्रकाशितुम्‌

[हं] तेन भवि पूजितं सदा प्रभूतरन्श्च जिन खयम्भुः | यो गच्छति दिश fafa निलयः श्रणनाय wate [यमे] वरूपम्‌

| xm | शमे ये श्रागत लोकनायकाम्‌ विचितिता शोभति येरियं मही तेषापि पूजा विपुला waa [प]का कृता भवेत्‌ सूतप्रकाशनेन

we ae इह श्रासनस्मि भगवां यो स्थित waaay | इमे श्रन्ये बहुलोकनायकाः ये श्रागतां सेतमहस्लकोटिमि

The Gilgit manuscript reads as follows:

(1) बहुक्ल्पकोरपरिनिकृतोपि सो नाम अ्रद्यामि श्ोति धर्मम्‌ तहिं तहिं गच्छति धर्महैतोः सु[दु;लेभो धर्म Rae:

प्रशिधानमेतस्य विनायक्रग्य निषेवितं पूर्वभवे यदा (2)सीत्‌ | परिनिङ्र॑तोपी इमु सर्वलोकः पय्य॑रयती सर्वदशाहशासु

zit सवं मम श्रात्मभावाः agate यथ uaa: | ते धर्मकृलस् कृतेन श्रागताः परिनित्रेतं इमु द्रष्ट (3) नाथम्‌

cafe daa ्वक्रसकानि तथ श्रावकं नरमषतांश्न सवान्‌ | सद्धर्ममरक्तणहेतु 44 कथं चिरं तिष्य धर्मनेततीः

एतेष बुद्धान निषोद्नार्थ' वहुलोकधातूनां (4) सदखछकरोव्यः | क्रामता ते तथ सर्वसत्वा Balada: परिशोधितं

एतारशी उतसुकता इयं मे कथ प्रकाशोदिय धर्मनेती इमे बुद्धा स्थित mata gare मूने यथ oq (5)राशिः

qaqa sales मिंदासनस्थेहि विनायकेदि शोभति तिष्टन्ति निलयकालं हुताशनेनेव यथान्धकोरम्‌

गन्धो मनोक्षो दशमु दिशाय TAA लोकवि (@ोनायकानाम्‌ | येनो इमे मूर्छित सर्वेमतवा वाते प्रवान्ते इह निलयकानम्‌

मम परिनिर््रतस्य यो एते धर्मपरयीयु धा[र|येत्‌ fan’ व्या्रतां वाच लोक्रनाथा संमुखम्‌

परिनिर्रंतो fe संबुद्धः प्रभू (7) तरतनो मुनिः) सिंहनादं amen स्यवसायं करोति यः

we द्वितोयो बहवो इमे चये कोटियो श्रागत नायकानम्‌ म्यवसायु शोष्याम जिनस्य gary sane धर्ममिमं प्रका (४)शिवुम

[ xiv |

श्रहं तेन भवि पूजितो सदा प्रभूतरनश्व जीनः खयंभूः यो गच्छती दिशविदिशाघु निलय श्रणनार्थं धर्ममिममेवहूपम्‌

दमे ये श्रागत लोक [ना] था विचितिता afte शो (9)भिते भूः तेषांपि पूजा विपुला श्ननल्पकरा कृता भवेत्‌ सूत्प्रकाशनेन

He र्ट इदं शासनस्मि भगवांश्च योयं स्थित स्तुपमध्ये इमे Hey बहुलोकनाथा ये श्राग(7)ता क्ेतसदखकोरिभिः

To complete the above account of Central Asian mss. we should refer also to the find of the fragment of an Uigur-Turkish ms. dis- covered by Zakov in Turfan. It contains chapter XXV of the text, which eulogises Bodhisattva Avalokitesvara. ‘This text was edited and translated into German and published by W, Radoff in che Bibliotheca Buddhica Series in वका. The chapter on Avalokitesvara was read widely and was regarded as a separate treatise, It was very likely meant for the lay Buddhists who were acquainted with the Uigur- Turkish dialect only. This also proves the great popularity of the

treatise among the common people.

The Chinese Versions

According to Nanjto there were eight or nine translations of this text into Chinese, of which three only are available, the earliest (286 A.C.) 15 of Dharmaraksa who was a Yueh-chi born in Kan-su pro- vince and was educated in the western region where he learnt 25 many as thirty-six different languages and dialects; the next (400-2 A.C.) in point of time is of Kumarajiva, the famous Buddhist monk of Kucha, who was taken to China (383 A.C.) where he translated several Buddhist works into Chinese. The third translation (601 A.C.) ts of Jhinagupta and Dharmagupta who were Indians and whose translations follow the Nepalese mss. In the preface to the third translation, there are references to two originals of this text, one of whi€h was the basis of Dharmaraksa’s translation written on palm-leaves and the other in the script of Kucha, which was the orlyinal used by Kumarajiva. The writer of the preface points out some differences between the two early Chinese versions in the contents of chapters V, VIII, X and XII and then remarks that both the versions omit the gathds of the

| xv |

Samantamuk ba [०4१८4११4 (vide pp.294-6) and place the Dharaniparivarta after Samantamukbaparivarta. He added the very interesting remark that “the omission of the gathas in Kumiarajiva’s version of chaps. XID and XXV (XXIV in our text) had since been filled in by some wise men, whose example I wish co follow ` (रला), Transl, Intro. xix, xxi), These gathis appear also in the Gilgie ms. and hence tt 15 apparent thac such additions of new compositions were not an

uncommon feature of the old Buddhist mss.

Gilgit Mss. of the present text and the Samadhirayasistra

On a comparison of the Gilgie ms. of the Sumadhirijasitra with its Nepalese mss. it 1s found that a large section of the prose portions does not appear in the Gilgit ms. (vide my Gilgit Manuscripts, Vol. II, parts tand n) while che तपात्‌ portions are almost common. This shows that the ortyinal text, a mayor portion of which was in gathas, was enlarged at a later date by substantial additions 10 prose. This, however, 1s not the case with the Saddbarmapundarikasntra, There tsa close avreement 11) both prose and gatha portions between the Central Asian mss. of the 6th century and those of the Nepalese mss, ranging from the rith 18) century. Kern has also pomrted ouc chat the agreement 1s close between the earliest Nepalese mss. and the Petrowrskt

ms. and the same remark ts equally applicable to the Gilvit 1129,

Probable date of the Orsgtnal

The finds of Central Asian mss. of this texe place beyond doube its existence and popularity in the 5th century A.C. Quotations from this cexe are found in Candrakirter’s commentary on the Madb yamika- kartka and Santideva’s Ssksasamuccaya of the 6th or 7th century A.C, The Chinese translation of Dharmaraksa which was slightly different - from the present text was made in 286 A.C, Hence we may without any hesitation assign the 3rd century A,C. as its date of composition, if not earlier.

Liiders, Hoernle, Muronov, and other scholars are inclined to 9८ leve that the versions used by Dharmaraksa and Kumarajiva were

derived from an original text which was written ina 0721९71६ like

| xv |

Mavgadhi (see above p. ix), though Liiders was cautious enough to add that before the find of such a version, this conclusion of his should not be regarded as definite. This inference about the existence of a Prakrit original seems to be a little wide of the mark.

Very recently (1953) Edgerton’s monumental work entitled the “Buddhist Hybrid Sanskrit Grammar and Dictionary” (abbreviated as BHS) has come out, throwing a flood of light on the growth and development of the language used in the Buddhist Sanskrit Texts. In the Introduction to this work, he has criticised Liiders, Hian-lin Dschi and other scholars who have suggested an old eastern Prakrit as the original upon which the available versions of the Buddhist Sanskrit texts are based. He says that the ‘Prakrit underlying BHS was certainly not identical with any Middle Indic dialect other- wise known to us.’’ He was however unable to localise geographically the home of the Prakrit nor did he expect a ‘complete dialectic unity ina body of texts of quite different dates’ but still he thinks that there was an essential dialectic unity of the BHS Prakrit.

Edgerton’s views are undoubtedly based on good grounds and exhaustive studies but we would like to know whether there ts any necessity of making an assumption that the texts available at present must have been derived from an earlier original text. Is 1६ not more plausible to hold that the mixed Prakrit-Sanskrit (which has been dubbed by Edgerton with the unhappy expression Hybrid Sanskrit) was the accepted language of the Northern Buddhist writers and that the variations noticed in the manuscripts of different dates were due to changes made by the reciters and copyists in course of decades and centuries? So far we have not come across a single pure Prakrit text of the Mahayanists or even of the Sarvastivadins, except, of course, the fragmentary Prakric Dharmapada, nor 15 there any reference -to sucha text in any treatise. It 15 only in Taranatha that we get a reference to the existence of a Prajnaparamita in Prakrit. Hence

ir isnot safe to infer the existence of a Prakrit text merely on the basis of a few textual differences or different forms of Sanskritisa- tion of Prakric words borrowed from the phraseology of the Pali Pitaka. The irregular Sanskrit words and phrases found in the versions form a very small fraction, almost negligible, of the

ae.

[ xvi |

whole text composed in good Sanskrit with lengthy compounds, beau- tiful similes and bold imageries. The slight differences in the versions of the text are due to lack of accuracy in preserving and copying a text. The author of the preface to the Chinese translation of Jnanagupta and Dharmagupta clearly refers to the practice of learned authors or copyists to make additions whenever they desired. If this was done by a writer in an old text, how much more must have been done by way alterations of words or different juxtapositions of sentences, stanzas and chapters by the copyists and reciters of later days. Hence it ts not at all strange that the identical texte would appear to have two or more recensions, though in fact there was no delt- berate attempt at recasting the original form and language. Hence . the surmise made by Luders, Hoernle and others 15 noe very convine cing and we think that the original text was identical with the present minus the additions and alterations made by the copyists and reciters in course of centuries, during which long period the language also underwent appreciable changes. In view of this contention of ours, the probable date of the text 1s not very anterior to the 3rd century A.C, and should be placed some time after the Mahbavasts and the Lalita- vistara from the point of both Buddhological conceptions and linguistic characteristics. Hence its orginal composition may be

assigned to the 2nd or even 1st century A.C.

Sanskritisation of Prakrit words

Commenting on the linguistic characteristics of the Central Asian and the Nepalese mss., Luders, Hoernle and Mironov have come to the conclusion that the earlier a ms., the more Prakeitisms does te contain, ९.६. among the Central Asian mss., those written in Upright Gupta script 11) the 5th or 6th century A.C. contain more Prakritisms chan those written 10 Calligraphic script of the 7th century, They assert ८14६ all Central Asian mss. have more Prakritisms chan the Nepalese mss. The same remark is applicable to the Gilgit mss. 25 well.

In North Indian Buddhist texts Hinayana or Mahayana, the Prakrit vocabulary and phraseology of the Pali Tripitaka or the unknown original Prakrit Tripitaka, if there was any, were freely used in a Sanskritised form. It seems that the use of Mixed

3

[ xvi |

Sanskrit in the Gathas and Pure Sanskrit in the prose portions was the rule in the first or second century A.C. or earlier when the Mahayana texts were being composed for the first time. In the gathas, emphasis was laid more on diction and melody than on gram- mar, provided the content was anyhow intelligible—a feature not | uncommon in our vernacular treatises of the mediaeval period.

It should be borne in mind that che Sanskritisation of the Pali 0८ the unknown Prakrit Tripitaka was started by the Sarvastivadins in the pre-Christian eras, and as a result, a complete Sanskrit Tript- taka came into existence and it became popular in Northern India and in Central Asia and its neighbouring regions. It was as a protest against the realism of the Sarvastivadins that the idealism or monism of the Mahayanists appeared and therewith the Mahayana texts like the Prajnaparamitas, Lankavatarasatra, Dasabhamikasitra and the present text. These were the productions of those monks who had studied the Sarvastivada pitaka and were so well versed in the words and phraseo- logy of the Tripitaka, that they used the same almost unconsciously in their Mahayana treatises, not to speak of retaining in many instances the Prakric words and grammatical forms. This will be evident from the following few Pali passages appearing in Sanskrit

in che present text:

p.13: Sa dharmam deSayati sma. Adau kalyanam madhye kalyanam paryavasine kalyanam svartham suvyanjanam kevalam pari- piirnam paryavadatam brahmacaryam samprakasayatr sma.

Digha, I, p. 62: So dhammam deseti adi-kalyanam = mayjhe kalyinam partyosina-kalyanam sattham savyanyanam kevala-paripunnam

parisuddham brahmacariyam pakasett.

pp» 23,24: gambhiram = durdrsam duranubodham

Vinaya, I, p. 4: gambhiro duddaso duranubodho.

p. 27: vicikitsi-kathamkatham viditva cetasaiva cetaly parivitar- kam-ajnaya.

Digha, I, p. 148, Vinaya, [, p. 35; vicikiccho kathamkatho cetasi cetoparivitakkam annaya.

pp. 37, 60: bahujanahicdya bahujanasukhaya lokanukampayai mahato janakayasyarthaya hitaya sukhiya devinam ca manusyanam ca

| xix |

Vinaya, I, p. 21; bahujanahitaya bahujanasukhiya lokanukampaya atthdya hitaya sukhaya devamanussanam.

00. 51, 105: vidyacaranasampannah sugato lokavid anuttarah purusadamyasirathih sista devinam ca manusyanan ca Buddho Bhagavan

Digha, I, 0. 49: vijjacaranasampanno sugato lokavidu anuttaro purisadammasarathi satthd devamanussinam Buddho Bhagavie

0. go: sa dharma ekaraso yaduta vimuktiraso virigacaso nirodha- raso so sarvajna-jnanaparyavasanah.,

Anguttara, IV, p. 203: ayam dhammavinayo ekaraso vimuttiraso veoveeeeeecctam nibbidaya viragdya nirodhaya upasamiyase se eee ee nibbinaya samvactati.

0. 122: desayatu dharmamasya lokasya samarakasya sabrahma- kasya sasramana-brahmanikiyah prajiyah sadevamanusasurayah.

Vinaya, I, p. 11: sadevake loke = samarake sabralimake sassamanabrahmaniya pajaya sadevamanussiya

p. 124: Ssraddhayagaradanagarikam = pravrajital.........pandica vyactd medhavinah kusala

Samyutta, IV, p. 375: saddhaiya agdradanigirikam pabbayita veo ०९८९९ pandita viyatta medhavini bahussuta.

p. 285: kaccit ce ksamaniyam kaccid yapaniyam

Vinaya, I, p. 253: ल्ल khamaniyam [पत्त yapaniyam.

0. 303: dharmya kathaya samdarsayati samaddpayati samutte- jayati sampraharsayati

Digha, Il, p. 42: dhamnuya kathaya sandasses: samadapesi samuttejesi sampahamisesi.

p. 285: alpabidhatam alpacankacam laghutchanacam yaeeam balam sukhasamsparsaviharatam.

! 1192

Digha, I, p. 204: appabidham appicahkam laghutthanam balam

phasuviharam.

Examples of Prakritisms in the Central Asian Mss.

In his preface to che edition of this text, Prof. Kern gives a lise of

3

[ «x ]

words collected from the Petrowiski ms. with their corresponding words

in the Nepalese mss. Some of these are:

avalokayimsu = 07 avalokayamiisa pattiyisyanti == {0८ pratiyisyanti

4४०८८ avocan parayinitva , patayayitva asthasit +, asthat pattyapunisyanti ,, paryavapsyanti karapayimsu—,, -kataydmasuh —pranamayitva _,, pranimya nisiditva 1, Nisadya ghrayati » jighrati

The following list 1s made out of Mironov’s readings of the frag-

ments as given in this text:

(a) verbs:

abhiramatha for abhiramadhvam pariyapuneya for paryavapnuyat karimsu »» karonet, kdrayanu 01251 ,, abhasanta, abhasata

_ bhane ,, pravadet aed \ abhuvam bhonti bhavanti

se 1 a 2101175 oe

manyatha ,», manyadhvam

asthasi „+ 251 labheyam ,, labhemahi tapyanta ,, tapyamanan evam vadeyat ,, etad avocat niskasayeya = niskramayeyam = samjaneyasi_,, samjfatavyo

(b) dropping of ^ :

dlapeya for alapet bhaveya = for bhavet ksipe niksipet hkhapaya ,, likhapayec tiraye », tarayet sraveya 1, Stavayet dhareya », dhirayet satkareya = ,, satkuryae - pasyeya 1, pasyet

(©) participles, gerunds etc:

grhya for grhnitva Ssrunitva for nisimya drstvina = +, drstva srunanaya ,, Sravanaya Scutvana ,, Srunitva, upavista —,,_ upavisya

[ xx |

(d) cases :—

asmebhi = for asmabhih rddhiye for rddhya upayasebhir ,, upayasebhyah antikato = ,, antikae ८८011 „+ ६८111 devehi = ,, ५९५३} caturnnam | ; oes ; yarIsanam Cacasrnaim parsadam disabhi ., diksu pela | १4 | catvarl purimebhi_,, purvehi parisin veyayantebhi,, vaijayaneibhir yinebhi —,,_yanaih dattair bhiksave —,,_ bhiksavas dinnebhi antariyasmi ,, antariye ratanebhi = ,, (2८1८111 lokadhatuya +, lokadhadcusu [1 5411157९0111 = ,, sahasrat 111145० 111125111111 (८) pronouns:

Ida for imu imasmi = for asya idam +, imam edrsah ,, tdrsah imena ++ anena tayam ५, tasyam imesain sam yusme „१ yuyam

(f) gender irregularity :

mani gathant for mma gacha

(zg) pure Prakrit words: abhinham गि abhiksanam dhiea for duhita uparima », urdhva subherava = +, subhatrava orasa 1, putrena viyulia » vyuha gilana ,, glina rodra + raudra duscelaka = ,, kucailaki

(h) dropping of consonantal endings: dttamana = for dttamanaskah parisa for parisad ८३५१ tavad (1) 52141115 : --

atiriva for ativa tasyesa for tasyaisa

[ xxit | Besides the linguistic characteristics of the earlicr mss. dealt with above, there are many irregularities in the language of the gathas, which may be generalised thus:

(a) indiscriminate use of singular for plural, long for short

and vice versa, in many cases, for exigencies of metre;

(b) frequent use of ‘u’ as ending for nominative and accusa- tive cases as also in verbs, particles etc., ¢.g., ahu (=aham, 71, 21 1*, 212), dharmu (185, 212), vaidyu (214), yadrsu (65), arjavu (187), imu pascimu (190), amukaeu nagaratu (58), Srutu (81), pasyisu

(211, 213), viceru (218), hayeyu (118) (c) use of bhoti, bhesyati, bhesyma 15 quite common

(५) ./stha conjugated thus: —adhisthahamit (211), pra- tisthahanti (93), vyutthahitva (192)

(€) formation of gerunds: kariyana (246), nisidiyana (185), scuniyina (217), gatvana (99), gamiyana (110), ujjhiya (187), prapiya (262), vilokiya (294), vijaniya (91)

(f) locative by ^", e.g., kali (190), loki (170), akasi (218), upiyi (190)

(8) genitives are expressed thus: parsana (1g1), sutana (213),

dharmana (214), ksetrana (217)

(h) rules of Prakric grammar in sandhis are often observed eg. sitrimu (264), bhontimi (68), dharmenimu (94), kalpiman (113)

(1) past tenses formed by the afhx ‘imsu’ c.y. avacimsu (130), Srivayimsu (131)—-vide also previous list

(j) use of Prakrit vocabulary e.g. bhirave (99), tahim (103), avihethital (113), miarisd (116), ujjukam (g1), kilasita (93, 186), dahatd (191), bahiriye (249)

(k) frequent use, as in Pali, of ‘o’ for ava, as in anolino (183,

233), oropayi (218), okireta (225), otaritva (85), onahati (91).

The figures refer to pages of this text.

| xm | The aim and object of the work

The main object of the work is to establish chat there is only one yana and that is Buddhayana and not the three yanas known as Sravakayana, Pratyekabuddhayina and Bodhisattvayana. In explain- ing the reason why the three yanas came into vogue, Buddha said thac the three ydnas were merely his expedients (wpdya-kausalya) for imparting training to beings having difference mental capacities and inclinations on account of their past accumulated karma. Like the clouds showering rains uniformly on all vegetation, big or small, or very small, with or without a healthy growth, he preached his dharma to all beings without any discrimination, and it was due to the beings 11 different stages of mental development that the dharma was comprehended by them in diverse ways. Hence the Yana of Buddha's teaching was actually one but it appeared as three to the various disciples.

As a corollary to the above contention that there was one ydna, Buddha said that the Hinaydna arhats like Sariputra, Mahakasyapa and others had not really attained Nirvana but they had put an end to their mental and physical impuritics (klesas) and had reached a haven of rest and peace and that they were to exert further to attain the knowledge which would make them a Buddha, a Tathagata, In the Mahayana philosophical terms, they had realised non-existence of individuality (pudgala-sainyata) by destroying the veil ot impurities (klesdvarana) and not the non-existence of the phenomenal world (dharma-siinyata) by removing the veil (jneyavarana) that covered the Truth, the Reality and without which they could not be regarded as having visualised the Truth. Hence Bhagavin S$akyamuni prophesied that most of the distinguished Arhats, male and female, would, alter many more existences, perhaps not in this earth, become ultimately Tathagatas. As regards the Bodhisattvas, there was not much difficulty; they were also foretold that they would ultimately become Buddhas. Of particular interest is the importance attached in the text to Avalokitesvara, Bhaisajyaraja and Samantabhadra Bodhisatevas.

The nexe point which che १८३८ touches is the immense merit that

a person would derive by reading, writing and propagating this प्रप्य.

| xxiv |

A preacher or a recicer of this Sitra, called a Dharmabhanaka, has been extolled in an extraordinary degree, and the responsibility of care and protection of the Sitra and its reciters has been taken up by the bodhisattvas, gods, yaksas and even ‘raksasis’, A large portion of the text 15 devoted to this topic evidently in order to rouse devotion for Buddha and this Sitra in the minds of the monks and laymen, and this is also one of the reasons why copies of the ms. of this text are ubiquitous in Central Asia, Eastern Turkestan, Kashmir and

Nepal.

In this treatise, more stress has been laid on devotion and worship than on meditational and other practices. To attain perfection, 1.6. Buddhahood, all that is needed is the worship of Buddhas and Bodlu- sattvas, The Arhats, who wanted to attain Buddhahood, were only to worship countless Buddhas and stupas in their future existences. The devotces are also enjoined to worship this Sitra and its reciters, and to erect stupas on spots sanctified by the presence of a Buddha or a Dharmabhinaka reciting this Sétra, Adoration of Buddhas, Avalokitesvara and Samantabhadra Bodhisattvas as also of this Séetra

and Stitpas seems to be the keynote of this treatise.

The cexe, being mainly devotional, avoids the philosophical aspects of the Teaching. The fantastic account of innumerable Buddhas, Bodhi- sattvas and Buddhaksetras indicates vividly the belief that che universe is infinite. Weehouc using the word ananta or asima, it states that the Buddhaksetras composing the universe exceed the number of sands in the Ganges. Each Buddhaksetra 15 presided over by one Buddha, as there cannot be two Buddhas in one Buddhaksetra or lokadhatu. Every Buddha has 215 his disciples innumerable Bodhisattvas, Sravakas and Pratyekabuddhas. The Buddha of our earth, called Saha lokadhatu, 15 Sakyamunt. He has been presiding over this lokadhatu from time immemorial and will concinue to do so for several kalpas. He has been training for ages che disciples who became his Arhats and Sravakas and Pratyekabuddhas when he appeared in his created form as Gautama Buddha and) will train chem up again till they all become Buddhas. Sikyamuni’s length of life is unlimited, His previous life

when he was a Bodhisattva is given in a semi-mythical form. ,

| xxv ]

The philosophical truths, as expounded in all Mahayana texts, have been taken for granted in this treatise. There are statements such as that the phenomenal world (dharma) is unreal (Sinyam); thac all dharmas are fixed, unshakeable, immutable, non-transforming similar to akasa, unconstituted and beyond description (vide p.182); that the realisation of the non-existence of worldly objects leads to omniscience—the insight and knowledge of a Tathagata. The sammum bonum is Buddhahood and not nirvdna, and for its ateain- ment, 1८ recommends acquisition of the sia virtue-perfections (paramitas), the sixth being prajnaparamita, which 1s wdentcal with omniscience (sarvajnata). Along with the acquisttion of the paramiutas, the (न्व sattvas must lead a very discreet and well-controlled life, practising amity (mattri) and forbearance (hsants). They muse avoid contace with worldly men hke kings, nobles, ministers, heretical teachers or plulosophers, mantra-reciters, women ०१ also Sravakas and) Pratyeka- buddhas, They must keep themselves mentally aloof from all householders, even when imparting religious instructions to them (vide p.180-181). The Bodhusattvas could be both householders and recluses, but very likely the Bodhisatevas preaching the dharma were monks, for it 1$ said (vide p.6) thac there were Bodhisatevas who shaved their head, donned yellow robes, lived in open sky or in lonely forests and remained cngaved in studies, or practised meditations

11) MoUnNCUN-Caves,

Another importante characteristic of the work 1s chat 1८ retains many of the traditions found inthe Pali texts including the names of monks like Gayakasyapa, Nadikasyapa, Kapphina, Vakkula and Cunda (vide p.137) along with those of Rahuls, Muahapajyipati Gotami, YaSodhara ९६८, Sariputra and a few other noted arhats appear as promi

nent figures.

The whole episode relating to Gautama Buddha's hesitation in preaching che religious truths afeer the attainment of bodhi and then his decision to give an exposition of the four aryasatyas and the chain of causation (pratityasamutpdda) appears almost verbatim in connection with the life of Mahabhiynajnanabhimukha Tathagaca

(vide chapter VII)

[ xxi |

Lastly, we should refer to the appearance of the Prabhitaratna Tathagata in a jewelled stupa erected specially for the purpose and Sakyamuni sharing his throne with him, the emergence of countless Bodhisattvas from below the earth, and the many magical spells (dharanis) formulated for the protection of the preachers of this Siitra. Though these make the text unrealistic, it must have produced good effect on the devotional minds. This also marks the stage of transi- tion from a rational teaching to that of a devotional one and that again of the extreme type. It is rather striking that a text like this created devotional fervour not only in India but also among the

foreigners in Central Asia, China and Japan.*

* For the guidance of those readers who may not have the patience to go through every chapter of the work, a running summary is given for their ready reference, and at the same time to show the trend of thought that is being developed from chapter to chapter,

[xxvii |

SUMMARY

Chapter I

The compiler after paying obeisance to all Buddhas and Bodhisat- tvas including all Pratyekabuddhas, Aryasrivakas, and Bodhisattvas of the past, present and future announces his intention of reprodu- cing the Vaipulyasitra called the Saddbarmapundarika containing the highest teaching.

The पलप opens with the words “Evam maya Sratam”. Bhagavan (Sakyasimha) was staying ac the Vulture Peak of Rajagrha surrounded by several Arhacs (= Mahisrivakas) including Ananda che fatksa (scill under training, 16, not yee ची) arhat, an asaiksa), a large number of monks, perfect and imperfect, and also many nuns and highly advanced Bodhisattvas who were to attain Buddhahood after another birth (eksjats-pratsbaddba) as also other Bodhisatevas, various classes of gods from the highest to the lowese, including Nigas, Kinnaras, Gandharvas, Astras, Garudas, and lastly king Ajacasatru.

Ac chat moment Bhagavin afeer delivering the religious discourse for Bodhisattvas called Muahanirdesa Vaipulyasatranta had just entered into a deep meditation, when rays shoe forth from the middle of lus eye-brows and illumined the universe composed of innumerable Buddhaksetras, revealing the Buddhas presiding over the same as also the beings dwelling in भ्ल hells. This sudden fash of light roused the curiosity of all beings, including chat of Maitreya Bodhisattva, who unable to make out the cause of such a brilliance light, approached the vastly experienced Manjusri Bodhisattva for enlizheenment. In putting the question, Maitreya Bodhisattva described in a few words the efforts made by all worldly beings specially Bodhiusatevas to attain spiritual elevation and perfect knowledge. Manjusri replied chat the cause of such splendid illumination was that Bhagavan was going to deliver a discourse for the benefit of all beings. He said that he bad visualised similar miracles long long ago when the Tathagata called Candrasiiryapradipa appeared in this mortal world and delivered discourses. He further said

4

[ xxvii |

that chis Buddha was che last of the countless Tathagatas bearing the name Candrasiryapradipa, and that before he became Buddha he had eight sons all of whom became Cakravartins. Ac that time there was the Bodhisattva called Varaprabha who had eight hundred disciples, among whom were the eight sons of Candra- pradipa, to all of whom the Tathagata delivered the discourse called the Saddbarmapundarika, a Mahavaipulya-sitranta and then entered into parinirvana. Varaprabha Bodhisattva preserved the Sitranta for countless aeons, and imparted the same to his disciples including the eight sons of Candrapradipa. All of these eight sons became in the long run Samyaksambuddhas, and the last of them was known as Dipankara. Out of the eight hundred disciples, one was idle and fond of worldly fame and gains. He became later known as Yasaskama, who also in course of time after worshipping many Buddhas, became the Maitreya Bodhisattva. The Varaprabha

Bodhisattva was none else but Manjuéci himself in one of his previous existences.

Chapter [

Bhagavan Sakyasimha now rises from his deep meditation, regains his normal mental state and then addresses Sariputra with these words “Very deep and extremely difficule ic is for the Sravakas and Pratyekabuddhas to comprehend the truth attained by the Tathagatas, who had struggled for it for several aeons. Equally difficule it is for them to penetrate into the meaning of the terse expressions (samdbabhasya) used by the Tathagatas”’. Sakyasimha also before his attainment of bodhi at Gaya busied himself with the acquisition of the dvenika-dharmas (eighteen dharmas leading to Buddhahood) and ic was after realising the Truth chat he became convinced that it could not

be imparted by one to another by | means of words. Though aware of the futility of dvenika-dharmas he had to instruct the Sravakas to acquire them only as an expedient because he realised that these avenika- dbarmas only could appeal to them. He admitted that by acquiring these dharmas the perfect Sravakas and Pratyekabuddhas became free from impurities and would not have any more rebirth but still they

were not capable of realising the highest Truth visualised by the

[ xxix ]

Tathagatas. Not to speak of Srivakas and Pratyekabudhas, even Bodhisatevas of the highest rank, i. €, the Avaivarttikas (lic. none receding from the goal) were far away from the realisation of the Truth. Sariputra was asked to rely on Bhagavin Sakyasimha’s words that the three yanas were mere expedients resorted to by Buddhas for imparting training to beings who clung to different types of practices for spiricual progress.

Thereupon Siriputra solicited Buddha to explain why he said that the Truth was too deep and subtle to be comprehended by Srivakas and why the cerse sayings of Buddhas were also unintelligible tothem. At the repeated request of Siriputra, Buddha agreed to explain the real aim of Tathigatas only to those who had implicie faith in him and not to chose who were still conceited (abhimanika). He said thae the Truth could not be the subject-matter of discussion (atarko’ tarkavacarab) and could be realised by the Tathagatas within themselves, The Buddhas appear in the world only to help beings to attain che Tachayata-knowledge and insighe (tathagatajnana-darsana) which may be equated to omniscience (sarva- jnata) and for this there 15 really one yana called Buddhayana and not a second or a third, though they take recourse to many forms of ex- position to suit the difference classes of beings whose mental inclinations and mental developments vary on account of their appearance in the world aca time when there are one or more of the five shorccomings (kasayas) due to kalpa (time), sattua (type of beings), Rlesa (mpurt- ties), drsti (wrong views) and ayas (length of life).

The above topic 1s repeated in further decals in the gachis. Buddha satd that for those beings who bclicved in the existence of the world and its sufferings, he preached his dharma giving reasons and examples, in nine 41045, viz., 5१८१4, gatha, itivrttaka, jataka, adbbuta, nidana and various geya replete with similes. He held up before them the sammun bonum of Nirvana and not Buddhahood. Similarly he preached the Vaipalyasuetras co those who had accumulated merits through several existences and were pure, learned, and well behaved and ८० them he held out the goal of Buddhahood.

There was only one yana and not three and if Buddha had preach-

ed only Hinayina (p. 35, ४, 57) then he would have been charged

[ xx |

with misetlinéss (matsarya), envy (irsya) and attachment (chandaraga).

( If he had straightaway asked everybody to seck bodbi, then many would not have taken his advice seriously, and would have suffered for that reason longer in the worlds of existence and got entangled in one or more of the sixty two heretical views.

Buddha assured Buddhahood not only to those who fulfilled che six paramitas but also to those who worshipped the relics of Buddha or erected thereon stapes of any material, be it of jewel or sand, or made images (bimba) of Buddha with any metal or even clay, or drew sketches of the figure of Buddha on paper, wall, etc., or even offered flowers or played musical instruments or sang songs in adoration of Buddha’s images or just uttered the words ‘‘Namo'stu buddbaya’’.

There is only one dharma, which 15 refulgent by nature (prakrtis ca dharmana sada prabhasvara) and which is eternal, unshakeable and has a law of itself (dharmaniyamata). Realising the eternal dharma, Sakyasimha stayed at the Bodhimanda for three weeks and fele pity for the suffering beings. He wanted to enter into parinirvana then and there, 0४८ at the intervention of Brahma and also remembering what the previous Buddhas had done, he made up his mind to propa- gate his dharma in three ways (ydna) so that it could be intelligible to the beings at large. He then proceeded to Benares and preached his dharma to the five bhiksus in a modified form using for the firse time the words nirvana, arbanta, dharma and sangha. At the same time he initiated the Bodhisattvas, who approached him, into the highest truth. = [८ is this higher teaching that he was going to impart now to Sariputra and asked him to have implicit faith in his words and assured him that he as well as many other Arhats would णप mately attain Buddhahood.

Chapter [ll

After listening to the above mentioned words of Buddha, Saciputra regretted that he and his fellow brethren were satisfied with the superficial aspect of the teaching and did not exert to dive deep into its inner meaning which 15 pure, subtle and beyond discussion and thereby missed to attain Buddhahood with all its attributes (see vs 5-6). He fele chat as he was previously a heretical parivrajaka, le was taught

[ > ]

only nirvrti (quietude) by realising the non-existence of any substance (soul) in phenomena but it was not real nirvrti attainable only by Buddhas. He was elated at the hope held out by Buddha Sakyasimha that he would also in due course become a Buddha. He had no more doubt about the crutch and solemnity of the words of Buddha and he would never mistake those as the beguiles of Mara. He was reminded by Buddha that he had forgotten the Bodhisattva vow taken by him long long ago and that he had received training from Sakyasimha in the Bodhisattva secrets and that he being forgetful of his long past, fele thache had attained Nirvana. This text, Saddbarmapundarika, was delivered by Sakyasimha particularly to revive che memory of the Bodhitsaceva vows taken by Srivakas,

After countless acons Siriputra was to become the Buddha Padmaprabha and his Buddhaksetra would be called Viraja and would be full of Bodhisattvas. This prophecy about Siriputra was applauded by the assemblage of gods and men who expressed their appreciation of Buddha’s samdbibbisya (enigmatic sayings) by saying that at Benares the doctrine of origin and decay of shandbas (constituents of a being) was explained while the same teacher was now giving an exposition of a subtle inconceivable dharma.

Though Siriputra had implicit farth in Buddha's prophecy, still he requested Sakyasimha to explain why formerly he imparted at all the teaching of andtma (sclflessness) and nirvana to disciples like him,

Buddha removed 115 doubts by telling a parable which 15 as follows:

There was a fabulously rich man who had a very large house, which,however,was very old, full of refuses and was the haunc of birds, dogs, worms, reptiles, pretas, yaksas and 0144८45. Ie had a cottering roof of straw, and had only one door for exit. The house suddenly caughe fire. The owner of the house had a number of children playing within the house. He was very much frightened on account of the fire as also of the venomous man-killing beings existing in the house and choughe of carrying the children out by his strong arms but the difficulty was that the boys were unmindful of the fire and were going hither and thither and could not be brought together and would not even listen ९० their father’s warning about the raging fire,

[ xxx |

The father knew his children’s inclinations and so he came out of the house and collected beautiful toy-carts drawn by bull, goat and deer and tempted the boys to take them after coming out of the burning house. The boys struggled among themselve to come out first in order to have the best toy-cart. The father then fele relieved at the safety of his sons. When the boys asked for toys, the father, immensely , rich as he was, gave each of them not the cheap types of toy-carts but extremely expensive fast carriages (mabayanam), replete with all con- ceivable furnishings, and drawn by very sturdy bulls.

Buddha then asked Sariputra whether he would consider the father guilty of telling a lie. When Sariputra answered in the negative, Buddha told him that he himself might be likened to the rich father, the house to the world of (five organic) sense-desires, and the sons to the men of the world unmindful of the fire burning the wotld, The wooden cheap toy-carts were the various disciplinary and meditational practices prescribed in Sravaks-yana, Pratyekabud- dhayana and Bodhisattvayana, which were held out as the bait for the men of the world to come out of the three worlds of existence (tridhatu). The bait was the attainment of eteenal happiness through perfection in bala, bodbyanga, dhyana, vimoksa, samadhi, sama patti etc. Some of the men of the world, who relied upon Buddha’s words, retired from the world. Of them again some became interested in attaining salvation (parinirvana) for himself only by listening to the teachings and following the practices relating to the four aryasatyas. They were the Srivakayanists and they might be compared to the boys seeking toy-carts drawn by deer. There were others who sought self- contol withouc any guide, but who also wanted their own salvation through the comprehension of the law of causation (hetupratyaya). They were the Pratyekabuddhayanists and might be compared to the boys asking for toy-carts drawn by goat (aja). There were also those Who aspired for omniscience like that of the Buddha by self-acquired perfect knowledge and wished to help all beings to attain parinirvana and exerted to attain the qualities which made a Buddha. These were the Mahiyinists, seeking exit from the Tridhatus and might be compared to the boys secking carts drawn by bulls.

Though the father tempted the boys by showing to them difference

[ xxx]

toy-carts, he actually gave them not toy-carts but actual vehicles of a very high class and so Buddha gave his disciples Buddhayana. In face, all che four yanas were of one nature and so Buddha could not be said to have cold a lie by taking recourse to the expedient of teaching his dharma in three different ways, viz., Srivakayana, Pratyekabuddhayana and Bodbisattvayana. Buddha avoided teaching the Stra ८0 any unbelieving person lest he should be che victim of dire consequences (detailed in the githds 11 3-136) to which a person was destined for not accepting this Sitra as Buddhavacana. A petson’s virtues and acquisitions, which entitled him to learn this Stra from the Teacher,

are given in the pathas 137-147.

Chapter TV

Subhiia, Mahakacyavana, Moehakasyapa and) Mahdmaudgalydyana were all amazed at Buddha's prophecy that Sariputra would in the long run become a Buddha. They said that they had grown very old and lose their energy. Even if they sat long for listening to Buddha's discourses, their limbs ached. They said that chey had trained many Bodhisattvas in spiritual practices and even encouraged them to actain Bodlu ७८ they themselves never aspired for the same. They were now therefore taken aback co hear chac it was possible for arhats like them also to become Buddhas.

Mahakasyapa then explained the ams of an arhac, e., of che Hinayanists by a parable, which ts as follows:

A poor father and his son while seeking their livelihood went to different places and became separated from each other for about fifty years, In course of time the father became fabulously rich while the son remained poor and earned his living by any sore of mean job, His father lamented chat he had now no son co inherie him and frequently remembered his own son from whom he had to part long ayo. [८ 5 happened thae the son while secking some work reached his father's place and saw his palatial building buce he could not recognise his father. ide was frightened by the wealch and pomp of a cich man. He hastened to that part of the town where lived che poor people (daridra-vith:). He was however recognised by his father who sent his men to bring him to his house. When he was so accosted he

| xxxiv |

thought he must have committed some wrong and out of fear fell in a swoon. He was set free at the behest of his father, who without disclosing his identity to any body engaged two men, had them dressed in rags, and asked them to approach and tell him that they were looking for men for removing the refuses of the house and would pay double the usual wages. The poor son accepted the job and dwele in the thatched outhouses for workmen. One day he was approached by his father who dressed himself in poor dirty clothes, spoke appreciatively of his sincere and faithful discharge of duties, and offered to meet all his needs and said that he would look upon him as his own son. The son continued to do the menial works as usual for another twenty years and gradually became a faithful worker of the houschold with free ingress and egress but he still lived in the thatched outhouses of the building.

When the rich father was in deathbed he called his son and wanted to give him all his possessions. The son, however, did not care to touch the wealth and remained satisfied with his hovel and poverty. At last when the rich father found that his son had become capable of protecting the property and had developed aspirations for getting rich, he announced in the presence of kings, nobles, ministers and townsfolk that the poor man was his own son and that they were separated long ago, and so they became strangers. He declared that his property after death should devolve on him. This announcement of his father amazed the poor man greatly.

The rich father of this story is the Tathazata while the poor son is to be compared to the monks like Mahakasyapa, and the wages paid to the poor man is Nurcana. The announcement that the relation between the two was that of father and son is to be compared with the present declaration of the Tathagata that the Hinayana monks are [115 sons (daydda) ०८८ still the latter prefer to remain satisfied with the attainmene of Nirvana. Inspite of their low aims the Tathagata promises them omniscience, knowledge and insight of a Tathagata and places before them the prospect of a higher sammum bonum and this has taken them by surprise,

Mahakasyapa was complimented by Buddha for explaining the

position of Hinayana arhats by this interesting story.

| xxv |

2. X Chapter V

After complimenting Mahakisyapa for explaining che relation between the Tathagata and Arhats, Bhagavan said that the Tathagata was the master of all dbarmas and he showered his dharma on all beings so thac chey might attain omniscience ultimately. He gave the simile of clouds raining over all trees, plants and shrubs without any discrimination but their growth and fructification depended not merely on rain-water, which is the same for all (ekarasa) but also on the strength and nature of their seed and various other factors. The Tathagata likewise delivered his teachings for the benefice of gods, men and other beings and explained the patch leading co the goal. The teaching was however imparted in ways suited to the mental development of the various classes of beings and those to whom it appealed were reborn in the heavens where they exerted for the attain- ment of omniscience. Like the variant growth of trees, plants and shrubs according ८० their nature, the various classes of beings of the world also had the growth of their knowledge according to their innate nature. The teaching however was the same, consisting, as ic did, of mental emancipation, dissociation from worldly matters, cessation of impuritics and attainment of omnuscience (sarvadbarma ८८47450 yaduta vimuktiraso virdgaraso nirodharasah sarvajnajnana- paryavasanab). But sull che Tathagata, who knew the mental work- ings @f all beings, did not teach them all ac once the means of attaining ommniscience.

Buddha further explained that as the Sun shines on all, good or bad, high or low, without making any distinction so the light of knowledge of the Tathagatas shines over all beings in all spheres of existence. In short, there 15 no question of small or big 10 diffusion of the light of knowledge.

Mahakasyapa then asked him why then the nomenclatures of three yanas, Srivaka, Pratyckabuddha and Bodhisattva had come into vogue. Buddha replied that 1८ was like the earthen pot given different nomenclatures according to the objects 1 contained, e.g., a curd-jar, butter-jar, etc. Similarly there is one Buddhaydna and not three; on account of the different mental equipment of beings, the three yanas are spoken of by the Tathagatas. Those who realise that the dharmas

5

[ xxv |

are non-existent and devoid of any individuality are the Bodhisattyag who obtain the Bodhi. Those with medium intellectual powers are the Pratyekabuddhas, while those who are without the knowledge of

the non-existence of dharmas are the Sravakas (४, 52). The next question put by Mahakasyapa was whether Nirvana, i.e., exit from the Tridhatu was different for three yanas or same.

In reply, Buddha said that ‘Nirvana’ had only one meaning | had only one meaning viz

realisation of the sameness of all objects (sarvadbarmasamata), He

mene en Rene coe me ee न,

a a ee ~ ete ae

gave a simile. Suppose a person born blind 15 told by a person with eyesight about the existence of different objects, Sun, Moon, stars, planets. Would the blind take him at his words? Certainly not, but if his eyesight be restored by an able physician by the application of the four kinds of medicines procured from the Himalayas, would he not admit that he was foolish enough not to have believed the words of the person with eyesight. Then, again, he was being told by a saint who had obtained divine sight and other powers, that he was unable to see things beyond the wall nor could he know other beings’ thoughts and so forth. On his enquiry how to obtain them, he was advised to take to forest life and meditate, give up worldly desires and acquire the five abbijnds (higher powers). In this simile, the person born blind is a worldly man and the physician is the Tathagata whose medi- cines were sunyata, animitta, apranibita and nirvana. The blind man with eyesight restored is to be compared to monks taking to Sravaka and Pratyekabuddhayana, who realised only Nirvana by removal of im- purities (klesabandhanan mirmuktab). This nirvana is only a respite (visrama) and ts not the ultimate nirurti (v. 74). Then it was Tathagata like the saint with five abhijnas advised the man to realise that the world around him was non-existent like a mitage, dream of echo and that all dharmas were without origin and decay, neither bound nor unbound, visible neither in darkness nor in light (sa sarva- dharman anutpannan aniruddhan abaddban amuktan na tamo'ndhakaran na prakasan pasyati).

There was no nirvana without omniscience (sarvajfatuamrte nasti nirvanam). The means for the attainment of this ultimate Nirvana was the realisation of दकव (non-existence of objects), animitta (absence of characteristics of objects), and apranihita (= pranidhana-

[ xxxvi | लशुन all intentions), and acquisition of Bodbicitta (vow attain the highest knowledge) and the culeure of four brabmavibaras

{amity, compassion, joy ac others’ success, and equanimity), bearing 0०५५८४८ in mind that all chese various means were as non-existent

{

as the sky. One who has realised the sameness of everything can be said to have visualised the Dharmakaya, the Nirvana eternal.

Chapter VI

After listening to the prophecy about Sariputra and the intention of Bhagavan to guide all Arhats to Buddhahood, the arhats Maha- kisyapa, Subhie, Mahikityayana and Mahamaudyalyayana became all very anxious co know what was in store for each of them. Bhaya- van then announced that each of them, after worshipping countless Buddhas and erecting invaluable 3111045 over their relics, would ulramately become Tathagatas with their own Buddhaksetras which

are as follows:

Arhat Tathagata Buddhaksetra 1. Mahakasyapa Rasmuprabhiisa Avabhisaprapta 2. Subhici Sasiketu Racnasambhava ३. Mahakatyayana Jambunada-prabhiisa 4. Mahamaudgalyiyana Tamalapatracandana- Mano ‘bhirima gandha

Chapter VII

Bhagavan now speaks of his own advent as Sakyasimha Tathagata of the Saha lokadhicu.

Incalculable ages ago, there appeared the Tathagata known as Mahabhynajnanabhibha, whose length of life was immeasurable. He totally vanquished the army of Mara and remained seated for ten kalpas with motionless body under the Bodhi tree with che resolution to visualise the Truth. He was worshipped by the gods with owers and divine music. After cen kalpas he became fully enlightened.

Before retirement in his Bodhisattva stage, he had sixteen sons, all of whom became sovereigns with unlimited wealth and possessions

[ xxxvii |

which they gave up and embraced the life of recluses. The sixteen sons approached the Tathagata with words of adoration and solicited him to promulgate his dharma so that they as well as other beings might derive benefit from the same. When this solicitation was made, light flashed forth from the Tathagata’s body and illumined the whole universe including the palaces of the Mahabrahma gods of the ten directions. All the Mahabrahma gods came down and offered their palaces to the Tathagata in adoration and in appropriate words eulogised him for his achievement and then solicited him to roll the wheel of law. The Tathagata gave his consent by silence. He then preached the four _aryasatyas and the law re law of causatior causation relating to the origin and cessation of worldly sufferings. On listening to the discourses, innumerable men and gods along with a huge Sravakasamgha became emancipated, and obtained trividya, sadabhijna and astavimoksa.

The sixteen princes who became Srimaneras said that by the Dharmacakra preached by Bhagavan, innumerable persons became Sravakas but they themselves had higher aims and wanted to be Samyaksambuddhas. And so specially for their benefit Bhagavan delivered the Mahavaipulyasutranta called the Saddbarmapundarika containing instructions for ०0 15 They committed the same to memory and reproduced it in the presence of countless men and gods. For this they were complimented by Bhagavan, who at the same time advised the Sravakaydnists, Pratyekabuddhayanists and Bodhisattvayinists to develop faith in the Satranta, and to prepare themselves to attain Bodhi. All the sixteen Sramaneras became ulcimately Samyaksambuddhas, presiding over sixteen Buddhaksetras. Of them the sixteenth became known as Sakyamuni Tathagata and his Buddhaksetra as Saha lokadhicu.

The countless beings, to whom these sixteen prince Sramaneras had imparted teaching, were reborn at the time of Sakyamuni as bhiksus seeking Srivakabodhi. Likewise, those bhiksus who still adhered to Srivakabodhi at the time of Sakyamuni’s parinirvana would be reborn in other lokadhatus where they would be further trained by Sakyamuni Tathagata and led to samyaksambodbi. The parinirvana of Sakya- muni was only an expedient for training monks of lower aims, as

[ ऋण |

there could be only one perinirvana and one yane and not a second mor a chird.

A parable is given to illustrate the above fact. A guide is leading a number of travellers to Ratnadvipa through a very large forest. The travellers get tired in crossing the forest and want to return to their homes. The guide thereupon magically creates a town in the forest and asks the travellers to take rest there and ६८८ themselves refreshed. When the guide finds that the travellers have regained their energy, he makes the town vanish and tells them to proceed as they have not yet reached the destination. Like the guide, Buddha was leading the Sravakayanists and like the magically created town, he devised the Nirvdnabbiime of the Sravakas and Pratyckabuddhas. Ie was not the final Nirvina and so the Srivakayinists had yet to exere further and achieve the Tathagata knowledge and that would be the final

nirurti.

Chapter VIII

After listening to the reasons why Bhagavan took recourse to the different methods of preaching and_ to terse enigmatic sayings as also to the prophecies made by Bhagavan about some of the Mahasrivakas, [एय Maitrayaniputra thought within himself about his pase actions and future career. Bhagavan came to know his thoughts and said that Parna Maiteayaniputra was assigned the chief place among the Dharma-preachers (dharmakathika) not only in this existence but also in many previous existences. He was then proficient in Sanyata, Pratisamvit (analyacal knowledge ) and Bodhisattvabbijna ( lugher attainments of Bodhisacttvas), He was 21 excellent speaker and imparted instructions to many persons. He would continue to be the best Dharma preacher in future and would ultimately become the Tathagata called =Dharmaprabhi with his Buddhaksetra called Suvisuddha, the beings of which would live not on material food but on pleasure ( priti) engendered by dharma (purity ) and dhyana (meditation).

Bhagavan then came to know that other Mahasrivakas were also thinking like Pirna Maitriyanipucea about their future career. He then referred to Kaundinya, Gayakasyapa, Nadikasyapa, Uruvilva-

[ ]

kaSyapa, Kala, Kalodayi, Aniruddha, Revata, Kapphina, Bakkula, Cunda, Svagata, and such five hundred arhats and prophesied that every one of them would in the long run become Samyaksambuddhas with all the attendant glory. Then the five hundred arhats expressed their regret (desana) that they were mistaken in thinking themselves as learned, excellent and proficient in law, inwardly controlled, and having attained nirvana,

They gave an illustration to explain their position. A person out of love tied a jewel in one corner of the cloth of his friend when the latter was sleeping. The friend was not aware of this and so he did not make any use of it even when he was in distress and was struggling hard for his food and other necessaries of life, Seeing his troubles, his friend drew his attention to the jewel and said that he was foolish enough not to enquire how the jewel came into his possession and then not having sold it and traded with the sale-proceeds to earn money and thereby procure the necessaries of life.

The Arhats said that like the foolish man they were not aware of the jewel, ॥.९., they had taken the vow for attaining omniscience (sarvajnatacitta) and they were merely living like the poor man seeking athathood only. Bhagavan consoled them saying that they must not regret for their foolishness as he was watching their accumulation of merits and biding che time when it would be suitable for him to impart the higher teaching. Now that time had arrived and he was holding ०४६ the hope to them chat all of them would become in the long run Samyaksambuddhas.

Chapter IX

Now itis che curn of the Saiksas (those undergoing training) and A sasksas (those who had just become arhats) with Ananda and Rahula as their leaders who began to think what was in store for them. Bhagavan came to know their thoughts and said that they would also become Samyaksambuddhas in due course. Amanda would be known as Sagaravaradharabuddhi-vikridicabhijna Tathagata and the name of his Buddhaksetra would be Anavanamita Vaijayanti.

This prophecy was questioned by the newly recruited Bodhisattvas about whom no prophecy was so far made while Ananda was being

[ xh | told that he would become a Buddha. To remove their doubts Bhagavan announced that countless ages ago at the time of Dharma- gaganabhyudgataraja Tathagata, Ananda along with him developed the citta for attaining 347 0०460. While he was exerting for sambodbi, Ananda busied himself in acquiring erudition (babusrutya).

Bhagavan then prophesied that Rihula who was his son before his attainment of bodbs would become the Tathagata known as Saptaratnapadmavikrantagimi. He then prophesied chat all the two thousand Saiksas and Asaiksas assembled there would become ultimate

ly Buddhas.

Chapter X

Bhagavan now turns his attention to the Bodhisatevayanists and tells Bhaisayyaraja bodhusaccva that whoever among the Bodhusateva- yanists will commit to memory a single gdthd or write a gatha ina book (pustaka) and adore chat book as a Tathagata, he will become a Buddha in due course. A kulapucra or a kuladuhiea also will have the same fruic if he or she will write a gatha from this text, not to speak of his or her copying the whole text.

If a wicked person speaks ill of a dharmabbanaka or of a houscholder or of a recluse who preserved this texe will incur much graver sins than what he would incur if he spoke all of the Tachayata in his presence.

Bhagavan then cells Bhatsayyaraya bodhisateva chat, of all the dharmaparyayas delivered by lum, this cext has not been able to rouse faith in the minds of all beings. Many persons have criticised it even 11} his life-time and it 15 apprehended that there will be more critics after his parinirvana.

He further cells him that the kulaputras or kuladuhitis preserving this text will be protected and looked after by the Buddhas. Ac whichever spot this text will be preached, a st#pa should be erected thereon and worshipped as a caitya as if it has been erected on Buddha’s relics. Many householders and recluses take to the Bodhisattvacaryas, but those who will worship such caityas will surely

attain bodhi.

| > | He enjoined all kulaputras and kuladuhitas to propagate this text full of enigmatic sayings. They should also cultivate amity (maitri) and forbearance (ks4nti) and realise the non-existence of all phenome-

nal objects (sarvasanyata),

Chapter XI

1. There appeared in the presence of Bhagavan Sakyamuni a 5८४94 as high as the sky with a suitable circumference. It was adorned with all the conceivable jewels, flowers, fags and festoons and gave out a sweet smell, Out of that st#pa came out a voice saying ‘Excellent, O Bhagavan Sakyamuni, well preached 1s this dharmaparydya called the Saddharmapundarika.”

On enquiry by Mahiapratibhana Bodhisattva about the cause of the appearance of the st#pa, Bhagavan tells him chat in this 5194 exists the actual body of one substance of a Tathagata (tathagatasyat- mabbavas tisthatyekaghanas tasyaiesa stupab). Down below this earth, there is a lokadhatu called Ratnavisuddha, of which the Tathagata is called Prabhitaratna. Previously when he was a Bodhisattva he took the vow chat he would not attain sambodhi until he had heard the Saddharmapundarikasitra, Then at the time of his parinirvdna, he asked the assembled men and gods to erect a stupa of jewels over his actual body and other sta#pas elsewhere out of venera- tion for him. He further wished that st#pas similar to the one erected over his body might appear at all places wherever would be preached this Saddharmapundarikasatra. He had a great regard for this S#tra and as a result of this regard appeared the present stupa.

On Mahapratibhiana’s expressing the desire to see the actpal body, Bhagavan said that Prabhiitaratna Tathagata had another vow of great consequence, viz., that whenever this text would be preached by Buddhas in ten directions, there his actual body should go and if the audience of four classes expressed their wish ८० see the actual body, the Buddhas must create similar bodies and show them including the original body of his to the audience of the four classes.

When Mahipratibhana wanted to worship all those bodies, Bhagavin issued forth a ray of light from the centre of his eyebrows and revealed to him all the created images in the ten directions. The

[ xlui | Buddhas of the ten directions also decided to go to the Saha lokadhitu where the st#pa appeared and they all came with their disciples to che same spot. Sakyamuni kept suitable seats ready for their reception, When all were comfortably seated and wanted to sec the actual body of Prabhitaratna Tathagata, Sikyamuni opened the st#pa and showed Prabhitaratna Tathagata’s body dried and shrivelled up, seated in a cross-legged posture on the throne, as if immersed in meditation. The body uttered ‘Excellent O Sakyamum, well preached is the Saddhar- mapundarikasitra’’ (simbdsanopavistah paryankan baddhva parisuska- gatrah samghatitakayo yatha samadhisamapannab). Ic further offered half of his throne to Sikyamuni who also took his seat there. Then Sakyamuni announced to hus audience of the four classes chac it was

time for his parinirvana and entrusted the preservation of the 94114 to them.

In the gathas Bhagavan said that chis Sitranta of his was so excellent and meritorious that even the Tathagata who had been parinirurta for ages had come to listen co ic and then he said that the merit for preserving this text surpassed any conceivable feats like picking up the Sumeru mountain and throwing it away, balancing the whole earch on one's finger nail, committing to memory thousands and thousands of Dharma-texts or helping countless monks to attain five abbijnas.

2. Bhagavan then addresses all Bodhisattvas, Gods and Asiiras and tells them how he got the Saddharmapundarikasitra.

Long long ago while a Bodhisattva he was born as a king when he cook the vow of attaining sambodhi. After fulfilling the six paramitas, he handed over the rulerslip to his 5011. Then he made the proclamation that he would become the servant of any person who would teach him the bese dharma. Ac that time a hermic agreed to teach him the same and so he served him for thousands of years without feeling tired. Ac fase, he received this text from him. Sakyamuni was the king in one of his previous existences while Devadatta was the hermic. He admitted that Devadatta was his spiritual guide and it was for him that he acquired all che merits. He prophesied that Devadatta also would become a Tathagata called Devaraja having a body and a stiipa like those of Prabhicaratna

Tathagata. 6

| xliv |

Then Bhagavan told the monks that whoever would listen to this Stra and develop faith in it would never be reborn in hell or in animal or Yama world.

At that time Prajnakitta bodhisattva came out of the world situated below this earth and solicited the Tathagata of his lokadhatu, Prabhi- taratna, to return to his own Buddhaksetra. Prajfhakiita was requested by Sakyamuni to wait a little to have a talk with Bodhisattva Manyu- sti who came to the place from the Nagabhavana which was down below the sea, Manjusri saluted Sakyamuni and Prabhiitaratna Tathagatas and said that he had imparted teaching to countless beings living in the sea, Among them there were the Bodhisattvas who adhered to Mahayana principles while there were also the Bodhisattvas who followed the Sravakayana formerly.

Manyjusti then told Prajnakiita that he had preached this Sétra in Nagabhavana to the Nagaraja’s daughter who had taken the vow to attain sambodhi and was accumulating merits for the same,

Sariputra then raised the question whether any female, however energetic and exerting she might be, could become a Buddha? The daughter of the Nagaraja thereupon appeared there and changed herself within the twinkle of an eye into a male Bodhisattva, and then went

southwards to the Vimala lokadhacu to appear there as a Tathagata.

Chapter XII

Bhaisayyaraja and Mahapratibhana assured Bhagavan Sakyamuni that they would do the needful for the preservation and propagation of this sétra after his parinirvana and that they would even propagate with patience and perseverance among the arrogant faithless people. The arhats, who were prophesied to be Buddhas, followed suit and said that they would likewise preserve and propagate the Sétra in all lokadhatus except Saha lokadhatu, of which the people were deceitful, crooked and given to impure acts and thoughts.

Mahipajipati Gautami and YaSodhara were waiting there with distressed mind as no prophecy was made about them. Knowing their thoughts, Bhagavan prophesied that both of them would become in ५४८ course dharmabbanakas and then Tathagatas. Ac this pro-

[ xv ]

phecy, they felc happy and promised to preserve and propagate the Satra in all lokadhacus except the Saha lokadhacu.

They were followed by the spiritually advanced Bodhisattvas who had reached the non-returning (avaivarttika) stage. They also took up che responsibility of propagating the Stra.

Chapter XIII

Manyusti Bodhisattva said that the Bodhisatevas had taken great responsibility by their vow that they would preserve and propagate che Siitra after the parinirvana of Bhagavin Sikyamuni, who agreed with Mahjuéri and said that in order to accomplish the task the Bodhisatevas must equip themselves with four qualities. They must be perfect in their conduct (acara) and discrect in their spheres of movement (gocara). They must maintain a balanced state of mind, 1.¢., remain at case, unaffected by zeal or envy (swkbasthita) and lastly they must extend the fecling of amity (maitri) to all beings irrespective of their inclinations.

On MaijuSti’s enquiry Bhagavin explained in detail the characteris tics of the four attainments. By acara he meant that the Bodhisattvas should have self-control, patience and perseverance; they should be frce from fear and remain dissociated from all objects, being cognizant of their real nature. By gocara he meant thac the Bodhisattvas should avoid the company of kings, nobles and ministers, wandering ascetics, Ajivikas, Nirgranthas, poets, Lokiyatikas, etc. They should not have anything to do with hunters and butchers, dancers and wrestlers, or visit places of amusement. They must leave alone the Sravakayanist except for imparting religious discourses to them. They should remain far away from females and houscholders and only for teaching them, they might approach them with extreme caution. Lastly, they must realise within themselves the non-existence of phenomenal objects and the true nature of reality, which, he said, was fixed, immutable like aaa, unoriginated, neither constituted nor unconsti- tuted and so forth. By sukbasthita, he meant that che Bodhisactvas must maintain an even state of mind when he would be preaching the dharma. They must not disparage the Sravakayanists nor the adherents of other faiths. They must not show either

Parez zealousness or aversion towards his auditors. At the time of deli- vering discourses they must cleanse their body, put on clean robes and siton a comfortable high seat and then preach the dharma in an attractive manner. Should anyone put queries, they must answer them clearly and never show weariness. They must also be free from deceitful ways and means, free from envy, and never tell the other Bodhisattvayanists ot Sravakayanists or Pratyekabuddhayanists that they were still far from the goal of sambodhi for lack of necessary attain- ments. They must not be involved in quarrels, They were to look upon all Tathagatas as their fathers and upon all Bodhisattvas as their teachers. By mazttrivibara he meant that the Bodhisatevas should remain far away from recluses and householders but at the same time develop a feeling of amity towards them. They must help them to discard their lack of faith in Buddha’s enigmatic sayings and to exert for attaining sambodhi. Armed with such attainments, the Bodhisattvas would undoubtedly get a hearing from all persons, from the kings and nobles to ordinary householders, who would flock to them for listening to the religious discourses.

Bhagavan closed hts talk with a parable which is as follows: —A king finds that his warriors ousted the enemies and established his rulership over a territory. He then gives to his warriors ample rewards some of which may be very expensive but he never parts with his crown. When a Buddha finds that his disciples have destroyed the evil forces of Mara, gives them as reward not only several excellent Sutras but also his crown, i.e., the present ऽप, Saddharmapundarika.

This is followed by a long list of merits that will accrue to a being

who will read, preserve and propagate this Sitra.

Chapter XIV

Several Bodhisattvas approached Bhagavan and said that they could undertake the propagation of this Satra after his parinirvana. At this Bhagavan cold them ६१०८ it would be superfluous as already incalculable Bodhisatetvas had taken up this cask particularly chose who were denizens of the Akasa-dhatu underneath che Saha lokadhatu.

All the Bodhisattvas of the world below the earth (vide Chap. XI)

[ xlva |

appeared chere and paid their respects to the Maharatnastipa of Prabhitaratna Tathagata, to Sakyamunt Tathagata as also to the Tathagatas of other lokadhatus who were created by Sakyamunt and kept seated all around on lotus thrones. They had four leaders called Visista-caritra, Ananta-caritra, Visuddha-caritra and Supracisthica- caritra. After they had offered their greetings, Bhagavan told them that he was constantly engaged in instructing the Bodhsattvas as well as monks of the Srivaka and Pratyekabuddha Yanas how to atcain bodbi. He was eulogised by the Bodhisattvas for such noble work.

Maitreya Bodhisattva as also the Bodhiusattvas who accompanied the created Buddhas of other lokadhacus all seared on lotus thrones expressed their amazement act the sight of countless Bodhisattvas issuing from the space underneath this Saha Lokadhitu. Bhagavan told them that he had imparted training to these Bodhisattvas who were continuously engaged in studies and concentration of thoughts and who avoided contact with worldly objects, applied energy and = were fond of solitude,

Maitreya then = said chat he had faith in Buddha’s capacity to convert countless beings, but there might be doubt in the minds of persons who had just been admitted into one of the Yinas about the possibility of Sikyamuni’s converting so many countless beings within the shore span of forty years after his attainment of (०५/११ at Gaya, and therefore Bhagavin should remove all such possibilities of

doubts. In the following chapter Bhagavan gave huis reply.

Chapter XV

As a sequel to the question raised by Maitreya in the previous chapter, Bhagavin Sakyamuni now tells the assemblage of Bodhisattvas thac they must not think chat he attained bodhi at Gaya. In fact, he attained sambodbi millions of millions of aeons ago and had been preaching the dharma in all lokadhatus including this Saha lokadhatu. It was he who had created Dipankara and other Buddhas and as a matter of expedient he made them deliver discourses and attain parinirvana and this he did in a way just to suic the mental condi- tions of beings who were likely to be benefited by that form of teaching. He himself appeared as Sakyamuni and told the beings

[ आणा | that he was born in this world and when a youth he retired from household life and attained sambodhi. If he had told them he had become a Buddha millions of years ago, it would not have the desirable effect on the minds of the people. But still he did not utter a lie because a Tathagata viewed the universe as without origin or decay, without rebirth or parinirvana, neither existing nor non-existing, neither true nor untrue, neither the same nor different. A Tathagata’s viewpoint is completely different from that of an average being and he does not tell a lie when he takes to various expedients to teach the Truth to beings having different conduct, aspirations and notions. In short, the length of life of a Tathagata is unlimited. He has no parinirvana though he makes a show of the same. He has to take recourse to such ways and means in order to educate the uneducated beings of the world according to their individual capacity and therefore those should not be regarded as

deception played by the Tathagatas.

This 15 followed by a parable which is as follows: —A very learned and distinguished physician who was away from home for a long time finds on his return that his sons have been suffering from various ailments. On his arrival his sons feel happy and ask their father to cure them. The physician father also gives them suitable medicines. Those of the sons whose sense-organs were in a normal state took the medicines and got themselves cured while those whose sciise-organs were not in a normal state declined to take the medicines and so could not get themselves cured. In order to cure the latter, the physician father retired toa forest and circulated therefrom the false news that he was ill and dead. The sons who were still suffering from illness became repentant. Their sense-organs became normal gradually and then they took the medicines and yot themselves cured. When they were all in good health, पाला father reappeared before them. Now the question is whether the father uttered a lie. The kulaputras said that it was not really telling a lie but taking recourse to an expedient. Bhagavan then told them that the show of his parinirvana was also an expedient and so he was not

guilty of telling a falsehood,

| > | Chapter XVI

Bhagavan referred to the previous chapter dealing with the unlimited length of life of a Tathagata and said that those Bodhisacevas who listened to it earned great merits such as faith in che non- origination of phenomenal objects, acquisition of magical spells (dbaranis), eloquency without any attachment, power of rolling the wheel of law and attainment of sambodhi after a few more rebirths, which might range from one to eight. At this tame flowers, valuable cloths, jewels, etc. were showered upon them as also upon Sakyamuni and Prabhitaratna Tathagatas who were seated together on one throne (see ch. XI).

He further told Maitreya Bodhisattva that any being who developed faith even for a moment in the discourse on the length of life of a Tathagata earned much more merit than the fulfilment of the five out of the six pdramitas (1.e. excepting the Prajna-paramita).

Again those who were going to propagate this particular discourse would earn merit leading to Buddhahood and those who had already acquired firm faith in the teaching about the Tachagata’s length of life would be able to visualise Bhagavan while preaching at Grdhrakuta mountain, surrounded by the Bodlhusattvas and Srivakas.

Those beings who would not decry the discourse and endorse it and then carry the text on their shoulders with a view Co propagate it would earn much more merit than erecting stupas, building monasteries or making gifts to the Buddhas. This work of propagation of this particular discourse would assure them the acquisition of Buddha-

knowledge. They were destined to go to the Bodhi tree and become

Buddhas.

Chapter XVil

Maitreya Bodhisattva enquired of Bhagavan about the merit that would be acquired by a person who, after listening to this ५५८4, expressed his appreciation of the same. Bhagavan replied chat the merit would far surpass that acquired by a person who by gifts made happy all beings of the six types of existences of the world, or by the gift of dharma led beings to all the fruits of sanctification sought by the Srivakaydnists. This merit would accrue to him even if he expressed

[i]

appreciation of only one gathd of this text. If a person goes to a monastery and listens to the preaching of this अप्र even for a moment, he would in his future existences obtain all the conceivable wealth and happiness. If a person simply advises another to listen to this ४८14 he would thereby be reborn as a beautiful person without any defective

limb or features,

Chapter XVIII

Bhagavan tells Satatasamitabhiyukta Bodhisattva that one who will preserve, recite, write or propagate this S#tra will acquire extraordinary organs of sense. His physical eyes will be so good that he will visualise the whole universe. His ears will be so keen that he will listen to all sounds, human, non-human, or divine. His nose will be so sharp that he will perceive all kinds of smell, good or bad, gross or subtle, near or distant, earthly or divine. His tongue will be so sensitive that whatever food is put on it, it will become divine, the sound produced with the aid of his congue will appear extremely melodious and attract men and gods to his preaching. His body will be immaculate with the skin-colour like Vaidéryamani and his ap- pearance will charm. all beings from the lowest to the highest. His mind will become so subtle and alert that whatever he will hear and learn once he will be able to explain the same in multifarious ways.

These are all the merits which accrue to a Dharmabbanaka preaching

the ५४५14.

Chapter XIX

Bhagavan informs Mahasthimaprapta Bodhisattva that it ts not possible to recount the demerits of a person who may discard or dis- parage this ५4४14. Those who will preserve and propagate this Satra will have extraordinary sense-organs as described in the previous chapter.

There were formerly many Tathagatas with the name Bhisma- garjitesvararaja, who preached to the Sravakas the four Aryasatyas and the formulae of Pratityasamutpada while to the Bodhisatevas the six pargmitas leading to Sambodhi with Tathagata-knowledge. Ac the

|

time of the first Bhismagarjitesvararaja Tathagata, there was a Bodhi- sattva Called Sadaparibhiita who used to approach every monk or nun, layman ot laywoman, and tell him or her “I am not going to give you any direction (04/47 yusmikam paribbavimt). You are free to do anything but I would appeal to you to take to the Bodhisattva practices so that you may ultimately become Sambuddhas.’’ Some of those who were thus addressed got angry and hurled abuses on him and even threw stones ac him) bue che Bodhisateva bore all chese wich patience and never had any grudge against any one of them. He was, however, nicknamed by the monks and nuns as ‘Sadaiparibhita’. This Bodhisattva at the time of his passing away from this world heard a Tathagata’s voice out of the sky delivering the Saddharmapundarikasitra as also the merits of preserving and propayating the Stra. He thereupon delayed the time of his death and lived long to propagate the Sétra. When he became endowed with the higher spiritual powers, the monks and nuns who used to revile him bezan to show respeces and become his followers. He propagated the Stra for a very long time and ultimately became a Buddha. This Bodhisattva was none else but Sikyamunt in one of his previous existences, and the monks and nuns who reviled him after passing through the sullerings of many hellish existences have become now monks and nuns 11५ Bodhte

sattvas.

Chapter XX

The Bodhisattvas, who issued ouc of the Akisadhicu under chis world and whose leader was Visistacaritra as also the Bodhusattvas whose leader was Maiijusci (see ch. XIV), declared that they would preserve and propagate this Sétra after che parinirvana ot Bhagavan. On listening to these resolutions of the Bodhisattvas, Sakyamunt seated along with Prabhitaratna Tathagata in the same throne placed in the MaharatnastGpa (sce above ch. xt) smiled and stretched out their tongues which gave out rays of light enveloping che universe and after thousands of years withdrew the same, and coughed for a moment. The sound of the cough shook the universe and apprised their presence to all beings who looked up to them with reverence. At thar time, a voice from the sky proclaimed that Sakyamuni would

7

| lu ]

deliver the Saddharmapundarikasdtra at Saha lokadhatu and asked them to offer salutations to both the Buddhas, Prabhiitaratna and Sakyamuni. Then Sakyamuni told the Bodhisattvas that it would not be possible for him to recount all the merits of preserving and propaga- ting this 6414. He would however impress upon them that at whatever spot this Stra would be recited or written in book form, there should be erected a Caitya as if in honour of a Tathagata.

Chapter XXI

On enquiry of Bhaisajyaraja Bodhisattva about the merits of pteserving and propagating this Satra, Bhagavan cold him that the merits of preserving and propagating even one gatha of this ५4/14 would surpass the merits acquired by worshipping thousands of Tathagatas. Bhaisajyaraja thereupon said that he would give a dharani (magical spell) for the protection of the person preserving the 5४14. He then reproduced a dharani which was uttered by previous Buddhas.

Bhaisajyaraja was followed by another Bodhisattva called Pradana- siira, who reproduced another dharani. He was followed by Vaisravana Maharaja with a third dharani. The fourth was given by Virudhaka Maharaja and the fifth by a number of Raksasis and all of them promised co protect the preachers of this S#tra from any harm of injury to their person,

Chapter २५५

Naksatrarajasamkusumitabhijna Bodhisattva solicited Bhagavan to narrate some of the accomplishments (caryds) of Bhaisajyaraja Bodhisattva for the edification of himself as well as of countless other beings.

Long long ago there was a Buddha called Candrasiiryavimala- ptabhasasri, Ac chat time there was a session of Bodhisattvas as well as of Sravakas. Many gods came there with musical instruments to offer their adoration. In that assembly the above named Buddha delivered the Saddharmapundarikasitra specially for the Bodhisattva called Sarvasattvapriyadarsana. The people of those ages lived very long. For several years Sarvasatevapriyadarsana Bodhisattva practised

[ ॥1 |]

rigorous ascetic practices (duskaracarya) and then for many years he walked to and fro in the circcumambulating corridor and he applied his energy for spiritual advancement and lastly for several years he prac- tised the meditation called Sarvaripasamdarsana. He fele happy at the thought that che text Saddbarmapundarikasitra helped him in attain- ing perfection in that meditation, So he made up his mind to wor- ship both the Tathagata and the Satra. Then it stuck the Bodhisattva that he would like to show his reverence to the Tathagata and the 914 not merely by performing miracles but by immolating himself, and so he swallowed a chemical known as Agaru-turuska-kunduraka and drank Campaka oil. Then he had his body wrapped in cloth which was soaked in oil, and then by a firm resolution he produced fire which burnt his body. This sacrifice of his own body drew acclamations from all Buddhas who regarded it as the highest form of worship that could be offered by a living being.

This Bodhisateva reappeared as the self-born (as papadaka) son of king Vimaladatta. Immediately after birth he cold his parents chat he would go to Candrasiiryavimalaprabhasasni Buddha to worship him and he went there miraculously. He was glad to find that che Buddha had not yet entered into parinirvana. The Buddha however on meeting him asked him to make necessary preparations for his parinirvana, entrusted to him the care of his countless disciples and enjoined him to erect a stiipa over his relics. The Bodhisattva com- plied with his wishes and offered worship ९० the magnificence stipa buile by him by offering his two hands as burning incense. (न Samadbirajasatra, Chap. xxxiit). His disciples were shocked at this sacrifice but they were consoled when they found that the Bodhisattva had regained his former hands by an act of truth. This Bodhisattva was none else than the Bhaisajyaraja Bodhisattva in one of his former existences.

After recounting the extraordnary merits of such a sacrifice for the worship of the stipa, the text says that even chat merit is sur- passed by one who preserves and propagates one stanza of this text. Then there is a number of similes establishing that this ८८१८ contains the highest of all the teachings of the Buddhas (tathagata- bhasitanam satrantanam raja mirdbapraptah), and there 15 no end of

| liv |

merit if one writes and preserves it. Even if one listens to this chapter on the previous existence of Bhaisajyaraja he would earn the

51111 merit.

Chapter XXIII

A ray of light issued forth from the middle of the eyebrows of Bhagavan Sakyamuni and illumined the lokadhatu called Vairocana- rasmipratimandita, of which the presiding Buddha was Kamaladala- vimala-naksatrarajasamkusumitabhijfa. In this lokadhicu dwelt Gadgadasvara Bodhisattva, who struck by the ray of light wanted to go to Sakyamuni to offer his worship. The Bodhisattva was forewarned by his presiding Buddha that he must not think of Sakyamuni and his Buddhaksetra as in any way inferior to himself or his Buddhaksetra though the beings and things of that Buddhaksetra were not as nice and great as those of his. The Bodhisattva with his companions then wene to Saha lokadhacu and was provided with necessary lotus scats causing surprise and curiosity to Mafjusri and Padmasti Bodhisattvas. Gadga- dasvara Bodhisattva aftcr exchanging usual greetings with Sakyamuni expressed his desire to see the Prabhitaratna Tathagata in the parinir- urta stage. He was complimented by Prabhitaratna Tathagata saying that he did well by coming over to Sakyamuni to listen to the Saddharmapundarika.

On enquiry of Padimagri Bodhisattva about the past merits of Gadgadasvara Bodhisattva, Sikyamuni said that he gave many valuable gifts to Meghadundubhisvararaja Tathagata in one of his former existences and that he assumed forms of different classes of beings, e.g., of a yod, an animal, a human being and so forth and preached the Saddbarmapundarika to the different classes of beings by making them feel chat he was one of them. This he could do as he had attained the Samiidhi called = Sarvaréipasamdarsana. After worshipping Sakyamunt and the stupa of Prabhacaratna Tathagata, Gadgadasvara Bodhisattva returned with his companions to his own Buddhaksetra.

Chapter XXIV

This chapter dilates on the merits of invoking Avalokitesvara also called Samantamukha Bodhisattva. Ie says that if any one remembers

| ।५ ]

or salutes or utters the words ‘Namo namas tasmai Abbayamdaday Avalokitesvaraya bodhisattudya mahasattvaya’, he will be saved from all his misery, be it due to fire, water, shipwreck, punishment of death, imprisonment with iron chains, high way robbery, or moral impurities like attachment, hatred ot delusion. By saluting che Bodhisattva, a childless woman obtains a healthy beautiful child and a person earns more merit than by worshipping countless Buddhas.

On enquiry of Aksayamati Bodhisattva about Avalokitesvara’s ways of doing good to beings in the Saha lokadhatu, Bhagavan says that he assumes the form of a Buddha or Bodhisattva or Pratyekabuddha, Sravaka, Brahma god, Sakra, Yaksa, Brahmana, Senipatt, and so forth in accordance with the class of beings to which he wanted to impart his teachings. Aksayamati Bodhisattva 15 so pleased to hear this chat he gives away his jewelled necklace and valuable clothes to the Avalokitesvara Bodhisattva who accepts them and divides them into two portions, giving one to Bhagavin Sikyamunt and the other co Prabhiicaratna Tathagata. Ac the end of this chapter, Dharanidhara Bodhisateva said that anyone who will listen ८० this

chapter of this Saddbarmapundarika will also carn great merit.

Chapter XXV

Lony long ago there was a Tathagata called Jaladharagarjitayhosa- susvaranaksatraraja-samkusumitabhyia and his buddhaksetra was called VairocanaraSmi-pratimandita. One of 115 disciples was the king Subhavyiha whose queen was Vimaladatta. He had two sons Vimalagarbha and Vimalanecra. Both of them were very learned, wise and endowed with miraculous powers. They perfected them- sclves in seven paramitas (upayakausalyaparamita being the additional one), in four brabmavibaras and in thittyseven bodhipaksikadharmas and in many samadbis.

Both the sons approached their mother for permission to approach the Jaladharagarjita Tathagata to listen to the Saddharmapundarika, which was being delivered by him. They were cold by काला mother that पला father would not approve of it as he was a follower of Brahmanism but if they could show some miracles to their father then he might change his mind. Thereupon, they showed such miracles

| 1४ ]

that cheir father was struck not only with wonder but also wished to accompany them to see the Tathagata, their teacher. Then the two sons approached their mother and obtained her permission to take ordination from the Tathagata. All the four went to the Tathagata to listen to the Saddharmapundarikasatra and being impressed by his teachings, the king gave the crown to his younger brother and took ordination along with his queen and sons. The king admitted that his two sons wete really his spiritual preceptors.

The Tathagata then announces that the two sons will preserve tor ages the Saddharmapundarikasitra and will propagate it. Then the king Subhavyiha paid encomiums to the Tathagata and declared thac henceforth he would control his mental faculties and be a true follower of the Tathagata, He and his queen then offered to the Tathigata all cheir jewelleries which formed a pinnacled hut, over which were placed many valuable clothes to serve as the seat of many Buddha images. The Tathagata then prophesied that the king in the long run would become a Tathagata called Silendraraja.

The king was none else but Padmasti Bodhisattva and the queen was Vairocanapratimanditadhvajaraja Bodhisattva and the two sons were Bhatsajyarajy and Bhaisayyasamudgata Bodhisattva in one of their

former existences.

Chapter XXVI

Samantabhadra Bodhisattva with a large following came from the Buddhaksetra of Tejobhyudgacaraja Tathagata to the Saha lokadhacu to listen to che preaching of the Saddharmapundarika by Sikyamuni, The Bodhisattvas were told that they must be quick 10 memorising as the texc was one and the same without a break. Incidentally Sikyamunt spoke about women saying that chey must acquire four qualities to qualify themselves for memorising the ९9८१५.

Samantabhadra took the vow that he would protect those who would preserve and propagate the 90८14, particularly the dbarma- bhanakas when they would be engaged in medicational exercises in the circumambulating corridor and should they miss any line or passage, he would put the same in their memory. He would approach them after taking the form of Sarvasatevapriyadarsana bodhisattva,

[ 1५॥ | encourage them to preserve the ५४4 and give a magical spell for their protection,

As far as its propagation in Jambudvipa was concerned he took the full responsibility and one might cake it for granted that ic was due to the efforts of Samantabhadra alone chat the Sétra had been preserved and propagated in Jambudvipa. He then enumerated a list of merits which a person would acquire by reading, writing and propagating this ५५८५.

For his noble resolution for protecting the dharmabhanakas, he was praised by Bhagavin Sikyamuni who further announced that any person who would remember the name of Samantabhadra would be earning the same merit as thac of visualising Sakyamuni Tathagata.

Sakyamuni then entrusted the care of the Sitrénta to Samanta- bhadra and his companions and expressed his belief that the Bodhi- sattvas would not take interest in any heretical faith, or in any worldly affair and that they would preserve this Satranta by writing or memorising it. Those who would perform this task would get free from attachment, hatred and delusion and other impurities. Sikyamunt then expatiated on the many virtues of a dharmabhanaka and said that any one speaking ill of the dharmabbanakas would be

subject to many afflictions.

Chapter XXVII

Sikyamuni then addressed the assembled Bodhisattvas with these words ‘'] bequeath to you, [ leave in your hands this Samyaksambodhi and I trust you will propagate the same widely. You will preserve this text and deliver co several others in future and thus be the donor of Buddha-knowledge”. The Bodhisattvas bowed down in deep reverence and declared that they would carry out his bidding. Bhagavan Sakyamuni_ then requested the Bodhisatevas to return to their own abodes in their Buddhaksetras and replaced the stiipa of Tathagata Prabhitaratna ०६ its original site. Then bodhisattvas headed by Visistacaritra who issued forth from the sphere under this world praised Sikyamuni for these lase words of his.

निदान परिवतः

नमः सर्वबुद्धबोधिसच्वेभ्यः। नमः स्वतथागतपत्येकबुखायभावकेभ्यो- ऽतीतानागतप्रत्युत्पन्नेभ्यश्च बोधिसच्वेभ्यः।

A e वेपुल्यसूत्रराजं परमाथनयावतारनिदेशम्‌ | सद्धमेपुष्डरीकः सस्वाय महापथं वश्ये

पवं मया way) एकस्मिन्‌ समये भगवान्‌ राजगृहे विहरति स्म TRE पर्वते महता fda साधं॑दाव्दामिर्भिक्ुदातेः सये^रदद्धिः afore. निभक्लेरोर्वशीभूतेः tanta: सुविमुक्तपर्ेराजानेयेमहषानागेः Kage: कृत- करणीये रपहतभारेरनुपात्तखकार्थंः परिक्षीणभवसंयोजनेः सम्यगाकशासुषिमुक- fire: सर्वचेतोवशितापरमपारमिताप्राप्तैरभि्षानाभिक्षातेम॑शाधाषकंः। तव्‌ यथा। आयुष्मता चाक्ञातकोण्डिन्येन आयुष्मता avatar आयुष्मता बाष्पेण आयुष्मता महानान्ना आयुष्मता ars आयुष्मता महा- काश्यपेन आयुष्मता चोखुवित्यकाष्यपेन' आयुष्मता नदीकाद्यपेन आयुष्मता गयाकाद्यपेन आयुष्मता शाग्पुत्रेण आयुष्मता महामोव्गल्यायनेन आयुष्मता मदाकात्थायनेन आयुष्मता चानिख्दधेन आयुष्मता रेषतेन आयुष्मता कण्फिनेन आयुष्मता गर्वापतिना आयुष्मता पििन्दवत्सेन आयुष्मता बक्कुलेन आयुष्मता मद्ाकोष्ठिलेन आयुष्मता भरद्वाजेन आयुष्मता महानन्देन आयुष्मता योपनन्देन आयुष्मता A सुन्दरनन्देन आयुष्मता पूणमैत्रायणीपु्रेण आयुष्मता सुभूतिना भायुष्मता Ty | दभिश्वान्येशच महाध्रावकेः। आयुष्मता चानन्देन Ta अन्याभ्यां द्वाभ्यां भिश्चुसदखराभ्यां शोक्षारोक्षाभ्याम्‌। मदहाप्रजापतीप्रमुषेश्च षड़मिर्मिश्रुणीसदहस्ैः | यशोधरया finger राहुलमाल्ला सपरिवारया | atte बोधिसश्व सहसः सार्धः सवै'रवेवर्तिकरेकजातिप्रतिबदर्यदुतानुश्तरायां सम्यकसंबोधौ धारणी-पतिलम्धेमहापरतिमान-पतिष्ठितेरषेवर््य-धमंक्मवरतंकंबेहुबु ATTA

1 B-J. चोडविल्वा °

| सदयमेपुरढरीकसूते

प्यं पासितैःवंहुवदध-शातसदल्नावरोपित-कुशलमूरैर्वः-रातसहस्र-संस्तुते.मेली परिः भावितकायविन्तेस्तथागतक्षानावतारणकुशरमहापक्ेः प्ञापारमितागतिगतेरवहु- लोकधातुदातसहस्रविशरतेबहुभाणिकोीनयुतशतसदस्रसन्तारकेः। तद्‌ थथा मध्या कुमारभूतेन बोधिसच्वेन महासत्वैनावलोकितेश्वरेण महा- स्थामपाप्तेन eatin नित्योहुयुक्तेन चानिशि्धुरेण रत्नपाणिना मेषज्यराजेन भेषज्यसमुद्गतेन व्यूह्राजेन oA रतनचन्दरेण vara पृणंचन्द्रेण महाविक्रामिणा चानन्तविक्रामिणा tere. विक्रामिणा महाप्रतिभानेन सततसमिताभियुक्तेन धरणीधरेण” चाक्षय- मतिना पद्मधिया नक्षत्रराजञेन aan बोधिसचवेन महासत्त्वेन सिंहेन ओधिसत्येन महासत्वेन भद्रपापूर्वङगमेश्च पोडदाभिः सतपुरैः साधम्‌ तद्‌ यथा भद्रपालेन रत्नाकरेण सुसार्थवाहेन aaa गु्यगुप्तेन वसुणदसेन चेन्द्रदत्तन चोष्तरमतिना विशेषमतिना षधेमानमतिना चामोधदरिीना सुसंप्रस्थितेन सुविक्रान्तविक्रामिणा चानु- पममतिना gina धरणीधरेण a. पवम्परमुेरशीत्या बोधि- TAR: सार्धम्‌ शक्रेण देवानामिन्द्रेण साधं विहातिदेवपुत्रसहस्न- परिवारेण aq यथा चन्द्रेण देवपुत्रेण सूयेण देवपुत्रेण समन्त गन्धेन ain caw देवपुत्रेणावभासप्रमेण देवपुत्रेण | पवम्पसुषेरवि शत्या देवपुत्रसहसैः। चतुर्भिश्च महाराजः ant’ तिदा- देवपुत्रसहस्रपरिवारः। तद्‌ यथा। esta महाराजेन विरूपाक्षेण महाराजेन धृतराष्टः महाराजेन वेधवणेन महाराजेन ईश्वरेण हेवपुप्रेण महेश्वरेण देवपुश्रेण भिशरेषपु्रसहस्रपरिवाराभ्याम्‌। ब्रह्मणा स्टापतिना साधं द्वादशाग्रह्मकायिकदेवपुत्रसहस्रपरिवारेण | तद्‌ यथा रिखिना ब्रह्मणा ज्योतिष्पमेण ब्रह्मणा पवम्पमुखेद्धादशभिश्च प्रह्मकायिकदेव- पुत्रसहखेः। अष्टाभिश्च नागराजः सार्ध बहुनागकोरीशतसहस्रपरिवारः | तदू यथा नन्देन नागराजेन उपनन्देन नागराजेन सागरेण वासुकिना तक्षकेण मनखिना चानवतप्तेन चोत्पलकेन नागराजेन चतुर्भिश्च fewest: साधे" बहुकिक्नरकोटीदातसहस्रपरिवारेः। तद्‌ यथा द्रुमेण किञ्चररागेन arin किन्नरराजेन सुधर्मेण किञ्ञररानेन धर्म॑धरेण

1 3. गभूलेबेहुबुद ° - 2 १, धारणीधरेण

प्रथमः ] निदानपरिवतैः

किश्नरराजेन चलतुमिश्च गन्धर्वकायिकदेवयपुत्रेः सार्धः बहुगन्धर्वरातस्स- परिवारेः। तहु यथा। मनोक्षेन गन्धर्वेण मनोकषखरेण मधुरेण मधुरख्रेण गन्धर्वेण चतुभिश्वासुरेन्रेः साधं बहसुरकोटीशतसहस्- परिवारेः। तद्‌ यथा बलिना चासुरेन्द्रेण शखरस्कन्येन खासुरेन्द्रेण बेम fafam aati राणा चासुरेन््रेण चतुभिंश्च गर्डेन्द्रः ant’ बहु- गरडकोटीदावसहख्रपरिवारेः। तदु यथा महातेजसा TSN महा. कायेन महापूणेन महद्धिप्राप्तेन गर्डेन्द्रेण राक्षा चाज्ञातशाच्ुणा मागयेन वेदेददीपुर्रेण साधम्‌ |

तेन खट्‌ पुनः समयेन भगवां अचतखभिः way: परिषतः पुरस्कृतः सततो गुरुकृतो मानितः पूजितोऽचिंतोऽपचायितो महामिदेशं नाम धर्मप्यीयं quar महावेषुल्यं बोधिसत्वाववादं सवेबद्धपरिग्रहं भाषित्या तस्मिन्नेव मद्ाधर्मासने पर्यङ्कमाभुज्यानन्तनिदं शप्रतिष्ठानं नाम समाधि समापन्नो ऽभूक्निञ्जमानेन कायेन स्थितो ऽनिऽ्जप्ाप्तेन fda’, समनन्तरखमापश्नस्य खल्दु॑पुनभेगघतो मान्दारवमहामान्दारवाणां मञ्जूषकमहामञ्जषकाणां दिव्यानां वुष्पाणां महत्‌ पुष्पवषमभिप्रावषेद्‌ भगवन्तं ताश्च चतस्त्रः पषैदो ऽभ्यवाकिरत्‌” सर्षावश्च बुष प्डविक्रारं प्रकभ्पितमभृश्चलितं संप्रचलितं बेधितं संप्रबेधितं क्षुभितं संपरश्ु मितम्‌। तेन ag पुनः समयेन तस्यां पधदि भिक्षुभि्ुण्युपासकोपासिका- वैवनागयश्षगन्धर्वासुरगरुडकिश्नरमहोरगमवनप्यामनुष्याः सन्निपतिता अभूषन्‌ सन्निषण्णा राजानश्च मण्डलिनो अर्चक्षवर्तिनश्चतुर््रौपकवक्षवति नश्च ते ad सपरिवारा भगवन्तं व्यवलोकयन्ति स्माश्चर्यप्रा्ता अदुतप्राप्ता ओवूविल्यप्रा्ताः।

भथ By तस्यां वेलायां भगवतो श्च विवरान्तरादूर्णाकोशादेका रदिम- निश्वरिता। सा पूर्वस्यां दिश्यष्टावदायुद्ध क्षेबसहस्नाणि प्रसृता तानि शच सर्वाणि gaan तस्या रश्मेः प्रभया सुपरिस्फ्टानि deere स्म॒यावव्‌- वी चिर्महानिरयो यावश्च भवाग्रम्‌। ये तेषु वदक्षेत्रेणु षटसु गतिषु ae: संधिधन्ते स्म ते सवे ऽशोषेण संहदयन्ते स्म ये तेषु बुरक्षतरषु बडा भगवन्त- स्तिष्ठन्ति fart यापयन्ति तेऽपि ad संद्यन्तेस्म। यंच तेबृदधा भगवन्तो al देदायन्ति a सर्वो निखिलेन श्रुयते स्म। येच तेषु षुख-

tibeab as HAMS Var AAs Vr गस" AGAIN | 2 B. oxvqafara 3 १. नद्शाबहु°

| सदर्मपुर्डरीकसूते

कषेत्रेषु भिष्षुमिष्ुष्युपासकोपासिका योगिनो योगाचाराः प्राप्तफलाश्चाप्राप्तफलाश्च तेऽपि ad संहष्यन्ते स्म ये तेषु बद्धक्े्ेषु बोधिसरवा agree अनेकः विविध्धवणारम्बणाधिसुक्तिेतुकारणेरपायकोौकशाल्यर्बोधिसस्वचयी' चरन्ति ते. ऽपि स्वे संशदयन्ते स्मः ये तेषु वुद्धकषे्ेषु बुद्धा भगवन्तः परिनिदरता- स्तेऽपि ad संदश्यन्ते स्म। ये तेषु बद्धक्षेत्रेषु परिनिषु तानां बुधानां भगवतां धातुस्वुपा रज्ञमयास्तेऽपि° ad संहदयन्ते स्म |

भथ ay मेत्रेयस्य Maca महासत्वस्येतदभूत्‌। vested प्ातिहाये add तथागतेन छृतम्‌। को न्वत्र हैतुर्मविष्यति किं कारणं यद्गगवतेवमेष॑रूपं महानिमित्तं प्रातिहायै" छृतम्‌। anata समाधि ant. ga) इमानि aden मदाश्चर्याद्धुताचिन्त्यानि महर्दिपातिहार्याणि deere xa, fe नु लल्वहमेतमथै coved परिपृच्छैयम्‌। को न्वत्र समर्थः स्यादेतमथं विसजंयितुम्‌। तस्येतदभूत्‌। भयं मञ्जुश्रीः कुमारभूतः पूवेजिनरताधिकारो ऽषरोपितकुदालमूलो बहुवद्धपरयुःपासितः। दपूर्वाणि चानेन मञ्जुधिया कुमारभूतेन पूर्वकाणां तथागतानामहैतां सम्यकसम्बुद्धाना- मेवंरूपाणि निमित्तानि मविष्यन्ति। अनुभृतपूर्वाणि महाधर्म्लांकथ्यानि | यन्न्वहं मञ्नुधियं कमारभूतमेतमर्थं परिपृच्छेयम्‌ |

तासां चतसर्णां पष्दां भिक्षुभिष्चुण्युपासकोपासिकानां बहनां देवनाग- यक्षगन्धवोसुरगर्डकिन्नरमदहोरगमनुष्यामनुष्याणामिममेवंरूपं भगवतो महा- निमित्तं ॒प्रातिहार्यावभासं दृष्टु्वयप्ाप्तानामद्धु तप्राप्तानां कोतृहलपा्तानामेत- दभवत्‌ fe यु ag वयमिममेवंरूपं भगवतो महर्दिप्रातिहार्यावभासं कतं परिपृष्छेम |

भथ खलु मेत्रेयो बोधिसस्वो महासस्वस्तस्मिन्नेव क्षणटवमुषते * तासां चतसृणां पषवां चेतसेव घेतःपरिवितरक॑माक्षायात्मना धर्म॑संशयपाप्तस्तस्यां वेलायां मडज्ुधियं कुमारभूतमेतदवोचत्‌। को न्वत्र मभ्जुधीरदैतुः कः प्रत्ययो यदयमेषंरूप भाश्वर्याद्धतो भगवत ऋद्धथवभासःऽ कृत इमानि चाएटादशबुदश्चेब-

1 B. न्विविधा० 2 Tib. 48, 1. 4-5 : $540" | RAN EAC’ | भिस CERES RANA AA करि वस्म | 9 1. धातुस्तूपस्तेऽपि, 7. रन्नामयास्तेऽपि 2. मुहूर्तेन

| »4

5 1. भगवतदष वभासः

प्रथमः ] निदानपरिबतेः . nl

सषहस्नाणि बिचित्राणि द्नीयानि परमद्रोनीयानि तथागतपूवै गमानि तथागत- परिणायकानि संददयन्ते | भथ खल्‌ मैत्रेयो बोधिसस्वो महाससख्वो Aster कुमारभूतमाभिर्गाथाभि रध्यभाषत | किं कारण मञ्जुरिरी श्यं हि रदिमः प्रमुक्ता नरनायकेन प्रमासयन्ती ख्रमुकान्तरातु RTA कोहादियमेकरपिमः kit मान्वारवाणां महन्तवषे' पुष्पाणि मुञचन्ति सुराः खुष्टाः | मञजृषकां्न्दनचुणं मिधान्‌ ears सुगन्धाश्च मनोरमांश्च ॥२॥ et मही शोमतियं समन्तात्‌ Tia चत्वार सुलण्धहषषीः | aad क्षेत्रं मु संप्रकम्पितं षड्भिधिकारेहि सुभीष्मरूपम्‌ ।॥३॥ सा चैव र्मी पुरिमा दिशाय erga TN: | अवभासयी एकक्षणेन सवे खुवणंव्णी इव भोन्ति" क्षेत्राः ॥४॥ यावानवीची परमं ward क्षेत्रेषु यावन्ति तेषु AeA: | घटस्‌ गतीषू तदि विद्यमानाः» च्यवन्ति ये चाप्युपपच्ि* तत्र na कर्मणि चित्रा विविधानि तेषां गतीषु श्यन्ति सुखा दुखा | हीना“ प्रणीता तथ मध्यमा चः इह स्थितो अहि eatery ॥६॥ बुद्धाश्च पदयामि नरेनद्रसिह्ान्‌ प्रकाशयन्तो विषरन्ति धमम्‌ | प्ररासमानान्‌ बहसस्वकोरी; उदाहरन्तो मधुरस्वरा गिरम्‌ ॥७॥ गम्भीरनिर्घोषमुदारमद्धतं मुञ्चन्ति क्षेत्रेषु खकस्वकेचु | दष्टान्तहेतृनयुतान कोटिभिः प्रकादायन्तो इमु ` बुद्धघमम्‌ ॥८॥ दुःखेन संपीडित ये सस्वा जातीजराखिन्नमना अजानकाः“ | तर्षा प्रकाशोन्ति प्रशान्तनिषु ति दुःखस्य अन्तो भयु भिक्षवेति ॥९॥ उदारस्थामाधिगताश्च" ये नराः पुण्यैख्पेतास्तय बुद्धदशंमेः canard वव्न्ति तेषां संबणेयन्तो श्म धमनेत्रीम्‌ ॥१०॥ ये चापि अन्ये सुगतस्य Gat अनुसर ' ° कषान गवेषमाणाः | विविधां क्रियां कविं चु सर्वकारं at पि बोधाय" वदन्ति वणेम्‌ ॥११॥

1 J. मन्ति 2 1. fanart ; 1. चप्युपपश्च 4 9. हीना 9 1. मध्यमाश्च 0 9. विचरन्ति 7 1. °न्तानिमु 8 B. aeraer: 9 3. ग्मिगताश्च 10 3. owed 11 J. ara

~> oe

1 3

सदर्भपुरुडरीकसूते श्रणोमि पदयामि मभ्जुधोष इह स्थितो देदशकानि तज अभ्या विहोषाण" agerniza: प्रदेशमातर' ततु» वणंयिष्ये ॥१२॥ genta क्षे्ेषु veg चापि ये बोधिसस्वा यथ गङ्गवालिकाः। कोरीसदस्राणि भनद्पकानि विधिधेन वीयेण जनेन्ति बोधिम्‌ ॥१२॥ वृवन्ति वानानि तथेव केविद्धनं हिरण्यं रजतं सुवणेम्‌ | मुक्तामणि शद्भुशिलाप्रवाडं दासाश्च दासीरथ-भभ्व-पडकान्‌ ॥१४॥ रिषिकास्तथा रल्ञविमूषिताश्च ददन्ति दानानि प्रह्टमानताः। परिणामयन्तो इह amare वयं हि यानस्य भवेम काभिनः ॥१५॥ serge श्रेष्टविरियानं aged सुगतेहि वर्णितम्‌ | अहं पि तस्यो भवि क्िप्रटामी ददन्ति दानानि इमीददहानि ॥१६॥ चतुदेयेयुंक्तरथांश्च केचित्‌ सवेदिकान्‌ पुष्पभ्वजैरलंृतान्‌ | सयेजयम्तान्‌ रतनामयानि ददन्ति दानानि तथेव केचित्‌ ॥१७॥ वदन्ति gate तथेव gat: भियाणि मांसानि ददन्ति केचित्‌ | हस्ताश्च पादाश्च वदन्ति याचिता; पयंषमाणा हममग्रवोधिम्‌ ॥१८॥ शिरांसि केचिक्षयनानि केचिददम्ति केचित्‌ प्रवरात्मभावान्‌ | दर्वा दानानि cantare: प्रर्थेन्ति ead हि तथागतानाम्‌ ॥१९॥ पश्याम्यहं मश्जुशिरी कर्िचित्‌ स्फीतानि राज्यानि विवज्यित्वाऽ | भन्तःपुरान्‌ द्वीप तथेव सर्वानमात्यक्चातीश्च विहाय सर्वान्‌ Ro उपसंक्रमी रोकषिनायकेषु पृच्छन्ति धमं प्रवरं शिवाय | काषायवस्नाणि प्रावरन्ति केशांश्च दमध्रण्यवतारयन्ति ॥२१॥ काथिश्च पदयाम्यहु बोधिसस्वान्‌ भिक्षू समानाः पवने वसन्ति | शृन्यान्यरण्यानि निषेवमाणानुहेशखाध्यायरतांश्च कांित्‌ ॥२२॥ काथिश्च पदयाम्यह बोधिसत्यान्‌ गिरिकन्दरेषु प्रविशन्ति ater: | विभावयम्तो इमु goer परिचिन्तयन्तो शयुपलक्षयन्ति ॥२३॥ TRIN कामश्च serra ऽन्ये परिभावितात्मान agate: | अभिकशपभ्चेह स्पदोयित्वा वसन्त्थरण्ये सुगतस्य FA: ॥२४॥

४. अनये fede 2 . gfe

B. विसजयित्वा

प्रथमः |

निदानपरिवतैः

पादैः समः स्थित्विह केचि धीराः कृताञ्जली संमुखि ' नायकानाम्‌ | अभिस्तवन्तीह हषं जनित्वा गाथासदहसेहि जिनेन्द्रराजम्‌ ॥२५॥ स्म्रतिमन्त दान्ताश्च विशारदाश्च सृक्ष्मां aft केचि प्रजानमानाः | पृच्छन्ति धमे विपवो्तमानां श्रुत्वा ते धर्म॑धरा भवन्ति ॥२६॥ परिभाषितात्मान जिनेन्द्रपुत्रान्‌ कांशिश्च परयाम्यह्‌ तश्र तच्र |

ध्म वदन्तो बहुप्राणकोिनां हष्टान्तहेतूनयुतेरनेकेः 1129}) प्रामोद्यजाताः प्रवदन्ति धमं समाद्पेन्तो बहुबोधिसस्वान्‌ |

निहत्य मारं सबलं सवाहनं पराहनन्ती ° इमु धम॑दुन्दुभिम्‌ ॥२८॥ पश्यामि कांशित्‌ सुगतस्य शासने संपूजितान्नरमसयक्षराक्चसेः। अविस्मयन्तान्‌ऽ सुगतस्य पुत्राननुक्लतान्‌ शान्तप्रशान्तचारीन्‌ ॥२९॥ वनष्ण्ड निश्राय तथान्यरूपा* अवभास कायात्‌ प्रमुञ्मानाः | भभ्युद्धरन्तो AY सस्या स्तांश्चैव बोधाय समाद्पेन्ति 011

वीये स्थिताः केचि जिनस्य पुत्रा मिद्धं जहित्वा अदोषतोऽम्ये | चङ्ुम्ययुक्ताः पवने वसन्ति वीर्येण ते प्रस्थित अग्रबोधिम्‌ ॥३१॥ ata’ रक्षन्ति सदा विशुद्धं शीलं अखण्डं मणिरल्सादशम्‌ | परिपूणंचारी भवन्ति aa शीलेन ते प्रस्थित भग्रबोधिम्‌ ॥३२॥ क्षान्तीवला केचि जिनस्य पुत्रा अधिमानप्राप्तान क्षमन्ति भिक्ुणाम्‌ | आक्रोहापरिभाष तथेव तजनां क्षान्त्या हि ते प्रस्थित अग्रदोधिम्‌ ॥६३॥

1 ~ ~ ~~ ~~~ ~~~

30...Ya tathintyé bhaya obhasayitu pramuficamanih |

M, abhyodgamanti narake sya satva te capi bodhiya sama- dapenti t M, 31 Viryye sthita keci...ddham vivarjenti adegata sac | (1 ryyena te prasthita agrabodhim M, 32 Ke citra raksaati sada viduddham dilam akhandamani- ratnasadréam Pariptrnacaritra bhavanti nityam 4il...... agrabodhim M.33 Kegantibal...[adhima]napraptina ksamanti bhiksundm | Paribhasa akroga tathaiva tarjanam ksantiya te prasthi- ta agrabodhim 1 B. afa'ga 2 1. °न्ति 3 2B. छुविश्मयन्वान्‌

4 2. "भूयो 5 J. केचिष

a | पदरमपुर्डरीकपूत

कांथिश्च पदयाम्यहु बोधिस्वान्‌ क्रीड़ारति" सं विवर्जयित्वा | बाखान्‌ सहायान्‌ परिविजयित्वा alg संस्गरतान्‌ समादहितान ॥३४॥ विक्षेपचित्तं विवजंयन्तानेकाग्रचित्तान्‌ वनकन्द्रेषु ध्यायन्त avin सहस्रकोश्यो ' ध्यानेन ते परस्थित अत्रबोधिम्‌ ॥२५॥ वदन्ति शानानि तथेव केचित्‌ सशिष्यसथधेषु जिनेषु aay | लाय भोज्य कथान्नपारन शिल्यानभ्ेषन्य शह भनव्यकम्‌ 112 411 ren कोरीशते ते ददन्ति सदस्रकोटीशातमूल्य केचित्‌ | अनधंमुल्यां श्च ददन्ति gar? सशिष्यसंघान जिनान संमुखम्‌ ॥३७॥ विष्ारकोरीदात कारयित्वा रज्ञामयांइ्ो तथ चन्दनामयान्‌ | पभूतशय्यासनमण्डितां इच निर्यावयन्तो खुगतान संमुखम्‌ ॥३८॥ आराम चोक्षांश्च मनोर्माश्च Heater कुसुमैश्च aa: दिवाविहाराथं ददन्ति केचित्‌ सध्ावकाणां पुरषषभाणाम्‌ ॥३९॥

नक

M. 34 Ke citra pasyamyahu bodhisatva krida{rati?] sarvba ni(?) varjaylitva | Bala sahiya p...[iJtva[a]ryyebhi samsargaratah samahitah M. 35 Viksepacittam ca vivarjayitvaé ekagracitta vanakantaregu | dhyayanti varsini sahasrakoti ddhyinebhi te prasthita- agrabodhim M.36 Dadanti danani tathaiva keci sasi [sya] sam [ghana] jinina sammukham | khidyam ca peyam ca-s-tathaiva bhojyam gilanasbhaiga- Jya baht: anantam M. 37 Vastrani kotisata te dada[nt]i s[aha] srakotisatamilya kecit | Anarghapraptasca (४१8६ vastra sasisyasam[gh Jana ji{ndjna simukham M.38 Viharakotiéata karayitva ratnadmaya keci ca candanasya |

prabhitaéayyasanamand......n[i]ryyaddayanti sugatina samu(kha]m M.39 Ardma coks& ca manorami cam (?) puspapha(P)lebhih pratimanditiasca | Divavihara ca dadanti kecit saérivakindm purusarsa- bhanam

1 2. ogtaar 2 J. वस्ता

he: | निदानपरिषतेः द्वन्ति दानानिममेधसरा भिथिधामि चित्राणि ges: | द्रथा च॑ बोधाय जनेन्ति वीय वानेन ते प्रस्थित अप्रयोधिम्‌ ।॥४०॥ धमः केचित्‌ प्रथदन्ति शान्तं द्टाम्तहेतूलयुतेरनेषोः dere ते प्राणसहस्रकोरिनां शालेन ते प्रस्थित मप्रकोधिम्‌ ।॥४१॥ निरीहका" धमे प्रजानमाना इयं caer: सगतुल्यसादहश्ाः१ | अमोपटिप्ताः सुगतस्य ar: पक्षाय ते प्रस्थित अध्रवोभिम्‌ 118211 भूयश्च परश्याम्यह मभ्जुघोष परिनिन्र तानां सुगतान शासने | उलूपन्नधीरा बहुबोधिसस्वाः कुवन्ति सतूकारं जिनान धातुषु ॥४३। स्तुपाम पदयामि सहस्रकोश्यो अनस्पका यथरिव गङ्गयालिकाः | येभिः सदा मण्डित क्षे्रकोरियो ये कारिता तेहि जिनात्मजेहि ei

M. 40 Dadanti déni-m-idam evaritipam vividham vicitrint ca

19758... | ...c@ bodhiya bhavanti utsuka dinena te prasthita agrabodhim 41 Dharma ca keci pravadanti Sante dratantahetinay utana kiranaih |

Deéenti pra[na]nayutina kotinim jiidnena te pristhita agrabodhim 42 Ni[r]i-mana dvaya pravrttah [1.19 ?] ०8६५१६४ sada | Anopalipta sugatasya putré prajiliya te prasthita agrabodhim

43 21९४६८8 pasyimyaha Manyughoga parinirvrtanim Bupgatiina 88006 |

Upapanna tebhi kadu (?) bodhisatvaé karonti satkara jinasya dhatufsul]

44 Stipani pagyami sahasrakotaya anantakini yatha Gangavalikah |

Yebhi 8945 mamita ksetra[k]o[ti] yo ye karitastebhi Jinitmajebhih

1 J. ogarz ; Tib. 6°, 1. 6: gy sais) 5a |

9. sper

83 id, ° सोदश 2

` ऋ. सद्मैपुरीप्तीकुले

corm ear fifire उच्डितोः exe .पो.परिदर्ववीत्कत

2 यो gael परिणादयन्तद्छन्रष्व जरते deeeten jean -सवेजयम्ताः सद्‌ शोभमाना घण्याखमूहै रणमान्‌ निसवम्‌। - ` ` पुष्पे गन्म तथेव वाये संपूजिता reece {1७६ कारापयन्ती, सुगतस्य पुज. जिनान ` धातुष्विह पूजमीडदीम्‌ ` येभिविःशायो ददा एोभितोयः agfedal थथ पारिजाते; ४) यहञ्चिमाश्चो* बहुपराणकोय ve स्थिताः oferg सर्वमेतस्‌? ।. परवुष्पितं छोकमिमं सदेवक' जिनेन सुता श्यमेकरदिमः. ।७८॥ भक्षो -परमावः Gere भस्य अ्दोऽस्य शानं विपुर अनाखवम्‌ | यस्येशरदिमः प्रस्ता रोके देति Fer बह awa! nes + मश्व्प्रातता स्म निमित्त दष्टा इममीहरा ergata | बरदख Tey cand कौतूहलं हापनय FATT ।॥५०॥

M

M

M

M,

M,

. mb? \ if

aw 1M - .

ग्र

45 Ratniina saptina visista ucchr([ajh sahasra [0970४ pari- purnayojanah | ya sahasraparinaéhavanta chatradhvajastesu sahasra- pirnnéh

46 Savejayantah sada éobhami...[gha] ntasamudgebhi- rananta |

Pugpebhi gandhebhi ca vaditrebhi supajité naramaruya- ksaraktasaih Il

47 Kirépayanta sugatasya putra [jiJnasya dhatusvima- 7१४ edréa | Yebhi sada éo...dsa supuspita...paracitra ca 48°...ca bahu pranakotaya iha sthité pasyisu sarvbametam | Supuspitam loka imam sadevakam jinasya mukt[a]-y- iha-m-ekarasmyai 49, Aho prabhaénam purugarsabhinam aho sya jianam vim nasravam | yasyadya rasmi aya eka mukta ksetrani daréenti oat sabasr

50 Aécaryapripta sma nimitta dr[s}tv[é]imidréd adcariya mahanta |

1 B. ofte 2 8. we विमाश्च 3 TT Le: ASTRO Vypayrgaracey aka) gk Fag ASR RA पमक्म"र९" AAC | 4 J. oxen

परथमः] ` निामप्ररिकतैः 4 `

qenttat ot senftrareat arfinitaftag? at वीर safe of cratic कालां त्वं ऽ्याकरोही* सुगतस्य पुत्र 4th किमर्थमेवः सुगतेन अथ प्रभास एतादश्षको विमुक्तः | a अदो भमावः पुङषषमस्य अहोऽस्य wet चिपुलं विद्युखम्‌ ॥५९॥ यस्यैकरदमी प्रसदाच रोके दर्शे ति Aart बहून्‌ ae? , पताशटशो end et भविष्यति येनेष रदमी विपु प्रसुता ek"

ये शच्रधमा सुगतेन स्पृष्टा “स्तद्‌ बोधिमण्डे garrett

किं तेह निवेशयति छोकनाथो अथ ध्याकरिष्यत्ययु बोकिस्वान्‌ ॥५७॥ अन्यक कारणमेल मेष्यति धदशिंताः कित्रसदश्नेके |

खखिष्रवित्रा रतनोपशोभिता gars ददयन्ति अनन्तथ्षुष; ॥५५॥ पृच्छेति मेत्रेयु° जिनस्य gu स्पृेभ्ति ते नरमस्यक्षराक्षखाः

चत्यारिमा पष sahara मध्युखरः fe म्विह भ्याकरिष्यति ॥५५६॥

*

M. 61 Catvar’ime parisa udagracitté tva caiva prekganti mamam ca bhiyam | Kimartthametam sugategu adya avabhSsa edréa kim pramuktah M. 5२ Janehi hargamapgnehi हप laghu vyaékarohi sugatasya putre | Ke sidrgam.arttha ayam bhavisyati ye...ya-raémi ; [vJipulam pramuktdm M. 653 Ye agradharma sugatai sprsta tad(ai]...[ndJe p...r...0... 1 Te va yati १९६६1 lokaniyako vyfikuryya kaécid iha bodhisatvam M, 54 Na alpakam karanitam bhavisyati ya daréitam ksetra— sahasr’anekim

Sucitracitré ratanebhi 60711६6 buddha ca dréyanti anaut... |

M, 55 Prechanti Maitreya jinasya putra sprhenti te n , maruyakesarikgasé | M. 56 Catvari ca parigaudikgae min& Manyusvara kinu khalu vadisyatiti

1 8. oftafy | 2 8. °तेहि 3. J. ag quer 4 Tib, 7,17: FRAN | 5 B. ends 6 28. मैहेय

१२ THAIS

अथ सलु weg: कुमारभूतो wad बोधिसस्वं महासरस्वं तं ` सर्वावन्तं बोधिसस्वगणमामम्तयते स्म महाघमंधवणर्साकष्यमिंदं करपुत्रास्तथा- गतस्य कतुममिप्रायो महाधमेदष्टयमिप्रवषेण' महाघमदुम्दुभिर्॑भवादनं महाधरम॑ध्वजसमुच्छयणं मह्ाधर्मोत्कासंमज्वारनं भहाधर्मशाहूामिप्रपूरणं महाधममेरीपरादणनं महाधमनिदेंशं चाद्य कुटपुत्रास्तथागतस्य कर्तुम- fora | यथा मम कुपुत्राः प्रतिभाति थथा @ मया पूर्वकाणां तथा Taree सम्यकसंबुखानामिवमेवं रपं धूर्व॑निमित्तं ष्टमभूत्‌। तेषामपि पूर्वकार्णां तथागतानामर्हतां सम्यकसंधुखानामेवं रदिमिपमोखनाषभासो ऽभूत्‌, | तेनैवं प्रजानामि ` महाधर्मध्रषणसकथ्यं तथागतः कर्तुकामो महाधर्मध्रवणं ्रावयितकामो यथेवमेवंरूपं पूर्वनिमि्तं प्रादुष्डतवान्‌। तत्‌ कस्य हेतोः | सर्व॑लोकविपष्यनीयकधर्मप्यीयं श्रावयितुक्मस्तथागतो ऽहन्‌. सम्यक्संबुखो यथेवसेवंरूपं महाभ्रातिहायै रश्मिप्रमोचनावभासं" पूर्वनिमिशमुपदश- यति(*) 1

भनुस्मराम्यहे रपुत्र अतीतेऽध्वन्यसंख्येयेः कल्पैरसंख्येयतरेर्विषुरेर परमेयेशचिन्तयेरपरिमितेरपमाणौस्ततः परेण परतरं थदासीष्तेन कालेन तेन समयेन

* M. Atha khalu Manyuériy[alm(?) kumirakabhita Maitreyam bodhisa[tvam]...[ma]hisatvam sarvbivan[ta]m ca tam bodhisatva- ganam aim{[am|t[ra] yatisma mahadharmagravanasamkathyam idam kulaputra tathagatasya abhipretam mahadharmavarga abhipravar- sanoam ca maha...mkha dapiiranam ca mahédharmadundubhisam pravidanam ca mahadharmanirdesam,..mama kulaputra akkhyayati. yathé ca vayi pirvbakanim samyaksambuddhanam idam evaripa pirvbanimittam drgtam 200 tesam api tathagatinaé pirvbakana imina raémipramumcanivabhisena evam jan...{imi maJ]hi- {[dharma)éravanasamkatthyam karttum abhipretah mahadharma édrayana samkathyam 4raivayitukamastathagatarbatéh samyak sambuddha idam evarupam 011111४8 praiduskaronti tat kasya hetoh sarv(bajlokavipratyanilyam dharma[m] 6ér...[avay]i[tu] kam... [tatha] ..wyaksambuddha idam evaripa mahapratiharyyaraémipramum- cana avabhasapirvbanimittam १४६४४०४१.

1 J. tiasgqeran

प्रथमः | निदानपरिवतेः | १३ erred नाम तथागतो ऽद्ेन्‌ `सम्यकूसंवुयो लोक उदपादि freee ave: gral लोकविवयुखरः पुदषदम्यसारथिः शास्ता देवानां मचुष्याणां gat भगवान्‌। धम वेशयति क््म। आदौ कत्याणं मण्ये कल्पाणं पयेवसाने seat ad gered केवलं परिपणे परिश्युख' waned ब्रह्म ad संयकाशयति स्म यदुत श्रावकाणां घतुराय॑सत्यसंभयुक्तं भ्रतीस्यसमुत्‌- qa wa वेशयति स्म ॒जातिजराव्याधिमरणदोकपरिवेषदुःख्दोमेनस्यो- पायासानां समतिक्रमाय निर्वाणपयेवसानम्‌। बोधिसस्यानां मशासस्वानां षट्‌"पारमितापरतिसंयुक्तमनुत्तरां सम्यकूसंबोधिमारभ्य सरबञश्षानपयंषसानं धम" वेष्ायति स्म (*) |

तस्य खलु पुनः कुपुत्रान्द्रसूयेग्रवीपस्य तथागतस्याहेतः सम्यकरसंबुख्धस्य परेण परतरं चन्द्रसू्यपरदीप पव नाम्ना तथागतोऽदहन्‌ सम्यकसंबुखो लोक उदपादि इति हयाजिततेन परभ्परोदाष्टारेण चन्द्रसूर्यप्रदीपनामकानां तथागताना- महतां सम्यकसंबुानामेकनामरेयानामेकङ्ुकगोज्राणां यदिव भर्ानसगोश्रा्णा विहातितथागतसहस्नाण्यभूवन्‌ तन्राजित तेषां रविदातिवथागतसहस्नार्णा पूवकं तथागवमुपावाय यावत्‌ पथिमकसतथागतः सोऽपि शन्द्रसयेपरवीपः नामधेय पव quate सम्यकसंवुखो विधाचरणसंपन्नः सुगतो ोक- agen पुरुषदम्यसारथिः शास्ता .देवानां मनुष्याणां gat भगवान्‌

* M. Anusmaramyaham kulaputra atite...yai kalpe (?) acintike ap...parena paratarena yad asmi Candrasiiyapradipo (?) nama tathigatorhasamyaksambuddho loke udupa&di vidyécaranasampannah sugato lo[ka]...[ru]gadimyasarathih 6६३६ de...vimm so dharmam deéayati adikalyinam madhyakalyanam paryyavasdnakalyinam sirttha savyajanam kevalam paripirnam pariguddham gharyya- vaditam(?) brahmac...samprakaéayati...yad idam éravakanam c,..prayuktam pradityasamutpadapravrttin dharmam १९६०४६६ sma jatijaramarana-sokaéalyaparidevaduahkhadaurmanasyaupayasau sa- mati kkramayém nirvbanaparyyaVasindm bodhisatvinim caiva mahasatva...tpa...tisam(pra]yukta[m] onuttaram samyaksambodhim ६१५१११९६ sarvbajfiajianaparyyavasiniyamnodharmam १९६६१४८ sma.

1 J. बोधिसत्वानां षट्‌ °

.

1 सदर्मपुरुडरी कते

समोऽपि धमे' दैशितवान्‌ प्रावो eer मध्ये. कटथाण पर्ययसाने sea ed चव्यं केवर" पर्पूण" "परिशु पर्यवदातं ब्रह्मचर्य", eset. कन्‌ यदुत want चतुरार्थसस्यसयुक्तं॑भरतीष्यसमुत्पादपवृसं wi दैशितवान्‌ जातिजराव्याधिमरणशोकपरिदेवदुःखदोर्मनस्योपायासानां eater. कमाय निवीणपयेवसानम्‌ बोधिसस्वामां महासस्वानां षटूपारमिता- भरतिसंयुक्तमनु्तरां सम्यक्संबोधिमारम्य सवेश्ललानपर्यवखानं al tire. वान्‌ (*) |

तस्य सलु पुनरित भगवतश्चन्द्रसू्पदीपस्य तथागतस्यार्हतः सम्यक्‌.

` सुखस्य पये" कुमारभूतस्यानमिनिष्कान्तगृहावासस्या्टौ पुता अभूषन्‌ तव्‌

यथा। मतिश्च नाम राञकुमारोऽभृत्‌। मतिश्च नाम राजकुमारोऽमूत्‌।

सनन्तमतिश्च नाम रत्नमतिश्च नाम fatteafi नाम विमतिसमुद्घारी नाम घोषमतिश्च नाम धर्म मतिश्च नाम राजक्कुमारोऽमूत्‌। तेषां लं पुनर. जित अष्टानां राजक्कुमाराणां तस्य भगवतदचन्द्रसूर्यपदीपस्य तथागतस्य पुत्राणां

GS

* M. Tasya ca puna[h] kulaputrasCandrasiryyapradipasya tatha- gatasyarhatah samyaksambuddhasya parena Siryyapradi[po caiva nima] tathagato-m-abhisi. tasyapi Candrasiryyapradipasya tatha- gatasya parena paratarena Candrasiryyapradipo caiva nama tathigato-m-abhisi, iti hi Ajita et[e]na...yyapradipinim tatha- gatanim ekan&madheyinadmekakulagautranam yad idam Bharadva- jaé(?) autraénam vidati tathaig...srini-m-abhigi, tatra Ajita tesim vidatinaim tathigatasahasranim...r,,.... ko abhtisi...pagcimakaéca 80 pi Candrasiryyapradipo caiva nama tathigato-m-abhigi araha samyaksambuddho vidyacaranasampannah = sugato lo[kavi]da Qnuttarah purusadimyasarthih éasta devanim ca manugyénim ca buddho bhagavém sopi dharmam deSayati adikalyanam madhya- kalyainam pary yavasinakalyanam sirtthasavyamjanam kevalam paripi...paryyavadatam brahmaciryyam sampraka éayati sma yad idam éravakinim caiva caturdryyasatyasamprayuktam praditya-

.Samutpadapravrttih dharma deéayati sma jatijarémarayesokapari-

df{eva}duhkha.........aamatikkramiyam bodhisatvanim caiva 20808.

satvanim gsatpiramitapratisamyukta anmttaram samyak sambodhim Sraddhvém sarvbajiiajiidnapary yavasanayam dharmam deéayati smu.

प्रथमः | निदानपरिवरतैः १४

विपुलर्गिरमूत्‌ धरकस्य चत्वारो mentee: परिभोगोऽभूत्‌ तेष्वेव शर्व arcane | से तं मगवसम्तममि"निष्काम्वगहदाषासं षिदित्थायुखरां w खम्यक्संयोधिमभिसंवुखं wat ख्वेराज्यपरिभोगानुतसस्य तं भगवन्तम प्रवजिताः। स्वं चायु्तरां सम्यक्संबोधिममिसंपरस्थिता धमेमाणकाश्वा- भूषन्‌। सदा च॒ ब्रह्मचारिणो बहुबुद्धशतसहस्नावरोपितकुदाञमूराश्च ते राजकुमारा अभूवन्‌ (*) |

तेन ag पुनरजित समयेन भगवांश्न्द्रसूय॑पदीपस्तथागतो ऽन्‌ सम्यक संबुखो महानिदैशं नाम भमपर्यायं सूत्रान्तं महावपुर्यं बोधिसस्वाववादं स्वं बुद्धपरिग्रहं भाषित्वा तस्मिन्नेव क्षणलवमुहते तस्मिन्नेव पषैत्सनियाते तस्मिन्न महाध्मासने प्य॑ङकमाभुस्यानन्तनिरवेहापरतिष्ठानं नाम समाधि समापक्नोऽभृष- | निखमानेन कायेन स््थितेनानिञ्जमानेन feta) सममम्तरसमापन्नस्य wy पुनस्तस्य भगवतो मान्दारवमहामान्दारवाणां मरभूषकमहामभ्जूषकाणां चं frerat पुष्पाणां महतूपुष्पवषममिप्रावषेत्‌। तं aad सपषव्मभ्कः वाकिरत्‌, सर्वावश्च तदवुखसेत्र षड्विकारं परकभ्पितममृश्चङितं संप्रयणितं Ute संप्वेधितं श्चुभितं dmg, तेन wey पुमरजित समयेन तेन काषेन के तस्यां पर्षदि भिष्षुमिश्ुण्युपासकोपासिकादेवनागयक्षगण्धर्वश्ुरगरडकिर्र- | HRTF ATTA: सन्निपतिता भमृवन्‌ सन्निषष्णा राजानश्च मण्डलिनो शह, वक्षवर्तिनश्चतुीपकयक्रवर्तिमश्च ते सये सपरिषारास्तं भगवन्तं व्यवोकयन्ति

* M. Tasya ca puna Ajita [१४४१] 2०४४8४४ arahato sam yaksam- buddhasya Ca[ndra]saryyapradipasya bhagavatah purvbe kumaéraka- bhitasya anabhiniskranta...astau putré abhigi tady Matirnnéma rijakumarah Sumatiéca nama raijakumara Ananténi: tifca कफ rijakumara Ratna.,.jakumira Visegamati...ma rajakumiérah Vimati- sa...d,,.at...rajakumira......camatiéca nima rajaku...Dharmamatiéos nima rajakumara १९६६ kho puna,..tasya bhagavatah putran [vipa] rddhi abhisi ekamek......ca[tvaJr......dv[i]p...paribhoga...tatra caiva rijatvam ka...yinsu. te tad bhagavantam abhiniskkrintam viditva an...paribhogam osiritva viva[rjajyitv’ tam bbagavantam anupts Vrajita sarvbe ca anuttararéyém samyaksambo[dhé] yi sampréat abhiasi dharmabhanka ca ४१०४१५1 sad brahmagari babubuddhs ne sajhasr...mala ca te rajakumpré abhiigi.

l J. भमि | | 2 8. ovaqafere.

१६ सदर्मपुरडरीकसूल

स्माश्चयप्राप्ता अदूमुतप्रा्ता ओद्धित्यपाघ्ताः'। अथ ag तस्यां ert तस्य भगवतश्च््र सयपरदीपस्य तथागतस्य विवरान्तरादूर्णीकोशादेका ररिम- fafa! सा पूव॑स्यां दिश्यष्टाददाबुदधशेसहस्नाणि sar) तानि बुधक्षश्राणि cation तस्या रदमेः परमया खुपरिस्फुटानि संडद्यन्ते स्म तद्‌ यथापि नामाभित पतद्येतानि बुदक्षेश्राणि संडद्यन्ते (+) |

तैन ay पुनरजित समयेन तस्य भगवतो विरातिबोधिसस्वकोरथः समनु- gar अभूवन्‌ ये तस्यां पदि धमेश्रवणिकास्त आश्वयेधात्ता अभूवशद्त- प्राप्ता ओद्धिल्यपरा्ताः कोतृहलससुत्पक्ना पतेन महारद्म्यवभासेनावभासितं लोकं दष्टा (*)

तेन ag पुनरजित समयेन तस्य भगवतः area aor नाम बोधिसस्वो- ऽभूत्‌। तस्याष्टौ शतान्यन्तेवासिनाममूवन। भगरषास्ततः समाधे-

* M. Tena ca Ajita samayena 80 bhagavam Candrasiryya- pradipo Mahinirdeéam nima dharmaparyyayam sitram vaitulyam bodhisatvotpadam sarvbabuddhaparigraham bhiasitval.......0.....06..00.. शप) yeva kgane tasmim laye tasmim yeva muhirtte tasmiih yeva parisiyam tasmim yeva dharmasane paryyankam bandhitvaé Ananta- nirdeéapratisthinam nama sami............ jamiuena [2९१ sthitena anifijapraptena cetasi samanantarasamipannasya ca tasya bhaga- vato mahapuspavarsam abhipravarsit mandéravamahimandarava- mamjisgakam divyana tad bhagavantam abhiprakiraman. sarvbavan- 11808 tamscatvirah pariga sarvbaivanta ca tadbuddhaksetra sadvikiram prakampitam abhiisit sampracalitam tena ca samayena tasmim caiva parig{ayam bhi]ksuno(?) yava upasiki devanigayaksa yava manusya réjano mandalika yiva cakkravartti saparivara sarvbe tam bhaga-

vantam avalokayisu a......... [aécaryapra]pta obhilyapraptai tasya ca bhagavatah samaidhisamapannasya abhi.................. 10०६8८० ekarasmi 11600111. tasya ca ekarasmiya niécaritiyd astidaéa buddhaksetra- sahasrani prabhayé-m-anubhasiti-m-abhisi. suparisphutani ca tani buddbaksetrinim samdrfyi......

* M. Ajita etarahi etani buddhaksetrani samdréyanti. tenim-

2 B, oWST

प्रथमः निदानपरिवतैः १५

व्युत्थाय तं ani बोधिसत्वमारभ्य सद्ध्मपुण्डरीकं नाम॒ धर्मपययं संप्रकादायामास(*)। यावत्‌ परिपू्णांन्‌ षरष्स्यन्तरकर्पान्‌ भाषितवानेकासने निषण्णो ऽसंप्रवेधमानेन क्रायेनानिलमानेन चित्तेन सा सर्वावती पषे- देकासने निषण्णा तान्‌ ष्रष्ट्न्तरकल्पास्तस्य भगवतोऽन्तिकाद्मं श्रणोति स्म तस्थां Trainees कायङ्कमथो ऽभृन्न चित्तङ्कमथः।

अथ स॒ भगवांश्चन्द्रसूयप्रदीपस्तथागतो ऽहन्‌ सम्यकसंनुद्धः Tea. कटपानामलत्ययात्‌ तं सद्धमंपुण्डरीकं TAIT] aed महावपूल्यं योधिसस्वा- ववादं सयबुद्धपरिग्रहं निदिदय तस्मिन्नेव क्षणटवमुहते परिनिर्वाणमासोचितवान्‌ सदरैवकस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिक्ायाः प्रजायाः सदैवमानुषाखुरायाः पुरस्तात्‌ अद भिक्षवोऽस्यामेव राभ्यां मध्यमे यामे तथागतो SATAN Matra परिनि्वस्यतीति |

अथ खल्वजित भगवांश्चन्द्रसूयप्रदीपस्तथागतो ऽहन्‌ सम्यकसंबुचः श्रीगर्भ नाम बोधिसच्वं मदासस्वमनुत्तरायां सम्यक्षसंयोधो saree at सर्वावती पपेदमामन्त्रयते स्म अयं भिक्षवः धरीगर्भो योधिसच्यो ममानन्तर '- मनुत्तरां सम्यकरसंवोधिमभिसंभोत्‌स्यते natal नाम तथागतो ऽहन्‌ सम्यक्‌ - संवृद्धो भविष्यति |

अथ खल्वजित भगवां श्चन्द्रसुर्॑प्रदीपस्तथागतोऽदेन्‌ सम्यकसंवुद्स्तस्या- मेव रायां मध्यमे यामे ऽनुपधिहोषे निर्वाणधातौ परिनित्रैतः। तं सचमं- पुण्डरीकं varia acon बोधिसस्यो महासच्यो धारिनवानशीनि चान्तरक््पास्तस्य भगवतः परिनिच तस्य शासनं वरप्रभो ब्रोधिसच्यो महा- सत्यो धारितवान्‌ सं्रकाशिनवान्‌। तत्राजित ये तस्य भगवतो gar अभूवन्‌ मतिप्रमुखास्ते तस्येव वरपभस्य वोधिमच्वस्यान्तेवासिनो ऽभूवन्‌ ने aa परिपाचिता_अभूवन्ननुत्तरायां सम्यक््संयोधो नश्च ततः पश्चाद्रहूनि यृद्ध कोरीनयुतहातसहस््नाणि रानि सनूकनानि ad ते ऽनुक्तरां सम्यक

* M. Tenaca Ajita samuvena tas ..... 00... p(rjabho nama bodhi- satvo mahdsatvo abhiisi tasva astasata antevasika abhusi 80 ca bhaga- vain tato samadhito vyosthahitva Varaprabham bodhisatvam (7)

araddhva Saddharmapundarikam nama dharmapa[r] yv[vayam]..,

1 od. ममान्तरण

१८ TEAST

संबोधिमभिसंबुद्धाः पश्चिमकश्च तेषां दीपङ्करोऽमत्तथागतोऽहेन सम्यक्‌ - संबुद्धः | तेषां चाष्रानामन्तेवासिरातानामेको बोधिसखच्वो ऽधिमात्रं लाभगुक्कोऽम्‌न्‌ सत्‌क्रार्गुरुको क्षातगुरुको यरासकामस्तस्योदिष्टोदिष्टानि पदव्यज्जनान्यन्तर्धोयन्त सन्तिष्टन्ते स्म। तस्य यशस्काम इत्येव संक्ञाभृत्‌। तेनापि तेन कुदाल- मूलेन बहनि वुद्धकोटीनयुतशतसहसख्राण्यारागितान्यभृवन्‌ आरागयित्वा सनूङृतानि गुखङृतानि मानितानि पूजिनान्यचितान्यपचायितानि स्यात्‌ खल पुनस्ते ऽजित area वरा विमतिवां विचिकित्सा वा। अन्यः तेन कालेन तेन समयेन andl नाम बोधिसत्वो महासवो ऽभृद्धमेभाणकः | ay पुनरेवं quay | तत्‌ कस्य हेतोः। अदस तेन कालेन तेन समयेन वरपरभो नाम aaa AAT ऽमृद्धमभाणक्ः यश्चासो यशस्कामो नाम बोधिसत्वो. ऽभूत्‌ Stata: | त्वमेवाजित तेन कालेन तेन समयेन यशस्कामो नाम बोधिसत्वो ऽभूत्‌ कोसीदयप्रासः इति ह्यजिताहमनेन परययिणेदं भगवतः पूवनिमित्तं र्ट्‌ वंरूपं रश्मि. gaged! पर्मिी्मांसे यथा भगव्रानपि तं सद्धमेपुण्डरीक' धमेपर्यायं सूत्ान्तं महावेपुल्यं बोधिसत्वाववादं सवेवुद्धपरिग्रहं भापितुकामः | अथ लत्व age: कुमारभृत एतमेवार्थं भूयस्या मात्रया प्रददोयमान- स्तस्यां वेटायामिमा गाथा अभाषत | अती तमध्वानपनस्मरामि अचिन्तिये अपरिमितस्मि कस्पे | यवा जिनो आनि प्रजान उत्तमश्चन्द्रस्य सूयस्य प्रदीप नाम NI aan tafe प्रजान नायको विनेति स्यान अनन्तकोशयः | समादपेती बहुबोधिसच्वानचिन्तियानुत्तमि बुद्धक्षाने ॥*८॥ BAW पुच्रास्तद्‌ तस्य आसन्‌ कुमारभूतस्य विनायकस्य | ष्या तं परबजितं महामुनि जित्व कार्मालघु सवि प्रावजन्‌ 114% घम सो भाषति खोक्नाथो अनन्तनिर्देरावरं ति सूत्रम्‌ | नामेन येपुस्यमिदं पवुच्यति प्रकाशय प्ाणिसदस्रकोटिनाम्‌ ॥६०॥ समनन्तरं मापरिय at विनायक्रः ws वन्धित्य क्षणस्मि तस्मिन्‌ |

अनन्तनिर्देहावरं समाधि धर्मासनस्थो मुनिश्रेष्ट ध्यायी ecu ~~ "~" “> “क,

न्द... ~ - ~

3 --+ - मक -- ag + 0. ofa fitay मेगः 3 DB. ofa

प्रथमः 1 निदानपरिकतः Ve

°) ~

दिभ्यं मान्दारववष॑मासीदघष्िता दुन्दुभयश्च नेदुः | देवाश्च यक्षाश्च स्थितान्तरीक्षे कुर्वन्ति पूजां दिपदोत्तमस्य' ॥६२॥ ad क्षत्रं प्रचचार ततष्षणमाश्चयेमत्यद्‌भुतमासि तत्र ° | cha पकां प्रमुमोच नायको श्रवान्तरात्तामतिदशेनोयाम्‌ ॥६३॥ पूवां गत्वा दिश सा हि रदिमरष्रादशक्षेवसदस्रपूण* | mrad भ्राजति सवलोकः दशं ति स्वान च्युतोपपादम्‌ ॥६४। रत्नामया क्षेत्र तथाव केचिद इर्यनिभास तथैव केचित्‌ श्यन्ति चित्रा अतिदशेनीया रदिमप्रभासेन विनायकस्य ॥६५॥ देवा मनुष्यास्तथ नागयक्षा WHAT AAT AT HATTA | ये चाभियुक्ताः सुगतस्य पूजया दश्यन्ति पूजेन्ति टोकधातुषु ॥६६॥ बुद्धाश्च ददयन्ति खयं स्वयंभुवः सुवणैयूपा श्व दशशनीयाः | वेडर्यमध्ये स्ुवणंविम्वं पर्थायमध्ये प्रवदन्ति धम्‌ E91 तहि श्रावकाणां गणना विद्यते ते* चाप्रमाणाः सुगतस्य धरावक्षाः। एकेकस्ेत्रस्मि चिनायकानां रदिमध्रभा दशेयते हि सर्वान्‌ ॥६८॥ वीर्यैरुपेताश्च अखण्डडीखा अच्िद्रशीन्टा मणिरत्नसारशाः | टङ्यन्ति पुत्रा नरनायकानां विहरन्ति ये पवतकन्द्रेषु ॥६९॥ सर्व॑स्वदानानि परित्यजन्तः क्षान्तीवखा ध्यानरनाश्च धीराः | वष्ुबोधिसतत्वा यथ गङ्गवाटलिकाः सवं ऽपि दश्यन्ति तया हि रदम्या ॥७०॥ अनिञ्जमानाश्च थवेधमानाः क्षान्तो स्थिता ध्यानरता. समाहिताः | टदयन्ति पुराः सुगतस्य आरसा ध्यानेन ते प्रस्थित अग्रबोधिम्‌ ॥७६॥ भृतं पदं शान्तमनास्नवं प्रजानमानाश्च प्रकाडायन्ति देशेन्ति धर्म वहुल्ोकधातुषु सुगनानुभावादियमीदशी क्रिया ॥७२॥

~

"२८.२२.१५3: | Sey 1 ae ee =| RA SPAR HARES |

1. °मभ्यदभुतमासि तच्च + 1. पूर्णाः 4 “1.

Qo

1 3

सद्धर्मपुर्डरी कसले

दष्टा ता पथं चतस्र तायिनश्चन्द्राकंवीपस्य शमं TATA | हर्षस्थिताः सवि भवित्व ततक्षणमन्योन्य पृच्छन्ति कथं नु पतत्‌ ॥७द॥ अचिराश्च सो नरमस्यक्षपूजितः समाधितो व्युत्थितटोकनायकः। and पुत्र तदाध्यभाषत यो areca विदु धमंभाणकः ।७४॥ लोकस्य aga गतिच त्वं विदुर्वेभ्वासिको धर्मधरद्च मह्यम्‌ |

त्वं wa साक्षी मम TARA यथाहु भाषिष्यि हिताय प्राणिनाम्‌ ॥५७५॥ संस्थापयित्वा वहुबोधिसत्वान्‌ atic संवणिय संस्तवित्वा | प्रभाषते तलिन अग्रधर्मौन्‌ परिपणे सो अन्तरकत्पषष्टिम्‌ ।७६॥।

यं चेव सो भाषति लोकनाथो एकासनस्थः प्रवराग्रधमेम्‌ |

तं सव॑माधारयि खो जिनात्मजो वरधभो यो अभु धमरेभाणकः ॥५५। सो चो जिनो 'भाषिय aad’ प्रहषयित्वा जनतामनेकाम्‌ |

तस्मिश्च दिवसे वदते नायकः पुरतो हि लोक्रस्य सदेवकस्य ।॥।७८॥ प्रकारिता मे इय घमनेती आचक्षितो धमेखभाव यादृशः | नि्वाणकालो मम अद्य भिक्षयो रात्रीय यामस्मि मध्यमस्मिन्‌ ॥७९॥ भवथाप्रमत्ता अधिमुक्तिसारा अभियुञ्यथा म्य श्मस्मि शासने | agen भोन्ति जिना महषयः कल्पान कोरीनयुतान अत्ययात्‌ ।:८५॥ सन्तापजाता AISA दुःखेन चोग्रेण समपितामवन्‌ |

श्रुत्वा घोषं दिपदात्तमस्य Fated अतिक्षिपरमेतत्‌ ict आश्वासयित्वा नरेन्द्रराजा ताः» प्राणकोटथो वहवो अचिन्तियाःउ | मा भायथा * भिक्षव निवरते मयि भविष्यथः बुद्ध ममोत्तरेण० ॥८२॥ airy an विदु बोधिसच्वो गति गतो ज्ञानि अनाखरवस्मिन्‌ | सपृशिष्यते उत्तममग्रयोधि विमटाग्रनेलो ति जिनो भविष्यति <a तामेव ufs तद्‌ यामि मध्यमे परिनिन्रेतो हेतुक्षये वा दीपः,

शरीर वेस्तारिकु तस्य चत्‌ स्तूप्ान कोटीनयुता अनन्तका ॥८४१।

B. सा चो जनो ~ ॥.या 2. अचिन्तियामः 1 1. भायथ J. णष्यते 6 8. ममान्तरेण

प्रथमः |

1

1

,)

निदानपरिवतः

भिक्षुश्च तत्रा aa भिष्षुणीयो ये प्रस्थिता उत्तममग्रबोधिम्‌ | अनस्पकास्ते यथ गङ्गवाटिका अभियुक्त तस्यो» सुगतस्य शासने ॥८५॥ यश्चापि भिश्षुस्तद ध्मंभाणको बरप्रभो येन धमं धारितः |

अशीति सो अन्तरकर्पपूणों तदि शासने भाषति अग्रधमनि cei अष्टादातं तस्य अभूषि शिष्याः परिपाचिता ये तद्‌ तेन सवे |

aur तेभि्ब॑हुबुद्धकोश्यः सतकार तेषां Gat मह षिणाम्‌ ॥८७॥ चयी चरित्वा तद्‌ आचुखोमिकीं बुद्धा अभूवन्‌ बहुलोकधातुषु | परस्परं ते अनन्तरेण अन्योन्य व्याक्ं ATMA ॥८८॥

तेषां बुद्धान परस्परेण दौपङ्करः पदिचिमको अमृपि |

देवातिदैवो ऋषिसङ्कुपूजितो विनीतवान्‌ प्राणिसहस्रकोट्थः ॥८९॥ यदचासि तस्योः सुगतात्मजस्य वरप्रभस्योः तद्‌ धमं भाषतः |

शिष्यः कुसीदक्च रोटृपात्मा लाभं ard गबेषमराणः* ॥६०॥ यशो ऽर्थिकडचाप्यतिमात्र आसीत्‌ कुलाकुल प्रतिपक्नमासीत्‌

उदेश खाध्यायु तथास्य सर्वो तिष्ठते भाषितु तस्मि काले ॥९१॥ नामं तस्योः इममेवमासीद्‌ याकामनान्ना दिशतासु fara: |

चापि तेनाकरुशलेन कमणा कठ्मापभूनेनभिसंस्टृतेन ॥९२॥ आरागयी बुद्धसहस््रकोर्यः पूजां तेषां चिपुलामकरार्पत्‌ ¦

चीणी चर्या वर आनुलोमिक दण्दच युद्धो अयु Fafa: ॥९.३॥ अयं सो पदिचमको afaatfa अनुत्तरां लष्स्यति चाग्र्योधिम्‌ | मेश्रेयगोश्रो भगवान्‌ भविष्यनि विनेष्यति प्राणसषटस्रकोट्थः ।९५'

1. भिक्त ag तथपि ॥. तस्य + 1४. ogy Vib, LY, Lads STNUSPAS A IE A | ANF RACE TANI AS | 1. प्रतिपन्न are 1110. 124, 1. 12: ARS INR SPAR | AVA नैः | > > |

२२९

1

सद्धमेपुरुडरो कसते

कोसीचपाघतस्तद्‌ यो बभूव परिनिव्रैतस्य सुगतस्य शासने

त्वमेव सो तादृशको बभूव अहं आसीत्तद्‌ धममभाणकः ॥९५॥ इमेन कारणहेतुनाय दष्टा निमित्तं इदमेवरूपम्‌ |

ज्ञानस्य तस्य प्रथितं निमित्तं प्रथमं मया aa वदामि दम्‌ ॥६६॥ ad जिनेन्द्रोऽपि समन्तचक्षुः शाक्याधिराजः cata तमेव यं हच्छति भाषणाय पयीयमग्र तद्‌ धो मया श्रुतः " ॥९५७॥ तदैव परिपुणैनिमित्तमद्य उपायकोशस्य विनायकानाम्‌ |

संस्थापनं कुर्वति शाक््यसिदो भापिष्यते धममेखभावमुद्राम्‌ ॥९८॥ प्रयता सुचित्ता भवथा छृताज्जटी भाषिष्यते लोकटितानुकम्पी | घपिषप्यते धमंमनन्तवरं तपिष्यते ये स्थित बोधिहेतोः eeu

येषां सन्देहगतीह काचिद्‌ ये संशया या विचि कित्‌स काचित्‌ | व्यपनेप्यते ता विदुरात्मजानां ये बोधिसत्वा इह बोधिप्रस्थिताः° ।॥१००॥

इत्या्यसद्धर्मपुण्डरीके AGI निदानपरिवर्तो नाम प्रथमः URI

+)

1. यं मया way ~ J. प्रस्थित

उपायकोराल्यपरिवरतः

अथ" ag भगवान्‌ स्मतिमान्‌ संप्रजानं स्ततः समाधेग्युंत्थितो स्युत्थाया- युष्मन्तं शारिपुत्रमामन्त्रयते स्म गम्भीरं शारिपुश्र वृ शं दुरनुषोधं quer तथागतेरदैद्भिः सम्यकखंबुदधेः प्रतिवुद्धं दुविक्षेयं सवश्रावकपत्येकयुदधेः। तत्‌ कस्य हेतोः | बहुबुद्धकोरीनयुतशतसहस्रपयुपा सिनाविनो हि शारिपुत्र तथागता अहेन्तः सम्यकसंयुद्धा वहुवुद्कोरीनयुतदानसहस्र ऽचीणेचरिनाविनो ऽनुष्तरायां सम्यकसंबोधो दूरानुगताः Fatal आर्चर्यादूभुनधमंसमन्वागता दुषिक्ष य. धर्मसमन्वागता Blas TATRA: |

दरविक्षेयं शारिपुत्र संधाभाष्यं* तथागतानामहैतां aera qa तत्‌ कस्य हेतोः। खप्रत्ययान्‌ ania प्रकाशयन्ति विविधोपायकोरास्यक्षानव्शेन- हेनुकारणनिदेशनारम्यरणनिरक्तिप्क्षपिभिस्तेसतेरुपायकोशव्येस्तस्मिस्तस्मिहभ्नान्‌ सत्त्वान्‌ प्रमोचयितुम्‌। महोपायकोदात्यक्षानदहानपरमपारमिताप्रा्ताः शारिपुश्र नधागता अहैन्तः सम्यक्रसंवुद्धाः। भसङ्खाप्रति्टतक्षानदर्शनवलयेशारया- वेणिकेन्द्रिययलबोध्यङ्गध्यानविमोक्षसमाधिसमापस्यदुभुतधप्रसमन्वागता विविध- धर्मसंग्रकाशकाः। महाश्चर्यादूभुनपराप्ताः शारिपुत्र तथागता aera: सम्यक - ager) अलं शारिपुत्र एतावदेव भाषितु'* भवतु wards शारिपुत्र तथागता अरन्त; सम्यकसंयुद्धाः। तथागत प्व शारिपुश्र तथागतस्य धर्मान्‌ देशयेद्‌ यान्‌ ध्मांस्तथागतो जानाति सवधर्मानपि हारिपुश्र तथागत पव traf सर्वघधर्मानपि तथागत प्व mata, ये चते धर्मायथाचतै धम यादृशाश्च ते ध्मा यलक्षणाश्च ते धर्मा यतसखभावाश्चते घ्माः। येच रथा ae aera यतखभावाश्च ते धर्मा इति नेषु धर्मेषु तथागत पव प्रत्यक्षो एपरोक्षः |

अथ खलु भगवानेनमेवा्थ' भूयस्या मात्रया सनशेयमानस्तस्यां ेलाया- मिमा गाथा अभाषत |

1 ib, folio 1९). 1. 4 1. मंप्रज्ञानम्नण ) 1. नमश्स्र" 0 ~ >

+ Tib, 13%, 1. 1; (अशि ५] ~€ ~ ५. <~! |

) 1. मापितं 6 1. धर्मः

सद्धर्मपुरुडरीकसूले

अप्रमेया महावीरा SR समसरमायुषे | शक्यं सवंशो क्ञातुं TATA ATTA: ॥१॥ वला चिमोक्षा' ये तेषां वेरारद्यादच यादाः | यादा वुद्धधमाञ्च Wea ज्ञातु केनचित्‌ ॥२॥ qa निषेविता चर्या वुद्धकोरीन अन्तिके | गम्भीरा चेव AEA BAe AT BEAM ॥२॥ तस्यां ची्णीय चर्यीयां कटपकोश्यो अचिन्तिया | फं मे वोधिमण्डस्मिन्‌ दष areas हि तत्‌ yt अहं तत्‌ प्रजानामि ये चान्ये लोकनायकाः | यथा यद्‌ ATA चापि रक्षणं चास्य यार्‌ ॥*५॥ तद्‌ दशयित राक्यं ्याहारोऽस्य विद्यते | नाप्यसौ तादः कथित्‌ सच्चो लोकेऽस्मि विद्यते ॥६॥ यस्य तं देद्रायेद्धमं» दशितं चापि जानियात्‌ अन्यत्र बोधिसत्वेभ्यो अधिमुक्तीय ये स्थिताः ॥७॥ ये चापि ते टोकविदुष्य धावकाः

छृताधिकाराः सुगतानुवर्णिताः | क्लीणासख्रवा अन्तिमदेदधारिणो

तेय विषयोऽस्ति जिनान ज्ञाने ci चेव, सर्वां इय लोकधातु

पूणां भवेच्छछारिखुतोपमानाम्‌ |

1 [Sari}putra sarvb...... 2 [Arhan]t& samyaksam...... [dha]rmam desa

4 [Punasitrt[ivasya |

0 [Ka]lpa-samksobha

(6; Ti

7 Yatra Sar|iputra]

S [Srava] ka vedayiftavy 4]

1. faatarr 1. aged 3; 4१. सचेव

द्वितीयः 1 उपायकौशरयपरिवतैः

पकीभवित्वान' विचिन्तयेयुः

सुगतस्य ard नं हि weet जानितुम्‌ ॥९॥ सचे caveats पण्डतेः

पणी भवेयुदंश पिदिशायो ये चापि मह्य ` इमि ध्रावकान्यं

तेषां पि qui भवि एवमेव ।१०॥ पकीभवित्वान asa aa

विचिन्तयेयुः सुगतस्य क्षानम्‌ | शक्तं सवं सहिता पि mq

यथाप्रमेयं» मम वुद्धक्षानम्‌ ॥११॥ TARTS अनास्नचाणां

तीक्ष्णेन्द्रियाणान्तिमदेदधारिणाम्‌ | दहो दाः सवं भवेयु पूर्णा

यथा ASAT वनवैणुनां वा ॥६२॥ एकीभवित्वान विचिन्तयेयु-

ममाग्रधर्मीण प्रदेरामाव्म्‌ | कल्पान क्रोरीनयुताननन्ता-

ज्ञ तस्य भूतं परिजानि अथम्‌ ॥१२॥ नवयानसंप्रस्थित वोधिसच्वाः

HAT यहुुदधकोरिपु | सृविनिदिचताथी यहुधमेभाणका-

art पि पूर्णा ददिमा दिशो भवेत्‌ ॥१४। नड़ान बेणुन * नित्यक्राल-

मच्छिद्रपूर्णो भवि सवलोकः | पक्ीभवित्वान विचिन्तयेयु-

at धमं साक्षान्‌ सुगतेन हणः १,५॥

B. "मवितवानुन ` 2 7. यचाघ्र° SD, दश 1 Bog, Tib. La, 1. 2; ९५>५ |

२५

२६ सद्धरमपुरुडरीकमसूते

अनुचिन्तयित्वा बहुकर्पकोलथो गङ्गा यथा वालिक अप्रमेयाः |

अनन्यचित्ताः सुखमाय प्रज्ञया

तेषां पि चास्मिन्‌ विषयो विद्यते ॥१६॥ भविवतिंका ये भवि बवोधिसच्वा

MATH यथरिव WHATS: | अनन्यचित्तादइच पिचिन्तयेयु-

स्तेधां पि चास्मिन्‌ विषयो विद्यते 12911 गम्भौरधमा FART! पि बुद्धा

अतकिंकाः सविं अनाख्लवाश्च | अर्ह जानामिह यादृशा हिते

a? वा जिना लोकि दरादिशासु ॥१८॥ यं शारिपुत्रो» ana: प्रभाषते

अधिमुक्तिसम्पन्न भवाहि तत्र | अनन्यथावादि जिनो महर्ष

चिरेण qt? भाषति उत्तमाम्‌? ॥१९॥ आमन्त्रयामी ° इमि सवेश्रावकान्‌

प्रत्येकयोधाय येऽभिप्रस्थिताः। संस्थापिता ये मय " निच तीय

संमोक्षिता दुःखपरम्परातः ॥२०॥ उपायकोरदास्य AAT’

भाषामि धमं ag येन लोके | afe तर्हिं aa प्रमोचयामि

वीणी यानान्युपदशेयामि ॥२९॥

अथ aq येऽ ag qiqafand महाश्रावका आ्ञातकोण्डिन्यप्रमुसा aed: ature दादहावहीभूतरातानि ये चान्ये श्रावकयानिका भिक्षुभिश्वु-

1 1. सुखमा 2 ३. ये 1. ega 4 2B. पि 5 1. श्रौत्तमार्थम्‌ 6 DB. ग्यामि 7 7. aa B.3

द्वितीयः ] उपायकरौशल्यपरिवरतः २७

ण्युपासक्रोपासिका ये प्रच्येकवुद्धयानसंप्रस्थितास्तेषां सर्वे षामेतदभवव्‌ | को नु हेतुः कि कारणं यद्‌ भगवानधिमात्रमुपायकोशल्यं तथागतानां संकलयति | गम्भीरश्चायं मया धर्मोऽमिसंबुद्ध इति संवणेयति। दुर्िक्ञ यश सर्व्ावक्ष- ्रत्येकबुद्धेरिति संबणेयति ¦ यथा तावद्‌ भगवता पकेव विमुक्तिराख्याता वयमपि बुद्धधर्माणां . सभिनो निर्वाणपाप्ताः। अस्य षयं भगवतो भाषित eared जानीमः | अथ खल्वायुष्मान्‌ शारिषुत्रस्तासां चतसृणां पषेदां विचिकितसाकथं- कथां विदित्वा चेतसेव चेतःपरिवितककमाक्ञायात्मना धर्म॑संश्शयप्राप्तस्तस्यां वेलायां भगवन्तमेतदवोचत्‌ को भगवन्‌ हेतुः कः प्रत्ययो यद्‌ भगवानधिमात्र पुनः पुनस्तथागतानामुपायक्रोदार्यक्ञानदशांनधर्मदेदानां danas; गम्भीर मे धर्मो ऽभिसंयुद्ध इति। shad संधाभाष्यमिति पुनः पुनः संवणेयति मे भगवतोऽन्तिकादेवंरूपो धर्मपर्यायः wage: इमाश्च भगवंशतस्रः qia विचिकितसाकथंकथाप्राप्ताः। तत्‌ साधु भगवाश्निर्दिशतु यत्‌ सन्धाय तथागतो गम्भीरस्य तथागतधमेस्य पुनः पुनः Satay करोति | अथ खस्वायुष्मान्‌ शारिपुवस्तस्या वेखायामिमा गाथा अभापरत |

चिरस्याद्य नरादित्य षदशीं कस्ते कथाम्‌

यला विमोक्ष ध्यानाश्च अप्रमेया मि स्परिंताः ॥२२॥

वोधिमण्डं कीतंसि पृच्छकस्ते विद्यते |

संधाभाष्यं aldfa त्वां कथि पृच्छति ॥२३॥

अपृच्छितो व्याहरसि aay वर्णसि चात्मनः |

ज्ञानाधिगम कीर्तेसि गम्भीरं प्रभाषसे ॥२४॥

AAR GVA वरीमभुता अनास्रवाः

निर्वाणं प्रस्थिता ये किमेतद्‌ भाषते जिनः ॥२'५॥

प्त्येकयोपि भ्रार्थेन्ता" भिश्रुण्यो भिक्षवस्तथा |

देवा नागादच यक्षाश्च गन्धर्वदच महोरगाः ॥२६॥

समाट्पन्तो अन्योन्यं sare दिपदोष्तमम्‌ |

कथंकथी विचिन्तेन्ता व्याङ्करूप्व महामुने ॥२५७॥

ena tener,

1 1. प्रार्थेन्ति

२८ सद्धर्मपुण्डरी कसते

यावन्तः श्रावकाः सन्ति BAIT BA: | अहमत्र पारमीप्रास्तो निष्ठः परमपिणा ॥२८॥ ममापि संशयो ह्यत्र खके स्थाने नरोत्तम | किं निष्टा मम निर्वाणे अथ चर्या मि दिता nen rag घोषं वरदुन्दुभिखरा उदाहरस्वा" यथ पष धमः | इमे स्थिता पुत्र जिनस्य ओरसा व्यवलोकयन्तदच कृताञ्जरी जिनम्‌ ॥३५॥ देवाश्च नागाश्च सयक्षराक्षसाः कोटीसहस्ना यथ गङ्गवालिकाः | ये चापि प्रार्थेन्ति समग्रबोधि सदक्लशीतिः परिपूणं ये स्थिताः 1200 राजान ये महिपति चक्रवर्तिनो ये आगताः क्षेत्रसदस्रकोरिभिः। Haat aa ana: स्थिताः कथं नु चर्य परिपूरयेम ।३२॥ एवमुक्तं भगवानायुष्मन्तं शारिपुतरमेतदवोचत्‌। अलं शारिपुत्र faa नार्थेन भमाष्तिन। तत्‌ कस्य॒ हेतोः। उत्तसिष्यति शारिपुत्रायं सदेवको लोको ऽसिमिक्न्थं व्याक्रियमाणे देतीयकमप्यायुष्मान्‌ शारिपुत्रो भगवन्तमध्येषते” स्म भाषतां भगवान्‌ भाषतां सुगत पतमेवार्थ॑म्‌ तत्‌ कस्य हेतोः। सन्ति भगवंस्तस्यां wz बहूनि प्राणिदातानि वहूनि प्राणिसहस्राणि वहनि प्राणिदातसदस्राणि बहनि प्राणिक्रोरीनयुतदातसदस्राणि पृवेवुद्धददावीनि प्रक्ञावन्ति यानि भगवतो भाषितं धङ्धास्यन्ति प्रतीयिष्यन्ति उद्‌ब्रहीष्यन्ति | भथ खल्वायुष्मान्‌ शारिपुत्रो भगवन्तमनया गाथयाध्यमापतः |

विस्पष्ट भाषस्व जिनान* उत्तमा सन्तीह wig सहस्र प्राणिनाम्‌ | श्राद्धाः? प्रसन्नाः सुगते सगोरवा ज्ञास्यन्ति ये धमेमुदाष्टतं ते ॥२३॥

अथ खलु भगवान्‌ दैतीयक्रमप्यायुष्मन्तं शाप्पुत्रमेतदवोचत्‌। ad शारिपुश्रानेनार्थेन परकारितेन उन्तसिष्यति शारिपुश्रायं सदेवको लोको स्मिन्नर्थे व्याक्रियमाणे अभिमानप्राप्तादइच भिक्षवो महाश्रपातं प्रपतिष्यन्ति |

1 B. न्ख [र 1). ०ध्येष्यते ood. eo Tyo 4 J. जनान J. श्रद्धाः

दवितीयः] उपाय्मौशल्यपरिवतः RE

अथ खलु भगवास्तस्यां वेलायामिमां गाथामभाषत | अलं हि wating भाषितेन सुक्ष्म शं क्षानमतकरिंकं | अभिमानप्राप्ता बहु सन्ति याला निदिषएधर्मस्मि क्षिपे अजानकाः ॥३४॥

अेतीयकमप्यायुष्मान्‌ शारिपुत्रो भगवन्तमध्येपते स्म भाषतां भगवान्‌ भाषतां सुगत पतमेवाथेम्‌। मादशानां भगवन्निह परथ॑दि agia प्राणिङ्ावानि dae अन्यानि भगवन्‌ बहनि प्राणिराताति बहूनि प्राणिसहस्नाणि वहूनि प्राणिशतसहस्राणि वहूनि प्राणिक्रोरोनयुतदशतसहस्राणि यानि भगवता gary परिपाचितानि तानि भगवतो मापितं areata प्रतीयिष्यन्ि उदग्रहीप्यन्ति। तेषां तद्‌ भविष्यति दौैरात्रमर्थाय हिताय सुखायेति

अध खल्वायुष्मान्‌ हारिपुत्रस्तस्यां वेलायामिमा गाधा अभापत।

भाषस्व धमं दिपदानमुत्तमा अहं त्वमध्येपमि ज्येप्टपुवः।

सन्तीह श्राणीन सहस्रकोस्यो ये श्रधास्यन्ति ते धमं भापितम्‌ a

ये त्वया पूमवेषु नित्यं परिपाचिताः सरव BTA |

छताञ्जली ते पि स्थिताश्र ad ये श्रहधास्यम्ति तवेत धर्मम्‌ ॥३६॥

eae द्वादरिमे हताश्च ये चापि ते प्रस्थित अप्रघोधगे |

तान्‌ TIA: सुगतः प्रभाषतां तेषा हं परमं TAT ॥२७।

मथ खलु भगवास्त्रेतीयकमप्यागष्मतः शारिपुत्रस्याध्येषणां विद्ित्वागष्मन्तं fqn) यदिदानीं त्वं शारिपत्र यावन्प्ेतीयकमपि तथागनः मध्येषसे | पवमध्येषमाणं त्वां शारिपुत्र fe वक्ष्यामि। तेन हि शारिपृख श्रणु साघु सुष्ठु मनसिकुरु भापिप्येऽहं ते

समनन्तरमापिता चेयं भगवता वाक्‌। अथ खलु ततः पपेद्‌ आभिमानि- कान that भिश्ुणीनामुपासक्रानामुपालिकानां again सहस्राण्य त्थायासनेभ्यो भगवतः पदौ रिरसाभिवन्दित्वा ततः पषवरोऽपक्रामन्ति स्म। यथापीद्मभिमानाकूदालमूरैनाप्राप्तेप्राप्तसंक्षिनो ऽनधिगते ऽधिगतसंक्िनः। आत्मानं सवणं gral ततः पर्दो ऽपक्रान्ताः। भगवांश्च तुष्णीम्भाषेनाधि- वासयति स्म |

भथ खलु भगवानायुष्मन्तं शार्पुत्रमामन्त्रयते स्म निप्पलावा मे दारि पुत्र ganar: श्वद्धासारे प्रतिष्टिता। ang शारिपुत्रेतेपामाभिमानिका-

३० सद्धर्मपुरुडरी कसते

नामतोऽपक्रमणम्‌। तेन fe शाप्पुब भाषिष्य पतमर्थम्‌। साधु भगवन्नित्या. युष्मान्‌ शारिपुत्रो भगवतः प्रत्य्रौषीत्‌ |

भगवानेतदवोचत्‌। कदाचित्‌ कष्िचिच्छारिपुव्र तथागत पवंरूपां धमे. देदानां कथयति तद्‌ यथापि नाम रशारिपुब्ोदुभ्बरपुष्पं कदाचित्‌ किचित्‌ संहदयते पवमेव्र शारिपुब्र तथागतोऽपि कदाचित्‌ कर्हिचित्‌ णवंरूपां धम. देदानां कथयति | waa मे शारिपुत्र भूतवाद्यहमस्मि तथावाद्यहमस्म्यनन्यथा- वाद्यहमस्मि। gated शारिपुत्र तथागतस्य संधाभाष्यम्‌ | तत्‌ कस्य हेतोः | नानानिरक्तिनिरदैशाभिलापनिदशनेमंया शारिपुत्र विविधेरुपायकोशस्यदातसहस्न - da: संप्रकारितः। अतर्कोऽतक्कवचरस्तथागतविक्षेयः शारिपुत्र asa तत्‌ कस्य हेतोः | पकङृत्येन शारिप्ैककरणीयेन तथागतोऽ्टेन्‌ सम्यक संबुद्धो लोक उत्पद्यते महारृत्येन महाकरणीयेन कतमश्च शारिपुत्र तथागत. स्थेकङृत्यमेक करणीयं महाङृत्यं महाकरणीयं येन कृत्येन तथागतो ऽदेन्‌ सम्यक्‌. संबुद्धो लोक उत्पद्यते | यदिदं तथागतक्ञानवशंनसमादापनहेतुनिमित्तं सच्वानां तथागतोऽदहेन्‌ सम्यक्संबुद्धो लोक उत्पद्यते तथागतक्ञानदरशनसंदशनहेतुः निमित्तं सस्वानां तथागतो ऽदहैन्‌ सम्यक्संबुद्धो लोक उत्‌पद्यते तथागत जञानवशेनावतारणहेतुनिमित्तं सच्वानां तथागतोऽर्हन्‌ सम्यकसंबुद्धो लोक उत्पद्यते तथागतक्षानप्रतिवोधनहेतुनिमित्तं सत्त्वानां तथागतो ऽहन्‌ सम्यक. संबुद्धो लोक उत्पद्यते | तथागतक्ञानदर्शनमार्गावतारणहेतुनिमित्तं स्वानां तथागतो Sed सम्यक्‌ संबुद्धो लोक saad इदं तच्छारिपु्र तथागतस्येक- रुत्यमेककरणोयं agreed महाकरणीयतेक्ृप्रयोजनं लोके प्रादुर्भाीवाय | इति हि शारिपुत्र यत्तथागतस्येकर्‌त्यमेककरणीयं महारूत्यं महाकरणीयं तत्तथागतः करोति aq कस्य हेतोः! तथागतश्चानद्शेनसमाद्‌ापक ae हारिपुवर॒तथागतक्षानदशेनसन्दशेक पवां शारिपुत्र तथागतज्ञान- द्शेनावतारक cae शारिषुश्र तथागतक्षानदशान्रतिबोधक cae शारिपुत्र तथागतक्षानवृशेनमार्गीवतारक एवाहं शारिपुव पकमेवाषं शारिपुत्र यानमारभ्य सत्वानां aa taf यदिदं बुद्धयानम्‌। किञ्िच्छारिपुत्र शितीयं बा तृतीयं वा यानं संविद्यते। सवत्रेषा शारिपुत्र धर्मता ante SR) तत्‌ कस्य हेतोः येऽपि ते शारिपुत्र अतीतेऽध्वन्यभूवन्‌ दशासु दिकष्वप्रमेयेष्वसंख्येयेषु लोकधातुषु तथागता भदैन्तः सम्यक्‌ संबुद्धा बहूजन-

द्वितीयः | उपायकीशल्यपरिवतः ११

हिताय बहुजनश्ुखाय लोकानुकम्पाये महतो जनकायस्यार्थाय हिताय सुखाय देवानां मनुष्याणां ये नानाभिनि्हीरनिदँराविविधहेतुकारणनिवद्ाना- रम्बणनिसक्त्युपायकोरा्य्नानाधिमुक्तानां सत्त्वानां नानाधात्वाद्रायानामा्ायं विद्व्वा धमे" देशितवन्तः। तेऽपि af शारिपुत्र बुद्धा भगवन्त पकमेव यानमारभ्य सस्वानां ध्रः देरितवन्तो यदिदं बुद्धयानं सर्वक्ञतापर्थयसानं यदिदं तथागतक्चानदशेनलतमादपनमेव सत्वानां तथागतक्ञानवशेनसंशक्षनमेव तथागतक्षानद्शेनावतारणमेव तथागतज्ञानदरनप्रतिवो धनमेव तथागतक्षानवर्हान- मार्गावतारणमेव सत्वानां at देरितवन्तः। येरपि शारिपुत्र सस्पै(“)स्तेषा- मतोतानां तथागतानामहेतां सम्यकसंबुद्धानामम्तिकात्‌ सद्धमैः श्रुतस्तेऽपि सर्वऽनुत्तरायाः सम्यक्संबोधेलीभिनो ऽभूवन्‌ |

येऽपि ते शारिपुत्रानागतेऽध्वनि भविष्यन्ति arg दिक्ष्वप्मेयेष्यसंख्येयेषु लोकधातुषु तथागता अदन्तः सम्यक्संवुद्धा(*) वहुजनद्िताय बहुजनसुखाय लोकानुकम्पाय महतो अनकायस्यार्थय हिताय सुखाय देवानां मनुप्यार्णा a, ये नानाभिनिहारनिर्ेशविविधहेतुकारणनिदेशनारग्बणनिरषत्युपाय- कोशव्येन¶नाधिमुक्तानां सच्वानां नानाधात्वाशयानामाशयं विदित्वा धर्म॑ देशयिष्यन्ति। तेऽपि सवं शारिपुत्र gar भगवन्त पक्षमेव यानमारभ्य सस्यानां धमै देरायिष्यन्ति(:) यदिदं वुद्धयानं सर्व॑कृनापयवसानं यदवरं तथा- NAVAN सानां नथागनक्षानदशनसन्दशनमेव तथागत. MAMA तथागतक्षानदश्णनप्रनियोघनमेव तथागनक्ञानदृशंनमाग- यनारणमेतव सर्वान धमं aafaratea | asta a दार्पुि सस्वास्तेषा- मनागतानां तथागतानामर्हतां सम्यकसवुद्धानामन्तिकान्‌ नं धमं श्रोष्यन्ति तेऽपि ad ऽनुत्तरायाः सम्यकसंयोपरेलीभिनो भविष्यन्ति |

येऽपि ते श्ारिपुतरेर्दिं प्रत्युनपन्नेऽध्यनि दशसु दिक्ष्यपमेयेष्यसं ख्यैयेपु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्ध स्तिष्ठन्ति चियन्ते यापयन्ति धमं a auafa बहुजनहिताय वहुजनसुखाय लोकानुकम्पाय महनो जनकाय- स्यार्थाय हिताय सुखाय देवानां मनुष्याणां ये नानाभिनिहारनि्वंश- परिविधहेनुकारणनिदृशनारम्बणनिरत्तयुपायकौश्येनानाधिमुनःानां सश्वार्नां

2

M. [Sari]putra sarvb - * M. farhan]t& samyaksam... * M. [dha]rmam deéa...

22 सदर्मपुरडरीकसूते

नानाधात्वाशायानामाडायं विदित्वा धम देदायन्ति। तेऽपि सवे शारिपुत्र बुद्धा भगवन्त एकमेव यनमारभ्य सत्वानां धमं देशयन्ति यदिदं Tea सर्वङ्ञतापर्यवसानं यदिदं तथागतक्ञानदशेनसमादापनमेव सस्वानां तथागत- क्षानदर्शानखन्दर्शनमेव तथागतक्ञानदहनावतारणमेव तथागतक्ञानद्शोनपति- बोधनमेव तथागतक्ञानदरनमा्गीवतारणमेव सत्त्वानां धमं tafe, येऽपि ते शारिपित्र' सत्त्वास्ते प्त्युतपन्नानां तथागतानामहेतां सग्यक्संबद्धा- नामन्तिकात्‌ तं धमे ovata तेऽपि सवे ऽनुत्तरायाः सम्यक्संबोधेलीभिनो भविष्यन्ति |

agate शारिपुेतहिं तथागतोऽदैन्‌ कषम्यकसंबुद्धो बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय दिताय gar देवानाश्च मनुप्याणाश्च नानाभिनिदरनिरदैराविविधहेतुकारण निदशेनारम्बण- निरु्तथ॒वायक्रोरल्ये्नान'धिमुक्तानां सत्वानां नानाधात्वारायानामारशायं विदित्वा घमं देहायामि। अहमपि शार्पुत्रेकमेव यानमारभ्य सत्वानां धर्म॑ देशयामि यदिदं वुद्धयानं सरवक्षतापर्यवसानं यदिदं तथागतक्षानदरोनसमा- दापनमेव सवानां तश्ागतक्षानदशनसन्दरौनमेव तथागतक्ञानदशेनावतारणमेव तथागतक्ञानदक्षनप्रतिबोधनमेव तथागतक्ञानदरशनमागवतारणमेव सत्वानां धमे देरायामि। येऽपि ते शारिपुत्र सत्वा cafe ममेमं धमे" श्रृण्वन्ति तेऽपि aad ऽनुत्तरायाः सम्यकसंवोधेखभिनो मविषप्यन्ति। तदनेनापि anftqa पयाये ta वेदितव्यं यथा नास्ति द्वितीयस्य यानस्य कचिदरासखु fea टोके safe: कुतः पुनस्तृतीयस्य(*) |

अपितु खलल पुनः शारिपुत्र यदा तथागता अन्तः सम्यक्संबुद्धाः Rag gard aan’ वा कलेदाकपाये वा दष्टिकिपाये वायुष्कपाये वोतूपयन्ते। पवंरूपेषु शारिपुत्र कर्पसंक्लोभ.*)कपायेषु Waray लृष्पेष्वल्पकुशालमूकेषु तदा शारिपुत्र तथागता अदन्तः सम्यक्संबुद्धा उपायकोशल्येन तदेवेकं बुद्धयानं तरियाननिदेशेन निर्दिंशन्ति(*) तत्र शारिपुत्र(*) ये ध्रायक्रा अदैन्तः प्रत्येकयुद्धा वैमा क्रियां तथागतस्य युद्धयानसमाद्पनां

1 1. येऽपि शारि° * M...Punastrt fiyasva]. * M.,..[ha]lpasamksobha... * M...ti, * M. tatra sar fiputra ]

fda: ] उपायकौशल्यपरिवर्तः ३३

श्रुण्वन्ति नावतरन्ति नाववुध्यन्ति ते शारिपुव्र तथागतस्य श्रावका बदितव्या(*) नाप्यहेन्तो नापि प्रत्येकयुद्धा वेदितव्याः |

अपि तु खलु पुनः शारिपुत्र यः किद्‌ भिक्षुवबा भिक्षुणी ated प्रतिजानीयादनुत्तरायां सम्यकसंबोधो प्रणिधानमपरिगृ्योछिन्नोऽस्मि aa यानादिति वदेदेतावन्मे समुच्छयस्य पथिमकं परिनिर्वाणं वदेव्राभिमानिकं तं शारिपुत्र प्रजानीयाः तत्‌ कस्य हेतोः। अस्थानमेतच्छारिपुत्रानवकाशो यद्धिश्चुरर्दन्‌ क्षीणाख्नवः daha तथागत दमं धमे शरुत्वा ध्यात्‌ ल्यापयित्वा परिनिन्रं तस्य तथागतस्य तत्‌ कस्य हेतोः। fe a ait पुत्र श्रावकास्तस्मिन्‌ काले तस्मिन्‌ समये ofthese तथागत पतेषामेवंरूपाणां सुत्रान्तानां धारका वा देशका वा भविष्यन्ति! अन्येषु पुनः शारिपुत्र धगतेष्वर्ैन्‌सु सम्यक्रसंवुद्धेषु निःसंशया भविष्यन्ति wy TIA श्रदधाध्यं मे शारिपुत्र पत्तीयतावकर्पयत fe शार्पुवर तथागताना aaa: aaa) एकमेवेदं शारिपुत्र यानं यदिदं युद्धयानम्‌ |

अथ खल भगवानेतमेवा्ैः भूयस्या मात्रया संदशेयमानस्तस्या चलायामिमा गाधा अभाषत |

अथाभिमानप्राप्ता ये भिक्रुभिश्चुण्युपासकाः | उपासिकाश्च अश्राद्धाः ARAL पञ्चनूनकराः ।२८॥ अपडयन्त ° हमं दोषं दिद्रशिक्चा समन्विताः | वर्णांश्च परिरक्षन्तः प्रक्रान्ता याखनवुद्धयः aS! „. पर्त्कपायतान्‌ ज्ञात्वा लोकनाथो ऽधरिवासय* तत्तेषां gue नास्ति गरणुयुर्धमे ये इमम्‌ ॥४०॥ शुद्धा निष्पलावा सुस्थिता पर्विन्मम फल्गु व्यपगता सर्वा सारा चेयं प्रतिष्ठिता ।॥५१॥ श्रणोहि मे शारिसुना यथेष संवुद्धधमेः पुरोत्तमे यथा बुद्धा कथयन्ति नायका उपायक्रोदाल्यदहान रने ; SRM

* म. [Srava]ka vedayi [lavy i| 1 1. देशक्रा भवि° 11. मंपश्गरन्तं

३४

सद्धर्मपुरडरीकसूते

यथादायं जानिय ते चरि नानाधिमुक्तानिह प्राणिकोटिनाम्‌ | चिच्राणि कमणि चिदित्व तेषां quad यत्‌ gue तेहि nea नानानिस्तीहि कारणेहि संप्रापयामी" इम तेप भराणिनाम्‌

हेतुदि दशन्तरातेदि are तथा तथा तोपयि BIATAL ॥४४॥ सूत्राणि भापामि तथेव गाथा इतिवृत्तकं जातकमदूमुतञ |

निदान अौपभ्यतातेश्च चितेगेयश्च भापामि तथोपदेहान्‌ yl

ये भन्ति दीनाभिरता अविद्धमू अचीणैचयां वहुवुद्धकोरिषु | खंसारटश्राश्च सुदुःखिताश्च निर्वाण तेपामुपदशेयामि ।४दे॥ उपायतनेतं कुरते स्वयभ्भू्वोद्धस्य क्ञानस्य प्रवोधनःथम्‌

चापि तेषां sat कदाचिद्‌ युप्मेपि वुद्धा इह लोकि” मेप्यथ ॥४७॥ किं कारणं कालमवेक्ष्य तायी क्षणश्च दष्टा ततु* पञ्च भाषते | सोऽयं क्षणो अद कथञ्चि लब्धो वदामि येने भूतनिश्चयम्‌ ॥४८॥ नवाङ्गमेतन्मम शासनश्च प्रकाशितं सरववलावलेन |

उपाय पो वरदस्य ज्ञाने प्रवेशानार्थाय निद रितो मे wee

waa ये* चेद सदा विद्छुद्धा व्यक्ता शुची सूरत वुद्धपुताः रृताधिकारा बहुवुद्धकोपिपु वेपुल्यसुत्राणि वदामि तेषाम्‌ ॥५०॥ तथा हि ते आडयसंपदाय विशुद्धरूपाय खमन्विताम्‌न्‌; |

वदामि तान्‌ बुद्ध भविष्यथेति अनागते ऽध्वानि दितानुकम्पका; kU श्रुत्वा प्रीतिस्फुट भोन्ति सवं बुद्धा भविष्याम जगत्‌धघानाः पुनश्च हं जानिय तेष sat वेपुल्यसत्ताणि प्रकाशयामि ॥५२॥

श्मे ते धावक नायकस्य येहि श्रतं शासनमेतमग्रथम्‌ |

पकापि गाथा श्रुत धारिता वा सरवैप वोधाय५ संशयोऽस्ति ।५३॥ पकं fe यानं द्वितियं विद्यते तृतियं हि नैवास्ति कदाचि रोके | अन्यघरुपाया पुसयोत्तमानां यद्याननानातवुपद्शेयन्ति ।।५५॥

dea ज्ञानस्य प्रकादानार्थ' रोके ससुतूपद्यति लोकनाथः |

ag हि कार्य" द्वितियं विद्यते हीनयानेन नयन्ति बुद्धाः ॥५५॥

1 1. न्यामि 2 1 od 3 1. नतु + 1. मे 9 1. oy (6 1. arya

द्वितीयः ] उपायक्रौशल्यपरिवतः

प्रतिष्ठितो यत्र स्वयं स्वयभ्भूरयच्चेव बुद्धं यथ यादृशा बलाश्च" 2 ध्यानविमोक्ष-इन्द्रियास्तत्रेव azar पि प्रतिष्टपेति ॥५६॥ मातृसर्थदोषो हि भवेत मद्यं स्पृरित्व बोधि विरजां विरिष्म्‌ | यदि दीनयानसिपर प्रतिष्टपेयमेकं पि aed AA साधु ॥५७॥ मात्‌सायं मह्यं afefa विदयते इष्य मे नापि छन्द्रागः उच्छिन्नपापा मम सवंधर्मस्तेनास्मि बुद्धो जगतो ऽनुवोधात्‌* ॥५८॥ यथा ह्यहं चिवरितु लक्षणेहि प्रभासयन्तो दमु सवंरोकम्‌ | पुरस्छृतः प्राणिशतेरेकेदे शेमिमां धमेखभावमुद्राम्‌ ॥५९॥ aay चिन्तेम्यहु शारिपुत्र कथं नु पवं भवि सवंसखत्त्वाः द्वा्चिरातीलक्षणरूपधारिणः खयंप्रमा लोकविदू MART ।६०॥ यथा genie यथा चिन्तये यथा सङ्कल्प ममासि पूर्व॑म्‌ | परिपृणमेतत्‌ प्रणिधानु? मह्य वुद्धा योधि च" प्रकाशयामि ॥६१॥ सयेद दारिसुता वदेयं सत्वान बोधाय जनेथ छन्दम्‌ अजानकाः सर्वं BaATA जातु Del खुभापितं मे ॥६२॥ ताश्चैव हं जञानिय एवरूपान्न चीणंच्याः पुरिमा जातिषु | अध्योषिताः कामगुणेपु सक्तास्तप्णाय संमूछित मोहचिन्ताः ॥६३॥ ते कामहेतोः प्रपतन्ति safe पटस्‌ गतीषू परिखिद्यमानाः | कटसी वर्ध॑न्ति पुनः पुनस्ते दुःखेन संपीडित अत्यपुण्याः ॥६७॥ fron दषएटौगहनेषु नित्यमस्तीति नास्नीति तथास्ति नास्ति | द्वापष्िदष्रीरृत निश्चयित्वा? असन्तभावं परिगृह्य ते ferat: ॥६५॥ दुःक्तौधका मानिन° दम्मिनश्च वङ्काः शटा ATTA यालाः | ते नेव श्रण्वन्ति gaged कदाचिपि जाति ` स्टस्रकोरिधु ।६६॥ नेषामहं शारिखुता उपायं वदामि दुःखस्य करोध अन्तम्‌ | दुःखेन संपौडित दृष्ट्‌ सच्वाघ्निर्वाण तत्राप्युपद्रोयामि ॥६७॥ एवं भापाम्यहू नित्यनिव्रेता आदिपदान्ता इमि सवधर्मः | चयौ सोऽ पूरिय बुद्धपुत्रो थनागतेऽध्वानि जिनो भविष्यति een lJ. बलाच 1. जगतानुवो० 3 8. oy 4 J. at 2 1. निध्रयित्वा 6 B. मानिच 7 2B. जाति” + 8. ग्रो

सद्धर्म पुरडरी कपूत

उपायकोशस्य ममेवरूपं यत्‌ athe यानान्युपदशंयामि

पकं तु यानं हि नयश्च पक एका चियं देरान नायकानाम्‌ ॥६९॥ व्यपनेहि काह तथ संशयं येषां केषां fag arg विद्यते | अनन्यथावादिन लोकनायका पकं इदं यानु दितीयु" नास्ति ॥७०॥ ये चाप्यमृघन्‌ पुरिमास्तथागताः परिनिन्च ता वुद्धसलहखनेके | अतीतमध्वानमसंख्यकव्पे तेषां प्रमाणं कदाचि विद्यते 921 wate af? पुरूपोत्तमेहि प्रकारिता धमं az विशुद्धाः | द्न्तकेः कारणदेतुभिश्च उपायकौशश्यशतेरनेकेः ॥७२॥

ad ते दशयि प्कथानमेक' थानं अवतारयन्ति |

wafer यने परिपाचयन्ति अचिन्तिया प्राणिसदस्रकोशयः 119311 अन्ये उपाया विविधा जिनानां येद्यी प्रकाज्ञेन्तिममग्रधर्मम्‌ | ्ात्वाधिमुक्तिं तथ आशयं तथागताः लोकि सदेवकस्मिन्‌ ॥७४॥ ये चापि सच्वास्तहि तेष संमुखं श्रण्वन्ति धमे अथ वा श्रुताविनः | दानश्च दत्तं चरितश्च रील क्षान्त्या संपादित aaa? ॥७५॥

M, 69 ... ee sige ree ४६५ [५]7) [1] | bes a has nayasca ekam ayam c,.. M. 70... oe (va]d...jinastathadeata fyajna dvitif{ya] nasti M.7L Ye pi...fa]bhtsi p Se said , na kadaci vfid]yate Male: sis purufsjottamebhih pra[kasijtaé dharmabahu,..a... | M. 73... --fefkayiana ekam ca yaénam a[va]tarayanti t ekasimi yane paripacalyanti]...ac.mt..y... ,.. M.74 ... mi} agradharma,.. am sec 44

adhimuktijnhaftva]..asayam ca tatha tatha lok.sa...u M, {9 ye Cae eee ese eee eee 1 [SiJlaksanti cafsam]p[a]dita bra...

९. < ay peo

1 1. are द्वितीय 3 1. तथागतो

द्वितीयः | उपायक्ौशल्यपरिवतंः ३७

aan ध्यानेन " कृताधिकाराः sara वा चिन्तित एति धर्मः |

विविधानि पुण्यानि रतानि येहि ते सविं वोधाय° अभूषि लाभिनः ।७६॥

परिनिन्र तानाञ्च जिनान तेषां ये शासने केचिदभूषि सत्त्वाः |

क्षान्ता दान्ता विनीत तत्र ते स्वि बोधाय" अभूषि खाभिनः ॥७७\

ये यापि धातून करोन्ति पूजां जिनान तेषां परिनिन्र तानाम्‌

रल्लामयान्‌ स्तूपसमदस्रनेकान TATA स्फारिकस्य ॥७८॥

गे चादइमगर्भस्य करोन्ति स्तूपान्‌ ककं तना ऽमुक्तमयाश्च केचित्‌ |

वेड्येभर्ठस्य तथेन्द्रनीकान्‌" ते aff बोधायःऽ अभूषि लाभिनः ।७९॥

ये चापि wag nota स्तूपान्‌ ये चन्दनानामगुरस्य केचित्‌ |

ये देवदारुस्य करोन्ति स्तुपान्‌ ये दारुसंघातमया श्च केचित्‌ | ८०॥

sonata म््तिकसञ्चितान्‌ वा प्रीताश्च कुवन्ति जिनान स्तूपान्‌ |

उदिदय ये पांसुकररायो ऽपि azaty aig कारयन्ति ॥८१॥

सिकतामयान्‌ वा पुन कूट Fear ये केचिदुदिश्य जिनान HATA |

कुमारकाः BSG तत्र aa ते सवि बोधायऽ अभूति लाभिनः ॥८२॥। रा ee ee eT ee

M, 76 [Virlyyfe]ua dhyanebhi hrita}thik cintayl,.. | वत Parinirvrtanam pi jinana te...[sa sane heer ablust satva |

ksinta cai... [vijmifa saman =." ४. {8 ... [jin}ina tesam parinirvrtanam ses \

Ratna...sithujpasahasrakotayah suvarnard,sphitck M. 79 Ya spha{ihaya suvisiy/a 24

ioe garvbi bodhaya abhust lafbhinal M. 20 ... pa sa ah sas 1

Ye devadarusya karinsu sth[upaa ye da Jrusamphiata harimsu ke-cit i, \ atavesu durgetesu karin [su] tt |

४. 81 ... ade vi

M. 82 Sikatémayam va punah hu... (udp disya...ra |] :\1) 1] 11 ५५

1 8. a ध्याने Bo apr 1. ° तुन्‌ ° 1 1 न्नीलै

9 1. बोधय

ee सद्र्मपुरुडरी कसते

रल्ञामया" बिम्ब तथेव केचिद्द्रात्रिशतीलक्षणरूपधारिणः उदिद्य कारापित येहि चापि ते सविं बोधाय” अभूषि टाभिनः ॥८२॥ ये सप्तरत्नामय aa केचिद्‌ ये ताघ्निका चा तथ कांसिका वा काराप्रयीषु gaara विम्बा ते सवि बोधाय” अभूषि टाभिनः cei सखस्य लोहस्य श्चात्तिकाय वा काराफ्यीपु Guava (THES | ये पुस्तकममिय दर्रानीयस्ति ala बोधाय अभूषि लाभिनः ॥८५॥ ये चित्रभित्तीपषु कयोन्ति विग्रहान्‌ परिपूणंगात्ाज. शातपुण्यलक्षणान्‌ | | fea खयं चापि टिलापयेद्धा ते सविं arava? अभूषि काभिनः ॥८६॥ | ये चापि केचित्तहि शिक्षमाणाः कौीड़ारति चापि विनोदयन्तः नखेन काष्ठेन कृतासि? विग्रहान्‌ भित्तीषु पुरुपा HATCH वा* ॥<८७॥ ad ते कारुणिका अभूवन्‌ सर्वेऽपि ते तारय प्राणिकोटथः | समादपेन्ता वहूबोधिसच्वांस्ते सिं बोधाय अभुषि लाभिनः® ॥८८॥ धातुषु dante तथागतानां स्तुपेषु वा सृत्तिकयविग्रहेषु वा आष्ेख्य भित्तीप्वपि पांसस्त्‌पे पुष्पा गन्धा प्रदत्त आसीत्‌ ८९॥

M. 83 Natnamayim [b]imba..rayittha dvatrisati laksanarupa...|

[U]ddisya karapi a oc M. 84 ee ye tamraka ca...ka va | Kairapitisi suga a s...tvbi bo oe. 1. 80 ... es a -.+ yinsu[suje@atana vigraha | का ddha atidarsaniyas...fabhu]silabhifnal M. ६6 ... bes bes Jla]ksana Takhistvayam ... ikhapaya vate pi.. abhtsi ... M.37 ... [silkma sisi na kastena ae प्यार) M.&8 ... su purusaé va kumaraka[v]& sarvbe cabodhay [a] | wd ८4 hubodhisatva १, 89 ...2 ४६९ ... ... dhatus(u] 8{प्ष्पिप ,.. mrttik ... ,.. \ 1 BB. न्मयान्‌ 2 1. बोधीय ५५१. कृतावि 1. विप्रहांस्ते aft बोधीय श्रभूषि afta: ॥८५७॥

ory

ww

brent

ww |

भित्तोषु पुरुषा कुमारका ar ad चते कारुणिका अ्रभूवन्‌ सर्वेऽपि ते तारयि प्राणिकोटथः समासपेन्ता बहुवोभि सान्‌ ॥८८॥ 0 1. येचापि

द्वितीयः ] उपायकौशल्यपरिवतः ३६

वाद्या वादापित येहि तत्र भेर्योऽथ शङ्खाः पराः सुधांषकाः | faatfan दुन्दुभयश्च येहि पूजाविधानाय वराग्रबोधिनाम्‌ Rol! वीणाश्च ताडा पणवाश्च येहि way वशा तुणवा' मनोक्षाः | एकोत्‌सवा वा सुकुमारका वा ते सविं बोधाय ° अभूषि लाभिनः ।॥९९१॥ वादापिता mattarste येहि जलमण्डका ATZATSHT? AT |

सुगतान उदिश्यथ पूजनाथं गीतं ata! मधुरं HATA ॥९२॥

ad ते बुद्ध अभुषि रोके wera तां वहुविधधातुपूजाम्‌ |

किमटपकं पि सुगतान धातुषु एकं पि वादापिय वाद्यभाण्डम्‌ ॥६३॥

पुप्पेन चकेन पि पूजयित्वा आल्ेख्यभित्तो सुगतान्‌ बिम्बान्‌ |

विक्षित्तचित्ता पि पूजयित्वा saya द्रक्ष्यन्ति वुद्धकरथः ॥६४॥

arate aa तोऽपि eae परिपूण एका तलङक्तिका वा

saad रीषमभन्मुहतमवनामितः? कायु तथकवारम्‌ NN

नमोऽस्तु बुद्धाय कतेकवारं येदी तदा धातुधरेषु तेपु |

विक्षिप्तचित्तेरपि एकवारं ते सवि प्राता इममग्रब्रोधिम्‌ ९६

खगतान तेषां az तस्मिकाले परिनिचर तानामथ त्ष्टता वा |

ये धर्मनामापि धरणिस° सच्वास्ते सविं बोधाय” अभूषि afar: ॥९७॥

M. 00 ... vr kha pata sis \ irnaditam व...111...11)1... 1...

४.9 ... Ls ekam pi vadyabhanda Si ,..

M. 94 Ekena puspena pr pu

M. 90 i tatra krtasi sthupe pavipu[r}una eka... daktika va | Unnamitasinsa abh,,.ta[im] betu-hsaya ca(e)jyyoum

४, कक {ताप tesim tadasmim hale pariniry! tha tisthamana | ye dharmavasam va srun...... })}1 पा... bo...

1 1. प्रणदा 2 2B. apa

3 B. वाप्यथ 4 ^. गीतं गीतं n DB. विम्बप © 2B. ति

1. न्नामित J. वद्धान ) 1}. श्रगोनमु

10 1. वोधीय

४० सद्धर्मपुरुडरीकसूते

अनागता पी" बहुवुद्धकोख्यो अचिन्तिया 8g प्रमाणु नास्ति

ते पी जिना उत्तमलोकनाथाः प्रकाहायिष्यन्ति उपायमेतम्‌ ॥९८॥ उपायकोराल्यमनन्तु तेषां भविष्यति लोकविनायकानाम्‌ `

येना ° विनेष्यन्तिह प्राणकोढ्यो बोद्धस्मि क्ञानस्मि अनास्रवास्मिन्‌ ॥९९॥ एकोऽपि Beat कदाचि तेषां श्रुत्वान धर्म भवेत बुद्धः | प्रणिधानमेतद्धि तथागतानां चरित्व बोधाय चरापयेयम्‌ ॥१००॥ धमामुखा* कोटिसदस्रनके प्रकाडायिप्यन्ति अनागते see उपदशैयन्तो इममेकयानं वक्ष्यन्ति धमे हि तथागतत्वे Vo Ui स्थितिका हि पपा सद्‌ धमनेतरी प्रकृतिश्च धर्माण सद्‌ा प्रभा.

विदित्व बुद्धा द्विपदानमुत्तमा प्रकारायिप्यन्तिममेकयानम्‌ ॥१०२॥ धर्स्थिति ध्मनियामतां नित्यस्थितां लोकि इमामकम्प्याम्‌ | qara योधि पृथिवीय मण्डे पकादायिष्यन्ति उपायकोदालम्‌ 11203 aa fara नरदेवपुजितास्तिषठन्ति sat यथ गङ्गवाटिकाः | सुखापनाथ' इद सर्वप्राणिनां ते चापि भाषन्तिममग्रवोधिम्‌ ॥१०४॥

M. Q8 eee eee eee eee eee | ma lokanayaki upayajhene,..a sisyasth M. 99 upityakausalya च...11 lokavinayakan[am | |

M. 100) ... | (पवद tesa srutvana dharmam na bhavey... [buddhha]}im t

Pranidhinametidrga nayakanaim caritva bodhaya cara,,,

ग, 101 ... an - rr is .. darsayantistathagatatva ya va[ksvyanti dharmam]... M, [02 krtiha hi esa sa..buddhanetr...prak(r)tim ,..... \

M. 1()23 [3111] (1 dharmantyamata ca [njityasthititi loki ima (ma kampikane |

oe .. Mahim,,.mandena ji,..n...vindyaka upa ......

M. 101 a

iha sa,..{prajninam te capi bhasanti mi agradhavma

tt ~ ----~~--

Peer

1 1. पि 2 J. येन ; 1. भवेय + 1. TATGAT

द्वितीयः | उपायक्रोशल्यपरिवतः ४१

उप।यकोरास्य भरकाायन्ति विविधानि यानान्युपदशयन्ति। एकश्च यानं परिदीपयन्ति युद्धा इमामुत्तमहान्तभूमिम्‌ ॥१०५५॥ चरितश्च ते जनिय सवेदेहिनां यथाहायं यञ्च पुरा निषेवितम्‌ | att स्थामं विदित्व तेषां ज्ञात्वाधिमुक्ति प्रकारायन्ति ॥१०६॥ दण्ान्तहेतून्‌ बहु दहौयन्ति बहुकारणाञ ज्ञानवलेन नायकाः | नानाधिमुक्तांश्च विदित्व सखाश्नानाभिनिहौीरुपद्शेयन्ति ॥२०अ॥ अहं पि चं तहि जिनेन्द्रनायको उत्पन्न सच्वान Garay | संदरौयामी" इम चुद्धवोधि नानाभिनिहमरसहस््रकोरिभिः ॥१०८५॥ देशेमि धमे agent अधिमुक्तिमध्यादाय ater प्राणिनाम्‌ | संहषयामी ' विविधैख्पायेः carers ज्ञानवलं ममेतत्‌ ॥६०९॥ अहं पि पदयामि दरिद्रसच्यान्‌ sara पुण्येटि पिगप्रहीणान्‌ | प्रस्कन्दः dante निरुद्ध दुर्गे AAT: पुनदु :सखरपरर्परासु ॥२२०॥ तप्णाविलद्माश्चमरीव AS कामेग्हिन्धीटनसवकालम्‌ |

चुद्धमेषन्ति महानुभावं धमे मागेन्ति दुम्वान्तगामिनम्‌ ॥१६१॥

M. 100 ...pa...kosalyaprakasay .. +3 \ =e \\

M, 106 ...ja.ca{vbajpraninam adyasayam ya purimam 11 | virvyam ca sthaamam ca... sk ae

M, 101 | ae es nithadrapadarsa ..

M. 1()> .\11:11}) pi 9 we sa <a \ ooo eee eee ध.

१, {()) पवा advas . 114१५ pram... sit ooo eee ००१ ove eee i

M. 110 te 9१9 |

Pra sJhandhba ७६११1... 1141 11111...

[dub | |: | :\ |) 11111 [11 १५

>. 111 me Sas ८६ J 111 [1| ("1 ]\ |... [६10 1 3. ग्मि ^. प्र्कन्न

#2

सदममपुर्डरीकसुतं

गतीषु षट्‌ खु परिर्दचिसाः' कुष्दष्टीषु स्थिता अकरप्याः | Bars? दुःखायुप्रधावमानाः* कारुण्य महय' बलवन्तु तेषु ॥१९२॥ सोऽहं विदित्वा aft बोधिमण्डे सप्ताह कीणि* परिपुणे संस्थितः | ay 5 विचिन्तेमिममेवरूपं उलोक्यन्‌ पादपमेव तत ॥११२॥

manta तं चानिमिषं दरुमेनद्रं तस्यैव BS अनुचंक्रमामि० आश्र्यक्षानश्च इदं विरि सचखाश्च मोरान्ध अविद्टस्‌ इमे ॥१९४॥ ब्रह्मा मां याचति तस्मि काले शक्रश्च चत्वारि लोकपालाः | महेश्वरो Hae पव चापि मस्द्‌गणानाओ् सहस््रकोत्रयः ॥६९५५॥ रृताञ्जली सवि स्थिताः सगौरवा अर्थं चिन्तेमि कथं करोमि अहश्च बोधीयः वदामि वर्णान्‌ दमे वुःखेरभिभूत सत्वाः ELAM ते मह्य धमै" fata वान्भाषितं क्षिपित्व गच्छेयुरपायभूमिम्‌ |

श्रेयो ममा? मैव कदाचि भाषितु' अ्यौव मे निवृ तिरस्तु शान्ता ॥६१७॥

M. 112 Satsu[ga]tisu paliguddha-c...kudr...drstisu sthita a... M. 11; ...[boJdhimande saptihtrini paripai[r]ua.. ... Artham vicintemi katha{m] karom{i]...tam (?)pada-

polok...

M. 1141. ae a ay ,, [1६] nam ca imam visis{am...atvaeca[mohandha] avidvasacca

M. 11. Brahmasea...vacati tas bois Ms ene ion ae t\ M. 116 Krtaijali sarvbi sthi,.sagaura[va].. am ca cintemi

katham karomi |

wham ca bodhiva... ; ४. 117 a [ksi] pitva gaccheyu apayabhumfi]m

Sreyo mama naiva hadaci.. [5]1...116 nirvrti botu kr[ta]

1 J. परिग्रद्ध° "1. दुप्खेन 3.2, qa’ प्रतिवेदमानाः 4 J. om vow. हि 0

४७. ogaifa + oJ. बोधाय > 1. aa

द्वितीयः ] SU AA TATA: ४३

पुरिमांश्च बुद्धान. समनुस्मरन्तो उपायकोशस्यु" यथा तेषाम्‌ | यं नून हं पि इम वुद्धबोधि त्रिधा विभज्येह पकादायेयम्‌ ॥११८॥ ad मे चिन्तितु पष धमो ये चान्ये * बुद्धा दशसु दिशासु | afta ते मह्य तदात्मभावं ang’ f घोषं समुदीरयन्ति ॥११०॥ साधू मुने न्टोकविनायकाग्र अयुत्तर क्ञानमिहाधिगम्य उपायकोरदाल्यु विचिन्तयन्तो भनुरिश्चसे त्टोकविनायकानाम्‌ ॥१२०॥ वयं पि बुद्धाय परं? तदा पदं तृधा कृत्वान THAT: | हीनाधिमुक्ता हि aaa नरा afters बुद्ध ETT ॥१२६॥ ततो वयं कारणसंग्रहेण उपायकोंडाल्य निषेवमाणा: |

फल्टाभिन्धापरं परिकीर्तयन्नः समादपेमो वहुबोधिसत्यान ॥१२२॥ अहं चुद्रस्तद आसि aT प्रोपं मनोज्ञं पुरुेमाणाम्‌। उवृभ्रचित्तो भणि तेष तायिनां मोहवादी प्रवरा महषी © ॥१२३॥

M. 11 aa ue ne ‘ma buddhabodhitrividhakara,,, [pra] -

hasayeyam

\

Moo 119 Vvamca...m.. ,.. €... Veca an

४. 12) Sadhu mune lokavinay...gr...anuttarian dharma imadhigam,,, |

hes was ies M. 121 {trjidha karitvina prakasayama [dhi}mukt& hi nara avidvaso buddh ... M. 122 ae ad ; ,.. 41110 samid...pemo hahu 10.. satva tt 1 1. ov - 2 J, oGt 3B. विभाष्येह 1 ग. चान्य 5 J. ण्डा परम

Trb. 291, 1. 1: श्च arg ARB दग्‌ नो १९१ | तंस 481*2 SSAA IA TA |

al ~

Raya Qasisisy Ma! {६*<1दर१्‌*‰ | +=,

Ing

a मदर्मपुरडरो कसूते

अहं पि दवं BATU यथा उन्ती" विदु RAAT TAT: अह पि संश्नोमि हमसि दारणे उतपन्न सत्वान कष्रायमध्ये ॥१२५॥

नतो ह्यहं शारिखुता विदित्वा वाराणसीं प्रश्थितु तसि काले | तदि परश्चकानां प्रवदामि भिध्भुणां धर्म उपायेन प्रशान्तभूमिम्‌ ॥१२५॥

^ ततः शत मम THT निवाणदावयश्च अभि कोके |

“अह॑न्तराब्दस्तथ THT! संघस्य TAT अभूषि TH? ॥१२६॥ . carafe वर्षाणि अनयव्पकानि निर्वाणभूमि चुषदर्शयामि |

संसारदुःखस्य पएष्र अन्तो णवं वदामी अहु नित्यकालम्‌ ॥१२७॥ यस्च कले अहु शारिपुत्र पश्यामि gare द्िपदोसमानाम्‌ |

ये प्रस्थिता उत्तममग्रयोधि कोरीसहस््नाणि अनल्पकानि ॥१२५॥ उपसंक्रमित्वा ममेव अन्तिके Hara: सविं स्थिताः सगोग्वाः | येी श्रुतो धर्म जिनान आसीत्‌ उपायकोदाल्यु* बहुप्रकारम्‌ ॥१२०॥ ततो ममाऽ पतदृभूषि तवृक्षणं समयो ममा? भाषितुमग्रधर्मम्‌ | यस्याहमर्थ इह TA जातः पकाशयामी० तमिहाग्रबोधिम्‌ ॥२२०॥ gud पतु मविष्यतेऽच निमित्तसंकषानिह ` वान्दवुद्धिनाम्‌। अधिमानप्राप्तान अविद्टसूनां इमे तु श्रोष्यन्ति हि बोधिसत्वाः ॥१२१॥ विदाखश्चाहु तदा परहृष्टः संन्टीयनां सर्वं विवर्जयित्वा |

भाधामि मध्ये सुगतात्मजानां areas वोधाय समादपेमिऽ ॥१२२॥

1

०) 4

1) ofa 110. 21, Lb: Reagpo Rep Key ahs ORS

११९०. HARASS ERIC |

सगु" IHS "8 सनौ | PART नत रर | LB. efa + 1, न्ल्य 1. मम 1. नमि 7 1. ogtfie (10. २48४. 1, 3 न्क > नास २६ २.५5 <मा |

+~ <न] AR AEA AIS SSSR NIA TA |

द्वितीयः 1 उपायकौ शस्यपरिवतैः

संख्य चैतादाषुद्धपुतरास्तवापि काङ्क्षा व्यपनीत मेष्यति | ये चा शता वादरिमे अनासखरवा बुद्धा भविष्यन्तिमि athe ad ॥१३२॥ यथैव तेषां पुरिमाण तायिनां अनागतानाश्च जिनान धर्मता | ममापि ora षिकल्पवनिता तथैव हं देदायि अद्य तुभ्यम १३५} ` कदाचि किच कथंचि लोके उतूपादु भोति पुरुष्भाणाम्‌। उत्पद्य चा छोकि अनन्नवक्भुपः कदाचिदेतादध्यु धर्म देदायुः ॥१२५॥ gga fey अग्रधर्मः कल्पान कोरीनयुतैरपि स्यात्‌ | wae शडशाकाश्च सत्वाः च. त्वान ये श्रहधि अगप्रधर्मम्‌ ॥१३६॥ आओदुम्बरं पुष्प यथेव yen कदाचि किचि" करथंचि दश्यते | मनोक्षरूपं जनस्य तद्‌ भवेदाश्चय लोकस्य सदेवकस्य ॥१३७॥ अतश्च आश्चयैतरं वदामि श्र त्वान यो धममेमिमं सुभाषितम | अनुमोदि एकं पि भणेय वाचं कृत BABA भवेय पूजा ॥९३८॥ व्यपनेहि HTS क्षामिह संदायं आरोचयामि * अहु धमेगजा | anata अहमग्रबोधो श्रावक्राः केचिदिहास्ति मह्यम्‌ ॥२२०॥ लव शारिपुबेतु रहस्य भोतु ये चापि मे धावक महा सरवे ये योधिसच्वाश्च इमे प्रधाना रहम्यमेनन्मम धारयन्तु ॥;५०॥ किं कारणं पञ्चकपायक्राले ara दुष्टाश्च भवन्ति सच्याः। कामैरिहान्धीरत Tees तेप बोधाय कदानि चिनम ॥२५२॥

RAR ATMS SASS TASS IS | PRY NDAD NYAS ANTS | fi ~ B. of 1 J. कश्चिच ~ oY EV STIR AAS |

3 Lib, 24a, 1. 6-7: ५.२२ Ax "द्र

gecgaey 285

4 J. og}

8

= ee ; दर" Dake ams |

४९

सद्धरमपुरड रीकसुने

रत्वा यानं मम पतेकं प्रकारितं तेन जिनेन आसीत्‌ | अनागतेऽध्वानि way सत्वाः qa’ क्षिपित्वा नरकं व्रजेयुः ॥१४२॥ लज्ञी gat ये भवेयु सखाः संप्रस्थिता ' उत्तममभ्रवोधिम्‌। विशार भूत्व वदेमि तेष्रामेकस्य यानस्य अनन्तवर्णीन्‌ ॥१४३॥ एतादृशी देशान नायकानामुपायकोदाल्यमिवं वरिष्ठम्‌ |

युटि aerate चोक्त" दुवो भ्यमेनं हि अदिक्षितेि ॥२४४॥

तस्माद्धि सन्धावचनं विजानिया बुद्धान लोकाचरियाण तायिनाम्‌। जित्व iS at विजहित्व dart भविप्यथा बुद्ध जने eta? ॥१७५॥

इत्या्यसद्धरमपुण्डरीके धरमैपर्याय उपायकौहास्यपगिवर्त नाम द्वितीयः ॥२॥

1 ग. सस्वाये प्रस्थिता 2 3B. बहूनि 3 ‘Lib, 24b, 1.5

ओपम्य-परिवते:

अथ खल्वायुष्मान्‌ शािपुव्रस्तस्यां वेकायां तृष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसोमनस्यजातो येन भगवांस्तेनाञ्जलि प्रणस्य भगवतोऽभिमुखो भगवन्तमेव व्यवलोकयमानो भगवन्तमेतदवोचत्‌ आश्च्या द्धतप्राप्तोऽस्मि भगवन्नोद्िल्यप्रास इदमेवरूपं भगवतो ऽन्तिकाद्‌ घोषं श्रुत्वा तत्‌ कस्य हेतोः। अधुत्वैव तावददं भगवशन्निदमेवं रूपं भगवतोऽन्तिकाद्‌ धमे" तदन्यान्‌ योधिसच्ान्‌ CST बोधिसस्वानां चानागतेऽध्वनि gaara’ श्रुत्वातीव शोचाम्यतीव सन्तप्ये श्रष्ठोऽस्भ्येवंरूपात्‌ तथागतक्षानगोचराज्‌ क्ञानदरोनात्‌ | यदा ATE भगवन्नभीक्ष्णं गच्छामि पर्वतगिरिकन्दराणि वनपण्डान्यारामनदीवर्षमूलान्येकान्तानि विवा- Gera तदाप्यहं भगवन्‌ यदभूयस्त्वेनानेनैव विहारेण विहरामि get नामः धर्मधातुपरवेशो वयं भगवता हीनेन यानेन निर्यातिताः। wt मे anata समये भवव्यस्माकमेवेपोऽपराधो नेव भगवतोऽपराधः। तत्‌ कस्य हेतोः सचेद्‌ भगवानसाभिः प्रतीक्षितः स्यात्‌ सामुल्कपिक्रीं धर्मदेशनां कथयमानो यदिदमनत्तरां सम्यक्‌ सम्बोधिमारभ्य तेष्वैव वयं भगवन्‌ way Gaia: स्याम यत्‌ पुन्भेगवन्नस्माभिरजुपस्थितेषु वोधिसच्वेषु संधाभाप्य अगवतोऽजानमानेस्त्वरमाणेः प्रथमभापितैव तथागतस्य धर्मवेदाना श्रुत्योद्‌ गृहीता धारिता भाविना चिन्तिता मनसिकृता। सोऽहं भगवक्नात्मपरिभापणयःव भूयिष्ठेन रालिदिवान्यतिनामयामि। अद्यास्मि भगवन्‌ निर्बाणप्राप्तः। अद्यास्मि भगवन्‌ परिनिकतः। अद्य मे भगवन्नंत्वं भाप्तम अद्याहं भगवन्‌ भगवतः gat sag ओरसो मुखतो' जानो धर्मजो धर्मनिमितो धर्मदायातरो धर्मनिर््त्तः। अपगनपरिदादोऽस्म्यय्य भगवश्षिममेव रूपमद्र नधर्ममधुतपूव॑' भगवतोऽन्तिकाद्‌ घोषं श्रुत्वा |

अथ खचस्वायुष्मान्‌ शारिपुबस्तस्यां वेलायां भगवन्तमाभिगीथाभिरध्य- भाषत |

|. qaqa 2 2B. तुन्यनामर 3 ॥. भुखन

सद्धर्म॑पुरडरी कसते

आश्चर्यप्राप्तोऽसि महाविनायक्र ओद्विस्यजातो दमु घोष श्रुत्वा क्थंकथा मह्य भूय काचित्‌ परिपाचिवोऽदं इह अग्रयाने ॥१॥ आश्चयंभूतः सखुगतान घोषः काङ्क्तां रोकं जहाति प्राणिनाम्‌ | क्षीणास्वस्यो' मम यञ्च शोको विगतोऽस्तिः सरव श्रुणियान घोषम्‌ ॥२॥ दिवाविहारम्‌ अनुचंकमन्तो TIME आरामथ वृक्षमूलम्‌ | गिरिकन्द्रांश्चाप्युपसेवमानो अनुचिन्तयामीः इममेव चिन्ताम्‌ ॥३॥ अदोऽस्ि परिवश्चितु पापचित्तैस्तुल्येषु uty अनासख्रवेषु ^

waa तरेधातुक्रि अग्रधर्म" देशयिष्यामि अनागतेऽध्वे ॥४॥ द्ािंशतीलक्षण मह्य WAT सुव्णवण॑च्छयिता war |

यला विमोक्षाश्चिमि ata रिञ्चिता तुस्येषु धर्मेषु अदहोऽस्मि मूढः ॥५। अनुग्यञ्जना" ये महामुनीनामशीतिपूर्णीः प्रवरा विशिष्टाः | अष्ादशावेणिक ये धर्मास्ते चापि wor ag वञ्चितोऽस्मि ॥६॥ ear त्वां लोकहितायुकरम्पी दिवाविदारं परिगम्य सैकः |

हा वञ्चितोऽस्मीति विचिन्तयामि असङ्गक्ञानातु अचिन्तियातः 191 राविन्दिवानि क्षपयामि नाथ भूयिष्ठ सो पव विचिन्तयन्तः। पृच्छामि तावद्‌ भगवन्तमेव श्ष्ठोऽहमस्मीदयथ वा वेति ici

पवं मे चिन्ययतो जिनेन्द्र गच्छन्ति राल्निन्दिव नित्यकालम्‌ | दष्टा अन्यान्‌ ag योधिसरवान्‌ संवणिर्तोह्लोकविनायकेन ।९॥ धुत्वा aise इमु बुद्धघर्म' सन्धाय एतत्‌ किल भाषितं ति। अतकिकरं सृक्ष्ममनास्रवश्च ara प्रणेती” जिन बोधिमण्डे ॥१०॥ दृष्टीविलम्नो छ्यहमासि पूवं परिवाजकस्तीर्थिकरुमतश्च |

ततो ममा" आरायु क्षात्व नाथो दष़्ीविमोक्चाय बवीति fare ॥१९॥

1 B णस्य 2 १. न्तोमि 140. 260, 1.2. उगत RS SPISAP SYA CANT | ANA ONAN QAM THAN | AE || 4 2B. ofa 5 (CB. ea 0 8. ofa 7 8. मम

gata: | श्मोपम्यपरिवतेः oe

विमुच्यता दृष्टिङूतानि सर्वेशः श्यांश्च धरमौनहु स्परोयित्वा |

ततो विजानाम्यहु निवौतोऽस्ि चापि निर्वाणमिदं प्रवुच्यति' ॥९२॥

यदा तु बुद्धो भवतेऽग्रसत््वः पुरस्कृतो नरमस्यक्चराक्षसैः |

द्वालिदहातीटक्षणरूपधारी अशेषतो निवृतु भोति तत्र ॥१३॥

व्यपनीत सर्वाणि मि मन्यितानि श्रुत्वा घोषं अहमद्य farsa: |

यदापि व्याकर्वसि अग्रबोधो पुरतो हि लोकस्य सदेवकस्य ॥१४॥

quae आसीन्मम छम्मितत्वं प्रथमं गिरं श्रुत्व विनायकस्य |

prt da मासो a भवेद्िहेठको अभिनिमिनित्वा भुषि वुद्धवेषम्‌ ॥९५॥

यदा तु Rafe कारणैश्च द्टान्तकोटीनयुतेश्च दरिता |

सुपरिस्थिता सा वरवुद्धबोधिस्ततोऽसि निष्काङ्क्षु श्रुणित्व धर्मम्‌ ॥१६॥

यद्‌ा मे वुद्धसदसखकोस्यः कीतेप्यती तान्‌ परिनिवरनान जिनान्‌ |

यथाः astra एप धर्म उपायकोशस्य प्रतिष्ठिदित्वा Ne su

अनागताश्चो वहुवुद्ध रोके तिष्ठन्तिये चो परमार्थदरिनः।

उपायकौशास्यदातैश्च धर्म" निदरशयिष्यन्त्यथ देरायन्ति ॥६८॥

तथा ते आत्मन यादी चरी $भिनिच्करमित्वा ' gata संस्तुता

ag ते यायु धर्मचक्रं यथा तेऽवस्थित धर्मदेशना ॥{२॥

ततश्च जानामि एप मारो भूतां चरि दशोयि PHATE |

ह्यत्र माराण nate’ विद्यते ममेव चित्तं विचिकितसप्राप्तम्‌ ॥२०॥

यदा तु मधुरेण गभीरवल्गुना संहपितिो वुद्धस्वरेण AEA

तदा मि विध्वंसित adda विचिकित्‌स नष्टा स्थितोऽस्मि ज्ञाने ॥५१॥

निःसंशयं afta तथागतोऽदं पुरस्कृतो लोकि सदेवकै,स्मिन्‌ |

संधाय वक्ष्ये इमु वुद्धबोधिं समादपेन्तो वहूवोधिसच्वान्‌ ॥५२॥

एवमुक्ते भगवानायुष्मन्तं शारिपुबमेतदवोचन्‌ | आरोचयामि ते शारिपुत्र प्रतिवेदयामि तेऽस्य सदेवकस्य लोकस्य पुरतः समारकस्य सब्रह्मकस्य AAT ब्राह्मणिक्रायाः प्रजायाः पुरतः। मय त्वं शाग्पुव्र विंशतीनां शुद्क्रोरीनयुत-

==

1 3B. प्रबुध्यति 2 {. यदा 3 BAB. गरदा 4 J. श्रभिनिष्कमातात्‌ + ॥. गनी

\ॐ

५० सदर्मपुर्डरीक्सूते

शतसदस्राणामन्तिके परिपाचितोऽयुत्तरायां arpa aa a atftqa दीधैरावमवुरिञ्चितोऽभून्‌। सत्वं शारिपुत्र बोधिसस्वसंमन्वितेन बोधिसखरहस्येनेह मम प्रवचन sag: | सतस्य anftga बोधिससाधि- waa तनपौषैकं चर्यपप्रणिधानं वोधिसस्यसंमभ्वितं बोधिसच्वरदस्यं समनुस्मरसि। निवृतोऽसीति मन्यसे! aisé त्वां हारिपुञ्र पूचेचया- प्रणिधानक्ञानानुयोधमनुसखारयितुकाम इमं सद्धर्मपुण्डरीकं धर्मपर्यायं qa महावेपुल्यं बोधिसच्ाववादं assis श्रावकाणां संप्रकादायामि |

अपि ag पुनः शारिपुत्र भविष्यसि त्वमनागतेऽध्वन्यभ्रमेयैः कर्पैरचिन्त्यैर- पमाणैवेहनां तथागतकोटीनयुतदातखदस्राणां aay धारयित्वा विविधां पूजां रृत्वेमामेव बोधिसत्वच्यी' परिपूयै gard नाम तथागतोऽर्ईन्‌ सम्यक्‌ संबुद्धौ ars भविष्यसि विद्याचरणसमग्पन्नः सुगतो लोकविदनुत्तरः पुरषदग्य- सारथिः शास्ता देवानां मनुष्याणाश्च बुद्धो भगवान्‌ |

तेन खलु पुनः शारिपुत्र समयेन तस्य भगवतः पद्यप्रभस्य तथागतस्य विरजं नाम बुद्धक्षेवं भविष्यति समं रमणीयं प्रासादिकं परमसुदशनीयं aia स्फोतं ata क्षेम aint वहुजननारीगणाकी्ण' मस्प्रकीणं वैडूयैमयं सुवणेसत्राएापदनिवद्धम्‌। तेषु चा्टापदेषु रलवृ्चा भविष्यन्ति सप्तानां रल्लानां gerne: सतनसमितं समपिनाः।

सोऽपि शारिपुत्र पद्मप्रभस्तथागतोऽहेन्‌ सम्यकूसंवुद्ध ख्रीण्येव यानान्यारभ्य धर्म देरायिप्यति। करि चापि शारिपुत्र तथागतो कट्पकपाय TAT स्यते अपितु प्रणिधानवशोन धर्म" देदायिषप्यति |

महारलप्रतिमण्डितश्च नाम शाग्पुव्रि neat भविप्यति। तत्‌ किं मन्यसे शारिपुत्र केन कारणेन कल्पो महारलरप्रतिमण्डित इत्युच्यते रलानि antiga बुद्धक्भेत्रे बोधिसत्वा उच्यन्ते ते तस्मिन्‌ काले तस्यां विरजायां लोकधातो बहवो बोधिसत्वा भविष्यन्त्यप्रमेयासंख्येयाचिन्त्या- नुल्यामाप्या गणनां समतिक्रान्ता अन्यत्र तथागतगणनया तेन कारणेन कल्पो मद्ारल्ञप्रतिमण्डित इत्युच्यते |

तेन खलु पुनः शारिपुत्र समयेन वोधिस्वास्तसिन्‌ gaa appar

1 J. उच्यते

तृतोयः | प्नोपम्यपरिवतः ५.१

रल्लपश्चविक्रामिणो भविष्यन्ति अनादिकमिकाश्च ते बोधिसत्वा भविष्यन्ति चिरचरितकुरारमूला बहुवुद्धशतसदस्रचीणेब्रह्मच्यास्तथागतपरिसंस्तुता Fz क्ञानाभियुक्ता महाभिज्ञापरिकर्मनिर्जाताः सवैधर्मेनयकुदान्ा मादेवाः स्मृति- मन्तः। भूयिष्टेन शारिपुवरवंरूपाणां बोधिसचवानां परिपूणै तदूबुदक्षेतं भविष्यति तस्य खत पुनः शारिपुव Wee तथागतस्य दादशान्तरकल्पा अथयु- eam भविष्यति स्थापयित्वा कुमारभूतत्वम्‌। तेषाञ्च सच्वानामष्रान्तर- कर्पा आयुष्प्रमाणं भविष्यति सच शारिपुत्र पद्मप्रभस्तथागतो वादशाना- मअन्तरकल्पानामल्ययेन धनिपरिपूणे" नाम॒ योधिसखं महासत्वं ग्याङृल्या- नुत्तरायां सम्यक्‌संवोधौ परिनिर्वास्यति। अयं भिक्षवो ध्रतिपरिपूर्णां वोधिससो मदासो ममान्तर'मनुत्तरां सभ्यकरसंब्ोधिमभिसंभोतस्यते | quasar नाम तथागतोऽरई सम्यक्‌ संबुद्धो ATH भविप्यति विद्याचरण- संपन्नः सुगतो व्ोकविदद॒त्तरः पुरुषदम्यसारथिः शास्ता देवानाश्च मनुष्याणा बुद्धो भगवान्‌ तस्यापि शारिपुव पद्यन्रृपभविक्रामिणस्तथागतस्यैवं रूपमेव वुद्धक्नें भविप्यति | तस्य ag पुनः शारिपुत्र varie warren प्रिनिवृतस्य बिश दृन्तरकल्पान्‌ सद्धर्मः स्प्राम्यनि तनस्तम्य नस्मिन सद्र्मक्नीणे arta: दृन्तरकस्पान्‌ सद्धर्मधरतिरूपकः स्थास्यति | अथ meg भगवांस्तस्यां बेन्टायामिमा गाधा अभाषत |

भविष्यसे शारिसुना तुपि अनागतेऽध्वानि जिनस्तथधागनतः |

पद्मप्रभो नाम समन्तचक्र्विनेप्यसे प्राणिसदस्रकरोशयः 1131

वहुवुद्धक्षोरीषु करित्व सनूक्रियां चर्याचलं तव उपाजयित्वा |

उतूपादयित्वा दशो वल्तानि स्पृ्िप्यसे उत्तममग्रवाधिम्‌ ॥२५॥

अचिग्निये अपरिम्रितस्मि कल्पे प्रभूलरलस्तद्‌ Fey मेध्यति

विरजा ara तद्‌ न्टोकधानुः a विद्युदधं हिपदात्तमम्य isi

वैडुर्यसंस्तीणौ तथैव भूमिः सुवणेसूत्रपनिमण्डिना

रतरामयेवश्वदातैश्येना सुदशेनीयैः फलयपुष्पमण्डिनेः ॥२६॥

1 B. ममातन्तरण०, J. ममोल्तीरण०

2 TATIET ETA स्छतिमन्त तस्मिन्‌ वहुबोधिसचाः TAMAS NATTA ये शिश्चिता वुद्धरातेषु च्या" ते aa क्षत्रे उपपद्य सन्ति IRI सो च्चोनिनः पथिमके समुच्छ्रये ऊमारमूमीतिनामायित्वा | जित्व कामानभिनिष्कमित्वा स्प्ररिष्यते उत्तमम्रवीधिम्‌ ॥२८॥ सम दादरा अन्तरकट्प तस्य भविष्यते आयु तदा जिनस्य | मनुजानपी अन्तरकद्प' ae आयुष्पमाणं तहि तेष मेष्यति ॥२९॥ परिनिवरंतस्यापि जिनस्य तस्य anda अन्तरकल्पपूर्णाम्‌ | सद्धर्म संस्थास्यति तस्मि काले हिताय खोकसय सदेवक्रस्य ।६०॥ wala क्षीणे प्रतिरूपक्ोऽस्य दाविंशती अन्तरकरस्प स्थास्यति | दारीरवेस्तारिक तस्य तायिनः सुसतङृतो नरमस्तैश्च नित्यम्‌ ॥३१॥ Casa: सो भगवान्‌ भविष्यति seu त्वं रारिसता waa | त्वमेव सो area भविष्यसि अनाभिभूतो द्विपदानमुत्तमः॥२२॥ अथ ag ताश्चतस्रः wat भिश्रुभिश्रुण्युपाखकोपासिकादेवनागयक्षगन्धव- सुरगर्डकिश्नरमहोरगमनुष्यामचुष्या आयुष्मतः शारिपुलस्येदं व्याकर णमनुत्त- रायां सम्यकूसंबोधो भगवतोऽन्तिकात्‌ संमुखं श्रुत्वा तुष्टा उदध्रा आत्तमनसः प्रमुदिताः प्रीतिसौमनस्यजाताः खकखक्रश्चीवरेभगवन्नमभिच्छादमामासुः | weer देवानामिन्द्रो ब्रह्मा सहापतिरन्याश्च देवपुत्रदरातसदस्रकोस्यो भगवन्तः दिव्यैषस्तैरभिच्छादयामासुः। दिव्यैश्च मान्दारवर्महामान्दारवेश्च पुष्पैरभ्यवकरिरन्ति स्म। दिव्यानि वस्राण्युपयैन्तरीक्ने भ्रामयन्ति स्म। दिव्यानि तूयैशतखदस्राणि दुन्दुभयश्चोपय॑न्तरीक्षे परारनन्ति स्म मदन्तः पुष्पवषमभिपरवपे यित्वेवं वाचं भाषन्ते स्म। पूवैः भगवता वाराणस्या- मृषिपतने मृगदावे waar प्रवनितमिदं पुनभेगवताद्यानुत्तर' दितीयं धर्मचकं प्रवर्तितम्‌! ते देवपुवास्तस्यां वेायामिमा गाथा अभाषन्त | धर्मचक्रं Tada ars अप्रतिपुद्गल | वाराणस्यां महावीर स्कन्धानामुदयं व्ययम्‌ ॥३३॥ प्रथमं प्रवतितं aa दितीयमिद् नायक | Swag यस्तेषां देदितोऽय विनायक ॥२३४७॥

जोम = = ~ --- ~ ~ ~ = ~~

1 B. मनुजानमभ्यन्तर°

gata: | प्रपम्यपरिवः

बहुधरः श्रुतोऽस्माभिलो कनाथस्य संमुखम्‌ | चायमीदश्ो Te: ध्र तपूवैः कदाचन NAAM अनुमोदाम महावीर संधाभाष्यं महपरिणः' | यथायो" SATHAY ह्य शारिपुत्रो विशारदः ॥२६॥ वयमप्येददाः स्यामो बुद्धा लोके अनुत्तराः | संधाभाष्येण देशेन्तो वुद्धो धिमनुत्तराम्‌ ॥२७५ यच्छतं" छृतमस्माभिरस््मिहोके परव वा आरागितश्च यद्‌वुद्धः' प्राधना भोतु बोधये | ३८॥ अथ खल्वायुष्मान्‌ शाग्पुत्रो भगवन्तमेतदवोचत्‌ निष्काङ्क्षोऽसि भगवन्‌ विगतकथंकथो भगवतोऽन्तिकात्‌ संमुखरमिदमात्मनो व्याकरणं धत्वा gaat सभ्यकूसंपोधौ यानि चेमानि भगवन्‌ दादा वहीभूतशातानि भगवना पूर" shag स्थापितान्येवमववदितान्येवमनुरिषान्यभूवन TA पर्यवसानो मे भिक्षवो धर्मविनयो यदिदं जातिजराव्याधिमरगणशोकसमनिक्षमो निकीणसमवसरणः। इमे भगवन्‌ दर भिश्चुसदस्र दोक्षाद्ोश्नाणां भगवतः श्रावकाणां सवपामान्मदणिमवरण्टिविभव 'टष्टिसवैदृष्ियिवजिनानां faator- भूमिस्थिताः स्म इत्यात्मनः संजाननां ते भगवतो ऽ"न्तिकादिममेव॑रूप- मश्रुतपू्व धर्म" श्रुत्वा कथंकश्ामापन्नाः। तन्‌ साधु भगवान भापनामेषां feat कोत्यविनोदनाथै' यथा भगवन्नेताश्चनसः पर्धदो निप्काङ्क्षा निर्विचिकरितखा भवेयुः | mage भगवानायुष्मन्त' शाग्पुतिमेतद्वोचत ननु ते मया antiga पूर्ैमेवाख्यातं यथा नानाभिनि रर निरदेशविचिष्यदेतुकारणनिदशनारम्बण- निस्वत्युपायकरदाल्ये नीनाधिमुक्तानां = सच्वाना नानाभ्रात्वाद्रायानामाशयं विदित्वा तथागतोऽर्हन्‌ सप्यक्‌ संबुद्धो धर्म दायति | इमामेवानुत्तरां ATF: संवोधिमारभ्य सर्वधर्मदेरानाभिर्वधिसच्वयानमेव समादापयति अपि तुं ag पुनः शारिपुव्रौपम्यं ते करिष्यामि अम्येवार्थम्य भूयम्या मात्रया APT नार्थम्‌ तत्‌ कस्य हेनोः। उपमयेदैकतया famqeat मापिनम्याथ- माजानन्ति।

~ = ~>

3. agama 2 ]. यच्छुभं 3; Od). संबद्धः 4 9. रत्मदष्टिविभव° 5 CB. श्त्मान 6 8. eat arate

सदर्मपुरडरी कसते

तद्‌ यथापि नाम शारिपुवेद स्यात्‌ कर्सिध्िदेव aa वा नगरे वा निगमे वा जनपदे वा जनपदुप्रदेहे वा राष्ट्र वा राजधान्यां वा गृहपतिर्जर्णिं gay महह्टकोऽभ्यतीतवयोऽनुप्राप्त आद्यो महाधनो महाभोगः। मदञ्चास्य निवेदानं भवेदुच्द्रितं fas feed जीण" gatal बयार्णां वा चतुर्णा वा पञ्चानां वा प्राणिहातानामावासः। प्कद्धारं तन्निवेदानं मवेत्‌ तृणसंखक्न' भवेत्‌ विगडितप्रासादं' भवेत्‌ पृतिस्तम्भ- मूलं भवेत्‌। संदीणंङुःङ्यकटलेपन' भवेत्‌। तश्च सहसैव महता्ि- स्कन्धेन सवपा्वेषु aatad निवेक्ान' atte भवेत्‌। तस्य पुरुषस्य वहवः कुमारकाः स्युः प्रश्च वा दहा विकञातिर्वी पुरुपस्तस्मान्निवेदा- नाद्‌ वद्िरनिगैतः स्यात्‌ |

अथ ag शारिपुत्र पुरुषस्त' wa निवेदान मह ताभ्चिस्कन्धेन समन्तात्‌ संपरञ्वलितं दष aire उद्िप्नचित्तो भवेदेवं चानुषिचिन्तयेन्‌ प्रति- वलोऽहमनेन ` महताग्रिस्कन्धेना संस्पृष्टो ऽपरिदग्धः क्षिप्रमेव सखस्तिनास्माद्‌ गृहादादरीप्ताद्‌ दारेण निगेन्तुः fata) अपि तु इमे ममैव gat azar कुमारक्रा अस्मिक्नव निवेदान आदीप्तं तैस्तैः क्रीडनकैः क्रीडन्ति रमन्ति परिचारयन्ति। इमं चागारमादीप्तः जानन्तिन वुध्यन्तेन विदन्ति चेतयन्ति नोदधेगमापद्यन्ते संतप्यमाना अप्यनेन महताञ्चिस्कन्धेन महता दुःखस्कन्धन स्पृष्टाः समाना दुःखं मनसि कुवन्ति | नापि निर्ममनमनसि- कारमुत्‌पादयन्ति

सच दरारिपुञ्र पुरुषो वलवान्‌ भवेद्‌ वाहुवलिकः। पवमनुविचिन्तयेदद- मस्मि बलवान्‌ बाहुवबलिकश्च | aad सवीनिमान्‌ कुमारकानेकपिण्डयित्ोत्‌ सङ्गेनादायास्माद्‌ गृहाक्निगेमयेयम्‌। पुनरेवमनुविचिन्तयेत्‌। इदं खल निबेहानमेकप्रवेशा संवृतद्वारमेव कृमारकाश्चपलाश्चञ्चला बाखजातीयाश्च मा हैव परिश्रमेयुः। तेऽनेन महताभ्चिस्कन्धेनानयव्यसनमापयेरन्‌ यन्नूनमह- मेतान्‌ संचोदयेयमिति प्रतिसंख्याय तान्‌ कुमारकानामन्वयते स्म आगच्छत भवन्तः कुमारका निगेच्छत आदीप्तमिद' गृहं महताभ्निस्कन्धेन मा है. वात्रैव स्ये ऽनेन महता भ्िस्कन्धेन धक्ष्यथानयव्यसनमापस्यथ अथ खल

---~* ~ -----~~

1 J. विगङितप्रसादं 2 Jj. दूरेण

तृतीयः] श्रोपम्यपरिवतेः ५१

ते कुमारा पवं तस्य हितङूमस्य पुरुषस्य तद्भाषितं नावनरुध्यन्ते नोविजन्ति नोत्तसन्ति सन्तसन्ति सन्वासमापद्यन्ते विचिन्तयन्ति निर्धावन्ति नापि जानन्ति विजानन्ति क्रिमेतदादीप्त' नामेति | अन्यतर तेन तेनैव धावन्ति विधावन्ति पुनः पुनश तं पितरमवन्टोकयन्ति तत्‌ कस्य हेतोः यथापीद्‌' वालभावत्वात्‌ | अथ ag सख पुरुप पवमनुविचिन्नयेत्‌। ated faded महताचि- स्कन्धेन संप्रदीत्त' मा eae चेमे कुमारक ददैवानेन महताभिस्कन्धेनानथः व्यसनमापत्स्यामहे *यन्न्वहमुपायकरदाल्येनेमान कुमारकान्‌ अस्माद्‌ गृहात्‌ निष्करामयेयम्‌। पुरुषस्तेषां कुपारकाणामाङायज्ञो मवेश्रधिमुक्ि विजानी- यात्‌ तेषां कुमारकाणामनेकविधान्यनेकानि। क्रीडनकानि भवेयुविविधानि रमणीयकानीषएानि कान्तानि परियाणि मन-आपानि तानि दलभानि भवेयुः | अथ खलु पुरुपस्तेधां कुम रकाणामाहायंः; जानंस्तान कमारकानेतदवोचत्‌ | यानि तानि कुमारका years क्रीडनकानि रमणीयक्ान्याश्चरयां द्रनानि येषा- Fema संतप्यथ नानावर्णीनिऽ वहुप्रकाराणि। तद्‌ यथा गोरथक्रान्यज्- रथकानि मृगरथक्रानि। यानि भवनामिष्टानि कान्तानि प्रियाणि मन-आपानि तानि मया सर्वाणि वहिर्निवेरानद्रारे स्थापितानि युष्माकं क्रीडनहेनोः। आगच्छन्तु भवन्तो निधपवन्न्यस्माच्निवेहानान्‌(ु st वो यम्य यस्य येनार्थो येन प्रयोजनः भविप्यति तस्मे तस्मे तन प्रदास्यामि। आगच्छन ote तैषां कारणं निरधीवत अथ ay ते कुमारकास्तेपां क} डनकानां ` गमणीयक्रानामर्धाय यथै-

* 1111 aham upavahausalyena ime hunaraki ito

Hinkhasaveva so...

+ भ, avividhani | idapanakaot bhavesuh vividhaur ca dharanivakani bhagey ub

‡{ M, [ku}marakanam Sava eamjanat...te humaraha (५११ vades vat yan tant bho ku

$ भ. ६६५५11६४ bahupra [ka}rani tad yatha gorathampga- ratbahds yusmakam,,. ...

4 ४, ... yath ito nivesanadto{baJhi yusmaksam ११५१४ yena karyam bhabisyati |

M. [kridapanakajnam ra.iyakanain yathepsitanaip yathae samkalpi-anam istanam kfa]ntanaim priya [0६111 |

५६ सद्धर्मपुर्डरीकसूते

प्लितानां यथासंकल्पितानामिष्टानां कान्तानां प्रियाणां मन-आपानां नामधेयानि त्वा तस्मादादीप्तादागारात' क्षिप्रमेवारन्धवीयी बवता जवेनान्योन्यम-> प्रतीश्चमाणाः कः प्रथमं कः प्रथमतरमिव्यन्योन्य संघट्धितकायास्तसरादादीप्ता- दगारात्‌ श्िप्रमेव मिर्धाविताः।

अथ पुरुषः क्षेमखस्तिना तान्‌ कुमारकान्‌ निगेतान† दृष्टाभयप्राप्तानिति विदित्वाकाश्चे ग्रामचत्वर उपविष्टः प्रोतिप्रामोद्यजातो निरूपादानो विगत- नीवरणोऽमयप्रा्तो भवेत्‌। अथ ag ते कुमारक्रा येन पिता तेनोपसंक्राम- सनुपसंक्रम्येवं वदेयुः Bes नस्तात तानि विविधानि क्रीडनकानि रमणी- यानि | aq यथा गोरथकान्यजरथकानि मूगरथकानि | अथ खलु antiga पुरुषस्तेषां SHAT FATT वातजवसम्प्नान्‌ गोरथकानेवानुप्यच्छेत्‌ सप्तरल- मयान्‌ सवेदिकान्‌ $खकिद्धिणीजाकाभिप्रलम्बितानुश्चान्‌ प्रगरहीतानाश्चर्याद्धुत- रल्लाटङूतान रल्लदामरङूनरोभान्‌ पुष्पमाल्यानङ्कतांस्तूलिकागौणिकास्तरणान्‌ दृष्यपर्त्यास्तीणायुमयतो लोदितोपधानान्‌ wad प्रपाप्डरेः शीघ्जदे गोणि योजितान्‌ बहुषुरूषपरिगरृहीतान. सवेजयन्तान्‌ गोरथकानेव वातवलजव- सखप्पन्नानेकवणीनेकविधानेक्षेकस्यऽ दारकस्य दद्यात्‌ तत्‌ कस्य हेतोः। तथा दि दारिपुव्र ger ares भवेन्महाघधनश्च प्रभूलकोष्ठागारश्च पवं nae | अनं पां कुमारकाणामन्यैरयनेवैत्तैरिति। **तत्‌ कस्य हेतोः | स्वं waa कुमारका ममैव पुत्राः ad मे भरिया मन-आपाः। संविद्यन्ते

# प, ,,, [jalvena anyam...apratipalavanta [त prathamakah prathamataraka unonyasamyattita kiya ta...

+ भ. ..nti drstva ..... [ca}tvare upavista [vid Jitwa pritis[ukbil- to bha[vJeyam nirupaidano vigatanivaran...

{ +. ... fasamjikam bhama [P] वल as[m]a{ka}m tata tam

vividhani kridapanakani ..... $ भ. ...kimkinikamukta......

4 >|. ,.. [Sve}tebhié ca [पप्रपृपा८१०॥1... § \| ,., yaceda eka...me...ya ekamekasya...arakasya dady ia... “* Moo... evam pasy ... tesim kumérak{a]nam khudak[e] bbir

yanebhi dirnebhi tat kasya heto sarvbe ca......

eee = ———

J न्द्यारान 2 B °निवरण० 3 Basta; Tb. सोक

तृतीयः ] श्रौपम्यपरिषरतः uy

इमान्येवंरूपाणि महायानानि *समं मयैते कुमारकाः ad चिन्तयितव्या विष्रमप्‌। अहमपि बहुकोशक्ोष्ठागारः सर्वसस्वानामप्यहमिमान्येरवरूपाणि महायानानि दद्याम्‌† | किमङ्ग पुनः खक्ानां पुतव्राणाम्‌। ते वुरकास्तस्मिन्‌ समये तेषु महायानेष्वभिरुह्याश्चर्याद्धतपाप्ता भवेयुः तत्‌ फि मन्यसे शारिपुष मा हेव तस्य पुरुषस्य सृषावादः स्याद्‌ येन तेषां दारकाणां पूष ्रीणि याना- न्युपददौयित्वा पश्चात्‌ AAT महायानान्येव दत्तान्युदारयानान्येव दत्तानि |

शारिपुत्र आद ह्यं तद्‌ भगवन्न ह्ये तत्‌ सुगत अनेनैव तावद्‌ भगवन्‌ कारणेन पुरुषो; मृषावादी भवेद्‌ यत्तेन पुरूपरेणोपायकोशस्येन ते दारका- स्तस्मादादीप्ताद्‌ गृहान्निष्कासिता जीवितेन चाभिच्छादिताः। तत्‌ कस्य हेतोः। अआत्मभावप्रतिलम्भेनेव भगवन्‌ सर्क्रीडनकानि sacar भवन्ति | यद्यपि तावद्‌ भगवन्‌ पुरुधस्तेषां कुमारकाणामेकरथमपि$ दद्यात्‌ तथापि तावद्‌ भगवन्‌ पुरुषो मृषावादी भवेत्‌। तत्‌ कस्य हेतोः। तथा हि भगवंस्तेन पुरुषेण पूर्वमेवेवमनुविचिन्तितमुपायकौराल्येनादमिमान्‌ कुमार्का- स्तस्मान्महतो दुःखस्कन्यात्‌+** परिमोचयिष्यामीति | अनेनापि भगवन्‌ पर्यायेण तस्य पुरुषस्य मृषावादो मवेत्‌ कः पुनर्वादो यत्तेन get प्रभूतकोहा- कोष्ठागारमस्तीति इत्वा gatraata मन्यमानेन ऋछाघमानेनैकवर्णाम्येक- यानानि दत्तानि यदुत महायानानि। नास्ति andere पुरुषस्य मृपावादः।

पवमुक्तं भगवानायुष्मन्तं शारिपुत्रमेनदयोचन्‌। साधु साधु शारिपुत्र

* M. ... [18 | 0०६४३००1 JsajJmam ca mayadimesim kumiraka- nam sarvbesam cintayitavyam na visam ४॥ [५1]...

t+ OM. ... yana ..dy[{4m] kim puna... [svafkindim putranim te ca daraké tasmim samaye [ta] 01 maha.,,....

~ +. ... [tas]ya purugasya kimbhih mrsavadam bhavati [ye]ua

1९8६111 darakanam mahay... ...

$ M. ... purusa amrsavadi bhava.,.yena te kuma[ra] ka &diptato akarat[o] 018 .. ...

4 ४, ... paniyakani libdb{ajoat ॥४०५९०{) kah [००४ []] [४].

naya(?) ya 81108 purusena upayak.,,. ...

nam ekaratbakampi na dadyat tath&pi tavad Bhaga-

{[vJa{m] satpurus ..amrsavadirbbavesata... ...

** M. [ta]to mahantato duhkhaskandbato parimocayié ya- miti imena bhagavair parydyena......

9 =

५ब सदर्मपुरडरीकसूते

एवमेतच्छारिपुत्न | एवमेतद्‌ यथा वदसि पवमेव शारिपुव तथागतीऽदेन सम्यकूसखबुद्धः सर्वभयविनिवृत्तः सर्वोपद्रवोपायासोपसर्गदुःखदौ्मनस्याविद्या- न्धक्रारतमस्तिमिरपटरपर्यवनाहेभ्यः सवेण aT सर्वथा विप्रमुक्तः। तथागतो क्ानवलवैशारद्यावेणिकवुदद्धधर्मसमन्वागत ऋद्धिषलेनातिवलवहोकपिता मदो- पायकोरास्यक्ञानपरमपारमिनाभा्तो महाकारुणिक्रोऽपरिखिश्नम्मनसो हितेप्य- TRE | त्ैधातुके महता दुःखदौर्मनस्यस्कन्धेनादीप्तजीणं परलश्षारणनिवेः Ween उत्पद्यते सत्वानां जातिज्राव्याधिमरणहोकपरिदेवदुःखदोर्मनस्यो- पायासाविधधान्धकारतमस्तिमिरपरलपय वनादप्रतिषएठानां* रागद्धेषमोहपरिमोचन- हेतोरनुत्तराथां सम्यकसंबोधौ समादापनहेतोः उतूपश्नः समानः पदयति सखान्‌ द्यतः पच्यमानांस्तप्यमानान्‌+ परितप्यमानान्‌ जातिज्राव्याधि. मरणरोकपरिदेवदुःखदौर्मनस्योपायासैः परिभोगानिमित्तश्च कामहेत॒निदानं चानेकविधानि दुःखानि प्रल्यनुमवन्ति ४दण्धामिकं gfe परि्रद- निदानं साम्परायिकं नरकतिर्यगयोनियमरोकेष्वनेकविधानि दुःखानि प्यनु- भविष्यन्ति। देवमनुष्यदारिद्यूमनिष्संयोगमिप्रविनाभाविकामि9 दुःखानि परत्ययुमवन्ति | ada दुःखस्कन्धे परिवर्तमानाः कीडन्ति रमन्ते परिचारयन्ति नोत्बरसन्ति सन्तसन्ति सन्त्रासमापद्यन्ते बुध्यन्ते चेतयन्ति ¶नोदि. जन्ति a निःसरणं पर्येषन्ते aaa चादी्तागारसदहो ब्रोधातुकेऽभिरमन्ति तेन तेनैष विधावन्ति | तेन महता दुःखस्कन्धेनाभ्यादता दुःखमनसिकारसंक्षा- मुतूपाष्टयन्ति |

तश्र$ शारिपुब्र तथागत ot पदयति | अदं ख्वेषां स्वानां पिता | मया होते सत्वा अस्रदेवंरूपान्महतो दुःखस्कन्धात्‌ परिमोचयितभ्या मया चैषां

* म. ... [aviJdyandhak... ... i: ee [dve]samobagni,.. ...

+ M. ...tapyanté paritapya samtapyapta jaravyadhidoka parideva,.. ...

} धि. ...vanti dygtadharmikam ९४ paryestinida...[pa]rigraha- nidainam samparayikam ca (najra(ka]... ...

M. ... [ijgtavinabhavani ca १५] ८08०1 pratyanu[bha]vant[i] tatra ca mahante duhkbaskandhe parivarttama[na]... ... {@ M. ... ntantiba udvijantina nisaranam [४1 ९६9 [०1] tatra

caivo...adiptikarasadrée traidhatuke 8] 0001780... ... $ M. tatra Sairiputra tathagata evam paégyati aham hi imesim satvandm pita. Mayaca... ...

§

gata: | श्रोपम्रपरिवतः ४९

सख्छानामपरमेयमचिन्त्य* peerage दातव्यं येनैते सत्वाः ऋीडिष्यन्ति रमिष्यन्ति परिचारयिष्यन्ति विक्रोडितानि करिष्यन्ति |

aa antiga तथागत cd पदयति सचेददं श्ञानवलोऽस्मीति कृत्वददिषलो- ऽस्मीति त्वानुपायेनेषा। स्वानां तथागतक्षानवल्वैशारद्यानि संश्रावयेयं नेते स्वा Tara निययेयुः तत्‌ कस्य हेतोः | अध्यवसिता ह्यमी सत्वाः पञ्चसु कामगुणेषु बैधातुकरत्यामपरिमुक्ता जातिजराग्याधिमरणदोकपरिदेवदुःखदर्मन- स्योपायासेभ्यो दान्ते पच्यन्ते त'यन्ते परितप्यन्ते | अनिर्धावितास्तरेधातुका- द्‌ादीप्तजीणं पटलदारणनिवेशनसदशात्‌ कथमेते वुद्धक्षान' परिभोत्‌स्यन्ते |

aa शारिपुत्र तथागतो यद्‌ यथापि नाम पुरुषो बाहुबलिकः स्थापयित्वा वाहुबलमुपायकौशाव्येनऽ तान्‌ ुमारकांस्तस्मादादीप्तादागारा ज्िष्कासये- न्निष्कासयित्वा तेषां पश्चादुदाराणि मद।यानानि qa) एवमेव शारिपुत्र AAMAS ASA, सम्यकसखबुद स्तथागतक्षानवलयशार चसमन्वागतः¶ स्थापयित्वा AM TT AAT ATS LETT THAT AAT ALAA FETT AAT ATCA TL लेधातुक्रात्‌ सच्वानां निष्कासनहेतोखीणि fararegrgaata aga ध्ाषकयानं प्रतयेकवुद्धयानं बोधिसरवयानमिति निमिश्च यानैः सर्वाँह्टोभयव्येषं चैषा वदति | मा भवन्तोऽस्मिन्नादीप्तागार सदृशे द्धा तुकेऽभिरमप्वं etry रुपशाष्ब्‌- गन्धरसस्पदषु | अत्र हि यूयं वरैघातुकेऽभिरताः पञ्चकामगुणसदशतया AMAL व्यथ तप्यथ परितप्यथ | निर्धावभ्वमस्मात्‌ व्रैधातुकरात्‌ बीणि यानान्यनुप्राप्स्यथ यदिदं श्रावकयानं प्रत्येकवुद्धयानं!- बोधिसच्चयानमिति अहं aise स्थाने

* M. |... acintikam buddbajnanasukha[m] datavya{m] yene ete satva ramiyu krideyu vikridaniyaut.,. ...

+ M. ,.. [u)payena ime satvin tathdgata-jhanadarsana-bala- vaisaradyam saiisiavayeyum na ete satva... ...

t M. ... sya-u[p]iydsebhir dabyanti paridabyanti anirdayité

traidhatukato adiptasarana-sa-r... ...

§ M. ... sarvbam bala-virya-updy4-kaudalyena te k(ujmar: ka tata adiptato dkarato niskra... ... 4 M. ...bala-vaidaradya-samanyagato sthipayitva tathagata- balavaiéa... ... $ M. ... trini yanani deday...yana pratyeka,,. ... ** M. ... {abhira] matha hif[o]...gandhbarasa... .. +t च, ... [pra]tyeka[ buddha... ...

1 J न्वमारार

६० सद्वर्मपुरडरीकसूतरे

परतिभूरहं at दास्याम्येतानि त्रीणि यानान्यगियुज्यभ्वे वैधातकान्निःसरणहेतोः। ad सैर्तह्लोभयामिं। एतानि भोः सत्वा यान्या्यपणि चार्यपरदास्तानि महारमणीयक्रसमन्वातानि चाङकपणमेतैभ॑वन्तः क्रीडिष्यथ रमिष्यथ परि- चारयिष्यथ इन्द्रियवलबोध्यङ्गध्यानविमोक्चषसमाधिसमापत्तिभिश्च महतीं रति प्रतयनुभविष्यथ | महता सुखसोमनस्येन समन्वागता भविष्यथ |

तव शारिपुत्र ये साः पण्डितजातीया भवन्ति ते तथागतस्य टोक- पितुरमभिश्चदधन्ति। अभिश्रदधित्वा तथागतदासनेऽभियुज्यन्त उद्योग- मापद्यन्ते। तश्र केचित्‌ सरा परघोषध्रवायुगमनमाकाङक्षमाणा आत्म- परिनिर्वाणहेतोश्चतुरार सत्यानुबोधाय तथागतशासनेऽभियुज्यन्ते उच्यन्ते ध्रावकयानमाक्राङक्षमाणास्त्रंधातुकान्नि्धवन्ति तद्‌ यथापि नाम तस्पादादीता- दगारादन्यतरे' दारका सगरथमाकाङ्क्चषमाणा निधौविताः। अन्ये सचस्वा अना चायैकं Wt दुमहामथमाकाङक्षमाणा आत्मपरिनि्वपणहेतोरहेतुप्रत्ययानु- बोधाय तथागतहासनेऽभियुज्यन्ते। उच्यन्ते प्रत्येकवुद्धयानमाकाङक्षमाणा- स्तरेधातुक्षाक्निर्घीवन्ति तद्‌ यथापि नाम तस्मादादीप्तादगारादन्यतरेः दारका अजरथमाङक्षमाणा निर्धाविता: अपरे पुनः स्वाः सवक्षज्ञानंः gear सखयम्मुक्षानमनाचार्य॑क् क्लानमाकाङ्माणा वहुजनदहिताय बहुजनसुखाय टोक्रानुकम्पायै महनो जनकायस्यार्थाय हिताय Gara देवानां मनुष्याणां सवैसचवपरिनि्वषणहेतोस्तथागतक्ञानवच्वेश्ारदानुबोधाय तथागतशासनेऽभि- युज्यन्ते उच्यन्ते महायानमाकाङक्षमाणास्त्रैधातुकाक्निधवन्ति। तेन कारणेनोच्यन्ते बोधिसत्वा wera इति तद्‌ यथापि नाम तस्मादादीघा- द्गाराद्न्यतरे दारका गोरथमाकाङक्षमाणा निर्धाविता: |

तद्‌ यथापि नाम शारिपुत्र gear कुमारकास्तस्मादादीप्तादगारा- क्निधायितान्‌' दृष्टा ेमखस्तिभ्यां परिमुक्तानभयप्राप्तानिति विदित्वात्मानं महाधनं विदित्वा तेषां वारकाणामेकमेव यानमुदारमनुभरयच्छेत्‌ पवमेव शारिपुत्र तथागतोऽप्यदेन्‌ BIHAR यदा पश्यत्यनेकाः सत्वकोटीस्तरैधातुकात्‌ परिमुक्ता दुःखभयभैरबोपद्रवपरिमुक्तास्तथागतश्ासनद्वारेण, निर्धाविताः परि-

1 J तस्मादादीप्तागाराद्‌० 2 J पुनः सर्वज्ञ 3 J व्दोप्तागाराञ्नि° 4 3 °शासने दारेण

तृतीयः J श्रोपम्यपरिवर्तः ६१

मुक्ताः स्वभयोपद्रषकान्तारेभ्यो निव्रैतिसुखप्राप्ताः तानेतान्‌ शारिपुत तस्मिन. समये तथागतोऽहन्‌ सम्यकूसबुद्धः प्रभूतो महाक्षानबलवैशारचकोदा इति विदित्वा ad चैते ममेव पुता इति wren शुद्धयानेनैव तान्‌ सत्यान्‌ परिनिर्वापयति। कस्यचित्‌ ae cartes परिनिर्वाणं afar सर्वैश्च तान्‌ स््वास्तथागतपरिनि्वाणेन महापरिनि्वाणेन_परिनिरघापयति | ये चापि ते antiga सत्वास्ब्ेधातुकात्‌ परिमुक्ता भवन्ति तेषां तथागतो ध्यान- विमोक्षसमाधिसमापत्तीरा्याणि परमसुखानि कोडनकानि रमणीयक्ानि वदाति सर्वाण्येतान्येकवर्णीनि तद्‌ यथापि नाम शाग्पुव्र तस्य पुरस्य wa भवेद्‌ येन att यानान्युपदरौयित्वा तेषां कुमारकाणामेकमेव महायानं सर्वेपां दतं सप्तरल्मयं सर्वाीलङ्कारविभूषितमेकवणेमेयोद्‌ारयानमेय सवेघामभ्र- यानमेव दन्तं भवेत्‌ wana शारिपुव तथागतोऽप्यटैन सप्यक्संबुखो मृधा- वादी ° भवति येन पू्वैमुपायकोदाल्येन तरीणि यानान्युपवररौयित्या पश्चान्महा- यानेनैव सत्त्वान्‌ परिनिर्वापयति। तत्‌ कस्य हेतोः। तथागतो हि शारिपुब प्भूतक्ञानवल्वश्ारद्यकोराकोष्ठागारसमन्वागतः प्रतिवलः सर्वसस्यानां whe क्ञानसहगतं धर्भमुपदकयितुम्‌। अनेनापि शारिपुव पर्यायेणैव धेदिवव्यम्‌ यथोपायकौरल्यक्षानाभिनिहीरेस्तथागत THAT महायानं देदायति अथ खलु भगवांस्तस्यां षेल्ायामिमा गाथा अभाषत |

यथा हि पुरुषस्य भवेदगारं जीणै' महन्तं TES

विह्ीणप्रासायु तथा भवेत स्तम्भाश्च मूलेषु WT पूतिकाः 1132.

गवाक्षस्य गडिवैकदेद्रा art Hea करलेपनश्च |

जीणु परबृद्धोयुतवेदिकं' तृणच्छं स्वेत ओपतन्तम्‌ ॥५०

शतान पञ्चान अनूनकानां आवासु सो तव भवेत प्राणिनाम्‌ |

वहनि ar? निष्कुटसंकटानि उश्चारपूणानि जुगुप्रसितानि ॥४१

गोपानसी विगडित तत्र सर्वा Ferra fates तथैव sven: |

गृधाण Hea निवसन्ति aa पारावतोनूक तथान्यपश्षिणः ॥७२

artes दारुण तत्र सन्ति देदाप्रदेशोु, महाविपोप्राः।

विचिवतिका वृश्चिक-मूपिकाश्च पतान भावासु सुवुष्टप्राणिनाम्‌ ee

[> 3 B देशे प्र

6३

सद्वर्मपुरडरीकसूते

देशे देरो अमनुष्य भूयो उश्चारपरस्नावविनाशिवश्च | कृमिकीरखद्योतकपूरित्च श्वभिः शुगारलश्च निनादित्च ee मैरुण्डका दारुण aa सन्ति मनुष्यकुर्णपानि भक्षयन्तः | तेषां निर्याणु प्रतीक्षमाणाः भ्वानाः शृगालाश्च वसन्त्यनेके ॥७५ ते दुबला नित्य श्चुधाभिभूता देशेषु देशेषु विखादमानाः। कलहं करोन्ताश्च निनादयन्ति Ga तद्‌ गहमेवरूपम्‌ ॥४६ quatre पि वसन्ति यक्षा मयुष्यकुणपानि विकड्ढमानाः। देदोषु देरोषु वसन्ति तव wares गोनसकाश्च व्याडाः ॥७७ aay देहेषु निक्षिपन्ति ते पोतकान्याखयनानि कृत्वा | न्यस्तानि न्यस्तानि तानि तेषां ते यक्षभूयो परिभक्षयन्ति ॥४८ यदा ते यक्ष भवन्ति त्ताः wera खरादित्व सुरोद्रचित्ताः। परसत्वर्मासिः Taran कलहं तदा तज्ञ करोन्ति तीबम्‌ ॥४९ विध्वस्तलेनेषु वसन्ति aa कुम्भाण्डका दाख्णरौव्रचित्ताः | वितस्तिमावास्तथ हस्तमावा दिदहस्तमावाश्चनुचंकमन्ति ॥५०॥

ते चापि श्वानान्‌ परिश्रय पादैदत्तानकान्‌ छत्व तथैव भूमौ ग्रीवासु चोतपीड्य fara सयन्तो * व्यावाधयन्तश्च ° रमन्ति तल ॥५१॥ नानाश्च BUTT तथेव दुबला उच्चा महन्ताश्च वसन्ति प्रेताः | जिघत्सिता भोजन मागेमाणा ardent क्रन्विषु at तव ॥५२॥ सूचीमुखा गोणमुखाश्च केचित्‌ मनुष्यमातरास्तथ श्वानमालाः | प्रकीणकेदाश्च करोन्ति राष्दमाहारतृष्णापरिधह्यमानाः ॥५२॥ aati ara विलोकयन्ति गवाक्ष उद्टोकनकेहि नित्यम्‌

ते यक्चप्रेताश्च पिदहाचकाश्च गृध्राश्च आहार गवेषमाणाः ॥५७॥

1 देशे aye 2 B पूतिकञ्च

M.

3 B °पानि विभक्त 4 B विर्तसयन्तो 5 ? म्यायासयन्तश्च : 110. [`~ त~ ASS |

od ... a ine vee ex bhaksa

prokirnakedgaccasca karo...... 1. in ’hara-trsnay

M. 64... Bes 7 1

[aJhdra-gamesamanai {|

तृतीयः ]

श्रीपम्यपरिवततः

THEN HY तद्‌गृहं मवेत्‌ मन्तमुश्च' सुदुर्बलं

विजजैरं दुबलमित्वरं पुरुषस्य एकस्य परिग्रह भेत्‌ ॥५५॥

बाह्यतः स्यात्‌ पुरुषो गृहस्य निवेशनं तश्च भवेत्‌ प्रदीप्तम्‌ | सहसा समन्तेन चतुद ज्वालासहस्ैः परिदीप्यमानम्‌ ॥५६॥ वंशाश्च दारूणि अश्ितापिताः करोन्ति शब्दं गुरुकं सुभैरवम्‌ | प्रदीप्त स्तम्माश्च तथैव भित्तयो यक्षाश्च Saver मुचन्ति नादम्‌ ॥५७॥ ज्वाूषिताः गृधदराताश्च भूयः कुम्भाण्डकाः Tegan भ्रमन्ति | समन्ततो घ्याडहाताश्च तत्र नदन्ति क्रोशन्ति दयमानाः ॥५८॥ पिदाचकास्तवर ag श्रमन्ति संतापिता afi मन्दपुण्याः। दन्तेहि पारित्व ते°अन्यमन्यं रुधिरेण सिञ्चन्ति दयमानाः ॥५२॥ मेरुण्डका काटगताश्च aa खादन्ति सखाश्च ते” अन्यमन्यम्‌। उश्चार देष्यत्यमनोक्षगन्धः प्रवायते लोकि चतुदिशासु ॥६०॥ दातापदीयो परपकायमाना; कुम्भाण्डकास्ताः परिभक्षयन्ति | प्वीत्तकेराश्च भ्रमन्ति प्रेताः श्चुधाय दाहेन दयमानाः ॥६१॥

` ~ -~ * ~~~ ------~-- ~~

1 B संलुषिता ; Tib, BY ARAMA | 2 | fa #. 655 Etadrd... a bhiravatan nivesanam ma.,,, | M. 50 ... stasya dsyin nivedanna tacca bha diptam | 80 11५५६ sa sa Se cae M. 57 a - . e a patamti s[t] ambhacca tathaiva bha...ya.. pretisca (1५10 [1111] ...॥ M. 58 ... ve = ie oP ade ५४ (8 krosu dahyamana W M, 59 Pi,..... bahu bh...... manti 8 ee it sai wie $ M. 60 .. ,.. ([ta]tra khadanti vyadini ca e{kalmekam t uccéradahy...am ... se a ins M. 61 .. yanti |

pradiptakeéasca bhramanti pret& ksudhaya agnina „1 $ ४10६६

१४

तद्धर्मपुरडरीक्ूते

CATER भैरव TATA ज्वालासहस्रीह TABI: | geval सो तस्य गृहस्य खामी वारसि अस्थासि विपद्यमानः ॥६२॥ शृणोति चासौ खक aa gary कीडापनेः° कीडनसक्तवुद्धीन्‌ | रमन्ति ते क्रोडनकप्रमत्ता यथापि बाला अविज्ानमानाः ॥६२॥ श्रुत्वा सो aa प्रविष्टु क्षिप्र पमोचना्थाय तदात्मजानाम्‌ | मा मह्य वाखा इमि स्वै दारका दष्टा यु नद्येयु ATA ॥६४॥ भाषते तेषमगारदोषान्‌ दुःखं इदं भोः कुख्पुव् दारुणम्‌ | विविधाश्च सच्वेह अयं अग्नि महन्तिका वुःखपरंपरा तुः ॥६५॥ आद्यीविषा यक्ष सुरौद्रचित्ताः कुम्भाण्डप्रेता बहवो वसन्ति | मेरण्डका श्वानशुगारसंघा DAT आहार गवेषमाणाः ॥६६॥ पताददास्िन्‌* बहवो वसन्ति विनापि चाग्नेः परमं सुभैरवम्‌ दुःखं इदं केवलमेवरूपं समन्ततश्चाभ्चिरयं प्रदीप्तः ॥६७॥ ते चोद्यमानास्तथ बाखबुद्धयः कुमारकाः कीडनके प्रमत्ताः | चिन्तयन्ते पितरं भणन्तं चापि तेषां मनसीकरोन्ति ॥६८॥

Bae 2 करीङ़ापनक० 3 3B equa 4 B ema

I M. 62 [FE] tadréc... ae a ee axe eee [sva]mi dvadrasmin asthin pasyamana M. 63 Spnoti...ti ca atra(?) orasa kridama... a M. 64 Srutv [a] ca...st...sta ksipram parimo[ca]narthaya tad- atma-janiam t mad Mam ... ae ie ty

M. 65 ... [bha]sfa]ti duh[kh] oe a a vividhani sa...a...fa]vamsea ag ae 7 M. 66 ... eg oe en sed side \ a ...[8४६] ४... on ... mand... ||

67 K,..{dr]sa at[ra] ... set ss cies

M. 68 ...r...ati bila-buddha[ku] marakikr ... 1 '

gata: J श्रौपम्यपरिवतैः ६५

पुरुषश्च सो तव तदा विचिन्तयेत्‌ सुदुःखितः समी" श्ह पुकचिन्तया | किं मह्य पुलेहि अपुव्कस्य मा नाम Ter युरिहाभ्भिना इमे ॥६९॥ sag? सो चिन्तयि तसि काले gear इमे क्रोडनकेषु बालाः |

ATS क्रीडा रती काचिद्‌ बाखान होः याशु मूढभावः ॥७०॥ तानवोचच्छुणुथा कुमारका नानाविधा यानक या ममास्ति |

मृग रजैरगोणवरे शच युक्ता TUT महन्ता समलंङृला ॥७१॥

ता बाह्यतो अस्य निषेदानस्य निर्धावथा तेहि करोथ कायम्‌ युष्माकमर्थे मय कारितानि निर्याथ तैस्तुष्मनाः समेत्य ॥७२॥

ते यान पतादष्ाका निशास्य आरब्धवीर्यास्त्वरिता हि भूत्वा | निधीवितास्तत्श्चणमेव ad आकाशि तिष्ठन्ति दुखेन मुक्ताः lsat पुरुषश्च सो निर्गत दृष्ट दारकान्‌ श्रामस्य मध्ये स्थितु चत्वरस्मिन्‌ sutra सिदासनि तानुवाच अदो अं निरैतु अथ मार्षाः ॥७४॥

ये दुःखलबन्धा मम ते तपखिनः gar भिया ओरस विशा बालाः

ते ret FITS अभूवन्‌ यहुजन्तुपूर्णे BATA ॥७५॥

so eee

1 B °स्मि 2 Baqa 3 Be 4 1 निर्गति ~~~ ~ M. 69 ... ...[1] 11951 a Sa

kim mahya putrebh [1] ae 1111५11 ... M. 70 ... ee se es ae ey ...ca atra (kr]id...t...cia..f...ya. mitdhaslobham M. 71 Satin avoca प... vee vee ie .. {ma]hanta [ra]thagona yukta aie a

M, 72 Te bahyata [२] 85४ ni... nasya...thatebhi kosokrida- kiram | M, 7 ...fetady]saka [६17१] 11४९8 arabdha-viryyitvaritam tvar[i]tva |

nirddhapitam tasmi ksanasmi sarvbe a Le it [u]pavista sihasani abravi gira aho a({ham]...rv...

tam @... i

M, 75 ... 1 ‘as ti nivegana bahu du... 1

,.7...8पतह० [१९] ... a ae

६६ सद्धर्मपुराडरीकसूते

ates ज्याटसहस््पू रता ते क्रीडरतीषु आसन्‌ |

मया ते मोचित अद्य सवं Bare’ निर्बाणु खमागतोऽद्य ॥७६॥ सुखस्थितं तं पितरं विदित्वा उपगम्य ते दारक एवमाहुः |

द्दादहि नस्तात यथाभिभाष्रितं विविधानि यानानि मनोरमाणि ॥७७॥ सचेत्तव ° सत्यक तात स्वै यद्‌भाषितं aa निवेदने ते

विविधानि यानानि संप्रदास्ये कदस कालोऽयमिहाद्य तेषाम्‌ ॥७८५॥ पुरुषश्च सो कोहावष्टी. भवेत सुवणैरूप्यामणिमुक्तिकस्य |

हिरण्य दासाश्च अनल्पकाः स्युरुपस्थपे एकविधा याना» ॥७९॥ रल्ञामया* गोणरथा“ विदिः“ सवेदिकाः* किड्किणिजालनद्धाः* | छध्वजेभिः समलङ्कताश्चः मुक्तामणीजालिक्रखादिताश्चः ॥८०॥ सुवणपुष्पाण कृतश्च दामे दशेषु देशेषु भलभ्बमानैः |

वख वारैः परिसंवृताश्च Teresa? दुष्यवरेश्च शङ्खः ॥८९॥ खुदुकान Tela तथैव aa वरतूलिकासंस्तृत येऽपि ते रथाः। परलयास्वृताः कोरिसहस््मूल्यैवेरेश्च BIRTH शह सलक्षणेः ॥८२॥ SAAT: सुपुष्टा बलवन्त गोणा महाप्रमाणा अभिदरनीयाः |

ये योजिता रल्ञरथेचु तेषु परिग्रहीताः” पुर्षैरनेकोः ॥८२॥

1 ? येनाह; Tib FANS] 2 Jaded

3 9 oqegraar taffeta 4 J eq ; 1.९. puts the words in accusative plural. 5 J oat 6 J सहघ्रदामे°

7 J oeqara 8 J कोटम्बक 9 J qe [अअ eis SS SS SSSESSNNSSCSeseS

M. 70 ... ...fafham nirvrta adya marisa ae

M. 77 ...kh...tafm] tam pitaram ... SO

M, 78 ...cehi te satya dadahi tita...bhadsitam tatra niveg.,.

Mi 14 2 [bha]veydm suvarna-ripya-mani muka-canam |

hiranya... as ai on sei ४. 80 .. Jdlamanditéndim ०... i

ddhvajebhi chatrebhi svalamkrta ca ee

तृतीयः | श्रौपम्यपरिवतेः

CATER सो पुरुषो ददाति पुत्राण सर्वाण वरान्‌ विरिष्टान्‌ |

ते चापि तृष्टास्तमनाश्च' तेहि दिशाञ्च विदिशाश्च वजन्ति mise cel ava? हं शारिसुता महर्षी सत्वान त्राण पिता भोमि | पु्राश्च ते प्राणिन सवि मह्य ्रैधातुके arate are: ict लैधातुकं चोऽ यथ afta सुभैरवं दुःखदाताभिकीणम्‌ | अहेषत: प्रज्वलितं समन्ताज्ातीजराव्याधिदातैरनेकः ॥८६॥

अहं ब्रधातुकमुक्त शान्तो एकान्त स्थायी पवने TATE | बेधातुकं चो* ममिदं परिग्रहो ये शत्र दह्यन्ति ममेति पुत्राः ॥८७॥ अहं आदीनव तत्र दहीयी विदित्व बाणं अहमेव चैषाम्‌ |

चैव मे ते oft aff aren यथापि कामेषु विलप्मबुद्धयः ॥८८॥ उपायकौरशास्यमहं प्रयोजयी यानानि लीणि प्रवदामि चेषाम्‌। कषात्वा वंधातुकि नेकदोषान्‌ निर्धावनार्थाय वदाम्युपायम्‌ ॥८९॥ ni चैव ये निभ्ित भोन्ति gat: षडभिश्तैविदयमहायुभावाः। प्रत्येकवुद्धाश्च भवन्ति asa अविवतिंका ये fare बोधिसत्वाः ॥९०॥ समान पुत्राण तेष ततृश्षणमिमेन दण्रान्तवरेण पण्डित |

वदामि पकं दमु वुद्धयानं परिगृह्णथा सर्वि जिना भविष्यथ ॥९९॥ तश्चा afte’ quar विरिष्टरूपं fre aaah

बुद्धान wre द्विपदोत्तमानामुदाररूपं तथ बन्दनीयम्‌ ॥९२॥

वलानि ध्यानानि तथा faa: समाधिना कोरिङाना नेका | अयं रथो शद्ाको वरिष्ठो रमन्ति येनो सद वुद्धपुत्राः ॥९२॥ क्रोडन्त० पतेन क्षपेन्ति रायो दिवसाश्च पश्चानतवोऽथ मासान | संवतूसरानन्तरकल्पमेव क्षपेन्ति कल्पान. ACTH: ॥९४॥ रज्ञामयं यानमिदं afte’ गच्छन्ति येनो: इह वोधिमण्डं | विक्षीडमाना वहुबोधिसत्वा ये चो शृणोन्ती ` सुगतस्य TTT: Nel ad carats त्वमद्य तिष्य नास्तीह यानं द्वितियं को हचित्‌ दिषो ददा स्वं गवेषयित्वा स्थापेत्वुपायं पुखपोसमानाम्‌ ॥९६॥

1 B तुष्टान्तमनाश्च 2 एवमेव 3 ba

4 Ba 5 Baa 6 9 ofa 7 Ba णोन्ति 8 Bax

सद्धर्मपुरुडरीकमसूते

gat ममा" quae पिता वो मया निष्कासित यूय दुःखात्‌ परिदष्टामाना बहुकल्यकोस्यस्वेधातुकातो भयभैरवातः ॥९अ॥

ad हं तव ववामि निवँतिमनिच्ैता qa तथैव चाद | संसारदुःखादिह युय मुक्ता ae तु यानं व» गवेषितव्यम्‌ ॥९८॥

ये बोधिसत्वाश्च इहास्ति केचिच्छृण्वन्ति ad मम बुद्धनेवीम्‌। उपायकौदाल्यमिदं freer येनो विनेती बहुबोधिसत््वान्‌ ॥९९॥ हीनेषु कामेषु जुगुष्सितेषु रता यदा भोन्तिमि अवर“ सत्वाः |

दुःखं तवा भाषति लोकनायको अनन्यथावादिरिहायंसत्यम्‌ ॥१००॥

ये चापि दुःखस्य अजञानमाना मूलं पश्यन्ति बाखबुद्धयः।

ant हि तेषामनुदहीयामि समुदागमस्तृष्णऽ दुःखस्य सम्भवः ॥१०२॥ तृष्णानिरोधोथ० सदा अनिभधिता निरोधस्य ठततियं इदं मे। अनन्यथा येन मुच्यते नरो मागे" हि भाषित्व विमुक्त भोति ॥१०२॥ कुतश्च ते शारिसखुता faa असन्तग्राहातु विमुक्त भोन्ति |

ताव ते ada मुक्तं भोन्ति अनिवृतांस्तान्‌ वदतीह नायकः ॥१०२॥ किक्रारणं नास्य वदामि मोश्चमपराप्यिमामुत्तम' मग्रबोधिम्‌ |

ममैष BT WE धर्मराजा सुखापनार्थीयिह लोकि जातः ॥१०४॥

श्य तारिपुवा? मम धर्ममुद्रा या पश्िमे कालि मयाद्य” भाषिता | हिताय लोकस्य सदेवकस्य दिहासखु विदिशासु दे शायस्व ॥१०५॥ यश्चापि ते arate’? कथि सत्यो अनुमोदयामीति वदेत वाचम्‌। qi a खें प्रतिगृष्य aa अविवतिकं तं नर धारयेस्त्वम्‌ ॥१०६॥ wera तेनो ' ' चुरिमास्तथागताः सत्कार तेषां कृतो अभूषि | श्रुतश्च धमो अयमेवरूपो एत सूतं अभिध्रदघेत ॥१०७॥

अहं त्वं चेव भवेत est अयं सवो मम भिक्ुसंघः।

दृष्टाश्च सवं इमि बोधिसत्वा ये wed भाषितमेतः» मह्यम्‌ ॥१०८॥

~ ~ ~~ ~ reee ces = भ~ eeen

1 Baa 2 Ba

3 B ofa 4 Baa 5 1 समुदागता° 6 B ग्धार्थ 7 ? मोक्तमप्रात्तिमामु° 8 Boa 9 B पश्चकाले मम aa 10 J भाषिति 11 Baa 12 Beam

तृतीयः | श्रोपम्यपरिवतः ६६

aa wi बाखजनप्मोहनमभिक्षल्ञानान मि पतु" भाषितम्‌ |

विषयो हि नैवास्तिह भावकाणां प्त्येकवुद्धान गति चाज ॥१०९॥ अधिमुक्तिसारस्तुव शारिपुल किंवा gate दमेऽन्यथावकाः | पतेऽपि श्रद्धाय ममैव यान्ति प्रत्यास्मिक arg रैव विधते ॥११०॥ मा चैव त्वं etary मा मानिषु मायुक्तयोगीन वदेसि पतत्‌ | वाला हि कामेषु सदा प्रमत्ता अजञानका धमु fare भाषिवम्‌ ॥१११॥ उपायकौशन्य क्षिपित्व° मष्टा था बुखनेबी सद्‌ लोकि संस्थिता | भृकुटि करित्वान क्षिपित्व यानं विपाकु तस्येह शुणोहि तीव्रम्‌ ॥११२॥ क्षिपित्व aa ददमेवरूपं मयि fagara परिनिवेते वा |

भिक्षुषु वा ay खिलानि इत्वा तेषां विपाकं ममि, शुणोहि ॥१६२॥ च्युत्वा मनुष्येषु अवीचि तेषां प्रतिष्ठ भोती परिपूणैकल्पात्‌" |

ततश्च मूयोऽन्तरकल्पनेकांश्च्युतादच्यु तास्तव पतन्तिः वालाः ॥११४॥ यदा नरकेषु च्युता भवन्ति ततश्च तिय्षु व्रजन्ति भूयः। TTI: श्वानदुगालभूताः परेष^ क्रीडापनका भवन्ति ॥११५॥ वर्णेन ते कालक ततर भोन्ति कल्माषक्रा वाणिक कण्डुलाश्च निरलोमका दुबल भोन्ति भूयो विद्धेषमाणा मम अग्रयोधिम्‌ ॥११६॥ जुगुष्सिता प्राणिषु निलय भोन्ति लोषएपहाराभिहता स्वन्तः | ~ दण्डेन" सन्वासित aa तवर श्ुधापिपासाहत OR ATAT: HP LSI TTY वा गदैभ भोन्ति भूयो भारं वहन्तः कशावृण्डताडिनाः | आहारचिन्तामनुचिन्तयन्तो ये बुदनेली fate वालबुद्धयः ॥११८॥ पुनश्च ते क्रोष्ट्क भोन्ति तत्र चोभत्‌सकाः काणकु FSH" | उतूपीडिता ग्रामकुमारकेहि टोष्प्रहाराभिहताश्च वालाः ॥११९॥ ततदव्यवित्वान भूय वालाः पञ्चाहातीनां सम योजनानाम्‌ | दीघौत्मभावा हि मवन्ति प्राणिनो जडाश्च मूढाः परिवतैमाना; ॥१२०॥

ङ्घात्वानममैत 2 Jom 3 J मि 4 B oxy 5 B e'xqaa तत्र प्रप 6 J परेषु

7 Bay 8 J कुर्ठकाश्च ; Tib. 2१८.द |

Wo

qangqustiada

अपादका भोन्ति Heater विखाद्यमाना बहुप्राणिकोरिभिः। खदारुणां ते अनुभोन्ति वेदनां क्षिपित्व सूं शइदमेवरूपम्‌ ॥१२१॥ पुरषात्मभावं यदा रभन्ते ते कुण्डका लङ्गक भोन्ति तवर |

HATS काणा जडा जघन्या अश्रदघन्ता इम सूत्र मद्यम्‌ ॥१२२॥ अप्रत्यनीयाश्च भवन्ति लोके पूतीमुखात्तेष प्रवाति गन्धः |

यक्षग्रहो उक्रमि तेष काये अश्रहधन्तानिम TINA ॥१२३॥ दरिद्रका चेषणकारकाश्च उपस्थायका नित्य परस्य Fase: |

आबाध तेषां बहूकाश्च भोन्ति अनाथभूता विहरन्ति SIR ॥१२७॥ यस्यैव ते तत्र करोन्ति सेवनामदातकामो भवती तेषाम्‌ |

aafa चो नह्यति fara ae हि पापस्य इमेवरूपम्‌ ॥१२५॥ यश्चापि ते aa मन्ति ओषधं सुयुक्तरूपं Haase दत्तम्‌

तेनापि तेषां ay भूय वधते सो व्याधिरन्तं कदाचि गच्छति ॥१२६॥ अन्येहि stati रतानि भोन्ति sacra डिम्बास्तथ वित्रहा्च | द्रव्यापदाराश्च कृतास्तथान्यैर्निपतन्ति तस्योपरि पापकमेणः ॥९२७॥

जातु सो पदयति खोकनाथं नरेन्द्रराजं महि शासमानम्‌। तस्याश्चणेष्वेव हि ara भोति cat क्षिपित्वा मम बुदनेतीम्‌ ॥१२८॥ चापि सो धर्मं शृणोति वालो वधिरश्च सो भोति चेतनश्च | क्षिपित्व बोधीमिममेवरूपामुपशान्ति तस्या कदाचि भोति ॥१२९॥ सहस्ननेका AAT भूयः कल्पान कोस्यो यथ गङ्गवाटिकाः | जडात्मभावो विकलश्च भोति fai सबं इमु पापकं फटम्‌ ॥१२०॥ उद्यानभूमी नरकोऽस्य भोति निवेदानं तस्य अपायभूमिः।

खरसूकरा क्रोष्टुक भूमिसूचकाः भरतिष्ठितस्येह भवन्ति नित्यम्‌ ॥१२९६॥ मनुष्यभावत्वमुपेस्य चापि अन्धत्व बधिरत्व जडत्वमेति |

परपरेष्य सो भोति दरिद्र नित्य ततक्तालि तस्याभरणानिमानि ॥१३५॥ वखाणि चो व्याधयु" भोन्ति तस्य णान कोरीनयुताश्च काये विचर्चिका कण्डु तथैव पामा कुष्टं किलासं तथ आमगन्धः ॥१२३॥ सत्कायृष्टिश्च घनास्य भोति उदवीयैते क्रोधवलं तस्य |

संरागु aera भोति तिर्थाण योनीषु सो सदा रमी ॥१३२७॥

1 9 व्याधय

तृतीयः | ओरोपम्यपरिवतः

सचेदहं शारिखुताद्य तस्य परिपृणंकर्पं sata दोषान्‌ |

यो ही ममा पतु feta? aa पय॑न्तु दोषाण शक्य गन्तुम्‌ LAN संपश्यमानो waa चाथे' त्वां संदिशामी अह शारिपुव |

मा हैव त्वं बालजनस्य अग्रतो भाषिष्यसे सूत्रमिमेवरूपम्‌ ॥१३६॥

ये तृ इह भ्यक्त बहुश्रुताश्च स्पृतिमन्तुः ये पण्डित स्षानवन्तः |

ये परस्थिता उत्तममग्रबोधि तान्‌ arated परमाथमेतत्‌ ॥१६७॥ दष्टाश्च येही बहुबुद्धकोस्यः Hue यै रोपितमपमेयम्‌ | MITTIN SS येष चोः स्यात्तान्‌ श्रावयेस्त्वं परमार्थमेतत्‌ ॥१३५॥ ये वीर्यवन्तः सदं मैवचित्ता भावेन्त मैवीमिह दीर्षरावम्‌। उत्खष्टकाया तथ जीविते तेषामिदं सू भणेः समक्षम्‌ ॥१३९॥ अन्योन्यसंकल्प सगोरवाश्च तेषां वालेहि संस्तवोऽस्ति।

ये चापि qu गिरिकन्दरेषु तान्‌ भ्रावयेस्त्वं इद्‌ सूव भद्रकम्‌ ॥१७०॥ कस्याणमिवाश्च निषेवमाणा पापश्च मिवान्‌ परिवजेयन्ताः। यानीदश्ान्‌ पद्यसि बुद्धपुवां स्तेपामिदं सू प्रकादायेसि ॥१४१॥ भच्छिद्रशीखा मणिरलसादशा वेयुल्यसूब्राण परिग्रहे स्थिताः | पदयेसि aries वुद्धपुवांस्तेषाग्रतः सूत्रमिदं षदेसि ॥१४५॥ अक्रोधना ये सद्‌ आजैवाश्च कृपासमन्वागत सवप्राणिषु |

सगौरवा ये सुगतस्य अन्तके तेयाग्रतः सूबमिदं वदेसि ॥१४३॥

यो धमु भाषे परिषाय मध्ये असङ्गप्राप्तो वदि युक्तमानसः | दष्टान्तकोटीनयुतेरनेकंस्तस्येद सूतं SITUS ॥१४४॥

मधील यश्च करोति वदु सर्क्नमायं परिमागैमाणः।

द्रो fran’ योऽपि चड्धमेत सुभाषितं fy गवेपमाणः ॥१४५॥ वैपुल्यसूब्राणि धारयेत चास्य wafer कदाचिदन्ये |

ante गाथां धारयेऽन्यतस्तं श्रावयेस्त्वं ` वरमूत्रमेलत्‌ ॥१४९॥

1 Baa 2 B fara 3 B ogra 4 Bat 5 Bani 6 8 दिशो दश 7 B न्यतः संश्रावयेस्त्व

७२

सदर्मपुरडरी कसते

तथागतस्यो" यथ धातु धारयेत्तथैव यो मागति कोवि तं नरः।

पमेव यो मार्गति सूबमीददां कभित्व चो” मूधेनि धारयेत ॥१४७॥ अन्येषु aay काचि चिन्ता कोकायतैरन्यतरेश्च शाखः |

बालान पताका भोन्ति गोचरास्तांस्त्वं विवजित्व प्रकाहायेरिदम्‌ nese पूर्णं पि कल्पं अहु शारिषुब्र बदेयमाकारसहस्रकोख्यः।

ये प्रस्थिता उत्तममग्रबोर्धि तेषाग्रतः सूबमिदं वदेसि 1122211

इत्यायैसद्धमपुण्डरीके धर्मपयीय ओपम्यपरिवतों नाम तृतीयः ॥३॥

1 B गत्य 2 Ba 3 Ba कंदाचि farm

अधिमुक्तिपरिवतैः

अथ खल्वायुष्मान्‌ सुमूतिरायुष्मांश्च महाकात्यायन आयुष्मांश्च महा- कादयप आयुष्मांश्च महामौद्गस्यायन इममेवंरूपमशरुतपू्ं धमं श्रुत्वा भगवतोऽ- न्तिकान्‌ संमुखमायुष्मतश्च शारिपुत्रस्य व्याकरणं श्रुत्वानुत्तरायां सग्यक््‌- संबोधावाश्चयेपराप्ता ARATAT आद्विल्यप्राप्तास्तस्यां वेनायामुल्थायासनेभ्यो येन॒ मगवाँस्तेनोपसक्रामन्नुपसंकरयेकरांसमुत्तरासङ्ग। इत्वा दक्षिणं जानु पृथिव्यां प्रनिषठाप्य येन मगवांस्तनाज्जटि प्रणायः मगवन्तमभिमुख- मुोक्यमाना अवनतक्राया अभिनतक्रायाः प्रणतक्रायास्तस्यां Aaa मगवन्त- मेनदवोच्रन्‌* |

वयं हि भगवन्‌ जीणा वृद्धा Rema भस्िन्‌ भिश्रुसंचे स्थविरसंमना जगजीणीभूता नि्वाणप्राप्ताः सख इति भगवन्निष्द्यमा अनुत्तरायां सम्यक्‌ संचोधावप्रतिवन्ाः afar: स। यदापि भगवान्‌ धमं देदहायति' चिर fare भगवान्‌ भवनि दयं नम्यां धर्मेदङानायां प्रव्युपस्थिता भवामः। तदा'यस्माकं भगवन्‌ far निषणानां भगवन्न चिर प्रयुपासि- नानामङ्गपलयङ्गानि pata सन्धिविसन्धयश् pata, तनो वयं भगवन्‌ भगवतो धमं दकलयमानस्यः शुन्यनानिमिसाप्रिणिहिनं समयमा- faa नासाभिरेषु बुद्धधर्ेवु वुद्धक्नत्रव्येेषु वा वाधिसच्यविक्रोडितिषु वा तथागतविक्रीडितेषु वा स्पृानपादिना नन्‌ क्स्य SAT | यश्चासाद्‌- +भगवंस्वरेधानुकान्निधाचिना निर्वाणसंक्षिना वयं aerator: | लौ भगवश्न- ; स्माभिरप्यन्ये aa अववदिना अमूवन्ननुत्तरायां स्यकमंद्रोधाचनु- fora भमगवंस्तत्रास्पाभिरेकमपि स्पृाचिस्तमुनूपादिनमभृत्‌। ते व्यं भगवन्नेतहि भगवनोऽन्निकाच्छ्रावकाणामपि व्याकरणमनु्तगयां सग्यक्र

1 [ भगवास्तेनोपमकम्वर॑कनमु° 2 | प्रणामयित्रा OJ श्रवोचत्‌ 4 | दैशयत

* \[, [de] Sayamanasyf{a] + M. c=aiva Bhagavam tr(ecdh { +. naca Bhagavam asmebli

Jo

७४ सद्धर्मपुरडरीक्सूते

संबोधः भवतीति श्वुत्वाश्चर्याद्धतप्रा्ता महालाभप्राप्ताः+ स्म भगवन्न ACAI मेवं रूपमश्चुतपूर्वं तथागतधोषं श्रुत्वा महारज्जपतिलन्धाश्च स्म मगवन्नप्रमेय- रल्ञपरतिन्छन्धाश्च मगवन्नमार्गिवमपर्येष्टमचिन्तितमधार्थित" चासाभि-। भेगवन्निदमेवंरूप' महारल' भ्रतिन्धम्‌। प्रतिभाति नो भगवन्‌ प्रतिभाति नः सुगत |

तद्‌ यथापि नाम भगवन्‌ कथिदेव पुरुषः पितुरन्तिकादपक्रामेत्‌ सोऽपक्रम्या- न्यतर' AAAI गच्छेत्‌। Baa वहूनि वर्षाणि षिप्रवसेद्‌ विदाति वा विशद्धा चत्वारिंशद्‌ वा पश्चादाद्‌ वा। अथ भगवन्‌ महान्‌ पुरुषो भवेत्‌ सच दरिद्रः स्यात्‌ सच वृत्ति पर्येध्रमाण ऽआहारचीवरहेतोदिहो विदिराःः प्रकरामन्नन्यतर जनपदप्रदेश्' गच्छेत्‌ तस्य पितान्यतम' जनपदं¶ प्रक्रान्तः स्याद्‌ वहुधनधान्यहिरण्यकोशक्ो्ठागारश्च भवेद्‌ वहुसुवणैरूप्यमणिमुक्तावेडुयै- शङ्कशिन्छा्रवाडजातरूपरजतसमन्वागतश्च भवेद्‌ बहुदासीवासकर्मकर- Weta भवेद्‌ वहृस्त्यश्वरथगवेडकसमन्वागतश्च भवेन्महापरिवारण्थ*ः भवेन्महाजनपदेषु धनिकः स्यादायोगप्रयोगकृषिवणिञ्यप्रभूतश्च भवेत्‌ |

अथ ay भगवन्‌ दरिद्रिपुरुप आहारचीवरपर्थेष्टिहेतोग्रामनगरनिगम- जनपद्राष्ट्र्‌ राजधानीषु 1 पयैरमानोऽनुपूर्वेण यवास gett बहुधनदहिरण्य-

1 B गमपर्यष्िमिचिण 2 2B omg दिशः

* 21. asearya prapta maba labh + +. pratilabdhas ca asmebh[c¢] ,., ryep. ,., asme [(/॥(]

{ +. Bhagavam kaSeid eva daha[ro] ,.५, Lsdjatikato pakrame ve pad, +. sa Bhagavam mahanto puru ,.. [pe]trase a... vrttl

paryes ... [a@phafra]

>. ona. prakranto bhaveyam =... kara-prabh{dlas} ५४ [bhave]yim bahu suva(r)na ,., [54] kh(a)sil [व]

भै OM. [yavJedakaprabhitad ca bhaveyam

>]. bhaveyaim maha janapada pra सा द्द dha... neko bhaveya

Tt M. [११५] gara nigama ra [ju] ... fsJuo vicaranto vena sa puriso mahi dhano bah ,., (a) hiranya(do)

चतुः | द्रधिमुङ्किपरिवर्तः ७५

सुव्णैकोशकोष्ठागारस्तस्यैव पिता वसति तन्नगरमनुप्रा्तो भवेत्‌। अथ खुं भगवन्‌ दृर्िपुरुपस्य पिता बहुधनहिरण्यकोरकोश्ठागारस्तस्मिन्‌ नगरे वसमानस्त' पञ्चाराद्रषेनष्ट' ya सततसमितमनुस्मरेत्‌* समनुस्मरमाणश्च कस्यचिदाचक्नेदन्यबैक पवात्मनाध्यात्म संनप्येदेव' चिन्तयेत्‌। अहमसि जीणो वृद्धो aces प्रभूत मे दहिरण्यसुवणेधनधाग्यकोशक्रोष्ठागार"।' सं- विद्यते चमे पुवः कथ्िदस्ति। मा टेव मम कालक्रिया भवेत्‌ सर्वमिदम परिभुक्त विनद्येत्‌। पुनः पुनः पुव्मनुसमरेत्‌। अहो नामाद fafa प्राप्तो भवेयं यदि मे पुव इमं धनस्कन्धं परिभुज्ञीत

अथर ay भगवन्‌ a दरिद्रपुरुष आहाग्चीवरः पर्येषमाणोऽनुपूष'ण, येन तस्य॒ प्रभूतदिरण्यसुवणेधनधान्यकोशकोषठागारस्य समृद्धस्य पुरुषस्य निवेशनं तेनोपसंक्रामेत्‌$। अथ खनु मगवन्‌ तस्य दरिद्रपुरुषस्य पिता ak नि्ेदानद्वारे महत्या ब्राह्मगश्चवियविष्शुद्रपर्षिद्रा परितः पुरस्छनो महासिहासने*+ सपादपीरे सुवणेरूप्यप्रतिमण्डिनि उपविष्टो हिरण्यकोरीदान- aegelaer gia यान्दभ्यजनेन वीज्यमानो विननविनाने पृथिषोप्रव् मुक्तकुखुधाभिकी्णे रलदामाभिय्रलभ्विते।† महत्यद्धरगोपविषः स्यान्‌ अद्रा a भगवन्‌ eager स्वकं पितर' स्वके निवेदानहारे पय. wrist पिषः महना जनक्रायेन पगिविनं गृहपनिङत्य कुर्वाणम्‌ दुष्य पुनर्मनि- mat aaa: संहृश्ररोमङृयजान उदिश्नमानस णवमनुषिचिन्तयामाम। -म-

LS

* > fAejsa kostakaram =... mina «<11:\1:11॥} PAMICASL vars palavitam pu... trap anus

+ M. evam ca cinteyam afham] .. na(ma) hirany ... kosa kostahi

{ M. kta vinaSyeyém sa ("५ nama sodrse ,,, (npirv(d)ana pr.

M, paryesti paryesaman(o)

९[, hiranya kosa kos{akarasyva pu

* M. [nive'saf[na}m {6

** Mo parisdyam grha pati ina (>?)

{+ |, ...iru(?) vejiyam prthivi pra pralambhi [1८]

tt M. riddhiye anupravista ..dratv [i]

mahalako 1):1]1111|) came

anuamareyam ahaa ha

,., [poral skrda...parivria maha

७६ सदर्मपुरडरीकसृते

सैवायं मया राजा वा राजमाबो वासादितो नास्त्यस्माकमिह किचित्‌ कम | गच्छामो वयम्‌। येन seat: तवास्माकमाहार्ीवरमल्पक्च्च्र णैव उलपन्‌स्यते | अनं मे चिरं विदभ्वितेन। मा दैवाहमिह वैष्टिको वा ver area. ae वा दोषमनुपाप्नुयाम्‌ |

अथ॒ ag भगवन्‌ दरिद्रपुरुषो दुःखपरंपरामनसिकारभयभीतस्त्वरमाणः+ TRA पलायेन्न तत्र सनिष्टरेत्‌। अथ खल्व भगवन्‌ आयः पुरुषः स्वके निवेशनद्वारे सिंहासन safes’ at पुतं सहदरौनेनेव प्रल्यभिजानीयान्‌ | दष्टा पुनस्तुष् उदग्र; आसमनस्कः Taka: प्रीतिसौमनस्यजानो भवेदेवं चिन्तयेत्‌ आइये यावद्‌ यत्र हि नामास्य neat हिर ण्यसुधणेधनधान्य- कोदाकोष्ठागारस्य परिभोक्तोपदन्धः। अदं चैनमेव पुनः' पुनः समनुस्मरामि | अयं खयमेवेहागतः। अहं जीणो बृद्धो मदद्कःः |

अथ ay भगवन्‌ पुरुषः पुवतष्णासंपीडिनस्तस्मिन्‌ श्रणन्वमुहनें जवनान्‌ पुरुषान्‌ संप्रधयेत्‌ गच्छत मापी णनं ged शीघ्रमानयध्वम्‌। अथ खन्द मगवंस्ते पुरषाः सवे णव जवेन प्रधावितास्त: दगिद्रपुरुपमध्यान्दवरेयुः" | अथ ag दरिद्रिपुरुषस्तस्यां† वेलायां भीनसखरस्तः संचिन्चः संहृष्गोमकरपजान उद्िग्नमानसो दारुणमानैसरं मुञ्चेद्ारवेद्‌ req) नाहं युष्माकं किंचिद पराध्यामीतिऽ्वाचं भापेन | अथ ey ते पुरुपा वन्ठालुकरारेण नं दणिद्रिपुरपं विर- ARITA: अथ ag दरिद्रपुरुषो भीनखस्तः + tata उद्विग्नमानस णवं चिन्तयेत्‌ मा तावदहं वध्यो दण्ड्यो भवेयं नक्यामीनि। मूर्छिनो

7 J. प्रन 2 J. प्रधानित्वा तं 3 1. ग्रपराभ्यमिति

* M. [va] yam vena daridra vidik + M. manasi harebhi tvara त॑ #. (pu)na udigra cint § M. r..veddho mahalako sa trsna pra... tasmi(un) samaye tasmim k(s)a(a)e tasmi la M. {९३ tam purusam adyalambheyuh | # 2. [pujeusas tavam veliyam dharana artta avaram [inv] ** M. na ikandeyuh atha sa daridra †† M. udvigno nyun adham vadyo nirnivaim iti

चतुरैः ] ` ्मथिमुक्किपरिवतेः ७७

भरण्यां प्रपतेत्‌ विसंश्षदच + स्यादासन्ने चास्य पिता भवेत्‌। तान्‌

परिसिश्चिस्वान भूय आल्पेत्‌ तत्‌ कस्य हेतोः जानानि गृहपतिस्तस्य दृरिद्रषुरषस्य हीनाधिमुक्तिकतामात्मनश्चोदारस्थामतां जानीते ममे पुव इति |

अथ ay भगवन्‌ गृहपनिरपायकोदाल्येनः कस्यचिदाचक्ेन्ममेषः पुव दति अथ खल भगवन्‌ स॒गृहपतिरन्यतरं gemma) गच्छ त्यं भोः पुरुष णनं दर््रिपुरूषमेवं वदस्व ms a मोः पुरुष येनाकाङ्क्षसि मुक्तोऽसि एवः वदनि पुरुपस्तस्मे प्रनिश्ुत्य येन दरिद्रपुर्पस्तेनोप- amazes तं दरिद्र पुस्यमेवं वदेन्‌। गच्छ त्व भोः पुय येनाकराङ्क्षनि मुक्तोऽसीति। अथ ag दरिद्रपुरुप ^ इदं वचनं श्रुत्वाश्चयाद्धतप्राप्तो मेन्‌ . *** उत्थाय तस्मात्‌ पृथिवीप्रदेशाद्‌ येन।1 दण्द्रिवीथी तेनोपसक्रामेदाहार- नीवरपर्वेषिहेनोः wag गृदपनिस्तस्य दग्र पुरुपस्याकषेणहे नोदपाय- inet धयोजयेल$$ 1 ततर दधौ get प्रयोजयेद्‌५५ दुरवर्णावल्पौ जस्कौ गच्छतां भवन्तौ योऽसौ ger इहागनोऽभूत्‌ नं युवां द्विगुणा दिवसमुद्रयात्म- वचनेनैव भरयित्वेह मम निवेशने, कर्म कारापयेधाम्‌ सचेन्‌ णयं वदेत ककम कनैव्यमिनि युवाभ्यामेवं amet: संकारधानं गोधयिनःयं सहावाभ्या-

मयित + जकन) > ATE ALLE IL LILI,

* OM. [117] पल्ला; agaccheyal ia] vis ४१ OM, (fam) purusam anayavatha nam e + भ, [pa]risimeitya na bhavam adapey केन [Aa] sya heto janati [so { M, janati ca mam esa putra #[. (purjusa upaya kau... SOM. (ted) kath mama eso pn § १, siatha daridra pu *** OM. (prdaJ)pto bhaveyam usthaya prthi... tt M. vena tam daridra ve ९६ ५. putusasva a x& |, ...(h)Jau(sa)lyam prayojafyejyam

‘© = 3[, samprayo ttt +, [1] haniv,

“a सदर्मपुरडरीकसुते

मिति। अथ तौ gen तं दरिद्रपुरुपं परयेषयित्वा* तया क्रियया संपादयेताम्‌^+ | aay a at gent staged वेतनं गृहीत्वा तरय महाधनस्य पुरुषस्यान्तिकात्तस्मिन्नेव निवेदाने संक्षारधानं शोधयेयुः। तस्यैव महाधनस्य gery ग्रृहपरिसरे करपलिकुञश्चिकायां वासं कस्पयेयुः। AEE पुटो गवाश्षवातायनेन तं खकं पुवं पद्येत संकारधानं शोधयमानम्‌। TAT पुनराश्चयेधराप्तो भवेत्‌ |

अश खल्कुं गृहपतिः स्वकाल्िवेदानादवतीर्यीपनयित्वा मात्याभरणान्य- पनयित्वा सृदुक्रानि वश्ाणि चौक्नाण्युदाराणि मलिनानि arf प्राचृत्य** दक्षिणेन पाणिना पिरक often पांसुना खगावं दुषयित्वा दुरत णव संभाष- माणो येन दरिद्रपुख्पस्तेनोपसंक्रामेदुपसंक्रम्यैवं वदेत्‌। वहन्तु भवन्तः पिटकानि मा तिन हरन पांसूनि। अनेनोपायेन! a चुवमान्येत्‌+ संलपेरचेनं वदेत्‌। wea त्वं भोः ger कर्म॑कुरष्व मा भूयोऽन्यव गमिष्यसि सविषं तेऽहं वेननकं arent, येनयेन ते ara भवेत्तद्िश्चव्धंः; मां याचेयेदि चवा कुण्डमूय्येन यदि वा कुण्डिकामूल्येन यदि वा स्थालिकामूल्येन यदि वा का्ठमूल्येन यदि वा व्वणमूस्येन यदि वा भोजनेन यदि वा प्रावरणेन | phate A भोः पुरुप जीणैह्ारी सचेत्तया ते कार्य$$ स्याद्‌ area तेऽनुप्रदास्यामि¶¶ येन येन ते भोः पुरुष

1 2B संभापरयमाणो

4 EBT SII TY

# १. (pa)rvesitva oo... + M. sampadeyasu t +. 80 (८8 adhya puruso

** १, ती (पत्रादि gatra s,m,

M. cadaks ,,,.., रर, [pita] kam adhaya pamsu ५1. (u)paye (na)... SM. .s, putram al. ++ ४. visesan te vet, SS M. vk. bhaveya visra. ९९८९४ tf >. naasticamebh, >. saci tam kitya bhaveyi a

५५ >\{, diisviim i(t7)

चतुथः] ` श्रधिमुङ्किपरिवतः ७६

का्मेवंरूपेण परिष्कारेण a तमेधाह' ते स्वेमनुपद्‌ास्यामिः! निरतस्तव भोः ger भव यादृदास्ते!' पिता तादशस्तेऽहं मन्तव्यः। तत्‌ कस्य हेतो; | अह; बद्धस्त्वं दहरो मम त्वया वहु कर्म Baad संकारधानं शोधयता ATS भोः पुरुषाव^* क्म FIAT शाख्य वा वक्रता वा कौरिस्यं वा मानो वा Sat वा SATA: करोषि वा सर्वथा ते भोः पुरुपः; समनुपद्याभ्ये- कमपि पापकर्म यथैप्रामन्येषां पुरुषाणां क्म ॒कुर्वनाभिमे दोषाः संविद्यन्ते} यादो मे ga ओरसस्ताददास्त्वं ममाद्यात्रेण भवसि!" |

अथ खल्व भगवन्‌ स¶¶ गृहपतिस्तस्य दरिद्रपुरुपस्य ga! इति नाम कुर्यात्‌ दरिद्रपुरुषस्तस्य$$ गृहपतेरन्तिके पितसंक्षामुतपादयेत्‌। अनेन भगवन्‌ पर्यायेण गृहपतिः पुवकामतृपितो विातिवर्पाणि तं पुवं संकारधानं शोधा- wae | अथ विहातेर्व्ाणामलयतरेन दरिद्रवुरयस्तस्य गृहपतेनिषेशने विश्रब्धो भवेक्निष्करमणयवेशो ada कटपलिङश्चिकायथां वासं कट्पयेत्‌ |

अथ खन्द भगवंस्तस्य geared प्रत्युपस्थितः भवेन्‌ मरणक्राल- समयः चात्मनः प्रत्युपस्थितः समनुपश्येत्‌। दरिद्रपुरुपमेव' वदेत्‌ आगच्छ त्व मोः get, इदं मम प्रभूत हिरण्यसुवणेधनघान्यकोदाको्ागार-

1 J owe पुत्र

^ M. sarvbam dasyam iti nive,

+ M. sa bhavahbi yadrsas te

{ 1. kasya heto ~ Mo ahaa) !'

3. or. dhanam sodhayvamanena ty,

S +, (८५ {५६ priya पर... #५* १, purusa ,, कप्‌ gala >. h karosi va sarvbas te bho puru tt M. pi papa dharma yatha imesam any... (puru)sauan

galamaninaim

++ +, (bhar)ahi ०५ \[, atha sa Bhagasanm adhya pu SSM, tasya daridra purusasya game da. कर्प ५, ,.. pueso svaa

ee OM. (@dhya purusah putrackamaetrsita vie (a) eee C7)

ti varsani putro sambara-dhanam sodh, ey (aac)

Ee USAIUTU BTS `

qe वादग्ान इच्छाम्येतः यस्य दातव्यं यतश्च ग्रहीतव्यं यश्च fraraa भवेत्‌ सयं संजानीयाः। तत्‌ कस्य हेतोः यादृश पवाहमस्य द्रन्यस्य स्वामी तादशास्त्वमपि मा चमे त्व किचिदतो बिप्रणारायिष्यसि।

अथ ay भगवन्‌ दरिद्रपुदषोऽनेन पर्यायेण तश्च तस्य गृहपतेः प्रभूत दिरप्यसुवणं घनधान्यकोदाकोषटागार संजानीयादास्मना ततो fret ava तस्मात्‌ किचित्‌ प्राथयेदन्तशः सक्त धस्थमूल्यमाव्मपि तवैव करपलिकुश्िकायां वासं कल्पयेत्तामेव दरिद्रिचिन्तामयुविचिन्तयमानः।

अश्र ag भगवन्‌ wea पुवं राक्त' परिपालकः परिपक्र' विदित्वाव- मर्दितचित्तमुदारसंश्ञया पौविकया दरिद्रचिन्तयातीयन्तः जेहीयमागं जुगपस- मानं विदित्वा मरणकालसमये प्रत्युपस्थिते a दरिद्रपुरुपमानाय्य महतो क्ञातिसंश्रस्योपनामयित्वा राज्ञो वा राजमा्रस्य वा पुरतो नेगमजानपद्‌ानां संमुखमेव सं्रावयेत्‌। शण्वन्तु भवन्तोऽयं मम ga ओरसो मयैव जनितः। अमुकं नाम ANT TART पञश्चारादूव्े नष्टः अमुक्तो aad नाञ्नाहम- प्यमुको नाम ततश्चाहं नगरदेतमेव मागेमाण इहागतः | एष मम पुवोऽह- मस्य पिता यः कथिन्ममोपभोगोऽस्ति aaa ger नि्यातयामि यश्च मे फिचिदस्ति प्रलयात्मकं धनं तत्‌ aaa एव जानाति |

अथ ag भगवन्‌ दण्द्रिपुरूपस्तसिन्‌ समय इममेषंरूप' घोषः श्रुत्वाश्च्या- gaara भवेदेव विचिन्तयेत्‌ सदसेव मयेदमेव तावद्‌ हिरण्यसुवणेधन- धान्यकोराक्रोषएठागारं प्रतिनन्धमिति |

पचमेव मगवन्‌ वयं तथागतस्य चुत्रप्रतिरूपकाः तथागतश्चासाक्रमेव वदति पुता मम यृयमिति यथा गृहपतिः। वथं भगवंस्तिखभिदु ia ताभिः संपीडिना अभूम कतमाभिस्तिभियदुत दुःखदुःखतया संस्कारवुःख- तथा विपरिणामदुःखतया संसारे दीनाधिमुक्तिकाः। ततो चयं भगवता aga धर्मान्‌ प्रत्यवरान्‌ संकारधानसदरानयुविचिन्तयिताः। तेषु चास परयुक्ता घटमाना व्यायच्छमाना निर्बाणमावं वयं भगवन्‌ दिवसमुद्रामिव प्रयेषमाणा मागपमः। तेन वयं भगवन्निवीणेन प्रतिलब्येन तुष्टा भवामो वहु लन्धमिनि मन्यामहे तथागतस्यान्तिकादेषु धर्मप्वभियुक्ता धित्वा व्याय- मित्वा प्रजानानि तथागतोऽस्माकं हीनाधिमुक्तिकनां ततश्च भगवानसानु- पेश्चते संभिनत्ति नाचष्टे योऽयं तथागतस्य ज्ञानकोरा पव युष्माक भविप्यतीति | भगवांश्चास्माकमुपायकेशास्येनासिस्तथागतक्षानकोदो दायादान्‌

चतुर्थः ] a fra faaftaa: ६१

संस्थापयति निःस्पृहाश्च वयं भगवंस्तत॒पय' जानीम पतदेवास्माकं वहुकरं यद्वयं तथागतस्यान्तिकादिवसमुद्रामिव निर्वाणं प्रतिलभामहे। ते वयं भगवन्‌ बोधिसत्वानां महासचानां तथागतक्षानदशैनमारभ्योदारां gaat कुर्मस्तथागतक्ञानं विवरामो waa sagan वयं भगव स्ततो निःस्पृहाः समानाः। तत्‌ कस्य हेतोः। उपायकोरल्येन तथागतोऽस्माक- मधिमुक्ति पजानाति। तश्च वयं जानीमो वुध्यामहे यदिदं भगवतेतर्हि कथितं यथा वयं भगवतो भूताः gar भगववांश्चास्माकं स्मारयति तथागत- क्षानदायादान्‌ तत्‌ कस्य हेतोः। यथापि नाम वयं तथागतस्य भूताः Far इति। अपि' तु खलु पुनर्हीनाधिमुक्ताः सचेद्‌ भगवानस्माकं पद्येदधिमुक्ति- वटं बोधिसस्वराब्द' भगवानस्माकमुदाहरेद्‌ वय॑ पुनर्भगवता द्वे कारये कारापिता बोधिसत्वानां चाग्रतो हीनाधिमुक्तिका इत्युक्तास्ते चोदारायां aman समादापिताः। अस्माकं चेदानीं भगवानधिमुक्तिवलं क्षात्वेदमुदाष्टतवाननेन वयं भगवन्‌ wala वदामः। सहसैवास्पाभिनिं ःसपृहेराकाङिक्षितममा- गितमपर्येषितमचिन्तितमपराथितं सरवक्षतारल' seca aunty तथागतस्य परैः | अथ खल्वायुष्यान्‌ महाक्राद्यपस्तस्या बेल्ायामिमा गाथा अभाषत |

आश्चयेभूता carga ओद्धिल्यप्रापता स्म श्रुणित्व घोषम्‌

सहसैव अस्माभिरयं तथाद्य मनोक्षघ्रोपः श्रुतु नायकस्य ॥१॥

विरिएरल्ञान महन्तरारिमु हृनेमाबेणयमद्य लब्ध |

चिन्तितो नापि कदाचि प्रार्थितस्तं श्रुत्व आश्चयेगता स्म सर्वे ॥२॥

यथापि वालः FOI भवेत FATA वाल्जनैन सन्तः।

पितुः सकारातु भपक्रमेत अन्यं देषां रजि सो BTA ॥२॥

¡भूताः पुताः। afy

2 M. ...P...tna...mahanta-r epve eo # 89 |

3M. ...[bhavely (a)m utpadi(to),..la..nena bailah ,.. pito sakasa[to] es ४४६ sie ,,.

११

+

~~ ~ ------~-~~---------- --

I

=

सदर्मपुरुडरीक्रसूते

पिता तं शोचति तस्मि are पलायितं ज्ञात्व ae टि ga रोचन्तु सो दिगविदिशश्ास अचे" वर्षाणि पश्चादादनुनकानि isi तथा सो Ja गवेषमाणो अन्यं महन्तं नगरं हि गत्वा |

निवेदनं मापिय aa तिष्ठेत्‌ समपितो कामुगणेहि पञ्चभिः ॥५॥ ago हिरण्यं सुवणेरूप्यं धान्यं धनं शाङ्खरिलाग्रवाडम्‌ |

दस्ती अश्वाश्च पदातयश्च गावः पदश्चैव TASHA ॥६॥

प्रयोग आयोग तथैव क्षेत्रा दासी दासा बहु Trak: | खुसतङृतः भ्राणिसहस्रकोरिभी राज्ञश्च सो agy नित्यकालम्‌ ॥७॥ Haast तस्य भवन्ति नागरा ग्रामेषु ये चापि वसन्ति ग्रामिणः। वहवाणिजास्तस्य बजन्ति अन्तिके age कार्येहि कृताधिकाराः॥८॥ TATA ऋद्िमतो नरः स्याज्जीणैश्च बुद्धश्च महक |

Jaan अनुचिन्तयन्तः क्षपेय ofa नित्यकालम्‌ ॥९॥

तादशो दुर्मति मद्य पुत्रः पश्चाद aati? तद्‌ा garam |

अयं arn विपुलो ममास्ति कालक्रिया चो मम प्रत्युपस्थिता ॥१०॥

Bega 2 B& J agfa 3 7 पलायकः

M. putram | (त) ९1185६8 प् andat. pamcasa varsini aninakani M. ...aftha]... sam ; [gu] nebhi pamcabhi M. bahu hiranyam ca suvarna tasya dhanya-dhana-mukti- Sil (a) praviaitam 0. [asv]...e. 0 “oes 58 [dasi] 8 ca da we hu-presya-varga |

susaniskr ta pran(a) sahasra-kotibhi- 1817 ०६९८७ val labha nitya kal .., 6 Mis ern [१८] gard grimesu ae nikas tasya vrajanti sanutike ba karye bhi bahu-prakaraih रि, etadréar[ddhi] m, ... naras tada .. [pu] tra-Soka anuci kalam M. sa tadréo durmatim... [pam] ciéa varsini tada palapitah |

ayam ,,, ... se vipu.pasthita

चतुर्थः |

्धिमुक्किपरिवतेः ८३

सो चापि बाटो तद्‌ तस्य पुत्रो दरिद्रकः ृपणकु नित्यकालम्‌ | ग्रामेण ग्रामं अनुचंक्रमन्तः पयंषते भक्त तथापि ATA NL पयंषमाणोऽपि कदाचि किचिह्टमेत किचित्‌ पुन नैव फिचित्‌। शुष्यते wag! बालो wa कण्डूय दिग्धगातः१ ॥१२॥ सो बजञेन्तं नगरं य्ह पिता अनुपू्ैशो तत्र गतो aaa |

WH चोड गघेषमाणो निवेदनं थत्र पितु स्वकस्य ॥१३॥ सो* चापि आद्यः पुरुषो महाधनो artes सिहासनि संनिषण्णः। परिवारितः प्राणिषशतैरनेकैवितान तस्या“ विततोऽन्तरीक्षे ॥६४॥ आप्तो जनश्चास्य समन्ततः स्थितो धनं हिरण्यं गणेन्ति केचित्‌ | केचित्तु लेखानपि लेखयन्ति केचित्‌ प्रयोगं प्रयोजयन्ति ॥१५॥ सो चा दरिद्रो तहि पतु दृष्टा विभूषितं गृहपतिनो निवेशान्‌ | ate नु अद्य अहमत्र आगतो राजा अयं मेष्यति राजमालः ॥१६॥ मा दानि दोषं पि stars गृहित्व वेषि पि कारयेयम्‌ | अनुचिन्तयन्तः पलायते नरो दरिद्रवी्थीं परिपच्छमानः ॥१७॥

1 B परसण 2 B ण्य विदिग्धगातः 3 Bq 4 B तस

11

12

19

14

16

16

17

M,

M,

sac... .[dart..draka krpanaka nitya-kila-m | grame ,.. gramam «anucamkramanta paryesati bhakta tatha-aiva co...

[daJbhate ca kim ci puna n niva ki... | ak dadruya kandtya kilanta-gatra ca ca vrajet tam nagaram yahi pita anupurvbasas tatra |

9०4 ano ni(v) ©.,... 1 *** ,.. [214 [70६0 maha-dhano dvarasit simh-dsani anisinah | parivarita prana satair bahubhiur (vz)ta ahs ees eae vee ae | .eatra lekhdui likhanti karyye ke-c1 [19048111 prayo- jayanti

80 ca dari...putra va

ma dani १०४४ pi... eyam. attra... vegtin va grhya pa bahu kariyeya

qaqa

सो ar धनी तं खकु Ja SST सिंहासनस्थश्च भवेत्‌ TEE: | FART TG तस्य अन्तिके आनेथ दतं JET थम्‌ ॥९८॥

समनन्तर तेहि Teg at नये शदीतमातीऽथ AS गच्छेत्‌ |

धुवं ख॒ मह्य" वधका उपास्थिताः किं मह्य” चोडेन भोजनेन वा ॥१९॥ दष्टा सो पण्डितु तं महाधनी हीनाधिमुक्तो अयु बाल दुर्मतिः। श्रदधी म्यमिमां विभूषितां» पिता ममायं ति चापि areata ॥९०॥ पुरुषाश्च सो तत्र प्रयोजयेत वङ्गाश्च ये काणक कुण्टकाश्च | कुचैलका छृष्णक हीनसच्वाः पर्येपथा तं नर कर्मकारकम्‌ ॥२१॥ संकारधानं इमु महा पूतिकमु्चारपस्रावविनारित' | तं शोधना्थीय करोहि कर्म दविगुणं ते Aaah प्रदास्ये ॥२२॥ पताह घोष श्रुणित्व सो नरो आगत्य संशोधय तं प्रदेदाम्‌ aaa सो आवसथं कुर्याश्िवेदानस्योपरि कुश्चिकेऽ ' स्मिन्‌ ॥२३॥ सो चा धनी तं get निरीक्षेद्‌ गवाक्ष ओलोकनकेपिः नित्यम्‌ हीनाधिमुक्तो अयु मह्य पुत्रः संकारधानं has करोति ॥२४॥

B odt श्रथ 2 B fea 3 J विभूतां

B °शनस्य परलिकु° 5 (2B नहिं

# ... .. 11४-51110 bhaviya prahrsta a ५६ so ditak, esayi tasya sintike 2116118 ९1प puruga daridram

M. ...... [gr] hita-matras tatra mu[r]cchagacch | ... td kim mahya cotena ca bhojane i

M, drstvana so pandita tam mahaé-dhano hinadhimukta (bal. [५] प" ... ‘eed ate 0 10117151 nacapi okalpa ... re os

M. ,.. tatra prayojayeyam dvamka t. kana ka-khuttakas ५१ | duscotakah khamgjana hina...paryesa (5 aus

Ds wae oa nam ida mahya pasca ... Sis Se ee dhanarth karfoJli karma (dv)i(gjunam ca te vedanakam pradasye

M. et&édrsam ghosa 13४) Srunitva 80 na [ro] syaiv... 1. [5] mea] dae bak

M. soca dha(n)i tam purusam niriksati gavaksa-oloka- nakena nityam

hin-adhim. (At)a ae ee or

चतुथः | भ्धिमु्किपरिवतेः

ओतरित्वा fies गृत्वा मलिनानि वस्नाणि प्रावरित्वा | उपलकषमेत्तस्य नरस्य अन्तिके अवभत्‌ AIA करोथ कर्म ॥२५॥

ayn & tare वदामि द्विगुणौ भूयस्तथ crease | सल्छोणमक्त' ददामि तुभ्य शाकं शारि पुनदंदामि ॥२६॥ cd तं भत्‌ सिय ' तस्मि काले संदलेषयेत्तं पुनरेव पण्डितः।

BS खलू ° कर्म करोषि अत्र पुत्रोऽसि व्यक्त' मम ATT संशयः ॥२७॥

स्तोकस्तोकं गृहं TAMA कमं कारापयितं मनुष्यम्‌ | fare वर्षणणि सुपूरितानि क्रमेण विधम्भयि त' नरं सः ॥२८॥ हिरण्यु सो मौक्तिक cares परतिदामयेत्तव निवेशनसिन | ad सो संगणनां करोति अर्थ aa’ अनुचिन्तयेत nee वहिधी सो तस्य निवेरानस्य कुरिकाय एको वसमानु बालः | दरिद्रचिन्तामनुचिन्तयेत मेऽस्ति carer भोगु केचित्‌ ॥३०॥ ज्ञात्वा सो तस्य इमेवरूपमुदारसंक्षाभिगतो मि Fa: |

आनयित्वा geared नियातयिष्याग्यहु स्ैमथेम्‌ ॥२९॥ राज्ञान सो नैगमनागरश्च समानयित्वा वहुवाणिजांश्च |

उवाच oa’! परिधाय मध्ये पुत्रो ममायं चिर विप्रनएटकः ॥२२॥ पश्चाद वपगेणि सुपूणकानि अन्ये चऽतोः विदातिये मि ee: | अमुकातु नगरातु ममैष नष्टो अहं मागैन्त इटैवमागतः ॥३३॥

1 भतसयि 2 Bag 3 «2B प्रतिशामयोत्तत् 4 Bod उवाच 5 Baar

25 M. ca...

pran(w) xr mi tasya narasya gantike utsadyayantas ca

karosi karma

27 M. evamca..... tsayam tasmi kale olahnayisa pun... .

28 M.

idham vis tam nara karmena vi ...

2

सद्धर्मपुरडरीकमूतर

area द्रव्यस्य अयं प्रथमे एतस्य निर्यातयि सर्वश्ेषतः' |

करोतु कायं पितुधेनेन ad कुटुम्बं ददामि एतत्‌ ॥२४॥ ATTA AAAS दरिद्रभावं पुरिमं स्मरित्वा |

हीनाधिमुर्िं पितुश्च तान्‌ goigear ser सुखितोऽसि अद्य ॥२५॥ तथैव चास्माक विनायकेन हीनाधिमुक्तित्व विजानियान |

श्रावित बुद्ध भविष्यथेति यूयं किट श्रावक महा FAT: ॥२६॥ अस्मश्च अध्येषति लोकनाथो ये प्रस्थिता उत्तममग्रबोधिम्‌ |

तेपां वदे काद्यप anges यं माग भाषित्व ake बुद्धाः An

वयं तेषां सुगतेन परेषिता बहुबोधिसत्वान महावखानाम्‌ |

अनुत्तरं मागे प्रदशयाम दष्टान्तहेतूनयुतानकोटिभिः ॥२५॥

शरुत्वा अस्माक ° जिनस्य पुत्रा बोधाय भावेन्ति Sanaa |

ते व्याक्रियन्ते क्षणस्मि तस्मिन्‌ भविष्यथा बुद्ध इ्मस्मि लोके ॥२९॥ ` णतां कमं करोम तायिनः संरक्षमाणा इम धर्मकोहाम्‌ | प्रकादायन्तश्च जिनात्मजानां वैश्वासिकस्तस्य यथा नरः सः ॥४०॥ व॒रिद्रचिन्ताश्च विचिन्तयाम विश्राणयन्तो दमु श्ुद्धकोदाम्‌+ |

चैव पार्थम जिनस्य शानं जिनस्य ज्ञानं प्रकादायामः NEI परत्यास्मिकीं निच्रेति कल्पयाम एतावता ज्ञानमिदं भूयः |

नास्माक हर्षोऽपि कदाचि भोति क्षेत्रेषु बुद्धान श्रुणित्व area ॥४२॥ दान्ताः किलाः सविमि धर्मऽनाखवा निरोध उतूपादविवर्जिताश्च |

चात्र कश्चिद्‌ भवतीह धमो पव तु चिन्तेत्व भोति श्रद्धा ॥४३॥ सनिस्फृहा an वय ghd बौद्धस्य wae अनुत्तरस्य | प्रणिधानमस्माक जातु तत्न दयं परा निष्ठ जिनेन उक्ता ॥४४॥ निर्वाणपयैन्ति समुच्छयेऽस्मिन्‌ परिभाविता शस्यत दीर्षरात्रम्‌ | परिमुक्त लेधातुकटुःखपीडिताः कतं अस्माभि जिनस्य शासनम्‌ ॥४५॥ यं हि प्रकाश्षेम जिनात्मजानां ये प्रस्थिता भोन्ति इहाग्रबोधो |

तेषां यत्‌किञ्चि ववाम धमं स्पृह तत्र अस्माक जातु भोति ॥७६॥

1 | सवैऽशेषतः 2 B भ्रस्माक 3 Bay 4 J °घोषम्‌ 5 B fta 6 Ba

aga: | भ्रधिमुक्किपरिवतेः

तं are खोकाचरियः खय॑भूरुपेक्षते काटमवेक्षमाणः।

भाषते भूत पदाथ॑सं्धि अधिमुक्तिमसाफु' गवेषमाणः ॥७9} उपायकौडास्य यथैव तस्य महाधनस्य पुरुषस्य काले | हीनाधिमुक्त. सतत दमेति दमियान चास्मे पददाति वित्तम्‌ ॥४८॥ सुदुष्करं कुर्वति लोकनाथो उपायकोशाल्य पकारायन्तः। हीनाधिमुक्तान्‌ Wag पुत्रान्‌ Wea ज्ञानमिदं ददाति ॥४९॥ ARITA सहसरा स्म अद्य यथा दरिद्रो लभियान वित्तम्‌।

फं प्राप इह बुद्धशासने प्रथमं विरि अनास्रवं ॥५०॥ यच्छीरमस्माभि Tara संरक्षितं ल्टोकवि दुष्य शासने | अस्माभि न्धं फलमद्य तस्य शीलस्य पूवं चरितस्य नाथ ॥५९॥

यद्‌ ब्रह्मचयं परमं विषुद्धं निषेवितं शासनि नायकस्य |

तस्यो विरि फलमद्य लब्धं शान्तं उदारं अनास्रवं ॥५२॥ अद्यो वयं श्रावकभूतनाथ संघ्रावयिप्यामथ चाग्रवोधिम्‌।

वोधीय दाब्दं प्रकाहायामस्तेनो वयं श्रावक मीप्मकस्पाः ॥५३॥ अर्हैन्तभूता वयमद्य नाथ अरहममहे पूज सदेवकरातः।

लोकात्‌ समारातु सन्रह्मकातः सर्वेष सत्वान अन्तिकातः ॥५५॥ को नाम शाक्तः प्रतिकतुं तुभ्यमुद्युक्तरूपो बहुकल्पकोसयः। सुदुष्कराणीरद्ाका करोषि सुदुप्करान्‌ यानिह मव्य॑लोके ॥५५॥ हस्तेहि पादेहि शिरेण चापि प्रतिप्रियं ques हि कतु म्‌ | रिरेण अंसेन यो ata? परिपूणंकल्पान्‌ यथ गङ्गवा्यिकाः ॥५६॥ खाद्यं ददेद्‌ मोजनवख्रपानं शायनासनं चो ' विमलोत्तरच्छदम्‌ | विहार कारापयि चन्दनामयान्‌ संस्तीयं चो दृष्ययुगेटि दद्यात्‌ ॥५७॥ गिलानभैषज्य बहुप्रकारं पूजार्थं दद्यात्‌ सुगनस्य नित्यम्‌ |

ददेय कल्पान्‌ यथ गङ्गवालिका नैवं कदाचित्‌ प्रति कतु FAH ॥८॥

B न्क 2 oa पयोधरेण 3 Ba

&

ee

तदयमपुरडरीकसूत

महात्मधर्मा अतखाज॒भावा महदिकाः क्षान्तिवे प्रतिष्ठिताः" | बुद्धा महाराज अनास्नवा जिना” सहन्ति बालान° इमीदशानि ॥५९॥ अनुवर्तमानस्तथ नित्यकालं निमित्तचारीण ब्रवीति धर्मम्‌।

धर्मेश्वसो इश्वर सर्वलोके महेश्वरो लोकविनायकेन्द्रः ॥६०॥

प्रतिपत्ति दर्शेति बहुप्रकारं सत्वान स्थानानि प्रजानमानः। नानाधिमुक्ति विदित्व तेषां हेतूसदसखरेहि व्रवीति धर्मम्‌ ॥६१॥ तथागतश्चयै प्रजानमानः सर्वेष सत्वान पुद्‌गरानाम्‌ |

aera हि व्रवीति aa निदशेयन्तो इममग्रबोधिम्‌ ॥६२॥

इत्या्यसद्धर्मपुण्डरीके धर्मपर्याय अधिमुक्तिपरिवतों नाम चतुथः ॥७॥

I

2

> oat प्रतुलानु भावो महदधिकः च्ञांन्तिबले प्रतिषितः { ogt महाराज अरनाद्लवो जिनो 3 8 बाला

ओषधीपरिव्तः

अथ Gg भगवानायुष्मन्तं महाकादयपं ताश्चान्यान्‌ स्थविरान्‌ महाधाष- कानामन्तयामास साधु साधु महाकास्यप साधु खलु पुनरयष्माकं Hea यद्ययं तथागतस्य भूतान्‌ गुणवणीन्‌ भाप्ये! पते फाक्यप तथागतस्य भूता गुणा अतश्चान्येऽपरमेया असंख्येया येपां सुकरः पर्न्तोऽधिगम्तुम- परिमितानपि कल्पान्‌ भापमाणैः। धर्मखामी area तथागतः स्वैधर्माणां राजा cya) यं aay तथागतो धमं यत्रोपनिक्षिपति तथैव भवति। aati काद्यप तथागतो युक्तयोपनिक्षिपति'। तथागत- ज्ञानेनोपनिक्िपति | यथा ते धर्माः सवेश्षभूमिमेव गच्छन्ति सर्वधर्माथ- गति तथागतो व्यवरोकयति सवेधर्माथैवरिताप्रा्तः सवधर्माध्याश्षय- पापतः स्वधर्मविनिश्चयकोरात्यज्ञानपरमपारमिताधरा्तः सर्वकष्षानसंदहौीकः सर्वज्ञ ्षानावतारकः सवेकषक्षानोपनिक्षेपकः काश्यप तथागतोऽ्न्‌ सम्यक्संबुदधः।

तदू यथापि नाम काड्यपास्यां विसाहस्रमहासादसरा्यां लोकधातौ यावन्त- स्तणगुल्मौषधिवनस्पतयो नानावणी नानाप्रकारा ओषधिग्रामा नानानामधेयाः पृथिव्यां जाताः पर्वतगिरिकन्द्रेषु वा मेघश्च महायारिपरिपूणं sete उश्नमित्था सर्वावती farang लोकधातु संखादयेत्‌ संछाच a aia समकालं वारि परमुभ्चेत्‌। aa sre ये ठृणगुल्मोषधिवनस्पतयोऽस्या विसादखमहासादस्ररोकधातौ तत्र ये awn कोमलनाडद्ाखापनपलादा- स्तृणगुर्मोपधिवनस्पतयो दमा महाद्रुमाः ad ते ततो महामेधप्रमुक्ताद्ठारिणो यथावलं यथाविपयमवृधातु प्रत्यापिषन्ति ते चेकरसेन वारिणा प्रभूतेन मेध०- प्रमुक्तेन यथावीजमन्वयं धिवि frefe’ विपुखतामापययन्ते तथा पुष्य- फलानि प्रसवन्ति ते orp नानानामधेयानि प्रतिलभन्ते एकधरणी- प्रतिष्ठिताश्च ते सवै ओपधिग्रामा यीजग्रामा पकरसतोयाभिष्यन्धिताः। एवमेव BRAT तथागतोऽहेन सम्यक्संबुद्धो खोक उत्पद्यते | यथा AEE:

1 B युक्कधोपदिशत्युपनिदधिपति ; 110. AR QE 5 | 2 | adds तथोपनिद्धिपति 3 B& J प्रभूतेनेक्मेष° १२

शदरमपरढरीम्ूते

उन्नते तथा तथागतोऽप्युतृष् AMAA AIA FMGE लोकं खरेणाभि- विहापएवकि। ag यथापि नाम areay senda: सवपित" freee.

HEATER ल्ोकधातुमवच्छादयति। TART काद्य तथागतोःरहन्‌ सम्यकृ- संबुद्धः सदेबमायुषास्ुरस्य खोकस्य पुरत एवं शब्दमुदीरयति घोषमुश्रावयति | तथागतोऽस्मि भवन्तो देवमनुष्या अहेन्‌ सम्यकूसंवबुद्धस्तीणैस्तारयामि' मुक्तो मोचयाम्यादवस्त आदवासयामि परिनिैतः परिनिर्वापयामि। अहमिमं रोकं परं लोकं सम्यकूपश्चया यथाभूतं प्रजानामि ade: agi | उपसंक्रामन्तु मां भवन्तो देवमनुष्या धर्मश्रवणाय अदं मार्भस्याख्याता मागेदेशिको मागविन्मागेकोविद्‌ः०। तत्र॒ काद्यप बहूनि प्ाणिकोरी- नयुतद्रातसहख्ाणि तथागतस्य धर्मश्रवणायोपसंक्रामन्ति। अथ तथागतोऽपि तेषां. सतछानामिन्दरियवीर्यपरापरवैमाथ्रतां श्षात्वा तांस्तान्‌ धर्मपर्यायानुप- संहति तां तां धर्मकथां कथयति वहीं विचिश्रां इषणीयां परितोष्रणीयां प्रामोद्यकरणीयां दितसुखसवर्वनकरणीयां* यया कथया ते सतवा zz पव धर्मे सुखिता भवन्ति कालं छृत्वा सुगतीषूपपद्यन्ते aa प्रभूताश्च कामान्‌ Tyee धमं शुण्वन्ति श्रुत्वा तं धर्मं विगतनीवरणा भवन्तयनु- पूर्वेण सवषछधर्मेष्वभियुज्यन्ते यथाबलं यथाविषयं यथास्थानम्‌ |

तद्‌ यथापि नाम ater महामेघः सर्वावती त्रिसादस्रमदासाहसरां खोक- धातु छाद्य समं वारि प्रमु्चति atta ठृणगुस्मोपधिवनस्पतीन्‌ वारिणा संतपेयति यथाबलं यथाविषयं यथास्थामं ते तृणगुर्मोषधिवनस्पतयो वायपिबन्ति खकखकां जातिप्रमाणतां गच्छन्ति। cata stead लथामतोऽहेन्‌ सम्यक्ख"बुद्धो यं ध्मः भाषते सर्वः धर्मं ceca? यदुत विसुक्तिरसो विरागरसो निरोधरसः सर्वशक्चानपर्यवसानः। तत्र काश्यप ये ते सस्वास्तथागतस्य धर्म भाषमाणस्य शुण्वन्ति धारयन्त्यभिख युज्यन्ते आत्मनात्मानं जानन्ति वा वेदयन्ति वा बुध्यन्ति वा तत्‌ कस्य हेतोः | तथागत पत्र काप तान्‌ सच्वास्तथा जानाति ये चते यथाचतेयादृदाश्चवे। यं ते चिन्तयन्ति यथा ते चिन्तयन्ति येन ते चिन्तयन्ति। aaa भावयन्ति यथा ते भावयन्ति येन ते भावयन्ति। यं ते पराप्नुवन्ति

1 J ग्खतीणस्तारयामि 2 9 & ] anifararhaae मार्गच्छे° 3 B प्रामो्यकरणीं 4 B °नकरीं

qaqa: | श्रोषधीपरिवतः

थथा ते प्राप्नुवन्ति येन ते परप्ुवन्ति। anna क्यप तजन rere: भरत्क्षदशीं यथा दर्शी तेषां सत्वानां तासु तादु भूमिषु स्थितानां ठृणगुखमीषधिवनस्पतीनां हीनोव्रृष्टमभ्यमानाम्‌। dist काश्यप पकरसधमं विदित्वा यदुत विमुक्तिरसं निर्वतिरसं निर्वाणपर्थवसानं नित्यपरिनि्षतमेक- भूमिकमाकादागतिकमधिमुक्तिं सत्वानामनुरक्षमाणो सहसैव aduard संपकाशयामि आश्चयैगाप्ता अद्भुतपाप्ता युयं काश्यप यद्‌ यूयं संधामाषितं तथागतस्य शक्तं थावतरितुम्‌। तत्‌ कस्य हेतोः। वुरधिकषेयं area तथा- गतानामहतां सम्यकसंबुद्धानां संधाभाषितिमिति। अथ ag भगवांस्तस्यां वेलायामिममेवार्थं भूयस्या मारया संव्यमान

ध्मा गाथा अभाषत |

धर्मराजा अहं लोक उतपश्नो भवमर्वनः।

धमं माषामि सखानामधिसुक्तिं विज्ञानिय ॥१॥

धीरवुद्धी महावीरा चिरं रक्षन्ति भाषितम्‌

रहस्य चापि धारेन्ति भाषन्ति प्राणिनाम्‌ net

दुवो et चापि तज्ञक्षानं सहसरा श्रुत्व वाठिराः।

काङ्क्षा कुयु : सुदुरमधास्ततो WET way ते ॥२॥

यथाविषयु भाषामि यस्य ATEN वलम्‌ |

अन्यमन्येहि अर्थेहि दि Kar उञ्जुकाम्‌ ॥४॥

यथापि का्यपा मेघो खोकधातुय THA: |

सर्वमोनहती चापि छादयन्तो वसुंधराम्‌ ॥५॥

सो षारिस्य संपृणो विदुन्माली महाम्बुदः |

निरनाद्यन्त शब्देन हषयेत्‌ स्देहिनः ॥६॥

aden निवारित्वा शीतलं रत्य मण्डलम्‌ |

हस्तप्रापतोऽषतिष्ठन्तो षारि मुश त्‌ समन्ततः ॥७॥

चैव मम मुञ्च आपस्कन्धमनत्पकम्‌ |

प्राखरन्तः' समन्तेन तर्षयेन्मेदिनीमिमाम्‌ <i

दृह या काचि" मेदिन्यां जाता भोप्रधयो मवेत्‌ |

तृणगुल्मवनस्पव्यो FAT वाथ महाद्रुमाः ॥९॥

1 Pali: परगषरन्तो ; पकूब्वरन्तो 2 | काचि

सदर्मपुरडरी STA

aerfa विविधास्येव यद्वापि afta’ भवेत्‌

qaa कन्दरे सैव निकुञ घु यद्भवेत्‌ ॥१०॥

BATT, संतपयेन्मेघस्तृणगुल्मवनस्पतीन्‌ |

aftat धरणीं ata परिषिञ्चति चौषधीः 122

तश्च ware वारि मेधसुक्तमिह स्थितम्‌ |

यथाबलं यथाविषयं लणगुल्मा पिषन्ति वत्‌ nee वुमाश्च ये केचि महाव्रुमाश्च सुद्राकं मध्याश्च यथावयाश्च' | यथाबलं ad पिबन्ति यारि पिवन्ति वधेन्ति यथेच्छकामाः ॥१२॥ काण्डेन नाडेन त्वचा यथैव शाखायदाखाय तथैव पत्रैः | वर्धन्ति पुष्पेहि nate चैव मेधाभिवरष्टेन महोषरधीयः ॥१४॥ auras ता विषयश्च यादृशो यासां यद्‌ areas वीजम्‌ wean ताः प्रसवं वदन्ति वारं एकरस प्रमुक्तम्‌ ॥१५॥ पमेव बुद्धोऽपि लोकि कादयप उत्पद्यते वारिधरो रोके | उत्पद्य a? भाषति लोकनाथो भूतां चररि वशेयते प्राणिनाम्‌ ॥१६॥ पवं संश्रावयतें महर्षिः पुरस्छतो लोकि सदेवकस्मिन्‌ | तथागतोऽहं fragreat जिनो उतपन्यु लोकसि यथैव मेधः ॥१७॥ संतपयिष्यारयहु सर्वसत्वान संशयुष्कगात्रांखिभवे विटस्नान्‌ | दुःखेन शुष्यन्त सुखे ays कामांश्च दास्याम्यहु निति ॥१८॥ शृणोथ & देवमनुष्यसंघा उपसक्रमध्वं मम दशोनाय तथागतो मगवाननाभिभुः संतारणार्थं इह लोकि जातः ॥१९॥ भाषामि प्राणिसहस्रकोटिनां धमं fae अभिदरौनीयम्‌ | पका तस्योऽ समता तथस्वं यदिदं विमुक्तिश्धथ fract ॥२०॥ खरेण यैकेन वदामि धमं बोधि निदान करियान fae aa हि पएतद्धिषमत्व नास्ति कथि fag रागु विध्यते ।।२९॥ अनुनीयता मह्य काचिदस्ति“ प्रेमा दोषश्च मे कर्दिचिति aa धर्मं प्रवदामि देहिनां यथेकसस्य तथा परस्य ॥२२॥

न, 2? न्वेशाध्च ; Tib 1 | 2 [सौ 3 Baa 4 Ba कदाचिदस्ति

qua: ] शओषधोपरिवर्तः

अनन्यकर्मा प्रवदामि धमं गच्छन्तु तिष्ठन्तु निषीदमानः। निषण्णदाय्यासनमारुदित्वा किलासिता मह्य जातु विद्यते ॥२३॥ संतपैयामी दमु सवलोक मेधो वारं सम gaara |

आर्येषु नीचेषु तुस्यवबुदधिदु :शीलमभूतेष्वथ शीलवतूसु ॥२४॥ विनणए्चारितर तथैव ये नराश्ासिर-भाचारसमन्विताश्च | दष्िस्थिता ये विनष्रष्टी arrest ये चाविह्ुदद्टयः, ॥२५॥ हीनेषु चोत्ङ्ृष्टमतीषु चापि मृद्विन्दरियेषुः प्रवदामि धर्मम्‌। किलासितां सर्वं विवजैयित्वा सम्यक्‌ प्रमुञ्चाम्यहु nate ॥२६॥ यथाव भरुणियान मह्य विविधासु भूमीषु प्रतिष्ठन्ति |

` देषेषु मर्ष मनोरमेषु शाकेषु ब्रह्मं प्वथ चक्रवर्तिषु RIN

Sasa शम ओषधीयो श्वुद्रीक एता इह याव * लोकते |

अन्या मध्या महती ओषधी शुणोथ ताः सवे प्रकाशयिष्ये ॥२८॥ अनाखवं धर्म प्रजानमाना निर्वाणपराप्ता विहरन्ति ये नराः। षडभिष्षवैविद्य भवन्ति ये सा श्वुद्विका ओषधि संपरवुला ॥२९॥ गिरिकन्दरेषु विहरन्ति ये प्रत्येकबोधिं स्पृहयन्ति ये ar: |

ये शटा मध्यविष्टुदवुद्धयः सा मध्यमा stra संपवुत्ता ॥२०॥ ये opted gartaed वुद्धो भविष्ये नरदेवनाथः

वीर्य ध्यानं निषेवमाणाः सा ओषधी अग्र इयं प्रवुद्चति ॥२३१॥ ये चापि गुक्ताः सुगतस्य gar मेवं नियेवन्तिह शान्तचर्याम्‌ निष्काङ्क्षप्राप्ता पुख्पषमत्वे अयं gat बुच्यति पएवरूपः ॥३२॥ अविवतिचिक्रं हि प्रधतैयन्ता ऋदीवलस्मिन्‌ स्थित ये धीराः | प्रमीचयन्तो बहुप्राणिकोटी मदहाद्रमो सो rae हि ॥३३॥ समश्च सो ध्म जिनेन भाषितो मेधेन वा वारि समं प्रमुक्तम्‌ | चिरा अभिश्चा ष्म पवरूपा यथोषधीयो धरणीतवलसख्याः ॥३४॥ अनेन शष्ान्तनिदरशौनेन उपायु जानाहि तथागतस्य |

यथा सो भाषति cared नानानिख्ती जल विन्ववो षा ॥३५॥

ee ~ cr gen

€३

1 B & J न्ब विशुद° 2 B चो AVA 3 B त्दिन्धियेषु ; Tib. ३६०५-2 | 4 ¡याच !

६४ सदर्भपुर्डरी क्सुते

ममापि चो वष॑तु adat लोकगो ह्ययं alta मोति aa: |

auras चानुषिचिन्तयन्ति सुभाषितं एकरसं पि धर्मम्‌ ॥३६॥

तृणगुल्मका वा यथ वर्षमाणे मध्या पि वा आओषयियो यथैव |

व्रमापिवाते ARIAT वा यथ शोभयन्ते Talay सर्वे NASH

इयं सदा खोकहिताय धर्मता तर्पति धर्मेणिमु सर्वलोकम्‌ |

संतपिंतश्चाप्यथ सर्वलोकः प्रमुञ्चते ओषधि पुष्पकाणि ॥६८॥

मध्यापि चः ओषधियो विवधैयी अन्त ये ते सित area |

प्रत्येकबुद्धा वनषण्डयारिणो निष्पाकव्यी धर्ममिमं सुभाषितम्‌ ॥२९॥

वहुबोधिसच्तुः स्मुतिमन्त धीराः aaa जैधातुकि ये गतिंगताः।

पर्यषमाणा इममग्रबोधिं दमा वधैन्ति fa? नित्यकाटम्‌ ॥४०॥

ऋद्धिमन्तश्चतुष्यानध्यायिनो ये शुन्यतां yer अनेन्ति प्रीतिम्‌

रदमीसहस्राणि प्रमुखमानास्ते चेव Galea महादुमा इह ॥७९॥

CASA काद्यप धर्मदेशना मेधेन वा वारि समं प्रमुक्तम्‌

बही विवर्धन्ति महोष्रधीयो मुभ्यपुष्पाणि अनन्तकानि ॥४२॥

are धर्म प्रकादायामि area दर्होमि aerated |

उपायकोदाल्यु AAA सवष चो रोकविनायकानाम्‌ ॥४३॥

परमार्थं पवं* मय भूतभाषितो ते? श्रावकाः ata पन्ति निवतिम्‌।

चरन्ति पते वरबोधिचारिकां बुद्धा भविष्यन्तिमि सर्व्रावकाः ॥७७॥

पुनरपरं कादयप तथागतः सस्वविनये समो चासमः। तद्यथा कादयप

चन््रसू्यैपभा सवैखोकमवभाखयति Heese चोध्वीवस्थित- मधरावस्थितं सुगन्धि aia ata aad प्रमा निपतति विषमम्‌ पवमेव काद्यप तथागतानामहटैतां सम्यकूसंयुदधानां सवेश्क्षानचिसयरमा सर्वेषु पश्चगत्युपपन्नेषु स्वेषु यथाधिमुक्ति महायानिकत्येकबुदयानिकन्चावक-

मध्यानि 2 Ba 3 8 गेही 8 एषा ; 10. पवर ARRANCAR रसनम | मम 6 Ba

“+ wb

Ba; Tib, SHA MFA CHS |

पचमः | श्रोषधीयरिततः ६५

aay TERI समं प्रवतेते। तथागतस्य क्ञानप्भाया उना आतिरिकता at यथा वुण्यल्लानसमुदागमाय संभवति aa ster ग्रीणि यानानि केवलमन्योन्यखरिताः सच्तुस्तेन त्रीणि यानानि प्रहप्यन्ते।

फवमुक्त आयुष्मान्‌ महाकार्यपो भगवन्तमेतद्वोचत्‌। aft भगवन सन्ति atte यानानि किं कारणं प्तयुतूपन्नेऽध्वनि धावकमत्येकबुखवोधिखसूनां THA: प्रक्षप्यते |

पवमुक्ते भगवानायुष्मन्तं महाकास्यपमेतदधोचत्‌। तद्यथा काष्यप कुम्भकारः समासु shears भाजनानि करोति। तत्र कानिचिद्गुडभाजनानि भवन्ति कानिचिद्‌ परतभाजनानि कानिचिद्‌ दधिक्षीरभाजनानि कानिचिद्‌ हीनान्यडुचिमाजनानि भवन्ति। मृत्तिकाया नानात्वमथं प्रष्य- MATHTAN भाजनानां नानात्वं प्रज्ञायते पवमेव का्यपैकमेषेदं यानं यदुत बुद्धयानं द्वितीयं तृतीयं वा यानं संविद्यते |

एवमुक्त आयुष्मान्‌ महाकाद्यपो भगवन्तमेतव्वोचत्‌। यद्यपि भगवन्‌ VF सत्वा arifigeat ये वैधातुकान्निःखताः किं rote tof | दे श्रीणि वा। भगवानाह सव॑घर्मसमतावयोधादि काइयप निर्वाणम्‌ तच्चैकं द्वे त्रीणि। तेन हि काश्यपोपर्मां ते करित्याभ्युपमयेहकत्या विष्ठपुरपा भापितस्याथैमाजञानन्ति |

तद्यथा काक्यप जात्यन्धः पुरुषः ad gare सन्ति सुवणतुवर्णीनि रूपाणि सन्ति सुवर्णदुर्वर्णीनां रूपाणां द्रष्टारो स्तः सूर्याचन्दरमसी सन्ति नक्षत्राणि "न सन्ति ग्रहा सन्ति ग्रहाणां द्रष्टारः। अथान्ये पुरुषास्तस्य जात्यन्धस्य पुरुषस्य पुरत TH ate | सन्ति खुधरणेदुवेणौन रूपाणि सन्ति सुवणदु्रणीनां रूपाणां द्रष्टारः स्तः qatar सन्ति नक्षत्राणि सन्ति ग्रहाः सन्ति samt द्रष्टारः जात्यन्धः पुरुपस्तेषां पुराणां श्रदध्यान्नोक्तं गृङ्णीयात्‌ अथ कश्चिद्‌ वेदयः सर्वव्यायि्ः स्यात्‌ ! तं werd get पद्येत तस्यैवं स्यात्‌ तस्य॒ पुरुषस्य पूर्वपापेन कर्मणा व्याधिष्तपन्नः। ये केन त्याथय saree ते स्वे चतुर्विधा वातिकाः पैसिकाः रलष्मिकाः सा्िपातिकाश्च | अथ दे्स्तस्य. ष्याधेर्व्युपशामनार्थं पुनः पुनरुपायं विभ्तयेत्‌ तस्यैवं स्यात्‌ यानि खल्विमानि द्रव्याणि प्रचरन्ति तैः शक्योऽयं व्याधिश्िकित्सित्‌ afta तु हिमवति पर्वतराजे चतस्र भओपधयः। कतमाश्चतस्ः। तद्यथा

६६ सद्ध्मपुश्डरीकर्मूले

प्रथमा सर्ववर्णरसस्थानायुगता नाम दितीया सर्व॑व्याधिप्रमोचनी नाम तृतीया सर्वविषयिनाद्रानी नाम चतुर्थी यथास्थानस्थितसुखपदवा नाम इमाश्चतखः ओषधयः | `अथ @ वै्स्तसिन्‌ जात्यन्धे कारण्यमुसूपा् तादामुपाय' चिन्त- येद्‌ येनोपायेन हिमवन्त' पवैतराजं शक्नुयाद्‌ गन्तुम्‌ गत्वा चोष्वेमप्या- रोेदधोऽप्यवतरेतिर्यगपि प्रविचिनुयात्‌। पव॑ प्रविचिन्वंस्ताश्चतख ओषधी- रारागयेदाराम्य कावचिदन्तैः क्षोदितां sear दयात्‌ कांचित्‌ वेषयित्वा दद्यात्‌ कांचिदन्यद्रव्यक्तंयोजितां पाचयित्वा दथात्‌ कांचिषश्ामद्रभ्यसंयोनितां रत्वा दद्यात्‌ काचिच्छलाकया दारीरस्थान विद्धा दयात्‌ कांचिदश्निना परि- aa दद्यात्‌ कांचिदन्योन्यद्व्यस युक्ता याषत्‌ पानमोजनादिष्वपि योज- ` यित्वा TI अथ जाव्यन्धपुखषस्तेनोपाययोगेन ag eta प्रतिलग्धचश्चुवदिरध्यात्म दूर आसन्ने चं चन्द्रसूर्या परमां नक्षताणि ग्रहान्‌ स्वरूपाणि पद्येत्‌। पव' वदेत्‌! अहो वताह मूढो योऽद" पृवेमा- चक्षमाणानां श्रदधामि नोक्त genta, सोऽहमिदानीं सर्वं warts मुक्तोऽसि अन्धभावाव्‌ softest मे कश्चिद्‌ विरिष्टतरो- ऽस्तीति। तेन समयेन agar aaa भवेयुर्दिव्यचश्ु्दिव्यश्चोव- परविसश्ानपूवनिवासायुस्ख्रतिश्चानदधिविमोक्षक्रियाकुहालास्ते पुरुषमेव वदेयुः। केवल भोः ger त्वया ag: प्रतिलब्धः तु भवान्‌ फिंचि- ज्ञानाति। कुतोऽभिमानस्ते aqqra:| तेऽस्ति sm चासि पण्डितः | वतमरेनमेव' वदेयुः! यदा त्व भोः वुखषान्तग ह` निषण्णो afer न्यानि रूपाणि पद्यसि जानासि नापि ते ये स्वाः लिग्धचित्ता वा area वा। विजानीषे पञ्चयोजनान्तरस्थितस्य जनस्य भाषमाणस्य | मेरीदाङ्खादीनां wey carafe शुणोषि। करोशान्तरमप्ययुतूक्षिप्य QTR wate! गम्तुम्‌। जातस agents मातुः कुक्षौ तां feat स्मरसि तत्‌ कथमसि पण्डितः कथ सवं qari agai तत्‌ ` साधु भोः पुरुष यवृन्धकार ` ततूपकाडामिति जानीषे यश्च cara तद्न्धकार- भिति जानीषे

अथ पुरुषस्तान्‌ ऋषीनेव' वदेत्‌। उपायः किं वा spy कम छत्वे- eat प्रज्ञां प्रतिलमेय युष्माक' परसादरास्यैतान्‌ गुणान्‌ प्रतिलम्रेय ¢ अथ

I Baa

प्रभः | श्रोषरधीपरिवतः ६५

aga ऋषयस्तस्य पुरुषस्येव' कथयेयुः यदीच्छस्यरण्ये वस पर्वतगुहासु वा निषण्णो धमं चिन्तय दाश्च ते प्रहातव्याः। तथा धूतगुणसमन्धागतो- ऽभिक्षाः प्रतिलप्स्यसे अथ पुरुषस्तमथं गृहीत्वा प्रबजितः। अरण्ये वसन्‌ पकाग्रचित्तो रोकतृष्णां प्रहाय पश्चामिन्ञाः प्राप्नुयात्‌ | प्रतिलन्धाभिषहश्च चिन्त- येत्‌। यदह पूेमन्यत्‌ कर्म कृतवान्‌ तेन मे कचिद्‌ गुणोऽधिगतः। वानीं यथाचिन्तित गच्छामि ya चाहमल्पपक्ञोऽल्पप्रतिसंवेधन्धभूतोऽस्मपासीत्‌।

इति हि काश्यपोपमेषा ृतास्या्थैस्य fread | अय' पुनरवाथों द्रष्टव्यः | जात्यन्ध इति are षडूगतिसंसारस्थितानां सत्वानामेतद्धिवचनं ये सदम जानन्ति ङ्क दातमोऽन्धकारं संवर्धयन्ति ते चाविद्यान्धा अविधान्धाश्च संस्कारानुपविचिन्वस्ति संस्कारप्रत्ययं नामरूप यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति |

पवमविद्यान्धास्तिष्ठन्ति aan: संसारे तथागतस्तु कर्णां जनयित्वा वधातुकाश्निःतः पितेव भिय cage करणां जनयित्वा वैधातुकेऽवतीयै ससवान्‌ संसारचक्र पारेश्रमतः संपद्यति संसारान्िःसरणं प्रजाननिि। अथ मगवांस्तान्‌ sara प्यति दृष्टा जानाति अमी aan पूवं कुरालं कृत्वा मन्दद्ेषास्तीवरागा मन्दरागास्तीवदढ पाः Aree: केचित्‌ पण्डिताः केचित्‌ परिपाकशुद्धाः केचिन्मिध्यादषएटयस्तेषां मच्वानां तथागनं उपायक्रोरास्येन जीणि यानानि देहायति

aa यथा क्षयः पञ्चाभिक्षा विदुडनश्नुष पवं वोधिसस्वा वोधिचनिला- न्युत्पाथ्ानुतपसिकीं amafea प्रतिरभ्यानुत्तरां मम्यकृमंबोधिमभिसं- वुध्यन्ते |

qa यथासौ nea पयं नधागनो Feet) यथासो जा्यन्धस्तथा मोहान्धा सत्वा wea) यथा वातपित्त प्माण पव ce पमोहाः। द्वाषष्ट दृष्िकृतानि द्रण्व्यानि। यथा चनस्र ओपधयस्तथा शूुन्यता- निमित्ताप्रणिहितनिर्वाणद्वारं द्रष्टव्यम्‌ यथा यथा द्रव्याण्युपयुज्यन्ते तथा क्था व्याधयः प्रहाम्यन्तीनति। पवः शुल्यतानिमिक्ताप्रणिदहितानि विमोक्ष- मुखानि भावयित्वा सत्वा अपिर निगोधयसिति अविद्यानिगेधान्‌ मस्कार- निरोधः। यावदेवमस्य Barer neal दुःखस्कन्धस्य निरोधो भवनि पव चास्य चित्तं are तिष्ठनि पपे |

१३

६८ सदर्मपुर्डरौक्सूते

यथान्धश्वश्चुः प्रतिलमते तथा श्रावक्षप्रत्येकबुद्धयानीयो दष्टव्यः। संसार- ङ्क शाबन्धनानि च्छिनत्ति छक शवन्धनाश्निमु क्तः प्रमुच्यते षड्गतिकात्‌ कैधातु- कात्‌। तेन श्रावकयानीय ca जानात्येव वाचं भाषते। सन्त्यपरे धमी अभिसंबोद्धन्या निर्वाणपरासोऽस्मीति | अथ खलु तथागतस्तस्मै धर्म हैश्ायति। येन सर्वधमी प्राप्ताः कुतस्तस्य निर्वाणमिति | a भगवान्‌ बोधो समादापयति उतपक्रबोधिचित्तो संसारस्थितो निर्वाणपाप्तो भवति | सोऽषवुध्य बैधातुकं are fey शल्य निर्मितोपम' मायोपम' खप्रमरीचि- प्रतिश्चुत्कोपम" apn प्यति सवैधर्माननुतपन्नाननिख्द्रानवद्धानमुक्तान्‌- नतमोऽन्धकारान्‌ नपकारान्‌ wah) एवः गम्भीरान्‌ watz wala पद्यत्यपर्यनया सर्वबेधालुक' परिपूणमन्योन्यसच्वारायाधिमुक्तम्‌' अथ AG भगवानिममेवार्थं भूयस्या मात्रया संदशेयमानस्तस्यां बेलायामिमा गाथा अभाषत | चन्द्रसूयैप्रमा यद्वक्निपतन्ति समं Ty | गुणवतूखथ पापेषु प्रभाया नोनपूणैता ॥४५॥ तथागतस्य प्रक्षाभासमा ह्यादित्यचन द्रवत्‌? | ater विनयते चोना नैव चाधिका ॥४६॥ यथा कुलालो Tae कुवन्‌ wag समाखपि | भवन्ति भाजना तस्य गुडक्चीरघुताम्भसाम्‌ ॥४७॥ ae: कानिचित्तत्रः दृध्रोऽन्यानि भवन्ति तु* | मृदमेकां गह्णाति कुषैन्‌ भाण्डानि भागेवः ॥४८५॥ यादृक्‌ प्रक्षिप्यते दव्य भाजन तेन लक्ष्यते | सस्वाविषशोष्रेऽपि तथा रुचिमेदात्तथागताः ॥४९॥ यानमेव वणैयन्ति gaara’ तु निधितम्‌ | संसारचक्रस्याक्षानाल्िवति विजानते ॥९०॥ oh ` यस्तु शत्या विज्ञानाति धर्मानात्मविवजितान्‌ _ संबुद्धानां भगवतां बोधि जानाति तत्वतः ॥९१॥ 1 The reading should be परिपूणोमन्यान्यसस्वाशयाधिमुक्िम्‌ 2 B sg मासदादि० ; Tib. GV AQ AR ARN'T | 3 J कानिचिदथं 4 Ja

पञ्चमः |

श्रोषधीपरिवरतः

प्रज्ञामध्यव्यवस्थानात्‌ प्रत्येकजिन उच्यते | शल्यक्ञानविदहीनत्वाच्छूावकः संप्रभाष्यते ॥५२॥ तु सम्यक्‌ GTA उच्यते | तेनोपायशातैर्नित्य' धमं देशेति प्राणिनाम्‌ ॥५२॥ यथा हि कथिजाद्यन्धः सुयंन्दुग्रहतारकाः। ATTA वमादहासौ नास्ति रूपाणि ATT: ॥५७॥ MAY तु महावैद्यः कारुण्य संनिवेश्य | रिमवन्त' गत्वान" तियैगृध्वमधस्तथा ॥५५॥ स्वैवणैरसस्थाना > नगाह्लभत ओषधीः | पवमादीश्चतस्रोऽथ प्रयोगमकरोत्ततः ॥५६॥ दन्तैः aged काचित्तु पिष्टा चान्यां तथापराम्‌* | सूच्यग्रेण प्रवेश्याङ्गे जात्यन्धाय प्रयोजयेत्‌ ॥५७॥ apa: संपदयेत्‌ सूर्यन्दुग्रहतारकाः। पवं चास्य भवेत्‌ पृवमक्षानात्त दुदाहृतम्‌ ॥५८॥ पवं सत्वा महाक्षाना जात्यन्धाः संसरन्ति हि | प्रतीत्योतूपादचक्रस्य अक्चानादुःखवर््मनः * ॥१९॥ एवमक्ञानस Ae लोके सवैविदत्तमः। तथागतो महावै उत्पन्नः करुणात्मकः ॥६०॥ उपायकुहालः शास्ता Aas TAT | अनुत्तरां बुद्धवोधि देयत्यग्रयानिके ॥६१॥ प्रका्रायति मध्या तु MATRA ATTA: | स'सारभीरवे वोधिमन्यां वणेयत्यपिः ॥६२॥ नैधातुक्रान्निःखतस्य श्रावकस्य विजानतः | waar मया aa’ निवौीणममलं शिवम्‌ ea

गत्वा a; J गत्वाथ

8 रस्यामा ; 710. PAYER NAA BAS |

J काश्चित्‌ freer चान्य।स्तथापराः

8 ग्धर्मशः; Tib. AWN | 5 0 गतोऽपि

६६

Joo

सद्धर्मपुर्डरीकसूते

तामेव aa प्रकाहोमि नेतन्निर्वाणमुच्यते | सर्व॑धर्माववोधात्तु निर्वाणं प्राप्यतेऽमतम्‌ ॥६५॥ महर्षयो यथा तस्म कर्णां सफर वै!

कथयन्ति मूटढोऽसि मा ANA ज्ञानवानहम्‌ Ne" अभ्यन्तरावस्थितस्त्वं यदा भवसि कोष्ठके | afeagaa ag जानीषे त्वमस्पधीः ॥६६॥ योऽभ्यन्तरेऽस्थितस्तु वदित" छृतारङूतम्‌

सो अद्यापि जानाति कुतस्त्व' बेत्स्यसेऽल्यधीः पश्चयोजनमाव तु यः शाब्यो निश्चरेदिह |

a श्रोतु समर्थोऽसि प्रागेवान्य' विदूरतः ॥६८॥ त्वयि ये पापचित्ता वा अनुनीतास्तथापरे

ते शक्यं त्वया ज्ञातुमभिमानः कुतोऽस्ति ते ॥६९॥ क्रोरामावेऽपि गन्तव्ये पदवीं विना गतिः।

मातुः कुक्षौ यद a fread तत्तदेव ते ॥७०॥ अभिज्ञा यस्य पश्च ताः सर्वज्ञ इहोच्यते |

त्वं मोदादप्यकिचिजक्लः सर्वज्ञोऽस्मीति भाषसे ॥७९॥ edad प्राथयसे यद्यभिक्ञाभिनिर रेः |

a चाभिक्चाभिनि्हरमरण्यस्थो विचिन्तय |

धमं fra तेन त्वमभिक्षाः प्रतिलप्स्यसे ॥७२॥ सोऽर्थं गृह्य गतोऽरण्यं चिन्तयेत्‌ सुसमादितः। अभिज्ञः प्राप्तयान्‌ पञ्च चिरेण गुणान्वितः 1931 तथैव श्रावकाः सवे प्रा्तनिर्वाणसंक्िनः।

जिनोऽथ देदायेत्तस्मे विश्रामो ऽयं Resta: tse उपाय पष बुद्धानां वदन्ति यदिमं नयम्‌ | areca नास्ति निवणं तत्‌ समारभ ॥७५॥

ञ्यभ्वज्ञानमनन्त चट्‌ पारमिताः शुभाः | शत्यतामनिमित्तं प्रणिधानविवर्जितम्‌ iis प्रणिधानविवजितम्‌ ॥७६॥

== ~ ~~ „` ~~ ~ ~~

Joke ` 2 J ofuma fe fez 3

J यदिदं

qaqa: |

श्रोषधीपरिवतंः

बोधिचित्तं ये चान्ये धर्मा निर्वाणगामिनः। साखवानासरवाः शान्ताः सवं गगनसंनिभाः ॥७अ॥ बरह्मविहाराश्चत्वारः संग्रहा ये कीतिताः। सत्वानां विनयार्थाीय कोतिताः TATA: ॥७५॥ यश्च धर्मौन्‌ विजानाति मायाखप्रखभावकान्‌ | कदलीस्कन्धनिःखारान्‌ प्रतिश्रुत्का समानकान्‌ ॥७९॥ तत्खभावं जानाति कैधातुकमरोपतः। अबद्धमविमुक्त' न" विजानाति निकतिम्‌ ॥८०॥ सर्वधर्मान्‌ समान्‌ दुन्यान्निर्नानाकरणात्मकान्‌ चैतान्‌” परेक्षते नापि कफिचिद्धमं विपद्यति ice पदयति महाप्रज्ञो धर्मकायमशेषतः।

नास्ति यानवयं किंचिदेकयानमिहास्ति तु ॥८२॥ स्वैधर्माः समाः सवे समाः समसमाः सदा |

ad ज्ञात्वा विजानाति निर्वाणमगृतं दिवम्‌ Nan

इत्याय॑सद्धर्मपुण्डरीके धर्मपर्याय ओपधीपरिवतो नाम पञ्चमः ॥५॥

2 | चैतां

व्याकरण-परिवतः

अथ ag भगवानिमा गाथा भाषित्वा सर्वीवन्तः भिश्रुसंधमामन्बयते स्म | आरोचयामि वो भिक्षवः प्रतिषेदयामि। अयं मम श्रावकः काड्यपो भिश्षु- सितो वुद्धकोरीसदहसख्राणामन्तिके सत्कारः करिष्यति gear माननां पूजनामचेनामपचायनां करिष्यति तेषां बुद्धानां भगवतां aad धारयिष्यति | पश्चिमे समुदय अवभासप्राप्तायां रोकधातौ महाव्युहे कस्ये रदिमि- पभासो नाम तथागतोऽहन्‌ सम्यक्संबुद्धो लोके भविष्यति विद्याचरण- संपन्नः सुगतो खोकविदनुत्तरः पुरुषदम्यसारथिः रास्ता देवानां मनुष्याणां बुद्धो भगवान्‌ | AEN चास्यान्तरकल्पानायुष्यमाणं भविष्यति विदाति चास्यान्तरकल्पान्‌ सद्धर्मः स्थास्यति रविहातिमेवान्तरकल्पान्‌ सद्र्मप्रति- रूपकः स्थास्यति। aera बुद्धक्षेत्रं शुद्धं भविष्यति श्रुच्यपगतपापाणराकंर- कटल्यमपगतश्वश्रप्रपातमपगतस्यन्दनिकागूथोडिगल्ध | समं रमणीयः परासादिवं वशेनीय' agana रलवृक्षप्रतिमण्डित' सुवणंसूवा्टापदनिबद्धं पुष्पाभि- कोणेम्‌। बहूनि aa बोधिसत्वदातसदस्राण्युत्पतस्यन्ते। अपमेयाणि तव श्रावक्रकोरीनयुतरातसहस्राणि भविष्यन्ति। नच तव मारः पापीयान- वतार लप्स्यते मारपषेत्‌ पर्ञास्यते। भविष्यति" aa ag पुनर्मारश्च मारपषेदश्च अपि तु ag पुनस्तत्र लोकधातौ तस्यैव भगवतो रदिमप्रभासस्य तथागतस्य शासने सद्ध्मपरिग्रहायाभियुक्ता भविष्यन्ति | अथ खलु भगवांस्तस्या वेरायामिमा गाथा अभाचत |

प्याम्यहं भिक्षव बुद्धचक्षुषा स्थविरो ह्ययं कादयप वुद्ध मेष्यति |

अनागतेऽष्वानि असंस्यकस्पे कृत्वान पूजां दिपदोत्तमानाम्‌ ॥१॥

लिरात्सह्ाः परिपूणेकोकयो जिनानय' द्रक्ष्यति काद्यपो शयम्‌ |

चरिप्यती तत्र प्रह्मचयं बौद्धस्य ere रतेन भिक्षवः ॥२॥

1 CE. Pali: Oligalla=a dirty pool, 2 ] aa मारः पापीयान areal वा प्रहमस्यते। भविष्यन्ति

a: |

व्याकरणपरिवतेः १०६३

कृत्वान पूजां दिपदोत्तमानां समुदानिय क्ञानमिदं अनुत्तरम्‌ |

पथिमे deg! staan भविष्यते अप्रतिमो महषिः ॥२॥ aa तस्य प्रवरं भविष्यति fafa शुद्धं spa दशेनीयम्‌ मनोक्षरूपं सद प्रेमणीयं Baga: समलङृतं ॥७॥

रल्लामया aa तर्हिं विचिवा अष्टापदसि तहि एकमेके | मनोक्षगन्धं विमुञ्चमाना भेष्यन्ति safer इमस्मि भिक्षो ॥५॥ qua: समलंङूत' विचिवपुष्यैरुपहोभित प्वश्रप्रपाता तत्र सन्ति an’ रिवं मेष्यति TAT ॥६॥ तहि? बोधिसस्वान arcane: सुदान्तचित्तान महद्धिकानाम्‌ | वैपुल्यसू्नान्तधराण तायिनां ag भविष्यन्ति ATATH ॥७॥ अनास्रवा अन्तिमदेहधारिणो भेष्यन्ति ये श्रावक धर्मराक्षः प्रमाणु तेषां कदाचि विद्यते दिव्येन area गणित्व कल्पान्‌ ॥८॥ सो द्वादशा अन्तरकल्पः स्थास्यति सद्धमं विहान्तरकल्प स्थास्यति | प्रतिरूपकश्चान्तरकल्प्विंशाति रदिमप्रभासस्य वियु भेष्यनि ॥०॥

अथ खल्वायुष्मान्‌ महामौद्गल्यायन स्थविर आयुष्मांश्च सुभूनिरायुष्माश्च महाक्रात्यायनः प्रवेपमानैः कयमगवन्तमनिमिषैरेते्यवन्टोकयन्ति नस्या वन्दायां पृथक्‌ पृथङ्पनःसरंगीत्येमा गाथा अभाषन्त

WM Ww

aera हे महावीर शाक्यसिह नरोत्तम | अस्माकमनुकम्पाय वुद्धशब्दमुदीरय ॥१०॥ अवश्यमवसरं ज्ञात्वा अस्माकं पि नरोत्तम अमृतेनेव सिश्चित्या campers विभो जिन 12 4 दर्भिक्षादागतः* कथिश्नरो लब्ध्वा सुभोजनम्‌ | प्रतीक भुय उच्येत हस्तप्राप्तस्ि भोजने ॥२२॥ पवमेवोत्‌सुका अस्मो हीनयानं विचिन्तय | वुष्कालभुक्तसस्या? AT THATS लभामहे ॥२२॥

चोच्छुचि for समुन्छयं 2 B तेहि B s-aqTHHe 4 B ahaa चागतः

B °भप्रसस्वा \ 110. \I RANA SANSA AS |

१०४ वद्र्मपुरज्टीकदूते

ताकदस्वान संबुद्धो भ्याकरोति महामुनिः। यथा हस्तसि प्रक्षिप्त' तद्‌ भुञ्जीत भोजनम्‌ ॥१४॥ एवं AGH वीर श्रुत्वा घोषमसुत्तरम्‌ | व्याकृता यद सेष्यामस्तदा मेष्याम निव ताः ॥१५॥ व्याकरोहि महावीर हितैषी अनुकम्पकः | अपि दारिद्रिपचित्तानां भवेदन्तो महामुने ॥१६॥ अथ ag भगवांस्तेषां महाश्रावकाणां स्थविराणामिममेवंरूपं चेतसेव चेतःपरिषितकंमाज्ञाय पुनरपि सर्वावन्तं भिश्वुसंघमामन््रयते अयं मे भिश्चवो महाश्रावकः स्थविरः खुभूतिखिदात पव बुद्धकोरीनयुतदहातसहस्राणां सत्कार करिष्यति गुर्कार' माननां पूजनामचेनामपचायनां करिष्यति तव ब्रह्मचर्य चरिष्यति बोधि समुदानयिष्यति। पवंरूपाश्चाधिकारान्‌ कृत्वा पश्चिमे समुच्छ्रये रारिकेतुनीम तथागतोऽहेन्‌ सम्यक्संबुद्धो लोके भविप्यति विद्याचरणसंपन्नः सुगतो लोकविद्‌ युत्तरः पुरुषदम्यसारथिः शास्ता देवानां ATA वुद्धो भगवान्‌ | Tada नामास्य तवूनुद्धक्ेबं भविष्यति carrera नाम कल्पो भविष्यति! समं तदृबुद्धक्नेव' भविष्यति रमणीय स्फरिकमय रलवृक्षविचिवितमपगतश्वश्रप्रपातमपगतगथोडिगल' मनोक्ष' पुष्पाभिकीणम्‌ | कृटागारपरिभोगेषु चातर पुरुषा वासं कल्पयिष्यन्ति | बहवश्चास्य श्रावका भमविष्यन्त्यपरिमाणा येषा शक्यं गणनया पयेन्तोऽधिगन्तुम्‌। बहूनि चाव योधिसच्यकोरीनयुतदातसहस्राणि भविष्यन्ति तस्य भगवतो द्ादशान्तर- कल्पानायुष्पमाणं भविष्यति fafa चान्तरकल्पान्‌ सद्धर्मः स्थास्यति | विदातिमेवान्तरकरपान्‌ सदडमप्रतिरूपकः स्थास्यति, भगवान्‌ वैदाय- समन्तरीक्षे स्थित्वा अभीक्ष्ण धमं देदहायिष्यति बहूनि वोधिसच्वशातसहस्राणि बहनि ध्रावक्रशतसहस्राणि विनेष्यति | अथ By भगर्षास्तस्यां बेखायामिमा गाथा अभाषत | आरोचयामि अहमद्य भिक्षवः प्रतिवेदयाम्यद्य ममा शुणोथ स्थविरः सुभूति्मम ध्रावकोऽयं भविष्यते ae अनागतेऽध्वनि ॥१७॥

1 J रस्तिशतामेव 2 Baa शणो

a: J म्याकरणपरिवततः १०४

बुद्धाश्च wera महायुभावान्‌ fase got नयुतान कोटीः | चरिष्यते चयं तदानुखोमिकीमिमस्य क्षानस्य कृतेन aa: ॥१५॥ सं ofa वीर समुच्छयस्िन्‌ दातिरातीलक्षणरूपधारी | सुवणैयुपपरतिमो महषिैविष्यते छोकितानुकम्पी ॥१९॥ सुदशेनीयं aa मेष्यति oo मनोक्ष' महाजनस्य | विहरिष्यते यत्र खोकबन्धुस्तारित्व प्राणीनयुतान कोरीः ॥२०॥ बहुबोधिसत्वाव महानुभावा अविवत्येचक्रस्य प्रवर्तितारः। तीकणेन्द्ियास्तस्य जिनस्य शासने ये* शोमयिष्यन्ति बुदधक्षेवम्‌ ॥२९॥ वहुश्रावकास्तस्य संख्य तेषां प्रमाणु नैवास्ति कदाचि तेषाम्‌ षडभिक्षवरेविद्यमहर्दिकाश्च अष्टाविमोक्षेषु प्रतिष्ठिताश्च ॥२२॥

- अचिन्तियं ऋदिवलं मेष्यति प्रकादायन्तस्िममग्रबोधिम्‌ | देवा मनुष्या यथ गङ्गवालिका मेष्यन्ति तस्यो सततं कृताञ्जल्दी ॥२३॥ सो arzant अन्तरकल्प स्थास्यति aad विह्ान्तरकत्प स्थास्यति | प्रतिरूपको विहातिमेव स्थास्यति कल्पान्तराणि दिपदोत्तमस्य ॥२४॥

अथ ag भगवान्‌ पुनरेव सर्वावन्त' भिश्चुसंघमामन्बयते आरो- चयामि वो भिक्षवः प्रतिवेदयामि। अयः मम श्रावकः स्थधिरो महाकात्या- यनोऽष्टानां बुद्धकोरीहातसहस्राणामन्तिके सत्कार करिष्यति गुरुकार माननां पूजनामचेनामपचायनां करिष्यति परिनिवरैतानां तेषां तथागतानां स्तूपान्‌ करिष्यति योजनसदसखरं समुच्छयेण पञ्चाशद्‌ योजनानि परिणाहेन सप्तानां रल्लानाम्‌। तद्‌ यथा Garey रूप्यस्य वैडूर्यस्य स्फटिकस्य ल्दोहित- मुक्त wie मुसारगल्वस्य सममस्य wae) तेषां स्तूपानां पूजां करिष्यति पुष्पधुपगन्धमाल्यविलेपनचुणंचीवरच्छतध्वजपताकावैजयन्तीभिश्च ° ततश्च भूयः परेण परतरेण पुनविहातीनां वुद्धकोरीनामन्तिक पवेरूपमेव सन्‌- are करिष्यति गुरुकार' माननां पूजनामचरेनामपच्रायनां करिष्यति। पथिमे समुच्छ्रये पिम आत्मभावप्रतिम्मे जाम्बूनदप्रभासो नाम तथा- गतोऽहेन सम्यक्संबुद्धो लोके भविप्यति विद्याचरणसंपन्नः सुगतो लोक- विदनुक्षरः पुरुषदम्यसारथिः शास्ता देवानां मनुष्याणां शुद्धो भगवान्‌ |

| i B चैषाम्‌ _ 2 0 °विजजयन्तीमिध av

१०६ सदर्मपुरडरीकतूते

qftad चास्य qed भविष्यति aa’ रमणीय" पासादिकं दशेनीय' स्फटिक- मयं रल्नबृक्षाभिविचिवित' सुवणैसूब्राच्छोडितः" वुष्पसंस्तरसंस्तृतमपगतनिरंय- तिर्थगयोनियमल्टोकासुरकायं .बहुनरदेवप्रतिपू्णं बहुश्चावकदातसदस्रोपशोभित वहूबोधिसस्वरातसहस्राटंङृतम्‌। दादश चास्यान्तरकल्पानायुष्यमाणं भवि- ष्यति | faufa चास्यान्तरकस्पान्‌ सद्धर्मः स्थास्यति | विद्ातिमेवान्तरकर्पान सद्धर्मप्रतिरूपकः स्थास्यति | अथ खलु भगवांस्तस्यां बेखायामिसा गाथा अभाषत |

शृणोथ मे भिक्षव अद्य सवे उवाहरन्तस्य गिरामनन्यथाम्‌ |

कात्यायनः स्थविर अयं मि श्रावकः करिष्यते पूज विनायकानाम्‌ ॥२५॥

सत्कार तेषां बहुप्रकार बहूषिध'* लखोकविनायकानाम्‌ |

स्तूपांश्च कारापयि fagarat पुष्पेहि गन्धेहि पूजयिष्यति ॥२६॥

भित सो पशिमक्तं समुच्छ्रयं परिशुद्धक्षेवस्ि जिनो भविष्यति |

परिपूरयित्वा इममेव ara देरोष्यते प्राणिसहस्रकोटिनाम्‌ ॥२७॥

सत्कृतो लोकि सदेवकस्िन्‌ प्रभाकरो बुद्ध विभुभविष्यति |

जाम्बनदाभासु चापि नाश्ना संतारको देवमनुष्यकोटिनाम्‌ ॥२८॥

बहुबोधिसर्वास्तथ श्रावकाश्च अमिता असरख्यापि तव क्षेवे |

उपोभयिष्यन्ति तिः बुद्धशासनं भवप्रहीणा विभवाश्च सवं ॥२९॥

अथ Ug भगवान्‌ पुनरेव सर्वावन्तः भिक्चुसंघमामन्वयते स्म। आरो- चयामि वो भिक्षवः प्रतिवेदयामि। अयं मम श्रावकः स्थविरो महामोद्‌- गस्यायनोऽष्राविदातिवुद्धसहखाण्या +रागयिष्यति AT बुद्धानां भगवतां विविध" ager करिष्यति geen’ माननां पूजनामचेनामपन्रायनां करि- ष्यति परिनिदैतानां तेषां बुद्धानां भगवतां स्तूपान्‌ कारयिष्यति सप्तरललमयान्‌ | तद्‌ यथा सुवणैस्य रूप्यस्य वयस्य स्फटिकस्य लोहित- मुक्त रहमगभैस्थ मुसारगल्वस्य | योजनसहस््रं समुच्छरयेण पश्चयोजनद्ातानि परिणाहेन तेषां carat बिविधां पूजां करिष्यति पुष्पधूपगन्धमास्य- विलेपनच्णवीवरच्छबध्वजपताकावे जयन्तीभिः। नतश्च भूयः परेण पर- तरेण वितेर्वद्धकोरीशतसहस्राणामेवं रूपमेव सन्‌कार करिष्यति गुकारं

1 "0. वस | > } बहुविधं > एते 4 ? °ुदक्तेतसह°

ष्ठः ] व्याकरणपरिवतः sass

माननां पूजनामचैनामपचायनां करिष्यति पथमे चात्मभावप्रतिलम्मे तमाल- पवचन्दनगन्धो नाभ तथागतोऽहंन्‌ AIPA लोके भविष्यति विद्याचरण- संपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां मनुष्याणां वुद्धो भगवान्‌ मनोऽभिरामं नामास्य तद्रक्ष भविष्यति रतिप्रपूणेश्च नाम कल्पो भविष्यति परिद्ुदधं चास्य तद्रदक्षेवं भविष्यति समं रमणीयं प्रासादिकं सुदहीनीयं स्फरिकमयं रलचक्षाभिविचिवितः मुक्तकुसुमाभिकीणं व्हुनरदेवग्रतिपूणम॒षिदातसहसनिषेवित' यदुत॒श्रावकैश्च बोधिसत््ैशच agaufa चास्यान्तरकल्पानायुष्पमाणं भविष्यति चत्वारिहाश्चान्तरकल्पान्‌ सद्धर्मः स्थास्यति चत्वारिशादेवान्तरकल्पान्‌ सद्धर्मप्रतिरूपकः स्थास्यति | अथ खलु भगवांस्तस्यां वेन्छायामिमा गाथा अभाप्रत | मोद्गल्यगोत्नो मम श्रावकोऽयं जदित्व मानुष्यकमात्मभावम्‌। विदात्सहस्नाणि जिनान नायिनामन्यांश्च अषौ विरजान द्रक्ष्यति ॥२०॥ चरिष्यते aa ब्रह्मचर्यं वौद्धं इमं ज्ञान गवेषमाणः। सत्कार तेषां द्िपदोत्तमानां विविधः तदा काहि विनायकानाम्‌' ॥३१॥ wad तेषां विपुलं प्रणीत धारेत्व कल्पान सहस्रकोर्यः। पूजां स्तूपेषु कर्ष्यते तद्‌ परिनिचरैतानां सुगतान तेषाम्‌ ॥२२॥ रज्ञामयान्‌ स्तूप सवेजयन्तान्‌ करिप्यते तेप जिनोत्तमानाम्‌ | grate गन्धेहि पूजयन्तो arate वा लोकटितानुकःग्पिनाम्‌ ।.२२॥ ततूपश्चिमे aa? समुच्छरयस्िन्‌ frag नब मनोकष्नवे भविष्यते लोकदहितानुकम्पी नमाक्पवचन्दनगन्धनास््ना ॥३४॥ चतुर्विदापूर्णीन्तर कल्प तस्य आयुष्पमाणं सुगतस्य मैप्यति प्रकाङायन्तस्यिम Teta मनुजेषु देवेषु निल्यक्रालम ।२'५॥ बहुधावकास्तस्य जिनस्य तत्र कोरी सहस्रा यथ गङ्गयाचििकाः | प्रडभिन्न नैविद्यमहद्धिकाश्च afraarat: सुगतस्य शासने ।२९॥ अवैवनिकाश्चो वहुबोधिसस्वा भर्धवीर्याः सद्‌ * सप्रजानाः | अभियुक्तरूपाः सुगतस्य हासन तेषां सहस्राणि वहनि नव ।\३७॥

1 J कादिति विनाय° 2 चेष ; B ome 4 Baa; Ti. दग 1

सदर्मपुरुडरीकतूते

परिनिवरतस्यापि जिनस्य तस्य cad संस्थास्यति तसि wre |

विदाश्च विरान्तरकल्प पृण पतत्‌प्रमाणं प्रतिरूपकस्य ॥३५॥

महर्दिकाः पञ्च मि भावका ये निर्दिष्ट ये ते मय" अग्रवोधये | अनागतेऽध्वानि जिना खयंभुवस्तेषां चर्या शृणुथा ममान्तिकात्‌ ॥३९॥

हत्यायैसद्र्मपुण्डरीके धर्मपर्याये व्याकरणपरिवतों नाम षष्ठः ॥६॥

1 Baa

पूवेयोग-परिवतैः

भूतपूर्च' भिक्षवोऽतीतेऽध्वन्यसंख्येयेः कस्पैरसंख्येयतरैर्विपुलैरथमेयैरचिन्तयैर- परिभितैरधमाणैस्ततः परेण परतरेण यद्‌ासीत्तेन कालेन तेन समयेन महाभिश्चा- क्ञानाभिभूर्नाम तथागतोऽ्दन्‌ सम्यक्संबुद्धो खोक उदपादि विद्याचरणसंपषः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां मनुष्याणां वुद्धो भगवान संभवायां लोकधातौ महासूपे कल्ये। कियश्िरोतूपन्नः भिक्षवस्तथागतोऽभूत्‌। तद्‌ यथापि नाम भिक्षवो यावानिह विसाहख- महासाहसे लोकधातो पृथिवीधातुस्तं कथिदेव पुरुषः ad चु्णीङुर्यान्मर्ि कुर्यात्‌। Wag पुरुषस्तस्माह्लोकधातोरेकं परमाणुरजो गृहीत्वा पूर्वस्यां fafa: लोकधातुसहस्रमतिक्रम्य तदेकं परमाणुरज उपनिक्षिपेत्‌। अथ पुरुषो दितीयं परमाणुरजो ग्रहीत्वा ततः परेण परतरं लोकधातुसष्टस्रमति- mrad द्वितीयं परमाणुरज उपनिक्षिपेत्‌। अनेन पर्यायेण पुरुषः सर्वावन्त पथिवीधातुमुपनि्षिपेत्‌ पूर्वस्यां दिशि तत्‌ fie मन्यध्वे भिक्षवः ceed तेषां खोकधातूनामन्तो$ वा ated वा गणनयाधिगन्तुम्‌। are, नो ete मगवश्नो ete सुगत भगवानाह शक्यं पुनभिक्षवस्तेषां लोकधातूनां केनचिद्‌ गणकेन वा गणकमहामाव्रेण+ वा गणनया परय॑न्तोऽधिगन्तु येषु $$वोपनिक्षित्तानि वानि परमाणुरजांसि येषु घा नोपनिक्षिप्तानि त्वेव तेषां कल्पकोरीनयुतदातसहस्राणां WEA गणनायोगेन परयैन्तोऽधिगन्तुम्‌। यावन्तः कल्पास्तस्य भगवतो महाभिक्षाक्ञानाभिभुवस्तथागतस्य परिनिवैतस्यैतावान। t

* M. 1 (५) ke udapa (dr ^) idya/ea-rana sampanna sugato loka/ vida anuttara pu (ru)

+ M. (२114८) ve 80 tathagato utpanno abhusi imasmim (1) 1 s(y)ad yath api nama

{ #. 5 (५) purnso tato loka dhatuto ekam paramanu rajam grhn- ilva ptivbayam dis.......

6 1. nurajam grbni tato parena parataram Joka dhatu sahas- ram atikkramitva tad ap!

भ. ksipeyam parvbayam disdyam tat ki manvatha bhikpavah éakya tesdm lo......

** ‰[, [pu]na bhiksave tesim loka dhatuna ke na cid eva gana- kena va gana(kqa)

$$ M. manu raja upaniksipté yatra ca nopanikgipta yavan ta s (0)

++ M. bhagavam tathagato Maha abbijiia jidnabhibbu par (na)

११० सददर्मपुरडरीकसूतर

कालोऽमूदेवमचिन्त्य एवमप्रमाणः। तं चाहं भिक्षवस्तथागतं तावेश्चिरं परिनिर्वृतमनेन तथागतक्षानद्रौनवलाधानेन यथाद्य द्वो वा oftfaga- TITRA aL |

अथ ag भगवांस्तस्यां बैखायासिमा गाथा अभाषत | अभू अतीता ag कल्पकोस्यो अनुस्मरामि दिपदानमुसमम्‌ | अभिक्षक्ञानाभिभुवं महासुनिमभूषि तत्कालमनत्तमो जिनः ॥६॥ यथा लिसाहस्निम लोकधातु कथिद्‌ रज कये अणयुप्रमाणम्‌ | परमाणुमेकं ततो गृहीत्वा क्षें ager गमियान निक्षिपेत्‌ ॥२॥ facta तृतीयं पि एव निक्षिपेत्‌ सर्वं पि सो निक्षिपि' तं रजो गनम्‌। रिक्ता भवेता श्य लोकधातुः सर्वैश्च सो पांसु भवेत क्षीणः ॥३॥ यो लोकधातूषु भवेत तासु पांसु रजो यस्य प्रमाणु नास्ति | रजं करित्वान अरोपतस्त' कक्ष्यं दवे कल्पद्ाते गते ` ॥४॥ पवाप्रमेया बहु कर्पकोस्यः परिनि तस्य खुगतस्य तस्य | परमाणु सयं भवन्ति लक्ष्यास्तावद्रह क्षीण भवन्ति कल्पाः ॥५॥ arated fata a विनायकं तान्‌ भ्रावकांस्तांश्चपि बोधिसस्वान्‌ | पतां Aly तथागतानां स्मरामि वृत्तं यथः sez say वा ॥६॥

{ #. ...na उषण adya-m-eva paranivrtan

1 #. [-lbhi] jita jhan abhibhu loka naya[ho] ae

M. me Sa ksipe

4S dvitiya trifyam pi i ve es \ ae

+ M., . . . 0011181 7810 yasya pramana nasti is

5 M. paramanavaé sarvbe na bhonti 1918586 tava bahu kalpa GO 23 se to jinah... ५4 As

1 B fafeata 2 | गतेस्मिन्‌ 3 Bahay

aaa: | पूर्वयोग-परिवतैः १११

पताकं भिक्षव श्लानमेतदनन्तन्ञानस्य तथागतस्य | बुद्धं मया कल्पदातैरनेकौः VATA सुक्ष्माय अनाख्रवाय ॥७॥ तस्य॒ ag पुनभिक्षवो महाभिक्ञाक्ञानाभिभुवस्तथागतस्या्हतः सम्यक्‌ संबुद्धस्य चतुष्पश्चादात्‌कल्पकोरीनयुतशतसहस््नाण्यायुष्प्रमाणमभूत्‌+ पूरवे भगवान्‌ महाभिक्ञाज्ञानाभिभूस्तथागतोऽनभिसंयखोऽजु सरां सम्यक्‌ बोधि बोधिमण्डवराग्रगत पव सवी मारसेना! प्राभजजीत्‌ पराजैषीत्‌ mater पराजयित्वानुत्तरां सम्यक्‌ संबोधिमभिसंभोत्स्यामीति। नच नावत्तस्य ते धर्मा आमुखीमवन्ति wi बोधिवृक्षमूले बोधिमण्ड पक- मन्तरकस्पमस्थात्‌ | दितीयमप्यन्तरकल्पमस्थात्‌ तावदनु्तरापः सम्यक्‌ संबोधिम्रभिसंवुध्यते। तृतीयमपि चतुर्थमपि पञ्चममपि waft सप्तममप्य- एममपिऽ नवमप्रपि दशममप्यन्तरकल्प' बोधिवृक्षमूले बोधिमण्डेऽस्थात्‌ सकृद्‌ वतेनेन पर्थङ्केनान्तरादभ्युत्थितः। अनिञ्जमानेन चित्तेनाचन्यमानेनाखेप- मानेन ** कायेनास्थान्न तावदस्य ते धर्मा आमुखीभवन्ति | तस्य खलु पुनर्भिक्षवो भगवतो बोधिमण्डवराग्रगतस्य | ेवैखय्खिौर्महा- सिंहासनं प्रह्नतमभूद्‌+" योजनरातसहस्रसमुच्छरूयेण wa भगवान्‌ निषद्यानु- ततरां सम्यकूसंबोधिमभिसंवुद्धः। समनन्तरनिषण्णम्य खलु पुनस्तस्य भगवनो

esis : . * +. bhijiia jhan dbhibho tathagatasy arhatah samyak sambu ddhah catus. M. [sa]myak sambodhi bodhi manda vara gata evam sarvba Marim Maras { भ. 8० bodhi vrksa mile bodhi mande eka abhyadntara kalpa asthisi na ca tava M. [00] ता abhisambudhyati tplivam api caturtham= api pamcam ap) sastam apis... ** M. [ke] na anantaram atyutthahanto animeamianena cittena

..etadrsam jhanam idan tu bhiksava ananta pa(d)a

=

acalam. t+ M. [vr] ksa mile devehi tava trisehi maha simhdsana praji.-

2] [0४५77 abhu [s]i

-- --- ~~~ ee ee - -~ ~ -- ----~ ~ -

1 B देवेल्लाय°

११२ सद्र्मपुरुडरीकमूते

बोधिमण्डे अथ बह्मकायिका देवपुत्रा दिव्यं पुष्यवर्षमभिग्रवषयामसुर्वोधि

मण्डस्य परिसामन्तकेन योजनहातमन्तरिक्ष वातान्‌ प्रमुशन्ति ये तं जीरणपुष्पमवकर्षयन्ति। यथापरवर्परितं तत्‌ पुष्पवर्षं तस्य भगवतो बोधिमण्डे निषण्णस्याव्युच्छिन्न' प्रवप्रेयन्ति परिपूर्णान्‌ दशान्तरकन्पांस्तः भगवन्तमभ्यव- किरन्ति सर तथा saa तत्‌ पुष्पवषं प्रवषयन्ति - यावत्‌ ofthat. कालसमये तस्य भगवतस्तः भगवन्तमभ्यवकिरन्ति। चातुर्महाराजकायिकाशथ देवपुला दिव्यां देवदुन्दुभिमभिप्रवादयामासुस्तस्य भगवतो बोधिमण्डवराम्र- गतस्य सत्काराथमग्युच्छिन्न प्रवादयामासुः परिपूर्णान्‌ वद्ान्तरकन्पांस्तस्य भगवतो निषण्णस्य | तत उत्तरि तानि दिव्यानि तूर्याणि सततसमितं भ्रवादया- मासुर्यावत्तस्य भगवतो महापरिनिर्वाणकालटसमयात्‌।

अथ ag भिक्षवो दरानामन्तरकल्पानामत्ययेन भगवान्‌ महाभिक्षा- शानाभिभूस्तथागतोऽदेन्‌ सम्यक्‌ संबुद्धोऽनुत्तरां सम्यक्‌ संबोधिमभिसंबुद्धः। समनन्तराभिसंबुद्धं तं विदित्वा ये तस्य भगवतः कुमारभूतस्य षोडशा पुत्रा अभूवन्ञोरसा क्ञानाकरो नाम तेषां ग्येष्ठोऽभूत्‌। तेषां खलु पुनर्भिक्षवः Weal राजकुमाराणामेककस्य विविधानि क्रीडनकानि रामणीयकान्य- भूवन्‌ विचित्राणि दशेनीयानि अथ खलु भिक्षवस्ते dea राजकुमारा- स्तानि विविधानि क्रीडनकानि रामणीयकानि विसजयित्वा तं भगवन्त महाभिकाक्ञानाभिभुव' तथागतमहेन्त' सभ्यक्‌संबुद्धमयुस्रां सम्यक्ूसंबोधि- मभिसंबुद्ध' विदित्वा मातभिर्धातृभिश्च स्दन्तीभिः परिचृताः पुरस्कृतास्तेन महाराक्षा चक्षवर्तिनार्यकेण मदाकोष्ेन राजामात्यैश्च बहुभिश्च प्राणिकोरीन- युतशतसद्सैः परिवृताः पुरस्कृता येन भगवान्‌ महाभिक्षाक्लानाभिभूस्तथागतो- Sta सम्यक्संबुद्धो बोधिमण्डवराग्रगतस्तेनोपसंक्रामन्ति स्म तस्य भगवतः सत्कारार्थाय गुरुकारार्थाय माननार्थीय पूजनार्थायाच॑नार्थायापचायनार्था- योपसंक्रान्ता उपसंक्रम्य तस्य भगवतः पादौ शिरोभिर्बन्दित्वा तं भगवन्त eats op a भगवन्तः संमुखमाभिगीथाभिः सारूपष्याभि- threaten स्म |

महाभिषट्‌ कोऽसि अनु्तरोऽसि अनन्तकल्पैः समुदागतोऽसि | उ्तारणाथौयिद् सवेदेिनां परिपूणे कलपु srt ति भद्रकः ॥८॥

पूर्वमोग-परिवतः ११३१

सुदुष्करा अन्तरकस्यिमान ' ददा कृतानि" पकासनि a'r ` तेऽन्तरा कायु कदाचि चालितो हस्तपाद" पि चान्यदङ्गम्‌ ॥९॥ fae पि ते शान्तगत सुस स्थितमनिञजपभूत" सद्‌ अपकम्प्यम्‌ | विश्षु नैवास्ति कदाचि पि तवः अत्यन्तशान्तस्ितु त्वं saree: ॥१०॥ दिष््यासि क्षेमेण सखस्तिना अविहेरितः प्राप्त इमागप्रबोधिम्‌। अस्माकसुद्धी इयमेवरूपा fren वर्धाम नरेन्द्रसिंह ॥११॥ अनायिकेयं प्रज सवदुःखिता उत्पारिताक्षी निटीनसौख्या | मागं जानन्ति दुखान्तगामिनं मोक्षहेतोजेनयन्ति वीर्यम्‌ ॥१२॥ अपाय वर्धन्ति दीर्धरावं दिन्याश्च कायाः परिहाणधर्मीः | धृयते जातु जिनान शब्दस्तमोऽन्धकारो अयु सवलोकः ॥१३॥ प्राप्तं ते खोकविदु इहाद्य दिवं पद उत्तमनास्रव' वयं लोकश्च अनुगृहीतः scot त्वा एति व्रजाम नाथ ॥१४॥ अथ ag भिक्षवस्ते षोडश राजकुमाराः कुमारभूता पव बालकोस्त भगवन्त महाभिक्षाज्ञानाभिभुवं तथागतमहेन्तं सम्यक्स quanta: सारूण्याभि- गौथामिः समुखमभिष्टुत्य a भगवन्तमध्येषन्ते स्म धमचक्रपवतेनतायै ददातु भगवान्‌ धमं देरायतु खुगतो धमं बहुजनहिताय बहुजनसुखाय लोकानु- कम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां मनुष्याणां तस्यां बेलायामिमा गाथा अभाषन्त | देशेहि ad शातपुण्यलक्षणा विनायका अप्रतिमा महषं लब्धं ति ara प्रवरं विरि प्रकादाया खोकि सदेवकस्मिन्‌ ॥१५५॥ अस्मांश्च तारेहि इमाश्च सस्वान्‌ fasta erg तथागतानाम्‌ यथा वयं पि इममग्रबोधिं अनु प्राप्नुयामोऽथ इमे सस्वाः ॥१६॥ चर्या aaa पि सर्वं जानसि nara qed पुण्यम्‌ अधिमुक्ति जानासि च॒ सर्व्राणिनां प्रवतेया चक्रवरं भनुल्तरम्‌ ॥१७॥ इति |

तेन खलु पुनर्भिक्षवः समयेन तेन भगवता महाभिष्ठाकानामिभुा तथागते-

aga: |]

~ = - = mee

1 8 oafeqa 2 Braa 3 कदाचित्तव 4 J विहीन 5 J अनुगृहीता

१५.

११४ सदमपुरडरीकसूते

नार्ईता TARA GSAT GA TAKA बोधिमभिसंबुध्यमानेन ददु दिक्च fret दिशि पशाराल्योकधातुकोटीनयुतदातसदस्राणि tigate’ परकम्पि- तान्यभूवन्‌ महता चावभासेन स्फुटान्यभूवन्‌। सर्वेषु तेषु लोकधातुषु था स्मकान्तरिकास्तास् अक्षणाः सश्रुता अन्धकारतमिसख्ा यत्रेमावपि चन्दरसूयविव॑महर्दिकावेवं महायुभावावेवं महौजस्कावामयाष्याभां नानु. भवती वर्णेनापि वर्णं तेजसापि तेजी नायुमवतः। areata तस्मिन्‌ समये महतोऽवभासस्य omnis येऽपि तासु लोकान्तरिकासु सत्वा उपपक्षास्तेऽप्यन्योन्यमेवं पदयन्त्यन्योन्यमेवं जानन्ति। अन्येऽपि बत at: सच्वाः सन्तीद्ोपपक्नाः। अन्येऽपि बत भोः सत्वाः सन्तीहोपपन्ना इति। सर्वेषु तेषु खोकधातुषु यानि देवभवनानि देवविमानानि यावद्‌ ब्रह्म- खोकात्‌ tear प्रकम्पितान्यभूवन्‌ महता चावभासेन स्फुटान्यभूवक्नतिक्रम्य देवानां देवानुभावम्‌। इति हि भिश्चवस्तस्मिन समये तेषु लोकधातुषु महतः पृथिवीचाटस्य महतश्चोदारिकस्यावभासस्य रोके प्रादुभावोऽभूत्‌ | अथ पूर्वस्यां दिरि तेषु wag खोकधातुकोरीनयुतदातसदस्रेषु यानि ब्राह्माणि षिमानानि तान्यतीव भ्राजन्ति तपग्ति विराजन्ति ध्रीमन्त्योजखीनि अथ खल्व भिक्षवस्तेषां महाब्रह्मणामेतदभवत्‌। इमानि खलु पुन्राह्माणि विमानान्यतीव श्राजन्ति तपन्ति विराजन्ति श्रीमन्त्योजसखीनि a) कस्य afeat पूवैनिमित्तं भविष्यतीति अथ खलु भिक्षवस्तेषु पञ्चाशत्‌ सु लोकधातु- कोरीनयुतहहातसहस्ेषु ये महाब्रह्माणस्ते स्वेऽन्योन्यभवनानि गत्वारोचया- मासुः | अथ खलु fier: सवैसत्ववाता नाम महाब्रह्मा a महान्त seni

गाथाभिरध्यभाषत | अतीव नो हरित अद्य ad विमानध्रे्ठा इमि प्रज्वलन्ति | धिया दयुतीया मनोरमा ये" किं कारणं हदु मेष्यतेऽद्य ॥१८॥ साधु waaay पतमर्थं को वेवपुवो उपपन्नु अद्य |

यस्याभावो अयमेवरूपो अभूतपूर्वं अयम THAT ॥१९॥ यदि वा भषेद्‌ बुद्ध नरेन्द्रराजा उतपस्नु alate कर्दिचिदद्य | यस्यो निमित्तं इममेवरूप' धिया ददो fey ज्वलन्ति अद्य ॥२०॥

I J मनोरमाय

सप्तमः] पू्वैयोग-परिवत ae

भथ खलु frag पश्चाशतसु॒रोकधातुकोदीनयुतरातसहसेभु ये महा ब्रह्माणस्ते सर्वे सहिताः समग्रास्तानि दिव्यानि खानि खानि ब्राह्माणि विमानान्यभिरुहय दिव्याश्च खमेस्मावान्‌ पुष्पपुटान्‌ ग्रहीत्वा चतखषु दि्ष्वनख'- करमन्तोऽविचरन्तः पश्चिम दिगभाग sara: | sary: खलु पुनस्तेषु पञादातसु लोकधातुकोरीनयुतशतसहस्रेषु भिक्षवस्ते महाब्रह्माणः waza fant a भगवन्तः महाभिनश्लाज्ञानाभिभुव' तथागतमहन्तः arena’ वोधिमण्डवराग्रगत बोधिबरक्षमूरे सिहासनोपविष्ट' परिवृत geese’ देवनाग- यक्चगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यस्तैश्च पुवः पोडदाभी राज- कुमारैरध्येष्यमाणं धर्मचक्रप्रवतेनताये . SAT gada भगवांस्तेनोप- संक्रान्ताः। उपसंक्रम्य तस्य भगवतः पादौ हिरोभिर्बन्दित्वा तं भगवन्तमनेकरशात- सहस्रकृत्वः. प्रदक्षिणीकृत्य तैश्च सुमेस्मावेः पुष्पपुैस्त' भगवन्तमभ्यवकिरन्ति ahaa बोधिवृक्षं ददहायोजनप्रमाणम्‌। अभ्यवकीय तानि ब्राह्माणि विमानानि तस्य भगवतो निर्यातयामास: परिग्र्णातु भगवानिमानि ब्राह्माणि विमानान्यस्माकमनुकम्पामुपादाय | परिभुज्ञत॒ खगत मानि ब्राह्माणि विमानान्यस्माकमनुकम्पामुपादाय | अथ खलु भिक्षवस्ते महाब्रह्माणस्तानि स्वानि खानि विमानानि तस्य भगवतो निर्यात्य तस्यां वेलायां a भगवन्त समुखमाभिर्गाथाभिः सारूप्याभि- रभिष्टुबन्ति स्म | आश्वर्यभूतो जिन अप्रमेयो उत्पन्न लोकस्मि हितानुकम्पी नाथोऽसि हास्तासि गुरू सि जातो अनुग्रहीता दशिसा दिदोऽद्य ॥२१॥ पञ्चाहती कोटिसहस््पूर्णा या ' लोकधातून इतो भवन्ति | यतो वयं वन्दन आगता जिनं विमानधेषठान्‌ प्रजहित्य सवाः ॥२२॥ पूर्वेण करमेण कृतेन अस्मिन्‌" विचिव्रचिवा हि दमे विमानाः। प्रतिगृह्य अस्माकमनुग्रहार्थं परिभुञ्जतां लोकरविदू यथम्‌ २३॥ अथ ae भिक्षवस्ते महाब्रह्माणस्तं भगवन्त महाभिश्ाज्ञानाभिथुवः TAMARA सम्यक्संबुद्ध मुखमाभिः सारूप्यामिर्गाथामिरमिष्टुस्य भगवन्तमेतदूचुः। TARA भगवान्‌ धर्मचक्रं Tada सुगतो aM लोके

J oat ff 2 ] wet:

११६ सदर्मपुरडरोकमसुष

देदायतु भगवान्‌ fafa तारयतु भगवान्‌ सत्त्वाननुगरङ्खातु भगवानिमः ore वेदायतु भगवान्‌ धर्मखामी धर्ममस्य" लोकस्य समारकस्य सब्रह्मकस्य सभ्मणब्राह्मणिकायाः प्रजायाः सदेवमायुषाखुरायाः। तद्‌ भविष्यति बहुजन- हिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां मयुष्यार्णां | अथ ag भिक्षवस्तानि पञ्चारादुब्रह्मकोरीनयुतदरातसहस्ाण्येकखरेण सम- गीत्या भगवन्तमाभिः सारूप्याभिर्गाथाभिरध्यभाषन्त | देशोहि भगवन्‌ धर्म देहोहि दिपदोत्तम | मैश्रीवलं WS सच्वांस्तारेहि दुःखितान्‌ ॥२७॥ SoM खोकप्रद्योतः पुष्पमोदुम्बर' यथा | उत्पन्नोऽसि महावीर अध्येषामस्तथागतम्‌ ॥२५॥ अथ ag भिक्षवः भगवास्तेषां महाब्रह्मणा तृष्णीम्भावेनाधिवासयति स्म। तेन खलु पुनर्भिक्षवः समयेन aah दिगभागे तेषु पश्चादातसखु लोकधातु कोटीनयुतदातसहस्रेषु यानि ब्राह्माणि विमानानि तान्यतीव भ्राजन्ति तपन्ति विराजन्ति भीमन्त्योजखीनि अथ ay भिक्षवस्तेषां ब्रह्मणामेतदभवत्‌ | मानि खलु पुनव्रीक्षाणि विमानान्यतीव खाजन्ति तपन्ति विराजन्ति भीमन्त्योजसीनि कस्य खख्िद' पूरयनिभित्तं भविष्यतीति अथ खलु भिक्षवस्तेषु wang खोकधातुकोटीनयुतदातसहस्रेषु ये महाब्रह्माणस्तेऽपि सवैऽन्योन्यभवनानि गत्वारोचयामासुः। अथ aes भिक्षवोऽधिमाश्रकारूणिको नाम ACTH महान्त ब्रह्मगणं गाथाभिरध्यभाषत» | कस्य Tatra मारिषा अद्य दश्यते | विमानाः सवि भ्राजन्ति अधिमावं यदाखिनः ॥२६॥ यदि धा देवपुलोऽच्य पुष्यवन्त इहागतः | यस्येमे अनुभावेन विमाना; सविं शोभिताः ॥२७॥ अथ घा बुध खोकेऽस्मिन्नुलपन्नो दिपदोत्तमः | अनुभावेन यस्याद्य विमान इमि Feat: ॥२८॥

1 B धर्ममस्य सदेवकस्य 2 J °भिरभाषत

सप्तमः | पूर्वैयोग-परिवर्तः ११७

सहिताः स्वि मार्गामो नैतत्‌ कारणमल्यकम्‌ | | खल्वेता पूवं निमित्तं जातु दश्यते ॥२९॥ चतुर्दिशं पपदयामो अञ्चामः कषेरकोरियो | व्यक्त' BRST बुद्धस्य प्रा दुभावो भविष्यति ॥२०॥ अथ ag भिक्षवस्तान्यपि पञ्चारदब्रह्मकोरीनयुतकतसहस्राणि तानि खानि खानि दिव्यानि ब्राह्माणि विमानान्यभिरुा दिव्यां सुमेरूमातान्‌ पुष्य- पुटान्‌ गृहीत्वा waaay दिष्वनुचंक्रमन्तोऽनुविचरन्त verifier fear THAT: | अद्राक्षुः खलु पुनभिक्षवस्ते महाब्रह्माण उत्तरपशथ्िमे feat a’ भगवन्त' महाभिक्षाज्ञानाभिुधं तथागतमहन्त' सम्यक्स बुद्धं बोधिमण्डवराभ्र- गतं बोधिव्रक्षमूटे सिहासनोपविष्र परिवृतं पुरस्छृतं देवनागयक्षगन्धर्वासुरगरुड- किन्नरमहोरगमनुष्यामनुष्येस्तेश्च ga: Temi राजकुमारैरष्येष्यमाणं धम चक्रप्रवतनताये दष्टा पुनर्येन भगवान्‌ महाभिक्षाक्षानाभिभूस्तथागतोऽ- हन्‌ सभ्यकूसंवुद्धस्तेनोपसंक्रान्ताः। उपसंक्रम्य तस्य भगवतः पादौ शिरोभि- वैन्दित्वा तं भगवन्तमनेकदातसदस्कृत्वः प्रदक्षिणीरृत्य तैः सुमेरुमावैः Torys et भगवन्तमभ्यवकिरन्ति स्माभिप्रकिरन्ति तः बोधिवृक्ष वुद्रायोजनप्रमाणम्‌। अभ्यवकीय तानि ब्राह्माणि षिमानानि तस्य भगवतो निर्यातयामासुः। परिगरृद्धातु भगवानिमानि ब्राह्माणि विमानान्यस्माकमनुकम्पामुपादाय परि- wad सुगत इमानि ब्राह्माणि विमानान्यस्माकमनुकम्पामुपादाय | अथ wy भिक्षवस्ते महाब्रह्माणस्तानि खानि खानि विमानानि तस्य भगवतो निर्यात्य तस्यां वेलायां तः भगवन्त संमुखभाभिः सारूप्याभिर्गाथाभि- रभिष्टुवन्ति स्म | नमोऽस्तु ते अप्रतिमा net दैवातिदेवा कल्विङ्कसुस्यरा | विनायका लोकि सदेवकस्मिन्‌ वन्दामि ' ते ोकहितानुकम्पी ॥३१॥ आश्चर्यभूतोऽसि कथंचिलोके ° उत्पन्नु अधो सुचिरेण नाथ | कल्पान पूर्णा शात Bes आसीदशीति THCY जीवलोकः ॥३२॥ शुन्यश्च आसीद्धिपदोसमेहि अपायभूमी तद्‌ उत्सदासि | दिभ्याश्च कायाः परिहायिषू तद्‌ अहीनिकल्पान शता सुपूर्णा ॥३२॥

a en ~~" ~ ~

I ] बन्दाम 2 Bo@t® 3 19. ईव]कन्सदा

११६८ सद्मपुरुडरीकसूते

सो दानि agar गतिश्च लेनं वाणं पिता चो" तथ बन्धुभूृतः। उत्घन्वु Sake हितायुकम्पी अस्माक पुण्यैरिह धर्मराजा ॥२४॥ अथ ag भिक्षवस्ते महाब्रह्माणस्त' भगवन्त महाभिल्लान्चानाभिभुषं तथागतमहेन्त' सम्यक्संबुद्ध संमुखमाभिः सारूप्याभि्गाथाभिरभिष्टुतय ` भगवन्तमेतदूचुः। प्रव्तंयतु भगवान्‌ धर्मचक्रं प्रवतयतु सुगतो धर्मचक्रं लोके ag भगवान्‌ fafa तारयतु भगवान्‌ सत्वान्‌ अनुगृह्णातु भगवानिमं खोक वेदायतु भगवान्‌ धर्ममस्यः लोकस्य समारकस्य सन्रह्मकस्य सश्चरमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरायाः। तद्‌ भविष्यति वहु- HATA बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां मयुष्याणां | अथ ag भिक्षवस्तानि पश्चादादुब्रह्मकोरीनयुतातसहस्नाण्येकखरेण सम- संगीत्या त' भगवन्तमाभ्यां सारूप्याभ्यां गाथाभ्यामध्यभाषन्त | radar चक्रवर' महामुने waaay! धमु ददादिशास | तारेहि सत्वान्‌ दुखधर्मेपीडितान्‌ sated जनयस्व देहिनाम्‌ ॥२५॥ श्रुत्व बोधीय भवेयु खाभिनो दिव्यानि स्थानानि aay चापि | rag चोः आसुरकाय स्वे शान्ताश्च दान्ताश्च सुखी भवेयुः ॥२३६॥ अथ ag भिक्षवः भगर्वास्तेषामपि महाब्रह्मणां तुष्णींभावेनाधिवासयति | . तेन ag पुनर्भिक्षवः समयेन दक्षिणस्यां दिशि तेषु wana रोकधातु- कोरीनयुतदातसहस्ेषु यानि ब्राह्माणि षिमानानि तान्यतीव श्राजन्ति तपन्ति विराजन्ति भीमन्त्योजस्वीनि अथ ag भिक्षवस्तेषां महाब्रह्मणामेतव्‌- भवत्‌। इमानि खलु पुन्राह्माणि विमानान्यतीव राजन्ति तपन्ति विराजन्ति श्रीमन्त्योजस्वीनि कस्य खल्विदमेवंरूप पूर्यनिमित्तं भविष्यति! अथ ag भिश्षवस्तेषु पादात्‌ खोकधातुकोटीनयुतशतसहस्रेषु ये महाब्रह्माणस्ते संऽन्योन्यभषनानि गत्वारोचयामासुः। अथ ag भिक्षवः सुधर्म नाम महाब्रह्मा महान्त ब्रह्मगणं गाथासभ्यामध्यभाषत |

1 Ba 2 B यर्ममस्य सदेवकस्य 3 8 sata 4 B प्रकाशय 5 Ba

सप्तमः | qaatt-aftaa: ११६

नाहेतु नाकारणमद्य माषः ad विमाना इह जाज्वखन्ति | निमित्त" द्ोन्ति किम्पि रोके साधु गवेषाम तमेतमर्थम्‌ 1291 अनून कल्पान हात ह्तीता नैतारशं जातु निमिखलमासीव्‌ | यदि वोपपन्लो इह देवपुत्ो उत्पन्नु लोके यदि वेह बुद्धः ॥२८॥ अथ ag भिश्चवस्तेषु wana लोकधातुकोरीनयुतदहातसहस्मेषु ये महाब्रह्माणस्ते, ad सहिताः समग्रास्तानि दिव्यानि स्वानि स्वानि प्राह्माणि विमानान्यभिरुया दिव्याश्च सखुमेख्मात्रान्‌ पुष्पपुटान्‌ गृहीत्वा चतरषु दिक्ष्वु- च॑क्रमन्तोऽजुविचरन्त उत्तर दिगभागं परक्रान्ताः। wa: खल पुनमिक्षवस्ते महाब्रह्माण उत्तरं दिगभागं a भगवन्त महाभिक्षाक्लानाभिभुव' तथागतमहैन्त सम्यक्संबुद्ध बोधिमण्डवराग्रगत बोधिवृक्षमूले सिहासनोपविष्टः परिषृत पुरस्कृत देवनागयक्षगन्धवासुरगरडकिन्नरमहोरगमनुष्यामनुष्यैस्तं श्च पुत्रैः षोडु- पमी राजकुमारेरध्येष्यमाणं धर्मचक्रपवतेनतायै। दृष्टा a पुनर्येन भगवांस्तेनोपसंकान्ताः। उपसंक्रम्य तस्य भगवतः पादो दिरोभि्षैन्दित्वा तं भगवन्तमनेकदातसहसखरृत्वः प्रदक्षिणीकृत्य तैः सुमेख्मावरैः पुष्पपुरस्त भगवन्त- मभ्यवकिरन्ति स्माभिपरकिरन्ति wid a बोधिवृक्षं वृदायोजनप्रमाणम्‌ अभ्यवकीयं तानि ब्राह्माणि दिव्यानि विमानानि तस्य भगवतो निर्यावयामासुः। परिगृह्णातु भगवानिमानि व्राह्याणि विमानान्यस्माकमनुकम्पामुपादाय परि- wag सुगत इमानि ब्राह्माणि विमानान्यस्माकमनुकम्पामुपादाय अथ ag भिक्षवस्तेऽपि मदाब्रह्माणस्तानि स्वानि स्वानि षिमानानि तस्य भगवतो Rata तस्यां वेलायां भगवन्तं संमुखमाभिः सारूप्याभिर्गाथाभि- रभिष्टुवन्ति | Gre दक्षन नायकानां खभ्यागतं ते भवरागमवेन | सुचिरस्य ते दीनम लोके परिपूणैकल्पान हातेमि दद्यसे ॥३९॥ तृषितां प्रजां ata लोकनाथ अदृ्पूर्वोऽसि कथंचि दष्यसे | ओवुम्बर' पुष्प यथैव दुलभं तथैव दष्टोऽसि कथंचि नायक ॥५०॥ विमान अस्माकमिमा विनायक तवायुभावेन विहोभिताच् | परिगृह्य एतानि समन्तचश्चुः परिभुञ्ज चास्माकमनुप्रदार्थम्‌ ॥७९॥ अथ ag भिक्षवस्ते मदाघ्रह्माणस्त भगवन्त महाभिहाक्षानामियुषं

1 8 निमित्त

bre सद्धरमपुरडरीकसूजञे

वथागतमहैन्त' सम्यक्संबुद्ध संमुखमाभिः सारूप्याभिर्गाथामिरभिष्टुतय तः भगवन्तमेतदृदुः। प्रवर्तेयतु भगवान्‌ धर्मचक्रं रोके देदायतु मगान्‌ निति तारयतु भगवान्‌ सत्वाननुगरह्खातु भगवानिमं खोक देद्रायतु भगवान्‌ धर्ममस्य' लोकस्य BAH सब्रह्मकस्य सश्चमणब्राह्यणिकायाः sr: .सदेवमायुषासुरायाः। तद्‌ भविष्यति बहुजनदिताय बहुजनसुखाय रोकानु- कम्पाय मर्तो जनक्रायस्यार्थाय हिताय सुखाय देवानां मनुष्याणां | अथ ag भिक्षवस्तानि पश्चादादुब्रह्मकोटीनयुतदातसहस्राण्येकखरेण सम- SHAM A भगवन्तमाभ्यां सारूप्याभ्यां गाथाभ्यामध्यभाषन्त | देशोहि धमं भगवन्‌ विनायक cada धर्ममयं चक्रम्‌ निर्नाद्या धर्ममय दुन्दुभि धर्मराङ्ख प्रपूरयसख ॥४२॥ सद्ध्मवर्ष व्षयख लोके वल्गुखर" भाष खुभाषित' अध्येषितो VATS मोचेहि सच्वानयुतान Blea ॥४३॥ अथ ag भिक्षवः भगवास्तेषां महाब्रह्मणां तृष्णीभावेनाधिवासयति स्म | पेयालम्‌। पवं दश्चिणपथ्िमायां दिष्येवं पश्चिमायां feta’ पश्चिमोत्तरस्यां दिष्येवमुक्तरस्यां दिश्येवमुत्तरपूर्वस्यां दिश्येवमधोदिरि अथ ag भिक्षव ऊर्ध्वायां दिरि तेषु warmrag लोकधातुकोटीनयुतददात- सहस्रेषु यानि ब्राह्माणि विमानानि तान्यतीव श्राजन्ति तपन्ति विराजन्ति श्रीमन्त्योजस्वीनि wag भिक्षवस्तेषां महाब्रह्मणामेतवभवत्‌। इमानि ag पुन््राह्माणि विमानान्यतीव श्राजन्ति तपन्ति विराजन्ति श्रीमन्त्योजस्वीनि कस्य खल्विवमेवंरूप gafaitd भविष्यतीति अथ खलु भिक्षवस्तेषु WMI लोकधातुकोरीनयुतदातसहस्रेषु ये महाब्रह्माणस्ते सर्वेऽन्योन्य- भवनानि गत्वारोचयामासुः। अथ ag भिक्षवः शिखी नाम महाब्रह्मात महान्त ब्रह्मगणं गाथाभिरध्यभाषत | कि कारणं माषे इद भविष्यति येना विमानानि परिस्फुटानि | ओजेन वणेन eta चापि अधिमात्रबुद्धानि किमत्र कारणम्‌ ॥७४॥ हरा नो अभिदष्पूरवं ora’ केनो तथ पूर्य आसीत्‌ ओजर्फुटानि यथ अद्य पता अधिमात्र भ्राजन्ति किमभ्र कारणम्‌ ॥४५॥

1 8 & ] धममस्य सदेवकस्य

सप्तमः ] ूर्वयोग-परिववैः १२१

यदि at जु कथिद्धवि tage: gaa कर्मेण समन्वितो ' इह उपपन्नु तस्यो अयमायुभावो यदि चा भवेद्‌ Ta कदाचि रोके ॥७६॥ अथ खलु . भिक्षवस्तेषु wag लोकधातुकोरीनयुतशतसहस्रेषु ये मह ब्रह्मणस्ते ad सहिताः समग्रास्तानि दिः्यानि खानि खानि ब्राह्माणि पिमानान्यभिरुह्य दिभ्यांश्च सुमेरमा त्रान्‌ पुष्पपुटान्‌ गृहीःवा चतसृषु दिक्ष्व- नुचंक्रमन्तोऽनचुविचरन्तो येनाधोदिगभागस्तेनोपसंकान्ताः। wary खलु पुनर्भिश्चवस्ते महाब्रह्माणोऽधोदिगभागे a भगवन्त महाभिन्ञाक्ञानाभिभरुषं तथागतमर्हन्त' सग्यकसंवुद्धं बोधिमण्डवरा्रगत' Auras सिहासनोपविष्र परिव्रेत पुरस्छत' देवनागयक्षगन्धर्वासुरगस्डकिन्नरमहोरगमनुप्यामनुप्येस्तेशच ga: Temi राजङकमारैरयेप्यमागं धर्मचक्रमव्ननाये दृष्टा पुन्येन a भगवास्तेनोपसक्रान्ताः। उपसंकस्य भगवतः पादं रहिरोभिवेन्दित्वा मगवन्तमनेकशतसदखक्त्वः प्रदक्षिणीटलय नैः सुतेषमातरैः पुष्पपुरेस्तं भगवन्त- मभ्यवकिरन्ति स्माभिप्रकिरन्ति बोधिचरक्षं दहयोजनप्रमाणम्‌। अभ्यवकीर्य तानि द्वभ्थानि खानि स्वानि ब्राह्माणि चिमानानि तस्य भगवतो नियौतयापमासुः। परतिगङ्खातु मगवानिमानि ब्राह्माणि पिमानान्यस्माकमनु- कम्पामुपादाय। परिभुञ्जतु खगन इमानि ब्राह्माणि विमानान्यसाकमनु- कप्पामुपादायेति | अथ खलु भिक्षवस्तेऽपि महाब्रह्माणस्तानि स्वानि स्वानि विमानानि तस्य

भगवतो rater तस्यां वेन्वाथां मगवन्तः संमुखमाभिः सारूप्याभिगथाभि- रभिष्टुवन्ति |

साधुदरशीन बुद्धानां लोकनाथान ताचिनाम्‌ |

बेधातुकसि वुद्धा वै सानां ये प्रमोचकाः ।५०\

antag staat व्यवलोकेन्ति दिशौ दशा |

विररित्वाम्रतद्धारमोतारेन्ति ब्रहुन्‌ जनान ॥४८॥

शल्या अचिन्तियाः कल्पा अतीताः पूवि ये अभूः |

अद्हौना भिनेन्द्राणां अन्धा आसीदिह दहा ॥०५०॥

वर्धन्ति नरकास्तीवास्तियगयोनिस्तथासुगाः |

प्रेतेषु चोपपद्यन्ते प्राणिकोश्यः सहस्रशाः ॥^०॥

1 B समितो ; 10. भगे 4९.०82": |

१९

१२२ सद्धर्मपुरडरीकसूतै

दिव्याः कायाश्च हीयन्ते ' च्युता गच्छन्ति दुर्गतिम्‌

अश्रुत्वा धम बुद्धानां गत्येषां भोति पापिका ॥५१॥

च्याशुद्धिगतिपक्ञा दीयन्ते ' स्रप्रणिनाम्‌।

खुखं विन्यती तेषां सुखसंज्ञा asa ॥५२॥

अनाचाराश्च ते भोग्ति असद्धरमे प्रतिष्ठिताः |

अदान्ता खोकनाथेन दुर्गति प्रपतन्ति ते ॥५२॥

वु्टोऽसि श्ोकप्रयोत सुचिरेणासि आगतः।

उत्पन्न ATA AT कृतेन ART: ॥*५४॥

दिष्ख्या क्षमेण पाप्तोऽसि बुद्धज्ञानमनुत्तरम्‌ |

वयं ते अयुमोद्ामो लोकश्चैव सदेवकः ॥*५५॥

विमानानि सुचिवाणि अनुभावेन ते Rat |

ददाम ते महावीर प्रतिगरद्धं महामुने ॥*९।।

अस्माकमनुकम्पाथं परिभुञ्ज विनायक |

वयं सर्वसचखाश्च अग्रां बोधि स्पृहोमदहि isi)

अथ wg भिक्षवस्ते महाब्रह्माणस्त भगवन्त महाभिज्ञाज्ञानाभिभुवं तथा- गतमहेन्त सम्यङ्‌संवुद्धं संमुखमाभिः सारूव्याभिर्गाथाभिरभिष्टुत्य भगवन्तमेतट्रचुः प्रवतैयतु भगवान्‌ धर्मचक्रं ॒प्रवर्तयतु सुगतो धर्मचक्रं देशयतु भवान्‌ fagfa वास्यतु भगवान्‌ स्वैसस्वाननुगृह्णातु भगवानिमं are देशयतु भगवान्‌ धर्मपल्यः खोक्स्य समारकस्य सब्रह्म- कस्य सश्रमगव्राक्मणिक्रयाः प्रजायाः सदेवमानुपासुरायाः। तद्‌ भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकश्पायै महतो जनक्ायद्या्थीय हिताय , सखाय देवानां मनुष्याणां | अथ ag भिक्षवस्तानि पञ्चारशदुव्रह्मकोरीनयुतहातसहस्राण्येकखरेण समसंगीत्या तं भगवन्तमाभ्यां सारूत्याभ्यां गाथाभ्यामध्यभाषन्त | प्रवतेया * चक्रवरमनुत्तरं पराहनस्वाऽ अमृतस्य दुन्दुभिम्‌ | THAIS दुःखदातैश्च सर्वान्‌ निर्वाणमागं st TATE ॥५८॥

[पि == =^ ee ~~ ~~ ~ -~

8 हायन्ते 2 9 & ] धर्ममस्य सदेवकस्य 3 1 drops लोक्रस्य ~ 4 8 प्रवतंय 5 9 पराहनख 6 B प्रमोचय

सप्तमः | पूर्वयोग-परिवरतंः १२३

अस्माभिरष्येषितु भाष धर्ममस्माननुगरह्ण इमं लोकम्‌ AAS चो ' मधुरं प्रमुञ्च समुदानितं कल्पसदस्रकोटिभिः ॥५९॥

अथ खलु भिक्षवः भगवान्‌ महाभिन्ञाक्षानाभिभूस्तथागतोऽदहं सगयक्‌ संवद्धस्तेषां ब्रह्मकोरीनयुतदातसदहस्राणामध्येषणां विदित्वा तेषां षोडशानां पत्राणां राजकुमाराणां तस्यां वेलायां धर्मचक्षं॒प्रवतेयामास बिपरिषतं दराददाकारमपवर्तित श्रमणेन वा ब्राह्मणेन वा देवेन वामारेणवा ब्रह्मणा वान्येन वा केनचित्‌ पुनखछके सह धर्मेण यदिद दुःखमयं दुः खसमुदयोऽयं दुःखनिरोध इयं दुःखनिरोधगामिनी प्रतिपदायैसत्यमिति प्रतीत्यसमुत्पाद्‌- प्रवृत्तिः विस्तरेण संप्रकादायामास | इति हि भिक्षवोऽविदापत्ययाः संस्काराः संस्कारपत्ययं fara विज्ञानपरत्यय' नामरूप नामरूपप्रत्यय षडायतन पडायतनप्रत्ययः स्पदीः स्परौप्रत्यया वेदना वेदनाप्रत्यया कृष्णा AUNT परतययमुपादानमुपादानप्रत्ययो भवो भवप्रत्यया जातिजौतिप्रयया जरामरण- शोक्रपरिदेवदुःखदोर्मनस्योपायांसाः संभवन्ति प्वमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति अचिद्यानिरोधात्‌ संस्कारनिगोधः संस्कार- निरोधाद्‌ विक्ञाननिरोधो वि्ञाननिरोधान्नामरूपनिरोधो नामरूपनिरोधास्‌ पड़ायतननितेधः पडायतननिरोधात्‌ स्पक्तनिरोधः स्पदोनिरोधाद्‌ बेदनानिरोधो बेदनानिरोधात्तृष्णानिरोधस्तृष्णानिरोधादुपादाननिगोध उपादाननिरोधाद्‌ भव- Aen मवनिगेधाज्ातिनिसेधो ज।तिनिरसोधाजगामरणदोकपरिदेवदुःग्व- दो्नस्योपायासा ead) णवमम्य॒केवनस्य महतो दुःखस्कन्धस्य निरोधो भवति |

सहथवर्वित' चेद्‌ भिक्षवस्तेन भगवता महाभिज्ञाज्ञानाभिथुवा कथागते- ACA सम्यकूसंवुद्धेन धर्मचक्रं सदेवकस्य ATR समारकम्य सब्रह्मकम्य सध्रमणव्राह्मणिकायाः प्रजायाः सदेवमानुपासुगायाः Ty: पुरस्तात्‌ भथ तस्मिन्नेव क्षणलटवमुष्टुतं षष्टेः पराणिकोरीनयुनदातसहस्राणामनुपादायासरवेभ्य- श्चित्तानि विमुक्तानि at ते तविधाः पड्मिज्ञा अष्टविमोक्षध्यायिनः संवृत्ताः | पुनरयुपृंण भिक्षवः भगवान्‌ महाभिशाक्षानामिम्‌सू.थागतोऽदेन्‌ BWAF- संबुद्धो दितीयां घर्मदेकशानामकरार्षत्‌ ठतनीयामपि धर्मदेहानामकार्पोष्चतुरथमिपि धर्मदेदानामकार्षोत्‌ |

~ ~~~ eee ie ~~ - ~ ------~ ~ ae

1 Ba

१२४ सद्मपुरुडरीकमूते

अथ ag भिक्षवस्तस्य भगवतो महाभिक्षाक्षानामिभुवस्तथागतस्यार्ईैतः सप्यकूसंवुदधस्यैककस्यां धर्मदेश्नायां गङ्गानदीवालुकासमानां प्राणिकोरी- नयुतदातसहस्राणामनुपादायास्वेभ्यश्ित्तानि विमुक्तानि | ततः पश्चाद्‌ भिक्षव- स्तस्य भगवतो गणनासमतिक्रान्तः ATTRA ATT |

तेन ag पुनभिंक्षवः समयेन ते Tea राजकुमाराः कुमारभूता पव समानाः श्रद्धयागारादनागारिकां प्रवजिताः स्व ते श्रामणेरा अभूवन्‌ पण्डिता भ्यक्ता मेधाविनः कुदाखा बष्टुुद्धदातसहस्रचरिताविनोऽर्थिनश्चायुत्तरायाः सः यक्‌- dara: | अथ खलं भिक्षवस्ते dren शामणेरास्त' भगवन्त' महाभिक्षाक्षाना- भिथुवं तथागतमहेन्तं सायक्‌संबुद्धमेतदुशच्युः। इमानि ag पुनभगवंस्तथागतस्य बहूनि भ्रावककोरीनयुतरातसहस्राणि महद्धिकानि महायुभावानि महेश्ाख्यानि भगवतो ध्मेदेकानया परिनिप्पन्नानि तत्‌ साधु-भगवांस्तथागतोऽहेन्‌ सःयक्‌- संबुदोऽस्माकमयकम्पासुपादायायुत्तरां सम्यकूसंवोधिमारभ्य धर्म॑ Iraq यद्कयमपि तथागतस्यानुरिक्षेमहि | अर्थिनो वयं भगवंस्तथागतक्ञानदर्शनेन | भगवानेवास्माकमस्मिन्नेवाथे साक्षी त्वं भगवन्‌ सर्वसत्वाशायक्षो जानीषे अस्माकमध्याददायमिति |

तेन Gy पुनर्भिक्षवः समयेन तान्‌ वालान्‌ दारकान्‌ राजकुमारान्‌ प्रवजितान्‌ धामणेरान्‌ दृष्टा यार्वांस्तस्य राक्ञश्क्रवतिंनः परिवारस्ततोऽ्धैः TETAS TTA AAT ORS ATA AAT ETT |

अथ ag भिक्षधः भगवान महाभिक्ञाज्ञानाभिभूस्तथागतोऽदैन्‌ arag- संयुद्धस्तेषां श्रामगेराणामध्यारायं विदित्वा fant: कल्पसहस्राणामत्ययेन सद्ध्मपुण्डरीकं नाम धर्मपर्यायं gated महावेपुल्यं बोधिसच्वाववाद्‌' सर्व. घुद्धपरिग्रह' विस्तरेण संप्रकादहायामास तासां सर्वासां चतसृणां पर्षदाम्‌।

तेन ag पुनभिंक्षवः समयेन तस्य भगवतो भाषित' ते dren राजकुमाराः भ्रामणेरा उदृगरहीतवन्तो धारितिवन्त आराधितवन्तः पर्यीप्तवन्तः' |

अथ eg भिक्षवः भगवान्‌ महाभिन्ञाज्ञानाभिभूस्तथागतोऽदैन्‌ सग्यक्‌- संयुद्धस्तान्‌ षोडशा धामणेरान्‌ व्याकार्षोदिनुत्तरायां सग्यकूसंयोधो तस्य खलु पुन्मिक्चयो महाभिन्ञाज्ञानाभिभुवस्तथागतस्यार्ईहतः सम्यक्संवदस्येम

* ~~~ ~~ ~~ ~~~

Pa wf 10. ara qac co ण]ञ 34. gary |

सप्तमः | पूर्वैयोग-परिवतंः १२५

सदरमषुण्डरीकं धर्मपर्यायं भाषमाणस्य श्चावकाश्चाधिमुक्तवन्तः। ते षोडश

staat बहनि भ्राणिकोरीनयुतदहातसदस्राणि विचिकित्सापराप्ान्यभूवन्‌ ' |

अथ खलं भिक्षवः amar महाभिन्ञाक्ञानाभिभू स्तथागतोऽदहंन्‌ सरयक्‌- aya इमं सद्ध्मपुण्डरीकं धर्मपययमष्रौ कर्पसदस्राण्यविशध्रान्तो भाषिता विहार प्रविष्टः प्रतिसंलयनाय तथा प्रतिसंलीनश्च भिक्षवः तथागतश्चतु- रहीतिकस्पसहस्राणि विहदारस्थित पवासीत्‌ |

अथ ag भिक्चवस्ते Ten श्रामणेगस्तं भगवन्तः महाभिन्ञाह्लानाभिभुवं तथागतं प्रतिखन्ीनं विदित्वा पृथक्‌ पृथग्‌ धर्मासनानि सिंहासनानि sata तेषु निष्रण्णास्तंमगवन्त महाभिक्ञाज्ञानाभिभुवं तथागन ME सद्धर्मषुण्डरीक' धर्मपर्यायः विस्तरेण चतसृणां पषेदां चतुरशीतिकल्प- azar संप्कादितवन्तः। aa भिक्षव cae: श्रामणेरो बोधिसत्वः पण्िष्टिगङ्गानदीवालुकासमानि भ्राणिकोरीनयुनरानसहस्नाप्यनुत्तरायां ATR: ama परिपाचितवान्‌ समराद्ापितवान्‌ संहपितवान्‌ समुत्तेजितवान्‌ संप्रह्ितवानवतारितवान्‌ |

अथ खलु frat: भगवान्‌ महामि्ञज्ञानामिभूस्तथागनोऽहेन. सप्यक्‌- संबुद्धस्तेषां चतुरशीतेः कट्पसहस्राणामत्ययेन स्मृतिमान्‌ STAAL समाधेन्यंत्तिष्टेद्‌° ATT भगवान्‌ महाभिश्षाक्ञानाभिभूस्तथागतो येन तद्धमौसनं तेनोपसंक्रामदुपसंक्रग्य cad एवासने न्यपीदत्‌

सखमनन्वरनिषण्णश्च खलु ganas भगवान्‌ महाभिश्षाल्लानाभिभूस्तथा- nana धमीसनेऽथ तावदेव सर्वीवन्त पर्न्मण्डन्यमवन्योक्य भिश्रुसंघ- नामन्बयामास आश्चरयध्रास्ता भिश्चवोऽद्धतप्रात्ता दमे Tee ध्रामणेगः पर्ावन्तो बहुबुद्धकोरीनयुतदातसदस्रपयुं पासिताश्चीणचग्तिा पुदधक्ञानपयपा- सका? वुद्धक्ञानपनिगश्राहङा वुद्धक्षानावनतारक्रा युद्धक्षानसंदहोकाः | पर्युपासध्वं भिक्षव एनान्‌ Trem श्रामणेणन्‌ पुनः पुन्यं केचिद्‌ भिक्षवः श्रावकथानिका वा पथ्येकवरद्धयानिका वा वोधिसत्वयानिका येषां कुन्पुत्राणां TATA asteaqeta प्रतिवाधिष्यन्ते ad ते क्षिपरमनुत्तरायाः सग्यक्र संयोधे- atta भविष्यन्ति ad ते तथागतक्ञानमनुप्राप्स्यन्ति |

0 = AW = 1". १.53" S'S | 2 J णब्युंतिषएन्‌ ~ 3 J °्पासिक्ा

१२६ सद्धमैपुरडरीकसूते

तैः खलु पुनर्भिक्षवः Tea: Heute भगवतः शासनेऽयं aa. पुण्डरीको धर्मपर्यायः पुनः पुनः सभ्कारितोऽभूत्‌। तैः ag पुनर्भिक्षवः mente: श्रामणेरैर्वोधिसच्वैमहासत्वैर्थानि तान्येकैकेन बोधिसत्वेन महा- aaa ष्रण्टिपष्िगङ्गानदीवालुकासमानि सत्वकोटीनयुतकश्तसदस्नाणि बोधाय सम्राद्रापितान्यभूवन्‌ सर्वाणि तानि तैरेव ani तासु तासु जातिष्वनु- प्रबजितानि तान्येव समनुपदयन्तस्तेषामेवाभ्तिकाद्धर्ममश्चोषुः। तैशत्वारिराद्‌ वुद्धकोटीसहखाण्यारागितानि केचिदद्याप्यारागयन्ति |

आरोचयामि at भिक्षवः प्रतिवेदयामि at ये Aten राजकुमाराः कुमारभूता ये तस्य भगवतः शासने श्रामणेरा what अभूवन्‌ सवे तेऽनुत्तरां सप्यकूसंवोधिमभिसंवुद्धाः सर्वे पतरहिं तिष्ठन्ति धियन्ते याप- यन्ति दासु fey arama षु बहनां श्रावकबोधिसत्वकोटीनयुतशत- सदखाणां धमं sata यदुत पूर्वस्यां दिरि भिक्षबोऽभिरत्यां टोकधाता- वक्षोभ्यो नाम तथागतोऽदहैन सम्यकूसंवुद्धो मेसुकररश्च नाम तथागतोऽर्हन्‌ सम्यकूसंबुद्धः। पृैदक्षिणस्यां fat भिक्षवः सिंहघोषश्च नाम तथागतोऽर्हन्‌ सम्यकूखंवुद्धः fama नाम तथागनोऽदैन्‌ सम्यक्सवुद्धः। दक्षिणस्यां fifa भिक्षव आकाराप्रतिष्ितश्च नाम तथागतोऽर्हन्‌ सम्यक्संबुद्धो नित्यपरि- निवृवश्च नाम तथागतोऽदैन सम्यक्‌ संवुद्धः। दवक्षिणपथ्िमायां दिशि भिक्षव इन्द्रध्वजश्च नाम तथागतोऽदेन्‌ सम्यक्‌संबुद्धो ब्रह्मप्वजश्च नाम तथागतोऽर्हन्‌ सम्यकूसंवुद्धः। पश्चिमायां दिशि भिक्षवोऽमितायुश्च नाम तथागतोऽर्हन्‌ सम्यकूसंयुदः सवेरोक्थातुपद्रवोद्बेगप्रत्युत्तीणेश्च नाम तथागतोऽर्हन्‌ सभ्यकूसंयुद्धः। पथिमो्तरस्यां fat भिक्षवस्तमाटपलचन्दनगन्धाभिन्ञश्च नाम॒ तथागतोऽेन्‌ सम्यक्‌संबुद्धो मेखकस्पश्च नाम तथागतोऽहन्‌ सग्यक्‌- arm) उत्तरस्यां विशि भिक्षवो मेघखरदीपश्च नाम तथागतोऽहंन॒ सग्यक्‌- aqat मेवसखरराजश्च नाम तथागतोऽद्ैन्‌ सम्यक्‌संगुद्धः। उत्तरपूर्वस्यां दिशि भिक्षवः सषेलोकमयच्छभ्मितत्वविध्वंखनकरथ' नाम॒ तथागतोऽर्हन्‌ खम्यक्संयुखोऽहं भिक्षवः शाक्यमुनिनौम तथागतोऽदेन्‌ सम्यकूसंबुदधः Tern मध्ये weet सहाथां लोकधातावयु्तरां सग्यक्संबीधिमभि- GIT |

1 J] गम्मितध्वसनकरश्च

पवंयोग-परिव॑तैः १२५७

पुनस्ते भिश्षवस्तदासाक' श्रामणेरभूतानां ar धर्मः श्र तवन्तस्तस्य भगवतः शासन THR बोधिसत्वस्य महासस्य बहनि गङ्गानदीवा लुका- समानि सच्कोटीनयुतरातसदस्राणि यान्यस्माभिः समादापितान्यनुत्तरायां सप्यकूस बोधो तान्येतानि भिञ्चवोऽद्यापि धभावकभूमाषेवावस्थितानि परि- पाच्यन्त एवानुत्तरयां Baga बोधे, प्षेषामानुपूर्व्यनु्तरायाः aay, संबोधेरभिसंबोधनाय तत्‌ कस्य हेतोः। पवं दुरधिमोच्यं हि भिक्षव- स्तथागतक्ञानम्‌। कतमे ते भिक्षवः सखा ये मया बोधिसक्वेन तस्य भगवतः शासने अप्रमेयाण्यस स्येयानि गङ्गानदीवाल्दुकासखमानि सरखकोटी- नयुतदातस्टस्राणि सवेक्षताधर्ममयुश्रावितानि। युयं ते भिक्षवस्तेन कालेन तेन समयेन GAT अभूषन्‌ | ये मम परिनिवेतस्यानागतेऽध्वनि श्रावकाः भविष्यन्ति atGeerray’ श्रोष्यन्ति चावभोतस्यन्ते बोधिसत्वा दयमिति। कि चापि ते भिक्षवः सवे परिनिर्बाणस fea: परिनिर्वारयन्ति। अपि तु खलु पुनभिंक्षवो यदहम- न्यासु लोकथातुष्वन्थोन्थेनामधेयैरविहरामि aa ते पुनस्त्‌पत्‌स्यन्ते तथागत- aia wanna ते gataat क्रियां श्रोप्यन्ति। पकमेव तथागतानां परिनिर्वाणं नास्त्यन्थद्‌ दितीयमितो वहिनिर्वाणम्‌। तथागतानाम्‌ पनदूभिक्षष उपायक्रोरास्यं aad धर्मदेशनाभिनिहीरश्च। ahaa भिक्षवः and तथागतः परिनिर्वाणकालसमयमात्मनः समनुपदयति पर्शुं पर्षवं पहय- त्यधिमुक्तिसारां शन्यधर्मगति गनां ध्यानवनीं महाध्यानवतीम्‌। अथ ag भिन्षवस्तथागतोष्यं काल हति विदित्वा सर्वान्न बोधिसच्वान्‌ सवैधाधक्ांश्च निपात्य पश्चादेतमर्थं सश्राचयति। भिक्षवः किचिदस्ति ark द्वितीय नाम यानं परिनिर्वाणं वा कः पुनर्वादिस्तृतीयस्य उपायकोदास्यः uaz भिक्षवस्तथागतानामतां दुरथनण्'' सच्वधातुः विदिन्वा हीनाभिर- तान्‌ कामपङ्कमग्रांस्तन एवां भिक्षवस्तथागनस्तन्नि्वाणं ama यदधि- मुच्यन्ते तद्‌ यथापि नाम भिक्षव इह स्यात्‌ पञ्चयोजनहातिकमटवीकान्तार महां wa जनकायः प्रतिपन्नो wae रलद्वीप' गमनाय | देहिकश्चेपामेको भवेद्‌ व्यक्तः पण्डितो निपुणो मेधावी gue: खल्वटवीदुर्गाणां सार्थ

re मन

सप्तमः!

1 8 & ] प्रणष्टं

१२८ सद्धर्मपुरुडरीकतूते

मटश्रीमवक्रामयेत्‌। अथ Gey महाजनक्रायः भान्तः कान्तो भीतद्यस्तः पथं वदेत्‌। यत्‌ खलत्वायं देशिक परिणायक जानीया वयं हि धान्ताः Brat मीताखस्ता अनिश्रेताः। gata प्रतिनिवत॑यिष्यामोऽतिद्रमितोऽरवीकान्तार- fafa, अथ खदु भिक्षवः देशिक उपायङ्शलस्तान्‌ gers भतिनिवतिंतु- कामान्‌ विदित्वा aa चिन्तयेत्‌! मा खल्विमे तपखिनस्तादशा' महारल- a गच्छेयुरिति तेषामनुकपाथसुपायक्रोरास्य' भ्रथोजयेत्‌। तस्या ae मध्ये योजनरात वा द्वियोजनशन' वा वियोजनरात' बातिक्रप्यद्धिमयं नगरमभिनिमिं मीयात्‌। ततस्तान्‌ genta वदेत्‌। मा भवन्तो भै मा निव्तध्वमयमसो महाजनपद्रोऽव विध्चास्यत aa वो यानि कानिचित्‌ करणी- यानि तानि सर्वणि कुरष्वमल निर्वाणप्राप्ता विदरध्वमव विध्रान्ताः। यस्य पुनः ara भविष्यति महारलद्धीप' गमिष्यति |

अथ ag भिक्षवस्ते कान्ताराप्ताः सवा आश्यप्राप्ता अद्धतधाप्ता भवेयु- मक्ता वयमरवौकान्तारादिह निर्वीणप्रास्ता विहरिष्याम इति अथ खलु भिक्षव- स्ते पुरुपास्तदद्धिमयं नगरं प्रविशेयुागतसंक्लिनश्च भवेयुर्निस्तीणै सं श्िनश्च भवेयुः। fagan: शीतीभूता स्म इति मन्येरनर ततस्तान्‌ देशिको विश्रान्तान्‌ विदित्वा तदद्धिमयं नगरमन्तर्घाणयेदन्तर्धापयित्वा तान्‌ चुरपानेवं वदेत्‌। आगच्छन्तु भवन्तः सत्वा अभ्यासन्न TT महारलद्वीपः। हदं तु मया नगर युष्माकं विश्रामणा्थमभिनिर्मितमिति।

एवमेव भिक्षवस्तथागतोऽहन्‌ सम्यक्संबुद्धो युष्माक सर्धसस्वानां देशिकः sag भिश्चवस्तथागतोऽहेन॒ सः्यकूसंबुद्ध एवं पदयति मह- दिद हाकान्तारः निगेन्तव्यं निष्कान्तव्यं प्रहातव्यम्‌। मा खस्विम पमेव वुदधक्ञान' शरुत्या gata प्रतिनिवर्तयेगुमे.वोपसंक्रमेयुः। agaist. faq धुद्धल्ञान' समुद्रानयितव्यमिति। aa तथागतः सान्‌ दुवलारायान विदित्वा यथा देशिङस्तदद्धिमयं नगरमभिनिभिमीते तेषां सचचानां विध्राम- णार्थं विध्रान्तानां saad कथयतीद' खल्ञ्द्धिमयं नगरमिति एवमेव भिक्षषस्तथागलोऽप्यहेन्‌ सप्यक्‌संबुदधो महोपायकौशव्येनान्तरा दे निर्वाण- भूमी सवानां fran taal संपरकादायति। यदिद' धरावकभूमि भरत्येकवुद्धभूमि यस्मिश्च भिक्षवः समये ते area सथिता भवन्ति | अथ wg भिक्चवस्तथागतोऽप्येवं संधावयति। खलु पुनभिक्षवो यूयं कतरृत्याः

aga: | पर्वयोग-परिवर्तः १२१

कृतकरणीयाः अपि तु ag पुनमि erat युष्माकमभ्यासः इतस्तथागतक्षानं व्थवलोकयष्वं भिक्षवो व्यवचारयध्वं यद्‌ युष्माक' निर्वाणं मैव fate | अपि तु खलु पुनख्पायकोदाल्यमेतद्‌ भिश्षवस्तथागतानामर्हतां सम्यक्संनबुद्धानां यत्‌ atten यानानि सप्रकाायन्तीति |

अथ खलु भगवानिममेवाथं भूयस्या मातयोपदरौयमानस्तस्यां बेखायामिमा गाथा अभाषत |

अभिह्ृ्षानाभिभु खोकनायको यद्बोधिमण्डस्मि निषण्ण आसीत्‌ |

TNE सो अन्तर कल्प पूर्णान्‌ ails बोधि परमार्थदर्शी ॥६०॥

देवाथ नागा असुराथ गुह्यका उद्युक्त पूजार्थं जिनस्य तस्य |

पुष्पाण वषं प्रमुमोच तव बुद्धे बोधि नरनायकेऽस्मिन ॥६१॥

उपरि खे दुन्दुभयो विनेदुः सत्कारपूजाथं जिनस्य तस्य |

सुदुःखिता चापि जिनेन aa चिरबुष्यमानेन अयु्तर' पदम्‌ ॥६२॥

वरान चो अन्तरकर्प अत्ययात्‌ स्पृशे बोधि भगवाननाभिभुः।

हृष्टा SENTRA आसु सर्वे देवा मनुष्या भुजगासुराश्च ॥६३॥

वीराः कुमारा अथ तस्य TSA FAT MOAT नरनायकस्य |

उपसंकमी प्राणिसहस्नकोरिभिः पुरस्छतास्तं दिपदेन्द्रमग्रयम्‌ ॥६४॥

वन्दित्व पादौ विनायकस्य अभ्येपिषू धरम प्रकाहयख |

अस्मांश ade इमं लोकं सुभाषितेनेह नरेन्द्रसिंह ॥६५॥

चिरस्य खोकस्य दहादिषोऽस्मिन्‌ विदितोऽसि उत्पन्नु महाकिनायक |

निमिलतस'चोदनेतु प्राणिनां ब्राह्या षिमानानि प्रकम्पयन्तः ॥६६॥

विशाय पूर्वाय सहस्रकोर्पः var पञ्चाष्रादभूषि कम्पिताः |

तन्नापि ये ब्राह्मविमान अग्रास्ते तेजवन्तो अधिमावमासि ॥६७॥

बिदित्व ते पृथैनिमिलमीददामुपसंक्रमी लोकविनायकेन्द्रम्‌ |

पुष्यैरिदाभ्योकिस्थिाण नायकमर्पेन्ति ते सर्वं विमान तस्य ॥७८॥

अभ्येषिषू चक्रपवयतेनाथ गाथाभिगीतेन अभिस eters |

तुष्णीं सो आसि नरेन्द्रराजा ara कालो मम धमं माषितुम्‌ ॥६९॥

ae विरि दक्षिणिर्यां पि" aa अथ पिमा hfe उसरस्थाम्‌ |

उपरिषश्िमार्यां विदिशासु चैव आगत्य ब्रह्माण सहस्रकरः ॥७०॥

8 दिशा दचिणापि 9 9

१३० सद्धर्मपुरुडरीकसूले

पुष्येभि अभ्योकिरियाण नायक पादौ वन्दित्व विनायकस्य | निर्यातयित्वा विमान सर्बानमिष्टवित्वा चुनरभ्ययाचि nse प्रवत॑या चक्रमनन्तचश्षुः खुदुलेभस्त्वं बहुकल्यकोटिभिः।

atte datas पूैसेवितमपावृणोदी अगतस्य वारम्‌ ॥७२॥ अध्येषणां RTT AAA: THATS धम बहुप्रकारम्‌ |

चत्वारि सत्यानि विस्तरेण प्रतीत्य a इमि भाव उत्थिताः 93h अविद्य आदी करिथाण चक्षुमान्‌ प्रभाषते सख मरणान्तदुःखम्‌। जातिप्रसूता इमि स्वैवोषा मृत्युः मानुष्यमिमेव जानथ ॥७४॥ समनन्तर' भाषितु धम तेन बहुप्रकारा विविधा अनन्ताः | रुत्वानशीतीनयुवान Brea: सत्वाः स्थिताः श्रावक भूतले लघुम्‌ ॥७५॥ क्षणं दितीयं अपर अभूषि जिनस्य तस्यो बहुधमे भाषतः | AQAA यथ TRASH: क्षणेन ते भरावकभूत आसीत्‌ ॥७६॥ aaa अगणियु तस्य आसीत्‌ स'घस्तवा खोकषिनायकस्य | कल्पान कोरीन्ययुता" गणेन्त पकक नो चान्तु लमेय तेषाम्‌ 1199) ये चापि ते षोडशा राजपुरा ये ओरसा donq सवें

ते धामणेरा अव्चिसु a जिन' प्रकादाया नायक अग्रधर्मम्‌ ॥७८॥ यथा वयं लोकविद्‌ भवेम यथैव त्वं स्वजिनानमुत्तम |

दमे wear ula सिं एव * यथैव त्वं वीर विश्ुद्धचश्चुः ॥७९॥ सो चा जिनो आयु क्चात्व तेषां कुमारभूतान तथात्मजानाम्‌ | प्रकाहायी उष्तममप्रबोधि शष्रान्तकोरीनयुतेरनेकः ॥८०॥ हेत्सहसशुपदहीयन्तो अभिक्ञक्लान' प्रवतयन्तः।

भूतां चरि दशयि लोकनाथो यथा चरन्तौ विदु याधिसत्त्वाः ॥८१॥ वमेव AUN वै पुल्यसून्' भगवानुवाच |

गाथासहसरेहि अनल्पकेषि येषां प्रमाणं यथ गङ्गवालिकाः ॥८५॥

सो खा जिनो भाषिय qaaatgats प्रविरित्व विलक्षयीत | पू्णीनदीतिश्चतुर्च कल्पान समाहितेकासनि लोकनाथः ॥८३॥

ते भामभेराश्च विदित्व नायक विहारि आसक्नमनिष्कमन्तम्‌ |

भाषर्थिसु बहुप्राणिकोटिनां बोधं इमं wracarerd शिवम्‌ ॥८४॥

ee अज

1 B कोटीनयुता 2 |] एवं

aaa: ] पूर्वयोग-परिवतेः

पृथक्‌ पृथगासन प्रहपित्वा अभाषि तेषामिदमेव सत्रम्‌ |

सुगतस्य. तस्य तद्‌ शासनस्मिन्‌ अधिकार कुवैन्तिममेषरूपम्‌ ॥८५॥ गङ्गा यथा वाद्धुक अप्रमेया Beats तद भावयिसु |

ats तस्य सुगतस्य पुत्रो विनेति सत्वानि अनल्पकानि ck तस्यो जिनस्य परिनिवतस्य चरित्व ते पश्यसु quate: |

det तद्‌ ्ाषितकेहि साधं gate पूजां ्िपदोन्तमानाम्‌ ॥८७॥ चरित्व adit विपुरां विशिष्टां बुद्धा ते बोधि qatar” |

ते area तस्य जिनस्य gat frag सर्वासु दये gat जिनाः ॥८८॥ ये चापि ्रावितका तदासी ते भरावका तेष जिनान सवे इममेव बोधि उपनामयन्ति करमक्रमेण विविधैरुपायैः ॥८९॥

अहं पि अभ्यन्तर तेष आसीन्मयापि सशाषित सिं यूयम्‌

तेनो मम श्रावक यूयम बोधावुपायेनिद ' सविं नेमि ॥९०॥

अयं हेतुस्तद पूव आसीदय' प्रत्ययो येन धमं भषे।

नयाम्यहं येन ममाग्रचाधि मा भिक्षवो उवसथेह स्थाने US यथाटवी उग्र भवेय दारुणा शल्या निरालम्ब निराश्रया बहुभ्वापदा चैव अपानिया बालान सा मौपणिक्षा भवेत ॥९२॥ पुरुषाण चो” तश्र acer ये परस्थितास्तामटवीं भवेयुः |

अरयी खा yea मेत दीधी पूर्णानि पञ्चाहात योजनानि ॥९२॥ पुरुषश्च आद्यः स्पतिमन्तु व्यक्तो धीरो विनीतश्च विशारद्श्च |

यो देरिकस्तेष भवेत aa अटवीय दुर्गाय सुभैरवाय ssi

ते चापि खिश्ना बहुप्ाणिकोरय उवाच तं देिक afer काले | feat qa ard हाकनुयाम निवतैन' अधि रोचते नः ei कूदालश्च सो पि तव्‌ पण्डितश्च प्रणायकोपाय तदा विचिन्तयेत्‌ | धिक्‌ कष्ट रत्मैरिमि सविं बाला areata मात्मान निवर्तयन्तः ॥९६॥ यन्नून हं ऋदिवलेन वाद्य नगर' महन्त' मभिनिमिणेयम्‌ | प्रतिमण्डित' बेदमसददस्कोरिभिर्विहार उद्ानुपरोमितः ॥७॥ कापी नदीयो अभिनिर्मिणेयम्‌ आरामपुष्े प्रतिमण्डित प्राकारद्वारर्पद्तोभित नारीनरश्वाप्रतिमक्पेतम्‌ ॥९८॥

1 B ofag 2 Ba 3 Ba

१३१

१३२ सदरमपुरुडरीकूते ` निमौणु इत्वा एति तान्‌ ae मा भावया इष करो चैव पराप्ता भवन्तो नगर वरिष्ठ पविष्य कार्याणि रष्व fray ॥९९॥ उदग्रचित्ता भणथेह निवता निस्तीर्णं सर्वा अक्षी अशेषतः | आश्वासनार्थाय वदेति वाचं कथ' प्रत्यागत सर्वं अस्या ॥१००॥ विध्रान्तरूपश्च विदित्व सर्वान्‌ समानयित्वा gas ate | आगच्छथ मह्य शृणोथ भाषतो alae नगरमिद विनिर्मितम्‌ ॥१०१॥ युष्माक खेदं मया विदित्वा निवर्तनं मा च" मविष्यतीति। उपायकौशल्यमिद' ममेति जनेथ वीयं गमनाय दीपम्‌ ॥१०२॥ पमेव दं भिक्षव दैरिको वा corres: श्राणिसहस्रकोणिनाम्‌। सिद्यन्त पदयामि तथैव प्राणिनः a शाण्डकोहां प्रभोन्ति AAA ॥१०३॥ ततो मया चिन्तितु एष अर्थों विध्चामभूता हमि नि्वृतीङताः। सवस्य दुःखस्य निरोध पष अरहन्तभूमो gare यूयम्‌ ॥१०४॥ समये यवा तु स्थित अत्र स्थाने पद्यामि यूयामंन्त तत्र सर्वान” | तदा च° सर्यानिह a fare भूतार्थमाख्यामि यथैष धर्मः ॥१०५॥ उपायको शल्य विनायकानां यद्यान वेशोन्ति अयो महर्षी | पक हि यानं दितीयमस्ति विश्चामणार्थं तु fara देशिता ॥१०६॥ ततो वदेमि अहमद्य भिक्षवो जनेथ वीयं परमं उदारम्‌। Saag aa! तेन यूयं नैतावता fate काचि भोति ॥१०७॥ सवे््षान' तु यद्‌ स्पृरिष्यथ दश्चो बला ये जिनान धमः | बरा्िदातीलक्षणरूपधारी gar भवित्वान भवेथ निर्वृताः ॥१०८॥ पताही देशान नायकानां विधामहेतोः प्रवदन्ति निव्रेतिम्‌। विश्ान्त ज्ञात्वान frat adware उपनेन्ति सर्वान्‌ ॥१०९॥

इत्यायसद्धर्मपुण्डरीके धर्मपर्याये पू्वयोगपरिवतों नाम सप्तमः lI! 109 M. ... natu nil[r]vrt. ... on Kee an 0 1 Jarg #ि 2 J महंन्तसवान्‌

3 ¡ वतोनु 4 ) सर्वज्ञानस्य

पञ्चभिक्षुरात-व्याकरणपरिवतेः

अथ खल्वायुष्मान्‌ पूर्णो मवरायणीपुव्रो *भगवतोऽन्तिकादिदमेवंरूपमुपाय- कोदास्यज्चानदहीनं संधाभाषितनिरदेशं yeast महाध्रावकाणां व्याकरणं तवेमां ** पूरवैयोगप्रतिसंयुक्तां कथां श्रुत्वेमां भगवतो बषभतां रुत्वाश्चयै- प्राप्लोऽभूदद्भतपा्तोऽभून्निरामिषेण चित्तेन प्रीतिप्रामोचेन स्फुटोऽभूत्‌" | महता भ्रीतिप्रामोद्येन महता धर्मगोरकवेणोत्थायासनाद्‌ भगवतश्चरणयोः प्रणिपत्यैवं चित्तमुतपादितवान्‌। आश्चयं भगवक्नाश्चर्यं सुगत परमदुष्कर Tt तथागता अर्हन्तः सम्यक्‌ संबुद्धाः कुर्वन्ति इमं नानाधातुक' लोकमनुषते- यन्ते बहुमिश्वोपायकोरशल्यक्चाननिदशनैः सत्त्वानां धमं॑देशयन्ति afe- afer सत्वान विलन्नानुपायकौशव्येन प्रमोचयन्ति। कफिमब॒ भगवक्न- ante: शक्यं wa) तथागत पवास्माकं जानीत आङयं पू्वयोगच्यी a) भगवतः पादौ रिरसाभिवन्धैकान्ते स्थितोऽभूद्‌ भगवन्तमेव नमस्कुर्वश्ननिमिषाभ्यां नेत्राभ्यां संमेक्षमाणः।

अथ खलु भगवानायुष्मतः पूणस्य ॒मेश्रायणीपुपरस्य॒चि्ारायमवलोक्ष्य सवौवन्त' भिश्वुसंघमामन्वयते स्म पदयथ भिक्षवो यूयमिमं भ्राषक' पूर्णं मल्नायणीपुतरं यो मयास्य भिश्वुसंघस्य धमेकथिकानामग्रगो निष्ठो बहुभिश्च yay णैरभिष्टुतो बहुभिश्च प्रकारैरस्मिन्‌ मम शासने सद्धर्मपरिग्रहायाभि- युक्तः $चतखणां पवां dete: समादापकः समुत्तेजकः संप्रद्कोऽद्कान्तो धर्मवेदानया wen धर्मस्याख्याता अलमनुप्रदहीता सब्रह्मचारिणाम्‌। __ ~~

M. Bhagavatah 8. ... to 10911... M. dhayim 1०26 ca pi(r)vba/yoga/pr. M. {a] पका mahata ca priti

M. duskaram tathagato

M. imasmim bh. $ #. [cajturnnam 0971550 sam

+ tt i

1 J अनालसख्य

१३४ सद्दर्मपुरुडरीकसूते

मुक्ता भिक्चवस्तथागत'* नान्यः शक्तः पूणं भैवरायणीपुश्रमथैतो वा sagt वा पर्यादातुम्‌। तत्‌ किं मन्यध्वे भिक्षवो ममैवायं सद्धर्मपरिग्राहक इति खलु पुनमिक्षवो युष्माभिरेव द्रष्टव्यम्‌। तत्‌ कस्य हेतोः। अभिजाना- म्यहं भिक्षवोऽतीतेऽध्वनि नवनवतीनां बुद्धकोरीनां यत्रानेनैव ' तेषां बुद्धानां भगवतां शासने सद्धर्मः परिगृहीतः, तद्‌ यथापि नाम ममैतर्हिं सवैर aan धर्मकथिकानाममूत्‌ सर्वैव शल्यतागतिंगतोऽमूत्‌ aa प्रति- संविदां लाभ्यमृत्‌¢ सर्वत्र बोधिसत्वाभिक्षासु गतिगतोऽभूत्‌ सुविनिधित- ween निर्विचिकित्सधर्मदेहाकः परिदुद्धधरमदेदाकश्चाभूत्‌। saat बुद्धानां भगवतां शासने यावदायुष्पमाण ब्रह्मचयंचरितवान्‌ ada भ्रावक इति संज्ञायते स्म खल्वनेनोपायेनाप्रमेयाणामसंख्येयानां सच्व- कोरीनयुतदातसहस्राणामथैमकार्षदिप्रमेयानसंसख्येयश्चि सत्वान्‌ परिपाचित- वानयुत्तरायां सम्यक्‌संबोधौ | सर्वत्र वुद्धङ्त्येन सत्वानां प्रत्युपस्थितो- ऽभूत्‌ स्व॑त चात्मनो बुद्धक्षेवं परिदोधयति स्म सत्वानां परिपाकायाभि yaya arate भिक्षवो विपदियप्रमुखानां सप्तानां तथागतानां येषामह' सप्तम एष Tay धर्मकथिकानामभूत्‌ |

यद्पि तदूभिक्षवो भविष्यत्यनागतेऽष्वन्यस्मिन्‌ age चतुभिवु aed बुद्धसहस्ं तेषामपि शासन पषैव पूणां aarnvitqaisan धमकथिकानां भविष्यति सद्धमेषरिग्रादकश्च भविष्यति पवमनागतेऽध्वन्यग्रमेयाणाम- संख्येयानां बुद्धानां भगवतां सद्धर्ममाधारयिष्यति अप्रमेयाणामसं ख्येयानां सत्वानामर्थं करिष्यत्यप्रमेयानसं ष्येयांश्च सत्वान्‌ परिपाचयिष्यत्यनुत्तरायां सम्यक्स बोधौ | सततखमितः चाभियुक्तो भविष्यत्यात्मनो amia- परिष्युडधये सत्वपरिपाचनाय मामेवं रूपां बोधिसत्वचर्या' परिपूर्याप्रमे- यरसंख्येयैः Retreat सम्यक्‌संबोधिमभिसंभोतस्यते। धर्मप्रभासो

yitva ca bhiksave Tathigatam sarvbatra

ca a. dharma/kathik&/nim | labhi-m-abh [१57 ] |

(t) esim

RE EE

t $

ree are tet ---*

1 J omadtat यतानेनेव

ग्रमः } पश्चभिज्ुशत-ग्याकरणपरिवतः १३५

नाम तथागतोऽहेन सम्यक्संबुद्धो लोके भविष्यति वि्याचरणरू प्न सुगतो argc पुरुषदम्यसारथिः शास्ता देवानां मनुष्याणां gay भग- वानस्मिन्नं बुद्धक्षेव उतपत॒स्यते | तेन ag पुनभिक्षवः समयेन गङ्गानदीवालुकोपमाखिसाहस्रमहासादस्र-

ara पकं बुद्धक्षेवं भविष्यति समं पाणितलज्ात' सप्तरल्ञमयमप- गतपर्वत' BATA: कूटागारः परिपृण' भविष्यति। देवविमानानि चाकाश- सितानि भविष्यन्ति देवा अपि मनुष्यान्‌ द्रक्ष्यन्ति मनुष्या अपि देवान्‌ geufea| तेन wg पुनमिक्षवः समयेनेद' बुद्धक्नेवमपगतपाप भविष्यत्य- पगतमातृग्राम ad ते सत्वा ओपपादुका भविष्यन्ति ब्रह्मचारिणो मनोमयैरात्मभावैः सखयंप्रभा ऋदटिमन्तो वैहायस गमा वीर्यवन्तः स्मृतिमन्तः प्रज्ञावन्तः Qa: समुच्द्येद्ाविंशद्धिर्महापुरुषलक्षणेः समलंृतषिग्रहाः | तेन ag पुनर्भिक्षवः समयेन तस्मिन्‌ gata तेषां सत्यानां दावाहारौ भविष्यतः। कतमौ at) यदुत धर्मपरीत्याहारो ध्यानप्रीव्यादार्च अप्र- Rath चासंख्येयानि बधिसस्वकोरीनयुतद्रातसहस्राणि भविष्यन्ति सर्वेषां महाभिक्षाप्राघ्तानां प्रतिसंविद्गति गतानां सतत्वाववावृकुरशलानाम्‌ | गणनासमतिक्रान्ताश्चास्य श्रावका भविष्यन्ति महद्धिका महानुभावा अष्ट- विमोक्षध्यायिनः। पवमपरिमितगुणसमन्वागतं तव्‌वुदक्षेबं भषिप्यति रज्ञावभासश्च नाम sent भविष्यति। सखुवि्युद्धा नाम सा लोक- धातुरमविष्यति। अपमेयानसंख्येयांश्चास्य कल्पानायुष्यमाणं भविष्यति परि- frie तस्य भगवतो धर्मभभासस्य तथागतस्याहेतः सम्यक्संयुद्धस्य सद्ध्मश्चिरस्थायी भविष्यति रल्ञमयैशच स्तूपैः सा लोकधातुः स्फुटा मविप्यति पवमचिन्त्यगुणसमन्वागतं भिश्चवस्तस्य भगवतस्तद्‌युद्धक्षेतं भविष्यति शवम- वोचद्‌ भगवान्‌। इवं वदित्वा सुगतो हयथापरमेत दुवा शास्ता |

शृणोथ मे भिश्षव card यथा चरी महा सुतेन ater |

उपायकौदाल्य सुरिक्षितेन थथा चीणा श्य बोधिनया ॥१॥

हीनाधिमुक्ता इम सत्व STAT उदारयाने समुन्ूसन्ति

ततु भावका भोन्विमि योधिसच्ाः प्रत्येकयोधिं निदशयश्ति Tad

उपायकोदाल्यदावैरनेकीः परिपाचयन्ति बहु बोधिसचस्वान्‌ |

यवं भाषन्ति वयं हि श्रावका दूरे वयं उ्तममभ्रबोधिया ॥३॥

१३५

I

शद्र्मपुरडरकसूते

परतां चरि तेष्वनुरिक्षमाणाः परिपाक गच्छन्ति हि सस्वकोरख्यः | हीनाधिमुक्ताश्च कुसीदरूपा अनुपूवै ते सर्वि मवन्ति gar: en मक्चानचयै चरन्ति पते वयं खलु श्रावक ACHAT: | निर्विण्ण सवासु खुयतोपपलिषु खक ata परिदोधयन्ति teu सरागतामात्म निदहौयन्ति सदोषतां चापि समोहतां | दृष्टीविलम्ाश्च विदित्व सरस्वास्तेषां पि est समुपाभ्चयन्ति ॥६॥ ad चरन्तो बहु मह्य ्रावकाः सच्वायुपायेन विमोचयन्ति | उन्मादु" गच्छेयु नरा अविद्रसू aaa सर्वं चरितं भकादायेत्‌ ॥७॥ पूणां अयं eras मह्या भिश्चवश्चरितो पुरा बुद्धसहस्रकोरिषु |

तेषां aad परिग्रहीषीव्‌* बोद्ध शं ज्ञान गवेषमाणः ॥८॥ aia ait अभु अग्रश्रावको बहुशरुतश्ित्रकथी विशारदः | deta किलासि नित्यं सद बुद्धङृत्येन carafe: ॥९॥ महायभिन्ञासु सदा गर्तिंगतः प्रतिसंविदानां अभूषि लाभी | सत्यान चो इन्द्रियगोचरज्ञो धर्म देहोति सदा विद्युद्‌ ॥१०॥ समं aes प्रकाद्ायन्तः परिपाचयी सत्व GEST: | अनुस्तरस्मिल्निह अगप्रयाने क्षें was sive विद्रोधयन्तः ॥११॥ अनागते चापि तथैव अध्वे पूजञेष्यती TA सहस्रकोस्यः।

समं aed परिग्रहीभ्यति wai eta परिदशोधयिष्यति ॥१२॥ वेशोष्यती धमं सदा विशारदो उपायकोशाल्यसहस्रकोरिभिः। mar स्वान्‌ परिपाचयिष्यति सर्वश्क्षानस्मि अनास्रवस्मिन्‌ ॥१३॥ सो YS कृत्वा नरनाथकानां सद्धरमशेष्ठ' सद्‌ धारयित्वा | भविष्यती बुद्ध खर्य॑सु लोके धर्मप्रभासो विशतासु विश्रुतः ॥१४॥ at तस्य gage मेष्यती waa सप्तान सदा विशिष्टम्‌ रल्ञावभासश्च Hey मेष्यती gage सो मेष्यति लोकधातुः ॥१५॥ agate acanedt महाअभिश्षासु सुकोविदानाम्‌ | येहि स्फुटो मेष्यति खोकधातुः gaye शेहि महरिंकेडि ॥१६॥ भथ भावकाणां पि सहसर्कोरख्यः संघस्तदा मेष्यति नायकस्य | मदर्डिकानष्टविमोश्षभ्यायिना प्रतिसंविदास्‌ गतिगतानाम्‌ ॥१७॥

B उत्पा 2 B परिग्रहेषीद

aaa: ] पञ्चभिच्जुशत-व्याकरणपरिवतः १३५७

ad सखास्वदहि वु्क्षेवे शुदा भविष्यन्ति ब्रह्मचारिणः | उपपादुकः सविं खुबणैव्णा दाविदातीलक्षणरूपधारिणः ॥१८॥ ASAT तन्न मेष्यति अन्यत धमं रति ध्यानप्रीतिः।

मादृ्रामोऽपि aa मेष्यति चाप्यपायान चं दुगेतीमयम्‌ ॥१९॥

एतादश saat भविष्यति पूणस्य संपूणेगुणान्वितस्य | आकीण Bae सुभद्रकेटि यत्‌कफिचिमात' पि et प्रकारितम्‌ ॥२०॥ अथ खलत्॑तेषां द्वादशानां वहीभूतदातानामेतदभवत्‌ | आश्र्यप्राप्ता साद्भुतप्राप्ताः सम सखेदस्माकमपि भगवान्‌ यथेमेऽन्ये महाश्चरावका भ्याक्ता पवमस्माकमपि तथागतः पृथक्‌ पृथग्‌ ग्याकुर्यीत्‌ अथ खलु भगवास्तेषां महाश्रावकाणां चेतसैव चेतः परिवितकंमा्ञायायुष्मन्तं महाकाद्यपमामन्ल- यते इमानि काद्यप gray वदीभूतदातानि येषामदमेतर्ि संमुखीभूतः सर्वण्येतान्यह कादयप द्वाद श॒ वश्यीभूतदातान्यनन्तर' व्याकरोमि तज कास्यप कोण्डिन्यो freeman दाषष्ठीनां बुद्धकोरीनयुतशतसहस्ना्णां परेण परतरं समन्तप्रभासो नाम॒ तथागतोऽहन्‌ सम्यक्संबुद्धो STR भविष्यति विद्याचरणसंपक्नः सुगतो रोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां मनुष्याणां बुद्धो भगवान्‌ | तवर कार्यपानेनेकेन नामधेयेन पञ्च तथागत- शतानि भविष्यन्ति। अतः पञ्च॒ महाभ्रावकदातानि सर्बाण्यनन्तरमनु- तरं सम्यकृसंबोधिमभिसंभोतस्यन्ते सर्वाण्येव समन्तप्रभासनामधेयानि भविष्यन्ति। तद्‌ यथा गयाकादयपो नदीकाइ्यप उरुविल्वकाद्यपः कालः कालोदाय्यनिशद्धो रेवतः कपुफिणो वक्कुलश्ुन्ः स्वागत इत्येवंपरमुखानि पञ वशीभूतदहातानि अथ खलं भगवांस्तष्यां वेरायामिमा गाथा अमाषत |

कोण्डिन्यगोलो मम श्रावकोऽयं तथागतो मेष्यति लोकनाथः |

अनागतेऽभ्वानि अनन्तकल्पे विनेप्यते धराणिसदस्यकोस्पः ॥२१॥

समन्तप्रभो नाम जिनो भविष्यति stat तस्य परिय मेष्यति

अनन्तकस्पस्मि अनागतेऽध्वनि TST शुद्धान्‌ वहवो MAPA ॥२२॥

प्रमाखरो बुद्धबलेलुपेतो विघुष्राष्दो वदास दिशासु चुरस्छृतः प्राणिसहस्रकोरिभिरदेहेष्यती उशममग्रबोधिम्‌ ॥९३॥

qs

१३४ अदर्मपुरुडरीकसूते

ततु" ब्रोधिसत्वा. अभियुकङहपा विमानधेष्ठान्यभिख्हा खापि |

` विहरन्त aa अनुजिन्सयन्ति विश्युखशीला सद anger: ॥२४॥ श्रुत्वान धर्म दिपदोच्मस्य अन्यानि क्षेत्राण्यपि चो सदा a | व्रजन्ति वे शुद्सहस्र बन्दकाः पूजां तेषां विपुलां करोन्ति ॥२५॥ क्षणेन ते चापि तदास्य ata प्रत्यागमिष्यन्ति विनायकस्य | प्रमासनामस्य नरोत्तमस्य AAAS तादृशक' भविष्यति ॥२६॥ षष्टिः सहस्रा परिपृणेकल्पानायुष्यमाणं सुगतस्य तस्य | arena भुयो ्िगुणेन तायिनः परिनिव्रैतस्येह धर्म स्थास्यति ॥२७॥ पतिरूपकश्चास्य भविष्यते पुनखिगुणं ततो पत्तकमेव कालम्‌। SEAM aq तस्य ताथिनो दुःखिता भविष्यन्ति नरा मरू ॥२८५॥ जिनान तेषां समनामकानां खमन्तप्रभाणां चुरषोत्तमानाम्‌ | परिपूणैपश्चाातनायकानां पते भविष्यन्ति परंपराय ॥२९॥ सर्वेष पतादशाकाश्च व्युदा alas तथ बुद्धक्षेत्रम्‌ | गणश्च सद्म तथैव Fea: TEMA समं भविष्यति ॥३०॥ स्वेषमेताष्टद्ाक' भविष्यति नामं aq खोकि सदेवकस्िन्‌ | यथा मया पूवि प्रकीतिंतासीत्‌ समन्तथभासस्य नरोत्तमस्य ॥३१॥ परंपरा पव वथान्यमन्यं ते व्याकरिष्यन्ति हितानुकम्पी | अनन्तरार्थं मम अद्य मेष्यति यथैव शासाग्यहु सर्वलोकम्‌ ॥२२॥ पवं ख॒ पते त्वमिदहाद्य काश्यप धारेहि पञ्चाशतनूनकानि | वरिभूत ये चापि ममान्यश्चावकाः कथयाहि चान्येष्वपि array ॥२३३॥

29 M. ... See oe sis [pz] rusottam[da]nim | pa ५६ ane ०.५ su “ae

30 M. ... 7 ca... es ...va edr[sa] h saddharma[sthd]nam ca samam bhavisyati

32 M. parampa [rd] yam tatha anyam ,,. [vy ]akarisyanti hit- fnukamp be " 9 '

ee aes ae ia

33° M, धा ve ... TleJh[i] pamcasgata ninakani vasl...ta...mama sravakanye 1०109 ie ul

> ~ ~ -~ ~ ~

1 2 तेहि

gga: ] पश्चभिज्ुशत-व्याकरणपरिवैतः १३९

अथ ag तानि पश्चाहेच्छतानि भगवतः संमुखमात्मनो भ्याकरणानि* रत्वा तष्टा ` उवृप्रा आत्तमनसः** परसुदिताः भरीतिखौमनस्यजाता येन मगवांस्तेनोपसंक्रान्ता उपसंक्रम्य भगवतः पादयोः हिरोभिर्निपत्यैवमाहुः***। अत्ययं वयं भगवन्‌ देद्वायामो यैरस्माभिभगवन्न वं सततसमित' चितं परि- भआवितमिविमस्माक' परिनिर्वाणम्‌। after षयमिति यथापीद' भगवन्न- व्यक्ता अकुला अविधिक्षाः। तत्‌ कस्य हेतोः††† | येनामास्माभिभेगवंस्तथा- गतन्नानेऽभिसंबोद्धग्य पवंरूपेण परीत्तेन ज्ञानेन परितोषं गताः | तव्‌ यथापि नाम भगवन्‌$ कस्यचिदेव पुरुषस्य कंचिदेव मितं परषिषठस्य 9५ मत्तस्य वा सुप्तस्य वा मिबोऽनधैमणिरल' वखान्ते बधीयादस्येद' मणिर भवत्विति। अथ खल भगवन्‌ पुरुष उत्थायासनात्‌ पक्रामेत्‌। सोऽन्थं HATTA h प्रपयेत | तवर कच्छ्धाप्तो भवेदाहारचीवरपरयेषिेतोःथ कच्छ मापचेत। महता व्यायामेन कथंचित्‌ कंचिदाहार' प्रतिलमेत तेन सन्तुष्टो भवेदात्तमनस्कः प्रमुदितः अथ खलु मगवव॑स्तस्य पुरुषस्य पुराण- मितरः$$ पुरषो येन तस्य agate मणिरल्ञ' gered बद्धं पुनरेव पश्ये्- मेव' वदेत्‌। किं a भोः ger sega आह्ारचीषरपर्ये्िहेतोय॑दा¶ यावद्‌ भोः ger मया¶¶ तव सखुखवि्ाराथं सर्यकामनियेकमनर्धेय' मणिर

+ ०. vyakaranam. ८९३ hrs [td]

की

priti-pramodya [s]o [eta]d avocan atyayam Bha

15 0 8 [m]abhi ct.

ai vayam Bhagavam avarukta ah.

TT tat kasya heto yena nama ... § [Bhagav]im kasya cid eva purusasya t pradegam palapeyam 80

tt [bha] veya [mr] ahara paryesti ni...

ca krcechra

atha Bhaga vamtasya

na mittro yena

tada anargha [7८५] {18.

ra paryesti nimittam yad.,

yam 1082 nava yeva sarvba phasa{ vi]

M. M M M M M र. ६६ ४. vistasya mattasya suptasya an. ka ma M M M M M M

१४० शद्ध्मपुरुडरी कमते

rarer sutra निर्यातित" ते भोः ger ममेतन्मणिरलम्‌। तदेवमुप- निबद्धमेव मोः पुरुष वखान्ते मणिरलम्‌। नाम+ at भोः पुरुष प्रत्यवे. We | किं मम** बद्धं केन वा बद्धं को हेतुः किं निदान वा बद्धम्‌ Tag. बारजातीयस्त्व' मोः पुरुष ॒यस्त्व' च्छं णाहारयीवर पर्येषमाणस्तुष्टिमा- पद्यसे | गच्छ त्व' भोः पुरषैतन्मणिरल' ग्रहाय महानगर" गत्वा परिषर्तयख | तेन धनेन सर्बाणि धनकरणीयानि कुरुष्वेति |

पवमेव ††भगवन्नस्माकमपि तथागतेन पूर्वमेव बोधिसत्वचर्य" चरता स्व. शताचित्तान्युतूपाद्रितान्यभूवन्‌ तानि वयं भगवन्न जानीमो बुध्यामहे ते वयं भगवन्नहंदूभूमी निव्रैताः इति संजानोमःयः वयं wea’ जीवामो यद्वयं भगवन्न परीतेन क्ानेन परितोषमापद्यामः सर्वलञक्लानप्रणिधानेन सदा अविनष्टेन ते वयं भगवंस्तथागतेन संबोध्यमानाः। मा$ युयं भिक्षव पतक्निर्वाणं मन्य्व॑$$ संविद्यन्ते भिक्षवो युष्माक'¶ सन्ताने कुदरालमूलानि यानि मया पूवं परिपाचितानि cafe ममेषेदमुपायकोदार्यं धर्मदेशनाभिलापेन यद्‌ यृय- Rafe निर्वाणमिति मन्यध्वे cil वयं भगवता संबोधयित्वाद्यानु्तरायां सम्यक्संबोधो ध्याकृताः।

अथ ag तानि पश्चवश्शीभूतदातान्याक्षातकोष्डिन्यपरमुखानि तस्यां वेलाया- मिमा गाथा अभाषन्तऽ 5 |

* (1. [€] vam na tvam bho purusa etam ** M. mama etam kasya heto kim ०118६18 [s] au. (?) t M. gaccha tvam bho purusa etam ma maha nagarain gatva parivarttehi tena ca tt M. 10. Bhagavat[d] an[u]ttara ... ptirvbam evam bodhi { M. caramanena 88 [7४१7५] (| a]... tf M. 5भाोुस्णडा& krcechram jivama vayam etat tena .., ta... $ M. mia etam bhiksav. $$ M. manyatha santi yusmaikam tani kuéala 4] M. [yu] sme ei n. 44 M. [ma]nyatha evam ca vayam Bhagavatam sambodhayitva

addhyam anu § M. (८५) yam vailaya [m] §§ M. [1] mani githani, bbasi

शर्मः ] पच्चमिन्लुशा त-व्याकरणपरिवतंः 4

हृष्टा TERT सम श्चुणित्व एतां आश्वासनामीडशिकामयुसराम्‌ |

य॑ व्याकृता BT परमाग्रबोधये नमोऽस्तु ते नायक नन्तचक्षुः ॥३४॥ Rae अत्ययु तुभ्यमन्तिके यथैव वाला अविदू अजानकाः।

यं वै वयं निरतिमाबरकेण परितुष्ट आसीत्‌ सुगतस्य शासने ॥२५॥ यथापि gent भवि कश्चिदेव प्रविष्ट स्यादिह fraser

मिं तस्य धनवन्तमाढ्य' सो तस्य दद्याद्‌ बहु खादयभोज्यम्‌ ॥२६॥ संतर्पयित्वान भोजनेन अनेकमूल्यं रतन TATA |

बद्धान्तरीये वसनान्ति ग्रन्थि TAT तस्येह भवेत FB? A

सो चापि प्रक्रान्तु भवेत वारो उत्थाय सोऽन्य नगर बजेत

सो Hea: कृपणो गवेषी आहार परयेषति खिद्यमानः ॥२८॥ afta मोजननि्वतः स्याद्‌ भक्त' उदार अविचिन्तयन्तः।

तं चापि ca’ हि भवेत विस्मृत बद्धार्तरीये स्मतिरस्य नास्ति ॥३९॥ तमेव सो पयति पूर्वमितो येनाश्य दत्तं रतन TE स्वे

तमेव" ass परिभाषयित्वा दर्शेति ca वसनान्तरस्मिन्‌ ॥४०॥ दष्टा सो परमसुखैः समपितो रल्ञस्य तस्यो अनुभाव FET: | महाधनी कोहाबली खो भषेत्‌ समर्पितः कामगुणेहि sale ween

34 1. t...brsta.prabreta sma srunitva ९. oe 1 ‰. yathaiva bald a [५] i ajanaka og A yeca vay W

386 M. ... oe khadya bhojyam | 37 M. samtar Wi eas (9 ४६६ 6६. 4 28 M, nee oe. ४9 80 १४९४1६४ vrajeya | anyam so kr [cch] ra ee we

29 ॐ, sis sa eae [५] ntariya smi smrti sya 084४1 W

40 M. tame ... bas bes oe 41 M. samarpito anubhava tasya ratanasya 6 ..

१४२ सदर्मपुर्डरीकसूते `

, पमेव भगवन्‌ वयमेवरूपम्‌ अजानमाना प्रणिधानपूवैकम्‌ | तथागतेरेव श्दं हि दत्तं भवेषु पूर्वेष्विह दी्ैरातम्‌ ॥४२॥ वयं भगवन्निह ASTRA अजानका स्मो' सुगतस्य शासने | निर्वाणमाकेण वयं हि तुष्टा उत्तरी प्रायि नापि चिन्तयी ॥४२॥ वयं संबोधित खोकबन्धुना एष caren काचि निवृतिः | कषान प्रणीत पुखषोत्तमानां था नि्वतीयं परमं सौख्यम्‌ ॥७४॥ षं gare fage बहुविध aged व्याकरण yer) ` प्रीतो उदग्रा विपुला जाताः परस्पर" व्याकरणाय नाथ ॥७५॥

इत्याय॑सद्धम॑चुण्डरीके TATA पञ्चभिध्रुातग्याकरण- परिवतों नामाष्टमः ॥८॥

ARSENE ससार सुसद जयतत SE NS IT EIN DEED EL TEESE EEE GICIGE

42 M, ... re ys ...haiva idam pradattam bhavesu pirvbesu ... 7 ... 43 M. ,.. “a oe 1 es [८४] ०१४४ 44 M. vayam ca sambodhita see jee eis ००* vr “tl 45 M. dam... an [wv] ttara $ des

1. [nd]ma sama ptah

~~~ ~~~ ~ --~------ ^~ = नि ~ ~ = ~ ~ ~= ~ ~

1 Ba

आनन्दादि-व्याकरणपरिवतेः

अथ खल्वायुष्मानानन्यस्तस्यां बेलायामेवं चिन्तयामास अप्येव नाम वयमेवंरूपं व्याकरणं प्रतिलमेमहि*। पर्वं ।चिन्तयित्वानुविचिन्तय प्रार्थ यित्वोत्थायासनाद्‌ भगवतः पादयोर्निपत्य आयुष्मांश्च राहुलोऽप्येवं चिन्त- यित्वाजुषिचिन्स्य प्रार्थयित्वा भगवतः पादयोर्निपत्यैवं बाचमभाषत अस्मा- कमपि तावद्‌ भगवश्नवसरो भवत्वस्माकमपि तावत्‌ खुगतावसरो भवतु | अस्माकं हि भगवान्‌ पिता जनको नयन बाणं वयं हि भगवन्‌ ata मानुषासुरे रोकेऽतीव चिवीकृताः। भगवतश्चैते पुत्रा भगवतश्ोपस्थायका मगवतश्च Hats धारयन्तीति तन्नाम भगवन्‌ क्षिप्रमेव प्रतिरूप wag यद्‌ मगवानस्माकं व्याकुर्यादनुत्तरायां सम्यक्संबोधो |

अन्ये दे भिक्षुसदसखे सातिरेके ¶शक्षाहोक्षाणां ्रावकाणामुत्थायासनेभ्य पकांसमुत्तरासङ्गं Heats sp भगवतोऽभिमुखं भगवन्तमुलोकयमाने तस्थतुरेतामेव चिन्तामयुविचिन्तयमाने§ यदुतेदमेव yaar) अप्येव नाम वयमपि व्याकरणं प्रतिलमेमह्यनुत्तरायां सम्यक्‌संबोधाविति |

ORY BY भगवानायुष्मन्तमानन्दमामन्प्रयते स्र भविष्यसि त्वमानन्वा- नागतेऽभ्वनि सागरवरधरबुदधिविकीडिताभिक्षो नाम॒ तथागतोऽदन्‌ सम्यक्‌- संबुद्धो विच्याचरणसंपन्नः सुगतो लोकविदयुत्तरः पुखषदग्यसारथिः शास्ता देवानां मनुष्याणां शुद्धो भगवान्‌। दापष्ठीनां बुद्धकोरीनां सत्कारं कृत्वा गुच्कारं माननां पूज्ञनां रत्वा तेषां वुद्धानां भगवतां सद्धं धारः यित्वा ।^्ासनपरिग्रदं रृत्वानुत्तरां सम्यक्‌ संबोधिमभिसंभोत्स्यसि

TR labheyam iti evam ca cint.

४९६ Bhayava ta pa

m api ta

[ko}éa dhara iti tan.

Kant

éaiks asaiksanaim éravakinam utth.

manah

atha khalu [Bhaga] vam dyugmantaiy Anandam eta sampannah

sugato [10] ४४ vi [da ajnuttarah ... ga damya sa

ham krtva anuttara.

EE BREEEE

tt

१४४ सदर्मपुरेडरीकसूते

त्वमानन्द wget सम्यक्संबुद्धः समानो विरातिगङ्गानदीवाट्ुकासमानि बोधिसच्वकोरीनयुतद्रावसदहस्नाणि परिपाचयिष्यस्थनुत्तरायां apart | aad ते gaad भविष्यति वैडू्य॑मयं अनवनामितवैजयन्ती नाम» सा ठोकधातुभषिष्यति। . मनोश्चदाष्दाभिगजितश्च नाम कस्पो भविष्यति। अपरिमितश्च कर्व्पास्तस्य भगवतः सागरवरधरवुद्धिविक्रीडिता- भिक्षस्य तथागतस्या्दैतः सम्यक्‌संबुद्धस्यायुष्पमाणं भविष्यति येषां कल्पानां शक्यं गणनया पर्यन्तोऽधिगन्तुम्‌। तावदसंख्येयानि तानि †कल्पकोरीनयुत- हातसहस्नाणिऽ तस्य भगवत आयुष्पमाणं भविष्यति | यावश्चानन्व्‌ तस्य भगवतः सागरवरधरबुद्धिविक्रीडिवाभिक्षस्य तथागतस्यादतः सम्यक्संबुद्स्यायुष्पमाणं भविष्यति | वदिगुण परिनिवरैतस्य aad: स्थास्यति यावास्तस्य भगवतः सद्धर्मः स्थास्यति aan सद्धर्मप्रतिरूपक- स्थास्यति तस्य॒ ag पुनरानन्द सागरवरधरवुद्धिविक्रोडिताभिक्षस्य तथागतस्य ane fey बहनि गङ्गानदी. वालटुकासमानि बुद्धकोरीनयुतदातखहस्नाणि वर्णं भाषिष्यन्ति। अथ GG भगवांस्तस्यां वेखायामिमा$ गाथा अभाषत |

आरेचयामी अह भिक्षुसंघे आनन्दभद्रो मम धर्मधारकः।

अनागतेऽध्वानि frat भविष्यति grea षष्ठि सुगतान Hea: ॥१॥

नामेन सो सागरघुद्धिधारी अभिष्प्राप्तो इति aa विश्रुतः |

परिष्युदक्ेवसि STAN अनोनतायां ध्वजवेजयन्त्याम्‌ ॥२॥

तहि बोधिसत्वा यथ गङ्गवाटिकास्ततश्च भूयो परिपाचयिष्यति |

महर्दिकश्चो ° जिनो भविष्यति दृदादिशषे लोकविधुष्टदाब्दः aii

अमितं तस्यायु तदा मविष्यति यः स्थास्यते लोकहितानुकम्पकः |

परिनिकैतस्यापि जिनस्य तायिनो fet aad तस्य स्थास्यति ॥४॥

Tt §

Suddham. e. ddha kge [tra],.....

y.ya kalpak [०] ti nayuta

. [A] ridita [r] a) abhijfiasya

tathagatasya a

bhagavata Sigara dhara buddi vikridita ra atha khalu Bhagavam tiyam velayam

== EEE

$

1 J omtatrIgae 7 2 Bow

daa | श्रानन्दादि-व्याकरणपरिवतंः १४५

भ्रतिरूपकं afta भूयः संस्थास्यते तस्य जिनस्य शासने |

. तदापि सत्त्वा यथ गङ्गवाछिका हेतु जनेष्यन्तिह बुद्धबोधौ ॥५॥

अथ ag तस्यां पदि नवयानसंप्रस्थितानामष्टानां बोधिसत्वसहस्राणा- मेतदभवत्‌। बोधिसत्वानामपि तावदस्ाभिरेवमुदार' व्याकरण श्रुतपूर्वं कः पुनवीवः भ्रावकाणाम्‌। कः खल्वत्र हेतुमैविष्यति कः प्रत्यय इति। अथं ag मगवांस्तेषां बोधिसचानां चेतसेव चेतः परिधितकंमाक्ञाय वान्‌ षोधि- सत्वानामन्बयामास | सममस्राभिः कुल्पुवा cH पकमुहतं मया चानन्देन चानुत्तरायां सम्यकूसंबोधौ चित्तमुत्पादित धर्मगगनाभ्युद्गत- राजस्य तथागतस्याहंतः सम्यक्‌संबुद्धस्य संसुलम्‌। तवैष कुलपुव्रा बाहु- रत्ये सततसमितमभियुक्तोऽभूददं वीर्यारम्भेऽभियुक्तः। तेन मया क्षिप्रतरमनुत्तरा सम्यकूसंबोधिरभिसंवुद्धा | अयं पुनरानन्दभद्रो बुदानां भग- वतां warner पव भवति यदुत बोधिसत्वानां परिनिष्पसतिहेतोः प्रणिधानमेतत्‌ कुलपुत्रा अस्य कुलपुव्रस्येति |

अथ खल्वायुष्मानानन्वो भगवतोऽन्तिकादात्मनो व्याक्ररण' धुत्वानुक्षरायां सम्यक्‌ संबोधावात्मनश्च FAMINE धुत्या पूरवेपणिधानचयां धत्वा qe उदग्र आत्तमनस्कः प्रमुदितः प्रीतिखोमनस्यजातोऽभूत्‌। तसिश्च समये बहूनां वुद्धकोटीनयुतद्ातसहस्राणां सद्धर्ममनुसमरति स्मात्मनश्च पूर्प्रणि- धानम्‌ |

अथ खस्वायुष्पानानन्दस्त्यां वेायामिपरा गाधा अभावत्‌ | आश्चयभूता जिन अप्रमेया ये सारयन्ति मम धर्मदेकानाम्‌ | परिनिवैतानां हि जिनान तायिनां समनुसख्रामी यथ अद्यभ्वो AT HEN निष्काङ्क्षप्रासोऽसि स्थितोऽस्मि बोधये उपायक्रोराल्य ममेदमीशशम्‌ | परिचारकोऽहं सुगतस्य भोमि सद्म धारेमि वोधिक्रारणात्‌ ॥७॥ अथ खलु भगवानायुष्मन्तं राहुटमद्रमामन्वयते | भविष्यसि त्वं राहुल- भद्वानागतेऽध्वनि सतरज्तपग्मविक्रान्तनामी नाम तथागतोऽहेन्‌ सम्यक्कसंबुसो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुख्पदम्यसारथिः शास्वा देवानां मयुष्याणां बुद्धो भगवान्‌ वदालोकृधातुपरमाणुरजःसरमास्तथागनानहैनः सम्यकूसंबुदान्‌ ase gana मानयित्वा पृजयित्वाचयित्वा स्रा तेषां १६

१४६ सद्ध्मपुरडरीकसूतै बुद्धानां भगवतां steqat भविष्यसि तद्यथापि नाम ममैतर्दि। तस्य कलु

पुना राहुलमद्र॒ भगवतः सतरज्ञपश्मविक्रान्तगामिनस्तथागतस्याहं तः सम्यक्‌- संबुद्धस्यैवंरूपमेवायुष्पमाण' भषिष्यत्येवंरूपैव सर्वाकारगुणसम्पद्‌ भविष्यति तद्यथापि नाम तस्य भगवतः सागरवरधरवुद्धिषिक्रोडिताभिक्षस्य तथागत- स्यातः सम्यक्संबुद्धस्य सर्वाकारगुणोपेता बुद्धक्षेवगुणव्युहा भविष्यन्ति | तस्यापि राहुल सागरवरधरवुद्धिविक्रीडिताभिक्षस्य तथागतस्यादेतः सम्यक्‌- संबुद्धस्य त्वमेव उयेष्टपुवो भविष्यसि ततः पश्चात्‌ winged सम्यक्‌- संबोधिमभिसंभोतस्यसीवि। अथ Gg भगवांस्तस्यां वेलायासिमा गाथा अभाषत |

अयं ममा" राहुर ज्येष्ठपुत्रो यो ओरसो आसि कुमारभावे |

बोधि पि” प्राप्तस्य ममेष पुतो धर्मस्य दायाद्यधरो महपिः ॥८॥

अनागतेऽध्वे ATARI यान्‌ द्रक्ष्यसे येष प्रमाणु नास्ति |

सवेष तेषां हि जिनान gat भविष्यती * बोधि गवेषमाणः ॥९॥

अक्लात चयं इय राहुकस्य प्रणिधानमेतस्य अहं प्रजानमि |

करोति संवणेन लखोकबन्धुषु" अदं fer? ga तथागतस्य ॥१०॥

गुणान कोरीनयुताप्रमेयाः प्रमाणु येषां कदाचिदस्ति |

ये राहृलस्येह” ममौरसस्य तथा हि पमो स्थितु बोधिकारणात्‌ ॥११॥

अद्राक्षीत्‌ खलु पुन्भगर्वांस्ते दे श्रावकसदस्ने Meare saat

भगवन्तमवलोकयमानेऽभिमुखं प्रसन्नचित्ते aged amar) अथ ag भगवांस्तस्यां वेलायामायुष्मन्तमानन्दमामन्बयते wi पदयसि त्वमानन्दैते धावकसहसरे शोक्षारेश्षाणां धावकाणाम्‌। आद waa भगवन्‌ पदयामि सुगत भगवानाह स्व wa आनन्द g भिश्चुसदस्ने समं बोधिसस्वचयां समुदानयिष्यन्ति पश्चारशल्ोकधातुपरमाणुरजःसमांश्च बुद्धान्‌ भगवतः wea Tra मानयित्वा पूजयित्वाचेयित्वापचायित्वा aa धारयित्वा पश्चिमे समुच्छ्रय पकक्चणेनेकनुहरतेनेकलवेनेकसंनिपातेन दशसु दिष्ष्वन्योन्याखु लोकधातुषु स्वेषु स्वेषु बुद्धक्षेतेष्वयुत्तरां सम्यक्संबोधिमभि- संभोतस्यन्ते | रक्केतुराजा° नाम तथागता अन्तः सम्यकूसंबुद्धा भविष्यन्ति |

~~~ ~~~ ~---- ~

1 Baa 2 Bfa 3 Boa 4 B of 5 B og © B क्रिल 7 B °हुकस्ये° 8 राजो

नवमः] Marq दि-म्याकरणपरिवर्तः १४५

परिपूणं चैषां serge भविष्यति। समाश्वैषां बुद्कने्राणव्यहा मविष्यन्ति। समः भावकगणो बोधिसत्वगणश्च भविष्यति समं चैषां परिनिर्वाणं भविष्यति समश्वैषां aad: स्थास्यति |

अथ GY भगवांस्तस्यां बेलायामिमा गाथा अभाषत |

+ वै सहसे इमि श्रावकाणां आनन्द ये ते मम अग्रतः fara: | तान्‌ व्याकरोमी अहमद्य पण्डिताननागतेऽध्वानि तथागतत्वे ॥१२॥ अनन्तओपस्यनिवरौनेहि बुद्धान अग्रां HITT पूजाम्‌ आरागयिष्यन्ति ममाग्रबोर्धि स्थिहित्व चरिमसि समुचछ्यस्िन्‌ ॥१३॥ पकेन नामेन Talents क्षणस्ि एकस तथा age |

निषद्य व्रुमप्रवराण मूले बुद्धा भविष्यन्ति स्पृशित्व क्षानम्‌ ॥१४॥ an तेषामिति नाम मेष्यति रलस्य केतूतिह' लोकि षिधुताः। समानि क्षे्राणि वराणि तेषां समो गणः भ्रावकबोधिसच्याः ॥१५॥ $ऋदिभभूता इह ala रोके समन्ततस्ते gre दिशासु |

धमं marta यदापि निर्वृताः aay तेषां सममेव स्थास्यति ॥१६॥

अथ खल्व ते serra: श्रावका भगवतोऽन्तिकात्‌ संमुखं खानि खानि व्याकरणानि¶ श्रुत्वा तुष्टा उदग्रा आत्तमनस्काः प्रमुदिताः प्रीतिसोमनस्यज्ञाता भगवन्तं गाथाभ्यामध्यभाषन्त।

©> => ++ + 8 नर 1111.

I

on केतु+ति+श्ट

तृप्ता स्र खोकपद्योत श्रुत्वा व्याकरणं इदम्‌ | agaa यथा सिक्ताः सुखिता तथागत» ॥१७॥ नास्माकं काङ्क्षा विमतिनं मेष्याम नरोत्तमाः | अद्यास्माभिः GS प्रततं श्रुत्वा व्याकरण इदम्‌ ॥१८॥ इत्यार्यसद्धर्मपुण्डरीके** धर्मपर्याय आनन्व्राहुलाभ्यामन्याभ्यां grat भिश्चुसदस्नाभ्यां व्याकरणपरिवर्तो नाम नवमः ॥९॥

M, bhdsi dv. ai sr. im

naa.m [kari] yana pajam ara

dru ma pravarana mile buddha bhavisyanti spr rddhi prabhata tabi sarvba loke samant.

[8] rutva 1४8१६. udagra attamana prili pramod [ya] Tathagata iti

Saddbarmo-paundari [ke]

धर्मभाणक-परिवतै,

अथ ag भगवान्‌ aaa बोधिसत्वं महासत्वमारभ्य तान्यशीति योधिसत्वसहसखाण्यामन्वयते* wale त्वं भैषज्यराजास्यां पर्षदि बहुदेवनागयक्चगन्धववौसुरगरुडकिन्नरमहोरगमनुष्यामनुष्यान्‌ भिष्षुभिश्चुण्युपा- सकोपासिकाः श्रावकयानीयान्‌४ प्रत्येकबुद्धयानीयान्‌ बोधिसत्वयानीयश acd धर्मपर्यायस्तथागतस्य संमुखं ya | आह पश्यामि भगवन्‌ पद्यामि सुगत | भगवानाह | Sad खल्वेते भैषञ्यराज Trea महासा यैरस्यां पषद्यन्तशा एकापि $गाथा श्रुतैकपदमपि श्रुतं यैर्वा gave पकचि्तोतपादेना- प्य तुमोदितमिदं aa सवप पता अहं मैषज्यराज **चतखः THT व्याकरोग्यनु- तराया सम्यकूसंवोधो | येऽपि केचिद्‌ भैषरज्यराजञ तथागतस्य परिनिवतस्येमं धर्रप्यायं ध्ोष्यन्त्यन्ता ऽपकगाथामपि ¶¶श्रुत्वान्तक्ा पकेनापि चित्तोतपा- हेनाभ्यनुमोश्यिष्यन्ति तानष्यदं मैशरज्यराज कुलपुव्ान्‌ वा कुलदुद्ितृवा म्याक- रोभ्यनुत्तरायां सप्यकूसंवोधौ परिपूणैवुद्धकोटीनयुतरातसहस्रपर्युपासिता- विनस्ते भैषज्यराज Hagar वा कुलदुहितरो वा भविष्यन्ति। बुद्धकोरीनयुत- शातसदस्ररृतश्रणिधानास्ते भैषज्यराज कुलपुत्रा वा कुलदुहितरो वा मविष्यन्ति। सत्वानामनुकप्पार्थमसिन्‌ $$ जम्बुद्धीपे मनुष्येषु प्रत्याजाता वेदितव्याः | इतो धर्मप्यायादन्तदा पएकगाथामपि धारयिष्यन्ति वाचयिष्यन्ति

M. [व] mantrayati sma Bhaisaj

M. amanusyaé bhiksu [bAc) ksuni up

M, pratyekabuddhayanika va bodhisatvayaini[ha]...

M. [sa]rvbim va sarvbe te Bhaisajyaraija samam bodhisatva mahisatva ;

[Bhat] sajya 1]; sama bodhisatva maha 8

githamapi srutim ekapadam api gruta antamaf[fo)...

ete catvira [077113६ aham vyakaromi anuttar;

catvarah एषा aham vyakaromi anuttarayim [sa] myak sam

tasya imam dharmaparyyayam ni

antamasa ekim githaim api

pi grutva ca ekenipi cittotpidena 9) प्रण,

[anu] kampirtha manusyesu upapann[d]. ye i [८०]

“4

++ ++ REE FREES

दशमः ] धर्मेभाणक-परिवतंः १४६

परकादायिष्यन्ति सं्राहयिष्यन्ति लिखिष्यन्ति टिखित्वा 1†चानुस्मरिष्यन्ति कालेन चं कालं व्यवकोकयिष्यन्ि तर्रिमश्च पुस्तके तथागतगोरवमुत्पादयि- ष्यन्ति शास्वृगौरवेण सत्करिष्यन्ति फशुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति | तं पुस्तकं ऽपुष्पधूपगन्धमाल्यविलेपनचूणेचीवरच्छबभ्वजपताकावाद्यादिभि- नैमस्काराज्जरिकर्मभिश्च पूजयिष्यन्ति ये केचिद्‌ भैषज्यराज कुरपुता घा कुल दुहितसो वेतो धर्मपर्यायादन्तश पकगाथामपि धारयिष्यन्तायनुमोदयि- afte वा स्वीस्तानहं भैषज्यराज व्याकरोम्यनुत्तरायां सम्यक्संबोधो |

aa मैषज्यराज¶ यः कथिदन्यतरः पुरुषो घा खी वैवं" वदेत्‌। कीदशाः खल्वपि ते सरथा भविष्यन्तयनागतेऽध्वनि तथागता aera: सम्यकूसंबुदा इति $तस्य भैषज्यराज पुरुषस्य वा खिया घा कुलपुत्रो वा कुलदुहिता वा व्रौषि- तव्यः ।** इतो धर्मपर्यायादन्तकश्चतुष्पादिक्ामपि गाथा धारयिता धावयिता वादेद्ायिता वा सगौरवो बेह धर्मप्यये। अयं कुलपुवो घा कुलदुहिता घा यो शनागतेऽध्वनि तथागतोऽर्हन्‌ सम्यक्संबुद्धो भविष्यति एषं wea तत्‌ कश्य हेतोः†। हि daca कुरुपुतो वा gegfear घा तथागतो बेदितम्यः सदेवकेन लोकेन तस्य॒ तथागतस्यैवं सत्कारः कलेव्यो$§ यः खल्वस्माद्ध्मपर्यायादन्तशय एकगाथामपि धारयेत्‌ कः पुनर्वादो इमं धर्मपर्यायं सकर्समातमुद्गृह्णीयाद्‌ धारयेद्वा वाचयेद्‌ वा TAIT GATS AT THAT वा लिखेद्‌ वा डिखापयेद्‌ वा छिखित्वा चानुस्मरेत्‌ तत्र TR RTT कुयीद्‌ gent कु्यन्माननां पूजनामचेनामपचायनां $$षुष्पधृपगन्धमास्य- 11101971 y& anusmarisyanti vyapalokayi tatra ; likhitam vam anusmarisyanti vya. (w|tpadayisyanti satkarisyanti ca gurukarisyanti ca tani (pu]sp(e)bhi gandhebhi [malye] bhi vile ja yah kaéci anyo pi puruga...ke.c, @... evam abhyanumoditva evam tathagata bhavisyati tasyal, [da]rsayitavyam ayam bho [णा पपे kulaputra anagale 989६111 tat kasya heto iti hi 10191. satkaram karaniyai yal 0 puneya va prav.,.vi dha ya puspehi gandhi [md] lyehi vilepanehi cirnynehi dhaipe {vi] lepanehi cirneh[:) hn

8 -दन्यतरो वा पुरुषो of वैव

~= --+# FREER

que सदधर्मपुरडरीकपूने `

#विहेपनच्‌ गै वी षरच्छत्रभ्व जपताकावाद्याञ्जलिनमस्कारैः Tora: 4परिनित्पन्नः भैषज्यराज कुखुपुत्ो वा Healer वाजुसरायां४ सम्यक्संोधौ वेदितव्य- स्तथागतकर्ही बेदितव्योऽ लोकस्य दितानुकम्पकः प्रणिधानवकेनोपपन्नोऽसिन्‌ HAY मनुष्येष्वस्य धर्मप्यीयस्य संभरकाानतायै (यः खयमुदारं arf. संस्कारमुदारां बुद्धक्षेबोपपत्ति स्थापयित्वास्य धर्मपर्यायस्य' arene. हेतोर्मयि परिनिर्वृते** सस्वानां हितार्थमनुकम्पा्थं चेषोपपन्नी†+ वेवितव्यस्तथा- गतवतः Aaa Foyat वा कुखदुहिता वा वेदितम्यः। तथागतशृलकरर स्तथागतसंमेषितः मैषज्यराज कुलपुतो वा कुखदुहिता वा संक्षातस्यो रमयः घर्मपयायं तथागतस्य परिनिर्वैतस्य संपकारयेदन्तहो रहसि चोयेणापि कस्यचिदेकसस्वस्यापि संप्रकारयेदाचक्षीत वा |

यः ay yaar $s कथिदेव सत्वो दुष्टचित्तः पापचित्तो रोद्रचित्त- स्तथागतस्य संमुखं Kea भाषेत्‌। यश्च तेषां तथारूपाणां धर्मभाणका- नामस्य सु्रान्तस्य धारकार्णां¶¶ गृहस्थानां वा परवजितानां वैकामपि वाचम. frat संश्रावयेद्‌ भूतां वाभूतां ar? ददमागादतरं पापकं कर्मेति वदामि | तत्‌ कस्य हेतोः | तथागताभरणप्रतिमण्डितः भैषञ्यराज कुरुषुवो वा कुखवुहिता

M, [na] maskarya parinispannah so kulaputra

[a] nultarayim samyak sambodhayam tatha...dayitavya hi

Syica vedayitavyam hiténukampakaé ca lokasya 1811

kiganaiyim so svakam udéram karmabhisamskiram udaram

[w]dirakarmabhisamskiram udaram ca buddhaksem pa.

ti...pa ६१२ 1

samprakisanaheto mama parnirvbrtasa satva[ndm] hi

no (?) vedayitavyas Tathagata ditah 8. ...gita so Bhai-

88159

tt M, samjineyasi. ya idam dharma pa...... ya Tuathagatasya parini (r}vr

§§ M. Bhesajya raja kaé cid evam papa dusta citto rodro citto Tathagatasya

qq M, [dha]rakénim grhasthdindm pravrajitindm ekavaram api apriyaém 872४९४४

$3 M. [Au]ladhita vi vedayitavya Tathagata so Bhaisajyad raja

ansena harati so ye

ee नजन =

1 J drops धर्मैपयोयस्य 2 J ण्येद्‌ भूतां वा

नि coo +

=< £=

[

दशमः | धमैभाणक-परिवतंः १५१

वा वेदितन्यः। तथागतं सख भेषज्यराजांसेन परिहरति एमं धर्मप्यीयं लिखित्वा पुस्तकगतं कृत्वांसेन afte) येन येनैव प्रकामे्तेन तेनैव सखेरज्जलीकरणीयः TRAE गुर्कतंव्यो मानयितव्यः पूजयितमग्योऽचयि- तःयोऽपचायितभ्यो दिन्यमावुष्यक्षे +पुष्पधुपगन्धमाल्यविलेपनचूणैचीवरच्छव- ध्वजपताकावायलाद्यमोज्यान्नपानयानैरग्रपाप्तेश्च दिव्यै रलरारिभिः। ध्म. भाणकः सत्कतब्यो गुर्कतैव्यो मानयितव्यः पूजयितम्यो दिव्याश्च रज्ञरादाय- स्तस्य धर्मभाणकस्योपनामयितव्थाः। तत्‌ कस्य हेतोः ।† अप्येव नामेकवारम- ca धर्मपर्यायं संश्रावयेद्‌ य॑ शरुत्वाप्रमेया असंख्येयाः सत्वाः क्षिपमलुत्तरायां सम्यक्संबोधो परिनिष्पद्ेयुः। अथ खलु भगवांस्तस्यां वेखायामिमा$ गाथा अभाषत |

बुद्धत्वे स्थातुकामेन खयंभूक्लानमिच्छता | सत्कतेभ्याश्च ते स्वा ये धारेन्ति इम नयम्‌ ॥१॥ सवेक्त्य' यो इच्छेत्‌ कथं शीघ्र' भवेदिति |

इमं धारयेत्‌ सूं सत्‌कर्याद्‌ वापि धारकम्‌ ॥२। Sal खोकनाथेन सत्ववेनेयकारणात्‌ | सत्वानामयुकम्पाथं सूत्रं थो वाचयेदिदम्‌ ॥३॥ उपपत्ति शुभां व्यक्ता धीर इह आगतः | सखानामनुकम्पार्थं सूलं यो धारयेदिवम्‌ sit

* M. pus (p)ebhi gandhebh(:) malyehi (v:Jlepamnchi व) प्ल vastrehi vadye + M. kula pulrasya upanimayitavya tat kasya heto apy eva nama $ #. [८८] [५] Bhagavam tayam vela(ydm) imani gathaai bhasi 1 M. buddhatve sthatu kam on si gee | 2 र. ... ee oe bhavet ५६ sa idam sutra dha[reJyam satka[reJya va dharaka ,, 3 M. pregito loka nathebhi me se a, 4 M, agata |

89८९. (11) 01 anu. parth y(a) sitra ima dharayemt ... U

१५२

10

सदधमपुरडरीक्सूते

garter वदा" तस्य येन सो शस्यते वहि |

पथमे काटि माषन्तो इवं सूरं निरु्रम्‌ ॥५॥ fate पुष्पेहि च” सत्‌क्ररेत मानुष्यकेश्चापि हि सर्वगन्धैः | दिग्येि वस्वेहि च” छादयेया रत्नेहि अभ्योकिरि धर्ममाणकम्‌ ॥६॥ Haat तस्य भवेत faa’ यथा जिनेन्द्रस्य खयम्भुवस्तथा | यः पथमे कालि सुभैरवेऽस्िन्‌ परिनिन्रैतस्य इद्‌ सूत्र धारयेत्‌ ish खां भोज्यं तथान्नपान' विहारदास्यासनवखकोस्यः। ददेय पूजार्थं जिनात्मजस्य अप्येकवारं पि वदेत सूत्रम्‌ ॥८॥ तथागतानां करणीय कुवते मया सो प्रेषित मानुषं भवम्‌ | यः सूतरमेतश्चरिमसि काले टिखेय धारय yee वापि ॥२॥ यश्चैव fade जिनस्य संमुखं श्रावेदवर्णं परिपणे कल्पम्‌ | प्रवुष्टचिन्तो भृकृरिं करित्वा ag’ नरोऽसौ प्रसघेत पापम्‌ ॥१०॥ यश्चापि सूत्रान्तधराण तेषां प्रकारायन्तानिह सूत्रमेतत्‌ | अवणमाक्रोहा ALA तेषां बहूतरं तस्य वदामि पापम्‌ ॥११॥ नरश्च यो संमुख संस्तवेया कृताञ्जली मां परिपृणेकरपम्‌ | गाथान कोटीनयुतेरनेकैः पर्येषमाणो हममग्रबोधिम्‌ ॥१२॥ ay सो aa लमेत पुण्यं मां संस्तवित्वान प्रदषैजातः। अतश्च सो बहुतरकं लमेत यो वणे तेषां Tage A: ॥१३॥

M. upapatti vai ie

M [m@}nusyakais ca tatha sarva ndhai divyebhi vastrebhi na cchadayeyam ratane

M. ,., subheravasmim parinirvtasya mama si tra dharayet

M. khadyam ca bhojyam ca “a ;

M. ...tasya karaniya kurvbati maya ca so presita manusa bhava! yu sutra sis 8

M. ts ०, [A]lpam

pradustacitto bhrkutim karitvé bahun tu papa prasaveya so nara M, simukham naram krtamjali mim pariptirnnoa kalpam |

1२

19

githina ko

M. ... kam I{abhjeta yo varnna tesim bhane panditéinam

J ग्वशो 2 Ba

दशमः. धर्मभाणक-परिवतेः १४३

अष्टादश कल्पस्स्रकोस्यो यस्तेषु पुस्तेषु करोति पूजाम्‌ | शाष्ठैहि रूपेहि रसेहि चापि दिव्यैश्च गन्धैश्च स्पराश्च fied: ॥१४॥ करित्व पुस्तान तथेव पूजां अष्टादश कर्पसदस्रकोख्यः। यदि श्चुणो एकडा एत सूं आश्चय॑लाभोऽस्य भवेन्महानिति ॥९५॥ आरोचयामि ते मैषज्यराज प्रतिवेदयामि ते। बहवो हि मया मैषज्यराज+ धर्मपर्याया भाषिता भाषामि भाषिष्ये स्वेषां तेषां भैषज्यराज धर्म- प्यायाणामयमेव aaa: सर्वलोकविभरत्यनीकः सर्वलोक्राधहधनीयण | तथागतस्याप्येतद्‌ भैषज्यराज आध्यास्मिकधर्भैरहस्यं तथागतबलसंरक्षितमप्रति- भिक्षपू्वमनाचक्षितपूर्वमनाख्यातमिदं स्थानम्‌ | बहुजनप्रतिक्षिसोऽयं भषज्यराजयः धर्मपर्यायस्िष्ठतोऽपि तथागतस्य कः Grats: परिनिवृतस्य | अपि तु खलु पुनमेषज्यराज तथागतचीवरच्छक्नास्ते कुलपुत्रा वा कुल- दुहितरो वा बैदितव्याः। अन्यलोकधातुख्थितैश्च $तथागतेरवलोकिवाश्चा- धिष्ठिताश्च | प्रत्यात्मिकं तेषां श्रद्धावरं भविष्यति gueqeas प्रणिधानबलं तथागतविदहारेकस्थाननिवासिनश् ते भैषज्यराज कुलपुन्ना वा कुखदुहितरो वा भविष्यन्ति। तथागतपाणिपरिमाजितमूर्धानश्च ते भविष्यन्ति। इमं धर्मपर्यीयं तथागतस्य afta श्रहपिष्यन्ति वाचयिष्यस्ति छिखिष्यन्ति सत्करिष्यन्ति गुरुकरिष्यन्ति परेषां संधावयि- ष्यन्ति | यसिन्‌ खलु पुनर्भेषज्यराज पृथिवीप्रवेशेऽयं धर्मपर्यायो भाष्येत वा aaa वा लिख्येत वा arama’ वा संगायेत वा तस्मिन्‌ ओरैषरज्यराज पृथिवीप्रदेक्ञे तथागतचैव्य' कारयितव्य महन्तं रज्ञमयमुश्च' प्रगृहीतं तस्िश्नवह्यं तथागतदारीराणि प्रतिष्ठापयितम्यानि। तव्‌ कस्य हेतोः। पकधनमेव तसिस्तथागतशरीरमुपनिश्षिप्त' भवति afer पृथिवीप्रवेदोऽ्य

19 M. a... bee १४१६ pi so naro asta, ae a sutra vividhd 19६41182

* M. bahu maya Bhaisajy [५/८] ४. sarvba loka agraddhaniyam t M. (palryayam Bhaisajya 7 [24] § M. [९7]; avalo

"न gt

1 B faeta वा लिखितो वा पुसखक्गतः खाध्या° qe

५५४ सद्धमैपुरडरीकसूते

धर्मपर्यायो भाष्येत वा Fela वा पश्य वा संगायेत चा feta वा लिखितो वा चुस्तकगतस्तिष्टेत्‌ तसिश्च स्तूपे सत्कारो gen मानना पूजनार्चना करणीया सर्वपुष्पधुपगन्धमास्थविलेपनचूणैचीवरच्छतभ्वजपताकावैजयन्तीभिः सर्वेगीतवा्दवयतूचैताडावचरसरंगीतिसंप्वादिवैः पूजा करणीया ये खल पुनम्रज्यराज सत्वास्तं तथागतचैत्य' लभेरन्‌ वन्दनाय पूजनाय ददौनाय वा ad ते भैषज्यराज अभ्यासन्नीभूता वेदितव्या अनुत्तरायाः सम्यकूसंबोधेः। तत्‌ कस्य हेतोः। वहवो भेषज्यराज gee भ्रवजिताश्च बोधिसत्त्वचयैं चरन्ति पुनरिमं धर्मपर्यायं रमन्ते दहोनाय वा श्रवणाय वा छिखनाय वा पूजनाय वा। तावत्ते भेषञ्यराज बोधिखत्यचर्यायां कुशला भवन्ति यावन्नेमं धर्मपर्यायं शृण्वन्ति ये faa’ धर्मपर्यायं शुण्वन्ति sar चाधिमु- च्यन््यवतरन्ति विजानन्ति परिगृह्णन्ति तसिन्‌ समये आसक्नस्थायिनो ` भविष्यन्त्यनुत्तरायां सम्यकूसंवोधावभ्याशीभूताः।

तद्‌ यथापि नाम भैषज्यराज कश्चिदेव gent भवेदुदकाथ्युदकगवेषी सं उदकार्थमुजङ्गले पृथिवीप्रदेहा उदपानं खानयेत्‌ | यावत्‌ TAT पाण्डरं aig निर्वाष्यमान' तावज्ञानीयात्‌ दूर इतस्तावदुदकमिति। अथ परेण समयेन ger आद्रेपांसुसुद्कसंमिश्च' करैमपङ्कमूतसुदकविन्दुभिः aaah निर्वाह्यमानं *पद्येत्‌ तांश्च पुरषानुदपानखलानकान्‌ कर्दमपङ्कदिग्धाङ्गान्‌। अथ खलु पुनम्रञ्यराज पुरपस्तत्‌पूवनिमिततं cat निष्काङ्क्षो भवेध्रिर्विचिकित्‌स आसन्नमिवं खलटवकमिति एवमेव 1भैपञ्यराज दुरे ते aera महासत्वा भवन्त्यनुत्तरायां AIGA यावन्नेमं धर्मपर्यायं शृण्वन्ति wees नाव- तरन्ति नाबगाहन्ते चिन्तयन्ति यदा खलु पुनेषज्यराज बोधिसत्वा महा- सस्या wih धमेपर्यायं शृण्वन्त्युवूगृङ्गन्ति धारयन्ति वाचयन्त्यवतरन्ति खाध्या- यन्ति चिन्तयन्ति भावयन्ति तदा तेऽभ्याशीभूता भविष्यन्त्यनुत्तरायां सम्यक्‌ - संबोधो | सत्वानामितो भैष्रज्यराज धर्मपर्यायाव्‌युत्तरा¶सम्यकूसंबोधिराजायते | तत्‌ कस्य हेतोः परमसन्धाभाषितविवरणो हयं धर्मपर्यायस्तथागतेरददूभिः

* M. ५8४6४०74}

M, [Bh ]Jaisajyaraji dire (६९१६ te

ft M. [Aha] Mu) imam dharma paryay [am] {| M. [samya]k sambodhi ayakta

दशमः ] ध्मेभाशक्-परिवतैः el

सभ्यक्संबुदैर्धमेनिगृढस्थानमास्यातः बोधिसत्वानां महासत्वानां परिनिष्पत्ति- हेतोः। यः कथिद्‌$ भैषज्यराज बोधिसत््वोऽस्य ॒धर्मप्यायस्योत्रसेत्‌ सं्रसेत्‌ ंत्ाखमापचेन्नवयानसंप्रस्थितः HATH बोधिसत्वो महासत्वो बेदितव्यः। सचेत्‌ पुनः श्रावकयानीयोऽस्य धर्मप्यीयस्योत्त्‌ सेत्‌ संवसेत्‌ संतासमापद्येदधि- मानिकः भैषज्यराज ्रावकयानिकः पुद्‌गरो वेदितव्यः |

यः कश्चिद्‌ भैषज्यराज बोधिसत्वो महासत्वस्तथागतस्य परिनिवैतस्य afm काले पथमे समय इम' धर्मपयायं चतसृणां पषेदां संप्रकादायेसेन Sacra शधिसस्वेन महासस्वेन तथागतलयन प्रविदय तथागतचौवरं प्रावृत्य तथागतस्यासने निषद्यायं धरमेपर्यायश्चतसखणां पपदां संपकाशायितस्यः | कतमश्च भेषज्यराज तथागतछयनम्‌। सर्वसस्वमती विहारः खलु पुने षज्यराज तथागतलयनम्‌। तत्र AA HSS TAI) कतमश्च भेषज्यराज तथा- गतचीवरम्‌। महाक्षान्िसौरत्य ag gai षज्यराज तथागतचौवरम्‌ तत्तेन कुलपुब्रेण at कुटदुहिवा वा प्रावरितव्यम्‌। कतमश्च मैषज्यराज तथागतस्य धर्मासनम्‌। सर्वेधर्मशल्यतापरवेशाः ag gat षज्यराज तथागतस्य धर्मासनम्‌। तत्र तेन कुपुत्रेण fred निषद्य चायं धर्मपर्यायश्चतरणां qigt संप्रकादायितव्यः। अनवन्टीनचिन्तेन बोधिसत्वेन पुरस्ताद्‌ योधिसर्व- गणस्य बोधिसस्वयानसंप्रसितानां चतखणां पषेदां संपकाशशायितव्यः। अन्य- areata भेषञ्यराज तस्य॒ कुलपुव्स्य निर्मितः पवः समाव्तयि- ष्यामि | निर्मिताशच भिश्चुभिश्रुण्युपासकोपासिकाः संप्रेपयिष्यामि धर्मश्रवणाय | ते तस्य धर्सभाणकस्य भाषितं प्रतिवाधिष्यन्ति प्रतिक्षेपूस्यन्ति सचेत्‌ ag पुनररण्यगतो भविष्यति तलाप्यहमस्य वहुदेवनागयक्षगन्धर्वासुरगकडु- किन्नरमहोस्गान्‌ संतरेवयिष्यामि धर्मश्रवणाय अन्यलोकधातुख्ितश्चाहं भैषज्य राज तस्य कुखपुल्लस्य सुखसुपदशं यिष्यामि यानि चास्यास्मादर्मपयायात्‌ पत्‌- व्यञ्जनानि परिश्रष्टानि भविष्यन्ति तानि तस्य aaa: पत्युश्ारयप्यामि।

अथ By भगवांस्तस्यां वेलायामिमा गाथा अभाषत |

लीयनां at वजित्वा शुणुयात्‌ सूत्रमीदटशम्‌ | gon वैश्रवो ह्यस्य अधिसुक्तौ पि TAT ॥१६॥

$ M. yo Bhaisajyaraja atra dh [arma] paryaye

१५६

सद्धरमपुरडरीकसूतर

उदकार्थी यथा कथित्‌ खानयेत्‌ कूप जङ्गले | OH पांसु पद्येत खान्यमाने पुनः पुनः NV सो दृष्टा चिन्तयेत्तत्र दूरे वारि इतो भवेत्‌ |

इदं निमित्तं दुरे स्यात्‌ BRITT aA ॥१८॥ तदा तु ae पश्येत The" लिग्धं पुनः qa: | निष्ठा तस्य भवेत्तत्र नास्ति दुरे जलं ॥१९॥ पवमेव तु ते दूरे FARA तादश्ाः।

अशण्वन्त दं सृत्रमभावित्वा पुनः पुनः ॥२०॥

यदा तु गम्भीरमिदं श्रावकाणां विनिश्चयम्‌। सू्रराजं श्रुणिष्यन्ति चिन्तयिष्यन्ति वासङरत्‌ ॥२१॥ ते भोन्ति सन्निर्ष्रा वै seater पण्डिताः | यथैव ATS पांखुसिन्‌ आसन्न जलमुच्यते ॥२२॥ जिनस्य लेनं प्रविशित्वा प्रावरित्वा मि चीवरम्‌ ममासने निष्रीदित्वा अभीतो भाषि पण्डितः ॥२३॥ Hated लयनं क्षान्तिसौरत्य चीवरम्‌ |

Beara चासनं wens स्थित्वा हि देदायेत्‌ ॥२७॥ लोष्ट दण्डं वाथ शक्ती आक्रोा-तजैनाथ AT | भाषन्तस्य भवेत्तत्र स्मरन्तो मम ता सहेत्‌ ॥२५॥ क्षे्रकोरीसहस्ेषु आत्मभावो दो AA |

was धमे सत्वानां कस्पकोरीरचिन्तियाः ॥२६॥ अदं पि तस्य वीरस्य यो मष परिनिर्वते।

श्वं सूं प्रकादोया प्रषेष्ये बहुनिर्मितान्‌ ॥२७॥ भिक्षवो भिश्षुणीया उपासका उपासिकाः। तस्य पूजां करिष्यन्ति पषेदश्च समा अपि ॥२८॥ लोष्ट दण्डास्तथाक्रोास्तजेनां परिभाषणाम्‌ |

ये चापि तस्य वास्यन्ति धारिष्यन्ति' स्य निर्मिताः ॥२९॥ यतापि चको वि्टरन्‌ खाध्यायन्तो भविष्यति | नरोर्विरहिते Bt अरव्यां THA वा ॥३०॥

] वारेष्यन्ति; 11५, ङ्गा

दशमः ] धर्मभारक-परिवतैः ses

ततोऽस्य AE TAY आत्मभाव TATAT |

Safed चास्य खाध्यायसुश्वारिष्ये पुनः पुनः ॥३१॥

ate er विहरतो एकस्य वनचारिणः |

देवान्‌ य्चांश्च पेषिष्ये सहायांस्तस्य नैकाः ॥३२॥ पतादहास्तस्य गुणा भवन्ति चतुणे TIT प्रकादाकस्यः। पको विहारे" वनकन्द्रेषु खाध्याय कुर्वन्तु ममादि' पद्येत्‌ ॥२२॥ प्रतिभान तस्यः भवती असङ्गं निर्क्तिधर्माण ag प्रजानति | तोषेति सो प्राणिसदसखकोख्यः थथापि' बुद्धेन अधिष्ठितत्वात्‌ ॥३४॥ ये चापि तस्याथित भोन्ति सच्वास्ते बोधिसत्वा लघु भोन्ति सवे | तत्‌संगति चापि निषेवमाणाः पद्यन्ति बुद्धान यथ' गङ्गवालिक्राः ॥२५॥

इत्या सद्धर्मपुण्डरीके धर्मपर्याये धमं भाणकपरिवर्तों नाम TWA: ॥१०॥

1 Baa; चस्य ° चाश्य 2 |] प्रकाशयन्तः 3 8 विहारी 4 J ad fe 5 ] तस्या 6 J °कोय्यस्तथापि 7 1) °एतत्वात्‌ 8 2 बुद्धान्‌ यथ

सतूपसंद्रौ न-परिवतेः

अथ खलु भगवतः पुरस्तात्ततः पृथिवीग्रदेशात्‌ पधेन्मध्यात्‌ स्तरल्ञमयः स्वुपोऽभ्युद्गतः* पशथचयोजनरातान्युच्चैस्वेन तदनुरूपेण परिणाहेन अभ्युद्‌- गम्य वैहायसमन्तरीक्षे anager wate: पञ्चमिः पुष्पग्रहणीयवेदिका- ace: खभ्यलंछृतो वहुतोरणसदस्रैः प्रतिमण्डितः पताकावैजयन्तीसषटख्राभिः saad रल्ञदामसहस्नाभिः प्रखम्वितः qeoverage: परलग्वितस्तमालपव-ः चन्दनगन्ध ४श्रमुश्चमानस्तेन गन्धेन सर्वावतीयं लोकधातुः खंमूच्छिताभूत्‌ | छतावली चास्य यावश्चातुमेहाराजक्रायिकदैवभवनानि समुचद्भिताभूत्‌ सप्त- रज्ञमयी | तद्‌ यथा सुवर्णस्य रूप्यस्य वैद्यस्य मुसारगस्वस्याद्मगरभस्य लोहित- मुक्तेः ककतनस्य afer स्त्ये त्रायिदहात्कायिका देवपुत्रा दिव्यै्मान्दारव- महामान्वारवैः पुष्पैस्त' रलस्तूपमवकिरन्त्यध्यवकिरन्तयभिधरकिरन्ति¶। तसाश्च रल्ञस्तूपादेवंरूपः$ शाब्दो निश्चरति साधु साधु भगवन्‌ शाक्यमुने। सुभाषितस्तेऽयं सद्धमपुण्डरीको धर्मपर्यायः पवमेतद्‌ भगवन्नेवमेतत्‌ सुगत^* |

अथ Ug ताश्चतस्नः Te महान्त" †1रलनस्तृप' eat वैहायसमन्तरीक्षे सित संजातः परीतिप्रामोचप्रसादप्राप्ताः। तस्यां वेायामुत्थायासने- wisats प्रग्यावखिताः।

* . [ra] tnamayam sthipam abhyudgacch.

M

+ M. [pus]pagr...adi [sa]hasrebhih svalamkrta :bahu/to

t M. [sejhasrebhi pralambhita tamadlapatra (ca)ndanagan- [५॥] pramumeam.,

M. bhavana anupraptanim ratnanam syald yathe}dam suva- Tho

M.ca puspavarsebhi abhyavakiranti ca ra[tnje[bhi] naga- yaksa,

$ M. bhi vilepanacchatradhvajapata[/Jehi vadyanrtyeli tatra sthi [p]e

+ १, [Bhaga]vim Sikya munim ya imam bodhisatva, sugra- ham mahi 1780४ samatasara.

+t M. [ni}]rdifasi atha khalu ti catviri [pa]risim tam maha

rataa sthiipam pasyitva r, 8.

~~ QE

1 J गसहक्ललकृतो 2 ] °सदहखप्रलम्बितस्तत

एकादशः J स्तूपसंदशन-परिवर्तः que

अथ ag तस्यां Fara महाप्रतिभानो नाम बोधिसत्वो महासत्वः सदेवमादुषासुर* लोकं कौतूहलपाप्त विदित्वा भगवन्तमेतदवोचत्‌! को भगवन्‌ हेतः कः पत्ययोऽस्वैवंरूपस्य महारलस्तूपस्य लोके भरादुभावाय को वा भगवनघ्नस्मान्महारल्नस्तूपादेवंरूप† शाब्द' निश्चारयति। wa भगवान्‌ महाप्रतिभानं ata’ महासर्वमेतववोचत्‌। अस्मिन्‌ महा- प्रतिमान मदहारलस्तूपे वथागतस्यात्मभावस्ति्ठत्येकधनस्तस्यैषः स्तूपः। aq ger निश्चारयति। अस्ति महाप्रतिभानाधस्तायां दिद्यसंख्येयानि छोकधातुकोटीनयुतशतसहस्नाण्यतिक्रम्य रलविशुद्धा नाम॒ रोकधातुः। तस्यां ्रभूतरल्लो नाम॒ तथागतोऽहन्‌ सम्यक्‌ संबुद्धोऽभूत्‌। तस्यैतद्‌ भगवतः; पू्रपरणिधानमभूत्‌। अदं ag पूवं ' बोधिसच्वचयो चरमाणो तावक्निर्यातो- ऽचु्तरायां सम्यक्‌ संवोधौ यावन्मयायं सद्धमेपुण्डरीको धमपयायो बोधि- सखाववादो श्रुतोऽभूत्‌¶। यदा तु मयायं सद्धमेषुण्डरीको धर्मपयीयः भरतस्तदा पश्चादहं परिनिष्यक्नोऽभूवमनुत्तरायां सम्यकूसंबोधो तेन ag पुनमेदाप्रतिमान भगवता प्रभूतरल्नेनः तथागतेनाहेता सम्यक्स बुद्धेन परि निकाणकालसमये सदेवकस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमण- ब्ाह्मणिकायाः प्रजायाः पुरस्तादेवमारोचितम्‌ | मम ay भिश्चवः परिनिकतस्या- स्य तथागतात्ममावविग्रहस्यैको महारलस्तूपः कनव्यः। शोषाः पुनस्तूपा ममोदिस्य$ कर्तव्याः 1 तस्य aE पुनमेहाप्रतिभान भगवतः प्रभूतरल्तस्य तथा-

i * M. [vela]vam Mahipratibhano nama budhisatvo mahasatvah sadevamanusy asur, + M. [evam ritpalsya mahantasya ratnasthupasya pradurbha- aya kim va Bhagavam ato, { ४. [Afahd pra)tibhana sthupe Tathagatasya almabbava pra- tilabha ekaghana {५४6 M. nama tatha tathdgato-m-abhus Ratnavisuddhay am loka- dh&tau tasya bhagavatah M. yava mena ayam Saddharmapaundarik am dharmaparya- yam bodhisatvopalam sru[tam|] $ M. tathdgata dtmina vigrahasya ekam mahantam sthipam

karttavym ges& uddis.

Neri ~~ me ee

1 Ba 2 Bew 3 1 drops स॒त्रह्मकत्य

१६० सद्धमैपुरुडरीकसूव

गतस्यार्ई तः सम्यक्संबुदधस्येतदधिष्ठानमभूत्‌। अयं मम स्तयो ददाखु fry सर्वैरोकधातुषु येषु बुदक्षेबेष्वयं सद्धमपुण्डरीको धर्मपर्यायः संपरकाश्येत+ तेषु तेष्वयं ममात्मभावविग्रहस्तूपः समभ्युद्गच्छेत्‌। तंस्तैबदधैभंगवद्भिरस्मिन्‌ सद्धमषुण्डरीके way भाष्यमाणे पषन्मण्डलस्योपरिवैहायसं तिष्ठेत्‌ तेषां बुद्धानां भगवताभिमं सदर्मपुण्डरीकं धमेप्यीयं भाषमाणानामयं ममात्मभावविग्रहस्तुपः साधुकार' दद्यात्‌+ | तदयं महाप्रतिभान तस्य भगवतः MYA तथागतस्यादंतः सम्यक्संबुद्धस्य शरीरस्तुपोऽस्यां सहायं खोकधातावस्मिन्‌ सद्रमपुण्डरीके धमेपर्यये मया भाष्यमाणेऽस्मात्‌ पषैन्मण्डल- मध्यादभ्युद्गम्योपर्यन्तरीक्षे वैहायस स्थत्वा साधुकार' ददाति स्म।

अथ ag महाप्रतिभानो बोधिसत्वो महासत्त्वो भगवन्तमेतदवोचत्‌**। पडयाम वयं भगवन्नेतं तथागतविग्रहं भगवतोऽयुभाषेन | एवमुक्तं भगवान्‌ महाप्रतिभानं बोधिसचखं महाससमेतदवोचत्‌ तस्य ag पुनर्महाप्रतिमान भगवतः प्रभूतरलस्य+ तथागतस्यार्हतः सम्यक्‌ संबुद्धस्य प्रणिधान गुच्कमभूत्‌ | पतदस्य प्रणिधानम्‌। यदा खल्वन्येषु बुद्धक्षेवेषु बुद्धा भगवन्त इमं सद्म पुण्डरीक" धर्मपर्यायं भषेयुस्तदायं ममात्मभावविग्रहस्तूपोऽस्य सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य MINT गच्छे्तथागतानामन्तिकम्‌ | यदा पुनस्ते बुद्धा भगवन्तो ममातममावघिग्रहमुदघास्य दरोयितुकामा भवेयुश्चतरणां पयैदाम्‌ अथ तैस्तथागवेदशसु दि्वन्योन्येषु बुदखक्षेबेषु आत्मभावनिमितास्तथागतविग्रहा अन्योन्यनामयेयास्तेषु तेषु बुदमेवेषु सखानां घमं देशयन्ति तान्‌ सर्वान्‌ संनि- पात्य तैरास्मभावनिर्मितैस्तथागतविब्रेः९ साधं पश्चादयं ममात्मभावविग्रदस्तुपः

* M. [yeltra ayam Saddbarmapaundarikam dharmaparya- yam samprakaseyam tatra

+ M. sadhum karam dadeyim sa esa Mahipratibha tasya

tatha

[Afa]bapratibhino bodhisatvo mahdsatvo Bhagavantam

eta[d]

[ma}hisatvam etad avocat tasya tu Mahapratibhina

Prabhu

...[¢] 1...82 108. Srunandya yas ca tathaga...

tebhi tathagata vigrahebhi,

Fe @ F

एकादशः ] स्तूपसंदशेन-परिवर्तः १६१

समुद्धाश्योपदशयितव्यश्चतखणां wag | तःमयापि महाप्रतिभान बहवस्तथा- गतविग्रहा निमिता ये avg दिक्ष्वन्योन्येषु बुदक्षेबेषु लोकधातुसह सेषु सखानां धमं देदायन्ति ते सर्वे खदस्विहानयितव्या भविष्यन्ति

अथ ag महाप्रतिभानो बोधिसच्यो महासत्वो भगवन्तमेतव्रवोचत्‌ तानपि तावद्‌ भगवंस्तथागतात्मभावां स्तथागतनिर्मितान्‌ सर्वान्‌ वन्दामहे

अथ ag भगवांस्तस्यां वेरायामूणाकोराद्‌ र्दिम परामुत्‌। यया रदम्या सम्रनन्तरप्रसमुक्तथा gat दिशि imag गङ्गानदीवालयुकासमेषु लोकधातु- कोटीनयुतशतसहसखेषु ये बुद्धा भगवन्तो विहरन्ति ते at deere तानि बुद्धक्ने्राणि स्फटिकमयानि deat ceria चिवाणि ara दुष्यपट्रवामसमंरृतानि बहुबोधिसत्वशतसहस्रपरिपूर्णानि वितानविततानि सप्स्लहेमजालपरतिच्छन्नानि। तेषु तेषु बुद्धा भगवन्तो मधुरेण वल्गुना स्वरेण सवानां ad देशयमानाः deat बोधिसत्व रातसदसरश्च परिपूर्णानि तानि वुद्धक्नेवाणि संदृश्यन्ते पं पूर्दक्षिणस्यां दिरि। wa दक्षिणस्यां दिशि) ca दक्षिणपशिमायां दिश्ि। प्व पश्चिमायां far, एवं पञ्चिमोत्तरायां दिशि। पवमुत्तरायां fafa पवमुत्तरपूवैस्यां दिरि। पवमधस्तायां दिशि। पवमूर्वायां दिशि। aa समन्तादशसु दिक्ष्वेकेकस्यां दिशि वहनि गङ्गानदीवाद्दुकोपमानि वुद्धक्षेबकोरीनयुतदानसदस्राणि वद्टुषु गङ्गानदीवाल्दुक्ोपमेषु ्ोकधातुकोरी- aqanaazag ये बुद्धा भगवन्तस्ति्ठन्ति ते सवं संदश्यन्ते |

अथ ag ते दशसु fq तथागना sea: सम्यकूसेवुद्धाः खान्‌ खान्‌ वोधिसत्वगणानामन्वयन्ति स्म गन्तव्यं सवत पुनः कुलपुत्रा भविप्यत्यस्माभिः सष्टां लोकधातु भगवतः शाक्यमुनेस्तथागनस्याहेतः सम्यकूसंगरुदस्यान्तिकः प्रभूतरल्ञस्य TAMA: ARATE हारीरस्तृपवन्दनाय अथ ay ते बुद्धा भगवन्तः स्वैः Bora: साधेमात्मदितीया आत्मदृनीया मां सहां खोकयातुमागच्छन्ति इति हि तस्मिन समय श्यं सर्वावती नोकधात्‌ रज्ङ्ृक्षपतिप्रण्डिनाभुद्‌ agiadt सपतरलहे मजान्टसंदछन्ना महारज्ञगन्धधुपन- धूपिता मान्दारवमहामान्दारवपुष्पसंस्तीर्णा किङ्किणीजान्दालंहना सुवणं सव्राटा- पदनिबद्धा अपगत-ग्रामनगरनिगम-जनपवराष्टूरा जधानी अपगन-कालपयैताप- गतमुचिलिन्दमहामुचिदिन्दपवतापगतचक्रया इ--मदहाचक्रवाड-पवेतापगतसुमेर -

२१

१६२ सद्रमपुरुडरीकसूते

पवेतापगततदन्य-महापषेतापगत-महाससुद्रापगत-नदी-महानदी -परिसंखिता" भूदपगतदेवमनुष्यासुरकायापगतनिरयति्यगयोनियमलोका इति हि तसिन्‌ समये येऽस्यां सहायां लोकधातौ षड्गत्युपपन्नाः सत्त्वास्ते सर्वेऽन्येषु लोकधातु धूपनिक्षिपा अभूवन्‌ स्थापयित्वा ये तस्यां पषेदि संनिपतिता अभूवन्‌ अथ खलु ते बुद्धा भगवन्त उपस्थायकद्वितीया उपस्थायकठतीया इमां सहां लोकधातु- मागच्छन्ति स्म आगतागताश्च ते तथागता रलब्रक्षमूले सिहासनमुपनिधित्य विहरन्ति स्म। The Tage: पश्चयोजनरातान्युच्चैस्त्वेनाभूदयुपएर्वरासा- - पत्रपराशापरिणाहः पुष्पफलपरतिमण्डितः। पकेकस्मिश्च रलवृक्षमूले सिंहासन THIN पञ्चयोजनदातान्युच्चेस्त्वेन महारल्प्रतिमण्डितम्‌। तस्मिन्नेकक- स्तथागतः wg बद्धा निषण्णोऽभूत्‌। अनेन पर्यायेण सर्वस्यां तिसाहस- महासाहस्रायां रोकधातो SAAS तथागताः पर्कं वद्धा निषण्णा अभूषन्‌ | तेन ag पुनः समयेनेयं तिसादसरमद्ासादसखी लरोकधातुस्तथागत- परिपूणभून्न तावद्‌ भगवतः दाक्यमुनेस्तथागतस्यात्मभावनिर्मिता पकस्मादपि दिगभागात्‌ सवे आगता अभूवन अथ खलु पुनर्भगवान्‌ शाक्यमुनिस्तथागतो- Seq सम्यकूसंवुद्धस्तेषां तथागतविग्रहाणामागतागतानामवकाहां निर्मिमीते Vl समन्तावष्रभ्यो दिग्भ्यो रविरातिबुद्धक्षेवक्ोरीनयुतकातसदस्राणि सधाणि वैडूयमयानि सप्तरलहेमजालसंछक्नानि किङ्किणी जालालंङतानि मान्वारवमहामान्दारवपुष्पसंस्तीणानि दिव्यवितानविततानि दिव्यपुष्पदामाभि- पररभ्बितानि दिव्यगन्धधूपनधूपितानि। सवैाणि तानि विरातिवुद्ध्मेव- कोटीनयुतदरातसहखाण्यपगत-व्रामनगरनिगमजनपद.राष्टूराजधानीन्यपगतकाल- पवेतान्यपगतमुचिलिन्दमहामुचिदिन्द्‌-प्वैतान्यपगतचक्रवाडमदहाचक्रवाडपर्वता- न्यपगत--सुमेरुपवैतान्यपगततदन्यमहापवैतान्यपगतमहासमुद्राण्यपगतनदीमहा- नदीनि परिसंस्थापयत्यपगतदेवमनुष्यासुरकायान्यपगतनिरयतिर्यगायोनियम- खोकानि | तानि adit बहुबुद्धक्नेवाण्येकमेव वुद्धक्षेत्रमेकमेव परथिवी. प्रदेश परिसंस्थापयामास समं रमणीयं aaa sifted तेषां weet पञ्चयोजनशातान्यारोदपरिणादोऽयुपूर्बशाखापतपुष्पफलो-

~~~ ~~~ ~ ~~ अक - ~~ ~ = --~ ~ ~~~ ~~~

1 J परिसंस्थापिता०

एकादशः | स्तूपसंदशैन-परिवर्तः १६३

qa | सवेसिश. रलव्क्चमूे पञ्चयोजनरातान्यारोहपरिणाहं दिष्य रलमयं॑विचिलं दशेनीयं सिंहासनं semi तेषु रञशृक्षमूले- प्वागतागतास्तथागताः सिहासनेषु॒पयंडुं॑वद्धा निषीदन्ते ai अनेन येण पुलर्पराणि विातिलोकातुोरीनयुतातसहसाणयेसया दि दाक्यमुनिस्तथागतः परिदोधयति सख तेषां तथागतानामागतागतानामव- काङाथं तान्यपि विरातिलोकधातुकोरीनयुतदतसदस्राण्येकेकस्यां दिक्यषगत- ग्रामनगरनिगमजनपदराष्टर्‌-राजधानीन्यपगतकाल-पर्वतान्यपगतमुचिटिन्दमहा- मुचिलिन्द्पवैतान्यपगतचक्रवाडमहाचक्रवाडपर्षतान्यपगतसुमेरुप्बतान्यपगततद्‌- न्यमहापवेतान्यपगतमहासमुद्राण्यपगतनदीमहानदीनि परिसंस्थापयत्यपगतदेव- मनुष्यासुरकायान्यपगतनिरयतियंगयोनियमन्लोकानि। ते स्षसच्छा अन्येषु रोकधातुषूपनिक्षिप्ताः। तान्यपि वुद्धकन प्राणि वैड्यैमयानि सप्तरल- हेमजालग्रतिच्छन्नानि किद्किणीजालालंङृतानि मान्दारवमहामान्दारवपुष्प- संस्तीणानि दिव्यवितानविततानि दिव्यपुष्पदामाभिपरलभ्वितानि दिव्यगन्धधूपन- धूपितानि रलव्रक्षोपश्ोभितानि। स्वे ते रलवृक्षाः पञ्चयोजनहहातप्रमाणाः पञ्चयोजनपमाणानि सिहासनान्यभिनिमितानि ततस्ते तथागता निपीदन्ते स्म पृथक्‌ प्रथक्‌ सिहासनेषु GAS WF AAT |

तेन खलु पुनः समयेन भगवता शाक्यमुनिना ये निमितास्तथागनाः पूर्वस्यां दिशि सत्त्वानां धर्म॑ देहायन्ति स्म गङ्गानदीवान्दुकोपमेषु वुद्धक्नेबकोटीनयुतशव- सहस्मेषु ते स्वे समागता zat दिगभ्यस्ते चागता avrg श्िश्रु निषण्णा अभूवन्‌ तेन ag पुनः समयेनेकेकस्यां fia निरालोकधातुकोरीशव- सहस्राण्य्भ्यो fap: समन्तात्तैस्तथागतैराक्रान्ना अभूवन अथ खल्दु ते तथागताः स्वेषु स्वेचु' सिहासनेपूपविष्ठाः स्वान्‌ खानुपस्थायक्रान्‌ संप्रेययन्ति भगवतः शाक्यमुनेरन्तिकं cay Tad वदन्ति गच्छत युयं wage Wad गत्वा पुनस्तस्मिस्तं भगवन्तं शाक्यमुनि तथागतम सम्यक्संबुद्धं वन्दित्यास्मद्घचनादस्याबाधनां मन्दम्टाननां वन्यं स्पा विहारतां परिपृच्छध्वं साधं बोधिसत्वगणेन श्रावकगणेन अनेन TH रादिनाभ्यवकिरष्वमेवं वदध्वम्‌ ददानि ag पुनभेग्वास्तथागनङ्छन्दमस्य

ee ee, ~~~

1 J तथागताः स्वेषु

१६४ सद्र्मपुरुडरीकसूले

महारलस्तुपस्य समुद्धाटने। TA तथागताः सवं खान्‌ खाजुपस्थायकान्‌ संप्रेषयामासखुः।

अथ ag भगवान्‌ शाक्यमुनिस्तथागतस्तस्यां वेखायां खाक्निमितान- eva: समागतान्‌ विदित्वा पृथक्‌प्रथकूर्सिहासनेषु निषण्णश्च विदित्वा तश्चोपस्थायकास्तेषां तथागतानामहैतां सम्यक्‌ संबुद्धानामागतान्‌ विदित्वा छन्दं तैस्तथागतैरदद्भिः सम्यक्ूसंवुद्धैरारोचितं विदित्वा तस्यां वेलायां खक्राद्धमासना TINA वैहायसमन्तरीक्नेऽतिष्ठत्‌। ताश्च सर्वाश्चतसखः परिपदः उत्थायासनेभ्योऽञ्ञलीः परिगृह्य भगवतो मुखमुलोकयन्तस्तस्थुः' अथ खलु भगवांस्तं महान्तं रलस्तृषं वैहायसं स्थितं दक्षिणया हस्ताङ्कुस्या मध्ये समुद्‌. धारयति स्म समुद्‌घात्र्य ढं भित्तौ प्रविसारयति स्म। तद्यथापि नाम महानगरद्वारेषु महाकपाटसंपुटांवगैखविमुक्तौ प्रविसार्येते Tata भगवास्तं महान्तं रलस्तुपं वैहायस" स्थितं दक्षिणया हस्ताङ्कस्या मध्ये समुद्घास्या- ag cai समनन्तरविवृतस्य aq पुनस्तस्य महारलस्तूपस्य अथ खलु भगवान्‌ प्रभूतरलस्तथागतोऽहेन्‌ सग्यकूसंवुद्धः सिहासनो- पविष्टः wig द्धा परिशुष्कगाश्नः संघटितकायो यथा समाधि समापन्नस्तथा GLAS स्म | पव वाचमभाप्त साधु साधु भगवन्‌ शाक्य- मुने। सुभाषितस्तेऽयः सद्ध्मवुण्डरीको धर्मपर्यायः साधु ay पुनस्त्वं भगवन्‌ शाक्यमुने यस्त्वमिमं सद्ध्मपुण्डरीक' धर्मपर्यायं पपेन्मध्ये भाषसे | अस्यैवा" भगवन्‌ सद्दर्मपुण्डरीकस्य धर्मपर्यायस्य श्रवणायेहागतः।

अथ खलु ade Weed भगवन्तः प्रभूतरल्ञ' तथागतमहंन्त' सम्यक्‌- aga बहुकरपकोरीनयुतशतसहस्रपरिनिरवतः तथा भाषमाणं रष्टुश्चयेपाप्ता ARAMA अभूवन्‌ तस्यां बेायां तं भगवन्तः प्रभूतरल' तथागतमदन्त' सम्यकूसंयुद्ध' भगवन्तः शाक्यमुनि तथागतमहेन्त' सग्यक्‌संवुद' दिव्यमानुष्यके रल्लरादिभिरभ्यवकिरन्ति स। अथ ag भगवान्‌ प्रभूतरल- स्तथागतोऽहन्‌ सम्यक्‌ संबुद्धो भगवतः हशाक्यमुनेस्तथागतस्यारनः सग्यक्‌- संबुद्धस्य afer सिहासनेऽध¶सनमदासीत्तस्यैव महारलस्तृपाभ्यन्तर पव

1 B drops ताश्च सवाश्वतस्लः परिषदः उस्थायासनेभ्योऽन्नलीः परिगृह्य भगवतो मुख- सुक्नोक्रयन्तस्तस्थुः

एकादशः ] स्तूपसंदशंन-परिवतः १६५

वदति। wa भगवान्‌ शाक्यसुनिस्तथागतो निषीदतु! अथ ag भगवान्‌ शाक्यमुनिस्तथागतस्तस्मिश्नधसने निषसाद तेनैव तथागतेन सार्धमुभौ तो तथागतो तस्य महारलस्तूपस्य मध्ये सिहासनोपविष्टौ वैहायस- मन्तरीश्चस्थो ATA | अथ ag तासां चतसृणां पषदामेतदभवत्‌। दूरस्था वयमाभ्यां तथा- गताभ्याम्‌। यन्नून' वयमपि तथागतानुभावेन वैहायसमभ्युद्गच्छेम इति अथ ag भगवान्‌ श्ाक्यमुनिस्तथागतस्ताखां saat पदां चेतसेव चेतः- परिवितकैमाक्ञाय तस्यां वेलायामृद्धिवलेन ताश्चतसरः Tia वेहायसमुपयेन्तरीक्न प्रतिष्ठापयति स्म अथ ag भगवान्‌ शाक्यमुनिस्तथागतस्तस्यां बेलायां ताश्चतसरः THE आमन््रयते स्म को भिक्षवो युप्माकमुत्‌सहते तस्यां सहायां रोकधाताविमं सद्धर्मपुण्डरीक' धर्मप्यीय' संप्रकारायितुम्‌ अयं कालोयं समयः संमुखीभूतस्तथागतः परिनिवयितुकामो भिक्षवस्तथागन इम' सद्धम grt धर्मपर्यायमुपनिक्षिप्य | अथ खल्दर भगवांस्तस्यां वेन्ायामिमा गाथा अभापन |

अयमागतो नि्वतको महर्धी रतनामयं सतृष प्रविह्य नायक्रः।

श्रवणार्थं धर्मस्य इमस्य भिक्षवः को धर्महेतोने जनेत वीयैम्‌ ॥९॥

वहुकर्पकोरीपरिनिर्वृतोऽपि सो नाम अद्यापि दणोति धर्मम्‌

तहि तहि गच्छति धर्मटेनोः सुदुलमो धर्म यमेवरूपः ॥२॥

प्रणिधानमेतस्य विनायकस्य नियेवित पूर्वभवे यदासीत्‌ |

afta इमु सर्वलोक ' पर्येषनी सर्वद दादि शासु ॥२॥

इमे सर्वे मम आत्मभावाः सखहन्बरकोस्यो यथ TRAE: |

ते धर्मङृत्यस्य कृतेन आगनाः परिनिकैत' दमु द्रष्टु नाथम ॥०॥

छोरित्व Sartor खकसकानि तथ श्रावकान्नरमसनश्च सर्वान्‌ |

सद्धर्मसंरक्षणहेतु सर्व कथः चिरं निष्ठिय धर्मनेत्ी ॥*५॥

पतेष बुद्धान निपीदनाथं वदुन्टोकध्रानून ARH: |

संक्रामिता मे तथ ata ऋड्धीवलेन परि शोधिनाश्च ॥६॥

B ft 2 B यथा; Tib.

१६६ सद्धर्मपुरडरीकसूते

पतादश्षी उतूसुकता इय मे कथ प्रकाहोदिय धर्मनेत्री | इमे बुद्धा स्थित अप्रमेया माण AS यथ TATA: ॥७) वरुममूलकोरीय अनस्पकायो" सिंदासनस्थेहि विनायकेटि | रोभन्ति तिष्ठन्ति नित्यकां हुतारानेनेवः यथान्धकारम्‌ ॥८५॥ गन्धो मनोक्षो gare, दिशासु प्रवायते लोकविनायक्रानाम्‌। येना दमे मूच्छित सर्वसत्वा वाते प्रवाते इह नित्यकालम्‌ ॥९॥ मयि fede यो पतं धर्मपर्यायु धारयेत्‌ क्षिपं व्याहरतां वाचं खोकनाथान संमुखम्‌ ॥१०॥ परिनिषैतो हि वुद्धः प्रभूतरतनो मुनिः। सिंहनाद" yt तस्य व्यवसाय करोति यः ॥१९॥ अहं द्वितीयो बहवो इमे ये कोरियो आगत नायकानाम्‌। भ्यवसाय श्रोष्यामि जिनस्य पुत्रात्‌ यो उत्सहेद्धममिम प्रकारितुम्‌ ॥१२॥ अदं तेन भवि पूजितः सदा प्रभूतरलश्च जिनः खयम्भूः | यो गच्छते दिदाविदिशास नित्य' श्रवणाय धमं इममेवरूपम्‌ ॥१३॥ धमे ये आगत लोकनाथा विचितिता atta शोभिता भूः। तेषां पि पूजा विपुला अनर्पका रता भवेत्‌ सूतरपकाहानेन ॥९४॥ अं दष्टो इह आसनसिन्‌ भगवांश्च योऽयं स्थितु स्तूपमध्ये | शमे अन्ये बहुरोकनाथा ये आगताः क्षेवहातैरनेकोः' ॥१५॥ चिन्तेथ gegen हो सन॑सच्वानुकम्पया | सुदुष्करमिदं स्थानसुत्सहन्ति विनायकाः ॥९६॥ बहुसूबसहस्राणि यथा गङ्गायवालिकाः। तानि कश्चित्‌ caret तद्‌ भवति दुष्करम्‌ ॥१७॥ Que यश्च हस्तेन अध्या्भ्बित्व मुष्टिना | क्षिपत क्षेबकोटीयो तद्‌ भवति दुष्करम्‌ ॥१८॥ यश्च wat विसाहस्रीं पादाङ्गुष्ठेन कम्पयेत्‌ | क्षिषेत क्षेबरकोरीयो तद्‌ भवति दुष्करम्‌ ॥१९॥

- + ~

1 J wafer are 2 J oma 3 B केतरसहकोटिभिः; Tih, GPSS AAT AIC RANA | AN)

एकादशः | स्तूपसंदशंनपरिवर्तः

. भवाग्रे यश्च तिष्ठित्वा धमं भाषेश्नरो इह | अन्य TARTS तद्‌ भवति दुष्करम्‌ ॥२०॥ निवरैतस्मिन तु BH पश्चात्‌ काले सुदारुणे | इदं धारयेत्‌ Aa भाषा तत्‌ सुदुष्करम्‌ ॥२९॥ आकाशधातु' यः सर्वामिकमुष्ि. तु निक्षिपेत्‌ | प्रक्षिपित्वा गच्छेत तद्‌ भवति दुष्करम्‌ ॥२२॥ यस्तु teas सूत्रं निकैतस्मिन्‌ तदा मयि | पश्चातकाले टलिखेश्चापि हदं भवति दुष्करम्‌ ॥२३॥ पृथिवीधातुः यः सर्वा नखाग्र प्रवेशयेत्‌ | प्रक्षिपित्वा गच्छेत ब्रह्मलोक पि आरुहेत्‌ ॥२४॥ दुष्कर हि सो कुर्यान्न वीयैस्य तत्तकम्‌। aq दुष्कर" करित्वान स्वैलोकस्यिहा ग्रतः ॥२५ अतोऽपि दुष्करतर' निवतस्य तदा मम | पश्चात॒काले इदं सूलं AAT यो सुहनैकम्‌ ॥२६॥ दुष्करमिदं लोके कल्पदाहस्मि यो AT: | मध्ये गच्छेददष्यन्तस्तृणभार' | वहेत ॥२७॥ अतोऽपि दुष्करतर' निवृंतस्य तदा मम धारयित्वा इदं सूत्रमेकसखं पि धरावयेत्‌ ॥२८॥ धर्मैस्कन्धसदस्राणि चतुरशीति धारयेत्‌" | सोपदेद्ान्‌ यथाप्रोक्तान्‌ देद्ायेन्‌ प्राणिकोरिनाम्‌ ॥२०॥ aga दुष्कर' भोति तस्मिन्‌ कालस्मि भिश्चुणाम्‌। विनयेच्छ्रावकान्‌ ner प्चाभिक्षासु स्थापयेन्‌ ॥२०॥ तस्येदं वुष्करतर' इद" सूत्रं धारयेन्‌ श्रदेदधिमुच्येद्धा भषेद्ापि पुनः पुनः AM Seta बहवः ASW योऽपि स्थापयेन्‌ | षड्भिक्षान्महाभागान्‌ यथा गङ्गायवान्धिकाः ॥३२॥

| ग्यम

1 B गच्छेत दह्य° 2 चतुरशीति पिधार

१६ ` सद्धममपुरडरीकस्‌ तै

अतो बहुतर कम करोति नरोत्तमः।

नित्रेतस्य हि यो मद्य सूरं धारयते वरम्‌ NAAN

छोकधातुसहसखरेषु TE मे धम भाष्रिताः।

अद्यापि चाहं भाषामि वुद्धज्ञानस्य कारणात्‌ ॥२४॥

इवं तु waaay Gans प्रबुच्यते |

धारेति यो षदं ad धारे जिनविग्रहम्‌ ॥३५॥

ATT HATS! समुखं वस्तथागतः।

उत्सहति वः कथित्‌ पश्चात्‌ कारस्मि धारणम्‌ ॥३६॥.

neat Ha भोति लखोकनाथान GATT: |

दुराधारमिद' qa धारयेद्‌ यो मुहतकम्‌ ॥२७॥

संवर्णितश्च सो भोति" ल्टोकनाथेहि सर्वदा |

दुरः शौटी्यवांश्चापि क्षिप्राभिक्षश्च बोधये ॥३८॥

धुरावादश्चः सो भोति लोकनाथान ओरसः।

दैन्तभूमिमनुप्राप्तः aa धारेति यो इदम्‌ ॥३९॥

चश्चुभूतश्च सो भोति STH सामरमानुषे |

श्वं aa प्रकारित्वा निवृते नरनायकरे tivo

वन्दनीयश्च सो भोति सर्वैसच्वान पण्डितः।

पथमे कालि यो भाषेत्‌ सूत्रमेकं मुहतेकम्‌ ॥७१॥ |

अथ ag भगवान्‌ saa बोधिसकस्वगणं ससुरासुर लोक-

मामन्ध्यैतव्वोचव्‌। भुतपूर्वं भिश्ववोऽतीतेऽध्वन्यदमप्रमेयासंख्येयान्‌ कट्पान्‌ सद्धमेपुण्डरीकं aad पर्येषितवानखिन्नोऽविध्रान्तः। पूर्वं चाष्टमनेकान्‌ कल्पाननेकानि BINA राजाभूवम्‌। अनुत्तरायां सम्यकूसंबोधो छतप्रणिधानो मे चित्तव्थावृत्तिरभूत्‌। wot पारमितानां परिपूरय" उद्युक्तोऽभूषमपमेयदानप्रदः सुव्णमणिमुक्तावैडयेशङ्कंरिलाप्रवाडजातरूपरजता- दमगभमुसारगल्वलोदहितमुक्ताग्रामनगरनिगमजनपदराष्ट्‌ ाजधानीमायपुत्रदुहित्‌- दासीदासक्र्मकरपोरुषेयहस्त्यण्वरथयावद्‌ात्मदारीरपरित्यागी करवरणरिरो- समाङ्गपत्यङ्गजीषितद्राता। मे कवाचिव्‌ाग्रहचित्तमुत्पश्नम्‌। तेन

[7 ~~ eee

} भाति 2 J Ye 3 Bega}

एकादशः | स्तूपसंदशंन-परिव्तः ५९४

समयेनायं लोको दीधायुरभूवनेकवषेदातसदहस्र जीवितेन चाहं कालेन wired राज्यं कारितवान्‌ विषयार्थम्‌। सोऽहं ज्येष्टं कुमारं राज्येऽभिषिच्य चतुदिशं ज्येष्ठधर्मगवेषणायोद्‌ युक्तोऽभूवमेवं घण्टया घोप्रापयितवान्‌। योमे sae धर्ममनुप्रदास्यत्यर्थं चाख्यास्यति तस्याहं दासो भूयासम्‌। तेन कालेनर्पिरभूत्‌ मामेतदबोचत्‌। अस्ति महाराज सद्धर्मपुण्डरीकं नाम aa उ्ेषठधर्मनिरेाकम्‌। तद्यदि दास्यमभ्युपगच्छसि ततस्तेऽहं तं धमं श्रावयिष्यामि सोऽहं श्रुत्वा तस्यपेवैचनं हष्स्तुष्ट उदग्र आत्तमनाः प्रीतिसौमनस्य- जातो येन कषिस्तेनोपेयिवानुपेद्यावोचत्‌। यत्ते दासेन कमं करणीयं वत्‌ करोमि। सोऽहं तस्य्षेदसभावमभ्युपेत्य त॒णकाएटपानीयकन्दमूकफनादीनि iain कृतवान्‌ यावदूद्वाराध्यक्षोऽप्यहमासम्‌। दिवसं चेवंविधं कर्म रत्वा रावो शयानस्य age पादान्‌ धारयामि। नच मे कायक्लमोन चेतसि FANT! एवं मे कुर्वतः परिपूर्णं वधसहस््ं गतम्‌ अथ wg भगवांस्तस्यां वे्छायामेतमेवाथं परि्दोतयन्निमा गाथा अभाषत |

कल्पानतीतान्‌ समनुस्मरामि यदादहमासं धामिको' धमेराजा |

राज्यं मे धर्महेतोः छृतं तन्न कामहेनोर्ज्यषठधर्महेनोः ॥४२॥

चतुर्दशं मे घोषणोऽयं धम वचेद्‌ यस्तस्य दास्यं बज्ञेयम्‌ |

आसीद पिस्तेन कालेन धीमान सूवस्य सद्धमनान्नः TART ॥४३॥

मामवोचद्‌ यदि तेः धमेकाङ्क्षा उपेहि दास्यं yaaa: प्रवक्ष्ये |

quae वचनं तं निदाम्य कमाकरोदासयोग्यं तद्‌ा य॑ ' ॥४५॥

कायचित्तङ्कमथो स्पृरोन्मां सद्धमहेनोदासमागनतस्य |

प्रणिधिस्तदा मे भवि सत्तुेतोनात्मानमुदिदय कामहेनोः ॥६५॥

राज्ञ आसीत्तदा लब्धवीर्यो' अनन्यकमाणि दहादिश्षासु"

परिपूणकर्पान सहस्रलिन्नो' यावत्‌ सूत्र लब्धवान्‌ धरमनामं ' ॥५६॥

तत्‌ किं मन्यध्वे भिक्षवोऽन्यः तेन कालेन तेन समयेन Tanya

ag चुनरेवं द्रष्टव्यम्‌ तत्‌ कस्य Rat: | अहं तेन कालेन तेन समयेन

1 B afar 2 J fa 3 0 धर्म aa: 4 Baa 5 ¡ तावदारन्धवीर्यो 6 J श्रनन्यकर्मोऽग्रिदश० ; दरादिशाु 7 agatafam 8 B धर्मनाम

२२

aes सदमंपुरुडरीकसू वै राजाभूवम्‌ स्यात्‌ खलं पुनर्भिक्चवोऽन्यः तेन कालेन तेन entation aug पुनरेवं द्रष्टभ्यम्‌ अयमेव तेन कारेन तेन समयेन देवदत्तो भि ‘from देवदत्तो हि भिक्षवो मम कल्याणमिवम्‌। देवदत्तमेव चागम्य मथा षट्‌ पारमिता परिपूरिता महामती महाकर्णा महामुदिता महोपेश्षा दवातिरान्महपुरुष्टक्षणान्यरीत्ययुम्यञ्जनानि सुवणवर्णच्छविता व्दावलाति चत्वारि वैशारदानि चत्वारि संग्रहवस्तून्यष्टादशवेणिक्वुद्धध्मा महर्दिवरता वशादिक्‌ सत्तुनिस्तारणता सर्वमेतदेवदत्तमागस्य आरोचयामि बो भिक्षवः प्रतिबेदयाम्येष देवदत्तो भिश्चुरनागतेऽध्वन्यप्मेयैः कस्पैरसंख्येयै्देवराजो नाम तथागतोऽदैन्‌ सम्यक्संबुद्धो भविप्यति विद्याचरणसंपन्नः सुगतो लोक- विदनुत्तरः पुख्पदम्यसारथिः शास्ता दैवानां मनुष्याणां भगवान्‌ देव- सोपानायां लोकधातौ देवराजस्य ag पुनर्भिक्षवस्तथागतस्य विदातयन्तर- कल्पानायुष्पमाभं भविष्यति विस्तरेण धर्म॑ देशयिष्यति | गङ्गानदीवालुका- समाश्च सत्ताः सवक्लेशप्रहाणाददखं साक्नात्‌करिष्यन्ति। अनेके AAT: परत्येकवोधो चित्तमुत्पादयिष्यन्ति। गङ्गानदीवालुकासमाश्च सच्चा अनुत्तरायां सम्यक्स बोधः चित्तमुत्‌पादयिष्यन्त्यवैवतिकक्चान्तिपतिलन्धाश्च भविष्यन्ति | देवराजस्य ag पुनर्भिक्षवस्तथागतस्य परिनि्वतस्य रविदात्यन्तरकल्पान्‌ aga स्थास्यति | दारीरं धातुमेदेन भेतस्यते। प्कधनं चास्य ak भविष्यति सप्तरलस्तूपं प्रविषए्म्‌। स्तूपः पषियोजनरातान्युच्चरेस्त्वेन भविप्यति चत्वारिशद्योजनान्यायामेन | सव तत्र देवमनुष्याः पूजां करिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूणेचीवरच्छवष्वजपताकाभिगाथाभिर्मी तेन चाभिष्टोष्यन्ति) ये चतं स्तूपं प्रदक्षिणं करिष्यन्ति प्रणामं वा तेषां केचिदग्र- फलमेवं साक्षात्‌कररिष्यन्ति केचित्‌ भव्येकयोधिमनुप्रापस्यन्ते। अचिन्स्याश्चा- प्रमेया देवमनुष्या अनुत्तरायां सम्यक्स बोधौ चित्तान्युतपादाविनिवर्तनीया भविष्यन्ति | अथ ag भगवान्‌ पुनरेव भिक्चुसंघमामन्बयते स्म यः ere भिक्षवोऽ- नागतेऽध्वनि कुलपुवो वा कुलदुहिता वेदः सद्धमंपुण्डरीक' सूत्रपरिवत॑ श्रोष्यति श्रुत्वा काङ्क्षिष्यति विचिकित्‌सिष्यति विष्ुद्धवित्तश्चाधि? मोक्ष्यते। तेन तिसृणां दुगेतीनां दारं पिथित' भविष्यति नरकतिर्यग्योनि

} परिपरि* ` 2 B विशुद्धिचित्त

एकादशः ] स्तूपसंदशंनपरिवर्तः १७५

यमलोकोपपत्तिषु पतिष्यति। दशदिगबुद्धकषेलोपप्नश्चेदमेव ad जन्मनि जन्मनि श्रोष्यति देवमनुष्यलोकोपपन्नस्य चास्य Sera विष्यति | यस्मिश्च Gena उपपत्स्यते तस्मिश्नोपपादुके anand oq उपपतूस्यते तथागतस्य मुखम्‌ |

अथ ag तस्यां वेखायामधस्तादिशः प्रभूतरल्नस्य तथागतस्य वुदधक्षेवादा- गतः प्रक्षाकूटो नाम॒ बोधिसत्वः प्रभूतरल' तथागतपरेतदवोचत्‌ गच्छामो मगवन्‌ BH FAA) अथ खलु भगवान्‌ शाक्यमुनिस्तथागतः sarge बोधिससमेतदवोचत्‌। मुहतं तावत्‌ कुकपुरागमयसर यावन्मदीयेन वोधिसच्वेन मजञ्जुध्चिया कुमारभूतेन ara कंचिदेव धर्मविनिश्वयः रत्वा पश्चात्‌ खक ged गमिष्यसि अथ ag तस्यां वेलायां ager: garage: सहस्रपत्ने पद्मे हाकटचक्रप्रमाणमावे निप्रण्णोऽनेकबोधिसच्वपरिवृतः yee: समुद्रमध्यात्‌ सागरनागराजमवनादभ्युद्गग्योपरि वेहायस' खगपथेन TF पव॑ते भगवतेऽन्तिकमुपसंक्रान्तः। अथ मञ्जुश्रीः कुमारभूतः पद्मादवतीयै भगवतः शाक्यमुनेः MAAS तथागतस्य पाद रिरसाभिवन्दित्वा येन प्र्ञाकृटो बोधिसक्वस्तेनोपस क्रान्त उपस क्रम्य प्रज्ञाकृटेन बोधिसत्वेन साधं संमुखं संमोदनीं dit विविधां कथामुपसगृदयौकान्ते न्यपीदत्‌। अथ ag प्रन्ञाकूटो वोधिखस्वो मञ्जुधियं कुमारभूतमेनदवोचत्‌। समुद्रमध्यगतेन त्वया मञ्जुश्रीः कियान्‌ सच्वधातुविनीतः। मश्जुश्रीराद | अनेकार्यप्रमेयाप्य- संख्येयानि सवानि विनीतानि। तावदरप्रमेयाण्यसस्येयानि यावदढाचा aaa विक्ञापयितु' चित्तेन वा चिन्तयितुम्‌। मुत ताचत्‌ कुलपुज्ागमयस्व यावत्‌ पूर्वनिमिततं द्रक्ष्यसि समनन्तरभापिता चेयं मभ्जुधिया कुमारभूतेन वाक्‌ तस्यां वेरायामनेकानि पद्मसहस्राणि समुद्रमध्यादभ्युद्‌ गनान्युपरि- वेदायसं तेषु पद्म ष्वनेकानि योधिसच्वसहस्राणि निषण्णानि अथ ते बोधिसस्वास्तेनैव खगपथेन येन Dare: पव॑ तस्तेनोपस कान्ता उपस'क्रम्य ततश्चोपरि्वदायस' खिताः संदृश्यन्ते oat ते मल्जुधिया कृमार- भूतेन विनीता अनुत्तरायां सम्यक्‌स'वोधो aaa बोधिसत्वा महायान- संपस्थिताः पूर्वमभूव॑स्ते मदायानगुणान्‌ प्रटपारमिताः संवणेयन्ति। ये भरावकपूर्वा शओधिसत्वास्ते श्रावकयानमेव संबणेयन्ति। स्वं ते at

1 सरजनीं

१५२ सद्र्मपुरड रीकसूतरे

धर्मान्‌ शुन्थानिति संजानन्ति स्म॒ महायानगु्णाश्च अथ Bg मञ्जुश्रीः कुमारभृतः प्रश्ञाकूटं बोधिसत्वमेतदवोचत्‌। सर्वोऽय' geqa मया समुद्र मभ्यगतेन सत्वविनयः कतः चाय' qed | अथ खलु warped बोधि- सखो मञ्जुश्िय कुमारभूत' गाथाभिर्मी तिन परिपृच्छति स्म

महाभद्र THAT सुरनामश्नसःख्येया ये विनीतास्त्वयाद्य |

सत्वा अमी कस्य चायं प्रभावस्तदूत्र. हि पृष्टो नरदेव त्वमेतत्‌" ॥७७॥

कः वा धमं देहितवानसि त्वं किं वा aa बोधिमा्मीपिदेरम्‌।

यच्छ -त्वामी बोधये जातचित्ताः स्क्षते निधित' टन्धगाधाः ॥४५॥

ayia | समुद्रमध्ये सद्धम॑पुण्डरीक' aa’ भाषितवाश्न चान्यत्‌ naire आह waa गम्भीर' aga gest चानेन सूत्रेण किंचि दन्यत्‌ सूत्र सममस्ति। afta कश्चित्‌ at य१ इदं qatar सतृकुर्यादव- azarae सम्यकूस बोधिमभिख बोद्धुम्‌ agate अस्ति कुरपुत्र सागरस्य नागराश्लो दुहिताष्वर्षा जात्या महाप्रज्ञा तीक्षणेन्द्रिया क्ञान- पू्वंगमेन कायवाङ्मनस्कमेणा समन्वागता सर्व॑ तथागतमापरितव्यञ्जनार्थो- ग्रहणे धारणीपतिलन्धा सधमसत्वसमाधानसमाधिसदस्रेकश्चणपति- खाभिनी बोधिचित्ताविनिवरतिनी विस्तीणेप्रणिधाना सव॑सच्ेष्वात्म- प्रमायुगता गुणोत्पादने समर्थी तेभ्यः परिहीयते स्मितमुखी पर- मया श्रुभवणेपुष्करतया समन्वागता मेवचित्ता कर्णां वाचं भायते। सा सम्यक्स बोधिमभिखबोद्ध' समर्था। sarpet वोधिसरय are) दृष्टो मया भगवान दाक्यमुनिस्तथागतो बोधाय घटमानो वौोधिसवभूतोऽने- कानि पुण्यानि ईतवाननेकानि कल्पसहस्राणि कदाचिद्‌ वीर्य स्रंसित- वान्‌ त्रिसादहसखमहासाहसखरायां लोकधातौ नास्ति कथिदन्तहाः सर्षपमांवो- ऽपि पृथिवीपदेशहो यवानेन शारीर fates सच्वदितहेतोः। पश्चाद्‌ बोधि- मभिस बुद्धः | पवं श्रदध्याद्‌ यदनया शकय मृहतेनायत्तरां सम्यक्‌ बोधि- aire are | अथ खलु तस्यां वेलायां सागरनागराजदृषहिताग्रतः स्थिता संदृश्यते

सा भगवतः पादौ शिरसाभिषन्दैकान्तेऽस्थात्‌। तस्यां बेलायामिमा गाथा अभाषत | |

Neem een ener mes en angen te ton et

~क

1 ] ते तत्‌ 2 Ja

एकादशः | स्तूपसंदशंन-परिवतंः १७३

पुण्यं पुण्यं गम्भीरं दिः स्फुरति सवेशः। aed शारीरं afar: समलंरूतम्‌ ॥४९॥ अनुव्यञ्जनयुक्तं सवैसत्वनमस्शृतम्‌ | सर्वसत्वाभिगम्यं अन्तरापणवद्‌ यथा ॥५०॥ यथेच्छया मे संबोधिः साक्षी Asa तथागतः | विस्तीर्णं areata धमं दुःखप्रमोचनप्‌ ॥५९१॥ अथ खलु तस्यां वेल्ायामायुष्मान शार्पुवस्तां सागरनागराजवुहितर- मेतदवबोचत्‌। केवरं gegfa बोधाय चित्तमुत्पश्नमविवत्याप्मेयग्र्ञा चासि मम्यक्‌ संबुद्धत्वं तु दुलभम्‌ अस्ति कुखपुति खी वीयं सरंसयल्यनेकानि कल्पदातान्यनेकानि कल्पसहस्राणि पुण्यानि करोति षट्‌ पारमिताः परि पूरयति चाद्यापि बुद्धत्वं ovata | PR कारणम्‌ पञ्च स्थानानि स्त्यद्यापि प्राप्नोति। कतमानि पञ्च प्रथमं ब्रह्मस्थानं दितीयं हाक्रस्थानं aati महाराजस्थानं चतुथं चक्रवर्तिस्थानं पञ्चममवैवर्तिकयोधिसच्वस्थानम्‌ | अथ UG तस्यां वेलायां सागरनागराजदुहितुरेको मणिरस्ति यः रतून महासाहस्नां लोकधातु मूर्यं wad | मणिस्तया सागरनागराजदुहिता भगवते Te | भगवता चानुकम्पामुपादाय प्रतिगृहीतः। अथ सागर- नागराजदुहिता setae ated स्थविरं शागिपुत्रमेनदबोचत्‌। योऽयं मणिर्मया भगवतो दत्तः भगवता WT प्रतिगृहीतो नेति स्थिर आह | त्वया शीघ्र" दत्तो भगवता शीघ्र प्रतिगरृदीतः। सागरनागराज दृहिताद | यदहं भदन्त uifiqa natant स्यां शीघ्रतरं सम्यकूस॑योधिमभिस बुभ्येयं चास्य मणेः प्रतिग्राहकः स्यात्‌| अथ तस्यां वेलायां सागरनागराजदुहिना सवेनोक्रप्रत्य्षं स्थविरस्य हाग्पुवस्य प्रत्यक्षं तत्‌ खीग्दरियमन्तर्दितं पुख्येन्दरियं mrp तं बोधिसत्यभूतं चात्मानं दर्शयति तस्यां वेलायां दक्षिणां दिकं पक्रान्तः। अथ वृक्षिणस्यां दिदि raat नाम लोकधातुस्तवर सप्तरलमयं वोधिवृक्षमृले निषण्णमभिस'वुच- मात्मानं संवह्षीयति स्म दाचिचाछछक्षणधरं सवानुष्यञ्जनरूपं प्रभया TAHT स्फरित्वा धर्मदेहानां कुरवाणम्‌। ये सहाया लोकधातौ सत्वास्ते ad a तथागतं पद्यन्ति स्म॒ समैश्च देवनागयश्चगन्धवैसुरगवडकिन्नरमनुष्यामनुष्यै- नैमस्यमानं धर्मरेदानां कु्यन्तम्‌। ये aT तथागतस्य धर्मदेदा्ना

१७४ सद्धमपुरडरीकरसूते

शुण्यन्ति ad तेऽविनिवतनीया मवन्त्यनुन्तरायां सग्यक्‌स बोधौ सा

fret लोकधातुरियं सहा लोकधातुः weet पराक्रम्पत। भगवतश्च शाक्यमुनेः TATA त्रयाणां प्राणिसहस्राणामनुत्पत्तिकधम- क्षान्तिप्रतिलामोऽमूत्‌। बयाणां प्राणिदातसदस्नाणामयुत्तरायां सग्यक्‌-

बोधो व्थाक्ररणप्रतिकाभोऽभूत्‌ | अथ प्रञाकटो बोधिसखो महासरः स्थविरश्य रारिपुवस्तृष्णीमभूताम्‌ |

इत्याय॑सद्र्मपुण्डरीके GATT स्तूपसंदशेनपरिवतों नामेकादहामः ॥११॥

उतसाहपरि वतः

अथ ag भैषज्यराजो aired महासखो महाप्रतिभानश्च बोधिसत्वो neva विंशातिबोधिसच्हातसदहस्रपरिवारो भगवतः संमुखमिमां वाचमभा- वेताम्‌। अस्पोतसुक्रो भगवान्‌ भदत्वस्मिन्नथें | वयमिमः भगवन्‌ ध्म पर्यायं तथागतस्य परिनिवरैतस्य सत्वानां देशायिष्यामः संप्रकारायिष्यामः। क्रि चापि भगवन्‌ शाटकाः सखास्तस्िन्‌ are भविष्यन्ति परीत्तकुदालमूला अधि- मानिका काभसत्‌क्रारस'निधिता अकुदालमूल्भतिपनक्ना zat अधिमुक्तिषिर- हिना अनधिपुक्तिवहुन्छाः। अपि qua पुनवैयं भगवन्‌ क्षान्तिवनमुपद्श- fen तस्मिन्‌ काल इदं सूत्रमुदेक्ष्यामो धारयिष्यामो देशयिष्यामो लिखिष्यामः सत्कर्िप्यामो गुरुकरिभ्यामो मानयिष्यामः पूजयिष्यामः कायजीचित' वयं . भगवन्न तखज्येद' aa प्रकाशायिष्यामः। अर्पोत्सुको भगवान. भव- tata |

अथ ag तस्यां wife रौक्वारौक्षाणां Gert पशथचमालाणि भिश्नुकानानि भगवन्तमेतदचुः | वयमपि भगवन्नुतसहामह इमं धमेपयायं संप्रकाशायितुमपि तु ag पुनर्मगवन्नन्यासु लोकधातुष्विति। अथ खल्व याचन्नस्ते भगवतः श्रावका SATA भगवता व्याष्ना अनुत्तरायां समग्यक्संवोधावष्टौ भिश्ुसहस््राणि स्वणि तानि येन भगवांस्तेनाञ्जलि प्रणमय्य भगवन्नमेनद्रचुः। अन्पोत्‌सुक्रो भगवान्‌ भवतु वयमपीमं धर्मपर्यायं संप्रकादहायिष्यामस्तथागनस्य परिनिषरनस्य पश्चिमे काटे ofa समयेऽपि त्वन्यासु लोक्धातुषु | तत्‌ कस्य BAT अस्यां भगवत्‌ सहाया लोकधातावधिमानिकाः सचा अस्यकरदान्दमृल्ा नित्यं व्याप- AAA: शठा वङ्कजातीयाः।

अथ खलु महाप्रजापती गौतमी भगवनो मादमगिनी पदृभिनिश्रुणीसदसन साधं हौश्चादौक्षाभिर्भिध्चुणीभिरुत्थायासनाद्‌ येन भगवांस्तेनाञ्जसि प्रणमय्य मगवन्तमुलोकथन्ती RAAT | भथ खलु भरवास्तयां वेलायां महामरज्ञापतीं गोतमीमामन्वयामास। कि त्वं गौतमि दुमेनसिनी स्थिता तथागतं भ्यव- नोकयसि नादं परिकीर्तिता भ्याङृता चानुत्तरायां सम्यक्स वोधौ भवि

१७६ सद्धर्मपुरुड रीकसूते

चु" खलु पुनर्गोतमि स्ैपषद्न्याकरणेन व्थाङृतासि aft तु ag पुनस्तव गौतमि इत ॒उपादायाष्टातिदातां बुद्धकोरीनयुतद्यतसहस्राणामन्तिके सतकार गुसकारं माननां पूजनामचेनामपचायनां कृत्वा बोधिसच्वो महासत्वो धमै. माणको भविष्यसि इमान्यपि षड़मिश्ुणीसदस्राणि होक्षारोक्लाणां भिश्ुणीनां त्वयैव सार्धं तेषां तथागतानामहेतां सम्थक्‌स'बुद्धानामन्तिके बोधिसचवा धर्मभाणका भविष्यन्ति! ततः परेण परतरेण बोधिसच्वचयीं परिपूयं स्ै- सस्वप्रियदर्शनो नाम तथागतोऽर्हन्‌ सम्यक्स वुद्धो लोके भविष्यसि विद्याचरण- संपश्नः सुगतो लोकविदचुत्तरः पुरुषदम्यसारथिः शास्ता देवानां मनुष्याणां वुद्धो भगवान्‌। गौतमि सवैसच्वप्रियदशेनस्तथागतोऽहन सम्यक्‌ संवुद्धस्तानि ष्रडबोधिसच्वसदस्राणि परंपराव्याकरणेन व्याकरिष्यत्यनु- तराया सम्यक्संवोधौ | अथ wg राहुखमातु्य॑शोधराया भिश्ुण्या पतदभवत्‌। मे भगवता नामधेयं परिकीर्तितम्‌। अथ aq भगवान्‌ यदोधराया भिश्चुण्याश्चं तश्चैव चेतःपरिवितकमाक्ञाय aaa भिश्चुणीमेतदवोचत्‌। आरोचयामि ते यदरौधरे प्रतिवेदयामि ते। त्वमपि दशानां बुद्धकोरीसहस्राणामन्तिके at Went माननां पूजनामचेनामपचायनां कृत्वा बोधिसत्वो धम भाणको भविष्यसि | बोधिसत्वचयीं चानुपूर्वेण परिपूयै रदिमरातसदस्रपरिपूृण- ध्वजो नाम तथागतोऽदहन्‌ सम्यकूखंवुद्धो लोके भविष्यसि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां मनुष्याणां वुद्धो भगवान्‌ भद्रायां लोक्रघातौ अपरिमितं तस्य भगवतो रदिमदातसदस्न- परिपूणेष्वजस्य तथागतस्याहेतः सम्यक्स बुद्धस्यायुष्यमाणं मविष्यति अथ wy महाप्रजापती गौतमी fet ve भिश्ुणीसदस्रपरिवारा यशोधरा भिश्ुणी चतुभिश्रुणीसदस्नपरिवारा भगवतोऽन्तिकात्‌ सकं व्याकरणं श्रुत्वानुत्तरायां सम्यक्स बोधावाश्चयपाप्ता अद्धुतप्राप्ताश्च तस्यां वेलायामिमां गाथाममाषन्त | भगवन्‌ विनेतासि विनायकोऽसि शास्तासि लोकस्य सदेवकस्य | आश्वासदाता नरदेव पूजितो aati तोषित अद्य नाथ ॥९॥ भथ ag ता भिश्रुण्य इमां गाथां भाषित्वा भगवन्तमेतदचुः। 1 Bg `

द्रादशः ] उत्साह fea: १७५७

वयमपि भगवन्‌ समुत्‌सषामह शमं धर्मपर्यायं संपकाशायितु' पथमे कारे पशिमे समयेऽपित्वन्याखु लोकधातुष्विति | अथ खदु भगवान्‌ येन॒ तान्यशीतिबोधिसत्वकोरीनयुतदातसदस्राणि

धारणीपरतिलन्धानां बोधिसत्वानामवेवर्तिकधर्मचक्रमवतकानां तेनावलोक-

यामाख | अथ ag ते बोधिसस्वा महासत्वाः समनन्तरावलोकिता भगवता उत्था- यासनेभ्यो येन मगर्वास्तेनाञ्जल्ि प्रणाम्यैवं चिन्तयामासुः। अस्माकं भगवान्‌ अध्येषत्यस्य धर्मपर्यायस्य संप्रकाहानताय | ते खल्धेवमनुषिचिन्य संप्रकम्पिताः परस्परमूचुः। कथं वय॑ कुलपुताः करिष्यामो यद्‌ भगवानध्येषत्यस्य धर्मपयी- यस्यानागतेऽध्वनि संपरकारानताये अथ खलु ते कुलपुत्रा भगवतो गौरषेणा- maa पूष्रचर्याप्रणिधानेन भगवतोऽभिमुखं सिंहनादं नवन्ते wi बयं भगवन्ननागतेऽध्वनीम धर्मपर्यायः तथागते परिनिरवृते दशसु दिक्षु गत्वा सर्वैसर्चवोस्लिखयिष्यामः पाटयिष्यामश्चिन्तापयिष्यामः प्रकाहायिष्यामो भगवत एवानुभाङ्ेन भगवांश्चास्माकमन्यलोकधातुस्थितो रक्षावरणगुत्ति करिष्यति | अथ खलु ते वोधिलसा agar aa dite भगवन्तमाभिर्गीथाभि- रध्यभाषरन्त | अल्पोतसुकस्त्व' भगवन्‌ भवस वय" तदा ते परिनिचतस्य | स्वं पश्चिमे" कालि सुभैरवस्मिन्‌ परकादायिष्यामिद सूबमु्मम्‌ ॥२॥

आक्रोशांस्तजैनां श्चैव दण्ड-उदृगूरणानि

वाकानां संसद्िष्यामोऽधिवासिष्याम नायक ॥२॥

दुबु िनश्च वदङ्काश्च शठा आनाधिमानिनः।

अप्राप्ते पराप्तसंक्षी धोरे कालस्मि पश्चिमे ॥५॥

TUATHA कन्थां प्रावरियाण |

संलेखबसिचारि wa पवं वक्ष्यन्ति दुर्मती ॥५॥

` ˆ~-----~ ee ee i nO --- ~~ ~= ~ = —oepgelieane

B aqfax 2 J ०म्तञजनाधिव

I

3 8 संलेखचरिता श्रस्मे २३

Que सद्ध्मपुरडरीकपूते

रसेषु श्रद्ध THAT गृीणां धमे Tera | सवरूताश्च भविष्यन्ति षडुभिश्षा यथा तथा ॥६॥ रीदचित्ताश्च दुष्टाश्च गृहवित्तविचिन्तकाः' | अरण्यगुर्ति प्रविरित्वा अस्माक परिवादकाः ॥७॥ अस्माक चैव वक्ष्यन्ति लकाभसतकारनिधिताः। तीर्थिका घतिमे भिक्षु स्वानि काव्यानि देशयुः ॥८॥ wa’ qari श्रन्थित्वा लाभसत्कारहेतवः। पर्षयमध्ये भाषन्ते असाकमयकुटकाः ॥९॥

गजेषु राजयपुतेषु राजामाव्येषु वा तथा | विप्राणां गरहपतीनां अन्येषां चापि भिश्चुणाम्‌ ॥१०॥ वक्ष्यन्त्यवणमस्ाक तीथ्यवाद॑ कारयीः |

सर्वं वय. क्षमिष्यामो गोरवेण महषरिणाम्‌ ॥११॥

ये चास्मान्‌ कुव्सयिष्यन्ति तसिन्‌ कालस्मि दुर्मती | दमे gar भविष्यन्ति क्षमिष्यामथ aaa: ॥१२॥ mere भीष्मस्मिन्‌ दाख्णस्ि महाभये | यक्चरूपा ag भिक्षु अस्माक परिमिषकाः ॥१३॥ गीरवेणेह SRT उत्सहाम सुदुष्करम्‌ | क्षान्तीय Heart बन्धित्वा सूबमेत' प्रकाराये Neil अनर्थिका सम कायेन जीवितेन नायक | अर्थिकाश्च स्म बोधीय तव निक्षेपधारकाः ॥१५॥ भगवानेव जानीते ATE: पापमिक्षवः |

afara कारि भेष्यन्ति संधाभाष्यमजानकाः ॥१६॥ weet सवै सोढव्या sree: पुनः पुनः निष्कासन' विहारेभ्यो बन्धकी ` बहविधा ॥१५॥ आशत लोकनाथस्य स्मरन्ता कालि पथमे | भषिष्याम इवं सूल पषन्पध्ये विदारदाः ॥१८॥

ane reac

~~~ ree ~~*~----------------“----

4 न~ ~ ~ ne ee ee

8 चिन्तावि° ; Tib. BASSAS ASN TA सन्स | 2 9 अरयो 3 Bage; 119. ३३८ |

ददशः |

उतसाहपरिवतंः

नगरेष्वथ ' प्रामेषु ये भेष्यन्ति इृदार्थिकाः।

गत्वा गत्वास्य दास्यामो निक्षेपं तवः नायक ॥१९॥ गरेषणं तव लोकेन्द्र करिष्यामो महामुने | TANT भव त्वं हि शान्तिप्राप्तो सुनिषेतः ॥२०॥ सव लोकयद्योता आगता ये दिषो दश)

सत्यां वाचं प्रभाषामो अधिमुक्ति विजानसि ॥२१॥

इत्यार्यसदर्म पुण्डरीके TAIT उत्साहपरिवरतो नाम AAMT ॥१२॥

1 Bega

2 8 तुभ्य

पुखविहारपरिवतेः

अथ ag मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत्‌। दुष्करं भगवन्‌ "परमदुष्करमेमिर्बोधिसच्वैमहासस्वैठत्‌सोद़' भगवतो गौरवेण कथं भगवन्नेभि- बोधिसत्वैमहासत्यैरयं धर्मपर्यायः पश्चिमे काले पथिमे समये संप्रकादायि- तव्यः पवमुक्तं भगवान्‌ मञ्जुभियं कुमारभूतमेतववोचत्‌। चतुषु म्जुश्री- ध॑र्मेषु प्रतिष्ठितेन वोधिसचछेन महासच्छेनायं धर्मपर्यायः पथिमरे काले पिते समये संगकारायितन्यः। कतमेषु चतुषु इद मब्जुश्रीर्बोंधिसत्वेन महा- सच्वेनाचारगोचर्रतिष्ठितेनायं धर्मपर्यायः aft काङे पश्चिमे समये संप्रकादायितव्यः। कथ' agitated महासत्व आचारगोचर- प्रतिष्ठितो भवति। यदा म्नुश्रीर्वोधिसत्त्वो महासत्वः क्षान्तो भवति दान्तो दान्तभूमिमनुपरासोऽनुततूस्तासंतस्तमना, अनभ्यसूयको यवा मञ्जुश्नीर्बोधिसत्वो महासत्त्वो कसिधिद्धः tach यथाभूतं धर्माणां wet भ्यवलोकयति या cay धरमष्वविचारणाऽविकट्पना अयमुच्यते मभ्जुश्रीर्बोधिसत््वस्य महासच्वस्याचारः। eam मञ्जुश्रीरयोधिखन्वस्य महासच्वस्य गोचरः। यदा मञ्नुश्रीर्बोधिसत्वो महासक्यो राजानं संसेवते राजपुवान्न राजमहामावान्न राजपुरुषान्‌ संसेवते भजते पयु पास्ते नोपसंक्रामति ऽनान्यतीर्थ्या ्रकपरियाजकाजीवकनिग्रन्थान्न काभ्यश्ाखभ तान्‌ AMAT संसेवतेऽ भजते पयु पास्ते। खोकायत मन्तधारकाश्न लोकायतिकान्‌ सेवते भजते पयु पास्ते aa: साधं संस्तव' करोति। चण्डालान्न मोष्टिकाश्न सौक्ररिकान्न कोककुरिकान्न ¶मृगदुष्धकान्न मासिकान्न नटनृत्तकान्न agra मलान्नान्यानि परेषां रति-

५. (i) yatha 0) प् (tam) प॑ M. 6 ९८४ Mafju sri bodhisatvasya (go) caro yada Ma § M. na anya tirtthikaé caraka (pa)rivrijakam (na ca), ni(r) gr anthan x

M. wrga lubdhakim ma natém name ttak. n na jhalan

1 G, खुदुष्वः° 2 0. omits पिमे कलि पिमे समये

3 G. omits अ्रसंतस्त° 4 8 रस्यति | 5 G भर्मेष्वाचारणा० 6 G सेवते ~

ane: | ga विहारपरिवतंः १८१

क्रीडास्थानानि तानि नोपसंक्रामति। तैः साधं dea acerca सक्रान्तानां कालेन कालं धमं भाषते तं चानिभितो भाषते भावकयानीर्याश्च भिश्रुभिश्वुण्युपासकोपासिका सेवते भजते पयुंपास्ते तैः साधं wea करोति तैः ae समवधानगोचरो भवति चंक्रमे ar faut वान्यक्तोपसंक्रान्तानां चैषां कालेन Hie ध्म भाषते a’ चानिधितो भाषते | {अयं मञ्जु भी्वोधिसक्छस्य महासक्वस्य गोचरः |

कैपुनरपरं मश्जुश्रीर्वीधिसत्वो महासत्वो $मातुग्रामस्यान्यतरान्यतरमयुनय- निमित्तमुद्ग्रह्याभीकष्णंः धर्म" देदायति मातृभ्रामस्याभीकष्णं दशेनकामो भवति कुलान्युपसंकमति दारिकां वा कन्यां वा वधुकां वाभीक्णमा- भाषरितन्यां मन्यते प्रतिस मोदयति पण्डकस्य fay देहायति तेन साधं aera’ करोति प्रतिसंमोदयति? Sarat भिक्षाथमन्तश हं परविरात्यन्यल्न तथागतानुस्यति भावयमानः। सचेत्‌ पुनर्मातृब्रामस्यऽ ध्म देरायति नान्तो धर्मसंरागेणापि धर्मे" दे्ायति कः पुनर्वादः खौसंरागेण | aan दन्तावलीमप्युपदरयति कः पुनर्वाद ओदारिकमुखविकारम्‌+ भ्रामणेर श्चाम्णेरीं fies’ भिश्रुणीं कुमारकं कुमारिकां ata तैः साधं daa करोति चः aot sia a प्रतिस waren भवति अभीक्ष्णं प्रतिस लयन सेवते अयमुच्यते मञ्जुश्रीर्बोधिसच्वस्य महासत्त्वस्य प्रथमो गोचरः |

M. samstavam karoti ; na ca tebhi sa(r)ddha(a) 8. ma...

M. ayam Manju $i bodhisatvas(ya) ...

M, pu(na) param Ma.,....

11. méatr (yramasya) abhisnam daréa(na) kamo bhavatl na ca kulesu upasam |

M. (dha)rmam degayati na ca (९111 xarddbam samatavam karoti na te pratt...)

§ M. sya dharmam. (de) gayali na antamadéo dharma samrage-

(१) dpi karatik. (?) ** M. (sam) 1102818 gurukas c lpana, sevati ayam

=> Rep #

a bhavati abhisnam pratisa(m)

t B न्तं गृह्या° 2 © ° मोदते 3 G adds करिष्यति 7 4 G सादीयतविं 5 G 0111165 संस्तवं करोति 6 करोति चप्रतिमंलापगुङकरो भवति चाभीदणां प्रतिसंलपन' सेवते ; 119.

ACS NOS मिग दनम्‌ वेतन

१८९ सद्धमं$ुरड aga

चुनरपर' मञ्जुभ्रीवोंधिसस्यो महासत्वः सवेधर्माच्‌ Beary भ्यवखोकयति,+ यथावतप्रतिष्ठितान्‌ धर्मानविपरीतस्थायिनोः यथाभूतस्थितानचलानकस्प्यान- विवर्व्यानपरिवताीन्‌ सदा यथाभूतस्थितानाकाराखभावान्निरुक्तिग्यवहार- †विवर्जितानजातानभूतान्‌ अनसंभूतान्‌ असंस्कृतान्‌. असन्तानान्‌ असत्ताभि- BVT MEAT CATA MATA AAT संक्षाविपर्यासप्रादुर्भूतान्‌ | एवं हि मञ्जुभी- बोधिसत्वो महासस्वोऽभीक्ष्ण स्वधर्मान्‌ भ्यवलोकयन्‌ विहरति“ अनेन

विहारेण विहरन्‌ बोधिसत्वो महासत्वो गोचरे स्थितो भवति। अयं मश्जु्रीरवोधिसत्वस्य दितीयो गोचरः |

$अथ खलु भगवानेतमेवार्थं भूयस्या ATAAT ख'दहोयमानस्तस्यां बेखायामिमा गाथा अभाषत |

यो बोधिसत्व KSAT TAITABTS DATA |

इदं aa प्रकाशेत अनोखीनो franca: ¶॥९॥ आचारगोचरं ऽरक्षेदस' खटः शुचिभवेत्‌ |

asad स्तब नित्य' राजपुरे" राजभिः ॥२॥

ये चापि राजपुरुषाः gatas संस्तवम्‌ | चण्डालमुष्िकैः शौण्डेस्तीर्थिकेश्ापि सर्वशः * ॥२॥ अधिमानीक्न aaa विनये चागमे स्थितान | अहैन्तसं॑मतान्‌ भिक्षून्‌ दुःशलश्चैव ANA ॥७॥

* M. ४८ $१18५४ pratisthitaé avipari(ta)sthayino yatha- hita sthina + M. ajaté abhitd asambhitam (a) samkbyaté asamt abhilapa pra, t M. abhisnin vyapalokayama[no) [a]Jnena viharena abhi- snain bo. $ M. athakhalu Bhagaviam etad evam (bhiiya)so matrays samda [réa]ya M. [pra] kiéetu[m] anolino viddrada § M. 20६18 gocaram rakse ** M, [ca] ndala maustikais c api ti o kebhig ca 887९7868}. 1 G adds यथा समतया 2 ?ए समादाय; J समदा

3 8 °भूतान्र संश्छृताभ्रासंस्कृतान्न सतो ना सतोऽनभिलाप० ; 119. >+ §~ 4. NERA AV ACTAS ASN A INC कषत." सेद"द.वकष' वीक्ष ABN | 4 G स्यवलोकयन्‌ स्थितो भवति 5 G ogiy

6 B विनये a arte , J बिनयेश्चागमं°

योद शः |

सुखविहारपरिवतंः भिश्चुणी' बजयेभित्यं हास्यसंकापगोचराम्‌ः | उपासिकाश्च वर्तेत भराकटा या अवस्थिताः ॥५॥ या निति गवेषन्ति we धमं उपासिकाः। वजैयेत्‌ संस्तवं ताभिः आचारो अयमुच्यते ॥६॥ यश्चैनसुपसंक्म्य धमं पृच्छेऽग्रबोधये | तस्य भाषेत्‌ सदा धीरो अनोलीनो भनिधितः॥७॥ स्ीपण्डकाश्च ये सस्थाः स्तवं तैर्विवजैयेत्‌ | कुलेषु चापि वधुकां कुमार्यश्च विषञयेत्‌ ॥८॥ ताः मोदयेजातु कोशल्यं हासः पृच्छितुम्‌। संस्तवं तेहि atta सोकरौरधिकेः सह ॥९॥ ये चापि विधिधान्‌ प्राणीन्‌ रिसेयुर्भोगकारणात्‌ | ata’ ara’ विक्र न्ति स्तवं तैर्विव्जयेत्‌ ॥१०॥ SANT ये स्वा वजैयेचेहि स्तवम्‌ | attra gag भिये चान्ये तारा जनाः? ॥११॥ वारमुख्या Aaa ये चान्ये arg? | प्रतिसमोदनं” तेभिः सर्वशः परिवजैयेत्‌ ॥१२॥ यदा धमं ANAT मादृभ्रामस्य पण्डितः | सैकः प्रषिरोखलर नापि हास्यस्थितो भवेत्‌ ॥१२॥ यदापि प्रविद्‌ ota भोजनार्थी पुनः पुनः दितीयं fing मागत बुद्धं वा समनुस्मरेत्‌ ॥१४॥

१५३

9 M.

7 ॐ.

6 G शलयः

|] frgzat 2 Janu 4 Tib. 53९" | 5 Bala

118... [३४५] 8: [m]lipa gocarah

upasikas ca varjeyam pr

1८, (ra)mya dbarmam preche gra bodha

tasya [11881

kaugalyam ha

8 (tr)i [०१८८८]

quy

सदर्मपुरडरीकसूतर

आचारगोखसे शेष प्रथमो मे निदरितः। faacha येन सप्रजाः धारेन्ता Gate ॥१५॥ यदा चरते धमं हीन उत्रृष्टमध्यमे | संस्कृतासस्छृते चापि Jae सवशः ॥१६॥ स्तीति नाचरते धीरो पुरुषेति कर्पयेत्‌ | सवधम अजातत्वाद्‌” गवेषन्तो प्यति ॥१७॥ आचारो हि अयं उक्तो बोधिसच्वान सवशः | गोचरो यादशस्तेषां तं TOT प्रकादातः ॥१८॥ असन्तका ध्म हमे प्रकादिताः अप्रादुभूताश्च अजात सर्वे ^ | दुन्या निरीहा स्थित नित्यकालं अयं गोचसो उच्यति पण्डितानाम्‌ ॥१०॥ विपरीतस'क्षीहि इमे विकल्पिता असन्तसन्ताहि अभूतभूततः। | अगुत्थिवाश्ापि' अजातधर्मा जाताथ भूता० बिपरीतकल्पिताः ॥२०॥ पकाग्रचिसो हि समाहितः” सद्‌ा सुमेख्कूुटो यथ सुखितश्च | ad स्थितश्चापि हि तान्‌ निरीक्षेदाकादाभूतानिम, स्वधर्मान्‌ ॥२१॥ सदापि भआकाहसमानसारकान्‌ अनिञ्जितान्मन्यनवर्जिर्ताश्चः | सिता हि धर्मा इमि निलयक्रालं अयु गोचरो उच्यति पण्डितानाम्‌ ॥२२॥ Farad यो मम रक्षमाणो भवेत भिक्षू मम fae | पकाहायेत्‌ सूब्रमिदं हि लोके चापि स'लीयन तस्य काचित्‌ ॥२३॥ कालेन वा चिन्तयमायु पण्डितः 1०प्रविश्य Sa aa घटयित्वा | विपद्य धमं इमु सवं योनि उत्थाय देशत अलीनचित्तः ॥२४॥ राजान तस्येह करोन्ति रक्षां ये राजपुलाश्च शुणोन्ति धम म्‌ अन्येऽपि चो गृदपतिव्राह्यणाश्च परिवायं सर्वेऽस्य स्थिता भवन्ति ॥२५॥

पुनरपरं मञ्ज .श्रीर्मीधिसत््वलो मदासतत्वस्तथागतस्य परिनिवैतस्य पथिमे

B संत्‌प्र 2 B श्रजातत्वा te 3 © मे देशिता 3 भ्रजातक्राश्च 5 B श्रनुस्थिता० ; ¡ श्रनुच्िता० ; 719. NOOSA | B भरभूता 7 G °चित्तो सुसमा 8 ¡न्मे `

8 सदापि भ्राकाशसमा सारक्रा श्रनिज्ञिता मन्यनवजिताश्र

B कालेन चो अिन्तयमातु 11 © लयमे

वयोदशः | gafrercafead: १८५

काले पथिमे समये सदधमेविप्रलोपे वतमाने इमं धर्मपर्यायं संप्रकादा- यितुकामः खुखस्थितो भवति a सुखस्थितश्च at भाषते कायगतं वा पुस्तकगतं वा। परेषां वेदायमानो नाधिमाब्मुषालम्मजातीयोः मवति चान्यान्‌ धर्मभाणकान्‌ भिक्षून्‌ परिवदति चावर्णं भाषते चावर्णं निश्चार्यति चान्येषां श्रावकयानीयानां भिक्षूणां नाम गृहीत्वा" अवण भाषते चावर्णं" चारयति तेषामन्तिङके प्रदर्थिकसंक्षीः भवति। तत्‌ कस्य tar) यथापीदं सुखस्थानस्थितत्वात्‌। आगतागतानां धार्मधाषणि- कानामनुपरिग्राहिकया' अनभ्यसूुयया" धमं देद्ायति अविवदमानो प्रदनं पृष्टः श्रावकयानेन विसजैयति। अपि तु ag पुनस्तथा विसजैयति यथा बुद्धज्ञानमभिस बुध्यते |

अथ ag भगवांस्तस्यां वेखायामिमा गाथा अभाषत | खुखस्थितो भोति सदा विचक्षणः सुखं निषण्णस्तथ धर्म, भाषते उकार THA करित्व आसनं चौक्षे मनोक्षे पृथिवीप्रदेशो ॥२६॥ चौक्षं च।सो चीवर प्रावरित्वा FORTH ATTRA | आसेवकां° कष्ण तथाददित्वा महाप्रमाणं a’ निवासयित्वा ॥२७॥ सपादूपीटस्मि निषद्य आसने विचिवदृष्येहि सुस स्वृतस्मिन'“ | सुधौतपादश्च उपारुदहित्वा सिग्येन sitter मुखेन चापि ॥२८॥ धर्मासने चाव निषीदियानः एकाग्रसच्छेषु समागतेषु | उपसंहरेश्वि्कथा ager भिक्षुण at’? भिश्चुणिकान, ' जेव Re उपासकानां उपासिकानां राक्षां वथा राजसुतान चेव विचिलिता्थां मधुरां कथेया अनभ्यसूयन्तु सदा पण्डितः ॥३०॥ + 1 8 & ] insert पथिमायां vara 2 G न्रमभजा० 3 G नामं za 4 G drops AIA a चावां 5 © केषामकन्तिक्प्रययिकाथेसं° 6 B ofgar 7 © अनभ्यसुचरतया 8 8 ्रासेवक ; 110. 2] =सङ्कक्जिकरा 5 Cama ` 10 G grenafert I B& J चा

B eqara 12 13 B&) °शियान २४

१५६ सद॑मषुरडरीकसूले'

एृष्टोऽपि चासो तव्‌ अश्च तेहि gett .पुनर्िदिशेतः | तथा RET तम्थ॑जातं" यथ Bq बोधीय भवेयु ath: ॥२१॥ किलाखितां चापि विवज्ञेयित्वाः चापि उत्पादयि खेदसं शाम्‌। अरतिं सवौ विजेत पण्डितो Helles चा पररिषाय भावयेत्‌ २२ arte रातिदिवमग्रधर्म दृष्टान्तकोरीनयुतैः पण्डितः। येत्‌ परण aia तोषयेन्न चापि कि चित्तु जातु भार्थयेत्‌" 1123) खाद्यं भोज्यं तथान्नपानं Tear शाय्यासनचीवरं धा | गिङानभेषज्य चिन्तयेत विक्षपेया परिषाय किचित्‌ ॥२४॥ अन्यत्र चिन्तेय सदा विचक्षणो भवेय बुद्धोऽहमिमे सत्तुः। पतन्ममोः सषैसुखोपधानं यं धर्म" श्चराघेमि हिताय Ste ॥२५॥ यश्चापि भिक्षू मम निचरैतस्य अनीषुंको पतः प्रकाशयेया | तस्य दुःख अन्तरायो शोकोपयासा" भवेत्‌ कदाचित्‌ ॥३६॥ तस्य वासन कथि" Hata ताडना नापि अवणे भाषेत्‌"° | चापि निष्कासन जातु तस्य तथा हि सो क्षान्तिबले प्रतिष्ठितः ॥२७॥ खुखस्थितस्यो"" तद्‌ पण्डितस्य" पव॑ स्थितस्यो'' यथ भाषितं मया | गुणान कोीदात भोन्त्यनेके WAS कट्पदातेहि वक्तम्‌ ॥३८॥ पुनरपरं मञजुश्रीर्बोधिसत्वो महासत्वस्तथागतस्य परिनिचरेतस्य सद्धर्म क्षयान्तकाले वतमान इवं Aa धारयमाणो बोधिसत्वो महासत्ोऽनीर्ष॑को भवस्यहाटोऽमायावौ चान्येषां बोधिसत्ययानीयानां पुद्गखानामवर्णं भाषते नापवदति नावसादयति। चान्येषां भिक्ुभिश्चुण्युपासकोपासिकानां भावकयानीयानां वा प्रत्येकबुद्धयानीयानां वा बोधिसतत्वयानीयानां वा कोद्चल्यपुपसंहरति। दरे यूयं gugat अनुत्तरायाः सम्यकूसंबोधेने तस्यां

~ ~ ~~ ~--- ~~~ ~ ----*----- etn rn estate hatha

1 (र्दिशेय 2 0 oma

3 8& ] eta 4 J meta

5 8 एवं सम 6 B&) सत्वसुखोपधानं सदरम

7 Bu 8 ¢ ouat शोकुपायासा

9 © जातु 10 0 ताडनं नापि saat भावे 11 B श्स्य 12 G पिरिड

तयोदशः ] खखविहारपरिवतः qa

युयं संदश्यध्वे | अस्यन्तप्रमादविहारिणो युयम्‌? | युयं प्रतिबलास्त wra- मभिसंबोदधुमित्येवं कस्यचिद्‌ बोधिसत्त्वयानीयस्य कोृत्यमुपसंहरति। धर्मविवादाभिरतो भवति धर्मविवादं करोति सर्वसत्वानां चाम्तिके fates विजहाति सर्वैतथागतानां चान्तिके पितृसं्षामुलपाद्यति सर्वबोधिसच्वानां चान्तिके शास्तृसंश्ञामुत्पादयति। ये दशसु दिक्षु लोके बोधिसत्वा महासत्वास्तानभीक्णमध्यादायेन गौरवेण नमस्कुरुते। धमं देशयमानोऽनूनमनधिकं धमं tras समेन aig कस्यचिदन्तशो धर्मप्रेमणाप्यधिकतरमनुग्रहं करोतीमं धर्मपर्यायं संप्रकारायमानः। अनेन मन्जुश्रीस्वृतीयेन धर्मेण समन्वागतो बोधिसत्वो महासत्वस्तथा- गतस्य परिनिवैतस्य सद्धर्मपरिक्चयान्तकाले वर्तमान हमं धर्मपर्यायं संप्रका- रायमानः सुखस्य विहरत्यविहेठितश्चेमं धमपर्ययं संप्रकारायति। water चास्य धमेसंगीत्यां सहायका उत्पतस्यन्ते चास्य धार्म॑श्रावणिका येऽस्येमं धम॑- पर्यायं श्रोष्यन्ति श्चद्धास्यन्ति पत्तीयिष्यन्ति धारयिष्यन्ति पयवाप्स्यन्ति लिखिष्यन्ति लिखापयिष्यन्ति पुस्तकगतं कृत्वा सत्करिष्यन्ति गुर्करिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति | | इदमवोचद्‌ भगवानिदं वदित्वा सुगतो शाथापरमेतदुवाच शास्ता |

शाख्यः मानं तथ Heat अशेषतो shears धमभाणकः।

fat कुर्यात्तथ जातु पण्डितो इच्छते सूत्रमिदं प्रकाशितुम्‌ ॥३९॥

अवणे जातू" ata कस्यचिदुष्टीविवादं जातु कुर्यात्‌

RUT जातु कुर्यान्न लप्स्यसे HTAATAT त्वम्‌ ॥४०॥

सदा सो AINA Aaa ATA मोती सुगतस्य पुतः |

धमं प्रकाशोतु पुनः चुनश्िमं तस्य खेदो भवती कदाचित्‌ ॥४१॥

ये बोधिसत्वा qua दिशासु सस्वायुकम्पाय चरन्ति लोके |

ते afa शास्तार भवन्ति मष्टा meted तेषु जनेत पण्डितः ॥४२॥

स्मरित्व बुद्धान्‌ दिपदानमुत्तमान्‌ frag नित्यं farce कुर्यात्‌

अधिमानसंकां विहाय सवी तस्य मोती तद्‌ अन्तरायः ॥४३॥

ee ~+

© अरलयन्तमप्रमल्चविदहारिणो यूयम्‌ 2 8 & [ drop यूय 3 Bag 4 Bag

see TAAITET HTS

aytoreer धर्मं श्ममेवरपं रक्चितव्यस्तदं पण्डितेन | ge विहाराय समादितश्च सुरक्षितो भोति भराणिकीरिभिः ॥४४॥

पुनरपरं भन्जुधीर्वोधिसनत्यो महासत्वस्तथागतस्य परिनिवरैतस्य aa प्रतिक्षयान्तकाले वतमान इमं धर्मपर्यायं धारयितुकामस्तेन भिश्ुणा गृहस्थ- ्रबरजितानामन्तिकाद्‌ दूरेण दरं" विहतव्यं मेतीविहारेण विहतैव्यम्‌। ये सत्वा बोधाय संप्रस्थिता भवन्ति तेषां स्षामन्तिकते स्पृहोतपादयितव्या एवं चानेन चिक्तमुतपादयितभ्यम्‌। महादुष्मश्चजातीया wah सत्त्वा ये तथागत स्योपायकोराल्यं संधाभाषितं शृण्वन्ति जानन्ति बुध्यन्ते पृच्छन्ति ्रहधन्ति नाधिमुच्यन्ते। fe चाप्येते सत्या wt धर्मपर्यायं नावतरन्ति बुध्यन्ते। अपि तु खलु पुनरहमेतामनुत्तरां सम्यकूसंबोधिमभिसंबुष्य यो यस्मिन्‌ स्थितो भविष्यति तं तस्मिन्नेवर्धिबलेनावजयिष्यामि पसतीयापयि- ष्याम्यवतारयिष्यामि परिपाचयिष्यामि।

उनेनापि मण्जुभीश्तुथ॑न धर्मेण समन्वागतो बोधिसत्वो महासनुस्तथा- गतस्य ada धर्मपर्थाीयं संप्रकादायमानोऽव्याबाधो भवति सत्ङूतो Tenet मानितः पूजितो भिक्षुभिक्षुण्युपासकोपासिकानां wet राजपुवाणां राजामात्यानां राजमहामावाणां नैगमजानपदानां बाह्यणगृहपतीनाम्‌ अन्त- रीक्षाषचराश्चास्य देवताः श्राद्धाः” पृष्ठतोऽनुबद्धा भविष्यन्ति धर्मश्रवणाय दैव- पुत्राश्चास्य aaa भविष्यन्त्यारक्षायै ग्रामगतस्य वा विहारगतस्य वोप- सं्मिष्यन्ति राधिदिवं धमं परिपृच्छकास्तस्य व्याकरणेन तुष्टा उदग्रा arent भविष्यन्ति। तत्‌ कस्य हेतोः सर्ववुद्धाधिष्ठितोऽयं मञ्जुभी- ध्मपर्यायः। अतीतानागतग्रस्युतपन्ने्मऽजुश्चीस्तथागतेरहैद्‌भिः सम्यक्‌- dated धर्मपर्यायो नित्याधिष्ठितः। दुछभोऽस्य मज्जुधर्र्मपर्यययस्य बहुषु खोकघातुषु शब्दो वा घोषो वा नामध्रवो वा |

तव्‌ यथापि नाम asgett राजा भवति बलचक्रवर्ती बलेन तं खकं राज्यं निर्जिनाति। ततोऽस्य safer: पत्यमिवाः प्रतिराजानस्तेन साधं विग्रहमा- पल्ला भवन्ति भथ तस्य राक्षो बलचक्रवतिनो विविधा योधा मवन्ति। ते तैः शबुभिः साधं युध्यन्ते | अथ राजा तान्‌ योधान्‌ युध्यमानान्‌ EST तेषां

~~ ----- +~ = ^ ARR ee a ae ns -माछ

1 J drops a 2 J wer:

aac: | सखविहारपरिवतः awe

योधानां रीतो भवस्या्तमनस्कः। प्रीत arena: समानस्तेषां योधानां विविधानि दानानि ददाति तद्‌ यथा ग्रामः वा प्रामक्षेवाणि वा दाति नगरं नगरष्मेलाणि वा ददाति वस्वाणि ददाति वेष्टनानि हस्ताभरणानि पादाथरणानि कण्ठाभरणानि कर्णाभिरणानि सीवणैसूब्ाणि हारार्धहाराणि हिरण्यसुवण- मणिमुक्तावेद्यैशाङ्खशिलाप्रवाडान्यपि ददाति दस्त्यश्वरथपत्तिदासीदासानपि ददाति यानानि शिविकाश्च ददाति पुनः कस्यचिच्चूडामणि ददाति। तत्‌ कस्य हेतोः। पक पव हि चूडामणी राज्ञो मूधैस्थायी यवा पुन- मञ्जुश्री राज्ञा तमपि चूडामणि वदाति वदा सवो राह्नश्चतुरङ्गषरकाय आश्चर्यपराप्तो भवत्यद्धुतपराप्तः। पवमेव मभ्जुश्चीस्तथागतोऽप्यहेन्‌ सम्यक्‌- संबुद्धो TASH धर्मराजा स्वेन बाहुबलनिर्नितेन पुण्यवलनिर्जितेन लैधातुक धर्मेण धर्मराज्यं कारयति तस्य मारः पापीयास्वैधातुकमाक्रामति | अथ खलु तथागतस्याप्या्य योधा मारेण ard युध्यन्ते अथ खलु मध्जुध्ी- स्तथागतोऽप्यहन सम्यक्‌ संबुद्धो धर्मसखामी धर्मराजा तेषामार्याणां योधानां युध्यतां दष्टा विविधानि सूत्शषतसहस्राणि भाषते स्म॒ चतसृणां पदं संहर्पणार्थम्‌। निर्वाणनगरं चैषां महाधर्मनगरं ददाति निषैत्या sary ्ोभयति स्म पुनरिममेवंरूपं धर्म पर्यायं भाषते aa मध्जुश्चीयथा राजा बलचक्रवर्ती तेषां योधानां युध्यतां महता पुर्पकारेण षिस्सापितः समानः पश्चात्तं सर्वसखभूतं पश्चिम चूडामणि ददाति सवलोकाश्रद्धेयं विसयभूतम्‌ | यथा मञ्जुश्रीस्तस्य राज्ञः स॒ चूङामणिधिररक्षितो मुधेस्थायी पवमेव ASAT स्तथागतोऽहन्‌ सम्यकूसंबुद्धस्वैधातुके धमं राजो धर्मण राज्यं कारयमाणो यस्मिन्‌ समये प्यति श्रावकांश्च ara स्कन्धमारेण वा क्लेशामारेण वा ard युध्यमानान्‌ तैश्च साधं युष्यमारेयैदा रागदेषमोदक्षयः सवैतैधातुका- कनिःखरणं स्वैमारनिर्घातनं महापुखपकारः ङतो भवति तदा तथागतो- ऽहन्‌ सम्यक्संबुदधोऽप्यारागितः समानस्तेवामार्या्णां योधानामिममेर्वरूपं सर्वलोकविपरत्यनीकं सर्वलोकाश्रद्धेयमभाषितपू्वमनिर्दि्पूवं॑ धर्मपर्यायं भाषते सख स्वेषां सर्वहताहारकं महाचूडामणिप्रस्यं तथागतः ध्रावकेभ्योऽनुप्रयच्छति स्म पषा हि मञ्जुश्चीस्तथागतानां परमा धरमर्वेशनायं पश्चिमस्तथागतार्ना धर्मपर्यायः सर्येषां धर्मपर्यायाणामयं धर्मपर्यायः स्वेगम्मीरः स्वैलोक- विप्र्यनीकः। योऽयं मभ्ञुशीस्तथागतेना् तेनैव रा्ठा बललक्रवर्तिना चिर-

१९० सदर्मपुरुडरीकसूले

परिरक्षितश्चूडामणिरवमुच्य योधेभ्यो वत्तः। पवमेव मञ्जुभीस्वथागतोऽपीमं धर्मगुह्यं चिरायुरक्षितं स्वैधर्मपर्यायाणां मूर्धस्थायि तथागतविक्ञेयं तदि तथागतेनाद्य संप्रकारितमिति। अथ ag मगवानेतमेवार्थं भूयस्या मारया सं दशैयमानस्तरस्थां बेलायाभिमा

गाथा अभाषत |

Rated चो" सद्‌ glare: कृपायमाणः सद्‌ सर्वसन्तुन्‌

प्रकारयेद्ध्ममिमेवरूपं aa fates’ सुगतेहि वर्णितम्‌ ॥४५॥

गृहस्थ ° ये प्रबजितुाश्च ये स्युरथ बोधिसत्वास्तद्‌ कालि पथमे |

सर्वेषु deltas सो हि दहीयी मा हैव क्षेप्स्यन्ति श्रुणित्व धर्मम्‌ ॥४६॥

अहं तु बोधिमनुप्रापुणित्या यदा स्थितो मेध्यः garage |

ततो उपानेष्यि उपायि स्थित्वा" संश्चरावयिष्ये इममग्रबोधिम्‌ ites

यथापि राजा बलचक्रवर्ती योधान दद्याद्‌ विविध दिरण्यम्‌।

दस्तीश्च अश्वांश्च रथान्‌ पदातीन्‌ नगराणि ग्रामांश्च ददाति तुष्टः tec

कैषाचि हस्ताभरणानि प्रीतो ददाति रूप्यः सुवणं सूम्‌ |

मुक्तामणि शङ्खरिखाप्रवाड' विविधांश्च दासान्‌ ददाति प्रीतः ॥४९॥

यदा तु सो उत्तमसाहसेन विस्मापितो केनचि तत्र मोति।

विक्ञाय आश्चयैमिवं aa’ ति मुकुट मुञ्चित्व मणि ददाति ison

AIT TAY अषु धर्मराज्ञा AAAS: परक्षपरभूतकोदाः।

धर्मेण शासामिसु सवंलोकं हितानुकम्पी कर्णायमानः ॥५९१॥

स्वांश tary विहन्यमानान्‌ भाषामि सूबरान्त सदस्नकोट्पः |

पराक्रम ज्ञानिय तेष प्राणिनां ये शुद्धसत्त्वा द्धेशाघातिनः ॥५२॥

अथ धमेराजापि महाभिषट्‌ कः प्यीयकोरीहशत भाषमाणः |

ATA सत्वान्‌ बख्वन्तु ज्ञानी चूडामणि वा इम सूत्र Fara ॥५३॥

दमु faa’ oe वदामि ad qa सर्वेष ममाग्रभूतम्‌ |

संरक्षित" मे जातु पोक्त' तं धावयाम्यद्य श्टणोथ सयं Nell

~~~ ee ~~ ~~ -----~~ ~~~

1 Ba 2 J ager 3 Bate 4 B aqafaen 5 | afta

भ्योदशः ] सखविहारपरिवरतः १६१

चत्वारि ध्मा इमि पवरुपा मयि fsa ये निषेवितव्याः |

ये चार्थिका उसममग्रबोधौ व्यापारण' ये करोन्ति मह्यम्‌ ॥५५॥

तस्य शोको पि चान्तरायो दौर्णिक' नापि गिलानकत्वम्‌ |

seat कृष्णक तस्य भोति चापि हीने नगरसि वासः ॥५६॥

प्रियददोनोऽसो सतत" महर्षी तथागतो वा यथ पूज्य भोति।

उपस्थायक्षास्तस्य भवन्ति नित्य ये देवपुत्रा द्रा भवन्ति ॥५७॥

तस्य शाख विष कदाचित्‌ काये क्रमे नापि दण्डलोष्टम्‌ |

संमीलित' तस्य मुखं भवेय यो तस्य आक्रोशमपी" atar ॥५८॥

सो बन्धुभूतो भवतीह प्राणिनामालोकजातो विचरन्तु मेदिनीम्‌ |

तिमिरं हरन्तो बहुप्राणकोटिनां यो qa धारे इमु fda मयि ॥५९॥

खुपिनसि ° सो पद्यति भद्ररूप, भिश्च सो ceria भिक्षुणी |

सिंहासनस्य तथात्मभावं ध्म प्रकाशेन्तु बहुप्रकारम्‌ ॥६०॥

देवाश्च यक्षान्‌ यथ गङ्गवालिका असुराश्च नागांश्च बहूप्रकारान्‌

तेषां सो भाषति अग्रधम' सुपिनस्मि सवेष कताञ्जल्ीनाम्‌ ॥६१॥

तथागतं सो सुपिनस्ि परयति रेशेन्त धर्म बहुप्राणिक्रोरिनाम्‌ |

THAT प्रमुखमानं धस्गुसखर' काञनवणेनाथम्‌ ॥६२॥

सो चा तदी भोति ईताञ्जलिस्थितो अभिष्टवन्तो दिपदुक्षम मुनिम्‌

सो चा जिनो भाष्रति अग्रधम' ago पर्षाण महाभिषट्‌ूकः ॥६३॥

सो प्रहृष्टो भवती श्रुणित्वा प्रामोद्यजातश्च करोति TATA |

सुपिने सो धारणि प्रापुणोति अविवर्तियं ara स्पृरित्व क्षिप्रम्‌ ॥६५॥

ज्ञात्वा सो आ्ायु लोकनाथस्तं व्याकरोती पुरुपषभत्वे |

कुलपुत्र त्व' ote अनुत्तर" रिवं स्पृशिष्यसि कशषानमनागतेऽभ्वनि ॥६५ तवापि eta विपुलं भविष्यति पर्षश्च चत्वारि यथैव म्म्‌ |

श्रोष्यन्ति ua’ विपुलं अनासखनवं सगौरवा" भूत्व कृताञ्जली ॥६६॥

पुनश्च सो प्यति आत्मभाव भावेन्त धर्म गिरिकन्दरेषु

arfaca धम ˆ स्पृरित्व धम तां समाधि सो ary

जिनं प्यति ॥६अ॥

~~~ ~~ - 9

1 8 ofr 2 .B गनांश 3 Baz 4 J इगौरवा

१६१

सदरमपुशडसीकतूते

सुवणैव्ण' शतपुण्यलक्षरणं खुपिनसि ष्टा श्णोति धर्मम्‌ | श्रुत्वा पषैदि संप्रकादायी feat खु तस्यो अयमेवरूपः ॥६८॥ खभ ऽपि ad प्रजदित्व राज्यमन्तःधुर क्ञातिगणं तथैव | अभिनिष्कमी स्वं जहित्व कामानुपसं रमी येन बोधिमण्डम्‌ ॥६९॥ सहासने तत्र निषीदियानो द्रुमस्य qe तहि बोधि अर्थिकः | दिवसान सप्तान तथात्ययेन AGNI श्षाजु तथागतानाम्‌ ॥७०॥ बोधि भ्राप्तस्ततु भ्युत्थदित्वा cadet चक्रमनाखवं हि। ` TAN TIT सधर्म देदायी अचिन्तिया कल्पसदखरकोटयः ॥७१॥ प्रकाङायित्वा तहि धर्म नाखरवं निर्वापयित्वा बहुप्राणिकोट्यः | निर्वायती " हेतुक्षये दीपः सखुपिनो अयं सो भवतेवरूपः ॥७२॥

ay भआवुरशंसाश्च अनन्तकाश्च ये मभ्जुघोषा सद तस्य भोन्ति |

यो fara कालि इममग्रध्म' सूलं wares मया सुदेरितम्‌ ॥७२॥

व्याये सदर्मपुण्डरीके aay सुखविहारपरिवतों नाम वयोदद्ामः ॥१३॥

1 B ग्यति

बोधिसत्पएथिवीबिवरसमुद्‌गम -परिवतैः

अथ खस्वन्यलोकधात्वागतानां बोधिसच्वानां महासस्वानामष्टो गङ्गानदी वालुकासमा बोधिसच्वा महासत्वास्तसिन समये लतः पषन्मण्डलाद्भ्युत्थिताः अभूवन्‌। asafs प्रगृह्य भगवतोऽभिमुखा भगवन्त नमस्यमाना भगवन्तः मेतदृच्ुः। सेद्‌ भगवानस्माकमनुजानीयाद्‌ वयमपि भगवक्षिमं wate तथागतस्य asa तस्यां सहायां लोकधातो संपरकादायेम वाचयेम रेख- वेम पूजयेम अस्सिश्च धमेपर्याये योगमापद्येमहि तत्‌ साधु भगवानस्माकम- dia धर्मपययमनुजानातु अथ खत्दं भगवांस्तान्‌ बोधिसत्वानेतदवोचत्‌ | अलं कुलपुलाः कि युष्माकमनेन छत्येन। सन्ति Fegat इद ममेवास्यां सहायां लोकधातौ षष्टिगङ्गानदीवाल्ुंकासमानि बधिसत्यसद्नाण्येकस्य बोधिसच्वस्य परिवारः पवंरूपार्णां बोधिसत्वानां veda ॒गङ्गानवी- वालुकासमानि बोधिसत्वस्टस्राणि येषामेककस्य बोधिसत्वस्येयानेव परिषारो ये मम परिनिर्बतस्य पश्चिमे ws पिमे समय wt धर्मपर्यायं धारयिष्यभ्ति वाचयिष्यन्ति संप्रकारहायिष्यन्ति |

समनन्तरभाषिता चेयं भगवता वाक्‌ अथेयं सहा लोकधातुः समन्तात्‌ स्फुटिता विस्फ़टिताभूत्‌ तेभ्यश्च स्फोटान्तरेभ्यो बहनि योधिसचखकोरीनयुतकाव- सहस्राण्युत्तिषठन्ते a | gated’: कायेदातिरदाद्‌भिमेहापुरुषलक्चणैः समन्धा- गता येऽस्यां महाप्रथिव्यामध आकाहाधातौ विहरन्ति स्म। मामेव सहां लोकधातु fara & खल्विममेवंरूपं भगवतः wet wer पृथिव्या अधः समुत्थिताः | येषामेकैको बोधिसस्वः धष्ठिगङ्गानदीवालटुकोपमयोधिसत्वपरिवारो गणी महागणी गणाचार्यः। तादृशानां बोधिसत्वानां महासत्यानां गणीर्ना महागणीनां गणाचार्याणां चष्टिगङ्गानदीवात्दुकोपमानि बोधिसत्यकोरीनयुतदात- सहस्राणि इतः सहाया लोकधातो्ध॑रणीविषरेभ्यः समुन्मज्जन्ते कः पुनवीवः पश्चादाव्गङ्गानदीवालुकोपमबोधिसन्छपरिवाराणां बोधिस्वारना महासत्वानाम्‌। कः पुनर्वादश्चत्वारिंशदगङ्गानदीवालुक्तोपमबोधिसस्व- परिवाराणां बोधिसस्वानां म्टासत्वानाम्‌। कः पुनर्षादरस््विरादुगङ्गानवी. वालटकोपमबोधिसस्वपरिवाराणां बोधिसत्वानां महासतस्वानाम्‌। कः aaa विदातिबोधिसस्वपरिवाराणां बोधिसत्वानां महासत्यानाम्‌। कः पुनवैदो

1 1 ण्व

१६४ सदर्मपुरंडरीकसूते

वुरागङ्गानवीवालुकोपमबोधिसत्वपरिवाराणां बोधिसत्वानां मदासत््वानाम्‌। कः gate: पश्चचतुस्विद्धिगङ्गानदीवालुकोपमबोधिसत्वपरिवाराणां बोधि. सस्वानां महासत्वानाम्‌। कः पुनद पकगङ्गानवीवाट्ुकोपमबोधिसतव- परिवाराणां बोधिसच्वानां महासत्वानाम्‌। कः पुनर्वादोऽधगङ्गानवीवालको- पमबोधिसत्वपरिवाराणां बोधिसत्वानां महासत्वानाम्‌। कः पुन्वादश्चतुरमाग- प्ड्भागाष्टमाग-ददाभाग-विदातिभाग-विशद्‌भागवत्वारिदाद्‌भाग-पञ्चादाद्‌भाग- दातमागसहसरभागदतसदस्रमागकोरीमाग-कोरीहातमागकोरीसहस्रभागकोरी- हातसदस्रभागकोटीनयुतश्तसहस्नभाग-गङ्गानदीवालुकोपमबोधिसच्वपरिवाराणां बोधिसस्वानां महासस्वानाम्‌ कः पुनवैदो बहुबोधिसत्वकोरीनयुतशात- सहस्रपरिवाराणां बोधिसत्वानां महासखानाम्‌। कः Gaara: कोरीपरिवाराणां बोधिसच्वानां महासच्वानाम्‌ | कः पुनर्वादः हातसदस्परिवाराणां योधिसत्वानां महासत्वानाम्‌" | कः पुनर्वादः सहस्रपरिवाराणां बोधिसत्वानां महासल्वानाम्‌। कः Gaara: पञचहातपरिवाराणां बोधिसच्वानां महासत्वानाम्‌। कः पुनर्वादिश्चतुःशाततिरशतदिङहातपरिवाराणां बोधिसत्वानां महासत्वानाम्‌ | कः पुनर्वादः पकडशातपरिवाराणां बोधिसच्वानां महासच्वानाम्‌ | कः पुनर्वादः पञ्चादादूबोधिसत्वपरिवाराणां बोधिखच्वानां महासस्वानाम्‌। पेयालम्‌। कः पुनर्वादश्चत्वारिंशत्तिशदर्विदातिददापश्चचतुस्त्रदिबोधिसत्त्वपरिवाराणां बोधि- सत्वानां महासत्वानाम्‌। कः पुनर्वद आत्मद्धितीयानां बोधिसत्वानां महा- सर्वानाम्‌। कः पुनर्वादोऽपरिवाराणामेकविहारिणां बोधिसच्वानां महा- सस्वानाम्‌। तेषां संख्या वा गणना वोपमा बोपनिषद्वोपटभ्यते दए सायां खोकधातो धरणीविवरेभ्यो बोधिसत्वा मदासत्वाः समुन्मजन्ते सर | ते चोन्मज्गोन्मज्य येन महारलस्तूपो वैद्टायसमन्तरीक्षे स्थितो यस्मिन्‌ भगवान्‌ प्रभूतरल्ञस्तथागतोऽहन खम्यकसंबुद्धः परिनिर्बतो भगवता शाक्य-

1G कः पुनवादः पश्च चत्वारस्लयो द्वौ कः पुनवीदः एक गङ्गानदीवालुकोपमबोधि- सत्वपरिवाराणां बोधिसत्वानां महासत्वानाम्‌ कः पुनवादोऽर्धगङ्गानदीबालुकोप मबोधि- सत्वानां परिवाराणाम्‌ कः पुनवादश्वतुभौग-षड़ भागाष्टमाग-सदस्भाग-कोटिरतभाय- कोटिनयुतश तस्षहस्रभाग-गङ्गनदीबालुकोपमबोधिसस्वानां महासस्वानाम्‌। कः Gage: शत- सहक्षपरिवाराणां बोधिसत्वानां महासच्वानाम्‌ |

वतुदीशः ] बोधिसतत्वपूथिवीविवरसमुद गमपरिवतः १६५

मुनिना तथागतेनाहंता सम्यक्संबुद्धेन सार्धं सि्टासने निषण्णस्तेनोपसंक्रामन्ति a) उपसंक्रम्य चोभययोस्तथागतयोरदंतोः सम्यक्संबुदधयोः पादौ rake वन्दित्वा स्वैश्च तान्‌ भगवतः शाक्ष्यमुनेस्तथागतस्यात्मीयान्‌ निर्मिता- स्तथागतविग्रहान्‌ ये ते समन्ततो दशसु दिक्षुन्योन्यासु खोकधातुषु संनिपतिता नानारलवृक्षमूलेषु सिहासनोपविष्टाः। तान्‌ स्वानभिवन्ध नमस्ृत्य चानेक- शतसदसखरूत्वस्तांस्तथागतान्हतः सम्यक्संबुद्धान्‌ प्रदक्षिणीकृत्य नानाभकारं- बोधिसत्वस्तवैरभिष्टुत्यैकान्ते तस्थुर" प्रगृह्य भगवन्तं शाक्यमुनिं तथागत- महन्तं सम्यक्संबुद्ध भगवन्तं प्रभूतरत्नं तथागतमर्न्तं सम्यक्संबुदधमभि- संमुखं नमस्कुवैन्ति स्म |

तेन ag पुनः समयेन तेषां बोधिसत्वानां महासत्वानां पृथिवीषिवरेभ्य उन्मज्ञतां तथागतांश्च बन्दमानानां नानाप्रकारेबंधिसच्वस्तवेरभिष्टुवतां परि- पर्णाः पञ्चाहादन्तरकर्पा गच्छन्ति तश्च पञ्चादादन्तरकल्पान्‌ भगवान्‌ शाक्यमुनिस्तथागतोऽदईन्‌ सम्यक संबुद्धस्तृष्णीमभूत्‌ | ताश्चतस्नः पषदस्तामेव पञ्चादादन्तरकल्पास्तूरष्णीभिावेनावस्थिता अभूवन्‌ अथ खतं भगवास्तथारूप- मृद्धयभिसंस्कारमकरोद्‌ यथा सूपेणद्धंपभिसंस्कारेणाभिसंस्छतेन तोश्चतखः पषेदस्तमेवेकं पद्चाद्‌ भक्त' संजानन्ते स्म | इमां सहां लोकधातुं शतसहस्रा- काापरिगरहीतां बोधिसत्वपरिपू्णामद्राध्युः। तस्य खलु पुनर्महतो बोधिः सत्वगणस्य महतो बोधिसत्वराहोश्चत्वायो बोधिसत्वा agree ये. प्रमुखा अभूवन तद्यथा विरिष्चारित्रह्च नाम बोधिसत्वो महासत्यौऽनन्तचारिजष्च नाम बोधिसत्वो महासत्वो विष्ुद्धचारिव्रह्चव नाम बोधिसत्यो महासत्वः सुपरतिष्ठितचारिवद्च नाम वोधिसचस्यो महासत्वः शमे चत्वारो बोधिसस्वा महासत््वास्तस्य महतो योधिसत्वगणस्य महतो ATTA: प्रमुखा अभूवन्‌ | अथ खलं चत्वारे बोधिसत्वा महासन्यास्तस्य महतो बोधिसत्वगणस्य महतो Tiree: स्थित्वा भगवतोऽभिमुखमञ्जलि प्रगृह्य भगवन्वमेतदृषुः | कश्चिद्‌ भगवतोऽव्याबाधता aera सुखसंस्परोविहारता fey भगवन्‌ सत्वाः खाकाराः सुषिज्ञापकराः Tatar: gaara: | मा हेव मग-

वतः सेदमुत्पादयन्ति |

न~ +~

1 B oxefa’

१६६ सदर्मपुरडरीकदुते

अथ खल ते चत्वारो बोधिसत्वा महासत्वा भगवन्तमाभ्यां गाथाभ्याः

मध्यभाषन्त | कश्चित्‌ सुखं विहरसि लोकनाथ प्रभंकर |

आवाधविप्रमुक्तोऽसि VT: काये तवानघ ॥१॥ सखाकाराङ्चेव ते सत्त्वाः Barat: सुश्ोधकाः | मा हैव Vs जनयन्ति लोकनाथस्य भाषतः ॥२॥ अथ ag भगवांस्तस्य महतो बोधिसच्वगणस्य महतो बोधिसत्वरषोः प्रमुखश्चतुयो बोधिसच्वान्‌ महदाससानेतदवोचत्‌। पवमेतत कुख्पुवा पव- मेतत्‌। सुखसंस्पहौविहारेऽस्म्यस्पायाधो मन्दग्लानः सखाकाराश्च ममैव ते सर्वाः gaara: सुविनेयाः सुविशोधका मे खेद" जनयन्ति विरदोध्य- मानाः। तत्‌ कस्य हेतोः। ममेव येते gegar सच्वाः day सम्यक्‌ संबुद्धेषु रृतपरिकर्माणो दशौनादेव हि कुलपुलाः santa ममाधिमुच्यन्ते बुद्ध- शानमवतरन्त्यवगादन्ते | यत्र येऽपि श्रावकमूमौ वा प्रत्येकबुद्धभूमौ वा कृतपरि चया अभूवंस्तेऽपि मयेवैतदहि बुद्धधर्मक्ञानमवतारिता संश्नाविताश्च परमार्थम्‌ | अथ ag ते बोधिसच्वा महासचास्तस्यां वेखायामिमे गाथे अभाषन्तः | साधु साधु महावीर अनुमोदामहे वयम्‌ | खाक्रारा येन ते सत्वाः सुविनेयाः सुक्ोधकाः ॥२॥ ये चेद क्ञानगम्भीर' श्रण्वन्ति तव नायक | श्रुत्वा अधिमुच्यन्ते sacha नायक ite एवमुक्तं भगवांस्तस्य महतो *बोधिसत्वगणस्य महतो बोधिसत््वराश्ोः परमुखेभ्यश्चतुभ्यों बोधिसच्वेभ्यो महासच्वेभ्यः साधुकारमदात्‌। साधु साधु कुलपु्रा ये यूयं तथागतमभिनन्दथेति। तेन Ug पुनः समयेन मेब्रेयस्य बोधिसचवस्य महासच्वस्यान्येषां चाष्टानां गङ्गानदीवाद्दुकोपमानां बोधिसत्वकोरीनयुतदातसहस्राणामेतवभवत्‌। अष्ट 3 M. ... Me te vay[am] \

$ [€] ०४ te suagara satva suvaineyah * M. to bo[dhisa}tvaganasya mahato bodhisatvaraseh pramukh + M. [na]ndatha t M. tenaca samayena Maitreyasya bodhisa

ne erence NO oe ae eet ~~ ee

1 B amgsareer

agent: ] बोधिसत्वषथिवीविवरसमुदगम-परिवतेः ` १६५७

ू्वोऽयमस्माभिर्महाबोधिसस्वगणो महाबोधिसत्वरारशिरभुतपूषैश्च$ योऽयं पथिवीविवरेभ्यः ससुन्मज्य भगवतः पुरतः स्थित्वा भगवन्तः स्कुवेन्ति शुर वन्ति मानयन्ति पूजयन्ति भगवन्तं प्रतिसंमोवन्ते। कृतः खल्विमे बोधिसत्वा महासत्वा आगता इति | अथ खल॒मैतेयो§ बओधिसस्यो महासत्व आत्मना विचिकित्सां कथंकथां

विदित्वा तेषां गङ्गानदीवालुकोपमानां बोधिसच्वकोटीनयुतशवसदख्राणां चेतसैव चेतःपरिवित्कमाक्षाय तस्यां वेखायामञलि प्रगृह्य* भगवन्तं गाथा- मिगीतेनैतमेवार्थ' परिपृच्छति स्म

बहुसहखा नयुताः कोटीयो अनन्तकाः।

अपूर्वा बोधिखचानामास्यादहि दिपवोत्तम ॥५॥

कृतो इसने कथ वापि आगच्छन्ति महद्धिकाः |

महात्मभावा रूपेण कुत THT आगमः ॥६॥

धृतिमन्ताश्िमे at स्मतिमन्तो ASI: |

परियदक्षनाश्च रूपेण FA एतेष आगमः, ॥७॥

पकेकस्य लोकेन्द्र बोधिसत्वस्य fate |

अप्रेयपरिवारोः यथा TATA वालिकाः ॥<॥

गङ्गावालिकसमा षष्टि परिपूर्णा यदाखिनः।

परिवारो” बोधिसत्वस्य सत्रं बोधाय प्रस्थिताः ॥९॥

पवंरूपाण वीराणां पधैवन्तान तायिनाम्‌

afeta प्रमाणेन गङ्गावालिकया इमे ॥१०॥

anam bodhisatva ------------- प्र aérute adruta

$# M. 01 evarupo bodhisatvag

4 M. ime agata

§ M. atha khalu Maitreyo bodhi.

* ध, ... yam tayam velaya amjalim pratigrhya

5 M, ... a dvipadottama ae 6 M. kuta ime [७१६५ vapi agacchantimah. \ 7M. .. na kuta etesa agatam oe ee " 8 4, ekaikasya ca lokendra bodhisa us os

9 M. .., bodhisatvasya sarvbe bodhaya prasthitah =... 10 M. evartpanna

: J कुतं एते समागताः २५] eam

१६८ `

M,

सदर्मपुरडरीकतूत

अतो बहुतराश्चान्ये परिवारेरनन्तकैः पञ्चादातीय wera चत्वारिदाश्च लिदाति ॥११॥ समो" विहातिगङ्गाया परिवारः समन्ततः | अतो ALATA येषां ददा पश्च ॥१२॥ CHR परीवारो TYAS तायिनः। कुतोऽयमीददी Waray विनायक ॥१३॥ चत्वारि त्रीणि दवे चापि गङ्गावाटिकया समाः | एकैकस्य परीवारा ASAT "सहायकाः ॥१४॥ अतो बहुतराश्चान्ये गणना येष्वनन्तिकाः। कल्पकोरीसहस््ेषु STAT शक्नुयात्‌ ॥१५॥ अधगङ्गा विभागश्च वदाविशतिभागिकः। परिवारोऽथ बीराणां बोधिसत्वान तायिनाम्‌ ॥१६॥ अतो बहुतराश्चान्ये प्रमाणैषां' विद्यते | एकेकं गणयन्तेन कल्पकोरीशवैरपि ॥१७॥ अतो बहुतराश्चान्ये परिवारोरनन्तकषः। कोरी कोरी कोरी अ्धकोरी तथैव ॥१५॥ गणनाब्यतिदृत्ताश्च अन्ये भूयो महर्षिणाम्‌ | बोधिसत्वा verre: स्थिताः सवं सगौरवाः ॥१९॥ परिषारसदसखरं शतपश्चाशदेव | गणना नास्ति एतेषां कल्पकोरीदावैरपि ॥२०॥ विदातिदश पञ्चाथ चत्वारि बीणि द्र तथा | परिवारोऽथ वीराणां गणनेषां विद्यते ॥२१॥

yo ka pancisati (Gang)a ... catméati

... Saknumah

M. M. M. ganana veti

M.

~ "न rm ere eerie.

J समा 2 J ofgrat

ato ba... 21411151} ° (४०) ca arddhakoti ca yesa ca

8४४४ pamcasam eva ca ४९४88 nasti etesim kalpa

4 J प्रमाण एषां

बो धिसरवएथिवी विवरसमुदगम-परिवरतः

चरन्त्यं कात्मका ये शास्ति विदन्ति चैककाः। गणना तेष नैवास्ति ये इाद्य समागताः ॥२२॥ गङ्गावालिकासमान्‌ कल्पान्‌ गणयेत यदी AT: | शलाकां गृह्य हस्तेन पयैन्त" नैव सो लमेत्‌ ॥२३॥ महात्मनां सर्वषां वीयबन्तान तायिनाम्‌। बोधिसस्वान वीराणां कुत TAT संभवः ॥२७॥ Haat देशितो धर्मः केन बोधीय स्थापिताः रोचन्ति शाखनं कस्य कस्य शासनधारकाः ॥२९५॥ frat हि पृथिवीं सवौ समन्तेन चतुदिराम्‌ | उन्मज्ञन्ति महाप्रक्षा कऋदिमन्ता विचक्षणाः ॥२६॥ HAT BRIM समन्तेन कृता सुने | उन्मज्ञमानैरेतै्िं TTA TS? ॥२७॥ ह्येते जातु अस्माभि्टपूवीः कव्‌ाचन | आख्याहि नो तस्य नाम लोकधातोविर्नायक ॥२८५॥ दक्ादिद्ा" हि अस्माभिरञ्चितायो ° पुनः Fat | ष्टा इमेऽस्माभिर्बोधिसत्याः कदाचन NRA दृष्टो जातुरस्माभिरेकोऽपि तनयस्तव | CAST सहसा CHT आख्याहि atta’ मुने ॥२०॥ बोधिसत्वसदस्नाणि santa नयुतानि | सर्वे कोतूहलय्रात्ताः पश्यन्ति दिपदोसमम्‌ ॥३२१॥

१६६

ekadtmakas ca ye santi rant: vindanti ekakah |

grhnitvaé paryyantan neva gacchigu mahatman(a)m

unmajjantebhi etebhi bo ... caya asmabhi kanthitay! punah punah bodhisatvasahasran!

B fame 2 B °न्विता,

sthapitan kasya Sasana rocanti kasya yam samantena krté mune

२०५ सदमैपुरुडरीक्‌ते

भ्याङुरुष्व महावीर अप्रमेय निरोपधे | कुत पन्ति दमे शूरा बोधिसस्वा विशारदाः WAU तेन ag पुनः समयेन* ये ते तथागता Hera: सम्यकू संबुद्धा अन्येभ्यो लोकधातुकोटीनयुतदशतसहसरभ्योऽभ्यागता भगवतः ¶दाक्यमुनेस्तथागतस्य निर्मिता येऽन्येषु लोकधातुषु सच्वानां धमं देशयन्ति सम ये भगवतः शाक्य- मुनेस्तथागतस्यादतः सम्यक्‌ संबुद्धस्य समन्तादष्टभ्यो दिग्भ्यो रलवक्षमूकेषु महा- रलर्सिदासनेषूपविष्ठाः परयङ्कबद्धाः तेषां फतथागतानामं तां सम्यकूसंबुद्धानां ये खकखका उपस्थायकास्तेऽपि तं महान्तं बोधिसस्वगण' बोधिसर्वराशि ear समन्तात्‌ पृथिवीविवरेभ्य उन्मजन्तमाकादधालुपरतिष्ठित' तेऽप्याञ्चयंप्राप्ता- स्तान्‌ खान्‌ खांस्तथागतानेतदुच्ुः | कुतो भगवश्नियन्तो बोधिसत्वा महा- सत्वा ANG UIT असंख्येथाः$ पवमुक्तास्ते तथागता अदन्तः सम्यक्‌ संवुद्धास्तान्‌ खान्‌ खादुपस्थायकानेतदृचुः। आगमयध्वं यूयं Feyal WIA पष मेत्रेयो नाम बोधिसत्वो महासत्वो भगवतः शाक्यमुनेरनन्तरं भ्याङृतोऽनुत्तरायां सम्यक्संबोधो पतं §भगवन्त' शाक्यमुनि तथागतः nea सम्यक्संुदधमेतमर्थं परिपृच्छत्येष भगवान्‌ शाच्यसुनिस्तथागतोऽघन्‌ सम्यक्‌ संबुद्धो व्याकरिष्यति ततो युयं श्रोष्यथेति' | अथ wy भगवान्‌ aad बोधिसच्वं महासच्वमामन्बयते सस सधु

*

+

M, ...virai [bodh Jisatva २1६87847 —... oa M, tenaca sama , M. [54४71 [पा (1) ०६ nirmita anyasu lokadhatugu dharma(z) desayanti te tatha t M. [६५17420] ८६०६ [7५] samyaksambuddhaniin ye te svaka upasthayakis te pi tam mahantam bodhisatvaga (nam [ M. tathagata etad avocu:kuto [Bhagda]vim ime eta bodhi- satva dgacchanti apramey [५] M

[0] vocu: dgametha yusme ku. & muhurttamitram esa

$

{

Maitreyo bodhisatvo § M. Bhagavanta Sikyamuno etam[artham] (pa)riprechati esa Bhagavam vy [ékajrisyati sr[nutha]

eee Yee een ~~ ee ~+ ~~ - ~~~

1 न्ति .

ite बा धसत्वएथिवी विवरसमुदगमपरिवतः २०१

छाध्वज्ित उदारमेतव्जित *स्थानं यत्त्वं मां परिपृच्छसि | अथ खलु भगवान्‌ सर्वावन्तं बोधिखच्छगणमा मन्यते | तेन हि HOTA सवे पष प्रयता wag सुसंनद्धाः ददस्थामाश्च भवध्वं सवैश्चायं बोधिसत्वगणः। तथागतक्षानद्सीने५* कुन्पुवास्तथागतोऽहेन सम्यकूसंबुद्धः wird areas तथागतवृषभितं तथागतकमे तथागतविक्रोडितं तथागतविजुभ्मितं तथागतपराशममिति। अथ Gg भगवास्तस्यां बवेखायामिमा गाथां अभाषत! | प्रयता भवध्वं Saga सवे इमां प्रमुञ्चामि गिरामनन्यथाम्‌। मा खू विषादं कुसथेह पण्डिता अचिन्तियं arg तथागतानाम्‌ ॥२२॥ धुतिमन्त भूत्वा स्शरतिमन्त सये समाहिताः सविं स्थिता भवभ्वम्‌ | अपूेधर्मो श्रुणितव्यु अद्य आश्चर्यभूतो हि तथागतानाम्‌ ॥३४॥ विचिकित्स मा जातु कुरुष्व सर्वे अहं हि युष्मान्‌ परिसंस्थपेमि | अनन्यथावादिरदं विनायको ata मे यस्य काचि संख्या ॥२५॥ गम्भीरधर्माः सुगतेन बुद्धा अतक्रिंया येष प्रमाणु नास्ति | तानद्य हं धमे परकारयिष्ये शुणोथ मे यादृहाका यथा ते ॥३६॥ अथ ag भगवानिमा गाथा भाषित्वा तस्यां षेल्ायां dad बोधिसरं महासच्वमामन्त्रयते आरोचयामि तेऽजित प्रतिषेदयामि। इमेऽजित वोधिखखा agar असंख्येया अचिन्त्या अतुल्या अगणनीया ये ‡युष्माभिर- दण्रपू्बप पतरं पृथिवीविवरेभ्यो निष्करान्ताः। मर्येतेऽजित ad ater महासा अस्यां सहायां लोक्धातावनु्तरां सग्यकूसंयोधिमभिसंधुध्य समादापिताः$ समुत्तेजिताः संप्रहपिता (अनुत्तरायां सम्यक्संबोधो परिणा-

* M. ta 11८४५ sthiua yas ((ralm [parc] [८८ ४(७) teva hi [६१ [५] 76८7] ah pra ** M, [वृत] kulaputras tathagata [sam)pf[ra]ti sampra ka [sa] yisyati. M, tayam velayam ima[ue] gathani bhayit 4 M, dhrtivanta [bia] vatha [smrti] vanta sarvbe samadhiy,... | 3) ॐ. ... [a] ham tu y...e [pemi] ina ५२ | ananyatha vadi t M. bhiadrstapa(rv]b, [९] 1४7६ prthivivivarfe] bhy $ भ. [a]bhisambudhita sa[mdda] pita : ees 4

] 3. anuttara

B egal

२९

९२०९ मिताः। मया sa Rogar अस्मिन्‌ बोधिसत्वधमे परिपाचिताः; प्रतिष्ठापिता निवेशिताः परिसंस्थापिता अवतारिताः परिबोधिताः परिदोधिताः। चाजित बोधिसत्वा महासत्वा अस्यां सहायां लोकधातावधस्तादाकाडधातुः परिग्रहे प्रतिवसन्ति। *खाभ्यायोेशाचिन्ता-योनिशो-मनसिकारपव्रत्ता एते

gage असङ्गणिकारामा †असंसर्गाभिरता अनिक्ि्तधुरा आरब्वीर्याः।

पतेऽजित कुलपुवा विषेकारामा विषेकाभिरताः। नैते gegat देवमनुष्या -

giana विहरन्त्यसंसगेवर्याभिरताः। पते कुलपुवा धर्मारामाभिरता

वुद्धक्ानेऽभियुक्ताः। 4

§अथ ag भगवांस्तस्यां वेखायामिमा गाथा अभाषत |

ये बोधिसच्वा इमि अप्रमेया अचिन्तिया येष प्रमाणु नास्ति |

MAT प्रज्ञाय रुतेनुपेता वष्ुकरपकोरीचरिताश्च ATA ॥२७॥

परिपाचिताः सविं मयेति बोधये ममैव dates वसन्ति चैते |

पणिपाचिताः सर्विं मयेव पते ममैव पुलाशिमि बोधिसचवाः ॥३८५॥

सवं ति आरण्यधुताभियुक्ताः स'सर्गभूमि सद वजजयन्ति |

असङ्गवारी' ममेति पुता ममोत्तमां चर्ययुहिश्चमाणाः ॥३९॥

वसन्ति आकादापरिग्रहेऽसिनः क्षेत्रस्य हेष्टा परिचिारि वीराः | समुदानयन्ता waranty उदृयुक्त रातिदिवमप्रमत्ताः iol

रादर्मपुरडरीकसूते

M, [07] (91६011६ parisamsthapi[ta] २९६६011 paribo- 1111 [ta

M. 8811118 sviddhyayanté cin[taya]nto ०111] (0)...na....r.

M. sag abhirata ete kulaputra [«]ni [Asipta] dhura dra

M, dharmaramaratiraté buddhajnata.

M, atha khalu Bhafyardm] tayam vy,

प. [r] ddhiya prajihadya sruten rusat, [La] hak[ot] i ea, Nas ca 17816

M. [ma]n aiva putra imi bodhisat

धि, sarvbe ti dranya dhut adhimukt& samsargalbhi] mim 3

M, [०४८७५ ]7(1 akasaparigrahasmi f[Ase]trasya histi ca imasya panditah ms a 1 8५11048119 ove “a ia

] भ्रस्गर

B ब्रह्मिन्‌ 110. dfcsraraea craks |

3 भागि° 1 140. ददद AAS RQ कुस पस ANS |

geet] a fracas fret विवरसमुद्गमपरिवतः

आरन्धवीया Valera सवे cera स्थित ads \

विशरदा धमु कथेन्ति चेते प्रभाखरा पुत्र ममैति खय WEN

मया प्राप्य दममश्रबोधि नगरे गयायां द्रुममूलि तत |

अनुत्तरं वतिय धर्मचक्रं परिपाचिताः सरवि Kerra ॥४२॥

अनास्रवा भूत इयं मि वाचा श्रुणित्व सवे मम श्रदधषभ्वम्‌ |

ad चिरं प्राप्त मयाग्रबाधि परिपाचिताश्चेति मयैव सदे ॥४३॥

अथ ag मैत्रेयो बोधिसत्वो महासत्वस्तानि स'बहुल्दानि बोधिसत्व- कोरीनयुतदातसहस्राण्याश्चयप्राप्तान्यभूवन्‌ अद्धतप्रा्तानि विस्मयप्राप्षानि | कथं नाम भगवतानेन क्षणविहारेणास्पेन कालान्तरेणामी पतावन्तो बोधिसत्वा महा- सचा अलंख्येयाः समादापिताः परिपाचितास्चायुत्तरायां सम्यक्स बोधौ | अथं | ag aaa बोधिसच्वो महासत्वो भगवन्तमेतदवोचत्‌। कथमितूानीं भगवं. स्तथागतेन कुमारभूतेन कपिलवस्तुनः शाक्यनगरान्निष्कम्य गयानगरान्नातिदृरे बोधिमण्डवराग्रगतेनानुत्तरा सम्यक्‌स बोधिरभिसघुद्धा। तस्याद्य भगवन्‌ कलय स।तिरिंकाणि चत्वारिंशादृषषीणि तत्‌ कथं भगवंस्तथागतेनेयता करालान्तरेणेदमपरिमितं तथागतकृत्यं HA तथागतेन तथागवघुधभिता वथागत- पराक्रमः BE, योऽयं arya वोधिसच्वरारिर्यिता भगवन्‌ कारान्तरेणानुत्तरायां aaa बोधो समादापितः परिपाचितद्चास्य भगवन्‌ योधिसत्वगणस्य वोधिसच्वराशर्गण्यमानस्य कल्पकोरीनयुतशातसहस्रैरप्यन्तो नोपरभ्यते पवमपरमेया भगवक्निमे वोधिसच्वा agree पवमस ख्येया- दिचरचरितब्रह्मचय बहुब्ुद्धशनसह सरावरोपिनङ्कदालमूला वहुकर्पत्ात- सहस्रपरिनिष्पन्नाः | तद्यथापि नाम भगवन्‌ कदिचदैव gett नवो दहरः रि्रुः gory:

प्रथमेन वयसा समन्वागतः पञ्चर्विहानिवर्षों जात्या aaa वषेरातिकान्‌ धुलानादरयेदेवं वदेत्‌। प्ते Hagar मम पुता इति ते वधदातिकाः पुक्षा ad वदेयुः। पपोऽस्माकं पिता जनक इति तस्य पुर्यस्य

4] M. ... an ` ,.. [apra] meya visarada dharma kathenti citram prabbamkari putra

mameti

२०५ पदधमपुरुडरीकतूतरे

भगवस्तद्धचनमश्रेयं aisle दुभ्द्धेयम्‌। एवमेव भगवानचिराभि- संवुद्ोऽवुत्तरं सभ्यशसंबोधिमिमे बोधिसचवा महासर्वा TIAA बहुकल्य- कोटीनयुतशतसदहलरचीणैवरिततब्रह्मचर्यां दीधेरातं हि कृतनिश्चया geet समाधिमुखशतसदहस्रसमापद्यनवुपत्थानकुराला महाभिक्षापरिकर्मनिर्याता महा. भिश्षाङतपरिकर्माणः पण्डिता वुद्धभूमो गीतकुरालास्तथागतधर्माणामाद्च्या- Fat BRA महाधीयैवटस्थामपाप्ता;ः। तांश्च भगवानेवं वदति waa आदित एव समादापिताः समुत्तेजिताः परिपाचिताः परिणामिताइचास्यां योधिसस्वभूमाविति। अनुत्तरां सम्यक्स बोधिमभिस बुद्धेन मयैष addi. पराक्रमः wr इति) किं चापि वयं भगवंस्तथागतस्य वचनं श्चद्धया गमिष्यामः | अनन्यथावादी तथागत इति | तथागत पवेतमर्थं जानीयात्‌ नव- यानस प्रसिता; ag पुनभगवन्‌ बोधिसस्वा महासत्वा विचिकितसामापयन्ते अन्न स्थाने aga तथागत दम॑ धर्मपर्यायं श्रत्वा पत्तीयिष्यन्ति धद्धा- स्यन्ति नाधिमोक्ष्यन्ति। ततस्ते मगवन्‌ धर्मव्यसनसंवतनीयेन क्माभिसंस्कारेण समन्वागता भविष्यन्ति। तत्‌ साधु भगवन्नेतमेवा्थं देराय aga निःसंहाया अस्मिन्‌ धमः भवेम अनागतेऽध्वनि बोधिखच्वयानीयाः कुर्पुव्रा वा कुल- वुहितयो षा श्रुत्वा विचिकित्‌सामापद्ेरन्निति | अश wg aaa aed महासखस्तस्यां Jarat भगवन्तमाभिर्गाथाभि- रभ्यभाषत | यदासि जातो afterecies शाक्याधिवासे अभिनिष्कमित्वा | प्राप्तोऽसि बोधि नगरे गयाह्ये कालोऽयमस्पोऽव्र तु" लोकनाथ ॥०४॥ मे ते आयेविशारद्‌ा ag ये कल्पकोरीचरिता महागणी | ware स्थित अप्रकम्पिताः सुशिक्षिताः seas ग्तिगताः ॥४५५॥ अनूपलिक्षाः पदुम वारिणा भिर्वा मीं ये श्ट अद्य आगताः। ृताज्जली सविं सिताः सगौरवा; स्मृतिमन्त लोकाधिपतिस्य gar: ॥७६॥ कथं मं भद्तमीदशां ते तं ध्रदधिष्यन्तिमि बोधिसत्वाः | विचिकितसनिर्घातनहेतु भाष तं त्वं चैव tate यथैव अर्थः 1809) यथा हि पुरुषो इह कथ्िदेव दहरो भवेया fare aera: | आल्या सो विदातिर््रे वा दर्शेति पतान शतवर्षजातान्‌ ॥४८॥

1 J AM AAA

ait] बोधिसत्वप्थिवीविवरसमुद्गमपरिवर्तः

vette पलितेदि ते उपेता एषो नो देहकरो ति त्र युः।

gage तद्भवि खोकनाथ दहरस्य पुता इमि पवरूपाः wee

पमेव भगवांश्च नवो वयस्थः' शमे fae बहुबोधिखच्वाः।

स्मृतिमन्त प्रज्ञाय विशारदाश्च सुरिषक्षिताः कर्पसहस्रकोरिषु ॥५०॥ धृतिमन्त प्रज्ञाय विचक्षणाश्च प्रासादिक्रा दशैनियाश्च a |

विशारदा धर्मविनिश्चयेषु परिसंस्तुता लोकषिनायकेहि ॥५९॥ TARA पवनेव सन्ति 'आकााधातो सतत अनिधिताः। जानेन्तिः att सुगतस्य gar: पर्यष्रमाणा इम बुद्धभूमिम्‌ ॥५२॥

कथं चु wea भवेया परिनिवरते लोकविनायकस्िन्‌ |

विचिकित्‌स अस्माक काचिदस्ति श्णोमथा संमुख लोकनाथा ॥५३॥ विचिकित्‌स कृत्वान cafe स्थाने गच्छेयु मा दुर्गति बोधिसत्तवाः।

त्वं व्याकुरुष्वा" भगवन्‌ यथावत्‌ कथ बोधिसत्वाः परिपाचिता इमे ॥५४॥

इत्यायैसद्धर्मपुण्डरीके धर्मपर्याये योधिसत्वपृथिवीविवर- समुदगमपरिवतों नाम चतुद शमः ॥१४॥

1 8 एतेव भगवं बोषयेम ; 1.0: पतह yas ncaa aa ay |

2 B श्रसक्रवारीव वने वषित; Tib: SOBA AINSI RNR dh’ | |

3 9 जानन्ति 4 J संमुखौ

5 8 ony 6 8 °कृर्ष्व

तथागतायुष्प्माणपरिवतैः

अथ ag भगवान्‌ सर्वावन्तं बोधिसत्वगणमामन्वयते स्म अवकल्पयथ मे ङपुत्रा award तथागतस्य भूतां वाचं व्याहरतः। द्वितीयकम भगवास्तान्‌ बोधिसत्वानामन्वयते | अवकल्पयध्वं मे Haga waren तथागतस्य भूतां वाचं व्याहरतः। ठृतीयकमपि भगवांस्तान्‌ बोधिसक्वाना मन्वयते अवकल्पयध्वं मे कटपुवा अभिध्रदधध्वं तथागतस्य भूतां वार व्याहरतः। अथ खल्व सर्वावान्‌ बोधिसत्वगणो aad area महास naa: स्थापयित्वाञ्जलिं प्रगृह्य भगवन्तमेतदवोचत्‌। भाषतु भगवानेतमेवाशं भाषतु सुगतो वयं तथागतस्य भागरितमभिश्वद्धास्यामः। दितीयकरमपि सर्बावान्‌ बोधिसत्वगणो भगवन्तमेतदवोचत्‌। भाषतु भगवानेतमेवार्थं भाषतु सुगतो बयं तथागतस्य भाषितमभिशध्रद्धास्यामः। ठृतीयकमपि सर्वावान्‌ बोधिसत्वगणो भगवन्तमेतदबोचत्‌। भाषतु भगवानेतग्रेवार्थं भाषतु सुगतो वयं तथागतस्य भाष्रितमभिध्द्धास्याम इति |

अथ ललं भगवास्तेषां वोधिसच्वानां यावत्‌ ततीयकमप्यध्येषणां विदित्वा तान्‌ बोधिसत्तवानामन्वयते wi तेन हि sega: श्टणुष्वमिदमेवंरूपं ममाधिष्ठानबलाधानं' यदयं ` Hagar सदेवमानुपाखुरो खोक एवं संजानीते | सांप्रतं भगवता शाक्यमुनिना तथागतेन शाक्यकुलादभिनिष्कम्य गयाहये महानगरे बोधिमण्डवराग्रगतेनानुत्तरा' सम्यक्‌संबोधिरभिसंवुद्धति' सैवं बरष्टग्यम्‌। अपि तु खलु पुनः gegar बहनि मम॒ कट्पकोरीनयुतदातसदस्रा- WIZAC सम्यकूसंवोधिमभिसंवुद्धस्य तद्‌ यथापि नाम कुलपुबाः पञ्चाशतसु खोकधातुकोरीनयुतशतसखहस्रेषु ये पृथिवीधातुपरमाणवः। अथ ay कथि- देव gay उत्पद्यते पकं परमाणुरजं गृहीत्वा पूर्वस्यां रिरि पञादाहोक- धात्वसंख्येयशातसदस्राण्यतिक्रग्य तदेकं परमाणुरजः ससुपनिश्षिपेत्‌। अनेन पर्यायेण कर्पकोरीनयुतदातसदस्नाणि पुरुषः सवी स्तालोकधातून्‌ व्यपगत- ; ८2.2६१ पै &२स "क्त =समाभिवलाधानम्‌ 2 J योऽव 3 Bed 4 Bog ईति

sat) तथागतायुष्प्रमापरिवरतः ec

थिवीधात्‌न Sate सर्वाणि तानि एथिवीधातुपरमाणुरजास्यनन पर्यायेणा- नैन लश्चनिक्षेपेण wat दिद्युपनिक्षिपेत्‌ | तत्‌ किं मन्यध्वे कुरपुलाः {श्यं ते खोकधातवः केनचिश्चिन्तयितु वा गणयितुं वा त॒रुयितुं वोपलक्षयितुं n) पवमुक्तं Aaa बोधिसस्वो महासरवः सववान बोधिसत्वगणो दोधिसत्त्वरादिभगवन्तमेतदवोचत्‌! असंख्येयास्ते भग्ोकधातवोऽगण- नोयाधित्तभूमिखमतिक्रान्ताः। सर्वैश्रावकपत्येकवुद्धैरपि areata ज्ञानेन awed चिन्तयितुं वा गणयितुं वा तुरुयितुं वोपलक्षयितुं वा। अस्माकमपि तावद्‌ भगवन्नवैवत्यैभूमिखितानां बोधिसस्वानां महासत्वानामस्िन्‌ स्थाने चित्तगोचसे sade | तावदपमेया भगवंस्ते लोकधातवो भवेयुरिति पवमुक्ते भगवास्तान्‌ area महासत्वानेतदवोचत्‌। आरोचयामि a कुरुपुतराः प्रतिवैदयामि वो यावन्तः कुपुतरास्ते लोकधातयो येषु तेन पु्पेण तानि परमाणुरजास्युपनिक्षिप्तानि येषु afar सर्वेषु तेषु कृखपुव्रा लोकधातुकोरीनयुतशतसहस्रेषु तावन्ति परमाणुरजांसि danas यावन्ति मम कस्पकोरीनयुतशतसहस्राण्यनुत्तरां सम्यकूस॑योधिमभिसबद्धस्य | यतः प्रभृत्यहं कुलपुत्रा अस्यां सहाया लोकधातौ सत्वानां धमं देदायाग्यन्येषु लोकधातुक्रोदीनयुतङातसदखरेषु | ये मया कुलपुत्रा अवान्तरा तथागता अदन्तः सम्यक्संबुद्धाः परिकीर्तिता दीपंकरतथागतप्रभृतयस्तेयां तथा- गतानामैतां सम्यक्संबुद्धानां परिनिर्वाणानि' मयेव तानि कु्दपुत्रा उपाय- कोरास्यधर्मदेहानाभिनिर्दारनिर्मितानि। अपितु खलु पुनः करुलपुत्रास्तथागत आगतागतानां सच्वानामिन्द्रियवी्यवेमावतांः व्यवलोक्य तसिस्त- सिन्नात्मनो नाम व्याहरति तस्मिस्तरिमंश्चात्मनः परिनिर्वाणं व्याहरति तथा तथा सत्वान्‌ परितोषयति नानाविधैध॑र्मपर्यायैः। तव कुन्दपु्रास्तथागतो नानाधिुक्तानां सत्वानामर्पकुदालमू्ानां यष्टपफलेशानामेवं वदनि बहरोऽह- मसि भिक्षवो जाल्याभिनिष्कान्तोऽचिराभिसंवुद्धोऽस्ि भिक्षवोऽनु्तरां सगयक्‌- संबोधिम्‌। यत्‌ खलु पुनः कुलपुतास्तथागत cs चिराभिसंवुद्ध णवं व्याहरति 7 B afefaatora ~ 2 B ०यपरापरज्ञतां वीगयीरन्पिमात० ; ib. >>

RSL] | 3 08 तस्मिन्ना°

२०८. सदर्मपुरडरीकमूते

भचिराभिसंबुखोऽहमस्मीति नान्यत्र सत्वानां परिपाचना्थ॑मवतारणा्थमेत धर्मपर्याया भाषिताः। स्वे ते कुलपुत्रा धर्मप्ययास्तथागतेन सत्वानां विनयार्थाय भाषिताः। यां कुटपुवास्तथागतः सत्वानां विनया्भवाच भाषत आत्मोपदशेनेन वा परोपदरहीनेनः वात्मारम्बणेन वा परारम्बणेन वा यत्‌. किञ्चित्तथागतो व्याहरति ad ते धर्मपर्यायः सत्यास्तथागतेन भाषिता area तथागतस्य TATA? | तत्‌ कस्य हेतोः | दृष्टं हि तथागतेन Aaa यथाभूतं जायते श्रियते च्यवते नोपपद्यते संसरति परिनिर्वाति भूतं ang सन्तं नासन्तं* तथा नान्यथा वितथा नावितथा। तथा बैधातुक्रं तथागतेन दृष्टं यथा बारपृथग्‌जनाः पदयन्ति, cereal तथागतः खल्वस्मिन्‌ स्थानेऽसंप्रमोषधमी | aa तथागतो यां कांचिद्वाचं व्या्टरति स्व॑ तत्‌ सत्यं मृषा नान्यथा अपि तु wg पुनः सत्वानां नानाचरितानां नानाभिप्रायाणां संक्षाषिकर्पचरितानां कुरारमृसंजननाथं विविधान्‌ ध्म- पर्ययान्‌ विविधैरारम्बणै््याहरति। यद्धि कलपुतरास्तथागतेन कर्तव्यं तत्तथा. गतः करोति 1 तावश्चिराभिसंबुद्धोऽपरिमितायुष्पमाणस्तथागतः सदा fea: | अपरिनिवतस्तथागतः परिनिर्वाणमादर्शयति वैनेयवशेन" तावन्मे कुल- gat var पोर्विकी बोधिसत्वचर्यापरिनिष्पादितायुष्यमाणमप्यपरिपूरणम्‌ | अपि तु ag पुनः Sage अद्यापि तद्विगुणेन मे कल्पक्रोरीनयुतरातसदस्नाणि भविष्यन्त्यायुष्प्रमाणस्यापरिपूणेत्वात्‌। इदानीं ag पुनरहं कुलपुत्रा अपरि. निर्बायमाण पव परिनिर्वाणमारोचयामि | तत्‌ कस्य हेतोः। सत्वानं कूुल- पुत्रा अनेन पर्थायेण परिपाचयामि मा हैव मेऽतिचिरं तिष्ठतोऽभीक्ष्णदर्नेना- छतकुशलमूलाः स्वाः पुण्यविरदहिता दरिद्रभूताः कामलोुषा अन्धा efe- जालसंछन्नास्तिषठति तथागत इति विदित्वा किलीरूतसंज्ञा” भवेयु तथागते वुरुभसंकषामुतूपादयेयुरासन्ना at तथागतस्येति वीयं नारभेयु- स््रधातुकान्निःसरणाथं तथागते दु्लभसंश्षामुत्पावयेयुः। ततः कुलपुत्राः तथागत उपायकोशास्येन तेषां स्वानां दु्लभग्रादु्भाीवो भिक्चवस्तथागत इति

~~ ^~ ~~ --, ~~ -~ => ~ =-=

7 J विनयना्थ' 2 9 drops वा परोपदर्शनेन 3 Baad nad 4 B नाषितथा नान्यथान Beata पश्यन्ति 6 B न्माणं तथा°

7 8 J faafte

1 °वशातु, ^

पदशः | तथागतायुष्प्रमाशपरिवतंः eT

वाचं व्याहरति वत्‌ कस्य हेतोः। तथा हि तेषां aearat बहुभिः कल्प- कोरीनयुतहातसदस्मैरपि arma भवति वा वा। ततः wet कृलपुवास्तदारम्बणं त्वैवं वदामि दुरेभपादुर्मावा हि भिक्षवस्तथागता इति। ते भूयस्या मात्रया दुकंभपादुभावांस्तथागतान्‌ विषित्वाश्चयैसंशषामुत्‌- पादयिष्यन्ति शोकसंज्ञामुतपादयिष्यन्ति। अपद्यन्तश्च तथागतानहंतः सर्य - संबुद्धान्‌ वृषिता भविष्यन्ति तथागतदशेनाय तेषां तानि तथागतारम्बण- मनस्कारकुशालमूलानि दीधैराबमर्थाीय हिताय सुखाय भविष्यन्ति तमथ विदित्वा तथागतोऽपरिनिर्वायन्नेव परिनिर्वाणमारोचयति सत्वानां वेनेयवश- मुपादाय | तथागतस्वैष कुलपुत्रा धर्मप्यपयो' यदेवं भ्याहरति area तथागतस्य ITAA: |

तद्‌ यथापि नाम कुलपुवाः कथिदेव वैद्पुरुषो भवेत्‌ पण्डितो व्यक्तो मेधावी BRIS: स्वैव्याधिग्रहामनाय तस्य पुरुषस्य बहवः पुता भवेयु- Saar विदाति्वा लिशद्धा चत्वारिंशद्‌ वा पश्चाद्‌ वा शतं वा वेधः परयासगतो भवेत्‌ ते चास्य सर्वे gar गरपीड़ा वा ferrite वा मघेयुः। तेन गरेण वा विवेण वा दुःखाभिरव॑दनाभिरभितु्णी भवेयुः | ते तेन गरेण षा विषेण वा दह्यमानाः पृथिव्यां श्रपतेयुः अथ तेषां वैः पिता प्रवासादागच्छेत्‌ ते चास्य पुतास्तेन गरेण वा विषेण वा दुःखाभिर्वेदनाभिरार्तीः। केचिदिपरीत- संनो भवेयुः केचिद विपरीतसंक्लिनो भवेयुः। सर्वे ते तेनैव दुःखेना्तस्तं frat दष्टराभिनन्देयुरेवं चैनं वदेयुः दिष्ट्यासि तात क्षेमखस्तिभ्यामागतः। तदस्माकमसदात्मोपरोधाद्‌* गराद्वा विषाद्‌ वा परिमोचयस्व ददस्व नस्तात जीवितमिति अथ ag वैधस्तान्‌ पुवान्‌ Pears दृष्टा वेदनाभिभूतान दह्यतः पृथिव्यां परिचेष्टमानान्‌ ततो महायैषज्यं समुदानयित्वा षणैसंपन्नं गन्ध- सम्पन्न रखसंपन्नं' शिलायां पिष्टा तेषां पुराणां पानाय gered चैनान्‌ वदेत्‌ | पिबथ gar इदं महामैषज्यं वर्णसंपन्नं गन्धस॑पन्नं रसर्स॑पन्नम्‌। षदं युयं पुत्रा महाभैषज्यं पीत्वा क्षिप्रमेवास्माद्‌ गरावा विषाद्‌ वा परिमोक्ष्यभ्बे खस्था

1 9 देशना० ; 119. Kary SA पुरसः 2 B तदस्मादात्मनोऽपरोधाद्‌ $ 110. उ<प]उग्‌ पै RIN QE SAR 1 ase 3 1 drops रममम्यन्र

९७

९१४ ^ दर्मपुरुडरी कसते

भविष्यथारोगाश्च | aa ये तस्य वैद्यस्य पुत्रा अविपरीतसंक्िनस्ते भैषञ्यस्य वणं दृष्टा गन्धं चाघ्राय रसं चाखाद्य क्षिप्रमेवाभ्यवहरेयुः। ते चाभ्यवहरन्त- स्तस्मादावाधात्‌ सवण aa षिसुक्ता भवेयुः। ये पुनस्तस्य yar विपरीत- संक्षिनस्ते तं पितरमभिनन्देयुरेनं चेवं बदेयुः। दिष्ख्यासि तात क्षेमखस्तिभ्या- मागतो यस्त्वमाक्रं चिकित्सक इति ते चैवं वाचं भाषेरन्‌ तश्च भैषज्य मुपनामितं पिबेयुः। तत्‌ कस्य हेतोः। तथाहि तेषां तया विपरीतसंक्षया तद्‌ भैधज्यमुपनामितं वर्णेनापि रोचते गन्धेनापि रसेनापि रोचते। अथ ag वैद्यपुर्य पवं चिन्तयेत्‌। शमे मम gar अनेन गरेण वा विषेण वा विपरीतसंशिनः। ते खल्विदं महाभैषज्यं पिवन्ति at चाभिनन्दन्ति | यन्न्वह- मिमान्‌ पुच्रानुपायकोदाच्येनेदं भैषज्यं पाययेयमिति। अथ खलु वै्यस्तान्‌ पुशरालुपायकोडशल्येन ast पाययितुकाम ca’ वदेत्‌। जीर्णोऽहमसि' कुलपुत्रा बद्धो nega कालक्रिया मे प्रत्युपस्थिता माच युयं पुत्रा रोचिष्ट मा छममापद्यध्वम्‌। इदं वो मया महाभैषज्यमुपनीतम्‌। सचेदा- काङ्क्षष्ये ata भैषज्यं पिवध्वम्‌। ca’ तान्‌ पुत्रायुपायकोदास्येनानु- रिष्यान्यतरं जनपवृप्रदेशं प्रक्रान्तः | तत्र गत्वा कालगतमात्मानं येषां म्ानानां पुत्राणामारोचयेत्‌। ते afta समयेऽतीव शोचयेयुरतीव परिदेवेयुः। यो ह्यस्माकं पिता नाथो जनको ऽनुकम्पकः सोऽपि नामकः कालगतस्तेऽद्य वयम- नाथाः aaa) ते खल्वनाथभूतमात्मानं समनुपदयन्तोऽशरणमात्मानं समनुपरयन्तोऽभीक्ष्णं WHAT भवेयुस्तेषां तयाभीक्ष्णं शोकाततयाः सा विपरीतसंक्ञाविपरीतसंक्ञा भवेत्‌। यश्च तद्भेषज्यं व्णगन्धरसोपेतं तद्ध्णगन्ध- रसोपेतमेव संजानीयुः। ततस्तसिन ` समये तद्धेषज्यमभ्यवहरेयुस्ते चाभ्य- बहरन्तस्तस्माव्‌ावाधात्‌ THT भवेयुः। अथ खल्दु वैद्यस्तान्‌ पुत्रात्ना- बाधविमुक्तान्‌ विदित्वा पुनरेवात्मानमुपदरीयेत्‌। तत्‌ किं मन्यध्वे कुरपुव्ा मा हैव तस्य वेद्यस्य तवुपायक्ोशस्यं कुर्वतः कथ्चिन्मृपावादेन dara आहुः नो हीदं aaa हीदं सुगत am) waa कुलपुवा अहमप्य- परमेयासंख्येयकरपकोरीनयुतदातसदसख्राभिसंबुद्ध ॒शमामयुत्तरां सम्यकूसंयोधि- मपि तु Sy पुनः कुलपुव्रा अहमन्तरान्तरमेदरूपाण्युपायकौदाल्यानि सस्वानामुपदशयामि विनयार्थः मे कथिदब स्थाने मृषावादो भवति |

1 | sire 2 | शोकातंया 7

प्चदशः | तथागतायुष्परमाशपरिवर्तः २११

अथ ag भगवानिमामेवा्थगति भूयस्या मावया संददोयमानस्तस्यां वेखायामिमा गाथा अभाषत |

अचिन्तिया कस्पसहस्रकोस्यो

यासा प्रमाणं कदाचि विद्यते | प्राप्ता मया एष तदाग्रबोधि-

ध्म" erry नित्यकालम्‌ ॥१॥ समादपेमी बहुबोधिसत्वान्‌

diate क्षानसि स्थपेमि चैव | स्यान कोरीनयुताननेकान्‌

परिपाचयामी बहुकस्पकोसयः ॥२॥ निर्बाणभूमि चुपदहोयामि

विनयार्थं सत्वान वदाम्युपायम्‌ | चापि निर्वीम्यहू तसि काले

इहैव चो धमु प्रकादायामि ॥२॥ ततापि चात्मानमधिष्ठहामि

स्वैश्च स्वानः तथैव चाहम्‌ | विपरीतवुद्धी नरा विमूढाः

aaa तिष्ठन्तु पदियपू माम्‌ ॥४॥ परिनिक्रैतं दष्ट ममात्मभाव

धातुपु पूजां विविधां करोन्ति | मां चा अप्यन्ति" जनेन्ति वृष्णा

aaa चिस scat तेषाम्‌ ॥५॥ ऋजु यदा ते सुदुमादैवाश्च

उत्खघ्कामाश्च भवन्ति सच्याः। ततो अहं ्रावकसंध्र कृत्वा

आत्मान TUIAY WAFS ॥६॥

mead ewes ~~~ ~ ~~ ~~~ ~~ ~ =

9 बोधस्मि 2 J ararafy 3 Bata ्रपश्यन्ति

——

२१३ सद्र्मपुण्डरीकसते

ag हं तेष वदामि पथात्‌

इहैव are तद्‌ आसि निवरतः | उपायकोदाल्य ममेति भिक्षवः

पुनः पुनो मोम्यहु जीवलोके Is अन्येहि सच्वेहि पुरस्छतोऽहं

तेषां प्रकाष्ोमि ममाग्रवोधिम्‌। यूयं राब्दं श्टणोथ मद्य

अन्यत्र सो निकैतु लोकनाथः ॥८॥ पश्याम्यहं सत्व विहन्यमानं

are qatfa तदात्मभावम्‌। CRAG तावन्मम TWAT

तृषितान सद्धमुं भकारायिष्ये ॥९॥ सद्‌ाधिष्ठानं मम Tages

अचिन्तिया BTA IAT: | च्यवामी इतु गरधकूटात्‌

अन्यासु शाय्यासनक्ोरिभिश्च ॥१०॥ यदापि सत्वा इम लोकधातु

पदयन्ति कर्येन्ति दष्यमानम्‌ | तव्रापि चेदं मम बुद्धभेतं

परिपूणं भोती मर्मानुष्ाणाम्‌ ॥१९॥ क्रीडा रती तेष विचिव भोति

उद्यानप्रासादविमानकोस्यः। प्रतिमण्डितं रल्लमयैश्च पर्वतै-

AMA पुष्पफटेश्पेतेः ॥१२॥ उपर देवाऽभिहनन्ति तुर्यान्‌

मन्वारवष' विसजयन्ति | ममं a! अभ्योकिरि धावककाश्च

ये चान्यं बोधाविह परस्थिता बिद ॥१३॥

8 ममैव -

gaze: |

तथागतायुष््रमाणपरिवतः

ad मे क्षे्रमिवं सद्‌ा स्थितं

अन्ये कल्पेन्तिमुः दह्यमानम्‌ | aaa Gag लोकधातुं

उपदुतं शोकदाताभिकीणैम्‌ ॥९४॥ चापि मे नाम श्रणोन्ति जातु

तथागतानां बहुकस्पकोरिभिः। धर्मस्य वा मद्य गणस्य चापि

पापस्य कर्मस्य फलेवरूपम्‌ ॥१५॥ यदा तु सत्वा दु मावैवाश्च

उत्पन्न भोन्तीद मनुष्यलोके | उत्पक्नमात्राश्च शुभेन कर्मणा

पदयन्ति मां धमु प्रकारहायन्तम्‌ ॥१९॥ चाहं भाष्रामि कदाचि तेषां

cat फियामीडशिकीमयुत्तराम्‌ | तेनो अदं दष्ट चिरस्य भोमि

ततोऽस्यः भाषामि aaa जिनाः ॥१७॥ Cares ज्ञानबलं मयेदं

प्रभाखरं यस्य कथिदन्तः | आयुश्च मे दीधैमनन्तकस्पं

समुपाजितं पूर्वं चरित्व चर्याम्‌ ॥१८५॥ मा संशयं अब्र कुरुष्व पण्डिता

विचिकित्सितं चोः जथा अहोचम्‌ | भूता प्रभाषाग्यहमेत ars

मृषा aan नेव कदाचि वाग्‌ भवेन्‌ ॥१०॥ यथा हि सो aa उपायरिश्षिनो

विपरौवसंश्षीन सुतान Bar: |

२१३

2 8 न्तोपि 4 Baa

सदर्मपुणडरीकसूते

जीवन्तमात्मान मृतेति a Are

तं dar विष्टो सूषेण चोदयेत्‌ ॥२०॥ यमेव दं लोकपिता BART

चिकित्सकः सवेप्रजान नाथः। विपरीतमूटुश्च विदित्व बालाम्‌

अनिवतो निवत ददौयामि ॥२१॥ किं कारणं मष्टाममीक्णदक्तनाद्‌

विध्रद्ध मोन्ती अबुधा अजानकाः | विश्वस्त कामेषु प्रमत्त भोन्ती

प्रमादहेतोः प्रपतन्ति TAA ॥२२॥ aft aft जानिय नित्यकालं

वदामि ससान तथा तथाष्टम्‌ | कथंनु बोधाद्ुपनामयेयं

कथ घुद्धघर्माण भवेयु खाभिनः ॥२३॥

इत्यायैसद्ध्मपुण्डरीके धर्मपर्याये तथागतायुष्पमाण. परिवर्तो नाम प्चद्शमः ॥१५॥

0 nT aE et er -~-- ~~ -~ ~~ ~~

1 J fax

पुण्यपर्यायपरिवतेः

अस्मिन्‌ ay पुनस्तथागतायुष्परमाणनिदेशे निर्दिद्यमानेऽप्मेयाणाम- संख्येयानां सत्वानामर्थः FAINT! अथ ag भगवान्‌ मैत्रेयं बोधिसत्व महदासच्वमामन्तयते स्म afta ag पुनरित तथागतायुष्पमाणनिर्वेा- धर्मपर्याये निर्दिंहयमानेऽष्टषध्ठिगङ्गानदीवालुकासमानां बोधिसत्वकोटीनयत- दातसहस्नाणामयुतपत्तिकधर्मक्ान्तिरुतपन्ना। पभ्यः सहस्रगुणेन येषां वोधिसच्वानां महासच्वानां धारणीप्रतिलम्भोऽभूत्‌। अन्येषां arefere- लोकधातुपरमाणुरजःसमानां* बोधिसस्वानां महासत्वानामिमं धर्मपर्यायं शरुत्वा -असङ्गपतिभानता-प्रतिटम्भोऽभूत्‌। अन्येषां दिसाहसिकलोकधातुपरमाणु- रजःसमानां बोधिसत्वानां महासत्वानां कोरीनयुतदहातसहस्रपरिषर्वाया धारण्याः प्रतिलम्भोऽभूत्‌**। अन्ये विसाहचलिकन्टोकधातुपरमाणुरजःसमा बोधिसरवा महासत्वा इमं धर्मपर्यायं श्रुत्वावैवत्यैधर्मचक्र' श्यर्तयामासुः। अन्ये मध्यमकटलोकधातुपरमाणुरजःसमा† areal महासच्वा दमं धर्म. प्ययं श्रुत्वा विमलनि्भासचक्रं प्रवर्तयामासुः अन्ये श्रुद्रकलोकधातु- परमाणुरजःसमा बोधिसत्वा महासच्या इमं धर्मपर्यायं श्ुत्वाष्जाति [प्रति] यद्धा भभूवन्ननुत्तरार्या।। सम्यकूसखंवोधौ अन्ये चतुश्चातुर्ीपिकरा लोकधातु'पर. माणरजःसमा बोधिसत्वा महासच्वा इमं धर्मप्यीयं श्रुत्वा चतुजातिप्रतिषडा अभूवश्ननुत्तरायां सम्यक्‌संवोधो | अन्ये विचातुर्ीपिका लोकधातुग्परमाणुर- Saat बोधिसच्वा महासच्वा दमं धर्मपर्यायं श्रुत्वा विजातिप्रतियद्धा अभुवन्ननु- त्तरायां सम्यक्ूसंबोधो | अन्ये 111 दिचातुर््ीपिकाः लोक 'धानुपरमाणुरजः-

* M. lokadhdtuparamanura ** M. 5८118879 ananta (va)rttayam dharanyam prati + M. wmaddhyimika lokadhatu para [md nu) raja sain’ M. asta{jati]prati{bajddha abhasit anutta ttt भ. fanuttardy]yam samyak sambodhay{ajm [a] nyf[e] M. ca dvica (turdvi) pika lokadhatu param.

1 B श्रन्ये चतुर्दपिकलोकर 2 B °व्रिचतुदोपक्रलोक 3 OB दिचतुर्दीपकलोकण

२१६' सद््पुर्डरीकसूते

समा बोधिसत्वा महासत्त्वा इमं धर्मपर्यायं श्रुत्वा द्विजातिप्रतिवद्धा अभूव्न- उत्तरायां सम्यकूसंवोधौ अन्ये चैकवातुर्ीपिकारोक"धातुपरमाणुरजःखमा बोधि्तस्वा महासा इमं धर्मव्यीयं शरुत्वेकजा तिपरतिवददधा अभूवन्ननुत्तरायां सम्यक्‌ संबोधो अष्टविसादश्नमहासादस्रलोकधातुपरमाणुरजःसमेश्च बोधि- सचर्महासस्वैरिमं धर्मपर्यायं धुत्वानुत्तरायां सन्यक््‌संबोधोयमथः चित्तानुयत्‌- पादितानि।

अथ समनन्तरनिर्दिष्टे भगवतेषां बोधिसत्वानां महासत्वानां धर्माभिसमये प्रतिष्ठाने अथ तावदेवोपरिषैदायसादन्तरीक्षान्मान्दारवमहामान्वारवाणां * पुष्पाणां पुष्पवषमभिपद्ष्टं तेषु छोक्धातुकोरीनय॒तदातसदस्नेषु यानि तानि वुद्धकोटीनयुतङातसहसखराण्यागत्य रलचृक्षमूलेषु सिहासनोपविष्ानि तानि सर्वाणि चावकिरन्ति स्माभ्यवकिरन्ति स्माभिप्रकिरन्ति स्म भगवन्तं** च्‌. शाक्यनुनिं तथागतमर्हैन्तं सग्यक्‌ संवुद्धं तं भगवन्तं प्रभूतरल्ञ' तथागतम नतं सम्यङूसंवुद' परिनिन्रेतं सिहासनोपविष्ठमवक्रिरन्ति साभ्यवकिरन्ति साभि प्रकिरन्ि wa, तं सर्वीवन्तं बोधिससगणं anaes: पषेदोऽवकिरन्ति**ः साभ्यवक्िरन्ति स्ाभिपरकिरन्ति दिव्यानि चन्दनागर्चूणरन्यन्त- रीक्षात्‌ प्रवर्षन्ति सोपरिष्राश्चान्तरीक्षे वैहायसं महादुन्दुभयोऽघटटिताः भरणे दुरमनोकमधुरगम्भीरनिर्धोषाः। दिभ्यानिऽ दुष्ययुग्मदातसहस्राण्युप- रिष्ठरन्तरीक्षात्‌ प्रपतन्ति स। हाराधेहारमुक्ताहारमणिरलमदारल्ञानि चोप रिष्टद्वेदायसमन्तरीक्षे समन्तात्‌ सर्वासु दिवु प्रलम्बन्तिऽ स्म | समन्ताश्चानधै- परास्य धूपस्य घटिकासहस्राणि रल्ञमयानि खयमेव प्रविचरन्ति TRAE तथागतस्य रज्ञमयीं छतावटीं ; ऽऽ यावद्‌ ब्रह्मलोकादुपरिवेहायसमन्तरीक्ष

Tl #. [para] manu rajasama bodhisatva maha ttt +. [varyd]yam इपर anuttarayam samyak sambodh [aya] * M. [anta)riksito manddrava mahamandirava ** M. tani sarvbaini-m-abhyavakiranti Bhagav. *** M. [bo] dhisatva ganim tis ca catasra parisidikam § +. manojiia madhuram gambhiram nirghosam di ६६ M [antari}ksito samantena tavebhi(?) disabhih prala S§§ 3. [ra]tnamayinadm cchatra patipatiya.

=> ~~~ ~~ ~ ~~

1 B बेकचतुदींपक्लोक°

कोदरः

] पुरयपयौयपरिवर्तः

बोधिसस्वा महासा धारयामासुः अनेन पर्यायेण सर्वेषां तेषामपरमेयाणाम- danat बुखकोरीनयुतशतसहसाणां ते ate agra wat छावीं यावद्‌ ब्रह्मलोकादुपरिवैहायसमन्तरीक्षे धारयामासुः | पृथक्‌ UIT TAT ae Teal ैुदस्तवेस्तांस्तथागतानभिष्ट्वन्ति, स्म

अथ खलु मैत्रेयो MTA महासच्छस्तस्यां बेायामिमा गाथा BATT |

G3 2s

5 |

आश्चयै धर्मः सुगतेन श्रावितो जातु अस्माभिः wae WA महात्मता यारि नायकानां आयुष्पमाणं यथा अनन्तम्‌ ॥१॥ एवं धर्म श्रुणियान अद्य विभज्यमानं सुगतेन संमुखम्‌ | प्रीतिस्फुटाः प्राणसदस्रकोस्यो ओरसा खोकविनायकस्य ॥२॥ अविवर्तिया केचि स्थिता ग्रबोधो केचि स्थिता धारणिये वरायाम्‌' | असङ्परतिभाणि स्थिताश्च केचित्‌ कोरीसदस्राय धारणीये ॥२॥ परमाणु क्षेबस्य तथैव चान्ये ये प्रस्थिता उत्तमवुद्धक्षाने |

केचिश्च जातीभि तथैव चाभि जिना भविष्यन्ति अनन्तदहिनः isi केचित्तु चत्वारि अतिक्रमित्वा केचित्विभिश्चैव दिभिश्च अन्ये | लष्स्यन्ति बोधि परमा्थददिीनः श्रुणित्व धर्म" दमु नायकस्य ॥५॥ केचापि एकाय afte जात्या ate भोप्यन्ति भवान्तरेण | श्रुणित्व आयु इमु नायकस्य एतादृशं BAY HS अनास्रवम्‌ ॥६॥ OTA AAT यथा रजो भवेत्‌ एवाप्रमाणा गणनाय त्तका: |

याः सरवकोर्यो हि श्रुणित्व et’ उत्पादयिस्‌ः षरवोधिचिस्षम्‌ isi

M. prthak prthak tains tathagatam ५7119 1) ee 4 purvbam mahatmataé yadrsi ... [44141 | ee M. ... [47 ] 18; lokaviniyakasya M. avivartti... ae M, (a] nye ye samsthilaé uttamo [पतेत्‌ [द्‌] ne | ke ca [71] Sat M, na dharma ima 16[ 1/८ | (५6४ M. [gana] nuaya yittakam

> ^ ~+ [कि > ~ ~~ ~~~

8 धरायाम्‌; Tib. वक्व] © |

2

B saare यित्वा 4,

ata | सदर्मपुरडरीकसूते दतां क्म कृतं महर्षिणा प्रकाशायन्तेनिम बुद्धबोधिम्‌'।

AA यश्य प्रमाणु नास्ति आकाङाधातु यथाऽप्रमेयः ICI

मान्वारवाणां प्रवपिं aT ALAA सहस्रक्रोरस्यः।

TRA ब्रह्मा यथ गङ्गवालिका ये आगता क्षेबसदस्रकोरिभिः ॥९॥

सखुगन्धचयुणगनि चन्दनस्य अगर्स्य चूर्णानि मुञखमानाः |

चरन्ति आकारि यथैव पक्षी अभ्योकिरन्ता विधिवल्िनेन्द्रान ॥१०॥

उपरि बहायसु दुन्दुभीयो निनादयन्तो मधुरा अधटटिताः |

दिभ्यान दृष्याण सहस्नकोल्यः क्षिपन्ति च्रामेन्ति नायक्रानाम्‌ ॥१९॥

अनधैमूस्यस्य धूपनस्य रल्ञामयी घटिकसदसरकोस्यः।

स्वयं समन्तेन fae तत्र gare लोकाधिपतिस्य तायिनः ॥१२॥

उश्चान्‌ महन्तान्‌ रतनामयांश्च Sar कोटीनयुताननन्तान्‌ |

धारन्तिमे पण्डित बोधिसच्वाः अवतंसकान्‌ यावत ब्रह्मखोकात्‌ ॥१२॥

स्वैजयन्तांश सुदक्शनीयान्‌ ध्वजाश्च ओरोपयि नायकानाम्‌ |

गाथाश्च अभिष्टुबन्ति TECTIA: सुगतस्य पुराः ॥१४॥

पतादहाश्चयैविरिषष्ट अद्भुता विचित्र इद्यन्तिमि अद्य नायकाः |

भआयुच्यमाणस्य निदहौनेन प्रामोद्यटबन्धा शमि सर्वस्याः ॥१५॥

faqeisa अर्थों वशस्‌ दिशासु घोषश्च अभ्युद्गत नायकानाम्‌।

after: प्राणसहस्रकोख्यः HUSA बोधाय समन्विताश्च ॥१६॥

अथ ag भगवान्‌ aad बोधिसत्वं मश्ासस्वमामन्वयते स्म

चैरजितास्मिंस्तथागतायुष्यमाणरनिर्ेशधर्मपयाये निदिद्यमाने स्वैरेकचितोत्‌- पादिकाण्यधिमुक्तिरुत्पादिताभिश्रदधानता वा कृता fad seqar वा कुरवुदितरो वा पुण्यं प्रसवन्तीति तच्छृणु साधु सुष्टु मनसिकुस। भाषिष्येऽहं यावत्‌ पुण्यं प्रसवन्तीति। तद्‌ यथापि नामाजित कश्चिदेव कुलपुतो वा कुरवुहिता वानुत्तरां सम्यकूसं बोधिमभिकाङ्क्षमाणः _ पञ्चसु पारमिताखष्टौ कल्यकोटीनयुतशातसहस्राणि चरेत्‌। तद्‌ यथा दानपार- मितायां हीटपारमितायां क्षार्तिपारमितायां वीयैपारमितायां ध्यानपार- मितायां facies: प्रक्ञापारमितया। येन चाजित कुलपुत्रेण वा कुलदुहिता at लथागतायुष्यम्राणनिश घ्मेप्यीयं धुत्वेकचिसोत्पादिकाप्यधिमुक्तिस्त्‌-

Ame + “== ~

2 9 बुडभमिम्‌ ¦ 110. 30°64 |

alex: ] पुरयपयो यपरिवतः * २१६

पादिकाभिश्रदधानता वा कता अद्य पुग्याभिसंस्कारस्य कुशकाभिसंस्कार- ara पौर्वकः पुण्याभिसंस्कारः कुदालाभिसंस्कारः पञ्चपारमिताप्रति- संयुक्तोऽषटकल्पकोटीनयुतशतसहस्रपरिनिष्पन्नः Tastee कलां नोपयाति सहस्रतमीमपि शतसहस्रतमीमपि कोरीदातसहस्रतमीमपि कोटीनयुतसहसख- तमीमपि कोटीनयुतहातसहस्रतमीमपि कलां नोपयाति संख्यामपि कलामपि गणनामण्युपमामण्युपनिध्रामपि क्षमते। पवंरूपेणाजित पुण्याभिसंस्कारेण समन्वागतः Hoga वा कुखदुहिता बा विवतैतेऽनुसरायाः सम्यक्संबोधेरिति नैततस्थानं विद्यते | अथ खलु भगवांस्तस्या वेखायामिमा गाथा अभाषत |

यश्च पारमिता; पश्च समादरायेह वतेते |

शद ज्ञानं गवेषन्तो बुद्धक्ञानमनुत्तरम्‌ ॥१७॥

करपकोरीसष्टखाणि AR पूर्णानि युज्यते |

दान ददन्तो FAIA: श्रावकेभ्यः पुनः पुनः ॥१८॥

परत्येकवुद्धांस्तपेन्तो बोधिसच्वान कोरियः।

खादययभौज्यान्नपानेहि वखशय्यासेहि ॥१९॥

प्रतिश्रयान्‌ विहाराश्च चन्वनस्येह कारयेन्‌" |

आरामान्‌ रमणीयश्च चंक्रमस्थानरोभितान्‌ ॥२०॥

पतां ददित्वान ara’ चिश्र' बहुविधम्‌ |

करपकोरीसद्स्राणि FAT बोधाय नामयेत्‌ ॥२१॥

पुनश्च शील ' रश्नेत शुद्ध' संबुडवर्णितम्‌ |

अखण्डं संस्तुत" विक्षर्वदधक्षानस्य कारणात्‌ ॥२२॥

पुनश्च क्षान्ति" भाषेत दान्तभूमो प्रतिष्ठितः |

प्रतिमान्‌ स्पयृतिर्माश्चव परिभाषाः श्चमे बहुः ॥२३॥

ये चोपरम्भिकाः सस्वा अधिमाने प्रतिषिताः।

HAA AEST FASTA कारणात्‌ ॥२४॥

नित्योवूयुक्तश्च वीयैसिन्‌ भभियुक्तो exert: |

अनन्यमनसंकल्पो भवेया कल्पकोरियः ॥८५५॥

-~-----~ ~~~ -- ~ ----~ ~ --~-*~

8 बन्दनस्येह कारणात्‌ ; Tb, 34°55 |

२२० ^ सदर्मपुरडरीकत्‌ने

अरण्यवासि तिष्ठन्तो चंक्रमं अभिख्या

स्स्यानमिदं afacat कव्पकोस्यो हि यश्चरेत्‌ ।।२६॥

यश्च ध्यायी महाध्यायी भ्यानारामः समाहितः,

कल्पकोर्यः स्थितो ध्यायेत्‌ सहस्नाण्यष्टऽ नूनकाः ॥२७॥

तेन ध्यानेन सो वीरः प्रार्थयेद्‌ बोधिमुत्तमाम्‌ |

ag स्यामिति सर्वशो ध्यानपारमितां गतः ॥२८॥

यश्च पुण्य" भवे तेषां निषेवित्वा इमां क्रियाम्‌ |

कल्पकोटीसहस्नाणि ये पूर्वं परिकीर्तिताः ॥२९॥

आयुः मम यो धत्वा खरी वापि पुरषोऽपि at |

पकक्षणं पि दधाति इवं पुण्यमनन्तकम्‌ Rell

विचिकित्सां वजित्वा इ्जिता मन्यितानि |

अधिमुच्येन्मुष्टतं पि फल तस्येदमीरशम्‌ au

बोधिसत्वाश्च ये भोन्ति चरिताः कल्पकोरियः।

ते बखन्ति श्ुत्वेद्‌' मम आयुरचिन्तियम्‌ ॥३२॥

मूर्धन नमस्यन्ति अ्िमप्येदशो भवेत्‌ |

अनागतस्िक्नध्वानि तारेय प्राणिक्ोरिथः ।२२॥

यथा शाक्यमुनिर्नाथः द्राक्यर्सिहो महामुनिः |

बोधिमण्डे निषीदित्वा सिंहनादमिद' नदेत्‌ ॥३४॥

अ्मप्यनागतेऽध्वानि सवरतः सवैदेहिनाम्‌।

बोधिमण्डे निषीदित्वा भायु Berea te ॥३५।

अभ्यादायेन संपन्नाः भुताधाराश्च ये नराः |

संधाभाष्यं विजानन्ति काङ्क्षा तेषां विद्यते ॥३६॥ पुनरपरमजित* इमं तथागवायुष्प्रमाणनिर्शं areata’ धुत्वावतरेदधि-

४. [bo]dhisatvas ca ye bodhi caritva ka, is

99 M, seus [tdre]ya prina kotaya 38 M, sa [71680] १६1४४

bodhim, see ee 36M, ate si [kan] ४88 vidyate

* M. punar apara [ m] 8.

1 B चंक्रमे

qe: ] पुरयप्यायपरिवतंः

सोऽसाद्मेयतर ु्यमिसंसार waite चबन हवर्तनीयम्‌।। कः पुनर्वादो इममेवं रूपं qty 0 aq ara लिखेद्वा लिखापयेद्धा पुस्तकगतं वा MAKING गुरुकूयौन्मान- येत्‌ पूजयेत्‌ सत्कारयेदधा पुप्पधुपगन्धमाल्यविकलेपनचूणंचीवरच्छग्र्वजः- पताकाभिस्तैलपदीपेवौ घतपरदीपैवा गन्धतैलपदीपै्वा" बहुतर ' पुण्याभिसंस्कारं rang वुदज्ञानसंबतेनीयम्‌ऽ | (यदा चाजित सं कुलपुत्रो वा कुलदुहिता वेमं तथागतायुष्पमाणनिरदेशं धर्मपर्यायं श्रुत्वाध्यादायेनाधिमुच्यते तदा तस्येदमध्याद्रायलक्चषणं बेदितघ्यं यदृतः गृधकृदपर्वतगतं मां धर्म feta द्रक्ष्यति बोधिसस्वगणपरिवृतं बोधिसस्- गणपुरस्कृतं श्रावकसंघमध्यगतम्‌। इदं मे gaia’ सहां नोकधातु वैड््य- भीं समप्रस्तरां दरक्ष्यति सुवणैसुबाष्टापदविनद्धां रलबृ््िचिधिताम्‌ | कृटागारपरिभोगेषु चात्र बोधिसत्वान निवसतो व्रक््यति। शवमभिताधभ्या- दशयेनाधिमुक्तस्य SoA वा कुलवुदहितुर्वाध्याकयलक्षणं बेदितध्यम्‌ 1. | अपि gag gaia तानप्यहमध्याहायाधिमुक्तान्‌ sega षदामि ये तथागतस्य परिनिश्रैवस्येमं धर्मपर्यायं yer प्रतिक्षे्सयन्त्युलरि चाभ्यनु- मोदयिष्यन्ति। कः पुनर्वादो ये धारयिष्यन्ति वाचयिष्यन्ति। ततस्तथागवं aisaa परिहरति इमं धर्मपर्यायं पुस्तक गतं कृत्वांसेन परिहरति मे तेनाजित कूलपुब्रेण ar gegfear वा स्तृपाः कतंव्या विहाराः कर्तभ्या

M. [८] aprameyataram so pum

M. 1. [buddha] [4५] 15209. [sam]va

M. gandhebhi 1081# [८0/1१ ] ... cchatrebhi dhvaj, . 8 [7] varttavi[yam]nasamvartanen [a]

M. yadaca Ajita s[o]

M. [veda]yitavyam yad ida Grddhraku[ta] M, drakgyati suvaro(z]asutra-astapadi

tt M. ......samja[ne] yasi

-2 wr ++ ee # a

1 J drops गन्धतेलप्रदीपैवी

२२९ सद्ध्मपुरुडरीकसूते

भिश्रुसंघाय ग्लानप्रत्ययमैषज्यपरिष्कारास्तेनानुपरदेया भवन्ति | तत्‌ करा हेतौः। कृता मे तेनाजित कुलपुक्ेण% वा कुलदुहिता वा शारीरेषु शरीरपूजा सत्रलमयाश्च 1 स्तूपाः कारिता यावद्‌ ब्रह्मरोकसुच्वैश्तेनाुपूरवपरिणाहेन) सच्छतपरिग्रहाः सर्वेजयन्तीका घण्टासमुद्गाुरताः' तेषां शरीरस्तुपानां विधिधाः amen कृता नानाविधैर्दिवयैमानुष्यकः पुष्पधूपगन्धमाल्य- विलेपनचूणेचीवरणच्छत्रध्वजपताकावैजयन्तीभिर्विविधमधुरमनोकपटुपटड दुन्दुभि. महा दुन्दुभिभिर्वा्ताडनिनादनिधेपदाब्दैर्नानाविधैश्च गीतन्रत्यलास्यपकारै वैहुभिरपरिमितेर्वहप्रमेयाणि कल्पकोरीनयुतशतसहस्राणि सतकारः कृतो भवनि, हमं धर्मपर्यायं मम afta धारयित्वा वाचयित्वा लिखित्वा भ्रकादायित्वा विहारा अपि तेनाजित कृता भवन्ति fager विस्तीर्णाः प्रृ्धीताश्च लोहित. चन्दूनमया¶ दात्रिदात्प्रासादा wast भिश्ुखहस्नावासा आरामपुष्पोच- शोभिताश्चंक्रमवनोपेताः शायनासनोपस्तब्धाः खाधभोज्यान्नपानग्लानप्रत्यय- भेषञ्यपरिष्कारपरिपूर्णाः $सर्वसुखोपधानपरतिमण्डिताः। ते बहमेया यदुत Ua वा sean वा Waa’ वा कोरी वा कोरीदातं॑वा कोरीसहस्र वा कोरीदशतसदस्र' बा कोटीनयुतदातसहस्ं ar) ते मम संमुखं धावक- संघस्य निर्यातितास्ते मया परिभुक्ता वेदितव्याः। इमं धर्मपर्यायं तथा- गतस्य परिनिश्रैतस्य† धारयेद्‌ षा avatar देशयेद्वा fear Sadar तदे.

* ‰#, ‘ta cakula[pu]trebhf:]

t M. [c]chatraprataka sa vejay. also[dhva]japraka vejayantebh

{ प, [te] yim ca Sarirasthipandm vividhasatkaram [/] rv.

‰#, [duJndubhimahadundubhis ०५ gitebhis nrtyebhis cu vidyebhi lesye [bhi]

4॥ M. yam mama paranirvystasya dh. also [parini] rvrtasya

dharayitva vai vacayitva

र. [lohi] ta candan& maya dvatriméa pr.

** M. bhaisajya paripairnim sarvasukho

M. satam va data

1 J ग्ना J धरणटापटनुरणिताः

grea: ] पुरुथपयीयपरिवर्त १९३

areata पर्यायेणैव षामि | मे तेन परिनिर्वृतस्य धातुस्तूपाः कारयितव्या

संघपूजा कः पुनवीदोऽजित इमं धर्मपर्यायं धारयन्‌ दानेन वा संपाद्ये

चछीलेन वा क्ष्यान्त्या वा वीर्येण वा ध्यानेन वा saat ay संपादयेद्रहुतरं

पुण्याभिसंस्कारं कुरपुवो षा कुलदुहिता वा प्रसवेद्‌ बुद्धक्ञानसंवस्त नीयम-

पमेयमसंस्येथमपयेन्तम्‌ | तद्‌ यथापि नामाजिताकादधातुरपयन्तः पूरैवश्षिण-

पधिमोत्तराधरोधखु fey विदिक्ष्वेवमपमेयासंख्येयान्‌ कुलपुत्रो at कुल- afar वा पुण्याभिसंस्कारान्‌ प्रसवेद्‌ वुद्धक्नानसंवतेनीयान्‌ इमं धर्मपर्यायं धारयेद्वा वाचयेद्वा देदायेद्धा लिखेद्वा छिखापयेद्वा। तथागत्चैत्यसत्कारार्थ चाभियुक्तो भवेत्तथागतश्राप्रक्राणां वर्णं भाषेत बोधिस्वानां महदा- ससानां गुणकोरीनयुतकतसहस्राणि परिकीत॑येत्‌ परेषां संप्रकाहायेत्‌ यान्त्या संपादयेच्छीटवांश्च भवेत्‌ कल्याणधर्मः सुखसंवासः क्षान्तश्च भवेदान्तश्च भवेद्नभ्यसूयकश्चापगतक्रोधमनस्कारोऽभ्यापन्नमनस्कारः स्मति- nia स्थामवांश्च भवेद्‌ वीर्यवांश्च नित्याभियुक्तश्च भवेद्‌ वुद्धधर्मपर्येप्ठ्या ध्यायी भवेत्‌ प्रतिसंखयनगुरुक्रः' प्रतिसंलयनवहुलश्च प्रश्षप्रभेदकुदालश्च भषेत्‌ परञ्च- कोरीनयुवशतसहस्राणां विखजेयिता। यस्य॒ कस्यचिदजित `योधिसरषस्य महासरवस्येमं धर्मपर्यायं तथागतस्य परिनिव्रैतस्य धारयत हम TART गुणा भवेयुये मया परिकीर्तिताः सोऽजित कुलपुतो। वा कुतलुहिता वेवं बेदिन्यो'

वोधिमण्डसंप्रस्थितोऽयं Faq वा कल्ददुहिना वा योधिमभिसंयोद्रुं वोधि

वृक्षमूलं गच्छति aa ahaa gegar वा कृलवुहिता घा factar fatter ama anh तत्ाजित तथागतमुदिश्य चैत्यं कनैवयं तथागतस्वृपोऽय- मिति वक्तव्यः सदेवकेन लोकेनेति

अथ Gey भगवांस्तस्यां वेलायामिमा गाथा अभाषत | पुण्यस्कन्धो अपरयेन्तो वणितो मे पुनः पुनः* | इदं धारयेत्‌ aa farsa नरनायके ॥२७॥

M, [a]vyapanna m. t+ M. [AuJla putra evam t +. [say]ya[m] va kalpe [yd] tatra caityam Tath[agatan] 37 M, ... see 0 [mje ]) [1] 08}, punah | ya 17) [८23 s)itr[am]

1 J drops प्रतिसंलयगुरुकः 2 J qaaet

२९४

I

ma [dhurd] ... [la] bh{e] ta.

सदर्मपुरडरीकसूते पूजाश्च मे कृतास्तेन धातुस्तुपाश्च कारिताः | रल्लामया विचित्राश्च क्षनीयाः सुशोभनाः ॥३८॥ ब्रह्मखोकसमा sar उवावडिभिरन्विताः। परिणाहवन्तः भीमन्तो वैजयन्तीसमन्विताः ॥३९॥ पदुघण्टा रणन्तश्च पट्ृदामोपरोभिताः। वातेरितास्तथा घण्टा शोमन्ति जिनधातुषु ॥४०॥ पूजा विपुला तेषां पुष्पगन्धविरेपनैः | छता वाश्च वस्तरेश्च दुन्दुभीभिः पुनः पुनः ॥४२॥ मधुरा बाद्यभाण्डा वादिता तेषु धातुषु | गन्धतैलपदीपाश्च TAS पि' समन्ततः ॥७२॥ दं ध।रयेत्‌ aa क्षयकालि देरायेत्‌ | Seal मे रता तेन विविधा पूजनन्तिक्रा ॥४२॥ अग्रा वि्टारकोस्यीपि बहुश्चन्दनकारिताः" |

दाविती प्रासादा उच्यैस्त्वेनाष्टवत्तलाः ॥५४॥

दाय्यासनैरपस्तष्धाः GTN: समन्विताः। TIT प्रणीत TAT आवासाश्च सहस्राः ४५॥ आरामाश्चंक्रमा दत्ताः पुष्पारामोपशोभिताः। ay उच्छव्काश्चैव वहुरूपविचितिताः Use संघस्य पिषिधा gon ता मे तेन संमुखम्‌ |

इदं धारयेत्‌ सृ्र' निषरोतसिन्‌ विनायके 1291) अधिमुक्तिसारो यो स्यादतो बहुतर हि सः।

“पुण्य' लमेत यो एतत्‌ सूरं वाखेद्धिखेत वा ॥७८॥

...[pa] rinéhavanto nuptrvbam vaijya- [anti # ...punah

बहवश्वन्दनाकारिवाः

qiga: |

oT भ.

२६

पुश्यपयायपरिवतः

रिख।पयेन्नरः कथित्‌ gitar पुस्तके | पुस्तक पूजयेत्तश्च गन्धमाल्यविलटेपनेः ॥७९॥ दीप ददाद्‌ यो fa’ गन्धतैटस्य पूरितम्‌ | जात्युत्पलातिमुक्तैश्च प्रकरेशचम्पकस्य ॥५०॥ HAreareat पूजां पुस्तकेषु यो नरः। बहु प्रसवते पुण्य प्रमाण यस्य नो भवेत्‌ ॥।**६॥ यथैवाकादाधातौ हि cary नोपलभ्यते | दिशासु ane निलयः पुण्यस्कन्धो ऽयमीटशाः ॥५२॥। कः पुनवौदो यश्च स्यात्‌ क्षान्तो दान्तः समाहितः। aitsatata ध्यायी प्रतिसंलानगोचरः ॥*५३॥ अक्रोधनो अपिष्युनश्चैत्यस्मिन्‌ गौरे स्थितः | भिक्षूणां प्रणतो नित्य नाधिमानी चासः ॥५४॥ परज्ञावांश्चैव धीरश्च प्रश्न पृष्टो कुष्यति | अनुलोमः वेहोति र्पावुद्धी प्राणिषु isi रशो भवेत्‌ कथिद्‌ यः aa धाग्येदिदम्‌ तस्य पुण्यस्कन्धस्य प्रमाणमुपलभ्यते ॥५६॥ यदि कथिश्नरः पश्येदीशं धर्मभाणकम्‌ | धारयन्तमिदं सूलं कुर्थादेतस्य सत्क्रियाम्‌ ॥५5॥ दिव्यैश्च पुष्पैस्तथ ओकिरेत

दिव्यैश्च वस्तैरभिच्छादयेन। मूर्धेन वन्दित्व तस्य पादौ

तथागनोऽयं जनयेत BATA ॥4८॥

yo asvam ksanto dan [tah |

[prpst{o} na kupyat{s]

fa] nulomad ca (५६८ [te]

[dha] rayanta imam ...

९२५४

२२६. सद्र्मपुरड waa

दष्टा तं चिन्तयि तसि काले

गमिष्यते पष दुमस्य मूलम्‌ | बुभ्यिष्यते बोधिमनुत्तरां शिवां

हिताय लोकस्य सदेवकस्य ॥५९॥ यस्मिंश्च सो चंक्रमि तादृशो fag:

तिष्ठेत वा थत्र निषीदयेदा | aati कल्पेय करहि चि धीरे

भाषन्तु गाथां पितु पकसुत्रात्‌ ॥६०॥ यस्मिंश्च स्तूपं पुरुषोत्तमस्य

कारापयेशित्र सुदरनीयम्‌ | उहिश्य बुद्धं भगवन्त नायकं

पूजा frat तदि कारयेत्तथा ॥६१॥ मया भुक्तः पृथिवीप्रदेशो

मया ay च॑क्रमिनं च' aa | तत्लोपविष्ठो अमेव स्यां"

यत्र स्थितः सो भवि Taga ॥६२॥

रति श्रीसद्धर्मपुण्डरीके धर्मपर्याये पुण्यपर्याय - परियों नाम पोड्दामः १६

29) +, . [त्‌] le pami,.,

[ चक्मितशच 2 } चास्या

अनुमोदनापुण्यनिर्देशपरिवतैः

अथ ag मेयो बोधिसत्वो महासस्वो भगवन्तमेतदवोचत्‌ यो भगवन्निमं धर्मपर्यायं ean शुत्वायुमोदेत्‌ कुखपुवबो वा sega वा कियन्तं भगवन्‌ Faget वा कुलदुहिता वा पुण्यं प्रसवेदिति |

अथ ay aaa afar महासत्वस्तस्यां वेलायामिमां गाथामभाषत |

यो faa महावीरे श्णुयात्‌ सूवमीदकाम्‌ | ya चाभ्यनुमोदेया कियन्तं Haves भवेत्‌ ॥९॥

अथ खलु भगवान्‌ dad बोधिसत्वं महा सस्वमेतदवोचत्‌ यः कश्चिदजित कुरपुवो वा कुलदुहिता at तथागतस्य परिनिवरतस्येमं धर्मपयीयं दैदयमानं संप्रकाङ्यमानं शृणुयाद्‌ भिश्ुव भिश्चुणी वोप।सको वोपासिका वा विकषपुरुपो वा कुमारको वा कुमारिका वा धुत्वा चाभ्यनुमोदेत्‌। TIAA THAT: न्थाय प्रक्रामेत्‌ सच विहारगतो वा गृहगनो वारण्यगनो वा वीथीगतो at ग्रामगतो वा जनपदगतो वा तान्‌ हेतु स्तानि कारणानि तं धमं यथाश्रुतं यथोद्‌- गृहीतं यथाव्रलमपरस्य सत्यस्याचक्षीन मातुर्वा पितुर्वा areal संमोदितस्य वान्यस्य वा संस्तुतस्य कस्यचित्‌ सोऽपि यदि शरुत्वानुमोदैत्‌ अनुमोद्य पुनरन्यस्मा आचक्षीत सोऽपि यदि श्रुत्वानुमोदेन अनुमोद्य सोऽप्यपरस्मा आचक्षीत। सोऽपि तं श्रुत्वानुमोेत्‌ | श्त्यनेन पर्यायेण यायन्‌ TATRA परंपरया अथ खल्वजित योऽसौ पञ्चारास्तमः पुरुषो भवेत्‌ परंपराध्रचानु- मोदकस्तस्यापि °तावदृहमजिन कुलपुत्रस्य वा कुन्टवुष्ितुर्धायुमोदनासहगर्त पुण्याभिसंस्कारमभिनिरदेश्यामि। नं शृणु साधु tage मनसिकुर भाषिष्येऽहं बे

तदूयथापि नामाजिन चतुषु ोक्रधातुप्यमं स्येयहानसहस्रेवु ये सस्या सम्तः संविद्यमानाः weg गतिधूपपल्ना अण्डजा या जगायुजाषा संस्वेदजा

1 | grdal समोदिकह्य वा म॑स्नुतस्य वान्यस्य वा कस्यचित्‌ 2 J परम्परा श्रवानुमोदरुसतम्यामि ; 110. उत] १.2 ERAN |

२२८ संद्धर्मपुरडरीकसूते

ब्रीपपादुका वा रूपिणो वारूपिणो वा संक्िनो वासंक्ञिनो वा नैवर्िनो षा नासंशिनो वापदा वा द्विपदा वा चतुष्पदा वा बहुपदा वा यावदेव सत्वाः aan संग्रहसमवसरण' गच्छन्ति। अथ afta पुरुषः समुत्‌- पद्येत पुण्यकामो हितकामस्तस्य aware सव॑कामक्रीडारतिपरिभोगा- निष्टान. कान्तान्‌ भयान्‌ मनापान्‌ FIT | पकैकस्य सत्त्वस्य Wash परिपू्णं॑दद्यात्‌ कामक्रीडारतिपरिभोगाय दिरण्यसुव्णैरूप्यमणिभुक्तावैडयै- शाङ्कशिलाप्रबाडानश्वसथगोरथहस्तिरसथान्‌ दद्यात्‌ प्रासादान्‌ कृूटागारान्‌ | अनेन पर्यायेणाजित पुरुषो दानपतिर्महादानपतिः परिपृणेान्यरीतिं वर्षाणि दानं दद्यात्‌ अथ खल्वजित पुरुषो दानपतिर्महादानपतिरेवं चिन्तये | द्मे खलु सत्वाः ad मया क्रोडापिता रमापिताः ae जीवापिताः। wa ते भवन्तः सखा बलिना: पलितदहिरसो जीणैवृद्धा agent अश्यीतिवर्पिका mamaria कालक्रियायाः यन्न्वहमेतांस्तथागतप्रवेदिते धर्म- विनयेऽवतारयेयमनुह्ासयेयम्‌। अथ खल्वजित german सर्वसत्वान समादापयेत्‌ समादापयित्वा तथागतपरवेदिते धर्मविनयेऽवतारथयेद्‌ ग्राहयेत्‌ | तस्य ते सत्वास्तं धमं शृणुयुः at कक्षणेनेकमुहतेनैकलवेन सय ate. आपन्नाः स्युः सरृदागामिनोऽनागामिनोऽनागामिफं प्राप्न युर्यावदहन्तो भषेयुः क्षीणास्रवा ध्यायिनो महाभ्याथिनोऽषएविमोक्षध्यायिनः। तत्‌ किं मन्यसेऽजित अपि नु agen दानपति्महादानपतिस्तनो निदानं वहु पुण्य प्रसवेवपरमेयमसं ख्येयम्‌ | पवमुक्तं Aaa बोधिसस्वो महासरथो भगवन्तमेतद- वोचत्‌ | पयमेतद्‌ भगवन्न वमेतत्‌ सुगत अनेनैव तावद्‌ भगवन्‌ क्रारणेन gen दानपतिर्महादानपतिवहुपुण्यं wade यस्तावतां सच्यानां algae धानं वयात्‌ कः पुनवादो यदुत्तरे प्रतिष्ठापयेत्‌ | , पषमुक्त भगवानजिनं बोधिसत्वं महासत्वमेतदवोचत्‌। आरोचयामि तेऽजित प्रतिषेदयामि यश्च दानपतिर्महादानपतिः पुरुपश्चतुपं लोकधातुष्व- away सवसत्वानां सर्वसुखोपधानैः परिपूर्या्ट्वे प्रतिष्ठाप्य पुण्यं Tay यश्च पञथाशात्तमः पुरुषः परंपराश्रवायुगतः ध्रवणेनेतो धर्मपर्याया- देकामपि गाथामेकपदमपि भरुत्वानुमोदेत। यश्च॑ तस्य पुरुषस्यानुमोदना- सहगतं पुण्यक्रियाषस्तु यश्च तस्य पुरुषस्य दानपतेमहादानपतेदानसहगतमहं स्यं प्रति्ठापनासहगतपुण्यक्रियावस्त्विद्रमेव ततो बहुतरम्‌ योऽयं ger: पञचा- CAAT: पुरषः परंपरात दतो धर्मप्यायादेकामपि गाथामेकपतवमपि धत्वानु-

कफ

सप्रदशः ] श्रनुमोदनापुरय निदेशपरिवतंः २२६

Ral अस्यानुमोदनासषहगतस्याजित पुण्याभिसंस्कारस्य कुशलमूलाभि- संस्कारस्याजमोदनासहगतस्याग्रतः असौ पौविको दानसहगतश्ाहत्वपरतिष्ठा- प्नासहगतश्च arden: राततमीमपि कटां नोपयाति' सहस्रतमीमपि शतसखदसखतमीमपि कोरीतमीमपि कोरीदाततमीमपि कोरीसहस्रतमीमपि क्रोरीदातसदखरतमीमपि कोरीनयुतहातसहस्रतमीमपि कलां नोपयासि संख्यामपि कलामपि" . गणनामप्युपमामयप्युपनिषदमपि क्षमते। पवम- परमेयमसंख्येयमजित सोऽपि तावत्‌ पञ्चःङरात्तमः परंपराश्रषेण पुरुष इतो धर्मपययादन्तद्ा पकगाथामप्येकपदमप्यनुमोद्य पुण्यं प्रसवति कः पुन- वीदोऽजित योऽयं मम संमुखमिमं धर्मपर्यायं शृणुया च्छत्वा चाभ्यनुमोदेत्‌ | अप्रपरेयतरमसं ख्येयतरं तस्याहमनजित तं पुण्याभिसंस्कारं वदामि

* यः खलु पुनरजितास्य धर्मपर्यायस्य श्रवणार्थं इलपुलो वा कुलदुहिता षा खगृहान्निष्कम्य विहारं गच्छेत्‌। गत्वा तस्िक्निमं धर्मपर्यायं मुहतेक- मपि शुणुयात्‌ स्थितो वा निषण्णो वा सच्वस्तन्माव्रेण पुण्याभिसंस्कारेण करतेनोपचितेन जातिविनिवृत्तो दितीये समुच्चये दितीय आत्मभावप्रतिलम्मे गोरथानां लाभी भविष्यत्यश्वरथानां हस्तिरथानां रिविक्रानां गोयानाना '- मूषभयानानां दिव्यानां विमानानां लाभी afacata सचेत्‌ पुनस्तव धर्मश्रवणे मुहर्वमावमपि निषदेमं धर्मपयायं ya परं वा निषाद्येदासन- संविभागं वा Zara सर्वस्य तेन पुण्याभिसंस्कारेण व्दाभी भविष्यति शक्रासनानां ब्रह्मासनानां चक्रवतिं सिंहासनानाम्‌। सेन्‌ पुनरजित कथ्िषेय कुलपुत्रो वा कुलदहिना वापं Gerad वदेदागच्छ त्वं भोः पुरुप ABATE नाम धर्मपर्यायं FIA पुख्यस्तस्य नां प्रोनूसाहनामागग्य यदि मुहन- मात्रमपि TAT सत्तवस्तेन परोनसाष्टेन कृशन्दमूलेनाभिसंस्रृतेन धारणी- cfresdattrad: साध॑ समवधानं प्रतिलभते। ange भवनि नीदनेन्द्ियः प्र्ञावान्‌ तस्य जानिङातसहसैरपि page भवनि pie | नाप्यस्य जिह्यारोगो भवति मुखगोगो भवति erage भवति विषमदन्तो भवति Taga भवनि दुःसंस्थितदन्तो स्वण्डदुम्नो प्रतितदृन्नो वक्रदन्नो लम्बोष्ठो भवनि नाभ्यन्नरोष्ठौ Tartana

1 J नोपेति 2 B कलनामपि 3 ? गोपानाना°

२३० सदर्मपुंरडरीकसूले

खण्डोष्ठो agit ङृष्णोष्ठो बीमव्सोष्ठो भवति। चिपिटनासो भवति वक्रनासो waft दौर्ध॑मुखो भवति वङ्कमुखो भवति कष्णभुखो भवति नाभ्रियदशेनमुखः। अपि तु खस्व्तित सृक्ष्मसुज्ञातजिहा- POA भवल्यायतनासः प्रणीतमुखमण्डलः ay खुपरिनिक्षिप्ललाटो भवति | सुपरिपृणंपुरुषव्यजजनप्रतिलाभी a भवति। तथागतं चाववादानुशासकं पतिलभते fist बुदधैभेगवद्धिः सह समवधानं प्रतिलभते पर्याजितेक् सर्वमपि नामोत्साहयित्वेयत्‌ पुण्यं प्रसवति। कः gaatat यः aqua णुयात्‌ GAS वाचयेत्‌ qaqa देशयेत्‌ aqea प्रकादायेदिति | अथ खलु भगवांस्तस्यां बवेखायामिमा गाथा अभारत | पञ्चारिमो यश्च परंपरायां सूब्स्यिमस्यो शुणुतेकगाथाम्‌ | अनुमोदथित्वाः प्रसन्नचित्तः yaa पुण्यं भवि यत्तकं तत्‌ ॥२॥ चैव पुरुषो भवि दानदाता सत्वान कोरीनयुतेषु freq | ये पूर्वेमोपम्यकृता मया वै नान्‌ सवि तर्पेय अशीतिवर्षान्‌ ॥२॥ सो दृष्ट तेषां जरामुपस्थितां वरी खण्डः: शिरश्च पाण्डरम्‌ | दाहाधिमुष्यन्ति हि" संसत्वा यन्न धमेण हु ओवदेयम्‌ ॥२॥ सो तेष धमं बदतीह qarr- ल्िर्वाणभूमि प्रकाडायेत | सये भवाः फेनमरीचिक्ृव्पा निषिधथा सर्वभवेषु क्षिपम्‌ ॥५

1 Boa 2 J श्रनुमोदि श्रत्वा 3 Bam 4 | हाहाभिशुष्यन्तिमि

तदश: |

J बहु

श्रनुमोद नापुख्यनिदेशपरिवतंः

ते सवैसस्वाश्च धरुणित्व धमं तस्यैव दातुः पुरुषस्य अन्तिकात्‌ | अहे न्तभूता भवि पककाले

क्षीणास्रवा अन्तिमदेहधारिणः ॥६॥ पुण्यं ततो agae तस्य हि स्यात्‌

परपरातः श्रुणि पकगाथाम्‌। अनुमोदि वा यत्तकु तस्य पुण्यं

कर पुण्यस्कन्धः पुरिमो भोनि ॥७॥ aa बहू" तस्य भवेत पुण्यं

अनन्तकं यस्य प्रमाणु नास्ति। गाथां पि yeaa परंपराय

कि वा पुनः संमुख यो setae ॥८॥ यद्यैकसत्वं पि वदेय aa

TATA गच्छ शृणुष्व धर्मम | खुदुलभं vated हि भोति

करपान कोरीनयुतैरनेकः ॥०॥ चापि प्रोतसादितु तेन ae:

aa aaa सुहतकं पि लस्यापि धर्मस्य फलं शणोहि

मुसखरोगः तस्य कदाचि भोति ॥१०॥ fara तस्यन कदाचि qata

नस्य दन्ता पतिना भवन्ति | द्यामाथ पीता विषमा जात्‌

यीभन्सिनोएो जातु मोति ॥१६॥ कुरितं श्युष्कं जातु दीघं

मुखं चिपिटं ' स्य कदाचि भोति |

J न्रोगु

3 Baa, 719. PNA |

०.९.३१

२३२. सद्धरमपुरुडरी कसू

सुसंस्थिता नास तथा ware

दन्ता ओष्ठो मुखमण्डल ॥१२॥ प्रियद्रौनो भोति सदा नराणां

पूति aa कदाचि भोति। यथोत्‌पलस्येह सदा खुगन्धिः

प्रवायते तस्य मुखस्य गन्धः ॥१३॥ ग्रहाद्धिहारं fe बजित्व धीरे

गच्छेत aa श्रवणाय एतत्‌ | गत्वा सो aa BN Aga

'प्रसन्नचिचस्य फलं शुणोथ ॥६४॥ खुगौर तस्यो भवतेत्मभावः

परियाति चोः अश्वरथेदि धीरः | हस्तीरथाश्चो ' अभिरुह्य उश्चान्‌

रतनेहि faataga क्रमेय ॥१ ५॥ विभूषितां सो शिविकां saa

नरेरनेकौरिह वाह्यमानाम्‌ | गत्वापि धमे" धवणाय तस्थ

फलं I भोति पवरूपम्‌ ॥१६॥ fara चासौ परिषाय तन्न

Wea कर्मेण कृतेन तेन | दाक्रासनानां भवते लाभी

ब्रह्मासनाना नृपासनानाम्‌ ॥१७॥

एति भीसद्ध्म पुण्डरीके धर्मपर्यायेऽनुमोदनापुण्यनिरदेशपरिवतो नाम सप्तवदामः ॥१७॥

1 B शरशोन्मु° 2 2B तस्य 3 Ba 4 Bow

धर्मभाणकानुशंसापरिवतेः

अथ AY भगवान्‌ सततसमिताभियुक्तं बोधिसत्छं महासस्वमामन्वयामास | थः कथित्‌ कुलपुर इमं धर्मपर्यायं धारयिष्यति वाचयिष्यति या देशायिष्यति वा लिखिष्यति at कुलचुक्ो वा कुलदुहिता वाष्टौ चश्ुर्गुणहातानि शरति- लप्स्यते दादश श्रोवगुणडतानि प्रतिलप्स्यतेऽष्टौ घ्राणगुणदहातानि प्रतिषटपस्यते दवादश जिद्वागुणश्चतानि प्रतिलःस्यतेऽ्ठो कायशुणदातानि प्रतिलप्स्यते aren मनोशुणशतानि भ्रतिलमप्स्यते। तस्यैमिवैहभिगु णदावैः प्रडिन्द्रिय्रामः परिदचु्ः सुपरिश्ुदो भविष्यति a cd परि्युदेन चश्षुरिन्दरियेण प्रासेन नीखचक्षुषा मातापिठसम्मकेन जिसादसरमहासाहस्रां लोकधातुं सान्तः सहौलवनषण्डामधो यावदवीचि महानिरयमुपादायोपरि यावद्‌ भवाप्र तत्‌ aa द्रक्ष्यति sata मासचक्चु्रा। ये तसिन्‌ सर्वा उपपन्नास्तान्‌ सर्वान्‌ दरक्ष्यति कर्मविपाकं तेषां क्ञास्यतीति | अथ AZ भगर्वास्तस्यां वेखायामिमा गाथा अभाषत |

इमं सूत्र भाषेत WEG FAUT: |

AAG प्रकाहोया गुणास्तस्य OTT मे ॥१॥

अश्र गुणशावास्तस्य VT भोन्ति" सवाः |

येनास्य विमलं मोति श्रुद्ध चश्चुरनाषिलम्‌ ॥२॥

मांसचश्रुषा तेन मातापितृकसभुना |

पश्यते लखोक्रधान्वेमां सल्लैखवनक्राननाम्‌ ॥३॥

He सुमेर सवी चक्रवाड पद्यति।

ये चान्ये पवेताः खण्डाः समुद्राश्चापि प्यति ॥६॥

यावानवीचि Bea wars araftac: |

सर्व" पद्यते धीते मासवश्चुस्य Fem ॥५॥

ताव दिन्यचश्चु स्थ मोनिनो arte जायते

विष्यो मांसचश्चुस्य भवेलस्थयायमीर हाः ॥६॥

1 B atfa ३9

२३४ सदर्मपुरडरीकसूते

पुनरपरं सततसमिताभियुक्त ऊकपुत्ो वा कुलदुहिता Ft धर्मपर्यायं सधरकादायमानः परेषां संश्रावयमानस्तैद्वीवराभिः tran: समन्वा- गतः। ये वि्लादखमहासाहस्नायां छोकधातो विविधाः शाब्दा निश्चरन्ति यावदवीविर्भहानिस्यो यावश्च aa सान्तर्बहिः। तद्यथा दस्तिराब्दा वाभ्व- STAT वोष्टरशब्दा वा TAT वाजराष्दा वा जनपदशब्दा वा रथशब्दा वा रुदित- SCAT वा शोकराष्दा वा भैरवराष्दा वा BNET वा घण्टाशब्दा वा पटह- शाब्दा वा मेरीराब्दा वा क्रीडाराब्दा वा गीतशष्दा वा ृत्यराष्दा वा तुर्यशब्दा वा वाद्यदाब्दा वा खोशाष्या वा पुरुषराब्दा वा दारकराब्दा वा दारिकाशाब्दा वा GANT वाधर्मरदाव्दा वा BANAT वा Bae वा बाल्ाष्दा ATA AT मनोश्चदराब्दा ATAATSATEAT वा देवरशाब्वा वा नागहाब्दा AT यक्ष SEAT वा राक्षसराब्वा वा MATTE ATATAETT वा गण्डराष्दा वा किन्नर TET वा HELLA वा मनुष्यदाष्वा वामनुष्यदराष्दा वाग्चिषशष्दा वा वायुशष्दा वोदकराब्दा वा व्रामदाब्दा वा नगरशब्दा वा भिश्ुशब्दा वा श्रावकरशाब्दा वा परत्येकबुखराब्दा वा बोधिसत्वशष्दा घा तथागतराब्दा वा यावन्तः केचिति- साहसख्रमहासादहखायां लोकधातो arate: शाब्दा निश्चरन्ति तान्‌ शाब्दास्तेन creda परिशुद्धेन धोबेन्दरियेण शुणोति। तावदिव्यं श्रोबमभि- निर्हरति act तेषां aeatat रतान्यववुध्यते विभावयति विभजति तेन प्राकृतेन waza तेषां तेषां स्वानां रतानि शुण्वतस्तस्य तैः hae: श्रोजेन्दिये नाभिनुयते। एवंरूपः सततसमिताभियुक्त तस्य बोधिसत्वस्य महासरस्य श्रोत्र न्द्िथपरतिरम्भो भवति तावदहिष्यं भोवमभिनिहदरति। watag भगवानिव वदित्वा सुगतो ्ययापरमेतवुबाच शास्ता | ध्रोकेन्द्रियं तस्य विष्रुचु भोति अनाविलं परारृतकं तावत्‌ | विविधान्‌ हि येनेह" शणोति शब्दा- निह लोकधातौ हि अषेषतोऽयम्‌ ° ॥७॥ हस्तीन अश्वान दणोति शब्दान्‌ रथान गोणान अजेडकानाम्‌ |

[व

1 B drops येनेह 2 Bowt®

qerea:]

धर्मभाशकानुशंसापरिवतंः

मेरीमदङ्गान सुघोषकानां

वीणान बेणुनथ वल्कीनाम्‌ ei गीतं मनोक्ष मधुरं शृणोति

चापि सो सजति तव धीरः। मनुष्यकोरीन इुणोति शब्दान्‌

भाषन्ति यं यं यहिं até ते ॥९॥ देवान चो नित्य शुणोति शष्दान्‌

गीतखरं मधुरं मनोक्षम्‌ | पुरुषाण इस्रीण रुतानि चापि

तथ दारक्राणामथ दारिकाणाम्‌ ॥१०॥ ये पवैतेष्वेव गुहानिवासी

कलविङ्का कोकिलवर्हिणश्च | पक्षीण ये जीवक जीवका हि

तेषां वल्गू शृणुते हि शब्दान्‌ ॥११॥ नरकेषु ये वेदन वेदयन्ति

सुदारुणाश्चापि करोन्ति seats | आहारदुःखेरवपीडितानां

यान्‌ प्रेत कुवन्ति तथैव शब्दान्‌ ॥१२॥ असुराश्च ये सागरमध्यवासिनो

gated घो्पास्तथ चान्यमन्यान्‌ | सर्वानिरस्थो हि धर्मभाणक्रः

दुणोति शब्दान्न ओस्तरोयति ॥१३॥ तिर्याण योनीषु रुतानि यानि

अन्योन्यसंभाषणतां BIST | इह स्थितस्तानपि' सो शणोति

विविधानि शाच्छानि बहुविधानि ॥१४॥

B मुच्यन्ति 2 B श्रोवरोयतिं 3

] own श्रपि

९३५

२३९

सद्धर्मपुर्ड री कसू

ये ब्रह्मखोके निवसन्ति देवा

अकनिष्ठ आभास्वर ये Far: | ये चान्यमन्यस्य करोन्ति घोषान्‌

ONS तत्‌ सर्वमहोषतोऽसो ॥९५॥ स्वाध्याय कुवैरितिह ये भिक्षवः

सुगतानिह शासनि प्रवजित्वा | qe ये ta धमै

तेपां पि श्वं शुणुते नित्यम्‌ ॥९६॥ ये वोधिसच्वािह खोकधातौ

खाध्याय कुर्वन्ति परस्परेण | संगीति धर्मेषु ये करोन्ति

दुणोति शब्दान्‌ विविधांश्च तेषाम्‌ ॥१७॥ भगवान्‌ पि वुद्धो नरदम्यसारथिः

qe धमं घ्र. वते TAM | तं चापि सो शृण्वति एककाले

यो योधिसो शमु सूत्र धारयेत्‌ ॥९८॥ ad विसाहखि इ्मस्मि aa

ये सत्व कुवन्ति वहू" पि aaa | अभ्यन्तरेणापि बाहिरेण

अवीचि पयन्त भवाग्रमूरध्वम्‌ ॥१९॥ सरवे सत्वान शुणोति Tears

चापि aa” उपरुष्यतेऽस्य | पदि न्द्रियो' जानति स्थानस्थानं

safer ores हि तावत्‌ ॥२०॥

1 ? षडन्दियो ; 710. SACS णश्च लैत |

ABT!) धर्मभाणकानुशंसापरिवतंः २३७

ताव दिव्यसि करोति यल प्रकृत्य संतिष्ठति श्रोवमेतत्‌ | aa हि यो धारयते विकशारदो

गुणास्य पतादश्का भवन्ति ॥२१॥

पुनरपरं सततसमिताभियुक्तास्य वोधिसत्वस्य महासक्स्येमं धर्मपर्यायं धारयतः* प्रकाशयतः खाध्यायतो छिखितोऽए्ाभि्गणङातेः समन्वागतं घ्राणेन्द्रियं ghee’ भवति तेन परिशुद्धेन घणेन्द्रियेण। ये विसाहस्रमहासाहस््रायां लोकधातौ सान्तवैहिर्विचिधगन्धाः संविद्यन्ते! तद्‌ यथा पूतिगन्धा वा मनोक्षगन्धा वा नानाप्रकाराणां सुमनसां गन्धाः तद्‌ यथा? जातिकमदिका- चम्पकपारलगन्धास्तान्‌ गन्धान्‌ घ्रायति। जलजानामपि पुष्पाणां पिविधान्‌ "गन्धान्‌ घ्रायति। तद्‌ यथोत्पलपद्मङुमुदपुण्डरीकाणां गन्धान्‌ घ्रायति। विविधानां पुष्पफल्न्रक्लाणां पुष्पफलगन्धान्‌ घायति। तद्‌ यथा चन्दन तमाल्पत्रतगरागरुखुरभिगन्धान्‌!-। घायति। नानाचिकाराणि गन्धविकृति- शतसहस्राणि यान्येकस्थानस्थितः सर्वाणि घ्रायति। सच्यानामपि विषिधान्‌ गन्धान्‌ घ्रायति। agar हस्त्यभ्वगवेडकपश्ुगन्धान्‌ घ्ायति विविधानां a तिर्यगूयोनिगतानां प्राणिनामात्मभावगन्धान्‌ ध्रायति सखीपुरुपात्मभावः गन्धान्‌ घ्रायति दारकद्‌ारस्किात्मभावगन्धान्‌)ः+ घायति ` दुरस्थानामपि तृणगुर्मोषयिवनस्पतीनां गन्धान्‌ घ्रायति भूतान्‌ गन्धान्‌ विन्दति ated: dfeaa संमुह्यति इह स्थित एवं देवानामपि गन्धान्‌ erat | तद्‌ यथा पारिजातकस्य कोविदारस्य ATEATARATAT ATTAINS, THETA, - धकानां दिव्यानां पुष्पाणां गन्धान्‌ ts: घायति दिव्यानामगस्चूणैचन्दनचुर्णार्ना गन्धान्‌ घ्रायति | दिव्यानां नानाविधानां PIC COCCI Saw LLG ©

2 भ. ..fya]tnam prakrivam samt...th tl * $. dharamanasva + = [ghrd|nendriyena ve trea[hasra] + के, syad vathedam jatigandha ++ भ. rsurabhigandha *+ M. [atma] bhavagandha ghraf[yatr] ४, gandha ghrayat

[40] hasrauém di.

LI. | jp

२३८. सद्धर्मपुरडरीकसूत्र

safer) नामानि चैषां संजानीते | देवपुव्ात्मभावगन्धान्‌ घ्रायति | तद्‌ यथा शक्रस्य देवानामिन्दस्यात्मभावगन्धं ध्रायति | तं जानीते यदि वा वैजयन्ते प्रासादे क्रीडन्तं रमन्तं परिचारयन्तं यदि वा सुधर्मायां देवसभायां देवानां वायश्िशानां धर्म देशायन्तं यदि वोद्यानभूमौ निर्यान्तं क्रोडनाय अन्येषां देवपुब्राणां पृथक्पृथगात्मभावगन्धान्‌ घायति देवकन्यानामपि देववधुना- मन्यारमभावगन्धान्‌ घ्रायति§+। देवकुमाराणामप्यात्ममावगन्धान्‌ ध्रायति | हेवकुमारिकाणामप्यात्मभावगन्धान्‌ aaa | ated: deat अनेन पर्यायेण यावद्‌ भवाग्रोपपन्नानामपि** सच्यानामात्मभावगन्धान्‌ घायति | ब्रह्म- क्रायिकानामपि देवपुत्राणां महाब्रह्मणामपि चात्मभावगन्धान्‌ घायति। अनेन पर्यायेण सर्वेदेवनिकायानामप्यात्मभावगन्धान्‌ घ्रायति श्रावकयत्येक- बुद्धयोधिससयतथागतात्मभावगन्धान्‌ घायति। तथागतासनानामपि गन्धान्‌ . घ्ायति+† afer स्थाने ते तथागता अन्तः सभ्यकूसखंबुद्धा विहरन्ति तश्च प्रजानाति चास्य तद्‌ घ्राणेन्द्रियं तैस्तैविविधेग॑न्धेः प्रतिहन्यते नोप- हन्यते संपीड्यत आकाङ्क्चमाणश्च तांस्तान्‌ गन्धान्‌ परेषामपि? व्याकरोति चास्य स्मुतिरुपहन्यते | अथ खल भगवांस्तस्यां वेन्धायापिमा गाथा अभाषत।* |

so gandha ghriyati deveputra atmabhavand ,,. pro ५५२५ yathedam Sakrasya deva[ndin] § M. [a@tmabhda[vagandham ghravati * M. [Sudharma]yaim devasabhavam trayastriméandm deva- pu(rinam dharmam degayati yadi va ubhamiy [| St [gyhrdya]t (ध devakanyanai pi atmabhavagandham ghrayat devavadhbtinanim api 4 ** Mo mavagra upapannindm api Brahmakayikanim ca deva- putrinim Mahabrahma [(nam] "+ M. ham (?) api gandham ghrivati...janati ca vatra viharati .. na (€) ६५४१. tt क. [na pratiha}nyanti (i) upahanyati na sampidiyati akamk- samMana [ga]ndham paresim vyikaroti. na (c) asaya smrtiu

[bh] asi

ननी # = =

ग्र्टदशः |

धर्मभारकानुशंसापरिवतंः २३६

घ्राणेन्द्रियं तस्य fase भोति

विविधांश्च गन्धान्‌ ag ध्रायतेऽसो | ये लोकधातौ हि इमस्मि ad

सुगन्धदुगैन्ध भवन्ति केचित्‌ ॥२२॥ जातीय गन्धो अथ मद्िकाया

तमारपन्नस्य चन्दनस्य | तगरस्य गन्धो अगरष्य चापि

विविधान पुष्पाण फलान चापि ॥२३॥ सत्वान गन्धान्‌ पि तथैव जानति

` नराण नारीण दूरत स्थितः।

कुमारकाणां कुमारिकाणां

गन्धेन सो जानति तेष स्थानम्‌ ॥२४॥ राक्षां पि सो जानति चक्रवर्तिनां

वखचक्र्तीनिथ मण्डलीनाम्‌ | कुमारकामात्य तथैव तेषां

गन्धेन चान्तःपुर सवं जानति ॥२५५॥ परिभोगरत्रानि वहविधानि

कुप्यानि am निहितानि यानि | खीरलभूतानि भवन्ति थापि

गन्धेन सो जाननि बोधिसत्वः २६॥

_________ ~~~ ~~~

sy) we 9

233

20

26

M.

M.

M,

M.

vhranendriyam tasya visuddha bhots

vividhas ea gandham [yAr]ayati ... ye lokadha(ta) ya 1५) survbudalh suga ore ose + ०८, #

[71 |Mi)kayain tamalapatrasya ca candanasya

tvacasya gandha [puspa)na phalanam capi,

satvana gandha (p)i tathaiva janati n.

[dira Jta sthitah kumankinam opr kumarakan&im vandhena so janati te

cakra hh.

kumaramatyam ca tathaiva tesam

gandhena cantahpura survba janati

puri-bhogaratnani [ bodhisa)tva

२४०

M.

M.

qaaquetiaqa

तेषां यां आभरणा भवन्ति

कायस्ि ange विचिबरूपा | वस्वं मास्यं विलेपनं

गन्धेन सो जानति बोधिसत्वः ॥२७॥ स्थितां निषण्णां शयितां तथैव

aterta ऋद्धिवलं सवम्‌ | सो जानती घ्राणबलेन धीरो

यो धारयेत्‌ aatad वरिष्ठम्‌ ॥२८॥ खुगन्धतेलान तथैव गन्धान्‌

नानाविधान्‌ THAT गन्धान्‌ | anafuar जानति घ्रायते |

अमरुकस्ि eater water गन्धान्‌" ॥२९॥ ये पवंतानां विवरान्तरेषु

ay चन्वना पुष्पित aa सन्ति! ये चापि तस्मिन्‌ निवसन्ति सत्वाः

सवेष गन्धेन विदुविजानति ॥३०॥ ये चक्रवाडस्य भवन्ति पाव

गे सागरस्यो निवसन्ति मण्य | पृथिवीय ये afta वसन्ति सत्वाः

सर्वान्‌ गन्धेन विदुविजानति ॥२१॥

tesa ca ve कपप) cavanti kayvasmi amukta kridarati rddhibalam ९0 sarvba so janate (gh)rinabale[na]

sakrsthito janati ghrayate ca

111(१॥ 0) 51111 dedasmifm]i aime sti gandha

ye parvbatainam vi

[satr]i sarvbim sa gandhena prajinati vidu

ye cakkrav&tha,

[ bhavan|t[i] parsve y[e sd] garasya nivasanti madhye | prthiviya ye wm, me ls a

ae: ] धर्मभाणकानुशंसापरिवतंः २४१

सुराश्च जानाति तथासुरा

sre कन्याश्च विजानतेऽसो | असराण atena रति जानति

घ्राणस्य तस्येदश्कं बलं हि ॥३२॥ अटवीषु ये केचि चतुष्पदा स्ति

सिंहाश्च व्याघ्रास्तथ हस्तिनागाः। महिषा गवा ये गवयश्च तव

घ्राणेन सो जानति तेष वासम्‌ 113.311 खियश्च या गुर्विणिका" भवन्ति

कुमारकां वापि कुमारिकां ari धारेन्ति कुक्षौ हि किलान्तकाया

गन्येन सो जानति यं तहिं स्यात्‌ 134i आपन्नसत्वां पि विजानतेऽसो

विनाहाधर्मां पि विजानतेऽसो | ea पि नारी व्यपनीतदुःखा

प्रसविष्यते पुण्यमयं कुमारम्‌ ॥३५॥

यावक ' पं

४, asurams ca janati tatha surims ca asuram i n. krid& ca ratim ca jainati ghrana dam idrsa[/a}m

2} भ. [catu]spad[a] .. [semha]é ca vyalgh rajathu hastina[ gah] | ...[ced}eam

24M. striyas ea ye garvbiniyo [bhara}nti

kumaraka vap) kumarika via Aharenti kuksibhi kilantaka[ yd] ch 35 M. rmam pi tathaiva janati abe

२५४६४ [१४] pi nari vya. taduhkha prasavisya ; [another readimg] ayam [1 nari apapanitadubkhi prasavigyati

punyabalam

२४८९

40)

M. M,

Bogagt ¦; 119. FO'Q"5 |

सदर्मपुरुडरीकमूतरे

पुख्षाण अभिप्रायु ag विजानते अभिप्रायगन्धं तथौव धायते | Tala दुष्टान तथैव ध्रक्षिणां

उपरशास्तयिक्तान गन्ध घ्रायते ॥२६॥

पृथिवीय ये चापि निधान सन्ति धनं हिरण्यं सुवणेरूप्यम्‌ | मध्जूष Bet तथा TT!

गन्धेन सो errata बोधिसत्वः (12911

हाराधंहारान्मणिमुक्तिकाश्च अनधंप्राप्ता विविधा रला |

गन्धेन सो जानति तानि सर्वा अनधैनामं दयुतिसंस्थितं ॥३८॥

उपरि देवेषु तथैव पुष्पा मन्दार्बाश्वैव मञ्जुषकांख |

या पारिजातस्य सन्ति पुष्पा

इह स्थितो safe वा धीरः ॥२९॥

बिमान ये यादहाकाश्च यस्य उदारहीनास्तथ मध्यमाश्च | विचिलरूपाश्च भषन्ति aa इह स्थितेः घ्राणवलेन घ्रायति ॥४०॥

[ta] thaive pakyinadm pasadntacittina ca gandha ghrayati ;

[another reading} na dustana tathaiva

upasantacittana ca gandha ghra prthiviya ye capi

[suva}rnnam gandhena so januati yatra samsthita

hdrdérddhaharaé 9117४472 eaivam anarghaprapta Vividhini loke gandhena so jénatl tam ca sa[rvbam]

mraksinadm

upare ca devesu tathaiva puspd mandaravas catha Maju [yédérsaka]é ca yasya udadrahinida tatha madhyemas ca i vicitra ye

ee tee ~

2 B fear

श्र्टादशः | धर्मभाणकानुशंसापरिवतंः २४३

उद्यानभूमिं तथा प्रजानते सुधर्मदेवासनि वैजयन्ते" | प्रासादश्रेष्टे तथा विजञानतेः ये चो रमन्ते तहि देवपुवाः ee xe स्थितो arate गन्धु तेषां गन्धेन सो जानति देवपुत्रान्‌ | यो यत्र कर्मा" कुरुते स्थितो वा रोते" वा गच्छति यव वापि ॥४२॥ या देवकन्या बहुपुष्पमण्डिता आमुक्तमाल्याभरणा अलंकृताः | रमन्ति गच्छन्ति यत्र यत्र गन्धेन सो जानति बोधिसत्वः ॥४२॥ यावद्‌ भवाग्रादुपरिं देवा ब्रह्मा महाब्रह्मविमानचारिणः। atarfy गन्येन तहि प्रजानते स्थिताश्च ध्याने अथ व्युत्थितान्‌ घा ॥४४॥ आभास्वराज्ञानति दैवपुवान्‌ च्युतोपपश्नांश्च ATTA घ्राणेन्द्रियं हदशा तस्य भोति यो बोधिसच्यो श्म सूत धारयेत्‌ ॥४५॥ ये केचि भिक्षू सुगतस्य शासने अभियुक्तरूपा स्थित चंक्षमेचु ' | sear स्वाध्यायरताश्च भिक्षवो सर्वान्‌ fe सो जानति वोधिसस्यः nee ये श्रावका भौन्ति जिनस्य gar विहरम्ति केचित्‌ सद्‌ TAA | 41 M. [de ?]vanaca Vejayanta prasidasregta ca TT Lae Pivana ca Vejayanta prasidasregta ca tathaiva ६१०४ 1 Jagat unig वै; Tibe सः AAC AAC ARS | 2 |] प्रजानते 3 Bet 4 B&J emia; 1. | 5 | न्मे

२४४ सदर्मपुरडरीकसूते

गन्धेन सर्वान्‌ fag जानते तान्‌ aga firey’ अमुको स्थितो ति ॥४७॥ ये बोधिसत्वाः स्मृतिमन्त ध्यायिनो उदेशाखाध्यायरताश्च ये सदा | पर्षा धर्म" प्रकादायन्ति गन्धेन तान्‌ जानति बोधिसचखः ॥४८॥ यस्या दिज्ञायां सुगतो महामुनि- aa प्रकाहोति हितायुकम्पकः। पुरस्छृतः ्रावकसंघमध्ये गन्धेन सो जानति लोकनाथम्‌ 12 ये चापि सत्वास्य श्टणोति ध्म श्रुत्वा ये प्रीतमना भवन्ति दह स्थितो जानति बोधिसत्यो जिनस्य पषौमपि तव सर्वम्‌ ॥५०॥ पतादृशं घ्ाणबलं स्य भोति ताव दिन्यं भवते स्य प्राणम्‌ | पूर्वगमं तस्य तु एत भोति दिव्यस्य प्राणस्य अनासखरवस्य ॥५१॥ पुनरपरं सततसमिताभियुक्त pega वा कुलदुहिता ad धर्मपर्यायं धारयमाणो देशयमानः प्रकादायमानो च्िखमानस्नैदाददहाभिर्जिह्यागणदानैः समन्वागतं fre न्द्रयं प्रतिलण्स्यते। तथारूपेण fre न्द्रियेण यान्‌ यान्‌ रसानाखाद्यति यान्‌ थान्‌ रसान्‌ fax न्द्रिय उपनिक्षेप्स्यति ad ते hed महारसं मोक्ष्यन्ते तथा चाखादयिष्यति यथा कंचिद्‌ रसममन-आप- माखादयिष्यति येऽप्यमन-आपा रसास्तेऽपि तस्य जिह न्द्रिये समुपनिश्षिस्ा fast रसं मोक्ष्यन्ते। यं ध्म ॒व्याहरिष्यति पर्षन्मध्यगतस्तेन तस्य ते सस्वाः प्रीणितेन्दरिया भविष्यन्ति तुष्ठाः परमतुष्टाः पामोधजाताः। मधुरश्चास्य घस्गुमनोक्षस्वरो गम्भीरो निश्चरिष्यति हृदयंगमः Saute: | तेनास्य ते सस्वा-

re सजनम => ~+

I 8 fing

्रशदशः ] धमेभारकानुशंसापरिवतैः aye

qqni उदग्रचित्ता भविष्यन्ति येषां धर्म' tora ते चास्य मधर- निर्घोषं श्रुत्वा aaa देवा अप्युपसंक्रमितव्यं मंस्यन्ते दनाय वन्दनाय पयु पासनाय धर्मभ्रवणाय देवपुत्रा अपि देवकन्या अप्युपसंक्रमितव्यं मंस्यन्ते anata वन्दनाय पयुपासनाय धर्मश्रवणाय च। राक्रा अपि ब्रह्माणोऽपि ब्रह्मकायिका अपि देवपुत्रा उपसंक्रमितव्यं मंस्यन्ते aaa वन्दनाय q- पासनाय धर्मश्रवणाय च। नागा नागकन्या अप्युपसंकमितव्यं मंस्यन्ते दहनाय बन्दनाय पर्युपासनाय धर्मश्रवणाय असुरा असुरकन्या अप्युप- संक्रमितव्यं मंस्यन्ते दशनाय वन्दनाय पयपासनाय धर्मश्रवणाय च। गरुडा गरुडकन्या अप्युपसंक्रमितम्यं मंस्यन्ते दहनाय वन्दनाय पर्युपासनाय धर्म- श्रवणाय किन्नराः feacaeat अपि महोरगा महोरगकन्या अपि यक्षा , यक्षकन्या अपि पिशाचाः पिशाचकन्या अप्युपसंक्रमितग्यं मंस्यन्ते दहनाय वन्दनाय पयुपासनाय धर्मश्रवणाय al ते चास्य सत्कारं करिष्यिन्ति गुर्कारं माननां पृजनामचनामपचायनां करिष्यन्ति। भिक्षुभिकषुण्यु- पासकोपासिका अपि दशंनकामा भविष्यन्ति। राजानोऽपि राजयपुला अपि राजामात्या अपि राजमहामावा अपि दहैनकामा भविष्यन्ति वखचक्रवतिं नोऽपि राजानश्चक्रवतिनोऽपि सप्तरलसमन्वागताः सकुमाराः सामात्याः सान्तःपुरपरिवारा qatar भविष्यन्ति ससूकाराथिनः ताव न्मघुरं धर्मभाणक्ो धर्म भापिष्यते यथाभूतं यथोक्तः तथागतेन अन्येऽपि ब्राह्मणगृहपतयो नेगमजानपदास्तस्य धर्मभाणकस्य सततसमितं समनुवग्रा भविष्यन्ति यावदायुष्पर्यवसानम्‌। नथागतश्चावका अप्यस्य दृहोनकामा भविष्यन्ति, प्रत्येकवुद्धा अप्यस्य ददोनकामा भविष्यन्ति। बुद्धा भप्यस्य भगवन्तो Taare भविष्यन्ति। यस्यां fafa कुलपुत्रो वा कुलदुहिता वा विहरिष्यति तस्यां दिदि नथागनाभिमुखं धर्मः दैहायिष्यति gaunt भाजनभूतो भविष्यति व्रं मनोक्षस्तस्य गम्भीरो धर्मशष्दो निश्चरिष्यति | अथ @y भगवांस्तस्यां बैकायामिमा गाथा अभाचत |

frafeza’ तस्य विरिष्टु arta

जातु हीन रस खादयेत | निक्षिप्तमाब्ाश्च भवन्ति दिव्या

रसेन दिव्येन समन्विता ॥५२॥

सद्र्मपुरुडरीकसूते

वस्गुखरां मधुर प्रभाषते गिरां

श्रवणीयमिष्ठां मनोरमां | arta मध्यस्मि प्रेमणीय'

गम्भीरघोष" सदा प्रभाषते ॥५२॥ यश्चापि धर्म" शणुतेऽस्य भाषतो

दष्रान्तकोटीनयुतैरनेकः | प्रामोद्य तवापि जनेति arse

पूजा तस्य कुरुतेऽपमेयाम्‌ ॥५४॥ देवापि नागासुरगुद्यकाश्चे

ee तमिच्छन्ति नित्यकालम्‌ | शृण्वन्ति धर्म' सगौरवाश्च

इमे गुणास्तस्य भवन्ति स्वं skh) आकाङ्क्षमाणश्च' इम लोकधातु

स्वरेण सर्वामभिविक्षपेया | fara खरोऽस्य मधुरश्च भोति

गम्भीर वल्गुश्च सुप्रेमणीयः ॥५६॥ राजान ये क्षितिपति चक्रवर्तिनः

पूजाथिकास्तस्युपसंक्रमन्ति | सपुवदारा करियाण अञ्जलि

रण्वन्ति धर्मस्य नित्यकालम्‌ ॥५७॥ यक्षाण चो भोति सदा पुरस्छृतो

नागान गन्धर्वगणान चैव | पिहाचकानां पिहाचिकानां

खुसतरूती मानितु पूजितश्च ॥५८॥ ब्रह्मापि तस्य वक्ति भोति

महे्वरो Hoax देवपुत्रः | दाक्रस्तथान्येऽपि देवपुबा

बहुवेवकन्याश्युपसंक्रमन्ति ॥५९॥

1 B न्माश

द्र्टादशः | धर्मभाशकानुशंसापरिवर्तः ,२४७

बुद्धाश्च ये लोकहितायुकम्पकाः सश्चरावकास्तस्य निरहाम्य घोषम्‌। करोन्ति रक्तां सुखदहोनाय तुष्टाश्च भोन्ति त्र्‌ वतोऽस्य धर्मम्‌ ॥६०॥ पुनरपर' सततसमिताभियुक्त बोधिसत्वो महासत्व इमं aaah धारयमाणो वा वाचयमानो वा प्रकाङायमानो वा देहायमानो वा लिखमानो वाष्टौ arrogant प्रतिलप्स्यति। तस्य कायः शुद्धः परिशुद्ध वैड्यैपरि- शडधच्छविवर्णो भविष्यति fragia: सच्वानाम्‌। सख तस्िन्नात्मभावे परि- दे स्व॑ तिसाहस्रमहासाहस्ररोकधातु द्रक्ष्यति ये तिसाहस्रमहा- qa लोकधातौ सच्वाश्चवन्त्युपपद्यन्ते हीनाः प्रणीताश्च सुवणा aint: खुगतौ gid ये चक्रवाडमहाचक्रवादेषु मेरुसुमेरुषु पवेतराजेषु सत्वाः प्रतिवसन्ति ये चाधस्तादवीच्यावुष्वं यावद्‌ ward सत्वाः ध्रति- वसन्ति तान्‌ सर्वान्‌ आत्मभावे द्रक्ष्यति। ये चापि केचिवरसिखिसाहस्र- महासाहसे लोकधातौ ावका वा प्रत्येकबुद्धा वा बोधिसत्त्वा वा तथागता वा प्रतिवसन्ति ते तथागता धर्म देशयन्ति ये सत््वास्तास्तथा- गतान्‌ पर्युपासन्ते स्वेषां तेषां सरवानामात्मभावप्रतिलम्भात्‌ स्व आत्मभाव द्क्ष्यति। तत्‌ कस्य हेतोः यथापीदं परिुदधत्वादात्ममावस्येति | अथ खलं भगवांस्तस्यां बेलायामिमा गाथा अभापत | परिश्चुद्ध तस्यो' भवतेत्मभावो यथापि Agana विदुद्धः। सस्वान नित्य प्रियदहहौनश्च यः सूत्र धारेति श्वं उदारम्‌ ॥६१॥ आदृहनपृष्ठे यथ विम्बु पश्येत्‌ लोकोऽस्य काये अयु द्यते तथ | सखयंभु" सो पश्यति नान्यि सत्याः परिशुद्धि कायस्मि दम पवरूपा ' ॥६२॥ 1 Baw 2 वृ; Ti, NASP IAVAAAC IC | 3 8 नान्य सस्वान्‌ परिशुद्धि srafeaaaae ; Tib. प्रस सु"र्ग "द दु -द.९<दि |

२४८, सद्धरमपुरड रीकसूले ये लोकघातो हि इहास्ति सत्वा . मनुष्यदेवासुरगुद्यका बा | नरकेषु प्रेतेषु तिरश्चयोनिषु प्रतिषिम्बु' संहद्यति तवर काये ॥६३॥ विमान देवान भवाग्र याव- saa’ पि चोः परवत चक्रवाडम्‌। हिमवान्‌ सुमेरुश्च महांश्च AE: कायस्मि इदयन्तिमि सर्वथैव ॥६७॥ बुद्धां पि सो पदयति आत्मभावे सश्चरावकान्‌ बुद्धसुतास्तथान्यान्‌ | ये बोधिसस्वा विहरन्ति चैकका गणे ये ध्म प्रकादायन्ति ॥६५॥ पतादशी कायविद्युद्धि तस्य यदि दश्यते सर्विय लोकधातुः नच ताव सो दिभ्य प्रापुणोतिः प्रतीय कायस्यियमीदरी भवेत्‌ ॥६६॥ पुनरपरं सततसमिताभियुक्तास्य area महासत्वस्य तथागते परि- faga इमं धर्मपर्यायं धारयतो tae: संप्रकारायतो लिखतो वाचयतस्तै- कविशभिर्मनस्कारगुणशतैः समन्वागतं मन-दइन्दियं aye भविष्यति। तेन परिदुद्धेन मन-इन्द्ियेण यद्येकगाथामप्यन्तराः श्रोष्यति तस्य agar. ज्ञास्यति | तामववुध्य afar मासमपि धर्म देशयिष्यति चतुर्मासमपि संबतसरमपि धर्मे देशायिष्यति। यं धर्म॑ भाषिष्यति सोऽस्य स्छरतोन संप्रमोषं यास्यति ये केचिोकिका लोकन्यवहारा भाष्याणि वा मन्बावा सवैंस्तान्‌ घर्मनयेन संस्यन्दयिष्यति | यावन्तश्च केचित्विसाहसखरमहासाहस्ायां खोकधातो षटसु गतिषुपपन्नाः सत्वाः संसरन्ति सर्वेषां तेषां सत्त्वानां चित्त चरितविस्पन्वितानि श्षास्यति। इितमन्यितप्रपञ्चितानि ज्ञास्यति प्रविचि-

नम ~ ------- ~ ~

1 B ०बिम्ब : 2 Ba 3 Basige 4 | afte

3 9 afta area: | धर्मभाशकानुशंसापरिवर्तः

निष्यति। अथतिछग्धे तावदार्य॑क्ञान वंरूपं चास्य मन-न्धियं परिशुद्धं भविष्यति यां यां धर्मनिकक्तिभयुविचिन्त्य at देशयिष्यति ad तद्‌ भूतं देशयिष्यति सवं तत्तथागतभाषितं सवं पूषैनिनसूत्रपरयायनिरदिष्टं ary अथ ag भगवांस्तस्यां वेायामिमा गाथा अभाषत | मन-इन्द्रियं तस्य fae भोति प्रभास्वरं शुद्धमनाविखं | सो तेन धर्मान्‌ विविधान्‌ प्रजानति Stara तथैव मध्यमान्‌ ॥६७। पकामपि गाथ श्रुणित्व धीरो अर्थं ag जानति तस्य तव | समितं' भूतं सदा प्रभाषते मासान्‌ पि चत्वारि तथापि" वम्‌ ॥६८॥ ये चापि सच्वा इद खोकधातौ अभ्यन्तरे बाहिरिये वसन्ति | देवा मनुष्यासुरगुद्यकाश्च नागाश्च ये चापि तिरश्चयोनिषु ॥६०॥ षट्‌ सु गतीषु ' निवसन्ति azar विचिर्तितं aq भवेत यं aaa सवि विदुविजानते धारेत्व सूलं इम आनुहांसाः [ist य॑ चापि qe: रातपुण्यलक्षणो धर्म THT सवलोके | तस्यापि aed शुणुने विचधं यं चापि सो भाषति गर्त तन्‌ si

1 2B सहित ; 119. 5]? |

२५०

(=

सद्धर्मपुर्डरीकरसूते

aga विचिन्तेति अग्रधर्मौन्‌

वहश्च सो भाष्रति नित्यकालम्‌ | चास्य संमोह कदाचि भोति

धारेत्व aa इमि' आनुांसाः ॥७२॥ संधि विसंधि पिजानतेऽसौ

सवेषु धर्मेषु विलक्षणानि | प्रजानते अर्थं निद््तयश्च

यथा तं जानति भाषते तथा ॥७२॥ यं भाषितं मोतिह दीधैरावें

qate areata aan | तं धरम सो भाषति fans

असंलसन्तो परिपाय मध्ये ॥७४॥ मन-दन्द्रियं $टहामस्य भोति

धारेत्व सूं इसु वाचयित्वा | ताव Wag? लभते ज्ञानं

पूवंगमं तस्य इमं तु भोति ॥७५॥ आचार्यैभूमो हि स्थितश्च भोति

aadq स्वान RAT धर्मम्‌ निरक्तिकोरीकुदानश्च भोति

इमु धारयन्तो सुगतस्य सूत्रम्‌ ॥७६॥

इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये धर्मभाणकानुशंस) -- परिवतों नामाणएरादक्षामः ॥१५॥

visandhi ca

[७२८ | 171७1011 1 lokacariye[bhi] ca tasya Janam purvbangam, dharmabhanaka adursans,

B ga 2 Baw’, Tib, XANN |

सदाऽपरिभूतपरिवतैः

अथ ag भगवान्‌ महास्थामपाप्त बोधिसत्वं महासचखमामन््रयते a | अनेनापि तावन्महास्थामप्राप्तःः arated वेदितव्यं यथा इममेव॑रूपं aaa प्रतिक्रेष्स्यन्ति। एवंरूपश्च सूवान्तधारकाश्च भिक्चभिश्नण्युपासकोपासिका। भक्रोरिष्यन्ति परिभापिष्यन्ति असत्यया परुषया वाचा समुदाचरिष्यन्ति नेप्रामेवमनिष्टो विपाको भविष्यति यो at वाचा परिकरीर्तयितुम्‌। ये चेममेवंरूपं gard धारयिष्यन्ति वाचयिष्यन्ति दैरायिष्यन्ति) पर्यवाप्स्यन्ति परेभ्यश्च विस्तरेण संपक्राङायिष्यन्ति तेषामेवमिष्ठो विपाको भविष्यति यादृशो मया पूर्वं परिकीतित पवंरूपां चक्नुःश्रोवघ्राणजिह्ाकायमनःपरिदरुद्धिमधि,- गमिष्यन्ति |

भूतपूवं महास्थामपाप्तातीतेऽध्वन्यसं स्येयैः कल्पैरसं स्येयतरेविपुनरपमेयैर. चिन्त्यैस्तेभ्यः परेण परतरेण यद्वा सीत्तेन कालेन तेन समयेन भीप्मगरनितस्वरराजो नाम तथागतोऽदैन्‌¶ सम्यकूसंवुद्धो are उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः रास्ता देवानां मनुष्याणां TAT भगवान्‌ विनिभोगि कल्पे महासंभवायां व्टोकधानौ$ ag पुनर्महास्थामप्राप्त भगवान्‌ भोष्मगजिं तस्वरराजस्तथागतोऽर्हन्‌ सम्यक्‌ संवुद्धस्तस्यां महासंभवायां लोकधातौ सदेवमानुषासुरस्य steel पुरतो धर्मः ठेदहायति स्म। यदिदं श्रायक्राणां चतुराय सत्यसंप्रयुक्त' धर्म॑" traf स॒ जानिजराः याधिमग्णहोक्रपरिदिवदुःस्व- दोर्मनस्योपायाससमतिक्रमाय निर्वाणपर्यवसानं प्रतीलयसमुत्‌पाक्पवृत्तिम्‌ | बोधिसत्वानां महासत्वानां धट्‌पारमिनाप्रनिसंयुक्तानामनुत्तरां सभ्यकूसंबोधि-

४, [1(त]) 231): prapta [0९२५९7५ त. upisaka upasik[da]m

yanti desayanti pars

१. [ya] mano viduddhim nigaceh fat} M, [ta] thagato arham samva

M. yam loka dbatau

f MO +e - के

4३ TEATS CAS

मारभ्य तथागतक्ञानदशैनपयैवसानं धर्म" देदायति तस्य ay पुनर्महा. स्थामग्रा्च भगवतो मीष्मगर्जितख्वरराजस्य तथागतस्यार्हतः सम्यकूसंबुद्धस्य चत्वारिंशद्‌ गङ्गानदीवालिकासमानि कल्पकोटीनयुतरातसहस्राण्यायुष्पमाण- मभूत्‌ परिनिकृतस्य जभ्वुद्धीपपरमाणुरजःसमानि कल्पकोरीनयुतरातसहस्राणि सद्धर्मस्थितोऽभूश्चतु्दपिपरमाणुरजःसमानि करपकोरीनयुतशतस्हस्राणि सद्म प्रतिरूपकः स्थितोऽभूत्‌। तस्यां ag gaterenasa महासंभवायां लोकधातौ भगवतो भीष्मगजिं तखरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिवैतस्य सद्धर्मप्रतिरूपके चान्त्हितेऽपरोऽपि भीष्मगर्जितस्वरराज पव तथागतोऽदहैन्‌ सम्यक्‌ संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोक- विदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां मनुष्याणां वुद्धो भगवान्‌ | अनया महास्थामपाप्त परंपरया तस्यां महासंभवायां लोकधातौ भीष्मगजितसवर- राजनान्नां तथागतानामहतां सम्यक्‌संवुद्धानां विंशतिकोरीनयुतद्ातसहसराण्य- भूवन्‌ तव महास्थामप्राप्त योऽसौ तथागतः सर्वपूवेकोऽभूद्‌ भीष्मगजितस्वग- राजो नाम तथागतोऽहन्‌ सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो न्टोकविद- युत्तरः पुरुषदम्यसारथिः रास्ता देवानां मनुष्याणां वुद्धो भगवान्‌ तस्य भगवतः परिनिर्वतस्य सद्धरमेऽन्तर्हिते सद्धर्मप्रतिरूपके चान्तर्धीयमाने तसन्‌ रासनेऽधिमानिकरभिक्ष्वभ्याक्रान्ते सदाऽपरिभूतो नाम वोधिसस्यो भिभरु- रभूत्‌। केन कारणेन महास्थामप्राप्त योधिसचो aera: सदाऽपरिभूत इत्युच्यते | खलु पुनर्महास्थामप्राप्त बोधिसत्वो महासत्वो यं यमेव पदयति fez वा भिक्षुणीं वोपासकं वोपासिक्रां वा तं तमुपसंक्रगयेवं वदति नाह- , मायुष्मन्ती युष्माकं परिमिवामि। अपरिभूता यूयम्‌। तत्‌ कस्य हेतोः। ad हि भवन्तो योधिसत्वचयी चरन्तु भविप्यथ यूयं तथागता अर्हन्तः सम्यक्‌ संबुद्धा इति अनेन महास्थामप्राप्त पर्यायेण वोधिसच्यो महासस्वो Rept aga करोनि स्वाध्यायं करोति अन्यत्र यं यमेव पश्यति दूरगतमपि ad तमुपसंक्रप्यैवं स्रावयति fier वा भिक्षुणी वोपासकं वोपासिकां वा तं तमुपसंक्रम्येवं वदति नाहं भगिन्यो युष्माकं परिभेवामि अपरिभूना यूयम्‌ तत्‌ कस्य हेतोः स्वा यूयं बोधिसखचयां acd भविष्यथ यूयं तथागता Tea AAAI | यं यमेव महास्थामघाप्त बोधिसत्वो महासस्व- स्तस्मिन्‌ समये भिक्षुः वा भिक्षुणीं बोपासकं वोपासिकां वैवं संश्रावयति

एकोनव्रिशः | सदा ऽपरिभुतपरिवर्तः ५६

सरवेऽस्य यद्भूयस्त्वेनः क्रुध्यन्ति व्यापदन्त्यप्रसादमुत्पादयन्त्याक्रोरशन्ति परि qua कुतोऽयमपृष्ठौ भिक्षुरपरिभिषचित्तमित्यस्माकमुपद्शयति | प्रिभूत- मात्मानं करोति यदस्माकं व्याकरोत्यनुत्तरायां सम्यक्‌ संबोधौ असन्तमनाकाङ््‌- कषितं अथ By महास्थामप्रास्र तस्य बोधिसत्वस्य महासत्त्वस्य वहानि वर्पाणि तथाक्रुश्यतः परिभाष्यमाणस्य गच्छन्ति कस्यचित्‌ कध्यति व्यापादचित्तमुत्‌पादयति। ये चास्यैवं संश्रावयतो लोष्टं वा दण्ड वा क्षिपन्ति तेषां दूरत पव उच्चैःसखरं कृत्वा संश्राववति स्म नाहं युष्माक after. ma. तस्य ताभिरभिमरालिकभिक्ुभिक्रुण्युपासकोपासिक्ाभिः सततसमितं संश्राव्यमाणाभिः सदापरिभूत इति नाम कतमभूत्‌ |

तेन ag पुनर्महास्थामप्राप्त सद्‌ा ऽपरिभूनेन वोधिसच्वेन महासच्वेन काल- क्रियायां प्रत्युपस्थितायां मरणकालसमये भ्त्युपस्थितेऽयं सद्धर्मपुण्डरीको धर्म- प्यायः श्रुतोऽभूत्‌ तेन मगवना भीष्मगजितस्वरगाजेन तथागेनाहैता सम्यक्‌सवुद्धेनायं धर्मपर्यायो विहानिभिर्गाथाधिातिकोरीनयुतशनसदहम््र- मापितोऽभूत्‌ सदाऽपरिभूनो वोधिसच्यो महासच्यो मरणकालसमये प्र्युपस्थितेऽन्तरोक्षनिर्घोपादिमं warrant | येन केनचिद्‌ भाषित- मन्तरीश्चाक्नि्धीषिं श्रुत्वेमं धर्मपर्यायमुदूगरटीनवानिमां चेवंरूपां चक्षुविशुदधि Maat, प्राणचिशुद्धि जिहाविशुद्धि alanis मनोविशुद्धि staan, वान्‌। सहथरति्व्धाभिविुद्धिभिः पुनरन्यानि विदातिवपैकोरीनगुनहान- महखराण्यात्मनो जाविनसंस्कारमधिषएठायेमं सद्धर्मपुण्डगैकं धर्मपर्यायं are रिनवान्‌। ये तेऽभिमानिकाः सत्वा मिक्नभिक्नण्युपासक्रोपासिक्रा ये पू नादं युष्माकं परिभवामीति संश्चाविता येरस्येदं सदाऽपरिभून इति नाम aaa. भूकम्योदारद्धि वलस्थाम परनिज्ञाप्रतिभानवन्टस्थामं प्रन्नावलस्थामं रट सर्व॑ऽनु- सहायभूता अभूवन धर्मश्रवणाय सर्वे नेनान्यानि वहनि प्राणिक्रोरीः नगुनकतसहस््ाण्यनुत्तरायां VITA समादापिनान्यभूवन्‌ |

सत्र gales बोधिसत्वा मदामत्वस्ततदय्यवित्या चन्द्रस्वग- राजसहनास्नां तथागतानामहंनां AZAR Agra विजानिकोरीक्ञानान्यारागिन-

1 3 oa 2 | drops कायविशुदि

सदधर्मपुरुडरीकसूते

२५४ वान्‌ सवेषु चेमं धर्मपर्यायं संप्रकाहायामास+ सोऽ नुपूरवेण तेनेव पूर्वकेण कुरालमूलेन पुनरप्यनुपूरेण दुन्दुभिखरराजसहनार्ञा† तथागतानामह॑ना सम्यक्संवुदधानां विदातिमेव तथागतकोरीनयुतदातसहस्राण्यारागितवान्‌ स्वेषु चेममेव सदधर्मपुण्डरीक' धर्मपर्थायमारागितवान्‌ संप्रकारितवांश्चतसृणां पर्षदाम्‌। सोऽनेनैव पूर्वकेण gusqea पुनरप्ययुपूर्वेण मेधस्वरराजसह- arat तथागतानमर्हेतां सम्यक्संवुद्धानां fanaa तथागतंकोरीरात- सहस्राण्यारागितवान्‌ सर्वेषु चेममेव सदधर्मपुण्डसीक' धर्मपर्यायमारागितवान संप्रकारितवाश्चतखृणां पषदाम्‌। सर्वेषु चैवंरूपया चश्रुःपरिष्द्धया समन्वा- गतोऽभू श्रोवपर्डुद्धया ध्राणपरिशुद्धया जिह्यापरिद्युद्धया कायपरि शरद्धया मनःपरिङुद्धया समन्वागतोऽभूत्‌ |

ay पुनर्महास्थामप्राप्त सदाऽपरिभूतो बोधिसच्यो aera इयतां ` तथागतकोरीनयुतक्ातसहस्राणां सत्कार गुरकार' माननां पूजनामचं नाम- पचचायनां कृत्वान्येषां agai वुद्धकोरीनयुतदतसहस्राणां सतक्षार' गुर कारः माननां पूजनामचेनामपचायनां छृत्वा aay तेष्विममेव सद्धम- पुण्डरीकः धर्मपर्यायमारागितवानारागयित्वा तेनैव पूर्वकेण कुशलम्‌लेनः परिपक नानु चरं सभ्यङ््‌संबोधिमभिसंवुद्धः। स्यात्‌ खल्दर पुनस्ते महास्थाम५- atta काङ्क्षा वा विमति्वा विचिकित्‌सा वान्यः तेन कालेन तेन समयेन सदापरिभूतो¶ नाम बोधिसर्वो महासचस्योऽभूद्‌ यस्तस्य भगवतो भीप्म- गरजजितस्वरराजस्य तथागतस्यार्हतः$ सम्यक्‌ संबुद्धस्य शासने चतसृणां Tigh लदा ऽपरिभूतः सम्मतोऽभूद्‌ येन ते तावन्तस्तथागता vera: सम्यकूसंबुद्धा आरागिता अभूवन्‌। खलु पुनस्ते महास्थामपरप्तेवं द्रषव्यम्‌। तत्‌ कस्य

* +. yamisa, sa.

t M. nam tatha

{ भ. mulena

^. [1/८] ) [ल] द्मा णुत. १. paribhu

$ भ, [t]athagatasya,

en

1 Baasadte ; Tib, ANAC

एकोनविंशः | ' सदाऽपरिभूतपरिवर्तः

हेतोः | अहमेव महास्थामप्राप्त तेन कालेन तेन समयेन सद्‌ा ऽपरिभूतो नामः बोधिसत्वो मदासत्वोऽभूवम्‌। यद्‌ मया महास्थामप्रास पूर्वमयं धर्मपर्यायो नोद्गृदीतोऽभविष्यन्न धारिनो नाहमेवं क्षिपरमनुत्तरां सम्यकूसंबोधिमभिसंवुद्धोऽ- भविष्यम्‌ यतश्चाहं महास्थामप्राप्र पोर्विकाणां तथागतानामर्हतां सग्यक्‌- संुद्धानामन्तिकादिमं घमेपयौयं धारितवान्‌ वाचिनवान्‌ देरितर्वास्तनो ऽदेव कषिप्रमनुत्तरां सम्यक्‌संबोधिमभिसंवुद्धः। यान्यपि तानि महास्थामप्राप्र तेन सदाऽपरिभूतेन बोधिसत्वेन महासत्वेन भिक्षुदातानि भिक्षुणीदातानि चोपासक्ष- दानान्युपासिकाशतानि तस्य भगवतः शासन इमं धर्मपर्यायं संश्ावितानि' अभूवन्‌ नाहं युष्माकं परिभवामीति। aa भवन्तो बोधिसत्वचयां चरन्तु | भविष्यथ युयं तथागता wert: सम्यक्‌संवुद्धाः। Tea बोधिसत्वस्यान्तिके "व्यापादचित्तमुत्पादितमभूत्‌ वैविंशतिकल्पकोरीनयुवशातसदहस्राणि जातु तथागतो eBay धर्मशब्दो sages शुनोऽभूत्‌। TA कल्पः सहस्राण्यवीचौ महानरके दाख्णां वेदनां वेदथामासुः। तेच सर्वे तस्मान्‌ कमीवरणात्‌ परिमुक्तास्तेनेव बोधिसच्वेन महासच्वेन परिपाचिना aquest सम्यक्‌संबोधो | स्यात्‌ खल्दु पुनस्ते महास्थामप्राप्त काङ्क्षा वा ferafaat विचिकितूसा वा कतमे तेन कालेन तेन समयेन ते सरा अभूवन्‌ ये तेतं ited महासत्वमुलापितवन्त उश्चगिघ्"तवन्तः। अस्यामेव महास्थामप्राप्त पदि मद्रपालप्रमुखानि पञश्चवोधिसच्यदातानि सिंहचन्द्राधरमुग्वानि" पञ्च. मिक्षुणीडतानि सुगतचेतनाग्रमुखानि पञ्चोपासिकारानानि सर्वण्ययेयतिक। नि ¶रतान्यनुत्तरायां सम्यकूसंबोधौ प्वमियं महास्थामप्रासऽ महाभैम्य धर्म

wenaimalanenmeneemeraney-etnuarapacneannunasma ses I

* M. nama 004118४.

{ M. ni babhuvu te

+ M, tah samya

§ M. pramukha,

4 8. k. anu

8 M. Mahastbimapr[apta]

= ~~~ en a et ery Ent a

1 B संश्रावितवान्यण० 2 gafaa-

aqnguetiaaa

, २५६ पर्यायस्य धारणा वाचना देशना# बोधिसत्वानां महासत्वानामयुत्तरायाः सभ्यक्संवोधेराहारका। संवर्तते। तस्मात्तहि महास्थामपाप्तायं धर्मपर्यायो

बोधिसस्महासस्पस्तथागते परिनिवरैत अभीक्ष्णं धारयितव्यो वाचयिनन्य)।

देरायितव्यः संप्रकारायितव्य इति | अथ ag भगवांस्तस्यां वेलायामिमा गाथा अभाषत |

अतीतमध्वानमनुसरामि भीष्मसखरो राज जिनो यदासि।

महाचुभावो नरदेवपूजितः प्रणायक्रो नरमद्यक्चरक्चसाम्‌' ॥१॥ तस्य जिनस्य परिनिच्रेतस्य aan संक्षोभ बजन्ति पश्चिमे | भिन्नः अभूषी तद्‌ वोधिसच्वो नामेन सो सदपरिभूत उच्यते ॥२॥ उपसंक्रमित्वा तद्‌ भिक्षु अन्यान्‌ उपलम्भष्रीन तथैव भिक्षुणी | परिभाव मह्य कदाचिदस्ति यूयं हि चयी चरथाग्रयोधये ॥३॥ ad संश्रावयि नित्यकालं आक्रोडापरिभाप सहन्त तेषाम्‌ | कालक्रियायां समुपस्थितायां रुनं इदं सूलमभूपि तेन ॥४॥

# M., nana Jodha. [ M. yal इता, ६. + रशि. [sa ]hantu tesa,

1 J otto 2 Brgy

एकोनविंशः J सदाऽपरिभूतपरिवर्तः ee

ART कालं तद पण्डितेन

अधिष्ठिहित्वा सुदीर्धमायुः | प्रकाशितं सूब्मिदं तदासीत्‌

तदि शासने तस्य विनायकस्य ॥५॥ ते चापि ad ag ओपकम्भिका

बोधाय तेन परिपाचितासीत्‌ | ततच्च्यवित्वान बोधिसच्वो

आरागयी बुद्धसहस्रकोस्यः ॥६॥ अनुपृवेपुण्येन तेन तेन

प्रकारायित्वा इमु aa नित्यम | बोधिं data जिनस्य पुत्रो

अहमेव सो शाक्यमुनिस्तदासीत्‌ isi ये चापि भिक्षू तद ओपलम्भिका'

या भिक्षुणी ये उपासका वा उपासिकास्तव्र या agente’

ये बोधि संश्राविन पण्डितेन ici ते चापि" दृष्टा बहुवुद्धकोस्य

दमे ते पञ्चाना अनूुनकाः | तथैव arn भिक्नणी

उपासिक्ाश्चापि मि महा संमुग्म isi

SoM. ...1[1(ब ka: a Sa bes | .. (sitra}m idam tad asi... a 6 M, ka bodhava ... side a ,. eee [sajhasra koghyalh. rye ae ae र. ......९ ka prapta a (४ ties

8 श्रपण 2 8 यावद्‌ ; 10. SHAN 4§3.4 ANAC OCS | RRR!" वक्ष "६. | 3 J aenfa ३३

सद्र्मपुरडरीकसूते

qua ad मया श्रावित अग्रधर्मा' ते चैव सवे परिपाचिता मे। मवि निरते चापिमि ata धीरा इमु धारयिष्यन्ति TARA ॥१०॥ कल्पान BIT वहुभीरचिन्त्ये- ने कदाचिदेतादहा धर्म श्रुयते | बुद्धान कोरीरात चेव भोन्ति नच ते fas aa carafe ॥१९॥ तस्माच्छ _णित्वा इदमेवरूपं परिकीर्तितं धमं खयं खयम्भुवा | आरागयित्वा पुनः पुनधिमं प्रकारयेत्‌ aa मयीह” निवरेते ॥९२॥ इति श्रीसद्र्मपुण्डरीके धर्मपर्याये सदाऽपरिभूतपरिवरतों नामैकोनवि दातितमः"* ॥१९॥

* ‰{. pundarike, + M. viméatimah [sa]m[aptah]

1 > ows 2 Bang

तथागत यभिसंस्कार -परिवतः

अथ ag यानि तानि $सादसखलोकधातुपरमाणुरजःसमानि बोधिसस्व- करोरीनयुतद्तसदहस्राणि। पृथिवीविवरेभ्यो निष्कान्तानि तानि सर्बाणि {भगवतो ऽभिमुखमञ्जरटिं प्रगृह्य भगवन्तमेतदृचुः। वयं भगवक्निमं धर्मपर्यायं, तथागतस्य परिनिवैतस्य स्ववुद्धक्षेबेषु यानि यानि भगवतो बुदधक्मे्ाणि aa यव भगवान्‌ परिनिर्बतो भविष्यति aa aa ॒संप्रकाङायिष्यामः। अर्थिनो वयं भगवन्ननेनेवमुदारेण धर्मपर्यायेण धारणाय वाचनाय देहानाय संप्रकाहानाय वा छिखनाय | अथ ag मञजुश्रीपरमुखानि बहनि वोधिसत्वकोरीनयुतशतसहस््ाणि यान्यस्यां सहायां लोकधातौ बास्तव्यानि भिक्षुभिक्ुण्युपासकोपासिका देष- नागयक्षगन्धर्वीसुरगरुडकिन्नरमहोरगमनुष्यामनुष्या बहवश्च गङ्गानदीषालिको- TAT Aaa महासा भगवन्तमेनदर चुः। वयमपि ¶भगवन्िमं धर्मपर्यायं संप्रकादायिष्यामस्तथागतस्य परिनिवरैतस्यादष्टेनात्मभावेन भगवन्न्तरीक्े स्थिता घोषं संश्रावयिष्यामोऽनवरोपितककदालमूल्ानां सत्वानां FUSS वरोपयिष्यामः$ |

अथ ag भगवांस्तस्यां वेल्दायां तेषां पेविकाणां बोधिसत्वानां महा- सत्वानां गणिनां महागणिनां गणाचार्याणामेकं cae विदिचारिव्र॑नाम ara महासस्वं गणिनं महागणिनं गणाचायैमामन्बयामास साधु साधु विरिष्टवारित्र। एवं युष्माभिः करणीयमस्य धर्मपर्यायस्यार्थं यूयं तथा गतेन परिपाचिताः।

[9

ww 4८2; +e + = £ =

{. ra mahasa[hasra] sabasra[n]t

[Bha]zavato bhil mukhan| [pa]ryavam Tath [Bha]gavan vaya(7]

[4] varopa(y)i

२६०. सद्धमपुरडरीकसूते

अथ ag भगवान्‌ शाक्यमुनिस्तथागतः भववान्‌ MATE, mised स्यङृसंवुदधः परिनिश्रैतः स्तूपमध्ये सिंहासनोपविष्टौ grat सितं ादुस्ककक्तो मुखविवरान्तराभ्यां faa नियं निर्णामयतः। ताभ्यां जिह न्दरियाभ्यां यावद्‌ ब्रह्मलोकमनुपराप्नुतस्ताभ्यां Be न्ियाभ्यां वहूनि रदिमकोटीनयुतदातसदस्नाणि निश्चरन्ति तासु रदिमष्वेकोकस्या रद्मे- बहनि वोधिसस्वकोरीनयुतरातसदहस्राणि. fete खुवणवणंः कायेद्दातिशद्धि मदापुक्षलक्षणैः समन्वागताः wand faaraa निषण्णाः। ते बोधिसत्वा विष्विदिक्षु लोकधातुशतसहसनेषु frat: सर्वासु दिग्विदिकष्वन्तरीक्ष स्थिता at देदायामासुः। यथैव भगवान्‌ शाक्यमुनिस्तथागतोऽदन्‌ सम्यक्‌- संबुद्धो faa न्द्रियेणद्धिप्रातिदा्यं करोति प्रभूतरलश्च तथागतोऽहन्‌ सम्यक्‌- संबुदधस्तथेव ते सवं तथागता अदन्तः सप्यक्संवुद्धा ये तेऽन्यटोकधातुकोरी. नयुतशतसहसेभ्योऽभ्यागता रलनवृक्षमूलेषु प्रथक्‌ पृथक्‌ सिहासनोपविष्ठा जिह न्द्रियेणदिभातिहायं कुर्वन्ति |

अथ ag भगवान्‌ शाकयमुनिस्तथागतोऽदहैन्‌ सम्यकूसंवुद्धस्ते सरे तथागता अदन्तः सम्यकूसंबुद्धास्तमुद्धपभिसंस्कार' परिपूर्णं॒वर्षशतसदसं कृतवन्तः | अथ ag वपेदातसहस्नस्यात्ययेन ते तथागता अर्हन्तः aay संवुद्धास्तानि जिह न्द्रियाणि पुनरेयोपसंहत्येकस्मिन्नेव AISA सम- कारं सवंमेहासिदोत्कासनराब्दः रत पकश्चाच्छरासंघातदाष्दः कृतस्तेन a महोत्कासनदाग्देन मदाच्छटासंधातङष्देन' यावन्ति za faa बुद्धक्ेव- कोरीनयुतदातसहस्राणि तानि सर्वीण्याकम्पितान्यभूवन्‌ परकम्पितानि संप्रकभ्पि- नानि चलितानि प्रचितानि संप्रचछितानि वेधितानि पवेधितानि संप्वेधि- तानि। तेषु सर्वेषु युद्धकषे्रेषु यावन्तः सवैसत्वा देवनागयक्चगन्ध्वी- सुरगर्डकिञ्नरमहोरगमनुष्यामनुष्यास्तेऽपि af बुद्धानुभावेन aaen पव- मिमां सहां लोकधातु पश्यन्ति wi तानि सवेतथागतकोरीनयुतकात- सहस्राणि रलवृक्षमूलेषु पथक्‌ पृथक्‌ सिहासनोपविष्ठानि भगवन्त' शाक्य- मुनि तथागतमहैन्तः सम्यकूसंवुद्ध' भगवन्तः पभूतरल्ञ तथागतमरहनतं सम्यक्संबुदध' परिनिचरैतं तस्य महारलस्तुपस्य मध्ये सिासनोपविष्ट' भगवता

1 8 महास्फोटा संबातर ; Tub. PATH INIA SSE |

रः | तथागतद्धथभिसंस्कारपरिवतः २६१

शाक्यमुनिना तथागतेन साधं निषण्णं ताश्चतसखरः पदः , पश्यन्ति ह्म, ` टरा चाश्चयप्ास्ता अद्धुतमराक्षा ओद्विल्यपाप्ता अभूवन्‌ ag चान्तरीक्ाव्‌ eng: | पष माषौ अप्रभेयाण्यसंख्येयानि लोकधातुकोटीनयुतशत. सहस्राण्यतिक्रम्य सहा नाम रोकधातुस्तस्यां maaan तथागतोऽदैन सम्यकूसंबुद्धः। पतिं सद्ध्मपुण्डरीकं नाम ध्मपयपयं aaa महा- वेपुल्य' बोधिसत्वाववाद' सर्ववुद्धपरिग्रह बोधिसत्वानां महासत्त्वानां संप्रकाहायति | तं युयमध्यादहायेनानुमोदध्वं a भगवन्तः शाक्यमुनि तथा- गतमहन्त' सम्यक्संबुद्धं a भगवन्त' प्रभूतरज्ञ' तथागतम्हन्त सम्यक्‌- संवृद्ध नमस्कुरुभ्वम्‌ | अथ ag ते सर्वसत्वा 'ईइममेवंरूपमन्तरीक्षािर्धोपः धुत्वा aaen एष नमो भगवते शाक्यमुनये तथागतायार्हते सम्यकृसंयुद्धायेति वाचं भाषन्ते wate sme विविधाश्च पृष्पधूपगन्धमास्यविलेपनचूणचीवरच्छवध्वज- पताकायैजयन्त्यो येनेय' सदा खोकधातुस्तेन क्षिपन्ति स्म नानाविधानि चाभरणानि पिनद्धानि हाराधंहारमणिरल्ञान्यपि क्षिपन्ति भगवतः राक्यसुनेः प्रभूतरलस्य नथागतस्य पूजाकर्मणे। अस्य सद्धर्मपुण्डरी- कस्य धर्मपर्यायस्य ताश्च पुष्पधृपगन्धमाल्यविलेपनचूणेचीवरच्छव्रध्वजपताका- यजयन्त्यस्तानि हारार्धदहारमणिरल्ञानि क्षिप्तानीमां सहां लोकधातु- मागच्छन्ति स्म। तेश्च पुष्पधृ पगन्धमाल्यविलेपनचूणचीवरच्छत्ध्वजपताका- वेजयन्तीराशिभिर्हारारधदहारेर्मणिरल्ञैश्वास्यां सदायां लोकधातौ साख नैरन्यैलोकधातुकोटीनयुतदानसदस्रैरेकमूैथं तेषु तथागताः संनिषण्णास्नेषु सर्वेषु वेहायसेऽन्तरीक्नो समन्तान्महापुष्पविनान' परिसंस्थिनमभूत | , अथ ag भगवास्तान्‌ विदिचारिवप्रमुखान्‌ बोधिसस्यान्महासस्या नामन्ब्रयामास अचिन्त्यप्रभावाः कलपुत्रास्तथागता अहैन्तः सम्यक्षसंय डाः | MITE Haya: कल्यकोरीनयुनहानसदस््राण्यस्य धर्मपर्यायस्य पगीन्दनारथं नानाधर्मपमुखैव॑हनायुदांसान्‌ waa चाहं गुणानां पारः गच्छेयमस्य धर्मपर्यीयस्य भाषमाणः | संश्चेण कुलपुत्राः mere PAT मर्ययुख- रहस्यं aguante मयास्मिन्‌ धर्मृपयाये देरितम्‌। aerate

~~~ ----~ ~

8 मेषं °

२६२, सदर्मपुरडरी कसू

कुलपुत्रा युष्पाभिस्तथागतस्य परिगिकरतस्य सत्कृत्याय' धर्मपर्यायो धारयि- तव्यो देशायितन्यो छिखितभ्यो बवाचयितभ्यः प्काद्ायितग्यो भावयितव्यः पूजयितग्यः। afer कुलपुताः पृथिवीप्रदेशोऽय धर्मपर्यायो वाच्येत वा प्रकादयेत वा देष्येत वा feeta वा चिन्त्येत वा भाष्येत वा खाध्यायेन वा पुस्तक्रगतो at तिष्ठेदारामे वा विहारे वा wt ar वने वा नगरे वा वृक्षमूले वा प्रासादे वा waa बा गुहायां वा तस्मिन पृथिवीप्रदेशे तथागत- मुविश्य aa’ ea) तत्‌ कस्य हेतोः। सर्वैतथागतानां हि पृथिवी- प्रदेहो बोधिमण्डो वबेदितव्यस्तस्मिश्च प्रथिवीप्रेशे स्वैतथागता अर्हन्तः सम्यकूसंवुद्धा अनुत्तरां सम्यकूसंबोधिमभिसंवुद्धा इति वैदितव्य' तस्मिंश्च पृथिवीप्रदेशो सर्वतथागतैरधर्मचक्रं प्रवतित' तस्मिंश्च पृथिवीप्रदेशे सर्बतथागताः परिनिवरेता इति वेदितव्यम्‌ अथ ay भगवांस्तस्यां वेरायामिमा गाथा अभाषत | अचिन्तिया लोकहितान धर्मता अभिक्लक्ञानस्मि प्रतिष्ठितानाम्‌ | ये ऋद्धि वर्शोन्ति अनन्तचक्ुषः प्रामोचहेतोरिह स्वैदेहिनाम्‌ ॥१॥ fre न्द्रिय' प्रापिय ब्रह्मलोक्र ` रदमीसहखाणि परमुश्चमानाः | आश्चयैभूता ऋद्धि दिताः ते ata’ ये प्रस्थित अग्रवोधो ॥२॥ उत्कासितं चापि करोन्ति युद्धा पकाच्छरा ये करोन्ति शब्दम्‌ | ने विक्षपेन्ती इमु ares दशो दिक्षायां ca लोकधातुम्‌' ॥२॥

1 ? सर्व° ; 119. ZORA QE MES |

2 ] इय ऋद्धि दशिता Saft 3 8 न्ति 4 J दशो दिशा यावत लोकधातून्‌

विशः |

I

B og

तथागतदंधभिसंस्कारपरिवत॑ः

पतानि चान्यानि प्रातिहाया

गुणाश्निदरशेन्ति दितानुकम्पकाः। कथं नु ते afta तस्मि काले

धारेयु सूत्रं सुगतस्य निवृते ॥४॥ agra कल्पान सदसख्रकोस्यो

वदेय वर्णं सुगतात्मजानाम्‌। ये धारयिष्यन्तिम aan

परिनिव्रेते लखोकविनायकस्मिन्‌ ॥५॥ तेष पर्यन्त भवेद्‌ गुणानां

आकाशाघातो हि यथा दिशासु | अचिन्तिया तेष गुणा भवन्ति

ये सूत्र धारेन्ति हदं शुभं सद्‌ा ॥६॥ रष्रो अहं स्व इमे नायक्रा

अयं यो faq लोकनायकः | दमे ad वहुबोधिसच्वाः

ATT चत्वारि अनेन TTT: ॥७॥ अदं आरागितु afore

इमे आरागित सवि नायकाः | अयं यो fagant जिनेन्द्र

ये चापि अन्ये दहम्‌" दिज्ञासु ici अनागतातीत तथा बुद्धाः

* तिषएन्तिये चापि दासु दिशासु |

a सर्वि दाश्च सुपूजिताश्च

भवेयु यो धारयि सूत्रमेनन्‌ ॥९॥ रदस्यक्षानं पुरुपोल्तमानां

a बोधिमण्डस्मि यिचिम्तिनासीन्‌ |

२६२४

पद्र्मपुर्डरीकतृते

अनुचिन्तयेत्‌ सो पि g क्षिप्रमेव

यो धारयेत्‌ Py भूतधर्मम्‌ ॥१०॥ प्रतिभायु तस्यापि भवेदनन्तं

यथापि वायुनं कर्टिचि सञ्जति | धर्मेपि ard निरुक्ति जनति -

यो धारयेत्‌ सूत्रमिदं विशिष्टम्‌ ॥१९१॥ अनुसंधिसूब्ाण सकरा प्रजानति

संधाय यं माषितु नायकेदि | परिनिवतस्यापि विनायकस्य

Bary सो जानति भूतमर्थम्‌ ॥१२॥ चन्द्रोपमः सूयेसमः भाति

आलोकप्र्योतक्ररः भोति |

विचरन्तु सो मेदिनि तेन तेन

समाव्पेती बहुबोधिसस्वान्‌ ॥१२॥ तस्माद्धि ये पण्डित afta:

धरुत्वानिमानीदश आनुषांसान्‌ | धारेयु aa मम निकतस्य

तेष्र बोधाय भवेत AMA: ॥१४॥

इति श्रीसदर्मपुण्डरीके धर्मपर्याये तथागतद्धैपभिसंस्कार-

परिवर्तो ata faafaaa: ॥२०॥

9 °निह तादश भानुशंसी

धारणी-परिवतैः

अथ ag भेषञ्यराजो बोधिसखो महास उत्थायासनादेकांसपुत्तरासङ्ग gat दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलि sonra "भगवन्तमेतदवोचत्‌ कियद्‌ भगवन्‌ gagal वा कुलदुहिता घा पुण्यं प्रसवेद्‌ शमं सद्धर्मपुण्डरीकं धर्मपर्यायं धारयेत्‌ कायगतं वा पुस्तकगत+ वा Ball TAR भगवान्‌ मेषञ्यराजं Mad महासखमेतशवोचत्‌। यः कश्चिद्‌ भैषजयराज कुलपुत्रो वा कुरदुदिता वाशीतिगङ्गानदीवालिकासमानि तथधागतकोरीनयुतशतषदस्रानि सन्‌ कुर्याद्‌ गुखकुयषन्मानयेत्‌ पूजयेत्‌ त्‌ किं मन्यसे sans कियत्‌ कुलपुत्ो वा कुलदुहिता घा ततो निदानं बहु पुण्यं TART भैपजातजो बोधितो महासत्व आद बहु मगवन्‌ बहु सुगत भगवानाद आरोचयामि ते भैपजपराज प्रतिवेदयामि। यः कश्चिद्‌ मैवज- राज कुपुत्रो वा कुलदुहिता वास्मात्‌ सद्धर्मपुण्डरीकाद्‌ $धर्मपर्यायादन्वहा पकामपि चतुष्पवीगाथां धारयेद्‌$ वाचयेत्‌ पयैवाप्नुयान्‌ प्रतिपत्या रपाये- दतः भेपजराज कुलपुत्रो वा कुचदुहिता वा ततो निदानं बहुतरं पुण्यं प्रसवेत्‌ |

अश खलु भेषञ्यराजो वोधित्तखो महासचस्तयां वेायां भगवन्तमेनय्‌ वोचत्‌। दास्यामो वयं anietat कुपुत्राणां कुलदुहिनृणां घा येषामयं AAAS A धर्मपर्यायः कायगतो वा स्यात्‌ पुस्तकगनो वा रक्षायरणगुप्ये धारणीमन्वपदानि। तद्‌ यथा 3

M. [prandg]mayitvé Bhagavantam etad ५९० [८५ | ketakam Bha... +. va pusta gatam 8 M. Bhagavan aha... { +. [dha}rmaparya $ M. [dhd]rey(d) vace [ya] ** M. [ya] thedam ane. ma

३४

२६६, - सद्धर्मपुरुडरीकसुले

अन्ये मन्ये aa naa faaafea सप्रे समिता fauna मुक्ते मुक्ततमे समे अधिषमरे समसमे जये क्षये अक्षये अक्षिणे शान्ते समिते धारणि आष्छोकभाषे saat निधिर्‌ अभ्यन्तर निविष्टे अभ्यन्तर पारिश्ुद्िमुतकुरे ace ae gash असमसमे वुद्धविलोकिते धर्म- परीक्षिते संघनिर्घोषरणि fafa भयाभयविक्ोधनि मन्ते मन्त्ाक्षयते रुते रुतशोशस्ये अक्षये अक्चयवनताये THOS ASS अमन्यनताये खादा | इमानि भगवन्‌ मन्बधारणीपदानि grafetrigrdtarteareaads- भेगवद्धिमीषितानिः | ते स्वे बुद्धा भगवन्तस्तेन gran: स्युर्य पवंरूपान्‌ धर्म- भाणक्ानेवंरूपान्‌ सुत्रान्तधारकानतिक्रामेत्‌ | अथ खलु भगवान्‌ भेषञ्यराज्ञाय बोधिसच्वाय महासत्वाय साधुकारमदात्‌ | साधु ang ऽभैषस्यराज सच्वानामर्थः छतो धारणीपदानि भाषितानि सत्वाना- ATH रक्चावरणगुप्िः ता | अथ खलु TTA बोधिसत्वो महासक्वो¶ भगवन्तमेतदवोचत्‌ | अहमपि भगवन्नेवंरूपाणां धर्मभाणकानामर्थाय धार्णीपदानि दास्यामि यत्तेषामेवं- रूपाणां धर्ममाणकानां कश्चिद्वतारपेक्ष्यवतारगवेष्यवतास‡ wads) तद्‌ यथा यक्षो वा राक्षतल्लोवा qaal at Sal ar कुम्भाण्डो वा प्रेतो वावतार- प्क्ष्यवतारग्ेष्यवतारं oceta इति।

* M. [dha] rani-alokabhasa pratyaveksane niviste abhyantara + M. bhasyabhasya soddbirblu...mantra mantraksaya...ruda- kausalya { +. [éathJagatebhir bhayitani te [७५] ववद bhagavanta drud- dha vira पि, sidbu Bhaisajyaraja bahtna te kulaputra sattvanim a ५. satvo Bhagavantam otad avocat aham api Bha(ya)vam tesaim $ M. [avatajrapreksi avatiram labhisyati na kascis tesam tathdrtipanam

एकविंशः] धारणीपरिवतैः ,२६७

अथ खलु TAA बोधिललसखो महासखस्तस्यां %वेलायामिमानि धारणी-

मन्तैपद्वानि भाषते स्म। तद्‌ TAT | IS AES GR तुक्के मुक्के as अडावति za खत्यावति इ्टिनि fae SRA sah sara खाहा

इमानि भगवन्‌ धारणीपदानि + गङ्गानदीवाचिकासमेस्तथागतैरहंद्भिः सम्यङलंबुद्धेभौषितान्यनुमोदितानि च। ते af तथागतास्तेन द्रुग्धाः स्युयेस्तानेवंरूपान्‌ धर्मभाणकानतिक्रमेत |

अथ wy वैश्रवणो महाराजो भगवन्तमेतदयोचत्‌। अहमपि भगवन्‌ धारणीपदानि भाषिष्ये तेषां धर्मभाणकानां हिताय सुखायानुकम्पायै रक्षा- रणगु्तये | तद्‌ यथा

WE as as aas sae नाडि कुनडि खाहा।

Safinira धारणीपदैस्तेषां धर्मभाणकानां qqaerat रक्षां करोमि योजनशाताश्ाहं तेषां कुपुत्राणां कुलदुहितृणां चैवंरूपाणां सूत्रान्तधारकाणी। रक्षा कृता भविष्यति खस्त्ययनं कृत भविष्यति |

अथ ug विरूढको महाराजो तस्यामेव पदि सन्निपतितो ऽभूत्‌ सन्निषण्णश्च कुम्भाण्डकोरीनयुतदरातसहस्नेः परिव्रतः पुरस्छृतः। उत्थायासनादेकांस- मुत्तरासङ्ग' रत्वा येन भगवां स्तेनाञ्जटि प्रणाम्य भगवन्तमेनदवयोचत्‌। अहमपि भगवन्‌ धारणीपदानि भाषिष्ये बहुजनहिताय तेषां तथारूपाणां धर्म भाणकानामेवं रूपाणां सूत्रान्वधारकाणां रक्षावरणगुप्तये धारणीमन्श्रपत्‌ानि | तद्‌ TATU

* M. satvo tayim velayam ime dhara(ni)pada bhisisyad yathedam + M. pad& Gamganadivalika samebhi buddhebhir bhagavan-

tebhi 0102516. t M. (r)aj. [Bha]gavam metad avocat aham ap $ M. ...konati imehi Bhagavam 0 M, ([suf[trantadharakanam raksA yanam krt. § M. tah puraskrto yena yena Bhegavams tenopasamkrami

hrii bhavisyati svaatya-

upasamkramitva ** M. syad yath edam agane gane gori gandbari candali ma

२६८. सदर्मपुरडरीकसूते

अगणे गणे गौरि गन्धारि avert arate gaa संकुले afte सिसि खाहा इमानि तानि भगवन्‌ धारणीमन्वपदानि यानि दाचत्वारिशद्धि्ंदकोरीभि- भौषितानि। ते af तेन द्रुग्धाः स्युरयस्तानेवंरूपान्‌ धर्मभाणकानति- क्रमेत अथ ag छप्वा नाम राश्चली fase नाम राक्षसी कूटदन्ती नाम राक्षसी पुष्यदन्ती नाम राक्षसी agegedl नाम राक्षसी Brat भ्व नाम राक्चस्यचला नाम राक्षसी मालाधारी नाम राक्षसी कुन्ती नाम राक्षसी स्वैसस्वोजोहारी नाम राक्षसी हारीती नाम राक्षसी agate पताः सर्वा राक्षव्यो येन भगर्वास्तेनोपसंक्रान्ता उपसंक्रम्य सर्धौस्ता राक्षस्य पकखरेण भगवन्तमेतदवोचन्‌। वयमपि भगवंस्तेषामेवंः रूपाणां सूत्रान्तधारकाणां ध्मैमाणकानां रक्षावरणगुत्ति करिष्यामः खस्त्ययनं करिष्यामोऽ यथा तेषां धर्मभाणक्रानां कथिद्वतारपेक्ष्यवतारगमेष्यवतारं टपृश्यतीति | अथ खलु ताः सर्वा राक्षस्य पकखरेण समं संगत्या ` भगवत इमानि धारणीमन्तपदानि प्रयच्छन्ति तद्‌यथा¶ | इति मे इति मे इतिमे इति मे इतिमे। faa निमे निमे निमे faa, ae रुहे रुहे रहे eel स्तुषे स्तुषे tat स्तुषे qe खाहा। मं oat समार्य मा कथिद्‌ द्रोही भवतु धर्मभाणकानां‡ यक्षो घा रक्षसो वा प्रेतो वा पिद़ाचो वा पूतनो वा wet वा वेताडो

* M. [bharis]yanti yo tesam dharmabhauakinim atikra- meyam

+ M, Satada(n)t(i) ca nima 1865881 Kegini ca nima raksasi

yena Bhagavims tenopa, krami a, harito bha

M. [s]yimi ya tesim dharmabhinakanim na kasc!, (ava) tairapreksi ava `

M. sydd yathedam iti me iti me iti me iti me a(h)

ha na (bhav] शङ्‌...

(bha) nakinadm yakso va raksaso va preto va

++ i = e

-> =

एकविंशः | धारणीपरिवतः २६६

qt कुमिाण्डो वा wal वोमारको वोस्तारको वापस्मारको षा धश्चक्घल्यो बामनुष्यङृयो वा मवुष्यकययो वा पकाहिको वा दैतीयको वा बेतीयको वा चतुर्थको वा faasazy वा विषमस्परो वान्तः खप्रान्तरगत- स्यापि खीरूपाणि वा पुरपरूपाणि वा दारकरूपाणि वा दारिकारूपाणि ar fast कुरयनदं स्थान विद्यते

अथ खलं ता Tae पकखरेण समं dite भगवन्तमाभिर्गाथाभिरभ्य भाषन्त |

सप्तधास्य THAT अजेकस्येव मञ्जरी |

दमं मन्व श्रुत्वा वै अतिक्रमेद्धर्मभाणकम्‌ ॥१॥ या गति्मीतृघ्रातीनां पितृघातीन या" गतिः। तां गति प्रतिगच्छेद्‌ यो धर्मभाणकमतिक्रतैत ॥२॥ या गतिस्तिकुपीडानां तिलकरृटानां या ata: | तां गति प्रतिगच्छेद्‌ यो धर्मभाणकमतिक्रमेत्‌ ॥२॥ या गतिस्तुल्छकूटानां कास्यकरटान या गतिः | तां गति प्रतिगच्छेद्‌ यो धर्मभाणकमतिक्रमेत्‌ ॥४॥

TART ताः कन्तिपरमुखा राक्षस्यो भगवन्तमेतदूचुः | वयमपि भगव स्तेषा- मरेव॑रूपाणां धर्मभाणकरानां रक्तां कर्प्यामः सखस्त्ययनं दण्डपरिहारं पिपदूधणं करिष्याम effi पवमुक्ते भगवांस्ता राक्षस्य पनद्वोचन्‌ साधु साधु भगिन्यो यद्‌ यूयं तेषां धर्मभाणकानां रक्तावरणगु्ति करिध्यध्वे येऽस्य धर्म- प्यीयस्यान्तदहो नामधेयमात्रमपि धारयिष्यन्ति। कः पुनर्वादो दमं धर्मपर्यायं सकलसमाप्तं धारयिष्यन्ति पुस्तक्रगनं वा सन्‌ कुः पुप्यधुपगन्ध- माल्थविलेपनचूणेचीवरच्छवध्व जपनाक निजयन्तीभिस्तेलप्रदीपीयप चतप्रदरीषैवा गन्धतैलग्रदीषैवा चम्पकनैलप्रदीपेवी वाप्किनेटप्रदीपे वतिपिनरनं लप्रदपैया

1 B outdtat 4 ar 2 9 मानकृटानांचमया

२७० सद्धमेपुरुडरीकसूलञ

सभनातैटप्रदीपेदरोवंहुविधैः पूजाविधानदातसदस् सतूकरिष्यन्ति ent. ष्यन्ति ते त्वया कुन्ति सपसिवारया रक्षितव्याः

अस्मिन्‌ ag पुनर्धारणीपरिवतें निर्दिहयमान अष्टाष्ष्ठीनां प्राणिसदस्नाणा- He तुत्पत्तिकधर्मक्षान्तिपतिलाभी ऽभूत्‌

इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये धारणीपरिवतों †नामैकविदातिमः ॥२९॥

"ण भि

* ‰#, [१८1५] 81 + ‰#, parivartt(o) nima trayovidat (2) 710 samipta

भेष्यराजपूवैयोग -परिवः

अथ ay नक्चवराजलंकुुमिताभिङो बोधिसच्यो aera भगवन्तमेतद्‌- qa) केन कारणेन भगवन्‌ भेषजयराजो बोधिसत्वो महासस्वोऽस्यां सहाया लोकधातौ प्रविचरति बहूनि चास्य भगवन्‌ दुष्करकोरीनयुतशतसह- सराणि eyed | तत्‌ साधु भगवान्‌ देशयतु तथागतोऽढेन्‌ सम्यक्‌संबुद्धो भैगजराज्स्य awed sea यत्किचिश्च्याप्रदेशामातरं यच्छ त्वा देवनागयक्चगन्धवौसुरगरड किन्नरमहोरगमनुष्यामनुष्यास्तदन्यखोकधात्वागताश्च वोधिसस्वा महासा इमे महाध्रावकाः wear सवं Matequr उदग्रा त्तमनसो भवेयुरिति |

अथ खलु भगवान्‌ नक्ष ्रराजसंङसुमिताभिक्षस्य बोधिसच्वस्य महाससरस्या- ध्ये्रणां विदित्वा तस्यां aatat नक्षत्रराजसंकुसुमिताभिक्नं बोधिसत्य महासत्वमेतदवोचत्‌। भूतपूव Hegqarata ऽध्वनि गङ्गानदीवाटिकासमैः कश्पैयदासीत्तेन कालेन तेन समयेन चन्द्रसूयविमलप्रभासश्रीर्नाम तथागतो- seq सम्यक्संबुद्धो खोक उदपादि विद्याचरणसंपन्नः सुगतो arafagzac: पुख्यदम्यसारथिः शास्ता देवानां मनुप्याणां बुद्धो भगवान्‌ तस्य खलु पुननेक्षत्रराजसंङखमिताभिक्न मगवतश्चन्द्रसयैविमलपमासधियस्तथागनम्या- दतः सम्थक्संबुद्धस्यारीतिकोस्यो वोधिसच्वानां महासस्वानां महासंनिपातो- ऽभूद्‌ दासप्ततिगङ्गानदीवालिकासमाश्चास्य श्रावकसंनिपातोऽभूत्‌ अपगत- मावुप्रामं ततूप्रवचनमभूदपगतनिस्यतियगुयोनिप्रेतासुरकायं समं रमणीयं पाणितलजातं तदृनुदधक्षेबमभूद्‌ दिव्यवेद्यै मयभूमिभागं रलचन्दनवृश्चसमर्रं रलज्ञारुसमीरित' चावसक्तपट्दामाभिपकरम्विन रल्लगन्धघरिकानिधूपित च। सर्वेषु रलन्रश्षमूटेष्विषुक्नेपमानमावें रज्तभ्योमक्रानि संस्थितान्यभूवन्‌ aig wealanad g altar देवपुवाणां नूयेनाडावचरसंगीति- संभ्रमणितेनावस्थितमभूत्तस्य भगवतश्न्द्रसू्यविमलपभासधियस्तथागतस्या्वः सम्यक्संबुद्धस्य पूजाकर्मणे। भगवानिमं सदरमपुण्डरीकं धर्मपर्यायं तेषां महाश्रायकाणां तेषां वोधिसस्वानां महासस्थानां frat सप्रकाश- यति स्षैखरषप्रियगहौनं ofa महासरखमधिष्ठानं gat) तथ्य

२५७२ रद्वर्मपुरडरोक्सूतं

ag पुनरनश्चत्रराजसंकुखमिताभिक्न भगवतश्न्द्रसूयविमलभ्रभासश्चियस्तथा TARE: सम्यक्‌संवुद्धस्य दाचत्वारिदातकर्पसदस्नाण्यायुष्पमाणमभूत्तेषा बोधिसचानां महासचवानां तेषां महाश्रावकाणां तावदेवायुष्यमाणमभूत्‌ | सख सर्वसन्वप्रियदशषनो बोधिसचखो महासच्स्तस्य भगवतः प्रवचने दुष्कर चर्थाभिथुक्तोऽभूत्‌ | द्वादश वैसहस्राणि च॑क्रमाभिरुढोऽभून्महावीयीरम्मेण योगाभियक्तोऽभूत्‌। द्वादशानां वपसदस्राणामत्ययेन सर्वरूपसंदौनं नाम समाधि प्रतिलभते स्म सहरतिम्भाञ्च तस्य समाधेः स्वं सत्छप्रियदहौनो बोधिसखो मदासचखस्तण् उद्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस्तस्यां वेखायामेवं चिन्तयामास | दमं सद्व्मपुण्डरीकं घर्मप्यायमागम्यायं मया सवै- रूपसंदसीनः समाधिः afar) तस्यां qari a स्दैसतवपरियदशेनो वोधिसस्यो vera पथं चिन्तयति सर aad भगवतश्चन्द्रसूयैविमल- प्रभासधियस्तथागतस्य gat gala सद्धर्मपुण्डरीकस्य धर्मप्यायस्य | सख तस्यां बे्ायां तथारूपं समाधि समापन्नो यस्य समाधेः समनन्तरसमापन्नस्य स्वैसखप्रियदश्नस्य वोधिसच्वस्य महासच्वस्याथ तावदेवोपययन्तरीक्चान्मान्दा- रथमहामान्दारवाणां पुष्पाणां महन्तं पुष्पवपमभिप्रवृष्टम्‌। कालानुखारि चन्दनमेधः ga उरगसारचन्दनवर्षमभिय्रवृएम्‌। ताद्शी नक्षबराज- संककसुमिताभिक्न सा गन्धजातिर्थस्या एकः कथं gat सदारोकधातुं मूल्येन क्षमति |

अथ खलु पुनर्मक्षत्रराजसंकुखुमिताभिश्न सर्वसतत्वप्रियद्दोनो बोधिसत्वो महासच्वः स्मृतिमान्‌ संप्रजानस्तस्मात्‌ समाधेव्यंदतिष्ठद्‌ व्युत्थाय चवं चिन्तयामास | तदद्धिप्रातिदायसंद्नेन भगवतः पूजा इता भवति यथात्म भावपरिव्यागेनेति। अथ खलु पुनर्मक्षत्रराजसंकुखुमिताभिन्ञ atari aa MUA महासच्वस्तस्यां वै्ायामगर्तुरष्ककुन्वुख्करसं भक्षयति स्म चम्पकं पिवति स्म। तेन ag पुननक्षवराजसंकुमुमिताभिक्ञ पर्यायेण तस्य सर्वससप्ियदक्षनस्य बोधिसखस्य मदासचस्य सततसमितं गन्धं भक्षयत- अम्पक्रतेलं पिवतो द्ादशवर्षण्यतिक्रान्तान्यभूवन्‌ | अथ खलु नक्षत्रराज- संकुखुमिताभिल्न सवैसच्छपियदशौनो बोधिसस्वो महासत्वस्तेषां ढादशानां व््रणामल्ययेन तं खमात्मभाव' fetdea: परिवेष्ट्य गन्धतेलष्टटुतं कृत्वा खकमधिष्ठानमकयोव्‌ खकमधिष्ठानं रत्वा कायं प्रज्वाख्यामास तथागतस्य

शः | भेषञ्यराजपूषैयोगपरिवतैः ९५१

पूज्र्मेणेऽस्य सखसेपुण्डरीकस्य धमेपययस्य पूजाथेम्‌। अथ खलु AA ca agate तस्य सैसस्वपरियदशेनस्य where महासस्वस्य ताभिः कायप्रदीपप्रभाज्वालाभिरशीतिगङ्गानवीवालिकासमा रोकधातषः स्फुटा अभूवन्‌ तासु लोकधातुष्वशीतिगङ्गानदीवालिकासमा पव बुद्धा भगवन्तस्ते स्वे ange ददन्ति स्म। साधु साघु Joga साधु खलु पुनस्त्व' Hoyas भूतो बोधिसत्त्वानां महासत्वानां वी्यौरम्भ इयं सा भूता तथागतपूजा धर्मपूज्ञा तथा पुष्पधूपगन्धमाल्यविलेपनचूणेचीवरच्छप्वज- पताक्रापूज्ञा नाप्यामिषपूजा नाप्युरगसारचन्दनपूजा शर्य तत्कुलपुलाप्र- प्रदानं तथा राञ्यपरिव्यागदानं भियपुब्रभार्यापरित्यागदानम्‌। श्यं पुनः कुलपुत्र विरिष्टाभ्रा वरा प्रवरा प्रणीता धर्मपूजा योऽयमात्मभावपरित्यागः। अथ ag पुननक्षत्रराजसंकखुमिताभिक्च ते शुद्धा भगवन्त इमां वाच भाषित्वा तूष्णीमभूवन्‌ | ` तस्य खलु पुननेक्चवराजसंकुखुमिताभिश्च सर्बसत्वप्रियदहौनात्मभाषस्य दीप्यतो दादश वर्षश्रातान्यतिक्रान्तान्यभूवन्न wd गच्छति स्म। CATE वषदातानामत्ययात्‌ प्रशान्तोऽभूत्‌ खलु पुनन॑क्चत्रराज- संकखमिताभिश्च सर्वसर्धभरियददनो dread महासस्य एवंरूपा तथागत- पूजां धर्मपूजां छवा ततङ्च्युतस्तस्यैव भगवलतश्चन्द्रसयेविमलम्रभासभिय- स्तथागतस्याईतः सम्यक्‌संबुद्धस्य प्रवचने राक्षो विमलस्य गृह उपपन्न आओपपादिक उत्सङ्गे TET प्रादुर्भृतोऽभूत्‌। समनन्तरोपपन्नश्च BY पुनः स्ैसस्वप्मियदर्षनो षोधिसत्यो मासत्वस्तस्यां वेलायां खप्रातापितसै गाथथा- भ्यभाषत | अथं ममा कमु" राजश्रेष्ठ यस्मिन्‌ मया स्थित्व समाधि Be | वीर्य डद" आरभितं महावतं परित्यजित्वा प्रियमात्ममावम्‌ ॥५॥ अथ ag नक्षत्रराजसंकुखुमिताभिक्ष arama बोधिसस्थो महासत्व LAT गाथां भाषित्वा खमातापितराचेतव्षोचत्‌ | अद्याप्यम्ब तात भगवां ्न्द्रसूयैविमलग्रमासभीस्तथागतोऽ हेन सम्यक्स पतिं तिष्ठति भिथते याययति घमं देदायति यस्य मया भगवतश्वनद्रसूयैविमलग्रमासधियस्तथागतस्य

२७४ सदमैपरडरीकत्‌मे

पूजां ह्या सर्वदतक्नोशस्यधारणी प्रतिन्धायं सदर्मपुण्डरीको धर्मपर्यायो ऽकशीतिभिर्गाथाकोीनयुवदातसदस्ः agar विषरेधाक्षोभ्येश्च तस्य भगवतोऽ Raney AAT | साध्वम्ब तात गमिष्याम्यहं तस्य मगवतोऽभ्तिकं तस्मिश्च गत्वा भूयस्सस्य भगवतः पूजां करिष्यामीति अथ सलु aaa. कुसुमिताभिश्च सवं सस्प्रियदद्रौनो बोधिसस्वो महासस्वस्तस्यां Fata सप्त तालमाबं वैद्ायसमभ्युद्गम्य स्तरल्ञमये कूटागारे पयङ्कमाभुज्य तस्य भगवतः खकाामुपसंकरान्त उपसंक्रम्य तस्य भगवतः पादौ शिर्साभिवन्धय तं भगवन्तं सक्तवः प्रदक्षिणीकृत्य येन भगवास्तेनाअटि प्रणाम्य तं भगवन्त नमर्रत्वा- मया गाथयामिष्टोति स्म | खविमलवदना नरेन्द्र धीरा तव प्रम राजतियं ' दशदिशा | तुभ्य सुगत रत्व अप्रपूजां अहमिह गतु नाथ दहनाय ॥२॥

अथ ag नक्षव्रराजसंकुसुमिताभिक्न a सर्व॑सच्वप्रियददोनो बोधिसस्वो महासस्वस्तस्यां -वेलायामिमां गाथां भाषित्वा a भगवन्त चन्द्रसूयैविमल- प्रभासधियं वथागतमहैन्त' सम्यकूसंबुदमेतदषोचत्‌। अद्यापि त्व भगव - स्तिष्ठसि। अथ खलु नक्षत्रराजसंकसुमिताभिक्ष भमगवांशन्द्रसूयविमल- प्रमासश्नीस्तथागतोऽेन्‌ सम्यकूसंबुदधस्त सवैसस्छपरियदहेनं बोधिसस्व' महा- सरथमेतदधोखत्‌। परिनिर्बाणकालसमयो मे कुटपुलालुप्राप्तः क्षयान्तकालो मे HATA FMA 123 a कुलपुत्र मम मञ्च प्रक्षपयख परिनिर्वायिष्यामीति | भथ खलु गक्षनराजसंकुखुमिताभिक्ष भग्वांशचन्द्रसूयेविमलपभासश्रीस्तथा- Tae ateafanid बोधिसखस्व महा सस्वमेतदवोचत्‌। शवं ते कुल- पुत्र शासनमनुपरिन्दामीमांश्च बोधिसच्ान्महासस्वानिमांश्च महाश्राषका- निमां युदधबोधिमिमां रोकधातुमिमानि रलव्योमकानीमानि श्ल बृक्षाणीमांश्च देषपुश्रान्ममोपस्थायकाननुपरिन्दामि परिनिषरैतस्य मे कुल- qa ये धातवस्साननुपरिन्वामि waar त्वया कुलपुत मम धातूनां भिपुरा पूज्ञा कलेव्या वैस्तारिकाश्च ते धातवः eden स्तूपानां बहनि

सहस्राणि कर्तव्यानि अथ ag नक्षब्राजसंकुसुमिवाभिक् arate: सुर्यबिमस्दप्रभासश्चीम्मथागनोत्येन सम्यकसं वयस्तः सर्वसस्वप्रियवरनं बोधि.

1 J राजतिद

A मेषैस्यराजपूर्वेयोगपरिषतेः २७५ शः | |

क्व ब्रहासखमेवमनुशिष्य तस्यामेव राश्या पश्चिमे यामेऽनुपधिहेषे निर्वाण. राय परनिवृलोऽभूत्‌ |

अथ खलु नक्षबरराजसंकुसुमिताभिक्ञ tetas बोधिखस्वो AAS भगवन्तं चन्द्रसूयेविमलप्रमासधियं तथागत परिनिवैत पिषित्वो- रगस्तारचन्दनचितां Fat a तथागतात्मभाव' संप्रज्याखयामास ! द्धं निरान्त' तथागतात्मभाष' विदित्वा ततो धातून गृहीत्वा रोदति क्रम्दति परिदेवते स्म अथ खलु नक्ष्रराजसंकुसुमिताभिक्च सवैसत्प्रियदश्ेनो धोधिसस्वो महासत्वो शुदित्वा क्रन्दित्वा परिदेवित्वा सप्तरल्मयानि चतरशीति- कुम्मसहस्राणि कारयित्वा तेषु तास्तथागतधातुन्‌ प्रक्षिप्य सप्तरल्ञमयानि चतु- रशीतिस्तूपसहस्नाणि प्रतिष्ठापयामास यावद्‌ ब्रह्मलोकमुच्चैस्त्वेन sara. समलंङूतानि पटृघण्टाखमीरितानि तान्‌ स्तूपान्‌ प्रतिष्ठाप्यैवं चिभ्तया- मास छता मया वस्य भगवतश्चन्द्रसूयैविमलप्रभासध्रियस्तथागतस्य धातूनां पूजा अतश्च भूय उस्षरिविरिषटवरां तथागतधातूनां gat कर्ष्यामीति। भथ ag पुननैक्षबराजसंकसुमिताभिक्न ॒सर्वसत्वप्रियदरशनो बोधिसत्वो महा- सस्वस्तं Baraat बोधिसस्वगणं ताश्च महाथायककास्ताश्च वेवनागयक्षगन्धर्षा- खुरगरुडकिन्नरमहोरगमयुभ्यामनुष्यगणानामम्बयामास | सवं यूयं कलपुत्राः ANTES तस्य भगवतो धातूनां पूजां करिष्याम इति | अथ खलु नक्षत्रराज- संकुसुमिवाभिक्न a सर्वसस्वपियदृशेनो बोधिसस्यो महासत्वस्तस्यां वेलायां तेषां चतुररीतीनां तथागतधातुस्तूपसहस्राणां पुरस्ताच्छवपुण्यविविलिनं वाहुमादीपयामासादवीप्य दासप्ततिषषसहटस्राणि तेषां वथागतधातुस्तृपानां पूज्ञामकरोत्‌। पूजां कुर्वता तस्याः प्ष॑दोऽसंख्येयानि भ्रावककोटीनयुतदात- सषस्ाणि विनीतानि संश्च तैर्बोधिसस्वैः सर्वरूपसंवरोनसमाधिः प्रतिलम्धोऽ- भूत्‌

अथ ag नश्चवराजसंकुसुमिताभिक्ष aaa बोधिसस्वगणस्ते स्वै महाध्ायकास्तं सखवैसरवपरियत्हौनं वोधिसस्थ' महासश्वमङ्गहीनं ear मधुमुखा agra: क्रन्दन्तः परिदेवमानाः परस्परमेतदृषुः भ्यं स्वैसस्वपिय- वनो बोधिसत्वो महासत्वोऽस्माकमाखार्योऽनुदासक्रः सोऽयं सखाप्रतमङ्गहदीणो argdia: dee एति। अथ खलु गक्ातराजर्सहृसुमितामिक्ष सर्वसस्वपिय- कीनो बोधिसस्यो महासस्वस्तान्‌ बोधिस्स्वास्ताश्च महाश्रावका्साश्च रेव-

२७६ सद्मपुरुड रीकधते

ुत्रानामम्लयामास | मा युयं कुलपुत्रा मामङ्गहीनं दष्टा रुदत मा करन्दत मा परिदेवध्यम्‌ | पपोऽहं कृलपुत्रा ये केचिदा दिश्वनन्तापयन्ताखु लोकधपतुषु बुदा भगवन्तस्तिष्ठन्ति भियन्ते यापयन्ति तान्‌ सर्वान्‌ बुद्धान्‌ मगवतः साक्षिणः छृत्या। तेषां पुरतः सत्याधिष्ठानं करोमि येन सत्येन सत्यवचनेन a मम are तथागतपूज्ञाकर्मणे परित्यज्य सुवर्णवर्णो मे कायो भविष्यति तेन सत्येन सव्यववनेनायं मम ॒वाहुयैथा पराणो भवत्वियं महापृथिवी षड्धिकारं we. म्पत्वन्तरीक्षगताश्च देवपुक्ञा महापुष्पवषं प्रवषेन्तु। अथ खलु नक्षत्राज- संकुसुमिताभिश्ष समनन्तरङृतेऽसिन्‌ सलत्याधिष्ठाने तेन सवेसस्वभियददौनेन बोधिसचेन महासस्वेनाथ akat तिसाहसरमदासादस्री लोकधातुः tart प्रकम्पित उप्यन्तरीक्षाश्च महापुष्पवषेमयिप्रवपितम्‌। तस्य सर्वैसच्वभिय- quired बोधिसस्वस्य महासत्त्वस्य agar पराणः संस्थितोऽभूद्‌ यदुत तस्यैव बोधिसच्वस्य महासत्वस्य क्ानवबलाधानेन पुण्यवललाधानेन स्यात्‌ ag पुनस्ते नक्ष्रराजसंकुसुमिताभिक् काङ्क्षा वा विमतिवी विचिकित्सा वान्यः तेन कालेन तेन समयेन सर्वैसत्वप्रियदहौनो बोधिसत्वो महासचोऽ- भूत्‌ ag पुनस्ते नन्षत्रराजसंकुखुमिताभिन्ञेव' ASA | तत्‌ कस्य हेतोः। अयं नक्षब्नराज संकुखुमिताभिश्च भैषज्यराजो बोधिसत्वो महास्वस्तेन कालेन तेन समयेन सर्वसस्वपियदशेनो बोधिसत्वो महासत्वोऽभूत्‌। श्यन्ति नक्षश्र- राज संकुुमिताभिन्न भेषज्यराजो बोधिसत्वो महासस्वो दुष्करकोटीनयुतदात- सहस्राणि करोत्यात्मभावपरिव्यागांश्च करोति वहुतरं खल्वपि नक्षव्राज- संकुखुमिताभिक्च बोधिसस्वयानसंप्रस्थितः कुलपुवो वा कुखदुहिता बेमामनुत्तरां खम्यकूसंबोधिमाकाङ्क्षमाणो यः पादाङ्गुष्ठ तथागतचैत्येष्वादीपयेदेकां हस्ता. gfe पादाङ्गलि वेकाङ्ग' वा बाहुमादीपयेद्‌ बोधिसस्वयानसंप्रस्थितः कुत्पुब्ो घा कुलदुहिता वा बहुतरं पुण्याभिसंस्कारं प्रसवति त्वेव राज्यपरित्यागान्न परियपुवुहिवमार्यापरित्यागान्न तिसाहसरमहासादस्नीलोकधातोः सवनसमुव्र- प्ैतोत्ससरस्तङागकूपारामायाः परित्यागात्‌ यश्च खलु षुननेक्षबराञ- संकुसुमिताभिश् बोधिसस्वयानसखं्रस्थितः gyal वा कुरवुदिता ant बिखाहखम्ासाहसनीं लोकधातुं सक्तरक्परिपृणाी' त्वा सर्षेवुखबोधिसस्व.- भषकपरत्येकबुद्धेभ्यो दान व्यात्‌ नक्षवराजसंकुखुमिताभिक कुर्पुको at बुखगुदहिता वा ताषल्‌ पुण्यं प्रसवति यावत्‌ दुरुपुलो षाकु ख्वुदिता धा यः

द्वाविंशः | ` मैषज्यराजपू्ेयोगपरिवर्तः Quy

इतः सयर्मषुण्डरीकाखरमप्यीयादन्तदाश्चतुष्यादिकामपि गाथां ate, शमं तस्य बहुतरं पुण्याभिसंस्कारं वदामि त्वेवेमां बिसाहस्रमहासादस्रीं लोक- धातं स्तरज्ञपपिपूर्णी कृत्वा दान ददतस्तस्य स्वैवुद्धबोधिसस्वश्ावकग्त्येक- वृद्धेभ्यः |

तद्‌ यथापि नाम नक्षत्रराजसंकुसुमिताभिक्ञ सवेषामुत्ससरस्तङागानां महासमुद्रो FAT | wae नक्षव्राजसंकुसुमिताभिश्च सर्वेषां तथागत- भाषितानां सूज्रान्तानामयं सदर्मपुण्डरीको धर्मपर्यायो Asta) वद्‌ यथापि नाम नक्षत्रराजसंक्षुसुमिताभिक्ष adit कालपवैतानां चक्रवाङानां महाचक्रवाडानां सुमैरः पर्वतराजो मृुध्रा्तः। पवमेव नक्षवराजसं- कुसुमिताभिक्षायं सदर्मवुण्डरीको धर्मपर्यायः सवेषां तथागतभापितानां सूत्रा- न्तानां राज्ञा wearer | तद्‌ यथापि नाम नक्षवराजसंकुसुमिताभिश्न सर्वेषां THAT चन्द्रमाः प्रभाक्रोऽग्रप्राप्तः। पवमेव नक्षवराजसंकुसुमिताभिश्च सवेषां तथागतभाषितानां सुबरान्तानामयं सद्र्मपुण्डरीको धर्मपर्यायश्चन्द्र कोटीनयुतदातसदस्रातिरेकप्रभाकरोऽग्रप्ाप्ः। तद्‌ यथापि नाम नक्षवराज- संकुसुमिताभिन्न सूर्यमण्डन्टं सव" तमोऽन्धक्रारं विधमति cata नश्चव- राजसंकुखुमिताभिक्षायं सद्धर्मपुण्डरीको nivale: सर्याकुदानतमोऽन्धकारं विधमति। तद्‌ यथापि नाम नक्षत्रराजसंकुसुमितामिश्ष वायसानां देवानां शक्रो देवानाभिन्द्रः। waa नश्षवराजसंकुसुमिनाभिक्षायं सदडर्म- पुण्डरीको धर्मपर्यायः स्वेषां तथागतभापितानां सूत्रान्तानामिन्द्रः। तद्‌ यथापि नाम नक्चवरानसंकुसुमिताभिश् व्रह्मा सहापतिः सर्वेषां व्रह्मकायि- कानां देवानां राजा ब्रह्मलोके fina’ करोति प्यमेव नक्षव्रराजम्- कुसुमिताभिक्षायं सदधर्मपुण्डरीको धर्मपर्यायः aa Tt सत्त्वानां शोश्चाशोक्षाणां स्ेधाषकाणां प्त्येक्षवुद्धानां वोधिसस्वयानसंप्रस्थितानां fara करोति। तद्‌ यथापि नाम नक्षबराजसंकुसुमिताभिश्न सर्ववानपृथग्‌जनानति- क्रान्तः AYA ATTA सङदागाम्यनागाम्यहंतप्रत्येकग्रुडश्च | पवमेव नक्षब- राजसंकुसुमिताभिक्षायं सद्धर्मपुण्डसीको धर्मपर्यायः सर्वीस्तथागतमापितान्‌ सूबान्तानतिक्रम्याभ्युद्गतो मूर्धपाप्तो वेद्रितव्यः। तेऽपि नक्चत्रराजसं- कुखुमिताभिक्न सस्व मूरधप्रासता वेदितव्य ये afert arent धारयिष्यन्ति aq यथापि नाम नक्षबराजसंकुखुमिताभिष्ष स्वैश्रावकप्रत्येकवुखानां बोधि-

२७६ सद्धर्मपुरुडरीकसूते

* सस्वोऽग्र भाख्यायते। एवमेव नक्षतराजसंकुसमिताभिह्ायं सखर्मचुण्डरीको धर्मपर्यायः सर्वेषां तथागतमाषितानां सुब्रान्तानामभ्र आख्यायते -तद्‌ यथापि नाम नक्षतलराजसंकुखुमिताभिक्ष सर्वेषां श्रावकपत्येकबुखबोधिसत्वानां तथागतो धर्मराजः WEIS | पवमव नश्चत्रराजसंकुसुमिताभिक्षायं an, पुण्डरीको ध्मपयाीयस्तथागतभूतो बोधिसरयानसखंप्रस्ितानाम्‌। वाता खद्वपि नक्षत्राजसंकुखुमिताभिक्षायं सद्र्मपुण्डरीको धर्मपर्यायः स्वैसस्वानां सवैभयेभ्यो विमोचकः सवैदुःखेभ्यः। तडाग ` इव तृषितानामभ्निरिव शीता- तनां चैरमिव ant साथवाह इव वणिजानां मातेव पुत्राणां नोर पारगामिनं वे द्वातुराणां दीप श्व तमोऽन्धकाराबृतानां रलमिव धनार्थिना चकवर्तीव सर्वैकोटराजानां समुद्र॒ श्व सरितामुल्केव स्वैतमोऽन्धकार- विधमनाय | एवमेव नक्षवराजसंकुसुमिताभिक्षायं सद्धर्मपुण्डरीको धर्म- प्यीयः सर्वदुःखप्रमोचकः सर्वव्याधिच्छेदकः सर्वसंखारभयबन्धनसंकरप्रमो- ami येन॒ चायं नन्षत्रराजसंकुखुमिताभिक्च सद्धर्मपुण्डरीको धर्मपययः श्रुतो भविष्यति यश्च लिखति यश्च लेखयति। एषां नक्षश्राजसंङुसुमिता- भिक्ष पुण्याभिसंस्काराणां aida aaa शाक्य पयैन्तोऽधिगन्तुम्‌ | यावन्त पुण्याभिसंस्फार' कुलपुत्रो वा कुलदुदिता वा प्रसविष्यति इमं" धर्म- पर्यायं धारयित्वा वाचयित्वा वा देदायित्वा वा श्रुत्वा वा छिखित्वाषा GUHA वा GA GAH, गुरुक्कयौन्मानयेत्‌ पूजयेत्‌ पुष्पधूपगन्धमाल्य- विलेपनचूणैचीवरच्छतष्वजपताकावं जयन्तीभिर्वाद्यवस्राञ्जलिकर्मभि्वा ya परदीपैवषे गन्धतेलप्रदीपैवाी चम्पके लप्रदीपेवी सुमना लम्रवीपैवौ पारलतेल- प्रदपैवौ वार्िकतैलप्रवीपैवी नवमालिकावतैलप्रदीपैवी बहुविधाभिश्च पूजाभिः" सत्कारं HAT गुखकारं FATA माननां Fara पूजनां कुर्यात्‌" |

बहु a नक्षव्राजसंकुखुमिताभिक्ष बोधिसस्वयानसंपरस्थितः कुलपुत्रो ‘ar कुलहुिता वा प्रसविष्यति दम' भैषज्यराजपू्वयोगपरिवर्तं धारयिष्यति बाचयिष्यति श्रोष्यति। सचेत्‌ पुननेक्षत्राजसंकुसुमिताभिन्न aroma दमं घमपर्यायं शुस्वोद्‌प्रहीष्यति ध।रयिष्यति तस्य पव पिमः सखीभावो

1 B न्ध्यतीमं 2 B drops बहु विधामिश्च पूजाभिः 3 ? drops मानना salt, carat कुर्यात्‌

विंशः] मैषञ्यराजपूुषैयोगपरिवतंः , २७६

भविष्यति यः कथिननक्षवराजस कुसुमिताभिहेमः मेषज्यराजपूषेयोग- परिवतं पश्चिमायां पञ्चाश्या शरुत्वा मादृभ्रामः प्रतिपत्स्यते ere: qaraat रोकधातावुपपतस्यते। यस्यां भगवानमितायुस्तथागतोऽहन्‌ सम्यकसंचुद्धो बोधिसत्वगणपरिवतस्तिषठति frat यापयति तस्यां पश्म- mi सिंहासने निषण्ण उपपत्स्यते तस्य रागो भ्याबाधिष्यते' gia मोदो मानो मात्सर्य क्रोधो व्यापादः। सहोपपन्नश्च पञथचाभिशाः प्रतिलप॒स्यत अनुत्पत्तिकधर्मक्तान्ति प्रतिलप्स्यते। अनुसूपत्तिकधर्म- क्षाम्तिप्रतिलन्धः aag पुननक्त्रराजसंकुसुमिताभिक् बोधिसस्वो महासस्वो द्वासप्ततिगङ्गानदीवालिका"सर्मास्तथागतान्‌ द्रक्ष्यति | तादृशं चास्य चक्षुरिन्द्रियं परिषदं भविष्यति येन चक्षुरिन्द्रियेण परिदुद्धेन तान्‌ बुद्धान्‌ भगवतो द्रक्ष्यति | ते चास्य वुद्धा भगवन्तः साधुक्ारमनुपरदास्यन्ति। साधु साधु कपु त्वया सद्धर्मपुण्डरीकं धर्मपर्यायं शरुत्वा तस्य भगवतः शाक्यमुनेस्तथागतस्या- ge खग्यकसंबुद्धसरथ प्रवचन उद्दिष्टं खाध्यायितः भावितः चिन्तित मनसिङत' परस्वानां संप्रकारितम्‌। भयं ते कुलपुत्र पुण्याभिसंस्कारो areata दग्धुं ager हत्तम्‌ अयं ते Haga पुण्याभिसंस्कारो शक्यं॒बुद्धसहस्रेणापि निरवष्टुम्‌। विहतमारपत्य्थिकस्त्य कुनपुत्नोत्तीणेमय- dom + मर्दितराबकण्टकः। वुद्धशतसदहस्राधिष्ठितोऽसि। तव कुलपुर सदेवके लोके समारके सब्रह्मक सश्रमणघ्राह्मणिकायां प्रजायां सशो विद्यते तथागतमेक' विनिर्मुच्य नान्यः पकथिच्जरावको षा परत्येकगुखो घा योधिसस्ो धा यस्त्वां शाक्तः पुण्येन घा प्रज्ञया वा समाधिना घाभिभयितुम्‌। पष शान- बलाधानपाप्तः नक्षवराजसंकुखमिताभिक्न योधिसस्यो भविष्यति |

, यः कथिन्नक्षवराजसंकुसखुमिताभिक्ेमं ऽभैषज्यराजपूवैयोगपरिवतं भाष्यमार्णं शरुत्वा - साधुकारमनुभद्‌ास्यति तस्योतूपलगन्धो मुखाद्वास्यति maar a Sa a ee

M. na udakena ha(rt)u(i7) ayam api te M. 88 tvam kulaputrabbuto nirjitasatru

M. (na) anyo koci éravako va bodbisatvo va yo {९१९६ 8841460 M Naksatrarajasamkusumita imasya Bhairajyarajapurva-

yogaparivartta

= ष्यवपिर - 2 B emfate

२६० " सद्ध्मपुरडरीकसूले

चन्दनगन्धो भविष्यति धर्मपर्याये साधुकार + दास्यति तस्येम Tg दष्टधार्मिका amaze भविष्यन्ति ये मयेतर्हिं निर्दिष्टाः। सस्मासद्ि aera राजसंकुसुमितामिक्चायपरिन्वारयदहमिमं स्वै सत्वप्रियव्शेनस्य बोधिसत्वस्य महा सत्वस्य पूर्वयोगपरिवर्तं यथा पिमे कारे पिमे समये पश्चिमायां प्चारात्यां वर्तमानायामस्मिन्‌ जम्बुद्वीपे प्रचरेन्नान्तर्धानं गच्छेन्न मारः पापीयानवता aaa मारकायिका देवता ननागा यक्षा गन्धव HRM अवतारं कमेयुः तस्मात्त नक्षत्रा जसंकुखुमिताभिन्ञाधितिष्ठा- मीमं धर्मपर्यायमस्मित्‌ जम्बुद्धीपे। भैषज्यभूतो भविष्यति ग्छानानां सत्वानां व्याधिस्पृष्ानाम्‌। इमं धर्मपयीयं श्रुत्वा व्याधिः काये क्रमिष्यतिऽ जरा HSA: | सचेत्‌ ुननैक्षत्रराजसंकुखुमिताभिक्ञ यः कथिद्‌ बोधिसस्व- यानसंप्रस्थितः पदयेदेवंरूपं सूव्ान्तधारकं भिक्षुं तं चन्दनचूणै' attrac कीरेद्‌ nara! aa’ चिसमुतपादयितव्थम्‌। गमिष्यत्ययं gegat बोधि- मण्डम्‌ | ब्रहीप्यत्ययं तृणानि भ्रक्णपयिष्यत्ययं बोधिमण्डे तृणसंस्तरम्‌। करि- ष्यत्ययं मारयक्षपराजयम्‌। प्रपूरयिष्यत्ययं धर्मराङ्कम्‌। $पराहनिष्यल्ययंधर्म- भेरीमु्रिष्यत्ययं भवसागरम्‌। पवः नक्चत्रराजसंकुखुमिताभिक्न तेन बोधि सरवयानसंप्रस्थितेन Fagan वा कलदुहिवा बेव॑रूप' सूललान्वधारकः भिक्ष cea चिस्तमुत्पादयितव्यम्‌ शत्येतादशाश्चास्य ग॒णावुदांसा भविष्यन्ति यादशास्तथागतेन निदिष्ठाः |

sidhumkdram pradasyanti tasya drstadharmika ime gunduusamsd bha

parivarttam ya pascime kale paécime samaye paécima- yam panicasa

no yakgsi १४ kumbhanda tasmat tarhi Naksatraraja sanikusumita adhisthahami idam dh(ar)m(a)

masyati na jara na vyddhi na maranam sace Nakgatra- rijosamk usumitn eva siitrinta.

abbyavakiritvé evam cittamm utpiaidayitva tena bodhi- 8०६८९९१ 80४ sam prasthitena

[Sam]kham 95 [12] ०155811 ayam dharmabheri uttari- syati ayam ०१४४० [त] garam tam tena

a oS f

aifaxt | धर्मभाणकरानुशंसापरिवतेः २८१

अस्मिन्‌ खलु पुनम षज्यराजयपूर्वयोगपरिवतें निदिदयमाने चतुरदीतीनां वोधिसच्वसहसख्राणां सर्वैरुतकोरास्यानुगताया धारण्याः प्रतिरम्भोऽभूत्‌। qh भगवान्‌ प्रभूतरलस्तथागतोऽहंन सग्यकूस वुद्धः साधुकारमदात्‌। साधु साधु न्चत्रराजस कुखुमिताभिक्ञ यत हि नाम त्वमेवमचिन्तयगुणधर्भास्तथागतेन Gana चाचिन्त्यगुणधर्मसमन्वागतः तथागत afta |

‡इति श्रीसद्धर्मुण्डरीके धर्मपर्याये भेषज्यराजपूवैयोग- परिवतेों नाम द्वाविहातिमः॥२२॥

scsi iti

* M. imasmi 10 puna Bhaisajyarajapurvbay ogaparivartte nirdi

7 M. [bhajgavam gambuddho eadhumkaram dadati 8a

t भ, [pauJndarike sutre Bhaisajya rajaparvbayogaparivartto nima vimdatima

samaptah

Prabhitaratnas tathayatorham samyak

गद्रदखरपरिवतः

अथ ag भगवान्‌ शक्थपरुनिस्तथागतोऽदेन्‌ सम्यक्‌ संबुद्धस्तस्यां बेखायां महापुरुपलश्चणाद्‌ श्रूविवरान्तरादूर्णाकोशात्‌ प्रभां प्रमुमोच यया परभया पूर्वस्यां दिद्यष्टादशगङ्गानदीवालिकासमानि वुद्धक्षेवकोटीनयुतदातसहस्राण्या- भया स्फुटान्यभूवन्‌। तानि चाटादह्ागङ्गानदीवालिकासमानि वुद्धक्षेव- कोरीनयुतदातसदखाण्यतिक्रम्य वैरोचनरदिमपरतिमण्डिता नाम लोकधातुः | qa कमलदलविमलनक्षराजसंकुसुमिताभिज्ञो नाम तथागतोऽदंन्‌ सम्यक्‌- संबुद्धस्तिष्ठति भियते यापयति विपुलेनायुष्यमाणेन विपुलेन बोधिसर्वसंघेन साधं परिवृतः पुरस्कृतो धर्म देरायति स्म अथ खलु या भगवता शाक्य- मुनिना तथागतेनाहेता सम्यक्षसंवुद्धेनो्णणकोहात्‌ प्रभा TART सा तस्यां बैखायां वैरोचनरदिमयरतिमण्डितां लोकधातु Azan स्फुरति तस्यां खलु पुनयरोचनरदिमपरतिमण्डितायां लोकधातौ गदृगदखरो नाम बोधिसत्वो महासस्वः प्रतिवसति स्मावरोपितकुदालमूलो टण्पूर्वाश्च तेन बहनां तथा- गतानामहतां सम्यकूसंबुद्धानामेवंरूपा रदम्यवभासाः। वहुसमाधिप्रति- TOT TATA बोधिसस्वो ACTA: | तद्‌ यथा ध्वजाग्रकेयूरसमाधि- प्रतिलष्धः सद्धर्मपुण्डरीकसमाधिप्रतिलब्धो विमलदत्तसमाधिप्रतिलन्धो नक्षव- राजविक्रोडितसमाधिप्रतिटन्धो ऽनिलम्भसमाधिप्रतिलन्धो क्षानमुद्रासमाधि- प्रतिलम्धश्चन्द्रप्रदीपसमाधिप्रतिलन्धः। सर्वरुतकोहास्यसमाधिप्रतिकब्धः सर्व- पुण्यसमुश्चयसमाधिप्रतिरब्धः प्रसाद्रवतीसमाधिप्रतिलन्ध ऋद्िविक्रीडित- समाधिप्रतिलभ्धो क्ानोक्कासमाधिप्रतिलब्धो भ्यूहराजसमाधिप्रतिखन्धो विमटप्रभाससमाधिप्रतिखन्धो विमलगमसमाधिप्रतिलन्धोऽपरतृल्समाधि- प्रतिलब्धः सूर्थावतसमाधिप्रतिलश्यः | वपेयालं यावद्‌ गङ्गानदीवालिकोपम- समाधिकोरीनयुतशतसदश्ञप्रतिलभ्यो गदृगदसखसो बोधिसस्वो महासरः | तस्य खलु पुनगेव्‌गदस्वरस्य बोधिसत्वस्य महासत्वस्य सा प्रभा काये निपतिता- भूत्‌ अथ खलु गदृगदखरो aera मदा सत्व उत्थायासनादेकांसमुसरा- सङ्ग Ger दक्षिण जानुमण्डलं पृथिन्यां प्रतिष्ठाप्य येन भगवांस्तेनाञज्जलिं प्रणाम्य

्रयोविंशः 1 गदूदखरपरिवतेः an)

+ भगवन्तं कमलदरविमलनक्षवराजरूकुखुमिताभिक्ञ' तथागतमदन्तं TET. सुद्धमेतदवोचत्‌। गमिष्याम्यहं भगवंस्तां सदां लोकधातु तं भगवन्तं शाक्य-

मुनि तथागतमर्हन्तं सम्यक्‌ संबुद्ध' TATA वन्दनाय पयुपासनाय तं मन्जु- भरियं कृमारभूतं दशनाय तं भैषज्यराजे बोधिसत्त्व वुदौनाय तं प्रदानशर ated दहनाय तं नक्षत्रराजसंकुखुमिताभिक्षं बोधिसत्वं glared stata ated दहनाय तं at बोधिसत्व दुदोनाय तं मैषज्यराजसमुद्गतं बोधिसच्वं वदनाय |

अथ AG भगवान्‌ कमलदलविमलनक्च्राजसंकसुमिताभिक्षस्तथागतोऽहेन्‌ सभ्यकसंवुद्धस्तं गद्गदखरं बोधिसत्वं महासत्वमेतदवोचत्‌ त्वया Heya तस्यां सहायं लोकधातौ गत्वा दीनसंक्षोत्पादयितव्या सा ag पुनः HOTA खोकधातख्त्‌क्रकनिकूला मृन्मयी कारृपर्वताकीणी गूथोडह्छपरिपूणां मगवान्‌ शाक्यप्रुनिस्तागतोऽदन्‌ सम्यक्संबुद्धो हस्वकायस्ते योधि. सचा हखक्रायास्तव Haya दाचत्वारिंशदूयोजनदतसदस्राण्यात्मभाव पतिल्ाभः। ममर कुरपुवराप्रपण्टियोजनदातसदस्ाण्यात्मभावप्रतिलाभः | तवं HOGA प्रासादिको दरोनीयोऽभिरूपः परमुभवणेपुष्करतया समन्वागतः ुण्यशतसदस्ातिरेकसकमौकः तस्मात्तदिं कुलपुत्र तां सहां लोकधातुं गत्वा मा दीनसंज्ञामुत्पादयिष्यसि तथागते योधिसन्तेषु तस्मिंश्च aaa |

qa Ta बोधिसत्वो महासन्वस्तं भगवन्तं कमलदलविमलनक्षत्र- राजसंकुखमिवाभिक्ञं तथागतमहेन्तं सम्यकूसंवुद्धमेतदयोचत्‌। TATE भगवन्‌ करिष्ये यथा तथागत आज्ञापयति गमिष्याम्यहं भगवंस्तं सहां लोकधातु नथागताधिष्ठानेन तथागतवलाधानेन तथागतविक्रीडितेन लथागवव्यूषेन तथागताभ्युद्‌गतक्ञानेन अथ खलु TENTS योधिसस्वौ महासस्वस्तरस्या बेखायामुश्चलित पव तस्माद्‌ बुद्नेशरादनुत्थितश्चैव तस्मादासनात्तथारुपं समाधि खमापद्यते स्म यस्य समाधेः समनन्तरसमापन्नस्य गदूगद्लरस्त बोधि- सर्वस्याथ तावदेषेह BETA लोकधातौ गरभकररे TH तस्य तथागतधर्मासनस्य पुरस्ताश्चतुरशीतिपद्मकोटीनयुतशतसद्सराणि परादुर्मृतान्यभूवन सुवणदण्डानि रूव्यपज्ञाणि पद्मकिटाकवर्णी नि deere स्म

अथ खल मभ्जुध्रीः कमारभूतस्तं CUENTA CLT मगवन्तं राक्य- मुनि वथागतमहैन्तं सम्यकूसंवुद्धमेतदवोचन्‌। कस्येदं भगवन्‌ qatafiret येनेमानि चतुररीतिपश्मकोटीनयुतदातसदस्नाणि deat स्म॒ सुवणैदष्डानि

२९४. सदर्मपुणडरीकसूबे

रूप्यपत्राणि पद्मकिंटुकवणीनि। पवमुक्तं भगवान्‌ मञ्जुधियं कुमारभूतमेतद्‌- घोखत्‌। एष मञ्जुश्रीः पू्वैसादिगभागादवेरोचनरदिमप्रतिमण्डिताया लीक- धातोस्तद्य भगवतः कप्रखदलविमटनक्चषवबराजसंकुसुमिताभिक्षस्य तथागतस्या- ईतः सम्यक्संबुद्धस्य वुद्धक्षेव्राद्‌ गद्गदस्रो बोधिसखो महासचवश्चतुरशीति- योधिसस्वकोरीनयुतदहातसहसैः wise: पुरस्छत इमां सहां टोक्धातुमा- गच्छति। मम दरोनाय वन्दनाय पर्यपासनायासय सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य श्रवणाय अथ खद्दर मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत्‌ | कस्तेन भगवन्‌ कुखषुव्रेण कुरारल्तंभारः कृतो येन कुरालसंभारेण Hea. चितेनायं faa: sera: | कतमस्मिंश्च भगवन्‌ समाधौ ब्रोधिसख- श्चरति। त॑ वयं भगवन्‌ समाधिं शणुयाम aa वयं भगवन्‌ समाधौ चरेम तं वथ भगवन्‌ Rad azrad waa कीदृशस्तस्य बोधि, सखस्य aN: Bled रूपं कीटग्‌ लिङ्गं कीटक्‌ संस्थानं कोऽस्याचार इति। तत्‌ साधु भगवन्‌ करोतु तथागतस्तथारूपं निमित्तं येन निमित्तेन संचोदितः समानः बोधिसर्वो मह।सरख इमां सहां खोकधातुमागच्छेत्‌।

अथ खलु भगवान्‌ शाक्यमुनिस्तथागतोऽहन्‌ सम्यक्‌ संवुद्धस्तं भगवन्तं प्रभूतरल' तथागतमहैन्तं सम्यक्‌ संवुद्धं परिनिकैतमेतदयोचत्‌। करोतु भगवा- स्तथारूपं निमिं येन गद्गदस्वरो बोधिसच्यो महासत्व इमा सहां लोकधातु मागच्छेत्‌। अथ खत्वं भगवान्‌ प्रभूतरलस्तथागतोऽद॑न्‌ सम्यक्‌संवुद्धः परि. निश्ैतस्वस्या बेकायां तथारूपं निमित्तं प्रादुश्चकार गद्‌गद्रसख्वरस्य योधिसस्वस्य महासरषस्य संचोदनार्थम्‌। आगच्छ कुलपुवेमां सहां लोकधातुमयं तु aye: कुमारभूतो दहौनमभिनन्दति। अथ ag गदृगदस्वरो योधिसच्वो TETSU भगवतः कपर्द विमलनक्ष वराज ' संकुसुमिताभिश्षस्य तथारात- arte: सम्यकसंवु खस्य पादो शिरसाभिवन्द्य तिष्पदृक्षिणीङ्लय ard aarar- शीतिषोधिस्वकोटीनयुतदातसहस्ैः परिवृतः पुरस्छृतस्तस्या वैरोचनरदिमप्रति- मण्डिताया लोकधातोरन्तषिं इमां सहां लोकधातुमागच्छति स्म प्रकम्पदूभिः षैः प्रयषद्भिः पश्च; परवा्यमानैस्तूयैकोटीनयुतक्चतसदस्नः। नीन्गोतूपल्यपष्म- aan aaa सुवणेवर्णेन कायेन पुण्यशतसहस्राटंकतेनात्मभावेन भिया जाञ्वस्यमानस्तेजसा देश्रीप्यमानो लक्षणेविं चितितगाव्रो नारायणसंहननकायः |

1 B drops ol Ho

यो विंशः 1 गटूदसखरपरिवतः २८५

तवरज्ञमयं कूटागारमभिश्य वैहायसे सपघ्ततालमाबेण बोधिसतत्वगणपरिषतः पुरस्छृत आगच्छति Wi येनेयं सहा लोकधातुयेन गरृधकूटः पवेतराज- सेनोपसंक्रामदुपसंक्रम्य तस्मात्‌ कूटागाराद्वतीयं शतसहस््रमूल्यं Geran gavar येन भगवास्तेनोपसक्रामदुपसक्म्य भगवतः पादो शिरसाभिवन्द सप्तकृत्वः प्रदक्षिणीकृत्य तं मुक्ताहारं भगवतः पूजाकर्मणे नियीतयामास Sala भगवन्तमेतदवोचत्‌ | कमलदलविमलनक्चबरा HAHA AAT aT अगर्वास्तथागतोऽरईदन्‌ सम्यक्संबुद्धो भगवतः परिपृच्छत्यत्पाबाधताम्‌ अस्पा- agat छधुल्थानतां यातां बलं सुखसंस्परोविहारताम्‌। णवं भगवान- योचत्‌। कञ्ित्ते भगवन क्षमणीयं कञ्चिद्‌ यापनीयं कश्चिद्धातवः प्रतिकुर्वन्ति कथ्ित्ते सराः खाकाराः सुवैनेयाः सुचिकरितूसाः कञ्चिच्छुचिकाया मातीव रागचरिता arta दवेषचरिता मातीव मोहचरिता मातीव भगवन्‌ सस्वा प्यालका मा मत्सरिणो माऽमावक्ञा माऽपितृक्षा माऽश्रामण्या माऽत्राह्मण्या म्ना faearzuar माऽदान्तचित्ता माऽगष्तेन्द्रियाः। कचित्ते भगवन्िहतमार- वरयर्थिक्ञा पते ara | BRIG भगवन्‌ प्रभूतरलस्तथागतोऽहेन्‌ सम्थकूसंषुखः परिनि्वत इमां सहां लोकधातुमागतो धर्मश्रवणाय सप्तरल्लमये स्तूपे मध्यगतः | अगवन्तं नथागतमर्हन्तं सम्यक्संबुद्धं भगवान्‌ परिपरच्छति कृथ्थिद्‌ मगवंस्तस्य भगवतः MATAR तथागतस्याहेतः सम्यकूसंवुद्धस्य क्षमणीयं कश्चिद्‌ यापनीयं कश्चिद्‌ भगवन प्रभूतरज्ञस्तथागतोऽहेन्‌ सग्यक्‌संबुदध्िरं स्थास्यति वयमपि भगवंस्तस्य प्रभूतरलस्य तथागतम्याहैतः सम्यकूसंवुस्य धातुविग्रहं पदयेम तत्‌ साधु भगवान्‌ शरृष्ठीयत्‌ तथा गतस्तस्य भगवः परमूतरज्ञस्य तथागतस्याटैतः सम्यक्संबुद्धस्य धातुविग्रहमिति |

= अथ खलु भगवान्‌ शाकमनुनिस्तथागतोऽहेन APTA qed भगवन्न प्रभूतरज्ञ' तथागनमहेर्नं सम्यक्स युद्धं परिनिर्वूनमेनदवोचत्‌। अयं मगयन गदगदखरो बोधिसस्यो मदासो भगवन्तं TATA तथागनमर न्तं सम्थक््‌- age परिनितं द्रष्टुकामः अथ 4g मगान्‌ प्रभूनरल्लस्तथागनोऽ्टेन्‌ सम्यक्‌ संबुद्धस्तं गद्रगस्वरं बोधिसत्व महासस्वमेलग्वोचव्‌ साधु साधु कुन्-

पुत्र यत्रहिनामत्वं अगवन्तं हाक्ष्यमुनिं aan स्म्यक्सवुदध व्रष्टु-

कामोऽभ्यागत इमं सदधर्मपुण्डरीकं arty श्रवणाय मस्जुधियं

कुमारभुतं दहौनायेनि

२८६ सदर्मपुरडरीकसूले

* अथ ag पश्चध्रीर्वोधिसच्छो मदासत्वो भगवन्तमेतदवोचत्‌ ves भगवन्‌ गदगदखरेण थोधिसच्वेन महासत्त्वेन पूवं कुशमूलमवरोपितं कर्य वा तथागतस्यान्तिके अथ खलु भगवान्‌ शहाक्यमुनिस्तथागतोऽदेन्‌ सम्यक्‌- संबुद्धः पद्मधियं बोधिसच्वं महासत्वमेतदवोचत्‌ भूतपूव कुरपुच्रातीतेऽध्वन्य- संख्येये कस्पेऽसंख्येयतरे विपुलेऽप्रमेयेऽग्रमाणे यदासीत्तेन कालेन तेन समयेन मेधदुन्दुभिखरराजो नाम तथागतोऽदहेन सम्यक्‌संबुद्धो रोक उदपादि विया- चरणसंपन्नः सुगतो लोकविद्‌ तुत्तरः पुरुषदम्यसारथिः शास्ता देवानां मनुष्याणां बुद्धो भगवान्‌ सर्वैरूपसंदरौनायां लोकधातौ परियदहौने कस्ये | तस्य खलं पुनः रपुत्र भगवतो मेघदुन्दुभिखरराजस्य तथागतस्याहेतः सम्यक्‌ संबुद्धस्य गद्गदखरेण बोधिसच्छेन महासच्वेन तूयेदातसदस्रप्रवादितेन दादश- वरषद्रातसदखाणि पूजा FAL) सप्तरलमयानां भाजनानां चतुरश्ीति- . aga दत्तान्यभूवन्‌। तव कुखपुव्र॒मेघदुन्दुभिस्वरराजस्य तथागतस्य प्रवचने गदूगद्खरेण बोधिसत्वेन महासच्वेनेयमीदरी श्रीः प्राप्ता स्यात्‌ खलु पुनस्ते कुलपुत्र काङ्क्षा वा विमतिवा विचिकितूसा वान्यः तेन कालेन तेन समयेन गद्गदसखरो नाम वोधिसरो महासस्वोऽभूद्‌ येन सा तस्य भगवतो मेघदुन्वुभिखरराजस्य तथागतस्याैतः सम्यकूसंबुद्धस्य पूजा छता तानि चतुरश्ीतिमाजनसदखराणि दत्तानि | खलु पुनस्ते Faqad द्रष्टव्यम्‌ तत्‌ कस्य हेतोः | अयमेव Hoga aaa Treat महासत्योऽभूव्‌ येन सा तस्य भगवतो मेघदुन्दुभिखरराजस्य तथागतस्याहेतः सम्यक्‌ संबुद्धस्य पूजा कृता तानि चतुर हीतिभाजनसदस्राणि दत्तानि एवं बहुवुद्धपयुं पासितः HIYA गदूगदसरो योधिसर्वो महासस्वो बहुबुद्धकातसदस्रावरोपितकुदाटमूलः छृतबुद्धपरिक्माी दष्रपूर्वाश्चानेन गद्गदस्रेण बोधिसत्वेन मदास््वेन गङ्गा- नदीवािकाखमा युद्धा भगवन्तः | eat त्वं पद्मश्चीरेतं गद्गदखरं बोधि- सं महासस्वम्‌ | पश्मश्रीराह पश्यामि भगवन्‌ प्यामि सुगत भगवानाह | पष खत पुनः पश्रधीर्गद्गदखरो बोधिसत्वो महासत्त्वो set weft aunque धर्मपर्यायं देदायति स्म तद्‌ यथा कचिद्‌ ब्रह्मरूपेण कचित्‌ सव्ररूपेण कचिच्छकरूपेण कचिदीश्वरसूपेण कचित्‌ सेनापति- रूपेण कचिद्‌ °श्रवणसरूपेण - कचिश्चक्रवतिरूपेण कचित्‌ को्टराजरूपेण कचिच्छ छिरूपेण afaq गृदपतिरूपेण कचिन्नेगमरूपेण कचिद्‌ ब्राह्मण-

तयोविंशः | ` Tecate:

* २९६५७ watt सदर्मपुण्डरीकः धर्मपर्यायं देशयति स्म। कचिद्‌ fered कचिद्‌ भिश्वुणीरूपेण कचिदुपासकरूपेण कचिदुपासिकारूपेण क्चिच्छ- छ्िभार्यारूपेण कचिद्‌ गृहपतिभायारूपेण कचिन्नेगमभार्यारूपेण कचिदारक- रूपेण कचिदारिकारूपेण गद्गदखरो बोधिसत्वो महासत्व इमं सद्र्मपुण्डरीक- धर्मपर्यायं सच्वानां देदायति स्म wate: कुलपुव रूपरू दरौनेर्गव्गदस्वरो वोधिसखो महासर इमं सद्धर्मपुण्डरीक' धर्मपर्यायं सत्वानां देदायति स्म यावत्‌ केपांचिद्‌ यश्चरूपेण गद्गदस्वरो बोधिसत्वो महासत्व इमं सद्धमेपुण्डरोकं धर्मपर्यायं सवानां देशायति स्म केषांचिदसुररूपेण केषांचिद्‌ गर्ड्रूपेण केषांचित्‌ किक्नररूपेण केपराचिन्महोरगरूपेण गदृगदखरो बोधिसच्यो महासत्व इमं सद्ध्मपुण्डरीक' धर्मपर्यायं सत्वानां देशयति स्म यावन्निरयतियैग्योनि- मलोकाक्षणोपपन्नानामपि सवानां गद्गव्सरो बोधिसस्वो महासत्व शमं सद्धर्मपुण्डरीक धर्मपर्यायं देदायंखाता भवति यावदन्तःपुरमध्यगतानामपि स्तवानां गद्गदस्वरो बोधिसत्वो महासरवः खीरूपमभिनिर्मायेमं सदरमपुण्डरीकं धर्मपर्यायं सानां tats) अस्यां सहायां खोकधातौ सत्त्वानां धरम देशयति स्म। त्राता खल्वपि पद्मश्चीगेद्गदस्रो बोधिसत्वो महासत्त्वः सहायां लोकधातावुपपक्नानां सत्वानाम्‌ तस्यां सायां टोकधाताषेव nangan वोधिसस्वो महासस्व capt रूपनिमिरौरिमं सद्र्मपुण्डरीकः धर्मपर्यायं सानां देशयति चास्य सतपुखुपस्यदधिदानिर्नापि प्रजादानिः। ह्यद्भिः Hoya ज्ञानावभासेगंद्‌गदखरो बोधिसस्यो महातच्वोऽस्यां सहाया लोकधातो Tea) अन्येयु गङ्गानदीवालिकासमेषु लोकधातुषु वोधि- सस्ववैनेयानां सस्यानां वोधिसस्वरूपेण धर्म देशयति श्रावकवनेयानां सचान श्रावकरूपेण धर्म" देहायति। प्रत्येकनुद्धवेनेयानां सत्वानां प्रत्येक - नुदधरूपेण ua traf) तथागतर्वैनेयानां सखानां तथागतसूपेण धर्म॑ दायति यावत्तथागतधातुवैनेयानां aarti तथागतधातुं ata यावत्‌ परिनिर्वाणवैनेयानां सत्वानां परिनिवनमात्मानं दयति पयं क्ञानबलाधानप्राप्तः खलु पुनः पद्मश्चीर्गदगदस्वरो बोधिसत्वो महासत्वः |

अथ खलु पद्मश्रीर्वोधिसत्यो महासत्वो भगवन्तमेतदरषोखत्‌। अवरोपित-

कुदालमूलखोऽयं भगवन्‌ गद्गदस्वरो बोधिसस्वो महासस्यः। कतम TT मगवन्‌ समाधि्यस्मिन्‌ समाधाववस्थितेन गवूगदखरेण बोधिसस्वेन महासत्वेनेयम्तः

२८८ सद्धर्मपुरडरीकसूते

खसा विनीता इति एवमुक्ते भगवान्‌. शाक्यमुनिस्तथागतोऽहेन्‌ सम्यक -

daz: पद्मधियं aed महासच्वमेतदवोचत्‌ पष हि कुपु सर्वरूप- dasa नाम समाधिः अस्मिन्‌ समाधाववस्थितेन गदूगदस्ररेण बोधिसरवेन महासचेनैवमप्रमेयः TATA: कतः |

अस्मिन्‌ ag पुनगद्गदखरपरिवते निर्दिदयमाने यानि गदूगद्खरेण बोधि aaa महासेन साधं चतुरशीतिबोधिससखकोरीनयुतशतसदस्राणीमां सहां लोकधातुमागतानि सवषां तेषां arate समाधेः प्रतिकम्भोऽभूत्‌ अस्यां सदाथां लोकधातौ गणनां समतिकरान्तानां वोधिसस्यानां महा- स्थानां येषां सर्वरूपसंदरौनस्य समाधेः प्रतिटम्मोऽभूत्‌ |

अथ ag Tenge बोधिसस्वो महासत्वो भगवतः शाक्यमुनेस्तथागत- स्यातः सम्यकूसंयुद्धस्य तस्य भगवतः भभूतरलस्य तथागतस्यादेतः सम्यक्‌” संबुद्धस्य धातुस्तूपे विपुलां विस्तीर्णा पूजां छृत्वा पुनरपि सघ्तरलरमये कूटा गारेऽभिख्ा प्रकम्पद्भिः प्रेतैः प्रवषदूभिः पद्मौ; प्रवाद्यमानैस्तूयैक्रोरीनयुतशतः सहस्रैः साधं तैश्चतुरशीतिबोधिक्तचकोटीनयुतदातसहस्नैः परिच्रतः पुरस्कृतः पुनरपि स्वं युद्धक्ने्रमभिगतः। समभिगम्य तं भगवन्तं कमलदर्विमलनक्षत्र राजरसंकुसुमिताभिक्ञं तथागतमर्हैन्तं सम्यक्‌ संबुद्धमेतववोचत्‌ | Sat मे भगवन्‌ सायां लोकधातौ सचार्थस्तस्य भगवतः प्रभूतरलस्य तथागतस्याहतः सम्यक्‌संयुद्धस्य WIT दृष्टो वन्धितश्च भगवान्‌ शाक्यमुनिस्तथागतो an वन्वितश्च asap कुमारभूतो चः भैज्यराजो बोधिसत्वो महासस्यो बीयैवलबेगप्रा्तः aT TATA वोधिसस्वो महासरो दष्टः स्वधा तेषां चतुरशी तिबोधिसच्यक्रोरीनयुतदातसदस्ाणां सर्वैरूपसंदशनस्य समाधेः प्रतिरम्भोऽभूत्‌ | .

भस्मिन्‌ ag पुनगेदूगदस्वरस्य बोधिसत्वस्य महासत्त्वस्य गमनागमन परिवतें भाष्यमाणे द्वाचत्वारिंहातां वोधिसच्वसहस्राणामयुत्पसिकधरम- क्षान्तिपतिलम्भोऽभूत्‌। wafer वीधिसस्वस्य महासत्वस्य सद्धम- पुण्डरीकस्य aan: प्रतिलम्भोऽभूत्‌ |

इति श्रीसद्र्मपुण्डरीके धर्मपयाये गद्‌गद्खरपरिवर्तो नाम भ्रयोविंदातिमः ॥२२॥

SEITE EEE

समन्तसुखपरिवतं :

अथ खस्वक्षयमतिर्बोधिसत्वो महासत्व उत्थायासनादेकांसमुत्तरासङ्ग कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलि sora भगवन्तमेतदवोचत्‌ | केन कारणेन भगवन्नवटोकिते्वरो बोधिसत्वो महा- सच्वोऽवलोकितेदवर इत्युच्यते | पवमुक्ते भगवानश्चयमतिं बोधिसं महा- सत्वमेतदवोचत्‌ | इद कुलपुत्र यावन्ति सस्वकरोरीनयुतदहातसहस्नाणि यानि दुःखानि प्रत्यनुभवन्ति तानि सचेदवलोकितेदवरस्य बोधिसच्वस्य महासत्वस्य नामधेयं शुणुयुस्ते ad तस्मादुःखस्कन्धाद्‌ परिमुच्येरन्‌। ये कुपुत्र सत्वा अवलोकितेदवरस्य वोधिसत्वस्य महासस्वस्य नामधेयं धारयिष्यन्ति सचेते महव्यद्चिस्कन्धे प्रपतेयुः ad तेऽवलोकितेदवरस्य बोधिसत्वस्य महासर्वस्य तेजसा तस्रान्महतोऽभनिसकन्धात्‌ परिमुच्येरन्‌। सचेत्‌ पुनः कुलपुत्र सा नदीभिदशमाना अवलोकितेदयरस्य वोधिसच्स्य मदहासत्यस्याक्रन्दं कुर्युः सर्वास्ता नद्यस्तेषां स्वानां गाधं we सचेत्‌ पुनः कुलपुत्र सागरमध्ये वहनाभिरूढानां सत्वक्रोरीनयुतशनसदश्बाणां दिरण्यसुवणे मणिमुक्ता-वज्रवेड्र्य दाङ्कशिटाप्रवाडाहमगभेमुसारगव्यन्टोहितमुक्तादीनां इतनिधीनां पोतस्तेषां कालिकावातेन राक्षसीद्ीपे क्षिप्तः स्यान्‌ तस्मिश्च कथिदेवंकः सत्यः स्याद्‌ योऽवन्टोकितेदवरस्य वोधिसन्वस्य महासखस्याकरन्दं कुर्यान्‌ स्वं ते परिमुच्येरं- WANT TAMSIN! अनेन ag पुनः कुपुत्र कारणेनावन्ोकितेयरो योधिसत्वो महासत्वो ऽवलोफितेदवर इति संज्ञायते | सचेत्‌ कुलपुत्र कथ्िदेव वध्योत्खृष्टो वलोकिनेदवरस्य बोधिसत्वस्य महा- सरवस्याक्रन्दं कुर्यात्‌ तानि तेषां वध्यघातकानां wana fant) aay खलु पुनः pagar विश्रादश्नमहासाहस्नो लोकधानुयैश्चराक्चसैः परिपूर्णा भत्रे ते ऽवलोकितेदवरस्य महासच्वस्य नामधेयग्रदणेन वुएचिसता व्रष्टुमप्यराक्ताः स्युः। सचेत्‌ खलु पुनः कुलपुत्र किदेव ससौ दार्वायस्मयंहेडिनिगड्यन्धनै- बद्धो भबेदपराध्यनपराधी वा तस्याषलोकितेष्यरस्ख वोधिसस्वस्य मदा- स्वस्य नामधेयग्रहणेन fart तानि हडिनिगङ्वन्धनानि पिषरमनुप्रयस्छन्नि | fem: कुरुपुतावलोकितेदवरस्य बोधिसत्वस्य मह्ासस्स्य प्रमावः ३५

१६०. सदधर्मपुरडरीकसुवे

सचेत्‌ sugars लिसादस्रमहासादसखो लोकधातुर्ते crater ey. पाणिभिः परिपूणों भवेत्‌ तस्मिश्चैकः सार्थवाहो महान्तं सार्थं care गृहीत्वा गच्छेत्‌ | ते गच्छन्तस्तांश्चौरान्‌ GATT शत शखहस्तान्‌ TA: | car पुनर्भीताखस्ता अशरणमात्मानं संजानीयुः | साथेवाहस्तं ard मेषं war मा भैष कुरपुत्रा मा भैष्ठाभयंददमवलोकितेश्वरं बोधिसत्वं महा- सक्वमेकखरेण सवे समाक्रन्दध्वम्‌। ततो युयमस्माश्चरमयादमिवमयात्‌ क्षिप्र मेव परिमोक्ष्यध्वे। अथ खलु सवै एव सार्थं एकसरेणावलोकितेइवर- माक्रन्देत्‌। नमो नमस्तस्मा अभयंददायावल्टोकितेदवराय बोधिसचाय महा सस्वायेति। सहनामग्रहणेनेव सार्थः सर्वभयेभ्यः परिमुक्तो भवेत्‌ FET कुटपुव्ावलोकितेदवरस्य वोधिसच्वस्य ETAT प्रभावः |

ये कुलपुत्र रागचरिताः सच्वास्तेऽवखोकितेइवरस्य बोधिसत्वस्य महा सर्वस्य नमस्कारं कृत्वा विगतरागा भवन्ति। ये avaita: सत्वास्तेऽव- लोकितेदवरस्य वोधिसचस्य महासच्वस्य नमस्कारं कत्वा विगतद्धं षा भवन्ति | ये मोदचरिताः सत्वास्तेऽवलोकफितेदवरस्य वोधिसचस्वस्य महासचचस्य नमस्कारं रत्वा विगतमोदा भवन्ति | पवं nates: कुलपुत्ावलोकितेहवरो arte . महासत्वः |

यश्च कुरुपुव्ावलोक्रितेदवरस्य वोधिसच्वस्य महासच्वस्य पुत्रकामो मातु- ग्रामो नमस्कारं करोति तस्य पुत्रः प्रजायतेऽभिरूपः प्रासादिको दक्षनीयः पुत- लक्षणसमन्वागतो वहुजनप्रियो मनापोऽवरोपितकुराटमूलश्च भवति यो दारिकामभिनन्वति तस्य दारिका प्रजायतेऽभिरूपा प्रासादिका zalatar परमया शुभवणैपुष्करतया समन्वागता दारिकालक्षणसमन्वागता वहुजनप्रिया मनापावसोपितकशखमल्ा भवति feu: कुखपुत्रावलोक्ितेदवरस्य बोधि सस्य महाससस्य प्रभावः |

ये कुलपुतरावलोकितेह्वरस्य वोधिससस्य महासस्वस्य नमस्कारं करिष्यन्ति नामधेयं धारयिष्यन्ति तेषाममोघफटं भवति यश्च कुलपुवा- वलोकितेदवरस्य बोधिसच्वस्य महासत्वस्य नमस्कारं करिष्यति नामधेयं धारयिष्यति यश्च दापषष्ठीनां गङ्गानदीवालिकासमानां बुद्धानां भगवतां नमस्कारं कूर्यान्नामधेयानि धारयेद्‌ यश्च तावतामेव बुद्धानां भगवतां तिष्ठता feat यापयतां चीवर पिण्डपतद्ायनासनग्लानप्रत्ययभेषज्यपरिष्कारेः

चतुर्वि ५९८३

qat FAIA! तत्‌ किं मन्यसे geya कियन्तं segal वा कुलदुहिता वा ततो निदानं पुग्याभिसंस्कारं प्रसवेत्‌ प्वसुक्त ऽक्षयमतिर्वोधिसनस्वो geal भगवन्तमेतदवोचत्‌ | बहु भगवन बहु सुगत a कुर्पुव्रो वा कुखदुदिता वा ततो निदानं बहु पुण्या भिसंस्कारं प्रसवेत्‌ भगवानाह | यश्च Raga तावतां बुद्धानां भगवतां सत्कारं इत्वा पुण्याभिसंस्कारो यश्चाव- लो कितेदवरस्य TAT महा सचवस्यान्तशा एकमपि नमस्कारं कुयोन्नामधेयं घास्येत्‌ समोऽनधिङोऽनतिरेकः पुण्याभिसंस्कार उभयतो भवेत्‌ यश्च तेषां द्वाषष्रीनां गङ्गानदीवाचिकासमानां बुद्धानां भगवतां सत्कारं कुयन्नामधेयानि arava) यश्चावलोकिते्यरस्य चोधिसखस्य॒मदासत्वस्य नमस्कारं कर्याक्नामधेयं aaa, पतावुभौ पुण्यस्कन्धो सुकरो क्षपयतु कल्प- ्रोरीनयुतद्रातसदसरैरपि पवमप्रमेयं कुनपुतावलोकितेदवरस्य योधिसत्वस्य महासखस्य नामधारणात्‌ पुण्यम्‌ |

अथ खल्वक्षयमतिर्ोधिसखो मदासो भगवन्तमेतव्वोचत्‌। क्थ मगवन्नवलोकितेदवसे बोधिससो महासस्वोऽस्यां सहायां लोकधातो परषि- चरति कथ सत्वानां at देदायति। कीटशश्चावलोक्रितेदवरस्य योधि- सखस्य मदासखस्योपायकोशल्यविषयः। wage भगवानक्षयमति बोधि- ad महाससतेतदबोचत्‌। सन्ति कुलपुत्र लोकधातवो येष्वषलोकिनेद्वये ara RETA बुद्धसूयेण स्वानां aa देशयति | सन्ति लोकधातवो येष्ववदोक्रितेश्वरो area मदासो बोधिससरूपेण सस्यानां धम देदायति। केषाञ्चित्‌ प्रव्येकषवुद्धसूपेगावलोकितेदवरो+ ayaa ARTA: सवानां धर्म देद्रायति। केथािच्क्रावकसूपेणाषलोकितेद्वरो" योधिसस्वो महासत्वः सवानां धर्मे देशयति केषाञ्चिद्‌ प्रह्मर्येणावलोकिनिशयरो attra मदहाससः सवानां धर्म देशयति केपाञ्जिच्छक्रसूपेणाषरोकिनै- ह्वरो बोधिसखो मदासखः सस्वनां aa देशायति। केषाश्िद्‌ गन्धवरूपे- गावलोकितेदवसे Tray महासः सानां धर्मः देशयति | यश्वैनेयानां _

* M. Svaro bodhisatvo mahasatvah satv[a]uaip dharmaip desda-

yati ४९5६ [ (161८1 : + ४, ६९४९० bodhisatvo mahasatva[{/] satvanam dbharmaim de-

gayatl

२६२ सदर्मपुराडरीकस्‌ ते

ˆ सत््यानां* यक्षरूपेण धर्म" देदहायति। शदवरवेनेयानां सस्यानामीदवररूपेण महेदवरवैनेयानां सखानां महेदवरस्येग। धर्म देशयति | चक्रवतिराजवेनेयीनां स्वानां चक्रवर्तिराजरूपेण aa देशयति। पिहाचवेनेयानां सानां पिदाचस्येण धर्म" देहायति। वैश्रवणदैनेयानां$ सानां वैश्चरवणरूपेण ध्म देशयति। सेनापतिवैनेयानां सखानां सेनापतिरूपेण धर्म देषहाथति। AMAA सानां ब्राह्मणरूपेण धर्म" देशयति वज्रपाणिवैनेयानां aera वज्रपाणिरूपेण ध्मः देकायति पवमचिन्लयगुणसमन्वागतः कुल पुत्रावलोकितेदवरे aed महासखः। तस्मात्तं कुरपुतरावलो कितेदवरं aad महासच्वं पूजयध्वम्‌। पप कुखुषुवावरोकितेइवरोधु बोधिसच्यो महासखो भीतानां सखानामभयं ददाति अनेन कारणेनाभयंदद इति सं्षायत इह सहाया छोकधातौ |

अथ $खद्वक्चयमतिर्वोधिसखस्षो मदासो भगवन्तमेतदवोचत्‌ दास्यामो व्य॑** भगवन्नवन्ोकितेद्वराय arrears महासखाय धर्मधराभ्तं।† ध्मा - च्छावम्‌। भगवानाह यस्येदानीं Saga काल मन्यसे अथ खल्वक्षयमति. यंधिखरो महासचः खकरण्ठादवताय शातसद खरमूस्यं मुक्ताहारमवलोकितेभ्वराय योधिससाय महासखायः धर्मीच्छादमनुप्रयच्छति स्म | प्रतीच्छ ऽऽ सन्‌पुस्षेमं धर्माच्छाद' ममारितिकात्‌। न¶¶ प्रतीच्छति स्म अथ खल्वक्षयमतिर्वोधि$$-

* M. रक्रा satvanim yaksaripena dharmam degayati isva ; also ISvararupen [a] + M. na dharmam deSayati cakravartivaineyauadm satvalndm] t भ. [Ucchre] pavaineyanam satvanim Ucchrepartipena +, satvauam brihmanaripena dharmam desayati 4] M, [Ava]lokitesvaro bodhisatvo mahdsat [val] ; also [.Lvato] k({i]tasvaro bodhisatvo ro bodhisatvo; also [bAitdJuam 8६४ [८८११५११] $ M. Iv 4 {६५8४४ [५710८11] ** M-. fvaJyam Bhagavam Avalokitasvaras[ya] tt M. sya dharma prabbrtah = a.g,....... ; (d¢ har] maprabhrtan. dharmacchadam, [atha] kha. tt M. aya moahisatvaya dharmacchidam anupra M. [prati]ccha sat-puruga idam dharmacchidam ant 4 M. na pratigrbnati atha Aksaya b(o] dh [tsa] tv{o] $$ M. tir bodhisatvo mahaésatvah Avalokiteéva [ram]

वतुवि'शः ] समन्तसुखपरिवर्तः

ससो महाखस्योऽवलोकितेभ्वर बोधिसत्वं महासत्वमेतदवोचत्‌ | प्रतिगृहाण,“ त्व कुल पुलेमं .मुक्ताहारमस्माकमनुकम्पामुपाद्‌ाय'। अथ सल्ववलोक्षितेश्वरो वोधिसख्वो महासच्वोऽक्तयमतेर्बोधिसस्वस्य महासखस्याम्तिकात्‌ मुक्ताहारं प्रतिगृह्णाति स्माक्षयमतेवोंधिसत्वस्य महासच्वस्यानुकम्पामुपादायः तासां चतसृणां पषेदां तेषां देवनागःयक्षगन्धर्वासुरगर्डक्षिश्नरमहोरगमनष्या - मनुष्याणामढुकम्पामुपादाय प्रतिगृ्य¶ gt प्रतयंशौ कृतवान्‌ कृत्वा चेक रत्यंशं भगवते शाक्यमुनये वदाति स्म द्वितीयं प्रत्यंशं भगवतः प्रभूतरल्नस्य AMMAN EA सम्यकूसंबुद्धस्य TALI: समुपनामयामास हर्या कुल- पुत्र विङ््वैयावलोकितेश्वरो ara महासच्वोऽस्यां agate: लोक- धातावनुविचरति। अश ag भगवांस्तस्या ' वेलायामिमा गाथा अभाषत | frags अक्षयोमती card परिपृच्छि कारणात्‌ | केना" जिनपुत्र हेतुना उच्यते हि अवलो कितेश्वरः ॥१॥

* M. [prati]grbna kula-putra...... t M. iiya. atha khalv Avalokitesvaro bodhisatvo 1. anfu]kampam upadayam pratigrhnalé:{ [anuf/am}pam upadayam Aksayamatisya bodhbisatvasya [bJodhisavasyanukampam upadaya tasam ca cataspn[a}m +, yaksa gandharv] 0] dsurasgaruda-kinnara-m; also de[va] [nad]ga yaksa gandbaorv[b] asura [ranue|sy amanusydndmm anukampam upadayam ५० oM. [0701] 1 [७] 11 [८९ dvai pratiyamsa akarsi ca ya pratigrhya ca dvau pratyamsau krtavau-krtva caikan pr. $ भ. [bhalgavatah Prabhutaratnasya tathagat. + M. t stipe u[paJodmayam 4 वाक kulaputra [णु iku [sam]yak sam[buJddhasyas s(thJupe upanamesi tesa +t M. [Sa]hayam lokadhitau pracarati

1 J aq खल्वद्धयमनिर्बोधिमस्वो महामस्वन्तरश्या

2 B परिपृच्छ 3 Baa

२९४ सद्र्मपुरडरीकस्‌ते

अथ fanart विलोक्रिया भ्रणिधीसागर अक्षयोमतिः। चित्र्वजोऽध्यभाषतः श्टणु च्यमवलोकरितेश्वरे ॥२॥ कट्परातनेकको्य'चिन्तिया TIBIA सहदस्रकोरिभिः। प्रणिधान थथा fants स्तथः seat हि" मम eae: ॥३॥ श्रवणो अथ दहोनोऽपि अनुपूर्वं तथा अनुस्मरतिः। भवतीह अमोघ प्राणिनां सर्वदुःख भवरोक्नाराकः ॥8॥ सचि अप्निखदाय पातयेद्‌ घतनार्थाय' प्रदुटमानसः। स्मरतो अवखोकितेश्वर अभिसिक्तो इव ath शाम्यति tits सचि सागरदुगि पातयेन्नागमकरसुरभूत+ आलये |

स्मरती अवरोकरितेश्वर जटखराजे कदाचि सीदति ॥६॥ सचि मेरुतलातु पातयेद्‌” घतना्थीय'° प्रदुष्टमानसः | स्मरतो अवलोकितेश्वर' सूयैभूतो नमे प्रतिष्ठति ॥७॥ वज्रामय wal यदि'' घतनार्थय fe? मूर्धि state | स्मरतो अवलोकितेश्वर' tara प्रभोन्ति दिंसितुम्‌ ii सचि vant: परीन्रतः शखहस्तेविं feat: |

स्मरतो अवलोकितेश्वर मैत्रचित्त तद भोन्ति ततक्षणम्‌ ॥९॥ सचि आघतने' ` उपस्थितो वध्यघातनः": वद्ांगतो भवेत्‌ | स्मरतो अवलोकितेश्वर खण्डखण्ड तद्‌ शाख गच्छियुः ॥९०॥ सचि दारुमयैरयोमयेैडिनिगडःरिह वद्ध बन्धनैः |

स्मरतो भवलोकितेश्वर' क्षिप्रमेव विपरन्ति बन्धना et

2 B °मति° 3 8 °जमपिभाषते 4 B ०नेकचि° 5 B °चितस्त°

6 B रणुया 7 B षात°

8 B °मकरभूत 9 9 °तनातु° 0 ] भूतो नभे 11 B परव॑ताशनो

12 Ba 3 9 गदस्तेमि विहि

14 9 ्माघातने 15 B न्घातान

वतुविशशः | समन्तमुखपरिवतः १६५

मन्तावलविद्य-ओषधी भूतवेताल शरीरनाराका |

स्मरती अवलोकितेभ्वर' तान्‌” गच्छन्ति यतः प्रवर्तिताः ॥१२॥

सचि ओजहरः परीढृतो नागयक्षसुरभूतराश्चसैःः।

स्मरतो अवरोकितेश्वर' रोमकूप" प्रभोन्ति हिंसितुम्‌ ॥१३॥

सचि व्याडसूगेः परीवरतस्तीक्ष्ण दंष्टनखरेर्महाभयैः।

स्मरतो अवलोकितेश्वर' क्षिप्र गच्छन्ति fret अनन्ततः' Nes

सचि दष्टिविषेः waat ज्वलनार्चिशिखिदुष्दास्णेः'।

स्मरतो भवलोकितेश्वर' क्षिप्रमेव ते भोन्ति निर्विषाः ॥१५॥

गम्भीर सविचु निश्चरी मेघवज्ञाशनि afte: |

स्मरतो अवलोक्षितेश्वर क्षिप्रमेव प्रशामम्ति ततृक्चणम्‌ ॥१६॥

वहु दुःखदातैशपत्रतान्‌ सतव दष्ट 'वहुदुःखपीडितान्‌ |

टरुभक्षानवलो विलोक्रिया तेन त्रातरु "जगे सदेवके ॥१७)

ऋद्वीवलपार्भिगतो विपुलक्ञान-उपायरिक्षितः।

सवेत व्दादिरी ' "जगे सर्वक्ेतेषु अशेष दश्यते ॥१८॥

ये अश्चणदुगतीभया नरकतिर्यगयमस्य'' शासने |

जातीजरव्याधिपीडिता saga प्रदामन्ति प्राणिनाम्‌ ॥६९५ अथ Gy अक्षयमतिह एतुषए्टमना इमा गाथा अभाषन |

गुभलोचन मेश्रद्टोचना भरज्ञाक्ञानविशिष्टन्ोचना

छृपलोचन शुद्धलोचना प्रेमणीय ' ` सुमुखा सुन्टोचना ॥२०

अमल्ामल fama fatafacara दिवाकरप्रमा |

अपष्टतानिलज्वनप्रभा' ' प्रतपन्तो जगती विरोचसे ॥५१॥

FAT AM AAT PANN मेत्रमना महाघना |

केशाभि vate प्राणिनां waar aaa’ प्रव्षसि ॥२२॥

1 3 ograt: 2 Baa

3 9 aaarargze 4 ण्पं 5 भमन्ततः 6 J °शिसैनु् 7 9 तद्‌ सन्ति

8 B दष्टा g ¢ त्राता 10 9 दशादिशी 11 रतिर्य॑यमम्य

12 न्णोया ` 13 श्रपराहनाननजलप्रमा

२६६

सद्दर्मपुर्डरीकसूते

कले विवाद विग्रहे नरसंग्रामगते' महाभये |

स्मरतो अवद्छोकितेश्वर' प्रहामेया अरिसंघपापका ॥२३॥ मेघखर दुन्दुभिखरो जलधरगर्जित व्रह्मसुसखरः। सख्रमण्डलपार्मिगतः स्मरणीयो SAAS THAT: ॥२४॥ स्मरथा स्मरथा ॒काङ्क्षथाः yaar’ अवलखोकितेश्वरम्‌ | मरणे व्यसने उपद्रवे त्ाणु भोति शरणं परायणम्‌ ॥२५॥ सर्वैगुणस्यः पारमिगतः स्वैसच्वर्‌पमे बद्धो चनो |

गुणभूत महागुणोदधी बन्दनीयो अवल्छोक्िरेश्वरः ॥२६॥ योऽसौ अनुकण्पको जगे बुद्ध भेष्यति अनागतेऽध्वनि | सवेवुःखभयशोकनाराकं प्रणमामी अवलोकितेदवरम्‌ ॥२७) रोकेदवर राज'नायको भिक्षु ware दोकपूजितो | वहूकट्पदाताश्चरित्व च. प्राप्तु. बोधि विरजां अनुत्तराम्‌ ॥२८॥ स्थित दक्षिणवामतस्तथा वीजयन्त अमिताभनायकम्‌ | mata समाधिना ata’ जिन गत्व ° पूजिषु ॥२९॥ fata पथिमतः'' सुखाकरा लोकधातु विरजा सुखावती | यल aq अमिताभनायकः'" संप्रति तिष्ठति सच्सारथिः ॥२०॥ दखिण aa संभवो नापि मैथुनधर्म सर्वाः |

उपपादुक ते जिनोरसाः पद्मगर्भेषु निषण्ण निर्मलाः ।२९॥

सो aq अमिताभनायकः gan विरजे मनोरमे | सिंहासनि संनिषण्णको रालराजो a! यथा विराजते ॥२३२॥

B भ्गतो 2 B arate

B equate 4 Bog

B चरित्वा नायक्रो 6 Bog

B बोधिं fae 8 8 श्पमते owa 0 09 गन्ध

B दिश पिम aa 12 J यत्त afae

1 14 J drops

चतुर्विंशः | समन्तमुखपरिवतेः , २६७

सोऽपि तथा लोकनायको यस्य नास्ति विभवेऽस्मि सारशः। यन्त्रे पुण्य स्तवित्व' संचितं क्षिप्र भोमि यथ त्वं नरोत्तम ॥३३॥ इति अथ+ ay धरणिधरो attra महासत्व उत्थायासनादेकांसमुखरासङ्ग seal दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगर्वास्तेनाञअ्जलि प्रणाम्य भगवन्तमेतदवोचत्‌ | ते भगवन्‌ स्वा अवरकेण कुरालमूलेन समन्बागताऽ भविष्यन्ति तेऽवलोकितेदवरस्य¶ बोधिसच्वस्य महासच्वस्येमं धर्मपर्यायपरिवतं श्रोष्यन्त्यवटोकरितेदवरस्य$ बोधिसच्वस्य sree विकुर्वानिरदेहं समन्तमुख- परिवतं नामावोकितेहवरस्य बोधिससस्य विकुवेणप्रातिहायेम्‌ | असिन्‌ ag पुनः समन्ततुलवरिवतें भगवता निदेंह्यमानेर तस्याः पषेव्‌- श्तुररीतीनां प्राणिसहस्राणामसमसमायामनुत्तरायां सम्यकूस॑बोधौ चिला- "न्युत्पन्नान्यभूवन्‌ |

इति श्रीसद्ध्पुण्डरीके धर्मपर्याये" समन्तमुखपरिवतो ५नामाव- लोकितेश्वरविकु्वैणनिर्देराश्चतुविशनिमः, ॥२५॥

* ४, aftha] [(/haljuDharanindharo bodhisatve ufsth}avasana ; bodh satvo mahasatvah u..dsanad efsimsam 111. tad afrjo...na te bhagavan satvah avarakena kusafam. [sa] man[rJa.....ye imam [Aralo]kitasvarasya bodhisatvasya pariva[stfan | [Srasya}nti Avalohitasvaravihurvbanafarpede 5 loki [tes : varajsya bodhisatvasya mahasatvasya vikurvanicddesam ** १, onirdese nirddisvamanue tasyali parsadah catura ; Samantamukha [णा [1411 || [८] 1111416 ; [5/4 ]111811९ tatah parisayal (६४ { {1144 [7/7 | [pra | sabaseae nam asamagame 8B...... -- ++ भ, van !! !! Saddharmapundarike 11४ [॥ |> tt +, parivartto namavalokitesvaravikurva ६६ भ. vartto nama dvavimsata[ mel} | ९/1 11८1 | pts

छदि —B@ < tr -+ nan = = = ~

| स्तुत्र

3.

शुभव्यूह राजपूर्वयोग-परिवतंः

अथ खलु भगवान्‌ सर्वावन्तं वोधिसतवगणमामन्तयामास भूतपूव कुल- #पुत्ातीतेऽध्वन्यसंस्येयैः कलस्पैरसंरुपेयतरेयदा सीत्तेन 1 कालेन तेन समयेन जल धरगर्जितधोषरसुखरनक्षश्रराजसंकुसुमिताभि्ञो नाम तथागतोऽैन्‌ सम्यक्‌- संबुद्धो खोक उदपादि $विद्याचरणसंपक्नः सुगतो टखोकविदनुत्तरः पुरुषदम्य- सारथिः हास्ता देवानां मनुष्याणां बुद्धो भगवान्‌ प्रियदक्षैने क्पे वैरोचनरद्धमप्रतिमण्डितायां लोकथधातौ¶। तस्य खलु पुनः Feyal जलधरः गजितधोषःसखुरनक्षवराजसंकुखुमिताभिक्षस्य तथागतस्य प्रवचने BATT नाम++ राजाभूत्‌ तस्य खलु पुनः Hagar cre: शुभत्यूहम्य विमल्दत्ता नाम भार्यीभूत्‌+† | तस्य खलु पुनः कुन्पुता राक्षः टुभग्यूदस्य४ दौ पुव्रावभूतामेको $$विमलगरभो नाम दितीयो विमलनेवो नाम नोच द्धौ दारकरावृद्धिमन्तौ¶4 चाभूतां प्रक्ञावन्तो पुण्यवन्तो ज्ञानवन्तो ऽवोधिसच्वचर्यीयां चाभि- युक्तावभूताम्‌*५*। तद्‌ यथा दानपारमितायामभियुक्तावभूतां शीलपारमितायां

M. M.

M. M. M, M, M.

M, M. Mf, M. M,

M,

adhyvanea |]. र.

smati [>] tena kailena tena samayena Jaladharagarjita ; also [Ad] lena tena samayena Jaladharag

bhijha nama tathig

nasampannah 8.

lokadhitau: Priyadarsane kalpe tasya hi puna kulaputr sagusvaraksatra-rit

४४ प्रो) [५] nama rajabhit tasya S, [तोप raja abhusi tasya hi puna kula ... rajiio Subh.

nima bharyya abb[asc]

vytthasya dvau putrau babhuyatu eko Vim.

eko Vimalagarbho nima dvitiyo Vifmala}netro na{ima] ko irddhivan, abh;

dhisa[fva}lcaryim cabhiyuktau babhivatu

[०९१ त] उअ yad idam dainapairamitaya(m] ;abhiyukta abha-

[51]

परभविशः | शुभन्युहराजपू्बयोगपरिवतः

२६६ ्वान्तिपारमितायां बीयेपारमितायां ध्यानपारमितायां पक्ापारमितायासुपायः> कोरास्य+पारमितायां मेज्यां करुणाया मुदितायामुेक्षायां यावत्‌ PAA बोधिपक्षिकेषु धर्मेषु ata पारंगतावभूतां विमलस्य समाधेः Sarina नक्षब- राजादिल्यस्य समाधेः पारंगतो षिमलनिमासस्य समाधेः oad विमल- maa समाधेः (पार्गतावलंकारङ्युभस्य समाधेः पारंगतो महातेजोगर्भस्य समाधेः पारंगतावभूताम्‌। भगवांस्तेन कालेन तेन समयेनेमं सखर्म- पुण्डरीकं धर्मपयीयं देरायामास तेषां सच्वानामनुकम्पाये तस्य राकः शुभ- वयूहस्यानुकम्पाये"*। अथ ag कुलपुत्रा विमलगभो दारको विमलनेबश्च iar येन खमाताध्ैः जनयिक्री तेनोपसंक्रामतामुपसंक्रम्य दशानखमञ्जलि प्रगृह्य जनयिवीमेतदवोचताम्‌ | Terra > ऽगमिष्यावस्तस्य भगवतो ¶¶जखधर-

गजितघोपसुखरनक्च राजसं ङसुमिताभिक्स्य तथागतस्यार्हतः $$समभ्यकूसंबुदधस्य ana तं भगवन्तं जधरगज्ितघोपरसुखरनकश्षवराजसंङसुमिताभिन्नं तथागत महन्तं सम्यक्संबुद्धं दरौनाय वन्दनाय ५: :पर्यपासनाय | तत्‌ कस्य हेतोः | पप हयम्ब भगवान्‌ जलधरगर्जितघोपसुखरनक्ष्ररा जसकुसुमिताभिक्स्तथागतो.

* OM. [074] [दर्पा [दका dhyanaparamitavam [7५ |/ 0 tT #. [| upayak. [द्वावरत्नी पपा | (14/(7॥#५ | { M. [+^] [1 (1111 पता bodhisa dharmefsa] १.1४ [१ ५111 [६ ४५ })}) 111. # OM. Vimalavam ५।1 (1 palsy ved param gate Naksatl ^| raja aditya; also [sant] dhiya param gafte] ५. param इत Alamkalra] Subhdava २१1 [4 | [१५५। 4111 cata; SoM. [,] 4५1) | Saddharmapaundansha . [५/4] 1५ | 1 ४५५५ ae | * desavati (स्पा) sa "^ OM. ५५२] atha tt +. troca darako ve .. tt भ. mata janetri teno upasambrann , also] da} tta mata janetr, ६६ ४. (gaimisydjma tasya bhagava, (COM. (Vala}dharagarjita ghosasusvarauahsatea $$ OM. samyak samnbu[ddhasya| 98 १, [vandand}yam pa ; also nayam, Pat hasya |^] di se

amba tathagato

1 B एषो

२०० सदर्मपुरुडरीकस्‌ले

अन्‌ करुः सदेषकस्य लोकस्य पुरतः सदर्मपुण्डरीकं नाम प्या विस्तरेण संप्रकाशयति तं श्रवणाय +गमिष्यावः। एवमुक्त कुलपुत्रा विमल. दत्ता राज्मायौ विमटगभे दारकं विमलनेवं† दारकमेतदवोचत्‌ | एष सल HATH Goat पिता राजा शुभव्यहयो पत्राहमणेष्वभिपसश्नस्तसान्न see तं तथागतं दशनायाभिगन्तुम्‌। अथ खलु Raga विमलगभो दारको विमल- नेवश्च दारको दृरानखमज्ञलिं sg तां खमातरं ¶जनयिवीमेतदवोचताम्‌। मिध्यादृष्ङकलेऽसिन्नावां जातावावां पुनधीर्मराजयपुवाविति। $अथ ag कुल- gar विमलदत्ता' राज्ञमाय तो द्वौ दारकावेतदवोचत्‌ *भसाधु साधु कुलपुत्रो qu तस्य खपित्‌ रक्षः श्रुमऽयृहस्यानुकभ्पायै किंचिदेव भ्रातिहा्ं संदहौय- ताम्‌।†† | अप्येव नाम युषयोरग्तिके प्रसादं कुर्यत्‌ प्रसश्नचित्तश्चासाकमयुजानी- यात्‌ तस्य भगवतो जलधरगजितघ्ोषसुखरनश्चवराज"संकुखमिताभिन्ञस्य तथा- गतस्यां तः सम्यक्सवुद्धमभिगन्तुम्‌ | अथ ag कुलपुत्रा विमलगर्भो दारको विमलनेवश्च दारकस्तस्यां aa ai सघ्तालमां वैहायसमभ्युद्‌गम्य तस्य पितू राज्ञः ऽश्ुमभ्यूदस्या नुकम्पायै बु द्वा नुक्ञातानि यमक्रानि प्रातिहार्यषण्यक्रुरुताम्‌। तौ तव्रैवान्तरीक्षे गतौ दाय्यामङस्पयतां तब्रैवान्तरीक्षो चंक्रमतस्तक्नैवान्तरीक्षे रजो व्यधुनीतां तते ११- वान्तरीक्षोऽधःकायाद्वारिधारां प्रमुमोचतुरूध्व$$कायादच्चिस्कन्धः प्रज्वाटयतः

# M. gamisyama. रछा) ukta Vimaladattarajabharsa& Vim,

+ M. trameca daraka[am),

{ M. brahmanesu abhiprasanno tena ua.

# M. Vimalaparbho darak,

4 M. [५] ८१ etad avocat, mithya drytikulafsmdn | vaya jata vayam]

§ M. atha khalu kulaputr,

** M. kfujla putraho etasya pito rajho Subba t: sung

tt M. safajdarsayatha a

{ M. darako V. netr,

१४ वि. rajio ......... narttha ९९ र, antari $$ M. [kA] yato

जनमन ननन ०० tenn ~ - - ----- -

1 J न्द 2 [> drops ०्राज०

alae | : शुभ्यूहराजपूयोगपरिवतः 1

सोध्वैकायाद्वारिधारां ्रमुमोचतुरधःकायादन्निस्कन्ध' प्रज्वालयतः स्म तो तस्िग्नेवाकाशो महान्तो भूत्वा GER भवतः सडको भूत्वा महान्तो भवतः नसिन्नेवान्तरीक्षेऽन्तर्घायतः पृथिव्यामुन्मज्जतः पृथिव्यामुन्मलि्वाका उन्मज्ञतः। ee खलु पुनः कुलपुत्रा ऋद्धिप्रातिदायस्ताभ्यां दवाभ्यां वार काभ्यां शुभव्यूदो राजा खपिता विनीतः। अथ खलु कुरपुब्ाः राज्ञ PREMADE रष्टरा तस्यां वेकायां तुष्ट उद्र आत्तः मनाः प्रमुदितः प्रीतिसोमनस्यजातो दहानखमञ्जलि प्रगृह्य तौ दारकावेतदवोचत्‌ | को युवयोः कुलपुत्रो शास्ता कस्य वा गुवां दिप्याविति। अथ खलु कुलः पत्रास्तो दो दारकौ तं राजानं शुभव्यूहमेतदवोचत्‌। पष महराज भगवान्‌ जरधरगजितघोषसुस्वरनक्षवराजसंकुखुमिताभिक्षस्तथागतोऽदन सम्यक्संवुज- fasta faa यापयति wana बोधिवृक्षमूले धर्मासनोपविष्टः सदेवकस्य लोकस्य पुरतः सद्धरमपुण्डरीकं नाम धर्मपर्यायं विस्तरेण संप्रकादहायति आवयोभगवान्‌ शास्ता तस्यावां महाराज शिष्यौ अथ स्ल्द कुन्पुवाः राजा EAE दारकावेतदवोचत्‌ | प्यामो वयं कुल्लपुत्रौ तं युवयोः दास्तारम्‌। गमिष्यामो वयं तस्य भगवतः RTA | अथ खलु कुलपुव्ास्तौ द्वौ दारकौ ततोऽन्तरीक्ादवतीयं येन स्वमाता जनयित्री तेनोपसंक्रामतामुपसं कम्य ददानखरमश्जनि प्रगृह्य स्वमातर' जनयित्री मेतदवोचताम्‌। एय अआवाभ्यामम्ब विनीतः स्वपितानु्तरायां सम्यक्‌ Aart) कृतमावाभ्यां पितुः mesa, तदिदानीमुनबषटुमहे्यायां तस्य भगवतः Var प्रवजिष्याव इति | भथ ag कुलपुत्रा aera दारको विमलनैवश्च दारकस्तम्यां वन्दायां

स्वमातर' जनयी गाथाभ्यामध्यभाषताम्‌ |

अनुजानीष्यावयोरम्व' प्रवज्यामनगारिकाम |

आवां वै प्रचजिप्यावो erat हि तथागतः ॥॥

ओदुम्बर' यथा पुष्प सुदुलेभतरो“ जिनः

उत्सृज्य प्रवजिष्यावो ' दुलेभा श्चणसंपद्‌ा ॥२॥

1 Bera 2 B पुष्पमतो दुलेभतगे 3 Beat

३०२ सद्धमपुरुडरीकतूते

विमलदत्ता राजभार्याह | उत्खजामि TATA गच्छथा साधु दारकौ | वयं पि प्रचजिष्यामो gaat हि वथागतः wan इति

अथ खलु कुलपुवास्तौ gt दारकाविमे गाथे भाषित्वा at मातापितरावेन- TUATHA | साध्वम्ब aida वयं ad सहिता भूत्वा गमिष्यामस्तस्य भगवतो जलधरगजितघोपसुखरनक्चलराजसंकुसुमिताभिक्षस्य तथागतस्याहैतः सम्यक्‌ संबुद्धस्य सक्रारामुपसंक्रमिष्यामस्त' भगवन्त" दरोनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय] तत्‌ कस्य हेतोः। Feat ara तात बुद्धोत्‌पाद्‌ Berar. पुष्पसदरो महाणैवयुगच्छिद्रकरमग्रीवाभ्रवेरावत्‌। दुकेभप्रादुभौवा अम्ब वद्धा भगवन्तः | तस्मात्तद्यं स्च तात परमपुण्योपस्तन्धा वयमीदशे प्रवचन उपपन्नाः तत्‌ साध्वम्ब त।तोत्‌सखज््वमावां गमिष्यावस्तस्य भगवतो जल धरगजिनधोषसुखरनक्षवराजसकुसुमिताभिक्षस्य तथागतस्याहेतः सम्यक्‌ संवुद्धस्य सक्षारो प्रवजिष्यावः। gent eq तात तथागतानां वदेनम्‌। To ह्यद्य RTS: | STAT धर्मराजा | परमदुख AAT क्षणसंपत्‌ |

तेन Gy पुनः Hoga: समयेन तस्य राज्ञः शुभव्यृहस्यान्तःपुराञ्चतुर- शीतिरन्तम्पुरिकासहस्नाण्यस्य सद्ध्मपुण्डरीकस्य धर्मपर्यायस्य भाजनभूता- न्यभूवन्‌। विमलनेवरश्च दारकोऽस्मिन्‌ धर्मपर्याये चरितावी विमलगभेश्च दारको वहुकल्पकोरीनयुतदातसदहस्राणि सर्वसच्यपापजहने समाधौ चरितो- ऽभूत्‌ किमिति aden: स्ेपापं जहेयुरिति। सा तयोर्दारकयोमौता Aaa राज्ञभायष सरेवुद्धसंगीति सर्ववुद्धधर्मग्यस्थानामि संजानीते Wl Wag कुलपुला राजा शुभग्यूहस्ताभ्यां दवाभ्यां दारकाभ्यां तशा- Taurean षिनीतोऽवतारितश्च परिपाचितश्च सर्वैस्वजनपरिवारः सा विमलदत्ता राजभा सर्वखजनपरिवारा तौ ढो दारको Ue: शुभग्यूहस्य qat वाचत्वारिदाद्धिः प्राणिसदस्ः साद्धं सान्तःपुरौ सामात्यो सवे सहिताः समग्रा येन भगवान्‌ जलधरग्मितघोपसुखरनक्षत्रराजसंकुसुमिताभिह्नस्तथाः Tae सम्यक्‌ संबुद्धस्तेनोपसंक्रामन्न Téa तस्य भगवतः पावो शिरसा frase a भगवन्तः लिष्कृत्वः प्रदक्षिणीङृत्यैकान्ते तस्थुः |

अथ ay Fa A भगवान्‌ *जलखधरगजितघोषसुसखरनक्षव्रराज-

* M. Jaladharagarji[te]

पर्विंशः | शुभव्यूहराजपूर्वयोगपरिवतः

मक्कसुमिताभिहृस्तथागतोऽदेन सम्यक्संबुद्धो राजान शुभव्यूद' सपरिवारसुप- संक्रान्तं विदित्वा घाम्यी कथया संदयति समादापयति *समुत्तेजयति संप्रहषयति। अथ खलु कुल्पुवा राजा श्रुभव्युहस्तेन भगवता seat कथया साधु सुष्टु adage समादापितः समुत्तेजिनः संप्रहपितस्तस्यां वेलायां tq उदग्र आत्तमनाः प्रमुदितः प्रीतिसोमनस्यजातः कनीयसो भ्रातुः पट वद्धा राज्ये प्रतिष्ठाप्य सपु्खजनपरिवारः सा विमलदत्ता राजभाया ‡सर्वख्रीगणपरिवारा तौ दौ दारकौ Sard तैद्धाचत्वारिशद्धिः प्राणिखहस्नेः मर्वे सहिताः समग्रास्तस्य भगवतो जलधरगनितघ्रोधसुसवरनक्षल्ररा जसंकुसुमिना- मिक्षस्य तथागतस्यार्हतः सम्यक्‌ संवुद्धस्य प्रवचने धद्धयागारादनगारिकां ्रवजिनाः। प्रवजित्वा¶ राजा शुभभ्यूहः ;सपरिवारश्चतुरशीनिवपेसहम््रा- ण्वभियुक्तो विजहार दमं सद्धर्मपुण्डरीकः aaa चिन्तयन्‌ भावयन्‌ पर्यवद्‌ापयन अथ ag Haga: +"1गाजा शुभव्यृहस्नेषां चतुरद्मीतीनां व्सहस््राणामल्ययेन सर्वगुणालङ्कारव्यूदः नाम समाधि प्रतिलभते स्म। ; !सहप्रतिलन्धाश्चास्य ; ऽसमाधेरथ तावदेव सतताल्मात्र' वेहायसमभ्युन्‌. गच्छति स्म |

अथ खलु कुलपुवाः राजा MAR ९¶गगननले स्थिनस्त भगवन्न जन्द$फधरगर्जितघरोषसुश्वरनश्न जराजम्रकुसुमिनामित तशथ्रागनमहन्त' सम्यक्‌ संवृद्धमेतदवोचत्‌ | इमो भगवन्‌ मम gal शास्तारो भवनो ' , :यवृहमाभ्यामुदधि-

I

+

1. [saJmutejesi sampra t+ 9. [1] 031६ udagra attamano pramufedsta| { +. [se]rvba istrivana parivira te १. sarddha M. 1. su pravrayitva ea [1 |) ५. sapariy. * M. pari paryodavesi २12. ++ ४. [^] raja Subha ti ४. [sa]ha pratilabdhava ca ta 88M. .sam[da]dhiya a ५८ \[. (gaganatale sthito te bhagava. ` S$ ६, ladhara garji (२६11030 ००१ ४, ya aham etehi irddhi vik

३०५४ सद्ध्मपुरडरीकसूते

प्रानिहार्येण तस्मान्महतो दष्टिगताद्धिनिवतितस्तथागतदासने प्रतिष्ठापितः प्रिपाचितश्चावतास्तिश्च तथागतदश्षनाय संचोदितः* | +कल्याणमितरौ भगवन. मम तौ द्वौ दारको पुबरूपेण मम ge उपपन्नौ यदुत WHITE. स्मरणार्थम्‌ | पवमुक्ते भगवान्‌ PASTA TATA ATI AAS AAT AT TT गनोऽईन. सम्यकूसंवुद्धस्त' राजानः श्रुभन्यूहमेतदवोचत्‌ | पवमेतन्महाराजे- मेतद्‌ यथा वदसि अवसोपितकुशलमूलानां'$ fe महाराज कुपुत्राणां geqeant सर्वेषु भव्गतिच्युत्युपपस्यायतनेषूपपन्नानां सुलभानि भवन्ति कल्याणमिश्राणि यानि रास्तृृत्येन धप्त्युपस्थितानि भवन्ति। $यान्यनुत्तरायां सम्यकूसंयोधो शासकान्यवतारकाणि परिपाचक्रानि भवन्ति| उद्रारमेनन्मदाराज «eed यदुत कल्याणमिवपरिग्रह- स्तथागतवशीनसमादापङः। पश्यसि त्वं महारज्ञैनौ gt दारको पहयामि भगवन्‌ पदयामि anal भगवानाह पतौ ag पुनर्महाराज Raga पशचषष्ठीनां ‡4गङ्गानदीवालिकाखमानां तथागतानामहेतां सम्यक्‌- संबरुद्धानामन्तिके पूजां करिष्यत दमं सद्धर्मपुण्डरीकरं धर्मपर्यायं \ ऽधारयिष्यतः ¶¶सस्वानामनुकम्पायै मिथ्यादृष्टीनां सत्वानां सम्यगदण्ये वीर्यसंजननाथम्‌ | अथ खल कुलपुत्राः राजा श्ुभव्यृहस्तनो $$गगनतत्लादवनीये AAA A प्रगृह्य तं भगवन्तं जलधरगर्जिनप्रोषसुखरनक्षवराजसंकुसुमिताभिज्ञ' लधागन-

* #, daréaniva ca ३111९041]

+ M. kalya mitra m,

{ +. Jjalajdhara garjita vhofsa]

M. Jla milanim

4M. [pra]tyupasthita bhavati

गै ४, रत्ना anuttar. ¥@ M. raja sthanam vad idam kal tt M. [Au2}la putra paricagastinim tt भ. ganga nadi valik[@]sama, ६६ M. dhirayisyanti santi satva qq M. anukampayam $$ M. [ta] li avataritva dasa kh m. jali pragrhnif[tra]

~~~ ~~

0 sateen

r B orate

qafda: | शुभव्यूहराजपूरवैयोगपरिवतंः ३०५

goed सम्यकूसंबुद्धमेतदवोचत्‌ | तत्‌ साधु भगवन्‌" निदिशतु तथागतः Heda? ञानेन समन्वागतस्तथागतोऽदैन्‌ सम्यकूसंवुद्धो येन eed विमाति Arata भगवान्‌ भ्र वो्मध्ये चो्णा विमानि ररिशङ्कपाण्डराभा साच समसहिता दन्तावन्डी वदनान्तरे विराजति "विम्बोष्ठश्च भगवाशास्नेबश् सुगतः |

अथ खलु कुलपुत्राः राजा Wage इयद्भियु oe भगवन्तः जलधर- गर्जितघोषसुसखरनक्चत्रराजसंकुखमिताभिक्ञः तथागतमहेन्त' सम्यक्‌ संवुद्धमभिष्ठु- aaa गुणकोरीपनयुतदातसदसरस्त' भगवन्तमभिष्टुय तस्यां वेलायां a भगवन्त जलधरगर्जितघोषसखरनक्षबरा जसंकुसखुमिताभिक्ष' तथागतमहेन्त' सम्यक्‌ सरवुदधमेतदवोचत्‌। आश्चयं भगवन्‌“ यावन्महाथेमिद्‌* तथागतशासनम- , चिन्तयगुणसमन्वागतश्च तथागतप्रवेदितो धर्मविनयो यावत्‌ सुप्रजा नथागतशिष्चा | watt वयं भगवन्न भूयधित्तस्य वागा भविष्यामो भूयो मिथ्यादृष्टेवैहागा भविष्यामो भूयः aren वागा भविष्यामो भूयः पापकानां चित्तोतूपादानां वागा भविष्यामः। एभिरह' भगवश्चियद्भिर- eave: समन्वागतो नेच्छामि भगवतो ऽन्तिकमुपसंक्रमितुम्‌ |

a तस्य भगवतो जल्धर्गर्जिनघोपसुखरनक्षवरराजसंकुसुमिनाभिश्स्य तथागतस्यार्हतः सम्यकूसंवुद्धस्य पादौ दिरसाभिवन्द्यान्तरीक्नगत TATA | भथ खलु राजा Wey साच विमन्द्ता राजभायां दानस्य मुक्ताहारं भगवत उपर्थन्तरीक्लेऽश्रीपसीन्‌। समनन्तरक्िश्च मुक्ताहार स्तस्य भगवतो Al मुक्ताहारः FEAT foal aT aA TIT: समभागः खुविभक्तो दर्शनीयः | नस्मिश्च FANT TAZ! प्रादुभू नोऽनैक- दृष्यशतसहस्रसंस्वतस्तस्मिश्च पद्ध तथागनविन्रदः परथङ्कवद्धः संकष्यते म्म

1

> * #[, [१] usnisam grabhaaanti vi, tro ca [| ४1). + M. ti bimbostam ca bhagavam caia { भ. [nayu]ta sata sahasr(eyhy (am bhaga M, .guna samanvaga[/q]

1 J भगवान्‌ 2 Banga; Tib. SSA |

3 B otfaz’; Tib. A RAE |

३६

os तदमपुरुडरीकत्‌ते

` अध खलु राकः शुभम्यस्यैतदभवत्‌ महालमावमिदं ुक्षानमविन्यगण, मन्वागतश्च तथागतो aa हि नामायं तथयतविग्रहः कृटागारमष्यगनः संह््यते प्रासादिको दीनीयः परमद्युभवर्णपुष्करतया समन्वागतः |

अथ ag भगवान्‌ जलधर्गर्जितधघोषसुखरनक्षवराजसंकुसुमिताभिक्ष- स्तथागतश्चतस्नः qa: आमन्त्रयते स्म Tere भिक्षवो युय शुभव्यूहं राजान गगनतटस्थं सिंहनादं नदन्तम्‌। eres) पद्यामो भगवन्‌ भगवानाह ay ag भिक्षवः श्युमव्यूहो राजा मम॒ शासने भिक्षुभावं कृत्वा शालेन्द्रराजो नाम तथागतोऽदैन्‌ सम्यक्‌ संबुद्धो लोके भविष्यति विद्याचरणसंपश्नः सुगनो लोकविदनुत्तरः पुख्प्रदभ्यसारथिः रास्ता देवानां मनुष्याणां बुद्धो भगवान्‌ षिस्तीणेवत्यां टोकधातावभ्युद्गतराजो नाम कल्पो भविष्यति | तस्य खलु पुनभिक्चवः शालेन्द्रराजस्य तथागतस्याहतः सम्यकूसंवुद्धस्याभरमेयो ` बोधिसचसरघो भविष्यलयप्रमेयः श्रावकरसंघः। समा पाणितलजाता वैड्यैमयी सा वषिस्तीर्णवती खोकधातुभेविष्यति पवमचिन्त्यः तथा Taser सम्यक्संबुद्धो भविष्यति स्यात्‌ ag पुनः Haga युष्मा काङ्क्षा घा विमतिवी विचिकित्सा वा अन्यः तेन कालेन तेन समयेन शरुभ- व्यूहो नाम TANT! खलु पुनः Gagan युष्माभिरेवं द्रष्टव्यम्‌ aq कस्य हेतोः | अयमेव पद्चश्रीर्योधिसस्वो महासत्वस्तेन कालेन तेन समयेन श्ुभ्यृहो नाम राजाभूत्‌। स्यात्‌ खलं पुनः कुलपुवा युष्माक काङ्क्षा वा विमतिर्वा विचिकितूसा वा अन्या सातेन aida तेन समयेन nae नाम राजभा्यभूत्‌। खद्युं पुनः कुलपुत्रा युष्माभिरेवं द्रष्टव्यम्‌! aq कस्य हेतोः। अयं वैरोचनरदिमप्रतिमण्डितभ्वजराजो नाम बोधिसत्वो महासत्वस्तेन कालेन तेन समयेन fae नाम राजभार्याभूत्‌ तस्य राज्ञः श्युभव्युहस्यानुकम्पायै तेषां aaa ce शुभव्यूहस्य भार्यात्वमभ्युप- गतोऽभूत्‌! स्यात्‌ AY पुनः कुलपुत्रा युष्माक काङ्क्षा वा विमतिवी पिचिकितूसा at अन्यो at तेन कालेन तेन समयेन al दारकावभूताम्‌ | खलु पुनः कूटपुत्रा युष्माभिरेव द्रष्रम्यम्‌। तत्‌ कस्य हेतोः। इमो तौ भैषज्यराजश्च भैषज्यसमुव्‌गतश्च तेन कालेन तेन समयेन तस्य राज्ञ श्ुमव्यूहस्य पुश्राषभूताम्‌। पवमचिन्त्यगुणसमन्वागतो कुलपुत्रा भैषज्यराजो भैषज्यसमुद्‌- गतश्च बोधिसस्वो महासस्यो बषुबुद्धकोटीनयुतदातसदस्रावरोपितकुशालमूलाः

afer: ] शुभव्यूहराजपूवैयोगपरिवतं | ,३०७

तावुभावपि सतपुरषावचिन्त्यधमैसमन्वागतो ये चैतयोः सतुपुरुषयोनाम- ad धारयिष्यन्ति ते सरवै नमस्करणीया भविष्यन्ति सदेवकेन लोकेन |

अस्मिन्‌ खलु पुनः पवैयोगपरिवतं भाष्यमाणे चतुरशीतीनां प्राणिसदस्राणां विरजो विगतमलं aig धर्मचक्षु विशुद्धम्‌

इति श्रीखद्धमपुण्डरीके धर्मेपयगये शुभग्यूहराजपूषैयोगपरिषतें नाम पञ्चविंशतिमः ॥२५॥

समन्तभद्रोतसाहन-परिवतेः

अथ ag समन्तभद्रो बोधिसच्वो aera: पूर्वस्यां दिशि गणनां समति- करान्तर्योधिसच्ै्महासच्वैः ara otra: पुरस्छृतः परकम्पद्भिः eta: प्रवधेद्मिः प्म; प्रवाद्यमानेस्तू्यकोरीनयुतदहातसदसर्महता वोधिसचयानुभावेन महत्या बोधिसचविकरर्वया महत्या बोधिसत्वद्धंपा महता बोधिसच्वमादात्म्येन महता बोधिखरखसमाहितेन महता बोधिसस्वतेजसा जाञ्वस्यमानेन महता बोधि- सरवयानेन महता बोधिसच्वप्रातिहार्येण महद्धि वनागयक्षगन्धर्वीसुरगसर्ड- किश्नरमहोरगमनष्यामनुष्यैः परिव्रतः पुरस्कृत पवमचिन्त्यैक दिपातिरार्यैः समन्तभद्रो wea महासत्व इमां लोकधातुं संप्राप्तः | येन merge: पवैतराजो येन भग्वांस्तेनोपसंक्रामदुपसंक्रम्य भगवतः पादौ रिरसाभिवन्य सप्तकृत्वः प्रदक्षिणीकृत्य भगवन्तमेतदवोचत्‌ अहं भगवंस्तस्य भगवतो रल- तेजोऽभ्युद्गतराजस्य तथागतस्य वुद्धक्नेवादिद्ागत इह भगवन्‌ सायां लोकधातावयं सद्धर्मपुण्डरीको धर्मपर्यायो sera इति तमहं श्रवणायागतो भगवतः शाक्यमुनेस्तथागतस्य सकाङाममूनि भगवन्नेतावन्ति बोधिसत्व वातसदस्राणीमं सद्धर्मपुण्डरीकं धर्मपर्यायं श्रवणायागतानि। तत्‌ साधु भगवन्‌ देहायतु amassed सम्यक्‌ संवुद्ध इमं सद्धर्मपुण्डरीकं धर्मपर्याय- मेषां बोधिखचानां महासच्वानां विस्तरेण पवमुक्तं भगवान्‌ समन्तभद्र बोधिसच्वं महाससमेतदवोचत्‌। उद्‌ घरितक्षा fe कुलपुत्रैते योधिसत्वा महा- aan. अपि त्वयं सद्धर्मपुण्डरीको धर्मपर्यायो यदुलासंभिश्रतथता ते बोधिसत्वा आदुः पवमेतद्‌ भगवन्नेवमेतत्‌ सुगत अथ ag यास्तस्यां पर्षदि भिश्रुभिश्चुण्युपासकोपासिकाश्च संनिपतितास्तासां सद्धर्मपुण्डरीके धर्म पर्यये प्रतिष्ठापना पुनरपि भगवान्‌ समन्तभद्रः बोधिसस्वं महासत्त्वमेतव्‌- aa चतुर्भिः geqa धमे: समन्वागतस्य मातुभ्रामस्यायं सदर्मपुण्डरीको धर्मपर्यायो हस्तगतो भविष्यति। कतमेशतुर्भिः। यदुत बुद्धैभेगवद्धिर- धिष्ठितो भविष्यत्यवरोपितकरुशलमूलश्च भविष्यति निर्यरारिव्यवस्थितश्च भविष्यति स्वेसस्वपरिव्राणार्थमयुक्तरायां सम्यक्‌संबोधो चिसमुत्‌-

धड़ विंशः | समन्तभदरोत्‌साहन-परिवतंः Gee

पादयिष्यति। पभिः sega चतुर्भिधैमे': समन्वागतस्य aaamend सद्म- पुण्डरीको धर्मपर्यायो हस्तगतो भविष्यति

अथ खलु समन्तभद्रो बोधिसत्त्वो aac भगवन्तमेतदवयोचत्‌। अहं भगवन्‌ पश्चिमे काले पथमे समये पश्चिमायां पञ्चराव्यां ववमानायामेवंरूपाणां सूवान्तधारकाणां भिक्षुणा wat करिष्यामि खस्त्ययनं करिष्यामि दण्डपरिहारं करिष्यामि विषदृषणं करिष्यामि यथा कथ्ित्तेषां धर्मभाणकानामवतार- ्कष्यवतारगवेष्यवतारं लप्स्यते मारः पापीयानवतारपेक्ष्यवतारगवेष्यवतार लप्स्यते AGA मारकायिका देवपुत्रा मारकन्या मारपाष॑द्या यावक भूयो मारपयुत्थितो भविष्यति देवपुत्रा यक्षा प्रेतां पूतना नत्या वेताडास्तस्य धर्मभाणकस्यावतारपेक्षिणोऽवतारगवेपिणोऽवतारं टम्स्यन्ते | "अहं भगवंस्तस्य धर्मभाणकस्य सततसमितं नित्यकालं wat करिष्यामि यदा घर्मभाणकोऽस्मिन्‌ धर्मपर्याये चिन्यायोगमनुयुक्तधंकमाभिरूढो भविप्यति तदाहं भगवंस्तस्य धर्मभाणकस्यान्तिके दवेतपड दन्तं गजराजमभिरश तस्य धर्मभाणकस्य चंक्रमकरुरीमुपसक्रमिप्यामि बोधिसत्वगणपरिवृतोऽस्य धर्मपर्याय- स्यारक्षाय यदा पुनस्तस्य धर्मभाणकरस्यासिन्‌ धर्मपर्याये चिन्तायोगमनु- THA सन इनो धर्मपर्यायादन्तशः पदव्यज्ञनं परिभ्रष्टं भविप्यति तद्रा afaa ware दन्ते गजराजेऽभिशह्य तस्य धर्मभाणकस्य संमुखमुपवृहोयित्या इमं धर्मपयीयमयिकल्टं प्रत्युञ्चारयिष्यामि। धर्ममाणकरा ममात्मभां दष्ट मं धर्मपर्यायमविकलटं ममान्तिकाचचर न्वा qe उदग्र आत्तमना; प्रमुदितः परीतिसौमनस्यजातो भूयस्या मात्रयास्मिन्‌ धर्मपर्याये वीयमारप॒स्यते मम सहदरक्ष॑नेन समाधि प्रतिलप्स्यते धारण्यावर्तीः नाम धारणीं ofa कोरीशातसदस्नाव्ती नाम धारणीं प्रतिलप्स्यते सर्वरुतकौदास्याव्नी

नाम धारणीं प्रतिरप्स्यते |

ये भगवन्‌ पश्चिमे काले पश्चिमे समये पश्चिमायां पशहात्यां भिक्षो षा भिश्रुण्यो वोपासका वोपासिका वैवं सूत्रान्तधारका पवं सूव्रान्ललेग्वक्रा पयं सृश्रान्तमार्मका पवं सूवान्तवाचका ये पिमे काले पश्चिमं समये पश्चिमायां पञ्चदात्यामस्िन्‌ धर्मपर्याये विसपाहमेकर्विंशतिदिवसानि च॑क्रमाभिकरूढा अभियुक्ता भविष्यन्ति तेषामहं सर्वसत्वप्रियदृदोनमात्मभावं संवहो यिष्यामि। तमेव wad षड्‌ दन्तं गजराजमभिख्छय बोधिसत्वगणपरिग्रूत पकरविदातिमे दिवसे

२१०, सशर्मपुरडरीकसूते

` तेषां धर्मभाणकानां चंक्रममागमिष्यामि आगत्य तान्‌ धर्मभाणक्ान्‌ परि संहषेयिष्यामि समादापयिष्यामि समुत्तेजयिष्यामि संग्रहषयिष्यामि। धारणी चेषां दास्यामि यथा ते धर्मभाणका केनचिद्धषणीया भविष्यन्ति चेषां मनुष्या वामयुप्या वावतारं छष्स्यन्ते नार्योऽपसंहरिष्यन्ति। र्चा चेषां करिष्यामि खस्त्ययनं करिष्यामि दण्डपरिहारं करिष्यामि fargo करिष्यामि | तेषां वयं भगवन्‌ धर्मभाणकानामिमानि धारणीपदानि दास्यामि। तानि भगवन्‌ धारणीपदानि तद्‌ यथा | age दण्डपतिदण्डावतीनि zene दण्डखुधारि खुधारि खुधारपति बुद्धपदयने स्वैधारणि आवतैनि संवतनि संघपरीक्षिते संघनिर्घातनि धर्मपरीशषिते सर्वस्व रुतकोदास्यानुगते सिंहविक्रीडिते अनुवतें Tata वर्तालि खाहा | : मानि तानि भगवन्‌ धारणीपदानि यस्य बोधिसच्वस्य महासखस्य ,श्रालेन्द्रियस्यावमासमागमिष्यन्ति वेदितव्यमेतन्‌ समन्तभद्रस्य वोधि्तस्वस्य महासत्वस्याधिषएठानमिति | अयं भगवन्‌ सद्धर्मपुण्डरीको धर्मपर्यायोऽस्िन. जम्बुद्वीपे प्रचरमाणो येषां बोधिसच्यानां महासच्वानां हस्तगतो भविष्यति तैभैगवन्‌ धर्मभाण- कैरेधं॒वेदितव्यम्‌। समन्तभद्रस्य वोधिसस्वस्य महासत्वस्यानुभावेन यदस्माक्मयं धर्मपयेयो हस्तगतः समन्तभद्रश्य वोधिसह्वस्य महासच्वस्य तेजसा समन्तभद्रस्य बोधिसच्वस्य महासच्वस्य aaa भगवन्‌ सर्वा लखाभिनो भविष्यन्ति वहुवुद्धावरोपितक्रुहालमूखाश्च ते स्वा भविष्यन्ति तथा- गतपाणिपरिमाजितमूर्धानश्च ते भगवन्‌ सवा भविष्यन्ति। इवं सूल लिखिष्यन्ति धारयिष्यन्ति मम तैभैगवन्‌ पियं कृतं भविष्यति इदं सूत्र लिखिष्यन्ति ये चास्यार्थमनुभोतस्यन्ते लिखित्वा ते भगवक्िवं सृत्रमित- WM तयस्विंदातां देवानां सभागतायोपपत्‌स्यन्ते सहोपपन्नानां चेषां चतुर- शीतिरपसरसां सहस्राण्युपसंक्रमिष्यन्ति। मेरीमाःवेण मुकुटेन ते देवपुत्रा स्तासामपसरसां मध्ये स्थास्यन्ति। fem कुलपुत्रा इमं धर्मपर्यायं छिखित्वा पुण्यस्कन्धः कः पुनर्वादो a पतमुरेक्ष्यन्ति खाध्यायिष्यन्ति चिन्तयिष्यन्ति J drops सच्व 2 1 तेऽधिमा०; Tih EASA |

qs विंशः | समन्तभद्रोत्साहन-परिवतः २११

मनसिकरिष्यन्ति। ARIE कुलपुल्ाः aad सद्धमेपुण्डरीको धरम- गयो लिखितव्यः aaa ara! यश्चाविक्षिप्तेन मनसिकारेण लिखिष्यति तस्य बुद्धसहखं हस्तमुपनामयिष्यति मरणकाले चास्य वुद्धसहसं संमुखमुपददीनं करिष्यति! दुगतिविनिपातगामी भविप्यति इतद्च्युनश्च तुषितानां देवानां सभागतायोपपत्स्यते यव Haat बोधिसत्वो महा- स्स्तिषठति दाविंशद्धरलक्षणो वोधिसत्वगणपरिव्रतोऽपसरःकोरीनयुतशन- सहख्पुरस्छृतो धर्म" देशायति। तस्मात्तर्हि कुलपुवाः पण्डितेन Fagan वा कखदुदित्रा वायं सद्ध्मपुण्डरीको धर्मपर्यायः सनूरृत्य टिखिनव्यः सत्रृत्यो- tna: सततय खाध्यायितव्यः सत्‌ङूत्य मनसिकतेव्यः। हमं Hayat धर्म- प्ययं छिखित्वोदिश्य खाध्यायित्वा भावयित्वा मनसिङृत्वेवमप्रमेया गुणा भविष्यन्ति aerate तेन पण्डितेन भगवन्‌ कुलपुबेण वा कुलदुहित्रा वायं सद्धर्मपुण्डरीको धर्मपर्यायो धारयितव्य एनावन्तस्तेपां गुणानुशंसा भविष्यन्ति | तस्मात्तर्हि भगवन्नहमपि तावदिमं घर्मपर्यायमधिष्ठास्यामि यथा भगवन्‌ ममाधिष्ठानेनायं धर्मपर्यायोऽस्मिन्‌ जम्बुद्वीपे प्रचरिप्यतीति

अथ खलु तस्यां वेलायां भगवान्‌ दाक्यमुनिस्तथागतोऽढेन्‌ सम्यकूसंवुद्धः समन्तमद्राय AMAT ALTA साधुकारमदात्‌ साधु साधुं समन्त मद्र यत्र हि नाम त्वमेवं बहुजनहिताय वहुजनसुखाय लोकायुकम्पाय महनो जनकायस्यार्थाय हिताय सुखाय प्रतिपन्नः पवमचिन्त्यधर्मसमन्वागनोऽमि महाकरणासंगृहीतेनाध्याशयेनाचिन्त्यसंगरहीतेन चित्तोतूप्रादेन यस्त्व स्वयमेव तेषां धर्ममाणकानामयिषएठानं करोषि ये केचित्‌ Heya: समन्तभव्रस्य बोधिसच्छस्य nares नामधेयं धारयिष्यन्ति वेदितव्यं तैः हाच््यमुनिस्तथा- nat दष्ट इति अयं सद्धर्मपुण्डरीको धर्मप्यायस्तम्य भगवतः दाक्ष्यमुने- रन्तिक्षाच्छू a: शाक्यमुनिश्च तथागतस्तेः पूजितः दाक्यमुनेश्च तथागतस्य at देरायतः साधुकारोऽनुपदत्तः। अनुमोदिनश्चायं धर्मपर्यायो भविप्यति | शाक्यमुनिना तथागतेन तेषां मूध पाणिः प्रिष्ठापिनो भविष्यति | भगवांश्च शाक्यमुनिस्तैश्चीवरैरवच्छादितो भविष्यति तथागतशासनपरि- म्राहकाश्च ते समन्तभद्र कुलपुवा वा कुलदुितरो वा वेदितव्याः। चतेर्षा लोकायते सचि्विष्यति काव्यप्रखताः सच्वास्तेपामभिरुचिना भविष्यन्ति TAH मला ART कीण्डिकीरथिककौक्कुरिकसौकरिकरघ्ीपोषकाः

३१२ सद्र्मपुरुडरी कसते

1

सरवास्तेषाममिरुचिता भविष्यन्ति! हरशाश्च Garang श्रुत्वा लिखिता धारयित्वा वाचयित्वा वा तेष्रामन्यदभिरुचितं भविष्यति। खभार्वधर्म- समन्वागताञ्च teat वेदितन्याः। प्रत्यात्मिकश्च तेषां योनिशो मनसिक्ारौ भविष्यति | खपुण्यवलाधाराश्च ते सत्त्वा भविष्यन्ति प्रियदरीनाश्च ते भविष्यन्ति सत्वानाम्‌ एव सूवान्तधारकश्च ये भिक्षवो भविष्यन्ति act रागो व्यावाधिष्यति दवेषो महो eat मात्सर्य" eit मानो नाधिमानो मिथ्यामानः। खलभसंतुष्टाश्च ते समन्तभद्र धर्मभणका भविष्यन्ति | यः समन्तभद्र aa are पिमे समये पिमायां पञ्चशलयां वतेमानायामस्य सद्धर्मपुण्डरीकस्य धर्मेपर्यायस्य धारकं भिक्षुं पदयेत्‌ एवं चित्त- मुतपादयित्यम्‌। गमिष्यलययं कुलपुत्रो बोधिमण्डं निर्जेष्यल्ययं कुलपुतो मारकलिचक्रं प्रवतेयिष्यत्ययं धर्मचक्रं पराहनिष्यत्ययं धर्म दुन्दुभिं प्रपुरयिष्यत्ययं ag प्रवषयिष्यत्ययं धर्मवषमभिरोक्ष्यत्ययं धर्मसिंहासनम्‌। दमं धर्म- पर्यायं पश्चिमे काले पिमे समये पथ्िमायां पञ्चशत्यां वत॑मानायां धारयि- ष्यन्ति ते भिक्षवो न्धा भविष्यन्ति चीवरगरद्धा maze भविष्यन्ति | ऋजुकाश्च ते धर्मभाणका भविष्यन्ति विविमोक्षलाभिनश्च ते ahaa मविष्यनिनि। दष्यामिकं तेधां' निर्वतिष्यति। पवंसृत्रान्तधारकाणां धरमेमाणकानां भिक्षूणां ate दास्यन्ति जात्यन्धास्ते सत्वा भविष्यन्ति। ये चैवं रूपाणां सूत्ान्तधारकाणां भिक्षुणामवणं संश्नावयिष्यन्ति तेषां द्र एव धमं कायश्चिवो भविष्यति | पवं सूव्ान्तलेखकानामुञ्चगघनं करिष्यन्त्युलुपिष्यन्ति ते खण्डदन्ताश्च भविष्यन्ति विरल्दन्ताश्च भविष्यन्ति बीमतसोप्राश्च भविष्यन्ति चिपिरनासाश्च भविष्यन्ति विपरीतहस्तपादाश्च भविष्यन्ति विपरीतनेवाश्चं भविष्यन्ति दुगैन्धिकायाश्च भविष्यन्ति गण्डपिटकविचचिददर- कण्डाकीणेहारीराश्च भविष्यन्ति | femal सूब्ान्तलेखकरानां सूत्रान्तवाच- कानां सूब्लान्तधारकाणां सूल्ान्तदेशकानां चापरियां वाचं भूतामभूतां वा रधावयिष्यन्ति तेषामिदमागादतरं पापकं कर्म॑वेदितनव्यम्‌। तस्मात्तं समन्तमद्रास्य धर्मपर्यायस्य धारकाणां भिक्षूणां दूरत पएव पत्युत्थातव्यं यथा तथागतस्यान्तिके गोरवं कतव्य, तथा तेषामेव सूतरान्तधारकाणां भिक्षुणामेव गौरव कर्तव्यम्‌ |

8 adds सांपरायिकं

पड विंशः ] समन्तभदोत्‌साहनपरिवतैः a

awed खलु पुनः समन्तभद्रोत्साहनपरिवतें faferna vet वालिकासमानां बोधिसत्वानां महासच्वानां कोरीरातसदस्ावतौया धयारण्याः

प्रतिलम्भोऽभूत |

इति श्रीसद्धर्मपुण्डरीके aaa समन्तभद्रोतसाहनपरिवतों नाम षड. frat: ॥२६॥

अनुपरीन्दनापरिवतेः

अथ Us भगवान्‌ शाक्यमुनिस्तथागतोऽहैन्‌ सम्यक्‌ संवुद्ध उत्थाय तस्मा- दर्मासनात्‌ स्वैस्तान्‌ बोधिसखच्वान्‌ पिण्डीकृत्य दक्षिणेन पाणिनद्ध॑भिसंस्कार- परिनिष्पन्न दक्षिणदस्तेष्वभ्याखम्न्य तस्यां वेखायामेतदवोचत्‌। इमामहं Soya असंख्येयकल्पकोरीमयुतशतसदस्रसमुदानीतामवुत्तरां सम्यक्‌ संबोधि युष्माक' हस्ते परिन्दाम्यनुपरिन्दामि निक्षिपाम्युपनिक्षिप।मि। यथा विपुला वैस्तारिकी भवेत्तथा युष्माभिः कुलपुत्राः करणीयम्‌ |

दवेतीयकमपि वैतीयक्रमपि भगवान्‌ सर्वावन्तं बोधिसत््वगणं दक्षिणेन पाणिनाध्यालम्ब्यैतदवोचत्‌। इमामहं करपुला असंख्येयकल्पकोरीनयुतदात- सदस्रसपुदानीनामनुत्तरां सम्यकूसंबोधि युष्माक हस्तं परिन्दाम्यनुपरि- न्वामि निक्षि यान्युपनिक्षिपरामि युष्माभिः gaqat उद्‌ ग्रहीतव्या धारयितव्या वाचयथितन्या पयैवाप्तम्या देरायिनव्या प्रकारायितव्या सवैसस्वानां संश्रावयि eat) अमात्‌सर्योरदं geagar अपरिग्रृहीतचित्तो faunal बुद्धज्ञानस्य दाता तथागतक्ञानस्य स्वयंभूज्ञानस्य दाता महादानपतिरद' कुलपुवा युष्माभि- रपि कुरखपुत्रा ममेवानुरिक्षितव्यममनसरिभिभू तवेमं तथागतक्षानव्‌रोनं महोपायकरदास्यमागतानां Hagar कृल्दुहितृणां चायः धर्मपर्यायः संश्राच यितव्यः। ये चाश्राद्धाः azar ऽस्मिन्‌ धर्मपर्याये समादापयितव्याः। ad युष्माभिः कुुपुवास्तश्ागतानां प्रतिक्रारः कनो भविप्यति |

पवमुक्तास्तं बोधिसत्वा महासत्वा भगवता शाक्यमुनिना तश्रागतेनादे ता aaa महता प्रीतिप्रामोद्येन स्फुटा अभूवन्‌ मदश्च गौरवसुत्‌पाद्य येन भगवान्‌ हशाक्यमुनिस्तथागनोऽदहंन्‌ सम्यक्‌ संवुद्धस्तं नावनतकायाः प्रणतक्रायाः संनतकायाः शिरास्यवनाम्याज्जल्ि" saa स्वै पकडरनिर्घोषिण भगवन्त हाक्य- मुनि तथागतमहेन्त' सम्यक्‌ संबुद्धमेतदूचुः। तथा भगवन करिप्यामो यथा तथागत आज्ञापयति सर्वेषां तथागनानामान्ञां करिष्यामः परिपूरयि- ष्यामः। अल्पोतूसुको भगवान्‌ भवतु यथासुखविहारी दैतीयकमपि ब्रती यकमपि a स्ववान्‌ aaa पकरसवरनि्धोयिणैवं भाषते aed.

aafia: | श्रनुपरीन्दनापरिवतंः ३१५

gat भगवान्‌. भवतु यथासुखविदारो तथा भगवन्‌ करिष्यामो "यथा तथागन आज्ञापयति.। सवषां तथागतानामाज्ञा परिषूरयिष्यामः। °

अथ खलु भगवान्‌ हाक्यमुनिस्तथागतोऽहन्‌ सग्यक्संवुडः सषीस्तास्तथा- गतानदंतः सम्यकूसंबुद्धानन्येभ्यो लोकधातुम्यः समागतान्‌ विसर्जयति स्म यथासुखविदार तेषां तथागतानामा रोचयति यथासुखं तथागता विहरन्त्वहेन्तः सम्यक. संबुद्धा इति। तं तस्य भगवतः प्रभूतरज्ञस्य तथागतस्याहंनः सभ्यक्‌ संबुद्धस्य रलस्तूप' यथाभूमो स्थापयामास तस्यापि तथागतस्याहंतः सम्यक्‌ संबुद्धस्य यथासुखविहारमारोचयामास |

इदमबोचद्‌ भगवानात्तमनास्तं चाप्रमेया असंख्येयास्तथागता अर्हम्तः सभ्यक्‌ संबुद्धा अन्यलोकधात्वागता रलब्क्षमूलेषु सिहासनोपपिष्ठाः प्रभूत- रलश्च तथागतोऽदन्‌ सम्यक्‌ संबुद्धः सर्वीवान्‌ वोधिसस्वगणस्तं विशिष्टवारिवद्रमुखा अप्रमेया असंख्येया वोधिसस्वा महासस्वा ये पृथिवी. विवरेभ्योऽभ्युद्गतास्तं महाश्रावकास्ताश्च चतसः oda: सदेवमानुषासुर- गन्धैश्च सको भगवतो भाषरितमभ्यनन्दन्निति।

इति ध्रीसद्धर्मपुण्डरीके धर्मपर्यायेऽनुपमीन्वनापरिवतों नाम aa- विरातिमः समाप्तः ॥२७॥

ये धा ' Sanwa हेतु तेषां तथागतो ह्यवदन्‌ | तेषां यो निसेधः od वादि agreram:

1 1 धर्म° 2 | ow}

INDEX

satay २३६ श्रक्रिलासि १३६ RIT ७०, ११४ ग्रत्चयमति २, २८६, २६५ ग्रत्तोध्य १२६ श्रप्रिखदा wR, २६४ श्रग्रनोधि HOA oa, ६६ ,श्रचला २६८ द्रच्छटा २६२ श्रच्छिद्रशील ७१ ACY ५५ AAT १८२) पर्ष श्रजातशतु अजित १३, १६, २०१२१८१, २२७ DAHTAT ३० AKA २३, ATR १५४ अधिमातकाश्णिको नाम महात्म ११६ श्रधिमान ७, ४१, ४४, १७५, १८६७, २२४, ३१२

्रधिमुङ्कि RO es ^ : ८६, ११३ WAN + श्रनन्तचरितर see श्मनन्तनिर्देश १८ ्रनन्तमति १४ श्रनन्तविकामिन्‌ र्‌ प्नभ्यसूय +> भरनवतप्त श्ननवना मितवेजयन्ती १४५

४१

AAAI श्रन्तेवासी अनागामिन्‌ नादिकर्मिक sary अनित्तिप्तधुर श्रनिमित्त श्निरुद AAP ्मनुज्ञाताविन्‌

श्रनुत्पत्तिकधर्म्ञानितं

श्रनुपधि श्रनुपममति श्रनुपरोन्दन श्रनुप्रत्रजित श्रनुमोदना श्रनुव्यज्ञन श्रनुशासक श्रनुमन्पि श्रपस्मारक श्रप्रतिपुदगन छप्रतिमिन्न श्प्रयनीय श्रपायभूमि श्रफल्गु श्रभयन्दद्‌ अभिगीत

श्म भिह्ततानाभिभुवं

अभिनिह।र श्रभिमान प्रभिरति

४२,

१७४, २१५, २७६ १७, २५५

र्‌ ३१४ १२६ २२७ १.७० २७१४ २६४ २६६९

२१८

x भिश्रहधानता श्रभ्युदगतराज श्रमात्‌सयं द्ममिताभ श्रमितायु narrates श्ररूपिन्‌ mec fa द्रल्पाबाधता ्ल्पोत्सुक्र श्रवतार श्रवतंसक्र DAM HAT श्मवहेटित afer छ्मविवतिक श्रविवध्यं श्मवेवद्यौ TUT TWANG sara

्रष्टजातिप्रतिबद्धा

श््टविमोक्त प्रापद्‌ WANA a WAR (YAW श्सङ्गप्रतिभान असङ्गिन्‌ प्रसम्मिन्नतथता WAHT

WAT श्राकाशधावु द्माकाशप्रतिषित द्माराशसखभाव RIA AT

INDEX

२१८ २०६ ३१४

२२८

१३२, १४०, १६३, २८६५ १५७५, १७६, ३१४ २६८

२१८

२, २८६, २६५ ११३

५७, ६७, १२३ २६ ६५७, ६३ १०५, १८२ १०७, २१४

१, १४३

१५८

२१५

aac

५१

२२८

३०८

१८२, Yaw

2

१६.

१२६

५१८द्‌

१८०, १८२, Yaw

द्माचायंभूमि २५० area ga ‰०६ श्राजानेय ्राजीवक १८० श्राज्ञातकौरिडन्य १, २६ ्रात्मटष्टि ५४ श्रात्मभाव ४३, १०५, १०७, १५८७ १६५, २१२, २५६, २७२ श्रात्मभावप्रतिलम्भ Lv श्रात्मभावविग्रह १५६, १६० श्रात्मविग्रहस्तूप १६० Marz श्रानन्दभव्र १४४ श्रानुलोमिकी १०५ श्रायोग oe) श्रायसल १३, १४, ६८, १३०, २५१ श्रायुष्कपराय ३२ श्रारण्यधुत २०२ श्रारम्बण २३, ३१ श्रालेख्य ३८, ३६ maya 23 श्रावेशिक्रवुद्धधरमं ५७ MII १८५ श्राहार-चीवर ७४, ७६ afore ३४ इन्द्रदत्त इन्द्रध्वज १२६ AC ३७ ईर्यापथ Jax TUT शश्वरवेनेय २६२ TWIT ३१२ उश्रधित BUY उच्छद्‌क Ree

SATA १४५४

उज्जुक

उत्‌ पलक उत्पाटिताच्ती उत्तरमति उत्तरासङ्ग उदुगूरण उदघरितज्ञ STH उपदेश उपनन्द उपरनिषा उपपत्ति

` उपरिषटिमि उभलम्भिक उपस्तब्ध उपस्थायक उपायकौशल्य

उपायकोशल्यपारमिता

उपालम्भ उक्लापित Sta उस्विल्वकाश्यषप उष्णीष

ऊर्णां ऋदधि.प्रातिदहायं श्दधिबल ऋद्धिमत्‌ sufafanifga WAH ऋषिपतन एकघन एकजातिप्रतिबद एकयान

एकरस एकात्मका

INDEX

२०९७ ३४

२१६

३०४

१२६

२१६

RAR

१६२१ १६३१ २०० ४, २२, २३, ४० २६६

१८५

२५५

२६६

१, १३७

३०५

4

३०१

५५७

१३५

२८२

३११

५.४

१५३, १५६, १५० २१६

३०, ३६

to, ६४

१६६

wales एकोत्सव ATT MA श्रोरसा WA BAT श्रोषधी ्रोस्त!रक द्रोद्िल्यप्राप्त रोपलम्मिक श्नोपपादुक ait कटपलिकुिका करसी FAFA कन्थ कपफिण कपिलवस्तु कर्केतन कमोवरण कलविङ्क कल्प कल्पकषाय कल्पसं स्तोम कलयाण मित कषाय कालायन कृतया

कारण कालोदायिन्‌ काम्य काश्यप का्मूल्य किन्नर किलासिता

२० ३२, ५१ १५७८

७१, ३०४ ३२, CE १०९

३०६४

८६, ५४१ OG १३७

१८६०, ३११ १०३, १३७ 9G

a

१०, ६३, १५८६

३२०

कलीकृत कुटी RAAT कुश्यकटलेपन कुर्डमूल्य कुप BUST कुन्ती कुन्दरक कुम्भारड FAA कूटना केशिनी कोकिल कोटी RITA कोड़सक्ठिन्‌ कोश कौकंकुरिक MEA

कौ रिडन्यगोल कौष्िल कोसी क्रोदापन क्रोङारतिं क्म

Hr क्ेशक्षाय afta चान्तिपारमिता स्ान्तिबल तोशाखब सखरस्कन्ध Bye गजराज

INDEX

og २०६ २६८

uv

२६८

२५७२

२६६

१६८

१८११

२६८

२३५

२१८ २७८, २८६ \9 ©

१६

१८०, ३११

गया Toy गशकमहामात गणाचायं गणिन्‌ गरड

गति (षर्‌ ) गद्‌ गदस्वर aise गन्धर्व

गया गयाक्राश्यप TTT TEs

WSS 2% गवांपति गाथा गिलान गृह्यक Jad गूथोदिगल्न गृध्रकूट गृहस्थ

गेय

गोचर गोपानसी गोतमी धोध्रमति चक्वतिन्‌ चक्रवाड चकम

चन्द

चन्दर प्रदीप चन्द्सूयप्रदीप

चना सूयं विमलप्रभासश्री

चन्द्राकंदीप

३४

८, १८६

१२६

१०९, २८३ १,२८५, ३०८ १५०, १५४) १६० ३४

१८१

४१

१५७५

१४

र्दद

१६१, २३३,२४.ॐ ७. ३०६

१३, २८२

१३

२७१

२०

म्पकतेल चरिता चर्याप्रदेश चातुर्रीपिक चातुर्महाराज चारिका चित्तव्यात्रत्ति चित्तोत्पाद चित चिलप्वज चोवर्‌

ate

SeqTUA

aq gfaraca

wa frat जम्बद्रोप जलधर जातक जाम्बूनद्‌ाभास faafang faunas जिनेन्द्र ज्येप्रधर्मनिदेश ज्योतिष्प्रम Wawa

maqaraaifa

HIATHT ज्ञानोल्का फक डमर

# Ta

१४८, २२८, २५२,

डिम्ब

तथत्व

तथागत तथागतचौवर तथागतचेय तथागतह्तःनदशेन

तथागतपाणिपरिमाजित तथागतबल तथागतलयन तथागतविग्रह तथागतायुष्प्रमाण तमाल

ads

ताड

तायन्‌ तिरश्चयोनि तिय॑ग तिलकूटा तिलपीडा तिष्य

तीध्य

तीथिक Tach TAR? तुह्यनामधातु तुषित

तृष्णा

TTA त्रिपरिवतं विभव faa fafaard fama adar

३२२.

INDEX

तेभातुक ५९, Go, ६७ तेलोक्यविकामिन्‌ तेविद ९३ दरिद्वीथि ७६, ७७ दानपति २२८, ३१४ दानपारमिता २१८ दिवसमुद्रा ७७, दिवाविहार दिष््या ११३, १२२, २०६, २१० दीपङकर २१, २०७ दुन्दुभिश्वर २५४ दुष्कर चयां २५७२ दुष्यवर्‌ ६६ दुःखदुःखता Go aa तिविनिपात ३११ दुरभिमोच्य १२७ देवदत्तभिक् १७० देवदारस्तूप ३७ देवसोपान १७० देशिक १२८, १३१ द्वेष ५९ ट्द्स्थाम २०१ दटधािंक ५८, २८०, ३१२ द्टास्त ३४) ४१, VE, ७१, १३०,

१८९ दष्टान्तहेतु टृश्टिकषाय ३२ टृष्टकृत ६७ efsfera ६३ वु गधचित्त ६६ धरणीन्धर २, २६७ zw ys १३३, १३४ धर्मकोश २०, ८६, १४३ TART ६५ धर्मगगन १४५

धर्मचक्र

धर्मदायाद धर्मधर धर्मनय धर्मनिर्मित धर्मनिरक्ति धर्मनेती TATA धर्मपूजा WAIT धर्मप्राथत

VE, we, 43, 493, ११४,

¢ १२९१. ९०३, २६३ vy

१४८, १५३, २०८ २५६

१३४, १३५

१६२

धर्मभाणक १५, २१, १२५, १४८, १५०

धर्मरहस्य धर्मराजन्‌ धर्मलत्तण धर्मश्रवणिकर TANS धर्मसगीति धर्मस्कन्ध धर्मस्तूप धर्मखामिन्‌ धर्मामिसमय धमीसन धातु

धातु विग्रह धातुस्तृप धारणी धारणीपद

धारण प्रतिलम्भ धारणीमन्लपद

धाररयावतां घुरावाह

१७६, १८५, २२५, २३३, २६६, MEY, ३०६

१५३

१६६

२२

१६

३१२

४१२२३, २२४, VSG १७५) २६५, २८१, ३०६ २६६, २६५, ३१०

INDEX a २३ ६७ निष्पलाव २६, ३३.

Ako RT ५६ पृतराष्य ८९ ति ४५२ नेगमजानपद १८५ sae ३७ पश्चकामगुण ५६ भ्ानपारमिता २६६ प्गति TCI LEAL १३५ पश्चाभिह् ६६ ध्यजाग्रकेयुर २८२ पटहं ३६ नदीकाश्यप 9,939 पणव ३६ नन्द पद्न्यज्ञन Ts नरदत्त qaqa ५०, ५१ नरादिदय „, २२ पद्यवरषभविकामिन्‌ ५२ qT ३४ पद्मश्री २, ASK, २८५, ३०६ TAA A परिग्रहनिदान ५७ नक्तराज-संकुञुमिताभिङ्ग २७१, २६८ परिनिवीणा ११२, १२५, २०७, १८५ नानाध्रातुक १३३ परिनिग्रेत २५६, २९२, २८४, २८५ नानाधिमुक् ३४ परिव्राजक १८० नामह्प १२३ परिनिष्पन्न १५६ नारायण २८६४ परिनिष्पत्ति १५५ fata १७६ परिभूत २५३ निव्यञ्वर ace परिषा २३२ नित्यपरिनित्रैत १२६ परिष्कार ७६ निदान ३४५ प१रिसामन्तक्र ११२ निरामिष १३३ परीत्त १७५ निरूपादान | ५६ परीन्दन २६१ fates AE निरङ्कि २३, ३१. २४६, २५० पयाय १६० निरोपधि २०० पर्यषटिनिदान ५७, ४८ निग्रन्थ १८० पामा ७० निवा १९७, २०, २७, ३४, Wa, ४५४, पारमिगत २६६

८०, १००, १४२, २५१ पारमिता १००, २१८, २५१, २१६ निवोशानगर १८६ पिटक ३१२ निवोशपर्य॑वसान ६१ पिरुढपात २६० निवाणभूमि ४४,२११ पितृहा २८५ निवाणमागं १२२ , पिलिन्दर्वतस .

१२४

*पिथित पिशाच पुर्यबलाधान पुरयामिसंस्छार पुष्करता पुष्वदन्ती पुस्तक gaara पूतन पूति्तम्भ quae पृणोमेव्ायणीपुव पूर्वैप्रणिधानचयो ूर्वयोग gaara पेयाल पेषणाकारक पेतिक meter प्रहाकूट प्रहमापारमिता प्रणिधान प्रतिभान प्रतिक्पक प्रतिलम्भ प्रतिसंलयन प्रतिसंलीन प्रतिसंविद्‌ प्रतीदयक्षसुतपाद्‌ प्रतीत्योतपाद FIAT TAT प्रयात्मिक प्रस्यात्मिकी ्रत्येकजिन

INDEX

१९७० ६२

१४६, १५४, १२१, २२५

२६२, २६५, २७८

६५.

६३; ३१

१७१

932, 2495

५१

२६४

५२

Jou, Gov १२५, २८१ १२५

१३५

१३, १४, १२३, २५१ ६&

६१

१३१

६१, ६६, ३१२ at

४६

परत्येकबुदभूमि ्रत्येकबुद्धयान ्रत्येकबुद्धयानिक प्रत्येकबोधि TARA प्रदानशूर प्रभाकर

प्रभास

RATA

TATAT safaa The परातिहायं प्रावरण प्रियदशंन प्रेतं बकल बन्धकुटी बल बलचकवत्तिन्‌ बली बाहुश्रय बाष्य बीजप्राम qaqa बुदबोधि बुदभूमि बुद्धयान बुदटयानिक्‌ बुदचतेत बोध

बोधि बोधिचयौ

, बोभिचित्त

२, २८३

१०६

१३५

१५६, “RY, २६०, २८४, २६३, ३१५ २३०१ १५४, १६० ५९ ४,३००

१५०)

9G

१७६) १६५, २५८६ ६३

Qua

२३) २४, २७, ३५१ EQ

१२५

INDEX

बोधिपाक्तिकधरम २६६ बोधिभरड ११, २७, vo, Wa, १११,

११२, २२३ २२६१ ३१२ बोधित्रत्त ११६ बोधिसत्वभिन्ञु बोधिसच्वयान LY, १४८ मओ धिसस्वयानिक १२५ बोधिसल्वयानीय १८७ बोधिसस्वरदस्य ५० बोधिसतत्वाववाद १५, ५०,१२४, WEE, REA दोधिसस्वाववादमहानि्देश बोधिप्रस्थित २२ TAR २३ az १०७ ब्रह्मन्‌ ४२, ६३ ब्रह्मका यिक ्रह्मचयं १०७ ब्रह्मप्वज १२६ ब्रह्मलोक ११४ ब्रह्मविहार १०१ ब्राह्म ११४ ब्राह्मणी २८५ ARR १३४ WRIA भ्रा १७६ अद्िक ACA q arty ५४ भवाप्र १६७, २३२ भागेव ६८ fag, २१, ६६, २५२ fagat २२, २५२ भीष्मकल्प cv भीष्माजिं त-खरराज १५१ भूदवेताल २६५

४२

+ at भूमिसुचक Teel १५२, १७८ भेहणडक ६३ भैषज्य २१० भेषञ्यराज २, Ue, १७४, २६४; २७१, २८३, ३०६ मकुटदन्ती २६८ AUS ¥e मरडलिन्‌ ३, २३६ मन्लधारक १८० मन्वधारणीपद २६६ मन्लपद २६१ मन्लबलविया २६५ मन्दग्लान १६५, १६६ मन्दग्लानता १६३ मञ्जुघोष १६२ मञ्जुश्री २, ४, १७१, १८०, २८३, रे मञ्जुसर १० ASAT a महं २१२ मह १द०, १८३, १३१३ मषि ४, महल्लक ७३, ७६, ८, Raa महाक्ष्णा १.५० महाकालयायन 9१ महाकाश्यप १, #9, चट महाकोषिलि महागणिन्‌ १६३ मह तेजोगभ REL महाधम २० १२९ महाध्यायिन्‌ २२८ महात्ममाब १६७ महानन्द महानामन्‌ 4 महानिर्देश ३, १४

३२६ INDEX महापु मान्दारव महाप्रजापती गौतमी १७५ मार महाप्रतिभान २, १५६, १७५ मारसेना महाब्रह्मन्‌ ११४ मारकलिचक ae fren १३५ मारकायिक महाभिन्ाक्ञानाभिभु १०६, ११५ मारपषेद्‌ महाभिक्ञापरिकरमं ५२, २०४ मारयतत महाभिषरकर ११२, १६१ मारिष महा मञ्जूषक मालाधारी महामान्दारव भिभ्यादृटिकुल महामुचिलिन्द ३६१ HHA महामुदिता १७० मुचिलिन्द महामेती १७० मुदिता महामद गलयन १,१०६ मुष्टिक महारत्न ५१ मुसारगल्व महारन्रस्तूष १५६ मेघदुन्दुभि महारलनद्रीप १२८ मेघदुन्दुभिराज महाराजक्रायिक ११२ मेधखर महारूप १०६ मेरु महाविकामिन्‌ | मेतचित्त महावेपुल्य १५, २६१ मेलायनीपुत्र महाव्यूह १०२ मेती महायान १७२ मेत्तीबल महायानिक ६४ मेती विहार महासम्भवा २५२ Haq महास्थामप्राप्त २५१, VLR महासंनिपात २७१ मेतेयगोत महेश्वर र, ४२, a5 मोद्‌ गल्यगोल्न ARMY १२४ मौदुर्गस्यायन महोपेक्ता १७० मोश्टिक महोरग मृगरथ मातृप्राम १३५, १८१, २७१, ६७६, मृषावाद २६०, ३०८ यम HATTA ack यमक मान ३१२ यमकप्रातिहायं

® ९9

१११

३१२

२८०

१०२

२८०

११६

२६८

३००

१०५७

१९१, १६२. १६३ १५७०

१८२ १०५१ १०६ २६८

२८६

१२६

२.४९

94

१३२

२६६ ११६, १३० १५५

२, ४, १२१ २००) २०३, २१५, २२७, ३१५ २१

gov

१८०

५५३

५७, ६१ २६५

३००

३००

यशस्काम AWAIT युक्ति

युप योगाचार योगिन्‌ रतनचन्द्र रन्नकेतुराज रनतेजोभ्युद गत रल्पाणि रन्पद्यविकामिन्‌ TATA रल्नप्रभास रल्नविशुद्धा रनग्योमकर रन्नमति रललसम्भव रल्लस्तूप रलाकर रन्लावभास रतिप्रपृणं रश्मिप्रभास weal राक्षसीद्रप राग

, राजगृह

राजमहामात राजमादय राजामात राहुल राहुलमभद्र राहुलमात्‌

` INDEX

१८, २१ १, १.७६ GE १०५

१५८, ३१५

लघूत्थानता तम्बा

लयन लवणमूलय लिखन लोयन लेखा

लेन लोकधातु लोकायत लोहितसुक्घा वक्कुल वङ्कजातीया वज्रपाणि वरप्रभ वरप्रभव वद्धंमानमति वस्ुणदत्त वशा वशिता वशीभूत वातिक वाराणसी airs वासुकि विक्रडढमान विकुर्वा विक्रीडित विगत विगडित.-प्रामाद्‌ fang faata faafati fafaat fafafaaal

२१२५

२६५ २८६ १५५ NT BLE १५३ १५.९६ १६

७२, १५८, १८०१, ३११

२८६ १३७ १७५. २६२

१६

१७, २०

INDEX

225 fas fea २०१ विज्ञान २२३ वर्षिन्‌ १६५ विनायक ११७ विनिर्भोग २५१ विपरिणाम-दुःखता ८० विपरी तसज्ञी २१३ faqfza १३४ विप्रलयनीक १५३, १८६ विप्रयनीयक १२ विभवटष्ट ५४ fanart २६८, २६६ विमलदत्त (राजा) २७३, २६८ विमलदत्ता ३००, ७०२ विमलदत्तसमाधि २८२ विमलनिभांस २६६ विमलनेल २६६ विमलप्रभास २८२ विमलभास २६६ विमलाग्रनेत्न २० विमान ११६, १२० विमुक्लि २९७ विमोचक २७८ fama २३, २७, २५, १०५, ३१२ विरज ५१ विषूद्‌कर २) २६७ विष्पात्त विशि्टवरित् १६५, २५६, २८३, ३१५ fagaarita १६५ विशेषमति विषदूषण २६६ विषपीा २०६ विस्तीणेवती ३०६ विसन्धि २५० विहार २११

विहिठक विहेठा वीयं वीयपारमिता वीयौरन्ि वीयारम्भ बृषभित वेतनक वेता वेमचित्निन्‌ वेजयन्त वेतुल्य वेदेही पुव वेद्यपुश्ष वैनेय वेपुल्य वेपुल्यसूत

वेयुल्यसूल्राज वेपुल्यसू्ान्त

वेराचन वेरोचनरभ्मि वैशारय वेश्वासिक वैश्रवण वेस्तारिकु व्याकरण व्याड व्याधि व्यापारण व्याहर व्याहार व्यूह व्युहराज aia शक्र

२७२ १३३, २०१, २०३, २६१

VG

२६८१ ३०६

INDEX , शडखशोक्ञा ws भावित्क

at १६० श्रीगभ १५, २०, 29 शरीरपूजा २२२ ्रेषठिमायो te शरोसैस्तारिक ५२,५३ AG २८६ शरीरस्तुप १६०, १६१ षडगति ६७ शलाका ६५, १६६ षडनिहा १०७, १७८ शशिकेतु १०४ षडायतन १२३ शाक्यमुनि १२६, १५८, २००, २१६, षडिन्दिय २३६ २२०, २६०, २८२, २८५, WRIA ८० २६३, ३११, ३१४ सकृदागामिन्‌ are शाक्यतिंह २१, २२, १०३ सं्लोभ ४४ शाक्याधिराजं २२ सत्कायदषटि ७० श्प्ररिपुत्र १,२६.२८ सततसमिताभियुक्ग २२३, WY शारीषुत २४, ३५ सलयवचन २७६ शालराज २६६९ सलयाधिषएठान २५६ शालेन्राज ३०६ सतत्वकषाय ३२ शिखिन्‌ Badal १४५ शाल १६, ३७ aad १८८ शोलपरारमिता २९८ सद्धर्मपुरुडरीक १७, २५३, २६१, रुभव्युहराज २६८ २७१, २८५ Waa ५७३, १५६ सद्ध्मविप्रलोप १८६५ WTI १२७ सदापरिभूत २५२ Wa सप्ततथागत १२१ शक्तभूमि ५५ सब्रह्मक + TMT १४२, १४६, १७५) १५७६, २७७ सभागता ३११ रलेध्मिक ६५ समता ६२ ९।करिक १८०, ३११ समन्तगन्ध शीरिडक ३११ समन्तप्रम १३७ ARIAT २६ समन्तप्रभाष १३० MATT १२४, १८१ समन्तभद ३०८, ३१०, ३११, ३१२ श्रारवेक्‌ १६ समन्तमुख २६५७ ध्वावकभूमि १२द संकरधान 99, ७८, 9E, GY ATTA ५६ संव ` श्रावकयानिक २६, WY, ६०) ६६, १५५ सं घपूजा' २२३ * श्रावकसं १२४ .सन्धकिचनं ४६

9 १९१

३३०, “सन्धाभाष्य २३, २७. ३०, WY, ५३, १७८, २२० सन्धाभाषित ६१, १५४ १६३ सन्धि २५० सम्प्रकाशनता १७७ सम्प्रभरित २७१ सम्प्रमोष रत सम्प्रहषित ३०३ सम्भवा १०६ समापत्ति २२, २३ संलेखब्रत्ति १५५७ संलीयना ४४ संश्रावितंक १३१ संस्कार १७३ संस्कारदुःखता ८० संसार ३४ सर्वगुणालङ्कार ३०६ सर्वैधर्मशुन्यता १५५ TANNA ८६, १३२ सर्वहृता ३१ TARA | १८६४ वैक्ञभूमि ८६ सर्वैसच्वप्रियदशंन २७१ सर्षरतक्रोशल्य २८२ सर्बशूपसंदशंना २८६ सर्वैरूपसंदशंन-समाधि रपण सहांपति सागरवरधर १४३, १४६ सानिपातिक ६५ सामुतकषिकी ४७ सांकभ्य v स।रथि १३ सार्थवाह २६० सुखसंज्ञा १३२ सुखसंश्पशं २८५

INDEX

इुखसंस्पशं विहारः १६ खुखाकरा @ ३६६ सुखापना ६८ सुखावती ३६६ सुख विहार १८० सुखस्थित १८६ सुखमा & Galt" q सुभूति १, १०४ सुमति १४ gaa ११५ खुवणंयूप १६ सुविनेय १६५ खविसुक्त सूचीमुख ६२ सूच्यभ्र ६६ qa ७२, १६२, २२७ सूत्ान्त ३३, १५०, १५२, २६१ सूतान्तधारक २५१, २८०१ ३०६ सूत्रान्तलेखक ३०६, ३१२ सूरत सूयं सेनापति १८६ सोकर १८३ सोकरिक १८० सौर १५६ सिह सिंह चन्द्रा २५५ सिंहघोष १२६ सिंहध्वज १२६ स्कन्ध ५३ स्कन्धमार १८६ स्तूप ६, १०४५, १५४, १५८, २२१ खनी पोषक ३११ स्थविर ७३, ८८

्ालिकामूल्य स्पशं विदहवारता खागत

mary, खयम्भुव खप्रयय सखभावधर्म घोत-श्मापन्न

ह्‌ डिनिगडबन्धन

9G

१६३

. १३७ ३४१ ६०१ RY १५२. २५८ २३१ ६४

३१३

२२७

२८६

हीनयान हीनसंत्ता हीनाधिमुक्क हेतु हेतुकारण हेष्टा

२२१

८र्‌

२६८

६९

३४, ३५, १०३ २८३

८६१, १३५ ३६, ५४, १३० ` २३, ३१ AOR

Single issues may be bought separately, but three years after the completion of a work no complete sets are broken for the sale of loose component parts.

Each issue bears, besides its issue number, a fascicle number indicating its place in the work and volume to which it belongs,

With the issue of this Notice all previous prices and price-lists are cancelled,

CALCUTTA, 1st December, 1952.

The publications or information about them are obtainable from the Asiatic Society, No. 1, Park Street, Calcutta, or from the Society's

Agents:

Messrs, Luzac & Co., 46, Great Russell Street, London, W.C.

M. Paut GeuTHNeR, 13, Rue Jacob, Paris, VI°.

BUCHHANDLUNG 0770 HarrassowitTZ, 14, Querstrasse, Leipzig.

Messrs. Tuacker, Spink & Co. Lp., 3, Esplanade East, Calcutta.

Messrs. THE Moore (0 रा. Susscription AGENCIES, New

York, U.S.A. Residents of Europe should order from the Agents.

When ordering direct from the Society the following rules should

be observed : ~ ` Orders should be addressed to the Asiatic Society and not to any

Official by name or title.

All Cheques, Money Orders, etc., should be made payable to the ‘Treasurer, Asiatic Society’.

Orders for books should be accompanied by a full name and address, legibly written, and should be sent on a separate sheet of

paper containing no other communication.

In India, books are supplied by V.P.P.

Catcutta: —Published by the Asiatic Society, 1 Park Street, and Printed by J. C. Sarkhel, Calcutta Oriental Press Ltd., 9, Panchanan Ghose Lane, Calcutta—9